% Mahabharata: Anusasanaparvan % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % On the basis of the text entered by Muneo Tokunaga et al., % revised by John Smith, Cambridge, et al. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 13,001.000*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 13,001.000*0001_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् 13,001.000*0002_01 यः श्वेतत्वम् उपागतः कृतयुगे त्रेतायुगे रक्ततां 13,001.000*0002_02 युग्मे यः कपिलः कलौ स भगवान् कृष्णत्वम् अभ्यागतः 13,001.000*0002_03 यं वेदान्तविदो वदन्ति मुनयो यो योगिभिर् गीयते 13,001.000*0002_04 स ब्रह्मा यदि वा हरो यदि हरिः पायाज् जगद् दुर्गतेः 13,001.000*0002_05 कृष्णद्वैपायनं व्यासं विद्धि नारायणं स्वयम् 13,001.000*0002_06 को ऽन्यो हि पुण्डरीकाक्षान् महाभारतकृद् भवेत् 13,001.000*0003_01 लक्ष्मीमठनिवासो ऽहं गोपालाख्यो द्विजोत्तमः 13,001.000*0003_02 श्रीकृष्णं तु नमस्कृत्य लिख्यामि मुक्तिकाम्यया 13,001.000*0004_01 शिबिराद् धास्तिनपुरं प्राप्य भारत संजयः 13,001.000*0004_02 प्रविवेश महाप्राज्ञो धृतराष्ट्रनिवेशनम् 13,001.000*0004_03 शोकेनापहतः सूतो विह्वलन् भृशदुःखितः 13,001.000*0004_04 चिन्तयन् वैशसं घोरं सूतपुत्रस्य पाण्डवैः 13,001.000*0005_00 वैशंपायनः 13,001.000*0005_01 शरतल्पे महात्मानं शयानम् अपराजितम् 13,001.000*0005_02 युधिष्ठिर उपागम्य प्रणिपत्येदम् अब्रवीत् 13,001.001 युधिष्ठिर उवाच 13,001.001a शमो बहुविधाकारः सूक्ष्म उक्तः पितामह 13,001.001c न च मे हृदये शान्तिर् अस्ति कृत्वेदम् ईदृशम् 13,001.002a अस्मिन्न् अर्थे बहुविधा शान्तिर् उक्ता त्वयानघ 13,001.002c स्वकृते का नु शान्तिः स्याच् छमाद् बहुविधाद् अपि 13,001.003a शराचितशरीरं हि तीव्रव्रणम् उदीक्ष्य च 13,001.003c शमं नोपलभे वीर दुष्कृतान्य् एव चिन्तयन् 13,001.004a रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् 13,001.004c त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्व् इवाम्बुजम् 13,001.005a अतः कष्टतरं किं नु मत्कृते यत् पितामहः 13,001.005c इमाम् अवस्थां गमितः प्रत्यमित्रै रणाजिरे 13,001.005e तथैवान्ये नृपतयः सहपुत्राः सबान्धवाः 13,001.005f*0006_01 मत्कृते निधनं प्राप्ताः किं नु कष्टतरं ततः 13,001.006a वयं हि धार्तराष्ट्राश् च कालमन्युवशानुगाः 13,001.006c कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप 13,001.006d*0007_01 इदं तु धार्तराष्ट्रस्य श्रेयो मन्ये जनाधिप 13,001.006d*0007_02 इमाम् अवस्थां संप्राप्तं यद् असौ त्वां न पश्यति 13,001.007a अहं तव ह्य् अन्तकरः सुहृद्वधकरस् तथा 13,001.007c न शान्तिम् अधिगच्छामि पश्यंस् त्वां दुःखितं क्षितौ 13,001.007d*0008_01 दुर्योधनो हि समरे सहसैन्यः सहानुजः 13,001.007d*0008_02 निहतः क्षत्रधर्मे ऽस्मिन् दुरात्मा कुलपांसनः 13,001.007d*0008_03 न स पश्यति दुष्टात्मा त्वाम् अद्य पतितं क्षितौ 13,001.007d*0008_04 अतः श्रेयो मृतं मन्ये नेह जीवितम् आत्मनः 13,001.007d*0008_05 अहं हि समरे वीर गमितः शत्रुभिः क्षयम् 13,001.007d*0008_06 अभविष्यं यदि पुरा सह भ्रातृभिर् अच्युत 13,001.007d*0008_07 न त्वाम् एवं सुदुःखार्तम् अद्राक्षं सायकार्दितम् 13,001.007d*0008_08 नूनं हि पापकर्माणो धात्रा सृष्टाः स्म हे नृप 13,001.007d*0008_09 अन्यस्मिन्न् अपि लोके हि यथा मुच्येम किल्बिषात् 13,001.007d*0008_10 तथा प्रशाधि मां राजन् मम चेद् इच्छसि प्रियम् 13,001.008 भीष्म उवाच 13,001.008a परतन्त्रं कथं हेतुम् आत्मानम् अनुपश्यसि 13,001.008c कर्मण्य् अस्मिन् महाभाग सूक्ष्मं ह्य् एतद् अतीन्द्रियम् 13,001.009a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,001.009c संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः 13,001.010a गौतमी नाम कौन्तेय स्थविरा शमसंयुता 13,001.010c सर्पेण दष्टं स्वं पुत्रम् अपश्यद् गतचेतनम् 13,001.011a अथ तं स्नायुपाशेन बद्ध्वा सर्पम् अमर्षितः 13,001.011c लुब्धको ऽर्जुनको नाम गौतम्याः समुपानयत् 13,001.012a तां चाब्रवीद् अयं ते स पुत्रहा पन्नगाधमः 13,001.012c ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना 13,001.013a अग्नौ प्रक्षिप्यताम् एष च्छिद्यतां खण्डशो ऽपि वा 13,001.013c न ह्य् अयं बालहा पापश् चिरं जीवितुम् अर्हति 13,001.014 गौतम्य् उवाच 13,001.014a विसृजैनम् अबुद्धिस् त्वं न वध्यो ऽर्जुनक त्वया 13,001.014c को ह्य् आत्मानं गुरुं कुर्यात् प्राप्तव्ये सति चिन्तयन् 13,001.015a प्लवन्ते धर्मलघवो लोके ऽम्भसि यथा प्लवाः 13,001.015c मज्जन्ति पापगुरवः शस्त्रं स्कन्नम् इवोदके 13,001.015d*0009_01 यदि वास्मिंस् तु निहते पन्नगे ऽर्जुनक त्वया 13,001.015d*0009_02 जीवेद् अयं बालको मे तन् न मे ऽर्जुनक प्रियम् 13,001.016a न चामृत्युर् भविता वै हते ऽस्मिन्; को वात्ययः स्याद् अहते ऽस्मिञ् जनस्य 13,001.016b*0010_01 हत्वा चैनं नामृतः स्याद् अयं मे 13,001.016b*0010_02 जीवत्य् अस्मिन् को ऽत्ययः स्याद् अयं ते 13,001.016b*0011_01 नास्यामृतत्वं भविता वै हते ऽस्मिञ् 13,001.016b*0011_02 जीवत्य् अस्मिन् को व्यसुः स्याद् अनन्ते 13,001.016c अस्योत्सर्गे प्राणयुक्तस्य जन्तोर्; मृत्योर् लोकं को नु गच्छेद् अनन्तम् 13,001.017 लुब्धक उवाच 13,001.017a जानाम्य् एवं नेह गुणागुणज्ञाः; सर्वे नियुक्ता गुरवो वै भवन्ति 13,001.017c स्वस्थस्यैते तूपदेशा भवन्ति; तस्मात् क्षुद्रं सर्पम् एनं हनिष्ये 13,001.018a समीप्सन्तः कालयोगं त्यजन्ति; सद्यः शुचं त्व् अर्थविदस् त्यजन्ति 13,001.018c श्रेयः क्षयः शोचतां नित्यशो हि; तस्मात् त्याज्यं जहि शोकं हते ऽस्मिन् 13,001.019 गौतम्य् उवाच 13,001.019a न चैवार्तिर् विद्यते ऽस्मद्विधानां; धर्मारामः सततं सज्जनो हि 13,001.019c नित्यायस्तो बालजनो न चास्ति; धर्मो ह्य् एष प्रभवाम्य् अस्य नाहम् 13,001.020a न ब्राह्मणानां कोपो ऽस्ति कुतः कोपाच् च यातना 13,001.020c मार्दवात् क्षम्यतां साधो मुच्यताम् एष पन्नगः 13,001.021 लुब्धक उवाच 13,001.021a हत्वा लाभः श्रेय एवाव्ययं स्यात्; सद्यो लाभो बलवद्भिः प्रशस्तः 13,001.021c कालाल् लाभो यस् तु सद्यो भवेत; हते श्रेयः कुत्सिते त्वीदृशे स्यात् 13,001.022 गौतम्य् उवाच 13,001.022a कार्थप्राप्तिर् गृह्य शत्रुं निहत्य; का वा शान्तिः प्राप्य शत्रुं नमुक्त्वा 13,001.022c कस्मात् सौम्य भुजगे न क्षमेयं; मोक्षं वा किं कारणं नास्य कुर्याम् 13,001.023 लुब्धक उवाच 13,001.023a अस्माद् एकस्माद् बहवो रक्षितव्या; नैको बहुभ्यो गौतमि रक्षितव्यः 13,001.023c कृतागसं धर्मविदस् त्यजन्ति; सरीसृपं पापम् इमं जहि त्वम् 13,001.024 गौतम्य् उवाच 13,001.024a नास्मिन् हते पन्नगे पुत्रको मे; संप्राप्स्यते लुब्धक जीवितं वै 13,001.024c गुणं चान्यं नास्य वधे प्रपश्ये; तस्मात् सर्पं लुब्धक मुञ्च जीवम् 13,001.025 लुब्धक उवाच 13,001.025a वृत्रं हत्वा देवराट् श्रेष्ठभाग् वै; यज्ञं हत्वा भागम् अवाप चैव 13,001.025c शूली देवो देववृत्तं कुरु त्वं; क्षिप्रं सर्पं जहि मा भूद् विशङ्का 13,001.026 भीष्म उवाच 13,001.026a असकृत् प्रोच्यमानापि गौतमी भुजगं प्रति 13,001.026c लुब्धकेन महाभागा पापे नैवाकरोन् मतिम् 13,001.027a ईषद् उच्छ्वसमानस् तु कृच्छ्रात् संस्तभ्य पन्नगः 13,001.027c उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः 13,001.028a को न्व् अर्जुनक दोषो ऽत्र विद्यते मम बालिश 13,001.028c अस्वतन्त्रं हि मां मृत्युर् विवशं यद् अचूचुदत् 13,001.029a तस्यायं वचनाद् दष्टो न कोपेन न काम्यया 13,001.029c तस्य तत् किल्बिषं लुब्ध विद्यते यदि किल्बिषम् 13,001.030 लुब्धक उवाच 13,001.030a यद्य् अन्यवशगेनेदं कृतं ते पन्नगाशुभम् 13,001.030c कारणं वै त्वम् अप्य् अत्र तस्मात् त्वम् अपि किल्बिषी 13,001.031a मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा 13,001.031c कारणत्वे प्रकल्प्यन्ते तथा त्वम् अपि पन्नग 13,001.032a किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग 13,001.032c आत्मानं कारणं ह्य् अत्र त्वम् आख्यासि भुजंगम 13,001.033 सर्प उवाच 13,001.033a सर्व एते ह्य् अस्ववशा दण्डचक्रादयो यथा 13,001.033c तथाहम् अपि तस्मान् मे नैष हेतुर् मतस् तव 13,001.034a अथ वा मतम् एतत् ते ते ऽप्य् अन्योन्यप्रयोजकाः 13,001.034c कार्यकारणसंदेहो भवत्य् अन्योन्यचोदनात् 13,001.035a एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी 13,001.035c किल्बिषं समवाये स्यान् मन्यसे यदि किल्बिषम् 13,001.035d*0012_01 किल्बिषं मन्यसे हि त्वं वध्यम् एवं प्रभाषसे 13,001.036 लुब्धक उवाच 13,001.036a कारणं यदि न स्याद् वै न कर्ता स्यास् त्वम् अप्य् उत 13,001.036c विनाशे कारणं त्वं च तस्माद् वध्यो ऽसि मे मतः 13,001.037a असत्य् अपि कृते कार्ये नेह पन्नग लिप्यते 13,001.037c तस्मान् नात्रैव हेतुः स्याद् वध्यः किं बहु भाषसे 13,001.038 सर्प उवाच 13,001.038a कार्याभावे क्रिया न स्यात् सत्य् असत्य् अपि कारणे 13,001.038c तस्मात् त्वम् अस्मिन् हेतौ मे वाच्यो हेतुर् विशेषतः 13,001.039a यद्य् अहं कारणत्वेन मतो लुब्धक तत्त्वतः 13,001.039c अन्यः प्रयोगे स्याद् अत्र किल्बिषी जन्तुनाशने 13,001.040 लुब्धक उवाच 13,001.040a वध्यस् त्वं मम दुर्बुद्धे बालघाती नृशंसकृत् 13,001.040c भाषसे किं बहु पुनर् वध्यः सन् पन्नगाधम 13,001.041 सर्प उवाच 13,001.041a यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः 13,001.041c न फलं प्राप्नुवन्त्य् अत्र परलोके तथा ह्य् अहम् 13,001.042 भीष्म उवाच 13,001.042a तथा ब्रुवति तस्मिंस् तु पन्नगे मृत्युचोदिते 13,001.042c आजगाम ततो मृत्युः पन्नगं चाब्रवीद् इदम् 13,001.043a कालेनाहं प्रणुदितः पन्नग त्वाम् अचूचुदम् 13,001.043c विनाशहेतुर् नास्य त्वम् अहं वा प्राणिनः शिशोः 13,001.044a यथा वायुर् जलधरान् विकर्षति ततस् ततः 13,001.044c तद्वज् जलदवत् सर्प कालस्याहं वशानुगः 13,001.044d*0013_01 तद्विधस् तद्वशे चाहं कालस्य वशगश् चिरम् 13,001.045a सात्त्विका राजसाश् चैव तामसा ये च के चन 13,001.045c भावाः कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु 13,001.046a जङ्गमाः स्थावराश् चैव दिवि वा यदि वा भुवि 13,001.046c सर्वे कालात्मकाः सर्प कालात्मकम् इदं जगत् 13,001.047a प्रवृत्तयश् च या लोके तथैव च निवृत्तयः 13,001.047c तासां विकृतयो याश् च सर्वं कालात्मकं स्मृतम् 13,001.048a आदित्यश् चन्द्रमा विष्णुर् आपो वायुः शतक्रतुः 13,001.048c अग्निः खं पृथिवी मित्र ओषध्यो वसवस् तथा 13,001.049a सरितः सागराश् चैव भावाभावौ च पन्नग 13,001.049c सर्वे कालेन सृज्यन्ते ह्रियन्ते च तथा पुनः 13,001.050a एवं ज्ञात्वा कथं मां त्वं सदोषं सर्प मन्यसे 13,001.050c अथ चैवंगते दोषो मयि त्वम् अपि दोषवान् 13,001.051 सर्प उवाच 13,001.051a निर्दोषं दोषवन्तं वा न त्वा मृत्यो ब्रवीम्य् अहम् 13,001.051c त्वयाहं चोदित इति ब्रवीम्य् एतावद् एव तु 13,001.052a यदि काले तु दोषो ऽस्ति यदि तत्रापि नेष्यते 13,001.052c दोषो नैव परीक्ष्यो मे न ह्य् अत्राधिकृता वयम् 13,001.053a निर्मोक्षस् त्व् अस्य दोषस्य मया कार्यो यथा तथा 13,001.053c मृत्यो विदोषः स्याम् एव यथा तन् मे प्रयोजनम् 13,001.054 भीष्म उवाच 13,001.054a सर्पो ऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम् 13,001.054c नानागसं मां पाशेन संतापयितुम् अर्हसि 13,001.055 लुब्धक उवाच 13,001.055a मृत्योः श्रुतं मे वचनं तव चैव भुजंगम 13,001.055c नैव तावद् विदोषत्वं भवति त्वयि पन्नग 13,001.056a मृत्युस् त्वं चैव हेतुर् हि जन्तोर् अस्य विनाशने 13,001.056c उभयं कारणं मन्ये न कारणम् अकारणम् 13,001.057a धिङ् मृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम् 13,001.057c त्वां चैवाहं वधिष्यामि पापं पापस्य कारणम् 13,001.058 मृत्युर् उवाच 13,001.058a विवशौ कालवशगाव् आवां तद् दिष्टकारिणौ 13,001.058c नावां दोषेण गन्तव्यौ यदि सम्यक् प्रपश्यसि 13,001.059 लुब्धक उवाच 13,001.059a युवाम् उभौ कालवशौ यदि वै मृत्युपन्नगौ 13,001.059c हर्षक्रोधौ कथं स्याताम् एतद् इच्छामि वेदितुम् 13,001.060 मृत्युर् उवाच 13,001.060a याः काश् चिद् इह चेष्टाः स्युः सर्वाः कालप्रचोदिताः 13,001.060c पूर्वम् एवैतद् उक्तं हि मया लुब्धक कालतः 13,001.061a तस्माद् उभौ कालवशाव् आवां तद् दिष्टकारिणौ 13,001.061c नावां दोषेण गन्तव्यौ त्वया लुब्धक कर्हि चित् 13,001.062 भीष्म उवाच 13,001.062a अथोपगम्य कालस् तु तस्मिन् धर्मार्थसंशये 13,001.062c अब्रवीत् पन्नगं मृत्युं लुब्धम् अर्जुनकं च तम् 13,001.063 काल उवाच 13,001.063a नैवाहं नाप्य् अयं मृत्युर् नायं लुब्धक पन्नगः 13,001.063c किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः 13,001.064a अकरोद् यद् अयं कर्म तन् नो ऽर्जुनक चोदकम् 13,001.064c प्रणाशहेतुर् नान्यो ऽस्य वध्यते ऽयं स्वकर्मणा 13,001.065a यद् अनेन कृतं कर्म तेनायं निधनं गतः 13,001.065c विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् 13,001.066a कर्मदायादवांल् लोकः कर्मसंबन्धलक्षणः 13,001.066c कर्माणि चोदयन्तीह यथान्योन्यं तथा वयम् 13,001.067a यथा मृत्पिण्डतः कर्ता कुरुते यद् यद् इच्छति 13,001.067c एवम् आत्मकृतं कर्म मानवः प्रतिपद्यते 13,001.068a यथा छायातपौ नित्यं सुसंबद्धौ निरन्तरम् 13,001.068c तथा कर्म च कर्ता च संबद्धाव् आत्मकर्मभिः 13,001.069a एवं नाहं न वै मृत्युर् न सर्पो न तथा भवान् 13,001.069c न चेयं ब्राह्मणी वृद्धा शिशुर् एवात्र कारणम् 13,001.070a तस्मिंस् तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप 13,001.070c स्वकर्मप्रत्ययांल् लोकान् मत्वार्जुनकम् अब्रवीत् 13,001.071a नैव कालो न भुजगो न मृत्युर् इह कारणम् 13,001.071c स्वकर्मभिर् अयं बालः कालेन निधनं गतः 13,001.072a मया च तत् कृतं कर्म येनायं मे मृतः सुतः 13,001.072c यातु कालस् तथा मृत्युर् मुञ्चार्जुनक पन्नगम् 13,001.073 भीष्म उवाच 13,001.073a ततो यथागतं जग्मुर् मृत्युः कालो ऽथ पन्नगः 13,001.073c अभूद् विरोषो ऽर्जुनको विशोका चैव गौतमी 13,001.074a एतच् छ्रुत्वा शमं गच्छ मा भूश् चिन्तापरो नृप 13,001.074c स्वकर्मप्रत्ययांल् लोकांस् त्रीन् विद्धि मनुजर्षभ 13,001.075a न तु त्वया कृतं पार्थ नापि दुर्योधनेन वै 13,001.075c कालेन तत् कृतं विद्धि विहता येन पार्थिवाः 13,001.076 वैशंपायन उवाच 13,001.076a इत्य् एतद् वचनं श्रुत्वा बभूव विगतज्वरः 13,001.076c युधिष्ठिरो महातेजाः पप्रच्छेदं च धर्मवित् 13,002.001 युधिष्ठिर उवाच 13,002.001a पितामह महाप्राज्ञ सर्वशास्त्रविशारद 13,002.001c श्रुतं मे महद् आख्यानम् इदं मतिमतां वर 13,002.002a भूयस् तु श्रोतुम् इच्छामि धर्मार्थसहितं नृप 13,002.002c कथ्यमानं त्वया किं चित् तन् मे व्याख्यातुम् अर्हसि 13,002.003a केन मृत्युर् गृहस्थेन धर्मम् आश्रित्य निर्जितः 13,002.003c इत्य् एतत् सर्वम् आचक्ष्व तत्त्वेन मम पार्थिव 13,002.004 भीष्म उवाच 13,002.004a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,002.004c यथा मृत्युर् गृहस्थेन धर्मम् आश्रित्य निर्जितः 13,002.005a मनोः प्रजापते राजन्न् इक्ष्वाकुर् अभवत् सुतः 13,002.005c तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः 13,002.006a दशमस् तस्य पुत्रस् तु दशाश्वो नाम भारत 13,002.006c माहिष्मत्याम् अभूद् राजा धर्मात्मा सत्यविक्रमः 13,002.007a दशाश्वस्य सुतस् त्व् आसीद् राजा परमधार्मिकः 13,002.007c सत्ये तपसि दाने च यस्य नित्यं रतं मनः 13,002.008a मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः 13,002.008c धनुर्वेदे च वेदे च निरतो यो ऽभवत् सदा 13,002.009a मदिराश्वस्य पुत्रस् तु द्युतिमान् नाम पार्थिवः 13,002.009c महाभागो महातेजा महासत्त्वो महाबलः 13,002.010a पुत्रो द्युतिमतस् त्व् आसीत् सुवीरो नाम पार्थिवः 13,002.010a*0014_01 राजा परमधार्मिकः 13,002.010a*0014_02 सर्वलोकेषु विख्यातः 13,002.010c धर्मात्मा कोशवांश् चापि देवराज इवापरः 13,002.011a सुवीरस्य तु पुत्रो ऽभूत् सर्वसंग्रामदुर्जयः 13,002.011c दुर्जयेत्य् अभिविख्यातः सर्वशास्त्रविशारदः 13,002.011d*0015_01 सुदुर्जय इति ख्यातः सर्वशस्त्रभृतां वरः 13,002.012a दुर्जयस्येन्द्रवपुषः पुत्रो ऽग्निसदृशद्युतिः 13,002.012c दुर्योधनो नाम महान् राजासीद् राजसत्तम 13,002.012d*0016_01 इक्ष्वाकोस् तु शतं पुत्रा दशाश्वो दशमः स्मृतः 13,002.012d*0016_02 माहिष्मत्याम् अभूद् राजा मदिराश्वस् ततो ऽभवत् 13,002.012d*0016_03 तस्य च द्युतिमान् नाम सुवीरस् तस्य चात्मजः 13,002.012d*0016_04 दुर्जयस् तस्य तस्यापि दुर्योधन इति स्मृतः 13,002.013a तस्येन्द्रसमवीर्यस्य संग्रामेष्व् अनिवर्तिनः 13,002.013c विषयश् च प्रभावश् च तुल्यम् एवाभ्यवर्तत 13,002.013d*0017_01 विषये वासवस् तस्य सम्यग् एव प्रवर्षति 13,002.014a रत्नैर् धनैश् च पशुभिः सस्यैश् चापि पृथग्विधैः 13,002.014c नगरं विषयश् चास्य प्रतिपूर्णं तदाभवत् 13,002.015a न तस्य विषये चाभूत् कृपणो नापि दुर्गतः 13,002.015c व्याधितो वा कृशो वापि तस्मिन् नाभून् नरः क्व चित् 13,002.015d*0018_01 व्याधितो दुर्गतश् चैव पुरुषः प्रत्यदृश्यत 13,002.016a सुदक्षिणो मधुरवाग् अनसूयुर् जितेन्द्रियः 13,002.016c धर्मात्मा चानृशंसश् च विक्रान्तो ऽथाविकत्थनः 13,002.017a यज्वा वदान्यो मेधावी ब्रह्मण्यः सत्यसंगरः 13,002.017c न चावमन्ता दाता च वेदवेदाङ्गपारगः 13,002.018a तं नर्मदा देवनदी पुण्या शीतजला शिवा 13,002.018c चकमे पुरुषश्रेष्ठं स्वेन भावेन भारत 13,002.019a तस्य जज्ञे तदा नद्यां कन्या राजीवलोचना 13,002.019c नाम्ना सुदर्शना राजन् रूपेण च सुदर्शना 13,002.020a तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर 13,002.020c दुर्योधनसुता यादृग् अभवद् वरवर्णिनी 13,002.021a ताम् अग्निश् चकमे साक्षाद् राजकन्यां सुदर्शनाम् 13,002.021b*0019_01 सा चाग्निशरणे राज्ञः शुश्रूषाकृतनिश्चया 13,002.021b*0019_02 नियुक्ता पितृसंदेशाद् आरिराधयिषुः शिखिम् 13,002.021b*0019_03 तस्या मनोरमं रूपं दृष्ट्वा देवो हुताशनः 13,002.021b*0019_04 अग्निः 13,002.021b*0019_04 मन्मथेन समाविष्टः पत्नीत्वे यतते मिथः 13,002.021b*0019_05 भज माम् अनवद्याङ्गि कामात् कमललोचने 13,002.021b*0019_06 रम्भोरु मृगशावाक्षि पूर्णचन्द्रनिभानने 13,002.021b*0019_07 तवेदं पद्मपत्राक्षं मुखं दृष्ट्वा मनोहरम् 13,002.021b*0019_08 भ्रूलताललितं कान्तम् अनङ्गो बाधते हि माम् 13,002.021b*0019_09 ललाटं चन्द्रलेखाभं शिरोरुहविभूषितम् 13,002.021b*0019_10 दृष्ट्वा ते पत्रलेखाङ्कम् अनङ्गो बाधते भृशम् 13,002.021b*0019_11 बालातपेनाकुलितं सस्वेदपुलकोद्गमम् 13,002.021b*0019_12 बिम्बाधरोष्ठं वदनं विबुद्धम् इव पङ्कजम् 13,002.021b*0019_13 अतीव चारुविभ्रान्तं मुदम् आवहते मम 13,002.021b*0019_14 दन्तप्राकारनियता वाणी तव सुरक्षिता 13,002.021b*0019_15 ताम्रपल्लवसंकाशा जिह्वेयं ते मनोहरा 13,002.021b*0019_16 समाः स्निग्धाः सुजाताश् च सहिताश् च द्विजास् तव 13,002.021b*0019_17 द्विजप्रिये प्रसीदस्व भज मां सुभगा ह्य् असि 13,002.021b*0019_18 मनोज्ञं सुकृतापाङ्गं मुखं तव मनोहरम् 13,002.021b*0019_19 स्तनौ ते संहतौ भीरु हाराभरणभूषितौ 13,002.021b*0019_20 पक्वबिल्वप्रतीकाशौ कर्कशौ संगमक्षमौ 13,002.021b*0019_21 भीष्मः 13,002.021b*0019_21 गम्भीरनाभिसुभगे भज मां वरवर्णिनि 13,002.021b*0019_22 सैवम् उक्ता विरहिते पावकेन महात्मना 13,002.021b*0019_23 ईषद् आकम्पिहृदया व्रीडिता वाक्यम् अब्रवीत् 13,002.021b*0019_24 ननु नाम कुलीनानां कन्यकानां विशेषतः 13,002.021b*0019_25 माता पिता प्रभवतः प्रदाने बान्धवाश् च ये 13,002.021b*0019_26 पाणिग्रहणमन्त्रैश् च हुते चैव विभावसौ 13,002.021b*0019_27 सतां मध्ये निविष्टायाः कन्यायाः शरणं पतिः 13,002.021b*0019_28 साहं नात्मवशा देव पितरं वरयस्व मे 13,002.021b*0019_29 अथ नातिचिरात् कालाद् राजा दुर्योधनः किल 13,002.021b*0019_30 यज्ञसंभारनिपुणान् मन्त्रीन् आहूय चोक्तवान् 13,002.021b*0019_31 यज्ञं यक्ष्ये ऽहम् इति वै संभाराः संभ्रियन्तु मे 13,002.021b*0019_32 ततः समाहितस् तस्य यज्ञो ब्राह्मणसत्तमैः 13,002.021c भूत्वा च ब्राह्मणः साक्षाद् वरयाम् आस तं नृपम् 13,002.021d*0020_01 विप्ररूपी हुतवहो नृपं कन्याम् अयाचत 13,002.021d*0021_01 न तु राजा प्रदानाय तस्मै भावम् अकल्पयत् 13,002.022a दरिद्रश् चासवर्णश् च ममायम् इति पार्थिवः 13,002.022c न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम् 13,002.022d*0022_01 इति तस्मै न वै कन्यां दित्सां चक्रे नराधिपः 13,002.023a ततो ऽस्य वितते यज्ञे नष्टो ऽभूद् धव्यवाहनः 13,002.023c ततो दुर्योधनो राजा वाक्यम् आहर्त्विजस् तदा 13,002.024a दुष्कृतं मम किं नु स्याद् भवतां वा द्विजर्षभाः 13,002.024c येन नाशं जगामाग्निः कृतं कुपुरुषेष्व् इव 13,002.025a न ह्य् अल्पं दुष्कृतं नो ऽस्ति येनाग्निर् नाशम् आगतः 13,002.025c भवतां वाथ वा मह्यं तत्त्वेनैतद् विमृश्यताम् 13,002.026a एतद् राज्ञो वचः श्रुत्वा विप्रास् ते भरतर्षभ 13,002.026c नियता वाग्यताश् चैव पावकं शरणं ययुः 13,002.027a तान् दर्शयाम् आस तदा भगवान् हव्यवाहनः 13,002.027b*0023_01 अथ दीक्षाम् उपेतस्य यज्ञे तस्य महात्मनः 13,002.027b*0023_02 आहितो हवनार्थाय वेद्याम् अग्निः प्रणश्यत 13,002.027b*0023_03 ततः स भीतो नृपतिर् भृशं प्रव्यथितेन्द्रियः 13,002.027b*0023_04 मन्त्रिणो ब्राह्मणांश् चैव पप्रच्छ किम् इदं भवेत् 13,002.027b*0023_05 यज्ञे समिद्धो भगवान् नष्टो मे हव्यवाहनः 13,002.027b*0023_06 संमन्त्रकुशलैस् तैस् तु ब्राह्मणैर् वेदपारगैः 13,002.027b*0023_07 अमानुषो विकारो ऽयम् इति तैर् एव बोधितः 13,002.027b*0023_08 धर्मविघ्नकरं वीर नैतत् त्वय्य् उपपद्यते 13,002.027b*0023_09 स्तूयतां भगवान् वह्निर् ब्राह्मणैर् वेदपारगैः 13,002.027b*0023_10 ऋत्विग्भिर् मन्त्रकुशलैर् गीयतां वै हुताशनः 13,002.027b*0023_11 अथ ऋक्सामयजुषां पारगैर् वेदपारगैः 13,002.027b*0023_12 वेदतत्त्वार्थकुशलैः स्तुतः स्तोमपुरस्कृतैः 13,002.027b*0023_13 गुह्येषु नामधेयेषु कीर्त्यमानेषु पावकः 13,002.027c स्वं रूपं दीप्तिमत् कृत्वा शरदर्कसमद्युतिः 13,002.028a ततो महात्मा तान् आह दहनो ब्राह्मणर्षभान् 13,002.028c वरयाम्य् आत्मनो ऽर्थाय दुर्योधनसुताम् इति 13,002.029a ततस् ते काल्यम् उत्थाय तस्मै राज्ञे न्यवेदयन् 13,002.029c ब्राह्मणा विस्मिताः सर्वे यद् उक्तं चित्रभानुना 13,002.030a ततः स राजा तच् छ्रुत्वा वचनं ब्रह्मवादिनाम् 13,002.030c अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान् 13,002.031a प्रायाचत नृपः शुल्कं भगवन्तं विभावसुम् 13,002.031c नित्यं सांनिध्यम् इह ते चित्रभानो भवेद् इति 13,002.031e तम् आह भगवान् अग्निर् एवम् अस्त्व् इति पार्थिवम् 13,002.032a ततः सांनिध्यम् अध्यापि माहिष्मत्यां विभावसोः 13,002.032c दृष्टं हि सहदेवेन दिशो विजयता तदा 13,002.033a ततस् तां समलंकृत्य कन्याम् अहतवाससम् 13,002.033c ददौ दुर्योधनो राजा पावकाय महात्मने 13,002.034a प्रतिजग्राह चाग्निस् तां राजपुत्रीं सुदर्शनाम् 13,002.034c विधिना वेददृष्टेन वसोर् धाराम् इवाध्वरे 13,002.035a तस्या रूपेण शीलेन कुलेन वपुषा श्रिया 13,002.035c अभवत् प्रीतिमान् अग्निर् गर्भं तस्यां समादधे 13,002.036a तस्यां समभवत् पुत्रो नाम्नाग्नेयः सुदर्शनः 13,002.036b*0024_01 सुदर्शनस् तु रूपेण पूर्णेन्दुसदृशोपमः 13,002.036c शिशुर् एवाध्यगात् सर्वं स च ब्रह्म सनातनम् 13,002.037a अथौघवान् नाम नृपो नृगस्यासीत् पितामहः 13,002.037c तस्याप्य् ओघवती कन्या पुत्रश् चौघरथो ऽभवत् 13,002.038a ताम् ओघवान् ददौ तस्मै स्वयम् ओघवतीं सुताम् 13,002.038c सुदर्शनाय विदुषे भार्यार्थे देवरूपिणीम् 13,002.039a स गृहस्थाश्रमरतस् तया सह सुदर्शनः 13,002.039c कुरुक्षेत्रे ऽवसद् राजन्न् ओघवत्या समन्वितः 13,002.040a गृहस्थश् चावजेष्यामि मृत्युम् इत्य् एव स प्रभो 13,002.040c प्रतिज्ञाम् अकरोद् धीमान् दीप्ततेजा विशां पते 13,002.041a ताम् अथौघवतीं राजन् स पावकसुतो ऽब्रवीत् 13,002.041c अतिथेः प्रतिकूलं ते न कर्तव्यं कथं चन 13,002.042a येन येन च तुष्येत नित्यम् एव त्वयातिथिः 13,002.042c अप्य् आत्मनः प्रदानेन न ते कार्या विचारणा 13,002.043a एतद् व्रतं मम सदा हृदि संपरिवर्तते 13,002.043c गृहस्थानां हि सुश्रोणि नातिथेर् विद्यते परम् 13,002.044a प्रमाणं यदि वामोरु वचस् ते मम शोभने 13,002.044c इदं वचनम् अव्यग्रा हृदि त्वं धारयेः सदा 13,002.045a निष्क्रान्ते मयि कल्याणि तथा संनिहिते ऽनघे 13,002.045c नातिथिस् ते ऽवमन्तव्यः प्रमाणं यद्य् अहं तव 13,002.046a तम् अब्रवीद् ओघवती यता मूर्ध्नि कृताञ्जलिः 13,002.046c न मे त्वद्वचनात् किं चिद् अकर्तव्यं कथं चन 13,002.047a जिगीषमाणं तु गृहे तदा मृत्युः सुदर्शनम् 13,002.047c पृष्ठतो ऽन्वगमद् राजन् रन्ध्रान्वेषी तदा सदा 13,002.048a इध्मार्थं तु गते तस्मिन्न् अग्निपुत्रे सुदर्शने 13,002.048c अतिथिर् ब्राह्मणः श्रीमांस् ताम् आहौघवतीं तदा 13,002.049a आतिथ्यं दत्तम् इच्छामि त्वयाद्य वरवर्णिनि 13,002.049c प्रमाणं यदि धर्मस् ते गृहस्थाश्रमसंमतः 13,002.050a इत्य् उक्ता तेन विप्रेण राजपुत्री यशस्विनी 13,002.050c विधिना प्रतिजग्राह वेदोक्तेन विशां पते 13,002.051a आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातये 13,002.051c प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते 13,002.052a ताम् अब्रवीत् ततो विप्रो राजपुत्रीं सुदर्शनाम् 13,002.052c त्वया ममार्थः कल्याणि निर्विशङ्के तद् आचर 13,002.053a यदि प्रमाणं धर्मस् ते गृहस्थाश्रमसंमतः 13,002.053c प्रदानेनात्मनो राज्ञि कर्तुम् अर्हसि मे प्रियम् 13,002.054a तथा संछन्द्यमानो ऽन्यैर् ईप्सितैर् नृपकन्यया 13,002.054c नान्यम् आत्मप्रदानात् स तस्या वव्रे वरं द्विजः 13,002.055a सा तु राजसुता स्मृत्वा भर्तुर् वचनम् आदितः 13,002.055c तथेति लज्जमाना सा तम् उवाच द्विजर्षभम् 13,002.056a ततो रहः स विप्रर्षिः सा चैवोपविवेश ह 13,002.056c संस्मृत्य भर्तुर् वचनं गृहस्थाश्रमकाङ्क्षिणः 13,002.057a अथेध्मान् समुपादाय स पावकिर् उपागमत् 13,002.057c मृत्युना रौद्रभावेन नित्यं बन्धुर् इवान्वितः 13,002.058a ततस् त्व् आश्रमम् आगम्य स पावकसुतस् तदा 13,002.058c ताम् आजुहावौघवतीं क्वासि यातेति चासकृत् 13,002.059a तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदा 13,002.059c कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती 13,002.060a उच्छिष्टास्मीति मन्वाना लज्जिता भर्तुर् एव च 13,002.060c तूष्णींभूताभवत् साध्वी न चोवाचाथ किं चन 13,002.061a अथ तां पुनर् एवेदं प्रोवाच स सुदर्शनः 13,002.061c क्व सा साध्वी क्व सा याता गरीयः किम् अतो मम 13,002.062a पतिव्रता सत्यशीला नित्यं चैवार्जवे रता 13,002.062c कथं न प्रत्युदेत्य् अद्य स्मयमाना यथा पुरा 13,002.063a उटजस्थस् तु तं विप्रः प्रत्युवाच सुदर्शनम् 13,002.063c अतिथिं विद्धि संप्राप्तं पावके ब्राह्मणं च माम् 13,002.064a अनया छन्द्यमानो ऽहं भार्यया तव सत्तम 13,002.064c तैस् तैर् अतिथिसत्कारैर् आर्जवे ऽस्या दृढं मनः 13,002.065a अनेन विधिना सेयं माम् अर्चति शुभानना 13,002.065c अनुरूपं यद् अत्राद्य तद् भवान् वक्तुम् अर्हति 13,002.066a कूटमुद्गरहस्तस् तु मृत्युस् तं वै समन्वयात् 13,002.066c हीनप्रतिज्ञम् अत्रैनं वधिष्यामीति चिन्तयन् 13,002.067a सुदर्शनस् तु मनसा कर्मणा चक्षुषा गिरा 13,002.067c त्यक्तेर्ष्यस् त्यक्तमन्युश् च स्मयमानो ऽब्रवीद् इदम् 13,002.068a सुरतं ते ऽस्तु विप्राग्र्य प्रीतिर् हि परमा मम 13,002.068c गृहस्थस्य हि धर्मो ऽग्र्यः संप्राप्तातिथिपूजनम् 13,002.069a अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति 13,002.069b*0025_01 हीनप्रतिज्ञम् अत्रैकं संप्राप्तस्य तु गच्छति 13,002.069c नान्यस् तस्मात् परो धर्म इति प्राहुर् मनीषिणः 13,002.070a प्राणा हि मम दाराश् च यच् चान्यद् विद्यते वसु 13,002.070c अतिथिभ्यो मया देयम् इति मे व्रतम् आहितम् 13,002.071a निःसंदिग्धं मया वाक्यम् एतत् ते समुदाहृतम् 13,002.071c तेनाहं विप्र सत्येन स्वयम् आत्मानम् आलभे 13,002.072a पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 13,002.072c बुद्धिर् आत्मा मनः कालो दिशश् चैव गुणा दश 13,002.073a नित्यम् एते हि पश्यन्ति देहिनां देहसंश्रिताः 13,002.073c सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर 13,002.074a यथैषा नानृता वाणी मयाद्य समुदाहृता 13,002.074c तेन सत्येन मां देवाः पालयन्तु दहन्तु वा 13,002.075a ततो नादः समभवद् दिक्षु सर्वासु भारत 13,002.075c असकृत् सत्यम् इत्य् एव नैतन् मिथ्येति सर्वशः 13,002.076a उटजात् तु ततस् तस्मान् निश्चक्राम स वै द्विजः 13,002.076c वपुषा खं च भूमिं च व्याप्य वायुर् इवोद्यतः 13,002.077a स्वरेण विप्रः शैक्षेण त्रींल् लोकान् अनुनादयन् 13,002.077c उवाच चैनं धर्मज्ञं पूर्वम् आमन्त्र्य नामतः 13,002.078a धर्मो ऽहम् अस्मि भद्रं ते जिज्ञासार्थं तवानघ 13,002.078c प्राप्तः सत्यं च ते ज्ञात्वा प्रीतिर् मे परमा त्वयि 13,002.079a विजितश् च त्वया मृत्युर् यो ऽयं त्वाम् अनुगच्छति 13,002.079c रन्ध्रान्वेषी तव सदा त्वया धृत्या वशीकृतः 13,002.080a न चास्ति शक्तिस् त्रैलोक्ये कस्य चित् पुरुषोत्तम 13,002.080c पतिव्रताम् इमां साध्वीं तवोद्वीक्षितुम् अप्य् उत 13,002.081a रक्षिता त्वद्गुणैर् एषा पतिव्रतगुणैस् तथा 13,002.081c अधृष्या यद् इयं ब्रूयात् तथा तन् नान्यथा भवेत् 13,002.082a एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी 13,002.082c पावनार्थं च लोकस्य सरिच्छ्रेष्ठा भविष्यति 13,002.083a अर्धेनौघवती नाम त्वाम् अर्धेनानुयास्यति 13,002.083c शरीरेण महाभागा योगो ह्य् अस्या वशे स्थितः 13,002.084a अनया सह लोकांश् च गन्तासि तपसार्जितान् 13,002.084c यत्र नावृत्तिम् अभ्येति शाश्वतांस् तान् सनातनान् 13,002.085a अनेन चैव देहेन लोकांस् त्वम् अभिपत्स्यसे 13,002.085c निर्जितश् च त्वया मृत्युर् ऐश्वर्यं च तवोत्तमम् 13,002.086a पञ्च भूतान्य् अतिक्रान्तः स्ववीर्याच् च मनोभवः 13,002.086c गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ 13,002.087a स्नेहो रागश् च तन्द्री च मोहो द्रोहश् च केवलः 13,002.087c तव शुश्रूषया राजन् राजपुत्र्या विनिर्जिताः 13,002.088 भीष्म उवाच 13,002.088a शुक्लानां तु सहस्रेण वाजिनां रथम् उत्तमम् 13,002.088c युक्तं प्रगृह्य भगवान् व्यवसायो जगाम तम् 13,002.089a मृत्युर् आत्मा च लोकाश् च जिता भूतानि पञ्च च 13,002.089c बुद्धिः कालो मनो व्योम कामक्रोधौ तथैव च 13,002.090a तस्माद् गृहाश्रमस्थस्य नान्यद् दैवतम् अस्ति वै 13,002.090c ऋते ऽतिथिं नरव्याघ्र मनसैतद् विचारय 13,002.091a अतिथिः पूजितो यस्य ध्यायते मनसा शुभम् 13,002.091c न तत् क्रतुशतेनापि तुल्यम् आहुर् मनीषिणः 13,002.092a पात्रं त्व् अतिथिम् आसाद्य शीलाढ्यं यो न पूजयेत् 13,002.092c स दत्त्वा सुकृतं तस्य क्षपयेत ह्य् अनर्चितः 13,002.093a एतत् ते कथितं पुत्र मयाख्यानम् अनुत्तमम् 13,002.093c यथा हि विजितो मृत्युर् गृहस्थेन पुराभवत् 13,002.094a धन्यं यशस्यम् आयुष्यम् इदम् आख्यानम् उत्तमम् 13,002.094c बुभूषताभिमन्तव्यं सर्वदुश्चरितापहम् 13,002.095a य इदं कथयेद् विद्वान् अहन्य् अहनि भारत 13,002.095c सुदर्शनस्य चरितं पुण्यांल् लोकान् अवाप्नुयात् 13,003.001 युधिष्ठिर उवाच 13,003.001a ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर् वर्णैर् नराधिप 13,003.001c कथं प्राप्तं महाराज क्षत्रियेण महात्मना 13,003.002a विश्वामित्रेण धर्मात्मन् ब्राह्मणत्वं नरर्षभ 13,003.002c श्रोतुम् इच्छामि तत्त्वेन तन् मे ब्रूहि पितामह 13,003.003a तेन ह्य् अमितवीर्येण वसिष्ठस्य महात्मनः 13,003.003c हतं पुत्रशतं सद्यस् तपसा प्रपितामह 13,003.004a यातुधानाश् च बहवो राक्षसास् तिग्मतेजसः 13,003.004c मन्युनाविष्टदेहेन सृष्टाः कालान्तकोपमाः 13,003.005a महान् कुशिकवंशश् च ब्रह्मर्षिशतसंकुलः 13,003.005c स्थापितो नरलोके ऽस्मिन् विद्वान् ब्राह्मणसंस्तुतः 13,003.006a ऋचीकस्यात्मजश् चैव शुनःशेपो महातपाः 13,003.006c विमोक्षितो महासत्रात् पशुताम् अभ्युपागतः 13,003.007a हरिश्चन्द्रक्रतौ देवांस् तोषयित्वात्मतेजसा 13,003.007c पुत्रताम् अनुसंप्राप्तो विश्वामित्रस्य धीमतः 13,003.008a नाभिवादयते ज्येष्ठं देवरातं नराधिप 13,003.008c पुत्राः पञ्चशताश् चापि शप्ताः श्वपचतां गताः 13,003.009a त्रिशङ्कुर् बन्धुसंत्यक्त इक्ष्वाकुः प्रीतिपूर्वकम् 13,003.009c अवाक्शिरा दिवं नीतो दक्षिणाम् आश्रितो दिशम् 13,003.010a विश्वामित्रस्य विपुला नदी राजर्षिसेविता 13,003.010c कौशिकीति शिवा पुण्या ब्रह्मर्षिगणसेविता 13,003.011a तपोविघ्नकरी चैव पञ्चचूडा सुसंमता 13,003.011c रम्भा नामाप्सराः शापाद् यस्य शैलत्वम् आगता 13,003.012a तथैवास्य भयाद् बद्ध्वा वसिष्ठः सलिले पुरा 13,003.012c आत्मानं मज्जयाम् आस विपाशः पुनर् उत्थितः 13,003.013a तदाप्रभृति पुण्या हि विपाशाभून् महानदी 13,003.013c विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः 13,003.014a वाग्भिश् च भगवान् येन देवसेनाग्रगः प्रभुः 13,003.014c स्तुतः प्रीतमनाश् चासीच् छापाच् चैनम् अमोचयत् 13,003.015a ध्रुवस्यउत्तानपादस्य ब्रह्मर्षीणां तथैव च 13,003.015c मध्ये ज्वलति यो नित्यम् उदीचीम् आश्रितो दिशम् 13,003.016a तस्यैतानि च कर्माणि तथान्यानि च कौरव 13,003.016c क्षत्रियस्येत्य् अतो जातम् इदं कौतूहलं मम 13,003.017a किम् एतद् इति तत्त्वेन प्रब्रूहि भरतर्षभ 13,003.017c देहान्तरम् अनासाद्य कथं स ब्राह्मणो ऽभवत् 13,003.018a एतत् तत्त्वेन मे राजन् सर्वम् आख्यातुम् अर्हसि 13,003.018c मतंगस्य यथातत्त्वं तथैवैतद् ब्रवीहि मे 13,003.019a स्थाने मतंगो ब्राह्मण्यं नालभद् भरतर्षभ 13,003.019c चण्डालयोनौ जातो हि कथं ब्राह्मण्यम् आप्नुयात् 13,004.001 भीष्म उवाच 13,004.001a श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा 13,004.001c ब्राह्मणत्वं गतस् तात ब्रह्मर्षित्वं तथैव च 13,004.002a भरतस्यान्वये चैवाजमीढो नाम पार्थिवः 13,004.002c बभूव भरतश्रेष्ठ यज्वा धर्मभृतां वरः 13,004.003a तस्य पुत्रो महान् आसीज् जह्नुर् नाम नरेश्वरः 13,004.003c दुहितृत्वम् अनुप्राप्ता गङ्गा यस्य महात्मनः 13,004.004a तस्यात्मजस् तुल्यगुणः सिन्धुद्वीपो महायशाः 13,004.004c सिन्धुद्वीपाच् च राजर्षिर् बलाकाश्वो महाबलः 13,004.005a वल्लभस् तस्य तनयः साक्षाद् धर्म इवापरः 13,004.005c कुशिकस् तस्य तनयः सहस्राक्षसमद्युतिः 13,004.006a कुशिकस्यात्मजः श्रीमान् गाधिर् नाम जनेश्वरः 13,004.006c अपुत्रः स महाबाहुर् वनवासम् उदावसत् 13,004.007a कन्या जज्ञे सुता तस्य वने निवसतः सतः 13,004.007c नाम्ना सत्यवती नाम रूपेणाप्रतिमा भुवि 13,004.008a तां वव्रे भार्गवः श्रीमांश् च्यवनस्यात्मजः प्रभुः 13,004.008c ऋचीक इति विख्यातो विपुले तपसि स्थितः 13,004.009a स तां न प्रददौ तस्मै ऋचीकाय महात्मने 13,004.009c दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः 13,004.010a प्रत्याख्याय पुनर् यान्तम् अब्रवीद् राजसत्तमः 13,004.010c शुल्कं प्रदीयतां मह्यं ततो वेत्स्यसि मे सुताम् 13,004.011 ऋचीक उवाच 13,004.011a किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कम् अहं नृप 13,004.011c दुहितुर् ब्रूह्य् असंसक्तो मात्राभूत् ते विचारणा 13,004.012 गाधिर् उवाच 13,004.012a चन्द्ररश्मिप्रकाशानां हयानां वातरंहसाम् 13,004.012c एकतः श्यामकर्णानां सहस्रं देहि भार्गव 13,004.013 भीष्म उवाच 13,004.013a ततः स भृगुशार्दूलश् च्यवनस्यात्मजः प्रभुः 13,004.013c अब्रवीद् वरुणं देवम् आदित्यं पतिम् अम्भसाम् 13,004.014a एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् 13,004.014c सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम 13,004.015a तथेति वरुणो देव आदित्यो भृगुसत्तमम् 13,004.015c उवाच यत्र ते छन्दस् तत्रोत्थास्यन्ति वाजिनः 13,004.016a ध्यातमात्रे ऋचीकेन हयानां चन्द्रवर्चसाम् 13,004.016c गङ्गाजलात् समुत्तस्थौ सहस्रं विपुलौजसाम् 13,004.017a अदूरे कन्यकुब्जस्य गङ्गायास् तीरम् उत्तमम् 13,004.017c अश्वतीर्थं तद् अद्यापि मानवाः परिचक्षते 13,004.018a तत् तदा गाधये तात सहस्रं वाजिनां शुभम् 13,004.018c ऋचीकः प्रददौ प्रीतः शुल्कार्थं जपतां वरः 13,004.019a ततः स विस्मितो राजा गाधिः शापभयेन च 13,004.019c ददौ तां समलंकृत्य कन्यां भृगुसुताय वै 13,004.020a जग्राह पाणिं विधिना तस्य ब्रह्मर्षिसत्तमः 13,004.020c सा च तं पतिम् आसाद्य परं हर्षम् अवाप ह 13,004.021a स तुतोष च विप्रर्षिस् तस्या वृत्तेन भारत 13,004.021c छन्दयाम् आस चैवैनां वरेण वरवर्णिनीम् 13,004.021d*0025_01 सा च वव्रे वरं तस्मात् पुत्रं ब्रह्मर्षिसत्तमम् 13,004.022a मात्रे तत् सर्वम् आचख्यौ सा कन्या राजसत्तमम् 13,004.022c अथ ताम् अब्रवीन् माता सुतां किं चिद् अवाङ्मुखीम् 13,004.023a ममापि पुत्रि भर्ता ते प्रसादं कर्तुम् अर्हति 13,004.023c अपत्यस्य प्रदानेन समर्थः स महातपाः 13,004.024a ततः सा त्वरितं गत्वा तत् सर्वं प्रत्यवेदयत् 13,004.024c मातुश् चिकीर्षितं राजन्न् ऋचीकस् ताम् अथाब्रवीत् 13,004.025a गुणवन्तम् अपत्यं वै त्वं च सा जनयिष्यथः 13,004.025c जनन्यास् तव कल्याणि मा भूद् वै प्रणयो ऽन्यथा 13,004.026a तव चैव गुणश्लाघी पुत्र उत्पत्स्यते शुभे 13,004.026c अस्मद्वंशकरः श्रीमांस् तव भ्राता च वंशकृत् 13,004.027a ऋतुस्नाता च साश्वत्थं त्वं च वृक्षम् उदुम्बरम् 13,004.027c परिष्वजेथाः कल्याणि तत इष्टम् अवाप्स्यथः 13,004.028a चरुद्वयम् इदं चैव मन्त्रपूतं शुचिस्मिते 13,004.028c त्वं च सा चोपयुञ्जीथां ततः पुत्राव् अवाप्स्यथः 13,004.029a ततः सत्यवती हृष्टा मातरं प्रत्यभाषत 13,004.029c यद् ऋचीकेन कथितं तच् चाचख्यौ चरुद्वयम् 13,004.029d*0026_01 अथ माता सुता चापि व्यत्यासेन चरुद्वयम् 13,004.029d*0026_02 भुक्तवत्यौ महाराज ततो गर्भम् उपेष्यतः 13,004.029d*0026_03 दृष्ट्वा कदा चित् स्वां भार्याम् ऋचीकस् त्व् अब्रवीद् वचः 13,004.030a ताम् उवाच ततो माता सुतां सत्यवतीं तदा 13,004.030c पुत्रि मूर्ध्ना प्रपन्नायाः कुरुष्व वचनं मम 13,004.031a भर्त्रा य एष दत्तस् ते चरुर् मन्त्रपुरस्कृतः 13,004.031c एतं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च 13,004.032a व्यत्यासं वृक्षयोश् चापि करवाव शुचिस्मिते 13,004.032b*0027_01 वृक्षयोर् अपि व्यत्यासं कुर्याव वरवर्णिनि 13,004.032c यदि प्रमाणं वचनं मम मातुर् अनिन्दिते 13,004.032d*0028_01 स्वम् अपत्यं विशिष्टं हि सर्व इच्छत्य् अनाविलम् 13,004.033a व्यक्तं भगवता चात्र कृतम् एवं भविष्यति 13,004.033c ततो मे त्वच्चरौ भावः पादपे च सुमध्यमे 13,004.033e कथं विशिष्टो भ्राता ते भवेद् इत्य् एव चिन्तय 13,004.034a तथा च कृतवत्यौ ते माता सत्यवती च सा 13,004.034c अथ गर्भाव् अनुप्राप्ते उभे ते वै युधिष्ठिर 13,004.035a दृष्ट्वा गर्भम् अनुप्राप्तां भार्यां स च महान् ऋषिः 13,004.035c उवाच तां सत्यवतीं दुर्मना भृगुसत्तमः 13,004.036a व्यत्यासेनोपयुक्तस् ते चरुर् व्यक्तं भविष्यति 13,004.036c व्यत्यासः पादपे चापि सुव्यक्तं ते कृतः शुभे 13,004.037a मया हि विश्वं यद् ब्रह्म त्वच्चरौ संनिवेशितम् 13,004.037c क्षत्रवीर्यं च सकलं चरौ तस्या निवेशितम् 13,004.038a त्रिलोकविख्यातगुणं त्वं विप्रं जनयिष्यसि 13,004.038c सा च क्षत्रं विशिष्टं वै तत एतत् कृतं मया 13,004.039a व्यत्यासस् तु कृतो यस्मात् त्वया मात्रा तथैव च 13,004.039c तस्मात् सा ब्राह्मणश्रेष्ठं माता ते जनयिष्यति 13,004.040a क्षत्रियं तूग्रकर्माणं त्वं भद्रे जनयिष्यसि 13,004.040c न हि ते तत् कृतं साधु मातृस्नेहेन भामिनि 13,004.041a सा श्रुत्वा शोकसंतप्ता पपात वरवर्णिनी 13,004.041c भूमौ सत्यवती राजंश् छिन्नेव रुचिरा लता 13,004.042a प्रतिलभ्य च सा संज्ञां शिरसा प्रणिपत्य च 13,004.042c उवाच भार्या भर्तारं गाधेयी ब्राह्मणर्षभम् 13,004.043a प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदां वर 13,004.043c प्रसादं कुरु विप्रर्षे न मे स्यात् क्षत्रियः सुतः 13,004.044a कामं ममोग्रकर्मा वै पौत्रो भवितुम् अर्हति 13,004.044c न तु मे स्यात् सुतो ब्रह्मन्न् एष मे दीयतां वरः 13,004.045a एवम् अस्त्व् इति होवाच स्वां भार्यां सुमहातपाः 13,004.045c ततः सा जनयाम् आस जमदग्निं सुतं शुभम् 13,004.046a विश्वामित्रं चाजनयद् गाधेर् भार्या यशस्विनी 13,004.046c ऋषेः प्रभावाद् राजेन्द्र ब्रह्मर्षिं ब्रह्मवादिनम् 13,004.047a ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः 13,004.047c क्षत्रियः सो ऽप्य् अथ तथा ब्रह्मवंशस्य कारकः 13,004.048a तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः 13,004.048c तपस्विनो ब्रह्मविदो गोत्रकर्तार एव च 13,004.049a मधुच्छन्दश् च भगवान् देवरातश् च वीर्यवान् 13,004.049c अक्षीणश् च शकुन्तश् च बभ्रुः कालपथस् तथा 13,004.050a याज्ञवल्क्यश् च विख्यातस् तथा स्थूणो महाव्रतः 13,004.050c उलूको यमदूतश् च तथर्षिः सैन्धवायनः 13,004.051a कर्णजङ्घश् च भगवान् गालवश् च महान् ऋषिः 13,004.051c ऋषिर् वज्रस् तथाख्यातः शालङ्कायन एव च 13,004.052a लालाट्यो नारदश् चैव तथा कूर्चमुखः स्मृतः 13,004.052c वादुलिर् मुसलश् चैव रक्षोग्रीवस् तथैव च 13,004.053a अङ्घ्रिको नैकभृच् चैव शिलायूपः सितः शुचिः 13,004.053c चक्रको मारुतन्तव्यो वातघ्नो ऽथाश्वलायनः 13,004.054a श्यामायनो ऽथ गार्ग्यश् च जाबालिः सुश्रुतस् तथा 13,004.054c कारीषिर् अथ संश्रुत्यः परपौरवतन्तवः 13,004.055a महान् ऋषिश् च कपिलस् तथर्षिस् तारकायनः 13,004.055c तथैव चोपगहनस् तथर्षिश् चार्जुनायनः 13,004.056a मार्गमित्रिर् हिरण्याक्षो जङ्घारिर् बभ्रुवाहनः 13,004.056c सूतिर् विभूतिः सूतश् च सुरङ्गश् च तथैव हि 13,004.057a आराद्धिर् नामयश् चैव चाम्पेयोज्जयनौ तथा 13,004.057c नवतन्तुर् बकनखः शयोनरतिर् एव च 13,004.058a शयोरुहश् चारुमत्स्यः शिरीषी चाथ गार्दभिः 13,004.058c उज्जयोनिर् अदापेक्षी नारदी च महान् ऋषिः 13,004.058d*0029_01 एते चान्ये च बहवो महात्मानो जितेन्द्रियाः 13,004.058e विश्वामित्रात्मजाः सर्वे मुनयो ब्रह्मवादिनः 13,004.059a तन् नैष क्षत्रियो राजन् विश्वामित्रो महातपाः 13,004.059c ऋचीकेनाहितं ब्रह्म परम् एतद् युधिष्ठिर 13,004.060a एतत् ते सर्वम् आख्यातं तत्त्वेन भरतर्षभ 13,004.060c विश्वामित्रस्य वै जन्म सोमसूर्याग्नितेजसः 13,004.061a यत्र यत्र च संदेहो भूयस् ते राजसत्तम 13,004.061c तत्र तत्र च मां ब्रूहि च्छेत्तास्मि तव संशयान् 13,005.001 युधिष्ठिर उवाच 13,005.001a आनृशंसस्य धर्मस्य गुणान् भक्तजनस्य च 13,005.001c श्रोतुम् इच्छामि कार्त्स्न्येन तन् मे ब्रूहि पितामह 13,005.002 भीष्म उवाच 13,005.002*0030_01 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,005.002*0030_02 वासवस्य च संवादं शुकस्य च महात्मनः 13,005.002a विषये काशिराजस्य ग्रामान् निष्क्रम्य लुब्धकः 13,005.002c सविषं काण्डम् आदाय मृगयाम् आस वै मृगम् 13,005.003a तत्र चामिषलुब्धेन लुब्धकेन महावने 13,005.003c अविदूरे मृगं दृष्ट्वा बाणः प्रतिसमाहितः 13,005.004a तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा 13,005.004c महान् वनतरुर् विद्धो मृगं तत्र जिघांसता 13,005.005a स तीक्ष्णविषदिग्धेन शरेणातिबलात्कृतः 13,005.005c उत्सृज्य फलपत्राणि पादपः शोषम् आगतः 13,005.006a तस्मिन् वृक्षे तथाभूते कोटरेषु चिरोषितः 13,005.006c न जहाति शुको वासं तस्य भक्त्या वनस्पतेः 13,005.007a निष्प्रचारो निराहारो ग्लानः शिथिलवाग् अपि 13,005.007c कृतज्ञः सह वृक्षेण धर्मात्मा स व्यशुष्यत 13,005.008a तम् उदारं महासत्त्वम् अतिमानुषचेष्टितम् 13,005.008c समदुःखसुखं ज्ञात्वा विस्मितः पाकशासनः 13,005.009a ततश् चिन्ताम् उपगतः शक्रः कथम् अयं द्विजः 13,005.009c तिर्यग्योनाव् असंभाव्यम् आनृशंस्यं समास्थितः 13,005.010a अथ वा नात्र चित्रं हीत्य् अभवद् वासवस्य तु 13,005.010c प्राणिनाम् इह सर्वेषां सर्वं सर्वत्र दृश्यते 13,005.011a ततो ब्राह्मणवेषेण मानुषं रूपम् आस्थितः 13,005.011c अवतीर्य महीं शक्रस् तं पक्षिणम् उवाच ह 13,005.012a शुक भोः पक्षिणां श्रेष्ठ दाक्षेयी सुप्रजास् त्वया 13,005.012c पृच्छे त्वा शुष्कम् एतं वै कस्मान् न त्यजसि द्रुमम् 13,005.013a अथ पृष्टः शुकः प्राह मूर्ध्ना समभिवाद्य तम् 13,005.013c स्वागतं देवराजाय विज्ञातस् तपसा मया 13,005.014a ततो दशशताक्षेण साधु साध्व् इति भाषितम् 13,005.014c अहो विज्ञानम् इत्य् एवं तपसा पूजितस् ततः 13,005.015a तम् एवं शुभकर्माणं शुकं परमधार्मिकम् 13,005.015c विजानन्न् अपि तां प्राप्तिं पप्रच्छ बलसूदनः 13,005.015d*0031_01 जानन्न् अपि च तत्प्राप्तिं पृच्छते पाकशासनः 13,005.016a निष्पत्रम् अफलं शुष्कम् अशरण्यं पतत्रिणाम् 13,005.016c किमर्थं सेवसे वृक्षं यदा महद् इदं वनम् 13,005.017a अन्ये ऽपि बहवो वृक्षाः पत्रसंछन्नकोटराः 13,005.017c शुभाः पर्याप्तसंचारा विद्यन्ते ऽस्मिन् महावने 13,005.018a गतायुषम् असामर्थ्यं क्षीणसारं हतश्रियम् 13,005.018c विमृश्य प्रज्ञया धीर जहीमं ह्य् अस्थिरं द्रुमम् 13,005.019a तद् उपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम् 13,005.019c सुदीर्घम् अभिनिःश्वस्य दीनो वाक्यम् उवाच ह 13,005.020a अनतिक्रमणीयानि दैवतानि शचीपते 13,005.020c यत्राभवस् तत्र भवस् तन् निबोध सुराधिप 13,005.021a अस्मिन्न् अहं द्रुमे जातः साधुभिश् च गुणैर् युतः 13,005.021c बालभावे च संगुप्तः शत्रुभिश् च न धर्षितः 13,005.022a किम् अनुक्रोशवैफल्यम् उत्पादयसि मे ऽनघ 13,005.022b*0032_01 अनुरक्तस्य भक्तस्य संस्पृशेन् न च पावकम् 13,005.022c आनृशंस्ये ऽनुरक्तस्य भक्तस्यानुगतस्य च 13,005.023a अनुक्रोशो हि साधूनां सुमहद् धर्मलक्षणम् 13,005.023c अनुक्रोशश् च साधूनां सदा प्रीतिं प्रयच्छति 13,005.024a त्वम् एव दैवतैः सर्वैः पृच्छ्यसे धर्मसंशयान् 13,005.024c अतस् त्वं देव देवानाम् आधिपत्ये प्रतिष्ठितः 13,005.025a नार्हसि त्वं सहस्राक्ष त्याजयित्वेह भक्तितः 13,005.025b*0033_01 तद्भक्तितस् त्याजयितुं न माम् अर्हसि सत्तम 13,005.025c समर्थम् उपजीव्येमं त्यजेयं कथम् अद्य वै 13,005.025d*0034_01 समस्थम् उपजीवन् वै विषमस्थं कथं त्यजेत् 13,005.026a तस्य वाक्येन सौम्येन हर्षितः पाकशासनः 13,005.026c शुकं प्रोवाच धर्मज्ञम् आनृशंस्येन तोषितः 13,005.027a वरं वृणीष्वेति तदा स च वव्रे वरं शुकः 13,005.027b*0035_01 पुनर् जीवत्व् अयं वृक्षो यदि स्यान् मय्य् अनुग्रहः 13,005.027c आनृशंस्यपरो नित्यं तस्य वृक्षस्य संभवम् 13,005.028a विदित्वा च दृढां शक्रस् तां शुके शीलसंपदम् 13,005.028c प्रीतः क्षिप्रम् अथो वृक्षम् अमृतेनावसिक्तवान् 13,005.029a ततः फलानि पत्राणि शाखाश् चापि मनोरमाः 13,005.029c शुकस्य दृढभक्तित्वाच् छ्रीमत्त्वं चाप स द्रुमः 13,005.030a शुकश् च कर्मणा तेन आनृशंस्यकृतेन ह 13,005.030c आयुषो ऽन्ते महाराज प्राप शक्रसलोकताम् 13,005.031a एवम् एव मनुष्येन्द्र भक्तिमन्तं समाश्रितः 13,005.031c सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः 13,006.001 युधिष्ठिर उवाच 13,006.001a पितामह महाप्राज्ञ सर्वशास्त्रविशारद 13,006.001c दैवे पुरुषकारे च किं स्विच् छ्रेष्ठतरं भवेत् 13,006.002 भीष्म उवाच 13,006.