% Mahabharata: Asramavasikaparvan % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % On the basis of the text entered by Muneo Tokunaga et al., % revised by John Smith, Cambridge, et al. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 15,000.000*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 15,000.000*0001_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् 15,000.000*0002_01 जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः 15,000.000*0002_02 यस्यास्यकमलगलितं वाङ्मयम् अमृतं जगत् पिबति 15,000.000*0003_01 कस्तूरिनिकराकारं वस्तूतीकृतरक्षणम् (सिच्) 15,000.000*0003_02 अस्तु भूर् दधिदुग्धाभ्याम् अस्तु मुक्त्यैव मुक्तये 15,001.001 जनमेजय उवाच 15,001.001a प्राप्य राज्यं महाभागाः पाण्डवा मे पितामहाः 15,001.001c कथम् आसन् महाराजे धृतराष्ट्रे महात्मनि 15,001.002a स हि राजा हतामात्यो हतपुत्रो निराश्रयः 15,001.002c कथम् आसीद् धतैश्वर्यो गान्धारी च यशस्विनी 15,001.003a कियन्तं चैव कालं ते पितरो मम पूर्वकाः 15,001.003c स्थिता राज्ये महात्मानस् तन् मे व्याख्यातुम् अर्हसि 15,001.004 वैशंपायन उवाच 15,001.004a प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः 15,001.004c धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन् 15,001.005a धृतराष्ट्रम् उपातिष्ठद् विदुरः संजयस् तथा 15,001.005c युयुत्सुश् चापि मेधावी वैश्यापुत्रः स कौरवः 15,001.006a पाण्डवाः सर्वकार्याणि संपृच्छन्ति स्म तं नृपम् 15,001.006c चक्रुस् तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च 15,001.007a सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम् 15,001.007c पादाभिवन्दनं कृत्वा धर्मराजमते स्थिताः 15,001.007e ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे 15,001.007f*0004_01 राजन्न् एतानि सर्वाणि स च तान् अन्ववर्तत 15,001.007f*0005_01 तथाविधांश् च तान् दृष्ट्वा धृतराष्ट्रो ऽभ्यनन्दत 15,001.008a कुन्तिभोजसुता चैव गान्धारीम् अन्ववर्तत 15,001.008c द्रौपदी च सुभद्रा च याश् चान्याः पाण्डवस्त्रियः 15,001.008e समां वृत्तिम् अवर्तन्त तयोः श्वश्र्वोर् यथाविधि 15,001.009a शयनानि महार्हाणि वासांस्य् आभरणानि च 15,001.009c राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्य् अनेकशः 15,001.009e युधिष्ठिरो महाराज धृतराष्ट्रे ऽभ्युपाहरत् 15,001.010a तथैव कुन्ती गान्धार्यां गुरुवृत्तिम् अवर्तत 15,001.010c विदुरः संजयश् चैव युयुत्सुश् चैव कौरवः 15,001.010e उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम् 15,001.011a स्यालो द्रोणस्य यश् चैको दयितो ब्राह्मणो महान् 15,001.011c स च तस्मिन् महेष्वासः कृपः समभवत् तदा 15,001.012a व्यासश् च भगवान् नित्यं वासं चक्रे नृपेण ह 15,001.012c कथाः कुर्वन् पुराणर्षिर् देवर्षिनृपरक्षसाम् 15,001.013a धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च 15,001.013c धृतराष्ट्राभ्यनुज्ञातो विदुरस् तान्य् अकारयत् 15,001.014a सामन्तेभ्यः प्रियाण्य् अस्य कार्याणि सुगुरूण्य् अपि 15,001.014c प्राप्यन्ते ऽर्थैः सुलघुभिः प्रभावाद् विदुरस्य वै 15,001.015a अकरोद् बन्धमोक्षांश् च वध्यानां मोक्षणं तथा 15,001.015c न च धर्मात्मजो राजा कदा चित् किं चिद् अब्रवीत् 15,001.016a विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः 15,001.016c सर्वान् कामान् महातेजाः प्रददाव् अम्बिकासुते 15,001.017a आरालिकाः सूपकारा रागखाण्डविकास् तथा 15,001.017c उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा 15,001.018a वासांसि च महार्हाणि माल्यानि विविधानि च 15,001.018c उपाजह्रुर् यथान्यायं धृतराष्ट्रस्य पाण्डवाः 15,001.019a मैरेयं मधु मांसानि पानकानि लघूनि च 15,001.019c चित्रान् भक्ष्यविकारांश् च चक्रुर् अस्य यथा पुरा 15,001.020a ये चापि पृथिवीपालाः समाजग्मुः समन्ततः 15,001.020c उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा 15,001.021a कुन्ती च द्रौपदी चैव सात्वती चैव भामिनी 15,001.021c उलूपी नागकन्या च देवी चित्राङ्गदा तथा 15,001.022a धृष्टकेतोश् च भगिनी जरासंधस्य चात्मजा 15,001.022b*0006_01 एताश् चान्याश् च बह्व्यो वै योषितो भरतर्षभ 15,001.022c किंकराः स्मोपतिष्ठन्ति सर्वाः सुबलजां तथा 15,001.023a यथा पुत्रवियुक्तो ऽयं न किं चिद् दुःखम् आप्नुयात् 15,001.023c इति राजान्वशाद् भ्रातॄन् नित्यम् एव युधिष्ठिरः 15,001.024a एवं ते धर्मराजस्य श्रुत्वा वचनम् अर्थवत् 15,001.024c सविशेषम् अवर्तन्त भीमम् एकं विना तदा 15,001.025a न हि तत् तस्य वीरस्य हृदयाद् अपसर्पति 15,001.025c धृतराष्ट्रस्य दुर्बुद्धेर् यद् वृत्तं द्यूतकारितम् 15,002.001 वैशंपायन उवाच 15,002.001a एवं संपूजितो राजा पाण्डवैर् अम्बिकासुतः 15,002.001c विजहार यथापूर्वम् ऋषिभिः पर्युपासितः 15,002.002a ब्रह्मदेयाग्रहारांश् च प्रददौ स कुरूद्वहः 15,002.002c तच् च कुन्तीसुतो राजा सर्वम् एवान्वमोदत 15,002.003a आनृशंस्यपरो राजा प्रीयमाणो युधिष्ठिरः 15,002.003c उवाच स तदा भ्रातॄन् अमात्यांश् च महीपतिः 15,002.004a मया चैव भवद्भिश् च मान्य एष नराधिपः 15,002.004c निदेशे धृतराष्ट्रस्य यः स्थास्यति स मे सुहृत् 15,002.004e विपरीतश् च मे शत्रुर् निरस्यश् च भवेन् नरः 15,002.005a परिदृष्टेषु चाहःसु पुत्राणां श्राद्धकर्मणि 15,002.005c ददातु राजा सर्वेषां यावद् अस्य चिकीर्षितम् 15,002.006a ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः 15,002.006c ब्राह्मणेभ्यो महार्हेभ्यो ददौ वित्तान्य् अनेकशः 15,002.007a धर्मराजश् च भीमश् च सव्यसाची यमाव् अपि 15,002.007c तत् सर्वम् अन्ववर्तन्त धृतराष्ट्रव्यपेक्षया 15,002.008a कथं नु राजा वृद्धः सन् पुत्रशोकसमाहतः 15,002.008c शोकम् अस्मत्कृतं प्राप्य न म्रियेतेति चिन्त्यते 15,002.009a यावद् धि कुरुमुख्यस्य जीवत्पुत्रस्य वै सुखम् 15,002.009c बभूव तद् अवाप्नोतु भोगांश् चेति व्यवस्थिताः 15,002.010a ततस् ते सहिताः सर्वे भ्रातरः पञ्च पाण्डवाः 15,002.010c तथाशीलाः समातस्थुर् धृतराष्ट्रस्य शासने 15,002.011a धृतराष्ट्रश् च तान् वीरान् विनीतान् विनये स्थितान् 15,002.011c शिष्यवृत्तौ स्थितान् नित्यं गुरुवत् पर्यपश्यत 15,002.012a गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः 15,002.012c आनृण्यम् अगमत् कामान् विप्रेभ्यः प्रतिपाद्य वै 15,002.013a एवं धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः 15,002.013c भ्रातृभिः सहितो धीमान् पूजयाम् आस तं नृपम् 15,003.001 वैशंपायन उवाच 15,003.001a स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः 15,003.001c नापश्यत तदा किं चिद् अप्रियं पाण्डुनन्दने 15,003.002a वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु 15,003.002c प्रीतिमान् अभवद् राजा धृतराष्ट्रो ऽम्बिकासुतः 15,003.003a सौबलेयी च गान्धारी पुत्रशोकम् अपास्य तम् 15,003.003c सदैव प्रीतिमत्य् आसीत् तनयेषु निजेष्व् इव 15,003.004a प्रियाण्य् एव तु कौरव्यो नाप्रियाणि कुरूद्वह 15,003.004c वैचित्रवीर्ये नृपतौ समाचरति नित्यदा 15,003.005a यद् यद् ब्रूते च किं चित् स धृतराष्ट्रो नराधिपः 15,003.005c गुरु वा लघु वा कार्यं गान्धारी च यशस्विनी 15,003.006a तत् स राजा महाराज पाण्डवानां धुरंधरः 15,003.006c पूजयित्वा वचस् तत् तद् अकार्षीत् परवीरहा 15,003.007a तेन तस्याभवत् प्रीतो वृत्तेन स नराधिपः 15,003.007c अन्वतप्यच् च संस्मृत्य पुत्रं मन्दम् अचेतसम् 15,003.008a सदा च प्रातर् उत्थाय कृतजप्यः शुचिर् नृपः 15,003.008c आशास्ते पाण्डुपुत्राणां समरेष्व् अपराजयम् 15,003.009a ब्राह्मणान् वाचयित्वा च हुत्वा चैव हुताशनम् 15,003.009c आयुष्यं पाण्डुपुत्राणाम् आशास्ते स नराधिपः 15,003.010a न तां प्रीतिं पराम् आप पुत्रेभ्यः स महीपतिः 15,003.010c यां प्रीतिं पाण्डुपुत्रेभ्यः समवाप तदा नृपः 15,003.011a ब्राह्मणानां च वृद्धानां क्षत्रियाणां च भारत 15,003.011c तथा विट्शूद्रसंघानाम् अभवत् सुप्रियस् तदा 15,003.012a यच् च किं चित् पुरा पापं धृतराष्ट्रसुतैः कृतम् 15,003.012c अकृत्वा हृदि तद् राजा तं नृपं सो ऽन्ववर्तत 15,003.013a यश् च कश् चिन् नरः किं चिद् अप्रियं चाम्बिकासुते 15,003.013c कुरुते द्वेष्यताम् एति स कौन्तेयस्य धीमतः 15,003.014a न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै 15,003.014c उवाच दुष्कृतं किं चिद् युधिष्ठिरभयान् नरः 15,003.015a धृत्या तुष्टो नरेन्द्रस्य गान्धारी विदुरस् तथा 15,003.015c शौचेन चाजातशत्रोर् न तु भीमस्य शत्रुहन् 15,003.016a अन्ववर्तत भीमो ऽपि निष्टनन् धर्मजं नृपम् 15,003.016c धृतराष्ट्रं च संप्रेक्ष्य सदा भवति दुर्मनाः 15,003.017a राजानम् अनुवर्तन्तं धर्मपुत्रं महामतिम् 15,003.017c अन्ववर्तत कौरव्यो हृदयेन पराङ्मुखः 15,004.001 वैशंपायन उवाच 15,004.001a युधिष्ठिरस्य नृपतेर् दुर्योधनपितुस् तथा 15,004.001c नान्तरं ददृशू राजन् पुरुषाः प्रणयं प्रति 15,004.002a यदा तु कौरवो राजा पुत्रं सस्मार बालिशम् 15,004.002c तदा भीमं हृदा राजन्न् अपध्याति स पार्थिवः 15,004.003a तथैव भीमसेनो ऽपि धृतराष्ट्रं जनाधिपम् 15,004.003c नामर्षयत राजेन्द्र सदैवातुष्टवद् धृदा 15,004.003d*0007_01 कौरवश् चैव भीमश् च हृदान्योन्यम् अमृष्यताम् 15,004.003d*0007_02 ध्यायन्तौ श्लक्ष्णया वाचा अन्योन्याम् अभितिष्ठताम् 15,004.004a अप्रकाशान्य् अप्रियाणि चकारास्य वृकोदरः 15,004.004c आज्ञां प्रत्यहरच् चापि कृतकैः पुरुषैः सदा 15,004.004d*0008_01 संवत्सराण्य् अथैवं ते वृत्तवन्तश् च कानि चित् 15,004.004d*0009_01 स्मरन् दुर्मन्त्रितं तस्य वृत्तान्य् अप्य् अस्य कानि चित् 15,004.004d*0010_01 असकृच् चाप्य् उवाचेदं हतास् ते मन्दचेतसः 15,004.005a अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरोत् 15,004.005c संश्रवे धृतराष्ट्रस्य गान्धार्याश् चाप्य् अमर्षणः 15,004.006a स्मृत्वा दुर्योधनं शत्रुं कर्णदुःशासनाव् अपि 15,004.006c प्रोवाचाथ सुसंरब्धो भीमः स परुषं वचः 15,004.007a अन्धस्य नृपतेः पुत्रा मया परिघबाहुना 15,004.007c नीता लोकम् अमुं सर्वे नानाशस्त्रात्तजीविताः 15,004.007d*0011_01 असकृच् चाप्य् उवाचेदं हतास् ते मन्दचेतसः 15,004.008a इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ 15,004.008c ययोर् अन्तरम् आसाद्य धार्तराष्ट्राः क्षयं गताः 15,004.008d*0012_01 इमौ पीनौ सुवृत्तौ मे नागराजकरोपमौ 15,004.008d*0012_02 याव् आसाद्य रणे मूढा धार्तराष्ट्राः क्षयं गताः 15,004.009a ताव् इमौ चन्दनेनाक्तौ वन्दनीयौ च मे भुजौ 15,004.009c याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः 15,004.010a एताश् चान्याश् च विविधाः शल्यभूता जनाधिपः 15,004.010c वृकोदरस्य ता वाचः श्रुत्वा निर्वेदम् आगमत् 15,004.010d*0013_01 श्रुत्वा निर्वेदम् आपेदे भीमवाग्बाणचोदितः 15,004.011a सा च बुद्धिमती देवी कालपर्यायवेदिनी 15,004.011c गान्धारी सर्वधर्मज्ञा तान्य् अलीकानि शुश्रुवे 15,004.011d*0014_01 कुन्त्याः सपर्यां संवीक्ष्य शापे नास्याकरोन् मतिम् 15,004.012a ततः पञ्चदशे वर्षे समतीते नराधिपः 15,004.012c राजा निर्वेदम् आपेदे भीमवाग्बाणपीडितः 15,004.012d*0015_01 सुखासक्तं कृच्छ्रपरं ज्ञात्वा चैव युधिष्ठिरम् 15,004.012d*0015_02 तपोयोगात् तपस् तप्तुं मनश् चक्रे महामतिः 15,004.013a नान्वबुध्यत तद् राजा कुन्तीपुत्रो युधिष्ठिरः 15,004.013c श्वेताश्वो वाथ कुन्ती वा द्रौपदी वा यशस्विनी 15,004.014a माद्रीपुत्रौ च भीमस्य चित्तज्ञाव् अन्वमोदताम् 15,004.014c राज्ञस् तु चित्तं रक्षन्तौ नोचतुः किं चिद् अप्रियम् 15,004.015a ततः समानयाम् आस धृतराष्ट्रः सुहृज्जनम् 15,004.015c बाष्पसंदिग्धम् अत्यर्थम् इदम् आह वचो भृशम् 15,004.015d*0016_01 स भीमवाक्याग्निविदीपिताङ्गो 15,004.015d*0016_02 निर्विण्णचेता नृपतिः सशोकः 15,004.015d*0016_03 सपौरभृत्यं जनम् आनिनाय 15,004.015d*0016_04 वनं यियासुर् वचनं बभाषे 15,005.001 धृतराष्ट्र उवाच 15,005.001*0017_01 वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु 15,005.001*0017_02 प्रीतिमानम् अभवद् राजा कुन्तीपुत्रो युधिष्ठिरः 15,005.001a विदितं भवताम् एतद् यथा वृत्तः कुरुक्षयः 15,005.001c ममापराधात् तत् सर्वम् इति ज्ञेयं तु कौरवाः 15,005.002a यो ऽहं दुष्टमतिं मूढं ज्ञातीनां भयवर्धनम् 15,005.002c दुर्योधनं कौरवाणाम् आधिपत्ये ऽभ्यषेचयम् 15,005.003a यच् चाहं वासुदेवस्य वाक्यं नाश्रौषम् अर्थवत् 15,005.003c वध्यतां साध्व् अयं पापः सामात्य इति दुर्मतिः 15,005.004a पुत्रस्नेहाभिभूतश् च हितम् उक्तो मनीषिभिः 15,005.004c विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च 15,005.005a पदे पदे भगवता व्यासेन च महात्मना 15,005.005c संजयेनाथ गान्धार्या तद् इदं तप्यते ऽद्य माम् 15,005.006a यच् चाहं पाण्डुपुत्रेण गुणवत्सु महात्मसु 15,005.006c न दत्तव्ठश्रियं दीप्तां पितृपैतामहीम् इमाम् 15,005.007a विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः 15,005.007c एतच् छ्रेयः स परमम् अमन्यत जनार्दनः 15,005.007d*0018_01 तस्य त्रैलोक्यनाथस्य समुपेत्याभियाचतः 15,005.007d*0018_02 अकृत्वा वचनं पश्चात् तप्स्याम्य् अद्य सुदुर्मतिः 15,005.008a सो ऽहम् एतान्य् अलीकानि निवृत्तान्य् आत्मनः सदा 15,005.008c हृदये शल्यभूतानि धारयामि सहस्रशः 15,005.009a विशेषतस् तु दह्यामि वर्षं पञ्चदशं हि वै 15,005.009c अस्य पापस्य शुद्ध्यर्थं नियतो ऽस्मि सुदुर्मतिः 15,005.010a चतुर्थे नियते काले कदा चिद् अपि चाष्टमे 15,005.010c तृष्णाविनयनं भुञ्जे गान्धारी वेद तन् मम 15,005.011a करोत्य् आहारम् इति मां सर्वः परिजनः सदा 15,005.011c युधिष्ठिरभयाद् वेत्ति भृशं तप्यति पाण्डवः 15,005.012a भूमौ शये जप्यपरो दर्भेष्व् अजिनसंवृतः 15,005.012c नियमव्यपदेशेन गान्धारी च यशस्विनी 15,005.013a हतं पुत्रशतं शूरं संग्रामेष्व् अपलायिनम् 15,005.013b*0019_01 हतं शतं तु पुत्राणां ययोर् युद्धे ऽपलायिनाम् 15,005.013c नानुतप्यामि तच् चाहं क्षत्रधर्मं हि तं विदुः 15,005.013e इत्य् उक्त्वा धर्मराजानम् अभ्यभाषत कौरवः 15,005.014a भद्रं ते यादवीमातर् वाक्यं चेदं निबोध मे 15,005.014c सुखम् अस्म्य् उषितः पुत्र त्वया सुपरिपालितः 15,005.015a महादानानि दत्तानि श्राद्धानि च पुनः पुनः 15,005.015c प्रकृष्टं मे वयः पुत्र पुण्यं चीर्णं यथाबलम् 15,005.015e गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम् 15,005.016a द्रौपद्या ह्य् अपकर्तारस् तव चैश्वर्यहारिणः 15,005.016c समतीता नृशंसास् ते धर्मेण निहता युधि 15,005.017a न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन 15,005.017c सर्वे शस्त्रजितांल् लोकान् गतास् ते ऽभिमुखं हताः 15,005.018a आत्मनस् तु हितं मुख्यं प्रतिकर्तव्यम् अद्य मे 15,005.018c गान्धार्याश् चैव राजेन्द्र तद् अनुज्ञातुम् अर्हसि 15,005.019a त्वं हि धर्मभृतां श्रेष्ठः सततं धर्मवत्सलः 15,005.019c राजा गुरुः प्राणभृतां तस्माद् एतद् ब्रवीम्य् अहम् 15,005.020a अनुज्ञातस् त्वया वीर संश्रयेयं वनान्य् अहम् 15,005.020c चीरवल्कलभृद् राजन् गान्धार्या सहितो ऽनया 15,005.020e तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः 15,005.021a उचितं नः कुले तात सर्वेषां भरतर्षभ 15,005.021c पुत्रेष्व् ऐश्वर्यम् आधाय वयसो ऽन्ते वनं नृप 15,005.022a तत्राहं वायुभक्षो वा निराहारो ऽपि वा वसन् 15,005.022c पत्न्या सहानया वीर चरिष्यामि तपः परम् 15,005.023a त्वं चापि फलभाक् तात तपसः पार्थिवो ह्य् असि 15,005.023c फलभाजो हि राजानः कल्याणस्येतरस्य वा 15,006.000*0021_00 वैशंपायनः 15,006.000*0021_01 तरसा मनसा ध्यात्वा गमनं स वनं प्रति 15,006.000*0021_02 तस्य राज्ञस् तदा राजा प्रोवाचेदं वचः शुभम् 15,006.001 युधिष्ठिर उवाच 15,006.001a न मां प्रीणयते राज्यं त्वय्य् एवं दुःखिते नृप 15,006.001c धिङ् माम् अस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम् 15,006.002a यो ऽहं भवन्तं दुःखार्तम् उपवासकृशं नृप 15,006.002c यताहारं क्षितिशयं नाविन्दं भ्रातृभिः सह 15,006.003a अहो ऽस्मि वञ्चितो मूढो भवता गूढबुद्धिना 15,006.003c विश्वासयित्वा पूर्वं मां यद् इदं दुःखम् अश्नुथाः 15,006.004a किं मे राज्येन भोगैर् वा किं यज्ञैः किं सुखेन वा 15,006.004c यस्य मे त्वं महीपाल दुःखान्य् एतान्य् अवाप्तवान् 15,006.005a पीडितं चापि जानामि राज्यम् आत्मानम् एव च 15,006.005c अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर 15,006.006a भवान् पिता भवान् माता भवान् नः परमो गुरुः 15,006.006c भवता विप्रहीणा हि क्व नु तिष्ठामहे वयम् 15,006.007a औरसो भवतः पुत्रो युयुत्सुर् नृपसत्तम 15,006.007c अस्तु राजा महाराज यं चान्यं मन्यते भवान् 15,006.008a अहं वनं गमिष्यामि भवान् राज्यं प्रशास्त्व् इदम् 15,006.008c न माम् अयशसा दग्धं भूयस् त्वं दग्धुम् अर्हसि 15,006.009a नाहं राजा भवान् राजा भवता परवान् अहम् 15,006.009c कथं गुरुं त्वां धर्मज्ञम् अनुज्ञातुम् इहोत्सहे 15,006.010a न मन्युर् हृदि नः कश् चिद् दुर्योधनकृते ऽनघ 15,006.010c भवितव्यं तथा तद् धि वयं ते चैव मोहिताः 15,006.011a वयं हि पुत्रा भवतो यथा दुर्योधनादयः 15,006.011c गान्धारी चैव कुन्ती च निर्विशेषे मते मम 15,006.012a स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि 15,006.012c पृष्ठतस् त्वानुयास्यामि सत्येनात्मानम् आलभे 15,006.013a इयं हि वसुसंपूर्णा मही सागरमेखला 15,006.013c भवता विप्रहीणस्य न मे प्रीतिकरी भवेत् 15,006.014a भवदीयम् इदं सर्वं शिरसा त्वां प्रसादये 15,006.014c त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः 15,006.015a भवितव्यम् अनुप्राप्तं मन्ये त्वां तज् जनाधिप 15,006.015c दिष्ट्या शुश्रूषमाणस् त्वां मोक्ष्यामि मनसो ज्वरम् 15,006.016 धृतराष्ट्र उवाच 15,006.016a तापस्ये मे मनस् तात वर्तते कुरुनन्दन 15,006.016c उचितं हि कुले ऽस्माकम् अरण्यगमनं प्रभो 15,006.017a चिरम् अस्म्य् उषितः पुत्र चिरं शुश्रूषितस् त्वया 15,006.017c वृद्धं माम् अभ्यनुज्ञातुं त्वम् अर्हसि जनाधिप 15,006.018 वैशंपायन उवाच 15,006.018a इत्य् उक्त्वा धर्मराजानं वेपमानः कृताञ्जलिम् 15,006.018c उवाच वचनं राजा धृतराष्ट्रो ऽम्बिकासुतः 15,006.019a संजयं च महामात्रं कृपं चापि महारथम् 15,006.019c अनुनेतुम् इहेच्छामि भवद्भिः पृथिवीपतिम् 15,006.020a ग्लायते मे मनो हीदं मुखं च परिशुष्यति 15,006.020c वयसा च प्रकृष्टेन वाग्व्यायामेन चैव हि 15,006.021a इत्य् उक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः 15,006.021c गान्धारीं शिश्रिये धीमान् सहसैव गतासुवत् 15,006.022a तं तु दृष्ट्वा तथासीनं निश्चेष्टं कुरुपार्थिवम् 15,006.022c आर्तिं राजा ययौ तूर्णं कौन्तेयः परवीरहा 15,006.023 युधिष्ठिर उवाच 15,006.023a यस्य नागसहस्रेण दशसंख्येन वै बलम् 15,006.023c सो ऽयं नारीम् उपाश्रित्य शेते राजा गतासुवत् 15,006.024a आयसी प्रतिमा येन भीमसेनस्य वै पुरा 15,006.024c चूर्णीकृता बलवता स बलार्थी श्रितः स्त्रियम् 15,006.025a धिग् अस्तु माम् अधर्मज्ञं धिग् बुद्धिं धिक् च मे श्रुतम् 15,006.025c यत्कृते पृथिवीपालः शेते ऽयम् अतथोचितः 15,006.026a अहम् अप्य् उपवत्स्यामि यथैवायं गुरुर् मम 15,006.026c यदि राजा न भुङ्क्ते ऽयं गान्धारी च यशस्विनी 15,006.027 वैशंपायन उवाच 15,006.027a ततो ऽस्य पाणिना राजा जलशीतेन पाण्डवः 15,006.027c उरो मुखं च शनकैः पर्यमार्जत धर्मवित् 15,006.028a तेन रत्नौषधिमता पुण्येन च सुगन्धिना 15,006.028c पाणिस्पर्शेन राज्ञस् तु राजा संज्ञाम् अवाप ह 15,007.001 धृतराष्ट्र उवाच 15,007.001a स्पृश मां पाणिना भूयः परिष्वज च पाण्डव 15,007.001b*0022_01 उवाच राजधर्मज्ञो धृतराष्ट्रः शुभं वचः 15,007.001c जीवामीव