Book 1 Chapter 37
1sūta uvāca
1evam uktaḥ sa tejasvī śṛṅgī kopasamanvitaḥ
mṛtadhāraṃ guruṃ śrutvā paryatapyata manyunā
2sa taṃ kṛśam abhipreṣkya sūnṛtāṃ vācam utsṛjan
apṛcchata kathaṃ tātaḥ sa me 'dya mṛtadhārakaḥ
3kṛśa uvāca
3rājñā parikṣitā tāta mṛgayāṃ paridhāvatā
avasaktaḥ pitus te 'dya mṛtaḥ skandhe bhujaṃgamaḥ
4śṛṅgy uvāca
4kiṃ me pitrā kṛtaṃ tasya rājño 'niṣṭaṃ durātmanaḥ
brūhi tvaṃ kṛśa tattvena paśya me tapaso balam
5kṛśa uvāca
5sa rājā mṛgayāṃ yātaḥ parikṣid abhimanyujaḥ
sasāra mṛgam ekākī viddhvā bāṇena patriṇā
6na cāpaśyan mṛgaṃ rājā caraṃs tasmin mahāvane
pitaraṃ te sa dṛṣṭvaiva papracchānabhibhāṣiṇam
7taṃ sthāṇubhūtaṃ tiṣṭhantaṃ kṣutpipāsāśramāturaḥ
punaḥ punar mṛgaṃ naṣṭaṃ papraccha pitaraṃ tava
8sa ca maunavratopeto naiva taṃ pratyabhāṣata
tasya rājā dhanuṣkoṭyā sarpaṃ skandhe samāsṛjat
9śṛṅgiṃs tava pitādyāsau tathaivāste yatavrataḥ
so 'pi rājā svanagaraṃ pratiyāto gajāhvayam
10sūta uvāca
10śrutvaivam ṛṣiputras tu divaṃ stabdhveva viṣṭhitaḥ
kopasaṃraktanayanaḥ prajvalann iva manyunā
11āviṣṭaḥ sa tu kopena śaśāpa nṛpatiṃ tadā
vāry upaspṛśya tejasvī krodhavegabalātkṛtaḥ
12śṛṅgy uvāca
12yo 'sau vṛddhasya tātasya tathā kṛcchragatasya ca
skandhe mṛtam avāsrākṣīt pannagaṃ rājakilbiṣī
13taṃ pāpam atisaṃkruddhas takṣakaḥ pannagottamaḥ
āśīviṣas tigmatejā madvākyabalacoditaḥ
14saptarātrādito netā yamasya sadanaṃ prati
dvijānām avamantāraṃ kurūṇām ayaśaskaram
15sūta uvāca
15iti śaptvā nṛpaṃ kruddhaḥ śṛṅgī pitaram abhyayāt
āsīnaṃ gocare tasmin vahantaṃ śavapannagam
16sa tam ālakṣya pitaraṃ śṛṅgī skandhagatena vai
śavena bhujagenāsīd bhūyaḥ krodhasamanvitaḥ
17duḥkhāc cāśrūṇi mumuce pitaraṃ cedam abravīt
śrutvemāṃ dharṣaṇāṃ tāta tava tena durātmanā
18rājñā parikṣitā kopād aśapaṃ tam ahaṃ nṛpam
yathārhati sa evograṃ śāpaṃ kurukulādhamaḥ
19saptame 'hani taṃ pāpaṃ takṣakaḥ pannagottamaḥ
vaivasvatasya bhavanaṃ netā paramadāruṇam
20tam abravīt pitā brahmaṃs tathā kopasamanvitam
na me priyaṃ kṛtaṃ tāta naiṣa dharmas tapasvinām
21vayaṃ tasya narendrasya viṣaye nivasāmahe
nyāyato rakṣitās tena tasya pāpaṃ na rocaye
22sarvathā vartamānasya rājño hy asmadvidhaiḥ sadā
kṣantavyaṃ putra dharmo hi hato hanti na saṃśayaḥ
23yadi rājā na rakṣeta pīḍā vai naḥ parā bhavet
na śaknuyāma carituṃ dharmaṃ putra yathāsukham
24rakṣyamāṇā vayaṃ tāta rājabhiḥ śāstradṛṣṭibhiḥ
carāmo vipulaṃ dharmaṃ teṣāṃ cāṃśo 'sti dharmataḥ
25parikṣit tu viśeṣeṇa yathāsya prapitāmahaḥ
rakṣaty asmān yathā rājñā rakṣitavyāḥ prajās tathā
26teneha kṣudhitenādya śrāntena ca tapasvinā
ajānatā vratam idaṃ kṛtam etad asaṃśayam
27tasmād idaṃ tvayā bālyāt sahasā duṣkṛtaṃ kṛtam
na hy arhati nṛpaḥ śāpam asmattaḥ putra sarvathā