% Mahabharata: Mausalaparvan
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999

% On the basis of the text entered by Muneo Tokunaga et al.,
% revised by John Smith, Cambridge, et al.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







16,000.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
16,000.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet
16,001.001 vaiśaṃpāyana uvāca
16,001.001a ṣaṭtriṃśe tv atha saṃprāpte varṣe kauravanandanaḥ
16,001.001c dadarśa viparītāni nimittāni yudhiṣṭhiraḥ
16,001.002a vavur vātāḥ sanirghātā rūkṣāḥ śarkaravarṣiṇaḥ
16,001.002c apasavyāni śakunā maṇḍalāni pracakrire
16,001.003a pratyagūhur mahānadyo diśo nīhārasaṃvṛtāḥ
16,001.003c ulkāś cāṅgāravarṣiṇyaḥ prapetur gaganād bhuvi
16,001.004a ādityo rajasā rājan samavacchannamaṇḍalaḥ
16,001.004c viraśmir udaye nityaṃ kabandhaiḥ samadṛśyata
16,001.005a pariveṣāś ca dṛśyante dāruṇāḥ candrasūryayoḥ
16,001.005c trivarṇāḥ śyāmarūkṣāntās tathā bhasmāruṇaprabhāḥ
16,001.006a ete cānye ca bahava utpātā bhayaśaṃsinaḥ
16,001.006c dṛśyante 'har aho rājan hṛdayodvegakārakāḥ
16,001.006d*0002_01 dṛśyante jagato nāthe divam āroḍhum icchati
16,001.006d*0003_01 yasya prasādād dharmo 'yaṃ kṛte yadvat kalāv api
16,001.006d*0003_02 pāṇḍavās tu mahābhāgā yuktās tu yaśasānaghāḥ
16,001.007a kasya cit tv atha kālasya kururājo yudhiṣṭhiraḥ
16,001.007c śuśrāva vṛṣṇicakrasya mausale kadanaṃ kṛtam
16,001.008a vimuktaṃ vāsudevaṃ ca śrutvā rāmaṃ ca pāṇḍavaḥ
16,001.008c samānīyābravīd bhrātṝn kiṃ kariṣyāma ity uta
16,001.009a parasparaṃ samāsādya brahmadaṇḍabalātkṛtān
16,001.009c vṛṣṇīn vinaṣṭāṃs te śrutvā vyathitāḥ pāṇḍavābhavan
16,001.010a nidhanaṃ vāsudevasya samudrasyeva śoṣaṇam
16,001.010c vīrā na śraddadhus tasya vināśaṃ śārṅgadhanvanaḥ
16,001.011a mausalaṃ te pariśrutya duḥkhaśokasamanvitāḥ
16,001.011c viṣaṇṇā hatasaṃkalpāḥ pāṇḍavāḥ samupāviśan
16,002.001 janamejaya uvāca
16,002.001a kathaṃ vinaṣṭā bhagavann andhakā vṛṣṇibhiḥ saha
16,002.001c paśyato vāsudevasya bhojāś caiva mahārathāḥ
16,002.001d*0004_01 etad bhavantaṃ pṛcchāmi saṃmānyābhipraṇamya ca
16,002.002 vaiśaṃpāyana uvāca
16,002.002a ṣaṭtriṃśe 'tha tato varṣe vṛṣṇīnām anayo mahān
16,002.002c anyonyaṃ musalais te tu nijaghnuḥ kālacoditāḥ
16,002.003 janamejaya uvāca
16,002.003a kenānuśaptās te vīrāḥ kṣayaṃ vṛṣṇyandhakā yayuḥ
16,002.003c bhojāś ca dvijavarya tvaṃ vistareṇa vadasva me
16,002.004 vaiśaṃpāyana uvāca
16,002.004a viśvāmitraṃ ca kaṇvaṃ ca nāradaṃ ca tapodhanam
16,002.004c sāraṇapramukhā vīrā dadṛśur dvārakāgatān
16,002.005a te vai sāmbaṃ puraskṛtya bhūṣayitvā striyaṃ yathā
16,002.005c abruvann upasaṃgamya daivadaṇḍanipīḍitāḥ
16,002.006a iyaṃ strī putrakāmasya babhror amitatejasaḥ
16,002.006c ṛṣayaḥ sādhu jānīta kim iyaṃ janayiṣyati
16,002.007a ity uktās te tadā rājan vipralambhapradharṣitāḥ
16,002.007c pratyabruvaṃs tān munayo yat tac chṛṇu narādhipa
16,002.008a vṛṣṇyandhakavināśāya musalaṃ ghoram āyasam
16,002.008c vāsudevasya dāyādaḥ sāmbo 'yaṃ janayiṣyati
16,002.009a yena yūyaṃ sudurvṛttā nṛśaṃsā jātamanyavaḥ
16,002.009c ucchettāraḥ kulaṃ kṛtsnam ṛte rāmajanārdanau
16,002.010a samudraṃ yāsyati śrīmāṃs tyaktvā dehaṃ halāyudhaḥ
16,002.010c jarā kṛṣṇaṃ mahātmānaṃ śayānaṃ bhuvi bhetsyati
16,002.011a ity abruvanta te rājan pralabdhās tair durātmabhiḥ
16,002.011c munayaḥ krodharaktākṣāḥ samīkṣyātha parasparam
16,002.012a tathoktvā munayas te tu tataḥ keśavam abhyayuḥ
16,002.013a athābravīt tadā vṛṣṇīñ śrutvaivaṃ madhusūdanaḥ
16,002.013c antajño matimāṃs tasya bhavitavyaṃ tatheti tān
16,002.014a evam uktvā hṛṣīkeśaḥ praviveśa punar gṛhān
16,002.014c kṛtāntam anyathā naicchat kartuṃ sa jagataḥ prabhuḥ
16,002.015a śvobhūte 'tha tataḥ sāmbo musalaṃ tad asūta vai
16,002.015b*0005_01 yena vṛṣṇyandhakakule puruṣā bhasmasāt kṛtāḥ
16,002.015c vṛṣṇyandhakavināśāya kiṃkarapratimaṃ mahat
16,002.016a prasūtaṃ śāpajaṃ ghoraṃ tac ca rājñe nyavedayan
16,002.016c viṣaṇṇarūpas tad rājā sūkṣmaṃ cūrṇam akārayat
16,002.017a prākṣipan sāgare tac ca puruṣā rājaśāsanāt
16,002.017b*0006_01 tac cūrṇaṃ sāgare cāpi prākṣipan puruṣā nṛpa
16,002.017b*0007_01 jajñe sāve[va?]rakāś cūrṇaṃ prakḷptaṃ tair mahodadhau
16,002.017c aghoṣayaṃś ca nagare vacanād āhukasya ca
16,002.017d*0008_01 janārdanasya rāmasya babhroś caiva mahātmanaḥ
16,002.018a adya prabhṛti sarveṣu vṛṣṇyandhakagṛheṣv iha
16,002.018c surāsavo na kartavyaḥ sarvair nagaravāsibhiḥ
16,002.019a yaś ca no 'viditaṃ kuryāt peyaṃ kaś cin naraḥ kva cit
16,002.019c jīvan sa śūlam ārohet svayaṃ kṛtvā sabāndhavaḥ
16,002.020a tato rājabhayāt sarve niyamaṃ cakrire tadā
16,002.020c narāḥ śāsanam ājñāya tasya rājño mahātmanaḥ
16,003.001 vaiśaṃpāyana uvāca
16,003.001a evaṃ prayatamānānāṃ vṛṣṇīnām andhakaiḥ saha
16,003.001c kālo gṛhāṇi sarveṣāṃ paricakrāma nityaśaḥ
16,003.002a karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ
16,003.002b*0009_01 karaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalalocanaḥ
16,003.002b*0010_01 samūhini mahāketur japāpuṣpāvataṃsakaḥ
16,003.002b*0010_02 kṛkalāsavāhanagaḥ kākapakṣavibhūṣaṇaḥ
16,003.002c gṛhāṇy avekṣya vṛṣṇīnāṃ nādṛśyata punaḥ kva cit
16,003.002d*0011_01 tam aghnanta maheṣvāsāḥ śaraiḥ śatasahasraśaḥ
16,003.002d*0011_02 na cāśakyata veddhuṃ sa sarvabhūtātyayas tadā
16,003.003a utpedire mahāvātā dāruṇāś cā dine dine
16,003.003c vṛṣṇyandhakavināśāya bahavo romaharṣaṇāḥ
16,003.004a vivṛddhamūṣakā rathyā vibhinnamaṇikās tathā