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,006.002c वसिष्ठस्य च संवादं ब्रह्मणश् च युधिष्ठिर 13,006.003a दैवमानुषयोः किं स्वित् कर्मणोः श्रेष्ठम् इत्य् उत 13,006.003c पुरा वसिष्ठो भगवान् पितामहम् अपृच्छत 13,006.004a ततः पद्मोद्भवो राजन् देवदेवः पितामहः 13,006.004c उवाच मधुरं वाक्यम् अर्थवद् धेतुभूषितम् 13,006.004d*0036_00 ब्रह्मा 13,006.004d*0036_01 बीजतो ह्य् अङ्कुरोत्पत्तिर् अङ्कुरात् पर्णसंभवः 13,006.004d*0036_02 पर्णान् नालाः प्रसूयन्ते नालात् स्कन्धः प्रसूयते 13,006.004d*0036_03 स्कन्धान् निवर्तते पुष्पं पुष्पान् निवर्तते फलम् 13,006.004d*0036_04 फलान् निवर्तते बीजं बीजात् स्यात् संभवः पुनः 13,006.005a नाबीजं जायते किं चिन् न बीजेन विना फलम् 13,006.005c बीजाद् बीजं प्रभवति बीजाद् एव फलं स्मृतम् 13,006.006a यादृशं वपते बीजं क्षेत्रम् आसाद्य कर्षकः 13,006.006c सुकृते दुष्कृते वापि तादृशं लभते फलम् 13,006.007a यथा बीजं विना क्षेत्रम् उप्तं भवति निष्फलम् 13,006.007c तथा पुरुषकारेण विना दैवं न सिध्यति 13,006.008a क्षेत्रं पुरुषकारस् तु दैवं बीजम् उदाहृतम् 13,006.008c क्षेत्रबीजसमायोगात् ततः सस्यं समृध्यते 13,006.009a कर्मणः फलनिर्वृत्तिं स्वयम् अश्नाति कारकः 13,006.009c प्रत्यक्षं दृश्यते लोके कृतस्याप्य् अकृतस्य च 13,006.010a शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा 13,006.010c कृतं सर्वत्र लभते नाकृतं भुज्यते क्व चित् 13,006.011a कृती सर्वत्र लभते प्रतिष्ठां भाग्यविक्षतः 13,006.011c अकृती लभते भ्रष्टः क्षते क्षारावसेचनम् 13,006.012a तपसा रूपसौभाग्यं रत्नानि विविधानि च 13,006.012c प्राप्यते कर्मणा सर्वं न दैवाद् अकृतात्मना 13,006.013a तथा स्वर्गश् च भोगश् च निष्ठा या च मनीषिता 13,006.013c सर्वं पुरुषकारेण कृतेनेहोपपद्यते 13,006.014a ज्योतींषि त्रिदशा नागा यक्षाश् चन्द्रार्कमारुताः 13,006.014c सर्वे पुरुषकारेण मानुष्याद् देवतां गताः 13,006.015a अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम् 13,006.015c श्रीश् चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः 13,006.016a शौचेन लभते विप्रः क्षत्रियो विक्रमेण च 13,006.016c वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम् 13,006.017a नादातारं भजन्त्य् अर्था न क्लीबं नापि निष्क्रियम् 13,006.017c नाकर्मशीलं नाशूरं तथा नैवातपस्विनम् 13,006.018a येन लोकास् त्रयः सृष्टा दैत्याः सर्वाश् च देवताः 13,006.018c स एष भगवान् विष्णुः समुद्रे तप्यते तपः 13,006.019a स्वं चेत् कर्मफलं न स्यात् सर्वम् एवाफलं भवेत् 13,006.019c लोको दैवं समालम्ब्य उदासीनो भवेन् न तु 13,006.020a अकृत्वा मानुषं कर्म यो दैवम् अनुवर्तते 13,006.020c वृथा श्राम्यति संप्राप्य पतिं क्लीबम् इवाङ्गना 13,006.021a न तथा मानुषे लोके भयम् अस्ति शुभाशुभे 13,006.021c यथा त्रिदशलोके हि भयम् अल्पेन जायते 13,006.022a कृतः पुरुषकारस् तु दैवम् एवानुवर्तते 13,006.022c न दैवम् अकृते किं चित् कस्य चिद् दातुम् अर्हति 13,006.023a यदा स्थानान्य् अनित्यानि दृश्यन्ते दैवतेष्व् अपि 13,006.023c कथं कर्म विना दैवं स्थास्यते स्थापयिष्यति 13,006.024a न दैवतानि लोके ऽस्मिन् व्यापारं यान्ति कस्य चित् 13,006.024c व्यासङ्गं जनयन्त्य् उग्रम् आत्माभिभवशङ्कया 13,006.025a ऋषीणां देवतानां च सदा भवति विग्रहः 13,006.025c कस्य वाचा ह्य् अदैवं स्याद् यतो दैवं प्रवर्तते 13,006.026a कथं चास्य समुत्पत्तिर् यथा दैवं प्रवर्तते 13,006.026c एवं त्रिदशलोके ऽपि प्राप्यन्ते बहवश् छलाः 13,006.027a आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः 13,006.027c आत्मैव चात्मनः साक्षी कृतस्याप्य् अकृतस्य च 13,006.028a कृतं च विकृतं किं चित् कृते कर्मणि सिध्यति 13,006.028c सुकृते दुष्कृतं कर्म न यथार्थं प्रपद्यते 13,006.029a देवानां शरणं पुण्यं सर्वं पुण्यैर् अवाप्यते 13,006.029c पुण्यशीलं नरं प्राप्य किं दैवं प्रकरिष्यति 13,006.030a पुरा ययातिर् विभ्रष्टश् च्यावितः पतितः क्षितौ 13,006.030c पुनर् आरोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः 13,006.031a पुरूरवाश् च राजर्षिर् द्विजैर् अभिहितः पुरा 13,006.031c ऐल इत्य् अभिविख्यातः स्वर्गं प्राप्तो महीपतिः 13,006.032a अश्वमेधादिभिर् यज्ञैः सत्कृतः कोसलाधिपः 13,006.032c महर्षिशापात् सौदासः पुरुषादत्वम् आगतः 13,006.033a अश्वत्थामा च रामश् च मुनिपुत्रौ धनुर्धरौ 13,006.033c न गच्छतः स्वर्गलोकं सुकृतेनेह कर्मणा 13,006.034a वसुर् यज्ञशतैर् इष्ट्वा द्वितीय इव वासवः 13,006.034c मिथ्याभिधानेनैकेन रसातलतलं गतः 13,006.035a बलिर् वैरोचनिर् बद्धो धर्मपाशेन दैवतैः 13,006.035c विष्णोः पुरुषकारेण पातालशयनः कृतः 13,006.036a शक्रस्योदस्य चरणं प्रस्थितो जनमेजयः 13,006.036c द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः 13,006.037a अज्ञानाद् ब्राह्मणं हत्वा स्पृष्टो बालवधेन च 13,006.037c वैशंपायनविप्रर्षिः किं दैवेन निवारितः 13,006.038a गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे 13,006.038c पुरा नृगश् च राजर्षिः कृकलासत्वम् आगतः 13,006.039a धुन्धुमारश् च राजर्षिः सत्रेष्व् एव जरां गतः 13,006.039c प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे 13,006.040a पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर् महाबलैः 13,006.040c पुनः प्रत्याहृतं चैव न दैवाद् भुजसंश्रयात् 13,006.041a तपोनियमसंयुक्ता मुनयः संशितव्रताः 13,006.041c किं ते दैवबलाच् छापम् उत्सृजन्ते न कर्मणा 13,006.042a पापम् उत्सृजते लोके सर्वं प्राप्य सुदुर्लभम् 13,006.042c लोभमोहसमापन्नं न दैवं त्रायते नरम् 13,006.043a यथाग्निः पवनोद्धूतः सूक्ष्मो ऽपि भवते महान् 13,006.043c तथा कर्मसमायुक्तं दैवं साधु विवर्धते 13,006.044a यथा तैलक्षयाद् दीपः प्रम्लानिम् उपगच्छति 13,006.044c तथा कर्मक्षयाद् दैवं प्रम्लानिम् उपगच्छति 13,006.045a विपुलम् अपि धनौघं प्राप्य भोगान् स्त्रियो वा; पुरुष इह न शक्तः कर्महीनो ऽपि भोक्तुम् 13,006.045c सुनिहितम् अपि चार्थं दैवतै रक्ष्यमाणं; व्ययगुणम् अपि साधुं कर्मणा संश्रयन्ते 13,006.045c*0037_01 पुरुष इह महात्मा प्राप्नुते नित्ययुक्तः 13,006.046a भवति मनुजलोकाद् देवलोको विशिष्टो; बहुतरसुसमृद्ध्या मानुषाणां गृहाणि 13,006.046c पितृवनभवनाभं दृश्यते चामराणां; न च फलति विकर्मा जीवलोकेन दैवम् 13,006.047a व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वं; गुरुम् इव कृतम् अग्र्यं कर्म संयाति दैवम् 13,006.047c अनुपहतम् अदीनं कामकारेण दैवं; नयति पुरुषकारः संचितस् तत्र तत्र 13,006.048a एतत् ते सर्वम् आख्यातं मया वै मुनिसत्तम 13,006.048c फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः 13,006.049a अभ्युत्थानेन दैवस्य समारब्धेन कर्मणा 13,006.049c विधिना कर्मणा चैव स्वर्गमार्गम् अवाप्नुयात् 13,007.001 युधिष्ठिर उवाच 13,007.001a कर्मणां मे समस्तानां शुभानां भरतर्षभ 13,007.001c फलानि महतां श्रेष्ठ प्रब्रूहि परिपृच्छतः 13,007.002 भीष्म उवाच 13,007.002*0038_01 हन्त ते कथयिष्यामि यन् मां पृच्छसि भारत 13,007.002a रहस्यं यद् ऋषीणां तु तच् छृणुष्व युधिष्ठिर 13,007.002c या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता 13,007.003a येन येन शरीरेण यद् यत् कर्म करोति यः 13,007.003c तेन तेन शरीरेण तत् तत् फलम् उपाश्नुते 13,007.004a यस्यां यस्याम् अवस्थायां यत् करोति शुभाशुभम् 13,007.004c तस्यां तस्याम् अवस्थायां भुङ्क्ते जन्मनि जन्मनि 13,007.005a न नश्यति कृतं कर्म सदा पञ्चेन्द्रियैर् इह 13,007.005c ते ह्य् अस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च 13,007.006a चक्षुर् दद्यान् मनो दद्याद् वाचं दद्याच् च सूनृताम् 13,007.006c अनुव्रजेद् उपासीत स यज्ञः पञ्चदक्षिणः 13,007.007a यो दद्याद् अपरिक्लिष्टम् अन्नम् अध्वनि वर्तते 13,007.007c श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् 13,007.008a स्थण्डिले शयमानानां गृहाणि शयनानि च 13,007.008c चीरवल्कलसंवीते वासांस्य् आभरणानि च 13,007.009a वाहनासनयानानि योगात्मनि तपोधने 13,007.009c अग्नीन् उपशयानस्य राजपौरुषम् उच्यते 13,007.010a रसानां प्रतिसंहारे सौभाग्यम् अनुगच्छति 13,007.010c आमिषप्रतिसंहारे पशून् पुत्रांश् च विन्दति 13,007.011a अवाक्शिरास् तु यो लम्बेद् उदवासं च यो वसेत् 13,007.011c सततं चैकशायी यः स लभेतेप्सितां गतिम् 13,007.012a पाद्यम् आसनम् एवाथ दीपम् अन्नं प्रतिश्रयम् 13,007.012c दद्याद् अतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः 13,007.013a वीरासनं वीरशय्यां वीरस्थानम् उपासतः 13,007.013c अक्षयास् तस्य वै लोकाः सर्वकामगमास् तथा 13,007.014a धनं लभेत दानेन मौनेनाज्ञां विशां पते 13,007.014c उपभोगांश् च तपसा ब्रह्मचर्येण जीवितम् 13,007.015a रूपम् ऐश्वर्यम् आरोग्यम् अहिंसाफलम् अश्नुते 13,007.015c फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां तथा 13,007.016a प्रायोपवेशनाद् राज्यं सर्वत्र सुखम् उच्यते 13,007.016c स्वर्गं सत्येन लभते दीक्षया कुलम् उत्तमम् 13,007.017a गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः 13,007.017c स्त्रियस् त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत् 13,007.018a सलिलाशी भवेद् यश् च सदाग्निः संस्कृतो द्विजः 13,007.018c मरुं साधयतो राज्यं नाकपृष्ठम् अनाशके 13,007.019a उपवासं च दीक्षां च अभिषेकं च पार्थिव 13,007.019c कृत्वा द्वादशवर्षाणि वीरस्थानाद् विशिष्यते 13,007.020a अधीत्य सर्ववेदान् वै सद्यो दुःखात् प्रमुच्यते 13,007.020b*0038A_01 तत्पाठधारणात् स्वर्गम् अर्थज्ञानात् परां गतिम् 13,007.020b*0038A_02 वितृष्णानां वेदजपात् स्वर्गमोक्षफलं स्मृतम् 13,007.020c मानसं हि चरन् धर्मं स्वर्गलोकम् अवाप्नुयात् 13,007.020d*0039_01 तत्परा ये द्विजा लोके तस्य लोकाः सनातनम् 13,007.021a या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः 13,007.021c यो ऽसौ प्राणान्तिको रोगस् तां तृष्णां त्यजतः सुखम् 13,007.022a यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् 13,007.022c एवं पूर्वकृतं कर्म कर्तारम् अनुगच्छति 13,007.023a अचोद्यमानानि यथा पुष्पाणि च फलानि च 13,007.023c स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् 13,007.024a जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः 13,007.024c चक्षुःश्रोत्रे च जीर्येते तृष्णैका तु न जीर्यते 13,007.025a येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः 13,007.025c प्रीणाति मातरं येन पृथिवी तेन पूजिता 13,007.025e येन प्रीणात्य् उपाध्यायं तेन स्याद् ब्रह्म पूजितम् 13,007.026a सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः 13,007.026c अनादृतास् तु यस्यैते सर्वास् तस्याफलाः क्रियाः 13,007.027 वैशंपायन उवाच 13,007.027a भीष्मस्य तद् वचः श्रुत्वा विस्मिताः कुरुपुंगवाः 13,007.027c आसन् प्रहृष्टमनसः प्रीतिमन्तो ऽभवंस् तदा 13,007.028a यन् मन्त्रे भवति वृथा प्रयुज्यमाने; यत् सोमे भवति वृथाभिषूयमाणे 13,007.028c यच् चाग्नौ भवति वृथाभिहूयमाने; तत् सर्वं भवति वृथाभिधीयमाने 13,007.029a इत्य् एतद् ऋषिणा प्रोक्तम् उक्तवान् अस्मि यद् विभो 13,007.029c शुभाशुभफलप्राप्तौ किम् अतः श्रोतुम् इच्छसि 13,008.001 युधिष्ठिर उवाच 13,008.001a के पूज्याः के नमस्कार्याः कान् नमस्यसि भारत 13,008.001c एतन् मे सर्वम् आचक्ष्व येषां स्पृहयसे नृप 13,008.001d*0040_01 यथैव ते नमस्कार्याः प्रोक्ताः शक्रेण मानद 13,008.001d*0040_02 तथैव मयि चाचक्ष्व येषां स्पृहयसे नृप 13,008.002a उत्तमापद्गतस्यापि यत्र ते वर्तते मनः 13,008.002c मनुष्यलोके सर्वस्मिन् यद् अमुत्रेह चाप्य् उत 13,008.003 भीष्म उवाच 13,008.003a स्पृहयामि द्विजातीनां येषां ब्रह्म परं धनम् 13,008.003c येषां स्वप्रत्ययः स्वर्गस् तपःस्वाध्यायसाधनः 13,008.004a येषां वृद्धाश् च बालाश् च पितृपैतामहीं धुरम् 13,008.004c उद्वहन्ति न सीदन्ति तेषां वै स्पृहयाम्य् अहम् 13,008.005a विद्यास्व् अभिविनीतानां दान्तानां मृदुभाषिणाम् 13,008.005c श्रुतवृत्तोपपन्नानां सदाक्षरविदां सताम् 13,008.006a संसत्सु वदतां येषां हंसानाम् इव संघशः 13,008.006c मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः 13,008.007a सम्यग् उच्चारिता वाचः श्रूयन्ते हि युधिष्ठिर 13,008.007c शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः 13,008.007d*0041_01 ज्ञानविज्ञानयुक्तानां तेषां च स्पृहयाम्य् अहम् 13,008.008a ये चापि तेषां श्रोतारः सदा सदसि संमताः 13,008.008c विज्ञानगुणसंपन्नास् तेषां च स्पृहयाम्य् अहम् 13,008.009a सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च 13,008.009c ददत्य् अन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठिर 13,008.009e ये चापि सततं राजंस् तेषां च स्पृहयाम्य् अहम् 13,008.010a शक्यं ह्य् एवाहवे योद्धुं न दातुम् अनसूयितम् 13,008.010c शूरा वीराश् च शतशः सन्ति लोके युधिष्ठिर 13,008.010e तेषां संख्यायमानानां दानशूरो विशिष्यते 13,008.011a धन्यः स्यां यद्य् अहं भूयः सौम्य ब्राह्मणको ऽपि वा 13,008.011c कुले जातो धर्मगतिस् तपोविद्यापरायणः 13,008.011d*0042_01 भद्रं तु जन्म संप्राप्य भूयो ब्राह्मणको भवेत् 13,008.011d*0042_02 बन्धुमध्ये कुले जातः सुदुरापम् अवाप्नुयात् 13,008.012a न मे त्वत्तः प्रियतरो लोके ऽस्मिन् पाण्डुनन्दन 13,008.012c त्वत्तश् च मे प्रियतरा ब्राह्मणा भरतर्षभ 13,008.013a यथा मम प्रियतरास् त्वत्तो विप्राः कुरूद्वह 13,008.013c तेन सत्येन गच्छेयं लोकान् यत्र स शंतनुः 13,008.014a न मे पिता प्रियतरो ब्राह्मणेभ्यस् तथाभवत् 13,008.014c न मे पितुः पिता वापि ये चान्ये ऽपि सुहृज्जनाः 13,008.015a न हि मे वृजिनं किं चिद् विद्यते ब्राह्मणेष्व् इह 13,008.015c अणु वा यदि वा स्थूलं विदितं साधुकर्मभिः 13,008.016a कर्मणा मनसा वापि वाचा वापि परंतप 13,008.016c यन् मे कृतं ब्राह्मणेषु तेनाद्य न तपाम्य् अहम् 13,008.017a ब्रह्मण्य इति माम् आहुस् तया वाचास्मि तोषितः 13,008.017c एतद् एव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम् 13,008.018a पश्यामि लोकान् अमल्ठछुचीन् ब्राह्मणयायिनः 13,008.018c तेषु मे तात गन्तव्यम् अह्नाय च चिराय च 13,008.019a यथा पत्याश्रयो धर्मः स्त्रीणां लोके युधिष्ठिर 13,008.019c स देवः सा गतिर् नान्या क्षत्रियस्य तथा द्विजाः 13,008.020a क्षत्रियः शतवर्षी च दशवर्षी च ब्राह्मणः 13,008.020c पितापुत्रौ च विज्ञेयौ तयोर् हि ब्राह्मणः पिता 13,008.021a नारी तु पत्यभावे वै देवरं कुरुते पतिम् 13,008.021c पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम् 13,008.021d*0043_01 ब्राह्मणानुज्ञया ग्राह्यं राज्यं च सपुरोहितैः 13,008.021d*0043_02 तद्रक्षणेन स्वर्गो ऽस्य तत्कोपान् नरको ऽक्षयः 13,008.022a पुत्रवच् च ततो रक्ष्या उपास्या गुरुवच् च ते 13,008.022c अग्निवच् चोपचर्या वै ब्राह्मणाः कुरुसत्तम 13,008.023a ऋजून् सतः सत्यशीलान् सर्वभूतहिते रतान् 13,008.023c आशीविषान् इव क्रुद्धान् द्विजान् उपचरेत् सदा 13,008.024a तेजसस् तपसश् चैव नित्यं बिभ्येद् युधिष्ठिर 13,008.024b*0044_01 दूरतो मातृवत् पूज्या विप्रदाराः सुरक्षया 13,008.024c उभे चैते परित्याज्ये तेजश् चैव तपस् तथा 13,008.025a व्यवसायस् तयोः शीघ्रम् उभयोर् एव विद्यते 13,008.025c हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः 13,008.025d*0045_01 अकोपनापराधेन भूयो नरकम् अश्नुते 13,008.026a भूयः स्याद् उभयं दत्तं ब्राह्मणाद् यद् अकोपनात् 13,008.026c कुर्याद् उभयतःशेषं दत्तशेषं न शेषयेत् 13,008.027a दण्डपाणिर् यथा गोषु पालो नित्यं स्थिरो भवेत् 13,008.027c ब्राह्मणान् ब्रह्म च तथा क्षत्रियः परिपालयेत् 13,008.028a पितेव पुत्रान् रक्षेथा ब्राह्मणान् ब्रह्मतेजसः 13,008.028c गृहे चैषाम् अवेक्षेथाः कच्चिद् अस्तीह जीवनम् 13,008.028d@001_0000 भीष्मः 13,008.028d@001_0001 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,008.028d@001_0002 ऋग्वेदः 13,008.028d@001_0002 चतुर्णाम् अपि वेदानां संवादं पुत्र तच् छृणु 13,008.028d@001_0003 गृहान् आश्रयमाणस्य अग्निहोत्रं च जुह्वतः 13,008.028d@001_0004 सर्वं सुकृतम् आदत्ते यः साये नुद्यते ऽतिथिः 13,008.028d@001_0004 यजुर्वेदः 13,008.028d@001_0005 न स्कन्दते न व्यथते नास्योर्ध्वं सर्पते रजः 13,008.028d@001_0006 सामवेदः 13,008.028d@001_0006 वरिष्ठम् अग्निहोत्राच् च ब्राह्मणस्य मुखे हुतम् 13,008.028d@001_0007 न चेद् धन्ति पितरं मातरं वा 13,008.028d@001_0008 न ब्राह्मणं नो ऽपवादं करोति 13,008.028d@001_0009 यत् किं चिद् अन्यद् वृजिनं करोति 13,008.028d@001_0010 अथर्ववेदः 13,008.028d@001_0010 प्रीतो ऽतिथिस् तद् उपहन्ति पापम् 13,008.028d@001_0011 यत् क्रोधनो यजते यद् ददाति 13,008.028d@001_0012 यद् वा तपस् तप्यति यज् जुहोति 13,008.028d@001_0013 वैवस्वतो हरते सर्वम् अस्य 13,008.028d@001_0014 भीष्मः 13,008.028d@001_0014 मोघं चेष्टं भवति क्रोधनस्य 13,008.028d@001_0015 भूयस् तु शृणु राजेन्द्र धर्मान् धर्मभृतां वर 13,008.028d@001_0016 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,008.028d@001_0017 इन्द्रः 13,008.028d@001_0017 इन्द्राग्न्योः सूर्यशच्योश् च तन् मे निगदतः शृणु 13,008.028d@001_0018 राज्ये विप्रान् प्रपश्यामि कामक्रोधविवर्जितान् 13,008.028d@001_0019 अग्निः 13,008.028d@001_0019 एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् 13,008.028d@001_0020 यथाहं तत्र नाश्नामि यत्र नाश्नन्ति वै द्विजाः 13,008.028d@001_0021 सूर्यः 13,008.028d@001_0021 एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् 13,008.028d@001_0022 यथा गोब्राह्मणस्यार्थे न तपामि यथाबलम् 13,008.028d@001_0023 शची 13,008.028d@001_0023 एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् 13,008.028d@001_0024 कर्मणा मनसा वाचा नावमन्ये पुरंदरम् 13,008.028d@001_0025 भीष्मः 13,008.028d@001_0025 एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् 13,008.028d@001_0026 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,008.028d@001_0027 मद्रराजस्य संवादं व्यासस्य च महात्मनः 13,008.028d@001_0028 वैताने कर्मणि तते कुन्तीपुत्र यथा पुरा 13,008.028d@001_0029 मद्रराजः 13,008.028d@001_0029 उक्तो भगवान् यज्ञार्थे तथा तत्राशृणोद् भवान् 13,008.028d@001_0030 कानि तीर्थानि भगवन् फलार्थाश् चेह के ''श्रमाः 13,008.028d@001_0031 क इज्यते कश् च यज्ञः को यूपः क्रमते च कः 13,008.028d@001_0032 कश् चाध्वरे शस्यते गीतिशब्दैः 13,008.028d@001_0033 कश् चाध्वरे गीयते वल्गुभाषैः 13,008.028d@001_0034 को ब्रह्मशब्दैः स्तुतिभिः स्तूयते च 13,008.028d@001_0035 कस्येह वै हविर् अध्वर्यवः कल्पयन्ति 13,008.028d@001_0036 वर्णाश्रमे गोफले कश् च सोमे 13,008.028d@001_0037 कश् चोंकारः कश् च वेदार्थमार्गः 13,008.028d@001_0038 पृष्टस् तन् मे ब्रूहि सर्वं महर्षे 13,008.028d@001_0039 द्वैपायनः 13,008.028d@001_0039 लोकज्येष्ठं यस्य विज्ञानम् आहुः 13,008.028d@001_0040 लोकज्येष्ठं यस्य विज्ञानम् आहुर् 13,008.028d@001_0041 योनिज्येष्ठं यस्य वदन्ति जन्म 13,008.028d@001_0042 पूतात्मानो ब्राह्मणा वेदमुख्या 13,008.028d@001_0043 ब्राह्मणः 13,008.028d@001_0043 अस्मिन् प्रश्नो दीयतां केशवाय 13,008.028d@001_0044 बालो जात्या क्षत्रधर्मार्थशीलो 13,008.028d@001_0045 जातो देवक्यां शूरपुत्रेण वीर 13,008.028d@001_0046 वेत्तुं वेदान् अर्हते क्षत्रियो वै 13,008.028d@001_0047 वासुदेवः 13,008.028d@001_0047 दाशार्हाणाम् उत्तमः पुष्कराक्षः 13,008.028d@001_0048 पाराशर्य ब्रूहि यद् ब्राह्मणेभ्यः 13,008.028d@001_0049 प्रीतात्मा वै ब्रह्मकल्पः सुमेधाः 13,008.028d@001_0050 पृष्टो यज्ञार्थं पाण्डवस्यातितेजा 13,008.028d@001_0051 व्यासः 13,008.028d@001_0051 एतच् छ्रेयस् तस्य लोकस्य चैव 13,008.028d@001_0052 उक्तं वाक्यं यद् भवान् माम् अवोचत् 13,008.028d@001_0053 प्रश्नं चित्रं नाहम् अत्रोत्सहे ऽद्य 13,008.028d@001_0054 छेत्तुं विस्पष्टं तिष्ठति त्वद्विधे वै 13,008.028d@001_0055 वासुदेवः 13,008.028d@001_0055 लोकज्येष्ठे विश्वरूपे सुनाभे 13,008.028d@001_0056 तत् त्वं वाक्यं ब्रूहि यत् त्वं महर्षे 13,008.028d@001_0057 यस्मिन् कृष्णः प्रोच्यते वै यथावत् 13,008.028d@001_0058 प्रीतस् ते ऽहं ज्ञानशक्त्या यथावत् 13,008.028d@001_0059 वैशंपायनः 13,008.028d@001_0059 तस्मान् निर्देशे कर्मणां ब्रूहि सिद्धिम् 13,008.028d@001_0060 उक्तवाक्ये सत्तमे यादवानां 13,008.028d@001_0061 कृष्णो व्यासः प्राञ्जलिर् वासुदेवम् 13,008.028d@001_0062 विप्रैः सार्धं पूजयन् देवदेवं 13,008.028d@001_0063 कृष्णं विष्णुं वासुदेवं बभाषे 13,008.028d@001_0063 व्यासः 13,008.028d@001_0064 आनन्त्यं ते विश्वकर्मंस् तवैवं 13,008.028d@001_0065 रूपं पौराणं शाश्वतं च ध्रुवं च 13,008.028d@001_0066 कस् ते बुध्येद् वेदवादेषु चैतल् 13,008.028d@001_0067 भीष्मः 13,008.028d@001_0067 लोके ह्य् अस्मिञ् शासकस् त्वं पितैव 13,008.028d@001_0068 द्वारकायां यथा प्राह पुरायं मुनिसत्तमः 13,008.028d@001_0069 वेदविप्रमयत्वं तु वासुदेवस्य तच् छृणु 13,008.028d@001_0070 यूपं विष्णुं वासुदेवं विजानन् 13,008.028d@001_0071 सर्वान् विप्रान् बोधते तत्त्वदर्शी 13,008.028d@001_0072 विष्णुं क्रान्तं वासुदेवं विजानन् 13,008.028d@001_0073 विप्रो विप्रत्वं गच्छते तत्त्वदर्शी 13,008.028d@001_0074 विष्णुर् यज्ञस् त्व् इज्यते चापि विष्णुः 13,008.028d@001_0075 कृष्णो विष्णुर् यश् च कृत्स्नः प्रभुश् च 13,008.028d@001_0076 कृष्णो वेदाङ्गं वेदवादाश् च कृष्ण 13,008.028d@001_0077 एवं जानन् ब्राह्मणो ब्रह्म एति 13,008.028d@001_0078 स्थानं सर्वं वैष्णवं यज्ञमार्गे 13,008.028d@001_0079 चातुर्होत्रं वैष्णवं तत्र कृष्णः 13,008.028d@001_0080 सर्वैर् भावैर् इज्यते सर्वकामैः 13,008.028d@001_0081 पुण्यांल् लोकान् ब्राह्मणाः प्राप्नुवन्ति 13,008.028d@001_0082 सोमं सद्भावाद् ये च जातं पिबन्ति 13,008.028d@001_0083 दीप्तं कर्म ये विदानाश् चरन्ति 13,008.028d@001_0084 एकान्तम् इष्टौ चिन्तयन्तो दिविस्थास् 13,008.028d@001_0085 ते वै स्थानं प्रप्नुवन्ति व्रतज्ञाः 13,008.028d@001_0086 ओम् इत्य् एतद् ध्यायमानो न गच्छेद् 13,008.028d@001_0087 दुर्गं पन्थानं पापकर्मापि विप्रः 13,008.028d@001_0088 सर्वं कृष्णं वासुदेवं हि विप्राः 13,008.028d@001_0089 कृत्वा ध्यानं दुर्गतिं न प्रयान्ति 13,008.028d@001_0090 आज्यं यज्ञः स्रुक्स्रुवौ यज्ञदाता 13,008.028d@001_0091 इच्छा पत्नी पत्निशाला हवींषि 13,008.028d@001_0092 इध्माः पुरोडाशः सर्वदा होतृकर्ता 13,008.028d@001_0093 कृत्स्नं विष्णुं संविजानंस् तम् एति 13,008.028d@001_0094 योगे योगे कर्मणां चाभिहारे 13,008.028d@001_0095 युक्ते वैताने कर्मणि ब्राह्मणस्य 13,008.028d@001_0096 पुष्ट्यर्थेषु प्राप्नुयात् कर्मसिद्धिं 13,008.028d@001_0097 द्वैपायनः 13,008.028d@001_0097 शान्त्यर्थेषु प्राप्नुयात् सर्वशान्तिम् 13,008.028d@001_0098 श्रद्धां त्यागं निर्वृतिं चापि पूजां 13,008.028d@001_0099 सत्यं धर्मं यः कृतं चाभ्युपैति 13,008.028d@001_0100 कामद्वेषौ त्यज्य सर्वेषु तुल्यः 13,008.028d@001_0101 श्रद्धापूतः सर्वयज्ञेषु योग्यः 13,008.028d@001_0102 यस्मिन् यज्ञे सर्वभूताः प्रहृष्टाः 13,008.028d@001_0103 सर्वे चारम्भाः शास्त्रदृष्टाः प्रवृत्ताः 13,008.028d@001_0104 धर्म्यैर् अर्थ्यैर् ये यजन्ते ध्रुवं ते 13,008.028d@001_0105 पूतात्मानो धर्मम् एकं भजन्ते 13,008.028d@001_0106 एकाक्षरं द्व्यक्षरम् एकम् एव 13,008.028d@001_0107 सदा यजन्ते नियताः प्रतीताः 13,008.028d@001_0108 दृष्ट्वा मनाग् अर्चयित्वा स्म विप्राः 13,008.028d@001_0109 सतां मार्गं तं ध्रुवं संभजन्ते 13,008.028d@001_0110 पापात्मानः क्रोधरागाभिभूताः 13,008.028d@001_0111 कृष्णे भक्ता नाम संकीर्तयन्तः 13,008.028d@001_0112 पूतात्मानो यज्ञशीलाः सुमेधा 13,008.028d@001_0113 यज्ञस्यान्ते कीर्तिलोकान् भजन्ते 13,008.028d@001_0114 एको वेदो ब्राह्मणानां बभूव 13,008.028d@001_0115 चतुष्पादस् त्रैगुणो ब्रह्मशीर्षः 13,008.028d@001_0116 पादं पादं ब्राह्मणा वेदम् आहुस् 13,008.028d@001_0117 द्वैपायनः 13,008.028d@001_0117 त्रेताकाले तं च तं विद्धि शीर्षम् 13,008.028d@001_0118 सर्वे वेदाः सर्ववेद्याः सशास्त्राः 13,008.028d@001_0119 सर्वे यज्ञाः सर्व इज्याश् च कृष्णः 13,008.028d@001_0120 विदुः कृष्णं ब्राह्मणास् तत्त्वतो ये 13,008.028d@001_0121 तेषां राजन् सर्वयज्ञाः समाप्ताः 13,008.028d@001_0122 ज्ञेयो योगी ब्राह्मणैर् वेदतत्त्वैर् 13,008.028d@001_0123 आरण्यकैः सैष कृष्णः प्रभुत्वात् 13,008.028d@001_0124 सर्वान् यज्ञान् ब्राह्मणान् ब्रह्म चैव 13,008.028d@001_0125 व्याप्यातिष्ठद् देवदेवस् त्रिलोके 13,008.028d@001_0126 स एष देवः शक्रम् ईशं यजानं 13,008.028d@001_0127 प्रीत्या प्राह क्रतुयष्टारम् अग्र्यम् 13,008.028d@001_0128 न मा शक्रो वेद वेदार्थतत्त्वाद् 13,008.028d@001_0129 भक्तो भक्त्या शुद्धभावप्रधानः 13,008.028d@001_0130 मां जानन्ते ब्रह्मशीर्षं वरिष्ठं 13,008.028d@001_0131 विश्वे विश्वं ब्रह्मयोनिं ह्य् अयोनिम् 13,008.028d@001_0132 सर्वत्राहं शाश्वतः शाश्वतेशः 13,008.028d@001_0133 कृत्स्नो वेदो निर्गुणो ऽनन्ततेजाः 13,008.028d@001_0134 सर्वे देवा वासुदेवं यजन्ते 13,008.028d@001_0135 ततो बुद्ध्या मार्गमाणास् तनूनाम् 13,008.028d@001_0136 सर्वान् कामान् प्राप्नुवन्ते विशालांस् 13,008.028d@001_0137 त्रैलोक्ये ऽस्मिन् कृष्णनामाभिधानात् 13,008.028d@001_0138 कृष्णो यज्ञैर् इज्यते यायजूकैः 13,008.028d@001_0139 कृष्णो वीरैर् इज्यते विक्रमद्भिः 13,008.028d@001_0140 कृष्णो वाक्यैर् इज्यते संमृशानैः 13,008.028d@001_0141 कृष्णो मुक्तैर् इज्यते वीतमोहैः 13,008.028d@001_0142 विद्यावन्तः सोमपा ये विपापा 13,008.028d@001_0143 भगवान् 13,008.028d@001_0143 इष्ट्वा यज्ञैर् गोचरं प्रार्थयन्ते 13,008.028d@001_0144 सर्वं क्रान्तं देवलोकं विशालम् 13,008.028d@001_0145 अन्ते गत्वा मर्त्यलोकं भजन्ते 13,008.028d@001_0146 एवं सर्वे त्व् आश्रमाः सुव्रता ये 13,008.028d@001_0147 मां जानन्तो यान्ति लोकान् अदीनान् 13,008.028d@001_0148 यां यां दीक्षाम् उद्वहन्ते विपापा 13,008.028d@001_0149 ज्योतिर् भूत्वा देवलोकं भजन्ते 13,008.028d@001_0150 पूज्यन्ते मां पूजयन्तः प्रहृष्टा 13,008.028d@001_0151 मां जानन्तः श्रद्धया वासुदेवम् 13,008.028d@001_0152 भक्त्या तुष्टो ऽहं तस्य सत्त्वं प्रयच्छे 13,008.028d@001_0153 द्वैपायनः 13,008.028d@001_0153 सत्त्वस्पृष्टो वीतमोहो ऽयम् एति 13,008.028d@001_0154 ज्योतींषि शुक्लानि च यानि लोके 13,008.028d@001_0155 त्रयो लोका लोकपालास् त्रयी च 13,008.028d@001_0156 त्रयो ऽग्नयश् चाहुतयश् च पञ्च 13,008.028d@001_0157 भीष्मः 13,008.028d@001_0157 सर्वे देवा देवकीपुत्र एव 13,008.028d@001_0158 व्यासस्यैतद् वचः श्रुत्वा मद्रराजः सहर्षिभिः 13,008.028d@001_0159 वैशंपायनः 13,008.028d@001_0159 व्यासं कृष्णं च विधिवत् प्रीतात्मा प्रत्यपूजयत् 13,008.028d@001_0160 कविप्रधानस् तु महर्षिपुत्रो 13,008.028d@001_0161 द्वैपायनस् तद् वचनं निशम्य 13,008.028d@001_0162 जगाम पृथ्वीं शिरसा महात्मा 13,008.028d@001_0163 नमश् च कृष्णाय चकार भीष्मः 13,008.028d@001A_0000 युधिष्ठिरः 13,008.028d@001A_0001 गरुडः पक्षिणां श्रेष्ठ इति पूर्वं पितामह 13,008.028d@001A_0002 उक्तस् त्वया महाबाहो श्वेतवाहं प्रशंसता 13,008.028d@001A_0003 अत्र कौतूहलं मे ऽस्ति श्रवणे जायते मतिः 13,008.028d@001A_0004 कथं गरुत्मान् पक्षीणां श्रैष्ठ्यं प्राप्तः परंतप 13,008.028d@001A_0005 सुपर्णो वैनतेयश् च केन शत्रुश् च भोगिनाम् 13,008.028d@001A_0006 किंवीर्यः किंबलश् चासौ वक्तुम् अर्हसि भारत 13,008.028d@001A_0006 भीष्मः 13,008.028d@001A_0007 वासुदेव महाबाहो देवकी सुप्रजास् त्वया 13,008.028d@001A_0008 श्रुतं ते धर्मराजस्य यदुहर्षविवर्धन 13,008.028d@001A_0009 सुपर्णं शंस इत्य् एव माम् आह कुरुनन्दनः 13,008.028d@001A_0010 अस्य प्रवक्तुम् इच्छामि त्वयाज्ञप्तो महाद्युते 13,008.028d@001A_0011 त्वं हि शौरे महाबाहो सुपर्णः प्रोच्यसे पुरा 13,008.028d@001A_0012 अनादिनिधने काले गरुडश् चासि केशव 13,008.028d@001A_0013 तस्मात् पूर्वं प्रसाद्य त्वां धर्मपुत्राय धीमते 13,008.028d@001A_0014 वासुदेवः 13,008.028d@001A_0014 गरुडं पततां श्रेष्ठं वक्तुम् इच्छामि माधव 13,008.028d@001A_0015 यथैव मा भवान् वेद तथा वेद युधिष्ठिरः 13,008.028d@001A_0016 भीष्मः 13,008.028d@001A_0016 तथा च गरुडो राजंस् तथास्मै ब्रूहि तत्त्वतः 13,008.028d@001A_0017 युधिष्ठिर महाबाहो शृणु राजन् यथातथम् 13,008.028d@001A_0018 गरुडं पक्षिणां श्रेष्ठं वैनतेयं महाबलम् 13,008.028d@001A_0019 तथा च गरुडो राजन् सुपर्णश् च यथाभवत् 13,008.028d@001A_0020 यथा च भुजगान् हन्ति तथा मे ब्रुवतः शृणु 13,008.028d@001A_0021 पुराहं तात रामेण जामदग्न्येन धीमता 13,008.028d@001A_0022 कैलासशिखरे रम्ये मृगान् निघ्नन् सहस्रशः 13,008.028d@001A_0023 तम् अहं तात दृष्ट्वैव शस्त्राण्य् उत्सृज्य सर्वशः 13,008.028d@001A_0024 अभिवाद्य पूर्वं रामाय विनयेनोपतस्थिवान् 13,008.028d@001A_0025 तम् अहं कथान्ते वरदं सुपर्णस्य बलौजसी 13,008.028d@001A_0026 अपृच्छं स च मां प्रीतः प्रत्युवाच युधिष्ठिर 13,008.028d@001A_0027 कद्रूश् च विनता चास्तां प्रजापतिसुते उभे 13,008.028d@001A_0028 ते धर्मेणोपयेमे ऽथ मारीचः कश्यपः प्रभुः 13,008.028d@001A_0029 प्रादात् ताभ्यां वरं प्रीतो भार्याभ्यां सुमहातपाः 13,008.028d@001A_0030 तत्र कद्रूर् वरं वव्रे पुत्राणां दशतः शतम् 13,008.028d@001A_0031 तुल्यतेजःप्रभावानां सर्वेषां तुल्यजन्मनाम् 13,008.028d@001A_0032 विनता तु वव्रे द्वौ पुत्रौ वीरौ भरतसत्तम 13,008.028d@001A_0033 कद्रूपुत्रसहस्रेण तुल्यवेगपराक्रमौ 13,008.028d@001A_0034 स तु ताभ्यां वरं प्रादात् तथेत्य् उक्त्वा महातपाः 13,008.028d@001A_0035 जनयाम् आस तान् पुत्रांस् ताभ्याम् आसीद् यथा पुरा 13,008.028d@001A_0036 कद्रूः प्रजज्ञे त्व् अण्डानां तथैव दशतः शतम् 13,008.028d@001A_0037 अण्डे द्वे विनता चैव दर्शनीयतरे शुभे 13,008.028d@001A_0038 तानि त्व् अण्डानि तु तयोः कद्रूविनतयोर् द्वयोः 13,008.028d@001A_0039 सोपस्वेदेषु पात्रेषु निदधुः परिचारिणः 13,008.028d@001A_0040 निःसरन्ति तदाण्डेभ्यः कद्रूपुत्रा भुजंगमाः 13,008.028d@001A_0041 पञ्चवर्षशते काले दृष्टश्वासबलौजसः 13,008.028d@001A_0042 विनता तेषु जातेषु पन्नगेषु महात्मसु 13,008.028d@001A_0043 विपुत्रा पुत्रसंतापाद् अण्डम् एकं बिभेद ह 13,008.028d@001A_0044 किम् अनेन करिष्ये ऽहम् इति वाक्यम् अभाषत 13,008.028d@001A_0045 न हि पञ्चशते काले पुरा पुत्रौ ददर्श सा 13,008.028d@001A_0046 सापश्यदण्डान् निष्क्रान्तं विना पत्रं मनस्विनम् 13,008.028d@001A_0047 पूर्वकायोपसंपन्नं वियुक्तम् इतरेण ह 13,008.028d@001A_0048 दृष्ट्वा तु तं तथारूपम् असमग्रशरीरिणम् 13,008.028d@001A_0049 पुत्रदुःखान्विताशोचत् स च पक्षी तथा गतः 13,008.028d@001A_0050 अब्रवीच् च मुदा युक्तः पर्यश्रुनयनस् तदा 13,008.028d@001A_0051 मातरं चपलासीति हतो ऽहम् इति चासकृत् 13,008.028d@001A_0052 न त्वया काङ्क्षितः कालो यावान् एवात्यगात् पुरा 13,008.028d@001A_0053 आवां भवाव पुत्रौ ते श्वसनाद् बलवत्तरौ 13,008.028d@001A_0054 ईर्ष्याक्रोधाभिभूतत्वाद् यो ऽहम् एवं कृतस् त्वया 13,008.028d@001A_0055 तस्मात् त्वम् अपि मे मातर् दासीभावं गमिष्यसि 13,008.028d@001A_0056 पञ्च वर्षशतानि त्वं स्पर्धसे वै यया सह 13,008.028d@001A_0057 दासी तस्या भवित्रीति साश्रुपातम् उवाच ह 13,008.028d@001A_0058 एष चैव महाभागे बली बलवतां वरः 13,008.028d@001A_0059 भीष्मः 13,008.028d@001A_0059 मोक्षयिष्यति ते मातर् दासीभावान् ममानुजः 13,008.028d@001A_0060 विनता पुत्रशोकार्ता शापाद् भीता च भारत 13,008.028d@001A_0061 प्रतीक्षते स्म तं कालं यः पुत्रोक्तस् तदाभवत् 13,008.028d@001A_0062 ततो ऽप्य् अतीते पञ्चशते वर्षाणां कालसंयुगे 13,008.028d@001A_0063 गरुडो ऽथ महावीर्यो जज्ञे भुजगभुग् बली 13,008.028d@001A_0064 बन्धुरास्यः शिखी पत्रकोशः कूर्मनखो महान् 13,008.028d@001A_0065 रक्ताक्षः संहतग्रीवो ह्रस्वपादो महाशिराः 13,008.028d@001A_0066 यस् त्व् अण्डात् स विनिर्भिन्नो निष्क्रान्तो भरतर्षभ 13,008.028d@001A_0067 विनतापूर्वजः पुत्रः सो ऽरुणो दृश्यते दिवि 13,008.028d@001A_0068 पूर्वां दिशम् अभिप्रेत्य सूर्यस्योदयनं प्रति 13,008.028d@001A_0069 अरुणो ऽरुणसंकाशो नाम्ना चैवारुणः स्मृतः 13,008.028d@001A_0070 जातमात्रस् तु विहगो गरुडः पन्नगाशनः 13,008.028d@001A_0071 विहाय मातरं क्षिप्रम् अगमत् सर्वतोदिशम् 13,008.028d@001A_0072 स तथा चातिववृधे सर्वकामैर् अथार्चितः 13,008.028d@001A_0073 पितामहविसृष्टेन भोजनेन विशां पते 13,008.028d@001A_0074 तस्मिंश् च विहगे तत्र यथाकामं विवर्धति 13,008.028d@001A_0075 कद्रूश् च विनता चैव गच्छेतां सागरं प्रति 13,008.028d@001A_0076 ददृशाते तु ते यान्तम् उच्चैःश्रवसम् अन्तिकात् 13,008.028d@001A_0077 स्नात्वोपवृत्तं त्वरितं पीतवन्तं च वाजिनम् 13,008.028d@001A_0078 ततः कद्रूर् हसन्त्य् एव विनताम् इदम् अब्रवीत् 13,008.028d@001A_0079 विनता 13,008.028d@001A_0079 हयस्य वर्णः को न्व् अत्र ब्रूहि यस् ते मतः शुभे 13,008.028d@001A_0080 एकवर्णो हयो राज्ञि सर्वश्वेतो मतो मम 13,008.028d@001A_0081 कद्रूः 13,008.028d@001A_0081 वर्णं वा कीदृशं तस्य मन्यसे त्वं मनस्विनि 13,008.028d@001A_0082 सर्वश्वेतो मतस् तुभ्यं य एष हयसत्तमः 13,008.028d@001A_0083 विनता 13,008.028d@001A_0083 ब्रूहि कल्याणि दीव्यावो वर्णान्यत्वेन भामिनि 13,008.028d@001A_0084 यद्य् आर्ये दीव्यसि त्वं मे कः पणो नो भविष्यति 13,008.028d@001A_0085 कद्रूः 13,008.028d@001A_0085 सा तज् ज्ञात्वा पणेयं वै ज्ञात्वा तु विपणे त्वया 13,008.028d@001A_0086 जिता दासी भवेर् मे त्वम् अहं चाप्य् असितेक्षणे 13,008.028d@001A_0087 नैकवर्णैकवर्णत्वे विनते रोचते च ते 13,008.028d@001A_0088 रोचते मे पणो राज्ञि दासीत्वेन न संशयः 13,008.028d@001A_0089 भीष्मः 13,008.028d@001A_0089 सत्यम् आतिष्ठ भद्रं ते सत्ये स्थास्यामि चाप्य् अहम् 13,008.028d@001A_0090 विनता तु तथेत्य् उक्त्वा कृतसंशयना पणे 13,008.028d@001A_0091 कद्रूर् अपि तथेत्य् उक्त्वा पुत्रान् इदम् उवाच ह 13,008.028d@001A_0092 मया कृतः पणः पुत्रा मिथो विनतया सह 13,008.028d@001A_0093 उच्चैःश्रवसि गान्धर्वे तच् छृणुध्वं भुजंगमाः 13,008.028d@001A_0094 अब्रवं नैकवर्णं तं सैकवर्णम् अथाब्रवीत् 13,008.028d@001A_0095 जिता दासी भवेत् पुत्राः सा वाहं वा न संशयः 13,008.028d@001A_0096 एकवर्णश् च वाजी स चन्द्रकोकनदप्रभः 13,008.028d@001A_0097 साहं दासी भविष्यामि जिता पुत्रा न संशयः 13,008.028d@001A_0098 ते यूयम् अश्वप्रवरम् आविशध्वम् अतन्द्रिताः 13,008.028d@001A_0099 सर्पाः 13,008.028d@001A_0099 सर्वश्वेतं वालधिषु वाला भूत्वाञ्जनप्रभाः 13,008.028d@001A_0100 निकृत्या न जयः श्रेयान् मातः सत्या गिरः शृणु 13,008.028d@001A_0101 आयत्यां च तदात्वे च न च धर्मो ऽत्र विद्यते 13,008.028d@001A_0102 सा त्वं धर्माद् अपेतं वै कुलस्यैवाहितं तव 13,008.028d@001A_0103 निकृत्या विजयं मातर् मा स्म कार्षीः कथं चन 13,008.028d@001A_0104 यद्य् अधर्मेण विजयं वयं काङ्क्षामहे क्व चित् 13,008.028d@001A_0105 त्वया नाम निवार्याः स्म मा कुरुध्वम् इति ध्रुवम् 13,008.028d@001A_0106 सा त्वम् अस्मान् अपि सतो विपापान् ऋजुबुद्धिनः 13,008.028d@001A_0107 कल्मषेणाभिसंयोक्तुं काङ्क्षसे लोभमोहिता 13,008.028d@001A_0108 ते वयं त्वां परित्यज्य द्रविष्याम दिशो दश 13,008.028d@001A_0109 यत्र वाक्यं न ते मातः पुनः श्रोष्याम ईदृशम् 13,008.028d@001A_0110 गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः 13,008.028d@001A_0111 कद्रूः 13,008.028d@001A_0111 उत्पथं प्रतिपन्नस्य परित्यागो विधीयते 13,008.028d@001A_0112 शृणोमि विविधा वाचो हेतुमत्यः समीरिताः 13,008.028d@001A_0113 वक्रगा मन्निवृत्त्यर्थं तद् अहं वो न रोचये 13,008.028d@001A_0114 न च तत् पणितं मन्दाः शक्यं जेतुम् अतो ऽन्यथा 13,008.028d@001A_0115 जिते निकृत्या श्रुत्वैतत् क्षमं कुरुत पुत्रकाः 13,008.028d@001A_0116 श्वो ऽहं प्रभातसमये जिता धर्मेण पुत्रकाः 13,008.028d@001A_0117 शैलूषिणी भविष्यामि विनताया न संशयः 13,008.028d@001A_0118 इह चामुत्र चार्थाय पुत्रान् इच्छन्ति मातरः 13,008.028d@001A_0119 सेयम् ईहा विपन्ना मे युष्मान् आसाद्य संगताम् 13,008.028d@001A_0120 इह वा तारयेत् पुत्रः प्रेत्य वा तारयेत् पितॄन् 13,008.028d@001A_0121 नात्र चित्रं भवेत् किं चित् पुनातीति च पुत्रता 13,008.028d@001A_0122 ते यूयं तारणार्थाय मम पुत्रा मनोजवाः 13,008.028d@001A_0123 आविशध्वं हयश्रेष्ठं वाला भूत्वाञ्जनप्रभाः 13,008.028d@001A_0124 जानाम्य् अधर्मं सकलं विजिता विनता भवेत् 13,008.028d@001A_0125 निकृत्या दासभावस् तु युष्मान् अप्य् अवपीडयेत् 13,008.028d@001A_0126 निकृत्या विजयो वेति दासत्वं वा पराजये 13,008.028d@001A_0127 उभयं निश्चयं कृत्वा जयो वै धार्मिको वरः 13,008.028d@001A_0128 यद्य् अप्य् अधर्मो विजयो युष्मान् एव स्पृशेत् पुनः 13,008.028d@001A_0129 गुरोर् वचनम् आस्थाय धर्मो वः स भविष्यति 13,008.028d@001A_0129 भीष्मः 13,008.028d@001A_0130 श्रुत्वा तु वचनं मातुः क्रुद्धायास् ते भुजंगमाः 13,008.028d@001A_0131 कृच्छ्रेणैवान्वमोदन्त के चिद् धित्वा दिशो गताः 13,008.028d@001A_0132 ये प्रतस्थुर् दिशस् तत्र क्रुद्धा तान् अशपद् भृशम् 13,008.028d@001A_0133 भुजंगमानां मातासौ कद्रूर् वैरकरी तदा 13,008.028d@001A_0133 कद्रूः 13,008.028d@001A_0134 उत्पत्स्यति हि राजन्यः पाण्डवो जनमेजयः 13,008.028d@001A_0135 चतुर्थो धन्विनां श्रेष्ठात् कुन्तीपुत्राद् धनंजयात् 13,008.028d@001A_0136 स सर्पसत्रम् आहर्ता क्रुद्धः कुरुकुलोद्वहः 13,008.028d@001A_0137 तस्मिन् सत्रे ऽग्निना युष्मान् पञ्चत्वम् उपनेष्यति 13,008.028d@001A_0138 एवं क्रुद्धाशपन् माता पन्नगान् धर्मचारिणः 13,008.028d@001A_0139 गुरोः परित्यागकृतं नैतद् अन्यद् भविष्यति 13,008.028d@001A_0140 एवं शप्ता दिशः प्राप्ताः पन्नगा धर्मचारिणः 13,008.028d@001A_0141 विहाय मातरं क्रुद्धा गता वैरकरीं तदा 13,008.028d@001A_0142 तत्र ये वृजिनं तस्या अनापन्ना भुजंगमाः 13,008.028d@001A_0143 ते तस्य वाजिनो वाला बभूवुर् असितप्रभाः 13,008.028d@001A_0144 तान् दृष्ट्वा वालधिस्थांश् च पुत्रान् कद्रूर् अथाब्रवीत् 13,008.028d@001A_0145 विनताम् अथ संहृष्टा हयो ऽसौ दृश्यताम् इति 13,008.028d@001A_0146 एकवर्णो न वा भद्रे पणो नौ सुव्यवस्थितः 13,008.028d@001A_0147 उदकाद् उत्तरन्तं तं हयं चैव च भामिनी 13,008.028d@001A_0148 सा त्व् अवक्रमतिर् देवी विनता जिह्मगाभिनीम् 13,008.028d@001A_0149 अब्रवीद् भगिनीं किं चिद् विहसन्तीव भारत 13,008.028d@001A_0150 हन्त पश्याव गच्छावः सुकृतो नौ पणः शुभे 13,008.028d@001A_0151 दासी वा ते भविष्यामि त्वं वा दासी भविष्यसि 13,008.028d@001A_0152 एवं स्थिरं पणं कृत्वा हयं ते तु ददर्शतुः 13,008.028d@001A_0153 कृत्वा साक्षिणम् आत्मानं भगिन्यौ कुरुसत्तम 13,008.028d@001A_0154 सा दृष्ट्वैव हयं मन्दं विनता शोककर्शिता 13,008.028d@001A_0155 श्वेतं चन्द्रांशुवालं तं कालवालं मनोजवम् 13,008.028d@001A_0156 तत्र सा व्रीलिता वाक्यं विनता साश्रुबिन्दुका 13,008.028d@001A_0157 उवाच कालवालो ऽयं तुरगो विजितं त्वया 13,008.028d@001A_0158 दासी मां प्रेषयस्वार्ये यथाकामवशां शुभे 13,008.028d@001A_0159 भीष्मः 13,008.028d@001A_0159 दास्यश् च कामकारा हि भर्तॄणां नात्र संशयः 13,008.028d@001A_0160 ततः कद्रूर् हसन्तीव विनतां धर्मचारिणीम् 13,008.028d@001A_0161 दासीवत् प्रेषयाम् आस सा च सर्वं चकार तत् 13,008.028d@001A_0162 न विवर्णा न संक्षुब्धा न च क्रुद्धा न दुःखिता 13,008.028d@001A_0163 प्रेष्यकर्म चकारास्या विनता कमलेक्षणा 13,008.028d@001A_0164 इमा दिशश् चतस्रो ऽस्याः प्रेष्यभावेन वर्तिताः 13,008.028d@001A_0165 अथ स्म वैनतेयं वै बलदर्पौ समीयतुः 13,008.028d@001A_0166 तं दर्पवशम् आपन्नं