Book 1 Chapter 4
1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike satre ṛṣe
2paurāṇikaḥ purāṇe kṛtaśramaḥ sa tān kṛtāñjalir uvāca
kiṃ bhavantaḥ śrotum icchanti
kim ahaṃ bruvāṇīti
3tam ṛṣaya ūcuḥ
paramaṃ lomaharṣaṇe prakṣyāmas tvāṃ vakṣyasi ca naḥ śuśrūṣatāṃ kathāyogam
tad bhagavāṃs tu tāvac chaunako 'gniśaraṇam adhyāste
4yo 'sau divyāḥ kathā veda devatāsurasaṃkathāḥ
manuṣyoragagandharvakathā veda ca sarvaśaḥ
5sa cāpy asmin makhe saute vidvān kulapatir dvijaḥ
dakṣo dhṛtavrato dhīmāñ śāstre cāraṇyake guruḥ
6satyavādī śamaparas tapasvī niyatavrataḥ
sarveṣām eva no mānyaḥ sa tāvat pratipālyatām
7tasminn adhyāsati gurāv āsanaṃ paramārcitam
tato vakṣyasi yat tvāṃ sa prakṣyati dvijasattamaḥ
8sūta uvāca
8evam astu gurau tasminn upaviṣṭe mahātmani
tena pṛṣṭaḥ kathāḥ puṇyā vakṣyāmi vividhāśrayāḥ
9so 'tha viprarṣabhaḥ kāryaṃ kṛtvā sarvaṃ yathākramam
devān vāgbhiḥ pitṝn adbhis tarpayitvājagāma ha
10yatra brahmarṣayaḥ siddhās ta āsīnā yatavratāḥ
yajñāyatanam āśritya sūtaputrapuraḥsarāḥ
11ṛtvikṣv atha sadasyeṣu sa vai gṛhapatis tataḥ
upaviṣṭeṣūpaviṣṭaḥ śaunako 'thābravīd idam