Book 1 Chapter 2
1ṛṣaya ūcuḥ
1samantapañcakam iti yad uktaṃ sūtanandana
etat sarvaṃ yathānyāyaṃ śrotum icchāmahe vayam
2sūta uvāca
2śuśrūṣā yadi vo viprā bruvataś ca kathāḥ śubhāḥ
samantapañcakākhyaṃ ca śrotum arhatha sattamāḥ
3tretādvāparayoḥ saṃdhau rāmaḥ śastrabhṛtāṃ varaḥ
asakṛt pārthivaṃ kṣatraṃ jaghānāmarṣacoditaḥ
4sa sarvaṃ kṣatram utsādya svavīryeṇānaladyutiḥ
samantapañcake pañca cakāra rudhirahradān
5sa teṣu rudhirāmbhassu hradeṣu krodhamūrcchitaḥ
pitṝn saṃtarpayām āsa rudhireṇeti naḥ śrutam
6atharcīkādayo 'bhyetya pitaro brāhmaṇarṣabham
taṃ kṣamasveti siṣidhus tataḥ sa virarāma ha
7teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām
samantapañcakam iti puṇyaṃ tatparikīrtitam
8yena liṅgena yo deśo yuktaḥ samupalakṣyate
tenaiva nāmnā taṃ deśaṃ vācyam āhur manīṣiṇaḥ
9antare caiva saṃprāpte kalidvāparayor abhūt
samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ
10tasmin paramadharmiṣṭhe deśe bhūdoṣavarjite
aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā
11evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ
puṇyaś ca ramaṇīyaś ca sa deśo vaḥ prakīrtitaḥ
12tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ
yathā deśaḥ sa vikhyātas triṣu lokeṣu viśrutaḥ
13ṛṣaya ūcuḥ
13akṣauhiṇya iti proktaṃ yat tvayā sūtanandana
etad icchāmahe śrotuṃ sarvam eva yathātatham
14akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām
yathāvac caiva no brūhi sarvaṃ hi viditaṃ tava
15sūta uvāca
15eko ratho gajaś caiko narāḥ pañca padātayaḥ
trayaś ca turagās tajjñaiḥ pattir ity abhidhīyate
16pattiṃ tu triguṇām etām āhuḥ senāmukhaṃ budhāḥ
trīṇi senāmukhāny eko gulma ity abhidhīyate
17trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ
smṛtās tisras tu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ
18camūs tu pṛtanās tisras tisraś camvas tv anīkinī
anīkinīṃ daśaguṇāṃ prāhur akṣauhiṇīṃ budhāḥ
19akṣauhiṇyāḥ prasaṃkhyānaṃ rathānāṃ dvijasattamāḥ
saṃkhyāgaṇitatattvajñaiḥ sahasrāṇy ekaviṃśatiḥ
20śatāny upari caivāṣṭau tathā bhūyaś ca saptatiḥ
gajānāṃ tu parīmāṇam etad evātra nirdiśet
21jñeyaṃ śatasahasraṃ tu sahasrāṇi tathā nava
narāṇām api pañcāśac chatāni trīṇi cānaghāḥ
22pañcaṣaṣṭisahasrāṇi tathāśvānāṃ śatāni ca
daśottarāṇi ṣaṭ prāhur yathāvad iha saṃkhyayā
23etām akṣauhiṇīṃ prāhuḥ saṃkhyātattvavido janāḥ
yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ
24etayā saṃkhyayā hy āsan kurupāṇḍavasenayoḥ
akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ
25sametās tatra vai deśe tatraiva nidhanaṃ gatāḥ
kauravān kāraṇaṃ kṛtvā kālenādbhutakarmaṇā
26ahāni yuyudhe bhīṣmo daśaiva paramāstravit
ahāni pañca droṇas tu rarakṣa kuruvāhinīm
27ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ
śalyo 'rdhadivasaṃ tv āsīd gadāyuddham ataḥ param
28tasyaiva tu dinasyānte hārdikyadrauṇigautamāḥ
prasuptaṃ niśi viśvastaṃ jaghnur yaudhiṣṭhiraṃ balam
29yat tu śaunakasatre te bhāratākhyānavistaram
ākhyāsye tatra paulomam ākhyānaṃ cāditaḥ param
30vicitrārthapadākhyānam anekasamayānvitam
abhipannaṃ naraiḥ prājñair vairāgyam iva mokṣibhiḥ
31ātmeva veditavyeṣu priyeṣv iva ca jīvitam
itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣv ayam
32itihāsottame hy asminn arpitā buddhir uttamā
