% Mahabharata: Svargarohanaparvan
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999

% On the basis of the text entered by Muneo Tokunaga et al.,
% revised by John Smith, Cambridge, et al.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







18,000.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
18,000.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet
18,001.001 janamejaya uvāca
18,001.001a svargaṃ triviṣṭapaṃ prāpya mama pūrvapitāmahāḥ
18,001.001c pāṇḍavā dhārtarāṣṭrāś ca kāni sthānāni bhejire
18,001.002a etad icchāmy ahaṃ śrotuṃ sarvavic cāsi me mataḥ
18,001.002b*0002_01 na hi tṛpyāmi sarveṣāṃ śṛṇvānaś caritaṃ mahat
18,001.002c maharṣiṇābhyanujñāto vyāsenādbhutakarmaṇā
18,001.002x*0003_01 bhūtaṃ bhavyaṃ bhaviṣyac ca sarvaṃ vai vetsi tattvataḥ
18,001.003 vaiśaṃpāyana uvāca
18,001.003a svargaṃ triviṣṭapaṃ prāpya tava pūrvapitāmahāḥ
18,001.003c yudhiṣṭhiraprabhṛtayo yad akurvata tac chṛṇu
18,001.004a svargaṃ triviṣṭapaṃ prāpya dharmarājo yudhiṣṭhiraḥ
18,001.004c duryodhanaṃ śriyā juṣṭaṃ dadarśāsīnam āsane
18,001.005a bhrājamānam ivādityaṃ vīralakṣmyābhisaṃvṛtam
18,001.005c devair bhrājiṣṇubhiḥ sādhyaiḥ sahitaṃ puṇyakarmabhiḥ
18,001.006a tato yudhiṣṭhiro dṛṣṭvā duryodhanam amarṣitaḥ
18,001.006c sahasā saṃnivṛtto 'bhūc chriyaṃ dṛṣṭvā suyodhane
18,001.007a bruvann uccair vacas tān vai nāhaṃ duryodhanena vai
18,001.007c sahitaḥ kāmaye lokāṃl lubdhenādīrghadarśinā
18,001.008a yatkṛte pṛthivī sarvā suhṛdo bāndhavās tathā
18,001.008c hatāsmābhiḥ prasahyājau kliṣṭaiḥ pūrvaṃ mahāvane
18,001.009a draupadī ca sabhāmadhye pāñcālī dharmacāriṇī
18,001.009c parikliṣṭānavadyāṅgī patnī no gurusaṃnidhau
18,001.010a svasti devā na me kāmaḥ suyodhanam udīkṣitum
18,001.010c tatrāhaṃ gantum icchāmi yatra te bhrātaro mama
18,001.011a maivam ity abravīt taṃ tu nāradaḥ prahasann iva
18,001.011c svarge nivāso rājendra viruddhaṃ cāpi naśyati
18,001.012a yudhiṣṭhira mahābāho maivaṃ vocaḥ kathaṃ cana
18,001.012c duryodhanaṃ prati nṛpaṃ śṛṇu cedaṃ vaco mama
18,001.013a eṣa duryodhano rājā pūjyate tridaśaiḥ saha
18,001.013c sadbhiś ca rājapravarair ya ime svargavāsinaḥ
18,001.014a vīralokagatiṃ prāpto yuddhe hutvātmanas tanum
18,001.014c yūyaṃ sarve surasamā yena yuddhe samāsitāḥ
18,001.015a sa eṣa kṣatradharmeṇa sthānam etad avāptavān
18,001.015c bhaye mahati yo 'bhīto babhūva pṛthivīpatiḥ
18,001.016a na tan manasi kartavyaṃ putra yad dyūtakāritam
18,001.016c draupadyāś ca parikleśaṃ na cintayatum arhasi
18,001.017a ye cānye 'pi parikleśā yuṣmākaṃ dyūtakāritāḥ
18,001.017c saṃgrāmeṣv atha vānyatra na tān saṃsmartum arhasi
18,001.018a samāgaccha yathānyāyaṃ rājñā duryodhanena vai
18,001.018c svargo 'yaṃ neha vairāṇi bhavanti manujādhipa
18,001.019a nāradenaivam uktas tu kururājo yudhiṣṭhiraḥ
18,001.019c bhrātṝn papraccha medhāvī vākyam etad uvāca ha
18,001.020a yadi duryodhanasyaite vīralokāḥ sanātanāḥ
18,001.020c adharmajñasya pāpasya pṛthivīsuhṛdadruhaḥ
18,001.021a yatkṛte pṛthivī naṣṭā sahayā sarathadvipā
18,001.021c vayaṃ ca manyunā dagdhā vairaṃ praticikīrṣavaḥ
18,001.022a ye te vīrā mahātmāno bhrātaro me mahāvratāḥ
18,001.022c satyapratijñā lokasya śūrā vai satyavādinaḥ
18,001.023a teṣām idānīṃ ke lokā draṣṭum icchāmi tān aham
18,001.023c karṇaṃ caiva mahātmānaṃ kaunteyaṃ satyasaṃgaram
18,001.024a dhṛṣṭadyumnaṃ sātyakiṃ ca dhṛṣṭadyumnasya cātmajān
18,001.024c ye ca śastrair vadhaṃ prāptāḥ kṣatradharmeṇa pārthivāḥ
18,001.025a kva nu te pārthivā brahman naitān paśyāmi nārada
18,001.025b*0004_01 brahmann etān prapaśyāmi svargaloke 'tra karhi cit
18,001.025c virāṭadrupadau caiva dhṛṣṭaketumukhāṃś ca tān
18,001.026a śikhaṇḍinaṃ ca pāñcālyaṃ draupadeyāṃś ca sarvaśaḥ
18,001.026c abhimanyuṃ ca durdharṣaṃ draṣṭum icchāmi nārada
18,002.001 yudhiṣṭhira uvāca
18,002.001a neha paśyāmi vibudhā rādheyam amitaujasam
18,002.001c bhrātarau ca mahātmānau yudhāmanyūttamaujasau
18,002.002a juhuvur ye śarīrāṇi raṇavahnau mahārathāḥ
18,002.002c rājāno rājaputrāś ca ye madarthe hatā raṇe
18,002.003a kva te mahārathāḥ sarve śārdūlasamavikramāḥ
18,002.003c tair apy ayaṃ jito lokaḥ kaccit puruṣasattamaiḥ
18,002.004a yadi lokān imān prāptās te ca sarve mahārathāḥ
18,002.004c sthitaṃ vitta hi māṃ devāḥ sahitaṃ tair mahātmabhiḥ
18,002.005a kaccin na tair avāpto 'yaṃ nṛpair loko 'kṣayaḥ śubhaḥ
18,002.005c na tair ahaṃ vinā vatsye jñātibhir bhrātṛbhis tathā
18,002.006a mātur hi vacanaṃ śrutvā tadā salilakarmaṇi
18,002.006c karṇasya kriyatāṃ toyam iti tapyāmi tena vai
18,002.007a idaṃ ca paritapyāmi punaḥ punar ahaṃ surāḥ
18,002.007c yan mātuḥ sadṛśau pādau tasyāham amitaujasaḥ
18,002.008a dṛṣṭvaiva taṃ nānugataḥ karṇaṃ parabalārdanam
18,002.008c na hy asmān karṇasahitāñ jayec chakro 'pi saṃyuge
18,002.009a tam ahaṃ yatratatrasthaṃ draṣṭum icchāmi sūryajam
18,002.009c avijñāto mayā yo 'sau ghātitaḥ savyasācinā
18,002.010a bhīmaṃ ca bhīmavikrāntaṃ prāṇebhyo 'pi priyaṃ mama
18,002.010c arjunaṃ cendrasaṃkāśaṃ yamau tau ca yamopamau
18,002.011a draṣṭum icchāmi tāṃ cāhaṃ pāñcālīṃ dharmacāriṇīm
18,002.011c na ceha sthātum icchāmi satyam etad bravīmi vaḥ
