Book 1 Chapter 40
1sūta uvāca
1taṃ tathā mantriṇo dṛṣṭvā bhogena pariveṣṭitam
vivarṇavadanāḥ sarve rurudur bhṛśaduḥkhitāḥ
2taṃ tu nādaṃ tataḥ śrutvā mantriṇas te pradudruvuḥ
apaśyaṃś caiva te yāntam ākāśe nāgam adbhutam
3sīmantam iva kurvāṇaṃ nabhasaḥ padmavarcasam
takṣakaṃ pannagaśreṣṭhaṃ bhṛśaṃ śokaparāyaṇāḥ
4tatas tu te tad gṛham agninā vṛtaṃ; pradīpyamānaṃ viṣajena bhoginaḥ
bhayāt parityajya diśaḥ prapedire; papāta tac cāśanitāḍitaṃ yathā
5tato nṛpe takṣakatejasā hate; prayujya sarvāḥ paralokasatkriyāḥ
śucir dvijo rājapurohitas tadā; tathaiva te tasya nṛpasya mantriṇaḥ
6nṛpaṃ śiśuṃ tasya sutaṃ pracakrire; sametya sarve puravāsino janāḥ
nṛpaṃ yam āhus tam amitraghātinaṃ; kurupravīraṃ janamejayaṃ janāḥ
7sa bāla evāryamatir nṛpottamaḥ; sahaiva tair mantripurohitais tadā
śaśāsa rājyaṃ kurupuṃgavāgrajo; yathāsya vīraḥ prapitāmahas tathā
8tatas tu rājānam amitratāpanaṃ; samīkṣya te tasya nṛpasya mantriṇaḥ
suvarṇavarmāṇam upetya kāśipaṃ; vapuṣṭamārthaṃ varayāṃ pracakramuḥ
9tataḥ sa rājā pradadau vapuṣṭamāṃ; kurupravīrāya parīkṣya dharmataḥ
sa cāpi tāṃ prāpya mudā yuto 'bhavan; na cānyanārīṣu mano dadhe kva cit
10saraḥsu phulleṣu vaneṣu caiva ha; prasannacetā vijahāra vīryavān
tathā sa rājanyavaro vijahrivān; yathorvaśīṃ prāpya purā purūravāḥ
11vapuṣṭamā cāpi varaṃ patiṃ tadā; pratītarūpaṃ samavāpya bhūmipam
bhāvena rāmā ramayāṃ babhūva vai; vihārakāleṣv avarodhasundarī