हि संस्पर्शात् तव राजीवलोचन 15,007.002a मूर्धानं च तवाघ्रातुम् इच्छामि मनुजाधिप 15,007.002c पाणिभ्यां च परिस्प्रष्टुं प्राणा हि न जहुर् मम 15,007.003a अष्टमो ह्य् अद्य कालो ऽयम् आहारस्य कृतस्य मे 15,007.003c येनाहं कुरुशार्दूल न शक्नोमि विचेष्टितुम् 15,007.004a व्यायामश् चायम् अत्यर्थं कृतस् त्वाम् अभियाचता 15,007.004c ततो ग्लानमनास् तात नष्टसंज्ञ इवाभवम् 15,007.005a तवामृतसमस्पर्शं हस्तस्पर्शम् इमं विभो 15,007.005c लब्ध्वा संजीवितो ऽस्मीति मन्ये कुरुकुलोद्वह 15,007.006 वैशंपायन उवाच 15,007.006a एवम् उक्तस् तु कौन्तेयः पित्रा ज्येष्ठेन भारत 15,007.006c पस्पर्श सर्वगात्रेषु सौहार्दात् तं शनैस् तदा 15,007.007a उपलभ्य ततः प्राणान् धृतराष्ट्रो महीपतिः 15,007.007c बाहुभ्यां संपरिष्वज्य मूर्ध्न्य् आजिघ्रत पाण्डवम् 15,007.008a विदुरादयश् च ते सर्वे रुरुदुर् दुःखिता भृशम् 15,007.008c अतिदुःखाच् च राजानं नोचुः किं चन पाण्डवाः 15,007.009a गान्धारी त्व् एव धर्मज्ञा मनसोद्वहती भृशम् 15,007.009c दुःखान्य् अवारयद् राजन् मैवम् इत्य् एव चाब्रवीत् 15,007.010a इतरास् तु स्त्रियः सर्वाः कुन्त्या सह सुदुःखिताः 15,007.010c नेत्रैर् आगतविक्लेदैः परिवार्य स्थिताभवन् 15,007.011a अथाब्रवीत् पुनर् वाक्यं धृतराष्ट्रो युधिष्ठिरम् 15,007.011c अनुजानीहि मां राजंस् तापस्ये भरतर्षभ 15,007.012a ग्लायते मे मनस् तात भूयो भूयः प्रजल्पतः 15,007.012c न माम् अतः परं पुत्र परिक्लेष्टुम् इहार्हसि 15,007.013a तस्मिंस् तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम् 15,007.013c सर्वेषाम् अवरोधानाम् आर्तनादो महान् अभूत् 15,007.014a दृष्ट्वा कृशं विवर्णं च राजानम् अतथोचितम् 15,007.014c उपवासपरिश्रान्तं त्वगस्थिपरिवारितम् 15,007.015a धर्मपुत्रः स पितरं परिष्वज्य महाभुजः 15,007.015c शोकजं बाष्पम् उत्सृज्य पुनर् वचनम् अब्रवीत् 15,007.016a न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा 15,007.016c यथा तव प्रियं राजंश् चिकीर्षामि परंतप 15,007.017a यदि त्व् अहम् अनुग्राह्यो भवतो दयितो ऽपि वा 15,007.017c क्रियतां तावद् आहारस् ततो वेत्स्यामहे वयम् 15,007.018a ततो ऽब्रवीन् महातेजा धर्मपुत्रं स पार्थिवः 15,007.018c अनुज्ञातस् त्वया पुत्र भुञ्जीयाम् इति कामये 15,007.019a इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम् 15,007.019c ऋषिः सत्यवतीपुत्रो व्यासो ऽभ्येत्य वचो ऽब्रवीत् 15,008.001 व्यास उवाच 15,008.001a युधिष्ठिर महाबाहो यद् आह कुरुनन्दनः 15,008.001c धृतराष्ट्रो महात्मा त्वां तत् कुरुष्वाविचारयन् 15,008.002a अयं हि वृद्धो नृपतिर् हतपुत्रो विशेषतः 15,008.002c नेदं कृच्छ्रं चिरतरं सहेद् इति मतिर् मम 15,008.003a गान्धारी च महाभागा प्राज्ञा करुणवेदिनी 15,008.003c पुत्रशोकं महाराज धैर्येणोद्वहते भृशम् 15,008.004a अहम् अप्य् एतद् एव त्वां ब्रवीमि कुरु मे वचः 15,008.004c अनुज्ञां लभतां राजा मा वृथेह मरिष्यति 15,008.004d*0023_01 स्वस्थो भवत्व् अयं धीमान् वनेषु मधुगन्धिषु 15,008.005a राजर्षीणां पुराणानाम् अनुयातु गतिं नृपः 15,008.005c राजर्षीणां हि सर्वेषाम् अन्ते वनम् उपाश्रयः 15,008.006 वैशंपायन उवाच 15,008.006a इत्य् उक्तः स तदा राजा व्यासेनाद्भुतकर्मणा 15,008.006c प्रत्युवाच महातेजा धर्मराजो युधिष्ठिरः 15,008.007a भगवान् एव नो मान्यो भगवान् एव नो गुरुः 15,008.007c भगवान् अस्य राज्यस्य कुलस्य च परायणम् 15,008.008a अहं तु पुत्रो भगवान् पिता राजा गुरुश् च मे 15,008.008c निदेशवर्ती च पितुः पुत्रो भवति धर्मतः 15,008.009a इत्य् उक्तः स तु तं प्राह व्यासो धर्मभृतां वरः 15,008.009c युधिष्ठिरं महातेजाः पुनर् एव विशां पते 15,008.010a एवम् एतन् महाबाहो यथा वदसि भारत 15,008.010c राजायं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः 15,008.011a सो ऽयं मयाभ्यनुज्ञातस् त्वया च पृथिवीपते 15,008.011c करोतु स्वम् अभिप्रायं मास्य विघ्नकरो भव 15,008.012a एष एव परो धर्मो राजर्षीणां युधिष्ठिर 15,008.012c समरे वा भवेन् मृत्युर् वने वा विधिपूर्वकम् 15,008.013a पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता 15,008.013c शिष्यभूतेन राजायं गुरुवत् पर्युपासितः 15,008.014a क्रतुभिर् दक्षिणावद्भिर् अन्नपर्वतशोभितैः 15,008.014c महद्भिर् इष्टं भोगाश् च भुक्ताः पुत्राश् च पालिताः 15,008.015a पुत्रसंस्थं च विपुलं राज्यं विप्रोषिते त्वयि 15,008.015c त्रयोदशसमा भुक्तं दत्तं च विविधं वसु 15,008.016a त्वया चायं नरव्याघ्र गुरुशुश्रूषया नृपः 15,008.016c आराधितः सभृत्येन गान्धारी च यशस्विनी 15,008.017a अनुजानीहि पितरं समयो ऽस्य तपोविधौ 15,008.017c न मन्युर् विद्यते चास्य सुसूक्ष्मो ऽपि युधिष्ठिर 15,008.018a एतावद् उक्त्वा वचनम् अनुज्ञाप्य च पार्थिवम् 15,008.018c तथास्त्व् इति च तेनोक्तः कौन्तेयेन ययौ वनम् 15,008.019a गते भगवति व्यासे राजा पाण्डुसुतस् ततः 15,008.019c प्रोवाच पितरं वृद्धं मन्दं मन्दम् इवानतः 15,008.020a यद् आह भगवान् व्यासो यच् चापि भवतो मतम् 15,008.020c यद् आह च महेष्वासः कृपो विदुर एव च 15,008.021a युयुत्सुः संजयश् चैव तत् कर्तास्म्य् अहम् अञ्जसा 15,008.021c सर्वे ह्य् एते ऽनुमान्या मे कुलस्यास्य हितैषिणः 15,008.022a इदं तु याचे नृपते त्वाम् अहं शिरसा नतः 15,008.022c क्रियतां तावद् आहारस् ततो गच्छाश्रमं प्रति 15,009.001 वैशंपायन उवाच 15,009.001a ततो राज्ञाभ्यनुज्ञातो धृतराष्ट्रः प्रतापवान् 15,009.001c ययौ स्वभवनं राजा गान्धार्यानुगतस् तदा 15,009.002a मन्दप्राणगतिर् धीमान् कृच्छ्राद् इव समुद्धरन् 15,009.002c पदातिः स महीपालो जीर्णो गजपतिर् यथा 15,009.003a तम् अन्वगच्छद् विदुरो विद्वान् सूतश् च संजयः 15,009.003c स चापि परमेष्वासः कृपः शारद्वतस् तथा 15,009.004a स प्रविश्य गृहं राजा कृतपूर्वाह्णिकक्रियः 15,009.004c तर्पयित्वा द्विजश्रेष्ठान् आहारम् अकरोत् तदा 15,009.005a गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी 15,009.005c वधूभिर् उपचारेण पूजिताभुङ्क्त भारत 15,009.006a कृताहारं कृताहाराः सर्वे ते विदुरादयः 15,009.006c पाण्डवाश् च कुरुश्रेष्ठम् उपातिष्ठन्त तं नृपम् 15,009.007a ततो ऽब्रवीन् महाराज कुन्तीपुत्रम् उपह्वरे 15,009.007c निषण्णं पाणिना पृष्ठे संस्पृशन्न् अम्बिकासुतः 15,009.008a अप्रमादस् त्वया कार्यः सर्वथा कुरुनन्दन 15,009.008c अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते 15,009.009a तत् तु शक्यं यथा तात रक्षितुं पाण्डुनन्दन 15,009.009c राज्यं धर्मं च कौन्तेय विद्वान् असि निबोध तत् 15,009.010a विद्यावृद्धान् सदैव त्वम् उपासीथा युधिष्ठिर 15,009.010c शृणुयास् ते च यद् ब्रूयुः कुर्याश् चैवाविचारयन् 15,009.011a प्रातर् उत्थाय तान् राजन् पूजयित्वा यथाविधि 15,009.011c कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यम् आत्मनः 15,009.012a ते तु संमानिता राजंस् त्वया राज्यहितार्थिना 15,009.012c प्रवक्ष्यन्ति हितं तात सर्वं कौरवनन्दन 15,009.013a इन्द्रियाणि च सर्वाणि वाजिवत् परिपालय 15,009.013c हिताय वै भविष्यन्ति रक्षितं द्रविणं यथा 15,009.014a अमात्यान् उपधातीतान् पितृपैतामःठशुचीन् 15,009.014c दान्तान् कर्मसु सर्वेषु मुख्यान् मुख्येषु योजयेः 15,009.015a चारयेथाश् च सततं चारैर् अविदितैः परान् 15,009.015c परीक्षितैर् बहुविधं स्वराष्ट्रेषु परेषु च 15,009.016a पुरं च ते सुगुप्तं स्याद् दृढप्राकारतोरणम् 15,009.016c अट्टाट्टालकसंबाधं षट्पथं सर्वतोदिशम् 15,009.017a तस्य द्वाराणि कार्याणि पर्याप्तानि बृहन्ति च 15,009.017c सर्वतः सुविभक्तानि यन्त्रैर् आरक्षितानि च 15,009.018a पुरुषैर् अलम् अर्थज्ञैर् विदितैः कुलशीलतः 15,009.018c आत्मा च रक्ष्यः सततं भोजनादिषु भारत 15,009.019a विहाराहारकालेषु माल्यशय्यासनेषु च 15,009.019c स्त्रियश् च ते सुगुप्ताः स्युर् वृद्धैर् आप्तैर् अधिष्ठिताः 15,009.019e शीलवद्भिः कुलीनैश् च विद्वद्भिश् च युधिष्ठिर 15,009.020a मन्त्रिणश् चैव कुर्वीथा द्विजान् विद्याविशारदान् 15,009.020c विनीतांश् च कुलीनांश् च धर्मार्थकुशलान् ऋजून् 15,009.021a तैः सार्धं मन्त्रयेथास् त्वं नात्यर्थं बहुभिः सह 15,009.021c समस्तैर् अपि च व्यस्तैर् व्यपदेशेन केन चित् 15,009.022a सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः 15,009.022c अरण्ये निःशलाके वा न च रात्रौ कथं चन 15,009.023a वानराः पक्षिणश् चैव ये मनुष्यानुकारिणः 15,009.023c सर्वे मन्त्रगृहे वर्ज्या ये चापि जडपङ्गुकाः 15,009.024a मन्त्रभेदे हि ये दोषा भवन्ति पृथिवीक्षिताम् 15,009.024c न ते शक्याः समाधातुं कथं चिद् इति मे मतिः 15,009.025a दोषांश् च मन्त्रभेदेषु ब्रूयास् त्वं मन्त्रिमण्डले 15,009.025c अभेदे च गुणान् राजन् पुनः पुनर् अरिंदम 15,009.026a पौरजानपदानां च शौचाशौचं युधिष्ठिर 15,009.026c यथा स्याद् विदितं राजंस् तथा कार्यम् अरिंदम 15,010.001 धृतराष्ट्र उवाच 15,010.001a व्यवहाराश् च ते तात नित्यम् आप्तैर् अधिष्ठिताः 15,010.001c योज्यास् तुष्टैर् हितै राजन् नित्यं चारैर् अनुष्ठिताः 15,010.001d*0024_01 अलुब्धैश् चास्य व्यसनिभिः स्निग्धैर् आत्मसमैः सदा 15,010.002a परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत 15,010.002c प्रणयेयुर् यथान्यायं पुरुषास् ते युधिष्ठिर 15,010.003a आदानरुचयश् चैव परदाराभिमर्शकाः 15,010.003c उग्रदण्डप्रधानाश् च मिथ्या व्याहारिणस् तथा 15,010.004a आक्रोष्टारश् च लुब्धाश् च हन्तारः साहसप्रियाः 15,010.004c सभाविहारभेत्तारो वर्णानां च प्रदूषकाः 15,010.004e हिरण्यदण्ड्या वध्याश् च कर्तव्या देशकालतः 15,010.004f*0025_01 अवरोधभूमौ भृत्यैस् तु सह पानं विवर्जयेत् 15,010.004f*0025_02 आक्रोशन्त्य् अनुमत्तास् ते कलत्रं चापि गृह्णते 15,010.004f*0025_03 जिघांसन्त्य् अपि शस्त्रेण नष्टाः क्रीडन्ति चोत्कटाः 15,010.004f*0025_04 नानाक्षेपा व्याहरन्ति गम्यागम्यं न जानते 15,010.004f*0025_05 अतिपानेन राजापि सर्वकोशं विनाशयेत् 15,010.004f*0025_06 वितरेद् गायकेभ्यश् च प्रधानद्रव्यसंचयम् 15,010.004f*0025_07 बुद्ध्वेमान् पानदोषांस् तु पिबेद् एकः स्वजायया 15,010.004f*0025_08 युक्त्या प्रकाशं मतिमान् स्ववीर्यस्याभिवृद्धये 15,010.005a प्रातर् एव हि पश्येथा ये कुर्युर् व्ययकर्म ते 15,010.005c अलंकारम् अथो भोज्यम् अत ऊर्ध्वं समाचरेः 15,010.006a पश्येथाश् च ततो योधान् सदा त्वं परिहर्षयन् 15,010.006c दूतानां च चराणां च प्रदोषस् ते सदा भवेत् 15,010.007a सदा चापररात्रं ते भवेत् कार्यार्थनिर्णये 15,010.007c मध्यरात्रे विहारस् ते मध्याह्ने च सदा भवेत् 15,010.008a सर्वे त्व् आत्ययिकाः कालाः कार्याणां भरतर्षभ 15,010.008c तथैवालंकृतः काले तिष्ठेथा भूरिदक्षिणः 15,010.008d*0026_01 न वृथा व्यवतिष्ठेत पारिहार्यादिभूषणम् 15,010.008d*0026_02 प्रयोज्यं सर्वदेवेह माङ्गल्यं पापनाशनम् 15,010.008e चक्रवत् कर्मणां तात पर्यायो ह्य् एष नित्यशः 15,010.009a कोशस्य संचये यत्नं कुर्वीथा न्यायतः सदा 15,010.009c द्विविधस्य महाराज विपरीतं विवर्जयेः 15,010.010a चारैर् विदित्वा शत्रूंश् च ये ते राज्यान्तरायिणः 15,010.010c तान् आप्तैः पुरुषैर् दूराद् घातयेथाः परस्परम् 15,010.011a कर्मदृष्ट्याथ भृत्यांस् त्वं वरयेथाः कुरूद्वह 15,010.011c कारयेथाश् च कर्माणि युक्तायुक्तैर् अधिष्ठितैः 15,010.012a सेनाप्रणेता च भवेत् तव तात दृढव्रतः 15,010.012c शूरः क्लेशसहश् चैव प्रियश् च तव मानवः 15,010.013a सर्वे जानपदाश् चैव तव कर्माणि पाण्डव 15,010.013c पौरोगवाश् च सभ्याश् च कुर्युर् ये व्यवहारिणः 15,010.014a स्वरन्ध्रं पररन्ध्रं च स्वेषु चैव परेषु च 15,010.014c उपलक्षयितव्यं ते नित्यम् एव युधिष्ठिर 15,010.015a देशान्तरस्थाश् च नरा विक्रान्ताः सर्वकर्मसु 15,010.015c मात्राभिर् अनुरूपाभिर् अनुग्राह्या हितास् त्वया 15,010.016a गुणार्थिनां गुणः कार्यो विदुषां ते जनाधिप 15,010.016c अविचाल्याश् च ते ते स्युर् यथा मेरुर् महागिरिः 15,011.001 धृतराष्ट्र उवाच 15,011.001a मण्डलानि च बुध्येथाः परेषाम् आत्मनस् तथा 15,011.001c उदासीनगुणानां च मध्यमानां तथैव च 15,011.002a चतुर्णां शत्रुजातानां सर्वेषाम् आततायिनाम् 15,011.002c मित्रं चामित्रमित्रं च बोद्धव्यं ते ऽरिकर्शन 15,011.003a तथामात्या जनपदा दुर्गाणि विषमाणि च 15,011.003c बलानि च कुरुश्रेष्ठ भवन्त्य् एषां यथेच्छकम् 15,011.004a ते च द्वादश कौन्तेय राज्ञां वै विविधात्मकाः 15,011.004c मन्त्रिप्रधानाश् च गुणाः षष्टिर् द्वादश च प्रभो 15,011.005a एतन् मण्डलम् इत्य् आहुर् आचार्या नीतिकोविदाः 15,011.005c अत्र षाड्गुण्यम् आयत्तं युधिष्ठिर निबोध तत् 15,011.006a वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुनन्दन 15,011.006c द्विसप्तत्या महाबाहो ततः षाड्गुण्यचारिणः 15,011.007a यदा स्वपक्षो बलवान् परपक्षस् तथाबलः 15,011.007c विगृह्य शत्रून् कौन्तेय यायात् क्षितिपतिस् तदा 15,011.007e यदा स्वपक्षो ऽबलवांस् तदा संधिं समाश्रयेत् 15,011.007e*0027_01 **** **** स्वपक्षश् चैव दुर्बलः 15,011.007e*0027_02 सार्धं विद्वांस् तदा क्षीणः 15,011.008a द्रव्याणां संचयश् चैव कर्तव्यः स्यान् महांस् तथा 15,011.008c यदा समर्थो यानाय नचिरेणैव भारत 15,011.009a तदा सर्वं विधेयं स्यात् स्थानं च न विभाजयेत् 15,011.009c भूमिर् अल्पफला देया विपरीतस्य भारत 15,011.010a हिरण्यं कुप्यभूयिष्ठं मित्रं क्षीणम् अकोशवत् 15,011.010c विपरीतान् न गृह्णीयात् स्वयं संधिविशारदः 15,011.011a संध्यर्थं राजपुत्रं च लिप्सेथा भरतर्षभ 15,011.011c विपरीतस् तु ते ऽदेयः पुत्र कस्यां चिद् आपदि 15,011.011e तस्य प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित् 15,011.012a प्रकृतीनां च कौन्तेय राजा दीनां विभावयेत् 15,011.012c क्रमेण युगपद् द्वंद्वं व्यसनानां बलाबलम् 15,011.013a पीडनं स्तम्भनं चैव कोशभङ्गस् तथैव च 15,011.013c कार्यं यत्नेन शत्रूणां स्वराष्ट्रं रक्षता स्वयम् 15,011.014a न च हिंस्यो ऽभ्युपगतः सामन्तो वृद्धिम् इच्छता 15,011.014c कौन्तेय तं न हिंसेत यो महीं विजिगीषते 15,011.015a गणानां भेदने योगं गच्छेथाः सह मन्त्रिभिः 15,011.015c साधुसंग्रहणाच् चैव पापनिग्रहणात् तथा 15,011.016a दुर्बलाश् चापि सततं नावष्टभ्या बलीयसा 15,011.016c तिष्ठेथा राजशार्दूल वैतसीं वृत्तिम् आस्थितः 15,011.017a यद्य् एवम् अभियायाच् च दुर्बलं बलवान् नृपः 15,011.017c सामादिभिर् उपायैस् तं क्रमेण विनिवर्तयेत् 15,011.018a अशक्नुवंस् तु युद्धाय निष्पतेत् सह मन्त्रिभिः 15,011.018c कोशेन पौरैर् दण्डेन ये चान्ये प्रियकारिणः 15,011.019a असंभवे तु सर्वस्य यथामुख्येन निष्पतेत् 15,011.019c क्रमेणानेन मोक्षः स्याच् छरीरम् अपि केवलम् 15,012.001 धृतराष्ट्र उवाच 15,012.001a संधिविग्रहम् अप्य् अत्र पश्येथा राजसत्तम 15,012.001c द्वियोनिं त्रिविधोपायं बहुकल्पं युधिष्ठिर 15,012.002a राजेन्द्र पर्युपासीथाश् छित्त्वा द्वैविध्यम् आत्मनः 15,012.002c तुष्टपुष्टबलः शत्रुर् आत्मवान् इति च स्मरेत् 15,012.003a पर्युपासनकाले तु विपरीतं विधीयते 15,012.003c आमर्दकाले राजेन्द्र व्यपसर्पस् ततो वरः 15,012.004a व्यसनं भेदनं चैव शत्रूणां कारयेत् ततः 15,012.004c कर्शनं भीषणं चैव युद्धे चापि बहुक्षयम् 15,012.005a प्रयास्यमानो नृपतिस् त्रिविधं परिचिन्तयेत् 15,012.005c आत्मनश् चैव शत्रोश् च शक्तिं शास्त्रविशारदः 15,012.006a उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत 15,012.006c उपपन्नो नरो यायाद् विपरीतम् अतो ऽन्यथा 15,012.007a आददीत बलं राजा मौलं मित्रबलं तथा 15,012.007c अटवीबलं भृतं चैव तथा श्रेणीबलं च यत् 15,012.008a तत्र मित्रबलं राजन् मौलेन न विशिष्यते 15,012.008c श्रेणीबलं भृतं चैव तुल्य एवेति मे मतिः 15,012.009a तथा चारबलं चैव परस्परसमं नृप 15,012.009c विज्ञेयं बलकालेषु राज्ञा काल उपस्थिते 15,012.010a आपदश् चापि बोद्धव्या बहुरूपा नराधिप 15,012.010c भवन्ति राज्ञां कौरव्य यास् ताः पृथग् अतः शृणु 15,012.011a विकल्पा बहवो राजन्न् आपदां पाण्डुनन्दन 15,012.011c सामादिभिर् उपन्यस्य शमयेत् तान् नृपः सदा 15,012.012a यात्रां यायाद् बलैर् युक्तो राजा षड्भिः परंतप 15,012.012c संयुक्तो देशकालाभ्यां बलैर् आत्मगुणैस् तथा 15,012.013a तुष्टपुष्टबलो यायाद् राजा वृद्ध्युदये रतः 15,012.013c आहूतश् चाप्य् अथो यायाद् अनृताव् अपि पार्थिवः 15,012.014a स्थूणाश्मानं वाजिरथप्रधानां; ध्वजद्रुमैः संवृतकूलरोधसम् 15,012.014c पदातिनागैर् बहुकर्दमां नदीं; सपत्ननाशे नृपतिः प्रयायात् 15,012.015a अथोपपत्त्या शकटं पद्मं वज्रं च भारत 15,012.015c उशना वेद यच् छास्त्रं तत्रैतद् विहितं विभो 15,012.016a सादयित्वा परबलं कृत्वा च बलहर्षणम् 15,012.016c स्वभूमौ योजयेद् युद्धं परभूमौ तथैव च 15,012.017a लब्धं प्रशमयेद् राजा निक्षिपेद् धनिनो नरान् 15,012.017c ज्ञात्वा स्वविषयं तं च सामादिभिर् उपक्रमेत् 15,012.018a सर्वथैव महाराज शरीरं धारयेद् इह 15,012.018c प्रेत्येह चैव कर्तव्यम् आत्मनिःश्रेयसं परम् 15,012.019a एवं कुर्वञ् शुभा वाचो लोके ऽस्मिञ् शृणुते नृपः 15,012.019c प्रेत्य स्वर्गं तथाप्नोति प्रजा धर्मेण पालयन् 15,012.020a एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजाहितम् 15,012.020c उभयोर् लोकयोस् तात प्राप्तये नित्यम् एव च 15,012.021a भीष्मेण पूर्वम् उक्तो ऽसि कृष्णेन विदुरेण च 15,012.021c मयाप्य् अवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम 15,012.022a एतत् सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण 15,012.022c प्रियस् तथा प्रजानां त्वं स्वर्गे सुखम् अवाप्स्यसि 15,012.023a अश्वमेधसहस्रेण यो यजेत् पृथिवीपतिः 15,012.023c पालयेद् वापि धर्मेण प्रजास् तुल्यं फलं लभेत् 15,013.001 युधिष्ठिर उवाच 15,013.001a एवम् एतत् करिष्यामि यथात्थ पृथिवीपते 15,013.001c भूयश् चैवानुशास्यो ऽहं भवता पार्थिवर्षभ 15,013.002a भीष्मे स्वर्गम् अनुप्राप्ते गते च मधुसूदने 15,013.002c विदुरे संजये चैव को ऽन्यो मां वक्तुम् अर्हति 15,013.003a यत् तु माम् अनुशास्तीह भवान् अद्य हिते स्थितः 15,013.003c कर्तास्म्य् एतन् महीपाल निर्वृतो भव भारत 15,013.004 वैशंपायन उवाच 15,013.004a एवम् उक्तः स राजर्षिर् धर्मराजेन धीमता 15,013.004c कौन्तेयं समनुज्ञातुम् इयेष भरतर्षभ 15,013.005a पुत्र विश्रम्यतां तावन् ममापि बलव्ठश्रमः 15,013.005c इत्य् उक्त्वा प्राविशद् राजा गान्धार्या भवनं तदा 15,013.006a तम् आसनगतं देवी गान्धारी धर्मचारिणी 15,013.006c उवाच काले कालज्ञा प्रजापतिसमं पतिम् 15,013.007a अनुज्ञातः स्वयं तेन व्यासेनापि महर्षिणा 15,013.007c युधिष्ठिरस्यानुमते कदारण्यं गमिष्यसि 15,013.008 धृतराष्ट्र उवाच 15,013.008a गान्धार्य् अहम् अनुज्ञातः स्वयं पित्रा महात्मना 15,013.008c युधिष्ठिरस्यानुमते गन्तास्मि नचिराद् वनम् 15,013.009a अहं हि नाम सर्वेषां तेषां दुर्द्यूतदेविनाम् 15,013.009c पुत्राणां दातुम् इच्छामि प्रेत्यभावानुगं वसु 15,013.009e सर्वप्रकृतिसांनिध्यं कारयित्वा स्ववेश्मनि 15,013.009f*0028_01 धृतराष्ट्रः स तान् सर्वान् प्रेतकार्यार्थम् अब्रवीत् 15,013.009f*0029_01 आपृष्ट्वा गन्तुम् इच्छामि वनं सुबलनन्दिनि 15,013.010 वैशंपायन उवाच 15,013.010a इत्य् उक्त्वा धर्मराजाय प्रेषयाम् आस पार्थिवः 15,013.010c स च तद्वचनात् सर्वं समानिन्ये महीपतिः 15,013.011a ततो निष्क्रम्य नृपतिस् तस्माद् अन्तःपुरात् तदा 15,013.011c सर्वं सुहृज्जनं चैव सर्वाश् च प्रकृतीस् तथा 15,013.011e समवेतांश् च तान् सर्वान् पौरजानपदान् अथ 15,013.011f*0030_01 तान् आगतान् अभिप्रेक्ष्य समस्तं च सुहृज्जनम् 15,013.012a ब्राह्मणांश् च महीपालान् नानादेशसमागतान् 15,013.012c ततः प्राह महातेजा धृतराष्ट्रो महीपतिः 15,013.013a शृण्वन्त्य् एकाग्रमनसो