16,003.004b*0012_01 keśā nakhāś ca suptānām adyante mūṣakair niśi
16,003.004c cīcīkūcīti vāśyantyaḥ sārikā vṛṣṇiveśmasu
16,003.004e nopaśāmyati śabdaś ca sa divārātram eva hi
16,003.005a anukurvann ulūkānāṃ sārasā virutaṃ tathā
16,003.005c ajāḥ śivānāṃ ca rutam anvakurvata bhārata
16,003.006a pāṇḍurā raktapādāś ca vihagāḥ kālacoditāḥ
16,003.006c vṛṣṇyandhakānāṃ geheṣu kapotā vyacaraṃs tadā
16,003.007a vyajāyanta kharā goṣu karabhāśvatarīṣu ca
16,003.007c śunīṣv api biḍālāś ca mūṣakā nakulīṣu ca
16,003.008a nāpatrapanta pāpāni kurvanto vṛṣṇayas tadā
16,003.008c prādviṣan brāhmaṇāṃś cāpi pitṝn devāṃs tathaiva ca
16,003.009a gurūṃś cāpy avamanyanta na tu rāmajanārdanau
16,003.009c patnyaḥ patīn vyuccaranta patnīś ca patayas tathā
16,003.010a vibhāvasuḥ prajvalito vāmaṃ viparivartate
16,003.010c nīlalohitamāñjiṣṭhā visṛjann arciṣaḥ pṛthak
16,003.011a udayāstamane nityaṃ puryāṃ tasyāṃ divākaraḥ
16,003.011c vyadṛśyatāsakṛt puṃbhiḥ kabandhaiḥ parivāritaḥ
16,003.012a mahānaseṣu siddhe 'nne saṃskṛte 'tīva bhārata
16,003.012c āhāryamāṇe kṛmayo vyadṛśyanta narādhipa
16,003.013a puṇyāhe vācyamāne ca japatsu ca mahātmasu
16,003.013b*0013_01 aśrūyanta śunāṃ śabdāḥ sarvataḥ karṇavedhakāḥ
16,003.013c abhidhāvantaḥ śrūyante na cādṛśyata kaś cana
16,003.014a parasparaṃ ca nakṣatraṃ hanyamānaṃ punaḥ punaḥ
16,003.014c grahair apaśyan sarve te nātmanas tu kathaṃ cana
16,003.015a nadantaṃ pāñcajanyaṃ ca vṛṣṇyandhakaniveśane
16,003.015c samantāt pratyavāśyanta rāsabhā dāruṇasvarāḥ
16,003.016a evaṃ paśyan hṛṣīkeśaḥ saṃprāptaṃ kālaparyayam
16,003.016c trayodaśyām amāvāsyāṃ tāṃ dṛṣṭvā prābravīd idam
16,003.017a caturdaśī pañcadaśī kṛteyaṃ rāhuṇā punaḥ
16,003.017c tadā ca bhārate yuddhe prāptā cādya kṣayāya naḥ
16,003.018a vimṛśann eva kālaṃ taṃ paricintya janārdanaḥ
16,003.018c mene prāptaṃ sa ṣaṭtriṃśaṃ varṣaṃ vai keśisūdanaḥ
16,003.019a putraśokābhisaṃtaptā gāndhārī hatabāndhavā
16,003.019c yad anuvyājahārārtā tad idaṃ samupāgatam
16,003.020a idaṃ ca tad anuprāptam abravīd yad yudhiṣṭhiraḥ
16,003.020c purā vyūḍheṣv anīkeṣu dṛṣṭvotpātān sudāruṇān
16,003.020d*0014_01 puṇyadānapradāc cāpi śāntimohāc ca kevalāt
16,003.020d*0014_02 puṇyakarmaprayogāc ca nānyac chreyo bhaved iti
16,003.021a ity uktvā vāsudevas tu cikīrṣan satyam eva tat
16,003.021c ājñāpayām āsa tadā tīrthayātrām ariṃdama
16,003.022a aghoṣayanta puruṣās tatra keśavaśāsanāt
16,003.022c tīrthayātrā samudre vaḥ kāryeti puruṣarṣabhāḥ
16,004.001 vaiśaṃpāyana uvāca
16,004.001a kālī strī pāṇḍurair dantaiḥ praviśya hasatī niśi
16,004.001c striyaḥ svapneṣu muṣṇantī dvārakāṃ paridhāvati
16,004.001d*0015_01 agnihotraniketeṣu vāstumadhyeṣu veśmasu
16,004.001d*0015_02 vṛṣṇyandhakān akhādanta svapne gṛdhrā bhayānakāḥ
16,004.001d*0016_01 kurvanto bhīṣaṇān nādān karālāś cāpy asaṃgatāḥ
16,004.001d*0016_02 tathā dviśiraso raudrāś caturbāhava eva ca
16,004.001d*0016_03 strīṇāṃ garbheṣu jāyante rākṣasā guhyakās tathā
16,004.002a alaṃkārāś ca chatraṃ ca dhvajāś ca kavacāni ca
16,004.002c hriyamāṇāny adṛśyanta rakṣobhiḥ subhayānakaiḥ
16,004.003a tac cāgnidattaṃ kṛṣṇasya vajranābham ayasmayam
16,004.003c divam ācakrame cakraṃ vṛṣṇīnāṃ paśyatāṃ tadā
16,004.004a yuktaṃ rathaṃ divyam ādityavarṇaṃ; hayāharan paśyato dārukasya
16,004.004c te sāgarasyopariṣṭhād avartan; manojavāś caturo vājimukhyāḥ
16,004.005a tālaḥ suparṇaś ca mahādhvajau tau; supūjitau rāmajanārdanābhyām
16,004.005c uccair jahrur apsaraso divāniśaṃ; vācaś cocur gamyatāṃ tīrthayātrā
16,004.005d*0017_01 bhagavaddarśanasparśasnehair vitatabhoginām
16,004.005d*0017_02 divaḥ praveśanārthaṃ te vimānair divam āyayuḥ
16,004.006a tato jigamiṣantas te vṛṣṇyandhakamahārathāḥ
16,004.006c sāntaḥpurās tadā tīrthayātrām aicchan nararṣabhāḥ
16,004.007a tato bhojyaṃ ca bhakṣyaṃ ca peyaṃ cāndhakavṛṣṇayaḥ
16,004.007c bahu nānāvidhaṃ cakrur madyaṃ māṃsam anekaśaḥ
16,004.008a tataḥ sīdhuṣu saktāś ca niryayur nagarād bahiḥ
16,004.008c yānair aśvair gajaiś caiva śrīmantas tigmatejasaḥ
16,004.009a tataḥ prabhāse nyavasan yathoddeśaṃ yathāgṛham
16,004.009c prabhūtabhakṣyapeyās te sadārā yādavās tadā
16,004.010a niviṣṭāṃs tān niśamyātha samudrānte sa yogavit
16,004.010c jagāmāmantrya tān vīrān uddhavo 'rthaviśāradaḥ
16,004.011a taṃ prasthitaṃ mahātmānam abhivādya kṛtāñjalim
16,004.011c jānan vināśaṃ vṛṣṇīnāṃ naicchad vārayituṃ hariḥ
16,004.012a tataḥ kālaparītās te vṛṣṇyandhakamahārathāḥ
16,004.012c apaśyann uddhavaṃ yāntaṃ tejasāvṛtya rodasī
16,004.013a brāhmaṇārtheṣu yat siddham annaṃ teṣāṃ mahātmanām
16,004.013c tad vānarebhyaḥ pradaduḥ surāgandhasamanvitam
16,004.014a tatas tūryaśatākīrṇaṃ naṭanartakasaṃkulam
16,004.014c prāvartata mahāpānaṃ prabhāse tigmatejasām
16,004.015a kṛṣṇasya saṃnidhau rāmaḥ sahitaḥ kṛtavarmaṇā
16,004.015c apibad yuyudhānaś ca gado babhrus tathaiva ca
16,004.016a tataḥ pariṣado madhye yuyudhāno madotkaṭaḥ
16,004.016c abravīt kṛtavarmāṇam avahasyāvamanya ca
16,004.017a kaḥ kṣatriyo manyamānaḥ suptān hanyān mṛtān iva
16,004.017c na tan mṛṣyanti hārdikya yādavā yat tvayā kṛtam
16,004.017d*0018_01 na tan mṛṣyati hārdikyo yad avocat tadā ruṣā
16,004.018a ity ukte yuyudhānena pūjayām āsa tad vacaḥ
16,004.018c pradyumno rathināṃ śreṣṭho hārdikyam avamanya ca
16,004.019a tataḥ paramasaṃkruddhaḥ kṛtavarmā tam abravīt
16,004.019c nirdiśann iva sāvajñaṃ tadā savyena pāṇinā
16,004.020a bhūriśravāś chinnabāhur yuddhe prāyagatas tvayā
