% Mahabharata: Asramavasikaparvan
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999

% On the basis of the text entered by Muneo Tokunaga et al.,
% revised by John Smith, Cambridge, et al.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







15,000.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
15,000.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet
15,000.000*0002_01 jayati parāśarasūnuḥ satyavatīhṛdayanandano vyāsaḥ
15,000.000*0002_02 yasyāsyakamalagalitaṃ vāṅmayam amṛtaṃ jagat pibati
15,000.000*0003_01 kastūrinikarākāraṃ vastūtīkṛtarakṣaṇam (sic)
15,000.000*0003_02 astu bhūr dadhidugdhābhyām astu muktyaiva muktaye
15,001.001 janamejaya uvāca
15,001.001a prāpya rājyaṃ mahābhāgāḥ pāṇḍavā me pitāmahāḥ
15,001.001c katham āsan mahārāje dhṛtarāṣṭre mahātmani
15,001.002a sa hi rājā hatāmātyo hataputro nirāśrayaḥ
15,001.002c katham āsīd dhataiśvaryo gāndhārī ca yaśasvinī
15,001.003a kiyantaṃ caiva kālaṃ te pitaro mama pūrvakāḥ
15,001.003c sthitā rājye mahātmānas tan me vyākhyātum arhasi
15,001.004 vaiśaṃpāyana uvāca
15,001.004a prāpya rājyaṃ mahātmānaḥ pāṇḍavā hataśatravaḥ
15,001.004c dhṛtarāṣṭraṃ puraskṛtya pṛthivīṃ paryapālayan
15,001.005a dhṛtarāṣṭram upātiṣṭhad viduraḥ saṃjayas tathā
15,001.005c yuyutsuś cāpi medhāvī vaiśyāputraḥ sa kauravaḥ
15,001.006a pāṇḍavāḥ sarvakāryāṇi saṃpṛcchanti sma taṃ nṛpam
15,001.006c cakrus tenābhyanujñātā varṣāṇi daśa pañca ca
15,001.007a sadā hi gatvā te vīrāḥ paryupāsanta taṃ nṛpam
15,001.007c pādābhivandanaṃ kṛtvā dharmarājamate sthitāḥ
15,001.007e te mūrdhni samupāghrātāḥ sarvakāryāṇi cakrire
15,001.007f*0004_01 rājann etāni sarvāṇi sa ca tān anvavartata
15,001.007f*0005_01 tathāvidhāṃś ca tān dṛṣṭvā dhṛtarāṣṭro 'bhyanandata
15,001.008a kuntibhojasutā caiva gāndhārīm anvavartata
15,001.008c draupadī ca subhadrā ca yāś cānyāḥ pāṇḍavastriyaḥ
15,001.008e samāṃ vṛttim avartanta tayoḥ śvaśrvor yathāvidhi
15,001.009a śayanāni mahārhāṇi vāsāṃsy ābharaṇāni ca
15,001.009c rājārhāṇi ca sarvāṇi bhakṣyabhojyāny anekaśaḥ
15,001.009e yudhiṣṭhiro mahārāja dhṛtarāṣṭre 'bhyupāharat
15,001.010a tathaiva kuntī gāndhāryāṃ guruvṛttim avartata
15,001.010c viduraḥ saṃjayaś caiva yuyutsuś caiva kauravaḥ
15,001.010e upāsate sma taṃ vṛddhaṃ hataputraṃ janādhipam
15,001.011a syālo droṇasya yaś caiko dayito brāhmaṇo mahān
15,001.011c sa ca tasmin maheṣvāsaḥ kṛpaḥ samabhavat tadā
15,001.012a vyāsaś ca bhagavān nityaṃ vāsaṃ cakre nṛpeṇa ha
15,001.012c kathāḥ kurvan purāṇarṣir devarṣinṛparakṣasām
15,001.013a dharmayuktāni kāryāṇi vyavahārānvitāni ca
15,001.013c dhṛtarāṣṭrābhyanujñāto viduras tāny akārayat
15,001.014a sāmantebhyaḥ priyāṇy asya kāryāṇi sugurūṇy api
15,001.014c prāpyante 'rthaiḥ sulaghubhiḥ prabhāvād vidurasya vai
15,001.015a akarod bandhamokṣāṃś ca vadhyānāṃ mokṣaṇaṃ tathā
15,001.015c na ca dharmātmajo rājā kadā cit kiṃ cid abravīt
15,001.016a vihārayātrāsu punaḥ kururājo yudhiṣṭhiraḥ
15,001.016c sarvān kāmān mahātejāḥ pradadāv ambikāsute
15,001.017a ārālikāḥ sūpakārā rāgakhāṇḍavikās tathā
15,001.017c upātiṣṭhanta rājānaṃ dhṛtarāṣṭraṃ yathā purā
15,001.018a vāsāṃsi ca mahārhāṇi mālyāni vividhāni ca
15,001.018c upājahrur yathānyāyaṃ dhṛtarāṣṭrasya pāṇḍavāḥ
15,001.019a maireyaṃ madhu māṃsāni pānakāni laghūni ca
15,001.019c citrān bhakṣyavikārāṃś ca cakrur asya yathā purā
15,001.020a ye cāpi pṛthivīpālāḥ samājagmuḥ samantataḥ
15,001.020c upātiṣṭhanta te sarve kauravendraṃ yathā purā
15,001.021a kuntī ca draupadī caiva sātvatī caiva bhāminī
15,001.021c ulūpī nāgakanyā ca devī citrāṅgadā tathā
15,001.022a dhṛṣṭaketoś ca bhaginī jarāsaṃdhasya cātmajā
15,001.022b*0006_01 etāś cānyāś ca bahvyo vai yoṣito bharatarṣabha
15,001.022c kiṃkarāḥ smopatiṣṭhanti sarvāḥ subalajāṃ tathā
15,001.023a yathā putraviyukto 'yaṃ na kiṃ cid duḥkham āpnuyāt
15,001.023c iti rājānvaśād bhrātṝn nityam eva yudhiṣṭhiraḥ
15,001.024a evaṃ te dharmarājasya śrutvā vacanam arthavat
15,001.024c saviśeṣam avartanta bhīmam ekaṃ vinā tadā
15,001.025a na hi tat tasya vīrasya hṛdayād apasarpati
15,001.025c dhṛtarāṣṭrasya durbuddher yad vṛttaṃ dyūtakāritam
15,002.001 vaiśaṃpāyana uvāca
15,002.001a evaṃ saṃpūjito rājā pāṇḍavair ambikāsutaḥ
15,002.001c vijahāra yathāpūrvam ṛṣibhiḥ paryupāsitaḥ
15,002.002a brahmadeyāgrahārāṃś ca pradadau sa kurūdvahaḥ
15,002.002c tac ca kuntīsuto rājā sarvam evānvamodata
15,002.003a ānṛśaṃsyaparo rājā prīyamāṇo yudhiṣṭhiraḥ
15,002.003c uvāca sa tadā bhrātṝn amātyāṃś ca mahīpatiḥ
15,002.004a mayā caiva bhavadbhiś ca mānya eṣa narādhipaḥ
15,002.004c nideśe dhṛtarāṣṭrasya yaḥ sthāsyati sa me suhṛt
15,002.004e viparītaś ca me śatrur nirasyaś ca bhaven naraḥ
15,002.005a paridṛṣṭeṣu cāhaḥsu putrāṇāṃ śrāddhakarmaṇi
15,002.005c dadātu rājā sarveṣāṃ yāvad asya cikīrṣitam
15,002.006a tataḥ sa rājā kauravyo dhṛtarāṣṭro mahāmanāḥ
15,002.006c brāhmaṇebhyo mahārhebhyo dadau vittāny anekaśaḥ
15,002.007a dharmarājaś ca bhīmaś ca savyasācī yamāv api
15,002.007c tat sarvam anvavartanta dhṛtarāṣṭravyapekṣayā
15,002.008a kathaṃ nu rājā vṛddhaḥ san putraśokasamāhataḥ
15,002.008c śokam asmatkṛtaṃ prāpya na mriyeteti cintyate
15,002.009a yāvad dhi kurumukhyasya jīvatputrasya vai sukham
15,002.009c babhūva tad avāpnotu bhogāṃś ceti vyavasthitāḥ
15,002.010a tatas te sahitāḥ sarve bhrātaraḥ pañca pāṇḍavāḥ
15,002.010c tathāśīlāḥ samātasthur dhṛtarāṣṭrasya śāsane
15,002.011a dhṛtarāṣṭraś ca tān vīrān vinītān vinaye sthitān
15,002.011c śiṣyavṛttau sthitān nityaṃ guruvat paryapaśyata
15,002.012a gāndhārī caiva putrāṇāṃ vividhaiḥ śrāddhakarmabhiḥ
15,002.012c ānṛṇyam agamat kāmān viprebhyaḥ pratipādya vai
15,002.013a evaṃ dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ
15,002.013c bhrātṛbhiḥ sahito dhīmān pūjayām āsa taṃ nṛpam
15,003.001 vaiśaṃpāyana uvāca
15,003.001a sa rājā sumahātejā vṛddhaḥ kurukulodvahaḥ
15,003.001c nāpaśyata tadā kiṃ cid apriyaṃ pāṇḍunandane
15,003.002a vartamāneṣu sadvṛttiṃ pāṇḍaveṣu mahātmasu
15,003.002c prītimān abhavad rājā dhṛtarāṣṭro 'mbikāsutaḥ
15,003.003a saubaleyī ca gāndhārī putraśokam apāsya tam
15,003.003c sadaiva prītimaty āsīt tanayeṣu nijeṣv iva
15,003.004a priyāṇy eva tu kauravyo nāpriyāṇi kurūdvaha
15,003.004c vaicitravīrye nṛpatau samācarati nityadā
15,003.005a yad yad brūte ca kiṃ cit sa dhṛtarāṣṭro narādhipaḥ
15,003.005c guru vā laghu vā kāryaṃ gāndhārī ca yaśasvinī
15,003.006a tat sa rājā mahārāja pāṇḍavānāṃ dhuraṃdharaḥ
15,003.006c pūjayitvā vacas tat tad akārṣīt paravīrahā
15,003.007a tena tasyābhavat prīto vṛttena sa narādhipaḥ
15,003.007c anvatapyac ca saṃsmṛtya putraṃ mandam acetasam
15,003.008a sadā ca prātar utthāya kṛtajapyaḥ śucir nṛpaḥ
15,003.008c āśāste pāṇḍuputrāṇāṃ samareṣv aparājayam
15,003.009a brāhmaṇān vācayitvā ca hutvā caiva hutāśanam
15,003.009c āyuṣyaṃ pāṇḍuputrāṇām āśāste sa narādhipaḥ
15,003.010a na tāṃ prītiṃ parām āpa putrebhyaḥ sa mahīpatiḥ
15,003.010c yāṃ prītiṃ pāṇḍuputrebhyaḥ samavāpa tadā nṛpaḥ
15,003.011a brāhmaṇānāṃ ca vṛddhānāṃ kṣatriyāṇāṃ ca bhārata
15,003.011c tathā viṭśūdrasaṃghānām abhavat supriyas tadā
15,003.012a yac ca kiṃ cit purā pāpaṃ dhṛtarāṣṭrasutaiḥ kṛtam
15,003.012c akṛtvā hṛdi tad rājā taṃ nṛpaṃ so 'nvavartata
15,003.013a yaś ca kaś cin naraḥ kiṃ cid apriyaṃ cāmbikāsute
15,003.013c kurute dveṣyatām eti sa kaunteyasya dhīmataḥ
15,003.014a na rājño dhṛtarāṣṭrasya na ca duryodhanasya vai
15,003.014c uvāca duṣkṛtaṃ kiṃ cid yudhiṣṭhirabhayān naraḥ
15,003.015a dhṛtyā tuṣṭo narendrasya gāndhārī viduras tathā
15,003.015c śaucena cājātaśatror na tu bhīmasya śatruhan
15,003.016a anvavartata bhīmo 'pi niṣṭanan dharmajaṃ nṛpam
15,003.016c dhṛtarāṣṭraṃ ca saṃprekṣya sadā bhavati durmanāḥ
15,003.017a rājānam anuvartantaṃ dharmaputraṃ mahāmatim
15,003.017c anvavartata kauravyo hṛdayena parāṅmukhaḥ
15,004.001 vaiśaṃpāyana uvāca
15,004.001a yudhiṣṭhirasya nṛpater duryodhanapitus tathā
15,004.001c nāntaraṃ dadṛśū rājan puruṣāḥ praṇayaṃ prati
15,004.002a yadā tu kauravo rājā putraṃ sasmāra bāliśam
15,004.002c tadā bhīmaṃ hṛdā rājann apadhyāti sa pārthivaḥ
15,004.003a tathaiva bhīmaseno 'pi dhṛtarāṣṭraṃ janādhipam
15,004.003c nāmarṣayata rājendra sadaivātuṣṭavad dhṛdā
15,004.003d*0007_01 kauravaś caiva bhīmaś ca hṛdānyonyam amṛṣyatām
15,004.003d*0007_02 dhyāyantau ślakṣṇayā vācā anyonyām abhitiṣṭhatām
15,004.004a aprakāśāny apriyāṇi cakārāsya vṛkodaraḥ
15,004.004c ājñāṃ pratyaharac cāpi kṛtakaiḥ puruṣaiḥ sadā
15,004.004d*0008_01 saṃvatsarāṇy athaivaṃ te vṛttavantaś ca kāni cit
15,004.004d*0009_01 smaran durmantritaṃ tasya vṛttāny apy asya kāni cit
15,004.004d*0010_01 asakṛc cāpy uvācedaṃ hatās te mandacetasaḥ
15,004.005a atha bhīmaḥ suhṛnmadhye bāhuśabdaṃ tathākarot
15,004.005c saṃśrave dhṛtarāṣṭrasya gāndhāryāś cāpy amarṣaṇaḥ
15,004.006a smṛtvā duryodhanaṃ śatruṃ karṇaduḥśāsanāv api
15,004.006c provācātha susaṃrabdho bhīmaḥ sa paruṣaṃ vacaḥ
15,004.007a andhasya nṛpateḥ putrā mayā parighabāhunā
15,004.007c nītā lokam amuṃ sarve nānāśastrāttajīvitāḥ
15,004.007d*0011_01 asakṛc cāpy uvācedaṃ hatās te mandacetasaḥ
15,004.008a imau tau parighaprakhyau bhujau mama durāsadau
15,004.008c yayor antaram āsādya dhārtarāṣṭrāḥ kṣayaṃ gatāḥ
15,004.008d*0012_01 imau pīnau suvṛttau me nāgarājakaropamau
15,004.008d*0012_02 yāv āsādya raṇe mūḍhā dhārtarāṣṭrāḥ kṣayaṃ gatāḥ
15,004.009a tāv imau candanenāktau vandanīyau ca me bhujau
15,004.009c yābhyāṃ duryodhano nītaḥ kṣayaṃ sasutabāndhavaḥ
15,004.010a etāś cānyāś ca vividhāḥ śalyabhūtā janādhipaḥ
15,004.010c vṛkodarasya tā vācaḥ śrutvā nirvedam āgamat
15,004.010d*0013_01 śrutvā nirvedam āpede bhīmavāgbāṇacoditaḥ
15,004.011a sā ca buddhimatī devī kālaparyāyavedinī
15,004.011c gāndhārī sarvadharmajñā tāny alīkāni śuśruve
15,004.011d*0014_01 kuntyāḥ saparyāṃ saṃvīkṣya śāpe nāsyākaron matim
15,004.012a tataḥ pañcadaśe varṣe samatīte narādhipaḥ
15,004.012c rājā nirvedam āpede bhīmavāgbāṇapīḍitaḥ
15,004.012d*0015_01 sukhāsaktaṃ kṛcchraparaṃ jñātvā caiva yudhiṣṭhiram
15,004.012d*0015_02 tapoyogāt tapas taptuṃ manaś cakre mahāmatiḥ
15,004.013a nānvabudhyata tad rājā kuntīputro yudhiṣṭhiraḥ
15,004.013c śvetāśvo vātha kuntī vā draupadī vā yaśasvinī
15,004.014a mādrīputrau ca bhīmasya cittajñāv anvamodatām
15,004.014c rājñas tu cittaṃ rakṣantau nocatuḥ kiṃ cid apriyam
15,004.015a tataḥ samānayām āsa dhṛtarāṣṭraḥ suhṛjjanam
15,004.015c bāṣpasaṃdigdham atyartham idam āha vaco bhṛśam
15,004.015d*0016_01 sa bhīmavākyāgnividīpitāṅgo
15,004.015d*0016_02 nirviṇṇacetā nṛpatiḥ saśokaḥ
15,004.015d*0016_03 sapaurabhṛtyaṃ janam ānināya
15,004.015d*0016_04 vanaṃ yiyāsur vacanaṃ babhāṣe
15,005.001 dhṛtarāṣṭra uvāca
15,005.001*0017_01 vartamāneṣu sadvṛttiṃ pāṇḍaveṣu mahātmasu
15,005.001*0017_02 prītimānam abhavad rājā kuntīputro yudhiṣṭhiraḥ
15,005.001a viditaṃ bhavatām etad yathā vṛttaḥ kurukṣayaḥ
15,005.001c mamāparādhāt tat sarvam iti jñeyaṃ tu kauravāḥ
15,005.002a yo 'haṃ duṣṭamatiṃ mūḍhaṃ jñātīnāṃ bhayavardhanam
15,005.002c duryodhanaṃ kauravāṇām ādhipatye 'bhyaṣecayam
15,005.003a yac cāhaṃ vāsudevasya vākyaṃ nāśrauṣam arthavat
15,005.003c vadhyatāṃ sādhv ayaṃ pāpaḥ sāmātya iti durmatiḥ
15,005.004a putrasnehābhibhūtaś ca hitam ukto manīṣibhiḥ
15,005.004c vidureṇātha bhīṣmeṇa droṇena ca kṛpeṇa ca
15,005.005a pade pade bhagavatā vyāsena ca mahātmanā
15,005.005c saṃjayenātha gāndhāryā tad idaṃ tapyate 'dya mām
15,005.006a yac cāhaṃ pāṇḍuputreṇa guṇavatsu mahātmasu
15,005.006c na dattavāñ śriyaṃ dīptāṃ pitṛpaitāmahīm imām
15,005.007a vināśaṃ paśyamāno hi sarvarājñāṃ gadāgrajaḥ
15,005.007c etac chreyaḥ sa paramam amanyata janārdanaḥ
15,005.007d*0018_01 tasya trailokyanāthasya samupetyābhiyācataḥ
15,005.007d*0018_02 akṛtvā vacanaṃ paścāt tapsyāmy adya sudurmatiḥ
15,005.008a so 'ham etāny alīkāni nivṛttāny ātmanaḥ sadā
15,005.008c hṛdaye śalyabhūtāni dhārayāmi sahasraśaḥ
15,005.009a viśeṣatas tu dahyāmi varṣaṃ pañcadaśaṃ hi vai
15,005.009c asya pāpasya śuddhyarthaṃ niyato 'smi sudurmatiḥ
15,005.010a caturthe niyate kāle kadā cid api cāṣṭame
15,005.010c tṛṣṇāvinayanaṃ bhuñje gāndhārī veda tan mama
15,005.011a karoty āhāram iti māṃ sarvaḥ parijanaḥ sadā
15,005.011c yudhiṣṭhirabhayād vetti bhṛśaṃ tapyati pāṇḍavaḥ
15,005.012a bhūmau śaye japyaparo darbheṣv ajinasaṃvṛtaḥ
15,005.012c niyamavyapadeśena gāndhārī ca yaśasvinī
15,005.013a hataṃ putraśataṃ śūraṃ saṃgrāmeṣv apalāyinam
15,005.013b*0019_01 hataṃ śataṃ tu putrāṇāṃ yayor yuddhe 'palāyinām
15,005.013c nānutapyāmi tac cāhaṃ kṣatradharmaṃ hi taṃ viduḥ
15,005.013e ity uktvā dharmarājānam abhyabhāṣata kauravaḥ
15,005.014a bhadraṃ te yādavīmātar vākyaṃ cedaṃ nibodha me
15,005.014c sukham asmy uṣitaḥ putra tvayā suparipālitaḥ
15,005.015a mahādānāni dattāni śrāddhāni ca punaḥ punaḥ
15,005.015c prakṛṣṭaṃ me vayaḥ putra puṇyaṃ cīrṇaṃ yathābalam
15,005.015e gāndhārī hataputreyaṃ dhairyeṇodīkṣate ca mām
15,005.016a draupadyā hy apakartāras tava caiśvaryahāriṇaḥ
15,005.016c samatītā nṛśaṃsās te dharmeṇa nihatā yudhi
15,005.017a na teṣu pratikartavyaṃ paśyāmi kurunandana
15,005.017c sarve śastrajitāṃl lokān gatās te 'bhimukhaṃ hatāḥ
15,005.018a ātmanas tu hitaṃ mukhyaṃ pratikartavyam adya me
15,005.018c gāndhāryāś caiva rājendra tad anujñātum arhasi
15,005.019a tvaṃ hi dharmabhṛtāṃ śreṣṭhaḥ satataṃ dharmavatsalaḥ
15,005.019c rājā guruḥ prāṇabhṛtāṃ tasmād etad bravīmy aham
15,005.020a anujñātas tvayā vīra saṃśrayeyaṃ vanāny aham
15,005.020c cīravalkalabhṛd rājan gāndhāryā sahito 'nayā
15,005.020e tavāśiṣaḥ prayuñjāno bhaviṣyāmi vanecaraḥ
15,005.021a ucitaṃ naḥ kule tāta sarveṣāṃ bharatarṣabha
15,005.021c putreṣv aiśvaryam ādhāya vayaso 'nte vanaṃ nṛpa
15,005.022a tatrāhaṃ vāyubhakṣo vā nirāhāro 'pi vā vasan
15,005.022c patnyā sahānayā vīra cariṣyāmi tapaḥ param
15,005.023a tvaṃ cāpi phalabhāk tāta tapasaḥ pārthivo hy asi
15,005.023c phalabhājo hi rājānaḥ kalyāṇasyetarasya vā
15,006.000*0021_00 vaiśaṃpāyanaḥ
15,006.000*0021_01 tarasā manasā dhyātvā gamanaṃ sa vanaṃ prati
15,006.000*0021_02 tasya rājñas tadā rājā provācedaṃ vacaḥ śubham
15,006.001 yudhiṣṭhira uvāca
15,006.001a na māṃ prīṇayate rājyaṃ tvayy evaṃ duḥkhite nṛpa
15,006.001c dhiṅ mām astu sudurbuddhiṃ rājyasaktaṃ pramādinam
15,006.002a yo 'haṃ bhavantaṃ duḥkhārtam upavāsakṛśaṃ nṛpa
15,006.002c yatāhāraṃ kṣitiśayaṃ nāvindaṃ bhrātṛbhiḥ saha
15,006.003a aho 'smi vañcito mūḍho bhavatā gūḍhabuddhinā
15,006.003c viśvāsayitvā pūrvaṃ māṃ yad idaṃ duḥkham aśnuthāḥ
15,006.004a kiṃ me rājyena bhogair vā kiṃ yajñaiḥ kiṃ sukhena vā
15,006.004c yasya me tvaṃ mahīpāla duḥkhāny etāny avāptavān
15,006.005a pīḍitaṃ cāpi jānāmi rājyam ātmānam eva ca
15,006.005c anena vacasā tubhyaṃ duḥkhitasya janeśvara
15,006.006a bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ
15,006.006c bhavatā viprahīṇā hi kva nu tiṣṭhāmahe vayam
15,006.007a auraso bhavataḥ putro yuyutsur nṛpasattama
15,006.007c astu rājā mahārāja yaṃ cānyaṃ manyate bhavān
15,006.008a ahaṃ vanaṃ gamiṣyāmi bhavān rājyaṃ praśāstv idam
15,006.008c na mām ayaśasā dagdhaṃ bhūyas tvaṃ dagdhum arhasi
15,006.009a nāhaṃ rājā bhavān rājā bhavatā paravān aham
15,006.009c kathaṃ guruṃ tvāṃ dharmajñam anujñātum ihotsahe
15,006.010a na manyur hṛdi naḥ kaś cid duryodhanakṛte 'nagha
15,006.010c bhavitavyaṃ tathā tad dhi vayaṃ te caiva mohitāḥ
15,006.011a vayaṃ hi putrā bhavato yathā duryodhanādayaḥ
15,006.011c gāndhārī caiva kuntī ca nirviśeṣe mate mama
15,006.012a sa māṃ tvaṃ yadi rājendra parityajya gamiṣyasi
15,006.012c pṛṣṭhatas tvānuyāsyāmi satyenātmānam ālabhe
15,006.013a iyaṃ hi vasusaṃpūrṇā mahī sāgaramekhalā
15,006.013c bhavatā viprahīṇasya na me prītikarī bhavet
15,006.014a bhavadīyam idaṃ sarvaṃ śirasā tvāṃ prasādaye
15,006.014c tvadadhīnāḥ sma rājendra vyetu te mānaso jvaraḥ
15,006.015a bhavitavyam anuprāptaṃ manye tvāṃ taj janādhipa
15,006.015c diṣṭyā śuśrūṣamāṇas tvāṃ mokṣyāmi manaso jvaram
15,006.016 dhṛtarāṣṭra uvāca
15,006.016a tāpasye me manas tāta vartate kurunandana
15,006.016c ucitaṃ hi kule 'smākam araṇyagamanaṃ prabho
15,006.017a ciram asmy uṣitaḥ putra ciraṃ śuśrūṣitas tvayā
15,006.017c vṛddhaṃ mām abhyanujñātuṃ tvam arhasi janādhipa
15,006.018 vaiśaṃpāyana uvāca
15,006.018a ity uktvā dharmarājānaṃ vepamānaḥ kṛtāñjalim
15,006.018c uvāca vacanaṃ rājā dhṛtarāṣṭro 'mbikāsutaḥ
15,006.019a saṃjayaṃ ca mahāmātraṃ kṛpaṃ cāpi mahāratham
15,006.019c anunetum ihecchāmi bhavadbhiḥ pṛthivīpatim
15,006.020a glāyate me mano hīdaṃ mukhaṃ ca pariśuṣyati
15,006.020c vayasā ca prakṛṣṭena vāgvyāyāmena caiva hi
15,006.021a ity uktvā sa tu dharmātmā vṛddho rājā kurūdvahaḥ
15,006.021c gāndhārīṃ śiśriye dhīmān sahasaiva gatāsuvat
15,006.022a taṃ tu dṛṣṭvā tathāsīnaṃ niśceṣṭaṃ kurupārthivam
15,006.022c ārtiṃ rājā yayau tūrṇaṃ kaunteyaḥ paravīrahā
15,006.023 yudhiṣṭhira uvāca
15,006.023a yasya nāgasahasreṇa daśasaṃkhyena vai balam
15,006.023c so 'yaṃ nārīm upāśritya śete rājā gatāsuvat
15,006.024a āyasī pratimā yena bhīmasenasya vai purā
15,006.024c cūrṇīkṛtā balavatā sa balārthī śritaḥ striyam
15,006.025a dhig astu mām adharmajñaṃ dhig buddhiṃ dhik ca me śrutam
15,006.025c yatkṛte pṛthivīpālaḥ śete 'yam atathocitaḥ
15,006.026a aham apy upavatsyāmi yathaivāyaṃ gurur mama
15,006.026c yadi rājā na bhuṅkte 'yaṃ gāndhārī ca yaśasvinī
15,006.027 vaiśaṃpāyana uvāca
15,006.027a tato 'sya pāṇinā rājā jalaśītena pāṇḍavaḥ
15,006.027c uro mukhaṃ ca śanakaiḥ paryamārjata dharmavit
15,006.028a tena ratnauṣadhimatā puṇyena ca sugandhinā
15,006.028c pāṇisparśena rājñas tu rājā saṃjñām avāpa ha
15,007.001 dhṛtarāṣṭra uvāca
15,007.001a spṛśa māṃ pāṇinā bhūyaḥ pariṣvaja ca pāṇḍava
15,007.001b*0022_01 uvāca rājadharmajño dhṛtarāṣṭraḥ śubhaṃ vacaḥ
15,007.001c jīvāmīva hi saṃsparśāt tava rājīvalocana
15,007.002a mūrdhānaṃ ca tavāghrātum icchāmi manujādhipa
15,007.002c pāṇibhyāṃ ca parispraṣṭuṃ prāṇā hi na jahur mama
15,007.003a aṣṭamo hy adya kālo 'yam āhārasya kṛtasya me