svaravyañjanayoḥ kṛtsnā lokavedāśrayeva vāk
33asya prajñābhipannasya vicitrapadaparvaṇaḥ
bhāratasyetihāsasya śrūyatāṃ parvasaṃgrahaḥ
34parvānukramaṇī pūrvaṃ dvitīyaṃ parvasaṃgrahaḥ
pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam
35tataḥ saṃbhavaparvoktam adbhutaṃ devanirmitam
dāho jatugṛhasyātra haiḍimbaṃ parva cocyate
36tato bakavadhaḥ parva parva caitrarathaṃ tataḥ
tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate
37kṣatradharmeṇa nirjitya tato vaivāhikaṃ smṛtam
vidurāgamanaṃ parva rājyalambhas tathaiva ca
38arjunasya vane vāsaḥ subhadrāharaṇaṃ tataḥ
subhadrāharaṇād ūrdhvaṃ jñeyaṃ haraṇahārikam
39tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarśanam
sabhāparva tataḥ proktaṃ mantraparva tataḥ param
40jarāsaṃdhavadhaḥ parva parva digvijayas tathā
parva digvijayād ūrdhvaṃ rājasūyikam ucyate
41tataś cārghābhiharaṇaṃ śiśupālavadhas tataḥ
dyūtaparva tataḥ proktam anudyūtam ataḥ param
42tata āraṇyakaṃ parva kirmīravadha eva ca
īśvarārjunayor yuddhaṃ parva kairātasaṃjñitam
43indralokābhigamanaṃ parva jñeyam ataḥ param
tīrthayātrā tataḥ parva kururājasya dhīmataḥ
44jaṭāsuravadhaḥ parva yakṣayuddham ataḥ param
tathaivājagaraṃ parva vijñeyaṃ tadanantaram
45mārkaṇḍeyasamasyā ca parvoktaṃ tadanantaram
saṃvādaś ca tataḥ parva draupadīsatyabhāmayoḥ
46ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ
vrīhidrauṇikam ākhyānaṃ tato 'nantaram ucyate
47draupadīharaṇaṃ parva saindhavena vanāt tataḥ
kuṇḍalāharaṇaṃ parva tataḥ param ihocyate
48āraṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram
kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ
49abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam
udyogaparva vijñeyam ata ūrdhvaṃ mahādbhutam
50tataḥ saṃjayayānākhyaṃ parva jñeyam ataḥ param
prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā
51parva sānatsujātaṃ ca guhyam adhyātmadarśanam
yānasaṃdhis tataḥ parva bhagavad yānam eva ca
52jñeyaṃ vivādaparvātra karṇasyāpi mahātmanaḥ
niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ
53rathātirathasaṃkhyā ca parvoktaṃ tadanantaram
ulūkadūtāgamanaṃ parvāmarṣavivardhanam
54ambopākhyānam api ca parva jñeyam ataḥ param
bhīṣmābhiṣecanaṃ parva jñeyam adbhutakāraṇam
55jambūkhaṇḍavinirmāṇaṃ parvoktaṃ tadanantaram
bhūmiparva tato jñeyaṃ dvīpavistarakīrtanam
56parvoktaṃ bhagavadgītā parva bhīṣmavadhas tataḥ
droṇābhiṣekaḥ parvoktaṃ saṃśaptakavadhas tataḥ
57abhimanyuvadhaḥ parva pratijñāparva cocyate
jayadrathavadhaḥ parva ghaṭotkacavadhas tataḥ
58tato droṇavadhaḥ parva vijñeyaṃ lomaharṣaṇam
mokṣo nārāyaṇāstrasya parvānantaram ucyate
59karṇaparva tato jñeyaṃ śalyaparva tataḥ param
hradapraveśanaṃ parva gadāyuddham ataḥ param
60sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam
ata ūrdhvaṃ tu bībhatsaṃ parva sauptikam ucyate
61aiṣīkaṃ parva nirdiṣṭam ata ūrdhvaṃ sudāruṇam
jalapradānikaṃ parva strīparva ca tataḥ param
62śrāddhaparva tato jñeyaṃ kurūṇām aurdhvadehikam
ābhiṣecanikaṃ parva dharmarājasya dhīmataḥ
63cārvākanigrahaḥ parva rakṣaso brahmarūpiṇaḥ
pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram
64śāntiparva tato yatra rājadharmānukīrtanam
āpaddharmaś ca parvoktaṃ mokṣadharmas tataḥ param
65tataḥ parva parijñeyam ānuśāsanikaṃ param
