Book 1 Chapter 3
1sūta uvāca
1janamejayaḥ pārikṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrghasatram upāste
tasya bhrātaras trayaḥ śrutasena ugraseno bhīmasena iti
2teṣu tat satram upāsīneṣu tatra śvābhyāgacchat sārameyaḥ
sa janamejayasya bhrātṛbhir abhihato rorūyamāṇo mātuḥ samīpam upāgacchat
3taṃ mātā rorūyamāṇam uvāca
kiṃ rodiṣi
kenāsy abhihata iti
4sa evam ukto mātaraṃ pratyuvāca
janamejayasya bhrātṛbhir abhihato 'smīti
5taṃ mātā pratyuvāca
vyaktaṃ tvayā tatrāparāddhaṃ yenāsy abhihata iti
6sa tāṃ punar uvāca
nāparādhyāmi kiṃ cit
nāvekṣe havīṃṣi nāvaliha iti
7 tac chrutvā tasya mātā saramā putraśokārtā tat satram upāgacchad yatra sa janamejayaḥ saha bhrātṛbhir dīrghasatram upe
8sa tayā kruddhayā tatroktaḥ
ayaṃ me putro na kiṃ cid aparādhyati
kimartham abhihata iti
yasmāc cāyam abhihato 'napakārī tasmād adṛṣṭaṃ tvāṃ bhayam āgamiṣyatīti
9 sa janamejaya evam ukto devaśunyā saramayā dṛḍhaṃ saṃbhrānto viṣaṇṇaś cāsīt
10 sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ &#i
11 sa kadā cin mṛgayāṃ yātaḥ pārikṣito janamejayaḥ kasmiṃś cit svaviṣayoddeśe āśramam apaśyat
12tatra kaś cid ṛṣir āsāṃ cakre śrutaśravā nāma
tasyābhimataḥ putra āste somaśravā nāma
13tasya taṃ putram abhigamya janamejayaḥ pārikṣitaḥ paurohityāya vavre
14sa namaskṛtya tam ṛṣim uvāca
bhagavann ayaṃ tava putro mama purohito 'stv iti
15sa evam uktaḥ pratyuvāca
bho janamejaya putro 'yaṃ mama sarpyāṃ jātaḥ
mahātapasvī svādhyāyasaṃpanno mattapovīryasaṃbhṛto macchukraṃ pītavatyās tasyāḥ kukṣau saṃvṛddhaḥ
samartho 'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ śamayitum antareṇa mahādevakṛtyām
asya tv ekam upāṃśuvratam
yad enaṃ kaś cid brāhmaṇaḥ kaṃ cid artham abhiyācet taṃ tasmai dadyād ayam
yady etad utsahase tato nayasvainam iti
16tenaivam utko janamejayas taṃ pratyuvāca
bhagavaṃs tathā bhaviṣyatīti
17sa taṃ purohitam upādāyopāvṛtto bhrātṝn uvāca
mayāyaṃ vṛta upādhyāyaḥ
yad ayaṃ brūyāt tat kāryam avicārayadbhir iti
18tenaivam uktā bhrātaras tasya tathā cakruḥ
sa tathā bhrātṝn saṃdiśya takṣaśilāṃ pratyabhipratasthe
taṃ ca deśaṃ vaśe sthāpayām āsa
19etasminn antare kaś cid ṛṣir dhaumyo nāmāyodaḥ
tasya śiṣyās trayo babhūvur upamanyur āruṇir vedaś ceti
20sa ekaṃ śiṣyam āruṇiṃ pāñcālyaṃ preṣayām āsa
gaccha kedārakhaṇḍaṃ badhāneti
21 sa upādhyāyena saṃdiṣṭa āruṇiḥ pāñcālyas tatra gatvā tat kedārakhaṇḍaṃ baddhuṃ nāśaknot
22sa kliśyamāno 'paśyad upāyam
bhavatv evaṃ kariṣyāmīti
23sa tatra saṃviveśa kedārakhaṇḍe
śayāne tasmiṃs tad udakaṃ tasthau
24tataḥ kadā cid upādhyāya āyodo dhaumyaḥ śiṣyān apṛcchat
kva āruṇiḥ pāñcālyo gata iti
25te pratyūcuḥ
bhagavataiva preṣito gaccha kedārakhaṇḍaṃ badhāneti
26sa evam uktas tāñ śiṣyān pratyuvāca
