% Mahabharata: Asvamedhikaparvan % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % On the basis of the text entered by Muneo Tokunaga et al., % revised by John Smith, Cambridge, et al. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 14,000.000*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 14,000.000*0001_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् 14,000.000*0002_01 द्वैपायनोष्ठपुटनिःसृतम् अप्रमेयं 14,000.000*0002_02 पुण्यं पवित्रम् अथ पापहरं शिवं च 14,000.000*0002_03 यो भारतं समधिगच्छति वाच्यमानं 14,000.000*0002_04 किं तस्य पुष्करजलैर् अभिषेचनेन 14,001.000*0003_01 शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् 14,001.000*0003_02 प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये 14,001.001 वैशंपायन उवाच 14,001.001a कृतोदकं तु राजानं धृतराष्ट्रं युधिष्ठिरः 14,001.001c पुरस्कृत्य महाबाहुर् उत्तताराकुलेन्द्रियः 14,001.002a उत्तीर्य च महीपालो बाष्पव्याकुललोचनः 14,001.002c पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः 14,001.003a तं सीदमानं जग्राह भीमः कृष्णेन चोदितः 14,001.003c मैवम् इत्य् अब्रवीच् चैनं कृष्णः परबलार्दनः 14,001.004a तम् आर्तं पतितं भूमौ निश्वसन्तं पुनः पुनः 14,001.004c ददृशुः पाण्डवा राजन् धर्मात्मानं युधिष्ठिरम् 14,001.005a तं दृष्ट्वा दीनमनसं गतसत्त्वं जनेश्वरम् 14,001.005c भूयः शोकसमाविष्टाः पाण्डवाः समुपाविशन् 14,001.006a राजा च धृतराष्ट्रस् तम् उपासीनो महाभुजः 14,001.006c वाक्यम् आह महाप्राज्ञो महाशोकप्रपीडितम् 14,001.007a उत्तिष्ठ कुरुशार्दूल कुरु कार्यम् अनन्तरम् 14,001.007c क्षत्रधर्मेण कौरव्य जितेयम् अवनिस् त्वया 14,001.008a तां भुङ्क्ष्व भ्रातृभिः सार्धं सुहृद्भिश् च जनेश्वर 14,001.008c न शोचितव्यं पश्यामि त्वया धर्मभृतां वर 14,001.009a शोचितव्यं मया चैव गान्धार्या च विशां पते 14,001.009c पुत्रैर् विहीनो राज्येन स्वप्नलब्धधनो यथा 14,001.010a अश्रुत्वा हितकामस्य विदुरस्य महात्मनः 14,001.010c वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः 14,001.011a उक्तवान् एष मां पूर्वं धर्मात्मा दिव्यदर्शनः 14,001.011c दुर्योधनापराधेन कुलं ते विनशिष्यति 14,001.012a स्वस्ति चेद् इच्छसे राजन् कुलस्यात्मन एव च 14,001.012c वध्यताम् एष दुष्टात्मा मन्दो राजा सुयोधनः 14,001.013a कर्णश् च शकुनिश् चैव मैनं पश्यतु कर्हि चित् 14,001.013c द्यूतसंपातम् अप्य् एषाम् अप्रमत्तो निवारय 14,001.014a अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम् 14,001.014c स पालयिष्यति वशी धर्मेण पृथिवीम् इमाम् 14,001.015a अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम् 14,001.015b*0004_01 विनाशम् उपयास्यन्ति तव पुत्रा न संशयः 14,001.015c मेढीभूतः स्वयं राज्यं प्रतिगृह्णीष्व पार्थिव 14,001.016a समं सर्वेषु भूतेषु वर्तमानं नराधिप 14,001.016c अनुजीवन्तु सर्वे त्वां ज्ञातयो ज्ञातिवर्धन 14,001.017a एवं ब्रुवति कौन्तेय विदुरे दीर्घदर्शिनि 14,001.017c दुर्योधनम् अहं पापम् अन्ववर्तं वृथामतिः 14,001.018a अश्रुत्वा ह्य् अस्य वीरस्य वाक्यानि मधुराण्य् अहम् 14,001.018c फलं प्राप्य महद् दुःखं निमग्नः शोकसागरे 14,001.019a वृद्धौ हि ते स्वः पितरौ पश्यावां दुःखितौ नृप 14,001.019c न शोचितव्यं भवता पश्यामीह जनाधिप 14,002.001 वैशंपायन उवाच 14,002.001a एवम् उक्तस् तु राज्ञा स धृतराष्ट्रेण धीमता 14,002.001c तूष्णीं बभूव मेधावी तम् उवाचाथ केशवः 14,002.002a अतीव मनसा शोकः क्रियमाणो जनाधिप 14,002.002c संतापयति वैतस्य पूर्वप्रेतान् पितामहान् 14,002.003a यजस्व विविधैर् यज्ञैर् बहुभिः स्वाप्तदक्षिणैः 14,002.003c देवांस् तर्पय सोमेन स्वधया च पितॄन् अपि 14,002.003d*0005_01 अतिथीन् अन्नपानेन कामैर् अन्यैर् अकिंचनान् 14,002.004a त्वद्विधस्य महाबुद्धे नैतद् अद्योपपद्यते 14,002.004c विदितं वेदितव्यं ते कर्तव्यम् अपि ते कृतम् 14,002.005a श्रुताश् च राजधर्मास् ते भीष्माद् भागीरथीसुतात् 14,002.005c कृष्णद्वैपायनाच् चैव नारदाद् विदुरात् तथा 14,002.006a नेमाम् अर्हसि मूढानां वृत्तिं त्वम् अनुवर्तितुम् 14,002.006c पितृपैतामहीं वृत्तिम् आस्थाय धुरम् उद्वह 14,002.007a युक्तं हि यशसा क्षत्रं स्वर्गं प्राप्तुम् असंशयम् 14,002.007c न हि कश् चन शूराणां निहतो ऽत्र पराङ्मुखः 14,002.008a त्यज शोकं महाराज भवितव्यं हि तत् तथा 14,002.008c न शक्यास् ते पुनर् द्रष्टुं त्वया ह्य् अस्मिन् रणे हताः 14,002.009a एतावद् उक्त्वा गोविन्दो धर्मराजं युधिष्ठिरम् 14,002.009c विरराम महातेजास् तम् उवाच युधिष्ठिरः 14,002.010a गोविन्द मयि या प्रीतिस् तव सा विदिता मम 14,002.010c सौहृदेन तथा प्रेम्णा सदा माम् अनुकम्पसे 14,002.011a प्रियं तु मे स्यात् सुमहत् कृतं चक्रगदाधर 14,002.011c श्रीमन् प्रीतेन मनसा सर्वं यावदनन्दन 14,002.012a यदि माम् अनुजानीयाद् भवान् गन्तुं तपोवनम् 14,002.012b*0006_01 कृतकृत्यो भविष्यामि इति मे निश्चिता मतिः 14,002.012c न हि शान्तिं प्रपश्यामि घातयित्वा पितामहम् 14,002.012e कर्णं च पुरुषव्याघ्रं संग्रामेष्व् अपलायिनम् 14,002.013a कर्मणा येन मुच्येयम् अस्मात् क्रूराद् अरिंदम 14,002.013c कर्मणस् तद् विधत्स्वेह येन शुध्यति मे मनः 14,002.014a तम् एवंवादिनं व्यासस् ततः प्रोवाच धर्मवित् 14,002.014c सान्त्वयन् सुमहातेजाः शुभं वचनम् अर्थवत् 14,002.015a अकृता ते मतिस् तात पुनर् बाल्येन मुह्यसे 14,002.015c किम् आकाशे वयं सर्वे प्रलपाम मुहुर् मुहुः 14,002.016a विदिताः क्षत्रधर्मास् ते येषां युद्धेन जीविका 14,002.016c यथा प्रवृत्तो नृपतिर् नाधिबन्धेन युज्यते 14,002.017a मोक्षधर्माश् च निखिला याथातथ्येन ते श्रुताः 14,002.017b*0007_01 यथा वै कामजां मायां परित्यक्तुं त्वम् अर्हसि 14,002.017c असकृच् चैव संदेहाश् छिन्नास् ते कामजा मया 14,002.018a अश्रद्दधानो दुर्मेधा लुप्तस्मृतिर् असि ध्रुवम् 14,002.018c मैवं भव न ते युक्तम् इदम् अज्ञानम् ईदृशम् 14,002.019a प्रायश्चित्तानि सर्वाणि विदितानि च ते ऽनघ 14,002.019c युद्धधर्माश् च ते सर्वे दानधर्माश् च ते श्रुताः 14,002.020a स कथं सर्वधर्मज्ञः सर्वागमविशारदः 14,002.020c परिमुह्यसि भूयस् त्वम् अज्ञानाद् इव भारत 14,003.001 व्यास उवाच 14,003.001a युधिष्ठिर तव प्रज्ञा न सम्यग् इति मे मतिः 14,003.001c न हि कश् चित् स्वयं मर्त्यः स्ववशः कुरुते क्रियाः 14,003.002a ईश्वरेण नियुक्तो ऽयं साध्व् असाधु च मानवः 14,003.002c करोति पुरुषः कर्म तत्र का परिदेवना 14,003.003a आत्मानं मन्यसे चाथ पापकर्माणम् अन्ततः 14,003.003c शृणु तत्र यथा पापम् अपकृष्येत भारत 14,003.004a तपोभिः क्रतुभिश् चैव दानेन च युधिष्ठिर 14,003.004b*0008_01 पूयन्ते तु नरा राजंस् तस्माद् यज्ञाः परायणम् 14,003.004c तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते 14,003.005a यज्ञेन तपसा चैव दानेन च नराधिप 14,003.005c पूयन्ते राजशार्दूल नरा दुष्कृतकर्मिणः 14,003.006a असुराश् च सुराश् चैव पुण्यहेतोर् मखक्रियाम् 14,003.006c प्रयतन्ते महात्मानस् तस्माद् यज्ञाः परायणम् 14,003.007a यज्ञैर् एव महात्मानो बभूवुर् अधिकाः सुराः 14,003.007c ततो देवाः क्रियावन्तो दानवान् अभ्यधर्षयन् 14,003.008a राजसूयाश्वमेधौ च सर्वमेधं च भारत 14,003.008c नरमेधं च नृपते त्वम् आहर युधिष्ठिर 14,003.009a यजस्व वाजिमेधेन विधिवद् दक्षिणावता 14,003.009c बहुकामान्नवित्तेन रामो दाशरथिर् यथा 14,003.010a यथा च भरतो राजा दौःषन्तिः पृथिवीपतिः 14,003.010c शाकुन्तलो महावीर्यस् तव पूर्वपितामहः 14,003.011 युधिष्ठिर उवाच 14,003.011a असंशयं वाजिमेधः पावयेत् पृथिवीम् अपि 14,003.011c अभिप्रायस् तु मे कश् चित् तं त्वं श्रोतुम् इहार्हसि 14,003.012a इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम 14,003.012c दानम् अल्पं न शक्यामि दातुं वित्तं च नास्ति मे 14,003.013a न च बालान् इमान् दीनान् उत्सहे वसु याचितुम् 14,003.013c तथैवार्द्रव्रणान् कृच्छ्रे वर्तमानान् नृपात्मजान् 14,003.014a स्वयं विनाश्य पृथिवीं यज्ञार्थे द्विजसत्तम 14,003.014c करम् आहारयिष्यामि कथं शोकपरायणान् 14,003.015a दुर्योधनापराधेन वसुधा वसुधाधिपाः 14,003.015c प्रनष्टा योजयित्वास्मान् अकीर्त्या मुनिसत्तम 14,003.016a दुर्योधनेन पृथिवी क्षयिता वित्तकारणात् 14,003.016c कोशश् चापि विशीर्णो ऽसौ धार्तराष्ट्रस्य दुर्मतेः 14,003.017a पृथिवी दक्षिणा चात्र विधिः प्रथमकल्पिकः 14,003.017c विद्वद्भिः परिदृष्टो ऽयं शिष्टो विधिविपर्ययः 14,003.018a न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन 14,003.018c अत्र मे भगवन् सम्यक् साचिव्यं कर्तुम् अर्हसि 14,003.019 वैशंपायन उवाच 14,003.019a एवम् उक्तस् तु पार्थेन कृष्णद्वैपायनस् तदा 14,003.019c मुहूर्तम् अनुसंचिन्त्य धर्मराजानम् अब्रवीत् 14,003.019d*0009_01 कोशश् चापि विशीर्णो ऽयं परिपूर्णो भविष्यति 14,003.020a विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम् 14,003.020c उत्सृष्टं ब्राह्मणैर् यज्ञे मरुत्तस्य महीपतेः 14,003.020e तद् आनयस्व कौन्तेय पर्याप्तं तद् भविष्यति 14,003.021 युधिष्ठिर उवाच 14,003.021a कथं यज्ञे मरुत्तस्य द्रविणं तत् समाचितम् 14,003.021c कस्मिंश् च काले स नृपो बभूव वदतां वर 14,003.022 व्यास उवाच 14,003.022a यदि शुश्रूषसे पार्थ शृणु कारंधमं नृपम् 14,003.022c यस्मिन् काले महावीर्यः स राजासीन् महाधनः 14,004.001 युधिष्ठिर उवाच 14,004.001a शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम् 14,004.001c द्वैपायन मरुत्तस्य कथां प्रब्रूहि मे ऽनघ 14,004.002 व्यास उवाच 14,004.002a आसीत् कृतयुगे पूर्वं मनुर् दण्डधरः प्रभुः 14,004.002c तस्य पुत्रो महेष्वासः प्रजातिर् इति विश्रुतः 14,004.003a प्रजातेर् अभवत् पुत्रः क्षुप इत्य् अभिविश्रुतः 14,004.003c क्षुपस्य पुत्रस् त्व् इक्ष्वाकुर् महीपालो ऽभवत् प्रभुः 14,004.004a तस्य पुत्रशतं राजन्न् आसीत् परमधार्मिकम् 14,004.004c तांस् तु सर्वान् महीपालान् इक्ष्वाकुर् अकरोत् प्रभुः 14,004.005a तेषां ज्येष्ठस् तु विंशो ऽभूत् प्रतिमानं धनुष्मताम् 14,004.005c विंशस्य पुत्रः कल्याणो विविंशो नाम भारत 14,004.006a विविंशस्य सुता राजन् बभूवुर् दश पञ्च च 14,004.006c सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः 14,004.007a दानधर्मरताः सन्तः सततं प्रियवादिनः 14,004.007c तेषां ज्येष्ठः खनीनेत्रः स तान् सर्वान् अपीडयत् 14,004.008a खनीनेत्रस् तु विक्रान्तो जित्वा राज्यम् अकण्टकम् 14,004.008c नाशक्नोद् रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः 14,004.009a तम् अपास्य च तद् राष्ट्रं तस्य पुत्रं सुवर्चसम् 14,004.009c अभ्यषिञ्चत राजेन्द्र मुदितं चाभवत् तदा 14,004.010a स पितुर् विक्रियां दृष्ट्वा राज्यान् निरसनं तथा 14,004.010c नियतो वर्तयाम् आस प्रजाहितचिकीर्षया 14,004.011a ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः 14,004.011c प्रजास् तं चान्वरज्यन्त धर्मनित्यं मनस्विनम् 14,004.012a तस्य धर्मप्रवृत्तस्य व्यशीर्यत् कोशवाहनम् 14,004.012c तं क्षीणकोशं सामन्ताः समन्तात् पर्यपीडयन् 14,004.013a स पीड्यमानो बहुभिः क्षीणकोशस् त्व् अवाहनः 14,004.013c आर्तिम् आर्छत् परां राजा सह भृत्यैः पुरेण च 14,004.014a न चैनं परिहर्तुं ते ऽशक्नुवन् परिसंक्षये 14,004.014c सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर 14,004.015a यदा तु परमाम् आर्तिं गतो ऽसौ सपुरो नृपः 14,004.015c ततः प्रदध्मौ स करं प्रादुरासीत् ततो बलम् 14,004.016a ततस् तान् अजयत् सर्वान् प्रातिसीमान् नराधिपान् 14,004.016c एतस्मात् कारणाद् राजन् विश्रुतः स करंधमः 14,004.017a तस्य कारंधमः पुत्रस् त्रेतायुगमुखे ऽभवत् 14,004.017b*0010_01 पुत्रस् त्रेतायुगमुखे ऽभवद् आविक्षसंज्ञकः 14,004.017b*0011_01 कारंधम इति ख्यातो बभूव जगतीपतिः 14,004.017c इन्द्राद् अनवरः श्रीमान् देवैर् अपि सुदुर्जयः 14,004.018a तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा 14,004.018c स हि सम्राड् अभूत् तेषां वृत्तेन च बलेन च 14,004.019a अविक्षिन् नाम धर्मात्मा शौर्येणेन्द्रसमो ऽभवत् 14,004.019c यज्ञशीलः कर्मरतिर् धृतिमान् संयतेन्द्रियः 14,004.020a तेजसादित्यसदृशः क्षमया पृथिवीसमः 14,004.020c बृहस्पतिसमो बुद्ध्या हिमवान् इव सुस्थिरः 14,004.021a कर्मणा मनसा वाचा दमेन प्रशमेन च 14,004.021c मनांस्य् आराधयाम् आस प्रजानां स महीपतिः 14,004.022a य ईजे हयमेधानां शतेन विधिवत् प्रभुः 14,004.022c याजयाम् आस यं विद्वान् स्वयम् एवाङ्गिराः प्रभुः 14,004.023a तस्य पुत्रो ऽतिचक्राम पितरं गुणवत्तया 14,004.023c मरुत्तो नाम धर्मज्ञश् चक्रवर्ती महायशाः 14,004.024a नागायुतसमप्राणः साक्षाद् विष्णुर् इवापरः 14,004.024c स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्य् उत 14,004.024e कारयाम् आस शुभ्राणि भाजनानि सहस्रशः 14,004.025a मेरुं पर्वतम् आसाद्य हिमवत्पार्श्व उत्तरे 14,004.025c काञ्चनः सुमहान् पादस् तत्र कर्म चकार सः 14,004.026a ततः कुण्डानि पात्रीश् च पिठराण्य् आसनानि च 14,004.026c चक्रुः सुवर्णकर्तारो येषां संख्या न विद्यते 14,004.027a तस्यैव च समीपे स यज्ञवाटो बभूव ह 14,004.027c ईजे तत्र स धर्मात्मा विधिवत् पृथिवीपतिः 14,004.027e मरुत्तः सहितैः सर्वैः प्रजापालैर् नराधिपः 14,005.001 युधिष्ठिर उवाच 14,005.001a कथंवीर्यः समभवत् स राजा वदतां वरः 14,005.001c कथं च जातरूपेण समयुज्यत स द्विज 14,005.002a क्व च तत् सांप्रतं द्रव्यं भगवन्न् अवतिष्ठते 14,005.002c कथं च शक्यम् अस्माभिस् तद् अवाप्तुं तपोधन 14,005.003 व्यास उवाच 14,005.003a असुराश् चैव देवाश् च दक्षस्यासन् प्रजापतेः 14,005.003c अपत्यं बहुलं तात ते ऽस्पर्धन्त परस्परम् 14,005.004a तथैवाङ्गिरसः पुत्रौ व्रततुल्यौ बभूवतुः 14,005.004c बृहस्पतिर् बृहत्तेजाः संवर्तश् च तपोधनः 14,005.005a ताव् अपि स्पर्धिनौ राजन् पृथग् आस्तां परस्परम् 14,005.005c बृहस्पतिश् च संवर्तं बाधते स्म पुनः पुनः 14,005.006a स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत 14,005.006c अर्थान् उत्सृज्य दिग्वासा वनवासम् अरोचयत् 14,005.007a वासवो ऽप्य् असुरान् सर्वान् निर्जित्य च निहत्य च 14,005.007c इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम् 14,005.007e पुत्रम् अङ्गिरसो ज्येष्ठं विप्रश्रेष्ठं बृहस्पतिम् 14,005.008a याज्यस् त्व् अङ्गिरसः पूर्वम् आसीद् राजा करंधमः 14,005.008c वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च 14,005.008e शतक्रतुर् इवौजस्वी धर्मात्मा संशितव्रतः 14,005.009a वाहनं यस्य योधाश् च द्रव्याणि विविधानि च 14,005.009b*0012_01 शयनानि च मुख्यानि महार्हाणि च सर्वशः 14,005.009c ध्यानाद् एवाभवद् राजन् मुखवातेन सर्वशः 14,005.010a स गुणैः पार्थिवान् सर्वान् वशे चक्रे नराधिपः 14,005.010c संजीव्य कालम् इष्टं च सशरीरो दिवं गतः 14,005.011a बभूव तस्य पुत्रस् तु ययातिर् इव धर्मवित् 14,005.011c अविक्षिन् नाम शत्रुक्षित् स वशे कृतवान् महीम् 14,005.011e विक्रमेण गुणैश् चैव पितेवासीत् स पार्थिवः 14,005.012a तस्य वासवतुल्यो ऽभून् मरुत्तो नाम वीर्यवान् 14,005.012c पुत्रस् तम् अनुरक्ताभूत् पृथिवी सागराम्बरा 14,005.013a स्पर्धते सततं स स्म देवराजेन पार्थिवः 14,005.013c वासवो ऽपि मरुत्तेन स्पर्धते पाण्डुनन्दन 14,005.014a शुचिः स गुणवान् आसीन् मरुत्तः पृथिवीपतिः 14,005.014c यतमानो ऽपि यं शक्रो न विशेषयति स्म ह 14,005.015a सो ऽशक्नुवन् विशेषाय समाहूय बृहस्पतिम् 14,005.015c उवाचेदं वचो देवैः सहितो हरिवाहनः 14,005.016a बृहस्पते मरुत्तस्य मा स्म कार्षीः कथं चन 14,005.016c दैवं कर्माथ वा पित्र्यं कर्तासि मम चेत् प्रियम् 14,005.017a अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते 14,005.017c इन्द्रत्वं प्राप्तवान् एको मरुत्तस् तु महीपतिः 14,005.018a कथं ह्य् अमर्त्यं ब्रह्मंस् त्वं याजयित्वा सुराधिपम् 14,005.018c याजयेर् मृत्युसंयुक्तं मरुत्तम् अविशङ्कया 14,005.019a मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम् 14,005.019c परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम् 14,005.020a एवम् उक्तः स कौरव्य देवराज्ञा बृहस्पतिः 14,005.020c मुहूर्तम् इव संचिन्त्य देवराजानम् अब्रवीत् 14,005.021a त्वं भूतानाम् अधिपतिस् त्वयि लोकाः प्रतिष्ठिताः 14,005.021c नमुचेर् विश्वरूपस्य निहन्ता त्वं बलस्य च 14,005.022a त्वम् आजहर्थ देवानाम् एको वीर श्रियं पराम् 14,005.022c त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन 14,005.023a पौरोहित्यं कथं कृत्वा तव देवगणेश्वर 14,005.023c याजयेयम् अहं मर्त्यं मरुत्तं पाकशासन 14,005.024a समाश्वसिहि देवेश नाहं मर्त्याय कर्हि चित् 14,005.024c ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम 14,005.025a हिरण्यरेतसो ऽम्भः स्यात् परिवर्तेत मेदिनी 14,005.025c भासं च न रविः कुर्यान् मत्सत्यं विचलेद् यदि 14,005.026a बृहस्पतिवचः श्रुत्वा शक्रो विगतमत्सरः 14,005.026c प्रशस्यैनं विवेशाथ स्वम् एव भवनं तदा 14,006.001 व्यास उवाच 14,006.001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14,006.001c बृहस्पतेश् च संवादं मरुत्तस्य च भारत 14,006.002a देवराजस्य समयं कृतम् आङ्गिरसेन ह 14,006.002c श्रुत्वा मरुत्तो नृपतिर् मन्युम् आहारयत् तदा 14,006.003a संकल्प्य मनसा यज्ञं करंधमसुतात्मजः 14,006.003c बृहस्पतिम् उपागम्य वाग्मी वचनम् अब्रवीत् 14,006.004a भगवन् यन् मया पूर्वम् अभिगम्य तपोधन 14,006.004c कृतो ऽभिसंधिर् यज्ञाय भवतो वचनाद् गुरो 14,006.005a तम् अहं यष्टुम् इच्छामि संभाराः संभृताश् च मे 14,006.005c याज्यो ऽस्मि भवतः साधो तत् प्राप्नुहि विधत्स्व च 14,006.006 बृहस्पतिर् उवाच 14,006.006a न कामये याजयितुं त्वाम् अहं पृथिवीपते 14,006.006c वृतो ऽस्मि देवराजेन प्रतिज्ञातं च तस्य मे 14,006.007 मरुत्त उवाच 14,006.007a पित्र्यम् अस्मि तव क्षेत्रं बहु मन्ये च ते भृशम् 14,006.007c न चास्म्य् अयाज्यतां प्राप्तो भजमानं भजस्व माम् 14,006.008 बृहस्पतिर् उवाच 14,006.008a अमर्त्यं याजयित्वाहं याजयिष्ये न मानुषम् 14,006.008c मरुत्त गच्छ वा मा वा निवृत्तो ऽस्म्य् अद्य याजनात् 14,006.009a न त्वां याजयितास्म्य् अद्य वृणु त्वं यम् इहेच्छसि 14,006.009c उपाध्यायं महाबाहो यस् ते यज्ञं करिष्यति 14,006.010 व्यास उवाच 14,006.010a एवम् उक्तस् तु नृपतिर् मरुत्तो व्रीडितो ऽभवत् 14,006.010c प्रत्यागच्छच् च संविग्नो ददर्श पथि नारदम् 14,006.011a देवर्षिणा समागम्य नारदेन स पार्थिवः 14,006.011c विधिवत् प्राञ्जलिस् तस्थाव् अथैनं नारदो ऽब्रवीत् 14,006.012a राजर्षे नातिहृष्टो ऽसि कच्चित् क्षेमं तवानघ 14,006.012c क्व गतो ऽसि कुतो वेदम् अप्रीतिस्थानम् आगतम् 14,006.013a श्रोतव्यं चेन् मया राजन् ब्रूहि मे पार्थिवर्षभ 14,006.013c व्यपनेष्यामि ते मन्युं सर्वयत्नैर् नराधिप 14,006.014a एवम् उक्तो मरुत्तस् तु नारदेन महर्षिणा 14,006.014c विप्रलम्भम् उपाध्यायात् सर्वम् एव न्यवेदयत् 14,006.015a गतो ऽस्म्य् अङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम् 14,006.015c यज्ञार्थम् ऋत्विजं द्रष्टुं स च मां नाभ्यनन्दत 14,006.016a प्रत्याख्यातश् च तेनाहं जीवितुं नाद्य कामये 14,006.016c परित्यक्तश् च गुरुणा दूषितश् चास्मि नारद 14,006.017a एवम् उक्तस् तु राज्ञा स नारदः प्रत्युवाच ह 14,006.017c आविक्षितं महाराज वाचा संजीवयन्न् इव 14,006.018a राजन्न् अङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः 14,006.018c चङ्क्रमीति दिशः सर्वा दिग्वासा मोहयन् प्रजाः 14,006.019a तं गच्छ यदि याज्यं त्वां न वाञ्छति बृहस्पतिः 14,006.019c प्रसन्नस् त्वां महाराज संवर्तो याजयिष्यति 14,006.020 मरुत्त उवाच 14,006.020a संजीवितो ऽहं भवता वाक्येनानेन नारद 14,006.020c पश्येयं क्व नु संवर्तं शंस मे वदतां वर 14,006.021a कथं च तस्मै वर्तेयं कथं मां न परित्यजेत् 14,006.021c प्रत्याख्यातश् च तेनापि नाहं जीवितुम् उत्सहे 14,006.022 नारद उवाच 14,006.022a उन्मत्तवेषं बिभ्रत् स चङ्क्रमीति यथासुखम् 14,006.022c वाराणसीं तु नगरीम् अभीक्ष्णम् उपसेवते 14,006.022d*0013_01 यत्र साक्षान् महादेवो देहान्ते परमेश्वरः 14,006.022d*0013_02 व्याचष्टे तारकज्ञानं जन्तूनाम् अपवर्गदम् 14,006.023a तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्व चित् 14,006.023c तं दृष्ट्वा यो निवर्तेत स संवर्तो महीपते 14,006.024a तं पृष्ठतो ऽनुगच्छेथा यत्र गच्छेत् स वीर्यवान् 14,006.024c तम् एकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः 14,006.025a पृच्छेत् त्वां यदि केनाहं तवाख्यात इति स्म ह 14,006.025c ब्रूयास् त्वं नारदेनेति संतप्त इव शत्रुहन् 14,006.026a स चेत् त्वाम् अनुयुञ्जीत ममाभिगमनेप्सया 14,006.026c शंसेथा वह्निम् आरूढं माम् अपि त्वम् अशङ्कया 14,006.027 व्यास उवाच 14,006.027a स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम् 14,006.027c अभ्यनुज्ञाय राजर्षिर् ययौ वाराणसीं पुरीम् 14,006.028a तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः 14,006.028c कुणपं स्थापयाम् आस नारदस्य वचः स्मरन् 14,006.029a यौगपद्येन विप्रश् च स पुरीद्वारम् आविशत् 14,006.029c ततः स कुणपं दृष्ट्वा सहसा स न्यवर्तत 14,006.030a स तं निवृत्तम् आलक्ष्य प्राञ्जलिः पृष्ठतो ऽन्वगात् 14,006.030c आविक्षितो महीपालः संवर्तम् उपशिक्षितुम् 14,006.031a स एनं विजने दृष्ट्वा पांसुभिः कर्दमेन च 14,006.031c श्लेष्मणा चापि राजानं ष्ठीवनैश् च समाकिरत् 14,006.032a स तथा बाध्यमानो ऽपि संवर्तेन महीपतिः 14,006.032c अन्वगाद् एव तम् ऋषिं प्राञ्जलिः संप्रसादयन् 14,006.033a ततो निवृत्य संवर्तः परिश्रान्त उपाविशत् 14,006.033c शीतलच्छायम् आसाद्य न्यग्रोधं बहुशाखिनम् 14,007.001 संवर्त उवाच 14,007.001a कथम् अस्मि त्वया ज्ञातः केन वा कथितो ऽस्मि ते 14,007.001c एतद् आचक्ष्व मे तत्त्वम् इच्छसे चेत् प्रियं मम 14,007.002a सत्यं ते ब्रुवतः सर्वे संपत्स्यन्ते मनोरथाः 14,007.002c मिथ्या तु ब्रुवतो मूर्धा सप्तधा ते फलिष्यति 14,007.003 मरुत्त उवाच 14,007.003a नारदेन भवान् मह्यम् आख्यातो ह्य् अटता पथि 14,007.003c गुरुपुत्रो ममेति त्वं ततो मे प्रीतिर् उत्तमा 14,007.004 संवर्त उवाच 14,007.004a सत्यम् एतद् भवान् आह स मां जानाति सत्रिणम् 14,007.004c कथयस्वैतद् एकं मे क्व नु संप्रति नारदः 14,007.005 मरुत्त उवाच 14,007.005a भवन्तं कथयित्वा तु मम देवर्षिसत्तमः 14,007.005c ततो माम् अभ्यनुज्ञाय प्रविष्टो हव्यवाहनम् 14,007.005d*0014_01 योजनीयो ऽहम् अधुना भवता मुनिसत्तम 14,007.006 व्यास उवाच 14,007.006a श्रुत्वा तु पार्थिवस्यैतत् संवर्तः परया मुदा 14,007.006c एतावद् अहम् अप्य् एनं कुर्याम् इति तदाब्रवीत् 14,007.007a ततो मरुत्तम् उन्मत्तो वाचा निर्भर्त्सयन्न् इव 14,007.007c रूक्षया ब्राह्मणो राजन् पुनः पुनर् अथाब्रवीत् 14,007.008a वातप्रधानेन मया स्वचित्तवशवर्तिना 14,007.008c एवं विकृतरूपेण कथं याजितुम् इच्छसि 14,007.009a भ्राता मम समर्थश् च वासवेन च सत्कृतः 14,007.009c वर्तते याजने चैव तेन कर्माणि कारय 14,007.010a गृहं स्वं चैव याज्याश् च सर्वा गृह्याश् च देवताः 14,007.010c पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्व् इदम् 14,007.011a नाहं तेनाननुज्ञातस् त्वाम् आविक्षित कर्हि चित् 14,007.011c याजयेयं कथं चिद् वै स हि पूज्यतमो मम 14,007.012a स त्वं बृहस्पतिं गच्छ तम् अनुज्ञाप्य चाव्रज 14,007.012c ततो ऽहं याजयिष्ये त्वां यदि यष्टुम् इहेच्छसि 14,007.013 मरुत्त उवाच 14,007.013a बृहस्पतिं गतः पूर्वम् अहं संवर्त तच् छृणु 14,007.013c न मां कामयते याज्यम् असौ वासववारितः 14,007.014a अमरं याज्यम् आसाद्य माम् ऋषे मा स्म मानुषम् 14,007.014c याजयेथा मरुत्तं त्वं मर्त्यधर्माणम् आतुरम् 14,007.014d*0015_01 शक्रेण प्रतिषिद्धो ऽहं मरुत्तं मा स्म याजयेः 14,007.014d*0016_01 न मां रोचयते राज्यम् अयाज्यं माम् अमानुषम् 14,007.015a स्पर्धते च मया विप्र सदा वै स हि पार्थिवः 14,007.015c एवम् अस्त्व् इति चाप्य् उक्तो भ्रात्रा ते बलवृत्रहा 14,007.016a स माम् अभिगतं प्रेम्णा याज्यवन् न बुभूषति 14,007.016c देवराजम् उपाश्रित्य तद् विद्धि मुनिपुंगव 14,007.017a सो ऽहम् इच्छामि भवता सर्वस्वेनापि याजितुम् 14,007.017c कामये समतिक्रान्तुं वासवं त्वत्कृतैर् गुणैः 14,007.018a न हि मे वर्तते बुद्धिर् गन्तुं ब्रह्मन् बृहस्पतिम् 14,007.018c प्रत्याख्यातो हि तेनास्मि तथानपकृते सति 14,007.019 संवर्त उवाच 14,007.019a चिकीर्षसि यथाकामं सर्वम् एतत् त्वयि ध्रुवम् 14,007.019c यदि सर्वान् अभिप्रायान् कर्तासि मम पार्थिव 14,007.020a याज्यमानं मया हि त्वां बृहस्पतिपुरंदरौ 14,007.020c द्विषेतां समभिक्रुद्धाव् एतद् एकं समर्थय 14,007.021a स्थैर्यम् अत्र कथं ते स्यात् स त्वं निःसंशयं कुरु 14,007.021c कुपितस् त्वां न हीदानीं भस्म कुर्यां सबान्धवम् 14,007.022 मरुत्त उवाच 14,007.022a यावत् तपेत् सहस्रांशुस् तिष्ठेरंश् चापि पर्वताः 14,007.022c तावल् लोकान् न लभेयं त्यजेयं संगतं यदि 14,007.023a मा चापि शुभबुद्धित्वं लभेयम् इह कर्हि चित् 14,007.023c सम्यग् ज्ञाने वैषये वा त्यजेयं संगतं यदि 14,007.024 संवर्त उवाच 14,007.024a आविक्षित शुभा बुद्धिर् धीयतां तव कर्मसु 14,007.024c याजनं हि ममाप्य् एवं वर्तते त्वयि पार्थिव 14,007.025a संविधास्ये च ते राजन्न् अक्षयं द्रव्यम् उत्तमम् 14,007.025c येन देवान् सगन्धर्व्ठशक्रं चाभिभविष्यसि 14,007.026a न तु मे वर्तते बुद्धिर् धने याज्येषु वा पुनः 14,007.026c विप्रियं तु चिकीर्षामि भ्रातुश् चेन्द्रस्य चोभयोः 14,007.027a गमयिष्यामि चेन्द्रेण समताम् अपि ते ध्रुवम् 14,007.027c प्रियं च ते करिष्यामि सत्यम् एतद् ब्रवीमि ते 14,008.001 संवर्त उवाच 14,008.001a गिरेर् हिमवतः पृष्ठे मुञ्जवान् नाम पर्वतः 14,008.001c तप्यते यत्र भगवांस् तपो नित्यम् उमापतिः 14,008.002a वनस्पतीनां मूलेषु टङ्केषु शिखरेषु च 14,008.002c गुहासु शैलराजस्य यथाकामं यथासुखम् 14,008.003a उमासहायो भगवान् यत्र नित्यं महेश्वरः 14,008.003c आस्ते शूली महातेजा नानाभूतगणावृतः 14,008.004a तत्र रुद्राश् च साध्याश् च विश्वे ऽथ वसवस् तथा 14,008.004c यमश् च वरुणश् चैव कुबेरश् च सहानुगः 14,008.005a भूतानि च पिशाचाश् च नासत्याव् अश्विनाव् अपि 14,008.005c गन्धर्वाप्सरसश् चैव यक्षा देवर्षयस् तथा 14,008.006a आदित्या मरुतश् चैव यातुधानाश् च सर्वशः 14,008.006b*0017_01 ब्रह्मादयश् च मरुतो मुनयो ऽध्यात्मचिन्तकाः 14,008.006c उपासन्ते महात्मानं बहुरूपम् उमापतिम् 14,008.007a रमते भगवांस् तत्र कुबेरानुचरैः सह 14,008.007c विकृतैर् विकृताकारैः क्रीडद्भिः पृथिवीपते 14,008.007e श्रिया ज्वलन् दृश्यते वै बालादित्यसमद्युतिः 14,008.008a न रूपं दृश्यते तस्य संस्थानं वा कथं चन 14,008.008c निर्देष्टुं प्राणिभिः कैश् चित् प्राकृतैर् मांसलोचनैः 14,008.009a नोष्णं न शिशिरं तत्र न वायुर् न च भास्करः 14,008.009c न जरा क्षुत्पिपासे वा न मृत्युर् न भयं नृप 14,008.010a तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर 14,008.010c धातवो जातरूपस्य रश्मयः सवितुर् यथा 14,008.011a रक्ष्यन्ते ते कुबेरस्य सहायैर् उद्यतायुधैः 14,008.011c चिकीर्षद्भिः प्रियं राजन् कुबेरस्य महात्मनः 14,008.011d*0018_01 तत्र गत्वा त्वम् अन्वास्य महायोगेश्वरं शिवम् 14,008.011d*0018_02 कुरु प्रणामं राजर्षे भक्त्या परमया युतः 14,008.012a तस्मै भगवते कृत्वा नमः शर्वाय वेधसे 14,008.012b*0019_01 एभिस् त्वं नामभिर् देवं सर्वविद्याधिपं स्तुहि 14,008.012c रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे 14,008.013a कपर्दिने करालाय हर्यक्ष्णे वरदाय च 14,008.013c त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च 14,008.014a याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च 14,008.014c क्षेम्याय हरिनेत्राय स्थाणवे पुरुषाय च 14,008.015a हरिकेशाय मुण्डाय कृशायोत्तारणाय च 14,008.015c भास्कराय सुतीर्थाय देवदेवाय रंहसे 14,008.015d*0020_01 बहुरूपाय शर्वाय प्रियाय प्रियवाससे 14,008.016a उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे 14,008.016c गिरिशाय प्रशान्ताय यतये चीरवाससे 14,008.017a बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च 14,008.017c मृगव्याधाय महते धन्विने ऽथ भवाय च 14,008.018a वराय सौम्यवक्त्राय पशुहस्ताय वर्षिणे 14,008.018c हिरण्यबाहवे राजन्न् उग्राय पतये दिशाम् 14,008.018d*0021_01 लेलिहानाय गोत्राय सिद्धमन्त्राय वृष्णये 14,008.019a पशूनां पतये चैव भूतानां पतये तथा 14,008.019c वृषाय मातृभक्ताय सेनान्ये मध्यमाय च 14,008.020a स्रुवहस्ताय पतये धन्विने भार्गवाय च 14,008.020c अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह 14,008.021a तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च 14,008.021c महाद्युतये ऽनङ्गाय सर्वाङ्गाय प्रजावते 14,008.021d*0022_01 विलोहिताय दीप्ताय दीप्ताक्षाय महौजसे 14,008.022a तथा शुक्राधिपतये पृथवे कृत्तिवाससे 14,008.022c कपालमालिने नित्यं सुवर्णमुकुटाय च 14,008.023a महादेवाय कृष्णाय त्र्यम्बकायानघाय च 14,008.023c क्रोधनाय नृशंसाय मृदवे बाहुशालिने 14,008.024a दण्डिने तप्ततपसे तथैव क्रूरकर्मणे 14,008.024c सहस्रशिरसे चैव सहस्रचरणाय च 14,008.024e नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे 14,008.025a पिनाकिनं महादेवं महायोगिनम् अव्ययम् 14,008.025c त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम् 14,008.026a त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् 14,008.026c प्रभवं सर्वभूतानां धारणं धरणीधरम् 14,008.027a ईशानं शंकरं सर्वं शिवं विश्वेश्वरं भवम् 14,008.027c उमापतिं पशुपतिं विश्वरूपं महेश्वरम् 14,008.028a विरूपाक्षं दशभुजं तिष्यगोवृषभध्वजम् 14,008.028b*0023_01 अनन्तं शाश्वतं देवं त्रिशृङ्गं वृषभेक्षणम् 14,008.028c उग्रं स्थाणुं शिवं घोरं शर्वं गौरीशम् ईश्वरम् 14,008.029a शितिकण्ठम् अजं शुक्रं पृथुं पृथुहरं हरम् 14,008.029c विश्वरूपं विरूपाक्षं बहुरूपम् उमापतिम् 14,008.030a प्रणम्य शिरसा देवम् अनङ्गाङ्गहरं हरम् 14,008.030c शरण्यं शरणं याहि महादेवं चतुर्मुखम् 14,008.030d*0024_01 विरोचमानं वपुषा दिव्याभरणभूषितम् 14,008.030d*0024_02 अनाद्यन्तम् अजं शंभुं सर्वव्यापिनम् ईश्वरम् 14,008.030d*0024_03 निस्त्रैगुण्यं निरुद्वेगं निर्मलं निधिम् ओजसाम् 14,008.030d*0024_04 प्रणम्य प्राञ्जलिः शर्वं प्रयामि शरणं हरम् 14,008.030d*0024_05 सामान्यं निश्चलं नित्यम् अकारणम् अलेपनम् 14,008.030d*0024_06 अध्यात्मवेदम् आसाद्य प्रयामि शरणं मुहुः 14,008.030d*0024_07 यस्य नित्यं विदुः स्थानं मोक्षम् अध्यात्मचिन्तकाः 14,008.030d*0024_08 योगिनस् तत्त्वमार्गस्थाः कैवल्यं पदम् अक्षरम् 14,008.030d*0024_09 यं विदुः सङ्गनिर्मुक्ताः सामान्यं समदर्शिनः 14,008.030d*0024_10 तं प्रपद्ये जगद्योनिम् अयोनिं निर्गुणात्मकम् 14,008.030d*0024_11 असृजद् यस् तु भूतादीन् सप्त लोकान् सनातनान् 14,008.030d*0024_12 स्थितः सत्योपरि स्थाणुस् तं प्रपद्ये सनातनम् 14,008.030d*0024_13 भक्तानां सुलभं तं हि दुर्लभं दूरपातिनाम् 14,008.030d*0024_14 अदूरस्थम् अजं देवं प्रकृतेः परतः स्थितम् 14,008.030d*0024_15 नमामि सर्वलोकस्थं व्रजामि शरणं शिवम् 14,008.031a एवं कृत्वा नमस् तस्मै महादेवाय रंहसे 14,008.031c महात्मने क्षितिपते तत् सुवर्णम् अवाप्स्यसि 14,008.031d*0025_01 लभन्ते गाणपत्यं च तदेकाग्रा हि मानवाः 14,008.031d*0025_02 किं पुनः स्वर्णभाण्डानि तस्मात् त्वं गच्छ मा चिरम् 14,008.031d*0025_03 महत्तरं हि ते लाभं हस्त्यश्वोष्ट्रादिभिः सह 14,008.031e सुवर्णम् आहरिष्यन्तस् तत्र गच्छन्तु ते नराः 14,008.032 व्यास उवाच 14,008.032a इत्य् उक्तः स वचस् तस्य चक्रे कारंधमात्मजः 14,008.032b*0026_01 गङ्गाधरं नमस्कृत्य लब्धवान् धनम् उत्तमम् 14,008.032b*0026_02 कुबेर इव तत् प्राप्य महादेवप्रसादतः 14,008.032c ततो ऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम् 14,008.032e सौवर्णानि च भाण्डानि संचक्रुस् तत्र शिल्पिनः 14,008.032f*0027_01 शालाश् च सर्वसंभारान् क्रतोः संवर्तशासनात् 14,008.033a बृहस्पतिस् तु तां श्रुत्वा मरुत्तस्य महीपतेः 14,008.033c समृद्धिम् अति देवेभ्यः संतापम् अकरोद् भृशम् 14,008.034a स तप्यमानो वैवर्ण्यं कृशत्वं चागमत् परम् 14,008.034c भविष्यति हि मे शत्रुः संवर्तो वसुमान् इति 14,008.035a तं श्रुत्वा भृशसंतप्तं देवराजो बृहस्पतिम् 14,008.035c अभिगम्यामरवृतः प्रोवाचेदं वचस् तदा 14,009.001 इन्द्र उवाच 14,009.001a कच्चित् सुखं स्वपिषि त्वं बृहस्पते; कच्चिन् मनोज्ञाः परिचारकास् ते 14,009.001c कच्चिद् देवानां सुखकामो ऽसि विप्र; कच्चिद् देवास् त्वां परिपालयन्ति 14,009.002 बृहस्पतिर् उवाच 14,009.002a सुखं शये ऽहं शयने महेन्द्र; तथा मनोज्ञाः परिचारका मे 14,009.002c तथा देवानां सुखकामो ऽस्मि शक्र; देवाश् च मां सुभृशं पालयन्ति 14,009.003 इन्द्र उवाच 14,009.003a कुतो दुःखं मानसं देहजं वा; पाण्डुर् विवर्णश् च कुतस् त्वम् अद्य 14,009.003c आचक्ष्व मे तद् द्विज यावद् एतान्; निहन्मि सर्वांस् तव दुःखकर्तॄन् 14,009.004 बृहस्पतिर् उवाच 14,009.004a मरुत्तम् आहुर् मघवन् यक्ष्यमाणं; महायज्ञेनोत्तमदक्षिणेन 14,009.004c तं संवर्तो याजयितेति मे श्रुतं; तद् इच्छामि न स तं याजयेत 14,009.005 इन्द्र उवाच 14,009.005a सर्वान् कामान् अनुजातो ऽसि विप्र; यस् त्वं देवानां मन्त्रयसे पुरोधाः 14,009.005c उभौ च ते जन्ममृत्यू व्यतीतौ; किं संवर्तस् तव कर्ताद्य विप्र 14,009.006 बृहस्पतिर् उवाच 14,009.006a देवैः सह त्वम् असुरान् संप्रणुद्य; जिघांससे ऽद्याप्य् उत सानुबन्धान् 14,009.006c यं यं समृद्धं पश्यसि तत्र तत्र; दुःखं सपत्नेषु समृद्धभावः 14,009.007a अतो ऽस्मि देवेन्द्र विवर्णरूपः; सपत्नो मे वर्धते तन् निशम्य 14,009.007c सर्वोपायैर् मघवन् संनियच्छ; संवर्तं वा पार्थिवं वा मरुत्तम् 14,009.008 इन्द्र उवाच 14,009.008a एहि गच्छ प्रहितो जातवेदो; बृहस्पतिं परिदातुं मरुत्ते 14,009.008c अयं वै त्वा याजयिता बृहस्पतिस्; तथामरं चैव करिष्यतीति 14,009.009 अग्निर् उवाच 14,009.009a अयं गच्छामि तव शक्राद्य दूतो; बृहस्पतिं परिदातुं मरुत्ते 14,009.009c वाचं सत्यां पुरुहूतस्य कर्तुं; बृहस्पतेश् चापचितिं चिकीर्षुः 14,009.010 व्यास उवाच 14,009.010a ततः प्रायाद् धूमकेतुर् महात्मा; वनस्पतीन् वीरुधश् चावमृद्नन् 14,009.010c कामाद् धिमान्ते परिवर्तमानः; काष्ठातिगो मातरिश्वेव नर्दन् 14,009.011 मरुत्त उवाच 14,009.011a आश्चर्यम् अद्य पश्यामि रूपिणं वह्निम् आगतम् 14,009.011c आसनं सलिलं पाद्यं गां चोपानय वै मुने 14,009.012 अग्निर् उवाच 14,009.012a आसनं सलिलं पाद्यं प्रतिनन्दामि ते ऽनघ 14,009.012c इन्द्रेण तु समादिष्टं विद्धि मां दूतम् आगतम् 14,009.013 मरुत्त उवाच 14,009.013a कच्चिच् छ्रीमान् देवराजः सुखी च; कच्चिच् चास्मान् प्रीयते धूमकेतो 14,009.013c कच्चिद् देवाश् चास्य वशे यथावत्; तद् ब्रूहि त्वं मम कार्त्स्न्येन देव 14,009.014 अग्निर् उवाच 14,009.014a शक्रो भृशं सुसुखी पार्थिवेन्द्र; प्रीतिं चेच्छत्य् अजरां वै त्वया सः 14,009.014c देवाश् च सर्वे वशगास् तस्य राजन्; संदेशं त्वं शृणु मे देवराज्ञः 14,009.015a यदर्थं मां प्राहिणोत् त्वत्सकाशं; बृहस्पतिं परिदातुं मरुत्ते 14,009.015c अयं गुरुर् याजयिता नृप त्वां; मर्त्यं सन्तम् अमरं त्वां करोतु 14,009.016 मरुत्त उवाच 14,009.016a संवर्तो ऽयं याजयिता द्विजो मे; बृहस्पतेर् अञ्जलिर् एष तस्य 14,009.016c नासौ देवं याजयित्वा महेन्द्रं; मर्त्यं सन्तं याजयन्न् अद्य शोभेत् 14,009.017 अग्निर् उवाच 14,009.017a ये वै लोका देवलोके महान्तः; संप्राप्स्यसे तान् देवराजप्रसादात् 14,009.017c त्वां चेद् असौ याजयेद् वै बृहस्पतिर्; नूनं स्वर्गं त्वं जयेः कीर्तियुक्तः 14,009.018a तथा लोका मानुषा ये च दिव्याः; प्रजापतेश् चापि ये वै महान्तः 14,009.018c ते ते जिता देवराज्यं च कृत्स्नं; बृहस्पतिश् चेद् याजयेत् त्वां नरेन्द्र 14,009.019 संवर्त उवाच 14,009.019a मास्मान् एवं त्वं पुनर् आगाः कथं चिद्; बृहस्पतिं परिदातुं मरुत्ते 14,009.019c मा त्वां धक्ष्ये चक्षुषा दारुणेन; संक्रुद्धो ऽहं पावक तन् निबोध 14,009.020 व्यास उवाच 14,009.020a ततो देवान् अगमद् धूमकेतुर्; दाहाद् भीतो व्यथितो ऽश्वत्थपर्णवत् 14,009.020c तं वै दृष्ट्वा प्राह शक्रो महात्मा; बृहस्पतेः संनिधौ हव्यवाहम् 14,009.021a यत् त्वं गतः प्रहितो जातवेदो; बृहस्पतिं परिदातुं मरुत्ते 14,009.021c तत् किं प्राह स नृपो यक्ष्यमाणः; कच्चिद् वचः प्रतिगृह्णाति तच् च 14,009.022 अग्निर् उवाच 14,009.022a न ते वाचं रोचयते मरुत्तो; बृहस्पतेर् अञ्जलिं प्राहिणोत् सः 14,009.022c संवर्तो मां याजयितेत्य् अभीक्ष्णं; पुनः पुनः स मया प्रोच्यमानः 14,009.023a उवाचेदं मानुषा ये च दिव्याः; प्रजापतेर् ये च लोका महान्तः 14,009.023c तांश् चेल् लभेयं संविदं तेन कृत्वा; तथापि नेच्छेयम् इति प्रतीतः 14,009.024 इन्द्र उवाच 14,009.024a पुनर् भवान् पार्थिवं तं समेत्य; वाक्यं मदीयं प्रापय स्वार्थयुक्तम् 14,009.024c पुनर् यद्य् उक्तो न करिष्यते वचस्; ततो वज्रं संप्रहर्तास्मि तस्मै 14,009.025 अग्निर् उवाच 14,009.025a गन्धर्वराड् यात्व् अयं तत्र दूतो; बिभेम्य् अहं वासव तत्र गन्तुम् 14,009.025c संरब्धो माम् अब्रवीत् तीक्ष्णरोषः; संवर्तो वाक्यं चरितब्रह्मचर्यः 14,009.026a यद्य् आगच्छेः पुनर् एवं कथं चिद्; बृहस्पतिं परिदातुं मरुत्ते 14,009.026c दहेयं त्वां चक्षुषा दारुणेन; संक्रुद्ध इत्य् एतद् अवैहि शक्र 14,009.027 इन्द्र उवाच 14,009.027a त्वम् एवान्यान् दहसे जातवेदो; न हि त्वद् अन्यो विद्यते भस्मकर्ता 14,009.027c त्वत्संस्पर्शात् सर्वलोको बिभेत्य्; अश्रद्धेयं वदसे हव्यवाह 14,009.028 अग्निर् उवाच 14,009.028a दिवं देवेन्द्र पृथिवीं चैव सर्वां; संवेष्टयेस् त्वं स्वबलेनैव शक्र 14,009.028c एवंविधस्येह सतस् तवासौ; कथं वृत्रस् त्रिदिवं प्राग् जहार 14,009.029 इन्द्र उवाच 14,009.029a न चण्डिका जङ्गमा नो करेणुर्; न वारिसोमं प्रपिबामि वह्ने 14,009.029c न दुर्बले वै विसृजामि वज्रं; को मे ऽसुखाय प्रहरेन् मनुष्यः 14,009.030a प्रव्राजयेयं कालकेयान् पृथिव्याम्; अपाकर्षं दानवान् अन्तरिक्षात् 14,009.030c दिवः प्रह्रादम् अवसानम् आनयं; को मे ऽसुखाय प्रहरेत मर्त्यः 14,009.031 अग्निर् उवाच 14,009.031a यत्र शर्यातिं च्यवनो याजयिष्यन्; सहाश्विभ्यां सोमम् अगृह्णद् एकः 14,009.031c तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ताच्; छर्यातियज्ञं स्मर तं महेन्द्र 14,009.032a वज्रं गृहीत्वा च पुरंदर त्वं; संप्राहार्षीश् च्यवनस्यातिघोरम् 14,009.032c स ते विप्रः सह वज्रेण बाहुम्; अपागृह्णात् तपसा जातमन्युः 14,009.033a ततो रोषात् सर्वतो घोररूपं; सपत्नं ते जनयाम् आस भूयः 14,009.033c मदं नामासुरं विश्वरूपं; यं त्वं दृष्ट्वा चक्षुषी संन्यमीलः 14,009.034a हनुर् एका जगतीस्था तथैका; दिवं गता महतो दानवस्य 14,009.034c सहस्रं दन्तानां शतयोजनानां; सुतीक्ष्णानां घोररूपं बभूव 14,009.035a वृत्ताः स्थूला रजतस्तम्भवर्णा; दंष्ट्राश् चतस्रो द्वे शते योजनानाम् 14,009.035c स त्वां दन्तान् विदशन्न् अभ्यधावज्; जिघांसया शूलम् उद्यम्य घोरम् 14,009.036a अपश्यस् त्वं तं तदा घोररूपं; सर्वे त्व् अन्ये ददृशुर् दर्शनीयम् 14,009.036c यस्माद् भीतः प्राञ्जलिस् त्वं महर्षिम्; आगच्छेथाः शरणं दानवघ्न 14,009.037a क्षत्राद् एवं ब्रह्मबलं गरीयो; न ब्रह्मतः किं चिद् अन्यद् गरीयः 14,009.037c सो ऽहं जानन् ब्रह्मतेजो यथावन्; न संवर्तं गन्तुम् इच्छामि शक्र 14,010.001 इन्द्र उवाच 14,010.001a एवम् एतद् ब्रह्मबलं गरीयो; न ब्रह्मतः किं चिद् अन्यद् गरीयः 14,010.001c आविक्षितस्य तु बलं न मृष्ये; वज्रम् अस्मै प्रहरिष्यामि घोरम् 14,010.002a धृतराष्ट्र प्रहितो गच्छ मरुत्तं; संवर्तेन सहितं तं वदस्व 14,010.002c बृहस्पतिं त्वम् उपशिक्षस्व राजन्; वज्रं वा ते प्रहरिष्यामि घोरम् 14,010.003 व्यास उवाच 14,010.003a ततो गत्वा धृतराष्ट्रो नरेन्द्रं; प्रोवाचेदं वचनं वासवस्य 14,010.003c गन्धर्वं मां धृतराष्ट्रं निबोध; त्वाम् आगतं वक्तुकामं नरेन्द्र 14,010.004a ऐन्द्रं वाक्यं शृणु मे राजसिंह; यत् प्राह लोकाधिपतिर् महात्मा 14,010.004c बृहस्पतिं याजकं त्वं वृणीष्व; वज्रं वा ते प्रहरिष्यामि घोरम् 14,010.004e वचश् चेद् एतन् न करिष्यसे मे; प्राहइतद् एतावद् अचिन्त्यकर्मा 14,010.004f*0028_01 बृहस्पतिं याजयितुं न चेच्छेद् 14,010.004f*0028_02 वज्रं तस्मै प्रहरिष्यामि घोरम् 14,010.005 मरुत्त उवाच 14,010.005a त्वं चैवैतद् वेत्थ पुरंदरश् च; विश्वेदेवा वसवश् चाश्विनौ च 14,010.005c मित्रद्रोहे निष्कृतिर् वै यथैव; नास्तीति लोकेषु सदैव वादः 14,010.006a बृहस्पतिर् याजयिता महेन्द्रं; देवश्रेष्ठं वज्रभृतां वरिष्ठम् 14,010.006c संवर्तो मां याजयिताद्य राजन्; न ते वाक्यं तस्य वा रोचयामि 14,010.007 गन्धर्व उवाच 14,010.007a घोरो नादः श्रूयते वासवस्य; नभस्तले गर्जतो राजसिंह 14,010.007c व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः; क्षेमं राजंश् चिन्त्यताम् एष कालः 14,010.008 व्यास उवाच 14,010.008a इत्य् एवम् उक्तो धृतराष्ट्रेण राजा; श्रुत्वा नादं नदतो वासवस्य 14,010.008c तपोनित्यं धर्मविदां वरिष्ठं; संवर्तं तं ज्ञापयाम् आस कार्यम् 14,010.009 मरुत्त उवाच 14,010.009a इमम् अश्मानं प्लवमानम् आराद्; अध्वा दूरं तेन न दृश्यते ऽद्य 14,010.009c प्रपद्ये ऽहं शर्म विप्रेन्द्र त्वत्तः; प्रयच्छ तस्माद् अभयं विप्रमुख्य 14,010.010a अयम् आयाति वै वज्री दिशो विद्योतयन् दश 14,010.010c अमानुषेण घोरेण सदस्यास् त्रासिता हि नः 14,010.011 संवर्त उवाच 14,010.011a भयं शक्राद् व्येतु ते राजसिंह; प्रणोत्स्ये ऽहं भयम् एतत् सुघोरम् 14,010.011c संस्तम्भिन्या विद्यया क्षिप्रम् एव; मा भैस् त्वम् अस्माद् भव चापि प्रतीतः 14,010.012a अहं संस्तम्भयिष्यामि मा भैस् त्वं शक्रतो नृप 14,010.012c सर्वेषाम् एव देवानां क्षपितान्य् आयुधानि मे 14,010.013a दिशो वज्रं व्रजतां वायुर् एतु; वर्षं भूत्वा निपततु काननेषु 14,010.013c आपः प्लवन्त्व् अन्तरिक्षे वृथा च; सौदामिनी दृश्यतां मा बिभस् त्वम् 14,010.014a अथो वह्निस् त्रातु वा सर्वतस् ते; कामं वर्षं वर्षतु वासवो वा 14,010.014c वज्रं तथा स्थापयतां च वायुर्; महाघोरं प्लवमानं जलौघैः 14,010.015 मरुत्त उवाच 14,010.015a घोरः शब्दः श्रूयते वै महास्वनो; वज्रस्यैष सहितो मारुतेन 14,010.015c आत्मा हि मे प्रव्यथते मुहुर् मुहुर्; न मे स्वास्थ्यं जायते चाद्य विप्र 14,010.016 संवर्त उवाच 14,010.016a वज्राद् उग्राद् व्येतु भयं तवाद्य; वातो भूत्वा हन्मि नरेन्द्र वज्रम् 14,010.016c भयं त्यक्त्वा वरम् अन्यं वृणीष्व; कं ते कामं तपसा साधयामि 14,010.017 मरुत्त उवाच 14,010.017a इन्द्रः साक्षात् सहसाभ्येतु विप्र; हविर् यज्ञे प्रतिगृह्णातु चैव 14,010.017c स्वं स्वं धिष्ण्यं चैव जुषन्तु देवाः; सुतं सोमं प्रतिगृह्णन्तु चैव 14,010.018 संवर्त उवाच 14,010.018a अयम् इन्द्रो हरिभिर् आयाति राजन्; देवैः सर्वैः सहितः सोमपीथी 14,010.018c मन्त्राहूतो यज्ञम् इमं मयाद्य; पश्यस्वैनं मन्त्रविस्रस्तकायम् 14,010.019 व्यास उवाच 14,010.019a ततो देवैः सहितो देवराजो; रथे युक्त्वा तान् हरीन् वाजिमुख्यान् 14,010.019c आयाद् यज्ञम् अधि राज्ञः पिपासुर्; आविक्षितस्याप्रमेयस्य सोमम् 14,010.020a तम् आयान्तं सहितं देवसंघैः; प्रत्युद्ययौ सपुरोधा मरुत्तः 14,010.020c चक्रे पूजां देवराजाय चाग्र्यां; यथाशास्त्रं विधिवत् प्रीयमाणः 14,010.021 संवर्त उवाच 14,010.021a स्वागतं ते पुरुहूतेह विद्वन्; यज्ञो ऽद्यायं संनिहिते त्वयीन्द्र 14,010.021c शोशुभ्यते बलवृत्रघ्न भूयः; पिबस्व सोमं सुतम् उद्यतं मया 14,010.022 मरुत्त उवाच 14,010.022a शिवेन मां पश्य नमश् च ते ऽस्तु; प्राप्तो यज्ञः सफलं जीवितं मे 14,010.022c अयं यज्ञं कुरुते मे सुरेन्द्र; बृहस्पतेर् अवरो जन्मना यः 14,010.023 इन्द्र उवाच 14,010.023a जानामि ते गुरुम् एनं तपोधनं; बृहस्पतेर् अनुजं तिग्मतेजसम् 14,010.023c यस्याह्वानाद् आगतो ऽहं नरेन्द्र; प्रीतिर् मे ऽद्य त्वयि मनुः प्रनष्टः 14,010.024 संवर्त उवाच 14,010.024a यदि प्रीतस् त्वम् असि वै देवराज; तस्मात् स्वयं शाधि यज्ञे विधानम् 14,010.024c स्वयं सर्वान् कुरु मार्गान् सुरेन्द्र; जानात्व् अयं सर्वलोकश् च देव 14,010.025 व्यास उवाच 14,010.025a एवम् उक्तस् त्व् आङ्गिरसेन शक्रः; समादिदेश स्वयम् एव देवान् 14,010.025c सभाः क्रियन्ताम् आवसथाश् च मुख्याः; सहस्रशश् चित्रभौमाः समृद्धाः 14,010.026a कॢप्तस्थूणाः कुरुतारोहणानि; गन्धर्वाणाम् अप्सरसां च शीघ्रम् 14,010.026c येषु नृत्येरन्न् अप्सरसः सहस्रशः; स्वर्गोद्देशः क्रियतां यज्ञवाटः 14,010.027a इत्य् उक्तास् ते चक्रुर् आशु प्रतीता; दिवौकसः शक्रवाक्यान् नरेन्द्र 14,010.027c ततो वाक्यं प्राह राजानम् इन्द्रः; प्रीतो राजन् पूजयानो मरुत्तम् 14,010.028a एष त्वयाहम् इह राजन् समेत्य; ये चाप्य् अन्ये तव पूर्वे नरेन्द्राः 14,010.028c सर्वाश् चान्या देवताः प्रीयमाणा; हविस् तुभ्यं प्रतिगृह्णन्तु राजन् 14,010.029a आग्नेयं वै लोहितम् आलभन्तां; वैश्वदेवं बहुरूपं विराजन् 14,010.029c नीलं चोक्षाणं मेध्यम् अभ्यालभन्तां; चलच् छिश्नं मत्प्रदिष्टं द्विजेन्द्राः 14,010.030a ततो यज्ञो ववृधे तस्य राज्ञो; यत्र देवाः स्वयम् अन्नानि जह्रुः 14,010.030c यस्मिञ् शक्रो ब्राह्मणैः पूज्यमानः; सदस्यो ऽभूद् धरिमान् देवराजः 14,010.031a ततः संवर्तश् चित्यगतो महात्मा; यथा वह्निः प्रज्वलितो द्वितीयः 14,010.031c हवींष्य् उच्चैर् आह्वयन् देवसंघाञ्; जुहावाग्नौ मन्त्रवत् सुप्रतीतः 14,010.032a ततः पीत्वा बलभित् सोमम् अग्र्यं; ये चाप्य् अन्ये सोमपा वै दिवौकसः 14,010.032c सर्वे ऽनुज्ञाताः प्रययुः पार्थिवेन; यथाजोषं तर्पिताः प्रीतिमन्तः 14,010.033a ततो राजा जातरूपस्य राशीन्; पदे पदे कारयाम् आस हृष्टः 14,010.033c द्विजातिभ्यो विसृजन् भूरि वित्तं; रराज वित्तेश इवारिहन्ता 14,010.034a ततो वित्तं विविधं संनिधाय; यथोत्साहं कारयित्वा च कोशम् 14,010.034c अनुज्ञातो गुरुणा संनिवृत्य; शशास गाम् अखिलां सागरान्ताम् 14,010.035a एवंगुणः संबभूवेह राजा; यस्य क्रतौ तत् सुवर्णं प्रभूतम् 14,010.035c तत् त्वं समादाय नरेन्द्र वित्तं; यजस्व देवांस् तर्पयानो विधानैः 14,010.036 वैशंपायन उवाच 14,010.036a ततो राजा पाण्डवो हृष्टरूपः; श्रुत्वा वाक्यं सत्यवत्याः सुतस्य 14,010.036c मनश् चक्रे तेन वित्तेन यष्टुं; ततो ऽमात्यैर् मन्त्रयाम् आस भूयः 14,011.001 वैशंपायन उवाच 14,011.001a इत्य् उक्ते नृपतौ तस्मिन् व्यासेनाद्भुतकर्मणा 14,011.001c वासुदेवो महातेजास् ततो वचनम् आददे 14,011.002a तं नृपं दीनमनसं निहतज्ञातिबान्धवम् 14,011.002c उपप्लुतम् इवादित्यं सधूमम् इव पावकम् 14,011.003a निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः 14,011.003c आश्वासयन् धर्मसुतं प्रवक्तुम् उपचक्रमे 14,011.004 वासुदेव उवाच 14,011.004a सर्वं जिह्मं मृत्युपदम् आर्जवं ब्रह्मणः पदम् 14,011.004c एताव्ठज्ञानविषयः किं प्रलापः करिष्यति 14,011.005a नैव ते निष्ठितं कर्म नैव ते शत्रवो जिताः 14,011.005c कथं शत्रुं शरीरस्थम् आत्मानं नावबुध्यसे 14,011.006a अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम् 14,011.006c इन्द्रस्य सह वृत्रेण यथा युद्धम् अवर्तत 14,011.007a वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप 14,011.007c दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हृते 14,011.007e धराहरणदुर्गन्धो विषयः समपद्यत 14,011.008a शतक्रतुश् चुकोपाथ गन्धस्य विषये हृते 14,011.008c वृत्रस्य स ततः क्रुद्धो वज्रं घोरम् अवासृजत् 14,011.009a स वध्यमानो वज्रेण पृथिव्यां भूरितेजसा 14,011.009c विवेश सहसैवापो जग्राह विषयं ततः 14,011.010a व्याप्तास्व् अथाप्सु वृत्रेण रसे च विषये हृते 14,011.010c शतक्रतुर् अभिक्रुद्धस् तासु वज्रम् अवासृजत् 14,011.011a स वध्यमानो वज्रेण सलिले भूरितेजसा 14,011.011c विवेश सहसा ज्योतिर् जग्राह विषयं ततः 14,011.012a व्याप्ते ज्योतिषि वृत्रेण रूपे ऽथ विषये हृते 14,011.012c शतक्रतुर् अभिक्रुद्धस् तत्र वज्रम् अवासृजत् 14,011.013a स वध्यमानो वज्रेण सुभृशं भूरितेजसा 14,011.013c विवेश सहसा वायुं जग्राह विषयं ततः 14,011.014a व्याप्ते वायौ तु वृत्रेण स्पर्शे ऽथ विषये हृते 14,011.014c शतक्रतुर् अभिक्रुद्धस् तत्र वज्रम् अवासृजत् 14,011.015a स वध्यमानो वज्रेण तस्मिन्न् अमिततेजसा 14,011.015c आकाशम् अभिदुद्राव जग्राह विषयं ततः 14,011.016a आकाशे वृत्रभूते च शब्दे च विषये हृते 14,011.016c शतक्रतुर् अभिक्रुद्धस् तत्र वज्रम् अवासृजत् 14,011.017a स वध्यमानो वज्रेण तस्मिन्न् अमिततेजसा 14,011.017c विवेश सहसा शक्रं जग्राह विषयं ततः 14,011.018a तस्य वृत्रगृहीतस्य मोहः समभवन् महान् 14,011.018c रथंतरेण तं तात वसिष्ठः प्रत्यबोधयत् 14,011.019a ततो वृत्रं शरीरस्थं जघान भरतर्षभ 14,011.019c शतक्रतुर् अदृश्येन वज्रेणेतीह नः श्रुतम् 14,011.020a इदं धर्मरहस्यं च शक्रेणोक्तं महर्षिषु 14,011.020c ऋषिभिश् च मम प्रोक्तं तन् निबोध नराधिप 14,012.001 वासुदेव उवाच 14,012.001a द्विविधो जायते व्याधिः शारीरो मानसस् तथा 14,012.001c परस्परं तयोर् जन्म निर्द्वंद्वं नोपलभ्यते 14,012.002a शरीरे जायते व्याधिः शारीरो नात्र संशयः 14,012.002c मानसो जायते व्याधिर् मनस्य् एवेति निश्चयः 14,012.003a शीतोष्णे चैव वायुश् च गुणा राजञ् शरीरजाः 14,012.003c तेषां गुणानां साम्यं चेत् तद् आहुः स्वस्थलक्षणम् 14,012.003e उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते 14,012.003f*0029_01 उभाभ्यां बध्यते वायुर् विधानम् इदम् उच्यते 14,012.004a सत्त्वं रजस् तमश् चेति त्रयस् त्व् आत्मगुणाः स्मृताः 14,012.004c तेषां गुणानां साम्यं चेत् तद् आहुः स्वस्थलक्षणम् 14,012.004e तेषाम् अन्यतमोत्सेके विधानम् उपदिश्यते 14,012.005a हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते 14,012.005b*0030_01 उभाभ्यां वध्यते मोहो विधानम् इदम् उच्यते 14,012.005c कश् चिद् दुःखे वर्तमानः सुखस्य स्मर्तुम् इच्छति 14,012.005e कश् चित् सुखे वर्तमानो दुःखस्य स्मर्तुम् इच्छति 14,012.006a स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य वा 14,012.006c स्मर्तुम् इच्छसि कौन्तेय दिष्टं हि बलवत्तरम् 14,012.007a अथ वा ते स्वभावो ऽयं येन पार्थावकृष्यसे 14,012.007c दृष्ट्वा सभागतां कृष्णाम् एकवस्त्रां रजस्वलाम् 14,012.007e मिषतां पाण्डवेयानां न तत् संस्मर्तुम् इच्छसि 14,012.008a प्रव्राजनं च नगराद् अजिनैश् च विवासनम् 14,012.008c महारण्यनिवासश् च न तस्य स्मर्तुम् इच्छसि 14,012.009a जटासुरात् परिक्लेशश् चित्रसेनेन चाहवः 14,012.009c सैन्धवाच् च परिक्लेशो न तस्य स्मर्तुम् इच्छसि 14,012.010a पुनर् अज्ञातचर्यायां कीचकेन पदा वधः 14,012.010c याज्ञसेन्यास् तदा पार्थ न तस्य स्मर्तुम् इच्छसि 14,012.011a यच् च ते द्रोणभीष्माभ्यां युद्धम् आसीद् अरिंदम 14,012.011c मनसैकेन योद्धव्यं तत् ते युद्धम् उपस्थितम् 14,012.011e तस्माद् अभ्युपगन्तव्यं युद्धाय भरतर्षभ 14,012.012a परम् अव्यक्तरूपस्य परं मुक्त्वा स्वकर्मभिः 14,012.012c यत्र नैव शरैः कार्यं न भृत्यैर् न च बन्धुभिः 14,012.012e आत्मनैकेन योद्धव्यं तत् ते युद्धम् उपस्थितम् 14,012.013a तस्मिन्न् अनिर्जिते युद्धे काम् अवस्थां गमिष्यसि 14,012.013c एतज् ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि 14,012.014a एतां बुद्धिं विनिश्चित्य भूतानाम् आगतिं गतिम् 14,012.014c पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् 14,013.001 वासुदेव उवाच 14,013.001a न बाह्यं द्रव्यम् उत्सृज्य सिद्धिर् भवति भारत 14,013.001c शारीरं द्रव्यम् उत्सृज्य सिद्धिर् भवति वा न वा 14,013.002a बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः 14,013.002c यो धर्मो यत् सुखं चैव द्विषताम् अस्तु तत् तथा 14,013.003a द्व्यक्षरस् तु भवेन् मृत्युस् त्र्यक्षरं ब्रह्म शाश्वतम् 14,013.003c ममेति द्व्यक्षरो मृत्युर् न ममेति च शाश्वतम् 14,013.004a ब्रह्म मृत्युश् च तौ राजन्न् आत्मन्य् एव व्यवस्थितौ 14,013.004c अदृश्यमानौ भूतानि योधयेताम् असंशयम् 14,013.005a अविनाशो ऽस्य सत्त्वस्य नियतो यदि भारत 14,013.005c भित्त्वा शरीरं भूतानाम् अहिंसां प्रतिपद्यते 14,013.006a लब्ध्वापि पृथिवीं सर्वां सहस्थावरजङ्गमाम् 14,013.006c ममत्वं यस्य नैव स्यात् किं तया स करिष्यति 14,013.007a अथ वा वसतः पार्थ वने वन्येन जीवतः 14,013.007c ममता यस्य द्रव्येषु मृत्योर् आस्ये स वर्तते 14,013.008a बाह्यान्तराणां शत्रूणां स्वभावं पश्य भारत 14,013.008c यन् न पश्यति तद् भूतं मुच्यते स महाभयात् 14,013.009a कामात्मानं न प्रशंसन्ति लोके; न चाकामात् का चिद् अस्ति प्रवृत्तिः 14,013.009b*0031_01 सर्वे कामा मनसो ऽङ्गात् प्रसूता 14,013.009b*0031_02 यान् पण्डितः संहरते विचिन्त्य 14,013.009b*0031_03 भूयो भूयो जन्मनो ऽभ्यासयोगाद् 14,013.009b*0031_04 योगी योगं सारमार्गं विचिन्त्य 14,013.009c दानं हि वेदाध्ययनं तपश् च; कामेन कर्माणि च वैदिकानि 14,013.010a व्रतं यज्ञान् नियमान् ध्यानयोगान्; कामेन यो नारभते विदित्वा 14,013.010c यद् यद् ध्य् अयं कामयते स धर्मो; न यो धर्मो नियमस् तस्य मूलम् 14,013.011a अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः 14,013.011c शृणु संकीर्त्यमानास् ता निखिलेन युधिष्ठिर 14,013.012a नाहं शक्यो ऽनुपायेन हन्तुं भूतेन केन चित् 14,013.012c यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम् 14,013.012e तस्य तस्मिन् प्रहरणे पुनः प्रादुर्भवाम्य् अहम् 14,013.013a यो मां प्रयतते हन्तुं यज्ञैर् विविधदक्षिणैः 14,013.013c जङ्गमेष्व् इव कर्मात्मा पुनः प्रादुर्भवाम्य् अहम् 14,013.014a यो मां प्रयतते हन्तुं वेदैर् वेदान्तसाधनैः 14,013.014c स्थावरेष्व् इव शान्तात्मा तस्य प्रादुर्भवाम्य् अहम् 14,013.015a यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः 14,013.015c भावो भवामि तस्याहं स च मां नावबुध्यते 14,013.016a यो मां प्रयतते हन्तुं तपसा संशितव्रतः 14,013.016c ततस् तपसि तस्याथ पुनः प्रादुर्भवाम्य् अहम् 14,013.017a यो मां प्रयतते हन्तुं मोक्षम् आस्थाय पण्डितः 14,013.017c तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च 14,013.017e अवध्यः सर्वभूतानाम् अहम् एकः सनातनः 14,013.018a तस्मात् त्वम् अपि तं कामं यज्ञैर् विविधदक्षिणैः 14,013.018c धर्मं कुरु महाराज तत्र ते स भविष्यति 14,013.019a यजस्व वाजिमेधेन विधिवद् दक्षिणावता 14,013.019c अन्यैश् च विविधैर् यज्ञैः समृद्धैर् आप्तदक्षिणैः 14,013.020a मा ते व्यथास्तु निहतान् बन्धून् वीक्ष्य पुनः पुनः 14,013.020c न शक्यास् ते पुनर् द्रष्टुं ये हतास्मिन् रणाजिरे 14,013.021a स त्वम् इष्ट्वा महायज्ञैः समृद्धैर् आप्तदक्षिणैः 14,013.021c लोके कीर्तिं परां प्राप्य गतिम् अग्र्यां गमिष्यसि 14,014.001 वैशंपायन उवाच 14,014.001a एवं बहुविधैर् वाक्यैर् मुनिभिस् तैस् तपोधनैः 14,014.001c समाश्वस्यत राजर्षिर् हतबन्धुर् युधिष्ठिरः 14,014.002a सो ऽनुनीतो भगवता विष्टरश्रवसा स्वयम् 14,014.002c द्वैपायनेन कृष्णेन देवस्थानेन चाभिभूः 14,014.003a नारदेनाथ भीमेन नकुलेन च पार्थिवः 14,014.003c कृष्णया सहदेवेन विजयेन च धीमता 14,014.004a अन्यैश् च पुरुषव्याघ्रैर् ब्राह्मणैः शास्त्रदृष्टिभिः 14,014.004c व्यजहाच् छोकजं दुःखं संतापं चैव मानसम् 14,014.005a अर्चयाम् आस देवांश् च ब्राह्मणांश् च युधिष्ठिरः 14,014.005c कृत्वाथ प्रेतकार्याणि बन्धूनां स पुनर् नृपः 14,014.005e अन्वशासत धर्मात्मा पृथिवीं सागराम्बराम् 14,014.006a प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम् 14,014.006c व्यासं च नारदं चैव तांश् चान्यान् अब्रवीन् नृपः 14,014.007a आश्वासितो ऽहं प्राग् वृद्धैर् भवद्भिर् मुनिपुंगवैः 14,014.007c न सूक्ष्मम् अपि मे किं चिद् व्यलीकम् इह विद्यते 14,014.008a अर्थश् च सुमहान् प्राप्तो येन यक्ष्यामि देवताः 14,014.008c पुरस्कृत्येह भवतः समानेष्यामहे मखम् 14,014.009a हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह 14,014.009b*0032_01 तथा विधत्स्व विप्रर्षे त्वय्यायत्तः स मे क्रतुः 14,014.009c बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम 14,014.010a तथा भगवता चित्रं कल्याणं बहु भाषितम् 14,014.010c देवर्षिणा नारदेन देवस्थानेन चैव ह 14,014.011a नाभागधेयः पुरुषः कश् चिद् एवंविधान् गुरून् 14,014.011c लभते व्यसनं प्राप्य सुहृदः साधुसंमतान् 14,014.012a एवम् उक्तास् तु ते राज्ञा सर्व एव महर्षयः 14,014.012c अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफल्गुनौ 14,014.012e पश्यताम् एव सर्वेषां तत्रैवादर्शनं ययुः 14,014.013a ततो धर्मसुतो राजा तत्रैवोपाविशत् प्रभुः 14,014.013c एवं नातिमहान् कालः स तेषाम् अभ्यवर्तत 14,014.014a कुर्वतां शौचकर्माणि भीष्मस्य निधने तदा 14,014.014c महादानानि विप्रेभ्यो ददताम् और्ध्वदैहिकम् 14,014.015a भीष्मकर्णपुरोगाणां कुरूणां कुरुनन्दन 14,014.015c सहितो धृतराष्ट्रेण प्रददाव् और्ध्वदैहिकम् 14,014.016a ततो दत्त्वा बहु धनं विप्रेभ्यः पाण्डवर्षभः 14,014.016c धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम् 14,014.017a स समाश्वास्य पितरं प्रज्ञाचक्षुषम् ईश्वरम् 14,014.017c अन्वशाद् वै स धर्मात्मा पृथिवीं भ्रातृभिः सह 14,014.017d@001_0001 यथा मनुर् महाराज रामो दाशरथिर् यथा 14,014.017d@001_0002 तथा भरतसिंहो ऽपि पालयाम् आस मेदिनीम् 14,014.017d@001_0003 नाधर्म्यम् अभवत् तत्र सर्वो धर्मरुचिर् जनः 14,014.017d@001_0004 बभूव नरशार्दूल यथा कृतयुगं युगम् 14,014.017d@001_0005 कलिम् आसन्नम् आविष्टं निवार्य नृपनन्दनः 14,014.017d@001_0006 भ्रातृभिः सहितो धीमान् बभौ धर्मबलोद्धृतः 14,014.017d@001_0007 ववर्ष भगवान् देवः काले देशे यथेप्सितम् 14,014.017d@001_0008 निरामयं जगद् अभूत् क्षुत्पिपासे न किं चन 14,014.017d@001_0009 आधिर् नास्ति मनुष्याणां व्यसने नाभवन् मतिः 14,014.017d@001_0010 ब्राह्मणप्रमुखा वर्णास् ते स्वधर्मोत्तराः शिवाः 14,014.017d@001_0011 धर्मः सत्यप्रधानश् च सत्यं सद्विषयान्वितम् 14,014.017d@001_0012 धर्मासनस्थः सद्भिः स स्त्रीबालातुरवृद्धकान् 14,014.017d@001_0013 वर्णक्रमात् पूर्वकृतान् नाकालो रक्षणोद्यतः 14,014.017d@001_0014 सुवृत्तिवृत्तिदानाद्यैर् यज्ञार्थैर् दापितैर् अपि 14,014.017d@001_0015 आमुष्मिकं भयं नास्ति ऐहिकं कृतम् एव तु 14,014.017d@001_0016 स्वर्गलोकोपमो लोकस् तदा तस्मिन् प्रशासति 14,014.017d@001_0017 बभूव सुखम् एवात्र तद् विशिष्टतरं परम् 14,014.017d@001_0018 नार्यः पतिव्रताः सर्वा रूपवत्यः स्वलंकृताः 14,014.017d@001_0019 यथोक्तवृत्ताः स्वगुणैर् बभूवुः प्रीतिहेतवः 14,014.017d@001_0020 पुमांसः पुण्यशीलाढ्याः स्वं स्वं धर्मम् अनुव्रताः 14,014.017d@001_0021 सुखिनः सूक्ष्मम् अप्य् एनो नाकुर्वन्त कदा चन 14,014.017d@001_0022 सर्वे नराश् च नार्यश् च सततं प्रियवादिनः 14,014.017d@001_0023 अजिह्ममनसः शुक्ला बभूवुः श्रमवर्जिताः 14,014.017d@001_0024 भूषिताः कुण्डलैर् हारैः कटकैः कटिसूत्रकैः 14,014.017d@001_0025 सुवाससः सुगन्धाढ्याः प्रायशः पृथिवीतले 14,014.017d@001_0026 सर्वे ब्रह्मविदः शान्ताः सर्वत्र परिनिष्ठिताः 14,014.017d@001_0027 वलीपलितहीनास् तु सुखिनो दीर्घदर्शिनः 14,014.017d@001_0028 इच्छा न जायते ऽन्यत्र वर्णेषु च न संकरः 14,014.017d@001_0029 मनुष्याणां महाराज मर्यादासु व्यवस्थिताः 14,014.017d@001_0030 तस्मिञ् शासति राजेन्द्र मृगव्यालसरीसृपाः 14,014.017d@001_0031 अन्योन्यम् अपि चान्येषु न बाधन्ते वयांसि च 14,014.017d@001_0032 गावश् च गुणभूयिष्ठाः सुवालधिमुखोदराः 14,014.017d@001_0033 अपीडिताः कर्षणाद्यैर् हृतव्याधितवत्सराः 14,014.017d@001_0034 अवध्यकाला मनुजाः पुरुषार्थेषु च क्रमात् 14,014.017d@001_0035 विषयेष्व् अनिषिद्धेषु वेदशास्त्रेषु चोद्यताः 14,014.017d@001_0036 सुवृत्ता वृषभाः पुष्टा भारसाहाः सुखोदयाः 14,014.017d@001_0037 अतीव मधुरः शब्दः स्पर्शश् चातिसुखो रसः 14,014.017d@001_0038 रूपं दृष्टिक्षमं रम्यं मनोज्ञं गन्धम् उद्बभौ 14,014.017d@001_0039 धर्मार्थकामसंयुक्तं मोक्षाभ्युदयसाधनम् 14,014.017d@001_0040 प्रह्लादजननं पुण्यं संबभूवाथ मानसम् 14,014.017d@001_0041 स्थावरा बहुपुष्पाढ्याः फलच्छायावहास् तथा 14,014.017d@001_0042 सुस्पर्शा विषहीनाश् च सुपत्रत्वक्प्ररोहिणः 14,014.017d@001_0043 मनोनुकूलाः सर्वेषां चेष्टा भूत्वापवर्जिताः 14,014.017d@001_0044 तथाविधो ऽपि राजर्षिस् तद् वृत्तम् अभवद् भुवि 14,014.017d@001_0045 सर्वलक्षणसंपन्नाः पाण्डवा धर्मचारिणः 14,014.017d@001_0046 ज्येष्ठानुवर्तिनः सर्वे बभूवुः प्रियदर्शनाः 14,014.017d@001_0047 सिंहोरस्का जितक्रोधास् तेजोबलसमन्विताः 14,014.017d@001_0048 आजानुबाहवः सर्वे दानशीला जितेन्द्रियाः 14,014.017d@001_0049 तेषु शासत्सु पृथिवीम् ऋतवः स्वगुणैर् बभुः 14,014.017d@001_0050 सुखोदयाय वर्तन्ते ग्रहास् तारागणैः सह 14,014.017d@001_0051 मही सस्यप्रबहुला सर्वरत्नगुणोदया 14,014.017d@001_0052 कामधुग् धेनुवद् भोगान् फलति स्म सहस्रधा 14,014.017d@001_0053 मन्वादिभिः कृताः पूर्वं मर्यादा मानवेषु याः 14,014.017d@001_0054 अनतिक्रम्य ताः सर्वाः कुलेषु समयानि च 14,014.017d@001_0055 अन्वशासन्त ते नित्यं धर्मपुत्रप्रियंकराः 14,014.017d@001_0056 महाकुलानि धर्मिष्ठा वर्धयन्तो विशेषतः 14,014.017d@001_0057 मनुप्रणीतया वृत्त्या ते ऽन्वशासन् वसुंधराम् 14,014.017d@001_0058 राजवृत्तिर् हि सा शश्वद् धर्मिष्ठाभून् महीतले 14,014.017d@001_0059 प्रायो लोकमतिस् तात राजवृत्तानुगामिनी 14,014.017d@001_0060 एवं भारतवर्षं स्वं राजा स्वर्गं सुरेन्द्रवत् 14,014.017d@001_0061 शशास विष्णुना सार्धं गुप्तो गाण्डीवधन्वना 14,015.001 जनमेजय उवाच 14,015.001a विजिते पाण्डवेयैस् तु प्रशान्ते च द्विजोत्तम 14,015.001c राष्ट्रे किं चक्रतुर् वीरौ वासुदेवधनंजयौ 14,015.002 वैशंपायन उवाच 14,015.002a विजिते पाण्डवेयैस् तु प्रशान्ते च विशां पते 14,015.002c राष्ट्रे बभूवतुर् हृष्टौ वासुदेवधनंजयौ 14,015.003a विजह्राते मुदा युक्तौ दिवि देवेश्वराव् इव 14,015.003c तौ वनेषु विचित्रेषु पर्वतानां च सानुषु 14,015.004a शैलेषु रमणीयेषु पल्वलेषु नदीषु च 14,015.004c चङ्क्रम्यमाणौ संहृष्टाव् अश्विनाव् इव नन्दने 14,015.005a इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ 14,015.005c प्रविश्य तां सभां रम्यां विजह्राते च भारत 14,015.006a तत्र युद्धकथाश् चित्राः परिक्लेशांश् च पार्थिव 14,015.006c कथायोगे कथायोगे कथयाम् आसतुस् तदा 14,015.006d*0033_01 कथयाम् आस योगेन कथयाम् अनुपूर्वशः (सिच्) 14,015.007a ऋषीणां देवतानां च वंशांस् ताव् आहतुस् तदा 14,015.007c प्रीयमाणौ महात्मानौ पुराणाव् ऋषिसत्तमौ 14,015.008a मधुरास् तु कथाश् चित्राश् चित्रार्थपदनिश्चयाः 14,015.008c निश्चयज्ञः स पार्थाय कथयाम् आस केशवः 14,015.009a पुत्रशोकाभिसंतप्तं ज्ञातीनां च सहस्रशः 14,015.009c कथाभिः शमयाम् आस पार्थं शौरिर् जनार्दनः 14,015.010a स तम् आश्वास्य विधिवद् विधानज्ञो महातपाः 14,015.010c अपहृत्यात्मनो भारं विशश्रामेव सात्वतः 14,015.011a ततः कथान्ते गोविन्दो गुडाकेशम् उवाच ह 14,015.011c सान्त्वयञ् श्लक्ष्णया वाचा हेतुयुक्तम् इदं वचः 14,015.012a विजितेयं धरा कृत्स्ना सव्यसाचिन् परंतप 14,015.012c त्वद्बाहुबलम् आश्रित्य राज्ञा धर्मसुतेन ह 14,015.013a असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः 14,015.013c भीमसेनप्रभावेन यमयोश् च नरोत्तम 14,015.014a धर्मेण राज्ञा धर्मज्ञ प्राप्तं राज्यम् अकण्टकम् 14,015.014c धर्मेण निहतः संख्ये स च राजा सुयोधनः 14,015.015a अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः 14,015.015c धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः 14,015.016a प्रशान्ताम् अखिलां पार्थ पृथिवीं पृथिवीपतिः 14,015.016c भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह 14,015.017a रमे चाहं त्वया सार्धम् अरण्येष्व् अपि पाण्डव 14,015.017c किम् उ यत्र जनो ऽयं वै पृथा चामित्रकर्शन 14,015.018a यत्र धर्मसुतो राजा यत्र भीमो महाबलः 14,015.018c यत्र माद्रवतीपुत्रौ रतिस् तत्र परा मम 14,015.019a तथैव स्वर्गकल्पेषु सभोद्देशेषु भारत 14,015.019c रमणीयेषु पुण्येषु सहितस्य त्वयानघ 14,015.020a कालो महांस् त्व् अतीतो मे शूरपुत्रम् अपश्यतः 14,015.020c बलदेवं च कौरव्य तथान्यान् वृष्णिपुंगवान् 14,015.021a सो ऽहं गन्तुम् अभीप्सामि पुरीं द्वारवतीं प्रति 14,015.021c रोचतां गमनं मह्यं तवापि पुरुषर्षभ 14,015.022a उक्तो बहुविधं राजा तत्र तत्र युधिष्ठिरः 14,015.022c स ह भीष्मेण यद्य् उक्तम् अस्माभिः शोककारिते 14,015.023a शिष्टो युधिष्ठिरो ऽस्माभिः शास्ता सन्न् अपि पाण्डवः 14,015.023c तेन तच् च वचः सम्यग् गृहीतं सुमहात्मना 14,015.024a धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि 14,015.024c सत्यं धर्मो मतिश् चाग्र्या स्थितिश् च सततं स्थिरा 14,015.025a तद् गत्वा तं महात्मानं यदि ते रोचते ऽर्जुन 14,015.025c अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम् 14,015.026a न हि तस्याप्रियं कुर्यां प्राणत्यागे ऽप्य् उपस्थिते 14,015.026c कुतो गन्तुं महाबाहो पुरीं द्वारवतीं प्रति 14,015.027a सर्वं त्व् इदम् अहं पार्थ त्वत्प्रीतिहितकाम्यया 14,015.027c ब्रवीमि सत्यं कौरव्य न मिथ्यैतत् कथं चन 14,015.028a प्रयोजनं च निर्वृत्तम् इह वासे ममार्जुन 14,015.028c धार्तराष्ट्रो हतो राजा सबलः सपदानुगः 14,015.029a पृथिवी च वशे तात धर्मपुत्रस्य धीमतः 14,015.029c स्थिता समुद्रवसना सशैलवनकानना 14,015.029e चिता रत्नैर् बहुविधैः कुरुराजस्य पाण्डव 14,015.030a धर्मेण राजा धर्मज्ञः पातु सर्वां वसुंधराम् 14,015.030c उपास्यमानो बहुभिः सिद्धैश् चापि महात्मभिः 14,015.030e स्तूयमानश् च सततं बन्दिभिर् भरतर्षभ 14,015.031a तन् मया सह गत्वाद्य राजानं कुरुवर्धनम् 14,015.031c आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति 14,015.032a इदं शरीरं वसु यच् च मे गृहे; निवेदितं पार्थ सदा युधिष्ठिरे 14,015.032c प्रियश् च मान्यश् च हि मे युधिष्ठिरः; सदा कुरूणाम् अधिपो महामतिः 14,015.033a प्रयोजनं चापि निवासकारणे; न विद्यते मे त्वद् ऋते महाभुज 14,015.033c स्थिता हि पृथ्वी तव पार्थ शासने; गुरोः सुवृत्तस्य युधिष्ठिरस्य ह 14,015.034a इतीदम् उक्तं स तदा महात्मना; जनार्दनेनामितविक्रमो ऽर्जुनः 14,015.034c तथेति कृच्छ्राद् इव वाचम् ईरयज्; जनार्दनं संप्रतिपूज्य पार्थिव 14,016.001 जनमेजय उवाच 14,016.001a सभायां वसतोस् तस्यां निहत्यारीन् महात्मनोः 14,016.001c केशवार्जुनयोः का नु कथा समभवद् द्विज 14,016.002 वैशंपायन उवाच 14,016.002a कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम् 14,016.002c तस्यां सभायां रम्यायां विजहार मुदा युतः 14,016.003a ततः कं चित् सभोद्देशं स्वर्गोद्देशसमं नृप 14,016.003c यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ 14,016.004a ततः प्रतीतः कृष्णेन सहितः पाण्डवो ऽर्जुनः 14,016.004c निरीक्ष्य तां सभां रम्याम् इदं वचनम् अब्रवीत् 14,016.005a विदितं ते महाबाहो संग्रामे समुपस्थिते 14,016.005c माहात्म्यं देवकीमातस् तच् च ते रूपम् ऐश्वरम् 14,016.006a यत् तु तद् भवता प्रोक्तं तदा केशव सौहृदात् 14,016.006c तत् सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः 14,016.007a मम कौतूहलं त्व् अस्ति तेष्व् अर्थेषु पुनः प्रभो 14,016.007c भवांश् च द्वारकां गन्ता नचिराद् इव माधव 14,016.008a एवम् उक्तस् ततः कृष्णः फल्गुनं प्रत्यभाषत 14,016.008c परिष्वज्य महातेजा वचनं वदतां वरः 14,016.009a श्रावितस् त्वं मया गुह्यं ज्ञापितश् च सनातनम् 14,016.009c धर्मं स्वरूपिणं पार्थ सर्वलोकांश् च शाश्वतान् 14,016.010a अबुद्ध्वा यन् न गृह्णीथास् तन् मे सुमहद् अप्रियम् 14,016.010b*0034_01 न च साद्य पुनर् भूयः स्मृतिर् मे संभविष्यति 14,016.010c नूनम् अश्रद्दधानो ऽसि दुर्मेधाश् चासि पाण्डव 14,016.010d*0035_01 न च शक्यः पुनर् वक्तुम् अशेषेण धनंजय 14,016.011a स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने 14,016.011c न शक्यं तन् मया भूयस् तथा वक्तुम् अशेषतः 14,016.012a परं हि ब्रह्म कथितं योगयुक्तेन तन् मया 14,016.012c इतिहासं तु वक्ष्यामि तस्मिन्न् अर्थे पुरातनम् 14,016.013a यथा तां बुद्धिम् आस्थाय गतिम् अग्र्यां गमिष्यसि 14,016.013c शृणु धर्मभृतां श्रेष्ठ गदतः सर्वम् एव मे 14,016.014a आगच्छद् ब्राह्मणः कश् चित् स्वर्गलोकाद् अरिंदम 14,016.014c ब्रह्मलोकाच् च दुर्धर्षः सो ऽस्माभिः पूजितो ऽभवत् 14,016.014d*0036_01 परिपृष्टश् च स तदा यद् आह द्विजसत्तमः 14,016.015a अस्माभिः परिपृष्टश् च यद् आह भरतर्षभ 14,016.015c दिव्येन विधिना पार्थ तच् छृणुष्वाविचारयन् 14,016.016 ब्राह्मण उवाच 14,016.016a मोक्षधर्मं समाश्रित्य कृष्ण यन् मानुपृच्छसि 14,016.016c भूतानाम् अनुकम्पार्थं यन् मोहच्छेदनं प्रभो 14,016.017a तत् ते ऽहं संप्रवक्ष्यामि यथावन् मधुसूदन 14,016.017c शृणुष्वावहितो भूत्वा गदतो मम माधव 14,016.018a कश् चिद् विप्रस् तपोयुक्तः काश्यपो धर्मवित्तमः 14,016.018c आससाद द्विजं कं चिद् धर्माणाम् आगतागमम् 14,016.019a गतागते सुबहुशो ज्ञानविज्ञानपारगम् 14,016.019c लोकतत्त्वार्थकुशलं ज्ञातारं सुखदुःखयोः 14,016.020a जातीमरणतत्त्वज्ञं कोविदं पुण्यपापयोः 14,016.020c द्रष्टारम् उच्चनीचानां कर्मभिर् देहिनां गतिम् 14,016.021a चरन्तं मुक्तवत् सिद्धं प्रशान्तं संयतेन्द्रियम् 14,016.021c दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः 14,016.022a अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः 14,016.022c तथैवान्तर्हितैः सिद्धैर् यान्तं चक्रधरैः सह 14,016.023a संभाषमाणम् एकान्ते समासीनं च तैः सह 14,016.023c यदृच्छया च गच्छन्तम् असक्तं पवनं यथा 14,016.024a तं समासाद्य मेधावी स तदा द्विजसत्तमः 14,016.024c चरणौ धर्मकामो वै तपस्वी सुसमाहितः 14,016.024e प्रतिपेदे यथान्यायं भक्त्या परमया युतः 14,016.025a विस्मितश् चाद्भुतं दृष्ट्वा काश्यपस् तं द्विजोत्तमम् 14,016.025c परिचारेण महता गुरुं वैद्यम् अतोषयत् 14,016.026a प्रीतात्मा चोपपन्नश् च श्रुतचारित्रसंयुतः 14,016.026c भावेन तोषयच् चैनं गुरुवृत्त्या परंतपः 14,016.027a तस्मै तुष्टः स शिष्याय प्रसन्नो ऽथाब्रवीद् गुरुः 14,016.027c सिद्धिं पराम् अभिप्रेक्ष्य शृणु तन् मे जनार्दन 14,016.028a विविधैः कर्मभिस् तात पुण्ययोगैश् च केवलैः 14,016.028c गच्छन्तीह गतिं मर्त्या देवलोके ऽपि च स्थितिम् 14,016.029a न क्व चित् सुखम् अत्यन्तं न क्व चिच् छाश्वती स्थितिः 14,016.029c स्थानाच् च महतो भ्रंशो दुःखलब्धात् पुनः पुनः 14,016.030a अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात् 14,016.030c काममन्युपरीतेन तृष्णया मोहितेन च 14,016.031a पुनः पुनश् च मरणं जन्म चैव पुनः पुनः 14,016.031c आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः 14,016.032a मातरो विविधा दृष्टाः पितरश् च पृथग्विधाः 14,016.032c सुखानि च विचित्राणि दुःखानि च मयानघ 14,016.033a प्रियैर् विवासो बहुशः संवासश् चाप्रियैः सह 14,016.033c धननाशश् च संप्राप्तो लब्ध्वा दुःखेन तद् धनम् 14,016.034a अवमानाः सुकष्टाश् च परतः स्वजनात् तथा 14,016.034c शारीरा मानसाश् चापि वेदना भृशदारुणाः 14,016.035a प्राप्ता विमाननाश् चोग्रा वधबन्धाश् च दारुणाः 14,016.035c पतनं निरये चैव यातनाश् च यमक्षये 14,016.036a जरा रोगाश् च सततं वासनानि च भूरिशः 14,016.036c लोके ऽस्मिन्न् अनुभूतानि द्वंद्वजानि भृशं मया 14,016.037a ततः कदा चिन् निर्वेदान् निकारान् निकृतेन च 14,016.037c लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया 14,016.037d*0037_01 लोके ऽस्मिन्न् अनुभूयाहम् इमं मार्गम् अनुष्ठितः 14,016.037e ततः सिद्धिर् इयं प्राप्ता प्रसादाद् आत्मनो मया 14,016.038a नाहं पुनर् इहागन्ता लोकान् आलोकयाम्य् अहम् 14,016.038c आ सिद्धेर् आ प्रजासर्गाद् आत्मनो मे गतिः शुभा 14,016.039a उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिर् उत्तमा 14,016.039c इतः परं गमिष्यामि ततः परतरं पुनः 14,016.039e ब्रह्मणः पदम् अव्यग्रं मा ते भूद् अत्र संशयः 14,016.040a नाहं पुनर् इहागन्ता मर्त्यलोकं परंतप 14,016.040c प्रीतो ऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते 14,016.041a यदीप्सुर् उपपन्नस् त्वं तस्य कालो ऽयम् आगतः 14,016.041c अभिजाने च तद् अहं यदर्थं मा त्वम् आगतः 14,016.041e अचिरात् तु गमिष्यामि येनाहं त्वाम् अचूचुदम् 14,016.042a भृशं प्रीतो ऽस्मि भवतश् चारित्रेण विचक्षण 14,016.042c परिपृच्छ यावद् भवते भाषेयं यत् तवेप्सितम् 14,016.043a बहु मन्ये च ते बुद्धिं भृशं संपूजयामि च 14,016.043c येनाहं भवता बुद्धो मेधावी ह्य् असि काश्यप 14,017.001 वासुदेव उवाच 14,017.001a ततस् तस्योपसंगृह्य पादौ प्रश्नान् सुदुर्वचान् 14,017.001c पप्रच्छ तांश् च सर्वान् स प्राह धर्मभृतां वरः 14,017.002 काश्यप उवाच 14,017.002a कथं शरीरं च्यवते कथं चैवोपपद्यते 14,017.002c कथं कष्टाच् च संसारात् संसरन् परिमुच्यते 14,017.003a आत्मानं वा कथं युक्त्वा तच् छरीरं विमुञ्चति 14,017.003c शरीरतश् च निर्मुक्तः कथम् अन्यत् प्रपद्यते 14,017.004a कथं शुभाशुभे चायं कर्मणी स्वकृते नरः 14,017.004c उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति 14,017.005 ब्राह्मण उवाच 14,017.005a एवं संचोदितः सिद्धः प्रश्नांस् तान् प्रत्यभाषत 14,017.005c आनुपूर्व्येण वार्ष्णेय यथा तन् मे वचः शृणु 14,017.005d*0038_00 सिद्धः 14,017.005d*0038_01 अस्मिन्न् एवाशुभफला आयुष्यास् तु क्रियाः स्मृताः 14,017.006 सिद्ध उवाच 14,017.006a आयुःकीर्तिकराणीह यानि कर्माणि सेवते 14,017.006c शरीरग्रहणे ऽन्यस्मिंस् तेषु क्षीणेषु सर्वशः 14,017.007a आयुःक्षयपरीतात्मा विपरीतानि सेवते 14,017.007c बुद्धिर् व्यावर्तते चास्य विनाशे प्रत्युपस्थिते 14,017.008a सत्त्वं बलं च कालं चाप्य् अविदित्वात्मनस् तथा 14,017.008c अतिवेलम् उपाश्नाति तैर् विरुद्धान्य् अनात्मवान् 14,017.009a यदायम् अतिकष्टानि सर्वाण्य् उपनिषेवते 14,017.009c अत्यर्थम् अपि वा भुङ्क्ते न वा भुङ्क्ते कदा चन 14,017.010a दुष्टान्नं विषमान्नं च सो ऽन्योन्येन विरोधि च 14,017.010c गुरु वापि समं भुङ्क्ते नातिजीर्णे ऽपि वा पुनः 14,017.011a व्यायामम् अतिमात्रं वा व्यवायं चोपसेवते 14,017.011c सततं कर्मलोभाद् वा प्राप्तं वेगविधारणम् 14,017.012a रसातियुक्तम् अन्नं वा दिवास्वप्नं निषेवते 14,017.012c अपक्वानागते काले स्वयं दोषान् प्रकोपयन् 14,017.013a स्वदोषकोपनाद् रोगं लभते मरणान्तिकम् 14,017.013c अथ चोद्बन्धनादीनि परीतानि व्यवस्यति 14,017.014a तस्य तैः कारणैर् जन्तोः शरीराच् च्यवते यथा 14,017.014c जीवितं प्रोच्यमानं तद् यथावद् उपधारय 14,017.015a ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः 14,017.015c शरीरम् अनुपर्येति सर्वान् प्राणान् रुणद्धि वै 14,017.016a अत्यर्थं बलवान् ऊष्मा शरीरे परिकोपितः 14,017.016c भिनत्ति जीवस्थानानि तानि मर्माणि विद्धि च 14,017.017a ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरन् 14,017.017c शरीरं त्यजते जन्तुश् छिद्यमानेषु मर्मसु 14,017.017e वेदनाभिः परीतात्मा तद् विद्धि द्विजसत्तम 14,017.018a जातीमरणसंविग्नाः सततं सर्वजन्तवः 14,017.018c दृश्यन्ते संत्यजन्तश् च शरीराणि द्विजर्षभ 14,017.019a गर्भसंक्रमणे चापि मर्मणाम् अतिसर्पणे 14,017.019c तादृशीम् एव लभते वेदनां मानवः पुनः 14,017.020a भिन्नसंधिर् अथ क्लेदम् अद्भिः स लभते नरः 14,017.020c यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति 14,017.020e शैत्यात् प्रकुपितः काये तीव्रवायुसमीरितः 14,017.021a यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः 14,017.021c स गच्छत्य् ऊर्ध्वगो वायुः कृच्छ्रान् मुक्त्वा शरीरिणम् 14,017.022a शरीरं च जहात्य् एव निरुच्छ्वासश् च दृश्यते 14,017.022c निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः 14,017.023a ब्रह्मणा संपरित्यक्तो मृत इत्य् उच्यते नरः 14,017.023c स्रोतोभिर् यैर् विजानाति इन्द्रियार्थ्ठशरीरभृत् 14,017.023e तैर् एव न विजानाति प्राणम् आहारसंभवम् 14,017.024a तत्रैव कुरुते काये यः स जीवः सनातनः 14,017.024c तेषां यद् यद् भवेद् युक्तं संनिपाते क्व चित् क्व चित् 14,017.024e तत् तन् मर्म विजानीहि शास्त्रदृष्टं हि तत् तथा 14,017.025a तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् 14,017.025c आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै 14,017.025e ततः स चेतनो जन्तुर् नाभिजानाति किं चन 14,017.026a तमसा संवृतज्ञानः संवृतेष्व् अथ मर्मसु 14,017.026c स जीवो निरधिष्ठानश् चाव्यते मातरिश्वना 14,017.027a ततः स तं महोच्छ्वासं भृशम् उच्छ्वस्य दारुणम् 14,017.027c निष्क्रामन् कम्पयत्य् आशु तच् छरीरम् अचेतनम् 14,017.028a स जीवः प्रच्युतः कायात् कर्मभिः स्वैः समावृतः 14,017.028c अङ्कितः स्वैः शुभैः पुण्यैः पापैर् वाप्य् उपपद्यते 14,017.029a ब्राह्मणा ज्ञानसंपन्ना यथावच् छ्रुतनिश्चयाः 14,017.029c इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः 14,017.030a यथान्धकारे खद्योतं लीयमानं ततस् ततः 14,017.030c चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः 14,017.031a पश्यन्त्य् एवंविधाः सिद्धा जीवं दिव्येन चक्षुषा 14,017.031c च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् 14,017.032a तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः 14,017.032c कर्मभूमिर् इयं भूमिर् यत्र तिष्ठन्ति जन्तवः 14,017.033a ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः 14,017.033c इहैवोच्चावचान् भोगान् प्राप्नुवन्ति स्वकर्मभिः 14,017.034a इहैवाशुभकर्मा तु कर्मभिर् निरयं गतः 14,017.034c अवाक् स निरये पापो मानवः पच्यते भृशम् 14,017.034d*0039_01 अर्वाग् गतिर् इयं कष्टा यत्र पच्यन्ति मानवाः 14,017.034e तस्मात् सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः 14,017.035a ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्व् अवस्थिताः 14,017.035c कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे 14,017.035e तच् छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्मनिश्चयात् 14,017.036a तारारूपाणि सर्वाणि यच् चैतच् चन्द्रमण्डलम् 14,017.036c यच् च विभ्राजते लोके स्वभासा सूर्यमण्डलम् 14,017.036e स्थानान्य् एतानि जानीहि नराणां पुण्यकर्मणाम् 14,017.037a कर्मक्षयाच् च ते सर्वे च्यवन्ते वै पुनः पुनः 14,017.037c तत्रापि च विशेषो ऽस्ति दिवि नीचोच्चमध्यमः 14,017.038a न तत्राप्य् अस्ति संतोषो दृष्ट्वा दीप्ततरां श्रियम् 14,017.038c इत्य् एता गतयः सर्वाः पृथक्त्वे समुदीरिताः 14,017.039a उपपत्तिं तु गर्भस्य वक्ष्याम्य् अहम् अतः परम् 14,017.039c यथावत् तां निगदतः शृणुष्वावहितो द्विज 14,018.001 ब्राह्मण उवाच 14,018.001a शुभानाम् अशुभानां च नेह नाशो ऽस्ति कर्मणाम् 14,018.001c प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा 14,018.002a यथा प्रसूयमानस् तु फली दद्यात् फलं बहु 14,018.002c तथा स्याद् विपुलं पुण्यं शुद्धेन मनसा कृतम् 14,018.003a पापं चापि तथैव स्यात् पापेन मनसा कृतम् 14,018.003c पुरोधाय मनो हीह कर्मण्य् आत्मा प्रवर्तते 14,018.004a यथा कर्मसमादिष्टं काममन्युसमावृतः 14,018.004c नरो गर्भं प्रविशति तच् चापि शृणु चोत्तरम् 14,018.005a शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् 14,018.005c क्षेत्रं कर्मजम् आप्नोति शुभं वा यदि वाशुभम् 14,018.006a सौक्ष्म्याद् अव्यक्तभावाच् च न स क्व चन सज्जते 14,018.006c संप्राप्य ब्रह्मणः कायं तस्मात् तद् ब्रह्म शाश्वतम् 14,018.006e तद् बीजं सर्वभूतानां तेन जीवन्ति जन्तवः 14,018.007a स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः 14,018.007c दधाति चेतसा सद्यः प्राणस्थानेष्व् अवस्थितः 14,018.007e ततः स्पन्दयते ऽङ्गानि स गर्भश् चेतनान्वितः 14,018.008a यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम् 14,018.008c उपैति तद्वज् जानीहि गर्भे जीवप्रवेशनम् 14,018.009a लोहपिण्डं यथा वह्निः प्रविशत्य् अभितापयन् 14,018.009c तथा त्वम् अपि जानीहि गर्भे जीवोपपादनम् 14,018.010a यथा च दीपः शरणं दीप्यमानः प्रकाशयेत् 14,018.010c एवम् एव शरीराणि प्रकाशयति चेतना 14,018.011a यद् यच् च कुरुते कर्म शुभं वा यदि वाशुभम् 14,018.011c पूर्वदेहकृतं सर्वम् अवश्यम् उपभुज्यते 14,018.012a ततस् तत् क्षीयते चैव पुनश् चान्यत् प्रचीयते 14,018.012c यावत् तन् मोक्षयोगस्थं धर्मं नैवावबुध्यते 14,018.013a तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै 14,018.013c आवर्तमानो जातीषु तथान्योन्यासु सत्तम 14,018.013d*0040_01 शुभप्रदानि यान्य् आहुस् तानि कुर्याच् च बुद्धिमान् 14,018.014a दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम् 14,018.014c दमः प्रशान्तता चैव भूतानां चानुकम्पनम् 14,018.015a संयमश् चानृशंस्यं च परस्वादानवर्जनम् 14,018.015c व्यलीकानाम् अकरणं भूतानां यत्र सा भुवि 14,018.016a मातापित्रोश् च शुश्रूषा देवतातिथिपूजनम् 14,018.016c गुरुपूजा घृणा शौचं नित्यम् इन्द्रियसंयमः 14,018.017a प्रवर्तनं शुभानां च तत् सतां वृत्तम् उच्यते 14,018.017b*0041_01 सद्भिर् आचरितो धर्मः सदाचारे प्रतिष्ठितः 14,018.017b*0041_02 उभयार्थो भवत्य् एव स्वर्गार्थो मोक्षदस् तथा 14,018.017c ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः 14,018.018a एवं सत्सु सदा पश्येत् तत्र ह्य् एषा ध्रुवा स्थितिः 14,018.018c आचारो धर्मम् आचष्टे यस्मिन् सन्तो व्यवस्थिताः 14,018.019a तेषु तद् धर्मनिक्षिप्तं यः स धर्मः सनातनः 14,018.019c यस् तं समभिपद्येत न स दुर्गतिम् आप्नुयात् 14,018.020a अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु 14,018.020c यस् तु योगी च मुक्तश् च स एतेभ्यो विशिष्यते 14,018.021a वर्तमानस्य धर्मेण पुरुषस्य यथा तथा 14,018.021c संसारतारणं ह्य् अस्य कालेन महता भवेत् 14,018.022a एवं पूर्वकृतं कर्म सर्वो जन्तुर् निषेवते 14,018.022c सर्वं तत् कारणं येन निकृतो ऽयम् इहागतः 14,018.023a शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् 14,018.023c इत्य् एवं संशयो लोके तच् च वक्ष्याम्य् अतः परम् 14,018.024a शरीरम् आत्मनः कृत्वा सर्वभूतपितामहः 14,018.024c त्रैलोक्यम् असृजद् ब्रह्मा कृत्स्नं स्थावरजङ्गमम् 14,018.025a ततः प्रधानम् असृजच् चेतना सा शरीरिणाम् 14,018.025c यया सर्वम् इदं व्याप्तं यां लोके परमां विदुः 14,018.026a इह तत् क्षरम् इत्य् उक्तं परं त्व् अमृतम् अक्षरम् 14,018.026c त्रयाणां मिथुनं सर्वम् एकैकस्य पृथक् पृथक् 14,018.027a असृजत् सर्वभूतानि पूर्वसृष्टः प्रजापतिः 14,018.027c स्थावराणि च भूतानि इत्य् एषा पौर्विकी श्रुतिः 14,018.028a तस्य कालपरीमाणम् अकरोत् स पितामहः 14,018.028c भूतेषु परिवृत्तिं च पुनरावृत्तिम् एव च 14,018.029a यथात्र कश् चिन् मेधावी दृष्टात्मा पूर्वजन्मनि 14,018.029c यत् प्रवक्ष्यामि तत् सर्वं यथावद् उपपद्यते 14,018.030a सुखदुःखे सदा सम्यग् अनित्ये यः प्रपश्यति 14,018.030c कायं चामेध्यसंघातं विनाशं कर्मसंहितम् 14,018.031a यच् च किं चित् सुखं तच् च सर्वं दुःखम् इति स्मरन् 14,018.031c संसारसागरं घोरं तरिष्यति सुदुस्तरम् 14,018.032a जातीमरणरोगैश् च समाविष्टः प्रधानवित् 14,018.032c चेतनावत्सु चैतन्यं समं भूतेषु पश्यति 14,018.033a निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम् 14,018.033c तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम 14,018.034a शाश्वतस्याव्ययस्याथ पदस्य ज्ञानम् उत्तमम् 14,018.034c प्रोच्यमानं मया विप्र निबोधेदम् अशेषतः 14,019.001 ब्राह्मण उवाच 14,019.001a यः स्याद् एकायने लीनस् तूष्णीं किं चिद् अचिन्तयन् 14,019.001c पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत् 14,019.002a सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः 14,019.002c व्यपेतभयमन्युश् च कामहा मुच्यते नरः 14,019.003a आत्मवत् सर्वभूतेषु यश् चरेन् नियतः शुचिः 14,019.003b*0042_01 नित्यम् एव यथान्यायं यश् चरेन् नियतेन्द्रियः 14,019.003c अमानी निरभीमानः सर्वतो मुक्त एव सः 14,019.004a जीवितं मरणं चोभे सुखदुःखे तथैव च 14,019.004c लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते 14,019.005a न कस्य चित् स्पृहयते नावजानाति किं चन 14,019.005c निर्द्वंद्वो वीतरागात्मा सर्वतो मुक्त एव सः 14,019.006a अनमित्रो ऽथ निर्बन्धुर् अनपत्यश् च यः क्व चित् 14,019.006c त्यक्तधर्मार्थकामश् च निराकाङ्क्षी स मुच्यते 14,019.007a नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः 14,019.007c धातुक्षयप्रशान्तात्मा निर्द्वंद्वः स विमुच्यते 14,019.008a अकर्मा चाविकाङ्क्षश् च पश्यञ् जगद् अशाश्वतम् 14,019.008c अस्वस्थम् अवशं नित्यं जन्मसंसारमोहितम् 14,019.009a