svargārohaṇikaṃ parva tato bhīṣmasya dhīmataḥ
66tato 'śvamedhikaṃ parva sarvapāpapraṇāśanam
anugītā tataḥ parva jñeyam adhyātmavācakam
67parva cāśramavāsākhyaṃ putradarśanam eva ca
nāradāgamanaṃ parva tataḥ param ihocyate
68mausalaṃ parva ca tato ghoraṃ samanuvarṇyate
mahāprasthānikaṃ parva svargārohaṇikaṃ tataḥ
69harivaṃśas tataḥ parva purāṇaṃ khilasaṃjñitam
bhaviṣyatparva cāpy uktaṃ khileṣv evādbhutaṃ mahat
70etat parvaśataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā
yathāvat sūtaputreṇa lomaharṣaṇinā punaḥ
71kathitaṃ naimiṣāraṇye parvāṇy aṣṭādaśaiva tu
samāso bhāratasyāyaṃ tatroktaḥ parvasaṃgrahaḥ
72pauṣye parvaṇi māhātmyam uttaṅkasyopavarṇitam
paulome bhṛguvaṃśasya vistāraḥ parikīrtitaḥ
73āstīke sarvanāgānāṃ garuḍasya ca saṃbhavaḥ
kṣīrodamathanaṃ caiva janmocchaiḥśravasas tathā
74yajataḥ sarpasatreṇa rājñaḥ pārikṣitasya ca
katheyam abhinirvṛttā bhāratānāṃ mahātmanām
75vividhāḥ saṃbhavā rājñām uktāḥ saṃbhavaparvaṇi
anyeṣāṃ caiva viprāṇām ṛṣer dvaipāyanasya ca
76aṃśāvataraṇaṃ cātra devānāṃ parikīrtitam
daityānāṃ dānavānāṃ ca yakṣāṇāṃ ca mahaujasām
77nāgānām atha sarpāṇāṃ gandharvāṇāṃ patatriṇām
anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ
78vasūnāṃ punar utpattir bhāgīrathyāṃ mahātmanām
śaṃtanor veśmani punas teṣāṃ cārohaṇaṃ divi
79tejoṃśānāṃ ca saṃghātād bhīṣmasyāpy atra saṃbhavaḥ
rājyān nivartanaṃ caiva brahmacaryavrate sthitiḥ
80pratijñāpālanaṃ caiva rakṣā citrāṅgadasya ca
hate citrāṅgade caiva rakṣā bhrātur yavīyasaḥ
81vicitravīryasya tathā rājye saṃpratipādanam
dharmasya nṛṣu saṃbhūtir aṇīmāṇḍavyaśāpajā
82kṛṣṇadvaipāyanāc caiva prasūtir varadānajā
dhṛtarāṣṭrasya pāṇḍoś ca pāṇḍavānāṃ ca saṃbhavaḥ
83vāraṇāvatayātrā ca mantro duryodhanasya ca
vidurasya ca vākyena suruṅgopakramakriyā
84pāṇḍavānāṃ vane ghore hiḍimbāyāś ca darśanam
ghaṭotkacasya cotpattir atraiva parikīrtitā
85ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveśmani
bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ
86aṅgāraparṇaṃ nirjitya gaṅgākūle 'rjunas tadā
bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālān abhito yayau
87tāpatyam atha vāsiṣṭham aurvaṃ cākhyānam uttamam
pañcendrāṇām upākhyānam atraivādbhutam ucyate
88pañcānām ekapatnītve vimarśo drupadasya ca
draupadyā devavihito vivāhaś cāpy amānuṣaḥ
89vidurasya ca saṃprāptir darśanaṃ keśavasya ca
khāṇḍavaprasthavāsaś ca tathā rājyārdhaśāsanam
90nāradasyājñayā caiva draupadyāḥ samayakriyā
sundopasundayos tatra upākhyānaṃ prakīrtitam
91pārthasya vanavāsaś ca ulūpyā pathi saṃgamaḥ
puṇyatīrthānusaṃyānaṃ babhruvāhanajanma ca
92dvārakāyāṃ subhadrā ca kāmayānena kāminī
vāsudevasyānumate prāptā caiva kirīṭinā
93haraṇaṃ gṛhya saṃprāpte kṛṣṇe devakinandane
saṃprāptiś cakradhanuṣoḥ khāṇḍavasya ca dāhanam
94abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ
mayasya mokṣo jvalanād bhujaṃgasya ca mokṣaṇam
maharṣer mandapālasya śārṅgyaṃ tanayasaṃbhavaḥ
95ity etad ādhiparvoktaṃ prathamaṃ bahuvistaram
adhyāyānāṃ śate dve tu saṃkhyāte paramarṣiṇā
aṣṭādaśaiva cādhyāyā vyāsenottamatejasā
96sapta ślokasahasrāṇi tathā nava śatāni ca
ślokāś ca caturāśītir dṛṣṭo grantho mahātmanā
97dvitīyaṃ tu sabhāparva bahuvṛttāntam ucyate
sabhākriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam
98lokapālasabhākhyānaṃ nāradād devadarśanāt
rājasūyasya cārambho jarāsaṃdhavadhas tathā
99girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam
rājasūye 'rghasaṃvāde śiśupālavadhas tathā
100yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca
duryodhanasyāvahāso bhīmena ca sabhātale
101yatrāsya manyur udbhūto yena dyūtam akārayat
yatra dharmasutaṃ dyūte śakuniḥ kitavo 'jayat
102yatra dyūtārṇave magnān draupadī naur ivārṇavāt
tārayām āsa tāṃs tīrṇāñ jñātvā duryodhano nṛpaḥ
punar eva tato dyūte samāhvayata pāṇḍavān
103etat sarvaṃ sabhāparva samākhyātaṃ mahātmanā
adhyāyāḥ saptatir jñeyās tathā dvau cātra saṃkhyayā
104ślokānāṃ dve sahasre tu pañca ślokaśatāni ca
ślokāś caikādaśa jñeyāḥ parvaṇy asmin prakīrtitāḥ
105ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat
paurānugamanaṃ caiva dharmaputrasya dhīmataḥ
106vṛṣṇīnām āgamo yatra pāñcālānāṃ ca sarvaśaḥ
yatra saubhavadhākhyānaṃ kirmīravadha eva ca
astrahetor vivāsaś ca pārthasyāmitatejasaḥ
107mahādevena yuddhaṃ ca kirātavapuṣā saha
darśanaṃ lokapālānāṃ svargārohaṇam eva ca
108darśanaṃ bṛhadaśvasya maharṣer bhāvitātmanaḥ
yudhiṣṭhirasya cārtasya vyasane paridevanam
109nalopākhyānam atraiva dharmiṣṭhaṃ karuṇodayam
damayantyāḥ sthitir yatra nalasya vyasanāgame
110vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām
svarge pravṛttir ākhyātā lomaśenārjunasya vai
111tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām
jaṭāsurasya tatraiva vadhaḥ samupavarṇyate
112niyukto bhīmasenaś ca draupadyā gandhamādane
yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat
113yatrāsya sumahad yuddham abhavat saha rākṣasaiḥ
yakṣaiś cāpi mahāvīryair maṇimatpramukhais tathā
114āgastyam api cākhyānaṃ yatra vātāpibhakṣaṇam
lopāmudrābhigamanam apatyārtham ṛṣer api
115tataḥ śyenakapotīyam upākhyānam anantaram
indro 'gnir yatra dharmaś ca ajijñāsañ śibiṃ nṛpam
116ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ
jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ
117kārtavīryavadho yatra haihayānāṃ ca varṇyate
saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ
118śaryātiyajñe nāsatyau kṛtavān somapīthinau
tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ
119jantūpākhyānam atraiva yatra putreṇa somakaḥ
putrārtham ayajad rājā lebhe putraśataṃ ca saḥ
120aṣṭāvakrīyam atraiva vivāde yatra bandinam
vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ
121avāpya divyāny astrāṇi gurvarthe savyasācinā
nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ
122samāgamaś ca pārthasya bhrātṛbhir gandhamādane
ghoṣayātrā ca gandharvair yatra yuddhaṃ kirīṭinaḥ
123punarāgamanaṃ caiva teṣāṃ dvaitavanaṃ saraḥ
jayadrathenāpahāro draupadyāś cāśramāntarāt
124yatrainam anvayād bhīmo vāyuvegasamo jave
mārkaṇḍeyasamasyāyām upākhyānāni bhāgaśaḥ
125saṃdarśanaṃ ca kṛṣṇasya saṃvādaś caiva satyayā
vrīhidrauṇikam ākhyānam aindradyumnaṃ tathaiva ca
126sāvitryauddālakīyaṃ ca vainyopākhyānam eva ca
rāmāyaṇam upākhyānam atraiva bahuvistaram
127karṇasya parimoṣo 'tra kuṇḍalābhyāṃ puraṃdarāt
āraṇeyam upākhyānaṃ yatra dharmo 'nvaśāt sutam
jagmur labdhavarā yatra pāṇḍavāḥ paścimāṃ diśam
128etad āraṇyakaṃ parva tṛtīyaṃ parikīrtitam