tasmāt sarve tatra gacchāmo yatra sa iti
27sa tatra gatvā tasyāhvānāya śabdaṃ cakāra
bho āruṇe pāñcālya kvāsi
vatsaihīti
28 sa tac chrutvā āruṇir upādhyāyavākyaṃ tasmāt kedārakhaṇḍāt sahasotthāya tam upādhyāyam upatasthe
provāca cainam
ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva&nb&
tad abhivādaye bhagavantam
ājñāpayatu bhavān
kiṃ karavāṇīti
29tam upādhyāyo 'bravīt
yasmād bhavān kedārakhaṇḍam avadāryotthitas tasmād bhavān uddālaka eva nāmnā bhaviṣyatīti
30sa upādhyāyenānugṛhītaḥ
yasmāt tvayā madvaco 'nuṣṭhitaṃ tasmāc chreyo 'vāpsyasīti
sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaśāstrāṇīti
31sa evam ukta upādhyāyeneṣṭaṃ deśaṃ jagāma
32athāparaḥ śiṣyas tasyaivāyodasya dhaumyasyopamanyur nāma
33tam upādhyāyaḥ preṣayām āsa
vatsopamanyo gā rakṣasveti
34sa upādhyāyavacanād arakṣad gāḥ
sa cāhani gā rakṣitvā divasakṣaye 'bhyāgamyopādhyāyasyāgrataḥ sthitvā namaścakre
35tam upādhyāyaḥ pīvānam apaśyat
uvāca cainam
vatsopamanyo kena vṛttiṃ kalpayasi
pīvān asi dṛḍham iti
36sa upādhyāyaṃ pratyuvāca
bhaikṣeṇa vṛttiṃ kalpayāmīti
37tam upādhyāyaḥ pratyuvāca
mamānivedya bhaikṣaṃ nopayoktavyam iti
38sa tathety uktvā punar arakṣad gāḥ
rakṣitvā cāgamya tathaivopādhyāyasyāgrataḥ sthitvā namaścakre
39tam upādhyāyas tathāpi pīvānam eva dṛṣṭvovāca
vatsopamanyo sarvam aśeṣatas te bhaikṣaṃ gṛhṇāmi
kenedānīṃ vṛttiṃ kalpayasīti
40sa evam ukta upādhyāyena pratyuvāca
bhagavate nivedya pūrvam aparaṃ carāmi
tena vṛttiṃ kalpayāmīti
41tam upādhyāyaḥ pratyuvāca
naiṣā nyāyyā guruvṛttiḥ
anyeṣām api vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ
lubdho 'sīti
42sa tathety uktvā gā arakṣat
rakṣitvā ca punar upādhyāyagṛham āgamyopādhyāyasyāgrataḥ sthitvā namaścakre
43tam upādhyāyas tathāpi pīvānam eva dṛṣṭvā punar uvāca
ahaṃ te sarvaṃ bhaikṣaṃ gṛhṇāmi na cānyac carasi
pīvān asi
kena vṛttiṃ kalpayasīti
44sa upādhyāyaṃ pratyuvāca
bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti
45tam upādhyāyaḥ pratyuvāca
naitan nyāyyaṃ paya upayoktuṃ bhavato mayānanujñātam iti
46 sa tatheti pratijñāya gā rakṣitvā punar upādhyāyagṛhān etya guror agrataḥ sthitvā namaścakre
47tam upādhyāyaḥ pīvānam evāpaśyat
uvāca cainam
bhaikṣaṃ nāśnāsi na cānyac carasi
payo na pibasi
pīvān asi
kena vṛttiṃ kalpayasīti
48sa evam ukta upādhyāyaṃ pratyuvāca
bhoḥ phenaṃ pibāmi yam ime vatsā mātṝṇāṃ stanaṃ pibanta udgirantīti
49tam upādhyāyaḥ pratyuvāca
ete tvadanukampayā guṇavanto vatsāḥ prabhūtataraṃ phenam udgiranti
tad evam api vatsānāṃ vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ
phenam api bhavān na pātum arhatīti
50sa tatheti pratijñāya nirāhāras tā gā arakṣat
tathā pratiṣiddho bhaikṣaṃ nāśnāti na cānyac carati
