% Mahabharata: Mausalaparvan % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % On the basis of the text entered by Muneo Tokunaga et al., % revised by John Smith, Cambridge, et al. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 16,000.000*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 16,000.000*0001_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् 16,001.001 वैशंपायन उवाच 16,001.001a षट्त्रिंशे त्व् अथ संप्राप्ते वर्षे कौरवनन्दनः 16,001.001c ददर्श विपरीतानि निमित्तानि युधिष्ठिरः 16,001.002a ववुर् वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः 16,001.002c अपसव्यानि शकुना मण्डलानि प्रचक्रिरे 16,001.003a प्रत्यगूहुर् महानद्यो दिशो नीहारसंवृताः 16,001.003c उल्काश् चाङ्गारवर्षिण्यः प्रपेतुर् गगनाद् भुवि 16,001.004a आदित्यो रजसा राजन् समवच्छन्नमण्डलः 16,001.004c विरश्मिर् उदये नित्यं कबन्धैः समदृश्यत 16,001.005a परिवेषाश् च दृश्यन्ते दारुणाः चन्द्रसूर्ययोः 16,001.005c त्रिवर्णाः श्यामरूक्षान्तास् तथा भस्मारुणप्रभाः 16,001.006a एते चान्ये च बहव उत्पाता भयशंसिनः 16,001.006c दृश्यन्ते ऽहर् अहो राजन् हृदयोद्वेगकारकाः 16,001.006d*0002_01 दृश्यन्ते जगतो नाथे दिवम् आरोढुम् इच्छति 16,001.006d*0003_01 यस्य प्रसादाद् धर्मो ऽयं कृते यद्वत् कलाव् अपि 16,001.006d*0003_02 पाण्डवास् तु महाभागा युक्तास् तु यशसानघाः 16,001.007a कस्य चित् त्व् अथ कालस्य कुरुराजो युधिष्ठिरः 16,001.007c शुश्राव वृष्णिचक्रस्य मौसले कदनं कृतम् 16,001.008a विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः 16,001.008c समानीयाब्रवीद् भ्रातॄन् किं करिष्याम इत्य् उत 16,001.009a परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान् 16,001.009c वृष्णीन् विनष्टांस् ते श्रुत्वा व्यथिताः पाण्डवाभवन् 16,001.010a निधनं वासुदेवस्य समुद्रस्येव शोषणम् 16,001.010c वीरा न श्रद्दधुस् तस्य विनाशं शार्ङ्गधन्वनः 16,001.011a मौसलं ते परिश्रुत्य दुःखशोकसमन्विताः 16,001.011c विषण्णा हतसंकल्पाः पाण्डवाः समुपाविशन् 16,002.001 जनमेजय उवाच 16,002.001a कथं विनष्टा भगवन्न् अन्धका वृष्णिभिः सह 16,002.001c पश्यतो वासुदेवस्य भोजाश् चैव महारथाः 16,002.001d*0004_01 एतद् भवन्तं पृच्छामि संमान्याभिप्रणम्य च 16,002.002 वैशंपायन उवाच 16,002.002a षट्त्रिंशे ऽथ ततो वर्षे वृष्णीनाम् अनयो महान् 16,002.002c अन्योन्यं मुसलैस् ते तु निजघ्नुः कालचोदिताः 16,002.003 जनमेजय उवाच 16,002.003a केनानुशप्तास् ते वीराः क्षयं वृष्ण्यन्धका ययुः 16,002.003c भोजाश् च द्विजवर्य त्वं विस्तरेण वदस्व मे 16,002.004 वैशंपायन उवाच 16,002.004a विश्वामित्रं च कण्वं च नारदं च तपोधनम् 16,002.004c सारणप्रमुखा वीरा ददृशुर् द्वारकागतान् 16,002.005a ते वै साम्बं पुरस्कृत्य भूषयित्वा स्त्रियं यथा 16,002.005c अब्रुवन्न् उपसंगम्य daivadaï¬anipŬitÃ÷ 16,002.006a इयं स्त्री पुत्रकामस्य बभ्रोर् अमिततेजसः 16,002.006c ऋषयः साधु जानीत किम् इयं जनयिष्यति 16,002.007a इत्य् उक्तास् ते तदा राजन् विप्रलम्भप्रधर्षिताः 16,002.007c प्रत्यब्रुवंस् तान् मुनयो यत् तच् छृणु नराधिप 16,002.008a वृष्ण्यन्धकविनाशाय मुसलं घोरम् आयसम् 16,002.008c वासुदेवस्य दायादः साम्बो ऽयं जनयिष्यति 16,002.009a येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः 16,002.009c उच्छेत्तारः कुलं कृत्स्नम् ऋते रामजनार्दनौ 16,002.010a समुद्रं यास्यति श्रीमांस् त्यक्त्वा देहं हलायुधः 16,002.010c जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति 16,002.011a इत्य् अब्रुवन्त ते राजन् प्रलब्धास् तैर् दुरात्मभिः 16,002.011c मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम् 16,002.012a तथोक्त्वा मुनयस् ते तु ततः केशवम् अभ्ययुः 16,002.013a अथाब्रवीत् तदा v­«ïŤ श्रुत्वैवं मधुसूदनः 16,002.013c अन्तज्ञो मतिमांस् तस्य भवितव्यं तथेति तान् 16,002.014a एवम् उक्त्वा हृषीकेशः प्रविवेश पुनर् गृहान् 16,002.014c कृतान्तम् अन्यथा नैच्छत् कर्तुं स जगतः प्रभुः 16,002.015a श्वोभूते ऽथ ततः साम्बो मुसलं तद् असूत वै 16,002.015b*0005_01 येन वृष्ण्यन्धककुले पुरुषा भस्मसात् कृताः 16,002.015c वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत् 16,002.016a प्रसूतं शापजं घोरं तच् च राज्ञे न्यवेदयन् 16,002.016c विषण्णरूपस् तद् राजा सूक्ष्मं चूर्णम् अकारयत् 16,002.017a प्राक्षिपन् सागरे तच् च पुरुषा राजशासनात् 16,002.017b*0006_01 तच् चूर्णं सागरे चापि प्राक्षिपन् पुरुषा नृप 16,002.017b*0007_01 जज्ञे सावे[व?]रकाश् चूर्णं प्रकॢप्तं तैर् महोदधौ 16,002.017c अघोषयंश् च नगरे वचनाद् आहुकस्य च 16,002.017d*0008_01 जनार्दनस्य रामस्य बभ्रोश् चैव महात्मनः 16,002.018a अद्य प्रभृति सर्वेषु वृष्ण्यन्धकगृहेष्व् इह 16,002.018c सुरासवो न कर्तव्यः सर्वैर् नगरवासिभिः 16,002.019a यश् च नो ऽविदितं कुर्यात् पेयं कश् चिन् नरः क्व चित् 16,002.019c जीवन् स शूलम् आरोहेत् स्वयं कृत्वा सबान्धवः 16,002.020a ततो राजभयात् सर्वे नियमं चक्रिरे तदा 16,002.020c नराः शासनम् आज्ञाय तस्य राज्ञो महात्मनः 16,003.001 वैशंपायन उवाच 16,003.001a एवं प्रयतमानानां वृष्णीनाम् अन्धकैः सह 16,003.001c कालो गृहाणि सर्वेषां परिचक्राम नित्यशः 16,003.002a करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः 16,003.002b*0009_01 करटो मुण्डः पुरुषः कृष्णपिङ्गललोचनः 16,003.002b*0010_01 समूहिनि महाकेतुर् जपापुष्पावतंसकः 16,003.002b*0010_02 कृकलासवाहनगः काकपक्षविभूषणः 16,003.002c गृहाण्य् अवेक्ष्य वृष्णीनां नादृश्यत पुनः क्व चित् 16,003.002d*0011_01 तम् अघ्नन्त महेष्वासाः शरैः शतसहस्रशः 16,003.002d*0011_02 न चाशक्यत वेद्धुं स सर्वभूतात्ययस् तदा 16,003.003a उत्पेदिरे महावाता दारुणाश् चा दिने दिने 16,003.003c वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः 16,003.004a