atrādhyāyaśate dve tu saṃkhyāte paramarṣiṇā
ekonasaptatiś caiva tathādhyāyāḥ prakīrtitāḥ
129ekādaśa sahasrāṇi ślokānāṃ ṣaṭśatāni ca
catuḥṣaṣṭis tathā ślokāḥ parvaitat parikīrtitam
130ataḥ paraṃ nibodhedaṃ vairāṭaṃ parvavistaram
virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm
dṛṣṭvā saṃnidadhus tatra pāṇḍavā āyudhāny uta
131yatra praviśya nagaraṃ chadmabhir nyavasanta te
durātmano vadho yatra kīcakasya vṛkodarāt
132gograhe yatra pārthena nirjitāḥ kuravo yudhi
godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ
133virāṭenottarā dattā snuṣā yatra kirīṭinaḥ
abhimanyuṃ samuddiśya saubhadram arighātinam
134caturtham etad vipulaṃ vairāṭaṃ parva varṇitam
atrāpi parisaṃkhyātam adhyāyānāṃ mahātmanā
135saptaṣaṣṭir atho pūrṇā ślokāgram api me śṛṇu
ślokānāṃ dve sahasre tu ślokāḥ pañcāśad eva tu
parvaṇy asmin samākhyātāḥ saṃkhyayā paramarṣiṇā
136udyogaparva vijñeyaṃ pañcamaṃ śṛṇv ataḥ param
upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā
duryodhano 'rjunaś caiva vāsudevam upasthitau
137sāhāyyam asmin samare bhavān nau kartum arhati
ity ukte vacane kṛṣṇo yatrovāca mahāmatiḥ
138ayudhyamānam ātmānaṃ mantriṇaṃ puruṣarṣabhau
akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmy aham
139vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ
ayudhyamānaṃ sacivaṃ vavre kṛṣṇaṃ dhanaṃjayaḥ
140saṃjayaṃ preṣayām āsa śamārthaṃ pāṇḍavān prati
yatra dūtaṃ mahārājo dhṛtarāṣṭraḥ pratāpavān
141śrutvā ca pāṇḍavān yatra vāsudevapurogamān
prajāgaraḥ saṃprajajñe dhṛtarāṣṭrasya cintayā
142viduro yatra vākyāni vicitrāṇi hitāni ca
śrāvayām āsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam
143tathā sanatsujātena yatrādhyātmam anuttamam
manastāpānvito rājā śrāvitaḥ śokalālasaḥ
144prabhāte rājasamitau saṃjayo yatra cābhibhoḥ
aikātmyaṃ vāsudevasya proktavān arjunasya ca
145yatra kṛṣṇo dayāpannaḥ saṃdhim icchan mahāyaśāḥ
svayam āgāc chamaṃ kartuṃ nagaraṃ nāgasāhvayam
146pratyākhyānaṃ ca kṛṣṇasya rājñā duryodhanena vai
śamārthaṃ yācamānasya pakṣayor ubhayor hitam
147karṇaduryodhanādīnāṃ duṣṭaṃ vijñāya mantritam
yogeśvaratvaṃ kṛṣṇena yatra rājasu darśitam
148ratham āropya kṛṣṇena yatra karṇo 'numantritaḥ
upāyapūrvaṃ śauṇḍīryāt pratyākhyātaś ca tena saḥ
149tataś cāpy abhiniryātrā rathāśvanaradantinām
nagarād dhāstinapurād balasaṃkhyānam eva ca
150yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavān prati
śvobhāvini mahāyuddhe dūtyena krūravādinā
rathātirathasaṃkhyānam ambopākhyānam eva ca
151etat subahuvṛttāntaṃ pañcamaṃ parva bhārate
udyogaparva nirdiṣṭaṃ saṃdhivigrahasaṃśritam
152adhyāyāḥ saṃkhyayā tv atra ṣaḍaśītiśataṃ smṛtam
ślokānāṃ ṣaṭ sahasrāṇi tāvanty eva śatāni ca
153ślokāś ca navatiḥ proktās tathaivāṣṭau mahātmanā
vyāsenodāramatinā parvaṇy asmiṃs tapodhanāḥ
154ata ūrdhvaṃ vicitrārthaṃ bhīṣmaparva pracakṣate
jambūkhaṇḍavinirmāṇaṃ yatroktaṃ saṃjayena ha
155yatra yuddham abhūd ghoraṃ daśāhāny atidāruṇam
yatra yaudhiṣṭhiraṃ sainyaṃ viṣādam agamat param
156kaśmalaṃ yatra pārthasya vāsudevo mahāmatiḥ
mohajaṃ nāśayām āsa hetubhir mokṣadarśanaiḥ
157śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ
vinighnan niśitair bāṇai rathād bhīṣmam apātayat
158ṣaṣṭham etan mahāparva bhārate parikīrtitam
