% Mahabharata: Svargarohanaparvan % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % On the basis of the text entered by Muneo Tokunaga et al., % revised by John Smith, Cambridge, et al. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 18,000.000*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 18,000.000*0001_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् 18,001.001 जनमेजय उवाच 18,001.001a स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः 18,001.001c पाण्डवा dhÃrtarëÂrÃÓ च कानि स्थानानि भेजिरे 18,001.002a एतद् इच्छाम्य् अहं श्रोतुं सर्वविच् चासि मे मतः 18,001.002b*0002_01 न हि तृप्यामि सर्वेषां शृण्वानश् चरितं महत् 18,001.002c महर्षिणाभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा 18,001.002x*0003_01 भूतं भव्यं भविष्यच् च सर्वं वै वेत्सि तत्त्वतः 18,001.003 वैशंपायन उवाच 18,001.003a स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः 18,001.003c युधिष्ठिरप्रभृतयो यद् अकुर्वत तच् छृणु 18,001.004a स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः 18,001.004c दुर्योधनं श्रिया जुष्टं ददर्शासीनम् Ãsane 18,001.005a भ्राजमानम् इवादित्यं वीरलक्ष्म्याभिसंवृतम् 18,001.005c देवैर् भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः 18,001.006a ततो युधिष्ठिरो दृष्ट्वा दुर्योधनम् अमर्षितः 18,001.006c सहसा संनिवृत्तो ऽभूच् छ्रियं दृष्ट्वा सुयोधने 18,001.007a ब्रुवन्न् उच्चैर् वचस् तान् वै नाहं दुर्योधनेन वै 18,001.007c सहितः कामये लोकांल् लुब्धेनादीर्घदर्शिना 18,001.008a यत्कृते पृथिवी सर्वा सुहृदो बान्धवास् तथा 18,001.008c हतास्माभिः प्रसह्याजौ क्लिष्टैः पूर्वं महावने 18,001.009a द्रौपदी च सभामध्ये päcÃlÅ धर्मचारिणी 18,001.009c परिक्लिष्टानवद्याङ्गी पत्नी नो गुरुसंनिधौ 18,001.010a स्वस्ति देवा न मे कामः सुयोधनम् उदीक्षितुम् 18,001.010c तत्राहं गन्तुम् इच्छामि यत्र ते भ्रातरो मम 18,001.011a मैवम् इत्य् अब्रवीत् तं तु नारदः प्रहसन्न् इव 18,001.011c स्वर्गे निवासो राजेन्द्र विरुद्धं चापि नश्यति 18,001.012a युधिष्ठिर महाबाहो मैवं वोचः कथं चन 18,001.012c दुर्योधनं प्रति नृपं शृणु चेदं वचो मम 18,001.013a एष दुर्योधनो राजा पूज्यते त्रिदशैः सह 18,001.013c सद्भिश् च राजप्रवरैर् य इमे स्वर्गवासिनः 18,001.014a वीरलोकगतिं प्राप्तो युद्धे हुत्वात्मनस् तनुम् 18,001.014c यूयं सर्वे सुरसमा येन युद्धे समासिताः 18,001.015a स एष क्षत्रधर्मेण स्थानम् एतद् अवाप्तवान् 18,001.015c भये महति यो ऽभीतो बभूव पृथिवीपतिः 18,001.016a न तन् मनसि कर्तव्यं पुत्र यद् द्यूतकारितम् 18,001.016c द्रौपद्याश् च परिक्लेशं न चिन्तयतुम् अर्हसि 18,001.017a ये चान्ये ऽपि परिक्लेशा युष्माकं द्यूतकारिताः 18,001.017c संग्रामेष्व् अथ वान्यत्र न तान् संस्मर्तुम् अर्हसि 18,001.018a समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै 18,001.018c स्वर्गो ऽयं नेह वैराणि भवन्ति मनुजाधिप 18,001.019a नारदेनैवम् उक्तस् तु कुरुराजो युधिष्ठिरः 18,001.019c भ्रातॄन् पप्रच्छ मेधावी वाक्यम् एतद् उवाच ह 18,001.020a यदि दुर्योधनस्यैते वीरलोकाः सनातनाः 18,001.020c अधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः 18,001.021a यत्कृते पृथिवी नष्टा सहया सरथद्विपा 18,001.021c वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः 18,001.022a ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः 18,001.022c सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः 18,001.023a तेषाम् इदानीं के लोका द्रष्टुम् इच्छामि तान् अहम् 18,001.023c कर्णं चैव महात्मानं कौन्तेयं सत्यसंगरम् 18,001.024a धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान् 18,001.024c ये च शस्त्रैर् वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः 18,001.025a क्व नु ते पार्थिवा ब्रह्मन् नैतान् पश्यामि नारद 18,001.025b*0004_01 ब्रह्मन्न् एतान् प्रपश्यामि स्वर्गलोके ऽत्र कर्हि चित् 18,001.025c विराटद्रुपदौ चैव धृष्टकेतुमुखांश् च तान् 18,001.026a शिखण्डिनं च päcÃlyaæ द्रौपदेयांश् च सर्वशः 18,001.026c अभिमन्युं च दुर्धर्षं द्रष्टुम् इच्छामि नारद 18,002.001 युधिष्ठिर उवाच 18,002.001a नेह पश्यामि विबुधा राधेयम् अमितौजसम् 18,002.001c भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ 18,002.002a जुहुवुर् ये शरीराणि रणवह्नौ महारथाः 18,002.002c राजानो राजपुत्राश् च ये मदर्थे हता रणे 18,002.003a क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः 18,002.003c तैर् अप्य् अयं जितो लोकः कच्चित् पुरुषसत्तमैः 18,002.004a यदि लोकान् इमान् प्राप्तास् ते च सर्वे महारथाः 18,002.004c स्थितं वित्त हि मां देवाः सहितं तैर् महात्मभिः 18,002.005a कच्चिन् न तैर् अवाप्तो ऽयं नृपैर् लोको ऽक्षयः शुभः 18,002.005c न तैर् अहं विना वत्स्ये ज्ञातिभिर् भ्रातृभिस् तथा 18,002.006a मातुर् हि वचनं श्रुत्वा तदा सलिलकर्मणि 18,002.006c कर्णस्य क्रियतां तोयम् इति तप्यामि तेन वै 18,002.007a इदं च परितप्यामि पुनः पुनर् अहं सुराः 18,002.007c यन् मातुः सदृशौ पादौ तस्याहम् अमितौजसः 18,002.008a दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम् 18,002.008c न ह्य् अस्मान् karïasahitä जयेच् छक्रो ऽपि संयुगे 18,002.009a तम् अहं यत्रतत्रस्थं द्रष्टुम् इच्छामि सूर्यजम् 18,002.009c अविज्ञातो मया यो ऽसौ घातितः सव्यसाचिना 18,002.010a भीमं च भीमविक्रान्तं प्राणेभ्यो