Book 1 Chapter 15
1sūta uvāca
1etasminn eva kāle tu bhaginyau te tapodhana
apaśyatāṃ samāyāntam uccaiḥśravasam antikāt
2yaṃ taṃ devagaṇāḥ sarve hṛṣṭarūpā apūjayan
mathyamāne 'mṛte jātam aśvaratnam anuttamam
3mahaughabalam aśvānām uttamaṃ javatāṃ varam
śrīmantam ajaraṃ divyaṃ sarvalakṣaṇalakṣitam
4śaunaka uvāca
4kathaṃ tad amṛtaṃ devair mathitaṃ kva ca śaṃsa me
yatra jajñe mahāvīryaḥ so 'śvarājo mahādyutiḥ
5sūta uvāca
5jvalantam acalaṃ meruṃ tejorāśim anuttamam
ākṣipantaṃ prabhāṃ bhānoḥ svaśṛṅgaiḥ kāñcanojjvalaiḥ
6kāñcanābharaṇaṃ citraṃ devagandharvasevitam
aprameyam anādhṛṣyam adharmabahulair janaiḥ
7vyālair ācaritaṃ ghorair divyauṣadhividīpitam
nākam āvṛtya tiṣṭhantam ucchrayeṇa mahāgirim
8agamyaṃ manasāpy anyair nadīvṛkṣasamanvitam
nānāpatagasaṃghaiś ca nāditaṃ sumanoharaiḥ
9tasya pṛṣṭham upāruhya bahuratnācitaṃ śubham
anantakalpam udviddhaṃ surāḥ sarve mahaujasaḥ
10te mantrayitum ārabdhās tatrāsīnā divaukasaḥ
amṛtārthe samāgamya taponiyamasaṃsthitāḥ
11tatra nārāyaṇo devo brahmāṇam idam abravīt
cintayatsu sureṣv evaṃ mantrayatsu ca sarvaśaḥ
12devair asurasaṃghaiś ca mathyatāṃ kalaśodadhiḥ
bhaviṣyaty amṛtaṃ tatra mathyamāne mahodadhau
13sarvauṣadhīḥ samāvāpya sarvaratnāni caiva hi
manthadhvam udadhiṃ devā vetsyadhvam amṛtaṃ tataḥ