Book 1 Chapter 5
1śaunaka uvāca
1purāṇam akhilaṃ tāta pitā te 'dhītavān purā
kaccit tvam api tat sarvam adhīṣe lomaharṣaṇe
2purāṇe hi kathā divyā ādivaṃśāś ca dhīmatām
kathyante tāḥ purāsmābhiḥ śrutāḥ pūrvaṃ pitus tava
3tatra vaṃśam ahaṃ pūrvaṃ śrotum icchāmi bhārgavam
kathayasva kathām etāṃ kalyāḥ sma śravaṇe tava
4sūta uvāca
4yad adhītaṃ purā samyag dvijaśreṣṭha mahātmabhiḥ
vaiśaṃpāyanaviprādyais taiś cāpi kathitaṃ purā
5yad adhītaṃ ca pitrā me samyak caiva tato mayā
tat tāvac chṛṇu yo devaiḥ sendraiḥ sāgnimarudgaṇaiḥ
pūjitaḥ pravaro vaṃśo bhṛgūṇāṃ bhṛgunandana
6imaṃ vaṃśam ahaṃ brahman bhārgavaṃ te mahāmune
nigadāmi kathāyuktaṃ purāṇāśrayasaṃyutam
7bhṛgoḥ sudayitaḥ putraś cyavano nāma bhārgavaḥ
cyavanasyāpi dāyādaḥ pramatir nāma dhārmikaḥ
pramater apy abhūt putro ghṛtācyāṃ rurur ity uta
8ruror api suto jajñe śunako vedapāragaḥ
pramadvarāyāṃ dharmātmā tava pūrvapitāmahāt
9tapasvī ca yaśasvī ca śrutavān brahmavittamaḥ
dharmiṣṭhaḥ satyavādī ca niyato niyatendriyaḥ
10śaunaka uvāca
10sūtaputra yathā tasya bhārgavasya mahātmanaḥ
cyavanatvaṃ parikhyātaṃ tan mamācakṣva pṛcchataḥ
11sūta uvāca
11bhṛgoḥ sudayitā bhāryā pulomety abhiviśrutā
tasyāṃ garbhaḥ samabhavad bhṛgor vīryasamudbhavaḥ
12tasmin garbhe saṃbhṛte 'tha pulomāyāṃ bhṛgūdvaha
samaye samaśīlinyāṃ dharmapatnyāṃ yaśasvinaḥ
13abhiṣekāya niṣkrānte bhṛgau dharmabhṛtāṃ vare
āśramaṃ tasya rakṣo 'tha pulomābhyājagāma ha
14taṃ praviśyāśramaṃ dṛṣṭvā bhṛgor bhāryām aninditām
hṛcchayena samāviṣṭo vicetāḥ samapadyata
15abhyāgataṃ tu tad rakṣaḥ pulomā cārudarśanā
nyamantrayata vanyena phalamūlādinā tadā
16tāṃ tu rakṣas tato brahman hṛcchayenābhipīḍitam
dṛṣṭvā hṛṣṭam abhūt tatra jihīrṣus tām aninditām
17athāgniśaraṇe 'paśyaj jvalitaṃ jātavedasam
tam apṛcchat tato rakṣaḥ pāvakaṃ jvalitaṃ tadā
18śaṃsa me kasya bhāryeyam agne pṛṣṭa ṛtena vai
satyas tvam asi satyaṃ me vada pāvaka pṛcchate
19mayā hīyaṃ pūrvavṛtā bhāryārthe varavarṇinī
paścāt tv imāṃ pitā prādād bhṛgave 'nṛtakāriṇe
20seyaṃ yadi varārohā bhṛgor bhāryā rahogatā
tathā satyaṃ samākhyāhi jihīrṣāmy āśramād imām
21manyur hi hṛdayaṃ me 'dya pradahann iva tiṣṭhati
matpurvabhāryāṃ yad imāṃ bhṛguḥ prāpa sumadhyamām
22tad rakṣa evam āmantrya jvalitaṃ jātavedasam
śaṅkamāno bhṛgor bhāryāṃ punaḥ punar apṛcchata
23tvam agne sarvabhūtānām antaś carasi nityadā
sākṣivat puṇyapāpeṣu satyaṃ brūhi kave vacaḥ
24matpūrvabhāryāpahṛtā bhṛguṇānṛtakāriṇā
seyaṃ yadi tathā me tvaṃ satyam ākhyātum arhasi
25śrutvā tvatto bhṛgor bhāryāṃ hariṣyāmy aham āśramāt
jātavedaḥ paśyatas te vada satyāṃ giraṃ mama
26tasya tad vacanaṃ śrutvā saptārcir duḥkhito bhṛśam
bhīto 'nṛtāc ca śāpāc ca bhṛgor ity abravīc chanaiḥ