payo na pibati
phenaṃ nopayuṅkte
51sa kadā cid araṇye kṣudhārto 'rkapatrāṇy abhakṣayat
52 sa tair arkapatrair bhakṣitaiḥ kṣārakaṭūṣṇavipākibhiś cakṣuṣy upahato 'ndho 'bhavat
so 'ndho 'pi caṅkramyamāṇaḥ kūpe 'patat
53atha tasminn anāgacchaty upādhyāyaḥ śiṣyān avocat
mayopamanyuḥ sarvataḥ pratiṣiddhaḥ
sa niyataṃ kupitaḥ
tato nāgacchati ciragataś ceti
54sa evam uktvā gatvāraṇyam upamanyor āhvānaṃ cakre
bho upamanyo kvāsi
vatsaihīti
55sa tadāhvānam upādhyāyāc chrutvā pratyuvācoccaiḥ
ayam asmi bho upādhyāya kūpe patita iti
56tam upādhyāyaḥ pratyuvāca
katham asi kūpe patita iti
57sa taṃ pratyuvāca
arkapatrāṇi bhakṣayitvāndhībhūto 'smi
ataḥ kūpe patita iti
58tam upādhyāyaḥ pratyuvāca
aśvinau stuhi
tau tvāṃ cakṣuṣmantaṃ kariṣyato devabhiṣajāv iti
59sa evam ukta upādhyāyena stotuṃ pracakrame devāv aśvinau vāgbhir ṛgbhiḥ
60pra pūrvagau pūrvajau citrabhānū; girā vā śaṃsāmi tapanāv anantau
divyau suparṇau virajau vimānāv; adhikṣiyantau bhuvanāni viśvā
61hiraṇmayau śakunī sāṃparāyau; nāsatyadasrau sunasau vaijayantau
śukraṃ vayantau tarasā suvemāv; abhi vyayantāv asitaṃ vivasvat
62grastāṃ suparṇasya balena vartikām; amuñcatām aśvinau saubhagāya
tāvat suvṛttāv anamanta māyayā; sattamā gā aruṇā udāvahan
63ṣaṣṭiś ca gāvas triśatāś ca dhenava; ekaṃ vatsaṃ suvate taṃ duhanti
nānāgoṣṭhā vihitā ekadohanās; tāv aśvinau duhato gharmam ukthyam
64 ekāṃ nābhiṃ saptaśatā arāḥ śritāḥ; pradhiṣv anyā viṃśatir arpitā arāḥ
anemi cakraṃ parivartate 'jaraṃ; māyāśvinau samanakti carṣaṇī
65 ekaṃ cakraṃ vartate dvādaśāraṃ pradhi;ṣaṇṇābhim ekākṣam amṛtasya dhāraṇam
yasmin devā adhi viśve viṣaktās; tāv aśvinau muñcato mā viṣīdatam
66aśvināv indram amṛtaṃ vṛttabhūyau; tirodhattām aśvinau dāsapatnī
bhittvā girim aśvinau gām udācarantau; tadvṛṣṭamahnā prathitā valasya
67yuvāṃ diśo janayatho daśāgre; samānaṃ mūrdhni rathayā viyanti
tāsāṃ yātam ṛṣayo 'nuprayānti; devā manuṣyāḥ kṣitim ācaranti
68yuvāṃ varṇān vikurutho viśvarūpāṃs; te 'dhikṣiyanti bhuvanāni viśvā
te bhānavo 'py anusṛtāś caranti; devā manuṣyāḥ kṣitim ācaranti
69tau nāsatyāv aśvināv āmahe vāṃ; srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya
tau nāsatyāv amṛtāvṛtāvṛdhāv; ṛte devās tat prapadena sūte
70mukhena garbhaṃ labhatāṃ yuvānau; gatāsur etat prapadena sūte
sadyo jāto mātaram atti garbhas; tāv aśvinau muñcatho jīvase gāḥ
71evaṃ tenābhiṣṭutāv aśvināv ājagmatuḥ
āhatuś cainam
prītau svaḥ
eṣa te 'pūpaḥ
aśānainam iti
72sa evam uktaḥ pratyuvāca
nānṛtam ūcatur bhavantau
na tv aham etam apūpam upayoktum utsahe anivedya gurava iti
73tatas tam aśvināv ūcatuḥ
āvābhyāṃ purastād bhavata upādhyāyenaivam evābhiṣṭutābhyām apūpaḥ prītābhyāṃ dattaḥ
upayuktaś ca sa tenānivedya gurave
