Book 1 Chapter 34
1sūta uvāca
1śrutvā tu vacanaṃ teṣāṃ sarveṣām iti ceti ca
vāsukeś ca vacaḥ śrutvā elāpatro 'bravīd idam
2na sa yajño na bhavitā na sa rājā tathāvidhaḥ
janamejayaḥ pāṇḍaveyo yato 'smākaṃ mahābhayam
3daivenopahato rājan yo bhaved iha pūruṣaḥ
sa daivam evāśrayate nānyat tatra parāyaṇam
4tad idaṃ daivam asmākaṃ bhayaṃ pannagasattamāḥ
daivam evāśrayāmo 'tra śṛṇudhvaṃ ca vaco mama
5ahaṃ śāpe samutsṛṣṭe samaśrauṣaṃ vacas tadā
mātur utsaṅgam ārūḍho bhayāt pannagasattamāḥ
6devānāṃ pannagaśreṣṭhās tīkṣṇās tīkṣṇā iti prabho
pitāmaham upāgamya duḥkhārtānāṃ mahādyute
7devā ūcuḥ
7kā hi labdhvā priyān putrāñ śaped evaṃ pitāmaha
ṛte kadrūṃ tīkṣṇarūpāṃ devadeva tavāgrataḥ
8tatheti ca vacas tasyās tvayāpy uktaṃ pitāmaha
etad icchāma vijñātuṃ kāraṇaṃ yan na vāritā
9brahmovāca
9bahavaḥ pannagās tīkṣṇā bhīmavīryā viṣolbaṇāḥ
prajānāṃ hitakāmo 'haṃ na nivāritavāṃs tadā
10ye dandaśūkāḥ kṣudrāś ca pāpacārā viṣolbaṇāḥ
teṣāṃ vināśo bhavitā na tu ye dharmacāriṇaḥ
11yannimittaṃ ca bhavitā mokṣas teṣāṃ mahābhayāt
pannagānāṃ nibodhadhvaṃ tasmin kāle tathāgate
12yāyāvarakule dhīmān bhaviṣyati mahān ṛṣiḥ
jaratkārur iti khyātas tejasvī niyatendriyaḥ
13tasya putro jaratkāror utpatsyati mahātapāḥ
āstīko nāma yajñaṃ sa pratiṣetsyati taṃ tadā
tatra mokṣyanti bhujagā ye bhaviṣyanti dhārmikāḥ
14devā ūcuḥ
14sa munipravaro deva jaratkārur mahātapāḥ
kasyāṃ putraṃ mahātmānaṃ janayiṣyati vīryavān
15brahmovāca
15sanāmāyāṃ sanāmā sa kanyāyāṃ dvijasattamaḥ
apatyaṃ vīryavān devā vīryavaj janayiṣyati
16elāpatra uvāca
16evam astv iti taṃ devāḥ pitāmaham athābruvan
uktvā caivaṃ gatā devāḥ sa ca devaḥ pitāmahaḥ
17so 'ham evaṃ prapaśyāmi vāsuke bhaginīṃ tava
jaratkārur iti khyātāṃ tāṃ tasmai pratipādaya
18bhaikṣavad bhikṣamāṇāya nāgānāṃ bhayaśāntaye
ṛṣaye suvratāya tvam eṣa mokṣaḥ śruto mayā