16,004.020c vadhena sunṛśaṃsena kathaṃ vīreṇa pātitaḥ
16,004.021a iti tasya vacaḥ śrutvā keśavaḥ paravīrahā
16,004.021c tiryak saroṣayā dṛṣṭyā vīkṣāṃ cakre sa manyumān
16,004.022a maṇiḥ syamantakaś caiva yaḥ sa satrājito 'bhavat
16,004.022c tāṃ kathāṃ smārayām āsa sātyakir madhusūdanam
16,004.023a tac chrutvā keśavasyāṅkam agamad rudatī tadā
16,004.023c satyabhāmā prakupitā kopayantī janārdanam
16,004.024a tata utthāya sakrodhaḥ sātyakir vākyam abravīt
16,004.024c pañcānāṃ draupadeyānāṃ dhṛṣṭadyumnaśikhaṇḍinoḥ
16,004.025a eṣa gacchāmi padavīṃ satyena ca tathā śape
16,004.025c sauptike ye ca nihatāḥ suptānena durātmanā
16,004.026a droṇaputrasahāyena pāpena kṛtavarmaṇā
16,004.026c samāptam āyur asyādya yaśaś cāpi sumadhyame
16,004.027a itīdam uktvā khaḍgena keśavasya samīpataḥ
16,004.027c abhidrutya śiraḥ kruddhaś ciccheda kṛtavarmaṇaḥ
16,004.028a tathānyān api nighnantaṃ yuyudhānaṃ samantataḥ
16,004.028c abhyadhāvad dhṛṣīkeśo vinivārayiṣus tadā
16,004.029a ekībhūtās tataḥ sarve kālaparyāyacoditāḥ
16,004.029c bhojāndhakā mahārāja śaineyaṃ paryavārayan
16,004.030a tān dṛṣṭvā patatas tūrṇam abhikruddhāñ janārdanaḥ
16,004.030c na cukrodha mahātejā jānan kālasya paryayam
16,004.031a te tu pānamadāviṣṭāś coditāś caiva manyunā
16,004.031c yuyudhānam athābhyaghnann ucchiṣṭair bhājanais tadā
16,004.032a hanyamāne tu śaineye kruddho rukmiṇinandanaḥ
16,004.032c tadantaram upādhāvan mokṣayiṣyañ śineḥ sutam
16,004.033a sa bhojaiḥ saha saṃyuktaḥ sātyakiś cāndhakaiḥ saha
16,004.033b*0019_01 vyāyacchamānau tau vīrau bāhudraviṇaśālinau
16,004.033c bahutvān nihatau tatra ubhau kṛṣṇasya paśyataḥ
16,004.034a hataṃ dṛṣṭvā tu śaineyaṃ putraṃ ca yadunandanaḥ
16,004.034c erakāṇāṃ tadā muṣṭiṃ kopāj jagrāha keśavaḥ
16,004.035a tad abhūn musalaṃ ghoraṃ vajrakalpam ayomayam
16,004.035c jaghāna tena kṛṣṇas tān ye 'sya pramukhato 'bhavan
16,004.036a tato 'ndhakāś ca bhojāś ca śaineyā vṛṣṇayas tathā
16,004.036c jaghnur anyonyam ākrande musalaiḥ kālacoditāḥ
16,004.037a yas teṣām erakāṃ kaś cij jagrāha ruṣito nṛpa
16,004.037c vajrabhūteva sā rājann adṛśyata tadā vibho
16,004.038a tṛṇaṃ ca musalībhūtam api tatra vyadṛśyata
16,004.038c brahmadaṇḍakṛtaṃ sarvam iti tad viddhi pārthiva
16,004.039a āvidhyāvidhya te rājan prakṣipanti sma yat tṛṇam
16,004.039c tad vajrabhūtaṃ musalaṃ vyadṛśyata tadā dṛḍham
16,004.040a avadhīt pitaraṃ putraḥ pitā putraṃ ca bhārata
16,004.040c mattāḥ paripatanti sma pothayantaḥ parasparam
16,004.041a pataṃgā iva cāgnau te nyapatan kukurāndhakāḥ
16,004.041c nāsīt palāyane buddhir vadhyamānasya kasya cit
16,004.042a taṃ tu paśyan mahābāhur jānan kālasya paryayam
16,004.042c musalaṃ samavaṣṭabhya tasthau sa madhusūdanaḥ
16,004.043a sāmbaṃ ca nihataṃ dṛṣṭvā cārudeṣṇaṃ ca mādhavaḥ
16,004.043c pradyumnaṃ cāniruddhaṃ ca tataś cukrodha bhārata
16,004.044a gadaṃ vīkṣya śayānaṃ ca bhṛśaṃ kopasamanvitaḥ
16,004.044c sa niḥśeṣaṃ tadā cakre śārṅgacakragadādharaḥ
16,004.045a taṃ nighnantaṃ mahātejā babhruḥ parapuraṃjayaḥ
16,004.045c dārukaś caiva dāśārham ūcatur yan nibodha tat
16,004.046a bhagavan saṃhṛtaṃ sarvaṃ tvayā bhūyiṣṭham acyuta
16,004.046c rāmasya padam anviccha tatra gacchāma yatra saḥ
16,005.001 vaiśaṃpāyana uvāca
16,005.001a tato yayur dārukaḥ keśavaś ca; babhruś ca rāmasya padaṃ patantaḥ
16,005.001c athāpaśyan rāmam anantavīryaṃ; vṛkṣe sthitaṃ cintayānaṃ vivikte
16,005.002a tataḥ samāsādya mahānubhāvaḥ; kṛṣṇas tadā dārukam anvaśāsat
16,005.002c gatvā kurūñ śīghram imaṃ mahāntaṃ; pārthāya śaṃsasva vadhaṃ yadūnām
16,005.003a tato 'rjunaḥ kṣipram ihopayātu; śrutvā mṛtān yādavān brahmaśāpāt
16,005.003c ity evam uktaḥ sa yayau rathena; kurūṃs tadā dāruko naṣṭacetāḥ
16,005.004a tato gate dāruke keśavo 'tha; dṛṣṭvāntike babhrum uvāca vākyam
16,005.004c striyo bhavān rakṣatu yātu śīghraṃ; naitā hiṃsyur dasyavo vittalobhāt
16,005.005a sa prasthitaḥ keśavenānuśiṣṭo; madāturo jñātivadhārditaś ca
16,005.005c taṃ vai yāntaṃ saṃnidhau keśavasya; tvarantam ekaṃ sahasaiva babhrum
16,005.005e brahmānuśaptam avadhīn mahad vai; kūṭonmuktaṃ musalaṃ lubdhakasya
16,005.006a tato dṛṣṭvā nihataṃ babhrum āha; kṛṣṇo vākyaṃ bhrātaram agrajaṃ tu
16,005.006c ihaiva tvaṃ māṃ pratīkṣasva rāma; yāvat striyo jñātivaśāḥ karomi
16,005.007a tataḥ purīṃ dvāravatīṃ praviśya; janārdanaḥ pitaraṃ prāha vākyam
16,005.007c striyo bhavān rakṣatu naḥ samagrā; dhanaṃjayasyāgamanaṃ pratīkṣan
16,005.007e rāmo vanānte pratipālayan mām; āste 'dyāhaṃ tena samāgamiṣye
16,005.008a dṛṣṭaṃ mayedaṃ nidhanaṃ yadūnāṃ; rājñāṃ ca pūrvaṃ kurupuṃgavānām
16,005.008c nāhaṃ vinā yadubhir yādavānāṃ; purīm imāṃ draṣṭum ihādya śaktaḥ
16,005.009a tapaś cariṣyāmi nibodha tan me; rāmeṇa sārdhaṃ vanam abhyupetya
16,005.009c itīdam uktvā śirasāsya pādau; saṃspṛśya kṛṣṇas tvarito jagāma
16,005.010a tato mahān ninadaḥ prādurāsīt; sastrīkumārasya purasya tasya
16,005.010c athābravīt keśavaḥ saṃnivartya; śabdaṃ śrutvā yoṣitāṃ krośatīnām
16,005.011a purīm imām eṣyati savyasācī; sa vo duḥkhān mocayitā narāgryaḥ
16,005.011c tato gatvā keśavas taṃ dadarśa; rāmaṃ vane sthitam ekaṃ vivikte
16,005.012a athāpaśyad yogayuktasya tasya; nāgaṃ mukhān niḥsarantaṃ mahāntam
16,005.012c śvetaṃ yayau sa tataḥ prekṣyamāṇo; mahārṇavo yena mahānubhāvaḥ
16,005.012d*0021_01 śveto yayau cāpi mahānubhāvo
16,005.012d*0021_02 mahārṇavaṃ yena tam īkṣamāṇaḥ
16,005.013a sahasraśīrṣaḥ parvatābhogavarṣmā; raktānanaḥ svāṃ tanuṃ tāṃ vimucya