tvam api tathaiva kuruṣva yathā kṛtam upādhyāyeneti
74sa evam uktaḥ punar eva pratyuvācaitau
pratyanunaye bhavantāv aśvinau
notsahe 'ham anivedyopādhyāyāyopayoktum iti
75tam aśvināv āhatuḥ
prītau svas tavānayā guruvṛttyā
upādhyāyasya te kārṣṇāyasā dantāḥ
bhavato hiraṇmayā bhaviṣyanti
cakṣuṣmāṃś ca bhaviṣyasi
śreyaś cāvāpsyasīti
76 sa evam ukto 'śvibhyāṃ labdhacakṣur upādhyāyasakāśam āgamyopādhyāyam abhivādyācacakṣe
sa cāsya prītimān abhūt
77āha cainam
yathāśvināv āhatus tathā tvaṃ śreyo 'vāpsyasīti
sarve ca te vedāḥ pratibhāsyantīti
78eṣā tasyāpi parīkṣopamanyoḥ
79athāparaḥ śiṣyas tasyaivāyodasya dhaumyasya vedo nāma
80tam upādhyāyaḥ saṃdideśa
vatsa veda ihāsyatām
bhavatā madgṛhe kaṃ cit kālaṃ śuśrūṣamāṇena bhavitavyam
śreyas te bhaviṣyatīti
81sa tathety uktvā gurukule dīrghakālaṃ guruśuśrūṣaṇaparo 'vasat
gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ
82tasya mahatā kālena guruḥ paritoṣaṃ jagāma
tatparitoṣāc ca śreyaḥ sarvajñatāṃ cāvāpa
eṣā tasyāpi parīkṣā vedasya
83sa upādhyāyenānujñātaḥ samāvṛttas tasmād gurukulavāsād gṛhāśramaṃ pratyapadyata
tasyāpi svagṛhe vasatas trayaḥ śiṣyā babhūvuḥ
84sa śiṣyān na kiṃ cid uvāca
karma vā kriyatāṃ guruśuśrūṣā veti
duḥkhābhijño hi gurukulavāsasya śiṣyān parikleśena yojayituṃ neyeṣa
85 atha kasya cit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaś ca kṣatriyāv upetyopādhyāyaṃ varayāṃ cakratuḥ
86sa kadā cid yājyakāryeṇābhiprasthita uttaṅkaṃ nāma śiṣyaṃ niyojayām āsa
bho uttaṅka yat kiṃ cid asmadgṛhe parihīyate tad icchāmy aham aparihīṇaṃ bhavatā kriyamāṇam iti
87sa evaṃ pratisamādiśyottaṅkaṃ vedaḥ pravāsaṃ jagāma
88athottaṅko guruśuśrūṣur guruniyogam anutiṣṭhamānas tatra gurukule vasati sma
89sa vasaṃs tatropādhyāyastrībhiḥ sahitābhir āhūyoktaḥ
upādhyāyinī te ṛtumatī
upādhyāyaś ca proṣitaḥ
asyā yathāyam ṛtur vandhyo na bhavati tathā kriyatām
etad viṣīdatīti
90sa evam uktas tāḥ striyaḥ pratyuvāca
na mayā strīṇāṃ vacanād idam akāryaṃ kāryam
na hy aham upādhyāyena saṃdiṣṭaḥ
akāryam api tvayā kāryam iti
91tasya punar upādhyāyaḥ kālāntareṇa gṛhān upajagāma tasmāt pravāsāt
sa tadvṛttaṃ tasyāśeṣam upalabhya prītimān abhūt
92uvāca cainam
vatsottaṅka kiṃ te priyaṃ karavāṇīti
dharmato hi śuśrūṣito 'smi bhavatā
tena prītiḥ paraspareṇa nau saṃvṛddhā
tad anujāne bhavantam
sarvām eva siddhiṃ prāpsyasi
gamyatām iti
93sa evam uktaḥ pratyuvāca
kiṃ te priyaṃ karavāṇīti
evaṃ hy āhuḥ
94yaś cādharmeṇa vibrūyād yaś cādharmeṇa pṛcchati
95tayor anyataraḥ praiti vidveṣaṃ cādhigacchati
so 'ham anujñāto bhavatā icchāmīṣṭaṃ te gurvartham upahartum iti
96tenaivam ukta upādhyāyaḥ pratyuvāca
vatsottaṅka uṣyatāṃ tāvad iti
97sa kadā cit tam upādhyāyam āhottaṅkaḥ