adhyāyānāṃ śataṃ proktaṃ saptadaśa tathāpare
159pañca ślokasahasrāṇi saṃkhyayāṣṭau śatāni ca
ślokāś ca caturāśītiḥ parvaṇy asmin prakīrtitāḥ
vyāsena vedaviduṣā saṃkhyātā bhīṣmaparvaṇi
160droṇaparva tataś citraṃ bahuvṛttāntam ucyate
yatra saṃśaptakāḥ pārtham apaninyū raṇājirāt
161bhagadatto mahārājo yatra śakrasamo yudhi
supratīkena nāgena saha śastaḥ kirīṭinā
162yatrābhimanyuṃ bahavo jaghnur lokamahārathāḥ
jayadrathamukhā bālaṃ śūram aprāptayauvanam
163hate 'bhimanyau kruddhena yatra pārthena saṃyuge
akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ
saṃśaptakāvaśeṣaṃ ca kṛtaṃ niḥśeṣam āhave
164alambusaḥ śrutāyuś ca jalasaṃdhaś ca vīryavān
saumadattir virāṭaś ca drupadaś ca mahārathaḥ
ghaṭotkacādayaś cānye nihatā droṇaparvaṇi
165aśvatthāmāpi cātraiva droṇe yudhi nipātite
astraṃ prāduścakārograṃ nārāyaṇam amarṣitaḥ
166saptamaṃ bhārate parva mahad etad udāhṛtam
atra te pṛthivīpālāḥ prāyaśo nidhanaṃ gatāḥ
droṇaparvaṇi ye śūrā nirdiṣṭāḥ puruṣarṣabhāḥ
167adhyāyānāṃ śataṃ proktam adhyāyāḥ saptatis tathā
aṣṭau ślokasahasrāṇi tathā nava śatāni ca
168ślokā nava tathaivātra saṃkhyātās tattvadarśinā
pārāśaryeṇa muninā saṃcintya droṇaparvaṇi
169ataḥ paraṃ karṇaparva procyate paramādbhutam
sārathye viniyogaś ca madrarājasya dhīmataḥ
ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam
170prayāṇe paruṣaś cātra saṃvādaḥ karṇaśalyayoḥ
haṃsakākīyam ākhyānam atraivākṣepasaṃhitam
171anyonyaṃ prati ca krodho yudhiṣṭhirakirīṭinoḥ
dvairathe yatra pārthena hataḥ karṇo mahārathaḥ
172aṣṭamaṃ parva nirdiṣṭam etad bhāratacintakaiḥ
ekonasaptatiḥ proktā adhyāyāḥ karṇaparvaṇi
catvāry eva sahasrāṇi nava ślokaśatāni ca
173ataḥ paraṃ vicitrārthaṃ śalyaparva prakīrtitam
hatapravīre sainye tu netā madreśvaro 'bhavat
174vṛttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ
vināśaḥ kurumukhyānāṃ śalyaparvaṇi kīrtyate
175śalyasya nidhanaṃ cātra dharmarājān mahārathāt
gadāyuddhaṃ tu tumulam atraiva parikīrtitam
sarasvatyāś ca tīrthānāṃ puṇyatā parikīrtitā
176navamaṃ parva nirdiṣṭam etad adbhutam arthavat
ekonaṣaṣṭir adhyāyās tatra saṃkhyāviśāradaiḥ
177saṃkhyātā bahuvṛttāntāḥ ślokāgraṃ cātra śasyate
trīṇi ślokasahasrāṇi dve śate viṃśatis tathā
muninā saṃpraṇītāni kauravāṇāṃ yaśobhṛtām
178ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam
bhagnoruṃ yatra rājānaṃ duryodhanam amarṣaṇam
179vyapayāteṣu pārtheṣu trayas te 'bhyāyayū rathāḥ
kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ
180pratijajñe dṛḍhakrodho drauṇir yatra mahārathaḥ
ahatvā sarvapāñcālān dhṛṣṭadyumnapurogamān
pāṇḍavāṃś ca sahāmātyān na vimokṣyāmi daṃśanam
181prasuptān niśi viśvastān yatra te puruṣarṣabhāḥ
pāñcālān saparīvārāñ jaghnur drauṇipurogamāḥ
182yatrāmucyanta pārthās te pañca kṛṣṇabalāśrayāt
sātyakiś ca maheṣvāsaḥ śeṣāś ca nidhanaṃ gatāḥ
183draupadī putraśokārtā pitṛbhrātṛvadhārditā
kṛtānaśanasaṃkalpā yatra bhartṝn upāviśat
184draupadīvacanād yatra bhīmo bhīmaparākramaḥ
anvadhāvata saṃkruddho bhāradvājaṃ guroḥ sutam
185bhīmasenabhayād yatra daivenābhipracoditaḥ
apāṇḍavāyeti ruṣā drauṇir astram avāsṛjat
186maivam ity abravīt kṛṣṇaḥ śamayaṃs tasya tad vacaḥ
yatrāstram astreṇa ca tac chamayām āsa phālgunaḥ