15,007.003c yenāhaṃ kuruśārdūla na śaknomi viceṣṭitum
15,007.004a vyāyāmaś cāyam atyarthaṃ kṛtas tvām abhiyācatā
15,007.004c tato glānamanās tāta naṣṭasaṃjña ivābhavam
15,007.005a tavāmṛtasamasparśaṃ hastasparśam imaṃ vibho
15,007.005c labdhvā saṃjīvito 'smīti manye kurukulodvaha
15,007.006 vaiśaṃpāyana uvāca
15,007.006a evam uktas tu kaunteyaḥ pitrā jyeṣṭhena bhārata
15,007.006c pasparśa sarvagātreṣu sauhārdāt taṃ śanais tadā
15,007.007a upalabhya tataḥ prāṇān dhṛtarāṣṭro mahīpatiḥ
15,007.007c bāhubhyāṃ saṃpariṣvajya mūrdhny ājighrata pāṇḍavam
15,007.008a vidurādayaś ca te sarve rurudur duḥkhitā bhṛśam
15,007.008c atiduḥkhāc ca rājānaṃ nocuḥ kiṃ cana pāṇḍavāḥ
15,007.009a gāndhārī tv eva dharmajñā manasodvahatī bhṛśam
15,007.009c duḥkhāny avārayad rājan maivam ity eva cābravīt
15,007.010a itarās tu striyaḥ sarvāḥ kuntyā saha suduḥkhitāḥ
15,007.010c netrair āgatavikledaiḥ parivārya sthitābhavan
15,007.011a athābravīt punar vākyaṃ dhṛtarāṣṭro yudhiṣṭhiram
15,007.011c anujānīhi māṃ rājaṃs tāpasye bharatarṣabha
15,007.012a glāyate me manas tāta bhūyo bhūyaḥ prajalpataḥ
15,007.012c na mām ataḥ paraṃ putra parikleṣṭum ihārhasi
15,007.013a tasmiṃs tu kauravendre taṃ tathā bruvati pāṇḍavam
15,007.013c sarveṣām avarodhānām ārtanādo mahān abhūt
15,007.014a dṛṣṭvā kṛśaṃ vivarṇaṃ ca rājānam atathocitam
15,007.014c upavāsapariśrāntaṃ tvagasthiparivāritam
15,007.015a dharmaputraḥ sa pitaraṃ pariṣvajya mahābhujaḥ
15,007.015c śokajaṃ bāṣpam utsṛjya punar vacanam abravīt
15,007.016a na kāmaye naraśreṣṭha jīvitaṃ pṛthivīṃ tathā
15,007.016c yathā tava priyaṃ rājaṃś cikīrṣāmi paraṃtapa
15,007.017a yadi tv aham anugrāhyo bhavato dayito 'pi vā
15,007.017c kriyatāṃ tāvad āhāras tato vetsyāmahe vayam
15,007.018a tato 'bravīn mahātejā dharmaputraṃ sa pārthivaḥ
15,007.018c anujñātas tvayā putra bhuñjīyām iti kāmaye
15,007.019a iti bruvati rājendre dhṛtarāṣṭre yudhiṣṭhiram
15,007.019c ṛṣiḥ satyavatīputro vyāso 'bhyetya vaco 'bravīt
15,008.001 vyāsa uvāca
15,008.001a yudhiṣṭhira mahābāho yad āha kurunandanaḥ
15,008.001c dhṛtarāṣṭro mahātmā tvāṃ tat kuruṣvāvicārayan
15,008.002a ayaṃ hi vṛddho nṛpatir hataputro viśeṣataḥ
15,008.002c nedaṃ kṛcchraṃ cirataraṃ sahed iti matir mama
15,008.003a gāndhārī ca mahābhāgā prājñā karuṇavedinī
15,008.003c putraśokaṃ mahārāja dhairyeṇodvahate bhṛśam
15,008.004a aham apy etad eva tvāṃ bravīmi kuru me vacaḥ
15,008.004c anujñāṃ labhatāṃ rājā mā vṛtheha mariṣyati
15,008.004d*0023_01 svastho bhavatv ayaṃ dhīmān vaneṣu madhugandhiṣu
15,008.005a rājarṣīṇāṃ purāṇānām anuyātu gatiṃ nṛpaḥ
15,008.005c rājarṣīṇāṃ hi sarveṣām ante vanam upāśrayaḥ
15,008.006 vaiśaṃpāyana uvāca
15,008.006a ity uktaḥ sa tadā rājā vyāsenādbhutakarmaṇā
15,008.006c pratyuvāca mahātejā dharmarājo yudhiṣṭhiraḥ
15,008.007a bhagavān eva no mānyo bhagavān eva no guruḥ
15,008.007c bhagavān asya rājyasya kulasya ca parāyaṇam
15,008.008a ahaṃ tu putro bhagavān pitā rājā guruś ca me
15,008.008c nideśavartī ca pituḥ putro bhavati dharmataḥ
15,008.009a ity uktaḥ sa tu taṃ prāha vyāso dharmabhṛtāṃ varaḥ
15,008.009c yudhiṣṭhiraṃ mahātejāḥ punar eva viśāṃ pate
15,008.010a evam etan mahābāho yathā vadasi bhārata
15,008.010c rājāyaṃ vṛddhatāṃ prāptaḥ pramāṇe parame sthitaḥ
15,008.011a so 'yaṃ mayābhyanujñātas tvayā ca pṛthivīpate
15,008.011c karotu svam abhiprāyaṃ māsya vighnakaro bhava
15,008.012a eṣa eva paro dharmo rājarṣīṇāṃ yudhiṣṭhira
15,008.012c samare vā bhaven mṛtyur vane vā vidhipūrvakam
15,008.013a pitrā tu tava rājendra pāṇḍunā pṛthivīkṣitā
15,008.013c śiṣyabhūtena rājāyaṃ guruvat paryupāsitaḥ
15,008.014a kratubhir dakṣiṇāvadbhir annaparvataśobhitaiḥ
15,008.014c mahadbhir iṣṭaṃ bhogāś ca bhuktāḥ putrāś ca pālitāḥ
15,008.015a putrasaṃsthaṃ ca vipulaṃ rājyaṃ viproṣite tvayi
15,008.015c trayodaśasamā bhuktaṃ dattaṃ ca vividhaṃ vasu
15,008.016a tvayā cāyaṃ naravyāghra guruśuśrūṣayā nṛpaḥ
15,008.016c ārādhitaḥ sabhṛtyena gāndhārī ca yaśasvinī
15,008.017a anujānīhi pitaraṃ samayo 'sya tapovidhau
15,008.017c na manyur vidyate cāsya susūkṣmo 'pi yudhiṣṭhira
15,008.018a etāvad uktvā vacanam anujñāpya ca pārthivam
15,008.018c tathāstv iti ca tenoktaḥ kaunteyena yayau vanam
15,008.019a gate bhagavati vyāse rājā pāṇḍusutas tataḥ
15,008.019c provāca pitaraṃ vṛddhaṃ mandaṃ mandam ivānataḥ
15,008.020a yad āha bhagavān vyāso yac cāpi bhavato matam
15,008.020c yad āha ca maheṣvāsaḥ kṛpo vidura eva ca
15,008.021a yuyutsuḥ saṃjayaś caiva tat kartāsmy aham añjasā
15,008.021c sarve hy ete 'numānyā me kulasyāsya hitaiṣiṇaḥ
15,008.022a idaṃ tu yāce nṛpate tvām ahaṃ śirasā nataḥ
15,008.022c kriyatāṃ tāvad āhāras tato gacchāśramaṃ prati
15,009.001 vaiśaṃpāyana uvāca
15,009.001a tato rājñābhyanujñāto dhṛtarāṣṭraḥ pratāpavān
15,009.001c yayau svabhavanaṃ rājā gāndhāryānugatas tadā
15,009.002a mandaprāṇagatir dhīmān kṛcchrād iva samuddharan
15,009.002c padātiḥ sa mahīpālo jīrṇo gajapatir yathā
15,009.003a tam anvagacchad viduro vidvān sūtaś ca saṃjayaḥ
15,009.003c sa cāpi parameṣvāsaḥ kṛpaḥ śāradvatas tathā
15,009.004a sa praviśya gṛhaṃ rājā kṛtapūrvāhṇikakriyaḥ
15,009.004c tarpayitvā dvijaśreṣṭhān āhāram akarot tadā
15,009.005a gāndhārī caiva dharmajñā kuntyā saha manasvinī
15,009.005c vadhūbhir upacāreṇa pūjitābhuṅkta bhārata
15,009.006a kṛtāhāraṃ kṛtāhārāḥ sarve te vidurādayaḥ
15,009.006c pāṇḍavāś ca kuruśreṣṭham upātiṣṭhanta taṃ nṛpam
15,009.007a tato 'bravīn mahārāja kuntīputram upahvare
15,009.007c niṣaṇṇaṃ pāṇinā pṛṣṭhe saṃspṛśann ambikāsutaḥ
15,009.008a apramādas tvayā kāryaḥ sarvathā kurunandana
15,009.008c aṣṭāṅge rājaśārdūla rājye dharmapuraskṛte
15,009.009a tat tu śakyaṃ yathā tāta rakṣituṃ pāṇḍunandana
15,009.009c rājyaṃ dharmaṃ ca kaunteya vidvān asi nibodha tat
15,009.010a vidyāvṛddhān sadaiva tvam upāsīthā yudhiṣṭhira
15,009.010c śṛṇuyās te ca yad brūyuḥ kuryāś caivāvicārayan
15,009.011a prātar utthāya tān rājan pūjayitvā yathāvidhi
15,009.011c kṛtyakāle samutpanne pṛcchethāḥ kāryam ātmanaḥ
15,009.012a te tu saṃmānitā rājaṃs tvayā rājyahitārthinā
15,009.012c pravakṣyanti hitaṃ tāta sarvaṃ kauravanandana
15,009.013a indriyāṇi ca sarvāṇi vājivat paripālaya
15,009.013c hitāya vai bhaviṣyanti rakṣitaṃ draviṇaṃ yathā
15,009.014a amātyān upadhātītān pitṛpaitāmahāñ śucīn
15,009.014c dāntān karmasu sarveṣu mukhyān mukhyeṣu yojayeḥ
15,009.015a cārayethāś ca satataṃ cārair aviditaiḥ parān
15,009.015c parīkṣitair bahuvidhaṃ svarāṣṭreṣu pareṣu ca
15,009.016a puraṃ ca te suguptaṃ syād dṛḍhaprākāratoraṇam
15,009.016c aṭṭāṭṭālakasaṃbādhaṃ ṣaṭpathaṃ sarvatodiśam
15,009.017a tasya dvārāṇi kāryāṇi paryāptāni bṛhanti ca
15,009.017c sarvataḥ suvibhaktāni yantrair ārakṣitāni ca
15,009.018a puruṣair alam arthajñair viditaiḥ kulaśīlataḥ
15,009.018c ātmā ca rakṣyaḥ satataṃ bhojanādiṣu bhārata
15,009.019a vihārāhārakāleṣu mālyaśayyāsaneṣu ca
15,009.019c striyaś ca te suguptāḥ syur vṛddhair āptair adhiṣṭhitāḥ
15,009.019e śīlavadbhiḥ kulīnaiś ca vidvadbhiś ca yudhiṣṭhira
15,009.020a mantriṇaś caiva kurvīthā dvijān vidyāviśāradān
15,009.020c vinītāṃś ca kulīnāṃś ca dharmārthakuśalān ṛjūn
15,009.021a taiḥ sārdhaṃ mantrayethās tvaṃ nātyarthaṃ bahubhiḥ saha
15,009.021c samastair api ca vyastair vyapadeśena kena cit
15,009.022a susaṃvṛtaṃ mantragṛhaṃ sthalaṃ cāruhya mantrayeḥ
15,009.022c araṇye niḥśalāke vā na ca rātrau kathaṃ cana
15,009.023a vānarāḥ pakṣiṇaś caiva ye manuṣyānukāriṇaḥ
15,009.023c sarve mantragṛhe varjyā ye cāpi jaḍapaṅgukāḥ
15,009.024a mantrabhede hi ye doṣā bhavanti pṛthivīkṣitām
15,009.024c na te śakyāḥ samādhātuṃ kathaṃ cid iti me matiḥ
15,009.025a doṣāṃś ca mantrabhedeṣu brūyās tvaṃ mantrimaṇḍale
15,009.025c abhede ca guṇān rājan punaḥ punar ariṃdama
15,009.026a paurajānapadānāṃ ca śaucāśaucaṃ yudhiṣṭhira
15,009.026c yathā syād viditaṃ rājaṃs tathā kāryam ariṃdama
15,010.001 dhṛtarāṣṭra uvāca
15,010.001a vyavahārāś ca te tāta nityam āptair adhiṣṭhitāḥ
15,010.001c yojyās tuṣṭair hitai rājan nityaṃ cārair anuṣṭhitāḥ
15,010.001d*0024_01 alubdhaiś cāsya vyasanibhiḥ snigdhair ātmasamaiḥ sadā
15,010.002a parimāṇaṃ viditvā ca daṇḍaṃ daṇḍyeṣu bhārata
15,010.002c praṇayeyur yathānyāyaṃ puruṣās te yudhiṣṭhira
15,010.003a ādānarucayaś caiva paradārābhimarśakāḥ
15,010.003c ugradaṇḍapradhānāś ca mithyā vyāhāriṇas tathā
15,010.004a ākroṣṭāraś ca lubdhāś ca hantāraḥ sāhasapriyāḥ
15,010.004c sabhāvihārabhettāro varṇānāṃ ca pradūṣakāḥ
15,010.004e hiraṇyadaṇḍyā vadhyāś ca kartavyā deśakālataḥ
15,010.004f*0025_01 avarodhabhūmau bhṛtyais tu saha pānaṃ vivarjayet
15,010.004f*0025_02 ākrośanty anumattās te kalatraṃ cāpi gṛhṇate
15,010.004f*0025_03 jighāṃsanty api śastreṇa naṣṭāḥ krīḍanti cotkaṭāḥ
15,010.004f*0025_04 nānākṣepā vyāharanti gamyāgamyaṃ na jānate
15,010.004f*0025_05 atipānena rājāpi sarvakośaṃ vināśayet
15,010.004f*0025_06 vitared gāyakebhyaś ca pradhānadravyasaṃcayam
15,010.004f*0025_07 buddhvemān pānadoṣāṃs tu pibed ekaḥ svajāyayā
15,010.004f*0025_08 yuktyā prakāśaṃ matimān svavīryasyābhivṛddhaye
15,010.005a prātar eva hi paśyethā ye kuryur vyayakarma te
15,010.005c alaṃkāram atho bhojyam ata ūrdhvaṃ samācareḥ
15,010.006a paśyethāś ca tato yodhān sadā tvaṃ pariharṣayan
15,010.006c dūtānāṃ ca carāṇāṃ ca pradoṣas te sadā bhavet
15,010.007a sadā cāpararātraṃ te bhavet kāryārthanirṇaye
15,010.007c madhyarātre vihāras te madhyāhne ca sadā bhavet
15,010.008a sarve tv ātyayikāḥ kālāḥ kāryāṇāṃ bharatarṣabha
15,010.008c tathaivālaṃkṛtaḥ kāle tiṣṭhethā bhūridakṣiṇaḥ
15,010.008d*0026_01 na vṛthā vyavatiṣṭheta pārihāryādibhūṣaṇam
15,010.008d*0026_02 prayojyaṃ sarvadeveha māṅgalyaṃ pāpanāśanam
15,010.008e cakravat karmaṇāṃ tāta paryāyo hy eṣa nityaśaḥ
15,010.009a kośasya saṃcaye yatnaṃ kurvīthā nyāyataḥ sadā
15,010.009c dvividhasya mahārāja viparītaṃ vivarjayeḥ
15,010.010a cārair viditvā śatrūṃś ca ye te rājyāntarāyiṇaḥ
15,010.010c tān āptaiḥ puruṣair dūrād ghātayethāḥ parasparam
15,010.011a karmadṛṣṭyātha bhṛtyāṃs tvaṃ varayethāḥ kurūdvaha
15,010.011c kārayethāś ca karmāṇi yuktāyuktair adhiṣṭhitaiḥ
15,010.012a senāpraṇetā ca bhavet tava tāta dṛḍhavrataḥ
15,010.012c śūraḥ kleśasahaś caiva priyaś ca tava mānavaḥ
15,010.013a sarve jānapadāś caiva tava karmāṇi pāṇḍava
15,010.013c paurogavāś ca sabhyāś ca kuryur ye vyavahāriṇaḥ
15,010.014a svarandhraṃ pararandhraṃ ca sveṣu caiva pareṣu ca
15,010.014c upalakṣayitavyaṃ te nityam eva yudhiṣṭhira
15,010.015a deśāntarasthāś ca narā vikrāntāḥ sarvakarmasu
15,010.015c mātrābhir anurūpābhir anugrāhyā hitās tvayā
15,010.016a guṇārthināṃ guṇaḥ kāryo viduṣāṃ te janādhipa
15,010.016c avicālyāś ca te te syur yathā merur mahāgiriḥ
15,011.001 dhṛtarāṣṭra uvāca
15,011.001a maṇḍalāni ca budhyethāḥ pareṣām ātmanas tathā
15,011.001c udāsīnaguṇānāṃ ca madhyamānāṃ tathaiva ca
15,011.002a caturṇāṃ śatrujātānāṃ sarveṣām ātatāyinām
15,011.002c mitraṃ cāmitramitraṃ ca boddhavyaṃ te 'rikarśana
15,011.003a tathāmātyā janapadā durgāṇi viṣamāṇi ca
15,011.003c balāni ca kuruśreṣṭha bhavanty eṣāṃ yathecchakam
15,011.004a te ca dvādaśa kaunteya rājñāṃ vai vividhātmakāḥ
15,011.004c mantripradhānāś ca guṇāḥ ṣaṣṭir dvādaśa ca prabho
15,011.005a etan maṇḍalam ity āhur ācāryā nītikovidāḥ
15,011.005c atra ṣāḍguṇyam āyattaṃ yudhiṣṭhira nibodha tat
15,011.006a vṛddhikṣayau ca vijñeyau sthānaṃ ca kurunandana
15,011.006c dvisaptatyā mahābāho tataḥ ṣāḍguṇyacāriṇaḥ
15,011.007a yadā svapakṣo balavān parapakṣas tathābalaḥ
15,011.007c vigṛhya śatrūn kaunteya yāyāt kṣitipatis tadā
15,011.007e yadā svapakṣo 'balavāṃs tadā saṃdhiṃ samāśrayet
15,011.007e*0027_01 **** **** svapakṣaś caiva durbalaḥ
15,011.007e*0027_02 sārdhaṃ vidvāṃs tadā kṣīṇaḥ
15,011.008a dravyāṇāṃ saṃcayaś caiva kartavyaḥ syān mahāṃs tathā
15,011.008c yadā samartho yānāya nacireṇaiva bhārata
15,011.009a tadā sarvaṃ vidheyaṃ syāt sthānaṃ ca na vibhājayet
15,011.009c bhūmir alpaphalā deyā viparītasya bhārata
15,011.010a hiraṇyaṃ kupyabhūyiṣṭhaṃ mitraṃ kṣīṇam akośavat
15,011.010c viparītān na gṛhṇīyāt svayaṃ saṃdhiviśāradaḥ
15,011.011a saṃdhyarthaṃ rājaputraṃ ca lipsethā bharatarṣabha
15,011.011c viparītas tu te 'deyaḥ putra kasyāṃ cid āpadi
15,011.011e tasya pramokṣe yatnaṃ ca kuryāḥ sopāyamantravit
15,011.012a prakṛtīnāṃ ca kaunteya rājā dīnāṃ vibhāvayet
15,011.012c krameṇa yugapad dvaṃdvaṃ vyasanānāṃ balābalam
15,011.013a pīḍanaṃ stambhanaṃ caiva kośabhaṅgas tathaiva ca
15,011.013c kāryaṃ yatnena śatrūṇāṃ svarāṣṭraṃ rakṣatā svayam
15,011.014a na ca hiṃsyo 'bhyupagataḥ sāmanto vṛddhim icchatā
15,011.014c kaunteya taṃ na hiṃseta yo mahīṃ vijigīṣate
15,011.015a gaṇānāṃ bhedane yogaṃ gacchethāḥ saha mantribhiḥ
15,011.015c sādhusaṃgrahaṇāc caiva pāpanigrahaṇāt tathā
15,011.016a durbalāś cāpi satataṃ nāvaṣṭabhyā balīyasā
15,011.016c tiṣṭhethā rājaśārdūla vaitasīṃ vṛttim āsthitaḥ
15,011.017a yady evam abhiyāyāc ca durbalaṃ balavān nṛpaḥ
15,011.017c sāmādibhir upāyais taṃ krameṇa vinivartayet
15,011.018a aśaknuvaṃs tu yuddhāya niṣpatet saha mantribhiḥ
15,011.018c kośena paurair daṇḍena ye cānye priyakāriṇaḥ
15,011.019a asaṃbhave tu sarvasya yathāmukhyena niṣpatet
15,011.019c krameṇānena mokṣaḥ syāc charīram api kevalam
15,012.001 dhṛtarāṣṭra uvāca
15,012.001a saṃdhivigraham apy atra paśyethā rājasattama
15,012.001c dviyoniṃ trividhopāyaṃ bahukalpaṃ yudhiṣṭhira
15,012.002a rājendra paryupāsīthāś chittvā dvaividhyam ātmanaḥ
15,012.002c tuṣṭapuṣṭabalaḥ śatrur ātmavān iti ca smaret
15,012.003a paryupāsanakāle tu viparītaṃ vidhīyate
15,012.003c āmardakāle rājendra vyapasarpas tato varaḥ
15,012.004a vyasanaṃ bhedanaṃ caiva śatrūṇāṃ kārayet tataḥ
15,012.004c karśanaṃ bhīṣaṇaṃ caiva yuddhe cāpi bahukṣayam
15,012.005a prayāsyamāno nṛpatis trividhaṃ paricintayet
15,012.005c ātmanaś caiva śatroś ca śaktiṃ śāstraviśāradaḥ
15,012.006a utsāhaprabhuśaktibhyāṃ mantraśaktyā ca bhārata
15,012.006c upapanno naro yāyād viparītam ato 'nyathā
15,012.007a ādadīta balaṃ rājā maulaṃ mitrabalaṃ tathā
15,012.007c aṭavībalaṃ bhṛtaṃ caiva tathā śreṇībalaṃ ca yat
15,012.008a tatra mitrabalaṃ rājan maulena na viśiṣyate
15,012.008c śreṇībalaṃ bhṛtaṃ caiva tulya eveti me matiḥ
15,012.009a tathā cārabalaṃ caiva parasparasamaṃ nṛpa
15,012.009c vijñeyaṃ balakāleṣu rājñā kāla upasthite
15,012.010a āpadaś cāpi boddhavyā bahurūpā narādhipa
15,012.010c bhavanti rājñāṃ kauravya yās tāḥ pṛthag ataḥ śṛṇu
15,012.011a vikalpā bahavo rājann āpadāṃ pāṇḍunandana
15,012.011c sāmādibhir upanyasya śamayet tān nṛpaḥ sadā
15,012.012a yātrāṃ yāyād balair yukto rājā ṣaḍbhiḥ paraṃtapa
15,012.012c saṃyukto deśakālābhyāṃ balair ātmaguṇais tathā
15,012.013a tuṣṭapuṣṭabalo yāyād rājā vṛddhyudaye rataḥ
15,012.013c āhūtaś cāpy atho yāyād anṛtāv api pārthivaḥ
15,012.014a sthūṇāśmānaṃ vājirathapradhānāṃ; dhvajadrumaiḥ saṃvṛtakūlarodhasam
15,012.014c padātināgair bahukardamāṃ nadīṃ; sapatnanāśe nṛpatiḥ prayāyāt
15,012.015a athopapattyā śakaṭaṃ padmaṃ vajraṃ ca bhārata
15,012.015c uśanā veda yac chāstraṃ tatraitad vihitaṃ vibho
15,012.016a sādayitvā parabalaṃ kṛtvā ca balaharṣaṇam
15,012.016c svabhūmau yojayed yuddhaṃ parabhūmau tathaiva ca
15,012.017a labdhaṃ praśamayed rājā nikṣiped dhanino narān
15,012.017c jñātvā svaviṣayaṃ taṃ ca sāmādibhir upakramet
15,012.018a sarvathaiva mahārāja śarīraṃ dhārayed iha
15,012.018c pretyeha caiva kartavyam ātmaniḥśreyasaṃ param
15,012.019a evaṃ kurvañ śubhā vāco loke 'smiñ śṛṇute nṛpaḥ
15,012.019c pretya svargaṃ tathāpnoti prajā dharmeṇa pālayan
15,012.020a evaṃ tvayā kuruśreṣṭha vartitavyaṃ prajāhitam
15,012.020c ubhayor lokayos tāta prāptaye nityam eva ca
15,012.021a bhīṣmeṇa pūrvam ukto 'si kṛṣṇena vidureṇa ca
15,012.021c mayāpy avaśyaṃ vaktavyaṃ prītyā te nṛpasattama
15,012.022a etat sarvaṃ yathānyāyaṃ kurvīthā bhūridakṣiṇa
15,012.022c priyas tathā prajānāṃ tvaṃ svarge sukham avāpsyasi
15,012.023a aśvamedhasahasreṇa yo yajet pṛthivīpatiḥ
15,012.023c pālayed vāpi dharmeṇa prajās tulyaṃ phalaṃ labhet
15,013.001 yudhiṣṭhira uvāca
15,013.001a evam etat kariṣyāmi yathāttha pṛthivīpate
15,013.001c bhūyaś caivānuśāsyo 'haṃ bhavatā pārthivarṣabha
15,013.002a bhīṣme svargam anuprāpte gate ca madhusūdane
15,013.002c vidure saṃjaye caiva ko 'nyo māṃ vaktum arhati
15,013.003a yat tu mām anuśāstīha bhavān adya hite sthitaḥ
15,013.003c kartāsmy etan mahīpāla nirvṛto bhava bhārata
15,013.004 vaiśaṃpāyana uvāca
15,013.004a evam uktaḥ sa rājarṣir dharmarājena dhīmatā
15,013.004c kaunteyaṃ samanujñātum iyeṣa bharatarṣabha
15,013.005a putra viśramyatāṃ tāvan mamāpi balavāñ śramaḥ
15,013.005c ity uktvā prāviśad rājā gāndhāryā bhavanaṃ tadā
15,013.006a tam āsanagataṃ devī gāndhārī dharmacāriṇī
15,013.006c uvāca kāle kālajñā prajāpatisamaṃ patim
15,013.007a anujñātaḥ svayaṃ tena vyāsenāpi maharṣiṇā
15,013.007c yudhiṣṭhirasyānumate kadāraṇyaṃ gamiṣyasi
15,013.008 dhṛtarāṣṭra uvāca
15,013.008a gāndhāry aham anujñātaḥ svayaṃ pitrā mahātmanā
15,013.008c yudhiṣṭhirasyānumate gantāsmi nacirād vanam
15,013.009a ahaṃ hi nāma sarveṣāṃ teṣāṃ durdyūtadevinām
15,013.009c putrāṇāṃ dātum icchāmi pretyabhāvānugaṃ vasu
15,013.009e sarvaprakṛtisāṃnidhyaṃ kārayitvā svaveśmani
15,013.009f*0028_01 dhṛtarāṣṭraḥ sa tān sarvān pretakāryārtham abravīt
15,013.009f*0029_01 āpṛṣṭvā gantum icchāmi vanaṃ subalanandini
15,013.010 vaiśaṃpāyana uvāca
15,013.010a ity uktvā dharmarājāya preṣayām āsa pārthivaḥ
15,013.010c sa ca tadvacanāt sarvaṃ samāninye mahīpatiḥ
15,013.011a tato niṣkramya nṛpatis tasmād antaḥpurāt tadā
15,013.011c sarvaṃ suhṛjjanaṃ caiva sarvāś ca prakṛtīs tathā
15,013.011e samavetāṃś ca tān sarvān paurajānapadān atha
15,013.011f*0030_01 tān āgatān abhiprekṣya samastaṃ ca suhṛjjanam
15,013.012a brāhmaṇāṃś ca mahīpālān nānādeśasamāgatān
15,013.012c tataḥ prāha mahātejā dhṛtarāṣṭro mahīpatiḥ
15,013.013a śṛṇvanty ekāgramanaso brāhmaṇāḥ kurujāṅgalāḥ
15,013.013c kṣatriyāś caiva vaiśyāś ca śūdrāś caiva samāgatāḥ
15,013.014a bhavantaḥ kuravaś caiva bahukālaṃ sahoṣitāḥ