वैराग्यबुद्धिः सततं तापदोषव्यपेक्षकः 14,019.009c आत्मबन्धविनिर्मोक्षं स करोत्य् अचिराद् इव 14,019.010a अगन्धरसम् अस्पर्शम् अशब्दम् अपरिग्रहम् 14,019.010c अरूपम् अनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते 14,019.011a पञ्चभूतगुणैर् हीनम् अमूर्तिमद् अलेपकम् 14,019.011c अगुणं गुणभोक्तारं यः पश्यति स मुच्यते 14,019.012a विहाय सर्वसंकल्पान् बुद्ध्या शारीरमानसान् 14,019.012c शनैर् निर्वाणम् आप्नोति निरिन्धन इवानलः 14,019.012d*0043_01 सर्वसंस्थाननिर्मुक्तो निर्ममो निष्परिग्रहः 14,019.012d*0043_02 उपशाम्येन्द्रियग्रामं यश् चरेन् मुक्त एव सः 14,019.013a विमुक्तः सर्वसंस्कारैस् ततो ब्रह्म सनातनम् 14,019.013c परम् आप्नोति संशान्तम् अचलं दिव्यम् अक्षरम् 14,019.014a अतः परं प्रवक्ष्यामि योगशास्त्रम् अनुत्तमम् 14,019.014c यज् ज्ञात्वा सिद्धम् आत्मानं लोके पश्यन्ति योगिनः 14,019.015a तस्योपदेशं पश्यामि यथावत् तन् निबोध मे 14,019.015c यैर् द्वारैश् चारयन् नित्यं पश्यत्य् आत्मानम् आत्मनि 14,019.016a इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् 14,019.016c तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुम् उपक्रमेत् 14,019.017a तपस्वी त्यक्तसंकल्पो दम्भाहंकारवर्जितः 14,019.017c मनीषी मनसा विप्रः पश्यत्य् आत्मानम् आत्मनि 14,019.018a स चेच् छक्नोत्य् अयं साधुर् योक्तुम् आत्मानम् आत्मनि 14,019.018c तत एकान्तशीलः स पश्यत्य् आत्मानम् आत्मनि 14,019.019a संयतः सततं युक्त आत्मवान् विजितेन्द्रियः 14,019.019c तथायम् आत्मनात्मानं साधु युक्तः प्रपश्यति 14,019.020a यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्य् असाव् इति 14,019.020c तथारूपम् इवात्मानं साधु युक्तः प्रपश्यति 14,019.021a इषीकां वा यथा मुञ्जात् कश् चिन् निर्हृत्य दर्शयेत् 14,019.021c योगी निष्कृष्टम् आत्मानं तथा संपश्यते तनौ 14,019.022a मुञ्जं शरीरं तस्याहुर् इषीकाम् आत्मनि श्रिताम् 14,019.022c एतन् निदर्शनं प्रोक्तं योगविद्भिर् अनुत्तमम् 14,019.023a यदा हि युक्तम् आत्मानं सम्यक् पश्यति देहभृत् 14,019.023c तदास्य नेशते कश् चित् त्रैलोक्यस्यापि यः प्रभुः 14,019.024a अन्योन्याश् चैव तनवो यथेष्टं प्रतिपद्यते 14,019.024b*0044_01 सम्यग् युक्त्वा स आत्मानम् आत्मन्य् एवावतिष्ठते 14,019.024c विनिवृत्य जरामृत्यू न हृष्यति न शोचति 14,019.025a देवानाम् अपि देवत्वं युक्तः कारयते वशी 14,019.025c ब्रह्म चाव्ययम् आप्नोति हित्वा देहम् अशाश्वतम् 14,019.026a विनश्यत्स्व् अपि लोकेषु न भयं तस्य जायते 14,019.026c क्लिश्यमानेषु भूतेषु न स क्लिश्यति केन चित् 14,019.027a दुःखशोकमयैर् घोरैः सङ्गस्नेहसमुद्भवैः 14,019.027c न विचाल्येत युक्तात्मा निःस्पृहः शान्तमानसः 14,019.028a नैनं शस्त्राणि विध्यन्ते न मृत्युश् चास्य विद्यते 14,019.028c नातः सुखतरं किं चिल् लोके क्व चन विद्यते 14,019.028d*0045_01 सदैव मुक्तसंसारो भवत्य् आत्मनि योगतः 14,019.029a सम्यग् युक्त्वा यदात्मानम् आत्मन्य् एव प्रपश्यति 14,019.029b*0046_01 विनिवृत्तजरादुःखः सुखं स्वपिति चापि सः 14,019.029b*0047_01 देहान् यथेष्टम् अभ्येति हित्वेमां मानुषीं तनुम् 14,019.029c तदैव न स्पृहयते साक्षाद् अपि शतक्रतोः 14,019.030a निर्वेदस् तु न गन्तव्यो युञ्जानेन कथं चन 14,019.030c योगम् एकान्तशीलस् तु यथा युञ्जीत तच् छृणु 14,019.031a दृष्टपूर्वां दिशं चिन्त्य यस्मिन् संनिवसेत् पुरे 14,019.031c पुरस्याभ्यन्तरे तस्य मनश् चार्यं न बाह्यतः 14,019.032a पुरस्याभ्यन्तरे तिष्ठन् यस्मिन्न् आवसथे वसेत् 14,019.032c तस्मिन्न् आवसथे धार्यं सबाह्याभ्यन्तरं मनः 14,019.033a प्रचिन्त्यावसथं कृत्स्नं यस्मिन् काये ऽवतिष्ठते 14,019.033c तस्मिन् काये मनश् चार्यं न कथं चन बाह्यतः 14,019.034a संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने 14,019.034c कायम् अभ्यन्तरं कृत्स्नम् एकाग्रः परिचिन्तयेत् 14,019.035a दन्तांस् तालु च जिह्वां च गलं ग्रीवां तथैव च 14,019.035c हृदयं चिन्तयेच् चापि तथा हृदयबन्धनम् 14,019.036a इत्य् उक्तः स मया शिष्यो मेधावी मधुसूदन 14,019.036c पप्रच्छ पुनर् एवेमं मोक्षधर्मं सुदुर्वचम् 14,019.037a भुक्तं भुक्तं कथम् इदम् अन्नं कोष्ठे विपच्यते 14,019.037c कथं रसत्वं व्रजति शोणितं जायते कथम् 14,019.037e तथा मांसं च मेदश् च स्नाय्वस्थीनि च पोषति 14,019.038a कथम् एतानि सर्वाणि शरीराणि शरीरिणाम् 14,019.038c वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् 14,019.038e निरोजसां निष्क्रमणं मलानां च पृथक् पृथक् 14,019.039a कुतो वायं प्रश्वसिति उच्छ्वसित्य् अपि वा पुनः 14,019.039c कं च देशम् अधिष्ठाय तिष्ठत्य् आत्मायम् आत्मनि 14,019.040a जीवः कायं वहति चेच् चेष्टयानः कलेवरम् 14,019.040c किंवर्णं कीदृशं चैव निवेशयति वै मनः 14,019.040e याथातथ्येन भगवन् वक्तुम् अर्हसि मे ऽनघ 14,019.041a इति संपरिपृष्टो ऽहं तेन विप्रेण माधव 14,019.041c प्रत्यब्रुवं महाबाहो यथाश्रुतम् अरिंदम 14,019.042a यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्डमना भवेत् 14,019.042c तथा स्वकाये प्रक्षिप्य मनो द्वारैर् अनिश्चलैः 14,019.042e आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् 14,019.043a एवं सततम् उद्युक्तः प्रीतात्मा नचिराद् इव 14,019.043c आसादयति तद् ब्रह्म यद् दृष्ट्वा स्यात् प्रधानवित् 14,019.044a न त्व् असौ चक्षुषा ग्राह्यो न च सर्वैर् अपीन्द्रियैः 14,019.044c मनसैव प्रदीपेन महान् आत्मनि दृश्यते 14,019.045a सर्वतःपाणिपादं तं सर्वतोक्षिशिरोमुखम् 14,019.045b*0048_01 सर्वतःश्रुतिमंल् लोके सर्वम् आवृत्य तिष्ठति 14,019.045c जीवो निष्क्रान्तम् आत्मानं शरीरात् संप्रपश्यति 14,019.046a स तद् उत्सृज्य देहं स्वं धारयन् ब्रह्म केवलम् 14,019.046c आत्मानम् आलोकयति मनसा प्रहसन्न् इव 14,019.046d*0049_01 तद् एवम् आश्रयं कृत्वा मोक्षं याति ततो मयि 14,019.047a इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम 14,019.047c आपृच्छे साधयिष्यामि गच्छ शिष्य यथासुखम् 14,019.048a इत्य् उक्तः स तदा कृष्ण मया शिष्यो महातपाः 14,019.048c अगच्छत यथाकामं ब्राह्मणश् छिन्नसंशयः 14,019.049 वासुदेव उवाच 14,019.049a इत्य् उक्त्वा स तदा वाक्यं मां पार्थ द्विजपुंगवः 14,019.049c मोक्षधर्माश्रितः सम्यक् तत्रैवान्तरधीयत 14,019.050a कच्चिद् एतत् त्वया पार्थ श्रुतम् एकाग्रचेतसा 14,019.050c तदापि हि रथस्थस् त्वं श्रुतवान् एतद् एव हि 14,019.051a नैतत् पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः 14,019.051c नरेणाकृतसंज्ञेन विदग्धेनाकृतात्मना 14,019.052a सुरहस्यम् इदं प्रोक्तं देवानां भरतर्षभ 14,019.052c कच्चिन् नेदं श्रुतं पार्थ मर्त्येनान्येन केन चित् 14,019.053a न ह्य् एतच् छ्रोतुम् अर्हो ऽन्यो मनुष्यस् त्वाम् ऋते ऽनघ 14,019.053c नैतद् अद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना 14,019.054a क्रियावद्भिर् हि कौन्तेय देवलोकः समावृतः 14,019.054c न चैतद् इष्टं देवानां मर्त्यै रूपनिवर्तनम् 14,019.055a परा हि सा गतिः पार्थ यत् तद् ब्रह्म सनातनम् 14,019.055c यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी 14,019.056a एवं हि धर्मम् आस्थाय ये ऽपि स्युः पापयोनयः 14,019.056c स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् 14,019.057a किं पुनर् ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः 14,019.057c स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः 14,019.058a हेतुमच् चैतद् उद्दिष्टम् उपायाश् चास्य साधने 14,019.058c सिद्धेः फलं च मोक्षश् च दुःखस्य च विनिर्णयः 14,019.058e अतः परं सुखं त्व् अन्यत् किं नु स्याद् भरतर्षभ 14,019.059a श्रुतव्ठश्रद्दधानश् च पराक्रान्तश् च पाण्डव 14,019.059c यः परित्यजते मर्त्यो लोकतन्त्रम् असारवत् 14,019.059e एतैर् उपायैः स क्षिप्रं परां गतिम् अवाप्नुयात् 14,019.060a एतावद् एव वक्तव्यं नातो भूयो ऽस्ति किं चन 14,019.060c षण्मासान् नित्ययुक्तस्य योगः पार्थ प्रवर्तते 14,020.001 वासुदेव उवाच 14,020.001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14,020.001c दंपत्योः पार्थ संवादम् अभयं नाम नामतः 14,020.002a ब्राह्मणी ब्राह्मणं कं चिज् ज्ञानविज्ञानपारगम् 14,020.002c दृष्ट्वा विविक्त आसीनं भार्या भर्तारम् अब्रवीत् 14,020.003a कं नु लोकं गमिष्यामि त्वाम् अहं पतिम् आश्रिता 14,020.003c न्यस्तकर्माणम् आसीनं कीनाशम् अविचक्षणम् 14,020.004a भार्याः पतिकृतांल् लोकान् आप्नुवन्तीति नः श्रुतम् 14,020.004c त्वाम् अहं पतिम् आसाद्य कां गमिष्यामि वै गतिम् 14,020.005a एवम् उक्तः स शान्तात्मा ताम् उवाच हसन्न् इव 14,020.005c सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे 14,020.006a ग्राह्यं दृश्यं च श्राव्यं च यद् इदं कर्म विद्यते 14,020.006c एतद् एव व्यवस्यन्ति कर्म कर्मेति कर्मिणः 14,020.007a मोहम् एव नियच्छन्ति कर्मणा ज्ञानवर्जिताः 14,020.007c नैष्कर्म्यं न च लोके ऽस्मिन् मौर्तम् इत्य् उपलभ्यते 14,020.008a कर्मणा मनसा वाचा शुभं वा यदि वाशुभम् 14,020.008c जन्मादिमूर्तिभेदानां कर्म भूतेषु वर्तते 14,020.009a रक्षोभिर् वध्यमानेषु दृश्यद्रव्येषु कर्मसु 14,020.009c आत्मस्थम् आत्मना तेन दृष्टम् आयतनं मया 14,020.010a यत्र तद् ब्रह्म निर्द्वंद्वं यत्र सोमः सहाग्निना 14,020.010c व्यवायं कुरुते नित्यं धीरो भूतानि धारयन् 14,020.011a यत्र ब्रह्मादयो युक्तास् तद् अक्षरम् उपासते 14,020.011c विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः 14,020.012a घ्राणेन न तद् आघ्रेयं न तद् आद्यं च जिह्वया 14,020.012c स्पर्शेन च न तत् स्पृश्यं मनसा त्व् एव गम्यते 14,020.013a चक्षुषा न विषह्यं च यत् किं चिच् छ्रवणात् परम् 14,020.013c अगन्धम् अरसस्पर्शम् अरूपाशब्दम् अव्ययम् 14,020.014a यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति 14,020.014c प्राणो ऽपानः समानश् च व्यानश् चोदान एव च 14,020.015a तत एव प्रवर्तन्ते तम् एव प्रविशन्ति च 14,020.015c समानव्यानयोर् मध्ये प्राणापानौ विचेरतुः 14,020.016a तस्मिन् सुप्ते प्रलीयेते समानो व्यान एव च 14,020.016c अपानप्राणयोर् मध्ये उदानो व्याप्य तिष्ठति 14,020.016e तस्माच् छयानं पुरुषं प्राणापानौ न मुञ्चतः 14,020.017a प्राणान् आयम्यते येन तम् उदानं प्रचक्षते 14,020.017c तस्मात् तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः 14,020.018a तेषाम् अन्योन्यभक्षाणां सर्वेषां देहचारिणाम् 14,020.018c अग्निर् वैश्वानरो मध्ये सप्तधा विहितो ऽन्तरा 14,020.019a घ्राणं जिह्वा च चक्षुश् च त्वक् च श्रोत्रं च पञ्चमम् 14,020.019c मनो बुद्धिश् च सप्तैता जिह्वा वैश्वानरार्चिषः 14,020.020a घ्रेयं पेयं च दृश्यं च स्पृश्यं श्रव्यं तथैव च 14,020.020c मन्तव्यम् अथ बोद्धव्यं ताः सप्त समिधो मम 14,020.021a घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः 14,020.021c मन्ता बोद्धा च सप्तैते भवन्ति परमर्त्विजः 14,020.022a घ्रेये पेये च दृश्ये च स्पृश्ये श्रव्ये तथैव च 14,020.022b*0050_01 मन्तव्ये ऽप्य् अथ बोद्धव्ये सुभगे पश्य सर्वदा 14,020.022c हवींष्य् अग्निषु होतारः सप्तधा सप्त सप्तसु 14,020.022e सम्यक् प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु 14,020.022f*0051_01 करणं कर्म कर्ता च मोक्षम् इत्य् एव वादिनः 14,020.023a पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 14,020.023c मनो बुद्धिश् च सप्तैते योनिर् इत्य् एव शब्दिताः 14,020.024a हविर्भूता गुणाः सर्वे प्रविशन्त्य् अग्निजं मुखम् 14,020.024c अन्तर्वासम् उषित्वा च जायन्ते स्वासु योनिषु 14,020.024e तत्रैव च निरुध्यन्ते प्रलये भूतभावने 14,020.025a ततः संजायते गन्धस् ततः संजायते रसः 14,020.025c ततः संजायते रूपं ततः स्पर्शो ऽभिजायते 14,020.026a ततः संजायते शब्दः संशयस् तत्र जायते 14,020.026c ततः संजायते निष्ठा जन्मैतत् सप्तधा विदुः 14,020.027a अनेनैव प्रकारेण प्रगृहीतं पुरातनैः 14,020.027c पूर्णाहुतिभिर् आपूर्णास् ते ऽभिपूर्यन्ति तेजसा 14,021.001 ब्राह्मण उवाच 14,021.001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14,021.001b*0052_01 इन्द्रियाणां च संवादं मनसश् चैव भामिनि 14,021.001c निबोध दशहोतॄणां विधानम् इह यादृशम् 14,021.001d*0053_01 श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चरणौ करौ 14,021.001d*0053_02 उपस्थः पायुर् एतानि होतॄणि दश भामिनि 14,021.001d*0053_03 शब्दस्पर्शौ रूपरसौ गन्धो वाक्यं क्रिया गतिः 14,021.001d*0053_04 रेतोमूत्रपुरीषाणां त्यागो दश हवींषि च 14,021.001d*0053_05 दिशो वायू रविश् चन्द्रः पृथ्व्यग्नी विष्णुर् एव च 14,021.001d*0053_06 इन्द्रः प्रजापतिर् मित्रम् अग्नयो दश भामिनि 14,021.001d*0053_07 दशेन्द्रियाणि होतॄणि हवींषि दश भामिनि 14,021.001d*0053_08 विषया नाम समिधो हूयन्ते तु दशाग्निषु 14,021.001d*0054_01 चित्तं स्रुवं च वित्तं च पवित्रं ज्ञानम् उत्तमम् 14,021.001d*0054_02 सुविभक्तम् इदं सर्वं जगद् आसीद् इति श्रुतम् 14,021.001d*0054_03 ततो विविक्ता चिन्तासीत् सा चित्तं पर्यवेक्षते 14,021.001d*0055_01 श्रुत्वा चित्तं स्रुग् इत्य् एव मनश् चित्तं तद् उच्यते 14,021.001d*0055_02 तयोर् विविक्ता नागासीद् अचला शब्दलक्षणा 14,021.001d*0055_03 नग्नेव योषा सव्रीडा सा वासः पर्यवेक्षते 14,021.001d*0055_04 तस्मात् संजज्ञिरे वर्णाः स्वरा मन्त्रास् तथैव च 14,021.001d*0055_05 एतच् च नः सरस्वत्याः प्रजापतिर् अथाब्रवीत् 14,021.002a सर्वम् एवात्र विज्ञेयं चित्तं ज्ञानम् अवेक्षते 14,021.002c रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत् 14,021.003a शरीरभृद् गार्हपत्यस् तस्माद् अन्यः प्रणीयते 14,021.003c ततश् चाहवनीयस् तु तस्मिन् संक्षिप्यते हविः 14,021.004a ततो वाचस्पतिर् जज्ञे समानः पर्यवेक्षते 14,021.004c रूपं भवति वै व्यक्तं तद् अनुद्रवते मनः 14,021.005 ब्राह्मण्य् उवाच 14,021.005a कस्माद् वाग् अभवत् पूर्वं कस्मात् पश्चान् मनो ऽभवत् 14,021.005c मनसा चिन्तितं वाक्यं यदा समभिपद्यते 14,021.006a केन विज्ञानयोगेन मतिश् चित्तं समास्थिता 14,021.006c समुन्नीता नाध्यगच्छत् को वैनां प्रतिषेधति 14,021.007 ब्राह्मण उवाच 14,021.007a ताम् अपानः पतिर् भूत्वा तस्मात् प्रेष्यत्य् अपानताम् 14,021.007c तां मतिं मनसः प्राहुर् मनस् तस्माद् अवेक्षते 14,021.008a प्रश्नं तु वाङ्मनसोर् मां यस्मात् त्वम् अनुपृच्छसि 14,021.008c तस्मात् ते वर्तयिष्यामि तयोर् एव समाह्वयम् 14,021.009a उभे वाङ्मनसी गत्वा भूतात्मानम् अपृच्छताम् 14,021.009c आवयोः श्रेष्ठम् आचक्ष्व छिन्धि नौ संशयं विभो 14,021.010a मन इत्य् एव भगवांस् तदा प्राह सरस्वतीम् 14,021.010c अहं वै कामधुक् तुभ्यम् इति तं प्राह वाग् अथ 14,021.011a स्थावरं जङ्गमं चैव विद्ध्य् उभे मनसी मम 14,021.011c स्थावरं मत्सकाशे वै जङ्गमं विषये तव 14,021.012a यस् तु ते विषयं गच्छेन् मन्त्रो वर्णः स्वरो ऽपि वा 14,021.012c तन् मनो जङ्गमं नाम तस्माद् असि गरीयसी 14,021.013a यस्माद् असि च मा वोचः स्वयम् अभ्येत्य शोभने 14,021.013c तस्माद् उच्छ्वासम् आसाद्य न वक्ष्यसि सरस्वति 14,021.014a प्राणापानान्तरे देवी वाग् वै नित्यं स्म तिष्ठति 14,021.014c प्रेर्यमाणा महाभागे विना प्राणम् अपानती 14,021.014e प्रजापतिम् उपाधावत् प्रसीद भगवन्न् इति 14,021.015a ततः प्राणः प्रादुरभूद् वाचम् आप्याययन् पुनः 14,021.015c तस्माद् उच्छ्वासम् आसाद्य न वाग् वदति कर्हि चित् 14,021.016a घोषिणी जातनिर्घोषा नित्यम् एव प्रवर्तते 14,021.016c तयोर् अपि च घोषिण्योर् निर्घोषैव गरीयसी 14,021.017a गौर् इव प्रस्रवत्य् एषा रसम् उत्तमशालिनी 14,021.017c सततं स्यन्दते ह्य् एषा शाश्वतं ब्रह्मवादिनी 14,021.018a दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते 14,021.018c एतयोर् अन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः 14,021.019a अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया 14,021.019c किं नु पूर्वं ततो देवी व्याजहार सरस्वती 14,021.020a प्राणेन या संभवते शरीरे; प्राणाद् अपानं प्रतिपद्यते च 14,021.020c उदानभूता च विसृज्य देहं; व्यानेन सर्वं दिवम् आवृणोति 14,021.021a ततः समाने प्रतितिष्ठतीह; इत्य् एव पूर्वं प्रजजल्प चापि 14,021.021c तस्मान् मनः स्थावरत्वाद् विशिष्टं; तथा देवी जङ्गमत्वाद् विशिष्टा 14,022.001 ब्राह्मण उवाच 14,022.001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14,022.001c सुभगे सप्तहोतॄणां विधानम् इह यादृशम् 14,022.002a घ्राणं चक्षुश् च जिह्वा च त्वक् श्रोत्रं चैव पञ्चमम् 14,022.002c मनो बुद्धिश् च सप्तैते होतारः पृथग् आश्रिताः 14,022.003a सूक्ष्मे ऽवकाशे सन्तस् ते न पश्यन्तीतरेतरम् 14,022.003c एतान् वै सप्तहोतॄंस् त्वं स्वभावाद् विद्धि शोभने 14,022.004 ब्राह्मण्य् उवाच 14,022.004a सूक्ष्मे ऽवकाशे सन्तस् ते कथं नान्योन्यदर्शिनः 14,022.004c कथंस्वभावा भगवन्न् एतद् आचक्ष्व मे विभो 14,022.005 ब्राह्मण उवाच 14,022.005a गुणाज्ञानम् अविज्ञानं गुणिज्ञानम् अभिज्ञता 14,022.005c परस्परगुणान् एते न विजानन्ति कर्हि चित् 14,022.006a जिह्वा चक्षुस् तथा श्रोत्रं त्वङ् मनो बुद्धिर् एव च 14,022.006c न गन्धान् अधिगच्छन्ति घ्राणस् तान् अधिगच्छति 14,022.007a घ्राणं चक्षुस् तथा श्रोत्रं त्वङ् मनो बुद्धिर् एव च 14,022.007c न रसान् अधिगच्छन्ति जिह्वा तान् अधिगच्छति 14,022.008a घ्राणं जिह्वा तथा श्रोत्रं त्वङ् मनो बुद्धिर् एव च 14,022.008c न रूपाण्य् अधिगच्छन्ति चक्षुस् तान्य् अधिगच्छति 14,022.009a घ्राणं जिह्वा च चक्षुश् च श्रोत्रं बुद्धिर् मनस् तथा 14,022.009c न स्पर्शान् अधिगच्छन्ति त्वक् च तान् अधिगच्छति 14,022.010a घ्राणं जिह्वा च चक्षुश् च त्वङ् मनो बुद्धिर् एव च 14,022.010c न शब्दान् अधिगच्छन्ति श्रोत्रं तान् अधिगच्छति 14,022.010d*0056_01 घ्राणं चक्षुश् च श्रोत्रं च त्वग् जिह्वा बुद्धिर् एव च 14,022.011a घ्राणं जिह्वा च चक्षुश् च त्वक् श्रोत्रं बुद्धिर् एव च 14,022.011c संशयान् नाधिगच्छन्ति मनस् तान् अधिगच्छति 14,022.012a घ्राणं जिह्वा च चक्षुश् च त्वक् श्रोत्रं मन एव च 14,022.012c न निष्ठाम् अधिगच्छन्ति बुद्धिस् ताम् अधिगच्छति 14,022.013a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14,022.013c इन्द्रियाणां च संवादं मनसश् चैव भामिनि 14,022.014 मन उवाच 14,022.014a न घ्राति माम् ऋते घ्राणं रसं जिह्वा न बुध्यते 14,022.014c रूपं चक्षुर् न गृह्णाति त्वक् स्पर्शं नावबुध्यते 14,022.015a न श्रोत्रं बुध्यते शब्दं मया हीनं कथं चन 14,022.015c प्रवरं सर्वभूतानाम् अहम् अस्मि सनातनम् 14,022.016a अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः 14,022.016c इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः 14,022.017a काष्ठानीवार्द्रशुष्काणि यतमानैर् अपीन्द्रियैः 14,022.017c गुणार्थान् नाधिगच्छन्ति माम् ऋते सर्वजन्तवः 14,022.018 इन्द्रियाण्य् ऊचुः 14,022.018a एवम् एतद् भवेत् सत्यं यथैतन् मन्यते भवान् 14,022.018c ऋते ऽस्मान् अस्मदर्थांस् तु भोगान् भुङ्क्ते भवान् यदि 14,022.019a यद्य् अस्मासु प्रलीनेषु तर्पणं प्राणधारणम् 14,022.019c भोगान् भुङ्क्षे रसान् भुङ्क्षे यथैतन् मन्यते तथा 14,022.020a अथ वास्मासु लीनेषु तिष्ठत्सु विषयेषु च 14,022.020c यदि संकल्पमात्रेण भुङ्क्ते भोगान् यथार्थवत् 14,022.021a अथ चेन् मन्यसे सिद्धिम् अस्मदर्थेषु नित्यदा 14,022.021c घ्राणेन रूपम् आदत्स्व रसम् आदत्स्व चक्षुषा 14,022.022a श्रोत्रेण गन्धम् आदत्स्व निष्ठाम् आदत्स्व जिह्वया 14,022.022c त्वचा च शब्दम् आदत्स्व बुद्ध्या स्पर्शम् अथापि च 14,022.023a बलवन्तो ह्य् अनियमा नियमा दुर्बलीयसाम् 14,022.023c भोगान् अपूर्वान् आदत्स्व नोच्छिष्टं भोक्तुम् अर्हसि 14,022.024a यथा हि शिष्यः शास्तारं श्रुत्यर्थम् अभिधावति 14,022.024c ततः श्रुतम् उपादाय श्रुतार्थम् उपतिष्ठति 14,022.025a विषयान् एवम् अस्माभिर् दर्शितान् अभिमन्यसे 14,022.025c अनागतान् अतीतांश् च स्वप्ने जागरणे तथा 14,022.026a वैमनस्यं गतानां च जन्तूनाम् अल्पचेतसाम् 14,022.026c अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम् 14,022.027a बहून् अपि हि संकल्पान् मत्वा स्वप्नान् उपास्य च 14,022.027c बुभुक्षया पीड्यमानो विषयान् एव धावसि 14,022.028a अगारम् अद्वारम् इव प्रविश्य; संकल्पभोगो विषयान् अविन्दन् 14,022.028c प्राणक्षये शान्तिम् उपैति नित्यं; दारुक्षये ऽग्निर् ज्वलितो यथैव 14,022.029a कामं तु नः स्वेषु गुणेषु सङ्गः; कामं च नान्योन्यगुणोपलब्धिः 14,022.029c अस्मान् ऋते नास्ति तवोपलब्धिस्; त्वाम् अप्य् ऋते ऽस्मान् न भजेत हर्षः 14,023.001 ब्राह्मण उवाच 14,023.001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14,023.001c सुभगे पञ्चहोतॄणां विधानम् इह यादृशम् 14,023.002a प्राणापानाव् उदानश् च समानो व्यान एव च 14,023.002c पञ्चहोतॄन् अथैतान् वै परं भावं विदुर् बुधाः 14,023.003 ब्राह्मण्य् उवाच 14,023.003a स्वभावात् सप्त होतार इति ते पूर्विका मतिः 14,023.003c यथा वै पञ्च होतारः परो भावस् तथोच्यताम् 14,023.004 ब्राह्मण उवाच 14,023.004a प्राणेन संभृतो वायुर् अपानो जायते ततः 14,023.004c अपाने संभृतो वायुस् ततो व्यानः प्रवर्तते 14,023.005a व्यानेन संभृतो वायुस् ततोदानः प्रवर्तते 14,023.005c उदाने संभृतो वायुः समानः संप्रवर्तते 14,023.006a ते ऽपृच्छन्त पुरा गत्वा पूर्वजातं प्रजापतिम् 14,023.006c यो नो ज्येष्ठस् तम् आचक्ष्व स नः श्रेष्ठो भविष्यति 14,023.007 ब्रह्मोवाच 14,023.007a यस्मिन् प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे 14,023.007c यस्मिन् प्रचीर्णे च पुनश् चरन्ति; स वै श्रेष्ठो गच्छत यत्र कामः 14,023.008 प्राण उवाच 14,023.008a मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे 14,023.008c मयि प्रचीर्णे च पुनश् चरन्ति; श्रेष्ठो ह्य् अहं पश्यत मां प्रलीनम् 14,023.009 ब्राह्मण उवाच 14,023.009a प्राणः प्रलीयत ततः पुनश् च प्रचचार ह 14,023.009c समानश् चाप्य् उदानश् च वचो ऽब्रूतां ततः शुभे 14,023.010a न त्वं सर्वम् इदं व्याप्य तिष्ठसीह यथा वयम् 14,023.010c न त्वं श्रेष्ठो ऽसि नः प्राण अपानो हि वशे तव 14,023.010e प्रचचार पुनः प्राणस् तम् अपानो ऽभ्यभाषत 14,023.011a मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे 14,023.011c मयि प्रचीर्णे च पुनश् चरन्ति; श्रेष्ठो ह्य् अहं पश्यत मां प्रलीनम् 14,023.011d*0057_01 श्रेष्ठो ऽहम् अस्मि सर्वेषां श्रूयतां येन हेतुना 14,023.012a व्यानश् च तम् उदानश् च भाषमाणम् अथोचतुः 14,023.012c अपान न त्वं श्रेष्ठो ऽसि प्राणो हि वशगस् तव 14,023.013a अपानः प्रचचाराथ व्यानस् तं पुनर् अब्रवीत् 14,023.013c श्रेष्ठो ऽहम् अस्मि सर्वेषां श्रूयतां येन हेतुना 14,023.014a मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे 14,023.014c मयि प्रचीर्णे च पुनश् चरन्ति; श्रेष्ठो ह्य् अहं पश्यत मां प्रलीनम् 14,023.015a प्रालीयत ततो व्यानः पुनश् च प्रचचार ह 14,023.015c प्राणापानाव् उदानश् च समानश् च तम् अब्रुवन् 14,023.015e न त्वं श्रेष्ठो ऽसि नो व्यान समानो हि वशे तव 14,023.016a प्रचचार पुनर् व्यानः समानः पुनर् अब्रवीत् 14,023.016c श्रेष्ठो ऽहम् अस्मि सर्वेषां श्रूयतां येन हेतुना 14,023.017a मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे 14,023.017c मयि प्रचीर्णे च पुनश् चरन्ति; श्रेष्ठो ह्य् अहं पश्यत मां प्रलीनम् 14,023.018a ततः समानः प्रालिल्ये पुनश् च प्रचचार ह 14,023.018b*0058_01 ततो व्यानः समानं तु प्राणापानौ तथोचतुः 14,023.018c प्राणापानाव् उदानश् च व्यानश् चैव तम् अब्रुवन् 14,023.018e समान न त्वं श्रेष्ठो ऽसि व्यान एव वशे तव 14,023.018f*0059_01 श्रेष्ठो ऽहम् अस्मि सर्वेषां श्रूयतां केन हेतुना 14,023.018f*0060_01 ततोदानः प्रलीयाशु समानः पुनर् अब्रवीत् 14,023.019a समानः प्रचचाराथ उदानस् तम् उवाच ह 14,023.019c श्रेष्ठो ऽहम् अस्मि सर्वेषां श्रूयतां येन हेतुना 14,023.020a मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे 14,023.020c मयि प्रचीर्णे च पुनश् चरन्ति; श्रेष्ठो ह्य् अहं पश्यत मां प्रलीनम् 14,023.021a ततः प्रालीयतोदानः पुनश् च प्रचचार ह 14,023.021c प्राणापानौ समानश् च व्यानश् चैव तम् अब्रुवन् 14,023.021e उदान न त्वं श्रेष्ठो ऽसि व्यान एव वशे तव 14,023.022a ततस् तान् अब्रवीद् ब्रह्मा समवेतान् प्रजापतिः 14,023.022c सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्यधर्मिणः 14,023.022e सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यरक्षिणः 14,023.023a एकः स्थिरश् चास्थिरश् च विशेषात् पञ्च वायवः 14,023.023c एक एव ममैवात्मा बहुधाप्य् उपचीयते 14,023.024a परस्परस्य सुहृदो भावयन्तः परस्परम् 14,023.024c स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम् 14,024.001 ब्राह्मण उवाच 14,024.001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14,024.001c नारदस्य च संवादम् ऋषेर् देवमतस्य च 14,024.002 देवमत उवाच 14,024.002a जन्तोः संजायमानस्य किं नु पूर्वं प्रवर्तते 14,024.002c प्राणो ऽपानः समानो वा व्यानो वोदान एव च 14,024.003 नारद उवाच 14,024.003a येनायं सृज्यते जन्तुस् ततो ऽन्यः पूर्वम् एति तम् 14,024.003c प्राणद्वंद्वं च विज्ञेयं तिर्यगं चोर्ध्वगं च यत् 14,024.004 देवमत उवाच 14,024.004a केनायं सृज्यते जन्तुः कश् चान्यः पूर्वम् एति तम् 14,024.004c प्राणद्वंद्वं च मे ब्रूहि तिर्यग् ऊर्ध्वं च निश्चयात् 14,024.005 नारद उवाच 14,024.005a संकल्पाज् जायते हर्षः शब्दाद् अपि च जायते 14,024.005c रसात् संजायते चापि रूपाद् अपि च जायते 14,024.006a स्पर्शात् संजायते चापि गन्धाद् अपि च जायते 14,024.006c एतद् रूपम् उदानस्य हर्षो मिथुनसंभवः 14,024.007a कामात् संजायते शुक्रं कामात् संजायते रसः 14,024.007c समानव्यानजनिते सामान्ये शुक्रशोणिते 14,024.008a शुक्राच् छोणितसंसृष्टात् पूर्वं प्राणः प्रवर्तते 14,024.008c प्राणेन विकृते शुक्रे ततो ऽपानः प्रवर्तते 14,024.009a प्राणापानाव् इदं द्वंद्वम् अवाक् चोर्ध्वं च गच्छतः 14,024.009c व्यानः समानश् चैवोभौ तिर्यग् द्वंद्वत्वम् उच्यते 14,024.010a अग्निर् वै देवताः सर्वा इति वेदस्य शासनम् 14,024.010c संजायते ब्राह्मणेषु ज्ञानं बुद्धिसमन्वितम् 14,024.011a तस्य धूमस् तमोरूपं रजो भस्म सुरेतसः 14,024.011c सत्त्वं संजायते तस्य यत्र प्रक्षिप्यते हविः 14,024.012a आघारौ समानो व्यानश् च इति यज्ञविदो विदुः 14,024.012c प्राणापानाव् आज्यभागौ तयोर् मध्ये हुताशनः 14,024.012e एतद् रूपम् उदानस्य परमं ब्राह्मणा विदुः 14,024.013a निर्द्वंद्वम् इति यत् त्व् एतत् तन् मे निगदतः शृणु 14,024.014a अहोरात्रम् इदं द्वंद्वं तयोर् मध्ये हुताशनः 14,024.014c एतद् रूपम् उदानस्य परमं ब्राह्मणा विदुः 14,024.015a उभे चैवायने द्वंद्वं तयोर् मध्ये हुताशनः 14,024.015c एतद् रूपम् उदानस्य परमं ब्राह्मणा विदुः 14,024.016a उभे सत्यानृते द्वंद्वं तयोर् मध्ये हुताशनः 14,024.016c एतद् रूपम् उदानस्य परमं ब्राह्मणा विदुः 14,024.017a उभे शुभाशुभे द्वंद्वं तयोर् मध्ये हुताशनः 14,024.017c एतद् रूपम् उदानस्य परमं ब्राह्मणा विदुः 14,024.018a सच् चासच् चैव तद् द्वंद्वं तयोर् मध्ये हुताशनः 14,024.018c एतद् रूपम् उदानस्य परमं ब्राह्मणा विदुः 14,024.019a प्रथमं समानो व्यानो व्यस्यते कर्म तेन तत् 14,024.019c तृतीयं तु समानेन पुनर् एव व्यवस्यते 14,024.020a शान्त्यर्थं वामदेवं च शान्तिर् ब्रह्म सनातनम् 14,024.020c एतद् रूपम् उदानस्य परमं ब्राह्मणा विदुः 14,024.020d@002_0001 यावद् द्रव्यगुणस् तावत् प्रदीपः संप्रकाशयेत् 14,024.020d@002_0002 क्षीणे द्रव्यगुणे ज्योतिर् अन्तर्धानाय गच्छति 14,024.020d@002_0003 व्यक्तः सत्त्वगुणे ह्य् एष पुरुषो व्यक्तिर् ईशते 14,024.020d@002_0004 एतद् विप्र विजानीष्व हन्त भूयो ब्रवीमि ते 14,024.020d@002_0005 सहस्रेणापि दुर्मेधा बुद्धिमान् सुखम् एधते 14,024.020d@002_0006 एवं धर्मस्य विज्ञेयं संसाधनम् उपायतः 14,024.020d@002_0007 उपायज्ञो हि मेधावी सुखम् अत्यन्तम् अश्नुते 14,024.020d@002_0008 यथाध्वानम् अपाथेयः प्रपन्नो मानवः क्व चित् 14,024.020d@002_0009 क्लेशेन याति महता विनश्यत्य् अन्तरापि वा 14,024.020d@002_0010 तथा कर्मसु विज्ञेयं फलं भवति मानव 14,024.020d@002_0011 पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनः 14,024.020d@002_0012 यथा च दीर्घम् अध्वानं पद्भ्याम् एव प्रपद्यते 14,024.020d@002_0013 अदृष्टपूर्वं सहसा तत्त्वदर्शनवक्रितः 14,024.020d@002_0014 प्राप्नुवन्तो यथाध्वानं रथेनेहाशुगामिना 14,024.020d@002_0015 यायाद् अश्वप्रयुक्तेन तथा बुद्धिमतां गतिः 14,024.020d@002_0016 उच्चपर्वतम् आरुह्य नन्व् अवेक्षेत भूगतम् 14,024.020d@002_0017 रथेन रथिनं पश्येच् चैतन्येन च चेतनम् 14,024.020d@002_0018 यावद् रथपथस् तावद् रथे समुपगच्छति 14,024.020d@002_0019 क्षीणे रथपथे प्राज्ञो रथम् उत्सृज्य गच्छति 14,024.020d@002_0020 एवं गच्छति मेधावी तत्त्वयोगविधानवित् 14,024.020d@002_0021 समाज्ञाय महाबुद्धेर् उत्तराद् उत्तरोत्तरम् 14,024.020d@002_0022 यथा महार्णवं घोरम् उद्भवः संप्रगाहते 14,024.020d@002_0023 बाहुभ्याम् एव संमोहाद् वधं गच्छत्य् असंशयम् 14,024.020d@002_0024 नावया च यथा प्राज्ञो विना प्रज्ञातरित्रया 14,024.020d@002_0025 अक्रान्तसलिलं गाहे कॢप्तं संतरति स्वयम् 14,024.020d@002_0026 तीर्णो गच्छेत् परं पारं नावम् उत्सृज्य निर्ममः 14,024.020d@002_0027 व्याख्यातं पूर्वकल्पेन यथा रथपदातिनाम् 14,024.020d@002_0028 मोहात् संमोहम् आपन्नो मा विनाशं यथा तथा 14,024.020d@002_0029 ममत्वेनाभिभूतस्य तत्रैव परिदेवने 14,024.020d@002_0030 नावं न शक्यम् आरुह्य स्थले ऽपि परिभावितुम् 14,024.020d@002_0031 तथैव स्थलम् आरुह्य नाप्सु यातुं विधीयते 14,024.020d@002_0032 एवं कर्म कृतं चित्तं विषमस्थं पृथक् पृथक् 14,024.020d@002_0033 यथा कर्म कृतं लोके तथा तद् उपपद्यते 14,024.020d@002_0034 यत्रैव गन्धो न रसो न रूपस्पर्शशब्दवत् 14,024.020d@002_0035 मन्यते ऽथ मनो बुद्ध्या तत् प्रधानं प्रचक्षते 14,024.020d@002_0036 यत् तत् प्रधानम् अव्यक्तम् अव्यक्तस्य गुणो महान् 14,024.020d@002_0037 महतः प्रधानभूतस्य गुणाः * * * * स्मृताः 14,024.020d@002_0038 बीजधर्मि यथा व्यक्तं तथैव प्रसवात्मकम् 14,024.020d@002_0039 बीजधर्मा महान् आत्मा वसवश् चेति नः श्रुतम् 14,024.020d@002_0040 बीजधर्मात् त्व् अहंकारः प्रसवत्वे पुनः पुनः 14,024.020d@002_0041 बीजप्रसवधर्माणि महाभूतानि पञ्च वै 14,024.020d@002_0042 बीजधर्मिणम् इत्य् आहुः प्रसवं नैव कुर्वते 14,024.020d@002_0043 विशेषाः सर्वभूतानां तेषां चित्तं विशेषणम् 14,024.020d@002_0044 एतद् रूपम् उदानस्य परमं ब्राह्मणा विदुः 14,025.001 ब्राह्मण उवाच 14,025.001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14,025.001c चातुर्होत्रविधानस्य विधानम् इह यादृशम् 14,025.002a तस्य सर्वस्य विधिवद् विधानम् उपदेक्ष्यते 14,025.002c शृणु मे गदतो भद्रे रहस्यम् इदम् उत्तमम् 14,025.003a करणं कर्म कर्ता च मोक्ष इत्य् एव भामिनि 14,025.003c चत्वार एते होतारो यैर् इदं जगद् आवृतम् 14,025.004a होतॄणां साधनं चैव शृणु सर्वम् अशेषतः 14,025.004c घ्राणं जिह्वा च चक्षुश् च त्वक् च श्रोत्रं च पञ्चमम् 14,025.004e मनो बुद्धिश् च सप्तैते विज्ञेया गुणहेतवः 14,025.005a गन्धो रसश् च रूपं च शब्दः स्पर्शश् च पञ्चमः 14,025.005c मन्तव्यम् अथ बोद्धव्यं सप्तैते कर्महेतवः 14,025.006a घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः 14,025.006c मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः 14,025.007a स्वगुणं भक्षयन्त्य् एते गुणवन्तः शुभाशुभम् 14,025.007c अहं च निर्गुणो ऽत्रेति सप्तैते मोक्षहेतवः 14,025.008a विदुषां बुध्यमानानां स्वं स्वं स्थानं यथाविधि 14,025.008c गुणास् ते देवताभूताः सततं भुञ्जते हविः 14,025.009a अदन् ह्य् अविद्वान् अन्नानि ममत्वेनोपपद्यते 14,025.009c आत्मार्थं पाचयन् नित्यं ममत्वेनोपहन्यते 14,025.010a अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम् 14,025.010c स चान्नं हन्ति तच् चान्नं स हत्वा हन्यते बुधः 14,025.011a अत्ता ह्य् अन्नम् इदं विद्वान् पुनर् जनयतीश्वरः 14,025.011c स चान्नाज् जायते तस्मिन् सूक्ष्मो नाम व्यतिक्रमः 14,025.012a मनसा गम्यते यच् च यच् च वाचा निरुद्यते 14,025.012c श्रोत्रेण श्रूयते यच् च चक्षुषा यच् च दृश्यते 14,025.013a स्पर्शेन स्पृश्यते यच् च घ्राणेन घ्रायते च यत् 14,025.013c मनःषष्ठानि संयम्य हवींष्य् एतानि सर्वशः 14,025.014a गुणवत्पावको मह्यं दीप्यते हव्यवाहनः 14,025.014c योगयज्ञः प्रवृत्तो मे ज्ञानब्रह्ममनोद्भवः 14,025.014e प्राणस्तोत्रो ऽपानशस्त्रः सर्वत्यागसुदक्षिणः 14,025.015a कर्मानुमन्ता ब्रह्मा मे कर्ताध्वर्युः कृतस्तुतिः 14,025.015c कृतप्रशास्ता तच् छास्त्रम् अपवर्गो ऽस्य दक्षिणा 14,025.016a ऋचश् चाप्य् अत्र शंसन्ति नारायणविदो जनाः 14,025.016c नारायणाय देवाय यद् अबध्नन् पशून् पुरा 14,025.017a तत्र सामानि गायन्ति तानि चाहुर् निदर्शनम् 14,025.017c देवं नारायणं भीरु सर्वात्मानं निबोध मे 14,026.001 ब्राह्मण उवाच 14,026.001a एकः शास्ता न द्वितीयो ऽस्ति शास्ता; यथा नियुक्तो ऽस्मि तथा चरामि 14,026.001a*0061_01 यो हृच्छयस् तम् अहम् अनुब्रवीमि 14,026.001c हृद्य् एष तिष्ठन् पुरुषः शास्ति शास्ता; तेनैव युक्तः प्रवणाद् इवोदकम् 14,026.002a एको गुरुर् नास्ति ततो द्वितीयो; यो हृच्छयस् तम् अहम् अनुब्रवीमि 14,026.002c तेनानुशिष्टा गुरुणा सदैव; पराभूता दानवाः सर्व एव 14,026.003a एको बन्धुर् नास्ति ततो द्वितीयो; यो हृच्छयस् तम् अहम् अनुब्रवीमि 14,026.003c तेनानुशिष्टा बान्धवा बन्धुमन्तः; सप्तर्षयः सप्त दिवि प्रभान्ति 14,026.004a एकः श्रोता नास्ति ततो द्वितीयो; यो हृच्छयस् तम् अहम् अनुब्रवीमि 14,026.004c तस्मिन् गुरौ गुरुवासं निरुष्य; शक्रो गतः सर्वलोकामरत्वम् 14,026.005a एको द्वेष्टा नास्ति ततो द्वितीयो; यो हृच्छयस् तम् अहम् अनुब्रवीमि 14,026.005c तेनानुशिष्टा गुरुणा सदैव; लोकद्विष्टाः पन्नगाः सर्व एव 14,026.006a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14,026.006c प्रजापतौ पन्नगानां देवर्षीणां च संविदम् 14,026.007a देवर्षयश् च नागाश् च असुराश् च प्रजापतिम् 14,026.007c पर्यपृच्छन्न् उपासीनाः श्रेयो नः प्रोच्यताम् इति 14,026.008a तेषां प्रोवाच भगव्ठश्रेयः समनुपृच्छताम् 14,026.008c ओम् इत्य् एकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन् दिशः 14,026.009a तेषां प्राद्रवमाणानाम् उपदेशार्थम् आत्मनः 14,026.009c सर्पाणां दशने भावः प्रवृत्तः पूर्वम् एव तु 14,026.010a असुराणां प्रवृत्तस् तु दम्भभावः स्वभावजः 14,026.010c दानं देवा व्यवसिता दमम् एव महर्षयः 14,026.011a एकं शास्तारम् आसाद्य शब्देनैकेन संस्कृताः 14,026.011c नाना व्यवसिताः सर्वे सर्पदेवर्षिदानवाः 14,026.012a शृणोत्य् अयं प्रोच्यमानं गृह्णाति च यथातथम् 14,026.012c पृच्छतस् तावतो भूयो गुरुर् अन्यो ऽनुमन्यते 14,026.013a तस्य चानुमते कर्म ततः पश्चात् प्रवर्तते 14,026.013c गुरुर् बोद्धा च शत्रुश् च द्वेष्टा च हृदि संश्रितः 14,026.014a पापेन विचरंल् लोके पापचारी भवत्य् अयम् 14,026.014c शुभेन विचरंल् लोके शुभचारी भवत्य् उत 14,026.015a कामचारी तु कामेन य इन्द्रियसुखे रतः 14,026.015c व्रतवारी सदैवैष य इन्द्रियजये रतः 14,026.016a अपेतव्रतकर्मा तु केवलं ब्रह्मणि श्रितः 14,026.016c ब्रह्मभूतश् चरंल् लोके ब्रह्मचारी भवत्य् अयम् 14,026.017a ब्रह्मैव समिधस् तस्य ब्रह्माग्निर् ब्रह्मसंस्तरः 14,026.017c आपो ब्रह्म गुरुर् ब्रह्म स ब्रह्मणि समाहितः 14,026.018a एतद् एतादृशं सूक्ष्मं ब्रह्मचर्यं विदुर् बुधाः 14,026.018c विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिनः 14,027.001 ब्राह्मण उवाच 14,027.001a संकल्पदंशमशकं शोकहर्षहिमातपम् 14,027.001c मोहान्धकारतिमिरं लोभव्यालसरीसृपम् 14,027.002a विषयैकात्ययाध्वानं कामक्रोधविरोधकम् 14,027.002c तद् अतीत्य महादुर्गं प्रविष्टो ऽस्मि महद् वनम् 14,027.003 ब्राह्मण्य् उवाच 14,027.003a क्व तद् वनं महाप्राज्ञ के वृक्षाः सरितश् च काः 14,027.003c गिरयः पर्वताश् चैव कियत्य् अध्वनि तद् वनम् 14,027.004 ब्राह्मण उवाच 14,027.004a न तद् अस्ति पृथग्भावे किं चिद् अन्यत् ततः समम् 14,027.004c न तद् अस्त्य् अपृथग्भावे किं चिद् दूरतरं ततः 14,027.005a तस्माद् ध्रस्वतरं नास्ति न ततो ऽस्ति बृहत्तरम् 14,027.005c नास्ति तस्माद् दुःखतरं नास्त्य् अन्यत् तत्समं सुखम् 14,027.006a न तत् प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः 14,027.006c न च बिभ्यति केषां चित् तेभ्यो बिभ्यति के च न 14,027.007a तस्मिन् वने सप्त महाद्रुमाश् च; फलानि सप्तातिथयश् च सप्त 14,027.007c सप्ताश्रमाः सप्त समाधयश् च; दीक्षाश् च सप्तैतद् अरण्यरूपम् 14,027.008a पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च 14,027.008c सृजन्तः पादपास् तत्र व्याप्य तिष्ठन्ति तद् वनम् 14,027.009a सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च 14,027.009c सृजन्तः पादपास् तत्र व्याप्य तिष्ठन्ति तद् वनम् 14,027.010a चतुर्वर्णानि दिव्यानि पुष्पाणि च फलानि च 14,027.010c सृजन्तः पादपास् तत्र व्याप्य तिष्ठन्ति तद् वनम् 14,027.011a शंकराणि त्रिवर्णानि पुष्पाणि च फलानि च 14,027.011c सृजन्तः पादपास् तत्र व्याप्य तिष्ठन्ति तद् वनम् 14,027.012a सुरभीण्य् एकवर्णानि पुष्पाणि च फलानि च 14,027.012c सृजन्तः पादपास् तत्र व्याप्य तिष्ठन्ति तद् वनम् 14,027.013a बहून्य् अव्यक्तवर्णानि पुष्पाणि च फलानि च 14,027.013c विसृजन्तौ महावृक्षौ तद् वनं व्याप्य तिष्ठतः 14,027.013d*0062_01 विसृजन्तो महावृक्षा व्याप्य तिष्ठन्ति तद् वनम् 14,027.014a एको ह्य् अग्निः सुमना ब्राह्मणो ऽत्र; पञ्चेन्द्रियाणि समिधश् चात्र सन्ति 14,027.014c तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा; गुणाः फलान्य् अतिथयः फलाशाः 14,027.015a आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः 14,027.015c अर्चितेषु प्रलीनेषु तेष्व् अन्यद् रोचते वनम् 14,027.016a प्रतिज्ञावृक्षम् अफलं शान्तिच्छायासमन्वितम् 14,027.016c ज्ञानाश्रयं तृप्तितोयम् अन्तःक्षेत्रज्ञभास्करम् 14,027.017a ये ऽधिगच्छन्ति तत् सन्तस् तेषां नास्ति भयं पुनः 14,027.017c ऊर्ध्वं चावाक् च तिर्यक् च तस्य नान्तो ऽधिगम्यते 14,027.018a सप्त स्त्रियस् तत्र वसन्ति सद्यो; अवाङ्मुखा भानुमत्यो जनित्र्यः 14,027.018c ऊर्ध्वं रसानां ददते प्रजाभ्यः; सर्वान् यथा सर्वम् अनित्यतां च 14,027.019a तत्रैव प्रतितिष्ठन्ति पुनस् तत्रोदयन्ति च 14,027.019c सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखाः सह 14,027.020a यशो वर्चो भगश् चैव विजयः सिद्धितेजसी 14,027.020c एवम् एवानुवर्तन्ते सप्त ज्योतींषि भास्करम् 14,027.021a गिरयः पर्वताश् चैव सन्ति तत्र समासतः 14,027.021c नद्यश् च सरितो वारि वहन्त्यो ब्रह्मसंभवम् 14,027.022a नदीनां संगमस् तत्र वैतानः समुपह्वरे 14,027.022c स्वात्मतृप्ता यतो यान्ति साक्षाद् दान्ताः पितामहम् 14,027.023a कृशाशाः सुव्रताशाश् च तपसा दग्धकिल्बिषाः 14,027.023c आत्मन्य् आत्मानम् आवेश्य ब्रह्माणं समुपासते 14,027.024a ऋचम् अप्य् अत्र शंसन्ति विद्यारण्यविदो जनाः 14,027.024c तद् अरण्यम् अभिप्रेत्य यथाधीरम् अजायत 14,027.025a एतद् एतादृशं दिव्यम् अरण्यं ब्राह्मणा विदुः 14,027.025c विदित्वा चान्वतिष्ठन्त क्षेत्रज्ञेनानुदर्शितम् 14,028.001 ब्राह्मण उवाच 14,028.001a गन्धान् न जिघ्रामि रसान् न वेद्मि; रूपं न पश्यामि न च स्पृशामि 14,028.001c न चापि शब्दान् विविध्ठशृणोमि; न चापि संकल्पम् उपैमि किं चित् 14,028.002a अर्थान् इष्टान् कामयते स्वभावः; सर्वान् द्वेष्यान् प्रद्विषते स्वभावः 14,028.002c कामद्वेषाव् उद्भवतः स्वभावात्; प्राणापानौ जन्तुदेहान् निवेश्य 14,028.003a तेभ्यश् चान्यांस् तेष्व् अनित्यांश् च भावान्; भूतात्मानं लक्षयेयं शरीरे 14,028.003c तस्मिंस् तिष्ठन् नास्मि शक्यः कथं चित्; कामक्रोधाभ्यां जरया मृत्युना च 14,028.004a अकामयानस्य च सर्वकामान्; अविद्विषाणस्य च सर्वदोषान् 14,028.004c न मे स्वभावेषु भवन्ति लेपास्; तोयस्य बिन्दोर् इव पुष्करेषु 14,028.004c*0063_01 नौजं तु देहानि तथा समेत्य (सिच्) 14,028.005a नित्यस्य चैतस्य भवन्ति नित्या; निरीक्षमाणस्य बहून् स्वभावान् 14,028.005c न सज्जते कर्मसु भोगजालं; दिवीव सूर्यस्य मयूखजालम् 14,028.006a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14,028.006c अध्वर्युयतिसंवादं तं निबोध यशस्विनि 14,028.007a प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्य् अथाब्रवीत् 14,028.007c यतिर् अध्वर्युम् आसीनो हिंसेयम् इति कुत्सयन् 14,028.008a तम् अध्वर्युः प्रत्युवाच नायं छागो विनश्यति 14,028.008c श्रेयसा योक्ष्यते जन्तुर् यदि श्रुतिर् इयं तथा 14,028.009a यो ह्य् अस्य पार्थिवो भागः पृथिवीं स गमिष्यति 14,028.009c यद् अस्य वारिजं किं चिद् अपस् तत् प्रतिपद्यते 14,028.010a सूर्यं चक्षुर् दिशः श्रोत्रे प्राणो ऽस्य दिवम् एव च 14,028.010c आगमे वर्तमानस्य न मे दोषो ऽस्ति कश् चन 14,028.011 यतिर् उवाच 14,028.011a प्राणैर् वियोगे छागस्य यदि श्रेयः प्रपश्यसि 14,028.011c छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम् 14,028.012a अनु त्वा मन्यतां माता पिता भ्राता सखापि च 14,028.012c मन्त्रयस्वैनम् उन्नीय परवन्तं विशेषतः 14,028.013a य एवम् अनुमन्येरंस् तान् भवान् प्रष्टुम् अर्हति 14,028.013c तेषाम् अनुमतं श्रुत्वा शक्या कर्तुं विचारणा 14,028.014a प्राणा अप्य् अस्य छागस्य प्रापितास् ते स्वयोनिषु 14,028.014c शरीरं केवलं शिष्टं निश्चेष्टम् इति मे मतिः 14,028.015a इन्धनस्य तु तुल्येन शरीरेण विचेतसा 14,028.015c हिंसा निर्वेष्टुकामानाम् इन्धनं पशुसंज्ञितम् 14,028.016a अहिंसा सर्वधर्माणाम् इति वृद्धानुशासनम् 14,028.016c यद् अहिंस्रं भवेत् कर्म तत् कार्यम् इति विद्महे 14,028.017a अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्य् अतः परम् 14,028.017c शक्यं बहुविधं वक्तुं भवतः कार्यदूषणम् 14,028.018a अहिंसा सर्वभूतानां नित्यम् अस्मासु रोचते 14,028.018c प्रत्यक्षतः साधयामो न परोक्षम् उपास्महे 14,028.019 अध्वर्युर् उवाच 14,028.019a भूमेर् गन्धगुणान् भुङ्क्षे पिबस्य् आपोमयान् रसान् 14,028.019c ज्योतिषां पश्यसे रूपं स्पृशस्य् अनिलजान् गुणान् 14,028.020a शृणोष्य् आकाशजं शब्दं मनसा मन्यसे मतिम् 14,028.020c सर्वाण्य् एतानि भूतानि प्राणा इति च मन्यसे 14,028.021a प्राणादाने च नित्यो ऽसि हिंसायां वर्तते भवान् 14,028.021c नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज 14,028.022 यतिर् उवाच 14,028.022a अक्षरं च क्षरं चैव द्वैधीभावो ऽयम् आत्मनः 14,028.022c अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते 14,028.023a प्राणो जिह्वा मनः सत्त्वं स्वभावो रजसा सह 14,028.023c भावैर् एतैर् विमुक्तस्य निर्द्वंद्वस्य निराशिषः 14,028.024a समस्य सर्वभूतेषु निर्ममस्य जितात्मनः 14,028.024c समन्तात् परिमुक्तस्य न भयं विद्यते क्व चित् 14,028.025 अध्वर्युर् उवाच 14,028.025a सद्भिर् एवेह संवासः कार्यो मतिमतां वर 14,028.025c भवतो हि मतं श्रुत्वा प्रतिभाति मतिर् मम 14,028.026a भगवन् भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्य् अहम् 14,028.026c मतं मन्तुं क्रतुं कर्तुं नापराधो ऽस्ति मे द्विज 14,028.027 ब्राह्मण उवाच 14,028.027a उपपत्त्या यतिस् तूष्णीं वर्तमानस् ततः परम् 14,028.027c अध्वर्युर् अपि निर्मोहः प्रचचार महामखे 14,028.028a एवम् एतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः 14,028.028c विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना 14,029.001 ब्राह्मण उवाच 14,029.001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14,029.001c कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि 14,029.002a कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् 14,029.002c येन सागरपर्यन्ता धनुषा निर्जिता मही 14,029.003a स कदा चित् समुद्रान्ते विचरन् बलदर्पितः 14,029.003c अवाकिरच् छरशतैः समुद्रम् इति नः श्रुतम् 14,029.004a तं समुद्रो नमस्कृत्य कृताञ्जलिर् उवाच ह 14,029.004c मा मुञ्च वीर नाराचान् ब्रूहि किं करवाणि ते 14,029.005a मदाश्रयाणि भूतानि त्वद्विसृष्टैर् महेषुभिः 14,029.005c वध्यन्ते राजशार्दूल तेभ्यो देह्य् अभयं विभो 14,029.006 अर्जुन उवाच 14,029.006a मत्समो यदि संग्रामे शरासनधरः क्व चित् 14,029.006c विद्यते तं ममाचक्ष्व यः समासीत मां मृधे 14,029.007 समुद्र उवाच 14,029.007a महर्षिर् जमदग्निस् ते यदि राजन् परिश्रुतः 14,029.007c तस्य पुत्रस् तवातिथ्यं यथावत् कर्तुम् अर्हति 14,029.008a ततः स राजा प्रययौ क्रोधेन महता वृतः 14,029.008c स तम् आश्रमम् आगम्य रामम् एवान्वपद्यत 14,029.009a स रामप्रतिकूलानि चकार सह बन्धुभिः 14,029.009c आयासं जनयाम् आस रामस्य च महात्मनः 14,029.010a ततस् तेजः प्रजज्वाल रामस्यामिततेजसः 14,029.010c प्रदहद् रिपुसैन्यानि तदा कमललोचने 14,029.011a ततः परशुम् आदाय स तं बाहुसहस्रिणम् 14,029.011c चिच्छेद सहसा रामो बाहुशाखम् इव द्रुमम् 14,029.012a तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः 14,029.012c असीन् आदाय शक्तीश् च भार्गवं पर्यवारयन् 14,029.013a रामो ऽपि धनुर् आदाय रथम् आरुह्य सत्वरः 14,029.013c विसृजञ् शरवर्षाणि व्यधमत् पार्थिवं बलम् 14,029.014a ततस् तु क्षत्रियाः के चिज् जमदग्निं निहत्य च 14,029.014c विविशुर् गिरिदुर्गाणि मृगाः सिंहार्दिता इव 14,029.015a तेषां स्वविहितं कर्म तद्भयान् नानुतिष्ठताम् 14,029.015c प्रजा वृषलतां प्राप्ता ब्राह्मणानाम् अदर्शनात् 14,029.016a त एते द्रमिडाः काशाः पुण्ड्राश् च शबरैः सह 14,029.016c वृषलत्वं परिगता व्युत्थानात् क्षत्रधर्मतः 14,029.017a ततस् तु हतवीरासु क्षत्रियासु पुनः पुनः 14,029.017c द्विजैर् उत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत 14,029.018a एकविंशतिमेधान्ते रामं वाग् अशरीरिणी 14,029.018c दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता 14,029.019a राम राम निवर्तस्व कं गुणं तात पश्यसि 14,029.019c क्षत्रबन्धून् इमान् प्राणैर् विप्रयोज्य पुनः पुनः 14,029.020a तथैव तं महात्मानम् ऋचीकप्रमुखास् तदा 14,029.020c पितामहा महाभाग निवर्तस्वेत्य् अथाब्रुवन् 14,029.021a पितुर् वधम् अमृष्यंस् तु रामः प्रोवाच तान् ऋषीन् 14,029.021c नार्हन्तीह भवन्तो मां निवारयितुम् इत्य् उत 14,029.022 पितर ऊचुः 14,029.022a नार्हसे क्षत्रबन्धूंस् त्वं निहन्तुं जयतां वर 14,029.022c न हि युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान् 14,030.001 पितर ऊचुः 14,030.001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14,030.001c श्रुत्वा च तत् तथा कार्यं भवता द्विजसत्तम 14,030.002a अलर्को नाम राजर्षिर् अभवत् सुमहातपाः 14,030.002c धर्मज्ञः सत्यसंधश् च महात्मा सुमहाव्रतः 14,030.003a स सागरान्तां धनुषा विनिर्जित्य महीम् इमाम् 14,030.003c कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे 14,030.004a स्थितस्य वृक्षमूले ऽथ तस्य चिन्ता बभूव ह 14,030.004c उत्सृज्य सुमहद् राज्यं सूक्ष्मं प्रति महामते 14,030.005 अलर्क उवाच 14,030.005a मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः 14,030.005c अन्यत्र बाणान् अस्यामि शत्रुभिः परिवारितः 14,030.006a यद् इदं चापलान् मूर्तेः सर्वम् एतच् चिकीर्षति 14,030.006c मनः प्रति सुतीक्ष्णाग्रान् अहं मोक्ष्यामि सायकान् 14,030.007 मन उवाच 14,030.007a नेमे बाणास् तरिष्यन्ति माम् अलर्क कथं चन 14,030.007c तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 14,030.008a अन्यान् बाणान् समीक्षस्व यैस् त्वं मां सूदयिष्यसि 14,030.008c तच् छ्रुत्वा स विचिन्त्याथ ततो वचनम् अब्रवीत् 14,030.008d*0064_01 इन्द्रियार्थेषु सर्वेषु बुद्धिस् तेष्व् इह गृध्यति 14,030.008d*0064_02 तस्माद् बुद्धिं प्रति शरान् अतिमोक्ष्याम्य् अहं शितान् 14,030.009 अलर्क उवाच 14,030.009a आघ्राय सुबहून् गन्धांस् तान् एव प्रतिगृध्यति 14,030.009c तस्माद् घ्राणं प्रति शरान् प्रतिमोक्ष्याम्य् अहं शितान् 14,030.010 घ्राण उवाच 14,030.010a नेमे बाणास् तरिष्यन्ति माम् अलर्क कथं चन 14,030.010c तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 14,030.011a अन्यान् बाणान् समीक्षस्व यैस् त्वं मां सूदयिष्यसि 14,030.011c तच् छ्रुत्वा स विचिन्त्याथ ततो वचनम् अब्रवीत् 14,030.012 अलर्क उवाच 14,030.012a इयं स्वादून् रसान् भुक्त्वा तान् एव प्रतिगृध्यति 14,030.012c तस्माज् जिह्वां प्रति शरान् प्रतिमोक्ष्याम्य् अहं शितान् 14,030.013 जिह्वोवाच 14,030.013a नेमे बाणास् तरिष्यन्ति माम् अलर्क कथं चन 14,030.013c तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 14,030.014a अन्यान् बाणान् समीक्षस्व यैस् त्वं मां सूदयिष्यसि 14,030.014c तच् छ्रुत्वा स विचिन्त्याथ ततो वचनम् अब्रवीत् 14,030.015 अलर्क उवाच 14,030.015a स्पृष्ट्वा त्वग् विविधान् स्पर्शांस् तान् एव प्रतिगृध्यति 14,030.015c तस्मात् त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः 14,030.016 त्वग् उवाच 14,030.016a नेमे बाणास् तरिष्यन्ति माम् अलर्क कथं चन 14,030.016c तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 14,030.017a अन्यान् बाणान् समीक्षस्व यैस् त्वं मां सूदयिष्यसि 14,030.017c तच् छ्रुत्वा स विचिन्त्याथ ततो वचनम् अब्रवीत् 14,030.018 अलर्क उवाच 14,030.018a श्रुत्वा वै विविध्ठशब्दांस् तान् एव प्रतिगृध्यति 14,030.018c तस्माच् छ्रोत्रं प्रति शरान् प्रतिमोक्ष्याम्य् अहं शितान् 14,030.019 श्रोत्र उवाच 14,030.019a नेमे बाणास् तरिष्यन्ति माम् अलर्क कथं चन 14,030.019c तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् 14,030.020a अन्यान् बाणान् समीक्षस्व यैस् त्वं मां सूदयिष्यसि 14,030.020c तच् छ्रुत्वा स विचिन्त्याथ ततो वचनम् अब्रवीत् 14,030.021 अलर्क उवाच 14,030.021a दृष्ट्वा वै विविधान् भावांस् तान् एव प्रतिगृध्यति 14,030.021c तस्माच् चक्षुः प्रति शरान् प्रतिमोक्ष्याम्य् अहं शितान् 14,030.022 चक्षुर् उवाच 14,030.022a नेमे बाणास् तरिष्यन्ति माम् अलर्क कथं चन 14,030.022c तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 14,030.023a अन्यान् बाणान् समीक्षस्व यैस् त्वं मां सूदयिष्यसि 14,030.023c तच् छ्रुत्वा स विचिन्त्याथ ततो वचनम् अब्रवीत् 14,030.024 अलर्क उवाच 14,030.024a इयं निष्ठा बहुविधा प्रज्ञया त्व् अध्यवस्यति 14,030.024c तस्माद् बुद्धिं प्रति शरान् प्रतिमोक्ष्याम्य् अहं शितान् 14,030.025 बुद्धिर् उवाच 14,030.025a नेमे बाणास् तरिष्यन्ति माम् अलर्क कथं चन 14,030.025c तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 14,030.025d*0065_01 अन्यान् बाणान् समीक्षस्व यैस् त्वं मां सूदयिष्यसि 14,030.026 पितर ऊचुः 14,030.026a ततो ऽलर्कस् तपो घोरम् आस्थायाथ सुदुष्करम् 14,030.026c नाध्यगच्छत् परं शक्त्या बाणम् एतेषु सप्तसु 14,030.026e सुसमाहितचेतास् तु ततो ऽचिन्तयत प्रभुः 14,030.027a स विचिन्त्य चिरं कालम् अलर्को द्विजसत्तम 14,030.027c नाध्यगच्छत् परं श्रेयो योगान् मतिमतां वरः 14,030.028a स एकाग्रं मनः कृत्वा निश्चलो योगम् आस्थितः 14,030.028c इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान् 14,030.028e योगेनात्मानम् आविश्य संसिद्धिं परमां ययौ 14,030.029a विस्मितश् चापि राजर्षिर् इमां गाथां जगाद ह 14,030.029c अहो कष्टं यद् अस्माभिः पूर्वं राज्यम् अनुष्ठितम् 14,030.029d*0066_01 भोगतृष्णासमायुक्तैः पूर्वं राज्यम् उपासितम् 14,030.029e इति पश्चान् मया ज्ञातं योगान् नास्ति परं सुखम् 14,030.030a इति त्वम् अपि जानीहि राम मा क्षत्रिय्ठजहि 14,030.030c तपो घोरम् उपातिष्ठ ततः श्रेयो ऽभिपत्स्यसे 14,030.031 ब्राह्मण उवाच 14,030.031a इत्य् उक्तः स तपो घोरं जामदग्न्यः पितामहैः 14,030.031c आस्थितः सुमहाभागो ययौ सिद्धिं च दुर्गमाम् 14,030.031d*0067_01 इत्य् उक्तः पितृभिः सो ऽथ तपो घोरं समास्थितः 14,030.031d*0067_02 जामदग्न्यो महाभागः सिद्धिं च परमां गतः 14,031.001 ब्राह्मण उवाच 14,031.001a त्रयो वै रिपवो लोके नव वै गुणतः स्मृताः 14,031.001c हर्षः स्तम्भो ऽभिमानश् च त्रयस् ते सात्त्विका गुणाः 14,031.002a शोकः क्रोधो ऽतिसंरम्भो राजसास् ते गुणाः स्मृताः 14,031.002c स्वप्नस् तन्द्री च मोहश् च त्रयस् ते तामसा गुणाः 14,031.003a एतान् निकृत्य धृतिमान् बाणसंघैर् अतन्द्रितः 14,031.003c जेतुं परान् उत्सहते प्रशान्तात्मा जितेन्द्रियः 14,031.004a अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः 14,031.004c अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता 14,031.005a समुदीर्णेषु दोषेषु वध्यमानेषु साधुषु 14,031.005c जग्राह तरसा राज्यम् अम्बरीष इति श्रुतिः 14,031.006a स निगृह्य महादोषान् साधून् समभिपूज्य च 14,031.006c जगाम महतीं सिद्धिं गाथां चेमां जगाद ह 14,031.007a भूयिष्ठं मे जिता दोषा निहताः सर्वशत्रवः 14,031.007c एको दोषो ऽवशिष्टस् तु वध्यः स न हतो मया 14,031.008a येन युक्तो जन्तुर् अयं वैतृष्ण्यं नाधिगच्छति 14,031.008c तृष्णार्त इव निम्नानि धावमानो न बुध्यते 14,031.009a अकार्यम् अपि येनेह प्रयुक्तः सेवते नरः 14,031.009c तं लोभम् असिभिस् तीक्ष्णैर् निकृन्तन्तं निकृन्तत 14,031.010a लोभाद् धि जायते तृष्णा ततश् चिन्ता प्रसज्यते 14,031.010c स लिप्समानो लभते भूयिष्ठं राजसान् गुणान् 14,031.010d*0068_01 तद् अवाप्तौ तु लभते भूयिष्ठं तामसान् गुणान् 14,031.010d*0069_01 एतैर् दोषैः पुनर् देही बध्यमानः पुनः पुनः 14,031.010d*0069_02 भुक्त्वा वै राजसान् भोग्ठजायते कर्म चेहते 14,031.011a स तैर् गुणैः संहतदेहबन्धनः; पुनः पुनर् जायति कर्म चेहते 14,031.011c जन्मक्षये भिन्नविकीर्णदेहः; पुनर् मृत्युं गच्छति जन्मनि स्वे 14,031.012a तस्माद् एनं सम्यग् अवेक्ष्य लोभं; निगृह्य धृत्यात्मनि राज्यम् इच्छेत् 14,031.012c एतद् राज्यं नान्यद् अस्तीति विद्याद्; यस् त्व् अत्र राजा विजितो ममैकः 14,031.013a इति राज्ञाम्बरीषेण गाथा गीता यशस्विना 14,031.013c आधिराज्यं पुरस्कृत्य लोभम् एकं निकृन्तता 14,032.001 ब्राह्मण उवाच 14,032.001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14,032.001c ब्राह्मणस्य च संवादं जनकस्य च भामिनि 14,032.002a ब्राह्मणं जनको राजा सन्नं कस्मिंश् चिद् आगमे 14,032.002c विषये मे न वस्तव्यम् इति शिष्ट्यर्थम् अब्रवीत् 14,032.003a इत्य् उक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम् 14,032.003c आचक्ष्व विषयं राजन् यावांस् तव वशे स्थितः 14,032.004a सो ऽन्यस्य विषये राज्ञो वस्तुम् इच्छाम्य् अहं विभो 14,032.004c वचस् ते कर्तुम् इच्छामि यथाशास्त्रं महीपते 14,032.005a इत्य् उक्तः स तदा राजा ब्राह्मणेन यशस्विना 14,032.005c मुहुर् उष्णं च निःश्वस्य न स तं प्रत्यभाषत 14,032.006a तम् आसीनं ध्यायमानं राजानम् अमितौजसम् 14,032.006c कश्मलं सहसागच्छद् भानुमन्तम् इव ग्रहः 14,032.007a समाश्वास्य ततो राजा व्यपेते कश्मले तदा 14,032.007c ततो मुहूर्ताद् इव तं ब्राह्मणं वाक्यम् अब्रवीत् 14,032.008a पितृपैतामहे राज्ये वश्ये जनपदे सति 14,032.008c विषयं नाधिगच्छामि विचिन्वन् पृथिवीम् इमाम् 14,032.009a नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया 14,032.009c नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया 14,032.010a नाध्यगच्छं यदा तासु तदा मे कश्मलो ऽभवत् 14,032.010c ततो मे कश्मलस्यान्ते मतिः पुनर् उपस्थिता 14,032.011a तया न विषयं मन्ये सर्वो वा विषयो मम 14,032.011c आत्मापि चायं न मम सर्वा वा पृथिवी मम 14,032.011d*0070_01 यथा मम तथान्येषाम् इति मन्ये द्विजोत्तम 14,032.011e उष्यतां यावद् उत्साहो भुज्यतां यावद् इष्यते 14,032.012a पितृपैतामहे राज्ये वश्ये जनपदे सति 14,032.012c ब्रूहि कां बुद्धिम् आस्थाय ममत्वं वर्जितं त्वया 14,032.013a कां वा बुद्धिं विनिश्चित्य सर्वो वै विषयस् तव 14,032.013c नावैषि विषयं येन सर्वो वा विषयस् तव 14,032.014 जनक उवाच 14,032.014a अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु 14,032.014c नाध्यगच्छम् अहं यस्मान् ममेदम् इति यद् भवेत् 14,032.015a कस्येदम् इति कस्य स्वम् इति वेदवचस् तथा 14,032.015c नाध्यगच्छम् अहं बुद्ध्या ममेदम् इति यद् भवेत् 14,032.016a एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया 14,032.016c शृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम 14,032.017a नाहम् आत्मार्थम् इच्छामि गन्धान् घ्राणगतान् अपि 14,032.017c तस्मान् मे निर्जिता भूमिर् वशे तिष्ठति नित्यदा 14,032.018a नाहम् आत्मार्थम् इच्छामि रसान् आस्ये ऽपि वर्ततः 14,032.018c आपो मे निर्जितास् तस्माद् वशे तिष्ठन्ति नित्यदा 14,032.019a नाहम् आत्मार्थम् इच्छामि रूपं ज्योतिश् च चक्षुषा 14,032.019c तस्मान् मे निर्जितं ज्योतिर् वशे तिष्ठति नित्यदा 14,032.020a नाहम् आत्मार्थम् इच्छामि स्पर्शांस् त्वचि गताश् च ये 14,032.020c तस्मान् मे निर्जितो वायुर् वशे तिष्ठति नित्यदा 14,032.021a नाहम् आत्मार्थम् इच्छामि शब्द्ठश्रोत्रगतान् अपि 14,032.021c तस्मान् मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा 14,032.022a नाहम् आत्मार्थम् इच्छामि मनो नित्यं मनोन्तरे 14,032.022c मनो मे निर्जितं तस्माद् वशे तिष्ठति नित्यदा 14,032.023a देवेभ्यश् च पितृभ्यश् च भूतेभ्यो ऽतिथिभिः सह 14,032.023c इत्यर्थं सर्व एवेमे समारम्भा भवन्ति वै 14,032.024a ततः प्रहस्य जनकं ब्राह्मणः पुनर् अब्रवीत् 14,032.024c त्वज्जिज्ञासार्थम् अद्येह विद्धि मां धर्मम् आगतम् 14,032.025a त्वम् अस्य ब्रह्मनाभस्य बुद्ध्यारस्यानिवर्तिनः 14,032.025c सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः 14,033.001 ब्राह्मण उवाच 14,033.001a नाहं तथा भीरु चरामि लोके; तथा त्वं मां तर्कयसे स्वबुद्ध्या 14,033.001c विप्रो ऽस्मि मुक्तो ऽस्मि वनेचरो ऽस्मि; गृहस्थधर्मा ब्रह्मचारी तथास्मि 14,033.002a नाहम् अस्मि यथा मां त्वं पश्यसे चक्षुषा शुभे 14,033.002c मया व्याप्तम् इदं सर्वं यत् किं चिज् जगतीगतम् 14,033.003a ये के चिज् जन्तवो लोके जङ्गमाः स्थावराश् च ह 14,033.003c तेषां माम् अन्तकं विद्धि दारूणाम् इव पावकम् 14,033.004a राज्यं पृथिव्यां सर्वस्याम् अथ वापि त्रिविष्टपे 14,033.004c तथा बुद्धिर् इयं वेत्ति बुद्धिर् एव धनं मम 14,033.005a एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः 14,033.005c गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु 14,033.005e लिङ्गैर् बहुभिर् अव्यग्रैर् एका बुद्धिर् उपास्यते 14,033.006a नानालिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका 14,033.006c ते भावम् एकम् आयान्ति सरितः सागरं यथा 14,033.007a बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते 14,033.007c आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम् 14,033.008a तस्मात् ते सुभगे नास्ति परलोककृतं भयम् 14,033.008c मद्भावभावनिरता ममैवात्मानम् एष्यसि 14,034.001 ब्राह्मण्य् उवाच 14,034.001a नेदम् अल्पात्मना शक्यं वेदितुं नाकृतात्मना 14,034.001c बहु चाल्पं च संक्षिप्तं विप्लुतं च मतं मम 14,034.002a उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः 14,034.002c तन् मन्ये कारणतमं यत एषा प्रवर्तते 14,034.003 ब्राह्मण उवाच 14,034.003a अरणीं ब्राह्मणीं विद्धि गुरुर् अस्योत्तरारणिः 14,034.003c तपःश्रुते ऽभिमथ्नीतो ज्ञानाग्निर् जायते ततः 14,034.004 ब्राह्मण्य् उवाच 14,034.004a यद् इदं ब्रह्मणो लिङ्गं क्षेत्रज्ञम् इति संज्ञितम् 14,034.004c ग्रहीतुं येन तच् छक्यं लक्षणं तस्य तत् क्व नु 14,034.005 ब्राह्मण उवाच 14,034.005a अलिङ्गो निर्गुणश् चैव कारणं नास्य विद्यते 14,034.005c उपायम् एव वक्ष्यामि येन गृह्येत वा न वा 14,034.006a सम्यग् अप्य् उपदिष्टश् च भ्रमरैर् इव लक्ष्यते 14,034.006c कर्मबुद्धिर् अबुद्धित्वाज् ज्ञानलिङ्गैर् इवाश्रितम् 14,034.007a इदं कार्यम् इदं नेति न मोक्षेषूपदिश्यते 14,034.007c पश्यतः शृण्वतो बुद्धिर् आत्मनो येषु जायते 14,034.008a यावन्त इह शक्येरंस् तावतो ऽंशान् प्रकल्पयेत् 14,034.008c व्यक्तान् अव्यक्तरूपांश् च शतशो ऽथ सहस्रशः 14,034.009a सर्वान् नानात्वयुक्तांश् च सर्वान् प्रत्यक्षहेतुकान् 14,034.009c यतः परं न विद्येत ततो ऽभ्यासे भविष्यति 14,034.010 वासुदेव उवाच 14,034.010a ततस् तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसंक्षये 14,034.010c क्षेत्रज्ञाद् एव परतः क्षेत्रज्ञो ऽन्यः प्रवर्तते 14,034.011 अर्जुन उवाच 14,034.011a क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः 14,034.011c याभ्यां सिद्धिर् इयं प्राप्ता ताव् उभौ वद मे ऽच्युत 14,034.012 वासुदेव उवाच 14,034.012a मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् 14,034.012c क्षेत्रज्ञ इति यश् चोक्तः सो ऽहम् एव धनंजय 14,035.001 अर्जुन उवाच 14,035.001a ब्रह्म यत् परमं वेद्यं तन् मे व्याख्यातुम् अर्हसि 14,035.001c भवतो हि प्रसादेन सूक्ष्मे मे रमते मतिः 14,035.002 वासुदेव उवाच 14,035.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14,035.002c संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह 14,035.003a कश् चिद् ब्राह्मणम् आसीनम् आचार्यं संशितव्रतम् 14,035.003c शिष्यः पप्रच्छ मेधावी किं स्विच् छ्रेयः परंतप 14,035.004a भगवन्तं प्रपन्नो ऽहं निःश्रेयसपरायणः 14,035.004c याचे त्वां शिरसा विप्र यद् ब्रूयां तद् विचक्ष्व मे 14,035.005a तम् एवंवादिनं पार्थ शिष्यं गुरुर् उवाच ह 14,035.005c कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज 14,035.006a इत्य् उक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः 14,035.006c प्राञ्जलिः परिपप्रच्छ यत् तच् छृणु महामते 14,035.007 शिष्य उवाच 14,035.007a कुतश् चाहं कुतश् च त्वं तत् सत्यं ब्रूहि यत् परम् 14,035.007c कुतो जातानि भूतानि स्थावराणि चराणि च 14,035.008a केन जीवन्ति भूतानि तेषाम् आयुः किम् आत्मकम् 14,035.008c किं सत्यं किं तपो विप्र के गुणाः सद्भिर् ईरिताः 14,035.008e के पन्थानः शिवाः सन्ति किं सुखं किं च दुष्कृतम् 14,035.009a एतान् मे भगवन् प्रश्नान् याथातथ्येन सत्तम 14,035.009c वक्तुम् अर्हसि विप्रर्षे यथावद् इह तत्त्वतः 14,035.009d*0071_01 त्वद् अन्यः कश् च न प्रश्नान् एतान् वक्तुम् इहार्हति 14,035.009d*0071_02 ब्रूहि धर्मविदां श्रेष्ठ परं कौतूहलं मम 14,035.009d*0071_03 मोक्षधर्मार्थकुशलो भवांल् लोकेषु गीयते 14,035.009d*0071_04 सर्वसंशयसंछेत्ता त्वद् अन्यो न च विद्यते 14,035.009d*0071_05 संसारभीरवश् चैव मोक्षकामास् तथा वयम् 14,035.010 वासुदेव उवाच 14,035.010a तस्मै संप्रतिपन्नाय यथावत् परिपृच्छते 14,035.010c शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने 14,035.010e छायाभूताय दान्ताय यतये ब्रह्मचारिणे 14,035.010e*0072_01 कुलीनाय सुशीलाय भक्ताय ब्रह्मवादिने 14,035.011a तान् प्रश्नान् अब्रवीत् पार्थ मेधावी स धृतव्रतः 14,035.011c गुरुः कुरुकुलश्रेष्ठ सम्यक् सर्वान् अरिंदम 14,035.012a ब्रह्मप्रोक्तम् इदं धर्मम् ऋषिप्रवरसेवितम् 14,035.012c वेदविद्यासमावाप्यं तत्त्वभूतार्थभावनम् 14,035.012d@003_0001 ज्ञानं त्व् एव परं विद्मः संन्यासं तप उत्तमम् 14,035.012d@003_0002 यस् तु वेद निराबाधं ज्ञानतत्त्वं विनिश्चयात् 14,035.012d@003_0003 सर्वभूतस्थम् आत्मानं स सर्वगतिर् इष्यते 14,035.012d@003_0004 यो विद्वान् सहवासं च विवासं चैव पश्यति 14,035.012d@003_0005 तथैवैकत्वनानात्वे स दुःखात् परिमुच्यते 14,035.012d@003_0006 यो न कामयते किं चिन् न किं चिद् अभिमन्यते 14,035.012d@003_0007 इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते 14,035.012d@003_0008 प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित् 14,035.012d@003_0009 निर्ममो निरहंकारो मुच्यते नात्र संशयः 14,035.012d@003_0010 अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् 14,035.012d@003_0011 महाहंकारविटप इन्द्रियाङ्कुरकोटरः 14,035.012d@003_0012 महाभूतविशेषश् च विशेषप्रतिशाखवान् 14,035.012d@003_0013 सदापर्णः सदापुष्पः सदाशुभफलोदयः 14,035.012d@003_0014 आजीवः सर्वभूतानां ब्रह्मबीजः सनातनः 14,035.012d@003_0015 एतज् ज्ञात्वा च तत्त्वेन ज्ञानेन परामासिना 14,035.012d@003_0016 छित्त्वा चामरतां प्राप्य जहाति मृत्युजन्मनी 14,035.013a भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम् 14,035.013c सिद्धसंघपरिज्ञातं पुराकल्पं सनातनम् 14,035.014a प्रवक्ष्ये ऽहं महाप्राज्ञ पदम् उत्तमम् अद्य ते 14,035.014c बुद्ध्वा यद् इह संसिद्धा भवन्तीह मनीषिणः 14,035.015a उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम् 14,035.015c बृहस्पतिभरद्वाजौ गौतमो भार्गवस् तथा 14,035.016a वसिष्ठः काश्यपश् चैव विश्वामित्रो ऽत्रिर् एव च 14,035.016c मार्गान् सर्वान् परिक्रम्य परिश्रान्ताः स्वकर्मभिः 14,035.017a ऋषिम् आङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः 14,035.017c ददृशुर् ब्रह्मभवने ब्रह्माणं वीतकल्मषम् 14,035.018a तं प्रणम्य महात्मानं सुखासीनं महर्षयः 14,035.018c पप्रच्छुर् विनयोपेता निःश्रेयसम् इदं परम् 14,035.019a कथं कर्म क्रियात् साधु कथं मुच्येत किल्बिषात् 14,035.019c के नो मार्गाः शिवाश् च स्युः किं सत्यं किं च दुष्कृतम् 14,035.020a केनोभौ कर्मपन्थानौ महत्त्वं केन विन्दति 14,035.020c प्रलयं चापवर्गं च भूतानां प्रभवाप्ययौ 14,035.021a इत्य् उक्तः स मुनिश्रेष्ठैर् यद् आह प्रपितामहः 14,035.021c तत् ते ऽहं संप्रवक्ष्यामि शृणु शिष्य यथागमम् 14,035.022 ब्रह्मोवाच 14,035.022a सत्याद् भूतानि जातानि स्थावराणि चराणि च 14,035.022c तपसा तानि जीवन्ति इति तद् वित्त सुव्रताः 14,035.023a स्वां योनिं पुनर् आगम्य वर्तन्ते स्वेन कर्मणा 14,035.023c सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम् 14,035.024a ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः 14,035.024c सत्याद् भूतानि जातानि भूतं सत्यमयं महत् 14,035.025a तस्मात् सत्याश्रया विप्रा नित्यं योगपरायणाः 14,035.025c अतीतक्रोधसंतापा नियता धर्मसेतवः 14,035.026a अन्योन्यनियतान् वैद्यान् धर्मसेतुप्रवर्तकान् 14,035.026c तान् अहं संप्रवक्ष्यामि शाश्वतान् लोकभावनान् 14,035.027a चातुर्विद्यं तथा वर्णांश् चतुरश् चाश्रमान् पृथक् 14,035.027c धर्मम् एकं चतुष्पादं नित्यम् आहुर् मनीषिणः 14,035.028a पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः 14,035.028c नियतं ब्रह्मभावाय यातं पूर्वं मनीषिभिः 14,035.029a गदतस् तं ममाद्येह पन्थानं दुर्विदं परम् 14,035.029c निबोधत महाभागा निखिलेन परं पदम् 14,035.030a ब्रह्मचारिकम् एवाहुर् आश्रमं प्रथमं पदम् 14,035.030c गार्हस्थ्यं तु द्वितीयं स्याद् वानप्रस्थम् अतः परम् 14,035.030e ततः परं तु विज्ञेयम् अध्यात्मं परमं पदम् 14,035.031a ज्योतिर् आकाशम् आदित्यो वायुर् इन्द्रः प्रजापतिः 14,035.031c नोपैति यावद् अध्यात्मं तावद् एतान् न पश्यति 14,035.031e तस्योपायं प्रवक्ष्यामि पुरस्तात् तं निबोधत 14,035.032a फलमूलानिलभुजां मुनीनां वसतां वने 14,035.032c वानप्रस्थं द्विजातीनां त्रयाणाम् उपदिश्यते 14,035.033a सर्वेषाम् एव वर्णानां गार्हस्थ्यं तद् विधीयते 14,035.033c श्रद्धालक्षणम् इत्य् एवं धर्मं धीराः प्रचक्षते 14,035.033d*0073_01 नैष्ठिको ऽथ यतिर् वापि विभक्तो ब्रह्मचारिणः 14,035.034a इत्य् एते देवयाना वः पन्थानः परिकीर्तिताः 14,035.034c सद्भिर् अध्यासिता धीरैः कर्मभिर् धर्मसेतवः 14,035.035a एतेषां पृथग् अध्यास्ते यो धर्मं संशितव्रतः 14,035.035c कालात् पश्यति भूतानां सदैव प्रभवाप्ययौ 14,035.036a अतस् तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना 14,035.036c विषयस्थानि सर्वाणि वर्तमानानि भागशः 14,035.037a महान् आत्मा तथाव्यक्तम् अहंकारस् तथैव च 14,035.037c इन्द्रियाणि दशैकं च महाभूतानि पञ्च च 14,035.038a विशेषाः पञ्चभूतानाम् इत्य् एषा वैदिकी श्रुतिः 14,035.038c चतुर्विंशतिर् एषा वस् तत्त्वानां संप्रकीर्तिता 14,035.039a तत्त्वानाम् अथ यो वेद सर्वेषां प्रभवाप्ययौ 14,035.039c स धीरः सर्वभूतेषु न मोहम् अधिगच्छति 14,035.040a तत्त्वानि यो वेदयते यथातथं; गुणांश् च सर्वान् अखिलाश् च देवताः 14,035.040c विधूतपाप्मा प्रविमुच्य बन्धनं; स सर्वलोकान् अमलान् समश्नुते 14,036.001 ब्रह्मोवाच 14,036.001a तद् अव्यक्तम् अनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम् 14,036.001c नवद्वारं पुरं विद्यात् त्रिगुणं पञ्चधातुकम् 14,036.002a एकादशपरिक्षेपं मनो व्याकरणात्मकम् 14,036.002c बुद्धिस्वामिकम् इत्य् एतत् परम् एकादशं भवेत् 14,036.003a त्रीणि स्रोतांसि यान्य् अस्मिन्न् आप्यायन्ते पुनः पुनः 14,036.003c प्रणाड्यस् तिस्र एवैताः प्रवर्तन्ते गुणात्मिकाः 14,036.004a तमो रजस् तथा सत्त्वं गुणान् एतान् प्रचक्षते 14,036.004c अन्योन्यमिथुनाः सर्वे तथान्योन्यानुजीविनः 14,036.005a अन्योन्यापाश्रयाश् चैव तथान्योन्यानुवर्तिनः 14,036.005c अन्योन्यव्यतिषक्ताश् च त्रिगुणाः पञ्च धातवः 14,036.006a तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः 14,036.006c रजसश् चापि सत्त्वं स्यात् सत्त्वस्य मिथुनं तमः 14,036.007a नियम्यते तमो यत्र रजस् तत्र प्रवर्तते 14,036.007c नियम्यते रजो यत्र सत्त्वं तत्र प्रवर्तते 14,036.008a नैशात्मकं तमो विद्यात् त्रिगुणं मोहसंज्ञितम् 14,036.008c अधर्मलक्षणं चैव नियतं पापकर्मसु 14,036.008d*0074_01 तामसं रूपम् एतत् तु दृश्यते चापि संगतम् 14,036.009a प्रवृत्त्यात्मकम् एवाहू रजः पर्यायकारकम् 14,036.009c प्रवृत्तं सर्वभूतेषु दृश्यतोत्पत्तिलक्षणम् 14,036.010a प्रकाशं सर्वभूतेषु लाघवं श्रद्दधानता 14,036.010c सात्त्विकं रूपम् एवं तु लाघवं साधुसंमितम् 14,036.011a एतेषां गुणतत्त्वं हि वक्ष्यते हेत्वहेतुभिः 14,036.011c समासव्यासयुक्तानि तत्त्वतस् तानि वित्त मे 14,036.012a संमोहो ऽज्ञानम् अत्यागः कर्मणाम् अविनिर्णयः 14,036.012c स्वप्नः स्तम्भो भयं लोभः शोकः सुकृतदूषणम् 14,036.013a अस्मृतिश् चाविपाकश् च नास्तिक्यं भिन्नवृत्तिता 14,036.013c निर्विशेषत्वम् अन्धत्वं जघन्यगुणवृत्तिता 14,036.014a अकृते कृतमानित्वम् अज्ञाने ज्ञानमानिता 14,036.014c अमैत्री विकृतो भावो अश्रद्धा मूढभावना 14,036.015a अनार्जवम् असंज्ञत्वं कर्म पापम् अचेतना 14,036.015c गुरुत्वं सन्नभावत्वम् असितत्वम् अवाग् गतिः 14,036.016a सर्व एते गुणा विप्रास् तामसाः संप्रकीर्तिताः 14,036.016c ये चान्ये नियता भावा लोके ऽस्मिन् मोहसंज्ञिताः 14,036.017a तत्र तत्र नियम्यन्ते सर्वे ते तामसा गुणाः 14,036.017c परिवादकथा नित्यं देवब्राह्मणवैदिकाः 14,036.018a अत्यागश् चाभिमानश् च मोहो मन्युस् तथाक्षमा 14,036.018c मत्सरश् चैव भूतेषु तामसं वृत्तम् इष्यते 14,036.019a वृथारम्भाश् च ये के चिद् वृथादानानि यानि च 14,036.019c वृथाभक्षणम् इत्य् एतत् तामसं वृत्तम् इष्यते 14,036.020a अतिवादो ऽतितिक्षा च मात्सर्यम् अतिमानिता 14,036.020c अश्रद्दधानता चैव तामसं वृत्तम् इष्यते 14,036.021a एवंविधास् तु ये के चिल् लोके ऽस्मिन् पापकर्मिणः 14,036.021c मनुष्या भिन्नमर्यादाः सर्वे ते तामसा जनाः 14,036.022a तेषां योनिं प्रवक्ष्यामि नियतां पापकर्मणाम् 14,036.022c अवाङ्निरयभावाय तिर्यङ्निरयगामिनः 14,036.023a स्थावराणि च भूतानि पशवो वाहनानि च 14,036.023c क्रव्यादा दन्दशूकाश् च कृमिकीटविहंगमाः 14,036.024a अण्डजा जन्तवो ये च सर्वे चापि चतुष्पदाः 14,036.024c उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः 14,036.025a मग्नास् तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः 14,036.025c अवाक्स्रोतस इत्य् एते मग्नास् तमसि तामसाः 14,036.026a तेषाम् उत्कर्षम् उद्रेकं वक्ष्याम्य् अहम् अतः परम् 14,036.026c यथा ते सुकृतांल् लोकांल् लभन्ते पुण्यकर्मिणः 14,036.027a अन्यथा प्रतिपन्नास् तु विवृद्धा ये च कर्मसु 14,036.027c स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम् 14,036.028a संस्कारेणोर्ध्वम् आयान्ति यतमानाः सलोकताम् 14,036.028c स्वर्गं गच्छन्ति देवानाम् इत्य् एषा वैदिकी श्रुतिः 14,036.029a अन्यथा प्रतिपन्नास् तु विवृद्धाः स्वेषु कर्मसु 14,036.029c पुनरावृत्तिधर्माणस् ते भवन्तीह मानुषाः 14,036.030a पापयोनिं समापन्नाश् चण्डाला मूकचूचुकाः 14,036.030c वर्णान् पर्यायशश् चापि प्राप्नुवन्त्य् उत्तरोत्तरम् 14,036.031a शूद्रयोनिम् अतिक्रम्य ये चान्ये तामसा गुणाः 14,036.031c स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे 14,036.032a अभिषङ्गस् तु कामेषु महामोह इति स्मृतः 14,036.032c ऋषयो मुनयो देवा मुह्यन्त्य् अत्र सुखेप्सवः 14,036.033a तमो मोहो महामोहस् तामिस्रः क्रोधसंज्ञितः 14,036.033c मरणं त्व् अन्धतामिस्रं तामिस्रं क्रोध उच्यते 14,036.034a भावतो गुणतश् चैव योनितश् चैव तत्त्वतः 14,036.034c सर्वम् एतत् तमो विप्राः कीर्तितं वो यथाविधि 14,036.035a को न्व् एतद् बुध्यते साधु को न्व् एतत् साधु पश्यति 14,036.035c अतत्त्वे तत्त्वदर्शी यस् तमसस् तत्त्वलक्षणम् 14,036.036a तमोगुणा वो बहुधा प्रकीर्तिता; यथावद् उक्तं च तमः परावरम् 14,036.036c नरो हि यो वेद गुणान् इमान् सदा; स तामसैः सर्वगुणैः प्रमुच्यते 14,037.001 ब्रह्मोवाच 14,037.001a रजो ऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः 14,037.001c निबोधत महाभागा गुणवृत्तं च सर्वशः 14,037.002a संघातो रूपम् आयासः सुखदुःखे हिमातपौ 14,037.002c ऐश्वर्यं विग्रहः संधिर् हेतुवादो ऽरतिः क्षमा 14,037.003a बलं शौर्यं मदो रोषो व्यायामकलहाव् अपि 14,037.003c ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम् 14,037.004a वधबन्धपरिक्लेशाः क्रयो विक्रय एव च 14,037.004c निकृन्त छिन्धि भिन्धीति परमर्मावकर्तनम् 14,037.005a उग्रं दारुणम् आक्रोशः परवित्तानुशासनम् 14,037.005c लोकचिन्ता विचिन्ता च मत्सरः परिभाषणम् 14,037.006a मृषावादो मृषादानं विकल्पः परिभाषणम् 14,037.006c निन्दा स्तुतिः प्रशंसा च प्रतापः परितर्पणम् 14,037.007a परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः 14,037.007c व्यूहो ऽनयः प्रमादश् च परितापः परिग्रहः 14,037.008a संस्कारा ये च लोके ऽस्मिन् प्रवर्तन्ते पृथक् पृथक् 14,037.008c नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च 14,037.009a संतापो ऽप्रत्ययश् चैव व्रतानि नियमाश् च ये 14,037.009c प्रदानम् आशीर्युक्तं च सततं मे भवत्व् इति 14,037.009d*0075_01 आशीर्युक्तानि कर्माणि पौर्तानि विविधानि च 14,037.010a स्वधाकारो नमस्कारः स्वाहाकारो वषट्क्रिया 14,037.010c याजनाध्यापने चोभे तथैवाहुः परिग्रहम् 14,037.010d*0076_01 दानं प्रतिग्रहश् चैव प्रायश्चित्तानि मङ्गलम् 14,037.011a इदं मे स्याद् इदं मे स्यात् स्नेहो गुणसमुद्भवः 14,037.011c अभिद्रोहस् तथा माया निकृतिर् मान एव च 14,037.012a स्तैन्यं हिंसा परीवादः परितापः प्रजागरः 14,037.012c स्तम्भो दम्भो ऽथ रागश् च भक्तिः प्रीतिः प्रमोदनम् 14,037.013a द्यूतं च जनवादश् च संबन्धाः स्त्रीकृताश् च ये 14,037.013c नृत्तवादित्रगीतानि प्रसङ्गा ये च के चन 14,037.013e सर्व एते गुणा विप्रा राजसाः संप्रकीर्तिताः 14,037.014a भूतभव्यभविष्याणां भावानां भुवि भावनाः 14,037.014c त्रिवर्गनिरता नित्यं धर्मो ऽर्थः काम इत्य् अपि 14,037.015a कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः 14,037.015c अर्वाक्स्रोतस इत्य् एते तैजसा रजसावृताः 14,037.016a अस्मिंल् लोके प्रमोदन्ते जायमानाः पुनः पुनः 14,037.016c प्रेत्यभाविकम् ईहन्त इह लौकिकम् एव च 14,037.016d*0077_01 प्रेत्यभावकरीं सिद्धिम् ईहन्ते राजसा जनाः 14,037.016e ददति प्रतिगृह्णन्ति जपन्त्य् अथ च जुह्वति 14,037.017a रजोगुणा वो बहुधानुकीर्तिता; यथावद् उक्तं गुणवृत्तम् एव च 14,037.017c नरो हि यो वेद गुणान् इमान् सदा; स राजसैः सर्वगुणैर् विमुच्यते 14,038.001 ब्रह्मोवाच 14,038.001a अतः परं प्रवक्ष्यामि तृतीयं गुणम् उत्तमम् 14,038.001c सर्वभूतहितं लोके सतां धर्मम् अनिन्दितम् 14,038.002a आनन्दः प्रीतिर् उद्रेकः प्राकाश्यं सुखम् एव च 14,038.002c अकार्पण्यम् असंरम्भः संतोषः श्रद्दधानता 14,038.003a क्षमा धृतिर् अहिंसा च समता सत्यम् आर्जवम् 14,038.003c अक्रोधश् चानसूया च शौचं दाक्ष्यं पराक्रमः 14,038.004a मुधा ज्ञानं मुधा वृत्तं मुधा सेवा मुधा श्रमः 14,038.004c एवं यो युक्तधर्मः स्यात् सो ऽमुत्रानन्त्यम् अश्नुते 14,038.005a निर्ममो निरहंकारो निराशीः सर्वतः समः 14,038.005c अकामहत इत्य् एष सतां धर्मः सनातनः 14,038.006a विश्रम्भो ह्रीस् तितिक्षा च त्यागः शौचम् अतन्द्रिता 14,038.006c आनृशंस्यम् असंमोहो दया भूतेष्व् अपैशुनम् 14,038.007a हर्षस् तुष्टिर् विस्मयश् च विनयः साधुवृत्तता 14,038.007c शान्तिकर्म विशुद्धिश् च शुभा बुद्धिर् विमोचनम् 14,038.008a उपेक्षा ब्रह्मचर्यं च परित्यागश् च सर्वशः 14,038.008c निर्ममत्वम् अनाशीस्त्वम् अपरिक्रीतधर्मता 14,038.009a मुधा दानं मुधा यज्ञो मुधाधीतं मुधा व्रतम् 14,038.009c मुधा प्रतिग्रहश् चैव मुधा धर्मो मुधा तपः 14,038.010a एवंवृत्तास् तु ये के चिल् लोके ऽस्मिन् सत्त्वसंश्रयाः 14,038.010c ब्राह्मणा ब्रह्मयोनिस्थास् ते धीराः साधुदर्शिनः 14,038.011a हित्वा सर्वाणि पापानि निःशोका ह्य् अजरामराः 14,038.011c दिवं प्राप्य तु ते धीराः कुर्वते वै ततस् ततः 14,038.012a ईशित्वं च वशित्वं च लघुत्वं मनसश् च ते 14,038.012c विकुर्वते महात्मानो देवास् त्रिदिवगा इव 14,038.013a ऊर्ध्वस्रोतस इत्य् एते देवा वैकारिकाः स्मृताः 14,038.013c विकुर्वते प्रकृत्या वै दिवं प्राप्तास् ततस् ततः 14,038.013e यद् यद् इच्छन्ति तत् सर्वं भजन्ते विभजन्ति च 14,038.014a इत्य् एतत् सात्त्विकं वृत्तं कथितं वो द्विजर्षभाः 14,038.014c एतद् विज्ञाय विधिवल् लभते यद् यद् इच्छति 14,038.015a प्रकीर्तिताः सत्त्वगुणा विशेषतो; यथावद् उक्तं गुणवृत्तम् एव च 14,038.015c नरस् तु यो वेद गुणान् इमान् सदा; गुणान् स भुङ्क्ते न गुणैः स भुज्यते 14,039.001 ब्रह्मोवाच 14,039.001a नैव शक्या गुणा वक्तुं पृथक्त्वेनेह सर्वशः 14,039.001c अविच्छिन्नानि दृश्यन्ते रजः सत्त्वं तमस् तथा 14,039.002a अन्योन्यम् अनुषज्जन्ते अन्योन्यं चानुजीविनः 14,039.002c अन्योन्यापाश्रयाः सर्वे तथान्योन्यानुवर्तिनः 14,039.003a यावत् सत्त्वं तमस् तावद् वर्तते नात्र संशयः 14,039.003c यावत् तमश् च सत्त्वं च रजस् तावद् इहोच्यते 14,039.004a संहत्य कुर्वते यात्रां सहिताः संघचारिणः 14,039.004c संघातवृत्तयो ह्य् एते वर्तन्ते हेत्वहेतुभिः 14,039.005a उद्रेकव्यतिरेकाणां तेषाम् अन्योन्यवर्तिनाम् 14,039.005c वर्तते तद् यथान्यूनं व्यतिरिक्तं च सर्वशः 14,039.006a व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत् 14,039.006c अल्पं तत्र रजो ज्ञेयं सत्त्वं चाल्पतरं ततः 14,039.007a उद्रिक्तं च रजो यत्र मध्यस्रोतोगतं भवेत् 14,039.007c अल्पं तत्र तमो ज्ञेयं सत्त्वं चाल्पतरं ततः 14,039.008a उद्रिक्तं च यदा सत्त्वम् ऊर्ध्वस्रोतोगतं भवेत् 14,039.008c अल्पं तत्र रजो ज्ञेयं तमश् चाल्पतरं ततः 14,039.009a सत्त्वं वैकारिकं योनिर् इन्द्रियाणां प्रकाशिका 14,039.009c न हि सत्त्वात् परो भावः कश् चिद् अन्यो विधीयते 14,039.010a ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः 14,039.010c जघन्यगुणसंयुक्ता यान्त्य् अधस् तामसा जनाः 14,039.011a तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वम् उत्तमम् 14,039.011c इत्य् एवं त्रिषु वर्णेषु विवर्तन्ते गुणास् त्रयः 14,039.012a दूराद् अपि हि दृश्यन्ते सहिताः संघचारिणः 14,039.012c तमः सत्त्वं रजश् चैव पृथक्त्वं नानुशुश्रुम 14,039.013a दृष्ट्वा चादित्यम् उद्यन्तं कुचोराणां भयं भवेत् 14,039.013c अध्वगाः परितप्येरंस् तृष्णार्ता दुःखभागिनः 14,039.014a आदित्यः सत्त्वम् उद्दिष्टं कुचोरास् तु यथा तमः 14,039.014c परितापो ऽध्वगानां च राजसो गुण उच्यते 14,039.015a प्राकाश्यं सत्त्वम् आदित्ये संतापो राजसो गुणः 14,039.015c उपप्लवस् तु विज्ञेयस् तामसस् तस्य पर्वसु 14,039.016a एवं ज्योतिःषु सर्वेषु विवर्तन्ते गुणास् त्रयः 14,039.016c पर्यायेण च वर्तन्ते तत्र तत्र तथा तथा 14,039.017a स्थावरेषु च भूतेषु तिर्यग्भावगतं तमः 14,039.017c राजसास् तु विवर्तन्ते स्नेहभावस् तु सात्त्विकः 14,039.018a अहस् त्रिधा तु विज्ञेयं त्रिधा रात्रिर् विधीयते 14,039.018c मासार्धमासवर्षाणि ऋतवः संधयस् तथा 14,039.019a त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते 14,039.019c त्रिधा लोकास् त्रिधा वेदास् त्रिधा विद्यास् त्रिधा गतिः 14,039.020a भूतं भव्यं भविष्यच् च धर्मो ऽर्थः काम इत्य् अपि 14,039.020c प्राणापानाव् उदानश् चाप्य् एत एव त्रयो गुणाः 14,039.021a यत् किं चिद् इह वै लोके सर्वम् एष्व् एव तत् त्रिषु 14,039.021c त्रयो गुणाः प्रवर्तन्ते अव्यक्ता नित्यम् एव तु 14,039.021e सत्त्वं रजस् तमश् चैव गुणसर्गः सनातनः 14,039.022a तमो ऽव्यक्तं शिवं नित्यम् अजं योनिः सनातनः 14,039.022c प्रकृतिर् विकारः प्रलयः प्रधानं प्रभवाप्ययौ 14,039.023a अनुद्रिक्तम् अनूनं च ह्य् अकम्पम् अचलं ध्रुवम् 14,039.023c सद् असच् चैव तत् सर्वम् अव्यक्तं त्रिगुणं स्मृतम् 14,039.023e ज्ञेयानि नामधेयानि नरैर् अध्यात्मचिन्तकैः 14,039.024a अव्यक्तनामानि गुणांश् च तत्त्वतो; यो वेद सर्वाणि गतीश् च केवलाः 14,039.024c विमुक्तदेहः प्रविभागतत्त्ववित्; स मुच्यते सर्वगुणैर् निरामयः 14,040.001 ब्रह्मोवाच 14,040.001a अव्यक्तात् पूर्वम् उत्पन्नो महान् आत्मा महामतिः 14,040.001c आदिर् गुणानां सर्वेषां प्रथमः सर्ग उच्यते 14,040.002a महान् आत्मा मतिर् विष्णुर् विश्वः शंभुश् च वीर्यवान् 14,040.002c बुद्धिः प्रज्ञोपलब्धिश् च तथा ख्यातिर् धृतिः स्मृतिः 14,040.003a पर्यायवाचकैः शब्दैर् महान् आत्मा विभाव्यते 14,040.003c तं जानन् ब्राह्मणो विद्वान् न प्रमोहं निगच्छति 14,040.004a सर्वतःपाणिपादश् च सर्वतोक्षिशिरोमुखः 14,040.004c सर्वतःश्रुतिमांल् लोके सर्वं व्याप्य स तिष्ठति 14,040.005a महाप्रभार्चिः पुरुषः सर्वस्य हृदि निश्रितः 14,040.005c अणिमा लघिमा प्राप्तिर् ईशानो ज्योतिर् अव्ययः 14,040.006a तत्र बुद्धिमतां लोकाः संन्यासनिरताश् च ये 14,040.006c ध्यानिनो नित्ययोगाश् च सत्यसंधा जितेन्द्रियाः 14,040.007a ज्ञानवन्तश् च ये के चिद् अलुब्धा जितमन्यवः 14,040.007c प्रसन्नमनसो धीरा निर्ममा निरहंकृताः 14,040.007e विमुक्ताः सर्व एवैते महत्त्वम् उपयान्ति वै 14,040.008a आत्मनो महतो वेद यः पुण्यां गतिम् उत्तमाम् 14,040.008c स धीरः सर्वलोकेषु न मोहम् अधिगच्छति 14,040.008e विष्णुर् एवादिसर्गेषु स्वयंभूर् भवति प्रभुः 14,040.009a एवं हि यो वेद गुहाशयं प्रभुं; नरः पुराणं पुरुषं विश्वरूपम् 14,040.009c हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान् बुद्धिम् अतीत्य तिष्ठति 14,041.001 ब्रह्मोवाच 14,041.001a य उत्पन्नो महान् पूर्वम् अहंकारः स उच्यते 14,041.001c अहम् इत्य् एव संभूतो द्वितीयः सर्ग उच्यते 14,041.002a अहंकारश् च भूतादिर् वैकारिक इति स्मृतः 14,041.002c तेजसश् चेतना धातुः प्रजासर्गः प्रजापतिः 14,041.003a देवानां प्रभवो देवो मनसश् च त्रिलोककृत् 14,041.003c अहम् इत्य् एव तत् सर्वम् अभिमन्ता स उच्यते 14,041.004a अध्यात्मज्ञाननित्यानां मुनीनां भावितात्मनाम् 14,041.004c स्वाध्यायक्रतुसिद्धानाम् एष लोकः सनातनः 14,041.005a अहंकारेणाहरतो गुणान् इमान्; भूतादिर् एवं सृजते स भूतकृत् 14,041.005c वैकारिकः सर्वम् इदं विचेष्टते; स्वतेजसा रञ्जयते जगत् तथा 14,042.001 ब्रह्मोवाच 14,042.001a अहंकारात् प्रसूतानि महाभूतानि पञ्च वै 14,042.001c पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 14,042.002a तेषु भूतानि मुह्यन्ते महाभूतेषु पञ्चसु 14,042.002c शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च 14,042.003a महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते 14,042.003c सर्वप्राणभृतां धीरा महद् उत्पद्यते भयम् 14,042.004a यद्य् अस्माज् जायते भूतं तत्र तत् प्रविलीयते 14,042.004c लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् 14,042.005a ततः प्रलीने सर्वस्मिन् भूते स्थावरजङ्गमे 14,042.005c स्मृतिमन्तस् तदा धीरा न लीयन्ते कदा चन 14,042.006a शब्दः स्पर्शस् तथा रूपं रसो गन्धश् च पञ्चमः 14,042.006c क्रियाकारणयुक्ताः स्युर् अनित्या मोहसंज्ञिताः 14,042.007a लोभप्रजनसंयुक्ता निर्विशेषा ह्य् अकिंचनाः 14,042.007c मांसशोणितसंघाता अन्योन्यस्योपजीविनः 14,042.008a बहिर् आत्मान इत्य् एते दीनाः कृपणवृत्तयः 14,042.008c प्राणापानाव् उदानश् च समानो व्यान एव च 14,042.009a अन्तरात्मेति चाप्य् एते नियताः पञ्च वायवः 14,042.009c वाङ्मनोबुद्धिर् इत्य् एभिः सार्धम् अष्टात्मकं जगत् 14,042.010a त्वग्घ्राणश्रोत्रचक्षूंषि रसनं वाक् च संयता 14,042.010c विशुद्धं च मनो यस्य बुद्धिश् चाव्यभिचारिणी 14,042.011a अष्टौ यस्याग्नयो