ब्राह्मणाः कुरुजाङ्गलाः 15,013.013c क्षत्रियाश् चैव वैश्याश् च शूद्राश् चैव समागताः 15,013.014a भवन्तः कुरवश् चैव बहुकालं सहोषिताः 15,013.014c परस्परस्य सुहृदः परस्परहिते रताः 15,013.015a यद् इदानीम् अहं ब्रूयाम् अस्मिन् काल उपस्थिते 15,013.015c तथा भवद्भिः कर्तव्यम् अविचार्य वचो मम 15,013.016a अरण्यगमने बुद्धिर् गान्धारीसहितस्य मे 15,013.016c व्यासस्यानुमते राज्ञस् तथा कुन्तीसुतस्य च 15,013.016e भवन्तो ऽप्य् अनुजानन्तु मा वो ऽन्या भूद् विचारणा 15,013.017a अस्माकं भवतां चैव येयं प्रीतिर् हि शाश्वती 15,013.017c न चान्येष्व् अस्ति देशेषु राज्ञाम् इति मतिर् मम 15,013.018a श्रान्तो ऽस्मि वयसानेन तथा पुत्रविनाकृतः 15,013.018c उपवासकृशश् चास्मि गान्धारीसहितो ऽनघाः 15,013.019a युधिष्ठिरगते राज्ये प्राप्तश् चास्मि सुखं महत् 15,013.019c मन्ये दुर्योधनैश्वर्याद् विशिष्टम् इति सत्तमाः 15,013.020a मम त्व् अन्धस्य वृद्धस्य हतपुत्रस्य का गतिः 15,013.020c ऋते वनं महाभागास् तन् मानुज्ञातुम् अर्हथ 15,013.021a तस्य तद् वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः 15,013.021c बाष्पसंदिग्धया वाचा रुरुदुर् भरतर्षभ 15,013.022a तान् अविब्रुवतः किं चिद् दुःखशोकपरायणान् 15,013.022c पुनर् एव महातेजा धृतराष्ट्रो ऽब्रवीद् इदम् 15,014.001 धृतराष्ट्र उवाच 15,014.001a शंतनुः पालयाम् आस यथावत् पृथिवीम् इमाम् 15,014.001c तथा विचित्रवीर्यश् च भीष्मेण परिपालितः 15,014.001e पालयाम् आस वस् तातो विदितं वो नसंशयः 15,014.001f*0031_01 अनन्तरं स पाण्डुश् च पालयाम् आस मेदिनीम् 15,014.002a यथा च पाण्डुर् भ्राता मे दयितो भवताम् अभूत् 15,014.002c स चापि पालयाम् आस यथावत् तच् च वेत्थ ह 15,014.002d*0032_01 अनन्तरं हि पितरम् अनुजातो युधिष्ठिरः 15,014.002d*0032_02 नात्र किं चिन् मृषा जातु भवितेति मतिर् मम 15,014.003a मया च भवतां सम्यक् छुश्रूषा या कृतानघाः 15,014.003c असम्यग् वा महाभागास् तत् क्षन्तव्यम् अतन्द्रितैः 15,014.004a यच् च दुर्योधनेनेदं राज्यं भुक्तम् अकण्टकम् 15,014.004c अपि तत्र न वो मन्दो दुर्बुद्धिर् अपराद्धवान् 15,014.005a तस्यापराधाद् दुर्बुद्धेर् अभिमानान् महीक्षिताम् 15,014.005c विमर्दः सुमहान् आसीद् अनयान् मत्कृताद् अथ 15,014.005d*0033_01 घातिताः कुरवो यच् च पृथिवी च विनाशिता 15,014.006a तन् मया साधु वापीदं यदि वासाधु वै कृतम् 15,014.006c तद् वो हृदि न कर्तव्यं माम् अनुज्ञातुम् अर्हथ 15,014.007a वृद्धो ऽयं हतपुत्रो ऽयं दुःखितो ऽयं जनाधिपः 15,014.007c पूर्वराज्ञां च पुत्रो ऽयम् इति कृत्वानुजानत 15,014.008a इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी 15,014.008c गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया 15,014.009a हतपुत्राव् इमौ वृद्धौ विदित्वा दुःखितौ तथा 15,014.009c अनुजानीत भद्रं वो व्रजावः शरणं च वः 15,014.010a अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः 15,014.010c सर्वैर् भवद्भिर् द्रष्टव्यः समेषु विषमेषु च 15,014.010e न जातु विषमं चैव गमिष्यति कदा चन 15,014.011a चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः 15,014.011c लोकपालोपमा ह्य् एते सर्वे धर्मार्थदर्शिनः 15,014.011d*0034_01 चतुर्णां लोकपालानां मध्ये विपरिवर्तते 15,014.012a ब्रह्मेव भगवान् एष सर्वभूतजगत्पतिः 15,014.012b*0035_01 एवम् एष महाबाहुर् भीमार्जुनयमैर् वृतः 15,014.012c युधिष्ठिरो महातेजा भवतः पालयिष्यति 15,014.013a अवश्यम् एव वक्तव्यम् इति कृत्वा ब्रवीमि वः 15,014.013c एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः 15,014.013e भवन्तो ऽस्य च वीरस्य न्यासभूता मया कृताः 15,014.014a यद्य् एव तैः कृतं किं चिद् व्यलीकं वा सुतैर् मम 15,014.014c यद्य् अन्येन मदीयेन तद् अनुज्ञातुम् अर्हथ 15,014.015a भवद्भिर् हि न मे मन्युः कृतपूर्वः कथं चन 15,014.015c अत्यन्तगुरुभक्तानाम् एषो ऽञ्जलिर् इदं नमः 15,014.016a तेषाम् अस्थिरबुद्धीनां लुब्धानां कामचारिणाम् 15,014.016c कृते याचामि वः सर्वान् गान्धारीसहितो ऽनघाः 15,014.017a इत्य् उक्तास् तेन ते राज्ञा पौरजानपदा जनाः 15,014.017b*0036_01 इत्य् एवं ब्रुवतस् तस्य धृतराष्ट्रस्य धीमतः 15,014.017c नोचुर् बाष्पकलाः किं चिद् वीक्षां चक्रुः परस्परम् 15,015.001 वैशंपायन उवाच 15,015.001a एवम् उक्तास् तु ते तेन पौरजानपदा जनाः 15,015.001c वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन् 15,015.002a तूष्णींभूतांस् ततस् तांस् तु बाष्पकण्ठान् महीपतिः 15,015.002c धृतराष्ट्रो महीपालः पुनर् एवाभ्यभाषत 15,015.003a वृद्धं मां हतपुत्रं च धर्मपत्न्या सहानया 15,015.003c विलपन्तं बहुविधं कृपणं चैव सत्तमाः 15,015.004a पित्रा स्वयम् अनुज्ञातं कृष्णद्वैपायनेन वै 15,015.004c वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण च 15,015.005a सो ऽहं पुनः पुनर् याचे शिरसावनतो ऽनघाः 15,015.005c गान्धार्या सहितं तन् मां समनुज्ञातुम् अर्हथ 15,015.006a श्रुत्वा तु कुरुराजस्य वाक्यानि करुणानि ते 15,015.006c रुरुदुः सर्वतो राजन् समेताः कुरुजाङ्गलाः 15,015.007a उत्तरीयैः करैश् चापि संछाद्य वदनानि ते 15,015.007c रुरुदुः शोकसंतप्ता मुहूर्तं पितृमातृवत् 15,015.008a हृदयैः शून्यभूतैस् ते धृतराष्ट्रप्रवासजम् 15,015.008c दुःखं संधारयन्तः स्म नष्टसंज्ञा इवाभवन् 15,015.009a ते विनीय तम् आयासं कुरुराजवियोगजम् 15,015.009c शनैः शनैस् तदान्योन्यम् अब्रुवन् स्वमतान्य् उत 15,015.010a ततः संधाय ते सर्वे वाक्यान्य् अथ समासतः 15,015.010c एकस्मिन् ब्राह्मणे राजन्न् आवेश्योचुर् नराधिपम् 15,015.011a ततः स्वचरणे वृद्धः संमतो ऽर्थविशारदः 15,015.011c साम्बाख्यो बह्वृचो राजन् वक्तुं समुपचक्रमे 15,015.012a अनुमान्य महाराजं तत् सदः संप्रभाष्य च 15,015.012c विप्रः प्रगल्भो मेधावी स राजानम् उवाच ह 15,015.013a राजन् वाक्यं जनस्यास्य मयि सर्वं समर्पितम् 15,015.013c वक्ष्यामि तद् अहं वीर तज् जुषस्व नराधिप 15,015.014a यथा वदसि राजेन्द्र सर्वम् एतत् तथा विभो 15,015.014c नात्र मिथ्या वचः किं चित् सुहृत् त्वं नः परस्परम् 15,015.015a न जात्व् अस्य तु वंशस्य राज्ञां कश् चित् कदा चन 15,015.015c राजासीद् यः प्रजापालः प्रजानाम् अप्रियो भवेत् 15,015.016a पितृवद् भ्रातृवच् चैव भवन्तः पालयन्ति नः 15,015.016c न च दुर्योधनः किं चिद् अयुक्तं कृतवान् नृप 15,015.016d*0037_01 प्रियाणि कुर्वन् सर्वेषाम् अनुवृत्त्यर्थम् उद्यतः 15,015.017a यथा ब्रवीति धर्मज्ञो मुनिः सत्यवतीसुतः 15,015.017c तथा कुरु महाराज स हि नः परमो गुरुः 15,015.018a त्यक्ता वयं तु भवता दुःखशोकपरायणाः 15,015.018c भविष्यामश् चिरं राजन् भवद्गुणशतैर् हृताः 15,015.019a यथा शंतनुना गुप्ता राज्ञा चित्राङ्गदेन च 15,015.019c भीष्मवीर्योपगूढेन पित्रा च तव पार्थिव 15,015.020a भवद्बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता 15,015.020c तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः 15,015.021a न स्वल्पम् अपि पुत्रस् ते व्यलीकं कृतवान् नृप 15,015.021c पितरीव सुविश्वस्तास् तस्मिन्न् अपि नराधिपे 15,015.021e वयम् आस्म यथा सम्यग् भवतो विदितं तथा 15,015.022a तथा वर्षसहस्राय कुन्तीपुत्रेण धीमता 15,015.022c पाल्यमाना धृतिमता सुखं विन्दामहे नृप 15,015.023a राजर्षीणां पुराणानां भवतां वंशधारिणाम् 15,015.023c कुरुसंवरणादीनां भरतस्य च धीमतः 15,015.024a वृत्तं समनुयात्य् एष धर्मात्मा भूरिदक्षिणः 15,015.024c नात्र वाच्यं महाराज सुसूक्ष्मम् अपि विद्यते 15,015.025a उषिताः स्म सुखं नित्यं भवता परिपालिताः 15,015.025c सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते 15,015.026a यत् तु ज्ञातिविमर्दे ऽस्मिन्न् आत्थ दुर्योधनं प्रति 15,015.026c भवन्तम् अनुनेष्यामि तत्रापि कुरुनन्दन 15,016.001 ब्राह्मण उवाच 15,016.001a न तद् दुर्योधनकृतं न च तद् भवता कृतम् 15,016.001c न कर्णसौबलाभ्यां च कुरवो यत् क्षयं गताः 15,016.002a दैवं तत् तु विजानीमो यन् न शक्यं प्रबाधितुम् 15,016.002c दैवं पुरुषकारेण न शक्यम् अतिवर्तितुम् 15,016.003a अक्षौहिण्यो महाराज दशाष्टौ च समागताः 15,016.003c अष्टादशाहेन हता दशभिर् योधपुंगवैः 15,016.004a भीष्मद्रोणकृपाद्यैश् च कर्णेन च महात्मना 15,016.004c युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह 15,016.005a चतुर्भिः पाण्डुपुत्रैश् च भीमार्जुनयमैर् नृप 15,016.005c जनक्षयो ऽयं नृपते कृतो दैवबलात्कृतैः 15,016.006a अवश्यम् एव संग्रामे क्षत्रियेण विशेषतः 15,016.006c कर्तव्यं निधनं लोके शस्त्रेण क्षत्रबन्धुना 15,016.007a तैर् इयं पुरुषव्याघ्रैर् विद्याबाहुबलान्वितैः 15,016.007c पृथिवी निहता सर्वा सहया सरथद्विपा 15,016.008a न स राजापराध्नोति पुत्रस् तव महामनाः 15,016.008b*0038_01 न स राज्ञां वधे सूनुः कारणं ते महात्मनाम् 15,016.008c न भवान् न च ते भृत्या न कर्णो न च सौबलः 15,016.009a यद् विनष्टाः कुरुश्रेष्ठा राजानश् च सहस्रशः 15,016.009c सर्वं दैवकृतं तद् वै को ऽत्र किं वक्तुम् अर्हति 15,016.010a गुरुर् मतो भवान् अस्य कृत्स्नस्य जगतः प्रभुः 15,016.010c धर्मात्मानम् अतस् तुभ्यम् अनुजानीमहे सुतम् 15,016.011a लभतां वीरलोकान् स ससहायो नराधिपः 15,016.011c द्विजाग्र्यैः समनुज्ञातस् त्रिदिवे मोदतां सुखी 15,016.012a प्राप्स्यते च भवान् पुण्यं धर्मे च परमां स्थितिम् 15,016.012b*0039_01 तद् एव पुण्यं धर्मे च धर्मे च परमां गतिम् 15,016.012c वेद पुण्यं च कार्त्स्न्येन सम्यग् भरतसत्तम 15,016.012d*0040_01 वेद धर्मं महाबाहो लौक्यं वैदिकम् एव च 15,016.013a दृष्टापदानाश् चास्माभिः पाण्डवाः पुरुषर्षभाः 15,016.013b*0041_01 दृष्टिप्रदानम् अपि ते पाण्डवान् प्रति नो वृथा 15,016.013c समर्थास् त्रिदिवस्यापि पालने किं पुनः क्षितेः 15,016.014a अनुवत्स्यन्ति चापीमाः समेषु विषमेषु च 15,016.014c प्रजाः कुरुकुलश्रेष्ठ पाण्डव्ठशीलभूषणान् 15,016.015a ब्रह्मदेयाग्रहारांश् च परिहारांश् च पार्थिव 15,016.015c पूर्वराजातिसर्गांश् च पालयत्य् एव पाण्डवः 15,016.016a दीर्घदर्शी कृतप्रज्ञः सदा वैश्रवणो यथा 15,016.016c अक्षुद्रसचिवश् चायं कुन्तीपुत्रो महामनाः 15,016.017a अप्य् अमित्रे दयावांश् च शुचिश् च भरतर्षभ 15,016.017c ऋजु पश्यति मेधावी पुत्रवत् पाति नः सदा 15,016.018a विप्रियं च जनस्यास्य संसर्गाद् धर्मजस्य वै 15,016.018c न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः 15,016.019a मन्दा मृदुषु कौरव्यास् तीक्ष्णेष्व् आशीविषोपमाः 15,016.019c वीर्यवन्तो महात्मानः पौराणां च हिते रताः 15,016.020a न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती 15,016.020c अस्मिञ् जने करिष्यन्ति प्रतिकूलानि कर्हि चित् 15,016.021a भवत्कृतम् इमं स्नेहं युधिष्ठिरविवर्धितम् 15,016.021c न पृष्ठतः करिष्यन्ति पौरजानपदा जनाः 15,016.022a अधर्मिष्ठान् अपि सतः कुन्तीपुत्रा महारथाः 15,016.022c मानवान् पालयिष्यन्ति भूत्वा धर्मपरायणाः 15,016.023a स राजन् मानसं दुःखम् अपनीय युधिष्ठिरात् 15,016.023c कुरु कार्याणि धर्म्याणि नमस् ते भरतर्षभ 15,016.024 वैशंपायन उवाच 15,016.024a तस्य तद् वचनं धर्म्यम् अनुबन्धगुणोत्तरम् 15,016.024c साधु साध्व् इति सर्वः स जनः प्रतिगृहीतवान् 15,016.025a धृतराष्ट्रश् च तद् वाक्यम् अभिपूज्य पुनः पुनः 15,016.025c विसर्जयाम् आस तदा सर्वास् तु प्रकृतीः शनैः 15,016.026a स तैः संपूजितो राजा शिवेनावेक्षितस् तदा 15,016.026c प्राञ्जलिः पूजयाम् आस तं जनं भरतर्षभ 15,016.027a ततो विवेश भुवनं गान्धार्या सहितो नृपः 15,016.027c व्युष्टायां चैव शर्वर्यां यच् चकार निबोध तत् 15,016.027d*0042_01 आगतायां च शर्वर्यां सुखं शेते नराधिपः 15,017.001 वैशंपायन उवाच 15,017.001a व्युषितायां रजन्यां तु धृतराष्ट्रो ऽम्बिकासुतः 15,017.001c विदुरं प्रेषयाम् आस युधिष्ठिरनिवेशनम् 15,017.002a स गत्वा राजवचनाद् उवाचाच्युतम् ईश्वरम् 15,017.002c युधिष्ठिरं महातेजाः सर्वबुद्धिमतां वरः 15,017.003a धृतराष्ट्रो महाराज वनवासाय दीक्षितः 15,017.003c गमिष्यति वनं राजन् कार्त्तिकीम् आगताम् इमाम् 15,017.004a स त्वा कुरुकुलश्रेष्ठ किं चिद् अर्थम् अभीप्सति 15,017.004c श्राद्धम् इच्छति दातुं स गाङ्गेयस्य महात्मनः 15,017.005a द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः 15,017.005c पुत्राणां चैव सर्वेषां ये चास्य सुहृदो हताः 15,017.005e यदि चाभ्यनुजानीषे सैन्धवापसदस्य च 15,017.006a एतच् छ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः 15,017.006c हृष्टः संपूजयाम् आस गुडाकेशश् च पाण्डवः 15,017.007a न तु भीमो दृढक्रोधस् तद् वचो जगृहे तदा 15,017.007c विदुरस्य महातेजा दुर्योधनकृतं स्मरन् 15,017.008a अभिप्रायं विदित्वा तु भीमसेनस्य फल्गुनः 15,017.008c किरीटी किं चिद् आनम्य भीमं वचनम् अब्रवीत् 15,017.009a भीम राजा पिता वृद्धो वनवासाय दीक्षितः 15,017.009c दातुम् इच्छति सर्वेषां सुहृदाम् और्ध्वदेहिकम् 15,017.010a भवता निर्जितं वित्तं दातुम् इच्छति कौरवः 15,017.010c भीष्मादीनां महाबाहो तद् अनुज्ञातुम् अर्हसि 15,017.011a दिष्ट्या त्व् अद्य महाबाहो धृतराष्ट्रः प्रयाचति 15,017.011c याचितो यः पुरास्माभिः पश्य कालस्य पर्ययम् 15,017.012a यो ऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः 15,017.012c परैर् विनिहतापत्यो वनं गन्तुम् अभीप्सति 15,017.013a मा ते ऽन्यत् पुरुषव्याघ्र दानाद् भवतु दर्शनम् 15,017.013c अयशस्यम् अतो ऽन्यत् स्याद् अधर्म्यं च महाभुज 15,017.014a राजानम् उपतिष्ठस्व ज्येष्ठं भ्रातरम् ईश्वरम् 15,017.014c अर्हस् त्वम् असि दातुं वै नादातुं भरतर्षभ 15,017.014e एवं ब्रुवाणं कौन्तेयं धर्मराजो ऽभ्यपूजयत् 15,017.015a भीमसेनस् तु सक्रोधः प्रोवाचेदं वचस् तदा 15,017.015c वयं भीष्मस्य कुर्मेह प्रेतकार्याणि फल्गुन 15,017.016a सोमदत्तस्य नृपतेर् भूरिश्रवस एव च 15,017.016c बाह्लीकस्य च राजर्षेर् द्रोणस्य च महात्मनः 15,017.017a अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति 15,017.017c श्राद्धानि पुरुषव्याघ्र मादात् कौरवको नृपः 15,017.018a इति मे वर्तते बुद्धिर् मा वो नन्दन्तु शत्रवः 15,017.018c कष्टात् कष्टतरं यान्तु सर्वे दुर्योधनादयः 15,017.018e यैर् इयं पृथिवी सर्वा घातिता कुलपांसनैः 15,017.019a कुतस् त्वम् अद्य विस्मृत्य वैरं द्वादशवार्षिकम् 15,017.019c अज्ञातवासगमनं द्रौपदीशोकवर्धनम् 15,017.019e क्व तदा धृतराष्ट्रस्य स्नेहो ऽस्मास्व् अभवत् तदा 15,017.020a कृष्णाजिनोपसंवीतो हृताभरणभूषणः 15,017.020c सार्धं पाञ्चालपुत्र्या त्वं राजानम् उपजग्मिवान् 15,017.020e क्व तदा द्रोणभीष्मौ तौ सोमदत्तो ऽपि वाभवत् 15,017.021a यत्र त्रयोदश समा वने वन्येन जीवसि 15,017.021c न तदा त्वा पिता ज्येष्ठः पितृत्वेनाभिवीक्षते 15,017.022a किं ते तद् विस्मृतं पार्थ यद् एष कुलपांसनः 15,017.022c दुर्वृत्तो विदुरं प्राह द्यूते किं जितम् इत्य् उत 15,017.023a तम् एवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः 15,017.023c उवाच भ्रातरं धीम्ठजोषम् आस्वेति भर्त्सयन् 15,018.001 अर्जुन उवाच 15,018.001a भीम ज्येष्ठो गुरुर् मे त्वं नातो ऽन्यद् वक्तुम् उत्सहे 15,018.001c धृतराष्ट्रो हि राजर्षिः सर्वथा मानम् अर्हति 15,018.002a न स्मरन्त्य् अपराद्धानि स्मरन्ति सुकृतानि च 15,018.002c असंभिन्नार्थमर्यादाः साधवः पुरुषोत्तमाः 15,018.002d*0043_01 इति तस्य वचः श्रुत्वा फल्गुनस्य महात्मनः 15,018.002d*0043_02 विदुरं प्राह धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः 15,018.003a इदं मद्वचनात् क्षत्तः कौरवं ब्रूहि पार्थिवम् 15,018.003c यावद् इच्छति पुत्राणां दातुं तावद् ददाम्य् अहम् 15,018.004a भीष्मादीनां च सर्वेषां सुहृदाम् उपकारिणाम् 15,018.004c मम कोशाद् इति विभो मा भूद् भीमः सुदुर्मनाः 15,018.005 वैशंपायन उवाच 15,018.005a इत्य् उक्ते धर्मराजस् तम् अर्जुनं प्रत्यपूजयत् 15,018.005c भीमसेनः कटाक्षेण वीक्षां चक्रे धनंजयम् 15,018.006a ततः स विदुरं धीमान् वाक्यम् आह युधिष्ठिरः 15,018.006c न भीमसेने कोपं स नृपतिः कर्तुम् अर्हति 15,018.007a परिक्लिष्टो हि भीमो ऽयं हिमवृष्ट्यातपादिभिः 15,018.007c दुःखैर् बहुविधैर् धीमान् अरण्ये विदितं तव 15,018.008a किं तु मद्वचनाद् ब्रूहि राजानं भरतर्षभम् 15,018.008c यद् यद् इच्छसि यावच् च गृह्यतां मद्गृहाद् इति 15,018.009a यन् मात्सर्यम् अयं भीमः करोति भृशदुःखितः 15,018.009c न तन् मनसि कर्तव्यम् इति वाच्यः स पार्थिवः 15,018.010a यन् ममास्ति धनं किं चिद् अर्जुनस्य च वेश्मनि 15,018.010c तस्य स्वामी महाराज इति वाच्यः स पार्थिवः 15,018.011a ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्ययः 15,018.011c पुत्राणां सुहृदां चैव गच्छत्व् आनृण्यम् अद्य सः 15,018.012a इदं चापि शरीरं मे तवायत्तं जनाधिप 15,018.012c धनानि चेति विद्धि त्वं क्षत्तर् नास्त्य् अत्र संशयः 15,019.001 वैशंपायन उवाच 15,019.001a एवम् उक्तस् तु राज्ञा स विदुरो बुद्धिसत्तमः 15,019.001c धृतराष्ट्रम् उपेत्येदं वाक्यम् आह महार्थवत् 15,019.002a उक्तो युधिष्ठिरो राजा भवद्वचनम् आदितः 15,019.002c स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः 15,019.003a बीभत्सुश् च महातेजा निवेदयति ते गृहान् 15,019.003c वसु तस्य गृहे यच् च प्राणान् अपि च केवलान् 15,019.004a धर्मराजश् च पुत्रस् ते राज्यं प्राणान् धनानि च 15,019.004c अनुजानाति राजर्षे यच् चान्यद् अपि किं चन 15,019.004d*0044_01 नकुलः सहदेवश् च तद् अनुज्ञातवान् विभो 15,019.005a भीमस् तु सर्वदुःखानि संस्मृत्य बहुलान्य् उत 15,019.005c कृच्छ्राद् इव महाबाहुर् अनुमन्ये विनिःश्वसन् 15,019.006a स राज्ञा धर्मशीलेन भ्रात्रा बीभत्सुना तथा 15,019.006c अनुनीतो महाबाहुः सौहृदे स्थापितो ऽपि च 15,019.007a न च मन्युस् त्वया कार्य इति त्वां प्राह धर्मराट् 15,019.007c संस्मृत्य भीमस् तद् वैरं यद् अन्यायवद् आचरेत् 15,019.008a एवंप्रायो हि धर्मो ऽयं क्षत्रियाणां नराधिप 15,019.008c युद्धे क्षत्रियधर्मे च निरतो ऽयं वृकोदरः 15,019.009a वृकोदरकृते चाहम् अर्जुनश् च पुनः पुनः 15,019.009c प्रसादयाव नृपते भवान् प्रभुर् इहास्ति यत् 15,019.010a प्रददातु भवान् वित्तं यावद् इच्छसि पार्थिव 15,019.010c त्वम् ईश्वरो नो राज्यस्य प्राणानां चेति भारत 15,019.011a ब्रह्मदेयाग्रहारांश् च पुत्राणां चौर्ध्वदेहिकम् 15,019.011c इतो रत्नानि गाश् चैव दासीदासम् अजाविकम् 15,019.012a आनयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु 15,019.012c दीनान्धकृपणेभ्यश् च तत्र तत्र नृपाज्ञया 15,019.013a बह्वन्नरसपानाढ्याः सभा विदुर कारय 15,019.013c गवां निपानान्य् अन्यच् च विविधं पुण्यकर्म यत् 15,019.014a इति माम् अब्रवीद् राजा पार्थश् चैव धनंजयः 15,019.014c यद् अत्रानन्तरं कार्यं तद् भवान् वक्तुम् अर्हति 15,019.015a इत्य् उक्तो विदुरेणाथ धृतराष्ट्रो ऽभिनन्द्य तत् 15,019.015c मनश् चक्रे महादाने कार्त्तिक्यां जनमेजय 15,019.015d*0045_01 इतीदम् उक्तो विदुरेण राजा 15,019.015d*0045_02 तस्याभिनन्द्याथ वचो विचिन्त्य 15,019.015d*0045_03 गन्तुं स चक्रे वनम् एव वेगात् 15,019.015d*0045_04 तदा मनः कार्तिकपौर्णमास्याम् 15,020.001 वैशंपायन उवाच 15,020.001a विदुरेणैवम् उक्तस् तु धृतराष्ट्रो जनाधिपः 15,020.001c प्रीतिमान् अभवद् राजा राज्ञो जिष्णोश् च कर्मणा 15,020.002a ततो ऽभिरूपान् भीष्माय ब्राह्मणान् ऋषिसत्तमान् 15,020.002c पुत्रार्थे सुहृदां चैव स समीक्ष्य सहस्रशः 15,020.003a कारयित्वान्नपानानि यानान्य् आच्छादनानि च 15,020.003c सुवर्णमणिरत्नानि दासीदासपरिच्छदान् 15,020.004a कम्बलाजिनरत्नानि ग्रामान् क्षेत्रान् अजाविकम् 15,020.004c अलंकारान् गजान् अश्वान् कन्याश् चैव