ājñāpayatu bhavān
kiṃ te priyam upaharāmi gurvartham iti
98tam upādhyāyaḥ pratyuvāca
vatsottaṅka bahuśo māṃ codayasi gurvartham upahareyam iti
tad gaccha
enāṃ praviśyopādhyāyinīṃ pṛccha kim upaharāmīti
eṣā yad bravīti tad upaharasveti
99sa evam ukta upādhyāyenopādhyāyinīm apṛcchat
bhavaty upādhyāyenāsmy anujñāto gṛhaṃ gantum
tad icchāmīṣṭaṃ te gurvartham upahṛtyānṛṇo gantum
tad ājñāpayatu bhavatī
kim upaharāmi gurvartham iti
100saivam uktopādhyāyiny uttaṅkaṃ pratyuvāca
gaccha pauṣyaṃ rājānam
bhikṣasva tasya kṣatriyayā pinaddhe kuṇḍale
te ānayasva
itaś caturthe 'hani puṇyakaṃ bhavitā
tābhyām ābaddhābhyāṃ brāhmaṇān pariveṣṭum icchāmi
śobhamānā yathā tābhyāṃ kuṇḍalābhyāṃ tasminn ahani saṃpādayasva
śreyo hi te syāt kṣaṇaṃ kurvata iti
101sa evam ukta upādhyāyinyā prātiṣṭhatottaṅkaḥ
sa pathi gacchann apaśyad ṛṣabham atipramāṇaṃ tam adhirūḍhaṃ ca puruṣam atipramāṇam eva
102sa puruṣa uttaṅkam abhyabhāṣata
uttaṅkaitat purīṣam asya ṛṣabhasya bhakṣayasveti
103sa evam ukto naicchat
104tam āha puruṣo bhūyaḥ
bhakṣayasvottaṅka
mā vicāraya
upādhyāyenāpi te bhakṣitaṃ pūrvam iti
105 sa evam ukto bāḍham ity uktvā tadā tad ṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra&nbs&
106tam upetyāpaśyad uttaṅka āsīnam
sa tam upetyāśīrbhir abhinandyovāca
arthī bhavantam upagato 'smīti
107sa enam abhivādyovāca
bhagavan pauṣyaḥ khalv aham
kiṃ karavāṇīti
108tam uvācottaṅkaḥ
gurvarthe kuṇḍalābhyām arthy āgato 'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti
109taṃ pauṣyaḥ pratyuvāca
praviśyāntaḥpuraṃ kṣatriyā yācyatām iti
110sa tenaivam uktaḥ praviśyāntaḥpuraṃ kṣatriyāṃ nāpaśyat
111sa pauṣyaṃ punar uvāca
na yuktaṃ bhavatā vayam anṛtenopacaritum
na hi te kṣatriyāntaḥpure saṃnihitā
naināṃ paśyāmīti
112sa evam uktaḥ pauṣyas taṃ pratyuvāca
saṃprati bhavān ucchiṣṭaḥ
smara tāvat
na hi sā kṣatriyā ucchiṣṭenāśucinā vā śakyā draṣṭum
pativratātvād eṣā nāśucer darśanam upaitīti
113athaivam ukta uttaṅkaḥ smṛtvovāca
asti khalu mayocchiṣṭenopaspṛṣṭaṃ śīghraṃ gacchatā ceti
114taṃ pauṣyaḥ pratyuvāca
etat tad evaṃ hi
na gacchatopaspṛṣṭaṃ bhavati na sthiteneti
115 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya&nt
116sā ca dṛṣṭvaivottaṅkam abhyutthāyābhivādyovāca
svāgataṃ te bhagavan
ājñāpaya kiṃ karavāṇīti
117sa tām uvāca
ete kuṇḍale gurvarthaṃ me bhikṣite dātum arhasīti
118 sā prītā tena tasya sadbhāvena pātram ayam anatikramaṇīyaś ceti matvā te kuṇḍale avamucyāsmai prāyacchat
119āha cainam
ete kuṇḍale takṣako nāgarājaḥ prārthayati
apramatto netum arhasīti
120sa evam uktas tāṃ kṣatriyāṃ pratyuvāca
bhavati sunirvṛtā bhava
na māṃ śaktas takṣako nāgarājo dharṣayitum iti
121sa evam uktvā tāṃ kṣatriyām āmantrya pauṣyasakāśam āgacchat