15,013.014c parasparasya suhṛdaḥ parasparahite ratāḥ
15,013.015a yad idānīm ahaṃ brūyām asmin kāla upasthite
15,013.015c tathā bhavadbhiḥ kartavyam avicārya vaco mama
15,013.016a araṇyagamane buddhir gāndhārīsahitasya me
15,013.016c vyāsasyānumate rājñas tathā kuntīsutasya ca
15,013.016e bhavanto 'py anujānantu mā vo 'nyā bhūd vicāraṇā
15,013.017a asmākaṃ bhavatāṃ caiva yeyaṃ prītir hi śāśvatī
15,013.017c na cānyeṣv asti deśeṣu rājñām iti matir mama
15,013.018a śrānto 'smi vayasānena tathā putravinākṛtaḥ
15,013.018c upavāsakṛśaś cāsmi gāndhārīsahito 'naghāḥ
15,013.019a yudhiṣṭhiragate rājye prāptaś cāsmi sukhaṃ mahat
15,013.019c manye duryodhanaiśvaryād viśiṣṭam iti sattamāḥ
15,013.020a mama tv andhasya vṛddhasya hataputrasya kā gatiḥ
15,013.020c ṛte vanaṃ mahābhāgās tan mānujñātum arhatha
15,013.021a tasya tad vacanaṃ śrutvā sarve te kurujāṅgalāḥ
15,013.021c bāṣpasaṃdigdhayā vācā rurudur bharatarṣabha
15,013.022a tān avibruvataḥ kiṃ cid duḥkhaśokaparāyaṇān
15,013.022c punar eva mahātejā dhṛtarāṣṭro 'bravīd idam
15,014.001 dhṛtarāṣṭra uvāca
15,014.001a śaṃtanuḥ pālayām āsa yathāvat pṛthivīm imām
15,014.001c tathā vicitravīryaś ca bhīṣmeṇa paripālitaḥ
15,014.001e pālayām āsa vas tāto viditaṃ vo nasaṃśayaḥ
15,014.001f*0031_01 anantaraṃ sa pāṇḍuś ca pālayām āsa medinīm
15,014.002a yathā ca pāṇḍur bhrātā me dayito bhavatām abhūt
15,014.002c sa cāpi pālayām āsa yathāvat tac ca vettha ha
15,014.002d*0032_01 anantaraṃ hi pitaram anujāto yudhiṣṭhiraḥ
15,014.002d*0032_02 nātra kiṃ cin mṛṣā jātu bhaviteti matir mama
15,014.003a mayā ca bhavatāṃ samyak chuśrūṣā yā kṛtānaghāḥ
15,014.003c asamyag vā mahābhāgās tat kṣantavyam atandritaiḥ
15,014.004a yac ca duryodhanenedaṃ rājyaṃ bhuktam akaṇṭakam
15,014.004c api tatra na vo mando durbuddhir aparāddhavān
15,014.005a tasyāparādhād durbuddher abhimānān mahīkṣitām
15,014.005c vimardaḥ sumahān āsīd anayān matkṛtād atha
15,014.005d*0033_01 ghātitāḥ kuravo yac ca pṛthivī ca vināśitā
15,014.006a tan mayā sādhu vāpīdaṃ yadi vāsādhu vai kṛtam
15,014.006c tad vo hṛdi na kartavyaṃ mām anujñātum arhatha
15,014.007a vṛddho 'yaṃ hataputro 'yaṃ duḥkhito 'yaṃ janādhipaḥ
15,014.007c pūrvarājñāṃ ca putro 'yam iti kṛtvānujānata
15,014.008a iyaṃ ca kṛpaṇā vṛddhā hataputrā tapasvinī
15,014.008c gāndhārī putraśokārtā tulyaṃ yācati vo mayā
15,014.009a hataputrāv imau vṛddhau viditvā duḥkhitau tathā
15,014.009c anujānīta bhadraṃ vo vrajāvaḥ śaraṇaṃ ca vaḥ
15,014.010a ayaṃ ca kauravo rājā kuntīputro yudhiṣṭhiraḥ
15,014.010c sarvair bhavadbhir draṣṭavyaḥ sameṣu viṣameṣu ca
15,014.010e na jātu viṣamaṃ caiva gamiṣyati kadā cana
15,014.011a catvāraḥ sacivā yasya bhrātaro vipulaujasaḥ
15,014.011c lokapālopamā hy ete sarve dharmārthadarśinaḥ
15,014.011d*0034_01 caturṇāṃ lokapālānāṃ madhye viparivartate
15,014.012a brahmeva bhagavān eṣa sarvabhūtajagatpatiḥ
15,014.012b*0035_01 evam eṣa mahābāhur bhīmārjunayamair vṛtaḥ
15,014.012c yudhiṣṭhiro mahātejā bhavataḥ pālayiṣyati
15,014.013a avaśyam eva vaktavyam iti kṛtvā bravīmi vaḥ
15,014.013c eṣa nyāso mayā dattaḥ sarveṣāṃ vo yudhiṣṭhiraḥ
15,014.013e bhavanto 'sya ca vīrasya nyāsabhūtā mayā kṛtāḥ
15,014.014a yady eva taiḥ kṛtaṃ kiṃ cid vyalīkaṃ vā sutair mama
15,014.014c yady anyena madīyena tad anujñātum arhatha
15,014.015a bhavadbhir hi na me manyuḥ kṛtapūrvaḥ kathaṃ cana
15,014.015c atyantagurubhaktānām eṣo 'ñjalir idaṃ namaḥ
15,014.016a teṣām asthirabuddhīnāṃ lubdhānāṃ kāmacāriṇām
15,014.016c kṛte yācāmi vaḥ sarvān gāndhārīsahito 'naghāḥ
15,014.017a ity uktās tena te rājñā paurajānapadā janāḥ
15,014.017b*0036_01 ity evaṃ bruvatas tasya dhṛtarāṣṭrasya dhīmataḥ
15,014.017c nocur bāṣpakalāḥ kiṃ cid vīkṣāṃ cakruḥ parasparam
15,015.001 vaiśaṃpāyana uvāca
15,015.001a evam uktās tu te tena paurajānapadā janāḥ
15,015.001c vṛddhena rājñā kauravya naṣṭasaṃjñā ivābhavan
15,015.002a tūṣṇīṃbhūtāṃs tatas tāṃs tu bāṣpakaṇṭhān mahīpatiḥ
15,015.002c dhṛtarāṣṭro mahīpālaḥ punar evābhyabhāṣata
15,015.003a vṛddhaṃ māṃ hataputraṃ ca dharmapatnyā sahānayā
15,015.003c vilapantaṃ bahuvidhaṃ kṛpaṇaṃ caiva sattamāḥ
15,015.004a pitrā svayam anujñātaṃ kṛṣṇadvaipāyanena vai
15,015.004c vanavāsāya dharmajñā dharmajñena nṛpeṇa ca
15,015.005a so 'haṃ punaḥ punar yāce śirasāvanato 'naghāḥ
15,015.005c gāndhāryā sahitaṃ tan māṃ samanujñātum arhatha
15,015.006a śrutvā tu kururājasya vākyāni karuṇāni te
15,015.006c ruruduḥ sarvato rājan sametāḥ kurujāṅgalāḥ
15,015.007a uttarīyaiḥ karaiś cāpi saṃchādya vadanāni te
15,015.007c ruruduḥ śokasaṃtaptā muhūrtaṃ pitṛmātṛvat
15,015.008a hṛdayaiḥ śūnyabhūtais te dhṛtarāṣṭrapravāsajam
15,015.008c duḥkhaṃ saṃdhārayantaḥ sma naṣṭasaṃjñā ivābhavan
15,015.009a te vinīya tam āyāsaṃ kururājaviyogajam
15,015.009c śanaiḥ śanais tadānyonyam abruvan svamatāny uta
15,015.010a tataḥ saṃdhāya te sarve vākyāny atha samāsataḥ
15,015.010c ekasmin brāhmaṇe rājann āveśyocur narādhipam
15,015.011a tataḥ svacaraṇe vṛddhaḥ saṃmato 'rthaviśāradaḥ
15,015.011c sāmbākhyo bahvṛco rājan vaktuṃ samupacakrame
15,015.012a anumānya mahārājaṃ tat sadaḥ saṃprabhāṣya ca
15,015.012c vipraḥ pragalbho medhāvī sa rājānam uvāca ha
15,015.013a rājan vākyaṃ janasyāsya mayi sarvaṃ samarpitam
15,015.013c vakṣyāmi tad ahaṃ vīra taj juṣasva narādhipa
15,015.014a yathā vadasi rājendra sarvam etat tathā vibho
15,015.014c nātra mithyā vacaḥ kiṃ cit suhṛt tvaṃ naḥ parasparam
15,015.015a na jātv asya tu vaṃśasya rājñāṃ kaś cit kadā cana
15,015.015c rājāsīd yaḥ prajāpālaḥ prajānām apriyo bhavet
15,015.016a pitṛvad bhrātṛvac caiva bhavantaḥ pālayanti naḥ
15,015.016c na ca duryodhanaḥ kiṃ cid ayuktaṃ kṛtavān nṛpa
15,015.016d*0037_01 priyāṇi kurvan sarveṣām anuvṛttyartham udyataḥ
15,015.017a yathā bravīti dharmajño muniḥ satyavatīsutaḥ
15,015.017c tathā kuru mahārāja sa hi naḥ paramo guruḥ
15,015.018a tyaktā vayaṃ tu bhavatā duḥkhaśokaparāyaṇāḥ
15,015.018c bhaviṣyāmaś ciraṃ rājan bhavadguṇaśatair hṛtāḥ
15,015.019a yathā śaṃtanunā guptā rājñā citrāṅgadena ca
15,015.019c bhīṣmavīryopagūḍhena pitrā ca tava pārthiva
15,015.020a bhavadbuddhiyujā caiva pāṇḍunā pṛthivīkṣitā
15,015.020c tathā duryodhanenāpi rājñā suparipālitāḥ
15,015.021a na svalpam api putras te vyalīkaṃ kṛtavān nṛpa
15,015.021c pitarīva suviśvastās tasminn api narādhipe
15,015.021e vayam āsma yathā samyag bhavato viditaṃ tathā
15,015.022a tathā varṣasahasrāya kuntīputreṇa dhīmatā
15,015.022c pālyamānā dhṛtimatā sukhaṃ vindāmahe nṛpa
15,015.023a rājarṣīṇāṃ purāṇānāṃ bhavatāṃ vaṃśadhāriṇām
15,015.023c kurusaṃvaraṇādīnāṃ bharatasya ca dhīmataḥ
15,015.024a vṛttaṃ samanuyāty eṣa dharmātmā bhūridakṣiṇaḥ
15,015.024c nātra vācyaṃ mahārāja susūkṣmam api vidyate
15,015.025a uṣitāḥ sma sukhaṃ nityaṃ bhavatā paripālitāḥ
15,015.025c susūkṣmaṃ ca vyalīkaṃ te saputrasya na vidyate
15,015.026a yat tu jñātivimarde 'sminn āttha duryodhanaṃ prati
15,015.026c bhavantam anuneṣyāmi tatrāpi kurunandana
15,016.001 brāhmaṇa uvāca
15,016.001a na tad duryodhanakṛtaṃ na ca tad bhavatā kṛtam
15,016.001c na karṇasaubalābhyāṃ ca kuravo yat kṣayaṃ gatāḥ
15,016.002a daivaṃ tat tu vijānīmo yan na śakyaṃ prabādhitum
15,016.002c daivaṃ puruṣakāreṇa na śakyam ativartitum
15,016.003a akṣauhiṇyo mahārāja daśāṣṭau ca samāgatāḥ
15,016.003c aṣṭādaśāhena hatā daśabhir yodhapuṃgavaiḥ
15,016.004a bhīṣmadroṇakṛpādyaiś ca karṇena ca mahātmanā
15,016.004c yuyudhānena vīreṇa dhṛṣṭadyumnena caiva ha
15,016.005a caturbhiḥ pāṇḍuputraiś ca bhīmārjunayamair nṛpa
15,016.005c janakṣayo 'yaṃ nṛpate kṛto daivabalātkṛtaiḥ
15,016.006a avaśyam eva saṃgrāme kṣatriyeṇa viśeṣataḥ
15,016.006c kartavyaṃ nidhanaṃ loke śastreṇa kṣatrabandhunā
15,016.007a tair iyaṃ puruṣavyāghrair vidyābāhubalānvitaiḥ
15,016.007c pṛthivī nihatā sarvā sahayā sarathadvipā
15,016.008a na sa rājāparādhnoti putras tava mahāmanāḥ
15,016.008b*0038_01 na sa rājñāṃ vadhe sūnuḥ kāraṇaṃ te mahātmanām
15,016.008c na bhavān na ca te bhṛtyā na karṇo na ca saubalaḥ
15,016.009a yad vinaṣṭāḥ kuruśreṣṭhā rājānaś ca sahasraśaḥ
15,016.009c sarvaṃ daivakṛtaṃ tad vai ko 'tra kiṃ vaktum arhati
15,016.010a gurur mato bhavān asya kṛtsnasya jagataḥ prabhuḥ
15,016.010c dharmātmānam atas tubhyam anujānīmahe sutam
15,016.011a labhatāṃ vīralokān sa sasahāyo narādhipaḥ
15,016.011c dvijāgryaiḥ samanujñātas tridive modatāṃ sukhī
15,016.012a prāpsyate ca bhavān puṇyaṃ dharme ca paramāṃ sthitim
15,016.012b*0039_01 tad eva puṇyaṃ dharme ca dharme ca paramāṃ gatim
15,016.012c veda puṇyaṃ ca kārtsnyena samyag bharatasattama
15,016.012d*0040_01 veda dharmaṃ mahābāho laukyaṃ vaidikam eva ca
15,016.013a dṛṣṭāpadānāś cāsmābhiḥ pāṇḍavāḥ puruṣarṣabhāḥ
15,016.013b*0041_01 dṛṣṭipradānam api te pāṇḍavān prati no vṛthā
15,016.013c samarthās tridivasyāpi pālane kiṃ punaḥ kṣiteḥ
15,016.014a anuvatsyanti cāpīmāḥ sameṣu viṣameṣu ca
15,016.014c prajāḥ kurukulaśreṣṭha pāṇḍavāñ śīlabhūṣaṇān
15,016.015a brahmadeyāgrahārāṃś ca parihārāṃś ca pārthiva
15,016.015c pūrvarājātisargāṃś ca pālayaty eva pāṇḍavaḥ
15,016.016a dīrghadarśī kṛtaprajñaḥ sadā vaiśravaṇo yathā
15,016.016c akṣudrasacivaś cāyaṃ kuntīputro mahāmanāḥ
15,016.017a apy amitre dayāvāṃś ca śuciś ca bharatarṣabha
15,016.017c ṛju paśyati medhāvī putravat pāti naḥ sadā
15,016.018a vipriyaṃ ca janasyāsya saṃsargād dharmajasya vai
15,016.018c na kariṣyanti rājarṣe tathā bhīmārjunādayaḥ
15,016.019a mandā mṛduṣu kauravyās tīkṣṇeṣv āśīviṣopamāḥ
15,016.019c vīryavanto mahātmānaḥ paurāṇāṃ ca hite ratāḥ
15,016.020a na kuntī na ca pāñcālī na colūpī na sātvatī
15,016.020c asmiñ jane kariṣyanti pratikūlāni karhi cit
15,016.021a bhavatkṛtam imaṃ snehaṃ yudhiṣṭhiravivardhitam
15,016.021c na pṛṣṭhataḥ kariṣyanti paurajānapadā janāḥ
15,016.022a adharmiṣṭhān api sataḥ kuntīputrā mahārathāḥ
15,016.022c mānavān pālayiṣyanti bhūtvā dharmaparāyaṇāḥ
15,016.023a sa rājan mānasaṃ duḥkham apanīya yudhiṣṭhirāt
15,016.023c kuru kāryāṇi dharmyāṇi namas te bharatarṣabha
15,016.024 vaiśaṃpāyana uvāca
15,016.024a tasya tad vacanaṃ dharmyam anubandhaguṇottaram
15,016.024c sādhu sādhv iti sarvaḥ sa janaḥ pratigṛhītavān
15,016.025a dhṛtarāṣṭraś ca tad vākyam abhipūjya punaḥ punaḥ
15,016.025c visarjayām āsa tadā sarvās tu prakṛtīḥ śanaiḥ
15,016.026a sa taiḥ saṃpūjito rājā śivenāvekṣitas tadā
15,016.026c prāñjaliḥ pūjayām āsa taṃ janaṃ bharatarṣabha
15,016.027a tato viveśa bhuvanaṃ gāndhāryā sahito nṛpaḥ
15,016.027c vyuṣṭāyāṃ caiva śarvaryāṃ yac cakāra nibodha tat
15,016.027d*0042_01 āgatāyāṃ ca śarvaryāṃ sukhaṃ śete narādhipaḥ
15,017.001 vaiśaṃpāyana uvāca
15,017.001a vyuṣitāyāṃ rajanyāṃ tu dhṛtarāṣṭro 'mbikāsutaḥ
15,017.001c viduraṃ preṣayām āsa yudhiṣṭhiraniveśanam
15,017.002a sa gatvā rājavacanād uvācācyutam īśvaram
15,017.002c yudhiṣṭhiraṃ mahātejāḥ sarvabuddhimatāṃ varaḥ
15,017.003a dhṛtarāṣṭro mahārāja vanavāsāya dīkṣitaḥ
15,017.003c gamiṣyati vanaṃ rājan kārttikīm āgatām imām
15,017.004a sa tvā kurukulaśreṣṭha kiṃ cid artham abhīpsati
15,017.004c śrāddham icchati dātuṃ sa gāṅgeyasya mahātmanaḥ
15,017.005a droṇasya somadattasya bāhlīkasya ca dhīmataḥ
15,017.005c putrāṇāṃ caiva sarveṣāṃ ye cāsya suhṛdo hatāḥ
15,017.005e yadi cābhyanujānīṣe saindhavāpasadasya ca
15,017.006a etac chrutvā tu vacanaṃ vidurasya yudhiṣṭhiraḥ
15,017.006c hṛṣṭaḥ saṃpūjayām āsa guḍākeśaś ca pāṇḍavaḥ
15,017.007a na tu bhīmo dṛḍhakrodhas tad vaco jagṛhe tadā
15,017.007c vidurasya mahātejā duryodhanakṛtaṃ smaran
15,017.008a abhiprāyaṃ viditvā tu bhīmasenasya phalgunaḥ
15,017.008c kirīṭī kiṃ cid ānamya bhīmaṃ vacanam abravīt
15,017.009a bhīma rājā pitā vṛddho vanavāsāya dīkṣitaḥ
15,017.009c dātum icchati sarveṣāṃ suhṛdām aurdhvadehikam
15,017.010a bhavatā nirjitaṃ vittaṃ dātum icchati kauravaḥ
15,017.010c bhīṣmādīnāṃ mahābāho tad anujñātum arhasi
15,017.011a diṣṭyā tv adya mahābāho dhṛtarāṣṭraḥ prayācati
15,017.011c yācito yaḥ purāsmābhiḥ paśya kālasya paryayam
15,017.012a yo 'sau pṛthivyāḥ kṛtsnāyā bhartā bhūtvā narādhipaḥ
15,017.012c parair vinihatāpatyo vanaṃ gantum abhīpsati
15,017.013a mā te 'nyat puruṣavyāghra dānād bhavatu darśanam
15,017.013c ayaśasyam ato 'nyat syād adharmyaṃ ca mahābhuja
15,017.014a rājānam upatiṣṭhasva jyeṣṭhaṃ bhrātaram īśvaram
15,017.014c arhas tvam asi dātuṃ vai nādātuṃ bharatarṣabha
15,017.014e evaṃ bruvāṇaṃ kaunteyaṃ dharmarājo 'bhyapūjayat
15,017.015a bhīmasenas tu sakrodhaḥ provācedaṃ vacas tadā
15,017.015c vayaṃ bhīṣmasya kurmeha pretakāryāṇi phalguna
15,017.016a somadattasya nṛpater bhūriśravasa eva ca
15,017.016c bāhlīkasya ca rājarṣer droṇasya ca mahātmanaḥ
15,017.017a anyeṣāṃ caiva suhṛdāṃ kuntī karṇāya dāsyati
15,017.017c śrāddhāni puruṣavyāghra mādāt kauravako nṛpaḥ
15,017.018a iti me vartate buddhir mā vo nandantu śatravaḥ
15,017.018c kaṣṭāt kaṣṭataraṃ yāntu sarve duryodhanādayaḥ
15,017.018e yair iyaṃ pṛthivī sarvā ghātitā kulapāṃsanaiḥ
15,017.019a kutas tvam adya vismṛtya vairaṃ dvādaśavārṣikam
15,017.019c ajñātavāsagamanaṃ draupadīśokavardhanam
15,017.019e kva tadā dhṛtarāṣṭrasya sneho 'smāsv abhavat tadā
15,017.020a kṛṣṇājinopasaṃvīto hṛtābharaṇabhūṣaṇaḥ
15,017.020c sārdhaṃ pāñcālaputryā tvaṃ rājānam upajagmivān
15,017.020e kva tadā droṇabhīṣmau tau somadatto 'pi vābhavat
15,017.021a yatra trayodaśa samā vane vanyena jīvasi
15,017.021c na tadā tvā pitā jyeṣṭhaḥ pitṛtvenābhivīkṣate
15,017.022a kiṃ te tad vismṛtaṃ pārtha yad eṣa kulapāṃsanaḥ
15,017.022c durvṛtto viduraṃ prāha dyūte kiṃ jitam ity uta
15,017.023a tam evaṃvādinaṃ rājā kuntīputro yudhiṣṭhiraḥ
15,017.023c uvāca bhrātaraṃ dhīmāñ joṣam āsveti bhartsayan
15,018.001 arjuna uvāca
15,018.001a bhīma jyeṣṭho gurur me tvaṃ nāto 'nyad vaktum utsahe
15,018.001c dhṛtarāṣṭro hi rājarṣiḥ sarvathā mānam arhati
15,018.002a na smaranty aparāddhāni smaranti sukṛtāni ca
15,018.002c asaṃbhinnārthamaryādāḥ sādhavaḥ puruṣottamāḥ
15,018.002d*0043_01 iti tasya vacaḥ śrutvā phalgunasya mahātmanaḥ
15,018.002d*0043_02 viduraṃ prāha dharmātmā kuntīputro yudhiṣṭhiraḥ
15,018.003a idaṃ madvacanāt kṣattaḥ kauravaṃ brūhi pārthivam
15,018.003c yāvad icchati putrāṇāṃ dātuṃ tāvad dadāmy aham
15,018.004a bhīṣmādīnāṃ ca sarveṣāṃ suhṛdām upakāriṇām
15,018.004c mama kośād iti vibho mā bhūd bhīmaḥ sudurmanāḥ
15,018.005 vaiśaṃpāyana uvāca
15,018.005a ity ukte dharmarājas tam arjunaṃ pratyapūjayat
15,018.005c bhīmasenaḥ kaṭākṣeṇa vīkṣāṃ cakre dhanaṃjayam
15,018.006a tataḥ sa viduraṃ dhīmān vākyam āha yudhiṣṭhiraḥ
15,018.006c na bhīmasene kopaṃ sa nṛpatiḥ kartum arhati
15,018.007a parikliṣṭo hi bhīmo 'yaṃ himavṛṣṭyātapādibhiḥ
15,018.007c duḥkhair bahuvidhair dhīmān araṇye viditaṃ tava
15,018.008a kiṃ tu madvacanād brūhi rājānaṃ bharatarṣabham
15,018.008c yad yad icchasi yāvac ca gṛhyatāṃ madgṛhād iti
15,018.009a yan mātsaryam ayaṃ bhīmaḥ karoti bhṛśaduḥkhitaḥ
15,018.009c na tan manasi kartavyam iti vācyaḥ sa pārthivaḥ
15,018.010a yan mamāsti dhanaṃ kiṃ cid arjunasya ca veśmani
15,018.010c tasya svāmī mahārāja iti vācyaḥ sa pārthivaḥ
15,018.011a dadātu rājā viprebhyo yatheṣṭaṃ kriyatāṃ vyayaḥ
15,018.011c putrāṇāṃ suhṛdāṃ caiva gacchatv ānṛṇyam adya saḥ
15,018.012a idaṃ cāpi śarīraṃ me tavāyattaṃ janādhipa
15,018.012c dhanāni ceti viddhi tvaṃ kṣattar nāsty atra saṃśayaḥ
15,019.001 vaiśaṃpāyana uvāca
15,019.001a evam uktas tu rājñā sa viduro buddhisattamaḥ
15,019.001c dhṛtarāṣṭram upetyedaṃ vākyam āha mahārthavat
15,019.002a ukto yudhiṣṭhiro rājā bhavadvacanam āditaḥ
15,019.002c sa ca saṃśrutya vākyaṃ te praśaśaṃsa mahādyutiḥ
15,019.003a bībhatsuś ca mahātejā nivedayati te gṛhān
15,019.003c vasu tasya gṛhe yac ca prāṇān api ca kevalān
15,019.004a dharmarājaś ca putras te rājyaṃ prāṇān dhanāni ca
15,019.004c anujānāti rājarṣe yac cānyad api kiṃ cana
15,019.004d*0044_01 nakulaḥ sahadevaś ca tad anujñātavān vibho
15,019.005a bhīmas tu sarvaduḥkhāni saṃsmṛtya bahulāny uta
15,019.005c kṛcchrād iva mahābāhur anumanye viniḥśvasan
15,019.006a sa rājñā dharmaśīlena bhrātrā bībhatsunā tathā
15,019.006c anunīto mahābāhuḥ sauhṛde sthāpito 'pi ca
15,019.007a na ca manyus tvayā kārya iti tvāṃ prāha dharmarāṭ
15,019.007c saṃsmṛtya bhīmas tad vairaṃ yad anyāyavad ācaret
15,019.008a evaṃprāyo hi dharmo 'yaṃ kṣatriyāṇāṃ narādhipa
15,019.008c yuddhe kṣatriyadharme ca nirato 'yaṃ vṛkodaraḥ
15,019.009a vṛkodarakṛte cāham arjunaś ca punaḥ punaḥ
15,019.009c prasādayāva nṛpate bhavān prabhur ihāsti yat
15,019.010a pradadātu bhavān vittaṃ yāvad icchasi pārthiva
15,019.010c tvam īśvaro no rājyasya prāṇānāṃ ceti bhārata
15,019.011a brahmadeyāgrahārāṃś ca putrāṇāṃ caurdhvadehikam
15,019.011c ito ratnāni gāś caiva dāsīdāsam ajāvikam
15,019.012a ānayitvā kuruśreṣṭho brāhmaṇebhyaḥ prayacchatu
15,019.012c dīnāndhakṛpaṇebhyaś ca tatra tatra nṛpājñayā
15,019.013a bahvannarasapānāḍhyāḥ sabhā vidura kāraya
15,019.013c gavāṃ nipānāny anyac ca vividhaṃ puṇyakarma yat
15,019.014a iti mām abravīd rājā pārthaś caiva dhanaṃjayaḥ
15,019.014c yad atrānantaraṃ kāryaṃ tad bhavān vaktum arhati
15,019.015a ity ukto vidureṇātha dhṛtarāṣṭro 'bhinandya tat
15,019.015c manaś cakre mahādāne kārttikyāṃ janamejaya
15,019.015d*0045_01 itīdam ukto vidureṇa rājā
15,019.015d*0045_02 tasyābhinandyātha vaco vicintya
15,019.015d*0045_03 gantuṃ sa cakre vanam eva vegāt
15,019.015d*0045_04 tadā manaḥ kārtikapaurṇamāsyām
15,020.001 vaiśaṃpāyana uvāca
15,020.001a vidureṇaivam uktas tu dhṛtarāṣṭro janādhipaḥ
15,020.001c prītimān abhavad rājā rājño jiṣṇoś ca karmaṇā
15,020.002a tato 'bhirūpān bhīṣmāya brāhmaṇān ṛṣisattamān
15,020.002c putrārthe suhṛdāṃ caiva sa samīkṣya sahasraśaḥ
15,020.003a kārayitvānnapānāni yānāny ācchādanāni ca
15,020.003c suvarṇamaṇiratnāni dāsīdāsaparicchadān
15,020.004a kambalājinaratnāni grāmān kṣetrān ajāvikam
15,020.004c alaṃkārān gajān aśvān kanyāś caiva varastriyaḥ
15,020.004e ādiśyādiśya viprebhyo dadau sa nṛpasattamaḥ
15,020.005a droṇaṃ saṃkīrtya bhīṣmaṃ ca somadattaṃ ca bāhlikam
15,020.005c duryodhanaṃ ca rājānaṃ putrāṃś caiva pṛthak pṛthak