ऽपि प्रियं मम 18,002.010c अर्जुनं चेन्द्रसंकाशं यमौ तौ च यमोपमौ 18,002.011a द्रष्टुम् इच्छामि तां चाहं päcÃlÅæ धर्मचारिणीम् 18,002.011c न चेह स्थातुम् इच्छामि सत्यम् एतद् ब्रवीमि वः 18,002.012a किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः 18,002.012c यत्र ते स मम स्वर्गो नायं स्वर्गो मतो मम 18,002.012x*0005_01 तथेत्य् ऊचुर् वचस् तस्य देवाः सर्षिगणास् ततः 18,002.013 देवा Æcu÷ 18,002.013a यदि वै तत्र ते श्रद्धा गम्यतां पुत्र माचिरम् 18,002.013c प्रिये हि तव वर्तामो देवराजस्य शासनात् 18,002.014 वैशंपायन उवाच 18,002.014a इत्य् उक्त्वा तं ततो देवा देवदूतम् उपादिशन् 18,002.014c युधिष्ठिरस्य सुहृदो दर्शयेति परंतप 18,002.015a ततः कुन्तीसुतो राजा देवदूतश् च जग्मतुः 18,002.015c सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः 18,002.016a अग्रतो देवदूतस् तु ययौ राजा च पृष्ठतः 18,002.016c पन्थानम् अशुभं दुर्गं सेवितं पापकर्मभिः 18,002.017a तमसा संवृतं घोरं केशशैवलशाद्वलम् 18,002.017c युक्तं पापकृतां गन्धैर् मांसशोणितकर्दमम् 18,002.018a दंशोत्थानं सझिल्लीकं मक्षिकामशकावृतम् 18,002.018c इतश् चेतश् च कुणपैः समन्तात् परिवारितम् 18,002.019a अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम् 18,002.019c ज्वलनेन प्रदीप्तेन समन्तात् परिवेष्टितम् 18,002.020a अयोमुखैश् च काकोलैर् गृध्रैश् च समभिद्रुतम् 18,002.020c सूचीमुखैस् तथा प्रेतैर् विन्ध्यशैलोपमैर् वृतम् 18,002.021a मेदोरुधिरयुक्तैश् च छिन्नबाहूरुपाणिभिः 18,002.021c निकृत्तोदरपादैश् च तत्र तत्र प्रवेरितैः 18,002.022a स तत् कुणपदुर्गन्धम् अशिवं रोमहर्षणम् 18,002.022c जगाम राजा धर्मात्मा मध्ये बहु विचिन्तयन् 18,002.023a ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम् 18,002.023b*0006_01 सुदुर्गमां वैतरणीं पूयपूर्णां ददर्श सः 18,002.023c असिपत्रवनं चैव निशितक्षुरसंवृतम् 18,002.024a करम्भवालुकास् तप्ता आयसीश् च शिलाः पृथक् 18,002.024c लोहकुम्भीश् च तैलस्य क्वाथ्यमानाः समन्ततः 18,002.025a कूटशाल्मलिकं चापि दुस्पर्शं तीक्ष्णकण्टकम् 18,002.025c ददर्श चापि कौन्तेयो यातनाः पापकर्मिणाम् 18,002.026a स तं दुर्गन्धम् आलक्ष्य देवदूतम् उवाच ह 18,002.026c कियद् अध्वानम् अस्माभिर् गन्तव्यम् इदम् ईदृशम् 18,002.027a क्व च ते भ्रातरो मह्यं तन् ममाख्यातुम् अर्हसि 18,002.027c देशो ऽयं कश् च देवानाम् एतद् इच्छामि वेदितुम् 18,002.028a स संनिववृते श्रुत्वा धर्मराजस्य bhëitam 18,002.028c देवदूतो ऽब्रवीच् चैनम् एतावद् गमनं तव 18,002.029a निवर्तितव्यं हि मया तथास्म्य् उक्तो दिवौकसैः 18,002.029c यदि श्रान्तो ऽसि राजेन्द्र त्वम् अथागन्तुम् अर्हसि 18,002.030a युधिष्ठिरस् तु निर्विण्णस् तेन गन्धेन मूर्छितः 18,002.030c निवर्तने धृतमनाः पर्यावर्तत भारत 18,002.031a स संनिवृत्तो धर्मात्मा दुःखशोकसमन्वितः 18,002.031c शुश्राव तत्र वदतां दीना वाचः समन्ततः 18,002.032a भो भो धर्मज राजर्षे पुण्याभिजन पाण्डव 18,002.032c अनुग्रहार्थम् अस्माकं तिष्ठ तावन् मुहूर्तकम् 18,002.033a आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः 18,002.033c तव गन्धानुगस् तात येनास्मान् सुखम् आगमत् 18,002.033d*0007_01 पवनस् तात तेनास्मांस् तप्तान् सुखयति प्रभो 18,002.034a ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ 18,002.034c सुखम् आसादयिष्यामस् त्वां दृष्ट्वा राजसत्तम 18,002.035a संतिष्ठस्व महाबाहो मुहूर्तम् अपि भारत 18,002.035c त्वयि तिष्ठति कौरव्य यातनास्मान् न बाधते 18,002.036a एवं बहुविधा वाचः कृपणा वेदनावताम् 18,002.036c तस्मिन् देशे स शुश्राव समन्ताद् वदतां नृप 18,002.037a तेषां तद् वचनं श्रुत्वा दयावान् dÅnabhëiïÃm 18,002.037b*0008_01 उवाच वदतां श्रेष्ठो धर्मपुत्रो युधिष्ठिरः 18,002.037c अहो कृच्छ्रम् इति प्राह तस्थौ स च युधिष्ठिरः 18,002.038a स ता गिरः पुरस्ताद् वै श्रुतपूर्वाः पुनः पुनः 18,002.038c ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः 18,002.039a अबुध्यमानस् ता वाचो धर्मपुत्रो युधिष्ठिरः 18,002.039c उवाच के भवन्तो वै किमर्थम् इह तिष्ठथ 18,002.040a इत्य् उक्तास् ते ततः सर्वे समन्ताद् avabhëire 18,002.040c कर्णो ऽहं भीमसेनो ऽहम् अर्जुनो ऽहम् इति प्रभो 18,002.041a नकुलः सहदेवो ऽहं धृष्टद्युम्नो ऽहम् इत्य् उत 18,002.041c द्रौपदी द्रौपदेयाश् च इत्य् एवं ते विचुक्रुशुः 18,002.042a ता वाचः सा तदा श्रुत्वा तद्देशसदृशीर् नृप 18,002.042c ततो विममृशे राजा किं न्व् इदं दैवकारितम् 18,002.043a किं नु तत् कलुषं कर्म कृतम् एभिर् महात्मभिः 18,002.043c कर्णेन द्रौपदेयैर् वा päcÃlyà वा सुमध्यया 18,002.043d*0009_01 कर्णश् च द्रौपदेयाश् च päcÃlÅ वा सुमध्यमा 18,002.044a य इमे पापगन्धे ऽस्मिन् देशे सन्ति सुदारुणे 18,002.044c न हि जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम् 18,002.045a किं कृत्वा dh­tarëÂrasya पुत्रो राजा सुयोधनः 18,002.045c तथा श्रिया युतः पापः सह सर्वैः पदानुगैः 18,002.046a महेन्द्र इव लक्ष्मीवान् आस्ते परमपूजितः 18,002.046c कस्येदानीं विकारो ऽयं यद् इमे नरकं गताः 18,002.047a सर्वधर्मविदः शूराः सत्यागमपरायणाः 18,002.047c क्षात्रधर्मपराः प्राज्ञा यज्वानो भूरिदक्षिणाः 18,002.048a किं नु सुप्तो ऽस्मि जागर्मि चेतयानो न चेतये 18,002.048c अहो चित्तविकारो ऽयं स्याद् वा मे चित्तविभ्रमः 18,002.049a एवं बहुविधं राजा विममर्श युधिष्ठिरः 18,002.049c दुःखशोकसमाविष्टश् चिन्ताव्याकुलितेन्द्रियः 18,002.050a क्रोधम् आहारयच् चैव तीव्रं