Book 1 Chapter 23
1sūta uvāca
1suparṇenohyamānās te jagmus taṃ deśam āśu vai
sāgarāmbuparikṣiptaṃ pakṣisaṃghanināditam
2vicitraphalapuṣpābhir vanarājibhir āvṛtam
bhavanair āvṛtaṃ ramyais tathā padmākarair api
3prasannasalilaiś cāpi hradaiś citrair vibhūṣitam
divyagandhavahaiḥ puṇyair mārutair upavījitam
4upajighradbhir ākāśaṃ vṛkṣair malayajair api
śobhitaṃ puṣpavarṣāṇi muñcadbhir mārutoddhutaiḥ
5kiradbhir iva tatrasthān nāgān puṣpāmbuvṛṣṭibhiḥ
manaḥsaṃharṣaṇaṃ puṇyaṃ gandharvāpsarasāṃ priyam
nānāpakṣirutaṃ ramyaṃ kadrūputrapraharṣaṇam
6tat te vanaṃ samāsādya vijahruḥ pannagā mudā
abruvaṃś ca mahāvīryaṃ suparṇaṃ patagottamam
7vahāsmān aparaṃ dvīpaṃ suramyaṃ vipulodakam
tvaṃ hi deśān bahūn ramyān patan paśyasi khecara
8sa vicintyābravīt pakṣī mātaraṃ vinatāṃ tadā
kiṃ kāraṇaṃ mayā mātaḥ kartavyaṃ sarpabhāṣitam
9vinatovāca
9dāsībhūtāsmy anāryāyā bhaginyāḥ patagottama
paṇaṃ vitatham āsthāya sarpair upadhinā kṛtam
10sūta uvāca
10tasmiṃs tu kathite mātrā kāraṇe gaganecaraḥ
uvāca vacanaṃ sarpāṃs tena duḥkhena duḥkhitaḥ
11kim āhṛtya viditvā vā kiṃ vā kṛtveha pauruṣam
dāsyād vo vipramucyeyaṃ satyaṃ śaṃsata lelihāḥ
12śrutvā tam abruvan sarpā āharāmṛtam ojasā
tato dāsyād vipramokṣo bhavitā tava khecara