ह्य् एते न दहन्ते मनः सदा 14,042.011c स तद् ब्रह्म शुभं याति यस्माद् भूयो न विद्यते 14,042.012a एकादश च यान्य् आहुर् इन्द्रियाणि विशेषतः 14,042.012c अहंकारप्रसूतानि तानि वक्ष्याम्य् अहं द्विजाः 14,042.013a श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी 14,042.013c पादौ पायुर् उपस्थं च हस्तौ वाग् दशमी भवेत् 14,042.014a इन्द्रियग्राम इत्य् एष मन एकादशं भवेत् 14,042.014c एतं ग्रामं जयेत् पूर्वं ततो ब्रह्म प्रकाशते 14,042.015a बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च 14,042.015c श्रोत्रादीन्य् अपि पञ्चाहुर् बुद्धियुक्तानि तत्त्वतः 14,042.016a अविशेषाणि चान्यानि कर्मयुक्तानि तानि तु 14,042.016c उभयत्र मनो ज्ञेयं बुद्धिर् द्वादशमी भवेत् 14,042.017a इत्य् उक्तानीन्द्रियाणीमान्य् एकादश मया क्रमात् 14,042.017c मन्यन्ते कृतम् इत्य् एव विदित्वैतानि पण्डिताः 14,042.017d*0078_01 अतः परं प्रवक्ष्यामि सर्वं विविधम् इन्द्रियम् 14,042.018a त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते 14,042.018c स्थलम् आपस् तथाकाशं जन्म चापि चतुर्विधम् 14,042.019a अण्डजोद्भिज्जसंस्वेदजरायुजम् अथापि च 14,042.019c चतुर्धा जन्म इत्य् एतद् भूतग्रामस्य लक्ष्यते 14,042.020a अचराण्य् अपि भूतानि खेचराणि तथैव च 14,042.020c अण्डजानि विजानीयात् सर्वांश् चैव सरीसृपान् 14,042.021a संस्वेदाः कृमयः प्रोक्ता जन्तवश् च तथाविधाः 14,042.021c जन्म द्वितीयम् इत्य् एतज् जघन्यतरम् उच्यते 14,042.022a भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात् 14,042.022c उद्भिज्जानीति तान्य् आहुर् भूतानि द्विजसत्तमाः 14,042.023a द्विपादबहुपादानि तिर्यग्गतिमतीनि च 14,042.023c जरायुजानि भूतानि वित्त तान्य् अपि सत्तमाः 14,042.024a द्विविधापीह विज्ञेया ब्रह्मयोनिः सनातना 14,042.024c तपः कर्म च यत् पुण्यम् इत्य् एष विदुषां नयः 14,042.025a द्विविधं कर्म विज्ञेयम् इज्या दानं च यन् मखे 14,042.025c जातस्याध्ययनं पुण्यम् इति वृद्धानुशासनम् 14,042.026a एतद् यो वेद विधिवत् स मुक्तः स्याद् द्विजर्षभाः 14,042.026c विमुक्तः सर्वपापेभ्य इति चैव निबोधत 14,042.027a आकाशं प्रथमं भूतं श्रोत्रम् अध्यात्मम् उच्यते 14,042.027c अधिभूतं तथा शब्दो दिशस् तत्राधिदैवतम् 14,042.028a द्वितीयं मारुतो भूतं त्वग् अध्यात्मं च विश्रुतम् 14,042.028c स्प्रष्टव्यम् अधिभूतं च विद्युत् तत्राधिदैवतम् 14,042.029a तृतीयं ज्योतिर् इत्य् आहुश् चक्षुर् अध्यात्मम् उच्यते 14,042.029c अधिभूतं ततो रूपं सूर्यस् तत्राधिदैवतम् 14,042.030a चतुर्थम् आपो विज्ञेयं जिह्वा चाध्यात्मम् इष्यते 14,042.030b*0079_01 रसो ऽधिभूतं विज्ञेयम् आपस् तत्राधिदैवतम् 14,042.030c अधिभूतं रसश् चात्र सोमस् तत्राधिदैवतम् 14,042.031a पृथिवी पञ्चमं भूतं घ्राणश् चाध्यात्मम् इष्यते 14,042.031c अधिभूतं तथा गन्धो वायुस् तत्राधिदैवतम् 14,042.032a एष पञ्चसु भूतेषु चतुष्टयविधिः स्मृतः 14,042.032c अतः परं प्रवक्ष्यामि सर्वं त्रिविधम् इन्द्रियम् 14,042.033a पादाव् अध्यात्मम् इत्य् आहुर् ब्राह्मणास् तत्त्वदर्शिनः 14,042.033c अधिभूतं तु गन्तव्यं विष्णुस् तत्राधिदैवतम् 14,042.034a अवाग्गतिर् अपानश् च पायुर् अध्यात्मम् इष्यते 14,042.034c अधिभूतं विसर्गश् च मित्रस् तत्राधिदैवतम् 14,042.035a प्रजनः सर्वभूतानाम् उपस्थो ऽध्यात्मम् उच्यते 14,042.035c अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः 14,042.036a हस्ताव् अध्यात्मम् इत्य् आहुर् अध्यात्मविदुषो जनाः 14,042.036c अधिभूतं तु कर्माणि शक्रस् तत्राधिदैवतम् 14,042.037a वैश्वदेवी मनःपूर्वा वाग् अध्यात्मम् इहोच्यते 14,042.037c वक्तव्यम् अधिभूतं च वह्निस् तत्राधिदैवतम् 14,042.038a अध्यात्मं मन इत्य् आहुः पञ्चभूतानुचारकम् 14,042.038c अधिभूतं च मन्तव्यं चन्द्रमाश् चाधिदैवतम् 14,042.038d*0080_01 अहंकारस् तथाध्यात्मं सर्वसंसारकारकम् 14,042.038d*0080_02 अभिमानो ऽधिभूतं च रुद्रस् तत्राधिदैवतम् 14,042.039a अध्यात्मं बुद्धिर् इत्य् आहुः षडिन्द्रियविचारिणी 14,042.039c अधिभूतं तु विज्ञेयं ब्रह्मा तत्राधिदैवतम् 14,042.040a यथावद् अध्यात्मविधिर् एष वः कीर्तितो मया 14,042.040c ज्ञानम् अस्य हि धर्मज्ञाः प्राप्तं बुद्धिमताम् इह 14,042.041a इन्द्रियाणीन्द्रियार्थाश् च महाभूतानि पञ्च च 14,042.041c सर्वाण्य् एतानि संधाय मनसा संप्रधारयेत् 14,042.042a क्षीणे मनसि सर्वस्मिन् न जन्मसुखम् इष्यते 14,042.042c ज्ञानसंपन्नसत्त्वानां तत् सुखं विदुषां मतम् 14,042.043a अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम् 14,042.043c निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा 14,042.044a गुणागुणम् अनासङ्गम् एकचर्यम् अनन्तरम् 14,042.044c एतद् ब्राह्मणतो वृत्तम् आहुर् एकपदं सुखम् 14,042.045a विद्वान् कूर्म इवाङ्गानि कामान् संहृत्य सर्वशः 14,042.045c विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा 14,042.046a कामान् आत्मनि संयम्य क्षीणतृष्णः समाहितः 14,042.046c सर्वभूतसुहृन् मैत्रो ब्रह्मभूयं स गच्छति 14,042.047a इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम् 14,042.047c मुनेर् जनपदत्यागाद् अध्यात्माग्निः समिध्यते 14,042.048a यथाग्निर् इन्धनैर् इद्धो महाज्योतिः प्रकाशते 14,042.048c तथेन्द्रियनिरोधेन महान् आत्मा प्रकाशते 14,042.049a यदा पश्यति भूतानि प्रसन्नात्मात्मनो हृदि 14,042.049b*0081_01 एतद् एव हि लोके ऽस्मिन् मनो हृदि समाश्रितम् 14,042.049c स्वयंयोनिस् तदा सूक्ष्मात् सूक्ष्मम् आप्नोत्य् अनुत्तमम् 14,042.050a अग्नी रूपं पयः स्रोतो वायुः स्पर्शनम् एव च 14,042.050c मही पङ्कधरं घोरम् आकाशं श्रवणं तथा 14,042.050d*0082_01 दृश्यम् आदित्यम् एवाहुर् अध्यात्मविदुषो जनाः 14,042.051a रागशोकसमाविष्टं पञ्चस्रोतःसमावृतम् 14,042.051c पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम् 14,042.052a रजस्वलम् अथादृश्यं त्रिगुणं च त्रिधातुकम् 14,042.052c संसर्गाभिरतं मूढं शरीरम् इति धारणा 14,042.053a दुश्चरं जीवलोके ऽस्मिन् सत्त्वं प्रति समाश्रितम् 14,042.053c एतद् एव हि लोके ऽस्मिन् कालचक्रं प्रवर्तते 14,042.054a एतन् महार्णवं घोरम् अगाधं मोहसंज्ञितम् 14,042.054c विसृजेत् संक्षिपेच् चैव बोधयेत् सामरं जगत् 14,042.055a कामक्रोधौ भयं मोहम् अभिद्रोहम् अथानृतम् 14,042.055c इन्द्रियाणां निरोधेन स तांस् त्यजति दुस्त्यजान् 14,042.056a यस्यैते निर्जिता लोके त्रिगुणाः पञ्च धातवः 14,042.056c व्योम्नि तस्य परं स्थानम् अनन्तम् अथ लक्ष्यते 14,042.057a कामकूलाम् अपारान्तां मनःस्रोतोभयावहाम् 14,042.057b*0083_01 पञ्चेन्द्रियमहाकूलां मनोवेगमहोदकाम् 14,042.057c नदीं दुर्गह्रदां तीर्णः कामक्रोधाव् उभौ जयेत् 14,042.058a स सर्वदोषनिर्मुक्तस् ततः पश्यति यत् परम् 14,042.058c मनो मनसि संधाय पश्यत्य् आत्मानम् आत्मनि 14,042.059a सर्ववित् सर्वभूतेषु वीक्षत्य् आत्मानम् आत्मनि 14,042.059c एकधा बहुधा चैव विकुर्वाणस् ततस् ततः 14,042.060a ध्रुवं पश्यति रूपाणि दीपाद् दीपशतं यथा 14,042.060c स वै विष्णुश् च मित्रश् च वरुणो ऽग्निः प्रजापतिः 14,042.061a स हि धाता विधाता च स प्रभुः सर्वतोमुखः 14,042.061c हृदयं सर्वभूतानां महान् आत्मा प्रकाशते 14,042.062a तं विप्रसंघाश् च सुरासुराश् च; यक्षाः पिशाचाः पितरो वयांसि 14,042.062c रक्षोगणा भूतगणाश् च सर्वे; महर्षयश् चैव सदा स्तुवन्ति 14,043.001 ब्रह्मोवाच 14,043.001a मनुष्याणां तु राजन्यः क्षत्रियो मध्यमो गुणः 14,043.001c कुञ्जरो वाहनानां च सिंहश् चारण्यवासिनाम् 14,043.002a अविः पशूनां सर्वेषाम् आखुश् च बिलवासिनाम् 14,043.002c गवां गोवृषभश् चैव स्त्रीणां पुरुष एव च 14,043.003a न्यग्रोधो जम्बुवृक्षश् च पिप्पलः शाल्मलिस् तथा 14,043.003c शिंशपा मेषशृङ्गश् च तथा कीचकवेणवः 14,043.003e एते द्रुमाणां राजानो लोके ऽस्मिन् नात्र संशयः 14,043.004a हिमवान् पारियात्रश् च सह्यो विन्ध्यस् त्रिकूटवान् 14,043.004c श्वेतो नीलश् च भासश् च काष्ठवांश् चैव पर्वतः 14,043.005a शुभस्कन्धो महेन्द्रश् च माल्यवान् पर्वतस् तथा 14,043.005c एते पर्वतराजानो गणानां मरुतस् तथा 14,043.006a सूर्यो ग्रहाणाम् अधिपो नक्षत्राणां च चन्द्रमाः 14,043.006c यमः पितॄणाम् अधिपः सरिताम् अथ सागरः 14,043.007a अम्भसां वरुणो राजा सत्त्वानां मित्र उच्यते 14,043.007c अर्को ऽधिपतिर् उष्णानां ज्योतिषाम् इन्दुर् उच्यते 14,043.008a अग्निर् भूतपतिर् नित्यं ब्राह्मणानां बृहस्पतिः 14,043.008c ओषधीनां पतिः सोमो विष्णुर् बलवतां वरः 14,043.009a त्वष्टाधिराजो रूपाणां पशूनाम् ईश्वरः शिवः 14,043.009c दक्षिणानां तथा यज्ञो वेदानाम् ऋषयस् तथा 14,043.010a दिशाम् उदीची विप्राणां सोमो राजा प्रतापवान् 14,043.010c कुबेरः सर्वयक्षाणां देवतानां पुरंदरः 14,043.010e एष भूतादिकः सर्गः प्रजानां च प्रजापतिः 14,043.011a सर्वेषाम् एव भूतानाम् अहं ब्रह्ममयो महान् 14,043.011c भूतं परतरं मत्तो विष्णोर् वापि न विद्यते 14,043.012a राजाधिराजः सर्वासां विष्णुर् ब्रह्ममयो महान् 14,043.012c ईश्वरं तं विजानीमः स विभुः स प्रजापतिः 14,043.013a नरकिंनरयक्षाणां गन्धर्वोरगरक्षसाम् 14,043.013c देवदानवनागानां सर्वेषाम् ईश्वरो हि सः 14,043.014a भगदेवानुयातानां सर्वासां वामलोचना 14,043.014c माहेश्वरी महादेवी प्रोच्यते पार्वतीति या 14,043.015a उमां देवीं विजानीत नारीणाम् उत्तमां शुभाम् 14,043.015c रतीनां वसुमत्यस् तु स्त्रीणाम् अप्सरसस् तथा 14,043.016a धर्मकामाश् च राजानो ब्राह्मणा धर्मलक्षणाः 14,043.016c तस्माद् राजा द्विजातीनां प्रयतेतेह रक्षणे 14,043.017a राज्ञां हि विषये येषाम् अवसीदन्ति साधवः 14,043.017c हीनास् ते स्वगुणैः सर्वैः प्रेत्यावाङ्मार्गगामिनः 14,043.018a राज्ञां तु विषये येषां साधवः परिरक्षिताः 14,043.018c ते ऽस्मिंल् लोके प्रमोदन्ते प्रेत्य चानन्त्यम् एव च 14,043.018e प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः 14,043.019a अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम् 14,043.019c अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा 14,043.020a प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः 14,043.020c शब्दलक्षणम् आकाशं वायुस् तु स्पर्शलक्षणः 14,043.021a ज्योतिषां लक्षणं रूपम् आपश् च रसलक्षणाः 14,043.021c धरणी सर्वभूतानां पृथिवी गन्धलक्षणा 14,043.022a स्वरव्यञ्जनसंस्कारा भारती सत्यलक्षणा 14,043.022c मनसो लक्षणं चिन्ता तथोक्ता बुद्धिर् अन्वयात् 14,043.023a मनसा चिन्तयानो ऽर्थान् बुद्ध्या चैव व्यवस्यति 14,043.023c बुद्धिर् हि व्यवसायेन लक्ष्यते नात्र संशयः 14,043.024a लक्षणं महतो ध्यानम् अव्यक्तं साधुलक्षणम् 14,043.024c प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् 14,043.025a तस्माज् ज्ञानं पुरस्कृत्य संन्यसेद् इह बुद्धिमान् 14,043.025c संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम् 14,043.025e अतीतो ऽद्वंद्वम् अभ्येति तमोमृत्युजरातिगम् 14,043.026a धर्मलक्षणसंयुक्तम् उक्तं वो विधिवन् मया 14,043.026c गुणानां ग्रहणं सम्यग् वक्ष्याम्य् अहम् अतः परम् 14,043.027a पार्थिवो यस् तु गन्धो वै घ्राणेनेह स गृह्यते 14,043.027c घ्राणस्थश् च तथा वायुर् गन्धज्ञाने विधीयते 14,043.028a अपां धातुरसो नित्यं जिह्वया स तु गृह्यते 14,043.028c जिह्वास्थश् च तथा सोमो रसज्ञाने विधीयते 14,043.029a ज्योतिषश् च गुणो रूपं चक्षुषा तच् च गृह्यते 14,043.029c चक्षुःस्थश् च तथादित्यो रूपज्ञाने विधीयते 14,043.030a वायव्यस् तु तथा स्पर्शस् त्वचा प्रज्ञायते च सः 14,043.030c त्वक्स्थश् चैव तथा वायुः स्पर्शज्ञाने विधीयते 14,043.031a आकाशस्य गुणो घोषः श्रोत्रेण स तु गृह्यते 14,043.031c श्रोत्रस्थाश् च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः 14,043.032a मनसस् तु गुणश् चिन्ता प्रज्ञया स तु गृह्यते 14,043.032c हृदिस्थचेतनाधातुर् मनोज्ञाने विधीयते 14,043.033a बुद्धिर् अध्यवसायेन ध्यानेन च महांस् तथा 14,043.033c निश्चित्य ग्रहणं नित्यम् अव्यक्तं नात्र संशयः 14,043.034a अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः 14,043.034c तस्माद् अलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः 14,043.035a अव्यक्तं क्षेत्रम् उद्दिष्टं गुणानां प्रभवाप्ययम् 14,043.035c सदा पश्याम्य् अहं लीनं विजानामि शृणोमि च 14,043.036a पुरुषस् तद् विजानीते तस्मात् क्षेत्रज्ञ उच्यते 14,043.036c गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति 14,043.037a आदिमध्यावसानान्तं सृज्यमानम् अचेतनम् 14,043.037c न गुणा विदुर् आत्मानं सृज्यमानं पुनः पुनः 14,043.038a न सत्यं वेद वै कश् चित् क्षेत्रज्ञस् त्व् एव विन्दति 14,043.038c गुणानां गुणभूतानां यत् परं परतो महत् 14,043.039a तस्माद् गुणांश् च तत्त्वं च परित्यज्येह तत्त्ववित् 14,043.039c क्षीणदोषो गुणान् हित्वा क्षेत्रज्ञं प्रविशत्य् अथ 14,043.040a निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च 14,043.040c अचलश् चानिकेतश् च क्षेत्रज्ञः स परो विभुः 14,044.001 ब्रह्मोवाच 14,044.001a यद् आदिमध्यपर्यन्तं ग्रहणोपायम् एव च 14,044.001c नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः 14,044.002a अहः पूर्वं ततो रात्रिर् मासाः शुक्लादयः स्मृताः 14,044.002c श्रविष्ठादीनि ऋक्षाणि ऋतवः शिशिरादयः 14,044.003a भूमिर् आदिस् तु गन्धानां रसानाम् आप एव च 14,044.003c रूपाणां ज्योतिर् आदिस् तु स्पर्शादिर् वायुर् उच्यते 14,044.003e शब्दस्यादिस् तथाकाशम् एष भूतकृतो गुणः 14,044.004a अतः परं प्रवक्ष्यामि भूतानाम् आदिम् उत्तमम् 14,044.004c आदित्यो ज्योतिषाम् आदिर् अग्निर् भूतादिर् इष्यते 14,044.005a सावित्री सर्वविद्यानां देवतानां प्रजापतिः 14,044.005c ओंकारः सर्ववेदानां वचसां प्राण एव च 14,044.005e यद्य् अस्मिन् नियतं लोके सर्वं सावित्रम् उच्यते 14,044.006a गायत्री छन्दसाम् आदिः पशूनाम् अज उच्यते 14,044.006c गावश् चतुष्पदाम् आदिर् मनुष्याणां द्विजातयः 14,044.007a श्येनः पतत्रिणाम् आदिर् यज्ञानां हुतम् उत्तमम् 14,044.007c परिसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः 14,044.008a कृतम् आदिर् युगानां च सर्वेषां नात्र संशयः 14,044.008c हिरण्यं सर्वरत्नानाम् ओषधीनां यवास् तथा 14,044.009a सर्वेषां भक्ष्यभोज्यानाम् अन्नं परमम् उच्यते 14,044.009c द्रवाणां चैव सर्वेषां पेयानाम् आप उत्तमाः 14,044.010a स्थावराणां च भूतानां सर्वेषाम् अविशेषतः 14,044.010c ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रथमजः स्मृतः 14,044.011a अहं प्रजापतीनां च सर्वेषां नात्र संशयः 14,044.011c मम विष्णुर् अचिन्त्यात्मा स्वयंभूर् इति स स्मृतः 14,044.012a पर्वतानां महामेरुः सर्वेषाम् अग्रजः स्मृतः 14,044.012c दिशां च प्रदिशां चोर्ध्वा दिग्जाता प्रथमं तथा 14,044.013a तथा त्रिपथगा गङ्गा नदीनाम् अग्रजा स्मृता 14,044.013c तथा सरोदपानानां सर्वेषां सागरो ऽग्रजः 14,044.014a देवदानवभूतानां पिशाचोरगरक्षसाम् 14,044.014c नरकिंनरयक्षाणां सर्वेषाम् ईश्वरः प्रभुः 14,044.015a आदिर् विश्वस्य जगतो विष्णुर् ब्रह्ममयो महान् 14,044.015c भूतं परतरं तस्मात् त्रैलोक्ये नेह विद्यते 14,044.016a आश्रमाणां च गार्हस्थ्यं सर्वेषां नात्र संशयः 14,044.016c लोकानाम् आदिर् अव्यक्तं सर्वस्यान्तस् तद् एव च 14,044.017a अहान्य् अस्तमयान्तानि उदयान्ता च शर्वरी 14,044.017c सुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुखम् 14,044.018a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 14,044.018c संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् 14,044.019a सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम् 14,044.019c अशाश्वतं हि लोके ऽस्मिन् सर्वं स्थावरजङ्गमम् 14,044.020a इष्टं दत्तं तपो ऽधीतं व्रतानि नियमाश् च ये 14,044.020c सर्वम् एतद् विनाशान्तं ज्ञानस्यान्तो न विद्यते 14,044.021a तस्माज् ज्ञानेन शुद्धेन प्रसन्नात्मा समाहितः 14,044.021c निर्ममो निरहंकारो मुच्यते सर्वपाप्मभिः 14,045.001 ब्रह्मोवाच 14,045.001a बुद्धिसारं मनस्तम्भम् इन्द्रियग्रामबन्धनम् 14,045.001c महाभूतारविष्कम्भं निमेषपरिवेष्टनम् 14,045.002a जराशोकसमाविष्टं व्याधिव्यसनसंचरम् 14,045.002c देशकालविचारीदं श्रमव्यायामनिस्वनम् 14,045.003a अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम् 14,045.003c सुखदुःखान्तसंक्लेशं क्षुत्पिपासावकीलनम् 14,045.004a छायातपविलेखं च निमेषोन्मेषविह्वलम् 14,045.004c घोरमोहजनाकीर्णं वर्तमानम् अचेतनम् 14,045.005a मासार्धमासगणितं विषमं लोकसंचरम् 14,045.005c तमोनिचयपङ्कं च रजोवेगप्रवर्तकम् 14,045.006a सत्त्वालंकारदीप्तं च गुणसंघातमण्डलम् 14,045.006c स्वरविग्रहनाभीकं शोकसंघातवर्तनम् 14,045.007a क्रियाकारणसंयुक्तं रागविस्तारम् आयतम् 14,045.007c लोभेप्सापरिसंख्यातं विविक्तज्ञानसंभवम् 14,045.008a भयमोहपरीवारं भूतसंमोहकारकम् 14,045.008c आनन्दप्रीतिधारं च कामक्रोधपरिग्रहम् 14,045.009a महदादिविशेषान्तम् असक्तप्रभवाव्ययम् 14,045.009c मनोजवनम् अश्रान्तं कालचक्रं प्रवर्तते 14,045.010a एतद् द्वंद्वसमायुक्तं कालचक्रम् अचेतनम् 14,045.010c विसृजेत् संक्षिपेच् चापि बोधयेत् सामरं जगत् 14,045.011a कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः 14,045.011c यस् तु वेद नरो नित्यं न स भूतेषु मुह्यति 14,045.012a विमुक्तः सर्वसंक्लेशैः सर्वद्वंद्वातिगो मुनिः 14,045.012c विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम् 14,045.013a गृहस्थो ब्रह्मचारी च वानप्रस्थो ऽथ भिक्षुकः 14,045.013c चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः 14,045.014a यः कश् चिद् इह लोके च ह्य् आगमः संप्रकीर्तितः 14,045.014c तस्यान्तगमनं श्रेयः कीर्तिर् एषा सनातनी 14,045.015a संस्कारैः संस्कृतः पूर्वं यथावच् चरितव्रतः 14,045.015c जातौ गुणविशिष्टायां समावर्तेत वेदवित् 14,045.016a स्वदारनिरतो दान्तः शिष्टाचारो जितेन्द्रियः 14,045.016c पञ्चभिश् च महायज्ञैः श्रद्दधानो यजेत ह 14,045.017a देवतातिथिशिष्टाशी निरतो वेदकर्मसु 14,045.017c इज्याप्रदानयुक्तश् च यथाशक्ति यथाविधि 14,045.018a न पाणिपादचपलो न नेत्रचपलो मुनिः 14,045.018c न च वागङ्गचपल इति शिष्टस्य गोचरः 14,045.019a नित्ययज्ञोपवीती स्याच् छुक्लवासाः शुचिव्रतः 14,045.019c नियतो दमदानाभ्यां सदा शिष्टैश् च संविशेत् 14,045.020a जितशिश्नोदरो मैत्रः शिष्टाचारसमाहितः 14,045.020c वैणवीं धारयेद् यष्टिं सोदकं च कमण्डलुम् 14,045.020d*0084_01 त्रीणि धारयते नित्यं कमण्डलुम् अतन्द्रितः 14,045.020d*0084_02 एकम् आचमनार्थाय एकं वै पादधावनम् 14,045.020d*0084_03 एकं शौचविधानार्थम् इत्य् एतत् त्रितयं तथा 14,045.021a अधीत्याध्यापनं कुर्यात् तथा यजनयाजने 14,045.021c दानं प्रतिग्रहं चैव षड्गुणां वृत्तिम् आचरेत् 14,045.022a त्रीणि कर्माणि यानीह ब्राह्मणानां तु जीविका 14,045.022c याजनाध्यापने चोभे शुद्धाच् चापि प्रतिग्रहः 14,045.023a अवशेषाणि चान्यानि त्रीणि कर्माणि यानि तु 14,045.023c दानम् अध्ययनं यज्ञो धर्मयुक्तानि तानि तु 14,045.024a तेष्व् अप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित् 14,045.024c दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः 14,045.025a सर्वम् एतद् यथाशक्ति विप्रो निर्वर्तयञ् शुचिः 14,045.025c एवं युक्तो जयेत् स्वर्गं गृहस्थः संशितव्रतः 14,046.001 ब्रह्मोवाच 14,046.001a एवम् एतेन मार्गेण पूर्वोक्तेन यथाविधि 14,046.001c अधीतवान् यथाशक्ति तथैव ब्रह्मचर्यवान् 14,046.002a स्वधर्मनिरतो विद्वान् सर्वेन्द्रिययतो मुनिः 14,046.002c गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः 14,046.003a गुरुणा समनुज्ञातो भुञ्जीतान्नम् अकुत्सयन् 14,046.003c हविष्यभैक्ष्यभुक् चापि स्थानासनविहारवान् 14,046.004a द्विकालम् अग्निं जुह्वानः शुचिर् भूत्वा समाहितः 14,046.004c धारयीत सदा दण्डं बैल्वं पालाशम् एव वा 14,046.005a क्षौमं कार्पासिकं वापि मृगाजिनम् अथापि वा 14,046.005c सर्वं काषायरक्तं स्याद् वासो वापि द्विजस्य ह 14,046.006a मेखला च भवेन् मौञ्जी जटी नित्योदकस् तथा 14,046.006c यज्ञोपवीती स्वाध्यायी अलुप्तनियतव्रतः 14,046.007a पूताभिश् च तथैवाद्भिः सदा दैवततर्पणम् 14,046.007c भावेन नियतः कुर्वन् ब्रह्मचारी प्रशस्यते 14,046.008a एवं युक्तो जयेत् स्वर्गम् ऊर्ध्वरेताः समाहितः 14,046.008c न संसरति जातीषु परमं स्थानम् आश्रितः 14,046.009a संस्कृतः सर्वसंस्कारैस् तथैव ब्रह्मचर्यवान् 14,046.009c ग्रामान् निष्क्रम्य चारण्यं मुनिः प्रव्रजितो वसेत् 14,046.010a चर्मवल्कलसंवीतः स्वयं प्रातर् उपस्पृशेत् 14,046.010c अरण्यगोचरो नित्यं न ग्रामं प्रविशेत् पुनः 14,046.011a अर्चयन्न् अतिथीन् काले दद्याच् चापि प्रतिश्रयम् 14,046.011c फलपत्रावरैर् मूलैः श्यामाकेन च वर्तयन् 14,046.012a प्रवृत्तम् उदकं वायुं सर्वं वानेयम् आ तृणात् 14,046.012c प्राश्नीयाद् आनुपूर्व्येण यथादीक्षम् अतन्द्रितः 14,046.013a आमूलफलभिक्षाभिर् arced atithim आगतम् 14,046.013c यद्भक्षः स्यात् ततो दद्याद् भिक्षां नित्यम् अतन्द्रितः 14,046.014a देवतातिथिपूर्वं च सदा भुञ्जीत वाग्यतः 14,046.014c अस्कन्दितमनाश् चैव लघ्वाशी देवताश्रयः 14,046.015a दान्तो मैत्रः क्षमायुक्तः केशश्मश्रु च धारयन् 14,046.015c जुह्वन् स्वाध्यायशीलश् च सत्यधर्मपरायणः 14,046.016a त्यक्तदेहः सदा दक्षो वननित्यः समाहितः 14,046.016c एवं युक्तो जयेत् स्वर्गं वानप्रस्थो जितेन्द्रियः 14,046.017a गृहस्थो ब्रह्मचारी च वानप्रस्थो ऽथ वा पुनः 14,046.017c य इच्छेन् मोक्षम् आस्थातुम् उत्तमां वृत्तिम् आश्रयेत् 14,046.018a अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यम् आचरेत् 14,046.018c सर्वभूतहितो मैत्रः सर्वेन्द्रिययतो मुनिः 14,046.019a अयाचितम् असंकॢप्तम् उपपन्नं यदृच्छया 14,046.019c जोषयेत सदा भोज्यं ग्रासम् आगतम् अस्पृहः 14,046.020a यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् 14,046.020c धर्मलब्धं तथाश्नीयान् न कामम् अनुवर्तयेत् 14,046.021a ग्रासाद् आच्छादनाच् चान्यन् न गृह्णीयात् कथं चन 14,046.021c यावद् आहारयेत् तावत् प्रतिगृह्णीत नान्यथा 14,046.022a परेभ्यो न प्रतिग्राह्यं न च देयं कदा चन 14,046.022c दैन्यभावाच् च भूतानां संविभज्य सदा बुधः 14,046.023a नाददीत परस्वानि न गृह्णीयाद् अयाचितम् 14,046.023c न किं चिद् विषयं भुक्त्वा स्पृहयेत् तस्य वै पुनः 14,046.024a मृदम् आपस् तथाश्मानं पत्रपुष्पफलानि च 14,046.024c असंवृतानि गृह्णीयात् प्रवृत्तानीह कार्यवान् 14,046.025a न शिल्पजीविकां जीवेद् द्विरन्नं नोत कामयेत् 14,046.025c न द्वेष्टा नोपदेष्टा च भवेत निरुपस्कृतः 14,046.025e श्रद्धापूतानि भुञ्जीत निमित्तानि विवर्जयेत् 14,046.026a मुधावृत्तिर् असक्तश् च सर्वभूतैर् असंविदम् 14,046.026c कृत्वा वह्निं चरेद् भैक्ष्यं विधूमे भुक्तवज्जने 14,046.027a वृत्ते शरावसंपाते भैक्ष्यं लिप्सेत मोक्षवित् 14,046.027c लाभे न च प्रहृष्येत नालाभे विमना भवेत् 14,046.027d*0085_01 न चातिभिक्षां भिक्षेत केवलं प्राणयात्रिकः 14,046.028a मात्राशी कालम् आकाङ्क्षंश् चरेद् भैक्ष्यं समाहितः 14,046.028c लाभं साधारणं नेच्छेन् न भुञ्जीताभिपूजितः 14,046.028e अभिपूजितलाभाद् धि विजुगुप्सेत भिक्षुकः 14,046.029a शुक्तान्य् अम्लानि तिक्तानि कषायकटुकानि च 14,046.029c नास्वादयीत भुञ्जानो रसांश् च मधुरांस् तथा 14,046.029e यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् 14,046.030a असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित् 14,046.030c न चान्यम् अनुभिक्षेत भिक्षमाणः कथं चन 14,046.031a न संनिकाशयेद् धर्मं विविक्ते विरजाश् चरेत् 14,046.031c शून्यागारम् अरण्यं वा वृक्षमूलं नदीं तथा 14,046.031e प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर् गुहाम् 14,046.032a ग्रामैकरात्रिको ग्रीष्मे वर्षास्व् एकत्र वा वसेत् 14,046.032c अध्वा सूर्येण निर्दिष्टः कीटवच् च चरेन् महीम् 14,046.033a दयार्थं चैव भूतानां समीक्ष्य पृथिवीं चरेत् 14,046.033c संचयांश् च न कुर्वीत स्नेहवासं च वर्जयेत् 14,046.034a पूतेन चाम्भसा नित्यं कार्यं कुर्वीत मोक्षवित् 14,046.034c उपस्पृशेद् उद्धृताभिर् अद्भिश् च पुरुषः सदा 14,046.035a अहिंसा ब्रह्मचर्यं च सत्यम् आर्जवम् एव च 14,046.035c अक्रोधश् चानसूया च दमो नित्यम् अपैशुनम् 14,046.036a अष्टास्व् एतेषु युक्तः स्याद् व्रतेषु नियतेन्द्रियः 14,046.036c अपापम् अशठं वृत्तम् अजिह्मं नित्यम् आचरेत् 14,046.037a आशीर्युक्तानि कर्माणि हिंसायुक्तानि यानि च 14,046.037c लोकसंग्रहधर्मं च नैव कुर्यान् न कारयेत् 14,046.038a सर्वभावान् अतिक्रम्य लघुमात्रः परिव्रजेत् 14,046.038c समः सर्वेषु भूतेषु स्थावरेषु चरेषु च 14,046.039a परं नोद्वेजयेत् कं चिन् न च कस्य चिद् उद्विजेत् 14,046.039c विश्वास्यः सर्वभूतानाम् अग्र्यो मोक्षविद् उच्यते 14,046.040a अनागतं च न ध्यायेन् नातीतम् अनुचिन्तयेत् 14,046.040c वर्तमानम् उपेक्षेत कालाकाङ्क्षी समाहितः 14,046.041a न चक्षुषा न मनसा न वाचा दूषयेत् क्व चित् 14,046.041c न प्रत्यक्षं परोक्षं वा किं चिद् दुष्टं समाचरेत् 14,046.042a इन्द्रियाण्य् उपसंहृत्य कूर्मो ऽङ्गानीव सर्वशः 14,046.042c क्षीणेन्द्रियमनोबुद्धिर् निरीक्षेत निरिन्द्रियः 14,046.043a निर्द्वंद्वो निर्नमस्कारो निःस्वाहाकार एव च 14,046.043c निर्ममो निरहंकारो निर्योगक्षेम एव च 14,046.044a निराशीः सर्वभूतेषु निरासङ्गो निराश्रयः 14,046.044c सर्वज्ञः सर्वतो मुक्तो मुच्यते नात्र संशयः 14,046.045a अपाणिपादपृष्ठं तम् अशिरस्कम् अनूदरम् 14,046.045c प्रहीणगुणकर्माणं केवलं विमलं स्थिरम् 14,046.046a अगन्धरसम् अस्पर्शम् अरूपाशब्दम् एव च 14,046.046c अत्वगस्थ्य् अथ वामज्जम् अमांसम् अपि चैव ह 14,046.047a निश्चिन्तम् अव्ययं नित्यं हृदिस्थम् अपि नित्यदा 14,046.047c सर्वभूतस्थम् आत्मानं ये पश्यन्ति न ते मृताः 14,046.048a न तत्र क्रमते बुद्धिर् नेन्द्रियाणि न देवताः 14,046.048c वेदा यज्ञाश् च लोकाश् च न तपो न पराक्रमः 14,046.048e यत्र ज्ञानवतां प्राप्तिर् अलिङ्गग्रहणा स्मृता 14,046.049a तस्माद् अलिङ्गो धर्मज्ञो धर्मव्रतम् अनुव्रतः 14,046.049c गूढधर्माश्रितो विद्वान् अज्ञातचरितं चरेत् 14,046.050a अमूढो मूढरूपेण चरेद् धर्मम् अदूषयन् 14,046.050c यथैनम् अवमन्येरन् परे सततम् एव हि 14,046.051a तथावृत्तश् चरेद् धर्मं सतां वर्त्माविदूषयन् 14,046.051c यो ह्य् एवं वृत्तसंपन्नः स मुनिः श्रेष्ठ उच्यते 14,046.052a इन्द्रियाणीन्द्रियार्थांश् च महाभूतानि पञ्च च 14,046.052c मनोबुद्धिर् अथात्मानम् अव्यक्तं पुरुषं तथा 14,046.053a सर्वम् एतत् प्रसंख्याय सम्यक् संत्यज्य निर्मलः 14,046.053c ततः स्वर्गम् अवाप्नोति विमुक्तः सर्वबन्धनैः 14,046.054a एतद् एवान्तवेलायां परिसंख्याय तत्त्ववित् 14,046.054c ध्यायेद् एकान्तम् आस्थाय मुच्यते ऽथ निराश्रयः 14,046.055a निर्मुक्तः सर्वसङ्गेभ्यो वायुर् आकाशगो यथा 14,046.055c क्षीणकोशो निरातङ्कः प्राप्नोति परमं पदम् 14,047.001 ब्रह्मोवाच 14,047.001a संन्यासं तप इत्य् आहुर् वृद्धा निश्चितदर्शिनः 14,047.001c ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः 14,047.002a अविदूरात् परं ब्रह्म वेदविद्याव्यपाश्रयम् 14,047.002c निर्द्वंद्वं निर्गुणं नित्यम् अचिन्त्यं गुह्यम् उत्तमम् 14,047.003a ज्ञानेन तपसा चैव धीराः पश्यन्ति तत् पदम् 14,047.003c निर्णिक्ततमसः पूता व्युत्क्रान्तरजसो ऽमलाः 14,047.004a तपसा क्षेमम् अध्वानं गच्छन्ति परमैषिणः 14,047.004c संन्यासनिरता नित्यं ये ब्रह्मविदुषो जनाः 14,047.005a तपः प्रदीप इत्य् आहुर् आचारो धर्मसाधकः 14,047.005c ज्ञानं त्व् एव परं विद्म संन्यासस् तप उत्तमम् 14,047.006a यस् तु वेद निराबाधं ज्ञानं तत्त्वविनिश्चयात् 14,047.006c सर्वभूतस्थम् आत्मानं स सर्वगतिर् इष्यते 14,047.007a यो विद्वान् सहवासं च विवासं चैव पश्यति 14,047.007c तथैवैकत्वनानात्वे स दुःखात् परिमुच्यते 14,047.008a यो न कामयते किं चिन् न किं चिद् अवमन्यते 14,047.008c इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते 14,047.009a प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित् 14,047.009c निर्ममो निरहंकारो मुच्यते नात्र संशयः 14,047.010a निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च 14,047.010c निर्गुणं नित्यम् अद्वंद्वं प्रशमेनैव गच्छति 14,047.011a हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम् 14,047.011c उभे सत्यानृते हित्वा मुच्यते नात्र संशयः 14,047.012a अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् 14,047.012c महाहंकारविटप इन्द्रियान्तरकोटरः 14,047.013a महाभूतविशाखश् च विशेषप्रतिशाखवान् 14,047.013c सदापर्णः सदापुष्पः शुभाशुभफलोदयः 14,047.013e आजीवः सर्वभूतानां ब्रह्मवृक्षः सनातनः 14,047.014a एतच् छित्त्वा च भित्त्वा च ज्ञानेन परमासिना 14,047.014c हित्वा चामरतां प्राप्य जह्याद् वै मृत्युजन्मनी 14,047.014d*0086_01 **** **** तत्त्वज्ञानासिना बुधः 14,047.014d*0086_02 हित्वा सङ्गमयान् पाशान् मृत्युजन्मजरोदयान् 14,047.014e निर्ममो निरहंकारो मुच्यते नात्र संशयः 14,047.015a द्वाव् एतौ पक्षिणौ नित्यौ सखायौ चाप्य् अचेतनौ 14,047.015c एताभ्यां तु परो यस्य चेतनावान् इति स्मृतः 14,047.016a अचेतनः सत्त्वसंघातयुक्तः; सत्त्वात् परं चेतयते ऽन्तरात्मा 14,047.016c स क्षेत्रज्ञः सत्त्वसंघातबुद्धिर्; गुणातिगो मुच्यते मृत्युपाशात् 14,048.001 ब्रह्मोवाच 14,048.001a के चिद् ब्रह्ममयं वृक्षं के चिद् ब्रह्ममयं महत् 14,048.001c के चित् पुरुषम् अव्यक्तं के चित् परम् अनामयम् 14,048.001e मन्यन्ते सर्वम् अप्य् एतद् अव्यक्तप्रभवाव्ययम् 14,048.002a उच्छ्वासमात्रम् अपि चेद् यो ऽन्तकाले समो भवेत् 14,048.002c आत्मानम् उपसंगम्य सो ऽमृतत्वाय कल्पते 14,048.003a निमेषमात्रम् अपि चेत् संयम्यात्मानम् आत्मनि 14,048.003c गच्छत्य् आत्मप्रसादेन विदुषां प्राप्तिम् अव्ययाम् 14,048.004a प्राणायामैर् अथ प्राणान् संयम्य स पुनः पुनः 14,048.004c दशद्वादशभिर् वापि चतुर्विंशात् परं ततः 14,048.005a एवं पूर्वं प्रसन्नात्मा लभते यद् यद् इच्छति 14,048.005c अव्यक्तात् सत्त्वम् उद्रिक्तम् अमृतत्वाय कल्पते 14,048.006a सत्त्वात् परतरं नान्यत् प्रशंसन्तीह तद्विदः 14,048.006c अनुमानाद् विजानीमः पुरुषं सत्त्वसंश्रयम् 14,048.006e न शक्यम् अन्यथा गन्तुं पुरुषं तम् अथो द्विजाः 14,048.007a क्षमा धृतिर् अहिंसा च समता सत्यम् आर्जवम् 14,048.007c ज्ञानं त्यागो ऽथ संन्यासः सात्त्विकं वृत्तम् इष्यते 14,048.008a एतेनैवानुमानेन मन्यन्ते ऽथ मनीषिणः 14,048.008c सत्त्वं च पुरुषश् चैकस् तत्र नास्ति विचारणा 14,048.009a आहुर् एके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः 14,048.009c क्षेत्रज्ञसत्त्वयोर् ऐक्यम् इत्य् एतन् नोपपद्यते 14,048.010a पृथग्भूतस् ततो नित्यम् इत्य् एतद् अविचारितम् 14,048.010c पृथग्भावश् च विज्ञेयः सहजश् चापि तत्त्वतः 14,048.011a तथैवैकत्वनानात्वम् इष्यते विदुषां नयः 14,048.011c मशकोदुम्बरे त्व् ऐक्यं पृथक्त्वम् अपि दृश्यते 14,048.012a मत्स्यो यथान्यः स्याद् अप्सु संप्रयोगस् तथानयोः 14,048.012c संबन्धस् तोयबिन्दूनां पर्णे कोकनदस्य च 14,048.013 गुरुर् उवाच 14,048.013a इत्य् उक्तवन्तं ते विप्रास् तदा लोकपितामहम् 14,048.013c पुनः संशयम् आपन्नाः पप्रच्छुर् द्विजसत्तमाः 14,048.014 ऋषय ऊचुः 14,048.014a किं स्विद् एवेह धर्माणाम् अनुष्ठेयतमं स्मृतम् 14,048.014c व्याहताम् इव पश्यामो धर्मस्य विविधां गतिम् 14,048.015a ऊर्ध्वं देहाद् वदन्त्य् एके नैतद् अस्तीति चापरे 14,048.015c के चित् संशयितं सर्वं निःसंशयम् अथापरे 14,048.016a अनित्यं नित्यम् इत्य् एके नास्त्य् अस्तीत्य् अपि चापरे 14,048.016c एकरूपं द्विधेत्य् एके व्यामिश्रम् इति चापरे 14,048.016e एकम् एके पृथक् चान्ये बहुत्वम् इति चापरे 14,048.017a मन्यन्ते ब्राह्मणा एवं प्राज्ञास् तत्त्वार्थदर्शिनः 14,048.017c जटाजिनधराश् चान्ये मुण्डाः के चिद् असंवृताः 14,048.018a अस्नानं के चिद् इच्छन्ति स्नानम् इत्य् अपि चापरे 14,048.018c आहारं के चिद् इच्छन्ति के चिच् चानशने रताः 14,048.019a कर्म के चित् प्रशंसन्ति प्रशान्तिम् अपि चापरे 14,048.019c देशकालाव् उभौ के चिन् नैतद् अस्तीति चापरे 14,048.019e के चिन् मोक्षं प्रशंसन्ति के चिद् भोगान् पृथग्विधान् 14,048.020a धनानि के चिद् इच्छन्ति निर्धनत्वं तथापरे 14,048.020c उपास्यसाधनं त्व् एके नैतद् अस्तीति चापरे 14,048.021a अहिंसानिरताश् चान्ये के चिद् धिंसापरायणाः 14,048.021c पुण्येन यशसेत्य् एके नैतद् अस्तीति चापरे 14,048.022a सद्भावनिरताश् चान्ये के चित् संशयिते स्थिताः 14,048.022c दुःखाद् अन्ये सुखाद् अन्ये ध्यानम् इत्य् अपरे स्थिताः 14,048.023a यज्ञम् इत्य् अपरे धीराः प्रदानम् इति चापरे 14,048.023c सर्वम् एके प्रशंसन्ति न सर्वम् इति चापरे 14,048.024a तपस् त्व् अन्ये प्रशंसन्ति स्वाध्यायम् अपरे जनाः 14,048.024c ज्ञानं संन्यासम् इत्य् एके स्वभावं भूतचिन्तकाः 14,048.025a एवं व्युत्थापिते धर्मे बहुधा विप्रधावति 14,048.025c निश्चयं नाधिगच्छामः संमूढाः सुरसत्तम 14,048.026a इदं श्रेय इदं श्रेय इत्य् एवं प्रस्थितो जनः 14,048.026c यो हि यस्मिन् रतो धर्मे स तं पूजयते सदा 14,048.027a तत्र नो विहता प्रज्ञा मनश् च बहुलीकृतम् 14,048.027c एतद् आख्यातुम् इच्छामः श्रेयः किम् इति सत्तम 14,048.028a अतः परं च यद् गुह्यं तद् भवान् वक्तुम् अर्हति 14,048.028c सत्त्वक्षेत्रज्ञयोश् चैव संबन्धः केन हेतुना 14,048.029a एवम् उक्तः स तैर् विप्रैर् भगवांल् लोकभावनः 14,048.029c तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान् 14,049.001 ब्रह्मोवाच 14,049.001a हन्त वः संप्रवक्ष्यामि यन् मां पृच्छथ सत्तमाः 14,049.001b*0087_01 गुरुणा शिष्यम् आसाद्य यद् उक्तं तन् निबोधत 14,049.001c समस्तम् इह तच् छ्रुत्वा सम्यग् एवावधार्यताम् 14,049.002a अहिंसा सर्वभूतानाम् एतत् कृत्यतमं मतम् 14,049.002c एतत् पदम् अनुद्विग्नं वरिष्ठं धर्मलक्षणम् 14,049.003a ज्ञानं निःश्रेय इत्य् आहुर् वृद्धा निश्चयदर्शिनः 14,049.003c तस्माज् ज्ञानेन शुद्धेन मुच्यते सर्वपातकैः 14,049.004a हिंसापराश् च ये लोके ये च नास्तिकवृत्तयः 14,049.004c लोभमोहसमायुक्तास् ते वै निरयगामिनः 14,049.005a आशीर्युक्तानि कर्माणि कुर्वते ये त्व् अतन्द्रिताः 14,049.005c ते ऽस्मिंल् लोके प्रमोदन्ते जायमानाः पुनः पुनः 14,049.006a कुर्वते ये तु कर्माणि श्रद्दधाना विपश्चितः 14,049.006c अनाशीर्योगसंयुक्तास् ते धीराः साधुदर्शिनः 14,049.007a अतः परं प्रवक्ष्यामि सत्त्वक्षेत्रज्ञयोर् यथा 14,049.007c संयोगो विप्रयोगश् च तन् निबोधत सत्तमाः 14,049.008a विषयो विषयित्वं च संबन्धो ऽयम् इहोच्यते 14,049.008c विषयी पुरुषो नित्यं सत्त्वं च विषयः स्मृतः 14,049.009a व्याख्यातं पूर्वकल्पेन मशकोदुम्बरं यथा 14,049.009c भुज्यमानं न जानीते नित्यं सत्त्वम् अचेतनम् 14,049.009e यस् त्व् एव तु विजानीते यो भुङ्क्ते यश् च भुज्यते 14,049.010a अनित्यं द्वंद्वसंयुक्तं सत्त्वम् आहुर् गुणात्मकम् 14,049.010c निर्द्वंद्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः 14,049.011a समः संज्ञागतस् त्व् एवं यदा सर्वत्र दृश्यते 14,049.011c उपभुङ्क्ते सदा सत्त्वम् आपः पुष्करपर्णवत् 14,049.012a सर्वैर् अपि गुणैर् विद्वान् व्यतिषक्तो न लिप्यते 14,049.012c जलबिन्दुर् यथा लोलः पद्मिनीपत्रसंस्थितः 14,049.012e एवम् एवाप्य् असंसक्तः पुरुषः स्यान् न संशयः 14,049.013a द्रव्यमात्रम् अभूत् सत्त्वं पुरुषस्येति निश्चयः 14,049.013c यथा द्रव्यं च कर्ता च संयोगो ऽप्य् अनयोस् तथा 14,049.014a यथा प्रदीपम् आदाय कश् चित् तमसि गच्छति 14,049.014c तथा सत्त्वप्रदीपेन गच्छन्ति परमैषिणः 14,049.015a यावद् द्रव्यगुणस् तावत् प्रदीपः संप्रकाशते 14,049.015c क्षीणद्रव्यगुणं ज्योतिर् अन्तर्धानाय गच्छति 14,049.016a व्यक्तः सत्त्वगुणस् त्व् एवं पुरुषो ऽव्यक्त इष्यते 14,049.016c एतद् विप्रा विजानीत हन्त भूयो ब्रवीमि वः 14,049.017a सहस्रेणापि दुर्मेधा न वृद्धिम् अधिगच्छति 14,049.017b*0088_01 तत् पदं समनुप्राप्तं यत्र गत्वा न शोचति 14,049.017b*0088_02 त्वम् अप्य् एतन् महाभाग यथोक्तं ब्रह्मवर्चसा 14,049.017b*0088_03 व्यक्तः सत्त्वगुणस् त्व् एवं बुद्धिमान् सुखम् एधते 14,049.017c चतुर्थेनाप्य् अथांशेन बुद्धिमान् सुखम् एधते 14,049.018a एवं धर्मस्य विज्ञेयं संसाधनम् उपायतः 14,049.018c उपायज्ञो हि मेधावी सुखम् अत्यन्तम् अश्नुते 14,049.019a यथाध्वानम् अपाथेयः प्रपन्नो मानवः क्व चित् 14,049.019c क्लेशेन याति महता विनश्यत्य् अन्तरापि वा 14,049.020a तथा कर्मसु विज्ञेयं फलं भवति वा न वा 14,049.020c पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम् 14,049.021a यथा च दीर्घम् अध्वानं पद्भ्याम् एव प्रपद्यते 14,049.021c अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः 14,049.022a तम् एव च यथाध्वानं रथेनेहाशुगामिना 14,049.022c यायाद् अश्वप्रयुक्तेन तथा बुद्धिमतां गतिः 14,049.023a उच्चं पर्वतम् आरुह्य नान्ववेक्षेत भूगतम् 14,049.023c रथेन रथिनं पश्येत् क्लिश्यमानम् अचेतनम् 14,049.024a यावद् रथपथस् तावद् रथेन स तु गच्छति 14,049.024c क्षीणे रथपथे प्राज्ञो रथम् उत्सृज्य गच्छति 14,049.025a एवं गच्छति मेधावी तत्त्वयोगविधानवित् 14,049.025c समाज्ञाय महाबुद्धिर् उत्तराद् उत्तरोत्तरम् 14,049.026a यथा महार्णवं घोरम् अप्लवः संप्रगाहते 14,049.026c बाहुभ्याम् एव संमोहाद् वधं चर्च्छत्य् असंशयम् 14,049.027a नावा चापि यथा प्राज्ञो विभागज्ञस् तरित्रया 14,049.027c अक्लान्तः सलिलं गाहेत् क्षिप्रं संतरति ध्रुवम् 14,049.028a तीर्णो गच्छेत् परं पारं नावम् उत्सृज्य निर्ममः 14,049.028c व्याख्यातं पूर्वकल्पेन यथा रथिपदातिनौ 14,049.029a स्नेहात् संमोहम् आपन्नो नावि दाशो यथा तथा 14,049.029c ममत्वेनाभिभूतः स तत्रैव परिवर्तते 14,049.030a नावं न शक्यम् आरुह्य स्थले विपरिवर्तितुम् 14,049.030c तथैव रथम् आरुह्य नाप्सु चर्या विधीयते 14,049.031a एवं कर्म कृतं चित्रं विषयस्थं पृथक् पृथक् 14,049.031c यथा कर्म कृतं लोके तथा तद् उपपद्यते 14,049.032a यन् नैव गन्धिनो रस्यं न रूपस्पर्शशब्दवत् 14,049.032c मन्यन्ते मुनयो बुद्ध्या तत् प्रधानं प्रचक्षते 14,049.032c*0089_01 रसनं रूपसंस्पर्शं शब्दवन् मन्यते मनः 14,049.032c*0089_02 यत् परश् च ततो बुद्ध्या 14,049.033a तत्र प्रधानम् अव्यक्तम् अव्यक्तस्य गुणो महान् 14,049.033c महतः प्रधानभूतस्य गुणो ऽहंकार एव च 14,049.034a अहंकारप्रधानस्य महाभूतकृतो गुणः 14,049.034c पृथक्त्वेन हि भूतानां विषया वै गुणाः स्मृताः 14,049.035a बीजधर्मं यथाव्यक्तं तथैव प्रसवात्मकम् 14,049.035c बीजधर्मा महान् आत्मा प्रसवश् चेति नः श्रुतम् 14,049.036a बीजधर्मा त्व् अहंकारः प्रसवश् च पुनः पुनः 14,049.036c बीजप्रसवधर्माणि महाभूतानि पञ्च वै 14,049.037a बीजधर्मिण इत्य् आहुः प्रसवं च न कुर्वते 14,049.037c विशेषाः पञ्चभूतानां तेषां वित्तं विशेषणम् 14,049.038a तत्रैकगुणम् आकाशं द्विगुणो वायुर् उच्यते 14,049.038c त्रिगुणं ज्योतिर् इत्य् आहुर् आपश् चापि चतुर्गुणाः 14,049.039a पृथ्वी पञ्चगुणा ज्ञेया त्रसस्थावरसंकुला 14,049.039c सर्वभूतकरी देवी शुभाशुभनिदर्शना 14,049.040a शब्दः स्पर्शस् तथा रूपं रसो गन्धश् च पञ्चमः 14,049.040c एते पञ्च गुणा भूमेर् विज्ञेया द्विजसत्तमाः 14,049.041a पार्थिवश् च सदा गन्धो गन्धश् च बहुधा स्मृतः 14,049.041c तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून् गुणान् 14,049.042a इष्टश् चानिष्टगन्धश् च मधुरो ऽम्लः कटुस् तथा 14,049.042c निर्हारी संहतः स्निग्धो रूक्षो विशद एव च 14,049.042e एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्य् उत 14,049.043a शब्दः स्पर्शस् तथा रूपं रसश् चापां गुणाः स्मृताः 14,049.043c रसज्ञानं तु वक्ष्यामि रसस् तु बहुधा स्मृतः 14,049.044a मधुरो ऽम्लः कटुस् तिक्तः कषायो लवणस् तथा 14,049.044c एवं षड्विधविस्तारो रसो वारिमयः स्मृतः 14,049.045a शब्दः स्पर्शस् तथा रूपं त्रिगुणं ज्योतिर् उच्यते 14,049.045c ज्योतिषश् च गुणो रूपं रूपं च बहुधा स्मृतम् 14,049.046a शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा 14,049.046c ह्रस्वं दीर्घं तथा स्थूलं चतुरस्राणु वृत्तकम् 14,049.047a एवं द्वादशविस्तारं तेजसो रूपम् उच्यते 14,049.047c विज्ञेयं ब्राह्मणैर् नित्यं धर्मज्ञैः सत्यवादिभिः 14,049.048a शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुर् उच्यते 14,049.048c वायोश् चापि गुणः स्पर्शः स्पर्शश् च बहुधा स्मृतः 14,049.049a उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च 14,049.049c कठिनश् चिक्कणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः 14,049.050a एवं द्वादशविस्तारो वायव्यो गुण उच्यते 14,049.050c विधिवद् ब्रह्मणैः सिद्धैर् धर्मज्ञैस् तत्त्वदर्शिभिः 14,049.051a तत्रैकगुणम् आकाशं शब्द इत्य् एव च स्मृतः 14,049.051c तस्य शब्दस्य वक्ष्यामि विस्तरेण बहून् गुणान् 14,049.052a षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस् तथा 14,049.052c अतः परं तु विज्ञेयो निषादो धैवतस् तथा 14,049.053a इष्टो ऽनिष्टश् च शब्दस् तु संहतः प्रविभागवान् 14,049.053c एवं बहुविधो ज्ञेयः शब्द आकाशसंभवः 14,049.054a आकाशम् उत्तमं भूतम् अहंकारस् ततः परम् 14,049.054c अहंकारात् परा बुद्धिर् बुद्धेर् आत्मा ततः परः 14,049.055a तस्मात् तु परम् अव्यक्तम् अव्यक्तात् पुरुषः परः 14,049.055c परावरज्ञो भूतानां यं प्राप्यानन्त्यम् अश्नुते 14,049.055d*0090_01 सर्वभूतात्मभूतात्मा गच्छत्य् आत्मानम् अक्षरम् 14,050.001 ब्रह्मोवाच 14,050.001a भूतानाम् अथ पञ्चानां यथैषाम् ईश्वरं मनः 14,050.001c नियमे च विसर्गे च भूतात्मा मन एव च 14,050.002a अधिष्ठाता मनो नित्यं भूतानां महतां तथा 14,050.002c बुद्धिर् ऐश्वर्यम् आचष्टे क्षेत्रज्ञः सर्व उच्यते 14,050.003a इन्द्रियाणि मनो युङ्क्ते सदश्वान् इव सारथिः 14,050.003c इन्द्रियाणि मनो बुद्धिं क्षेत्रज्ञो युञ्जते सदा 14,050.004a महाभूतसमायुक्तं बुद्धिसंयमनं रथम् 14,050.004c तम् आरुह्य स भूतात्मा समन्तात् परिधावति 14,050.005a इन्द्रियग्रामसंयुक्तो मनःसारथिर् एव च 14,050.005c बुद्धिसंयमनो नित्यं महान् ब्रह्ममयो रथः 14,050.006a एवं यो वेत्ति विद्वान् वै सदा ब्रह्ममयं रथम् 14,050.006c स धीरः सर्वलोकेषु न मोहम् अधिगच्छति 14,050.007a अव्यक्तादि विशेषान्तं त्रसस्थावरसंकुलम् 14,050.007c चन्द्रसूर्यप्रभालोकं ग्रहनक्षत्रमण्डितम् 14,050.008a नदीपर्वतजालैश् च सर्वतः परिभूषितम् 14,050.008c विविधाभिस् तथाद्भिश् च सततं समलंकृतम् 14,050.009a आजीवः सर्वभूतानां सर्वप्राणभृतां गतिः 14,050.009c एतद् ब्रह्मवनं नित्यं यस्मिंश् चरति क्षेत्रवित् 14,050.010a लोके ऽस्मिन् यानि भूतानि स्थावराणि चराणि च 14,050.010c तान्य् एवाग्रे प्रलीयन्ते पश्चाद् भूतकृता गुणाः 14,050.010e गुणेभ्यः पञ्चभूतानि एष भूतसमुच्छ्रयः 14,050.011a देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः 14,050.011c सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात् 14,050.012a एते विश्वकृतो विप्रा जायन्ते ह पुनः पुनः 14,050.012c तेभ्यः प्रसूतास् तेष्व् एव महाभूतेषु पञ्चसु 14,050.012e प्रलीयन्ते यथाकालम् ऊर्मयः सागरे यथा 14,050.013a विश्वसृग्भ्यस् तु भूतेभ्यो महाभूतानि गच्छति 14,050.013c भूतेभ्यश् चापि पञ्चभ्यो मुक्तो गच्छेत् प्रजापतिम् 14,050.014a प्रजापतिर् इदं सर्वं तपसैवासृजत् प्रभुः 14,050.014c तथैव वेदान् ऋषयस् तपसा प्रतिपेदिरे 14,050.015a तपसश् चानुपूर्व्येण फलमूलाशिनस् तथा 14,050.015c त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः 14,050.016a ओषधान्य् अगदादीनी नानाविद्याश् च सर्वशः 14,050.016c तपसैव प्रसिध्यन्ति तपोमूलं हि साधनम् 14,050.017a यद् दुरापं दुराम्नायं दुराधर्षं दुरन्वयम् 14,050.017c तत् सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् 14,050.018a सुरापो ब्रह्महा स्तेयी भ्रूणहा गुरुतल्पगः 14,050.018c तपसैव सुतप्तेन मुच्यन्ते किल्बिषात् ततः 14,050.019a मनुष्याः पितरो देवाः पशवो मृगपक्षिणः 14,050.019c यानि चान्यानि भूतानि त्रसानि स्थावराणि च 14,050.020a तपःपरायणा नित्यं सिध्यन्ते तपसा सदा 14,050.020c तथैव तपसा देवा महाभागा दिवं गताः 14,050.021a आशीर्युक्तानि कर्माणि कुर्वते ये त्व् अतन्द्रिताः 14,050.021c अहंकारसमायुक्तास् ते सकाशे प्रजापतेः 14,050.022a ध्यानयोगेन शुद्धेन निर्ममा निरहंकृताः 14,050.022c प्राप्नुवन्ति महात्मानो महान्तं लोकम् उत्तमम् 14,050.023a ध्यानयोगाद् उपागम्य प्रसन्नमतयः सदा 14,050.023c सुखोपचयम् अव्यक्तं प्रविशन्त्य् आत्मवत्तया 14,050.024a ध्यानयोगाद् उपागम्य निर्ममा निरहंकृताः 14,050.024c अव्यक्तं प्रविशन्तीह महान्तं लोकम् उत्तमम् 14,050.025a अव्यक्ताद् एव संभूतः समयज्ञो गतः पुनः 14,050.025c तमोरजोभ्यां निर्मुक्तः सत्त्वम् आस्थाय केवलम् 14,050.026a विमुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः 14,050.026c क्षेत्रज्ञ इति तं विद्याद् यस् तं वेद स वेदवित् 14,050.027a चित्तं चित्ताद् उपागम्य मुनिर् आसीत संयतः 14,050.027c यच्चित्तस् तन्मना भूत्वा गुह्यम् एतत् सनातनम् 14,050.028a अव्यक्तादि विशेषान्तम् अविद्यालक्षणं स्मृतम् 14,050.028c निबोधत यथा हीदं गुणैर् लक्षणम् इत्य् उत 14,050.029a द्व्यक्षरस् तु भवेन् मृत्युस् त्र्यक्षरं ब्रह्म शाश्वतम् 14,050.029c ममेति च भवेन् मृत्युर् न ममेति च शाश्वतम् 14,050.030a कर्म के चित् प्रशंसन्ति मन्दबुद्धितरा नराः 14,050.030c ये तु बुद्धा महात्मानो न प्रशंसन्ति कर्म ते 14,050.031a कर्मणा जायते जन्तुर् मूर्तिमान् षोडशात्मकः 14,050.031c पुरुषं सृजते ऽविद्या अग्राह्यम् अमृताशिनम् 14,050.032a तस्मात् कर्मसु निःस्नेहा ये के चित् पारदर्शिनः 14,050.032c विद्यामयो ऽयं पुरुषो न तु कर्ममयः स्मृतः 14,050.032d*0091_01 य एवम् अमृतं नित्यम् अग्राह्यं शश्वद् अक्षरम् 14,050.032d*0091_02 वश्यात्मानम् असंश्लिष्टं यो वेद न मृतो भवेत् 14,050.033a अपूर्वम् अमृतं नित्यं य एनम् अविचारिणम् 14,050.033c य एनं विन्दते ''त्मानम् अग्राह्यम् अमृताशिनम् 14,050.033e अग्राह्यो ऽमृतो भवति य एभिः कारणैर् ध्रुवः 14,050.034a अपोह्य सर्वसंकल्पान् संयम्यात्मानम् आत्मनि 14,050.034c स तद् ब्रह्म शुभं वेत्ति यस्माद् भूयो न विद्यते 14,050.035a प्रसादेनैव सत्त्वस्य प्रसादं समवाप्नुयात् 14,050.035c लक्षणं हि प्रसादस्य यथा स्यात् स्वप्नदर्शनम् 14,050.036a गतिर् एषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः 14,050.036c प्रवृत्तयश् च याः सर्वाः पश्यन्ति परिणामजाः 14,050.037a एषा गतिर् असक्तानाम् एष धर्मः सनातनः 14,050.037c एषा ज्ञानवतां प्राप्तिर् एतद् वृत्तम् अनिन्दितम् 14,050.037d*0092_01 निःसङ्गेनैव तत् सर्वं निराशीपादलोपनात् 14,050.038a समेन सर्वभूतेषु निःस्पृहेण निराशिषा 14,050.038c शक्या गतिर् इयं गन्तुं सर्वत्र समदर्शिना 14,050.039a एतद् वः सर्वम् आख्यातं मया विप्रर्षिसत्तमाः 14,050.039c एवम् आचरत क्षिप्रं ततः सिद्धिम् अवाप्स्यथ 14,050.040 गुरुर् उवाच 14,050.040a इत्य् उक्तास् ते तु मुनयो ब्रह्मणा गुरुणा तथा 14,050.040c कृतवन्तो महात्मानस् ततो लोकान् अवाप्नुवन् 14,050.041a त्वम् अप्य् एतन् महाभाग यथोक्तं ब्रह्मणो वचः 14,050.041c सम्यग् आचर शुद्धात्मंस् ततः सिद्धिम् अवाप्स्यसि 14,050.042 वासुदेव उवाच 14,050.042a इत्य् उक्तः स तदा शिष्यो गुरुणा धर्मम् उत्तमम् 14,050.042c चकार सर्वं कौन्तेय ततो मोक्षम् अवाप्तवान् 14,050.043a कृतकृत्यश् च स तदा शिष्यः कुरुकुलोद्वह 14,050.043c तत् पदं समनुप्राप्तो यत्र गत्वा न शोचति 14,050.044 अर्जुन उवाच 14,050.044a को न्व् असौ ब्राह्मणः कृष्ण कश् च शिष्यो जनार्दन 14,050.044c श्रोतव्यं चेन् मयैतद् वै तत् त्वम् आचक्ष्व मे विभो 14,050.045 वासुदेव उवाच 14,050.045a अहं गुरुर् महाबाहो मनः शिष्यं च विद्धि मे 14,050.045c त्वत्प्रीत्या गुह्यम् एतच् च कथितं मे धनंजय 14,050.046a मयि चेद् अस्ति ते प्रीतिर् नित्यं कुरुकुलोद्वह 14,050.046c अध्यात्मम् एतच् छ्रुत्वा त्वं सम्यग् आचर सुव्रत 14,050.047a ततस् त्वं सम्यग् आचीर्णे धर्मे ऽस्मिन् कुरुनन्दन 14,050.047c सर्वपापविशुद्धात्मा मोक्षं प्राप्स्यसि केवलम् 14,050.048a पूर्वम् अप्य् एतद् एवोक्तं युद्धकाल उपस्थिते 14,050.048c मया तव महाबाहो तस्माद् अत्र मनः कुरु 14,050.049a मया तु भरतश्रेष्ठ चिरदृष्टः पिता विभो 14,050.049c तम् अहं द्रष्टुम् इच्छामि संमते तव फल्गुन 14,050.050 वैशंपायन उवाच 14,050.050a इत्य् उक्तवचनं कृष्णं प्रत्युवाच धनंजयः 14,050.050b*0093_01 यद् इष्टं कुरु सर्वस्यापीश्वरो ऽस्मान् प्रपालय 14,050.050b*0093_02 नमस् ते सर्वलोकात्मन् नारायण परात्पर 14,050.050b*0093_03 मनोमलात् तपो ऽशक्यं कर्म चाविद्यया हतम् 14,050.050b*0093_04 दानम् अप्य् अर्थदोषेण नाम तस्मात् कलौ स्मरेत् 14,050.050b*0093_05 यदि गन्तुं कृता बुद्धिर् वासुदेव नमो ऽस्तु ते 14,050.050c गच्छावो नगरं कृष्ण गजसाह्वयम् अद्य वै 14,050.051a समेत्य तत्र राजानं धर्मात्मानं युधिष्ठिरम् 14,050.051c समनुज्ञाप्य दुर्धर्षं स्वां पुरीं यातुम् अर्हसि 14,051.001 वैशंपायन उवाच 14,051.001a ततो ऽभ्यचोदयत् कृष्णो युज्यताम् इति दारुकम् 14,051.001c मुहूर्ताद् इव चाचष्ट युक्तम् इत्य् एव दारुकः 14,051.002a तथैव चानुयात्राणि चोदयाम् आस पाण्डवः 14,051.002c सज्जयध्वं प्रयास्यामो नगरं गजसाह्वयम् 14,051.003a इत्य् उक्ताः सैनिकास् ते तु सज्जीभूता विशां पते 14,051.003c आचख्युः सज्जम् इत्य् एव पार्थायामिततेजसे 14,051.004a ततस् तौ रथम् आस्थाय प्रयातौ कृष्णपाण्डवौ 14,051.004c विकुर्वाणौ कथाश् चित्राः प्रीयमाणौ विशां पते 14,051.005a रथस्थं तु महातेजा वासुदेवं धनंजयः 14,051.005c पुनर् एवाब्रवीद् वाक्यम् इदं भरतसत्तम 14,051.006a त्वत्प्रसादाज् जयः प्राप्तो राज्ञा वृष्णिकुलोद्वह 14,051.006c निहताः शत्रवश् चापि प्राप्तं राज्यम् अकण्टकम् 14,051.007a नाथवन्तश् च भवता पाण्डवा मधुसूदन 14,051.007c भवन्तं प्लवम् आसाद्य तीर्णाः स्म कुरुसागरम् 14,051.007d*0094_01 भक्तांस् त्वम् आश्रितान् अस्मान् पालयामुत्र चेह च 14,051.008a विश्वकर्मन् नमस् ते ऽस्तु विश्वात्मन् विश्वसंभव 14,051.008c यथाहं त्वा विजानामि यथा चाहं भवन्मनाः 14,051.008d*0095_01 भवामि सततं कृष्ण तथा कुरु महामते 14,051.009a त्वत्तेजःसंभवो नित्यं हुताशो मधुसूदन 14,051.009c रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो 14,051.010a त्वयि सर्वम् इदं विश्वं यद् इदं स्थाणुजङ्गमम् 14,051.010c त्वं हि सर्वं विकुरुषे भूतग्रामं सनातनम् 14,051.011a पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम् 14,051.011c हसितं ते ऽमला ज्योत्स्ना ऋतवश् चेन्द्रियान्वयाः 14,051.012a प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः 14,051.012c प्रसादे चापि पद्मा श्रीर् नित्यं त्वयि महामते 14,051.013a रतिस् तुष्टिर् धृतिः क्षान्तिस् त्वयि चेदं चराचरम् 14,051.013c त्वम् एवेह युगान्तेषु निधनं प्रोच्यसे ऽनघ 14,051.014a सुदीर्घेणापि कालेन न ते शक्या गुणा मया 14,051.014c आत्मा च परमो वक्तुं नमस् ते नलिनेक्षण 14,051.015a विदितो मे ऽसि दुर्धर्ष नारदाद् देवलात् तथा 14,051.015c कृष्णद्वैपायनाच् चैव तथा कुरुपितामहात् 14,051.016a त्वयि सर्वं समासक्तं त्वम् एवैको जनेश्वरः 14,051.016c यच् चानुग्रहसंयुक्तम् एतद् उक्तं त्वयानघ 14,051.017a एतत् सर्वम् अहं सम्यग् आचरिष्ये जनार्दन 14,051.017c इदं चाद्भुतम् अत्यर्थं कृतम् अस्मत्प्रियेप्सया 14,051.018a यत् पापो निहतः संख्ये कौरव्यो धृतराष्ट्रजः 14,051.018c त्वया दग्धं हि तत् सैन्यं मया विजितम् आहवे 14,051.019a भवता तत् कृतं कर्म येनावाप्तो जयो मया 14,051.019c दुर्योधनस्य संग्रामे तव बुद्धिपराक्रमैः 14,051.020a कर्णस्य च वधोपायो यथावत् संप्रदर्शितः 14,051.020c सैन्धवस्य च पापस्य भूरिश्रवस एव च 14,051.020d*0096_01 तस्मात् त्वम् एव संचिन्त्य हितं कुरु यथा तथा 14,051.021a अहं च प्रीयमाणेन त्वया देवकिनन्दन 14,051.021c यद् उक्तस् तत् करिष्यामि न हि मे ऽत्र विचारणा 14,051.022a राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम् 14,051.022c चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ 14,051.023a रुचितं हि ममैतत् ते द्वारकागमनं प्रभो 14,051.023c अचिराच् चैव दृष्टा त्वं मातुलं मधुसूदन 14,051.023e बलदेवं च दुर्धर्षं तथान्यान् वृष्णिपुंगवान् 14,051.024a एवं संभाषमाणौ तौ प्राप्तौ वारणसाह्वयम् 14,051.024c तथा विविशतुश् चोभौ संप्रहृष्टनराकुलम् 14,051.025a तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम् 14,051.025c ददृशाते महाराज धृतराष्ट्रं जनेश्वरम् 14,051.026a विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम् 14,051.026c भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ 14,051.026e धृतराष्ट्रम् उपासीनं युयुत्सुं चापराजितम् 14,051.027a गान्धारीं च महाप्राज्ञां पृथां कृष्णां च भामिनीम् 14,051.027c सुभद्राद्याश् च ताः सर्वा भरतानां स्त्रियस् तथा 14,051.027e ददृशाते स्थिताः सर्वा गान्धारीं परिवार्य वै 14,051.028a ततः समेत्य राजानं धृतराष्ट्रम् अरिंदमौ 14,051.028c निवेद्य नामधेये स्वे तस्य पादाव् अगृह्णताम् 14,051.029a गान्धार्याश् च पृथायाश् च धर्मराज्ञस् तथैव च 14,051.029c भीमस्य च महात्मानौ तथा पादाव् अगृह्णताम् 14,051.029d*0097_01 भीमस्य च ववन्दाते तथा पादौ महात्मनः 14,051.029d*0098_01 महात्मानौ तथा पादौ ववन्दतुर् अरिंदमौ 14,051.029d*0099_01 महात्मानौ महावीर्यौ तथा पादौ ववन्दतुः 14,051.030a क्षत्तारं चापि संपूज्य पृष्ट्वा कुशलम् अव्ययम् 14,051.030b*0100_01 परिष्वज्य महात्मानं वैश्यापुत्रं महारथम् 14,051.030c तैः सार्धं नृपतिं वृद्धं ततस् तं पर्युपासताम् 14,051.031a ततो निशि महाराज धृतराष्ट्रः कुरूद्वहान् 14,051.031c जनार्दनं च मेधावी व्यसर्जयत वै गृहान् 14,051.032a ते ऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम् 14,051.032c धनंजयगृहान् एव ययौ कृष्णस् तु वीर्यवान् 14,051.033a तत्रार्चितो यथान्यायं सर्वकामैर् उपस्थितः 14,051.033c कृष्णः सुष्वाप मेधावी धनंजयसहायवान् 14,051.034a प्रभातायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियौ 14,051.034c धर्मराजस्य भवनं जग्मतुः परमार्चितौ 14,051.034e यत्रास्ते स सहामात्यो धर्मराजो महामनाः 14,051.035a ततस् तौ तत् प्रविश्याथ ददृशाते महाबलौ 14,051.035c धर्मराजानम् आसीनं देवराजम् इवाश्विनौ 14,051.036a तौ समासाद्य राजानं वार्ष्णेयकुरुपुंगवौ 14,051.036c निषीदतुर् अनुज्ञातौ प्रीयमाणेन तेन वै 14,051.037a ततः स राजा मेधावी विवक्षू प्रेक्ष्य ताव् उभौ 14,051.037c प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः 14,051.038a विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ 14,051.038c ब्रूत कर्तास्मि सर्वं वां न चिरान् मा विचार्यताम् 14,051.039a इत्य् उक्ते फल्गुनस् तत्र धर्मराजानम् अब्रवीत् 14,051.039b*0101_01 इत्य् उक्ते धर्मराजेन फल्गुनः प्रत्यभाषत 14,051.039c विनीतवद् उपागम्य वाक्यं वाक्यविशारदः 14,051.040a अयं चिरोषितो राजन् वासुदेवः प्रतापवान् 14,051.040c भवन्तं समनुज्ञाप्य पितरं द्रष्टुम् इच्छति 14,051.041a स गच्छेद् अभ्यनुज्ञातो भवता यदि मन्यसे 14,051.041c आनर्तनगरीं वीरस् तद् अनुज्ञातुम् अर्हसि 14,051.042 युधिष्ठिर उवाच 14,051.042a पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मधुसूदन 14,051.042c पुरीं द्वारवतीम् अद्य द्रष्टुं शूरसुतं प्रभुम् 14,051.043a रोचते मे महाबाहो गमनं तव केशव 14,051.043c मातुलश् चिरदृष्टो मे त्वया देवी च देवकी 14,051.044a मातुलं वसुदेवं त्वं बलदेवं च माधव 14,051.044c पूजयेथा महाप्राज्ञ मद्वाक्येन यथार्हतः 14,051.045a स्मरेथाश् चापि मां नित्यं भीमं च बलिनां वरम् 14,051.045c फल्गुनं नकुलं चैव सहदेवं च माधव 14,051.046a आनर्तान् अवलोक्य त्वं पितरं च महाभुज 14,051.046c वृष्णींश् च पुनर् आगच्छेर् हयमेधे ममानघ 14,051.047a स गच्छ रत्नान्य् आदाय विविधानि वसूनि च 14,051.047c यच् चाप्य् अन्यन् मनोज्ञं ते तद् अप्य् आदत्स्व सात्वत 14,051.048a इयं हि वसुधा सर्वा प्रसादात् तव माधव 14,051.048c अस्मान् उपगता वीर निहताश् चापि शत्रवः 14,051.048d*0102_01 स्वर्गापवर्गविषयं त्वद्भक्तानां न दुर्लभम् 14,051.048d*0102_02 संसारगहने त्व् अद्य पापाग्निं प्रशमाम्बुद 14,051.049a एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे 14,051.049c वासुदेवो वरः पुंसाम् इदं वचनम् अब्रवीत् 14,051.050a तवैव रत्नानि धनं च केवलम्; धरा च कृत्स्ना तु महाभुजाद्य वै 14,051.050c यद् अस्ति चान्यद् द्रविणं गृहेषु मे; त्वम् एव तस्येश्वर नित्यम् ईश्वरः 14,051.051a तथेत्य् अथोक्तः प्रतिपूजितस् तदा; गदाग्रजो धर्मसुतेन वीर्यवान् 14,051.051c पितृष्वसाम् अभ्यवदद् यथाविधि; संपूजितश् चाप्य् अगमत् प्रदक्षिणम् 14,051.052a तया स सम्यक् प्रतिनन्दितस् तदा; तथैव सर्वैर् विदुरादिभिस् ततः 14,051.052c विनिर्ययौ नागपुराद् गदाग्रजो; रथेन दिव्येन चतुर्युजा हरिः 14,051.053a रथं सुभद्राम् अधिरोप्य भामिनीं; युधिष्ठिरस्यानुमते जनार्दनः 14,051.053c पितृष्वसायाश् च तथा महाभुजो; विनिर्ययौ पौरजनाभिसंवृतः 14,051.054a तम् अन्वगाद् वानरवर्यकेतनः; ससात्यकिर् माद्रवतीसुताव् अपि 14,051.054c अगाधबुद्धिर् विदुरश् च माधवं; स्वयं च भीमो गजराजविक्रमः 14,051.055a निवर्तयित्वा कुरुराष्ट्रवर्धनांस्; ततः स सर्वान् विदुरं च वीर्यवान् 14,051.055c जनार्दनो दारुकम् आह सत्वरः; प्रचोदयाश्वान् इति सात्यकिस् तदा 14,051.056a ततो ययौ शत्रुगणप्रमर्दनः; शिनिप्रवीरानुगतो जनार्दनः 14,051.056c यथा निहत्यारिगण्ठशतक्रतुर्; दिवं तथानर्तपुरीं प्रतापवान् 14,052.001 वैशंपायन उवाच 14,052.001a तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः 14,052.001c परिष्वज्य न्यवर्तन्त सानुयात्राः परंतपाः 14,052.002a पुनः पुनश् च वार्ष्णेयं पर्यष्वजत फल्गुनः 14,052.002c आ चक्षुर्विषयाच् चैनं ददर्श च पुनः पुनः 14,052.003a कृच्छ्रेणैव च तां पार्थो गोविन्दे विनिवेशिताम् 14,052.003c संजहार तदा दृष्टिं कृष्णश् चाप्य् अपराजितः 14,052.004a तस्य प्रयाणे यान्य् आसन् निमित्तानि महात्मनः 14,052.004c बहून्य् अद्भुतरूपाणि तानि मे गदतः शृणु 14,052.005a वायुर् वेगेन महता रथस्य पुरतो ववौ 14,052.005c कुर्वन् निःशर्करं मार्गं विरजस्कम् अकण्टकम् 14,052.006a ववर्ष वासवश् चापि तोयं शुचि सुगन्धि च 14,052.006c दिव्यानि चैव पुष्पाणि पुरतः शार्ङ्गधन्वनः 14,052.007a स प्रयातो महाबाहुः समेषु मरुधन्वसु 14,052.007c ददर्शाथ मुनिश्रेष्ठम् उत्तङ्कम् अमितौजसम् 14,052.007d*0103_01 आगच्छन्तम् अपश्यद् वै उदङ्कं नाम नामतः 14,052.007d*0104_01 महर्षिं सिद्धतपसं सर्वलोकान्तविश्रुतम् 14,052.008a स तं संपूज्य तेजस्वी मुनिं पृथुललोचनः 14,052.008c पूजितस् तेन च तदा पर्यपृच्छद् अनामयम् 14,052.009a स पृष्टः कुशलं तेन संपूज्य मधुसूदनम् 14,052.009c उत्तङ्को ब्राह्मणश्रेष्ठस् ततः पप्रच्छ माधवम् 14,052.010a कच्चिच् छौरे त्वया गत्वा कुरुपाण्डवसद्म तत् 14,052.010c कृतं सौभ्रात्रम् अचलं तन् मे व्याख्यातुम् अर्हसि 14,052.011a अभिसंधाय तान् वीरान् उपावृत्तो ऽसि केशव 14,052.011c संबन्धिनः सुदयितान् सततं वृष्णिपुंगव 14,052.012a कच्चित् पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः 14,052.012c लोकेषु विहरिष्यन्ति त्वया सह परंतप 14,052.013a स्वराष्ट्रेषु च राजानः कच्चित् प्राप्स्यन्ति वै सुखम् 14,052.013c कौरवेषु प्रशान्तेषु त्वया नाथेन माधव 14,052.014a या मे संभावना तात त्वयि नित्यम् अवर्तत 14,052.014c अपि सा सफला कृष्ण कृता ते भरतान् प्रति 14,052.015 वासुदेव उवाच 14,052.015a कृतो यत्नो मया ब्रह्मन् सौभ्रात्रे कौरवान् प्रति 14,052.015c न चाशक्यन्त संधातुं ते ऽधर्मरुचयो मया 14,052.015d*0105_01 नाशक्यन्त यदा साम्ये ते स्थापयितुम् अञ्जसा 14,052.016a ततस् ते निधनं प्राप्ताः सर्वे ससुतबान्धवाः 14,052.016c न दिष्टम् अभ्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा 14,052.016e महर्षे विदितं नूनं सर्वम् एतत् तवानघ 14,052.017a ते ऽत्यक्रामन् मतिं मह्यं भीष्मस्य विदुरस्य च 14,052.017b*0106_01 यथा तु मिलितं सर्वं मह्यं भीष्मस्य संगरम् 14,052.017c ततो यमक्षयं जग्मुः समासाद्येतरेतरम् 14,052.018a पञ्च वै पाण्डवाः शिष्टा हतमित्रा हतात्मजाः 14,052.018c धार्तराष्ट्राश् च निहताः सर्वे ससुतबान्धवाः 14,052.019a इत्य् उक्तवचने कृष्णे भृशं क्रोधसमन्वितः 14,052.019c उत्तङ्कः प्रत्युवाचैनं रोषाद् उत्फाल्य लोचने 14,052.020a यस्माच् छक्तेन ते कृष्ण न त्राताः कुरुपाण्डवाः 14,052.020c संबन्धिनः प्रियास् तस्माच् छप्स्ये ऽहं त्वाम् असंशयम् 14,052.021a न च ते प्रसभं यस्मात् ते निगृह्य निवर्तिताः 14,052.021c तस्मान् मन्युपरीतस् त्वां शप्स्यामि मधुसूदन 14,052.022a त्वया हि शक्तेन सता मिथ्याचारेण माधव 14,052.022c उपचीर्णाः कुरुश्रेष्ठा यस् त्व् एतान् समुपेक्षथाः 14,052.023 वासुदेव उवाच 14,052.023a शृणु मे विस्तरेणेदं यद् वक्ष्ये भृगुनन्दन 14,052.023c गृहाणानुनयं चापि तपस्वी ह्य् असि भार्गव 14,052.024a श्रुत्वा त्वम् एतद् अध्यात्मं मुञ्चेथाः शापम् अद्य वै 14,052.024c न च मां तपसाल्पेन शक्तो ऽभिभवितुं पुमान् 14,052.025a न च ते तपसो नाशम् इच्छामि जपतां वर 14,052.025c तपस् ते सुमहद् दीप्तं गुरवश् चापि तोषिताः 14,052.026a कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम 14,052.026c दुःखार्जितस्य तपसस् तस्मान् नेच्छामि ते व्ययम् 14,053.001 उत्तङ्क उवाच 14,053.001a ब्रूहि केशव तत्त्वेन त्वम् अध्यात्मम् अनिन्दितम् 14,053.001c श्रुत्वा श्रेयो ऽभिधास्यामि शापं वा ते जनार्दन 14,053.002 वासुदेव उवाच 14,053.002a तमो रजश् च सत्त्वं च विद्धि भावान् मदाश्रयान् 14,053.002b*0107_01 स्थितिसृष्टिलयाध्यक्षो विष्णुब्रह्मेशसंज्ञितः 14,053.002b*0107_02 कदा चित् तमसा रुद्रो विष्णुः सत्त्वगुणे स्थितः 14,053.002b*0107_03 रजस्य् अपि तथा ब्रह्मा गुणाद् अन्यगुणानुगौ 14,053.002b*0107_04 प्रणवात्मा च शब्दादींस् त्रिगुणात्मा चराचरम् 14,053.002c तथा रुद्रान् वसूंश् चापि विद्धि मत्प्रभवान् द्विज 14,053.003a मयि सर्वाणि भूतानि सर्वभूतेषु चाप्य् अहम् 14,053.003c स्थित इत्य् अभिजानीहि मा ते ऽभूद् अत्र संशयः 14,053.004a तथा दैत्यगणान् सर्वान् यक्षराक्षसपन्नगान् 14,053.004c गन्धर्वाप्सरसश् चैव विद्धि मत्प्रभवान् द्विज 14,053.004c*0108_01 **** **** यक्षगन्धर्वराक्षसान् 14,053.004c*0108_02 नागान् अप्सरसश् चैव 14,053.005a सद् असच् चैव यत् प्राहुर् अव्यक्तं व्यक्तम् एव च 14,053.005c अक्षरं च क्षरं चैव सर्वम् एतन् मदात्मकम् 14,053.006a ये चाश्रमेषु वै धर्माश् चतुर्षु विहिता मुने 14,053.006c दैवानि चैव कर्माणि विद्धि सर्वं मदात्मकम् 14,053.007a असच् च सदसच् चैव यद् विश्वं सदसतः परम् 14,053.007c ततः परं नास्ति चैव देवदेवात् सनातनात् 14,053.008a ओंकारप्रभवान् वेदान् विद्धि मां त्वं भृगूद्वह 14,053.008c यूपं सोमं तथैवेह त्रिदशाप्यायनं मखे 14,053.009a होतारम् अपि हव्यं च विद्धि मां भृगुनन्दन 14,053.009c अध्वर्युः कल्पकश् चापि हविः परमसंस्कृतम् 14,053.010a उद्गाता चापि मां स्तौति गीतघोषैर् महाध्वरे 14,053.010c प्रायश्चित्तेषु मां ब्रह्मञ् शान्तिमङ्गलवाचकाः 14,053.010e स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तमाः 14,053.011a विद्धि मह्यं सुतं धर्मम् अग्रजं द्विजसत्तम 14,053.011c मानसं दयितं विप्र सर्वभूतदयात्मकम् 14,053.012a तत्राहं वर्तमानैश् च निवृत्तैश् चैव मानवैः 14,053.012c बह्वीः संसरमाणो वै योनीर् हि द्विजसत्तम 14,053.013a धर्मसंरक्षणार्थाय धर्मसंस्थापनाय च 14,053.013c तैस् तैर् वेषैश् च रूपैश् च त्रिषु लोकेषु भार्गव 14,053.014a अहं विष्णुर् अहं ब्रह्मा शक्रो ऽथ प्रभवाप्ययः 14,053.014c भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च 14,053.015a अधर्मे वर्तमानानां सर्वेषाम् अहम् अप्य् उत 14,053.015c धर्मस्य सेतुं बध्नामि चलिते चलिते युगे 14,053.015e तास् ता योनीः प्रविश्याहं प्रजानां हितकाम्यया 14,053.016a यदा त्व् अहं देवयोनौ वर्तामि भृगुनन्दन 14,053.016c तदाहं देववत् सर्वम् आचरामि न संशयः 14,053.017a यदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन 14,053.017c तदा गन्धर्ववच् चेष्टाः सर्वाश् चेष्टामि भार्गव 14,053.018a नागयोनौ यदा चैव तदा वर्तामि नागवत् 14,053.018c यक्षराक्षसयोनीश् च यथावद् विचराम्य् अहम् 14,053.019a मानुष्ये वर्तमाने तु कृपणं याचिता मया 14,053.019c न च ते जातसंमोहा वचो गृह्णन्ति मे हितम् 14,053.020a भयं च महद् उद्दिश्य त्रासिताः कुरवो मया 14,053.020c क्रुद्धेव भूत्वा च पुनर् यथावद् अनुदर्शिताः 14,053.021a ते ऽधर्मेणेह संयुक्ताः परीताः कालधर्मणा 14,053.021c धर्मेण निहता युद्धे गताः स्वर्गं न संशयः 14,053.022a लोकेषु पाण्डवाश् चैव गताः ख्यातिं द्विजोत्तम 14,053.022c एतत् ते सर्वम् आख्यातं यन् मां त्वं परिपृच्छसि 14,054.001 उत्तङ्क उवाच 14,054.001a अभिजानामि जगतः कर्तारं त्वां जनार्दन 14,054.001c नूनं भवत्प्रसादो ऽयम् इति मे नास्ति संशयः 14,054.002a चित्तं च सुप्रसन्नं मे त्वद्भावगतम् अच्युत 14,054.002c विनिवृत्तश् च मे कोप इति विद्धि परंतप 14,054.003a यदि त्व् अनुग्रहं कं चित् त्वत्तो ऽर्हो ऽहं जनार्दन 14,054.003c द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं तन् निदर्शय 14,054.004 वैशंपायन उवाच 14,054.004a ततः स तस्मै प्रीतात्मा दर्शयाम् आस तद् वपुः 14,054.004c शाश्वतं वैष्णवं धीमान् ददृशे यद् धनंजयः 14,054.005a स ददर्श महात्मानं विश्वरूपं महाभुजम् 14,054.005a*0109_01 **** **** वैष्णवं रूपम् उत्तमम् 14,054.005a*0109_02 सुमहत् तेजसा युक्तं 14,054.005b*0110_01 सहस्रसूर्यप्रतिमं दीप्तिमत् पावकोपमम् 14,054.005b*0110_02 सर्वम् आकाशम् आवृत्य तिष्ठन्तं विश्वतोमुखम् 14,054.005b*0110_03 तद् दृष्ट्वा परमं रूपं विष्णोर् वैष्णवम् अद्भुतम् 14,054.005c विस्मयं च ययौ विप्रस् तद् दृष्ट्वा रूपम् ऐश्वरम् 14,054.006 उत्तङ्क उवाच 14,054.006*0111_01 नमो नमस् ते सर्वात्मन् नारायण परात्पर 14,054.006*0111_02 परमात्मन् पद्मनाभ पुण्डरीकाक्ष माधव 14,054.006*0111_03 हिरण्यगर्भरूपाय संसारोत्तारणाय च 14,054.006*0111_04 पुरुषाय पुराणाय चान्तर्यामाय ते नमः 14,054.006*0111_05 अविद्यातिमिरादित्यं भवव्याधिमहौषधम् 14,054.006*0111_06 संसारार्णवपारं त्वां प्रणमामि गतिर् भव 14,054.006*0111_07 सर्ववेदैकवेद्याय सर्वदेवमयाय च 14,054.006*0111_08 वासुदेवाय नित्याय नमो भक्तिप्रियाय ते 14,054.006*0111_09 दयया दुःखमोहान् मां समुद्धर्तुम् इहार्हसि 14,054.006*0111_10 कर्मभिर् बहुभिः पापैर् बद्धं पाहि जनार्दन 14,054.006a विश्वकर्मन् नमस् ते ऽस्तु यस्य ते रूपम् ईदृशम् 14,054.006c पद्भ्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः 14,054.007a द्यावापृथिव्योर् यन् मध्यं जठरेण तद् आवृतम् 14,054.007c भुजाभ्याम् आवृताश् चाशास् त्वम् इदं सर्वम् अच्युत 14,054.008a संहरस्व पुनर् देव रूपम् अक्षय्यम् उत्तमम् 14,054.008c पुनस् त्वां स्वेन रूपेण द्रष्टुम् इच्छामि शाश्वतम् 14,054.009 वैशंपायन उवाच 14,054.009*0112_01 मुनिं वित्रस्तमनसं दृष्ट्वा कृष्णो महामनाः 14,054.009*0112_02 मनसा सुप्रसन्नेन प्रीयमाणो जनार्दनः 14,054.009a तम् उवाच प्रसन्नात्मा गोविन्दो जनमेजय 14,054.009c वरं वृणीष्वेति तदा तम् उत्तङ्को ऽब्रवीद् इदम् 14,054.010a पर्याप्त एष एवाद्य वरस् त्वत्तो महाद्युते 14,054.010c यत् ते रूपम् इदं कृष्ण पश्यामि प्रभवाप्ययम् 14,054.011a तम् अब्रवीत् पुनः कृष्णो मा त्वम् अत्र विचारय 14,054.011c अवश्यम् एतत् कर्तव्यम् अमोघं दर्शनं मम 14,054.012 उत्तङ्क उवाच 14,054.012a अवश्यकरणीयं वै यद्य् एतन् मन्यसे विभो 14,054.012c तोयम् इच्छामि यत्रेष्टं मरुष्व् एतद् धि दुर्लभम् 14,054.013 वैशंपायन उवाच 14,054.013a ततः संहृत्य तत् तेजः प्रोवाचोत्तङ्कम् ईश्वरः 14,054.013c एष्टव्ये सति चिन्त्यो ऽहम् इत्य् उक्त्वा द्वारकां ययौ 14,054.014a ततः कदा चिद् भगवान् उत्तङ्कस् तोयकाङ्क्षया 14,054.014c तृषितः परिचक्राम मरौ सस्मार चाच्युतम् 14,054.015a ततो दिग्वाससं धीमान् मातङ्गं मलपङ्किनम् 14,054.015c अपश्यत मरौ तस्मिञ् श्वयूथपरिवारितम् 14,054.016a भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम् 14,054.016c तस्याधः स्रोतसो ऽपश्यद् वारि भूरि द्विजोत्तमः 14,054.017a स्मरन्न् एव च तं प्राह मातङ्गः प्रहसन्न् इव 14,054.017c एह्य् उत्तङ्क प्रतीच्छस्व मत्तो वारि भृगूद्वह 14,054.017e कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाहतम् 14,054.018a इत्य् उक्तस् तेन स मुनिस् तत् तोयं नाभ्यनन्दत 14,054.018c चिक्षेप च स तं धीमान् वाग्भिर् उग्राभिर् अच्युतम् 14,054.019a पुनः पुनश् च मातङ्गः पिबस्वेति तम् अब्रवीत् 14,054.019c न चापिबत् स सक्रोधः क्षुभितेनान्तरात्मना 14,054.020a स तथा निश्चयात् तेन प्रत्याख्यातो महात्मना 14,054.020c श्वभिः सह महाराज तत्रैवान्तरधीयत 14,054.021a उत्तङ्कस् तं तथा दृष्ट्वा ततो व्रीडितमानसः 14,054.021c मेने प्रलब्धम् आत्मानं कृष्णेनामित्रघातिना 14,054.022a अथ तेनैव मार्गेण शङ्खचक्रगदाधरः 14,054.022c आजगाम महाबाहुर् उत्तङ्कश् चैनम् अब्रवीत् 14,054.023a न युक्तं तादृशं दातुं त्वया पुरुषसत्तम 14,054.023c सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो 14,054.024a इत्य् उक्तवचनं धीमान् महाबुद्धिर् जनार्दनः 14,054.024c उत्तङ्कं श्लक्ष्णया वाचा सान्त्वयन्न् इदम् अब्रवीत् 14,054.025a यादृशेनेह रूपेण योग्यं दातुं वृतेन वै 14,054.025c तादृशं खलु मे दत्तं त्वं तु तन् नावबुध्यसे 14,054.026a मया त्वदर्थम् उक्तो हि वज्रपाणिः पुरंदरः 14,054.026c उत्तङ्कायामृतं देहि तोयरूपम् इति प्रभुः 14,054.027a स माम् उवाच देवेन्द्रो न मर्त्यो ऽमर्त्यतां व्रजेत् 14,054.027c अन्यम् अस्मै वरं देहीत्य् असकृद् भृगुनन्दन 14,054.028a अमृतं देयम् इत्य् एव मयोक्तः स शचीपतिः 14,054.028c स मां प्रसाद्य देवेन्द्रः पुनर् एवेदम् अब्रवीत् 14,054.029a यदि देयम् अवश्यं वै मातङ्गो ऽहं महाद्युते 14,054.029c भूत्वामृतं प्रदास्यामि भार्गवाय महात्मने 14,054.030a यद्य् एवं प्रतिगृह्णाति भार्गवो ऽमृतम् अद्य वै 14,054.030c प्रदातुम् एष गच्छामि भार्गवायामृतं प्रभो 14,054.030e प्रत्याख्यातस् त्व् अहं तेन न दद्याम् इति भार्गव 14,054.031a स तथा समयं कृत्वा तेन रूपेण वासवः 14,054.031b*0113_01 स तथा तेन रूपेण वासवस् त्वाम् उपागतः 14,054.031c उपस्थितस् त्वया चापि प्रत्याख्यातो ऽमृतं ददत् 14,054.031e चण्डालरूपी भगवान् सुमहांस् ते व्यतिक्रमः 14,054.032a यत् तु शक्यं मया कर्तुं भूय एव तवेप्सितम् 14,054.032c तोयेप्सां तव दुर्धर्ष करिष्ये सफलाम् अहम् 14,054.033a येष्व् अहःसु तव ब्रह्मन् सलिलेच्छा भविष्यति 14,054.033c तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः 14,054.034a रसवच् च प्रदास्यन्ति ते तोयं भृगुनन्दन 14,054.034c उत्तङ्कमेघा इत्य् उक्ताः ख्यातिं यास्यन्ति चापि ते 14,054.035a इत्य् उक्तः प्रीतिमान् विप्रः कृष्णेन स बभूव ह 14,054.035c अद्याप्य् उत्तङ्कमेघाश् च मरौ वर्षन्ति भारत 14,055.001 जनमेजय उवाच 14,055.001a उत्तङ्कः केन तपसा संयुक्तः सुमहातपाः 14,055.001c यः शापं दातुकामो ऽभूद् विष्णवे प्रभविष्णवे 14,055.002 वैशंपायन उवाच 14,055.002a उत्तङ्को महता युक्तस् तपसा जनमेजय 14,055.002c गुरुभक्तः स तेजस्वी नान्यं कं चिद् अपूजयत् 14,055.003a सर्वेषाम् ऋषिपुत्राणाम् एष चासीन् मनोरथः 14,055.003c औत्तङ्कीं गुरुवृत्तिं वै प्राप्नुयाम् इति भारत 14,055.004a गौतमस्य तु शिष्याणां बहूनां जनमेजय 14,055.004c उत्तङ्के ऽभ्यधिका प्रीतिः स्नेहश् चैवाभवत् तदा 14,055.005a स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा 14,055.005c सम्यक् चैवोपचारेण गौतमः प्रीतिमान् अभूत् 14,055.006a अथ शिष्यसहस्राणि समनुज्ञाय गौतमः 14,055.006c उत्तङ्कं परया प्रीत्या नाभ्यनुज्ञातुम् ऐच्छत 14,055.007a तं क्रमेण जरा तात प्रतिपेदे महामुनिम् 14,055.007c न चान्वबुध्यत तदा स मुनिर् गुरुवत्सलः 14,055.008a ततः कदा चिद् राजेन्द्र काष्ठान्य् आनयितुं ययौ 14,055.008c उत्तङ्कः काष्ठभारं च महान्तं समुपानयत् 14,055.009a स तु भाराभिभूतात्मा काष्ठभारम् अरिंदम 14,055.009c निष्पिपेष क्षितौ राजन् परिश्रान्तो बुभुक्षितः 14,055.010a तस्य काष्ठे विलग्नाभूज् जटा रूप्यसमप्रभा 14,055.010c ततः काष्ठैः सह तदा पपात धरणीतले 14,055.011a ततः स भारनिष्पिष्टः क्षुधाविष्टश् च भार्गवः 14,055.011c दृष्ट्वा तां वयसो ऽवस्थां रुरोदार्तस्वरं तदा 14,055.012a ततो गुरुसुता तस्य पद्मपत्रनिभेक्षणा 14,055.012c जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना 14,055.012e पितुर् नियोगाद् धर्मज्ञा शिरसावनता तदा 14,055.013a तस्या निपेततुर् दग्धौ करौ तैर् अश्रुबिन्दुभिः 14,055.013c न हि तान् अश्रुपातान् वै शक्ता धारयितुं मही 14,055.014a गौतमस् त्व् अब्रवीद् विप्रम् उत्तङ्कं प्रीतमानसः 14,055.014c कस्मात् तात तवाद्येह शोकोत्तरम् इदं मनः 14,055.014e स स्वैरं ब्रूहि विप्रर्षे श्रोतुम् इच्छामि ते वचः 14,055.015 उत्तङ्क उवाच 14,055.015a भवद्गतेन मनसा भवत्प्रियचिकीर्षया 14,055.015c भवद्भक्तिगतेनेह भवद्भावानुगेन च 14,055.016a जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे 14,055.016c शतवर्षोषितं हि त्वं न माम् अभ्यनुजानथाः 14,055.017a भवता ह्य् अभ्यनुज्ञाताः शिष्याः प्रत्यवरा मया 14,055.017c उपपन्ना द्विजश्रेष्ठ शतशो ऽथ सहस्रशः 14,055.018 गौतम उवाच 14,055.018a त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव 14,055.018c व्यतिक्रामन् महान् कालो नावबुद्धो द्विजर्षभ 14,055.019a किं त्व् अद्य यदि ते श्रद्धा गमनं प्रति भार्गव 14,055.019c अनुज्ञां गृह्य मत्तस् त्वं गृहान् गच्छस्व मा चिरम् 14,055.020 उत्तङ्क उवाच 14,055.020a गुर्वर्थं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम 14,055.020c तम् उपाकृत्य गच्छेयम् अनुज्ञातस् त्वया विभो 14,055.021 गौतम उवाच 14,055.021a दक्षिणा परितोषो वै गुरूणां सद्भिर् उच्यते 14,055.021c तव ह्य् आचरतो ब्रह्मंस् तुष्टो ऽहं वै न संशयः 14,055.022a इत्थं च परितुष्टं मां विजानीहि भृगूद्वह 14,055.022c युवा षोडशवर्षो हि यद् अद्य भविता भवान् 14,055.023a ददामि पत्नीं कन्यां च स्वां ते दुहितरं द्विज 14,055.023c एताम् ऋते हि नान्या वै त्वत्तेजो ऽर्हति सेवितुम् 14,055.024a ततस् तां प्रतिजग्राह युवा भूत्वा यशस्विनीम् 14,055.024c गुरुणा चाभ्यनुज्ञातो गुरुपत्नीम् अथाब्रवीत् 14,055.025a किं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम् 14,055.025c प्रियं हि तव काङ्क्षामि प्राणैर् अपि धनैर् अपि 14,055.026a यद् दुर्लभं हि लोके ऽस्मिन् रत्नम् अत्यद्भुतं भवेत् 14,055.026c तद् आनयेयं तपसा न हि मे ऽत्रास्ति संशयः 14,055.027 अहल्योवाच 14,055.027a परितुष्टास्मि ते पुत्र नित्यं भगवता सह 14,055.027c पर्याप्तये तद् भद्रं ते गच्छ तात यथेच्छकम् 14,055.028 वैशंपायन उवाच 14,055.028a उत्तङ्कस् तु महाराज पुनर् एवाब्रवीद् वचः 14,055.028c आज्ञापयस्व मां मातः कर्तव्यं हि प्रियं तव 14,055.029 अहल्योवाच 14,055.029a सौदासपत्न्या विदिते दिव्ये वै मणिकुण्डले 14,055.029c ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत् 14,055.030a स तथेति प्रतिश्रुत्य जगाम जनमेजय 14,055.030c गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा 14,055.031a स जगाम ततः शीघ्रम् उत्तङ्को ब्राह्मणर्षभः 14,055.031c सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले 14,055.032a गौतमस् त्व् अब्रवीत् पत्नीम् उत्तङ्को नाद्य दृश्यते 14,055.032c इति पृष्टा तम् आचष्ट कुण्डलार्थं गतं तु वै 14,055.033a ततः प्रोवाच पत्नीं स न ते सम्यग् इदं कृतम् 14,055.033c शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति 14,055.034 अहल्योवाच 14,055.034a अजानन्त्या नियुक्तः स भगवन् ब्राह्मणो ऽद्य मे 14,055.034c भवत्प्रसादान् न भयं किं चित् तस्य भविष्यति 14,055.035a इत्य् उक्तः प्राह तां पत्नीम् एवम् अस्त्व् इति गौतमः 14,055.035c उत्तङ्को ऽपि वने शून्ये राजानं तं ददर्श ह 14,056.001 वैशंपायन उवाच 14,056.001a स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम् 14,056.001c दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम् 14,056.002a चकार न व्यथां विप्रो राजा त्व् एनम् अथाब्रवीत् 14,056.002c प्रत्युत्थाय महातेजा भयकर्ता यमोपमः 14,056.003a दिष्ट्या त्वम् असि कल्याण षष्ठे काले ममान्तिकम् 14,056.003c भक्षं मृगयमाणस्य संप्राप्तो द्विजसत्तम 14,056.004 उत्तङ्क उवाच 14,056.004a राजन् गुर्वर्थिनं विद्धि चरन्तं माम् इहागतम् 14,056.004c न च गुर्वर्थम् उद्युक्तं हिंस्यम् आहुर् मनीषिणः 14,056.005 राजोवाच 14,056.005a षष्ठे काले ममाहारो विहितो द्विजसत्तम 14,056.005c न च शक्यः समुत्स्रष्टुं क्षुधितेन मयाद्य वै 14,056.006 उत्तङ्क उवाच 14,056.006a एवम् अस्तु महाराज समयः क्रियतां तु मे 14,056.006c गुर्वर्थम् अभिनिर्वर्त्य पुनर् एष्यामि ते वशम् 14,056.007a संश्रुतश् च मया यो ऽर्थो गुरवे राजसत्तम 14,056.007c त्वदधीनः स राजेन्द्र तं त्वा भिक्षे नरेश्वर 14,056.008a ददासि विप्रमुख्येभ्यस् त्वं हि रत्नानि सर्वशः 14,056.008c दाता त्वं च नरव्याघ्र पात्रभूतः क्षिताव् इह 14,056.008e पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम 14,056.009a उपाकृत्य गुरोर् अर्थं त्वदायत्तम् अरिंदम 14,056.009c समयेनेह राजेन्द्र पुनर् एष्यामि ते वशम् 14,056.010a सत्यं ते प्रतिजानामि नात्र मिथ्यास्ति किं चन 14,056.010c अनृतं नोक्तपूर्वं मे स्वैरेष्व् अपि कुतो ऽन्यथा 14,056.011 सौदास उवाच 14,056.011a यदि मत्तस् त्वदायत्तो गुर्वर्थः कृत एव सः 14,056.011c यदि चास्मि प्रतिग्राह्यः सांप्रतं तद् ब्रवीहि मे 14,056.012 उत्तङ्क उवाच 14,056.012a प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ 14,056.012c सो ऽहं त्वाम् अनुसंप्राप्तो भिक्षितुं मणिकुण्डले 14,056.013 सौदास उवाच 14,056.013a पत्न्यास् ते मम विप्रर्षे रुचिरे मणिकुण्डले 14,056.013c वरयार्थं त्वम् अन्यं वै तं ते दास्यामि सुव्रत 14,056.014 उत्तङ्क उवाच 14,056.014a अलं ते व्यपदेशेन प्रमाणं यदि ते वयम् 14,056.014c प्रयच्छ कुण्डले मे त्वं सत्यवाग् भव पार्थिव 14,056.015 वैशंपायन उवाच 14,056.015a इत्य् उक्तस् त्व् अब्रवीद् राजा तम् उत्तङ्कं पुनर् वचः 14,056.015c गच्छ मद्वचनाद् देवीं ब्रूहि देहीति सत्तम 14,056.016a सैवम् उक्ता त्वया नूनं मद्वाक्येन शुचिस्मिता 14,056.016c प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः 14,056.017 उत्तङ्क उवाच 14,056.017a क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर 14,056.017c स्वयं वापि भवान् पत्नीं किमर्थं नोपसर्पति 14,056.018 सौदास उवाच 14,056.018a द्रक्ष्यते तां भवान् अद्य कस्मिंश् चिद् वननिर्झरे 14,056.018c षष्ठे काले न हि मया सा शक्या द्रष्टुम् अद्य वै 14,056.019a उत्तङ्कस् तु तथोक्तः स जगाम भरतर्षभ 14,056.019c मदयन्तीं च दृष्ट्वा सो ऽज्ञापयत् स्वं प्रयोजनम् 14,056.020a सौदासवचनं श्रुत्वा ततः सा पृथुलोचना 14,056.020c प्रत्युवाच महाबुद्धिम् उत्तङ्कं जनमेजय 14,056.021a एवम् एतन् महाब्रह्मन् नानृतं वदसे ऽनघ 14,056.021c अभिज्ञानं तु किं चित् त्वं समानेतुम् इहार्हसि 14,056.022a इमे हि दिव्ये मणिकुण्डले मे; देवाश् च यक्षाश् च महोरगाश् च 14,056.022c तैस् तैर् उपायैः परिहर्तुकामाश्; छिद्रेषु नित्यं परितर्कयन्ति 14,056.023a निक्षिप्तम् एतद् भुवि पन्नगास् तु; रत्नं समासाद्य परामृषेयुः 14,056.023c यक्षास् तथोच्छिष्टधृतं सुराश् च; निद्रावशं त्वा परिधर्षयेयुः 14,056.024a छिद्रेष्व् एतेषु हि सदा ह्य् अधृष्येषु द्विजर्षभ 14,056.024c देवराक्षसनागानाम् अप्रमत्तेन धार्यते 14,056.025a स्यन्देते हि दिवा रुक्मं रात्रौ च द्विजसत्तम 14,056.025c नक्तं नक्षत्रताराणां प्रभाम् आक्षिप्य वर्तते 14,056.026a एते ह्य् आमुच्य भगवन् क्षुत्पिपासाभयं कुतः 14,056.026c विषाग्निश्वापदेभ्यश् च भयं जातु न विद्यते 14,056.027a ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा 14,056.027c अनुरूपेण चामुक्ते तत्प्रमाणे हि जायतः 14,056.028a एवंविधे ममैते वै कुण्डले परमार्चिते 14,056.028c त्रिषु लोकेषु विख्याते तद् अभिज्ञानम् आनय 14,057.001 वैशंपायन उवाच 14,057.001a स मित्रसहम् आसाद्य त्व् अभिज्ञानम् अयाचत 14,057.001c तस्मै ददाव् अभिज्ञानं स चेक्ष्वाकुवरस् तदा 14,057.002 सौदास उवाच 14,057.002a न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः 14,057.002c एतन् मे मतम् आज्ञाय प्रयच्छ मणिकुण्डले 14,057.003 वैशंपायन उवाच 14,057.003a इत्य् उक्तस् ताम् उत्तङ्कस् तु भर्तुर् वाक्यम् अथाब्रवीत् 14,057.003c श्रुत्वा च सा ततः प्रादात् तस्मै ते मणिकुण्डले 14,057.004a अवाप्य कुण्डले ते तु राजानं पुनर् अब्रवीत् 14,057.004c किम् एतद् गुह्यवचनं श्रोतुम् इच्छामि पार्थिव 14,057.005 सौदास उवाच 14,057.005a प्रजा निसर्गाद् विप्रान् वै क्षत्रियाः पूजयन्ति ह 14,057.005c विप्रेभ्यश् चापि बहवो दोषाः प्रादुर्भवन्ति नः 14,057.006a सो ऽहं द्विजेभ्यः प्रणतो विप्राद् दोषम् अवाप्तवान् 14,057.006c गतिम् अन्यां न पश्यामि मदयन्तीसहायवान् 14,057.006c*0114_01 न चान्याम् अपि पश्यामि गतिं गतिमतां वर 14,057.006e स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम 14,057.007a न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः 14,057.007c शक्यं नृलोके संस्थातुं प्रेत्य वा सुखम् एधितुम् 14,057.008a तद् इष्टे ते मयैवैते दत्ते स्वे मणिकुण्डले 14,057.008c यः कृतस् ते ऽद्य समयः सफलं तं कुरुष्व मे 14,057.009 उत्तङ्क उवाच 14,057.009a राजंस् तथेह कर्तास्मि पुनर् एष्यामि ते वशम् 14,057.009c प्रश्नं तु कं चित् प्रष्टुं त्वां व्यवसिष्ये परंतप 14,057.010 सौदास उवाच 14,057.010a ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः 14,057.010c छेत्तास्मि संशयं ते ऽद्य न मे ऽत्रास्ति विचारणा 14,057.011 उत्तङ्क उवाच 14,057.011a प्राहुर् वाक्संगतं मित्रं धर्मनैपुण्यदर्शिनः 14,057.011c मित्रेषु यश् च विषमः स्तेन इत्य् एव तं विदुः 14,057.012a स भवान् मित्रताम् अद्य संप्राप्तो मम पार्थिव 14,057.012c स मे बुद्धिं प्रयच्छस्व समां बुद्धिमतां वर 14,057.013a अवाप्तार्थो ऽहम् अद्येह भवांश् च पुरुषादकः 14,057.013c भवत्सकाशम् आगन्तुं क्षमं मम न वेति वा 14,057.014 सौदास उवाच 14,057.014a क्षमं चेद् इह वक्तव्यं मया द्विजवरोत्तम 14,057.014c मत्समीपं द्विजश्रेष्ठ नागन्तव्यं कथं चन 14,057.015a एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह 14,057.015c आगच्छतो हि ते विप्र भवेन् मृत्युर् असंशयम् 14,057.016 वैशंपायन उवाच 14,057.016a इत्य् उक्तः स तदा राज्ञा क्षमं बुद्धिमता हितम् 14,057.016c समनुज्ञाप्य राजानम् अहल्यां प्रति जग्मिवान् 14,057.017a गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियंकरः 14,057.017c जवेन महता प्रायाद् गौतमस्याश्रमं प्रति 14,057.018a यथा तयो रक्षणं च मदयन्त्याभिभाषितम् 14,057.018c तथा ते कुण्डले बद्ध्वा तथा कृष्णाजिने ऽनयत् 14,057.019a स कस्मिंश् चित् क्षुधाविष्टः फलभारसमन्वितम् 14,057.019c बिल्वं ददर्श कस्मिंश् चिद् आरुरोह क्षुधान्वितः 14,057.020a शाखास्व् आसज्य तस्यैव कृष्णाजिनम् अरिंदम 14,057.020b*0115_01 पातयाम् आस बिल्वानि तदा स द्विजपुंगवः 14,057.020b*0115_02 अथ पातयमानस्य बिल्वापहृतचक्षुषः 14,057.020b*0115_03 न्यपतंस् तानि बिल्वानि तस्मिन्न् एवाजिने विभो 14,057.020c यस्मिंस् ते कुण्डले बद्धे तदा द्विजवरेण वै 14,057.020d*0116_01 बिल्वप्रहारैस् तस्याथ व्यशीर्याद् बन्धनं तथा 14,057.020d*0116_02 सकुण्डलं तद् अजिनं पपात सहसा तरोः 14,057.021a विशीर्णबन्धने तस्मिन् गते कृष्णाजिने महीम् 14,057.021c अपश्यद् भुजगः कश् चित् ते तत्र मणिकुण्डले 14,057.022a ऐरावतकुलोत्पन्नः शीघ्रो भूत्वा तदा स वै 14,057.022c विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले 14,057.023a ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह 14,057.023c पपात वृक्षात् सोद्वेगो दुःखात् परमकोपनः 14,057.024a स दण्डकाष्ठम् आदाय वल्मीकम् अखनत् तदा 14,057.024b*0117_01 अहानि त्रिंशद् अव्यग्रः पञ्च चान्यानि भारत 14,057.024c क्रोधामर्षाभितप्ताङ्गस् ततो वै द्विजपुंगवः 14,057.025a तस्य वेगम् असह्यं तम् असहन्ती वसुंधरा 14,057.025c दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशम् आतुरा 14,057.026a ततः खनत एवाथ विप्रर्षेर् धरणीतलम् 14,057.026c नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात् 14,057.027a रथेन हरियुक्तेन तं देशम् उपजग्मिवान् 14,057.027c वज्रपाणिर् महातेजा ददर्श च द्विजोत्तमम् 14,057.028a