वरस्त्रियः 15,020.004e आदिश्यादिश्य विप्रेभ्यो ददौ स नृपसत्तमः 15,020.005a द्रोणं संकीर्त्य भीष्मं च सोमदत्तं च बाह्लिकम् 15,020.005c दुर्योधनं च राजानं पुत्रांश् चैव पृथक् पृथक् 15,020.005e जयद्रथपुरोगांश् च सुहृदश् चैव सर्वशः 15,020.006a स श्राद्धयज्ञो ववृधे बहुगोधनदक्षिणः 15,020.006c अनेकधनरत्नौघो युधिष्ठिरमते तदा 15,020.007a अनिशं यत्र पुरुषा गणका लेखकास् तथा 15,020.007c युधिष्ठिरस्य वचनात् तद् आपृच्छन्ति तं नृपम् 15,020.008a आज्ञापय किम् एतेभ्यः प्रदेयं दीयताम् इति 15,020.008c तद् उपस्थितम् एवात्र वचनान्ते प्रदृश्यते 15,020.009a शते देये दशशतं सहस्रे चायुतं तथा 15,020.009c दीयते वचनाद् राज्ञः कुन्तीपुत्रस्य धीमतः 15,020.010a एवं स वसुधाराभिर् वर्षमाणो नृपाम्बुदः 15,020.010c तर्पयाम् आस विप्रांस् तान् वर्षन् भूमिम् इवाम्बुदः 15,020.011a ततो ऽनन्तरम् एवात्र सर्ववर्णान् महीपतिः 15,020.011c अन्नपानरसौघेन प्लावयाम् आस पार्थिवः 15,020.012a सवस्त्रफेनरत्नौघो मृदङ्गनिनदस्वनः 15,020.012c गवाश्वमकरावर्तो नारीरत्नमहाकरः 15,020.013a ग्रामाग्रहारकुल्याढ्यो मणिहेमजलार्णवः 15,020.013c जगत् संप्लावयाम् आस धृतराष्ट्रदयाम्बुधिः 15,020.014a एवं स पुत्रपौत्राणां पितॄणाम् आत्मनस् तथा 15,020.014c गान्धार्याश् च महाराज प्रददाव् और्ध्वदेहिकम् 15,020.015a परिश्रान्तो यदासीत् स ददद् दानान्य् अनेकशः 15,020.015c ततो निर्वर्तयाम् आस दानयज्ञं कुरूद्वहः 15,020.016a एवं स राजा कौरव्यश् चक्रे दानमहोत्सवम् 15,020.016c नटनर्तकलास्याढ्यं बह्वन्नरसदक्षिणम् 15,020.017a दशाहम् एवं दानानि दत्त्वा राजाम्बिकासुतः 15,020.017c बभूव पुत्रपौत्राणाम् अनृणो भरतर्षभ 15,021.001 वैशंपायन उवाच 15,021.001a ततः प्रभाते राजा स धृतराष्ट्रो ऽम्बिकासुतः 15,021.001c आहूय पाण्डवान् वीरान् वनवासकृतक्षणः 15,021.002a गान्धारीसहितो धीमान् अभिनन्द्य यथाविधि 15,021.002c कार्त्तिक्यां कारयित्वेष्टिं ब्राह्मणैर् वेदपारगैः 15,021.003a अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसंवृतः 15,021.003c वधूपरिवृतो राजा निर्ययौ भवनात् ततः 15,021.004a ततः स्त्रियः कौरवपाण्डवानां; याश् चाप्य् अन्याः कौरवराजवंश्याः 15,021.004c तासां नादः प्रादुरासीत् तदानीं; वैचित्रवीर्ये नृपतौ प्रयाते 15,021.005a ततो लाजैः सुमनोभिश् च राजा; विचित्राभिस् तद् गृहं पूजयित्वा 15,021.005c संयोज्यार्थैर् भृत्यजनं च सर्वं; ततः समुत्सृज्य ययौ नरेन्द्रः 15,021.006a ततो राजा प्राञ्जलिर् वेपमानो; युधिष्ठिरः सस्वनं बाष्पकण्ठः 15,021.006c विलप्योच्चैर् हा महाराज साधो; क्व गन्तासीत्य् अपतत् तात भूमौ 15,021.007a तथार्जुनस् तीव्रदुःखाभितप्तो; मुहुर् मुहुर् निःश्वसन् भारताग्र्यः 15,021.007c युधिष्ठिरं मैवम् इत्य् एवम् उक्त्वा; निगृह्याथोदीधरत् सीदमानः 15,021.008a वृकोदरः फल्गुनश् चैव वीरौ; माद्रीपुत्रौ विदुरः संजयश् च 15,021.008c वैश्यापुत्रः सहितो गौतमेन; धौम्यो विप्राश् चान्वयुर् बाष्पकण्ठाः 15,021.009a कुन्ती गान्धारीं बद्धनेत्रां व्रजन्तीं; स्कन्धासक्तं हस्तम् अथोद्वहन्ती 15,021.009c राजा गान्धार्याः स्कन्धदेशे ऽवसज्य; पाणिं ययौ धृतराष्ट्रः प्रतीतः 15,021.010a तथा कृष्णा द्रौपदी यादवी च; बालापत्या चोत्तरा कौरवी च 15,021.010c चित्राङ्गदा याश् च काश् चित् स्त्रियो ऽन्याः; सार्धं राज्ञा प्रस्थितास् ता वधूभिः 15,021.011a तासां नादो रुदतीनां तदासीद्; राजन् दुःखात् कुररीणाम् इवोच्चैः 15,021.011c ततो निष्पेतुर् ब्राह्मणक्षत्रियाणां; विट्शूद्राणां चैव नार्यः समन्तात् 15,021.012a तन्निर्याणे दुःखितः पौरवर्गो; गजाह्वये ऽतीव बभूव राजन् 15,021.012c यथा पूर्वं गच्छतां पाण्डवानां; द्यूते राजन् कौरवाणां सभायाम् 15,021.013a या नापश्यच् चन्द्रमा नैव सूर्यो; रामाः कदा चिद् अपि तस्मिन् नरेन्द्रे 15,021.013c महावनं गच्छति कौरवेन्द्रे; शोकेनार्ता राजमार्गं प्रपेदुः 15,022.001 वैशंपायन उवाच 15,022.001a ततः प्रासादहर्म्येषु वसुधायां च पार्थिव 15,022.001c स्त्रीणां च पुरुषाणां च सुमहान् निस्वनो ऽभवत् 15,022.002a स राजा राजमार्गेण नृनारीसंकुलेन च 15,022.002c कथं चिन् निर्ययौ धीमान् वेपमानः कृताञ्जलिः 15,022.003a स वर्धमानद्वारेण निर्ययौ गजसाह्वयात् 15,022.003c विसर्जयाम् आस च तं जनौघं स मुहुर् मुहुः 15,022.004a वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः 15,022.004c संजयश् च महामात्रः सूतो गावल्गणिस् तथा 15,022.005a कृपं निवर्तयाम् आस युयुत्सुं च महारथम् 15,022.005c धृतराष्ट्रो महीपालः परिदाय युधिष्ठिरे 15,022.006a निवृत्ते पौरवर्गे तु राजा सान्तःपुरस् तदा 15,022.006c धृतराष्ट्राभ्यनुज्ञातो निवर्तितुम् इयेष सः 15,022.007a सो ऽब्रवीन् मातरं कुन्तीम् उपेत्य भरतर्षभ 15,022.007c अहं राजानम् अन्विष्ये भवती विनिवर्तताम् 15,022.008a वधूपरिवृता राज्ञि नगरं गन्तुम् अर्हसि 15,022.008c राजा यात्व् एष धर्मात्मा तपसे धृतनिश्चयः 15,022.009a इत्य् उक्ता धर्मराजेन बाष्पव्याकुललोचना 15,022.009c जगादैवं तदा कुन्ती गान्धारीं परिगृह्य ह 15,022.010a सहदेवे महाराज मा प्रमादं कृथाः क्व चित् 15,022.010c एष माम् अनुरक्तो हि राजंस् त्वां चैव नित्यदा 15,022.011a कर्णं स्मरेथाः सततं संग्रामेष्व् अपलायिनम् 15,022.011c अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा 15,022.012a आयसं हृदयं नूनं मन्दाया मम पुत्रक 15,022.012c यत् सूर्यजम् अपश्यन्त्याः शतधा न विदीर्यते 15,022.013a एवंगते तु किं शक्यं मया कर्तुम् अरिंदम 15,022.013c मम दोषो ऽयम् अत्यर्थं ख्यापितो यन् न सूर्यजः 15,022.013e तन्निमित्तं महाबाहो दानं दद्यास् त्वम् उत्तमम् 15,022.014a सदैव भ्रातृभिः सार्धम् अग्रजस्यारिमर्दन 15,022.014c द्रौपद्याश् च प्रिये नित्यं स्थातव्यम् अरिकर्शन 15,022.015a भीमसेनार्जुनौ चैव नकुलश् च कुरूद्वह 15,022.015c समाधेयास् त्वया वीर त्वय्य् अद्य कुलधूर् गता 15,022.016a श्वश्रूश्वशुरयोः पाद्ठशुश्रूषन्ती वने त्व् अहम् 15,022.016c गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी 15,022.017a एवम् उक्तः स धर्मात्मा भ्रातृभिः सहितो वशी 15,022.017c विषादम् अगमत् तीव्रं न च किं चिद् उवाच ह 15,022.018a स मुहूर्तम् इव ध्यात्वा धर्मपुत्रो युधिष्ठिरः 15,022.018c उवाच मातरं दीनश् चिन्ताशोकपरायणः 15,022.019a किम् इदं ते व्यवसितं नैवं त्वं वक्तुम् अर्हसि 15,022.019c न त्वाम् अभ्यनुजानामि प्रसादं कर्तुम् अर्हसि 15,022.020a व्यरोचयः पुरा ह्य् अस्मान् उत्साह्य प्रियदर्शने 15,022.020c विदुराया वचोभिस् त्वम् अस्मान् न त्यक्तुम् अर्हसि 15,022.021a निहत्य पृथिवीपालान् राज्यं प्राप्तम् इदं मया 15,022.021c तव प्रज्ञाम् उपश्रुत्य वासुदेवान् नरर्षभात् 15,022.022a क्व सा बुद्धिर् इयं चाद्य भवत्या या श्रुता मया 15,022.022c क्षत्रधर्मे स्थितिं ह्य् उक्त्वा तस्याश् चलितुम् इच्छसि 15,022.023a अस्मान् उत्सृज्य राज्यं च स्नुषां चेमां यशस्विनीम् 15,022.023c कथं वत्स्यसि शून्येषु वनेष्व् अम्ब प्रसीद मे 15,022.024a इति बाष्पकलां वाचं कुन्ती पुत्रस्य शृण्वती 15,022.024c जगामैवाश्रुपूर्णाक्षी भीमस् ताम् इदम् अब्रवीत् 15,022.025a यदा राज्यम् इदं कुन्ति भोक्तव्यं पुत्रनिर्जितम् 15,022.025c प्राप्तव्या राजधर्माश् च तदेयं ते कुतो मतिः 15,022.026a किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयम् 15,022.026c कस्य हेतोः परित्यज्य वनं गन्तुम् अभीप्ससि 15,022.027a वनाच् चापि किम् आनीता भवत्या बालका वयम् 15,022.027c दुःखशोकसमाविष्टौ माद्रीपुत्राव् इमौ तथा 15,022.028a प्रसीद मातर् मा गास् त्वं वनम् अद्य यशस्विनि 15,022.028c श्रियं यौधिष्ठिरीं तावद् भुङ्क्ष्व पार्थबलार्जिताम् 15,022.029a इति सा निश्चितैवाथ वनवासकृतक्षणा 15,022.029c लालप्यतां बहुविधं पुत्राणां नाकरोद् वचः 15,022.030a द्रौपदी चान्वयाच् छ्वश्रूं विषण्णवदना तदा 15,022.030c वनवासाय गच्छन्तीं रुदती भद्रया सह 15,022.031a सा पुत्रान् रुदतः सर्वान् मुहुर् मुहुर् अवेक्षती 15,022.031c जगामैव महाप्राज्ञा वनाय कृतनिश्चया 15,022.032a अन्वयुः पाण्डवास् तां तु सभृत्यान्तःपुरास् तदा 15,022.032c ततः प्रमृज्य साश्रूणि पुत्रान् वचनम् अब्रवीत् 15,023.001 कुन्त्य् उवाच 15,023.001a एवम् एतन् महाबाहो यथा वदसि पाण्डव 15,023.001c कृतम् उद्धर्षणं पूर्वं मया वः सीदतां नृप 15,023.002a द्यूतापहृतराज्यानां पतितानां सुखाद् अपि 15,023.002c ज्ञातिभिः परिभूतानां कृतम् उद्धर्षणं मया 15,023.003a कथं पाण्डोर् न नश्येत संततिः पुरुषर्षभाः 15,023.003c यशश् च वो न नश्येत इति चोद्धर्षणं कृतम् 15,023.004a यूयम् इन्द्रसमाः सर्वे देवतुल्यपराक्रमाः 15,023.004c मा परेषां मुखप्रेक्षाः स्थेत्य् एवं तत् कृतं मया 15,023.005a कथं धर्मभृतां श्रेष्ठो राजा त्वं वासवोपमः 15,023.005c पुनर् वने न दुःखी स्या इति चोद्धर्षणं कृतम् 15,023.006a नागायुतसमप्राणः ख्यातविक्रमपौरुषः 15,023.006c नायं भीमो ऽत्ययं गच्छेद् इति चोद्धर्षणं कृतम् 15,023.007a भीमसेनाद् अवरजस् तथायं वासवोपमः 15,023.007c विजयो नावसीदेत इति चोद्धर्षणं कृतम् 15,023.008a नकुलः सहदेवश् च तथेमौ गुरुवर्तिनौ 15,023.008c क्षुधा कथं न सीदेताम् इति चोद्धर्षणं कृतम् 15,023.009a इयं च बृहती श्यामा श्रीमत्य् आयतलोचना 15,023.009c वृथा सभातले क्लिष्टा मा भूद् इति च तत् कृतम् 15,023.010a प्रेक्षन्त्या मे तदा हीमां वेपन्तीं कदलीम् इव 15,023.010c स्त्रीधर्मिणीम् अनिन्द्याङ्गीं तथा द्यूतपराजिताम् 15,023.011a दुःशासनो यदा मौढ्याद् दासीवत् पर्यकर्षत 15,023.011c तदैव विदितं मह्यं पराभूतम् इदं कुलम् 15,023.012a विषण्णाः कुरवश् चैव तदा मे श्वशुरादयः 15,023.012c यदैषा नाथम् इच्छन्ती व्यलपत् कुररी यथा 15,023.013a केशपक्षे परामृष्टा पापेन हतबुद्धिना 15,023.013c यदा दुःशासनेनैषा तदा मुह्याम्य् अहं नृप 15,023.014a युष्मत्तेजोविवृद्ध्यर्थं मया ह्य् उद्धर्षणं कृतम् 15,023.014c तदानीं विदुरावाक्यैर् इति तद् वित्त पुत्रकाः 15,023.015a कथं न राजवंशो ऽयं नश्येत् प्राप्य सुतान् मम 15,023.015c पाण्डोर् इति मया पुत्र तस्माद् उद्धर्षणं कृतम् 15,023.016a न तस्य पुत्रः पौत्रौ वा कुत एव स पार्थिव 15,023.016c लभते सुकृतांल् लोकान् यस्माद् वंशः प्रणश्यति 15,023.017a भुक्तं राज्यफलं पुत्रा भर्तुर् मे विपुलं पुरा 15,023.017c महादानानि दत्तानि पीतः सोमो यथाविधि 15,023.018a साहं नात्मफलार्थं वै वासुदेवम् अचूचुदम् 15,023.018c विदुरायाः प्रलापैस् तैः प्लावनार्थं तु तत् कृतम् 15,023.019a नाहं राज्यफलं पुत्र कामये पुत्रनिर्जितम् 15,023.019c पतिलोकान् अहं पुण्यान् कामये तपसा विभो 15,023.020a श्वश्रूश्वशुरयोः कृत्वा शुश्रूषां वनवासिनोः 15,023.020c तपसा शोषयिष्यामि युधिष्ठिर कलेवरम् 15,023.021a निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह 15,023.021c धर्मे ते धीयतां बुद्धिर् मनस् ते महद् अस्तु च 15,024.001 वैशंपायन उवाच 15,024.001a कुन्त्यास् तु वचनं श्रुत्वा पाण्डवा राजसत्तम 15,024.001c व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सहितानघाः 15,024.002a ततः शब्दो महान् आसीत् सर्वेषाम् एव भारत 15,024.002c अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथागताम् 15,024.003a प्रदक्षिणम् अथावृत्य राजानं पाण्डवास् तदा 15,024.003c अभिवाद्य न्यवर्तन्त पृथां ताम् अनिवर्त्य वै 15,024.004a ततो ऽब्रवीन् महाराजो धृतराष्ट्रो ऽम्बिकासुतः 15,024.004c गान्धारीं विदुरं चैव समाभाष्य निगृह्य च 15,024.005a युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम् 15,024.005c यथा युधिष्ठिरः प्राह तत् सर्वं सत्यम् एव हि 15,024.006a पुत्रैश्वर्यं महद् इदम् अपास्य च महाफलम् 15,024.006c का नु गच्छेद् वनं दुर्गं पुत्रान् उत्सृज्य मूढवत् 15,024.007a राज्यस्थया तपस् तप्तं दानं दत्तं व्रतं कृतम् 15,024.007c अनया शक्यम् अद्येह श्रूयतां च वचो मम 15,024.008a गान्धारि परितुष्टो ऽस्मि वध्वाः शुश्रूषणेन वै 15,024.008c तस्मात् त्वम् एनां धर्मज्ञे समनुज्ञातुम् अर्हसि 15,024.009a इत्य् उक्ता सौबलेयी तु राज्ञा कुन्तीम् उवाच ह 15,024.009c तत् सर्वं राजवचनं स्वं च वाक्यं विशेषवत् 15,024.010a न च सा वनवासाय देवीं कृतमतिं तदा 15,024.010c शक्नोत्य् उपावर्तयितुं कुन्तीं धर्मपरां सतीम् 15,024.011a तस्यास् तु तं स्थिरं ज्ञात्वा व्यवसायं कुरुस्त्रियः 15,024.011c निवृत्तांश् च कुरुश्रेष्ठान् दृष्ट्वा प्ररुरुदुस् तदा 15,024.012a उपावृत्तेषु पार्थेषु सर्वेष्व् अन्तःपुरेषु च 15,024.012c ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा 15,024.013a पाण्डवा अपि दीनास् ते दुःखशोकपरायणाः 15,024.013c यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस् तदा 15,024.014a तद् अहृष्टम् इवाकूजं गतोत्सवम् इवाभवत् 15,024.014c नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम् 15,024.015a सर्वे चासन् निरुत्साहाः पाण्डवा जातमन्यवः 15,024.015c कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः 15,024.016a धृतराष्ट्रस् तु तेनाह्ना गत्वा सुमहद् अन्तरम् 15,024.016c ततो भागीरथीतीरे निवासम् अकरोत् प्रभुः 15,024.017a प्रादुष्कृता यथान्यायम् अग्नयो वेदपारगैः 15,024.017c व्यराजन्त द्विजश्रेष्ठैस् तत्र तत्र तपोधनैः 15,024.017e प्रादुष्कृताग्निर् अभवत् स च वृद्धो नराधिपः 15,024.018a स राजाग्नीन् पर्युपास्य हुत्वा च विधिवत् तदा 15,024.018c संध्यागतं सहस्रांशुम् उपातिष्ठत भारत 15,024.019a विदुरः संजयश् चैव राज्ञः शय्यां कुशैस् ततः 15,024.019c चक्रतुः कुरुवीरस्य गान्धार्याश् चाविदूरतः 15,024.020a गान्धार्याः संनिकर्षे तु निषसाद कुशेष्व् अथ 15,024.020c युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता 15,024.021a तेषां संश्रवणे चापि निषेदुर् विदुरादयः 15,024.021c याजकाश् च यथोद्देशं द्विजा ये चानुयायिनः 15,024.022a प्राधीतद्विजमुख्या सा संप्रज्वालितपावका 15,024.022c बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धनी 15,024.023a ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः 15,024.023c हुत्वाग्निं विधिवत् सर्वे प्रययुस् ते यथाक्रमम् 15,024.023e उदङ्मुखा निरीक्षन्त उपवासपरायणाः 15,024.024a स तेषाम् अतिदुःखो ऽभून् निवासः प्रथमे ऽहनि 15,024.024c शोचतां शोच्यमानानां पौरजानपदैर् जनैः 15,025.001 वैशंपायन उवाच 15,025.001a ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते 15,025.001c निवासम् अकरोद् राजा विदुरस्य मते स्थितः 15,025.002a तत्रैनं पर्युपातिष्ठन् ब्राह्मणा राष्ट्रवासिनः 15,025.002c क्षत्रविट्शूद्रसंघाश् च बहवो भरतर्षभ 15,025.003a स तैः परिवृतो राजा कथाभिर् अभिनन्द्य तान् 15,025.003c अनुजज्ञे सशिष्यान् वै विधिवत् प्रतिपूज्य च 15,025.004a सायाह्ने स महीपालस् ततो गङ्गाम् उपेत्य ह 15,025.004c चकार विधिवच् छौचं गान्धारी च यशस्विनी 15,025.005a तथैवान्ये पृथक् सर्वे तीर्थेष्व् आप्लुत्य भारत 15,025.005c चक्रुः सर्वाः क्रियास् तत्र पुरुषा विदुरादयः 15,025.006a कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा 15,025.006c गान्धारीं च पृथा राजन् गङ्गातीरम् उपानयत् 15,025.007a राज्ञस् तु याजकैस् तत्र कृतो वेदीपरिस्तरः 15,025.007c जुहाव तत्र वह्निं स नृपतिः सत्यसंगरः 15,025.008a ततो भागीरथीतीरात् कुरुक्षेत्रं जगाम सः 15,025.008c सानुगो नृपतिर् विद्वान् नियतः संयतेन्द्रियः 15,025.009a तत्राश्रमपदं धीमान् अभिगम्य स पार्थिवः 15,025.009c आससादाथ राजर्षिः शतयूपं मनीषिणम् 15,025.010a स हि राजा महान् आसीत् केकयेषु परंतपः 15,025.010c स पुत्रं मनुजैश्वर्ये निवेश्य वनम् आविशत् 15,025.011a तेनासौ सहितो राजा ययौ व्यासाश्रमं तदा 15,025.011c तत्रैनं विधिवद् राजन् प्रत्यगृह्णात् कुरूद्वहम् 15,025.012a स दीक्षां तत्र संप्राप्य राजा कौरवनन्दनः 15,025.012c शतयूपाश्रमे तस्मिन् निवासम् अकरोत् तदा 15,025.013a तस्मै सर्वं विधिं राजन् राजाचख्यौ महामतिः 15,025.013c आरण्यकं महाराज व्यासस्यानुमते तदा 15,025.014a एवं स तपसा राजा धृतराष्ट्रो महामनाः 15,025.014c योजयाम् आस चात्मानं तांश् चाप्य् अनुचरांस् तदा 15,025.015a तथैव देवी गान्धारी वल्कलाजिनवासिनी 15,025.015c कुन्त्या सह महाराज समानव्रतचारिणी 15,025.016a कर्मणा मनसा वाचा चक्षुषा चापि ते नृप 15,025.016c संनियम्येन्द्रियग्रामम् आस्थिताः परमं तपः 15,025.017a त्वगस्थिभूतः परिशुष्कमांसो; जटाजिनी वल्कलसंवृताङ्गः 15,025.017c स पार्थिवस् तत्र तपश् चचार; महर्षिवत् तीव्रम् अपेतदोषः 15,025.018a क्षत्ता च धर्मार्थविद् अग्र्यबुद्धिः; ससंजयस् तं नृपतिं सदारम् 15,025.018c उपाचरद् घोरतपो जितात्मा; तदा कृशो वल्कलचीरवासाः 15,026.001 वैशंपायन उवाच 15,026.001a ततस् तस्मिन् मुनिश्रेष्ठा राजानं द्रष्टुम् अभ्ययुः 15,026.001c नारदः पर्वतश् चैव देवलश् च महातपाः 15,026.002a द्वैपायनः सशिष्यश् च सिद्धाश् चान्ये मनीषिणः 15,026.002c शतयूपश् च राजर्षिर् वृद्धः परमधार्मिकः 15,026.003a तेषां कुन्ती महाराज पूजां चक्रे यथाविधि 15,026.003c ते चापि तुतुषुस् तस्यास् तापसाः परिचर्यया 15,026.004a तत्र धर्म्याः कथास् तात चक्रुस् ते परमर्षयः 15,026.004c रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम् 15,026.005a कथान्तरे तु कस्मिंश् चिद् देवर्षिर् नारदस् तदा 15,026.005c कथाम् इमाम् अकथयत् सर्वप्रत्यक्षदर्शिवान् 15,026.006a पुरा प्रजापतिसमो राजासीद् अकुतोभयः 15,026.006c सहस्रचित्य इत्य् उक्तः शतयूपपितामहः 15,026.007a स पुत्रे राज्यम् आसज्य ज्येष्ठे परमधार्मिके 15,026.007c सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः 15,026.007d*0046_01 वनं विवेश धर्मात्मा शतचित्यो महीपतिः 15,026.008a स गत्वा तपसः पारं दीप्तस्य स नराधिपः 15,026.008c पुरंदरस्य संस्थानं प्रतिपेदे महामनाः 15,026.009a दृष्टपूर्वः स बहुशो राजन् संपतता मया 15,026.009c महेन्द्रसदने राजा तपसा दग्धकिल्बिषः 15,026.010a तथा शैलालयो राजा भगदत्तपितामहः 15,026.010c तपोबलेनैव नृपो महेन्द्रसदनं गतः 15,026.011a तथा पृषध्रो नामासीद् राजा वज्रधरोपमः 15,026.011c स चापि तपसा लेभे नाकपृष्ठम् इतो नृपः 15,026.012a अस्मिन्न् अरण्ये नृपते मान्धातुर् अपि चात्मजः 15,026.012c पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान् 15,026.013a भार्या समभवद् यस्य नर्मदा सरितां वरा 15,026.013c सो ऽस्मिन्न् अरण्ये नृपतिस् तपस् तप्त्वा दिवं गतः 15,026.014a शशलोमा च नामासीद् राजा परमधार्मिकः 15,026.014c स चाप्य् अस्मिन् वने तप्त्वा तपो दिवम् अवाप्तवान् 15,026.015a द्वैपायनप्रसादाच् च त्वम् अपीदं तपोवनम् 15,026.015c राजन्न् अवाप्य दुष्प्रापां सिद्धिम् अग्र्यां गमिष्यसि 15,026.016a त्वं चापि राजशार्दूल तपसो ऽन्ते श्रिया वृतः 15,026.016c गान्धारीसहितो गन्ता गतिं तेषां महात्मनाम् 15,026.017a पाण्डुः स्मरति नित्यं च बलहन्तुः समीपतः 15,026.017c त्वां सदैव महीपाल स त्वां श्रेयसि योक्ष्यति 15,026.018a तव शुश्रूषया चैव गान्धार्याश् च यशस्विनी 15,026.018c भर्तुः सलोकतां कुन्ती गमिष्यति वधूस् तव 15,026.019a युधिष्ठिरस्य जननी स हि धर्मः सनातनः 15,026.019c वयम् एतत् प्रपश्यामो नृपते दिव्यचक्षुषा 15,026.020a प्रवेक्ष्यति महात्मानं विदुरश् च युधिष्ठिरम् 15,026.020c संजयस् त्वदनुध्यानात् पूतः स्वर्गम् अवाप्स्यति 15,026.021a एतच् छ्रुत्वा कौरवेन्द्रो महात्मा; सहैव पत्न्या प्रीतिमान् प्रत्यगृह्णात् 15,026.021c विद्वान् वाक्यं नारदस्य प्रशस्य; चक्रे पूजां चातुलां नारदाय 15,026.022a तथा सर्वे नारदं विप्रसंघाः; संपूजयाम् आसुर् अतीव राजन् 15,026.022c राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै; पुनः पुनः समहृष्टास् तदानीम् 15,027.001 वैशंपायन उवाच 