परिधावन्तम् अन्तिकात् 13,008.028d@001A_0167 ददर्श नारदो राजन् देवर्षिर् दर्पसंयुतम् 13,008.028d@001A_0168 तम् अब्रवीच् च देवर्षिर् नारदः प्रहसन्न् इव 13,008.028d@001A_0169 किं दर्पवशम् आपन्नो न वै पश्यसि मातरम् 13,008.028d@001A_0170 बलेन दृप्तः सततम् अहंमानकृतः सदा 13,008.028d@001A_0171 दासीं पन्नगराजस्य मातुर् अन्तर्गृहे सतीम् 13,008.028d@001A_0172 तम् अब्रवीद् वैनतेयः कर्म किं तन् महामुने 13,008.028d@001A_0173 जनयित्री मयि सुते जाता दासी तपस्विनी 13,008.028d@001A_0174 अथाब्रवीद् ऋषिर् वाक्यं दीव्यती विजिता खग 13,008.028d@001A_0175 गरुडः 13,008.028d@001A_0175 निकृत्या पन्नगेन्द्रस्य मात्रा पुत्रैः पुरा सह 13,008.028d@001A_0176 कथं जिता निकृत्या सा भगवञ् जननी मम 13,008.028d@001A_0177 ब्रूहि तन् मे यथावृत्तं श्रुत्वा वेत्स्ये ततः परम् 13,008.028d@001A_0178 ततस् तस्य यथावृत्तं सर्वं तन् नारदस् तदा 13,008.028d@001A_0179 आचख्यौ भरतश्रेष्ठ यथावृत्तं पतत्रिणः 13,008.028d@001A_0180 तच् छ्रुत्वा वैनतेयस्य कोपो हृदि समाविशत् 13,008.028d@001A_0181 जगर्हे पन्नगान् सर्वान् मात्रा सह परंतप 13,008.028d@001A_0182 ततस् तु रोषाद् दुःखाच् च तूर्णम् उत्पत्य पक्षिराट् 13,008.028d@001A_0183 जगाम यत्र मातास्य कृच्छ्रे महति वर्तते 13,008.028d@001A_0184 तत्रापश्यत् ततो दीनां जटिलां मलिनां कृशाम् 13,008.028d@001A_0185 तोयदेन प्रतिच्छन्नां सूर्याभाम् इव मातरम् 13,008.028d@001A_0186 तस्य दुःखाच् च रोषाच् च नेत्राभ्याम् अश्रु चास्रवत् 13,008.028d@001A_0187 प्रवृत्तिं च निवृत्तिं च पौरुषे प्रतितस्थुषः 13,008.028d@001A_0188 अनुक्त्वा मातरं किं चित् पतत्रिवरपुंगवः 13,008.028d@001A_0189 कद्रूम् एव स धर्मात्मा वचनं प्रत्यभाषत 13,008.028d@001A_0190 यदि धर्मेण मे माता जिता यद्य् अप्य् अधर्मतः 13,008.028d@001A_0191 ज्येष्ठा त्वम् असि मे माता धर्मः सर्वः स मे मतः 13,008.028d@001A_0192 इयं तु मे स्यात् कृपणा मयि पुत्रे ऽम्ब दुःखिता 13,008.028d@001A_0193 अनुजानीहि तां साधु मत्कृते धर्मदर्शिनी 13,008.028d@001A_0194 कद्रूः श्रुत्वास्य तद् वाक्यं वैनतेयस्य धीमतः 13,008.028d@001A_0195 उवाच वाक्यं दुष्प्रज्ञा परीता दुःखमूर्छिता 13,008.028d@001A_0196 नाहं तव न ते मातुर् वैनतेय कथं चन 13,008.028d@001A_0197 कुर्यां प्रियम् अनिष्टात्मा मां ब्रवीषि खग द्विज 13,008.028d@001A_0198 तां तदा ब्रुवतीं वाक्यम् अनिष्टां क्रूरभाषिणीम् 13,008.028d@001A_0199 दारुणां सूनृताभिस् ताम् अनुनेतुं प्रचक्रमे 13,008.028d@001A_0199 गरुडः 13,008.028d@001A_0200 ज्येष्ठा त्वम् असि कल्याणि मातुर् मे भामिनि प्रिया 13,008.028d@001A_0201 कद्रूः 13,008.028d@001A_0201 सोदर्या मम चासि त्वं ज्येष्ठा माता न संशयः 13,008.028d@001A_0202 विहंगम यथाकामं गच्छ कामगम द्विज 13,008.028d@001A_0203 सूनृताभिस् त्वया माता नादासी शक्यम् अण्डज 13,008.028d@001A_0204 अमृतं यद्य् आहरेस् त्वं विहंग जननीं तव 13,008.028d@001A_0205 भीष्मः 13,008.028d@001A_0205 अदासीं मम पश्येमां वैनतेय न संशयः 13,008.028d@001A_0206 तथेत्य् उक्त्वा तु विहगः प्रतिज्ञाय महाद्युतिः 13,008.028d@001A_0207 अमृताहरणे वाचं ततः पितरम् अब्रवीत् 13,008.028d@001A_0208 कामं वै सूनृता वाचो विसृज्य च मुहुर् मुहुः 13,008.028d@001A_0209 यच् चाप्य् अनुज्ञां मातुर् वै न च सा ह्य् अनुमन्यते 13,008.028d@001A_0210 सा मा बहुविधा वाचो वज्रकल्पा विसृज्य वै 13,008.028d@001A_0211 भगवन् विनता दासी मम माता महाद्युते 13,008.028d@001A_0212 कद्रूः प्रेषयते चैव दासीयम् इति चाब्रवीत् 13,008.028d@001A_0213 आहरामृतम् इत्य् एव मोक्ष्यते विनता ततः 13,008.028d@001A_0214 सो ऽहं मातुर् विमोक्षार्थम् आहरिष्य इति ब्रुवन् 13,008.028d@001A_0215 कश्यपः 13,008.028d@001A_0215 अमृतं प्रार्थितस् तूर्णम् आहर्तुं प्रतिनन्द्य वै 13,008.028d@001A_0216 अमृतं तात दुष्प्रापं देवैर् अपि कुतस् त्वया 13,008.028d@001A_0217 रक्ष्यते हि भृशं पुत्र रक्षिभिस् तन् निबोध मे 13,008.028d@001A_0218 गुप्तम् अद्भिर् भृशं साधु सर्वतः परिवारितम् 13,008.028d@001A_0219 अनन्तरम् अथो गुप्तं ज्वलता जातवेदसा 13,008.028d@001A_0220 ततः शतसहस्राणि प्रयुतान्य् अर्बुदानि च 13,008.028d@001A_0221 रक्षन्त्य् अमृतम् अत्यर्थं किंकरा नाम राक्षसाः 13,008.028d@001A_0222 तेषां शक्त्यृष्टिशूलांश् च शतघ्न्यः पट्टसास् तथा 13,008.028d@001A_0223 आयुधा रक्षिणां तात वज्रकल्पाः शिलास् तथा 13,008.028d@001A_0224 ततो जालेन महता अवनद्धं समन्ततः 13,008.028d@001A_0225 अयस्मयेन वै तात वृत्रहन्तुः स्म शासनात् 13,008.028d@001A_0226 तत् त्वम् एवंविधं तात कथं प्रार्थयसे ऽमृतम् 13,008.028d@001A_0227 सुरक्षितं वज्रभृता वैनतेय विहंगम 13,008.028d@001A_0228 इन्द्रेण देवैर् नागैश् च खड्गैर् गिरिजलादिभिः 13,008.028d@001A_0228 गरुडः 13,008.028d@001A_0229 पुत्रगृद्ध्या ब्रवीष्य् एतच् छृणु तात विनिश्चयम् 13,008.028d@001A_0230 बलवान् उपायवान् अस्मि भूयः किं करवाणि ते 13,008.028d@001A_0231 तम् अब्रवीत् पिता हृष्टः प्रहसन् वै पुनः पुनः 13,008.028d@001A_0232 यदि तौ भक्षयेस् तात क्रूरौ कच्छपवारणौ 13,008.028d@001A_0233 तथा बलम् अमेयं ते भविता तन् न संशयः 13,008.028d@001A_0234 गरुडः 13,008.028d@001A_0234 अमृतस्यैव चाहर्ता भविष्यसि न संशयः 13,008.028d@001A_0235 क्व तौ क्रूरौ महाभाग वर्तेते हस्तिकच्छपौ 13,008.028d@001A_0236 भक्षयिष्याम्य् अहं तात बलस्याप्यायनं प्रति 13,008.028d@001A_0236 कश्यपः 13,008.028d@001A_0237 पर्वतो वै समुद्रान्ते नभः स्तब्ध्वेह तिष्ठति 13,008.028d@001A_0238 उरगो नाम दुष्प्रापः पुरा देवगणैर् अपि 13,008.028d@001A_0239 गोरुतानि स विस्तीर्णः पुष्पितद्रुमसानुमान् 13,008.028d@001A_0240 तत्र पन्थाः कृतस् तात कुञ्जरेण बलीयसा 13,008.028d@001A_0241 गोरुतान्य् उच्छ्रयस् तस्य नव सप्त च पुत्रक 13,008.028d@001A_0242 गच्छतागच्छता चैव क्षपितः स महागिरिः 13,008.028d@001A_0243 तावान् भूमिसमस् तात कृतः पन्थाः समुत्थितः 13,008.028d@001A_0244 तेन गत्वा स मातंगः पिपासुर् युद्धम् इच्छति 13,008.028d@001A_0245 तम् अतीत्य तु शैलेन्द्रं ह्रदः कोकनदायुतः 13,008.028d@001A_0246 कनकेति च विख्यातस् तत्र कूर्मो महाबलः 13,008.028d@001A_0247 गोरुतानि स विस्तीर्णः कच्छपः कुञ्जरश् च सः 13,008.028d@001A_0248 आयामतश् चापि समौ तेजोबलसमन्वितौ 13,008.028d@001A_0249 पुनरावृत्तिम् आपन्नौ ताव् एतौ मधुकैटभौ 13,008.028d@001A_0250 जन्मान्तरे विप्रमूढौ परस्परवधैषिणौ 13,008.028d@001A_0251 यदा स नागो व्रजति पिपासुस् तं जलाशयम् 13,008.028d@001A_0252 तदैनं कच्छपो रोषात् प्रतियाति महाबलः 13,008.028d@001A_0253 नखैश् च दशनैश् चापि निमज्योन्मज्य चासकृत् 13,008.028d@001A_0254 विररादाग्रहस्तेन कुञ्जरं तं जलेचरः 13,008.028d@001A_0255 नागराड् अपि तोयार्थी पिपासुश् चरणैर् अपि 13,008.028d@001A_0256 अग्रहस्तेन दन्ताभ्यां निवारयति वारिजम् 13,008.028d@001A_0257 स तु तोयाद् अनुत्तिष्ठन् वारिजो गजयूथपम् 13,008.028d@001A_0258 नखैश् च दशनैश् चैव द्विरदं प्रतिषेधति 13,008.028d@001A_0259 निवारितो गजश्रेष्ठः पुनर् गच्छति स्वं वनम् 13,008.028d@001A_0260 पिपासुः क्लिन्नहस्ताग्रो रुधिरेण समुक्षितः 13,008.028d@001A_0261 तौ गच्छ सहितौ पुत्र यदि शक्नोषि भक्षय 13,008.028d@001A_0262 न तौ पृथक् त्वया शक्याव् अप्रमत्तौ बले स्थितौ 13,008.028d@001A_0262 गरुडः 13,008.028d@001A_0263 कथं तौ भगवञ् शक्यौ मया वारणकच्छपौ 13,008.028d@001A_0264 कश्यपः 13,008.028d@001A_0264 युगपद् ग्रहीतुं तन् मे त्वम् उपायं वक्तुम् अर्हसि 13,008.028d@001A_0265 योद्धुकामे गजे तस्मिन् मुहूर्तं स जलेचरः 13,008.028d@001A_0266 उत्तिष्ठति जलात् तूर्णं योद्धुकामः पुनः पुनः 13,008.028d@001A_0267 जलजं निर्जलं तात प्रमत्तं चैव वारणम् 13,008.028d@001A_0268 भीष्मः 13,008.028d@001A_0268 ग्रहीष्यसि पतंगेश नान्यो योगो ऽत्र विद्यते 13,008.028d@001A_0269 इत्य् एवम् उक्तो विहगस् तद् गत्वा वनम् उत्तमम् 13,008.028d@001A_0270 ददर्श वारणेन्द्रं तं मेघाचलसमप्रभम् 13,008.028d@001A_0271 तां स नागो गिरेर् वीथिं संप्राप्त इव भारत 13,008.028d@001A_0272 स तं दृष्ट्वा महाभागः संप्रहृष्टतनूरुहः 13,008.028d@001A_0273 बिभक्षयिषतो राजन् दारुणस्य महात्मनः 13,008.028d@001A_0274 मातंगं कच्छपं चैव प्रहर्षः सुमहान् अभूत् 13,008.028d@001A_0275 अथ वेगेन महता खेचरः स महाबलः 13,008.028d@001A_0276 संकुच्य सर्वगात्राणि कृच्छ्रेणैवान्वपद्यत 13,008.028d@001A_0277 तथा गत्वा तम् अध्वानं वारणप्रवरो बली 13,008.028d@001A_0278 निशश्वास महाश्वासं श्रमाद् विश्रमणाय च 13,008.028d@001A_0279 तस्य निःश्वासवातेन मदगन्धेन चैव ह 13,008.028d@001A_0280 उदतिष्ठन् महाकूर्मो वारणप्रतिषेधकः 13,008.028d@001A_0281 तयोः सुतुमुलं युद्धं ददर्श पतगेश्वरः 13,008.028d@001A_0282 कच्छपेन्द्रद्विरदयोर् इन्द्रप्रह्रादयोर् इव 13,008.028d@001A_0283 स्पृशन्तम् अग्रहस्तेन तोयं वारणयूथपम् 13,008.028d@001A_0284 दन्तैर् नखैश् च जलजो वारयाम् आस भारत 13,008.028d@001A_0285 जलजं वारणो ऽप्य् एवं चरणैः पुष्करेण च 13,008.028d@001A_0286 प्रत्यषेधन् निमज्जन्तम् उन्मज्जन्तं तथैव च 13,008.028d@001A_0287 मुहूर्तम् अभवद् युद्धं तयोर् भीमप्रदर्शनम् 13,008.028d@001A_0288 अथ तस्माज् जलाद् राजन् कच्छपः स्थलम् आस्थितः 13,008.028d@001A_0289 स तु नागः प्रभग्नो ऽपि पिपासुर् न न्यवर्तत 13,008.028d@001A_0290 तोयगृध्नुः शनैस् तर्षाद् अपासर्पत पृष्ठतः 13,008.028d@001A_0291 तं दृष्ट्वा जलजं तूर्णम् अपसर्पन्तम् आहवात् 13,008.028d@001A_0292 अभिदुद्राव वेगेन वज्रपाणिर् इवासुरम् 13,008.028d@001A_0293 तं रोषात् स्थलम् उत्तीर्णम् असंप्राप्तं गजोत्तमम् 13,008.028d@001A_0294 उभाव् एव समस्तौ तु जग्राह विनतासुतः 13,008.028d@001A_0295 चरणेन तु सव्येन जग्राह स गजोत्तमम् 13,008.028d@001A_0296 प्रस्पन्दमानं बलवान् दक्षिणेन तु कच्छपम् 13,008.028d@001A_0297 उत्पपात ततस् तूर्णं पन्नगेन्द्रनिषूदनः 13,008.028d@001A_0298 दिवं खं च समावृत्य पक्षाभ्याम् अपराजितः 13,008.028d@001A_0299 तेन चोत्पतता तूर्णं संगृहीतौ नखैर् भृशम् 13,008.028d@001A_0300 वज्रगर्भैः सुनिशितैः प्राणांस् तूर्णं मुमोचतुः 13,008.028d@001A_0301 तौ गृह्य बलवांस् तूर्णं स्रस्तपादशिरोधरौ 13,008.028d@001A_0302 विवल्गन्न् इव खे क्रीडन् खेचरो ऽभिजगाम ह 13,008.028d@001A_0303 अत्तुकामस् ततो वीरः पृथिव्यां पृथिवीपते 13,008.028d@001A_0304 निरैक्षत न चापश्यद् द्रुमं पर्याप्तम् आसितुम् 13,008.028d@001A_0305 नैमिषं त्व् अथ संप्राप्य देवारण्यं महाद्युतिः 13,008.028d@001A_0306 अपश्यत द्रुमं कं चिच् छाखास्कन्धसमावृतम् 13,008.028d@001A_0307 हिमवच्छिखरप्रख्यं योजनद्वयम् उच्छ्रितम् 13,008.028d@001A_0308 परिणाहेन राजेन्द्र नल्वमात्रं समन्ततः 13,008.028d@001A_0309 तस्य शाखाभवत् का चिद् आयता पञ्चयोजनम् 13,008.028d@001A_0310 दृढमूला दृढस्कन्धा वज्रपत्रसमाचिता 13,008.028d@001A_0311 तत्रोपविष्टः सहसा वैनतेयो निगृह्य तौ 13,008.028d@001A_0312 अत्तुकामस् ततः शाखां तस्य वेगाद् अवापतत् 13,008.028d@001A_0313 तां पतन्तीम् अभिप्रेक्ष्य प्रेक्ष्य चर्षिगणान् अथ 13,008.028d@001A_0314 आसीनान् वसुभिः सार्धं सत्रेण जगतीपते 13,008.028d@001A_0315 वैखानसान् नाम यतीन् वालखिल्यगणान् अपि 13,008.028d@001A_0316 तस्य भीर् आविशत् तत्र पतगेन्द्रस्य भारत 13,008.028d@001A_0317 तान् दृष्ट्वा स यतींस् तत्र समासीनान् सुरैः सह 13,008.028d@001A_0318 तुण्डेन गृह्य तां शाखाम् उत्पपात खगेश्वरः 13,008.028d@001A_0319 तौ च पक्षी भुजंगाशो व्योम्नि क्रीडन्न् इवाव्रजत् 13,008.028d@001A_0320 तं दृष्ट्वा गुरुसंभारं प्रगृह्योत्पतितं खगम् 13,008.028d@001A_0321 ऋषयस् ते ऽब्रुवन् सर्वे गरुडो ऽयम् इति स्म ह 13,008.028d@001A_0322 न त्व् अन्यः क्षमते कश् चिद् यथायं वीर्यवान् खगः 13,008.028d@001A_0323 असौ गच्छति धर्मात्मा गुरुभारसमन्वितः 13,008.028d@001A_0324 अयं क्रीडन्न् इवाकाशे तस्माद् गरुड एव सः 13,008.028d@001A_0325 एवं ते समयं सर्वे वसवश् च दिवौकसः 13,008.028d@001A_0326 अकार्षुः पक्षिराजस्य गरुडेत्य् एव नाम ह 13,008.028d@001A_0327 स पक्षी पृथिवीं सर्वां परिधावंस् ततस् ततः 13,008.028d@001A_0328 मुमुक्षुः शाखिनः शाखां न स्म देशम् अपश्यत 13,008.028d@001A_0329 स वाचम् अशृणोद् दिव्याम् उपर्य् उपरि जल्पतः 13,008.028d@001A_0330 देवदूतस्य विस्पष्टम् आभाष्य गरुडेति च 13,008.028d@001A_0331 वैनतेय कुविन्देषु समुद्रान्ते महाबल 13,008.028d@001A_0332 पात्यतां शाखिनः शाखा न हि ते धर्मनिश्चयः 13,008.028d@001A_0333 तच् छ्रुत्वा गरुडस् तूर्णं जगाम लवणाम्भसः 13,008.028d@001A_0334 उद्देशं यत्र ते मन्दाः कुविन्दाः पापकर्मिणः 13,008.028d@001A_0335 ततो गत्वा ततः शाखां मुमोच पततां वरः 13,008.028d@001A_0336 तया हता जनपदास् तदा षट्त्रिंशतो नृप 13,008.028d@001A_0337 स देशो राजशार्दूल ख्यातः परमदारुणः 13,008.028d@001A_0338 भीष्मः 13,008.028d@001A_0338 शाखापतग इत्य् एव कुविन्दानां दुरात्मनाम् 13,008.028d@001A_0339 हत्वा तं पक्षिशार्दूलः कुविन्दानां जनव्रजम् 13,008.028d@001A_0340 उपोपविश्य शैलाग्रे भक्षयाम् आस ताव् उभौ 13,008.028d@001A_0341 वारणं कच्छपं चैव संहृष्टः स पतत्रिराट् 13,008.028d@001A_0342 तयोः स रुधिरं पीत्वा मेदसी च परंतप 13,008.028d@001A_0343 संहृष्टः पततां श्रेष्ठो लब्ध्वा बलम् अनुत्तमम् 13,008.028d@001A_0344 जगाम देवराजस्य भवनं पन्नगाशनः 13,008.028d@001A_0345 तं प्रणम्य महात्मानं पावकं विस्फुलिङ्गिनम् 13,008.028d@001A_0346 रात्रिंदिवं प्रज्वलितं रक्षार्थम् अमृतस्य ह 13,008.028d@001A_0347 तं दृष्ट्वा विहगेन्द्रस्य भयं तीव्रम् अथाविशत् 13,008.028d@001A_0348 न तु तोयान् न रक्षोभ्यो भयम् अस्योपपद्यते 13,008.028d@001A_0349 पक्षित्वम् आत्मनो दृष्ट्वा ज्वलन्तं च हुताशनम् 13,008.028d@001A_0350 पितामहम् अथो गत्वा ददर्श भुजगाशनः 13,008.028d@001A_0351 तं प्रणम्य महात्मानं गरुडः प्रयताञ्जलिः 13,008.028d@001A_0352 प्रोवाच तद् असंदिग्धं वचनं पतगेश्वरः 13,008.028d@001A_0353 उद्यतं गुरुकृत्ये मां भगवन् धर्मनिश्चितम् 13,008.028d@001A_0354 विमोक्षणार्थं मातुर् हि दासभावाद् अनिन्दितम् 13,008.028d@001A_0355 कद्रूसकाशम् अमृतं मया हर्तव्यम् ईश्वर 13,008.028d@001A_0356 तदा मे जननी देव दासभावात् प्रमोक्ष्यते 13,008.028d@001A_0357 तत्रामृतं प्रज्वलितो नित्यम् ईश्वर रक्षति 13,008.028d@001A_0358 हिरण्यरेता भगवान् पाकशासनशासनात् 13,008.028d@001A_0359 तत्र मे देवदेवेश भयं तीव्रम् अथाविशत् 13,008.028d@001A_0360 ज्वलन्तं पावकं दृष्ट्वा पक्षित्वं चात्मनः प्रभो 13,008.028d@001A_0361 समतिक्रमितुं शक्यः कथं स्यात् पावको मया 13,008.028d@001A_0362 तस्याभ्युपायं वरद वक्तुम् ईशो ऽसि मे प्रभो 13,008.028d@001A_0363 तम् अब्रवीन् महाभाग तप्यमानं विहंगमम् 13,008.028d@001A_0364 अग्नेः संशमनोपायम् उत्स्मयन् स पुनः पुनः 13,008.028d@001A_0365 पयसा शाम्यते वत्स सर्पिषा च हुताशनः 13,008.028d@001A_0366 शरीरस्थो ऽपि भूतानां किं पुनः प्रज्वलन् भुवि 13,008.028d@001A_0367 नवनीतं पयो वापि पावके त्वं समादधेः 13,008.028d@001A_0368 भीष्मः 13,008.028d@001A_0368 ततो गच्छ यथाकामं न त्वा धक्ष्यति पावकः 13,008.028d@001A_0369 पितामहवचः श्रुत्वा गरुडः पततां वरः 13,008.028d@001A_0370 जगाम गोकुलं किं चिन् नवनीतजिहीर्षया 13,008.028d@001A_0371 नवनीतं तथापश्यन् मथितं कलशे स्थितम् 13,008.028d@001A_0372 तद् आदाय ततो ऽगच्छद् यतस् तद् रक्ष्यते ऽमृतम् 13,008.028d@001A_0373 स तत्र गत्वा पतगस् तिर्यक् तोयं महाबलः 13,008.028d@001A_0374 हुताशनम् अपक्रम्य नवनीतम् अपातयत् 13,008.028d@001A_0375 सो ऽर्चिष्मान् मन्दवेगो ऽभूत् सर्पिषा तेन तर्पितः 13,008.028d@001A_0376 धूमकेतुर् न जज्वाल धूमम् एव ससर्ज ह 13,008.028d@001A_0377 तम् अतीत्याशु गरुडो हृष्टात्मा जातवेदसम् 13,008.028d@001A_0378 रक्षांसि समतिक्रामत् पक्षवातेन पातयन् 13,008.028d@001A_0379 ते पतन्ति शिरोभिश् च जानुभिश् चरणैस् तथा 13,008.028d@001A_0380 उत्सृज्य शस्त्रावरणं पक्षिपक्षसमाहताः 13,008.028d@001A_0381 उत्प्लुत्य चावृतान् नागान् हत्वा चक्रं व्यतीत्य च 13,008.028d@001A_0382 अरान्तरेण शिरसा भित्त्वा जालं समाद्रवत् 13,008.028d@001A_0383 स भित्त्वा शिरसा जालं वज्रवेगसमो बली 13,008.028d@001A_0384 उज्जहार ततः शीघ्रम् अमृतं भुजगाशनः 13,008.028d@001A_0385 तद् आदायाद्रवच् छीघ्रं गरुडः श्वसनो यथा 13,008.028d@001A_0386 अथ संनाहम् अकरोद् वृत्रहा विबुधैः सह 13,008.028d@001A_0387 ततो मातलिसंयुक्तं हरिभिः स्वर्णमालिभिः 13,008.028d@001A_0388 आरुरोह रथं शीघ्रं सूर्याग्निसमतेजसम् 13,008.028d@001A_0389 सो ऽभ्यद्रवत् पक्षिराजं वृत्रहा पाकशासनः 13,008.028d@001A_0390 उद्यम्य निशितं वज्रं वज्रहस्तो महाबलः 13,008.028d@001A_0391 तथैव गरुडो राजन् वज्रहस्तं समाद्रवत् 13,008.028d@001A_0392 ततो वै मातलिं प्राह शीघ्रं वाहय वाजिनः 13,008.028d@001A_0393 अथ दिव्यं महाघोरं गरुडाय ससर्ज ह 13,008.028d@001A_0394 वज्रं सहस्रनयनस् तिग्मवेगपराक्रमः 13,008.028d@001A_0395 उत्सिसृक्षन्तम् आज्ञाय वज्रं वै त्रिदशेश्वरम् 13,008.028d@001A_0396 तूर्णं वेगतरो भूत्वा जगाम पततां वरः 13,008.028d@001A_0397 पितामहनिसर्गेण ज्ञात्वा लब्धवरः खगः 13,008.028d@001A_0398 आयुधानां वरं वज्रम् अथ शक्रम् उवाच ह 13,008.028d@001A_0399 वृत्रहन्न् एष वज्रस् ते वरो लब्धः पितामहात् 13,008.028d@001A_0400 अतः संमानम् आकाङ्क्षन् मुञ्चाम्य् एकं तनूरुहम् 13,008.028d@001A_0401 एतेनायुधराजेन यदि शक्तो ऽसि वृत्रहन् 13,008.028d@001A_0402 हन्यास् त्वं परया शक्त्या गच्छाम्य् अहम् अनामयः 13,008.028d@001A_0403 तत् तु तूर्णं तदा वज्रं स्वेन वेगेन भारत 13,008.028d@001A_0404 जघान परया शक्त्या न चैनम् अदहद् भृशम् 13,008.028d@001A_0405 ततो देवर्षयो राजन् गच्छन्तो वै विहायसा 13,008.028d@001A_0406 दृष्ट्वा वज्रं विषक्तं तं पक्षिपर्णे ऽब्रुवन् वचः 13,008.028d@001A_0407 सुपर्णः पक्षिगरुडो यस्य पर्णे वरायुधम् 13,008.028d@001A_0408 विषक्तं देवराजस्य वृत्रहन्तुः सनातनम् 13,008.028d@001A_0409 एवं सुपर्णो विहगो वैनतेयः प्रतापवान् 13,008.028d@001A_0410 ऋषयस् तं विजानन्ति चाग्नेयं वैष्णवं पुनः 13,008.028d@001A_0411 वेदाभिष्टुतम् अत्यन्तं स्वर्गमार्गफलप्रदम् 13,008.028d@001A_0412 तनु पर्णं सुपर्णस्य जगृहुर् बर्हिणस् तथा 13,008.028d@001A_0413 भीष्मः 13,008.028d@001A_0413 मयूरा विस्मिताः सर्वे आद्रवन्ति स्म वज्रिणम् 13,008.028d@001A_0414 ततो वज्रं सहस्राक्षो दृष्ट्वा सक्तं वरायुधम् 13,008.028d@001A_0415 ऋषींश् च दृष्ट्वा सहसा सुपर्णम् इदम् अब्रवीत् 13,008.028d@001A_0416 न ते सुपर्ण पश्यामि प्रभावं तेन योधये 13,008.028d@001A_0417 इत्य् उक्ते न मया रक्षा शक्या कर्तुम् अतो ऽन्यथा 13,008.028d@001A_0418 इदं वज्रं मया सार्धं निवृत्तं हि यथागतम् 13,008.028d@001A_0419 ततः सहस्रनयने निवृत्ते गरुडस् तथा 13,008.028d@001A_0420 गरुडः 13,008.028d@001A_0420 कद्रूम् अभ्यागमत् तूर्णम् अमृतं गृह्य भारत 13,008.028d@001A_0421 तदाहृतं मया शीघ्रम् अमृतं जननीकृते 13,008.028d@001A_0422 कद्रूः 13,008.028d@001A_0422 अदासी सा भवत्व् अद्य विनता धर्मचारिणी 13,008.028d@001A_0423 स्वागतं स्वाहृतं चेदम् अमृतं विनतात्मज 13,008.028d@001A_0424 अदासी जननी ते ऽद्य पुत्र कामवशा शुभा 13,008.028d@001A_0425 एवम् उक्ते तदा सा च संप्राप्ता विनता गृहम् 13,008.028d@001A_0426 उपनीय यथान्यायं विहगो बलिनां वरः 13,008.028d@001A_0427 स्मृत्वा निकृत्या विजयं मातुः संप्रतिपद्यत 13,008.028d@001A_0428 वधं च भुजगेन्द्राणां ये वालास् तस्य वाजिनः 13,008.028d@001A_0429 बभूवुर् असितप्रख्या निकृत्या वै जितं त्वया 13,008.028d@001A_0430 ताम् उवाच ततो न्यायं विहगो बलिनां वरः 13,008.028d@001A_0431 उज्जहारामृतं तूर्णम् उत्पपात च रंहसा 13,008.028d@001A_0432 तद् गृहीत्वामृतं तूर्णं प्रयान्तम् अपराजितम् 13,008.028d@001A_0433 कद्रूर् भुजंगजननी सुपर्णम् इदम् अब्रवीत् 13,008.028d@001A_0434 किमर्थं वैनतेय त्वम् आहृत्यामृतम् उत्तमम् 13,008.028d@001A_0435 पुनर् हरसि दुर्बुद्धे मा जातु वृजिनं कृथाः 13,008.028d@001A_0435 सुपर्णः 13,008.028d@001A_0436 अमृताहरणं मे ऽद्य यत् कृतं जननीकृते 13,008.028d@001A_0437 भवत्या वचनाद् एतद् आहरामृतम् इत्य् उत 13,008.028d@001A_0438 आहृतं तद् इदं शीघ्रं मुक्ता च जननी मम 13,008.028d@001A_0439 हराम्य् एष पुनस् तत्र यत एतन् मयाहृतम् 13,008.028d@001A_0440 यदि मां भवती ब्रूयाद् अमृतं मे च दीयताम् 13,008.028d@001A_0441 तथा कुर्यां न वा कुर्यां न हि त्वम् अमृतक्षमा 13,008.028d@001A_0442 भीष्मः 13,008.028d@001A_0442 मया धर्मेण सत्येन विनता च समुद्धृता 13,008.028d@001A_0443 ततो गत्वाथ गरुडः पुरंदरम् उवाच ह 13,008.028d@001A_0444 इदं मया वृत्रहन्तर् हृतं ते ऽमृतम् उत्तमम् 13,008.028d@001A_0445 मात्रर्थे हि तथैवेदं गृहाणामृतम् आहृतम् 13,008.028d@001A_0446 माता च मम देवेश दासीत्वम् उपजग्मुषी 13,008.028d@001A_0447 भुजंगमानां मातुर् वै सा मुक्तामृतदर्शनात् 13,008.028d@001A_0448 एतच् छ्रुत्वा सहस्राक्षः सुपर्णम् अनुमन्यते 13,008.028d@001A_0449 उवाच च मुदा युक्तो दिष्ट्या दिष्ट्येति वासवः 13,008.028d@001A_0450 ऋषयो ये सहस्राक्षम् उपासन्ति सुरैः सह 13,008.028d@001A_0451 ते सर्वे च मुदा युक्ता विश्वे देवास् तथैव च 13,008.028d@001A_0452 ततस् तम् ऋषयः सर्वे देवाश् च भरतर्षभ 13,008.028d@001A_0453 ऊचुः पुरंदरं हृष्टा गरुडो लभतां वरम् 13,008.028d@001A_0454 ततः शचीपतिर् वाक्यम् उवाच प्रहसन्न् इव 13,008.028d@001A_0455 जनिष्यति हृषीकेशः स्वयम् एवैष पक्षिराट् 13,008.028d@001A_0456 केशवः पुण्डरीकाक्षः शूरपुत्रस्य वेश्मनि 13,008.028d@001A_0457 स्वयं धर्मस्य रक्षार्थं विभज्य भुजगाशनः 13,008.028d@001A_0458 एष ते पाण्डवश्रेष्ठ गरुडो ऽथ पतत्रिराट् 13,008.028d@001A_0459 सुपर्णो वैनतेयश् च कीर्तितो भद्रम् अस्तु ते 13,008.028d@001A_0460 तद् एतद् ददतां श्रेष्ठ मयाख्यानं प्रकीर्तितम् 13,008.028d@001A_0461 सुपर्णस्य महाबाहो किं भूयः कथयामि ते 13,009.001 युधिष्ठिर उवाच 13,009.001a ब्राह्मणानां तु ये लोके प्रतिश्रुत्य पितामह 13,009.001c न प्रयच्छन्ति मोहात् ते के भवन्ति महामते 13,009.001d*0046_01 दानधर्मेषु भो भीष्म सदैव निश्चयो हि मे 13,009.002a एतन् मे तत्त्वतो ब्रूहि धर्मं धर्मभृतां वर 13,009.002c प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः 13,009.003 भीष्म उवाच 13,009.003a यो न दद्यात् प्रतिश्रुत्य स्वल्पं वा यदि वा बहु 13,009.003c आशास् तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम् 13,009.004a यां रात्रिं जायते पापो यां च रात्रिं विनश्यति 13,009.004c एतस्मिन्न् अन्तरे यद् यत् सुकृतं तस्य भारत 13,009.004e यच् च तस्य हुतं किं चित् सर्वं तस्योपहन्यते 13,009.004e*0047_01 दत्तं वा भरतर्षभ 13,009.004e*0047_02 तपस् तप्तम् अथो वापि 13,009.005a अत्रैतद् वचनं प्राहुर् धर्मशास्त्रविदो जनाः 13,009.005c निशम्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया 13,009.006a अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः 13,009.006c अश्वानां श्यामकर्णानां सहस्रेण स मुच्यते 13,009.007a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् 13,009.007c सृगालस्य च संवादं वानरस्य च भारत 13,009.008a तौ सखायौ पुरा ह्य् आस्तां मानुषत्वे परंतप 13,009.008c अन्यां योनिं समापन्नौ सार्गालीं वानरीं तथा 13,009.008d*0048_01 संभाषमाणौ तु ततः सख्यं तत्र परस्परम् 13,009.009a ततः परासून् खादन्तं सृगालं वानरो ऽब्रवीत् 13,009.009c श्मशानमध्ये संप्रेक्ष्य पूर्वजातिम् अनुस्मरन् 13,009.010a किं त्वया पापकं कर्म कृतं पूर्वं सुदारुणम् 13,009.010c यस् त्वं श्मशाने मृतकान् पूतिकान् अत्सि कुत्सितान् 13,009.011a एवम् उक्तः प्रत्युवाच सृगालो वानरं तदा 13,009.011c ब्राह्मणस्य प्रतिश्रुत्य न मया तद् उपाकृतम् 13,009.012a तत्कृते पापिकां योनिम् आपन्नो ऽस्मि प्लवंगम 13,009.012c तस्माद् एवंविधं भक्ष्यं भक्षयामि बुभुक्षितः 13,009.012d*0049_01 एतन् मया ते कथितं सृगालो ऽहं यथाभवम् 13,009.012d*0049_02 वानर उवाच 13,009.012d*0049_02 त्वं तु वानरतां प्राप्तः कर्मणा केन तद् वद 13,009.012d*0049_03 पारक्याणि पुरा लोभात् फलान्य् अपहृतानि च 13,009.012d*0049_04 भीष्म उवाच 13,009.012d*0049_04 तेनाहं कर्मदोषेण वानरत्वम् उपागतः 13,009.012d*0049_05 एवं तौ कथयित्वा तु कर्मदोषान् परस्परम् 13,009.012d*0049_06 सृगालो वानरश् चापि प्रतियातौ यथागतम् 13,009.012d*0050_00 भीष्म उवाच 13,009.012d*0050_01 सृगालो वानरं प्राह पुनर् एव नृपोत्तम 13,009.012d*0050_02 किं त्वया पातकं कर्म कृतं येनासि वानरः 13,009.012d*0051_01 स चाप्य् आह ब्राह्मणानां फलाहारः प्लवंगमः 13,009.012d*0051_02 तस्मान् न ब्राह्मणस्वं तु हर्तव्यं विदुषा सदा 13,009.012d*0051_03 सीमाविवादे मोक्तव्यं दातव्यं च प्रतिश्रुतम् 13,009.013a इत्य् एतद् ब्रुवतो राजन् ब्राह्मणस्य मया श्रुतम् 13,009.013c कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम् 13,009.014a श्रुतं चापि मया भूयः कृष्णस्यापि विशां पते 13,009.014c कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव 13,009.014d*0052_01 न हर्तव्यं विप्रधनं क्षन्तव्यं तेषु नित्यशः 13,009.014d*0052_02 बालाश् च नावमन्तव्या दरिद्राः कृपणा अपि 13,009.015a एवम् एव च मां नित्यं ब्राह्मणाः संदिशन्ति वै 13,009.015c प्रतिश्रुत्य भवेद् देयं नाशा कार्या हि ब्राह्मणैः 13,009.016a ब्राह्मणो ह्य् आशया पूर्वं कृतया पृथिवीपते 13,009.016c सुसमिद्धो यथा दीप्तः पावकस् तद्विधः स्मृतः 13,009.017a यं निरीक्षेत संक्रुद्ध आशया पूर्वजातया 13,009.017c प्रदहेत हि तं राजन् कक्षम् अक्षय्यभुग् यथा 13,009.018a स एव हि यदा तुष्टो वचसा प्रतिनन्दति 13,009.018c भवत्य् अगदसंकाशो विषये तस्य भारत 13,009.019a पुत्रान् पौत्रान् पशूंश् चैव बान्धवान् सचिवांस् तथा 13,009.019c पुरं जनपदं चैव शान्तिर् इष्टेव पुष्यति 13,009.020a एतद् धि परमं तेजो ब्राह्मणस्येह दृश्यते 13,009.020c सहस्रकिरणस्येव सवितुर् धरणीतले 13,009.021a तस्माद् दातव्यम् एवेह प्रतिश्रुत्य युधिष्ठिर 13,009.021c यदीच्छेच् छोभनां जातिं प्राप्तुं भरतसत्तम 13,009.022a ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्य् अनुत्तमः 13,009.022c शक्यं प्राप्तुं विशेषेण दानं हि महती क्रिया 13,009.023a इतो दत्तेन जीवन्ति देवताः पितरस् तथा 13,009.023c तस्माद् दानानि देयानि ब्राह्मणेभ्यो विजानता 13,009.024a महद् धि भरतश्रेष्ठ ब्राह्मणस् तीर्थम् उच्यते 13,009.024c वेलायां न तु कस्यां चिद् गच्छेद् विप्रो ह्य् अपूजितः 13,010.001 युधिष्ठिर उवाच 13,010.001a मित्रसौहृदभावेन उपदेशं करोति यः 13,010.001c जात्यावरस्य राजर्षे दोषस् तस्य भवेन् न वा 13,010.002a एतद् इच्छामि तत्त्वेन व्याख्यातुं वै पितामह 13,010.002c सूक्ष्मा गतिर् हि धर्मस्य यत्र मुह्यन्ति मानवाः 13,010.003 भीष्म उवाच 13,010.003a अत्र ते वर्तयिष्यामि शृणु राजन् यथागमम् 13,010.003b*0053_01 दुरुक्तं वचनं राजन् यथान्यायं यथागतम् 13,010.003c ऋषीणां वदतां पूर्वं श्रुतम् आसीद् यथा मया 13,010.004a उपदेशो न कर्तव्यो जातिहीनस्य कस्य चित् 13,010.004c उपदेशे महान् दोष उपाध्यायस्य भाष्यते 13,010.004d*0054_01 नाध्यापयेच् छूद्रम् इह तथा नैव च याजयेत् 13,010.005a निदर्शनम् इदं राजञ् शृणु मे भरतर्षभ 13,010.005c दुरुक्तवचने राजन् यथा पूर्वं युधिष्ठिर 13,010.005e ब्रह्माश्रमपदे वृत्तं पार्श्वे हिमवतः शुभे 13,010.006a तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम् 13,010.006c बहुगुल्मलताकीर्णं मृगद्विजनिषेवितम् 13,010.007a सिद्धचारणसंघुष्टं रम्यं पुष्पितकाननम् 13,010.007c व्रतिभिर् बहुभिः कीर्णं तापसैर् उपशोभितम् 13,010.008a ब्राह्मणैश् च महाभागैः सूर्यज्वलनसंनिभैः 13,010.008c नियमव्रतसंपन्नैः समाकीर्णं तपस्विभिः 13,010.008e दीक्षितैर् भरतश्रेष्ठ यताहारैः कृतात्मभिः 13,010.009a वेदाध्ययनघोषैश् च नादितं भरतर्षभ 13,010.009c वालखिल्यैश् च बहुभिर् यतिभिश् च निषेवितम् 13,010.010a तत्र कश् चित् समुत्साहं कृत्वा शूद्रो दयान्वितः 13,010.010c आगतो ह्य् आश्रमपदं पूजितश् च तपस्विभिः 13,010.011a तांस् तु दृष्ट्वा मुनिगणान् देवकल्पान् महौजसः 13,010.011c वहतो विविधा दीक्षाः संप्रहृष्यत भारत 13,010.012a अथास्य बुद्धिर् अभवत् तपस्ये भरतर्षभ 13,010.012c ततो ऽब्रवीत् कुलपतिं पादौ संगृह्य भारत 13,010.013a भवत्प्रसादाद् इच्छामि धर्मं चर्तुं द्विजर्षभ 13,010.013c तन् मां त्वं भगवन् वक्तुं प्रव्राजयितुम् अर्हसि 13,010.014a वर्णावरो ऽहं भगवञ् शूद्रो जात्यास्मि सत्तम 13,010.014c शुश्रूषां कर्तुम् इच्छामि प्रपन्नाय प्रसीद मे 13,010.015 कुलपतिर् उवाच 13,010.015a न शक्यम् इह शूद्रेण लिङ्गम् आश्रित्य वर्तितुम् 13,010.015c आस्यतां यदि ते बुद्धिः शुश्रूषानिरतो भव 13,010.015d*0055_01 शुश्रूषया परांल् लोकान् अवाप्स्यसि न संशयः 13,010.016 भीष्म उवाच 13,010.016a एवम् उक्तस् तु मुनिना स शूद्रो ऽचिन्तयन् नृप 13,010.016c कथम् अत्र मया कार्यं श्रद्धा धर्मे परा च मे 13,010.016e विज्ञातम् एवं भवतु करिष्ये प्रियम् आत्मनः 13,010.017a गत्वाश्रमपदाद् दूरम् उटजं कृतवांस् तु सः 13,010.017c तत्र वेदिं च भूमिं च देवतायतनानि च 13,010.017e निवेश्य भरतश्रेष्ठ नियमस्थो ऽभवत् सुखम् 13,010.018a अभिषेकांश् च नियमान् देवतायतनेषु च 13,010.018c बलिं च कृत्वा हुत्वा च देवतां चाप्य् अपूजयत् 13,010.019a संकल्पनियमोपेतः फलाहारो जितेन्द्रियः 13,010.019c नित्यं संनिहिताभिश् च ओषधीभिः फलैस् तथा 13,010.020a अतिथीन् पूजयाम् आस यथावत् समुपागतान् 13,010.020c एवं हि सुमहान् कालो व्यत्यक्रामत् स तस्य वै 13,010.021a अथास्य मुनिर् आगच्छत् संगत्या वै तम् आश्रमम् 13,010.021c संपूज्य स्वागतेनर्षिं विधिवत् पर्यतोषयत् 13,010.022a अनुकूलाः कथाः कृत्वा यथावत् पर्यपृच्छत 13,010.022c ऋषिः परमतेजस्वी धर्मात्मा संयतेन्द्रियः 13,010.023a एवं स बहुशस् तस्य शूद्रस्य भरतर्षभ 13,010.023c सो ऽगच्छद् आश्रमम् ऋषिः शूद्रं द्रष्टुं नरर्षभ 13,010.024a अथ तं तापसं शूद्रः सो ऽब्रवीद् भरतर्षभ 13,010.024c पितृकार्यं करिष्यामि तत्र मे ऽनुग्रहं कुरु 13,010.025a बाढम् इत्य् एव तं विप्र उवाच भरतर्षभ 13,010.025b*0056_01 अथ ग्राहयितुं विप्रं शूद्रो नीवारतण्डुलान् 13,010.025c शुचिर् भूत्वा स शूद्रस् तु तस्यर्षेः पाद्यम् आनयत् 13,010.025d*0057_01 शुचिर् भूत्वा नमस्कृत्य तस्य पाद्यम् अथानयत् 13,010.026a अथ दर्भांश् च वन्याश् च ओषधीर् भरतर्षभ 13,010.026c पवित्रम् आसनं चैव बृसीं च समुपानयत् 13,010.027a अथ दक्षिणम् आवृत्य बृसीं परमशीर्षिकाम् 13,010.027c कृताम् अन्यायतो दृष्ट्वा ततस् तम् ऋषिर् अब्रवीत् 13,010.028a कुरुष्वैतां पूर्वशीर्षां भव चोदङ्मुखः शुचिः 13,010.028c स च तत् कृतव्ठशूद्रः सर्वं यद् ऋषिर् अब्रवीत् 13,010.029a यथोपदिष्टं मेधावी दर्भादींस् तान् यथातथम् 13,010.029c हव्यकव्यविधिं कृत्स्नम् उक्तं तेन तपस्विना 13,010.030a ऋषिणा पितृकार्ये च स च धर्मपथे स्थितः 13,010.030c पितृकार्ये कृते चापि विसृष्टः स जगाम ह 13,010.031a अथ दीर्घस्य कालस्य स तप्यञ् शूद्रतापसः 13,010.031c वने पञ्चत्वम् अगमत् सुकृतेन च तेन वै 13,010.031e अजायत महाराजराजवंशे महाद्युतिः 13,010.032a तथैव स ऋषिस् तात कालधर्मम् अवाप्य ह 13,010.032c पुरोहितकुले विप्र आजातो भरतर्षभ 13,010.033a एवं तौ तत्र संभूताव् उभौ शूद्रमुनी तदा 13,010.033c क्रमेण वर्धितौ चापि विद्यासु कुशलाव् उभौ 13,010.034a अथर्ववेदे वेदे च बभूवर्षिः सुनिश्चितः 13,010.034c कल्पप्रयोगे चोत्पन्ने ज्योतिषे च परं गतः 13,010.034e सख्ये चापि परा प्रीतिस् तयोश् चापि व्यवर्धत 13,010.035a पितर्य् उपरते चापि कृतशौचः स भारत 13,010.035c अभिषिक्तः प्रकृतिभी राजपुत्रः स पार्थिवः 13,010.035e अभिषिक्तेन स ऋषिर् अभिषिक्तः पुरोहितः 13,010.036a स तं पुरोधाय सुखम् अवसद् भरतर्षभ 13,010.036c राज्यं शशास धर्मेण प्रजाश् च परिपालयन् 13,010.037a पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत् 13,010.037c उत्स्मयन् प्राहसच् चापि दृष्ट्वा राजा पुरोहितम् 13,010.037e एवं स बहुशो राजन् पुरोधसम् उपाहसत् 13,010.038a लक्षयित्वा पुरोधास् तु बहुशस्तं नराधिपम् 13,010.038c उत्स्मयन्तं च सततं दृष्ट्वासौ मन्युमान् अभूत् 13,010.039a अथ शून्ये पुरोधास् तु सह राज्ञा समागतः 13,010.039c कथाभिर् अनुकूलाभी राजानम् अभिरामयत् 13,010.040a ततो ऽब्रवीन् नरेन्द्रं स पुरोधा भरतर्षभ 13,010.040c वरम् इच्छाम्य् अहं त्व् एकं त्वया दत्तं महाद्युते 13,010.041 राजोवाच 13,010.041a वराणां ते शतं दद्यां किम् उतैकं द्विजोत्तम 13,010.041c स्नेहाच् च बहुमानाच् च नास्त्य् अदेयं हि मे तव 13,010.042 पुरोहित उवाच 13,010.042a एकं वै वरम् इच्छामि यदि तुष्टो ऽसि पार्थिव 13,010.042c यद् ददासि महाराज सत्यं तद् वद मानृतम् 13,010.043 भीष्म उवाच 13,010.043a बाढम् इत्य् एव तं राजा प्रत्युवाच युधिष्ठिर 13,010.043c यदि ज्ञास्यामि वक्ष्यामि अजानन् न तु संवदे 13,010.044 पुरोहित उवाच 13,010.044a पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत् 13,010.044c शान्तिहोमेषु च सदा किं त्वं हससि वीक्ष्य माम् 13,010.045a सव्रीडं वै भवति हि मनो मे हसता त्वया 13,010.045c कामया शापितो राजन् नान्यथा वक्तुम् अर्हसि 13,010.046a भाव्यं हि कारणेनात्र न ते हास्यम् अकारणम् 13,010.046c कौतूहलं मे सुभृशं तत्त्वेन कथयस्व मे 13,010.047 राजोवाच 13,010.047a एवम् उक्ते त्वया विप्र यद् अवाच्यं भवेद् अपि 13,010.047c अवश्यम् एव वक्तव्यं शृणुष्वैकमना द्विज 13,010.048a पूर्वदेहे यथा वृत्तं तन् निबोध द्विजोत्तम 13,010.048c जातिं स्मराम्य् अहं ब्रह्मन्न् अवधानेन मे शृणु 13,010.049a शूद्रो ऽहम् अभवं पूर्वं तापसो भृशसंयुतः 13,010.049c ऋषिर् उग्रतपास् त्वं च तदाभूर् द्विजसत्तम 13,010.050a प्रीयता हि तदा ब्रह्मन् ममानुग्रहबुद्धिना 13,010.050c पितृकार्ये त्वया पूर्वम् उपदेशः कृतो ऽनघ 13,010.050e बृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम 13,010.051a एतेन कर्मदोषेण पुरोधास् त्वम् अजायथाः 13,010.051c अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम् 13,010.051e मत्कृते ह्य् उपदेशेन त्वया प्राप्तम् इदं फलम् 13,010.052a एतस्मात् कारणाद् ब्रह्मन् प्रहसे त्वां द्विजोत्तम 13,010.052c न त्वां परिभवन् ब्रह्मन् प्रहसामि गुरुर् भवान् 13,010.053a विपर्ययेण मे मन्युस् तेन संतप्यते मनः 13,010.053c जातिं स्मराम्य् अहं तुभ्यम् अतस् त्वां प्रहसामि वै 13,010.054a एवं तवोग्रं हि तप उपदेशेन नाशितम् 13,010.054c पुरोहितत्वम् उत्सृज्य यतस्व त्वं पुनर्भवे 13,010.055a इतस् त्वम् अधमाम् अन्यां मा योनिं प्राप्स्यसे द्विज 13,010.055c गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम 13,010.056 भीष्म उवाच 13,010.056a ततो विसृष्टो राज्ञा तु विप्रो दानान्य् अनेकशः 13,010.056c ब्राह्मणेभ्यो ददौ वित्तं भूमिं ग्रामांश् च सर्वशः 13,010.057a कृच्छ्राणि चीर्त्वा च ततो यथोक्तानि द्विजोत्तमः 13,010.057c तीर्थानि चाभिगत्वा वै दानानि विविधानि च 13,010.058a दत्त्वा गाश् चैव विप्राणां पूतात्मा सो ऽभवद् द्विजः 13,010.058c तम् एव चाश्रमं गत्वा चचार विपुलं तपः 13,010.059a ततः सिद्धिं परां प्राप्तो ब्राह्मणो राजसत्तम 13,010.059c संमतश् चाभवत् तेषाम् आश्रमे ''श्रमवासिनाम् 13,010.060a एवं प्राप्तो महत् कृच्छ्रम् ऋषिः स नृपसत्तम 13,010.060c ब्राह्मणेन न वक्तव्यं तस्माद् वर्णावरे जने 13,010.061a वर्जयेद् उपदेशं च सदैव ब्राह्मणो नृप 13,010.061c उपदेशं हि कुर्वाणो द्विजः कृच्छ्रम् अवाप्नुयात् 13,010.062a एषितव्यं सदा वाचा नृपेण द्विजसत्तमात् 13,010.062c न प्रवक्तव्यम् इह हि किं चिद् वर्णावरे जने 13,010.063a ब्राह्मणाः क्षत्रिया वैश्यास् त्रयो वर्णा द्विजातयः 13,010.063c एतेषु कथयन् राजन् ब्राह्मणो न प्रदुष्यति 13,010.064a तस्मात् सद्भिर् न वक्तव्यं कस्य चित् किं चिद् अग्रतः 13,010.064c सूक्ष्मा गतिर् हि धर्मस्य दुर्ज्ञेया ह्य् अकृतात्मभिः 13,010.065a तस्मान् मौनानि मुनयो दीक्षां कुर्वन्ति चादृताः 13,010.065c दुरुक्तस्य भयाद् राजन् नानुभाषन्ति किं चन 13,010.066a धार्मिका गुणसंपन्नाः सत्यार्जवपरायणाः 13,010.066c दुरुक्तवाचाभिहताः प्राप्नुवन्तीह दुष्कृतम् 13,010.067a उपदेशो न कर्तव्यः कदा चिद् अपि कस्य चित् 13,010.067c उपदेशाद् धि तत् पापं ब्राह्मणः समवाप्नुयात् 13,010.068a विमृश्य तस्मात् प्राज्ञेन वक्तव्यं धर्मम् इच्छता 13,010.068c सत्यानृतेन हि कृत उपदेशो हिनस्ति वै 13,010.069a वक्तव्यम् इह पृष्टेन विनिश्चित्य विपर्ययम् 13,010.069c स चोपदेशः कर्तव्यो येन धर्मम् अवाप्नुयात् 13,010.070a एतत् ते सर्वम् आख्यातम् उपदेशे कृते सति 13,010.070c महान् क्लेशो हि भवति तस्मान् नोपदिशेत् क्व चित् 13,011.001 युधिष्ठिर उवाच 13,011.001a कीदृशे पुरुषे तात स्त्रीषु वा भरतर्षभ 13,011.001c श्रीः पद्मा वसते नित्यं तन् मे ब्रूहि पितामह 13,011.002 भीष्म उवाच 13,011.002a अत्र ते वर्तयिष्यामि यथादृष्टं यथाश्रुतम् 13,011.002c रुक्मिणी देवकीपुत्रसंनिधौ पर्यपृच्छत 13,011.003a नारायणस्याङ्कगतां ज्वलन्तीं; दृष्ट्वा श्रियं पद्मसमानवक्त्राम् 13,011.003c कौतूहलाद् विस्मितचारुनेत्रा; पप्रच्छ माता मकरध्वजस्य 13,011.004a कानीह भूतान्य् उपसेवसे त्वं; संतिष्ठती कानि न सेवसे त्वम् 13,011.004c तानि त्रिलोकेश्वरभूतकान्ते; तत्त्वेन मे ब्रूहि महर्षिकन्ये 13,011.005a एवं तदा श्रीर् अभिभाष्यमाणा; देव्या समक्षं गरुडध्वजस्य 13,011.005c उवाच वाक्यं मधुराभिधानं; मनोहरं चन्द्रमुखी प्रसन्ना 13,011.006a वसामि सत्ये सुभगे प्रगल्भे; दक्षे नरे कर्मणि वर्तमाने 13,011.006b*0058_01 अक्रोधने देवपरे कृतज्ञे 13,011.006b*0058_02 जितेन्द्रिये नित्यम् उदीर्णसत्त्वे 13,011.006c नाकर्मशीले पुरुषे वसामि; न नास्तिके सांकरिके कृतघ्ने 13,011.006e न भिन्नवृत्ते न नृशंसवृत्ते; न चापि चौरे न गुरुष्व् असूये 13,011.007a ये चाल्पतेजोबलसत्त्वसारा; हृष्यन्ति कुप्यन्ति च यत्र तत्र 13,011.007c न देवि तिष्ठामि तथाविधेषु; नरेषु संसुप्तमनोरथेषु 13,011.008a यश् चात्मनि प्रार्थयते न किं चिद्; यश् च स्वभावोपहतान्तरात्मा 13,011.008c तेष्व् अल्पसंतोषरतेषु नित्यं; नरेषु नाहं निवसामि देवि 13,011.009a वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु 13,011.009c वृद्धसेविषु दान्तेषु सत्त्वज्ञेषु महात्मसु 13,011.009d*0059_01 अवन्ध्यकालेषु सदा स्नानशौचरतेषु च 13,011.009d*0059_02 ब्रह्मचर्यतपोज्ञानगोद्विजातिप्रियेषु च 13,011.010a स्त्रीषु क्षान्तासु दान्तासु देवद्विजपरासु च 13,011.010c वसामि सत्यशीलासु स्वभावनिरतासु च 13,011.010d*0060_01 विशुद्धगृहभाण्डासु गोधान्याभिरतासु च 13,011.010d*0061_01 स्वधर्मशीलेषु च धर्मवित्सु 13,011.010d*0061_02 वृद्धोपसेवानिरते च दान्ते 13,011.010d*0061_03 कृतात्मनि क्षान्तिपरे समर्थे 13,011.010d*0061_04 क्षान्तासु दान्तासु तथाबलासु 13,011.010d*0061_05 सत्यस्वभावार्जवसंयुतासु 13,011.010d*0061_06 वसामि देवद्विजपूजितासु 13,011.011a प्रकीर्णभाण्डाम् अनवेक्ष्यकारिणीं; सदा च भर्तुः प्रतिकूलवादिनीम् 13,011.011c परस्य वेश्माभिरताम् अलज्जाम्; एवंविधां स्त्रीं परिवर्जयामि 13,011.012a लोलाम् अचोक्षाम् अवलेहिनीं च; व्यपेतधैर्यां कलहप्रियां च 13,011.012c निद्राभिभूतां सततं शयानाम्; एवंविधां स्त्रीं परिवर्जयामि 13,011.013a सत्यासु नित्यं प्रियदर्शनासु; सौभाग्ययुक्तासु गुणान्वितासु 13,011.013c वसामि नारीषु पतिव्रतासु; कल्याणशीलासु विभूषितासु 13,011.014a यानेषु कन्यासु विभूषणेषु; यज्ञेषु मेघेषु च वृष्टिमत्सु 13,011.014c वसामि फुल्लासु च पद्मिनीषु; नक्षत्रवीथीषु च शारदीषु 13,011.015a शैलेषु गोष्ठेषु तथा वनेषु; सरःसु फुल्लोत्पलपङ्कजेषु 13,011.015c नदीषु हंसस्वननादितासु; क्रौञ्चावघुष्टस्वरशोभितासु 13,011.016a विस्तीर्णकूलह्रदशोभितासु; तपस्विसिद्धद्विजसेवितासु 13,011.016c वसामि नित्यं सुबहूदकासु; सिंहैर् गजैश् चाकुलितोदकासु 13,011.016e मत्ते गजे गोवृषभे नरेन्द्रे; सिंहासने सत्पुरुषे च नित्यम् 13,011.017a यस्मिन् गृहे हूयते हव्यवाहो; गोब्राह्मणश् चार्च्यते देवताश् च 13,011.017b*0062_01 यस्मिञ् जनो हव्यभुजं जुहोति 13,011.017b*0062_02 गोब्राह्मणं चार्चति देवताश् च 13,011.017b*0063_01 यस्मिन् यज्ञे हूयति हव्यवाहे 13,011.017b*0063_02 गोब्राह्मणाभ्यर्चितदेवतासु 13,011.017c काले च पुष्पैर् बलयः क्रियन्ते; तस्मिन् गृहे नित्यम् उपैमि वासम् 13,011.018a स्वाध्यायनित्येषु द्विजेषु नित्यं; क्षत्रे च धर्माभिरते सदैव 13,011.018c वैश्ये च कृष्याभिरते वसामि; शूद्रे च शुश्रूषणनित्ययुक्ते 13,011.019a नारायणे त्व् एकमना वसामि; सर्वेण भावेन शरीरभूता 13,011.019c तस्मिन् हि धर्मः सुमहान् निविष्टो; ब्रह्मण्यता चात्र तथा प्रियत्वम् 13,011.020a नाहं शरीरेण वसामि देवि; नैवं मया शक्यम् इहाभिधातुम् 13,011.020c यस्मिंस् तु भावेन वसामि पुंसि; स वर्धते धर्मयशोर्थकामैः 13,011.020d@002_0000 युधिष्ठिरः 13,011.020d@002_0001 प्रायश्चित्तं कृतघ्नानां प्रतिब्रूहि पितामह 13,011.020d@002_0002 मातॄः पितॄन् गुरूंश् चैव ये ऽवमन्यन्ति मोहिताः 13,011.020d@002_0003 ये चाप्य् अन्ये परे तात कृतघ्ना निरपत्रपाः 13,011.020d@002_0004 भीष्मः 13,011.020d@002_0004 तेषां गतिं महाबाहो श्रोतुम् इच्छामि तत्त्वतः 13,011.020d@002_0005 कृतघ्नानां गतिस् तात नरके शाश्वतीः समाः 13,011.020d@002_0006 मातापितृगुरूणां च ये न तिष्ठन्त शासने 13,011.020d@002_0007 कृमिकीटपिपीलेषु जायन्ते स्थावरेषु च 13,011.020d@002_0008 दुर्लभो हि पुनस् तेषां मानुष्ये पुनरुद्भवः 13,011.020d@002_0009 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,011.020d@002_0010 वत्सनाभो महाप्राज्ञो महर्षिः संशितव्रतः 13,011.020d@002_0011 वल्मीकभूतो ब्रह्मर्षिस् तप्यते सुमहत् तपः 13,011.020d@002_0012 तस्मिंश् च तप्यति तपो वासवो भरतर्षभ 13,011.020d@002_0013 ववर्ष सुमहद् वर्षं सविद्युत् स्तनयित्नुमान् 13,011.020d@002_0014 तत्र सप्ताहवर्षं तु मुमुचे पाकशासनः 13,011.020d@002_0015 निमीलिताक्षस् तद् वर्षं प्रत्यगृह्णत वै द्विजः 13,011.020d@002_0016 तस्मिन् पतति वर्षे तु शीतवातसमन्विते 13,011.020d@002_0017 विशीर्णध्वस्तशिखरो वल्मीको ऽशनिताडितः 13,011.020d@002_0018 ताड्यमाने ततस् तस्मिन् वत्सनाभे महात्मनि 13,011.020d@002_0019 कारुण्यात् तस्य धर्मस् तु आनृशंस्यम् अथाकरोत् 13,011.020d@002_0020 चिन्तयानस्य ब्रह्मर्षिं तपन्तम् अतिधार्मिकम् 13,011.020d@002_0021 अनुरूपा मतिः क्षिप्रम् उपजाता स्वभावजा 13,011.020d@002_0022 स्वं रूपं माहिषं कृत्वा सुमहान्तं मनोहरम् 13,011.020d@002_0023 त्राणार्थं वत्सनाभस्य चतुष्पाद् उपरि स्थितः 13,011.020d@002_0024 यदा त्व् अपगतं वर्षं वृष्टिवातसमन्वितम् 13,011.020d@002_0025 ततो महिषरूपेण धर्मो धर्मभृतां वर 13,011.020d@002_0026 शनैर् वल्मीकम् उत्सृज्य प्राद्रवद् भरतर्षभ 13,011.020d@002_0027 स्थिते ऽस्मिन् वृष्टिसंपाते वीक्षते स्म महातपाः 13,011.020d@002_0028 दिशश् च विपुलास् तत्र गिरीणां शिखराणि च 13,011.020d@002_0029 दृष्ट्वा च पृथिवीं सर्वां सलिलेन परिप्लुताम् 13,011.020d@002_0030 जलाशयान् स तान् दृष्ट्वा विप्रः प्रमुदितो ऽभवत् 13,011.020d@002_0031 अचिन्तयद् विस्मितश् च वर्षात् केनास्मि रक्षितः 13,011.020d@002_0032 सो ऽपश्यत् तत्र महिषम् अवस्थितम् अदूरतः 13,011.020d@002_0033 तिर्यग्योनाव् अपि कथं दृश्यते धर्मवत्सलः 13,011.020d@002_0034 अतो नु भद्रमहिषः शिलापट्टम् अवस्थितः 13,011.020d@002_0035 पीवरश् चैव बल्यश् च बहुमांसो भवेद् अयम् 13,011.020d@002_0036 तस्य बुद्धिर् इयं जाता धर्मसंसक्तजा मुनेः 13,011.020d@002_0037 कृतघ्ना नरकं यान्ति ये च विश्वस्तघातिनः 13,011.020d@002_0038 निष्कृतिं नेह पश्यामि कृतघ्नानां कथं चन 13,011.020d@002_0039 ऋते प्राणपरित्यागाद् धर्मज्ञानां वचो यथा 13,011.020d@002_0040 अकृत्वा भरणं पित्रोर् अदत्त्वा गुरुदक्षिणाम् 13,011.020d@002_0041 कृतघ्नतां च संप्राप्य मरणान्ता च निष्कृतिः 13,011.020d@002_0042 आकाङ्क्षायाम् उपेक्षायां चोपपातकम् उत्तमम् 13,011.020d@002_0043 तस्मात् प्राणान् परित्यक्ष्ये प्रायश्चित्तार्थम् इत्य् उत 13,011.020d@002_0044 स मेरुशिखरं गत्वा निःसङ्गेनान्तरात्मना 13,011.020d@002_0045 प्रायश्चित्तं कर्तुकामः शरीरं त्यक्तुम् उद्यतः 13,011.020d@002_0046 धर्मः 13,011.020d@002_0046 निगृहीतश् च धर्मात्मा हस्ते धर्मेण धर्मवित् 13,011.020d@002_0047 वत्सनाभ महाप्राज्ञ बहुवर्षशतायुष 13,011.020d@002_0048 परितुष्टो ऽस्मि त्यागेन निःसङ्गेन तथात्मनः 13,011.020d@002_0049 एवं धर्मभृतः सर्वे विमृशन्ति कृताकृतम् 13,011.020d@002_0050 न कश् चिद् वत्सनाभस्य यस्य नोपहतं मनः 13,011.020d@002_0051 यश् चानवद्यश् चरति शक्तो धर्मं च सर्वशः 13,011.020d@002_0052 निवर्तस्व महाप्राज्ञ पूतात्मा ह्य् असि शाश्वतः 13,012.001 युधिष्ठिर उवाच 13,012.001a स्त्रीपुंसयोः संप्रयोगे स्पर्शः कस्याधिको भवेत् 13,012.001c एतन् मे संशयं राजन् यथावद् वक्तुम् अर्हसि 13,012.002 भीष्म उवाच 13,012.