18,002.012a kiṃ me bhrātṛvihīnasya svargeṇa surasattamāḥ
18,002.012c yatra te sa mama svargo nāyaṃ svargo mato mama
18,002.012x*0005_01 tathety ūcur vacas tasya devāḥ sarṣigaṇās tataḥ
18,002.013 devā ūcuḥ
18,002.013a yadi vai tatra te śraddhā gamyatāṃ putra māciram
18,002.013c priye hi tava vartāmo devarājasya śāsanāt
18,002.014 vaiśaṃpāyana uvāca
18,002.014a ity uktvā taṃ tato devā devadūtam upādiśan
18,002.014c yudhiṣṭhirasya suhṛdo darśayeti paraṃtapa
18,002.015a tataḥ kuntīsuto rājā devadūtaś ca jagmatuḥ
18,002.015c sahitau rājaśārdūla yatra te puruṣarṣabhāḥ
18,002.016a agrato devadūtas tu yayau rājā ca pṛṣṭhataḥ
18,002.016c panthānam aśubhaṃ durgaṃ sevitaṃ pāpakarmabhiḥ
18,002.017a tamasā saṃvṛtaṃ ghoraṃ keśaśaivalaśādvalam
18,002.017c yuktaṃ pāpakṛtāṃ gandhair māṃsaśoṇitakardamam
18,002.018a daṃśotthānaṃ sajhillīkaṃ makṣikāmaśakāvṛtam
18,002.018c itaś cetaś ca kuṇapaiḥ samantāt parivāritam
18,002.019a asthikeśasamākīrṇaṃ kṛmikīṭasamākulam
18,002.019c jvalanena pradīptena samantāt pariveṣṭitam
18,002.020a ayomukhaiś ca kākolair gṛdhraiś ca samabhidrutam
18,002.020c sūcīmukhais tathā pretair vindhyaśailopamair vṛtam
18,002.021a medorudhirayuktaiś ca chinnabāhūrupāṇibhiḥ
18,002.021c nikṛttodarapādaiś ca tatra tatra praveritaiḥ
18,002.022a sa tat kuṇapadurgandham aśivaṃ romaharṣaṇam
18,002.022c jagāma rājā dharmātmā madhye bahu vicintayan
18,002.023a dadarśoṣṇodakaiḥ pūrṇāṃ nadīṃ cāpi sudurgamām
18,002.023b*0006_01 sudurgamāṃ vaitaraṇīṃ pūyapūrṇāṃ dadarśa saḥ
18,002.023c asipatravanaṃ caiva niśitakṣurasaṃvṛtam
18,002.024a karambhavālukās taptā āyasīś ca śilāḥ pṛthak
18,002.024c lohakumbhīś ca tailasya kvāthyamānāḥ samantataḥ
18,002.025a kūṭaśālmalikaṃ cāpi dusparśaṃ tīkṣṇakaṇṭakam
18,002.025c dadarśa cāpi kaunteyo yātanāḥ pāpakarmiṇām
18,002.026a sa taṃ durgandham ālakṣya devadūtam uvāca ha
18,002.026c kiyad adhvānam asmābhir gantavyam idam īdṛśam
18,002.027a kva ca te bhrātaro mahyaṃ tan mamākhyātum arhasi
18,002.027c deśo 'yaṃ kaś ca devānām etad icchāmi veditum
18,002.028a sa saṃnivavṛte śrutvā dharmarājasya bhāṣitam
18,002.028c devadūto 'bravīc cainam etāvad gamanaṃ tava
18,002.029a nivartitavyaṃ hi mayā tathāsmy ukto divaukasaiḥ
18,002.029c yadi śrānto 'si rājendra tvam athāgantum arhasi
18,002.030a yudhiṣṭhiras tu nirviṇṇas tena gandhena mūrchitaḥ
18,002.030c nivartane dhṛtamanāḥ paryāvartata bhārata
18,002.031a sa saṃnivṛtto dharmātmā duḥkhaśokasamanvitaḥ
18,002.031c śuśrāva tatra vadatāṃ dīnā vācaḥ samantataḥ
18,002.032a bho bho dharmaja rājarṣe puṇyābhijana pāṇḍava
18,002.032c anugrahārtham asmākaṃ tiṣṭha tāvan muhūrtakam
18,002.033a āyāti tvayi durdharṣe vāti puṇyaḥ samīraṇaḥ
18,002.033c tava gandhānugas tāta yenāsmān sukham āgamat
18,002.033d*0007_01 pavanas tāta tenāsmāṃs taptān sukhayati prabho
18,002.034a te vayaṃ pārtha dīrghasya kālasya puruṣarṣabha
18,002.034c sukham āsādayiṣyāmas tvāṃ dṛṣṭvā rājasattama
18,002.035a saṃtiṣṭhasva mahābāho muhūrtam api bhārata
18,002.035c tvayi tiṣṭhati kauravya yātanāsmān na bādhate
18,002.036a evaṃ bahuvidhā vācaḥ kṛpaṇā vedanāvatām
18,002.036c tasmin deśe sa śuśrāva samantād vadatāṃ nṛpa
18,002.037a teṣāṃ tad vacanaṃ śrutvā dayāvān dīnabhāṣiṇām
18,002.037b*0008_01 uvāca vadatāṃ śreṣṭho dharmaputro yudhiṣṭhiraḥ
18,002.037c aho kṛcchram iti prāha tasthau sa ca yudhiṣṭhiraḥ
18,002.038a sa tā giraḥ purastād vai śrutapūrvāḥ punaḥ punaḥ
18,002.038c glānānāṃ duḥkhitānāṃ ca nābhyajānata pāṇḍavaḥ
18,002.039a abudhyamānas tā vāco dharmaputro yudhiṣṭhiraḥ
18,002.039c uvāca ke bhavanto vai kimartham iha tiṣṭhatha
18,002.040a ity uktās te tataḥ sarve samantād avabhāṣire
18,002.040c karṇo 'haṃ bhīmaseno 'ham arjuno 'ham iti prabho
18,002.041a nakulaḥ sahadevo 'haṃ dhṛṣṭadyumno 'ham ity uta
18,002.041c draupadī draupadeyāś ca ity evaṃ te vicukruśuḥ
18,002.042a tā vācaḥ sā tadā śrutvā taddeśasadṛśīr nṛpa
18,002.042c tato vimamṛśe rājā kiṃ nv idaṃ daivakāritam
18,002.043a kiṃ nu tat kaluṣaṃ karma kṛtam ebhir mahātmabhiḥ
18,002.043c karṇena draupadeyair vā pāñcālyā vā sumadhyayā
18,002.043d*0009_01 karṇaś ca draupadeyāś ca pāñcālī vā sumadhyamā
18,002.044a ya ime pāpagandhe 'smin deśe santi sudāruṇe
18,002.044c na hi jānāmi sarveṣāṃ duṣkṛtaṃ puṇyakarmaṇām
18,002.045a kiṃ kṛtvā dhṛtarāṣṭrasya putro rājā suyodhanaḥ
18,002.045c tathā śriyā yutaḥ pāpaḥ saha sarvaiḥ padānugaiḥ
18,002.046a mahendra iva lakṣmīvān āste paramapūjitaḥ
18,002.046c kasyedānīṃ vikāro 'yaṃ yad ime narakaṃ gatāḥ
18,002.047a sarvadharmavidaḥ śūrāḥ satyāgamaparāyaṇāḥ
18,002.047c kṣātradharmaparāḥ prājñā yajvāno bhūridakṣiṇāḥ
18,002.048a kiṃ nu supto 'smi jāgarmi cetayāno na cetaye
18,002.048c aho cittavikāro 'yaṃ syād vā me cittavibhramaḥ
18,002.049a evaṃ bahuvidhaṃ rājā vimamarśa yudhiṣṭhiraḥ
18,002.049c duḥkhaśokasamāviṣṭaś cintāvyākulitendriyaḥ
18,002.050a krodham āhārayac caiva tīvraṃ dharmasuto nṛpaḥ
18,002.050c devāṃś ca garhayām āsa dharmaṃ caiva yudhiṣṭhiraḥ
18,002.051a sa tīvragandhasaṃtapto devadūtam uvāca ha
18,002.051c gamyatāṃ bhadra yeṣāṃ tvaṃ dūtas teṣām upāntikam