15,027.001a नारदस्य तु तद् वाक्यं प्रशशंसुर् द्विजोत्तमाः 15,027.001c शतयूपस् तु राजर्षिर् नारदं वाक्यम् अब्रवीत् 15,027.002a अहो भगवता श्रद्धा कुरुराजस्य वर्धिता 15,027.002c सर्वस्य च जनस्यास्य मम चैव महाद्युते 15,027.003a अस्ति का चिद् विवक्षा तु मम तां गदतः शृणु 15,027.003c धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजित 15,027.004a सर्ववृत्तान्ततत्त्वज्ञो भवान् दिव्येन चक्षुषा 15,027.004c युक्तः पश्यसि देवर्षे गतीर् वै विविधा नृणाम् 15,027.005a उक्तवान् नृपतीनां त्वं महेन्द्रस्य सलोकताम् 15,027.005c न त्व् अस्य नृपतेर् लोकाः कथितास् ते महामुने 15,027.006a स्थानम् अस्य क्षितिपतेः श्रोतुम् इच्छाम्य् अहं विभो 15,027.006c त्वत्तः कीदृक् कदा वेति तन् ममाचक्ष्व पृच्छतः 15,027.007a इत्य् उक्तो नारदस् तेन वाक्यं सर्वमनोनुगम् 15,027.007c व्याजहार सतां मध्ये दिव्यदर्शी महातपाः 15,027.008a यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम् 15,027.008c दृष्टवान् अस्मि राजर्षे तत्र पाण्डुं नराधिपम् 15,027.008d*0047_01 माद्र्या सह महात्मानम् इन्द्रार्धासनसंस्थितम् 15,027.008d*0047_02 युधिष्ठिरादिसत्पुत्रकृतपुण्योपबृंहितम् 15,027.009a तत्रेयं धृतराष्ट्रस्य कथा समभवन् नृप 15,027.009c तपसो दुश्चरस्यास्य यद् अयं तप्यते नृपः 15,027.010a तत्राहम् इदम् अश्रौषं शक्रस्य वदतो नृप 15,027.010c वर्षाणि त्रीणि शिष्टानि राज्ञो ऽस्य परमायुषः 15,027.011a ततः कुबेरभवनं गान्धारीसहितो नृपः 15,027.011c विहर्ता धृतराष्ट्रो ऽयं राजराजाभिपूजितः 15,027.012a कामगेन विमानेन दिव्याभरणभूषितः 15,027.012c ऋषिपुत्रो महाभागस् तपसा दग्धकिल्बिषः 15,027.013a संचरिष्यति लोकांश् च देवगन्धर्वरक्षसाम् 15,027.013c स्वच्छन्देनेति धर्मात्मा यन् मां त्वं परिपृच्छसि 15,027.014a देवगुह्यम् इदं प्रीत्या मया वः कथितं महत् 15,027.014c भवन्तो हि श्रुतधनास् तपसा दग्धकिल्बिषाः 15,027.015a इति ते तस्य तच् छ्रुत्वा देवर्षेर् मधुरं वचः 15,027.015c सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः 15,027.016a एवं कथाभिर् अन्वास्य धृतराष्ट्रं मनीषिणः 15,027.016c विप्रजग्मुर् यथाकामं ते सिद्धगतिम् आस्थिताः 15,028.001 वैशंपायन उवाच 15,028.001a वनं गते कौरवेन्द्रे दुःखशोकसमाहताः 15,028.001c बभूवुः पाण्डवा राजन् मातृशोकेन चार्दिताः 15,028.002a तथा पौरजनः सर्वः शोचन्न् आस्ते जनाधिपम् 15,028.002c कुर्वाणाश् च कथास् तत्र ब्राह्मणा नृपतिं प्रति 15,028.002d*0048_01 तत्र तत्र कथा ह्य् आसन् द्विजानां कौरवान् प्रति 15,028.003a कथं नु राजा वृद्धः स वने वसति निर्जने 15,028.003c गान्धारी च महाभागा सा च कुन्ती पृथा कथम् 15,028.004a सुखार्हः स हि राजर्षिर् न सुखं तन् महावनम् 15,028.004c किमवस्थः समासाद्य प्रज्ञाचक्षुर् हतात्मजः 15,028.005a सुदुष्करं कृतवती कुन्ती पुत्रान् अपश्यती 15,028.005c राज्यश्रियं परित्यज्य वनवासम् अरोचयत् 15,028.006a विदुरः किमवस्थश् च भ्रातुः शुश्रूषुर् आत्मवान् 15,028.006c स च गावल्गणिर् धीमान् भर्तृपिण्डानुपालकः 15,028.007a आकुमारं च पौरास् ते चिन्ताशोकसमाहताः 15,028.007c तत्र तत्र कथाश् चक्रुः समासाद्य परस्परम् 15,028.008a पाण्डवाश् चैव ते सर्वे भृशं शोकपरायणाः 15,028.008c शोचन्तो मातरं वृद्धाम् ऊषुर् नातिचिरं पुरे 15,028.009a तथैव पितरं वृद्धं हतपुत्रं जनेश्वरम् 15,028.009c गान्धारीं च महाभागां विदुरं च महामतिम् 15,028.010a नैषां बभूव संप्रीतिस् तान् विचिन्तयतां तदा 15,028.010c न राज्ये न च नारीषु न वेदाध्ययने तथा 15,028.011a परं निर्वेदम् अगमंश् चिन्तयन्तो नराधिपम् 15,028.011c तच् च ज्ञातिवधं घोरं संस्मरन्तः पुनः पुनः 15,028.012a अभिमन्योश् च बालस्य विनाशं रणमूर्धनि 15,028.012c कर्णस्य च महाबाहोः संग्रामेष्व् अपलायिनः 15,028.013a तथैव द्रौपदेयानाम् अन्येषां सुहृदाम् अपि 15,028.013c वधं संस्मृत्य ते वीरा नातिप्रमनसो ऽभवन् 15,028.014a हतप्रवीरां पृथिवीं हतरत्नां च भारत 15,028.014c सदैव चिन्तयन्तस् ते न निद्राम् उपलेभिरे 15,028.015a द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी 15,028.015c नातिप्रीतियुते देव्यौ तदास्ताम् अप्रहृष्टवत् 15,028.016a वैराट्यास् तु सुतं दृष्ट्वा पितरं ते परिक्षितम् 15,028.016c धारयन्ति स्म ते प्राणांस् तव पूर्वपितामहाः 15,028.016d*0049_01 ते शोकवेगाभिहता विचेतसो 15,028.016d*0049_02 दिने दिने तैः पुरवासिभिः सह 15,028.016d*0049_03 विहाय भोगान् परराष्ट्रमर्दनाः 15,028.016d*0049_04 प्रत्यक्तकामास् त्व् अवतस्थुर् आदृताः 15,029.001 वैशंपायन उवाच 15,029.001a एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः 15,029.001c स्मरन्तो मातरं वीरा बभूवुर् भृशदुःखिताः 15,029.002a ये राजकार्येषु पुरा व्यासक्ता नित्यशो ऽभवन् 15,029.002c ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे 15,029.003a आविष्टा इव शोकेन नाभ्यनन्दन्त किं चन 15,029.003c संभाष्यमाणा अपि ते न किं चित् प्रत्यपूजयन् 15,029.004a ते स्म वीरा दुराधर्षा गाम्भीर्ये सागरोपमाः 15,029.004c शोकोपहतविज्ञाना नष्टसंज्ञा इवाभवन् 15,029.005a अनुस्मरन्तो जननीं ततस् ते कुरुनन्दनाः 15,029.005c कथं नु वृद्धमिथुनं वहत्य् अद्य पृथा कृशा 15,029.006a कथं च स महीपालो हतपुत्रो निराश्रयः 15,029.006c पत्न्या सह वसत्य् एको वने श्वापदसेविते 15,029.007a सा च देवी महाभागा गान्धारी हतबान्धवा 15,029.007c पतिम् अन्धं कथं वृद्धम् अन्वेति विजने वने 15,029.008a एवं तेषां कथयताम् औत्सुक्यम् अभवत् तदा 15,029.008c गमने चाभवद् बुद्धिर् धृतराष्ट्रदिदृक्षया 15,029.009a सहदेवस् तु राजानं प्रणिपत्येदम् अब्रवीत् 15,029.009c अहो मे भवतो दृष्टं हृदयं गमनं प्रति 15,029.010a न हि त्वा गौरवेणाहम् अशकं वक्तुम् आत्मना 15,029.010c गमनं प्रति राजेन्द्र तद् इदं समुपस्थितम् 15,029.011a दिष्ट्या द्रक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम् 15,029.011c जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम् 15,029.012a प्रासादहर्म्यसंवृद्धाम् अत्यन्तसुखभागिनीम् 15,029.012c कदा नु जननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम् 15,029.013a अनित्याः खलु मर्त्यानां गतयो भरतर्षभ 15,029.013c कुन्ती राजसुता यत्र वसत्य् असुखिनी वने 15,029.014a सहदेववचः श्रुत्वा द्रौपदी योषितां वरा 15,029.014c उवाच देवी राजानम् अभिपूज्याभिनन्द्य च 15,029.015a कदा द्रक्ष्यामि तां देवीं यदि जीवति सा पृथा 15,029.015c जीवन्त्या ह्य् अद्य नः प्रीतिर् भविष्यति नराधिप 15,029.016a एषा ते ऽस्तु मतिर् नित्यं धर्मे ते रमतां मनः 15,029.016c यो ऽद्य त्वम् अस्मान् राजेन्द्र श्रेयसा योजयिष्यसि 15,029.017a अग्रपादस्थितं चेमं विद्धि राजन् वधूजनम् 15,029.017c काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वशुरस्य च 15,029.018a इत्य् उक्तः स नृपो देव्या पाञ्चाल्या भरतर्षभ 15,029.018c सेनाध्यक्षान् समानाय्य सर्वान् इदम् अथाब्रवीत् 15,029.019a निर्यातयत मे सेनां प्रभूतरथकुञ्जराम् 15,029.019c द्रक्ष्यामि वनसंस्थं च धृतराष्ट्रं महीपतिम् 15,029.020a स्त्र्यध्यक्षांश् चाब्रवीद् राजा यानानि विविधानि मे 15,029.020c सज्जीक्रियन्तां सर्वाणि शिबिकाश् च सहस्रशः 15,029.021a शकटापणवेशाश् च कोशशिल्पिन एव च 15,029.021c निर्यान्तु कोशपालाश् च कुरुक्षेत्राश्रमं प्रति 15,029.022a यश् च पौरजनः कश् चिद् द्रष्टुम् इच्छति पार्थिवम् 15,029.022c अनावृतः सुविहितः स च यातु सुरक्षितः 15,029.023a सूदाः पौरोगवाश् चैव सर्वं चैव महानसम् 15,029.023c विविधं भक्ष्यभोज्यं च शकटैर् उह्यतां मम 15,029.024a प्रयाणं घुष्यतां चैव श्वोभूत इति मा चिरम् 15,029.024c क्रियन्तां पथि चाप्य् अद्य वेश्मानि विविधानि च 15,029.025a एवम् आज्ञाप्य राजा स भ्रातृभिः सह पाण्डवः 15,029.025c श्वोभूते निर्ययौ राजा सस्त्रीबालपुरस्कृतः 15,029.026a स बहिर् दिवसान् एवं जनौघं परिपालयन् 15,029.026c न्यवसन् नृपतिः पञ्च ततो ऽगच्छद् वनं प्रति 15,030.001 वैशंपायन उवाच 15,030.001a आज्ञापयाम् आस ततः सेनां भरतसत्तमः 15,030.001c अर्जुनप्रमुखैर् गुप्तां लोकपालोपमैर् नरैः 15,030.002a योगो योग इति प्रीत्या ततः शब्दो महान् अभूत् 15,030.002c क्रोशतां सादिनां तत्र युज्यतां युज्यताम् इति 15,030.003a के चिद् यानैर् नरा जग्मुः के चिद् अश्वैर् मनोजवैः 15,030.003c रथैश् च नगराकारैः प्रदीप्तज्वलनोपमैः 15,030.004a गजेन्द्रैश् च तथैवान्ये के चिद् उष्ट्रैर् नराधिप 15,030.004c पदातिनस् तथैवान्ये नखरप्रासयोधिनः 15,030.005a पौरजानपदाश् चैव यानैर् बहुविधैस् तथा 15,030.005c अन्वयुः कुरुराजानं धृतराष्ट्रदिदृक्षया 15,030.006a स चापि राजवचनाद् आचार्यो गौतमः कृपः 15,030.006c सेनाम् आदाय सेनानी प्रययाव् आश्रमं प्रति 15,030.007a ततो द्विजैर् वृतः श्रीमान् कुरुराजो युधिष्ठिरः 15,030.007c संस्तूयमानो बहुभिः सूतमागधबन्दिभिः 15,030.008a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 15,030.008c रथानीकेन महता निर्ययौ कुरुनन्दनः 15,030.009a गजैश् चाचलसंकाशैर् भीमकर्मा वृकोदरः 15,030.009c सज्जयन्त्रायुधोपेतैः प्रययौ मारुतात्मजः 15,030.010a माद्रीपुत्राव् अपि तथा हयारोहैः सुसंवृतौ 15,030.010c जग्मतुः प्रीतिजननौ संनद्धकवचध्वजौ 15,030.011a अर्जुनश् च महातेजा रथेनादित्यवर्चसा 15,030.011c वशी श्वेतैर् हयैर् दिव्यैर् युक्तेनान्वगमन् नृपम् 15,030.012a द्रौपदीप्रमुखाश् चापि स्त्रीसंघाः शिबिकागताः 15,030.012c स्त्र्यध्यक्षयुक्ताः प्रययुर् विसृजन्तो ऽमितं वसु 15,030.013a समृद्धनरनागाश्वं वेणुवीणानिनादितम् 15,030.013c शुशुभे पाण्डवं सैन्यं तत् तदा भरतर्षभ 15,030.014a नदीतीरेषु रम्येषु सरत्सु च विशां पते 15,030.014c वासान् कृत्वा क्रमेणाथ जग्मुस् ते कुरुपुंगवाः 15,030.015a युयुत्सुश् च महातेजा धौम्यश् चैव पुरोहितः 15,030.015c युधिष्ठिरस्य वचनात् पुरगुप्तिं प्रचक्रतुः 15,030.016a ततो युधिष्ठिरो राजा कुरुक्षेत्रम् अवातरत् 15,030.016c क्रमेणोत्तीर्य यमुनां नदीं परमपावनीम् 15,030.017a स ददर्शाश्रमं दूराद् राजर्षेस् तस्य धीमतः 15,030.017c शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह 15,030.018a ततः प्रमुदितः सर्वो जनस् तद् वनम् अञ्जसा 15,030.018c विवेश सुमहानादैर् आपूर्य भरतर्षभ 15,031.001 वैशंपायन उवाच 15,031.001a ततस् ते पाण्डवा दूराद् अवतीर्य पदातयः 15,031.001c अभिजग्मुर् नरपतेर् आश्रमं विनयानताः 15,031.002a स च पौरजनः सर्वो ये च राष्ट्रनिवासिनः 15,031.002c स्त्रियश् च कुरुमुख्यानां पद्भिर् एवान्वयुस् तदा 15,031.003a आश्रमं ते ततो जग्मुर् धृतराष्ट्रस्य पाण्डवाः 15,031.003c शून्यं मृगगणाकीर्णं कदलीवनशोभितम् 15,031.004a ततस् तत्र समाजग्मुस् तापसा विविधव्रताः 15,031.004c पाण्डवान् आगतान् द्रष्टुं कौतूहलसमन्विताः 15,031.005a तान् अपृच्छत् ततो राजा क्वासौ कौरववंशभृत् 15,031.005c पिता ज्येष्ठो गतो ऽस्माकम् इति बाष्पपरिप्लुतः 15,031.006a तम् ऊचुस् ते ततो वाक्यं यमुनाम् अवगाहितुम् 15,031.006c पुष्पाणाम् उदकुम्भस्य चार्थे गत इति प्रभो 15,031.007a तैर् आख्यातेन मार्गेण ततस् ते प्रययुस् तदा 15,031.007c ददृशुश् चाविदूरे तान् सर्वान् अथ पदातयः 15,031.008a ततस् ते सत्वरा जग्मुः पितुर् दर्शनकाङ्क्षिणः 15,031.008c सहदेवस् तु वेगेन प्राधावद् येन सा पृथा 15,031.009a सस्वनं प्ररुदन् धीमान् मातुः पादाव् उपस्पृशन् 15,031.009c सा च बाष्पाविलमुखी प्रददर्श प्रियं सुतम् 15,031.010a बाहुभ्यां संपरिष्वज्य समुन्नाम्य च पुत्रकम् 15,031.010c गान्धार्याः कथयाम् आस सहदेवम् उपस्थितम् 15,031.011a अनन्तरं च राजानं भीमसेनम् अथार्जुनम् 15,031.011c नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे 15,031.012a सा ह्य् अग्रे ऽगच्छत तयोर् दंपत्योर् हतपुत्रयोः 15,031.012c कर्षन्ती तौ ततस् ते तां दृष्ट्वा संन्यपतन् भुवि 15,031.012d*0050_01 तयोस् तु पादयो राजन् न्यपतन् हतपुत्रयोः 15,031.013a तान् राजा स्वरयोगेन स्पर्शेन च महामनाः 15,031.013c प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः 15,031.014a ततस् ते बाष्पम् उत्सृज्य गान्धारीसहितं नृपम् 15,031.014c उपतस्थुर् महात्मानो मातरं च यथाविधि 15,031.015a सर्वेषां तोयकलश्ठजगृहुस् ते स्वयं तदा 15,031.015c पाण्डवा लब्धसंज्ञास् ते मात्रा चाश्वासिताः पुनः 15,031.016a ततो नार्यो नृसिंहानां स च योधजनस् तदा 15,031.016c पौरजानपदाश् चैव ददृशुस् तं नराधिपम् 15,031.017a निवेदयाम् आस तदा जनं तं नामगोत्रतः 15,031.017c युधिष्ठिरो नरपतिः स चैनान् प्रत्यपूजयत् 15,031.018a स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः 15,031.018c राजात्मानं गृहगतं पुरेव गजसाह्वये 15,031.019a अभिवादितो वधूभिश् च कृष्णाद्याभिः स पार्थिवः 15,031.019c गान्धार्या सहितो धीमान् कुन्त्या च प्रत्यनन्दत 15,031.020a ततश् चाश्रमम् आगच्छत् सिद्धचारणसेवितम् 15,031.020c दिदृक्षुभिः समाकीर्णं नभस् तारागणैर् इव 15,032.001 वैशंपायन उवाच 15,032.001a स तैः सह नरव्याघ्रैर् भ्रातृभिर् भरतर्षभ 15,032.001c राजा रुचिरपद्माक्षैर् आसां चक्रे तदाश्रमे 15,032.002a तापसैश् च महाभागैर् नानादेशसमागतैः 15,032.002c द्रष्टुं कुरुपतेः पुत्रान् पाण्डवान् पृथुवक्षसः 15,032.003a ते ऽब्रुवञ् ज्ञातुम् इच्छामः कतमो ऽत्र युधिष्ठिरः 15,032.003c भीमार्जुनयमाश् चैव द्रौपदी च यशस्विनी 15,032.004a तान् आचख्यौ तदा सूतः सर्वान् नामाभिनामतः 15,032.004c संजयो द्रौपदीं चैव सर्वाश् चान्याः कुरुस्त्रियः 15,032.005a य एष jàmbånada÷uddhagaura;tanur महासिंह इव प्रवृद्धः 15,032.005c प्रचण्डघोणः पृथुदीर्घनेत्रस्; ताम्रायतास्यः कुरुराज एषः 15,032.006a अयं पुनर् मत्तगजेन्द्रगामी; प्रतप्तचामीकरशुद्धगौरः 15,032.006c पृथ्वायतांसः पृथुदीर्घबाहुर्; वृकोदरः पश्यत पश्यतैनम् 15,032.007a यस् त्व् एष पार्श्वे ऽस्य महाधनुष्माञ्; श्यामो युवा वारणयूथपाभः 15,032.007c सिंहोन्नतांसो गजखेलगामी; पद्मायताक्षो ऽर्जुन एष वीरः 15,032.008a कुन्तीसमीपे पुरुषोत्तमौ तु; यमाव् इमौ विष्णुमहेन्द्रकल्पौ 15,032.008c मनुष्यलोके सकले समो ऽस्ति; ययोर् न रूपे न बले न शीले 15,032.009a इयं पुनः पद्मदलायताक्षी; मध्यं वयः किं चिद् इव स्पृशन्ती 15,032.009c नीलोत्पलाभा पुरदेवतेव; कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः 15,032.010a अस्यास् तु पार्श्वे कनकोत्तमाभा; यैषा प्रभा मूर्तिमतीव गौरी 15,032.010c मध्ये स्थितैषा भगिनी द्विजाग्र्या; चक्रायुधस्याप्रतिमस्य तस्य 15,032.010d*0051_01 इयं च जाम्बूनदशुद्धगौरी 15,032.010d*0051_02 पार्थस्य भार्या भुजगेन्द्रकन्या 15,032.010d*0051_03 चित्राङ्गदा चैव नरेन्द्रकन्या 15,032.010d*0051_04 यैषा सवर्णाग्र्यमधूकपुष्पैः 15,032.011a इयं स्वसा राजचमूपतेस् तु; प्रवृद्धनीलोत्पलदामवर्णा 15,032.011c पस्पर्ध कृष्णेन नृपः सदा यो; वृकोदरस्यैष परिग्रहो ऽग्र्यः 15,032.012a इयं च राज्ञो मगधाधिपस्य; सुता जरासंध इति श्रुतस्य 15,032.012c यवीयसो माद्रवतीसुतस्य; भार्या मता चम्पकदामगौरी 15,032.013a इन्दीवरश्यामतनुः स्थिता तु; यैषापरासन्नमहीतले च 15,032.013c भार्या मता माद्रवतीसुतस्य; ज्येष्ठस्य सेयं कमलायताक्षी 15,032.014a इयं तु निष्टप्तसुवर्णगौरी; राज्ञो विराटस्य सुता सपुत्रा 15,032.014c भार्याभिमन्योर् निहतो रणे यो; द्रोणादिभिस् तैर् विरथो रथस्थैः 15,032.015a एतास् तु सीमन्तशिरोरुहा याः; शुक्लोत्तरीया नरराजपत्न्यः 15,032.015c राज्ञो ऽस्य वृद्धस्य परंशताख्याः; स्नुषा विवीरा हतपुत्रनाथाः 15,032.016a एता यथामुख्यम् उदाहृता वो; ब्राह्मण्यभावाद् ऋजुबुद्धिसत्त्वाः 15,032.016c सर्वा भवद्भिः परिपृच्छ्यमाना; नरेन्द्रपत्न्यः सुविशुद्धसत्त्वाः 15,032.017a एवं स राजा कुरुवृद्धवर्यः; समागतस् तैर् नरदेवपुत्रैः 15,032.017c पप्रच्छ सर्वान् कुशलं तदानीं; गतेषु सर्वेष्व् अथ तापसेषु 15,032.018a योधेषु चाप्य् आश्रममण्डलं तं; मुक्त्वा निविष्टेषु विमुच्य पत्रम् 15,032.018c स्त्रीवृद्धबाले च सुसंनिविष्टे; यथार्हतः कुशलं पर्यपृच्छत् 15,033.001 धृतराष्ट्र उवाच 15,033.001a युधिष्ठिर महाबाहो कच्चित् तात कुशल्य् असि 15,033.001c सहितो भ्रातृभिः सर्वैः पौरजानपदैस् तथा 15,033.002a ये च त्वाम् उपजीवन्ति कच्चित् ते ऽपि निरामयाः 15,033.002c सचिवा भृत्यवर्गाश् च गुरवश् चैव ते विभो 15,033.002d*0052_01 कच्चित् ते ऽपि निरातङ्का वसन्ति विषये तव 15,033.003a कच्चिद् वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम् 15,033.003c कच्चिद् दायान् अनुच्छिद्य कोशस् ते ऽभिप्रपूर्यते 15,033.004a अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः 15,033.004c ब्राह्मणान् अग्रहारैर् वा यथावद् अनुपश्यसि 15,033.005a कच्चित् ते परितुष्यन्ति शीलेन भरतर्षभ 15,033.005c शत्रवो गुरवः पौरा भृत्या वा स्वजनो ऽपि वा 15,033.006a कच्चिद् यजसि राजेन्द्र श्रद्धावान् पितृदेवताः 15,033.006c अतिथींश् चान्नपानेन कच्चिद् अर्चसि भारत 15,033.007a कच्चिच् च विषये विप्राः स्वकर्मनिरतास् तव 15,033.007c क्षत्रिया वैश्यवर्गा वा शूद्रा वापि कुटुम्बिनः 15,033.007d*0053_01 सर्वे ते आश्रमा वर्णा धर्मस्था ये च वित्तमाः 15,033.008a कच्चित् स्त्रीबालवृद्धं ते न शोचति न याचते 15,033.008c जामयः पूजिताः कच्चित् तव गेहे नरर्षभ 15,033.009a कच्चिद् राजर्षिवंशो ऽयं त्वाम् आसाद्य महीपतिम् 15,033.009c यथोचितं महाराज यशसा नावसीदति 15,033.010 वैशंपायन उवाच 15,033.010a इत्य् एवंवादिनं तं स न्यायवित् प्रत्यभाषत 15,033.010c कुशलप्रश्नसंयुक्तं कुशलो वाक्यकर्मणि 15,033.011a कच्चित् ते वर्धते राजंस् तपो मन्दश्रमस्य ते 15,033.011c अपि मे जननी चेयं शुश्रूषुर् विगतक्लमा 15,033.011e अप्य् अस्याः सफलो राजन् वनवासो भविष्यति 15,033.012a इयं च माता ज्येष्ठा मे वीतवाताध्वकर्शिता 15,033.012c घोरेण तपसा युक्ता देवी कच्चिन् न शोचति 15,033.013a हतान् पुत्रान् महावीर्यान् क्षत्रधर्मपरायणान् 15,033.013c नापध्यायति वा कच्चिद् अस्मान् पापकृतः सदा 15,033.014a क्व चासौ विदुरो राजन् नैनं पश्यामहे वयम् 15,033.014c संजयः कुशली चायं कच्चिन् नु तपसि स्थितः 15,033.015a इत्य् उक्तः प्रत्युवाचेदं धृतराष्ट्रो जनाधिपम् 15,033.015c कुशली विदुरः पुत्र तपो घोरं समास्थितः 15,033.016a वायुभक्षो निराहारः कृशो धमनिसंततः 15,033.016c कदा चिद् दृश्यते विप्रैः शून्ये ऽस्मिन् कानने क्व चित् 15,033.017a इत्य् एवं वदतस् तस्य जटी वीटामुखः कृशः 15,033.017a*0054_01 **** **** धृतराष्ट्रस्य धीमतः 15,033.017a*0054_02 जगाम स वनं राजा धर्मराजो युधिष्ठिरः 15,033.017a*0054_03 दृश्यते विदुरस् तत्र 15,033.017c दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः 15,033.018a दूराद् आलक्षितः क्षत्ता तत्राख्यातो महीपतेः 15,033.018b*0055_01 विदुरस् त्व् एष धर्मात्मा जनं दृष्ट्वा निवर्तते 15,033.018b*0056_01 तूष्णीं गच्छन्तम् एकाग्रे विदुरं समुदैक्षत 15,033.018c निवर्तमानः सहसा जनं दृष्ट्वाश्रमं प्रति 15,033.019a तम् अन्वधावन् नृपतिर् एक एव युधिष्ठिरः 15,033.019c प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्व चित् क्व चित् 15,033.020a भो भो विदुर राजाहं दयितस् ते युधिष्ठिरः 15,033.020c इति ब्रुवन् नरपतिस् तं यत्नाद् अभ्यधावत 15,033.021a ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः 15,033.021c विदुरो वृक्षम् आश्रित्य कं चित् तत्र वनान्तरे 15,033.022a तं राजा क्षीणभूयिष्ठम् आकृतीमात्रसूचितम् 15,033.022c अभिजज्ञे महाबुद्धिं महाबुद्धिर् युधिष्ठिरः 15,033.023a युधिष्ठिरो ऽहम् अस्मीति वाक्यम् उक्त्वाग्रतः स्थितः 15,033.023c विदुरस्याश्रवे राजा स च प्रत्याह संज्ञया 15,033.024a ततः सो ऽनिमिषो भूत्वा राजानं समुदैक्षत 15,033.024c