स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः 14,057.028c उत्तङ्कम् अब्रवीत् तात नैतच् छक्यं त्वयेति वै 14,057.029a इतो हि नागलोको वै योजनानि सहस्रशः 14,057.029b*0118_01 यत्र ते कुण्डले नीते भुजगेन द्विजोत्तम 14,057.029c न दण्डकाष्ठसाध्यं च मन्ये कार्यम् इदं तव 14,057.030 उत्तङ्क उवाच 14,057.030a नागलोके यदि ब्रह्मन् न शक्ये कुण्डले मया 14,057.030c प्राप्तुं प्राणान् विमोक्ष्यामि पश्यतस् ते द्विजोत्तम 14,057.031a यदा स नाशकत् तस्य निश्चयं कर्तुम् अन्यथा 14,057.031c वज्रपाणिस् तदा दण्डं वज्रास्त्रेण युयोज ह 14,057.032a ततो वज्रप्रहारैस् तैर् दार्यमाणा वसुंधरा 14,057.032c नागलोकस्य पन्थानम् अकरोज् जनमेजय 14,057.033a स तेन मार्गेण तदा नागलोकं विवेश ह 14,057.033c ददर्श नागलोकं च योजनानि सहस्रशः 14,057.034a प्राकारनिचयैर् दिव्यैर् मणिमुक्ताभ्यलंकृतैः 14,057.034c उपपन्नं महाभाग शातकुम्भमयैस् तथा 14,057.035a वापीः स्फटिकसोपाना नदीश् च विमलोदकाः 14,057.035c ददर्श वृक्षांश् च बहून् नानाद्विजगणायुतान् 14,057.036a तस्य लोकस्य च द्वारं ददर्श स भृगूद्वहः 14,057.036c पञ्चयोजनविस्तारम् आयतं शतयोजनम् 14,057.037a नागलोकम् उत्तङ्कस् तु प्रेक्ष्य दीनो ऽभवत् तदा 14,057.037c निराशश् चाभवत् तात कुण्डलाहरणे पुनः 14,057.038a तत्र प्रोवाच तुरगस् तं कृष्णश्वेतवालधिः 14,057.038c ताम्रास्यनेत्रः कौरव्य प्रज्वलन्न् इव तेजसा 14,057.039a धमस्वापानम् एतन् मे ततस् त्वं विप्र लल्प्स्यसे 14,057.039c ऐरावतसुतेनेह तवानीते हि कुण्डले 14,057.040a मा जुगुप्सां कृथाः पुत्र त्वम् अत्रार्थे कथं चन 14,057.040c त्वयैतद् धि समाचीर्णं गौतमस्याश्रमे तदा 14,057.041 उत्तङ्क उवाच 14,057.041a कथं भवन्तं जानीयाम् उपाध्यायाश्रमं प्रति 14,057.041c यन् मया चीर्णपूर्वं च श्रोतुम् इच्छामि तद् ध्य् अहम् 14,057.042 अश्व उवाच 14,057.042a गुरोर् गुरुं मां जानीहि ज्वलितं जातवेदसम् 14,057.042c त्वया ह्य् अहं सदा वत्स गुरोर् अर्थे ऽभिपूजितः 14,057.043a सततं पूजितो विप्र शुचिना भृगुनन्दन 14,057.043c तस्माच् छ्रेयो विधास्यामि तवैवं कुरु मा चिरम् 14,057.044a इत्य् उक्तः स तथाकार्षीद् उत्तङ्कश् चित्रभानुना 14,057.044c घृतार्चिः प्रीतिमांश् चापि प्रजज्वाल दिधक्षया 14,057.045a ततो ऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत 14,057.045c घनः प्रादुरभूद् धूमो नागलोकभयावहः 14,057.046a तेन धूमेन सहसा वर्धमानेन भारत 14,057.046c नागलोके महाराज न प्रज्ञायत किं चन 14,057.047a हाहाकृतम् अभूत् सर्वम् ऐरावतनिवेशनम् 14,057.047c वासुकिप्रमुखानां च नागानां जनमेजय 14,057.048a न प्रकाशन्त वेश्मानि धूमरुद्धानि भारत 14,057.048c नीहारसंवृतानीव वनानि गिरयस् तथा 14,057.049a ते धूमरक्तनयना वह्नितेजोभितापिताः 14,057.049c आजग्मुर् निश्चयं ज्ञातुं भार्गवस्यातितेजसः 14,057.050a श्रुत्वा च निश्चयं तस्य महर्षेस् तिग्मतेजसः 14,057.050c संभ्रान्तमनसः सर्वे पूजां चक्रुर् यथाविधि 14,057.051a सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः 14,057.051c शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्न् इति 14,057.052a प्रसाद्य ब्राह्मणं ते तु पाद्यम् अर्घ्यं निवेद्य च 14,057.052c प्रायच्छन् कुण्डले दिव्ये पन्नगाः परमार्चिते 14,057.053a ततः संपूजितो नागैस् तत्रोत्तङ्कः प्रतापवान् 14,057.053c अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत् 14,057.054a स गत्वा त्वरितो राजन् गौतमस्य निवेशनम् 14,057.054c प्रायच्छत् कुण्डले दिव्ये गुरुपत्न्यै तदानघ 14,057.054d*0119_01 वासुकिप्रमुखानां च नागानां जनमेजय 14,057.054d*0119_02 सर्वं शशंस गुरवे यथावद् द्विजसत्तमः 14,057.055a एवं महात्मना तेन त्रींल् लोक्ठजनमेजय 14,057.055c परिक्रम्याहृते दिव्ये ततस् ते मणिकुण्डले 14,057.056a एवंप्रभावः स मुनिर् उत्तङ्को भरतर्षभ 14,057.056c परेण तपसा युक्तो यन् मां त्वं परिपृच्छसि 14,058.001 जनमेजय उवाच 14,058.001a उत्तङ्काय वरं दत्त्वा गोविन्दो द्विजसत्तम 14,058.001c अत ऊर्ध्वं महाबाहुः किं चकार महायशाः 14,058.002 वैशंपायन उवाच 14,058.002a दत्त्वा वरम् उत्तङ्काय प्रायात् सात्यकिना सह 14,058.002c द्वारकाम् एव गोविन्दः शीघ्रवेगैर् महाहयैः 14,058.003a सरांसि च नदीश् चैव वनानि विविधानि च 14,058.003c अतिक्रम्य ससादाथ रम्यां द्वारवतीं पुरीम् 14,058.004a वर्तमाने महाराज महे रैवतकस्य च 14,058.004c उपायात् पुण्डरीकाक्षो युयुधानानुगस् तदा 14,058.005a अलंकृतस् तु स गिरिर् नानारूपविचित्रितैः 14,058.005c बभौ रुक्ममयैः काशैः सर्वतः पुरुषर्षभ 14,058.006a काञ्चनस्रग्भिर् अग्र्याभिः सुमनोभिस् तथैव च 14,058.006c वासोभिश् च महाशैलः कल्पवृक्षैश् च सर्वशः 14,058.007a दीपवृक्षैश् च सौवर्णैर् अभीक्ष्णम् उपशोभितः 14,058.007c गुहानिर्झरदेशेषु दिवाभूतो बभूव ह 14,058.008a पताकाभिर् विचित्राभिः सघण्टाभिः समन्ततः 14,058.008c पुंभिः स्त्रीभिश् च संघुष्टः प्रगीत इव चाभवत् 14,058.008e अतीव प्रेक्षणीयो ऽभून् मेरुर् मुनिगणैर् इव 14,058.009a मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत 14,058.009c गायतां पर्वतेन्द्रस्य दिवस्पृग् इव निस्वनः 14,058.010a प्रमत्तमत्तसंमत्तक्ष्वेडितोत्कृष्टसंकुला 14,058.010c तथा किलकिलाशब्दैर् भूर् अभूत् सुमनोहरा 14,058.011a विपणापणवान् रम्यो भक्ष्यभोज्यविहारवान् 14,058.011c वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान् 14,058.011d*0120_01 माल्योत्करयुतो वीणावेणुशङ्खमृदङ्गवान् 14,058.012a सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह 14,058.012c दीनान्धकृपणादिभ्यो दीयमानेन चानिशम् 14,058.012e बभौ परमकल्याणो महस् तस्य महागिरेः 14,058.013a पुण्यावसथवान् वीर पुण्यकृद्भिर् निषेवितः 14,058.013c विहारो वृष्णिवीराणां महे रैवतकस्य ह 14,058.013e स नगो वेश्मसंकीर्णो देवलोक इवाबभौ 14,058.014a तदा च कृष्णसांनिध्यम् आसाद्य भरतर्षभ 14,058.014b*0121_01 स्तुवन्त्य् अन्तर्हिता देवा गन्धर्वाश् च सहर्षिभिः 14,058.014b*0121_02 साधकः सर्वधर्माणाम् असुराणां विनाशकः 14,058.014b*0121_03 त्वं स्रष्टा सृज्यम् आधारं कारणं धर्मवेदवित् 14,058.014b*0121_04 त्वया यत् क्रियते देव न जानीमो ऽत्र मायया 14,058.014b*0121_05 केवलं त्व् अभिजानीमः शरणं परमेश्वरम् 14,058.014b*0121_06 ब्रह्मादीनां च गोविन्द संनिध्यं शरणं नमः 14,058.014b*0121_07 इति स्तुते मानुषैश् च पूजिते देवकीसुते 14,058.014c शक्रसद्मप्रतीकाशो बभूव स हि शैलराट् 14,058.015a ततः संपूज्यमानः स विवेश भवनं शुभम् 14,058.015c गोविन्दः सात्यकिश् चैव जगाम भवनं स्वकम् 14,058.016a विवेश च स हृष्टात्मा चिरकालप्रवासकः 14,058.016c कृत्वा नसुकरं कर्म दानवेष्व् इव वासवः 14,058.017a उपयातं तु वार्ष्णेयं भोजवृष्ण्यन्धकास् तदा 14,058.017c अभ्यगच्छन् महात्मानं देवा इव शतक्रतुम् 14,058.018a स तान् अभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा 14,058.018b*0122_01 जहर्ष धीमान् धीमद्भिः प्रवृत्तः स मुदायुतः 14,058.018b*0123_01 दृष्ट्वा समागतं कृष्णं स्नेहेन मुशलायुधः 14,058.018b*0123_02 वनमाली हली रामः पर्यष्वजत केशवम् 14,058.018b*0123_03 कृष्णो ऽपि भ्रातरं रामं यत्नात् समभिवाद्य च 14,058.018c अभ्यवादयत प्रीतः पितरं मातरं तथा 14,058.019a ताभ्यां च संपरिष्वक्तः सान्त्वितश् च महाभुजः 14,058.019c उपोपविष्टस् तैः सर्वैर् वृष्णिभिः परिवारितः 14,058.020a स विश्रान्तो महातेजाः कृतपादावसेचनः 14,058.020c कथयाम् आस तं कृष्णः पृष्टः पित्रा महाहवम् 14,059.001 वसुदेव उवाच 14,059.001a श्रुतवान् अस्मि वार्ष्णेय संग्रामं परमाद्भुतम् 14,059.001c नराणां वदतां पुत्र कथोद्घातेषु नित्यशः 14,059.002a त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश् च महाभुज 14,059.002c तस्मात् प्रब्रूहि संग्रामं याथातथ्येन मे ऽनघ 14,059.003a यथा तद् अभवद् युद्धं पाण्डवानां महात्मनाम् 14,059.003c भीष्मकर्णकृपद्रोणशल्यादिभिर् अनुत्तमम् 14,059.004a अन्येषां क्षत्रियाणां च कृतास्त्राणाम् अनेकशः 14,059.004c नानावेषाकृतिमतां नानादेशनिवासिनाम् 14,059.005a इत्य् उक्तः पुण्डरीकाक्षः पित्रा मातुस् तदन्तिके 14,059.005c शशंस कुरुवीराणां संग्रामे निधनं यथा 14,059.006 वासुदेव उवाच 14,059.006a अत्यद्भुतानि कर्माणि क्षत्रियाणां महात्मनाम् 14,059.006c बहुलत्वान् न संख्यातुं शक्यान्य् अब्दशतैर् अपि 14,059.007a प्राधान्यतस् तु गदतः समासेनैव मे शृणु 14,059.007c कर्माणि पृथिवीशानां यथावद् अमरद्युते 14,059.008a भीष्मः सेनापतिर् अभूद् एकादशचमूपतिः 14,059.008c कौरव्यः कौरवेयाणां देवानाम् इव वासवः 14,059.009a शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः 14,059.009c बभूव रक्षितो धीमान् धीमता सव्यसाचिना 14,059.010a तेषां तद् अभवद् युद्धं दशाहानि महात्मनाम् 14,059.010c कुरूणां पाण्डवानां च सुमहद् रोमहर्षणम् 14,059.011a ततः शिखण्डी गाङ्गेयम् अयुध्यन्तं महाहवे 14,059.011b*0124_01 अयुध्यमानं गाङ्गेयं शिखण्डी तं महाद्युतिम् 14,059.011c जघान बहुभिर् बाणैः सह गाण्डीवधन्वना 14,059.012a अकरोत् स ततः कालं शरतल्पगतो मुनिः 14,059.012c अयनं दक्षिणं हित्वा संप्राप्ते चोत्तरायणे 14,059.013a ततः सेनापतिर् अभूद् द्रोणो ऽस्त्रविदुषां वरः 14,059.013c प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेर् इव 14,059.014a अक्षौहिणीभिः शिष्टाभिर् नवभिर् द्विजसत्तमः 14,059.014c संवृतः समरश्लाघी गुप्तः कृपवृषादिभिः 14,059.014d*0125_01 कृत्वा व्यूहं महायुद्धे पातयित्वा महारथान् 14,059.014d*0125_02 अन्तकप्रतिमश् चोग्रो रात्रियुद्धे दहन् प्रजाः 14,059.015a धृष्टद्युम्नस् त्व् अभून् नेता पाण्डवानां महास्त्रवित् 14,059.015c गुप्तो भीमेन तेजस्वी मित्रेण वरुणो यथा 14,059.016a पञ्चसेनापरिवृतो द्रोणप्रेप्सुर् महामनाः 14,059.016c पितुर् निकारान् संस्मृत्य रणे कर्माकरोन् महत् 14,059.017a तस्मिंस् ते पृथिवीपाला द्रोणपार्षतसंगरे 14,059.017c नानादिगागता वीराः प्रायशो निधनं गताः 14,059.018a दिनानि पञ्च तद् युद्धम् अभूत् परमदारुणम् 14,059.018c ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः 14,059.019a ततः सेनापतिर् अभूत् कर्णो दौर्योधने बले 14,059.019c अक्षौहिणीभिः शिष्टाभिर् वृतः पञ्चभिर् आहवे 14,059.020a तिस्रस् तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः 14,059.020c हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः 14,059.021a ततः पार्थं समासाद्य पतंग इव पावकम् 14,059.021c पञ्चत्वम् अगमत् सौतिर् द्वितीये ऽहनि दारुणे 14,059.021d*0126_01 द्वितीये ऽहनि स तदा फल्गुनेन निपातितः 14,059.021d*0127_01 प्रताप्य पाण्डवान् सर्वान् पाञ्चालान् अस्त्रतेजसा 14,059.021d*0127_02 सपुत्रः समरे कर्णः संशान्तः पार्थतेजसा 14,059.022a हते कर्णे तु कौरव्या निरुत्साहा हतौजसः 14,059.022c अक्षौहिणीभिस् तिसृभिर् मद्रेशं पर्यवारयन् 14,059.023a हतवाहनभूयिष्ठाः पाण्डवास् तु युधिष्ठिरम् 14,059.023c अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन् 14,059.024a अवधीन् मद्रराजानं कुरुराजो युधिष्ठिरः 14,059.024c तस्मिंस् तथार्धदिवसे कर्म कृत्वा सुदुष्करम् 14,059.025a हते शल्ये तु शकुनिं सहदेवो महामनाः 14,059.025c आहर्तारं कलेस् तस्य जघानामितविक्रमः 14,059.026a निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः 14,059.026c अपाक्रामद् गदापाणिर् हतभूयिष्ठसैनिकः 14,059.027a तम् अन्वधावत् संक्रुद्धो भीमसेनः प्रतापवान् 14,059.027c ह्रदे द्वैपायने चापि सलिलस्थं ददर्श तम् 14,059.028a ततः शिष्टेन सैन्येन समन्तात् परिवार्य तम् 14,059.028c उपोपविविशुर् हृष्टा ह्रदस्थं पञ्च पाण्डवाः 14,059.029a विगाह्य सलिलं त्व् आशु वाग्बाणैर् भृशविक्षतः 14,059.029c उत्थाय स गदापाणिर् युद्धाय समुपस्थितः 14,059.030a ततः स निहतो राजा धार्तराष्ट्रो महामृधे 14,059.030c भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम् 14,059.031a ततस् तत् पाण्डवं सैन्यं संसुप्तं शिबिरे निशि 14,059.031c निहतं द्रोणपुत्रेण पितुर् वधम् अमृष्यता 14,059.032a हतपुत्रा हतबला हतमित्रा मया सह 14,059.032c युयुधानद्वितीयेन पञ्च शिष्टाः स्म पाण्डवाः 14,059.033a सहैव कृपभोजाभ्यां द्रौणिर् युद्धाद् अमुच्यत 14,059.033c युयुत्सुश् चापि कौरव्यो मुक्तः पाण्डवसंश्रयात् 14,059.034a निहते कौरवेन्द्रे च सानुबन्धे सुयोधने 14,059.034c विदुरः संजयश् चैव धर्मराजम् उपस्थितौ 14,059.035a एवं तद् अभवद् युद्धम् अहान्य् अष्टादश प्रभो 14,059.035c यत्र ते पृथिवीपाला निहताः स्वर्गम् आवसन् 14,059.036 वैशंपायन उवाच 14,059.036a शृण्वतां तु महाराज कथां तां रोमहर्षणीम् 14,059.036c दुःखहर्षपरिक्लेशा वृष्णीनाम् अभवंस् तदा 14,060.001 वैशंपायन उवाच 14,060.001a कथयन्न् एव तु तदा वासुदेवः प्रतापवान् 14,060.001c महाभारतयुद्धं तत् कथान्ते पितुर् अग्रतः 14,060.002a अभिमन्योर् वधं वीरः सो ऽत्यक्रामत भारत 14,060.002c अप्रियं वसुदेवस्य मा भूद् इति महामनाः 14,060.003a मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम् 14,060.003c दुःखशोकाभिसंतप्तो भवेद् इति महामतिः 14,060.004a सुभद्रा तु तम् उत्क्रान्तम् आत्मजस्य वधं रणे 14,060.004c आचक्ष्व कृष्ण सौभद्रवधम् इत्य् अपतद् भुवि 14,060.004d*0128_01 आख्यापयन् महत् तत्र ह्य् अभिमन्योर् वधं रणे 14,060.005a ताम् अपश्यन् निपतितां वसुदेवः क्षितौ तदा 14,060.005c दृष्ट्वैव च पपातोर्व्यां सो ऽपि दुःखेन मूर्छितः 14,060.006a ततः स दौहित्रवधाद् दुःखशोकसमन्वितः 14,060.006c वसुदेवो महाराज कृष्णं वाक्यम् अथाब्रवीत् 14,060.007a ननु त्वं पुण्डरीकाक्ष सत्यवाग् भुवि विश्रुतः 14,060.007c यद् दौहित्रवधं मे ऽद्य न ख्यापयसि शत्रुहन् 14,060.008a तद् भागिनेयनिधनं तत्त्वेनाचक्ष्व मे विभो 14,060.008c सदृशाक्षस् तव कथं शत्रुभिर् निहतो रणे 14,060.009a दुर्मरं बत वार्ष्णेय काले ऽप्राप्ते नृभिः सदा 14,060.009c यत्र मे हृदयं दुःखाच् छतधा न विदीर्यते 14,060.010a किम् अब्रवीत् त्वा संग्रामे सुभद्रां मातरं प्रति 14,060.010c मां चापि पुण्डरीकाक्ष चपलाक्षः प्रियो मम 14,060.011a आहवं पृष्ठतः कृत्वा कच्चिन् न निहतः परैः 14,060.011c कच्चिन् मुखं न गोविन्द तेनाजौ विकृतं कृतम् 14,060.012a स हि कृष्ण महातेजाः श्लाघन्न् इव ममाग्रतः 14,060.012c बालभावेन विजयम् आत्मनो ऽकथयत् प्रभुः 14,060.013a कच्चिन् न विकृतो बालो द्रोणकर्णकृपादिभिः 14,060.013c धरण्यां निहतः शेते तन् ममाचक्ष्व केशव 14,060.014a स हि द्रोणं च भीष्मं च कर्णं च रथिनां वरम् 14,060.014c स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम 14,060.015a एवंविधं बहु तदा विलपन्तं सुदुःखितम् 14,060.015c पितरं दुःखिततरो गोविन्दो वाक्यम् अब्रवीत् 14,060.016a न तेन विकृतं वक्त्रं कृतं संग्राममूर्धनि 14,060.016c न पृष्ठतः कृतश् चापि संग्रामस् तेन दुस्तरः 14,060.017a निहत्य पृथिवीपालान् सहस्रशतसंघशः 14,060.017c खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः 14,060.018a एको ह्य् एकेन सततं युध्यमानो यदि प्रभो 14,060.018c न स शक्येत संग्रामे निहन्तुम् अपि वज्रिणा 14,060.019a समाहूते तु संग्रामे पार्थे संशप्तकैस् तदा 14,060.019c पर्यवार्यत संक्रुद्धैः स द्रोणादिभिर् आहवे 14,060.020a ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे पितुः 14,060.020c दौहित्रस् तव वार्ष्णेय दौःशासनिवशं गतः 14,060.021a नूनं च स गतः स्वर्गं जहि शोकं महामते 14,060.021c न हि व्यसनम् आसाद्य सीदन्ते सन्नराः क्व चित् 14,060.022a द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः 14,060.022c रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद् दिवम् 14,060.023a स शोकं जहि दुर्धर्ष मा च मन्युवशं गमः 14,060.023c शस्त्रपूतां हि स गतिं गतः परपुरंजयः 14,060.024a तस्मिंस् तु निहते वीरे सुभद्रेयं स्वसा मम 14,060.024c दुःखार्ताथो पृथां प्राप्य कुररीव ननाद ह 14,060.025a द्रौपदीं च समासाद्य पर्यपृच्छत दुःखिता 14,060.025c आर्ये क्व दारकाः सर्वे द्रष्टुम् इच्छामि तान् अहम् 14,060.026a अस्यास् तु वचनं श्रुत्वा सर्वास् ताः कुरुयोषितः 14,060.026c भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत् 14,060.027a उत्तरां चाब्रवीद् भद्रा भद्रे भर्ता क्व ते गतः 14,060.027c क्षिप्रम् आगमनं मह्यं तस्मै त्वं वेदयस्व ह 14,060.028a ननु नाम स वैराटि श्रुत्वा मम गिरं पुरा 14,060.028c भवनान् निष्पतत्य् आशु कस्मान् नाभ्येति ते पतिः 14,060.029a अभिमन्यो कुशलिनो मातुलास् ते महारथाः 14,060.029c कुशलं चाब्रुवन् सर्वे त्वां युयुत्सुम् इहागतम् 14,060.030a आचक्ष्व मे ऽद्य संग्रामं यथापूर्वम् अरिंदम 14,060.030c कस्माद् एव विलपतीं नाद्येह प्रतिभाषसे 14,060.031a एवमादि तु वार्ष्णेय्यास् तद् अस्याः परिदेवितम् 14,060.031c श्रुत्वा पृथा सुदुःखार्ता शनैर् वाक्यम् अथाब्रवीत् 14,060.032a सुभद्रे वासुदेवेन तथा सात्यकिना रणे 14,060.032b*0129_01 एवं विलपतीं तां तु सात्यकिस् तु तदाब्रवीत् 14,060.032c पित्रा च पालितो बालः स हतः कालधर्मणा 14,060.033a ईदृशो मर्त्यधर्मो ऽयं मा शुचो यदुनन्दिनि 14,060.033c पुत्रो हि तव दुर्धर्षः संप्राप्तः परमां गतिम् 14,060.034a कुले महति जातासि क्षत्रियाणां महात्मनाम् 14,060.034c मा शुचश् चपलाक्षं त्वं पुण्डरीकनिभेक्षणे 14,060.035a उत्तरां त्वम् अवेक्षस्व गर्भिणीं मा शुचः शुभे 14,060.035c पुत्रम् एषा हि तस्याशु जनयिष्यति भामिनी 14,060.036a एवम् आश्वासयित्वैनां कुन्ती यदुकुलोद्वह 14,060.036c विहाय शोकं दुर्धर्षं श्राद्धम् अस्य ह्य् अकल्पयत् 14,060.037a समनुज्ञाप्य धर्मज्ञा राजानं भीमम् एव च 14,060.037c यमौ यमोपमौ चैव ददौ दानान्य् अनेकशः 14,060.038a ततः प्रदाय बह्वीर् गा ब्राह्मणेभ्यो यदूद्वह 14,060.038c समहृष्यत वार्ष्णेयी वैराटीं चाब्रवीद् इदम् 14,060.039a वैराटि नेह संतापस् त्वया कार्यो यशस्विनि 14,060.039c भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष मे शिशुम् 14,060.040a एवम् उक्त्वा ततः कुन्ती विरराम महाद्युते 14,060.040c ताम् अनुज्ञाप्य चैवेमां सुभद्रां समुपानयम् 14,060.041a एवं स निधनं प्राप्तो दौहित्रस् तव माधव 14,060.041c संतापं जहि दुर्धर्ष मा च शोके मनः कृथाः 14,061.001 वैशंपायन उवाच 14,061.001a एतच् छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस् तदा 14,061.001c विहाय शोकं धर्मात्मा ददौ श्राद्धम् अनुत्तमम् 14,061.002a तथैव वासुदेवो ऽपि स्वस्रीयस्य महात्मनः 14,061.002c दयितस्य पितुर् नित्यम् अकरोद् और्ध्वदेहिकम् 14,061.003a षष्टिं शतसहस्राणि ब्राह्मणानां महाभुजः 14,061.003c विधिवद् भोजयाम् आस भोज्यं सर्वगुणान्वितम् 14,061.004a आच्छाद्य च महाबाहुर् धनतृष्णाम् अपानुदत् 14,061.004c ब्राह्मणानां तदा कृष्णस् तद् अभूद् रोमहर्षणम् 14,061.005a सुवर्णं चैव गाश् चैव शयनाच्छादनं तथा 14,061.005c दीयमानं तदा विप्राः प्रभूतम् इति चाब्रुवन् 14,061.006a वासुदेवो ऽथ दाशार्हो बलदेवः ससात्यकिः 14,061.006c अभिमन्योस् तदा श्राद्धम् अकुर्वन् सत्यकस् तदा 14,061.006e अतीव दुःखसंतप्ता न शमं चोपलेभिरे 14,061.007a तथैव पाण्डवा वीरा नगरे नागसाह्वये 14,061.007c नोपगच्छन्ति वै शान्तिम् अभिमन्युविनाकृताः 14,061.008a सुबहूनि च राजेन्द्र दिवसानि विराटजा 14,061.008c नाभुङ्क्त पतिशोकार्ता तद् अभूत् करुणं महत् 14,061.008e कुक्षिस्थ एव तस्यास्तु स गर्भः संप्रलीयत 14,061.008f*0130_01 ध्रियमाणे ऽथ तस्मिंस् तु गर्भे कुक्षिस्थ एव ह 14,061.009a आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा 14,061.009c आगम्य चाब्रवीद् धीमान् पृथां पृथुललोचनाम् 14,061.009e उत्तरां च महातेजाः शोकः संत्यज्यताम् अयम् 14,061.010a जनिष्यति महातेजाः पुत्रस् तव यशस्विनि 14,061.010c प्रभावाद् वासुदेवस्य मम व्याहरणाद् अपि 14,061.010e पाण्डवानाम् अयं चान्ते पालयिष्यति मेदिनीम् 14,061.011a धनंजयं च संप्रेक्ष्य धर्मराजस्य पश्यतः 14,061.011c व्यासो वाक्यम् उवाचेदं हर्षयन्न् इव भारत 14,061.012a पौत्रस् तव महाबाहो जनिष्यति महामनाः 14,061.012c पृथ्वीं सागरपर्यन्तां पालयिष्यति चैव ह 14,061.013a तस्माच् छोकं कुरुश्रेष्ठ जहि त्वम् अरिकर्शन 14,061.013c विचार्यम् अत्र न हि ते सत्यम् एतद् भविष्यति 14,061.014a यच् चापि वृष्णिवीरेण कृष्णेन कुरुनन्दन 14,061.014c पुरोक्तं तत् तथा भावि मा ते ऽत्रास्तु विचारणा 14,061.015a विबुधानां गतो लोकान् अक्षयान् आत्मनिर्जितान् 14,061.015c न स शोच्यस् त्वया तात न चान्यैः कुरुभिस् तथा 14,061.016a एवं पितामहेनोक्तो धर्मात्मा स धनंजयः 14,061.016c त्यक्त्वा शोकं महाराज हृष्टरूपो ऽभवत् तदा 14,061.017a पितापि तव धर्मज्ञ गर्भे तस्मिन् महामते 14,061.017c अवर्धत यथाकालं शुक्लपक्षे यथा शशी 14,061.018a ततः संचोदयाम् आस व्यासो धर्मात्मजं नृपम् 14,061.018c अश्वमेधं प्रति तदा ततः सो ऽन्तर्हितो ऽभवत् 14,061.019a धर्मराजो ऽपि मेधावी श्रुत्वा व्यासस्य तद् वचः 14,061.019c वित्तोपनयने तात चकार गमने मतिम् 14,062.001 जनमेजय उवाच 14,062.001a श्रुत्वैतद् वचनं ब्रह्मन् व्यासेनोक्तं महात्मना 14,062.001c अश्वमेधं प्रति तदा किं नृपः प्रचकार ह 14,062.002a रत्नं च यन् मरुत्तेन निहितं पृथिवीतले 14,062.002c तद् अवाप कथं चेति तन् मे ब्रूहि द्विजोत्तम 14,062.003 वैशंपायन उवाच 14,062.003a श्रुत्वा द्वैपायनवचो धर्मराजो युधिष्ठिरः 14,062.003c भ्रातॄन् सर्वान् समानाय्य काले वचनम् अब्रवीत् 14,062.003e अर्जुनं भीमसेनं च माद्रीपुत्रौ यमाव् अपि 14,062.003f*0131_01 अर्जुनं नकुलं चापि सहदेवं वृकोदरम् 14,062.004a श्रुतं वो वचनं वीराः सौहृदाद् यन् महात्मना 14,062.004c कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता 14,062.005a तपोवृद्धेन महता सुहृदां भूतिम् इच्छता 14,062.005c गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा 14,062.006a भीष्मेण च महाप्राज्ञ गोविन्देन च धीमता 14,062.006c संस्मृत्य तद् अहं सम्यक् कर्तुम् इच्छामि पाण्डवाः 14,062.007a आयत्यां च तदात्वे च सर्वेषां तद् धि नो हितम् 14,062.007c अनुबन्धे च कल्याणं यद् वचो ब्रह्मवादिनः 14,062.008a इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः 14,062.008c तच् चाचष्ट बहु व्यासो मरुत्तस्य धनं नृपाः 14,062.009a यद्य् एतद् वो बहुमतं मन्यध्वं वा क्षमं यदि 14,062.009c तद् आनयामहे सर्वे कथं वा भीम मन्यसे 14,062.010a इत्य् उक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह 14,062.010c भीमसेनो नृपश्रेष्ठं प्राञ्जलिर् वाक्यम् अब्रवीत् 14,062.011a रोचते मे महाबाहो यद् इदं भाषितं त्वया 14,062.011c व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति 14,062.012a यदि तत् प्राप्नुयामेह धनम् आविक्षितं प्रभो 14,062.012c कृतम् एव महाराज भवेद् इति मतिर् मम 14,062.013a ते वयं प्रणिपातेन गिरीशस्य महात्मनः 14,062.013c तद् आनयाम भद्रं ते समभ्यर्च्य कपर्दिनम् 14,062.014a तं विभुं देवदेवेशं तस्यैवानुचरांश् च तान् 14,062.014a*0132_01 **** **** शूलपाणिं त्रिलोचनम् 14,062.014a*0132_02 अनादिनिधनं शंभुं नमस्याम महेश्वरम् 14,062.014a*0132_03 लोकनाथं गणाध्यक्षं 14,062.014c प्रसाद्यार्थम् अवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः 14,062.015a रक्षन्ते ये च तद् द्रव्यं किंकरा रौद्रदर्शनाः 14,062.015c ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे 14,062.015d*0133_01 स हि देवः प्रसन्नात्मा भक्तानां परमेश्वरः 14,062.015d*0133_02 ददात्य् अमरतां चापि किं पुनः काञ्चनं प्रभुः 14,062.015d*0133_03 वनस्थस्य पुरा जिष्णोर् अस्त्रं पाशुपतं महत् 14,062.015d*0133_04 रौद्रं ब्रह्मशिरश् चादात् प्रसन्नः किं पुनर् धनम् 14,062.015d*0133_05 वयं सर्वे हि तद्भक्ताः स चास्माकं प्रसीदति 14,062.015d*0133_06 तत्प्रसादाद् वयं राज्यं प्राप्ताः कौरवनन्दन 14,062.015d*0133_07 अभिमन्योर् वधे वृत्ते प्रतिज्ञाते धनंजये 14,062.015d*0133_08 जयद्रथवधार्थाय स्वप्ने लोकगुरुर् निशि 14,062.015d*0133_09 प्रसाद्य लब्धवान् अस्त्रम् अर्जुनः सहकेशवः 14,062.015d*0133_10 ततः प्रभातां रजनीं फल्गुनस्याग्रतः प्रभुः 14,062.015d*0133_11 जघान सैन्यं शूलेन प्रत्यक्षं सव्यसाचिनः 14,062.015d*0133_12 कस् तां सेनां तदा राजन् मनसापि प्रधर्षयेत् 14,062.015d*0133_13 द्रोणकर्णकृपैर् गुप्तां महेश्वासैः प्रहारिभिः 14,062.015d*0133_14 ऋते देवान् महेश्वासाद् बहुरूपान् महेश्वरात् 14,062.015d*0133_15 तस्यैव च प्रसादेन निहताः शत्रवस् तव 14,062.015d*0133_16 अश्वमेधस्य संसिद्धिं स तु संपादयिष्यति 14,062.016a श्रुत्वैवं वदतस् तस्य वाक्यं भीमस्य भारत 14,062.016c प्रीतो धर्मात्मजो राजा बभूवातीव भारत 14,062.016e अर्जुनप्रमुखाश् चापि तथेत्य् एवाब्रुवन् मुदा 14,062.017a कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम् 14,062.017c सेनाम् आज्ञापयाम् आसुर् नक्षत्रे ऽहनि च ध्रुवे 14,062.018a ततो ययुः पाण्डुसुता ब्राह्मणान् स्वस्ति वाच्य च 14,062.018c अर्चयित्वा सुरश्रेष्ठं पूर्वम् एव महेश्वरम् 14,062.019a मोदकैः पायसेनाथ मांसापूपैस् तथैव च 14,062.019c आशास्य च महात्मानं प्रययुर् मुदिता भृशम् 14,062.020a तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्य् अथ 14,062.020c प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश् च ते 14,062.021a ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च 14,062.021c ब्राह्मणान् अग्निसहितान् प्रययुः पाण्डुनन्दनाः 14,062.022a समनुज्ञाप्य राजानं पुत्रशोकसमाहतम् 14,062.022c धृतराष्ट्रं सभार्यं वै पृथां पृथुललोचनाम् 14,062.023a मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम् 14,062.023c संपूज्यमानाः पौरैश् च ब्राह्मणैश् च मनीषिभिः 14,062.023d*0134_01 प्रययुः पाण्डवा वीरा नियमस्थाः शुचिव्रताः 14,063.001 वैशंपायन उवाच 14,063.001a ततस् ते प्रययुर् हृष्टाः प्रहृष्टनरवाहनाः 14,063.001c रथघोषेण महता पूरयन्तो वसुंधराम् 14,063.002a संस्तूयमानाः स्तुतिभिः सूतमागधबन्दिभिः 14,063.002c स्वेन सैन्येन संवीता यथादित्याः स्वरश्मिभिः 14,063.003a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 14,063.003c बभौ युधिष्ठिरस् तत्र पौर्णमास्याम् इवोडुराट् 14,063.004a जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः 14,063.004c प्रत्यगृह्णाद् यथान्यायं यथावत् पुरुषर्षभः 14,063.005a तथैव सैनिका राजन् राजानम् अनुयान्ति ये 14,063.005c तेषां हलहलाशब्दो दिवं स्तब्ध्वा व्यतिष्ठत 14,063.006a स सरांसि नदीश् चैव वनान्य् उपवनानि च 14,063.006c अत्यक्रामन् महाराजो गिरिं चैवान्वपद्यत 14,063.007a तस्मिन् देशे च राजेन्द्र यत्र तद् द्रव्यम् उत्तमम् 14,063.007c चक्रे निवेशनं राजा पाण्डवः सह सैनिकैः 14,063.007e शिवे देशे समे चैव तदा भरतसत्तम 14,063.008a अग्रतो ब्राह्मणान् कृत्वा तपोविद्यादमान्वितान् 14,063.008c पुरोहितं च कौरव्य वेदवेदाङ्गपारगम् 14,063.009a प्राङ् निवेशात् तु राजानं ब्राह्मणाः सपुरोधसः 14,063.009c कृत्वा शान्तिं यथान्यायं सर्वतः पर्यवारयन् 14,063.010a कृत्वा च मध्ये राजानम् अमात्यांश् च यथाविधि 14,063.010c षट्पथं नवसंस्थानं निवेशं चक्रिरे द्विजाः 14,063.011a मत्तानां वारणेन्द्राणां निवेशं च यथाविधि 14,063.011c कारयित्वा स राजेन्द्रो ब्राह्मणान् इदम् अब्रवीत् 14,063.012a अस्मिन् कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे 14,063.012c यथा भवन्तो मन्यन्ते कर्तुम् अर्हथ तत् तथा 14,063.013a न नः कालात्ययो वै स्याद् इहैव परिलम्बताम् 14,063.013c इति निश्चित्य विप्रेन्द्राः क्रियतां यद् अनन्तरम् 14,063.014a श्रुत्वैतद् वचनं राज्ञो ब्राह्मणाः सपुरोधसः 14,063.014c इदम् ऊचुर् वचो हृष्टा धर्मराजप्रियेप्सवः 14,063.015a अद्यैव नक्षत्रम् अहश् च पुण्यं; यतामहे श्रेष्ठतमं क्रियासु 14,063.015c अम्भोभिर् अद्येह वसाम राजन्न्; उपोष्यतां चापि भवद्भिर् अद्य 14,063.016a श्रुत्वा तु तेषां द्विजसत्तमानां; कृतोपवासा रजनीं नरेन्द्राः 14,063.016c ऊषुः प्रतीताः कुशसंस्तरेषु; यथाध्वरेषु ज्वलिता हव्यवाहाः 14,063.017a ततो निशा सा व्यगमन् महात्मनां; संशृण्वतां विप्रसमीरिता गिरः 14,063.017c ततः प्रभाते विमले द्विजर्षभा; वचो ऽब्रुवन् धर्मसुतं नराधिपम् 14,064.001 ब्राह्मणा ऊचुः 14,064.001a क्रियताम् उपहारो ऽद्य त्र्यम्बकस्य महात्मनः 14,064.001c कृत्वोपहारं नृपते ततः स्वार्थे यतामहे 14,064.002 वैशंपायन उवाच 14,064.002a श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः 14,064.002c गिरीशस्य यथान्यायम् उपहारम् उपाहरत् 14,064.003a आज्येन तर्पयित्वाग्निं विधिवत् संस्कृतेन ह 14,064.003c मन्त्रसिद्धं चरुं कृत्वा पुरोधाः प्रययौ तदा 14,064.004a स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप 14,064.004c मोदकैः पायसेनाथ मांसैश् चोपाहरद् बलिम् 14,064.005a सुमनोभिश् च चित्राभिर् लाजैर् उच्चावचैर् अपि 14,064.005c सर्वं स्विष्टकृतं कृत्वा विधिवद् वेदपारगः 14,064.005e किंकराणां ततः पश्चाच् चकार बलिम् उत्तमम् 14,064.006a यक्षेन्द्राय कुबेराय मणिभद्राय चैव ह 14,064.006c तथान्येषां च यक्षाणां भूताधिपतयश् च ये 14,064.007a कृसरेण समांसेन निवापैस् तिलसंयुतैः 14,064.007b*0135_01 ओदनं कुम्भशः कृत्वा पुरोधाः समुपाहरत् 14,064.007b*0135_02 ब्राह्मणेभ्यः सहस्राणि गवां दत्त्वा तु भूमिपः 14,064.007b*0135_03 नक्तंचराणां भूतानां व्यादिदेश बलिं तदा 14,064.007b*0135_04 धूपगन्धनिरुद्धं तत् सुमनोभिश् च संवृतम् 14,064.007c शुशुभे स्थानम् अत्यर्थं देवदेवस्य पार्थिव 14,064.008a कृत्वा तु पूजां रुद्रस्य गणानां चैव सर्वशः 14,064.008c ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति 14,064.009a पूजयित्वा धनाध्यक्षं प्रणिपत्याभिवाद्य च 14,064.009c सुमनोभिर् विचित्राभिर् अपूपैः कृसरेण च 14,064.010a शङ्खादींश् च निधीन् सर्वान् निधिपालांश् च सर्वशः 14,064.010c अर्चयित्वा द्विजाग्र्यान् स स्वस्ति वाच्य च वीर्यवान् 14,064.011a तेषां पुण्याहघोषेण तेजसा समवस्थितः 14,064.011c प्रीतिमान् स कुरुश्रेष्ठः खानयाम् आस तं निधिम् 14,064.012a ततः पात्र्यः सकरकाः साश्मन्तकमनोरमाः 14,064.012c भृङ्गाराणि कटाहानि कलशान् वर्धमानकान् 14,064.013a बहूनि च विचित्राणि भाजनानि सहस्रशः 14,064.013c उद्धारयाम् आस तदा धर्मराजो युधिष्ठिरः 14,064.014a तेषां लक्षणम् अप्य् आसीन् महान् करपुटस् तथा 14,064.014c त्रिलक्षं भाजनं राजंस् तुलार्धम् अभवन् नृप 14,064.015a वाहनं पाण्डुपुत्रस्य तत्रासीत् तु विशां पते 14,064.015c षष्टिर् उष्ट्रसहस्राणि शतानि द्विगुणा हयाः 14,064.016a वारणाश् च महाराज सहस्रशतसंमिताः 14,064.016c शकटानि रथाश् चैव तावद् एव करेणवः 14,064.016e खराणां पुरुषाणां च परिसंख्या न विद्यते 14,064.017a एतद् वित्तं तद् अभवद् यद् उद्दध्रे युधिष्ठिरः 14,064.017c षोडशाष्टौ चतुर्विंशत् सहस्रं भारलक्षणम् 14,064.018a एतेष्व् आधाय तद् द्रव्यं पुनर् अभ्यर्च्य पाण्डवः 14,064.018c महादेवं प्रति ययौ पुरं नागाह्वयं प्रति 14,064.019a द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम् 14,064.019c गोयुते गोयुते चैव न्यवसत् पुरुषर्षभः 14,064.020a सा पुराभिमुखी राजञ् जगाम महती चमूः 14,064.020c कृच्छ्राद् द्रविणभारार्ता हर्षयन्ती कुरूद्वहान् 14,065.001 वैशंपायन उवाच 14,065.001a एतस्मिन्न् एव काले तु वासुदेवो ऽपि वीर्यवान् 14,065.001c उपायाद् वृष्णिभिः सार्धं पुरं वारणसाह्वयम् 14,065.002a समयं वाजिमेधस्य विदित्वा पुरुषर्षभः 14,065.002c यथोक्तो धर्मपुत्रेण व्रजन् स स्वपुरीं प्रति 14,065.003a रौक्मिणेयेन सहितो युयुधानेन चैव ह 14,065.003c चारुदेष्णेन साम्बेन गदेन कृतवर्मणा 14,065.004a सारणेन च वीरेण निशठेनोल्मुकेन च 14,065.004c बलदेवं पुरस्कृत्य सुभद्रासहितस् तदा 14,065.005a द्रौपदीम् उत्तरां चैव पृथां चाप्य् अवलोककः 14,065.005c समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः 14,065.006a तान् आगतान् समीक्ष्यैव धृतराष्ट्रो महीपतिः 14,065.006c प्रत्यगृह्णाद् यथान्यायं विदुरश् च महामनाः 14,065.007a तत्रैव न्यवसत् कृष्णः स्वर्चितः पुरुषर्षभः 14,065.007c विदुरेण महातेजास् तथैव च युयुत्सुना 14,065.008a वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय 14,065.008c जज्ञे तव पिता राजन् परिक्षित् परवीरहा 14,065.009a स तु राजा महाराज ब्रह्मास्त्रेणाभिपीडितः 14,065.009c शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः 14,065.010a हृष्टानां सिंहनादेन जनानां तत्र निस्वनः 14,065.010c आविश्य प्रदिशः सर्वाः पुनर् एव व्युपारमत् 14,065.011a ततः सो ऽतित्वरः कृष्णो विवेशान्तःपुरं तदा 14,065.011c युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः 14,065.012a ततस् त्वरितम् आयान्तीं ददर्श स्वां पितृष्वसाम् 14,065.012c क्रोशन्तीम् अभिधावेति वासुदेवं पुनः पुनः 14,065.013a पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम् 14,065.013c सविक्रोशं सकरुणं बान्धवानां स्त्रियो नृप 14,065.014a ततः कृष्णं समासाद्य कुन्ती राजसुता तदा 14,065.014c प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा 14,065.015a वासुदेव महाबाहो सुप्रजा देवकी त्वया 14,065.015c त्वं नो गतिः प्रतिष्ठा च त्वदायत्तम् इदं कुलम् 14,065.016a यदुप्रवीर यो ऽयं ते स्वस्रीयस्यात्मजः प्रभो 14,065.016c अश्वत्थाम्ना हतो जातस् तम् उज्जीवय केशव 14,065.017a त्वया ह्य् एतत् प्रतिज्ञातम् ऐषीके यदुनन्दन 14,065.017c अहं संजीवयिष्यामि मृतं जातम् इति प्रभो 14,065.018a सो ऽयं जातो मृतस् तात पश्यैनं पुरुषर्षभ 14,065.018c उत्तरां च सुभद्रां च द्रौपदीं मां च माधव 14,065.019a धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा 14,065.019c सहदेवं च दुर्धर्ष सर्वान् नस् त्रातुम् अर्हसि 14,065.020a अस्मिन् प्राणाः समायत्ताः पाण्डवानां ममैव च 14,065.020c पाण्डोश् च पिण्डो दाशार्ह तथैव श्वशुरस्य मे 14,065.021a अभिमन्योश् च भद्रं ते प्रियस्य सदृशस्य च 14,065.021c प्रियम् उत्पादयाद्य त्वं प्रेतस्यापि जनार्दन 14,065.022a उत्तरा हि प्रियोक्तं वै कथयत्य् अरिसूदन 14,065.022c अभिमन्योर् वचः कृष्ण प्रियत्वात् ते न संशयः 14,065.023a अब्रवीत् किल दाशार्ह वैराटीम् आर्जुनिः पुरा 14,065.023c मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति 14,065.024a गत्वा वृष्ण्यन्धककुलं धनुर्वेदं ग्रहीष्यति 14,065.024c अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम् 14,065.025a इत्य् एतत् प्रणयात् तात सौभद्रः परवीरहा 14,065.025c कथयाम् आस दुर्धर्षस् तथा चैतन् न संशयः 14,065.026a तास् त्वां वयं प्रणम्येह याचामो मधुसूदन 14,065.026c कुलस्यास्य हितार्थं त्वं कुरु कल्याणम् उत्तमम् 14,065.027a एवम् उक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना 14,065.027c उच्छ्रित्य बाहू दुःखार्ता ताश् चान्याः प्रापतन् भुवि 14,065.028a अब्रुवंश् च महाराज सर्वाः सास्राविलेक्षणाः 14,065.028c स्वस्रीयो वासुदेवस्य मृतो जात इति प्रभो 14,065.029a एवम् उक्ते ततः कुन्तीं प्रत्यगृह्णाज् जनार्दनः 14,065.029c भूमौ निपतितां चैनां सान्त्वयाम् आस भारत 14,066.001 वैशंपायन उवाच 14,066.001a उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा 14,066.001c दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदम् अब्रवीत् 14,066.002a पुण्डरीकाक्ष पश्यस्व पौत्रं पार्थस्य धीमतः 14,066.002c परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम् 14,066.003a इषीका द्रोणपुत्रेण भीमसेनार्थम् उद्यता 14,066.003c सोत्तरायां निपतिता विजये मयि चैव ह 14,066.004a सेयं ज्वलन्ती हृदये मयि तिष्ठति केशव 14,066.004c यन् न पश्यामि दुर्धर्ष मम पुत्रसुतं विभो 14,066.005a किं नु वक्ष्यति धर्मात्मा धर्मराजो युधिष्ठिरः 14,066.005c भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ 14,066.006a श्रुत्वाभिमन्योस् तनयं जातं च मृतम् एव च 14,066.006c मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः 14,066.007a अभिमन्युः प्रियः कृष्ण पितॄणां नात्र संशयः 14,066.007c ते श्रुत्वा किं नु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः 14,066.008a भवितातः परं दुःखं किं नु मन्ये जनार्दन 14,066.008c अभिमन्योः सुतात् कृष्ण मृताज् जाताद् अरिंदम 14,066.009a साहं प्रसादये कृष्ण त्वाम् अद्य शिरसा नता 14,066.009c पृथेयं द्रौपदी चैव ताः पश्य पुरुषोत्तम 14,066.010a यदा द्रोणसुतो गर्भान् पाण्डूनां हन्ति माधव 14,066.010c तदा किल त्वया द्रौणिः क्रुद्धेनोक्तो ऽरिमर्दन 14,066.011a अकामं त्वा करिष्यामि ब्रह्मबन्धो नराधम 14,066.011c अहं संजीवयिष्यामि किरीटितनयात्मजम् 14,066.012a इत्य् एतद् वचनं श्रुत्वा जानमाना बलं तव 14,066.012c प्रसादये त्वा दुर्धर्ष जीवताम् अभिमन्युजः 14,066.013a यद्य् एवं त्वं प्रतिश्रुत्य न करोषि वचः शुभम् 14,066.013c सफलं वृष्णिशार्दूल मृतां माम् उपधारय 14,066.014a अभिमन्योः सुतो वीर न संजीवति यद्य् अयम् 14,066.014c जीवति त्वयि दुर्धर्ष किं करिष्याम्य् अहं त्वया 14,066.015a संजीवयैनं दुर्धर्ष मृतं त्वम् अभिमन्युजम् 14,066.015c सदृशाक्षसुतं वीर सस्यं वर्षन्न् इवाम्बुदः 14,066.016a त्वं हि केशव धर्मात्मा सत्यवान् सत्यविक्रमः 14,066.016c स तां वाचम् ऋतां कर्तुम् अर्हसि त्वम् अरिंदम 14,066.017a इच्छन्न् अपि हि लोकांस् त्र्㤠जीवयेथा मृतान् इमान् 14,066.017a*0136_01 **** **** जीवति त्वयि मानद 14,066.017a*0136_02 पाण्डवान् अपि सर्वांस् त्वं 14,066.017c किं पुनर् दयितं जातं स्वस्रीयस्यात्मजं मृतम् 14,066.018a प्रभावज्ञास्मि ते कृष्ण तस्माद् एतद् ब्रवीमि ते 14,066.018c कुरुष्व पाण्डुपुत्राणाम् इमं परम् अनुग्रहम् 14,066.019a स्वसेति वा महाबाहो हतपुत्रेति वा पुनः 14,066.019c प्रपन्ना माम् इयं वेति दयां कर्तुम् इहार्हसि 14,067.001 वैशंपायन उवाच 14,067.001a एवम् उक्तस् तु राजेन्द्र केशिहा दुःखमूर्छितः 14,067.001c तथेति व्याजहारोच्चैर् ह्लादयन्न् इव तं जनम् 14,067.002a वाक्येन तेन हि तदा तं जनं पुरुषर्षभः 14,067.002c ह्लादयाम् आस स विभुर् घर्मार्तं सलिलैर् इव 14,067.003a ततः स प्राविशत् तूर्णं जन्मवेश्म पितुस् तव 14,067.003c अर्चितं पुरुषव्याघ्र सितैर् माल्यैर् यथाविधि 14,067.004a अपां कुम्भैः सुपूर्णैश् च विन्यस्तैः सर्वतोदिशम् 14,067.004c घृतेन तिन्दुकालातैः सर्षपैश् च महाभुज 14,067.005a शस्त्रैश् च विमलैर् न्यस्तैः पावकैश् च समन्ततः 14,067.005c वृद्धाभिश् चाभिरामाभिः परिचारार्थम् अच्युतः 14,067.006a दक्षैश् च परितो वीर भिषग्भिः कुशलैस् तथा 14,067.006c ददर्श च स तेजस्वी रक्षोघ्नान्य् अपि सर्वशः 14,067.006e द्रव्याणि स्थापितानि स्म विधिवत् कुशलैर् जनैः 14,067.007a तथायुक्तं च तद् दृष्ट्वा जन्मवेश्म पितुस् तव 14,067.007c हृष्टो ऽभवद् धृषीकेशः साधु साध्व् इति चाब्रवीत् 14,067.008a तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा 14,067.008c द्रौपदी त्वरिता गत्वा वैराटीं वाक्यम् अब्रवीत् 14,067.009a अयम् आयाति ते भद्रे श्वशुरो मधुसूदनः 14,067.009c पुराणर्षिर् अचिन्त्यात्मा समीपम् अपराजितः 14,067.010a सापि बाष्पकलां वाचं निगृह्याश्रूणि चैव ह 14,067.010c सुसंवीताभवद् देवी देववत् कृष्णम् ईक्षती 14,067.011a सा तथा दूयमानेन हृदयेन तपस्विनी 14,067.011c दृष्ट्वा गोविन्दम् आयान्तं कृपणं पर्यदेवयत् 14,067.012a पुण्डरीकाक्ष पश्यस्व बालाव् इह विनाकृतौ 14,067.012c अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन 14,067.013a वार्ष्णेय मधुहन् वीर शिरसा त्वां प्रसादये 14,067.013c द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम् 14,067.014a यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः 14,067.014c त्वया वा पुण्डरीकाक्ष वाक्यम् उक्तम् इदं भवेत् 14,067.015a अजानतीम् इषीकेयं जनित्रीं हन्त्व् इति प्रभो 14,067.015c अहम् एव विनष्टा स्यां नेदम् एवंगतं भवेत् 14,067.016a गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम् 14,067.016b*0137_01 ब्रह्मास्त्रेणास्य बालस्य गर्भस्थस्य निकृन्तनम् 14,067.016c कृत्वा नृशंसं दुर्बुद्धिर् द्रौणिः किं फलम् अश्नुते 14,067.017a सा त्वा प्रसाद्य शिरसा याचे शत्रुनिबर्हण 14,067.017c प्राणांस् त्यक्ष्यामि गोविन्द नायं संजीवते यदि 14,067.018a अस्मिन् हि बहवः साधो ये ममासन् मनोरथाः 14,067.018c ते द्रोणपुत्रेण हताः किं नु जीवामि केशव 14,067.019a आसीन् मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन 14,067.019c अभिवादयिष्ये दिष्ट्येति तद् इदं वितथीकृतम् 14,067.020a चपलाक्षस्य दायादे मृते ऽस्मिन् पुरुषर्षभ 14,067.020c विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः 14,067.021a चपलाक्षः किलातीव प्रियस् ते मधुसूदन 14,067.021c सुतं पश्यस्व तस्येमं ब्रह्मास्त्रेण निपातितम् 14,067.022a कृतघ्नो ऽयं नृशंसो ऽयं यथास्य जनकस् तथा 14,067.022c यः पाण्डवीं श्रियं त्यक्त्वा गतो ऽद्य यमसादनम् 14,067.023a मया चैतत् प्रतिज्ञातं रणमूर्धनि केशव 14,067.023c अभिमन्यौ हते वीर त्वाम् एष्याम्य् अचिराद् इति 14,067.024a तच् च नाकरवं कृष्ण नृशंसा जीवितप्रिया 14,067.024c इदानीम् आगतां तत्र किं नु वक्ष्यति फाल्गुनिः 14,068.001 वैशंपायन उवाच 14,068.001a सैवं विलप्य करुणं सोन्मादेव तपस्विनी 14,068.001c उत्तरा न्यपतद् भूमौ कृपणा पुत्रगृद्धिनी 14,068.002a तां तु दृष्ट्वा निपतितां हतबन्धुपरिच्छदाम् 14,068.002c चुक्रोश कुन्ती दुःखार्ता सर्वाश् च भरतस्त्रियः 14,068.003a मुहूर्तम् इव तद् राजन् पाण्डवानां निवेशनम् 14,068.003c अप्रेक्षणीयम् अभवद् आर्तस्वरनिनादितम् 14,068.004a सा मुहूर्तं च राजेन्द्र पुत्रशोकाभिपीडिता 14,068.004c कश्मलाभिहता वीर वैराटी त्व् अभवत् तदा 14,068.005a प्रतिलभ्य तु सा संज्ञाम् उत्तरा भरतर्षभ 14,068.005c अङ्कम् आरोप्य तं पुत्रम् इदं वचनम् अब्रवीत् 14,068.006a धर्मज्ञस्य सुतः संस् त्वम् अधर्मम् अवबुध्यसे 14,068.006c यस् त्वं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम् 14,068.007a पुत्र गत्वा मम वचो ब्रूयास् त्वं पितरं तव 14,068.007c दुर्मरं प्राणिनां वीर काले प्राप्ते कथं चन 14,068.008a याहं त्वया विहीनाद्य पत्या पुत्रेण चैव ह 14,068.008c मर्तव्ये सति जीवामि हतस्वस्तिर् अकिंचना 14,068.009a अथ वा धर्मराज्ञाहम् अनुज्ञाता महाभुज 14,068.009c भक्षयिष्ये विषं तीक्ष्णं प्रवेक्ष्ये वा हुताशनम् 14,068.010a अथ वा दुर्मरं तात यद् इदं मे सहस्रधा 14,068.010c पतिपुत्रविहीनाया हृदयं न विदीर्यते 14,068.011a उत्तिष्ठ पुत्र पश्येमां दुःखितां प्रपितामहीम् 14,068.011c आर्ताम् उपप्लुतां दीनां निमग्नां शोकसागरे 14,068.012a आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम् 14,068.012c मां च पश्य सुदुःखार्तां व्याधविद्धां मृगीम् इव 14,068.013a उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः 14,068.013c पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणम् 14,068.014a एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः 14,068.014c उत्तरां ताः स्त्रियः सर्वाः पुनर् उत्थापयन्त्य् उत 14,068.015a उत्थाय तु पुनर् धैर्यात् तदा मत्स्यपतेः सुता 14,068.015c प्राञ्जलिः पुण्डरीकाक्षं भूमाव् एवाभ्यवादयत् 14,068.016a श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः 14,068.016c उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं संजहार तत् 14,068.017a प्रतिजज्ञे च दाशार्हस् तस्य जीवितम् अच्युतः 14,068.017c अब्रवीच् च विशुद्धात्मा सर्वं विश्रावयञ् जगत् 14,068.018a न ब्रवीम्य् उत्तरे मिथ्या सत्यम् एतद् भविष्यति 14,068.018c एष संजीवयाम्य् एनं पश्यतां सर्वदेहिनाम् 14,068.019a नोक्तपूर्वं मया मिथ्या स्वैरेष्व् अपि कदा चन 14,068.019c न च युद्धे परावृत्तस् तथा संजीवताम् अयम् 14,068.020a यथा मे दयितो धर्मो ब्राह्मणाश् च विशेषतः 14,068.020c अभिमन्योः सुतो जातो मृतो जीवत्व् अयं तथा 14,068.021a यथाहं नाभिजानामि विजयेन कदा चन 14,068.021c विरोधं तेन सत्येन मृतो जीवत्व् अयं शिशुः 14,068.022a यथा सत्यं च धर्मश् च मयि नित्यं प्रतिष्ठितौ 14,068.022c तथा मृतः शिशुर् अयं जीवताम् अभिमन्युजः 14,068.023a यथा कंसश् च केशी च धर्मेण निहतौ मया 14,068.023c तेन सत्येन बालो ऽयं पुनर् उज्जीवताम् इह 14,068.023d*0138_01 यदि मे ब्रह्मचर्यं स्यात् सत्यं च मयि संस्थितम् 14,068.023d*0138_02 अव्याहतं ममैश्वर्यं तेन जीवतु बालकः 14,068.024a इत्य् उक्तो वासुदेवेन स बालो भरतर्षभ 14,068.024b*0139_01 पादेन कमलाभेन ब्रह्मरुद्रार्चितेन च 14,068.024b*0139_02 स स्पृष्ट्वा पुण्डरीकाक्ष आपादतलमस्तकम् 14,068.024b*0139_03 स्पृष्टमात्रस् तु कृष्णेन स हि बालो ऽभिमन्युजः 14,068.024c शनैः शनैर् महाराज प्रास्पन्दत सचेतनः 14,069.001 वैशंपायन उवाच 14,069.001a ब्रह्मास्त्रं तु यदा राजन् कृष्णेन प्रतिसंहृतम् 14,069.001c तदा तद् वेश्म ते पित्रा तेजसाभिविदीपितम् 14,069.002a ततो रक्षांसि सर्वाणि नेशुस् त्यक्त्वा गृहं तु तत् 14,069.002c अन्तरिक्षे च वाग् आसीत् साधु केशव साध्व् इति 14,069.003a तद् अस्त्रं ज्वलितं चापि पितामहम् अगात् तदा 14,069.003c ततः प्राणान् पुनर् लेभे पिता तव जनेश्वर 14,069.003e व्यचेष्टत च बालो ऽसौ यथोत्साहं यथाबलम् 14,069.004a बभूवुर् मुदिता राजंस् ततस् ता भरतस्त्रियः 14,069.004c ब्राह्मणान् वाचयाम् आसुर् गोविन्दस्य च शासनात् 14,069.005a ततस् ता मुदिताः सर्वाः प्रशशंसुर् जनार्दनम् 14,069.005c स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः 14,069.006a कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा 14,069.006c स्त्रियश् चान्या नृसिंहानां बभूवुर् हृष्टमानसाः 14,069.007a तत्र मल्ला नटा झल्ला ग्रन्थिकाः सौखशायिकाः 14,069.007c सूतमागधसंघाश् चाप्य् अस्तुवन् वै जनार्दनम् 14,069.007e कुरुवंशस् तवाख्याभिर् आशीर्भिर् भरतर्षभ 14,069.007f*0140_01 सभाजयत संहृष्टो महाराज महाजनः 14,069.008a उत्थाय तु यथाकालम् उत्तरा यदुनन्दनम् 14,069.008c अभ्यवादयत प्रीता सह पुत्रेण भारत 14,069.008e ततस् तस्यै ददौ प्रीतो बहुरत्नं विशेषतः 14,069.009a तथान्ये वृष्णिशार्दूला नाम चास्याकरोत् प्रभुः 14,069.009c पितुस् तव महाराज सत्यसंधो जनार्दनः 14,069.010a परिक्षीणे कुले यस्माज् जातो ऽयम् अभिमन्युजः 14,069.010c परिक्षिद् इति नामास्य भवत्व् इत्य् अब्रवीत् तदा 14,069.011a सो ऽवर्धत यथाकालं पिता तव नराधिप 14,069.011c मनःप्रह्लादनश् चासीत् सर्वलोकस्य भारत 14,069.011d*0141_01 पितामहसमानो ऽयं परीक्षिद् भविता नृपः 14,069.012a मासजातस् तु ते वीर पिता भवति भारत 14,069.012c अथाजग्मुः सुबहुलं रत्नम् आदाय पाण्डवाः 14,069.012d*0142_01 मेरुकूटनिभान् भाण्डान् कलशान् भाजनानि च 14,069.012d*0142_02 कृताकृतं महद् धेमम् आदाय पुरुषोत्तमाः 14,069.012d*0142_03 भारार्तैर् वाहनैस् तत्र गोरुते गोरुते पथि 14,069.012d*0142_04 निवसन्तो ययुर् देवं स्मरन्तः परमेष्ठिनम् 14,069.012d*0142_05 नासीत् तत्र नरः कश् चिद् अभारार्तो नृपं विना 14,069.012d*0142_06 भीमादयो ऽपि यज्ञार्थं वहन्ते किं पुनर् जनाः 14,069.013a तान् समीपगत्ठश्रुत्वा निर्ययुर् वृष्णिपुंगवाः 14,069.013c अलंचक्रुश् च माल्यौघैः पुरुषा नागसाह्वयम् 14,069.014a पताकाभिर् विचित्राभिर् ध्वजैश् च विविधैर् अपि 14,069.014c वेश्मानि समलंचक्रुः पौराश् चापि जनाधिप 14,069.015a देवतायतनानां च पूजा बहुविधास् तथा 14,069.015c संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया 14,069.016a राजमार्गाश् च तत्रासन् सुमनोभिर् अलंकृताः 14,069.016c शुशुभे तत् पुरं चापि समुद्रौघनिभस्वनम् 14,069.017a नर्तकैश् चापि नृत्यद्भिर् गायनानां च निस्वनैः 14,069.017c आसीद् वैश्रवणस्येव निवासस् तत् पुरं तदा 14,069.018a बन्दिभिश् च नरै राजन् स्त्रीसहायैः सहस्रशः 14,069.018c तत्र तत्र विविक्तेषु समन्ताद् उपशोभितम् 14,069.019a पताका धूयमानाश् च श्वसता मातरिश्वना 14,069.019c अदर्शयन्न् इव तदा कुरून् वै दक्षिणोत्तरान् 14,069.020a अघोषयत् तदा चापि पुरुषो राजधूर्गतः 14,069.020c सर्वरात्रिविहारो ऽद्य रत्नाभरणलक्षणः 14,070.001 वैशंपायन उवाच 14,070.001a तान् समीपगत्ठश्रुत्वा पाण्डव्ठशत्रुकर्शनः 14,070.001c वासुदेवः सहामात्यः प्रत्युद्यातो दिदृक्षया 14,070.001c*0143_01 **** **** प्रययौ ससुहृद्गणः 14,070.001c*0143_02 ते समेत्य यथान्यायं 14,070.002a ते समेत्य यथान्यायं पाण्डवा वृष्णिभिः सह 14,070.002c विविशुः सहिता राजन् पुरं वारणसाह्वयम् 14,070.003a महतस् तस्य सैन्यस्य खुरनेमिस्वनेन च 14,070.003c द्यावापृथिव्यौ खं चैव शब्देनासीत् समावृतम् 14,070.004a ते कोशम् अग्रतः कृत्वा विविशुः स्वपुरं तदा 14,070.004c पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः 14,070.005a ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम् 14,070.005c कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे 14,070.006a धृतराष्ट्राद् अनु च ते गान्धारीं सुबलात्मजाम् 14,070.006c कुन्तीं च राजशार्दूल तदा भरतसत्तमाः 14,070.007a विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च 14,070.007c पूज्यमानाः स्म ते वीरा व्यराजन्त विशां पते 14,070.008a ततस् तत् परम् आश्चर्यं विचित्रं महद् अद्भुतम् 14,070.008c शुश्रुवुस् ते तदा वीराः पितुस् ते जन्म भारत 14,070.009a तद् उपश्रुत्य ते कर्म वासुदेवस्य धीमतः 14,070.009c पूजार्हं पूजयाम् आसुः कृष्णं देवकिनन्दनम् 14,070.010a ततः कतिपयाहस्य व्यासः सत्यवतीसुतः 14,070.010c आजगाम महातेजा नगरं नागसाह्वयम् 14,070.011a तस्य सर्वे यथान्यायं पूजां चक्रुः कुरूद्वहाः 14,070.011c सह वृष्ण्यन्धकव्याघ्रैर् उपासां चक्रिरे तदा 14,070.012a तत्र नानाविधाकाराः कथाः समनुकीर्त्य वै 14,070.012c युधिष्ठिरो धर्मसुतो व्यासं वचनम् अब्रवीत् 14,070.013a भवत्प्रसादाद् भगवन् यद् इदं रत्नम् आहृतम् 14,070.013c उपयोक्तुं तद् इच्छामि वाजिमेधे महाक्रतौ 14,070.014a तद् अनुज्ञातुम् इच्छामि भवता मुनिसत्तम 14,070.014c त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः 14,070.015 व्यास उवाच 14,070.015a अनुजानामि राजंस् त्वां क्रियतां यद् अनन्तरम् 14,070.015c यजस्व वाजिमेधेन विधिवद् दक्षिणावता 14,070.016a अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम् 14,070.016c तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः 14,070.017 वैशंपायन उवाच 14,070.017a इत्य् उक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः 14,070.017c अश्वमेधस्य कौरव्य चकाराहरणे मतिम् 14,070.018a समनुज्ञाप्य तु स तं कृष्णद्वैपायनं नृपः 14,070.018c वासुदेवम् अथामन्त्र्य वाग्मी वचनम् अब्रवीत् 14,070.019a देवकी सुप्रजा देवी त्वया पुरुषसत्तम 14,070.019c यद् ब्रूयां त्वां महाबाहो तत् कृथास् त्वम् इहाच्युत 14,070.020a त्वत्प्रभावार्जितान् भोगान् अश्नीम यदुनन्दन 14,070.020c पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही 14,070.021a दीक्षयस्व त्वम् आत्मानं त्वं नः परमको गुरुः 14,070.021c त्वयीष्टवति धर्मज्ञ विपाप्मा स्याम् अहं विभो 14,070.021e त्वं हि यज्ञो ऽक्षरः सर्वस् त्वं धर्मस् त्वं प्रजापतिः 14,070.022 वासुदेव उवाच 14,070.022a त्वम् एवैतन् महाबाहो वक्तुम् अर्हस्य् अरिंदम 14,070.022c त्वं गतिः सर्वभूतानाम् इति मे निश्चिता मतिः 14,070.023a त्वं चाद्य कुरुवीराणां धर्मेणाभिविराजसे 14,070.023c गुणभूताः स्म ते राजंस् त्वं नो राजन् मतो गुरुः 14,070.024a यजस्व मदनुज्ञातः प्राप्त एव क्रतुर् मया 14,070.024c युनक्तु नो भवान् कार्ये यत्र वाञ्छसि भारत 14,070.024e सत्यं ते प्रतिजानामि सर्वं कर्तास्मि ते ऽनघ 14,070.025a भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ 14,070.025c इष्टवन्तो भविष्यन्ति त्वयीष्टवति भारत 14,071.001 वैशंपायन उवाच 14,071.001a एवम् उक्तस् तु कृष्णेन धर्मपुत्रो युधिष्ठिरः 14,071.001c व्यासम् आमन्त्र्य मेधावी ततो वचनम् अब्रवीत् 14,071.002a यथा कालं भवान् वेत्ति हयमेधस्य तत्त्वतः 14,071.002c दीक्षयस्व तदा मा त्वं त्वय्य् आयत्तो हि मे क्रतुः 14,071.003 व्यास उवाच 14,071.003a अहं पैलो ऽथ कौन्तेय याज्ञवल्क्यस् तथैव च 14,071.003c विधानं यद् यथाकालं तत् कर्तारो न संशयः 14,071.004a चैत्र्यां हि पौर्णमास्यां च तव दीक्षा भविष्यति 14,071.004c संभाराः संभ्रियन्तां ते यज्ञार्थं पुरुषर्षभ 14,071.005a अश्वविद्याविदश् चैव सूता विप्राश् च तद्विदः 14,071.005c मेध्यम् अश्वं परीक्षन्तां तव यज्ञार्थसिद्धये 14,071.006a तम् उत्सृज्य यथाशास्त्रं पृथिवीं सागराम्बराम् 14,071.006c स पर्येतु यशो नाम्ना तव पार्थिव वर्धयन् 14,071.006d*0144_01 **** **** महीं सागरमेखलाम् 14,071.006d*0144_02 रक्षितः पर्यटन्न् एव यशोवर्धन तवायतम् 14,071.007 वैशंपायन उवाच 14,071.007a इत्य् उक्तः स तथेत्य् उक्त्वा पाण्डवः पृथिवीपतिः 14,071.007c चकार सर्वं राजेन्द्र यथोक्तं ब्रह्मवादिना 14,071.007e संभाराश् चैव राजेन्द्र सर्वे संकल्पिताभवन् 14,071.008a स संभारान् समाहृत्य नृपो धर्मात्मजस् तदा 14,071.008c न्यवेदयद् अमेयात्मा कृष्णद्वैपायनाय वै 14,071.009a ततो ऽब्रवीन् महातेजा व्यासो धर्मात्मजं नृपम् 14,071.009c यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे 14,071.010a स्फ्यश् च कूर्चश् च सौवर्णो यच् चान्यद् अपि कौरव 14,071.010c तत्र योग्यं भवेत् किं चित् तद् रौक्मं क्रियताम् इति 14,071.011a अश्वश् चोत्सृज्यताम् अद्य पृथ्व्याम् अथ यथाक्रमम् 14,071.011c सुगुप्तश् च चरत्व् एष यथाशास्त्रं युधिष्ठिर 14,071.012 युधिष्ठिर उवाच 14,071.012a अयम् अश्वो मया ब्रह्मन्न् उत्सृष्टः पृथिवीम् इमाम् 14,071.012c चरिष्यति यथाकामं तत्र वै संविधीयताम् 14,071.013a पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम् 14,071.013c कः पालयेद् इति मुने तद् भवान् वक्तुम् अर्हति 14,071.014 वैशंपायन उवाच 14,071.014a इत्य् उक्तः स तु राजेन्द्र कृष्णद्वैपायनो ऽब्रवीत् 14,071.014c भीमसेनाद् अवरजः श्रेष्ठः सर्वधनुष्मताम् 14,071.015a जिष्णुः सहिष्णुर् धृष्णुश् च स एनं पालयिष्यति 14,071.015c शक्तः स हि महीं जेतुं निवातकवचान्तकः 14,071.016a तस्मिन् ह्य् अस्त्राणि दिव्यानि दिव्यं संहननं तथा 14,071.016c दिव्यं धनुश् चेषुधी च स एनम् अनुयास्यति 14,071.017a स हि धर्मार्थकुशलः सर्वविद्याविशारदः 14,071.017c यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम् 14,071.018a राजपुत्रो महाबाहुः श्यामो राजीवलोचनः 14,071.018c अभिमन्योः पिता वीरः स एनम् अनुयास्यति 14,071.019a भीमसेनो ऽपि तेजस्वी कौन्तेयो ऽमितविक्रमः 14,071.019c समर्थो रक्षितुं राष्ट्रं नकुलश् च विशां पते 14,071.020a सहदेवस् तु कौरव्य समाधास्यति बुद्धिमान् 14,071.020c कुटुम्बतन्त्रं विधिवत् सर्वम् एव महायशाः 14,071.021a तत् तु सर्वं यथान्यायम् उक्तं कुरुकुलोद्वहः 14,071.021c चकार फल्गुनं चापि संदिदेश हयं प्रति 14,071.022 युधिष्ठिर उवाच 14,071.022a एह्य् अर्जुन त्वया वीर हयो ऽयं परिपाल्यताम् 14,071.022c त्वम् अर्हो रक्षितुं ह्य् एनं नान्यः कश् चन मानवः 14,071.023a ये चापि त्वां महाबाहो प्रत्युदीयुर् नराधिपाः 14,071.023c तैर् विग्रहो यथा न स्यात् तथा कार्यं त्वयानघ 14,071.024a आख्यातव्यश् च भवता यज्ञो ऽयं मम सर्वशः 14,071.024c पार्थिवेभ्यो महाबाहो समये गम्यताम् इति 14,071.025a एवम् उक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम् 14,071.025c भीमं च नकुलं चैव पुरगुप्तौ समादधत् 14,071.026a कुटुम्बतन्त्रे च तथा सहदेवं युधां पतिम् 14,071.026c अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः 14,072.001 वैशंपायन उवाच 14,072.001a दीक्षाकाले तु संप्राप्ते ततस् ते सुमहर्त्विजः 14,072.001c विधिवद् दीक्षयाम् आसुर् अश्वमेधाय पार्थिवम् 14,072.002a कृत्वा स पशुबन्धांश् च दीक्षितः पाण्डुनन्दनः 14,072.002c धर्मराजो महातेजाः सहर्त्विग्भिर् व्यरोचत 14,072.003a हयश् च हयमेधार्थं स्वयं स ब्रह्मवादिना 14,072.003c उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा 14,072.004a स राजा धर्मजो राजन् दीक्षितो विबभौ तदा 14,072.004c हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः 14,072.005a कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः 14,072.005c विबभौ द्युतिमान् भूयः प्रजापतिर् इवाध्वरे 14,072.006a तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशां पते 14,072.006c बभूवुर् अर्जुनश् चैव प्रदीप्त इव पावकः 14,072.007a श्वेताश्वः कृष्णसारं तं ससाराश्वं धनंजयः 14,072.007c विधिवत् पृथिवीपाल धर्मराजस्य शासनात् 14,072.008a विक्षिपन् गाण्डिवं राजन् बद्धगोधाङ्गुलित्रवान् 14,072.008c तम् अश्वं पृथिवीपाल मुदा युक्तः ससार ह 14,072.009a आकुमारं तदा राजन्न् आगमत् तत् पुरं विभो 14,072.009c द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनंजयम् 14,072.010a तेषाम् अन्योन्यसंमर्दाद् ऊष्मेव समजायत 14,072.010c दिदृक्षूणां हयं तं च तं चैव हयसारिणम् 14,072.011a ततः शब्दो महाराज दशाशाः प्रतिपूरयन् 14,072.011c बभूव प्रेक्षतां नॄणां कुन्तीपुत्रं धनंजयम् 14,072.012a एष गच्छति कौन्तेयस् तुरगश् चैव दीप्तिमान् 14,072.012c यम् अन्वेति महाबाहुः संस्पृशन् धनुर् उत्तमम् 14,072.013a एवं शुश्राव वदतां गिरो जिष्णुर् उदारधीः 14,072.013c स्वस्ति ते ऽस्तु व्रजारिष्टं पुनश् चैहीति भारत 14,072.014a अथापरे मनुष्येन्द्र पुरुषा वाक्यम् अब्रुवन् 14,072.014c नैनं पश्याम संमर्दे धनुर् एतत् प्रदृश्यते 14,072.015a एतद् धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः 14,072.015c स्वस्ति गच्छत्व् अरिष्टं वै पन्थानम् अकुतोभयम् 14,072.015e निवृत्तम् एनं द्रक्ष्यामः पुनर् एवं च ते ऽब्रुवन् 14,072.016a एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ 14,072.016c शुश्राव मधुरा वाचः पुनः पुनर् उदीरिताः 14,072.017a याज्ञवल्क्यस्य शिष्यश् च कुशलो यज्ञकर्मणि 14,072.017c प्रायात् पार्थेन सहितः शान्त्यर्थं वेदपारगः 14,072.018a ब्राह्मणाश् च महीपाल बहवो वेदपारगाः 14,072.018c अनुजग्मुर् महात्मानं क्षत्रियाश् च विशो ऽपि च 14,072.019a पाण्डवैः पृथिवीम् अश्वो निर्जिताम् अस्त्रतेजसा 14,072.019c चचार स महाराज यथादेशं स सत्तम 14,072.020a तत्र युद्धानि वृत्तानि यान्य् आसन् पाण्डवस्य ह 14,072.020c तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च 14,072.021a स हयः पृथिवीं राजन् प्रदक्षिणम् अरिंदम 14,072.021c ससारोत्तरतः पूर्वं तन् निबोध महीपते 14,072.022a अवमृद्नन् स राष्ट्राणि पार्थिवानां हयोत्तमः 14,072.022c शनैस् तदा परिययौ श्वेताश्वश् च महारथः 14,072.023a तत्र संकलना नास्ति राज्ञाम् अयुतशस् तदा 14,072.023c ये ऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः 14,072.024a किराता विकृता राजन् बहवो ऽसिधनुर्धराः 14,072.024c म्लेच्छाश् चान्ये बहुविधाः पूर्वं विनिकृता रणे 14,072.025a आर्याश् च पृथिवीपालाः प्रहृष्टनरवाहनाः 14,072.025c समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः 14,072.026a एवं युद्धानि वृत्तानि तत्र तत्र महीपते 14,072.026c अर्जुनस्य महीपालैर् नानादेशनिवासिभिः 14,072.027a यानि तूभयतो राजन् प्रतप्तानि महान्ति च 14,072.027c तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ 14,073.001 वैशंपायन उवाच 14,073.001a त्रिगर्तैर् अभवद् युद्धं कृतवैरैः किरीटिनः 14,073.001c महारथसमाज्ञातैर् हतानां पुत्रनप्तृभिः 14,073.002a ते समाज्ञाय संप्राप्तं यज्ञियं तुरगोत्तमम् 14,073.002c विषयान्ते ततो वीरा दंशिताः पर्यवारयन् 14,073.003a रथिनो बद्धतूणीराः सदश्वैः समलंकृतैः 14,073.003c परिवार्य हयं राजन् ग्रहीतुं संप्रचक्रमुः 14,073.004a ततः किरीटी संचिन्त्य तेषां राज्ञां चिकीर्षितम् 14,073.004c वारयाम् आस तान् वीरान् सान्त्वपूर्वम् अरिंदमः 14,073.005a तम् अनादृत्य ते सर्वे शरैर् अभ्यहनंस् तदा 14,073.005c तमोरजोभ्यां संछन्नांस् तान् किरीटी न्यवारयत् 14,073.006a अब्रवीच् च ततो जिष्णुः प्रहसन्न् इव भारत 14,073.006c निवर्तध्वम् अधर्मज्ञाः श्रेयो जीवितम् एव वः 14,073.007a स हि वीरः प्रयास्यन् वै धर्मराजेन वारितः 14,073.007c हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति 14,073.008a स तदा तद् वचः श्रुत्वा धर्मराजस्य धीमतः 14,073.008c तान् निवर्तध्वम् इत्य् आह न न्यवर्तन्त चापि ते 14,073.009a ततस् त्रिगर्तराजानं सूर्यवर्माणम् आहवे 14,073.009c वितत्य शरजालेन प्रजहास धनंजयः 14,073.010a ततस् ते रथघोषेण खुरनेमिस्वनेन च 14,073.010c पूरयन्तो दिशः सर्वा धनंजयम् उपाद्रवन् 14,073.011a सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम् 14,073.011c शतान्य् अमुञ्चद् राजेन्द्र लघ्वस्त्रम् अभिदर्शयन् 14,073.012a तथैवान्ये महेष्वासा ये तस्यैवानुयायिनः 14,073.012c मुमुचुः शरवर्षाणि धनंजयवधैषिणः 14,073.013a स tठज्यापुङ्खनिर्मुक्तैर् बहुभिः सुबहूञ् शरान् 14,073.013c चिच्छेद पाण्डवो राजंस् ते भूमौ न्यपतंस् तदा 14,073.014a केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा 14,073.014c युयुधे भ्रातुर् अर्थाय पाण्डवेन महात्मना 14,073.015a तम् आपतन्तं संप्रेक्ष्य केतुवर्माणम् आहवे 14,073.015c अभ्यघ्नन् निशितैर् बाणैर् बीभत्सुः परवीरहा 14,073.016a केतुवर्मण्य् अभिहते धृतवर्मा महारथः 14,073.016c रथेनाशु समावृत्य शरैर् जिष्णुम् अवाकिरत् 14,073.017a तस्य तां शीघ्रताम् ईक्ष्य तुतोषातीव वीर्यवान् 14,073.017c गुडाकेशो महातेजा बालस्य धृतवर्मणः 14,073.018a न संदधानं ददृशे नाददानं च तं तदा 14,073.018c किरन्तम् एव स शरान् ददृशे पाकशासनिः 14,073.019a स तु तं पूजयाम् आस धृतवर्माणम् आहवे 14,073.019c मनसा स मुहूर्तं वै रणे समभिहर्षयन् 14,073.019d*0145_01 न विव्याध रणे क्रुद्धः कुन्तीपुत्रो हसन्न् इव 14,073.019d*0145_02 सौभद्रस्येव तत् कर्म दृष्ट्वा बालस्य विस्मितः 14,073.020a तं पन्नगम् इव क्रुद्धं कुरुवीरः स्मयन्न् इव 14,073.020c प्रीतिपूर्वं महाराज प्राणैर् न व्यपरोपयत् 14,073.021a स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा 14,073.021c धृतवर्मा शरं तीक्ष्णं मुमोच विजये तदा 14,073.022a स तेन विजयस् तूर्णम् अस्यन् विद्धः करे भृशम् 14,073.022c मुमोच गाण्डीवं दुःखात् तत् पपाताथ भूतले 14,073.023a धनुषः पततस् तस्य सव्यसाचिकराद् विभो 14,073.023c इन्द्रस्येवायुधस्यासीद् रूपं भरतसत्तम 14,073.023d*0146_01 बभूव सदृशं रूपं शक्रचापस्य भारत 14,073.024a तस्मिन् निपतिते दिव्ये महाधनुषि पार्थिव 14,073.024c जहास सस्वनं हासं धृतवर्मा महाहवे 14,073.025a ततो रोषान्वितो जिष्णुः प्रमृज्य रुधिरं करात् 14,073.025c धनुर् आदत्त तद् दिव्यं शरवर्षं ववर्ष च 14,073.026a ततो हलहलाशब्दो दिवस्पृग् अभवत् तदा 14,073.026c नानाविधानां भूतानां तत् कर्मातीव शंसताम् 14,073.027a ततः संप्रेक्ष्य तं क्रुद्धं कालान्तकयमोपमम् 14,073.027c जिष्णुं त्रैगर्तका योधास् त्वरिताः पर्यवारयन् 14,073.028a अभिसृत्य परीप्सार्थं ततस् ते धृतवर्मणः 14,073.028c परिवव्रुर् गुडाकेशं तत्राक्रुध्यद् धनंजयः 14,073.029a ततो योध्ठजघानाशु तेषां स दश चाष्ट च 14,073.029c महेन्द्रवज्रप्रतिमैर् आयसैर् निशितैः शरैः 14,073.030a तांस् तु प्रभग्नान् संप्रेक्ष्य त्वरमाणो धनंजयः 14,073.030c शरैर् आशीविषाकारैर् जघान स्वनवद् धसन् 14,073.031a ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः 14,073.031c दिशो विदुद्रुवुः सर्वा धनंजयशरार्दिताः 14,073.031d*0147_01 हतावशिष्टा हि पुरा पार्थं दृष्टपराक्रमाः 14,073.032a त ऊचुः पुरुषव्याघ्रं संशप्तकनिषूदनम् 14,073.032c तव स्म किंकराः सर्वे सर्वे च वशगास् तव 14,073.033a आज्ञापयस्व नः पार्थ प्रह्वान् प्रेष्यान् अवस्थितान् 14,073.033c करिष्यामः प्रियं सर्वं तव कौरवनन्दन 14,073.034a एतद् आज्ञाय वचनं सर्वांस् तान् अब्रवीत् तदा 14,073.034c जीवितं रक्षत नृपाः शासनं गृह्यताम् इति 14,073.034d*0148_01 आगच्छध्वं नृपतयः परां चैत्रीम् उपस्थिताम् 14,073.034d*0148_02 युधिष्ठिरस्याश्वमेधो भवद्भिर् अनुभूयताम् 14,074.001 वैशंपायन उवाच 14,074.001a प्राग्ज्योतिषम् अथाभ्येत्य व्यचरत् स हयोत्तमः 14,074.001c भगदत्तात्मजस् तत्र निर्ययौ रणकर्कशः 14,074.002a स हयं पाण्डुपुत्रस्य विषयान्तम् उपागतम् 14,074.002c युयुधे भरतश्रेष्ठ वज्रदत्तो महीपतिः 14,074.003a सो ऽभिनिर्याय नगराद् भगदत्तसुतो नृपः 14,074.003c अश्वम् आयान्तम् उन्मथ्य नगराभिमुखो ययौ 14,074.004a तम् आलक्ष्य महाबाहुः कुरूणाम् ऋषभस् तदा 14,074.004c गाण्डीवं विक्षिपंस् तूर्णं सहसा समुपाद्रवत् 14,074.005a ततो गाण्डीवनिर्मुक्तैर् इषुभिर् मोहितो नृपः 14,074.005c हयम् उत्सृज्य तं वीरस् ततः पार्थम् उपाद्रवत् 14,074.006a पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः 14,074.006c आरुह्य नागप्रवरं निर्ययौ युद्धकाङ्क्षया 14,074.007a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 14,074.007c दोधूयता चामरेण श्वेतेन च महारथः 14,074.007d*0149_01 दोधूयमानेन तथा चामरेण महारथः 14,074.008a ततः पार्थं समासाद्य पाण्डवानां महारथम् 14,074.008c आह्वयाम् आस कौरव्यं बाल्यान् मोहाच् च संयुगे 14,074.009a स वारणं नगप्रख्यं प्रभिन्नकरटामुखम् 14,074.009c प्रेषयाम् आस संक्रुद्धस् ततः श्वेतहयं प्रति 14,074.010a विक्षरन्तं यथा मेघं परवारणवारणम् 14,074.010c शास्त्रवत् कल्पितं संख्ये त्रिसाहं युद्धदुर्मदम् 14,074.011a प्रचोद्यमानः स गजस् तेन राज्ञा महाबलः 14,074.011c तदाङ्कुशेन विबभाव् उत्पतिष्यन्न् इवाम्बरम् 14,074.012a तम् आपतन्तं संप्रेक्ष्य क्रुद्धो राजन् धनंजयः 14,074.012c भूमिष्ठो वारणगतं योधयाम् आस भारत 14,074.013a वज्रदत्तस् तु संक्रुद्धो मुमोचाशु धनंजये 14,074.013c तोमरान् अग्निसंकाश्ठशलभान् इव वेगितान् 14,074.014a अर्जुनस् तान् असंप्राप्तान् गाण्डीवप्रेषितैः शरैः 14,074.014c द्विधा त्रिधा च चिच्छेद ख एव खगमैस् तदा 14,074.015a स तान् दृष्ट्वा तथा छिन्नांस् तोमरान् भगदत्तजः 14,074.015c इषून् असक्तांस् त्वरितः प्राहिणोत् पाण्डवं प्रति 14,074.016a ततो ऽर्जुनस् तूर्णतरं रुक्मपुङ्खान् अजिह्मगान् 14,074.016c प्रेषयाम् आस संक्रुद्धो भगदत्तात्मजं प्रति 14,074.017a स तैर् विद्धो महातेजा वज्रदत्तो महाहवे 14,074.017c भृशाहतः पपातोर्व्यां न त्व् एनम् अजहात् स्मृतिः 14,074.018a ततः स पुनर् आरुह्य वारणप्रवरं रणे 14,074.018c अव्यग्रः प्रेषयाम् आस जयार्थी विजयं प्रति 14,074.019a तस्मै बाणांस् ततो जिष्णुर् निर्मुक्ताशीविषोपमान् 14,074.019c प्रेषयाम् आस संक्रुद्धो ज्वलितान् इव पावकान् 14,074.020a स तैर् विद्धो महानागो विस्रवन् रुधिरं बभौ 14,074.020c हिमवान् इव शैलेन्द्रो बहुप्रस्रवणस् तदा 14,075.001 वैशंपायन उवाच 14,075.001a एवं त्रिरात्रम् अभवत् तद् युद्धं भरतर्षभ 14,075.001c अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः 14,075.002a ततश् चतुर्थे दिवसे वज्रदत्तो महाबलः 14,075.002c जहास सस्वनं हासं वाक्यं चेदम् अथाब्रवीत् 14,075.003a अर्जुनार्जुन तिष्ठस्व न मे जीवन् विमोक्ष्यसे 14,075.003c त्वां निहत्य करिष्यामि पितुस् तोयं यथाविधि 14,075.004a त्वया वृद्धो मम पिता भगदत्तः पितुः सखा 14,075.004c हतो वृद्धो ऽपचायित्वाच् छिशुं माम् अद्य योधय 14,075.005a इत्य् एवम् उक्त्वा संक्रुद्धो वज्रदत्तो नराधिपः 14,075.005c प्रेषयाम् आस कौरव्य वारणं पाण्डवं प्रति 14,075.006a संप्रेष्यमाणो नागेन्द्रो वज्रदत्तेन धीमता 14,075.006c उत्पतिष्यन्न् इवाकाशम् अभिदुद्राव पाण्डवम् 14,075.007a अग्रहस्तप्रमुक्तेन शीकरेण स फल्गुनम् 14,075.007c समुक्षत महाराज शैलं नील इवाम्बुदः 14,075.008a स तेन प्रेषितो राज्ञा मेघवन् निनदन् मुहुः 14,075.008c मुखाडम्बरघोषेण समाद्रवत फल्गुनम् 14,075.009a स नृत्यन्न् इव नागेन्द्रो वज्रदत्तप्रचोदितः 14,075.009c आससाद द्रुतं राजन् कौरवाणां महारथम् 14,075.010a तम् आपतन्तं संप्रेक्ष्य वज्रदत्तस्य वारणम् 14,075.010c गाण्डीवम् आश्रित्य बली न व्यकम्पत शत्रुहा 14,075.011a चुक्रोध बलवच् चापि पाण्डवस् तस्य भूपतेः 14,075.011c कार्यविघ्नम् अनुस्मृत्य पूर्ववैरं च भारत 14,075.012a ततस् तं वारणं क्रुद्धः शरजालेन पाण्डवः 14,075.012c निवारयाम् आस तदा वेलेव मकरालयम् 14,075.013a स नागप्रवरो वीर्याद् अर्जुनेन निवारितः 14,075.013c तस्थौ शरैर् वितुन्नाङ्गः श्वाविच् छललितो यथा 14,075.014a निवारितं गजं दृष्ट्वा भगदत्तात्मजो नृपः 14,075.014c उत्ससर्ज शितान् बाणान् अर्जुने क्रोधमूर्छितः 14,075.015a अर्जुनस् तु महाराज शरैः शरविघातिभिः 14,075.015c वारयाम् आस तान् अस्तांस् तद् अद्भुतम् इवाभवत् 14,075.016a ततः पुनर् अतिक्रुद्धो राजा प्राग्ज्योतिषाधिपः 14,075.016c प्रेषयाम् आस नागेन्द्रं बलवच् छ्वसनोपमम् 14,075.017a तम् आपतन्तं संप्रेक्ष्य बलवान् पाकशासनिः 14,075.017c नाराचम् अग्निसंकाशं प्राहिणोद् वारणं प्रति 14,075.018a स तेन वारणो राजन् मर्मण्य् अभिहतो भृशम् 14,075.018c पपात सहसा भूमौ वज्ररुग्ण इवाचलः 14,075.019a स पतञ् शुशुभे नागो धनंजयशराहतः 14,075.019c विशन्न् इव महाशैलो महीं वज्रप्रपीडितः 14,075.020a तस्मिन् निपतिते नागे वज्रदत्तस्य पाण्डवः 14,075.020c तं न भेतव्यम् इत्य् आह ततो भूमिगतं नृपम् 14,075.021a अब्रवीद् धि महातेजाः प्रस्थितं मां युधिष्ठिरः 14,075.021c राजानस् ते न हन्तव्या धनंजय कथं चन 14,075.022a सर्वम् एतन् नरव्याघ्र भवत्व् एतावता कृतम् 14,075.022c योधाश् चापि न हन्तव्या धनंजय रणे त्वया 14,075.023a वक्तव्याश् चापि राजानः सर्वैः सह सुहृज्जनैः 14,075.023c युधिष्ठिरस्याश्वमेधो भवद्भिर् अनुभूयताम् 14,075.024a इति भ्रातृवचः श्रुत्वा न हन्मि त्वां जनाधिप 14,075.024c उत्तिष्ठ न भयं ते ऽस्ति स्वस्तिमान् गच्छ पार्थिव 14,075.025a आगच्छेथा महाराज परां चैत्रीम् उपस्थिताम् 14,075.025c तदाश्वमेधो भविता धर्मराजस्य धीमतः 14,075.026a एवम् उक्तः स राजा तु भगदत्तात्मजस् तदा 14,075.026c तथेत्य् एवाब्रवीद् वाक्यं पाण्डवेनाभिनिर्जितः 14,076.001 वैशंपायन उवाच 14,076.001*0150_01 जित्वा प्रसाद्य राजानं भगदत्तसुतं तदा 14,076.001*0150_02 विसृज्य याते तुरगे सैन्धवान् प्रति भारत 14,076.001a सैन्धवैर् अभवद् युद्धं ततस् तस्य किरीटिनः 14,076.001c हतशेषैर् महाराज हतानां च सुतैर् अपि 14,076.002a ते ऽवतीर्णम् उपश्रुत्य विषयं श्वेतवाहनम् 14,076.002c प्रत्युद्ययुर् अमृष्यन्तो राजानः पाण्डवर्षभम् 14,076.003a अश्वं च तं परामृश्य विषयान्ते विषोपमाः 14,076.003c न भयं चक्रिरे पार्थाद् भीमसेनाद् अनन्तरात् 14,076.004a ते ऽविदूराद् धनुष्पाणिं यज्ञियस्य हयस्य च 14,076.004c बीभत्सुं प्रत्यपद्यन्त पदातिनम् अवस्थितम् 14,076.005a ततस् ते तु महावीर्या राजानः पर्यवारयन् 14,076.005c जिगीषन्तो नरव्याघ्राः पूर्वं विनिकृता युधि 14,076.006a ते नामान्य् अथ गोत्राणि कर्माणि विविधानि च 14,076.006c कीर्तयन्तस् तदा पार्थं शरवर्षैर् अवाकिरन् 14,076.007a ते किरन्तः शरांस् तीक्ष्णान् वारणेन्द्रनिवारणान् 14,076.007c रणे जयम् अभीप्सन्तः कौन्तेयं पर्यवारयन् 14,076.008a ते ऽसमीक्ष्यैव तं वीरम् उग्रकर्माणम् आहवे 14,076.008c सर्वे युयुधिरे वीरा रथस्थास् तं पदातिनम् 14,076.009a ते तम् आजघ्निरे वीरं निवातकवचान्तकम् 14,076.009c संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च 14,076.010a ततो रथसहस्रेण हयानाम् अयुतेन च 14,076.010c कोष्ठकीकृत्य कौन्तेयं संप्रहृष्टम् अयोधयन् 14,076.011a संस्मरन्तो वधं वीराः सिन्धुराजस्य धीमतः 14,076.011c जयद्रथस्य कौरव्य समरे सव्यसाचिना 14,076.012a ततः पर्जन्यवत् सर्वे शरवृष्टिम् अवासृजन् 14,076.012c तैः कीर्णः शुशुभे पार्थो रविर् मेघान्तरे यथा 14,076.013a स शरैः समवच्छन्नो ददृशे पाण्डवर्षभः 14,076.013c पञ्जरान्तरसंचारी शकुन्त इव भारत 14,076.014a ततो हाहाकृतं सर्वं कौन्तेये शरपीडिते 14,076.014c त्रैलोक्यम् अभवद् राजन् रविश् चासीद् रजोरुणः 14,076.015a ततो ववौ महाराज मारुतो रोमहर्षणः 14,076.015c राहुर् अग्रसद् आदित्यं युगपत् सोमम् एव च 14,076.016a उल्काश् च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः 14,076.016c वेपथुश् चाभवद् राजन् कैलासस्य महागिरेः 14,076.017a मुमुचुश् चास्रम् अत्युष्णं दुःखशोकसमन्विताः 14,076.017c सप्तर्षयो जातभयास् तथा देवर्षयो ऽपि च 14,076.018a शशश् चाशु विनिर्भिद्य मण्डलं शशिनो ऽपतत् 14,076.018c विपरीतस् तदा राजंस् तस्मिन्न् उत्पातलक्षणे 14,076.019a रासभारुणसंकाशा धनुष्मन्तः सविद्युतः 14,076.019c आवृत्य गगनं मेघा मुमुचुर् मांसशोणितम् 14,076.020a एवम् आसीत् तदा वीरे शरवर्षाभिसंवृते 14,076.020c लोके ऽस्मिन् भरतश्रेष्ठ तद् अद्भुतम् इवाभवत् 14,076.021a तस्य तेनावकीर्णस्य शरजालेन सर्वशः 14,076.021c मोहात् पपात गाण्डीवम् आवापश् च कराद् अपि 14,076.022a तस्मिन् मोहम् अनुप्राप्ते शरजालं महत्तरम् 14,076.022c सैन्धवा मुमुचुस् तूर्णं गतसत्त्वे महारथे 14,076.023a ततो मोहसमापन्नं ज्ञात्वा पार्थं दिवौकसः 14,076.023c सर्वे वित्रस्तमनसस् तस्य शान्तिपराभवन् 14,076.024a ततो देवर्षयः सर्वे तथा सप्तर्षयो ऽपि च 14,076.024c ब्रह्मर्षयश् च विजयं जेपुः पार्थस्य धीमतः 14,076.025a ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव 14,076.025c तस्थाव् अचलवद् धीमान् संग्रामे परमास्त्रवित् 14,076.026a विचकर्ष धनुर् दिव्यं ततः कौरवनन्दनः 14,076.026c यन्त्रस्येवेह शब्दो ऽभून् महांस् तस्य पुनः पुनः 14,076.027a ततः स शरवर्षाणि प्रत्यमित्रान् प्रति प्रभुः 14,076.027c ववर्ष धनुषा पार्थो वर्षाणीव सुरेश्वरः 14,076.028a ततस् ते सैन्धवा योधाः सर्व एव सराजकाः 14,076.028c नादृश्यन्त शरैः कीर्णाः शलभैर् इव पावकाः 14,076.029a तस्य शब्देन वित्रेसुर् भयार्ताश् च विदुद्रुवुः 14,076.029c मुमुचुश् चाश्रु शोकार्ताः सुषुपुश् चापि सैन्धवाः 14,076.030a तांस् तु सर्वान् नरश्रेष्ठः सर्वतो विचरन् बली 14,076.030c अलातचक्रवद् राजञ् शरजालैः समर्पयत् 14,076.031a तद् इन्द्रजालप्रतिमं बाणजालम् अमित्रहा 14,076.031c व्यसृजद् दिक्षु सर्वासु महेन्द्र इव वज्रभृत् 14,076.032a मेघजालनिभं सैन्यं विदार्य स रविप्रभः 14,076.032c विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः 14,077.001 वैशंपायन उवाच 14,077.001a ततो गाण्डीवभृच् छूरो युद्धाय समवस्थितः 14,077.001c विबभौ युधि दुर्धर्षो हिमवान् अचलो यथा 14,077.002a ततः सैन्धवयोधास् ते पुनर् एव व्यवस्थिताः 14,077.002c विमुञ्चन्तः सुसंरब्धाः शरवर्षाणि भारत 14,077.003a तान् प्रसह्य महावीर्यः पुनर् एव व्यवस्थितान् 14,077.003c ततः प्रोवाच kaunteyo mumårùå¤ श्लक्ष्णया गिरा 14,077.004a युध्यध्वं परया शक्त्या यतध्वं च वधे मम 14,077.004c कुरुध्वं सर्वकार्याणि महद् वो भयम् आगतम् 14,077.005a एष योत्स्यामि वः सर्वान् निवार्य शरवागुराम् 14,077.005c तिष्ठध्वं युद्धमनसो दर्पं विनयितास्मि वः 14,077.006a एतावद् उक्त्वा कौरव्यो रुषा गाण्डीवभृत् तदा 14,077.006c ततो ऽथ वचनं स्मृत्वा भ्रातुर् ज्येष्ठस्य भारत 14,077.007a न हन्तव्या रणे तात क्षत्रिया विजिगीषवः 14,077.007c जेतव्याश् चेति यत् प्रोक्तं धर्मराज्ञा महात्मना 14,077.007e चिन्तयाम् आस च तदा फल्गुनः पुरुषर्षभः 14,077.008a इत्य् उक्तो ऽहं नरेन्द्रेण न हन्तव्या नृपा इति 14,077.008c कथं तन् न मृषेह स्याद् धर्मराजवचः शुभम् 14,077.009a न हन्येरंश् च राजानो राज्ञश् चाज्ञा कृता भवेत् 14,077.009c इति संचिन्त्य स तदा भ्रातुः प्रियहिते रतः 14,077.009e प्रोवाच वाक्यं धर्मज्ञः सैन्धवान् युद्धदुर्मदान् 14,077.010a बालान् स्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान् 14,077.010c यश् च वक्ष्यति संग्रामे तवास्मीति पराजितः 14,077.011a एतच् छ्रुत्वा वचो मह्यं कुरुध्वं हितम् आत्मनः 14,077.011c अतो ऽन्यथा कृच्छ्रगता भविष्यथ मयार्दिताः 14,077.012a एवम् उक्त्वा तु तान् वीरान् युयुधे कुरुपुंगवः 14,077.012c अत्वरावान् असंरब्धः संरब्धैर् विजिगीषुभिः 14,077.013a ततः शतसहस्राणि शराणां नतपर्वणाम् 14,077.013c मुमुचुः सैन्धवा राजंस् तदा गाण्डीवधन्वनि 14,077.014a स तान् आपततः क्रूरान् आशीविषविषोपमान् 14,077.014c चिच्छेद निशितैर् बाणैर् अन्तरैव धनंजयः 14,077.015a छित्त्वा तु तान् आशुगमान् कङ्कपत्र्ठशिलाशितान् 14,077.015c एकैकम् एष दशभिर् बिभेद समरे शरैः 14,077.016a ततः प्रासांश् च शक्तीश् च पुनर् एव धनंजये 14,077.016c जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः 14,077.017a तेषां किरीटी संकल्पं मोघं चक्रे महामनाः 14,077.017c सर्वांस् तान् अन्तरा छित्त्वा मुदा चुक्रोश पाण्डवः 14,077.018a तथैवापततां तेषां योधानां जयगृद्धिनाम् 14,077.018c शिरांसि पातयाम् आस भल्लैः संनतपर्वभिः 14,077.019a तेषां प्रद्रवतां चैव पुनर् एव च धावताम् 14,077.019c निवर्ततां च शब्दो ऽभूत् पूर्णस्येव महोदधेः 14,077.020a ते वध्यमानास् तु तदा पार्थेनामिततेजसा 14,077.020c यथाप्राणं यथोत्साहं योधयाम् आसुर् अर्जुनम् 14,077.021a ततस् ते फल्गुनेनाजौ शरैः संनतपर्वभिः 14,077.021c कृता विसंज्ञा भूयिष्ठाः क्लान्तवाहनसैनिकाः 14,077.022a तांस् तु सर्वान् परिग्लानान् विदित्वा धृतराष्ट्रजा 14,077.022c दुःशला बालम् आदाय नप्तारं प्रययौ तदा 14,077.022e सुरथस्य सुतं वीरं रथेनानागसं तदा 14,077.023a शान्त्यर्थं सर्वयोधानाम् अभ्यगच्छत पाण्डवम् 14,077.023c सा धनंजयम् आसाद्य मुमोचार्तस्वरं तदा 14,077.023e धनंजयो ऽपि तां दृष्ट्वा धनुर् विससृजे प्रभुः 14,077.024a समुत्सृष्टधनुः पार्थो विधिवद् भगिनीं तदा 14,077.024c प्राह किं करवाणीति सा च तं वाक्यम् अब्रवीत् 14,077.025a एष ते भरतश्रेष्ठ स्वस्रीयस्यात्मजः शिशुः 14,077.025c अभिवादयते वीर तं पश्य पुरुषर्षभ 14,077.026a इत्य् उक्तस् तस्य पितरं स पप्रच्छार्जुनस् तदा 14,077.026c क्वासाव् इति ततो राजन् दुःशला वाक्यम् अब्रवीत् 14,077.027a पितृशोकाभिसंतप्तो विषादार्तो ऽस्य वै पिता 14,077.027c पञ्चत्वम् अगमद् वीर यथा तन् मे निबोध ह 14,077.028a स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयानघ 14,077.028c त्वाम् आगतं च संश्रुत्य युद्धाय हयसारिणम् 14,077.028e पितुश् च मृत्युदुःखार्तो ऽजहात् प्राणान् धनंजय 14,077.029a प्राप्तो बीभत्सुर् इत्य् एव नाम श्रुत्वैव ते ऽनघ 14,077.029c विषादार्तः पपातोर्व्यां ममार च ममात्मजः 14,077.030a तं तु दृष्ट्वा निपतितं ततस् तस्यात्मजं विभो 14,077.030c गृहीत्वा समनुप्राप्ता त्वाम् अद्य शरणैषिणी 14,077.031a इत्य् उक्त्वार्तस्वरं सा तु मुमोच धृतराष्ट्रजा 14,077.031c दीना दीनं स्थितं पार्थम् अब्रवीच् चाप्य् अधोमुखम् 14,077.032a स्वसारं माम् अवेक्षस्व स्वस्रीयात्मजम् एव च 14,077.032c कर्तुम् अर्हसि धर्मज्ञ दयां मयि कुरूद्वह 14,077.032e विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम् 14,077.033a अभिमन्योर् यथा जातः परिक्षित् परवीरहा 14,077.033c तथायं सुरथाज् जातो मम पौत्रो महाभुज 14,077.034a तम् आदाय नरव्याघ्र संप्राप्तास्मि तवान्तिकम् 14,077.034c शमार्थं सर्वयोधानां शृणु चेदं वचो मम 14,077.035a आगतो ऽयं महाबाहो तस्य मन्दस्य पौत्रकः 14,077.035c प्रसादम् अस्य बालस्य तस्मात् त्वं कर्तुम् अर्हसि 14,077.036a एष प्रसाद्य शिरसा मया सार्धम् अरिंदम 14,077.036c याचते त्वां महाबाहो शमं गच्छ धनंजय 14,077.037a बालस्य हतबन्धोश् च पार्थ किं चिद् अजानतः 14,077.037c प्रसादं कुरु धर्मज्ञ मा मन्युवशम् अन्वगाः 14,077.038a तम् अनार्यं नृशंसं च विस्मृत्यास्य पितामहम् 14,077.038c आगस्कारिणम् अत्यर्थं प्रसादं कर्तुम् अर्हसि 14,077.039a एवं ब्रुवत्यां करुणं दुःशलायां धनंजयः 14,077.039c संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम् 14,077.039e प्रोवाच दुःखशोकार्तः क्षत्रधर्मं विगर्हयन् 14,077.040a धिक् तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम् 14,077.040c यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम् 14,077.041a इत्य् उक्त्वा बहु सान्त्वादि प्रसादम् अकरोज् जयः 14,077.041c परिष्वज्य च तां प्रीतो विससर्ज गृहान् प्रति 14,077.042a दुःशला चापि तान् योधान् निवार्य महतो रणात् 14,077.042c संपूज्य पार्थं प्रययौ गृहान् प्रति शुभानना 14,077.043a ततः सैन्धवकान् योधान् विनिर्जित्य नरर्षभः 14,077.043b*0151_01 एवं निर्जित्य तान् वीरान् सैन्धवान् स धनंजयः 14,077.043c पुनर् एवान्वधावत् स तं हयं कामचारिणम् 14,077.044a ससार यज्ञियं वीरो विधिवत् स विशां पते 14,077.044c तारामृगम् इवाकाशे देवदेवः पिनाकधृक् 14,077.045a स च वाजी यथेष्टेन तांस् तान् देशान् यथासुखम् 14,077.045c विचचार यथाकामं कर्म पार्थस्य वर्धयन् 14,077.046a क्रमेण स हयस् त्व् एवं विचरन् भरतर्षभ 14,077.046c मणिपूरपतेर् देशम् उपायात् सहपाण्डवः 14,078.001 वैशंपायन उवाच 14,078.001a श्रुत्वा तु नृपतिर् वीरं पितरं बभ्रुवाहनः 14,078.001c निर्ययौ विनयेनार्यो ब्राह्मणार्घ्यपुरःसरः 14,078.002a मणिपूरेश्वरं त्व् एवम् उपयातं धनंजयः 14,078.002c नाभ्यनन्दत मेधावी क्षत्रधर्मम् अनुस्मरन् 14,078.003a उवाच चैनं धर्मात्मा समन्युः फल्गुनस् तदा 14,078.003c प्रक्रियेयं न ते युक्ता बहिस् त्वं क्षत्रधर्मतः 14,078.004a संरक्ष्यमाणं तुरगं यौधिष्ठिरम् उपागतम् 14,078.004c यज्ञियं विषयान्ते मां नायोत्सीः किं नु पुत्रक 14,078.005a धिक् त्वाम् अस्तु सुदुर्बुद्धिं क्षत्रधर्माविशारदम् 14,078.005c यो मां युद्धाय संप्राप्तं साम्नैवाथो त्वम् अग्रहीः 14,078.006a न त्वया पुरुषार्थश् च कश् चिद् अस्तीह जीवता 14,078.006c यस् त्वं स्त्रीवद् युधा प्राप्तं साम्ना मां प्रत्यगृह्णथाः 14,078.007a यद्य् अहं न्यस्तशस्त्रस् त्वाम् आगच्छेयं सुदुर्मते 14,078.007c प्रक्रियेयं ततो युक्ता भवेत् तव नराधम 14,078.008a तम् एवम् उक्तं भर्त्रा तु विदित्वा पन्नगात्मजा 14,078.008c अमृष्यमाणा भित्त्वोर्वीम् उलूपी तम् उपागमत् 14,078.009a सा ददर्श ततः पुत्रं विमृशन्तम् अधोमुखम् 14,078.009c संतर्ज्यमानम् असकृद् भर्त्रा युद्धार्थिना विभो 14,078.010a ततः सा चारुसर्वाङ्गी तम् उपेत्योरगात्मजा 14,078.010c उलूपी प्राह वचनं क्षत्रधर्मविशारदा 14,078.011a उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम् 14,078.011c कुरुष्व वचनं पुत्र धर्मस् ते भविता परः 14,078.012a युध्यस्वैनं कुरुश्रेष्ठं धनंजयम् अरिंदम 14,078.012c एवम् एष हि ते प्रीतो भविष्यति न संशयः 14,078.013a एवम् उद्धर्षितो मात्रा स राजा बभ्रुवाहनः 14,078.013c मनश् चक्रे महातेजा युद्धाय भरतर्षभ 14,078.014a संनह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत् 14,078.014c तूणीरशतसंबाधम् आरुरोह महारथम् 14,078.015a सर्वोपकरणैर् युक्तं युक्तम् अश्वैर् मनोजवैः 14,078.015c सुचक्रोपस्करं धीमान् हेमभाण्डपरिष्कृतम् 14,078.016a परमार्चितम् उच्छ्रित्य ध्वजं सिंहं हिरण्मयम् 14,078.016c प्रययौ पार्थम् उद्दिश्य स राजा बभ्रुवाहनः 14,078.017a ततो ऽभ्येत्य हयं वीरो यज्ञियं पार्थरक्षितम् 14,078.017c ग्राहयाम् आस पुरुषैर् हयशिक्षाविशारदैः 14,078.018a गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनंजयः 14,078.018c पुत्रं रथस्थं भूमिष्ठः संन्यवारयद् आहवे 14,078.019a ततः स राजा तं वीरं शरव्रातैः सहस्रशः 14,078.019c अर्दयाम् आस निशितैर् आशीविषविषोपमैः 14,078.020a तयोः समभवद् युद्धं पितुः पुत्रस्य चातुलम् 14,078.020c देवासुररणप्रख्यम् उभयोः प्रीयमाणयोः 14,078.021a किरीटिनं तु विव्याध शरेण नतपर्वणा 14,078.021c जत्रुदेशे नरव्याघ्रः प्रहसन् बभ्रुवाहनः 14,078.022a सो ऽभ्यगात् सह पुङ्खेन वल्मीकम् इव पन्नगः 14,078.022c विनिर्भिद्य च कौन्तेयं महीतलम् अथाविशत् 14,078.023a स गाढवेदनो धीमान् आलम्ब्य धनुर् उत्तमम् 14,078.023c दिव्यं तेजः समाविश्य प्रमीत इव संबभौ 14,078.024a स संज्ञाम् उपलभ्याथ प्रशस्य पुरुषर्षभः 14,078.024c पुत्रं शक्रात्मजो वाक्यम् इदम् आह महीपते 14,078.025a साधु साधु महाबाहो वत्स चित्राङ्गदात्मज 14,078.025c सदृशं कर्म ते दृष्ट्वा प्रीतिमान् अस्मि पुत्रक 14,078.026a विमुञ्चाम्य् एष बाणांस् ते पुत्र युद्धे स्थिरो भव 14,078.026c इत्य् एवम् उक्त्वा नाराचैर् अभ्यवर्षद् अमित्रहा 14,078.026d*0152_01 सुतीक्ष्णैर् आत्मजं वीरं प्रहसन् पाण्डवर्षभ 14,078.027a तान् स गाण्डीवनिर्मुक्तान् वज्राशनिसमप्रभान् 14,078.027c नाराचैर् अच्छिनद् राजा सर्वान् एव त्रिधा त्रिधा 14,078.028a तस्य पार्थः शरैर् दिव्यैर् ध्वजं हेमपरिष्कृतम् 14,078.028c सुवर्णतालप्रतिमं क्षुरेणापाहरद् रथात् 14,078.029a हयांश् चास्य महाकायान् महावेगपराक्रमान् 14,078.029c चकार राज्ञो निर्जीवान् प्रहसन् पाण्डवर्षभः 14,078.030a स रथाद् अवतीर्याशु राजा परमकोपनः 14,078.030c पदातिः पितरं कोपाद् योधयाम् आस पाण्डवम् 14,078.031a संप्रीयमाणः पाण्डूनाम् ऋषभः पुत्रविक्रमात् 14,078.031c नात्यर्थं पीडयाम् आस पुत्रं वज्रधरात्मजः 14,078.032a स हन्यमानो विमुखं पितरं बभ्रुवाहनः 14,078.032b*0153_01 हृदि विव्याध बाणेन दृढेन जगतीपतिः 14,078.032c शरैर् आशीविषाकारैः पुनर् एवार्दयद् बली 14,078.033a ततः स बाल्यात् पितरं विव्याध हृदि पत्रिणा 14,078.033c निशितेन सुपुङ्खेन बलवद् बभ्रुवाहनः 14,078.034a स बाणस् तेजसा दीप्तो ज्वलन्न् इव हुताशनः 14,078.034c विवेश पाण्डवं राजन् मर्म