18,002.052a na hy ahaṃ tatra yāsmyāmi sthito 'smīti nivedyatām
18,002.052c matsaṃśrayād ime dūta sukhino bhrātaro hi me
18,002.053a ity uktaḥ sa tadā dūtaḥ pāṇḍuputreṇa dhīmatā
18,002.053c jagāma tatra yatrāste devarājaḥ śatakratuḥ
18,002.054a nivedayām āsa ca tad dharmarājacikīrṣitam
18,002.054c yathoktaṃ dharmaputreṇa sarvam eva janādhipa
18,003.001 vaiśaṃpāyana uvāca
18,003.001a sthite muhūrtaṃ pārthe tu dharmarāje yudhiṣṭhire
18,003.001c ājagmus tatra kauravya devāḥ śakrapurogamāḥ
18,003.002a svayaṃ vigrahavān dharmo rājānaṃ prasamīkṣitum
18,003.002c tatrājagāma yatrāsau kururājo yudhiṣṭhiraḥ
18,003.003a teṣu bhāsvaradeheṣu puṇyābhijanakarmasu
18,003.003c samāgateṣu deveṣu vyagamat tat tamo nṛpa
18,003.004a nādṛśyanta ca tās tatra yātanāḥ pāpakarmiṇām
18,003.004c nadī vaitaraṇī caiva kūṭaśālmalinā saha
18,003.005a lohakumbhyaḥ śilāś caiva nādṛśyanta bhayānakāḥ
18,003.005c vikṛtāni śarīrāṇi yāni tatra samantataḥ
18,003.005e dadarśa rājā kaunteyas tāny adṛśyāni cābhavan
18,003.006a tato vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śivaḥ
18,003.006c vavau devasamīpasthaḥ śītalo 'tīva bhārata
18,003.007a marutaḥ saha śakreṇa vasavaś cāśvinau saha
18,003.007c sādhyā rudrās tathādityā ye cānye 'pi divaukasaḥ
18,003.008a sarve tatra samājagmuḥ siddhāś ca paramarṣayaḥ
18,003.008c yatra rājā mahātejā dharmaputraḥ sthito 'bhavat
18,003.009a tataḥ śakraḥ surapatiḥ śriyā paramayā yutaḥ
18,003.009c yudhiṣṭhiram uvācedaṃ sāntvapūrvam idaṃ vacaḥ
18,003.010a yudhiṣṭhira mahābāho prītā devagaṇās tava
18,003.010c ehy ehi puruṣavyāghra kṛtam etāvatā vibho
18,003.010e siddhiḥ prāptā tvayā rājaṃl lokāś cāpy akṣayās tava
18,003.010x*0010_01 bhrātṝṇāṃ suhṛdāṃ caiva gatir nityā supūjitā
18,003.011a na ca manyus tvayā kāryaḥ śṛṇu cedaṃ vaco mama
18,003.011c avaśyaṃ narakas tāta draṣṭavyaḥ sarvarājabhiḥ
18,003.012a śubhānām aśubhānāṃ ca dvau rāśī puruṣarṣabha
18,003.012c yaḥ pūrvaṃ sukṛtaṃ bhuṅkte paścān nirayam eti saḥ
18,003.012e pūrvaṃ narakabhāgyas tu paścāt svargam upaiti saḥ
18,003.013a bhūyiṣṭhaṃ pāpakarmā yaḥ sa pūrvaṃ svargam aśnute
18,003.013b*0011_01 bhūyiṣṭhaṃ śubhakarmā yaḥ pūrvaṃ narakam aśnute
18,003.013b*0012_01 bhūyiṣṭhaśubhakarmā tvam alpaṃ jihmaṃ tavācyuta
18,003.013c tena tvam evaṃ gamito mayā śreyorthinā nṛpa
18,003.014a vyājena hi tvayā droṇa upacīrṇaḥ sutaṃ prati
18,003.014c vyājenaiva tato rājan darśito narakas tava
18,003.015a yathaiva tvaṃ tathā bhīmas tathā pārtho yamau tathā
18,003.015c draupadī ca tathā kṛṣṇā vyājena narakaṃ gatāḥ
18,003.016a āgaccha naraśārdūla muktās te caiva kilbiṣāt
18,003.016c svapakṣāś caiva ye tubhyaṃ pārthivā nihatā raṇe
18,003.016e sarve svargam anuprāptās tān paśya puruṣarṣabha
18,003.017a karṇaś caiva maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ
18,003.017c sa gataḥ paramāṃ siddhiṃ yadarthaṃ paritapyase
18,003.018a taṃ paśya puruṣavyāghram ādityatanayaṃ vibho
18,003.018c svasthānasthaṃ mahābāho jahi śokaṃ nararṣabha
18,003.019a bhrātṝṃś cānyāṃs tathā paśya svapakṣāṃś caiva pārthivān
18,003.019c svaṃ svaṃ sthānam anuprāptān vyetu te mānaso jvaraḥ
18,003.020a anubhūya pūrvaṃ tvaṃ kṛcchram itaḥ prabhṛti kaurava
18,003.020c viharasva mayā sārdhaṃ gataśoko nirāmayaḥ
18,003.021a karmaṇāṃ tāta puṇyānāṃ jitānāṃ tapasā svayam
18,003.021c dānānāṃ ca mahābāho phalaṃ prāpnuhi pāṇḍava
18,003.022a adya tvāṃ devagandharvā divyāś cāpsaraso divi
18,003.022c upasevantu kalyāṇaṃ virajombaravāsasaḥ
18,003.023a rājasūyajitāṃl lokān aśvamedhābhivardhitān
18,003.023c prāpnuhi tvaṃ mahābāho tapasaś ca phalaṃ mahat
18,003.024a upary upari rājñāṃ hi tava lokā yudhiṣṭhira
18,003.024c hariścandrasamāḥ pārtha yeṣu tvaṃ vihariṣyasi
18,003.025a māndhātā yatra rājarṣir yatra rājā bhagīrathaḥ
18,003.025c dauḥṣantir yatra bharatas tatra tvaṃ vihariṣyasi
18,003.026a eṣā devanadī puṇyā pārtha trailokyapāvanī
18,003.026c ākāśagaṅgā rājendra tatrāplutya gamiṣyasi
18,003.027a atra snātasya te bhāvo mānuṣo vigamiṣyati
18,003.027c gataśoko nirāyāso muktavairo bhaviṣyasi
18,003.028a evaṃ bruvati devendre kauravendraṃ yudhiṣṭhiram
18,003.028c dharmo vigrahavān sākṣād uvāca sutam ātmanaḥ
18,003.029a bho bho rājan mahāprājña prīto 'smi tava putraka
18,003.029c madbhaktyā satyavākyena kṣamayā ca damena ca
18,003.030a eṣā tṛtīyā jijñāsā tava rājan kṛtā mayā
18,003.030c na śakyase cālayituṃ svabhāvāt pārtha hetubhiḥ
18,003.031a pūrvaṃ parīkṣito hi tvam āsīr dvaitavanaṃ prati
18,003.031c araṇīsahitasyārthe tac ca nistīrṇavān asi
18,003.032a sodaryeṣu vinaṣṭeṣu draupadyāṃ tatra bhārata
18,003.032c śvarūpadhāriṇā putra punas tvaṃ me parīkṣitaḥ
18,003.033a idaṃ tṛtīyaṃ bhrātṝṇām arthe yat sthātum icchasi
18,003.033c viśuddho 'si mahābhāga sukhī vigatakalmaṣaḥ
18,003.034a na ca te bhrātaraḥ pārtha narakasthā viśāṃ pate
18,003.034c māyaiṣā devarājena mahendreṇa prayojitā
18,003.035a avaśyaṃ narakas tāta draṣṭavyaḥ sarvarājabhiḥ
18,003.035c tatas tvayā prāptam idaṃ muhūrtaṃ duḥkham uttamam
18,003.036a na savyasācī bhīmo vā yamau vā puruṣarṣabhau
18,003.036c karṇo vā satyavāk śūro narakārhāś ciraṃ nṛpa