संयोज्य विदुरस् तस्मिन् दृष्टिं दृष्ट्या समाहितः 15,033.025a विवेश विदुरो धीमान् गात्रैर् गात्राणि चैव ह 15,033.025c प्राणान् प्राणेषु च दधद् इन्द्रियाणीन्द्रियेषु च 15,033.026a स योगबलम् आस्थाय विवेश नृपतेस् तनुम् 15,033.026c विदुरो धर्मराजस्य तेजसा प्रज्वलन्न् इव 15,033.027a विदुरस्य शरीरं तत् तथैव स्तब्धलोचनम् 15,033.027c वृक्षाश्रितं तदा राजा ददर्श गतचेतनम् 15,033.028a बलवन्तं तथात्मानं मेने बहुगुणं तदा 15,033.028c धर्मराजो महातेजास् तच् च सस्मार पाण्डवः 15,033.029a पौराणम् आत्मनः सर्वं विद्यावान् स विशां पते 15,033.029c योगधर्मं महातेजा व्यासेन कथितं यथा 15,033.030a धर्मराजस् तु तत्रैनं संचस्कारयिषुस् तदा 15,033.030c दग्धुकामो ऽभवद् विद्वान् अथ वै वाग् अभाषत 15,033.031a भो भो राजन् न दग्धव्यम् एतद् विदुरसंज्ञकम् 15,033.031c कलेवरम् इहैतत् ते धर्म एष सनातनः 15,033.031d*0057_01 न दग्धव्यो न दग्धव्य एष राजन् महातपाः 15,033.031d*0057_02 ज्ञानदग्धस्य देहस्य पुनर्दाहो न विद्यते 15,033.032a लोकाः संतानका नाम भविष्यन्त्य् अस्य पार्थिव 15,033.032c यतिधर्मम् अवाप्तो ऽसौ नैव शोच्यः परंतप 15,033.033a इत्य् उक्तो धर्मराजः स विनिवृत्य ततः पुनः 15,033.033c राज्ञो वैचित्रवीर्यस्य तत् सर्वं प्रत्यवेदयत् 15,033.034a ततः स राजा द्युतिमान् स च सर्वो जनस् तदा 15,033.034c भीमसेनादयश् चैव परं विस्मयम् आगताः 15,033.035a तच् छ्रुत्वा प्रीतिमान् राजा भूत्वा धर्मजम् अब्रवीत् 15,033.035b*0058_01 अथ राजाब्रवीद् वृद्धः कुरुराजो युधिष्ठिरम् 15,033.035c आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम् 15,033.036a यदन्नो हि नरो राजंस् तदन्नो ऽस्यातिथिः स्मृतः 15,033.036c इत्य् उक्तः स तथेत्य् एव प्राह धर्मात्मजो नृपम् 15,033.036e फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः 15,033.037a ततस् ते वृक्षमूलेषु कृतवासपरिग्रहाः 15,033.037c तां रात्रिं न्यवसन् सर्वे फलमूलजलाशनाः 15,034.001 वैशंपायन उवाच 15,034.001a एवं सा रजनी तेषाम् आश्रमे पुण्यकर्मणाम् 15,034.001c शिवा नक्षत्रसंपन्ना सा व्यतीयाय भारत 15,034.002a तत्र तत्र कथाश् चासंस् तेषां धर्मार्थलक्षणाः 15,034.002c विचित्रपदसंचारा नानाश्रुतिभिर् अन्विताः 15,034.003a पाण्डवास् त्व् अभितो मातुर् धरण्यां सुषुपुस् तदा 15,034.003c उत्सृज्य सुमहार्हाणि शयनानि नराधिप 15,034.004a यदाहारो ऽभवद् राजा धृतराष्ट्रो महामनाः 15,034.004c तदाहारा नृवीरास् ते न्यवसंस् तां निशां तदा 15,034.005a व्यतीतायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियः 15,034.005c भ्रातृभिः सह कौन्तेयो ददर्शाश्रममण्डलम् 15,034.006a सान्तःपुरपरीवारः सभृत्यः सपुरोहितः 15,034.006c यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया 15,034.007a ददर्श तत्र वेदीश् च संप्रज्वलितपावकाः 15,034.007c कृताभिषेकैर् मुनिभिर् हुताग्निभिर् उपस्थिताः 15,034.008a वानेयपुष्पनिकरैर् आज्यधूमोद्गमैर् अपि 15,034.008c ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणैश् च ताः 15,034.009a मृगयूथैर् अनुद्विग्नैस् तत्र तत्र समाश्रितैः 15,034.009c अशङ्कितैः पक्षिगणैः प्रगीतैर् इव च प्रभो 15,034.010a केकाभिर् नीलकण्ठानां दात्यूहानां च कूजितैः 15,034.010c कोकिलानां च कुहरैः शुभैः श्रुतिमनोहरैः 15,034.011a प्राधीतद्विजघोषैश् च क्व चित् क्व चिद् अलंकृतम् 15,034.011c फलमूलसमुद्वाहैर् महद्भिश् चोपशोभितम् 15,034.012a ततः स राजा प्रददौ तापसार्थम् उपाहृतान् 15,034.012c कलशान् काञ्चनान् राजंस् तथैवौदुम्बरान् अपि 15,034.013a अजिनानि प्रवेणीश् च स्रुक्स्रुवं च महीपतिः 15,034.013c कमण्डलूंस् तथा स्थालीः पिठराणि च भारत 15,034.014a भाजनानि च लौहानि पात्रीश् च विविधा नृप 15,034.014c यद् यद् इच्छति यावच् च यद् अन्यद् अपि काङ्क्षितम् 15,034.014d*0059_01 तत् सर्वं प्रददौ राजा कुन्तीपुत्रो युधिष्ठिरः 15,034.015a एवं स राजा धर्मात्मा परीत्याश्रममण्डलम् 15,034.015c वसु विश्राण्य तत् सर्वं पुनर् आयान् महीपतिः 15,034.016a कृताह्निकं च राजानं धृतराष्ट्रं मनीषिणम् 15,034.016c ददर्शासीनम् अव्यग्रं गान्धारीसहितं तदा 15,034.017a मातरं चाविदूरस्थां शिष्यवत् प्रणतां स्थिताम् 15,034.017c कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम् 15,034.018a स तम् अभ्यर्च्य राजानं नाम संश्राव्य चात्मनः 15,034.018c निषीदेत्य् अभ्यनुज्ञातो बृस्याम् उपविवेश ह 15,034.019a भीमसेनादयश् चैव पाण्डवाः कौरवर्षभम् 15,034.019c अभिवाद्योपसंगृह्य निषेदुः पार्थिवाज्ञया 15,034.020a स तैः परिवृतो राजा शुशुभे ऽतीव कौरवः 15,034.020c बिभ्रद् ब्राह्मीं श्रियं दीप्तां देवैर् इव बृहस्पतिः 15,034.021a तथा तेषूपविष्टेषु समाजग्मुर् महर्षयः 15,034.021c शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः 15,034.022a व्यासश् च भगवान् विप्रो देवर्षिगणपूजितः 15,034.022c वृतः शिष्यैर् महातेजा दर्शयाम् आस तं नृपम् 15,034.023a ततः स राजा कौरव्यः कुन्तीपुत्रश् च वीर्यवान् 15,034.023c भीमसेनादयश् चैव समुत्थायाभ्यपूजयन् 15,034.024a समागतस् ततो व्यासः शतयूपादिभिर् वृतः 15,034.024c धृतराष्ट्रं महीपालम् आस्यताम् इत्य् अभाषत 15,034.025a नवं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम् 15,034.025c प्रतिपेदे तदा व्यासस् तदर्थम् उपकल्पितम् 15,034.026a ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः 15,034.026c द्वैपायनाभ्यनुज्ञाता निषेदुर् विपुलौजसः 15,035.001 वैशंपायन उवाच 15,035.001a तथा समुपविष्टेषु पाण्डवेषु महात्मसु 15,035.001c व्यासः सत्यवतीपुत्रः प्रोवाचामन्त्र्य पार्थिवम् 15,035.002a धृतराष्ट्र महाबाहो कच्चित् ते वर्धते तपः 15,035.002c कच्चिन् मनस् ते प्रीणाति वनवासे नराधिप 15,035.003a कच्चिद् धृदि न ते शोको राजन् पुत्रविनाशजः 15,035.003c कच्चिज् ज्ञानानि सर्वाणि प्रसन्नानि तवानघ 15,035.004a कच्चिद् बुद्धिं दृढां कृत्वा चरस्य् आरण्यकं विधिम् 15,035.004c कच्चिद् वधूश् च गान्धारी न शोकेनाभिभूयते 15,035.005a महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी 15,035.005c आगमापायतत्त्वज्ञा कच्चिद् एषा न शोचति 15,035.006a कच्चित् कुन्ती च राजंस् त्वां शुश्रूषुर् अनहंकृता 15,035.006c या परित्यज्य राज्यं स्वं गुरुशुश्रूषणे रता 15,035.007a कच्चिद् धर्मसुतो राजा त्वया प्रीत्याभिनन्दितः 15,035.007c भीमार्जुनयमाश् चैव कच्चिद् एते ऽपि सान्त्विताः 15,035.008a कच्चिन् नन्दसि दृष्ट्वैतान् कच्चित् ते निर्मलं मनः 15,035.008c कच्चिद् विशुद्धभावो ऽसि जातज्ञानो नराधिप 15,035.009a एतद् धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत 15,035.009c निर्वैरता महाराज सत्यम् अद्रोह एव च 15,035.010a कच्चित् ते नानुतापो ऽस्ति वनवासेन भारत 15,035.010c स्वदते वन्यम् अन्नं वा मुनिवासांसि वा विभो 15,035.011a विदितं चापि मे राजन् विदुरस्य महात्मनः 15,035.011c गमनं विधिना येन धर्मस्य सुमहात्मनः 15,035.012a माण्डव्यशापाद् धि स वै धर्मो विदुरतां गतः 15,035.012c महाबुद्धिर् महायोगी महात्मा सुमहामनाः 15,035.013a बृहस्पतिर् वा देवेषु शुक्रो वाप्य् असुरेषु यः 15,035.013c न तथा बुद्धिसंपन्नो यथा स पुरुषर्षभः 15,035.014a तपोबलव्ययं कृत्वा सुमहच् चिरसंभृतम् 15,035.014c माण्डव्येनर्षिणा धर्मो ह्य् अभिभूतः सनातनः 15,035.015a नियोगाद् ब्रह्मणः पूर्वं मया स्वेन बलेन च 15,035.015c वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः 15,035.016a भ्राता तव महाराज देवदेवः सनातनः 15,035.016c धारणाच् छ्रेयसो ध्यानाद् यं धर्मं कवयो विदुः 15,035.017a सत्येन संवर्धयति दमेन नियमेन च 15,035.017c अहिंसया च दानेन तपसा च सनातनः 15,035.018a येन योगबलाज् जातः कुरुराजो युधिष्ठिरः 15,035.018c धर्म इत्य् एष नृपते प्राज्ञेनामितबुद्धिना 15,035.018d*0060_01 प्रत्यक्षं पूजितो येन चित्तस्थश् चिन्मयो हरिः 15,035.018d*0060_02 शुद्धाशयस्य भक्त्या च संभ्रमाराधितः पुरा 15,035.019a यथा ह्य् अग्निर् यथा वायुर् यथापः पृथिवी यथा 15,035.019c यथाकाशं तथा धर्म इह चामुत्र च स्थितः 15,035.020a सर्वगश् चैव कौरव्य सर्वं व्याप्य चराचरम् 15,035.020c दृश्यते देवदेवः स सिद्धैर् निर्दग्धकिल्बिषैः 15,035.021a यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः 15,035.021c स एष राजन् वश्यस् ते पाण्डवः प्रेष्यवत् स्थितः 15,035.022a प्रविष्टः स स्वम् आत्मानं भ्राता ते बुद्धिसत्तमः 15,035.022c दिष्ट्या महात्मा कौन्तेयं महायोगबलान्वितः 15,035.023a त्वां चापि श्रेयसा योक्ष्ये नचिराद् भरतर्षभ 15,035.023c संशयच्छेदनार्थं हि प्राप्तं मां विद्धि पुत्रक 15,035.024a न कृतं यत् पुरा कैश् चित् कर्म लोके महर्षिभिः 15,035.024c आश्चर्यभूतं तपसः फलं संदर्शयामि वः 15,035.025a किम् इच्छसि महीपाल मत्तः प्राप्तुम् अमानुषम् 15,035.025c द्रष्टुं स्प्रष्टुम् अथ श्रोतुं वद कर्तास्मि तत् तथा 15,036.001 जनमेजय उवाच 15,036.001a वनवासं गते विप्र धृतराष्ट्रे महीपतौ 15,036.001c सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते 15,036.002a विदुरे चापि संसिद्धे धर्मराजं व्यपाश्रिते 15,036.002c वसत्सु पाण्डुपुत्रेषु सर्वेष्व् आश्रममण्डले 15,036.003a यत् तद् आश्चर्यम् इति वै करिष्यामीत्य् उवाच ह 15,036.003c व्यासः परमतेजस्वी महर्षिस् तद् वदस्व मे 15,036.004a वनवासे च कौरव्यः कियन्तं कालम् अच्युतः 15,036.004c युधिष्ठिरो नरपतिर् न्यवसत् सजनो द्विज 15,036.005a किमाहाराश् च ते तत्र ससैन्या न्यवसन् प्रभो 15,036.005c सान्तःपुरा महात्मान इति तद् ब्रूहि मे ऽनघ 15,036.006 वैशंपायन उवाच 15,036.006*0061_01 वनवासगतं राजन् धृतराष्ट्रं महीपतिम् 15,036.006*0061_02 युधिष्ठिरो ऽभ्ययाद् द्रष्टुं ससैन्यो भ्रातृभिः सह 15,036.006*0061_03 प्रथमे दिवसे चैषाम् आपो मूलं फलं तथा 15,036.006*0061_04 भोजनं भूमिशय्या च तत्रासीद् भरतर्षभ 15,036.006a ते ऽनुज्ञातास् तदा राजन् कुरुराजेन पाण्डवाः 15,036.006c विविधान्य् अन्नपानानि विश्राम्यानुभवन्ति ते 15,036.007a मासम् एकं विजह्रुस् ते ससैन्यान्तःपुरा वने 15,036.007c अथ तत्रागमद् व्यासो यथोक्तं ते मयानघ 15,036.008a तथा तु तेषां सर्वेषां कथाभिर् नृपसंनिधौ 15,036.008c व्यासम् अन्वासतां राजन्न् आजग्मुर् मुनयो ऽपरे 15,036.009a नारदः पर्वतश् चैव देवलश् च महातपाः 15,036.009c विश्वावसुस् तुम्बुरुश् च चित्रसेनश् च भारत 15,036.010a तेषाम् अपि यथान्यायं पूजां चक्रे महामनाः 15,036.010c धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः 15,036.011a निषेदुस् ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात् 15,036.011c आसनेष्व् अथ पुण्येषु बर्हिष्केषु वरेषु च 15,036.012a तेषु तत्रोपविष्टेषु स तु राजा महामतिः 15,036.012c पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वहः 15,036.013a गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा 15,036.013c स्त्रियश् चान्यास् तथान्याभिः सहोपविविशुस् ततः 15,036.014a तेषां तत्र कथा दिव्या धर्मिष्ठाश् चाभवन् नृप 15,036.014c ऋषीणां च पुराणानां देवासुरविमिश्रिताः 15,036.015a ततः कथान्ते व्यासस् तं प्रज्ञाचक्षुषम् ईश्वरम् 15,036.015c प्रोवाच वदतां श्रेष्ठः पुनर् एव स तद् वचः 15,036.015e प्रीयमाणो महातेजाः सर्ववेदविदां वरः 15,036.016a विदितं मम राजेन्द्र यत् ते हृदि विवक्षितम् 15,036.016c दह्यमानस्य शोकेन तव पुत्रकृतेन वै 15,036.017a गान्धार्याश् चैव यद् दुःखं हृदि तिष्ठति पार्थिव 15,036.017c कुन्त्याश् च यन् महाराज द्रौपद्याश् च हृदि स्थितम् 15,036.018a यच् च धारयते तीव्रं दुःखं पुत्रविनाशजम् 15,036.018c सुभद्रा कृष्णभगिनी तच् चापि विदितं मम 15,036.019a श्रुत्वा समागमम् इमं सर्वेषां वस् ततो नृप 15,036.019c संशयच्छेदनायाहं प्राप्तः कौरवनन्दन 15,036.019d*0062_01 प्राप्तो ऽस्मि कुरुशार्दूल संशयच्छेदनाय वः 15,036.020a इमे च देवगन्धर्वाः सर्वे चैव महर्षयः 15,036.020c पश्यन्तु तपसो वीर्यम् अद्य मे चिरसंभृतम् 15,036.021a तद् उच्यतां महाबाहो कं कामं प्रदिशामि ते 15,036.021c प्रवणो ऽस्मि वरं दातुं पश्य मे तपसो बलम् 15,036.022a एवम् उक्तः स राजेन्द्रो व्यासेनामितबुद्धिना 15,036.022c मुहूर्तम् इव संचिन्त्य वचनायोपचक्रमे 15,036.023a धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि सफलं जीवितं च मे 15,036.023c यन् मे समागमो ऽद्येह भवद्भिः सह साधुभिः 15,036.024a अद्य चाप्य् अवगच्छामि गतिम् इष्टाम् इहात्मनः 15,036.024c भवद्भिर् ब्रह्मकल्पैर् यत् समेतो ऽहं तपोधनाः 15,036.025a दर्शनाद् एव भवतां पूतो ऽहं नात्र संशयः 15,036.025c विद्यते न भयं चापि परलोकान् ममानघाः 15,036.026a किं तु तस्य सुदुर्बुद्धेर् मन्दस्यापनयैर् भृशम् 15,036.026c दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः 15,036.027a अपापाः पाण्डवा येन निकृताः पापबुद्धिना 15,036.027c घातिता पृथिवी चेयं सहसा सनरद्विपा 15,036.028a राजानश् च महात्मानो नानाजनपदेश्वराः 15,036.028c आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः 15,036.029a ये ते पुत्रांश् च दाराश् च प्राणांश् च मनसः प्रियान् 15,036.029b*0063_01 भोगांश् च विविधांस् तात इष्टापूर्तांस् तथैव च 15,036.029c परित्यज्य गताः शूराः प्रेतराजनिवेशनम् 15,036.030a का नु तेषां गतिर् ब्रह्मन् मित्रार्थे ये हता मृधे 15,036.030c तथैव पुत्रपौत्राणां मम ये निहता युधि 15,036.031a दूयते मे मनो ऽभीक्ष्णं घातयित्वा महाबलम् 15,036.031c भीष्मं शांतनवं वृद्धं द्रोणं च द्विजसत्तमम् 15,036.032a मम पुत्रेण मूढेन पापेन सुहृदद्विषा 15,036.032c क्षयं नीतं कुलं दीप्तं पृथिवीराज्यम् इच्छता 15,036.033a एतत् सर्वम् अनुस्मृत्य दह्यमानो दिवानिशम् 15,036.033c न शान्तिम् अधिगच्छामि दुःखशोकसमाहतः 15,036.033e इति मे चिन्तयानस्य पितः शर्म न विद्यते 15,037.001 वैशंपायन उवाच 15,037.001a तच् छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम् 15,037.001c पुनर् नवीकृतः शोको गान्धार्या जनमेजय 15,037.002a कुन्त्या द्रुपदपुत्र्याश् च सुभद्रायास् तथैव च 15,037.002c तासां च वरनारीणां वधूनां कौरवस्य ह 15,037.003a पुत्रशोकसमाविष्टा गान्धारी त्व् इदम् अब्रवीत् 15,037.003c श्वशुरं बद्धनयना देवी प्राञ्जलिर् उत्थिता 15,037.003d*0064_01 लोकान्तरगतान् पुत्रान् अयं काङ्क्षति मानद 15,037.003d*0064_02 तच् चास्य मानसं ज्ञातं भगवंस् तपसा त्वया 15,037.004a षोडशेमानि वर्षाणि गतानि मुनिपुंगव 15,037.004c अस्य राज्ञो हतान् पुत्र्ठशोचतो न शमो विभो 15,037.005a पुत्रशोकसमाविष्टो निःश्वसन् ह्य् एष भूमिपः 15,037.005c न शेते वसतीः सर्वा धृतराष्ट्रो महामुने 15,037.006a लोकान् अन्यान् समर्थो ऽसि स्रष्टुं सर्वांस् तपोबलात् 15,037.006c किम् उ लोकान्तरगतान् राज्ञो दर्शयितुं सुतान् 15,037.007a इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम् 15,037.007c शोचत्य् अतीव साध्वी ते स्नुषाणां दयिता स्नुषा 15,037.008a तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी 15,037.008c सौभद्रवधसंतप्ता भृशं शोचति भामिनी 15,037.009a इयं च भूरिश्रवसो भार्या परमदुःखिता 15,037.009c भर्तृव्यसनशोकार्ता न शेते वसतीः प्रभो 15,037.010a यस्यास् तु श्वशुरो धीमान् बाह्लीकः स कुरूद्वहः 15,037.010c निहतः सोमदत्तश् च पित्रा सह महारणे 15,037.011a श्रीमच् चास्य महाबुद्धेः संग्रामेष्व् अपलायिनः 15,037.011c पुत्रस्य ते पुत्रशतं निहतं यद् रणाजिरे 15,037.012a तस्य भार्याशतम् इदं पुत्रशोकसमाहतम् 15,037.012c पुनः पुनर् वर्धयानं शोकं राज्ञो ममैव च 15,037.012e तेनारम्भेण महता माम् उपास्ते महामुने 15,037.013a ये च शूरा महात्मानः श्वशुरा मे महारथाः 15,037.013c सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो 15,037.014a तव प्रसादाद् भगवन् विशोको ऽयं महीपतिः 15,037.014c कुर्यात् कालम् अहं चैव कुन्ती चेयं वधूस् तव 15,037.015a इत्य् उक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना 15,037.015c प्रच्छन्नजातं पुत्रं तं सस्मारादित्यसंभवम् 15,037.016a ताम् ऋषिर् वरदो व्यासो दूरश्रवणदर्शनः 15,037.016c अपश्यद् दुःखितां देवीं मातरं सव्यसाचिनः 15,037.017a ताम् उवाच ततो व्यासो यत् ते कार्यं विवक्षितम् 15,037.017c तद् ब्रूहि त्वं महाप्राज्ञे यत् ते मनसि वर्तते 15,037.018a ततः कुन्ती श्वशुरयोः प्रणम्य शिरसा तदा 15,037.018c उवाच वाक्यं सव्रीडं विवृण्वाना पुरातनम् 15,038.001 कुन्त्य् उवाच 15,038.001a भगवञ् श्वशुरो मे ऽसि दैवतस्यापि दैवतम् 15,038.001c स मे देवातिदेवस् त्वं शृणु सत्यां गिरं मम 15,038.002a तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः 15,038.002c भिक्षाम् उपागतो भोक्तुं तम् अहं पर्यतोषयम् 15,038.003a शौचेन त्व् आगसस् त्यागैः शुद्धेन मनसा तथा 15,038.003c कोपस्थानेष्व् अपि महत्स्व् अकुप्यं न कदा चन 15,038.004a स मे वरम् अदात् प्रीतः कृतम् इत्य् अहम् अब्रुवम् 15,038.004b*0065_01 स प्रीतो वरदो मे ऽभूत् कृतकृत्यो महामुनिः 15,038.004c अवश्यं ते ग्रहीतव्यम् इति मां सो ऽब्रवीद् वचः 15,038.004d*0066_01 तम् अहं भयसंविग्ना याचे सानुनयं द्विजम् 15,038.005a ततः शापभयाद् विप्रम् अवोचं पुनर् एव तम् 15,038.005c एवम् अस्त्व् इति च प्राह पुनर् एव स मां द्विजः 15,038.006a धर्मस्य जननी भद्रे भवित्री त्वं वरानने 15,038.006c वशे स्थास्यन्ति ते देवा यांस् त्वम् आवाहयिष्यसि 15,038.007a इत्य् उक्त्वान्तर्हितो विप्रस् ततो ऽहं विस्मिताभवम् 15,038.007c न च सर्वास्व् अवस्थासु स्मृतिर् मे विप्रणश्यति 15,038.008a अथ हर्म्यतलस्थाहं रविम् उद्यन्तम् ईक्षती 15,038.008c संस्मृत्य तद् ऋषेर् वाक्यं स्पृहयन्ती दिवाकरम् 15,038.008e स्थिताहं बालभावेन तत्र दोषम् अबुध्यती 15,038.009a अथ देवः सहस्रांशुर् मत्समीपगतो ऽभवत् 15,038.009c द्विधा कृत्वात्मनो देहं भूमौ च गगने ऽपि च 15,038.009e तताप लोकान् एकेन द्वितीयेनागमच् च माम् 15,038.010a स माम् उवाच वेपन्तीं वरं मत्तो वृणीष्व ह 15,038.010c गम्यताम् इति तं चाहं प्रणम्य शिरसावदम् 15,038.011a स माम् उवाच तिग्मांशुर् वृथाह्वानं न ते क्षमम् 15,038.011c धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस् तव 15,038.012a तम् अहं रक्षती विप्रं शापाद् अनपराधिनम् 15,038.012c पुत्रो मे त्वत्समो देव भवेद् इति ततो ऽब्रुवम् 15,038.013a ततो मां तेजसाविश्य मोहयित्वा च भानुमान् 15,038.013c उवाच भविता पुत्रस् तवेत्य् अभ्यगमद् दिवम् 15,038.014a ततो ऽहम् अन्तर्भवने पितुर् वृत्तान्तरक्षिणी 15,038.014c गूढोत्पन्नं सुतं बालं जले कर्णम् अवासृजम् 15,038.015a नूनं तस्यैव देवस्य प्रसादात् पुनर् एव तु 15,038.015c कन्याहम् अभवं विप्र यथा प्राह स माम् ऋषिः 15,038.016a स मया मूढया पुत्रो ज्ञायमानो ऽप्य् उपेक्षितः 15,038.016c तन् मां दहति विप्रर्षे यथा सुविदितं तव 15,038.017a यदि पापम् अपापं वा तद् एतद् विवृतं मया 15,038.017c तन् मे भयं त्वं भगवन् व्यपनेतुम् इहार्हसि 15,038.018a यच् चास्य राज्ञो विदितं हृदिस्थं भवतो ऽनघ 15,038.018c तं चायं लभतां कामम् अद्यैव मुनिसत्तम 15,038.019a इत्य् उक्तः प्रत्युवाचेदं व्यासो वेदविदां वरः 15,038.019c साधु सर्वम् इदं तथ्यम् एवम् एव यथात्थ माम् 15,038.019d*0067_01 स्थित्यर्थं तेन देवेन बुद्धिस् ते परिवर्तिता 15,038.020a अपराधश् च ते नास्ति कन्याभावं गता ह्य् असि 15,038.020c देवाश् चैश्वर्यवन्तो वै शरीराण्य् आविशन्ति वै 15,038.021a सन्ति देवनिकायाश् च संकल्पाज् जनयन्ति ये 15,038.021c वाचा दृष्ट्या तथा स्पर्शात् संघर्षेणेति पञ्चधा 15,038.022a मनुष्यधर्मो दैवेन धर्मेण न हि युज्यते 15,038.022c इति कुन्ति व्यजानीहि व्येतु ते मानसो ज्वरः 15,038.023a सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि 15,038.023c सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम् 15,039.001 व्यास उवाच 15,039.001a भद्रे द्रक्ष्यसि गान्धारि पुत्रान् भ्रातॄन् सखींस् तथा 15,039.001c वधूश् च पतिभिः सार्धं निशि सुप्तोत्थिता इव 15,039.002a कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी 15,039.002c द्रौपदी पञ्च पुत्रांश् च पितॄन् भ्रातॄंस् तथैव च 15,039.003a पूर्वम् एवैष हृदये व्यवसायो ऽभवन् मम 15,039.003c यथास्मि चोदितो राज्ञा भवत्या पृथयैव च 15,039.004a न ते शोच्या महात्मानः सर्व एव नरर्षभाः 15,039.004c क्षत्रधर्मपराः सन्तस् तथा हि निधनं गताः 15,039.005a भवितव्यम् अवश्यं तत् सुरकार्यम् अनिन्दिते 15,039.005c अवतेरुस् ततः सर्वे देवभागैर् महीतलम् 15,039.006a गन्धर्वाप्सरसश् चैव पिशाचा गुह्यराक्षसाः 15,039.006c तथा पुण्यजनाश् चैव सिद्धा देवर्षयो ऽपि च 15,039.007a देवाश् च दानवाश् चैव तथा ब्रह्मर्षयो ऽमलाः 15,039.007c त एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे 15,039.008a गन्धर्वराजो यो धीमान् धृतराष्ट्र इति श्रुतः 15,039.008c स एव मानुषे लोके धृतराष्ट्रः पतिस् तव 15,039.009a पाण्डुं मरुद्गणं विद्धि विशिष्टतमम् अच्युतम् 15,039.009c धर्मस्यांशो ऽभवत् क्षत्ता राजा चायं युधिष्ठिरः 15,039.010a कलिं दुर्योधनं विद्धि शकुनिं द्वापरं तथा 15,039.010c दुःशासनादीन् विद्धि त्वं राक्षस्ठशुभदर्शने 15,039.011a मरुद्गणाद् भीमसेनं बलवन्तम् अरिंदमम् 15,039.011c विद्धि च त्वं नरम् ऋषिम् इमं पार्थं धनंजयम् 15,039.011e नारायणं हृषीकेशम् अश्विनौ यमजाव् उभौ 15,039.012a द्विधा कृत्वात्मनो देहम् आदित्यं तपतां वरम् 15,039.012c लोकांश् च तापयानं वै विद्धि कर्णं च शोभने 15,039.012e यश् च वैरार्थम् उद्भूतः संघर्षजननस् तथा 15,039.012f*0068_01 तं कर्णं विद्धि कल्याणि भास्करं शुभदर्शने 15,039.013a यश् च पाण्डवदायादो हतः षड्भिर् महारथैः 15,039.013c स सोम इह सौभद्रो योगाद् एवाभवद् द्विधा 15,039.014a द्रौपद्या सह संभूतं धृष्टद्युम्नं च पावकात् 15,039.014c अग्नेर् भागं शुभं विद्धि राक्षसं तु शिखण्डिनम् 15,039.015a द्रोणं बृहस्पतेर् भागं विद्धि द्रौणिं च रुद्रजम् 15,039.015c भीष्मं च विद्धि गाङ्गेयं वसुं मानुषतां गतम् 15,039.015d*0069_01 गाङ्गेयो वसुवीर्येण देवो मानुषतां गतः 15,039.016a एवम् एते महाप्राज्ञे देवा मानुष्यम् एत्य हि 15,039.016c ततः पुनर् गताः स्वर्गं कृते कर्मणि शोभने 15,039.017a यच् च वो हृदि सर्वेषां दुःखम् एनच् चिरं स्थितम् 15,039.017c तद् अद्य व्यपनेष्यामि परलोककृताद् भयात् 15,039.018a सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति 15,039.018c तत्र द्रक्ष्यथ तान् सर्वान् ये हतास्मिन् रणाजिरे 15,039.019 वैशंपायन उवाच 15,039.019a इति व्यासस्य वचनं श्रुत्वा सर्वो जनस् तदा 15,039.019c महता सिंहनादेन गङ्गाम् अभिमुखो ययौ 15,039.020a धृतराष्ट्रश् च सामात्यः प्रययौ सह पाण्डवैः 15,039.020c सहितो मुनिशार्दूलैर् गन्धर्वैश् च समागतैः 15,039.021a ततो गङ्गां समासाद्य क्रमेण स जनार्णवः 15,039.021c निवासम् अकरोत् सर्वो यथाप्रीति यथासुखम् 15,039.022a राजा च पाण्डवैः सार्धम् इष्टे देशे सहानुगः 15,039.022c निवासम् अकरोद् धीमान् सस्त्रीवृद्धपुरःसरः 15,039.023a जगाम तद् अहश् चापि तेषां वर्षशतं यथा 15,039.023c निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान् नृपान् 15,039.024a अथ पुण्यं गिरिवरम् अस्तम् अभ्यगमद् रविः 15,039.024c ततः कृताभिषेकास् ते नैशं कर्म समाचरन् 15,040.001 वैशंपायन उवाच 15,040.001a ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः 15,040.001c व्यासम् अभ्यगमन् सर्वे ये तत्रासन् समागताः 15,040.002a धृतराष्ट्रस् तु धर्मात्मा पाण्डवैः सहितस् तदा 15,040.002c शुचिर् एकमनाः सार्धम् ऋषिभिस् तैर् उपाविशत् 15,040.003a गान्धार्या सह नार्यस् तु सहिताः समुपाविशन् 15,040.003c पौरजानपदश् चापि जनः सर्वो यथावयः 15,040.004a ततो व्यासो महातेजाः पुण्यं भागीरथीजलम् 15,040.004c अवगाह्याजुहावाथ सर्वांल् लोकान् महामुनिः 15,040.005a पाण्डवानां च ये योधाः कौरवाणां च सर्वशः 15,040.005c राजानश् च महाभागा नानादेशनिवासिनः 15,040.005d*0070_01 प्रतीक्ष्य तस्थुस् ते सर्वे तेषाम् आगमनं प्रति 15,040.006a ततः सुतुमुलः शब्दो जलान्तर् जनमेजय 15,040.006c प्रादुरासीद् यथा पूर्वं कुरुपाण्डवसेनयोः 15,040.007a ततस् ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः 15,040.007c ससैन्याः सलिलात् तस्मात् समुत्तस्थुः सहस्रशः 15,040.008a विराटद्रुपदौ चोभौ सपुत्रौ सहसैनिकौ 15,040.008c द्रौपदेयाश् च सौभद्रो राक्षसश् च घटोत्कचः 15,040.009a कर्णदुर्योधनौ चोभौ शकुनिश् च महारथः 15,040.009c दुःशासनादयश् चैव धार्तराष्ट्रा महारथाः 15,040.010a जारासंधिर् भगदत्तो जलसंधश् च पार्थिवः 15,040.010c भूरिश्रवाः शलः शल्यो वृषसेनश् च सानुजः 15,040.011a लक्ष्मणो राजपुत्रश् च धृष्टद्युम्नस्य चात्मजाः 15,040.011c शिखण्डिपुत्राः सर्वे च धृष्टकेतुश् च सानुजः 15,040.012a अचलो वृषकश् चैव राक्षसश् चाप्य् अलायुधः 15,040.012c बाह्लीकः सोमदत्तश् च चेकितानश् च पार्थिवः 15,040.013a एते चान्ये च बहवो बहुत्वाद् ये न कीर्तिताः 15,040.013c सर्वे भासुरदेहास् ते समुत्तस्थुर् जलात् ततः 15,040.014a यस्य वीरस्य यो वेषो यो ध्वजो यच् च वाहनम् 15,040.014c तेन तेन व्यदृश्यन्त समुपेता नराधिपाः 15,040.014d*0071_01 यद् वर्म यत् प्रहरणं तेन तेन स दृश्यते 15,040.015a दिव्याम्बरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः 15,040.015c निर्वैरा निरहंकारा विगतक्रोधमन्यवः 15,040.016a गन्धर्वैर् उपगीयन्तः स्तूयमानाश् च बन्दिभिः 15,040.016c दिव्यमाल्याम्बरधरा वृताश् चाप्सरसां गणैः 15,040.017a धृतराष्ट्रस्य च तदा दिव्यं चक्षुर् नराधिप 15,040.017c मुनिः सत्यवतीपुत्रः प्रीतः प्रादात् तपोबलात् 15,040.018a दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी 15,040.018c ददर्श पुत्रांस् तान् सर्वान् ये चान्ये ऽपि रणे हताः 15,040.019a तद् अद्भुतम् अचिन्त्यं च सुमहद् रोमहर्षणम् 15,040.019c विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः 15,040.020a तद् उत्सवमदोदग्रं हृष्टनारीनराकुलम् 15,040.020c ददृशे बलम् आयान्तं चित्रं पटगतं यथा 15,040.021a धृतराष्ट्रस् तु तान् सर्वान् पश्यन् दिव्येन चक्षुषा 15,040.021c मुमुदे भरतश्रेष्ठ प्रसादात् तस्य वै मुनेः 15,041.001 वैशंपायन उवाच 15,041.001a ततस् ते भरतश्रेष्ठाः समाजग्मुः परस्परम् 15,041.001c विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः 15,041.002a विधिं परमम् आस्थाय ब्रह्मर्षिविहितं शुभम् 15,041.002c संप्रीतमनसः सर्वे देवलोक इवामराः 15,041.003a पुत्रः पित्रा च मात्रा च भार्या च पतिना सह 15,041.003c भ्राता भ्रात्रा सखा चैव सख्या राजन् समागताः 15,041.004a पाण्डवास् तु महेष्वासं कर्णं सौभद्रम् एव च 15,041.004c संप्रहर्षात् समाजग्मुर् द्रौपदेयांश् च सर्वशः 15,041.004d*0072_01 दुर्योधनो धर्मराजम् अभिवाद्यापतद् भुवि 15,041.004d*0072_02 गाढं परिष्वज्य सुयोधनं तं 15,041.004d*0072_03 सभ्रातृकं सहितः सोदरैः स्वैः 15,041.004d*0072_04 कर्णः पादाव् अभिवाद्य पूर्वं 15,041.004d*0072_05 भीष्मं च सर्वान् अभिपूज्य तस्थौ 15,041.004d*0072_06 धर्मराजं समाश्लिष्य भीमं च यमजाव् अपि 15,041.004d*0072_07 पृषतं सोदरं जिष्णुं सुगाढं परिषस्वजे 15,041.004d*0072_08 द्रौपदीं च सुभद्रां च सौभद्रो महिषीं स्वकाम् 15,041.004d*0072_09 समाश्वास्य स्थितो वीरः पश्यन् पुत्रं परिक्षितम् 15,041.005a ततस् ते प्रीयमाणा वै कर्णेन सह पाण्डवाः 15,041.005c समेत्य पृथिवीपालाः सौहृदे ऽवस्थिताभवन् 15,041.005d*0073_01 परस्परं समागम्य योधास् ते भरतर्षभ 15,041.006a ऋषिप्रसादात् ते ऽन्ये च क्षत्रिया नष्टमन्यवः 15,041.006c असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः 15,041.007a एवं समागताः सर्वे गुरुभिर् बान्धवैस् तथा 15,041.007c पुत्रैश् च पुरुषव्याघ्राः कुरवो ऽन्ये च मानवाः 15,041.008a तां रात्रिम् एकां कृत्स्नां ते विहृत्य प्रीतमानसाः 15,041.008c मेनिरे परितोषेण नृपाः स्वर्गसदो यथा 15,041.009a नात्र शोको भयं त्रासो नारतिर् नायशो ऽभवत् 15,041.009c परस्परं समागम्य योधानां भरतर्षभ 15,041.010a समागतास् ताः पितृभिर् भ्रातृभिः पतिभिः सुतैः 15,041.010c मुदं परमिकां प्राप्य नार्यो दुःखम् अथात्यजन् 15,041.010d*0074_01 देवलोकं गता ये च ये च ब्रह्मसदो गताः 15,041.010d*0074_02 ये चापि वारुणं लोकं ये च गोलोकम् आश्रिताः 15,041.010d*0074_03 तथा वैवस्वतं लोकं ये च यक्षान् उपागताः 15,041.010d*0074_04 राक्षसांश् च पिशाचांश् च कुरूंश् चापि तथोत्तरान् 15,041.010d*0074_05 विचित्राश् च गति[ती]r अन्ये ये प्राप्ताः कर्मनिर्भराः 15,041.010d*0074_06 सर्वे ते तद्वयोरूपवेषास् तत्र समभ्ययुः 15,041.010d*0075_01 ये च गान्धर्वम् आश्रिताः 15,041.010d*0076_01 राजानः पुण्यकर्मिभिः 15,041.011a एकां रात्रिं विहृत्यैवं ते वीरास् ताश् च योषितः 15,041.011c आमन्त्र्यान्योन्यम् आश्लिष्य ततो जग्मुर् यथागतम् 15,041.012a ततो विसर्जयाम् आस लोकांस् तान् मुनिपुंगवः 15,041.012c क्षणेनान्तर्हिताश् चैव प्रेक्षताम् एव ते ऽभवन् 15,041.013a अवगाह्य महात्मानः पुण्यां त्रिपथगां नदीम् 15,041.013c सरथाः सध्वजाश् चैव स्वानि स्थानानि भेजिरे 15,041.014a देवलोकं ययुः के चित् के चिद् ब्रह्मसदस् तथा 15,041.014c के चिच् च वारुणं लोकं के चित् कौबेरम् आप्नुवन् 15,041.015a तथा वैवस्वतं लोकं के चिच् चैवाप्नुवन् नृपाः 15,041.015c राक्षसानां पिशाचानां के चिच् चाप्य् उत्तरान् कुरून् 15,041.016a विचित्रगतयः सर्वे या अवाप्यामरैः सह 15,041.016c आजग्मुस् ते महात्मानः सवाहाः सपदानुगाः 15,041.017a गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः 15,041.017c धर्मशीलो महातेजाः कुरूणां हितकृत् सदा 15,041.017e ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः 15,041.018a या याः पतिकृतांल् लोकान् इच्छन्ति परमस्त्रियः 15,041.018c ता जाह्नवीजलं क्षिप्रम् अवगाहन्त्व् अतन्द्रिताः 15,041.019a ततस् तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः 15,041.019c श्वशुरं समनुज्ञाप्य विविशुर् जाह्नवीजलम् 15,041.019d*0077_01 उत्तराद्याः प्रदायाथ पुत्रान् स्वान् अनुमान्य च 15,041.019d*0077_02 त * * भूरिश्रवसो द्रोणादीन् अनुमान्य च 15,041.020a विमुक्ता मानुषैर् देहैस् ततस् ता भर्तृभिः सह 15,041.020c समाजग्मुस् तदा साध्व्यः सर्वा एव विशां पते 15,041.021a एवं क्रमेण सर्वास् ताः शीलवत्यः कुलस्त्रियः 15,041.021a*0078_01 **** **** गच्छध्वं पतिभिः सदा 15,041.021a*0078_02 ततस् ताः क्षत्रिया राजन् या या विनिहतेश्वराः 15,041.021c प्रविश्य तोयं निर्मुक्ता जग्मुर् भर्तृसलोकताम् 15,041.022a दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः 15,041.022c दिव्यमाल्याम्बरधरा यथासां पतयस् तथा 15,041.023a ताः शीलसत्त्वसंपन्ना वितमस्का गतक्लमाः 15,041.023c सर्वाः सर्वगुणैर् युक्ताः स्वं स्वं स्थानं प्रपेदिरे 15,041.024a यस्य यस्य च यः कामस् तस्मिन् काले ऽभवत् तदा 15,041.024c तं तं विसृष्टवान् व्यासो वरदो धर्मवत्सलः 15,041.025a तच् छ्रुत्वा नरदेवानां पुनरागमनं नराः 15,041.025c जहृषुर् मुदिताश् चासन्न् अन्यदेहगता अपि 15,041.025d*0079_01 ते नष्टभयसंकल्पा नरा विगतकल्मषाः 15,041.025d*0079_02 बभूवुः पौरवाः सर्वे तद् दृष्ट्वाश्चर्यम् उत्तमम् 15,041.026a प्रियैः समागमं तेषां य इमं शृणुयान् नरः 15,041.026c प्रियाणि लभते नित्यम् इह च प्रेत्य चैव ह 15,041.027a इष्टबान्धवसंयोगम् अनायासम् अनामयम् 15,041.027c य इमं श्रावयेद् विद्वान् संसिद्धिं प्राप्नुयात् पराम् 15,041.027d*0080_01 स यशः प्राप्नुयाल् लोके परत्र च शुभां गतिम् 15,041.028a स्वाध्याययुक्ताः पुरुषाः क्रियायुक्ताश् च भारत 15,041.028b*0081_01 साध्वाचारा दमोपेता दाननिर्धूतकल्मषाः 15,041.028b*0081_02 ऋजवः शुचयः शान्ता हिंसानृतविवर्जिताः 15,041.028c अध्यात्मयोगयुक्ताश् च धृतिमन्तश् च मानवाः 15,041.028d*0082_01 पुनस् ते दर्शनं प्राप्ताः पुनश् च परिकीर्तिताः 15,041.028d*0082_02 पुनः पुनः प्रयच्छन्ति शृण्वताम् अभयं सदा 15,041.028e श्रुत्वा पर्व त्व् इदं नित्यम् अवाप्स्यन्ति परां गतिम् 15,042.001 सूत उवाच 15,042.001a एतच् छ्रुत्वा नृपो विद्वान् हृष्टो ऽभूज् जनमेजयः 15,042.001c पितामहानां सर्वेषां गमनागमनं तदा 15,042.002a अब्रवीच् च मुदा युक्तः पुनरागमनं प्रति 15,042.002c कथं नु त्यक्तदेहानां पुनस् तद् रूपदर्शनम् 15,042.003a इत्य् उक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान् 15,042.003c प्रोवाच वदतां श्रेष्ठस् तं नृपं जनमेजयम् 15,042.004a अविप्रणाशः सर्वेषां कर्मणाम् इति निश्चयः 15,042.004c कर्मजानि शरीराणि तथैवाकृतयो नृप 15,042.005a महाभूतानि नित्यानि भूताधिपतिसंश्रयात् 15,042.005c तेषां च नित्यसंवासो न विनाशो वियुज्यताम् 15,042.006a अनाशाय कृतं कर्म तस्य चेष्टः फलागमः 15,042.006c आत्मा चैभिः समायुक्तः सुखदुःखम् उपाश्नुते 15,042.007a अविनाशी तथा नित्यं क्षेत्रज्ञ इति निश्चयः 15,042.007c भूतानाम् आत्मभावो यो ध्रुवो ऽसौ संविजानताम् 15,042.008a यावन् न क्षीयते कर्म तावद् अस्य स्वरूपता 15,042.008c संक्षीणकर्मा पुरुषो रूपान्यत्वं नियच्छति 15,042.009a नानाभावास् तथैकत्वं शरीरं प्राप्य संहताः 15,042.009c भवन्ति ते तथा नित्याः पृथग्भावं विजानताम् 15,042.010a अश्वमेधे श्रुतिश् चेयम् अश्वसंज्ञपनं प्रति 15,042.010c लोकान्तरगता नित्यं प्राणा नित्या हि वाजिनः 15,042.011a अहं हितं वदाम्य् एतत् प्रियं चेत् तव पार्थिव 15,042.011c देवयाना हि पन्थानः श्रुतास् ते यज्ञसंस्तरे 15,042.012a सुकृतो यत्र ते यज्ञस् तत्र देवा हितास् तव 15,042.012c यदा समन्विता देवाः पशूनां गमनेश्वराः 15,042.012e गतिमन्तश् च तेनेष्ट्वा नान्ये नित्या भवन्ति ते 15,042.013a नित्ये ऽस्मिन् पञ्चके वर्गे नित्ये चात्मनि यो नरः 15,042.013c अस्य नानासमायोगं यः पश्यति वृथामतिः 15,042.013e वियोगे शोचते ऽत्यर्थं स बाल इति मे मतिः 15,042.014a वियोगे दोषदर्शी यः संयोगम् इह वर्जयेत् 15,042.014c असङ्गे संगमो नास्ति दुःखं भुवि वियोगजम् 15,042.015a परापरज्ञस् तु नरो नाभिमानाद् उदीरितः 15,042.015c अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद् विमुच्यते 15,042.016a अदर्शनाद् आपतितः पुनश् चादर्शनं गतः 15,042.016c नाहं तं वेद्मि नासौ मां न च मे ऽस्ति विरागता 15,042.017a येन येन शरीरेण करोत्य् अयम् अनीश्वरः 15,042.017c तेन तेन शरीरेण तद् अवश्यम् उपाश्नुते 15,042.017e मानसं मनसाप्नोति शारीरं च शरीरवान् 15,043.001 वैशंपायन उवाच 15,043.001a अदृष्ट्वा तु नृपः पुत्रान् दर्शनं प्रतिलब्धवान् 15,043.001c ऋषिप्रसादात् पुत्राणां स्वरूपाणां कुरूद्वह 15,043.002a स राजा राजधर्मांश् च ब्रह्मोपनिषदं तथा 15,043.002c अवाप्तवान् नरश्रेष्ठो बुद्धिनिश्चयम् एव च 15,043.003a विदुरश् च महाप्राज्ञो ययौ सिद्धिं तपोबलात् 15,043.003c धृतराष्ट्रः समासाद्य व्यासं चापि तपस्विनम् 15,043.004 जनमेजय उवाच 15,043.004a ममापि वरदो व्यासो दर्शयेत् पितरं यदि 15,043.004c तद् रूपवेषवयसं श्रद्दध्यां सर्वम् एव ते 15,043.005a प्रियं मे स्यात् कृतार्थश् च स्याम् अहं कृतनिश्चयः 15,043.005c प्रसादाद् ऋषिपुत्रस्य मम कामः समृध्यताम् 15,043.006 सूत उवाच 15,043.006a इत्य् उक्तवचने तस्मिन् नृपे व्यासः प्रतापवान् 15,043.006c प्रसादम् अकरोद् धीमान् आनयच् च परिक्षितम् 15,043.007a ततस् तद्रूपवयसम् आगतं नृपतिं दिवः 15,043.007c श्रीमन्तं पितरं राजा ददर्श जनमेजयः 15,043.008a शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम् 15,043.008c अमात्या ये बभूवुश् च राज्ञस् तांश् च ददर्श ह 15,043.009a ततः सो ऽवभृथे राजा मुदितो जनमेजयः 15,043.009c पितरं स्नापयाम् आस स्वयं सस्नौ च पार्थिवः 15,043.010a स्नात्वा च भरतश्रेष्ठः सो ''स्तीकम् इदम् अब्रवीत् 15,043.010c यायावरकुलोत्पन्नं जरत्कारुसुतं तदा 15,043.011a आस्तीक विविधाश्चर्यो यज्ञो ऽयम् इति मे मतिः 15,043.011c यद् अद्यायं पिता प्राप्तो मम शोकप्रणाशनः 15,043.012 आस्तीक उवाच 15,043.012a ऋषिर् द्वैपायनो यत्र पुराणस् तपसो निधिः 15,043.012c यज्ञे कुरुकुलश्रेष्ठ तस्य लोकाव् उभौ जितौ 15,043.013a श्रुतं विचित्रम् आख्यानं त्वया पाण्डवनन्दन 15,043.013c सर्पाश् च भस्मसान् नीता गताश् च पदवीं पितुः 15,043.014a कथं चित् तक्षको मुक्तः सत्यत्वात् तव पार्थिव 15,043.014c ऋषयः पूजिताः सर्वे गतिं दृष्ट्वा महात्मनः 15,043.015a प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम् 15,043.015c विमुक्तो हृदयग्रन्थिर् उदारजनदर्शनात् 15,043.016a ये च पक्षधरा धर्मे सद्वृत्तरुचयश् च ये 15,043.016c यान् दृष्ट्वा हीयते पापं तेभ्यः कार्या नमस्क्रियाः 15,043.017 सूत उवाच 15,043.017a एतच् छ्रुत्वा द्विजश्रेष्ठात् स राजा जनमेजयः 15,043.017b*0084_01 वैशंपायन उवाच 15,043.017b*0084_01 दृष्ट्वा च पितरं वृत्तं पूजयाम् आस तं मुनिम् 15,043.017b*0084_02 धृतराष्ट्रो महाराज प्रसादात् तस्य वै मुनेः 15,043.017c पूजयाम् आस तम् ऋषिम् अनुमान्य पुनः पुनः 15,043.017d*0085_01 परिक्षिद् अपि तत्रैव बभूव च तिरोहितः 15,043.018a पप्रच्छ तम् ऋषिं चापि वैशंपायनम् अच्युतम् 15,043.018c कथावशेषं धर्मज्ञो वनवासस्य सत्तम 15,044.001 जनमेजय उवाच 15,044.001a दृष्ट्वा पुत्रांस् तथा पौत्रान् सानुबन्ध्ठजनाधिपः 15,044.001c धृतराष्ट्रः किम् अकरोद् राजा चैव युधिष्ठिरः 15,044.002 वैशंपायन उवाच 15,044.002a तद् दृष्ट्वा महद् आश्चर्यं पुत्राणां दर्शनं पुनः 15,044.002c वीतशोकः स राजर्षिः पुनर् आश्रमम् आगमत् 15,044.003a इतरस् तु जनः सर्वस् ते चैव परमर्षयः 15,044.003c प्रतिजग्मुर् यथाकामं धृतराष्ट्राभ्यनुज्ञया 15,044.004a पाण्डवास् तु महात्मानो लघुभूयिष्ठसैनिकाः 15,044.004c अनुजग्मुर् महात्मानं सदारं तं महीपतिम् 15,044.005a तम् आश्रमगतं धीमान् ब्रह्मर्षिर् लोकपूजितः 15,044.005c मुनिः सत्यवतीपुत्रो धृतराष्ट्रम् अभाषत 15,044.005d*0086_01 द्वैपायन उपागम्य राजानम् इदम् अब्रवीत् 15,044.006a धृतराष्ट्र महाबाहो शृणु कौरवनन्दन 15,044.006c श्रुतं ते ज्ञानवृद्धानाम् ऋषीणां पुण्यकर्मणाम् 15,044.007a ऋद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम् 15,044.007c धर्मज्ञानां पुराणानां वदतां विविधाः कथाः 15,044.007d*0087_01 यथायं वासुदेवस् तु धृतराष्ट्र बलेन वै 15,044.007d*0087_02 जगत्पति यथा धर्मो लोके तिष्ठन् कलाव् अपि 15,044.007d*0087_03 तत्प्रसादेन राजासौ महान् धर्मम् अवाप्नुयात् 15,044.007d*0087_04 तत्पादकमलस्पृष्टां कलिर् नेयान् महीम् इमाम् 15,044.008a मा स्म शोके मनः कार्षीर् दिष्टेन व्यथते बुधः 15,044.008c श्रुतं देवरहस्यं ते नारदाद् देवदर्शनात् 15,044.009a गतास् ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम् 15,044.009c यथा दृष्टास् त्वया पुत्रा यथाकामविहारिणः 15,044.010a युधिष्ठिरस् त्व् अयं धीमान् भवन्तम् अनुरुध्यते 15,044.010c सहितो भ्रातृभिः सर्वैः सदारः ससुहृज्जनः 15,044.011a विसर्जयैनं यात्व् एष स्वराज्यम् अनुशासताम् 15,044.011c मासः समधिको ह्य् एषाम् अतीतो वसतां वने 15,044.012a एतद् धि नित्यं यत्नेन पदं रक्ष्यं परंतप 15,044.012c बहुप्रत्यर्थिकं ह्य् एतद् राज्यं नाम नराधिप 15,044.013a इत्य् उक्तः कौरवो राजा व्यासेनामितबुद्धिना 15,044.013c युधिष्ठिरम् अथाहूय वाग्मी वचनम् अब्रवीत् 15,044.014a अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह 15,044.014c त्वत्प्रसादान् महीपाल शोको नास्मान् प्रबाधते 