187drauṇidvaipāyanādīnāṃ śāpāś cānyonyakāritāḥ
toyakarmaṇi sarveṣāṃ rājñām udakadānike
188gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ
sutasyaitad iha proktaṃ daśamaṃ parva sauptikam
189aṣṭādaśāsminn adhyāyāḥ parvaṇy uktā mahātmanā
ślokāgram atra kathitaṃ śatāny aṣṭau tathaiva ca
190ślokāś ca saptatiḥ proktā yathāvad abhisaṃkhyayā
sauptikaiṣīkasaṃbandhe parvaṇy amitabuddhinā
191ata ūrdhvam idaṃ prāhuḥ strīparva karuṇodayam
vilāpo vīrapatnīnāṃ yatrātikaruṇaḥ smṛtaḥ
krodhāveśaḥ prasādaś ca gāndhārīdhṛtarāṣṭrayoḥ
192yatra tān kṣatriyāñ śūrān diṣṭāntān anivartinaḥ
putrān bhrātṝn pitṝṃś caiva dadṛśur nihatān raṇe
193yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ
rājñāṃ tāni śarīrāṇi dāhayām āsa śāstrataḥ
194etad ekādaśaṃ proktaṃ parvātikaruṇaṃ mahat
saptaviṃśatir adhyāyāḥ parvaṇy asminn udāhṛtāḥ
195ślokāḥ saptaśataṃ cātra pañcasaptatir ucyate
saṃkhyayā bhāratākhyānaṃ kartrā hy atra mahātmanā
praṇītaṃ sajjanamanovaiklavyāśrupravartakam
196ataḥ paraṃ śāntiparva dvādaśaṃ buddhivardhanam
yatra nirvedam āpanno dharmarājo yudhiṣṭhiraḥ
ghātayitvā pitṝn bhrātṝn putrān saṃbandhibāndhavān
197śāntiparvaṇi dharmāś ca vyākhyātāḥ śaratalpikāḥ
rājabhir veditavyā ye samyaṅ nayabubhutsubhiḥ
198āpaddharmāś ca tatraiva kālahetupradarśakāḥ
yān buddhvā puruṣaḥ samyak sarvajñatvam avāpnuyāt
mokṣadharmāś ca kathitā vicitrā bahuvistarāḥ
199dvādaśaṃ parva nirdiṣṭam etat prājñajanapriyam
parvaṇy atra parijñeyam adhyāyānāṃ śatatrayam
triṃśac caiva tathādhyāyā nava caiva tapodhanāḥ
200ślokānāṃ tu sahasrāṇi kīrtitāni caturdaśa
pañca caiva śatāny āhuḥ pañcaviṃśatisaṃkhyayā
201ata ūrdhvaṃ tu vijñeyam ānuśāsanam uttamam
yatra prakṛtim āpannaḥ śrutvā dharmaviniścayam
bhīṣmād bhāgīrathīputrāt kururājo yudhiṣṭhiraḥ
202vyavahāro 'tra kārtsnyena dharmārthīyo nidarśitaḥ
vividhānāṃ ca dānānāṃ phalayogāḥ pṛthagvidhāḥ
203tathā pātraviśeṣāś ca dānānāṃ ca paro vidhiḥ
ācāravidhiyogaś ca satyasya ca parā gatiḥ
204etat subahuvṛttāntam uttamaṃ cānuśāsanam
bhīṣmasyātraiva saṃprāptiḥ svargasya parikīrtitā
205etat trayodaśaṃ parva dharmaniścayakārakam
adhyāyānāṃ śataṃ cātra ṣaṭcatvāriṃśad eva ca
ślokānāṃ tu sahasrāṇi ṣaṭ saptaiva śatāni ca
206tato 'śvamedhikaṃ nāma parva proktaṃ caturdaśam
tat saṃvartamaruttīyaṃ yatrākhyānam anuttamam
207suvarṇakośasaṃprāptir janma coktaṃ parikṣitaḥ
dagdhasyāstrāgninā pūrvaṃ kṛṣṇāt saṃjīvanaṃ punaḥ
208caryāyāṃ hayam utsṛṣṭaṃ pāṇḍavasyānugacchataḥ
tatra tatra ca yuddhāni rājaputrair amarṣaṇaiḥ
209citrāṅgadāyāḥ putreṇa putrikāyā dhanaṃjayaḥ
saṃgrāme babhruvāhena saṃśayaṃ cātra darśitaḥ
aśvamedhe mahāyajñe nakulākhyānam eva ca
210ity āśvamedhikaṃ parva proktam etan mahādbhutam
atrādhyāyaśataṃ triṃśat trayo 'dhyāyāś ca śabditāḥ
211trīṇi ślokasahasrāṇi tāvanty eva śatāni ca
viṃśatiś ca tathā ślokāḥ saṃkhyātās tattvadarśinā
212tata āśramavāsākyaṃ parva pañcadaśaṃ smṛtam
yatra rājyaṃ parityajya gāndhārīsahito nṛpaḥ
dhṛtarāṣṭrāśramapadaṃ viduraś ca jagāma ha
213yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpy anuyayau tadā
putrarājyaṃ parityajya guruśuśrūṣaṇe ratā
214yatra rājā hatān putrān pautrān anyāṃś ca pārthivān
lokāntaragatān vīrān apaśyat punarāgatān
215ṛṣeḥ prasādāt kṛṣṇasya dṛṣṭvāścaryam anuttamam