धर्मसुतो नृपः 18,002.050c देवांश् च गर्हयाम् आस धर्मं चैव युधिष्ठिरः 18,002.051a स तीव्रगन्धसंतप्तो देवदूतम् उवाच ह 18,002.051c गम्यतां भद्र येषां त्वं दूतस् तेषाम् उपान्तिकम् 18,002.052a न ह्य् अहं तत्र यास्म्यामि स्थितो ऽस्मीति निवेद्यताम् 18,002.052c मत्संश्रयाद् इमे दूत सुखिनो भ्रातरो हि मे 18,002.053a इत्य् उक्तः स तदा दूतः पाण्डुपुत्रेण धीमता 18,002.053c जगाम तत्र यत्रास्ते देवराजः शतक्रतुः 18,002.054a निवेदयाम् आस च तद् धर्मराजचिकीर्षितम् 18,002.054c यथोक्तं धर्मपुत्रेण सर्वम् एव जनाधिप 18,003.001 वैशंपायन उवाच 18,003.001a स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिरे 18,003.001c आजग्मुस् तत्र कौरव्य देवाः शक्रपुरोगमाः 18,003.002a स्वयं विग्रहवान् धर्मो राजानं प्रसमीक्षितुम् 18,003.002c तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः 18,003.003a तेषु भास्वरदेहेषु पुण्याभिजनकर्मसु 18,003.003c समागतेषु देवेषु व्यगमत् तत् तमो नृप 18,003.004a नादृश्यन्त च तास् तत्र यातनाः पापकर्मिणाम् 18,003.004c नदी वैतरणी चैव कूटशाल्मलिना सह 18,003.005a लोहकुम्भ्यः शिलाश् चैव नादृश्यन्त भयानकाः 18,003.005c विकृतानि शरीराणि यानि तत्र समन्ततः 18,003.005e ददर्श राजा कौन्तेयस् तान्य् अदृश्यानि चाभवन् 18,003.006a ततो वायुः सुखस्पर्शः पुण्यगन्धवहः Óiva÷ 18,003.006c ववौ देवसमीपस्थः शीतलो ऽतीव भारत 18,003.007a मरुतः सह शक्रेण वसवश् चाश्विनौ सह 18,003.007c साध्या रुद्रास् तथादित्या ये चान्ये ऽपि दिवौकसः 18,003.008a सर्वे तत्र समाजग्मुः सिद्धाश् च परमर्षयः 18,003.008c यत्र राजा महातेजा धर्मपुत्रः स्थितो ऽभवत् 18,003.009a ततः शक्रः सुरपतिः श्रिया परमया युतः 18,003.009c युधिष्ठिरम् उवाचेदं सान्त्वपूर्वम् इदं वचः 18,003.010a युधिष्ठिर महाबाहो प्रीता देवगणास् तव 18,003.010c एह्य् एहि पुरुषव्याघ्र कृतम् एतावता विभो 18,003.010e सिद्धिः प्राप्ता त्वया राजंल् लोकाश् चाप्य् अक्षयास् तव 18,003.010x*0010_01 भ्रातॄणां सुहृदां चैव गतिर् नित्या सुपूजिता 18,003.011a न च मन्युस् त्वया कार्यः शृणु चेदं वचो मम 18,003.011c अवश्यं नरकस् तात द्रष्टव्यः सर्वराजभिः 18,003.012a शुभानाम् अशुभानां च द्वौ राशी पुरुषर्षभ 18,003.012c यः पूर्वं सुकृतं भुङ्क्ते पश्चान् निरयम् एति सः 18,003.012e पूर्वं नरकभाग्यस् तु पश्चात् स्वर्गम् उपैति सः 18,003.013a भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गम् अश्नुते 18,003.013b*0011_01 भूयिष्ठं शुभकर्मा यः पूर्वं नरकम् अश्नुते 18,003.013b*0012_01 भूयिष्ठशुभकर्मा त्वम् अल्पं जिह्मं तवाच्युत 18,003.013c तेन त्वम् एवं गमितो मया श्रेयोर्थिना नृप 18,003.014a व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति 18,003.014c व्याजेनैव ततो राजन् दर्शितो नरकस् तव 18,003.015a यथैव त्वं तथा भीमस् तथा पार्थो यमौ तथा 18,003.015c द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः 18,003.016a आगच्छ नरशार्दूल मुक्तास् ते चैव किल्बिषात् 18,003.016c स्वपक्षाश् चैव ये तुभ्यं पार्थिवा निहता रणे 18,003.016e सर्वे स्वर्गम् अनुप्राप्तास् तान् पश्य पुरुषर्षभ 18,003.017a कर्णश् चैव महेष्वासः सर्वशस्त्रभृतां वरः 18,003.017c स गतः परमां सिद्धिं यदर्थं परितप्यसे 18,003.018a तं पश्य पुरुषव्याघ्रम् आदित्यतनयं विभो 18,003.018c स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ 18,003.019a भ्रातॄंश् चान्यांस् तथा पश्य स्वपक्षांश् चैव पार्थिवान् 18,003.019c स्वं स्वं स्थानम् अनुप्राप्तान् व्येतु ते मानसो ज्वरः 18,003.020a अनुभूय पूर्वं त्वं कृच्छ्रम् इतः प्रभृति कौरव 18,003.020c विहरस्व मया सार्धं गतशोको निरामयः 18,003.021a कर्मणां तात पुण्यानां जितानां तपसा स्वयम् 18,003.021c दानानां च महाबाहो फलं प्राप्नुहि पाण्डव 18,003.022a अद्य त्वां देवगन्धर्वा दिव्याश् चाप्सरसो दिवि 18,003.022c उपसेवन्तु कल्याणं विरजोम्बरवाससः 18,003.023a राजसूयजितांल् लोकान् अश्वमेधाभिवर्धितान् 18,003.023c प्राप्नुहि त्वं महाबाहो तपसश् च फलं महत् 18,003.024a उपर्य् उपरि राज्ञां हि तव लोका युधिष्ठिर 18,003.024c हरिश्चन्द्रसमाः पार्थ येषु त्वं विहरिष्यसि 18,003.025a मान्धाता यत्र राजर्षिर् यत्र राजा भगीरथः 18,003.025c दौःषन्तिर् यत्र भरतस् तत्र त्वं विहरिष्यसि 18,003.026a एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी 18,003.026c आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि 18,003.027a अत्र स्नातस्य ते भावो मानुषो विगमिष्यति 18,003.027c गतशोको निरायासो मुक्तवैरो भविष्यसि 18,003.028a एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम् 18,003.028c धर्मो विग्रहवान् साक्षाद् उवाच सुतम् आत्मनः 18,003.029a भो भो राजन् महाप्राज्ञ प्रीतो ऽस्मि तव पुत्रक 18,003.029c मद्भक्त्या सत्यवाक्येन क्षमया च दमेन च 18,003.030a एषा तृतीया जिज्ञासा तव राजन् कृता मया 18,003.030c न शक्यसे चालयितुं स्वभावात् पार्थ हेतुभिः 18,003.031a पूर्वं परीक्षितो हि त्वम् आसीर् द्वैतवनं प्रति 18,003.031c अरणीसहितस्यार्थे तच् च निस्तीर्णवान् असि 18,003.032a सोदर्येषु विनष्टेषु द्रौपद्यां तत्र भारत 18,003.032c श्वरूपधारिणा पुत्र पुनस् त्वं मे परीक्षितः 18,003.033a इदं तृतीयं भ्रातॄणाम् अर्थे यत् स्थातुम् इच्छसि 18,003.033c विशुद्धो ऽसि महाभाग सुखी विगतकल्मषः 18,003.034a न च ते भ्रातरः पार्थ नरकस्था विशां पते 18,003.034c मायैषा देवराजेन महेन्द्रेण प्रयोजिता 18,003.035a अवश्यं नरकस् तात द्रष्टव्यः सर्वराजभिः 18,003.035c