15,044.015a रमे चाहं त्वया पुत्र पुरेव गजसाह्वये 15,044.015c नाथेनानुगतो विद्वन् प्रियेषु परिवर्तिना 15,044.016a प्राप्तं पुत्रफलं त्वत्तः प्रीतिर् मे विपुला त्वयि 15,044.016c न मे मन्युर् महाबाहो गम्यतां पुत्र मा चिरम् 15,044.017a भवन्तं चेह संप्रेक्ष्य तपो मे परिहीयते 15,044.017c तपोयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः 15,044.018a मातरौ ते तथैवेमे शीर्णपर्णकृताशने 15,044.018c मम तुल्यव्रते पुत्र नचिरं वर्तयिष्यतः 15,044.019a दुर्योधनप्रभृतयो दृष्टा लोकान्तरं गताः 15,044.019c व्यासस्य तपसो वीर्याद् भवतश् च समागमात् 15,044.020a प्रयोजनं चिरं वृत्तं जीवितस्य च मे ऽनघ 15,044.020c उग्रं तपः समास्थास्ये त्वम् अनुज्ञातुम् अर्हसि 15,044.021a त्वय्य् अद्य पिण्डः कीर्तिश् च कुलं चेदं प्रतिष्ठितम् 15,044.021c श्वो वाद्य वा महाबाहो गम्यतां पुत्र मा चिरम् 15,044.022a राजनीतिः सुबहुशः श्रुता ते भरतर्षभ 15,044.022c संदेष्टव्यं न पश्यामि कृतम् एतावता विभो 15,044.023a इत्य् उक्तवचनं तात नृपो राजानम् अब्रवीत् 15,044.023b*0088_01 तत्कालयुक्तं तथ्यं च बुद्धिमान् स युधिष्ठिरः 15,044.023c न माम् अर्हसि धर्मज्ञ परित्यक्तुम् अनागसम् 15,044.024a कामं गच्छन्तु मे सर्वे भ्रातरो ऽनुचरास् तथा 15,044.024c भवन्तम् अहम् अन्विष्ये मातरौ च यतव्रते 15,044.025a तम् उवाचाथ गान्धारी मैवं पुत्र शृणुष्व मे 15,044.025c त्वय्य् अधीनं कुरुकुलं पिण्डश् च श्वशुरस्य मे 15,044.026a गम्यतां पुत्र पर्याप्तम् एतावत् पूजिता वयम् 15,044.026c राजा यद् आह तत् कार्यं त्वया पुत्र पितुर् वचः 15,044.027a इत्य् उक्तः स तु गान्धार्या कुन्तीम् इदम् उवाच ह 15,044.027c स्नेहबाष्पाकुले नेत्रे प्रमृज्य रुदतीं वचः 15,044.028a विसर्जयति मां राजा गान्धारी च यशस्विनी 15,044.028b*0089_01 कुन्ती उवाच 15,044.028b*0089_01 शुश्रूषातिकृशा त्वं च नातः पुण्यं परं मम 15,044.028b*0089_02 न युक्तं तपसो विघ्नं कर्तुं दीक्षाकृशा वयम् 15,044.028b*0089_03 अन्तकाले न युक्तं हि अपत्यादिपरिग्रहम् 15,044.028c भवत्यां बद्धचित्तस् तु कथं यास्यामि दुःखितः 15,044.029a न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि 15,044.029c तपसो हि परं नास्ति तपसा विन्दते महत् 15,044.030a ममापि न तथा राज्ञि राज्ये बुद्धिर् यथा पुरा 15,044.030c तपस्य् एवानुरक्तं मे मनः सर्वात्मना तथा 15,044.031a शून्येयं च मही सर्वा न मे प्रीतिकरी शुभे 15,044.031c बान्धवा नः परिक्षीणा बलं नो न यथा पुरा 15,044.032a पाञ्चालाः सुभृशं क्षीणाः कन्यामात्रावशेषिताः 15,044.032c न तेषां कुलकर्तारं कं चित् पश्याम्य् अहं शुभे 15,044.033a सर्वे हि भस्मसान् नीता द्रोणेनैकेन संयुगे 15,044.033c अवशेषास् तु निहता द्रोणपुत्रेण वै निशि 15,044.034a चेदयश् चैव मत्स्याश् च दृष्टपूर्वास् तथैव नः 15,044.034c केवलं वृष्णिचक्रं तु वासुदेवपरिग्रहात् 15,044.034d*0090_01 स वृद्धं प्रीयते नित्यं स च देवः परात्मभूः 15,044.034e यं दृष्ट्वा स्थातुम् इच्छामि धर्मार्थं नान्यहेतुकम् 15,044.035a शिवेन पश्य नः सर्वान् दुर्लभं दर्शनं तव 15,044.035c भविष्यत्य् अम्ब राजा हि तीव्रम् आरप्स्यते तपः 15,044.036a एतच् छ्रुत्वा महाबाहुः सहदेवो युधां पतिः 15,044.036c युधिष्ठिरम् उवाचेदं बाष्पव्याकुललोचनः 15,044.037a नोत्सहे ऽहं परित्यक्तुं मातरं पार्थिवर्षभ 15,044.037c प्रतियातु भवान् क्षिप्रं तपस् तप्स्याम्य् अहं वने 15,044.038a इहैव शोषयिष्यामि तपसाहं कलेवरम् 15,044.038c पादशुश्रूषणे युक्तो राज्ञो मात्रोस् तथानयोः 15,044.039a तम् उवाच ततः कुन्ती परिष्वज्य महाभुजम् 15,044.039c गम्यतां पुत्र मैव त्वं वोचः कुरु वचो मम 15,044.040a आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः 15,044.040c उपरोधो भवेद् एवम् अस्माकं तपसः कृते 15,044.041a त्वत्स्नेहपाशबद्धा च हीयेयं तपसः परात् 15,044.041c तस्मात् पुत्रक गच्छ त्वं शिष्टम् अल्पं हि नः प्रभो 15,044.042a एवं संस्तम्भितं वाक्यैः कुन्त्या बहुविधैर् मनः 15,044.042c सहदेवस्य राजेन्द्र राज्ञश् चैव विशेषतः 15,044.043a ते मात्रा समनुज्ञाता राज्ञा च कुरुपुंगवाः 15,044.043c अभिवाद्य कुरुश्रेष्ठम् आमन्त्रयितुम् आरभन् 15,044.044a राजन् प्रतिगमिष्यामः शिवेन प्रतिनन्दिताः 15,044.044b*0091_01 आज्ञापय महाबाहो सर्वे त्वच्छासनानुगाः 15,044.044c अनुज्ञातास् त्वया राजन् गमिष्यामो विकल्मषाः 15,044.045a एवम् उक्तः स राजर्षिर् धर्मराज्ञा महात्मना 15,044.045c अनुजज्ञे जयाशीर्भिर् अभिनन्द्य युधिष्ठिरम् 15,044.046a भीमं च बलिनां श्रेष्ठं सान्त्वयाम् आस पार्थिवः 15,044.046c स चास्य सम्यङ् मेधावी प्रत्यपद्यत वीर्यवान् 15,044.047a अर्जुनं च समाश्लिष्य यमौ च पुरुषर्षभौ 15,044.047c अनुजज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च 15,044.048a गान्धार्या चाभ्यनुज्ञाताः कृतपादाभिवन्दनाः 15,044.048c जनन्या समुपाघ्राताः परिष्वक्ताश् च ते नृपम् 15,044.048e चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे 15,044.049a पुनः पुनर् निरीक्षन्तः प्रजग्मुस् ते प्रदक्षिणम् 15,044.049c तथैव द्रौपदी साध्वी सर्वाः कौरवयोषितः 15,044.050a न्यायतः श्वशुरे वृत्तिं प्रयुज्य प्रययुस् ततः 15,044.050c श्वश्रूभ्यां समनुज्ञाताः परिष्वज्याभिनन्दिताः 15,044.050e संदिष्टाश् चेतिकर्तव्यं प्रययुर् भर्तृभिः सह 15,044.051a ततः प्रजज्ञे निनदः सूतानां युज्यताम् इति 15,044.051c उष्ट्राणां क्रोशतां चैव हयानां हेषताम् अपि 15,044.052a ततो युधिष्ठिरो राजा सदारः सहसैनिकः 15,044.052c नगरं हास्तिनपुरं पुनर् आयात् सबान्धवः 15,045.001 वैशंपायन उवाच 15,045.001a द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छया 15,045.001b*0092_01 कदा चिन् नगरे नागसाह्वये च यदृच्छया 15,045.001c देवर्षिर् नारदो राजन्न् आजगाम युधिष्ठिरम् 15,045.002a तम् अभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः 15,045.002c आसीनं परिविश्वस्तं प्रोवाच वदतां वरः 15,045.002d*0093_01 उवाच वचनं वाग्मी प्रश्रयावनतः सुधीः 15,045.003a चिरस्य खलु पश्यामि भगवन्तम् उपस्थितम् 15,045.003c कच्चित् ते कुशलं विप्र शुभं वा प्रत्युपस्थितम् 15,045.003d*0094_01 अभिवाद्याब्रवीद् राजन् भ्रातृभिः सह पाण्डवः 15,045.004a के देशाः परिदृष्टास् ते किं च कार्यं करोमि ते 15,045.004c तद् ब्रूहि द्विजमुख्य त्वम् अस्माकं च प्रियो ऽतिथिः 15,045.005 नारद उवाच 15,045.005a चिरदृष्टो ऽसि मे राजन्न् आगतो ऽस्मि तपोवनात् 15,045.005c परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप 15,045.006 युधिष्ठिर उवाच 15,045.006a वदन्ति पुरुषा मे ऽद्य गङ्गातीरनिवासिनः 15,045.006c धृतराष्ट्रं महात्मानम् आस्थितं परमं तपः 15,045.006d*0095_01 वदन्ति पितरं ज्येष्ठम् आस्थितं परमं तपः 15,045.006d*0095_02 तं द्रष्टुं तत्र गत्वाहम् आगतो नृपसत्तमम् 15,045.007a अपि दृष्टस् त्वया तत्र कुशली स कुरूद्वहः 15,045.007c गान्धारी च पृथा चैव सूतपुत्रश् च संजयः 15,045.008a कथं च वर्तते चाद्य पिता मम स पार्थिवः 15,045.008c श्रोतुम् इच्छामि भगवन् यदि दृष्टस् त्वया नृपः 15,045.009 नारद उवाच 15,045.009a स्थिरीभूय महाराज शृणु सर्वं यथातथम् 15,045.009c यथा श्रुतं च दृष्टं च मया तस्मिंस् तपोवने 15,045.010a वनवासनिवृत्तेषु भवत्सु कुरुनन्दन 15,045.010c कुरुक्षेत्रात् पिता तुभ्यं गङ्गाद्वारं ययौ नृप 15,045.011a गान्धार्या सहितो धीमान् वध्वा कुन्त्या समन्वितः 15,045.011c संजयेन च सूतेन साग्निहोत्रः सयाजकः 15,045.012a आतस्थे स तपस् तीव्रं पिता तव तपोधनः 15,045.012b*0096_01 तत्रोग्रं तप आस्थाय धृतराष्ट्रो महामनाः 15,045.012c वीटां मुखे समाधाय वायुभक्षो ऽभवन् मुनिः 15,045.013a वने स मुनिभिः सर्वैः पूज्यमानो महातपाः 15,045.013c त्वगस्थिमात्रशेषः स षण्मासान् अभवन् नृपः 15,045.014a गान्धारी तु जलाहारा कुन्ती मासोपवासिनी 15,045.014c संजयः षष्ठभक्तेन वर्तयाम् आस भारत 15,045.015a अग्नींस् तु याजकास् तत्र जुहुवुर् विधिवत् प्रभो 15,045.015c दृश्यतो ऽदृश्यतश् चैव वने तस्मिन् नृपस्य ह 15,045.016a अनिकेतो ऽथ राजा स बभूव वनगोचरः 15,045.016c ते चापि सहिते देव्यौ संजयश् च तम् अन्वयुः 15,045.017a संजयो नृपतेर् नेता समेषु विषमेषु च 15,045.017c गान्धार्यास् तु पृथा राजंश् चक्षुर् आसीद् अनिन्दिता 15,045.018a ततः कदा चिद् गङ्गायाः कच्छे स नृपसत्तमः 15,045.018c गङ्गायाम् आप्लुतो धीमान् आश्रमाभिमुखो ऽभवत् 15,045.019a अथ वायुः समुद्भूतो दावाग्निर् अभवन् महान् 15,045.019c ददाह तद् वनं सर्वं परिगृह्य समन्ततः 15,045.020a दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः 15,045.020c वराहाणां च यूथेषु संश्रयत्सु जलाशयान् 15,045.021a समाविद्धे वने तस्मिन् प्राप्ते व्यसन उत्तमे 15,045.021c निराहारतया राजा मन्दप्राणविचेष्टितः 15,045.021e असमर्थो ऽपसरणे सुकृशौ मातरौ च ते 15,045.022a ततः स नृपतिर् दृष्ट्वा वह्निम् आयान्तम् अन्तिकात् 15,045.022c इदम् आह ततः सूतं संजयं पृथिवीपते 15,045.023a गच्छ संजय यत्राग्निर् न त्वां दहति कर्हि चित् 15,045.023c वयम् अत्राग्निना युक्ता गमिष्यामः परां गतिम् 15,045.024a तम् उवाच किलोद्विग्नः संजयो वदतां वरः 15,045.024c राजन् मृत्युर् अनिष्टो ऽयं भविता ते वृथाग्निना 15,045.025a न चोपायं प्रपश्यामि मोक्षणे जातवेदसः 15,045.025c यद् अत्रानन्तरं कार्यं तद् भवान् वक्तुम् अर्हति 15,045.026a इत्य् उक्तः संजयेनेदं पुनर् आह स पार्थिवः 15,045.026c नैष मृत्युर् अनिष्टो नो निःसृतानां गृहात् स्वयम् 15,045.027a जलम् अग्निस् तथा वायुर् अथ वापि विकर्शनम् 15,045.027c तापसानां प्रशस्यन्ते गच्छ संजय माचिरम् 15,045.028a इत्य् उक्त्वा संजयं राजा समाधाय मनस् तदा 15,045.028c प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत् तदा 15,045.029a संजयस् तं तथा दृष्ट्वा प्रदक्षिणम् अथाकरोत् 15,045.029c उवाच चैनं मेधावी युङ्क्ष्वात्मानम् इति प्रभो 15,045.030a ऋषिपुत्रो मनीषी स राजा चक्रे ऽस्य तद् वचः 15,045.030c संनिरुध्येन्द्रियग्रामम् आसीत् काष्ठोपमस् तदा 15,045.031a गान्धारी च महाभागा जननी च पृथा तव 15,045.031c दावाग्निना समायुक्ते स च राजा पिता तव 15,045.032a संजयस् तु महामात्रस् तस्माद् दावाद् अमुच्यत 15,045.032c गङ्गाकूले मया दृष्टस् तापसैः परिवारितः 15,045.033a स तान् आमन्त्र्य तेजस्वी निवेद्यैतच् च सर्वशः 15,045.033c प्रययौ संजयः सूतो हिमवन्तं महीधरम् 15,045.034a एवं स निधनं प्राप्तः कुरुराजो महामनाः 15,045.034c गान्धारी च पृथा चैव जनन्यौ ते नराधिप 15,045.035a यदृच्छयानुव्रजता मया राज्ञः कलेवरम् 15,045.035c तयोश् च देव्योर् उभयोर् दृष्टानि भरतर्षभ 15,045.036a ततस् तपोवने तस्मिन् समाजग्मुस् तपोधनाः 15,045.036c श्रुत्वा राज्ञस् तथा निष्ठां न त्व् अशोचन् गतिं च ते 15,045.037a तत्राश्रौषम् अहं सर्वम् एतत् पुरुषसत्तम 15,045.037c यथा च नृपतिर् दग्धो देव्यौ ते चेति पाण्डव 15,045.038a न शोचितव्यं राजेन्द्र स्वन्तः स पृथिवीपतिः 15,045.038c प्राप्तवान् अग्निसंयोगं गान्धारी जननी च ते 15,045.039 वैशंपायन उवाच 15,045.039a एतच् छ्रुत्वा तु सर्वेषां पाण्डवानां महात्मनाम् 15,045.039c निर्याणं धृतराष्ट्रस्य शोकः समभवन् महान् 15,045.040a अन्तःपुराणां च तदा महान् आर्तस्वरो ऽभवत् 15,045.040c पौराणां च महाराज श्रुत्वा राज्ञस् तदा गतिम् 15,045.041a अहो धिग् इति राजा तु विक्रुश्य भृशदुःखितः 15,045.041c ऊर्ध्वबाहुः स्मरन् मातुः प्ररुरोद युधिष्ठिरः 15,045.041e भीमसेनपुरोगाश् च भ्रातरः सर्व एव ते 15,045.041f*0097_01 रुरुदुर् दुःखसंतप्ता वर्णयन्तः पृथां तदा 15,045.042a अन्तःपुरेषु च तदा सुमहान् रुदितस्वनः 15,045.042b*0098_01 अन्तःपुरेषु सुमहांस् ततो रुदितनिस्वनः 15,045.042c प्रादुरासीन् महाराज पृथां श्रुत्वा तथागताम् 15,045.043a तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम् 15,045.043c अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम् 15,045.044a तस्मिन्न् उपरते शब्दे मुहूर्ताद् इव भारत 15,045.044c निगृह्य बाष्पं धैर्येण धर्मराजो ऽब्रवीद् इदम् 15,046.001 युधिष्ठिर उवाच 15,046.001a तथा महात्मनस् तस्य तपस्य् उग्रे च वर्ततः 15,046.001c अनाथस्येव निधनं तिष्ठत्स्व् अस्मासु बन्धुषु 15,046.002a दुर्विज्ञेया हि गतयः पुरुषाणां मता मम 15,046.002c यत्र वैचित्रवीर्यो ऽसौ दग्ध एवं दवाग्निना 15,046.003a यस्य पुत्रशतं श्रीमद् अभवद् बाहुशालिनः 15,046.003c नागायुतबलो राजा स दग्धो हि दवाग्निना 15,046.004a यं पुरा पर्यवीजन्त तालवृन्तैर् वरस्त्रियः 15,046.004c तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम् 15,046.005a सूतमागधसंघैश् च शयानो यः प्रबोध्यते 15,046.005c धरण्यां स नृपः शेते पापस्य मम कर्मभिः 15,046.006a न तु शोचामि गान्धारीं हतपुत्रां यशस्विनीम् 15,046.006c पतिलोकम् अनुप्राप्तां तथा भर्तृव्रते स्थिताम् 15,046.007a पृथाम् एव तु शोचामि या पुत्रैश्वर्यम् ऋद्धिमत् 15,046.007c उत्सृज्य सुमहद् दीप्तं वनवासम् अरोचयत् 15,046.008a धिग् राज्यम् इदम् अस्माकं धिग् बलं धिक् पराक्रमम् 15,046.008c क्षत्रधर्मं च धिग् यस्मान् मृता जीवामहे वयम् 15,046.009a सुसूक्ष्मा किल कालस्य गतिर् द्विजवरोत्तम 15,046.009c यत् समुत्सृज्य राज्यं सा वनवासम् अरोचयत् 15,046.010a युधिष्ठिरस्य जननी भीमस्य विजयस्य च 15,046.010c अनाथवत् कथं दग्धा इति मुह्यामि चिन्तयन् 15,046.011a वृथा संतोषितो वह्निः खाण्डवे सव्यसाचिना 15,046.011c उपकारम् अजानन् स कृतघ्न इति मे मतिः 15,046.012a यत्रादहत् स भगवान् मातरं सव्यसाचिनः 15,046.012c कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः 15,046.012e धिग् अग्निं धिक् च पार्थस्य विश्रुतां सत्यसंधताम् 15,046.012f*0099_01 दहते मातरं मह्यं यस्य ते गतिर् ईदृशी 15,046.013a इदं कष्टतरं चान्यद् भगवन् प्रतिभाति मे 15,046.013c वृथाग्निना समायोगो यद् अभूत् पृथिवीपतेः 15,046.014a तथा तपस्विनस् तस्य राजर्षेः कौरवस्य ह 15,046.014c कथम् एवंविधो मृत्युः प्रशास्य पृथिवीम् इमाम् 15,046.015a तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने 15,046.015c वृथाग्निना समायुक्तो निष्ठां प्राप्तः पिता मम 15,046.016a मन्ये पृथा वेपमाना कृशा धमनिसंतता 15,046.016c हा तात धर्मराजेति समाक्रन्दन् महाभये 15,046.017a भीम पर्याप्नुहि भयाद् इति चैवाभिवाशती 15,046.017b*0100_01 भीम मां त्राहि दावाग्नेर् भयाद् इत्य् अभियाचती 15,046.017c समन्ततः परिक्षिप्ता माता मे ऽभूद् दवाग्निना 15,046.018a सहदेवः प्रियस् तस्याः पुत्रेभ्यो ऽधिक एव तु 15,046.018c न चैनां मोक्षयाम् आस वीरो माद्रवतीसुतः 15,046.019a तच् छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम् 15,046.019c पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये 15,046.020a तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः 15,046.020c प्रासादाभोगसंरुद्धो अन्वरौत्सीत् स रोदसी 15,046.020d*0101_01 अन्योन्यं वीक्ष्य वीक्ष्यैवं स्मृत्वा मातुर् उपप्लवम् 15,046.020d*0101_02 सेहिरे न महीपाला निपेतुः पृथिवीतले 15,046.020d*0101_03 पुनर् उत्थाय चालिङ्ग्य रुदन्तो विषमस्वनाः 15,046.020d*0101_04 निपेतुः पाण्डवाः शोकाद् धर्मराजस्य पादयोः 15,047.001 नारद उवाच 15,047.001a नासौ वृथाग्निना दग्धो यथा तत्र श्रुतं मया 15,047.001c वैचित्रवीर्यो नृपतिस् तत् ते वक्ष्यामि भारत 15,047.002a वनं प्रविशता तेन वायुभक्षेण धीमता 15,047.002c अग्नयः कारयित्वेष्टिम् उत्सृष्टा इति नः श्रुतम् 15,047.003a याजकास् तु ततस् तस्य तान् अग्नीन् निर्जने वने 15,047.003c समुत्सृज्य यथाकामं जग्मुर् भरतसत्तम 15,047.004a स विवृद्धस् तदा वह्निर् वने तस्मिन्न् अभूत् किल 15,047.004c तेन तद् वनम् आदीप्तम् इति मे तापसाब्रुवन् 15,047.005a स राजा जाह्नवीकच्छे यथा ते कथितं मया 15,047.005c तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ 15,047.006a एवम् आवेदयाम् आसुर् मुनयस् ते ममानघ 15,047.006c ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर 15,047.007a एवं स्वेनाग्निना राजा समायुक्तो महीपते 15,047.007c मा शोचिथास् त्वं नृपतिं गतः स परमां गतिम् 15,047.008a गुरुशुश्रूषया चैव जननी तव पाण्डव 15,047.008c प्राप्ता सुमहतीं सिद्धिम् इति मे नात्र संशयः 15,047.009a कर्तुम् अर्हसि कौरव्य तेषां त्वम् उदकक्रियाम् 15,047.009c भ्रातृभिः सहितः सर्वैर् एतद् अत्र विधीयताम् 15,047.010 वैशंपायन उवाच 15,047.010a ततः स पृथिवीपालः पाण्डवानां धुरंधरः 15,047.010c निर्ययौ सह सोदर्यैः सदारो भरतर्षभ 15,047.011a पौरजानपदाश् चैव राजभक्तिपुरस्कृताः 15,047.011c गङ्गां प्रजग्मुर् अभितो वाससैकेन संवृताः 15,047.012a ततो ऽवगाह्य सलिलं सर्वे ते कुरुपुंगवाः 15,047.012c युयुत्सुम् अग्रतः कृत्वा ददुस् तोयं महात्मने 15,047.013a गान्धार्याश् च पृथायाश् च विधिवन् नामगोत्रतः 15,047.013c शौचं निवर्तयन्तस् ते तत्रोषुर् नगराद् बहिः 15,047.014a प्रेषयाम् आस स नरान् विधिज्ञान् आप्तकारिणः 15,047.014c गङ्गाद्वारं कुरुश्रेष्ठो यत्र दग्धो ऽभवन् नृपः 15,047.015a तत्रैव तेषां कुल्यानि गङ्गाद्वारे ऽन्वशात् तदा 15,047.015c कर्तव्यानीति पुरुषान् दत्तदेयान् महीपतिः 15,047.016a द्वादशे ऽहनि तेभ्यः स कृतशौचो नराधिपः 15,047.016c ददौ श्राद्धानि विधिवद् दक्षिणावन्ति पाण्डवः 15,047.017a धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः 15,047.017c सुवर्णं रजतं गाश् च शय्याश् च सुमहाधनाः 15,047.018a गान्धार्याश् चैव तेजस्वी पृथायाश् च पृथक् पृथक् 15,047.018b*0102_01 बहूनि चैव रत्नानि वासांसि विविधानि च 15,047.018b*0102_02 महार्हाणि विचित्राणि ददौ कौरवनन्दनः 15,047.018c संकीर्त्य नामनी राजा ददौ दानम् अनुत्तमम् 15,047.018d*0103_01 संकीर्त्य नामानि ददौ राजन् दानानि पार्थिवः 15,047.019a यो यद् इच्छति यावच् च तावत् स लभते द्विजः 15,047.019b*0104_01 यावद् इच्छन्ति विप्रास् तु तावन्ति प्राप्नुयुर् द्विजाः 15,047.019c शयनं भोजनं यानं मणिरत्नम् अथो धनम् 15,047.020a यानम् आच्छादनं भोगान् दासीश् च परिचारिकाः 15,047.020c ददौ राजा समुद्दिश्य तयोर् मात्रोर् महीपतिः 15,047.021a ततः स पृथिवीपालो दत्त्वा श्राद्धान्य् अनेकशः 15,047.021c प्रविवेश पुनर् धीमान् नगरं वारणाह्वयम् 15,047.021d*0105_01 सिक्तसंमार्जितपथं पताकातोरणोच्छ्रितम् 15,047.021d*0105_02 हृष्टपुष्टजनाकीर्णं पुरं तेषां प्रवेशने 15,047.022a ते चापि राजवचनात् पुरुषा ये गताभवन् 15,047.022b*0106_01 धृतराष्ट्रस्य गान्धार्याः कुन्त्याश् चक्रुश् च संघशः 15,047.022b*0106_02 गङ्गाद्वारे शुभे पुण्ये यथोद्दिष्टं महात्मना 15,047.022c संकल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस् ततः 15,047.023a माल्यैर् गन्धैश् च विविधैः पूजयित्वा यथाविधि 15,047.023c कुल्यानि तेषां संयोज्य तदाचख्युर् महीपतेः 15,047.024a समाश्वास्य च राजानं धर्मात्मानं युधिष्ठिरम् 15,047.024c नारदो ऽप्य् अगमद् राजन् परमर्षिर् यथेप्सितम् 15,047.024d*0107_01 द्वारकायां ततः कृष्णं वासुदेवं जनार्दनम् 15,047.024d*0107_02 अनादिनिधनं विष्णुं शङ्खचक्रगदाधरम् 15,047.024d*0107_03 रहस्यकथने युक्तं नारायणम् अनामयम् 15,047.025a एवं वर्षाण्य् अतीतानि धृतराष्ट्रस्य धीमतः 15,047.025c वनवासे तदा त्रीणि नगरे दश पञ्च च 15,047.026a हतपुत्रस्य संग्रामे दानानि ददतः सदा 15,047.026c ज्ञातिसंबन्धिमित्राणां भ्रातॄणां स्वजनस्य च 15,047.027a युधिष्ठिरस् तु नृपतिर् नातिप्रीतमनास् तदा 15,047.027c धारयाम् आस तद् राज्यं निहतज्ञातिबान्धवः 15,047.027d*0108_01 तथाश्रमवासिके तु पर्वण्य् अपि समाहितः 15,047.027d*0108_02 गन्धमाल्यादियुक्तं च हविष्यं भोजयेद् द्विजान्