122sa taṃ dṛṣṭvovāca
bhoḥ pauṣya prīto 'smīti
123taṃ pauṣyaḥ pratyuvāca
bhagavaṃś cirasya pātram āsādyate
bhavāṃś ca guṇavān atithiḥ
tat kariṣye śrāddham
kṣaṇaḥ kriyatām iti
124tam uttaṅkaḥ pratyuvāca
kṛtakṣaṇa evāsmi
śīghram icchāmi yathopapannam annam upahṛtaṃ bhavateti
125sa tathety uktvā yathopapannenānnenainaṃ bhojayām āsa
126 athottaṅkaḥ śītam annaṃ sakeśaṃ dṛṣṭvā aśucy etad iti matvā pauṣyam uvāca
yasmān me aśucy annaṃ dadāsi tasmad andho bhaviṣyasīti
127taṃ pauṣyaḥ pratyuvāca
yasmāt tvam apy aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti
128so 'tha pauṣyas tasyāśucibhāvam annasyāgamayām āsa
129atha tadannaṃ muktakeśyā striyopahṛtaṃ sakeśam aśuci matvottaṅkaṃ prasādayām āsa
bhagavann ajñānād etad annaṃ sakeśam upahṛtaṃ śītaṃ ca
tat kṣāmaye bhavantam
na bhaveyam andha iti
130tam uttaṅkaḥ pratyuvāca
na mṛṣā bravīmi
bhūtvā tvam andho nacirād anandho bhaviṣyasīti
mamāpi śāpo na bhaved bhavatā datta iti
131taṃ pauṣyaḥ pratyuvāca
nāhaṃ śaktaḥ śāpaṃ pratyādātum
na hi me manyur adyāpy upaśamaṃ gacchati
kiṃ caitad bhavatā na jñāyate yathā
132nāvanītaṃ hṛdayaṃ brāhmaṇasya; vāci kṣuro nihitas tīkṣṇadhāraḥ
viparītam etad ubhayaṃ kṣatriyasya; vāṅ nāvanītī hṛdayaṃ tīkṣṇadhāram
133iti
tad evaṃ gate na śakto 'haṃ tīkṣṇahṛdayatvāt taṃ śāpam anyathā kartum
gamyatām iti
134tam uttaṅkaḥ pratyuvāca
bhavatāham annasyāśucibhāvam āgamayya pratyanunītaḥ
prāk ca te 'bhihitam
yasmād aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti
duṣṭe cānne naiṣa mama śāpo bhaviṣyatīti
135sādhayāmas tāvad ity uktvā prātiṣṭhatottaṅkas te kuṇḍale gṛhītvā
136 so 'paśyat pathi nagnaṃ śramaṇam āgacchantaṃ muhur muhur dṛśyamānam adṛśyamānaṃ ca
athottaṅkas te kuṇḍale bhūmau nikṣipyodakārthaṃ pracakrame
137etasminn antare sa śramaṇas tvaramāṇa upasṛtya te kuṇḍale gṛhītvā prādravat
tam uttaṅko 'bhisṛtya jagrāha
sa tad rūpaṃ vihāya takṣakarūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveśa
138praviśya ca nāgalokaṃ svabhavanam agacchat
tam uttaṅko 'nvāviveśa tenaiva bilena
praviśya ca nāgān astuvad ebhiḥ ślokaiḥ
139ya airāvatarājānaḥ sarpāḥ samitiśobhanāḥ
varṣanta iva jīmūtāḥ savidyutpavaneritāḥ
140surūpāś ca virūpāś ca tathā kalmāṣakuṇḍalāḥ
ādityavan nākapṛṣṭhe rejur airāvatodbhavāḥ
141bahūni nāgavartmāni gaṅgāyās tīra uttare
icchet ko 'rkāṃśusenāyāṃ cartum airāvataṃ vinā
142śatāny aśītir aṣṭau ca sahasrāṇi ca viṃśatiḥ
sarpāṇāṃ pragrahā yānti dhṛtarāṣṭro yad ejati
143ye cainam upasarpanti ye ca dūraṃ paraṃ gatāḥ
aham airāvatajyeṣṭhabhrātṛbhyo 'karavaṃ namaḥ
144yasya vāsaḥ kurukṣetre khāṇḍave cābhavat sadā
taṃ kādraveyam astauṣaṃ kuṇḍalārthāya takṣakam
145takṣakaś cāśvasenaś ca nityaṃ sahacarāv ubhau