विवृद्धमूषका रथ्या विभिन्नमणिकास् तथा 16,003.004b*0012_01 केशा नखाश् च सुप्तानाम् अद्यन्ते मूषकैर् निशि 16,003.004c चीचीकूचीति वाश्यन्त्यः सारिका वृष्णिवेश्मसु 16,003.004e नोपशाम्यति शब्दश् च स दिवारात्रम् एव हि 16,003.005a अनुकुर्वन्न् उलूकानां सारसा विरुतं तथा 16,003.005c अजाः शिवानां च रुतम् अन्वकुर्वत भारत 16,003.006a पाण्डुरा रक्तपादाश् च विहगाः कालचोदिताः 16,003.006c वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस् तदा 16,003.007a व्यजायन्त खरा गोषु करभाश्वतरीषु च 16,003.007c शुनीष्व् अपि बिडालाश् च मूषका नकुलीषु च 16,003.008a नापत्रपन्त पापानि कुर्वन्तो वृष्णयस् तदा 16,003.008c प्राद्विषन् ब्राह्मणांश् चापि पितॄन् देवांस् तथैव च 16,003.009a गुरूंश् चाप्य् अवमन्यन्त न तु रामजनार्दनौ 16,003.009c पत्न्यः पतीन् व्युच्चरन्त पत्नीश् च पतयस् तथा 16,003.010a विभावसुः प्रज्वलितो वामं विपरिवर्तते 16,003.010c nÅlalohitamäji«Âhà विसृजन्न् अर्चिषः पृथक् 16,003.011a उदयास्तमने नित्यं पुर्यां तस्यां दिवाकरः 16,003.011c व्यदृश्यतासकृत् पुंभिः कबन्धैः परिवारितः 16,003.012a महानसेषु सिद्धे ऽन्ने संस्कृते ऽतीव भारत 16,003.012c आहार्यमाणे कृमयो व्यदृश्यन्त नराधिप 16,003.013a पुण्याहे वाच्यमाने च जपत्सु च महात्मसु 16,003.013b*0013_01 अश्रूयन्त शुनां शब्दाः सर्वतः कर्णवेधकाः 16,003.013c अभिधावन्तः श्रूयन्ते न चादृश्यत कश् चन 16,003.014a परस्परं च नक्षत्रं हन्यमानं पुनः पुनः 16,003.014c ग्रहैर् अपश्यन् सर्वे ते नात्मनस् तु कथं चन 16,003.015a नदन्तं päcajanyaæ च वृष्ण्यन्धकनिवेशने 16,003.015c समन्तात् प्रत्यवाश्यन्त रासभा दारुणस्वराः 16,003.016a एवं पश्यन् हृषीकेशः संप्राप्तं कालपर्ययम् 16,003.016c त्रयोदश्याम् अमावास्यां तां दृष्ट्वा प्राब्रवीद् इदम् 16,003.017a चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः 16,003.017c तदा च भारते युद्धे प्राप्ता चाद्य क्षयाय नः 16,003.018a विमृशन्न् एव कालं तं परिचिन्त्य जनार्दनः 16,003.018c मेने प्राप्तं स षट्त्रिंशं वर्षं वै केशिसूदनः 16,003.019a पुत्रशोकाभिसंतप्ता गान्धारी हतबान्धवा 16,003.019c यद् अनुव्याजहारार्ता तद् इदं समुपागतम् 16,003.020a इदं च तद् अनुप्राप्तम् अब्रवीद् यद् युधिष्ठिरः 16,003.020c पुरा vyƬhe«v अनीकेषु दृष्ट्वोत्पातान् सुदारुणान् 16,003.020d*0014_01 पुण्यदानप्रदाच् चापि शान्तिमोहाच् च केवलात् 16,003.020d*0014_02 पुण्यकर्मप्रयोगाच् च नान्यच् छ्रेयो भवेद् इति 16,003.021a इत्य् उक्त्वा वासुदेवस् तु चिकीर्षन् सत्यम् एव तत् 16,003.021c आज्ञापयाम् आस तदा तीर्थयात्राम् अरिंदम 16,003.022a अघोषयन्त पुरुषास् तत्र केशवशासनात् 16,003.022c तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः 16,004.001 वैशंपायन उवाच 16,004.001a काली स्त्री पाण्डुरैर् दन्तैः प्रविश्य हसती निशि 16,004.001c स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति 16,004.001d*0015_01 अग्निहोत्रनिकेतेषु वास्तुमध्येषु वेश्मसु 16,004.001d*0015_02 वृष्ण्यन्धकान् अखादन्त स्वप्ने गृध्रा भयानकाः 16,004.001d*0016_01 कुर्वन्तो भीषणान् नादान् करालाश् चाप्य् असंगताः 16,004.001d*0016_02 तथा द्विशिरसो रौद्राश् चतुर्बाहव एव च 16,004.001d*0016_03 स्त्रीणां गर्भेषु जायन्ते राक्षसा गुह्यकास् तथा 16,004.002a अलंकाराश् च छत्रं च ध्वजाश् च कवचानि च 16,004.002c ह्रियमाणान्य् अदृश्यन्त रक्षोभिः सुभयानकैः 16,004.003a तच् चाग्निदत्तं कृष्णस्य वज्रनाभम् अयस्मयम् 16,004.003c दिवम् आचक्रमे चक्रं वृष्णीनां पश्यतां तदा 16,004.004a युक्तं रथं दिव्यम् आदित्यवर्णं; हयाहरन् पश्यतो दारुकस्य 16,004.004c ते सागरस्योपरिष्ठाद् अवर्तन्; मनोजवाश् चतुरो वाजिमुख्याः 16,004.005a तालः सुपर्णश् च महाध्वजौ तौ; सुपूजितौ रामजनार्दनाभ्याम् 16,004.005c उच्चैर् जह्रुर् अप्सरसो दिवानिशं; वाचश् चोचुर् गम्यतां तीर्थयात्रा 16,004.005d*0017_01 भगवद्दर्शनस्पर्शस्नेहैर् विततभोगिनाम् 16,004.005d*0017_02 दिवः प्रवेशनार्थं ते विमानैर् दिवम् आययुः 16,004.006a ततो जिगमिषन्तस् ते वृष्ण्यन्धकमहारथाः 16,004.006c सान्तःपुरास् तदा तीर्थयात्राम् ऐच्छन् नरर्षभाः 16,004.007a ततो भोज्यं च भक्ष्यं च पेयं चान्धकवृष्णयः 16,004.007c बहु नानाविधं चक्रुर् मद्यं मांसम् अनेकशः 16,004.008a ततः सीधुषु सक्ताश् च निर्ययुर् नगराद् बहिः 16,004.008c यानैर् अश्वैर् गजैश् चैव श्रीमन्तस् तिग्मतेजसः 16,004.009a ततः प्रभासे न्यवसन् यथोद्देशं यथागृहम् 16,004.009c प्रभूतभक्ष्यपेयास् ते सदारा यादवास् तदा 16,004.010a निविष्टांस् तान् निशम्याथ समुद्रान्ते स योगवित् 16,004.010c जगामामन्त्र्य तान् वीरान् उद्धवो ऽर्थविशारदः 16,004.011a तं प्रस्थितं महात्मानम् अभिवाद्य k­täjalim 16,004.011c जानन् विनाशं वृष्णीनां नैच्छद् वारयितुं हरिः 16,004.012a ततः कालपरीतास् ते वृष्ण्यन्धकमहारथाः 16,004.012c अपश्यन्न् उद्धवं यान्तं तेजसावृत्य रोदसी 16,004.013a ब्राह्मणार्थेषु यत् सिद्धम् अन्नं तेषां महात्मनाम् 16,004.013c तद् वानरेभ्यः प्रददुः सुरागन्धसमन्वितम् 16,004.014a ततस् तूर्यशताकीर्णं नटनर्तकसंकुलम् 16,004.014c प्रावर्तत महापानं प्रभासे तिग्मतेजसाम् 16,004.015a कृष्णस्य संनिधौ रामः सहितः कृतवर्मणा 16,004.015c अपिबद् युयुधानश् च गदो बभ्रुस् तथैव च 16,004.016a ततः परिषदो मध्ये युयुधानो मदोत्कटः 16,004.016c अब्रवीत् कृतवर्माणम् अवहस्यावमन्य च 16,004.017a कः क्षत्रियो मन्यमानः सुप्तान् हन्यान् मृतान् इव 16,004.017c न तन् मृष्यन्ति हार्दिक्य यादवा यत् त्वया कृतम् 16,004.017d*0018_01 न तन् मृष्यति हार्दिक्यो यद् अवोचत् तदा रुषा 16,004.018a इत्य् उक्ते युयुधानेन पूजयाम् आस तद् वचः 16,004.018c प्रद्युम्नो रथिनां श्रेष्ठो हार्दिक्यम् अवमन्य च 16,004.019a ततः परमसंक्रुद्धः कृतवर्मा तम् अब्रवीत् 16,004.019c निर्दिशन्न् इव सावज्ञं तदा सव्येन पाणिना 16,004.020a भूरिश्रवाश् छिन्नबाहुर् युद्धे