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,012.002c भङ्गाश्वनेन शक्रस्य यथा वैरम् अभूत् पुरा 13,012.003a पुरा भङ्गाश्वनो नाम राजर्षिर् अतिधार्मिकः 13,012.003c अपुत्रः स नरव्याघ्र पुत्रार्थं यज्ञम् आहरत् 13,012.004a अग्निष्टुं नाम राजर्षिर् इन्द्रद्विष्टं महाबलः 13,012.004c प्रायश्चित्तेषु मर्त्यानां पुत्रकामस्य चेष्यते 13,012.005a इन्द्रो ज्ञात्वा तु तं यज्ञं महाभागः सुरेश्वरः 13,012.005c अन्तरं तस्य राजर्षेर् अन्विच्छन् नियतात्मनः 13,012.005d*0064_01 न चैवास्यान्तरं राजन् स ददर्श महात्मनः 13,012.006a कस्य चित् त्व् अथ कालस्य मृगयाम् अटतो नृप 13,012.006c इदम् अन्तरम् इत्य् एव शक्रो नृपम् अमोहयत् 13,012.007a एकाश्वेन च राजर्षिर् भ्रान्त इन्द्रेण मोहितः 13,012.007c न दिशो ऽविन्दत नृपः क्षुत्पिपासार्दितस् तदा 13,012.008a इतश् चेतश् च वै धावञ् श्रमतृष्णार्दितो नृपः 13,012.008c सरो ऽपश्यत् सुरुचिरं पूर्णं परमवारिणा 13,012.008e सो ऽवगाह्य सरस् तात पाययाम् आस वाजिनम् 13,012.009a अथ पीतोदकं सो ऽश्वं वृक्षे बद्ध्वा नृपोत्तमः 13,012.009c अवगाह्य ततः स्नातो राजा स्त्रीत्वम् अवाप ह 13,012.010a आत्मानं स्त्रीकृतं दृष्ट्वा व्रीडितो नृपसत्तमः 13,012.010c चिन्तानुगतसर्वात्मा व्याकुलेन्द्रियचेतनः 13,012.011a आरोहिष्ये कथं त्व् अश्वं कथं यास्यामि वै पुरम् 13,012.011c अग्निष्टुं नाम इष्टं मे पुत्राणां शतम् औरसम् 13,012.012a जातं महाबलानां वै तान् प्रवक्ष्यामि किं त्व् अहम् 13,012.012c दारेषु चास्मदीयेषु पौरजानपदेषु च 13,012.013a मृदुत्वं च तनुत्वं च विक्लवत्वं तथैव च 13,012.013b*0065_01 हावभावादिलावण्यस्त्रीगुणाद् वा कुतूहलम् 13,012.013c स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः 13,012.013e व्यायामः कर्कशत्वं च वीर्यं च पुरुषे गुणाः 13,012.014a पौरुषं विप्रनष्टं मे स्त्रीत्वं केनापि मे ऽभवत् 13,012.014c स्त्रीभावात् कथम् अश्वं तु पुनर् आरोढुम् उत्सहे 13,012.015a महता त्व् अथ खेदेन आरुह्याश्वं नराधिपः 13,012.015c पुनर् आयात् पुरं तात स्त्रीभूतो नृपसत्तम 13,012.016a पुत्रा दाराश् च भृत्याश् च पौरजानपदाश् च ते 13,012.016c किं न्व् इदं त्व् इति विज्ञाय विस्मयं परमं गताः 13,012.017a अथोवाच स राजर्षिः स्त्रीभूतो वदतां वरः 13,012.017c मृगयाम् अस्मि निर्यातो बलैः परिवृतो दृढम् 13,012.017e उद्भ्रान्तः प्राविशं घोराम् अटवीं दैवमोहितः 13,012.018a अटव्यां च सुघोरायां तृष्णार्तो नष्टचेतनः 13,012.018c सरः सुरुचिरप्रख्यम् अपश्यं पक्षिभिर् वृतम् 13,012.019a तत्रावगाढः स्त्रीभूतो व्यक्तं दैवान् न संशयः 13,012.019c अतृप्त इव पुत्राणां दाराणां च धनस्य च 13,012.019d*0066_01 नामगोत्राणि चाभाष्य दाराणां मन्त्रिणां तथा 13,012.020a उवाच पुत्रांश् च ततः स्त्रीभूतः पार्थिवोत्तमः 13,012.020c संप्रीत्या भुज्यतां राज्यं वनं यास्यामि पुत्रकाः 13,012.020e अभिषिच्य स पुत्राणां शतं राजा वनं गतः 13,012.020f*0067_01 एवम् उक्त्वा पुत्रशतं वनम् एव जगाम ह 13,012.020f*0068_01 स पुत्राणां शतं राजा अभिषिच्य वनं गतः 13,012.021a ताम् आश्रमे स्त्रियं तात तापसो ऽभ्यवपद्यत 13,012.021c तापसेनास्य पुत्राणाम् आश्रमे ऽप्य् अभवच् छतम् 13,012.022a अथ सा तान् सुतान् गृह्य पूर्वपुत्रान् अभाषत 13,012.022c पुरुषत्वे सुता यूयं स्त्रीत्वे चेमे शतं सुताः 13,012.023a एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः 13,012.023c सहिता भ्रातरस् ते ऽथ राज्यं बुभुजिरे तदा 13,012.024a तान् दृष्ट्वा भ्रातृभावेन भुञ्जानान् राज्यम् उत्तमम् 13,012.024c चिन्तयाम् आस देवेन्द्रो मन्युनाभिपरिप्लुतः 13,012.024e उपकारो ऽस्य राजर्षेः कृतो नापकृतं मया 13,012.025a ततो ब्राह्मणरूपेण देवराजः शतक्रतुः 13,012.025c भेदयाम् आस तान् गत्वा नगरं वै नृपात्मजान् 13,012.026a भ्रातॄणां नास्ति सौभ्रात्रं ये ऽप्य् एकस्य पितुः सुताः 13,012.026c राज्यहेतोर् विवदिताः कश्यपस्य सुरासुराः 13,012.027a यूयं भङ्गाश्वनापत्यास् तापसस्येतरे सुताः 13,012.027c कश्यपस्य सुराश् चैव असुराश् च सुतास् तथा 13,012.027e युष्माकं पैतृकं राज्यं भुज्यते तापसात्मजैः 13,012.028a इन्द्रेण भेदितास् ते तु युद्धे ऽन्योन्यम् अपातयन् 13,012.028c तच् छ्रुत्वा तापसी चापि संतप्ता प्ररुरोद ह 13,012.029a ब्राह्मणच्छद्मनाभ्येत्य ताम् इन्द्रो ऽथान्वपृच्छत 13,012.029c केन दुःखेन संतप्ता रोदिषि त्वं वरानने 13,012.030a ब्राह्मणं तु ततो दृष्ट्वा सा स्त्री करुणम् अब्रवीत् 13,012.030c पुत्राणां द्वे शते ब्रह्मन् कालेन विनिपातिते 13,012.031a अहं राजाभवं विप्र तत्र पुत्रशतं मया 13,012.031c समुत्पन्नं सुरूपाणां विक्रान्तानां द्विजोत्तम 13,012.032a कदा चिन् मृगयां यात उद्भ्रान्तो गहने वने 13,012.032c अवगाढश् च सरसि स्त्रीभूतो ब्राह्मणोत्तम 13,012.032e पुत्रान् राज्ये प्रतिष्ठाप्य वनम् अस्मि ततो गतः 13,012.033a स्त्रियाश् च मे पुत्रशतं तापसेन महात्मना 13,012.033c आश्रमे जनितं ब्रह्मन् नीतास् ते नगरं मया 13,012.034a तेषां च वैरम् उत्पन्नं कालयोगेन वै द्विज 13,012.034c एतच् छोचामि विप्रेन्द्र दैवेनाभिपरिप्लुता 13,012.035a इन्द्रस् तां दुःखितां दृष्ट्वा अब्रवीत् परुषं वचः 13,012.035c पुरा सुदुःसहं भद्रे मम दुःखं त्वया कृतम् 13,012.036a इन्द्रद्विष्टेन यजता माम् अनादृत्य दुर्मते 13,012.036c इन्द्रो ऽहम् अस्मि दुर्बुद्धे वैरं ते यातितं मया 13,012.037a इन्द्रं तु दृष्ट्वा राजर्षिः पादयोः शिरसा गतः 13,012.037c प्रसीद त्रिदशश्रेष्ठ पुत्रकामेन स क्रतुः 13,012.037e इष्टस् त्रिदशशार्दूल तत्र मे क्षन्तुम् अर्हसि 13,012.037f*0069_01 इन्द्रः सुरपतिश् चैव वज्रहस्तो महाबलः 13,012.037f*0069_02 ऐरावतगजारूढः सहस्राक्ष नमो ऽस्तु ते 13,012.038a प्रणिपातेन तस्येन्द्रः परितुष्टो वरं ददौ 13,012.038c पुत्रा वै कतमे राजञ् जीवन्तु तव शंस मे 13,012.038e स्त्रीभूतस्य हि ये जाताः पुरुषस्याथ ये ऽभवन् 13,012.039a तापसी तु ततः शक्रम् उवाच प्रयताञ्जलिः 13,012.039c स्त्रीभूतस्य हि ये जातास् ते मे जीवन्तु वासव 13,012.040a इन्द्रस् तु विस्मितो हृष्टः स्त्रियं पप्रच्छ तां पुनः 13,012.040c पुरुषोत्पादिता ये ते कथं द्वेष्याः सुतास् तव 13,012.041a स्त्रीभूतस्य हि ये जाताः स्नेहस् तेभ्यो ऽधिकः कथम् 13,012.041c कारणं श्रोतुम् इच्छामि तन् मे वक्तुम् इहार्हसि 13,012.042 stry उवाच 13,012.042a स्त्रियास् त्व् अभ्यधिकः स्नेहो न तथा पुरुषस्य वै 13,012.042c तस्मात् ते शक्र जीवन्तु ये जाताः स्त्रीकृतस्य वै 13,012.043 भीष्म उवाच 13,012.043a एवम् उक्ते ततस् त्व् इन्द्रः प्रीतो वाक्यम् उवाच ह 13,012.043c सर्व एवेह जीवन्तु पुत्रास् ते सत्यवादिनि 13,012.044a वरं च वृणु राजेन्द्र यं त्वम् इच्छसि सुव्रत 13,012.044c पुरुषत्वम् अथ स्त्रीत्वं मत्तो यद् अभिकाङ्क्षसि 13,012.045 stry उवाच 13,012.045a स्त्रीत्वम् एव वृणे शक्र प्रसन्ने त्वयि वासव 13,012.046a एवम् उक्तस् तु देवेन्द्रस् तां स्त्रियं प्रत्युवाच ह 13,012.046c पुरुषत्वं कथं त्यक्त्वा स्त्रीत्वं रोचयसे विभो 13,012.047a एवम् उक्तः प्रत्युवाच स्त्रीभूतो राजसत्तमः 13,012.047c स्त्रियाः पुरुषसंयोगे प्रीतिर् अभ्यधिका सदा 13,012.047e एतस्मात् कारणाच् छक्र स्त्रीत्वम् एव वृणोम्य् अहम् 13,012.048a रमे चैवाधिकं स्त्रीत्वे सत्यं वै देवसत्तम 13,012.048c स्त्रीभावेन हि तुष्टो ऽस्मि गम्यतां त्रिदशाधिप 13,012.049a एवम् अस्त्व् इति चोक्त्वा ताम् आपृच्छ्य त्रिदिवं गतः 13,012.049c एवं स्त्रिया महाराज अधिका प्रीतिर् उच्यते 13,013.001 युधिष्ठिर उवाच 13,013.001a किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना 13,013.001c कथं वै लोकयात्रां तु किंशीलश् च समाचरेत् 13,013.002 भीष्म उवाच 13,013.002*0070_01 देवे नारायणे भक्तिः शंकरे साधुपूजया 13,013.002*0070_02 ध्यानेनाथ जपैः कार्या स्वधर्मैः शुचितेजसा 13,013.002a कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम् 13,013.002c मनसा त्रिविधं चैव दश कर्मपथांस् त्यजेत् 13,013.003a प्राणातिपातं स्तैन्यं च परदारम् अथापि च 13,013.003c त्रीणि पापानि कायेन सर्वतः परिवर्जयेत् 13,013.004a असत्प्रलापं पारुष्यं पैशुन्यम् अनृतं तथा 13,013.004c चत्वारि वाचा राजेन्द्र न जल्पेन् नानुचिन्तयेत् 13,013.005a अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम् 13,013.005c कर्मणां फलम् अस्तीति त्रिविधं मनसा चरेत् 13,013.006a तस्माद् वाक्कायमनसा नाचरेद् अशुभं नरः 13,013.006c शुभाशुभान्य् आचरन् हि तस्य तस्याश्नुते फलम् 13,013.006d*0071_01 शुभान्य् एवाचरंल् लोके भक्तो नारायणस्य हि 13,013.006d*0071_02 तस्यैव तु पदं सूक्ष्मं प्रसादाद् अश्नुयात् परम् 13,013.006d@003_0000 युधिष्ठिरः 13,013.006d@003_0001 चित्तं मे दूयते तात लोके परम् अविन्दतः 13,013.006d@003_0002 अशाश्वतम् इदं सर्वं जगत् स्थावरजंगमम् 13,013.006d@003_0003 ऋते नारायणं पुण्यं प्रतिभाति पितामह 13,013.006d@003_0004 नारायणो हि विश्वात्मा पुरुषः पुष्करेक्षणः 13,013.006d@003_0005 भीष्मः 13,013.006d@003_0005 तस्यास्य देवकीसूनोः श्रुतं कृत्स्नं त्वयानघ 13,013.006d@003_0006 युधिष्ठिर महाप्राज्ञ मया दृष्टं च संगरे 13,013.006d@003_0006 युधिष्ठिरः 13,013.006d@003_0007 त्वत्त एव तु राजेन्द्र राजधर्माश् च पुष्कलाः 13,013.006d@003_0008 श्रुतं पुराणम् अखिलं नारदेन निवेदितम् 13,013.006d@003_0009 गुह्यं नारायणाख्यानं त्रिविधक्लेशनाशनम् 13,013.006d@003_0010 एकान्तधर्मनियमाः समासव्यासकल्पिताः 13,013.006d@003_0011 कथिता वै महाभाग त्वया वै मदनुग्रहात् 13,013.006d@003_0012 लोकरक्षणकर्तृत्वं तस्यैव हरिमेधसः 13,013.006d@003_0013 आतिथेयविधिश् चैव तपांसि नियमाश् च ये 13,013.006d@003_0014 वेदवादप्रसिद्धाश् च वाजपेयादयो मखाः 13,013.006d@003_0015 यज्ञा द्रविणनिष्पाद्या अग्निहोत्रानुपालिताः 13,013.006d@003_0016 जपयज्ञाश् च विविधा ब्राह्मणानां तपस्विनाम् 13,013.006d@003_0017 एकादशविधाः प्रोक्ता हविर्यज्ञा द्विजातिनाम् 13,013.006d@003_0018 तेषां फलविशेषाश् च उञ्छधर्मास् तथैव च 13,013.006d@003_0019 अहन्य् अहनि ये प्रोक्ता महायज्ञा द्विजातिनाम् 13,013.006d@003_0020 वेदश्रवणधर्माश् च ब्रह्मयज्ञफलं तथा 13,013.006d@003_0021 वेदव्रतविधानं च नियमाश् चैव वैदिकाः 13,013.006d@003_0022 स्वाहा स्वधा प्रणीते च इष्टापूर्तफलं तथा 13,013.006d@003_0023 उत्तरोत्तरसेवायाम् आश्रमाणां च यत् फलम् 13,013.006d@003_0024 प्रत्येकशश् च निष्ठायाम् आश्रमाणां महामते 13,013.006d@003_0025 मासपक्षोपवासानां सम्यग् उक्तं फलं च यत् 13,013.006d@003_0026 अनाशितानां ये लोका ये च पञ्चतपा नराः 13,013.006d@003_0027 वीराध्वानं प्रपन्नानां या गतिश् चाग्निहोत्रिणाम् 13,013.006d@003_0028 ग्रीष्मे पञ्चतपानां च शिशिरे जलचारिणाम् 13,013.006d@003_0029 वर्षे स्थण्डिलशायीनां फलं यत् परिकीर्तितम् 13,013.006d@003_0030 लोके चक्रचराणां च द्विजानां यत् फलं स्मृतम् 13,013.006d@003_0031 अन्नादीनां च दानानां यत् फलं परिकीर्तितम् 13,013.006d@003_0032 सर्वतीर्थाभिषिक्तानां नराणां च फलोदयः 13,013.006d@003_0033 राज्ञां धर्माश् च ये लोके सम्यक् पालयतां प्रजाः 13,013.006d@003_0034 ये च सत्यव्रता लोके ये च तीर्थे कृतश्रमाः 13,013.006d@003_0035 मातापितृपरा ये च गुरुवृत्तीश् च संश्रिताः 13,013.006d@003_0036 गोब्राह्मणपरित्राणे राष्ट्रातिक्रमणे तथा 13,013.006d@003_0037 त्यजन्त्य् अभिमुखाः प्राणान् निर्भयाः सत्त्वम् आश्रिताः 13,013.006d@003_0038 सहस्रदक्षिणानां च या गतिर् ददतां वर 13,013.006d@003_0039 वे च संध्याम् उपासन्ते सम्यग् उक्ता महाव्रताः 13,013.006d@003_0040 तथा योगविधानं च यद् ग्रन्थेष्व् अभिशब्दितम् 13,013.006d@003_0041 वेदाद्याः श्रुतयश् चापि श्रुता मे कुरुसत्तम 13,013.006d@003_0042 सिद्धान्तनिर्णयाश् चापि द्वैपायनमुखोद्गताः 13,013.006d@003_0043 श्रुताः पञ्च महायागा येषु सर्वं प्रतिष्ठितम् 13,013.006d@003_0044 तत्प्रभेदेषु ये धर्मास् ते ऽपि वै कृत्स्नशः श्रुताः 13,013.006d@003_0045 न च दूषयितुं शक्याः सद्भिर् उक्ता हि ते तथा 13,013.006d@003_0046 एतेषां किल धर्माणाम् उत्तमो वैष्णवो विधिः 13,013.006d@003_0047 रक्षते भगवान् विष्णुर् भक्तम् आत्मशरीरवत् 13,013.006d@003_0048 कर्मणो हि कृतस्येह कामितस्य द्विजोत्तमैः 13,013.006d@003_0049 फलं ह्य् अवश्यं भोक्तव्यम् ऋषिर् द्वैपायनो ऽब्रवीत् 13,013.006d@003_0050 भोगान्ते चापि पतनं गतिः पूर्वं प्रभाषिता 13,013.006d@003_0051 न मे प्रीतिकरास् त्व् एते विषोदर्का हि मे मताः 13,013.006d@003_0052 वधात् कष्टतरं मन्ये गर्भवासं महाद्युते 13,013.006d@003_0053 दिष्टान्ते यानि दुःखानि पुरुषो विन्दते विभो 13,013.006d@003_0054 ततः कष्टतराणीह गर्भवासे हि विन्दति 13,013.006d@003_0055 ततश् चाभ्यधिकां तीव्रां वेदनां लभते नरः 13,013.006d@003_0056 गर्भापक्रमणे तात कर्मणाम् उपसर्पणे 13,013.006d@003_0057 तस्मान् मे निश्चयो जातो धर्मेष्व् एतेषु भारत 13,013.006d@003_0058 तद् इच्छामि कुरुश्रेष्ठ त्वत्प्रसादान् महामते 13,013.006d@003_0059 तं धर्मं चेह वेत्तुं वै यो जराजन्ममृत्युहा 13,013.006d@003_0060 येनोष्णदा वैतरणी असिपत्रवनं च तत् 13,013.006d@003_0061 कुण्डानि चाग्नितप्तानि क्षुरधारापथस् तथा 13,013.006d@003_0062 शाल्मलीं च महाघोराम् आयसीं घोरकण्टकाम् 13,013.006d@003_0063 मातापितृकृते चापि सुहृन्मित्रार्थकारणात् 13,013.006d@003_0064 आत्महेतोश् च पापानि कृतानीह नरैश् च यैः 13,013.006d@003_0065 तेषां फलोदयं कष्टम् ऋषिर् द्वैपायनो ऽब्रवीत् 13,013.006d@003_0066 कुम्भीपाकप्रदीप्तानां शूलार्तानां च क्रन्दताम् 13,013.006d@003_0067 रौरवे क्षिप्यमाणानां प्रहारैर् मथितात्मनाम् 13,013.006d@003_0068 स्तनताम् अपकृत्तानां पिबताम् आत्मशोणितम् 13,013.006d@003_0069 तेषाम् एव प्रवदतां कारुण्यं नास्ति यन्त्रतः 13,013.006d@003_0070 तृष्णाशुष्कोष्ठकण्ठानां विह्वलानाम् अचेतसाम् 13,013.006d@003_0071 सर्वदुःखाभितप्तानां रुजार्तानां च क्रोशताम् 13,013.006d@003_0072 वेदनार्ता हि क्रन्दन्ति पूरयन्तो दिशो दश 13,013.006d@003_0073 एकः करोति पापानि सहभोज्यानि बान्धवैः 13,013.006d@003_0074 तेषाम् एकः फलं भुङ्क्ते कष्टे वैवस्वतक्षये 13,013.006d@003_0075 येन नैतां गतिं गच्छेन् न विण्मूत्रास्थिपिच्छिले 13,013.006d@003_0076 विष्ठामूत्रकृमीमध्ये बहुजन्तुनिषेविते 13,013.006d@003_0077 को गर्भवासात् परतो नरको ऽन्यो विधीयते 13,013.006d@003_0078 यत्र वासकृतो योगः कुक्षौ वासो विधीयते 13,013.006d@003_0079 जातो विस्तीर्णदुःखः स्याद् भवते विगतज्वरः 13,013.006d@003_0080 न चैष लभ्यते कामो जातमात्रं हि मानवम् 13,013.006d@003_0081 आविशन्तीह दुःखानि मनोवाक्कायिकानि तु 13,013.006d@003_0082 तैर् अस्वतन्त्रो भवति पीड्यमानो भयानकैः 13,013.006d@003_0083 तैर् गर्भवासं गच्छति अवशो जायते तथा 13,013.006d@003_0084 अवशश् चेहते जन्तुर् व्रजत्य् अवश एव हि 13,013.006d@003_0085 जरसा रूपविध्वंसं प्राप्नोत्य् अवश एव तु 13,013.006d@003_0086 शरीरभेदम् आप्नोति जीर्यत्य् अवश एव तु 13,013.006d@003_0087 एवं ह्य् अनियतो मृत्युर् भवत्य् एव सदा नृषु 13,013.006d@003_0088 गर्भेषु म्रियते कश् चिज् जायमानस् तथापरः 13,013.006d@003_0089 जाता म्रियन्ते बहवो यौवनस्थास् तथापरे 13,013.006d@003_0090 मध्यभावे तु नश्यन्ति स्थविरो मृत एव तु 13,013.006d@003_0091 को जन्मनो नोद्विजते स्वयंभूर् अपि यो भवेत् 13,013.006d@003_0092 कुतस् त्व् अस्मद्विधस् तात मरणस्य वशानुगः 13,013.006d@003_0093 नित्याविष्टो भयेनाहं मनसा कुरुसत्तम 13,013.006d@003_0094 मुहूर्तम् अप्य् अहं शर्म न विन्दामि महामते 13,013.006d@003_0095 कालात्मनि तिरोभूतो नित्यं तद्गुणवर्जितः 13,013.006d@003_0096 अन्नैर् बहुविधैः पुष्टं वस्त्रैर् नानाविधैर् वृतम् 13,013.006d@003_0097 चन्दनागरुदिग्धाङ्गं मणिमुक्ताविभूषितम् 13,013.006d@003_0098 यानैर् बहुविधैर् यातम् एकान्तेनैव लालितम् 13,013.006d@003_0099 यौवनोद्धतरूपाभिर् मदविह्वलगामिभिः 13,013.006d@003_0100 इष्टाभिर् अभिरामाभिर् वरस्त्रीभिर् अयन्त्रितम् 13,013.006d@003_0101 रमितं सुचिरं कालं शरीरम् अमितप्रभम् 13,013.006d@003_0102 अवितृप्ता गमिष्यन्ति हित्वा प्राणांस् तथापरे 13,013.006d@003_0103 स्वर्गे ऽप्य् अनियता भूतिस् तथैवाकाशसंश्रये 13,013.006d@003_0104 देवाप्य् अधिष्ठानवशास् तस्माद् देवं न कामये 13,013.006d@003_0105 कामानां नास्त्य् अधिष्ठानम् अकामस् तु निवर्तते 13,013.006d@003_0106 लोकसंग्रहधर्मास् तु सर्व एव न संशयः 13,013.006d@003_0107 डोलासधर्मान् धर्मज्ञ ऋषिर् द्वैपायनो ऽब्रवीत् 13,013.006d@003_0108 कस्मात् को विषमं दुःखम् आरोहेत विचक्षणः 13,013.006d@003_0109 विद्यमाने समे मार्गे डोलाधर्मविवर्जिते 13,013.006d@003_0110 को ह्य् आत्मानं प्रियं लोके डोलासाधर्म्यतां नयेत् 13,013.006d@003_0111 चराचरैः सर्वभूतैर् गन्तव्यम् अविशङ्कया 13,013.006d@003_0112 अस्माल् लोकात् परं लोकम् अपाथेयम् अदैशिकम् 13,013.006d@003_0113 घोरं तमः प्रवेष्टव्यम् अत्रातारम् अबान्धवम् 13,013.006d@003_0114 ये तु तं किल धर्मज्ञा धर्मं नारायणेरितम् 13,013.006d@003_0115 अनन्यमनसो दान्ताः स्मरन्ति नियतव्रताः 13,013.006d@003_0116 ततस् ते न च पश्यन्ति प्राप्नुवन्ति परं पदम् 13,013.006d@003_0117 रक्षते भगवान् विष्णुर् भक्तान् आत्मशरीरवत् 13,013.006d@003_0118 कुलालचक्रप्रतिमे भ्राम्यमाणेषु जन्तुषु 13,013.006d@003_0119 मातापितृसहस्राणि संप्राप्तानि मया गुरो 13,013.006d@003_0120 स्नेहापन्नेन पीतास् तु मातॄणां विविधाः स्तनाः 13,013.006d@003_0121 पुत्रदारसहस्राणि इष्टानिष्टशतानि च 13,013.006d@003_0122 प्राप्तान्य् अधिष्ठानवशाद् अतीतानि तथैव च 13,013.006d@003_0123 न क्व चिच् च सुखं प्राप्तं न क्व चिच् छाश्वती गतिः 13,013.006d@003_0124 स्थानैर् महद्भिर् विभ्रंशो दुःखलब्धैः पुनः पुनः 13,013.006d@003_0125 धननाशश् च संप्राप्तो लब्ध्वा दुःखेन तद् धनम् 13,013.006d@003_0126 अध्वगानाम् इव पथि च्छायाम् आश्रित्य संगमः 13,013.006d@003_0127 एवं कर्मवशो लोको ज्ञातीनां हितसंगमः 13,013.006d@003_0128 विश्रम्य च पुनर् याति कर्मभिर् दर्शितां गतिम् 13,013.006d@003_0129 एतद् ईदृशकं दृष्ट्वा ज्ञात्वा चैव समागमम् 13,013.006d@003_0130 को न बिभ्येत् कुरुश्रेष्ठ विष्ठान्नस्येव भोजनात् 13,013.006d@003_0131 बुद्धिश् च मे समुत्पन्ना वैष्णवे धर्मविस्तरे 13,013.006d@003_0132 तद् एष शिरसा पादौ गतो ऽस्मि भगवंस् तव 13,013.006d@003_0133 शरणं च प्रपन्नो ऽस्मि गन्तव्ये शरणे ध्रुवे 13,013.006d@003_0134 जन्ममृत्युजराखिन्नस् त्रिभिर् दुःखैर् निपीडितः 13,013.006d@003_0135 इच्छामि भवता त्रातुम् एभ्यस् त्वत्तो महामुने 13,013.006d@003_0136 तस्याद्ययुगधर्मस्य श्रवणात् कुरुपुंगव 13,013.006d@003_0137 एतद् आद्ययुगोद्भूतं त्रेतायां तत् तिरोहितम् 13,013.006d@003_0138 भीष्मः 13,013.006d@003_0138 स एव धर्मम् अखिलम् ऋषिर् द्वैपायनो ऽब्रवीत् 13,013.006d@003_0139 सदृशं राजशार्दूल वृत्तस्य च कुलस्य च 13,013.006d@003_0140 को राज्यं विपुलं गृह्य स्फीताकारपुरं महत् 13,013.006d@003_0141 निर्जितारातिसामन्तं देवराज्योपमं सुखम् 13,013.006d@003_0142 राज्ये राज्यगुणा ये च तान् व्युदस्य नराधिप 13,013.006d@003_0143 दोषं पश्यसि राजेन्द्र देहे ऽस्मिन् पाञ्चभौतिके 13,013.006d@003_0144 अतिक्रान्तास् त्वया राजन् वृत्तेन प्रपितामहाः 13,013.006d@003_0145 धर्मो विग्रहवान् धीरो विदुरश् च महायशाः 13,013.006d@003_0146 संजयश् च महातेजा ये चान्ये दिव्यदर्शनाः 13,013.006d@003_0147 प्रवृत्तज्ञानसंपन्नास् तत्त्वज्ञानविदो नृप 13,013.006d@003_0148 ते ऽतिक्रान्ता महाराज ब्रह्माद्याः ससुरासुराः 13,013.006d@003_0149 अनित्यं दुःखसंतप्तं जगद् एतन् न संशयः 13,013.006d@003_0150 एवम् एतान् महाबाहो ब्रह्माद्यान् ससुरासुरान् 13,013.006d@003_0151 अनित्यान् सततं पश्य मनुष्यादिषु का कथा 13,013.006d@003_0152 नित्यां तु प्रकृतीम् आहुर् यासौ प्रसवधर्मिणी 13,013.006d@003_0153 अरूपिणीम् अनिर्देश्याम् अकृतां पुरुषातिगाम् 13,013.006d@003_0154 ताम् अत्यन्तसुखां सौख्यां निर्वाणम् इति संज्ञिताम् 13,013.006d@003_0155 आहुर् ब्रह्मर्षयो ह्य् आद्यां भुवि चैव महर्षयः 13,013.006d@003_0156 तया पुरुषरूपिण्या धर्मप्रकृतिको ऽनघ 13,013.006d@003_0157 स यात्य् एव हि निर्वाणं यत् तत् प्रकृतिसंज्ञितम् 13,013.006d@003_0158 स एष प्राकृतो धर्मो भ्राजत्य् आदियुगे नृप 13,013.006d@003_0159 विकारधर्माः शेषेषु युगेषु भरतर्षभ 13,013.006d@003_0160 भ्राजन्ते ऽभ्यधिकं वीर संसारपथगोचराः 13,013.006d@003_0161 प्रकृतीनां च सर्वासाम् अकृता प्रकृतिः स्मृता 13,013.006d@003_0162 एवं प्रकृतिधर्मा हि वरां प्रकृतिम् आश्रिताः 13,013.006d@003_0163 पश्यन्ति परमां लोके दृष्टादृष्टानुदर्शिनीम् 13,013.006d@003_0164 सत्त्वादियुगपर्यन्ते त्रेतायुगसमुद्भवे 13,013.006d@003_0165 कामं कामयमानेषु ब्राह्मणेषु तिरोहितः 13,013.006d@003_0166 कुपथेषु तु धर्मेषु प्रादुर्भूतेषु कौरव 13,013.006d@003_0167 जातो मन्दप्रचारो हि धर्मः कलियुगे नृप 13,013.006d@003_0168 नित्यस् तु पुरुषो ज्ञेयो विश्वरूपो निरञ्जनः 13,013.006d@003_0169 ब्रह्माद्या अपि देवाश् च यं सदा पर्युपासते 13,013.006d@003_0170 तं च नारायणं विद्धि परं ब्रह्मेति शाश्वतम् 13,013.006d@003_0171 तत्कर्म कुरु कायेन ध्यायस्व मनसा च तम् 13,013.006d@003_0172 कीर्तयस्व च तन्नाम वाचा सर्वत्र भूपते 13,013.006d@003_0173 तत्पदं प्राप्नुहि प्राप्यं शाश्वतं चापुनर्भवम् 13,013.006d@003_0174 इत्य् एतद् विष्णुम् आश्रित्य संसारग्रहमोक्षणम् 13,013.006d@003_0175 कथितं ते महाबाहो किं भूयः श्रोतुम् इच्छसि 13,013.006d@003_0175 युधिष्ठिरः 13,013.006d@003_0176 क्लिश्यमानेषु भूतेषु जातीमरणसागरे 13,013.006d@003_0177 भीष्मः 13,013.006d@003_0177 यत् प्राप्य क्लेशं नाप्नोति तन् मे ब्रूहि पितामह 13,013.006d@003_0178 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,013.006d@003_0179 सनत्कुमारस्य सतः संवादं नारदस्य च 13,013.006d@003_0180 सनत्कुमारो भगवान् ब्रह्मपुत्रो महायशाः 13,013.006d@003_0181 पूर्वजातास् त्रयस् तस्य कथ्यन्ते ब्रह्मवादिनः 13,013.006d@003_0182 सनकः सनन्दनश् चैव तृतीयश् च सनातनः 13,013.006d@003_0183 जातमात्राश् च ते सर्वे प्रतिबुद्धा इति श्रुतिः 13,013.006d@003_0184 चतुर्थश् चैव तेषां स भगवान् योगवित्तमः 13,013.006d@003_0185 सनत्कुमार इति वै कथयन्ति महर्षयः 13,013.006d@003_0186 हैरण्यगर्भः स मुनिर् वसिष्ठः पञ्चमः स्मृतः 13,013.006d@003_0187 षष्ठः स्थाणुः स भगवान् अमेयात्मा त्रिशूलधृत् 13,013.006d@003_0188 ततो ऽपरे समुत्पन्नाः पावका दारुणे क्रतौ 13,013.006d@003_0189 मनसा स्वयंभुवो हीमे मरीचिप्रमुखास् तथा 13,013.006d@003_0190 भृगुर् मरीचेर् अनुजो भृगोर् अप्य् अङ्गिरास् तथा 13,013.006d@003_0191 अनुजो ऽङ्गिरसो ऽथात्रिः पुलस्त्यो ऽत्रेस् तथानुजः 13,013.006d@003_0192 पुलस्त्यस्यानुजो विद्वान् पुलहो नु महाद्युतिः 13,013.006d@003_0193 पठ्यन्ते ब्रह्मजा ह्य् एते विद्वद्भिर् अमितौजसः 13,013.006d@003_0194 सर्वम् एतन् महाराज कुर्वन्न् आदिगुरुर् महान् 13,013.006d@003_0195 प्रभुर् विभुर् अनन्तश्रीर् ब्रह्मा लोकपितामहः 13,013.006d@003_0196 मूर्तिमन्तो ऽमृतीभूतास् तेजसातितपोन्विताः 13,013.006d@003_0197 सनकप्रभृतयस् तत्र ये च प्राप्ताः परं पदम् 13,013.006d@003_0198 कृत्स्नं क्षयम् अनुप्राप्य विमुक्ता मूर्तिबन्धनात् 13,013.006d@003_0199 सनत्कुमारस् तु विभुर् योगम् आस्थाय योगवित् 13,013.006d@003_0200 त्रींल् लोकान् अचरच् छश्वद् ऐश्वर्येण परेण हि 13,013.006d@003_0201 रुद्रश् चाप्य् अष्टगुणितं योगं प्राप्तो महायशाः 13,013.006d@003_0202 सूक्ष्मम् अष्टगुणं राजन्न् इतरे नृपसत्तम 13,013.006d@003_0203 मरीचिप्रमुखास् तात सर्वे सृष्ट्यर्थम् एव ते 13,013.006d@003_0204 नियुक्ता राजशार्दूल तेषां सृष्टिं शृणुष्व मे 13,013.006d@003_0205 सप्त ब्रह्माण इत्य् एते पुराणे निश्चयं गताः 13,013.006d@003_0206 सर्वे वेदेषु चैवोक्ताः खिलेषु च न संशयः 13,013.006d@003_0207 इतिहासपुराणे च श्रुतिर् एषा सनातनी 13,013.006d@003_0208 ब्राह्मणा वरदान् एतान् प्राहुर् वेदान्तपारगाः 13,013.006d@003_0209 एतेषां पितरस् तात पुत्रा इत्य् अनुचक्षते 13,013.006d@003_0210 गणाः सप्त महाराज मूर्तयो ऽमूर्तयस् तथा 13,013.006d@003_0211 पितॄणां चैव राजेन्द्र पुत्रा देवा इति श्रुतिः 13,013.006d@003_0212 देवैर् व्याप्ता इमे लोका इत्य् एवम् अनुशुश्रुम 13,013.006d@003_0213 कृष्णद्वैपायनाच् चैव देवस्थानात् तथैव च 13,013.006d@003_0214 देवलाच् च नरश्रेष्ठ काश्यपाच् च मया श्रुतम् 13,013.006d@003_0215 गौतमाद् अपि कौण्डिन्याद् भारद्वाजात् तथैव च 13,013.006d@003_0216 मार्कण्डेयात् तथैवैतद् ऋषेर् देवमतात् तथा 13,013.006d@003_0217 पित्रा च मम राजेन्द्र श्राद्धकाले प्रभाषितम् 13,013.006d@003_0218 परं रहस्यं वेदान्तं प्रियं हि परमात्मनः 13,013.006d@003_0219 अतः परं प्रवक्ष्यामि यन् मां पृच्छसि भारत 13,013.006d@003_0220 तद् इहैकमनोबुद्धिः शृणुष्वावहितो नृप 13,013.006d@003_0221 स्वायंभुवस्य संवादं नारदस्य च धीमतः 13,013.006d@003_0222 सनत्कुमारो भगवान् दिव्यं जज्वाल तेजसा 13,013.006d@003_0223 अङ्गुष्ठमात्रो भूत्वा वै विचचार महाद्युतिः 13,013.006d@003_0224 स कदा चिन् महाभागो मेरुपृष्ठं समागमत् 13,013.006d@003_0225 नारदेन नरश्रेष्ठ मुनिना ब्रह्मवादिना 13,013.006d@003_0226 जिज्ञासमानाव् अन्योन्यं सकाशे ब्रह्मणस् ततः 13,013.006d@003_0227 ब्रह्मभावगतौ तात परमार्थार्थचिन्तकौ 13,013.006d@003_0228 मतिमान् मतिमच्छ्रेष्ठं बुद्धिमान् बुद्धिमत्तरम् 13,013.006d@003_0229 क्षेत्रवित् क्षेत्रविच्छ्रेष्ठं ज्ञानविज् ज्ञानवित्तमम् 13,013.006d@003_0230 सनत्कुमारं तत्त्वज्ञं भगवन्तम् अरिंदम 13,013.006d@003_0231 लोकविल् लोकविच्छ्रेष्ठम् आत्मविच् चात्मवित्तमम् 13,013.006d@003_0232 सर्ववेदार्थकुशलं सर्वशास्त्रविशारदम् 13,013.006d@003_0233 सांख्ययोगं च यो वेद पाणाव् आमलकं यथा 13,013.006d@003_0234 नारदः 13,013.006d@003_0234 नारदो ऽथ नरश्रेष्ठ तं पप्रच्छ महाद्युतिः 13,013.006d@003_0235 त्रयोविंशतितत्त्वस्य अव्यक्तस्य महामुने 13,013.006d@003_0236 प्रभवं चाप्य् अयं चैव श्रोतुम् इच्छामि तत्त्वतः 13,013.006d@003_0237 अध्यात्मम् अधिभूतं च अधिदैवं तथैव च 13,013.006d@003_0238 कालसंख्यां च सर्गं च स्रष्टारं पुरुषं प्रभुम् 13,013.006d@003_0239 यं विश्वम् उपजीवन्ति येन सर्वम् इदं ततम् 13,013.006d@003_0240 सनत्कुमारः 13,013.006d@003_0240 यं प्राप्य न निवर्तन्ते तद् भवान् वक्तुम् अर्हति 13,013.006d@003_0241 यं विश्वम् उपजीवन्ति यम् आहुः पुरुषं परम् 13,013.006d@003_0242 तं वै शृणु महाबुद्धे नारायणम् अनामयम् 13,013.006d@003_0243 एष नारायणो नाम यं विश्वम् उपजीवति 13,013.006d@003_0244 एष स्रष्टा विधाता च हर्ता पालयिता प्रभुः 13,013.006d@003_0245 प्राप्यैनं न निवर्तन्ते यतयो ऽध्यात्मचिन्तकाः 13,013.006d@003_0246 एतावद् एव वक्तव्यं मया नारद पृच्छते 13,013.006d@003_0247 परं न वेद्मि तत् सर्गं यावांश् चायं यथाप्ययम् 13,013.006d@003_0248 श्रूयताम् आनुपूर्व्येण नव सर्गाः प्रयत्नतः 13,013.006d@003_0249 यथाकालपरीमाणं तत्त्वानाम् ऋषिसत्तम 13,013.006d@003_0250 अध्यात्मम् अधिभूतं च अधिदैवं तथैव च 13,013.006d@003_0251 कालसंख्यां च सर्गं च सर्वम् एव महामुने 13,013.006d@003_0252 तमसः कुर्वतः सर्गं तामसो ह्य् अभिधीयते 13,013.006d@003_0253 ब्रह्मविद्भिर् द्विजैर् नित्यं नित्यम् अध्यात्मचिन्तकैः 13,013.006d@003_0254 पर्यायनामान्य् एतस्य कथयन्ति मनीषिणः 13,013.006d@003_0255 तानि ते संप्रवक्ष्यामि तद् इहैकमनाः शृणु 13,013.006d@003_0256 महार्णवो ऽर्णवश् चैव सलिलं च गुणास् तथा 13,013.006d@003_0257 वेदास् तपश् च यज्ञाश् च धर्माश् च भगवान् विभुः 13,013.006d@003_0258 प्राणः संवर्तको ऽग्निश् च व्योम कालस् तथैव च 13,013.006d@003_0259 नामान्य् एतानि ब्रह्मर्षे शरीरस्येश्वरस्य वै 13,013.006d@003_0260 कीर्तितानि द्विजश्रेष्ठ मया शास्त्रानुमानतः 13,013.006d@003_0261 चतुर्युगसहस्राणि चतुर्युगम् अरिंदम 13,013.006d@003_0262 प्राहुः कल्पसहस्रं वै ब्राह्मणास् तत्त्वदर्शिनः 13,013.006d@003_0263 दश कल्पसहस्राणि अव्ययस्य महानिशा 13,013.006d@003_0264 तथैव दिवसं प्राहुर् योगाः सांख्याश् च तत्त्वतः 13,013.006d@003_0265 निशासुप्तो ऽथ भगवान् क्षपान्ते प्रत्यबुध्यत 13,013.006d@003_0266 पश्चाद् बुद्ध्वा ससर्जापस् तासु वीर्यम् अवासृजत् 13,013.006d@003_0267 तद् अण्डम् अभवद् धैमं सहस्रांशुसमप्रभम् 13,013.006d@003_0268 अहंकृत्वा ततस् तस्मिन् ससर्ज प्रभुर् ईश्वरः 13,013.006d@003_0269 हिरण्यगर्भं विश्वात्मा ब्रह्माणं जलवन् मुनिम् 13,013.006d@003_0270 भूतभव्यभविष्यस्य कर्तारम् अनघं विभुम् 13,013.006d@003_0271 मूर्तिमन्तं महात्मानं विश्वशंभुं स्वयंभुवम् 13,013.006d@003_0272 अणिमा लघिमा प्राप्तिर् ईशानो ज्योतिषां वरम् 13,013.006d@003_0273 चक्रे तिरोधां भगवान् एतत् कृत्वा महायशाः 13,013.006d@003_0274 एतस्यापि निशाम् आहुर् वेदवेदाङ्गपारगाः 13,013.006d@003_0275 पञ्च कल्पसहस्राणि अहर् एतावद् एव च 13,013.006d@003_0276 स सर्गं कुरुते ब्रह्मा तामसस्यानुपूर्वशः 13,013.006d@003_0277 सृजते ह त्व् अहंकारं परमेष्ठिनम् अव्ययम् 13,013.006d@003_0278 अहंकारेण वै लोका व्याप्ताः साहंकृतेन वै 13,013.006d@003_0279 येनाविष्टानि भूतानि मज्जन्त्य् अव्यक्तसागरे 13,013.006d@003_0280 देवर्षिदानवनरा यक्षगन्धर्वकिंनराः 13,013.006d@003_0281 उन्मज्जन्ति निमज्जन्ति ऊर्ध्वाधस् तिर्यग् एव च 13,013.006d@003_0282 एतस्यापि निशाम् आहुस् तृतीयाम् अथ कुर्वतः 13,013.006d@003_0283 त्रीणि कल्पसहस्राणि अहर् एतावद् एव तु 13,013.006d@003_0284 अहंकारस् तु सृजति महाभूतानि पञ्च वै 13,013.006d@003_0285 पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 13,013.006d@003_0286 एतेषां गुणतत्त्वानि पञ्च प्राहुर् द्विजातयः 13,013.006d@003_0287 शब्दे स्पर्शे च रूपे च रसे गन्धे तथैव च 13,013.006d@003_0288 गुणेष्व् एतेष्व् अभिरताः पङ्कलग्ना इव द्विपाः 13,013.006d@003_0289 नोत्तिष्ठन्त्य् अवशीभूताः सक्ता अव्यक्तसागरे 13,013.006d@003_0290 एतेषाम् इह वै सर्गं चतुर्थम् इह कुर्वतः 13,013.006d@003_0291 चतुर्युगसहस्रे वै अहोरात्रास् तथैव च 13,013.006d@003_0292 अनन्त इति विख्यातः पञ्चमः सर्ग उच्यते 13,013.006d@003_0293 इन्द्रियाणि दशैकं च यथाश्रुतिनिदर्शनात् 13,013.006d@003_0294 मनः सर्वम् इदं तात विश्वं सर्वम् इदं जगत् 13,013.006d@003_0295 न तथान्यानि भूतानि बलवन्ति यथा मनः 13,013.006d@003_0296 एतस्यापि ह वै सर्गं षष्ठम् आहुर् द्विजातयः 13,013.006d@003_0297 अहः कल्पसहस्रं वै रात्रिर् एतावती तथा 13,013.006d@003_0298 ऊर्ध्वस्रोतस् तु वै सर्गं सप्तमं ब्रह्मणो विदुः 13,013.006d@003_0299 अष्टमं चाप्य् अधःस्रोतस् तिर्यक् तु नवमः स्मृतः 13,013.006d@003_0300 एतानि नव सर्गाणि तत्त्वानि च महामुने 13,013.006d@003_0301 चतुर्विंशति तत्त्वानि तत्त्वसंख्यानि ते ऽनघ 13,013.006d@003_0302 सर्वस्य प्रभवः पूर्वम् उक्तो नारायणः प्रभुः 13,013.006d@003_0303 अव्ययः प्रभवश् चैव अव्यक्तस्य महामुने 13,013.006d@003_0304 प्रवक्ष्याम्य् अपरं तत्त्वं यस्य यस्येश्वरश् च यः 13,013.006d@003_0305 अध्यात्मम् अधिभूतं च अधिदैवं तथैव च 13,013.006d@003_0306 यथाश्रुतं यथादृष्टं तत्त्वतो वै निबोध मे 13,013.006d@003_0306 सनत्कुमारः 13,013.006d@003_0307 अधःस्रोतसि सर्गे च तिर्यक्स्रोतसि चैव हि 13,013.006d@003_0308 एताभ्याम् ईश्वरं विद्याद् ऊर्ध्वस्रोतस् तथैव च 13,013.006d@003_0309 कर्मेन्द्रियाणां पञ्चानाम् ईश्वरो बुद्धिगोचरः 13,013.006d@003_0310 बुद्धीन्द्रियाणाम् अथ तु ईश्वरो मन उच्यते 13,013.006d@003_0311 मनसः पञ्च भूतानि सगुणान्य् आहुर् ईश्वरम् 13,013.006d@003_0312 भूतानाम् ईश्वरं विद्याद् ब्रह्माणं परमेष्ठिनम् 13,013.006d@003_0313 भवान् हि कुशलश् चैव धर्मेष्व् एषु परेषु वै 13,013.006d@003_0314 कालाग्निर् अह्नः कल्पान्ते जगद् दहति चांशुभिः 13,013.006d@003_0315 ततः सर्वाणि भूतानि स्थावराणि चराणि च 13,013.006d@003_0316 महाभूतानि दग्धानि स्वयोनिं गमितानि वै 13,013.006d@003_0317 कूर्मपृष्ठनिभा भूमिर् निर्दग्धकुशकण्टका 13,013.006d@003_0318 निर्वृक्षा निस्तृणा चैव दग्धा कालाग्निना तदा 13,013.006d@003_0319 जगत् प्रलीनं जगति जगच् चाप्सु प्रलीयते 13,013.006d@003_0320 नष्टगन्धा तदा सूक्ष्मा जलम् एवाभवत् तदा 13,013.006d@003_0321 ततो मयूखजालेन सूर्यस् त्व् आपीयते जलम् 13,013.006d@003_0322 रसात्मा लीयते चार्के तदा ब्राह्मणसत्तम 13,013.006d@003_0323 अन्तरिक्षगतान् भूतान् प्रदहत्य् अनलस् तदा 13,013.006d@003_0324 अग्निभूतं तदा व्योम भवतीत्य् अभिचक्षते 13,013.006d@003_0325 तं तथा विस्फुरन्तं हि वायुर् जरयते महान् 13,013.006d@003_0326 महता बलवेगेन आदत्ते तं हि भानुमान् 13,013.006d@003_0327 वायोर् अपि गुणं स्पर्शम् आकाशं ग्रसते यदा 13,013.006d@003_0328 प्रशाम्यति ततो वायुः खं तु तिष्ठति नानदत् 13,013.006d@003_0329 तस्य तं निनदं शब्दम् आदत्ते वै मनस् तदा 13,013.006d@003_0330 स शब्दगुणहीनात्मा तिष्ठते मूर्तिमांस् तु वै 13,013.006d@003_0331 भुङ्क्ते च स तदा व्योम मनस् तात दिगात्मकम् 13,013.006d@003_0332 व्योमात्मनि विनष्टे तु संकल्पात्मा विवर्धते 13,013.006d@003_0333 संकल्पात्मानम् आदत्ते चित्तं वै स्वेन तेजसा 13,013.006d@003_0334 चित्तं ग्रसत्य् अहंकारस् तदा वै मुनिसत्तम 13,013.006d@003_0335 विनष्टे च तदा चित्ते अहंकारो ऽभवन् महान् 13,013.006d@003_0336 अहंकारं तदादत्ते महान् ब्रह्मा प्रजापतिः 13,013.006d@003_0337 अभिमाने विनष्टे तु महान् ब्रह्मा विराजते 13,013.006d@003_0338 तं तदा त्रिषु लोकेषु मूर्तिष्व् एवाग्रमूर्तिजम् 13,013.006d@003_0339 येन विश्वम् इदं कृत्स्नं निर्मितं वै गुणार्थिना 13,013.006d@003_0340 मूर्तिं जलेश्वरम् अपि व्यवसायगुणात्मकम् 13,013.006d@003_0341 ग्रसिष्णुर् भगवान् ब्रह्मा व्यक्ताव्यक्तम् असंशयः 13,013.006d@003_0342 एषो ऽव्ययस्य प्रलयो मया ते परिकीर्तितः 13,013.006d@003_0343 अध्यात्मम् अधिभूतं च अधिदैवं च श्रूयताम् 13,013.006d@003_0344 रसो ऽधिभूतं वरुणो ऽधिदैवतं स्यात् ॥4॥ पृथिवी पञ्चमं 13,013.006d@003_0344 पाञ्चभौतिकम् एतच् चतुष्टयम् अनुवर्णितम् ॥6॥ 13,013.006d@003_0344 भूतं घ्राणम् अध्यात्मं गन्धो ऽधिभूतं वायुर् अधिदैवतं स्यात् ॥5॥ 13,013.006d@003_0344 अधिभूतं सूर्यो ऽधिदैवतं स्यात् ॥3॥ आपश् चतुर्थं भूतं जिह्वाध्यात्मं 13,013.006d@003_0344 आकाशं प्रथमं भूतं श्रोत्रम् अध्यात्मं शब्दो ऽधिभूतं दिशो ऽधिदैवतम् ॥1॥ 13,013.006d@003_0344 वायुर् द्वितीयं भूतं त्वग् अध्यात्मं स्पर्शो ऽधिभूतं विद्युद् 13,013.006d@003_0344 अधिदैवतं स्यात् ॥2॥ ज्योतिस् तृतीयं भूतं चक्षुर् अध्यात्मं रूपम् 13,013.006d@003_0345 चन्द्रमा अधिदैवतं स्यात् ॥7॥ अहंकारो ऽध्यात्मम् अभिमानो 13,013.006d@003_0345 'धिभूतं विरिञ्चो ऽधिदैवतं स्यात् ॥8॥ बुद्धिर् अध्यात्मं व्यवसायो 13,013.006d@003_0345 अग्निर् अधिदैवतं स्यात् ॥6॥ मनो ऽध्यात्मं मन्तव्यम् अधिभूतं 13,013.006d@003_0345 'धिभूतं ब्रह्माधिदैवतं स्यात् ॥9॥ 13,013.006d@003_0345 अत ऊर्ध्वम् इन्द्रियम् अनुवर्णयिष्यामः ॥1॥ पादाव् अध्यात्मं 13,013.006d@003_0345 'धिभूतं प्रजापतिर् अधिदैवतं स्यात् ॥5॥ वाग् अध्यात्मं वक्तव्यम् अधिभूतम् 13,013.006d@003_0345 कर्तव्यम् अधिभूतम् इन्द्रो ऽधिदैवतं स्यात् ॥3॥ पायुर् अध्यात्मं विसर्गो 13,013.006d@003_0345 गन्तव्यम् अधिभूतं विष्णुर् अधिदैवतं स्यात् ॥2॥ हस्ताव् अध्यात्मं 13,013.006d@003_0345 'धिभूतं मित्रो ऽधिदैवतं स्यात् ॥4॥ उपस्थो ऽध्यात्मम् आनन्दो 13,013.006d@003_0346 स्तनितगर्जितोन्मिश्रं तद्वत् तत्रैव प्रणाशात् । एवम् अव्यक्तो 13,013.006d@003_0346 गुणान् सृजति संहरते च ॥4॥ 13,013.006d@003_0346 चोर्ध्वम् उत्तिष्ठते संहरते च ॥3॥ यथा चान्तरिक्षाद् अभ्रकोशम् उत्तिष्ठति 13,013.006d@003_0346 गुणान् सृजति संहरते च ॥2॥ यथार्णवाद् ऊर्मिमालानिचयश् 13,013.006d@003_0346 क्रीडार्थम् ॥1॥ यथादित्यो ऽंशुजालं क्षिपति संहरते च एवम् अव्यक्तो 13,013.006d@003_0346 एवम् अव्यक्तो भगवान् सकृत् कृत्स्नान् कुरुते संहरते च । कस्मात् । 13,013.006d@003_0347 च ॥2॥ भगवतो ऽव्यक्तस्य क्रियावतो ऽक्रियावतश् च प्रकृतिः । 13,013.006d@003_0347 शुचिः |तेनाधिष्ठिता प्रकृतिश् चेतयति नित्यं सहधर्मा 13,013.006d@003_0347 यथा कूर्मो ऽङ्गानि कामात् प्रसारयते पुनश् च प्रवेशयति एवम् अव्यक्तो 13,013.006d@003_0347 लोकान् प्रकाशयते प्रवेशयते च ॥1॥ एवं चेतनश् च भगवान् पञ्चविंशकः 13,013.006d@003_0347 क्रियावान् अजरामरः क्षेत्रज्ञो नारायणः पुरुषः ॥3॥ 