18,003.037a na kṛṣṇā rājaputrī ca narakārhā yudhiṣṭhira
18,003.037c ehy ehi bharataśreṣṭha paśya gaṅgāṃ trilokagām
18,003.038a evam uktaḥ sa rājarṣis tava pūrvapitāmahaḥ
18,003.038b*0013_01 mahāguroś ca śuśrūṣā vedāntaśra[-nāṃ śra]vaṇaṃ tathā
18,003.038b*0013_02 pūjite brahmavicchreṣṭhaiḥ svagṛhe śivaliṅgake
18,003.038b*0013_03 madvaṃśajānāṃ na dāntaṃ śivād ādhikyabuddhitā
18,003.038b*0013_04 svāyaṃbhuvādāvayādau (sic) bhavet tava varād iha
18,003.038b*0013_05 asmād ādhikyabuddhiś ced anāya nṛṇāṃ ha sā (sic)
18,003.038b*0013_06 madvaṃśajānāṃ sarveṣāṃ māstu sā tvadanugrahāt
18,003.038b*0013_07 ity uktvā dharmam uddiśya mahāntaṃ naram ādarāt
18,003.038b*0013_08 uvāca kiṃ cid uddiśya tvādṛśā nu janādhipa
18,003.038c jagāma saha dharmeṇa sarvaiś ca tridaśālayaiḥ
18,003.039a gaṅgāṃ devanadīṃ puṇyāṃ pāvanīm ṛṣisaṃstutām
18,003.039c avagāhya tu tāṃ rājā tanuṃ tatyāja mānuṣīm
18,003.040a tato divyavapur bhūtvā dharmarājo yudhiṣṭhiraḥ
18,003.040c nirvairo gatasaṃtāpo jale tasmin samāplutaḥ
18,003.041a tato yayau vṛto devaiḥ kururājo yudhiṣṭhiraḥ
18,003.041c dharmeṇa sahito dhīmān stūyamāno maharṣibhiḥ
18,003.041x*0014_01 yatra te puruṣavyāghrāḥ śūrā vigatamanyavaḥ
18,003.041x*0014_02 pāṇḍavā dhārtarāṣṭrāś ca svāni sthānāni bhejire
18,004.001 vaiśaṃpāyana uvāca
18,004.001a tato yudhiṣṭhiro rājā devaiḥ sarṣimarudgaṇaiḥ
18,004.001c pūjyamāno yayau tatra yatra te kurupuṃgavāḥ
18,004.002a dadarśa tatra govindaṃ brāhmeṇa vapuṣānvitam
18,004.002c tenaiva dṛṣṭapūrveṇa sādṛśyenopasūcitam
18,004.003a dīpyamānaṃ svavapuṣā divyair astrair upasthitam
18,004.003c cakraprabhṛtibhir ghorair divyaiḥ puruṣavigrahaiḥ
18,004.003e upāsyamānaṃ vīreṇa phalgunena suvarcasā
18,004.003x*0015_01 tathāsvarūpaṃ kaunteyo dadarśa madhusūdanam
18,004.003x*0015_02 tāv ubhau puruṣavyāghrau samudvīkṣya yudhiṣṭhiram
18,004.003x*0015_03 yathāvat pratipedāte pūjayā devapūjitau
18,004.003x*0016_01 dadarśa rājā dharmātmā kuruvaṃśayaśaskaraḥ
18,004.004a aparasminn athoddeśe karṇaṃ śastrabhṛtāṃ varam
18,004.004c dvādaśādityasahitaṃ dadarśa kurunandanaḥ
18,004.005a athāparasminn uddeśe marudgaṇavṛtaṃ prabhum
18,004.005c bhīmasenam athāpaśyat tenaiva vapuṣānvitam
18,004.005x*0017_01 vāyor mūrtim ataḥ pārśve divyamūrtisamanvitam
18,004.005x*0017_02 śriyā paramayā yuktaṃ siddhiṃ paramikāṃ gatam
18,004.006a aśvinos tu tathā sthāne dīpyamānau svatejasā
18,004.006c nakulaṃ sahadevaṃ ca dadarśa kurunandanaḥ
18,004.007a tathā dadarśa pāñcālīṃ kamalotpalamālinīm
18,004.007b*0018_01 divyena vapuṣā yuktāṃ divyabhūṣaṇabhūṣitām
18,004.007b*0018_02 tāṃ dṛṣṭvā dharmarājānam uvāca ca śacīpatiḥ
18,004.007c vapuṣā svargam ākramya tiṣṭhantīm arkavarcasam
18,004.008a athaināṃ sahasā rājā praṣṭum aicchad yudhiṣṭhiraḥ
18,004.008c tato 'sya bhagavān indraḥ kathayām āsa devarāṭ
18,004.008d*0019_01 tato 'sya kathayām āsa bhagavān vai puraṃdaraḥ
18,004.009a śrīr eṣā draupadīrūpā tvadarthe mānuṣaṃ gatā
18,004.009c ayonijā lokakāntā puṇyagandhā yudhiṣṭhira
18,004.010a drupadasya kule jātā bhavadbhiś copajīvitā
18,004.010c ratyarthaṃ bhavatāṃ hy eṣā nirmitā śūlapāṇinā
18,004.011a ete pañca mahābhāgā gandharvāḥ pāvakaprabhāḥ
18,004.011c draupadyās tanayā rājan yuṣmākam amitaujasaḥ
18,004.012a paśya gandharvarājānaṃ dhṛtarāṣṭraṃ manīṣiṇam
18,004.012c enaṃ ca tvaṃ vijānīhi bhrātaraṃ pūrvajaṃ pituḥ
18,004.013a ayaṃ te pūrvajo bhrātā kaunteyaḥ pāvakadyutiḥ
18,004.013c sūryaputro 'grajaḥ śreṣṭho rādheya iti viśrutaḥ
18,004.013e ādityasahito yāti paśyainaṃ puruṣarṣabha
18,004.014a sādhyānām atha devānāṃ vasūnāṃ marutām api
18,004.014c gaṇeṣu paśya rājendra vṛṣṇyandhakamahārathān
18,004.014e sātyakipramukhān vīrān bhojāṃś caiva mahārathān
18,004.015a somena sahitaṃ paśya saubhadram aparājitam
18,004.015c abhimanyuṃ maheṣvāsaṃ niśākarasamadyutim
18,004.016a eṣa pāṇḍur maheṣvāsaḥ kuntyā mādryā ca saṃgataḥ
18,004.016c vimānena sadābhyeti pitā tava mamāntikam
18,004.017a vasubhiḥ sahitaṃ paśya bhīṣmaṃ śāṃtanavaṃ nṛpam
18,004.017c droṇaṃ bṛhaspateḥ pārśve gurum enaṃ niśāmaya
18,004.018a ete cānye mahīpālā yodhās tava ca pāṇḍava
18,004.018c gandharvaiḥ sahitā yānti yakṣaiḥ puṇyajanais tathā
18,004.019a guhyakānāṃ gatiṃ cāpi ke cit prāptā nṛsattamāḥ
18,004.019c tyaktvā dehaṃ jitasvargāḥ puṇyavāgbuddhikarmabhiḥ
18,005.001 janamejaya uvāca
18,005.001a bhīṣmadroṇau mahātmānau dhṛtarāṣṭraś ca pārthivaḥ
18,005.001c virāṭadrupadau cobhau śaṅkhaś caivottaras tathā
18,005.002a dhṛṣṭaketur jayatseno rājā caiva sa satyajit
18,005.002c duryodhanasutāś caiva śakuniś caiva saubalaḥ
18,005.003a karṇaputrāś ca vikrāntā rājā caiva jayadrathaḥ
18,005.003c ghaṭotkacādayaś caiva ye cānye nānukīrtitāḥ
18,005.004a ye cānye kīrtitās tatra rājāno dīptamūrtayaḥ
18,005.004c svarge kālaṃ kiyantaṃ te tasthus tad api śaṃsa me
18,005.005a āho svic chāśvataṃ sthānaṃ teṣāṃ tatra dvijottama
18,005.005c ante vā karmaṇaḥ kāṃ te gatiṃ prāptā nararṣabhāḥ
18,005.005e etad icchāmy ahaṃ śrotuṃ procyamānaṃ tvayā dvija
18,005.005x*0020_01 tapasā hi pradīptena sarvaṃ tvam anupaśyasi
18,005.006 sūta uvāca
18,005.006a ity uktaḥ sa tu viprarṣir anujñāto mahātmanā