ततस् त्वया प्राप्तम् इदं मुहूर्तं दुःखम् उत्तमम् 18,003.036a न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ 18,003.036c कर्णो वा सत्यवाक् शूरो नरकार्हाश् चिरं नृप 18,003.037a न कृष्णा राजपुत्री च नरकार्हा युधिष्ठिर 18,003.037c एह्य् एहि भरतश्रेष्ठ पश्य गङ्गां त्रिलोकगाम् 18,003.038a एवम् उक्तः स राजर्षिस् तव पूर्वपितामहः 18,003.038b*0013_01 महागुरोश् च शुश्रूषा वेदान्तश्र[-नां श्र]वणं तथा 18,003.038b*0013_02 पूजिते ब्रह्मविच्छ्रेष्ठैः स्वगृहे शिवलिङ्गके 18,003.038b*0013_03 मद्वंशजानां न दान्तं शिवाद् आधिक्यबुद्धिता 18,003.038b*0013_04 स्वायंभुवादावयादौ (सिच्) भवेत् तव वराद् इह 18,003.038b*0013_05 अस्माद् आधिक्यबुद्धिश् चेद् अनाय नृणां ह सा (सिच्) 18,003.038b*0013_06 मद्वंशजानां सर्वेषां मास्तु सा त्वदनुग्रहात् 18,003.038b*0013_07 इत्य् उक्त्वा धर्मम् उद्दिश्य महान्तं नरम् आदरात् 18,003.038b*0013_08 उवाच किं चिद् उद्दिश्य त्वादृशा नु जनाधिप 18,003.038c जगाम सह धर्मेण सर्वैश् च त्रिदशालयैः 18,003.039a गङ्गां देवनदीं पुण्यां पावनीम् ऋषिसंस्तुताम् 18,003.039c अवगाह्य तु तां राजा तनुं तत्याज मानुषीम् 18,003.040a ततो दिव्यवपुर् भूत्वा धर्मराजो युधिष्ठिरः 18,003.040c निर्वैरो गतसंतापो जले तस्मिन् समाप्लुतः 18,003.041a ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः 18,003.041c धर्मेण सहितो धीमान् स्तूयमानो महर्षिभिः 18,003.041x*0014_01 यत्र ते पुरुषव्याघ्राः शूरा विगतमन्यवः 18,003.041x*0014_02 पाण्डवा dhÃrtarëÂrÃÓ च स्वानि स्थानानि भेजिरे 18,004.001 वैशंपायन उवाच 18,004.001a ततो युधिष्ठिरो राजा देवैः सर्षिमरुद्गणैः 18,004.001c पूज्यमानो ययौ तत्र यत्र ते कुरुपुंगवाः 18,004.002a ददर्श तत्र गोविन्दं ब्राह्मेण वपुषान्वितम् 18,004.002c तेनैव दृष्टपूर्वेण सादृश्येनोपसूचितम् 18,004.003a दीप्यमानं स्ववपुषा दिव्यैर् अस्त्रैर् उपस्थितम् 18,004.003c चक्रप्रभृतिभिर् घोरैर् दिव्यैः पुरुषविग्रहैः 18,004.003e उपास्यमानं वीरेण फल्गुनेन सुवर्चसा 18,004.003x*0015_01 तथास्वरूपं कौन्तेयो ददर्श मधुसूदनम् 18,004.003x*0015_02 ताव् उभौ पुरुषव्याघ्रौ समुद्वीक्ष्य युधिष्ठिरम् 18,004.003x*0015_03 यथावत् प्रतिपेदाते पूजया देवपूजितौ 18,004.003x*0016_01 ददर्श राजा धर्मात्मा कुरुवंशयशस्करः 18,004.004a अपरस्मिन्न् अथोद्देशे कर्णं शस्त्रभृतां वरम् 18,004.004c द्वादशादित्यसहितं ददर्श कुरुनन्दनः 18,004.005a अथापरस्मिन्न् उद्देशे मरुद्गणवृतं प्रभुम् 18,004.005c भीमसेनम् अथापश्यत् तेनैव वपुषान्वितम् 18,004.005x*0017_01 वायोर् मूर्तिम् अतः पार्श्वे दिव्यमूर्तिसमन्वितम् 18,004.005x*0017_02 श्रिया परमया युक्तं सिद्धिं परमिकां गतम् 18,004.006a अश्विनोस् तु तथा स्थाने दीप्यमानौ स्वतेजसा 18,004.006c नकुलं सहदेवं च ददर्श कुरुनन्दनः 18,004.007a तथा ददर्श päcÃlÅæ कमलोत्पलमालिनीम् 18,004.007b*0018_01 दिव्येन वपुषा युक्तां दिव्यभूषणभूषिताम् 18,004.007b*0018_02 तां दृष्ट्वा धर्मराजानम् उवाच च शचीपतिः 18,004.007c वपुषा स्वर्गम् आक्रम्य तिष्ठन्तीम् अर्कवर्चसम् 18,004.008a अथैनां सहसा राजा प्रष्टुम् ऐच्छद् युधिष्ठिरः 18,004.008c ततो ऽस्य भगवान् इन्द्रः कथयाम् आस devarà18,004.008d*0019_01 ततो ऽस्य कथयाम् आस भगवान् वै पुरंदरः 18,004.009a श्रीर् एषा द्रौपदीरूपा त्वदर्थे मानुषं गता 18,004.009c अयोनिजा लोककान्ता पुण्यगन्धा युधिष्ठिर 18,004.010a द्रुपदस्य कुले जाता भवद्भिश् चोपजीविता 18,004.010c रत्यर्थं भवतां ह्य् एषा निर्मिता शूलपाणिना 18,004.011a एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः 18,004.011c द्रौपद्यास् तनया राजन् युष्माकम् अमितौजसः 18,004.012a पश्य गन्धर्वराजानं dh­tarëÂraæ मनीषिणम् 18,004.012c एनं च त्वं विजानीहि भ्रातरं पूर्वजं पितुः 18,004.013a अयं ते पूर्वजो भ्राता कौन्तेयः पावकद्युतिः 18,004.013c सूर्यपुत्रो ऽग्रजः श्रेष्ठो राधेय इति विश्रुतः 18,004.013e आदित्यसहितो याति पश्यैनं पुरुषर्षभ 18,004.014a साध्यानाम् अथ देवानां वसूनां मरुताम् अपि 18,004.014c गणेषु पश्य राजेन्द्र वृष्ण्यन्धकमहारथान् 18,004.014e सात्यकिप्रमुखान् वीरान् भोजांश् चैव महारथान् 18,004.015a सोमेन सहितं पश्य सौभद्रम् अपराजितम् 18,004.015c अभिमन्युं महेष्वासं निशाकरसमद्युतिम् 18,004.016a एष पाण्डुर् महेष्वासः कुन्त्या माद्र्या च संगतः 18,004.016c विमानेन सदाभ्येति पिता तव ममान्तिकम् 18,004.017a वसुभिः सहितं पश्य भीष्मं शांतनवं नृपम् 18,004.017c द्रोणं बृहस्पतेः पार्श्वे गुरुम् एनं निशामय 18,004.018a एते चान्ये महीपाला योधास् तव च पाण्डव 18,004.018c गन्धर्वैः सहिता यान्ति यक्षैः पुण्यजनैस् तथा 18,004.019a गुह्यकानां गतिं चापि के चित् प्राप्ता नृसत्तमाः 18,004.019c त्यक्त्वा देहं जितस्वर्गाः पुण्यवाग्बुद्धिकर्मभिः 18,005.001 जनमेजय उवाच 18,005.001a भीष्मद्रोणौ महात्मानौ dh­tarëÂraÓ च पार्थिवः 18,005.001c विराटद्रुपदौ चोभौ शङ्खश् चैवोत्तरस् तथा 18,005.002a धृष्टकेतुर् जयत्सेनो राजा चैव स सत्यजित् 18,005.002c दुर्योधनसुताश् चैव शकुनिश् चैव सौबलः 18,005.003a कर्णपुत्राश् च विक्रान्ता राजा चैव जयद्रथः 18,005.003c घटोत्कचादयश् चैव ये चान्ये नानुकीर्तिताः 18,005.004a ये चान्ये कीर्तितास् तत्र राजानो दीप्तमूर्तयः 18,005.004c स्वर्गे कालं कियन्तं ते तस्थुस् तद् अपि शंस मे 18,005.005a आहो स्विच् छाश्वतं स्थानं तेषां तत्र द्विजोत्तम 18,005.005c अन्ते वा कर्मणः कां ते गतिं प्राप्ता नरर्षभाः 18,005.005e एतद् इच्छाम्य् अहं श्रोतुं प्रोच्यमानं