Book 1 Chapter 16
1sūta uvāca
1tato 'bhraśikharākārair giriśṛṅgair alaṃkṛtam
mandaraṃ parvatavaraṃ latājālasamāvṛtam
2nānāvihagasaṃghuṣṭaṃ nānādaṃṣṭrisamākulam
kiṃnarair apsarobhiś ca devair api ca sevitam
3ekādaśa sahasrāṇi yojanānāṃ samucchritam
adho bhūmeḥ sahasreṣu tāvatsv eva pratiṣṭhitam
4tam uddhartuṃ na śaktā vai sarve devagaṇās tadā
viṣṇum āsīnam abhyetya brahmāṇaṃ cedam abruvan
5bhavantāv atra kurutāṃ buddhiṃ naiḥśreyasīṃ parām
mandaroddharaṇe yatnaḥ kriyatāṃ ca hitāya naḥ
6tatheti cābravīd viṣṇur brahmaṇā saha bhārgava
tato 'nantaḥ samutthāya brahmaṇā paricoditaḥ
nārāyaṇena cāpy uktas tasmin karmaṇi vīryavān
7atha parvatarājānaṃ tam ananto mahābalaḥ
ujjahāra balād brahman savanaṃ savanaukasam
8tatas tena surāḥ sārdhaṃ samudram upatasthire
tam ūcur amṛtārthāya nirmathiṣyāmahe jalam
9apāṃpatir athovāca mamāpy aṃśo bhavet tataḥ
soḍhāsmi vipulaṃ mardaṃ mandarabhramaṇād iti
10ūcuś ca kūrmarājānam akūpāraṃ surāsurāḥ
girer adhiṣṭhānam asya bhavān bhavitum arhati
11kūrmeṇa tu tathety uktvā pṛṣṭham asya samarpitam
tasya śailasya cāgraṃ vai yantreṇendro 'bhyapīḍayat
12manthānaṃ mandaraṃ kṛtvā tathā netraṃ ca vāsukim
devā mathitum ārabdhāḥ samudraṃ nidhim ambhasām
amṛtārthinas tato brahman sahitā daityadānavāḥ
13ekam antam upāśliṣṭā nāgarājño mahāsurāḥ
vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ
14ananto bhagavān devo yato nārāyaṇas tataḥ
śira udyamya nāgasya punaḥ punar avākṣipat
15vāsuker atha nāgasya sahasākṣipyataḥ suraiḥ
sadhūmāḥ sārciṣo vātā niṣpetur asakṛn mukhāt
16te dhūmasaṃghāḥ saṃbhūtā meghasaṃghāḥ savidyutaḥ
abhyavarṣan suragaṇāñ śramasaṃtāpakarśitān
17tasmāc ca girikūṭāgrāt pracyutāḥ puṣpavṛṣṭayaḥ
surāsuragaṇān mālyaiḥ sarvataḥ samavākiran
18babhūvātra mahāghoṣo mahāmegharavopamaḥ
udadher mathyamānasya mandareṇa surāsuraiḥ
19tatra nānājalacarā viniṣpiṣṭā mahādriṇā
vilayaṃ samupājagmuḥ śataśo lavaṇāmbhasi
20vāruṇāni ca bhūtāni vividhāni mahīdharaḥ
pātālatalavāsīni vilayaṃ samupānayat
21tasmiṃś ca bhrāmyamāṇe 'drau saṃghṛṣyantaḥ parasparam
nyapatan patagopetāḥ parvatāgrān mahādrumāḥ
22teṣāṃ saṃgharṣajaś cāgnir arcirbhiḥ prajvalan muhuḥ
vidyudbhir iva nīlābhram āvṛṇon mandaraṃ girim
23dadāha kuñjarāṃś caiva siṃhāṃś caiva viniḥsṛtān
vigatāsūni sarvāṇi sattvāni vividhāni ca
24tam agnim amaraśreṣṭhaḥ pradahantaṃ tatas tataḥ
vāriṇā meghajenendraḥ śamayām āsa sarvataḥ
25tato nānāvidhās tatra susruvuḥ sāgarāmbhasi
mahādrumāṇāṃ niryāsā bahavaś cauṣadhīrasāḥ
26teṣām amṛtavīryāṇāṃ rasānāṃ payasaiva ca
amaratvaṃ surā jagmuḥ kāñcanasya ca niḥsravāt
27atha tasya samudrasya taj jātam udakaṃ payaḥ
rasottamair vimiśraṃ ca tataḥ kṣīrād abhūd ghṛtam
28tato brahmāṇam āsīnaṃ devā varadam abruvan
śrāntāḥ sma subhṛśaṃ brahman nodbhavaty amṛtaṃ ca tat
29ṛte nārāyaṇaṃ devaṃ daityā nāgottamās tathā
cirārabdham idaṃ cāpi sāgarasyāpi manthanam
30tato nārāyaṇaṃ devaṃ brahmā vacanam abravīt
vidhatsvaiṣāṃ balaṃ viṣṇo bhavān atra parāyaṇam
31viṣṇur uvāca
31balaṃ dadāmi sarveṣāṃ karmaitad ye samāsthitāḥ
kṣobhyatāṃ kalaśaḥ sarvair mandaraḥ parivartyatām
32sūta uvāca
32nārāyaṇavacaḥ śrutvā balinas te mahodadheḥ
tat payaḥ sahitā bhūyaś cakrire bhṛśam ākulam
33tataḥ śatasahasrāṃśuḥ samāna iva sāgarāt
prasannabhāḥ samutpannaḥ somaḥ śītāṃśur ujjvalaḥ
34śrīr anantaram utpannā ghṛtāt pāṇḍuravāsinī
surā devī samutpannā turagaḥ pāṇḍuras tathā
35kaustubhaś ca maṇir divya utpanno 'mṛtasaṃbhavaḥ
marīcivikacaḥ śrīmān nārāyaṇarogataḥ
36śrīḥ surā caiva somaś ca turagaś ca manojavaḥ
yato devās tato jagmur ādityapatham āśritāḥ
37dhanvantaris tato devo vapuṣmān udatiṣṭhata
śvetaṃ kamaṇḍaluṃ bibhrad amṛtaṃ yatra tiṣṭhati
38etad atyadbhutaṃ dṛṣṭvā dānavānāṃ samutthitaḥ
amṛtārthe mahān nādo mamedam iti jalpatām
39tato nārāyaṇo māyām āsthito mohinīṃ prabhuḥ
strīrūpam adbhutaṃ kṛtvā dānavān abhisaṃśritaḥ
40tatas tad amṛtaṃ tasyai dadus te mūḍhacetasaḥ
striyai dānavadaiteyāḥ sarve tadgatamānasāḥ