प्रायगतस् त्वया 16,004.020c वधेन सुनृशंसेन कथं वीरेण पातितः 16,004.021a इति तस्य वचः श्रुत्वा केशवः परवीरहा 16,004.021c तिर्यक् सरोषया दृष्ट्या वीक्षां चक्रे स मन्युमान् 16,004.022a मणिः स्यमन्तकश् चैव यः स सत्राजितो ऽभवत् 16,004.022c तां कथां स्मारयाम् आस सात्यकिर् मधुसूदनम् 16,004.023a तच् छ्रुत्वा केशवस्याङ्कम् अगमद् रुदती तदा 16,004.023c सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम् 16,004.024a तत उत्थाय सक्रोधः सात्यकिर् वाक्यम् अब्रवीत् 16,004.024c पञ्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः 16,004.025a एष गच्छामि पदवीं सत्येन च तथा Óape 16,004.025c सौप्तिके ये च निहताः सुप्तानेन दुरात्मना 16,004.026a द्रोणपुत्रसहायेन पापेन कृतवर्मणा 16,004.026c समाप्तम् आयुर् अस्याद्य यशश् चापि सुमध्यमे 16,004.027a इतीदम् उक्त्वा खड्गेन केशवस्य समीपतः 16,004.027c अभिद्रुत्य शिरः क्रुद्धश् चिच्छेद कृतवर्मणः 16,004.028a तथान्यान् अपि निघ्नन्तं युयुधानं समन्ततः 16,004.028c अभ्यधावद् धृषीकेशो विनिवारयिषुस् तदा 16,004.029a एकीभूतास् ततः सर्वे कालपर्यायचोदिताः 16,004.029c भोजान्धका महाराज शैनेयं पर्यवारयन् 16,004.030a तान् दृष्ट्वा पततस् तूर्णम् abhikruddhä जनार्दनः 16,004.030c न चुक्रोध महातेजा जानन् कालस्य पर्ययम् 16,004.031a ते तु पानमदाविष्टाश् चोदिताश् चैव मन्युना 16,004.031c युयुधानम् अथाभ्यघ्नन्न् उच्छिष्टैर् भाजनैस् तदा 16,004.032a हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः 16,004.032c तदन्तरम् उपाधावन् मोक्षयिष्यञ् शिनेः सुतम् 16,004.033a स भोजैः सह संयुक्तः सात्यकिश् चान्धकैः सह 16,004.033b*0019_01 व्यायच्छमानौ तौ वीरौ बाहुद्रविणशालिनौ 16,004.033c बहुत्वान् निहतौ तत्र उभौ कृष्णस्य पश्यतः 16,004.034a हतं दृष्ट्वा तु शैनेयं पुत्रं च यदुनन्दनः 16,004.034c एरकाणां तदा मुष्टिं कोपाज् जग्राह केशवः 16,004.035a तद् अभून् मुसलं घोरं वज्रकल्पम् अयोमयम् 16,004.035c जघान तेन कृष्णस् तान् ये ऽस्य प्रमुखतो ऽभवन् 16,004.036a ततो ऽन्धकाश् च भोजाश् च शैनेया वृष्णयस् तथा 16,004.036c जघ्नुर् अन्योन्यम् आक्रन्दे मुसलैः कालचोदिताः 16,004.037a यस् तेषाम् एरकां कश् चिज् जग्राह रुषितो नृप 16,004.037c वज्रभूतेव सा राजन्न् अदृश्यत तदा विभो 16,004.038a तृणं च मुसलीभूतम् अपि तत्र व्यदृश्यत 16,004.038c ब्रह्मदण्डकृतं सर्वम् इति तद् विद्धि पार्थिव 16,004.039a आविध्याविध्य ते राजन् प्रक्षिपन्ति स्म यत् तृणम् 16,004.039c तद् वज्रभूतं मुसलं व्यदृश्यत तदा दृढम् 16,004.040a अवधीत् पितरं पुत्रः पिता पुत्रं च भारत 16,004.040c मत्ताः परिपतन्ति स्म पोथयन्तः परस्परम् 16,004.041a पतंगा इव चाग्नौ ते न्यपतन् कुकुरान्धकाः 16,004.041c नासीत् पलायने बुद्धिर् वध्यमानस्य कस्य चित् 16,004.042a तं तु पश्यन् महाबाहुर् जानन् कालस्य पर्ययम् 16,004.042c मुसलं समवष्टभ्य तस्थौ स मधुसूदनः 16,004.043a साम्बं च निहतं दृष्ट्वा चारुदेष्णं च माधवः 16,004.043c प्रद्युम्नं चानिरुद्धं च ततश् चुक्रोध भारत 16,004.044a गदं वीक्ष्य शयानं च भृशं कोपसमन्वितः 16,004.044c स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः 16,004.045a तं निघ्नन्तं महातेजा बभ्रुः परपुरंजयः 16,004.045c दारुकश् चैव दाशार्हम् ऊचतुर् यन् निबोध तत् 16,004.046a भगवन् संहृतं सर्वं त्वया भूयिष्ठम् अच्युत 16,004.046c रामस्य पदम् अन्विच्छ तत्र गच्छाम यत्र सः 16,005.001 वैशंपायन उवाच 16,005.001a ततो ययुर् दारुकः केशवश् च; बभ्रुश् च रामस्य पदं पतन्तः 16,005.001c अथापश्यन् रामम् अनन्तवीर्यं; वृक्षे स्थितं चिन्तयानं विविक्ते 16,005.002a ततः समासाद्य महानुभावः; कृष्णस् तदा दारुकम् अन्वशासत् 16,005.002c गत्वा kurƤ शीघ्रम् इमं महान्तं; पार्थाय शंसस्व वधं यदूनाम् 16,005.003a ततो ऽर्जुनः क्षिप्रम् इहोपयातु; श्रुत्वा मृतान् यादवान् ब्रह्मशापात् 16,005.003c इत्य् एवम् उक्तः स ययौ रथेन; कुरूंस् तदा दारुको नष्टचेताः 16,005.004a ततो गते दारुके केशवो ऽथ; दृष्ट्वान्तिके बभ्रुम् उवाच वाक्यम् 16,005.004c स्त्रियो भवान् रक्षतु यातु शीघ्रं; नैता हिंस्युर् दस्यवो वित्तलोभात् 16,005.005a स प्रस्थितः केशवेनानुशिष्टो; मदातुरो ज्ञातिवधार्दितश् च 16,005.005c तं वै यान्तं संनिधौ केशवस्य; त्वरन्तम् एकं सहसैव बभ्रुम् 16,005.005e ब्रह्मानुशप्तम् अवधीन् महद् वै; कूटोन्मुक्तं मुसलं लुब्धकस्य 16,005.006a ततो दृष्ट्वा निहतं बभ्रुम् आह; कृष्णो वाक्यं भ्रातरम् अग्रजं तु 16,005.006c इहैव त्वं मां प्रतीक्षस्व राम; यावत् स्त्रियो ज्ञातिवशाः करोमि 16,005.007a ततः पुरीं द्वारवतीं प्रविश्य; जनार्दनः पितरं प्राह वाक्यम् 16,005.007c स्त्रियो भवान् रक्षतु नः समग्रा; धनंजयस्यागमनं प्रतीक्षन् 16,005.007e रामो वनान्ते प्रतिपालयन् माम्; आस्ते ऽद्याहं तेन समागमिष्ये 16,005.008a दृष्टं मयेदं निधनं यदूनां; राज्ञां च पूर्वं कुरुपुंगवानाम् 16,005.008c नाहं विना यदुभिर् यादवानां; पुरीम् इमां द्रष्टुम् इहाद्य शक्तः 16,005.009a तपश् चरिष्यामि निबोध तन् मे; रामेण सार्धं वनम् अभ्युपेत्य 16,005.009c इतीदम् उक्त्वा शिरसास्य पादौ; संस्पृश्य कृष्णस् त्वरितो जगाम 16,005.010a ततो महान् निनदः प्रादुरासीत्; सस्त्रीकुमारस्य पुरस्य तस्य 16,005.010c अथाब्रवीत् केशवः संनिवर्त्य; शब्दं श्रुत्वा योषितां क्रोशतीनाम् 16,005.011a पुरीम् इमाम् एष्यति सव्यसाची; स वो दुःखान् मोचयिता नराग्र्यः 16,005.011c ततो गत्वा केशवस् तं ददर्श; रामं वने स्थितम् एकं विविक्ते 16,005.012a अथापश्यद् योगयुक्तस्य तस्य; नागं मुखान् निःसरन्तं महान्तम् 16,005.012c श्वेतं ययौ स ततः प्रेक्ष्यमाणो; महार्णवो येन महानुभावः 16,005.012d*0021_01 श्वेतो ययौ चापि महानुभावो 16,005.012d*0021_02 महार्णवं येन तम् ईक्षमाणः 16,005.013a सहस्रशीर्षः पर्वताभोगवर्ष्मा; रक्ताननः स्वां तनुं तां विमुच्य 16,005.013b*0022_01 संदृश्य तं सागरान्तं विशन्तं 16,005.013c