16,005.013b*0022_01 saṃdṛśya taṃ sāgarāntaṃ viśantaṃ
16,005.013c samyak ca taṃ sāgaraḥ pratyagṛhṇān; nāgā divyāḥ saritaś caiva puṇyāḥ
16,005.014a karkoṭako vāsukis takṣakaś ca; pṛthuśravā varuṇaḥ kuñjaraś ca
16,005.014c miśrī śaṅkhaḥ kumudaḥ puṇḍarīkas; tathā nāgo dhṛtarāṣṭro mahātmā
16,005.015a hrādaḥ krāthaḥ śitikaṇṭho 'gratejās; tathā nāgau cakramandātiṣaṇḍau
16,005.015c nāgaśreṣṭho durmukhaś cāmbarīṣaḥ; svayaṃ rājā varuṇaś cāpi rājan
16,005.015e pratyudgamya svāgatenābhyanandaṃs; te 'pūjayaṃś cārghyapādyakriyābhiḥ
16,005.015f*0023_01 samāgatās te naradevarūpair
16,005.015f*0023_02 anandanta pūjayaṃś cādyadevam
16,005.015f*0024_01 saṃkarṣaṇaṃ bhūdharaṃ śuddhabuddhim
16,005.016a tato gate bhrātari vāsudevo; jānan sarvā gatayo divyadṛṣṭiḥ
16,005.016c vane śūnye vicaraṃś cintayāno; bhūmau tataḥ saṃviveśāgryatejāḥ
16,005.017a sarvaṃ hi tena prāk tadā vittam āsīd; gāndhāryā yad vākyam uktaḥ sa pūrvam
16,005.017c durvāsasā pāyasocchiṣṭalipte; yac cāpy uktaṃ tac ca sasmāra kṛṣṇaḥ
16,005.017d*0025_01 kulastrīṇāṃ suvratānāṃ gavāṃ ca
16,005.017d*0025_02 dvijendrāṇāṃ balam ādāya dharme
16,005.017d*0025_03 yonir devānāṃ varado brahmadevo
16,005.017d*0025_04 govindākhyo vāsudevo 'tha nityaḥ
16,005.018a sa cintayāno 'ndhakavṛṣṇināśaṃ; kurukṣayaṃ caiva mahānubhāvaḥ
16,005.018c mene tataḥ saṃkramaṇasya kālaṃ; tataś cakārendriyasaṃnirodham
16,005.018d*0026_01 yathā ca lokasthitipālanārthaṃ
16,005.018d*0026_02 durvāsavākyapratipālanārtham
16,005.018d*0026_03 devo 'pi saṃdehavimokṣahetor
16,005.018d*0026_04 nimittam aicchat sakalārthatattvavit
16,005.019a sa saṃniruddhendriyavāṅmanās tu; śiśye mahāyogam upetya kṛṣṇaḥ
16,005.019c jarātha taṃ deśam upājagāma; lubdhas tadānīṃ mṛgalipsur ugraḥ
16,005.020a sa keśavaṃ yogayuktaṃ śayānaṃ; mṛgāśaṅkī lubdhakaḥ sāyakena
16,005.020c jarāvidhyat pādatale tvarāvāṃs; taṃ cābhitas taj jighṛkṣur jagāma
16,005.020d*0027_01 kṛṣṇaṃ śayānaṃ sa vikṛṣya bāṇaṃ
16,005.020d*0027_02 vivyādha pāde mṛgaśaṅkayā jarā
16,005.020e athāpaśyat puruṣaṃ yogayuktaṃ; pītāmbaraṃ lubdhako 'nekabāhum
16,005.021a matvātmānam aparāddhaṃ sa tasya; jagrāha pādau śirasā cārtarūpaḥ
16,005.021c āśvāsayat taṃ mahātmā tadānīṃ; gacchann ūrdhvaṃ rodasī vyāpya lakṣmyā
16,005.021c*0028_01 tathānutāpāt karmaṇo janmanaś ca
16,005.021c*0028_02 dṛṣṭvā tathā devam anantavīryaṃ
16,005.021c*0028_03 devaiḥ svargaṃ prāpitas tyaktadehaḥ
16,005.021c*0028_04 gaṇair munīnāṃ pūjitas tatra kṛṣṇaḥ
16,005.021d*0029_01 āśvāsayām āsa tataś ca kṛṣṇa
16,005.021d*0029_02 ūrdhvaṃ gacchan vyāpya lokān svalakṣmyā
16,005.021d*0030_01 taṃ yogayuktyā sahasā hi lakṣya
16,005.022a divaṃ prāptaṃ vāsavo 'thāśvinau ca; rudrādityā vasavaś cātha viśve
16,005.022c pratyudyayur munayaś cāpi siddhā; gandharvamukhyāś ca sahāpsarobhiḥ
16,005.022d*0031_01 gandharvamukhyā uragāś caiva sarve
16,005.022d*0031_02 pratuṣṭuvus tatra varāpsarobhiḥ
16,005.023a tato rājan bhagavān ugratejā; nārāyaṇaḥ prabhavaś cāvyayaś ca
16,005.023c yogācāryo rodasī vyāpya lakṣmyā; sthānaṃ prāpa svaṃ mahātmāprameyam
16,005.024a tato devair ṛṣibhiś cāpi kṛṣṇaḥ; samāgataś cāraṇaiś caiva rājan
16,005.024b*0032_01 tataḥ sameto madhusūdanas tair
16,005.024b*0032_02 devaiḥ sarvair ṛṣibhiś cāraṇaiś ca
16,005.024c gandharvāgryair apsarobhir varābhiḥ; siddhaiḥ sādhyaiś cānataiḥ pūjyamānaḥ
16,005.025a te vai devāḥ pratyanandanta rājan; muniśreṣṭhā vāgbhir ānarcur īśam
16,005.025b*0033_01 śivabrahmādyair lokapālaiḥ sametya
16,005.025b*0033_02 saṃstūyamānaḥ surasiddhasaṃghaiḥ
16,005.025c gandharvāś cāpy upatasthuḥ stuvantaḥ; prītyā cainaṃ puruhūto 'bhyanandat
16,005.025d@001_0001 namo namas te bhagavañ śārṅgadhanvan
16,005.025d@001_0002 dharmasthityā prādurāsīr dharāyām
16,005.025d@001_0003 kaṃsākhyādīn devaśatrūṃś ca sarvān
16,005.025d@001_0004 hatvā bhūmiḥ sthāpitā bhārataptā
16,005.025d@001_0005 divyaṃ sthānam ajaraṃ cāprameyaṃ
16,005.025d@001_0006 durvijñeyaṃ cāgamair gamyam agryam
16,005.025d@001_0007 gaccha prabho rakṣa cārtiṃ prapannān
16,005.025d@001_0008 kalpe kalpe jāyamāna svamūrtyā
16,005.025d@001_0009 ity evam uktvā devasaṃgho 'nugamya
16,005.025d@001_0010 śriyā yuktaṃ puṣpavṛṣṭyā vavarṣa
16,005.025d@001_0011 vāṇī hy āsīt saṃśritā rūpiṇī sā
16,005.025d@001_0012 bhānor madhye praviśa tvaṃ tu rājan
16,005.025d@001_0013 bhujaiś caturbhiḥ samupetaṃ mamedaṃ
16,005.025d@001_0014 rūpaṃ viśiṣṭaṃ divi saṃsthitaṃ ca
16,005.025d@001_0015 bhūmau gataṃ pūjayatāprameyaṃ
16,005.025d@001_0016 sadā hi tasmin nivasāmi devāḥ
16,005.025d@001_0017 devā nivṛttās tat padaṃ nāpnuvanto
16,005.025d@001_0018 buddhyā devaṃ saṃsmarantaḥ pratītāḥ
16,005.025d@001_0019 brahmādyās te tadguṇān kīrtayantaḥ
16,005.025d@001_0020 śubhāṃl lokān svān prapeduḥ surendrāḥ
16,006.001 vaiśaṃpāyana uvāca
16,006.001a dāruko 'pi kurūn gatvā dṛṣṭvā pārthān mahārathān
16,006.001c ācaṣṭa mausale vṛṣṇīn anyonyenopasaṃhṛtān
16,006.002a śrutvā vinaṣṭān vārṣṇeyān sabhojakukurāndhakān
16,006.002c pāṇḍavāḥ śokasaṃtaptā vitrastamanaso 'bhavan
16,006.003a tato 'rjunas tān āmantrya keśavasya priyaḥ sakhā
16,006.003c prayayau mātulaṃ draṣṭuṃ nedam astīti cābravīt
16,006.004a sa vṛṣṇinilayaṃ gatvā dārukeṇa saha prabho
16,006.004c dadarśa dvārakāṃ vīro mṛtanāthām iva striyam
16,006.005a yāḥ sma tā lokanāthena nāthavatyaḥ purābhavan
16,006.005c tās tv anāthās tadā nāthaṃ pārthaṃ dṛṣṭvā vicukruśuḥ