13,013.006d@003_0347 भीष्मः 13,013.006d@003_0348 इत्य् एतन् नारदायोक्तं कुमारेण च धीमता 13,013.006d@003_0349 एतच् छ्रुत्वा द्विजो राजन् सर्वयज्ञफलं लभेत् 13,013.006d@003A_0000 युधिष्ठिरः 13,013.006d@003A_0001 आत्मन्य् अग्नीन् समाधाय य एते कुरुनन्दन 13,013.006d@003A_0002 द्विजातयो व्रतोपेता जपयज्ञपरायणाः 13,013.006d@003A_0003 यजन्त्य् आरम्भयज्ञैश् च मानसं यज्ञम् आस्थिताः 13,013.006d@003A_0004 अग्निभ्यश् च परं नास्ति येषाम् एषा व्यवस्थितिः 13,013.006d@003A_0005 तेषां गतिर् महाप्राज्ञ कीदृशी किंपराश् च ते 13,013.006d@003A_0006 भीष्मः 13,013.006d@003A_0006 एतद् इच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह 13,013.006d@003A_0007 अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् 13,013.006d@003A_0008 वैकुण्ठस्य च संवादं सुपर्णस्य च भारत 13,013.006d@003A_0009 अमृतस्य समुत्पत्तौ देवानाम् असुरैः सह 13,013.006d@003A_0010 षष्टिं वर्षसहस्राणि देवासुरम् अवर्तत 13,013.006d@003A_0011 तत्र देवास् तु दैतेयैर् वध्यन्ते भृशदारुणैः 13,013.006d@003A_0012 त्रातारं नाधिगच्छन्ति वध्यमाना महासुरैः 13,013.006d@003A_0013 आर्तास् ते देवदेवेशं प्रपन्नाः शरणैषिणः 13,013.006d@003A_0014 पितामहं महाप्राज्ञं वध्यमानाः सुरेतरैः 13,013.006d@003A_0015 ता दृष्ट्वा देवता ब्रह्मा संभ्रान्तेन्द्रियमानसः 13,013.006d@003A_0016 वैकुण्ठं शरणं देवं प्रतिपेदे च तैः सह 13,013.006d@003A_0017 ततः स देवैः सहितः पद्मयोनिर् नरेश्वर 13,013.006d@003A_0018 तुष्टाव प्राञ्जलिर् भूत्वा नारायणम् अनामयम् 13,013.006d@003A_0019 त्वद्रूपचिन्तनान् नाम्नां स्मरणाद् अर्चनाद् अपि 13,013.006d@003A_0020 तपोयोगादिभिश् चैव श्रेयो यान्ति मनीषिणः 13,013.006d@003A_0021 भक्तवत्सल पद्माक्ष परमेश्वर पापहन् 13,013.006d@003A_0022 परमात्माविकाराद् य नारायण नमो ऽस्तु ते 13,013.006d@003A_0023 नमस् ते सर्वलोकादे सर्वात्मामितविक्रम 13,013.006d@003A_0024 सर्वभूतभविष्येश सर्वभूतमहेश्वर 13,013.006d@003A_0025 देवानाम् अपि देवस् त्वं सर्वविद्यापरायणः 13,013.006d@003A_0026 जगद्बीजसमाहार जगतः परमो ह्य् असि 13,013.006d@003A_0027 त्रायस्व देवता वीर दानवाद्यैः सुपीडिताः 13,013.006d@003A_0028 लोकांश् च लोकपालांश् च ऋषींश् च जयतां वर 13,013.006d@003A_0029 वेदाः साङ्गोपनिषदः सरहस्याः ससंग्रहाः 13,013.006d@003A_0030 सोंकाराः सवषट्काराः प्राहुस् त्वां यज्ञम् उत्तमम् 13,013.006d@003A_0031 पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् 13,013.006d@003A_0032 तपस्विनां तपश् चैव दैवतं देवतास्व् अपि 13,013.006d@003A_0033 एवमादिपुरस्कारैर् ऋक्सामयजुषां गणैः 13,013.006d@003A_0034 वैकुण्ठं तुष्टुवुर् देवाः सर्वे ब्रह्मर्षिभिः सह 13,013.006d@003A_0035 ततो ऽन्तरिक्षे वाग् आसीन् मेघगम्भीरनिस्वना 13,013.006d@003A_0036 जेष्यध्वं दानवान् यूयं मयैव सह संगरे 13,013.006d@003A_0037 ततो देवगणानां च दानवानां च युध्यताम् 13,013.006d@003A_0038 प्रादुरासीन् महातेजाः शार्ङ्गचक्रगदाधरः 13,013.006d@003A_0039 सुपर्णपृष्ठम् आस्थाय तेजसा प्रदहन्न् इव 13,013.006d@003A_0040 व्यधमद् दानवान् सर्वान् बाहुद्रविणतेजसा 13,013.006d@003A_0041 तं समासाद्य समरे दैत्यदानवपुंगवाः 13,013.006d@003A_0042 व्यनश्यन्त महाराज पतंगा इव पावकम् 13,013.006d@003A_0043 स विजित्यासुरान् सर्वान् दानवांश् च महामतिः 13,013.006d@003A_0044 पश्यताम् एव देवानां तत्रैवान्तरधीयत 13,013.006d@003A_0045 तं दृष्ट्वान्तर्हितं देवं विष्णुं देवामितद्युतिम् 13,013.006d@003A_0046 विस्मयोत्फुल्लनयना ब्रह्माणम् इदम् अब्रुवन् 13,013.006d@003A_0047 भगवन् सर्वलोकेश सर्वलोकपितामह 13,013.006d@003A_0048 इदम् अत्यद्भुतं वृत्तं तन् नः शंसितुम् अर्हसि 13,013.006d@003A_0049 देवासुरे ऽस्मिन् संग्रामे त्राता येन वयं प्रभो 13,013.006d@003A_0050 एतद् विज्ञातुम् इच्छामः कुतो ऽसौ कश् च तत्त्वतः 13,013.006d@003A_0051 को ऽयम् अस्मान् परित्राय तूष्णीम् एव यथागतम् 13,013.006d@003A_0052 प्रतिप्रयातो दिव्यात्मा तं नः शंसितुम् अर्हसि 13,013.006d@003A_0053 एवम् उक्तः सुरैः सर्वैर् वचनं वचनार्थवित् 13,013.006d@003A_0054 ब्रह्मा 13,013.006d@003A_0054 उवाच पद्मनाभस्य पूर्वरूपं प्रति प्रभो 13,013.006d@003A_0055 न ह्य् एनं वेद तत्त्वेन भुवनं भुवनेश्वरम् 13,013.006d@003A_0056 संख्यातुं नैव चात्मानं निर्गुणं गुणिनां वरम् 13,013.006d@003A_0057 अत्र वो वर्तयिष्यामि इतिहासं पुरातनम् 13,013.006d@003A_0058 सुपर्णस्य च संवादम् ऋषीणां चापि देवताः 13,013.006d@003A_0059 पुरा ब्रह्मर्षयश् चैव सिद्धाश् च भुवनेश्वरम् 13,013.006d@003A_0060 आश्रित्य हिमवत्पृष्ठे चक्रिरे विविधाः कथाः 13,013.006d@003A_0061 तेषां कथयतां तत्र कथान्ते पततां वरः 13,013.006d@003A_0062 प्रादुरासीन् महातेजा वाहश् चक्रगदाभृतः 13,013.006d@003A_0063 स तान् ऋषीन् समासाद्य विनयावनताननः 13,013.006d@003A_0064 अवतीर्य महावीर्यस् तान् ऋषीन् अभिजग्मिवान् 13,013.006d@003A_0065 अभ्यर्चितः स ऋषिभिः स्वागतेन महाबलः 13,013.006d@003A_0066 उपाविशत तेजस्वी भूमौ वेगवतां वरः 13,013.006d@003A_0067 तम् आसीनं महात्मानं वैनतेयं महाद्युतिम् 13,013.006d@003A_0068 ऋषयः परिपप्रच्छुर् महात्मानस् तपस्विनः 13,013.006d@003A_0069 कौतूहलं वैनतेय परं नो हृदि वर्तते 13,013.006d@003A_0070 तस्य नान्यो ऽस्ति वक्तेह त्वाम् ऋते पन्नगाशन 13,013.006d@003A_0071 तद् आख्यातुम् इहेच्छामो भवता प्रश्नम् उत्तमम् 13,013.006d@003A_0072 एवम् उक्तः प्रत्युवाच प्राञ्जलिर् विनतासुतः 13,013.006d@003A_0073 धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यन् मां ब्रह्मर्षिसत्तमाः 13,013.006d@003A_0074 प्रष्टव्यं प्रष्टुम् इच्छन्ति प्रीतिमन्तो ऽनसूयकाः 13,013.006d@003A_0075 किं मया ब्रूत वक्तव्यं कार्यं च वदतां वराः 13,013.006d@003A_0076 यूयं हि मां यथायुक्तं सर्वं वै प्रष्टुम् अर्हथ 13,013.006d@003A_0077 नमस्कृत्वा ह्य् अनन्ताय ततस् ते ऋषिसत्तमाः 13,013.006d@003A_0078 प्रष्टुं प्रचक्रमुस् तत्र वैनतेयं महाबलम् 13,013.006d@003A_0079 देवदेवं महात्मानं नारायणम् अनामयम् 13,013.006d@003A_0080 भवान् उपास्ते वरदं कुतो ऽसौ कश् च तत्त्वतः 13,013.006d@003A_0081 प्रकृतिर् विकृतिर् वास्य कीदृशी क्व नु संस्थितिः 13,013.006d@003A_0082 एतद् भवन्तं पृच्छामो देवो ऽयं क्व कृतालयः 13,013.006d@003A_0083 एष भक्तप्रियो देवः प्रियभक्तस् तथैव च 13,013.006d@003A_0084 त्वं प्रियश् चास्य भक्तश् च नान्यः काश्यप विद्यते 13,013.006d@003A_0085 मुष्णन्न् इव मनश्चक्षूंष्य् अविभाव्यतनुर् विभुः 13,013.006d@003A_0086 अनादिमध्यनिधनो न विद्मैनं कुतो ह्य् असौ 13,013.006d@003A_0087 वेदेष्व् अपि च विश्वात्मा गीयते न च विद्महे 13,013.006d@003A_0088 तत्त्वतस् तत्त्वभूतात्मा विभुर् नित्यः सनातनः 13,013.006d@003A_0089 पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 13,013.006d@003A_0090 गुणाश् चैषां यथासंख्यं भावाभावौ तथैव च 13,013.006d@003A_0091 तमः सत्त्वं रजश् चैव भावाश् चैव तदात्मकाः 13,013.006d@003A_0092 मनो बुद्धिश् च तेजश् च बुद्धिगम्यानि तत्त्वतः 13,013.006d@003A_0093 जायन्ते तात कस्माद् धि तिष्ठते तेष्व् असौ विभुः 13,013.006d@003A_0094 संचिन्त्य बहुधा बुद्ध्या नाध्यवस्यामहे परम् 13,013.006d@003A_0095 तस्य देवस्य तत्त्वेन तन् नः शंस यथातथम् 13,013.006d@003A_0096 एतम् एव परं प्रश्नं कौतूहलसमन्विताः 13,013.006d@003A_0097 सुपर्णः 13,013.006d@003A_0097 एवं भवन्तं पृच्छामस् तन् नः शंसितुम् अर्हसि 13,013.006d@003A_0098 स्थूलतो यस् तु भगवांस् तेनैव स्वेन हेतुना 13,013.006d@003A_0099 त्रैलोक्यस्य तु रक्षार्थं दृश्यते रूपम् आस्थितः 13,013.006d@003A_0100 मया तु महद् आश्चर्यं पुरा दृष्टं सनातने 13,013.006d@003A_0101 देवे श्रीवृक्षनिलये तच् छृणुध्वम् अशेषतः 13,013.006d@003A_0102 न स्म शक्यो मया वेत्तुं न भवद्भिः कथं चन 13,013.006d@003A_0103 यथा मां प्राह भगवांस् तथा तच् छ्रूयतां मम 13,013.006d@003A_0104 मयामृतं देवतानां मिषताम् ऋषिसत्तमाः 13,013.006d@003A_0105 हृतं विपाट्य तद् यन्त्रं विद्राव्यामृतरक्षिणः 13,013.006d@003A_0106 देवता विमुखीकृत्य सेन्द्राः समरुतो मृधे 13,013.006d@003A_0107 उन्मथ्याशु गिरींश् चैव विक्षोभ्य च महोदधिम् 13,013.006d@003A_0108 तं दृष्ट्वा मम विक्रान्तं वाग् उवाचाशरीरिणी 13,013.006d@003A_0109 प्रीतो ऽस्मि ते वैनतेय कर्मणानेन सुव्रत 13,013.006d@003A_0110 अवृथा ते ऽस्तु मद्वाक्यं ब्रूहि किं करवाणि ते 13,013.006d@003A_0111 ताम् एवंवादिनीं वाचम् अहं प्रत्युक्तवांस् तदा 13,013.006d@003A_0112 ज्ञातुम् इच्छामि कस् त्वं हि ततो मे दास्यसे वरम् 13,013.006d@003A_0113 प्रकृतिर् विकृतिर् वा त्वं देवो वा दानवो ऽपि वा 13,013.006d@003A_0114 ततो जलदगम्भीरं प्रहस्य वदतां वरः 13,013.006d@003A_0115 उवाच वरदः प्रीतः काले त्वं माभिवेत्स्यसि 13,013.006d@003A_0116 वाहनं भव मे साधो वरं दद्मि तवोत्तमम् 13,013.006d@003A_0117 न ते वीर्येण सदृशः कश् चिल् लोके भविष्यति 13,013.006d@003A_0118 पतंग पततां श्रेष्ठ न देवो नापि दानवः 13,013.006d@003A_0119 मत्सखित्वम् अनुप्राप्तो दुर्धर्षश् च भविष्यसि 13,013.006d@003A_0120 तम् अब्रवं देवदेवं माम् एवंवादिनं परम् 13,013.006d@003A_0121 प्रयतः प्राञ्जलिर् भूत्वा प्रणम्य शिरसा विभुम् 13,013.006d@003A_0122 एवम् एतन् महाबाहो सर्वम् एतद् भविष्यति 13,013.006d@003A_0123 वाहनं ते भविष्यामि यथा वदति मां भवान् 13,013.006d@003A_0124 ममापि च महाबुद्धे निश्चयं श्रूयताम् इति 13,013.006d@003A_0125 ध्वजस् ते ऽहं भविष्यामि रथस्थस्य न संशयः 13,013.006d@003A_0126 तथास्त्व् इति स माम् उक्त्वा भूयः प्राह महामनाः 13,013.006d@003A_0127 न ते गतिविघातो ऽद्य भविष्यत्य् अमृतं विना 13,013.006d@003A_0128 एवं कृत्वा तु समयं देवदेवः सनातनः 13,013.006d@003A_0129 माम् उक्त्वा साधयस्वेति यथाभिप्रायतो गतः 13,013.006d@003A_0130 ततो ऽहं कृतसंवादो तेन केनापि सत्तमाः 13,013.006d@003A_0131 कौतूहलसमाविष्टः पितरं काश्यपं गतः 13,013.006d@003A_0132 सो ऽहं पितरम् आसाद्य प्रणिपत्याभिवाद्य च 13,013.006d@003A_0133 सर्वम् एतद् यथातथ्यम् उक्तवान् पितुर् अन्तिके 13,013.006d@003A_0134 श्रुत्वा तु भगवान् मह्यं ध्यानम् एवान्वपद्यत 13,013.006d@003A_0135 स मुहूर्तम् इव ध्यात्वा माम् आह वदतां वरः 13,013.006d@003A_0136 धन्यो ऽस्य् अनुगृहीतश् च यत् त्वं तेन महात्मना 13,013.006d@003A_0137 संवादं कृतवांस् तात गुह्येन परमात्मना 13,013.006d@003A_0138 स्थूलदृश्यः स भगवांस् तेन तेनैव हेतुना 13,013.006d@003A_0139 दृश्यते ऽव्यक्तरूपस्थः प्रधानं प्रभवाप्ययः 13,013.006d@003A_0140 मया हि स महातेजा नान्ययोगसमाधिना 13,013.006d@003A_0141 तपसोग्रेण तेजस्वी तोषितस् तपसां निधिः 13,013.006d@003A_0142 ततो मे दर्शयाम् आस तोषयन्न् इव पुत्रक 13,013.006d@003A_0143 श्वेतपीतारुणनिभः कद्रूकपिलपिङ्गलः 13,013.006d@003A_0144 रक्तनीलासितनिभः सहस्रोदरपाणिमान् 13,013.006d@003A_0145 द्विसाहस्रमहावक्त्र एकाक्षः शतलोचनः 13,013.006d@003A_0146 अनिष्पन्दा निराहाराः समानाः सूर्यतेजसा 13,013.006d@003A_0147 तम् उपासन्ति परमं गुह्यम् अक्षरम् अव्ययम् 13,013.006d@003A_0148 समासाद्य तु तं विश्वम् अहं मूर्ध्ना प्रणम्य च 13,013.006d@003A_0149 ऋग्यजुःसामभिः स्तुत्वा शरण्यं शरणं गतः 13,013.006d@003A_0150 महामेघौघधीरेण स्वरेण जयतां वरः 13,013.006d@003A_0151 आभाष्य पुत्र पुत्रेति इदम् आह धृतं वचः 13,013.006d@003A_0152 त्वयाभ्युदयकामेन तपश् चीर्णं महामुने 13,013.006d@003A_0153 अमुक्तस् त्वं न मां सङ्गैर् अविमुक्तो ऽद्य पश्यसि 13,013.006d@003A_0154 यदा सङ्गैर् विमुक्तश् च गतमोहो गतस्पृहः 13,013.006d@003A_0155 भविष्यसि तदा ब्रह्मन् माम् अनुध्यास्यसे द्विज 13,013.006d@003A_0156 एकान्तिकीं मतिं कृत्वा मद्भक्तो मत्परायणः 13,013.006d@003A_0157 ज्ञास्यसे मां ततो ब्रह्मन् वीतमोहश् च तत्त्वतः 13,013.006d@003A_0158 तेन त्वं कृतसंवादः स्वतः सर्वहितैषिणा 13,013.006d@003A_0159 विश्वरूपेण देवेन पुरुषेण महात्मना 13,013.006d@003A_0160 तम् एवाराधय क्षिप्रं तम् आराध्य न सीदसि 13,013.006d@003A_0161 सो ऽहम् एवं भगवता पित्रा ब्रह्मर्षिसत्तमाः 13,013.006d@003A_0162 सुपर्णः 13,013.006d@003A_0162 अनुगीतो यथान्यायं स्वम् एव भवनं गतः 13,013.006d@003A_0163 सो ऽहम् आमन्त्र्य पितरं तद्भावगतमानसः 13,013.006d@003A_0164 स्वम् एवालयम् आसाद्य तम् एवार्थम् अचिन्तयम् 13,013.006d@003A_0165 तद्भावगतभावात्मा तद्भूतगतमानसः 13,013.006d@003A_0166 गोविन्दं चिन्तयन्न् आसे शाश्वतं परम् अव्ययम् 13,013.006d@003A_0167 धृतं बभूव हृदयं नारायणदिदृक्षया 13,013.006d@003A_0168 सो ऽहं वेगं समास्थाय मनोमारुतवेगवान् 13,013.006d@003A_0169 रम्यां विशालां बदरीं गतो नारायणाश्रमम् 13,013.006d@003A_0170 ततस् तत्र हरिं दृष्ट्वा जगतः प्रभवं विभुम् 13,013.006d@003A_0171 गोविन्दं पुण्डरीकाक्षं प्रणतः शिरसा हरिम् 13,013.006d@003A_0172 ऋग्यजुःसामभिश् चैनं तुष्टाव परया मुदा 13,013.006d@003A_0173 अथापश्यं सुविपुलम् अश्वत्थं देवसंश्रयम् 13,013.006d@003A_0174 चतुर्द्विगुणपीनांसः शङ्खचक्रगदाधरः 13,013.006d@003A_0175 प्रादुर्बभूव पुरुषः पीतवासाः सनातनः 13,013.006d@003A_0176 मध्याह्नार्कप्रतीकाशस् तेजसा भासयन् दिशः 13,013.006d@003A_0177 संस्तुतः संविदं कृत्वा व्रजेति श्रेयसे रतः 13,013.006d@003A_0178 प्रागुदीचीं दिशं देवः प्रतस्थे पुरुषोत्तमः 13,013.006d@003A_0179 दिशश् च विदिशश् चैव भासयन् स्वेन तेजसा 13,013.006d@003A_0180 तम् अहं पुरुषं दिव्यं व्रजन्तम् अमितौजसम् 13,013.006d@003A_0181 अनुवव्राज वेगेन शनैर् गच्छन्तम् अव्ययम् 13,013.006d@003A_0182 योजनानां सहस्राणि षष्टिम् अष्टौ तथा शतम् 13,013.006d@003A_0183 तथा शतसहस्रं च शतं द्विगुणम् एव च 13,013.006d@003A_0184 स गत्वा दीर्घम् अध्वानम् अपश्यम् अहम् अद्भुतम् 13,013.006d@003A_0185 महान्तं पावकं दीप्तम् अर्चिष्मन्तम् अनिन्धनम् 13,013.006d@003A_0186 शतयोजनविस्तीर्णं तस्माद् द्विगुणम् आयतम् 13,013.006d@003A_0187 विवेश स महायोगी पावकं पावकद्युतिः 13,013.006d@003A_0188 तत्र शंभुस् तपस् तेपे महादेवः सहोमया 13,013.006d@003A_0189 स तेन संविदं कृत्वा पावकं समतिक्रमत् 13,013.006d@003A_0190 श्रमाभिभूतेन मया कथं चिद् अनुगम्यते 13,013.006d@003A_0191 गत्वा स दीर्घम् अध्वानं भास्करेणावभासितम् 13,013.006d@003A_0192 अभास्करम् अमर्यादं विवेश सुमहत्तमः 13,013.006d@003A_0193 अथ दृष्टिः प्रतिहता मम तत्र बभूव ह 13,013.006d@003A_0194 यथास्वभावं भूतात्मा विवेश स महाद्युतिः 13,013.006d@003A_0195 ततो ऽहम् अभवं मूढो जडान्धबधिरोपमः 13,013.006d@003A_0196 दिशश् च विदिशश् चैव न विजज्ञे तमोवृतः 13,013.006d@003A_0197 अविजानन्न् अहं किं चित् तस्मिंस् तमसि संवृते 13,013.006d@003A_0198 सुसंभ्रान्तेन मनसा व्यथां परमिकां गतः 13,013.006d@003A_0199 सो ऽहं प्रपन्नः शरणं देवदेवं सनातनम् 13,013.006d@003A_0200 प्राञ्जलिर् मनसा भूत्वा वाक्यम् एतत् तदोक्तवान् 13,013.006d@003A_0201 भगवन् भूतभव्येश भवद्भूतकृद् अव्यय 13,013.006d@003A_0202 शरणं संप्रपन्नं मां त्रातुम् अर्हस्य् अरिंदम 13,013.006d@003A_0203 अहं तु तत्त्वजिज्ञासुः को ऽसि कस्यासि कुत्र वा 13,013.006d@003A_0204 संप्राप्तः पदवीं देव स मां संत्रातुम् अर्हसि 13,013.006d@003A_0205 आविर्भूतः पुराणात्मा माम् एहीति सनातनः 13,013.006d@003A_0206 ततो ऽपरान्ततो देवो विश्वस्य गतिर् आत्मवान् 13,013.006d@003A_0207 मोहयाम् आस मां तत्र दुर्विभाव्यवपुर् विभुः 13,013.006d@003A_0208 स्वभावम् आत्मनस् तत्र दर्शयन् स्वयम् आत्मना 13,013.006d@003A_0209 श्रमं मे जनयाम् आस भयं चाभयदः प्रभुः 13,013.006d@003A_0210 खिन्न इत्य् एव मां मत्वा भगवान् अव्ययो ऽच्युतः 13,013.006d@003A_0211 शब्देनाश्वासयाम् आस जगाहे च तमो महत् 13,013.006d@003A_0212 अहं तु खेदानुगतः श्रमाच् चलपदश् चरन् 13,013.006d@003A_0213 मनसा देवदेवेशं ध्यातुं समुपचक्रमे 13,013.006d@003A_0214 तथा गतं तु मां ज्ञात्वा भगवान् अमितद्युतिः 13,013.006d@003A_0215 तमः प्रणाशयाम् आस ममानुग्रहकाङ्क्षया 13,013.006d@003A_0216 ततः प्रनष्टे तमसि तम् अहं दीप्ततेजसम् 13,013.006d@003A_0217 अपश्यं तेजसा व्याप्तं मध्याह्न इव भास्करम् 13,013.006d@003A_0218 स्वयंप्रभांश् च पुरुषान् स्त्रियश् च परमाद्भुताः 13,013.006d@003A_0219 अपश्यम् अहम् अव्यग्रं तस्मिन् देशे सहस्रशः 13,013.006d@003A_0220 न तत्र द्योतते सूर्यो नक्षत्राणि तथैव च 13,013.006d@003A_0221 न तत्र चन्द्रमा भाति न वायुर् वाति पांसुलः 13,013.006d@003A_0222 तत्र तूर्याण्य् अनेकानि गीतानि मधुराणि च 13,013.006d@003A_0223 अदृश्यानि मनोज्ञानि श्रूयन्ते सर्वतोदिशम् 13,013.006d@003A_0224 स्रवन्ति वैडूर्यलताः पद्मोत्पलझषाकुलाः 13,013.006d@003A_0225 मुक्तासिकतवप्राश् च सरितो निर्मलोदकाः 13,013.006d@003A_0226 अगतिस् तत्र देवानाम् असुराणां तथैव च 13,013.006d@003A_0227 गन्धर्वनागयक्षाणां राक्षसानां तथैव च 13,013.006d@003A_0228 स्वयंप्रभास् तत्र नरा दृश्यन्ते ऽद्भुतदर्शनाः 13,013.006d@003A_0229 येषां न देवतास् तुल्याः प्रभाभिर् भावितात्मनाम् 13,013.006d@003A_0230 स च तान् अप्य् अतिक्रम्य दैवतैर् अपि पूजितः 13,013.006d@003A_0231 विवेश ज्वलनं दीप्तम् अनिन्धनम् अनौपमम् 13,013.006d@003A_0232 ज्वालाभिर् मां प्रविष्टं च ज्वलन्तं सर्वतोदिशम् 13,013.006d@003A_0233 दैत्यदानवरक्षोभिर् दैवतैश् चापि दुःसहम् 13,013.006d@003A_0234 ज्वालामालिनम् आसाद्य तम् अग्निम् अहम् अव्ययम् 13,013.006d@003A_0235 अविषह्यतमं मत्वा मनसेदम् अचिन्तयम् 13,013.006d@003A_0236 मया हि समरेष्व् अग्निर् अनेकेषु महाद्युतिः 13,013.006d@003A_0237 प्रविष्टश् चापविद्धश् च न च मां दग्धवान् क्व चित् 13,013.006d@003A_0238 अयं च दुःसहः शश्वत् तेजसातिहुताशनः 13,013.006d@003A_0239 अत्यादित्यप्रकाशार्चिर् अनलो दीप्यते महान् 13,013.006d@003A_0240 स तथा दह्यमानो ऽपि तेजसा दीप्तवर्चसा 13,013.006d@003A_0241 प्रपन्नः शरणं देवं शङ्खचक्रगदाधरम् 13,013.006d@003A_0242 भक्तश् चानुगतश् चेति त्रातुम् अर्हसि मां विभो 13,013.006d@003A_0243 यथा मां न दहेद् अग्निः सद्यो देव तथा कुरु 13,013.006d@003A_0244 एवं विलपमानस्य ज्ञात्वा मे वचनं प्रभुः 13,013.006d@003A_0245 मा भैर् इति वचः प्राह मेघगम्भीरनिस्वनः 13,013.006d@003A_0246 स माम् आश्वास्य वचनं प्राहेदं भगवान् विभुः 13,013.006d@003A_0247 मम त्वं विदितः सौम्य यथावत् तत्त्वदर्शने 13,013.006d@003A_0248 ज्ञापितश् चापि यत् पित्रा तच् चापि विदितं महत् 13,013.006d@003A_0249 वैनतेय ममाप्य् एवम् अहं वेद्यः कथं चन 13,013.006d@003A_0250 महद् एतत् स्वरूपं मे न ते वेद्यं कथं चन 13,013.006d@003A_0251 मां हि विन्दन्ति विद्वांसो ये ज्ञाने परिनिष्ठिताः 13,013.006d@003A_0252 निर्ममा निरहंकारा निराशीर्बन्धनायुताः 13,013.006d@003A_0253 भवांस् तु सततं भक्तो मन्मनाः पक्षिसत्तम 13,013.006d@003A_0254 सुपर्णः 13,013.006d@003A_0254 स्थूलं मां वेत्स्यते तस्माज् जगतः कारणे स्थितम् 13,013.006d@003A_0255 एवं दत्ताभयस् तेन ततो ऽहम् ऋषिसत्तमाः 13,013.006d@003A_0256 नष्टखेदश्रमभयः क्षणेन ह्य् अभवं तदा 13,013.006d@003A_0257 स शनैर् याति भगवान् गत्या लघुपराक्रमः 13,013.006d@003A_0258 अहं तु सुमहावेगम् आस्थायानुव्रजामि तम् 13,013.006d@003A_0259 स गत्वा दीर्घम् अध्वानम् आकाशम् अमितद्युतिः 13,013.006d@003A_0260 मनसाप्य् अगमं देवम् आससादात्मतत्त्ववित् 13,013.006d@003A_0261 अथ देवः समासाद्य मनसः सदृशं जवम् 13,013.006d@003A_0262 मोहयित्वा च मां तत्र क्षणेनान्तरधीयत 13,013.006d@003A_0263 तत्राम्बुधरधीरेण भोशब्देनानुनादिना 13,013.006d@003A_0264 अयं भो ऽहम् इति प्राह वाक्यं वाक्यविशारदः 13,013.006d@003A_0265 शब्दानुसारी तु ततस् तं देशम् अहम् आव्रजम् 13,013.006d@003A_0266 तत्रापश्यं ततश् चाहं श्रीमद्धंसयुतं सरः 13,013.006d@003A_0267 स तत् सरः समासाद्य भगवान् आत्मवित्तमः 13,013.006d@003A_0268 भोशब्दप्रतिसृष्टेन स्वरेणाप्रतिवादिना 13,013.006d@003A_0269 विवेश देवः स्वां योनिं माम् इदं चाभ्यभाषत 13,013.006d@003A_0270 विशस्व सलिलं सौम्य सुखम् अत्र वसामहे 13,013.006d@003A_0271 ततश् च प्राविशं तत्र सह तेन महात्मना 13,013.006d@003A_0272 दृष्टवान् अद्भुततरं तस्मिन् सरसि भास्वताम् 13,013.006d@003A_0273 अग्नीनाम् अप्रणीतानाम् इद्धानाम् इन्धनैर् विना 13,013.006d@003A_0274 दीप्तानाम् आज्यसिक्तानां स्थानेष्व् अर्चिष्मतां सदा 13,013.006d@003A_0275 दीप्तिस् तेषाम् अनाज्यानां प्राप्ताज्यानाम् इवाभवत् 13,013.006d@003A_0276 अनिद्धानाम् इव सताम् इद्धानाम् इव भास्वताम् 13,013.006d@003A_0277 अथाहं वरदं देवं नापश्यं तत्र संगतम् 13,013.006d@003A_0278 ततः संमोहम् आपन्नो विषादम् अगमं परम् 13,013.006d@003A_0279 अपश्यं चाग्निहोत्राणि शतशो ऽथ सहस्रशः 13,013.006d@003A_0280 विधिना संप्रणीतानि धिष्ण्येष्व् आज्यवतां तदा 13,013.006d@003A_0281 असंमृष्टतलाश् चैव वेदीः कुसुमसंस्तृताः 13,013.006d@003A_0282 कुशपद्मोत्पलासङ्गान् कलशांश् च हिरण्मयान् 13,013.006d@003A_0283 अग्निहोत्राणि चित्राणि शतशो ऽथ सहस्रशः 13,013.006d@003A_0284 अग्निहोत्रोपयोग्यानि यानि द्रव्याणि कानि चित् 13,013.006d@003A_0285 तानि चात्र समृद्धानि दृष्टवान् अस्म्य् अनेकशः 13,013.006d@003A_0286 मनोहृद्यतमश् चात्र सुरभिः पुण्यलक्षणः 13,013.006d@003A_0287 आज्यगन्धो मनोग्राही घ्राणचक्षुःसुखावहः 13,013.006d@003A_0288 तेषां तत्राग्निहोत्राणाम् ईडितानां सहस्रशः 13,013.006d@003A_0289 समीपे त्व् अद्भुततमम् अपश्यम् अहम् अव्ययम् 13,013.006d@003A_0290 चन्द्रांशुकाशशुभ्राणां तुषारोद्भेदवर्चसाम् 13,013.006d@003A_0291 विमलादित्यभासानां स्थण्डिलानि सहस्रशः 13,013.006d@003A_0292 दृष्टान्य् अग्निसमीपेषु द्युतिमन्ति महान्ति च 13,013.006d@003A_0293 एषु चाग्निसमीपेषु शुश्राव सुपदाक्षराः 13,013.006d@003A_0294 प्रभावान्तरितानां तु प्रस्पष्टाक्षरभाषिणाम् 13,013.006d@003A_0295 ऋग्यजुःसामगानां च मधुराः सुस्वरा गिरः 13,013.006d@003A_0296 सुसंमृष्टतलैस् तैस् तु बृहद्भिर् दीप्ततेजसैः 13,013.006d@003A_0297 पावकैः पावितात्माहम् अभवं लघुविक्रमः 13,013.006d@003A_0298 ततो ऽहं तेषु धिष्ण्येषु ज्वलमानेषु यज्वनाम् 13,013.006d@003A_0299 तं देशं प्रणमित्वाथ अन्वेष्टुम् उपचक्रमे 13,013.006d@003A_0300 तान्य् अनेकसहस्राणि परीयंस् तु महाजवात् 13,013.006d@003A_0301 अपश्यमानस् तं देवं ततो ऽहं व्यथितो ऽभवम् 13,013.006d@003A_0302 ततस् तेष्व् अग्निहोत्रेषु ज्वलत्सु विमलार्चिषु 13,013.006d@003A_0303 भानुमत्सु न पश्यामि देवदेवं सनातनम् 13,013.006d@003A_0304 ततो ऽहं तानि दीप्तानि परीय व्यथितेन्द्रियः 13,013.006d@003A_0305 नान्तं तेषां प्रपश्यामि खेदश् च सहसाभवत् 13,013.006d@003A_0306 विहृत्य सर्वतो दृष्टिं भयमोहसमन्वितः 13,013.006d@003A_0307 श्रमं परमम् आपन्नश् चिन्तयामि विचेतनः 13,013.006d@003A_0308 तस्मिन् नु खलु वर्तामि लोके किं चैतद् ईदृशम् 13,013.006d@003A_0309 ऋग्यजुःसामनिर्घोषः श्रूयते न च दृश्यते 13,013.006d@003A_0310 न च पश्यामि तं देवं येनाहम् इह चोदितः 13,013.006d@003A_0311 एवं चिन्तासमापन्नः प्रध्यातुम् उपचक्रमे 13,013.006d@003A_0312 ततश् चिन्तयतो मह्यं मोहेनाविष्टचेतसः 13,013.006d@003A_0313 मःठशब्दः प्रादुरासीत् सुभृशं मे व्यथाकरः 13,013.006d@003A_0314 अथाहं सहसा तत्र शृणोमि विपुलध्वनिम् 13,013.006d@003A_0315 अपश्यं च सुपर्णानां सहस्राण्य् अयुतानि च 13,013.006d@003A_0316 अभ्यद्रवन्त माम् एव विपुलद्युतिरंहसः 13,013.006d@003A_0317 तेषाम् अहं प्रभावेन सर्वथैवावरो ऽभवम् 13,013.006d@003A_0318 सो ऽहं समन्ततः सर्वैः सुपर्णैर् अतितेजसैः 13,013.006d@003A_0319 दृष्ट्वात्मानं परिगतं संभ्रमं परमं गतः 13,013.006d@003A_0320 विनयावनतो भूत्वा नमश्चक्रे महात्मने 13,013.006d@003A_0321 अनादिनिधनायैभिर् नामभिः परमात्मने 13,013.006d@003A_0322 नारायणाय शुद्धाय शाश्वताय ध्रुवाय च 13,013.006d@003A_0323 भूतभव्यभवेशाय शिवाय शिवमूर्तये 13,013.006d@003A_0324 शिवयोनेः शिवाद्याय शिवपूज्यतमाय च 13,013.006d@003A_0325 घोररूपाय महते युगान्तकरणाय च 13,013.006d@003A_0326 विश्वाय विश्वदेवाय विश्वेशाय महात्मने 13,013.006d@003A_0327 सहस्रोदरपादाय सहस्रनयनाय च 13,013.006d@003A_0328 सहस्रबाहवे चैव सहस्रवदनाय च 13,013.006d@003A_0329 शुचिश्रवाय महते ऋतुसंवत्सराय च 13,013.006d@003A_0330 ऋग्यजुःसामवक्त्राय अथर्वशिरसे नमः 13,013.006d@003A_0331 हृषीकेशाय कृष्णाय द्रुहिणोरुक्रमाय च 13,013.006d@003A_0332 ब्रह्मोद्रेकाय तार्क्ष्याय वराहायैकशृङ्गिणे 13,013.006d@003A_0333 शिपिविष्टाय सत्याय हरये ऽथ शिखण्डिने 13,013.006d@003A_0334 हुतायोर्ध्वाय वक्राय रौद्रानीकाय साधवे 13,013.006d@003A_0335 सिन्धवे सिन्धुवर्षघ्ने देवानां सिन्धवे नमः 13,013.006d@003A_0336 गरुत्मते त्रिनेत्राय सुधामाय वृषावृषे 13,013.006d@003A_0337 सम्राडुग्रे संकृतये विरजे संभवे भवे 13,013.006d@003A_0338 वृषाय वृषरूपाय विभवे भूर्भुवाय च 13,013.006d@003A_0339 दीप्तसृष्टाय यज्ञाय स्थिराय स्थविराय च 13,013.006d@003A_0340 अच्युताय तुषाराय वीराय च समाय च 13,013.006d@003A_0341 जिष्णवे पुरुहूताय वसिष्ठाय वराय च 13,013.006d@003A_0342 सत्येशाय सुरेशाय हरये ऽथ शिखण्डिने 13,013.006d@003A_0343 बर्हिषाय वरेण्याय वसवे विश्ववेधसे 13,013.006d@003A_0344 किरीटिने सुकेशाय वासुदेवाय शुष्मिणे 13,013.006d@003A_0345 बृहदुक्थे सुषेणाय युग्मे दुंदुभये तथा 13,013.006d@003A_0346 भवे सखाय विभवे भरद्वाजाभयाय च 13,013.006d@003A_0347 भास्कराय च चन्द्राय पद्मनाभाय भूरिणे 13,013.006d@003A_0348 पुनर्वसुभृतत्वाय जीवप्रभविषाय च 13,013.006d@003A_0349 वषट्काराय स्वाहाय स्वधाय निधनाय च 13,013.006d@003A_0350 ऋचे च यजुषे साम्ने त्रैलोक्यपतये नमः 13,013.006d@003A_0351 श्रीपद्मायाजसदृशे धरणे धारणे परे 13,013.006d@003A_0352 सौम्याय सौम्यरूपाय सौम्ये सुमनसे नमः 13,013.006d@003A_0353 विश्वाय च सुविश्वाय विश्वरूपधराय च 13,013.006d@003A_0354 केशवाय सुकेशाय रश्मिकेशाय भूरिणे 13,013.006d@003A_0355 हिरण्यगर्भाय नमः सौम्याय वृषरूपिणे 13,013.006d@003A_0356 नारायणाग्रवपुषे पुरुहूताय वज्रिणे 13,013.006d@003A_0357 धर्मिणे वृषसेनाय धर्मसेनाय रोधसे 13,013.006d@003A_0358 मुनये ज्वरमुक्ताय ज्वराधिपतये नमः 13,013.006d@003A_0359 अनेत्राय त्रिनेत्राय पिङ्गलाय विधर्मिणे 13,013.006d@003A_0360 तपोब्रह्मनिधानाय युगपर्यायिणे नमः 13,013.006d@003A_0361 शरणाय शरण्याय शक्तेष्टशरणाय च 13,013.006d@003A_0362 नमः सर्वभवेशाय भूतभव्यभवाय च 13,013.006d@003A_0363 पाहि मां देवदेवेश को ऽप्य् अजो ऽसि सनातनः 13,013.006d@003A_0364 एवं गतो ऽस्मि शरणं शरण्यं ब्रह्मयोनिनम् 13,013.006d@003A_0365 स्तव्यं स्तवं स्तुतवतस् तत् तमो मे प्रणश्यतु 13,013.006d@003A_0366 भयं च मे व्यपगतं पक्षिणो ऽन्तर्हिताभवन् 13,013.006d@003A_0367 शृणोमि च गिरं दिव्याम् अन्तर्धानगतां शिवाम् 13,013.006d@003A_0368 मा भैर् गरुत्मन् दान्तो ऽसि पुनः सेन्द्रा दिवौकसः 13,013.006d@003A_0369 स्वं चैव भवनं गत्वा द्रक्ष्यसे पुत्रबान्धवान् 13,013.006d@003A_0370 ततस् तस्मिन् क्षणेनैव सहसैव महाद्युतिः 13,013.006d@003A_0371 प्रत्यदृश्यत तेजस्वी पुरस्तात् स ममान्तिके 13,013.006d@003A_0372 समागम्य ततस् तेन शिवेन परमात्मना 13,013.006d@003A_0373 अपश्यं चाहम् आयान्तं नरनारायणाश्रमे 13,013.006d@003A_0374 चतुर्द्विगुणविन्यासं तं च देवं सनातनम् 13,013.006d@003A_0375 यजतस् तान् ऋषीन् देवान् वदतो ध्यायतो मुनीन् 13,013.006d@003A_0376 युक्तान् सिद्धान् नैष्ठिकांश् च जपतो यजतो गृहे 13,013.006d@003A_0377 पुष्पपूरपरिक्षिप्तं धूपितं दीपितं हुतम् 13,013.006d@003A_0378 वन्दितं सिक्तसंमृष्टं नरनारायणाश्रमम् 13,013.006d@003A_0379 तद् अद्भुतम् अहं दृष्ट्वा विस्मितो ऽस्मि तदानघाः 13,013.006d@003A_0380 जगाम शिरसा देवं प्रयतेनान्तरात्मना 13,013.006d@003A_0381 तद् अत्यद्भुतसंकाशं किम् एतद् इति चिन्तयन् 13,013.006d@003A_0382 नाध्यगच्छं परां दिव्यां तस्य सर्वभवात्मनः 13,013.006d@003A_0383 प्रणिपत्य सुदुर्धर्षं पुनः पुनर् उदीक्ष्य च 13,013.006d@003A_0384 शिरस्य् अञ्जलिम् आधाय विस्मयोत्फुल्ललोचनः 13,013.006d@003A_0385 अवोचं तम् अदीनार्थं श्रेष्ठानां श्रेष्ठम् उत्तमम् 13,013.006d@003A_0386 नमस् ते भगवन् देव भूतभव्यभवत्प्रभो 13,013.006d@003A_0387 यद् एतद् अद्भुतं देव मया दृष्टं त्वदाश्रयम् 13,013.006d@003A_0388 अनादिमध्यपर्यन्तं किं तच् छंसितुम् अर्हसि 13,013.006d@003A_0389 यदि जानासि मां भक्तं यदि वानुग्रहो मयि 13,013.006d@003A_0390 शंस सर्वम् अशेषेण श्रोतव्यं यदि चेन् मया 13,013.006d@003A_0391 स्वभावस् तव दुर्ज्ञेयः प्रादुर्भावो भवस्य च 13,013.006d@003A_0392 भवद्भूतभविष्येश सर्वथा गहनं भवान् 13,013.006d@003A_0393 ब्रूहि सर्वम् अशेषेण तद् आश्चर्यं महामुने 13,013.006d@003A_0394 किं तद् अत्यद्भुतं वृत्तं तेष्व् अग्निषु समन्ततः 13,013.006d@003A_0395 कानि तान्य् अग्निहोत्राणि केषां शब्दः श्रुतो मया 13,013.006d@003A_0396 शृण्वतां ब्रह्म सततम् अदृश्यानां महात्मनाम् 13,013.006d@003A_0397 एतन् मे भगवन् कृष्ण ब्रूहि सर्वम् अशेषतः 13,013.006d@003A_0398 गृणन्त्य् अग्निसमीपेषु के च ते ब्रह्मराशयः 13,013.006d@003A_0398 भगवान् 13,013.006d@003A_0399 मां न देवा न गन्धर्वा न पिशाचा न राक्षसाः 13,013.006d@003A_0400 विदुस् तत्त्वेन तत्त्वस्थं सूक्ष्मात्मानम् अवस्थितम् 13,013.006d@003A_0401 चतुर्धाहं विभक्तात्मा लोकानां हितकाम्यया 13,013.006d@003A_0402 भूतभव्यभविष्यादिर् अनादिर् विश्वकृत्तमः 13,013.006d@003A_0403 पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 13,013.006d@003A_0404 मनो बुद्धिश् च चेतश् च तमः सत्त्वं रजस् तथा 13,013.006d@003A_0405 प्रकृतिर् विकृतिश् चेति विद्याविद्ये शुभाशुभे 13,013.006d@003A_0406 मत्त एतानि जायन्ते नाहम् एभ्यः कथं चन 13,013.006d@003A_0407 स किं चिच् छ्रेयसा युक्तः श्रेष्ठभावं व्यवस्यति 13,013.006d@003A_0408 धर्मयुक्तं च पुण्यं च सो ऽहम् अस्मि निरामयः 13,013.006d@003A_0409 यत् स्वभावात्मतत्त्वज्ञैः कारणैर् उपलक्ष्यते 13,013.006d@003A_0410 अनादिमध्यनिधनः सो ऽन्तरात्मास्मि शाश्वतः 13,013.006d@003A_0411 यत् तु मे परमं गुह्यं रूपं सूक्ष्मार्थदर्शिभिः 13,013.006d@003A_0412 गृह्यते सूक्ष्मभावज्ञैः सो ऽविभाव्यो ऽस्मि शाश्वतः 13,013.006d@003A_0413 यत् तु मे परमं गुह्यं येन व्याप्तम् इदं जगत् 13,013.006d@003A_0414 सो ऽहंगतः सर्वसत्त्वः सर्वस्य प्रभवो ऽव्ययः 13,013.006d@003A_0415 मत्तो जातानि भूतानि मया धार्यन्त्य् अहर्निशम् 13,013.006d@003A_0416 मय्य् एव विलयं यान्ति प्रलये पन्नगाशन 13,013.006d@003A_0417 यो मां यथा वेदयति तस्य तस्यास्मि काश्यप 13,013.006d@003A_0418 मनोबुद्धिगतः श्रेयो विदधामि विहंगम 13,013.006d@003A_0419 मां तु ज्ञातुं कृता बुद्धिर् भवता पक्षिसत्तम 13,013.006d@003A_0420 शृणु यो ऽहं यतश् चाहं यदर्थश् चाहम् उद्यतः 13,013.006d@003A_0421 ये के चिन् नियतात्मानस् त्रेताग्निपरमार्चिताः 13,013.006d@003A_0422 अग्निकार्यपरा नित्यं जपहोमपरायणाः 13,013.006d@003A_0423 आत्मन्य् अग्नीन् समाधाय नियता नियतेन्द्रियाः 13,013.006d@003A_0424 अनन्यमनसस् ते मां सर्वे वै समुपासते 13,013.006d@003A_0425 यजन्तो जपयज्ञैर् मां मानसैश् च सुसंयताः 13,013.006d@003A_0426 अग्नीन् अभ्युद्ययुः शश्वद् अग्निष्व् एवाभिसंस्थिताः 13,013.006d@003A_0427 अनन्यकार्याः शुचयो नित्यम् अग्निपरायणाः 13,013.006d@003A_0428 य एवंबुद्धयो धीरास् ते मां गच्छन्ति तादृशाः 13,013.006d@003A_0429 अकामहतसंकल्पा ज्ञाने नित्यं समाहिताः 13,013.006d@003A_0430 आत्मन्य् अग्नीन् समाधाय निराहारा निराशिषः 13,013.006d@003A_0431 विषयेषु निरारम्भा विमुक्ता ज्ञानचक्षुषः 13,013.006d@003A_0432 अनन्यमनसो धीराः स्वभावनियमान्विताः 13,013.006d@003A_0433 यत् तद् वियति दृष्टं तत् सरः पद्मोत्पलायुतम् 13,013.006d@003A_0434 तत्राग्नयः संनिहिता दीप्यन्ते स्म निरिन्धनाः 13,013.006d@003A_0435 ज्ञानामलाशयास् तस्मिन् ये च चन्द्रांशुनिर्मलाः 13,013.006d@003A_0436 उपासीना गृणन्तो ऽग्निं प्रस्पष्टाक्षरभाषिणः 13,013.006d@003A_0437 आकाङ्क्षमाणाः शुचयस् तेष्व् अग्निषु विहंगम 13,013.006d@003A_0438 ये मया भावितात्मानो मय्य् एवाभिरताः सदा 13,013.006d@003A_0439 उपासते च माम् एव ज्योतिर्भूता निरामयाः 13,013.006d@003A_0440 तैर् हि तत्रैव वस्तव्यं नीरागात्मभिर् अच्युतैः 13,013.006d@003A_0441 निराहारा ह्य् अनिष्पन्दाश् चन्द्रांशुसदृशप्रभाः 13,013.006d@003A_0442 निर्मला निरहंकारा निरालम्बा निराशिषः 13,013.006d@003A_0443 मद्भक्ताः सततं ते वै भक्तास् तान् अपि चाप्य् अहम् 13,013.006d@003A_0444 चतुर्धाहं विभक्तात्मा चरामि जगतो हितः 13,013.006d@003A_0445 लोकानां धारणार्थाय विधानं विदधामि च 13,013.006d@003A_0446 यथावत् तद् अशेषेण श्रोतुम् अर्हति मे भवान् 13,013.006d@003A_0447 एका मूर्तिर् निर्गुणाख्या योगं परमम् आस्थिता 13,013.006d@003A_0448 द्वितीया सृजते तात भूतग्रामं चराचरम् 13,013.006d@003A_0449 सृष्टं संहरते चैका जगत् स्थावरजंगमम् 13,013.006d@003A_0450 जातात्मनिष्ठा क्षपयन् मोहयन्न् इव मायया 13,013.006d@003A_0451 क्षिपन्ती मोहयन्ती च आत्मनिष्ठा स्वमायया 13,013.006d@003A_0452 चतुर्थी मे महामूर्तिर् जगद्वृद्धिं ददाति सा 13,013.006d@003A_0453 रक्षते चापि नियता सो ऽहम् अस्मि नभश्चर 13,013.006d@003A_0454 मया सर्वम् इदं व्याप्तं मयि सर्वं प्रतिष्ठितम् 13,013.006d@003A_0455 अहं सर्वजगद्बीजं सर्वत्रगतिर् अव्ययः 13,013.006d@003A_0456 यानि तान्य् अग्निहोत्राणि ये च चन्द्रांशुराशयः 13,013.006d@003A_0457 गृणन्ति वेदं सततं तेष्व् अग्निषु विहंगम 13,013.006d@003A_0458 क्रमेण मां समायान्ति सुखिनो ज्ञानसंयुताः 13,013.006d@003A_0459 तेषाम् अहं तपो दीप्तं तेजः सम्यक् समाहितम् 13,013.006d@003A_0460 नित्यं ते मयि वर्तन्ते तेषु चाहम् अतन्द्रितः 13,013.006d@003A_0461 सर्वतो मुक्तसङ्गेन मय्य् अनन्यसमाधिना 13,013.006d@003A_0462 शक्यः समासादयितुम् अहं वै ज्ञानचक्षुषा 13,013.006d@003A_0463 मां स्थूलदर्शनं विद्धि जगतः कार्यकारणम् 13,013.006d@003A_0464 मत्तश् च संप्रसूतान् वै विद्धि लोकान् सदैवतान् 13,013.006d@003A_0465 मया चापि चतुर्धात्मा विभक्तः प्राणिषु स्थितः 13,013.006d@003A_0466 आत्मभूतो वासुदेवो ह्य् अनिरुद्धो मतौ स्थितः 13,013.006d@003A_0467 संकर्षणो ऽहंकारे च प्रद्युम्नो मनसि स्थितः 13,013.006d@003A_0468 अन्यथा च चतुर्धा यत् सम्यक् त्वं श्रोतुम् अर्हसि 13,013.006d@003A_0469 हिरण्यगर्भः पद्माख्यो यत्र ब्रह्मा व्यजायत 13,013.006d@003A_0470 ब्रह्मणश् चापि संभूतः शिव इत्य् अवधार्यताम् 13,013.006d@003A_0471 शिवात् स्कन्दः संबभूव एतत् सृष्टिचतुष्टयम् 13,013.006d@003A_0472 दैत्यदानवदर्पघ्नम् एवं मां विद्धि नित्यशः 13,013.006d@003A_0473 दैत्यदानवरक्षोभिर् यदा धर्मः प्रपीड्यते 13,013.006d@003A_0474 तदाहं धर्मवृद्ध्यर्थं मूर्तिमान् भविताशुग 13,013.006d@003A_0475 वेदव्रतपरा ये तु धीरा निश्चितबुद्धयः 13,013.006d@003A_0476 योगिनो योगयुक्ताश् च ते मां पश्यन्ति नान्यथा 13,013.006d@003A_0477 पञ्चभिः संप्रयुक्तो ऽहं विप्रयुक्तश् च पञ्चभिः 13,013.006d@003A_0478 वर्तमानश् च तेष्व् एवं निवृत्तश् चैव तेष्व् अहम् 13,013.006d@003A_0479 ये विदुर् जातसंकल्पास् ते मां पश्यन्ति तादृशाः 13,013.006d@003A_0480 खं वायुर् आपो ज्योतिश् च पृथिवी चेति पञ्चमम् 13,013.006d@003A_0481 तदात्मको ऽस्मि विज्ञेयो न चान्यो ऽस्मीति निश्चितम् 13,013.006d@003A_0482 वर्तमानम् अतीतं च पञ्चवर्गेषु निश्चलम् 13,013.006d@003A_0483 शब्दस्पर्शेषु रूपेषु रसगन्धेषु चाप्य् अहम् 13,013.006d@003A_0484 रजस्तमोभ्याम् आविष्टा येषां बुद्धिर् अनिश्चिता 13,013.006d@003A_0485 ते न पश्यन्ति मे तत्त्वं तपसा महता ह्य् अपि 13,013.006d@003A_0486 नोपवासैर् न नियमैर् न व्रतैर् विविधैर् अपि 13,013.006d@003A_0487 द्रष्टुं वा वेदितुं वापि न शक्या परमा गतिः 13,013.006d@003A_0488 महामोहोत्थपङ्के तु निमग्नानां गतिर् हरिः 13,013.006d@003A_0489 एकान्तिनो ध्यानपरा यतिभावाद् व्रजन्ति माम् 13,013.006d@003A_0490 सत्त्वयुक्ता मतिर् येषां केवलात्मविनिश्चिता 13,013.006d@003A_0491 ते पश्यन्ति स्वम् आत्मानं परमात्मानम् अव्ययम् 13,013.006d@003A_0492 अहिंसा सर्वभूतेषु तेष्व् अवस्थितम् आर्जवम् 13,013.006d@003A_0493 तेष्व् एव च समाधाय सम्यग् एति स माम् अजम् 13,013.006d@003A_0494 यद् एतत् परमं गुह्यम् आख्यानं परमाद्भुतम् 13,013.006d@003A_0495 यत्नेन तद् अशेषेण यथावच् छ्रोतुम् अर्हसि 13,013.006d@003A_0496 ये त्व् अग्निहोत्रनियता जपयज्ञपरायणाः 13,013.006d@003A_0497 ते माम् उपासते शश्वद् यांस् तांस् त्वं दृष्टवान् असि 13,013.006d@003A_0498 शास्त्रदृष्टविधानज्ञा असक्ताः क्व चिद् अन्यथा 13,013.006d@003A_0499 शक्यो ऽहं वेदितुं तैस् तु यन् मे परमम् अव्ययम् 13,013.006d@003A_0500 ये तु सांख्यं च योगं च ज्ञात्वाप्य् अधृतनिश्चयाः 13,013.006d@003A_0501 न ते गच्छन्त्य् अकुशलाः परां गतिम् अनुत्तमाम् 13,013.006d@003A_0502 तस्माज् ज्ञानेन शुद्धेन प्रसन्नात्मात्मविच् छुचिः 13,013.006d@003A_0503 आसादयति तद् ब्रह्म यत्र गत्वा न शोचति 13,013.006d@003A_0504 शुद्धाभिजनसंपन्नाः श्रद्धायुक्तेन चेतसा 13,013.006d@003A_0505 मद्भक्त्या च द्विजश्रेष्ठा गच्छन्ति परमां गतिम् 13,013.006d@003A_0506 यद् गुह्यं परमं बुद्धेर् अलिङ्गग्रहणं च यत् 13,013.006d@003A_0507 तत् सूक्ष्मं गृह्यते विप्रैर् यतिभिस् तत्त्वदर्शिभिः 13,013.006d@003A_0508 न वायुः पवते तत्र न तस्मिञ् ज्योतिषां गतिः 13,013.006d@003A_0509 न चापः पृथिवी नैव नाकाशं न मनोगतिः 13,013.006d@003A_0510 तस्माच् चैतानि सर्वाणि प्रजायन्ते विहंगम 13,013.006d@003A_0511 सर्वेभ्यश् च स तेभ्यश् च प्रभवत्य् अमलो विभुः 13,013.006d@003A_0512 स्थूलदर्शनम् एतन् मे यद् दृष्टं भवतानघ 13,013.006d@003A_0513 एतत् सूक्ष्मस्य च द्वारं कार्याणां कारणं त्व् अहम् 13,013.006d@003A_0514 दृष्टो वै भवता तस्मात् सरस्य् अमितविक्रम 13,013.006d@003A_0515 ब्रह्मणो यद् अहोरात्रं संख्यानज्ञैर् विभाव्यते 13,013.006d@003A_0516 एष कालस् त्वया तत्र सरहस्यम् उपागतः 13,013.006d@003A_0517 मां यज्ञम् आहुर् यज्ञज्ञा वेदं वेदविदो जनाः 13,013.006d@003A_0518 मुनयश् चापि माम् एव जपयज्ञं प्रचक्षते 13,013.006d@003A_0519 वक्ता मन्ता रसयिता घ्राता द्रष्टा प्रदर्शकः 13,013.006d@003A_0520 बोद्धा बोधयिता चाहं गन्ता श्रोता चिदात्मकः 13,013.006d@003A_0521 माम् इष्ट्वा स्वर्गम् आयान्ति तथा चाप्नुवते महत् 13,013.006d@003A_0522 ज्ञात्वा माम् एव चैधन्ते निःसङ्गेनान्तरात्मना 13,013.006d@003A_0523 अहं तेजो द्विजातीनां मम तेजो द्विजातयः 13,013.006d@003A_0524 मम यस् तेजसा देहः सो ऽग्निर् इत्य् एव गम्यताम् 13,013.006d@003A_0525 प्राणपालः शरीरे ऽहं योगिनाम् अहम् ईश्वरः 13,013.006d@003A_0526 सांख्यानाम् इदम् एवाग्रे मयि सर्वम् इदं जगत् 13,013.006d@003A_0527 धर्मम् अर्थं च कामं च मोक्षं चैवार्जवं जपम् 13,013.006d@003A_0528 तमः सत्त्वं रजश् चैव कर्मजं च भवाप्ययम् 13,013.006d@003A_0529 स तदाहं तथारूपस् त्वया दृष्टः सनातनः 13,013.006d@003A_0530 ततस् त्व् अहं परतरः शक्यः कालेन वेदितुम् 13,013.006d@003A_0531 मम यत् परमं गुह्यं शाश्वतं ध्रुवम् अव्ययम् 13,013.006d@003A_0532 तद् एवं परमो गुह्यो देवो नारायणो हरिः 13,013.006d@003A_0533 न तच् छक्यं भुजंगारे वेत्तुम् अभ्युदयान्वितैः 13,013.006d@003A_0534 निरारम्भनमस्कारा निराशीर्बन्धनास् तथा 13,013.006d@003A_0535 गच्छन्ति तं महात्मानः परं ब्रह्म सनातनम् 13,013.006d@003A_0536 स्थूलो ऽहम् एवं विहग त्वया दृष्टस् तथानघ 13,013.006d@003A_0537 एतच् चापि न वेत्त्य् अन्यस् त्वाम् ऋते पन्नगाशन 13,013.006d@003A_0538 मा मतिस् तव गान् नाशम् एषा गतिर् अनुत्तमा 13,013.006d@003A_0539 मद्भक्तो भव नित्यं त्वं ततो वेत्स्यसि मे पदम् 13,013.006d@003A_0540 एतत् ते सर्वम् आख्यातं रहस्यं दिव्यमानुषम् 13,013.006d@003A_0541 एतच् छ्रेयः परं चैतत् पन्थानं विद्धि मोक्षिणाम् 13,013.006d@003A_0542 एवम् उक्त्वा स भगवांस् तत्रैवान्तरधीयत 13,013.006d@003A_0543 पश्यतो मे महायोगी जगामात्मगतिर् गतिम् 13,013.006d@003A_0544 एतद् एवंविधं तस्य महिमानं महात्मनः 13,013.006d@003A_0545 अच्युतस्याप्रमेयस्य दृष्टवान् अस्मि यत् पुरा 13,013.006d@003A_0546 एतद् वः सर्वम् आख्यातं चेष्टितं तस्य धीमतः 13,013.006d@003A_0547 ऋषयः 13,013.006d@003A_0547 मयानुभूतं प्रत्यक्षं दृष्ट्वा चाद्भुतकर्मणः 13,013.006d@003A_0548 अहो श्रावितम् आख्यानं भवतात्यद्भुतं महत् 13,013.006d@003A_0549 पुण्यं यशस्यम् आयुष्यं स्वर्ग्यं स्वस्त्ययनं महत् 13,013.006d@003A_0550 एतत् पवित्रं देवानाम् एतद् गुह्यं परंतप 13,013.006d@003A_0551 एतज् ज्ञानवतां ज्ञेयम् एषा गतिर् अनुत्तमा 13,013.006d@003A_0552 य इमां श्रावयेद् विद्वान् कथां पर्वसु पर्वसु 13,013.006d@003A_0553 स लोकान् प्राप्नुयात् पुण्यान् देवर्षिभिर् अभिष्टुतान् 13,013.006d@003A_0554 श्राद्धकाले च विप्राणां य इमां श्रावयेच् छुचिः 13,013.006d@003A_0555 न तत्र रक्षसां भागो नासुराणां च विद्यते 13,013.006d@003A_0556 अनसूयुर् जितक्रोधः सर्वसत्त्वहिते रतः 13,013.006d@003A_0557 यः पठेत् सततं युक्तः स व्रजेत् तत् सलोकताम् 13,013.006d@003A_0558 वेदान् पारयते विप्रो राजा विजयवान् भवेत् 13,013.006d@003A_0559 भीष्मः 13,013.006d@003A_0559 वैश्यस् तु धनधान्याढ्यः शूद्रः सुखम् अवाप्नुयात् 13,013.006d@003A_0560 ततस् ते मुनयः सर्वे संपूज्य विनतासुतम् 13,013.006d@003A_0561 स्वान् एव चाश्रम्ठजग्मुर् बभूवुः शान्तितत्पराः 13,013.006d@003A_0562 स्थूलदर्शिभिर् आकृष्टो दुर्ज्ञेयो ह्य् अकृतात्मभिः 13,013.006d@003A_0563 एषा श्रुतिर् महाराज धर्म्या धर्मभृतां वर 13,013.006d@003A_0564 सुराणां ब्रह्मणा प्रोक्ता विस्मितानां परंतप 13,013.006d@003A_0565 मयाप्य् एषा कथा तात कथिता मातुर् अन्तिके 13,013.006d@003A_0566 वसुभिः सत्त्वसंपन्नैस् तवाप्य् एषा मयोच्यते 13,013.006d@003A_0567 तद् अग्निहोत्रपरमा जपयज्ञपरायणाः 13,013.006d@003A_0568 निराशीर्बन्धनाः सन्तः प्रयान्त्य् अक्षरसाम्यताम् 13,013.006d@003A_0569 आरम्भयज्ञान् उत्सृज्य जपहोमपरायणाः 13,013.006d@003A_0570 ध्यायन्तो मनसा विष्णुं गच्छन्ति परमां गतिम् 13,013.006d@003A_0571 तद् एव परमो मोक्षो मोक्षद्वारं च भारत 13,013.006d@003A_0572 यथा विनिश्चितात्मानो गच्छन्ति परमां गतिम् 13,014.001 युधिष्ठिर उवाच 13,014.001*0072_01 त्वयापगेय नामानि श्रुतानीह जगत्पतेः 13,014.001a पितामहेशाय विभो नामान्य् आचक्ष्व शंभवे 13,014.001c बभ्रवे विश्वमायाय महाभाग्यं च तत्त्वतः 13,014.001d*0073_01 भीष्म उवाच 13,014.001d*0073_01 सुरासुरगुरौ देवे शंकरे ऽव्यक्तयोनये 13,014.001d*0073_02 अशक्तो ऽहं गुणान् वक्तुं महादेवस्य धीमतः 13,014.001d*0073_03 यो हि सर्वगतो देवो न च सर्वत्र दृश्यते 13,014.001d*0073_04 ब्रह्मविष्णुसुरेशानां स्रष्टा यः प्रभुर् एव च 13,014.001d*0073_05 ब्रह्मादयः पिशाचान्ता यं हि देवा उपासते 13,014.001d*0073_06 प्रकृतीनां परत्वेन पुरुषस्य च यः परः 13,014.001d*0073_07 चिन्त्यते यो योगविद्भिर् ऋषिभिस् तत्त्वदर्शिभिः 13,014.001d*0073_08 अक्षरं परमं प्राहुर् असच् च सदसच् च यः 13,014.001d*0073_09 प्रकृतिं पुरुषं चैव क्षोभयित्वा स्वतेजसा 13,014.001d*0073_10 ब्रह्माणम् असृजत् तस्माद् देवदेवः प्रजापतिः 13,014.001d*0073_11 को हि शक्तो गुणान् वक्तुं देवदेवस्य धीमतः 13,014.001d*0073_12 गर्भजन्मजरायुक्तो मर्त्यो मृत्युसमन्वितः 13,014.001d*0073_13 को हि शक्तो भवं ज्ञातुं मद्विधः परमेश्वरम् 13,014.001d*0073_14 ऋते नारायणात् पुत्र शङ्खचक्रगदाधरात् 13,014.001d*0073_15 एष विद्वान् यदुश्रेष्ठो विष्णुः परमदुर्जयः 13,014.001d*0073_16 दिव्यचक्षुर् महातेजा वीक्ष्यते योगचक्षुषा 13,014.001d*0073_17 रुद्रभक्त्या तु कृष्णेन जगद् व्याप्तं महात्मना 13,014.001d*0073_18 तं प्रसाद्य तदा देवं बदर्यां किल भारत 13,014.001d*0073_19 अर्थात् प्रियतरत्वं च सर्वलोकेषु वै तदा 13,014.001d*0073_20 प्राप्तवान् एव राजेन्द्र सुवर्णाक्षान् महेश्वरात् 13,014.001d*0073_21 पूर्णं वर्षसहस्रं तु तप्तवान् एष माधवः 13,014.001d*0073_22 प्रसाद्य वरदं देवं चराचरगुरुं शिवम् 13,014.001d*0073_23 युगे युगे तु कृष्णेन तोषितो वै महेश्वरः 13,014.001d*0073_24 भक्त्या परमया राजन् प्रीतश् चैव महात्मनः 13,014.001d*0073_25 ऐश्वर्यं यादृशं तस्य जगद्योनेर् महात्मनः 13,014.001d*0073_26 तद् अयं दृष्टवान् साक्षात् पुत्रार्थे हरिर् अच्युतः 13,014.001d*0073_27 यस्मात् परतरं चैव नान्यं पश्यामि भारत 13,014.001d*0073_28 व्याख्यातुं देवदेवस्य शक्तो नामान्य् अशेषतः 13,014.001d*0073_29 एष शक्तो महाबाहुर् वक्तुं भगवतो गुणान् 13,014.001d*0073_30 वैशंपायन उवाच 13,014.001d*0073_30 विभूतिं चैव कार्त्स्न्येन सत्यां माहेश्वरीं नृप 13,014.001d*0073_31 एवम् उक्त्वा तदा भीष्मो वासुदेवं महायशाः 13,014.001d*0073_32 भवमाहात्म्यसंयुक्तम् इदम् आह पितामहः 13,014.001d*0074_01 ध्यानेनाथ जपैः कार्या स्वधर्मम् उचिता सदा 13,014.001d*0074_02 देवे नारायणे भक्तः शंकरं साधु पूजय 13,014.001d*0075_01 वासुदेवं महात्मानम् इदं वचनम् अब्रवीत् 13,014.002 भीष्म उवाच 13,014.002a सुरासुरगुरो देव विष्णो त्वं वक्तुम् अर्हसि 13,014.002c शिवाय विश्वरूपाय यन् मां पृच्छद् युधिष्ठिरः 13,014.003a नाम्नां सहस्रं देवस्य तण्डिना ब्रह्मयोनिना 13,014.003c निवेदितं ब्रह्मलोके ब्रह्मणो यत् पुराभवत् 13,014.004a द्वैपायनप्रभृतयस् तथैवेमे तपोधनाः 13,014.004c ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस् तव 13,014.005a ध्रुवाय नन्दिने होत्रे गोप्त्रे विश्वसृजे ऽग्नये 13,014.005c महाभाग्यं विभो ब्रूहि मुण्डिने ऽथ कपर्दिने 13,014.006 वासुदेव उवाच 13,014.006a न गतिः कर्मणां शक्या वेत्तुम् ईशस्य तत्त्वतः 13,014.007a हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः 13,014.007c न विदुर् यस्य निधनम् आदिं वा सूक्ष्मदर्शिनः 13,014.007e स कथं नरमात्रेण शक्यो ज्ञातुं सतां गतिः 13,014.008a तस्याहम् असुरघ्नस्य कांश् चिद् भगवतो गुणान् 13,014.008c भवतां कीर्तयिष्यामि व्रतेशाय यथातथम् 13,014.009 वैशंपायन उवाच 13,014.009a एवम् उक्त्वा तु भगवान् गुणांस् तस्य महात्मनः 13,014.009c उपस्पृश्य शुचिर् भूत्वा कथयाम् आस धीमतः 13,014.010 वासुदेव उवाच 13,014.010a शुश्रूषध्वं ब्राह्मणेन्द्रास् त्वं च तात युधिष्ठिर 13,014.010c त्वं चापगेय नामानि निशामय जगत्पतेः 13,014.011a यद् अवाप्तं च मे पूर्वं साम्बहेतोः सुदुष्करम् 13,014.011c यथा च भगवान् दृष्टो मया पूर्वं समाधिना 13,014.012a शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता 13,014.012c अतीते द्वादशे वर्षे जाम्बवत्य् अब्रवीद् धि माम् 13,014.013a प्रद्युम्नचारुदेष्णादीन् रुक्मिण्या वीक्ष्य पुत्रकान् 13,014.013c पुत्रार्थिनी माम् उपेत्य वाक्यम् आह युधिष्ठिर 13,014.014a शूरं बलवतां श्रेष्ठं कान्तरूपम् अकल्मषम् 13,014.014c आत्मतुल्यं मम सुतं प्रयच्छाच्युत माचिरम् 13,014.015a न हि ते ऽप्राप्यम् अस्तीह त्रिषु लोकेषु किं चन 13,014.015c लोकान् सृजेस् त्वम् अपरान् इच्छन् यदुकुलोद्वह 13,014.016a त्वया द्वादश वर्षाणि वायुभूतेन शुष्यता 13,014.016c आराध्य पशुभर्तारं रुक्मिण्या जनिताः सुताः 13,014.017a चारुदेष्णः सुचारुश् च चारुवेषो यशोधरः 13,014.017c चारुश्रवाश् चारुयशाः प्रद्युम्नः शंभुर् एव च 13,014.018a यथा ते जनिताः पुत्रा रुक्मिण्याश् चारुविक्रमाः 13,014.018c तथा ममापि तनयं प्रयच्छ बलशालिनम् 13,014.019a इत्य् एवं चोदितो देव्या ताम् अवोचं सुमध्यमाम् 13,014.019c अनुजानीहि मां राज्ञि करिष्ये वचनं तव 13,014.019e सा च माम् अब्रवीद् गच्छ विजयाय शिवाय च 13,014.020a ब्रह्मा शिवः काश्यपश् च नद्यो देवा मनोनुगाः 13,014.020c क्षेत्रौषध्यो यज्ञवाहाच् छन्दांस्य् ऋषिगणा धरा 13,014.021a समुद्रा दक्षिणा स्तोभा ऋक्षाणि पितरो ग्रहाः 13,014.021c देवपत्न्यो देवकन्या देवमातर एव च 13,014.022a मन्वन्तराणि गावश् च चन्द्रमाः सविता हरिः 13,014.022c सावित्री ब्रह्मविद्या च ऋतवो वत्सराः