सम्यक् च तं सागरः प्रत्यगृह्णान्; नागा दिव्याः सरितश् चैव पुण्याः 16,005.014a कर्कोटको वासुकिस् तक्षकश् च; पृथुश्रवा वरुणः कुञ्जरश् च 16,005.014c मिश्री शङ्खः कुमुदः पुण्डरीकस्; तथा नागो dh­tarëÂro महात्मा 16,005.015a ह्रादः क्राथः शितिकण्ठो ऽग्रतेजास्; तथा नागौ चक्रमन्दातिषण्डौ 16,005.015c नागश्रेष्ठो दुर्मुखश् चाम्बरीषः; स्वयं राजा वरुणश् चापि राजन् 16,005.015e प्रत्युद्गम्य स्वागतेनाभ्यनन्दंस्; ते ऽपूजयंश् चार्घ्यपाद्यक्रियाभिः 16,005.015f*0023_01 समागतास् ते नरदेवरूपैर् 16,005.015f*0023_02 अनन्दन्त पूजयंश् चाद्यदेवम् 16,005.015f*0024_01 संकर्षणं भूधरं शुद्धबुद्धिम् 16,005.016a ततो गते भ्रातरि वासुदेवो; जानन् सर्वा गतयो दिव्यदृष्टिः 16,005.016c वने शून्ये विचरंश् चिन्तयानो; भूमौ ततः संविवेशाग्र्यतेजाः 16,005.017a सर्वं हि तेन प्राक् तदा वित्तम् आसीद्; गान्धार्या यद् वाक्यम् उक्तः स पूर्वम् 16,005.017c दुर्वाससा पायसोच्छिष्टलिप्ते; यच् चाप्य् उक्तं तच् च सस्मार कृष्णः 16,005.017d*0025_01 कुलस्त्रीणां सुव्रतानां गवां च 16,005.017d*0025_02 द्विजेन्द्राणां बलम् आदाय धर्मे 16,005.017d*0025_03 योनिर् देवानां वरदो ब्रह्मदेवो 16,005.017d*0025_04 गोविन्दाख्यो वासुदेवो ऽथ नित्यः 16,005.018a स चिन्तयानो ऽन्धकवृष्णिनाशं; कुरुक्षयं चैव महानुभावः 16,005.018c मेने ततः संक्रमणस्य कालं; ततश् चकारेन्द्रियसंनिरोधम् 16,005.018d*0026_01 यथा च लोकस्थितिपालनार्थं 16,005.018d*0026_02 दुर्वासवाक्यप्रतिपालनार्थम् 16,005.018d*0026_03 देवो ऽपि संदेहविमोक्षहेतोर् 16,005.018d*0026_04 निमित्तम् ऐच्छत् सकलार्थतत्त्ववित् 16,005.019a स संनिरुद्धेन्द्रियवाङ्मनास् तु; शिश्ये महायोगम् उपेत्य कृष्णः 16,005.019c जराथ तं देशम् उपाजगाम; लुब्धस् तदानीं मृगलिप्सुर् उग्रः 16,005.020a स केशवं योगयुक्तं शयानं; मृगाशङ्की लुब्धकः सायकेन 16,005.020c जराविध्यत् पादतले त्वरावांस्; तं चाभितस् तज् जिघृक्षुर् जगाम 16,005.020d*0027_01 कृष्णं शयानं स विकृष्य बाणं 16,005.020d*0027_02 विव्याध पादे मृगशङ्कया जरा 16,005.020e अथापश्यत् पुरुषं योगयुक्तं; पीताम्बरं लुब्धको ऽनेकबाहुम् 16,005.021a मत्वात्मानम् अपराद्धं स तस्य; जग्राह पादौ शिरसा चार्तरूपः 16,005.021c आश्वासयत् तं महात्मा तदानीं; गच्छन्न् ऊर्ध्वं रोदसी व्याप्य लक्ष्म्या 16,005.021c*0028_01 तथानुतापात् कर्मणो जन्मनश् च 16,005.021c*0028_02 दृष्ट्वा तथा देवम् अनन्तवीर्यं 16,005.021c*0028_03 देवैः स्वर्गं प्रापितस् त्यक्तदेहः 16,005.021c*0028_04 गणैर् मुनीनां पूजितस् तत्र कृष्णः 16,005.021d*0029_01 आश्वासयाम् आस ततश् च कृष्ण 16,005.021d*0029_02 ऊर्ध्वं गच्छन् व्याप्य लोकान् स्वलक्ष्म्या 16,005.021d*0030_01 तं योगयुक्त्या सहसा हि लक्ष्य 16,005.022a दिवं प्राप्तं वासवो ऽथाश्विनौ च; रुद्रादित्या वसवश् चाथ विश्वे 16,005.022c प्रत्युद्ययुर् मुनयश् चापि सिद्धा; गन्धर्वमुख्याश् च सहाप्सरोभिः 16,005.022d*0031_01 गन्धर्वमुख्या उरगाश् चैव सर्वे 16,005.022d*0031_02 प्रतुष्टुवुस् तत्र वराप्सरोभिः 16,005.023a ततो राजन् भगवान् उग्रतेजा; नारायणः प्रभवश् चाव्ययश् च 16,005.023c योगाचार्यो रोदसी व्याप्य लक्ष्म्या; स्थानं प्राप स्वं महात्माप्रमेयम् 16,005.024a ततो देवैर् ऋषिभिश् चापि कृष्णः; समागतश् चारणैश् चैव राजन् 16,005.024b*0032_01 ततः समेतो मधुसूदनस् तैर् 16,005.024b*0032_02 देवैः सर्वैर् ऋषिभिश् चारणैश् च 16,005.024c गन्धर्वाग्र्यैर् अप्सरोभिर् वराभिः; सिद्धैः साध्यैश् चानतैः पूज्यमानः 16,005.025a ते वै देवाः प्रत्यनन्दन्त राजन्; मुनिश्रेष्ठा वाग्भिर् आनर्चुर् ÅÓam 16,005.025b*0033_01 शिवब्रह्माद्यैर् लोकपालैः समेत्य 16,005.025b*0033_02 संस्तूयमानः सुरसिद्धसंघैः 16,005.025c गन्धर्वाश् चाप्य् उपतस्थुः स्तुवन्तः; प्रीत्या चैनं पुरुहूतो ऽभ्यनन्दत् 16,005.025d@001_0001 नमो नमस् ते भगवञ् शार्ङ्गधन्वन् 16,005.025d@001_0002 धर्मस्थित्या प्रादुरासीर् धरायाम् 16,005.025d@001_0003 कंसाख्यादीन् देवशत्रूंश् च सर्वान् 16,005.025d@001_0004 हत्वा भूमिः स्थापिता भारतप्ता 16,005.025d@001_0005 दिव्यं स्थानम् अजरं चाप्रमेयं 16,005.025d@001_0006 दुर्विज्ञेयं चागमैर् गम्यम् अग्र्यम् 16,005.025d@001_0007 गच्छ प्रभो रक्ष चार्तिं प्रपन्नान् 16,005.025d@001_0008 कल्पे कल्पे जायमान स्वमूर्त्या 16,005.025d@001_0009 इत्य् एवम् उक्त्वा देवसंघो ऽनुगम्य 16,005.025d@001_0010 श्रिया युक्तं पुष्पवृष्ट्या ववर्ष 16,005.025d@001_0011 वाणी ह्य् आसीत् संश्रिता रूपिणी सा 16,005.025d@001_0012 भानोर् मध्ये प्रविश त्वं तु राजन् 16,005.025d@001_0013 भुजैश् चतुर्भिः समुपेतं ममेदं 16,005.025d@001_0014 रूपं विशिष्टं दिवि संस्थितं च 16,005.025d@001_0015 भूमौ गतं पूजयताप्रमेयं 16,005.025d@001_0016 सदा हि तस्मिन् निवसामि देवाः 16,005.025d@001_0017 देवा निवृत्तास् तत् पदं नाप्नुवन्तो 16,005.025d@001_0018 बुद्ध्या देवं संस्मरन्तः प्रतीताः 16,005.025d@001_0019 ब्रह्माद्यास् ते तद्गुणान् कीर्तयन्तः 16,005.025d@001_0020 शुभांल् लोकान् स्वान् प्रपेदुः सुरेन्द्राः 16,006.001 वैशंपायन उवाच 16,006.001a दारुको ऽपि कुरून् गत्वा दृष्ट्वा पार्थान् महारथान् 16,006.001c आचष्ट मौसले वृष्णीन् अन्योन्येनोपसंहृतान् 16,006.002a श्रुत्वा विनष्टान् वार्ष्णेयान् सभोजकुकुरान्धकान् 16,006.002c पाण्डवाः शोकसंतप्ता वित्रस्तमनसो ऽभवन् 16,006.003a ततो ऽर्जुनस् तान् आमन्त्र्य केशवस्य प्रियः सखा 16,006.003c प्रययौ मातुलं द्रष्टुं नेदम् अस्तीति चाब्रवीत् 16,006.004a स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो 16,006.004c ददर्श द्वारकां वीरो मृतनाथाम् इव स्त्रियम् 16,006.005a याः स्म ता लोकनाथेन नाथवत्यः पुराभवन् 16,006.005c तास् त्व् अनाथास् तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः 16,006.005d*0034_01 अर्जुनं ताः स्म नाथं च दृष्ट्वानाथं विचुक्रुशुः 16,006.006a षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः 16,006.006c तासाम् आसीन् महान् नादो दृष्ट्वैवार्जुनम् आगतम् 16,006.007a तास् तु दृष्ट्वैव कौरव्यो bëpeïa पिहितो ऽर्जुनः 16,006.007c हीनाः कृष्णेन पुत्रैश् च नाशकत् सो ऽभिवीक्षितुम् 16,006.008a तां स वृष्ण्यन्धकजलां हयमीनां रथोडुपाम् 16,006.008c वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम् 16,006.009a रत्नशैवलसंघाटां वज्रप्राकारमालिनीम् 16,006.009c रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम् 16,006.010a रामकृष्णमहाग्राहां द्वारकासरितं तदा 16,006.010c कालपाशग्रहां घोरां नदीं वैतरणीम् इव 16,006.011a तां ददर्शार्जुनो धीमान् विहीनां वृष्णिपुंगवैः 16,006.011c गतश्रियं निरानन्दां पद्मिनीं शिशिरे यथा 16,006.012a तां दृष्ट्वा द्वारकां पार्थस् ताश् च कृष्णस्य योषितः 16,006.012c सस्वनं bëpam उत्सृज्य निपपात महीतले 16,006.013a सात्राजिती ततः सत्या रुक्मिणी च विशां पते 16,006.013c अभिपत्य प्ररुरुदुः परिवार्य धनंजयम् 16,006.014a ततस् ताः käcane पीठे समुत्थायोपवेश्य च 16,006.014c अब्रुवन्त्यो महात्मानं परिवार्योपतस्थिरे 16,006.015a ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः 16,006.015c आश्वास्य ताः स्त्रियश् चापि मातुलं द्रष्टुम् अभ्यगात् 16,007.001 वैशंपायन उवाच 16,007.001a तं शयानं महात्मानं वीरम् आनकदुन्दुभिम् 16,007.001c पुत्रशोकाभिसंतप्तं ददर्श कुरुपुंगवः 16,007.002a तस्याश्रुपरिपूर्णाक्षो vyƬhorasko महाभुजः 16,007.002c आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत 16,007.002d*0035_01 तस्य मूर्धानम् आघ्रातुम् इयेषानकदुन्दुभिः 16,007.002d*0035_02 स्वस्रीयस्य महाबाहुर् न शशाक च शत्रुहन् 16,007.003a समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः 16,007.003c रुदन् पुत्रान् स्मरन् सर्वान् विललाप सुविह्वलः 16,007.003e भ्रातॄन् पुत्रांश् च पौत्रांश् च दौहित्रांश् च सखीन् अपि 16,007.004 वसुदेव उवाच 16,007.004a यैर् जिता भूमिपालाश् च दैत्याश् च शतशो ऽर्जुन 16,007.004c तान् दृष्ट्वा नेह पश्यामि जीवाम्य् अर्जुन दुर्मरः 16,007.005a यौ ताव् अर्जुन शिष्यौ ते प्रियौ बहुमतौ सदा 16,007.005c तयोर् अपनयात् पार्थ वृष्णयो निधनं गताः 16,007.006a यौ तौ वृष्णिप्रवीराणां द्वाव् एवातिरथौ मतौ 16,007.006c प्रद्युम्नो युयुधानश् च कथयन् कत्थसे च यौ 16,007.007a नित्यं त्वं कुरुशार्दूल कृष्णश् च मम पुत्रकः 16,007.007c ताव् उभौ वृष्णिनाशस्य मुखम् आस्तां धनंजय 16,007.008a न तु गर्हामि शैनेयं हार्दिक्यं चाहम् अर्जुन 16,007.008c अक्रूरं रौक्मिणेयं च शापो ह्य् एवात्र कारणम् 16,007.009a केशिनं यस् तु कंसं च विक्रम्य जगतः प्रभुः 16,007.009c विदेहाव् अकरोत् पार्थ चैद्यं च बलगर्वितम् 16,007.010a नैषादिम् एकलव्यं च चक्रे कालिङ्गमागधान् 16,007.010c गान्धारान् काशिराजं च मरुभूमौ च पार्थिवान् 16,007.011a प्राच्यांश् च दाक्षिणात्यांश् च पार्वतीयांस् तथा नृपान् 16,007.011c सो ऽभ्युपेक्षितवान् एतम् अनयं मधुसूदनः 16,007.011d*0036_01 त्वं हि तं नारदश् चैव मुनयश् च सनातनम् 16,007.011d*0036_02 गोविन्दं परमं देवम् अभिजानीध्वम् अच्युतम् 16,007.011d*0036_03 प्रत्यपश्यच् च स विभुर् ज्ञातिक्षयम् अधोक्षजः 16,007.011d*0036_04 उपप्रेक्षितवान् नित्यं स्वयं स मम पुत्रकः 16,007.011d*0036_05 गान्धार्या वचनं यत् तद् ऋषीणां च परंतप 16,007.011d*0036_06 तन् नूनम् अन्यथा कर्तुं नैच्छत् स जगतः प्रभुः 16,007.011d*0036_07 प्रत्यक्षं भवतश् चापि तव पौत्रः परंतप 16,007.011d*0036_08 अश्वत्थाम्ना हतश् चापि जीवितस् तस्य तेजसा 16,007.011d*0036_09 इमांस् तु नैच्छत् svä ज्ञातीन् रक्षितुं स सखा तव 16,007.012a ततः पुत्रांश् च पौत्रांश् च भ्रातॄन् अथ सखीन् अपि 16,007.012c शयानान् निहतान् दृष्ट्वा ततो माम् अब्रवीद् इदम् 16,007.013a संप्राप्तो ऽद्यायम् अस्यान्तः कुलस्य पुरुषर्षभ 16,007.013c आगमिष्यति बीभत्सुर् इमां द्वारवतीं पुरीम् 16,007.014a आख्येयं तस्य यद् वृत्तं वृष्णीनां वैशसं महत् 16,007.014c स तु श्रुत्वा महातेजा यदूनाम् अनयं प्रभो 16,007.014e आगन्ता क्षिप्रम् एवेह न मे ऽत्रास्ति विचारणा 16,007.015a यो ऽहं तम् अर्जुनं विद्धि यो ऽर्जुनः सो ऽहम् एव तु 16,007.015b*0037_01 यथा जीवं परं ब्रह्म महावाक्यस्य निश्चयात् 16,007.015c यद् ब्रूयात् तत् तथा कार्यम् इति बुध्यस्व माधव 16,007.016a स स्त्रीषु प्राप्तकालं वः पाण्डवो बालकेषु च 16,007.016c प्रतिपत्स्यति बीभत्सुर् भवतश् चौर्ध्वदेहिकम् 16,007.017a इमां च नगरीं सद्यः प्रतियाते धनंजये 16,007.017c प्राकाराट्टालकोपेतां समुद्रः प्लावयिष्यति 16,007.018a अहं हि देशे कस्मिंश् चित् पुण्ये नियमम् आस्थितः 16,007.018c कालं कर्ता सद्य एव रामेण सह धीमता 16,007.019a एवम् उक्त्वा हृषीकेशो माम् अचिन्त्यपराक्रमः 16,007.019c हित्वा मां बालकैः सार्धं दिशं काम् अप्य् अगात् प्रभुः 16,007.020a सो ऽहं तौ च महात्मानौ चिन्तयन् भ्रातरौ तव 16,007.020c घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः 16,007.021a न च भोक्ष्ये न जीविष्ये दिष्ट्या प्राप्तो ऽसि पाण्डव 16,007.021c यद् उक्तं पार्थ कृष्णेन तत् सर्वम् अखिलं कुरु 16,007.022a एतत् ते पार्थ राज्यं च स्त्रियो रत्नानि चैव ह 16,007.022b*0038_01 प्राप्य वृष्णिप्रवीरेण यदुभिश् चैव पालितः 16,007.022b*0038_02 तैर् हीनां पृथिवीं द्रष्टुं न च शक्ष्यामि फल्गुन 16,007.022c इष्टान् प्राणान् अहं हीमांस् त्यक्ष्यामि रिपुसूदन 16,008.001 वैशंपायन उवाच 16,008.001a एवम् उक्तः स बीभत्सुर् मातुलेन परंतपः 16,008.001c दुर्मना दीनमनसं वसुदेवम् उवाच ह 16,008.002a नाहं वृष्णिप्रवीरेण मधुभिश् चैव मातुल 16,008.002c विहीनां पृथिवीं द्रष्टुं शक्तश् चिरम् इह प्रभो 16,008.003a राजा च भीमसेनश् च सहदेवश् च पाण्डवः 16,008.003c नकुलो याज्ञसेनी च षड् एकमनसो वयम् 16,008.004a राज्ञः संक्रमणे चापि कालो ऽयं वर्तते ध्रुवम् 