16,006.005d*0034_01 arjunaṃ tāḥ sma nāthaṃ ca dṛṣṭvānāthaṃ vicukruśuḥ
16,006.006a ṣoḍaśastrīsahasrāṇi vāsudevaparigrahaḥ
16,006.006c tāsām āsīn mahān nādo dṛṣṭvaivārjunam āgatam
16,006.007a tās tu dṛṣṭvaiva kauravyo bāṣpeṇa pihito 'rjunaḥ
16,006.007c hīnāḥ kṛṣṇena putraiś ca nāśakat so 'bhivīkṣitum
16,006.008a tāṃ sa vṛṣṇyandhakajalāṃ hayamīnāṃ rathoḍupām
16,006.008c vāditrarathaghoṣaughāṃ veśmatīrthamahāgrahām
16,006.009a ratnaśaivalasaṃghāṭāṃ vajraprākāramālinīm
16,006.009c rathyāsrotojalāvartāṃ catvarastimitahradām
16,006.010a rāmakṛṣṇamahāgrāhāṃ dvārakāsaritaṃ tadā
16,006.010c kālapāśagrahāṃ ghorāṃ nadīṃ vaitaraṇīm iva
16,006.011a tāṃ dadarśārjuno dhīmān vihīnāṃ vṛṣṇipuṃgavaiḥ
16,006.011c gataśriyaṃ nirānandāṃ padminīṃ śiśire yathā
16,006.012a tāṃ dṛṣṭvā dvārakāṃ pārthas tāś ca kṛṣṇasya yoṣitaḥ
16,006.012c sasvanaṃ bāṣpam utsṛjya nipapāta mahītale
16,006.013a sātrājitī tataḥ satyā rukmiṇī ca viśāṃ pate
16,006.013c abhipatya praruruduḥ parivārya dhanaṃjayam
16,006.014a tatas tāḥ kāñcane pīṭhe samutthāyopaveśya ca
16,006.014c abruvantyo mahātmānaṃ parivāryopatasthire
16,006.015a tataḥ saṃstūya govindaṃ kathayitvā ca pāṇḍavaḥ
16,006.015c āśvāsya tāḥ striyaś cāpi mātulaṃ draṣṭum abhyagāt
16,007.001 vaiśaṃpāyana uvāca
16,007.001a taṃ śayānaṃ mahātmānaṃ vīram ānakadundubhim
16,007.001c putraśokābhisaṃtaptaṃ dadarśa kurupuṃgavaḥ
16,007.002a tasyāśruparipūrṇākṣo vyūḍhorasko mahābhujaḥ
16,007.002c ārtasyārtataraḥ pārthaḥ pādau jagrāha bhārata
16,007.002d*0035_01 tasya mūrdhānam āghrātum iyeṣānakadundubhiḥ
16,007.002d*0035_02 svasrīyasya mahābāhur na śaśāka ca śatruhan
16,007.003a samāliṅgyārjunaṃ vṛddhaḥ sa bhujābhyāṃ mahābhujaḥ
16,007.003c rudan putrān smaran sarvān vilalāpa suvihvalaḥ
16,007.003e bhrātṝn putrāṃś ca pautrāṃś ca dauhitrāṃś ca sakhīn api
16,007.004 vasudeva uvāca
16,007.004a yair jitā bhūmipālāś ca daityāś ca śataśo 'rjuna
16,007.004c tān dṛṣṭvā neha paśyāmi jīvāmy arjuna durmaraḥ
16,007.005a yau tāv arjuna śiṣyau te priyau bahumatau sadā
16,007.005c tayor apanayāt pārtha vṛṣṇayo nidhanaṃ gatāḥ
16,007.006a yau tau vṛṣṇipravīrāṇāṃ dvāv evātirathau matau
16,007.006c pradyumno yuyudhānaś ca kathayan katthase ca yau
16,007.007a nityaṃ tvaṃ kuruśārdūla kṛṣṇaś ca mama putrakaḥ
16,007.007c tāv ubhau vṛṣṇināśasya mukham āstāṃ dhanaṃjaya
16,007.008a na tu garhāmi śaineyaṃ hārdikyaṃ cāham arjuna
16,007.008c akrūraṃ raukmiṇeyaṃ ca śāpo hy evātra kāraṇam
16,007.009a keśinaṃ yas tu kaṃsaṃ ca vikramya jagataḥ prabhuḥ
16,007.009c videhāv akarot pārtha caidyaṃ ca balagarvitam
16,007.010a naiṣādim ekalavyaṃ ca cakre kāliṅgamāgadhān
16,007.010c gāndhārān kāśirājaṃ ca marubhūmau ca pārthivān
16,007.011a prācyāṃś ca dākṣiṇātyāṃś ca pārvatīyāṃs tathā nṛpān
16,007.011c so 'bhyupekṣitavān etam anayaṃ madhusūdanaḥ
16,007.011d*0036_01 tvaṃ hi taṃ nāradaś caiva munayaś ca sanātanam
16,007.011d*0036_02 govindaṃ paramaṃ devam abhijānīdhvam acyutam
16,007.011d*0036_03 pratyapaśyac ca sa vibhur jñātikṣayam adhokṣajaḥ
16,007.011d*0036_04 upaprekṣitavān nityaṃ svayaṃ sa mama putrakaḥ
16,007.011d*0036_05 gāndhāryā vacanaṃ yat tad ṛṣīṇāṃ ca paraṃtapa
16,007.011d*0036_06 tan nūnam anyathā kartuṃ naicchat sa jagataḥ prabhuḥ
16,007.011d*0036_07 pratyakṣaṃ bhavataś cāpi tava pautraḥ paraṃtapa
16,007.011d*0036_08 aśvatthāmnā hataś cāpi jīvitas tasya tejasā
16,007.011d*0036_09 imāṃs tu naicchat svāñ jñātīn rakṣituṃ sa sakhā tava
16,007.012a tataḥ putrāṃś ca pautrāṃś ca bhrātṝn atha sakhīn api
16,007.012c śayānān nihatān dṛṣṭvā tato mām abravīd idam
16,007.013a saṃprāpto 'dyāyam asyāntaḥ kulasya puruṣarṣabha
16,007.013c āgamiṣyati bībhatsur imāṃ dvāravatīṃ purīm
16,007.014a ākhyeyaṃ tasya yad vṛttaṃ vṛṣṇīnāṃ vaiśasaṃ mahat
16,007.014c sa tu śrutvā mahātejā yadūnām anayaṃ prabho
16,007.014e āgantā kṣipram eveha na me 'trāsti vicāraṇā
16,007.015a yo 'haṃ tam arjunaṃ viddhi yo 'rjunaḥ so 'ham eva tu
16,007.015b*0037_01 yathā jīvaṃ paraṃ brahma mahāvākyasya niścayāt
16,007.015c yad brūyāt tat tathā kāryam iti budhyasva mādhava
16,007.016a sa strīṣu prāptakālaṃ vaḥ pāṇḍavo bālakeṣu ca
16,007.016c pratipatsyati bībhatsur bhavataś caurdhvadehikam
16,007.017a imāṃ ca nagarīṃ sadyaḥ pratiyāte dhanaṃjaye
16,007.017c prākārāṭṭālakopetāṃ samudraḥ plāvayiṣyati
16,007.018a ahaṃ hi deśe kasmiṃś cit puṇye niyamam āsthitaḥ
16,007.018c kālaṃ kartā sadya eva rāmeṇa saha dhīmatā
16,007.019a evam uktvā hṛṣīkeśo mām acintyaparākramaḥ
16,007.019c hitvā māṃ bālakaiḥ sārdhaṃ diśaṃ kām apy agāt prabhuḥ
16,007.020a so 'haṃ tau ca mahātmānau cintayan bhrātarau tava
16,007.020c ghoraṃ jñātivadhaṃ caiva na bhuñje śokakarśitaḥ
16,007.021a na ca bhokṣye na jīviṣye diṣṭyā prāpto 'si pāṇḍava
16,007.021c yad uktaṃ pārtha kṛṣṇena tat sarvam akhilaṃ kuru
16,007.022a etat te pārtha rājyaṃ ca striyo ratnāni caiva ha
16,007.022b*0038_01 prāpya vṛṣṇipravīreṇa yadubhiś caiva pālitaḥ
16,007.022b*0038_02 tair hīnāṃ pṛthivīṃ draṣṭuṃ na ca śakṣyāmi phalguna
16,007.022c iṣṭān prāṇān ahaṃ hīmāṃs tyakṣyāmi ripusūdana
16,008.001 vaiśaṃpāyana uvāca
16,008.001a evam uktaḥ sa bībhatsur mātulena paraṃtapaḥ
16,008.001c durmanā dīnamanasaṃ vasudevam uvāca ha
16,008.002a nāhaṃ vṛṣṇipravīreṇa madhubhiś caiva mātula
16,008.002c vihīnāṃ pṛthivīṃ draṣṭuṃ śaktaś ciram iha prabho
16,008.003a rājā ca bhīmasenaś ca sahadevaś ca pāṇḍavaḥ
16,008.003c nakulo yājñasenī ca ṣaḍ ekamanaso vayam
16,008.004a rājñaḥ saṃkramaṇe cāpi kālo 'yaṃ vartate dhruvam
