% Mahabharata: Mahaprasthanikaparvan % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % On the basis of the text entered by Muneo Tokunaga et al., % revised by John Smith, Cambridge, et al. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 17,000.000*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 17,000.000*0001_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् 17,000.000*0002_01 * * * * * * * सत्यवतीहृदयनन्दनो व्यासः 17,000.000*0002_02 यस्यास्यकमलगलितं वाङ्मधुपुण्यं जगत् पिबति 17,001.001 जनमेजय उवाच 17,001.001a एवं वृष्ण्यन्धककुले श्रुत्वा मौसलम् आहवम् 17,001.001c पाण्डवाः किम् अकुर्वन्त तथा कृष्णे दिवं गते 17,001.002 वैशंपायन उवाच 17,001.002a श्रुत्वैव कौरवो राजा वृष्णीनां कदनं महत् 17,001.002c प्रस्थाने मतिम् आधाय वाक्यम् अर्जुनम् अब्रवीत् 17,001.003a कालः पचति भूतानि सर्वाण्य् एव महामते 17,001.003c कर्मन्यासम् अहं मन्ये त्वम् अपि द्रष्टुम् अर्हसि 17,001.004a इत्य् उक्तः स तु कौन्तेयः कालः काल इति ब्रुवन् 17,001.004c अन्वपद्यत तद् वाक्यं भ्रातुर् ज्येष्ठस्य वीर्यवान् 17,001.005a अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा 17,001.005c अन्वपद्यन्त तद् वाक्यं यद् उक्तं सव्यसाचिना 17,001.006a ततो युयुत्सुम् आनाय्य प्रव्रजन् धर्मकाम्यया 17,001.006c राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः 17,001.007a अभिषिच्य स्वराज्ये तु तं राजानं परिक्षितम् 17,001.007c दुःखार्तश् चाब्रवीद् राजा सुभद्रां पाण्डवाग्रजः 17,001.008a एष पुत्रस्य ते पुत्रः कुरुराजो भविष्यति 17,001.008c यदूनां परिशेषश् च वज्रो राजा कृतश् च ह 17,001.009a परिक्षिद् धास्तिनपुरे शक्रप्रस्थे तु यादवः 17,001.009c वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः 17,001.010a इत्य् उक्त्वा धर्मराजः स वासुदेवस्य धीमतः 17,001.010c मातुलस्य च वृद्धस्य रामादीनां तथैव च 17,001.011a मातृभिः सह धर्मात्मा कृत्वोदकम् अतन्द्रितः 17,001.011c श्राद्धान्य् उद्दिश्य सर्वेषां चकार विधिवत् तदा 17,001.011d*0003_01 द्वैपायनं नारदं च मार्कण्डेयं तपोधनम् 17,001.011d*0003_02 भारद्वाजं याज्ञवल्क्यं हरिम् उद्दिश्य यत्नवान् 17,001.011d*0003_03 अभोजयत् स्वादु भोज्यं कीर्तयित्वा च शार्ङ्गिणम् 17,001.012a ददौ रत्नानि वासांसि ग्रामान् अश्वान् रथान् अपि 17,001.012c स्त्रियश् च द्विजमुख्येभ्यो गवां शतसहस्रशः 17,001.013a कृपम् अभ्यर्च्य च गुरुम् अर्थमानपुरस्कृतम् 17,001.013b*0004_01 आहूय भरतश्रेष्ठ संनिवेश्यासने तदा 17,001.013c शिष्यं परिक्षितं तस्मै ददौ भरतसत्तमः 17,001.014a ततस् तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः 17,001.014c सर्वम् आचष्ट राजर्षिश् चिकीर्षितम् अथात्मनः 17,001.015a ते श्रुत्वैव वचस् तस्य पौरजानपदा जनाः 17,001.015c भृशम् उद्विग्नमनसो नाभ्यनन्दन्त तद् वचः 17,001.016a नैवं कर्तव्यम् इति ते तदोचुस् ते नराधिपम् 17,001.016c न च राजा