Book 1 Chapter 10
1rurur uvāca
1mama prāṇasamā bhāryā daṣṭāsīd bhujagena ha
tatra me samayo ghora ātmanoraga vai kṛtaḥ
2hanyāṃ sadaiva bhujagaṃ yaṃ yaṃ paśyeyam ity uta
tato 'haṃ tvāṃ jighāṃsāmi jīvitena vimokṣyase
3ḍuṇḍubha uvāca
3anye te bhujagā vipra ye daśantīha mānavān
ḍuṇḍubhān ahigandhena na tvaṃ hiṃsitum arhasi
4ekānarthān pṛthagarthān ekaduḥkhān pṛthaksukhān
ḍuṇḍubhān dharmavid bhūtvā na tvaṃ hiṃsitum arhasi
5sūta uvāca
5iti śrutvā vacas tasya bhujagasya rurus tadā
nāvadhīd bhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham
6uvāca cainaṃ bhagavān ruruḥ saṃśamayann iva
kāmayā bhujaga brūhi ko 'sīmāṃ vikriyāṃ gataḥ
7ḍuṇḍubha uvāca
7ahaṃ purā ruro nāmnā ṛṣir āsaṃ sahasrapāt
so 'haṃ śāpena viprasya bhujagatvam upāgataḥ
8rurur uvāca
8kimarthaṃ śaptavān kruddho dvijas tvāṃ bhujagottama
kiyantaṃ caiva kālaṃ te vapur etad bhaviṣyati