त्वया द्विज 18,005.005x*0020_01 तपसा हि प्रदीप्तेन सर्वं त्वम् अनुपश्यसि 18,005.006 सूत उवाच 18,005.006a इत्य् उक्तः स तु विप्रर्षिर् अनुज्ञातो महात्मना 18,005.006c व्यासेन तस्य नृपतेर् आख्यातुम् उपचक्रमे 18,005.007 वैशंपायन उवाच 18,005.007a गन्तव्यं कर्मणाम् अन्ते सर्वेण मनुजाधिप 18,005.007b*0021_01 प्रकृतिं किं नु सम्यक् ते पृच्छैषा संप्रयोजिता 18,005.007c शृणु गुह्यम् इदं राजन् देवानां भरतर्षभ 18,005.007e यद् उवाच महातेजा दिव्यचक्षुः प्रतापवान् 18,005.008a मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः 18,005.008c अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम् 18,005.008x*0022_01 तेनोक्तं कर्मणाम् अन्ते प्रविशन्ति स्विकां तनुम् 18,005.009a वसून् एव महातेजा भीष्मः प्राप महाद्युतिः 18,005.009c अष्टाव् एव हि दृश्यन्ते वसवो भरतर्षभ 18,005.010a बृहस्पतिं विवेशाथ द्रोणो ह्य् अङ्गिरसां वरम् 18,005.010c कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणम् 18,005.011a सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम् 18,005.011c dh­tarëÂro धनेशस्य लोकान् प्राप दुरासदान् 18,005.012a dh­tarëÂreïa सहिता गान्धारी च यशस्विनी 18,005.012c पत्नीभ्यां सहितः पाण्डुर् महेन्द्रसदनं ययौ 18,005.013a विराटद्रुपदौ चोभौ धृष्टकेतुश् च पार्थिवः 18,005.013c निशठाक्रूरसाम्बाश् च भानुः कम्पो विडूरथः 18,005.014a भूरिश्रवाः शलश् चैव भूरिश् च पृथिवीपतिः 18,005.014c उग्रसेनस् तथा कंसो वसुदेवश् च वीर्यवान् 18,005.015a उत्तरश् च सह भ्रात्रा शङ्खेन नरपुंगवः 18,005.015c विश्वेषां देवतानां ते विविशुर् नरसत्तमाः 18,005.016a वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान् 18,005.016c सो ऽभिमन्युर् नृसिंहस्य फल्गुनस्य सुतो ऽभवत् 18,005.017a स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान् क्व चित् 18,005.017c विवेश सोमं धर्मात्मा कर्मणो ऽन्ते महारथः 18,005.018a आविवेश रविं कर्णः पितरं पुरुषर्षभ 18,005.018c द्वापरं शकुनिः प्राप धृष्टद्युम्नस् तु पावकम् 18,005.019a dh­tarëÂrÃtmajÃ÷ सर्वे यातुधाना बलोत्कटाः 18,005.019c ऋद्धिमन्तो महात्मानः शस्त्रपूता दिवं गताः 18,005.019e धर्मम् एवाविशत् क्षत्ता राजा चैव युधिष्ठिरः 18,005.020a अनन्तो भगवान् देवः प्रविवेश रसातलम् 18,005.020a*0023_01 **** **** रामः शेषो भुजंगमः 18,005.020a*0023_02 स नागो ऽपि महातेजाः 18,005.020c पितामहनियोगाद् धि यो योगाद् गाम् अधारयत् 18,005.020x*0024_01 यः स नारायणो नाम देवदेवः सनातनः 18,005.020x*0024_02 तस्यांशो वासुदेवस् तु कर्मणो ऽन्ते विवेश ह 18,005.020x*0025_01 जगतो ऽनुग्रहार्थाय वासुदेवो जगद्गुरुः 18,005.020x*0025_02 दिवम् आस्थाय दिव्येन वपुषान्तर्हितः स्थितः 18,005.021a षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः 18,005.021c न्यमज्जन्त सरस्वत्यां कालेन जनमेजय 18,005.021d*0026_01 तत्र त्यक्त्वा शरीराणि दिवम् आरुरुहुः पुनः 18,005.021e ताश् चाप्य् अप्सरसो भूत्वा वासुदेवम् उपागमन् 18,005.022a हतास् तस्मिन् महायुद्धे ये वीरास् तु महारथाः 18,005.022c घटोत्कचादयः सर्वे देवान् यक्षांश् च भेजिरे 18,005.023a दुर्योधनसहायाश् च राक्षसाः परिकीर्तिताः 18,005.023c प्राप्तास् ते क्रमशो राजन् सर्वलोकान् अनुत्तमान् 18,005.023d*0027_01 ते दानवान् गुह्यकांश् च गन्धर्वांश् च तथाविशन् 18,005.023x*0028_01 शिशुपाळो रावणो ऽसौ तयोर् गतिम् अवाप्तवान् 18,005.023x*0028_02 निकुम्भो नाम यस् त्व् आसीद् दानवो बळदर्पितः 18,005.023x*0028_03 सृगाळवासुदेवो ऽभूद् वासुदेवेन पातितः 18,005.023x*0028_04 जरासंधः स भगवान् भीमसेनेन घातितः 18,005.023x*0028_05 काळनेमिस् तु तत्रासीत् कंसो नाम महासुरः 18,005.023x*0028_06 वासुदेवेन निहतः क्रूरकर्मा मदोत्कटः 18,005.023x*0028_07 काळकेयास् तथा जङ्घाः संसप्तकगणास् तु ते 18,005.023x*0028_08 नारायणबळं तच् च नृपा ये च महाबळाः 18,005.023x*0028_09 कलिङ्गाः पार्वतीयाश् च काळीकेयाः प्रकीर्तिताः 18,005.023x*0028_10 लक्ष्मीं च द्रौपदीं विद्धि गान्धारीं दितिरूपिणीम् 18,005.023x*0028_11 अदितिं च प्रियां देवीं देवकीं विद्धि पार्थिव 18,005.023x*0028_12 महान् विमर्दः संजातो देवानां दानवैः सह 18,005.023x*0028_13 मर्त्यलोके महाभाग ततो जित्वा दिवं गताः 18,005.024a भवनं च महेन्द्रस्य कुबेरस्य च धीमतः 18,005.024c वरुणस्य तथा लोकान् विविशुः पुरुषर्षभाः 18,005.025a एतत् ते सर्वम् आख्यातं विस्तरेण महाद्युते 18,005.025c कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत 18,005.026 सूत उवाच 18,005.026a एतच् छ्रुत्वा द्विजश्रेष्ठात् स राजा जनमेजयः 18,005.026c विस्मितो ऽभवद् अत्यर्थं यज्ञकर्मान्तरेष्व् अथ 18,005.027a ततः समापयाम् आसुः कर्म तत् तस्य याजकाः 18,005.027c आस्तीकश् चाभवत् प्रीतः परिमोक्ष्य भुजंगमान् 18,005.028a ततो द्विजातीन् सर्वांस् तान् दक्षिणाभिर् अतोषयत् 18,005.028c पूजिताश् चापि ते राज्ञा ततो जग्मुर् यथागतम् 18,005.029a विसर्जयित्वा विप्रांस् तान् राजापि जनमेजयः 18,005.029b*0029_01 व्यासशिष्यप्रसादेन परां निर्वृतिम् आययौ 18,005.029c ततस् तक्षशिलायाः स पुनर् आयाद् गजाह्वयम् 18,005.030a एतत् ते सर्वम् आख्यातं वैशंपायनकीर्तितम् 18,005.030c व्यासाज्ञया समाख्यातं सर्पसत्रे नृपस्य ह 18,005.031a पुण्यो ऽयम् इतिहासाख्यः पवित्रं चेदम् उत्तमम् 18,005.031c कृष्णेन मुनिना विप्र नियतं सत्यवादिना 18,005.032a सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता 18,005.032c अतीन्द्रियेण शुचिना तपसा