Book 1 Chapter 41
1sūta uvāca
1etasminn eva kāle tu jaratkārur mahātapāḥ
cacāra pṛthivīṃ kṛtsnāṃ yatrasāyaṃgṛho muniḥ
2caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ
tīrtheṣv āplavanaṃ kurvan puṇyeṣu vicacāra ha
3vāyubhakṣo nirāhāraḥ śuṣyann aharahar muniḥ
sa dadarśa pitṝn garte lambamānān adhomukhān
4ekatantvavaśiṣṭaṃ vai vīraṇastambam āśritān
taṃ ca tantuṃ śanair ākhum ādadānaṃ bilāśrayam
5nirāhārān kṛśān dīnān garte 'rtāṃs trāṇam icchataḥ
upasṛtya sa tān dīnān dīnarūpo 'bhyabhāṣata
6ke bhavanto 'valambante vīraṇastambam āśritāḥ
durbalaṃ khāditair mūlair ākhunā bilavāsinā
7vīraṇastambake mūlaṃ yad apy ekam iha sthitam
tad apy ayaṃ śanair ākhur ādatte daśanaiḥ śitaiḥ
8chetsyate 'lpāvaśiṣṭatvād etad apy acirād iva
tataḥ stha patitāro 'tra garte asminn adhomukhāḥ
9tato me duḥkham utpannaṃ dṛṣṭvā yuṣmān adhomukhān
kṛcchrām āpadam āpannān priyaṃ kiṃ karavāṇi vaḥ
10tapaso 'sya caturthena tṛtīyenāpi vā punaḥ
ardhena vāpi nistartum āpadaṃ brūta māciram
11athavāpi samagreṇa tarantu tapasā mama
bhavantaḥ sarva evāsmāt kāmam evaṃ vidhīyatām
12pitara ūcuḥ
12ṛddho bhavān brahmacārī yo nas trātum ihecchati
na tu viprāgrya tapasā śakyam etad vyapohitum
13asti nas tāta tapasaḥ phalaṃ pravadatāṃ vara
saṃtānaprakṣayād brahman patāmo niraye 'śucau
14lambatām iha nas tāta na jñānaṃ pratibhāti vai
yena tvāṃ nābhijānīmo loke vikhyātapauruṣam
15ṛddho bhavān mahābhāgo yo naḥ śocyān suduḥkhitān
śocasy upetya kāruṇyāc chṛṇu ye vai vayaṃ dvija
16yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ
lokāt puṇyād iha bhraṣṭāḥ saṃtānaprakṣayād vibho
17pranaṣṭaṃ nas tapaḥ puṇyaṃ na hi nas tantur asti vai
asti tv eko 'dya nas tantuḥ so 'pi nāsti yathā tathā
18mandabhāgyo 'lpabhāgyānāṃ bandhuḥ sa kila naḥ kule
jaratkārur iti khyāto vedavedāṅgapāragaḥ
niyatātmā mahātmā ca suvrataḥ sumahātapāḥ
19tena sma tapaso lobhāt kṛcchram āpāditā vayam
na tasya bhāryā putro vā bāndhavo vāsti kaś cana
20tasmāl lambāmahe garte naṣṭasaṃjñā hy anāthavat
sa vaktavyas tvayā dṛṣṭvā asmākaṃ nāthavattayā
21pitaras te 'valambante garte dīnā adhomukhāḥ
sādhu dārān kuruṣveti prajāyasveti cābhibho
kulatantur hi naḥ śiṣṭas tvam evaikas tapodhana
22yaṃ tu paśyasi no brahman vīraṇastambam āśritān
eṣo 'smākaṃ kulastamba āsīt svakulavardhanaḥ
23yāni paśyasi vai brahman mūlānīhāsya vīrudhaḥ
ete nas tantavas tāta kālena paribhakṣitāḥ
24yat tv etat paśyasi brahman mūlam asyārdhabhakṣitam
tatra lambāmahe sarve so 'py ekas tapa āsthitaḥ
25yam ākhuṃ paśyasi brahman kāla eṣa mahābalaḥ
sa taṃ taporataṃ mandaṃ śanaiḥ kṣapayate tudan
jaratkāruṃ tapolubdhaṃ mandātmānam acetasam
26na hi nas tat tapas tasya tārayiṣyati sattama
chinnamūlān paribhraṣṭān kālopahatacetasaḥ
narakapratiṣṭhān paśyāsmān yathā duṣkṛtinas tathā
27asmāsu patiteṣv atra saha pūrvaiḥ pitāmahaiḥ
chinnaḥ kālena so 'py atra gantā vai narakaṃ tataḥ
28tapo vāpy athavā yajño yac cānyat pāvanaṃ mahat
tat sarvaṃ na samaṃ tāta saṃtatyeti satāṃ matam
29sa tāta dṛṣṭvā brūyās tvaṃ jaratkāruṃ tapasvinam
yathādṛṣṭam idaṃ cāsmai tvayākhyeyam aśeṣataḥ
30yathā dārān prakuryāt sa putrāṃś cotpādayed yathā
tathā brahmaṃs tvayā vācyaḥ so 'smākaṃ nāthavattayā