18,005.006c vyāsena tasya nṛpater ākhyātum upacakrame
18,005.007 vaiśaṃpāyana uvāca
18,005.007a gantavyaṃ karmaṇām ante sarveṇa manujādhipa
18,005.007b*0021_01 prakṛtiṃ kiṃ nu samyak te pṛcchaiṣā saṃprayojitā
18,005.007c śṛṇu guhyam idaṃ rājan devānāṃ bharatarṣabha
18,005.007e yad uvāca mahātejā divyacakṣuḥ pratāpavān
18,005.008a muniḥ purāṇaḥ kauravya pārāśaryo mahāvrataḥ
18,005.008c agādhabuddhiḥ sarvajño gatijñaḥ sarvakarmaṇām
18,005.008x*0022_01 tenoktaṃ karmaṇām ante praviśanti svikāṃ tanum
18,005.009a vasūn eva mahātejā bhīṣmaḥ prāpa mahādyutiḥ
18,005.009c aṣṭāv eva hi dṛśyante vasavo bharatarṣabha
18,005.010a bṛhaspatiṃ viveśātha droṇo hy aṅgirasāṃ varam
18,005.010c kṛtavarmā tu hārdikyaḥ praviveśa marudgaṇam
18,005.011a sanatkumāraṃ pradyumnaḥ praviveśa yathāgatam
18,005.011c dhṛtarāṣṭro dhaneśasya lokān prāpa durāsadān
18,005.012a dhṛtarāṣṭreṇa sahitā gāndhārī ca yaśasvinī
18,005.012c patnībhyāṃ sahitaḥ pāṇḍur mahendrasadanaṃ yayau
18,005.013a virāṭadrupadau cobhau dhṛṣṭaketuś ca pārthivaḥ
18,005.013c niśaṭhākrūrasāmbāś ca bhānuḥ kampo viḍūrathaḥ
18,005.014a bhūriśravāḥ śalaś caiva bhūriś ca pṛthivīpatiḥ
18,005.014c ugrasenas tathā kaṃso vasudevaś ca vīryavān
18,005.015a uttaraś ca saha bhrātrā śaṅkhena narapuṃgavaḥ
18,005.015c viśveṣāṃ devatānāṃ te viviśur narasattamāḥ
18,005.016a varcā nāma mahātejāḥ somaputraḥ pratāpavān
18,005.016c so 'bhimanyur nṛsiṃhasya phalgunasya suto 'bhavat
18,005.017a sa yuddhvā kṣatradharmeṇa yathā nānyaḥ pumān kva cit
18,005.017c viveśa somaṃ dharmātmā karmaṇo 'nte mahārathaḥ
18,005.018a āviveśa raviṃ karṇaḥ pitaraṃ puruṣarṣabha
18,005.018c dvāparaṃ śakuniḥ prāpa dhṛṣṭadyumnas tu pāvakam
18,005.019a dhṛtarāṣṭrātmajāḥ sarve yātudhānā balotkaṭāḥ
18,005.019c ṛddhimanto mahātmānaḥ śastrapūtā divaṃ gatāḥ
18,005.019e dharmam evāviśat kṣattā rājā caiva yudhiṣṭhiraḥ
18,005.020a ananto bhagavān devaḥ praviveśa rasātalam
18,005.020a*0023_01 **** **** rāmaḥ śeṣo bhujaṃgamaḥ
18,005.020a*0023_02 sa nāgo 'pi mahātejāḥ
18,005.020c pitāmahaniyogād dhi yo yogād gām adhārayat
18,005.020x*0024_01 yaḥ sa nārāyaṇo nāma devadevaḥ sanātanaḥ
18,005.020x*0024_02 tasyāṃśo vāsudevas tu karmaṇo 'nte viveśa ha
18,005.020x*0025_01 jagato 'nugrahārthāya vāsudevo jagadguruḥ
18,005.020x*0025_02 divam āsthāya divyena vapuṣāntarhitaḥ sthitaḥ
18,005.021a ṣoḍaśastrīsahasrāṇi vāsudevaparigrahaḥ
18,005.021c nyamajjanta sarasvatyāṃ kālena janamejaya
18,005.021d*0026_01 tatra tyaktvā śarīrāṇi divam āruruhuḥ punaḥ
18,005.021e tāś cāpy apsaraso bhūtvā vāsudevam upāgaman
18,005.022a hatās tasmin mahāyuddhe ye vīrās tu mahārathāḥ
18,005.022c ghaṭotkacādayaḥ sarve devān yakṣāṃś ca bhejire
18,005.023a duryodhanasahāyāś ca rākṣasāḥ parikīrtitāḥ
18,005.023c prāptās te kramaśo rājan sarvalokān anuttamān
18,005.023d*0027_01 te dānavān guhyakāṃś ca gandharvāṃś ca tathāviśan
18,005.023x*0028_01 śiśupāḷo rāvaṇo 'sau tayor gatim avāptavān
18,005.023x*0028_02 nikumbho nāma yas tv āsīd dānavo baḷadarpitaḥ
18,005.023x*0028_03 sṛgāḷavāsudevo 'bhūd vāsudevena pātitaḥ
18,005.023x*0028_04 jarāsaṃdhaḥ sa bhagavān bhīmasenena ghātitaḥ
18,005.023x*0028_05 kāḷanemis tu tatrāsīt kaṃso nāma mahāsuraḥ
18,005.023x*0028_06 vāsudevena nihataḥ krūrakarmā madotkaṭaḥ
18,005.023x*0028_07 kāḷakeyās tathā jaṅghāḥ saṃsaptakagaṇās tu te
18,005.023x*0028_08 nārāyaṇabaḷaṃ tac ca nṛpā ye ca mahābaḷāḥ
18,005.023x*0028_09 kaliṅgāḥ pārvatīyāś ca kāḷīkeyāḥ prakīrtitāḥ
18,005.023x*0028_10 lakṣmīṃ ca draupadīṃ viddhi gāndhārīṃ ditirūpiṇīm
18,005.023x*0028_11 aditiṃ ca priyāṃ devīṃ devakīṃ viddhi pārthiva
18,005.023x*0028_12 mahān vimardaḥ saṃjāto devānāṃ dānavaiḥ saha
18,005.023x*0028_13 martyaloke mahābhāga tato jitvā divaṃ gatāḥ
18,005.024a bhavanaṃ ca mahendrasya kuberasya ca dhīmataḥ
18,005.024c varuṇasya tathā lokān viviśuḥ puruṣarṣabhāḥ
18,005.025a etat te sarvam ākhyātaṃ vistareṇa mahādyute
18,005.025c kurūṇāṃ caritaṃ kṛtsnaṃ pāṇḍavānāṃ ca bhārata
18,005.026 sūta uvāca
18,005.026a etac chrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ
18,005.026c vismito 'bhavad atyarthaṃ yajñakarmāntareṣv atha
18,005.027a tataḥ samāpayām āsuḥ karma tat tasya yājakāḥ
18,005.027c āstīkaś cābhavat prītaḥ parimokṣya bhujaṃgamān
18,005.028a tato dvijātīn sarvāṃs tān dakṣiṇābhir atoṣayat
18,005.028c pūjitāś cāpi te rājñā tato jagmur yathāgatam
18,005.029a visarjayitvā viprāṃs tān rājāpi janamejayaḥ
18,005.029b*0029_01 vyāsaśiṣyaprasādena parāṃ nirvṛtim āyayau
18,005.029c tatas takṣaśilāyāḥ sa punar āyād gajāhvayam
18,005.030a etat te sarvam ākhyātaṃ vaiśaṃpāyanakīrtitam
18,005.030c vyāsājñayā samākhyātaṃ sarpasatre nṛpasya ha
18,005.031a puṇyo 'yam itihāsākhyaḥ pavitraṃ cedam uttamam
18,005.031c kṛṣṇena muninā vipra niyataṃ satyavādinā
18,005.032a sarvajñena vidhijñena dharmajñānavatā satā
18,005.032c atīndriyeṇa śucinā tapasā bhāvitātmanā
18,005.033a aiśvarye vartatā caiva sāṃkhyayogavidā tathā
18,005.033c naikatantravibuddhena dṛṣṭvā divyena cakṣuṣā
18,005.034a kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām
18,005.034c anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām
18,005.034x*0030_01 krīḍāṃ ca vāsudevasya devadevasya śārṅgiṇaḥ
18,005.034x*0030_02 viśveṣāṃ devabhāgānāṃ janmasāyujyam eva ca
18,005.034x*0031_01 kīrtitaṃ paramaṃ puṇyaṃ dṛṣṭvā divyena cakṣuṣā
18,005.035a ya idaṃ śrāvayed vidvān sadā parvaṇi parvaṇi
18,005.035c dhūtapāpmā jitasvargo brahmabhūyāya gacchati
18,005.035x*0032_01 kārṣṇaṃ vedam imaṃ sarvaṃ śṛṇuyād yaḥ samāhitaḥ
18,005.035x*0032_02 brahmahatyākṛtaṃ pāpaṃ tatkṣaṇād eva naśyati
18,005.036a yaś cedaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ
18,005.036c akṣayyam annapānaṃ vai pitṝṃs tasyopatiṣṭhate
18,005.036x*0033_01 itihāsam imaṃ śrutvā puṇyaṃ satphalam aśnute
18,005.036x*0033_02 aputrayā ca śrotavyaṃ garbhiṇyā caiva yoṣitā
18,005.036x*0033_03 putraṃ vīraṃ janayati kanyāṃ vā rājabhāginīm
18,005.036x*0034_01 itihāsam imaṃ śrutvā nātra kāryā vicāraṇā
18,005.037a ahnā yad enaḥ kurute indriyair manasāpi vā
18,005.037c mahābhāratam ākhyāya paścāt saṃdhyāṃ pramucyate
18,005.037x*0035_01 yad rātrau kurute pāpaṃ brāhmaṇas tv indriyaiś caran
18,005.037x*0035_02 mahābhāratam ākhyāya pūrvāṃ saṃdhyāṃ pramucyate
18,005.037x*0035_03 bharatānāṃ mahaj janma mahābhāratam ucyate
18,005.037x*0035_04 niruktam asya yo veda sarvapāpaiḥ pramucyate
18,005.037x*0036_01 aṣṭādaśapurāṇāni dharmaśāstrāṇi sarvaśaḥ
18,005.037x*0036_02 vedāḥ sāṅgās tathaikatra bhārataṃ caikataḥ sthitam
18,005.037x*0036_03 śrūyatāṃ siṃhanādo 'yam ṛṣes tasya mahātmanaḥ
18,005.037x*0036_04 aṣṭādaśapurāṇānāṃ kartur vedamahodadheḥ
18,005.037x*0037_01 tribhir varṣair mahat pūrvaṃ kṛṣṇadvaipāyanaḥ prabhuḥ
18,005.037x*0037_02 akhilaṃ bhārataṃ cedaṃ cakāra bhagavān ṛṣiḥ
18,005.037x*0038_01 caturṇām api vedānāṃ trir āvartya tu yat phalam
18,005.037x*0038_02 tat phalaṃ samavāpnoti adhīyānaḥ sakṛn naraḥ
18,005.037x*0038_03 brahmahatyādipāpāni vilayaṃ yānti śṛṇvataḥ
18,005.037x*0038_04 saṃtānasukhakāmā yā śṛṇoti satataṃ satī
18,005.037x*0038_05 putraṃ vīraṃ janayati kanyāṃ ca rājabhāginīm
18,005.037x*0038_06 itihāsam imaṃ śrutvā nātra kāryā vicāraṇā
18,005.037x*0039_01 ākarṇya bhaktyā satataṃ jayākhyaṃ bhārataṃ mahat
18,005.037x*0039_02 śrīś ca kīrtis tathā vidyā bhavanti sahitāḥ sadā
18,005.038a dharme cārthe ca kāme ca mokṣe ca bharatarṣabha
18,005.038b*0040_01 tasya sidhyati tat sarvaṃ śravaṇāt paṭhanād iha
18,005.038c yad ihāsti tad anyatra yan nehāsti na tat kva cit
18,005.038x@001_0001 bhāratasya tu vaktāraṃ brahmarṣiś ca mahāguruḥ
18,005.038x*0041_01 vācyate yatra satataṃ jayākhyaṃ bhārataṃ mahat
18,005.038x*0041_02 śrīś ca kīrtiś ca vidyā ca bhavanti muditāḥ sadā
18,005.038x*0042_01 putrapautrābhivṛddhiś ca kalyāṇāni bhavanti ca
18,005.038x*0043_01 bhāratasya tu vaktāraṃ śrotāraṃ lekhakaṃ surāḥ
18,005.038x*0043_02 pūjayanty atisaṃhṛṣṭāḥ siddhāś ca paramarṣayaḥ
18,005.038x*0043_03 mahābhāratavaktāraṃ nārcayantīha ye narāḥ
18,005.038x*0043_04 teṣāṃ sarvakriyāhānir bhaved devāḥ śapanti ca
18,005.038x*0044_01 dharmaś ca caratāṃ nṛṇām
18,005.038x@001_0002 vaiśaṃpāyanam āropya svarṇabhadrāsanaṃ tadā
18,005.038x@001_0003 janamejayādyā rājāna āstikādyā dvijātayaḥ
18,005.038x@001_0004 dharmadattādivaiśyāś ca somyavaṃśyādiśūdrakāḥ
18,005.038x@001_0005 prayutaṃ cāyutaṃ ceti sahasraṃ śatam ity api
18,005.038x@001_0006 daśakaṃ ceti niṣkāṇām ānarcus taṃ mahāgurum
18,005.038x@001_0007 niṣkāṇāṃ daśakaṃ dattvā mṛtaputro 'mṛtaprajaḥ
18,005.038x@001_0008 kuṣṭhādivyādhiyuktaś ca śataṃ dattvā nirāmayaḥ
18,005.038x@001_0009 sahasradānāt saṃtānahīnaḥ saṃtānaputravān
18,005.038x@001_0010 āyur ārogyam aiśvaryaṃ bhejus te 'nnaṃ ca putrakān
18,005.038x@001_0011 ayutasya tu dānena prayutasya tu dānataḥ
18,005.038x@001_0012 jīvaiśvaraikyavijñāne mahāvākyodbhave tadā
18,005.038x@001_0013 caturṣv api ca vedeṣu sāravat kathite dṛḍhā
18,005.038x@001_0014 buddhir āsīc ca tasyaiva pūjayā ca munes tadā
18,005.038x@001_0015 suvarṇaṃ rajataṃ ratnaṃ sarvāṇy ābharaṇāni ca
18,005.038x@001_0016 sarvopakaraṇair yuktaṃ nidhinikṣepasaṃyutam
18,005.038x@001_0017 iṣṭakābhittisaṃyuktam agnibādhādivarjitam
18,005.038x@001_0018 devapūjāgnihotrādipāṭhārthagṛhasaṃyutam
18,005.038x@001_0019 sāntarbahiḥsaṃvaraṇaṃ saprasādaṃ sagogṛham
18,005.038x@001_0020 vyaṣṭyā samaṣṭyā vā dadyāt svargārohaṇaparvaṇi
18,005.038x@001_0021 nivṛttikāmenaccaki (sic) punarjanma na vidyate
18,005.038x@001_0022 sakāmaś ced brahmakalpaṃ sukhaṃ brahmagṛhe vaset
18,005.038x@001_0023 purāṇamukhato yasmād vedāntajñānam āpyate
18,005.038x@001_0024 sahe na (sic) gurur ākhyātas tatpūjā hīśapūjanam
18,005.038x@001_0025 bhāratasya tu vaktāraṃ śrotāraṃ lekhakāṃs tathā
18,005.038x@001_0026 prapūjayanti saṃhṛṣṭāḥ siddhāś ca paramarṣayaḥ
18,005.038x@001_0027 mahābhāratavaktāraṃ nārcayantīha ye narāḥ
18,005.038x@001_0028 teṣāṃ sarvakriyāhānir bhaved devāḥ śapanti ca
18,005.039a jayo nāmetihāso 'yaṃ śrotavyo bhūtim icchatā
18,005.039c rājñā rājasutaiś cāpi garbhiṇyā caiva yoṣitā
18,005.039x*0045_01 yad yad iṣṭatamaṃ kāmaṃ labhate śraddhayānvitaḥ
18,005.039x*0045_02 śṛṇuyān mudito bhūtvā āstiko buddhisaṃyutaḥ
18,005.039x*0046_01 mahābhāratam ākhyānaṃ śrotavyam anasūyayā