kurukṣetre nivasatāṃ nadīm ikṣumatīm anu
146jaghanyajas takṣakasya śrutaseneti yaḥ śrutaḥ
avasadyo mahad dyumni prārthayan nāgamukhyatām
karavāṇi sadā cāhaṃ namas tasmai mahātmane
147 evaṃ stuvann api nāgān yadā te kuṇḍale nālabhad athāpaśyat striyau tantre adhiropya paṭaṃ vayantyau
148tasmiṃś ca tantre kṛṣṇāḥ sitāś ca tantavaḥ
cakraṃ cāpaśyat ṣaḍbhiḥ kumāraiḥ parivartyamānam
puruṣaṃ cāpaśyad darśanīyam
149sa tān sarvāṃs tuṣṭāva ebhir mantravādaślokaiḥ
150trīṇy arpitāny atra śatāni madhye; ṣaṣṭiś ca nityaṃ carati dhruve 'smin
cakre caturviṃśatiparvayoge; ṣaḍ yat kumārāḥ parivartayanti
151tantraṃ cedaṃ viśvarūpaṃ yuvatyau; vayatas tantūn satataṃ vartayantyau
kṛṣṇān sitāṃś caiva vivartayantyau; bhūtāny ajasraṃ bhuvanāni caiva
152vajrasya bhartā bhuvanasya goptā; vṛtrasya hantā namucer nihantā
kṛṣṇe vasāno vasane mahātmā; satyānṛte yo vivinakti loke
153yo vājinaṃ garbham apāṃ purāṇaṃ; vaiśvānaraṃ vāhanam abhyupetaḥ
namaḥ sadāsmai jagadīśvarāya; lokatrayeśāya puraṃdarāya
154tataḥ sa enaṃ puruṣaḥ prāha
prīto 'smi te 'ham anena stotreṇa
kiṃ te priyaṃ karavāṇīti
155sa tam uvāca
nāgā me vaśam īyur iti
156sa enaṃ puruṣaḥ punar uvāca
etam aśvam apāne dhamasveti
157sa tam aśvam apāne 'dhamat
athāśvād dhamyamānāt sarvasrotobhyaḥ sadhūmā arciṣo 'gner niṣpetuḥ
158tābhir nāgaloko dhūpitaḥ
159 atha sasaṃbhramas takṣako 'gnitejobhayaviṣaṇṇas te kuṇḍale gṛhītvā sahasā svabhavanān niṣkramyottaṅkam uvāca
ete kuṇḍale pratigṛhṇātu bhavān iti
160sa te pratijagrāhottaṅkaḥ
kuṇḍale pratigṛhyācintayat
adya tat puṇyakam upādhyāyinyāḥ
dūraṃ cāham abhyāgataḥ
kathaṃ nu khalu saṃbhāvayeyam iti
161tata enaṃ cintayānam eva sa puruṣa uvāca
uttaṅka enam aśvam adhiroha
eṣa tvāṃ kṣaṇād evopādhyāyakulaṃ prāpayiṣyatīti
162sa tathety uktvā tam aśvam adhiruhya pratyājagāmopādhyāyakulam
upādhyāyinī ca snātā keśān āvapayanty upaviṣṭottaṅko nāgacchatīti śāpāyāsya mano dadhe
163athottaṅkaḥ praviśya upādhyāyinīm abhyavādayat
te cāsyai kuṇḍale prāyacchat
164sā cainaṃ pratyuvāca
uttaṅka deśe kāle 'bhyāgataḥ
svāgataṃ te vatsa
manāg asi mayā na śaptaḥ
śreyas tavopasthitam
siddhim āpnuhīti
165athottaṅka upādhyāyam abhyavādayat
tam upādhyāyaḥ pratyuvāca
vatsottaṅka svāgataṃ te
kiṃ ciraṃ kṛtam iti
166tam uttaṅka upādhyāyaṃ pratyuvāca
bhos takṣakeṇa nāgarājena vighnaḥ kṛto 'smin karmaṇi
tenāsmi nāgalokaṃ nītaḥ
167tatra ca mayā dṛṣṭe striyau tantre 'dhiropya paṭaṃ vayantyau
tasmiṃś ca tantre kṛṣṇāḥ sitāś ca tantavaḥ
kiṃ tat
168tatra ca mayā cakraṃ dṛṣṭaṃ dvādaśāram
ṣaṭ cainaṃ kumārāḥ parivartayanti
tad api kim
169puruṣaś cāpi mayā dṛṣṭaḥ
sa punaḥ kaḥ
170aśvaś cātipramāṇayuktaḥ
sa cāpi kaḥ
171pathi gacchatā mayā ṛṣabho dṛṣṭaḥ
taṃ ca puruṣo 'dhirūḍhaḥ