क्षपाः 13,014.023a क्षणा लवा मुहूर्ताश् च निमेषा युगपर्ययाः 13,014.023c रक्षन्तु सर्वत्र गतं त्वां यादव सुखावहम् 13,014.023e अरिष्टं गच्छ पन्थानम् अप्रमत्तो भवानघ 13,014.024a एवं कृतस्वस्त्ययनस् तयाहं; ताम् अभ्यनुज्ञाय कपीन्द्रपुत्रीम् 13,014.024c पितुः समीपे नरसत्तमस्य; मातुश् च राज्ञश् च तथाहुकस्य 13,014.025a तम् अर्थम् आवेद्य यद् अब्रवीन् मां; विद्याधरेन्द्रस्य सुता भृशार्ता 13,014.025c तान् अभ्यनुज्ञाय तदातिदुःखाद्; गदं तथैवातिबलं च रामम् 13,014.025d*0076_01 अथोचतुः प्रीतियुतौ तदानीं 13,014.025d*0076_02 तपःसमृद्धिर् भवतो ऽस्त्व् अविघ्नम् 13,014.026a प्राप्यानुज्ञां गुरुजनाद् अहं तार्क्ष्यम् अचिन्तयम् 13,014.026c सो ऽवहद् धिमवन्तं मां प्राप्य चैनं व्यसर्जयम् 13,014.026d*0077_01 प्राप्यानुज्ञां गुरुमुखाद् आजमीढ 13,014.026d*0077_02 तार्क्ष्यं तदा मनसा चिन्तयित्वा 13,014.026d*0077_03 कृत्वा प्रणामं शिरसा भवाय 13,014.026d*0077_04 ततो ऽभ्यगां प्राग् उदीचीं सुरम्याम् 13,014.026d*0078_01 ततो मया ह्य् अनुसृष्टः खगेन्द्रो 13,014.026d*0078_02 वितत्य पक्षौ दिवम् उत्पपात 13,014.026d*0078_03 तस्मिन् गते वैनतेये ऽन्तरिक्षं 13,014.026d*0078_04 गिरौ तदा सर्वकामोपपन्ने 13,014.026d*0078_05 पुष्पैः फलैः सुसमिद्धैर् यथावत् 13,014.026d*0078_06 स्थितः प्रहृष्टो भवभावभावितः 13,014.026d*0079_01 ततः कृतस्वस्त्ययनस् तयाहं 13,014.026d*0079_02 निवेद्य मातुश् च पितुः समीपे 13,014.026d*0079_03 तथाभ्यनुज्ञाय गुरूंश् च सर्वान् 13,014.026d*0079_04 महाबलं तार्क्ष्यम् अचिन्तयं वै 13,014.026d*0079_05 सो ऽहं हिमवतः पार्श्वं प्राप्य तार्क्ष्यं व्यसर्जयम् 13,014.027a तत्राहम् अद्भुतान् भावान् अपश्यं गिरिसत्तमे 13,014.027c क्षेत्रं च तपसां श्रेष्ठं पश्याम्य् आश्रमम् उत्तमम् 13,014.028a दिव्यं वैयाघ्रपद्यस्य उपमन्योर् महात्मनः 13,014.028c पूजितं देवगन्धर्वैर् ब्राह्म्या लक्ष्म्या समन्वितम् 13,014.029a धवककुभकदम्बनारिकेलैः; कुरबककेतकजम्बुपाटलाभिः 13,014.029c वटवरुणकवत्सनाभबिल्वैः; सरलकपित्थप्रियालसालतालैः 13,014.030a बदरीकुन्दपुन्नागैर् अशोकाम्रातिमुक्तकैः 13,014.030c भल्लातकैर् मधूकैश् च चम्पकैः पनसैस् तथा 13,014.031a वन्यैर् बहुविधैर् वृक्षैः फलपुष्पप्रदैर् युतम् 13,014.031c पुष्पगुल्मलताकीर्णं कदलीषण्डशोभितम् 13,014.032a नानाशकुनिसंभोज्यैः फलैर् वृक्षैर् अलंकृतम् 13,014.032c यथास्थानविनिक्षिप्तैर् भूषितं वनराजिभिः 13,014.032d*0080_01 नित्यपुष्पफलोपेतैर् वृक्षैर् अविरलैर् वृतम् 13,014.032d*0080_02 सुपुष्पैश् च लतागुल्मैर् निर्भयैश् च मृगैर् युतम् 13,014.032d*0080_03 विशालैश् चाग्निशरणैर् यथास्थानाहिताग्निभिः 13,014.033a रुरुवारणशार्दूलसिंहद्वीपिसमाकुलम् 13,014.033c कुरङ्गबर्हिणाकीर्णं मार्जारभुजगावृतम् 13,014.033e पूगैश् च मृगजातीनां महिषर्क्षनिषेवितम् 13,014.033f*0081_01 सकृत्प्रभिन्नैश् च गजैर् विभूषितं 13,014.033f*0081_02 प्रहृष्टनानाविधपक्षिसेवितम् 13,014.033f*0081_03 सुपुष्पितैर् अम्बुधरप्रकाशैर् 13,014.033f*0081_04 महीरुहाणां च वनैर् विचित्रैः 13,014.034a नानापुष्परजोमिश्रो गजदानाधिवासितः 13,014.034c दिव्यस्त्रीगीतबहुलो मारुतो ऽत्र सुखो ववौ 13,014.035a धारानिनादैर् विहगप्रणादैः; शुभैस् तथा बृंहितैः कुञ्जराणाम् 13,014.035c गीतैस् तथा किंनराणाम् उदारैः; शुभैः स्वनैः सामगानां च वीर 13,014.036a अचिन्त्यं मनसाप्य् अन्यैः सरोभिः समलंकृतम् 13,014.036c विशालैश् चाग्निशरणैर् भूषितं कुशसंवृतम् 13,014.037a विभूषितं पुण्यपवित्रतोयया; सदा च जुष्टं नृप जह्नुकन्यया 13,014.037c महात्मभिर् धर्मभृतां वरिष्ठैर्; महर्षिभिर् भूषितम् अग्निकल्पैः 13,014.038a वाय्वाहारैर् अम्बुपैर् जप्यनित्यैः; संप्रक्षालैर् यतिभिर् ध्याननित्यैः 13,014.038c धूमाशनैर् ऊष्मपैः क्षीरपैश् च; विभूषितं ब्राह्मणेन्द्रैः समन्तात् 13,014.038d*0082_01 नानावृन्दैर् वेदषडङ्गपारगैर् 13,014.038d*0082_02 धर्माभिरामैर् मुनिभिः समाहितैः 13,014.039a गोचारिणो ऽथाश्मकुट्टा दन्तोलूखलिनस् तथा 13,014.039c मरीचिपाः फेनपाश् च तथैव मृगचारिणः 13,014.039d*0083_01 अश्वत्थफलभक्षाश् च तथा ह्य् उदकशायिनः 13,014.039d*0083_02 चीरचर्माम्बरधरास् तथा वल्कलधारिणः 13,014.040a सुदुःखान् नियमांस् तांस् तान् वहतः सुतपोन्वितान् 13,014.040c पश्यन्न् उत्फुल्लनयनः प्रवेष्टुम् उपचक्रमे 13,014.041a सुपूजितं देवगणैर् महात्मभिः; शिवादिभिर् भारत पुण्यकर्मभिः 13,014.041c रराज तच् चाश्रममण्डलं सदा; दिवीव राजन् रविमण्डलं यथा 13,014.042a क्रीडन्ति सर्पैर् नकुला मृगैर् व्याघ्राश् च मित्रवत् 13,014.042c प्रभावाद् दीप्ततपसः संनिकर्षगुणान्विताः 13,014.043a तत्राश्रमपदे श्रेष्ठे सर्वभूतमनोरमे 13,014.043c सेविते द्विजशार्दूलैर् वेदवेदाङ्गपारगैः 13,014.044a नानानियमविख्यातैर् ऋषिभिश् च महात्मभिः 13,014.044c प्रविशन्न् एव चापश्यं जटाचीरधरं प्रभुम् 13,014.045a तेजसा तपसा चैव दीप्यमानं यथानलम् 13,014.045c शिष्यमध्यगतं शान्तं युवानं ब्राह्मणर्षभम् 13,014.045e शिरसा वन्दमानं माम् उपमन्युर् अभाषत 13,014.046a स्वागतं पुण्डरीकाक्ष सफलानि तपांसि नः 13,014.046c यत् पूज्यः पूजयसि नो द्रष्टव्यो द्रष्टुम् इच्छसि 13,014.046d*0084_01 मनुष्यतानुवृत्त्या त्वां ज्ञात्वा तिष्ठाम सर्वगम् 13,014.047a तम् अहं प्राञ्जलिर् भूत्वा मृगपक्षिष्व् अथाग्निषु 13,014.047c धर्मे च शिष्यवर्गे च समपृच्छम् अनामयम् 13,014.048a ततो मां भगवान् आह साम्ना परमवल्गुना 13,014.048c लप्स्यसे तनयं कृष्ण आत्मतुल्यम् असंशयम् 13,014.049a तपः सुमहद् आस्थाय तोषयेशानम् ईश्वरम् 13,014.049c इह देवः सपत्नीकः समाक्रीडत्य् अधोक्षज 13,014.050a इहैव देवताश्रेष्ठं देवाः सर्षिगणाः पुरा 13,014.050c तपसा ब्रह्मचर्येण सत्येन च दमेन च 13,014.050e तोषयित्वा शुभान् कामान् प्राप्नुवंस् ते जनार्दन 13,014.051a तेजसां तपसां चैव निधिः स भगवान् इह 13,014.051c शुभाशुभान्वितान् भावान् विसृजन् संक्षिपन्न् अपि 13,014.051e आस्ते देव्या सहाचिन्त्यो यं प्रार्थयसि शत्रुहन् 13,014.052a हिरण्यकशिपुर् यो ऽभूद् दानवो मेरुकम्पनः 13,014.052c तेन सर्वामरैश्वर्यं शर्वात् प्राप्तं समार्बुदम् 13,014.053a तस्यैव पुत्रप्रवरो मन्दरो नाम विश्रुतः 13,014.053c महादेववराच् छक्रं वर्षार्बुदम् अयोधयत् 13,014.054a विष्णोश् चक्रं च तद् घोरं वज्रम् आखण्डलस्य च 13,014.054c शीर्णं पुराभवत् तात ग्रहस्याङ्गेषु केशव 13,014.054d*0085_01 यत् तद् भगवता पूर्वं दत्तं चक्रं तवानघ 13,014.054d*0085_02 जलान्तरचरं हत्वा दैत्यं च बलगर्वितम् 13,014.054d*0085_03 उत्पादितं वृषाङ्केन दीप्तज्वलनसंनिभम् 13,014.054d*0085_04 दत्तं भगवता तुभ्यं दुर्दर्शं तेजसाद्भुतम् 13,014.054d*0085_05 न शक्यं द्रष्टुम् अन्येन वर्जयित्वा पिनाकिनम् 13,014.054d*0085_06 सुदर्शनं भवेत्य् एवं भवेनोक्तं तदा तु तत् 13,014.054d*0085_07 सुदर्शनं तदा तस्य लोके नाम प्रतिष्ठितम् 13,014.054d*0085_08 तज् जीर्णम् अभवत् तात ग्रहस्याङ्गेषु केशव 13,014.054d*0085_09 ग्रहस्यातिबलस्याङ्गे वरदत्तस्य धीमतः 13,014.054d*0085_10 न शस्त्राणि वहन्त्य् अङ्गे चक्रवज्रशतान्य् अपि 13,014.054d*0086_01 सदृशं भवतेत्य् उक्तं दर्शनेन तथास्तु तत् 13,014.055a अर्द्यमानाश् च विबुधा ग्रहेण सुबलीयसा 13,014.055c शिवदत्तवर्ठजघ्नुर् असुरेन्द्रान् सुरा भृशम् 13,014.056a तुष्टो विद्युत्प्रभस्यापि त्रिलोकेश्वरताम् अदात् 13,014.056c शतं वर्षसहस्राणां सर्वलोकेश्वरो ऽभवत् 13,014.056e ममैवानुचरो नित्यं भवितासीति चाब्रवीत् 13,014.057a तथा पुत्रसहस्राणाम् अयुतं च ददौ प्रभुः 13,014.057c कुशद्वीपं च स ददौ राज्येन भगवान् अजः 13,014.058a तथा शतमुखो नाम धात्रा सृष्टो महासुरः 13,014.058c येन वर्षशतं साग्रम् आत्ममांसैर् हुतो ऽनलः 13,014.058e तं प्राह भगवांस् तुष्टः किं करोमीति शंकरः 13,014.059a तं वै शतमुखः प्राह योगो भवतु मे ऽद्भुतः 13,014.059c बलं च दैवतश्रेष्ठ शाश्वतं संप्रयच्छ मे 13,014.059d*0087_01 तथेति भगवान् आह तस्य तद् वचनं विभुः 13,014.060a स्वायंभुवः क्रतुश् चापि पुत्रार्थम् अभवत् पुरा 13,014.060c आविश्य योगेनात्मानं त्रीणि वर्षशतान्य् अपि 13,014.061a तस्य देवो ऽददत् पुत्रान् सहस्रं क्रतुसंमितान् 13,014.061c योगेश्वरं देवगीतं वेत्थ कृष्ण न संशयः 13,014.061d*0088_01 याज्ञवल्क्य इति ख्यात ऋषिः परमधार्मिकः 13,014.061d*0088_02 आराध्य स महादेवं प्राप्तव्ठज्ञानम् उत्तमम् 13,014.061d*0088_03 वेदव्यासश् च योगात्मा पराशरसुतो मुनिः 13,014.061d*0088_04 सो ऽपि शंकरम् आराध्य प्राप्तवान् अतुलं यशः 13,014.062a वालखिल्या मघवता अवज्ञाताः पुरा किल 13,014.062c तैः क्रुद्धैर् भगवान् रुद्रस् तपसा तोषितो ह्य् अभूत् 13,014.063a तांश् चापि दैवतश्रेष्ठः प्राह प्रीतो जगत्पतिः 13,014.063c सुपर्णं सोमहर्तारं तपसोत्पादयिष्यथ 13,014.063d*0089_01 अत्रेर् भार्या सुतं दत्तं सोमं दुर्वाससं प्रभोः 13,014.064a महादेवस्य रोषाच् च आपो नष्टाः पुराभवन् 13,014.064c ताश् च सप्तकपालेन देवैर् अन्याः प्रवर्तिताः 13,014.064d*0090_01 ततः पानीयम् अभवत् प्रसन्ने त्र्यम्बके भुवि 13,014.065a अत्रेर् भार्यापि भर्तारं संत्यज्य ब्रह्मवादिनी 13,014.065c नाहं तस्य मुनेर् भूयो वशगा स्यां कथं चन 13,014.065e इत्य् उक्त्वा सा महादेवम् अगच्छच् छरणं किल 13,014.066a निराहारा भयाद् अत्रेस् त्रीणि वर्षशतान्य् अपि 13,014.066c अशेत मुसलेष्व् एव प्रसादार्थं भवस्य सा 13,014.067a ताम् अब्रवीद् धसन् देवो भविता वै सुतस् तव 13,014.067b*0091_01 विना भर्त्रा चरुद्रेण भविष्यति न संशयः 13,014.067b*0092_01 विकर्णश् च महादेवं तथा भक्तसुखावहम् 13,014.067b*0092_02 प्रसाद्य भगवान् सिद्धिं प्राप्तवान् मधुसूदन 13,014.067c वंशे तवैव नाम्ना तु ख्यातिं यास्यति चेप्सिताम् 13,014.068a शाकल्यः संशितात्मा वै नव वर्षशतान्य् अपि 13,014.068c आराधयाम् आस भवं मनोयज्ञेन केशव 13,014.069a तं चाह भगवांस् तुष्टो ग्रन्थकारो भविष्यसि 13,014.069c वत्साक्षया च ते कीर्तिस् त्रैलोक्ये वै भविष्यति 13,014.069e अक्षयं च कुलं ते ऽस्तु महर्षिभिर् अलंकृतम् 13,014.069f*0093_01 भविष्यति द्विजश्रेष्ठ सूत्रकर्ता सुतस् तव 13,014.070a सावर्णिश् चापि विख्यात ऋषिर् आसीत् कृते युगे 13,014.070c इह तेन तपस् तप्तं षष्टिं वर्षशतान्य् अथ 13,014.071a तम् आह भगवान् रुद्रः साक्षात् तुष्टो ऽस्मि ते ऽनघ 13,014.071c ग्रन्थकृल् लोकविख्यातो भवितास्य् अजरामरः 13,014.071d*0094_01 शक्रेण तु पुरा देवो वाराणस्यां जनार्दन 13,014.071d*0094_02 आराधितो ऽभूद् भक्तेन दिग्वासा भस्मगुण्ठनः 13,014.071d*0094_03 आराध्य स महादेवं देवराज्यम् अवाप्तवान् 13,014.071d*0094_04 नारदेन तु भक्त्यासौ भव आराधितः पुरा 13,014.071d*0094_05 तस्य प्रीतो महादेवो जगौ देवगुरुर् गुरुः 13,014.071d*0094_06 तेजसा तपसा कीर्त्या त्वत्समो न भविष्यति 13,014.071d*0094_07 गीतेनैव च दिव्येन नित्यं माम् अनुयास्यसि 13,014.071d*0095_01 शाकल्यो ग्रन्थकर्ता च सावर्णिश् च तथाभवत् 13,014.071d*0095_02 बाणः स्कन्दसमत्वं च कामो दर्पविमोक्षणम् 13,014.071d*0095_03 लवणो ऽवध्यताम् अन्यैर् दशास्यश् च पुनर् बलम् 13,014.071d*0095_04 अन्तको ऽन्तम् अनुप्राप्तस् तस्मात् को ऽन्यो ऽपरः प्रभुः 13,014.072a मयापि च यथा दृष्टो देवदेवः पुरा विभुः 13,014.072c साक्षात् पशुपतिस् तात तच् चापि शृणु माधव 13,014.073a यदर्थं च महादेवः प्रयतेन मया पुरा 13,014.073c आराधितो महातेजास् तच् चापि शृणु विस्तरम् 13,014.073c*0096_01 महादेवो मया प्रभुः 13,014.073c*0096_02 यत्नेन महता चापि 13,014.074a यद् अवाप्तं च मे पूर्वं देवदेवान् महेश्वरात् 13,014.074c तत् सर्वम् अखिलेनाद्य कथयिष्यामि ते ऽनघ 13,014.075a पुरा कृतयुगे तात ऋषिर् आसीन् महायशाः 13,014.075c व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः 13,014.075e तस्याहम् अभवं पुत्रो धौम्यश् चापि ममानुजः 13,014.076a कस्य चित् त्व् अथ कालस्य धौम्येन सह माधव 13,014.076c आगच्छम् आश्रमं क्रीडन् मुनीनां भावितात्मनाम् 13,014.077a तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी 13,014.077c लक्षितं च मया क्षीरं स्वादुतो ह्य् अमृतोपमम् 13,014.077d*0097_01 तदाप्रभृति चैवाहम् अरुदं मधुसूदन 13,014.077d*0097_02 दीयतां दीयतां क्षीरं मम मातर् इतीरितम् 13,014.078a ततः पिष्टं समालोड्य तोयेन सह माधव 13,014.078c आवयोः क्षीरम् इत्य् एव पानार्थम् उपनीयते 13,014.079a अथ गव्यं पयस् तात कदा चित् प्राशितं मया 13,014.079b*0098_01 पित्राहं यज्ञकाले हि नीतो ज्ञातिकुलं महत् 13,014.079b*0098_02 तत्र सा क्षरते देवी दिव्या गौः सुरनन्दिनी 13,014.079b*0098_03 तस्याहं तत् पयः पीत्वा रसेन ह्य् अमृतोपमम् 13,014.079b*0098_04 ज्ञात्वा क्षीरगुणांश् चैव उपलभ्य हि संभवम् 13,014.079c ततः पिष्टरसं तात न मे प्रीतिम् उदावहत् 13,014.080a ततो ऽहम् अब्रुवं बाल्याज् जननीम् आत्मनस् तदा 13,014.080c क्षीरोदनसमायुक्तं भोजनं च प्रयच्छ मे 13,014.080d*0099_01 नेदं क्षीरौदनं मातर् यत् त्वं मे दत्तवत्य् असि 13,014.080d*0100_01 अभावाच् चैव दुग्धस्य दुःखिता जननी तदा 13,014.081a ततो माम् अब्रवीन् माता दुःखशोकसमन्विता 13,014.081c पुत्रस्नेहात् परिष्वज्य मूर्ध्नि चाघ्राय माधव 13,014.082a कुतः क्षीरोदनं वत्स मुनीनां भावितात्मनाम् 13,014.082c वने निवसतां नित्यं कन्दमूलफलाशिनाम् 13,014.082d*0101_01 आस्थितानां नदीं दिव्यां वालखिल्यैर् निषेविताम् 13,014.082d*0101_02 कुतः क्षीरं वनस्थानां मुनीनां गिरिवासिनाम् 13,014.082d*0101_03 पावनानां वनाशानां वनाश्रमनिवासिनाम् 13,014.082d*0101_04 ग्राम्याहारनिवृत्तानाम् आरण्यफलभोजिनाम् 13,014.082d*0101_05 नास्ति पुत्र पयो ऽरण्ये सुरभीगोत्रवर्जिते 13,014.082d*0101_06 नदीगह्वरशैलेषु तीर्थेषु विविधेषु च 13,014.082d*0101_07 तपसा जप्यनित्यानां शिवो नः परमा गतिः 13,014.083a अप्रसाद्य विरूपाक्षं वरदं स्थाणुम् अव्ययम् 13,014.083c कुतः क्षीरोदनं वत्स सुखानि वसनानि च 13,014.083d*0102_01 सर्वकारणभूतो ऽयं धाता रुद्रस् त्रिलोचनः 13,014.083d*0102_02 अष्टबाहुर् जटी नागभूषणश् चन्द्रशेखरः 13,014.083d*0102_03 नागोपवीती सगणो नीलकण्ठ उमापतिः 13,014.083d*0102_04 सुदंष्ट्रः सुस्मितो नागकुण्डलो भस्मभासितः 13,014.083d*0102_05 सर्वकामप्रदो भक्त्या पूजितः पुष्पमूलकैः 13,014.084a तं प्रपद्य सदा वत्स सर्वभावेन शंकरम् 13,014.084b*0103_01 भक्त्या प्रत्यक्षतां नीतः सर्वकामप्रदो हरः 13,014.084c तत्प्रसादाच् च कामेभ्यः फलं प्राप्स्यसि पुत्रक 13,014.084d@004_0001 जनन्यास् तद् वचः श्रुत्वा तदाप्रभृति शत्रुहन् 13,014.084d@004_0002 प्राञ्जलिः प्रणतो भूत्वा इदम् अम्बाम् अचोदयम् 13,014.084d@004_0003 को ऽयम् अम्ब महादेवः स कथं च प्रसीदति 13,014.084d@004_0004 कुत्र वा वसते देवो द्रष्टव्यो वा कथं च सः 13,014.084d@004_0005 तुष्यते वा कथं शर्वो रूपं वा तस्य कीदृशम् 13,014.084d@004_0006 कथं ज्ञेयः प्रसन्नो वा दर्शयेज् जननी मम 13,014.084d@004_0007 एवम् उक्ता तदा कृष्ण माता मे सुतवत्सला 13,014.084d@004_0008 मूर्धन्य् आघ्राय गोविन्द सबाष्पाकुललोचना 13,014.084d@004_0009 प्रमार्जन्ती च गात्राणि मम वै मधुसूदन 13,014.084d@004_0010 अम्बा 13,014.084d@004_0010 धैर्यम् आलम्ब्य जननी इदम् आह सुरोत्तम 13,014.084d@004_0011 दुर्विज्ञेयो महादेवो दुराराध्यो दुरन्तकः 13,014.084d@004_0012 दुराधृष्यश् च दुर्ग्राह्यो दुर्दृश्यो ह्य् अकृतात्मभिः 13,014.084d@004_0013 यस्य रूपाण्य् अनेकानि प्रवदन्ति मनीषिणः 13,014.084d@004_0014 स्थानानि च विचित्राणि प्रसादाश् चाप्य् अनेकशः 13,014.084d@004_0015 को हि तत्त्वेन तद् वेद ईशस्य चरितं शुभम् 13,014.084d@004_0016 कृतवान् यानि रूपाणि देवदेवः पुरा किल 13,014.084d@004_0017 क्रीडते च यथा शर्वः प्रसीदति यथा च वै 13,014.084d@004_0018 हृदिस्थः सर्वभूतानां विश्वरूपो महेश्वरः 13,014.084d@004_0019 भक्तानाम् अनुकम्पार्थं दर्शनं च यथाश्रुतम् 13,014.084d@004_0020 मुनीनां ब्रुवतां दिव्याम् ईशानचरितां कथाम् 13,014.084d@004_0021 कृतवान् यानि रूपाणि कथितानि दिवौकसैः 13,014.084d@004_0022 अनुग्रहार्थं विप्राणां शृणु वत्स समासतः 13,014.084d@004_0023 तानि ते कीर्तयिष्यामि यन् मां त्वं परिपृच्छसि 13,014.084d@004_0024 ब्रह्मविष्णुसुरेन्द्राणां रुद्रादित्याश्विनाम् अपि 13,014.084d@004_0025 विश्वेषाम् अपि देवानां वपुर् धारयते भवः 13,014.084d@004_0026 नराणां देवनारीणां तथा प्रेतपिशाचयोः 13,014.084d@004_0027 किरातशबराणां च जलजानाम् अनेकशः 13,014.084d@004_0028 करोति भगवान् रूपम् आटव्यशबराण्य् अपि 13,014.084d@004_0029 कूर्मो मत्स्यस् तथा शङ्खः प्रवालाङ्कुरभूषणः 13,014.084d@004_0030 यक्षराक्षससर्पाणां दैत्यदानवयोर् अपि 13,014.084d@004_0031 वपुर् धारयते देवो भूयश् च बिलवासिनाम् 13,014.084d@004_0032 व्याघ्रसिंहमृगाणां च तरक्ष्वृक्षपतत्रिणाम् 13,014.084d@004_0033 उलूकश्वशृगालानां रूपाणि कुरुते ऽपि च 13,014.084d@004_0034 हंसकाकमयूराणां कृकलासकसारसाम् 13,014.084d@004_0035 रूपाणि च बलाकानां गृध्रचक्राङ्गयोर् अपि 13,014.084d@004_0036 करोति वा स रूपाणि धारयत्य् अपि पर्वतम् 13,014.084d@004_0037 गोरूपी च महादेवो हस्त्यश्वोष्ट्रखराकृतिः 13,014.084d@004_0038 छागशार्दूलरूपश् च अनेकमृगरूपधृक् 13,014.084d@004_0039 अण्डजानां च दिव्यानां वपुर् धारयते भवः 13,014.084d@004_0040 दण्डी छत्री च कुण्डी च द्विजानां धारणस् तथा 13,014.084d@004_0041 षण्मुखो वै बहुमुखस् त्रिनेत्रो बहुशीर्षकः 13,014.084d@004_0042 अनेककटिपादश् च अनेकोदरवक्त्रधृक् 13,014.084d@004_0043 अनेकपाणिपार्श्वश् च अनेकगणसंवृतः 13,014.084d@004_0044 ऋषिगन्धर्वरूपश् च सिद्धचारणरूपधृक् 13,014.084d@004_0045 भस्मपाण्डुरगात्रश् च चन्द्रार्धकृतभूषणः 13,014.084d@004_0046 अनेकरावसंघुष्टश् चानेकस्तुतिसंस्तुतः 13,014.084d@004_0047 सर्वभूतान्तकः सर्वः सर्वलोकप्रतिष्ठितः 13,014.084d@004_0048 सर्वलोकान्तरात्मा च सर्वगः सर्ववाद्य् अपि 13,014.084d@004_0049 सर्वत्र भगव्ठज्ञेयो हृदिस्थः सर्वदेहिनाम् 13,014.084d@004_0050 यो हि यं कामयेत् कामं यस्मिन्न् अर्थे ऽर्च्यते पुनः 13,014.084d@004_0051 तत् सर्वं वेत्ति देवेशस् तं प्रपद्य यदीच्छसि 13,014.084d@004_0052 नन्दते कुप्यते चापि तथा हुंकारयत्य् अपि 13,014.084d@004_0053 चक्री शूली गदापाणिर् मुसली खड्गपट्टिशी 13,014.084d@004_0054 भूधरो नागमौञ्जी च नागकुण्डलकुण्डली 13,014.084d@004_0055 नागयज्ञोपवीती च नागचर्मोत्तरच्छदः 13,014.084d@004_0056 हसते गायते चैव नृत्यते सुमनोहरम् 13,014.084d@004_0057 वादयत्य् अपि वाद्यानि विचित्राणि गणैर् वृतः 13,014.084d@004_0058 वल्गते जृम्भते चैव रुदते रोदयत्य् अपि 13,014.084d@004_0059 उन्मत्तमत्तरूपं च भाषते चापि सुस्वरः 13,014.084d@004_0060 अतीव हसते रौद्रस् त्रासयन् नयनैर् जनम् 13,014.084d@004_0061 जागर्ति चैव स्वपिति जृम्भते च यथासुखम् 13,014.084d@004_0062 जपते जप्यते चैव तपते तप्यते पुनः 13,014.084d@004_0063 ददाति प्रतिगृह्णाति युञ्जते ध्यायते ऽपि च 13,014.084d@004_0064 वेदीमध्ये तथा यूपे गोष्ठमध्ये हुताशने 13,014.084d@004_0065 दृश्यते दृश्यते चापि बालो वृद्धो युवा तथा 13,014.084d@004_0066 क्रीडते ऋषिकन्याभिर् ऋषिपत्नीभिर् एव च 13,014.084d@004_0067 ऊर्ध्वकेशो महाशेफो नग्नो विकृतलोचनः 13,014.084d@004_0068 गौरः श्यामस् तथा कृष्णः पाण्डुरो धूमलोहितः 13,014.084d@004_0069 विकृताक्षो विशालाक्षो दिग्वासाः सर्ववासकः 13,014.084d@004_0070 अरूपस्याद्यरूपस्य अतिरूपाद्यरूपिणः 13,014.084d@004_0071 अनाद्यन्तम् अजस्यान्तं वेत्स्यते को ऽस्य तत्त्वतः 13,014.084d@004_0072 हृदि प्राणो मनो जीवो योगात्मा योगसंज्ञितः 13,014.084d@004_0073 ध्यानं तत् परमात्मा च भावग्राह्यो महेश्वरः 13,014.084d@004_0074 वादको गायनश् चैव सहस्रशतलोचनः 13,014.084d@004_0075 एकवक्त्रो द्विवक्त्रश् च त्रिवक्त्रो ऽनेकवक्त्रकः 13,014.084d@004_0076 तद्भक्तस् तद्गतो नित्यं तन्निष्ठस् तत्परायणः 13,014.084d@004_0077 भज पुत्र महादेवं ततः प्राप्स्यसि चेप्सितम् 13,014.085a जनन्यास् तद् वचः श्रुत्वा तदाप्रभृति शत्रुहन् 13,014.085c मम भक्तिर् महादेवे नैष्ठिकी समपद्यत 13,014.086a ततो ऽहं तप आस्थाय तोषयाम् आस शंकरम् 13,014.086c दिव्यं वर्षसहस्रं तु पादाङ्गुष्ठाग्रविष्ठितः 13,014.087a एकं वर्षशतं चैव फलाहारस् तदाभवम् 13,014.087c द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः 13,014.087e शतानि सप्त चैवाहं वायुभक्षस् तदाभवम् 13,014.087f*0104_01 एवं वर्षसहस्रं तु दिव्यम् आराधितो मया 13,014.088a ततः प्रीतो महादेवः सर्वलोकेश्वरः प्रभुः 13,014.088b*0105_01 एकभक्त इति ज्ञात्वा जिज्ञासां कुरुते तदा 13,014.088c शक्ररूपं स कृत्वा तु सर्वैर् देवगणैर् वृतः 13,014.088e सहस्राक्षस् तदा भूत्वा वज्रपाणिर् महायशाः 13,014.089a सुधावदातं रक्ताक्षं स्तब्धकर्णं मदोत्कटम् 13,014.089c आवेष्टितकरं रौद्रं चतुर्दंष्ट्रं महागजम् 13,014.090a समास्थितश् च भगवान् दीप्यमानः स्वतेजसा 13,014.090c आजगाम किरीटी तु हारकेयूरभूषितः 13,014.091a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 13,014.091c सेव्यमानो ऽप्सरोभिश् च दिव्यगन्धर्वनादितः 13,014.092a ततो माम् आह देवेन्द्रः प्रीतस् ते ऽहं द्विजोत्तम 13,014.092c वरं वृणीष्व मत्तस् त्वं यत् ते मनसि वर्तते 13,014.093a शक्रस्य तु वचः श्रुत्वा नाहं प्रीतमनाभवम् 13,014.093c अब्रुवं च तदा कृष्ण देवराजम् इदं वचः 13,014.093d*0106_01 अहं तम् अब्रुवं तात देवेन्द्रं मधुसूदन 13,014.094a नाहं त्वत्तो वरं काङ्क्षे नान्यस्माद् अपि दैवतात् 13,014.094c महादेवाद् ऋते सौम्य सत्यम् एतद् ब्रवीमि ते 13,014.094d*0107_01 सत्यं सत्यं हि नः शक्र वाक्यम् एतत् सुनिश्चितम् 13,014.094d*0107_02 न यन् महेश्वरं मुक्त्वा कथान्या मम रोचते 13,014.094d*0108_01 सत्यं कौशिक संसारान् मा ममास्तु विनिर्वृतिः 13,014.094d*0108_02 अद्य महेश्वरबद्धा कथा ममान्या प्रिया श्रोतुम् 13,014.095a पशुपतिवचनाद् भवामि सद्यः; कृमिर् अथ वा तरुर् अप्य् अनेकशाखः 13,014.095c अपशुपतिवरप्रसादजा मे; त्रिभुवनराज्यविभूतिर् अप्य् अनिष्टा 13,014.095d*0109_01 जन्म श्वपाकमध्ये ऽपि मे ऽस्तु हरचरणवन्दनरतस्य 13,014.095d*0109_02 मा वानीश्वरभक्तो भवामि भवने ऽपि शक्रस्य 13,014.095d*0109_03 वाय्वम्बुभुजो ऽपि सतो नरस्य दुःखक्षयः कुतस् तस्य 13,014.095d*0109_04 भवति हि सुरासुरगुरौ यस्य न विश्वेश्वरे भक्तिः 13,014.095d*0109_05 अलम् अन्याभिस् तेषां कथाभिर् अत्यर्थधर्मयुक्ताभिः 13,014.095d*0109_06 येषां न क्षणम् अपि रुचितो हरचरणस्मरणविच्छेदः 13,014.095d*0109_07 हरचरणनिरतमतिना भवितव्यम् अनार्जवं युगं प्राप्य 13,014.095d*0109_08 संसारभयं न भवति हरभक्तिरसायनं पीत्वा 13,014.095d*0109_09 दिवसं दिवसार्धं वा मुहूर्तं वा क्षणं लवम् 13,014.095d*0109_10 न ह्य् अलब्धप्रसादस्य भक्तिर् भवति शंकरे 13,014.096a अपि कीटः पतंगो वा भवेयं शंकराज्ञया 13,014.096c न तु शक्र त्वया दत्तं त्रैलोक्यम् अपि कामये 13,014.096d*0110_01 श्वापि महेश्वरवचनाद् भवामि स हि नः परः कामः 13,014.096d*0110_02 त्रिदशगणराज्यम् अपि खलु नेच्छाम्य् अमहेश्वराज्ञप्तम् 13,014.096d*0110_03 न नाकपृष्ठं न च देवराज्यं 13,014.096d*0110_04 न ब्रह्मलोकं न च निष्कलत्वम् 13,014.096d*0110_05 न सर्वकामान् अखिलान् वृणोमि 13,014.096d*0110_06 हरस्य दासत्वम् अहं वृणोमि 13,014.097a यावच् छशाङ्कशकलामलबद्धमौलिर्; न प्रीयते पशुपतिर् भगवान् ममेशः 13,014.097c तावज् जरामरणजन्मशताभिघातैर्; दुःखानि देहविहितानि समुद्वहामि 13,014.098a दिवसकरशशाङ्कवह्निदीप्तं; त्रिभुवनसारम् अपारम् आद्यम् एकम् 13,014.098c अजरम् अमरम् अप्रसाद्य रुद्रं; जगति पुमान् इह को लभेत शान्तिम् 13,014.098d*0111_01 यदि नाम जन्म भूयो भवति मदीयैः पुनर् दोषैः 13,014.098d*0111_02 तस्मिंस् तस्मिञ् जन्मनि भवे भवेन् मे ऽक्षया भक्तिः 13,014.098d*0112_01 धिक् तेषां धिक् तेषां पुनर् अपि धिग् अस्तु धिक् तेषाम् 13,014.098d*0112_02 येषां न वसति हृदये कुपथगतिविमोक्षको रुद्रः 13,014.099 शक्र उवाच 13,014.099a कः पुनस् तव हेतुर् वै ईशे कारणकारणे 13,014.099c येन देवाद् ऋते ऽन्यस्मात् प्रसादं नाभिकाङ्क्षसि 13,014.099d@005_0000 उपमन्युः 13,014.099d@005_0001 सद् असद् व्यक्तम् अव्यक्तं यम् आहुर् ब्रह्मवादिनः 13,014.099d@005_0002 नित्यम् एकम् अनेकं च वरं तस्माद् वृणोम्य् अहम् 13,014.099d@005_0003 अनादिमध्यपर्यन्तं ज्ञानैश्वर्यम् अचिन्तितम् 13,014.099d@005_0004 आत्मानं परमं यस्माद् वरं तस्माद् वृणीमहे 13,014.099d@005_0005 ऐश्वर्यं सकलं यस्माद् अनुत्पादितम् अव्ययम् 13,014.099d@005_0006 अबीजाद् बीजसंभूतं वरं तस्माद् वृणीमहे 13,014.099d@005_0007 तमसः परमं ज्योतिस् तपस् तद्वृत्तिनां परम् 13,014.099d@005_0008 यं ज्ञात्वा नानुशोचन्ति वरं तस्माद् वृणीमहे 13,014.099d@005_0009 भूतभावनभावज्ञं सर्वभूताभिभावनम् 13,014.099d@005_0010 सर्वगं सर्वदं देवं पूजयामि पुरंदर 13,014.099d@005_0011 हेतुवादैर् विनिर्मुक्तं सांख्ययोगार्थदं परम् 13,014.099d@005_0012 यम् उपासन्ति तत्त्वज्ञा वरं तस्माद् वृणीमहे 13,014.099d@005_0013 मघवन् मघवात्मानं यं वदन्ति सुरेश्वरम् 13,014.099d@005_0014 सर्वभूतगुरुं देवं वरं तस्माद् वृणीमहे 13,014.099d@005_0015 यः पूर्वम् असृजद् देवं ब्रह्माणं लोकभावनम् 13,014.099d@005_0016 अण्डम् आकाशम् आपूर्य वरं तस्माद् वृणीमहे 13,014.099d@005_0017 अग्निर् आपो ऽनिलः पृथ्वी खं बुद्धिश् च मनो महान् 13,014.099d@005_0018 स्रष्टा चैषां भवेद् यो ऽन्यो ब्रूहि कः परमेश्वरात् 13,014.099d@005_0019 मनो मतिर् अहंकारस् तन्मात्राणीन्द्रियाणि च 13,014.099d@005_0020 ब्रूहि चैषां भवेच् छक्र को ऽन्यो ऽस्ति परमः शिवात् 13,014.099d@005_0021 स्रष्टारं भुवनस्येह वदन्तीह पितामहम् 13,014.099d@005_0022 आराध्य स तु देवेशम् अश्नुते महतीं श्रियम् 13,014.099d@005_0023 भगवत्य् उत्तमैश्वर्यं ब्रह्मविष्णुपुरोगमम् 13,014.099d@005_0024 विद्यते वै महादेवाद् ब्रूहि कः परमेश्वरात् 13,014.099d@005_0025 दैत्यदानवमुख्यानाम् आधिपत्यारिमर्दनात् 13,014.099d@005_0026 को ऽन्यः शक्नोति देवेशाद् ऋते संपादितुं सुतान् 13,014.099d@005_0027 दिक्कालसूर्यतेजांसि ग्रहवाय्विन्दुतारकाः 13,014.099d@005_0028 विद्धि त्व् एते महादेवाद् ब्रूहि कः परमेश्वरात् 13,014.099d@005_0029 अथोत्पत्तिविनाशे वा यज्ञस्य त्रिपुरस्य वा 13,014.099d@005_0030 दैत्यदानवमुख्यानाम् आधिपत्यारिमर्दनः 13,014.099d@005_0031 किं चात्र बहुभिः सूक्तैर् हेतुवादैः पुरंदर 13,014.099d@005_0032 सहस्रनयनं दृष्ट्वा त्वाम् एव सुरसत्तम 13,014.099d@005_0033 पूजितं सिद्धगन्धर्वैर् देवैश् च ऋषिभिस् तथा 13,014.099d@005_0034 देवदेवप्रसादेन तत् सर्वं कुशिकोत्तम 13,014.099d@005_0035 अव्यक्तमुक्तकेशाय सर्वगस्येदम् आत्मकम् 13,014.099d@005_0036 चेतनाचेतनाद्येषु शक्र विद्धि महेश्वरात् 13,014.099d@005_0037 भुवाद्येषु महान्तेषु लोकालोकान्तरेषु च 13,014.099d@005_0038 द्वीपस्थानेषु मेरोश् च विभवेष्व् अन्तरेषु च 13,014.099d@005_0039 भगवन् मघवन् देवं वदन्ते तत्त्वदर्शिनः 13,014.099d@005_0040 यदि देवाः सुराः शक्र पश्यन्त्य् अन्यां भवाकृतिम् 13,014.099d@005_0041 किं न गच्छन्ति शरणं मर्दिताश् चासुरैः सुराः 13,014.099d@005_0042 अभिघातेषु देवानां सयक्षोरगरक्षसाम् 13,014.099d@005_0043 परस्परविनाशेषु स्वस्थानैश्वर्यदो भवः 13,014.099d@005_0044 अन्धकस्याथ शुम्भस्य दुंदुभेर् महिषस्य च 13,014.099d@005_0045 यक्षेन्द्रबलरक्षःसु निवातकवचेषु च 13,014.099d@005_0046 वरदानावघाताय ब्रूहि को ऽन्यो महेश्वरात् 13,014.099d@005_0047 सुरासुरगुरोर् वक्त्रे कस्य रेतः पुरा हुतम् 13,014.099d@005_0048 कस्य वान्यस्य रेतस् तद् येन हैमो गिरिः कृतः 13,014.099d@005_0049 दिग्वासाः कीर्त्यते को ऽन्यो लोके कश् चोर्ध्वरेतसः 13,014.099d@005_0050 कस्य चार्धे स्थिता कान्ता अनङ्गः केन निर्जितः 13,014.099d@005_0051 ब्रूहीन्द्र परमं स्थानं कस्य देवैः प्रशस्यते 13,014.099d@005_0052 श्मशाने कस्य क्रीडार्थं नृत्ये वा को ऽभिभाष्यते 13,014.099d@005_0053 कस्यैश्वर्यं समानं वा भूतैः को वापि क्रीडते 13,014.099d@005_0054 कस्य तुल्यबला देवगणा ऐश्वर्यदर्पिताः 13,014.099d@005_0055 घुष्यते ह्य् अचलं स्थानं कस्य त्रैलोक्यपूजितम् 13,014.099d@005_0056 वर्षते तपते को ऽन्यो ज्वलते तेजसा च कः 13,014.099d@005_0057 कस्माद् ओषधिसंपत्तिः को वा धारयते वसु 13,014.099d@005_0058 प्रकामं क्रीडते को वा त्रैलोक्ये सचराचरे 13,014.099d@005_0059 ज्ञानसिद्धिक्रियायोगैः सेव्यमानश् च योगिभिः 13,014.099d@005_0060 ऋषिगन्धर्वसिद्धैश् च विहितं कारणं परम् 13,014.099d@005_0061 कर्मयज्ञक्रियायोगैः सेव्यमानः सुरासुरैः 13,014.099d@005_0062 नित्यं कर्मफलैर् हीनं तम् अहं कारणं वदे 13,014.099d@005_0063 स्थूलं सूक्ष्मम् अनौपम्यम् अग्राह्यं गुणगोचरम् 13,014.099d@005_0064 गुणहीनं गुणाध्यक्षं परं माहेश्वरं पदम् 13,014.099d@005_0065 विश्वेशं कारणगुरुं लोकालोकान्तकारणम् 13,014.099d@005_0066 भूताभूतभविष्यच् च जनकं सर्वकारणम् 13,014.099d@005_0067 अक्षराक्षरम् अव्यक्तं विद्याविद्ये कृताकृते 13,014.099d@005_0068 धर्माधर्मौ यतः शक्र तम् अहं कारणं वदे 13,014.099d@005_0069 प्रत्यक्षम् इह देवेन्द्र पश्य लिङ्गं भगाङ्कितम् 13,014.099d@005_0070 देवदेवेन रुद्रेण सृष्टिसंहारहेतुना 13,014.099d@005_0071 मात्रा पूर्वं ममाख्यातं कारणं लोककारणम् 13,014.099d@005_0072 नास्ति चेशात् परं शक्र तं प्रपद्य यदीच्छसि 13,014.099d@005_0073 प्रत्यक्षं ननु ते सुरेश विदितं संयोगलिङ्गोद्भवं 13,014.099d@005_0074 त्रैलोक्यं सविकारनिर्गुणगणं ब्रह्मादिरेतोद्भवम् 13,014.099d@005_0075 यद् ब्रह्मेन्द्रमहेन्द्रविष्णुसहिता देवाश् च दैत्यासुरा 13,014.099d@005_0076 नान्यं कामसहस्रकल्पितधियः शंसन्ति ईशात् परम् 13,014.099d@005_0077 तं देवं सचराचरस्य जगतो व्याख्यातवेद्योत्तमं 13,014.099d@005_0078 कामार्थी वरयामि संयतमना मोक्षाय शर्वं शिवम् 13,014.100 उपमन्युर् उवाच 13,014.100a हेतुभिर् वा किम् अन्यैस् ते ईशः कारणकारणम् 13,014.100c न शुश्रुम यद् अन्यस्य लिङ्गम् अभ्यर्च्यते सुरैः 13,014.101a कस्यान्यस्य सुरैः सर्वैर् लिङ्गं मुक्त्वा महेश्वरम् 13,014.101c अर्च्यते ऽर्चितपूर्वं वा ब्रूहि यद्य् अस्ति ते श्रुतिः 13,014.102a यस्य ब्रह्मा च विष्णुश् च त्वं चापि सह दैवतैः 13,014.102c अर्चयध्वं सदा लिङ्गं तस्माच् छ्रेष्ठतमो हि सः 13,014.102d*0113_01 न पद्माङ्का न चक्राङ्का न वज्राङ्का यतः प्रजाः 13,014.102d*0113_02 लिङ्गाङ्का च भगाङ्का च तस्मान् माहेश्वरी प्रजा 13,014.102d*0113_03 देव्याः कारणरूपभावजनिताः सर्वा भगाङ्काः स्त्रियो 13,014.102d*0113_04 लिङ्गेनापि हरस्य सर्वपुरुषाः प्रत्यक्षचिह्नीकृताः 13,014.102d*0113_05 यो ऽन्यत् कारणम् ईश्वरात् प्रवदते देव्या च यन् नाङ्कितं 13,014.102d*0113_06 त्रैलोक्ये सचराचरे स तु पुमान् बाह्यो भवेद् दुर्मतिः 13,014.102d*0113_07 पुंलिङ्गं सर्वम् ईशानं स्त्रीलिङ्गं विद्धि चाप्य् उमाम् 13,014.102d*0113_08 द्वाभ्यां तनुभ्यां व्याप्तं हि चराचरम् इदं जगत् 13,014.103a तस्माद् वरम् अहं काङ्क्षे निधनं वापि कौशिक 13,014.103c गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन 13,014.104a कामम् एष वरो मे ऽस्तु शापो वापि महेश्वरात् 13,014.104c न चान्यां देवतां काङ्क्षे सर्वकामफलान्य् अपि 13,014.105a एवम् उक्त्वा तु देवेन्द्रं दुःखाद् आकुलितेन्द्रियः 13,014.105c न प्रसीदति मे रुद्रः किम् एतद् इति चिन्तयन् 13,014.105e अथापश्यं क्षणेनैव तम् एवैरावतं पुनः 13,014.106a हंसकुन्देन्दुसदृशं मृणालकुमुदप्रभम् 13,014.106c वृषरूपधरं साक्षात् क्षीरोदम् इव सागरम् 13,014.107a कृष्णपुच्छं महाकायं मधुपिङ्गललोचनम् 13,014.107b*0114_01 वज्रसारमयैः शृङ्गैर् निष्टप्तकनकप्रभैः 13,014.107b*0114_02 तीक्ष्णैर् अमृदुरक्ताग्रैर् उत्किरन्तम् इवावनिम् 13,014.107c जाम्बूनदेन दाम्ना च सर्वतः समलंकृतम् 13,014.108a रक्ताक्षं सुमहानासं सुकर्णं सुकटीतटम् 13,014.108c सुपार्श्वं विपुलस्कन्धं सुरूपं चारुदर्शनम् 13,014.109a ककुदं तस्य चाभाति स्कन्धम् आपूर्य विष्ठितम् 13,014.109c तुषारगिरिकूटाभं सिताभ्रशिखरोपमम् 13,014.110a तम् आस्थितश् च भगवान् देवदेवः सहोमया 13,014.110c अशोभत महादेवः पौर्णमास्याम् इवोडुराट् 13,014.110d*0115_01 किरीटं च जटाभारः सर्पाद्याभरणानि च 13,014.110d*0115_02 वज्रादिशूलमातङ्गगम्भीरस्मितम् आगतम् 13,014.111a तस्य तेजोभवो वह्निः समेघः स्तनयित्नुमान् 13,014.111c सहस्रम् इव सूर्याणां सर्वम् आवृत्य तिष्ठति 13,014.112a ईश्वरः सुमहातेजाः संवर्तक इवानलः 13,014.112c युगान्ते सर्वभूतानि दिधक्षुर् इव चोद्यतः 13,014.113a तेजसा तु तदा व्याप्ते दुर्निरीक्ष्ये समन्ततः 13,014.113c पुनर् उद्विग्नहृदयः किम् एतद् इति चिन्तयम् 13,014.114a मुहूर्तम् इव तत् तेजो व्याप्य सर्वा दिशो दश 13,014.114c प्रशान्तं च क्षणेनैव देवदेवस्य मायया 13,014.115a अथापश्यं स्थितं स्थाणुं भगवन्तं महेश्वरम् 13,014.115c सौरभेयगतं सौम्यं विधूमम् इव पावकम् 13,014.115d*0116_01 प्रशान्तमनसं देवं त्रिनेत्रम् अपराजितम् 13,014.115e सहितं चारुसर्वाङ्ग्या पार्वत्या परमेश्वरम् 13,014.116a नीलकण्ठं महात्मानम् असक्तं तेजसां निधिम् 13,014.116c अष्टादशभुजं स्थाणुं सर्वाभरणभूषितम् 13,014.117a शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् 13,014.117c शुक्लध्वजम् अनाधृष्यं शुक्लयज्ञोपवीतिनम् 13,014.118a गायद्भिर् नृत्यमानैश् च उत्पतद्भिर् इतस् ततः 13,014.118c वृतं पारिषदैर् दिव्यैर् आत्मतुल्यपराक्रमैः 13,014.119a बालेन्दुमुकुटं पाण्डुं शरच्चन्द्रम् इवोदितम् 13,014.119c त्रिभिर् नेत्रैः कृतोद्द्योतं त्रिभिः सूर्यैर् इवोदितैः 13,014.119d*0117_01 सर्वविद्याधिपं देवं शरच्चन्द्रसमप्रभम् 13,014.119d*0117_02 नयनाह्लादसौम्यो ऽहम् अपश्यं परमेश्वरम् 13,014.120a अशोभत च देवस्य माला गात्रे सितप्रभे 13,014.120c जातरूपमयैः पद्मैर् ग्रथिता रत्नभूषिता 13,014.121a मूर्तिमन्ति तथास्त्राणि सर्वतेजोमयानि च 13,014.121c मया दृष्टानि गोविन्द भवस्यामिततेजसः 13,014.122a इन्द्रायुधसहस्राभं धनुस् तस्य महात्मनः 13,014.122c पिनाकम् इति विख्यातं स च वै पन्नगो महान् 13,014.123a सप्तशीर्षो महाकायस् तीक्ष्णदंष्ट्रो विषोल्बणः 13,014.123c ज्यावेष्टितमहाग्रीवः स्थितः पुरुषविग्रहः 13,014.124a शरश् च सूर्यसंकाशः कालानलसमद्युतिः 13,014.124b*0118_01 सहस्रभुजजिह्वास्यो भीषणो नागविग्रहः 13,014.124b*0118_02 शङ्खशूलासिभिश् चैव पट्टसइ रूपवान् स्थितः 13,014.124b*0118_03 येन च त्रिपुरं दग्धं सर्वदेवमयः शरः 13,014.124b*0118_04 शूलं च यौवनोपेतं लवणस्य करे स्थितम् 13,014.124b*0119_01 रामनिःक्षत्रियकरः परशुः शंकराज्ञया 13,014.124c यत् तद् अस्त्रं महाघोरं दिव्यं पाशुपतं महत् 13,014.125a अद्वितीयम् अनिर्देश्यं सर्वभूतभयावहम् 13,014.125c सस्फुलिङ्गं महाकायं विसृजन्तम् इवानलम् 13,014.126a एकपादं महादंष्ट्रं सहस्रशिरसोदरम् 13,014.126c सहस्रभुजजिह्वाक्षम् उद्गिरन्तम् इवानलम् 13,014.127a ब्राह्मान् नारायणाद् ऐन्द्राद् आग्नेयाद् अपि वारुणात् 13,014.127c यद् विशिष्टं महाबाहो सर्वशस्त्रविघातनम् 13,014.128a येन तत् त्रिपुरं दग्ध्वा क्षणाद् भस्मीकृतं पुरा 13,014.128c शरेणैकेन गोविन्द महादेवेन लीलया 13,014.128d*0120_01 शूलं च यौवनाश्वघ्नं लवणस्य करे स्थितम् 13,014.128d*0120_02 एवं दृष्ट्वा महादेवं जानुभ्याम् अवनीं गतः 13,014.129a निर्ददाह जगत् कृत्स्नं त्रैलोक्यं सचराचरम् 13,014.129c महेश्वरभुजोत्सृष्टं निमेषार्धान् न संशयः 13,014.130a नावध्यो यस्य लोके ऽस्मिन् ब्रह्मविष्णुसुरेष्व् अपि 13,014.130c तद् अहं दृष्टवांस् तात आश्चर्याद्भुतम् उत्तमम् 13,014.131a गुह्यम् अस्त्रं परं चापि तत्तुल्याधिकम् एव वा 13,014.131c यत् तच् छूलम् इति ख्यातं सर्वलोकेषु शूलिनः 13,014.132a दारयेद् यन् महीं कृत्स्नां शोषयेद् वा महोदधिम् 13,014.132c संहरेद् वा जगत् कृत्स्नं विसृष्टं शूलपाणिना 13,014.133a यौवनाश्वो हतो येन मांधाता सबलः पुरा 13,014.133c चक्रवर्ती महातेजास् त्रिलोकविजयी नृपः 13,014.134a महाबलो महावीर्यः शक्रतुल्यपराक्रमः 13,014.134c करस्थेनैव गोविन्द लवणस्येह रक्षसः 13,014.135a तच् छूलम् अतितीक्ष्णाग्रं सुभीमं लोमहर्षणम् 13,014.135c त्रिशिखां भ्रुकुटीं कृत्वा तर्जमानम् इव स्थितम् 13,014.136a विधूमं सार्चिषं कृष्णं कालसूर्यम् इवोदितम् 13,014.136c सर्पहस्तम् अनिर्देश्यं पाशहस्तम् इवान्तकम् 13,014.136e दृष्टवान् अस्मि गोविन्द तद् अस्त्रं रुद्रसंनिधौ 13,014.137a परशुस् तीक्ष्णधारश् च दत्तो रामस्य यः पुरा 13,014.137b*0121_01 परमं तीक्ष्णसारेण शस्त्रं तस्यापि यत् पुरा 13,014.137c महादेवेन तुष्टेन क्षत्रियाणां क्षयंकरः 13,014.137e कार्तवीर्यो हतो येन चक्रवर्ती महामृधे 13,014.138a त्रिःसप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता 13,014.138c जामदग्न्येन गोविन्द रामेणाक्लिष्टकर्मणा 13,014.139a दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्रवेष्टितः 13,014.139c अभवच् छूलिनो ऽभ्याशे दीप्तवह्निशिखोपमः 13,014.140a असंख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः 13,014.140c प्राधान्यतो मयैतानि कीर्तितानि तवानघ 13,014.141a सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः 13,014.141c दिव्यं विमानम् आस्थाय हंसयुक्तं मनोजवम् 13,014.142a वामपार्श्वगतश् चैव तथा नारायणः स्थितः 13,014.142c वैनतेयं समास्थाय शङ्खचक्रगदाधरः 13,014.143a स्कन्दो मयूरम् आस्थाय स्थितो देव्याः समीपतः 13,014.143c शक्तिं कण्ठे समादाय द्वितीय इव पावकः 13,014.144a पुरस्ताच् चैव देवस्य नन्दिं पश्याम्य् अवस्थितम् 13,014.144c शूलं विष्टभ्य तिष्ठन्तं द्वितीयम् इव शंकरम् 13,014.145a स्वायंभुवाद्या मनवो भृग्वाद्या ऋषयस् तथा 13,014.145c शक्राद्या देवताश् चैव सर्व एव समभ्ययुः 13,014.145d*0122_01 सर्वभूतगणाश् चैव मातरो विविधाः स्थिताः 13,014.146a ते ऽभिवाद्य महात्मानं परिवार्य समन्ततः 13,014.146c अस्तुवन् विविधैः स्तोत्रैर् महादेवं सुरास् तदा 13,014.146d*0123_01 जगन्मूर्तिं महालिङ्गं तन्मध्ये स्फीतरूपिणम् 13,014.147a ब्रह्मा भवं तदा स्तुन्वन् रथन्तरम् उदीरयन् 13,014.147c ज्येष्ठसाम्ना च देवेशं जगौ नारायणस् तदा 13,014.147e गृणञ् शक्रः परं ब्रह्म शतरुद्रीयम् उत्तमम् 13,014.148a ब्रह्मा नारायणश् चैव देवराजश् च कौशिकः 13,014.148c अशोभन्त महात्मानस् त्रयस् त्रय इवाग्नयः 13,014.149a तेषां मध्यगतो देवो रराज भगव्ठशिवः 13,014.149c शरद्घनविनिर्मुक्तः परिविष्ट इवांशुमान् 13,014.149d*0124_01 अयुतानि च चन्द्रार्कान् अपश्यं दिवि केशव 13,014.149e ततो ऽहम् अस्तुवं देवं स्तवेनानेन सुव्रतम् 13,014.150a नमो देवाधिदेवाय महादेवाय वै नमः 13,014.150c शक्राय शक्ररूपाय शक्रवेषधराय च 13,014.151a नमस् ते वज्रहस्ताय पिङ्गलायारुणाय च 13,014.151c पिनाकपाणये नित्यं खड्गशूलधराय च 13,014.152a नमस् ते कृष्णवासाय कृष्णकुञ्चितमूर्धजे 13,014.152c कृष्णाजिनोत्तरीयाय कृष्णाष्टम् इरताय च 13,014.153a शुक्लवर्णाय शुक्लाय शुक्लाम्बरधराय च 13,014.153c शुक्लभस्मावलिप्ताय शुक्लकर्मरताय च 13,014.153d@006_0001 नमो ऽस्तु रक्तवर्णाय रक्ताम्बरधराय च 13,014.153d@006_0002 रक्तध्वजपताकाय रक्तस्रगनुलेपिने 13,014.153d@006_0003 नमो ऽस्तु पीतवर्णाय पीताम्बरधराय च 13,014.153d@006_0004 पीतध्वजपताकाय पीतस्रगनुलेपिने 13,014.153d@006_0005 नमो ऽस्तूच्छ्रितछत्राय किरीटवरधारिणे 13,014.153d@006_0006 ardhahàràrdhakeyåraardhakuõóalakarõine 13,014.153d@006_0007 नमः पवनवेगाय नमो देवाय वै नमः 13,014.153d@006_0008 सुरेन्द्राय मुनीन्द्राय महेन्द्राय नमो ऽस्तु ते 13,014.153d@006_0009 नमः पद्मार्धमालाय उत्पलैर् मिश्रिताय च 13,014.153d@006_0010 अर्धचन्दनलिप्ताय अर्धस्रगनुलेपिने 13,014.153d@006_0011 नम आदित्यवक्त्राय आदित्यनयनाय च 13,014.153d@006_0012 नम आदित्यवर्णाय आदित्यप्रतिमाय च 13,014.153d@006_0013 नमः सोमाय सौम्याय सौम्यवक्त्रधराय च 13,014.153d@006_0014 सौम्यरूपाय मुख्याय सौम्यदंष्ट्राविभूषणे 13,014.153d@006_0015 नमः श्यामाय गौराय अर्धपीतार्धपाण्डुरे 13,014.153d@006_0016 नारीनरशरीराय स्त्रीपुंसाय नमो ऽस्तु ते 13,014.153d@006_0017 नमो ऽस्तु वृषवाहाय गजेन्द्रगमनाय च 13,014.153d@006_0018 दुर्गमाय नमस् तुभ्यम् अगम्यागमनाय च 13,014.153d@006_0019 नमो ऽस्तु गणगीताय गणवृन्दरताय च 13,014.153d@006_0020 गणानुयातमार्गाय गणनित्यव्रताय च 13,014.153d@006_0021 नमः श्वेताभ्रवर्णाय संध्यारागप्रभाय च 13,014.153d@006_0022 अनुद्दिष्टाभिधानाय स्वरूपाय नमो ऽस्तु ते 13,014.153d@006_0023 नमो रक्ताग्रवासाय रक्तसूत्रधराय च 13,014.153d@006_0024 रक्तमालाविचित्राय रक्ताम्बरधराय च 13,014.153d@006_0025 मणिभूषितमूर्धाय नमश् चन्द्रार्धभूषिणे 13,014.153d@006_0026 विचित्रमणिमूर्धाय कुसुमाष्टधराय च 13,014.153d@006_0027 नमो ऽग्निमुखनेत्राय सहस्रशशिलोचने 13,014.153d@006_0028 अग्निरूपाय कान्ताय नमो ऽस्तु गहनाय च 13,014.153d@006_0029 खचराय नमस् तुभ्यं गोचराभिरताय च 13,014.153d@006_0030 भूचराय भुवनाय अनन्ताय शिवाय च 13,014.153d@006_0031 नमो दिग्वाससे नित्यम् अधिवाससुवाससे 13,014.153d@006_0032 नमो जगन्निवासाय प्रतिपत्तिसुखाय च 13,014.153d@006_0033 नित्यम् उद्बद्धमुकुटे महाकेयूरधारिणे 13,014.153d@006_0034 सर्पकण्ठोपहाराय विचित्राभरणाय च 13,014.153d@006_0035 नमस् त्रिनेत्रनेत्राय सहस्रशतलोचने 13,014.153d@006_0036 स्त्रीपुंसाय नपुंसाय नमः सांख्याय योगिने 13,014.153d@006_0037 शंयोर् अभिस्रवन्ताय अथर्वाय नमो नमः 13,014.153d@006_0038 नमः सर्वार्तिनाशाय नमः शोकहराय च 13,014.153d@006_0039 नमो मेघनिनादाय बहुमायाधराय च 13,014.153d@006_0040 बीजक्षेत्राधिपालाय स्रष्टाराय नमो नमः 13,014.153d@006_0041 नमः सुरासुरेशाय विश्वेशाय नमो नमः 13,014.153d@006_0042 नमः पवनवेगाय नमः पवनरूपिणे 13,014.153d@006_0043 नमः काञ्चनमालाय गिरिमालाय वै नमः 13,014.153d@006_0044 नमः सुरारिमालाय चण्डवेगाय वै नमः 13,014.153d@006_0045 ब्रह्मशिरोपहर्ताय महिषघ्नाय वै नमः 13,014.153d@006_0046 नमः स्त्रीरूपधाराय सर्वरूपधराय च 13,014.153d@006_0047 नमस् त्रिपुरहर्ताय यज्ञविध्वंसनाय च 13,014.153d@006_0048 नमः कामाङ्गनाशाय कालदण्डधराय च 13,014.153d@006_0049 नमः स्कन्दविशाखाय ब्रह्मदण्डाय वै नमः 13,014.153d@006_0050 नमो भवाय शर्वाय विश्वरूपाय वै नमः 13,014.153d@006_0051 ईशानाय भगघ्नाय नमो ऽस्त्व् अन्धकघातिने 13,014.153d@006_0052 नमो विश्वाय मायाय चिन्त्याचिन्त्याय वै नमः 13,014.154a त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः 13,014.154c आत्मा च सर्वभूतानां सांख्ये पुरुष उच्यसे 13,014.155a ऋषभस् त्वं पवित्राणां योगिनां निष्कलः शिवः 13,014.155c आश्रमाणां गृहस्थस् त्वम् ईश्वराणां महेश्वरः 13,014.155e कुबेरः सर्वयक्षाणां क्रतूनां विष्णुर् उच्यसे 13,014.156a पर्वतानां महामेरुर् नक्षत्राणां च चन्द्रमाः 13,014.156c वसिष्ठस् त्वम् ऋषीणां च ग्रहाणां सूर्य उच्यसे 13,014.157a आरण्यानां पशूनां च सिंहस् त्वं परमेश्वरः 13,014.157c ग्राम्याणां गोवृषश् चासि भगवांल् लोकपूजितः 13,014.158a आदित्यानां भवान् विष्णुर् वसूनां चैव पावकः 13,014.158c पक्षिणां वैनतेयश् च अनन्तो भुजगेषु च 13,014.159a सामवेदश् च वेदानां यजुषां शतरुद्रियम् 13,014.159c सनत्कुमारो योगीनां सांख्यानां कपिलो ह्य् असि 13,014.160a शक्रो ऽसि मरुतां देव पितॄणां धर्मराड् असि 13,014.160c ब्रह्मलोकश् च लोकानां गतीनां मोक्ष उच्यसे 13,014.161a क्षीरोदः सागराणां च शैलानां हिमवान् गिरिः 13,014.161c वर्णानां ब्राह्मणश् चासि