15,020.005e jayadrathapurogāṃś ca suhṛdaś caiva sarvaśaḥ
15,020.006a sa śrāddhayajño vavṛdhe bahugodhanadakṣiṇaḥ
15,020.006c anekadhanaratnaugho yudhiṣṭhiramate tadā
15,020.007a aniśaṃ yatra puruṣā gaṇakā lekhakās tathā
15,020.007c yudhiṣṭhirasya vacanāt tad āpṛcchanti taṃ nṛpam
15,020.008a ājñāpaya kim etebhyaḥ pradeyaṃ dīyatām iti
15,020.008c tad upasthitam evātra vacanānte pradṛśyate
15,020.009a śate deye daśaśataṃ sahasre cāyutaṃ tathā
15,020.009c dīyate vacanād rājñaḥ kuntīputrasya dhīmataḥ
15,020.010a evaṃ sa vasudhārābhir varṣamāṇo nṛpāmbudaḥ
15,020.010c tarpayām āsa viprāṃs tān varṣan bhūmim ivāmbudaḥ
15,020.011a tato 'nantaram evātra sarvavarṇān mahīpatiḥ
15,020.011c annapānarasaughena plāvayām āsa pārthivaḥ
15,020.012a savastraphenaratnaugho mṛdaṅganinadasvanaḥ
15,020.012c gavāśvamakarāvarto nārīratnamahākaraḥ
15,020.013a grāmāgrahārakulyāḍhyo maṇihemajalārṇavaḥ
15,020.013c jagat saṃplāvayām āsa dhṛtarāṣṭradayāmbudhiḥ
15,020.014a evaṃ sa putrapautrāṇāṃ pitṝṇām ātmanas tathā
15,020.014c gāndhāryāś ca mahārāja pradadāv aurdhvadehikam
15,020.015a pariśrānto yadāsīt sa dadad dānāny anekaśaḥ
15,020.015c tato nirvartayām āsa dānayajñaṃ kurūdvahaḥ
15,020.016a evaṃ sa rājā kauravyaś cakre dānamahotsavam
15,020.016c naṭanartakalāsyāḍhyaṃ bahvannarasadakṣiṇam
15,020.017a daśāham evaṃ dānāni dattvā rājāmbikāsutaḥ
15,020.017c babhūva putrapautrāṇām anṛṇo bharatarṣabha
15,021.001 vaiśaṃpāyana uvāca
15,021.001a tataḥ prabhāte rājā sa dhṛtarāṣṭro 'mbikāsutaḥ
15,021.001c āhūya pāṇḍavān vīrān vanavāsakṛtakṣaṇaḥ
15,021.002a gāndhārīsahito dhīmān abhinandya yathāvidhi
15,021.002c kārttikyāṃ kārayitveṣṭiṃ brāhmaṇair vedapāragaiḥ
15,021.003a agnihotraṃ puraskṛtya valkalājinasaṃvṛtaḥ
15,021.003c vadhūparivṛto rājā niryayau bhavanāt tataḥ
15,021.004a tataḥ striyaḥ kauravapāṇḍavānāṃ; yāś cāpy anyāḥ kauravarājavaṃśyāḥ
15,021.004c tāsāṃ nādaḥ prādurāsīt tadānīṃ; vaicitravīrye nṛpatau prayāte
15,021.005a tato lājaiḥ sumanobhiś ca rājā; vicitrābhis tad gṛhaṃ pūjayitvā
15,021.005c saṃyojyārthair bhṛtyajanaṃ ca sarvaṃ; tataḥ samutsṛjya yayau narendraḥ
15,021.006a tato rājā prāñjalir vepamāno; yudhiṣṭhiraḥ sasvanaṃ bāṣpakaṇṭhaḥ
15,021.006c vilapyoccair hā mahārāja sādho; kva gantāsīty apatat tāta bhūmau
15,021.007a tathārjunas tīvraduḥkhābhitapto; muhur muhur niḥśvasan bhāratāgryaḥ
15,021.007c yudhiṣṭhiraṃ maivam ity evam uktvā; nigṛhyāthodīdharat sīdamānaḥ
15,021.008a vṛkodaraḥ phalgunaś caiva vīrau; mādrīputrau viduraḥ saṃjayaś ca
15,021.008c vaiśyāputraḥ sahito gautamena; dhaumyo viprāś cānvayur bāṣpakaṇṭhāḥ
15,021.009a kuntī gāndhārīṃ baddhanetrāṃ vrajantīṃ; skandhāsaktaṃ hastam athodvahantī
15,021.009c rājā gāndhāryāḥ skandhadeśe 'vasajya; pāṇiṃ yayau dhṛtarāṣṭraḥ pratītaḥ
15,021.010a tathā kṛṣṇā draupadī yādavī ca; bālāpatyā cottarā kauravī ca
15,021.010c citrāṅgadā yāś ca kāś cit striyo 'nyāḥ; sārdhaṃ rājñā prasthitās tā vadhūbhiḥ
15,021.011a tāsāṃ nādo rudatīnāṃ tadāsīd; rājan duḥkhāt kurarīṇām ivoccaiḥ
15,021.011c tato niṣpetur brāhmaṇakṣatriyāṇāṃ; viṭśūdrāṇāṃ caiva nāryaḥ samantāt
15,021.012a tanniryāṇe duḥkhitaḥ pauravargo; gajāhvaye 'tīva babhūva rājan
15,021.012c yathā pūrvaṃ gacchatāṃ pāṇḍavānāṃ; dyūte rājan kauravāṇāṃ sabhāyām
15,021.013a yā nāpaśyac candramā naiva sūryo; rāmāḥ kadā cid api tasmin narendre
15,021.013c mahāvanaṃ gacchati kauravendre; śokenārtā rājamārgaṃ prapeduḥ
15,022.001 vaiśaṃpāyana uvāca
15,022.001a tataḥ prāsādaharmyeṣu vasudhāyāṃ ca pārthiva
15,022.001c strīṇāṃ ca puruṣāṇāṃ ca sumahān nisvano 'bhavat
15,022.002a sa rājā rājamārgeṇa nṛnārīsaṃkulena ca
15,022.002c kathaṃ cin niryayau dhīmān vepamānaḥ kṛtāñjaliḥ
15,022.003a sa vardhamānadvāreṇa niryayau gajasāhvayāt
15,022.003c visarjayām āsa ca taṃ janaughaṃ sa muhur muhuḥ
15,022.004a vanaṃ gantuṃ ca viduro rājñā saha kṛtakṣaṇaḥ
15,022.004c saṃjayaś ca mahāmātraḥ sūto gāvalgaṇis tathā
15,022.005a kṛpaṃ nivartayām āsa yuyutsuṃ ca mahāratham
15,022.005c dhṛtarāṣṭro mahīpālaḥ paridāya yudhiṣṭhire
15,022.006a nivṛtte pauravarge tu rājā sāntaḥpuras tadā
15,022.006c dhṛtarāṣṭrābhyanujñāto nivartitum iyeṣa saḥ
15,022.007a so 'bravīn mātaraṃ kuntīm upetya bharatarṣabha
15,022.007c ahaṃ rājānam anviṣye bhavatī vinivartatām
15,022.008a vadhūparivṛtā rājñi nagaraṃ gantum arhasi
15,022.008c rājā yātv eṣa dharmātmā tapase dhṛtaniścayaḥ
15,022.009a ity uktā dharmarājena bāṣpavyākulalocanā
15,022.009c jagādaivaṃ tadā kuntī gāndhārīṃ parigṛhya ha
15,022.010a sahadeve mahārāja mā pramādaṃ kṛthāḥ kva cit
15,022.010c eṣa mām anurakto hi rājaṃs tvāṃ caiva nityadā
15,022.011a karṇaṃ smarethāḥ satataṃ saṃgrāmeṣv apalāyinam
15,022.011c avakīrṇo hi sa mayā vīro duṣprajñayā tadā
15,022.012a āyasaṃ hṛdayaṃ nūnaṃ mandāyā mama putraka
15,022.012c yat sūryajam apaśyantyāḥ śatadhā na vidīryate
15,022.013a evaṃgate tu kiṃ śakyaṃ mayā kartum ariṃdama
15,022.013c mama doṣo 'yam atyarthaṃ khyāpito yan na sūryajaḥ
15,022.013e tannimittaṃ mahābāho dānaṃ dadyās tvam uttamam
15,022.014a sadaiva bhrātṛbhiḥ sārdham agrajasyārimardana
15,022.014c draupadyāś ca priye nityaṃ sthātavyam arikarśana
15,022.015a bhīmasenārjunau caiva nakulaś ca kurūdvaha
15,022.015c samādheyās tvayā vīra tvayy adya kuladhūr gatā
15,022.016a śvaśrūśvaśurayoḥ pādāñ śuśrūṣantī vane tv aham
15,022.016c gāndhārīsahitā vatsye tāpasī malapaṅkinī
15,022.017a evam uktaḥ sa dharmātmā bhrātṛbhiḥ sahito vaśī
15,022.017c viṣādam agamat tīvraṃ na ca kiṃ cid uvāca ha
15,022.018a sa muhūrtam iva dhyātvā dharmaputro yudhiṣṭhiraḥ
15,022.018c uvāca mātaraṃ dīnaś cintāśokaparāyaṇaḥ
15,022.019a kim idaṃ te vyavasitaṃ naivaṃ tvaṃ vaktum arhasi
15,022.019c na tvām abhyanujānāmi prasādaṃ kartum arhasi
15,022.020a vyarocayaḥ purā hy asmān utsāhya priyadarśane
15,022.020c vidurāyā vacobhis tvam asmān na tyaktum arhasi
15,022.021a nihatya pṛthivīpālān rājyaṃ prāptam idaṃ mayā
15,022.021c tava prajñām upaśrutya vāsudevān nararṣabhāt
15,022.022a kva sā buddhir iyaṃ cādya bhavatyā yā śrutā mayā
15,022.022c kṣatradharme sthitiṃ hy uktvā tasyāś calitum icchasi
15,022.023a asmān utsṛjya rājyaṃ ca snuṣāṃ cemāṃ yaśasvinīm
15,022.023c kathaṃ vatsyasi śūnyeṣu vaneṣv amba prasīda me
15,022.024a iti bāṣpakalāṃ vācaṃ kuntī putrasya śṛṇvatī
15,022.024c jagāmaivāśrupūrṇākṣī bhīmas tām idam abravīt
15,022.025a yadā rājyam idaṃ kunti bhoktavyaṃ putranirjitam
15,022.025c prāptavyā rājadharmāś ca tadeyaṃ te kuto matiḥ
15,022.026a kiṃ vayaṃ kāritāḥ pūrvaṃ bhavatyā pṛthivīkṣayam
15,022.026c kasya hetoḥ parityajya vanaṃ gantum abhīpsasi
15,022.027a vanāc cāpi kim ānītā bhavatyā bālakā vayam
15,022.027c duḥkhaśokasamāviṣṭau mādrīputrāv imau tathā
15,022.028a prasīda mātar mā gās tvaṃ vanam adya yaśasvini
15,022.028c śriyaṃ yaudhiṣṭhirīṃ tāvad bhuṅkṣva pārthabalārjitām
15,022.029a iti sā niścitaivātha vanavāsakṛtakṣaṇā
15,022.029c lālapyatāṃ bahuvidhaṃ putrāṇāṃ nākarod vacaḥ
15,022.030a draupadī cānvayāc chvaśrūṃ viṣaṇṇavadanā tadā
15,022.030c vanavāsāya gacchantīṃ rudatī bhadrayā saha
15,022.031a sā putrān rudataḥ sarvān muhur muhur avekṣatī
15,022.031c jagāmaiva mahāprājñā vanāya kṛtaniścayā
15,022.032a anvayuḥ pāṇḍavās tāṃ tu sabhṛtyāntaḥpurās tadā
15,022.032c tataḥ pramṛjya sāśrūṇi putrān vacanam abravīt
15,023.001 kunty uvāca
15,023.001a evam etan mahābāho yathā vadasi pāṇḍava
15,023.001c kṛtam uddharṣaṇaṃ pūrvaṃ mayā vaḥ sīdatāṃ nṛpa
15,023.002a dyūtāpahṛtarājyānāṃ patitānāṃ sukhād api
15,023.002c jñātibhiḥ paribhūtānāṃ kṛtam uddharṣaṇaṃ mayā
15,023.003a kathaṃ pāṇḍor na naśyeta saṃtatiḥ puruṣarṣabhāḥ
15,023.003c yaśaś ca vo na naśyeta iti coddharṣaṇaṃ kṛtam
15,023.004a yūyam indrasamāḥ sarve devatulyaparākramāḥ
15,023.004c mā pareṣāṃ mukhaprekṣāḥ sthety evaṃ tat kṛtaṃ mayā
15,023.005a kathaṃ dharmabhṛtāṃ śreṣṭho rājā tvaṃ vāsavopamaḥ
15,023.005c punar vane na duḥkhī syā iti coddharṣaṇaṃ kṛtam
15,023.006a nāgāyutasamaprāṇaḥ khyātavikramapauruṣaḥ
15,023.006c nāyaṃ bhīmo 'tyayaṃ gacched iti coddharṣaṇaṃ kṛtam
15,023.007a bhīmasenād avarajas tathāyaṃ vāsavopamaḥ
15,023.007c vijayo nāvasīdeta iti coddharṣaṇaṃ kṛtam
15,023.008a nakulaḥ sahadevaś ca tathemau guruvartinau
15,023.008c kṣudhā kathaṃ na sīdetām iti coddharṣaṇaṃ kṛtam
15,023.009a iyaṃ ca bṛhatī śyāmā śrīmaty āyatalocanā
15,023.009c vṛthā sabhātale kliṣṭā mā bhūd iti ca tat kṛtam
15,023.010a prekṣantyā me tadā hīmāṃ vepantīṃ kadalīm iva
15,023.010c strīdharmiṇīm anindyāṅgīṃ tathā dyūtaparājitām
15,023.011a duḥśāsano yadā mauḍhyād dāsīvat paryakarṣata
15,023.011c tadaiva viditaṃ mahyaṃ parābhūtam idaṃ kulam
15,023.012a viṣaṇṇāḥ kuravaś caiva tadā me śvaśurādayaḥ
15,023.012c yadaiṣā nātham icchantī vyalapat kurarī yathā
15,023.013a keśapakṣe parāmṛṣṭā pāpena hatabuddhinā
15,023.013c yadā duḥśāsanenaiṣā tadā muhyāmy ahaṃ nṛpa
15,023.014a yuṣmattejovivṛddhyarthaṃ mayā hy uddharṣaṇaṃ kṛtam
15,023.014c tadānīṃ vidurāvākyair iti tad vitta putrakāḥ
15,023.015a kathaṃ na rājavaṃśo 'yaṃ naśyet prāpya sutān mama
15,023.015c pāṇḍor iti mayā putra tasmād uddharṣaṇaṃ kṛtam
15,023.016a na tasya putraḥ pautrau vā kuta eva sa pārthiva
15,023.016c labhate sukṛtāṃl lokān yasmād vaṃśaḥ praṇaśyati
15,023.017a bhuktaṃ rājyaphalaṃ putrā bhartur me vipulaṃ purā
15,023.017c mahādānāni dattāni pītaḥ somo yathāvidhi
15,023.018a sāhaṃ nātmaphalārthaṃ vai vāsudevam acūcudam
15,023.018c vidurāyāḥ pralāpais taiḥ plāvanārthaṃ tu tat kṛtam
15,023.019a nāhaṃ rājyaphalaṃ putra kāmaye putranirjitam
15,023.019c patilokān ahaṃ puṇyān kāmaye tapasā vibho
15,023.020a śvaśrūśvaśurayoḥ kṛtvā śuśrūṣāṃ vanavāsinoḥ
15,023.020c tapasā śoṣayiṣyāmi yudhiṣṭhira kalevaram
15,023.021a nivartasva kuruśreṣṭha bhīmasenādibhiḥ saha
15,023.021c dharme te dhīyatāṃ buddhir manas te mahad astu ca
15,024.001 vaiśaṃpāyana uvāca
15,024.001a kuntyās tu vacanaṃ śrutvā pāṇḍavā rājasattama
15,024.001c vrīḍitāḥ saṃnyavartanta pāñcālyā sahitānaghāḥ
15,024.002a tataḥ śabdo mahān āsīt sarveṣām eva bhārata
15,024.002c antaḥpurāṇāṃ rudatāṃ dṛṣṭvā kuntīṃ tathāgatām
15,024.003a pradakṣiṇam athāvṛtya rājānaṃ pāṇḍavās tadā
15,024.003c abhivādya nyavartanta pṛthāṃ tām anivartya vai
15,024.004a tato 'bravīn mahārājo dhṛtarāṣṭro 'mbikāsutaḥ
15,024.004c gāndhārīṃ viduraṃ caiva samābhāṣya nigṛhya ca
15,024.005a yudhiṣṭhirasya jananī devī sādhu nivartyatām
15,024.005c yathā yudhiṣṭhiraḥ prāha tat sarvaṃ satyam eva hi
15,024.006a putraiśvaryaṃ mahad idam apāsya ca mahāphalam
15,024.006c kā nu gacched vanaṃ durgaṃ putrān utsṛjya mūḍhavat
15,024.007a rājyasthayā tapas taptaṃ dānaṃ dattaṃ vrataṃ kṛtam
15,024.007c anayā śakyam adyeha śrūyatāṃ ca vaco mama
15,024.008a gāndhāri parituṣṭo 'smi vadhvāḥ śuśrūṣaṇena vai
15,024.008c tasmāt tvam enāṃ dharmajñe samanujñātum arhasi
15,024.009a ity uktā saubaleyī tu rājñā kuntīm uvāca ha
15,024.009c tat sarvaṃ rājavacanaṃ svaṃ ca vākyaṃ viśeṣavat
15,024.010a na ca sā vanavāsāya devīṃ kṛtamatiṃ tadā
15,024.010c śaknoty upāvartayituṃ kuntīṃ dharmaparāṃ satīm
15,024.011a tasyās tu taṃ sthiraṃ jñātvā vyavasāyaṃ kurustriyaḥ
15,024.011c nivṛttāṃś ca kuruśreṣṭhān dṛṣṭvā prarurudus tadā
15,024.012a upāvṛtteṣu pārtheṣu sarveṣv antaḥpureṣu ca
15,024.012c yayau rājā mahāprājño dhṛtarāṣṭro vanaṃ tadā
15,024.013a pāṇḍavā api dīnās te duḥkhaśokaparāyaṇāḥ
15,024.013c yānaiḥ strīsahitāḥ sarve puraṃ praviviśus tadā
15,024.014a tad ahṛṣṭam ivākūjaṃ gatotsavam ivābhavat
15,024.014c nagaraṃ hāstinapuraṃ sastrīvṛddhakumārakam
15,024.015a sarve cāsan nirutsāhāḥ pāṇḍavā jātamanyavaḥ
15,024.015c kuntyā hīnāḥ suduḥkhārtā vatsā iva vinākṛtāḥ
15,024.016a dhṛtarāṣṭras tu tenāhnā gatvā sumahad antaram
15,024.016c tato bhāgīrathītīre nivāsam akarot prabhuḥ
15,024.017a prāduṣkṛtā yathānyāyam agnayo vedapāragaiḥ
15,024.017c vyarājanta dvijaśreṣṭhais tatra tatra tapodhanaiḥ
15,024.017e prāduṣkṛtāgnir abhavat sa ca vṛddho narādhipaḥ
15,024.018a sa rājāgnīn paryupāsya hutvā ca vidhivat tadā
15,024.018c saṃdhyāgataṃ sahasrāṃśum upātiṣṭhata bhārata
15,024.019a viduraḥ saṃjayaś caiva rājñaḥ śayyāṃ kuśais tataḥ
15,024.019c cakratuḥ kuruvīrasya gāndhāryāś cāvidūrataḥ
15,024.020a gāndhāryāḥ saṃnikarṣe tu niṣasāda kuśeṣv atha
15,024.020c yudhiṣṭhirasya jananī kuntī sādhuvrate sthitā
15,024.021a teṣāṃ saṃśravaṇe cāpi niṣedur vidurādayaḥ
15,024.021c yājakāś ca yathoddeśaṃ dvijā ye cānuyāyinaḥ
15,024.022a prādhītadvijamukhyā sā saṃprajvālitapāvakā
15,024.022c babhūva teṣāṃ rajanī brāhmīva prītivardhanī
15,024.023a tato rātryāṃ vyatītāyāṃ kṛtapūrvāhṇikakriyāḥ
15,024.023c hutvāgniṃ vidhivat sarve prayayus te yathākramam
15,024.023e udaṅmukhā nirīkṣanta upavāsaparāyaṇāḥ
15,024.024a sa teṣām atiduḥkho 'bhūn nivāsaḥ prathame 'hani
15,024.024c śocatāṃ śocyamānānāṃ paurajānapadair janaiḥ
15,025.001 vaiśaṃpāyana uvāca
15,025.001a tato bhāgīrathītīre medhye puṇyajanocite
15,025.001c nivāsam akarod rājā vidurasya mate sthitaḥ
15,025.002a tatrainaṃ paryupātiṣṭhan brāhmaṇā rāṣṭravāsinaḥ
15,025.002c kṣatraviṭśūdrasaṃghāś ca bahavo bharatarṣabha
15,025.003a sa taiḥ parivṛto rājā kathābhir abhinandya tān
15,025.003c anujajñe saśiṣyān vai vidhivat pratipūjya ca
15,025.004a sāyāhne sa mahīpālas tato gaṅgām upetya ha
15,025.004c cakāra vidhivac chaucaṃ gāndhārī ca yaśasvinī
15,025.005a tathaivānye pṛthak sarve tīrtheṣv āplutya bhārata
15,025.005c cakruḥ sarvāḥ kriyās tatra puruṣā vidurādayaḥ
15,025.006a kṛtaśaucaṃ tato vṛddhaṃ śvaśuraṃ kuntibhojajā
15,025.006c gāndhārīṃ ca pṛthā rājan gaṅgātīram upānayat
15,025.007a rājñas tu yājakais tatra kṛto vedīparistaraḥ
15,025.007c juhāva tatra vahniṃ sa nṛpatiḥ satyasaṃgaraḥ
15,025.008a tato bhāgīrathītīrāt kurukṣetraṃ jagāma saḥ
15,025.008c sānugo nṛpatir vidvān niyataḥ saṃyatendriyaḥ
15,025.009a tatrāśramapadaṃ dhīmān abhigamya sa pārthivaḥ
15,025.009c āsasādātha rājarṣiḥ śatayūpaṃ manīṣiṇam
15,025.010a sa hi rājā mahān āsīt kekayeṣu paraṃtapaḥ
15,025.010c sa putraṃ manujaiśvarye niveśya vanam āviśat
15,025.011a tenāsau sahito rājā yayau vyāsāśramaṃ tadā
15,025.011c tatrainaṃ vidhivad rājan pratyagṛhṇāt kurūdvaham
15,025.012a sa dīkṣāṃ tatra saṃprāpya rājā kauravanandanaḥ
15,025.012c śatayūpāśrame tasmin nivāsam akarot tadā
15,025.013a tasmai sarvaṃ vidhiṃ rājan rājācakhyau mahāmatiḥ
15,025.013c āraṇyakaṃ mahārāja vyāsasyānumate tadā
15,025.014a evaṃ sa tapasā rājā dhṛtarāṣṭro mahāmanāḥ
15,025.014c yojayām āsa cātmānaṃ tāṃś cāpy anucarāṃs tadā
15,025.015a tathaiva devī gāndhārī valkalājinavāsinī
15,025.015c kuntyā saha mahārāja samānavratacāriṇī
15,025.016a karmaṇā manasā vācā cakṣuṣā cāpi te nṛpa
15,025.016c saṃniyamyendriyagrāmam āsthitāḥ paramaṃ tapaḥ
15,025.017a tvagasthibhūtaḥ pariśuṣkamāṃso; jaṭājinī valkalasaṃvṛtāṅgaḥ
15,025.017c sa pārthivas tatra tapaś cacāra; maharṣivat tīvram apetadoṣaḥ
15,025.018a kṣattā ca dharmārthavid agryabuddhiḥ; sasaṃjayas taṃ nṛpatiṃ sadāram
15,025.018c upācarad ghoratapo jitātmā; tadā kṛśo valkalacīravāsāḥ
15,026.001 vaiśaṃpāyana uvāca
15,026.001a tatas tasmin muniśreṣṭhā rājānaṃ draṣṭum abhyayuḥ
15,026.001c nāradaḥ parvataś caiva devalaś ca mahātapāḥ
15,026.002a dvaipāyanaḥ saśiṣyaś ca siddhāś cānye manīṣiṇaḥ
15,026.002c śatayūpaś ca rājarṣir vṛddhaḥ paramadhārmikaḥ
15,026.003a teṣāṃ kuntī mahārāja pūjāṃ cakre yathāvidhi
15,026.003c te cāpi tutuṣus tasyās tāpasāḥ paricaryayā
15,026.004a tatra dharmyāḥ kathās tāta cakrus te paramarṣayaḥ
15,026.004c ramayanto mahātmānaṃ dhṛtarāṣṭraṃ janādhipam
15,026.005a kathāntare tu kasmiṃś cid devarṣir nāradas tadā
15,026.005c kathām imām akathayat sarvapratyakṣadarśivān
15,026.006a purā prajāpatisamo rājāsīd akutobhayaḥ
15,026.006c sahasracitya ity uktaḥ śatayūpapitāmahaḥ
15,026.007a sa putre rājyam āsajya jyeṣṭhe paramadhārmike
15,026.007c sahasracityo dharmātmā praviveśa vanaṃ nṛpaḥ
15,026.007d*0046_01 vanaṃ viveśa dharmātmā śatacityo mahīpatiḥ
15,026.008a sa gatvā tapasaḥ pāraṃ dīptasya sa narādhipaḥ
15,026.008c puraṃdarasya saṃsthānaṃ pratipede mahāmanāḥ
15,026.009a dṛṣṭapūrvaḥ sa bahuśo rājan saṃpatatā mayā
15,026.009c mahendrasadane rājā tapasā dagdhakilbiṣaḥ
15,026.010a tathā śailālayo rājā bhagadattapitāmahaḥ
15,026.010c tapobalenaiva nṛpo mahendrasadanaṃ gataḥ
15,026.011a tathā pṛṣadhro nāmāsīd rājā vajradharopamaḥ
15,026.011c sa cāpi tapasā lebhe nākapṛṣṭham ito nṛpaḥ
15,026.012a asminn araṇye nṛpate māndhātur api cātmajaḥ
15,026.012c purukutso nṛpaḥ siddhiṃ mahatīṃ samavāptavān
15,026.013a bhāryā samabhavad yasya narmadā saritāṃ varā
15,026.013c so 'sminn araṇye nṛpatis tapas taptvā divaṃ gataḥ
15,026.014a śaśalomā ca nāmāsīd rājā paramadhārmikaḥ
15,026.014c sa cāpy asmin vane taptvā tapo divam avāptavān
15,026.015a dvaipāyanaprasādāc ca tvam apīdaṃ tapovanam
15,026.015c rājann avāpya duṣprāpāṃ siddhim agryāṃ gamiṣyasi
15,026.016a tvaṃ cāpi rājaśārdūla tapaso 'nte śriyā vṛtaḥ
15,026.016c gāndhārīsahito gantā gatiṃ teṣāṃ mahātmanām
15,026.017a pāṇḍuḥ smarati nityaṃ ca balahantuḥ samīpataḥ
15,026.017c tvāṃ sadaiva mahīpāla sa tvāṃ śreyasi yokṣyati
15,026.018a tava śuśrūṣayā caiva gāndhāryāś ca yaśasvinī
15,026.018c bhartuḥ salokatāṃ kuntī gamiṣyati vadhūs tava
15,026.019a yudhiṣṭhirasya jananī sa hi dharmaḥ sanātanaḥ
15,026.019c vayam etat prapaśyāmo nṛpate divyacakṣuṣā
15,026.020a pravekṣyati mahātmānaṃ viduraś ca yudhiṣṭhiram
15,026.020c saṃjayas tvadanudhyānāt pūtaḥ svargam avāpsyati
15,026.021a etac chrutvā kauravendro mahātmā; sahaiva patnyā prītimān pratyagṛhṇāt
15,026.021c vidvān vākyaṃ nāradasya praśasya; cakre pūjāṃ cātulāṃ nāradāya
15,026.022a tathā sarve nāradaṃ viprasaṃghāḥ; saṃpūjayām āsur atīva rājan
15,026.022c rājñaḥ prītyā dhṛtarāṣṭrasya te vai; punaḥ punaḥ samahṛṣṭās tadānīm
15,027.001 vaiśaṃpāyana uvāca
15,027.001a nāradasya tu tad vākyaṃ praśaśaṃsur dvijottamāḥ
15,027.001c śatayūpas tu rājarṣir nāradaṃ vākyam abravīt
15,027.002a aho bhagavatā śraddhā kururājasya vardhitā