भित्त्वातिदुःखकृत् 14,078.035a स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः 14,078.035c महीं जगाम मोहार्तस् ततो राजन् धनंजयः 14,078.036a तस्मिन् निपतिते वीरे कौरवाणां धुरंधरे 14,078.036c सो ऽपि मोहं जगामाशु ततश् चित्राङ्गदासुतः 14,078.037a व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम् 14,078.037c पूर्वम् एव च बाणौघैर् गाढविद्धो ऽर्जुनेन सः 14,078.037d*0154_01 पपात सो ऽपि धरणीम् आलिङ्ग्य रणमूर्धनि 14,078.038a भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि 14,078.038c चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरम् 14,078.039a शोकसंतप्तहृदया रुदती सा ततः शुभा 14,078.039c मणिपूरपतेर् माता ददर्श निहतं पतिम् 14,079.001 वैशंपायन उवाच 14,079.001a ततो बहुविधं भीरुर् विलप्य कमलेक्षणा 14,079.001c मुमोह दुःखाद् दुर्धर्षा निपपात च भूतले 14,079.002a प्रतिलभ्य च सा संज्ञां देवी दिव्यवपुर्धरा 14,079.002c उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यम् अब्रवीत् 14,079.003a उलूपि पश्य भर्तारं शयानं निहतं रणे 14,079.003c त्वत्कृते मम पुत्रेण बालेन समितिंजयम् 14,079.004a ननु त्वम् आर्ये धर्मज्ञा ननु चासि पतिव्रता 14,079.004c यत् त्वत्कृते ऽयं पतितः पतिस् ते निहतो रणे 14,079.005a किं तु सर्वापराधो ऽयं यदि ते ऽद्य धनंजयः 14,079.005c क्षमस्व याच्यमाना मे संजीवय धनंजयम् 14,079.006a ननु त्वम् आर्ये धर्मज्ञा त्रैलोक्यविदिता शुभे 14,079.006c यद् घातयित्वा भर्तारं पुत्रेणेह न शोचसि 14,079.007a नाहं शोचामि तनयं निहतं पन्नगात्मजे 14,079.007c पतिम् एव तु शोचामि यस्यातिथ्यम् इदं कृतम् 14,079.008a इत्य् उक्त्वा सा तदा देवीम् उलूपीं पन्नगात्मजाम् 14,079.008c भर्तारम् अभिगम्येदम् इत्य् उवाच यशस्विनी 14,079.009a उत्तिष्ठ कुरुमुख्यस्य प्रियकाम मम प्रिय 14,079.009c अयम् अश्वो महाबाहो मया ते परिमोक्षितः 14,079.010a ननु नाम त्वया वीर धर्मराजस्य यज्ञियः 14,079.010c अयम् अश्वो ऽनुसर्तव्यः स शेषे किं महीतले 14,079.011a त्वयि प्राणाः समायत्ताः कुरूणां कुरुनन्दन 14,079.011c स कस्मात् प्राणदो ऽन्येषां प्राणान् संत्यक्तवान् असि 14,079.012a उलूपि साधु संपश्य भर्तारं निहतं रणे 14,079.012c पुत्रं चैनं समुत्साह्य घातयित्वा न शोचसि 14,079.013a कामं स्वपितु बालो ऽयं भूमौ प्रेतगतिं गतः 14,079.013c लोहिताक्षो गुडाकेशो विजयः साधु जीवतु 14,079.014a नापराधो ऽस्ति सुभगे नराणां बहुभार्यता 14,079.014c नारीणां तु भवत्य् एतन् मा ते भूद् बुद्धिर् ईदृशी 14,079.015a सख्यं ह्य् एतत् कृतं धात्रा शाश्वतं चाव्ययं च ह 14,079.015c सख्यं समभिजानीहि सत्यं संगतम् अस्तु ते 14,079.016a पुत्रेण घातयित्वेमं पतिं यदि न मे ऽद्य वै 14,079.016c जीवन्तं दर्शयस्य् अद्य परित्यक्ष्यामि जीवितम् 14,079.017a साहं दुःखान्विता भीरु पतिपुत्रविनाकृता 14,079.017c इहैव प्रायम् आशिष्ये प्रेक्षन्त्यास् ते न संशयः 14,079.018a इत्य् उक्त्वा पन्नगसुतां सपत्नीं चैत्रवाहिनी 14,079.018c ततः प्रायम् उपासीना तूष्णीम् आसीज् जनाधिप 14,080.001 वैशंपायन उवाच 14,080.001a तथा विलप्योपरता भर्तुः पादौ प्रगृह्य सा 14,080.001c उपविष्टाभवद् देवी सोच्छ्वासं पुत्रम् ईक्षती 14,080.002a ततः संज्ञां पुनर् लब्ध्वा स राजा बभ्रुवाहनः 14,080.002c मातरं ताम् अथालोक्य रणभूमाव् अथाब्रवीत् 14,080.003a इतो दुःखतरं किं नु यन् मे माता सुखैधिता 14,080.003c भूमौ निपतितं वीरम् अनुशेते मृतं पतिम् 14,080.004a निहन्तारं रणे ऽरीणां सर्वशस्त्रभृतां वरम् 14,080.004c मया विनिहतं संख्ये प्रेक्षते दुर्मरं बत 14,080.005a अहो ऽस्या हृदयं देव्या दृढं यन् न विदीर्यते 14,080.005c व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम् 14,080.006a दुर्मरं पुरुषेणेह मन्ये ह्य् अध्वन्य् अनागते 14,080.006c यत्र नाहं न मे माता विप्रयुज्येत जीवितात् 14,080.007a अहो धिक् कुरुवीरस्य ह्य् उरःस्थं काञ्चनं भुवि 14,080.007c व्यपविद्धं हतस्येह मया पुत्रेण पश्यत 14,080.008a भो भो पश्यत मे वीरं पितरं ब्राह्मणा भुवि 14,080.008c शयानं वीरशयने मया पुत्रेण पातितम् 14,080.009a ब्राह्मणाः कुरुमुख्यस्य प्रयुक्ता हयसारिणः 14,080.009c कुर्वन्तु शान्तिकां त्व् अद्य रणे यो ऽयं मया हतः 14,080.010a व्यादिशन्तु च किं विप्राः प्रायश्चित्तम् इहाद्य मे 14,080.010c सुनृशंसस्य पापस्य पितृहन्तू रणाजिरे 14,080.011a दुश्चरा द्वादश समा हत्वा पितरम् अद्य वै 14,080.011c ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा 14,080.012a शिरःकपाले चास्यैव भुञ्जतः पितुर् अद्य मे 14,080.012c प्रायश्चित्तं हि नास्त्य् अन्यद् धत्वाद्य पितरं मम 14,080.013a पश्य नागोत्तमसुते भर्तारं निहतं मया 14,080.013c कृतं प्रियं मया ते ऽद्य निहत्य समरे ऽर्जुनम् 14,080.014a सो ऽहम् अप्य् अद्य यास्यामि गतिं पितृनिषेविताम् 14,080.014c न शक्नोम्य् आत्मनात्मानम् अहं धारयितुं शुभे 14,080.015a सा त्वं मयि मृते मातस् तथा गाण्डीवधन्वनि 14,080.015c भव प्रीतिमती देवि सत्येनात्मानम् आलभे 14,080.016a इत्य् उक्त्वा स तदा राजा दुःखशोकसमाहतः 14,080.016c उपस्पृश्य महाराज दुःखाद् वचनम् अब्रवीत् 14,080.017a शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च 14,080.017c त्वं च मातर् यथा सत्यं ब्रवीमि भुजगोत्तमे 14,080.018a यदि नोत्तिष्ठति जयः पिता मे भरतर्षभः 14,080.018c अस्मिन्न् एव रणोद्देशे शोषयिष्ये कलेवरम् 14,080.019a न हि मे पितरं हत्वा निष्कृतिर् विद्यते क्व चित् 14,080.019c नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः 14,080.020a वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते 14,080.020c पितरं तु निहत्यैवं दुस्तरा निष्कृतिर् मया 14,080.021a एष ह्य् एको महातेजाः पाण्डुपुत्रो धनंजयः 14,080.021c पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः 14,080.022a इत्य् एवम् उक्त्वा नृपते धनंजयसुतो नृपः 14,080.022c उपस्पृश्याभवत् तूष्णीं प्रायोपेतो महामतिः 14,081.001 वैशंपायन उवाच 14,081.001a प्रायोपविष्टे नृपतौ मणिपूरेश्वरे तदा 14,081.001c पितृशोकसमाविष्टे सह मात्रा परंतप 14,081.002a उलूपी चिन्तयाम् आस तदा संजीवनं मणिम् 14,081.002c स चोपातिष्ठत तदा पन्नगानां परायणम् 14,081.003a तं गृहीत्वा तु कौरव्य नागराजपतेः सुता 14,081.003c मनःप्रह्लादनीं वाचं सैनिकानाम् अथाब्रवीत् 14,081.004a उत्तिष्ठ मा शुचः पुत्र नैष जिष्णुस् त्वया हतः 14,081.004c अजेयः पुरुषैर् एष देवैर् वापि सवासवैः 14,081.005a मया तु मोहिनी नाम मायैषा संप्रयोजिता 14,081.005c प्रियार्थं पुरुषेन्द्रस्य पितुस् ते ऽद्य यशस्विनः 14,081.006a जिज्ञासुर् ह्य् एष वै पुत्र बलस्य तव कौरवः 14,081.006c संग्रामे युध्यतो राजन्न् आगतः परवीरहा 14,081.007a तस्माद् असि मया पुत्र युद्धार्थं परिचोदितः 14,081.007c मा पापम् आत्मनः पुत्र शङ्केथास् त्व् अण्व् अपि प्रभो 14,081.008a ऋषिर् एष महातेजाः पुरुषः शाश्वतो ऽव्ययः 14,081.008c नैनं शक्तो हि संग्रामे जेतुं शक्रो ऽपि पुत्रक 14,081.009a अयं तु मे मणिर् दिव्यः समानीतो विशां पते 14,081.009c मृतान् मृतान् पन्नगेन्द्रान् यो जीवयति नित्यदा 14,081.010a एतम् अस्योरसि त्वं तु स्थापयस्व पितुः प्रभो 14,081.010c संजीवितं पुनः पुत्र ततो द्रष्टासि पाण्डवम् 14,081.011a इत्य् उक्तः स्थापयाम् आस तस्योरसि मणिं तदा 14,081.011c पार्थस्यामिततेजाः स पितुः स्नेहाद् अपापकृत् 14,081.012a तस्मिन् न्यस्ते मणौ वीर जिष्णुर् उज्जीवितः प्रभुः 14,081.012c सुप्तोत्थित इवोत्तस्थौ मृष्टलोहितलोचनः 14,081.013a तम् उत्थितं महात्मानं लब्धसंज्ञं मनस्विनम् 14,081.013c समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः 14,081.014a उत्थिते पुरुषव्याघ्रे पुनर् लक्ष्मीवति प्रभो 14,081.014c दिव्याः सुमनसः पुण्या ववृषे पाकशासनः 14,081.015a अनाहता दुन्दुभयः प्रणेदुर् मेघनिस्वनाः 14,081.015c साधु साध्व् इति चाकाशे बभूव सुमहान् स्वनः 14,081.016a उत्थाय तु महाबाहुः पर्याश्वस्तो धनंजयः 14,081.016c बभ्रुवाहनम् आलिङ्ग्य समाजिघ्रत मूर्धनि 14,081.017a ददर्श चाविदूरे ऽस्य मातरं शोककर्शिताम् 14,081.017c उलूप्या सह तिष्ठन्तीं ततो ऽपृच्छद् धनंजयः 14,081.018a किम् इदं लक्ष्यते सर्वं शोकविस्मयहर्षवत् 14,081.018c रणाजिरम् अमित्रघ्न यदि जानासि शंस मे 14,081.019a जननी च किमर्थं ते रणभूमिम् उपागता 14,081.019c नागेन्द्रदुहिता चेयम् उलूपी किम् इहागता 14,081.020a जानाम्य् अहम् इदं युद्धं त्वया मद्वचनात् कृतम् 14,081.020c स्त्रीणाम् आगमने हेतुम् अहम् इच्छामि वेदितुम् 14,081.021a तम् उवाच ततः पृष्टो मणिपूरपतिस् तदा 14,081.021c प्रसाद्य शिरसा विद्वान् उलूपी पृच्छ्यताम् इति 14,082.001 अर्जुन उवाच 14,082.001a किम् आगमनकृत्यं ते कौरव्यकुलनन्दिनि 14,082.001c मणिपूरपतेर् मातुस् तथैव च रणाजिरे 14,082.002a कच्चित् कुशलकामासि राज्ञो ऽस्य भुजगात्मजे 14,082.002c मम वा चञ्चलापाङ्गे कच्चित् त्वं शुभम् इच्छसि 14,082.003a कच्चित् ते पृथुलश्रोणि नाप्रियं शुभदर्शने 14,082.003c अकार्षम् अहम् अज्ञानाद् अयं वा बभ्रुवाहनः 14,082.004a कच्चिच् च राजपुत्री ते सपत्नी चैत्रवाहिनी 14,082.004c चित्राङ्गदा वरारोहा नापराध्यति किं चन 14,082.005a तम् उवाचोरगपतेर् दुहिता प्रहसन्त्य् अथ 14,082.005c न मे त्वम् अपराद्धो ऽसि न नृपो बभ्रुवाहनः 14,082.005e न जनित्री तथास्येयं मम या प्रेष्यवत् स्थिता 14,082.006a श्रूयतां यद् यथा चेदं मया सर्वं विचेष्टितम् 14,082.006c न मे कोपस् त्वया कार्यः शिरसा त्वां प्रसादये 14,082.007a त्वत्प्रीत्यर्थं हि कौरव्य कृतम् एतन् मयानघ 14,082.007c यत् तच् छृणु महाबाहो निखिलेन धनंजय 14,082.008a महाभारतयुद्धे यत् त्वया शांतनवो नृपः 14,082.008c अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता 14,082.009a न हि भीष्मस् त्वया वीर युध्यमानो निपातितः 14,082.009c शिखण्डिना तु संसक्तस् तम् आश्रित्य हतस् त्वया 14,082.010a तस्य शान्तिम् अकृत्वा तु त्यजेस् त्वं यदि जीवितम् 14,082.010c कर्मणा तेन पापेन पतेथा निरये ध्रुवम् 14,082.011a एषा तु विहिता शान्तिः पुत्राद् यां प्राप्तवान् असि 14,082.011c वसुभिर् वसुधापाल गङ्गया च महामते 14,082.012a पुरा हि श्रुतम् एतद् वै वसुभिः कथितं मया 14,082.012c गङ्गायास् तीरम् आगम्य हते शांतनवे नृपे 14,082.013a आप्लुत्य देवा वसवः समेत्य च महानदीम् 14,082.013c इदम् ऊचुर् वचो घोरं भागीरथ्या मते तदा 14,082.014a एष शांतनवो भीष्मो निहतः सव्यसाचिना 14,082.014c अयुध्यमानः संग्रामे संसक्तो ऽन्येन भामिनि 14,082.015a तद् अनेनाभिषङ्गेण वयम् अप्य् अर्जुनं शुभे 14,082.015c शापेन योजयामेति तथास्त्व् इति च साब्रवीत् 14,082.016a तद् अहं पितुर् आवेद्य भृशं प्रव्यथितेन्द्रिया 14,082.016c अभवं स च तच् छ्रुत्वा विषादम् अगमत् परम् 14,082.017a पिता तु मे वसून् गत्वा त्वदर्थं समयाचत 14,082.017c पुनः पुनः प्रसाद्यैनांस् त एनम् इदम् अब्रुवन् 14,082.018a पुनस् तस्य महाभाग मणिपूरेश्वरो युवा 14,082.018c स एनं रणमध्यस्थं शरैः पातयिता भुवि 14,082.019a एवं कृते स नागेन्द्र मुक्तशापो भविष्यति 14,082.019c गच्छेति वसुभिश् चोक्तो मम चेदं शशंस सः 14,082.020a तच् छ्रुत्वा त्वं मया तस्माच् छापाद् असि विमोक्षितः 14,082.020c न हि त्वां देवराजो ऽपि समरेषु पराजयेत् 14,082.021a आत्मा पुत्रः स्मृतस् तस्मात् तेनेहासि पराजितः 14,082.021c नात्र दोषो मम मतः कथं वा मन्यसे विभो 14,082.022a इत्य् एवम् उक्तो विजयः प्रसन्नात्माब्रवीद् इदम् 14,082.022c सर्वं मे सुप्रियं देवि यद् एतत् कृतवत्य् असि 14,082.023a इत्य् उक्त्वाथाब्रवीत् पुत्रं मणिपूरेश्वरं जयः 14,082.023c चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस् तथा 14,082.024a युधिष्ठिरस्याश्वमेधः परां चैत्रीं भविष्यति 14,082.024c तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप 14,082.025a इत्य् एवम् उक्तः पार्थेन स राजा बभ्रुवाहनः 14,082.025c उवाच पितरं धीमान् इदम् अस्राविलेक्षणः 14,082.026a उपयास्यामि धर्मज्ञ भवतः शासनाद् अहम् 14,082.026c अश्वमेधे महायज्ञे द्विजातिपरिवेषकः 14,082.027a मम त्व् अनुग्रहार्थाय प्रविशस्व पुरं स्वकम् 14,082.027c भार्याभ्यां सह शत्रुघ्न मा भूत् ते ऽत्र विचारणा 14,082.028a उषित्वेह विशल्यस् त्वं सुखं स्वे वेश्मनि प्रभो 14,082.028c पुनर् अश्वानुगमनं कर्तासि जयतां वर 14,082.029a इत्य् उक्तः स तु पुत्रेण तदा वानरकेतनः 14,082.029c स्मयन् प्रोवाच कौन्तेयस् तदा चित्राङ्गदासुतम् 14,082.030a विदितं ते महाबाहो यथा दीक्षां चराम्य् अहम् 14,082.030c न स तावत् प्रवेक्ष्यामि पुरं ते पृथुलोचन 14,082.031a यथाकामं प्रयात्य् एष यज्ञियश् च तुरंगमः 14,082.031c स्वस्ति ते ऽस्तु गमिष्यामि न स्थानं विद्यते मम 14,082.032a स तत्र विधिवत् तेन पूजितः पाकशासनिः 14,082.032c भार्याभ्याम् अभ्यनुज्ञातः प्रायाद् भरतसत्तमः 14,083.001 वैशंपायन उवाच 14,083.001a स तु वाजी समुद्रान्तां पर्येत्य पृथिवीम् इमाम् 14,083.001c निवृत्तो ऽभिमुखो राजन् येन नागाह्वयं पुरम् 14,083.002a अनुगच्छंश् च तेजस्वी निवृत्तो ऽथ किरीटभृत् 14,083.002c यदृच्छया समापेदे पुरं राजगृहं तदा 14,083.003a तम् अभ्याशगतं राजा जरासंधात्मजात्मजः 14,083.003c क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह 14,083.004a ततः पुरात् स निष्क्रम्य रथी धन्वी शरी तली 14,083.004c मेघसंधिः पदातिं तं धनंजयम् उपाद्रवत् 14,083.005a आसाद्य च महातेजा मेघसंधिर् धनंजयम् 14,083.005c बालभावान् महाराज प्रोवाचेदं न कौशलात् 14,083.006a किम् अयं चार्यते वाजी स्त्रीमध्य इव भारत 14,083.006c हयम् एनं हरिष्यामि प्रयतस्व विमोक्षणे 14,083.007a अदत्तानुनयो युद्धे यदि त्वं पितृभिर् मम 14,083.007b*0155_01 आर्तो ननु पुरा युद्धे 14,083.007b*0156_01 **** **** शिल्प इत्य् अपि पारगः 14,083.007c करिष्यामि तवातिथ्यं प्रहर प्रहरामि वा 14,083.008a इत्य् उक्तः प्रत्युवाचैनं पाण्डवः प्रहसन्न् इव 14,083.008c विघ्नकर्ता मया वार्य इति मे व्रतम् आहितम् 14,083.009a भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम् 14,083.009c प्रहरस्व यथाशक्ति न मन्युर् विद्यते मम 14,083.010a इत्य् उक्तः प्राहरत् पूर्वं पाण्डवं मगधेश्वरः 14,083.010c किरञ् शरसहस्राणि वर्षाणीव सहस्रदृक् 14,083.011a ततो गाण्डीवभृच् छूरो गाण्डीवप्रेषितैः शरैः 14,083.011c चकार मोघांस् तान् बाणान् अयत्नाद् भरतर्षभ 14,083.012a स मोघं तस्य बाणौघं कृत्वा वानरकेतनः 14,083.012c शरान् मुमोच ज्वलितान् दीप्तास्यान् इव पन्नगान् 14,083.013a ध्वजे पताकादण्डेषु रथयन्त्रे हयेषु च 14,083.013c अन्येषु च रथाङ्गेषु न शरीरे न सारथौ 14,083.014a संरक्ष्यमाणः पार्थेन शरीरे फल्गुनस्य ह 14,083.014c मन्यमानः स्ववीर्यं तन् मागधः प्राहिणोच् छरान् 14,083.015a ततो गाण्डीवभृच् छूरो मागधेन समाहतः 14,083.015c बभौ वासन्तिक इव पलाशः पुष्पितो महान् 14,083.016a अवध्यमानः सो ऽभ्यघ्नन् मागधः पाण्डवर्षभम् 14,083.016c तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने 14,083.017a सव्यसाची तु संक्रुद्धो विकृष्य बलवद् धनुः 14,083.017c हयांश् चकार निर्देहान् सारथेश् च शिरो ऽहरत् 14,083.018a धनुश् चास्य महच् चित्रं क्षुरेण प्रचकर्त ह 14,083.018c हस्तावापं पताकां च ध्वजं चास्य न्यपातयत् 14,083.019a स राजा व्यथितो व्यश्वो विधनुर् हतसारथिः 14,083.019c गदाम् आदाय कौन्तेयम् अभिदुद्राव वेगवान् 14,083.020a तस्यापतत एवाशु गदां हेमपरिष्कृताम् 14,083.020c शरैश् चकर्त बहुधा बहुभिर् गृध्रवाजितैः 14,083.021a सा गदा शकलीभूता विशीर्णमणिबन्धना 14,083.021c व्याली निर्मुच्यमानेव पपातास्य सहस्रधा 14,083.022a विरथं तं विधन्वानं गदया परिवर्जितम् 14,083.022c नैच्छत् ताडयितुं धीमान् अर्जुनः समराग्रणीः 14,083.023a तत एनं विमनसं क्षत्रधर्मे समास्थितम् 14,083.023c सान्त्वपूर्वम् इदं वाक्यम् अब्रवीत् कपिकेतनः 14,083.024a पर्याप्तः क्षत्रधर्मो ऽयं दर्शितः पुत्र गम्यताम् 14,083.024c बह्व् एतत् समरे कर्म तव बालस्य पार्थिव 14,083.025a युधिष्ठिरस्य संदेशो न हन्तव्या नृपा इति 14,083.025c तेन जीवसि राजंस् त्वम् अपराद्धो ऽपि मे रणे 14,083.026a इति मत्वा स चात्मानं प्रत्यादिष्टं स्म मागधः 14,083.026c तथ्यम् इत्य् अवगम्यैनं प्राञ्जलिः प्रत्यपूजयत् 14,083.026d*0157_01 पराजितो ऽस्मि भद्रं ते नाहं योद्धुम् इहोत्सहे 14,083.026d*0157_02 यच् च कृत्यं मया ते ऽद्य तद् ब्रूहि कृतम् एव तु 14,083.027a तम् अर्जुनः समाश्वास्य पुनर् एवेदम् अब्रवीत् 14,083.027c आगन्तव्यं परां चैत्रीम् अश्वमेधे नृपस्य नः 14,083.028a इत्य् उक्तः स तथेत्य् उक्त्वा पूजयाम् आस तं हयम् 14,083.028c फल्गुनं च युधां श्रेष्ठं विधिवत् सहदेवजः 14,083.029a ततो यथेष्टम् अगमत् पुनर् एव स केसरी 14,083.029c ततः समुद्रतीरेण वङ्गान् पुण्ड्रान् सकेरलान् 14,083.030a तत्र तत्र च भूरीणि म्लेच्छसैन्यान्य् अनेकशः 14,083.030c विजिग्ये धनुषा राजन् गाण्डीवेन धनंजयः 14,084.001 वैशंपायन उवाच 14,084.001a मागधेनार्चितो राजन् पाण्डवः श्वेतवाहनः 14,084.001c दक्षिणां दिशम् आस्थाय चारयाम् आस तं हयम् 14,084.002a ततः स पुनर् आवृत्य हयः कामचरो बली 14,084.002c आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम् 14,084.003a शरभेणार्चितस् तत्र शिशुपालात्मजेन सः 14,084.003c युद्धपूर्वेण मानेन पूजया च महाबलः 14,084.004a तत्रार्चितो ययौ राजंस् तदा स तुरगोत्तमः 14,084.004c काशीन् अन्ध्रान् कोसलांश् च किरातान् अथ तङ्गणान् 14,084.005a तत्र पूजां यथान्यायं प्रतिगृह्य स पाण्डवः 14,084.005c पुनर् आवृत्य कौन्तेयो दशार्णान् अगमत् तदा 14,084.006a तत्र चित्राङ्गदो नाम बलवान् वसुधाधिपः 14,084.006c तेन युद्धम् अभूत् तस्य विजयस्यातिभैरवम् 14,084.007a तं चापि वशम् आनीय किरीटी पुरुषर्षभः 14,084.007c निषादराज्ञो विषयम् एकलव्यस्य जग्मिवान् 14,084.008a एकलव्यसुतश् चैनं युद्धेन जगृहे तदा 14,084.008c ततश् चक्रे निषादैः स संग्रामं रोमहर्षणम् 14,084.009a ततस् तम् अपि कौन्तेयः समरेष्व् अपराजितः 14,084.009c जिगाय समरे वीरो यज्ञविघ्नार्थम् उद्यतम् 14,084.010a स तं जित्वा महाराज नैषादिं पाकशासनिः 14,084.010c अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम् 14,084.011a तत्रापि द्रविडैर् अन्ध्रै रौद्रैर् माहिषकैर् अपि 14,084.011c तथा कोल्लगिरेयैश् च युद्धम् आसीत् किरीटिनः 14,084.011d*0158_01 तांश् चापि विजयो जित्वा नातितीव्रेण कर्मणा 14,084.012a तुरगस्य वशेनाथ सुराष्ट्रान् अभितो ययौ 14,084.012c गोकर्णम् अपि चासाद्य प्रभासम् अपि जग्मिवान् 14,084.013a ततो द्वारवतीं रम्यां वृष्णिवीराभिरक्षिताम् 14,084.013c आससाद हयः श्रीमान् कुरुराजस्य यज्ञियः 14,084.014a तम् उन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः 14,084.014c प्रययुस् तांस् तदा राजन्न् उग्रसेनो न्यवारयत् 14,084.015a ततः पुर्या विनिष्क्रम्य वृष्ण्यन्धकपतिस् तदा 14,084.015c सहितो वसुदेवेन मातुलेन किरीटिनः 14,084.016a तौ समेत्य कुरुश्रेष्ठं विधिवत् प्रीतिपूर्वकम् 14,084.016c परया भरतश्रेष्ठं पूजया समवस्थितौ 14,084.016e ततस् ताभ्याम् अनुज्ञातो ययौ येन हयो गतः 14,084.017a ततः स पश्चिमं देशं समुद्रस्य तदा हयः 14,084.017c क्रमेण व्यचरत् स्फीतं ततः पञ्चनदं ययौ 14,084.018a तस्माद् अपि स कौरव्य गान्धारविषयं हयः 14,084.018c विचचार यथाकामं कौन्तेयानुगतस् तदा 14,084.019a तत्र गान्धारराजेन युद्धम् आसीन् महात्मनः 14,084.019c घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा 14,085.001 वैशंपायन उवाच 14,085.001a शकुनेस् तु सुतो वीरो गान्धाराणां महारथः 14,085.001c प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः 14,085.001e हस्त्यश्वरथपूर्णेन पताकाध्वजमालिना 14,085.002a अमृष्यमाणास् ते योधा नृपतेः शकुनेर् वधम् 14,085.002c अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः 14,085.003a तान् उवाच स धर्मात्मा बीभत्सुर् अपराजितः 14,085.003c युधिष्ठिरस्य वचनं न च ते जगृहुर् हितम् 14,085.004a वार्यमाणास् तु पार्थेन सान्त्वपूर्वम् अमर्षिताः 14,085.004c परिवार्य हयं जग्मुस् ततश् चुक्रोध पाण्डवः 14,085.005a ततः शिरांसि दीप्ताग्रैस् तेषां चिच्छेद पाण्डवः 14,085.005c क्षुरैर् गाण्डीवनिर्मुक्तैर् नातियत्नाद् इवार्जुनः 14,085.006a ते वध्यमानाः पार्थेन हयम् उत्सृज्य संभ्रमात् 14,085.006c न्यवर्तन्त महाराज शरवर्षार्दिता भृशम् 14,085.007a वितुद्यमानस् तैश् चापि गान्धारैः पाण्डवर्षभः 14,085.007c आदिश्यादिश्य तेजस्वी शिरांस्य् एषां न्यपातयत् 14,085.008a वध्यमानेषु तेष्व् आजौ गान्धारेषु समन्ततः 14,085.008c स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत् 14,085.009a तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम् 14,085.009c पार्थो ऽब्रवीन् न मे वध्या राजानो राजशासनात् 14,085.009e अलं युद्धेन ते वीर न ते ऽस्त्य् अद्य पराजयः 14,085.010a इत्य् उक्तस् तद् अनादृत्य वाक्यम् अज्ञानमोहितः 14,085.010c स शक्रसमकर्माणम् अवाकिरत सायकैः 14,085.011a तस्य पार्थः शिरस्त्राणम् अर्धचन्द्रेण पत्रिणा 14,085.011c अपाहरद् असंभ्रान्तो जयद्रथशिरो यथा 14,085.012a तद् दृष्ट्वा विस्मयं जग्मुर् गान्धाराः सर्व एव ते 14,085.012c इच्छता तेन न हतो राजेत्य् अपि च ते विदुः 14,085.013a गान्धारराजपुत्रस् तु पलायनकृतक्षणः 14,085.013c बभौ तैर् एव सहितस् त्रस्तैः क्षुद्रमृगैर् इव 14,085.014a तेषां तु तरसा पार्थस् तत्रैव परिधावताम् 14,085.014c विजहारोत्तमाङ्गानि भल्लैः संनतपर्वभिः 14,085.015a उच्छ्रितांस् तु भुजान् के चिन् नाबुध्यन्त शरैर् हृतान् 14,085.015c शरैर् गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः 14,085.016a संभ्रान्तनरनागाश्वम् अथ तद् विद्रुतं बलम् 14,085.016c हतविध्वस्तभूयिष्ठम् आवर्तत मुहुर् मुहुः 14,085.017a न ह्य् अदृश्यन्त वीरस्य के चिद् अग्रे ऽग्र्यकर्मणः 14,085.017c रिपवः पात्यमाना वै ये सहेयुर् महाशरान् 14,085.018a ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा 14,085.018c जननी निर्ययौ भीता पुरस्कृत्यार्घ्यम् उत्तमम् 14,085.019a सा न्यवारयद् अव्यग्रा तं पुत्रं युद्धदुर्मदम् 14,085.019c प्रसादयाम् आस च तं जिष्णुम् अक्लिष्टकारिणम् 14,085.020a तां पूजयित्वा कौन्तेयः प्रसादम् अकरोत् तदा 14,085.020c शकुनेश् चापि तनयं सान्त्वयन्न् इदम् अब्रवीत् 14,085.021a न मे प्रियं महाबाहो यत् ते बुद्धिर् इयं कृता 14,085.021c प्रतियोद्धुम् अमित्रघ्न भ्रातैव त्वं ममानघ 14,085.022a गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च 14,085.022c तेन जीवसि राजंस् त्वं निहतास् त्व् अनुगास् तव 14,085.023a मैवं भूः शाम्यतां वैरं मा ते भूद् बुद्धिर् ईदृशी 14,085.023c आगन्तव्यं परां चैत्रीम् अश्वमेधे नृपस्य नः 14,086.001 वैशंपायन उवाच 14,086.001a इत्य् उक्त्वानुययौ पार्थो हयं तं कामचारिणम् 14,086.001b*0159_01 ते न्यवर्तन्त गान्धारा हतशिष्टाः स्वकं पुरम् 14,086.001c न्यवर्तत ततो वाजी येन नागाह्वयं पुरम् 14,086.002a तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः 14,086.002c श्रुत्वार्जुनं कुशलिनं स च हृष्टमनाभवत् 14,086.003a विजयस्य च तत् कर्म गान्धारविषये तदा 14,086.003c श्रुत्वान्येषु च देशेषु स सुप्रीतो ऽभवन् नृपः 14,086.004a एतस्मिन्न् एव काले तु द्वादशीं माघपाक्षिकीम् 14,086.004c इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः 14,086.005a समानाय्य महातेजाः सर्वान् भ्रातॄन् महामनाः 14,086.005c भीमं च नकुलं चैव सहदेवं च कौरवः 14,086.006a प्रोवाचेदं वचः काले तदा धर्मभृतां वरः 14,086.006c आमन्त्र्य वदतां श्रेष्ठो भीमं भीमपराक्रमम् 14,086.007a आयाति भीमसेनासौ सहाश्वेन तवानुजः 14,086.007c यथा मे पुरुषाः प्राहुर् ये धनंजयसारिणः 14,086.008a उपस्थितश् च कालो ऽयम् अभितो वर्तते हयः 14,086.008c माघी च पौर्णमासीयं मासः शेषो वृकोदर 14,086.009a तत् प्रस्थाप्यन्तु विद्वांसो ब्राह्मणा वेदपारगाः 14,086.009c वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् 14,086.010a इत्य् उक्तः स तु तच् चक्रे भीमो नृपतिशासनम् 14,086.010c हृष्टः श्रुत्वा नरपतेर् आयान्तं सव्यसाचिनम् 14,086.011a ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह 14,086.011c ब्राह्मणान् अग्रतः कृत्वा कुशलान् यज्ञकर्मसु 14,086.011d*0160_01 यज्ञश्लाघ्यं तदा स्थानं सर्वलक्षणसंयुतम् 14,086.012a तं सशालचयग्रामं संप्रतोलीविटङ्किनम् 14,086.012c मापयाम् आस कौरव्यो यज्ञवाटं यथाविधि 14,086.012d*0161_01 प्रासादशतसंबाधं मणिप्रवरकुट्टिकम् 14,086.013a सदः सपत्नीसदनं साग्नीध्रम् अपि चोत्तरम् 14,086.013c कारयाम् आस विधिवन् मणिहेमविभूषितम् 14,086.014a स्तम्भान् कनकचित्रांश् च तोरणानि बृहन्ति च 14,086.014c यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् 14,086.015a अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् 14,086.015c कारयाम् आस धर्मात्मा तत्र तत्र यथाविधि 14,086.016a ब्राह्मणानां च वेश्मानि नानादेशसमेयुषाम् 14,086.016c कारयाम् आस भीमः स विविधानि ह्य् अनेकशः 14,086.017a तथा संप्रेषयाम् आस दूतान् नृपतिशासनात् 14,086.017c भीमसेनो महाराज राज्ञाम् अक्लिष्टकर्मणाम् 14,086.018a ते प्रियार्थं कुरुपतेर् आययुर् नृपसत्तमाः 14,086.018c रत्नान्य् अनेकान्य् आदाय स्त्रियो ऽश्वान् आयुधानि च 14,086.019a तेषां निविशतां तेषु शिबिरेषु सहस्रशः 14,086.019c नर्दतः सागरस्येव शब्दो दिवम् इवास्पृशत् 14,086.019d*0162_01 प्रत्युद्गम्य नमस्कृत्य ब्राह्मणांश् च न्यवेदयत् 14,086.020a तेषाम् अभ्यागतानां स राजा राजीवलोचनः 14,086.020c व्यादिदेशान्नपानानि शय्याश् चाप्य् अतिमानुषाः 14,086.021a वाहनानां च विविधाः शालाः शालीक्षुगोरसैः 14,086.021c उपेताः पुरुषव्याघ्र व्यादिदेश स धर्मराट् 14,086.021d*0163_01 वर्णाः पृथक् संनिविष्टा ह्य् उत्तरोत्तरपूजिताः 14,086.022a तथा तस्मिन् महायज्ञे धर्मराजस्य धीमतः 14,086.022c समाजग्मुर् मुनिगणा बहवो ब्रह्मवादिनः 14,086.023a ये च द्विजातिप्रवरास् तत्रासन् पृथिवीपते 14,086.023c समाजग्मुः सशिष्यांस् तान् प्रतिजग्राह कौरवः 14,086.024a सर्वांश् च तान् अनुययौ यावद् आवसथाद् इति 14,086.024c स्वयम् एव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः 14,086.025a ततः कृत्वा स्थपतयः शिल्पिनो ऽन्ये च ये तदा 14,086.025c कृत्स्नं यज्ञविधिं राजन् धर्मराज्ञे न्यवेदयन् 14,086.026a तच् छ्रुत्वा धर्मराजः स कृतं सर्वम् अनिन्दितम् 14,086.026c हृष्टरूपो ऽभवद् राजा सह भ्रातृभिर् अच्युतः 14,086.026c*0164_01 श्रीमन्नामा च भवतु जनानां पुण्यदः प्रभुः 14,087.001 वैशंपायन उवाच 14,087.001a तस्मिन् यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः 14,087.001c हेतुवादान् बहून् प्राहुः परस्परजिगीषवः 14,087.002a ददृशुस् तं नृपतयो यज्ञस्य विधिम् उत्तमम् 14,087.002c देवेन्द्रस्येव विहितं भीमेन कुरुनन्दन 14,087.003a ददृशुस् तोरणान्य् अत्र शातकुम्भमयानि ते 14,087.003c शय्यासनविहारांश् च सुबहून् रत्नभूषितान् 14,087.004a घटान् पात्रीः कटाहानि कलशान् वर्धमानकान् 14,087.004c न हि किं चिद् असौवर्णम् अपश्यंस् तत्र पार्थिवाः 14,087.005a यूपांश् च शास्त्रपठितान् दारवान् हेमभूषितान् 14,087.005c उपकॢप्तान् यथाकालं विधिवद् भूरिवर्चसः 14,087.006a स्थलजा जलजा ये च पशवः के चन प्रभो 14,087.006c सर्वान् एव समानीतांस् तान् अपश्यन्त ते नृपाः 14,087.007a गाश् चैव महिषीश् चैव तथा वृद्धाः स्त्रियो ऽपि च 14,087.007c औदकानि च सत्त्वानि श्वापदानि वयांसि च 14,087.008a जरायुजान्य् अण्डजानि स्वेदजान्य् उद्भिदानि च 14,087.008c पर्वतानूपवन्यानि भूतानि ददृशुश् च ते 14,087.008d*0165_01 सर्वे राजन् यथान्यायम् आनीता नृपशासनात् 14,087.009a एवं प्रमुदितं सर्वं पशुगोधनधान्यतः 14,087.009c यज्ञवाटं नृपा दृष्ट्वा परं विस्मयम् आगमन् 14,087.009d*0166_01 अनिशं दीयते च स्म तत्र भोज्यं पृथग्विधम् 14,087.009e ब्राह्मणानां विशां चैव बहुमृष्टान्नम् ऋद्धिमत् 14,087.010a पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् 14,087.010c दुन्दुभिर् मेघनिर्घोषो मुहुर् मुहुर् अताड्यत 14,087.011a विननादासकृत् सो ऽथ दिवसे दिवसे तदा 14,087.011c एवं स ववृते यज्ञो धर्मराजस्य धीमतः 14,087.012a अन्नस्य बहवो राजन्न् उत्सर्गाः पर्वतोपमाः 14,087.012c दधिकुल्याश् च ददृशुः सर्पिषश् च ह्रदाञ्जनाः 14,087.013a जम्बूद्वीपो हि सकलो नानाजनपदायुतः 14,087.013c राजन्न् अदृश्यतैकस्थो राज्ञस् तस्मिन् महाक्रतौ 14,087.014a तत्र जातिसहस्राणि पुरुषाणां ततस् ततः 14,087.014c गृहीत्वा धनम् आजग्मुर् बहूनि भरतर्षभ 14,087.015a राजानः स्रग्विणश् चापि सुमृष्टमणिकुण्डलाः 14,087.015c पर्यवेषन् द्विजाग्र्यांस् tठशतशो ऽथ सहस्रशः 14,087.016a विविधान्य् अन्नपानानि पुरुषा ये ऽनुयायिनः 14,087.016c तेषां नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः स्म ते 14,088.001 वैशंपायन उवाच 14,088.001a समागतान् वेदविदो राज्ञश् च पृथिवीश्वरान् 14,088.001c दृष्ट्वा युधिष्ठिरो राजा भीमसेनम् अथाब्रवीत् 14,088.002a उपयाता नरव्याघ्रा य इमे जगदीश्वराः 14,088.002c एतेषां क्रियतां पूजा पूजार्हा हि नरेश्वराः 14,088.003a इत्य् उक्तः स तथा चक्रे नरेन्द्रेण यशस्विना 14,088.003c भीमसेनो महातेजा यमाभ्यां सह भारत 14,088.004a अथाभ्यगच्छद् गोविन्दो वृष्णिभिः सह धर्मजम् 14,088.004b*0167_01 यज्ञेशो यज्ञपुरुषः सर्ववेदान्तवेदितः 14,088.004b*0167_02 देवाश् च मुनयो विप्रा मनसा वन्द्य केशवम् 14,088.004b*0167_03 प्रत्युत्थितास् ततस् तत्र प्रविवेश स माधवः 14,088.004c बलदेवं पुरस्कृत्य सर्वप्राणभृतां वरः 14,088.005a युयुधानेन सहितः प्रद्युम्नेन गदेन च 14,088.005c निशठेनाथ साम्बेन तथैव कृतवर्मणा 14,088.006a तेषाम् अपि परां पूजां चक्रे भीमो महाभुजः 14,088.006c विविशुस् ते च वेश्मानि रत्नवन्ति नरर्षभाः 14,088.007a युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः 14,088.007c अर्जुनं कथयाम् आस बहुसंग्रामकर्शितम् 14,088.008a स तं पप्रच्छ कौन्तेयः पुनः पुनर् अरिंदमम् 14,088.008c धर्मराड् भ्रातरं जिष्णुं समाचष्ट जगत्पतिः 14,088.009a आगमद् द्वारकावासी ममाप्तः पुरुषो नृप 14,088.009c यो ऽद्राक्षीत् पाण्डवश्रेष्ठं बहुसंग्रामकर्शितम् 14,088.010a समीपे च महाबाहुम् आचष्ट च मम प्रभो 14,088.010c कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये 14,088.011a इत्य् उक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः 14,088.011c दिष्ट्या स कुशली जिष्णुर् उपयाति च माधव 14,088.012a तव यत् संदिदेशासौ पाण्डवानां बलाग्रणीः 14,088.012c तद् आख्यातुम् इहेच्छामि भवता यदुनन्दन 14,088.013a इत्य् उक्ते राजशार्दूल वृष्ण्यन्धकपतिस् तदा 14,088.013c प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम् 14,088.014a इदम् आह महाराज पार्थवाक्यं नरः स माम् 14,088.014c वाच्यो युधिष्ठिरः कृष्ण काले वाक्यम् इदं मम 14,088.015a आगमिष्यन्ति राजानः सर्वतः कौरवान् प्रति 14,088.015c तेषाम् एकैकशः पूजा कार्येत्य् एतत् क्षमं हि नः 14,088.016a इत्य् एतद् वचनाद् राजा विज्ञाप्यो मम मानद 14,088.016c न तद् आत्ययिकं हि स्याद् यद् अर्घ्यानयने भवेत् 14,088.017a कर्तुम् अर्हति तद् राजा भवांश् चाप्य् अनुमन्यताम् 14,088.017c राजद्वेषाद् विनश्येयुर् नेमा राजन् प्रजाः पुनः 14,088.018a इदम् अन्यच् च कौन्तेय वचः स पुरुषो ऽब्रवीत् 14,088.018c धनंजयस्य नृपते तन् मे निगदतः शृणु 14,088.019a उपयास्यति यज्ञं नो मणिपूरपतिर् नृपः 14,088.019c पुत्रो मम महातेजा दयितो बभ्रुवाहनः 14,088.020a तं भवान् मदपेक्षार्थं विधिवत् प्रतिपूजयेत् 14,088.020c स हि भक्तो ऽनुरक्तश् च मम नित्यम् इति प्रभो 14,088.021a इत्य् एतद् वचनं श्रुत्वा धर्मराजो युधिष्ठिरः 14,088.021c अभिनन्द्यास्य तद् वाक्यम् इदं वचनम् अब्रवीत् 14,089.001 युधिष्ठिर उवाच 14,089.001a श्रुतं प्रियम् इदं कृष्ण यत् त्वम् अर्हसि भाषितुम् 14,089.001c तन् मे ऽमृतरसप्रख्यं मनो ह्लादयते विभो 14,089.002a बहूनि किल युद्धानि विजयस्य नराधिपैः 14,089.002c पुनर् आसन् हृषीकेश तत्र तत्रेति मे श्रुतम् 14,089.003a मन्निमित्तं हि स सदा पार्थः सुखविवर्जितः 14,089.003c अतीव विजयो धीमान् इति मे दूयते मनः 14,089.004a संचिन्तयामि वार्ष्णेय सदा कुन्तीसुतं रहः 14,089.004b*0168_01 अतीव दुःखभागी स सततं पाण्डुनन्दनः 14,089.004c किं नु तस्य शरीरे ऽस्ति सर्वलक्षणपूजिते 14,089.004e अनिष्टं लक्षणं कृष्ण येन दुःखान्य् उपाश्नुते 14,089.005a अतीव दुःखभागी स सततं कुन्तिनन्दनः 14,089.005c न च पश्यामि बीभत्सोर् निन्द्यं गात्रेषु किं चन 14,089.005e श्रोतव्यं चेन् मयैतद् वै तन् मे व्याख्यातुम् अर्हसि 14,089.006a इत्य् उक्तः स हृषीकेशो ध्यात्वा सुमहद् अन्तरम् 14,089.006c राजानं भोजराजन्यवर्धनो विष्णुर् अब्रवीत् 14,089.007a न ह्य् अस्य नृपते किं चिद् अनिष्टम् उपलक्षये 14,089.007c ऋते पुरुषसिंहस्य पिण्डिके ऽस्यातिकायतः 14,089.008a ताभ्यां स पुरुषव्याघ्रो नित्यम् अध्वसु युज्यते 14,089.008c न ह्य् अन्यद् अनुपश्यामि येनासौ दुःखभाग् जयः 14,089.009a इत्य् उक्तः स कुरुश्रेष्ठस् तथ्यं कृष्णेन धीमता 14,089.009c प्रोवाच वृष्णिशार्दूलम् एवम् एतद् इति प्रभो 14,089.010a कृष्णा तु द्रौपदी कृष्णं तिर्यक् सासूयम् ऐक्षत 14,089.010c प्रतिजग्राह तस्यास् तं प्रणयं चापि केशिहा 14,089.010e सख्युः सखा हृषीकेशः साक्षाद् इव धनंजयः 14,089.011a तत्र भीमादयस् ते तु कुरवो यादवास् तथा 14,089.011c रेमुः श्रुत्वा विचित्रार्था धनंजयकथा विभो 14,089.012a तथा कथयताम् एव तेषाम् अर्जुनसंकथाः 14,089.012c उपायाद् वचनान् मर्त्यो विजयस्य महात्मनः 14,089.013a सो ऽभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान् 14,089.013c उपायातं नरव्याघ्रम् अर्जुनं प्रत्यवेदयत् 14,089.014a तच् छ्रुत्वा नृपतिस् तस्य हर्षबाष्पाकुलेक्षणः 14,089.014c प्रियाख्याननिमित्तं वै ददौ बहु धनं तदा 14,089.015a ततो द्वितीये दिवसे मःठशब्दो व्यवर्धत 14,089.015c आयाति पुरुषव्याघ्रे पाण्डवानां धुरंधरे 14,089.016a ततो रेणुः समुद्भूतो विबभौ तस्य वाजिनः 14,089.016c अभितो वर्तमानस्य यथोच्चैःश्रवसस् तथा 14,089.017a तत्र हर्षकला वाचो नराणां शुश्रुवे ऽर्जुनः 14,089.017c दिष्ट्यासि पार्थ कुशली धन्यो राजा युधिष्ठिरः 14,089.018a को ऽन्यो हि पृथिवीं कृत्स्नाम् अवजित्य सपार्थिवाम् 14,089.018c चारयित्वा हयश्रेष्ठम् उपायायाद् ऋते ऽर्जुनम् 14,089.019a ये व्यतीता महात्मानो राजानः सगरादयः 14,089.019c तेषाम् अपीदृशं कर्म न किं चिद् अनुशुश्रुम 14,089.020a नैतद् अन्ये करिष्यन्ति भविष्याः पृथिवीक्षितः 14,089.020c यत् त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवान् इह 14,089.021a इत्य् एवं वदतां तेषां नॄणां श्रुतिसुखा गिरः 14,089.021c शृण्वन् विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम् 14,089.022a ततो राजा सहामात्यः कृष्णश् च यदुनन्दनः 14,089.022c धृतराष्ट्रं पुरस्कृत्य ते तं प्रत्युद्ययुस् तदा 14,089.023a सो ऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः 14,089.023c भीमादींश् चापि संपूज्य पर्यष्वजत केशवम् 14,089.023d*0169_01 सौम्यात्मन्य् अमृताधारे परिष्वक्ते सुखं ययौ 14,089.024a तैः समेत्यार्चितस् तान् स प्रत्यर्च्य च यथाविधि 14,089.024c विशश्रामाथ धर्मात्मा तीरं लब्ध्वेव पारगः 14,089.025a एतस्मिन्न् एव काले तु स राजा बभ्रुवाहनः 14,089.025c मातृभ्यां सहितो धीमान् कुरून् अभ्याजगाम ह 14,089.025d*0170_01 तत्र वृद्धान् यथा वत्स कुरून् अन्यांश् च पार्थिवान् 14,089.026a स समेत्य कुरून् सर्वान् सर्वैस् तैर् अभिनन्दितः 14,089.026b*0171_01 अभिवाद्य महाबाहुस् तैश् चापि प्रतिनन्दितः 14,089.026c प्रविवेश पितामह्याः कुन्त्या भवनम् उत्तमम् 14,090.001 वैशंपायन उवाच 14,090.001a स प्रविश्य यथान्यायं पाण्डवानां निवेशनम् 14,090.001a*0172_01 **** **** मातृभ्यां सहितो वशी 14,090.001a*0172_02 प्रश्रयावनतः कुन्त्या गान्धार्याश् च यथाविधि 14,090.001a*0172_03 ववन्दे चरणौ तत्र 14,090.001c पितामहीम् अभ्यवदत् साम्ना परमवल्गुना 14,090.002a तथा चित्राङ्गदा देवी कौरव्यस्यात्मजापि च 14,090.002c पृथां कृष्णां च सहिते विनयेनाभिजग्मतुः 14,090.002e सुभद्रां च यथान्यायं याश् चान्याः कुरुयोषितः 14,090.003a ददौ कुन्ती ततस् ताभ्यां रत्नानि विविधानि च 14,090.003c द्रौपदी च सुभद्रा च याश् चाप्य् अन्या ददुः स्त्रियः 14,090.004a ऊषतुस् तत्र ते देव्यौ महार्हशयनासने 14,090.004c सुपूजिते स्वयं कुन्त्या पार्थस्य प्रियकाम्यया 14,090.005a स च राजा महावीर्यः पूजितो बभ्रुवाहनः 14,090.005c धृतराष्ट्रं महीपालम् उपतस्थे यथाविधि 14,090.006a युधिष्ठिरं च राजानं भीमादींश् चापि पाण्डवान् 14,090.006c उपगम्य महातेजा विनयेनाभ्यवादयत् 14,090.007a स तैः प्रेम्णा परिष्वक्तः पूजितश् च यथाविधि 14,090.007c धनं चास्मै ददुर् भूरि प्रीयमाणा महारथाः 14,090.008a तथैव स महीपालः कृष्णं चक्रगदाधरम् 14,090.008c प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान् 14,090.009a तस्मै कृष्णो ददौ राज्ञे महार्हम् अभिपूजितम् 14,090.009c रथं हेमपरिष्कारं दिव्याश्वयुजम् उत्तमम् 14,090.010a धर्मराजश् च भीमश् च यमजौ फल्गुनस् तथा 14,090.010c पृथक् पृथग् अतीवैनं मानार्हं समपूजयन् 14,090.011a ततस् तृतीये दिवसे सत्यवत्याः सुतो मुनिः 14,090.011c युधिष्ठिरं समभ्येत्य वाग्मी वचनम् अब्रवीत् 14,090.012a अद्य प्रभृति कौन्तेय यजस्व समयो हि ते 14,090.012c मुहूर्तो यज्ञियः प्राप्तश् चोदयन्ति च याजकाः 14,090.013a अहीनो नाम राजेन्द्र क्रतुस् ते ऽयं विकल्पवान् 14,090.013c बहुत्वात् काञ्चनस्यास्य ख्यातो बहुसुवर्णकः 14,090.014a एवम् एव महाराज दक्षिणां त्रिगुणां कुरु 14,090.014c त्रित्वं व्रजतु ते राजन् ब्राह्मणा ह्य् अत्र कारणम् 14,090.015a त्रीन् अश्वमेधान् अत्र त्वं संप्राप्य बहुदक्षिणान् 14,090.015c ज्ञातिवध्याकृतं पापं प्रहास्यसि नराधिप 14,090.016a पवित्रं परमं ह्य् एतत् पावनानां च पावनम् 14,090.016c यद् अश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन 14,090.017a इत्य् उक्तः स तु तेजस्वी व्यासेनामिततेजसा 14,090.017c दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये तदा 14,090.017e नराधिपः प्रायजत वाजिमेधं महाक्रतुम् 14,090.017f*0173_01 बह्वन्नदक्षिणं राजा सर्वकामगुणान्वितम् 14,090.018a तत्र वेदविदो राजंश् चक्रुः कर्माणि याजकाः 14,090.018c परिक्रमन्तः शास्त्रज्ञा विधिवत् साधुशिक्षिताः 14,090.019a न तेषां स्खलितं तत्र नासीद् अपहुतं तथा 14,090.019c क्रमयुक्तं च युक्तं च चक्रुस् तत्र द्विजर्षभाः 14,090.020a कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद् द्विजसत्तमाः 14,090.020c चक्रुस् ते विधिवद् राजंस् तथैवाभिषवं द्विजाः 14,090.021a अभिषूय ततो राजन् सोमं सोमपसत्तमाः 14,090.021c सवनान्य् आनुपूर्व्येण चक्रुः शास्त्रानुसारिणः 14,090.022a न तत्र कृपणः कश् चिन् न दरिद्रो बभूव ह 14,090.022c क्षुधितो दुःखितो वापि प्राकृतो वापि मानवः 14,090.023a भोजनं भोजनार्थिभ्यो दापयाम् आस नित्यदा 14,090.023c भीमसेनो महातेजाः सततं राजशासनात् 14,090.024a संस्तरे कुशलाश् चापि सर्वकर्माणि याजकाः 14,090.024c दिवसे दिवसे चक्रुर् यथाशास्त्रार्थचक्षुषः 14,090.025a नाषडङ्गविद् अत्रासीत् सदस्यस् तस्य धीमतः 14,090.025c नाव्रतो नानुपाध्यायो न च वादाक्षमो द्विजः 14,090.026a ततो यूपोच्छ्रये प्राप्ते षड् बैल्वान् भरतर्षभ 14,090.026c खादिरान् बिल्वसमितांस् तावतः सर्ववर्णिनः 14,090.027a देवदारुमयौ द्वौ तु यूपौ कुरुपतेः क्रतौ 14,090.027c श्लेष्मातकमयं चैकं याजकाः समकारयन् 14,090.027d*0174_01 सर्वान् एतान् यथाशास्त्रं याजकाः समयोजयन् 14,090.028a शोभार्थं चापरान् यूपान् काञ्चनान् पुरुषर्षभ 14,090.028c स भीमः कारयाम् आस धर्मराजस्य शासनात् 14,090.029a ते व्यराजन्त राजर्षे वासोभिर् उपशोभिताः 14,090.029c नरेन्द्राभिगता देवान् यथा सप्तर्षयो दिवि 14,090.030a इष्टकाः काञ्चनीश् चात्र चयनार्थं कृताभवन् 14,090.030c शुशुभे चयनं तत्र दक्षस्येव प्रजापतेः 14,090.031a चतुश्चित्यः स तस्यासीद् अष्टादशकरात्मकः 14,090.031c स रुक्मपक्षो निचितस् त्रिगुणो गरुडाकृतिः 14,090.032a ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः 14,090.032c तं तं देवं समुद्दिश्य पक्षिणः पशवश् च ये 14,090.033a ऋषभाः शास्त्रपठितास् तथा जलचराश् च ये 14,090.033c सर्वांस् तान् अभ्ययुञ्जंस् ते तत्राग्निचयकर्मणि 14,090.034a यूपेषु नियतं चासीत् पशूनां त्रिशतं तथा 14,090.034c अश्वरत्नोत्तरं राज्ञः कौन्तेयस्य महात्मनः 14,090.035a स यज्ञः शुशुभे तस्य साक्षाद् देवर्षिसंकुलः 14,090.035c गन्धर्वगणसंकीर्णः शोभितो ऽप्सरसां गणैः 14,090.036a स किंपुरुषगीतैश् च किंनरैर् उपशोभितः 14,090.036c सिद्धविप्रनिवासैश् च समन्ताद् अभिसंवृतः 14,090.037a तस्मिन् सदसि नित्यास् तु व्यासशिष्या द्विजोत्तमाः 14,090.037c सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु 14,090.038a नारदश् च बभूवात्र तुम्बुरुश् च महाद्युतिः 14,090.038c विश्वावसुश् चित्रसेनस् तथान्ये गीतकोविदाः 14,090.039a गन्धर्वा गीतकुशला नृत्तेषु च विशारदाः 14,090.039c रमयन्ति स्म तान् विप्रान् यज्ञकर्मान्तरेष्व् अथ 14,091.001 वैशंपायन उवाच 14,091.001a शमयित्वा पशून् अन्यान् विधिवद् द्विजसत्तमाः 14,091.001c तुरगं तं यथाशास्त्रम् आलभन्त द्विजातयः 14,091.002a ततः संज्ञाप्य तुरगं विधिवद् याजकर्षभाः 14,091.002c उपसंवेशयन् राजंस् ततस् तां द्रुपदात्मजाम् 14,091.002d*0175_01 सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु 14,091.002e कलाभिस् तिसृभी राजन् यथाविधि मनस्विनीम् 14,091.003a उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजर्षभाः 14,091.003c श्रपयाम् आसुर् अव्यग्राः शास्त्रवद् भरतर्षभ 14,091.004a तं वपाधूमगन्धं तु धर्मराजः सहानुजः 14,091.004c उपाजिघ्रद् यथान्यायं सर्वपाप्मापहं तदा 14,091.005a शिष्टान्य् अङ्गानि यान्य् आसंस् तस्याश्वस्य नराधिप 14,091.005c तान्य् अग्नौ जुहुवुर् धीराः समस्ताः षोडशर्त्विजः 14,091.006a संस्थाप्यैवं तस्य राज्ञस् तं क्रतुं शक्रतेजसः 14,091.006c व्यासः सशिष्यो भगवान् वर्धयाम् आस तं नृपम् 14,091.007a ततो युधिष्ठिरः प्रादात् सदस्येभ्यो यथाविधि 14,091.007c कोटीसहस्रं निष्काणां व्यासाय तु वसुंधराम् 14,091.008a प्रतिगृह्य धरां राजन् व्यासः सत्यवतीसुतः 14,091.008c अब्रवीद् भरतश्रेष्ठं धर्मात्मानं युधिष्ठिरम् 14,091.009a पृथिवी भवतस् त्व् एषा संन्यस्ता राजसत्तम 14,091.009c निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिनः 14,091.010a युधिष्ठिरस् तु तान् विप्रान् प्रत्युवाच महामनाः 14,091.010c भ्रातृभिः सहितो धीमान् मध्ये राज्ञां महात्मनाम् 14,091.011a अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता 14,091.011c अर्जुनेन जिता सेयम् ऋत्विग्भ्यः प्रापिता मया 14,091.012a वनं प्रवेक्ष्ये विप्रेन्द्रा विभजध्वं महीम् इमाम् 14,091.012c चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः 14,091.013a नाहम् आदातुम् इच्छामि ब्रह्मस्वं मुनिसत्तमाः 14,091.013c इदं हि मे मतं नित्यं भ्रातॄणां च ममानघाः 14,091.014a इत्य् उक्तवति तस्मिंस् ते भ्रातरो द्रौपदी च सा 14,091.014c एवम् एतद् इति प्राहुस् तद् अभूद् रोमहर्षणम् 14,091.015a ततो ऽन्तरिक्षे वाग् आसीत् साधु साध्व् इति भारत 14,091.015c तथैव द्विजसंघानां शंसतां विबभौ स्वनः 14,091.016a द्वैपायनस् तथोक्तस् तु पुनर् एव युधिष्ठिरम् 14,091.016c उवाच मध्ये विप्राणाम् इदं संपूजयन् मुनिः 14,091.017a दत्तैषा भवता मह्यं तां ते प्रतिददाम्य् अहम् 14,091.017c हिरण्यं दीयताम् एभ्यो द्विजातिभ्यो धरास् तु ते 14,091.018a ततो ऽब्रवीद् वासुदेवो धर्मराजं युधिष्ठिरम् 14,091.018c यथाह भगवान् व्यासस् तथा तत् कर्तुम् अर्हसि 14,091.019a इत्य् उक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह 14,091.019c कोटिकोटिकृतां प्रादाद् दक्षिणां त्रिगुणां क्रतोः 14,091.020a न करिष्यति तल् लोके कश् चिद् अन्यो नराधिपः 14,091.020c यत् कृतं कुरुसिंहेन मरुत्तस्यानुकुर्वता 14,091.021a प्रतिगृह्य तु तद् द्रव्यं कृष्णद्वैपायनः प्रभुः 14,091.021c ऋत्विग्भ्यः प्रददौ विद्वांश् चतुर्धा व्यभजंश् च ते 14,091.022a पृथिव्या निष्क्रयं दत्त्वा तद् धिरण्यं युधिष्ठिरः 14,091.022c धूतपाप्मा जितस्वर्गो मुमुदे भ्रातृभिः सह 14,091.023a ऋत्विजस् तम् अपर्यन्तं सुवर्णनिचयं तदा 14,091.023c व्यभजन्त द्विजातिभ्यो यथोत्साहं यथाबलम् 14,091.024a यज्ञवाटे तु यत् किं चिद् धिरण्यम् अपि भूषणम् 14,091.024c तोरणानि च यूपांश् च घटाः पात्रीस् तथेष्टकाः 14,091.024e युधिष्ठिराभ्यनुज्ञाताः सर्वं तद् व्यभजन् द्विजाः 14,091.025a अनन्तरं ब्राह्मणेभ्यः क्षत्रिया जह्रिरे वसु 14,091.025c तथा विट्शूद्रसंघाश् च तथान्ये म्लेच्छजातयः 14,091.025e कालेन महता जह्रुस् तत् सुवर्णं ततस् ततः 14,091.026a ततस् ते ब्राह्मणाः सर्वे मुदिता जग्मुर् आलयान् 14,091.026c तर्पिता वसुना तेन धर्मराज्ञा महात्मना 14,091.027a स्वम् अंशं भगवान् व्यासः कुन्त्यै पादाभिवादनात् 14,091.027c प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः 14,091.028a श्वशुरात् प्रीतिदायं तं प्राप्य सा प्रीतमानसा 14,091.028c चकार पुण्यं लोके तु सुमहान्तं पृथा तदा 14,091.029a गत्वा त्व् अवभृथं राजा विपाप्मा भ्रातृभिः सह 14,091.029c सभाज्यमानः शुशुभे महेन्द्रो दैवतैर् इव 14,091.030a पाण्डवाश् च महीपालैः समेतैः संवृतास् तदा 14,091.030c अशोभन्त महाराज ग्रहास् तारागणैर् इव 14,091.031a राजभ्यो ऽपि ततः प्रादाद् रत्नानि विविधानि च 14,091.031c गजान् अश्वान् अलंकारान् स्त्रियो वस्त्राणि काञ्चनम् 14,091.032a तद् धनौघम् अपर्यन्तं पार्थः पार्थिवमण्डले 14,091.032c विसृजञ् शुशुभे राजा यथा वैश्रवणस् तथा 14,091.033a आनाय्य च तथा वीरं राजानं बभ्रुवाहनम् 14,091.033c प्रदाय विपुलं वित्तं गृहान् प्रास्थापयत् तदा 14,091.034a दुःशलायाश् च तं पौत्रं बालकं पार्थिवर्षभ 14,091.034c स्वराज्ये पितृभिर् गुप्ते प्रीत्या समभिषेचयत् 14,091.035a राज्ञश् चैवापि तान् सर्वान् सुविभक्तान् सुपूजितान् 14,091.035c प्रस्थापयाम् आस वशी कुरुराजो युधिष्ठिरः 14,091.035d*0176_01 गोविन्दं च महात्मानं बलदेवं महाबलम् 14,091.035d*0176_02 तथान्यान् वृष्णिवीरांश् च प्रद्युम्नादीन् सहस्रशः 14,091.035d*0176_03 पूजयित्वा महाराज यथाविधि महाद्युतिः 14,091.035d*0176_04 भ्रातृभिः सहितो राजा प्रास्थापयद् अरिंदमः 14,091.036a एवं बभूव यज्ञः स धर्मराजस्य धीमतः 14,091.036c बह्वन्नधनरत्नौघः सुरामैरेयसागरः 14,091.037a सर्पिःपङ्का ह्रदा यत्र बहवश् चान्नपर्वताः 14,091.037c रसालाकर्दमाः कुल्या बभूवुर् भरतर्षभ 14,091.038a भक्ष्यषाण्डवरागाणां क्रियतां भुज्यताम् इति 14,091.038c पशूनां वध्यतां चापि नान्तस् तत्र स्म दृश्यते 14,091.039a मत्तोन्मत्तप्रमुदितं प्रगीतयुवतीजनम् 14,091.039c मृदङ्गशङ्खशब्दैश् च मनोरमम् अभूत् तदा 14,091.040a दीयतां भुज्यतां चेति दिवारात्रम् अवारितम् 14,091.040a*0177_01 **** **** तत्र शब्दो महान् अभूत् 14,091.040a*0177_02 पीयतां दीयतां चेति 14,091.040c तं महोत्सवसंकाशम् अतिहृष्टजनाकुलम् 14,091.040e कथयन्ति स्म पुरुषा नानादेशनिवासिनः 14,091.041a वर्षित्वा धनधाराभिः कामै रत्नैर् धनैस् तथा 14,091.041c विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत् पुरम् 14,092.001 जनमेजय उवाच 14,092.001a पितामहस्य मे यज्ञे धर्मपुत्रस्य धीमतः 14,092.001c यद् आश्चर्यम् अभूत् किं चित् तद् भवान् वक्तुम् अर्हति 14,092.002 वैशंपायन उवाच 14,092.002a श्रूयतां राजशार्दूल महद् आश्चर्यम् उत्तमम् 14,092.002c अश्वमेधे महायज्ञे निवृत्ते यद् अभूद् विभो 14,092.003a तर्पितेषु द्विजाग्र्येषु ज्ञातिसंबन्धिबन्धुषु 14,092.003c दीनान्धकृपणे चापि तदा भरतसत्तम 14,092.004a घुष्यमाणे महादाने दिक्षु सर्वासु भारत 14,092.004c पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि 14,092.005a बिलान् निष्क्रम्य नकुलो रुक्मपार्श्वस् तदानघ 14,092.005c वज्राशनिसमं नादम् अमुञ्चत विशां पते 14,092.006a सकृद् उत्सृज्य तं नादं त्रासयानो मृगद्विजान् 14,092.006c मानुषं वचनं प्राह धृष्टो बिलशयो महान् 14,092.007a सक्तुप्रस्थेन वो नायं यज्ञस् तुल्यो नराधिपाः 14,092.007c उञ्छवृत्तेर् वदान्यस्य कुरुक्षेत्रनिवासिनः 14,092.008a तस्य तद् वचनं श्रुत्वा नकुलस्य विशां पते 14,092.008c विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः 14,092.009a ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः 14,092.009c कुतस् त्वं समनुप्राप्तो यज्ञं साधुसमागमम् 14,092.010a किं बलं परमं तुभ्यं किं श्रुतं किं परायणम् 14,092.010c कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे 14,092.011a अविलुप्यागमं कृत्स्नं विधिज्ञैर् याजकैः कृतम् 14,092.011c यथागमं यथान्यायं कर्तव्यं च यथाकृतम् 14,092.012a पूजार्हाः पूजिताश् चात्र विधिवच् छास्त्रचक्षुषा 14,092.012c मन्त्रपूतं हुतश् चाग्निर् दत्तं देयम् अमत्सरम् 14,092.013a तुष्टा द्विजर्षभाश् चात्र दानैर् बहुविधैर् अपि 14,092.013c क्षत्रियाश् च सुयुद्धेन श्राद्धैर् अपि पितामहाः 14,092.014a पालनेन विशस् तुष्टाः कामैस् तुष्टा वरस्त्रियः 14,092.014c अनुक्रोशैस् तथा शूद्रा दानशेषैः पृथग्जनाः 14,092.015a ज्ञातिसंबन्धिनस् तुष्टाः शौचेन च नृपस्य नः 14,092.015c देवा हविर्भिः पुण्यैश् च रक्षणैः शरणागताः 14,092.016a यद् अत्र तथ्यं तद् ब्रूहि सत्यसंध द्विजातिषु 14,092.016c यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया 14,092.017a श्रद्धेयवाक्यः प्राज्ञस् त्वं दिव्यं रूपं बिभर्षि च 14,092.017c समागतश् च विप्रैस् त्वं तत्त्वतो वक्तुम् अर्हसि 14,092.018a इति पृष्टो द्विजैस् तैः स प्रहस्य नकुलो ऽब्रवीत् 14,092.018c नैषानृता मया वाणी प्रोक्ता दर्पेण वा द्विजाः 14,092.019a यन् मयोक्तम् इदं किं चिद् युष्माभिश् चाप्य् उपश्रुतम् 14,092.019c सक्तुप्रस्थेन वो नायं यज्ञस् तुल्यो नराधिपाः 14,092.019e उञ्छवृत्तेर् वदान्यस्य कुरुक्षेत्रनिवासिनः 14,092.020a इत्य् अवश्यं मयैतद् वो वक्तव्यं द्विजपुंगवाः 14,092.020c शृणुताव्यग्रमनसः शंसतो मे द्विजर्षभाः 14,092.021a अनुभूतं च दृष्टं च यन् मयाद्भुतम् उत्तमम् 14,092.021c उञ्छवृत्तेर् यथावृत्तं कुरुक्षेत्रनिवासिनः 14,092.022a स्वर्गं येन द्विजः प्राप्तः सभार्यः ससुतस्नुषः 14,092.022c यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम् 14,093.001 नकुल उवाच 14,093.001a हन्त वो वर्तयिष्यामि दानस्य परमं फलम् 14,093.001c न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद् द्विजाः 14,093.002a धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर् बहुभिर् वृते 14,093.002c उञ्छवृत्तिर् द्विजः कश् चित् कापोतिर् अभवत् पुरा 14,093.003a सभार्यः सह पुत्रेण सस्नुषस् तपसि स्थितः 14,093.003c वधूचतुर्थो वृद्धः स धर्मात्मा नियतेन्द्रियः 14,093.004a षष्ठे काले तदा विप्रो भुङ्क्ते तैः सह सुव्रतः 14,093.004c षष्ठे काले कदा चिच् च तस्याहारो न विद्यते 14,093.004e भुङ्क्ते ऽन्यस्मिन् कदा चित् स षष्ठे काले द्विजोत्तमः 14,093.005a कपोतधर्मिणस् तस्य दुर्भिक्षे सति दारुणे 14,093.005c नाविद्यत तदा विप्राः संचयस् तान् निबोधत 14,093.005e क्षीणौषधिसमावायो द्रव्यहीनो ऽभवत् तदा 14,093.006a काले काले ऽस्य संप्राप्ते नैव विद्येत भोजनम् 14,093.006c क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते 14,093.007a उञ्छंस् तदा शुक्लपक्षे मध्यं तपति भास्करे 14,093.007c उष्णार्तश् च क्षुधार्तश् च स विप्रस् तपसि स्थितः 14,093.007e उञ्छम् अप्राप्तवान् एव सार्धं परिजनेन ह 14,093.008a स तथैव क्षुधाविष्टः स्पृष्ट्वा तोयं यथाविधि 14,093.008c क्षपयाम् आस तं कालं कृच्छ्रप्राणो द्विजोत्तमः 14,093.009a अथ षष्ठे गते काले यवप्रस्थम् उपार्जयत् 14,093.009c यवप्रस्थं च ते सक्तून् अकुर्वन्त तपस्विनः 14,093.010a कृतजप्याह्विकास् ते तु हुत्वा वह्निं यथाविधि 14,093.010c कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः 14,093.011a अथागच्छद् द्विजः कश् चिद् अतिथिर् भुञ्जतां तदा 14,093.011c ते तं दृष्ट्वातिथिं तत्र प्रहृष्टमनसो ऽभवन् 14,093.012a ते ऽभिवाद्य सुखप्रश्नं पृष्ट्वा तम् अतिथिं तदा 14,093.012c विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः 14,093.013a अनसूयवो गतक्रोधाः साधवो गतमत्सराः 14,093.013c त्यक्तमाना जितक्रोधा धर्मज्ञा द्विजसत्तमाः 14,093.014a सब्रह्मचर्यं स्वं गोत्रं समाख्याय परस्परम् 14,093.014c कुटीं प्रवेशयाम् आसुः क्षुधार्तम् अतिथिं तदा 14,093.015a इदम् अर्घ्यं च पाद्यं च बृसी चेयं तवानघ 14,093.015c शुचयः सक्तवश् चेमे नियमोपार्जिताः प्रभो 14,093.015e प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजोत्तम 14,093.016a इत्य् उक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः 14,093.016c भक्षयाम् आस राजेन्द्र न च तुष्टिं जगाम सः 14,093.017a स उञ्छवृत्तिः तं प्रेक्ष्य क्षुधापरिगतं द्विजम् 14,093.017c आहारं चिन्तयाम् आस कथं तुष्टो भवेद् इति 14,093.018a तस्य भार्याब्रवीद् राजन् मद्भागो दीयताम् इति 14,093.018c गच्छत्व् एष यथाकामं संतुष्टो द्विजसत्तमः 14,093.019a इति ब्रुवन्तीं तां साध्वीं धर्मात्मा स द्विजर्षभः 14,093.019c क्षुधापरिगतां ज्ञात्वा सक्तूंस् तान् नाभ्यनन्दत 14,093.019d*0178_01 आत्मानुमानतो विद्वान् स तु विप्रर्षभस् तदा 14,093.020a जानन् वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम् 14,093.020c त्वगस्थिभूतां वेपन्तीं ततो भार्याम् उवाच ताम् 14,093.021a अपि कीटपतंगानां मृगाणां चैव शोभने 14,093.021c स्त्रियो रक्ष्याश् च पोष्याश् च नैवं त्वं वक्तुम् अर्हसि 14,093.022a अनुकम्पितो नरो नार्या पुष्टो रक्षित एव च 14,093.022c प्रपतेद् यशसो दीप्तान् न च लोकान् अवाप्नुयात् 14,093.022d*0179_01 धर्मकामार्थकार्याणि शुश्रूषा कुलसंततिः 14,093.022d*0179_02 दारेष्व् अधीनो धर्मश् च पितॄणाम् आत्मनस् तथा 14,093.022d*0179_03 न वेत्ति कर्मतो भार्यारक्षणे यो ऽक्षमः पुमान् 14,093.022d*0179_04 अयशो महद् आप्नोति नरकांश् चैव गच्छति 14,093.023a इत्य् उक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज 14,093.023c सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे 14,093.024a सत्यं रतिश् च धर्मश् च स्वर्गश् च गुणनिर्जितः 14,093.024c स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजोत्तम 14,093.025a ऋतुर् मातुः पितुर् बीजं दैवतं परमं पतिः 14,093.025c भर्तुः प्रसादात् स्त्रीणां वै रतिः पुत्रफलं तथा 14,093.026a पालनाद् धि पतिस् त्वं मे भर्तासि भरणान् मम 14,093.026c पुत्रप्रदानाद् वरदस् तस्मात् सक्तून् गृहाण मे 14,093.027a जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम् 14,093.027c उपवासपरिश्रान्तो यदा त्वम् अपि कर्शितः 14,093.028a इत्य् उक्तः स तया सक्तून् प्रगृह्येदं वचो ऽब्रवीत् 14,093.028c द्विज सक्तून् इमान् भूयः प्रतिगृह्णीष्व सत्तम 14,093.029a स तान् प्रगृह्य भुक्त्वा च न तुष्टिम् अगमद् द्विजः 14,093.029c तम् उञ्छवृत्तिर् आलक्ष्य ततश् चिन्तापरो ऽभवत् 14,093.029d*0180_01 तम् उवाच ततः पुत्रः पितरं दीनमानसम् 14,093.029d*0180_02 प्रश्रयावनतो भूत्वा हेतुयुक्तम् इदं वचः 14,093.030 पुत्र उवाच 14,093.030a सक्तून् इमान् प्रगृह्य त्वं देहि विप्राय सत्तम 14,093.030c इत्य् एवं सुकृतं मन्ये तस्माद् एतत् करोम्य् अहम् 14,093.031a भवान् हि परिपाल्यो मे सर्वयत्नैर् द्विजोत्तम 14,093.031c साधूनां काङ्क्षितं ह्य् एतत् पितुर् वृद्धस्य पोषणम् 14,093.032a पुत्रार्थो विहितो ह्य् एष स्थाविर्ये परिपालनम् 14,093.032c श्रुतिर् एषा हि विप्रर्षे त्रिषु लोकेषु विश्रुता 14,093.033a प्राणधारणमात्रेण शक्यं कर्तुं तपस् त्वया 14,093.033c प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम् 14,093.034 पितोवाच 14,093.034a अपि वर्षसहस्री त्वं बाल एव मतो मम 14,093.034c उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवत्य् उत 14,093.035a बालानां क्षुद् बलवती जानाम्य् एतद् अहं विभो 14,093.035c वृद्धो ऽहं धारयिष्यामि त्वं बली भव पुत्रक 14,093.036a जीर्णेन वयसा पुत्र न मा क्षुद् बाधते ऽपि च 14,093.036c दीर्घकालं तपस् तप्तं न मे मरणतो भयम् 14,093.037 पुत्र उवाच 14,093.037a अपत्यम् अस्मि ते पुत्रस् त्राणात् पुत्रो हि विश्रुतः 14,093.037c आत्मा पुत्रः स्मृतस् तस्मात् त्राह्य् आत्मानम् इहात्मना 14,093.037d*0181_01 पुत्रो ऽहं तव विप्रर्षे त्वया पाल्यो ऽस्मि सर्वदा 14,093.037d*0181_02 इदानीं तु इमान् सक्तून् दीयतां क्षुधिताय च 14,093.038 पितोवाच 14,093.038a रूपेण सदृशस् त्वं मे शीलेन च दमेन च 14,093.038c परीक्षितश् च बहुधा सक्तून् आदद्मि ते ततः 14,093.038d*0182_01 प्रश्रयेण तथा बुद्ध्या वृत्त्या क्षान्त्या तथैव च 14,093.039a इत्य् उक्त्वादाय तान् सक्तून् प्रीतात्मा द्विजसत्तमः 14,093.039c प्रहसन्न् इव विप्राय स तस्मै प्रददौ तदा 14,093.040a भुक्त्वा तान् अपि सक्तून् स नैव तुष्टो बभूव ह 14,093.040c उञ्छवृत्तिस् तु सव्रीडो बभूव द्विजसत्तमः 14,093.041a तं वै वधूः स्थिता साध्वी ब्राह्मणप्रियकाम्यया 14,093.041c सक्तून् आदाय संहृष्टा गुरुं तं वाक्यम् अब्रवीत् 14,093.042a संतानात् तव संतानं मम विप्र भविष्यति 14,093.042c सक्तून् इमान् अतिथये गृहीत्वा त्वं प्रयच्छ मे 14,093.043a तव प्रसवनिर्वृत्या मम लोकाः किलाक्षयाः 14,093.043c पौत्रेण तान् अवाप्नोति यत्र गत्वा न शोचति 14,093.044a धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च 14,093.044c तथैव पुत्रपौत्राणां स्वर्गे त्रेता किलाक्षया 14,093.045a पितॄंस् त्राणात् तारयति पुत्र इत्य् अनुशुश्रुम 14,093.045c पुत्रपौत्रैश् च नियतं साधुलोकान् उपाश्नुते 14,093.046 श्वशुर उवाच 14,093.046a वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै 14,093.046c कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम् 14,093.047a कथं सक्तून् ग्रहीष्यामि भूत्वा धर्मोपघातकः 14,093.047c कल्याणवृत्ते कल्याणि नैवं त्वं वक्तुम् अर्हसि 14,093.048a षष्ठे काले व्रतवतीं शीलशौचसमन्विताम् 14,093.048c कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं न्व् अहम् 14,093.049a बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया 14,093.049c उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी 14,093.050 स्नुषोवाच 14,093.050a गुरोर् मम गुरुस् त्वं वै यतो दैवतदैवतम् 14,093.050c देवातिदेवस् तस्मात् त्वं सक्तून् आदत्स्व मे विभो 14,093.051a देहः प्राणश् च धर्मश् च शुश्रूषार्थम् इदं गुरोः 14,093.051c तव विप्र प्रसादेन लोकान् प्राप्स्याम्य् अभीप्सितान् 14,093.052a अवेक्ष्या इति कृत्वा त्वं दृढभक्त्येति वा द्विज 14,093.052c चिन्त्या ममेयम् इति वा सक्तून् आदातुम् अर्हसि 14,093.053 श्वशुर उवाच 14,093.053a अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे 14,093.053c या त्वं धर्मव्रतोपेता गुरुवृत्तिम् अवेक्षसे 14,093.054a तस्मात् सक्तून् ग्रहीष्यामि वधूर् नार्हसि वञ्चनाम् 14,093.054c गणयित्वा महाभागे त्वं हि धर्मभृतां वरा 14,093.055a इत्य् उक्त्वा तान् उपादाय सक्तून् प्रादाद् द्विजातये 14,093.055c ततस् तुष्टो ऽभवद् विप्रस् तस्य साधोर् महात्मनः 14,093.056a प्रीतात्मा स तु तं वाक्यम् इदम् आह द्विजर्षभम् 14,093.056c वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः 14,093.057a शुद्धेन तव दानेन न्यायोपात्तेन यत्नतः 14,093.057c यथाशक्ति विमुक्तेन प्रीतो ऽस्मि द्विजसत्तम 14,093.058a अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः 14,093.058c गगनात् पुष्पवर्षं च पश्यस्व पतितं भुवि 14,093.058d*0183_01 गन्ताशु देववर्षाणि अनन्तानि महामते 14,093.059a सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः 14,093.059c स्तुवन्तो देवदूताश् च स्थिता दानेन विस्मिताः 14,093.060a ब्रह्मर्षयो विमानस्था ब्रह्मलोकगताश् च ये 14,093.060c काङ्क्षन्ते दर्शनं तुभ्यं दिवं गच्छ द्विजर्षभ 14,093.061a पितृलोकगताः सर्वे तारिताः पितरस् त्वया 14,093.061c अनागताश् च बहवः सुबहूनि युगानि च 14,093.062a ब्रह्मचर्येण यज्ञेन दानेन तपसा तथा 14,093.062c अगह्वरेण धर्मेण तस्माद् गच्छ दिवं द्विज 14,093.063a श्रद्धया परया यस् त्वं तपश् चरसि सुव्रत 14,093.063c तस्माद् देवास् तवानेन प्रीता द्विजवरोत्तम 14,093.063c*0184_01 प्रीतात्मा देवताः सर्वे यते न तपसा तथा 14,093.064a सर्वस्वम् एतद् यस्मात् ते त्यक्तं शुद्धेन चेतसा 14,093.064c कृच्छ्रकाले ततः स्वर्गो जितो ऽयं तव कर्मणा 14,093.065a क्षुधा निर्णुदति प्रज्ञां धर्म्यां बुद्धिं व्यपोहति 14,093.065c क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह 14,093.066a बुभुक्षां जयते यस् तु स स्वर्गं जयते ध्रुवम् 14,093.066c यदा दानरुचिर् भवति तदा धर्मो न सीदति 14,093.067a अनवेक्ष्य सुतस्नेहं कलत्रस्नेहम् एव च 14,093.067c धर्मम् एव गुरुं ज्ञात्वा तृष्णा न गणिता त्वया 14,093.068a द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम् 14,093.068c कालः परतरो दानाच् छ्रद्धा चापि ततः परा 14,093.069a स्वर्गद्वारं सुसूक्ष्मं हि नरैर् मोहान् न दृश्यते 14,093.069c स्वर्गार्गलं लोभबीजं रागगुप्तं दुरासदम् 14,093.070a तत् तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रियाः 14,093.070c ब्राह्मणास् तपसा युक्ता यथाशक्तिप्रदायिनः 14,093.071a सहस्रशक्तिश् च शतं शतशक्तिर् दशापि च 14,093.071c दद्याद् अपश् च यः शक्त्या सर्वे तुल्यफलाः स्मृताः 14,093.072a रन्तिदेवो हि नृपतिर् अपः प्रादाद् अकिंचनः 14,093.072c शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः 14,093.073a न धर्मः प्रीयते तात दानैर् दत्तैर् महाफलैः 14,093.073c न्यायलब्धैर् यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति 14,093.074a गोप्रदानसहस्राणि द्विजेभ्यो ऽदान् नृगो नृपः 14,093.074c एकां दत्त्वा स पारक्यां नरकं समवाप्तवान् 14,093.075a आत्ममांसप्रदानेन शिबिर् औशीनरो नृपः 14,093.075c प्राप्य पुण्यकृतांल् लोकान् मोदते दिवि सुव्रतः 14,093.076a विभवे न नृणां पुण्यं स्वशक्त्या स्वर्जितं सताम् 14,093.076b*0185_01 नृणां पुण्यं स शक्त्या च वर्जितं गर्जनं तदा 14,093.076c न यज्ञैर् विविधैर् विप्र यथान्यायेन संचितैः 14,093.077a क्रोधो दानफलं हन्ति लोभात् स्वर्गं न गच्छति 14,093.077c न्यायवृत्तिर् हि तपसा दानवित् स्वर्गम् अश्नुते 14,093.078a न राजसूयैर् बहुभिर् इष्ट्वा विपुलदक्षिणैः 14,093.078c न चाश्वमेधैर् बहुभिः फलं समम् इदं तव 14,093.079a सक्तुप्रस्थेन हि जितो ब्रह्मलोकस् त्वयानघ 14,093.079c विरजो ब्रह्मभवनं गच्छ विप्र यथेच्छकम् 14,093.080a सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानम् उपस्थितम् 14,093.080c आरोहत यथाकामं धर्मो ऽस्मि द्विज पश्य माम् 14,093.081a पावितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते 14,093.081c सभार्यः सहपुत्रश् च सस्नुषश् च दिवं व्रज 14,093.082a इत्य् उक्तवाक्यो धर्मेण यानम् आरुह्य स द्विजः 14,093.082c सभार्यः ससुतश् चापि सस्नुषश् च दिवं ययौ 14,093.083a तस्मिन् विप्रे गते स्वर्गं ससुते सस्नुषे तदा 14,093.083c भार्याचतुर्थे धर्मज्ञे ततो ऽहं निःसृतो बिलात् 14,093.084a ततस् तु सक्तुगन्धेन क्लेदेन सलिलस्य च 14,093.084c दिव्यपुष्पावमर्दाच् च साधोर् दानलवैश् च तैः 14,093.084e विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् 14,093.085a तस्य सत्याभिसंधस्य सूक्ष्मदानेन चैव ह 14,093.085c शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम् 14,093.085e पश्यतेदं सुविपुलं तपसा तस्य धीमतः 14,093.086a कथम् एवंविधं मे स्याद् अन्यत् पार्श्वम् इति द्विजाः 14,093.086c तपोवनानि यज्ञांश् च हृष्टो ऽभ्येमि पुनः पुनः 14,093.087a यज्ञं त्व् अहम् इमं श्रुत्वा कुरुराजस्य धीमतः 14,093.087c आशया परया प्राप्तो न चाहं काञ्चनीकृतः 14,093.088a ततो मयोक्तं तद् वाक्यं प्रहस्य द्विजसत्तमाः 14,093.088c सक्तुप्रस्थेन यज्ञो ऽयं संमितो नेति सर्वथा 14,093.089a सक्तुप्रस्थलवैस् तैर् हि तदाहं काञ्चनीकृतः 14,093.089c न हि यज्ञो महान् एष सदृशस् तैर् मतो मम 14,093.089d*0186_01 सक्तुप्रस्थेन वो नायं यज्ञस् तुल्यो मतिर् मम 14,093.090 वैशंपायन उवाच 14,093.090a इत्य् उक्त्वा नकुलः सर्वान् यज्ञे द्विजवरांस् तदा 14,093.090c जगामादर्शनं राजन् विप्रास् ते च ययुर् गृहान् 14,093.091a एतत् ते सर्वम् आख्यातं मया परपुरंजय 14,093.091c यद् आश्चर्यम् अभूत् तस्मिन् वाजिमेधे महाक्रतौ 14,093.092a न विस्मयस् ते नृपते यज्ञे कार्यः कथं चन 14,093.092c ऋषिकोटिसहस्राणि तपोभिर् ये दिवं गताः 14,093.093a अद्रोहः सर्वभूतेषु संतोषः शीलम् आर्जवम् 14,093.093c तपो दमश् च सत्यं च दानं चेति समं मतम् 14,094.001 जनमेजय उवाच 14,094.001a यज्ञे सक्ता नृपतयस् तपःसक्ता महर्षयः 14,094.001c शान्तिव्यवसिता विप्राः शमो दम इति प्रभो 14,094.002a तस्माद् यज्ञफलैस् तुल्यं न किं चिद् इह विद्यते 14,094.002c इति मे वर्तते बुद्धिस् तथा चैतद् असंशयम् 14,094.003a यज्ञैर् इष्ट्वा हि बहवो राजानो द्विजसत्तम 14,094.003c इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गम् इतो गताः 14,094.004a देवराजः सहस्राक्षः क्रतुभिर् भूरिदक्षिणैः 14,094.004c देवराज्यं महातेजाः प्राप्तवान् अखिलं विभुः 14,094.004d*0187_01 यज्ञैस् तपोभिर् विपुलै राजानो द्विजसत्तमाः 14,094.004d*0187_02 इह लोके परां कीर्तिं विमुच्य दिवि संस्थिताः 14,094.005a यथा युधिष्ठिरो राजा भीमार्जुनपुरःसरः 14,094.005c सदृशो देवराजेन समृद्ध्या विक्रमेण च 14,094.006a अथ कस्मात् स नकुलो गर्हयाम् आस तं क्रतुम् 14,094.006c अश्वमेधं महायज्ञं राज्ञस् तस्य महात्मनः 14,094.006d*0188_01 इति हेतोर् महाराज नकुलो ऽगर्हयच् च तत् 14,094.006d*0188_02 कर्म राज्ञो महाबुद्धे धर्मः सूक्ष्मो महीपते 14,094.007 वैशंपायन उवाच 14,094.007a यज्ञस्य विधिम् अग्र्यं वै फलं चैव नरर्षभ 14,094.007c गदतः शृणु मे राजन् यथावद् इह भारत 14,094.008a पुरा शक्रस्य यजतः सर्व ऊचुर् महर्षयः 14,094.008c ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि 14,094.009a हूयमाने तथा वह्नौ होत्रे बहुगुणान्विते 14,094.009c देवेष्व् आहूयमानेषु स्थितेषु परमर्षिषु 14,094.010a सुप्रतीतैस् तदा विप्रैः स्वागमैः सुस्वनैर् नृप 14,094.010c अश्रान्तैश् चापि लघुभिर् अध्वर्युवृषभैस् तथा 14,094.011a आलम्भसमये तस्मिन् गृहीतेषु पशुष्व् अथ 14,094.011c महर्षयो महाराज संबभूवुः कृपान्विताः 14,094.012a ततो दीनान् पशून् दृष्ट्वा ऋषयस् ते तपोधनाः 14,094.012c ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः 14,094.013a अपविज्ञानम् एतत् ते महान्तं धर्मम् इच्छतः 14,094.013c न हि यज्ञे पशुगणा विधिदृष्टाः पुरंदर 14,094.014a धर्मोपघातकस् त्व् एष समारम्भस् तव प्रभो 14,094.014c नायं धर्मकृतो धर्मो न हिंसा धर्म उच्यते 14,094.015a आगमेनैव ते यज्ञं कुर्वन्तु यदि हेच्छसि 14,094.015c विधिदृष्टेन यज्ञेन धर्मस् ते सुमहान् भवेत् 14,094.016a यज बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः 14,094.016c एष धर्मो मःठशक्र चिन्त्यमानो ऽधिगम्यते 14,094.017a शतक्रतुस् तु तद् वाक्यम् ऋषिभिस् तत्त्वदर्शिभिः 14,094.017c उक्तं न प्रतिजग्राह मानमोहवशानुगः 14,094.018a तेषां विवादः सुमःठजज्ञे शक्रमहर्षिणाम् 14,094.018c जङ्गमैः स्थावरैर् वापि यष्टव्यम् इति भारत 14,094.019a ते तु खिन्ना विवादेन ऋषयस् तत्त्वदर्शिनः 14,094.019c ततः संधाय शक्रेण पप्रच्छुर् नृपतिं वसुम् 14,094.019d*0189_01 धर्मसंशयम् आपन्नान् सत्यं ब्रूहि महामते 14,094.020a महाभाग कथं यज्ञेष्व् आगमो नृपते स्मृतः 14,094.020c यष्टव्यं पशुभिर् मेध्यैर् अथो बीजैर् अजैर् अपि 14,094.021a तच् छ्रुत्वा तु वचस् तेषाम् अविचार्य बलाबलम् 14,094.021c यथोपनीतैर् यष्टव्यम् इति प्रोवाच पार्थिवः 14,094.022a एवम् उक्त्वा स नृपतिः प्रविवेश रसातलम् 14,094.022c उक्त्वेह वितथं राजंश् चेदीनाम् ईश्वरः प्रभुः 14,094.022d*0190_01 तस्मान् न वाच्यं ह्य् एकेन बहुज्ञेनापि संशये 14,094.022d*0190_02 प्रजापतिम् अपाहाय स्वयंभुवम् ऋते प्रभुम् 14,094.023a अन्यायोपगतं द्रव्यम् अतीतं यो ह्य् अपण्डितः 14,094.023c धर्माभिकाङ्क्षी यजते न धर्मफलम् अश्नुते 14,094.024a धर्मवैतंसिको यस् तु पापात्मा पुरुषस् तथा 14,094.024c ददाति दानं विप्रेभ्यो लोकविश्वासकारकम् 14,094.025a पापेन कर्मणा विप्रो धनं लब्ध्वा निरङ्कुशः 14,094.025c रागमोहान्वितः सो ऽन्ते कलुषां गतिम् आप्नुते 14,094.026a तेन दत्तानि दानानि पापेन हतबुद्धिना 14,094.026c तानि सत्त्वम् अनासाद्य नश्यन्ति विपुलान्य् अपि 14,094.027a तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः 14,094.027c दाने न कीर्तिर् भवति प्रेत्य चेह च दुर्मतेः 14,094.028a अपि संचयबुद्धिर् हि लोभमोहवशंगतः 14,094.028c उद्वेजयति भूतानि हिंसया पापचेतनः 14,094.029a एवं लब्ध्वा धनं लोभाद् यजते यो ददाति च 14,094.029c स कृत्वा कर्मणा तेन न सिध्यति दुरागमात् 14,094.029d*0191_01 **** **** यो हि दद्याद् यजेत वा 14,094.029d*0191_02 न तस्य स फलं प्रेत्य भुङ्क्ते पापधनागमात् 14,094.030a उञ्छं मूलं फलं शाकम् उदपात्रं तपोधनाः 14,094.030c दानं विभवतो दत्त्वा नराः स्वर् यान्ति धर्मिणः 14,094.031a एष धर्मो महांस् त्यागो दानं भूतदया तथा 14,094.031c ब्रह्मचर्यं तथा सत्यम् अनुक्रोशो धृतिः क्षमा 14,094.031e सनातनस्य धर्मस्य मूलम् एतत् सनातनम् 14,094.032a श्रूयन्ते हि पुरा विप्रा विश्वामित्रादयो नृपाः 14,094.032c विश्वामित्रो ऽसितश् चैव जनकश् च महीपतिः 14,094.032e कक्षसेनार्ष्टिषेणौ च सिन्धुद्वीपश् च पार्थिवः 14,094.033a एते चान्ये च बहवः सिद्धिं परमिकां गताः 14,094.033c नृपाः सत्यैश् च दानैश् च न्यायलब्धैस् तपोधनाः 14,094.034a ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास् तपः 14,094.034c दानधर्माग्निना शुद्धास् ते स्वर्गं यान्ति भारत 14,095.001 जनमेजय उवाच 14,095.001a धर्मागतेन त्यागेन भगवन् सर्वम् अस्ति चेत् 14,095.001c एतन् मे सर्वम् आचक्ष्व कुशलो ह्य् असि भाषितुम् 14,095.002a ततोञ्छवृत्तेर् यद् वृत्तं सक्तुदाने फलं महत् 14,095.002c कथितं मे महद् ब्रह्मंस् तथ्यम् एतद् असंशयम् 14,095.003a कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत् 14,095.003c एतद् अर्हसि मे वक्तुं निखिलेन द्विजर्षभ 14,095.004 वैशंपायन उवाच 14,095.004a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 14,095.004c अगस्त्यस्य महायज्ञे पुरावृत्तम् अरिंदम 14,095.005a पुरागस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम् 14,095.005c प्रविवेश महाराज सर्वभूतहिते रतः 14,095.006a तत्राग्निकल्पा होतार आसन् सत्रे महात्मनः 14,095.006c मूलाहारा निराहाराः साश्मकुट्टा मरीचिपाः 14,095.007a परिघृष्टिका वैघसिकाः संप्रक्षालास् तथैव च 14,095.007c यतयो भिक्षवश् चात्र बभूवुः पर्यवस्थिताः 14,095.008a सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः 14,095.008c दमे स्थिताश् च ते सर्वे दम्भमोहविवर्जिताः 14,095.009a वृत्ते शुद्धे स्थिता नित्यम् इन्द्रियैश् चाप्य् अवाहिताः 14,095.009c उपासते स्म तं यज्ञं भुञ्जानास् ते महर्षयः 14,095.010a यथाशक्त्या भगवता तद् अन्नं समुपार्जितम् 14,095.010c तस्मिन् सत्रे तु यत् किं चिद् अयोग्यं तत्र नाभवत् 14,095.010e तथा ह्य् अनेकैर् मुनिभिर् महान्तः क्रतवः कृताः 14,095.011a एवंविधेस् त्व् अगस्त्यस्य वर्तमाने महाध्वरे 14,095.011c न ववर्ष सहस्राक्षस् तदा भरतसत्तम 14,095.012a ततः कर्मान्तरे राजन्न् अगस्त्यस्य महात्मनः 14,095.012c कथेयम् अभिनिर्वृत्ता मुनीनां भावितात्मनाम् 14,095.013a अगस्त्यो यजमानो ऽसौ ददात्य् अन्नं विमत्सरः 14,095.013c न च वर्षति पर्जन्यः कथम् अन्नं भविष्यति 14,095.014a सत्रं चेदं महद् विप्रा मुनेर् द्वादशवार्षिकम् 14,095.014c न वर्षिष्यति देवश् च वर्षाण्य् एतानि द्वादश 14,095.015a एतद् भवन्तः संचिन्त्य महर्षेर् अस्य धीमतः 14,095.015c अगस्त्यस्यातितपसः कर्तुम् अर्हन्त्य् अनुग्रहम् 14,095.016a इत्य् एवम् उक्ते वचने ततो ऽगस्त्यः प्रतापवान् 14,095.016c प्रोवाचेदं वचो वाग्मी प्रसाद्य शिरसा मुनीन् 14,095.017a यदि द्वादशवर्षाणि न वर्षिष्यति वासवः 14,095.017c चिन्तायज्ञं करिष्यामि विधिर् एष सनातनः 14,095.018a यदि द्वादशवर्षाणि न वर्षिष्यति वासवः 14,095.018b*0192_01 स्पर्शयज्ञं करिष्यामि विधिर् एष सनातनः 14,095.018b*0192_02 यदि द्वादशवर्षाणि न वर्षिष्यति वासवः 14,095.018c व्यायामेनाहरिष्यामि यज्ञान् अन्यान् अतिव्रतान् 14,095.018d*0193_01 ध्येयात्मना हरिष्यामि यज्ञान् एतान् यतव्रतः 14,095.019a बीजयज्ञो मयायं वै बहुवर्षसमाचितः 14,095.019c बीजैः कृतैः करिष्ये च नात्र विघ्नो भविष्यति 14,095.020a नेदं शक्यं वृथा कर्तुं मम सत्रं कथं चन 14,095.020c वर्षिष्यतीह वा देवो न वा देवो भविष्यति 14,095.021a अथ वाभ्यर्थनाम् इन्द्रः कुर्यान् न त्व् इह कामतः 14,095.021c स्वयम् इन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः 14,095.022a यो यद् आहारजातश् च स तथैव भविष्यति 14,095.022c विशेषं चैव कर्तास्मि पुनः पुनर् अतीव हि 14,095.023a अद्येह स्वर्णम् अभ्येतु यच् चान्यद् वसु दुर्लभम् 14,095.023c त्रिषु लोकेषु यच् चास्ति तद् इहागच्छतां स्वयम् 14,095.024a दिव्याश् चाप्सरसां संघाः सगन्धर्वाः सकिंनराः 14,095.024c विश्वावसुश् च ये चान्ये ते ऽप्य् उपासन्तु वः सदा 14,095.025a उत्तरेभ्यः कुरुभ्यश् च यत् किं चिद् वसु विद्यते 14,095.025c सर्वं तद् इह यज्ञे मे स्वयम् एवोपतिष्ठतु 14,095.025e स्वर्गं स्वर्गसदश् चैव धर्मश् च स्वयम् एव तु 14,095.026a इत्य् उक्ते सर्वम् एवैतद् अभवत् तस्य धीमतः 14,095.026b*0194_01 तस्य दीप्ताग्निमहसस् त्व् अगस्त्यस्यातितेजसः 14,095.026c ततस् ते मुनयो दृष्ट्वा मुनेस् तस्य तपोबलम् 14,095.026e विस्मिता वचनं प्राहुर् इदं सर्वे महार्थवत् 14,095.027a प्रीताः स्म तव वाक्येन न त्व् इच्छामस् तपोव्ययम् 14,095.027c स्वैर् एव यज्ञैस् तुष्टाः स्मो न्यायेनेच्छामहे वयम् 14,095.028a यज्ञान् दीक्षास् तथा होमान् यच् चान्यन् मृगयामहे 14,095.028c तन् नो ऽस्तु स्वकृतैर् यज्ञैर् नान्यतो मृगयामहे 14,095.029a न्यायेनोपार्जिताहाराः स्वकर्मनिरता वयम् 14,095.029c वेदांश् च ब्रह्मचर्येण न्यायतः प्रार्थयामहे 14,095.030a न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम् 14,095.030c धर्मदृष्टैर् विधिद्वारैस् तपस् तप्स्यामहे वयम् 14,095.031a भवतः सम्यग् एषा हि बुद्धिर् हिंसाविवर्जिता 14,095.031c एताम् अहिंसां यज्ञेषु ब्रूयास् त्वं सततं प्रभो 14,095.032a प्रीतास् ततो भविष्यामो वयं द्विजवरोत्तम 14,095.032c विसर्जिताः समाप्तौ च सत्राद् अस्माद् व्रजामहे 14,095.033 वैशंपायन उवाच 14,095.033a तथा कथयताम् एव देवराजः पुरंदरः 14,095.033c ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम् 14,095.034a असमाप्तौ च यज्ञस्य तस्यामितपराक्रमः 14,095.034c निकामवर्षी देवेन्द्रो बभूव जनमेजय 14,095.035a प्रसादयाम् आस च तम् अगस्त्यं त्रिदशेश्वरः 14,095.035c स्वयम् अभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम् 14,095.036a ततो यज्ञसमाप्तौ तान् विससर्ज महामुनीन् 14,095.036b*0195_01 विपिने तत्र नकुलो नकुलो ऽन्तर्हितस् तदा 14,095.036c अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि 14,096.001 जनमेजय उवाच 14,096.001a को ऽसौ नकुलरूपेण शिरसा काञ्चनेन वै 14,096.001c प्राह मानुषवद् वाचम् एतत् पृष्टो वदस्व मे 14,096.002 वैशंपायन उवाच 14,096.002a एतत् पूर्वं न पृष्टो ऽहं न चास्माभिः प्रभाषितम् 14,096.002c श्रूयतां नकुलो यो ऽसौ यथा वाग् अस्य मानुषी 14,096.003a श्राद्धं संकल्पयाम् आस जमदग्निः पुरा किल 14,096.003c होमधेनुस् तम् आगाच् च स्वयं चापि दुदोह ताम् 14,096.004a तत् क्षीरं स्थापयाम् आस नवे भाण्डे दृढे शुचौ 14,096.004c तच् च क्रोधः स्वरूपेण पिठरं पर्यवर्तयत् 14,096.005a जिज्ञासुस् तम् ऋषिश्रेष्ठं किं कुर्याद् विप्रिये कृते 14,096.005c इति संचिन्त्य दुर्मेधा धर्षयाम् आस तत् पयः 14,096.006a तम् आज्ञाय मुनिः क्रोधं नैवास्य चुकुपे ततः 14,096.006c स तु क्रोधस् तम् आहेदं प्राञ्जलिर् मूर्तिमान् स्थितः 14,096.006d*0196_01 जिते तस्मिन् भृगुश्रेष्ठम् अभ्यभाषद् अमर्षणः 14,096.007a जितो ऽस्मीति भृगुश्रेष्ठ भृगवो ह्य् अतिरोषणाः 14,096.007c लोके मिथ्याप्रवादो ऽयं यत् त्वयास्मि पराजितः 14,096.008a सो ऽहं त्वयि स्थितो ह्य् अद्य क्षमावति महात्मनि 14,096.008c बिभेमि तपसः साधो प्रसादं कुरु मे विभो 14,096.009 जनमेजय उवाच 14,096.009a साक्षाद् दृष्टो ऽसि मे क्रोध गच्छ त्वं विगतज्वरः 14,096.009c न ममापकृतं ते ऽद्य न मन्युर् विद्यते मम 14,096.010a यान् उद्दिश्य तु संकल्पः पयसो ऽस्य कृतो मया 14,096.010c पितरस् ते महाभागास् तेभ्यो बुध्यस्व गम्यताम् 14,096.011a इत्य् उक्तो जातसंत्रासः स तत्रान्तरधीयत 14,096.011c पितॄणाम् अभिषङ्गात् तु नकुलत्वम् उपागतः 14,096.012a स तान् प्रसादयाम् आस शापस्यान्तो भवेद् इति 14,096.012b*0197_01 तेनाप्य् उक्तो महाराज धर्मराजस्य वै तदा 14,096.012b*0197_02 अश्वमेधे तदागन्ता शापान् मुक्तो भविष्यति 14,096.012c तैश् चाप्य् उक्तो यदा धर्मं क्षेप्स्यसे मोक्ष्यसे तदा 14,096.013a तैश् चोक्तो यज्ञियान् देशान् धर्मारण्यानि चैव ह 14,096.013c जुगुप्सन् परिधावन् स यज्ञं तं समुपासदत् 14,096.014a धर्मपुत्रम् अथाक्षिप्य सक्तुप्रस्थेन तेन सः 14,096.014c मुक्तः शापात् ततः क्रोधो धर्मो ह्य् आसीद् युधिष्ठिरः 14,096.015a एवम् एतत् तदा वृत्तं तस्य यज्ञे महात्मनः 14,096.015c पश्यतां चापि नस् तत्र नकुलो ऽन्तर्हितस् तदा 14,096.015d*0198_01 स चापि भगवान् कृष्णः शङ्खचक्रगदाधरः 14,096.015d*0198_02 यज्ञियो यज्ञनाथश् च पुण्डरीको जनार्दनः 14,096.015d*0198_03 वासुदेवो हरिर् विष्णुर् अनन्तो भक्तवत्सलः 14,096.015d*0198_04 आ समाप्तेर् जगन्नाथो यज्ञं रक्षितवान् हरिः 14,096.015d*0198_05 रक्षित्वा स महाबाहुर् जगाम द्वारकां पुरीम् 14,096.015d*0199_01 एतत् पुण्यं महाराज शृण्वतां भुक्तिमुक्तिदम् 14,096.015d*0199_02 श्रोता च श्रावको यश् च स याति परमां गतिम् 14,096.015d@004_0000 जनमेजयः 14,096.015d@004_0001 अश्वमेधे पुरा वृत्ते केशवं केशिसूदनम् 14,096.015d@004_0002 वैशंपायनः 14,096.015d@004_0002 धर्मसंशयम् उद्दिश्य किम् अपृच्छत् पितामहः 14,096.015d@004_0003 पश्चिमेनाश्वमेधेन यदा स्नातो युधिष्ठिरः 14,096.015d@004_0004 तदा राजन् नमस्कृत्य केशवं पुनर् अब्रवीत् 14,096.015d@004_0005 भगवन् वैष्णवा धर्माः किंफलाः किंपरायणाः 14,096.015d@004_0006 किं धर्मम् अधिकृत्याथ भवतोत्पादिताः पुरा 14,096.015d@004_0007 यदि ते ऽहम् अनुग्राह्यः प्रियो ऽस्मि मधुसूदन 14,096.015d@004_0008 श्रोतव्या यदि मे कृष्ण तन् मे कथय सुव्रत 14,096.015d@004_0009 पवित्राः किल ते धर्माः सर्वपापप्रणाशनाः 14,096.015d@004_0010 सर्वधर्मोत्तमाः पुण्या भगवंस् त्वन्मुखोद्गताः 14,096.015d@004_0011 yठश्रुत्वा ब्रह्महा गोघ्नो मातृहा गुरुतल्पगः 14,096.015d@004_0012 पाकभेदी कृतघ्नश् च सुरापो ब्रह्मविक्रयी 14,096.015d@004_0013 मित्रविश्वासघाती च वीरहा भ्रूणहा तथा 14,096.015d@004_0014 तपोविक्रयिणश् चैव दानविक्रयिणस् तथा 14,096.015d@004_0015 आत्मविक्रयिणो मूढा जीवेद् यश् च विकर्मभिः 14,096.015d@004_0016 पापाः शठा नैकृतिका डाम्भिका दूषकास् तथा 14,096.015d@004_0017 रसभेदकरा ये च ये च स्युर् ब्रह्मघातकाः 14,096.015d@004_0018 शूद्रप्रेष्यकराश् चोरा विप्रा ये च पुरोहिताः 14,096.015d@004_0019 निक्षेपहारिणः स्त्रीघ्नास् तथा ये पारदारिकाः 14,096.015d@004_0020 एते चान्ये च पापास् ते मुच्यन्ते ते ऽपि किल्बिषात् 14,096.015d@004_0021 तान् आचक्ष्व सुरश्रेष्ठ त्वद्भक्तस्य ममाच्युत 14,096.015d@004_0022 इत्य् एवं कथिते देवे धर्मपुत्रेण संसदि 14,096.015d@004_0023 वसिष्ठाद्यास् तपोयुक्ता मुनयस् तत्त्वदर्शिनः 14,096.015d@004_0024 श्रोतुकामाः परं गुह्यं वैष्णवं धर्मम् उत्तमम् 14,096.015d@004_0025 युधिष्ठिरः 14,096.015d@004_0025 तथा भागवताश् चैव ततस् तं पर्यवारयन् 14,096.015d@004_0026 तत्त्वतस् तु भवान् एव पादमूलम् उपागतम् 14,096.015d@004_0027 यदि जानासि मां भक्तं स्निग्धं वा भक्तवत्सल 14,096.015d@004_0028 धर्मगुह्यानि सर्वाणि वेत्तुम् इच्छामि तत्त्वतः 14,096.015d@004_0029 धर्मान् कथय देवेश यद्य् अनुग्रहभाग् अहम् 14,096.015d@004_0030 श्रुता मे मानवा धर्मा वासिष्ठाः काश्यपास् तथा 14,096.015d@004_0031 गार्गीया गौतमीयाश् च तथा गोपालकस्य च 14,096.015d@004_0032 पराशरकृताः पूर्वं मैत्रेयस्य च धीमतः 14,096.015d@004_0033 औमा माहेश्वराश् चैव नन्दिधर्माश् च पावनाः 14,096.015d@004_0034 ब्रह्मणा कथिता ये च कौमाराश् च श्रुता मया 14,096.015d@004_0035 धूम्रायणकृता धर्माः काण्डवैश्वानरा अपि 14,096.015d@004_0036 भार्गव्या याज्ञवल्क्याश् च मार्कण्डेयकृतास् तथा 14,096.015d@004_0037 भारद्वाजकृता ये च बृहस्पतिकृताश् च ये 14,096.015d@004_0038 कुणेश् च कुणिबाहोश् च विश्वामित्रकृताश् च ये 14,096.015d@004_0039 सुमन्तुजैमिनिकृताः शाकुनेयास् तथैव च 14,096.015d@004_0040 पुलस्त्यपुलहोद्गीताः पावकीयास् तथैव च 14,096.015d@004_0041 अगस्त्यगीता मौद्गल्याः शाण्डिल्याश् चैव पावनाः 14,096.015d@004_0042 वालखिल्यकृता ये च ये च सप्तर्षिभिः कृताः 14,096.015d@004_0043 आपस्तम्बकृता धर्माः शङ्खस्य लिखितस्य च 14,096.015d@004_0044 प्राजापत्यास् तथा याम्या माहेन्द्राश् च श्रुता मया 14,096.015d@004_0045 वैय्याघ्रा व्यासगीताश् च विभाण्डककृताश् च ये 14,096.015d@004_0046 नारदीयाः श्रुता धर्माः कापोताश् च श्रुता मया 14,096.015d@004_0047 तथा विदुरवाक्यानि भृगोर् अङ्गिरसस् तथा 14,096.015d@004_0048 क्रौञ्चा मृदङ्गगीताश् च सौर्या हारीतकाश् च ये 14,096.015d@004_0049 ये पिशङ्गकृताश् चापि कौतुपा हंसपालकाः 14,096.015d@004_0050 उद्दालककृता धर्मा औशनस्यास् तथैव च 14,096.015d@004_0051 वैशंपायनगीताश् च ये चान्ये ऽप्य् एवमादयः 14,096.015d@004_0052 एतेभ्यः सर्वधर्मेभ्यो देव त्वन्मुखनिःसृताः 14,096.015d@004_0053 पावनत्वात् पवित्रत्वाद् विशिष्टा इति मे मतिः 14,096.015d@004_0054 तस्माद् धि त्वां प्रपन्नस्य त्वद्भक्तस्य च भावतः 14,096.015d@004_0055 वैशंपायनः 14,096.015d@004_0055 युष्मदीयान् वरान् धर्मान् पुण्यान् कथय मे ऽच्युत 14,096.015d@004_0056 एवं पृष्टस् तु धर्मज्ञो धर्मपुत्रेण केशवः 14,096.015d@004_0057 उवाच धर्मान् सूक्ष्मार्थान् धर्मपुत्रस्य हर्षितः 14,096.015d@004_0058 एवं ते यस्य कौन्तेय यत्नो धर्मेषु सुव्रत 14,096.015d@004_0059 त्वत्समो दुर्लभो लोके न कश् चिद् इह विद्यते 14,096.015d@004_0060 धर्मः श्रुतो वा दृष्टो वा कथितो वा कृतो ऽपि वा 14,096.015d@004_0061 अनुमोदितो वा राजेन्द्र पुनातीह नरं सदा 14,096.015d@004_0062 धर्मः पिता च माता च धर्मो नाथः सुहृत् तथा 14,096.015d@004_0063 धर्मो भ्राता सखा चैव धर्मः स्वामी परंतप 14,096.015d@004_0064 धर्माद् अर्थश् च कामश् च धर्माद् भोगाः सुखानि च 14,096.015d@004_0065 धर्माद् ऐश्वर्यम् एवाग्र्यं धर्मात् स्वर्गगतिः परा 14,096.015d@004_0066 धर्मो यः सेवितः शुद्धस् त्रायते महतो भयात् 14,096.015d@004_0067 धर्माद् द्विजत्वं देवत्वं धर्मः प्रापयते नरम् 14,096.015d@004_0068 यदा च क्षीयते पापं कालेन पुरुषस्य तु 14,096.015d@004_0069 तदा संजायते बुद्धिर् धर्मं कर्तुं युधिष्ठिर 14,096.015d@004_0070 जन्मान्तरसहस्रैस् तु मनुष्यत्वं हि दुर्लभम् 14,096.015d@004_0071 तद् गत्वापीह यो धर्मं न करोति स वञ्चितः 14,096.015d@004_0072 कुत्सिता ये दरिद्राश् च विरूपा व्याधितास् तथा 14,096.015d@004_0073 परप्रेष्याश् च मूर्खाश् च न तैर् धर्मः कृतः पुरा 14,096.015d@004_0074 ये च दीर्घायुषः शूराः पण्डिता भोगिनस् तथा 14,096.015d@004_0075 नीरोगा रूपसंपन्नास् तैर् धर्मः सुकृतः पुरा 14,096.015d@004_0076 एवं धर्मः कृतः शुद्धो नयते गतिम् उत्तमाम् 14,096.015d@004_0077 अधर्मं सेवमानस् तु तिर्यग् योन्यां पतत्य् असौ 14,096.015d@004_0078 इदं रहस्यं कौन्तेय शृणु धर्मम् अनुत्तमम् 14,096.015d@004_0079 कथयिष्ये परं धर्मं मम भक्तस्य पाण्डव 14,096.015d@004_0080 इष्टस् त्वम् असि मे ऽत्यर्थं प्रपन्नश् चापि मां सदा 14,096.015d@004_0081 परमार्थम् अपि ब्रूमः किं पुनर् धर्मसंहिताम् 14,096.015d@004_0082 इदं मे मानुषं जन्म कृतम् आत्मनि मायया 14,096.015d@004_0083 धर्मसंस्थापनार्थाय दुष्टानां शासनाय च 14,096.015d@004_0084 मानुष्यं भावम् आपन्नं ये मां गृह्णन्त्य् अवज्ञया 14,096.015d@004_0085 संसरन्तीह ते मूढास् तिर्यग् योनिष्व् अनेकशः 14,096.015d@004_0086 ये च मां सर्वभूतस्थं पश्यन्ति ज्ञानचक्षुषा 14,096.015d@004_0087 मद्भक्तांस् तान् सदा युक्तान् मत्समीपं नयाम्य् अहम् 14,096.015d@004_0088 