tenāsmi sopacāram uktaḥ
uttaṅkāsya ṛṣabhasya purīṣaṃ bhakṣaya
upādhyāyenāpi te bhakṣitam iti
tatas tadvacanān mayā tadṛṣabhasya purīṣam upayuktam
tad icchāmi bhavatopadiṣṭaṃ kiṃ tad iti
172tenaivam ukta upādhyāyaḥ pratyuvāca
ye te striyau dhātā vidhātā ca
ye ca te kṛṣṇāḥ sitāś ca tantavas te rātryahanī
173 yad api tac cakraṃ dvādaśāraṃ ṣaṭ kumārāḥ parivartayanti te ṛtavaḥ ṣaṭ saṃvatsaraś cakram
yaḥ puruṣaḥ sa parjanyaḥ
yo 'śvaḥ so 'gniḥ
174ya ṛṣabhas tvayā pathi gacchatā dṛṣṭaḥ sa airāvato nāgarājaḥ
yaś cainam adhirūḍhaḥ sa indraḥ
yad api te purīṣaṃ bhakṣitaṃ tasya ṛṣabhasya tad amṛtam
175tena khalv asi na vyāpannas tasmin nāgabhavane
sa cāpi mama sakhā indraḥ
176tadanugrahāt kuṇḍale gṛhītvā punar abhyāgato 'si
tat saumya gamyatām
anujāne bhavantam
śreyo 'vāpsyasīti
177 sa upādhyāyenānujñāta uttaṅkaḥ kruddhas takṣakasya praticikīrṣamāṇo hāstinapuraṃ pratasthe
178sa hāstinapuraṃ prāpya nacirād dvijasattamaḥ
samāgacchata rājānam uttaṅko janamejayam
179purā takṣaśilātas taṃ nivṛttam aparājitam
samyag vijayinaṃ dṛṣṭvā samantān mantribhir vṛtam
180tasmai jayāśiṣaḥ pūrvaṃ yathānyāyaṃ prayujya saḥ
uvācainaṃ vacaḥ kāle śabdasaṃpannayā girā
181anyasmin karaṇīye tvaṃ kārye pārthivasattama
bālyād ivānyad eva tvaṃ kuruṣe nṛpasattama
182evam uktas tu vipreṇa sa rājā pratyuvāca ha
janamejayaḥ prasannātmā samyak saṃpūjya taṃ munim
183āsāṃ prajānāṃ paripālanena; svaṃ kṣatradharmaṃ paripālayāmi
prabrūhi vā kiṃ kriyatāṃ dvijendra; śuśrūṣur asmy adya vacas tvadīyam
184sa evam uktas tu nṛpottamena; dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ
uvāca rājānam adīnasattvaṃ; svam eva kāryaṃ nṛpateś ca yat tat
185takṣakeṇa narendrendra yena te hiṃsitaḥ pitā
tasmai pratikuruṣva tvaṃ pannagāya durātmane
186kāryakālaṃ ca manye 'haṃ vidhidṛṣṭasya karmaṇaḥ
tad gacchāpacitiṃ rājan pitus tasya mahātmanaḥ
187tena hy anaparādhī sa daṣṭo duṣṭāntarātmanā
pañcatvam agamad rājā vajrāhata iva drumaḥ
188baladarpasamutsiktas takṣakaḥ pannagādhamaḥ
akāryaṃ kṛtavān pāpo yo 'daśat pitaraṃ tava
189rājarṣivaṃśagoptāram amarapratimaṃ nṛpam
jaghāna kāśyapaṃ caiva nyavartayata pāpakṛt
190dagdhum arhasi taṃ pāpaṃ jvalite havyavāhane
sarpasatre mahārāja tvayi tad dhi vidhīyate
191evaṃ pituś cāpacitiṃ gatavāṃs tvaṃ bhaviṣyasi
mama priyaṃ ca sumahat kṛtaṃ rājan bhaviṣyati
192karmaṇaḥ pṛthivīpāla mama yena durātmanā
vighnaḥ kṛto mahārāja gurvarthaṃ carato 'nagha
193etac chrutvā tu nṛpatis takṣakasya cukopa ha
uttaṅkavākyahaviṣā dīpto 'gnir haviṣā yathā
194apṛcchac ca tadā rājā mantriṇaḥ svān suduḥkhitaḥ
uttaṅkasyaiva sāṃnidhye pituḥ svargagatiṃ prati
195tadaiva hi sa rājendro duḥkhaśokāpluto 'bhavat
yadaiva pitaraṃ vṛttam uttaṅkād aśṛṇot tadā