16,008.004c तम् इमं विद्धि संप्राप्तं कालं कालविदां वर 16,008.005a सर्वथा वृष्णिदारांस् तु बालवृद्धांस् तथैव च 16,008.005c नयिष्ये परिगृह्याहम् इन्द्रप्रस्थम् अरिंदम 16,008.006a इत्य् उक्त्वा दारुकम् इदं वाक्यम् आह धनंजयः 16,008.006c अमात्यान् वृष्णिवीराणां द्रष्टुम् इच्छामि माचिरम् 16,008.007a इत्य् एवम् उक्त्वा वचनं सुधर्मां यादवीं सभाम् 16,008.007c प्रविवेशार्जुनः शूरः शोचमानो महारथान् 16,008.008a तम् आसनगतं तत्र सर्वाः प्रकृतयस् तथा 16,008.008c ब्राह्मणा नैगमाश् चैव परिवार्योपतस्थिरे 16,008.009a तान् दीनमनसः सर्वान् निभृतान् गतचेतसः 16,008.009c उवाचेदं वचः पार्थः स्वयं दीनतरस् तदा 16,008.010a शक्रप्रस्थम् अहं नेष्ये वृष्ण्यन्धकजनं स्वयम् 16,008.010c इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति 16,008.011a सज्जीकुरुत यानानि रत्नानि विविधानि च 16,008.011c वज्रो ऽयं भवतां राजा शक्रप्रस्थे भविष्यति 16,008.012a सप्तमे दिवसे चैव रवौ विमल उद्गते 16,008.012c बहिर् वत्स्यामहे सर्वे सज्जीभवत माचिरम् 16,008.013a इत्य् उक्तास् तेन ते पौराः पार्थेनाक्लिष्टकर्मणा 16,008.013c सज्जम् आशु ततश् चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः 16,008.014a तां रात्रिम् अवसत् पार्थः केशवस्य निवेशने 16,008.014c महता शोकमोहेन सहसाभिपरिप्लुतः 16,008.015a श्वोभूते ऽथ ततः शौरिर् वसुदेवः प्रतापवान् 16,008.015c युक्त्वात्मानं महातेजा जगाम गतिम् उत्तमाम् 16,008.016a ततः शब्दो महान् आसीद् वसुदेवस्य वेश्मनि 16,008.016c दारुणः क्रोशतीनां च रुदतीनां च योषिताम् 16,008.017a प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः 16,008.017c उरांसि पाणिभिर् घ्नन्त्यो व्यलपन् करुणं स्त्रियः 16,008.018a तं देवकी च भद्रा च रोहिणी मदिरा तथा 16,008.018c अन्वारोढुं व्यवसिता भर्तारं योषितां वराः 16,008.019a ततः शौरिं नृयुक्तेन बहुमाल्येन भारत 16,008.019c यानेन महता पार्थो बहिर् निष्क्रामयत् तदा 16,008.020a तम् अन्वयुस् तत्र तत्र दुःखशोकसमाहताः 16,008.020c द्वारकावासिनः पौराः सर्व एव नरर्षभ 16,008.021a तस्याश्वमेधिकं छत्रं दीप्यमानाश् च पावकाः 16,008.021c पुरस्तात् तस्य यानस्य याजकाश् च ततो ययुः 16,008.022a अनुजग्मुश् च तं वीरं देव्यस् ता वै स्वलंकृताः 16,008.022c स्त्रीसहस्रैः परिवृता वधूभिश् च सहस्रशः 16,008.023a यस् तु देशः प्रियस् तस्य जीवतो ऽभून् महात्मनः 16,008.023c तत्रैनम् उपसंकल्प्य पितृमेधं प्रचक्रिरे 16,008.024a तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः 16,008.024c ततो ऽन्वारुरुहुः पत्न्यश् चतस्रः पतिलोकगाः 16,008.025a तं वै चतसृभिः स्त्रीभिर् अन्वितं पाण्डुनन्दनः 16,008.025c अदाहयच् चन्दनैश् च गन्धैर् उच्चावचैर् अपि 16,008.026a ततः प्रादुरभूच् छब्दः समिद्धस्य विभावसोः 16,008.026c सामगानां च निर्घोषो नराणां रुदताम् अपि 16,008.027a ततो वज्रप्रधानास् ते वृष्णिवीरकुमारकाः 16,008.027c सर्व एवोदकं चक्रुः स्त्रियश् चैव महात्मनः 16,008.028a अलुप्तधर्मस् तं धर्मं कारयित्वा स फल्गुनः 16,008.028c जगाम वृष्णयो यत्र विनष्टा भरतर्षभ 16,008.029a स तान् दृष्ट्वा निपतितान् कदने भृशदुःखितः 16,008.029c बभूवातीव कौरव्यः प्राप्तकालं चकार च 16,008.030a यथाप्रधानतश् चैव चक्रे सर्वाः क्रियास् तदा 16,008.030c ये हता ब्रह्मशापेन मुसलैर् एरकोद्भवैः 16,008.030d*0039_01 ततो भगवतो देहं दृष्ट्वा शिष्यः प्रलप्य च 16,008.030d*0039_02 स्मृत्वा तद् वचनं सर्वं मोहशोकोपबृंहितम् 16,008.031a ततः शरीरे रामस्य वासुदेवस्य चोभयोः 16,008.031c अन्विष्य दाहयाम् आस पुरुषैर् आप्तकारिभिः 16,008.031d*0040_01 अष्टौ महिष्यः कृष्णस्य रुक्मिणीप्रमुखा नृप 16,008.031d*0040_02 रेवती च महाभागा विविशुर् जातवेदसम् 16,008.031d*0040_03 तयोः शरीरे संश्लिष्य तत्सङ्गाह्लादशीतळे 16,008.032a स तेषां विधिवत् कृत्वा प्रेतकार्याणि पाण्डवः 16,008.032c सप्तमे दिवसे प्रायाद् रथम् आरुह्य सत्वरः 16,008.032e अश्वयुक्तै रथैश् चापि गोखरोष्ट्रयुतैर् अपि 16,008.033a स्त्रियस् ता वृष्णिवीराणां रुदत्यः शोककर्शिताः 16,008.033c अनुजग्मुर् महात्मानं पाण्डुपुत्रं धनंजयम् 16,008.034a भृत्यास् त्व् अन्धकवृष्णीनां सादिनो रथिनश् च ये 16,008.034c वीरहीनं वृद्धबालं पौरजानपदास् तथा 16,008.034e ययुस् ते परिवार्याथ कलत्रं पार्थशासनात् 16,008.035a कुञ्जरैश् च गजारोहा ययुः शैलनिभैस् तथा 16,008.035c सपादरक्षैः संयुक्ताः सोत्तरायुधिका ययुः 16,008.036a पुत्राश् चान्धकवृष्णीनां सर्वे पार्थम् अनुव्रताः 16,008.036c ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चैव महाधनाः 16,008.037a दश ष च सहस्राणि वासुदेवावरोधनम् 16,008.037c पुरस्कृत्य ययुर् वज्रं पौत्रं कृष्णस्य धीमतः 16,008.038a बहूनि च सहस्राणि प्रयुतान्य् अर्बुदानि च 16,008.038c भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः 16,008.039a तत् सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत् 16,008.039c उवाह रथिनां श्रेष्ठः पार्थः परपुरंजयः 16,008.040a निर्याते तु जने तस्मिन् सागरो मकरालयः 16,008.040c द्वारकां रत्नसंपूर्णां जलेनाप्लावयत् तदा 16,008.040d*0041_01 यद् यद् धि पुरुषव्याघ्रो भूमेस् तस्या व्यमुञ्चत 16,008.040d*0041_02 तत् तत् संप्लावयाम् आस सलिलेन स सागरः 16,008.040d*0042_01 अब्रवीच् च तदा सर्वान् प्राणिनस् तत्र सागरः 16,008.040d*0042_02 त्यक्त्वा सुवर्णनिचयान् रत्नानि विविधानि च 16,008.040d*0042_03 भाजनानि च हैमानि रौप्याणि विविधानि च 16,008.040d*0042_04 परित्यज्येह संयातम् अभेद्यं द्रव्यसत्तमम् 16,008.040d*0042_05 सवेश्मका पुरी चेयं हरेः पाल्या मयाधुना 16,008.040d*0042_06 पुनर् यत्रावतारश् च भविष्यति कृते युगे 16,008.040d*0042_07 कोशाध्यक्षो ऽस्म्य् अहं तस्य तस्यैतान्य् अपि नो धनम् 16,008.041a तद् अद्भुतम् अभिप्रेक्ष्य द्वारकावासिनो जनाः 16,008.041c तूर्णात् तूर्णतरं जग्मुर् अहो दैवम् इति ब्रुवन् 