मद्भक्ता न विनश्यन्ति मद्भक्ता वीतकल्मषाः 14,096.015d@004_0089 मद्भक्तानां तु मानुष्ये सफलं जन्म पाण्डव 14,096.015d@004_0090 अपि पापेष्व् अभिरता मद्भक्ताः पाण्डुनन्दन 14,096.015d@004_0091 मुच्यन्ते पापकैः सर्वैः पद्मपत्रम् इवाम्भसा 14,096.015d@004_0092 जन्मान्तरसहस्रेषु तपसा भावितात्मनाम् 14,096.015d@004_0093 भक्तिर् उत्पद्यते तात मनुष्याणां न संशयः 14,096.015d@004_0094 यच् च रूपं परं गुह्यं कूटस्थम् अचलं ध्रुवम् 14,096.015d@004_0095 न दृश्यते तथा देवैर् मद्भक्तैर् दृश्यते यथा 14,096.015d@004_0096 अपरं यच् च मे रूपं प्रादुर्भावेषु दृश्यते 14,096.015d@004_0097 तद् अर्चयन्ति सर्वार्थैः सर्वभूतानि पाण्डव 14,096.015d@004_0098 कल्पकोटिसहस्रेषु व्यतीतेष्व् आगतेषु च 14,096.015d@004_0099 दर्शयामीह तद् रूपं तत् प्रपश्यन्ति मे सुराः 14,096.015d@004_0100 स्थित्युत्पत्तिव्ययकरं यो मां ज्ञात्वा प्रपद्यते 14,096.015d@004_0101 अनुगृह्णाम्य् अहं तं वै संसारान् मोचयामि च 14,096.015d@004_0102 अहम् आदिर् हि देवानां सृष्टा ब्रह्मादयो मया 14,096.015d@004_0103 प्रकृतिं स्वाम् अवष्टभ्य जगत् सर्वं सृजाम्य् अहम् 14,096.015d@004_0104 तमोमूलो ऽहम् अव्यक्तो रजो मध्ये प्रतिष्ठितः 14,096.015d@004_0105 ऊर्ध्वं सत्त्वविशालो ऽहं ब्रह्मादिस्तम्बसंज्ञितः 14,096.015d@004_0106 मूर्धानं मे दिवं विद्धि चन्द्रादित्यौ च लोचने 14,096.015d@004_0107 देवाग्निर् ब्राह्मणा वक्त्रं मारुतः श्वसनश् च मे 14,096.015d@004_0108 दिशो मे बाहवश् चाष्टौ नक्षत्राणि च भूषणम् 14,096.015d@004_0109 अन्तरिक्षम् उरो विद्धि सर्वभूतावकाशकम् 14,096.015d@004_0110 मार्गो मेघानिलाभ्यां तु यन् ममोदरम् अव्ययम् 14,096.015d@004_0111 पृथिवीमण्डलं यद् वै द्वीपार्णवनगैर् युतम् 14,096.015d@004_0112 सर्वसंधारणोपेतं पादौ मम युधिष्ठिर 14,096.015d@004_0113 स्थितो ह्य् एकगुणः खे ऽहं द्विगुणश् चास्मि मारुते 14,096.015d@004_0114 त्रिगुणो ऽग्नौ स्थितो ऽहं वै सलिले तु चतुर्गुणः 14,096.015d@004_0115 शब्दाद्या ये गुणाः पञ्च महाभूतेषु पञ्चसु 14,096.015d@004_0116 तन्मात्रसंस्थितः सो ऽहं पृथिव्यां पञ्चधा स्थितः 14,096.015d@004_0117 अहं सहस्रशीर्षस् तु सहस्रवदनेक्षणः 14,096.015d@004_0118 सहस्रबाहूदरदृक् सहस्रोरुः सहस्रपात् 14,096.015d@004_0119 धृत्वोर्वीं सर्वतः सम्यग् अत्यतिष्ठद् दशाङ्गुलम् 14,096.015d@004_0120 सर्वभूतात्मभूतस्थः सर्वव्यापी ततो ह्य् अहम् 14,096.015d@004_0121 अचिन्त्यो ऽहम् अनन्तो ऽहम् अजरो ऽहम् अजो ह्य् अहम् 14,096.015d@004_0122 अनद्यो ऽहम् अवध्यो ऽहम् अप्रमेयो ऽहम् अव्ययः 14,096.015d@004_0123 निर्गुणो ऽहम् अगूढात्मा निर्द्वन्द्वो निर्ममो नृप 14,096.015d@004_0124 निष्कलो निर्विकारो ऽहं निदानम् अमृतस्य तु 14,096.015d@004_0125 सुधा चाहं स्वधा चाहं स्वाहा चाहं नराधिप 14,096.015d@004_0126 तेजसा तपसा चाहं भूतग्रामं चतुर्विधम् 14,096.015d@004_0127 स्नेहपाशगुणैर् बद्ध्वा धारयाम्य् आत्ममायया 14,096.015d@004_0128 चतुराश्रमधर्मो ऽहं चातुर्होत्रफलाशनः 14,096.015d@004_0129 चतुर्मूर्तिश् चतुर्व्यूहश् चतुराश्रमभावनः 14,096.015d@004_0130 संहृत्याहं जगत् सर्वं कृत्वा वै गर्भम् आत्मनः 14,096.015d@004_0131 शयामि दिव्ययोगेन प्रलयेषु युधिष्ठिर 14,096.015d@004_0132 सहस्रयुगपर्यन्तां ब्राह्मीं रात्रिं महार्णवे 14,096.015d@004_0133 स्थित्वा सृजामि भूतानि जङ्गमानि स्थिराणि च 14,096.015d@004_0134 कल्पे कल्पे च भूतानि संहरामि सृजामि च 14,096.015d@004_0135 न च मां तानि जानन्ति मायया मोहितानि मे 14,096.015d@004_0136 मम चैवान्धकारस्य मार्गितव्यस्य नित्यशः 14,096.015d@004_0137 प्रशान्तस्येव दीपस्य गतिर् नैवोपलभ्यते 14,096.015d@004_0138 न तद् अस्ति क्व चिद् राजन् यत्राहं न प्रतिष्ठितः 14,096.015d@004_0139 न च तद् विद्यते भूतं मयि यन् न प्रतिष्ठितम् 14,096.015d@004_0140 यावन्मात्रं भवेद् भूतं स्थूलं सूक्ष्मम् इदं जगत् 14,096.015d@004_0141 जीवभूतो ह्य् अहं तस्मिंस् तावन्मात्रं प्रतिष्ठितम् 14,096.015d@004_0142 किं चात्र बहुनोक्तेन सत्यम् एव ब्रवीमि ते 14,096.015d@004_0143 यद् भूतं यद् भविष्यच् च तत् सर्वम् अहम् एव तु 14,096.015d@004_0144 मया सृष्टानि भूतानि मन्मयानि च भारत 14,096.015d@004_0145 माम् एव न विजानन्ति मायया मोहितानि मे 14,096.015d@004_0146 एवं सर्वं जगद् इदं सदेवासुरमानुषम् 14,096.015d@004_0147 मत्तः प्रभवते राजन् मय्य् एव प्रविलीयते 14,096.015d@004_0147 वैशंपायन उवाच 14,096.015d@004_0148 एवम् आत्मोद्भवं सर्वं जगद् उद्दिश्य केशवः 14,096.015d@004_0149 भगवान् उवाच 14,096.015d@004_0149 धर्मान् धर्मात्मजस्याथ पुण्यान् अकथयत् प्रभुः 14,096.015d@004_0150 शृणु पाण्डव तत्त्वेन पवित्रं पापनाशनम् 14,096.015d@004_0151 कथ्यमानं मया पुण्यं धर्मशास्त्रफलं महत् 14,096.015d@004_0152 यः शृणोति शुचिर् भूत्वा एकचित्तस् तपोयुतः 14,096.015d@004_0153 स्वर्ग्यं यशस्यम् आयुष्यं धर्म्यं ज्ञेयं युधिष्ठिर 14,096.015d@004_0154 श्रद्दधानस्य तस्येह यत् पापं पूर्वसंचितम् 14,096.015d@004_0155 वैशंपायन उवाच 14,096.015d@004_0155 विनश्यत्य् आशु तत् सर्वं मद्भक्तस्य विशेषतः 14,096.015d@004_0156 एवं श्रुत्वा वचः पुण्यं सत्यं केशवभाषितम् 14,096.015d@004_0157 प्रहृष्टमनसो भूत्वा चिन्तयन्तो ऽद्भुतं परम् 14,096.015d@004_0158 देवा ब्रह्मर्षयः सर्वे गन्धर्वाप्सरसस् तथा 14,096.015d@004_0159 भूता यक्षग्रहाश् चैव गुह्यका भुजगास् तथा 14,096.015d@004_0160 वालखिल्या महात्मानो योगिनस् तत्त्वदर्शिनः 14,096.015d@004_0161 तथा भागवताश् चापि पञ्चकालम् उपासकाः 14,096.015d@004_0162 कौतूहलसमायुक्ताः प्रहृष्टेन्द्रियमानसाः 14,096.015d@004_0163 श्रोतुकामाः परं धर्मं वैष्णवं धर्मशासनात् 14,096.015d@004_0164 हृदि कर्तुं च तद् वाक्यं प्रणेमुः शिरसा नताः 14,096.015d@004_0165 ततस् ते वासुदेवेन दृष्टाः सौम्येन चक्षुषा 14,096.015d@004_0166 विमुक्तपापान् आलोक्य प्रणम्य शिरसा हरिम् 14,096.015d@004_0167 पप्रच्छ केशवं धर्मं धर्मपुत्रः प्रतापवान् 14,096.015d@004_0168 कीदृशी ब्राह्मणस्याथ क्षत्रियस्यापि कीदृशी 14,096.015d@004_0169 वैश्यस्य कीदृशी देव गतिः शूद्रस्य कीदृशी 14,096.015d@004_0170 कथं बध्येत पाशेन ब्राह्मणस् तु यमालये 14,096.015d@004_0171 क्षत्रियो वाथ वैश्यो वा शूद्रो वा बध्यते कथम् 14,096.015d@004_0172 वैशंपायन उवाच 14,096.015d@004_0172 एतत् कर्मफलं ब्रूहि लोकनाथ नमो ऽस्तु ते 14,096.015d@004_0173 पृष्टो ऽथ केशवो ह्य् एवं धर्मपुत्रेण धीमता 14,096.015d@004_0174 उवाच संसारगतिं चातुर्वर्ण्यस्य कर्मजाम् 14,096.015d@004_0174 भगवान् उवाच 14,096.015d@004_0175 शृणु वर्णक्रमेणैव धर्मं धर्मभृतां वर 14,096.015d@004_0176 नास्ति किं चिन् नरश्रेष्ठ दुष्कृतं ब्राह्मणस्य तु 14,096.015d@004_0177 ये स्थिताः स्युः सदाध्यात्मे संध्यां ये चाप्य् उपासते 14,096.015d@004_0178 यैश् च पूर्णाहुतिः प्राप्ता विधिवज् जुह्वते च ये 14,096.015d@004_0179 वैश्वदेवं च ये कुर्युः पूजयन्त्य् अतिथींश् च ये 14,096.015d@004_0180 नित्यं स्वाध्यायशीलाश् च जपयज्ञपराश् च ये 14,096.015d@004_0181 सायंप्रातर् हुताशाश् च शूद्रभोजनवर्जिताः 14,096.015d@004_0182 डम्भानृतविमुक्ताश् च स्वदारनिरताश् च ये 14,096.015d@004_0183 पञ्चयज्ञरता ये च ये ऽग्निहोत्रम् उपासते 14,096.015d@004_0184 दहन्ति दुष्कृतं येषां हूयमानाग्नयस् त्रयः 14,096.015d@004_0185 नष्टदुष्कृतकर्माणो ब्रह्मलोकं व्रजन्ति ते 14,096.015d@004_0186 ब्रह्मलोके पुनः कामं गन्धर्वैर् ब्रह्मगायकैः 14,096.015d@004_0187 उद्गीयमानाः प्रयतैः पूज्यमानाः स्वयंभुवा 14,096.015d@004_0188 ब्रह्मलोके प्रमोदन्ते यावद् आभूतसंप्लवम् 14,096.015d@004_0189 क्षत्रियो ऽपि स्थितो राज्ये स्वधर्मपरिपालकः 14,096.015d@004_0190 सम्यक् प्रजाः पालयिता षड्भागनिरतः सदा 14,096.015d@004_0191 यज्ञदानरतो धीरः स्वदारनिरतः सदा 14,096.015d@004_0192 शास्त्रानुसारी तत्त्वज्ञः प्रजाकार्यपरायणः 14,096.015d@004_0193 विप्रेभ्यः कामदो नित्यं भृत्यानां भरणे रतः 14,096.015d@004_0194 सत्यसंधः शुचिर् नित्यं लोभडम्भविवर्जितः 14,096.015d@004_0195 क्षत्रियो ऽप्य् उत्तमां याति गतिं देवनिषेविताम् 14,096.015d@004_0196 तत्र दिव्याप्सरोभिस् तु गन्धर्वैश् च विशेषतः 14,096.015d@004_0197 सेव्यमानो महातेजाः क्रीडते शक्रपूजितः 14,096.015d@004_0198 चतुर्युगानि वै त्रिंशत् क्रीडित्वा तत्र देववत् 14,096.015d@004_0199 इह मानुषलोके तु चतुर्वेदी द्विजो भवेत् 14,096.015d@004_0200 कृषिगोपालनिरतो धर्मान्वेषणतत्परः 14,096.015d@004_0201 दानधर्मे ऽपि निरतो विप्रशुश्रूषकस् तथा 14,096.015d@004_0202 सत्यसंधः शुचिर् नित्यं लोभडम्भविवर्जितः 14,096.015d@004_0203 ऋजुः स्वदारनिरतो हिंसाद्रोहविवर्जितः 14,096.015d@004_0204 वणिग्धर्मान् नमुञ्चन् वै देवब्राह्मणपूजकः 14,096.015d@004_0205 वैश्यः स्वर्गतिम् आप्नोति पूज्यमानो ऽप्सरोगणैः 14,096.015d@004_0206 चतुर्युगानि वै त्रिंशत् क्रीडित्वा दश पञ्च च 14,096.015d@004_0207 इह मानुष्यलोके च राजा भवति वीर्यवान् 14,096.015d@004_0208 सुवर्णकोट्यः पञ्चाशद् रत्नानां च शतं तथा 14,096.015d@004_0209 हस्त्यश्वरथसंयुक्तान् महाभोगांश् च सेवते 14,096.015d@004_0210 त्रयाणाम् अपि वर्णानां शुश्रूषानिरतः सदा 14,096.015d@004_0211 विशेषतस् तु विप्राणां दासवद् यस् तु तिष्ठति 14,096.015d@004_0212 अयाचितप्रदाता च सत्यशौचसमन्वितः 14,096.015d@004_0213 गुरुदेवार्चनरतः परदारविवर्जितः 14,096.015d@004_0214 परपीडाम् अकृत्वैव भृत्यवर्गं बिभर्ति यः 14,096.015d@004_0215 शूद्रो ऽपि स्वर्गम् आप्नोति जीवानाम् अभयप्रदः 14,096.015d@004_0216 स स्वर्गलोके क्रीडित्वा वर्षकोटिं महातपाः 14,096.015d@004_0217 इह मानुषलोके तु वैश्यो धनपतिर् भवेत् 14,096.015d@004_0218 एवं धर्मात् परं नास्ति महत् संसारमोक्षणम् 14,096.015d@004_0219 न च धर्मात् परं किं चित् पापकर्मव्यपोहनम् 14,096.015d@004_0220 तस्माद् धर्मः सदा कार्यो मानुष्यं प्राप्य दुर्लभम् 14,096.015d@004_0221 न हि धर्मानुरक्तानां लोके किं चिन् न दुर्लभम् 14,096.015d@004_0222 स्वयंभुविहितो धर्मो यो यस्येह नरेश्वर 14,096.015d@004_0223 स तेन क्षपयेत् पापं सम्यग् आचरितेन च 14,096.015d@004_0224 सहजं यद् भवेत् कर्म न तत् त्याज्यं हि केन चित् 14,096.015d@004_0225 स एव तस्य धर्मो हि तेन सिद्धिं स गच्छति 14,096.015d@004_0226 विगुणो ऽपि स्वधर्मस् तु पापकर्म व्यपोहति 14,096.015d@004_0227 युधिष्ठिर उवाच 14,096.015d@004_0227 एवम् एव तु धर्मो ऽपि क्षीयते पापवर्धनात् 14,096.015d@004_0228 भगवन् देवदेवेश श्रोतुं कौतूहलं हि मे 14,096.015d@004_0229 भगवान् उवाच 14,096.015d@004_0229 शुभस्याप्य् अशुभस्यापि क्षयवृद्धी यथाक्रमम् 14,096.015d@004_0230 शृणु पार्थिव तत् सर्वं धर्मं सूक्ष्मं सनातनम् 14,096.015d@004_0231 दुर्विज्ञेयतमं नित्यम् अत्र भग्ना महाजनाः 14,096.015d@004_0232 यथैव शीतम् उदकम् उष्णेन बहुनावृतम् 14,096.015d@004_0233 भवेत् तु तत्क्षणाद् उष्णं शीतत्वं च विनश्यति 14,096.015d@004_0234 यथोष्णं वा भवेद् अल्पं शीतेन बहुनावृतम् 14,096.015d@004_0235 शीतलं तद् भवेत् सर्वम् उष्णत्वं च विनश्यति 14,096.015d@004_0236 एवं तु यद् भवेद् भूरि सुकृतं वाथ दुष्कृतम् 14,096.015d@004_0237 तद् अल्पं क्षपयेच् छीघ्रं नात्र कार्या विचारणा 14,096.015d@004_0238 समत्वे सति राजेन्द्र तयोः सुकृतपापयोः 14,096.015d@004_0239 गूहितस्य भवेद् वृद्धिः कीर्तितस्य भवेत् क्षयः 14,096.015d@004_0240 ख्यापनेनानुतापेन प्रायः पापं विनश्यति 14,096.015d@004_0241 तथा कृतस् तु राजेन्द्र धर्मो नश्यति मानद 14,096.015d@004_0242 ताव् उभौ गूहितौ सम्यग् वृद्धिं यातौ न संशयः 14,096.015d@004_0243 तस्मात् सर्वप्रयत्नेन न पापं गूहयेद् बुधः 14,096.015d@004_0244 तस्माद् एतत् प्रयत्नेन कीर्तयेत् क्षयकारणात् 14,096.015d@004_0245 तस्मात् संकीर्तयेत् पापं सत्यं धर्मं च गूहयेत् 14,096.015d@004_0245 वैशंपायन उवाच 14,096.015d@004_0246 एवं श्रुत्वा वचस् तस्य धर्मपुत्रो ऽच्युतस्य तु 14,096.015d@004_0247 युधिष्ठिर उवाच 14,096.015d@004_0247 पप्रच्छ पुनर् अप्य् अन्यान् धर्मान् धर्मात्मजो हरिम् 14,096.015d@004_0248 वृथा च कति जन्मानि वृथा दानानि यानि च 14,096.015d@004_0249 वृथा च जीवितं केषां नराणां पुरुषोत्तम 14,096.015d@004_0250 कीदृशासु व्यवस्थासु दानं दत्तं जनार्दन 14,096.015d@004_0251 इह लोके ऽनुभवति पुरुषः पुरुषोत्तम 14,096.015d@004_0252 गर्भस्थे किं समश्नाति किं बाल्ये वापि केशव 14,096.015d@004_0253 यौवनस्थे ऽपि किं कृष्ण वार्धके वापि किं भवेत् 14,096.015d@004_0254 सात्त्विकं कीदृशं दानं राजसं कीदृशं भवेत् 14,096.015d@004_0255 तामसं कीदृशं देव तर्पयिष्यति किं प्रभो 14,096.015d@004_0256 उत्तमं कीदृशं दानं मध्यमं कीदृशं भवेत् 14,096.015d@004_0257 अधमं कीदृशं दानं तेषां वा वद किं फलम् 14,096.015d@004_0258 किं दानं नयति ह्य् ऊर्ध्वं किं गतिं मध्यमां भवेत् 14,096.015d@004_0259 गतिं जघन्याम् अथ वा देवदेव ब्रवीहि मे 14,096.015d@004_0260 एतद् इच्छामि विज्ञातुं परं कौतूहलं हि मे 14,096.015d@004_0261 त्वदीयं वचनं सत्यं पुण्यं च मधुसूदन 14,096.015d@004_0261 वैशंपायन उवाच 14,096.015d@004_0262 एवं धर्मं प्रयत्नेन पृष्टः पाण्डुसुतेन वै 14,096.015d@004_0263 उवाच वासुदेवो ऽथ धर्मान् धर्मात्मजस्य च 14,096.015d@004_0264 शृणु राजन् यथान्यायं वचनं तथ्यम् उत्तमम् 14,096.015d@004_0265 कथ्यमानं मया पुण्यं सर्वपापव्यपोहनम् 14,096.015d@004_0266 वृथा च दश जन्मानि चत्वारि च नराधिप 14,096.015d@004_0267 वृथा दानानि पञ्चाशत् पञ्चैव च यथाक्रमम् 14,096.015d@004_0268 वृथा च जीवितं येषां ते च षट् परिकीर्तिताः 14,096.015d@004_0269 अनुक्रमेण सर्वाणि तानि वक्ष्यामि पार्थिव 14,096.015d@004_0270 धर्मघ्नानां वृथा जन्म लुब्धानां पापिनां तथा 14,096.015d@004_0271 वृथा पाकं च ये ऽश्नन्ति परदाररताश् च ये 14,096.015d@004_0272 पाकभेदकरा ये च ये च स्युः सत्यवर्जिताः 14,096.015d@004_0273 मृष्टम् अश्नाति यश् चैको दृश्यमानस् तु बान्धवैः 14,096.015d@004_0274 पितरं मातरं चैव उपाध्यायं गुरुं तथा 14,096.015d@004_0275 मातुलं मातुलानीं च यो निहन्याच् छपेत वा 14,096.015d@004_0276 ब्राह्मणश् चैव यो भूत्वा संध्योपासनवर्जितः 14,096.015d@004_0277 निर्ब्रह्मो निःस्वधश् चैव शूद्राणाम् अन्नभुग् द्विजः 14,096.015d@004_0278 मम वा शंकरस्यापि ब्रह्मणो वा युधिष्ठिर 14,096.015d@004_0279 अथ वा ब्राह्मणानां तु ये न भक्ता नराधमाः 14,096.015d@004_0280 वृथा जन्मान्य् अथैतेषां पापिनां विद्धि पाण्डव 14,096.015d@004_0281 अश्रद्धया च यद् दत्तम् अवमानेन वापि यत् 14,096.015d@004_0282 डम्भार्थम् अपि यद् दत्तं यत् पाषण्डिहृतं नृप 14,096.015d@004_0283 शूद्राचाराय यद् दत्तं यद् दत्त्वा चानुकीर्तितम् 14,096.015d@004_0284 रोषयुक्तं तु यद् दत्तं यद् दत्तम् अनुशोचितम् 14,096.015d@004_0285 डम्भार्जितं च यद् दत्तं यच् च वाप्य् अनृतार्जितम् 14,096.015d@004_0286 ब्राह्मणस्वं च यद् दत्तं चौर्येणाप्य् आर्जितं च यत् 14,096.015d@004_0287 अभिशस्ताहृतं यत् तु यद् दत्तं पतिते द्विजे 14,096.015d@004_0288 निर्ब्रह्माभिहृतं यत् तु यद् धृतं सर्वयाचकैः 14,096.015d@004_0289 व्रात्यैस् तु यद् धृतं दानम् आरूढपतितैश् च यत् 14,096.015d@004_0290 यद् दत्तं स्वैरिणीभर्तुः श्वशुरान् अनुवर्तिने 14,096.015d@004_0291 यद् ग्रामयाचकहृतं यत् कृतघ्नहृतं तथा 14,096.015d@004_0292 उपपातकिने दत्तं वेदविक्रयिणे च यत् 14,096.015d@004_0293 स्त्रीजिताय च यद् दत्तं व्यालग्राहिहृतं च यत् 14,096.015d@004_0294 पुरोहिताय यद् दत्तं चिकित्सकहृतं च यत् 14,096.015d@004_0295 यद् वणिक्कर्मिणे दत्तं क्षुद्रमन्त्रोपजीविने 14,096.015d@004_0296 यच् छूद्रजीविने दत्तं यच् च देवलकाय च 14,096.015d@004_0297 देवद्रव्याशिने यच् च यद् दत्तं चित्रकर्मिणे 14,096.015d@004_0298 रङ्गोपजीविने दत्तं यच् च मांसोपजीविने 14,096.015d@004_0299 सेवकाय च यद् दत्तं यद् दत्तं ब्राह्मणब्रुवे 14,096.015d@004_0300 अग्निहीने च यद् दत्तं दत्तं वार्धुषिकाय च 14,096.015d@004_0301 यद् अनाचारिणे दत्तं यत् तु दत्तम् अनग्नये 14,096.015d@004_0302 असंध्योपासिने दत्तं यच् छूद्रग्रामवासिने 14,096.015d@004_0303 यन् मिथ्यालिङ्गिने दत्तं दत्तं सर्वाशिने च यत् 14,096.015d@004_0304 नास्तिकाय च यद् दत्तं धर्मविक्रयिणे च यत् 14,096.015d@004_0305 चारकाय च यद् दत्तं यद् दत्तं कूटसाक्षिणे 14,096.015d@004_0306 ग्रामकूटाय यद् दत्तं दानं पार्थिवपुंगव 14,096.015d@004_0307 वृथा भवति तत् सर्वं नात्र कार्या विचारणा 14,096.015d@004_0308 विप्रनामधरा ह्य् एते लोलुपा ब्राह्मणाधमाः 14,096.015d@004_0309 नात्मानं तारयन्त्य् एते न दातारं युधिष्ठिर 14,096.015d@004_0310 एतेभ्यो दत्तमात्राणि दानानि च बहून्य् अपि 14,096.015d@004_0311 वृथा भवन्ति राजेन्द्र भस्मन्य् आज्याहुतिर् यथा 14,096.015d@004_0312 एतेषु यत् फलं किं चिद् भविष्यति कथं चन 14,096.015d@004_0313 राक्षसाश् च पिशाचाश् च तद् विलुम्पन्ति हर्षिताः 14,096.015d@004_0314 वृथा ह्य् एतानि दत्तानि कथितानि समासतः 14,096.015d@004_0315 जीवितं तु वृथा येषां तच् छृणुष्व युधिष्ठिर 14,096.015d@004_0316 ये मां न प्रतिपद्यन्ते शंकरं वा नराधमाः 14,096.015d@004_0317 ब्राह्मणान् वा महीदेवान् वृथा जीवन्ति ते नराः 14,096.015d@004_0318 हेतुशास्त्रेषु ये सक्ताः कुदृष्टिपथम् आश्रिताः 14,096.015d@004_0319 वेदान् निन्दन्त्य् अनाचारा वृथा जीवन्ति ते नराः 14,096.015d@004_0320 कुशलैः कृतशास्त्राणि पठित्वा ये नराधमाः 14,096.015d@004_0321 विप्रान् निन्दन्ति यज्ञांश् च वृथा जीवन्ति ते नराः 14,096.015d@004_0322 ये च दुर्गां कुमारं वा वायुम् अग्निं जलं रविम् 14,096.015d@004_0323 पितरं मातरं चैव गुरुम् इन्द्रं निशाकरम् 14,096.015d@004_0324 मूढा निन्दन्त्य् अनाचारा वृथा जीवन्ति ते नराः 14,096.015d@004_0325 विद्यमाने धने यस् तु दानधर्मविवर्जितः 14,096.015d@004_0326 मृष्टम् अश्नाति यश् चैको वृथा जीवति सो ऽपि च 14,096.015d@004_0327 वृथा जीवितम् आख्यातं दानकालं ब्रवीमि ते 14,096.015d@004_0328 तमोनिविष्टचित्तेन दत्तं दानं तु यद् भवेत् 14,096.015d@004_0329 स तस्य फलम् अश्नाति नरो गर्भगतो नृप 14,096.015d@004_0330 ईर्ष्यामात्सर्यसंयुक्तो डम्भार्थं चार्थकारणात् 14,096.015d@004_0331 ददाति दानं यो मर्त्यो बालभावे तद् अश्नुते 14,096.015d@004_0332 भोक्तुं भोगं न शक्तस् तु व्याधिभिः पीडितो भृशम् 14,096.015d@004_0333 ददाति दानं यो मर्त्यो वृद्धभावे तद् अश्नुते 14,096.015d@004_0334 श्रद्धायुक्तः शुचिः स्नातः प्रसन्नेन्द्रियमानसः 14,096.015d@004_0335 ददाति दानं यो मर्त्यो यौवने स तद् अश्नुते 14,096.015d@004_0336 स्वयं नीत्वा तु यद् दानं भक्त्या पात्रे प्रदीयते 14,096.015d@004_0337 तत् सार्वकालिकं विद्धि दानम् आमरणान्तिकम् 14,096.015d@004_0338 सात्त्विकं राजसं चैव तामसं च युधिष्ठिर 14,096.015d@004_0339 दानं दानफलं चैव गतिं च त्रिविधां शृणु 14,096.015d@004_0340 दानं दातव्यम् इत्य् एव मतिं कृत्वा द्विजाय वै 14,096.015d@004_0341 उपकारवियुक्ताय यद् दत्तं तद् धि सात्त्विकम् 14,096.015d@004_0342 श्रोत्रियाय दरिद्राय बहुभृत्याय पाण्डव 14,096.015d@004_0343 दीयते यत् प्रहृष्टेन तत् सात्त्विकम् उदाहृतम् 14,096.015d@004_0344 वेदाक्षरविहीनाय यत् तु पूर्वोपकारिणे 14,096.015d@004_0345 समृद्धाय च यद् दत्तं तद् दानं राजसं स्मृतम् 14,096.015d@004_0346 संबन्धिने च यद् दत्तं प्रमत्ताय च पाण्डव 14,096.015d@004_0347 फलार्थिभिर् अपात्राय तद् दानं राजसं स्मृतम् 14,096.015d@004_0348 वैश्वदेवविहीनाय दानम् अश्रोत्रियाय च 14,096.015d@004_0349 दीयते तस्करायापि तद् दानं तामसं स्मृतम् 14,096.015d@004_0350 सरोषम् अवधूतं च क्लेशयुक्तम् अवज्ञया 14,096.015d@004_0351 सेवकाय च यद् दत्तं तत् तामसम् उदाहृतम् 14,096.015d@004_0352 देवाः पितृगणाश् चैव मुनयश् चाग्नयस् तथा 14,096.015d@004_0353 सात्त्विकं दानम् अश्नन्ति तुष्यन्ति च नरेश्वर 14,096.015d@004_0354 दानवा दैत्यसंघाश् च ग्रहा यक्षाः सराक्षसाः 14,096.015d@004_0355 राजसं दानम् अश्नन्ति वर्जितं पितृदैवतैः 14,096.015d@004_0356 पिशाचाः प्रेतसंघाश् च कश्मला ये मलीमसाः 14,096.015d@004_0357 तामसं दानम् अश्नन्ति गतिं च त्रिविधां शृणु 14,096.015d@004_0358 सात्त्विकानां तु दानानाम् उत्तमं फलम् उच्यते 14,096.015d@004_0359 मध्यमं राजसानां तु तामसानां तु पश्चिमम् 14,096.015d@004_0360 अभिगम्योपनीतानां दानानाम् उत्तमं फलम् 14,096.015d@004_0361 मध्यमं तु समाहूय जघन्यं याचते फलम् 14,096.015d@004_0362 अयाचितप्रदाता यः स याति गतिम् उत्तमाम् 14,096.015d@004_0363 समाहूय तु यो दद्यान् मध्यमां स गतिं व्रजेत् 14,096.015d@004_0364 याचितो यश् च वै दद्याज् जघन्यां स गतिं व्रजेत् 14,096.015d@004_0365 उत्तमा दैविका ज्ञेया मध्यमा मानुषी गतिः 14,096.015d@004_0366 गतिं जघन्यां तिर्यक्षु गतिर् एषा त्रिधा स्मृता 14,096.015d@004_0367 पात्रभूतेषु विप्रेषु सुस्थितेष्व् आहिताग्निषु 14,096.015d@004_0368 यत् तु निक्षिप्यते दानम् अक्षय्यं संप्रकीर्तितम् 14,096.015d@004_0369 श्रोत्रियाणां दरिद्राणां भरणं कुरु पार्थिव 14,096.015d@004_0370 समृद्धानां द्विजातीनां कुर्यात् तेषां च रक्षणम् 14,096.015d@004_0371 दरिद्रान् वृत्तिहीनांश् च प्रदानैः सुष्ठु पूजय 14,096.015d@004_0372 आतुरस्यौषधैः कार्यं नीरुजस्य किम् औषधैः 14,096.015d@004_0373 पापं प्रतिग्रहीतारं प्रदातुर् उपगच्छति 14,096.015d@004_0374 प्रतिग्रहीतुर् यत् पुण्यं प्रदातारम् उपैति तत् 14,096.015d@004_0375 तस्माद् दानं सदा कार्यं परत्र हितम् इच्छता 14,096.015d@004_0376 वेदविद्यावदातेषु सदा शूद्रान्नवर्जिषु 14,096.015d@004_0377 प्रयत्नेन विधातव्यो महादानमयो निधिः 14,096.015d@004_0378 येषां दाराः प्रतीक्षन्ते सहस्रस्येव लम्भनम् 14,096.015d@004_0379 भुक्तशेषस्य भक्तस्य तान् निमन्त्रय पाण्डव 14,096.015d@004_0380 आमन्त्र्य तु निराशानि न कर्तव्यानि भारत 14,096.015d@004_0381 कुलानि सुदरिद्राणां तेषाम् आशा हता भवेत् 14,096.015d@004_0382 मद्भक्ता ये नरश्रेष्ठ मद्गता मत्परायणाः 14,096.015d@004_0383 मद्याजिनो मन्नियमास् तान् प्रयत्नेन पूजयेत् 14,096.015d@004_0384 तेषां तु पावनायाहं नित्यम् एव युधिष्ठिर 14,096.015d@004_0385 उभे संध्ये ऽपि तिष्ठामि ह्य् अस्कन्नं तद् व्रतं मम 14,096.015d@004_0386 तस्माद् अष्टाक्षरं मन्त्रं मद्भक्तैर् वीतकल्मषैः 14,096.015d@004_0387 संध्याकालेषु जप्तव्यं सततं चात्मशुद्धये 14,096.015d@004_0388 अन्येषाम् अपि विप्राणां किल्बिषं हि प्रणश्यति 14,096.015d@004_0389 उभे संध्ये ऽप्य् उपासीत तस्माद् विप्रो विशुद्धये 14,096.015d@004_0390 दैवे श्राद्धे च विप्रः स नियोक्तव्यो ऽजुगुप्सया 14,096.015d@004_0391 जुगुप्सितस् तु यः श्राद्धं दहत्य् अग्निर् इवेन्धनम् 14,096.015d@004_0392 भारतं मानवो धर्मो वेदाः साङ्गाश् चिकित्सितम् 14,096.015d@004_0393 आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः 14,096.015d@004_0394 न ब्राह्मणान् परीक्षेत दैवे कर्मणि धर्मवित् 14,096.015d@004_0395 महान् भवेत् परीवादो ब्राह्मणानां परीक्षणे 14,096.015d@004_0396 ब्राह्मणानां परीवादं यः कुर्यात् पुरुषाधमः 14,096.015d@004_0397 रासभानां शुनां योनिं गच्छेत् पुरुषदूषकः 14,096.015d@004_0398 श्वत्वं प्राप्नोति निन्दित्वा परीवादात् खरो भवेत् 14,096.015d@004_0399 कृमिर् भवत्य् अभिभवात् कीटो भवति मत्सरी 14,096.015d@004_0400 दुर्वृत्ता वा सुवृत्ता वा प्राकृता वा सुसंस्कृताः 14,096.015d@004_0401 ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः 14,096.015d@004_0402 क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् 14,096.015d@004_0403 नावमन्येत मेधावी कृशान् अपि कदा चन 14,096.015d@004_0404 एतत् त्रयं हि पुरुषं निर्दहेद् अवमानितम् 14,096.015d@004_0405 तस्माद् एतत् प्रयत्नेन नावमन्येत बुद्धिमान् 14,096.015d@004_0406 यथा सर्वास्व् अवस्थासु पावको दैवतं महत् 14,096.015d@004_0407 तथा सर्वास्व् अवस्थासु ब्राह्मणो दैवतं महत् 14,096.015d@004_0408 व्यङ्गाः काणाश् च कुब्जाश् च वामनाङ्गास् तथैव च 14,096.015d@004_0409 सर्वे दैवे नियोक्तव्या व्यामिश्रा वेदपारगैः 14,096.015d@004_0410 मन्युं नोत्पादयेत् तेषां न चारिष्टान् समाचरेत् 14,096.015d@004_0411 मन्युप्रहरणा विप्रा न विप्राः शस्त्रपाणयः 14,096.015d@004_0412 मन्युना घ्नन्ति ते शत्रून् वज्रेणेन्द्र इवासुरान् 14,096.015d@004_0413 ब्राह्मणो हि महद् दैवं जातिमात्रेण जायते 14,096.015d@004_0414 ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये 14,096.015d@004_0415 किं पुनर् ये च कौन्तेय संध्यां नित्यम् उपासते 14,096.015d@004_0416 यस्यास्येन समश्नन्ति हव्यानि त्रिदिवौकसः 14,096.015d@004_0417 कव्यानि चैव पितरः किं भूतम् अधिकं तथा 14,096.015d@004_0418 उत्पत्तिर् एव विप्रस्य मूर्तिर् धर्मस्य शाश्वती 14,096.015d@004_0419 स हि धर्मार्थम् उत्पन्नो ब्रह्मभूयाय कल्पते 14,096.015d@004_0420 स्वम् एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च 14,096.015d@004_0421 आनृशंस्याद् ब्राह्मणस्य भुञ्जते हीतरे जनाः 14,096.015d@004_0422 तस्मात् ते नावमन्तव्या मद्भक्ता हि द्विजाः सदा 14,096.015d@004_0423 आरण्यकोपनिषदि ये तु पश्यन्ति मां द्विजाः 14,096.015d@004_0424 निगूढं निष्कलावस्थं तान् प्रयत्नेन पूजय 14,096.015d@004_0425 स्वगृहे वा प्रवासे वा दिवारात्रम् अथापि वा 14,096.015d@004_0426 श्रद्धया ब्राह्मणाः पूज्या मद्भक्ता ये च पाण्डव 14,096.015d@004_0427 नास्ति विप्रसमं दैवं नास्ति विप्रसमो गुरुः 14,096.015d@004_0428 नास्ति विप्रात् परो बन्धुर् नास्ति विप्रात् परो निधिः 14,096.015d@004_0429 नास्ति विप्रात् परं तीर्थं न पुण्यं ब्राह्मणात् परम् 14,096.015d@004_0430 न पवित्रं परं विप्रान् न द्विजात् पावनं परम् 14,096.015d@004_0431 नास्ति विप्रात् परो धर्मो नास्ति विप्रात् परा गतिः 14,096.015d@004_0432 पापकर्मसमाक्षिप्तं पतन्तं नरके नरम् 14,096.015d@004_0433 त्रायते दानम् अप्य् एकं पात्रभूते कृतं द्विजे 14,096.015d@004_0434 बालाहिताग्नयो ये च शान्ताः शूद्रान्नवर्जिताः 14,096.015d@004_0435 माम् अर्चयन्ति मद्भक्तास् तेभ्यो दत्तम् इहाक्षयम् 14,096.015d@004_0436 प्रदानैः पूजितो विप्रो वन्दितो वापि संस्तुतः 14,096.015d@004_0437 संभाषितो वा दृष्टो वा मद्भक्तो दिवम् उन्नयेत् 14,096.015d@004_0438 ये पठन्ति नमस्यन्ति ध्यायन्ति पुरुषोत्तमम् 14,096.015d@004_0439 तान् स्पृष्ट्वा वाथ वा दृष्ट्वा नरः पापैः प्रमुच्यते 14,096.015d@004_0440 मद्भक्ता मद्गतप्राणा मद्गता मत्परायणाः 14,096.015d@004_0441 बीजयोनिविशुद्धा ये श्रोत्रियाः संयतेन्द्रियाः 14,096.015d@004_0442 शूद्रान्नविरता नित्यं ते पुनन्तीह दर्शनात् 14,096.015d@004_0443 स्वयं नीत्वा विशेषेण दानं तेषां गृहेष्व् अथ 14,096.015d@004_0444 निवापयेत् तु यद् भक्त्या तद् दानं कोटिसंमितम् 14,096.015d@004_0445 जाग्रतः स्वपतो वापि प्रवासेषु गृहेष्व् अथ 14,096.015d@004_0446 हृदये न प्रणश्यामि यस्य विप्रस्य भावतः 14,096.015d@004_0447 संपूजितो वा दृष्टो वा स्पृष्टो वापि द्विजोत्तमः 14,096.015d@004_0448 संभाषितो वा राजेन्द्र पुनात्य् एव नरं सदा 14,096.015d@004_0449 एवं सर्वास्व् अवस्थासु सर्वदानानि पाण्डव 14,096.015d@004_0450 वैशंपायन उवाच 14,096.015d@004_0450 मद्भक्तेभ्यः प्रदत्तानि स्वर्गमार्गप्रदानि वै 14,096.015d@004_0451 श्रुत्वैव सात्त्विकं दानं राजसं तामसं तथा 14,096.015d@004_0452 पृथक् पृथक् त्व् एव गतिं फलं चापि पृथक् पृथक् 14,096.015d@004_0453 अवितृप्तः प्रहृष्टात्मा पुण्यं धर्मामृतं पुनः 14,096.015d@004_0454 युधिष्ठिरो धर्मरतः केशवं पुनर् अब्रवीत् 14,096.015d@004_0455 बीजयोनिविशुद्धानां लक्षणानि वदस्व मे 14,096.015d@004_0456 बीजदोषेण लोकेश जायन्ते च कथं नराः 14,096.015d@004_0457 आचारदोषं देवेश वक्तुम् अर्हस्य् अशेषतः 14,096.015d@004_0458 ब्राह्मणानां विशेषं च गुणदोषौ च केशव 14,096.015d@004_0459 चातुर्वर्णस्य कृत्स्नस्य वर्तमानाः प्रतिग्रहे 14,096.015d@004_0460 केन विप्रा विशेषेण तरन्ते तारयन्ति च 14,096.015d@004_0461 भगवान् उवाच 14,096.015d@004_0461 एतान् कथय देवेश त्वद्भक्तस्य नमो ऽस्तु ते 14,096.015d@004_0462 शृणु राजन् यथावृत्तं बीजयोनिशुभाशुभम् 14,096.015d@004_0463 येन तिष्ठति लोको ऽयं विनश्यति च पाण्डव 14,096.015d@004_0464 अविप्लुतब्रह्मचर्यो यस् तु विप्रो यथाविधि 14,096.015d@004_0465 सुबीजं नाम विज्ञेयं तस्य बीजं शुभं भवेत् 14,096.015d@004_0466 कन्या चाक्षतयोनिः स्यात् कुलीना पितृमातृतः 14,096.015d@004_0467 ब्राह्मादिषु विवाहेषु परिणीता यथाविधि 14,096.015d@004_0468 सा प्रशस्ता वरारोहा तस्या योनिः प्रशस्यते 14,096.015d@004_0469 मनसा कर्मणा वाचा या भवेत् स्वैरचारिणी 14,096.015d@004_0470 सा कुलघ्नीति विज्ञेया तस्यां जातः श्वपाचकः 14,096.015d@004_0471 दैवे पित्र्ये तथा दाने भोजने सहभाषणे 14,096.015d@004_0472 शयने सहसंबन्धे न योग्या दुष्टयोनिजाः 14,096.015d@004_0473 न तस्माद् दुष्टयोन्यां तु गर्भम् उत्पादयेद् बुधः 14,096.015d@004_0474 मोहेन कुरुते यस् तु कुलं हन्ति त्रिपूरुषम् 14,096.015d@004_0475 कानीनश् च सहोढश् च तथोभौ कुण्डगोलकौ 14,096.015d@004_0476 आरूढपतिताज् जातः पतितस्यापि यः सुतः 14,096.015d@004_0477 षड् एते विश्वचण्डाला निकृष्टाः श्वपचाद् अपि 14,096.015d@004_0478 यो यत्र तत्र वा रेतः सिक्त्वा शूद्रासु वा चरेत् 14,096.015d@004_0479 कामचारी स पापात्मा बीजं तस्याशुभं भवेत् 14,096.015d@004_0480 अशुभं तद् भवेद् बीजं शुद्धां योनिं न चार्हति 14,096.015d@004_0481 दूषयत्य् अपि तां योनिं शुना लीढं हविर् यथा 14,096.015d@004_0482 शूद्रयोनौ पतेद् बीजं हाहाशब्दं द्विजन्मनः 14,096.015d@004_0483 कुर्यात् पुरीषगर्तेषु पतितो ऽस्मीति दुःखितः 14,096.015d@004_0484 माम् अधः पातयत्य् एष पापात्मा काममोहितः 14,096.015d@004_0485 अधोगतिं व्रजेत् क्षिप्रम् इति शप्त्वा पतेत् तु तत् 14,096.015d@004_0486 आत्मा हि शुक्लम् उद्दिष्टं दैवतं परमं महत् 14,096.015d@004_0487 तस्मात् सर्वप्रयत्नेन निरुन्ध्याच् छुक्लम् आत्मनः 14,096.015d@004_0488 आयुस् तेजो बलं वीर्यं प्रज्ञा श्रीश् च महद् यशः 14,096.015d@004_0489 पुण्यं च मत्प्रियत्वं च लभते ब्रह्मचर्यया 14,096.015d@004_0490 अविप्लुतब्रह्मचर्यैर् गृहस्थाश्रमम् आश्रितैः 14,096.015d@004_0491 पञ्चयज्ञपरैर् धर्मः स्थाप्यते पृथिवीतले 14,096.015d@004_0492 सायं प्रातस् तु ये संध्यां सम्यङ् नित्यम् उपासते 14,096.015d@004_0493 नावं वेदमयीं कृत्वा तरन्ते तारयन्ति च 14,096.015d@004_0494 यो जपेत् पावनीं देवीं गायत्रीं वेदमातरम् 14,096.015d@004_0495 न सीदेत् प्रतिगृह्णानः पृथिवीं च ससागराम् 14,096.015d@004_0496 ये चास्य दुःस्थिताः के चिद् ग्रहाः सूर्यादयो दिवि 14,096.015d@004_0497 ते चास्य सौम्या जायन्ते शिवाः शुभकरास् तथा 14,096.015d@004_0498 यत्र यत्र स्थिताश् चैव दारुणाः पिशिताशनाः 14,096.015d@004_0499 घोररूपा महाकाया धर्षयन्ति न तं द्विजम् 14,096.015d@004_0500 पुनन्तीह पृथिव्यां च चीर्णवेदव्रता नराः 14,096.015d@004_0501 चतुर्णाम् अपि वेदानां सा च राजन् गरीयसी 14,096.015d@004_0502 अचीर्णव्रतवेदा ये विकर्मपथम् आश्रिताः 14,096.015d@004_0503 ब्राह्मणा नाममात्रेण ते ऽपि पूज्या युधिष्ठिर 14,096.015d@004_0504 किं पुनर् यस् तु संध्ये द्वे नित्यम् एवोपतिष्ठति 14,096.015d@004_0505 शीलम् अध्ययनं दानं शौचं मार्दवम् आर्जवम् 14,096.015d@004_0506 तस्माद् वेदाद् विशिष्टानि मनुर् आह प्रजापतिः 14,096.015d@004_0507 भूर् भुवः स्वर् इति ब्रह्म यो वेदपरमं द्विजः 14,096.015d@004_0508 स्वदारनिरतो दान्तः स विद्वान् स च भूसुरः 14,096.015d@004_0509 संध्याम् उपासते विप्रा नित्यम् एव द्विजोत्तमाः 14,096.015d@004_0510 ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः 14,096.015d@004_0511 सावित्रीमात्रसारो ऽपि वरो विप्रः सुयन्त्रितः 14,096.015d@004_0512 नायन्त्रितश् चतुर्वेदी सर्वाशी सर्वविक्रयी 14,096.015d@004_0513 सावित्रीं चैव वेदांश् च तुलयातोलयन् पुरा 14,096.015d@004_0514 सदेवर्षिगणाश् चैव सर्वे ब्रह्मपुरःसराः 14,096.015d@004_0515 चतुर्णाम् अपि वेदानां सा हि राजन् गरीयसी 14,096.015d@004_0516 यथा विकसिते पुष्पे मधु गृह्णति षट्पदाः 14,096.015d@004_0517 समुत्सृज्य रसं सर्वं निरर्थकम् असारवत् 14,096.015d@004_0518 एवं गृहीता सावित्री सर्ववेदे च पाण्डव 14,096.015d@004_0519 तस्मात् तु सर्ववेदानां सावित्री प्राण उच्यते 14,096.015d@004_0520 निर्जीवा हीतरे वेदा विना सावित्रिया नृप 14,096.015d@004_0521 नायन्त्रितश् चतुर्वेदी शीलभ्रष्टः स कुत्सितः 14,096.015d@004_0522 शीलवृत्तसमायुक्तः सावित्रीपाठको वरः 14,096.015d@004_0523 सहस्रपरमां देवीं शतमध्यां दशावराम् 14,096.015d@004_0524 युधिष्ठिर उवाच 14,096.015d@004_0524 सावित्रीं जप कौन्तेय सर्वपापप्रणाशिनीम् 14,096.015d@004_0525 त्रैलोक्यनाथ हे कृष्ण सर्वभूतात्मको ह्य् असि 14,096.015d@004_0526 नानायोगपर श्रेष्ठ तुष्यसे केन कर्मणा 14,096.015d@004_0526 भगवान् उवाच 14,096.015d@004_0527 यदि भारसहस्रं तु गुग्गुल्वादि प्रधूपयेत् 14,096.015d@004_0528 करोति चेन् नमस्कारम् उपहारं च कारयेत् 14,096.015d@004_0529 स्तौति यः स्तुतिभिर् मां च ऋग्यजुःसामभिः सदा 14,096.015d@004_0530 न तोषयति चेद् विप्रान् नाहं तुष्यामि भारत 14,096.015d@004_0531 ब्राह्मणे पूजिते नित्यं पूजितो ऽस्मि न संशयः 14,096.015d@004_0532 आक्रुष्टे चाहम् आक्रुष्टो भवामि भरतर्षभ 14,096.015d@004_0533 परा मयि गतिस् तेषां पूजयन्ति च मां हि ते 14,096.015d@004_0534 यद् अहं द्विजरूपेण वसामि वसुधातले 14,096.015d@004_0535 यस् तान् पूजयति प्राज्ञो मद्गतेनान्तरात्मना 14,096.015d@004_0536 तम् अहं स्वेन रूपेण पश्यामि नरपुंगव 14,096.015d@004_0537 कुब्जाः काणा वामनाश् च दरिद्रा व्याधितास् तथा 14,096.015d@004_0538 नावमान्या द्विजाः प्राज्ञैर् मम रूपा हि ते द्विजाः 14,096.015d@004_0539 ये के चित् सागरान्तायां पृथिव्यां द्विजसत्तमाः 14,096.015d@004_0540 मम रूपं हि तेष्व् एवम् अर्चितेष्व् अर्चितो ऽस्म्य् अहम् 14,096.015d@004_0541 बहवस् तु न जानन्ति नरा ज्ञानबहिष्कृताः 14,096.015d@004_0542 यथाहं द्विजरूपेण वसामि वसुधातले 14,096.015d@004_0543 अवमन्यन्ति ये विप्रान् स्वधर्मात् पातयन्ति ते 14,096.015d@004_0544 प्रेषणैः प्रेषयन्ते च शुश्रूषां कारयन्ति च 14,096.015d@004_0545 मृताश् चात्र परत्रेमान् यमदूता महाबलाः 14,096.015d@004_0546 निकृन्तन्ति यथाकामं सूत्रमार्गेण शिल्पिनः 14,096.015d@004_0547 आक्रोशपरिवादाभ्यां ये रमन्ते द्विजातिषु 14,096.015d@004_0548 तान् मृतान् यमलोकस्थान् निपात्य पृथिवीतले 14,096.015d@004_0549 आक्रम्योरसि पादेन क्रूरः संरक्तलोचनः 14,096.015d@004_0550 अग्निवर्णैस् तु संदंशैर् यमो जिह्वां समुद्धरेत् 14,096.015d@004_0551 ये च विप्रान् निरीक्षन्ते पापाः पापेन चक्षुषा 14,096.015d@004_0552 अब्रह्मण्याः श्रुतेर् बाह्या नित्यं ब्रह्मद्विषो नराः 14,096.015d@004_0553 तेषां घोरा महाकाया वक्रतुण्डा महाबलाः 14,096.015d@004_0554 उद्धरन्ति मुहूर्तेन खगाश् चक्षुर् यमाज्ञया 14,096.015d@004_0555 यः प्रहारं द्विजेन्द्राय दद्यात् कुर्याच् च शोणितम् 14,096.015d@004_0556 अस्थिभङ्गं च यः कुर्यात् प्राणैर् वा विप्रयोजयेत् 14,096.015d@004_0557 सो ऽनुपूर्व्येण यातीमान् नरकान् एकविंशतिम् 14,096.015d@004_0558 शूलम् आरोपितो गत्वा ज्वलने परिपच्यते 14,096.015d@004_0559 बहुवर्षसहस्राणि पच्यमानस् त्व् अवाक्शिराः 14,096.015d@004_0560 नावमुच्येत दुर्मेधा न तस्य क्षीयते गतिः 14,096.015d@004_0561 ब्राह्मणायाविचार्यैवं व्रजन् वै वधकाङ्क्षया 14,096.015d@004_0562 शतवर्षसहस्राणि तामिस्रे परिपच्यते 14,096.015d@004_0563 उत्पाद्य शोणितं गात्रात् संरम्भान् मतिपूर्वकम् 14,096.015d@004_0564 स पर्यायेण यातीमान् नरकान् एकविंशतिम् 14,096.015d@004_0565 तस्मान् नाकुशलं ब्रूयान् न शुष्कां गिरम् ईरयेत् 14,096.015d@004_0566 न ब्रूयात् परुषां वाणीं न चैवैतान् अतिक्रमेत् 14,096.015d@004_0567 ये विप्र्ठश्रद्धया वाचा पूजयन्ति नरोत्तमाः 14,096.015d@004_0568 अर्चितश् च ततश् चैव तैर् भवामि न संशयः 14,096.015d@004_0569 तर्जयन्ति च ये विप्रान् क्रोशयन्ति च भारत 14,096.015d@004_0570 आक्रुष्टस् तर्जितश् चाहं तैर् भवामि न संशयः 14,096.015d@004_0571 यश् चन्दनैश् चागरुधूपदीपैर् 14,096.015d@004_0572 अभ्यर्चयेत् काष्ठमयीं ममार्चाम् 14,096.015d@004_0573 तेनार्चितो नैव भवामि सम्यग् 14,096.015d@004_0574 विप्रार्चनाद् अस्मि समर्चितो ऽहम् 14,096.015d@004_0575 विप्रप्रसादाद् धरणीधरो ऽहं 14,096.015d@004_0576 विप्रप्रसादाद् असुर्ठजयामि 14,096.015d@004_0577 विप्रप्रसादाच् च सदक्षिणो ऽहं 14,096.015d@004_0578 युधिष्ठिर उवाच 14,096.015d@004_0578 विप्रप्रसादाद् अजितो ऽहम् अस्मि 14,096.015d@004_0579 देवदेवेश दैत्यघ्न परं कौतूहलं हि मे 14,096.015d@004_0580 एतत् कथय सर्वज्ञ त्वद्भक्तस्य च केशव 14,096.015d@004_0581 मानुषस्य च लोकस्य धर्मलोकस्य चान्तरम् 14,096.015d@004_0582 कीदृशं किंप्रमाणं वा किम् अधिष्ठानम् एव च 14,096.015d@004_0583 तरन्ति मानुषा देव केनोपायेन माधव 14,096.015d@004_0584 त्वगस्थिमांसनिर्मुक्ते पञ्चभूतविवर्जिते 14,096.015d@004_0585 कथयस्व महादेव सुखदुःखम् अशेषतः 14,096.015d@004_0586 जीवस्य कर्मलोकेषु कर्मभिस् तु शुभाशुभैः 14,096.015d@004_0587 अनुबद्धस्य तैः पाशैर् नीयमानस्य दारुणैः 14,096.015d@004_0588 मृत्युदूतैर् दुराधर्षैर् घोरैर् घोरपराक्रमैः 14,096.015d@004_0589 वध्यस्याक्षिप्यमाणस्य विद्रुतस्य यमाज्ञया 14,096.015d@004_0590 पुण्यपापकृतं तिष्ठेत् सुखदुःखम् अशेषतः 14,096.015d@004_0591 यमदूतैर् दुराधर्षैर् नीयते वा कथं पुनः 14,096.015d@004_0592 किं वा तत्र गता देव कर्म कुर्वन्ति मानवाः 14,096.015d@004_0593 कथं धर्मपरा यान्ति देवताद्विजपूजकाः 14,096.015d@004_0594 कथं वा पापकर्माणो यान्ति प्रेतपुरं नराः 14,096.015d@004_0595 किं रूपं किं प्रमाणं वा वर्णः को वास्य केशव 14,096.015d@004_0596 भगवान् उवाच 14,096.015d@004_0596 जीवस्य गच्छतो नित्यं यमलोकं ब्रवीहि मे 14,096.015d@004_0597 शृणु राजन् यथावृत्तं यन् मां त्वं परिपृच्छसि 14,096.015d@004_0598 तत् ते ऽहं कथयिष्यामि मद्भक्तस्य नरेश्वर 14,096.015d@004_0599 षडशीतिसहस्राणि योजनानां युधिष्ठिर 14,096.015d@004_0600 मानुष्यस्य च लोकस्य यमलोकस्य चान्तरम् 14,096.015d@004_0601 न तत्र वृक्षच्छाया वा न तटाकं सरो ऽपि वा 14,096.015d@004_0602 न वाप्यो दीर्घिका वापि न कूपो वा युधिष्ठिर 14,096.015d@004_0603 न मण्टपं सभा वापि न प्रपा न निकेतनम् 14,096.015d@004_0604 न पर्वतो नदी वापि न भूमेर् विवरं क्व चित् 14,096.015d@004_0605 न ग्रामो वाश्रमो वापि नोद्यानं वा वनानि च 14,096.015d@004_0606 न किं चिद् आश्रयस्थानं पथि तस्मिन् युधिष्ठिर 14,096.015d@004_0607 जन्तोर् हि प्राप्तकालस्य वेदनार्तस्य वै भृशम् 14,096.015d@004_0608 करणैस् त्यक्तदेहस्य प्राणैः कण्ठगतैः पुनः 14,096.015d@004_0609 शरीराच् चाल्यते जीवो ह्य् अवशो मातरिश्वना 14,096.015d@004_0610 निर्गतो वायुभूतस् तु षट्कोशात् तु कलेवरात् 14,096.015d@004_0611 शरीरम् अन्यत् तद्रूपं तद्वर्णं तत्प्रमाणकम् 14,096.015d@004_0612 अदृश्यं तत् प्रविष्टस् तु सो ऽप्य् अदृष्टेन केन चित् 14,096.015d@004_0613 सो ऽन्तरात्मा देहवताम् अष्टाङ्गो यस् तु संचरेत् 14,096.015d@004_0614 छेदनाद् भेदनाद् दाहात् ताडनाद् वा न नश्यति 14,096.015d@004_0615 नानारूपधरैर् घोरैः प्रचण्डैश् चण्डसाधनैः 14,096.015d@004_0616 नीयमानो दुराधर्षैर् यमदूतैर् यमाज्ञया 14,096.015d@004_0617 पुत्रदारमयैः पाशैः संनिरुद्धो ऽवशो बलात् 14,096.015d@004_0618 स्वकर्मभिश् चानुगतः कृतैः सुकृतदुष्कृतैः 14,096.015d@004_0619 आक्रन्दमानः करुणं बन्धुभिर् दुःखपीडितैः 14,096.015d@004_0620 त्यक्त्वा बन्धुजनं सर्वं निरपेक्षस् तु गच्छति 14,096.015d@004_0621 मातृभिः पितृभिश् चापि भ्रातृभिर् मातुलैस् तथा 14,096.015d@004_0622 दारैः पुत्रैर् वयस्यैश् च रुदद्भिस् त्यज्यते पुनः 14,096.015d@004_0623 अदृश्यमानस् तैर् दीनैर् अश्रुपूर्णमुखेक्षणैः 14,096.015d@004_0624 स्वशरीरं परित्यज्य वायुभूतस् तु गच्छति 14,096.015d@004_0625 अन्धकारम् अपारं तं महाघोरं तमोवृतम् 14,096.015d@004_0626 दुःखान्तं दुष्प्रतारं च दुर्गमं पापकर्मणाम् 14,096.015d@004_0627 दुःसहायं दुरन्तं च दुर्निरीक्षं दुरासदम् 14,096.015d@004_0628 दुरापम् अतिदुःखं च पापिष्ठानां नरोत्तम 14,096.015d@004_0629 ऋषिभिः कथ्यमानं तत् पारंपर्येण पार्थिव 14,096.015d@004_0630 त्रासं जनयति प्रायः श्रूयमाणं कथास्व् अपि 14,096.015d@004_0631 अवश्यं चैव गन्तव्यं तदध्वानं युधिष्ठिर 14,096.015d@004_0632 प्राप्तकालेन संत्यज्य बन्धून् भोगान् धनानि च 14,096.015d@004_0633 जरायुजैर् अण्डजैश् च स्वेदजैर् उद्भिज्जैस् तथा 14,096.015d@004_0634 जङ्गमैः स्थिरजैश् चैव गन्तव्यं यमसादनम् 14,096.015d@004_0635 देवासुरैर् मनुष्याद्यैर् वैवस्वतवशानुगैः 14,096.015d@004_0636 स्त्रीपुंनपुंसकैश् चापि पृथिव्यां जीवसंज्ञितैः 14,096.015d@004_0637 मध्यमैर् युवभिर् वापि बालैर् वृद्धैस् तथैव च 14,096.015d@004_0638 जातमात्रैश् च गर्भस्थैर् गन्तव्यः स महापथः 14,096.015d@004_0639 पूर्वाह्णे वापराह्णे वा संध्याकाले ऽथ वा पुनः 14,096.015d@004_0640 प्रदोषे वार्धरात्रे वा प्रत्यूषे वाप्य् उपस्थिते 14,096.015d@004_0641 प्रवासस्थैर् वनस्थैर् वा पर्वतस्थैर् जलस्थितैः 14,096.015d@004_0642 क्षेत्रस्थैर् वा नभःस्थैर् वा गृहमध्यगतैर् अपि 14,096.015d@004_0643 भुञ्जद्भिर् वा पिबद्भिर् वा खादद्भिर् वा नरोत्तम 14,096.015d@004_0644 आसीनैर् वा स्थितैर् वापि शयनीयगतैर् अपि 14,096.015d@004_0645 जाग्रद्भिर् वा प्रसुप्तैर् वा गन्तव्यस् तु महापथः 14,096.015d@004_0646 मृत्युदूतैर् दुराधर्षैः प्रचण्डैश् चण्डशासनैः 14,096.015d@004_0647 आक्षिप्यमाणा ह्य् अवशाः प्रयान्ति यमसादनम् 14,096.015d@004_0648 क्व चिद् भीतैः क्व चित् त्रस्तैः प्रस्खलद्भिः क्व चित् क्व चित् 14,096.015d@004_0649 क्रन्दद्भिर् वेदनार्तैस् तु गन्तव्यं यमसादनम् 14,096.015d@004_0650 निर्भर्त्स्यमानैर् उद्विग्नैर् विधूतैर् भयविह्वलैः 14,096.015d@004_0651 तुद्यमानशरीरैश् च गन्तव्यं तर्जनैः सदा 14,096.015d@004_0652 कण्टकाकीर्णमार्गेण तप्तवालुकपांसुना 14,096.015d@004_0653 दह्यमानैस् तु गन्तव्यं नरैर् दानविवर्जितैः 14,096.015d@004_0654 काष्ठोपलशिलाघातैर् दण्डोल्मुककशाङ्कुशैः 14,096.015d@004_0655 हन्यमानैर् यमपुरं गन्तव्यं धर्मवर्जितैः 14,096.015d@004_0656 मेदःशोणितपूयार्द्रैर् वक्त्रगात्रैश् च सव्रणैः 14,096.015d@004_0657 दग्धक्षतजकीर्णैश् च गन्तव्यं जीवघातकैः 14,096.015d@004_0658 क्रन्दद्भिश् च रुदद्भिश् च क्रोशद्भिश् चापि विस्वनम् 14,096.015d@004_0659 वेदनार्तैश् च कूजद्भिर् विक्रोशद्भिश् च विस्वरम् 14,096.015d@004_0660 वेदनार्तैः पतद्भिश् च गन्तव्यं जीवघातकैः 14,096.015d@004_0661 भग्नपादोरुहस्ताङ्गैर् भग्नदन्तशिरोधरैः 14,096.015d@004_0662 छिन्नकण्ठोष्ठनासैश् च गन्तव्यं जीवघातकैः 14,096.015d@004_0663 शक्तिभिर् भिण्डिपालैश् च शङ्कुतोमरसायकैः 14,096.015d@004_0664 तुद्यमानैस् तु शूलाग्रैर् गन्तव्यं जीवघातकैः 14,096.015d@004_0665 श्वभिर् व्याघ्रैर् वृकैः काकैर् भक्ष्यमाणाः समन्ततः 14,096.015d@004_0666 तुद्यमानाश् च गच्छन्ति राक्षसैर् मांसखादिभिः 14,096.015d@004_0667 महिषैश् च मृगैश् चापि सूकरैः पृषतैस् तथा 14,096.015d@004_0668 भक्ष्यमाणैस् तदध्वानं गन्तव्यं मांसखादिभिः 14,096.015d@004_0669 सूचीसुतीक्ष्णतुण्डाभिर् मक्षिकाभिः समन्ततः 14,096.015d@004_0670 तुद्यमानैस् तु गन्तव्यं पापिष्ठैर् बालघातकैः 14,096.015d@004_0671 विस्रब्धं स्वामिनं मित्रं स्त्रियं वा घ्नन्ति ये नराः 14,096.015d@004_0672 शस्त्रैर् निर्भिद्यमानैस् तैर् गन्तव्यं यमसादनम् 14,096.015d@004_0673 घातयन्ति च ये जीवान् दुःखम् आपादयन्ति च 14,096.015d@004_0674 राक्षसैश् च श्वभिश् चैव भक्ष्यमाणा व्रजन्ति ते 14,096.015d@004_0675 ये हरन्ति च वस्त्राणि शय्याः प्रावरणानि च 14,096.015d@004_0676 ते यान्ति विद्रुता नग्नाः पिशाचा इव तत्पथम् 14,096.015d@004_0677 गाश् च धान्यं हिरण्यं च बलात् क्षेत्रगृहं तथा 14,096.015d@004_0678 ये हरन्ति दुरात्मानः परस्वं पापकारिणः 14,096.015d@004_0679 पाषाणैर् उल्मुकैर् दण्डैः काष्ठघातैश् च झर्झरैः 14,096.015d@004_0680 हन्यमानैः क्षताकीर्णैर् गन्तव्यं तैर् यमालयम् 14,096.015d@004_0681 ब्रह्मस्वं ये हरन्तीह नरा नरकनिर्भयाः 14,096.015d@004_0682 आक्रोशन्तीह वा नित्यं प्रहरन्ति च ये द्विजान् 14,096.015d@004_0683 शुष्ककण्ठा निबद्धास् ते छिन्नजिह्वाक्षिनासिकाः 14,096.015d@004_0684 पूयशोणितदुर्गन्धा भक्ष्यन्ते काकजम्बुकैः 14,096.015d@004_0685 चण्डालैर् भीषणैश् चण्डैस् तुद्यमानाः समन्ततः 14,096.015d@004_0686 क्रोशन्तः करुणं घोरं गच्छन्ति यमसादनम् 14,096.015d@004_0687 तत्र चापि गताः पापा विष्ठाकूपेष्व् अनेकशः 14,096.015d@004_0688 जीवन्तो वर्षकोटीस् तु क्लिश्यन्ते वेदनार्दिताः 14,096.015d@004_0689 ततश् च मुक्ताः कालेन लोके चास्मिन् नराधमाः 14,096.015d@004_0690 विष्ठाक्रिमित्वं गच्छन्ति जन्मकोटिशतं नृप 14,096.015d@004_0691 विद्यमानधनैर् यस् तु लोभडम्भानृतान्वितैः 14,096.015d@004_0692 श्रोत्रियेभ्यो न दत्तानि दानानि कुरुपुंगव 14,096.015d@004_0693 ग्रीवापाशनिबद्धास् ते हन्यमानाश् च राक्षसैः 14,096.015d@004_0694 क्षुत्पिपासाश्रमार्तास् तु यान्ति प्रेतपुरं नराः 14,096.015d@004_0695 अदत्तदाना गच्छन्ति शुष्ककण्ठास्यतालुकाः 14,096.015d@004_0696 अन्नं पानीयसहितं प्रार्थयन्तः पुनः पुनः 14,096.015d@004_0697 स्वामिन् बुभुक्षातृष्णार्ता गन्तुं नैवाद्य शक्नुमः 14,096.015d@004_0698 ममान्नं दीयतां स्वामिन् पानीयं दीयतां मम 14,096.015d@004_0699 वैशंपायन उवाच 14,096.015d@004_0699 इति ब्रुवन्तस् तैर् दूतैर् यापयन्ति यमालयम् 14,096.015d@004_0700 तच् छ्रुत्वा वचनं विष्णोः पपात भुवि पाण्डवः 14,096.015d@004_0701 निःसंज्ञो ऽपि भयत्रस्तो मूर्छया समभिप्लुतः 14,096.015d@004_0702 ततो लब्ध्वा शनैः संज्ञां समाश्वस्तो ऽच्युतेन सः 14,096.015d@004_0703 नेत्रे प्रक्षाल्य तोयेन भूयः केशवम् अब्रवीत् 14,096.015d@004_0704 भीतो ऽस्म्य् अहं महादेव श्रुत्वा मार्गस्य विस्तरम् 14,096.015d@004_0705 भगवान् उवाच 14,096.015d@004_0705 केनोपायेन तन्मार्गं तरन्ति पुरुषाः सुखम् 14,096.015d@004_0706 इह ये धार्मिका लोके जीवघातविवर्जिताः 14,096.015d@004_0707 गुरुशुश्रूषणे युक्ता देवब्राह्मणपूजकाः 14,096.015d@004_0708 अस्मान् मानुष्यकाल् लोकात् सभार्याः सहबान्धवाः 14,096.015d@004_0709 यम् अध्वानं तु गच्छन्ति यथावत् तं निबोध मे 14,096.015d@004_0710 ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पार्थिव 14,096.015d@004_0711 ये प्रयच्छन्ति विद्वद्भ्यस् ते सुखं यान्ति तत्पथम् 14,096.015d@004_0712 अन्नं ये च प्रयच्छन्ति ब्राह्मणेभ्यः सुसंस्कृतम् 14,096.015d@004_0713 श्रोत्रियेभ्यो विशेषेण प्रीत्या परमया युताः 14,096.015d@004_0714 ते विमानैर् महात्मानो यान्ति चित्रैर् यमालयम् 14,096.015d@004_0715 सेव्यमाना वरस्त्रीभिर् अप्सरोभिर् महापथम् 14,096.015d@004_0716 ये च नित्यं प्रभाषन्ते सत्यं निष्कल्मषं वचः 14,096.015d@004_0717 ते ऽपि यान्त्य् अमलाभ्राभैर् विमानैस् तं यमालयम् 14,096.015d@004_0718 कपिलाद्यानि पुण्यानि गोप्रदानानि ये नराः 14,096.015d@004_0719 ब्राह्मणेभ्यः प्रयच्छन्ति श्रोत्रियेभ्यो विशेषतः 14,096.015d@004_0720 ते यान्त्य् अमलवर्णाभैर् विमानैर् वृषयोजितैः 14,096.015d@004_0721 वैवस्वतपुरं प्राप्य अप्सरोभिर् निषेविताः 14,096.015d@004_0722 उपानहौ च छत्त्रं च शयनान्य् आसनानि च 14,096.015d@004_0723 विप्रेभ्यो ये प्रयच्छन्ति वस्त्राण्य् आभरणानि च 14,096.015d@004_0724 ते यान्त्य् अश्वैर् वृषैर् वापि कुञ्जरैर् अप्य् अलंकृताः 14,096.015d@004_0725 धर्मराजपुरं रम्यं सौवर्णच्छत्त्रशोभिताः 14,096.015d@004_0726 ये च भक्ष्याणि दास्यन्ति भोज्यं पेयं तथैव च 14,096.015d@004_0727 स्निग्धान्नान्य् अपि विप्रेभ्यः श्रद्धया परया युताः 14,096.015d@004_0728 ते यान्ति काञ्चनैर् यानैः सुखं वैवस्वतालयम् 14,096.015d@004_0729 वरस्त्रीभिर् यथाकामं सेव्यमानाः सहस्रशः 14,096.015d@004_0730 ये च क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु 14,096.015d@004_0731 ब्राह्मणेभ्यः प्रयत्नेन श्रद्दधानाः सुसंस्कृताः 14,096.015d@004_0732 चक्रवाकप्रयुक्तैस् तु यानै रुक्ममयैः शुभैः 14,096.015d@004_0733 यान्ति गन्धर्ववादित्रैः सेव्यमाना यमालयम् 14,096.015d@004_0734 ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च 14,096.015d@004_0735 हंसयुक्तैर् विमानैस् तु यान्ति धर्मपुरं नराः 14,096.015d@004_0736 ये प्रयच्छन्ति विप्रेभ्यो विचित्रान्नं घृताप्लुतम् 14,096.015d@004_0737 ते व्रजन्त्य् अमलाभ्राभैर् विमानैर् वायुवेगिभिः 14,096.015d@004_0738 पुरं तत् प्रेतनाथस्य नानाजनसमाकुलम् 14,096.015d@004_0739 पानीयं ये प्रयच्छन्ति सर्वभूतप्रजीवनम् 14,096.015d@004_0740 ते सुतृप्ताः सुखं यान्ति विमानैर् हंसचोदितैः 14,096.015d@004_0741 ये तिलांस् तिलधेनुं वा घृतधेनुम् अथापि वा 14,096.015d@004_0742 श्रोत्रियेभ्यः प्रयच्छन्ति सौम्यभावसमन्विताः 14,096.015d@004_0743 सोममण्डलसंकाशैर् यानैस् ते यान्ति निर्मलैः 14,096.015d@004_0744 गीयमानैस् तु गन्धर्वैर् वैवस्वतपुरं नृप 14,096.015d@004_0745 येषां वाप्यश् च कूपाश् च तटाकानि सरांसि च 14,096.015d@004_0746 दीर्घिकाः पुष्करिण्यश् च सजलाश् च जलाशयाः 14,096.015d@004_0747 यानैस् ते यान्ति चन्द्राभैर् दिव्यघण्टानिनादितैः 14,096.015d@004_0748 चामरैस् तालवृन्तैश् च वीज्यमाना महाप्रभाः 14,096.015d@004_0749 नित्यतृप्ता महात्मानो गच्छन्ति यमसादनम् 14,096.015d@004_0750 येषां देवगृहाणीह चित्राण्य् आयतनानि च 14,096.015d@004_0751 मनोहराणि कान्तानि दर्शनीयानि भान्ति च 14,096.015d@004_0752 ते व्रजन्त्य् अमलाभ्राभैर् विमानैर् वायुवेगिभिः 14,096.015d@004_0753 पुरं तत् प्रेतनाथस्य नानाजनसमाकुलम् 14,096.015d@004_0754 वैवस्वतं च पश्यन्ति सुखचित्तं सुखस्थितम् 14,096.015d@004_0755 यमेन पूजिता यान्ति देवसालोक्यतां ततः 14,096.015d@004_0756 देवान् उद्दिश्य लोकेषु प्रपासु करकोद्धृतम् 14,096.015d@004_0757 शीतलं सलिलं रम्यं तृषितेभ्यो दिशन्ति ये 14,096.015d@004_0758 ते तु तृप्तिं परां प्राप्य सुखं यान्ति महापथम् 14,096.015d@004_0759 काष्ठपादुकदा यान्ति तदध्वानं सुखं नराः 14,096.015d@004_0760 सौवर्णमणिपीठेषु पादौ कृत्वा रथोत्तमे 14,096.015d@004_0761 आरामान् वृक्षषण्डांश् च रोपयन्ति च ये नराः 14,096.015d@004_0762 संवर्धयन्ति चाव्यग्राः फलपुष्पोपशोभितान् 14,096.015d@004_0763 वृक्षच्छायासु रम्यासु शीतलासु स्वलंकृताः 14,096.015d@004_0764 यान्ति ते वाहनैर् दिव्यैः पूज्यमाना मुहुर् मुहुः 14,096.015d@004_0765 सेव्यमानाः सुरूपाभिर् उत्तमाभिः प्रयत्नतः 14,096.015d@004_0766 स्त्रीभिः कनकवर्णाभिर् यथाकामं यथासुखम् 14,096.015d@004_0767 अश्वयानं तु गोयानं हस्तियानम् अथापि वा 14,096.015d@004_0768 ये प्रयच्छन्ति विप्रेभ्यो विमानैः कनकोपमैः 14,096.015d@004_0769 सुवर्णं रजतं वापि विद्रुमं मौक्तिकं तथा 14,096.015d@004_0770 ये प्रयच्छन्ति ते यान्ति विमानैः काञ्चनोज्ज्वलैः 14,096.015d@004_0771 ते व्रजन्ति वरस्त्रीभिः सेव्यमाना यथासुखम् 14,096.015d@004_0772 भूमिदा यान्ति तं लोकं सर्वकामैः सुतर्पिताः 14,096.015d@004_0773 उदितादित्यसंकाशैर् विमानैर् वृषयोजितैः 14,096.015d@004_0774 कन्यां ये च प्रयच्छन्ति विप्राय श्रोत्रियाय च 14,096.015d@004_0775 दिव्यकन्यावृता यान्ति विमानैस् ते यमालयम् 14,096.015d@004_0776 सुगन्धान् गन्धसंयोगान् पुष्पाणि सुरभीणि च 14,096.015d@004_0777 प्रयच्छन्ति द्विजाग्रेभ्यो भक्त्या परमया युताः 14,096.015d@004_0778 सुगन्धाः सुष्ठुवेषाश् च सुप्रभाः स्रग्विभूषणाः 14,096.015d@004_0779 यान्ति धर्मपुरं यानैर् विचित्रैर् अप्य् अलंकृताः 14,096.015d@004_0780 दीपदा यान्ति यानैश् च द्योतयन्तो दिशो दश 14,096.015d@004_0781 आदित्यसदृशाकारैर् दीप्यमाना इवाग्नयः 14,096.015d@004_0782 गृहावसथदातारो ग्रहैः काञ्चनवेदिकैः 14,096.015d@004_0783 व्रजन्ति बालसूर्याभैर् धर्मराजपुरं नराः 14,096.015d@004_0784 जलभाजनदातारः कुण्डिकाकरकप्रदाः 14,096.015d@004_0785 पूज्यमाना वरस्त्रीभिर् यान्ति तृप्ता महागजैः 14,096.015d@004_0786 पादाभ्यङ्गं शिरोभ्यङ्गं पानं पादोदकं तथा 14,096.015d@004_0787 ये प्रयच्छन्ति विप्रेभ्यस् ते यान्त्य् अश्वैर् यमालयम् 14,096.015d@004_0788 विश्रामयन्ति ये विप्र्ठश्रान्तान् अध्वनि कर्शितान् 14,096.015d@004_0789 चक्रवाकप्रयुक्तेन यान्ति यानेन ते ऽपि च 14,096.015d@004_0790 स्वागतेन च यो विप्रान् पूजयेद् आसनेन च 14,096.015d@004_0791 स गच्छति तदध्वानं सुखं परमनिर्वृतः 14,096.015d@004_0792 नमो ब्रह्मण्यदेवेति यो मां दृष्ट्वाभिवादयेत् 14,096.015d@004_0793 व्रतवत् प्रयतो नित्यं स सुखं याति तत्पथम् 14,096.015d@004_0794 नमः सर्वसभाभ्यश् चेत्य् अभिख्याय दिने दिने 14,096.015d@004_0795 नमस्करोति गोभ्यो यः स सुखं याति तत्पथम् 14,096.015d@004_0796 नमो ऽस्तु प्रियदत्तायेत्य् एवंवादी दिने दिने 14,096.015d@004_0797 भूमिम् आक्रमते प्रातः शयनाद् उत्थितश् च यः 14,096.015d@004_0798 सर्वकामैः स तृप्तात्मा सर्वभूषणभूषितः 14,096.015d@004_0799 याति यानेन दिव्येन सुखं वैवस्वतालयम् 14,096.015d@004_0800 अनन्तराशिनो ये तु डम्भाहंकारवर्जिताः 14,096.015d@004_0801 ते ऽपि सारसयुक्तेन यान्ति यानेन वै सुखम् 14,096.015d@004_0802 ये चाप्य् एकेन भुक्तेन वर्तन्ते डम्भवर्जिताः 14,096.015d@004_0803 हंसयुक्तैर् विमानैस् तु सुखं यान्ति यमालयम् 14,096.015d@004_0804 चतुर्थेन च भुक्तेन वर्तन्ते ये जितेन्द्रियाः 14,096.015d@004_0805 यान्ति ते धर्मनगरं यानैर् बर्हिणयोजितैः 14,096.015d@004_0806 तृतीयदिवसेनेह भुञ्जते ये जितेन्द्रियाः 14,096.015d@004_0807 ते ऽपि हस्तिरथं यान्ति तत्पथं कनकोज्ज्वलैः 14,096.015d@004_0808 षष्ठाह्नकालिको यस् तु वर्षम् एकं तु वर्तते 14,096.015d@004_0809 कामक्रोधविनिर्मुक्तः शुचिर् नित्यं जितेन्द्रियः 14,096.015d@004_0810 स याति कुञ्जरस्थस् तु जयशब्दरवैर् युतः 14,096.015d@004_0811 पक्षोपवासिनो यान्ति यानैः शार्दूलयोजितैः 14,096.015d@004_0812 धर्मराजपुरं रम्यं दिव्यस्त्रीगणसेवितम् 14,096.015d@004_0813 ये च मासोपवासं वै कुर्वते संयतेन्द्रियाः 14,096.015d@004_0814 ते ऽपि सूर्योदयप्रख्यैर् यान्ति यानैर् यमालयम् 14,096.015d@004_0815 अग्निप्रवेशं यश् चापि कुरुते मद्गतात्मना 14,096.015d@004_0816 स यात्य् अग्निप्रकाशेन विमानेन यमालयम् 14,096.015d@004_0817 प्राणांस् त्यजति यो विप्रो मां प्रपन्नो ह्य् अनाशकः 14,096.015d@004_0818 स बालार्कप्रकाशेन व्रजेद् यानेन तत्पथम् 14,096.015d@004_0819 प्रविष्टो ऽन्तर्जले यस् तु प्राणांस् त्यजति मानवः 14,096.015d@004_0820 सोममण्डलकल्पेन याति यानेन तत्पथम् 14,096.015d@004_0821 स्वशरीरं हि गृध्राणां मन्मना यः प्रयच्छति 14,096.015d@004_0822 स याति रथमुख्येन काञ्चनेन यमालयम् 14,096.015d@004_0823 गोकृते स्त्रीकृते चैव हता विप्रकृते ऽपि च 14,096.015d@004_0824 ते यान्त्य् अमरकन्याभिः सेव्यमाना रविप्रभाः 14,096.015d@004_0825 ये च कुर्वन्ति मद्भक्तास् तीर्थयात्रां जितेन्द्रियाः 14,096.015d@004_0826 ते पन्थानं महात्मानो यानैर् यान्ति सुनिर्वृताः 14,096.015d@004_0827 ये यजन्ति द्विजश्रेष्ठाः क्रतुभिर् भूरिदक्षिणैः 14,096.015d@004_0828 हंससारससंयुक्तैर् यानैस् ते यान्ति तत्पथम् 14,096.015d@004_0829 परपीडाम् अकृत्वैव भृत्यान् बिभ्रति ये नराः 14,096.015d@004_0830 तत्पथं ते सुखं यान्ति विमानैः काञ्चनोज्ज्वलैः 14,096.015d@004_0831 ये समाः सर्वभूतेषु जीवानाम् अभयप्रदाः 14,096.015d@004_0832 क्रोधलोभविनिर्मुक्ता निगृहीतेन्द्रियास् तथा 14,096.015d@004_0833 पूर्णचन्द्रप्रतीकाशैर् विमानैस् ते महाप्रभाः 14,096.015d@004_0834 यान्ति वैवस्वतपुरं देवगन्धर्वसेविताः 14,096.015d@004_0835 ये माम् एकान्तभावेन देवं त्र्यम्बकम् एव च 14,096.015d@004_0836 पूजयन्ति नमस्यन्ति स्तुवन्ति च दिने दिने 14,096.015d@004_0837 धर्मराजपुरं यान्ति यानैस् ते ऽर्कसमप्रभैः 14,096.015d@004_0838 पूजितास् तत्र धर्मेण स्वयं माल्यादिभिः शुभैः 14,096.015d@004_0839 यान्त्य् एव मम लोकं वा रुद्रलोकम् अथापि वा 14,096.015d@004_0839 वैशंपायन उवाच 14,096.015d@004_0840 श्रुत्वा यमपुराध्वानं जीवानां गमनं तथा 14,096.015d@004_0841 धर्मपुत्रः प्रहृष्टात्मा केशवं पुनर् अब्रवीत् 14,096.015d@004_0842 देवदेवेश दैत्यघ्न ऋषिसंघैर् अभिष्टुत 14,096.015d@004_0843 भवान् भवकरः श्रीमान् सहस्रादित्यसप्रभ 14,096.015d@004_0844 सर्वसंभव सर्वज्ञ सर्वधर्मप्रवर्तक 14,096.015d@004_0845 सर्वदानफलं सौम्य कथयस्व ममाच्युत 14,096.015d@004_0846 दानं देयं कथं कृष्ण कीदृशाय द्विजाय वै 14,096.015d@004_0847 कीदृशं वा तपः कृत्वा तत्फलं कुत्र भुज्यते 14,096.015d@004_0848 एवम् उक्तो हृषीकेशो धर्मपुत्रेण धीमता 14,096.015d@004_0849 उवाच धर्मपुत्राय पुण्यान् धर्मान् महोदयान् 14,096.015d@004_0850 शृणुष्वावहितो राजन् पूतं पापघ्नम् उत्तमम् 14,096.015d@004_0851 सर्वदानफलं सौम्य न श्राव्यं पापकर्मणाम् 14,096.015d@004_0852 यच् छ्रुत्वा पुरुषः स्त्री वा नष्टपापः समाहितः 14,096.015d@004_0853 तत्क्षणात् पूततां याति पापकर्मरतो ऽपि वा 14,096.015d@004_0854 एकाहम् अपि कौन्तेय भूमाव् उत्पादितं जलम् 14,096.015d@004_0855 सप्त तारयते पूर्वान् वितृष्णा यत्र गौर् भवेत् 14,096.015d@004_0856 पानीयं परमं लोके जीवानां जीवनं स्मृतम् 14,096.015d@004_0857 पानीयस्य प्रदानेन तृप्तिर् भवति पाण्डव 14,096.015d@004_0858 पानीयस्य गुणा दिव्याः परलोके सुखावहाः 14,096.015d@004_0859 तत्र पुष्पोदकी नाम नदी परमपावनी 14,096.015d@004_0860 कामान् ददाति राजेन्द्र तोयदानं यमालये 14,096.015d@004_0861 शीतलं सलिलं तस्या अक्षय्यम् अमृतोपमम् 14,096.015d@004_0862 शीततोयप्रदातॄणां भवेन् नित्यं सुखावहा 14,096.015d@004_0863 ये चाप्य् अतोयदातारः पूयस् तेषां विधीयते 14,096.015d@004_0864 प्रणश्यत्य् अम्बुपानेन बुभुक्षा च युधिष्ठिर 14,096.015d@004_0865 तृषितस्य न चान्नेन पिपासापि प्रणश्यति 14,096.015d@004_0866 तस्मात् तोयं सदा देयं तृषितेभ्यो विजानता 14,096.015d@004_0867 अग्नेर् मूर्तिः क्षितेर् योनिर् अमृतस्य च संभवः 14,096.015d@004_0868 अतो ऽम्भः सर्वभूतानां मूलम् इत्य् उच्यते बुधैः 14,096.015d@004_0869 अद्भिः सर्वाणि भूतानि जीवन्ति प्रभवन्ति च 14,096.015d@004_0870 तस्मात् सर्वेषु दानेषु तोयदानं विशिष्यते 14,096.015d@004_0871 सर्वदानतपोयज्ञैर् यत् प्राप्यं फलम् उत्तमम् 14,096.015d@004_0872 तत् सर्वं तोयदानेन प्राप्यते नात्र संशयः 14,096.015d@004_0873 ये प्रयच्छन्ति विप्रेभ्यस् त्व् अन्नदानं सुसंस्कृतम् 14,096.015d@004_0874 तैस् तु दत्ता स्वयं प्राणा भवन्ति भरतर्षभ 14,096.015d@004_0875 अन्नाद् रक्तं च शुक्लं च अन्ने जीवः प्रतिष्ठितः 14,096.015d@004_0876 इन्द्रियाणि च बुद्धिश् च पुष्णन्त्य् अन्नेन नित्यशः 14,096.015d@004_0877 अन्नहीनानि सीदन्ति सर्वभूतानि पाण्डव 14,096.015d@004_0878 तेजो बलं च वीर्यं च सत्त्वं रूपं द्युतिर् धृतिः 14,096.015d@004_0879 ज्ञानं मेधा तथायुश् च सर्वम् अन्ने प्रतिष्ठितम् 14,096.015d@004_0880 देवमानवतिर्यक्षु सर्वलोकेषु सर्वदा 14,096.015d@004_0881 सर्वकालं हि सर्वेषाम् अन्ने प्राणाः प्रतिष्ठिताः 14,096.015d@004_0882 अन्नं प्रजापते रूपम् अन्नं प्रजननं स्मृतम् 14,096.015d@004_0883 सर्वभूतमयं चान्नं जीवश् चान्नमयं स्मृतम् 14,096.015d@004_0884 अन्नेनाधिष्ठितः प्राण अपानो व्यान एव च 14,096.015d@004_0885 उदानश् च समानश् च धारयन्ति शरीरिणाम् 14,096.015d@004_0886 शयनोत्थानगमनं ग्रहणाकर्षणानि च 14,096.015d@004_0887 सर्वसत्त्वकृतं कर्म चान्नाद् एव प्रवर्तते 14,096.015d@004_0888 चतुर्विधानि भूतानि जङ्गमानि स्थिराणि च 14,096.015d@004_0889 अन्नाद् भवन्ति राजेन्द्र सृष्टिर् एषा प्रजापतेः 14,096.015d@004_0890 विद्यास्थानानि सर्वाणि सर्वयज्ञाश् च पावनाः 14,096.015d@004_0891 अन्नाद् यस्मात् प्रवर्तन्ते तस्माद् अन्नं परं स्मृतम् 14,096.015d@004_0892 देवा रुद्रादयः सर्वे पितरो ऽप्य् अग्नयस् तथा 14,096.015d@004_0893 यस्माद् अन्नेन तुष्यन्ति तस्माद् अन्नं विशिष्यते 14,096.015d@004_0894 यस्माद् अन्नात् प्रजाः सर्वाः कल्पे कल्पे ऽसृजत् प्रभुः 14,096.015d@004_0895 तस्माद् अन्नात् परं दानं न भूतं न भविष्यति 14,096.015d@004_0896 यस्माद् अन्नात् प्रवर्तन्ते धर्मार्थौ काम एव च 14,096.015d@004_0897 तस्माद् अन्नात् परं दानं नामुत्रेह च पाण्डव 14,096.015d@004_0898 यक्षरक्षोग्रहा नागा भूता दैत्याश् च दानवाः 14,096.015d@004_0899 तुष्यन्त्य् अन्नेन यस्मात् तु तस्माद् अन्नं परं भवेत् 14,096.015d@004_0900 परान्नम् उपभुञ्जानो यत् कर्म कुरुते शुभम् 14,096.015d@004_0901 तच्छुभस्यैकभागस् तु कर्तुर् भवति भारत 14,096.015d@004_0902 अन्नदस्य त्रयो भागा भवन्ति पुरुषर्षभ 14,096.015d@004_0903 तस्माद् अन्नं प्रदातव्यं ब्राह्मणेभ्यो विशेषतः 14,096.015d@004_0904 ब्राह्मणाय दरिद्राय यो ऽन्नं संवत्सरं नृप 14,096.015d@004_0905 श्रोत्रियाय प्रयच्छेद् वै पाकभेदविवर्जितः 14,096.015d@004_0906 डम्भानृतविमुक्तस् तु परां भक्तिम् उपागतः 14,096.015d@004_0907 स्वधर्मेणार्जितफलं तस्य पुण्यफलं शृणु 14,096.015d@004_0908 शतं वर्षसहस्राणि कामगः कामरूपधृक् 14,096.015d@004_0909 मोदते ऽमरलोकस्थः पूज्यमानो ऽप्सरोगणैः 14,096.015d@004_0910 ततश् चापि च्युतः कालान् नरलोके द्विजो भवेत् 14,096.015d@004_0911 अग्रभिक्षां च यो दद्याद् दरिद्राय द्विजातये 14,096.015d@004_0912 षण्मासाद् वार्षिकं श्राद्धं तस्य पुण्यफलं शृणु 14,096.015d@004_0913 गोसहस्रप्रदानेन यत् पुण्यं समुदाहृतम् 14,096.015d@004_0914 तत् पुण्यफलम् आप्नोति नरो वै नात्र संशयः 14,096.015d@004_0915 अथ संवत्सरं दद्याद् अग्रभैक्ष्यम् अयाचते 14,096.015d@004_0916 प्रच्छाद्यैव स्वयं नीत्वा तस्य पुण्यफलं शृणु 14,096.015d@004_0917 कपिलानां सहस्रैस् तु यद् देयं पुण्यम् उच्यते 14,096.015d@004_0918 तत् सर्वम् अखिलं प्राप्य शक्रलोके महीयते 14,096.015d@004_0919 स शक्रभवने रम्ये वर्षकोटिशतं नृप 14,096.015d@004_0920 यथाकामं महातेजाः क्रीडत्य् अप्सरसां गणैः 14,096.015d@004_0921 अग्रान्नं यस् तु वै दद्याद् द्विजाय नियतव्रतः 14,096.015d@004_0922 दशवर्षाणि राजेन्द्र तस्य पुण्यफलं शृणु 14,096.015d@004_0923 कपिलाशतसहस्रस्य विधिदत्तस्य यत् फलम् 14,096.015d@004_0924 तत् पुण्यफलम् आसाद्य पुरंदरपुरं व्रजेत् 14,096.015d@004_0925 स शक्रभवने रम्ये कामरूपी यथासुखम् 14,096.015d@004_0926 शतकोटिसमा राजन् क्रीडते ऽमरपूजितः 14,096.015d@004_0927 शक्रलोकावतीर्णश् च इह लोके महाद्युतिः 14,096.015d@004_0928 चतुर्वेदी द्विजः श्रीम्ठजायते राजपूजितः 14,096.015d@004_0929 अध्वश्रान्ताय विप्राय क्षुधितायान्नकाङ्क्षिणे 14,096.015d@004_0930 देशकालाभियाताय दीयते पाण्डुनन्दन 14,096.015d@004_0931 याचते ऽन्नं न दद्याद् यो विद्यमाने धनागमे 14,096.015d@004_0932 स लुब्धो नरकं याति कृमीणां कालसूत्रकम् 14,096.015d@004_0933 स तत्र नरके घोरे लोभमोहितचेतनः 14,096.015d@004_0934 दशवर्षसहस्राणि क्लिश्यते वेदनार्दितः 14,096.015d@004_0935 तस्माच् च नरकान् मुक्तः कालेन महता हि सः 14,096.015d@004_0936 दरिद्रो मानुषो लोके चण्डालेष्व् अपि जायते 14,096.015d@004_0937 यस् तु पांसुलपादश् च दूराध्वश्रमकर्शितः 14,096.015d@004_0938 क्षुत्पिपासाश्रमः श्रान्त आर्तः खिन्नगतिर् द्विजः 14,096.015d@004_0939 पृच्छन् वै ह्य् अन्नदातारं गृहम् अभ्येत्य याचयेत् 14,096.015d@004_0940 तं पूजयेत् तु यत्नेन सो ऽतिथिः स्वर्गसंक्रमः 14,096.015d@004_0941 तस्मिंस् तुष्टे नरश्रेष्ठ तुष्टाः स्युः सर्वदेवताः 14,096.015d@004_0942 न तथा हविषा होमैर् न पुष्पैर् नानुलेपनैः 14,096.015d@004_0943 अग्नयः पार्थ तुष्यन्ति यथा ह्य् अतिथिपूजनात् 14,096.015d@004_0944 कपिलायां तु दत्तायां विधिवज् ज्येष्ठपुष्करे 14,096.015d@004_0945 न तत् फलम् अवाप्नोति यत् फलं विप्रभोजनात् 14,096.015d@004_0946 द्विजपादोदकक्लिन्ना यावत् तिष्ठति मेदिनी 14,096.015d@004_0947 तावत् पुष्करपर्णेन पिबन्ति पितरो जलम् 14,096.015d@004_0948 देवमाल्यापनयनं द्विजोच्छिष्टापमार्जनम् 14,096.015d@004_0949 श्रान्तसंवाहनं चैव तथा पादावसेचनम् 14,096.015d@004_0950 प्रतिश्रयप्रदानं च तथा शय्यासनस्य च 14,096.015d@004_0951 एकैकं पाण्डवश्रेष्ठ गोप्रदानाद् विशिष्यते 14,096.015d@004_0952 पादोदकं पादघृतं दीपम् अन्नं प्रतिश्रयम् 14,096.015d@004_0953 ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पन्ति ते यमम् 14,096.015d@004_0954 विप्रातिथ्ये कृते राजन् भक्त्या शुश्रूषिते ऽपि च 14,096.015d@004_0955 देवाः शुश्रूषिताः सर्वे त्रयस्त्रिंशद् भवन्ति ते 14,096.015d@004_0956 अभ्यागतो ज्ञातपूर्वो ह्य् अज्ञातो ऽतिथिर् उच्यते 14,096.015d@004_0957 तयोः पूजां द्विजः कुर्याद् इति पौराणिकी श्रुतिः 14,096.015d@004_0958 पादाभ्यङ्गान्नपानैस् तु यो ऽतिथिं पूजयेन् नरः 14,096.015d@004_0959 पूजितस् तेन राजेन्द्र भवामीह न संशयः 14,096.015d@004_0960 शीघ्रं पापाद् विनिर्मुक्तो मया चानुग्रहीकृतः 14,096.015d@004_0961 विमानेनेन्दुकल्पेन मम लोकं स गच्छति 14,096.015d@004_0962 अभ्यागतं श्रान्तम् अनुव्रजन्ति 14,096.015d@004_0963 देवाश् च सर्वे पितरो ऽग्नयश् च 14,096.015d@004_0964 तस्मिन् द्विजे पूजिते पूजिताः स्युर् 14,096.015d@004_0965 गते निराशाः पितरो व्रजन्ति 14,096.015d@004_0966 अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते 14,096.015d@004_0967 पितरस् तस्य नाश्नन्ति दश वर्षाणि पञ्च च 14,096.015d@004_0968 वर्जितः पितृभिर् लुब्धः स देवैर् अग्निभिः सह 14,096.015d@004_0969 निरयं रौरवं गत्वा दश वर्षाणि पच्यते 14,096.015d@004_0970 ततश् चापि च्युतः कालाद् इह चोच्छिष्टभुग् भवेत् 14,096.015d@004_0971 वैश्वदेवान्तिके प्राप्तम् अतिथिं यो न पूजयेत् 14,096.015d@004_0972 स चण्डालत्वम् आप्नोति सद्य एव न संशयः 14,096.015d@004_0973 निर्वासयति यो विप्रं देशकालागतं गृहात् 14,096.015d@004_0974 पतितस् तत्क्षणाद् एव जायते नात्र संशयः 14,096.015d@004_0975 नरके रौरवे घोरे वर्षकोटिं स पच्यते 14,096.015d@004_0976 ततश् चापि च्युतः कालाद् इह लोके नराधमः 14,096.015d@004_0977 श्वा वै द्वादश जन्मानि जायते क्षुत्पिपासितः 14,096.015d@004_0978 चण्डालो ऽप्य् अतिथिः प्राप्तो देशकाले ऽन्नकाङ्क्षया 14,096.015d@004_0979 अभ्युद्गम्य गृहस्थेन पूजनीयश् च सर्वदा 14,096.015d@004_0980 अनर्चयित्वा यो ऽश्नाति लोभमोहविचेतनः 14,096.015d@004_0981 स चण्डालत्वम् आप्नोति दश जन्मानि पाण्डव 14,096.015d@004_0982 निराशम् अतिथिं कृत्वा भुञ्जानो यः प्रहृष्टवान् 14,096.015d@004_0983 न जानात्य् आत्मनात्मानं विष्ठाकूपे निपातितम् 14,096.015d@004_0984 मोघं ध्रुवं प्रोर्णयति मोघम् अस्य तु पच्यते 14,096.015d@004_0985 मोघम् अन्नं सदाश्नाति यो ऽतिथिं न च पूजयेत् 14,096.015d@004_0986 साङ्गोपाङ्गांस् तु यो वेदान् पठतीह दिने दिने 14,096.015d@004_0987 न चातिथिं पूजयति वृथा भवति स द्विजः 14,096.015d@004_0988 पाकयज्ञमहायज्ञैः सोमसंस्थाभिर् एव च 14,096.015d@004_0989 ये यजन्ति न चार्चन्ति गृहेष्व् अतिथिम् आगतम् 14,096.015d@004_0990 तेषां यशोभिकामानां दत्तम् इष्टं च यद् भवेत् 14,096.015d@004_0991 वृथा भवति तत् सर्वम् आशया हि तया हतम् 14,096.015d@004_0992 देशकालं च पात्रं च स्वशक्तिं च निरीक्ष्य च 14,096.015d@004_0993 अल्पं समं महद् वापि कुर्याद् आतिथ्यम् आत्मवान् 14,096.015d@004_0994 सुमुखः सुप्रसन्नात्मा धीमान् अतिथिम् आगतम् 14,096.015d@004_0995 स्वागतेनासनेनाद्भिर् अन्नाद्येन च पूजयेत् 14,096.015d@004_0996 हितः प्रियो वा द्वेष्यो वा मूर्खः पण्डित एव वा 14,096.015d@004_0997 प्राप्तो यो वैश्वदेवान्ते सो ऽतिथिः स्वर्गसंक्रमः 14,096.015d@004_0998 क्षुत्पिपासाश्रमार्ताय देशकालागताय च 14,096.015d@004_0999 सत्कृत्यान्नं प्रदातव्यं यज्ञस्य फलम् इच्छता 14,096.015d@004_1000 भोजयेद् आत्मनः श्रेष्ठान् विधिवद् धव्यकव्ययोः 14,096.015d@004_1001 अन्नं प्राणो मनुष्याणाम् अन्नदः प्राणदो भवेत् 14,096.015d@004_1002 तस्माद् अन्नं विशेषेण दातव्यं भूतिम् इच्छता 14,096.015d@004_1003 अन्नदः सर्वकामैस् तु सुतृप्तः सुष्ठ्व् अलंकृतः 14,096.015d@004_1004 पूर्णचन्द्रप्रकाशेन विमानेन विराजता 14,096.015d@004_1005 सेव्यमानो वरस्त्रीभिर् मम लोकं स गच्छति 14,096.015d@004_1006 क्रीडित्वा तु ततस् तस्मिन् वर्षकोटिं यथामरः 14,096.015d@004_1007 ततश् चापि च्युतः कालाद् इह लोके महायशाः 14,096.015d@004_1008 वेदशास्त्रार्थतत्त्वज्ञो भोगवान् ब्राह्मणो भवेत् 14,096.015d@004_1009 यथाश्रद्धं तु यः कुर्यान् मनुष्येषु प्रजायते 14,096.015d@004_1010 महाधनपतिः श्रीमान् वेदवेदाङ्गपारगः 14,096.015d@004_1011 सर्वशास्त्रार्थतत्त्वज्ञो भोगवान् ब्राह्मणो भवेत् 14,096.015d@004_1012 सर्वातिथ्यं तु यः कुर्याद् वर्षम् एकम् अकल्मषः 14,096.015d@004_1013 धर्मार्जितधनो भूत्वा पापभेदविवर्जितः 14,096.015d@004_1014 देवान् इव स्वयं विप्रान् अर्चयित्वा पितॄन् अपि 14,096.015d@004_1015 विप्रानग्राशनाशी यस् तस्य पुण्यफलं शृणु 14,096.015d@004_1016 वर्षेणैकेन यावन्ति पिण्डान् अश्नन्ति वै द्विजाः 14,096.015d@004_1017 तावद् वर्षाणि राजेन्द्र मम लोके महीयते 14,096.015d@004_1018 ततश् चापि च्युतः कालाद् इह लोके महायशाः 14,096.015d@004_1019 वेदशास्त्रार्थतत्त्वज्ञो भोगवान् ब्राह्मणो भवेत् 14,096.015d@004_1020 सर्वातिथ्यं च यः कुर्याद् यथाश्रद्धं नरेश्वर 14,096.015d@004_1021 अकालनियमेनापि सत्यवादी जितेन्द्रियः 14,096.015d@004_1022 सत्यसंधो जितक्रोधः शाखाधर्मविवर्जितः 14,096.015d@004_1023 अधर्मभीरुर् धर्मिष्ठो मायामात्सर्यवर्जितः 14,096.015d@004_1024 श्रद्दधानः शुचिर् नित्यं पाकभेदविवर्जितः 14,096.015d@004_1025 स विमानेन दिव्येन दिव्यरूपी महायशाः 14,096.015d@004_1026 पुरंदरपुरं याति गीयमानो ऽप्सरोगणैः 14,096.015d@004_1027 मन्वन्तरं तु तत्रैव क्रीडित्वा देवपूजितः 14,096.015d@004_1028 मानुष्यलोकम् आगम्य भोगवान् ब्राह्मणो भवेत् 14,096.015d@004_1029 दश जन्मानि विप्रत्वम् आप्नुयाद् राजपूजितः 14,096.015d@004_1030 भगवान् उवाच 14,096.015d@004_1030 जातिस्मरश् च भवति यत्र तत्रोपजायते 14,096.015d@004_1031 अतः परं प्रवक्ष्यामि भूमिदानम् अनुत्तमम् 14,096.015d@004_1032 यः प्रयच्छति विप्राय भूमिं रम्यां सदक्षिणाम् 14,096.015d@004_1033 श्रोत्रियाय दरिद्राय साग्निहोत्राय पाण्डव 14,096.015d@004_1034 स सर्वकामतृप्तात्मा सर्वरत्नविभूषितः 14,096.015d@004_1035 सर्वपापविनिर्मुक्तो दीप्यमानो ऽर्कवत् सदा 14,096.015d@004_1036 बालसूर्यप्रकाशेन विचित्रध्वजशोभिना 14,096.015d@004_1037 याति यानेन दिव्येन मम लोकं महायशाः 14,096.015d@004_1038 तत्र दिव्याङ्गनाभिस् तु सेव्यमानो यथासुखम् 14,096.015d@004_1039 कामगः कामरूपी च क्रीडत्य् अप्सरसां गणैः 14,096.015d@004_1040 यावद् बिभर्ति लोकान् वै भूमिः कुरुकुलोद्वह 14,096.015d@004_1041 तावद् भूमिप्रदः कामं मम लोके महीयते 14,096.015d@004_1042 न हि भूमिप्रदानाद् वै दानम् अन्यद् विशिष्यते 14,096.015d@004_1043 न चापि भूमिहरणात् पापम् अन्यद् विशिष्यते 14,096.015d@004_1044 दानान्य् अन्यानि हीयन्ते कालेन कुरुपुंगव 14,096.015d@004_1045 भूमिदानस्य पुण्यस्य क्षयो नैवोपपद्यते 14,096.015d@004_1046 ब्राह्मणाय दरिद्राय भूमिं दत्तां तु यो नरः 14,096.015d@004_1047 न हिंसति नरव्याघ्र तस्य पुण्यफलं शृणु 14,096.015d@004_1048 सप्तद्वीपसमुद्रान्ता रत्नधान्यसमाकुला 14,096.015d@004_1049 स शैलवनदुर्गाढ्या तेन दत्ता मही भवेत् 14,096.015d@004_1050 भूमिं दृष्ट्वा दीयमानां श्रोत्रियायाग्निहोत्रिणे 14,096.015d@004_1051 सर्वभूतानि मन्यन्ते मां ददातीति हर्षवत् 14,096.015d@004_1052 सुवर्णमणिरत्नानि धनधान्यवसूनि च 14,096.015d@004_1053 सर्वदानानि वै राजन् ददाति वसुधां ददन् 14,096.015d@004_1054 सागरान् सरितः शैलान् समानि विषमाणि च 14,096.015d@004_1055 सर्वगन्धरसांश् चैव ददाति वसुधां ददन् 14,096.015d@004_1056 ओषधीः फलसंपन्ना नानापुष्पफलान्विताः 14,096.015d@004_1057 कमलोत्पलषण्डांश् च ददाति वसुधां ददन् 14,096.015d@004_1058 धर्मं कामं तथार्थं च वेदान् यज्ञांस् तथैव च 14,096.015d@004_1059 स्वर्गमार्गगतिं चैव ददाति वसुधां ददन् 14,096.015d@004_1060 अग्निष्टोमादिभिर् यज्ञैर् ये यजन्ते सदक्षिणैः 14,096.015d@004_1061 न तत् फलं लभन्ते ते भूमिदानस्य यत् फलम् 14,096.015d@004_1062 श्रोत्रियाय महीं दत्त्वा यो न हिंसति पाण्डव 14,096.015d@004_1063 तद् दानं कथयिष्यन्ति यावल् लोकाः प्रतिष्ठिताः 14,096.015d@004_1064 तावत् स्वर्गोपभोगानां भोक्तारः पाण्डुनन्दन 14,096.015d@004_1065 सस्यपूर्णां महीं यस् तु श्रोत्रियाय प्रयच्छति 14,096.015d@004_1066 पितरस् तस्य तृप्यन्ति यावद् आभूतसंप्लवम् 14,096.015d@004_1067 मम रुद्रस्य सवितुस् त्रिदशानां तथैव च 14,096.015d@004_1068 प्रीतये विद्धि राजेन्द्र भूमिर् दत्ता द्विजाय वै 14,096.015d@004_1069 तेन पुण्येन पूतात्मा दाता भूमेर् युधिष्ठिर 14,096.015d@004_1070 मम सालोक्यम् आयाति नात्र कार्या विचारणा 14,096.015d@004_1071 यत् किं चित् कुरुते पापं पुरुषो वृत्तिकर्शितः 14,096.015d@004_1072 स च गोकर्णमात्रेण भूमिदानेन शुध्यति 14,096.015d@004_1073 मासोपवासे यत् पुण्यं कृच्छ्रे चान्द्रायणे ऽपि च 14,096.015d@004_1074 भूमिगोकर्णमात्रेण तत् पुण्यं तु विधीयते 14,096.015d@004_1075 सर्वतीर्थाभिषेके च यत् पुण्यं समुदाहृतम् 14,096.015d@004_1076 युधिष्ठिर उवाच 14,096.015d@004_1076 भूमिगोकर्णमात्रेण तत् पुण्यं तु विधीयते 14,096.015d@004_1077 देवदेव नमस् ते ऽस्तु वासुदेव सुरेश्वर 14,096.015d@004_1078 भगवान् उवाच 14,096.015d@004_1078 गोकर्णस्य प्रमाणं वै वक्तुम् अर्हसि तत्त्वतः 14,096.015d@004_1079 शृणु गोकर्णमात्रस्य प्रमाणं पाण्डुनन्दन 14,096.015d@004_1080 त्रिंशद्दण्डप्रमाणेन प्रमितं सर्वतोदिशम् 14,096.015d@004_1081 प्रत्यक् प्राग् अपि राजेन्द्र तत् तथा दक्षिणोत्तरम् 14,096.015d@004_1082 गोकर्णं तद्विदः प्राहुः प्रमाणं धरणेर् नृप 14,096.015d@004_1083 सवृषं गोशतं यत्र सुखं तिष्ठत्य् अयन्त्रितम् 14,096.015d@004_1084 सवत्सं कुरुशार्दूल तच् च गोकर्णम् उच्यते 14,096.015d@004_1085 किंकरा मृत्युदण्डाश् च कुम्भीपाकाश् च दारुणाः 14,096.015d@004_1086 घोराश् च वारुणाः पाशा नोपसर्पन्ति भूमिदम् 14,096.015d@004_1087 निरया रौरवाद्याश् च तथा वैतरणी नदी 14,096.015d@004_1088 तीव्राश् च यातनाः कष्टा नोपसर्पन्ति भूमिदम् 14,096.015d@004_1089 चित्रगुप्तः कलिः कालः कृतान्तो मृत्युर् एव च 14,096.015d@004_1090 यमश् च भगवान् साक्षात् पूजयन्ति महीप्रदम् 14,096.015d@004_1091 रुद्रः प्रजापतिः शक्रः सुरा ऋषिगणास् तथा 14,096.015d@004_1092 अहं च प्रीतिमान् राजन् पूजयामो महीप्रदम् 14,096.015d@004_1093 कृशभृत्यस्य कृशगोः कृशाश्वस्य कृशातिथेः 14,096.015d@004_1094 भूमिर् देया नरश्रेष्ठ स निधिः पारलौकिकः 14,096.015d@004_1095 सीदमानकुटुम्बाय श्रोत्रियायाग्निहोत्रिणे 14,096.015d@004_1096 व्रतस्थाय दरिद्राय भूमिर् देया नराधिप 14,096.015d@004_1097 यथा हि धात्री क्षीरेण पुत्रं वर्धयति स्वयम् 14,096.015d@004_1098 दातारम् अनुगृह्णाति दत्ता ह्य् एवं वसुंधरा 14,096.015d@004_1099 यथा बिभर्ति गौर् वत्सं सृजन्ती क्षीरम् आत्मनः 14,096.015d@004_1100 तथा सर्वगुणोपेता भूमिर् वहति भूमिदम् 14,096.015d@004_1101 यथा बीजानि रोहन्ति जलसिक्तानि भूपते 14,096.015d@004_1102 तथा कामाः प्ररोहन्ति भूमिदस्य दिने दिने 14,096.015d@004_1103 यथोदयस् तु सूर्यस्य तमः सर्वं व्यपोहति 14,096.015d@004_1104 तथा पापं नरस्येह भूमिदानं व्यपोहति 14,096.015d@004_1105 दाता दशानुगृह्णाति यो हरेद् दश हन्ति च 14,096.015d@004_1106 अतीतानागतानीह कुलानि कुरुपुंगव 14,096.015d@004_1107 आश्रुत्य भूमिदानं तु दत्त्वा यो वा हरेत् पुनः 14,096.015d@004_1108 स बद्धो वारुणैः पाशैः क्षिप्यते पूयशोणिते 14,096.015d@004_1109 स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् 14,096.015d@004_1110 न तस्य नरकाद् घोराद् विद्यते निष्कृतिः क्व चित् 14,096.015d@004_1111 ब्राह्मणस्य हते क्षेत्रे हन्याद् द्वादश पूर्वजान् 14,096.015d@004_1112 स गच्छेत् कृमियोनिं च न च मुच्येत जातु सः 14,096.015d@004_1113 दत्त्वा भूमिं द्विजेन्द्राय यस् ताम् एवोपजीवति 14,096.015d@004_1114 गवां शतसहस्रस्य हन्तुः स लभते फलम् 14,096.015d@004_1115 सो ऽधःशिरास् तु पापात्मा कुम्भीपाकेषु पच्यते 14,096.015d@004_1116 दिव्यैर् वर्षसहस्रैस् तु कुम्भीपाकाद् विनिःसृतः 14,096.015d@004_1117 इह लोके भवेत् स श्वा शतजन्मानि पाण्डव 14,096.015d@004_1118 दत्त्वा भूमिं द्विजेन्द्राणां यस् ताम् एवोपजीवति 14,096.015d@004_1119 स मूढो याति दुष्टात्मा नरकान् एकविंशतिम् 14,096.015d@004_1120 नरकेभ्यो विनिर्मुक्तः शुनां योनिं स गच्छति 14,096.015d@004_1121 हलकृष्टा मही देया सबीजा सस्यमालिनी 14,096.015d@004_1122 अथ वा सोदका देया दरिद्राय द्विजातये 14,096.015d@004_1123 एवं दत्ता मही राजन् प्रहृष्टेनान्तरात्मना 14,096.015d@004_1124 सर्वान् कामान् अवाप्नोति मनसा चिन्तितानि च 14,096.015d@004_1125 बहुभिर् वसुधा दत्ता दीयते च नराधिपैः 14,096.015d@004_1126 यस्य यस्य यदा भूमिस् तस्य तस्य तदा फलम् 14,096.015d@004_1127 यः प्रयच्छति कन्यां वै सुरूपां श्रोत्रियाय वै 14,096.015d@004_1128 स ब्रह्मदेवो राजेन्द्र तस्य पुण्यफलं शृणु 14,096.015d@004_1129 बलीवर्दसहस्राणां दत्तानां धुर्यवाहिनाम् 14,096.015d@004_1130 यत् फलं लभते राजन् कन्यादानेन तत् फलम् 14,096.015d@004_1131 गवां शतसहस्रस्य सम्यग् दत्तस्य यत् फलम् 14,096.015d@004_1132 तत् फलं समवाप्नोति यः प्रयच्छति कन्यकाम् 14,096.015d@004_1133 यावन्ति चैव रोमाणि कन्यायाः कुरुपुंगव 14,096.015d@004_1134 तावद् वर्षसहस्राणि मम लोके महीयते 14,096.015d@004_1135 ततश् चापि च्युतः कालाद् इह लोके स जायते 14,096.015d@004_1136 षडङ्गविच् चतुर्वेदी सर्वलोकार्चितो द्विजः 14,096.015d@004_1137 यः सुवर्णं दरिद्राय ब्राह्मणाय प्रयच्छति 14,096.015d@004_1138 श्रोत्रियाय दरिद्राय बहुपुत्राय पाण्डव 14,096.015d@004_1139 विमुक्तः सर्वपापेभ्यो बालसूर्यसमप्रभः 14,096.015d@004_1140 विमानं दिव्यम् आरूढः कामगः कामभोगवान् 14,096.015d@004_1141 वर्षकोटिं महातेजा मम लोके प्रमोदते 14,096.015d@004_1142 ततः कालावतीर्णश् च सोस्मिंल् लोके हि जायते 14,096.015d@004_1143 वेदवेदाङ्गविद् विप्रः कोटीधनपतिर् भवेत् 14,096.015d@004_1144 यश् च रूप्यं प्रयच्छेद् वै दरिद्राय द्विजाय वै 14,096.015d@004_1145 कृशवृत्ते कृशगवे स मुक्तः सर्वकिल्बिषैः 14,096.015d@004_1146 पूर्णचन्द्रप्रकाशेन विमानेन विराजता 14,096.015d@004_1147 कामरूपी यथा कामं स्वर्गलोके महीयते 14,096.015d@004_1148 ततो ऽवतीर्णः कालेन लोके चास्मिन् महायशाः 14,096.015d@004_1149 सर्वलोकार्चितः श्रीमान् राजा भवति वीर्यवान् 14,096.015d@004_1150 तिलपर्वतकं यस् तु श्रोत्रियाय प्रयच्छति 14,096.015d@004_1151 विशेषेण दरिद्राय तस्यापि शृणु यत् फलम् 14,096.015d@004_1152 पुण्यं वृषायुतोत्सर्गे यत् प्रोक्तं पाण्डुनन्दन 14,096.015d@004_1153 तत् पुण्यं समनुप्राप्य तत्क्षणाद् विरजो भवेत् 14,096.015d@004_1154 यथा त्वचो भुजङ्गो वै त्यक्त्वा शुद्धतनुर् भवेत् 14,096.015d@004_1155 तथा तिलप्रदानाद् वै पापं त्यक्त्वा विशुध्यति 14,096.015d@004_1156 तिलषण्डं प्रयुञ्जानो जाम्बूनदविभूषितम् 14,096.015d@004_1157 विमानं दिव्यम् आरूढः पितृलोके महीयते 14,096.015d@004_1158 षष्टिवर्षसहस्राणि कामरूपी महायशाः 14,096.015d@004_1159 तिलप्रदाता रमते पितृलोके यथासुखम् 14,096.015d@004_1160 यः प्रयच्छति विप्राय तिलधेनुं नराधिप 14,096.015d@004_1161 श्रोत्रियाय दरिद्राय शृणु तस्यापि यत् फलम् 14,096.015d@004_1162 गोसहस्रप्रदानेन यत् पुण्यं समुदाहृतम् 14,096.015d@004_1163 तत् पुण्यफलम् आप्नोति तिलधेनुप्रदो नरः 14,096.015d@004_1164 तिलानां कुडवैर् यस् तु तिलधेनुं प्रयच्छति 14,096.015d@004_1165 तावत् कोटिसमा राजन् स्वर्गलोके महीयते 14,096.015d@004_1166 अष्टाढकतिलैः कृत्वा तिलधेनुं नराधिप 14,096.015d@004_1167 द्वात्रिंशन् निष्कसंयुक्तं विषुवे यः प्रयच्छति 14,096.015d@004_1168 मद्भक्त्या मद्गतात्मा वै तस्य पुण्यफलं शृणु 14,096.015d@004_1169 कन्यादानसहस्रस्य विधिदत्तस्य यत् फलम् 14,096.015d@004_1170 तत् पुण्यं समनुप्राप्तो मम लोके महीयते 14,096.015d@004_1171 मम लोकावतीर्णश् च सो ऽस्मिंल् लोके ऽभिजायते 14,096.015d@004_1172 ऋग्यजुःसामवेदानां पारगो ब्राह्मणर्षभः 14,096.015d@004_1173 गां तु यस् तु दरिद्राय श्रोत्रियाय प्रयच्छति 14,096.015d@004_1174 प्रसन्नां क्षीरिणीं पुण्यां सवत्सां कांस्यदोहिनीम् 14,096.015d@004_1175 यत् किं चिद् दुष्कृतं कर्म तस्य पूर्वकृतं नृप 14,096.015d@004_1176 तत् सर्वं तत्क्षणाद् एव विनश्यति न संशयः 14,096.015d@004_1177 यानं च वृषसंयुक्तं दीप्यमानं स्वलंकृतम् 14,096.015d@004_1178 आरूढः कामगं दिव्यं गोलोकम् अधिगच्छति 14,096.015d@004_1179 यावन्ति चैव रोमाणि तस्या गोस् तु नराधिप 14,096.015d@004_1180 तावद् वर्षसहस्राणि गवां लोके महीयते 14,096.015d@004_1181 गोलोकाद् अवतीर्णस् तु लोके ऽस्मिन् ब्राह्मणो भवेत् 14,096.015d@004_1182 सत्रयाजी वदान्यश् च सर्वराजभिर् अर्चितः 14,096.015d@004_1183 तिलं गावः सुवर्णं चाप्य् अन्नं कन्या वसुंधरा 14,096.015d@004_1184 तारयन्तीह दत्तानि ब्राह्मणेभ्यो महाभुज 14,096.015d@004_1185 ब्राह्मणं वृत्तसंपन्नम् आहिताग्निम् अलोलुपम् 14,096.015d@004_1186 तर्पयेद् विधिवद् राजन् स निधिः पारलौकिकः 14,096.015d@004_1187 आहिताग्निं दरिद्रं च श्रोत्रियं च जितेन्द्रियम् 14,096.015d@004_1188 शूद्रान्नवर्जितं चैव द्विजं यत्नेन पूजयेत् 14,096.015d@004_1189 आहिताग्निः सदा पात्रम् अग्निहोत्रश् च वेदवित् 14,096.015d@004_1190 पात्राणाम् अपि तत् पात्रं शूद्रान्नं यस्य नोदरे 14,096.015d@004_1191 यच् च वेदमयं पात्रं यच् च पात्रं तपोमयम् 14,096.015d@004_1192 असंकीर्णं च यत् पात्रं तत् पात्रं तारयिष्यति 14,096.015d@004_1193 नित्यं स्वाध्यायनिरतास् त्व् अप्रकीर्णेन्द्रियाश् च ये 14,096.015d@004_1194 पञ्चयज्ञरता नित्यं पूजितास् तारयन्ति ते 14,096.015d@004_1195 ये क्षान्तिदान्ताः श्रुतिपूर्णकर्णा 14,096.015d@004_1196 जितेन्द्रिया प्राणिवधे निवृत्ताः 14,096.015d@004_1197 प्रतिग्रहे संकुचिता गृहस्थास् 14,096.015d@004_1198 ते ब्राह्मणास् तारयितुं समर्थाः 14,096.015d@004_1199 नित्योदकी नित्ययज्ञोपवीती 14,096.015d@004_1200 नित्यस्वाध्यायी वृषलान्नवर्जी 14,096.015d@004_1201 ऋतौ गच्छन् विधिवच् चापि जुह्वन् 14,096.015d@004_1202 स ब्राह्मणस् तारयितुं समर्थः 14,096.015d@004_1203 ब्राह्मणो यस् तु मद्भक्तो मद्याजी मत्परायणः 14,096.015d@004_1204 मयि संन्यस्तकर्मा च स विप्रस् तारयेद् ध्रुवम् 14,096.015d@004_1205 द्वादशाक्षरतत्त्वज्ञश् चतुर्व्यूहविभागवित् 14,096.015d@004_1206 वैशंपायन उवाच 14,096.015d@004_1206 अच्छिद्रपञ्चकालज्ञः स विप्रस् तारयिष्यति 14,096.015d@004_1207 वासुदेवेन दानेषु कथितेषु यथाक्रमम् 14,096.015d@004_1208 अवितृप्तस् तु धर्मेषु केशवं पुनर् अब्रवीत् 14,096.015d@004_1209 देव धर्मामृतम् इदं शृण्वतो ऽपि परंतप 14,096.015d@004_1210 न विद्यते सुरश्रेष्ठ मम तृप्तिर् हि माधव 14,096.015d@004_1211 अनडुत्संप्रदानस्य यत् फलं तु विधीयते 14,096.015d@004_1212 तत् फलं कथयस्वेह तव भक्तस्य मे ऽच्युत 14,096.015d@004_1213 यानि चान्यानि दानानि त्वया नोक्तानि कानि चित् 14,096.015d@004_1214 तान्य् आचक्ष्व सुरश्रेष्ठ तेषां चानुक्रमात् फलम् 14,096.015d@004_1214 भगवान् उवाच 14,096.015d@004_1215 पवित्रत्वात् सुपुण्यत्वात् पावनत्वात् तथैव च 14,096.015d@004_1216 शृणु धर्मामृतं श्रेष्ठं दत्तस्यानडुहः फलम् 14,096.015d@004_1217 दशधेनुसमो ऽनड्वान् एको ऽपि कुरुपुंगव 