Book 1 Chapter 32
1śaunaka uvāca
1jātā vai bhujagās tāta vīryavanto durāsadāḥ
śāpaṃ taṃ tv atha vijñāya kṛtavanto nu kiṃ param
2sūta uvāca
2teṣāṃ tu bhagavāñ śeṣas tyaktvā kadrūṃ mahāyaśāḥ
tapo vipulam ātasthe vāyubhakṣo yatavrataḥ
3gandhamādanam āsādya badaryāṃ ca taporataḥ
gokarṇe puṣkarāraṇye tathā himavatas taṭe
4teṣu teṣu ca puṇyeṣu tīrtheṣv āyataneṣu ca
ekāntaśīlī niyataḥ satataṃ vijitendriyaḥ
5tapyamānaṃ tapo ghoraṃ taṃ dadarśa pitāmahaḥ
pariśuṣkamāṃsatvaksnāyuṃ jaṭācīradharaṃ prabhum
6tam abravīt satyadhṛtiṃ tapyamānaṃ pitāmahaḥ
kim idaṃ kuruṣe śeṣa prajānāṃ svasti vai kuru
7tvaṃ hi tīvreṇa tapasā prajās tāpayase 'nagha
brūhi kāmaṃ ca me śeṣa yat te hṛdi ciraṃ sthitam
8śeṣa uvāca
8sodaryā mama sarve hi bhrātaro mandacetasaḥ
saha tair notsahe vastuṃ tad bhavān anumanyatām
9abhyasūyanti satataṃ parasparam amitravat
tato 'haṃ tapa ātiṣṭhe naitān paśyeyam ity uta
10na marṣayanti satataṃ vinatāṃ sasutāṃ ca te
asmākaṃ cāparo bhrātā vainateyaḥ pitāmaha
11taṃ ca dviṣanti te 'tyarthaṃ sa cāpi sumahābalaḥ
varapradānāt sa pituḥ kaśyapasya mahātmanaḥ
12so 'haṃ tapaḥ samāsthāya mokṣyāmīdaṃ kalevaram
kathaṃ me pretyabhāve 'pi na taiḥ syāt saha saṃgamaḥ
13brahmovāca
13jānāmi śeṣa sarveṣāṃ bhrātṝṇāṃ te viceṣṭitam
mātuś cāpy aparādhād vai bhrātṝṇāṃ te mahad bhayam
14kṛto 'tra parihāraś ca pūrvam eva bhujaṃgama
bhrātṝṇāṃ tava sarveṣāṃ na śokaṃ kartum arhasi
15vṛṇīṣva ca varaṃ mattaḥ śeṣa yat te 'bhikāṅkṣitam
ditsāmi hi varaṃ te 'dya prītir me paramā tvayi
16diṣṭyā ca buddhir dharme te niviṣṭā pannagottama
ato bhūyaś ca te buddhir dharme bhavatu susthirā
17śeṣa uvāca
17eṣa eva varo me 'dya kāṅkṣitaḥ prapitāmaha
dharme me ramatāṃ buddhiḥ śame tapasi ceśvara
18brahmovāca
18prīto 'smy anena te śeṣa damena praśamena ca
tvayā tv idaṃ vacaḥ kāryaṃ manniyogāt prajāhitam
19imāṃ mahīṃ śailavanopapannāṃ; sasāgarāṃ sākarapattanāṃ ca
tvaṃ śeṣa samyak calitāṃ yathāvat; saṃgṛhya tiṣṭhasva yathācalā syāt
20śeṣa uvāca
20yathāha devo varadaḥ prajāpatir; mahīpatir bhūtapatir jagatpatiḥ
tathā mahīṃ dhārayitāsmi niścalāṃ; prayaccha tāṃ me śirasi prajāpate
21brahmovāca
21adho mahīṃ gaccha bhujaṃgamottama; svayaṃ tavaiṣā vivaraṃ pradāsyati
imāṃ dharāṃ dhārayatā tvayā hi me; mahat priyaṃ śeṣa kṛtaṃ bhaviṣyati
22sūta uvāca
22tatheti kṛtvā vivaraṃ praviśya sa; prabhur bhuvo bhujagavarāgrajaḥ sthitaḥ
bibharti devīṃ śirasā mahīm imāṃ; samudranemiṃ parigṛhya sarvataḥ
23brahmovāca
23śeṣo 'si nāgottama dharmadevo; mahīm imāṃ dhārayase yad ekaḥ
anantabhogaḥ parigṛhya sarvāṃ; yathāham evaṃ balabhid yathā vā
24sūta uvāca
24adho bhūmer vasaty evaṃ nāgo 'nantaḥ pratāpavān
dhārayan vasudhām ekaḥ śāsanād brahmaṇo vibhuḥ
25suparṇaṃ ca sakhāyaṃ vai bhagavān amarottamaḥ
prādād anantāya tadā vainateyaṃ pitāmahaḥ