15,027.002c sarvasya ca janasyāsya mama caiva mahādyute
15,027.003a asti kā cid vivakṣā tu mama tāṃ gadataḥ śṛṇu
15,027.003c dhṛtarāṣṭraṃ prati nṛpaṃ devarṣe lokapūjita
15,027.004a sarvavṛttāntatattvajño bhavān divyena cakṣuṣā
15,027.004c yuktaḥ paśyasi devarṣe gatīr vai vividhā nṛṇām
15,027.005a uktavān nṛpatīnāṃ tvaṃ mahendrasya salokatām
15,027.005c na tv asya nṛpater lokāḥ kathitās te mahāmune
15,027.006a sthānam asya kṣitipateḥ śrotum icchāmy ahaṃ vibho
15,027.006c tvattaḥ kīdṛk kadā veti tan mamācakṣva pṛcchataḥ
15,027.007a ity ukto nāradas tena vākyaṃ sarvamanonugam
15,027.007c vyājahāra satāṃ madhye divyadarśī mahātapāḥ
15,027.008a yadṛcchayā śakrasado gatvā śakraṃ śacīpatim
15,027.008c dṛṣṭavān asmi rājarṣe tatra pāṇḍuṃ narādhipam
15,027.008d*0047_01 mādryā saha mahātmānam indrārdhāsanasaṃsthitam
15,027.008d*0047_02 yudhiṣṭhirādisatputrakṛtapuṇyopabṛṃhitam
15,027.009a tatreyaṃ dhṛtarāṣṭrasya kathā samabhavan nṛpa
15,027.009c tapaso duścarasyāsya yad ayaṃ tapyate nṛpaḥ
15,027.010a tatrāham idam aśrauṣaṃ śakrasya vadato nṛpa
15,027.010c varṣāṇi trīṇi śiṣṭāni rājño 'sya paramāyuṣaḥ
15,027.011a tataḥ kuberabhavanaṃ gāndhārīsahito nṛpaḥ
15,027.011c vihartā dhṛtarāṣṭro 'yaṃ rājarājābhipūjitaḥ
15,027.012a kāmagena vimānena divyābharaṇabhūṣitaḥ
15,027.012c ṛṣiputro mahābhāgas tapasā dagdhakilbiṣaḥ
15,027.013a saṃcariṣyati lokāṃś ca devagandharvarakṣasām
15,027.013c svacchandeneti dharmātmā yan māṃ tvaṃ paripṛcchasi
15,027.014a devaguhyam idaṃ prītyā mayā vaḥ kathitaṃ mahat
15,027.014c bhavanto hi śrutadhanās tapasā dagdhakilbiṣāḥ
15,027.015a iti te tasya tac chrutvā devarṣer madhuraṃ vacaḥ
15,027.015c sarve sumanasaḥ prītā babhūvuḥ sa ca pārthivaḥ
15,027.016a evaṃ kathābhir anvāsya dhṛtarāṣṭraṃ manīṣiṇaḥ
15,027.016c viprajagmur yathākāmaṃ te siddhagatim āsthitāḥ
15,028.001 vaiśaṃpāyana uvāca
15,028.001a vanaṃ gate kauravendre duḥkhaśokasamāhatāḥ
15,028.001c babhūvuḥ pāṇḍavā rājan mātṛśokena cārditāḥ
15,028.002a tathā paurajanaḥ sarvaḥ śocann āste janādhipam
15,028.002c kurvāṇāś ca kathās tatra brāhmaṇā nṛpatiṃ prati
15,028.002d*0048_01 tatra tatra kathā hy āsan dvijānāṃ kauravān prati
15,028.003a kathaṃ nu rājā vṛddhaḥ sa vane vasati nirjane
15,028.003c gāndhārī ca mahābhāgā sā ca kuntī pṛthā katham
15,028.004a sukhārhaḥ sa hi rājarṣir na sukhaṃ tan mahāvanam
15,028.004c kimavasthaḥ samāsādya prajñācakṣur hatātmajaḥ
15,028.005a suduṣkaraṃ kṛtavatī kuntī putrān apaśyatī
15,028.005c rājyaśriyaṃ parityajya vanavāsam arocayat
15,028.006a viduraḥ kimavasthaś ca bhrātuḥ śuśrūṣur ātmavān
15,028.006c sa ca gāvalgaṇir dhīmān bhartṛpiṇḍānupālakaḥ
15,028.007a ākumāraṃ ca paurās te cintāśokasamāhatāḥ
15,028.007c tatra tatra kathāś cakruḥ samāsādya parasparam
15,028.008a pāṇḍavāś caiva te sarve bhṛśaṃ śokaparāyaṇāḥ
15,028.008c śocanto mātaraṃ vṛddhām ūṣur nāticiraṃ pure
15,028.009a tathaiva pitaraṃ vṛddhaṃ hataputraṃ janeśvaram
15,028.009c gāndhārīṃ ca mahābhāgāṃ viduraṃ ca mahāmatim
15,028.010a naiṣāṃ babhūva saṃprītis tān vicintayatāṃ tadā
15,028.010c na rājye na ca nārīṣu na vedādhyayane tathā
15,028.011a paraṃ nirvedam agamaṃś cintayanto narādhipam
15,028.011c tac ca jñātivadhaṃ ghoraṃ saṃsmarantaḥ punaḥ punaḥ
15,028.012a abhimanyoś ca bālasya vināśaṃ raṇamūrdhani
15,028.012c karṇasya ca mahābāhoḥ saṃgrāmeṣv apalāyinaḥ
15,028.013a tathaiva draupadeyānām anyeṣāṃ suhṛdām api
15,028.013c vadhaṃ saṃsmṛtya te vīrā nātipramanaso 'bhavan
15,028.014a hatapravīrāṃ pṛthivīṃ hataratnāṃ ca bhārata
15,028.014c sadaiva cintayantas te na nidrām upalebhire
15,028.015a draupadī hataputrā ca subhadrā caiva bhāminī
15,028.015c nātiprītiyute devyau tadāstām aprahṛṣṭavat
15,028.016a vairāṭyās tu sutaṃ dṛṣṭvā pitaraṃ te parikṣitam
15,028.016c dhārayanti sma te prāṇāṃs tava pūrvapitāmahāḥ
15,028.016d*0049_01 te śokavegābhihatā vicetaso
15,028.016d*0049_02 dine dine taiḥ puravāsibhiḥ saha
15,028.016d*0049_03 vihāya bhogān pararāṣṭramardanāḥ
15,028.016d*0049_04 pratyaktakāmās tv avatasthur ādṛtāḥ
15,029.001 vaiśaṃpāyana uvāca
15,029.001a evaṃ te puruṣavyāghrāḥ pāṇḍavā mātṛnandanāḥ
15,029.001c smaranto mātaraṃ vīrā babhūvur bhṛśaduḥkhitāḥ
15,029.002a ye rājakāryeṣu purā vyāsaktā nityaśo 'bhavan
15,029.002c te rājakāryāṇi tadā nākārṣuḥ sarvataḥ pure
15,029.003a āviṣṭā iva śokena nābhyanandanta kiṃ cana
15,029.003c saṃbhāṣyamāṇā api te na kiṃ cit pratyapūjayan
15,029.004a te sma vīrā durādharṣā gāmbhīrye sāgaropamāḥ
15,029.004c śokopahatavijñānā naṣṭasaṃjñā ivābhavan
15,029.005a anusmaranto jananīṃ tatas te kurunandanāḥ
15,029.005c kathaṃ nu vṛddhamithunaṃ vahaty adya pṛthā kṛśā
15,029.006a kathaṃ ca sa mahīpālo hataputro nirāśrayaḥ
15,029.006c patnyā saha vasaty eko vane śvāpadasevite
15,029.007a sā ca devī mahābhāgā gāndhārī hatabāndhavā
15,029.007c patim andhaṃ kathaṃ vṛddham anveti vijane vane
15,029.008a evaṃ teṣāṃ kathayatām autsukyam abhavat tadā
15,029.008c gamane cābhavad buddhir dhṛtarāṣṭradidṛkṣayā
15,029.009a sahadevas tu rājānaṃ praṇipatyedam abravīt
15,029.009c aho me bhavato dṛṣṭaṃ hṛdayaṃ gamanaṃ prati
15,029.010a na hi tvā gauraveṇāham aśakaṃ vaktum ātmanā
15,029.010c gamanaṃ prati rājendra tad idaṃ samupasthitam
15,029.011a diṣṭyā drakṣyāmi tāṃ kuntīṃ vartayantīṃ tapasvinīm
15,029.011c jaṭilāṃ tāpasīṃ vṛddhāṃ kuśakāśaparikṣatām
15,029.012a prāsādaharmyasaṃvṛddhām atyantasukhabhāginīm
15,029.012c kadā nu jananīṃ śrāntāṃ drakṣyāmi bhṛśaduḥkhitām
15,029.013a anityāḥ khalu martyānāṃ gatayo bharatarṣabha
15,029.013c kuntī rājasutā yatra vasaty asukhinī vane
15,029.014a sahadevavacaḥ śrutvā draupadī yoṣitāṃ varā
15,029.014c uvāca devī rājānam abhipūjyābhinandya ca
15,029.015a kadā drakṣyāmi tāṃ devīṃ yadi jīvati sā pṛthā
15,029.015c jīvantyā hy adya naḥ prītir bhaviṣyati narādhipa
15,029.016a eṣā te 'stu matir nityaṃ dharme te ramatāṃ manaḥ
15,029.016c yo 'dya tvam asmān rājendra śreyasā yojayiṣyasi
15,029.017a agrapādasthitaṃ cemaṃ viddhi rājan vadhūjanam
15,029.017c kāṅkṣantaṃ darśanaṃ kuntyā gāndhāryāḥ śvaśurasya ca
15,029.018a ity uktaḥ sa nṛpo devyā pāñcālyā bharatarṣabha
15,029.018c senādhyakṣān samānāyya sarvān idam athābravīt
15,029.019a niryātayata me senāṃ prabhūtarathakuñjarām
15,029.019c drakṣyāmi vanasaṃsthaṃ ca dhṛtarāṣṭraṃ mahīpatim
15,029.020a stryadhyakṣāṃś cābravīd rājā yānāni vividhāni me
15,029.020c sajjīkriyantāṃ sarvāṇi śibikāś ca sahasraśaḥ
15,029.021a śakaṭāpaṇaveśāś ca kośaśilpina eva ca
15,029.021c niryāntu kośapālāś ca kurukṣetrāśramaṃ prati
15,029.022a yaś ca paurajanaḥ kaś cid draṣṭum icchati pārthivam
15,029.022c anāvṛtaḥ suvihitaḥ sa ca yātu surakṣitaḥ
15,029.023a sūdāḥ paurogavāś caiva sarvaṃ caiva mahānasam
15,029.023c vividhaṃ bhakṣyabhojyaṃ ca śakaṭair uhyatāṃ mama
15,029.024a prayāṇaṃ ghuṣyatāṃ caiva śvobhūta iti mā ciram
15,029.024c kriyantāṃ pathi cāpy adya veśmāni vividhāni ca
15,029.025a evam ājñāpya rājā sa bhrātṛbhiḥ saha pāṇḍavaḥ
15,029.025c śvobhūte niryayau rājā sastrībālapuraskṛtaḥ
15,029.026a sa bahir divasān evaṃ janaughaṃ paripālayan
15,029.026c nyavasan nṛpatiḥ pañca tato 'gacchad vanaṃ prati
15,030.001 vaiśaṃpāyana uvāca
15,030.001a ājñāpayām āsa tataḥ senāṃ bharatasattamaḥ
15,030.001c arjunapramukhair guptāṃ lokapālopamair naraiḥ
15,030.002a yogo yoga iti prītyā tataḥ śabdo mahān abhūt
15,030.002c krośatāṃ sādināṃ tatra yujyatāṃ yujyatām iti
15,030.003a ke cid yānair narā jagmuḥ ke cid aśvair manojavaiḥ
15,030.003c rathaiś ca nagarākāraiḥ pradīptajvalanopamaiḥ
15,030.004a gajendraiś ca tathaivānye ke cid uṣṭrair narādhipa
15,030.004c padātinas tathaivānye nakharaprāsayodhinaḥ
15,030.005a paurajānapadāś caiva yānair bahuvidhais tathā
15,030.005c anvayuḥ kururājānaṃ dhṛtarāṣṭradidṛkṣayā
15,030.006a sa cāpi rājavacanād ācāryo gautamaḥ kṛpaḥ
15,030.006c senām ādāya senānī prayayāv āśramaṃ prati
15,030.007a tato dvijair vṛtaḥ śrīmān kururājo yudhiṣṭhiraḥ
15,030.007c saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ
15,030.008a pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
15,030.008c rathānīkena mahatā niryayau kurunandanaḥ
15,030.009a gajaiś cācalasaṃkāśair bhīmakarmā vṛkodaraḥ
15,030.009c sajjayantrāyudhopetaiḥ prayayau mārutātmajaḥ
15,030.010a mādrīputrāv api tathā hayārohaiḥ susaṃvṛtau
15,030.010c jagmatuḥ prītijananau saṃnaddhakavacadhvajau
15,030.011a arjunaś ca mahātejā rathenādityavarcasā
15,030.011c vaśī śvetair hayair divyair yuktenānvagaman nṛpam
15,030.012a draupadīpramukhāś cāpi strīsaṃghāḥ śibikāgatāḥ
15,030.012c stryadhyakṣayuktāḥ prayayur visṛjanto 'mitaṃ vasu
15,030.013a samṛddhanaranāgāśvaṃ veṇuvīṇānināditam
15,030.013c śuśubhe pāṇḍavaṃ sainyaṃ tat tadā bharatarṣabha
15,030.014a nadītīreṣu ramyeṣu saratsu ca viśāṃ pate
15,030.014c vāsān kṛtvā krameṇātha jagmus te kurupuṃgavāḥ
15,030.015a yuyutsuś ca mahātejā dhaumyaś caiva purohitaḥ
15,030.015c yudhiṣṭhirasya vacanāt puraguptiṃ pracakratuḥ
15,030.016a tato yudhiṣṭhiro rājā kurukṣetram avātarat
15,030.016c krameṇottīrya yamunāṃ nadīṃ paramapāvanīm
15,030.017a sa dadarśāśramaṃ dūrād rājarṣes tasya dhīmataḥ
15,030.017c śatayūpasya kauravya dhṛtarāṣṭrasya caiva ha
15,030.018a tataḥ pramuditaḥ sarvo janas tad vanam añjasā
15,030.018c viveśa sumahānādair āpūrya bharatarṣabha
15,031.001 vaiśaṃpāyana uvāca
15,031.001a tatas te pāṇḍavā dūrād avatīrya padātayaḥ
15,031.001c abhijagmur narapater āśramaṃ vinayānatāḥ
15,031.002a sa ca paurajanaḥ sarvo ye ca rāṣṭranivāsinaḥ
15,031.002c striyaś ca kurumukhyānāṃ padbhir evānvayus tadā
15,031.003a āśramaṃ te tato jagmur dhṛtarāṣṭrasya pāṇḍavāḥ
15,031.003c śūnyaṃ mṛgagaṇākīrṇaṃ kadalīvanaśobhitam
15,031.004a tatas tatra samājagmus tāpasā vividhavratāḥ
15,031.004c pāṇḍavān āgatān draṣṭuṃ kautūhalasamanvitāḥ
15,031.005a tān apṛcchat tato rājā kvāsau kauravavaṃśabhṛt
15,031.005c pitā jyeṣṭho gato 'smākam iti bāṣpapariplutaḥ
15,031.006a tam ūcus te tato vākyaṃ yamunām avagāhitum
15,031.006c puṣpāṇām udakumbhasya cārthe gata iti prabho
15,031.007a tair ākhyātena mārgeṇa tatas te prayayus tadā
15,031.007c dadṛśuś cāvidūre tān sarvān atha padātayaḥ
15,031.008a tatas te satvarā jagmuḥ pitur darśanakāṅkṣiṇaḥ
15,031.008c sahadevas tu vegena prādhāvad yena sā pṛthā
15,031.009a sasvanaṃ prarudan dhīmān mātuḥ pādāv upaspṛśan
15,031.009c sā ca bāṣpāvilamukhī pradadarśa priyaṃ sutam
15,031.010a bāhubhyāṃ saṃpariṣvajya samunnāmya ca putrakam
15,031.010c gāndhāryāḥ kathayām āsa sahadevam upasthitam
15,031.011a anantaraṃ ca rājānaṃ bhīmasenam athārjunam
15,031.011c nakulaṃ ca pṛthā dṛṣṭvā tvaramāṇopacakrame
15,031.012a sā hy agre 'gacchata tayor daṃpatyor hataputrayoḥ
15,031.012c karṣantī tau tatas te tāṃ dṛṣṭvā saṃnyapatan bhuvi
15,031.012d*0050_01 tayos tu pādayo rājan nyapatan hataputrayoḥ
15,031.013a tān rājā svarayogena sparśena ca mahāmanāḥ
15,031.013c pratyabhijñāya medhāvī samāśvāsayata prabhuḥ
15,031.014a tatas te bāṣpam utsṛjya gāndhārīsahitaṃ nṛpam
15,031.014c upatasthur mahātmāno mātaraṃ ca yathāvidhi
15,031.015a sarveṣāṃ toyakalaśāñ jagṛhus te svayaṃ tadā
15,031.015c pāṇḍavā labdhasaṃjñās te mātrā cāśvāsitāḥ punaḥ
15,031.016a tato nāryo nṛsiṃhānāṃ sa ca yodhajanas tadā
15,031.016c paurajānapadāś caiva dadṛśus taṃ narādhipam
15,031.017a nivedayām āsa tadā janaṃ taṃ nāmagotrataḥ
15,031.017c yudhiṣṭhiro narapatiḥ sa cainān pratyapūjayat
15,031.018a sa taiḥ parivṛto mene harṣabāṣpāvilekṣaṇaḥ
15,031.018c rājātmānaṃ gṛhagataṃ pureva gajasāhvaye
15,031.019a abhivādito vadhūbhiś ca kṛṣṇādyābhiḥ sa pārthivaḥ
15,031.019c gāndhāryā sahito dhīmān kuntyā ca pratyanandata
15,031.020a tataś cāśramam āgacchat siddhacāraṇasevitam
15,031.020c didṛkṣubhiḥ samākīrṇaṃ nabhas tārāgaṇair iva
15,032.001 vaiśaṃpāyana uvāca
15,032.001a sa taiḥ saha naravyāghrair bhrātṛbhir bharatarṣabha
15,032.001c rājā rucirapadmākṣair āsāṃ cakre tadāśrame
15,032.002a tāpasaiś ca mahābhāgair nānādeśasamāgataiḥ
15,032.002c draṣṭuṃ kurupateḥ putrān pāṇḍavān pṛthuvakṣasaḥ
15,032.003a te 'bruvañ jñātum icchāmaḥ katamo 'tra yudhiṣṭhiraḥ
15,032.003c bhīmārjunayamāś caiva draupadī ca yaśasvinī
15,032.004a tān ācakhyau tadā sūtaḥ sarvān nāmābhināmataḥ
15,032.004c saṃjayo draupadīṃ caiva sarvāś cānyāḥ kurustriyaḥ
15,032.005a ya eṣa jāmbūnadaśuddhagaura;tanur mahāsiṃha iva pravṛddhaḥ
15,032.005c pracaṇḍaghoṇaḥ pṛthudīrghanetras; tāmrāyatāsyaḥ kururāja eṣaḥ
15,032.006a ayaṃ punar mattagajendragāmī; prataptacāmīkaraśuddhagauraḥ
15,032.006c pṛthvāyatāṃsaḥ pṛthudīrghabāhur; vṛkodaraḥ paśyata paśyatainam
15,032.007a yas tv eṣa pārśve 'sya mahādhanuṣmāñ; śyāmo yuvā vāraṇayūthapābhaḥ
15,032.007c siṃhonnatāṃso gajakhelagāmī; padmāyatākṣo 'rjuna eṣa vīraḥ
15,032.008a kuntīsamīpe puruṣottamau tu; yamāv imau viṣṇumahendrakalpau
15,032.008c manuṣyaloke sakale samo 'sti; yayor na rūpe na bale na śīle
15,032.009a iyaṃ punaḥ padmadalāyatākṣī; madhyaṃ vayaḥ kiṃ cid iva spṛśantī
15,032.009c nīlotpalābhā puradevateva; kṛṣṇā sthitā mūrtimatīva lakṣmīḥ
15,032.010a asyās tu pārśve kanakottamābhā; yaiṣā prabhā mūrtimatīva gaurī
15,032.010c madhye sthitaiṣā bhaginī dvijāgryā; cakrāyudhasyāpratimasya tasya
15,032.010d*0051_01 iyaṃ ca jāmbūnadaśuddhagaurī
15,032.010d*0051_02 pārthasya bhāryā bhujagendrakanyā
15,032.010d*0051_03 citrāṅgadā caiva narendrakanyā
15,032.010d*0051_04 yaiṣā savarṇāgryamadhūkapuṣpaiḥ
15,032.011a iyaṃ svasā rājacamūpates tu; pravṛddhanīlotpaladāmavarṇā
15,032.011c paspardha kṛṣṇena nṛpaḥ sadā yo; vṛkodarasyaiṣa parigraho 'gryaḥ
15,032.012a iyaṃ ca rājño magadhādhipasya; sutā jarāsaṃdha iti śrutasya
15,032.012c yavīyaso mādravatīsutasya; bhāryā matā campakadāmagaurī
15,032.013a indīvaraśyāmatanuḥ sthitā tu; yaiṣāparāsannamahītale ca
15,032.013c bhāryā matā mādravatīsutasya; jyeṣṭhasya seyaṃ kamalāyatākṣī
15,032.014a iyaṃ tu niṣṭaptasuvarṇagaurī; rājño virāṭasya sutā saputrā
15,032.014c bhāryābhimanyor nihato raṇe yo; droṇādibhis tair viratho rathasthaiḥ
15,032.015a etās tu sīmantaśiroruhā yāḥ; śuklottarīyā nararājapatnyaḥ
15,032.015c rājño 'sya vṛddhasya paraṃśatākhyāḥ; snuṣā vivīrā hataputranāthāḥ
15,032.016a etā yathāmukhyam udāhṛtā vo; brāhmaṇyabhāvād ṛjubuddhisattvāḥ
15,032.016c sarvā bhavadbhiḥ paripṛcchyamānā; narendrapatnyaḥ suviśuddhasattvāḥ
15,032.017a evaṃ sa rājā kuruvṛddhavaryaḥ; samāgatas tair naradevaputraiḥ
15,032.017c papraccha sarvān kuśalaṃ tadānīṃ; gateṣu sarveṣv atha tāpaseṣu
15,032.018a yodheṣu cāpy āśramamaṇḍalaṃ taṃ; muktvā niviṣṭeṣu vimucya patram
15,032.018c strīvṛddhabāle ca susaṃniviṣṭe; yathārhataḥ kuśalaṃ paryapṛcchat
15,033.001 dhṛtarāṣṭra uvāca
15,033.001a yudhiṣṭhira mahābāho kaccit tāta kuśaly asi
15,033.001c sahito bhrātṛbhiḥ sarvaiḥ paurajānapadais tathā
15,033.002a ye ca tvām upajīvanti kaccit te 'pi nirāmayāḥ
15,033.002c sacivā bhṛtyavargāś ca guravaś caiva te vibho
15,033.002d*0052_01 kaccit te 'pi nirātaṅkā vasanti viṣaye tava
15,033.003a kaccid vartasi paurāṇīṃ vṛttiṃ rājarṣisevitām
15,033.003c kaccid dāyān anucchidya kośas te 'bhiprapūryate
15,033.004a arimadhyasthamitreṣu vartase cānurūpataḥ
15,033.004c brāhmaṇān agrahārair vā yathāvad anupaśyasi
15,033.005a kaccit te parituṣyanti śīlena bharatarṣabha
15,033.005c śatravo guravaḥ paurā bhṛtyā vā svajano 'pi vā
15,033.006a kaccid yajasi rājendra śraddhāvān pitṛdevatāḥ
15,033.006c atithīṃś cānnapānena kaccid arcasi bhārata
15,033.007a kaccic ca viṣaye viprāḥ svakarmaniratās tava
15,033.007c kṣatriyā vaiśyavargā vā śūdrā vāpi kuṭumbinaḥ
15,033.007d*0053_01 sarve te āśramā varṇā dharmasthā ye ca vittamāḥ
15,033.008a kaccit strībālavṛddhaṃ te na śocati na yācate
15,033.008c jāmayaḥ pūjitāḥ kaccit tava gehe nararṣabha
15,033.009a kaccid rājarṣivaṃśo 'yaṃ tvām āsādya mahīpatim
15,033.009c yathocitaṃ mahārāja yaśasā nāvasīdati
15,033.010 vaiśaṃpāyana uvāca
15,033.010a ity evaṃvādinaṃ taṃ sa nyāyavit pratyabhāṣata
15,033.010c kuśalapraśnasaṃyuktaṃ kuśalo vākyakarmaṇi
15,033.011a kaccit te vardhate rājaṃs tapo mandaśramasya te
15,033.011c api me jananī ceyaṃ śuśrūṣur vigataklamā
15,033.011e apy asyāḥ saphalo rājan vanavāso bhaviṣyati
15,033.012a iyaṃ ca mātā jyeṣṭhā me vītavātādhvakarśitā
15,033.012c ghoreṇa tapasā yuktā devī kaccin na śocati
15,033.013a hatān putrān mahāvīryān kṣatradharmaparāyaṇān
15,033.013c nāpadhyāyati vā kaccid asmān pāpakṛtaḥ sadā
15,033.014a kva cāsau viduro rājan nainaṃ paśyāmahe vayam
15,033.014c saṃjayaḥ kuśalī cāyaṃ kaccin nu tapasi sthitaḥ
15,033.015a ity uktaḥ pratyuvācedaṃ dhṛtarāṣṭro janādhipam
15,033.015c kuśalī viduraḥ putra tapo ghoraṃ samāsthitaḥ
15,033.016a vāyubhakṣo nirāhāraḥ kṛśo dhamanisaṃtataḥ
15,033.016c kadā cid dṛśyate vipraiḥ śūnye 'smin kānane kva cit
15,033.017a ity evaṃ vadatas tasya jaṭī vīṭāmukhaḥ kṛśaḥ
15,033.017a*0054_01 **** **** dhṛtarāṣṭrasya dhīmataḥ
15,033.017a*0054_02 jagāma sa vanaṃ rājā dharmarājo yudhiṣṭhiraḥ
15,033.017a*0054_03 dṛśyate viduras tatra
15,033.017c digvāsā maladigdhāṅgo vanareṇusamukṣitaḥ
15,033.018a dūrād ālakṣitaḥ kṣattā tatrākhyāto mahīpateḥ
15,033.018b*0055_01 viduras tv eṣa dharmātmā janaṃ dṛṣṭvā nivartate
15,033.018b*0056_01 tūṣṇīṃ gacchantam ekāgre viduraṃ samudaikṣata
15,033.018c nivartamānaḥ sahasā janaṃ dṛṣṭvāśramaṃ prati
15,033.019a tam anvadhāvan nṛpatir eka eva yudhiṣṭhiraḥ
15,033.019c praviśantaṃ vanaṃ ghoraṃ lakṣyālakṣyaṃ kva cit kva cit
15,033.020a bho bho vidura rājāhaṃ dayitas te yudhiṣṭhiraḥ
15,033.020c iti bruvan narapatis taṃ yatnād abhyadhāvata
15,033.021a tato vivikta ekānte tasthau buddhimatāṃ varaḥ
15,033.021c viduro vṛkṣam āśritya kaṃ cit tatra vanāntare
15,033.022a taṃ rājā kṣīṇabhūyiṣṭham ākṛtīmātrasūcitam
15,033.022c abhijajñe mahābuddhiṃ mahābuddhir yudhiṣṭhiraḥ
15,033.023a yudhiṣṭhiro 'ham asmīti vākyam uktvāgrataḥ sthitaḥ
15,033.023c vidurasyāśrave rājā sa ca pratyāha saṃjñayā
15,033.024a tataḥ so 'nimiṣo bhūtvā rājānaṃ samudaikṣata
15,033.024c saṃyojya viduras tasmin dṛṣṭiṃ dṛṣṭyā samāhitaḥ
15,033.025a viveśa viduro dhīmān gātrair gātrāṇi caiva ha
