Book 1 Chapter 20
1sūta uvāca
1taṃ samudram atikramya kadrūr vinatayā saha
nyapatat turagābhyāśe nacirād iva śīghragā
2niśāmya ca bahūn vālān kṛṣṇān pucchaṃ samāśritān
vinatāṃ viṣaṇṇavadanāṃ kadrūr dāsye nyayojayat
3tataḥ sā vinatā tasmin paṇitena parājitā
abhavad duḥkhasaṃtaptā dāsībhāvaṃ samāsthitā
4etasminn antare caiva garuḍaḥ kāla āgate
vinā mātrā mahātejā vidāryāṇḍam ajāyata
5agnirāśir ivodbhāsan samiddho 'tibhayaṃkaraḥ
pravṛddhaḥ sahasā pakṣī mahākāyo nabhogataḥ
6taṃ dṛṣṭvā śaraṇaṃ jagmuḥ prajāḥ sarvā vibhāvasum
praṇipatyābruvaṃś cainam āsīnaṃ viśvarūpiṇam
7agne mā tvaṃ pravardhiṣṭhāḥ kaccin no na didhakṣasi
asau hi rāśiḥ sumahān samiddhas tava sarpati
8agnir uvāca
8naitad evaṃ yathā yūyaṃ manyadhvam asurārdanāḥ
garuḍo balavān eṣa mama tulyaḥ svatejasā
9sūta uvāca
9evam uktās tato gatvā garuḍaṃ vāgbhir astuvan
adūrād abhyupetyainaṃ devāḥ sarṣigaṇās tadā
10tvam ṛṣis tvaṃ mahābhāgas tvaṃ devaḥ patageśvaraḥ
tvaṃ prabhus tapanaprakhyas tvaṃ nas trāṇam anuttamam
11balormimān sādhur adīnasattvaḥ; samṛddhimān duṣprasahas tvam eva
tapaḥ śrutaṃ sarvam ahīnakīrte; anāgataṃ copagataṃ ca sarvam
12tvam uttamaḥ sarvam idaṃ carācaraṃ; gabhastibhir bhānur ivāvabhāsase
samākṣipan bhānumataḥ prabhāṃ muhus; tvam antakaḥ sarvam idaṃ dhruvādhruvam
13divākaraḥ parikupito yathā dahet; prajās tathā dahasi hutāśanaprabha
bhayaṃkaraḥ pralaya ivāgnir utthito; vināśayan yugaparivartanāntakṛt
14khageśvaraṃ śaraṇam upasthitā vayaṃ; mahaujasaṃ vitimiram abhragocaram
mahābalaṃ garuḍam upetya khecaraṃ; parāvaraṃ varadam ajayyavikramam
15evaṃ stutaḥ suparṇas tu devaiḥ sarṣigaṇais tadā
tejasaḥ pratisaṃhāram ātmanaḥ sa cakāra ha