Book 1 Chapter 33
1sūta uvāca
1mātuḥ sakāśāt taṃ śāpaṃ śrutvā pannagasattamaḥ
vāsukiś cintayām āsa śāpo 'yaṃ na bhavet katham
2tataḥ sa mantrayām āsa bhrātṛbhiḥ saha sarvaśaḥ
airāvataprabhṛtibhir ye sma dharmaparāyaṇāḥ
3vāsukir uvāca
3ayaṃ śāpo yathoddiṣṭo viditaṃ vas tathānaghāḥ
tasya śāpasya mokṣārthaṃ mantrayitvā yatāmahe
4sarveṣām eva śāpānāṃ pratighāto hi vidyate
na tu mātrābhiśaptānāṃ mokṣo vidyeta pannagāḥ
5avyayasyāprameyasya satyasya ca tathāgrataḥ
śaptā ity eva me śrutvā jāyate hṛdi vepathuḥ
6nūnaṃ sarvavināśo 'yam asmākaṃ samudāhṛtaḥ
na hy enāṃ so 'vyayo devaḥ śapantīṃ pratyaṣedhayat
7tasmāt saṃmantrayāmo 'tra bhujagānām anāmayam
yathā bhaveta sarveṣāṃ mā naḥ kālo 'tyagād ayam
8api mantrayamāṇā hi hetuṃ paśyāma mokṣaṇe
yathā naṣṭaṃ purā devā gūḍham agniṃ guhāgatam
9yathā sa yajño na bhaved yathā vāpi parābhavet
janamejayasya sarpāṇāṃ vināśakaraṇāya hi
10sūta uvāca
10tathety uktvā tu te sarve kādraveyāḥ samāgatāḥ
samayaṃ cakrire tatra mantrabuddhiviśāradāḥ
11eke tatrābruvan nāgā vayaṃ bhūtvā dvijarṣabhāḥ
janamejayaṃ taṃ bhikṣāmo yajñas te na bhaved iti
12apare tv abruvan nāgās tatra paṇḍitamāninaḥ
mantriṇo 'sya vayaṃ sarve bhaviṣyāmaḥ susaṃmatāḥ
13sa naḥ prakṣyati sarveṣu kāryeṣv arthaviniścayam
tatra buddhiṃ pravakṣyāmo yathā yajño nivartate
14sa no bahumatān rājā buddhvā buddhimatāṃ varaḥ
yajñārthaṃ prakṣyati vyaktaṃ neti vakṣyāmahe vayam
15darśayanto bahūn doṣān pretya ceha ca dāruṇān
hetubhiḥ kāraṇaiś caiva yathā yajño bhaven na saḥ
16athavā ya upādhyāyaḥ kratau tasmin bhaviṣyati
sarpasatravidhānajño rājakāryahite rataḥ
17taṃ gatvā daśatāṃ kaś cid bhujagaḥ sa mariṣyati
tasmin hate yajñakare kratuḥ sa na bhaviṣyati
18ye cānye sarpasatrajñā bhaviṣyanty asya ṛtvijaḥ
tāṃś ca sarvān daśiṣyāmaḥ kṛtam evaṃ bhaviṣyati
19tatrāpare 'mantrayanta dharmātmāno bhujaṃgamāḥ
abuddhir eṣā yuṣmākaṃ brahmahatyā na śobhanā
20samyak saddharmamūlā hi vyasane śāntir uttamā
adharmottaratā nāma kṛtsnaṃ vyāpādayej jagat
21apare tv abruvan nāgāḥ samiddhaṃ jātavedasam
varṣair nirvāpayiṣyāmo meghā bhūtvā savidyutaḥ
22srugbhāṇḍaṃ niśi gatvā vā apare bhujagottamāḥ
pramattānāṃ harantv āśu vighna evaṃ bhaviṣyati
23yajñe vā bhujagās tasmiñ śataśo 'tha sahasraśaḥ
janaṃ daśantu vai sarvam evaṃ trāso bhaviṣyati
24athavā saṃskṛtaṃ bhojyaṃ dūṣayantu bhujaṃgamāḥ
svena mūtrapurīṣeṇa sarvabhojyavināśinā
25apare tv abruvaṃs tatra ṛtvijo 'sya bhavāmahe
yajñavighnaṃ kariṣyāmo dīyatāṃ dakṣiṇā iti
vaśyatāṃ ca gato 'sau naḥ kariṣyati yathepṣitam
26apare tv abruvaṃs tatra jale prakrīḍitaṃ nṛpam
gṛham ānīya badhnīmaḥ kratur evaṃ bhaven na saḥ
27apare tv abruvaṃs tatra nāgāḥ sukṛtakāriṇaḥ
daśāmainaṃ pragṛhyāśu kṛtam evaṃ bhaviṣyati
chinnaṃ mūlam anarthānāṃ mṛte tasmin bhaviṣyati
28eṣā vai naiṣṭhikī buddhiḥ sarveṣām eva saṃmatā
yathā vā manyase rājaṃs tat kṣipraṃ saṃvidhīyatām
29ity uktvā samudaikṣanta vāsukiṃ pannageśvaram
vāsukiś cāpi saṃcintya tān uvāca bhujaṃgamān
30naiṣā vo naiṣṭhikī buddhir matā kartuṃ bhujaṃgamāḥ
sarveṣām eva me buddhiḥ pannagānāṃ na rocate
31kiṃ tv atra saṃvidhātavyaṃ bhavatāṃ yad bhaved dhitam
anenāhaṃ bhṛśaṃ tapye guṇadoṣau madāśrayau