14,096.015d@004_1218 मेदोमांसविपुष्टाङ्गो नीरोगः कोपवर्जितः 14,096.015d@004_1219 युवा भद्रः सुशीलश् च सर्वदोषविवर्जितः 14,096.015d@004_1220 धुरं धारयते क्षिप्रं दत्तो विप्राय पाण्डव 14,096.015d@004_1221 स तेन पुण्यदानेन वर्षकोटिं युधिष्ठिर 14,096.015d@004_1222 यथाकामं महातेजा गवां लोके महीयते 14,096.015d@004_1223 यश् च दद्याद् अनडुहौ द्वौ युक्तौ च धुरंधरौ 14,096.015d@004_1224 सुवृत्ताय दरिद्राय श्रोत्रियाय विशेषतः 14,096.015d@004_1225 तस्य यत् पुण्यम् आख्यातं तच् छृणुष्व युधिष्ठिर 14,096.015d@004_1226 सहस्रगोप्रदानेन यत् प्रोक्तं फलम् उत्तमम् 14,096.015d@004_1227 तत् पुण्यफलम् आप्नोति याति लोकान् स मामकान् 14,096.015d@004_1228 यावन्ति चैव रोमाणि तयोर् अनडुहोर् नृप 14,096.015d@004_1229 तावद् वर्षसहस्राणि मम लोके महीयते 14,096.015d@004_1230 दरिद्रायैव दातव्यं न समृद्धाय पाण्डव 14,096.015d@004_1231 वर्षाणां हि तटाकेषु फलं नैव पयोधिषु 14,096.015d@004_1232 यस् तु दद्याद् अनडुहं दरिद्राय द्विजातये 14,096.015d@004_1233 स तेन पुण्यदानेन पूतात्मा कुरुपुंगव 14,096.015d@004_1234 विमानं दिव्यम् आरूढो दिव्यरूपी यथासुखम् 14,096.015d@004_1235 मम लोकेषु रमते यावद् आभूतसंप्लवम् 14,096.015d@004_1236 गृहं दीपप्रभायुक्तं शय्यासनविभूषितम् 14,096.015d@004_1237 भाजनोपस्करैर् युक्तं धान्यपूर्णम् अलंकृतम् 14,096.015d@004_1238 दासीगोभूमिसंयुक्तं सफलं सर्वसाधनैः 14,096.015d@004_1239 ब्राह्मणाय दरिद्राय श्रोत्रियाय युधिष्ठिर 14,096.015d@004_1240 दद्यात् सदक्षिणं यस् तु तस्य पुण्यफलं शृणु 14,096.015d@004_1241 देवाः पितृगणाश् चैव अग्नयो ऋषयस् तथा 14,096.015d@004_1242 प्रयच्छन्ति प्रहृष्टा वै यानम् आदित्यसंनिभम् 14,096.015d@004_1243 तेन गच्छेच् छ्रिया युक्तो ब्रह्मलोकम् अनुत्तमम् 14,096.015d@004_1244 स्त्रीसहस्रावृते दिव्ये भवने तत्र काञ्चने 14,096.015d@004_1245 मोदते ब्रह्मलोकस्थो यावद् आभूतसंप्लवम् 14,096.015d@004_1246 शय्यां प्रस्तरणोपेतां यः प्रयच्छति पाण्डव 14,096.015d@004_1247 अर्चयित्वा द्विजं भक्त्या वस्त्रमाल्यानुलेपनैः 14,096.015d@004_1248 भोजयित्वा विचित्रान्नं तस्य पुण्यफलं शृणु 14,096.015d@004_1249 धेनुदानस्य यत् पुण्यं विधिदत्तस्य पाण्डव 14,096.015d@004_1250 तत् पुण्यं तम् अनुप्राप्य पितृलोके महीयते 14,096.015d@004_1251 शिल्पम् अध्ययनं वापि विद्यामन्त्रौषधानि च 14,096.015d@004_1252 यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु 14,096.015d@004_1253 आहिताग्निसहस्रस्य पूजितस्यैव यत् फलम् 14,096.015d@004_1254 तत् पुण्यफलम् आप्नोति यस् तु विद्यां प्रयच्छति 14,096.015d@004_1255 छन्दोभिः संप्रयुक्तेन विमानेन विराजता 14,096.015d@004_1256 सप्तर्षिलोकान् व्रजति पूज्यते ब्रह्मवादिभिः 14,096.015d@004_1257 चतुर्युगानि वै त्रिंशत् क्रीडित्वा तत्र देववत् 14,096.015d@004_1258 इह मानुष्यके लोके विप्रो भवति वेदवित् 14,096.015d@004_1259 विश्रामयति यो विप्रं श्रान्तम् अध्वनि कर्शितम् 14,096.015d@004_1260 विनश्यति तदा पापं तस्य वर्षकृतं नृप 14,096.015d@004_1261 अथ प्रक्षालयेत् पादौ तस्य तोयेन भक्तिमान् 14,096.015d@004_1262 दशवर्षकृतं पापं व्यपोहति न संशयः 14,096.015d@004_1263 घृतेन वाथ तैलेन पादौ तस्य तु पूजयेत् 14,096.015d@004_1264 तद् द्वादशसमारूढं पापम् आशु व्यपोहति 14,096.015d@004_1265 धेनुकाञ्चनदत्तस्य यच् च पुण्यम् उदाहृतम् 14,096.015d@004_1266 तत् पुण्यफलम् आप्नोति यस् त्व् एवं विप्रम् अर्चयेत् 14,096.015d@004_1267 स्वागतेन च यो विप्रं पूजयेद् आसनेन च 14,096.015d@004_1268 प्रत्युत्थानेन वा राजन् स देवानां प्रियो भवेत् 14,096.015d@004_1269 स्वागतेनाग्नयो राजन्न् आसनेन शतक्रतुः 14,096.015d@004_1270 प्रत्युत्थानेन पितरः प्रीतिं यान्त्य् अतिथिप्रियाः 14,096.015d@004_1271 अग्निशक्रपितॄणां च तेषां प्रीत्या नराधिप 14,096.015d@004_1272 संवत्सरकृतं पापं तस्य सद्यो विनश्यति 14,096.015d@004_1273 यः प्रयच्छति विप्राय आसनं माल्यभूषितम् 14,096.015d@004_1274 स याति मणिचित्रेण रथेनेन्द्रनिकेतनम् 14,096.015d@004_1275 पुरंदरपुरे तत्र दिव्यनारीविभूषितः 14,096.015d@004_1276 षष्टिं वर्षसहस्राणि क्रीडत्य् अप्सरसां गणैः 14,096.015d@004_1277 वाहनं यः प्रयच्छेत ब्राह्मणाय युधिष्ठिर 14,096.015d@004_1278 स याति रत्नचित्रेण वाहनेन सुरालयम् 14,096.015d@004_1279 स तत्र कामं क्रीडित्वा सेव्यमानो ऽप्सरोगणैः 14,096.015d@004_1280 इह राजा भवेद् राजन् नात्र कार्या विचारणा 14,096.015d@004_1281 पादपं पल्लवाकीर्णं पुष्पितं फलितं तथा 14,096.015d@004_1282 गन्धमाल्यैर् अथाभ्यर्च्य वस्त्राभरणभूषितम् 14,096.015d@004_1283 यः प्रयच्छति विप्राय श्रोत्रियाय सदक्षिणम् 14,096.015d@004_1284 भोजयित्वा यथाकामं तस्य पुण्यफलं शृणु 14,096.015d@004_1285 जाम्बूनदविचित्रेण विमानेन विराजता 14,096.015d@004_1286 पुरंदरपुरं याति जयशब्दरवैर् युतः 14,096.015d@004_1287 ततः शक्रपुरे रम्ये तस्य कल्पकपादपः 14,096.015d@004_1288 ददाति चेप्सितं सर्वं मनसा यद् यद् इच्छति 14,096.015d@004_1289 यावन्ति तस्य पत्राणि पुष्पाणि च फलानि च 14,096.015d@004_1290 तावद् वर्षसहस्राणि स्वर्गलोके महीयते 14,096.015d@004_1291 शक्रलोकावतीर्णश् च मानुष्यं लोकम् आगतः 14,096.015d@004_1292 रथाश्वगजसंपूर्णं पुरं राज्यं च रक्षति 14,096.015d@004_1293 स्थापयित्वा तु मद्भक्त्या यो मत्प्रतिकृतिं नरः 14,096.015d@004_1294 आलयं विधिवत् कृत्वा पूजाकर्म च कारयेत् 14,096.015d@004_1295 स्वयं वा पूजयेद् भक्त्या तस्य पुण्यफलं शृणु 14,096.015d@004_1296 अश्वमेधसहस्रस्य यत् पुण्यं समुदाहृतम् 14,096.015d@004_1297 तत् फलं समवाप्नोति मत्सालोक्यं प्रपद्यते 14,096.015d@004_1298 न जाने निर्गमं तस्य मम लोकाद् युधिष्ठिर 14,096.015d@004_1299 देवालये विप्रगृहे गोवाटे चत्वरे ऽपि वा 14,096.015d@004_1300 प्रज्वालयति यो दीपं तस्य पुण्यफलं शृणु 14,096.015d@004_1301 आरुह्य काञ्चनं यानं द्योतयन् सर्वतोदिशम् 14,096.015d@004_1302 गच्छेद् आदित्यलोकं स सेव्यमानः सुरोत्तमैः 14,096.015d@004_1303 तत्र प्रकामं क्रीडित्वा वर्षकोटिं महातपाः 14,096.015d@004_1304 इह लोके भवेद् विप्रो वेदवेदाङ्गपारगः 14,096.015d@004_1305 देवालयेषु वा राजन् ब्राह्मणावसथेषु वा 14,096.015d@004_1306 चत्वरे वा चतुष्के वा रात्रौ वा यदि वा दिवा 14,096.015d@004_1307 नानागन्धर्ववाद्यानि धर्मश्रावणिकानि च 14,096.015d@004_1308 यस् तु कारयते भक्त्या मद्गतेनान्तरात्मना 14,096.015d@004_1309 तस्य देवा नरश्रेष्ठ पितरश् चापि हर्षिताः 14,096.015d@004_1310 सुप्रीताः संप्रयच्छन्ति विमानं कामगं शुभम् 14,096.015d@004_1311 स च तेन विमानेन याति देवपुरं नरः 14,096.015d@004_1312 तत्र दिव्याप्सरोभिस् तु सेव्यमानः प्रमोदते 14,096.015d@004_1313 देवलोकावतीर्णस् तु सो ऽस्मिंल् लोके नराधिप 14,096.015d@004_1314 वेदवेदाङ्गतत्त्वज्ञो भोगवान् ब्राह्मणो भवेत् 14,096.015d@004_1315 चत्वरे वा सभायां वा विस्तीर्णे वा सभाङ्गणे 14,096.015d@004_1316 कृत्वाग्निकुण्डं विपुलं स्थण्डिलं वा युधिष्ठिर 14,096.015d@004_1317 तत्राग्निं चतुरो मास्ठज्वलयेद् यस् तु भक्तिमान् 14,096.015d@004_1318 समाप्तेषु च मासेषु पौष्यादिषु ततो द्विजान् 14,096.015d@004_1319 भोजयेत् पायसं मृष्टं मद्गतेनान्तरात्मना 14,096.015d@004_1320 दक्षिणां च यथाशक्ति ब्राह्मणेभ्यो निवेदयेत् 14,096.015d@004_1321 एवम् अग्निं तु यः कुर्यान् नित्यम् एवार्चयंस् तु माम् 14,096.015d@004_1322 तस्य पुण्यफलं यद् वै तन् निबोध युधिष्ठिर 14,096.015d@004_1323 तेनाहं शंकरश् चैव पितरो ह्य् अग्नयस् तथा 14,096.015d@004_1324 यास्यामः परमां प्रीतिं नात्र कार्या विचारणा 14,096.015d@004_1325 षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च 14,096.015d@004_1326 सो ऽस्मत् प्रीतिकरः श्रीमान् मम लोके महीयते 14,096.015d@004_1327 मम लोकावतीर्णश् च सो ऽस्मिंल् लोके महायशाः 14,096.015d@004_1328 वेदवेदाङ्गविद् विप्रो जायते राजपूजितः 14,096.015d@004_1329 यः करोति नरश्रेष्ठ भरणं ब्राह्मणस्य तु 14,096.015d@004_1330 श्रोत्रियस्याभिजातस्य दरिद्रस्य विशेषतः 14,096.015d@004_1331 तस्य पुण्यफलं यद् वै तन् निबोध युधिष्ठिर 14,096.015d@004_1332 गवां कोटिप्रदानेन यत् पुण्यं समुदाहृतम् 14,096.015d@004_1333 तत्पुण्यफलम् आप्नोति वर्षेणैकेन पाण्डव 14,096.015d@004_1334 काञ्चनेन विचित्रेण यानेनाम्बरशोभिना 14,096.015d@004_1335 स याति मामकं लोकं दिव्यस्त्रीगणसेवितः 14,096.015d@004_1336 गीयमानो वरस्त्रीभिर् वर्षाणां कोटिविंशतिम् 14,096.015d@004_1337 क्रीडित्वा मामके लोके तत्र देवैर् अभिष्टुतः 14,096.015d@004_1338 मानुष्यम् अवतीर्णस् तु वेदविद् ब्राह्मणो भवेत् 14,096.015d@004_1339 करकं कुण्डिकां वापि महद् वा जलभाजनम् 14,096.015d@004_1340 यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु 14,096.015d@004_1341 ब्रह्मकूर्चेन यत् पीते फलं प्रोक्तं यथाविधि 14,096.015d@004_1342 तत् पुण्यफलम् आप्नोति जलभाजनदो नरः 14,096.015d@004_1343 सुतृप्तः सुप्रभः सौम्यः प्रहृष्टेन्द्रियमानसः 14,096.015d@004_1344 हंससारसयुक्तेन विमानेन विराजता 14,096.015d@004_1345 स याति वारुणं लोकं दिव्यगन्धर्वसेवितः 14,096.015d@004_1346 पानीयं यः प्रयच्छेद् वै जीवानां जीवनं परम् 14,096.015d@004_1347 ग्रीष्मकेषु च मासेषु तस्य पुण्यफलं शृणु 14,096.015d@004_1348 कपिलाकोटिदानस्य यत् पुण्यं तु विधीयते 14,096.015d@004_1349 तत्पुण्यफलम् आप्नोति पानीयं यः प्रयच्छति 14,096.015d@004_1350 पूर्णचन्द्रप्रकाशेन विमानेन विराजता 14,096.015d@004_1351 स गच्छेच् चेन्द्रसदनं सेव्यमानो ऽप्सरोगणैः 14,096.015d@004_1352 त्रिंशत्कोटियुगं तत्र दिव्यगन्धर्वसेवितः 14,096.015d@004_1353 क्रीडित्वा मानुषे लोके चतुर्वेदी द्विजो भवेत् 14,096.015d@004_1354 शिरो ऽभ्यङ्गप्रदानेन तेजस्वी प्रियदर्शनः 14,096.015d@004_1355 सुभगो रूपव्ठशूरः पण्डितश् च भवेद् द्विजः 14,096.015d@004_1356 वस्त्रदायी तु तेजस्वी सर्वत्र प्रियदर्शनः 14,096.015d@004_1357 सुखभोगपतिः श्रीमान् स्त्रीणां नित्यं मनोरमः 14,096.015d@004_1358 उपानहौ च छत्त्रं च यो ददाति नरोत्तमः 14,096.015d@004_1359 स याति नरमुख्येन काञ्चनेन विराजता 14,096.015d@004_1360 शक्रलोकं महातेजाः सेव्यमानो ऽप्सरोगणैः 14,096.015d@004_1361 काष्ठपादुकदो याति विमानैर् वृषनिर्मितैः 14,096.015d@004_1362 धर्मराजपुरं रम्यं सेव्यमानो ऽप्सरोत्तमैः 14,096.015d@004_1363 दन्तकाष्ठप्रदानेन प्रियवाक्यो भवेन् नरः 14,096.015d@004_1364 सुगन्धवदनः श्रीमान् मेधासौभाग्यसंयुतः 14,096.015d@004_1365 क्षीरं दधि घृतं वापि गुडं मधुरसं तथा 14,096.015d@004_1366 ये प्रयच्छन्ति विप्रेभ्यः परां भक्तिं गता नराः 14,096.015d@004_1367 ते वृषैर् अश्वयानैश् च श्वेतस्रग्दामभूषिताः 14,096.015d@004_1368 उपगीयमाना गन्धर्वैर् यान्तीश्वरपुरं नराः 14,096.015d@004_1369 तत्र दिव्याप्सरोभिस् तु सेव्यमाना यथासुखम् 14,096.015d@004_1370 षष्टिं वर्षसहस्राणि मोदन्ते देवसंनिभाः 14,096.015d@004_1371 ततः कालावतीर्णाश् च जायन्ते त्व् इह मानवाः 14,096.015d@004_1372 प्रभूतधनधान्याश् च भोगवन्तो नरोत्तमाः 14,096.015d@004_1373 वैशाखे मासि वैशाखे दिवसे पाण्डुनन्दन 14,096.015d@004_1374 वैवस्वतं समुद्दिश्य परां भक्तिम् उपागताः 14,096.015d@004_1375 अभ्यर्च्य विधिवद् विप्रांस् तिलान् गुडसमायुतान् 14,096.015d@004_1376 ये प्रयच्छन्ति विप्रेभ्यस् तेषां पुण्यफलं शृणु 14,096.015d@004_1377 गोप्रदानेन यत् पुण्यं विधिवत् पाण्डुनन्दन 14,096.015d@004_1378 तत् पुण्यं समनुप्राप्तो यमलोके महीयते 14,096.015d@004_1379 ततश् चापि च्युतः कालाद् इह राजा भविष्यति 14,096.015d@004_1380 तस्मिन्न् एव दिने विप्रान् भोजयित्वा सदक्षिणम् 14,096.015d@004_1381 तोयपूर्णानि दिव्यानि भाजनानि दिशन्ति ये 14,096.015d@004_1382 ते यान्त्य् आदित्यवर्णाभैर् विमानैर् वरुणालयम् 14,096.015d@004_1383 तत्र दिव्याङ्गनाभिस् तु रमन्ते कामकामिनः 14,096.015d@004_1384 ततो ऽवतीर्णाः कालेन ते चास्मिन् मानुषे पुनः 14,096.015d@004_1385 भोगवन्तो द्विजश्रेष्ठा भविष्यन्ति न संशयः 14,096.015d@004_1386 अनन्तराशी यश् चापि वर्तते व्रतवत् सदा 14,096.015d@004_1387 सत्यवाक् क्रोधरहितः शुचिः स्नानरतः सदा 14,096.015d@004_1388 स विमानेन दिव्येन याति शक्रपुरं नरः 14,096.015d@004_1389 तत्र दिव्याप्सरोभिस् तु वर्षकोटिं महातपाः 14,096.015d@004_1390 क्रीडित्वा मानुषे लोके जायते वेदविद् द्विजः 14,096.015d@004_1391 एकभुक्तेन यश् चापि वर्षम् एकं तु वर्तते 14,096.015d@004_1392 ब्रह्मचारी जितक्रोधः सत्यशौचसमन्वितः 14,096.015d@004_1393 स विमानेन दिव्येन याति शक्रपुरं नरः 14,096.015d@004_1394 दशकोटिसहस्राणि क्रीडित्वाप्सरसां गणैः 14,096.015d@004_1395 इह मानुष्यके लोके ब्राह्मणो वेदविद् भवेत् 14,096.015d@004_1396 चतुर्थकालं यो भुङ्क्ते ब्रह्मचारी जितेन्द्रियः 14,096.015d@004_1397 वर्तते चैकवर्षं तु तस्य पुण्यफलं शृणु 14,096.015d@004_1398 चित्रबर्हिणयुक्तेन विचित्रध्वजशोभिना 14,096.015d@004_1399 याति यानेन दिव्येन स महेन्द्रपुरं नरः 14,096.015d@004_1400 अकृशाभिर् वरस्त्रीभिः सेव्यमानो यथासुखम् 14,096.015d@004_1401 ततो द्वादशकोटिं स समाः सम्यक् प्रमोदते 14,096.015d@004_1402 शक्रलोकावतीर्णश् च लोके चास्मिन् नराधिप 14,096.015d@004_1403 भवेद् वै ब्राह्मणो विद्वान् क्षमावान् वेदपारगः 14,096.015d@004_1404 षष्ठकाले तु यो ऽश्नाति वर्षम् एकम् अकल्मषः 14,096.015d@004_1405 ब्रह्मचर्यव्रतैर् युक्तः शुचिः क्रोधविवर्जितः 14,096.015d@004_1406 तपोयुक्तस्य तस्याथ शृणुष्व फलम् उत्तमम् 14,096.015d@004_1407 अत्यादित्यप्रकाशेन विमानेनार्कसंनिभः 14,096.015d@004_1408 स याति मम लोकान् वै दिव्यनारीनिषेवितः 14,096.015d@004_1409 तत्र साध्यैर् मरुद्भिश् च पूज्यमानो यथासुखम् 14,096.015d@004_1410 पश्यन्न् एव सदा मां तु क्रीडत्य् अप्सरसां गणैः 14,096.015d@004_1411 पक्षोपवासं यश् चापि कुरुते मद्गतात्मना 14,096.015d@004_1412 समाप्ते तु व्रते तस्मिंस् तर्पयेच् छ्रोत्रियान् द्विजान् 14,096.015d@004_1413 सो ऽपि गच्छति दिव्येन विमानेन महातपाः 14,096.015d@004_1414 द्योतयन् प्रभया व्योम मम लोकं प्रपद्यते 14,096.015d@004_1415 स तत्र मोदते कामं कामरूपी यथासुखम् 14,096.015d@004_1416 त्रिंशत्कोटिसमा राजन् क्रीडित्वा तत्र देववत् 14,096.015d@004_1417 इह मानुष्यके लोके पूजनीयो द्विजो भवेत् 14,096.015d@004_1418 त्रयाणाम् अपि वेदानां साङ्गानां पारगो भवेत् 14,096.015d@004_1419 यश् च मासोपवासं वै कुरुते मद्गतात्मना 14,096.015d@004_1420 जितेन्द्रियो जितक्रोधो जितधीः स्नानतत्परः 14,096.015d@004_1421 समाप्ते नियमे तत्र भोजयित्वा द्विजोत्तमान् 14,096.015d@004_1422 दक्षिणां च ततो दद्यात् प्रहृष्टेनान्तरात्मना 14,096.015d@004_1423 स गच्छति महातेजा ब्रह्मलोकम् अनुत्तमम् 14,096.015d@004_1424 सिंहयुक्तेन यानेन दिव्यस्त्रीगणसेवितः 14,096.015d@004_1425 स तत्र ब्रह्मणो लोके दिव्यर्षिगणसेवितः 14,096.015d@004_1426 शतकोटिसमा राजन् यथाकामं प्रमोदते 14,096.015d@004_1427 ततः कालावतीर्णश् च सो ऽस्मिंल् लोके द्विजो भवेत् 14,096.015d@004_1428 षडङ्गविच् चतुर्वेदी त्रिंशज् जन्मान्य् अरोगवान् 14,096.015d@004_1429 यस् त्यक्त्वा सर्वकर्माणि शुचिः क्रोधविवर्जितः 14,096.015d@004_1430 महाप्रस्थानम् एकाग्रो याति मद्गतमानसः 14,096.015d@004_1431 स गच्छेद् इन्द्रसदनं विमानेन महातपाः 14,096.015d@004_1432 महामणिविचित्रेण सौवर्णेन विराजता 14,096.015d@004_1433 शतकोटिसमास् तत्र सुराधिपतिपूजितः 14,096.015d@004_1434 नाकपृष्ठे निवसति दिव्यस्त्रीगणसेवितः 14,096.015d@004_1435 शक्रलोकावतीर्णश् च मानुषेषूपजायते 14,096.015d@004_1436 राज्ञां राजा महातेजाः सर्वलोकार्चितः प्रभुः 14,096.015d@004_1437 प्रायोपवेशं यश् चापि कुरुते मद्गतात्मना 14,096.015d@004_1438 नमो ब्रह्मण्यदेवायेत्य् उक्त्वा मन्त्रं समाहितः 14,096.015d@004_1439 अन्तःस्वस्थो जितक्रोधस् तस्य पुण्यफलं शृणु 14,096.015d@004_1440 कामगः कामरूपी च बालसूर्यसमप्रभः 14,096.015d@004_1441 स विमानेन दिव्येन याति लोकान् अनामयान् 14,096.015d@004_1442 स्वर्गात् स्वर्गं महातेजा गत्वा चैव यथासुखम् 14,096.015d@004_1443 मम लोकेषु रमते यावद् आभूतसंप्लवम् 14,096.015d@004_1444 अग्निप्रवेशं यश् चापि कुरुते मद्गतात्मना 14,096.015d@004_1445 सो ऽपि यानेन दिव्येन मम लोकं प्रपद्यते 14,096.015d@004_1446 ततः सर्वगुणोपेतः पश्यन्न् अपि स मां सदा 14,096.015d@004_1447 त्रिंशत्कोटिसमा राजन् मोदते मम संनिधौ 14,096.015d@004_1448 ततो ऽवतीर्णः कालेन वेदविद् ब्राह्मणो भवेत् 14,096.015d@004_1449 कर्षणं साधयन् यस् तु मां प्रसन्नः शुचिव्रतः 14,096.015d@004_1450 नमो ब्रह्मण्यदेवायेत्य् एतं मन्त्रम् उदाहरन् 14,096.015d@004_1451 बालसूर्यप्रकाशेन विमानेन विराजता 14,096.015d@004_1452 मम लोकं समासाद्य षट्कोटिं तु प्रमोदते 14,096.015d@004_1453 मम लोकावतीर्णश् च सो ऽस्मिंल् लोके नृपो भवेत् 14,096.015d@004_1454 निवेशयति मन्मूर्त्या आत्मानं मद्गतः शुचिः 14,096.015d@004_1455 रुद्रदक्षिणमूर्त्यां वा चतुर्दश्यां विशेषतः 14,096.015d@004_1456 सिद्धैर् ब्रह्मर्षिभिश् चैव देवलोकैश् च पूजितः 14,096.015d@004_1457 गन्धर्वैर् भूतसंघैश् च गीयमानो महातपाः 14,096.015d@004_1458 प्रविशेत् स महातेजा मां वा शंकरम् एव वा 14,096.015d@004_1459 तस्यापुनर्भवं (सिच्) राजन् नात्र कार्या विचारणा 14,096.015d@004_1460 गोकृते स्त्रीकृते चैव गुरुविप्रकृते ऽपि वा 14,096.015d@004_1461 हन्यन्ते ये तु राजेन्द्र शक्रलोकं व्रजन्ति ते 14,096.015d@004_1462 तत्र जाम्बूनदमये विमाने कामगामिनि 14,096.015d@004_1463 मन्वन्तरं प्रमोदन्ते दिव्यनारीनिषेविताः 14,096.015d@004_1464 आश्रुतस्याप्रदानेन दत्तस्य हरणेन च 14,096.015d@004_1465 जन्मप्रभृति यद् दत्तं सर्वं नश्यति भारत 14,096.015d@004_1466 नागोप्रदास् तत्र पयः पिबन्ति 14,096.015d@004_1467 नाभूमिदा भूमिम् अथाश्नुवन्ति 14,096.015d@004_1468 यान् यान् कामान् ब्राह्मणेभ्यो ददाति 14,096.015d@004_1469 तांस् तान् कामान् स्वर्गलोके च भुङ्क्ते 14,096.015d@004_1470 यद् यद् इष्टतमं द्रव्यं न्यायेनोपार्जितं च यत् 14,096.015d@004_1471 तत् तद् गुणवते देयं तद् एवाक्षयम् इच्छता 14,096.015d@004_1472 अनुपोष्य त्रिरात्राणि तीर्थान्य् अनभिगम्य च 14,096.015d@004_1473 अदत्त्वा काञ्चनं गां च दरिद्रो नाम जायते 14,096.015d@004_1474 दानं यत् तत् फलं नैति श्रोत्रियाय न दीयते 14,096.015d@004_1475 श्रोत्रिया यत्र नाश्नन्ति न देवास् तत्र भुञ्जते 14,096.015d@004_1476 श्रोत्रियेभ्यः परं नास्ति परमं दैवतं महत् 14,096.015d@004_1477 निधानं चापि राजेन्द्र तस्माच् छ्रोत्रियभोजनात् 14,096.015d@004_1477 युधिष्ठिर उवाच 14,096.015d@004_1478 विप्रयोगे शरीरस्य सेन्द्रियस्य विशेषतः 14,096.015d@004_1479 भगवान् उवाच 14,096.015d@004_1479 अन्तरा वर्तमानस्य गतिः प्राणस्य कीदृशी 14,096.015d@004_1480 शुभाशुभकृतं सर्वं प्राप्नोतीह फलं नरः 14,096.015d@004_1481 न तु सर्वस्य भूतस्य पञ्चत्वं वापि विद्यते 14,096.015d@004_1482 पञ्चत्वं पाण्डवश्रेष्ठ भूरिभूतिकरं नृणाम् 14,096.015d@004_1483 तेषां पञ्च महायज्ञान् ये कुर्वन्ति द्विजोत्तमाः 14,096.015d@004_1484 पञ्चत्वं पञ्चभिर् भूतैर् वियोगं संप्रचक्षते 14,096.015d@004_1485 न जायते न म्रियते पुरुषः शाश्वतः सदा 14,096.015d@004_1486 प्रायेण मरणं नाम पापिनाम् एव पाण्डव 14,096.015d@004_1487 येषां तु न गतिः पुण्या तेषां मरणम् उच्यते 14,096.015d@004_1488 प्रायेणाकृतकृत्यास् तु मृत्योर् उद्विजते जनः 14,096.015d@004_1489 कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियम् इवातिथिम् 14,096.015d@004_1489 युधिष्ठिर उवाच 14,096.015d@004_1490 पञ्च यज्ञाः कथं देव क्रियन्ते ऽत्र द्विजातिभिः 14,096.015d@004_1491 भगवान् उवाच 14,096.015d@004_1491 तेषां नाम च देवेश वक्तुम् अर्हस्य् अशेषतः 14,096.015d@004_1492 शृणु पञ्च महायज्ञान् कीर्त्यमानान् युधिष्ठिर 14,096.015d@004_1493 यैर् एव ब्रह्मसालोक्यं लभ्यते गृहमेधिना 14,096.015d@004_1494 ऋषियज्ञं ब्रह्मयज्ञं भूतयज्ञं च पार्थिव 14,096.015d@004_1495 नृयज्ञं पितृयज्ञं च पञ्च यज्ञान् प्रचक्षते 14,096.015d@004_1496 तर्पणं ऋषियज्ञं स्यात् स्वाध्यायो ब्रह्मयज्ञकः 14,096.015d@004_1497 भूतयज्ञो बलिर् यज्ञो नृयज्ञो ऽतिथिपूजनम् 14,096.015d@004_1498 पितॄन् उद्दिश्य यत् कर्म पितृयज्ञः प्रकीर्तितः 14,096.015d@004_1499 हुतं चाप्य् अहुतं चैव तथा प्रहुतम् एव च 14,096.015d@004_1500 प्राशितं बलिदानं च पाकयज्ञान् प्रचक्षते 14,096.015d@004_1501 वैश्वदेवादयो होमा हुतम् इत्य् उच्यते बुधैः 14,096.015d@004_1502 अहुतं च भवेद् दत्तं प्रहुतं ब्राह्मणाशितम् 14,096.015d@004_1503 प्राणाग्निहोत्रहोमं च प्राशितं विधिवद् विदुः 14,096.015d@004_1504 बलिकर्म च राजेन्द्र पाकयज्ञाः प्रकीर्तिताः 14,096.015d@004_1505 के चित् पञ्च महायज्ञान् पाकयज्ञान् प्रचक्षते 14,096.015d@004_1506 अपरे ब्रह्मयज्ञादीन् महायज्ञविदो विदुः 14,096.015d@004_1507 सर्व एते महायज्ञाः सर्वथा परिकीर्तिताः 14,096.015d@004_1508 बुभुक्षितान् ब्राह्मणांस् तु यथाशक्ति न हापयेत् 14,096.015d@004_1509 अहन्य् अहनि ये त्व् एतान् अकृत्वा भुञ्जते स्वयम् 14,096.015d@004_1510 केवलं मलम् अश्नन्ति ते नरा न च संशयः 14,096.015d@004_1511 तस्मात् स्नात्वा द्विजो विद्वान् कुर्याद् एतान् दिने दिने 14,096.015d@004_1512 युधिष्ठिर उवाच 14,096.015d@004_1512 अतो ऽन्यथा तु भुञ्जन् वै प्रायश्चित्तीयते द्विजः 14,096.015d@004_1513 देवदेव नमस् ते ऽस्तु त्वद्भक्तस्य जनार्दन 14,096.015d@004_1514 भगवान् उवाच 14,096.015d@004_1514 वक्तुम् अर्हसि देवेश स्नानस्य च विधिं मम 14,096.015d@004_1515 शृणु पाण्डव तत् सर्वं पवित्रं पापनाशनम् 14,096.015d@004_1516 स्नात्वा येन विधानेन मुच्यन्ते किल्बिषाद् द्विजाः 14,096.015d@004_1517 मृदं च गोमयं चैव तिलान् दर्भांस् तथैव च 14,096.015d@004_1518 पुष्पाण्य् अपि यथान्यायम् आदाय तु जलं व्रजेत् 14,096.015d@004_1519 नद्यां सत्यां न च स्नायाद् अन्यत्र द्विजसत्तम 14,096.015d@004_1520 सति प्रभूते पयसि नाल्पे स्नायात् कदा चन 14,096.015d@004_1521 गत्वोदकसमीपं तु शुचौ देशे मनोहरे 14,096.015d@004_1522 ततो मृद्गोमयादीनि तत्र प्रोक्ष्य विनिक्षिपेत् 14,096.015d@004_1523 बहिः प्रक्षाल्य पादौ च द्विर् आचम्य प्रयत्नतः 14,096.015d@004_1524 प्रदक्षिणं समावृत्य नमस्कुर्यात् तु तज् जलम् 14,096.015d@004_1525 न च प्रक्षालयेत् तीर्थम् अद्भिर् विद्वान् कदा चन 14,096.015d@004_1526 न च पादेन वा हन्याद् धस्तेनान्येन तज् जलम् 14,096.015d@004_1527 सर्वदेवमया ह्य् आपो मन्मयाः पाण्डुनन्दन 14,096.015d@004_1528 तस्मात् तास् तु न हन्तव्यास् त्व् अद्भिः प्रक्षालयेत् स्थलम् 14,096.015d@004_1529 केवलं प्रथमं मज्जेन् नाङ्गानि विमृजेद् बुधः 14,096.015d@004_1530 तत् तु तीर्थं समासाद्य कुर्याद् आचमनं पुनः 14,096.015d@004_1531 गोकर्णाकृतिवत् कृत्वा करं त्रिः प्रपिबेज् जलम् 14,096.015d@004_1532 द्विस् तत् परिमृजेद् वक्त्रं पादाव् अभ्युक्ष्य चात्मनः 14,096.015d@004_1533 शीर्षण्यांस् तु ततः प्राणान् सकृद् एव तु संस्पृशेत् 14,096.015d@004_1534 बाहू द्वौ च ततः स्पृष्ट्वा हृदयं नाभिम् एव च 14,096.015d@004_1535 प्रत्यङ्गम् उदकं स्पृष्ट्वा मूर्धानं तु पुनः स्पृशेत् 14,096.015d@004_1536 आपः पुनान्त्व् इत्य् उक्त्वा च पुनर् आचमनं चरेत् 14,096.015d@004_1537 सोंकारा व्याहृतीर् वापि सदसस्पतिम् इत्य् ऋचम् 14,096.015d@004_1538 आचम्य मृत्तिकाः पश्चात् त्रिधा कृत्वा समालभेत् 14,096.015d@004_1539 ऋचेदं विष्णुर् इत्य् अङ्गम् उत्तमाधममध्यमम् 14,096.015d@004_1540 आलभ्य वारुणैः सूक्तैर् नमस्कृत्य जलं ततः 14,096.015d@004_1541 स्रवन्ती चेत् प्रतिस्रोतः प्रत्यर्कं चान्यवारिषु 14,096.015d@004_1542 मज्जेद् ओम् इत्य् उदाहृत्य न च प्रक्षोभयेज् जलम् 14,096.015d@004_1543 गोमयं च त्रिधा कृत्वा जले पूर्वं समालभेत् 14,096.015d@004_1544 सव्याहृतिं सप्रणवां गायत्रीं च जपेत् पुनः 14,096.015d@004_1545 पुनर् आचमनं कृत्वा मद्गतेनान्तरात्मना 14,096.015d@004_1546 आपो हि ष्ठेति तिसृभिर् दर्भपूतेन वारिणा 14,096.015d@004_1547 तथा तरत् समन्दीभिः सिञ्चेच् चतसृभिः क्रमात् 14,096.015d@004_1548 गोसूक्तेनाश्वसूक्तेन शुद्धवर्गेण चाप्य् अथ 14,096.015d@004_1549 वैष्णवैर् वारुणैः सूक्तैः सावित्रैर् इन्द्रदेवतैः 14,096.015d@004_1550 वामदेवेन चात्मानम् अन्यैर् मन्मयसामभिः 14,096.015d@004_1551 स्थित्वान्तःसलिले सूक्तं जपेद् वाचाघमर्षणम् 14,096.015d@004_1552 सव्याहृतिं सप्रणवां गायत्रीं वा ततो जपेत् 14,096.015d@004_1553 आ श्वासमोक्षात् प्रणवं जपेद् वा माम् अनुस्मरन् 14,096.015d@004_1554 उत्प्लुत्य तीर्थम् आसाद्य धौते शुक्ले च वाससी 14,096.015d@004_1555 शुद्धे चाच्छादयेत् कक्षे न कुर्यात् परिपाशके 14,096.015d@004_1556 पाशे निबद्धकक्ष्यो यत् कुरुते कर्म वैदिकम् 14,096.015d@004_1557 राक्षसा दानवा दैत्यास् तद् विलुम्पन्ति हर्षिताः 14,096.015d@004_1558 तस्मात् सर्वप्रयत्नेन कक्ष्यां पाशे न धारयेत् 14,096.015d@004_1559 ततः प्रक्षाल्य पादौ च हस्तौ चैव मृदा शनैः 14,096.015d@004_1560 आचम्य पुनर् आचामेत् ततः सावित्रिया द्विजः 14,096.015d@004_1561 जले जलगतः शुद्धः स्थल एव स्थले स्थितः 14,096.015d@004_1562 उभयत्र स्थितस् तस्माद् आचामेद् आत्मशुद्धये 14,096.015d@004_1563 दर्भेषु दर्भपाणिः सन् प्राङ्मुखः सुसमाहितः 14,096.015d@004_1564 प्राणायामांस् ततः कुर्यान् मद्गतेनान्तरात्मना 14,096.015d@004_1565 सहस्रकृत्वः सावित्रीं शतकृत्वस् तु वा जपेत् 14,096.015d@004_1566 समाप्ते तु जपे तस्मिन् सावित्र्या चाभिमन्त्र्य च 14,096.015d@004_1567 मन्देहानां विनाशाय रक्षसां विक्षिपेज् जलम् 14,096.015d@004_1568 उद्वर्गो ऽसीत्य् अथाचान्तः प्रायश्चित्तजलं क्षिपेत् 14,096.015d@004_1569 अथादाय सपुष्पाणि तोयान्य् अञ्जलिना द्विजः 14,096.015d@004_1570 प्रक्षिप्य प्रतिसूर्यं च व्योममुद्रां प्रकल्पयेत् 14,096.015d@004_1571 ततो द्वादशकृत्वस् तु सूर्यस्यैकाक्षरं जपेत् 14,096.015d@004_1572 ततः षडक्षरादीनि षट्कृत्वः परिवर्तयेत् 14,096.015d@004_1573 प्रदक्षिणं परामृश्य मुद्रया स्वमुखं तया 14,096.015d@004_1574 ऊर्ध्वबाहुस् ततो भूत्वा सूर्यम् ईक्षेत् समाहितः 14,096.015d@004_1575 तन्मण्डलस्थं मां ध्यायेत् तेजोमूर्तिं चतुर्भुजम् 14,096.015d@004_1576 उद् उ त्यं च जपेन् मन्त्रं चित्रं तच्चक्षुर् इत्य् अपि 14,096.015d@004_1577 सावित्रीं च यथाशक्ति जप्त्वा सूक्तं च मामकम् 14,096.015d@004_1578 मन्मयानि च सामानि पुरुषव्रतम् एव च 14,096.015d@004_1579 ततश् चालोकयेद् अर्कं हंसः शुचिषद् इत्य् ऋचा 14,096.015d@004_1580 प्रदक्षिणं समावृत्य नमस्कृत्य दिवाकरम् 14,096.015d@004_1581 ततस् तु तर्पयेद् अद्भिः ब्रह्माणं मां च शंकरम् 14,096.015d@004_1582 प्रजापतिं च देवांश् च तथा देवमुनीन् अपि 14,096.015d@004_1583 साङ्गान् अपि तथा वेदान् इतिहासान् क्रतूंस् तथा 14,096.015d@004_1584 पुराणानि च दिव्यानि कुलान्य् अप्सरसां तथा 14,096.015d@004_1585 ऋतून् संवत्सरांश् चैव कलाकाष्ठान्तकं तथा 14,096.015d@004_1586 भूतग्रामांश् च भूतानि सरितः सागरांस् तथा 14,096.015d@004_1587 शैल्ठशैलस्थितान् देवान् ओषधीः सवनस्पतीः 14,096.015d@004_1588 तर्पयेद् उपवीती तु प्रत्येकं तृप्यताम् इति 14,096.015d@004_1589 अन्वारभ्य च सव्येन पाणिना दक्षिणेन तु 14,096.015d@004_1590 निवीती तर्पयेत् पश्चाद् ऋषीन् मन्त्रकृतस् तथा 14,096.015d@004_1591 मरीच्यादीन् ऋषींश् चैव नारदान्तान् समाहितः 14,096.015d@004_1592 प्राचीनावीत्य् अथैतांस् तु तर्पयेद् देवताः पितॄन् 14,096.015d@004_1593 ततस् तु कव्यवाड् अग्निं सोमं वैवस्वतं तथा 14,096.015d@004_1594 ततश् चार्यमणं चापि अग्निष्व् आत्तांस् तथैव च 14,096.015d@004_1595 सोमपांश् चैव दर्भैस् तु सतिलैर् एव वारिभिः 14,096.015d@004_1596 तृप्यध्वम् इति पश्चात् तु स्वपितॄंस् तर्पयेत् ततः 14,096.015d@004_1597 पितॄन् पितामहांश् चैव तथैव प्रपितामहान् 14,096.015d@004_1598 पितामहीं तथा चापि तथैव प्रपितामहीम् 14,096.015d@004_1599 तथा pitçùvasé÷ caiva màtçùvasés tathaiva ca 14,096.015d@004_1600 मातरं चात्मनश् चैव तथा मातामहीम् अपि 14,096.015d@004_1601 मातुर् मातामहीं चैव गुरुम् आचार्यम् एव च 14,096.015d@004_1602 उपाध्यायान् सखीन् बन्धूञ् शिष्यर्त्विग्ज्ञातिपुत्रकान् 14,096.015d@004_1603 प्रमीतान् आनृशंस्यार्थं तर्पयेत् तान् अमत्सरः 14,096.015d@004_1604 तर्पयित्वा तथाचम्य स्नानवस्त्रं प्रपीडयेत् 14,096.015d@004_1605 वृद्धिं भृत्यजनस्याहुः स्नातकानां च तद्विदः 14,096.015d@004_1606 अतर्पयित्वा तान् पूर्वं स्नानवस्त्रं न पीडयेत् 14,096.015d@004_1607 पीडयेच् चेत् पुरा मोहाद् देवाः सर्षिगणास् तथा 14,096.015d@004_1608 पितरस् तु निराशाश् च शप्त्वा यान्ति यथागतम् 14,096.015d@004_1609 प्रक्षाल्य तु मृदा पादाव् आचम्य प्रयतः पुनः 14,096.015d@004_1610 दर्भेषु दर्भपाणिः सन् स्वाध्यायं तु समारभेत् 14,096.015d@004_1611 वेदम् आदौ समारभ्य ततोपरि पदक्रमान् 14,096.015d@004_1612 यद् अधीते स्वयं शक्त्या तत् स्वाध्यायं प्रचक्षते 14,096.015d@004_1613 ऋचं वाथ यजुर् वापि सामगाथाम् अथापि वा 14,096.015d@004_1614 इतिहासपुराणानि यथाशक्ति न हापयेत् 14,096.015d@004_1615 उत्थाय च नमस्कृत्वा दिशो दिग्देवता अपि 14,096.015d@004_1616 ब्रह्माणं च ततश् चाग्निं पृथिवीम् ओषधीस् तथा 14,096.015d@004_1617 वाचं वाचस्पतिं चैव मां चैव सरितस् तथा 14,096.015d@004_1618 नमस्कृत्वा तथाद्भिस् तु प्रणवादि च पूजयेत् 14,096.015d@004_1619 ततो नमो ऽद्भ्य इत्य् उक्त्वा नमस्कुर्यात् तु तज् जलम् 14,096.015d@004_1620 घृणिः सूर्यस् तथादित्यस् तान् प्रणम्य स्वमूर्धनि 14,096.015d@004_1621 ततस् त्व् आलोकयन्न् अर्कं प्रणवेन समाहितः 14,096.015d@004_1622 युधिष्ठिर उवाच 14,096.015d@004_1622 ततो माम् अर्चयेत् पुष्पैर् मत्प्रियैर् एव नित्यशः 14,096.015d@004_1623 त्वत्प्रियाणि प्रसूनानि त्वदधिष्ठानि माधव 14,096.015d@004_1624 भगवान् उवाच 14,096.015d@004_1624 सर्वाण्य् आचक्ष्व देवेश त्वद्भक्तस्य ममाच्युत 14,096.015d@004_1625 शृणुष्वावहितो राजन् पुष्पाणि प्रीतिकृन्ति मे 14,096.015d@004_1626 कुमुदं करवीरं च चणकं चम्पकं तथा 14,096.015d@004_1627 मल्लिकाजातिपुष्पं च नन्द्यावर्तं च नन्दिकम् 14,096.015d@004_1628 पलाशपुष्पपत्राणि दूर्वा भृङ्गकम् एव च 14,096.015d@004_1629 वनमाला च राजेन्द्र मत्प्रियाणि विशेषतः 14,096.015d@004_1630 सर्वेषाम् अपि पुष्पाणां सहस्रगुणम् उत्पलम् 14,096.015d@004_1631 तस्मात् पद्मं तथा राजन् पद्मात् तु शतपत्रकम् 14,096.015d@004_1632 तस्मात् सहस्रपत्रं तु पुण्डरीकं ततः परम् 14,096.015d@004_1633 पुण्डरीकसहस्रात् तु तुलसी गुणतो ऽधिका 14,096.015d@004_1634 बकपुष्पं ततस् तस्मात् सौवर्णं तु ततो ऽधिकम् 14,096.015d@004_1635 सौवर्णात् तु प्रसूनाच् च मत्प्रियं नास्ति पाण्डव 14,096.015d@004_1636 पुष्पालाभे तुलस्यास्तु पत्रैर् माम् अर्चयेद् बुधः 14,096.015d@004_1637 पत्रालाभे तु शाखाभिः शाखालाभे शिफाफलैः 14,096.015d@004_1638 शिफालाभे मृदा तत्र भक्तिमान् अर्चयेद् बुधः 14,096.015d@004_1639 वर्जनीयानि पुष्पाणि शृणु राजन् समाहितः 14,096.015d@004_1640 किङ्किणी मुनिपुष्पं च दुत्तूरं पाटलं तथा 14,096.015d@004_1641 तथातिमुक्तकं चैव पुंनागं नक्तमालिका 14,096.015d@004_1642 यौधिकं क्षीरिकापुष्पं निर्गुण्डी लाङ्गली जपा 14,096.015d@004_1643 कर्णिकारं तथाशोकं शल्मलीपुष्पम् एव च 14,096.015d@004_1644 ककुभाः कोविदाराश् च वैभीतकम् अथापि वा 14,096.015d@004_1645 कुरण्टकप्रसूनां च तिल्वकं लाङ्गली तथा 14,096.015d@004_1646 अङ्कोलं गिरिकर्णी च नीलान्य् एव च सर्वशः 14,096.015d@004_1647 एकवर्णानि चान्यानि सर्वाण्य् एव विवर्जयेत् 14,096.015d@004_1648 अर्कपुष्पाणि वर्ज्यानि चार्कपत्रस्थितानि च 14,096.015d@004_1649 व्याघातपिचुमन्दानि सर्वाण्य् एव विवर्जयेत् 14,096.015d@004_1650 अन्यैस् तु शुक्लपत्रैस् तु गन्धवद्भिर् नराधिप 14,096.015d@004_1651 युधिष्ठिर उवाच 14,096.015d@004_1651 अवर्ज्यैस् तैर् यथालाभं मद्भक्तो मां समर्चयेत् 14,096.015d@004_1652 कथं त्वम् अर्चनीयो ऽसि मूर्तयः कीदृशास् तु ते 14,096.015d@004_1653 वैखानसाः कथं ब्रूयुः कथं वा पाञ्चरात्रिकाः 14,096.015d@004_1653 भगवान् उवाच 14,096.015d@004_1654 शृणु पाण्डव तत् सर्वम् अर्चनाक्रमम् आत्मनः 14,096.015d@004_1655 स्थण्डिले पद्मकं कृत्वा चाष्टपत्रं सकर्णिकम् 14,096.015d@004_1656 अष्टाक्षरविधानेन ह्य् अथ वा द्वादशाक्षरैः 14,096.015d@004_1657 वैदिकैर् अथ वा मन्त्रैर् मम सूक्तेन वा पुनः 14,096.015d@004_1658 स्थापितं मां ततस् तस्मिन्न् अर्चयित्वा विचक्षणः 14,096.015d@004_1659 पुरुषं च ततः सत्यम् अच्युतं च युधिष्ठिर 14,096.015d@004_1660 अनिरुद्धं च मां प्राहुर् वैखानसविदो जनाः 14,096.015d@004_1661 अन्ये त्व् एवं विजानन्ति मां राजन् पाञ्चरात्रिकाः 14,096.015d@004_1662 वासुदेवं च राजेन्द्र संकर्षणम् अथापि वा 14,096.015d@004_1663 प्रद्युम्नं चानिरुद्धं च चतुर्मूर्तिं प्रचक्षते 14,096.015d@004_1664 एताश् चान्याश् च राजेन्द्र संज्ञाभेदेन मूर्तयः 14,096.015d@004_1665 युधिष्ठिर उवाच 14,096.015d@004_1665 विद्ध्य् अनर्थान्तरा एव माम् एवं चार्चयेद् बुधः 14,096.015d@004_1666 त्वद्भक्ताः कीदृशा देव कानि तेषां व्रतानि च 14,096.015d@004_1667 भगवान् उवाच 14,096.015d@004_1667 एतत् कथय देवेश त्वद्भक्तस्य ममाच्युत 14,096.015d@004_1668 अनन्यदेवताभक्ता ये मद्भक्तजनप्रियाः 14,096.015d@004_1669 माम् एव शरणं प्राप्तास् ते मद्भक्ताः प्रकीर्तिताः 14,096.015d@004_1670 स्वर्गाण्य् अपि यशस्यानि मत्प्रियाणि विशेषतः 14,096.015d@004_1671 मद्भक्तः पाण्डवश्रेष्ठ व्रतानीमानि धारयेत् 14,096.015d@004_1672 नान्यद् आच्छादयेद् वस्त्रं मद्भक्तो जलतारणे 14,096.015d@004_1673 स्वस्थस् तु न दिवा स्वप्यान् मधुमांसानि वर्जयेत् 14,096.015d@004_1674 प्रदक्षिणं व्रजेद् विप्रान् गाम् अश्वत्थं हुताशनम् 14,096.015d@004_1675 न धावेत् पतिते वर्षे नाग्रभिक्षां च लोपयेत् 14,096.015d@004_1676 प्रत्यक्षलवणं नाद्यात् सौभञ्जनकगृञ्जनौ 14,096.015d@004_1677 ग्रासमुष्टिं गवे दद्याद् धान्याम्लं चैव वर्जयेत् 14,096.015d@004_1678 तथा पर्युषितं चापि पक्वं परिगृहागतम् 14,096.015d@004_1679 अनिवेदितं च यद् द्रव्यं तत् प्रयत्नेन वर्जयेत् 14,096.015d@004_1680 विभीतककरञ्जानां छायां दूरं विवर्जयेत् 14,096.015d@004_1681 विप्रदेवपरीवादं न वदेत् पीडितो ऽपि सन् 14,096.015d@004_1682 सात्त्विका राजसाश् चापि तामसाश् चापि पाण्डव 14,096.015d@004_1683 माम् अर्चयन्ति मद्भक्तास् तेषाम् ईदृग्विधा गतिः 14,096.015d@004_1684 तामसास् तिमिरं यान्ति राजसा रज एव तत् 14,096.015d@004_1685 सात्त्विकाः सत्त्वसंपन्नाः सत्त्वम् एव प्रयान्ति ते 14,096.015d@004_1686 ये सिद्धाः सन्ति सांख्येन योगसत्त्वबलेन च 14,096.015d@004_1687 नभसादित्यचन्द्राभ्यां पश्यन्ति पदविस्तरम् 14,096.015d@004_1688 एकस्तम्भे नवद्वारे त्रिस्थूणे पञ्चधातुके 14,096.015d@004_1689 एतस्मिन् देहनगरे राजसस् तु सदा भवेत् 14,096.015d@004_1690 उदिते सवितर्य् अस्य क्रियायुक्तस्य धीमतः 14,096.015d@004_1691 चतुर्वेदविदश् चापि देहे षड् वृषलाः स्मृताः 14,096.015d@004_1692 क्षत्रियाः सप्त विज्ञेया वैश्यास् त्व् अष्टौ प्रकीर्तिताः 14,096.015d@004_1693 नियताः पाण्डवश्रेष्ठ शूद्राणाम् एकविंशतिः 14,096.015d@004_1694 कामः क्रोधश् च लोभश् च मोहश् च मद एव च 14,096.015d@004_1695 महामोहश् च इत्य् एते देहे षड् वृषलाः स्मृताः 14,096.015d@004_1696 गर्वः स्तम्भो ह्य् अहंकार ईर्ष्या च द्रोह एव च 14,096.015d@004_1697 पारुष्यं क्रूरता चेति सप्तैते क्षत्रियाः स्मृताः 14,096.015d@004_1698 तीक्ष्णता निकृतिर् माया शाठ्यं डम्भो ह्य् अनार्जवम् 14,096.015d@004_1699 पैशुन्यम् अनृतं चैव वैश्यास् त्व् अष्टौ प्रकीर्तिताः 14,096.015d@004_1700 तृष्णा बुभुक्षा निद्रा च आलस्यं चाघृणादया 14,096.015d@004_1701 आधिश् चापि विवादश् च प्रमादो हीनसत्त्वता 14,096.015d@004_1702 भयं विक्लबता जाड्यं पापकं मन्युर् एव च 14,096.015d@004_1703 आशा चाश्रद्दधानत्वम् अनवस्थाप्य् अयन्त्रणम् 14,096.015d@004_1704 आशौचं मलिनत्वं च शूद्रा ह्य् एते प्रकीर्तिताः 14,096.015d@004_1705 यस्मिन्न् एते न दृश्यन्ते स वै ब्राह्मण उच्यते 14,096.015d@004_1706 येषु येषु हि भावेषु यत्कालं वर्तते द्विजः 14,096.015d@004_1707 तत्तत्कालं स विज्ञेयः ब्राह्मणो ज्ञानदुर्बलः 14,096.015d@004_1708 प्राणान् आयम्य यत्कालं येन मां चापि चिन्तयेत् 14,096.015d@004_1709 तत्काले वै द्विजो ज्ञेयः शेषकालो ह्य् अथेतरः 14,096.015d@004_1710 तस्मात् तु सात्त्विको भूत्वा शुचिः क्रोधविवर्जितः 14,096.015d@004_1711 माम् अर्चयेत् तु सततं मत्प्रियत्वं यद् इच्छति 14,096.015d@004_1712 अलोलजिह्वः समुपस्थितो धृतिर् 14,096.015d@004_1713 निधाय चक्षुर् युगमात्रम् एव च 14,096.015d@004_1714 मनश् च वाचं च निगृह्य चञ्चलं 14,096.015d@004_1715 भयान् निवृत्तो मम भक्त उच्यते 14,096.015d@004_1716 ईदृशाध्यात्मिनो ये तु ब्राह्मणा नियतेन्द्रियाः 14,096.015d@004_1717 तेषां श्राद्धेषु तृप्यन्ति तेन तृप्ताः पितामहाः 14,096.015d@004_1718 धर्मो जयति नाधर्मः सत्यं जयति नानृतम् 14,096.015d@004_1719 क्षमा जयति न क्रोधः क्षमावान् ब्राह्मणो भवेत् 14,096.015d@004_1719 वैशंपायन उवाच 14,096.015d@004_1720 दानपुण्यफलं श्रुत्वा तपः पुण्यफलानि च 14,096.015d@004_1721 धर्मपुत्रः प्रहृष्टात्मा केशवं पुनर् अब्रवीत् 14,096.015d@004_1722 या चैषा कपिला देव पूर्वम् उत्पादिता विभो 14,096.015d@004_1723 होमधेनुः सदा पुण्या चतुर्वक्त्रेण माधव 14,096.015d@004_1724 सा कथं ब्राह्मणेभ्यो हि देया कस्मिन् दिने ऽपि वा 14,096.015d@004_1725 कीदृशाय च विप्राय दातव्या पुण्यलक्षणा 14,096.015d@004_1726 कति वा कपिलाः प्रोक्ताः स्वयम् एव स्वयंभुवा 14,096.015d@004_1727 कैर् वा देयाश् च ता देव श्रोतुम् इच्छामि तत्त्वतः 14,096.015d@004_1728 एवम् उक्तो हृषीकेशो धर्मपुत्रेण संसदि 14,096.015d@004_1729 अब्रवीत् कपिलासंख्यां तासां माहात्म्यम् एव च 14,096.015d@004_1730 शृणु पाण्डव तत्त्वेन पवित्रं पावनं परम् 14,096.015d@004_1731 यच् छ्रुत्वा पापकर्मापि नरः पापैः प्रमुच्यते 14,096.015d@004_1732 अग्निमध्योद्भवां दिव्याम् अग्निज्वालासमप्रभाम् 14,096.015d@004_1733 अग्निज्वालोज्ज्वलच्छृङ्गीं प्रदीप्ताङ्गारलोचनाम् 14,096.015d@004_1734 अग्निपुच्छाम् अग्निखुराम् अग्निरोमप्रभान्विताम् 14,096.015d@004_1735 ताम् आग्नेयीम् अग्निजिह्वाम् अग्निग्रीवां ज्वलत्प्रभाम् 14,096.015d@004_1736 भुञ्जते कपिलां ये तु शूद्रा लोभेन मोहिताः 14,096.015d@004_1737 पतितांस् तान् विजानीयाच् चण्डालसदृशा हि ते 14,096.015d@004_1738 न तेषां ब्राह्मणः कश् चिद् गृहे कुर्यात् प्रतिग्रहम् 14,096.015d@004_1739 दूराच् च परिहर्तव्या महापातकिनो ऽपि ते 14,096.015d@004_1740 सर्वकालं हि ते सर्वैर् वर्जिताः पितृदैवतैः 14,096.015d@004_1741 ते सदा ह्य् अप्रतिग्राह्या ह्य् असंभाष्याश् च पापिनः 14,096.015d@004_1742 पिबन्ति कपिलां यावत् तावत् तेषां पितामहाः 14,096.015d@004_1743 अमेध्यम् उपभुञ्जन्ति भूम्यां वै श्वसृगालवत् 14,096.015d@004_1744 कपिलाया घृतं क्षीरं दधि तक्रम् अथापि वा 14,096.015d@004_1745 ये शूद्रा उपभुञ्जन्ति तेषां गतिम् इमां शृणु 14,096.015d@004_1746 कपिलोपजीवी शूद्रस् तु मृतो गच्छति रौरवम् 14,096.015d@004_1747 क्लिश्यते रौरवे घोरे वर्षकोटिशतं वसन् 14,096.015d@004_1748 रौरवाच् च परिभ्रष्टो विष्ठायां जायते क्रिमिः 14,096.015d@004_1749 विष्ठागर्तेषु संविष्टो दुर्गन्धेषु सहस्रशः 14,096.015d@004_1750 तत्रैव जायमानो ऽसौ नोत्तारं तत्र विन्दति 14,096.015d@004_1751 ब्राह्मणश् चैव यस् तेषां गृहे कुर्यात् प्रतिग्रहम् 14,096.015d@004_1752 ततः प्रभृति तस्यापि पितरः स्युर् अमेध्यपाः 14,096.015d@004_1753 न तेन सार्धं संभाषेन् न चाप्य् एकासनं व्रजेत् 14,096.015d@004_1754 स नित्यं वर्जनीयो हि दूरात् तु ब्राह्मणाधमः 14,096.015d@004_1755 यस् तेन सह संभाषेद् एकशय्यां व्रजेत वा 14,096.015d@004_1756 प्राजापत्यं चरेत् कृच्छ्रं स च तेनैव शुध्यति 14,096.015d@004_1757 कपिलोपजीविनः शूद्राद् यः करोति प्रतिग्रहम् 14,096.015d@004_1758 प्रायश्चित्तं भवेत् तस्य विप्रस्यैतन् न संशयः 14,096.015d@004_1759 ब्रह्मकूर्चं तु कुर्वीत चान्द्रायणम् अथापि वा 14,096.015d@004_1760 मुच्यते किल्बिषात् तस्माद् एतेन ब्राह्मणो हि सः 14,096.015d@004_1761 कपिला ह्य् अग्निहोत्रार्थे यज्ञार्थे च स्वयंभुवा 14,096.015d@004_1762 सर्वतस् तेज उद्धृत्य ब्रह्मणा निर्मिता पुरा 14,096.015d@004_1763 पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् 14,096.015d@004_1764 पुण्यानां परमं पुण्यं कपिला पाण्डुनन्दन 14,096.015d@004_1765 तपसां तप एवाग्र्यं व्रतानां व्रतम् उत्तमम् 14,096.015d@004_1766 दानानां परमं दानं निदानं ह्य् एतद् अक्षयम् 14,096.015d@004_1767 पृथिव्यां यानि तीर्थानि पुण्यान्य् आयतनानि च 14,096.015d@004_1768 पवित्राणि च रम्याणि सर्वलोकेषु पाण्डव 14,096.015d@004_1769 तेभ्यस् तेजः समुद्धृत्य ब्रह्मणा लोककर्तृणा 14,096.015d@004_1770 लोकनिस्तारणायैव निर्मिताः कपिलाः स्वयम् 14,096.015d@004_1771 सर्वतेजोमयी ह्य् एषा कपिला पाण्डुनन्दन 14,096.015d@004_1772 सदामृतमयी मेध्या शुचिः पावनम् उत्तमम् 14,096.015d@004_1773 क्षीरेण कपिलायास् तु दध्ना वै सघृतेन वा 14,096.015d@004_1774 होतव्यान्य् अग्निहोत्राणि सायं प्रातर् द्विजातिभिः 14,096.015d@004_1775 कपिलाया घृतेनापि दध्ना क्षीरेण वा पुनः 14,096.015d@004_1776 जुह्वते ये ऽग्निहोत्राणि ब्राह्मणा विधिवत् प्रभो 14,096.015d@004_1777 पूजयन्त्य् अतिथींश् चैव परां भक्तिम् उपागताः 14,096.015d@004_1778 शूद्रान्नाद् विरता नित्यं डम्भानृतविवर्जिताः 14,096.015d@004_1779 ते यान्त्य् आदित्यसंकाशैर् विमानैर् द्विजसत्तमाः 14,096.015d@004_1780 सूर्यमण्डलमध्येन ब्रह्मलोकम् अनुत्तमम् 14,096.015d@004_1781 ब्रह्मणो भवने दिव्ये कामगाः कामरूपिणः 14,096.015d@004_1782 ब्रह्मणा पूज्यमानास् तु मोदन्ते कल्पम् अक्षयम् 14,096.015d@004_1783 एवं हि कपिला राजन् पुण्या मन्त्रामृतारणिः 14,096.015d@004_1784 आदाव् एवाग्निमध्यात् तु मैत्रेयी ब्रह्मनिर्मिता 14,096.015d@004_1785 शृङ्गाग्रे कपिलायास् तु सर्वतीर्थानि पाण्डव 14,096.015d@004_1786 ब्रह्मणो हि नियोगेन निवसन्ति दिने दिने 14,096.015d@004_1787 प्रातर् उत्थाय यो मर्त्यः कपिलाशृङ्गमस्तकात् 14,096.015d@004_1788 च्युता आपस् तु शीर्षेण प्रयतो धारयेच् छुचिः 14,096.015d@004_1789 स तेन पुण्यतीर्थेन सहसा दग्धकिल्बिषः 14,096.015d@004_1790 वर्षत्रयकृतं पापं प्रदहत्य् अग्निवत् तृणम् 14,096.015d@004_1791 मूत्रेण कपिलायास् तु यस् तु प्रातर् उपस्पृशेत् 14,096.015d@004_1792 स्नानेन तेन पुण्येन नष्टपापः स मानवः 14,096.015d@004_1793 त्रिंशद्वर्षकृतात् पापान् मुच्यते नात्र संशयः 14,096.015d@004_1794 प्रातर् उत्थाय यो भक्त्या प्रयच्छेत् तृणमुष्टिकम् 14,096.015d@004_1795 तस्य नश्यति तत् पापं त्रिंशद्रात्रिकृतं नृप 14,096.015d@004_1796 प्रातर् उत्थाय मद्भक्त्या कुर्याद् यस् तां प्रदक्षिणम् 14,096.015d@004_1797 प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः 14,096.015d@004_1798 प्रदक्षिणेन चैकेन श्रद्धायुक्तस्य पाण्डव 14,096.015d@004_1799 दशरात्रकृतं पापं तस्य तन् नश्यति ध्रुवम् 14,096.015d@004_1800 कपिलापञ्चगव्येन यः स्नायात् तु शुचिर् नरः 14,096.015d@004_1801 स गङ्गाद्येषु तीर्थेषु स्नातो भवति पाण्डव 14,096.015d@004_1802 तेन स्नानेन तस्यापि श्रद्धायुक्तस्य पाण्डव 14,096.015d@004_1803 दशरात्रकृतं पापं तत्क्षणाद् एव नश्यति 14,096.015d@004_1804 दृष्ट्वा तु कपिलां भक्त्या श्रुत्वा हुम्भारवं तथा 14,096.015d@004_1805 व्यपोहति नरः पापम् अहोरात्रकृतं नृप 14,096.015d@004_1806 यत्र वा तत्र वा चाङ्गे कपिलां यः स्पृशेच् छुचिः 14,096.015d@004_1807 संवत्सरकृतं पापं विनाशयति पाण्डव 14,096.015d@004_1808 गोसहस्रं च यो दद्याद् एकां च कपिलां नरः 14,096.015d@004_1809 समं तस्य फलं प्राह ब्रह्मलोके पितामहः 14,096.015d@004_1810 यस् त्व् एकां कपिलां हन्यान् नरः किं चित् प्रमादतः 14,096.015d@004_1811 गोसहस्रं हतं तेन भवेन् नात्र विचारणा 14,096.015d@004_1812 यश् चैकां कपिलां दद्याच् छ्रोत्रियायाहिताग्नये 14,096.015d@004_1813 गवां शतसहस्रं तु दत्तं भवति पाण्डव 14,096.015d@004_1814 दशैव कपिलाः प्रोक्ताः स्वयम् एव स्वयंभुवा 14,096.015d@004_1815 यो दद्याच् छ्रोत्रियेभ्यो वै स्वर्गं गच्छति तच् छृणु 14,096.015d@004_1816 प्रथमा स्वर्णकपिला द्वितीया गौरपिङ्गला 14,096.015d@004_1817 तृतीया रक्तपिङ्गाक्षी चतुर्थी गलपिङ्गला 14,096.015d@004_1818 पञ्चमी बभ्रुवर्णाभा षष्ठी च श्वेतपिङ्गला 14,096.015d@004_1819 सप्तमी रक्तपिङ्गाक्षी अष्टमी खुरपिङ्गला 14,096.015d@004_1820 नवमी पाटला ज्ञेया दशमी पुच्छपिङ्गला 14,096.015d@004_1821 दशैताः कपिलाः प्रोक्तास् तारयन्ति नरान् सदा 14,096.015d@004_1822 मङ्गल्याश् च पवित्राश् च सर्वपापप्रणाशनाः 14,096.015d@004_1823 एवम् एव ह्य् अनड्वाहो दश प्रोक्ता नरेश्वर 14,096.015d@004_1824 ब्राह्मणो वाहयेत् तांस् तु नान्यो वर्णः कथं चन 14,096.015d@004_1825 न घातयेत् तु दण्डेन क्षेत्रे वाध्वनि वा द्विजः 14,096.015d@004_1826 वाहयेद् धुंकृतेनैव शाखया वा सपत्रया 14,096.015d@004_1827 न दण्डेन न यष्ट्या वा न पाशेन च वा पुनः 14,096.015d@004_1828 न क्षुत्तृष्णाश्रमश्रान्तान् वाहयेद् विकलेन्द्रियान् 14,096.015d@004_1829 अतृप्तेषु न भुञ्जीयात् पिबेत् पीतेषु चोदकम् 14,096.015d@004_1830 शुश्रूषोर् मातरश् चैताः पितरस् ते प्रकीर्तिताः 14,096.015d@004_1831 अह्नां पूर्वे त्रिभागे तु धुर्याणां वाहनं स्मृतम् 14,096.015d@004_1832 विश्रामेन् मध्यमे भागे भागे चान्ते यथासुखम् 14,096.015d@004_1833 यत्र वा त्वरया कृत्यं संशयो यत्र वाध्वनि 14,096.015d@004_1834 वाहयेत् तत्र धुर्यांस् तु न स पापेन लिप्यते 14,096.015d@004_1835 अन्यथा वाहयन् राजन् निरयं याति रौरवम् 14,096.015d@004_1836 रुधिरं पातयेत् तेषां यस् तु मोहान् नराधिप 14,096.015d@004_1837 ब्रह्महत्यासमं पापं तस्य स्यात् पाण्डुनन्दन 14,096.015d@004_1838 तेन पापेन पापात्मा निरयं यात्य् असंशयम् 14,096.015d@004_1839 नरकेषु च सर्वेषु समास्थित्वा शतं शतम् 14,096.015d@004_1840 इह मानुष्यके लोके बलीवर्दो भविष्यति 14,096.015d@004_1841 तस्मात् तु मुक्तिम् अन्विच्छन् दद्यात् तु कपिलां नरः 14,096.015d@004_1842 कपिलां वाहयेद् यस् तु वृषलो लोभमोहितः 14,096.015d@004_1843 तेन देवास् त्रयस्त्रिंशत् पितरश् चापि वाहिताः 14,096.015d@004_1844 स देवैः पितृभिर् नित्यं वध्यमानः सुदुर्मतिः 14,096.015d@004_1845 नरकान् नरकं घोरं गच्छेद् आप्रलयं नृप 14,096.015d@004_1846 ब्रह्मा रुद्रस् तथाग्निश् च कपिलानां गतिं गताः 14,096.015d@004_1847 तस्मात् ते तु न हन्तव्याः पूज्यास् ते तु विशेषतः 14,096.015d@004_1848 निःश्वसन्ति यदा श्रान्तास् तदा हन्युश् च तत् कुलम् 14,096.015d@004_1849 यावन्ति तेषां रोमाणि तावद् वर्षशतं नृप 14,096.015d@004_1850 नरके परिपच्यन्ते तत्र तद्वाहका नराः 14,096.015d@004_1851 कपिला सर्वयज्ञेषु दक्षिणार्थं विधीयते 14,096.015d@004_1852 तस्मात् ता दक्षिणा देया यज्ञेष्व् एव द्विजातिभिः 14,096.015d@004_1853 होमार्थं चाग्निहोत्रस्य यां प्रयच्छेत् प्रयत्नतः 14,096.015d@004_1854 श्रोत्रियाय दरिद्राय श्रान्तायामिततेजसे 14,096.015d@004_1855 तेन दानेन पूतात्मा सो ऽग्निलोके महीयते 14,096.015d@004_1856 यावन्ति चैव रोमाणि कपिलाङ्गे युधिष्ठिर 14,096.015d@004_1857 तावद् वर्षसहस्राणि नरः स्वर्गे च वर्तते 14,096.015d@004_1858 सुवर्णखुरशृङ्गीं च कपिलां यः प्रयच्छति 14,096.015d@004_1859 विषुवे चायने वापि सो ऽश्वमेधफलं लभेत् 14,096.015d@004_1860 तेनाश्वमेधतुल्येन मम लोकं स गच्छति 14,096.015d@004_1861 स्वर्णशृङ्गीं रूप्यखुरां सवत्सां कांस्यदोहिनीम् 14,096.015d@004_1862 वस्त्रैर् अलंकृतां पुष्टां गन्धैर् माल्यैश् च शोभिताम् 14,096.015d@004_1863 पवित्रं हि पवित्राणां सुवर्णम् इति मे मतिः 14,096.015d@004_1864 तस्मात् सुवर्णाभरणा दातव्या चाग्निहोत्रिणे 14,096.015d@004_1865 एवं दत्त्वा तु राजेन्द्र सप्तपूर्वान् परान् अपि 14,096.015d@004_1866 तारयिष्यति राजेन्द्र नात्र कार्या विचारणा 14,096.015d@004_1867 अग्निष्टोमसहस्रस्य वाजपेयसमं भवेत् 14,096.015d@004_1868 वाजपेयसहस्रस्य अश्वमेधं च तत्समम् 14,096.015d@004_1869 अश्वमेधसहस्रं च राजसूयं च तत्समम् 14,096.015d@004_1870 कपिलानां सहस्रेण विधिदत्तेन पाण्डव 14,096.015d@004_1871 राजसूयफलं प्राप्य मम लोके महीयते 14,096.015d@004_1872 न तस्य पुनरावृत्तिर् विद्यते कुरुपुंगव 14,096.015d@004_1873 प्रयच्छते यः कपिलां सवत्सां कांस्यदोहिनीम् 14,096.015d@004_1874 तैस् तैर् गुणैः कामदुघा च भूत्वा 14,096.015d@004_1875 नरं प्रदातारम् उपैति सा गौः 14,096.015d@004_1876 स्वकर्मभिश् चाप्य् अनुबध्यमानं 14,096.015d@004_1877 तीव्रान्धकारे नरके पतन्तम् 14,096.015d@004_1878 महार्णवे नौर् इव वायुनीता 14,096.015d@004_1879 दत्ता हि गौस् तारयते मनुष्यम् 14,096.015d@004_1880 पुत्रांश् च पौत्रांश् च कुलं च सर्वम् 14,096.015d@004_1881 आसप्तमं तारयते परत्र 14,096.015d@004_1882 यावन् मनुष्यान् पृथिवीं बिभर्ति 14,096.015d@004_1883 तावत् प्रदातारम् इतो ऽपरत्र 14,096.015d@004_1884 यथौषधं मन्त्रकृतं नरस्य 14,096.015d@004_1885 प्रयुक्तमात्रं विनिहन्ति रोगान् 14,096.015d@004_1886 तथैव दत्ता कपिला सुपात्रे 14,096.015d@004_1887 पापं नरस्याशु निहन्ति सर्वम् 14,096.015d@004_1888 यथैव दृष्ट्वा भुजगाः सुपर्णं 14,096.015d@004_1889 नश्यन्ति दूराद् विवशा भयार्ताः 14,096.015d@004_1890 तथैव दृष्ट्वा कपिलाप्रदानं 14,096.015d@004_1891 नश्यन्ति पापानि नरस्य शीघ्रम् 14,096.015d@004_1892 यथा त्वचं स्वां भुजगो विहाय 14,096.015d@004_1893 पुनर् नवं रूपम् उपैति पुण्यम् 14,096.015d@004_1894 तथैव मुक्तः पुरुषः स्वपापैर् 14,096.015d@004_1895 विराजते वै कपिलाप्रदानात् 14,096.015d@004_1896 यथान्धकारं भवने विलग्नं 14,096.015d@004_1897 दीप्तो हि निर्यातयति प्रदीपः 14,096.015d@004_1898 तथा नरः पापम् अपि प्रलीनं 14,096.015d@004_1899 निष्क्रामयेद् वै कपिलाप्रदानम् 14,096.015d@004_1900 यावन्ति रोमाणि भवन्ति तस्या 14,096.015d@004_1901 वत्सान्वितायाश् च शरीरजानि 14,096.015d@004_1902 तावत् प्रदाता युगवर्षकोटिं 14,096.015d@004_1903 स ब्रह्मलोके रमते मनुष्यः 14,096.015d@004_1904 यस्याहिताग्नेर् अतिथिप्रियस्य 14,096.015d@004_1905 शूद्रान्नदूरस्य जितेन्द्रियस्य 14,096.015d@004_1906 सत्यव्रतस्याध्ययनान्वितस्य 14,096.015d@004_1907 दत्ता हि गौस् तारयते परत्र 14,096.015d@004_1907 वैशंपायन उवाच 14,096.015d@004_1908 एवं श्रुत्वा परं पुण्यं कपिलादानम् उत्तमम् 14,096.015d@004_1909 धर्मपुत्रः प्रहृष्टात्मा केशवं पुनर् अब्रवीत् 14,096.015d@004_1910 देवदेवेश कपिला यदा विप्राय दीयते 14,096.015d@004_1911 कथं सर्वेषु चाङ्गेषु तस्यास् तिष्ठन्ति देवताः 14,096.015d@004_1912 याश् चैताः कपिलाः प्रोक्ता दश चैव त्वया मम 14,096.015d@004_1913 तासां कति सुरश्रेष्ठ कपिलाः पुण्यलक्षणाः 14,096.015d@004_1914 कथं वानुगृहीतास् ताः सुरैः पितृगणैर् अपि 14,096.015d@004_1915 केन युक्ताश् च वर्णेन श्रोतुं कौतूहलं हि मे 14,096.015d@004_1916 युधिष्ठिरेणैवम् उक्तः केशवः सत्यवाक् तदा 14,096.015d@004_1917 गुह्यानां परमं गुह्यं वक्तुम् एवोपचक्रमे 14,096.015d@004_1918 शृणु राजन् पवित्रं वै रहस्यं धर्मम् उत्तमम् 14,096.015d@004_1919 ग्रहणीयं सत्यम् इदं न श्राव्यं हेतुवादिनाम् 14,096.015d@004_1920 यदा वत्सस्य पादौ द्वौ प्रसवे शिरसा सह 14,096.015d@004_1921 दृश्येते दानकालं तम् आहुः कालविदो जनाः 14,096.015d@004_1922 अन्तरिक्षगतो वत्सो यावद् भूमिं न यास्यति 14,096.015d@004_1923 गौस् तावत् पृथिवी ज्ञेया तस्माद् देया तु तादृशी 14,096.015d@004_1924 यावन्ति धेन्वा रोमाणि सवत्साया युधिष्ठिर 14,096.015d@004_1925 यावन्त्यः सिकताश् चापि गर्भोदकपरिप्लुताः 14,096.015d@004_1926 तावद् वर्षसहस्राणि दाता स्वर्गे महीयते 14,096.015d@004_1927 सुवर्णाभरणां कृत्वा सवत्सां कपिलां तिलैः 14,096.015d@004_1928 प्रच्छाद्य तां तु दद्याद् वै सर्वरत्नैर् अलंकृताम् 14,096.015d@004_1929 ससमुद्रा मही तेन सशैलवनकानना 14,096.015d@004_1930 चतुरन्ता भवेद् दत्ता नात्र कार्या विचारणा 14,096.015d@004_1931 पृथिवीदानतुल्येन तेन दानेन मानवः 14,096.015d@004_1932 संसारसागरात् तीर्णो याति लोकं प्रजापतेः 14,096.015d@004_1933 ब्रह्महा यदि वा गोघ्नो भ्रूणहा गुरुतल्पगः 14,096.015d@004_1934 महापातकयुक्तो ऽपि दानेनानेन शुध्यति 14,096.015d@004_1935 इदं पठति यः पुण्यं कपिलादानम् उत्तमम् 14,096.015d@004_1936 प्रातर् उत्थाय मद्भक्त्या तस्य पुण्यफलं शृणु 14,096.015d@004_1937 मनसा कर्मणा वाचा मतिपूर्वं युधिष्ठिर 14,096.015d@004_1938 पापं रात्रिकृतं हन्याद् अस्याध्यायस्य पाठकः 14,096.015d@004_1939 इदम् आवर्तमानस् तु श्राद्धे यस् तर्पयेद् द्विजान् 14,096.015d@004_1940 तस्याप्य् अमृतम् अश्नन्ति पितरो ऽत्यन्तहर्षिताः 14,096.015d@004_1941 यश् चेदं शृणुयाद् भक्त्या मद्गतेनान्तरात्मना 14,096.015d@004_1942 तस्य रात्रिकृतं सर्वं पापम् आशु प्रणश्यति 14,096.015d@004_1943 अतः परं विशेषं तु कपिलानां ब्रवीमि ते 14,096.015d@004_1944 याश् चैताः कपिलाः प्रोक्ता दश राजन् मया तव 14,096.015d@004_1945 तासां चतस्रः प्रवराः पवित्राः पापनाशनाः 14,096.015d@004_1946 सुवर्णकपिला पुण्या तथा रक्ताक्षिपिङ्गला 14,096.015d@004_1947 पिङ्गलाक्षी च या गौश् च यद् वा पिङ्गलपिङ्गला 14,096.015d@004_1948 एताश् चतस्रः प्रवराः पुण्याः पापप्रणाशनाः 14,096.015d@004_1949 नमस्कृता वा स्पृष्टा वा घ्नन्ति पापं नरस्य तु 14,096.015d@004_1950 यस्यैताः कपिलाः सन्ति गृहे पापप्रणाशनाः 14,096.015d@004_1951 तत्र श्रीर् विजयः कीर्तिः स्थिता नित्यं युधिष्ठिर 14,096.015d@004_1952 एतासां प्रीतिम् आयाति क्षीरेण तु वृषध्वजः 14,096.015d@004_1953 दध्ना तु त्रिदशाः सर्वे घृतेन तु हुताशनः 14,096.015d@004_1954 पितरः पितामहाश् चैव तथैव प्रपितामहाः 14,096.015d@004_1955 सकृद् दत्तेन तुष्यन्ति वर्षकोटिं युधिष्ठिर 14,096.015d@004_1956 कपिलाया घृतं क्षीरं दधि पायसम् एव वा 14,096.015d@004_1957 श्रोत्रियेभ्यः सकृद् दत्त्वा सर्वपापैः प्रमुच्यते 14,096.015d@004_1958 उपवासं तु यत् कृत्वा अहोरात्रं जितेन्द्रियः 14,096.015d@004_1959 कपिलापञ्चगव्यं तु पीत्वा चान्द्रायणात् परम् 14,096.015d@004_1960 सौम्ये मुहूर्ते तत् प्राश्य शुद्धात्मा शुद्धमानसः 14,096.015d@004_1961 क्रोधानृतविनिर्मुक्तो मद्गतेनान्तरात्मना 14,096.015d@004_1962 कपिलापञ्चगव्येन समन्त्रेण पृथक् पृथक् 14,096.015d@004_1963 यो मत्प्रतिकृतिं वापि शंकराकृतिम् एव वा 14,096.015d@004_1964 स्नापयेद् विषुवे यस् तु सो ऽश्वमेधफलं लभेत् 14,096.015d@004_1965 स मुक्तपापः शुद्धात्मा यानेनाम्बरशोभिना 14,096.015d@004_1966 मम लोकं व्रजेन् मर्त्यो रुद्रलोकम् अथापि वा 14,096.015d@004_1967 ब्रह्मणा तु पुरा सृष्टा कपिला काञ्चनप्रभा 14,096.015d@004_1968 अग्निकुण्डात् परैर् मन्त्रैर् होमधेनुर् महाप्रभा 14,096.015d@004_1969 सृष्टमात्रां तु तां दृष्ट्वा देवा रुद्रादयो दिवि 14,096.015d@004_1970 सिद्धा ब्रह्मर्षयश् चैव वेदाः साङ्गाः सहाध्वराः 14,096.015d@004_1971 सागराः सरितश् चापि पर्वताः सबलाहकाः 14,096.015d@004_1972 गन्धर्वाप्सरसो यक्षाः पन्नगाश् चाप्य् उपस्थिताः 14,096.015d@004_1973 सर्वे विस्मयम् आपन्नाः शिखिमध्ये महाप्रभाम् 14,096.015d@004_1974 मन्त्रैश् च विविधैः सर्वैस् तुष्टुवुस् ताम् अनेकशः 14,096.015d@004_1975 कृताञ्जलिपुटाः सर्वे ताम्रशृङ्गीं त्रिलोचनाम् 14,096.015d@004_1976 शिरोभिः पतिता भूमौ सवत्साम् अमृतारणिम् 14,096.015d@004_1977 ऊचुः प्राञ्जलयः सर्वे चतुर्वक्त्रं पितामहम् 14,096.015d@004_1978 आज्ञापय महादेव किं ते कर्म प्रियं विभो 14,096.015d@004_1979 एवम् उक्तः सुरैः सर्वैर् ब्रह्मा वचनम् अब्रवीत् 14,096.015d@004_1980 भवन्तो ऽप्य् अनुगृह्णन्तु दोग्ध्रीम् एनां पयस्विनीम् 14,096.015d@004_1981 होमधेनुर् इयं ज्ञेया ह्य् अग्निं संतर्पयिष्यति 14,096.015d@004_1982 ततो ऽग्निस् तर्पितः सर्वान् भवतस् तर्पयिष्यति 14,096.015d@004_1983 प्रीताः क्षीरामृतेनास्या जातवीर्यपराक्रमाः 14,096.015d@004_1984 जयिष्यथ यथाकामं दानवान् सर्व एव तु 14,096.015d@004_1985 जातवीर्यबलैश्वर्याः सत्त्ववन्तो जितारयः 14,096.015d@004_1986 असंख्येयबलाः सर्वे पालयिष्यथ वै प्रजाः 14,096.015d@004_1987 पालिताश् च प्रजाः सर्वा भवद्भिर् इह धर्मतः 14,096.015d@004_1988 पूजयिष्यन्ति वो नित्यं यज्ञैर् विविधदक्षिणैः 14,096.015d@004_1989 एवम् उक्ताः सुराः सर्वे ब्रह्मणा परमेष्ठिना 14,096.015d@004_1990 ततः संहृष्टमनसः कपिलायै वरं ददुः 14,096.015d@004_1991 यस्माल् लोकहितायाद्य ब्रह्मणा त्वं विनिर्मिता 14,096.015d@004_1992 तस्मात् पूता पवित्रा च भव पापव्यपोहिनी 14,096.015d@004_1993 ये त्वां दृष्ट्वा नमस्यन्ति स्पृष्ट्वा चापि करैर् नराः 14,096.015d@004_1994 तेषां वर्षकृतं पापं त्वद्भक्तानां प्रणश्यति 14,096.015d@004_1995 अकामकृतम् अज्ञातम् अदृष्टं यच् च पातकम् 14,096.015d@004_1996 त्वां दृष्ट्वा ये नमस्यन्ति नराः सर्वंसहेति च 14,096.015d@004_1997 तेषां तद् विलयं याति तमः सूर्योदये यथा 14,096.015d@004_1998 इत्य् उक्त्वास्यै वरं दत्त्वा प्रययुस् ते यथागतम् 14,096.015d@004_1999 लोकनिस्तारणार्थाय सा च लोकांश् चचार ह 14,096.015d@004_2000 तस्याम् एव समुद्भूता ह्य् एताश् च कपिलानघ 14,096.015d@004_2001 विचरन्ति महीम् एनां लोकानुग्रहकारणात् 14,096.015d@004_2002 तस्मात् तु कपिला देया परत्र हितम् इच्छता 14,096.015d@004_2003 यथा च दीयते राजन् कपिला ह्य् अग्निहोत्रिणे 14,096.015d@004_2004 तथाग्रशृङ्गयोस् तस्या विष्णुर् इन्द्रश् च तिष्ठतः 14,096.015d@004_2005 चन्द्रवज्रधरौ चापि तिष्ठतः शृङ्गमूलयोः 14,096.015d@004_2006 शृङ्गमध्ये तथा ब्रह्मा ललाटे गोवृषध्वजः 14,096.015d@004_2007 कर्णयोर् अश्विनौ देवौ चक्षुषोः शशिभास्करौ 14,096.015d@004_2008 दन्तेषु मरुतो देवा जिह्वायां वाक् सरस्वती 14,096.015d@004_2009 रोमान्ते मुनयः सर्वे चर्मण्य् एव प्रजापतिः 14,096.015d@004_2010 निश्वासेषु स्थिता वेदाः सषडङ्गपदक्रमाः 14,096.015d@004_2011 नासापुटे स्थिता गन्धाः पुष्पाणि सुरभीणि च 14,096.015d@004_2012 अधरे वसवः सर्वे मुखे चाग्निः प्रतिष्ठितः 14,096.015d@004_2013 साध्या देवाः स्थिताः कक्षे ग्रीवायां पार्वती स्थिता 14,096.015d@004_2014 पृष्ठे च नक्षत्रगणाः ककुद्देशे नभःस्थलम् 14,096.015d@004_2015 अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम् 14,096.015d@004_2016 इष्टतुष्टमयी लक्ष्मीर् गोमये वसते सदा 14,096.015d@004_2017 नासिकायां तदा देवी ज्येष्ठा वसति भामिनी 14,096.015d@004_2018 श्रोणीतटस्थाः पितरो रमा लाङ्गूलम् आश्रिताः 14,096.015d@004_2019 पार्श्वयोर् उभयोः सर्वे विश्वे देवाः प्रतिष्ठिताः 14,096.015d@004_2020 तिष्ठत्य् उरसि तासां तु प्रीतः शक्तिधरो गुहः 14,096.015d@004_2021 जानुजङ्घोरुदेशेषु पञ्च तिष्ठन्ति वायवः 14,096.015d@004_2022 खुरमध्येषु गन्धर्वाः खुराग्रेषु च पन्नगाः 14,096.015d@004_2023 चत्वारः सागराः पूर्णास् तस्या एव पयोधराः 14,096.015d@004_2024 रतिर् मेधा क्षमा स्वाहा श्रद्धा शान्तिर् धृतिः स्मृतिः 14,096.015d@004_2025 कीर्तिर् दीप्तिः क्रिया कान्तिस् तुष्टिः पुष्टिश् च संततिः 14,096.015d@004_2026 दिशश् च विदिशश् चैव सेवन्ते कपिलां सदा 14,096.015d@004_2027 देवाः पितृगणाश् चापि गन्धर्वाप्सरसां गणाः 14,096.015d@004_2028 लोका द्वीपार्णवाश् चैव गङ्गाद्याः सरितस् तथा 14,096.015d@004_2029 ग्रहाः पितृगणाश् चापि वेदाः साङ्गाः सहाध्वरैः 14,096.015d@004_2030 वेदोक्तैर् विविधैर् मन्त्रैः स्तुवन्ति हृषितास् तथा 14,096.015d@004_2031 विद्याधराश् च ये सिद्धा भूतास् तारागणास् तथा 14,096.015d@004_2032 पुष्पवृष्टिं च वर्षन्ति प्रनृत्यन्ति च हर्षिताः 14,096.015d@004_2033 ब्रह्मणोत्पादिता देवी वह्निकुण्डान् महाप्रभा 14,096.015d@004_2034 नमस् ते कपिले पुण्ये सर्वदेवैर् नमस्कृते 14,096.015d@004_2035 कपिले ऽथ महासत्त्वे सर्वतीर्थमये शुभे 14,096.015d@004_2036 दातारं स्वजनोपेतं ब्रह्मलोकं नय स्वयम् 14,096.015d@004_2037 अहो रत्नम् इदं पुण्यं सर्वदुःखघ्नम् उत्तमम् 14,096.015d@004_2038 अहो धर्मार्जितं शुद्धम् इदम् अग्र्यं महाधनम् 14,096.015d@004_2039 इत्य् आकाशे स्थिता देवा जल्पन्ति च नमन्ति च 14,096.015d@004_2040 तस्याः प्रतिगृहीता च भुङ्क्ते यावद् द्विजोत्तमः 14,096.015d@004_2041 तावद् देवगणाः सर्वे कपिलाम् अर्चयन्ति च 14,096.015d@004_2042 स्वर्णशृङ्गी रौप्यखुरा गन्धैः पुष्पैश् च पूजिता 14,096.015d@004_2043 वस्त्राभ्याम् अहताभ्यां तु यावत् तिष्ठत्य् अलंकृता 14,096.015d@004_2044 तावद् यद् इच्छेत् कपिला मन्त्रपूता सुसंस्कृता 14,096.015d@004_2045 भूलोकवासिनः सर्वान् ब्रह्मलोकं नयेत् स्वयम् 14,096.015d@004_2046 भूर् अश्वः कनकं गावो रौप्यम् अन्नं तिला यवाः 14,096.015d@004_2047 दीयमानानि विप्राय प्रहृष्यन्ति दिने दिने 14,096.015d@004_2048 अथ त्व् अश्रोत्रियेभ्यो वै तानि दत्तानि पाण्डव 14,096.015d@004_2049 तथा निन्दन्त्य् अथात्मानम् अशुभं किं नु नः कृतम् 14,096.015d@004_2050 अहो रक्षःपिशाचैश् च लुप्यमानाः समन्ततः 14,096.015d@004_2051 यास्यामो निरयं शीघ्रम् इति शोचन्ति तानि वै 14,096.015d@004_2052 एतान्य् अपि द्विजेभ्यो वै श्रोत्रियेभ्यो विशेषतः 14,096.015d@004_2053 युधिष्ठिर उवाच 14,096.015d@004_2053 दीयमानानि वर्धन्ते दातारं तारयन्ति च 14,096.015d@004_2054 देवदेवेश दैत्यघ्न कालः को हव्यकव्ययोः 14,096.015d@004_2055 भगवान् उवाच 14,096.015d@004_2055 के तत्र पूजाम् अर्हन्ति वर्जनीयाश् च के द्विजाः 14,096.015d@004_2056 दैवं पूर्वाह्णिकं ज्ञेयं पैतृकं चापराह्णिकम् 14,096.015d@004_2057 कालहीनं च यद् दानं तद् दानं राक्षसं विदुः 14,096.015d@004_2058 अवघुष्टं च यद् भुक्तम् अनृतेन च भारत 14,096.015d@004_2059 परामृष्टं शुना वापि तद्भागं राक्षसं विदुः 14,096.015d@004_2060 यावन्तः पतिता विप्रा जडोन्मत्तादयो ऽपि च 14,096.015d@004_2061 दैवे च पित्र्ये ये चापि राजन् नार्हन्ति सत्क्रियाम् 14,096.015d@004_2062 क्लीबः प्लीही च कुष्ठी च राजयक्ष्मान्वितश् च यः 14,096.015d@004_2063 अपस्मारी च यश् चापि पित्र्ये नार्हति सत्क्रियाम् 14,096.015d@004_2064 चिकित्सका देवलका वृथा नियमधारिणः 14,096.015d@004_2065 सोमविक्रयिणश् चापि श्राद्धे नार्हन्ति सत्कृतिम् 14,096.015d@004_2066 एकोद्दिष्टस्य ये चान्नं भुञ्जते विधिवद् द्विजाः 14,096.015d@004_2067 चान्द्रायणम् अकृत्वा ते पुनर् नार्हन्ति सत्कृतिम् 14,096.015d@004_2068 गायका नर्तकाश् चैव प्लवका वादकास् तथा 14,096.015d@004_2069 कथका यौधिकाश् चैव श्राद्धे नार्हन्ति सत्कृतिम् 14,096.015d@004_2070 अनग्नयश् च ये विप्राः प्रेतनिर्यातकाश् च ये 14,096.015d@004_2071 स्तेनाश् चापि विकर्मस्था राजन् नार्हन्ति सत्कृतिम् 14,096.015d@004_2072 अपरिज्ञातपूर्वाश् च गणपुत्राश् च ये द्विजाः 14,096.015d@004_2073 पुत्रिकापुत्रकाश् चापि श्राद्धे नार्हन्ति सत्कृतिम् 14,096.015d@004_2074 ऋणकर्ता च यो विप्रो यश् च वाणिज्यको द्विजः 14,096.015d@004_2075 प्राणिविक्रयवृत्तिश् च श्राद्धे नार्हन्ति सत्कृतिम् 14,096.015d@004_2076 चीर्णव्रता गुणैर् युक्ता नित्यं स्वाध्यायतत्पराः 14,096.015d@004_2077 सावित्रीज्ञाः क्रियावन्तस् ते श्राद्धे सत्कृतिक्षमाः 14,096.015d@004_2078 श्राद्धस्य ब्राह्मणः कालः प्राप्तो दधि घृतं तदा 14,096.015d@004_2079 दर्भाः सुमनसः क्षेत्रं तत्काले श्राद्धदो भवेत् 14,096.015d@004_2080 चारित्रनियता राजन् कृशा ये कृशवृत्तयः 14,096.015d@004_2081 अर्थिनश् चोपगच्छन्ति तेभ्यो दत्तं महत् फलम् 14,096.015d@004_2082 तपस्विनश् च ये विप्रास् तथा भैक्षचराश् च ये 14,096.015d@004_2083 अर्थिनः के चिद् इच्छन्ति तेषां दत्तं महत् फलम् 14,096.015d@004_2084 एवं धर्मविदां श्रेष्ठ ज्ञात्वा सर्वात्मना तदा 14,096.015d@004_2085 श्रोत्रियाय दरिद्राय प्रयच्छानुपकारिणे 14,096.015d@004_2086 दानं यत् ते प्रियं किं चिच् छ्रोत्रियाणां च यत् प्रियम् 14,096.015d@004_2087 तत् प्रयच्छस्व धर्मज्ञ यद् इच्छसि तद् अक्षयम् 14,096.015d@004_2088 निरयं ये च गच्छन्ति तच् छृणुष्व युधिष्ठिर 14,096.015d@004_2089 गुर्वर्थं वा भयार्थं वा नो चेद् अन्यत्र पाण्डव 14,096.015d@004_2090 वदन्ति ये ऽनृतं विप्रास् ते वै निरयगामिनः 14,096.015d@004_2091 परदाराभिहर्तारः परदाराभिमर्शकाः 14,096.015d@004_2092 परदारप्रयोक्तारस् ते वै निरयगामिनः 14,096.015d@004_2093 सूचकाः संधिभेत्तारः परद्रव्योपजीविनः 14,096.015d@004_2094 अकृतज्ञाश् च मित्राणां ते वै निरयगामिनः 14,096.015d@004_2095 वर्णाश्रमाणां ये बाह्याः पाषण्डस्थाश् च पाण्डव 14,096.015d@004_2096 उपासते च तान् ये तु ते सर्वे नरकालयाः 14,096.015d@004_2097 वेदविक्रयिणश् चैव वेदानां चैव दूषकाः 14,096.015d@004_2098 वेदानां लेखकाश् चैव ते वै निरयगामिनः 14,096.015d@004_2099 रसविक्रयिणो राजन् विषविक्रयिणश् च ये 14,096.015d@004_2100 क्षीरविक्रयिणश् चापि ते वै निरयगामिनः 14,096.015d@004_2101 चण्डालेभ्यस् तु ये क्षीरं प्रयच्छन्ति नराधमाः 14,096.015d@004_2102 अर्थार्थम् अथ वा स्नेहात् ते वै निरयगामिनः 14,096.015d@004_2103 पशूनां दमकाश् चैव तथा नासानुवेधकाः 14,096.015d@004_2104 पुंस्त्वस्य हिंसकाश् चैव ते वै निरयगामिनः 14,096.015d@004_2105 अदातारः समर्था ये द्रव्याणां लोभकारणात् 14,096.015d@004_2106 दीनानाथान् न पश्यन्ति ते वै निरयगामिनः 14,096.015d@004_2107 क्षान्तान् दान्तान् कृशान् प्राज्ञान् दीर्घकालं सदोषितान् 14,096.015d@004_2108 त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः 14,096.015d@004_2109 बालानाम् अथ वृद्धानां श्रान्तानां चापि ये नराः 14,096.015d@004_2110 अदत्त्वाश्नन्ति ये मृष्टं ते वै निरयगामिनः 14,096.015d@004_2111 एते पूर्वर्षिभिः प्रोक्ता नरा निरयगामिनः 14,096.015d@004_2112 ये स्वर्गं समनुप्राप्तास् tठशृणुष्व युधिष्ठिर 14,096.015d@004_2113 दानेन तपसा चैव सत्येन च दमेन च 14,096.015d@004_2114 ये धर्मम् अनुवर्तन्ते ते नराः स्वर्गगामिनः 14,096.015d@004_2115 शुश्रूषयाप्य् उपाध्यायाच् छ्रुतम् आदाय पाण्डव 14,096.015d@004_2116 ये प्रतिग्रहनिःस्नेहास् ते नराः स्वर्गगामिनः 14,096.015d@004_2117 मधुमांसासवेभ्यस् तु निवृत्ता वृत्तवत् तु ये 14,096.015d@004_2118 परदारनिवृत्ताश् च ते नराः स्वर्गगामिनः 14,096.015d@004_2119 मातरं पितरं चैव शुश्रूषन्ति च ये नराः 14,096.015d@004_2120 भ्रातॄणाम् अपि सस्नेहास् ते नराः स्वर्गगामिनः 14,096.015d@004_2121 ये तु भोजनकाले तु नियताश् चातिथिप्रियाः 14,096.015d@004_2122 द्वाररोधं न कुर्वन्ति ते नराः स्वर्गगामिनः 14,096.015d@004_2123 वैवाहिकं तु कन्यानां दरिद्राणां च ये नराः 14,096.015d@004_2124 कारयन्ति च कुर्वन्ति ते नराः स्वर्गगामिनः 14,096.015d@004_2125 रसानाम् अथ बीजानाम् ओषधीनां तथैव च 14,096.015d@004_2126 दातारः श्रद्धयोपेतास् ते नराः स्वर्गगामिनः 14,096.015d@004_2127 क्षेमाक्षेमं च मार्गेषु समानि विषमाणि च 14,096.015d@004_2128 अर्थिनां ये च वक्ष्यन्ति ते नराः स्वर्गगामिनः 14,096.015d@004_2129 पर्वद्वये चतुर्दश्याम् अष्टम्यां संध्ययोर् द्वयोः 14,096.015d@004_2130 आर्द्रायां जन्मनक्षत्रे विषुवे श्रवणे तथा 14,096.015d@004_2131 ये ग्राम्यधर्मविरतास् ते नराः स्वर्गगामिनः 14,096.015d@004_2132 हव्यकव्यविधानं च नरकस्वर्गगामिनौ 14,096.015d@004_2133 युधिष्ठिर उवाच 14,096.015d@004_2133 धर्माधर्मौ च कथितौ भूयः किं श्रोतुम् इच्छसि 14,096.015d@004_2134 इदं मे तत्त्वतो देव वक्तुम् अर्हस्य् अशेषतः 14,096.015d@004_2135 हिंसाम् अकृत्वा यो मर्त्यो ब्रह्महत्याम् अवाप्नुयात् 14,096.015d@004_2135 भगवान् उवाच 14,096.015d@004_2136 ब्राह्मणं स्वयम् आहूय भिक्षार्थं कृशवृत्तिनम् 14,096.015d@004_2137 ब्रूयान् नास्तीति यः पश्चात् तम् आहुर् ब्रह्मघातकम् 14,096.015d@004_2138 मध्यस्थस्येह विप्रस्य यो ऽनूचानस्य भारत 14,096.015d@004_2139 वृत्तिं हरति दुर्बुद्धिस् तम् आहुर् ब्रह्मघातकम् 14,096.015d@004_2140 गोकुलस्य तृषार्तस्य जलान्ते वसुधाधिप 14,096.015d@004_2141 उत्पादयति यो विघ्नं तम् आहुर् ब्रह्मघातकम् 14,096.015d@004_2142 यः प्रवृत्तां श्रुतिं सत्यां शास्त्रं वा मुनिभिः कृतम् 14,096.015d@004_2143 दूषयत्य् अनभिज्ञो यस् तं विद्याद् ब्रह्मघातकम् 14,096.015d@004_2144 आश्रमे वा वने वापि ग्रामे वा नगरे ऽपि वा 14,096.015d@004_2145 अग्निं यः प्रक्षिपेत् क्रुद्धस् तम् आहुर् ब्रह्मघातकम् 14,096.015d@004_2146 चक्षुषा वापि हीनस्य पङ्गोर् वापि जडस्य च 14,096.015d@004_2147 हरेद् वै यस् तु सर्वस्वं तं विद्याद् ब्रह्मघातकम् 14,096.015d@004_2148 क्रोधाद् वा यदि वा द्वेषाद् आक्रुष्टस् तर्जितो ऽपि वा 14,096.015d@004_2149 ऋतौ स्त्रियं वा नोपेयात् तम् आहुर् ब्रह्मघातकम् 14,096.015d@004_2150 यावत् सारो भवेद् धीरस् तन्नाशे यस्य दुःस्थितिः 14,096.015d@004_2151 युधिष्ठिर उवाच 14,096.015d@004_2151 तत् सर्वस्वं हरेद् यो वै तम् आहुर् ब्रह्मघातकम् 14,096.015d@004_2152 सर्वेषाम् अपि दानानां यत् तु दानं विशिष्यते 14,096.015d@004_2153 भगवान् उवाच 14,096.015d@004_2153 अभोज्यान्नाश् च ये विप्रास् तान् ब्रवीहि सुरोत्तम 14,096.015d@004_2154 अन्नम् एव प्रशंसन्ति देवा ब्रह्मपुरःसराः 14,096.015d@004_2155 अन्नेन सदृशं दानं न भूतं न भविष्यति 14,096.015d@004_2156 अन्नम् ऊर्जस्करं लोके अन्नात् प्राणाः प्रतिष्ठिताः 14,096.015d@004_2157 अभोज्यान्नान् इमान् राजन् वक्ष्यमाणान् निबोध मे 14,096.015d@004_2158 दीक्षितस्य कदर्यस्य बद्धस्य निकृतस्य च 14,096.015d@004_2159 अभिशस्तस्य षण्डस्य पाकभेदकरस्य च 14,096.015d@004_2160 चिकित्सकस्य सर्वस्य तथा चोच्छिष्टभोजिनः 14,096.015d@004_2161 उग्रान्नं सूतकान्नं च शूद्रोच्छेषणम् एव च 14,096.015d@004_2162 द्विषदन्नं न भोक्तव्यं पतितान्नं च यच् छ्रुतम् 14,096.015d@004_2163 तथा च पिशुनस्यान्नं यज्ञविक्रयिणस् तथा 14,096.015d@004_2164 शैलूषतन्तुवायान्नं कृतघ्नस्यान्नम् एव च 14,096.015d@004_2165 अम्बष्ठस्य निषादस्य रङ्गावतरकस्य च 14,096.015d@004_2166 सुवर्णकर्तुर् वैणस्य शस्त्रविक्रयिणस् तथा 14,096.015d@004_2167 सूतानां शौण्डिकानां च वैद्यस्य रजकस्य च 14,096.015d@004_2168 स्त्रीजितस्य नृशंसस्य तथा माहिषिकस्य च 14,096.015d@004_2169 अनिर्दशानां प्रेतानां गणिकानां तथैव च 14,096.015d@004_2170 वन्दिनो द्यूतकर्तुश् च तथा द्यूतविदाम् अपि 14,096.015d@004_2171 परिवित्तस्य यच् चान्नं परिवेत्तुस् तथैव च 14,096.015d@004_2172 यश् चाग्रदिधिषुर् विप्रो दिधिषूपपतिस् तथा 14,096.015d@004_2173 तयोर् अप्य् उभयोर् अन्नं राज्ञश् चापि विवर्जयेत् 14,096.015d@004_2174 राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् 14,096.015d@004_2175 आयुः सुवर्णकारान्नं यशश् चर्मावकृन्तिनः 14,096.015d@004_2176 गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति 14,096.015d@004_2177 आयुश् चिकित्सकस्यान्नं शुक्लं तु वृषलीपतेः 14,096.015d@004_2178 विष्ठा वार्धुषिकस्यान्नं तस्मात् तत् परिवर्जयेत् 14,096.015d@004_2179 तेषां त्वगस्थिरोमाणि भुङ्क्ते यो ऽन्नं तु भक्षयेत् 14,096.015d@004_2180 अमात्यान्नम् अथैतेषां भुक्त्वा तु त्रियहं क्षिपेत् 14,096.015d@004_2181 मत्या भुक्त्वा सकृद् वापि प्राजापत्यं चरेद् द्विजः 14,096.015d@004_2182 दानानां च फलं यद् वै शृणु पाण्डव तत्त्वतः 14,096.015d@004_2183 जलदस् तृप्तिम् आप्नोति सुखम् अक्षयम् अन्नदः 14,096.015d@004_2184 तिलदस् तु प्रजाम् इष्टां दीपदश् चक्षुर् उत्तमम् 14,096.015d@004_2185 भूमिदो भूमिम् आप्नोति दीर्घम् आयुर् हिरण्यदः 14,096.015d@004_2186 गृहदो ऽग्र्याणि वेश्मानि रूप्यदो रूपम् उत्तमम् 14,096.015d@004_2187 वासोदश् चन्द्रसालोक्यम् अश्विसालोक्यम् अश्वदः 14,096.015d@004_2188 अनडुद्दः श्रियं जुष्टां गोदश् च ब्रध्नविष्टपम् 14,096.015d@004_2189 यानशय्याप्रदो भार्याम् ऐश्वर्यम् अभयप्रदः 14,096.015d@004_2190 धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसाम्यताम् 14,096.015d@004_2191 सर्वेषाम् एव दानानां ब्रह्मदानं विशिष्यते 14,096.015d@004_2192 हिरण्यभूगवाश्वाजवस्त्रशय्यासनादिषु 14,096.015d@004_2193 यो ऽर्चितं प्रतिगृह्णाति ददात्य् अर्चितम् एव च 14,096.015d@004_2194 ताव् उभौ गच्छतः स्वर्गं नरकं च विपर्यये 14,096.015d@004_2195 अनृतं न वदेद् इष्ट्वा तपस् तप्त्वा न विस्मयेत् 14,096.015d@004_2196 नार्तो ऽप्य् अपवदेद् विप्रान् न दत्त्वा परिकीर्तयेत् 14,096.015d@004_2197 यज्ञो ऽनृतेन क्षरति तपः क्षरति विस्मयात् 14,096.015d@004_2198 आयुर्विप्रापवादेन दानं तु परिकीर्तनात् 14,096.015d@004_2199 एकः प्रजायते जन्तुर् एक एव प्रमीयते 14,096.015d@004_2200 एको ऽनुभुङ्क्ते सुकृतम् एकश् चाप्नोति दुष्कृतम् 14,096.015d@004_2201 मृतं शरीरम् उत्सृज्य काष्ठलोष्टसमं क्षितौ 14,096.015d@004_2202 विमुखा बान्धवा यान्ति धर्मस् तम् अनुवर्तते 14,096.015d@004_2203 अनागतानि कार्याणि कर्तुं गणयते मनः 14,096.015d@004_2204 शरीरकं समुद्दिश्य स्मयते नूनम् अन्तकः 14,096.015d@004_2205 तस्माद् धर्मसहायो ऽस्तु धर्मं संचिनुयात् सदा 14,096.015d@004_2206 धर्मेण हि सहायेन तमस् तरति दुस्तरम् 14,096.015d@004_2207 येषां तटाकानि बहूदकानि 14,096.015d@004_2208 सभाश् च कूपाश् च प्रतिश्रयाश् च 14,096.015d@004_2209 अन्नप्रदानं मधुरा च वाणी 14,096.015d@004_2210 युधिष्ठिर उवाच 14,096.015d@004_2210 यमस्य ते निर्विषया भवन्ति 14,096.015d@004_2211 अनेकान्तं बहुद्वारं धर्मम् आहुर् मनीषिणः 14,096.015d@004_2212 भगवान् उवाच 14,096.015d@004_2212 किंलक्षणो ऽसौ भवति तन् मे ब्रूहि जनार्दन 14,096.015d@004_2213 शृणु राजन् समासेन धर्मशौचविधिक्रमम् 14,096.015d@004_2214 अहिंसा सत्यम् अस्तेयम् आनृशंस्यं दमः शमः 14,096.015d@004_2215 आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् 14,096.015d@004_2216 ब्रह्मचर्यं तपः क्षान्तिर् मधुमांसस्य वर्जनम् 14,096.015d@004_2217 मर्यादायां स्थितिश् चैव शमः शौचस्य लक्षणम् 14,096.015d@004_2218 बाल्ये विद्यां निषेवेत यौवने दारसंग्रहम् 14,096.015d@004_2219 वार्धक्ये मौनम् आतिष्ठेत् सर्वदा धर्मम् आचरेत् 14,096.015d@004_2220 ब्राह्मणान् नावमन्येत गुरून् परिवदेन् न च 14,096.015d@004_2221 यतीनाम् अनुकूलः स्याद् एष धर्मः सनातनः 14,096.015d@004_2222 यतिर् गुरुर् द्विजातीनां वर्णानां ब्राह्मणो गुरुः 14,096.015d@004_2223 पतिर् एव गुरुः स्त्रीणां सर्वेषां पार्थिवो गुरुः 14,096.015d@004_2224 यद् गृहस्थार्जितं पापं ज्ञानतो ऽज्ञानतो ऽपि वा 14,096.015d@004_2225 निर्दहिष्यति तत् सर्वम् एकरात्रोषितो यतिः 14,096.015d@004_2226 दुर्वृत्ता वा सुवृत्ता वा ज्ञानिनो ऽज्ञानिनो ऽपि वा 14,096.015d@004_2227 गृहस्थैर् यतयः पूज्याः परत्र हितकाङ्क्षिभिः 14,096.015d@004_2228 एकदण्डी त्रिदण्डी वा शिखण्डी मुण्डितो ऽपि वा 14,096.015d@004_2229 काषायदण्डधारो ऽपि यतिः पूज्यो युधिष्ठिर 14,096.015d@004_2230 अपूजितो गृहस्थैर् वा तथा चाप्य् अवमानितः 14,096.015d@004_2231 यतिर् वाप्य् अतिथिर् वापि नरके पातयिष्यतः 14,096.015d@004_2232 तस्मात् तु यत्नतः पूज्या मद्भक्ता मत्परायणाः 14,096.015d@004_2233 मयि संन्यस्तकर्माणः परत्र हितकाङ्क्षिभिः 14,096.015d@004_2234 प्रहरेन् न द्विजान् प्राज्ञो गां न हन्यात् कदा चन 14,096.015d@004_2235 भ्रूणहत्यासमं चैतद् उभयं यो निषेवते 14,096.015d@004_2236 नाग्निं मुखेनोपधमेन् न च पादौ प्रतापयेत् 14,096.015d@004_2237 नाधः कुर्यात् कदा चित् तु न पृष्ठं परितापयेत् 14,096.015d@004_2238 नान्तरागमनं कुर्यान् न चामेध्यं विनिक्षिपेत् 14,096.015d@004_2239 उच्छिष्टो न स्पृशेद् अग्निम् आशौचस्थो न जातु चित् 14,096.015d@004_2240 श्वचण्डालादिभिः स्पृष्टो नाङ्गम् अग्नौ प्रतापयेत् 14,096.015d@004_2241 सर्वदेवमयो वह्निस् तस्माच् छुद्धः सदा स्पृशेत् 14,096.015d@004_2242 प्राप्तमूत्रपुरीषस् तु न स्पृशेद् वह्निम् आत्मवान् 14,096.015d@004_2243 यावत् तु धारयेद् वेगं तावद् अप्रयतो भवेत् 14,096.015d@004_2244 पचनाग्निं न गृह्णीयात् परवेश्मनि जातु चित् 14,096.015d@004_2245 तेन पक्वेन चान्नेन यत् कर्म कुरुते शुभम् 14,096.015d@004_2246 तच् छुभस्य फलस्यार्धम् अग्निदस्य भवेन् नृप 14,096.015d@004_2247 तस्माच् छुभतरं कर्म प्रकुर्याद् अविनाशितम् 14,096.015d@004_2248 प्रमादाद् यदि वाज्ञानात् तस्य नाशो भविष्यति 14,096.015d@004_2249 युधिष्ठिर उवाच 14,096.015d@004_2249 गृह्णीयात् तु मथित्वा वा श्रोत्रियागारतो ऽपि वा 14,096.015d@004_2250 कीदृशाः साधवो विप्राः केभ्यो दत्तं महत् फलम् 14,096.015d@004_2251 भगवान् उवाच 14,096.015d@004_2251 कीदृशेभ्यो हि दातव्यं तन् मे ब्रूहि जनार्दन 14,096.015d@004_2252 अक्रोधनाः सत्यपरा धर्मनित्या जितेन्द्रियाः 14,096.015d@004_2253 तादृशाः साधवो विप्रास् तेभ्यो दत्तं महत् फलम् 14,096.015d@004_2254 अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः 14,096.015d@004_2255 सर्वभूतहिता मैत्रास् तेभ्यो दत्तं महत् फलम् 14,096.015d@004_2256 अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः 14,096.015d@004_2257 स्वधर्मनिरता ये तु तेभ्यो दत्तं महत् फलम् 14,096.015d@004_2258 साङ्गांश् च चतुरो वेदान् यो ऽधीयीत दिने दिने 14,096.015d@004_2259 शूद्रान्नं यस्य देहे न तत्पात्रम् ऋषयो विदुः 14,096.015d@004_2260 प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः 14,096.015d@004_2261 तारयेत् तत् कुलं सर्वम् एको ऽपीह युधिष्ठिर 14,096.015d@004_2262 गाम् अश्वम् अन्नं वित्तं वा तद्विधे प्रतिपादयेत् 14,096.015d@004_2263 निशम्य च गुणोपेतं ब्राह्मणं साधुसंमतम् 14,096.015d@004_2264 युधिष्ठिर उवाच 14,096.015d@004_2264 दूराद् आहृत्य सत्कृत्य तं प्रयत्नेन पूजयेत् 14,096.015d@004_2265 धर्माधर्मविधिर् देव मम भीष्मेण भाषितः 14,096.015d@004_2266 भीष्मवाक्यात् सारभूतं वद धर्मं सुरेश्वर 14,096.015d@004_2266 भगवान् उवाच 14,096.015d@004_2267 अन्नेन धार्यते सर्वं जगद् एतच् चराचरम् 14,096.015d@004_2268 अन्नात् प्रभवति प्राणः प्रत्यक्षं नास्ति संशयः 14,096.015d@004_2269 कलत्रं पीडयित्वापि देशे काले च शक्तितः 14,096.015d@004_2270 दातव्यं भिक्षवे चान्नम् आत्मनो भूतिम् इच्छता 14,096.015d@004_2271 विप्रम् अध्वपरिश्रान्तं बालं वृद्धम् अथापि वा 14,096.015d@004_2272 अर्चयेद् गुरुवत् प्रीतो गृहस्थो गृहम् आगतम् 14,096.015d@004_2273 क्रोधम् उत्पतितं हित्वा सुशीलो वीतमत्सरः 14,096.015d@004_2274 अर्चयेद् अतिथिं प्रीतः परत्र हितभूतये 14,096.015d@004_2275 अतिथिं नावमन्येत नानृतां गिरम् ईरयेत् 14,096.015d@004_2276 न पृच्छेद् गोत्रचरणं नाधीतं वा कदा चन 14,096.015d@004_2277 चण्डालो वा श्वपाको वा काले यः कश् चिद् आगतः 14,096.015d@004_2278 अन्नेन पूजनीयः स परत्र हितम् इच्छता 14,096.015d@004_2279 पिधाय तु गृहद्वारं भुङ्क्ते ह्य् एकः प्रहृष्टवत् 14,096.015d@004_2280 स्वर्गद्वारपिधानं वै कृतं तेन युधिष्ठिर 14,096.015d@004_2281 पितॄन् देवान् ऋषीन् विप्रान् अतिथींश् च निराश्रयान् 14,096.015d@004_2282 यो नरः प्रीणयत्य् अन्नैस् तस्य पुण्यफलं महत् 14,096.015d@004_2283 कृत्वापि पापं बहुशो यो दद्याद् अन्नम् अर्थिने 14,096.015d@004_2284 ब्राह्मणाय विशेषेण सर्वपापैः प्रमुच्यते 14,096.015d@004_2285 अन्नदः प्राणदो लोके प्राणदः सर्वदो भवेत् 14,096.015d@004_2286 तस्माद् अन्नं विशेषेण दातव्यं भूतिम् इच्छता 14,096.015d@004_2287 अन्नं ह्य् अमृतम् इत्य् आहुर् अन्नं प्रजननं स्मृतम् 14,096.015d@004_2288 अन्नप्रणाशे सीदन्ति शरीरे पञ्च धातवः 14,096.015d@004_2289 बलं बलवतो नश्येद् अन्नहीनस्य देहिनः 14,096.015d@004_2290 तस्माद् अन्नं प्रदातव्यं श्रद्धयाश्रद्धयापि वा 14,096.015d@004_2291 आदत्ते हि रसं सर्वम् आदित्यः स्वगभस्तिभिः 14,096.015d@004_2292 वायुस् तस्मात् समादाय रसं मेघेषु धारयेत् 14,096.015d@004_2293 तत् तु मेघगतं भूमौ शक्रो वर्षति तादृशम् 14,096.015d@004_2294 तेन दिग्धा भवेद् देवी मही प्रीता च पाण्डव 14,096.015d@004_2295 तस्यां सस्यानि रोहन्ति यैर् जीवन्त्य् अखिलाः प्रजाः 14,096.015d@004_2296 मांसमेदोस्थिमज्जानां संभवस् तेभ्य एव हि 14,096.015d@004_2297 एवं सूर्यश् च पवनो मेघः शक्रस् तथैव च 14,096.015d@004_2298 एक एव स्मृतो राशिर् यतो भूतानि जज्ञिरे 14,096.015d@004_2299 भवनानि च दिव्यानि दिवि तेषां महात्मनाम् 14,096.015d@004_2300 नानासंस्थानरूपाणि नानाभूतयुतानि च 14,096.015d@004_2301 चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च 14,096.015d@004_2302 तरुणादित्यवर्णानि स्थावराणि चराणि च 14,096.015d@004_2303 अनेकशतसंख्यानि सान्तर्जलवनानि च 14,096.015d@004_2304 तत्र पुष्पफलोपेताः कामदाः सुरपादपाः 14,096.015d@004_2305 वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश् च सहस्रशः 14,096.015d@004_2306 घोषवन्ति च यानानि युक्तान्य् अथ सहस्रशः 14,096.015d@004_2307 भक्ष्यभोज्यमयाः शैला वासांस्य् आभरणानि च 14,096.015d@004_2308 क्षीरस्रवन्त्यः सरितस् तथा चैवान्नपर्वताः 14,096.015d@004_2309 प्रासादाः पाण्डराः शुभ्राः शय्याश् च कनकोज्ज्वलाः 14,096.015d@004_2310 युधिष्ठिर उवाच 14,096.015d@004_2310 अन्नदास् तत्र तिष्ठन्ति तस्माद् अन्नप्रदो भवेत् 14,096.015d@004_2311 अन्नदानफलं श्रुत्वा प्रीतो ऽस्मि मधुसूदन 14,096.015d@004_2312 भगवान् उवाच 14,096.015d@004_2312 भोजनस्य विधिं वक्तुं देवदेव त्वम् अर्हसि 14,096.015d@004_2313 भोजनस्य द्विजातीनां विधानं शृणु पाण्डव 14,096.015d@004_2314 स्नातः शुचिः शुचौ देशे निर्जने हुतपावकः 14,096.015d@004_2315 मण्डलं कारयित्वा तु चतुरश्रं द्विजोत्तमः 14,096.015d@004_2316 क्षत्रियश् चेत् ततो वृत्तं वैश्यो ऽर्धेन्दुसमाकृतिम् 14,096.015d@004_2317 आर्द्रपादस् तु भुञ्जीयात् प्राङ्मुखश् चासने शुचौ 14,096.015d@004_2318 पादाभ्यां धरणीं स्पृष्ट्वा पादेनैकेन वा पुनः 14,096.015d@004_2319 नैकवासास् तु भुञ्जीयान् न चान्तर्धाय वा द्विजः 14,096.015d@004_2320 न भिन्नपात्रे भुञ्जीत पर्णपृष्ठे तथैव च 14,096.015d@004_2321 अन्नं पूर्वं नमस्कुर्यात् प्रहृष्टेनान्तरात्मना 14,096.015d@004_2322 नान्यद् आलोकयेद् अन्नान् न जुगुप्सेत तत्परः 14,096.015d@004_2323 जुगुप्सितं च यच् चान्नं राक्षसा एव भुञ्जते 14,096.015d@004_2324 पाणिना जलम् उद्धृत्य कुर्याद् अन्नं प्रदक्षिणम् 14,096.015d@004_2325 अपेयं तद् विजानीयात् पीत्वा चान्द्रायणं चरेत् 14,096.015d@004_2326 परिवेषजलाद् अन्यत् पेयम् एतत् तु मन्त्रवत् 14,096.015d@004_2327 पञ्च प्राणाहुतीः कुर्यात् सम[*]ü तु पृथक् पृथक् 14,096.015d@004_2328 यथा रसं न जानाति जिह्वा प्राणाहुतौ नृप 14,096.015d@004_2329 तथा समाहितः कुर्यात् प्राणाहुतिम् अतन्द्रितः 14,096.015d@004_2330 विदित्वान्नम् अथान्नादं पञ्च प्राणांश् च पाण्डव 14,096.015d@004_2331 यः कुर्याद् आहुतीः पञ्च तेनेष्टाः पञ्च वायवः 14,096.015d@004_2332 अतो ऽन्यथा तु भुञ्जानो ब्राह्मणो ज्ञानदुर्बलः 14,096.015d@004_2333 तेनान्नेनासुरान् प्रेतान् राक्षसांस् तर्पयिष्यति 14,096.015d@004_2334 वक्त्रप्रमाणान् piõóàü÷ ca grased एकैकशः पुनः 14,096.015d@004_2335 वक्त्राधिकं तु यत् पिण्डम् आत्मोच्छिष्टं तद् उच्यते 14,096.015d@004_2336 पिण्डावशिष्टम् अन्यच् च वक्त्रनिःसृतम् एव च 14,096.015d@004_2337 अभोज्यं तद् विजानीयाद् भुक्त्वा चान्द्रायणं चरेत् 14,096.015d@004_2338 स्वम् उच्छिष्टं तु यो भुङ्क्ते यो भुङ्ते मुक्तभोजनम् 14,096.015d@004_2339 चान्द्रायणं चरेत् कृच्छ्रं प्राजापत्यम् अथापि वा 14,096.015d@004_2340 पिबतः पतिते तोये भोजने मुखनिःसृते 14,096.015d@004_2341 अभोज्यं तद् विजानीयाद् भुक्त्वा चान्द्रायणं चरेत् 14,096.015d@004_2342 पीतशेषं तु तन् नाम