विप्राणां दीक्षितो द्विजः 13,014.161e आदिस् त्वम् असि लोकानां संहर्ता काल एव च 13,014.162a यच् चान्यद् अपि लोकेषु सत्त्वं तेजोधिकं स्मृतम् 13,014.162c तत् सर्वं भगवान् एव इति मे निश्चिता मतिः 13,014.163a नमस् ते भगवन् देव नमस् ते भक्तवत्सल 13,014.163c योगेश्वर नमस् ते ऽस्तु नमस् ते विश्वसंभव 13,014.164a प्रसीद मम भक्तस्य दीनस्य कृपणस्य च 13,014.164c अनैश्वर्येण युक्तस्य गतिर् भव सनातन 13,014.165a यं चापराधं कृतवान् अज्ञानात् परमेश्वर 13,014.165c मद्भक्त इति देवेश तत् सर्वं क्षन्तुम् अर्हसि 13,014.166a मोहितश् चास्मि देवेश तुभ्यं रूपविपर्ययात् 13,014.166c तेन नार्घ्यं मया दत्तं पाद्यं चापि सुरेश्वर 13,014.167a एवं स्तुत्वाहम् ईशानं पाद्यम् अर्घ्यं च भक्तितः 13,014.167c कृताञ्जलिपुटो भूत्वा सर्वं तस्मै न्यवेदयम् 13,014.168a ततः शीताम्बुसंयुक्ता दिव्यगन्धसमन्विता 13,014.168c पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि 13,014.169a दुन्दुभिश् च ततो दिव्यस् ताडितो देवकिंकरैः 13,014.169c ववौ च मारुतः पुण्यः शुचिगन्धः सुखावहः 13,014.170a ततः प्रीतो महादेवः सपत्नीको वृषध्वजः 13,014.170c अब्रवीत् त्रिदशांस् तत्र हर्षयन्न् इव मां तदा 13,014.171a पश्यध्वं त्रिदशाः सर्वे उपमन्योर् महात्मनः 13,014.171c मयि भक्तिं परां दिव्याम् एकभावाद् अवस्थिताम् 13,014.172a एवम् उक्तास् ततः कृष्ण सुरास् ते शूलपाणिना 13,014.172c ऊचुः प्राञ्जलयः सर्वे नमस्कृत्वा वृषध्वजम् 13,014.173a भगवन् देवदेवेश लोकनाथ जगत्पते 13,014.173c लभतां सर्वकामेभ्यः फलं त्वत्तो द्विजोत्तमः 13,014.174a एवम् उक्तस् ततः शर्वः सुरैर् ब्रह्मादिभिस् तथा 13,014.174c आह मां भगवान् ईशः प्रहसन्न् इव शंकरः 13,014.175a वत्सोपमन्यो प्रीतो ऽस्मि पश्य मां मुनिपुंगव 13,014.175c दृढभक्तो ऽसि विप्रर्षे मया जिज्ञासितो ह्य् असि 13,014.176a अनया चैव भक्त्या ते अत्यर्थं प्रीतिमान् अहम् 13,014.176c तस्मात् सर्वान् ददाम्य् अद्य कामांस् तव यथेप्शितान् 13,014.177a एवम् उक्तस्य चैवाथ महादेवेन मे विभो 13,014.177c हर्षाद् अश्रूण्य् अवर्तन्त लोमहर्षश् च जायते 13,014.178a अब्रुवं च तदा देवं हर्षगद्गदया गिरा 13,014.178c जानुभ्याम् अवनिं गत्वा प्रणम्य च पुनः पुनः 13,014.179a अद्य जातो ह्य् अहं देव अद्य मे सफलं तपः 13,014.179c यन् मे साक्षान् महादेवः प्रसन्नस् तिष्ठते ऽग्रतः 13,014.179d*0125_01 .... .... सफलं जन्म चाद्य मे 13,014.179d*0125_02 सुरासुरगुरुर् देवो यत् तिष्ठति ममाग्रतः 13,014.180a यं न पश्यन्ति चाराध्य देवा ह्य् अमितविक्रमम् 13,014.180c तम् अहं दृष्टवान् देवं को ऽन्यो धन्यतरो मया 13,014.181a एवं ध्यायन्ति विद्वांसः परं तत्त्वं सनातनम् 13,014.181c षड्विंशकम् इति ख्यातं यत् परात्परम् अक्षरम् 13,014.182a स एष भगवान् देवः सर्वतत्त्वादिर् अव्ययः 13,014.182c सर्वतत्त्वविधानज्ञः प्रधानपुरुषेश्वरः 13,014.183a यो ऽसृजद् दक्षिणाद् अङ्गाद् ब्रह्माणं लोकसंभवम् 13,014.183c वामपार्श्वात् तथा विष्णुं लोकरक्षार्थम् ईश्वरः 13,014.183e युगान्ते चैव संप्राप्ते रुद्रम् अङ्गात् सृजत् प्रभुः 13,014.184a स रुद्रः संहरन् कृत्स्नं जगत् स्थावरजङ्गमम् 13,014.184c कालो भूत्वा महातेजाः संवर्तक इवानलः 13,014.184d*0126_01 युगान्ते सर्वभूतानि ग्रसन्न् इव व्यवस्थितः 13,014.185a एष देवो महादेवो जगत् सृष्ट्वा चराचरम् 13,014.185c कल्पान्ते चैव सर्वेषां स्मृतिम् आक्षिप्य तिष्ठति 13,014.186a सर्वगः सर्वभूतात्मा सर्वभूतभवोद्भवः 13,014.186c आस्ते सर्वगतो नित्यम् अदृश्यः सर्वदैवतैः 13,014.186d*0127_01 अब्रवं तम् अहं भूयः प्रणम्य शिरसा भवम् 13,014.187a यदि देयो वरो मह्यं यदि तुष्टश् च मे प्रभुः 13,014.187b*0128_01 ततस् त्व् अहम् अनुज्ञात उक्तवान् अस्मि शंकरम् 13,014.187b*0129_01 तं त्वां प्रणम्य शिरसा प्रसाद्य प्रार्थये प्रभो 13,014.187c भक्तिर् भवतु मे नित्यं शाश्वती त्वयि शंकर 13,014.188a अतीतानागतं चैव वर्तमानं च यद् विभो 13,014.188c जानीयाम् इति मे बुद्धिस् त्वत्प्रसादात् सुरोत्तम 13,014.189a क्षीरोदनं च भुञ्जीयाम् अक्षयं सह बान्धवैः 13,014.189c आश्रमे च सदा मह्यं सांनिध्यं परम् अस्तु ते 13,014.190a एवम् उक्तः स मां प्राह भगवांल् लोकपूजितः 13,014.190c महेश्वरो महातेजाश् चराचरगुरुः प्रभुः 13,014.191a अजरश् चामरश् चैव भव दुःखविवर्जितः 13,014.191b*0130_01 यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः 13,014.191b*0131_01 ऋषीणाम् अभिगम्यश् च मत्प्रसादाद् भविष्यसि 13,014.191c शीलवान् गुणसंपन्नः सर्वज्ञः प्रियदर्शनः 13,014.192a अक्षयं यौवनं ते ऽस्तु तेजश् चैवानलोपमम् 13,014.192c क्षीरोदः सागरश् चैव यत्र यत्रेच्छसे मुने 13,014.193a तत्र ते भविता कामं सांनिध्यं पयसो निधेः 13,014.193b*0132_01 तत्र तत्रैव सांनिध्यं करिष्यति न संशयः 13,014.193c क्षीरोदनं च भुङ्क्ष्व त्वम् अमृतेन समन्वितम् 13,014.194a बन्धुभिः सहितः कल्पं ततो माम् उपयास्यसि 13,014.194b*0133_01 अक्षया बान्धवाश् चैव कुलं गोत्रं च ते सदा 13,014.194b*0133_02 भविष्यति द्विजश्रेष्ठ मयि भक्तिश् च शाश्वती 13,014.194c सांनिध्यम् आश्रमे नित्यं करिष्यामि द्विजोत्तम 13,014.195a तिष्ठ वत्स यथाकामं नोत्कण्ठां कर्तुम् अर्हसि 13,014.195c स्मृतः स्मृतश् च ते विप्र सदा दास्यामि दर्शनम् 13,014.195d*0134_01 स्मृतस् त्वया पुनर् विप्र करिष्यामि च दर्शनम् 13,014.196a एवम् उक्त्वा स भगवान् सूर्यकोटिसमप्रभः 13,014.196c ममेशानो वरं दत्त्वा तत्रैवान्तरधीयत 13,014.197a एवं दृष्टो मया कृष्ण देवदेवः समाधिना 13,014.197c तद् अवाप्तं च मे सर्वं यद् उक्तं तेन धीमता 13,014.198a प्रत्यक्षं चैव ते कृष्ण पश्य सिद्धान् व्यवस्थितान् 13,014.198c ऋषीन् विद्याधरान् यक्षान् गन्धर्वाप्सरसस् तथा 13,014.199a पश्य वृक्षान् मनोरम्यान् सदा पुष्पफलान्वितान् 13,014.199b*0135_01 पश्य वृक्षलतागुल्मान् सर्वपुष्पफलप्रदान् 13,014.199c सर्वर्तुकुसुमैर् युक्तान् स्निग्धपत्रान् सुशाखिनः 13,014.199e सर्वम् एतन् महाबाहो दिव्यभावसमन्वितम् 13,014.199f*0136_01 एवम् एतन् महादेवाल् लब्धवान् अस्मि केशव 13,014.199f*0137_01 प्रसादाद् देवदेवस्य ईश्वरस्य महात्मनः 13,015.000*0138_00 वासुदेव उवाच 13,015.000*0138_01 एतच् छ्रुत्वा वचस् तस्य प्रत्यक्षम् इव दर्शनम् 13,015.000*0138_02 विस्मयं परमं गत्वा अब्रुवं तं महामुनिम् 13,015.000*0138_03 धन्यस् त्वम् असि विप्रेन्द्र कस् त्वद् अन्यो ऽस्ति पुण्यकृत् 13,015.000*0138_04 यस्य देवातिदेवस् ते सांनिध्यं कुरुते ''श्रमे 13,015.000*0138_05 अपि तावन् ममाप्य् एवं दद्यात् स भगव्ठशिवः 13,015.000*0138_06 दर्शनं मुनिशार्दूल प्रसादं चापि शंकरः 13,015.001 उपमन्युर् उवाच 13,015.001*0139_01 द्रक्ष्यसे पुण्डरीकाक्ष महादेवं न संशयः 13,015.001*0139_02 अचिरेणैव कालेन यथा दृष्टो मयानघ 13,015.001*0139_03 चक्षुषा चैव दिव्येन पश्याम्य् अमितविक्रम 13,015.001*0139_04 षष्ठे मासि महादेवं द्रक्ष्यसे पुरुषोत्तम 13,015.001*0139_05 षोडशाष्टौ वरांश् चापि प्राप्स्यसि त्वं महेश्वरात् 13,015.001*0139_06 सपत्नीकाद् यदुश्रेष्ठ सत्यम् एतद् ब्रवीमि ते 13,015.001*0139_07 अतीतानागतं चैव वर्तमानं च नित्यशः 13,015.001*0139_08 विदितं मे महाबाहो प्रसादात् तस्य धीमतः 13,015.001a एतान् सहस्रशश् चान्यान् समनुध्यातवान् हरः 13,015.001c कस्मात् प्रसादं भगवान् न कुर्यात् तव माधव 13,015.002a त्वादृशेन हि देवानां श्लाघनीयः समागमः 13,015.002c ब्रह्मण्येनानृशंसेन श्रद्दधानेन चाप्य् उत 13,015.002e जप्यं च ते प्रदास्यामि येन द्रक्ष्यसि शंकरम् 13,015.003 कृष्ण उवाच 13,015.003a अब्रुवं तम् अहं ब्रह्मंस् त्वत्प्रसादान् महामुने 13,015.003c द्रक्ष्ये दितिजसंघानां मर्दनं त्रिदशेश्वरम् 13,015.003d*0140_01 एवं कथयतस् तस्य महादेवाश्रितां कथाम् 13,015.003d*0140_02 दिनान्य् अष्टौ ततो जग्मुर् मुहूर्तम् इव भारत 13,015.004a दिने ऽष्टमे च विप्रेण दीक्षितो ऽहं यथाविधि 13,015.004c दण्डी मुण्डी कुशी चीरी घृताक्तो मेखली तथा 13,015.005a मासम् एकं फलाहारो द्वितीयं सलिलाशनः 13,015.005c तृतीयं च चतुर्थं च पञ्चमं चानिलाशनः 13,015.006a एकपादेन तिष्ठंश् च ऊर्ध्वबाहुर् अतन्द्रितः 13,015.006c तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत 13,015.007a तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन 13,015.007c इन्द्रायुधपिनद्धाङ्गं विद्युन्मालागवाक्षकम् 13,015.007e नीलशैलचयप्रख्यं बलाकाभूषितं घनम् 13,015.008a तम् आस्थितश् च भगवान् देव्या सह महाद्युतिः 13,015.008c तपसा तेजसा कान्त्या दीप्तया सह भार्यया 13,015.009a रराज भगवांस् तत्र देव्या सह महेश्वरः 13,015.009c सोमेन सहितः सूर्यो यथा मेघस्थितस् तथा 13,015.010a संहृष्टरोमा कौन्तेय विस्मयोत्फुल्ललोचनः 13,015.010c अपश्यं देवसंघानां गतिम् आर्तिहरं हरम् 13,015.011a किरीटिनं गदिनं शूलपाणिं; व्याघ्राजिनं जटिलं दण्डपाणिम् 13,015.011c पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रं; शुभाङ्गदं व्यालयज्ञोपवीतम् 13,015.012a दिव्यां मालाम् उरसानेकवर्णां; समुद्वहन्तं गुल्फदेशावलम्बाम् 13,015.012c चन्द्रं यथा परिविष्टं ससंध्यं; वर्षात्यये तद्वद् अपश्यम् एनम् 13,015.012d*0141_01 महेश्वरं नन्दिविनायकाद्यैः 13,015.013a प्रमथानां गणैश् चैव समन्तात् परिवारितम् 13,015.013c शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम् 13,015.014a एकादश तथा चैनं रुद्राणां वृषवाहनम् 13,015.014b*0142_01 एकादशा गताश् चैव रुद्राश् चैनं सुखावहम् 13,015.014c अस्तुवन् नियतात्मानः कर्मभिः शुभकर्मिणम् 13,015.015a आदित्या वसवः साध्या विश्वेदेवास् तथाश्विनौ 13,015.015c विश्वाभिः स्तुतिभिर् देवं विश्वदेवं समस्तुवन् 13,015.016a शतक्रतुश् च भगवान् विष्णुश् चादितिनन्दनौ 13,015.016c ब्रह्मा रथन्तरं साम ईरयन्ति भवान्तिके 13,015.017a योगीश्वराः सुबहवो योगदं पितरं गुरुम् 13,015.017c ब्रह्मर्षयश् च ससुतास् तथा देवर्षयश् च वै 13,015.018a पृथिवी चान्तरिक्षं च नक्षत्राणि ग्रहास् तथा 13,015.018c मासार्धमासा ऋतवो रात्र्यः संवत्सराः क्षणाः 13,015.019a मुहूर्ताश् च निमेषाश् च तथैव युगपर्ययाः 13,015.019c दिव्या राजन् नमस्यन्ति विद्याः सर्वा दिशस् तथा 13,015.020a सनत्कुमारो वेदाश् च इतिहासास् तथैव च 13,015.020c मरीचिर् अङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः 13,015.021a मनवः सप्तसोमश् च अथर्वा सबृहस्पतिः 13,015.021c भृगुर् दक्षः कश्यपश् च वसिष्ठः काश्य एव च 13,015.022a छन्दांसि दीक्षा यज्ञाश् च दक्षिणाः पावको हविः 13,015.022c यज्ञोपगानि द्रव्याणि मूर्तिमन्ति युधिष्ठिर 13,015.023a प्रजानां पतयः सर्वे सरितः पन्नगा नगाः 13,015.023c देवानां मातरः सर्वा देवपत्न्यः सकन्यकाः 13,015.024a सहस्राणि मुनीनां च अयुतान्य् अर्बुदानि च 13,015.024c नमस्यन्ति प्रभुं शान्तं पर्वताः सागरा दिशः 13,015.024d*0143_01 वृक्षौषध्यश् च राजेन्द्र धातवो विविधास् तथा 13,015.025a गन्धर्वाप्सरसश् चैव गीतवादित्रकोविदाः 13,015.025c दिव्यतानेन गायन्तः स्तुवन्ति भवम् अद्भुतम् 13,015.025e विद्याधरा दानवाश् च गुह्यका राक्षसास् तथा 13,015.026a सर्वाणि चैव भूतानि स्थावराणि चराणि च 13,015.026c नमस्यन्ति महाराज वाङ्मनःकर्मभिर् विभुम् 13,015.026e पुरस्ताद् विष्ठितः शर्वो ममासीत् त्रिदशेश्वरः 13,015.027a पुरस्ताद् विष्ठितं दृष्ट्वा ममेशानं च भारत 13,015.027c सप्रजापतिशक्रान्तं जगन् माम् अभ्युदैक्षत 13,015.028a ईक्षितुं च महादेवं न मे शक्तिर् अभूत् तदा 13,015.028c ततो माम् अब्रवीद् देवः पश्य कृष्ण वदस्व च 13,015.028d*0144_01 त्वया ह्य् आराधितश् चाहं शतशो ऽथ सहस्रशः 13,015.028d*0144_02 त्वत्समो नास्ति मे कश् चित् त्रिषु लोकेषु वै प्रियः 13,015.029a शिरसा वन्दिते देवे देवी प्रीता उमाभवत् 13,015.029c ततो ऽहम् अस्तुवं स्थाणुं स्तुतं ब्रह्मादिभिः सुरैः 13,015.029d*0145_01 ततो ऽस्तुवं देवदेवं देवीं च शुभलक्षणाम् 13,015.029d*0146_01 योगेश्वराः सुबहवो महेशं बहुधास्तुवन् 13,015.029d*0146_02 महाभूतानि च्छन्दांसि प्रजानां पतयो मखाः 13,015.029d*0146_03 सरितः सागरा नागा गन्धर्वाप्सरसस् तथा 13,015.029d*0146_04 विद्याधराश् च गीतेन वाद्यनृत्तादिनार्चयन् 13,015.029d*0146_05 तेजस्विनां मध्यगतं तेजोराशिं जगत्पतिम् 13,015.029d*0146_06 ईक्षितुं च महादेवं न मे शक्तिर् अभूत् तदा 13,015.029d*0146_07 ततो देवेन पश्येति वदस्वेत्य् अभिभाषितम् 13,015.029d*0146_08 दृष्ट्वा देवं तथा देवीम् अस्तुवं संस्तुतं सुरैः 13,015.030a नमो ऽस्तु ते शाश्वत सर्वयोने; ब्रह्माधिपं त्वाम् ऋषयो वदन्ति 13,015.030c तपश् च सत्त्वं च रजस् तमश् च; त्वाम् एव सत्यं च वदन्ति सन्तः 13,015.031a त्वं वै ब्रह्मा च रुद्रश् च वरुणो ऽग्निर् मनुर् भवः 13,015.031c धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः 13,015.032a त्वत्तो जातानि भूतानि स्थावराणि चराणि च 13,015.032c त्वम् आदिः सर्वभूतानां संहारश् च त्वम् एव हि 13,015.032d*0147_01 त्वया सृष्टम् इदं कृत्स्नं त्रैलोक्यं सचराचरम् 13,015.033a ये चेन्द्रियार्थाश् च मनश् च कृत्स्नं; ये वायवः सप्त तथैव चाग्निः 13,015.033c ये वा दिविस्था देवताश् चापि पुंसां; तस्मात् परं त्वाम् ऋषयो वदन्ति 13,015.034a वेदा यज्ञाश् च सोमश् च दक्षिणा पावको हविः 13,015.034c यज्ञोपगं च यत् किं चिद् भगवांस् तद् असंशयम् 13,015.035a इष्टं दत्तम् अधीतं च व्रतानि नियमाश् च ये 13,015.035c ह्रीः कीर्तिः श्रीर् द्युतिस् तुष्टिः सिद्धिश् चैव त्वदर्पणा 13,015.036a कामः क्रोधो भयं लोभो मदः स्तम्भो ऽथ मत्सरः 13,015.036c आधयो व्याधयश् चैव भगवंस् तनयास् तव 13,015.037a कृतिर् विकारः प्रलयः प्रधानं प्रभवो ऽव्ययः 13,015.037c मनसः परमा योनिः स्वभावश् चापि शाश्वतः 13,015.037e अव्यक्तः पावन विभो सहस्रांशो हिरण्मयः 13,015.038a आदिर् गुणानां सर्वेषां भवान् वै जीवनाश्रयः 13,015.038c महान् आत्मा मतिर् ब्रह्मा विश्वः शंभुः स्वयंभुवः 13,015.039a बुद्धिः प्रज्ञोपलब्धिश् च संवित् ख्यातिर् धृतिः स्मृतिः 13,015.039c पर्यायवाचकैः शब्दैर् महान् आत्मा विभाव्यसे 13,015.040a त्वां बुद्ध्वा ब्राह्मणो विद्वान् न प्रमोहं निगच्छति 13,015.040b*0148_01 तत्त्वविद् ब्राह्मणो विद्वान् अप्रमेयगतिस् तथा 13,015.040c हृदयं सर्वभूतानां क्षेत्रज्ञस् त्वम् ऋषिष्टुतः 13,015.041a सर्वतःपाणिपादस् त्वं सर्वतोक्षिशिरोमुखः 13,015.041c सर्वतःश्रुतिमांल् लोके सर्वम् आवृत्य तिष्ठसि 13,015.042a फलं त्वम् असि तिग्मांशो निमेषादिषु कर्मसु 13,015.042c त्वं वै प्रभार्चिः पुरुषः सर्वस्य हृदि संस्थितः 13,015.042e अणिमा लघिमा प्राप्तिर् ईशानो ज्योतिर् अव्ययः 13,015.043a त्वयि बुद्धिर् मतिर् लोकाः प्रपन्नाः संश्रिताश् च ये 13,015.043c ध्यानिनो नित्ययोगाश् च सत्यसंधा जितेन्द्रियाः 13,015.044a यस् त्वां ध्रुवं वेदयते गुहाशयं; प्रभुं पुराणं पुरुषं विश्वरूपम् 13,015.044c हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान् बुद्धिम् अतीत्य तिष्ठति 13,015.045a विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः 13,015.045c प्रधानविधियोगस्थस् त्वाम् एव विशते बुधः 13,015.046a एवम् उक्ते मया पार्थ भवे चार्तिविनाशने 13,015.046c चराचरं जगत् सर्वं सिंहनादम् अथाकरोत् 13,015.047a सविप्रसंघाश् च सुरासुराश् च; नागाः पिशाचाः पितरो वयांसि 13,015.047c रक्षोगणा भूतगणाश् च सर्वे; महर्षयश् चैव तथा प्रणेमुः 13,015.048a मम मूर्ध्नि च दिव्यानां कुसुमानां सुगन्धिनाम् 13,015.048c राशयो निपतन्ति स्म वायुश् च सुसुखो ववौ 13,015.049a निरीक्ष्य भगवान् देवीम् उमां मां च जगद्धितः 13,015.049c शतक्रतुं चाभिवीक्ष्य स्वयं माम् आह शंकरः 13,015.050a विद्मः कृष्ण परां भक्तिम् अस्मासु तव शत्रुहन् 13,015.050c क्रियताम् आत्मनः श्रेयः प्रीतिर् हि परमा त्वयि 13,015.051a वृणीष्वाष्टौ वरान् कृष्ण दातास्मि तव सत्तम 13,015.051c ब्रूहि यादवशार्दूल यान् इच्छसि सुदुर्लभान् 13,016.001 कृष्ण उवाच 13,016.001a मूर्ध्ना निपत्य नियतस् तेजःसंनिचये ततः 13,016.001b*0149_01 मूर्ध्ना प्रणम्य तु भवं देवम् ईशानम् अव्ययम् 13,016.001c परमं हर्षम् आगम्य भगवन्तम् अथाब्रुवम् 13,016.002a धर्मे दृढत्वं युधि शत्रुघातं; यशस् तथाग्र्यं परमं बलं च 13,016.002c योगप्रियत्वं तव संनिकर्षं; वृणे सुतानां च शतं शतानि 13,016.003a एवम् अस्त्व् इति तद् वाक्यं मयोक्तः प्राह शंकरः 13,016.004a ततो मां जगतो माता धरणी सर्वपावनी 13,016.004c उवाचोमा प्रणिहिता शर्वाणी तपसां निधिः 13,016.005a दत्तो भगवता पुत्रः साम्बो नाम तवानघ 13,016.005c मत्तो ऽप्य् अष्टौ वरान् इष्टान् गृहाण त्वं ददामि ते 13,016.005e प्रणम्य शिरसा सा च मयोक्ता पाण्डुनन्दन 13,016.006a द्विजेष्व् अकोपं पितृतः प्रसादं; शतं सुतानाम् उपभोगं परं च 13,016.006c कुले प्रीतिं मातृतश् च प्रसादं; शमप्राप्तिं प्रवृणे चापि दाक्ष्यम् 13,016.007 देव्य् उवाच 13,016.007a एवं भविष्यत्य् अमरप्रभाव; नाहं मृषा जातु वदे कदा चित् 13,016.007c भार्यासहस्राणि च षोडशैव; तासु प्रियत्वं च तथाक्षयत्वम् 13,016.008a प्रीतिं चाग्र्यां बान्धवानां सकाशाद्; ददामि ते वपुषः काम्यतां च 13,016.008c भोक्ष्यन्ते वै सप्ततिर् वै शतानि; गृहे तुभ्यम् अतिथीनां च नित्यम् 13,016.008d*0150_01 भवन्तु नित्यम् अतिथीनां बहूनि 13,016.008d*0150_02 गृहे च तुभ्यं प्रीतिमतां शतानि 13,016.009 वासुदेव उवाच 13,016.009a एवं दत्त्वा वरान् देवो मम देवी च भारत 13,016.009c अन्तर्हितः क्षणे तस्मिन् सगणो भीमपूर्वज 13,016.010a एतद् अत्यद्भुतं सर्वं ब्राह्मणायातितेजसे 13,016.010c उपमन्यवे मया कृत्स्नम् आख्यातं कौरवोत्तम 13,016.011a नमस्कृत्वा तु स प्राह देवदेवाय सुव्रत 13,016.011c नास्ति शर्वसमो दाने नास्ति शर्वसमो रणे 13,016.011e नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः 13,016.012a ऋषिर् आसीत् कृते तात तण्डिर् इत्य् एव विश्रुतः 13,016.012c दश वर्षसहस्राणि तेन देवः समाधिना 13,016.012e आराधितो ऽभूद् भक्तेन तस्योदर्कं निशामय 13,016.013a स दृष्टवान् महादेवम् अस्तौषीच् च स्तवैर् विभुम् 13,016.013b*0151_01 इति तण्डिस् तपोयोगात् परमात्मानम् अव्ययम् 13,016.013b*0151_02 चिन्तयित्वा महात्मानम् इदम् आह सुविस्मितः 13,016.013b*0151_03 यं पठन्ति सदा सांख्याश् चिन्तयन्ति च योगिनः 13,016.013b*0151_04 परं प्रधानं पुरुषम् अधिष्ठातारम् ईश्वरम् 13,016.013b*0151_05 उत्पत्तौ च विनाशे च कारणं यं विदुर् बुधाः 13,016.013b*0151_06 देवासुरमुनीनां च परं यस्मान् न विद्यते 13,016.013b*0151_07 अजं तम् अहम् ईशानम् अनादिनिधनं प्रभुम् 13,016.013b*0151_08 अत्यन्तसुखिनं देवम् अनघं शरणं व्रजे 13,016.013b*0151_09 एवं ब्रुवन्न् एव तदा ददर्श तपसां निधिम् 13,016.013b*0151_10 तम् अव्ययम् अनौपम्यम् अचिन्त्यं शाश्वतं ध्रुवम् 13,016.013b*0151_11 निष्कलं सकलं ब्रह्म निर्गुणं गुणगोचरम् 13,016.013b*0151_12 योगिनां परमानन्दम् अक्षरं मोक्षसंज्ञितम् 13,016.013b*0151_13 मनोरिन्द्राग्निमरुतां विश्वस्य ब्रह्मणो गतिम् 13,016.013b*0151_14 अग्राह्यम् अचलं शुद्धं बुद्धिग्राह्यं मनोमयम् 13,016.013b*0151_15 दुर्विज्ञेयम् असंख्येयं दुष्प्रापम् अकृतात्मभिः 13,016.013b*0151_16 योनिं विश्वस्य जगतस् तमसः परतः परम् 13,016.013b*0151_17 परं पुराणं पुरुषं परेभ्यः परतः परम् 13,016.013b*0151_18 यः प्राणवन्तम् आत्मानं ज्योतिर् जीवस्थितं मनः 13,016.013b*0151_19 तं देवं दर्शनाकाङ्क्षी बहून् वर्षगणान् ऋषिः 13,016.013b*0151_20 तपस्य् उग्रे स्थितो भूत्वा दृष्ट्वा तुष्टाव चेश्वरम् 13,016.013c पवित्राणां पवित्रस् त्वं गतिर् गतिमतां वर 13,016.013e अत्युग्रं तेजसां तेजस् तपसां परमं तपः 13,016.014a विश्वावसुहिरण्याक्षपुरुहूतनमस्कृत 13,016.014c भूरिकल्याणद विभो पुरुसत्य नमो ऽस्तु ते 13,016.015a जातीमरणभीरूणां यतीनां यततां विभो 13,016.015c निर्वाणद सहस्रांशो नमस् ते ऽस्तु सुखाश्रय 13,016.016a ब्रह्मा शतक्रतुर् विष्णुर् विश्वेदेवा महर्षयः 13,016.016c न विदुस् त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम् 13,016.017a त्वत्तः प्रवर्तते कालस् त्वयि कालश् च लीयते 13,016.017c कालाख्यः पुरुषाख्यश् च ब्रह्माख्यश् च त्वम् एव हि 13,016.018a तनवस् ते स्मृतास् तिस्रः पुराणज्ञैः सुरर्षिभिः 13,016.018c अधिपौरुषम् अध्यात्मम् अधिभूताधिदैवतम् 13,016.018e अधिलोक्याधिविज्ञानम् अधियज्ञस् त्वम् एव हि 13,016.019a त्वां विदित्वात्मदेहस्थं दुर्विदं दैवतैर् अपि 13,016.019c विद्वांसो यान्ति निर्मुक्ताः परं भावम् अनामयम् 13,016.020a अनिच्छतस् तव विभो जन्ममृत्युर् अनेकतः 13,016.020c द्वारं त्वं स्वर्गमोक्षाणाम् आक्षेप्ता त्वं ददासि च 13,016.021a त्वम् एव मोक्षः स्वर्गश् च कामः क्रोधस् त्वम् एव हि 13,016.021c सत्त्वं रजस् तमश् चैव अधश् चोर्ध्वं त्वम् एव हि 13,016.022a ब्रह्मा विष्णुश् च रुद्रश् च स्कन्देन्द्रौ सविता यमः 13,016.022c वरुणेन्दू मनुर् धाता विधाता त्वं धनेश्वरः 13,016.023a भूर् वायुर् ज्योतिर् आपश् च वाग् बुद्धिस् त्वं मतिर् मनः 13,016.023c कर्म सत्यानृते चोभे त्वम् एवास्ति च नास्ति च 13,016.024a इन्द्रियाणीन्द्रियार्थाश् च तत्परं प्रकृतेर् ध्रुवम् 13,016.024c विश्वाविश्वपरो भावश् चिन्त्याचिन्त्यस् त्वम् एव हि 13,016.025a यच् चैतत् परमं ब्रह्म यच् च तत् परमं पदम् 13,016.025c या गतिः सांख्ययोगानां स भवान् नात्र संशयः 13,016.026a नूनम् अद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम् 13,016.026c यां गतिं प्राप्नुवन्तीह ज्ञाननिर्मलबुद्धयः 13,016.027a अहो मूढाः स्म सुचिरम् इमं कालम् अचेतसः 13,016.027c यन् न विद्मः परं देवं शाश्वतं यं विदुर् बुधाः 13,016.028a सो ऽयम् आसादितः साक्षाद् बहुभिर् जन्मभिर् मया 13,016.028c भक्तानुग्रहकृद् देवो यं ज्ञात्वामृतम् अश्नुते 13,016.029a देवासुरमनुष्याणां यच् च गुह्यं सनातनम् 13,016.029c गुहायां निहितं ब्रह्म दुर्विज्ञेयं सुरैर् अपि 13,016.030a स एष भगवान् देवः सर्वकृत् सर्वतोमुखः 13,016.030c सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता 13,016.031a प्राणकृत् प्राणभृत् प्राणी प्राणदः प्राणिनां गतिः 13,016.031c देहकृद् देहभृद् देही देहभुग् देहिनां गतिः 13,016.032a अध्यात्मगतिनिष्ठानां ध्यानिनाम् आत्मवेदिनाम् 13,016.032c अपुनर्मारकामानां या गतिः सो ऽयम् ईश्वरः 13,016.033a अयं च सर्वभूतानां शुभाशुभगतिप्रदः 13,016.033c अयं च जन्ममरणे विदध्यात् सर्वजन्तुषु 13,016.034a अयं च सिद्धिकामानाम् ऋषीणां सिद्धिदः प्रभुः 13,016.034c अयं च मोक्षकामानां द्विजानां मोक्षदः प्रभुः 13,016.035a भूर् आद्यान् सर्वभुवनान् उत्पाद्य सदिवौकसः 13,016.035c विभर्ति देवस् तनुभिर् अष्टाभिश् च ददाति च 13,016.036a अतः प्रवर्तते सर्वम् अस्मिन् सर्वं प्रतिष्ठितम् 13,016.036c अस्मिंश् च प्रलयं याति अयम् एकः सनातनः 13,016.037a अयं स सत्यकामानां सत्यलोकः परः सताम् 13,016.037c अपवर्गश् च मुक्तानां कैवल्यं चात्मवादिनाम् 13,016.038a अयं ब्रह्मादिभिः सिद्धैर् गुहायां गोपितः प्रभुः 13,016.038c देवासुरमनुष्याणां न प्रकाशो भवेद् इति 13,016.039a तं त्वां देवासुरनरास् तत्त्वेन न विदुर् भवम् 13,016.039c मोहिताः खल्व् अनेनैव हृच्छयेन प्रवेशिताः 13,016.040a ये चैनं संप्रपद्यन्ते भक्तियोगेन भारत 13,016.040c तेषाम् एवात्मनात्मानं दर्शयत्य् एष हृच्छयः 13,016.041a यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते 13,016.041c यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते 13,016.042a यं लब्ध्वा परमं लाभं मन्यते नाधिकं पुनः 13,016.042c प्राणसूक्ष्मां परां प्राप्तिम् आगच्छत्य् अक्षयावहाम् 13,016.043a यं सांख्या गुणतत्त्वज्ञाः सांख्यशास्त्रविशारदाः 13,016.043c सूक्ष्मज्ञानरताः पूर्वं ज्ञात्वा मुच्यन्ति बन्धनैः 13,016.044a यं च वेदविदो वेद्यं वेदान्तेषु प्रतिष्ठितम् 13,016.044c प्राणायामपरा नित्यं यं विशन्ति जपन्ति च 13,016.044d*0152_01 ओंकाररथम् आरुह्य ते विशन्ति महेश्वरम् 13,016.045a अयं स देवयानानाम् आदित्यो द्वारम् उच्यते 13,016.045c अयं च पितृयानानां चन्द्रमा द्वारम् उच्यते 13,016.046a एष कालगतिश् चित्रा संवत्सरयुगादिषु 13,016.046c भावाभावौ तदात्वे च अयने दक्षिणोत्तरे 13,016.047a एवं प्रजापतिः पूर्वम् आराध्य बहुभिः स्तवैः 13,016.047c वरयाम् आस पुत्रत्वे नीललोहितसंज्ञितम् 13,016.048a ऋग्भिर् यम् अनुशंसन्ति तन्त्रे कर्मणि बह्वृचः 13,016.048c यजुर्भिर् यं त्रिधा वेद्यं जुह्वत्य् अध्वर्यवो ऽध्वरे 13,016.049a सामभिर् यं च गायन्ति सामगाः शुद्धबुद्धयः 13,016.049b*0153_01 ऋतं सत्यं परं ब्रह्म स्तुवन्त्य् आथर्वणा द्विजाः 13,016.049c यज्ञस्य परमा योनिः पतिश् चायं परः स्मृतः 13,016.050a रात्र्यहःश्रोत्रनयनः पक्षमासशिरोभुजः 13,016.050c ऋतुवीर्यस् तपोधैर्यो ह्य् अब्दगुह्योरुपादवान् 13,016.051a मृत्युर् यमो हुताशश् च कालः संहारवेगवान् 13,016.051c कालस्य परमा योनिः कालश् चायं सनातनः 13,016.052a चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना 13,016.052c ध्रुवः सप्तर्षयश् चैव भुवनाः सप्त एव च 13,016.053a प्रधानं महद् अव्यक्तं विशेषान्तं सवैकृतम् 13,016.053c ब्रह्मादि स्तम्बपर्यन्तं भूतादि सद् असच् च यत् 13,016.054a अष्टौ प्रकृतयश् चैव प्रकृतिभ्यश् च यत् परम् 13,016.054c अस्य देवस्य यद् भागं कृत्स्नं संपरिवर्तते 13,016.055a एतत् परमम् आनन्दं यत् तच् छाश्वतम् एव च 13,016.055c एषा गतिर् विरक्तानाम् एष भावः परः सताम् 13,016.056a एतत् पदम् अनुद्विग्नम् एतद् ब्रह्म सनातनम् 13,016.056c शास्त्रवेदाङ्गविदुषाम् एतद् ध्यानं परं पदम् 13,016.057a इयं सा परमा काष्ठा इयं सा परमा कला 13,016.057c इयं सा परमा सिद्धिर् इयं सा परमा गतिः 13,016.058a इयं सा परमा शान्तिर् इयं सा निर्वृतिः परा 13,016.058c यं प्राप्य कृतकृत्याः स्म इत्य् अमन्यन्त वेधसः 13,016.059a इयं तुष्टिर् इयं सिद्धिर् इयं श्रुतिर् इयं स्मृतिः 13,016.059c अध्यात्मगतिनिष्ठानां विदुषां प्राप्तिर् अव्यया 13,016.060a यजतां यज्ञकामानां यज्ञैर् विपुलदक्षिणैः 13,016.060c या गतिर् दैवतैर् दिव्या सा गतिस् त्वं सनातन 13,016.061a जप्यहोमव्रतैः कृच्छ्रैर् नियमैर् देहपातनैः 13,016.061c तप्यतां या गतिर् देव वैराजे सा गतिर् भवान् 13,016.062a कर्मन्यासकृतानां च विरक्तानां ततस् ततः 13,016.062c या गतिर् ब्रह्मभवने सा गतिस् त्वं सनातन 13,016.063a अपुनर्मारकामानां वैराग्ये वर्ततां परे 13,016.063c विकृतीनां लयानां च सा गतिस् त्वं सनातन 13,016.064a ज्ञानविज्ञाननिष्ठानां निरुपाख्या निरञ्जना 13,016.064c कैवल्या या गतिर् देव परमा सा गतिर् भवान् 13,016.065a वेदशास्त्रपुराणोक्ताः पञ्चैता गतयः स्मृताः 13,016.065c त्वत्प्रसादाद् धि लभ्यन्ते न लभ्यन्ते ऽन्यथा विभो 13,016.066a इति तण्डिस् तपोयोगात् तुष्टावेशानम् अव्ययम् 13,016.066c जगौ च परमं ब्रह्म यत् पुरा लोककृज् जगौ 13,016.066d*0154_00 उपमन्युर् उवाच 13,016.066d*0154_01 एवं स्तुतो महादेवस् तण्डिना ब्रह्मवादिना 13,016.066d*0154_02 उवाच भगवान् देव उमया सहितः प्रभुः 13,016.067a ब्रह्मा शतक्रतुर् विष्णुर् विश्वेदेवा महर्षयः 13,016.067c न विदुस् त्वाम् इति ततस् तुष्टः प्रोवाच तं शिवः 13,016.068a अक्षयश् चाव्ययश् चैव भविता दुःखवर्जितः 13,016.068c यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः 13,016.069a ऋषीणाम् अभिगम्यश् च सूत्रकर्ता सुतस् तव 13,016.069c मत्प्रसादाद् द्विजश्रेष्ठ भविष्यति न संशयः 13,016.070a कं वा कामं ददाम्य् अद्य ब्रूहि यद् वत्स काङ्क्षसे 13,016.070c प्राञ्जलिः स उवाचेदं त्वयि भक्तिर् दृढास्तु मे 13,016.071a एवं दत्त्वा वरं देवो वन्द्यमानः सुरर्षिभिः 13,016.071c स्तूयमानश् च विबुधैस् तत्रैवान्तरधीयत 13,016.072a अन्तर्हिते भगवति सानुगे यादवेश्वर 13,016.072c ऋषिर् आश्रमम् आगम्य ममैतत् प्रोक्तवान् इह 13,016.073a यानि च प्रथितान्य् आदौ तण्डिर् आख्यातवान् मम 13,016.073c नामानि मानवश्रेष्ठ तानि त्वं शृणु सिद्धये 13,016.074a दश नामसहस्राणि वेदेष्व् आह पितामहः 13,016.074c शर्वस्य शास्त्रेषु तथा दश नामशतानि वै 13,016.075a गुह्यानीमानि नामानि तण्डिर् भगवतो ऽच्युत 13,016.075c देवप्रसादाद् देवेश पुरा प्राह महात्मने 13,017.001 वासुदेव उवाच 13,017.001a ततः स प्रयतो भूत्वा मम तात युधिष्ठिर 13,017.001c प्राञ्जलिः प्राह विप्रर्षिर् नामसंहारम् आदितः 13,017.002 उपमन्युर् उवाच 13,017.002a ब्रह्मप्रोक्तैर् ऋषिप्रोक्तैर् वेदवेदाङ्गसंभवैः 13,017.002c सर्वलोकेषु विख्यातैः स्थाणुं स्तोष्यामि नामभिः 13,017.003a महद्भिर् विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः 13,017.003c ऋषिणा तण्डिना भक्त्या कृतैर् देवकृतात्मना 13,017.004a यथोक्तैर् लोकविख्यातैर् मुनिभिस् तत्त्वदर्शिभिः 13,017.004c प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् 13,017.004e श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः 13,017.005a यत् तद् रहस्यं परमं ब्रह्मप्रोक्तं सनातनम् 13,017.005c वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम 13,017.006a परत्वेन भवं देवं भक्तस् त्वं परमेश्वरम् 13,017.006c तेन ते श्रावयिष्यामि यत् तद् ब्रह्म सनातनम् 13,017.007a न शक्यं विस्तरात् कृत्स्नं वक्तुं शर्वस्य केन चित् 13,017.007c युक्तेनापि विभूतीनाम् अपि वर्षशतैर् अपि 13,017.008a यस्यादिर् मध्यम् अन्तश् च सुरैर् अपि न गम्यते 13,017.008c कस् तस्य शक्नुयाद् वक्तुं गुणान् कार्त्स्न्येन माधव 13,017.009a किं तु देवस्य महतः संक्षिप्तार्थपदाक्षरम् 13,017.009c शक्तितश् चरितं वक्ष्ये प्रसादात् तस्य चैव हि 13,017.010a अप्राप्येह ततो ऽनुज्ञां न शक्यः स्तोतुम् ईश्वरः 13,017.010c यदा तेनाभ्यनुज्ञातः स्तुवत्य् एव सदा भवम् 13,017.011a अनादिनिधनस्याहं सर्वयोनेर् महात्मनः 13,017.011c नाम्नां कं चित् समुद्देशं वक्ष्ये ह्य् अव्यक्तयोनिनः 13,017.012a वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः 13,017.012c शृणु नामसमुद्देशं यद् उक्तं पद्मयोनिना 13,017.013a दश नामसहस्राणि यान्य् आह प्रपितामहः 13,017.013c तानि निर्मथ्य मनसा दध्नो घृतम् इवोद्धृतम् 13,017.014a गिरेः सारं यथा हेम पुष्पात् सारं यथा मधु 13,017.014c घृतात् सारं यथा मण्डस् तथैतत् सारम् उद्धृतम् 13,017.015a सर्वपाप्मापहम् इदं चतुर्वेदसमन्वितम् 13,017.015c प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना 13,017.015e शान्तिकं पौष्टिकं चैव रक्षोघ्नं पावनं महत् 13,017.016a इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च 13,017.016c नाश्रद्दधानरूपाय नास्तिकायाजितात्मने 13,017.017a यश् चाभ्यसूयते देवं भूतात्मानं पिनाकिनम् 13,017.017c स कृष्ण नरकं याति सह पूर्वैः सहानुगैः 13,017.018a इदं ध्यानम् इदं योगम् इदं ध्येयम् अनुत्तमम् 13,017.018c इदं जप्यम् इदं ज्ञानं रहस्यम् इदम् उत्तमम् 13,017.018e इदं ज्ञात्वान्तकाले ऽपि गच्छेद् धि परमां गतिम् 13,017.019a पवित्रं मङ्गलं पुण्यं कल्याणम् इदम् उत्तमम् 13,017.019c निगदिष्ये महाबाहो स्तवानाम् उत्तमं स्तवम् 13,017.020a इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः 13,017.020c सर्वस्तवानां दिव्यानां राजत्वे समकल्पयत् 13,017.021a तदाप्रभृति चैवायम् ईश्वरस्य महात्मनः 13,017.021c स्तवराजेति विख्यातो जगत्य् अमरपूजितः 13,017.021e ब्रह्मलोकाद् अयं चैव स्तवराजो ऽवतारितः 13,017.022a यस्मात् तण्डिः पुरा प्राह तेन तण्डिकृतो ऽभवत् 13,017.022c स्वर्गाच् चैवात्र भूलोकं तण्डिना ह्य् अवतारितः 13,017.023a सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् 13,017.023c निगदिष्ये महाबाहो स्तवानाम् उत्तमं स्तवम् 13,017.024a ब्रह्मणाम् अपि यद् ब्रह्म पराणाम् अपि यत् परम् 13,017.024c तेजसाम् अपि यत् तेजस् तपसाम् अपि यत् तपः 13,017.025a शान्तीनाम् अपि या शान्तिर् द्युतीनाम् अपि या द्युतिः 13,017.025c दान्तानाम् अपि यो दान्तो धीमताम् अपि या च धीः 13,017.026a देवानाम् अपि यो देवो मुनीनाम् अपि यो मुनिः 13,017.026c यज्ञानाम् अपि यो यज्ञः शिवानाम् अपि यः शिवः 13,017.027a रुद्राणाम् अपि यो रुद्रः प्रभुः प्रभवताम् अपि 13,017.027c योगिनाम् अपि यो योगी कारणानां च कारणम् 13,017.028a यतो लोकाः संभवन्ति न भवन्ति यतः पुनः 13,017.028c सर्वभूतात्मभूतस्य हरस्यामिततेजसः 13,017.029a अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु 13,017.029c यच् छ्रुत्वा मनुजश्रेष्ठ सर्वान् कामान् अवाप्स्यसि 13,017.030a स्थिरः स्थाणुः प्रभुर् भानुः प्रवरो वरदो वरः 13,017.030c सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः 13,017.031a जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः 13,017.031c हरिश् च हरिणाक्षश् च सर्वभूतहरः प्रभुः 13,017.031d*0155_01 महारोषो महारूपो मखस् त्रिभुवनेश्वरः 13,017.031d*0155_02 सत्यः सत्याश्रयः सिद्धश् चण्डांशुः सर्पकुण्डलः 13,017.031d*0155_03 वृषश् च वृषरूपश् च वृषस्थो वृषभाक्षगः 13,017.031d*0155_04 भीमश् च शितिकण्ठश् च शिवः श्वेतः शिवोत्तमः 13,017.031d*0155_05 निषङ्गी शितिकेशश् च दितिपो नीललोहितः 13,017.031d*0155_06 शरभः शङ्कुकर्णश् च विलासो विश्वकर्तृकः 13,017.031d*0155_07 परः पाशुपतो भद्रो नीलग्रीवो विभीषणः 13,017.031d*0155_08 गङ्गाधरः पृथुश् चैव जनेश्वरकुलेश्वरः 13,017.031d*0155_09 उत्तमस्त्रीसहायश् च मधुविन्दो महाग्रहः 13,017.031d*0155_10 दिव्यः सूक्ष्मः परागश् च वीरभद्रो विभिन्नगः 13,017.031d*0155_11 शिवः शंभुर् भुवो भर्ता श्रीकण्ठस् त्रिदशार्चितः 13,017.031d*0155_12 क्रव्यादः कीर्तिमान् क्रीडी कालाग्निः कार्यकारणः 13,017.031d*0155_13 अण्डश् च बहिरण्डश् च विराड्भूतो विशेषकृत् 13,017.031d*0155_14 हिरण्यगर्भहेतुश् च बहिर्भूतः प्रयोजकः 13,017.031d*0155_15 जाग्रत्स्वप्नसुषुप्तिश् च तुरीयश् च विधूतनः 13,017.031d*0155_16 मनोबुद्धिर् अहंकारो व्यक्तान्तःकरणात्मकः 13,017.031d*0155_17 विशदो विक्रमश् चैव विश्वो विश्वस्य संग्रहः 13,017.031d*0155_18 अरूपश् चण्डरूपश् च वज्रहस्तः पुरंदरः 13,017.031d*0155_19 जातवेदाश् च जागर्तिर् विश्वावासो विनायकः 13,017.031d*0155_20 आजानुर् वैनतेयश् च विश्वकर्मा विचक्षणः 13,017.031d*0155_21 हिरण्याक्षः सुकेशश् च ऋक्षः कक्षतरस् तमः 13,017.031d*0155_22 वृषो वृषाढ्यो वृषदो वृषपर्वा प्रजाहरः 13,017.032a प्रवृत्तिश् च निवृत्तिश् च नियतः शाश्वतो ध्रुवः 13,017.032c श्मशानचारी भगवान् खचरो गोचरो ऽर्दनः 13,017.033a अभिवाद्यो महाकर्मा तपस्वी भूतभावनः 13,017.033c उन्मत्तवेशप्रच्छन्नः सर्वलोकप्रजापतिः 13,017.034a महारूपो महाकायः सर्वरूपो महायशाः 13,017.034c महात्मा सर्वभूतश् च विरूपो वामनो मनुः 13,017.035a लोकपालो ऽन्तर्हितात्मा प्रसादो हयगर्दभिः 13,017.035c पवित्रश् च महांश् चैव नियमो नियमाश्रयः 13,017.036a सर्वकर्मा स्वयंभूश् च आदिर् आदिकरो निधिः 13,017.036c सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः 13,017.037a चन्द्रसूर्यगतिः केतुर् ग्रहो ग्रहपतिर् वरः 13,017.037c अद्रिर् अद्र्यालयः कर्ता मृगबाणार्पणो ऽनघः 13,017.038a महातपा घोरतपा अदीनो दीनसाधकः 13,017.038c संवत्सरकरो मन्त्रः प्रमाणं परमं तपः 13,017.039a योगी योज्यो महाबीजो महारेता महातपाः 13,017.039c सुवर्णरेताः सर्वज्ञः सुबीजो वृषवाहनः 13,017.040a दशबाहुस् त्व् अनिमिषो नीलकण्ठ उमापतिः 13,017.040c विश्वरूपः स्वयंश्रेष्ठो बलवीरो बलो गणः 13,017.041a गणकर्ता गणपतिर् दिग्वासाः काम्य एव च 13,017.041c पवित्रं परमं मन्त्रः सर्वभावकरो हरः 13,017.042a कमण्डलुधरो धन्वी बाणहस्तः कपालवान् 13,017.042c अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् 13,017.043a स्रुवहस्तः सुरूपश् च तेजस् तेजस्करो निधिः 13,017.043c उष्णीषी च सुवक्त्रश् च उदग्रो विनतस् तथा 13,017.044a दीर्घश् च हरिकेशश् च सुतीर्थः कृष्ण एव च 13,017.044c सृगालरूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः 13,017.045a अजश् च मृगरूपश् च गन्धधारी कपर्द्य् अपि 13,017.045c ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्तलः 13,017.046a त्रिजटश् चीरवासाश् च रुद्रः सेनापतिर् विभुः 13,017.046c अहश्चरो ऽथ नक्तं च तिग्ममन्युः सुवर्चसः 13,017.047a गजहा दैत्यहा लोको लोकधाता गुणाकरः 13,017.047c सिंहशार्दूलरूपश् च आर्द्रचर्माम्बरावृतः 13,017.048a कालयोगी महानादः सर्ववासश् चतुष्पथः 13,017.048c निशाचरः प्रेतचारी भूतचारी महेश्वरः 13,017.049a बहुभूतो बहुधनः सर्वाधारो ऽमितो गतिः 13,017.049c नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः 13,017.049d*0156_01 सकार्मुको महाबाहुर् महाघोरो महातपाः 13,017.050a घोरो महातपाः पाशो नित्यो गिरिचरो नभः 13,017.050c सहस्रहस्तो विजयो व्यवसायो ह्य् अनिन्दितः 13,017.051a अमर्षणो मर्षणात्मा यज्ञहा कामनाशनः 13,017.051c दक्षयज्ञापहारी च सुसहो मध्यमस् तथा 13,017.052a तेजोपहारी बलहा मुदितो ऽर्थो जितो वरः 13,017.052b*0157_01 गम्भीरघोषो योगात्मा यज्ञहा कामनाशनः 13,017.052c गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः 13,017.053a न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर् विभुः 13,017.053b*0158_01 सुतीक्ष्णदशनश् चैव महाकायो महाननः 13,017.053b*0158_02 विष्वक्सेनो हरिर् यज्ञः संयुगापीडवाहनः 13,017.053c तीक्ष्णतापश् च हर्यश्वः सहायः कर्मकालवित् 13,017.054a विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः 13,017.054c हुताशनसहायश् च प्रशान्तात्मा हुताशनः 13,017.055a उग्रतेजा महातेजा जयो विजयकालवित् 13,017.055c ज्योतिषाम् अयनं सिद्धिः संधिर् विग्रह एव च 13,017.056a शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली 13,017.056c वैणवी पणवी ताली कालः कालकटंकटः 13,017.057a नक्षत्रविग्रहविधिर् गुणवृद्धिर् लयो ऽगमः 13,017.057c प्रजापतिर् दिशाबाहुर् विभागः सर्वतोमुखः 13,017.058a विमोचनः सुरगणो हिरण्यकवचोद्भवः 13,017.058c मेढ्रजो बलचारी च महाचारी स्तुतस् तथा 13,017.058d*0159_01 वीणी च पणवी ताली नाली कटिकटुस् तथा 13,017.059a सर्वतूर्यनिनादी च सर्ववाद्यपरिग्रहः 13,017.059c व्यालरूपो बिलावासी हेममाली तरंगवित् 13,017.060a त्रिदशस् त्रिकालधृक् कर्मसर्वबन्धविमोचनः 13,017.060c बन्धनस् त्व् असुरेन्द्राणां युधि शत्रुविनाशनः 13,017.061a सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः 13,017.061c प्रस्कन्दनो विभागश् च अतुल्यो यज्ञभागवित् 13,017.061d*0160_01 प्रस्कन्दो ऽप्य् अविभावश् च तुल्यो यज्ञविभागवित् 13,017.062a सर्वावासः सर्वचारी दुर्वासा वासवो ऽमरः 13,017.062c हेमो हेमकरो यज्ञः सर्वधारी धरोत्तमः 13,017.063a लोहिताक्षो महाक्षश् च विजयाक्षो विशारदः 13,017.063c संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः 13,017.064a मुख्यो ऽमुख्यश् च देहश् च देहर्द्धिः सर्वकामदः 13,017.064c सर्वकालप्रसादश् च सुबलो बलरूपधृक् 13,017.064d*0161_01 सर्वकामवरश् चैव सर्वदा सर्वतोमुखः 13,017.065a आकाशनिधिरूपश् च निपाती उरगः खगः 13,017.065b*0162_01 भिक्षुश् च भिक्षुरूपश् च रौद्ररूपो ऽङ्गिराः खगः 13,017.065c रौद्ररूपो ऽंशुर् आदित्यो वसुरश्मिः सुवर्चसी 13,017.066a वसुवेगो महावेगो मनोवेगो निशाचरः 13,017.066b*0163_01 वसुरश्मिः सुवर्चस्वी वसुवेगो महाबलः 13,017.066b*0163_02 मनोवेगो निशाचारः सर्वलोकसुखप्रदः 13,017.066c सर्वावासी श्रियावासी उपदेशकरो हरः 13,017.067a मुनिर् आत्मपतिर् लोके संभोज्यश् च सहस्रदः 13,017.067c पक्षी च पक्षिरूपी च अतिदीप्तो विशां पतिः 13,017.068a उन्मादो मदनाकारो अर्थार्थकररोमशः 13,017.068c वामदेवश् च वामश् च प्राग्दक्षिण्यश् च वामनः 13,017.068d*0164_01 समीरो दमनाकारो ह्य् अर्थो ह्य् अर्थकरो वशः 13,017.068d*0164_02 वासुदेवश् च देवश् च वामदेवश् च वामनः 13,017.069a सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः 13,017.069c भिक्षुश् च भिक्षुरूपश् च विषाणी मृदुर् अव्ययः 13,017.070a महासेनो विशाखश् च षष्टिभागो गवां पतिः 13,017.070c वज्रहस्तश् च विष्कम्भी चमूस्तम्भन एव च 13,017.071a ऋतुर् ऋतुकरः कालो मधुर् मधुकरो ऽचलः 13,017.071c वानस्पत्यो वाजसेनो नित्यम् आश्रमपूजितः 13,017.072a ब्रह्मचारी लोकचारी सर्वचारी सुचारवित् 13,017.072c ईशान ईश्वरः कालो निशाचारी पिनाकधृक् 13,017.072d*0165_01 निमित्तस्थो निमित्तं च नन्दिर् नन्दिकरो हरिः 13,017.073a नन्दीश्वरश् च नन्दी च नन्दनो नन्दिवर्धनः 13,017.073c भगस्याक्षिनिहन्ता च कालो ब्रह्मविदां वरः 13,017.074a चतुर्मुखो महालिङ्गश् चारुलिङ्गस् तथैव च 13,017.074c लिङ्गाध्यक्षः सुराध्यक्षो लोकाध्यक्षो युगावहः 13,017.075a बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः 13,017.075c इतिहासकरः कल्पो गौतमो ऽथ जलेश्वरः 13,017.076a दम्भो ह्य् अदम्भो वैदम्भो वश्यो वश्यकरः कविः 13,017.076c लोककर्ता पशुपतिर् महाकर्ता महौषधिः 13,017.077a अक्षरं परमं ब्रह्म बलव्ठशक्र एव च 13,017.077b*0166_01 वज्रहस्तः प्रतिष्टम्भी चमूरुः स्तेन एव च 13,017.077c नीतिर् ह्य् अनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः 13,017.077d*0167_01 नित्यो ह्य् अनीशः शुद्धात्मा शुद्धो मानो गतिर् हविः 13,017.078a बहुप्रसादः स्वपनो दर्पणो ऽथ त्व् अमित्रजित् 13,017.078c वेदकारः सूत्रकारो विद्वान् समरमर्दनः 13,017.079a महामेघनिवासी च महाघोरो वशीकरः 13,017.079c अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः 13,017.080a वृषणः शंकरो नित्यो वर्चस्वी धूमकेतनः 13,017.080c नीलस् तथाङ्गलुब्धश् च शोभनो निरवग्रहः 13,017.081a स्वस्तिदः स्वस्तिभावश् च भागी भागकरो लघुः 13,017.081c उत्सङ्गश् च महाङ्गश् च महागर्भः परो युवा 13,017.082a कृष्णवर्णः सुवर्णश् च इन्द्रियः सर्वदेहिनाम् 13,017.082c महापादो महाहस्तो महाकायो महायशाः 13,017.083a महामूर्धा महामात्रो महानेत्रो दिगालयः 13,017.083c महादन्तो महाकर्णो महामेढ्रो महाहनुः 13,017.084a महानासो महाकम्बुर् महाग्रीवः श्मशानधृक् 13,017.084c महावक्षा महोरस्को अन्तरात्मा मृगालयः 13,017.084d*0168_01 महाकटिर् महाग्रीवो महाबाहुर् महाकरः 13,017.085a लम्बनो लम्बितोष्ठश् च महामायः पयोनिधिः 13,017.085b*0169_01 लम्बमानो लम्बितोष्ठश् चलद्गामी यशोनिधिः 13,017.085c महादन्तो महादंष्ट्रो महाजिह्वो महामुखः 13,017.086a महानखो महारोमा महाकेशो महाजटः 13,017.086c असपत्नः प्रसादश् च प्रत्ययो गिरिसाधनः 13,017.087a स्नेहनो ऽस्नेहनश् चैव अजितश् च महामुनिः 13,017.087c वृक्षाकारो वृक्षकेतुर् अनलो वायुवाहनः 13,017.088a मण्डली मेरुधामा च देवदानवदर्पहा 13,017.088c अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः 13,017.089a यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस् तथा 13,017.089c अमोघार्थः प्रसादश् च अभिगम्यः सुदर्शनः 13,017.090a उपहारप्रियः शर्वः कनकः काञ्चनः स्थिरः 13,017.090c नाभिर् नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः 13,017.091a द्वादशस् त्रासनश् चाद्यो यज्ञो यज्ञसमाहितः 13,017.091c नक्तं कलिश् च कालश् च मकरः कालपूजितः 13,017.092a सगणो गणकारश् च भूतभावनसारथिः 13,017.092c भस्मशायी भस्मगोप्ता भस्मभूतस् तरुर् गणः 13,017.093a अगणश् चैव लोपश् च महात्मा सर्वपूजितः 13,017.093c शङ्कुस् त्रिशङ्कुः संपन्नः शुचिर् भूतनिषेवितः 13,017.094a आश्रमस्थः कपोतस्थो विश्वकर्मा पतिर् वरः 13,017.094c शाखो विशाखस् ताम्रोष्ठो ह्य् अम्बुजालः सुनिश्चयः 13,017.095a कपिलो ऽकपिलः शूर आयुश् चैव परो ऽपरः 13,017.095c गन्धर्वो ह्य् अदितिस् तार्क्ष्यः सुविज्ञेयः सुसारथिः 13,017.096a परश्वधायुधो देव अर्थकारी सुबान्धवः 13,017.096c तुम्बवीणी महाकोप ऊर्ध्वरेता जलेशयः 13,017.097a उग्रो वंशकरो वंशो वंशनादो ह्य् अनिन्दितः 13,017.097c सर्वाङ्गरूपो मायावी सुहृदो ह्य् अनिलो ऽनलः 13,017.098a बन्धनो बन्धकर्ता च सुबन्धनविमोचनः 