तथाकार्षीत् कालपर्यायधर्मवित् 17,001.017a ततो ऽनुमान्य धर्मात्मा पौरजानपदं जनम् 17,001.017c गमनाय मतिं चक्रे भ्रातरश् चास्य ते तदा 17,001.017d*0005_01 वर्तमाने विवादे तु वास्तुविक्रयणं प्रति 17,001.017d*0005_02 धनेच्छा युगपत् प्राप्ता क्षेत्रतः स्वामिभूभृताम् 17,001.017d*0005_03 प्राप्तं कलियुगं ज्ञात्वा सहदेवो हसन्न् इव 17,001.017d*0005_04 राज्ञस् तु कथयाम् आस धर्मो नष्टस् तु भारत 17,001.017d*0005_05 राजा च दुर्मना राजन् पर्याप्तं जीवितं मम 17,001.017d*0006_01 इति चिन्त्य गते राजन् गोविन्दे धर्मधारणे 17,001.018a ततः स राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः 17,001.018c उत्सृज्याभरणान्य् अङ्गाज् जगृहे वल्कलान्य् उत 17,001.019a भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी 17,001.019c तथैव सर्वे जगृहुर् वल्कलानि जनाधिप 17,001.020a विधिवत् कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ 17,001.020c समुत्सृज्याप्सु सर्वे ऽग्नीन् प्रतस्थुर् नरपुंगवाः 17,001.021a ततः प्ररुरुदुः सर्वाः स्त्रियो दृष्ट्वा नरर्षभान् 17,001.021c प्रस्थितान् द्रौपदीषष्ठान् पुरा द्यूतजितान् यथा 17,001.022a हर्षो ऽभवच् च सर्वेषां भ्रातॄणां गमनं प्रति 17,001.022c युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयम् अवेक्ष्य च 17,001.023a भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः 17,001.023c आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात् 17,001.023e पौरैर् अनुगतो दूरं सर्वैर् अन्तःपुरैस् तथा 17,001.024a न चैनम् अशकत् कश् चिन् निवर्तस्वेति bhëitum 17,001.024c न्यवर्तन्त ततः सर्वे नरा नगरवासिनः 17,001.025a कृपप्रभृतयश् चैव युयुत्सुं पर्यवारयन् 17,001.025c विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा 17,001.026a चित्राङ्गदा ययौ चापि मणिपूरपुरं प्रति 17,001.026c शिष्टाः परिक्षितं त्व् अन्या मातरः पर्यवारयन् 17,001.027a पाण्डवाश् च महात्मानो द्रौपदी च यशस्विनी 17,001.027c कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास् ततः 17,001.028a योगयुक्ता महात्मानस् त्यागधर्मम् उपेयुषः 17,001.028c अभिजग्मुर् बहून् देशान् सरितः पर्वतांस् तथा 17,001.029a युधिष्ठिरो ययाव् अग्रे भीमस् तु तदनन्तरम् 17,001.029c अर्जुनस् तस्य चान्व् एव यमौ चैव यथाक्रमम् 17,001.030a पृष्ठतस् तु वरारोहा श्यामा पद्मदलेक्षणा 17,001.030c द्रौपदी योषितां श्रेष्ठा ययौ भरतसत्तम 17,001.031a श्वा चैवानुययाव् एकः पाण्डवान् प्रस्थितान् वने 17,001.031c क्रमेण ते ययुर् वीरा लौहित्यं सलिलार्णवम् 17,001.032a गाण्डीवं च धनुर् दिव्यं न मुमोच धनंजयः 17,001.032c रत्नलोभान् महाराज तौ चाक्षय्यौ महेषुधी 17,001.033a अग्निं ते ददृशुस् तत्र स्थितं शैलम् इवाग्रतः 17,001.033c मार्गम् आवृत्य तिष्ठन्तं साक्षात् पुरुषविग्रहम् 17,001.034a ततो देवः स सप्तार्चिः पाण्डवान् इदम् अब्रवीत् 17,001.034c भो भो पाण्डुसुता वीराः पावकं मां विबोधत 17,001.035a युधिष्ठिर महाबाहो भीमसेन