18,005.039x*0047_01 apy ekavāraśravaṇād brahmahatyā vinaśyati
18,005.039x*0047_02 bhaktyā dvivāraśravaṇād aśvamedhaphalaṃ labhet
18,005.039x*0047_03 trivāraśravaṇād bhaktyā paṭhanād vā tathaiva ca
18,005.039x*0047_04 punarāvṛttirahitāṃ labhed brahmagatiṃ śubhām
18,005.039x*0048_01 mahābhāratam ākhyānaṃ yad gṛhe pūjitaṃ bhavet
18,005.039x*0048_02 vase[ta] tatra vibudhā devo nārāyaṇaḥ svayam
18,005.039x*0048_03 vāsudevo vasaty atra puṇḍarīkāyatekṣaṇaḥ
18,005.039x*0049_01 vāsudevaṃ smaran vidvān puṇḍarīkāyatekṣaṇam
18,005.040a svargakāmo labhet svargaṃ jayakāmo labhej jayam
18,005.040c garbhiṇī labhate putraṃ kanyāṃ vā bahubhāginīm
18,005.041a anāgataṃ tribhir varṣaiḥ kṛṣṇadvaipāyanaḥ prabhuḥ
18,005.041c saṃdarbhaṃ bhāratasyāsya kṛtavān dharmakāmyayā
18,005.041x*0050_01 ṣaṣṭiṃ śatasahasrāṇi cakārānyāṃ sa saṃhitām
18,005.041x*0050_02 triṃśacchatasahasrāṇi devaloke pratiṣṭhitam
18,005.041x*0050_03 pitrye pañcadaśa jñeyaṃ nāgayakṣe caturdaśa
18,005.041x*0050_04 ekaṃ śatasahasraṃ tu mānuṣeṣu prabhāṣitam
18,005.042a nārado 'śrāvayad devān asito devalaḥ pitṝn
18,005.042c rakṣo yakṣāñ śuko martyān vaiśaṃpāyana eva tu
18,005.042d*0051_01 gandharvayakṣarakṣāṃsi śrāvayām āsa vai śukaḥ
18,005.042d*0051_02 ekaṃ śatasahasraṃ ca vaiśaṃpāyana uktavān
18,005.043a itihāsam imaṃ puṇyaṃ mahārthaṃ vedasaṃmitam
18,005.043c śrāvayed yas tu varṇāṃs trīn kṛtvā brāhmaṇam agrataḥ
18,005.043x*0052_01 sarvapāpaviśuddhātmā śucis tadgatamānasaḥ
18,005.043x*0052_02 iha kīrtiṃ mahat prāpya bhogavān sukham aśnute
18,005.043x*0052_03 vyāsaprasādena punaḥ svargalokaṃ sa gacchati
18,005.043x*0052_04 etad viditvā sarvaṃ tu sarvavedārthavid bhavet
18,005.043x*0052_05 pūjanīyaś ca satataṃ mānanīyo bhaved dvijaḥ
18,005.043x*0053_01 vyāso hi bhagavān viṣṇuḥ paramātmā sanātanaḥ
18,005.043x*0054_01 samāpte parvaṇi tathā svargārohaṇike nṛpa
18,005.043x*0054_02 saṃpūjya vācikaṃ vastrair bhojayed brāhmaṇaṃ tathā
18,005.043x*0055_01 vidyā * * * * dyābhyo dharmebhyo dharmadhāriṇe
18,005.043x*0055_02 devebhyo vāsudevāya varṇyāyāsmin namo namaḥ
18,005.043x@002_0001 itihāsam imaṃ puṇyaṃ ye śṛṇvanti narottamāḥ
18,005.043x@002_0002 teṣāṃ vāsāya nirdiṣṭāḥ svargalokāḥ sanātanāḥ
18,005.043x@002_0003 likhyate yena satataṃ mahābhāratam āditaḥ
18,005.043x@002_0004 sa sarvajñaḥ sa vāgmī ca svargabhāk ca na saṃśayaḥ
18,005.043x@002_0005 *varadam itihāsaṃ ye paṭhantīha bhaktyā
18,005.043x@002_0006 sakalasuravariṣṭhaiḥ pūjyamānā bhavanti
18,005.043x@002_0007 munivarakṛtam etad bhāratākhyaṃ supūjyaṃ
18,005.043x@002_0008 punar api suralokān na cyavante munīndrāḥ
18,005.043x@002_0009 etad bhāratavaktṝṇāṃ śrotṝṇāṃ caiva sarvadā
18,005.043x@002_0010 bhavet prasanno bhagavān maṅgalaṃ ca punaḥ punaḥ
18,005.043x@002_0011 etad bhāratam ākarṇya naimiśe[ṣe]yā maharṣayaḥ
18,005.043x@002_0012 śaunakādyās tadā sarve prahṛṣṭamanaso 'bhavan
18,005.043x@002_0013 tatratyā brāhmaṇāḥ sarve sūtaṃ paurāṇikottamam
18,005.043x@002_0014 pūjayām āsur atyantaṃ bhāṣaṇāśleṣaṇādibhiḥ
18,005.043x@002_0015 tataḥ pradakṣiṇīkṛtya munimaṇḍalam ādarāt
18,005.043x@002_0016 svasti gobrāhmaṇebhyo 'stu dvijānāṃ purato 'vadan
18,005.043x@002_0017 yajñakarmāntare tv etac chrutvā bhāratam āditaḥ
18,005.043x@002_0018 samyag uktaṃ samyag uktam ity ūcus te maharṣayaḥ
18,005.043x@002_0019 śrutvā tv idaṃ bhāratam etad agryaṃ
18,005.043x@002_0020 yajñasya madhye dvijapuṃgavās te
18,005.043x@002_0021 taṃ pūjya vipraṃ vidhivat samāpya
18,005.043x@002_0022 svaṃ svaṃ gṛhāṃś ca prayayuḥ prahṛṣṭāḥ
18,005.044a sa naraḥ pāpanirmuktaḥ kīrtiṃ prāpyeha śaunaka
18,005.044c gacchet paramikāṃ siddhim atra me nāsti saṃśayaḥ
18,005.045a bhāratādhyayanāt puṇyād api pādam adhīyataḥ
18,005.045c śraddadhānasya pūyante sarvapāpāny aśeṣataḥ
18,005.046a maharṣir bhagavān vyāsaḥ kṛtvemāṃ saṃhitāṃ purā
18,005.046c ślokaiś caturbhir bhagavān putram adhyāpayac chukam
18,005.046d*0056_01 śraddhayā parayā bhaktyā śrāvyate cāpi yena tu
18,005.046d*0056_02 ya imāṃ saṃhitāṃ puṇyāṃ putram adhyāpayac chukam
18,005.047a mātāpitṛsahasrāṇi putradāraśatāni ca
18,005.047c saṃsāreṣv anubhūtāni yānti yāsyanti cāpare
18,005.048a harṣasthānasahasrāṇi bhayasthānaśatāni ca
18,005.048c divase divase mūḍham āviśanti na paṇḍitam
18,005.049a ūrdhvabāhur viraumy eṣa na ca kaś cic chṛṇoti me
18,005.049c dharmād arthaś ca kāmaś ca sa kimarthaṃ na sevyate
18,005.050a na jātu kāmān na bhayān na lobhād; dharmaṃ tyajej jīvitasyāpi hetoḥ
18,005.050c nityo dharmaḥ sukhaduḥkhe tv anitye; jīvo nityo hetur asya tv anityaḥ
18,005.051a imāṃ bhāratasāvitrīṃ prātar utthāya yaḥ paṭhet
18,005.051c sa bhārataphalaṃ prāpya paraṃ brahmādhigacchati
18,005.052a yathā samudro bhagavān yathā ca himavān giriḥ
18,005.052c khyātāv ubhau ratnanidhī tathā bhāratam ucyate
18,005.052x*0057_01 kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute
18,005.052x*0058_01 bhrūṇahatyākṛtaṃ pāpaṃ jahyāc cāpi na saṃśayaḥ
18,005.053a mahābhāratam ākhyānaṃ yaḥ paṭhet susamāhitaḥ
18,005.053c sa gacchet paramāṃ siddhim iti me nāsti saṃśayaḥ
18,005.053x*0059_01 dānāni dadyād vividhāni prītaye paramātmane
