Book 1 Chapter 13
1śaunaka uvāca
1kimarthaṃ rājaśārdūlaḥ sa rājā janamejayaḥ
sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me
2āstīkaś ca dvijaśreṣṭhaḥ kimarthaṃ japatāṃ varaḥ
mokṣayām āsa bhujagān dīptāt tasmād dhutāśanāt
3kasya putraḥ sa rājāsīt sarpasatraṃ ya āharat
sa ca dvijātipravaraḥ kasya putro vadasva me
4sūta uvāca
4mahad ākhyānam āstīkaṃ yatraitat procyate dvija
sarvam etad aśeṣeṇa śṛṇu me vadatāṃ vara
5śaunaka uvāca
5śrotum icchāmy aśeṣeṇa kathām etāṃ manoramām
āstīkasya purāṇasya brāhmaṇasya yaśasvinaḥ
6sūta uvāca
6itihāsam imaṃ vṛddhāḥ purāṇaṃ paricakṣate
kṛṣṇadvaipāyanaproktaṃ naimiṣāraṇyavāsinaḥ
7pūrvaṃ pracoditaḥ sūtaḥ pitā me lomaharṣaṇaḥ
śiṣyo vyāsasya medhāvī brāhmaṇair idam uktavān
8tasmād aham upaśrutya pravakṣyāmi yathātatham
idam āstīkam ākhyānaṃ tubhyaṃ śaunaka pṛcchate
9āstīkasya pitā hy āsīt prajāpatisamaḥ prabhuḥ
brahmacārī yatāhāras tapasy ugre rataḥ sadā
10jaratkārur iti khyāta ūrdhvaretā mahān ṛṣiḥ
yāyāvarāṇāṃ dharmajñaḥ pravaraḥ saṃśitavrataḥ
11aṭamānaḥ kadā cit sa svān dadarśa pitāmahān
lambamānān mahāgarte pādair ūrdhvair adhomukhān
12tān abravīt sa dṛṣṭvaiva jaratkāruḥ pitāmahān
ke bhavanto 'valambante garte 'smin vā adhomukhāḥ
13vīraṇastambake lagnāḥ sarvataḥ paribhakṣite
mūṣakena nigūḍhena garte 'smin nityavāsinā
14pitara ūcuḥ
14yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ
saṃtānaprakṣayād brahmann adho gacchāma medinīm
15asmākaṃ saṃtatis tv eko jaratkārur iti śrutaḥ
mandabhāgyo 'lpabhāgyānāṃ tapa eva samāsthitaḥ
16na sa putrāñ janayituṃ dārān mūḍhaś cikīrṣati
tena lambāmahe garte saṃtānaprakṣayād iha
17anāthās tena nāthena yathā duṣkṛtinas tathā
kas tvaṃ bandhur ivāsmākam anuśocasi sattama
18jñātum icchāmahe brahman ko bhavān iha dhiṣṭhitaḥ
kimarthaṃ caiva naḥ śocyān anukampitum arhasi
19jaratkārur uvāca
19mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ
brūta kiṃ karavāṇy adya jaratkārur ahaṃ svayam
20pitara ūcuḥ
20yatasva yatnavāṃs tāta saṃtānāya kulasya naḥ
ātmano 'rthe 'smadarthe ca dharma ity eva cābhibho
21na hi dharmaphalais tāta na tapobhiḥ susaṃcitaiḥ
tāṃ gatiṃ prāpnuvantīha putriṇo yāṃ vrajanti ha
22tad dāragrahaṇe yatnaṃ saṃtatyāṃ ca manaḥ kuru
putrakāsmanniyogāt tvam etan naḥ paramaṃ hitam
23jaratkārur uvāca
23na dārān vai kariṣyāmi sadā me bhāvitaṃ manaḥ
bhavatāṃ tu hitārthāya kariṣye dārasaṃgraham
24samayena ca kartāham anena vidhipūrvakam
tathā yady upalapsyāmi kariṣye nānyathā tv aham
25sanāmnī yā bhavitrī me ditsitā caiva bandhubhiḥ
bhaikṣavat tām ahaṃ kanyām upayaṃsye vidhānataḥ
26daridrāya hi me bhāryāṃ ko dāsyati viśeṣataḥ
pratigrahīṣye bhikṣāṃ tu yadi kaś cit pradāsyati
27evaṃ dārakriyāhetoḥ prayatiṣye pitāmahāḥ
anena vidhinā śaśvan na kariṣye 'ham anyathā
28tatra cotpatsyate jantur bhavatāṃ tāraṇāya vai
śāśvataṃ sthānam āsādya modantāṃ pitaro mama
29sūta uvāca
29tato niveśāya tadā sa vipraḥ saṃśitavrataḥ
mahīṃ cacāra dārārthī na ca dārān avindata
30sa kadā cid vanaṃ gatvā vipraḥ pitṛvacaḥ smaran
cukrośa kanyābhikṣārthī tisro vācaḥ śanair iva
31taṃ vāsukiḥ pratyagṛhṇād udyamya bhaginīṃ tadā
na sa tāṃ pratijagrāha na sanāmnīti cintayan
32sanāmnīm udyatāṃ bhāryāṃ gṛhṇīyām iti tasya hi
mano niviṣṭam abhavaj jaratkāror mahātmanaḥ
33tam uvāca mahāprājño jaratkārur mahātapāḥ
kiṃnāmnī bhaginīyaṃ te brūhi satyaṃ bhujaṃgama
34vāsukir uvāca
34jaratkāro jaratkāruḥ svaseyam anujā mama
tvadarthaṃ rakṣitā pūrvaṃ pratīcchemāṃ dvijottama
35sūta uvāca
35mātrā hi bhujagāḥ śaptāḥ pūrvaṃ brahmavidāṃ vara
janamejayasya vo yajñe dhakṣyaty anilasārathiḥ
36tasya śāpasya śāntyarthaṃ pradadau pannagottamaḥ
svasāram ṛṣaye tasmai suvratāya tapasvine
37sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā
āstīko nāma putraś ca tasyāṃ jajñe mahātmanaḥ
38tapasvī ca mahātmā ca vedavedāṅgapāragaḥ
samaḥ sarvasya lokasya pitṛmātṛbhayāpahaḥ
39atha kālasya mahataḥ pāṇḍaveyo narādhipaḥ
ājahāra mahāyajñaṃ sarpasatram iti śrutiḥ
40tasmin pravṛtte satre tu sarpāṇām antakāya vai
mocayām āsa taṃ śāpam āstīkaḥ sumahāyaśāḥ
41nāgāṃś ca mātulāṃś caiva tathā cānyān sa bāndhavān
pitṝṃś ca tārayām āsa saṃtatyā tapasā tathā
vrataiś ca vividhair brahman svādhyāyaiś cānṛṇo 'bhavat
42devāṃś ca tarpayām āsa yajñair vividhadakṣiṇaiḥ
ṛṣīṃś ca brahmacaryeṇa saṃtatyā ca pitāmahān
43apahṛtya guruṃ bhāraṃ pitṝṇāṃ saṃśitavrataḥ
jaratkārur gataḥ svargaṃ sahitaḥ svaiḥ pitāmahaiḥ
44āstīkaṃ ca sutaṃ prāpya dharmaṃ cānuttamaṃ muniḥ
jaratkāruḥ sumahatā kālena svargam īyivān
45etad ākhyānam āstīkaṃ yathāvat kīrtitaṃ mayā
prabrūhi bhṛguśārdūla kiṃ bhūyaḥ kathyatām iti