Book 1 Chapter 28
1sūta uvāca
1tatas tasmin dvijaśreṣṭha samudīrṇe tathāvidhe
garutmān pakṣirāṭ tūrṇaṃ saṃprāpto vibudhān prati
2taṃ dṛṣṭvātibalaṃ caiva prākampanta samantataḥ
parasparaṃ ca pratyaghnan sarvapraharaṇāny api
3tatra cāsīd ameyātmā vidyudagnisamaprabhaḥ
bhauvanaḥ sumahāvīryaḥ somasya parirakṣitā
4sa tena patagendreṇa pakṣatuṇḍanakhaiḥ kṣataḥ
muhūrtam atulaṃ yuddhaṃ kṛtvā vinihato yudhi
5rajaś coddhūya sumahat pakṣavātena khecaraḥ
kṛtvā lokān nirālokāṃs tena devān avākirat
6tenāvakīrṇā rajasā devā moham upāgaman
na cainaṃ dadṛśuś channā rajasāmṛtarakṣiṇaḥ
7evaṃ saṃloḍayām āsa garuḍas tridivālayam
pakṣatuṇḍaprahāraiś ca devān sa vidadāra ha
8tato devaḥ sahasrākṣas tūrṇaṃ vāyum acodayat
vikṣipemāṃ rajovṛṣṭiṃ tavaitat karma māruta
9atha vāyur apovāha tad rajas tarasā balī
tato vitimire jāte devāḥ śakunim ārdayan
10nanāda coccair balavān mahāmegharavaḥ khagaḥ
vadhyamānaḥ suragaṇaiḥ sarvabhūtāni bhīṣayan
utpapāta mahāvīryaḥ pakṣirāṭ paravīrahā
11tam utpatyāntarikṣasthaṃ devānām upari sthitam
varmiṇo vibudhāḥ sarve nānāśastrair avākiran
12paṭṭiśaiḥ parighaiḥ śūlair gadābhiś ca savāsavāḥ
kṣurāntair jvalitaiś cāpi cakrair ādityarūpibhiḥ
13nānāśastravisargaiś ca vadhyamānaḥ samantataḥ
kurvan sutumulaṃ yuddhaṃ pakṣirāṇ na vyakampata
14vinardann iva cākāśe vainateyaḥ pratāpavān
pakṣābhyām urasā caiva samantād vyākṣipat surān
15te vikṣiptās tato devāḥ prajagmur garuḍārditāḥ
nakhatuṇḍakṣatāś caiva susruvuḥ śoṇitaṃ bahu
16sādhyāḥ prācīṃ sagandharvā vasavo dakṣiṇāṃ diśam
prajagmuḥ sahitā rudraiḥ patagendrapradharṣitāḥ
17diśaṃ pratīcīm ādityā nāsatyā uttarāṃ diśam
muhur muhuḥ prekṣamāṇā yudhyamānā mahaujasam
18aśvakrandena vīreṇa reṇukena ca pakṣiṇā
krathanena ca śūreṇa tapanena ca khecaraḥ
19ulūkaśvasanābhyāṃ ca nimeṣeṇa ca pakṣiṇā
prarujena ca saṃyuddhaṃ cakāra pralihena ca
20tān pakṣanakhatuṇḍāgrair abhinad vinatāsutaḥ
yugāntakāle saṃkruddhaḥ pinākīva mahābalaḥ
21mahāvīryā mahotsāhās tena te bahudhā kṣatāḥ
rejur abhraghanaprakhyā rudhiraughapravarṣiṇaḥ
22tān kṛtvā patagaśreṣṭhaḥ sarvān utkrāntajīvitān
atikrānto 'mṛtasyārthe sarvato 'gnim apaśyata
23āvṛṇvānaṃ mahājvālam arcirbhiḥ sarvato 'mbaram
dahantam iva tīkṣṇāṃśuṃ ghoraṃ vāyusamīritam
24tato navatyā navatīr mukhānāṃ; kṛtvā tarasvī garuḍo mahātmā
nadīḥ samāpīya mukhais tatas taiḥ; suśīghram āgamya punar javena
25jvalantam agniṃ tam amitratāpanaḥ; samāstarat patraratho nadībhiḥ
tataḥ pracakre vapur anyad alpaṃ; praveṣṭukāmo 'gnim abhipraśāmya