परंतप 17,001.035c अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम 17,001.036a अहम् अग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम् 17,001.036c अर्जुनस्य प्रभावेण तथा नारायणस्य च 17,001.037a अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम् 17,001.037c परित्यज्य वनं यातु नानेनार्थो ऽस्ति कश् चन 17,001.038a चक्ररत्नं तु यत् कृष्णे स्थितम् आसीन् महात्मनि 17,001.038c गतं तच् च पुनर् हस्ते कालेनैष्यति तस्य ह 17,001.039a वरुणाद् आहृतं पूर्वं मयैतत् पार्थकारणात् 17,001.039c गाण्डीवं कार्मुकश्रेष्ठं वरुणायैव दीयताम् 17,001.040a ततस् ते भ्रातरः सर्वे धनंजयम् अचोदयन् 17,001.040c स जले प्राक्षिपत् तत् तु तथाक्षय्यौ महेषुधी 17,001.040d*0007_01 यथा घनस्य गगने शब्दो भवति भारत 17,001.040d*0007_02 सलिले क्षिप्यमाणस्य गाण्डीवस्य तथा ह्य् अभूत् 17,001.041a ततो ऽग्निर् भरतश्रेष्ठ तत्रैवान्तरधीयत 17,001.041c ययुश् च पाण्डवा वीरास् ततस् ते दक्षिणामुखाः 17,001.042a ततस् ते तूत्तरेणैव तीरेण लवणाम्भसः 17,001.042c जग्मुर् भरतशार्दूल दिशं दक्षिणपश्चिमम् 17,001.042d*0008_01 जग्मुर् भरतशार्दूल तीरेण लवणाम्भसः 17,001.042d*0008_02 ततः पुनः समावृत्ता जग्मुर् दक्षिणपश्चिमाम् 17,001.043a ततः पुनः समावृत्ताः पश्चिमां दिशम् एव ते 17,001.043c ददृशुर् द्वारकां चापि सागरेण परिप्लुताम् 17,001.043d*0009_01 हरिपादाङ्कविन्यासतीर्थीकृतमहाभुवम् 17,001.043d*0009_02 मनोभिः पूजयन्तश् च जनार्दनम् अनिन्दिताः 17,001.044a उदीचीं पुनर् आवृत्त्य ययुर् भरतसत्तमाः 17,001.044c प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः 17,002.001 वैशंपायन उवाच 17,002.001a ततस् ते नियतात्मान उदीचीं दिशम् आस्थिताः 17,002.001b*0010_01 ततस् ते ब्राह्मणीं स्नात्वा दृष्ट्वा देवं जले स्थितम् 17,002.001b*0010_02 मध्यमांशं शिवं गत्वा दृष्ट्वा रुद्रं महाबलम् 17,002.001b*0010_03 प्रयागपञ्चके स्नात्वा गत्वा हिमगिरिं शुभम् 17,002.001b*0010_04 ईशानं तु नमस्कृत्य स्नात्वा हंसोदके Óubhe 17,002.001b*0010_05 देवदेवं तु केदारं दृष्ट्वा स्पृष्ट्वा प्रयत्नतः 17,002.001b*0010_06 पिण्डं दत्त्वा विधानेन पितॄन् देवांश् च तर्प्य वै 17,002.001b*0010_07 उदकं विधिवत् पीत्वा ततो नन्दां जगाम वै 17,002.001b*0010_08 महापन्थानम् आवृत्य हिमवन्तं जगाम ह 17,002.001c ददृशुर् योगयुक्ताश् च हिमवन्तं महागिरिम् 17,002.002a तं चाप्य् अतिक्रमन्तस् ते ददृशुर् वालुकार्णवम् 17,002.002c अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् 17,002.003a तेषां तु गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम् 17,002.003c याज्ञसेनी भ्रष्टयोगा निपपात महीतले 17,002.004a तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः 17,002.004c उवाच धर्मराजानं याज्ञसेनीम् अवेक्ष्य ह 17,002.005a नाधर्मश् चरितः कश् चिद् राजपुत्र्या परंतप 17,002.005c कारणं किं नु तद् राजन् यत् कृष्णा पतिता भुवि 17,002.006 युधिष्ठिर उवाच 17,002.006a