भावितात्मना 18,005.033a ऐश्वर्ये वर्तता चैव सांख्ययोगविदा तथा 18,005.033c नैकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा 18,005.034a कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् 18,005.034c अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् 18,005.034x*0030_01 krŬÃæ च वासुदेवस्य देवदेवस्य शार्ङ्गिणः 18,005.034x*0030_02 विश्वेषां देवभागानां जन्मसायुज्यम् एव च 18,005.034x*0031_01 कीर्तितं परमं पुण्यं दृष्ट्वा दिव्येन चक्षुषा 18,005.035a य इदं श्रावयेद् विद्वान् सदा पर्वणि पर्वणि 18,005.035c धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति 18,005.035x*0032_01 कार्ष्णं वेदम् इमं सर्वं शृणुयाद् यः समाहितः 18,005.035x*0032_02 ब्रह्महत्याकृतं पापं तत्क्षणाद् एव नश्यति 18,005.036a यश् चेदं श्रावयेच् छ्राद्धे ब्राह्मणान् पादम् अन्ततः 18,005.036c अक्षय्यम् अन्नपानं वै पितॄंस् तस्योपतिष्ठते 18,005.036x*0033_01 इतिहासम् इमं श्रुत्वा पुण्यं सत्फलम् अश्नुते 18,005.036x*0033_02 अपुत्रया च श्रोतव्यं गर्भिण्या चैव योषिता 18,005.036x*0033_03 पुत्रं वीरं जनयति कन्यां वा राजभागिनीम् 18,005.036x*0034_01 इतिहासम् इमं श्रुत्वा नात्र कार्या विचारणा 18,005.037a अह्ना यद् एनः कुरुते इन्द्रियैर् मनसापि वा 18,005.037c महाभारतम् आख्याय पश्चात् संध्यां प्रमुच्यते 18,005.037x*0035_01 यद् रात्रौ कुरुते पापं ब्राह्मणस् त्व् इन्द्रियैश् चरन् 18,005.037x*0035_02 महाभारतम् आख्याय पूर्वां संध्यां प्रमुच्यते 18,005.037x*0035_03 भरतानां महज् जन्म महाभारतम् उच्यते 18,005.037x*0035_04 निरुक्तम् अस्य यो वेद सर्वपापैः प्रमुच्यते 18,005.037x*0036_01 अष्टादशपुराणानि धर्मशास्त्राणि सर्वशः 18,005.037x*0036_02 वेदाः साङ्गास् तथैकत्र भारतं चैकतः स्थितम् 18,005.037x*0036_03 श्रूयतां सिंहनादो ऽयम् ऋषेस् तस्य महात्मनः 18,005.037x*0036_04 अष्टादशपुराणानां कर्तुर् वेदमहोदधेः 18,005.037x*0037_01 त्रिभिर् वर्षैर् महत् पूर्वं कृष्णद्वैपायनः प्रभुः 18,005.037x*0037_02 अखिलं भारतं चेदं चकार भगवान् ऋषिः 18,005.037x*0038_01 चतुर्णाम् अपि वेदानां त्रिर् आवर्त्य तु यत् फलम् 18,005.037x*0038_02 तत् फलं समवाप्नोति अधीयानः सकृन् नरः 18,005.037x*0038_03 ब्रह्महत्यादिपापानि विलयं यान्ति शृण्वतः 18,005.037x*0038_04 संतानसुखकामा या ӭणोति सततं सती 18,005.037x*0038_05 पुत्रं वीरं जनयति कन्यां च राजभागिनीम् 18,005.037x*0038_06 इतिहासम् इमं श्रुत्वा नात्र कार्या विचारणा 18,005.037x*0039_01 आकर्ण्य भक्त्या सततं जयाख्यं भारतं महत् 18,005.037x*0039_02 श्रीश् च कीर्तिस् तथा विद्या भवन्ति सहिताः सदा 18,005.038a धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ 18,005.038b*0040_01 तस्य सिध्यति तत् सर्वं श्रवणात् पठनाद् इह 18,005.038c यद् इहास्ति तद् अन्यत्र यन् नेहास्ति न तत् क्व चित् 18,005.038x@001_0001 भारतस्य तु वक्तारं ब्रह्मर्षिश् च महागुरुः 18,005.038x*0041_01 वाच्यते यत्र सततं जयाख्यं भारतं महत् 18,005.038x*0041_02 श्रीश् च कीर्तिश् च विद्या च भवन्ति मुदिताः सदा 18,005.038x*0042_01 पुत्रपौत्राभिवृद्धिश् च कल्याणानि भवन्ति च 18,005.038x*0043_01 भारतस्य तु वक्तारं श्रोतारं लेखकं सुराः 18,005.038x*0043_02 पूजयन्त्य् अतिसंहृष्टाः सिद्धाश् च परमर्षयः 18,005.038x*0043_03 महाभारतवक्तारं नार्चयन्तीह ये नराः 18,005.038x*0043_04 तेषां सर्वक्रियाहानिर् भवेद् देवाः शपन्ति च 18,005.038x*0044_01 धर्मश् च चरतां नृणाम् 18,005.038x@001_0002 वैशंपायनम् आरोप्य स्वर्णभद्रासनं तदा 18,005.038x@001_0003 जनमेजयाद्या राजान आस्तिकाद्या द्विजातयः 18,005.038x@001_0004 धर्मदत्तादिवैश्याश् च सोम्यवंश्यादिशूद्रकाः 18,005.038x@001_0005 प्रयुतं चायुतं चेति सहस्रं शतम् इत्य् अपि 18,005.038x@001_0006 दशकं चेति निष्काणाम् आनर्चुस् तं महागुरुम् 18,005.038x@001_0007 निष्काणां दशकं दत्त्वा मृतपुत्रो ऽमृतप्रजः 18,005.038x@001_0008 कुष्ठादिव्याधियुक्तश् च शतं दत्त्वा निरामयः 18,005.038x@001_0009 सहस्रदानात् संतानहीनः संतानपुत्रवान् 18,005.038x@001_0010 आयुर् आरोग्यम् ऐश्वर्यं भेजुस् ते ऽन्नं च पुत्रकान् 18,005.038x@001_0011 अयुतस्य तु दानेन प्रयुतस्य तु दानतः 18,005.038x@001_0012 जीवैश्वरैक्यविज्ञाने महावाक्योद्भवे तदा 18,005.038x@001_0013 चतुर्ष्व् अपि च वेदेषु सारवत् कथिते दृढा 18,005.038x@001_0014 बुद्धिर् आसीच् च तस्यैव पूजया च मुनेस् तदा 18,005.038x@001_0015 सुवर्णं रजतं रत्नं सर्वाण्य् आभरणानि च 18,005.038x@001_0016 सर्वोपकरणैर् युक्तं निधिनिक्षेपसंयुतम् 18,005.038x@001_0017 इष्टकाभित्तिसंयुक्तम् अग्निबाधादिवर्जितम् 18,005.038x@001_0018 देवपूजाग्निहोत्रादिपाठार्थगृहसंयुतम् 18,005.038x@001_0019 सान्तर्बहिःसंवरणं सप्रसादं सगोगृहम् 18,005.038x@001_0020 व्यष्ट्या समष्ट्या वा दद्यात् स्वर्गारोहणपर्वणि 18,005.038x@001_0021 निवृत्तिकामेनच्चकि (सिच्) पुनर्जन्म न विद्यते 18,005.038x@001_0022 सकामश् चेद् ब्रह्मकल्पं सुखं ब्रह्मगृहे वसेत् 18,005.038x@001_0023 पुराणमुखतो यस्माद् वेदान्तज्ञानम् आप्यते 18,005.038x@001_0024 सहे न (सिच्) गुरुर् आख्यातस् तत्पूजा हीशपूजनम् 18,005.038x@001_0025 भारतस्य तु वक्तारं श्रोतारं लेखकांस् तथा 18,005.038x@001_0026 प्रपूजयन्ति संहृष्टाः सिद्धाश् च परमर्षयः 18,005.038x@001_0027 महाभारतवक्तारं नार्चयन्तीह ये नराः 18,005.038x@001_0028 तेषां सर्वक्रियाहानिर् भवेद् देवाः शपन्ति च 18,005.039a जयो नामेतिहासो ऽयं श्रोतव्यो