16,008.004c tam imaṃ viddhi saṃprāptaṃ kālaṃ kālavidāṃ vara
16,008.005a sarvathā vṛṣṇidārāṃs tu bālavṛddhāṃs tathaiva ca
16,008.005c nayiṣye parigṛhyāham indraprastham ariṃdama
16,008.006a ity uktvā dārukam idaṃ vākyam āha dhanaṃjayaḥ
16,008.006c amātyān vṛṣṇivīrāṇāṃ draṣṭum icchāmi māciram
16,008.007a ity evam uktvā vacanaṃ sudharmāṃ yādavīṃ sabhām
16,008.007c praviveśārjunaḥ śūraḥ śocamāno mahārathān
16,008.008a tam āsanagataṃ tatra sarvāḥ prakṛtayas tathā
16,008.008c brāhmaṇā naigamāś caiva parivāryopatasthire
16,008.009a tān dīnamanasaḥ sarvān nibhṛtān gatacetasaḥ
16,008.009c uvācedaṃ vacaḥ pārthaḥ svayaṃ dīnataras tadā
16,008.010a śakraprastham ahaṃ neṣye vṛṣṇyandhakajanaṃ svayam
16,008.010c idaṃ tu nagaraṃ sarvaṃ samudraḥ plāvayiṣyati
16,008.011a sajjīkuruta yānāni ratnāni vividhāni ca
16,008.011c vajro 'yaṃ bhavatāṃ rājā śakraprasthe bhaviṣyati
16,008.012a saptame divase caiva ravau vimala udgate
16,008.012c bahir vatsyāmahe sarve sajjībhavata māciram
16,008.013a ity uktās tena te paurāḥ pārthenākliṣṭakarmaṇā
16,008.013c sajjam āśu tataś cakruḥ svasiddhyarthaṃ samutsukāḥ
16,008.014a tāṃ rātrim avasat pārthaḥ keśavasya niveśane
16,008.014c mahatā śokamohena sahasābhipariplutaḥ
16,008.015a śvobhūte 'tha tataḥ śaurir vasudevaḥ pratāpavān
16,008.015c yuktvātmānaṃ mahātejā jagāma gatim uttamām
16,008.016a tataḥ śabdo mahān āsīd vasudevasya veśmani
16,008.016c dāruṇaḥ krośatīnāṃ ca rudatīnāṃ ca yoṣitām
16,008.017a prakīrṇamūrdhajāḥ sarvā vimuktābharaṇasrajaḥ
16,008.017c urāṃsi pāṇibhir ghnantyo vyalapan karuṇaṃ striyaḥ
16,008.018a taṃ devakī ca bhadrā ca rohiṇī madirā tathā
16,008.018c anvāroḍhuṃ vyavasitā bhartāraṃ yoṣitāṃ varāḥ
16,008.019a tataḥ śauriṃ nṛyuktena bahumālyena bhārata
16,008.019c yānena mahatā pārtho bahir niṣkrāmayat tadā
16,008.020a tam anvayus tatra tatra duḥkhaśokasamāhatāḥ
16,008.020c dvārakāvāsinaḥ paurāḥ sarva eva nararṣabha
16,008.021a tasyāśvamedhikaṃ chatraṃ dīpyamānāś ca pāvakāḥ
16,008.021c purastāt tasya yānasya yājakāś ca tato yayuḥ
16,008.022a anujagmuś ca taṃ vīraṃ devyas tā vai svalaṃkṛtāḥ
16,008.022c strīsahasraiḥ parivṛtā vadhūbhiś ca sahasraśaḥ
16,008.023a yas tu deśaḥ priyas tasya jīvato 'bhūn mahātmanaḥ
16,008.023c tatrainam upasaṃkalpya pitṛmedhaṃ pracakrire
16,008.024a taṃ citāgnigataṃ vīraṃ śūraputraṃ varāṅganāḥ
16,008.024c tato 'nvāruruhuḥ patnyaś catasraḥ patilokagāḥ
16,008.025a taṃ vai catasṛbhiḥ strībhir anvitaṃ pāṇḍunandanaḥ
16,008.025c adāhayac candanaiś ca gandhair uccāvacair api
16,008.026a tataḥ prādurabhūc chabdaḥ samiddhasya vibhāvasoḥ
16,008.026c sāmagānāṃ ca nirghoṣo narāṇāṃ rudatām api
16,008.027a tato vajrapradhānās te vṛṣṇivīrakumārakāḥ
16,008.027c sarva evodakaṃ cakruḥ striyaś caiva mahātmanaḥ
16,008.028a aluptadharmas taṃ dharmaṃ kārayitvā sa phalgunaḥ
16,008.028c jagāma vṛṣṇayo yatra vinaṣṭā bharatarṣabha
16,008.029a sa tān dṛṣṭvā nipatitān kadane bhṛśaduḥkhitaḥ
16,008.029c babhūvātīva kauravyaḥ prāptakālaṃ cakāra ca
16,008.030a yathāpradhānataś caiva cakre sarvāḥ kriyās tadā
16,008.030c ye hatā brahmaśāpena musalair erakodbhavaiḥ
16,008.030d*0039_01 tato bhagavato dehaṃ dṛṣṭvā śiṣyaḥ pralapya ca
16,008.030d*0039_02 smṛtvā tad vacanaṃ sarvaṃ mohaśokopabṛṃhitam
16,008.031a tataḥ śarīre rāmasya vāsudevasya cobhayoḥ
16,008.031c anviṣya dāhayām āsa puruṣair āptakāribhiḥ
16,008.031d*0040_01 aṣṭau mahiṣyaḥ kṛṣṇasya rukmiṇīpramukhā nṛpa
16,008.031d*0040_02 revatī ca mahābhāgā viviśur jātavedasam
16,008.031d*0040_03 tayoḥ śarīre saṃśliṣya tatsaṅgāhlādaśītaḷe
16,008.032a sa teṣāṃ vidhivat kṛtvā pretakāryāṇi pāṇḍavaḥ
16,008.032c saptame divase prāyād ratham āruhya satvaraḥ
16,008.032e aśvayuktai rathaiś cāpi gokharoṣṭrayutair api
16,008.033a striyas tā vṛṣṇivīrāṇāṃ rudatyaḥ śokakarśitāḥ
16,008.033c anujagmur mahātmānaṃ pāṇḍuputraṃ dhanaṃjayam
16,008.034a bhṛtyās tv andhakavṛṣṇīnāṃ sādino rathinaś ca ye
16,008.034c vīrahīnaṃ vṛddhabālaṃ paurajānapadās tathā
16,008.034e yayus te parivāryātha kalatraṃ pārthaśāsanāt
16,008.035a kuñjaraiś ca gajārohā yayuḥ śailanibhais tathā
16,008.035c sapādarakṣaiḥ saṃyuktāḥ sottarāyudhikā yayuḥ
16,008.036a putrāś cāndhakavṛṣṇīnāṃ sarve pārtham anuvratāḥ
16,008.036c brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva mahādhanāḥ
16,008.037a daśa ṣaṭ ca sahasrāṇi vāsudevāvarodhanam
16,008.037c puraskṛtya yayur vajraṃ pautraṃ kṛṣṇasya dhīmataḥ
16,008.038a bahūni ca sahasrāṇi prayutāny arbudāni ca
16,008.038c bhojavṛṣṇyandhakastrīṇāṃ hatanāthāni niryayuḥ
16,008.039a tat sāgarasamaprakhyaṃ vṛṣṇicakraṃ maharddhimat
16,008.039c uvāha rathināṃ śreṣṭhaḥ pārthaḥ parapuraṃjayaḥ
16,008.040a niryāte tu jane tasmin sāgaro makarālayaḥ
16,008.040c dvārakāṃ ratnasaṃpūrṇāṃ jalenāplāvayat tadā
16,008.040d*0041_01 yad yad dhi puruṣavyāghro bhūmes tasyā vyamuñcata
16,008.040d*0041_02 tat tat saṃplāvayām āsa salilena sa sāgaraḥ
16,008.040d*0042_01 abravīc ca tadā sarvān prāṇinas tatra sāgaraḥ
16,008.040d*0042_02 tyaktvā suvarṇanicayān ratnāni vividhāni ca
16,008.040d*0042_03 bhājanāni ca haimāni raupyāṇi vividhāni ca
16,008.040d*0042_04 parityajyeha saṃyātam abhedyaṃ dravyasattamam
16,008.040d*0042_05 saveśmakā purī ceyaṃ hareḥ pālyā mayādhunā
16,008.040d*0042_06 punar yatrāvatāraś ca bhaviṣyati kṛte yuge
16,008.040d*0042_07 kośādhyakṣo 'smy ahaṃ tasya tasyaitāny api no dhanam
16,008.041a tad adbhutam abhiprekṣya dvārakāvāsino janāḥ
