Book 1 Chapter 19
1sūta uvāca
1tato rajanyāṃ vyuṣṭāyāṃ prabhāta udite ravau
kadrūś ca vinatā caiva bhaginyau te tapodhana
2amarṣite susaṃrabdhe dāsye kṛtapaṇe tadā
jagmatus turagaṃ draṣṭum ucchaiḥśravasam antikāt
3dadṛśāte tadā tatra samudraṃ nidhim ambhasām
timiṃgilajhaṣākīrṇaṃ makarair āvṛtaṃ tathā
4sattvaiś ca bahusāhasrair nānārūpaiḥ samāvṛtam
ugrair nityam anādhṛṣyaṃ kūrmagrāhasamākulam
5ākaraṃ sarvaratnānām ālayaṃ varuṇasya ca
nāgānām ālayaṃ ramyam uttamaṃ saritāṃ patim
6pātālajvalanāvāsam asurāṇāṃ ca bandhanam
bhayaṃkaraṃ ca sattvānāṃ payasāṃ nidhim arṇavam
7śubhaṃ divyam amartyānām amṛtasyākaraṃ param
aprameyam acintyaṃ ca supuṇyajalam adbhutam
8ghoraṃ jalacarārāvaraudraṃ bhairavanisvanam
gambhīrāvartakalilaṃ sarvabhūtabhayaṃkaram
9velādolānilacalaṃ kṣobhodvegasamutthitam
vīcīhastaiḥ pracalitair nṛtyantam iva sarvaśaḥ
10candravṛddhikṣayavaśād udvṛttormidurāsadam
pāñcajanyasya jananaṃ ratnākaram anuttamam
11gāṃ vindatā bhagavatā govindenāmitaujasā
varāharūpiṇā cāntarvikṣobhitajalāvilam
12brahmarṣiṇā ca tapatā varṣāṇāṃ śatam atriṇā
anāsāditagādhaṃ ca pātālatalam avyayam
13adhyātmayoganidrāṃ ca padmanābhasya sevataḥ
yugādikālaśayanaṃ viṣṇor amitatejasaḥ
14vaḍavāmukhadīptāgnes toyahavyapradaṃ śubham
agādhapāraṃ vistīrṇam aprameyaṃ saritpatim
15mahānadībhir bahvībhiḥ spardhayeva sahasraśaḥ
abhisāryamāṇam aniśaṃ dadṛśāte mahārṇavam
16gambhīraṃ timimakarograsaṃkulaṃ taṃ; garjantaṃ jalacararāvaraudranādaiḥ
vistīrṇaṃ dadṛśatur ambaraprakāśaṃ; te 'gādhaṃ nidhim urum ambhasām anantam
17ity evaṃ jhaṣamakarormisaṃkulaṃ taṃ; gambhīraṃ vikasitam ambaraprakāśam
pātālajvalanaśikhāvidīpitaṃ taṃ; paśyantyau drutam abhipetatus tadānīm