16,008.042a काननेषु च रम्येषु पर्वतेषु नदीषु च 16,008.042c निवसन्न् आनयाम् आस वृष्णिदारान् धनंजयः 16,008.043a स पञ्चनदम् आसाद्य धीमान् अतिसमृद्धिमत् 16,008.043c देशे gopaÓudhÃnyìhye निवासम् अकरोत् प्रभुः 16,008.044a ततो लोभः समभवद् दस्यूनां निहतेश्वराः 16,008.044c दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत 16,008.045a ततस् ते पापकर्माणो लोभोपहतचेतसः 16,008.045c आभीरा मन्त्रयाम् आसुः समेत्याशुभदर्शनाः 16,008.046a अयम् एको ऽर्जुनो योद्धा वृद्धबालं हतेश्वरम् 16,008.046b*0043_01 हत्वा गर्वं samÃrƬho भीष्मकर्णजयद्रथान् 16,008.046b*0043_02 यष्टिहस्तान् अवेक्ष्यास्मान् अवजानाति दुर्मतिः 16,008.046c नयत्य् अस्मान् अतिक्रम्य योधाश् चेमे हतौजसः 16,008.046d*0044_01 भीष्मद्रोणमुखान् हत्वा निवातकवचान् अपि 16,008.046d*0044_02 जित्वा शक्रं च रुद्रं च सो ऽस्मान् अद्यावमन्यते 16,008.047a ततो यष्टिप्रहरणा दस्यवस् ते सहस्रशः 16,008.047c अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः 16,008.048a महता सिंहनादेन द्रावयन्तः पृथग्जनम् 16,008.048c अभिपेतुर् धनार्थं ते कालपर्यायचोदिताः 16,008.049a ततो निवृत्तः कौन्तेयः सहसा सपदानुगः 16,008.049c उवाच तान् महाबाहुर् अर्जुनः प्रहसन्न् इव 16,008.050a निवर्तध्वम् अधर्मज्ञा यदि स्थ न मुमूर्षवः 16,008.050c नेदानीं शरनिर्भिन्नाः शोचध्वं निहता मया 16,008.051a तथोक्तास् तेन वीरेण कदर्थीकृत्य तद् वचः 16,008.051c अभिपेतुर् जनं mƬhà वार्यमाणाः पुनः पुनः 16,008.052a ततो ऽर्जुनो धनुर् दिव्यं गाण्डीवम् अजरं महत् 16,008.052b*0045_01 आक्रोष्टुं नाशकज् जिष्णुः सर्वप्राणैश् च भारत 16,008.052c आरोपयितुम् आरेभे यत्नाद् इव कथं चन 16,008.053a चकार सज्यं कृच्छ्रेण संभ्रमे तुमुले सति 16,008.053a*0046_01 **** **** तच् चाभूच् छिथिलं पुनः 16,008.053a*0046_02 त्वग्भेदं न शराश् चक्रुर् अस्ता गाण्डीवधन्वना 16,008.053c चिन्तयाम् आस चास्त्राणि न च सस्मार तान्य् अपि 16,008.054a वैकृत्यं तन् महद् दृष्ट्वा भुजवीर्ये तथा युधि 16,008.054c दिव्यानां च महास्त्राणां विनाशाद् vrŬito ऽभवत् 16,008.055a वृष्णियोधाश् च ते सर्वे गजाश्वरथयायिनः 16,008.055c न शेकुर् आवर्तयितुं ह्रियमाणं च तं जनम् 16,008.056a कलत्रस्य बहुत्वात् तु संपतत्सु ततस् ततः 16,008.056c प्रयत्नम् अकरोत् पार्थो जनस्य परिरक्षणे 16,008.057a मिषतां सर्वयोधानां ततस् ताः प्रमदोत्तमाः 16,008.057c समन्ततो ऽवकृष्यन्त कामाच् चान्याः प्रवव्रजुः 16,008.058a ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनंजयः 16,008.058c जघान दस्यून् सोद्वेगो वृष्णिभृत्यैः सह प्रभुः 16,008.059a क्षणेन तस्य ते राजन् क्षयं जग्मुर् अजिह्मगाः 16,008.059c अक्षया हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः 16,008.060a स शरक्षयम् आसाद्य दुःखशोकसमाहतः 16,008.060c धनुष्कोट्या तदा दस्यून् अवधीत् पाकशासनिः 16,008.061a प्रेक्षतस् त्व् एव पार्थस्य वृष्ण्यन्धकवरस्त्रियः 16,008.061c जग्मुर् आदाय ते म्लेच्छाः समन्ताज् जनमेजय 16,008.062a धनंजयस् तु दैवं तन् मनसाचिन्तयत् प्रभुः 16,008.062c दुःखशोकसमाविष्टो निःश्वासपरमो ऽभवत् 16,008.063a अस्त्राणां च प्रणाशेन बाहुवीर्यस्य संक्षयात् 16,008.063c धनुषश् चाविधेयत्वाच् छराणां संक्षयेण च 16,008.064a बभूव विमनाः पार्थो दैवम् इत्य् अनुचिन्तयन् 16,008.064c न्यवर्तत ततो राजन् नेदम् अस्तीति चाब्रवीत् 16,008.065a ततः स शेषम् आदाय कलत्रस्य महामतिः 16,008.065c हृतभूयिष्ठरत्नस्य कुरुक्षेत्रम् अवातरत् 16,008.066a एवं कलत्रम् आनीय वृष्णीनां हृतशेषितम् 16,008.066b*0047_01 युधिष्ठिरस्यानुमते वंशकर्तृकुमारकान् 16,008.066c न्यवेशयत कौरव्यस् तत्र तत्र धनंजयः 16,008.067a हार्दिक्यतनयं पार्थो नगरं मार्तिकावतम् 16,008.067b*0048_01 दग्धे ऽत्र खाण्डवारण्ये राज्ये तं संन्यवेशयत् 16,008.067c भोजराजकलत्रं च हृतशेषं नरोत्तमः 16,008.068a ततो वृद्धांश् च बालांश् च स्त्रियश् चादाय पाण्डवः 16,008.068c वीरैर् विहीनान् सर्वांस् tä शक्रप्रस्थे न्यवेशयत् 16,008.069a यौयुधानिं सरस्वत्यां पुत्रं सात्यकिनः प्रियम् 16,008.069c न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम् 16,008.070a इन्द्रप्रस्थे ददौ राज्यं वज्राय परवीरहा 16,008.070c वज्रेणाक्रूरदारास् तु वार्यमाणाः प्रवव्रजुः 16,008.070d*0049_01 सरस्वतीं प्रविविशुस् तथान्याः शुद्धचेतसः 16,008.071a रुक्मिणी त्व् अथ गान्धारी शैब्या हैमवतीत्य् अपि 16,008.071c देवी जाम्बवती चैव विविशुर् जातवेदसम् 16,008.072a सत्यभामा तथैवान्या देव्यः कृष्णस्य संमताः 16,008.072c वनं प्रविविशू राजंस् तापस्ये कृतनिश्चयाः 16,008.072d*0050_01 फलमूलादिभोजिन्यो हरिध्यानैकतत्पराः 16,008.072d*0050_02 हिमवन्तम् अतिक्रम्य कलापग्रामम् आविशन् 16,008.073a द्वारकावासिनो ये तु पुरुषाः पार्थम् अन्वयुः 16,008.073c यथार्हं संविभज्यैनान् वज्रे पर्यददज् जयः 16,008.074a स तत् कृत्वा प्राप्तकालं bëpeïÃpihito ऽर्जुनः 16,008.074c कृष्णद्वैपायनं राजन् ददर्शासीनम् आश्रमे 16,009.001 वैशंपायन उवाच 16,009.001a प्रविशन्न् अर्जुनो राजन्न् आश्रमं सत्यवादिनः 16,009.001c ददर्शासीनम् एकान्ते मुनिं सत्यवतीसुतम् 16,009.002a स तम् आसाद्य धर्मज्ञम् उपतस्थे महाव्रतम् 16,009.002c अर्जुनो ऽस्मीति नामास्मै निवेद्याभ्यवदत् ततः 16,009.003a स्वागतं ते ऽस्त्व् इति प्राह मुनिः सत्यवतीसुतः 16,009.003c आस्यताम् इति चोवाच प्रसन्नात्मा महामुनिः 16,009.004a तम् अप्रतीतमनसं निःश्वसन्तं पुनः पुनः 16,009.004c निर्विण्णमनसं दृष्ट्वा पार्थं व्यासो ऽब्रवीद् इदम् 16,009.004d*0051_01 नखकेशदशाकुम्भवारिणा किं समुक्षितः 16,009.004d*0052_01 परिचारकेषु यः कश् चित् तिष्ठन्न् एव विनिद्रितः 16,009.004d*0052_02 पतितस् तवोपरिषदाद् गत ...................... 