15,033.025c prāṇān prāṇeṣu ca dadhad indriyāṇīndriyeṣu ca
15,033.026a sa yogabalam āsthāya viveśa nṛpates tanum
15,033.026c viduro dharmarājasya tejasā prajvalann iva
15,033.027a vidurasya śarīraṃ tat tathaiva stabdhalocanam
15,033.027c vṛkṣāśritaṃ tadā rājā dadarśa gatacetanam
15,033.028a balavantaṃ tathātmānaṃ mene bahuguṇaṃ tadā
15,033.028c dharmarājo mahātejās tac ca sasmāra pāṇḍavaḥ
15,033.029a paurāṇam ātmanaḥ sarvaṃ vidyāvān sa viśāṃ pate
15,033.029c yogadharmaṃ mahātejā vyāsena kathitaṃ yathā
15,033.030a dharmarājas tu tatrainaṃ saṃcaskārayiṣus tadā
15,033.030c dagdhukāmo 'bhavad vidvān atha vai vāg abhāṣata
15,033.031a bho bho rājan na dagdhavyam etad vidurasaṃjñakam
15,033.031c kalevaram ihaitat te dharma eṣa sanātanaḥ
15,033.031d*0057_01 na dagdhavyo na dagdhavya eṣa rājan mahātapāḥ
15,033.031d*0057_02 jñānadagdhasya dehasya punardāho na vidyate
15,033.032a lokāḥ saṃtānakā nāma bhaviṣyanty asya pārthiva
15,033.032c yatidharmam avāpto 'sau naiva śocyaḥ paraṃtapa
15,033.033a ity ukto dharmarājaḥ sa vinivṛtya tataḥ punaḥ
15,033.033c rājño vaicitravīryasya tat sarvaṃ pratyavedayat
15,033.034a tataḥ sa rājā dyutimān sa ca sarvo janas tadā
15,033.034c bhīmasenādayaś caiva paraṃ vismayam āgatāḥ
15,033.035a tac chrutvā prītimān rājā bhūtvā dharmajam abravīt
15,033.035b*0058_01 atha rājābravīd vṛddhaḥ kururājo yudhiṣṭhiram
15,033.035c āpo mūlaṃ phalaṃ caiva mamedaṃ pratigṛhyatām
15,033.036a yadanno hi naro rājaṃs tadanno 'syātithiḥ smṛtaḥ
15,033.036c ity uktaḥ sa tathety eva prāha dharmātmajo nṛpam
15,033.036e phalaṃ mūlaṃ ca bubhuje rājñā dattaṃ sahānujaḥ
15,033.037a tatas te vṛkṣamūleṣu kṛtavāsaparigrahāḥ
15,033.037c tāṃ rātriṃ nyavasan sarve phalamūlajalāśanāḥ
15,034.001 vaiśaṃpāyana uvāca
15,034.001a evaṃ sā rajanī teṣām āśrame puṇyakarmaṇām
15,034.001c śivā nakṣatrasaṃpannā sā vyatīyāya bhārata
15,034.002a tatra tatra kathāś cāsaṃs teṣāṃ dharmārthalakṣaṇāḥ
15,034.002c vicitrapadasaṃcārā nānāśrutibhir anvitāḥ
15,034.003a pāṇḍavās tv abhito mātur dharaṇyāṃ suṣupus tadā
15,034.003c utsṛjya sumahārhāṇi śayanāni narādhipa
15,034.004a yadāhāro 'bhavad rājā dhṛtarāṣṭro mahāmanāḥ
15,034.004c tadāhārā nṛvīrās te nyavasaṃs tāṃ niśāṃ tadā
15,034.005a vyatītāyāṃ tu śarvaryāṃ kṛtapūrvāhṇikakriyaḥ
15,034.005c bhrātṛbhiḥ saha kaunteyo dadarśāśramamaṇḍalam
15,034.006a sāntaḥpuraparīvāraḥ sabhṛtyaḥ sapurohitaḥ
15,034.006c yathāsukhaṃ yathoddeśaṃ dhṛtarāṣṭrābhyanujñayā
15,034.007a dadarśa tatra vedīś ca saṃprajvalitapāvakāḥ
15,034.007c kṛtābhiṣekair munibhir hutāgnibhir upasthitāḥ
15,034.008a vāneyapuṣpanikarair ājyadhūmodgamair api
15,034.008c brāhmeṇa vapuṣā yuktā yuktā munigaṇaiś ca tāḥ
15,034.009a mṛgayūthair anudvignais tatra tatra samāśritaiḥ
15,034.009c aśaṅkitaiḥ pakṣigaṇaiḥ pragītair iva ca prabho
15,034.010a kekābhir nīlakaṇṭhānāṃ dātyūhānāṃ ca kūjitaiḥ
15,034.010c kokilānāṃ ca kuharaiḥ śubhaiḥ śrutimanoharaiḥ
15,034.011a prādhītadvijaghoṣaiś ca kva cit kva cid alaṃkṛtam
15,034.011c phalamūlasamudvāhair mahadbhiś copaśobhitam
15,034.012a tataḥ sa rājā pradadau tāpasārtham upāhṛtān
15,034.012c kalaśān kāñcanān rājaṃs tathaivaudumbarān api
15,034.013a ajināni praveṇīś ca sruksruvaṃ ca mahīpatiḥ
15,034.013c kamaṇḍalūṃs tathā sthālīḥ piṭharāṇi ca bhārata
15,034.014a bhājanāni ca lauhāni pātrīś ca vividhā nṛpa
15,034.014c yad yad icchati yāvac ca yad anyad api kāṅkṣitam
15,034.014d*0059_01 tat sarvaṃ pradadau rājā kuntīputro yudhiṣṭhiraḥ
15,034.015a evaṃ sa rājā dharmātmā parītyāśramamaṇḍalam
15,034.015c vasu viśrāṇya tat sarvaṃ punar āyān mahīpatiḥ
15,034.016a kṛtāhnikaṃ ca rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam
15,034.016c dadarśāsīnam avyagraṃ gāndhārīsahitaṃ tadā
15,034.017a mātaraṃ cāvidūrasthāṃ śiṣyavat praṇatāṃ sthitām
15,034.017c kuntīṃ dadarśa dharmātmā satataṃ dharmacāriṇīm
15,034.018a sa tam abhyarcya rājānaṃ nāma saṃśrāvya cātmanaḥ
15,034.018c niṣīdety abhyanujñāto bṛsyām upaviveśa ha
15,034.019a bhīmasenādayaś caiva pāṇḍavāḥ kauravarṣabham
15,034.019c abhivādyopasaṃgṛhya niṣeduḥ pārthivājñayā
15,034.020a sa taiḥ parivṛto rājā śuśubhe 'tīva kauravaḥ
15,034.020c bibhrad brāhmīṃ śriyaṃ dīptāṃ devair iva bṛhaspatiḥ
15,034.021a tathā teṣūpaviṣṭeṣu samājagmur maharṣayaḥ
15,034.021c śatayūpaprabhṛtayaḥ kurukṣetranivāsinaḥ
15,034.022a vyāsaś ca bhagavān vipro devarṣigaṇapūjitaḥ
15,034.022c vṛtaḥ śiṣyair mahātejā darśayām āsa taṃ nṛpam
15,034.023a tataḥ sa rājā kauravyaḥ kuntīputraś ca vīryavān
15,034.023c bhīmasenādayaś caiva samutthāyābhyapūjayan
15,034.024a samāgatas tato vyāsaḥ śatayūpādibhir vṛtaḥ
15,034.024c dhṛtarāṣṭraṃ mahīpālam āsyatām ity abhāṣata
15,034.025a navaṃ tu viṣṭaraṃ kauśyaṃ kṛṣṇājinakuśottaram
15,034.025c pratipede tadā vyāsas tadartham upakalpitam
15,034.026a te ca sarve dvijaśreṣṭhā viṣṭareṣu samantataḥ
15,034.026c dvaipāyanābhyanujñātā niṣedur vipulaujasaḥ
15,035.001 vaiśaṃpāyana uvāca
15,035.001a tathā samupaviṣṭeṣu pāṇḍaveṣu mahātmasu
15,035.001c vyāsaḥ satyavatīputraḥ provācāmantrya pārthivam
15,035.002a dhṛtarāṣṭra mahābāho kaccit te vardhate tapaḥ
15,035.002c kaccin manas te prīṇāti vanavāse narādhipa
15,035.003a kaccid dhṛdi na te śoko rājan putravināśajaḥ
15,035.003c kaccij jñānāni sarvāṇi prasannāni tavānagha
15,035.004a kaccid buddhiṃ dṛḍhāṃ kṛtvā carasy āraṇyakaṃ vidhim
15,035.004c kaccid vadhūś ca gāndhārī na śokenābhibhūyate
15,035.005a mahāprajñā buddhimatī devī dharmārthadarśinī
15,035.005c āgamāpāyatattvajñā kaccid eṣā na śocati
15,035.006a kaccit kuntī ca rājaṃs tvāṃ śuśrūṣur anahaṃkṛtā
15,035.006c yā parityajya rājyaṃ svaṃ guruśuśrūṣaṇe ratā
15,035.007a kaccid dharmasuto rājā tvayā prītyābhinanditaḥ
15,035.007c bhīmārjunayamāś caiva kaccid ete 'pi sāntvitāḥ
15,035.008a kaccin nandasi dṛṣṭvaitān kaccit te nirmalaṃ manaḥ
15,035.008c kaccid viśuddhabhāvo 'si jātajñāno narādhipa
15,035.009a etad dhi tritayaṃ śreṣṭhaṃ sarvabhūteṣu bhārata
15,035.009c nirvairatā mahārāja satyam adroha eva ca
15,035.010a kaccit te nānutāpo 'sti vanavāsena bhārata
15,035.010c svadate vanyam annaṃ vā munivāsāṃsi vā vibho
15,035.011a viditaṃ cāpi me rājan vidurasya mahātmanaḥ
15,035.011c gamanaṃ vidhinā yena dharmasya sumahātmanaḥ
15,035.012a māṇḍavyaśāpād dhi sa vai dharmo viduratāṃ gataḥ
15,035.012c mahābuddhir mahāyogī mahātmā sumahāmanāḥ
15,035.013a bṛhaspatir vā deveṣu śukro vāpy asureṣu yaḥ
15,035.013c na tathā buddhisaṃpanno yathā sa puruṣarṣabhaḥ
15,035.014a tapobalavyayaṃ kṛtvā sumahac cirasaṃbhṛtam
15,035.014c māṇḍavyenarṣiṇā dharmo hy abhibhūtaḥ sanātanaḥ
15,035.015a niyogād brahmaṇaḥ pūrvaṃ mayā svena balena ca
15,035.015c vaicitravīryake kṣetre jātaḥ sa sumahāmatiḥ
15,035.016a bhrātā tava mahārāja devadevaḥ sanātanaḥ
15,035.016c dhāraṇāc chreyaso dhyānād yaṃ dharmaṃ kavayo viduḥ
15,035.017a satyena saṃvardhayati damena niyamena ca
15,035.017c ahiṃsayā ca dānena tapasā ca sanātanaḥ
15,035.018a yena yogabalāj jātaḥ kururājo yudhiṣṭhiraḥ
15,035.018c dharma ity eṣa nṛpate prājñenāmitabuddhinā
15,035.018d*0060_01 pratyakṣaṃ pūjito yena cittasthaś cinmayo hariḥ
15,035.018d*0060_02 śuddhāśayasya bhaktyā ca saṃbhramārādhitaḥ purā
15,035.019a yathā hy agnir yathā vāyur yathāpaḥ pṛthivī yathā
15,035.019c yathākāśaṃ tathā dharma iha cāmutra ca sthitaḥ
15,035.020a sarvagaś caiva kauravya sarvaṃ vyāpya carācaram
15,035.020c dṛśyate devadevaḥ sa siddhair nirdagdhakilbiṣaiḥ
15,035.021a yo hi dharmaḥ sa viduro viduro yaḥ sa pāṇḍavaḥ
15,035.021c sa eṣa rājan vaśyas te pāṇḍavaḥ preṣyavat sthitaḥ
15,035.022a praviṣṭaḥ sa svam ātmānaṃ bhrātā te buddhisattamaḥ
15,035.022c diṣṭyā mahātmā kaunteyaṃ mahāyogabalānvitaḥ
15,035.023a tvāṃ cāpi śreyasā yokṣye nacirād bharatarṣabha
15,035.023c saṃśayacchedanārthaṃ hi prāptaṃ māṃ viddhi putraka
15,035.024a na kṛtaṃ yat purā kaiś cit karma loke maharṣibhiḥ
15,035.024c āścaryabhūtaṃ tapasaḥ phalaṃ saṃdarśayāmi vaḥ
15,035.025a kim icchasi mahīpāla mattaḥ prāptum amānuṣam
15,035.025c draṣṭuṃ spraṣṭum atha śrotuṃ vada kartāsmi tat tathā
15,036.001 janamejaya uvāca
15,036.001a vanavāsaṃ gate vipra dhṛtarāṣṭre mahīpatau
15,036.001c sabhārye nṛpaśārdūle vadhvā kuntyā samanvite
15,036.002a vidure cāpi saṃsiddhe dharmarājaṃ vyapāśrite
15,036.002c vasatsu pāṇḍuputreṣu sarveṣv āśramamaṇḍale
15,036.003a yat tad āścaryam iti vai kariṣyāmīty uvāca ha
15,036.003c vyāsaḥ paramatejasvī maharṣis tad vadasva me
15,036.004a vanavāse ca kauravyaḥ kiyantaṃ kālam acyutaḥ
15,036.004c yudhiṣṭhiro narapatir nyavasat sajano dvija
15,036.005a kimāhārāś ca te tatra sasainyā nyavasan prabho
15,036.005c sāntaḥpurā mahātmāna iti tad brūhi me 'nagha
15,036.006 vaiśaṃpāyana uvāca
15,036.006*0061_01 vanavāsagataṃ rājan dhṛtarāṣṭraṃ mahīpatim
15,036.006*0061_02 yudhiṣṭhiro 'bhyayād draṣṭuṃ sasainyo bhrātṛbhiḥ saha
15,036.006*0061_03 prathame divase caiṣām āpo mūlaṃ phalaṃ tathā
15,036.006*0061_04 bhojanaṃ bhūmiśayyā ca tatrāsīd bharatarṣabha
15,036.006a te 'nujñātās tadā rājan kururājena pāṇḍavāḥ
15,036.006c vividhāny annapānāni viśrāmyānubhavanti te
15,036.007a māsam ekaṃ vijahrus te sasainyāntaḥpurā vane
15,036.007c atha tatrāgamad vyāso yathoktaṃ te mayānagha
15,036.008a tathā tu teṣāṃ sarveṣāṃ kathābhir nṛpasaṃnidhau
15,036.008c vyāsam anvāsatāṃ rājann ājagmur munayo 'pare
15,036.009a nāradaḥ parvataś caiva devalaś ca mahātapāḥ
15,036.009c viśvāvasus tumburuś ca citrasenaś ca bhārata
15,036.010a teṣām api yathānyāyaṃ pūjāṃ cakre mahāmanāḥ
15,036.010c dhṛtarāṣṭrābhyanujñātaḥ kururājo yudhiṣṭhiraḥ
15,036.011a niṣedus te tataḥ sarve pūjāṃ prāpya yudhiṣṭhirāt
15,036.011c āsaneṣv atha puṇyeṣu barhiṣkeṣu vareṣu ca
15,036.012a teṣu tatropaviṣṭeṣu sa tu rājā mahāmatiḥ
15,036.012c pāṇḍuputraiḥ parivṛto niṣasāda kurūdvahaḥ
15,036.013a gāndhārī caiva kuntī ca draupadī sātvatī tathā
15,036.013c striyaś cānyās tathānyābhiḥ sahopaviviśus tataḥ
15,036.014a teṣāṃ tatra kathā divyā dharmiṣṭhāś cābhavan nṛpa
15,036.014c ṛṣīṇāṃ ca purāṇānāṃ devāsuravimiśritāḥ
15,036.015a tataḥ kathānte vyāsas taṃ prajñācakṣuṣam īśvaram
15,036.015c provāca vadatāṃ śreṣṭhaḥ punar eva sa tad vacaḥ
15,036.015e prīyamāṇo mahātejāḥ sarvavedavidāṃ varaḥ
15,036.016a viditaṃ mama rājendra yat te hṛdi vivakṣitam
15,036.016c dahyamānasya śokena tava putrakṛtena vai
15,036.017a gāndhāryāś caiva yad duḥkhaṃ hṛdi tiṣṭhati pārthiva
15,036.017c kuntyāś ca yan mahārāja draupadyāś ca hṛdi sthitam
15,036.018a yac ca dhārayate tīvraṃ duḥkhaṃ putravināśajam
15,036.018c subhadrā kṛṣṇabhaginī tac cāpi viditaṃ mama
15,036.019a śrutvā samāgamam imaṃ sarveṣāṃ vas tato nṛpa
15,036.019c saṃśayacchedanāyāhaṃ prāptaḥ kauravanandana
15,036.019d*0062_01 prāpto 'smi kuruśārdūla saṃśayacchedanāya vaḥ
15,036.020a ime ca devagandharvāḥ sarve caiva maharṣayaḥ
15,036.020c paśyantu tapaso vīryam adya me cirasaṃbhṛtam
15,036.021a tad ucyatāṃ mahābāho kaṃ kāmaṃ pradiśāmi te
15,036.021c pravaṇo 'smi varaṃ dātuṃ paśya me tapaso balam
15,036.022a evam uktaḥ sa rājendro vyāsenāmitabuddhinā
15,036.022c muhūrtam iva saṃcintya vacanāyopacakrame
15,036.023a dhanyo 'smy anugṛhīto 'smi saphalaṃ jīvitaṃ ca me
15,036.023c yan me samāgamo 'dyeha bhavadbhiḥ saha sādhubhiḥ
15,036.024a adya cāpy avagacchāmi gatim iṣṭām ihātmanaḥ
15,036.024c bhavadbhir brahmakalpair yat sameto 'haṃ tapodhanāḥ
15,036.025a darśanād eva bhavatāṃ pūto 'haṃ nātra saṃśayaḥ
15,036.025c vidyate na bhayaṃ cāpi paralokān mamānaghāḥ
15,036.026a kiṃ tu tasya sudurbuddher mandasyāpanayair bhṛśam
15,036.026c dūyate me mano nityaṃ smarataḥ putragṛddhinaḥ
15,036.027a apāpāḥ pāṇḍavā yena nikṛtāḥ pāpabuddhinā
15,036.027c ghātitā pṛthivī ceyaṃ sahasā sanaradvipā
15,036.028a rājānaś ca mahātmāno nānājanapadeśvarāḥ
15,036.028c āgamya mama putrārthe sarve mṛtyuvaśaṃ gatāḥ
15,036.029a ye te putrāṃś ca dārāś ca prāṇāṃś ca manasaḥ priyān
15,036.029b*0063_01 bhogāṃś ca vividhāṃs tāta iṣṭāpūrtāṃs tathaiva ca
15,036.029c parityajya gatāḥ śūrāḥ pretarājaniveśanam
15,036.030a kā nu teṣāṃ gatir brahman mitrārthe ye hatā mṛdhe
15,036.030c tathaiva putrapautrāṇāṃ mama ye nihatā yudhi
15,036.031a dūyate me mano 'bhīkṣṇaṃ ghātayitvā mahābalam
15,036.031c bhīṣmaṃ śāṃtanavaṃ vṛddhaṃ droṇaṃ ca dvijasattamam
15,036.032a mama putreṇa mūḍhena pāpena suhṛdadviṣā
15,036.032c kṣayaṃ nītaṃ kulaṃ dīptaṃ pṛthivīrājyam icchatā
15,036.033a etat sarvam anusmṛtya dahyamāno divāniśam
15,036.033c na śāntim adhigacchāmi duḥkhaśokasamāhataḥ
15,036.033e iti me cintayānasya pitaḥ śarma na vidyate
15,037.001 vaiśaṃpāyana uvāca
15,037.001a tac chrutvā vividhaṃ tasya rājarṣeḥ paridevitam
15,037.001c punar navīkṛtaḥ śoko gāndhāryā janamejaya
15,037.002a kuntyā drupadaputryāś ca subhadrāyās tathaiva ca
15,037.002c tāsāṃ ca varanārīṇāṃ vadhūnāṃ kauravasya ha
15,037.003a putraśokasamāviṣṭā gāndhārī tv idam abravīt
15,037.003c śvaśuraṃ baddhanayanā devī prāñjalir utthitā
15,037.003d*0064_01 lokāntaragatān putrān ayaṃ kāṅkṣati mānada
15,037.003d*0064_02 tac cāsya mānasaṃ jñātaṃ bhagavaṃs tapasā tvayā
15,037.004a ṣoḍaśemāni varṣāṇi gatāni munipuṃgava
15,037.004c asya rājño hatān putrāñ śocato na śamo vibho
15,037.005a putraśokasamāviṣṭo niḥśvasan hy eṣa bhūmipaḥ
15,037.005c na śete vasatīḥ sarvā dhṛtarāṣṭro mahāmune
15,037.006a lokān anyān samartho 'si sraṣṭuṃ sarvāṃs tapobalāt
15,037.006c kim u lokāntaragatān rājño darśayituṃ sutān
15,037.007a iyaṃ ca draupadī kṛṣṇā hatajñātisutā bhṛśam
15,037.007c śocaty atīva sādhvī te snuṣāṇāṃ dayitā snuṣā
15,037.008a tathā kṛṣṇasya bhaginī subhadrā bhadrabhāṣiṇī
15,037.008c saubhadravadhasaṃtaptā bhṛśaṃ śocati bhāminī
15,037.009a iyaṃ ca bhūriśravaso bhāryā paramaduḥkhitā
15,037.009c bhartṛvyasanaśokārtā na śete vasatīḥ prabho
15,037.010a yasyās tu śvaśuro dhīmān bāhlīkaḥ sa kurūdvahaḥ
15,037.010c nihataḥ somadattaś ca pitrā saha mahāraṇe
15,037.011a śrīmac cāsya mahābuddheḥ saṃgrāmeṣv apalāyinaḥ
15,037.011c putrasya te putraśataṃ nihataṃ yad raṇājire
15,037.012a tasya bhāryāśatam idaṃ putraśokasamāhatam
15,037.012c punaḥ punar vardhayānaṃ śokaṃ rājño mamaiva ca
15,037.012e tenārambheṇa mahatā mām upāste mahāmune
15,037.013a ye ca śūrā mahātmānaḥ śvaśurā me mahārathāḥ
15,037.013c somadattaprabhṛtayaḥ kā nu teṣāṃ gatiḥ prabho
15,037.014a tava prasādād bhagavan viśoko 'yaṃ mahīpatiḥ
15,037.014c kuryāt kālam ahaṃ caiva kuntī ceyaṃ vadhūs tava
15,037.015a ity uktavatyāṃ gāndhāryāṃ kuntī vratakṛśānanā
15,037.015c pracchannajātaṃ putraṃ taṃ sasmārādityasaṃbhavam
15,037.016a tām ṛṣir varado vyāso dūraśravaṇadarśanaḥ
15,037.016c apaśyad duḥkhitāṃ devīṃ mātaraṃ savyasācinaḥ
15,037.017a tām uvāca tato vyāso yat te kāryaṃ vivakṣitam
15,037.017c tad brūhi tvaṃ mahāprājñe yat te manasi vartate
15,037.018a tataḥ kuntī śvaśurayoḥ praṇamya śirasā tadā
15,037.018c uvāca vākyaṃ savrīḍaṃ vivṛṇvānā purātanam
15,038.001 kunty uvāca
15,038.001a bhagavañ śvaśuro me 'si daivatasyāpi daivatam
15,038.001c sa me devātidevas tvaṃ śṛṇu satyāṃ giraṃ mama
15,038.002a tapasvī kopano vipro durvāsā nāma me pituḥ
15,038.002c bhikṣām upāgato bhoktuṃ tam ahaṃ paryatoṣayam
15,038.003a śaucena tv āgasas tyāgaiḥ śuddhena manasā tathā
15,038.003c kopasthāneṣv api mahatsv akupyaṃ na kadā cana
15,038.004a sa me varam adāt prītaḥ kṛtam ity aham abruvam
15,038.004b*0065_01 sa prīto varado me 'bhūt kṛtakṛtyo mahāmuniḥ
15,038.004c avaśyaṃ te grahītavyam iti māṃ so 'bravīd vacaḥ
15,038.004d*0066_01 tam ahaṃ bhayasaṃvignā yāce sānunayaṃ dvijam
15,038.005a tataḥ śāpabhayād vipram avocaṃ punar eva tam
15,038.005c evam astv iti ca prāha punar eva sa māṃ dvijaḥ
15,038.006a dharmasya jananī bhadre bhavitrī tvaṃ varānane
15,038.006c vaśe sthāsyanti te devā yāṃs tvam āvāhayiṣyasi
15,038.007a ity uktvāntarhito vipras tato 'haṃ vismitābhavam
15,038.007c na ca sarvāsv avasthāsu smṛtir me vipraṇaśyati
15,038.008a atha harmyatalasthāhaṃ ravim udyantam īkṣatī
15,038.008c saṃsmṛtya tad ṛṣer vākyaṃ spṛhayantī divākaram
15,038.008e sthitāhaṃ bālabhāvena tatra doṣam abudhyatī
15,038.009a atha devaḥ sahasrāṃśur matsamīpagato 'bhavat
15,038.009c dvidhā kṛtvātmano dehaṃ bhūmau ca gagane 'pi ca
15,038.009e tatāpa lokān ekena dvitīyenāgamac ca mām
15,038.010a sa mām uvāca vepantīṃ varaṃ matto vṛṇīṣva ha
15,038.010c gamyatām iti taṃ cāhaṃ praṇamya śirasāvadam
15,038.011a sa mām uvāca tigmāṃśur vṛthāhvānaṃ na te kṣamam
15,038.011c dhakṣyāmi tvāṃ ca vipraṃ ca yena datto varas tava
15,038.012a tam ahaṃ rakṣatī vipraṃ śāpād anaparādhinam
15,038.012c putro me tvatsamo deva bhaved iti tato 'bruvam
15,038.013a tato māṃ tejasāviśya mohayitvā ca bhānumān
15,038.013c uvāca bhavitā putras tavety abhyagamad divam
15,038.014a tato 'ham antarbhavane pitur vṛttāntarakṣiṇī
15,038.014c gūḍhotpannaṃ sutaṃ bālaṃ jale karṇam avāsṛjam
15,038.015a nūnaṃ tasyaiva devasya prasādāt punar eva tu
15,038.015c kanyāham abhavaṃ vipra yathā prāha sa mām ṛṣiḥ
15,038.016a sa mayā mūḍhayā putro jñāyamāno 'py upekṣitaḥ
15,038.016c tan māṃ dahati viprarṣe yathā suviditaṃ tava
15,038.017a yadi pāpam apāpaṃ vā tad etad vivṛtaṃ mayā
15,038.017c tan me bhayaṃ tvaṃ bhagavan vyapanetum ihārhasi
15,038.018a yac cāsya rājño viditaṃ hṛdisthaṃ bhavato 'nagha
15,038.018c taṃ cāyaṃ labhatāṃ kāmam adyaiva munisattama
15,038.019a ity uktaḥ pratyuvācedaṃ vyāso vedavidāṃ varaḥ
15,038.019c sādhu sarvam idaṃ tathyam evam eva yathāttha mām
15,038.019d*0067_01 sthityarthaṃ tena devena buddhis te parivartitā
15,038.020a aparādhaś ca te nāsti kanyābhāvaṃ gatā hy asi
15,038.020c devāś caiśvaryavanto vai śarīrāṇy āviśanti vai
15,038.021a santi devanikāyāś ca saṃkalpāj janayanti ye
15,038.021c vācā dṛṣṭyā tathā sparśāt saṃgharṣeṇeti pañcadhā
15,038.022a manuṣyadharmo daivena dharmeṇa na hi yujyate
15,038.022c iti kunti vyajānīhi vyetu te mānaso jvaraḥ
15,038.023a sarvaṃ balavatāṃ pathyaṃ sarvaṃ balavatāṃ śuci
15,038.023c sarvaṃ balavatāṃ dharmaḥ sarvaṃ balavatāṃ svakam