भूतिम् इच्छता 18,005.039c राज्ञा राजसुतैश् चापि गर्भिण्या चैव योषिता 18,005.039x*0045_01 यद् यद् इष्टतमं कामं लभते श्रद्धयान्वितः 18,005.039x*0045_02 शृणुयान् मुदितो भूत्वा आस्तिको बुद्धिसंयुतः 18,005.039x*0046_01 महाभारतम् आख्यानं श्रोतव्यम् अनसूयया 18,005.039x*0047_01 अप्य् एकवारश्रवणाद् ब्रह्महत्या विनश्यति 18,005.039x*0047_02 भक्त्या द्विवारश्रवणाद् अश्वमेधफलं लभेत् 18,005.039x*0047_03 त्रिवारश्रवणाद् भक्त्या पठनाद् वा तथैव च 18,005.039x*0047_04 पुनरावृत्तिरहितां लभेद् ब्रह्मगतिं शुभाम् 18,005.039x*0048_01 महाभारतम् आख्यानं यद् गृहे पूजितं भवेत् 18,005.039x*0048_02 वसे[त] तत्र विबुधा देवो नारायणः स्वयम् 18,005.039x*0048_03 वासुदेवो वसत्य् अत्र पुण्डरीकायतेक्षणः 18,005.039x*0049_01 वासुदेवं स्मरन् विद्वान् पुण्डरीकायतेक्षणम् 18,005.040a स्वर्गकामो लभेत् स्वर्गं जयकामो लभेज् जयम् 18,005.040c गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम् 18,005.041a अनागतं त्रिभिर् वर्षैः कृष्णद्वैपायनः प्रभुः 18,005.041c संदर्भं भारतस्यास्य कृतवान् धर्मकाम्यया 18,005.041x*0050_01 षष्टिं शतसहस्राणि चकारान्यां स संहिताम् 18,005.041x*0050_02 त्रिंशच्छतसहस्राणि देवलोके प्रतिष्ठितम् 18,005.041x*0050_03 पित्र्ये पञ्चदश ज्ञेयं नागयक्षे चतुर्दश 18,005.041x*0050_04 एकं शतसहस्रं तु मानुषेषु prabhëitam 18,005.042a नारदो ऽश्रावयद् देवान् असितो देवलः पितॄन् 18,005.042c रक्षो यक्षाञ् शुको मर्त्यान् वैशंपायन एव तु 18,005.042d*0051_01 गन्धर्वयक्षरक्षांसि श्रावयाम् आस वै Óuka÷ 18,005.042d*0051_02 एकं शतसहस्रं च वैशंपायन उक्तवान् 18,005.043a इतिहासम् इमं पुण्यं महार्थं वेदसंमितम् 18,005.043c श्रावयेद् यस् तु वर्णांस् त्रीन् कृत्वा ब्राह्मणम् अग्रतः 18,005.043x*0052_01 सर्वपापविशुद्धात्मा शुचिस् तद्गतमानसः 18,005.043x*0052_02 इह कीर्तिं महत् प्राप्य भोगवान् सुखम् अश्नुते 18,005.043x*0052_03 व्यासप्रसादेन पुनः स्वर्गलोकं स गच्छति 18,005.043x*0052_04 एतद् विदित्वा सर्वं तु सर्ववेदार्थविद् भवेत् 18,005.043x*0052_05 पूजनीयश् च सततं माननीयो भवेद् द्विजः 18,005.043x*0053_01 व्यासो हि भगवान् विष्णुः परमात्मा सनातनः 18,005.043x*0054_01 समाप्ते पर्वणि तथा स्वर्गारोहणिके नृप 18,005.043x*0054_02 संपूज्य वाचिकं वस्त्रैर् भोजयेद् ब्राह्मणं तथा 18,005.043x*0055_01 विद्या * * * * द्याभ्यो धर्मेभ्यो धर्मधारिणे 18,005.043x*0055_02 देवेभ्यो वासुदेवाय वर्ण्यायास्मिन् नमो नमः 18,005.043x@002_0001 इतिहासम् इमं पुण्यं ये शृण्वन्ति नरोत्तमाः 18,005.043x@002_0002 तेषां वासाय निर्दिष्टाः स्वर्गलोकाः सनातनाः 18,005.043x@002_0003 लिख्यते येन सततं महाभारतम् आदितः 18,005.043x@002_0004 स सर्वज्ञः स वाग्मी च स्वर्गभाक् च न संशयः 18,005.043x@002_0005 *वरदम् इतिहासं ये पठन्तीह भक्त्या 18,005.043x@002_0006 सकलसुरवरिष्ठैः पूज्यमाना भवन्ति 18,005.043x@002_0007 मुनिवरकृतम् एतद् भारताख्यं सुपूज्यं 18,005.043x@002_0008 पुनर् अपि सुरलोकान् न च्यवन्ते मुनीन्द्राः 18,005.043x@002_0009 एतद् भारतवक्तॄणां श्रोतॄणां चैव सर्वदा 18,005.043x@002_0010 भवेत् प्रसन्नो भगवान् मङ्गलं च पुनः पुनः 18,005.043x@002_0011 एतद् भारतम् आकर्ण्य नैमिशे[षे]या महर्षयः 18,005.043x@002_0012 शौनकाद्यास् तदा सर्वे प्रहृष्टमनसो ऽभवन् 18,005.043x@002_0013 तत्रत्या ब्राह्मणाः सर्वे सूतं पौराणिकोत्तमम् 18,005.043x@002_0014 पूजयाम् आसुर् अत्यन्तं bhëaïÃÓle«aïÃdibhi÷ 18,005.043x@002_0015 ततः प्रदक्षिणीकृत्य मुनिमण्डलम् आदरात् 18,005.043x@002_0016 स्वस्ति गोब्राह्मणेभ्यो ऽस्तु द्विजानां पुरतो ऽवदन् 18,005.043x@002_0017 यज्ञकर्मान्तरे त्व् एतच् छ्रुत्वा भारतम् आदितः 18,005.043x@002_0018 सम्यग् उक्तं सम्यग् उक्तम् इत्य् ऊचुस् ते महर्षयः 18,005.043x@002_0019 श्रुत्वा त्व् इदं भारतम् एतद् अग्र्यं 18,005.043x@002_0020 यज्ञस्य मध्ये द्विजपुंगवास् ते 18,005.043x@002_0021 तं पूज्य विप्रं विधिवत् समाप्य 18,005.043x@002_0022 स्वं स्वं गृहांश् च प्रययुः प्रहृष्टाः 18,005.044a स नरः पापनिर्मुक्तः कीर्तिं प्राप्येह शौनक 18,005.044c गच्छेत् परमिकां सिद्धिम् अत्र मे नास्ति संशयः 18,005.045a भारताध्ययनात् पुण्याद् अपि पादम् अधीयतः 18,005.045c श्रद्दधानस्य पूयन्ते सर्वपापान्य् अशेषतः 18,005.046a महर्षिर् भगवान् व्यासः कृत्वेमां संहितां पुरा 18,005.046c श्लोकैश् चतुर्भिर् भगवान् पुत्रम् अध्यापयच् छुकम् 18,005.046d*0056_01 श्रद्धया परया भक्त्या श्राव्यते चापि येन तु 18,005.046d*0056_02 य इमां संहितां पुण्यां पुत्रम् अध्यापयच् छुकम् 18,005.047a मातापितृसहस्राणि पुत्रदारशतानि च 18,005.047c संसारेष्व् अनुभूतानि यान्ति यास्यन्ति चापरे 18,005.048a हर्षस्थानसहस्राणि भयस्थानशतानि च 18,005.048c दिवसे दिवसे mƬham आविशन्ति न पण्डितम् 18,005.049a ऊर्ध्वबाहुर् विरौम्य् एष न च कश् चिच् छृणोति मे 18,005.049c धर्माद् अर्थश् च कामश् च स किमर्थं न सेव्यते 18,005.050a न जातु कामान् न भयान् न लोभाद्; धर्मं त्यजेज् जीवितस्यापि हेतोः 18,005.050c नित्यो धर्मः सुखदुःखे त्व् अनित्ये; जीवो नित्यो हेतुर् अस्य त्व् अनित्यः 18,005.051a इमां भारतसावित्रीं प्रातर् उत्थाय यः पठेत् 18,005.051c स भारतफलं प्राप्य परं ब्रह्माधिगच्छति 18,005.052a यथा समुद्रो भगवान् यथा च हिमवान् गिरिः 18,005.052c ख्याताव् उभौ रत्ननिधी तथा भारतम् उच्यते 18,005.052x*0057_01 कार्ष्णं वेदम् इमं vidvä श्रावयित्वार्थम् अश्नुते 18,005.052x*0058_01 