18,005.053x*0059_02 yasya yasya phalaprāptau vāñchā syāt tad vidhīyate
18,005.053x@003_0001 tribhir varṣair dharmakāmaḥ kṛṣṇadvaipāyano muniḥ
18,005.053x@003_0002 cakāra pāvanaṃ viprā itihāsaṃ vimuktidam
18,005.053x@003_0003 bhāratasya padaikena gaṅgāyā darśanena ca
18,005.053x@003_0004 viṣṇoḥ smaraṇamātreṇa sarvapāpaiḥ pramucyate
18,005.053x@003_0005 aśvamedhasahasreṇa vājapeyaśatena ca
18,005.053x@003_0006 pākasaṃsthāditaḥ saṃsthāḥ somasaṃsthāś ca kurvatām
18,005.053x@003_0007 tatphalaṃ koṭiguṇitaṃ bhārataśravaṇe bhavet
18,005.053x@003_0008 bhuṅkte viprāyute caiva yaś ca gacchet sarasvatīm
18,005.053x@003_0009 lakṣair aṣṭādaśair devyā japahomaśatais tathā
18,005.053x@003_0010 vedasyāntaṃ ca paṭhatāṃ tat puṇyaṃ bhārataśravāt
18,005.053x@003_0011 tena dattāni dānāni tena taptaṃ mahat tapaḥ
18,005.053x@003_0012 tena vai lakṣadhā japtaṃ kṛtaṃ tīrthāvagāhanam
18,005.053x@003_0013 śrutaṃ tu bhārataṃ yena kṛtakṛtyena dhīmatā
18,005.053x@003_0014 ādimadhyāvasānena śraddadhānena vai tathā
18,005.053x@003_0015 gobhūhiraṇyadānāni tena dattāni nityaśaḥ
18,005.053x@003_0016 dhenūnāṃ śatadānāni parvatānāṃ tathaiva ca
18,005.053x@003_0017 lokadānaṃ tathā dattaṃ brahmāṇḍasya ca saṃtatiḥ
18,005.053x@003_0018 kṛtā dattaṃ bhavet tena śrutaṃ yenaitad uttamam
18,005.053x@003_0019 śrutvā jayaṃ cetihāsaṃ dvijāya
18,005.053x@003_0020 śuśrūṣave sānubhaktyā ca dadyāt
18,005.053x@003_0021 śubhātapatraṃ bhūmigokāñcanāni
18,005.053x@003_0022 gṛhāṇi vastrāṇi śubhāṃ sarasvatīm
18,005.053x@003_0023 tripūruṣeṇa viditas triṣu śuklas tathā dvijaḥ
18,005.053x@003_0024 sādhuḥ sadācāraratas tasmād vai śṛṇuyāj jayam
18,005.053x@003_0025 viṣṇur hy ayaṃ yasya dehe vased bhārata bhāratī
18,005.053x@003_0026 nāviṣṇuś ca paṭhed etan nāviṣṇuḥ śṛṇuyād api
18,005.053x@003_0027 śrutismṛtipurāṇāni jayamaṅgalabhāratī
18,005.053x@003_0028 satkulād eva śṛṇuyān na hīnāc ca kulāt kva cit
18,005.053x@003_0029 tasmāt sadācāraratāt satkulīnād bahuśrutāt
18,005.053x@003_0030 śṛṇuyād bhārataṃ nityaṃ vaṃśadvayaparīkṣitāt
18,005.053x@003_0031 asya śāstrasya kavayo na samarthā viśeṣaṇe
18,005.053x@003_0032 sādhor iva gṛhasthasya śeṣās traya ivāśramāḥ
18,005.053x@003_0033 upadeṣṭā bhaved viṣṇuḥ śrotā caiva śrutaṃ tathā
18,005.053x@003_0034 api pātakinaṃ tasmāt punāty eṣa śruto jayaḥ
18,005.053x@003_0035 mahāpāpāni pāpāni jātibhraṃśakarāṇi ca
18,005.053x@003_0036 mālinyasaṃkarāṇy atra kāraṇāni tu yāni tu
18,005.053x@003_0037 tāni saṃśodhayed enat kṛtsnaṃ śṛṇvan hi bhāratam
18,005.053x@003_0038 sarvamaṅgalalābhaś ca sarvasaṃpatsamāgamaḥ
18,005.053x@003_0039 putralābho mitralābhaḥ kāmalābhas tathaiva ca
18,005.053x@003_0040 rājyalābhaḥ paśulābho mahālābhas tathaiva ca
18,005.053x@003_0041 jāyate dharmalābhaś ca bhārataṃ śṛṇvataḥ sadā
18,005.053x@003_0042 sarvadā maṅgalaṃ teṣāṃ nāsti teṣām amaṅgalam
18,005.053x@003_0043 jayamaṅgalahomāś ca śāntayaḥ pauṣṭikāni ca
18,005.053x@003_0044 bhārataśravaṇād eva suśubhāni bhavanty uta
18,005.053x@003_0045 yeṣāṃ hṛdi hṛṣīkeśaḥ kaṇṭhe bhāratam eva ca
18,005.053x@003_0046 dhanyās te mānavā loke kṛtakṛtyā na saṃśayaḥ
18,005.053x@003_0047 na hy evākṛtapuṇyānāṃ bhārataṃ bhavati priyam
18,005.053x@003_0048 bhārataṃ bhavane yeṣāṃ na te śocyāḥ kṛtākṛte
18,005.053x@003_0049 jayo nāmetihāso 'yaṃ śrotavyo jayam icchatā
18,005.053x@003_0050 vipreṇa rājñā vaiśyena śūdreṇa ca yatātmanā
18,005.053x@003_0051 kurukṣetre bhaved dattaṃ snātaṃ snātaṃ supuṣkare
18,005.053x@003_0052 taptaṃ himādrau kāleṣu śrutaṃ yeneha bhāratam
18,005.053x@003_0053 jñātiśraiṣṭhyaṃ kulaśraiṣṭhyaṃ varṇaśraiṣṭhyaṃ tathaiva ca
18,005.053x@003_0054 dharmamaṅgalalābhaṃ ca śrutvaitat prāpnuyān naraḥ
18,005.053x@003_0055 bhāti sarveṣu vedeṣu ratiḥ sarvatra jantuṣu
18,005.053x@003_0056 taraṇaṃ sarvapāpānāṃ tena bhāratam ucyate
18,005.054a dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ; puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca
18,005.054c yo bhārataṃ samadhigacchati vācyamānaṃ; kiṃ tasya puṣkarajalair abhiṣecanena
18,005.054x*0060_01 yo gośataṃ kanakaśṛṅgamayaṃ dadāti
18,005.054x*0060_02 viprāya vedaviduṣe subahuśrutāya
18,005.054x*0060_03 puṇyāṃ ca bhāratakathāṃ satataṃ śṛṇoti
18,005.054x*0060_04 tulyaṃ phalaṃ bhavati tasya ca tasya caiva
18,005.054x*0061_01 pārāśaryavacaḥsarojam amalaṃ gītārthagandhotkaṭam
18,005.054x*0061_02 nānākhyānakakesaraṃ harikathāsaṃbodhanābodhitam
18,005.054x*0061_03 loke sajjanaṣaṭpadair aharahaḥ pepīyamānaṃ mudā
18,005.054x*0061_04 bhūyād bhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ śreyase
18,005.054x*0061_05 yaḥ sarvaguṇasaṃpannaḥ sarvadoṣavivarjitaḥ
18,005.054x*0061_06 prīyatāṃ prītaye bāḷaṃ bhagavān me paraḥ suhṛt
18,005.054x*0061_07 yasya haste gadācakre garuḍo yasya vāhanam
18,005.054x*0061_08 śaṅkhaḥ karatale yasya sa me viṣṇuḥ prasīdatu
18,005.054x*0062_01 purāṇavācako bhaktyā pūjanīyaḥ prayatnataḥ
18,005.054x*0062_02 vastrālaṃ * * * * * * * * * * sarvadā
18,005.054x*0062_03 ajñānatimirāndhasya jñānāñjanaśalākayā
18,005.054x*0062_04 cakṣur unmīlitaṃ yena tasmai śrīgurave namaḥ