Book 1 Chapter 21
1sūta uvāca
1tataḥ kāmagamaḥ pakṣī mahāvīryo mahābalaḥ
mātur antikam āgacchat paraṃ tīraṃ mahodadheḥ
2yatra sā vinatā tasmin paṇitena parājitā
atīva duḥkhasaṃtaptā dāsībhāvam upāgatā
3tataḥ kadā cid vinatāṃ pravaṇāṃ putrasaṃnidhau
kāla āhūya vacanaṃ kadrūr idam abhāṣata
4nāgānām ālayaṃ bhadre suramyaṃ ramaṇīyakam
samudrakukṣāv ekānte tatra māṃ vinate vaha
5tataḥ suparṇamātā tām avahat sarpamātaram
pannagān garuḍaś cāpi mātur vacanacoditaḥ
6sa sūryasyābhito yāti vainateyo vihaṃgamaḥ
sūryaraśmiparītāś ca mūrcchitāḥ pannagābhavan
tadavasthān sutān dṛṣṭvā kadrūḥ śakram athāstuvat
7namas te devadeveśa namas te balasūdana
namucighna namas te 'stu sahasrākṣa śacīpate
8sarpāṇāṃ sūryataptānāṃ vāriṇā tvaṃ plavo bhava
tvam eva paramaṃ trāṇam asmākam amarottama
9īśo hy asi payaḥ sraṣṭuṃ tvam analpaṃ puraṃdara
tvam eva meghas tvaṃ vāyus tvam agnir vaidyuto 'mbare
10tvam abhraghanavikṣeptā tvām evāhuḥ punar ghanam
tvaṃ vajram atulaṃ ghoraṃ ghoṣavāṃs tvaṃ balāhakaḥ
11sraṣṭā tvam eva lokānāṃ saṃhartā cāparājitaḥ
tvaṃ jyotiḥ sarvabhūtānāṃ tvam ādityo vibhāvasuḥ
12tvaṃ mahad bhūtam āścaryaṃ tvaṃ rājā tvaṃ surottamaḥ
tvaṃ viṣṇus tvaṃ sahasrākṣas tvaṃ devas tvaṃ parāyaṇam
13tvaṃ sarvam amṛtaṃ deva tvaṃ somaḥ paramārcitaḥ
tvaṃ muhūrtas tithiś ca tvaṃ lavas tvaṃ vai punaḥ kṣaṇaḥ
14śuklas tvaṃ bahulaś caiva kalā kāṣṭhā truṭis tathā
saṃvatsarartavo māsā rajanyaś ca dināni ca
15tvam uttamā sagirivanā vasuṃdharā; sabhāskaraṃ vitimiram ambaraṃ tathā
mahodadhiḥ satimitimiṃgilas tathā; mahormimān bahumakaro jhaṣālayaḥ
16mahad yaśas tvam iti sadābhipūjyase; manīṣibhir muditamanā maharṣibhiḥ
abhiṣṭutaḥ pibasi ca somam adhvare; vaṣaṭkṛtāny api ca havīṃṣi bhūtaye
17tvaṃ vipraiḥ satatam ihejyase phalārthaṃ; vedāṅgeṣv atulabalaugha gīyase ca
tvaddhetor yajanaparāyaṇā dvijendrā; vedāṅgāny abhigamayanti sarvavedaiḥ