16,009.004d*0052_03 सर्वोपनिषदाम् अर्थं यो ब्रूते स महागुरुः 16,009.004d*0052_04 तेन संपूजितं लिङ्गम् उद्दिश्य प्रतिवासरम् 16,009.004d*0052_05 निष्कदाने नमस्कारे नियमे केन विघ्नितः 16,009.004d*0052_06 अहन्य् अहनि वेदान्तश्रवणं घटिकाद्वयम् 16,009.005a अवीरजो ऽभिघातस् ते ब्राह्मणो वा हतस् त्वया 16,009.005c युद्धे पराजितो वासि गतश्रीर् इव लक्ष्यसे 16,009.006a न त्वा प्रत्यभिजानामि किम् इदं भरतर्षभ 16,009.006c श्रोतव्यं चेन् मया पार्थ क्षिप्रम् आख्यातुम् अर्हसि 16,009.006d*0053_00 वैशंपायनः 16,009.006d*0053_01 ततः पार्थो विनिःश्वस्य श्रूयतां भगवन् इति 16,009.006d*0053_02 प्रोक्त्वा यथावद् आचष्टे व्यासायात्मपराभवम् 16,009.007 अर्जुन उवाच 16,009.007a यः स मेधवपुः श्रीमान् बृहत्पङ्कजलोचनः 16,009.007c स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः 16,009.007d*0054_01 तद् अनुस्मृत्य संमोहं सदा शोकं महामते 16,009.007d*0054_02 प्रयामि सर्वदा मह्यं मुमूर्षा चोपजायते 16,009.007d*0054_03 त्वद्वाक्यस्पर्शनालोकसुखं चामृतसंनिभम् 16,009.007d*0054_04 संस्मृत्य देवदेवस्य प्रमुह्यामि महात्मनः 16,009.007d*0055_01 भीष्मद्रोणाङ्गराजाद्यास् तथा दुर्योधनादयः 16,009.007d*0055_02 यत्प्रभावेण निर्दग्धाः स कृष्णस् त्यक्तवान् भुवम् 16,009.008a मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः 16,009.008c बभूव वीरान्तकरः प्रभासे रोमहर्षणः 16,009.009a ये ते शूरा महात्मानः सिंहदर्पा महाबलाः 16,009.009c भोजवृष्ण्यन्धका ब्रह्मन्न् अन्योन्यं तैर् हतं युधि 16,009.010a गदापरिघशक्तीनां सहाः परिघबाहवः 16,009.010c त एरकाभिर् निहताः पश्य कालस्य पर्ययम् 16,009.011a हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम् 16,009.011c निधनं समनुप्राप्तं समासाद्येतरेतरम् 16,009.012a पुनः पुनर् न मृश्यामि विनाशम् अमितौजसाम् 16,009.012c चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः 16,009.013a शोषणं सागरस्येव पर्वतस्येव चालनम् 16,009.013c नभसः पतनं चैव शैत्यम् अग्नेस् तथैव च 16,009.014a अश्रद्धेयम् अहं मन्ये विनाशं शार्ङ्गधन्वनः 16,009.014c न चेह स्थातुम् इच्छामि लोके कृष्णविनाकृतः 16,009.015a इतः कष्टतरं चान्यच् छृणु तद् वै तपोधन 16,009.015c मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः 16,009.016a पश्यतो वृष्णिदाराश् च मम ब्रह्मन् सहस्रशः 16,009.016c आभीरैर् अनुसृत्याजौ हृताः पञ्चनदालयैः 16,009.017a धनुर् आदाय तत्राहं नाशकं तस्य पूरणे 16,009.017c यथा पुरा च मे वीर्यं भुजयोर् न तथाभवत् 16,009.018a अस्त्राणि मे प्रनष्टानि विविधानि महामुने 16,009.018c शराश् च क्षयम् आपन्नाः क्षणेनैव समन्ततः 16,009.018d*0056_01 तद् धनुस् तानि चास्त्राणि स रथस् ते च वाजिनः 16,009.018d*0056_02 सर्वम् एकपदे भ्रष्टं दानम् अश्रोत्रिये यथा 16,009.019a पुरुषश् चाप्रमेयात्मा शङ्खचक्रगदाधरः 16,009.019c चतुर्भुजः पीतवासा श्यामः पद्मायतेक्षणः 16,009.020a यः स याति पुरस्तान् मे रथस्य सुमहाद्युतिः 16,009.020c प्रदहन् रिपुसैन्यानि न पश्याम्य् अहम् अद्य तम् 16,009.021a येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा 16,009.021c शरैर् गाण्डीवनिर्मुक्तैर् अहं पश्चाद् व्यनाशयम् 16,009.022a तम् अपश्यन् विषीदामि घूर्णामीव च सत्तम 16,009.022c परिनिर्विण्णचेताश् च शान्तिं नोपलभे ऽपि च 16,009.022d*0057_01 देवकीनन्दनं देवं वासुदेवम् अजं प्रभुम् 16,009.023a विना जनार्दनं वीरं नाहं जीवितुम् उत्सहे 16,009.023c श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर् दिशः 16,009.024a प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः 16,009.024c उपदेष्टुं मम श्रेयो भवान् अर्हति सत्तम 16,009.025 व्यास उवाच 16,009.025*0058_01 देवांशा देवदेवेन संभूतास् ते गताः सह 16,009.025*0058_02 धर्मव्यवस्थारक्षार्थं देवेन समुपेक्षिताः 16,009.025a ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकमहारथाः 16,009.025c विनष्टाः कुरुशार्दूल न tä शोचितुम् अर्हसि 16,009.026a भवितव्यं तथा तद् धि दिष्टम् एतन् महात्मनाम् 16,009.026c उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम् 16,009.027a त्रैलोक्यम् अपि कृष्णो हि कृत्स्नं स्थावरजङ्गमम् 16,009.027c प्रसहेद् अन्यथा कर्तुं किम् उ शापं मनीषिणाम् 16,009.027d*0059_01 स्त्रियश् च ताः पुरा शप्ताः प्रहासकुपितेन वै 16,009.027d*0059_02 अष्टावक्रेण मुनिना तदर्थं त्वद्बलक्षयः 16,009.028a रथस्य पुरतो याति यः स चक्रगदाधरः 16,009.028c तव स्नेहात् पुराणर्षिर् वासुदेवश् चतुर्भुजः 16,009.029a कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः 16,009.029c मोक्षयित्वा जगत् सर्वं गतः स्वस्थानम् उत्तमम् 16,009.030a त्वया त्व् इह महत् कर्म देवानां पुरुषर्षभ 16,009.030c कृतं भीमसहायेन यमाभ्यां च महाभुज 16,009.031a कृतकृत्यांश् च वो मन्ये संसिद्धान् कुरुपुंगव 16,009.031c गमनं प्राप्तकालं च तद् धि श्रेयो मतं मम 16,009.032a बलं बुद्धिश् च तेजश् च प्रतिपत्तिश् च भारत 16,009.032c भवन्ति भवकालेषु विपद्यन्ते विपर्यये 16,009.032d*0060_01 त्वयैकेन हताः पूर्वं भीष्मकर्णादयो नृपाः 16,009.032d*0060_02 ते माम् अर्जुन कालोत्थकर्मणाभिभवो न सः 16,009.032d*0060_03 त्वया यत् कौरवा ध्वस्ता यदाभीरैर् bhavä जितः 16,009.033a कालमूलम् इदं सर्वं जगद्बीजं धनंजय 16,009.033c काल एव समादत्ते पुनर् एव यदृच्छया 16,009.034a स एव बलवान् भूत्वा पुनर् भवति दुर्बलः 16,009.034c स एवेशश् च भूत्वेह परैर् आज्ञाप्यते पुनः 16,009.035a कृतकृत्यानि चास्त्राणि गतान्य् अद्य यथागतम् 16,009.035c पुनर् एष्यन्ति ते हस्तं यदा कालो भविष्यति 16,009.036a कालो गन्तुं गतिं मुख्यां भवताम् अपि भारत 16,009.036c एतच् छ्रेयो हि वो मन्ये परमं भरतर्षभ 16,009.037a एतद् वचनम् आज्ञाय व्यासस्यामिततेजसः 16,009.037c अनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम् 16,009.038a प्रविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम् 16,009.038c आचष्ट तद् यथावृत्तं वृष्ण्यन्धकजनं प्रति