पक्षपातो महान् अस्या विशेषेण धनंजये 17,002.006c तस्यैतत् फलम् अद्यैषा भुङ्क्ते पुरुषसत्तम 17,002.007 वैशंपायन उवाच 17,002.007a एवम् उक्त्वानवेक्ष्यैनां ययौ धर्मसुतो नृपः 17,002.007c समाधाय मनो धीमान् धर्मात्मा पुरुषर्षभः 17,002.008a सहदेवस् ततो धीमान् निपपात महीतले 17,002.008c तं चापि पतितं दृष्ट्वा भीमो राजानम् अब्रवीत् 17,002.009a यो ऽयम् अस्मासु सर्वेषु शुश्रूषुर् अनहंकृतः 17,002.009c सो ऽयं माद्रवतीपुत्रः कस्मान् निपतितो भुवि 17,002.010 युधिष्ठिर उवाच 17,002.010*0011_01 सहदेवो ऽपि धर्मात्मा सर्वबुद्धिमतां वरः 17,002.010a आत्मनः सदृशं प्राज्ञं नैषो ऽमन्यत कं चन 17,002.010b*0012_01 कालत्रयविदश् चापि न मे गुह्यं प्रकाशितम् 17,002.010b*0012_02 संप्रतिज्ञागतश् चाहं नाकरिष्यं जनक्षयम् 17,002.010c तेन दोषेण पतितस् तस्माद् एष नृपात्मजः 17,002.011 वैशंपायन उवाच 17,002.011a इत्य् उक्त्वा तु समुत्सृज्य सहदेवं ययौ तदा 17,002.011c भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः 17,002.012a कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम् 17,002.012c आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह 17,002.013a तस्मिन् निपतिते वीरे नकुले चारुदर्शने 17,002.013c पुनर् एव तदा भीमो राजानम् इदम् अब्रवीत् 17,002.014a यो ऽयम् अक्षतधर्मात्मा भ्राता वचनकारकः 17,002.014c रूपेणाप्रतिमो लोके नकुलः पतितो भुवि 17,002.015a इत्य् उक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः 17,002.015c नकुलं प्रति धर्मात्मा सर्वबुद्धिमतां वरः 17,002.016a रूपेण मत्समो नास्ति कश् चिद् इत्य् अस्य दर्शनम् 17,002.016c अधिकश् चाहम् एवैक इत्य् अस्य मनसि स्थितम् 17,002.017a नकुलः पतितस् तस्माद् आगच्छ त्वं वृकोदर 17,002.017c यस्य यद् विहितं वीर सो ऽवश्यं तद् उपाश्नुते 17,002.018a तांस् तु प्रपतितान् दृष्ट्वा पाण्डवः श्वेतवाहनः 17,002.018c पपात शोकसंतप्तस् ततो ऽनु परवीरहा 17,002.019a तस्मिंस् तु पुरुषव्याघ्रे पतिते शक्रतेजसि 17,002.019c म्रियमाणे दुराधर्षे भीमो राजानम् अब्रवीत् 17,002.020a अनृतं न स्मराम्य् अस्य स्वैरेष्व् अपि महात्मनः 17,002.020c अथ कस्य विकारो ऽयं येनायं पतितो भुवि 17,002.021 युधिष्ठिर उवाच 17,002.021a एकाह्ना निर्दहेयं वै शत्रून् इत्य् अर्जुनो ऽब्रवीत् 17,002.021c न च तत् कृतवान् एष शूरमानी ततो ऽपतत् 17,002.022a अवमेने धनुर् ग्राहान् एष सर्वांश् च फल्गुनः 17,002.022c यथा चोक्तं तथा चैव कर्तव्यं भूतिम् इच्छता 17,002.023 वैशंपायन उवाच 17,002.023a इत्य् उक्त्वा प्रस्थितो राजा भीमो ऽथ निपपात ह 17,002.023c पतितश् चाब्रवीद् भीमो धर्मराजं युधिष्ठिरम् 17,002.024a भो भो राजन्न् अवेक्षस्व पतितो ऽहं प्रियस् तव 17,002.024c किंनिमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह 17,002.025 युधिष्ठिर उवाच 17,002.025a अतिभुक्तं च भवता प्राणेन च विकत्थसे 17,002.025c अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ 17,002.026 वैशंपायन उवाच 