भ्रूणहत्याकृतं पापं जह्याच् चापि न संशयः 18,005.053a महाभारतम् आख्यानं यः पठेत् सुसमाहितः 18,005.053c स गच्छेत् परमां सिद्धिम् इति मे नास्ति संशयः 18,005.053x*0059_01 दानानि दद्याद् विविधानि प्रीतये परमात्मने 18,005.053x*0059_02 यस्य यस्य फलप्राप्तौ vächà स्यात् तद् विधीयते 18,005.053x@003_0001 त्रिभिर् वर्षैर् धर्मकामः कृष्णद्वैपायनो मुनिः 18,005.053x@003_0002 चकार पावनं विप्रा इतिहासं विमुक्तिदम् 18,005.053x@003_0003 भारतस्य पदैकेन गङ्गाया दर्शनेन च 18,005.053x@003_0004 विष्णोः स्मरणमात्रेण सर्वपापैः प्रमुच्यते 18,005.053x@003_0005 अश्वमेधसहस्रेण वाजपेयशतेन च 18,005.053x@003_0006 पाकसंस्थादितः संस्थाः सोमसंस्थाश् च कुर्वताम् 18,005.053x@003_0007 तत्फलं कोटिगुणितं भारतश्रवणे भवेत् 18,005.053x@003_0008 भुङ्क्ते विप्रायुते चैव यश् च गच्छेत् सरस्वतीम् 18,005.053x@003_0009 लक्षैर् अष्टादशैर् देव्या जपहोमशतैस् तथा 18,005.053x@003_0010 वेदस्यान्तं च पठतां तत् पुण्यं भारतश्रवात् 18,005.053x@003_0011 तेन दत्तानि दानानि तेन तप्तं महत् तपः 18,005.053x@003_0012 तेन वै लक्षधा जप्तं कृतं तीर्थावगाहनम् 18,005.053x@003_0013 श्रुतं तु भारतं येन कृतकृत्येन धीमता 18,005.053x@003_0014 आदिमध्यावसानेन श्रद्दधानेन वै तथा 18,005.053x@003_0015 गोभूहिरण्यदानानि तेन दत्तानि नित्यशः 18,005.053x@003_0016 धेनूनां शतदानानि पर्वतानां तथैव च 18,005.053x@003_0017 लोकदानं तथा दत्तं ब्रह्माण्डस्य च संततिः 18,005.053x@003_0018 कृता दत्तं भवेत् तेन श्रुतं येनैतद् उत्तमम् 18,005.053x@003_0019 श्रुत्वा जयं चेतिहासं द्विजाय 18,005.053x@003_0020 शुश्रूषवे सानुभक्त्या च दद्यात् 18,005.053x@003_0021 शुभातपत्रं bhÆmigokäcanÃni 18,005.053x@003_0022 गृहाणि वस्त्राणि शुभां सरस्वतीम् 18,005.053x@003_0023 त्रिपूरुषेण विदितस् त्रिषु शुक्लस् तथा द्विजः 18,005.053x@003_0024 साधुः सदाचाररतस् तस्माद् वै शृणुयाज् जयम् 18,005.053x@003_0025 विष्णुर् ह्य् अयं यस्य देहे वसेद् भारत भारती 18,005.053x@003_0026 नाविष्णुश् च पठेद् एतन् नाविष्णुः शृणुयाद् अपि 18,005.053x@003_0027 श्रुतिस्मृतिपुराणानि जयमङ्गलभारती 18,005.053x@003_0028 सत्कुलाद् एव शृणुयान् न हीनाच् च कुलात् क्व चित् 18,005.053x@003_0029 तस्मात् सदाचाररतात् सत्कुलीनाद् बहुश्रुतात् 18,005.053x@003_0030 शृणुयाद् भारतं नित्यं वंशद्वयपरीक्षितात् 18,005.053x@003_0031 अस्य शास्त्रस्य कवयो न समर्था विशेषणे 18,005.053x@003_0032 साधोर् इव गृहस्थस्य शेषास् त्रय इवाश्रमाः 18,005.053x@003_0033 उपदेष्टा भवेद् विष्णुः श्रोता चैव श्रुतं तथा 18,005.053x@003_0034 अपि पातकिनं तस्मात् पुनात्य् एष श्रुतो जयः 18,005.053x@003_0035 महापापानि पापानि जातिभ्रंशकराणि च 18,005.053x@003_0036 मालिन्यसंकराण्य् अत्र कारणानि तु यानि तु 18,005.053x@003_0037 तानि संशोधयेद् एनत् कृत्स्नं शृण्वन् हि भारतम् 18,005.053x@003_0038 सर्वमङ्गललाभश् च सर्वसंपत्समागमः 18,005.053x@003_0039 पुत्रलाभो मित्रलाभः कामलाभस् तथैव च 18,005.053x@003_0040 राज्यलाभः पशुलाभो महालाभस् तथैव च 18,005.053x@003_0041 जायते धर्मलाभश् च भारतं शृण्वतः सदा 18,005.053x@003_0042 सर्वदा मङ्गलं तेषां नास्ति तेषाम् अमङ्गलम् 18,005.053x@003_0043 जयमङ्गलहोमाश् च शान्तयः पौष्टिकानि च 18,005.053x@003_0044 भारतश्रवणाद् एव सुशुभानि भवन्त्य् उत 18,005.053x@003_0045 येषां हृदि हृषीकेशः कण्ठे भारतम् एव च 18,005.053x@003_0046 धन्यास् ते मानवा लोके कृतकृत्या न संशयः 18,005.053x@003_0047 न ह्य् एवाकृतपुण्यानां भारतं भवति प्रियम् 18,005.053x@003_0048 भारतं भवने येषां न ते शोच्याः कृताकृते 18,005.053x@003_0049 जयो नामेतिहासो ऽयं श्रोतव्यो जयम् इच्छता 18,005.053x@003_0050 विप्रेण राज्ञा वैश्येन शूद्रेण च यतात्मना 18,005.053x@003_0051 कुरुक्षेत्रे भवेद् दत्तं स्नातं स्नातं सुपुष्करे 18,005.053x@003_0052 तप्तं हिमाद्रौ कालेषु श्रुतं येनेह भारतम् 18,005.053x@003_0053 ज्ञातिश्रैष्ठ्यं कुलश्रैष्ठ्यं वर्णश्रैष्ठ्यं तथैव च 18,005.053x@003_0054 धर्ममङ्गललाभं च श्रुत्वैतत् प्राप्नुयान् नरः 18,005.053x@003_0055 भाति सर्वेषु वेदेषु रतिः सर्वत्र जन्तुषु 18,005.053x@003_0056 तरणं सर्वपापानां तेन भारतम् उच्यते 18,005.054a द्वैपायनोष्ठपुटनिःसृतम् अप्रमेयं; पुण्यं पवित्रम् अथ पापहरं शिवं च 18,005.054c यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैर् अभिषेचनेन 18,005.054x*0060_01 यो गोशतं कनकशृङ्गमयं ददाति 18,005.054x*0060_02 विप्राय वेदविदुषे सुबहुश्रुताय 18,005.054x*0060_03 पुण्यां च भारतकथां सततं शृणोति 18,005.054x*0060_04 तुल्यं फलं भवति तस्य च तस्य चैव 18,005.054x*0061_01 पाराशर्यवचःसरोजम् अमलं गीतार्थगन्धोत्कटम् 18,005.054x*0061_02 नानाख्यानककेसरं हरिकथासंबोधनाबोधितम् 18,005.054x*0061_03 लोके सज्जनषट्पदैर् अहरहः पेपीयमानं मुदा 18,005.054x*0061_04 भूयाद् भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे 18,005.054x*0061_05 यः सर्वगुणसंपन्नः सर्वदोषविवर्जितः 18,005.054x*0061_06 प्रीयतां प्रीतये बाळं भगवान् मे परः सुहृत् 18,005.054x*0061_07 यस्य हस्ते गदाचक्रे गरुडो यस्य वाहनम् 18,005.054x*0061_08 शङ्खः करतले यस्य स मे विष्णुः प्रसीदतु 18,005.054x*0062_01 पुराणवाचको भक्त्या पूजनीयः प्रयत्नतः 18,005.054x*0062_02 वस्त्रालं * * * * * * * * * * सर्वदा 18,005.054x*0062_03 अज्ञानतिमिरान्धस्य j¤ÃnäjanaÓalÃkayà 18,005.054x*0062_04 चक्षुर् उन्मीलितं येन तस्मै श्रीगुरवे नमः