16,008.041c tūrṇāt tūrṇataraṃ jagmur aho daivam iti bruvan
16,008.042a kānaneṣu ca ramyeṣu parvateṣu nadīṣu ca
16,008.042c nivasann ānayām āsa vṛṣṇidārān dhanaṃjayaḥ
16,008.043a sa pañcanadam āsādya dhīmān atisamṛddhimat
16,008.043c deśe gopaśudhānyāḍhye nivāsam akarot prabhuḥ
16,008.044a tato lobhaḥ samabhavad dasyūnāṃ nihateśvarāḥ
16,008.044c dṛṣṭvā striyo nīyamānāḥ pārthenaikena bhārata
16,008.045a tatas te pāpakarmāṇo lobhopahatacetasaḥ
16,008.045c ābhīrā mantrayām āsuḥ sametyāśubhadarśanāḥ
16,008.046a ayam eko 'rjuno yoddhā vṛddhabālaṃ hateśvaram
16,008.046b*0043_01 hatvā garvaṃ samārūḍho bhīṣmakarṇajayadrathān
16,008.046b*0043_02 yaṣṭihastān avekṣyāsmān avajānāti durmatiḥ
16,008.046c nayaty asmān atikramya yodhāś ceme hataujasaḥ
16,008.046d*0044_01 bhīṣmadroṇamukhān hatvā nivātakavacān api
16,008.046d*0044_02 jitvā śakraṃ ca rudraṃ ca so 'smān adyāvamanyate
16,008.047a tato yaṣṭipraharaṇā dasyavas te sahasraśaḥ
16,008.047c abhyadhāvanta vṛṣṇīnāṃ taṃ janaṃ loptrahāriṇaḥ
16,008.048a mahatā siṃhanādena drāvayantaḥ pṛthagjanam
16,008.048c abhipetur dhanārthaṃ te kālaparyāyacoditāḥ
16,008.049a tato nivṛttaḥ kaunteyaḥ sahasā sapadānugaḥ
16,008.049c uvāca tān mahābāhur arjunaḥ prahasann iva
16,008.050a nivartadhvam adharmajñā yadi stha na mumūrṣavaḥ
16,008.050c nedānīṃ śaranirbhinnāḥ śocadhvaṃ nihatā mayā
16,008.051a tathoktās tena vīreṇa kadarthīkṛtya tad vacaḥ
16,008.051c abhipetur janaṃ mūḍhā vāryamāṇāḥ punaḥ punaḥ
16,008.052a tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ mahat
16,008.052b*0045_01 ākroṣṭuṃ nāśakaj jiṣṇuḥ sarvaprāṇaiś ca bhārata
16,008.052c āropayitum ārebhe yatnād iva kathaṃ cana
16,008.053a cakāra sajyaṃ kṛcchreṇa saṃbhrame tumule sati
16,008.053a*0046_01 **** **** tac cābhūc chithilaṃ punaḥ
16,008.053a*0046_02 tvagbhedaṃ na śarāś cakrur astā gāṇḍīvadhanvanā
16,008.053c cintayām āsa cāstrāṇi na ca sasmāra tāny api
16,008.054a vaikṛtyaṃ tan mahad dṛṣṭvā bhujavīrye tathā yudhi
16,008.054c divyānāṃ ca mahāstrāṇāṃ vināśād vrīḍito 'bhavat
16,008.055a vṛṣṇiyodhāś ca te sarve gajāśvarathayāyinaḥ
16,008.055c na śekur āvartayituṃ hriyamāṇaṃ ca taṃ janam
16,008.056a kalatrasya bahutvāt tu saṃpatatsu tatas tataḥ
16,008.056c prayatnam akarot pārtho janasya parirakṣaṇe
16,008.057a miṣatāṃ sarvayodhānāṃ tatas tāḥ pramadottamāḥ
16,008.057c samantato 'vakṛṣyanta kāmāc cānyāḥ pravavrajuḥ
16,008.058a tato gāṇḍīvanirmuktaiḥ śaraiḥ pārtho dhanaṃjayaḥ
16,008.058c jaghāna dasyūn sodvego vṛṣṇibhṛtyaiḥ saha prabhuḥ
16,008.059a kṣaṇena tasya te rājan kṣayaṃ jagmur ajihmagāḥ
16,008.059c akṣayā hi purā bhūtvā kṣīṇāḥ kṣatajabhojanāḥ
16,008.060a sa śarakṣayam āsādya duḥkhaśokasamāhataḥ
16,008.060c dhanuṣkoṭyā tadā dasyūn avadhīt pākaśāsaniḥ
16,008.061a prekṣatas tv eva pārthasya vṛṣṇyandhakavarastriyaḥ
16,008.061c jagmur ādāya te mlecchāḥ samantāj janamejaya
16,008.062a dhanaṃjayas tu daivaṃ tan manasācintayat prabhuḥ
16,008.062c duḥkhaśokasamāviṣṭo niḥśvāsaparamo 'bhavat
16,008.063a astrāṇāṃ ca praṇāśena bāhuvīryasya saṃkṣayāt
16,008.063c dhanuṣaś cāvidheyatvāc charāṇāṃ saṃkṣayeṇa ca
16,008.064a babhūva vimanāḥ pārtho daivam ity anucintayan
16,008.064c nyavartata tato rājan nedam astīti cābravīt
16,008.065a tataḥ sa śeṣam ādāya kalatrasya mahāmatiḥ
16,008.065c hṛtabhūyiṣṭharatnasya kurukṣetram avātarat
16,008.066a evaṃ kalatram ānīya vṛṣṇīnāṃ hṛtaśeṣitam
16,008.066b*0047_01 yudhiṣṭhirasyānumate vaṃśakartṛkumārakān
16,008.066c nyaveśayata kauravyas tatra tatra dhanaṃjayaḥ
16,008.067a hārdikyatanayaṃ pārtho nagaraṃ mārtikāvatam
16,008.067b*0048_01 dagdhe 'tra khāṇḍavāraṇye rājye taṃ saṃnyaveśayat
16,008.067c bhojarājakalatraṃ ca hṛtaśeṣaṃ narottamaḥ
16,008.068a tato vṛddhāṃś ca bālāṃś ca striyaś cādāya pāṇḍavaḥ
16,008.068c vīrair vihīnān sarvāṃs tāñ śakraprasthe nyaveśayat
16,008.069a yauyudhāniṃ sarasvatyāṃ putraṃ sātyakinaḥ priyam
16,008.069c nyaveśayata dharmātmā vṛddhabālapuraskṛtam
16,008.070a indraprasthe dadau rājyaṃ vajrāya paravīrahā
16,008.070c vajreṇākrūradārās tu vāryamāṇāḥ pravavrajuḥ
16,008.070d*0049_01 sarasvatīṃ praviviśus tathānyāḥ śuddhacetasaḥ
16,008.071a rukmiṇī tv atha gāndhārī śaibyā haimavatīty api
16,008.071c devī jāmbavatī caiva viviśur jātavedasam
16,008.072a satyabhāmā tathaivānyā devyaḥ kṛṣṇasya saṃmatāḥ
16,008.072c vanaṃ praviviśū rājaṃs tāpasye kṛtaniścayāḥ
16,008.072d*0050_01 phalamūlādibhojinyo haridhyānaikatatparāḥ
16,008.072d*0050_02 himavantam atikramya kalāpagrāmam āviśan
16,008.073a dvārakāvāsino ye tu puruṣāḥ pārtham anvayuḥ
16,008.073c yathārhaṃ saṃvibhajyainān vajre paryadadaj jayaḥ
16,008.074a sa tat kṛtvā prāptakālaṃ bāṣpeṇāpihito 'rjunaḥ
16,008.074c kṛṣṇadvaipāyanaṃ rājan dadarśāsīnam āśrame
16,009.001 vaiśaṃpāyana uvāca
16,009.001a praviśann arjuno rājann āśramaṃ satyavādinaḥ
16,009.001c dadarśāsīnam ekānte muniṃ satyavatīsutam
16,009.002a sa tam āsādya dharmajñam upatasthe mahāvratam
16,009.002c arjuno 'smīti nāmāsmai nivedyābhyavadat tataḥ
16,009.003a svāgataṃ te 'stv iti prāha muniḥ satyavatīsutaḥ
16,009.003c āsyatām iti covāca prasannātmā mahāmuniḥ
16,009.004a tam apratītamanasaṃ niḥśvasantaṃ punaḥ punaḥ
16,009.004c nirviṇṇamanasaṃ dṛṣṭvā pārthaṃ vyāso 'bravīd idam
16,009.004d*0051_01 nakhakeśadaśākumbhavāriṇā kiṃ samukṣitaḥ
16,009.004d*0052_01 paricārakeṣu yaḥ kaś cit tiṣṭhann eva vinidritaḥ
16,009.004d*0052_02 patitas tavopariṣadād gata ......................