17,002.026a इत्य् उक्त्वा तं महाबाहुर् जगामानवलोकयन् 17,002.026c श्वा त्व् एको ऽनुययौ यस् ते बहुशः कीर्तितो मया 17,003.001 वैशंपायन उवाच 17,003.001a ततः संनादयञ् शक्रो दिवं भूमिं च सर्वशः 17,003.001c रथेनोपययौ पार्थम् आरोहेत्य् अब्रवीच् च तम् 17,003.002a स भ्रातॄन् पतितान् दृष्ट्वा धर्मराजो युधिष्ठिरः 17,003.002c अब्रवीच् छोकसंतप्तः सहस्राक्षम् इदं वचः 17,003.003a भ्रातरः पतिता मे ऽत्र आगच्छेयुर् मया सह 17,003.003c न विना भ्रातृभिः स्वर्गम् इच्छे गन्तुं सुरेश्वर 17,003.004a सुकुमारी सुखार्हा च राजपुत्री पुरंदर 17,003.004c सास्माभिः सह गच्छेत तद् भवान् अनुमन्यताम् 17,003.005 इन्द्र उवाच 17,003.005a भ्रातॄन् द्रक्ष्यसि पुत्रांस् त्वम् अग्रतस् त्रिदिवं गतान् 17,003.005c कृष्णया सहितान् सर्वान् मा शुचो भरतर्षभ 17,003.006a निक्षिप्य मानुषं देहं गतास् ते भरतर्षभ 17,003.006c अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः 17,003.007 युधिष्ठिर उवाच 17,003.007a अयं श्वा भूतभव्येश भक्तो मां नित्यम् एव ह 17,003.007c स गच्छेत मया सार्धम् आनृशंस्या हि मे मतिः 17,003.008 इन्द्र उवाच 17,003.008a अमर्त्यत्वं मत्समत्वं च राजञ्; श्रियं कृत्स्नां महतीं चैव कीर्तिम् 17,003.008c संप्राप्तो ऽद्य स्वर्गसुखानि च त्वं; त्यज श्वानं नात्र नृशंसम् अस्ति 17,003.009 युधिष्ठिर उवाच 17,003.009a अनार्यम् आर्येण सहस्रनेत्र; शक्यं कर्तुं दुष्करम् एतद् Ãrya 17,003.009c मा मे श्रिया संगमनं तयास्तु; यस्याः कृते भक्तजनं त्यजेयम् 17,003.010 इन्द्र उवाच 17,003.010a स्वर्गे लोके श्ववतां नास्ति धिष्ण्यम्; इष्टापूर्तं क्रोधवशा हरन्ति 17,003.010c ततो विचार्य क्रियतां धर्मराज; त्यज श्वानं नात्र नृशंसम् अस्ति 17,003.011 युधिष्ठिर उवाच 17,003.011a भक्तत्यागं प्राहुर् अत्यन्तपापं; तुल्यं लोके ब्रह्मवध्याकृतेन 17,003.011c तस्मान् नाहं जातु कथं चनाद्य; त्यक्ष्याम्य् एनं स्वसुखार्थी महेन्द्र 17,003.011d*0013_01 भीतं भक्तं नान्यद् अस्तीति चार्तं 17,003.011d*0013_02 प्राप्तं क्षीणं रक्षणे प्राणलिप्सुम् 17,003.011d*0013_03 प्राणत्यागाद् अप्य् अहं नोत मोक्तुं 17,003.011d*0013_04 यतेयं वै नित्यम् एतद् व्रतं मे 17,003.012 इन्द्र उवाच 17,003.012a शुना दृष्टं क्रोधवशा हरन्ति; यद् दत्तम् इष्टं विवृतम् अथो हुतं च 17,003.012c तस्माच् छुनस् त्यागम् इमं कुरुष्व; शुनस् त्यागात् प्राप्स्यसे देवलोकम् 17,003.013a त्यक्त्वा भ्रातॄन् दयितां चापि कृष्णां; प्राप्तो लोकः कर्मणा स्वेन वीर 17,003.013c श्वानं चैनं न त्यजसे कथं नु; त्यागं कृत्स्नं चास्थितो मुह्यसे ऽद्य 17,003.014 युधिष्ठिर उवाच 17,003.014a न विद्यते संधिर् अथापि विग्रहो; मृतैर् मर्त्यैर् इति लोकेषु निष्ठा 17,003.014c न ते मया जीवयितुं हि शक्या; तस्मात् त्यागस् तेषु कृतो न जीवताम् 17,003.015a प्रतिप्रदानं शरणागतस्य; स्त्रिया वधो ब्राह्मणस्वापहारः 17,003.015c मित्रद्रोहस् तानि चत्वारि शक्र; भक्तत्यागश् चैव समो मतो मे 17,003.016 वैशंपायन उवाच 17,003.016a