Book 1 Chapter 35
1sūta uvāca
1elāpatrasya tu vacaḥ śrutvā nāgā dvijottama
sarve prahṛṣṭamanasaḥ sādhu sādhv ity apūjayan
2tataḥ prabhṛti tāṃ kanyāṃ vāsukiḥ paryarakṣata
jaratkāruṃ svasāraṃ vai paraṃ harṣam avāpa ca
3tato nātimahān kālaḥ samatīta ivābhavat
atha devāsurāḥ sarve mamanthur varuṇālayam
4tatra netram abhūn nāgo vāsukir balināṃ varaḥ
samāpyaiva ca tat karma pitāmaham upāgaman
5devā vāsukinā sārdhaṃ pitāmaham athābruvan
bhagavañ śāpabhīto 'yaṃ vāsukis tapyate bhṛśam
6tasyedaṃ mānasaṃ śalyaṃ samuddhartuṃ tvam arhasi
jananyāḥ śāpajaṃ deva jñātīnāṃ hitakāṅkṣiṇaḥ
7hito hy ayaṃ sadāsmākaṃ priyakārī ca nāgarāṭ
kuru prasādaṃ deveśa śamayāsya manojvaram
8brahmovāca
8mayaivaitad vitīrṇaṃ vai vacanaṃ manasāmarāḥ
elāpatreṇa nāgena yad asyābhihitaṃ purā
9tat karotv eṣa nāgendraḥ prāptakālaṃ vacas tathā
vinaśiṣyanti ye pāpā na tu ye dharmacāriṇaḥ
10utpannaḥ sa jaratkārus tapasy ugre rato dvijaḥ
tasyaiṣa bhaginīṃ kāle jaratkāruṃ prayacchatu
11yad elāpatreṇa vacas tadoktaṃ bhujagena ha
pannagānāṃ hitaṃ devās tat tathā na tad anyathā
12sūta uvāca
12etac chrutvā sa nāgendraḥ pitāmahavacas tadā
sarpān bahūñ jaratkārau nityayuktān samādadhat
13jaratkārur yadā bhāryām icched varayituṃ prabhuḥ
śīghram etya mamākhyeyaṃ tan naḥ śreyo bhaviṣyati