Book 1 Chapter 31
1śaunaka uvāca
1bhujaṃgamānāṃ śāpasya mātrā caiva sutena ca
vinatāyās tvayā proktaṃ kāraṇaṃ sūtanandana
2varapradānaṃ bhartrā ca kadrūvinatayos tathā
nāmanī caiva te prokte pakṣiṇor vainateyayoḥ
3pannagānāṃ tu nāmāni na kīrtayasi sūtaja
prādhānyenāpi nāmāni śrotum icchāmahe vayam
4sūta uvāca
4bahutvān nāmadheyāni bhujagānāṃ tapodhana
na kīrtayiṣye sarveṣāṃ prādhānyena tu me śṛṇu
5śeṣaḥ prathamato jāto vāsukis tadanantaram
airāvatas takṣakaś ca karkoṭakadhanaṃjayau
6kāliyo maṇināgaś ca nāgaś cāpūraṇas tathā
nāgas tathā piñjaraka elāpatro 'tha vāmanaḥ
7nīlānīlau tathā nāgau kalmāṣaśabalau tathā
āryakaś cādikaś caiva nāgaś ca śalapotakaḥ
8sumanomukho dadhimukhas tathā vimalapiṇḍakaḥ
āptaḥ koṭanakaś caiva śaṅkho vālaśikhas tathā
9niṣṭhyūnako hemaguho nahuṣaḥ piṅgalas tathā
bāhyakarṇo hastipadas tathā mudgarapiṇḍakaḥ
10kambalāśvatarau cāpi nāgaḥ kālīyakas tathā
vṛttasaṃvartakau nāgau dvau ca padmāv iti śrutau
11nāgaḥ śaṅkhanakaś caiva tathā ca sphaṇḍako 'paraḥ
kṣemakaś ca mahānāgo nāgaḥ piṇḍārakas tathā
12karavīraḥ puṣpadaṃṣṭra eḷako bilvapāṇḍukaḥ
mūṣakādaḥ śaṅkhaśirāḥ pūrṇadaṃṣṭro haridrakaḥ
13aparājito jyotikaś ca pannagaḥ śrīvahas tathā
kauravyo dhṛtarāṣṭraś ca puṣkaraḥ śalyakas tathā
14virajāś ca subāhuś ca śālipiṇḍaś ca vīryavān
hastibhadraḥ piṭharako mukharaḥ koṇavāsanaḥ
15kuñjaraḥ kuraraś caiva tathā nāgaḥ prabhākaraḥ
kumudaḥ kumudākṣaś ca tittirir halikas tathā
karkarākarkarau cobhau kuṇḍodaramahodarau
16ete prādhānyato nāgāḥ kīrtitā dvijasattama
bahutvān nāmadheyānām itare na prakīrtitāḥ
17eteṣāṃ prasavo yaś ca prasavasya ca saṃtatiḥ
asaṃkhyeyeti matvā tān na bravīmi dvijottama
18bahūnīha sahasrāṇi prayutāny arbudāni ca
aśakyāny eva saṃkhyātuṃ bhujagānāṃ tapodhana