तद् धर्मराजस्य वचो निशम्य; धर्मस्वरूपी भगवान् उवाच 17,003.016c युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं; श्लक्ष्णैर् वाक्यैः संस्तवसंप्रयुक्तैः 17,003.017a अभिजातो ऽसि राजेन्द्र पितुर् वृत्तेन मेधया 17,003.017c अनुक्रोशेन चानेन सर्वभूतेषु भारत 17,003.018a पुरा द्वैतवने चासि मया पुत्र परीक्षितः 17,003.018c पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः 17,003.019a भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातराव् उभौ 17,003.019c मात्रोः साम्यम् अभीप्सन् वै नकुलं जीवम् इच्छसि 17,003.020a अयं श्वा भक्त इत्य् एव त्यक्तो देवरथस् त्वया 17,003.020c तस्मात् स्वर्गे न ते तुल्यः कश् चिद् अस्ति नराधिप 17,003.021a अतस् तवाक्षया लोकाः स्वशरीरेण भारत 17,003.021c प्राप्तो ऽसि भरतश्रेष्ठ दिव्यां गतिम् अनुत्तमाम् 17,003.022a ततो धर्मश् च शक्रश् च मरुतश् चाश्विनाव् अपि 17,003.022c देवा देवर्षयश् चैव रथम् आरोप्य पाण्डवम् 17,003.023a प्रययुः स्वैर् विमानैस् ते सिद्धाः कामविहारिणः 17,003.023c सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः 17,003.024a स तं रथं समास्थाय राजा कुरुकुलोद्वहः 17,003.024c ऊर्ध्वम् आचक्रमे शीघ्रं तेजसावृत्य रोदसी 17,003.025a ततो देवनिकायस्थो नारदः सर्वलोकवित् 17,003.025c उवाचोच्चैस् तदा वाक्यं बृहद्वादी बृहत्तपाः 17,003.026a ये ऽपि राजर्षयः सर्वे ते चापि समुपस्थिताः 17,003.026c कीर्तिं प्रच्छाद्य तेषां वै कुरुराजो ऽधितिष्ठति 17,003.027a लोकान् आवृत्य यशसा तेजसा वृत्तसंपदा 17,003.027c स्वशरीरेण संप्राप्तं नान्यं शुश्रुम पाण्डवात् 17,003.027d*0014_01 तेजांसि यानि दृष्टानि भूमिष्ठेन त्वया विभो 17,003.027d*0014_02 वेश्मानि कर्मदेवानां पश्यामूनि सहस्रशः 17,003.028a नारदस्य वचः श्रुत्वा राजा वचनम् अब्रवीत् 17,003.028c देवान् आमन्त्र्य धर्मात्मा स्वपक्षांश् चैव पार्थिवान् 17,003.029a शुभं वा यदि वा पापं भ्रातॄणां स्थानम् अद्य मे 17,003.029c तद् एव प्राप्तुम् इच्छामि लोकान् अन्यान् न कामये 17,003.030a राज्ञस् तु वचनं श्रुत्वा देवराजः पुरंदरः 17,003.030c आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम् 17,003.031a स्थाने ऽस्मिन् वस राजेन्द्र कर्मभिर् निर्जिते शुभैः 17,003.031c किं त्वं मानुष्यकं स्नेहम् अद्यापि परिकर्षसि 17,003.032a सिद्धिं प्राप्तो ऽसि परमां यथा नान्यः पुमान् क्व चित् 17,003.032c नैव ते भ्रातरः स्थानं संप्राप्ताः कुरुनन्दन 17,003.033a अद्यापि मानुषो भावः स्पृशते त्वां नराधिप 17,003.033c स्वर्गो ऽयं पश्य देवर्षीन् सिद्धांश् च त्रिदिवालयान् 17,003.034a युधिष्ठिरस् तु देवेन्द्रम् एवंवादिनम् ईश्वरम् 17,003.034c पुनर् एवाब्रवीद् धीमान् इदं वचनम् अर्थवत् 17,003.035a तैर् विना नोत्सहे वस्तुम् इह दैत्यनिबर्हण 17,003.035c गन्तुम् इच्छामि तत्राहं यत्र मे भ्रातरो गताः 17,003.036a यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता 17,003.036c द्रौपदी योषितां श्रेष्ठा यत्र चैव प्रिया मम