15,039.001 vyāsa uvāca
15,039.001a bhadre drakṣyasi gāndhāri putrān bhrātṝn sakhīṃs tathā
15,039.001c vadhūś ca patibhiḥ sārdhaṃ niśi suptotthitā iva
15,039.002a karṇaṃ drakṣyati kuntī ca saubhadraṃ cāpi yādavī
15,039.002c draupadī pañca putrāṃś ca pitṝn bhrātṝṃs tathaiva ca
15,039.003a pūrvam evaiṣa hṛdaye vyavasāyo 'bhavan mama
15,039.003c yathāsmi codito rājñā bhavatyā pṛthayaiva ca
15,039.004a na te śocyā mahātmānaḥ sarva eva nararṣabhāḥ
15,039.004c kṣatradharmaparāḥ santas tathā hi nidhanaṃ gatāḥ
15,039.005a bhavitavyam avaśyaṃ tat surakāryam anindite
15,039.005c avaterus tataḥ sarve devabhāgair mahītalam
15,039.006a gandharvāpsarasaś caiva piśācā guhyarākṣasāḥ
15,039.006c tathā puṇyajanāś caiva siddhā devarṣayo 'pi ca
15,039.007a devāś ca dānavāś caiva tathā brahmarṣayo 'malāḥ
15,039.007c ta ete nidhanaṃ prāptāḥ kurukṣetre raṇājire
15,039.008a gandharvarājo yo dhīmān dhṛtarāṣṭra iti śrutaḥ
15,039.008c sa eva mānuṣe loke dhṛtarāṣṭraḥ patis tava
15,039.009a pāṇḍuṃ marudgaṇaṃ viddhi viśiṣṭatamam acyutam
15,039.009c dharmasyāṃśo 'bhavat kṣattā rājā cāyaṃ yudhiṣṭhiraḥ
15,039.010a kaliṃ duryodhanaṃ viddhi śakuniṃ dvāparaṃ tathā
15,039.010c duḥśāsanādīn viddhi tvaṃ rākṣasāñ śubhadarśane
15,039.011a marudgaṇād bhīmasenaṃ balavantam ariṃdamam
15,039.011c viddhi ca tvaṃ naram ṛṣim imaṃ pārthaṃ dhanaṃjayam
15,039.011e nārāyaṇaṃ hṛṣīkeśam aśvinau yamajāv ubhau
15,039.012a dvidhā kṛtvātmano deham ādityaṃ tapatāṃ varam
15,039.012c lokāṃś ca tāpayānaṃ vai viddhi karṇaṃ ca śobhane
15,039.012e yaś ca vairārtham udbhūtaḥ saṃgharṣajananas tathā
15,039.012f*0068_01 taṃ karṇaṃ viddhi kalyāṇi bhāskaraṃ śubhadarśane
15,039.013a yaś ca pāṇḍavadāyādo hataḥ ṣaḍbhir mahārathaiḥ
15,039.013c sa soma iha saubhadro yogād evābhavad dvidhā
15,039.014a draupadyā saha saṃbhūtaṃ dhṛṣṭadyumnaṃ ca pāvakāt
15,039.014c agner bhāgaṃ śubhaṃ viddhi rākṣasaṃ tu śikhaṇḍinam
15,039.015a droṇaṃ bṛhaspater bhāgaṃ viddhi drauṇiṃ ca rudrajam
15,039.015c bhīṣmaṃ ca viddhi gāṅgeyaṃ vasuṃ mānuṣatāṃ gatam
15,039.015d*0069_01 gāṅgeyo vasuvīryeṇa devo mānuṣatāṃ gataḥ
15,039.016a evam ete mahāprājñe devā mānuṣyam etya hi
15,039.016c tataḥ punar gatāḥ svargaṃ kṛte karmaṇi śobhane
15,039.017a yac ca vo hṛdi sarveṣāṃ duḥkham enac ciraṃ sthitam
15,039.017c tad adya vyapaneṣyāmi paralokakṛtād bhayāt
15,039.018a sarve bhavanto gacchantu nadīṃ bhāgīrathīṃ prati
15,039.018c tatra drakṣyatha tān sarvān ye hatāsmin raṇājire
15,039.019 vaiśaṃpāyana uvāca
15,039.019a iti vyāsasya vacanaṃ śrutvā sarvo janas tadā
15,039.019c mahatā siṃhanādena gaṅgām abhimukho yayau
15,039.020a dhṛtarāṣṭraś ca sāmātyaḥ prayayau saha pāṇḍavaiḥ
15,039.020c sahito muniśārdūlair gandharvaiś ca samāgataiḥ
15,039.021a tato gaṅgāṃ samāsādya krameṇa sa janārṇavaḥ
15,039.021c nivāsam akarot sarvo yathāprīti yathāsukham
15,039.022a rājā ca pāṇḍavaiḥ sārdham iṣṭe deśe sahānugaḥ
15,039.022c nivāsam akarod dhīmān sastrīvṛddhapuraḥsaraḥ
15,039.023a jagāma tad ahaś cāpi teṣāṃ varṣaśataṃ yathā
15,039.023c niśāṃ pratīkṣamāṇānāṃ didṛkṣūṇāṃ mṛtān nṛpān
15,039.024a atha puṇyaṃ girivaram astam abhyagamad raviḥ
15,039.024c tataḥ kṛtābhiṣekās te naiśaṃ karma samācaran
15,040.001 vaiśaṃpāyana uvāca
15,040.001a tato niśāyāṃ prāptāyāṃ kṛtasāyāhnikakriyāḥ
15,040.001c vyāsam abhyagaman sarve ye tatrāsan samāgatāḥ
15,040.002a dhṛtarāṣṭras tu dharmātmā pāṇḍavaiḥ sahitas tadā
15,040.002c śucir ekamanāḥ sārdham ṛṣibhis tair upāviśat
15,040.003a gāndhāryā saha nāryas tu sahitāḥ samupāviśan
15,040.003c paurajānapadaś cāpi janaḥ sarvo yathāvayaḥ
15,040.004a tato vyāso mahātejāḥ puṇyaṃ bhāgīrathījalam
15,040.004c avagāhyājuhāvātha sarvāṃl lokān mahāmuniḥ
15,040.005a pāṇḍavānāṃ ca ye yodhāḥ kauravāṇāṃ ca sarvaśaḥ
15,040.005c rājānaś ca mahābhāgā nānādeśanivāsinaḥ
15,040.005d*0070_01 pratīkṣya tasthus te sarve teṣām āgamanaṃ prati
15,040.006a tataḥ sutumulaḥ śabdo jalāntar janamejaya
15,040.006c prādurāsīd yathā pūrvaṃ kurupāṇḍavasenayoḥ
15,040.007a tatas te pārthivāḥ sarve bhīṣmadroṇapurogamāḥ
15,040.007c sasainyāḥ salilāt tasmāt samuttasthuḥ sahasraśaḥ
15,040.008a virāṭadrupadau cobhau saputrau sahasainikau
15,040.008c draupadeyāś ca saubhadro rākṣasaś ca ghaṭotkacaḥ
15,040.009a karṇaduryodhanau cobhau śakuniś ca mahārathaḥ
15,040.009c duḥśāsanādayaś caiva dhārtarāṣṭrā mahārathāḥ
15,040.010a jārāsaṃdhir bhagadatto jalasaṃdhaś ca pārthivaḥ
15,040.010c bhūriśravāḥ śalaḥ śalyo vṛṣasenaś ca sānujaḥ
15,040.011a lakṣmaṇo rājaputraś ca dhṛṣṭadyumnasya cātmajāḥ
15,040.011c śikhaṇḍiputrāḥ sarve ca dhṛṣṭaketuś ca sānujaḥ
15,040.012a acalo vṛṣakaś caiva rākṣasaś cāpy alāyudhaḥ
15,040.012c bāhlīkaḥ somadattaś ca cekitānaś ca pārthivaḥ
15,040.013a ete cānye ca bahavo bahutvād ye na kīrtitāḥ
15,040.013c sarve bhāsuradehās te samuttasthur jalāt tataḥ
15,040.014a yasya vīrasya yo veṣo yo dhvajo yac ca vāhanam
15,040.014c tena tena vyadṛśyanta samupetā narādhipāḥ
15,040.014d*0071_01 yad varma yat praharaṇaṃ tena tena sa dṛśyate
15,040.015a divyāmbaradharāḥ sarve sarve bhrājiṣṇukuṇḍalāḥ
15,040.015c nirvairā nirahaṃkārā vigatakrodhamanyavaḥ
15,040.016a gandharvair upagīyantaḥ stūyamānāś ca bandibhiḥ
15,040.016c divyamālyāmbaradharā vṛtāś cāpsarasāṃ gaṇaiḥ
15,040.017a dhṛtarāṣṭrasya ca tadā divyaṃ cakṣur narādhipa
15,040.017c muniḥ satyavatīputraḥ prītaḥ prādāt tapobalāt
15,040.018a divyajñānabalopetā gāndhārī ca yaśasvinī
15,040.018c dadarśa putrāṃs tān sarvān ye cānye 'pi raṇe hatāḥ
15,040.019a tad adbhutam acintyaṃ ca sumahad romaharṣaṇam
15,040.019c vismitaḥ sa janaḥ sarvo dadarśānimiṣekṣaṇaḥ
15,040.020a tad utsavamadodagraṃ hṛṣṭanārīnarākulam
15,040.020c dadṛśe balam āyāntaṃ citraṃ paṭagataṃ yathā
15,040.021a dhṛtarāṣṭras tu tān sarvān paśyan divyena cakṣuṣā
15,040.021c mumude bharataśreṣṭha prasādāt tasya vai muneḥ
15,041.001 vaiśaṃpāyana uvāca
15,041.001a tatas te bharataśreṣṭhāḥ samājagmuḥ parasparam
15,041.001c vigatakrodhamātsaryāḥ sarve vigatakalmaṣāḥ
15,041.002a vidhiṃ paramam āsthāya brahmarṣivihitaṃ śubham
15,041.002c saṃprītamanasaḥ sarve devaloka ivāmarāḥ
15,041.003a putraḥ pitrā ca mātrā ca bhāryā ca patinā saha
15,041.003c bhrātā bhrātrā sakhā caiva sakhyā rājan samāgatāḥ
15,041.004a pāṇḍavās tu maheṣvāsaṃ karṇaṃ saubhadram eva ca
15,041.004c saṃpraharṣāt samājagmur draupadeyāṃś ca sarvaśaḥ
15,041.004d*0072_01 duryodhano dharmarājam abhivādyāpatad bhuvi
15,041.004d*0072_02 gāḍhaṃ pariṣvajya suyodhanaṃ taṃ
15,041.004d*0072_03 sabhrātṛkaṃ sahitaḥ sodaraiḥ svaiḥ
15,041.004d*0072_04 karṇaḥ pādāv abhivādya pūrvaṃ
15,041.004d*0072_05 bhīṣmaṃ ca sarvān abhipūjya tasthau
15,041.004d*0072_06 dharmarājaṃ samāśliṣya bhīmaṃ ca yamajāv api
15,041.004d*0072_07 pṛṣataṃ sodaraṃ jiṣṇuṃ sugāḍhaṃ pariṣasvaje
15,041.004d*0072_08 draupadīṃ ca subhadrāṃ ca saubhadro mahiṣīṃ svakām
15,041.004d*0072_09 samāśvāsya sthito vīraḥ paśyan putraṃ parikṣitam
15,041.005a tatas te prīyamāṇā vai karṇena saha pāṇḍavāḥ
15,041.005c sametya pṛthivīpālāḥ sauhṛde 'vasthitābhavan
15,041.005d*0073_01 parasparaṃ samāgamya yodhās te bharatarṣabha
15,041.006a ṛṣiprasādāt te 'nye ca kṣatriyā naṣṭamanyavaḥ
15,041.006c asauhṛdaṃ parityajya sauhṛde paryavasthitāḥ
15,041.007a evaṃ samāgatāḥ sarve gurubhir bāndhavais tathā
15,041.007c putraiś ca puruṣavyāghrāḥ kuravo 'nye ca mānavāḥ
15,041.008a tāṃ rātrim ekāṃ kṛtsnāṃ te vihṛtya prītamānasāḥ
15,041.008c menire paritoṣeṇa nṛpāḥ svargasado yathā
15,041.009a nātra śoko bhayaṃ trāso nāratir nāyaśo 'bhavat
15,041.009c parasparaṃ samāgamya yodhānāṃ bharatarṣabha
15,041.010a samāgatās tāḥ pitṛbhir bhrātṛbhiḥ patibhiḥ sutaiḥ
15,041.010c mudaṃ paramikāṃ prāpya nāryo duḥkham athātyajan
15,041.010d*0074_01 devalokaṃ gatā ye ca ye ca brahmasado gatāḥ
15,041.010d*0074_02 ye cāpi vāruṇaṃ lokaṃ ye ca golokam āśritāḥ
15,041.010d*0074_03 tathā vaivasvataṃ lokaṃ ye ca yakṣān upāgatāḥ
15,041.010d*0074_04 rākṣasāṃś ca piśācāṃś ca kurūṃś cāpi tathottarān
15,041.010d*0074_05 vicitrāś ca gati[tī]r anye ye prāptāḥ karmanirbharāḥ
15,041.010d*0074_06 sarve te tadvayorūpaveṣās tatra samabhyayuḥ
15,041.010d*0075_01 ye ca gāndharvam āśritāḥ
15,041.010d*0076_01 rājānaḥ puṇyakarmibhiḥ
15,041.011a ekāṃ rātriṃ vihṛtyaivaṃ te vīrās tāś ca yoṣitaḥ
15,041.011c āmantryānyonyam āśliṣya tato jagmur yathāgatam
15,041.012a tato visarjayām āsa lokāṃs tān munipuṃgavaḥ
15,041.012c kṣaṇenāntarhitāś caiva prekṣatām eva te 'bhavan
15,041.013a avagāhya mahātmānaḥ puṇyāṃ tripathagāṃ nadīm
15,041.013c sarathāḥ sadhvajāś caiva svāni sthānāni bhejire
15,041.014a devalokaṃ yayuḥ ke cit ke cid brahmasadas tathā
15,041.014c ke cic ca vāruṇaṃ lokaṃ ke cit kauberam āpnuvan
15,041.015a tathā vaivasvataṃ lokaṃ ke cic caivāpnuvan nṛpāḥ
15,041.015c rākṣasānāṃ piśācānāṃ ke cic cāpy uttarān kurūn
15,041.016a vicitragatayaḥ sarve yā avāpyāmaraiḥ saha
15,041.016c ājagmus te mahātmānaḥ savāhāḥ sapadānugāḥ
15,041.017a gateṣu teṣu sarveṣu salilastho mahāmuniḥ
15,041.017c dharmaśīlo mahātejāḥ kurūṇāṃ hitakṛt sadā
15,041.017e tataḥ provāca tāḥ sarvāḥ kṣatriyā nihateśvarāḥ
15,041.018a yā yāḥ patikṛtāṃl lokān icchanti paramastriyaḥ
15,041.018c tā jāhnavījalaṃ kṣipram avagāhantv atandritāḥ
15,041.019a tatas tasya vacaḥ śrutvā śraddadhānā varāṅganāḥ
15,041.019c śvaśuraṃ samanujñāpya viviśur jāhnavījalam
15,041.019d*0077_01 uttarādyāḥ pradāyātha putrān svān anumānya ca
15,041.019d*0077_02 ta * * bhūriśravaso droṇādīn anumānya ca
15,041.020a vimuktā mānuṣair dehais tatas tā bhartṛbhiḥ saha
15,041.020c samājagmus tadā sādhvyaḥ sarvā eva viśāṃ pate
15,041.021a evaṃ krameṇa sarvās tāḥ śīlavatyaḥ kulastriyaḥ
15,041.021a*0078_01 **** **** gacchadhvaṃ patibhiḥ sadā
15,041.021a*0078_02 tatas tāḥ kṣatriyā rājan yā yā vinihateśvarāḥ
15,041.021c praviśya toyaṃ nirmuktā jagmur bhartṛsalokatām
15,041.022a divyarūpasamāyuktā divyābharaṇabhūṣitāḥ
15,041.022c divyamālyāmbaradharā yathāsāṃ patayas tathā
15,041.023a tāḥ śīlasattvasaṃpannā vitamaskā gataklamāḥ
15,041.023c sarvāḥ sarvaguṇair yuktāḥ svaṃ svaṃ sthānaṃ prapedire
15,041.024a yasya yasya ca yaḥ kāmas tasmin kāle 'bhavat tadā
15,041.024c taṃ taṃ visṛṣṭavān vyāso varado dharmavatsalaḥ
15,041.025a tac chrutvā naradevānāṃ punarāgamanaṃ narāḥ
15,041.025c jahṛṣur muditāś cāsann anyadehagatā api
15,041.025d*0079_01 te naṣṭabhayasaṃkalpā narā vigatakalmaṣāḥ
15,041.025d*0079_02 babhūvuḥ pauravāḥ sarve tad dṛṣṭvāścaryam uttamam
15,041.026a priyaiḥ samāgamaṃ teṣāṃ ya imaṃ śṛṇuyān naraḥ
15,041.026c priyāṇi labhate nityam iha ca pretya caiva ha
15,041.027a iṣṭabāndhavasaṃyogam anāyāsam anāmayam
15,041.027c ya imaṃ śrāvayed vidvān saṃsiddhiṃ prāpnuyāt parām
15,041.027d*0080_01 sa yaśaḥ prāpnuyāl loke paratra ca śubhāṃ gatim
15,041.028a svādhyāyayuktāḥ puruṣāḥ kriyāyuktāś ca bhārata
15,041.028b*0081_01 sādhvācārā damopetā dānanirdhūtakalmaṣāḥ
15,041.028b*0081_02 ṛjavaḥ śucayaḥ śāntā hiṃsānṛtavivarjitāḥ
15,041.028c adhyātmayogayuktāś ca dhṛtimantaś ca mānavāḥ
15,041.028d*0082_01 punas te darśanaṃ prāptāḥ punaś ca parikīrtitāḥ
15,041.028d*0082_02 punaḥ punaḥ prayacchanti śṛṇvatām abhayaṃ sadā
15,041.028e śrutvā parva tv idaṃ nityam avāpsyanti parāṃ gatim
15,042.001 sūta uvāca
15,042.001a etac chrutvā nṛpo vidvān hṛṣṭo 'bhūj janamejayaḥ
15,042.001c pitāmahānāṃ sarveṣāṃ gamanāgamanaṃ tadā
15,042.002a abravīc ca mudā yuktaḥ punarāgamanaṃ prati
15,042.002c kathaṃ nu tyaktadehānāṃ punas tad rūpadarśanam
15,042.003a ity uktaḥ sa dvijaśreṣṭho vyāsaśiṣyaḥ pratāpavān
15,042.003c provāca vadatāṃ śreṣṭhas taṃ nṛpaṃ janamejayam
15,042.004a avipraṇāśaḥ sarveṣāṃ karmaṇām iti niścayaḥ
15,042.004c karmajāni śarīrāṇi tathaivākṛtayo nṛpa
15,042.005a mahābhūtāni nityāni bhūtādhipatisaṃśrayāt
15,042.005c teṣāṃ ca nityasaṃvāso na vināśo viyujyatām
15,042.006a anāśāya kṛtaṃ karma tasya ceṣṭaḥ phalāgamaḥ
15,042.006c ātmā caibhiḥ samāyuktaḥ sukhaduḥkham upāśnute
15,042.007a avināśī tathā nityaṃ kṣetrajña iti niścayaḥ
15,042.007c bhūtānām ātmabhāvo yo dhruvo 'sau saṃvijānatām
15,042.008a yāvan na kṣīyate karma tāvad asya svarūpatā
15,042.008c saṃkṣīṇakarmā puruṣo rūpānyatvaṃ niyacchati
15,042.009a nānābhāvās tathaikatvaṃ śarīraṃ prāpya saṃhatāḥ
15,042.009c bhavanti te tathā nityāḥ pṛthagbhāvaṃ vijānatām
15,042.010a aśvamedhe śrutiś ceyam aśvasaṃjñapanaṃ prati
15,042.010c lokāntaragatā nityaṃ prāṇā nityā hi vājinaḥ
15,042.011a ahaṃ hitaṃ vadāmy etat priyaṃ cet tava pārthiva
15,042.011c devayānā hi panthānaḥ śrutās te yajñasaṃstare
15,042.012a sukṛto yatra te yajñas tatra devā hitās tava
15,042.012c yadā samanvitā devāḥ paśūnāṃ gamaneśvarāḥ
15,042.012e gatimantaś ca teneṣṭvā nānye nityā bhavanti te
15,042.013a nitye 'smin pañcake varge nitye cātmani yo naraḥ
15,042.013c asya nānāsamāyogaṃ yaḥ paśyati vṛthāmatiḥ
15,042.013e viyoge śocate 'tyarthaṃ sa bāla iti me matiḥ
15,042.014a viyoge doṣadarśī yaḥ saṃyogam iha varjayet
15,042.014c asaṅge saṃgamo nāsti duḥkhaṃ bhuvi viyogajam
15,042.015a parāparajñas tu naro nābhimānād udīritaḥ
15,042.015c aparajñaḥ parāṃ buddhiṃ spṛṣṭvā mohād vimucyate
15,042.016a adarśanād āpatitaḥ punaś cādarśanaṃ gataḥ
15,042.016c nāhaṃ taṃ vedmi nāsau māṃ na ca me 'sti virāgatā
15,042.017a yena yena śarīreṇa karoty ayam anīśvaraḥ
15,042.017c tena tena śarīreṇa tad avaśyam upāśnute
15,042.017e mānasaṃ manasāpnoti śārīraṃ ca śarīravān
15,043.001 vaiśaṃpāyana uvāca
15,043.001a adṛṣṭvā tu nṛpaḥ putrān darśanaṃ pratilabdhavān
15,043.001c ṛṣiprasādāt putrāṇāṃ svarūpāṇāṃ kurūdvaha
15,043.002a sa rājā rājadharmāṃś ca brahmopaniṣadaṃ tathā
15,043.002c avāptavān naraśreṣṭho buddhiniścayam eva ca
15,043.003a viduraś ca mahāprājño yayau siddhiṃ tapobalāt
15,043.003c dhṛtarāṣṭraḥ samāsādya vyāsaṃ cāpi tapasvinam
15,043.004 janamejaya uvāca
15,043.004a mamāpi varado vyāso darśayet pitaraṃ yadi
15,043.004c tad rūpaveṣavayasaṃ śraddadhyāṃ sarvam eva te
15,043.005a priyaṃ me syāt kṛtārthaś ca syām ahaṃ kṛtaniścayaḥ
15,043.005c prasādād ṛṣiputrasya mama kāmaḥ samṛdhyatām
15,043.006 sūta uvāca
15,043.006a ity uktavacane tasmin nṛpe vyāsaḥ pratāpavān
15,043.006c prasādam akarod dhīmān ānayac ca parikṣitam
15,043.007a tatas tadrūpavayasam āgataṃ nṛpatiṃ divaḥ
15,043.007c śrīmantaṃ pitaraṃ rājā dadarśa janamejayaḥ
15,043.008a śamīkaṃ ca mahātmānaṃ putraṃ taṃ cāsya śṛṅgiṇam
15,043.008c amātyā ye babhūvuś ca rājñas tāṃś ca dadarśa ha
15,043.009a tataḥ so 'vabhṛthe rājā mudito janamejayaḥ
15,043.009c pitaraṃ snāpayām āsa svayaṃ sasnau ca pārthivaḥ
15,043.010a snātvā ca bharataśreṣṭhaḥ so ''stīkam idam abravīt
15,043.010c yāyāvarakulotpannaṃ jaratkārusutaṃ tadā
15,043.011a āstīka vividhāścaryo yajño 'yam iti me matiḥ
15,043.011c yad adyāyaṃ pitā prāpto mama śokapraṇāśanaḥ
15,043.012 āstīka uvāca
15,043.012a ṛṣir dvaipāyano yatra purāṇas tapaso nidhiḥ
15,043.012c yajñe kurukulaśreṣṭha tasya lokāv ubhau jitau
15,043.013a śrutaṃ vicitram ākhyānaṃ tvayā pāṇḍavanandana
15,043.013c sarpāś ca bhasmasān nītā gatāś ca padavīṃ pituḥ
15,043.014a kathaṃ cit takṣako muktaḥ satyatvāt tava pārthiva
15,043.014c ṛṣayaḥ pūjitāḥ sarve gatiṃ dṛṣṭvā mahātmanaḥ
15,043.015a prāptaḥ suvipulo dharmaḥ śrutvā pāpavināśanam
15,043.015c vimukto hṛdayagranthir udārajanadarśanāt
15,043.016a ye ca pakṣadharā dharme sadvṛttarucayaś ca ye
15,043.016c yān dṛṣṭvā hīyate pāpaṃ tebhyaḥ kāryā namaskriyāḥ
15,043.017 sūta uvāca
15,043.017a etac chrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ
15,043.017b*0084_01 vaiśaṃpāyana uvāca
15,043.017b*0084_01 dṛṣṭvā ca pitaraṃ vṛttaṃ pūjayām āsa taṃ munim
15,043.017b*0084_02 dhṛtarāṣṭro mahārāja prasādāt tasya vai muneḥ
15,043.017c pūjayām āsa tam ṛṣim anumānya punaḥ punaḥ
15,043.017d*0085_01 parikṣid api tatraiva babhūva ca tirohitaḥ
15,043.018a papraccha tam ṛṣiṃ cāpi vaiśaṃpāyanam acyutam
15,043.018c kathāvaśeṣaṃ dharmajño vanavāsasya sattama
15,044.001 janamejaya uvāca
15,044.001a dṛṣṭvā putrāṃs tathā pautrān sānubandhāñ janādhipaḥ
15,044.001c dhṛtarāṣṭraḥ kim akarod rājā caiva yudhiṣṭhiraḥ
15,044.002 vaiśaṃpāyana uvāca
15,044.002a tad dṛṣṭvā mahad āścaryaṃ putrāṇāṃ darśanaṃ punaḥ
15,044.002c vītaśokaḥ sa rājarṣiḥ punar āśramam āgamat
15,044.003a itaras tu janaḥ sarvas te caiva paramarṣayaḥ
15,044.003c pratijagmur yathākāmaṃ dhṛtarāṣṭrābhyanujñayā
15,044.004a pāṇḍavās tu mahātmāno laghubhūyiṣṭhasainikāḥ
15,044.004c anujagmur mahātmānaṃ sadāraṃ taṃ mahīpatim
15,044.005a tam āśramagataṃ dhīmān brahmarṣir lokapūjitaḥ
15,044.005c muniḥ satyavatīputro dhṛtarāṣṭram abhāṣata
15,044.005d*0086_01 dvaipāyana upāgamya rājānam idam abravīt
15,044.006a dhṛtarāṣṭra mahābāho śṛṇu kauravanandana
15,044.006c śrutaṃ te jñānavṛddhānām ṛṣīṇāṃ puṇyakarmaṇām
15,044.007a ṛddhābhijanavṛddhānāṃ vedavedāṅgavedinām
15,044.007c dharmajñānāṃ purāṇānāṃ vadatāṃ vividhāḥ kathāḥ
15,044.007d*0087_01 yathāyaṃ vāsudevas tu dhṛtarāṣṭra balena vai
15,044.007d*0087_02 jagatpati yathā dharmo loke tiṣṭhan kalāv api
15,044.007d*0087_03 tatprasādena rājāsau mahān dharmam avāpnuyāt
15,044.007d*0087_04 tatpādakamalaspṛṣṭāṃ kalir neyān mahīm imām
15,044.008a mā sma śoke manaḥ kārṣīr diṣṭena vyathate budhaḥ
15,044.008c śrutaṃ devarahasyaṃ te nāradād devadarśanāt
15,044.009a gatās te kṣatradharmeṇa śastrapūtāṃ gatiṃ śubhām
15,044.009c yathā dṛṣṭās tvayā putrā yathākāmavihāriṇaḥ
15,044.010a yudhiṣṭhiras tv ayaṃ dhīmān bhavantam anurudhyate
15,044.010c sahito bhrātṛbhiḥ sarvaiḥ sadāraḥ sasuhṛjjanaḥ
15,044.011a visarjayainaṃ yātv eṣa svarājyam anuśāsatām
15,044.011c māsaḥ samadhiko hy eṣām atīto vasatāṃ vane
15,044.012a etad dhi nityaṃ yatnena padaṃ rakṣyaṃ paraṃtapa
15,044.012c bahupratyarthikaṃ hy etad rājyaṃ nāma narādhipa
15,044.013a ity uktaḥ kauravo rājā vyāsenāmitabuddhinā
15,044.013c yudhiṣṭhiram athāhūya vāgmī vacanam abravīt
15,044.014a ajātaśatro bhadraṃ te śṛṇu me bhrātṛbhiḥ saha
15,044.014c tvatprasādān mahīpāla śoko nāsmān prabādhate
15,044.015a rame cāhaṃ tvayā putra pureva gajasāhvaye
