Book 1 Chapter 14
1śaunaka uvāca
1saute kathaya tām etāṃ vistareṇa kathāṃ punaḥ
āstīkasya kaveḥ sādhoḥ śuśrūṣā paramā hi naḥ
2madhuraṃ kathyate saumya ślakṣṇākṣarapadaṃ tvayā
prīyāmahe bhṛśaṃ tāta pitevedaṃ prabhāṣase
3asmacchuśrūṣaṇe nityaṃ pitā hi niratas tava
ācaṣṭaitad yathākhyānaṃ pitā te tvaṃ tathā vada
4sūta uvāca
4āyuṣyam idam ākhyānam āstīkaṃ kathayāmi te
yathā śrutaṃ kathayataḥ sakāśād vai pitur mayā
5purā devayuge brahman prajāpatisute śubhe
āstāṃ bhaginyau rūpeṇa samupete 'dbhute 'naghe
6te bhārye kaśyapasyāstāṃ kadrūś ca vinatā ca ha
prādāt tābhyāṃ varaṃ prītaḥ prajāpatisamaḥ patiḥ
kaśyapo dharmapatnībhyāṃ mudā paramayā yutaḥ
7varātisargaṃ śrutvaiva kaśyapād uttamaṃ ca te
harṣād apratimāṃ prītiṃ prāpatuḥ sma varastriyau
8vavre kadrūḥ sutān nāgān sahasraṃ tulyatejasaḥ
dvau putrau vinatā vavre kadrūputrādhikau bale
ojasā tejasā caiva vikrameṇādhikau sutau
9tasyai bhartā varaṃ prādād adhyardhaṃ putram īpsitam
evam astv iti taṃ cāha kaśyapaṃ vinatā tadā
10kṛtakṛtyā tu vinatā labdhvā vīryādhikau sutau
kadrūś ca labdhvā putrāṇāṃ sahasraṃ tulyatejasām
11dhāryau prayatnato garbhāv ity uktvā sa mahātapāḥ
te bhārye varasaṃhṛṣṭe kaśyapo vanam āviśat
12kālena mahatā kadrūr aṇḍānāṃ daśatīr daśa
janayām āsa viprendra dve aṇḍe vinatā tadā
13tayor aṇḍāni nidadhuḥ prahṛṣṭāḥ paricārikāḥ
sopasvedeṣu bhāṇḍeṣu pañca varṣaśatāni ca
14tataḥ pañcaśate kāle kadrūputrā viniḥsṛtāḥ
aṇḍābhyāṃ vinatāyās tu mithunaṃ na vyadṛśyata
15tataḥ putrārthiṇī devī vrīḍitā sā tapasvinī
aṇḍaṃ bibheda vinatā tatra putram adṛkṣata
16pūrvārdhakāyasaṃpannam itareṇāprakāśatā
sa putro roṣasaṃpannaḥ śaśāpainām iti śrutiḥ
17yo 'ham evaṃ kṛto mātas tvayā lobhaparītayā
śarīreṇāsamagro 'dya tasmād dāsī bhaviṣyasi
18pañca varṣaśatāny asyā yayā vispardhase saha
eṣa ca tvāṃ suto mātar dāsyatvān mokṣayiṣyati
19yady enam api mātas tvaṃ mām ivāṇḍavibhedanāt
na kariṣyasy adehaṃ vā vyaṅgaṃ vāpi tapasvinam
20pratipālayitavyas te janmakālo 'sya dhīrayā
viśiṣṭabalam īpsantyā pañcavarṣaśatāt paraḥ
21evaṃ śaptvā tataḥ putro vinatām antarikṣagaḥ
aruṇo dṛśyate brahman prabhātasamaye sadā
22garuḍo 'pi yathākālaṃ jajñe pannagasūdanaḥ
sa jātamātro vinatāṃ parityajya kham āviśat
23ādāsyann ātmano bhojyam annaṃ vihitam asya yat
vidhātrā bhṛguśārdūla kṣudhitasya bubhukṣataḥ