न पेयं पाण्डुनन्दन 14,096.015d@004_2343 पिबेद् यदि हि तन् मोहाद् द्विजश् चान्द्रायणं चरेत् 14,096.015d@004_2344 पानीयानि पिबेद् येन तत् पात्रं द्विजसत्तमः 14,096.015d@004_2345 अनुच्छिष्टं भवेत् तावद् यावद् भूमौ न निक्षिपेत् 14,096.015d@004_2346 मौनी वाप्य् अथ वामौनी प्रहृष्टः संयतेन्द्रियः 14,096.015d@004_2347 भुञ्जीत विधिवद् विप्रो न चोच्छिष्टं प्रदापयेत् 14,096.015d@004_2348 सदा चात्याशनं नाद्यान् नातिहीनं च कर्हि चित् 14,096.015d@004_2349 यथान्नेन व्यथा न स्यात् तथा भुञ्जीत नित्यशः 14,096.015d@004_2350 उदक्याम् अपि चण्डालं श्वानं वा रुरुम् एव वा 14,096.015d@004_2351 भुञ्जानो यदि वा पश्येत् तद् अन्नं च परित्यजेत् 14,096.015d@004_2352 भुञ्जानो ह्य् अत्यजन् मोहाद् द्विजश् चान्द्रायणं चरेत् 14,096.015d@004_2353 केशकीटावपन्नं च मुखमारुतवीजितम् 14,096.015d@004_2354 अभोज्यं तद् विजानीयाद् भुक्त्वा चान्द्रायणं चरेत् 14,096.015d@004_2355 उत्थाय च पुनः स्पृष्टं पादस्पृष्टं च लङ्घितम् 14,096.015d@004_2356 अन्नं तद् राक्षसं विद्यात् तस्मात् तत् परिवर्जयेत् 14,096.015d@004_2357 राक्षसोच्छिष्टभुग् विप्रः सप्त पूर्वान् परान् अपि 14,096.015d@004_2358 निरये रौरवे घोरे स्वपितॄन् पातयिष्यति 14,096.015d@004_2359 तस्मिन्न् आचमनं कुर्याद् यस्मिन् पात्रे स भुक्तवान् 14,096.015d@004_2360 यद्य् उत्तिष्ठत्य् अनाचान्तो भुक्तवान् आसनात् ततः 14,096.015d@004_2361 युधिष्ठिर उवाच 14,096.015d@004_2361 स्नानं सद्यः प्रकुर्वीत सो ऽन्यथाप्रयतो भवेत् 14,096.015d@004_2362 तृणमुष्टिविधानं च तृणमाहात्म्यम् एव च 14,096.015d@004_2363 इक्षोः सोमसमुद्भूतिं वक्तुम् अर्हसि मानद 14,096.015d@004_2363 भगवान् उवाच 14,096.015d@004_2364 पितरो वृषभा ज्ञेया गावो लोकस्य मातरः 14,096.015d@004_2365 तासां तु पूजया राजन् पूजिताः पितृमातरः 14,096.015d@004_2366 सभा प्रपा गृहं चापि देवतायतनानि च 14,096.015d@004_2367 शुध्यन्ति शकृदा यासां किं पूतम् अधिकं ततः 14,096.015d@004_2368 ग्रासमुष्टिं परगवे दद्यात् संवत्सरं तु यः 14,096.015d@004_2369 अकृत्वा स्वयम् आहारं व्रतं तत् सार्वकालिकम् 14,096.015d@004_2370 गावो मे मातरः सर्वाः पितरश् चैव गोवृषाः 14,096.015d@004_2371 ग्रासमुष्टिं मया दत्तां प्रतिगृह्णन्तु मातरः 14,096.015d@004_2372 इत्य् उक्त्वानेन मन्त्रेण सावित्र्या वा समाहितः 14,096.015d@004_2373 अभिमन्त्र्य ग्रासमुष्टिं तस्य पुण्यफलं शृणु 14,096.015d@004_2374 यत् कृतं दुष्कृतं तेन ज्ञानतो ऽज्ञानतो ऽपि वा 14,096.015d@004_2375 तस्य नश्यति तत् सर्वं दुःस्वप्नं च विनश्यति 14,096.015d@004_2376 तिलाः पवित्राः पापघ्ना नारायणसमुद्भवाः 14,096.015d@004_2377 तिल्ठश्राद्धे प्रशंसन्ति दानम् एतद् अनुत्तमम् 14,096.015d@004_2378 तिलान् दद्यात् तिलान् भक्ष्यात् तिलान् प्रातर् उपस्पृशेत् 14,096.015d@004_2379 तिलं तिलम् इति ब्रूयात् तिलाः पापहरा हि ते 14,096.015d@004_2380 क्रीताः प्रतिगृहीता वा न विक्रेया द्विजातिभिः 14,096.015d@004_2381 भोजनाभ्यञ्जनाद् दानाद् यो ऽन्यत् तु कुरुते तिलैः 14,096.015d@004_2382 कृमिर् भूत्वा श्वविष्ठायां पितृभिः सह मज्जति 14,096.015d@004_2383 तिलान् न पीडयेद् विप्रो यन्त्रचक्रे स्वयं नृप 14,096.015d@004_2384 पीडयन् हि द्विजो मोहान् नरकं याति रौरवम् 14,096.015d@004_2385 इक्षुवंशोद्भवः सोमः सोमवंशोद्भवा द्विजाः 14,096.015d@004_2386 इक्षून् न पीडयेत् तस्माद् इक्षुघात्यात्मघातकः 14,096.015d@004_2387 इक्षुदण्डसहस्राणाम् एकैकेन युधिष्ठिर 14,096.015d@004_2388 ब्रह्महत्याम् अवाप्नोति ब्राह्मणो यन्त्रपीडकः 14,096.015d@004_2389 युधिष्ठिर उवाच 14,096.015d@004_2389 तस्मान् न पीडयेद् इक्षून् यन्त्रचक्रे द्विजोत्तमः 14,096.015d@004_2390 समुच्चयं तु धर्माणां भोज्याभोज्यं तथैव च 14,096.015d@004_2391 भगवान् उवाच 14,096.015d@004_2391 श्रुतं मया त्वत्प्रसादाद् आपद्धर्मं ब्रवीहि मे 14,096.015d@004_2392 दुर्भिक्षे राष्ट्रसंबाधे त्वाशौचे मृतसूतके 14,096.015d@004_2393 धर्मकाले ऽध्वनि तथा नियमो नैव लुप्यते 14,096.015d@004_2394 दूराध्वगमनात् खिन्नो द्विजालाभे ऽथ शूद्रतः 14,096.015d@004_2395 अकृतान्नं च यत् किं चिद् गृह्णीयाद् आत्मवृत्तये 14,096.015d@004_2396 आतुरो दुःखितो वापि भयार्तो वा बुभुक्षितः 14,096.015d@004_2397 भुञ्जन्न् अविधिना विप्रः प्रायश्चित्तीयते न च 14,096.015d@004_2398 निमन्त्रितस् तु यो विप्रो विधिवद् धव्यकव्ययोः 14,096.015d@004_2399 मांसान्य् अपि च भुञ्जानः प्रायश्चित्तीयते न च 14,096.015d@004_2400 अष्टौ तान्य् अव्रतघ्नानि आपो मूलं घृतं पयः 14,096.015d@004_2401 हविर् ब्राह्मणकामाय गुरोर् वचनम् औषधम् 14,096.015d@004_2402 अशक्तो विधिवत् कर्तुं प्रायश्चित्तानि यो नरः 14,096.015d@004_2403 विदुषां वचनेनापि दानेनापि विशुध्यति 14,096.015d@004_2404 अनृताव् ऋतुकाले वा दिवा रात्रौ तथापि वा 14,096.015d@004_2405 युधिष्ठिर उवाच 14,096.015d@004_2405 प्रोषितस् तु स्त्रियं गच्छेत् प्रायश्चित्तीयते न च 14,096.015d@004_2406 प्रशस्याः कीदृशा विप्रा निन्द्याश् चापि सुरेश्वर 14,096.015d@004_2407 भगवान् उवाच 14,096.015d@004_2407 अष्टकायाश् च कः कालस् तन् मे कथय सुव्रत 14,096.015d@004_2408 सत्यसन्धं द्विजं दृष्ट्वा स्थानाद् वेपति भास्करः 14,096.015d@004_2409 एष मे मण्डलं भित्त्वा याति ब्रह्म सनातनम् 14,096.015d@004_2410 कुलीनः कर्मकृद् वैद्यस् तथा चाप्य् आनृशंस्यवान् 14,096.015d@004_2411 ह्रीमान् ऋजुः सत्यवादी पात्रं सर्व इमे द्विजाः 14,096.015d@004_2412 एते चाग्रासनस्थास् तु भुञ्जानाः प्रथमं द्विजाः 14,096.015d@004_2413 तस्यां पङ्क्त्यां च ये चान्ये तान् पुनन्त्य् एव दर्शनात् 14,096.015d@004_2414 मद्भक्ता ये द्विजश्रेष्ठा मद्गता मत्परायणाः 14,096.015d@004_2415 तान् पङ्क्तिपावनान् विद्धि पूज्यांश् चैव विशेषतः 14,096.015d@004_2416 निन्द्य्ठशृणु द्विजान् राजन्न् अपि वा वेदपारगान् 14,096.015d@004_2417 ब्राह्मणच्छद्मना लोके चरतः पापकारिणः 14,096.015d@004_2418 अनग्निर् अनधीयानः प्रतिग्रहरुचिस् तु यः 14,096.015d@004_2419 यत्र कुत्र तु भुञ्जानस् तं विद्यात् पङ्क्तिदूषकम् 14,096.015d@004_2420 मृतसूतकपुष्टाङ्गो यश् च शूद्रान्नभुग् द्विजः 14,096.015d@004_2421 अहं चापि न जानामि गतिं तस्य नराधिप 14,096.015d@004_2422 शूद्रान्नरसपुष्टाङ्गो ह्य् अधीयानो ऽपि नित्यशः 14,096.015d@004_2423 जपतो जुह्वतो वापि गतिर् ऊर्ध्वा न विद्यते 14,096.015d@004_2424 आहिताग्निश् च यो विप्रः शूद्रान्नान् न निवर्तते 14,096.015d@004_2425 पञ्च तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयो ऽग्नयः 14,096.015d@004_2426 शूद्रप्रेषणकर्तुश् च ब्राह्मणस्य विशेषतः 14,096.015d@004_2427 भूमाव् अन्नं प्रदातव्यं श्वसृगालसमो हि सः 14,096.015d@004_2428 प्रेतभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः 14,096.015d@004_2429 अनुगच्छेन् नीयमानं त्रिरात्रम् अशुचिर् भवेत् 14,096.015d@004_2430 त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् 14,096.015d@004_2431 प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति 14,096.015d@004_2432 अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजोत्तमाः 14,096.015d@004_2433 पदे पदे ऽश्वमेधस्य फलं ते प्राप्नुवन्ति हि 14,096.015d@004_2434 न तेषाम् अशुभं किं चित् पापं वाशुभकर्मणाम् 14,096.015d@004_2435 जलावगाहनाद् एव सद्यः शौचं विधीयते 14,096.015d@004_2436 शूद्रवेश्मनि विप्रेण क्षीरं वा यदि वा दधि 14,096.015d@004_2437 निर्वृतेन न भोक्तव्यं विद्धि शूद्रान्नम् एव तत् 14,096.015d@004_2438 विप्राणां भोक्तुकामानाम् अत्यन्तं चान्नकाङ्क्षया 14,096.015d@004_2439 यो विघ्नं कुरुते मर्त्यस् ततो नान्यो ऽस्ति पापकृत् 14,096.015d@004_2440 सर्वे च वेदाः सह षड्भिर् अङ्गैः 14,096.015d@004_2441 सांख्यं पुराणं च कुले च जन्म 14,096.015d@004_2442 नैतानि सर्वाणि गतिर् भवन्ति 14,096.015d@004_2443 शीलव्यपेतस्य नृप द्विजस्य 14,096.015d@004_2444 ग्रहोपरागे विषुवे ऽयनान्ते 14,096.015d@004_2445 पित्र्ये मघासु स्वसुते च जाते 14,096.015d@004_2446 गयेषु पिण्डेषु च पाण्डुपुत्र 14,096.015d@004_2447 दत्तं भवेन् निष्कसहस्रतुल्यम् 14,096.015d@004_2448 वैशाखमासस्य च या तृतीया 14,096.015d@004_2449 नवम्य् असौ कार्तिकशुक्लपक्षे 14,096.015d@004_2450 नभस्यमासस्य च कृष्णपक्षे 14,096.015d@004_2451 त्रयोदशी पञ्चदशी च माघे 14,096.015d@004_2452 उपप्लवे चन्द्रमसो रवेश् च 14,096.015d@004_2453 श्राद्धस्य कालो ह्य् अयनद्वये च 14,096.015d@004_2454 यस् त्व् एकपङ्क्त्यां विषयं ददाति 14,096.015d@004_2455 स्नेहाद् भयाद् वा यदि वार्थहेतोः 14,096.015d@004_2456 क्रूरं दुराचारम् अनात्मवन्तं 14,096.015d@004_2457 ब्रह्मघ्नम् एनं मुनयो वदन्ति 14,096.015d@004_2458 इहैवैकस्य नामुत्र अमुत्रैकस्य नो इह 14,096.015d@004_2459 इह चामुत्र चैकस्य नामुत्रैकस्य नो इह 14,096.015d@004_2460 धनानि येषां विपुलानि सन्ति 14,096.015d@004_2461 नित्यं रमन्ते परलोकमूढाः 14,096.015d@004_2462 तेषाम् अयं शत्रुवरघ्नलोको 14,096.015d@004_2463 नान्यः सदा देहसुखे रतानाम् 14,096.015d@004_2464 ये योगयुक्तास् तपसि प्रसक्ताः 14,096.015d@004_2465 स्वाध्यायशीला जरयन्ति देहम् 14,096.015d@004_2466 जितेन्द्रिया भूतहिते निविष्टास् 14,096.015d@004_2467 तेषाम् असौ नायम् अरिघ्नलोकः 14,096.015d@004_2468 ये धर्मम् एव प्रथमं चरन्ति 14,096.015d@004_2469 धर्मेण लब्ध्वापि धनानि काले 14,096.015d@004_2470 दारान् अवाप्य क्रतुभिर् जयन्ते 14,096.015d@004_2471 तेषाम् अयं चैव परश् च लोकः 14,096.015d@004_2472 ये नैव विद्यां न तपो न दानं 14,096.015d@004_2473 न चापि मूढाः प्रजने यतन्ते 14,096.015d@004_2474 न चापि गच्छन्ति सुखानि भोगांस् 14,096.015d@004_2475 तेषाम् अयं चैव परश् च नास्ति 14,096.015d@004_2475 युधिष्ठिर उवाच 14,096.015d@004_2476 नारायण पुराणेश योगावास नमो ऽस्तु ते 14,096.015d@004_2477 श्रोतुम् इच्छामि कार्त्स्न्येन धर्मसारसमुच्चयम् 14,096.015d@004_2477 भगवान् उवाच 14,096.015d@004_2478 धर्मसारं महाराज मनुना प्रोक्तम् आदितः 14,096.015d@004_2479 प्रवक्ष्यामि मनुप्रोक्तं पौराणं श्रुतिसंहितम् 14,096.015d@004_2480 अग्निचित् कपिला सत्री राजा भिक्षुर् महोदधिः 14,096.015d@004_2481 दृष्टमात्राः पुनन्त्य् एते तस्मात् पश्येत तान् सदा 14,096.015d@004_2482 गौर् एकस्यैव दातव्या न बहूनां युधिष्ठिर 14,096.015d@004_2483 सा गौर् विक्रयम् आपन्ना दहत्य् आसप्तमं कुलम् 14,096.015d@004_2484 बहूनां न प्रदातव्या गौर् वस्त्रं शयनं स्त्रियः 14,096.015d@004_2485 तादृग्भूतं तु तद् दानं दातारं नोपतिष्ठति 14,096.015d@004_2486 आक्रम्य ब्राह्मणैर् भुक्तम् अनार्याणां तु वेश्मनि 14,096.015d@004_2487 गोभिश् च पुण्यं तत् तेषां राजसूयाद् विशिष्यते 14,096.015d@004_2488 मा ददात्व् इति यो ब्रूयाद् गव्यग्नौ ब्राह्मणेषु च 14,096.015d@004_2489 तिर्यग्योनिशतं गत्वा चण्डालेषूपजायते 14,096.015d@004_2490 ब्राह्मणस्वं तु देवस्वं दरिद्रस्य च यद् धनम् 14,096.015d@004_2491 गुरोश् चापि हृतं राजन् स्वर्गस्थम् अपि पातयेत् 14,096.015d@004_2492 धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः 14,096.015d@004_2493 द्वितीयं धर्मशास्त्राणि तृतीयं लोकसंग्रहः 14,096.015d@004_2494 आ समुद्राच् च यत् पूर्वाद् आ समुद्राच् च पश्चिमात् 14,096.015d@004_2495 हिमवद्विन्ध्ययोर् मध्यम् आर्यावर्तं प्रचक्षते 14,096.015d@004_2496 सरस्वतीदृषद्वत्योर् देवनद्योर् यद् अन्तरम् 14,096.015d@004_2497 तद् देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते 14,096.015d@004_2498 यस्मिन् देशे य आचारः पारंपर्यक्रमागतः 14,096.015d@004_2499 वर्णानां सान्तरालानां स सदाचार उच्यते 14,096.015d@004_2500 कुरुक्षेत्रं च मत्स्याश् च पाञ्चालाः शूरसेनयः 14,096.015d@004_2501 एते ब्रह्मर्षिदेशास् तु ब्रह्मावर्ताद् अनन्तराः 14,096.015d@004_2502 एतद्देशप्रसूतस्य सकाशाद् अग्रजन्मनः 14,096.015d@004_2503 स्वं चारित्रं तु गृह्णीयुः पृथिव्यां सर्वमानवाः 14,096.015d@004_2504 हिमवद्विन्ध्ययोर् मध्यं यत् प्राग् विशसनाद् अपि 14,096.015d@004_2505 प्रत्यग् एव प्रयागात् तु मध्यदेशः प्रकीर्तितः 14,096.015d@004_2506 कृष्णसारस् तु चरति मृगो यत्र स्वभावतः 14,096.015d@004_2507 स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस् ततः परम् 14,096.015d@004_2508 एतान् विज्ञाय देशांस् तु संश्रयेयुर् द्विजातयः 14,096.015d@004_2509 शूद्रस् तु यस्मिन् कस्मिन् वा निवसेद् वृत्तिकर्शितः 14,096.015d@004_2510 आचारप्रभवो धर्मो ह्य् अहिंसा सत्यम् एव च 14,096.015d@004_2511 दानं चैव यथाशक्ति नियमाश् च यमैः सह 14,096.015d@004_2512 वैदिकैः कर्मभिः पुण्यैर् निषेकादिर् द्विजन्मनाम् 14,096.015d@004_2513 कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च 14,096.015d@004_2514 गर्भहोमैर् जातकर्मनामचौलोपनायनैः 14,096.015d@004_2515 स्वाध्यायैस् तद्व्रतैश् चैव विवाहस्नातकव्रतैः 14,096.015d@004_2516 महायज्ञैश् च यज्ञैश् च ब्राह्मीयं क्रियते तनुः 14,096.015d@004_2517 धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा 14,096.015d@004_2518 विद्या तस्मिन् न वप्तव्या शुभं बीजम् इवोषरे 14,096.015d@004_2519 लौकिकं वैदिकं वापि तथाध्यात्मिकम् एव वा 14,096.015d@004_2520 यस्माज् ज्ञानम् इदं प्राप्तं तं पूर्वम् अभिवादयेत् 14,096.015d@004_2521 सव्येन सव्यं संगृह्य दक्षिणेन तु दक्षिणम् 14,096.015d@004_2522 न कुर्याद् एकहस्तेन गुरोः पादाभिवादनम् 14,096.015d@004_2523 निषेकादीनि कर्माणि यः करोति यथाविधि 14,096.015d@004_2524 अध्यापयति चैवैनं स विप्रो गुरुर् उच्यते 14,096.015d@004_2525 कृत्वोपनयनं वेदान् यो ऽध्यापयति नित्यशः 14,096.015d@004_2526 सकल्पान् सरहस्यांश् च स चोपाध्याय उच्यते 14,096.015d@004_2527 साङ्गांश् च वेदान् अध्याप्य शिक्षयित्वा व्रतानि च 14,096.015d@004_2528 विवृणोति च मन्त्रार्थान् आचार्यः सो ऽभिधीयते 14,096.015d@004_2529 उपाध्यायाद् दशाचार्य आचार्याणां शतं पिता 14,096.015d@004_2530 पितुः शतगुणं माता गौरवेणातिरिच्यते 14,096.015d@004_2531 तस्मात् तेषां वशे तिष्ठेत् तच्छुश्रूषापरो भवेत् 14,096.015d@004_2532 अवमानाद् धि तेषां तु नरकं स्याद् असंशयः 14,096.015d@004_2533 हीनाङ्गान् अतिरिक्ताङ्गान् विद्याहीनान् वयोधिकान् 14,096.015d@004_2534 रूपद्रविणहीनांश् च जातिहीनांश् च नाक्षिपेत् 14,096.015d@004_2535 शपता यत् कृतं पुण्यं शप्यमानं तु गच्छति 14,096.015d@004_2536 शप्यमानस्य यत् पापं शपन्तम् अनुगच्छति 14,096.015d@004_2537 नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् 14,096.015d@004_2538 द्वेषं डम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् 14,096.015d@004_2538 युधिष्ठिर उवाच 14,096.015d@004_2539 भगवंस् तव भक्तस्य मम धर्मजनप्रिय 14,096.015d@004_2540 भगवान् उवाच 14,096.015d@004_2540 धर्मं पुण्यतमं देव पृच्छतः कथयस्व मे 14,096.015d@004_2541 यद् एतद् अग्निहोत्रं वै सृष्टं वर्णत्रयस्य तु 14,096.015d@004_2542 मन्त्रवद् यद् धुतं सम्यग् विधिना चाप्य् उपासितम् 14,096.015d@004_2543 युधिष्ठिर उवाच 14,096.015d@004_2543 आहिताग्निं नयत्य् ऊर्ध्वं सपत्नीकं सबान्धवम् 14,096.015d@004_2544 कथं तद् ब्राह्मणैर् देव होतव्यं क्षत्रियैः कथम् 14,096.015d@004_2545 वैश्यैर् वा देवदेवेश कथं वा सुहुतं भवेत् 14,096.015d@004_2546 कस्मिन् काले ऽथ वा कस्य आधेयो ऽग्निः सुरोत्तम 14,096.015d@004_2547 आहितस्य कथं वापि सम्यग् आचरणं भवेत् 14,096.015d@004_2548 कत्य् अग्नयः किम् आत्मानः स्थानं किं कस्य वा विभो 14,096.015d@004_2549 कतरस्मिन् हुते स्थाने किं व्रजेद् आग्निहोत्रिकः 14,096.015d@004_2550 अग्निहोत्रनिमित्तं च किम् उत्पन्नं पुरानघ 14,096.015d@004_2551 कथम् एवाथ हूयन्ते प्रीयन्ते च सुराः कथम् 14,096.015d@004_2552 विधिवन् मन्त्रवद् भक्त्या पूजितास् त्व् अग्नयः कथम् 14,096.015d@004_2553 कां गतिं वदतां श्रेष्ठ नयन्ति ह्य् अग्निहोत्रिणः 14,096.015d@004_2554 दुर्हुताश् चापि भगवन्न् अविज्ञातास् त्रयो ऽग्नयः 14,096.015d@004_2555 किम् आहिताग्नेः कुर्वन्ति दुश्चीर्णा वापि केशव 14,096.015d@004_2556 उत्सन्नाग्निस् तु पापात्मा कां योनिं देव गच्छति 14,096.015d@004_2557 एतत् सर्वं समासेन भक्त्या ह्य् उपगतस्य मे 14,096.015d@004_2558 भगवान् उवाच 14,096.015d@004_2558 वक्तुम् अर्हसि सर्वज्ञ सर्वावास नमो ऽस्तु ते 14,096.015d@004_2559 शृणु राजन् महापुण्यम् इदं धर्मामृतं परम् 14,096.015d@004_2560 यत् तु तारयते युक्तान् ब्राह्मणान् अग्निहोत्रिणः 14,096.015d@004_2561 ब्रह्मत्वेनासृजं लोकान् अहम् आदौ महाद्युते 14,096.015d@004_2562 सृष्टो ऽग्निर् मुखतः पूर्वं लोकानां हितकाम्यया 14,096.015d@004_2563 यस्माद् अग्रे स भूतानां सर्वेषां निर्मितो मया 14,096.015d@004_2564 तस्माद् अग्नीत्य् अभिहितः पुराणज्ञैर् मनीषिणः 14,096.015d@004_2565 यस्मात् तु सर्वकृत्येषु पूर्वम् अस्मै प्रदीयते 14,096.015d@004_2566 आहुतिर् दीप्यमानाय तस्माद् अग्नीति कीर्त्यते 14,096.015d@004_2567 यस्माच् च नयति ह्य् अग्र्यां गतिं विप्रान् सुपूजितः 14,096.015d@004_2568 तस्माच् च नयनाद् राजन् वेदेष्व् अग्नीति कीर्त्यते 14,096.015d@004_2569 यस्माच् च दुर्हुतः सो ऽयम् अलं भक्षयितुं क्षणात् 14,096.015d@004_2570 यजमानं नरश्रेष्ठ क्रव्यादो ऽग्निस् ततः स्मृतः 14,096.015d@004_2571 सर्वभूतात्मको राजन् देवानाम् एष वै मुखम् 14,096.015d@004_2572 प्रथमं मन्मुखात् सृष्टो लोकार्थे पचनः प्रभुः 14,096.015d@004_2573 सृष्टमात्रो जगत् सर्वम् अत्तुम् ऐच्छत् पुरा खलु 14,096.015d@004_2574 ततः प्रशमितः सो ऽग्निर् उपास्यैव मया पुरा 14,096.015d@004_2575 सततोपासनात् सो ऽयम् औपासन इति स्मृतः 14,096.015d@004_2576 आहुतिः सर्वम् आख्यातं तस्मिन् वसति सो ऽनलः 14,096.015d@004_2577 आवसथ्य इति ख्यातस् तेनासौ ब्रह्मवादिभिः 14,096.015d@004_2578 तस्मिन् पञ्च महायज्ञा वर्तन्ते यस्य धर्मतः 14,096.015d@004_2579 सोममण्डलमध्येन गतिस् तस्य द्विजन्मनः 14,096.015d@004_2580 ते च सप्तर्षयः सिद्धाः संयतेन्द्रियबुद्धयः 14,096.015d@004_2581 गता ह्य् अमरसायुज्यम् एकाग्न्यर्चनतत्पराः 14,096.015d@004_2582 अपरे चावसथ्यं च पचनाग्निं प्रचक्षते 14,096.015d@004_2583 तस्मिन् पञ्च महायज्ञा वैश्वदेवश् च वर्तते 14,096.015d@004_2584 स्थालीपाक च गार्हं च सर्वे ह्य् अस्मिन् प्रतिष्ठिताः 14,096.015d@004_2585 गृह्यकर्मवहो यस्मात् तस्माद् गृहपतिस् तु सः 14,096.015d@004_2586 औपासनं चावसथ्यं सभ्यं पचनपावकम् 14,096.015d@004_2587 आहुर् ब्रह्मविदः के चिन् मतम् एतन् ममापि च 14,096.015d@004_2588 अग्निहोत्रप्रकारं तु शृणु राजन् समाहितः 14,096.015d@004_2589 त्रयाणां गुणनामानि वह्नीनाम् उच्यते मया 14,096.015d@004_2590 गृहाणां हि पतित्वं हि गृहपत्यम् इति स्मृतम् 14,096.015d@004_2591 गृहपत्यं तु यस्यासीत् तस्यासीद् गार्हपत्यता 14,096.015d@004_2592 यजमानं तु यस्मात् तु दक्षिणां तु गतिं नयेत् 14,096.015d@004_2593 दक्षिणाग्निं तम् आहुस् तं दक्षिणायतनं द्विजाः 14,096.015d@004_2594 आहुतिः सर्वम् आख्यातं हवनं हव्यवाहनम् 14,096.015d@004_2595 सर्वहव्यवहो वह्निर् गतश् चाहवनीयताम् 14,096.015d@004_2596 यस् त्व् आवसथ्यं जुहुयान् मूलाग्निं विधिवद् द्विजः 14,096.015d@004_2597 आवसथ्यं तु ये चाग्निं पचनाग्निं प्रचक्षते 14,096.015d@004_2598 तेषां स भागतो वह्निः सभ्य इत्य् अभिधीयते 14,096.015d@004_2599 आवसथ्यस् तु यो वह्निः प्रथमः स प्रजापतिः 14,096.015d@004_2600 ब्रह्मा च गार्हपत्यो ऽग्निस् तस्माद् एव तु सो भवेत् 14,096.015d@004_2601 दक्षिणाग्निस् त्व् अयं रुद्रः क्रोधात्मा चण्ड एव सः 14,096.015d@004_2602 अहम् आहवनीयो ऽग्निर् आ होमाद् यस्य वै मुखे 14,096.015d@004_2603 सभ्यो ऽग्निः पञ्चमो यस् तु स्कन्द एव नराधिप 14,096.015d@004_2604 पृथिवी गार्हपत्यो ऽग्निर् अन्तरिक्षं च दक्षिणः 14,096.015d@004_2605 स्वर्ग आहवनीयो ऽग्निर् एवम् अग्नित्रयं स्मृतम् 14,096.015d@004_2606 वृत्तो हि गार्हपत्यो ऽग्निर् यस्माद् वृत्ता च मेदिनी 14,096.015d@004_2607 अर्धचन्द्राकृतिः खं वै दक्षिणाग्निस् तथा भवेत् 14,096.015d@004_2608 चतुरश्रं ततः स्वर्गं निर्मलं यन् निरामयम् 14,096.015d@004_2609 तस्माद् आहवनीयो ऽग्निश् चतुरश्रो भवेन् नृप 14,096.015d@004_2610 जुहुयाद् गार्हपत्यं यो भुवं जयति स द्विजः 14,096.015d@004_2611 जुहोति दक्षिणाग्निं यः स जयत्य् अन्तरिक्षकम् 14,096.015d@004_2612 पृथिवीम् अन्तरिक्षं च दिवं चर्षिगणैः सह 14,096.015d@004_2613 जयत्य् आहवनीयं यो जुहुयाद् भक्तिमान् द्विजः 14,096.015d@004_2614 आभिमुख्येन होमस् तु यस्य यज्ञेषु वर्तते 14,096.015d@004_2615 तेनाप्य् आहवनीयत्वं गतो वह्निर् महाद्युतिः 14,096.015d@004_2616 आ होमाद् यो ऽग्निहोत्रेषु यज्ञे वा यत्र सर्वशः 14,096.015d@004_2617 यस्माद् अस्मिन् प्रवर्तन्ते ततो ह्य् आहवनीयता 14,096.015d@004_2618 यस् त्व् आवसथ्यं जुहुयान् मूलाग्निं विधिवद् द्विजः 14,096.015d@004_2619 स तु सप्तर्षिलोकेषु सपत्नीकः प्रमोदते 14,096.015d@004_2620 यश् चाप्य् उपासते सभ्यं विधिवत् प्रयतात्मवान् 14,096.015d@004_2621 जयेत् स वाङ्मयं सर्वं तथा त्व् ऋषिसभाम् अपि 14,096.015d@004_2622 अग्नीनाम् अथ वाग्नेस् तु यस्य होमः प्रदीयते 14,096.015d@004_2623 इष्टो भवति सर्वाग्नेर् अग्निहोत्रं च तद् भवेत् 14,096.015d@004_2624 त्रयाणां यजमानस्य चातुर्होत्रम् इति स्मृतम् 14,096.015d@004_2625 हो इत्य् एव विषादो वै विषादो दुःखम् उच्यते 14,096.015d@004_2626 दुःखं तापत्रयं प्रोक्तं तापं हि नरकं विदुः 14,096.015d@004_2627 तस्माद् वै त्रायते दुःखाद् यजमानं हुतो ऽनलः 14,096.015d@004_2628 तस्मात् तु विधिवत् प्रोक्तम् अग्निहोत्रम् इति श्रुतौ 14,096.015d@004_2629 तद् अग्निहोत्रं सृष्टं वै ब्रह्मणा लोककर्तृणा 14,096.015d@004_2630 वेदाश् चाप्य् अग्निहोत्रार्थं जज्ञिरे स्वयम् एव तु 14,096.015d@004_2631 अग्निहोत्रफला वेदा शीलवृत्तफलं श्रुतम् 14,096.015d@004_2632 रतिपुत्रफला दारा दानभोगफलं धनम् 14,096.015d@004_2633 त्रिवेदमन्त्रसंयोगाद् अग्निहोत्रं प्रवर्तते 14,096.015d@004_2634 ऋग्यजुःसामभिः पुण्यैः स्थाप्यते सूत्रसंयुतैः 14,096.015d@004_2635 वसन्ते ब्राह्मणस्य स्याद् आधेयो ऽग्निर् नराधिप 14,096.015d@004_2636 वसन्तो ब्राह्मणः प्रोक्तो वेदयोनिः स उच्यते 14,096.015d@004_2637 अग्न्याधेयं तु येनाथ वसन्ते क्रियते नृप 14,096.015d@004_2638 तस्य श्रीर् ब्रह्मवृद्धिश् च ब्राह्मणस्य विवर्धते 14,096.015d@004_2639 क्षत्रियस्याग्निर् आधेयो ग्रीष्मे श्रेष्ठः स वै नृप 14,096.015d@004_2640 येनाधानं तु वै ग्रीष्मे क्रियते तस्य वर्धते 14,096.015d@004_2641 श्रीः प्रजाः पशवश् चैव वित्तं तेजो बलं यशः 14,096.015d@004_2642 शरद्रात्रे ऽथ वैश्यस्य ह्य् आधानीयो हुताशनः 14,096.015d@004_2643 शरद्रात्रं स्वयं वैश्यो वैश्ययोनिः स उच्यते 14,096.015d@004_2644 शरद्य् आधानम् एवं वै क्रियते येन पाण्डव 14,096.015d@004_2645 तस्यापि श्रीः प्रजायुश् च पशवो ऽर्थश् च वर्धते 14,096.015d@004_2646 पशवः सर्व एवैते त्रिभिर् वेदैर् अलंकृताः 14,096.015d@004_2647 अग्निहोत्रात् प्रवर्तन्ते यैर् इदं ध्रियते जगत् 14,096.015d@004_2648 ग्राम्यारण्याश् च पशवस् तथा वृक्षास् तृणानि च 14,096.015d@004_2649 फलान्य् ओषधयश् चापि ह्य् अग्निहोत्रकृते हि ताः 14,096.015d@004_2650 रसाः स्नेहास् तथा गन्धा रत्नानि मणयस् तथा 14,096.015d@004_2651 काञ्चनानि च लोहानि ह्य् अग्निहोत्रकृते ऽभवन् 14,096.015d@004_2652 आयुर्वेदो धनुर्वेदो मीमांसा न्यायविस्तरः 14,096.015d@004_2653 धर्मशास्त्रं च तत् सर्वम् अग्निहोत्रकृते कृतम् 14,096.015d@004_2654 छन्दः शिक्षाश् च कल्पाश् च तथा व्याकरणं नृप 14,096.015d@004_2655 शास्त्रं ज्योतिर् निरुक्तं चाप्य् अग्निहोत्रकृते कृतम् 14,096.015d@004_2656 इतिहासपुराणं च गाथाश् चोपनिषत् तथा 14,096.015d@004_2657 आथर्वणानि कर्माणि चाग्निहोत्रकृते कृतम् 14,096.015d@004_2658 यच् चैतस्यां पृथिव्यां हि किं चिद् अस्ति चराचरम् 14,096.015d@004_2659 तत् सर्वम् अग्निहोत्रस्य कृते सृष्टं स्वयंभुवा 14,096.015d@004_2660 अग्निहोत्रस्य दर्शस्य पौर्णमासस्य चाप्य् अथ 14,096.015d@004_2661 यूपेष्टिपशुबन्धानां सोमपानक्रियावताम् 14,096.015d@004_2662 तिथिनक्षत्रयोगानां मुहूर्तकरणात्मनाम् 14,096.015d@004_2663 कालस्य वेदनार्थं तु ज्योतिर्ज्ञानं कृतं पुरा 14,096.015d@004_2664 ऋग्यजुःसाममन्त्राणां श्लोकतत्त्वार्थचिन्तनात् 14,096.015d@004_2665 प्रत्यापत्तिविकल्पानां छन्दो ज्ञानं प्रकल्पितम् 14,096.015d@004_2666 वर्णाक्षरपदार्थानां संधिलिङ्गं विवक्षितम् 14,096.015d@004_2667 नामधातुविवेकार्थं पुरा व्याकरणं कृतम् 14,096.015d@004_2668 यूपवेद्य् अध्वरार्थं तु प्रोक्षणश्रवणाय तु 14,096.015d@004_2669 यज्ञदैवतयोगार्थं शिक्षाज्ञानं प्रकल्पितम् 14,096.015d@004_2670 यज्ञपात्रपवित्रार्थं द्रव्यसंभारणाय च 14,096.015d@004_2671 सर्वयज्ञविकल्पाय पुराकल्पं प्रकल्पितम् 14,096.015d@004_2672 नामधातुविभक्तीनां तत्त्वार्थनियमाय च 14,096.015d@004_2673 सर्ववेदनिरुक्तानां निरुक्तम् ऋषिभिः कृतम् 14,096.015d@004_2674 वेद्यर्थं पृथिवी सृष्टा संभारार्थं तथैव च 14,096.015d@004_2675 इध्मार्थम् अथ यूपार्थं ब्रह्मा चक्रे वनस्पतिम् 14,096.015d@004_2676 ग्राम्यारण्याश् च पशवो जायन्ते यज्ञकारणात् 14,096.015d@004_2677 मन्त्राणां विनियोगं च प्रोषिता श्रावणं तथा 14,096.015d@004_2678 अनूयाजप्रयाजांश् च मरुतां शंसिनस् तथा 14,096.015d@004_2679 उद्गातॄंश् चैव साम्नां वै बलिप्रस्थानम् एव च 14,096.015d@004_2680 विष्णुक्रमाणां क्रमणं दक्षिणावभृथं तथा 14,096.015d@004_2681 त्रिकालम् अर्चनं चैव स्थानेषूपहृतं तथा 14,096.015d@004_2682 देवताग्रहणं मोक्षं हविषां श्रवणं तथा 14,096.015d@004_2683 नावबुध्यन्ति ये विप्रा निन्दन्ति च पशोर् वधम् 14,096.015d@004_2684 ते यान्ति नरकं घोरं रौरवं तमसावृतम् 14,096.015d@004_2685 शतवर्षसहस्राणि तत्र स्थित्वा नराधमाः 14,096.015d@004_2686 क्रिमिभिर् भक्ष्यमाणाश् च तिष्ठेयुः पूयशोणिते 14,096.015d@004_2687 यूपास् तु मन्त्रसंस्कारैर् एषां वै पशवस् तथा 14,096.015d@004_2688 यजमानेन सहिताः स्वर्गं यान्ति नरेश्वर 14,096.015d@004_2689 यावत् कालं हि यज्वा वै स्वर्गलोके महीयते 14,096.015d@004_2690 तावत् कालं प्रमोदन्ते पशवो ह्य् अध्वरे हताः 14,096.015d@004_2691 वृक्षा यूपत्वम् इच्छन्ति पशुत्वं पशवस् तथा 14,096.015d@004_2692 तृणानीच्छन्ति दर्भत्वम् ओषध्यश् च हविष्यताम् 14,096.015d@004_2693 सोमत्वं च लताः सर्वा वेदित्वं वै वसुंधरा 14,096.015d@004_2694 यस्मात् पशुत्वम् इच्छन्ति पशवः स्वर्गलिप्सया 14,096.015d@004_2695 तस्मात् पशुवधे हिंसा नास्ति यज्ञेषु पाण्डव 14,096.015d@004_2696 अहिंसा वैदिकं कर्म ब्रह्मकर्मेति तत् स्मृतम् 14,096.015d@004_2697 वेदोक्तं ये न कुर्वन्ति हिंसाबुद्ध्या क्रतुं द्विजाः 14,096.015d@004_2698 सद्यः शूद्रत्वम् आयान्ति प्रेत्य चण्डालताम् अपि 14,096.015d@004_2699 गावो यज्ञार्थम् उत्पन्ना दक्षिणार्थं तथैव च 14,096.015d@004_2700 सुवर्णं रजतं चैव पात्री कुम्भार्थम् एव च 14,096.015d@004_2701 दर्भाः संस्तरणार्थं तु रक्षसां रक्षणाय च 14,096.015d@004_2702 यजनार्थं द्विजाः सृष्टास् तारका दिवि देवताः 14,096.015d@004_2703 क्षत्रिया रक्षणार्थं तु वैश्या वार्तानिमित्ततः 14,096.015d@004_2704 शुश्रूषार्थं त्रयाणां तु शूद्राः सृष्टाः स्वयंभुवा 14,096.015d@004_2705 एवम् एतज् जगत् सर्वम् अग्निहोत्रकृते कृतम् 14,096.015d@004_2706 नावबुध्यन्ति ये चैतन् नरास् तु तमसा वृताः 14,096.015d@004_2707 ते यान्ति नरकं घोरं रौरवं नाम विश्रुतम् 14,096.015d@004_2708 रौरवाद् विप्रमुक्तास् तु क्रिमियोनिं व्रजन्ति ते 14,096.015d@004_2709 यथोक्तम् अग्निहोत्राणां शुश्रूषन्ति च ये द्विजाः 14,096.015d@004_2710 तैर् दत्तं सुहुतं चेष्टं दत्तम् अध्यापितं भवेत् 14,096.015d@004_2711 एवम् इष्टं च पूर्तं च यद् विप्रैः क्रियते नृप 14,096.015d@004_2712 तत् सर्वं सम्यग् आहृत्य चादित्ये स्थापयाम्य् अहम् 14,096.015d@004_2713 मया स्थापितम् आदित्ये लोकस्य सुकृतं हि तत् 14,096.015d@004_2714 धारयेत् तत् सहस्रांशुः सुकृतं ह्य् अग्निहोत्रिणाम् 14,096.015d@004_2715 यावत् कालं तु तिष्ठन्ति लोके चाप्य् अग्निहोत्रिणः 14,096.015d@004_2716 तावत् तेषां हि पुण्येन दीप्यन्ते रविणाम्बरे 14,096.015d@004_2717 स्वर्गे स्वर्गं गतानां तु वीर्याद् भवति वीर्यवान् 14,096.015d@004_2718 तत्र ते ह्य् उपयुञ्जन्ति ह्य् अग्निहोत्रस्य यत् फलम् 14,096.015d@004_2719 समानरूपा देवानां तिष्ठन्त्य् आभूतसंप्लवम् 14,096.015d@004_2720 वृथाग्निना च ये के चिद् दह्यन्ते ह्य् अग्निहोत्रिणः 14,096.015d@004_2721 न ते ऽग्निहोत्रिणां लोकं मनसापि व्रजन्ति वै 14,096.015d@004_2722 वीरघ्नास् ते दुराचाराः सुदरिद्रा नराधमाः 14,096.015d@004_2723 विकला व्याधिताश् चापि जायन्ते शूद्रयोनिषु 14,096.015d@004_2724 तस्माद् अप्रोषितैर् नित्यम् अग्निहोत्रं द्विजातिभिः 14,096.015d@004_2725 होतव्यं विधिवद् राजन्न् ऊर्ध्वम् इच्छन्ति ये गतिम् 14,096.015d@004_2726 आत्मवत् तत्र मन्तव्यम् अग्निहोत्रं युधिष्ठिर 14,096.015d@004_2727 न त्याज्यं क्षणम् अप्य् एतद् गृहीतव्यं द्विजातिभिः 14,096.015d@004_2728 वृद्धत्वे ऽप्य् अग्निहोत्रं वै गृह्णन्ति विधिवद् द्विजाः 14,096.015d@004_2729 शूद्रान्नाद् विरता दान्ताः संयतेन्द्रियबुद्धयः 14,096.015d@004_2730 पञ्चयज्ञपरा नित्यं क्रोधलोभविवर्जिताः 14,096.015d@004_2731 द्विकालम् अतिथींश् चैव पूजयन्ति च भक्तितः 14,096.015d@004_2732 ते ऽपि सूर्योदयप्रख्यैर् विमानैर् वायुवेगिभिः 14,096.015d@004_2733 मम लोके प्रमोदन्ते दृष्ट्वा मां च युधिष्ठिर 14,096.015d@004_2734 मन्वन्तरं च तत्रैकं मोदित्वा द्विजसत्तमाः 14,096.015d@004_2735 इह मानुष्यके लोके जायन्ते द्विजसत्तमाः 14,096.015d@004_2736 बालाहिताग्नयो ये च शूद्रान्नाद् विरताः सदा 14,096.015d@004_2737 क्रोधलोभविनिर्मुक्ताः प्रातःस्नानपरायणाः 14,096.015d@004_2738 यथोक्तम् अग्निहोत्रं वै जुह्वते विजितेन्द्रियाः 14,096.015d@004_2739 आतिथेयाः सदा सौम्या द्विकालं मत्परायणाः 14,096.015d@004_2740 ते यान्त्य् अपुनरावृत्तिं भित्त्वा चादित्यमण्डलम् 14,096.015d@004_2741 मम लोकं सपत्नीका यानैः सूर्योदयप्रभैः 14,096.015d@004_2742 तत्र बालार्कसंकाशाः कामगाः कामरूपिणः 14,096.015d@004_2743 ऐश्वर्यगुणसंपन्नाः क्रीडन्ति च यथासुखम् 14,096.015d@004_2744 इत्य् एषा ह्य् आहिताग्नीनां विभूतिः पाण्डुनन्दन 14,096.015d@004_2745 ये च देवश्रुतिं के चिन् निन्दमाना ह्य् अबुद्धयः 14,096.015d@004_2746 प्रमाणं न च कुर्वन्ति ते यान्ति ह्य् अक्षयं तमः 14,096.015d@004_2747 प्रमाणम् इतिहासं च वेदान् कुर्वन्ति ये द्विजाः 14,096.015d@004_2748 युधिष्ठिर उवाच 14,096.015d@004_2748 ते यान्त्य् अमरसायुज्यं नित्यम् आस्तिक्यबुद्धयः 14,096.015d@004_2749 चक्रायुध नमस् ते ऽस्तु देवेश गरुडध्वज 14,096.015d@004_2750 चान्द्रायणविधिं पुण्यम् आख्याहि भगवन् मम 14,096.015d@004_2750 भगवान् उवाच 14,096.015d@004_2751 शृणु पाण्डव तत्त्वेन सर्वपापप्रणाशनम् 14,096.015d@004_2752 पापिनो येन शुध्यन्ति तत् ते वक्ष्यामि सर्वशः 14,096.015d@004_2753 ब्राह्मणः क्षत्रियो वापि वैश्यो वा चरितव्रतः 14,096.015d@004_2754 यथावत् कर्तुकामो यस् तस्येयं प्रथमा क्रिया 14,096.015d@004_2755 शोधयेत् तु शरीरं स्वं पञ्चगव्येन यन्त्रितः 14,096.015d@004_2756 शरीरं कक्षपक्षान्तं ततः कुर्वीत पावनम् 14,096.015d@004_2757 शुद्धवासाः शुचिर् भूत्वा मौञ्जीं बध्नीत मेखलाम् 14,096.015d@004_2758 पालाशदण्डम् आदाय ब्रह्मचारिव्रते स्थितः 14,096.015d@004_2759 कृतोपवासः पूर्वं तु शुक्लप्रतिपदि द्विजः 14,096.015d@004_2760 नदीसंगमतीर्थेषु शुचौ देशे गृहे ऽपि वा 14,096.015d@004_2761 गोमयेनोपलिप्ते ऽथ स्थण्डिले ऽग्निं निधापयेत् 14,096.015d@004_2762 आघाराव् आज्यभागौ च प्रणवं व्याहृतीस् तथा 14,096.015d@004_2763 वारुणैश् चापि पञ्चैव हुत्वा सर्वान् यथाक्रमम् 14,096.015d@004_2764 सत्याय विष्णवे चेति ब्रह्मर्षिभ्यो ऽथ ब्रह्मणे 14,096.015d@004_2765 विश्वेभ्यश् चैव देवेभ्यः प्रजापतय एव च 14,096.015d@004_2766 षट्कृत्वो जुहुयात् पश्चात् प्रायश्चित्ताहुतिं द्विजः 14,096.015d@004_2767 ततः समापयेद् अग्निं शान्तिं कृत्वाथ पौष्टिकम् 14,096.015d@004_2768 प्रणम्याग्निं च सोमं च भस्म धृत्वा तथात्मनि 14,096.015d@004_2769 नदीं गत्वा विविक्तात्मा सोमाय वरुणाय च 14,096.015d@004_2770 आदित्याय नमस्कृत्वा ततः स्नायात् समाहितः 14,096.015d@004_2771 उत्तीर्योदकम् आचम्य त्व् आसीनः पूर्वतोमुखः 14,096.015d@004_2772 प्राणायामं ततः कृत्वा पवित्रैर् अभिषेचनम् 14,096.015d@004_2773 आचान्तस् त्व् अभिवीक्षेत चोर्ध्वबाहुर् दिवाकरम् 14,096.015d@004_2774 कृताञ्जलिपुटः पश्चात् कुर्याच् चैव प्रदक्षिणम् 14,096.015d@004_2775 नारायणं वा रुद्रं वा ब्रह्माणम् अथ वापि वा 14,096.015d@004_2776 वारुणं मन्त्रसूक्तं वा प्राग्भोजनम् अथापि वा 14,096.015d@004_2777 वीरघ्नम् ऋषभं वापि तथा चाप्य् अघमर्षणम् 14,096.015d@004_2778 गायत्रीं मम वा देवीं सावित्रीं वा जपेत् ततः 14,096.015d@004_2779 ततश् चाष्टादशं वापि सहस्रम् अथ वापरम् 14,096.015d@004_2780 ततो मध्याह्नकाले वै पायसं यावकं हि वा 14,096.015d@004_2781 पाचयित्वा प्रयत्नेन प्रयतः सुसमाहितः 14,096.015d@004_2782 पात्रं तु सुसमादाय सौवर्णं राजतं तु वा 14,096.015d@004_2783 ताम्रं वा मृन्मयं वापि औदुम्बरम् अथापि वा 14,096.015d@004_2784 वृक्षाणां याज्ञियानां तु पर्णैर् आर्द्रैर् अकुत्सितैः 14,096.015d@004_2785 पुटकेन तु गुप्तेन चरेद् भैक्षं समाहितः 14,096.015d@004_2786 ब्राह्मणानां गृहाणां तु सप्तानां नापरं व्रजेत् 14,096.015d@004_2787 गोदोहमात्रं तिष्ठेत् तु वाग्यतः संयतेन्द्रियः 14,096.015d@004_2788 न हसेच् च न वीक्षेच् च नाभिभाषेत वा स्त्रियम् 14,096.015d@004_2789 दृष्ट्वा मूत्रं पुरीषं च चण्डालं वा रजस्वलाम् 14,096.015d@004_2790 पतितं च तथा श्वानम् आदित्यम् अवलोकयेत् 14,096.015d@004_2791 यो हि पादुकम् आरुह्य सर्वदा प्रचरेद् द्विजः 14,096.015d@004_2792 तं दृष्ट्वा पापकर्माणम् आदित्यम् अवलोकयेत् 14,096.015d@004_2793 ततस् त्व् आवसथं प्राप्तो भिक्षां निक्षिप्य भूतले 14,096.015d@004_2794 प्रक्षाल्य पादाव् आ जान्वोर् हस्ताव् आकूर्परं पुनः 14,096.015d@004_2795 आचम्य वारिणा तेन वह्निं विप्रांश् च पूजयेत् 14,096.015d@004_2796 पञ्च सप्ताथ वा कुर्याद् भागान् भैक्षस्य तस्य वै 14,096.015d@004_2797 तेषाम् अन्यतमं पिण्डम् आदित्याय निवेदयेत् 14,096.015d@004_2798 ब्रह्मणे चाग्नये चैव सोमाय वरुणाय च 14,096.015d@004_2799 विश्वेभ्यश् चैव देवेभ्यो दद्याद् अन्नं यथाक्रमम् 14,096.015d@004_2800 अवशिष्टम् अथैकं तु वक्त्रमात्रं प्रकल्पयेत् 14,096.015d@004_2801 अङ्गुल्यग्रे स्थितं पिण्डं गायत्र्या चाभिमन्त्रयेत् 14,096.015d@004_2802 अङ्गुलीभिस् त्रिभिः पिण्डं प्राश्नीयात् प्राङ्मुखः शुचिः 14,096.015d@004_2803 यथा च वर्धते सोमो ह्रसते च यथा पुनः 14,096.015d@004_2804 तथा पिण्डाश् च वर्धन्ते हसन्ते च दिने दिने 14,096.015d@004_2805 त्रिकालं स्नानम् अस्योक्तं द्विकालम् अथ वा सकृत् 14,096.015d@004_2806 ब्रह्मचारी सदा वापि न च वस्त्रं प्रपीडयेत् 14,096.015d@004_2807 स्थाने न दिवसं तिष्ठेद् रात्रौ वीरासनं व्रजेत् 14,096.015d@004_2808 भवेत् स्थण्डिलशायी वाप्य् अथ वा वृक्षमूलिकः 14,096.015d@004_2809 वल्कलं यदि वा क्षौमं शाणं कार्पासकं तु वा 14,096.015d@004_2810 आच्छादनं भवेत् तस्य वस्त्रार्थं पाण्डुनन्दन 14,096.015d@004_2811 एवं चान्द्रायणे पूर्णे मासस्यान्ते प्रयत्नवान् 14,096.015d@004_2812 ब्राह्मणान् भोजयेद् भक्त्या दद्याच् चैव च दक्षिणाम् 14,096.015d@004_2813 चान्द्रायणेन चीर्णेन यत् कृतं तेन दुष्कृतम् 14,096.015d@004_2814 तत् सर्वं तत्क्षणाद् एव भस्मीभवति काष्ठवत् 14,096.015d@004_2815 ब्रह्महत्याथ गोहत्या सुवर्णस्तैन्यम् एव च 14,096.015d@004_2816 भ्रूणहत्या सुरापानं गुरोर् दारव्यतिक्रमः 14,096.015d@004_2817 एवम् अन्यानि पापानि पातकीयानि यानि च 14,096.015d@004_2818 चान्द्रायणेन नश्यन्ति वायुना पांसवो यथा 14,096.015d@004_2819 अनिर्दशाया गोः क्षीरम् औष्ट्रम् आविकम् एव च 14,096.015d@004_2820 मृतसूतकयोश् चान्नं भुक्त्वा चान्द्रायणं चरेत् 14,096.015d@004_2821 उपपातकिनश् चान्नं पतितान्नं तथैव च 14,096.015d@004_2822 शूद्रस्योच्छेषणं चैव भुक्त्वा चान्द्रायणं चरेत् 14,096.015d@004_2823 आकाशस्थं तु हस्तस्थम् आसनस्थं तथैव च 14,096.015d@004_2824 परहस्तस्थितं चैव भुक्त्वा चान्द्रायणं चरेत् 14,096.015d@004_2825 अथाग्रेदिधिषोर् अन्नं दिधिषूपपतेस् तथा 14,096.015d@004_2826 परिवेत्तुस् तथा चान्नं परिवित्तान्नम् एव च 14,096.015d@004_2827 कुण्डान्नं गोलकान्नं च देवलान्नं तथैव च 14,096.015d@004_2828 तथा पुरोहितस्यान्नं भुक्त्वा चान्द्रायणं चरेत् 14,096.015d@004_2829 सुरासवं विषं सर्पिर् लाक्षा लवणम् एव च 14,096.015d@004_2830 तैलं चापि च विक्रीणन् द्विजश् चान्द्रायणं चरेत् 14,096.015d@004_2831 एकोद्दिष्टं तु यो भुङ्क्ते दिनमध्यगतो ऽपि यः 14,096.015d@004_2832 भिन्नभाण्डे तु यो भुङ्क्ते द्विजश् चान्द्रायणं चरेत् 14,096.015d@004_2833 यो भुङ्क्ते ऽनुपनीतेन यो भुङ्क्ते च स्त्रिया सह 14,096.015d@004_2834 यो भुङ्क्ते कन्यया सार्धं द्विजश् चान्द्रायणं चरेत् 14,096.015d@004_2835 उच्छिष्टं स्थापयेद् विप्रो यो मोहाद् भोजनान्तरे 14,096.015d@004_2836 दद्याद् वा यदि संमोहाद् द्विजश् चान्द्रायणं चरेत् 14,096.015d@004_2837 तुम्बकोशातकं चैव पलण्डुं गृञ्जनं तथा 14,096.015d@004_2838 छत्त्राकं लघुनं चैव भुक्त्वा चान्द्रायणं चरेत् 14,096.015d@004_2839 तथा पर्युषितं चान्नं पक्वं परगृहागतम् 14,096.015d@004_2840 विपक्वं च तथा मांसं भुक्त्वा चान्द्रायणं चरेत् 14,096.015d@004_2841 उदक्यया शुना वापि चण्डालैर् वा द्विजोत्तमः 14,096.015d@004_2842 दृष्टम् अन्नं तु भुञ्जानो द्विजश् चान्द्रायणं चरेत् 14,096.015d@004_2843 एतत् पुरा विशुद्ध्यर्थम् ऋषिभिश् चरितं व्रतम् 14,096.015d@004_2844 पावनं सर्वपापानां पुण्यं पाण्डव चोदितम् 14,096.015d@004_2845 एतेन वसवो रुद्राश् चादित्याश् च दिवं गताः 14,096.015d@004_2846 एतद् आद्यं परं गुह्यं पवित्रं पावनं स्मृतम् 14,096.015d@004_2847 यथोक्तम् एतद् यः कुर्याद् द्विजः पापप्रणाशनम् 14,096.015d@004_2848 वैशंपायन उवाच 14,096.015d@004_2848 स दिवं याति पूतात्मा निर्मलादित्यसंनिभः 14,096.015d@004_2849 केशवेनैवम् उक्ते तु चान्द्रायणविधिक्रमे 14,096.015d@004_2850 युधिष्ठिर उवाच 14,096.015d@004_2850 अपृच्छत् पुनर् अन्यांश् च धर्मान् धर्मात्मजो नृप 14,096.015d@004_2851 सर्वभूतपते श्रीमन् सर्वभूतनमस्कृत 14,096.015d@004_2852 सर्वभूतहितं धर्मं सर्वज्ञ कथयस्व मे 14,096.015d@004_2852 भगवान् उवाच 14,096.015d@004_2853 यद् दरिद्रजनस्यापि स्वर्ग्यं सुखकरं भवेत् 14,096.015d@004_2854 सर्वपापप्रशमनं तच् छृणुष्व युधिष्ठिर 14,096.015d@004_2855 कार्त्तिकाद्यास् तु ये मासा द्वादशैव प्रकीर्तिताः 14,096.015d@004_2856 तेष्व् एकभुक्तनियमः सर्वेषाम् उच्यते मया 14,096.015d@004_2857 कार्त्तिके यस् तु वै मासे नन्दायां संयतेन्द्रियः 14,096.015d@004_2858 एकभुक्तेन मद्भक्तो मासम् एकं तु वर्तते 14,096.015d@004_2859 जलं वा न पिबेन् मासे नान्तरं भोजनात् परम् 14,096.015d@004_2860 आदित्यरूपं मां नित्यम् अर्चयन् सुसमाहितः 14,096.015d@004_2861 व्रतान्ते भोजयेद् विप्रान् दक्षिणां संप्रदाय च 14,096.015d@004_2862 क्रोधलोभविनिर्मुक्तस् तस्य पुण्यफलं शृणु 14,096.015d@004_2863 विधिवत् कपिलादाने यत् पुण्यं समुदाहृतम् 14,096.015d@004_2864 तत् पुण्यं समनुप्राप्य सूर्यलोके महीयते 14,096.015d@004_2865 ततश् चापि च्युतः कालात् पुरुषेषूपजायते 14,096.015d@004_2866 मार्गशीर्षं तु यो मासम् एकभुक्तेन वर्तते 14,096.015d@004_2867 कामं क्रोधं च लोभं च परित्यज्य यथाविधि 14,096.015d@004_2868 स्नात्वा चादित्यरूपं माम् अर्चयेन् नियतेन्द्रियः 14,096.015d@004_2869 जपन्न् एव तु गायत्रीं मामिकां वाग् यतः शुचिः 14,096.015d@004_2870 मासे परिसमाप्ते तु भोजयित्वा द्विज्ठशुचीन् 14,096.015d@004_2871 तान् अर्चयति मद्भक्त्या तस्य पुण्यफलं शृणु 14,096.015d@004_2872 अग्निहोत्रे कृते पुण्यम् आहिताग्नेस् तु यद् भवेत् 14,096.015d@004_2873 तत् पुण्यफलम् आसाद्य यानेनाम्बरशोभिना 14,096.015d@004_2874 सप्तर्षिलोके चरति यथाकामं यथासुखम् 14,096.015d@004_2875 ततश् चापि च्युतः कालाद् धरिवर्षेषु जायते 14,096.015d@004_2876 तत्र प्रकामं क्रीडित्वा राजा पश्चाद् भविष्यति 14,096.015d@004_2877 पौषमासं क्षपेद् एवम् एकभुक्तेन यो नरः 14,096.015d@004_2878 अर्चयन्न् एव मां नित्यं मद्गतेनान्तरात्मना 14,096.015d@004_2879 अहिंसासत्यसहितः क्रोधहर्षविवर्जितः 14,096.015d@004_2880 एवं युक्तस्य राजेन्द्र शृणु यत् फलम् उत्तमम् 14,096.015d@004_2881 विप्रातिथ्यसहस्रेषु यत् पुण्यं समुदाहृतम् 14,096.015d@004_2882 तत् पुण्यं समनुप्राप्य शक्रलोके महीयते 14,096.015d@004_2883 अवकीर्णस् ततः कालाद् इलावर्षेषु जायते 14,096.015d@004_2884 तत्र स्थित्वा चिरं कालम् अस्मिन् विप्रो भविष्यति 14,096.015d@004_2885 माघमासं तथा यस् तु वर्तते चैकभुक्ततः 14,096.015d@004_2886 मदर्चनपरो भूत्वा डम्भक्रोधविवर्जितः 14,096.015d@004_2887 मामिकाम् अपि गायित्रीं संध्यायां तु जपेद् बुधः 14,096.015d@004_2888 दत्त्वा तु दक्षिणाम् अन्ते भोजयित्वा द्विजान् अपि 14,096.015d@004_2889 नमस्करोति तान् भक्त्या मद्गतेनान्तरात्मना 14,096.015d@004_2890 त्रिकालं स्नानयुक्तस्य तस्य पुण्यफलं शृणु 14,096.015d@004_2891 नीलकण्ठप्रयुक्तेन यानेनाम्बरशोभिना 14,096.015d@004_2892 पितृलोकं व्रजेच् छ्रीमान् सेव्यमानो ऽप्सरोगणैः 14,096.015d@004_2893 तत्र प्रकामं क्रीडित्वा भद्राश्वेषूपजायते 14,096.015d@004_2894 ततश् च्युतश् चतुर्वेदी विप्रो भवति भूतले 14,096.015d@004_2895 यः क्षपेत् फाल्गुनं मासम् एकभुक्तो जितेन्द्रियः 14,096.015d@004_2896 नमो ब्रह्मण्यदेवायेत्य् एतन् मन्त्रं जपेत् सदा 14,096.015d@004_2897 पायसं भोजयेद् विप्रान् व्रतान्ते संयतेन्द्रियः 14,096.015d@004_2898 मदर्चनपरो ऽक्रोधस् तस्य पुण्यफलं शृणु 14,096.015d@004_2899 विमानं सारसैर् युक्तम् आरूढः कामगामि च 14,096.015d@004_2900 नक्षत्रलोके रमते नक्षत्रसदृशाकृतिः 14,096.015d@004_2901 ततश् चापि च्युतः कालात् केतुमालेषु जायते 14,096.015d@004_2902 तत्र प्रकामं क्रीडित्वा मानुषेषु मुनिर् भवेत् 14,096.015d@004_2903 चैत्रमासं तु यो राजन्न् एकभुक्तेन वर्तते 14,096.015d@004_2904 ब्रह्मचारी तु मद्भक्त्या तस्य पुण्यफलं शृणु 14,096.015d@004_2905 यद् अग्निहोत्रिणः पुण्यं यथोक्तं व्रतचारिणः 14,096.015d@004_2906 तत् पुण्यफलम् आसाद्य चन्द्रलोके महीयते 14,096.015d@004_2907 ततो ऽवतीर्णो जायेत वर्षे रमणके पुनः 14,096.015d@004_2908 भुक्त्वा कामांस् ततस् तस्मिन्न् इह राजा भविष्यति 14,096.015d@004_2909 वैशाखं यस् तु वै मासम् एकभुक्तेन वर्तते 14,096.015d@004_2910 द्विजम् अग्रासने कृत्वा भुञ्जन् भूमौ च वाग्यतः 14,096.015d@004_2911 नमो ब्रह्मण्यदेवायेत्य् अर्चयित्वा दिवाकरम् 14,096.015d@004_2912 व्रतान्ते भोजयेद् विप्रांस् तस्य पुण्यफलं शृणु 14,096.015d@004_2913 फलं यद् विधिवत् प्रोक्तम् अग्निष्टोमातिरात्रयोः 14,096.015d@004_2914 तत् पुण्यं फलम् आसाद्य देवलोके महीयते 14,096.015d@004_2915 ततो हैमवते वर्षे जायते कालपर्ययात् 14,096.015d@004_2916 तत्र प्रकामं क्रीडित्वा विप्रः पश्चाद् भविष्यति 14,096.015d@004_2917 ज्येष्ठमासं तु यो राजन्न् एकभुक्तेन वर्तते 14,096.015d@004_2918 विप्रम् अग्रासने कृत्वा भूमौ भुञ्जन् यथाविधि 14,096.015d@004_2919 नमो ब्रह्मण्यदेवायेत्य् अर्चयन् मां समाहितः 14,096.015d@004_2920 डम्भानृतविनिर्मुक्तस् तस्य पुण्यफलं शृणु 14,096.015d@004_2921 चीर्णे चान्द्रायणे सम्यग् यत् पुण्यं समुदाहृतम् 14,096.015d@004_2922 तत् पुण्यफलम् आसाद्य देवलोके महीयते 14,096.015d@004_2923 अथोत्तरकुरुष्व् एव जायते निर्गतस् ततः 14,096.015d@004_2924 ततश् चापि च्युतः कालाद् इह लोके द्विजो भवेत् 14,096.015d@004_2925 आषाढमासं यो राजन्न् एकभुक्तेन वर्तते 14,096.015d@004_2926 ब्रह्मचारी जितक्रोधो मदर्चनपरायणः 14,096.015d@004_2927 विप्रम् अग्रासने कृत्वा भूमौ भुञ्जन् जितेन्द्रियः 14,096.015d@004_2928 कृत्वा त्रिषवणं स्नानम् अष्टाक्षरविधानतः 14,096.015d@004_2929 व्रतान्ते भोजयेद् विप्रान् पायसेन युधिष्ठिर 14,096.015d@004_2930 गुडोदनेन वा राजंस् तस्य पुण्यफलं शृणु 14,096.015d@004_2931 कपिलाशतदानस्य यत् पुण्यं पाण्डुनन्दन 14,096.015d@004_2932 तत् पुण्यफलम् आसाद्य देवलोके महीयते 14,096.015d@004_2933 ततो ऽवतीर्णः काले तु शाकद्वीपे प्रजायते 14,096.015d@004_2934 ततश् चापि च्युतः कालाद् इह विप्रो भविष्यति 14,096.015d@004_2935 श्रावणं यः क्षपेन् मासम् एकभुक्तेन वर्तते 14,096.015d@004_2936 नमो ब्रह्मण्यदेवायेत्य् उक्त्वा माम् अर्चयेत् सदा 14,096.015d@004_2937 विप्रम् अग्रासने कृत्वा भूमौ भुञ्जन् यथाविधि 14,096.015d@004_2938 पायसेनार्चयेद् विप्र्ठजितक्रोधो जितेन्द्रियः 14,096.015d@004_2939 लोभमोहविनिर्मुक्तस् तस्य पुण्यफलं शृणु 14,096.015d@004_2940 कपिलादानस्य यत् पुण्यं विधिदत्तस्य पाण्डव 14,096.015d@004_2941 तत् पुण्यं समनुप्राप्य शक्रलोके महीयते 14,096.015d@004_2942 ततश् चापि च्युतः कालात् कुशद्वीपे प्रजायते 14,096.015d@004_2943 तत्र प्रकामं क्रीडित्वा विप्रो भवति मानुषे 14,096.015d@004_2944 यस् तु भाद्रपदं मासम् एकभुक्तेन वर्तते 14,096.015d@004_2945 ब्रह्मचारी जितक्रोधः सत्यसंधो जितेन्द्रियः 14,096.015d@004_2946 विप्रम् अग्रासने कृत्वा पाकभेदविवर्जितः 14,096.015d@004_2947 नमो ब्रह्मण्यदेवायेत्य् उक्त्वास्य चरणौ स्पृशेत् 14,096.015d@004_2948 तिलान् वापि घृतं वापि व्रतान्ते दक्षिणां ददत् 14,096.015d@004_2949 मद्भक्तस्य नरश्रेष्ठ तस्य पुण्यफलं शृणु 14,096.015d@004_2950 यत् फलं विधिवत् प्रोक्तं राजसूयाश्वमेधयोः 14,096.015d@004_2951 तत् पुण्यफलम् आसाद्य शक्रलोके महीयते 14,096.015d@004_2952 ततश् चापि च्युतः कालाज् जायते धनदालये 14,096.015d@004_2953 तत्र प्रकामं क्रीडित्वा राजा भवति मानुषे 14,096.015d@004_2954 यश् चाप्य् आश्वयुजं मासम् एकभुक्तेन वर्तते 14,096.015d@004_2955 मद्गायत्रीं जपेद् भक्त्या मद्गतेनान्तरात्मना 14,096.015d@004_2956 द्विसंध्यं वा त्रिसंध्यं वा शतम् अष्टोत्तरं तु वा 14,096.015d@004_2957 विप्रम् अग्रासने कृत्वा संयतेन्द्रियमानसः 14,096.015d@004_2958 व्रतान्ते भोजयेद् विप्रांस् तस्य पुण्यफलं शृणु 14,096.015d@004_2959 अश्वमेधस्य यत् पुण्यं विधिवत् पाण्डुनन्दन 14,096.015d@004_2960 तत् पुण्यफलम् आसाद्य मम लोके महीयते 14,096.015d@004_2961 ततश् चापि च्युतः कालाच् छ्वेतद्वीपे प्रजायते 14,096.015d@004_2962 युधिष्ठिर उवाच 14,096.015d@004_2962 तत्र भुक्त्वा महाभोगान् अत्र विप्रपरो भवेत् 14,096.015d@004_2963 एवं संवत्सरं पूर्णम् एकभुक्तेन यः क्षिपेत् 14,096.015d@004_2964 भगवान् उवाच 14,096.015d@004_2964 तस्य पुण्यफलं यद् वै तन् ममाचक्ष्व केशव 14,096.015d@004_2965 शृणु पाण्डव सत्यं मे वचनं पुण्यम् उत्तमम् 14,096.015d@004_2966 यद् अकृत्वाथ वा कृत्वा नरः पापैः प्रमुच्यते 14,096.015d@004_2967 एकभुक्तेन वर्तेत नरः संवत्सरं तु यः 14,096.015d@004_2968 ब्रह्मचारी ह्य् अधःशायी जितक्रोधो जितेन्द्रियः 14,096.015d@004_2969 शुचिः स्नानरतो व्यग्रः सत्यवाग् अनसूयकः 14,096.015d@004_2970 अर्चयन्न् एव मां नित्यं मद्गतेनान्तरात्मना 14,096.015d@004_2971 संध्ययोस् तु जपेन् नित्यं मद्गायत्रीं समाहितः 14,096.015d@004_2972 नमो ब्रह्मण्यदेवायेत्य् असकृन् मां प्रणम्य च 14,096.015d@004_2973 विप्रम् अग्रासने कृत्वा यावकं भैक्षम् एव च 14,096.015d@004_2974 भुक्त्वा तु वाग्यतो भूमाव् आचान्तस्य द्विजन्मनः 14,096.015d@004_2975 नमो ऽस्तु वासुदेवायेत्य् उक्त्वा तु चरणौ स्पृशेत् 14,096.015d@004_2976 मासे मासे समाप्ते तु भोजयित्वा द्विज्ठशुचीन् 14,096.015d@004_2977 संवत्सरे ततः पूर्णे दद्यात् तु व्रतदक्षिणाम् 14,096.015d@004_2978 नवनीतमयीं गां वा तिलधेनुम् अथापि वा 14,096.015d@004_2979 विप्रहस्तच्युतैस् तोयैः सहिरण्यैः समुक्षितः 14,096.015d@004_2980 तस्य पुण्यफलं राजन् कथ्यमानं मया शृणु 14,096.015d@004_2981 दशजन्मकृतं पापं ज्ञानतो ऽज्ञानतो ऽपि वा 14,096.015d@004_2982 युधिष्ठिर उवाच 14,096.015d@004_2982 तद् विनश्यति तस्याशु नात्र कार्या विचारणा 14,096.015d@004_2983 सर्वेषाम् उपवासानां यच् छ्रेयः सुमहत् फलम् 14,096.015d@004_2984 भगवान् उवाच 14,096.015d@004_2984 यच् च निःश्रेयसं लोके तद् भवान् वक्तुम् अर्हति 14,096.015d@004_2985 शृणु राजन् यथापूर्वं यथा गीतं तु नारदे 14,096.015d@004_2986 तथा ते कथयिष्यामि मद्भक्ताय युधिष्ठिर 14,096.015d@004_2987 यस् तु भक्त्या शुचिर् भूत्वा पञ्चम्यां मे नराधिप 14,096.015d@004_2988 उपवासव्रतं कुर्यात् त्रिकालं चार्चयंस् तु माम् 14,096.015d@004_2989 युधिष्ठिर उवाच 14,096.015d@004_2989 सर्वक्रतुफलं लब्ध्वा मम लोके महीयते 14,096.015d@004_2990 भगवन् देवदेवेश पञ्चमी नाम का तव 14,096.015d@004_2991 भगवान् उवाच 14,096.015d@004_2991 ताम् अहं श्रोतुम् इच्छामि कथयस्व ममाच्युत 14,096.015d@004_2992 पर्वद्वयं च द्वादश्यां श्रवणं च नराधिप 14,096.015d@004_2993 तत् पञ्चमीति विख्याता मत्प्रिया च विशेषतः 14,096.015d@004_2994 तस्मात् तु ब्राह्मणश्रेष्ठैर् मन्निवेशितबुद्धिभिः 14,096.015d@004_2995 उपवासस् तु कर्तव्यो मत्प्रियार्थं युधिष्ठिर 14,096.015d@004_2996 द्वादश्याम् एव वा कुर्याद् उपवासम् अशक्नुवन् 14,096.015d@004_2997 तेनाहं परमां प्रीतिं यास्यामि नरपुंगव 14,096.015d@004_2998 अहोरात्रेण द्वादश्यां मार्गशीर्षे तु केशवम् 14,096.015d@004_2999 उपोष्य पूजयेद् यो मां सो ऽश्वमेधफलं लभेत् 14,096.015d@004_3000 द्वादश्यां पुष्यमासे तु नाम्ना नारायणं तु माम् 14,096.015d@004_3001 उपोष्य पूजयेद् यो मां वाजपेयफलं लभेत् 14,096.015d@004_3002 द्वादश्यां माघमासे तु माम् उपोष्य तु माधवम् 14,096.015d@004_3003 पूजयेद् यः समाप्नोति राजसूयफलं लभेत् 14,096.015d@004_3004 द्वादश्यां फाल्गुने मासि गोविन्दाख्यम् उपोष्य माम् 14,096.015d@004_3005 अर्चयेद् यः समाप्नोति ह्य् अतिरात्रफलं नृप 14,096.015d@004_3006 द्वादश्यां मासि चैत्रे तु मां विष्णुं समुपोष्य यः 14,096.015d@004_3007 पूजयंस् तद् अवाप्नोति पौण्डरीकस्य यत् फलम् 14,096.015d@004_3008 द्वादश्यां मासि वैशाखे मधुसूदनसंज्ञितम् 14,096.015d@004_3009 उपोष्य पूजयेद् यो मां सो ऽग्निष्टोमस्य पाण्डव 14,096.015d@004_3010 द्वादश्यां ज्येष्ठमासे तु माम् उपोष्य त्रिविक्रमम् 14,096.015d@004_3011 अर्चयेद् यः समाप्नोति गवां मेधफलं नृप 14,096.015d@004_3012 आषाढे वामनाख्यं मां द्वादश्यां समुपोष्य च 14,096.015d@004_3013 नरमेधस्य स फलं प्राप्नोति भरतर्षभ 14,096.015d@004_3014 द्वादश्यां श्रावणे मासि श्रीधराख्यम् उपोष्य माम् 14,096.015d@004_3015 पूजयेद् यः समाप्नोति पञ्चयज्ञफलं नृप 14,096.015d@004_3016 मासे भाद्रपदे यो मां हृषीकेशाख्यम् अर्चयेत् 14,096.015d@004_3017 उपोष्य स समाप्नोति सौत्रामणिफलं नृप 14,096.015d@004_3018 द्वादश्याम् आश्वयुङ्मासे पद्मनाभम् उपोष्य माम् 14,096.015d@004_3019 अर्चयेद् यः समाप्नोति गोसहस्रफलं नृप 14,096.015d@004_3020 द्वादश्यां कार्त्तिके मासि मां दामोदरसंज्ञितम् 14,096.015d@004_3021 उपोष्य पूजयेद् यस् तु सर्वक्रतुफलं लभेत् 14,096.015d@004_3022 केवलेनोपवासेन द्वादश्यां पाण्डुनन्दन 14,096.015d@004_3023 यत् फलं पूर्वम् उद्दिष्टं तस्यार्धं लभते फलम् 14,096.015d@004_3024 श्रवणे ऽप्य् एवम् एवं मां यो ऽर्चयेद् भक्तिमान् नरः 14,096.015d@004_3025 मम सालोक्यम् आप्नोति नात्र कार्या विचारणा 14,096.015d@004_3026 मासे मासे समभ्यर्च्य क्रमशो माम् अतन्द्रितः 14,096.015d@004_3027 पूर्णे संवत्सरे कुर्यात् पुनः संवत्सरार्चनम् 14,096.015d@004_3028 एवं द्वादशवर्षं यो मद्भक्तो मत्परायणः 14,096.015d@004_3029 अविघ्नम् अर्चयानस् तु मम सालोक्यम् आप्नुयात् 14,096.015d@004_3030 अर्चयेत् प्रीतिमान् यो मां द्वादश्यां वेदसंहिताम् 14,096.015d@004_3031 स पूर्वोक्तफलं राजंल् लभते नात्र संशयः 14,096.015d@004_3032 गन्धं पुष्पं फलं तोयं पत्रं वा फलम् एव वा 14,096.015d@004_3033 द्वादश्यां मम यो दद्यात् ततो नान्यो ऽस्ति मत्प्रियः 14,096.015d@004_3034 एतेन विधिना सर्वे देवाः शक्रपुरोगमाः 14,096.015d@004_3035 वैशंपायन उवाच 14,096.015d@004_3035 मद्भक्ता नरशार्दूल स्वर्गभोगांस् तु भुञ्जते 14,096.015d@004_3036 एवं वदति देवेशे केशवे पाण्डुनन्दनः 14,096.015d@004_3037 युधिष्ठिर उवाच 14,096.015d@004_3037 कृताञ्जलिः स्तोत्रम् इदं भक्त्या धर्मात्मजो ऽब्रवीत् 14,096.015d@004_3038 सर्वलोकेश देवेश हृषीकेश नमो ऽस्तु ते 14,096.015d@004_3039 सहस्रशिरसे तुभ्यं सहस्राक्ष नमो नमः 14,096.015d@004_3040 त्रयीमय त्रयीनाथ त्रयीस्तुत नमो नमः 14,096.015d@004_3041 यज्ञात्मन् यज्ञसंभूत यज्ञनाथ नमो नमः 14,096.015d@004_3042 चतुर्मूर्ते चतुर्बाहो चतुर्व्यूह नमो नमः 14,096.015d@004_3043 लोकात्मंल् लोककृन् नाथ लोकावास नमो नमः 14,096.015d@004_3044 सृष्टिसंहारकर्त्रे ते नरसिंह नमो नमः 14,096.015d@004_3045 भक्तप्रिय नमस् ते ऽस्तु भक्तवत्सल ते नमः 14,096.015d@004_3046 ब्रह्मावास नमस् ते ऽस्तु ब्रह्मनाथ नमो नमः 14,096.015d@004_3047 रुद्ररूप नमस् ते ऽस्तु रुद्रकर्मरताय ते 14,096.015d@004_3048 पञ्चयज्ञ नमस् ते ऽस्तु सर्वयज्ञ नमो नमः 14,096.015d@004_3049 कृष्णप्रिय नमस् ते ऽस्तु कृष्ण नाथ नमो नमः 14,096.015d@004_3050 योगावास नमस् ते ऽस्तु योगनाथ नमो नमः 14,096.015d@004_3051 हयवक्त्र नमस् ते ऽस्तु चक्रपाणे नमो नमः 14,096.015d@004_3052 पञ्चभूत नमस् ते ऽस्तु पञ्चायुध नमो नमः 14,096.015d@004_3052 वैशंपायन उवाच 14,096.015d@004_3053 भक्तिगद्गदया वाचा स्तुवत्य् एवं युधिष्ठिरे 14,096.015d@004_3054 गृहीत्वा केशवो हस्ते प्रीतात्मा तं न्यवारयत् 14,096.015d@004_3055 निवार्य च पुनर् वाचा भक्तिनम्रं युधिष्ठिरम् 14,096.015d@004_3056 वक्तुम् एवं नरश्रेष्ठं धर्मपुत्रं प्रचक्रमे 14,096.015d@004_3056 भगवान् उवाच 14,096.015d@004_3057 अन्यवत् किम् इदं राजन् मां स्तौषि नरपुंगव 14,096.015d@004_3058 युधिष्ठिर उवाच 14,096.015d@004_3058 तिष्ठ पृच्छ यथापूर्वं धर्मान् एव युधिष्ठिर 14,096.015d@004_3059 भगवंस् त्वत्प्रसादात् तु स्मृत्वा स्मृत्वा पुनः पुनः 14,096.015d@004_3060 न शान्तिर् अस्ति देवेश नृत्यतीव च मे मनः 14,096.015d@004_3061 इदं च मम संप्रश्नं वक्तुम् अर्हसि माधव 14,096.015d@004_3062 भगवान् उवाच 14,096.015d@004_3062 कृष्णपक्षेषु द्वादश्यां पूजनीयः कथं भवान् 14,096.015d@004_3063 शृणु राजन् यथातत्त्वं तत् सर्वं कथयामि ते 14,096.015d@004_3064 फलं तु कृष्णद्वादश्याम् अर्चनायां फलं मम 14,096.015d@004_3065 एकादश्याम् उपोष्याथ द्वादश्याम् अर्चयेत् तु माम् 14,096.015d@004_3066 विप्रान् अपि यथालाभं भोजयेद् भक्तिमान् नरः 14,096.015d@004_3067 स गच्छेद् दक्षिणामूर्तिं मां वा नात्र विचारणा 14,096.015d@004_3068 वैशंपायन उवाच 14,096.015d@004_3068 चन्द्रसालोक्यम् अथ वा ग्रहनक्षत्रपूजितः 14,096.015d@004_3069 केशवेनैवम् आख्याते धर्मपुत्रः पुनः प्रभुम् 14,096.015d@004_3070 पप्रच्छ दानकालस्य विशेषं च विधिं नृप 14,096.015d@004_3070 युधिष्ठिर उवाच 14,096.015d@004_3071 देव किं फलम् आख्यातं दानस्य विषुवेषु च 14,096.015d@004_3072 भगवान् उवाच 14,096.015d@004_3072 सूर्येन्दूपप्लवे चैव दत्ते दाने च यत् फलम् 14,096.015d@004_3073 शृणुष्व राजन् विषुवे सोमार्कग्रहणेषु च 14,096.015d@004_3074 व्यतीपाते ऽयने चैव दानं स्याद् अक्षयं नृप 14,096.015d@004_3075 राजन् नयनयोर् मध्ये विषुवं संप्रचक्षते 14,096.015d@004_3076 समरात्रं दिने तत्र संध्यायां विषुवे नृप 14,096.015d@004_3077 ब्रह्माहं शंकरश् चापि तिष्ठामः सहिताः सकृत् 14,096.015d@004_3078 क्रियाकरणकार्याणाम् एकीभावत्वकारणात् 14,096.015d@004_3079 अस्माकम् एकीभूतानां निष्फलं तत् परं पदम् 14,096.015d@004_3080 तन् मुहूर्तं परं पुण्यं राजन् विषुवसंज्ञितम् 14,096.015d@004_3081 तद् एवाद्याक्षरं ब्रह्म परं ब्रह्मेति कीर्तितम् 14,096.015d@004_3082 तस्मिन् मुहूर्ते सर्वे ऽपि चिन्तयन्तः परं पदम् 14,096.015d@004_3083 देवाश् च पितरो रुद्रा वसवश् चाश्विनौ तथा 14,096.015d@004_3084 साध्या विश्वे च गन्धर्वाः सिद्धा ब्रह्मर्षयस् तथा 14,096.015d@004_3085 सूर्यादयो ग्रहाश् चैव सागराः सरितस् तथा 14,096.015d@004_3086 मरुतो ऽप्सरसो नागा यक्षराक्षसगुह्यकाः 14,096.015d@004_3087 एते चान्ये च राजेन्द्र विषुवे संयतेन्द्रियाः 14,096.015d@004_3088 सोपवासाः प्रयत्नेन भवन्ति ध्यानतत्पराः 14,096.015d@004_3089 अन्नं गावस् तिलान् भूमिं कन्यादानं तथैव च 14,096.015d@004_3090 गृहम् आच्छादनं धान्यं वाहनं शयनं तथा 14,096.015d@004_3091 यच् चान्यच् च मया प्रोक्तं तत् प्रयच्छ युधिष्ठिर 14,096.015d@004_3092 दीयते विषुवेष्व् एवं श्रोत्रियेभ्यो विशेषतः 14,096.015d@004_3093 तस्य दानस्य कौन्तेय क्षयो नैवोपपद्यते 14,096.015d@004_3094 वर्धते ऽहर् अहः पुण्यं तद् दानं कोटिसंमितम् 14,096.015d@004_3095 विषुवे स्नपनं यस् तु मम कुर्याद् धरस्य वा 14,096.015d@004_3096 अर्चनं च यथान्यायं तस्य पुण्यफलं शृणु 14,096.015d@004_3097 दशजन्मकृतं पापं तस्य सद्यो विनश्यति 14,096.015d@004_3098 दशानाम् अश्वमेधानाम् इष्टानां लभते फलम् 14,096.015d@004_3099 विमानं दिव्यम् आरूढः कामरूपी यथासुखम् 14,096.015d@004_3100 स याति मामकं लोकं रुद्रलोकम् अथापि वा 14,096.015d@004_3101 तत्रस्थैर् देवगन्धर्वैर् गीयमानो यथासुखम् 14,096.015d@004_3102 दिव्यवर्षसहस्राणि कोटिम् एकं तु मोदते 14,096.015d@004_3103 ततश् चापि च्युतः कालाद् इह लोके द्विजोत्तमः 14,096.015d@004_3104 चतुर्णाम् अपि वेदानां पारगो ब्रह्मविद् भवेत् 14,096.015d@004_3105 चन्द्रसूर्यग्रहे वापि मम वा शंकरस्य वा 14,096.015d@004_3106 गायत्रीं मामिकां वापि जपेद् यः शंकरस्य वा 14,096.015d@004_3107 शङ्खतूर्यनिनादैश् च कांस्यघण्टास्वनैर् अपि 14,096.015d@004_3108 कारयेत् तु ध्वनिं भक्त्या तस्य पुण्यफलं शृणु 14,096.015d@004_3109 गान्धर्वैर् होमजप्यैश् च शब्दैर् उत्कृष्टनादिभिः 14,096.015d@004_3110 दुर्बलो ऽपि भवेद् राहुः सोमश् च बलवान् भवेत् 14,096.015d@004_3111 सूर्येन्दूपप्लवे चैव श्रोत्रियेभ्यः प्रदीयते 14,096.015d@004_3112 तत् सहस्रसमं भूत्वा दातारम् उपतिष्ठति 14,096.015d@004_3113 महापातकयुक्तो ऽपि यद्य् अपि स्यान् नरो नृप 14,096.015d@004_3114 निर्लेपस् तत्क्षणाद् एव तेन दानेन जायते 14,096.015d@004_3115 चन्द्रसूर्यप्रकाशेन विमानेन विराजता 14,096.015d@004_3116 याति सोमपुरं रम्यं सेव्यमानो ऽप्सरोगणैः 14,096.015d@004_3117 यावद् ऋक्षाणि तिष्ठन्ति गगने शशिना सह 14,096.015d@004_3118 तावत् कालं स राजेन्द्र सोमलोके महीयते 14,096.015d@004_3119 ततश् चापि च्युतः कालाद् इह लोके युधिष्ठिर 14,096.015d@004_3120 युधिष्ठिर उवाच 14,096.015d@004_3120 वेदवेदाङ्गविद् विप्रः कोटीधनपतिर् भवेत् 14,096.015d@004_3121 भगवंस् तव गायत्री बुध्यते तु कथं नृभिः 14,096.015d@004_3122 किं वा तस्याः फलं देव ममाचक्ष्व सुरेश्वर 14,096.015d@004_3122 भगवान् उवाच 14,096.015d@004_3123 द्वादश्यां विषुवे चैव चन्द्रसूर्यग्रहे तथा 14,096.015d@004_3124 अयने श्रवणे चैव व्यतीपाते तथैव च 14,096.015d@004_3125 अश्वत्थदर्शने चैव तथा मद्दर्शने ऽपि च 14,096.015d@004_3126 जप्त्वा तु मम गायत्रीम् अथ वाष्टाक्षरं नृप 14,096.015d@004_3127 युधिष्ठिर उवाच 14,096.015d@004_3127 आर्जितं दुष्कृतं तस्य नाशयेन् नात्र संशयः 14,096.015d@004_3128 अश्वत्थदर्शनं चैव किं त्वद्दर्शनसंमितम् 14,096.015d@004_3129 एतत् कथय देवेश परं कौतूहलं हि मे 14,096.015d@004_3129 भगवान् उवाच 14,096.015d@004_3130 अहम् अश्वत्थरूपेण पालयामि जगत्त्रयम् 14,096.015d@004_3131 अश्वत्थो न स्थितो यत्र नाहं तत्र प्रतिष्ठितः 14,096.015d@004_3132 यत्राहं संस्थितो राजन्न् अश्वत्थश् चापि तत्र वै 14,096.015d@004_3133 यस् त्व् एनम् अर्चयेद् भक्त्या स मां साक्षात् समर्चति 14,096.015d@004_3134 यस् त्व् एनं प्रहरेत् कोपान् माम् एव प्रहरेत् तु सः 14,096.015d@004_3135 तस्मात् प्रदक्षिणं कुर्यान् न छिन्द्याद् एनम् अन्वहम् 14,096.015d@004_3136 व्रतस्य पारणं तीर्थम् आर्जवं तीर्थम् उच्यते 14,096.015d@004_3137 देवशुश्रूषणं तीर्थं गुरुशुश्रूषणं तथा 14,096.015d@004_3138 गुरुशुश्रूषणं तीर्थं तीर्थज्ञानस्य धारणम् 14,096.015d@004_3139 नराणां पोषणं तीर्थं गार्हस्थ्यं तीर्थम् उच्यते 14,096.015d@004_3140 आतिथेयं परं तीर्थम् अतिथिस् तीर्थम् उच्यते 14,096.015d@004_3141 ब्रह्मचर्यं परं तीर्थं त्रेताग्निस् तीर्थम् उच्यते 14,096.015d@004_3142 मूलं धर्मं तु विज्ञाय मनस् तत्रावधार्यताम् 14,096.015d@004_3143 गच्छ तीर्थानि कौन्तेय धर्मो धर्मेण वर्धते 14,096.015d@004_3144 द्विविधं तीर्थम् इत्य् आहुः स्थावरं जङ्गमं तथा 14,096.015d@004_3145 स्थावराज् जङ्गमं श्रेष्ठं ततो ज्ञानपरिग्रहः 14,096.015d@004_3146 कर्मणापि विशुद्धस्य पुरुषस्येह भारत 14,096.015d@004_3147 हृदये सर्वतीर्थानि तीर्थभूतः स उच्यते 14,096.015d@004_3148 गुरुतीर्थं परं ज्ञानम् अतस् तीर्थं न विद्यते 14,096.015d@004_3149 ज्ञानतीर्थं परं तीर्थं ब्रह्मतीर्थं सनातनम् 14,096.015d@004_3150 क्षमा तु परमं तीर्थं सर्वतीर्थेषु पाण्डव 14,096.015d@004_3151 क्षमावताम् अयं लोकः परश् चैव क्षमावताम् 14,096.015d@004_3152 मानितो ऽमानितो वापि पूजितो ऽपूजितो ऽपि वा 14,096.015d@004_3153 आकृष्टस् तर्जितो वापि क्षमावांस् तीर्थम् उच्यते 14,096.015d@004_3154 क्षमा दमः क्षमा दानं क्षमा यज्ञः क्षमा तपः 14,096.015d@004_3155 क्षमाहिंसा क्षमा धर्मः क्षमा चेन्द्रियनिग्रहः 14,096.015d@004_3156 क्षमा दया क्षमा यज्ञः क्षमयैतद् धृतं जगत् 14,096.015d@004_3157 क्षमावान् प्राप्नुयात् स्वर्गं क्षमावान् प्राप्नुयाद् यशः 14,096.015d@004_3158 क्षमावान् प्राप्नुयान् मोक्षं तस्मात् सा तीर्थम् उच्यते 14,096.015d@004_3159 आत्मा नदी भारतपुण्यतीर्थम् 14,096.015d@004_3160 आत्मा तीर्थं सर्वतीर्थप्रधानम् 14,096.015d@004_3161 आत्मा तु यज्ञः सततं मन्यते वै 14,096.015d@004_3162 स्वर्गो मोक्षः सर्वम् आत्मन्य् अधीनम् 14,096.015d@004_3163 आचारनैर्मल्यम् उपागतेन 14,096.015d@004_3164 सत्यप्रसन्नक्षमशीतलेन 14,096.015d@004_3165 ज्ञानाम्बुना स्नाति च यो हि नित्यं 14,096.015d@004_3166 युधिष्ठिर उवाच 14,096.015d@004_3166 किं तस्य भूयः सलिलेन कृत्यम् 14,096.015d@004_3167 भगवन् सर्वपापघ्नं प्रायश्चित्तम् अदुष्करम् 14,096.015d@004_3168 भगवान् उवाच 14,096.015d@004_3168 त्वद्भक्तस्य सुरश्रेष्ठ मम त्वं वक्तुम् अर्हसि 14,096.015d@004_3169 रहस्यम् इदम् अत्यर्थम् अश्राव्यं पापकर्मणाम् 14,096.015d@004_3170 अधार्मिकाणाम् अश्राव्यं प्रायश्चित्तं ब्रवीमि ते 14,096.015d@004_3171 पावनं ब्राह्मणं दृष्ट्वा मद्गतेनान्तरात्मना 14,096.015d@004_3172 नमो ब्रह्मण्यदेवायेत्य् अभिवादनम् आचरेत् 14,096.015d@004_3173 प्रदक्षिणं च त्रिः कुर्यात् पुनर् अष्टाक्षरेण तु 14,096.015d@004_3174 तेन तुष्टो नरश्रेष्ठ तत् पापं क्षपयाम्य् अहम् 14,096.015d@004_3175 यत्र कृष्टां वराहस्य मृत्तिकां शिरसा वहन् 14,096.015d@004_3176 प्राणायामशतं कृत्वा नरः पापैः प्रमुच्यते 14,096.015d@004_3177 दक्षिणावर्तशङ्खाद् वा कपिलाशृङ्गतो ऽपि वा 14,096.015d@004_3178 प्राक्स्रोतसं नदीं गत्वा ममायतनसंनिधौ 14,096.015d@004_3179 सलिलेन तु यः स्नायात् सकृद् एव रविग्रहे 14,096.015d@004_3180 तस्य यत् संचितं पापं तत्क्षणाद् एव नश्यति 14,096.015d@004_3181 मस्तकान् निःसृतैस् तोयैः कपिलाया युधिष्ठिर 14,096.015d@004_3182 गोमूत्रेणापि यः स्नायाद् रोहिण्या मम वा दिने 14,096.015d@004_3183 विप्रपादच्युतैर् वापि तोयैः पापं प्रणश्यति 14,096.015d@004_3184 नमस्येद् यस् तु मद्भक्त्या शिंशुमारं प्रजापतिम् 14,096.015d@004_3185 चतुर्दशाङ्गसंयुक्तं तस्य पापं प्रणश्यति 14,096.015d@004_3186 ततश् चतुर्दशाङ्गानि शृणु तस्य नराधिप 14,096.015d@004_3187 शिरो धर्मो हनुर् ब्रह्मा पुच्छाव् उत्तरदक्षिणौ 14,096.015d@004_3188 हृदयं तु भवेद् विष्णुर् हस्तौ स्यातां तथाश्विनौ 14,096.015d@004_3189 अग्निर् मध्यं भवेद् राजंल् लिङ्गं संवत्सरं भवेत् 14,096.015d@004_3190 मित्रावरुणकौ पादौ पुच्छमूलं हुताशनः 14,096.015d@004_3191 ततः पश्चाद् भवेद् इन्द्रस् ततः पश्चात् प्रजापतिः 14,096.015d@004_3192 अभयं च ततः पश्चात् स एव ध्रुवसंज्ञितः 14,096.015d@004_3193 एतान्य् अङ्गानि सर्वाणि शिंशुमारप्रजापतेः 14,096.015d@004_3194 पिबेत् तु पञ्चगव्यं यः पौर्णमास्याम् उपोष्य तु 14,096.015d@004_3195 तस्य नश्यति तत् सर्वं यत् पापं पूर्वसंचितम् 14,096.015d@004_3196 तथैव ब्रह्मकूर्चं तु समन्त्रं तु पृथक् पृथक् 14,096.015d@004_3197 मासि मासि पिबेद् यस् तु तस्य पापं प्रणश्यति 14,096.015d@004_3198 पापं च ब्रह्मकूर्चं च शृणु मन्त्रं च भारत 14,096.015d@004_3199 पालाशं पद्मपत्रं वा ताम्रं वाथ हिरण्मयम् 14,096.015d@004_3200 सादयित्वा तु गृह्णीयात् तत् तु पात्रम् उदाहृतम् 14,096.015d@004_3201 गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयम् 14,096.015d@004_3202 आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि 14,096.015d@004_3203 तेजो ऽसि शुक्रम् इत्य् आज्यं देवस्येति कुशोदकम् 14,096.015d@004_3204 आपो हि ष्ठेति संगृह्य यवचूर्णं यथाविधि 14,096.015d@004_3205 ब्रह्मणे च यथा हुत्वा समिद्धे च हुताशने 14,096.015d@004_3206 आलोड्य प्रणवेनैव निर्मथ्य प्रणवेन तु 14,096.015d@004_3207 उद्धृत्य प्रणवेनैव पिबेत् तु प्रणवेन तु 14,096.015d@004_3208 महतापि स पापेन त्वचेवाहिर् विमुच्यते 14,096.015d@004_3209 भद्रं न इति यः पादं पठेद् ऋक्संहितां यथा 14,096.015d@004_3210 अन्तर्जले वाथादित्ये तस्य पापं प्रणश्यति 14,096.015d@004_3211 मम सूक्तं जपेद् यस् तु नित्यं मद्गतमानसः 14,096.015d@004_3212 युधिष्ठिर उवाच 14,096.015d@004_3212 न पापेन तु लिप्येत पद्मपत्रम् इवाम्भसा 14,096.015d@004_3213 कीदृशा ब्राह्मणाः पुण्या भावशुद्धाः सुरेश्वर 14,096.015d@004_3214 भगवान् उवाच 14,096.015d@004_3214 यत् कर्म सफलं नेति कथयस्व ममाच्युत 14,096.015d@004_3215 शृणु पाण्डव तत् सर्वं ब्राह्मणानां यथाक्रमम् 14,096.015d@004_3216 सफलं निष्फलं चैव तेषां कर्म ब्रवीमि ते 14,096.015d@004_3217 त्रिदण्डधारणं मौनं जटाधारणमुण्डनम् 14,096.015d@004_3218 वल्कलाजिनसंवासो व्रतचर्याभिषेचनम् 14,096.015d@004_3219 अग्निहोत्रं वने वासः स्वाध्यायं दानसत्क्रिया 14,096.015d@004_3220 सर्वाण्य् एतानि वै मिथ्या यदि भावो न निर्मलः 14,096.015d@004_3221 अग्निहोत्रं वृथा राजन् वृथा वेदास् तथैव च 14,096.015d@004_3222 शीलेन देवास् तुष्यन्ति श्रुतयस् तत्र कारणम् 14,096.015d@004_3223 क्षान्तं दान्तं जितक्रोधं जितात्मानं जितेन्द्रियम् 14,096.015d@004_3224 तम् अग्र्यं ब्राह्मणं मन्ये शेषाः शूद्रा इति स्मृताः 14,096.015d@004_3225 अग्निहोत्रव्रतपरान् स्वाध्यायनिरत्ठशुचीन् 14,096.015d@004_3226 उपवासरतान् दान्तांस् तान् देवा ब्राह्मणान् विदुः 14,096.015d@004_3227 न जातिः पूज्यते राजन् गुणाः कल्याणकारणाः 14,096.015d@004_3228 चण्डालम् अपि वृत्तस्थं तं देवा ब्राह्मणं विदुः 14,096.015d@004_3229 मनःशौचं कर्मशौचं कुलशौचं च भारत 14,096.015d@004_3230 शरीरशौचं वाक्शौचं शौचं पञ्चविधं स्मृतम् 14,096.015d@004_3231 पञ्चस्व् एतेषु शौचेषु हृदि शौचं विशिष्यते 14,096.015d@004_3232 हृदयस्य तु शौचेन स्वर्गं गच्छन्ति मानवाः 14,096.015d@004_3233 अग्निहोत्रपरिभ्रष्टः प्रसक्तः क्रयविक्रये 14,096.015d@004_3234 वर्णसंकरकर्ता च ब्राह्मणो वृषलैः समः 14,096.015d@004_3235 यस्य वेदश्रुतिर् नष्टा कर्षकश् चापि यो द्विजः 14,096.015d@004_3236 विकर्मसेवी कौन्तेय स वै वृषल उच्यते 14,096.015d@004_3237 वृषो हि धर्मो विज्ञेयस् तस्य यः कुरुते लयम् 14,096.015d@004_3238 वृषलं तं विदुर् देवा निकृष्टं श्वपचाद् अपि 14,096.015d@004_3239 स्तुतिभिर् ब्रह्मपूताभिर् यः शूद्रं स्तौति मानवः 14,096.015d@004_3240 न च मां स्तौति पापात्मा स माम् आक्रोशयेद् भृशम् 14,096.015d@004_3241 श्वदृतौ तु यथा क्षीरं ब्रह्म वै वृषले तथा 14,096.015d@004_3242 दुष्टताम् एति तत् सर्वं शुना लीढं हविर् यथा 14,096.015d@004_3243 अङ्गानि वेदाश् चत्वारो मीमांसा न्यायविस्तरः 14,096.015d@004_3244 धर्मशास्त्रं पुराणं च विद्या ह्य् एताश् चतुर्दश 14,096.015d@004_3245 यान्य् उक्तानि मया सम्यग् विद्यास्थानानि भारत 14,096.015d@004_3246 उत्पन्नानि पवित्राणि पावनार्थं तथैव च 14,096.015d@004_3247 तस्मात् तानि न शूद्रस्य स्प्रष्टव्यानि युधिष्ठिर 14,096.015d@004_3248 सर्वं तच् छूद्रसंस्पृष्टम् अपवित्रं न संशयः 14,096.015d@004_3249 लोके त्रीण्य् अपवित्राणि पञ्चामेध्यानि भारत 14,096.015d@004_3250 श्वा च शूद्रः श्वपाकश् चेत्य् अपवित्राणि पाण्डव 14,096.015d@004_3251 देवलः कुक्कुटो यूप उदक्या वृषलीपतिः 14,096.015d@004_3252 पञ्चैते स्युर् अमेध्याश् च स्प्रष्टव्या न कथं चन 14,096.015d@004_3253 स्पृष्ट्वैतान् अष्ट वै विप्रः सचेलो जलम् आविशेत् 14,096.015d@004_3254 मद्भक्त्ठशूद्रसामान्यान् अवमन्यन्ति ये नराः 14,096.015d@004_3255 नरकेष्व् एव तिष्ठन्ति वर्षकोटिं नराधमाः 14,096.015d@004_3256 चण्डालम् अपि मद्भक्तं नावमन्येत बुद्धिमान् 14,096.015d@004_3257 अवमत्य पतन्त्य् एव रौरवे नरके नराः 14,096.015d@004_3258 मम भक्तस्य भक्तेषु प्रीतिर् अभ्यधिका नृप 14,096.015d@004_3259 तस्मान् मद्भक्तभक्ताश् च पूजनीया विशेषतः 14,096.015d@004_3260 कीटपक्षिमृगाणां च मयि संन्यस्तचेतसाम् 14,096.015d@004_3261 उर्ध्वाम् एव गतिं विद्धि किं पुनर् ज्ञानिनां नृणाम् 14,096.015d@004_3262 पत्रं वाप्य् अथ वा पुष्पं फलं वा जलम् एव वा 14,096.015d@004_3263 ददाति मम शूद्रो ऽपि शिरसा धारयामि तत् 14,096.015d@004_3264 विप्रान् एवार्चयेद् भक्त्या शूद्रः प्रायेण मत्प्रियः 14,096.015d@004_3265 तेषां तेनैव रूपेण पूजां गृह्णामि भारत 14,096.015d@004_3266 वेदोक्तेनैव मार्गेण सर्वभूतहृदि स्थितम् 14,096.015d@004_3267 माम् अर्चयन्ति ते विप्रा मत्सायुज्यं व्रजन्ति ते 14,096.015d@004_3268 मद्भक्तानां हितायैव प्रादुर्भावः कृतो मया 14,096.015d@004_3269 प्रादुर्भावाकृतिः का चिद् अर्चनीया युधिष्ठिर 14,096.015d@004_3270 आसाम् अन्यतमां मूर्तिं यो मद्भक्त्या समर्चति 14,096.015d@004_3271 तेनैव परितुष्टो ऽहं भविष्यामि न संशयः 14,096.015d@004_3272 मृदा च मणिरत्नैश् च ताम्रेण रजतेन वा 14,096.015d@004_3273 कृत्वा प्रतिकृतिं कुर्याद् अर्चनां काञ्चनेन वा 14,096.015d@004_3274 पुण्यं दशगुणं विद्याद् एतेषाम् उत्तरोत्तरम् 14,096.015d@004_3275 जयकामो ऽर्चयेद् राजा विद्याकामो द्विजोत्तमः 14,096.015d@004_3276 वैश्यो वा धनकामस् तु शूद्रः पुण्यफलप्रियः 14,096.015d@004_3277 सर्वकामाः स्त्रियो वापि सर्वान् कामान् अवाप्नुयुः 14,096.015d@004_3277 युधिष्ठिर उवाच 14,096.015d@004_3278 कीदृशानां तु शूद्राणां नानुगृह्णासि चार्चनम् 14,096.015d@004_3279 भगवान् उवाच 14,096.015d@004_3279 उद्वेगस् तव कस्मात् तु तन् मे ब्रूहि सुरेश्वर 14,096.015d@004_3280 अव्रतेनाप्य् अभक्तेन स्पृष्टां शूद्रेण चार्चनाम् 14,096.015d@004_3281 तां वर्जयामि यत्नेन श्वपाकविहिताम् इव 14,096.015d@004_3282 नन्व् अहं शंकरश् चापि गावो विप्रास् तथैव च 14,096.015d@004_3283 अश्वत्थो मम रूपाणि सत्यम् एतद् युधिष्ठिर 14,096.015d@004_3284 एतत् त्रयं हि मद्भक्तो नावमन्येत कर्हि चित् 14,096.015d@004_3285 अवमानितम् एतत् तु दहत्य् आसप्तमं कुलम् 14,096.015d@004_3286 अश्वत्थो ब्राह्मणा गावो मन्मयास् तारयन्ति ह 14,096.015d@004_3287 युधिष्ठिर उवाच 14,096.015d@004_3287 तस्माद् एतत् प्रयत्नेन त्रयं पूजय पाण्डव 14,096.015d@004_3288 ब्राह्मणेनैव देहेन शूद्रत्वं कथम् आप्नुयात् 14,096.015d@004_3289 भगवान् उवाच 14,096.015d@004_3289 ब्रह्म वा नश्यति कथं वक्तुं देव त्वम् अर्हसि 14,096.015d@004_3290 कूपस्नानं तु यो विप्रः कुर्याद् द्वादशवार्षिकम् 14,096.015d@004_3291 स तेनैव शरीरेण शूद्रत्वं यात्य् असंशयम् 14,096.015d@004_3292 यस् तु राजाश्रयेणैव जीवेद् द्वीदशवार्षिकम् 14,096.015d@004_3293 स शूद्रत्वं व्रजेद् विप्रो वेदानां पारगो ऽपि सन् 14,096.015d@004_3294 पत्तने नगरे वापि यो द्वादशसमा वसेत् 14,096.015d@004_3295 स शूद्रत्वं वसेद् विप्रो नात्र कार्या विचारणा 14,096.015d@004_3296 उत्पादयति यः पुत्रं शूद्रायां कामतो द्विजः 14,096.015d@004_3297 तस्य कायगतं ब्रह्म सद्य एव विनश्यति 14,096.015d@004_3298 मद्यपी स्त्रीमुखं मोहाद् आस्वादयति यो नरः 14,096.015d@004_3299 तस्य कायगतं ब्रह्म सद्य एव विनश्यति 14,096.015d@004_3300 यः सोमलतिकां विप्रः केवलं भक्षयेद् वृथा 14,096.015d@004_3301 तस्य कायगतं ब्रह्म सद्य एव विनश्यति 14,096.015d@004_3302 मैथुनं कुरुते यस् तु जिह्वायां ब्राह्मणो नृप 14,096.015d@004_3303 तस्य कायगतं ब्रह्म सद्य एव विनश्यति 14,096.015d@004_3304 विप्रत्वं दुर्लभं प्राप्य दुर्मार्गैर् एवमादिभिः 14,096.015d@004_3305 विनाशयन्ति ये तत् तु tठशोचामि युधिष्ठिर 14,096.015d@004_3306 तस्मात् सर्वप्रयत्नेन मत्प्रियो यो युधिष्ठिर 14,096.015d@004_3307 जातिभ्रंशकरं कर्म न कुर्याद् ईदृशं द्विजः 14,096.015d@004_3307 युधिष्ठिर उवाच 14,096.015d@004_3308 देशान्तरगते विप्रे संयुक्ते कालधर्मणा 14,096.015d@004_3309 भगवान् उवाच 14,096.015d@004_3309 शरीरनाशे संप्राप्ते कथं प्रेतविकल्पना 14,096.015d@004_3310 श्रूयताम् आहिताग्नेस् तु तथा भूतस्य संस्क्रिया 14,096.015d@004_3311 पालाशवृन्तैः प्रतिमा कर्तव्या कल्पचोदिता 14,096.015d@004_3312 त्रीणि षष्टिशतान्य् आहुर् अस्थीन्य् अस्य नराधिप 14,096.015d@004_3313 तेषां विकल्पना कार्या यथाशास्त्रविनिश्चयम् 14,096.015d@004_3314 अशीत्यर्धं शिरसि च ग्रीवायां दश एव च 14,096.015d@004_3315 बाह्वोश् चापि शतं दद्याद् अङ्गुलीषु पुनर् दश 14,096.015d@004_3316 उरसि त्रिंशतं दद्याज् जठरे चापि विंशतिम् 14,096.015d@004_3317 वृषणे द्वादशार्धं तु शिश्ने चाष्टार्धम् एव च 14,096.015d@004_3318 दद्यात् तु शतम् ऊर्वोस् तु षष्ठ्यर्धं जानुजङ्घयोः 14,096.015d@004_3319 दश दद्याच् चरणयोर् एषा प्रेतस्य निष्कृतिः 14,096.015d@004_3319 युधिष्ठिर उवाच 14,096.015d@004_3320 विशेषतीर्थं सर्वेषाम् अशक्तानाम् अनुग्रहात् 14,096.015d@004_3321 भगवान् उवाच 14,096.015d@004_3321 भक्तानां तारणार्थं वै वक्तुम् अर्हसि धर्मतः 14,096.015d@004_3322 प्रवरं सर्वतीर्थानां सत्यं गायन्ति सामगाः 14,096.015d@004_3323 सत्यस्य वचनं तीर्थम् अहिंसा तीर्थम् उच्यते 14,096.015d@004_3324 तपस् तीर्थं दया तीर्थं शीलं तीर्थं युधिष्ठिर 14,096.015d@004_3325 अल्पसंतोषणं तीर्थं नारी तीर्थं पतिव्रता 14,096.015d@004_3326 संतुष्टो ब्राह्मणस् तीर्थं ज्ञानं वा तीर्थम् उच्यते 14,096.015d@004_3327 मद्भक्तः सततं तीर्थं शंकरस्य विशेषतः 14,096.015d@004_3328 यतयस् तीर्थम् इत्य् एव विद्वांसस् तीर्थम् उच्यते 14,096.015d@004_3329 शरण्यः पुरुषस् तीर्थम् अन्नदस् तीर्थम् उच्यते 14,096.015d@004_3330 त्रैलोक्ये ऽस्मिन् निरुद्विग्नो न बिभेमि कुतश् चन 14,096.015d@004_3331 न दिवा यदि वा रात्राव् उद्वेगः शूद्रलङ्घनात् 14,096.015d@004_3332 न भयं देवदैत्येभ्यो रक्षोभ्यश् चैव मे नृप 14,096.015d@004_3333 शूद्रवक्त्राच् च्युतं ब्रह्म भयं तु मम सुव्रत 14,096.015d@004_3334 तस्मात् सप्रणवं शूद्रो मन्नामापि न कीर्तयेत् 14,096.015d@004_3335 प्रणवं हि परं ब्रह्म नित्यं ब्रह्मविदो विदुः 14,096.015d@004_3336 द्विजशुश्रूषणं धर्मं शूद्राणां भक्तितो मयि 14,096.015d@004_3337 तेन गच्छन्ति ते स्वर्गं चिन्तयन्तो हि मां सदा 14,096.015d@004_3338 द्विजशुश्रूषया शूद्रः परं श्रेयो ऽधिगच्छति 14,096.015d@004_3339 द्विजशुश्रूषणाद् अन्यन् नास्ति शूद्रस्य निष्कृतिः 14,096.015d@004_3340 रागो द्वेषश् च मोहश् च पारुष्यं च नृशंसता 14,096.015d@004_3341 शाठ्यं च दीर्घवैरित्वम् अतिमानम् अनार्जवम् 14,096.015d@004_3342 अनृतं चापवादश् च पैशुन्यम् अतिलोभता 14,096.015d@004_3343 हिंसा स्तेयं मृषावादो वञ्चना रोषलोभता 14,096.015d@004_3344 अबुद्धिता च नास्तिक्यं भयम् आलस्यम् एव च 14,096.015d@004_3345 अशौचं चाकृतज्ञत्वं डम्भता स्तम्भ एव च 14,096.015d@004_3346 निकृतिश् चाप्य् अविज्ञानं जातके शूद्रम् आविशेत् 14,096.015d@004_3347 दृष्ट्वा पितामहः शूद्रम् अभिभूतं तु तामसैः 14,096.015d@004_3348 द्विजशुश्रूषणं धर्मं शूद्राणां तु प्रयुक्तवान् 14,096.015d@004_3349 नश्यन्ति तामसा भावाः शूद्रस्य द्विजभक्तितः 14,096.015d@004_3350 पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति 14,096.015d@004_3351 तद् अहं भक्त्युपहृतं मूर्ध्ना गृह्णामि शूद्रतः 14,096.015d@004_3352 अन्त्यजो वापि यः कश् चित् सर्वपापसमन्वितः 14,096.015d@004_3353 यदि मां सततं ध्यायेत् सर्वपापैः प्रमुच्यते 14,096.015d@004_3354 विद्याविनयसंपन्ना ब्राह्मणा वेदपारगाः 14,096.015d@004_3355 मयि भक्तिं न कुर्वन्ति चण्डालसदृशा हि ते 14,096.015d@004_3356 वृथा दत्तं वृथा जप्तं वृथा चेष्टं वृथा हुतम् 14,096.015d@004_3357 वृथातिथ्यं च तत् तस्य यो न भक्तो मम द्विजः 14,096.015d@004_3358 यत् कृतं च हुतं चापि यद् इष्टं दत्तम् एव च 14,096.015d@004_3359 अभक्तिमत् कृतं सर्वं राक्षसा एव भुञ्जते 14,096.015d@004_3360 स्थावरे जङ्गमे वापि सर्वभूतेषु पाण्डव 14,096.015d@004_3361 समत्वेन यदा कुर्यान् मद्भक्तो मित्रशत्रुषु 14,096.015d@004_3362 आनृशंस्यम् अहिंसा च दया सत्यम् अथार्जवम् 14,096.015d@004_3363 अद्रोहश् चैव भूतानां मद्भक्तानां व्रतं नृप 14,096.015d@004_3364 नम इत्य् एव यो ब्रूयान् मद्भक्तः श्रद्धयान्वितः 14,096.015d@004_3365 तस्याक्षयो भवेल् लोकः श्वपाकस्यापि पाण्डव 14,096.015d@004_3366 किं पुनर् ये यजन्ते मां याजका विधिपूर्वकम् 14,096.015d@004_3367 मद्भक्ता मद्गतप्राणाः कथयन्तश् च मां सदा 14,096.015d@004_3368 बहुवर्षसहस्राणि तपस् तप्यति यो नरः 14,096.015d@004_3369 नासौ पदम् अवाप्नोति मद्भक्तैर् यद् अवाप्यते 14,096.015d@004_3370 माम् एव तस्माद् राजेन्द्र ध्याहि नित्यम् अतन्द्रितः 14,096.015d@004_3371 अवाप्स्यसि ततः सिद्धिं द्रक्ष्यसे परमं पदम् 14,096.015d@004_3372 अपार्थकं प्रभाषन्ते शूद्रा भागवता इति 14,096.015d@004_3373 न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः 14,096.015d@004_3374 द्वादशाक्षरतत्त्वज्ञश् चतुर्व्यूहविभागवित् 14,096.015d@004_3375 अच्छिद्रः पञ्चकालज्ञः स वै भागवतः स्मृतः 14,096.015d@004_3376 ऋग्वेदेनैव मां होता यजुषाध्वर्युर् एव च 14,096.015d@004_3377 सामवेदेन चोद्गाता पुण्येनाभिष्टुवन्ति माम् 14,096.015d@004_3378 अथर्वशिरसा चैव नित्यम् आथर्वणा द्विजाः 14,096.015d@004_3379 स्तुवन्ति सततं ये मां ते ऽपि भागवताः स्मृताः 14,096.015d@004_3380 वेदाधीनाः सदा यज्ञा यज्ञाधीनास् तु देवताः 14,096.015d@004_3381 देवता ब्राह्मणाधीनास् तस्माद् विप्रास् तु देवताः 14,096.015d@004_3382 अनाश्रित्योच्छ्रयं नास्ति मुख्यम् आश्रयम् आश्रयेत् 14,096.015d@004_3383 रुद्रं समाश्रिता देवा रुद्रो ब्राह्मणम् आश्रितः 14,096.015d@004_3384 ब्रह्मा माम् आश्रितो राजन् नाहं कं चिद् उपाश्रितः 14,096.015d@004_3385 ममाश्रयो न कश् चित् तु सर्वेषाम् आश्रयो ह्य् अहम् 14,096.015d@004_3386 एवम् एतन् मया प्रोक्तं रहस्यम् इदम् उत्तमम् 14,096.015d@004_3387 धर्मप्रियस्य ते राजन् नित्यम् एवं समाचर 14,096.015d@004_3388 इदं पवित्रम् आख्यानं पुण्यं वेदेन संमितम् 14,096.015d@004_3389 यः पठेन् मामकं धर्मम् अहन्य् अहनि पाण्डव 14,096.015d@004_3390 धर्मो विवर्धते तस्य बुद्धिश् चापि प्रसीदति 14,096.015d@004_3391 पापक्षयम् उपैत्य् एव कल्याणं च विवर्धते 14,096.015d@004_3392 एतत् पुण्यं पवित्रं च पापनाशनम् उत्तमम् 14,096.015d@004_3393 श्रोतव्यं श्रद्धया युक्तैः श्रोत्रियैश् च विशेषतः 14,096.015d@004_3394 श्रावयेद् यस् त्व् इदं भक्त्या प्रयतो ऽथ शृणोति वा 14,096.015d@004_3395 स गच्छेन् मम सायुज्यं नात्र कार्या विचारणा 14,096.015d@004_3396 यश् चेदं श्रावयेच् छ्राद्धे मद्भक्तो मत्परायणः 14,096.015d@004_3397 वैशंपायन उवाच 14,096.015d@004_3397 पितरस् तस्य तृप्यन्ति यावदाभूतसंप्लवम् 14,096.015d@004_3398 श्रुत्वा भागवतान् धर्मान् साक्षाद् विष्णोर् जगद्गुरोः 14,096.015d@004_3399 प्रहृष्टमनसो भूत्वा चिन्तयन्तो ऽद्भुताः कथाः 14,096.015d@004_3400 ऋषयः पाण्डवाश् चैव प्रणेमुस् तं जनार्दनम् 14,096.015d@004_3401 पूजयाम् आस गोविन्दं धर्मपुत्रः पुनः पुनः 14,096.015d@004_3402 देवा ब्रह्मर्षयः सिद्धा गन्धर्वाप्सरसस् तथा 14,096.015d@004_3403 भूता यक्षा ग्रहाश् चैव गुह्यका भुजगास् तथा 14,096.015d@004_3404 वालखिल्या महात्मानो योगिनस् तत्त्वदर्शिनः 14,096.015d@004_3405 तथा भागवताश् चापि पञ्चकालम् उपासकाः 14,096.015d@004_3406 कौतूहलसमायुक्ता भगवन् भक्तिम् आगताः 14,096.015d@004_3407 श्रुत्वा तु परमं पुण्यं वैष्णवं धर्मशासनम् 14,096.015d@004_3408 विमुक्तपापाः पूतास् ते संवृत्तास् तत्क्षणेन तु 14,096.015d@004_3409 प्रणम्य शिरसा विष्णुं प्रतिनन्द्य च तां कथाम् 14,096.015d@004_3410 द्रष्टारो द्वारकायां वै वयं सर्वे जगद्गुरुम् 14,096.015d@004_3411 इति प्रहृष्टमनसो ययुर् देवगणैः सह 14,096.015d@004_3412 सर्वे ऋषिगणा राजन् ययुः स्वं स्वं निवेशनम् 14,096.015d@004_3413 गतेषु तेषु सर्वेषु केशवः केशिहा तदा 14,096.015d@004_3414 सस्मार दारुकं राजन् स च सात्यकिना सह 14,096.015d@004_3415 समीपस्थो ऽभवत् सूतो याहि देवेति चाब्रवीत् 14,096.015d@004_3416 ततो विषण्णवदनाः पाण्डवाः पुरुषोत्तमम् 14,096.015d@004_3417 अञ्जलिं मूर्ध्नि संधाय नेत्रैर् अश्रुपरिप्लुतैः 14,096.015d@004_3418 पिबन्तः सततं कृष्णं नोचुर् आर्ततरास् तदा 14,096.015d@004_3419 कृष्णो ऽपि भगवान् देवः पृथाम् आमन्त्र्य चार्तवत् 14,096.015d@004_3420 धृतराष्ट्रं च गान्धारीं विदुरं द्रौपदीं तथा 14,096.015d@004_3421 कृष्णद्वैपायनं व्यासम् ऋषीन् अन्यांश् च मन्त्रिणः 14,096.015d@004_3422 सुभद्राम् आत्मजयुताम् उत्तरां स्पृश्य पाणिना 14,096.015d@004_3423 निर्गत्य वेश्मनस् तस्माद् आरुरोह महारथम् 14,096.015d@004_3424 वाजिभिः सैन्यसुग्रीवमेघपुष्पबलाहकैः 14,096.015d@004_3425 युक्तं च ध्वजभूतेन पतगेन्द्रेण धीमता 14,096.015d@004_3426 अन्वारुरोह चाप्य् एनं प्रेम्णा राजा युधिष्ठिरः 14,096.015d@004_3427 अपास्य चाशु यन्तारं दारुकं सूतसत्तमम् 14,096.015d@004_3428 अभीशून् प्रतिजग्राह स्वयं कुरुपतिस् तदा 14,096.015d@004_3429 उपारुह्यार्जुनश् चापि चामरव्यजनं शुभम् 14,096.015d@004_3430 रुक्मदण्डं बृहन् मूर्ध्नि दुधावाभिप्रदक्षिणम् 14,096.015d@004_3431 छत्त्रं शतशलाकं च दिव्यमाल्योपशोभितम् 14,096.015d@004_3432 वैडूर्यमणिदण्डं च चामीकरविभूषितम् 14,096.015d@004_3433 दधार तरसा भीमः छत्त्रं तच् छार्ङ्गधन्विनः 14,096.015d@004_3434 भीमसेनार्जुनौ चापि यमौ चाप्य् अरिसूदनौ 14,096.015d@004_3435 पृष्ठतो ऽनुययुः कृष्णं मा शब्द इति हर्षिताः 14,096.015d@004_3436 त्रियोजने व्यतीते तु परिष्वज्य च पाण्डवान् 14,096.015d@004_3437 विसृज्य कृष्णस् तान् सर्वान् प्रणतान् द्वारकां ययौ 14,096.015d@004_3438 तथा प्रणम्य गोविन्दं तदा प्रभृति पाण्डवाः 14,096.015d@004_3439 कपिलाद्यानि दानानि ददुर् धर्मपरायणाः 14,096.015d@004_3440 मधुसूदनवाक्यानि स्मृत्वा स्मृत्वा पुनः पुनः 14,096.015d@004_3441 मनसा पूजयाम् आसुर् हृदयस्थानि पाण्डवाः 14,096.015d@004_3442 युधिष्ठिरस् तु धर्मात्मा हृदि कृत्वा जनार्दनम् 14,096.015d@004_3443 तद्भक्तस् तन्मना युक्तस् तद्याजी तत्परो ऽभवत् 14,096.015d@004_3444 एवम् एतत् पुरावृत्तं वैष्णवं धर्मशासनम् 14,096.015d@004_3445 मया ते कथितं राजन् पवित्रं पापनाशनम् 14,096.015d@004_3446 तच् छृणुष्व महाराज विष्णुप्रोक्तं कुरूद्वह 14,096.015d@004_3447 तेन गच्छसि नान्येन तद् विष्णोः परमं पदम्