15,044.015c nāthenānugato vidvan priyeṣu parivartinā
15,044.016a prāptaṃ putraphalaṃ tvattaḥ prītir me vipulā tvayi
15,044.016c na me manyur mahābāho gamyatāṃ putra mā ciram
15,044.017a bhavantaṃ ceha saṃprekṣya tapo me parihīyate
15,044.017c tapoyuktaṃ śarīraṃ ca tvāṃ dṛṣṭvā dhāritaṃ punaḥ
15,044.018a mātarau te tathaiveme śīrṇaparṇakṛtāśane
15,044.018c mama tulyavrate putra naciraṃ vartayiṣyataḥ
15,044.019a duryodhanaprabhṛtayo dṛṣṭā lokāntaraṃ gatāḥ
15,044.019c vyāsasya tapaso vīryād bhavataś ca samāgamāt
15,044.020a prayojanaṃ ciraṃ vṛttaṃ jīvitasya ca me 'nagha
15,044.020c ugraṃ tapaḥ samāsthāsye tvam anujñātum arhasi
15,044.021a tvayy adya piṇḍaḥ kīrtiś ca kulaṃ cedaṃ pratiṣṭhitam
15,044.021c śvo vādya vā mahābāho gamyatāṃ putra mā ciram
15,044.022a rājanītiḥ subahuśaḥ śrutā te bharatarṣabha
15,044.022c saṃdeṣṭavyaṃ na paśyāmi kṛtam etāvatā vibho
15,044.023a ity uktavacanaṃ tāta nṛpo rājānam abravīt
15,044.023b*0088_01 tatkālayuktaṃ tathyaṃ ca buddhimān sa yudhiṣṭhiraḥ
15,044.023c na mām arhasi dharmajña parityaktum anāgasam
15,044.024a kāmaṃ gacchantu me sarve bhrātaro 'nucarās tathā
15,044.024c bhavantam aham anviṣye mātarau ca yatavrate
15,044.025a tam uvācātha gāndhārī maivaṃ putra śṛṇuṣva me
15,044.025c tvayy adhīnaṃ kurukulaṃ piṇḍaś ca śvaśurasya me
15,044.026a gamyatāṃ putra paryāptam etāvat pūjitā vayam
15,044.026c rājā yad āha tat kāryaṃ tvayā putra pitur vacaḥ
15,044.027a ity uktaḥ sa tu gāndhāryā kuntīm idam uvāca ha
15,044.027c snehabāṣpākule netre pramṛjya rudatīṃ vacaḥ
15,044.028a visarjayati māṃ rājā gāndhārī ca yaśasvinī
15,044.028b*0089_01 kuntī uvāca
15,044.028b*0089_01 śuśrūṣātikṛśā tvaṃ ca nātaḥ puṇyaṃ paraṃ mama
15,044.028b*0089_02 na yuktaṃ tapaso vighnaṃ kartuṃ dīkṣākṛśā vayam
15,044.028b*0089_03 antakāle na yuktaṃ hi apatyādiparigraham
15,044.028c bhavatyāṃ baddhacittas tu kathaṃ yāsyāmi duḥkhitaḥ
15,044.029a na cotsahe tapovighnaṃ kartuṃ te dharmacāriṇi
15,044.029c tapaso hi paraṃ nāsti tapasā vindate mahat
15,044.030a mamāpi na tathā rājñi rājye buddhir yathā purā
15,044.030c tapasy evānuraktaṃ me manaḥ sarvātmanā tathā
15,044.031a śūnyeyaṃ ca mahī sarvā na me prītikarī śubhe
15,044.031c bāndhavā naḥ parikṣīṇā balaṃ no na yathā purā
15,044.032a pāñcālāḥ subhṛśaṃ kṣīṇāḥ kanyāmātrāvaśeṣitāḥ
15,044.032c na teṣāṃ kulakartāraṃ kaṃ cit paśyāmy ahaṃ śubhe
15,044.033a sarve hi bhasmasān nītā droṇenaikena saṃyuge
15,044.033c avaśeṣās tu nihatā droṇaputreṇa vai niśi
15,044.034a cedayaś caiva matsyāś ca dṛṣṭapūrvās tathaiva naḥ
15,044.034c kevalaṃ vṛṣṇicakraṃ tu vāsudevaparigrahāt
15,044.034d*0090_01 sa vṛddhaṃ prīyate nityaṃ sa ca devaḥ parātmabhūḥ
15,044.034e yaṃ dṛṣṭvā sthātum icchāmi dharmārthaṃ nānyahetukam
15,044.035a śivena paśya naḥ sarvān durlabhaṃ darśanaṃ tava
15,044.035c bhaviṣyaty amba rājā hi tīvram ārapsyate tapaḥ
15,044.036a etac chrutvā mahābāhuḥ sahadevo yudhāṃ patiḥ
15,044.036c yudhiṣṭhiram uvācedaṃ bāṣpavyākulalocanaḥ
15,044.037a notsahe 'haṃ parityaktuṃ mātaraṃ pārthivarṣabha
15,044.037c pratiyātu bhavān kṣipraṃ tapas tapsyāmy ahaṃ vane
15,044.038a ihaiva śoṣayiṣyāmi tapasāhaṃ kalevaram
15,044.038c pādaśuśrūṣaṇe yukto rājño mātros tathānayoḥ
15,044.039a tam uvāca tataḥ kuntī pariṣvajya mahābhujam
15,044.039c gamyatāṃ putra maiva tvaṃ vocaḥ kuru vaco mama
15,044.040a āgamā vaḥ śivāḥ santu svasthā bhavata putrakāḥ
15,044.040c uparodho bhaved evam asmākaṃ tapasaḥ kṛte
15,044.041a tvatsnehapāśabaddhā ca hīyeyaṃ tapasaḥ parāt
15,044.041c tasmāt putraka gaccha tvaṃ śiṣṭam alpaṃ hi naḥ prabho
15,044.042a evaṃ saṃstambhitaṃ vākyaiḥ kuntyā bahuvidhair manaḥ
15,044.042c sahadevasya rājendra rājñaś caiva viśeṣataḥ
15,044.043a te mātrā samanujñātā rājñā ca kurupuṃgavāḥ
15,044.043c abhivādya kuruśreṣṭham āmantrayitum ārabhan
15,044.044a rājan pratigamiṣyāmaḥ śivena pratinanditāḥ
15,044.044b*0091_01 ājñāpaya mahābāho sarve tvacchāsanānugāḥ
15,044.044c anujñātās tvayā rājan gamiṣyāmo vikalmaṣāḥ
15,044.045a evam uktaḥ sa rājarṣir dharmarājñā mahātmanā
15,044.045c anujajñe jayāśīrbhir abhinandya yudhiṣṭhiram
15,044.046a bhīmaṃ ca balināṃ śreṣṭhaṃ sāntvayām āsa pārthivaḥ
15,044.046c sa cāsya samyaṅ medhāvī pratyapadyata vīryavān
15,044.047a arjunaṃ ca samāśliṣya yamau ca puruṣarṣabhau
15,044.047c anujajñe sa kauravyaḥ pariṣvajyābhinandya ca
15,044.048a gāndhāryā cābhyanujñātāḥ kṛtapādābhivandanāḥ
15,044.048c jananyā samupāghrātāḥ pariṣvaktāś ca te nṛpam
15,044.048e cakruḥ pradakṣiṇaṃ sarve vatsā iva nivāraṇe
15,044.049a punaḥ punar nirīkṣantaḥ prajagmus te pradakṣiṇam
15,044.049c tathaiva draupadī sādhvī sarvāḥ kauravayoṣitaḥ
15,044.050a nyāyataḥ śvaśure vṛttiṃ prayujya prayayus tataḥ
15,044.050c śvaśrūbhyāṃ samanujñātāḥ pariṣvajyābhinanditāḥ
15,044.050e saṃdiṣṭāś cetikartavyaṃ prayayur bhartṛbhiḥ saha
15,044.051a tataḥ prajajñe ninadaḥ sūtānāṃ yujyatām iti
15,044.051c uṣṭrāṇāṃ krośatāṃ caiva hayānāṃ heṣatām api
15,044.052a tato yudhiṣṭhiro rājā sadāraḥ sahasainikaḥ
15,044.052c nagaraṃ hāstinapuraṃ punar āyāt sabāndhavaḥ
15,045.001 vaiśaṃpāyana uvāca
15,045.001a dvivarṣopanivṛtteṣu pāṇḍaveṣu yadṛcchayā
15,045.001b*0092_01 kadā cin nagare nāgasāhvaye ca yadṛcchayā
15,045.001c devarṣir nārado rājann ājagāma yudhiṣṭhiram
15,045.002a tam abhyarcya mahābāhuḥ kururājo yudhiṣṭhiraḥ
15,045.002c āsīnaṃ pariviśvastaṃ provāca vadatāṃ varaḥ
15,045.002d*0093_01 uvāca vacanaṃ vāgmī praśrayāvanataḥ sudhīḥ
15,045.003a cirasya khalu paśyāmi bhagavantam upasthitam
15,045.003c kaccit te kuśalaṃ vipra śubhaṃ vā pratyupasthitam
15,045.003d*0094_01 abhivādyābravīd rājan bhrātṛbhiḥ saha pāṇḍavaḥ
15,045.004a ke deśāḥ paridṛṣṭās te kiṃ ca kāryaṃ karomi te
15,045.004c tad brūhi dvijamukhya tvam asmākaṃ ca priyo 'tithiḥ
15,045.005 nārada uvāca
15,045.005a ciradṛṣṭo 'si me rājann āgato 'smi tapovanāt
15,045.005c paridṛṣṭāni tīrthāni gaṅgā caiva mayā nṛpa
15,045.006 yudhiṣṭhira uvāca
15,045.006a vadanti puruṣā me 'dya gaṅgātīranivāsinaḥ
15,045.006c dhṛtarāṣṭraṃ mahātmānam āsthitaṃ paramaṃ tapaḥ
15,045.006d*0095_01 vadanti pitaraṃ jyeṣṭham āsthitaṃ paramaṃ tapaḥ
15,045.006d*0095_02 taṃ draṣṭuṃ tatra gatvāham āgato nṛpasattamam
15,045.007a api dṛṣṭas tvayā tatra kuśalī sa kurūdvahaḥ
15,045.007c gāndhārī ca pṛthā caiva sūtaputraś ca saṃjayaḥ
15,045.008a kathaṃ ca vartate cādya pitā mama sa pārthivaḥ
15,045.008c śrotum icchāmi bhagavan yadi dṛṣṭas tvayā nṛpaḥ
15,045.009 nārada uvāca
15,045.009a sthirībhūya mahārāja śṛṇu sarvaṃ yathātatham
15,045.009c yathā śrutaṃ ca dṛṣṭaṃ ca mayā tasmiṃs tapovane
15,045.010a vanavāsanivṛtteṣu bhavatsu kurunandana
15,045.010c kurukṣetrāt pitā tubhyaṃ gaṅgādvāraṃ yayau nṛpa
15,045.011a gāndhāryā sahito dhīmān vadhvā kuntyā samanvitaḥ
15,045.011c saṃjayena ca sūtena sāgnihotraḥ sayājakaḥ
15,045.012a ātasthe sa tapas tīvraṃ pitā tava tapodhanaḥ
15,045.012b*0096_01 tatrograṃ tapa āsthāya dhṛtarāṣṭro mahāmanāḥ
15,045.012c vīṭāṃ mukhe samādhāya vāyubhakṣo 'bhavan muniḥ
15,045.013a vane sa munibhiḥ sarvaiḥ pūjyamāno mahātapāḥ
15,045.013c tvagasthimātraśeṣaḥ sa ṣaṇmāsān abhavan nṛpaḥ
15,045.014a gāndhārī tu jalāhārā kuntī māsopavāsinī
15,045.014c saṃjayaḥ ṣaṣṭhabhaktena vartayām āsa bhārata
15,045.015a agnīṃs tu yājakās tatra juhuvur vidhivat prabho
15,045.015c dṛśyato 'dṛśyataś caiva vane tasmin nṛpasya ha
15,045.016a aniketo 'tha rājā sa babhūva vanagocaraḥ
15,045.016c te cāpi sahite devyau saṃjayaś ca tam anvayuḥ
15,045.017a saṃjayo nṛpater netā sameṣu viṣameṣu ca
15,045.017c gāndhāryās tu pṛthā rājaṃś cakṣur āsīd aninditā
15,045.018a tataḥ kadā cid gaṅgāyāḥ kacche sa nṛpasattamaḥ
15,045.018c gaṅgāyām āpluto dhīmān āśramābhimukho 'bhavat
15,045.019a atha vāyuḥ samudbhūto dāvāgnir abhavan mahān
15,045.019c dadāha tad vanaṃ sarvaṃ parigṛhya samantataḥ
15,045.020a dahyatsu mṛgayūtheṣu dvijihveṣu samantataḥ
15,045.020c varāhāṇāṃ ca yūtheṣu saṃśrayatsu jalāśayān
15,045.021a samāviddhe vane tasmin prāpte vyasana uttame
15,045.021c nirāhāratayā rājā mandaprāṇaviceṣṭitaḥ
15,045.021e asamartho 'pasaraṇe sukṛśau mātarau ca te
15,045.022a tataḥ sa nṛpatir dṛṣṭvā vahnim āyāntam antikāt
15,045.022c idam āha tataḥ sūtaṃ saṃjayaṃ pṛthivīpate
15,045.023a gaccha saṃjaya yatrāgnir na tvāṃ dahati karhi cit
15,045.023c vayam atrāgninā yuktā gamiṣyāmaḥ parāṃ gatim
15,045.024a tam uvāca kilodvignaḥ saṃjayo vadatāṃ varaḥ
15,045.024c rājan mṛtyur aniṣṭo 'yaṃ bhavitā te vṛthāgninā
15,045.025a na copāyaṃ prapaśyāmi mokṣaṇe jātavedasaḥ
15,045.025c yad atrānantaraṃ kāryaṃ tad bhavān vaktum arhati
15,045.026a ity uktaḥ saṃjayenedaṃ punar āha sa pārthivaḥ
15,045.026c naiṣa mṛtyur aniṣṭo no niḥsṛtānāṃ gṛhāt svayam
15,045.027a jalam agnis tathā vāyur atha vāpi vikarśanam
15,045.027c tāpasānāṃ praśasyante gaccha saṃjaya māciram
15,045.028a ity uktvā saṃjayaṃ rājā samādhāya manas tadā
15,045.028c prāṅmukhaḥ saha gāndhāryā kuntyā copāviśat tadā
15,045.029a saṃjayas taṃ tathā dṛṣṭvā pradakṣiṇam athākarot
15,045.029c uvāca cainaṃ medhāvī yuṅkṣvātmānam iti prabho
15,045.030a ṛṣiputro manīṣī sa rājā cakre 'sya tad vacaḥ
15,045.030c saṃnirudhyendriyagrāmam āsīt kāṣṭhopamas tadā
15,045.031a gāndhārī ca mahābhāgā jananī ca pṛthā tava
15,045.031c dāvāgninā samāyukte sa ca rājā pitā tava
15,045.032a saṃjayas tu mahāmātras tasmād dāvād amucyata
15,045.032c gaṅgākūle mayā dṛṣṭas tāpasaiḥ parivāritaḥ
15,045.033a sa tān āmantrya tejasvī nivedyaitac ca sarvaśaḥ
15,045.033c prayayau saṃjayaḥ sūto himavantaṃ mahīdharam
15,045.034a evaṃ sa nidhanaṃ prāptaḥ kururājo mahāmanāḥ
15,045.034c gāndhārī ca pṛthā caiva jananyau te narādhipa
15,045.035a yadṛcchayānuvrajatā mayā rājñaḥ kalevaram
15,045.035c tayoś ca devyor ubhayor dṛṣṭāni bharatarṣabha
15,045.036a tatas tapovane tasmin samājagmus tapodhanāḥ
15,045.036c śrutvā rājñas tathā niṣṭhāṃ na tv aśocan gatiṃ ca te
15,045.037a tatrāśrauṣam ahaṃ sarvam etat puruṣasattama
15,045.037c yathā ca nṛpatir dagdho devyau te ceti pāṇḍava
15,045.038a na śocitavyaṃ rājendra svantaḥ sa pṛthivīpatiḥ
15,045.038c prāptavān agnisaṃyogaṃ gāndhārī jananī ca te
15,045.039 vaiśaṃpāyana uvāca
15,045.039a etac chrutvā tu sarveṣāṃ pāṇḍavānāṃ mahātmanām
15,045.039c niryāṇaṃ dhṛtarāṣṭrasya śokaḥ samabhavan mahān
15,045.040a antaḥpurāṇāṃ ca tadā mahān ārtasvaro 'bhavat
15,045.040c paurāṇāṃ ca mahārāja śrutvā rājñas tadā gatim
15,045.041a aho dhig iti rājā tu vikruśya bhṛśaduḥkhitaḥ
15,045.041c ūrdhvabāhuḥ smaran mātuḥ praruroda yudhiṣṭhiraḥ
15,045.041e bhīmasenapurogāś ca bhrātaraḥ sarva eva te
15,045.041f*0097_01 rurudur duḥkhasaṃtaptā varṇayantaḥ pṛthāṃ tadā
15,045.042a antaḥpureṣu ca tadā sumahān ruditasvanaḥ
15,045.042b*0098_01 antaḥpureṣu sumahāṃs tato ruditanisvanaḥ
15,045.042c prādurāsīn mahārāja pṛthāṃ śrutvā tathāgatām
15,045.043a taṃ ca vṛddhaṃ tathā dagdhaṃ hataputraṃ narādhipam
15,045.043c anvaśocanta te sarve gāndhārīṃ ca tapasvinīm
15,045.044a tasminn uparate śabde muhūrtād iva bhārata
15,045.044c nigṛhya bāṣpaṃ dhairyeṇa dharmarājo 'bravīd idam
15,046.001 yudhiṣṭhira uvāca
15,046.001a tathā mahātmanas tasya tapasy ugre ca vartataḥ
15,046.001c anāthasyeva nidhanaṃ tiṣṭhatsv asmāsu bandhuṣu
15,046.002a durvijñeyā hi gatayaḥ puruṣāṇāṃ matā mama
15,046.002c yatra vaicitravīryo 'sau dagdha evaṃ davāgninā
15,046.003a yasya putraśataṃ śrīmad abhavad bāhuśālinaḥ
15,046.003c nāgāyutabalo rājā sa dagdho hi davāgninā
15,046.004a yaṃ purā paryavījanta tālavṛntair varastriyaḥ
15,046.004c taṃ gṛdhrāḥ paryavījanta dāvāgniparikālitam
15,046.005a sūtamāgadhasaṃghaiś ca śayāno yaḥ prabodhyate
15,046.005c dharaṇyāṃ sa nṛpaḥ śete pāpasya mama karmabhiḥ
15,046.006a na tu śocāmi gāndhārīṃ hataputrāṃ yaśasvinīm
15,046.006c patilokam anuprāptāṃ tathā bhartṛvrate sthitām
15,046.007a pṛthām eva tu śocāmi yā putraiśvaryam ṛddhimat
15,046.007c utsṛjya sumahad dīptaṃ vanavāsam arocayat
15,046.008a dhig rājyam idam asmākaṃ dhig balaṃ dhik parākramam
15,046.008c kṣatradharmaṃ ca dhig yasmān mṛtā jīvāmahe vayam
15,046.009a susūkṣmā kila kālasya gatir dvijavarottama
15,046.009c yat samutsṛjya rājyaṃ sā vanavāsam arocayat
15,046.010a yudhiṣṭhirasya jananī bhīmasya vijayasya ca
15,046.010c anāthavat kathaṃ dagdhā iti muhyāmi cintayan
15,046.011a vṛthā saṃtoṣito vahniḥ khāṇḍave savyasācinā
15,046.011c upakāram ajānan sa kṛtaghna iti me matiḥ
15,046.012a yatrādahat sa bhagavān mātaraṃ savyasācinaḥ
15,046.012c kṛtvā yo brāhmaṇacchadma bhikṣārthī samupāgataḥ
15,046.012e dhig agniṃ dhik ca pārthasya viśrutāṃ satyasaṃdhatām
15,046.012f*0099_01 dahate mātaraṃ mahyaṃ yasya te gatir īdṛśī
15,046.013a idaṃ kaṣṭataraṃ cānyad bhagavan pratibhāti me
15,046.013c vṛthāgninā samāyogo yad abhūt pṛthivīpateḥ
15,046.014a tathā tapasvinas tasya rājarṣeḥ kauravasya ha
15,046.014c katham evaṃvidho mṛtyuḥ praśāsya pṛthivīm imām
15,046.015a tiṣṭhatsu mantrapūteṣu tasyāgniṣu mahāvane
15,046.015c vṛthāgninā samāyukto niṣṭhāṃ prāptaḥ pitā mama
15,046.016a manye pṛthā vepamānā kṛśā dhamanisaṃtatā
15,046.016c hā tāta dharmarājeti samākrandan mahābhaye
15,046.017a bhīma paryāpnuhi bhayād iti caivābhivāśatī
15,046.017b*0100_01 bhīma māṃ trāhi dāvāgner bhayād ity abhiyācatī
15,046.017c samantataḥ parikṣiptā mātā me 'bhūd davāgninā
15,046.018a sahadevaḥ priyas tasyāḥ putrebhyo 'dhika eva tu
15,046.018c na caināṃ mokṣayām āsa vīro mādravatīsutaḥ
15,046.019a tac chrutvā ruruduḥ sarve samāliṅgya parasparam
15,046.019c pāṇḍavāḥ pañca duḥkhārtā bhūtānīva yugakṣaye
15,046.020a teṣāṃ tu puruṣendrāṇāṃ rudatāṃ ruditasvanaḥ
15,046.020c prāsādābhogasaṃruddho anvarautsīt sa rodasī
15,046.020d*0101_01 anyonyaṃ vīkṣya vīkṣyaivaṃ smṛtvā mātur upaplavam
15,046.020d*0101_02 sehire na mahīpālā nipetuḥ pṛthivītale
15,046.020d*0101_03 punar utthāya cāliṅgya rudanto viṣamasvanāḥ
15,046.020d*0101_04 nipetuḥ pāṇḍavāḥ śokād dharmarājasya pādayoḥ
15,047.001 nārada uvāca
15,047.001a nāsau vṛthāgninā dagdho yathā tatra śrutaṃ mayā
15,047.001c vaicitravīryo nṛpatis tat te vakṣyāmi bhārata
15,047.002a vanaṃ praviśatā tena vāyubhakṣeṇa dhīmatā
15,047.002c agnayaḥ kārayitveṣṭim utsṛṣṭā iti naḥ śrutam
15,047.003a yājakās tu tatas tasya tān agnīn nirjane vane
15,047.003c samutsṛjya yathākāmaṃ jagmur bharatasattama
15,047.004a sa vivṛddhas tadā vahnir vane tasminn abhūt kila
15,047.004c tena tad vanam ādīptam iti me tāpasābruvan
15,047.005a sa rājā jāhnavīkacche yathā te kathitaṃ mayā
15,047.005c tenāgninā samāyuktaḥ svenaiva bharatarṣabha
15,047.006a evam āvedayām āsur munayas te mamānagha
15,047.006c ye te bhāgīrathītīre mayā dṛṣṭā yudhiṣṭhira
15,047.007a evaṃ svenāgninā rājā samāyukto mahīpate
15,047.007c mā śocithās tvaṃ nṛpatiṃ gataḥ sa paramāṃ gatim
15,047.008a guruśuśrūṣayā caiva jananī tava pāṇḍava
15,047.008c prāptā sumahatīṃ siddhim iti me nātra saṃśayaḥ
15,047.009a kartum arhasi kauravya teṣāṃ tvam udakakriyām
15,047.009c bhrātṛbhiḥ sahitaḥ sarvair etad atra vidhīyatām
15,047.010 vaiśaṃpāyana uvāca
15,047.010a tataḥ sa pṛthivīpālaḥ pāṇḍavānāṃ dhuraṃdharaḥ
15,047.010c niryayau saha sodaryaiḥ sadāro bharatarṣabha
15,047.011a paurajānapadāś caiva rājabhaktipuraskṛtāḥ
15,047.011c gaṅgāṃ prajagmur abhito vāsasaikena saṃvṛtāḥ
15,047.012a tato 'vagāhya salilaṃ sarve te kurupuṃgavāḥ
15,047.012c yuyutsum agrataḥ kṛtvā dadus toyaṃ mahātmane
15,047.013a gāndhāryāś ca pṛthāyāś ca vidhivan nāmagotrataḥ
15,047.013c śaucaṃ nivartayantas te tatroṣur nagarād bahiḥ
15,047.014a preṣayām āsa sa narān vidhijñān āptakāriṇaḥ
15,047.014c gaṅgādvāraṃ kuruśreṣṭho yatra dagdho 'bhavan nṛpaḥ
15,047.015a tatraiva teṣāṃ kulyāni gaṅgādvāre 'nvaśāt tadā
15,047.015c kartavyānīti puruṣān dattadeyān mahīpatiḥ
15,047.016a dvādaśe 'hani tebhyaḥ sa kṛtaśauco narādhipaḥ
15,047.016c dadau śrāddhāni vidhivad dakṣiṇāvanti pāṇḍavaḥ
15,047.017a dhṛtarāṣṭraṃ samuddiśya dadau sa pṛthivīpatiḥ
15,047.017c suvarṇaṃ rajataṃ gāś ca śayyāś ca sumahādhanāḥ
15,047.018a gāndhāryāś caiva tejasvī pṛthāyāś ca pṛthak pṛthak
15,047.018b*0102_01 bahūni caiva ratnāni vāsāṃsi vividhāni ca
15,047.018b*0102_02 mahārhāṇi vicitrāṇi dadau kauravanandanaḥ
15,047.018c saṃkīrtya nāmanī rājā dadau dānam anuttamam
15,047.018d*0103_01 saṃkīrtya nāmāni dadau rājan dānāni pārthivaḥ
15,047.019a yo yad icchati yāvac ca tāvat sa labhate dvijaḥ
15,047.019b*0104_01 yāvad icchanti viprās tu tāvanti prāpnuyur dvijāḥ
15,047.019c śayanaṃ bhojanaṃ yānaṃ maṇiratnam atho dhanam
15,047.020a yānam ācchādanaṃ bhogān dāsīś ca paricārikāḥ
15,047.020c dadau rājā samuddiśya tayor mātror mahīpatiḥ
15,047.021a tataḥ sa pṛthivīpālo dattvā śrāddhāny anekaśaḥ
15,047.021c praviveśa punar dhīmān nagaraṃ vāraṇāhvayam
15,047.021d*0105_01 siktasaṃmārjitapathaṃ patākātoraṇocchritam
15,047.021d*0105_02 hṛṣṭapuṣṭajanākīrṇaṃ puraṃ teṣāṃ praveśane
15,047.022a te cāpi rājavacanāt puruṣā ye gatābhavan
15,047.022b*0106_01 dhṛtarāṣṭrasya gāndhāryāḥ kuntyāś cakruś ca saṃghaśaḥ
15,047.022b*0106_02 gaṅgādvāre śubhe puṇye yathoddiṣṭaṃ mahātmanā
15,047.022c saṃkalpya teṣāṃ kulyāni punaḥ pratyāgamaṃs tataḥ
15,047.023a mālyair gandhaiś ca vividhaiḥ pūjayitvā yathāvidhi
15,047.023c kulyāni teṣāṃ saṃyojya tadācakhyur mahīpateḥ
15,047.024a samāśvāsya ca rājānaṃ dharmātmānaṃ yudhiṣṭhiram
15,047.024c nārado 'py agamad rājan paramarṣir yathepsitam
15,047.024d*0107_01 dvārakāyāṃ tataḥ kṛṣṇaṃ vāsudevaṃ janārdanam
15,047.024d*0107_02 anādinidhanaṃ viṣṇuṃ śaṅkhacakragadādharam
15,047.024d*0107_03 rahasyakathane yuktaṃ nārāyaṇam anāmayam
15,047.025a evaṃ varṣāṇy atītāni dhṛtarāṣṭrasya dhīmataḥ
15,047.025c vanavāse tadā trīṇi nagare daśa pañca ca
15,047.026a hataputrasya saṃgrāme dānāni dadataḥ sadā
15,047.026c jñātisaṃbandhimitrāṇāṃ bhrātṝṇāṃ svajanasya ca
15,047.027a yudhiṣṭhiras tu nṛpatir nātiprītamanās tadā
15,047.027c dhārayām āsa tad rājyaṃ nihatajñātibāndhavaḥ
15,047.027d*0108_01 tathāśramavāsike tu parvaṇy api samāhitaḥ
15,047.027d*0108_02 gandhamālyādiyuktaṃ ca haviṣyaṃ bhojayed dvijān