Book 1 Chapter 44
1sūta uvāca
1gatamātraṃ tu bhartāraṃ jaratkārur avedayat
bhrātus tvaritam āgamya yathātathyaṃ tapodhana
2tataḥ sa bhujagaśreṣṭhaḥ śrutvā sumahad apriyam
uvāca bhaginīṃ dīnāṃ tadā dīnataraḥ svayam
3jānāsi bhadre yat kāryaṃ pradāne kāraṇaṃ ca yat
pannagānāṃ hitārthāya putras te syāt tato yadi
4sa sarpasatrāt kila no mokṣayiṣyati vīryavān
evaṃ pitāmahaḥ pūrvam uktavān māṃ suraiḥ saha
5apy asti garbhaḥ subhage tasmāt te munisattamāt
na cecchāmy aphalaṃ tasya dārakarma manīṣiṇaḥ
6kāmaṃ ca mama na nyāyyaṃ praṣṭuṃ tvāṃ kāryam īdṛśam
kiṃ tu kāryagarīyastvāt tatas tvāham acūcudam
7durvāsatāṃ viditvā ca bhartus te 'titapasvinaḥ
nainam anvāgamiṣyāmi kadā cid dhi śapet sa mām
8ācakṣva bhadre bhartus tvaṃ sarvam eva viceṣṭitam
śalyam uddhara me ghoraṃ bhadre hṛdi cirasthitam
9jaratkārus tato vākyam ity uktā pratyabhāṣata
āśvāsayantī saṃtaptaṃ vāsukiṃ pannageśvaram
10pṛṣṭo mayāpatyahetoḥ sa mahātmā mahātapāḥ
astīty udaram uddiśya mamedaṃ gatavāṃś ca saḥ
11svaireṣv api na tenāhaṃ smarāmi vitathaṃ kva cit
uktapūrvaṃ kuto rājan sāṃparāye sa vakṣyati
12na saṃtāpas tvayā kāryaḥ kāryaṃ prati bhujaṃgame
utpatsyati hi te putro jvalanārkasamadyutiḥ
13ity uktvā hi sa māṃ bhrātar gato bhartā tapovanam
tasmād vyetu paraṃ duḥkhaṃ tavedaṃ manasi sthitam
14etac chrutvā sa nāgendro vāsukiḥ parayā mudā
evam astv iti tad vākyaṃ bhaginyāḥ pratyagṛhṇata
15sāntvamānārthadānaiś ca pūjayā cānurūpayā
sodaryāṃ pūjayām āsa svasāraṃ pannagottamaḥ
16tataḥ sa vavṛdhe garbho mahātejā raviprabhaḥ
yathā somo dvijaśreṣṭha śuklapakṣodito divi
17yathākālaṃ tu sā brahman prajajñe bhujagasvasā
kumāraṃ devagarbhābhaṃ pitṛmātṛbhayāpaham
18vavṛdhe sa ca tatraiva nāgarājaniveśane
vedāṃś cādhijage sāṅgān bhārgavāc cyavanātmajāt
19caritavrato bāla eva buddhisattvaguṇānvitaḥ
nāma cāsyābhavat khyātaṃ lokeṣv āstīka ity uta
20astīty uktvā gato yasmāt pitā garbhastham eva tam
vanaṃ tasmād idaṃ tasya nāmāstīketi viśrutam
21sa bāla eva tatrasthaś carann amitabuddhimān
gṛhe pannagarājasya prayatnāt paryarakṣyata
22bhagavān iva deveśaḥ śūlapāṇir hiraṇyadaḥ
vivardhamānaḥ sarvāṃs tān pannagān abhyaharṣayat