16,009.004d*0052_03 sarvopaniṣadām arthaṃ yo brūte sa mahāguruḥ
16,009.004d*0052_04 tena saṃpūjitaṃ liṅgam uddiśya prativāsaram
16,009.004d*0052_05 niṣkadāne namaskāre niyame kena vighnitaḥ
16,009.004d*0052_06 ahany ahani vedāntaśravaṇaṃ ghaṭikādvayam
16,009.005a avīrajo 'bhighātas te brāhmaṇo vā hatas tvayā
16,009.005c yuddhe parājito vāsi gataśrīr iva lakṣyase
16,009.006a na tvā pratyabhijānāmi kim idaṃ bharatarṣabha
16,009.006c śrotavyaṃ cen mayā pārtha kṣipram ākhyātum arhasi
16,009.006d*0053_00 vaiśaṃpāyanaḥ
16,009.006d*0053_01 tataḥ pārtho viniḥśvasya śrūyatāṃ bhagavan iti
16,009.006d*0053_02 proktvā yathāvad ācaṣṭe vyāsāyātmaparābhavam
16,009.007 arjuna uvāca
16,009.007a yaḥ sa medhavapuḥ śrīmān bṛhatpaṅkajalocanaḥ
16,009.007c sa kṛṣṇaḥ saha rāmeṇa tyaktvā dehaṃ divaṃ gataḥ
16,009.007d*0054_01 tad anusmṛtya saṃmohaṃ sadā śokaṃ mahāmate
16,009.007d*0054_02 prayāmi sarvadā mahyaṃ mumūrṣā copajāyate
16,009.007d*0054_03 tvadvākyasparśanālokasukhaṃ cāmṛtasaṃnibham
16,009.007d*0054_04 saṃsmṛtya devadevasya pramuhyāmi mahātmanaḥ
16,009.007d*0055_01 bhīṣmadroṇāṅgarājādyās tathā duryodhanādayaḥ
16,009.007d*0055_02 yatprabhāveṇa nirdagdhāḥ sa kṛṣṇas tyaktavān bhuvam
16,009.008a mausale vṛṣṇivīrāṇāṃ vināśo brahmaśāpajaḥ
16,009.008c babhūva vīrāntakaraḥ prabhāse romaharṣaṇaḥ
16,009.009a ye te śūrā mahātmānaḥ siṃhadarpā mahābalāḥ
16,009.009c bhojavṛṣṇyandhakā brahmann anyonyaṃ tair hataṃ yudhi
16,009.010a gadāparighaśaktīnāṃ sahāḥ parighabāhavaḥ
16,009.010c ta erakābhir nihatāḥ paśya kālasya paryayam
16,009.011a hataṃ pañcaśataṃ teṣāṃ sahasraṃ bāhuśālinām
16,009.011c nidhanaṃ samanuprāptaṃ samāsādyetaretaram
16,009.012a punaḥ punar na mṛśyāmi vināśam amitaujasām
16,009.012c cintayāno yadūnāṃ ca kṛṣṇasya ca yaśasvinaḥ
16,009.013a śoṣaṇaṃ sāgarasyeva parvatasyeva cālanam
16,009.013c nabhasaḥ patanaṃ caiva śaityam agnes tathaiva ca
16,009.014a aśraddheyam ahaṃ manye vināśaṃ śārṅgadhanvanaḥ
16,009.014c na ceha sthātum icchāmi loke kṛṣṇavinākṛtaḥ
16,009.015a itaḥ kaṣṭataraṃ cānyac chṛṇu tad vai tapodhana
16,009.015c mano me dīryate yena cintayānasya vai muhuḥ
16,009.016a paśyato vṛṣṇidārāś ca mama brahman sahasraśaḥ
16,009.016c ābhīrair anusṛtyājau hṛtāḥ pañcanadālayaiḥ
16,009.017a dhanur ādāya tatrāhaṃ nāśakaṃ tasya pūraṇe
16,009.017c yathā purā ca me vīryaṃ bhujayor na tathābhavat
16,009.018a astrāṇi me pranaṣṭāni vividhāni mahāmune
16,009.018c śarāś ca kṣayam āpannāḥ kṣaṇenaiva samantataḥ
16,009.018d*0056_01 tad dhanus tāni cāstrāṇi sa rathas te ca vājinaḥ
16,009.018d*0056_02 sarvam ekapade bhraṣṭaṃ dānam aśrotriye yathā
16,009.019a puruṣaś cāprameyātmā śaṅkhacakragadādharaḥ
16,009.019c caturbhujaḥ pītavāsā śyāmaḥ padmāyatekṣaṇaḥ
16,009.020a yaḥ sa yāti purastān me rathasya sumahādyutiḥ
16,009.020c pradahan ripusainyāni na paśyāmy aham adya tam
16,009.021a yena pūrvaṃ pradagdhāni śatrusainyāni tejasā
16,009.021c śarair gāṇḍīvanirmuktair ahaṃ paścād vyanāśayam
16,009.022a tam apaśyan viṣīdāmi ghūrṇāmīva ca sattama
16,009.022c parinirviṇṇacetāś ca śāntiṃ nopalabhe 'pi ca
16,009.022d*0057_01 devakīnandanaṃ devaṃ vāsudevam ajaṃ prabhum
16,009.023a vinā janārdanaṃ vīraṃ nāhaṃ jīvitum utsahe
16,009.023c śrutvaiva hi gataṃ viṣṇuṃ mamāpi mumuhur diśaḥ
16,009.024a pranaṣṭajñātivīryasya śūnyasya paridhāvataḥ
16,009.024c upadeṣṭuṃ mama śreyo bhavān arhati sattama
16,009.025 vyāsa uvāca
16,009.025*0058_01 devāṃśā devadevena saṃbhūtās te gatāḥ saha
16,009.025*0058_02 dharmavyavasthārakṣārthaṃ devena samupekṣitāḥ
16,009.025a brahmaśāpavinirdagdhā vṛṣṇyandhakamahārathāḥ
16,009.025c vinaṣṭāḥ kuruśārdūla na tāñ śocitum arhasi
16,009.026a bhavitavyaṃ tathā tad dhi diṣṭam etan mahātmanām
16,009.026c upekṣitaṃ ca kṛṣṇena śaktenāpi vyapohitum
16,009.027a trailokyam api kṛṣṇo hi kṛtsnaṃ sthāvarajaṅgamam
16,009.027c prasahed anyathā kartuṃ kim u śāpaṃ manīṣiṇām
16,009.027d*0059_01 striyaś ca tāḥ purā śaptāḥ prahāsakupitena vai
16,009.027d*0059_02 aṣṭāvakreṇa muninā tadarthaṃ tvadbalakṣayaḥ
16,009.028a rathasya purato yāti yaḥ sa cakragadādharaḥ
16,009.028c tava snehāt purāṇarṣir vāsudevaś caturbhujaḥ
16,009.029a kṛtvā bhārāvataraṇaṃ pṛthivyāḥ pṛthulocanaḥ
16,009.029c mokṣayitvā jagat sarvaṃ gataḥ svasthānam uttamam
16,009.030a tvayā tv iha mahat karma devānāṃ puruṣarṣabha
16,009.030c kṛtaṃ bhīmasahāyena yamābhyāṃ ca mahābhuja
16,009.031a kṛtakṛtyāṃś ca vo manye saṃsiddhān kurupuṃgava
16,009.031c gamanaṃ prāptakālaṃ ca tad dhi śreyo mataṃ mama
16,009.032a balaṃ buddhiś ca tejaś ca pratipattiś ca bhārata
16,009.032c bhavanti bhavakāleṣu vipadyante viparyaye
16,009.032d*0060_01 tvayaikena hatāḥ pūrvaṃ bhīṣmakarṇādayo nṛpāḥ
16,009.032d*0060_02 te mām arjuna kālotthakarmaṇābhibhavo na saḥ
16,009.032d*0060_03 tvayā yat kauravā dhvastā yadābhīrair bhavāñ jitaḥ
16,009.033a kālamūlam idaṃ sarvaṃ jagadbījaṃ dhanaṃjaya
16,009.033c kāla eva samādatte punar eva yadṛcchayā
16,009.034a sa eva balavān bhūtvā punar bhavati durbalaḥ
16,009.034c sa eveśaś ca bhūtveha parair ājñāpyate punaḥ
16,009.035a kṛtakṛtyāni cāstrāṇi gatāny adya yathāgatam
16,009.035c punar eṣyanti te hastaṃ yadā kālo bhaviṣyati
16,009.036a kālo gantuṃ gatiṃ mukhyāṃ bhavatām api bhārata
16,009.036c etac chreyo hi vo manye paramaṃ bharatarṣabha
16,009.037a etad vacanam ājñāya vyāsasyāmitatejasaḥ
16,009.037c anujñāto yayau pārtho nagaraṃ nāgasāhvayam
16,009.038a praviśya ca purīṃ vīraḥ samāsādya yudhiṣṭhiram
16,009.038c ācaṣṭa tad yathāvṛttaṃ vṛṣṇyandhakajanaṃ prati