tyaktvā śokaṃ sadāraś ca siddhiṃ paramikāṃ gataḥ
216yatra dharmaṃ samāśritya viduraḥ sugatiṃ gataḥ
saṃjayaś ca mahāmātro vidvān gāvalgaṇir vaśī
217dadarśa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ
nāradāc caiva śuśrāva vṛṣṇīnāṃ kadanaṃ mahat
218etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam
dvicatvāriṃśad adhyāyāḥ parvaitad abhisaṃkhyayā
219sahasram ekaṃ ślokānāṃ pañca ślokaśatāni ca
ṣaḍ eva ca tathā ślokāḥ saṃkhyātās tattvadarśinā
220ataḥ paraṃ nibodhedaṃ mausalaṃ parva dāruṇam
yatra te puruṣavyāghrāḥ śastrasparśasahā yudhi
brahmadaṇḍaviniṣpiṣṭāḥ samīpe lavaṇāmbhasaḥ
221āpāne pānagalitā daivenābhipracoditāḥ
erakārūpibhir vajrair nijaghnur itaretaram
222yatra sarvakṣayaṃ kṛtvā tāv ubhau rāmakeśavau
nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam
223yatrārjuno dvāravatīm etya vṛṣṇivinākṛtām
dṛṣṭvā viṣādam agamat parāṃ cārtiṃ nararṣabhaḥ
224sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurim ātmanaḥ
dadarśa yaduvīrāṇām āpāne vaiśasaṃ mahat
225śarīraṃ vāsudevasya rāmasya ca mahātmanaḥ
saṃskāraṃ lambhayām āsa vṛṣṇīnāṃ ca pradhānataḥ
226sa vṛddhabālam ādāya dvāravatyās tato janam
dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam
227sarveṣāṃ caiva divyānām astrāṇām aprasannatām
nāśaṃ vṛṣṇikalatrāṇāṃ prabhāvānām anityatām
228dṛṣṭvā nirvedam āpanno vyāsavākyapracoditaḥ
dharmarājaṃ samāsādya saṃnyāsaṃ samarocayet
229ity etan mausalaṃ parva ṣoḍaśaṃ parikīrtitam
adhyāyāṣṭau samākhyātāḥ ślokānāṃ ca śatatrayam
230mahāprasthānikaṃ tasmād ūrdhvaṃ saptadaśaṃ smṛtam
yatra rājyaṃ parityajya pāṇḍavāḥ puruṣarṣabhāḥ
draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ
231atrādhyāyās trayaḥ proktāḥ ślokānāṃ ca śataṃ tathā
viṃśatiś ca tathā ślokāḥ saṃkhyātās tattvadarśinā
232svargaparva tato jñeyaṃ divyaṃ yat tad amānuṣam
adhyāyāḥ pañca saṃkhyātāḥ parvaitad abhisaṃkhyayā
ślokānāṃ dve śate caiva prasaṃkhyāte tapodhanāḥ
233aṣṭādaśaivam etāni parvāṇy uktāny aśeṣataḥ
khileṣu harivaṃśaś ca bhaviṣyac ca prakīrtitam
234etad akhilam ākhyātaṃ bhārataṃ parvasaṃgrahāt
aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā
tan mahad dāruṇaṃ yuddham ahāny aṣṭādaśābhavat
235yo vidyāc caturo vedān sāṅgopaniṣadān dvijaḥ
na cākhyānam idaṃ vidyān naiva sa syād vicakṣaṇaḥ
236śrutvā tv idam upākhyānaṃ śrāvyam anyan na rocate
puṃskokilarutaṃ śrutvā rūkṣā dhvāṅkṣasya vāg iva
237itihāsottamād asmāj jāyante kavibuddhayaḥ
pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ
238asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ
antarikṣasya viṣaye prajā iva caturvidhāḥ
239kriyāguṇānāṃ sarveṣām idam ākhyānam āśrayaḥ
indriyāṇāṃ samastānāṃ citrā iva manaḥkriyāḥ
240anāśrityaitad ākhyānaṃ kathā bhuvi na vidyate
āhāram anapāśritya śarīrasyeva dhāraṇam
241idaṃ sarvaiḥ kavivarair ākhyānam upajīvyate
udayaprepsubhir bhṛtyair abhijāta iveśvaraḥ
242dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ; puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca
yo bhārataṃ samadhigacchati vācyamānaṃ; kiṃ tasya puṣkarajalair abhiṣecanena
243ākhyānaṃ tad idam anuttamaṃ mahārthaṃ; vinyastaṃ mahad iha parvasaṃgraheṇa
śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ; vistīrṇaṃ lavaṇajalaṃ yathā plavena