13,017.098c स यज्ञारिः स कामारिर् महादंष्ट्रो महायुधः 13,017.098c*0170_01 मायावी सर्वकामकृत् 13,017.098c*0170_02 महादयाळुर् मन्तव्यो 13,017.099a बाहुस् त्व् अनिन्दितः शर्वः शंकरः शंकरो ऽधनः 13,017.099c अमरेशो महादेवो विश्वदेवः सुरारिहा 13,017.100a अहिर्बुध्नो निरृतिश् च चेकितानो हरिस् तथा 13,017.100c अजैकपाच् च कापाली त्रिशङ्कुर् अजितः शिवः 13,017.101a धन्वन्तरिर् धूमकेतुः स्कन्दो वैश्रवणस् तथा 13,017.101c धाता शक्रश् च विष्णुश् च मित्रस् त्वष्टा ध्रुवो धरः 13,017.102a प्रभावः सर्वगो वायुर् अर्यमा सविता रविः 13,017.102c उदग्रश् च विधाता च मान्धाता भूतभावनः 13,017.103a रतितीर्थश् च वाग्मी च सर्वकामगुणावहः 13,017.103c पद्मगर्भो महागर्भश् चन्द्रवक्त्रो मनोरमः 13,017.104a बलवांश् चोपशान्तश् च पुराणः पुण्यचञ्चुरी 13,017.104c कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः 13,017.105a सर्वाशयो दर्भशायी सर्वेषां प्राणिनां पतिः 13,017.105c देवदेवमुखो ऽसक्तः सद् असत् सर्वरत्नवित् 13,017.106a कैलासशिखरावासी हिमवद्गिरिसंश्रयः 13,017.106c कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः 13,017.107a वणिजो वर्धनो वृक्षो नकुलश् चन्दनश् छदः 13,017.107c सारग्रीवो महाजत्रुर् अलोलश् च महौषधः 13,017.107d*0171_01 प्राणेशो बन्धकी वृक्षो नकुलश् चाद्रिकस् तथा 13,017.107d*0171_02 ह्रस्वग्रीवो महाजानुर् अलोलश् च महौषधिः 13,017.108a सिद्धार्थकारी सिद्धार्थश् छन्दोव्याकरणोत्तरः 13,017.108c सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः 13,017.109a प्रभावात्मा जगत्कालस् तालो लोकहितस् तरुः 13,017.109c सारङ्गो नवचक्राङ्गः केतुमाली सभावनः 13,017.110a भूतालयो भूतपतिर् अहोरात्रम् अनिन्दितः 13,017.110c वाहिता सर्वभूतानां निलयश् च विभुर् भवः 13,017.110d*0172_01 भूतालयो भूतपतिर् अहोरात्रो मलो ऽमलः 13,017.110d*0172_02 वसुभृत् सर्वभूतात्मा निश्चलः सुविदुर् बुधः 13,017.110d*0172_03 असुहृत् सर्वभूतानां निश्चलश् चलविद् बुधः 13,017.111a अमोघः संयतो ह्य् अश्वो भोजनः प्राणधारणः 13,017.111c धृतिमान् मतिमान् दक्षः सत्कृतश् च युगाधिपः 13,017.112a गोपालिर् गोपतिर् ग्रामो गोचर्मवसनो हरः 13,017.112c हिरण्यबाहुश् च तथा गुहापालः प्रवेशिनाम् 13,017.113a प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः 13,017.113c गन्धारश् च सुरालश् च तपःकर्मरतिर् धनुः 13,017.114a महागीतो महानृत्तो ह्य् अप्सरोगणसेवितः 13,017.114c महाकेतुर् धनुर् धातुर् नैकसानुचरश् चलः 13,017.115a आवेदनीय आवेशः सर्वगन्धसुखावहः 13,017.115c तोरणस् तारणो वायुः परिधावति चैकतः 13,017.116a संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः 13,017.116c नित्य आत्मसहायश् च देवासुरपतिः पतिः 13,017.117a युक्तश् च युक्तबाहुश् च द्विविधश् च सुपर्वणः 13,017.117c आषाढश् च सुषाढश् च ध्रुवो हरिहणो हरः 13,017.118a वपुर् आवर्तमानेभ्यो वसुश्रेष्ठो महापथः 13,017.118c शिरोहारी विमर्षश् च सर्वलक्षणभूषितः 13,017.119a अक्षश् च रथयोगी च सर्वयोगी महाबलः 13,017.119c समाम्नायो ऽसमाम्नायस् तीर्थदेवो महारथः 13,017.120a निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः 13,017.120c रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् 13,017.121a मूलो विशालो ह्य् अमृतो व्यक्ताव्यक्तस् तपोनिधिः 13,017.121c आरोहणो निरोहश् च शैलहारी महातपाः 13,017.122a सेनाकल्पो महाकल्पो युगायुगकरो हरिः 13,017.122c युगरूपो महारूपः पवनो गहनो नगः 13,017.123a न्यायनिर्वापणः पादः पण्डितो ह्य् अचलोपमः 13,017.123c बहुमालो महामालः सुमालो बहुलोचनः 13,017.124a विस्तारो लवणः कूपः कुसुमः सफलोदयः 13,017.124c वृषभो वृषभाङ्काङ्गो मणिबिल्वो जटाधरः 13,017.125a इन्दुर् विसर्गः सुमुखः सुरः सर्वायुधः सहः 13,017.125c निवेदनः सुधाजातः सुगन्धारो महाधनुः 13,017.125d*0173_01 शिरोधरो ऽभिमर्शनः सर्वलक्षणभूषितः 13,017.125d*0174_01 गिरावासो विसर्गश् च सर्वलक्षणलक्षवित् 13,017.126a गन्धमाली च भगवान् उत्थानः सर्वकर्मणाम् 13,017.126c मन्थानो बहुलो बाहुः सकलः सर्वलोचनः 13,017.127a तरस्ताली करस्ताली ऊर्ध्वसंहननो वहः 13,017.127c छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महान् 13,017.128a मुण्डो विरूपो विकृतो दण्डिमुण्डो विकुर्वणः 13,017.128c हर्यक्षः ककुभो वज्री दीप्तजिह्वः सहस्रपात् 13,017.129a सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः 13,017.129c सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् 13,017.130a पवित्रं त्रिमधुर् मन्त्रः कनिष्ठः कृष्णपिङ्गलः 13,017.130c ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृक् 13,017.131a पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः 13,017.131c गभस्तिर् ब्रह्मकृद् ब्रह्मा ब्रह्मविद् ब्राह्मणो गतिः 13,017.132a अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः 13,017.132c ऊर्ध्वगात्मा पशुपतिर् वातरंहा मनोजवः 13,017.133a चन्दनी पद्ममालाग्र्यः सुरभ्युत्तरणो नरः 13,017.133c कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृक् 13,017.134a उमापतिर् उमाकान्तो जाह्नवीधृग् उमाधवः 13,017.134c वरो वराहो वरदो वरेशः सुमहास्वनः 13,017.135a महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः 13,017.135c प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृक् 13,017.136a सर्वपार्श्वसुतस् तार्क्ष्यो धर्मसाधारणो वरः 13,017.136c चराचरात्मा सूक्ष्मात्मा सुवृषो गोवृषेश्वरः 13,017.137a साध्यर्षिर् वसुर् आदित्यो विवस्वान् सविता मृडः 13,017.137c व्यासः सर्वस्य संक्षेपो विस्तरः पर्ययो नयः 13,017.138a ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः 13,017.138c कला काष्ठा लवो मात्रा मुहूर्तो ऽहः क्षपाः क्षणाः 13,017.139a विश्वक्षेत्रं प्रजाबीजं लिङ्गम् आद्यस् त्व् अनिन्दितः 13,017.139c सद् असद् व्यक्तम् अव्यक्तं पिता माता पितामहः 13,017.140a स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् 13,017.140c निर्वाणं ह्लादनं चैव ब्रह्मलोकः परा गतिः 13,017.141a देवासुरविनिर्माता देवासुरपरायणः 13,017.141c देवासुरगुरुर् देवो देवासुरनमस्कृतः 13,017.142a देवासुरमहामात्रो देवासुरगणाश्रयः 13,017.142c देवासुरगणाध्यक्षो देवासुरगणाग्रणीः 13,017.143a देवातिदेवो देवर्षिर् देवासुरवरप्रदः 13,017.143c देवासुरेश्वरो देवो देवासुरमहेश्वरः 13,017.144a सर्वदेवमयो ऽचिन्त्यो देवतात्मात्मसंभवः 13,017.144c उद्भिदस् त्रिक्रमो वैद्यो विरजो विरजोम्बरः 13,017.145a ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः 13,017.145c विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः 13,017.146a प्रयुक्तः शोभनो वज्र ईशानः प्रभुर् अव्ययः 13,017.146c गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः 13,017.147a शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः 13,017.147c अभिरामः सुरगणो विरामः सर्वसाधनः 13,017.148a ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः 13,017.148c स्थावराणां पतिश् चैव नियमेन्द्रियवर्धनः 13,017.149a सिद्धार्थः सर्वभूतार्थो ऽचिन्त्यः सत्यव्रतः शुचिः 13,017.149c व्रताधिपः परं ब्रह्म मुक्तानां परमा गतिः 13,017.150a विमुक्तो मुक्ततेजाश् च श्रीम्ठश्रीवर्धनो जगत् 13,017.150c यथाप्रधानं भगवान् इति भक्त्या स्तुतो मया 13,017.151a यं न ब्रह्मादयो देवा विदुर् यं न महर्षयः 13,017.151b*0175_01 इदम् अमृतम् अनन्तम् अप्रमेयं 13,017.151b*0175_02 सकलजनार्तिहरं समस्तवेद्यम् 13,017.151b*0175_03 जपत बहुभिर् ईरितं विशेष्यं 13,017.151b*0175_04 शिवपदमन्त्रविघट्टनेन तीव्रम् 13,017.151c तं स्तव्यम् अर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् 13,017.151d*0176_01 नमः शिवायेति सदा प्रदानं भगवान् इति 13,017.151d*0176_02 भक्त्या स्तुतो मया यत् तद् विदुस् तत्त्वं सुरर्षभाः 13,017.152a भक्तिम् एव पुरस्कृत्य मया यज्ञपतिर् वसुः 13,017.152c ततो ऽभ्यनुज्ञां प्राप्यैव स्तुतो मतिमतां वरः 13,017.153a शिवम् एभिः स्तुवन् देवं नामभिः पुष्टिवर्धनैः 13,017.153c नित्ययुक्तः शुचिर् भूत्वा प्राप्नोत्य् आत्मानम् आत्मना 13,017.154a एतद् धि परमं ब्रह्म स्वयं गीतं स्वयंभुवा 13,017.154c ऋषयश् चैव देवाश् च स्तुवन्त्य् एतेन तत्परम् 13,017.155a स्तूयमानो महादेवः प्रीयते चात्मनामभिः 13,017.155c भक्तानुकम्पी भगवान् आत्मसंस्थान् करोति तान् 13,017.156a तथैव च मनुष्येषु ये मनुष्याः प्रधानतः 13,017.156c आस्तिकाः श्रद्दधानाश् च बहुभिर् जन्मभिः स्तवैः 13,017.156d*0177_01 भक्त्या ह्य् अनन्यम् ईशानं परं देवं सनातनम् 13,017.156d*0177_02 कर्मणा मनसा वाचा भावेनामिततेजसः 13,017.156d*0177_03 स्वपन्तो जाग्रमाणाश् च व्रजन्न् उपविशंस् तथा 13,017.156d*0177_04 उन्मिषन् निमिषंश् चैव चिन्तयन्तः पुनः पुनः 13,017.157a जाग्रतश् च स्वपन्तश् च व्रजन्तः पथि संस्थिताः 13,017.157b*0178_01 शृण्वन्तः श्रावयन्तश् च कथयन्तश् च ते भवम् 13,017.157c स्तुवन्ति स्तूयमानाश् च तुष्यन्ति च रमन्ति च 13,017.157e जन्मकोटिसहस्रेषु नानासंसारयोनिषु 13,017.158a जन्तोर् विशुद्धपापस्य भवे भक्तिः प्रजायते 13,017.158c उत्पन्ना च भवे भक्तिर् अनन्या सर्वभावतः 13,017.159a कारणं भावितं तस्य सर्वमुक्तस्य सर्वतः 13,017.159c एतद् देवेषु दुष्प्रापं मनुष्येषु न लभ्यते 13,017.160a निर्विघ्ना निश्चला रुद्रे भक्तिर् अव्यभिचारिणी 13,017.160c तस्यैव च प्रसादेन भक्तिर् उत्पद्यते नृणाम् 13,017.160e यया यान्ति परां सिद्धिं तद्भावगतचेतसः 13,017.161a ये सर्वभावोपगताः परत्वेनाभवन् नराः 13,017.161c प्रपन्नवत्सलो देवः संसारात् तान् समुद्धरेत् 13,017.162a एवम् अन्ये न कुर्वन्ति देवाः संसारमोचनम् 13,017.162c मनुष्याणां महादेवाद् अन्यत्रापि तपोबलात् 13,017.163a इति तेनेन्द्रकल्पेन भगवान् सदसत्पतिः 13,017.163c कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुद्धबुद्धिना 13,017.164a स्तवम् एतं भगवतो ब्रह्मा स्वयम् अधारयत् 13,017.164b*0179_01 स्तवम् एतद्गतो ब्रह्मा स्वयम् आराधयन् प्रजाः 13,017.164b*0180_01 गीयते च स बुध्येत ब्रह्मा शंकरसंनिधौ 13,017.164b*0180_02 इदं पुण्यं पवित्रं च सर्वदा पापनाशनम् 13,017.164b*0180_03 योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा 13,017.164b*0180_04 एवम् एतत् पठन्ते य एकभक्त्या तु शंकरे 13,017.164b*0180_05 या गतिः सांख्ययोगानां व्रजन्त्य् एतां गतिं तदा 13,017.164b*0180_06 स्तवम् एतं प्रयत्नेन सदा रुद्रस्य संनिधौ 13,017.164b*0180_07 अब्दम् एकं चरेद् भक्तः प्राप्नुयाद् ईप्सितं फलम् 13,017.164b*0180_08 एतद् रहस्यं परमं ब्रह्मणो हृदि संस्थितम् 13,017.164c ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे 13,017.165a मृत्युः प्रोवाच रुद्राणां रुद्रेभ्यस् तण्डिम् आगमत् 13,017.165c महता तपसा प्राप्तस् तण्डिना ब्रह्मसद्मनि 13,017.166a तण्डिः प्रोवाच शुक्राय गौतमायाह भार्गवः 13,017.166c वैवस्वताय मनवे गौतमः प्राह माधव 13,017.167a नारायणाय साध्याय मनुर् इष्टाय धीमते 13,017.167c यमाय प्राह भगवान् साध्यो नारायणो ऽच्युतः 13,017.168a नाचिकेताय भगवान् आह वैवस्वतो यमः 13,017.168c मार्कण्डेयाय वार्ष्णेय नाचिकेतो ऽभ्यभाषत 13,017.169a मार्कण्डेयान् मया प्राप्तं नियमेन जनार्दन 13,017.169c तवाप्य् अहम् अमित्रघ्न स्तवं दद्म्य् अद्य विश्रुतम् 13,017.169e स्वर्ग्यम् आरोग्यम् आयुष्यं धन्यं बल्यं तथैव च 13,017.170a न तस्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसाः 13,017.170c पिशाचा यातुधानाश् च गुह्यका भुजगा अपि 13,017.171a यः पठेत शुचिर् भूत्वा ब्रह्मचारी जितेन्द्रियः 13,017.171c अभग्नयोगो वर्षं तु सो ऽश्वमेधफलं लभेत् 13,018.001 वैशंपायन उवाच 13,018.001a महायोगी ततः प्राह कृष्णद्वैपायनो मुनिः 13,018.001c पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः 13,018.002a पुरा पुत्र मया मेरौ तप्यता परमं तपः 13,018.002c पुत्रहेतोर् महाराज स्तव एषो ऽनुकीर्तितः 13,018.003a लब्धवान् अस्मि तान् कामान् अहं वै पाण्डुनन्दन 13,018.003c तथा त्वम् अपि शर्वाद् धि सर्वान् कामान् अवाप्स्यसि 13,018.003d*0181_01 कपिलश् च ततः प्राह सांख्यर्षिर् देवसंमतः 13,018.003d*0181_02 मया जन्मान्य् अनेकानि शक्त्या चाराधितो भवः 13,018.003d*0181_03 प्रीतश् च भगव्ठज्ञानं ददौ मम भवान्तकम् 13,018.004a चतुःशीर्षस् ततः प्राह शक्रस्य दयितः सखा 13,018.004c आलम्बायन इत्य् एव विश्रुतः करुणात्मकः 13,018.005a मया गोकर्णम् आसाद्य तपस् तप्त्वा शतं समाः 13,018.005c अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम् 13,018.006a अजराणाम् अदुःखानां शतवर्षसहस्रिणाम् 13,018.006c लब्धं पुत्रशतं शर्वात् पुरा पाण्डुनृपात्मज 13,018.007a वाल्मीकिश् चापि भगवान् युधिष्ठिरम् अभाषत 13,018.007c विवादे साम्नि मुनिभिर् ब्रह्मघ्नो वै भवान् इति 13,018.007e उक्तः क्षणेन चाविष्टस् तेनाधर्मेण भारत 13,018.008a सो ऽहम् ईशानम् अनघम् अस्तौषं शरणं गतः 13,018.008c मुक्तश् चास्म्य् अवशः पापात् ततो दुःखविनाशनः 13,018.008e आह मां त्रिपुरघ्नो वै यशस् ते ऽग्र्यं भविष्यति 13,018.009a जामदग्न्यश् च कौन्तेयम् आह धर्मभृतां वरः 13,018.009c ऋषिमध्ये स्थितस् तात तपन्न् इव विभावसुः 13,018.010a पितृविप्रवधेनाहम् आर्तो वै पाण्डवाग्रज 13,018.010c शुचिर् भूत्वा महादेवं गतव्ठशरणं नृप 13,018.011a नामभिश् चास्तुवं देवं ततस् तुष्टो ऽभवद् भवः 13,018.011c परशुं च ददौ देवो दिव्यान्य् अस्त्राणि चैव मे 13,018.012a पापं न भविता ते ऽद्य अजेयश् च भविष्यसि 13,018.012c न ते प्रभविता मृत्युर् यशस्वी च भविष्यसि 13,018.013a आह मां भगवान् एवं शिखण्डी शिवविग्रहः 13,018.013c यद् अवाप्तं च मे सर्वं प्रसादात् तस्य धीमतः 13,018.013d*0182_01 विश्वामित्रस् तदोवाच क्षत्रियो ऽहं पुराभवम् 13,018.013d*0182_02 ब्राह्मणो ऽहं भवानीति मया चाराधितो भवः 13,018.013d*0182_03 तत्प्रसादान् मया प्राप्तं ब्राह्मण्यं दुर्लभं महत् 13,018.014a असितो देवलश् चैव प्राह पाण्डुसुतं नृपम् 13,018.014c शापाच् छक्रस्य कौन्तेय चितो धर्मो ऽनशन् मम 13,018.014e तन् मे धर्मं यशश् चाग्र्यम् आयुश् चैवाददद् भवः 13,018.015a ऋषिर् गृत्समदो नाम शक्रस्य दयितः सखा 13,018.015c प्राहाजमीढं भगवान् बृहस्पतिसमद्युतिः 13,018.016a वसिष्ठो नाम भगवांश् चाक्षुषस्य मनोः सुतः 13,018.016c शतक्रतोर् अचिन्त्यस्य सत्रे वर्षसहस्रिके 13,018.016e वर्तमाने ऽब्रवीद् वाक्यं साम्नि ह्य् उच्चारिते मया 13,018.017a रथन्तरं द्विजश्रेष्ठ न सम्यग् इति वर्तते 13,018.017c समीक्षस्व पुनर् बुद्ध्या हर्षं त्यक्त्वा द्विजोत्तम 13,018.017e अयज्ञवाहिनं पापम् अकार्षीस् त्वं सुदुर्मते 13,018.018a एवम् उक्त्वा महाक्रोधात् प्राह रुष्टः पुनर् वचः 13,018.018c प्रज्ञया रहितो दुःखी नित्यं भीतो वनेचरः 13,018.018e दश वर्षसहस्राणि दशाष्टौ च शतानि च 13,018.019a नष्टपानीययवसे मृगैर् अन्यैश् च वर्जिते 13,018.019c अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते 13,018.019e भविता त्वं मृगः क्रूरो महादुःखसमन्वितः 13,018.020a तस्य वाक्यस्य निधने पार्थ जातो ह्य् अहं मृगः 13,018.020c ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः 13,018.021a अजरश् चामरश् चैव भविता दुःखवर्जितः 13,018.021c साम्यं समस् तु ते सौख्यं युवयोर् वर्धतां क्रतुः 13,018.022a अनुग्रहान् एवम् एष करोति भगवान् विभुः 13,018.022c परं धाता विधाता च सुखदुःखे च सर्वदा 13,018.023a अचिन्त्य एष भगवान् कर्मणा मनसा गिरा 13,018.023c न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः 13,018.023d*0183_01 वासुदेवस् तदोवाच पुनर् मतिमतां वरः 13,018.023d*0183_02 सुवर्णाक्षो महादेवस् तपसा तोषितो मया 13,018.023d*0183_03 ततो ऽथ भगवान् आह प्रीतो मां वै युधिष्ठिर 13,018.023d*0183_04 अन्नात् प्रियतरः कृष्ण मत्प्रसादाद् भविष्यसि 13,018.023d*0183_05 अपराजितश् च युद्धेषु तेजश् चैवानलोपमम् 13,018.023d*0183_06 एवं सहस्रशश् चात्मा महादेवो वरं ददौ 13,018.023d*0183_07 मणिमन्थे ऽथ शैले वै पुरा संराधितो मया 13,018.023d*0183_08 वर्षायुतसहस्राणां सहस्रशतम् एव च 13,018.023d*0183_09 ततो मां भगवान् प्रीत इदं वचनम् अब्रवीत् 13,018.023d*0183_10 वरं वृणीष्व भद्रं ते यस् ते मनसि वर्तते 13,018.023d*0183_11 ततः प्रणम्य शिरसा इदं वचनम् अब्रुवम् 13,018.023d*0183_12 यदि प्रीतो महादेवो भक्त्या परमया प्रभुः 13,018.023d*0183_13 नित्यकालं तवेशान भक्तिर् भवतु मे स्थिरा 13,018.023d*0183_14 एवम् अस्त्व् इति भगवांस् तत्रोक्त्वान्तरधीयत 13,018.023d*0184_01 जैगीषव्यस् तथा प्राह जगद्धाता महेश्वरः 13,018.024 जैगीषव्य उवाच 13,018.024a ममाष्टगुणम् ऐश्वर्यं दत्तं भगवता पुरा 13,018.024c यत्नेनाल्पेन बलिना वाराणस्यां युधिष्ठिर 13,018.024d*0185_01 पराशरश् चाह मुनिः पुरा मम च तोषितः 13,018.025 गार्ग्य उवाच 13,018.025a चतुःषष्ट्यङ्गम् अददात् कालज्ञानं ममाद्भुतम् 13,018.025c सरस्वत्यास् तटे तुष्टो मनोयज्ञेन पाण्डव 13,018.026a तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम् 13,018.026c आयुश् चैव सपुत्रस्य संवत्सरशतायुतम् 13,018.027 पराशर उवाच 13,018.027a प्रसाद्याहं पुरा शर्वं मनसाचिन्तयं नृप 13,018.027c महातपा महातेजा महायोगी महायशाः 13,018.027e वेदव्यासः श्रियावासो ब्रह्मण्यः करुणात्मकः 13,018.028a अपि नामेप्सितः पुत्रो मम स्याद् वै महेश्वरात् 13,018.028b*0186_01 तद् अभिज्ञाय माम् आह शंकरस् त्रिपुरार्दनः 13,018.028b*0186_02 पितृकन्या वसोः पुत्री शापाद् दाशगृहोदिता 13,018.028b*0186_03 तस्यां विष्णुकृता नाम विद्यया शोधकः सताम् 13,018.028c इति मत्वा हृदि मतं प्राह मां सुरसत्तमः 13,018.029a मयि संभवतस् तस्य फलात् कृष्णो भविष्यति 13,018.029c सावर्णस्य मनोः सर्गे सप्तर्षिश् च भविष्यति 13,018.030a वेदानां च स वै व्यस्ता कुरुवंशकरस् तथा 13,018.030c इतिहासस्य कर्ता च पुत्रस् ते जगतो हितः 13,018.031a भविष्यति महेन्द्रस्य दयितः स महामुनिः 13,018.031c अजरश् चामरश् चैव पराशर सुतस् तव 13,018.032a एवम् उक्त्वा स भगवांस् तत्रैवान्तरधीयत 13,018.032c युधिष्ठिर महायोगी वीर्यवान् अक्षयो ऽव्ययः 13,018.032d*0187_01 माण्डव्यश् चाह देवेश भक्तो लोकहिते भवे 13,018.033 माण्डव्य उवाच 13,018.033a अचौरश् चौरशङ्कायां शूले भिन्नो ह्य् अहं यदा 13,018.033c तत्रस्थेन स्तुतो देवः प्राह मां वै महेश्वरः 13,018.034a मोक्षं प्राप्स्यसि शूलाच् च जीविष्यसि समार्बुदम् 13,018.034c रुजा शूलकृता चैव न ते विप्र भविष्यति 13,018.034e आधिभिर् व्याधिभिश् चैव वर्जितस् त्वं भविष्यसि 13,018.034f*0188_01 अमर्षं सफलं कर्तुं शक्तो निर्विघ्नधर्मभाक् 13,018.035a पादाच् चतुर्थात् संभूत आत्मा यस्मान् मुने तव 13,018.035c त्वं भविष्यस्य् अनुपमो जन्म वै सफलं कुरु 13,018.036a तीर्थाभिषेकं सफलं त्वम् अविघ्नेन चाप्स्यसि 13,018.036c स्वर्गं चैवाक्षयं विप्र विदधामि तवोर्जितम् 13,018.037a एवम् उक्त्वा तु भगवान् वरेण्यो वृषवाहनः 13,018.037c महेश्वरो महाराज कृत्तिवासा महाद्युतिः 13,018.037e सगणो दैवतश्रेष्ठस् तत्रैवान्तरधीयत 13,018.038 गालव उवाच 13,018.038a विश्वामित्राभ्यनुज्ञातो ह्य् अहं पितरम् आगतः 13,018.038c अब्रवीन् मां ततो माता दुःखिता रुदती भृशम् 13,018.039a कौशिकेनाभ्यनुज्ञातं पुत्रं वेदविभूषितम् 13,018.039c न तात तरुणं दान्तं पिता त्वां पश्यते ऽनघ 13,018.040a श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने 13,018.040c नियतात्मा महादेवम् अपश्यं सो ऽब्रवीच् च माम् 13,018.041a पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः 13,018.041c भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये 13,018.042a अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर 13,018.042c अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम् 13,018.043a उपस्पृश्य गृहीत्वेध्मं कुशांश् च शरणाद् गुरून् 13,018.043c तान् विसृज्य च मां प्राह पिता सास्राविलेक्षणः 13,018.044a प्रणमन्तं परिष्वज्य मूर्ध्नि चाघ्राय पाण्डव 13,018.044c दिष्ट्या दृष्टो ऽसि मे पुत्र कृतविद्य इहागतः 13,018.045 वैशंपायन उवाच 13,018.045a एतान्य् अत्यद्भुतान्य् एव कर्माण्य् अथ महात्मनः 13,018.045c प्रोक्तानि मुनिभिः श्रुत्वा विस्मयाम् आस पाण्डवः 13,018.046a ततः कृष्णो ऽब्रवीद् वाक्यं पुनर् मतिमतां वरः 13,018.046c युधिष्ठिरं धर्मनित्यं पुरुहूतम् इवेश्वरः 13,018.046d*0189_00 वासुदेव उवाच 13,018.046d*0189_01 उपमन्युर् मयि प्राह तपन्न् इव दिवाकरः 13,018.046d*0189_02 अशुभैः पापकर्माणो ये नराः कलुषीकृताः 13,018.046d*0189_03 ईशानं न प्रपद्यन्ते तमोराजसवृत्तयः 13,018.046d*0189_04 ईश्वरं संप्रपद्यन्ते द्विजा भावितभावनाः 13,018.046d*0189_05 सर्वथा वर्तमानो ऽपि यो भक्तः परमेश्वरे 13,018.046d*0189_06 सदृशो ऽरण्यवासीनां मुनीनां भावितात्मनाम् 13,018.046d*0189_07 ब्रह्मत्वं केशवत्वं वा शक्रत्वं वा सुरैः सह 13,018.046d*0189_08 त्रैलोक्यस्याधिपत्यं वा तुष्टो रुद्रः प्रयच्छति 13,018.046d*0189_09 मनसापि शिवं तात ये प्रपद्यन्ति मानवाः 13,018.046d*0189_10 विधूय सर्वपापानि देवैः सह वसन्ति ते 13,018.046d*0189_11 भित्त्वा छित्त्वा च कूलानि हत्वा सर्वम् इदं जगत् 13,018.046d*0189_12 यजेद् देवं विरूपाक्षं न स पापेन लिप्यते 13,018.046d*0189_13 सर्वलक्षणहीनो ऽपि युक्तो वा सर्वपातकैः 13,018.046d*0189_14 सर्वं तुदति तत् पापं भावयञ् छिवम् आत्मना 13,018.046d*0189_15 कीटपक्षिपतंगानां तिरश्चाम् अपि केशव 13,018.046d*0189_16 महादेवप्रपन्नानां न भयं विद्यते क्व चित् 13,018.046d*0189_17 एवम् एव महादेवं भक्ता ये मानवा भुवि 13,018.046d*0189_18 न ते संसारवशगा इति मे निश्चिता मतिः 13,018.046d*0189_19 ततः कृष्णो ऽब्रवीद् वाक्यं धर्मपुत्रं युधिष्ठिरम् 13,018.047a आदित्यचन्द्राव् अनिलानलौ च; द्यौर् भूमिर् आपो वसवो ऽथ विश्वे 13,018.047c धातार्यमा शुक्रबृहस्पती च; रुद्राः ससाध्या वरुणो वित्तगोपः 13,018.048a ब्रह्मा शक्रो मारुतो ब्रह्म सत्यं; वेदा यज्ञा दक्षिणा वेदवाहाः 13,018.048c सोमो यष्टा यच् च हव्यं हविश् च; रक्षा दीक्षा नियमा ये च के चित् 13,018.049a स्वाहा वषड् ब्राह्मणाः सौरभेया; धर्मं चक्रं कालचक्रं चरं च 13,018.049c यशो दमो बुद्धिमती स्थितिश् च; शुभाशुभं मुनयश् चैव सप्त 13,018.050a अग्र्या बुद्धिर् मनसा दर्शने च; स्पर्शे सिद्धिः कर्मणां या च सिद्धिः 13,018.050c गणा देवानाम् ऊष्मपाः सोमपाश् च; लेखाः सुयामास् तुषिता ब्रह्मकायाः 13,018.051a आभास्वरा गन्धपा दृष्टिपाश् च; वाचा विरुद्धाश् च मनोविरुद्धाः 13,018.051c शुद्धाश् च निर्वाणरताश् च देवाः; स्पर्शाशना दर्शपा आज्यपाश् च 13,018.052a चिन्तागता ये च देवेषु मुख्या; ये चाप्य् अन्ये देवताश् चाजमीढ 13,018.052c सुपर्णगन्धर्वपिशाचदानवा; यक्षास् तथा पन्नगाश् चारणाश् च 13,018.053a सूक्ष्मं स्थूलं मृदु यच् चाप्य् असूक्ष्मं; सुखं दुःखं सुखदुःखान्तरं च 13,018.053c सांख्यं योगं यत् पराणां परं च; शर्वाज् जातं विद्धि यत् कीर्तितं मे 13,018.054a तत्संभूता भूतकृतो वरेण्याः; सर्वे देवा भुवनस्यास्य गोपाः 13,018.054c आविश्येमां धरणीं ये ऽभ्यरक्षन्; पुरातनीं तस्य देवस्य सृष्टिम् 13,018.055a विचिन्वन्तं मनसा तोष्टुवीमि; किं चित् तत्त्वं प्राणहेतोर् नतो ऽस्मि 13,018.055c ददातु देवः स वरान् इहेष्टान्; अभिष्टुतो नः प्रभुर् अव्ययः सदा 13,018.056a इमं स्तवं संनियम्येन्द्रियाणि; शुचिर् भूत्वा यः पुरुषः पठेत 13,018.056c अभग्नयोगो नियतो ऽब्दम् एकं; स प्राप्नुयाद् अश्वमेधे फलं यत् 13,018.057a वेदान् कृत्स्नान् ब्राह्मणः प्राप्नुयाच् च; जयेद् राजा पृथिवीं चापि कृत्स्नाम् 13,018.057c वैश्यो लाभं प्राप्नुयान् नैपुणं च; शूद्रो गतिं प्रेत्य तथा सुखं च 13,018.058a स्तवराजम् इमं कृत्वा रुद्राय दधिरे मनः 13,018.058c सर्वदोषापहं पुण्यं पवित्रं च यशस्विनम् 13,018.059a यावन्त्य् अस्य शरीरेषु रोमकूपाणि भारत 13,018.059c तावद् वर्षसहस्राणि स्वर्गे वसति मानवः 13,019.001 युधिष्ठिर उवाच 13,019.001a यद् इदं सहधर्मेति प्रोच्यते भरतर्षभ 13,019.001c पाणिग्रहणकाले तु स्त्रीणाम् एतत् कथं स्मृतम् 13,019.002a आर्ष एष भवेद् धर्मः प्राजापत्यो ऽथ वासुरः 13,019.002c यद् एतत् सहधर्मेति पूर्वम् उक्तं महर्षिभिः 13,019.003a संदेहः सुमहान् एष विरुद्ध इति मे मतिः 13,019.003c इह यः सहधर्मो वै प्रेत्यायं विहितः क्व नु 13,019.004a स्वर्गे मृतानां भवति सहधर्मः पितामह 13,019.004c पूर्वम् एकस् तु म्रियते क्व चैकस् तिष्ठते वद 13,019.005a नानाकर्मफलोपेता नानाकर्मनिवासिनः 13,019.005c नानानिरयनिष्ठान्ता मानुषा बहवो यदा 13,019.006a अनृताः स्त्रिय इत्य् एवं सूत्रकारो व्यवस्यति 13,019.006c यदानृताः स्त्रियस् तात सहधर्मः कुतः स्मृतः 13,019.007a अनृताः स्त्रिय इत्य् एवं वेदेष्व् अपि हि पठ्यते 13,019.007c धर्मो ऽयं पौर्विकी संज्ञा उपचारः क्रियाविधिः 13,019.008a गह्वरं प्रतिभात्य् एतन् मम चिन्तयतो ऽनिशम् 13,019.008c निःसंदेहम् इदं सर्वं पितामह यथा श्रुतिः 13,019.009a यद् एतद् यादृशं चैतद् यथा चैतत् प्रवर्तितम् 13,019.009c निखिलेन महाप्राज्ञ भवान् एतद् ब्रवीतु मे 13,019.010 भीष्म उवाच 13,019.010a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,019.010c अष्टावक्रस्य संवादं दिशया सह भारत 13,019.011a निवेष्टुकामस् तु पुरा अष्टावक्रो महातपाः 13,019.011c ऋषेर् अथ वदान्यस्य कन्यां वव्रे महात्मनः 13,019.012a सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि 13,019.012c गुणप्रबर्हां शीलेन साध्वीं चारित्रशोभनाम् 13,019.013a सा तस्य दृष्ट्वैव मनो जहार शुभलोचना 13,019.013c वनराजी यथा चित्रा वसन्ते कुसुमाचिता 13,019.014a ऋषिस् तम् आह देया मे सुता तुभ्यं शृणुष्व मे 13,019.014b*0190_01 अनन्यस्त्रीजनः प्राज्ञो ह्य् अप्रवासी प्रियंवदः 13,019.014b*0190_02 सुरूपः संमतो वीरः शीलवान् भोगभुक् शुचिः 13,019.014b*0190_03 दारानुमतयज्ञश् च सुनक्षत्राम् अथोद्वहेत् 13,019.014b*0190_04 सभृत्यः स्वजनोपेत इह प्रेत्य च मोदते 13,019.014c गच्छ तावद् दिशं पुण्याम् उत्तरां द्रक्ष्यसे ततः 13,019.015 अष्टावक्र उवाच 13,019.015a किं द्रष्टव्यं मया तत्र वक्तुम् अर्हति मे भवान् 13,019.015c तथेदानीं मया कार्यं यथा वक्ष्यति मां भवान् 13,019.016 वदान्य उवाच 13,019.016a धनदं समतिक्रम्य हिमवन्तं तथैव च 13,019.016c रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम् 13,019.017a प्रहृष्टैः पार्षदैर् जुष्टं नृत्यद्भिर् विविधाननैः 13,019.017c दिव्याङ्गरागैः पैशाचैर् वन्यैर् नानाविधैस् तथा 13,019.018a पाणितालसतालैश् च शम्यातालैः समैस् तथा 13,019.018c संप्रहृष्टैः प्रनृत्यद्भिः शर्वस् तत्र निषेव्यते 13,019.019a इष्टं किल गिरौ स्थानं तद् दिव्यम् अनुशुश्रुम 13,019.019c नित्यं संनिहितो देवस् तथा पारिषदाः शुभाः 13,019.020a तत्र देव्या तपस् तप्तं शंकरार्थं सुदुश्चरम् 13,019.020c अतस् तद् इष्टं देवस्य तथोमाया इति श्रुतिः 13,019.021a तत्र कूपो महान् पार्श्वे देवस्योत्तरतस् तथा 13,019.021c ऋतवः कालरात्रिश् च ये दिव्या ये च मानुषाः 13,019.022a सर्वे देवम् उपासन्ते रूपिणः किल तत्र ह 13,019.022c तद् अतिक्रम्य भवनं त्वया यातव्यम् एव हि 13,019.023a ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसंनिभम् 13,019.023c रमणीयं मनोग्राहि तत्र द्रक्ष्यसि वै स्त्रियम् 13,019.024a तपस्विनीं महाभागां वृद्धां दीक्षाम् अनुष्ठिताम् 13,019.024c द्रष्टव्या सा त्वया तत्र संपूज्या चैव यत्नतः 13,019.025a तां दृष्ट्वा विनिवृत्तस् त्वं ततः पाणिं ग्रहीष्यसि 13,019.025c यद्य् एष समयः सत्यः साध्यतां तत्र गम्यताम् 13,020.001 अष्टावक्र उवाच 13,020.001a तथास्तु साधयिष्यामि तत्र यास्याम्य् असंशयम् 13,020.001c यत्र त्वं वदसे साधो भवान् भवतु सत्यवाक् 13,020.002 भीष्म उवाच 13,020.002a ततो ऽगच्छत् स भगवान् उत्तराम् उत्तमां दिशम् 13,020.002c हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम् 13,020.003a स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम् 13,020.003c अभ्यगच्छन् नदीं पुण्यां बाहुदां धर्मदायिनीम् 13,020.004a अशोके विमले तीर्थे स्नात्वा तर्प्य च देवताः 13,020.004c तत्र वासाय शयने कौश्ये सुखम् उवास ह 13,020.005a ततो रात्र्यां व्यतीतायां प्रातर् उत्थाय स द्विजः 13,020.005c स्नात्वा प्रादुश्चकाराग्निं हुत्वा चैव विधानतः 13,020.006a रुद्राणीकूपम् आसाद्य ह्रदे तत्र समाश्वसत् 13,020.006c विश्रान्तश् च समुत्थाय कैलासम् अभितो ययौ 13,020.007a सो ऽपश्यत् काञ्चनद्वारं दीप्यमानम् इव श्रिया 13,020.007c मन्दाकिनीं च नलिनीं धनदस्य महात्मनः 13,020.008a अथ ते राक्षसाः सर्वे ये ऽभिरक्षन्ति पद्मिनीम् 13,020.008c प्रत्युत्थिता भगवन्तं मणिभद्रपुरोगमाः 13,020.009a स तान् प्रत्यर्चयाम् आस राक्षसान् भीमविक्रमान् 13,020.009c निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत् 13,020.010a ते राक्षसास् तदा राजन् भगवन्तम् अथाब्रुवन् 13,020.010c असौ वैश्रवणो राजा स्वयम् आयाति ते ऽन्तिकम् 13,020.011a विदितो भगवान् अस्य कार्यम् आगमने च यत् 13,020.011c पश्यैनं त्वं महाभागं ज्वलन्तम् इव तेजसा 13,020.012a ततो वैश्रवणो ऽभ्येत्य अष्टावक्रम् अनिन्दितम् 13,020.012c विधिवत् कुशलं पृष्ट्वा ततो ब्रह्मर्षिम् अब्रवीत् 13,020.013a सुखं प्राप्तो भवान् कच्चित् किं वा मत्तश् चिकीर्षसि 13,020.013c ब्रूहि सर्वं करिष्यामि यन् मां त्वं वक्ष्यसि द्विज 13,020.014a भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम 13,020.014c सत्कृतः कृतकार्यश् च भवान् यास्यत्य् अविघ्नतः 13,020.015a प्राविशद् भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम् 13,020.015c आसनं स्वं ददौ चैव पाद्यम् अर्घ्यं तथैव च 13,020.016a अथोपविष्टयोस् तत्र मणिभद्रपुरोगमाः 13,020.016c निषेदुस् तत्र कौबेरा यक्षगन्धर्वराक्षसाः 13,020.017a ततस् तेषां निषण्णानां धनदो वाक्यम् अब्रवीत् 13,020.017c भवच्छन्दं समाज्ञाय नृत्येरन्न् अप्सरोगणाः 13,020.018a आतिथ्यं परमं कार्यं शुश्रूषा भवतस् तथा 13,020.018c संवर्तताम् इत्य् उवाच मुनिर् मधुरया गिरा 13,020.019a अथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा 13,020.019c अलम्बुसा घृताची च चित्रा चित्राङ्गदा रुचिः 13,020.020a मनोहरा सुकेशी च सुमुखी हासिनी प्रभा 13,020.020c विद्युता प्रशमा दान्ता विद्योता रतिर् एव च 13,020.021a एताश् चान्याश् च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः 13,020.021c अवादयंश् च गन्धर्वा वाद्यानि विविधानि च 13,020.022a अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिर् उपावसत् 13,020.022c दिव्यं संवत्सरं तत्र रमन् वै सुमहातपाः 13,020.023a ततो वैश्रवणो राजा भगवन्तम् उवाच ह 13,020.023c साग्रः संवत्सरो यातस् तव विप्रेह पश्यतः 13,020.024a हार्यो ऽयं विषयो ब्रह्मन् गान्धर्वो नाम नामतः 13,020.024c छन्दतो वर्ततां विप्र यथा वदति वा भवान् 13,020.025a अतिथिः पूजनीयस् त्वम् इदं च भवतो गृहम् 13,020.025c सर्वम् आज्ञाप्यताम् आशु परवन्तो वयं त्वयि 13,020.026a अथ वैश्रवणं प्रीतो भगवान् प्रत्यभाषत 13,020.026c अर्चितो ऽस्मि यथान्यायं गमिष्यामि धनेश्वर 13,020.027a प्रीतो ऽस्मि सदृशं चैव तव सर्वं धनाधिप 13,020.027c तव प्रसादाद् भगवन् महर्षेश् च महात्मनः 13,020.027e नियोगाद् अद्य यास्यामि वृद्धिमान् ऋद्धिमान् भव 13,020.028a अथ निष्क्रम्य भगवान् प्रययाव् उत्तरामुखः 13,020.028b*0191_01 कैलासे शंकरावासम् अभिवीक्ष्य प्रणम्य च 13,020.028b*0191_02 गौरीशं शंकरं दान्तं शरणागतवत्सलम् 13,020.028b*0191_03 गङ्गाधरं गोपतिगं गणावृतम् अकल्मषम् 13,020.028c कैलासं मन्दरं हैमं सर्वान् अनुचचार ह 13,020.029a तान् अतीत्य महाशैलान् कैरातं स्थानम् उत्तमम् 13,020.029c प्रदक्षिणं ततश् चक्रे प्रयतः शिरसा नमन् 13,020.029e धरणीम् अवतीर्याथ पूतात्मासौ तदाभवत् 13,020.030a स तं प्रदक्षिणं कृत्वा त्रिः शैलं चोत्तरामुखः 13,020.030c समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः 13,020.031a ततो ऽपरं वनोद्देशं रमणीयम् अपश्यत 13,020.031c सर्वर्तुभिर् मूलफलैः पक्षिभिश् च समन्वितम् 13,020.031e रमणीयैर् वनोद्देशैस् तत्र तत्र विभूषितम् 13,020.032a तत्राश्रमपदं दिव्यं ददर्श भगवान् अथ 13,020.032c शैलांश् च विविधाकारान् काञ्चनान् रत्नभूषितान् 13,020.032e मणिभूमौ निविष्टाश् च पुष्करिण्यस् तथैव च 13,020.033a अन्यान्य् अपि सुरम्याणि ददर्श सुबहून्य् अथ 13,020.033c भृशं तस्य मनो रेमे महर्षेर् भावितात्मनः 13,020.034a स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम् 13,020.034c ददर्शाद्भुतसंकाशं धनदस्य गृहाद् वरम् 13,020.035a महान्तो यत्र विविधाः प्रासादाः पर्वतोपमाः 13,020.035c विमानानि च रम्याणि रत्नानि विविधानि च 13,020.036a मन्दारपुष्पैः संकीर्णा तथा मन्दाकिनी नदी 13,020.036c स्वयंप्रभाश् च मणयो वज्रैर् भूमिश् च भूषिता 13,020.037a नानाविधैश् च भवनैर् विचित्रमणितोरणैः 13,020.037c मुक्ताजालपरिक्षिप्तैर् मणिरत्नविभूषितैः 13,020.037e मनोदृष्टिहरै रम्यैः सर्वतः संवृतं शुभैः 13,020.038a ऋषिः समन्ततो ऽपश्यत् तत्र तत्र मनोरमम् 13,020.038c ततो ऽभवत् तस्य चिन्ता क्व मे वासो भवेद् इति 13,020.039a अथ द्वारं समभितो गत्वा स्थित्वा ततो ऽब्रवीत् 13,020.039c अतिथिं माम् अनुप्राप्तम् अनुजानन्तु ये ऽत्र वै 13,020.040a अथ कन्यापरिवृता गृहात् तस्माद् विनिःसृताः 13,020.040c नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः 13,020.041a यां याम् अपश्यत् कन्यां स सा सा तस्य मनो ऽहरत् 13,020.041c नाशक्नुवद् धारयितुं मनो ऽथास्यावसीदति 13,020.042a ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः 13,020.042c अथ तं प्रमदाः प्राहुर् भगवान् प्रविशत्व् इति 13,020.043a स च तासां सुरूपाणां तस्यैव भवनस्य च 13,020.043c कौतूहलसमाविष्टः प्रविवेश गृहं द्विजः 13,020.044a तत्रापश्यज् जरायुक्ताम् अरजोम्बरधारिणीम् 13,020.044c वृद्धां पर्यङ्कम् आसीनां सर्वाभरणभूषिताम् 13,020.045a स्वस्तीति चाथ तेनोक्ता सा स्त्री प्रत्यवदत् तदा 13,020.045c प्रत्युत्थाय च तं विप्रम् आस्यताम् इत्य् उवाच ह 13,020.046 अष्टावक्र उवाच 13,020.046a सर्वाः स्वान् आलयान् यान्तु एका माम् उपतिष्ठतु 13,020.046c सुप्रज्ञाता सुप्रशान्ता शेषा गच्छन्तु च्छन्दतः 13,020.047a ततः प्रदक्षिणीकृत्य कन्यास् तास् तम् ऋषिं तदा 13,020.047c निराक्रामन् गृहात् तस्मात् सा वृद्धाथ व्यतिष्ठत 13,020.047d*0192_01 तया संपूजितस् तत्र शयने चातिनिर्मले 13,020.048a अथ तां संविशन् प्राह शयने भास्वरे तदा 13,020.048c त्वयापि सुप्यतां भद्रे रजनी ह्य् अतिवर्तते 13,020.049a संलापात् तेन विप्रेण तथा सा तत्र भाषिता 13,020.049c द्वितीये शयने दिव्ये संविवेश महाप्रभे 13,020.050a अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा 13,020.050c व्यपदिश्य महर्षेर् वै शयनं चाध्यरोहत 13,020.051a स्वागतं स्वागतेनास्तु भगवांस् ताम् अभाषत 13,020.051c सोपागूहद् भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ 13,020.052a निर्विकारम् ऋषिं चापि काष्ठकुड्योपमं तदा 13,020.052c दुःखिता प्रेक्ष्य संजल्पम् अकार्षीद् ऋषिणा सह 13,020.053a ब्रह्मन् न कामकारो ऽस्ति स्त्रीणां पुरुषतो धृतिः 13,020.053c कामेन मोहिता चाहं त्वां भजन्तीं भजस्व माम् 13,020.054a प्रहृष्टो भव विप्रर्षे समागच्छ मया सह 13,020.054c उपगूह च मां विप्र कामार्ताहं भृशं त्वयि 13,020.055a एतद् धि तव धर्मात्मंस् तपसः पूज्यते फलम् 13,020.055c प्रार्थितं दर्शनाद् एव भजमानां भजस्व माम् 13,020.056a सद्म चेदं वनं चेदं यच् चान्यद् अपि पश्यसि 13,020.056c प्रभुत्वं तव सर्वत्र मयि चैव न संशयः 13,020.057a सर्वान् कामान् विधास्यामि रमस्व सहितो मया 13,020.057c रमणीये वने विप्र सर्वकामफलप्रदे 13,020.058a त्वद्वशाहं भविष्यामि रंस्यसे च मया सह 13,020.058c सर्वान् कामान् उपाश्नानो ये दिव्या ये च मानुषाः 13,020.059a नातः परं हि नारीणां कार्यं किं चन विद्यते 13,020.059c यथा पुरुषसंसर्गः परम् एतद् धि नः फलम् 13,020.060a आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः 13,020.060c न च दह्यन्ति गच्छन्त्यः सुतप्तैर् अपि पांसुभिः 13,020.061 अष्टावक्र उवाच 13,020.061a परदारान् अहं भद्रे न गच्छेयं कथं चन 13,020.061c दूषितं धर्मशास्त्रेषु परदाराभिमर्शनम् 13,020.061d*0193_01 शुद्धक्षेत्रे ब्रह्महत्या प्रायश्चित्तम् अथोच्यते 13,020.061d*0193_02 पुनश् च पातकं दृष्टं विप्रक्षेत्रे विशेषतः 13,020.062a भद्रे निवेष्टुकामं मां विद्धि सत्येन वै शपे 13,020.062b*0194_01 प्रायश्चित्तं महद् अतो दारग्रहणपूर्वकम् 13,020.062b*0194_02 बीजं न शुध्यते वोढुर् अस्य चाकृतनिष्कृतेः 13,020.062b*0194_03 मातृतः पितृतः शुद्धो ज्ञेयः पुत्रो यथार्थतः 13,020.062c विषयेष्व् अनभिज्ञो ऽहं धर्मार्थं किल संततिः 13,020.063a एवं लोकान् गमिष्यामि पुत्रैर् इति न संशयः 13,020.063c भद्रे धर्मं विजानीष्व ज्ञात्वा coparamasva ha 13,020.064 stry उवाच 13,020.064a नानिलो ऽग्निर् न वरुणो न चान्ये त्रिदशा द्विज 13,020.064c प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः 13,020.065a सहस्रैका यता नारी प्राप्नोतीह कदा चन 13,020.065c तथा शतसहस्रेषु यदि का चित् पतिव्रता 13,020.066a नैता जानन्ति पितरं न कुलं न च मातरम् 13,020.066c न भ्रातॄन् न च भर्तारं न पुत्रान् न च देवरान् 13,020.067a लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः 13,020.067c दोषांश् च मन्दान् मन्दासु प्रजापतिर् अभाषत 13,020.068 भीष्म उवाच 13,020.068a ततः स ऋषिर् एकाग्रस् तां स्त्रियं प्रत्यभाषत 13,020.068c आस्यतां रुचिरं छन्दः किं वा कार्यं ब्रवीहि मे 13,020.069a सा स्त्री प्रोवाच भगवन् द्रक्ष्यसे देशकालतः 13,020.069c वस तावन् महाप्राज्ञ कृतकृत्यो गमिष्यसि 13,020.070a ब्रह्मर्षिस् ताम् अथोवाच स तथेति युधिष्ठिर 13,020.070c वत्स्ये ऽहं यावद् उत्साहो भवत्या नात्र संशयः 13,020.071a अथर्षिर् अभिसंप्रेक्ष्य स्त्रियं तां जरयान्विताम् 13,020.071c चिन्तां परमिकां भेजे संतप्त इव चाभवत् 13,020.072a यद् यद् अङ्गं हि सो ऽपश्यत् तस्या विप्रर्षभस् तदा 13,020.072c नारमत् तत्र तत्रास्य दृष्टी रूपपराजिता 13,020.073a देवतेयं गृहस्यास्य शापान् नूनं विरूपिता 13,020.073c अस्याश् च कारणं वेत्तुं न युक्तं सहसा मया 13,020.074a इति चिन्ताविषक्तस्य तम् अर्थं ज्ञातुम् इच्छतः 13,020.074c व्यगमत् तद् अहःशेषं मनसा व्याकुलेन तु 13,020.075a अथ सा स्त्री तदोवाच भगवन् पश्य वै रवेः 13,020.075c रूपं संध्याभ्रसंयुक्तं किम् उपस्थाप्यतां तव 13,020.076a स उवाच तदा तां स्त्रीं स्नानोदकम् इहानय 13,020.076c उपासिष्ये ततः संध्यां वाग्यतो नियतेन्द्रियः 13,021.001 भीष्म उवाच 13,021.001a अथ सा स्त्री तम् उक्त्वा तु विप्रम् एवं भवत्व् इति 13,021.001c तैलं दिव्यम् उपादाय स्नानशाटीम् उपानयत् 13,021.002a अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना 13,021.002c अथास्य तैलेनाङ्गानि सर्वाण्य् एवाभ्यमृक्षयत् 13,021.003a शनैश् चोत्सादितस् तत्र स्नानशालाम् उपागमत् 13,021.003c भद्रासनं ततश् चित्रं ऋषिर् अन्वाविशन् नवम् 13,021.004a अथोपविष्टश् च यदा तस्मिन् भद्रासने तदा 13,021.004c स्नापयाम् आस शनकैस् तम् ऋषिं सुखहस्तवत् 13,021.004e दिव्यं च विधिवच् चक्रे सोपचारं मुनेस् तदा 13,021.005a स तेन सुसुखोष्णेन तस्या हस्तसुखेन च 13,021.005c व्यतीतां रजनीं कृत्स्नां नाजानात् स महाव्रतः 13,021.006a तत उत्थाय स मुनिस् तदा परमविस्मितः 13,021.006c पूर्वस्यां दिशि सूर्यं च सो ऽपश्यद् उदितं दिवि 13,021.006d*0195_01 संध्योपासनम् इत्य् आहो सर्वपापहरं नमे 13,021.007a तस्य बुद्धिर् इयं किं नु मोहस् तत्त्वम् इदं भवेत् 13,021.007c अथोपास्य सहस्रांशुं किं करोमीत्य् उवाच ताम् 13,021.008a सा चामृतरसप्रख्यम् ऋषेर् अन्नम् उपाहरत् 13,021.008c तस्य स्वादुतयान्नस्य न प्रभूतं चकार सः 13,021.008e व्यगमच् चाप्य् अहःशेषं ततः संध्यागमत् पुनः 13,021.008f*0196_01 भुञ्जतो ऽभ्यागमद् अहस् ततः संध्याभवत् प्रभो 13,021.009a अथ स्त्री भगवन्तं सा सुप्यताम् इत्य् अचोदयत् 13,021.009c तत्र वै शयने दिव्ये तस्य तस्याश् च कल्पिते 13,021.009d*0197_01 पृथक् चैव तथा सुप्तौ सा स्त्री स च मुनिस् तदा 13,021.009d*0197_02 अथार्धरात्रे सा स्त्री तु शयनं तद् उपागमत् 13,021.010 अष्टावक्र उवाच 13,021.010a न भद्रे परदारेषु मनो मे संप्रसज्जति 13,021.010c उत्तिष्ठ भद्रे भद्रं ते स्वप वै विरमस्व च 13,021.011 भीष्म उवाच 13,021.011a सा तदा तेन विप्रेण तथा धृत्या निवर्तिता 13,021.011c स्वतन्त्रास्मीत्य् उवाचैनं न धर्मच्छलम् अस्ति ते 13,021.012 अष्टावक्र उवाच 13,021.012a नास्ति स्वतन्त्रता स्त्रीणाम् अस्वतन्त्रा हि योषितः 13,021.012c प्रजापतिमतं ह्य् एतन् न स्त्री स्वातन्त्र्यम् arhati 13,021.013 stry उवाच 13,021.013a बाधते मैथुनं विप्र मम भक्तिं च पश्य वै 13,021.013c अधर्मं प्राप्स्यसे विप्र यन् मां त्वं नाभिनन्दसि 13,021.014 अष्टावक्र उवाच 13,021.014a हरन्ति दोषजातानि नरं जातं यथेच्छकम् 13,021.014c प्रभवामि सदा धृत्या भद्रे स्वं शयनं vraja 13,021.015 stry उवाच 13,021.015a शिरसा प्रणमे विप्र प्रसादं कर्तुम् अर्हसि 13,021.015c भूमौ निपतमानायाः शरणं भव मे ऽनघ 13,021.016a यदि वा दोषजातं त्वं परदारेषु पश्यसि 13,021.016c आत्मानं स्पर्शयाम्य् अद्य पाणिं गृह्णीष्व मे द्विज 13,021.017a न दोषो भविता चैव सत्येनैतद् ब्रवीम्य् अहम् 13,021.017c स्वतन्त्रां मां विजानीहि यो ऽधर्मः सो ऽस्तु वै मयि 13,021.017d*0198_01 त्वय्य् आवेशितचित्ता च स्वतन्त्रास्मि भजस्व माम् 13,021.018 अष्टावक्र उवाच 13,021.018*0199_01 अन्यत् कर्म न चान्यस्य स्वातन्त्र्यं तन् न युज्यते 13,021.018a स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणम् अत्र वै 13,021.018c नास्ति लोके हि का चित् स्त्री या वै स्वातन्त्र्यम् अर्हति 13,021.019a पिता रक्षति कौमारे भर्ता रक्षति यौवने 13,021.019c पुत्राश् च स्थविरीभावे न स्त्री स्वातन्त्र्यम् अर्हति 13,021.019d*0200_01 न वृद्धाम् अक्षमां मन्ये न चेच्छा tvayi me 'naghe 13,021.020 stry उवाच 13,021.020a कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः 13,021.020c कुरु मा विमतिं विप्र श्रद्धां विजहि मा मम 13,021.021 अष्टावक्र उवाच 13,021.021a यथा मम तथा तुभ्यं यथा तव तथा मम 13,021.021b*0201_01 अष्टावक्रो ऽथ स मुनिश् चिन्तयाम् आस विस्मितः 13,021.021c जिज्ञासेयम् ऋषेस् तस्य विघ्नः सत्यं नु किं भवेत् 13,021.022a आश्चर्यं परमं हीदं किं नु श्रेयो हि मे भवेत् 13,021.022c दिव्याभरणवस्त्रा हि कन्येयं माम् उपस्थिता 13,021.023a किं त्व् अस्याः परमं रूपं जीर्णम् आसीत् कथं पुनः 13,021.023c कन्यारूपम् इहाद्यैव किम् इहात्रोत्तरं भवेत् 13,021.024a यथा परं शक्तिधृतेर् न व्युत्थास्ये कथं चन 13,021.024c न रोचये हि व्युत्थानं धृत्यैवं साधयाम्य् अहम् 13,022.001 युधिष्ठिर उवाच 13,022.001a न बिभेति कथं सा स्त्री शापस्य परमद्युतेः 13,022.001c कथं निवृत्तो भगवांस् तद् भवान् प्रब्रवीतु मे 13,022.002 भीष्म उवाच 13,022.002a अष्टावक्रो ऽन्वपृच्छत् तां रूपं विकुरुषे कथम् 13,022.002c न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया 13,022.003 stry उवाच 13,022.003a द्यावापृथिवीमात्रैषा काम्या ब्राह्मणसत्तम 13,022.003c शृणुष्वावहितः सर्वं यद् इदं सत्यविक्रम 13,022.004a उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते 13,022.004c अव्युत्थानेन ते लोका जिताः सत्यपराक्रम 13,022.005a जिज्ञासेयं प्रयुक्ता मे स्थिरीकर्तुं तवानघ 13,022.005c स्थविराणाम् अपि स्त्रीणां बाधते मैथुनज्वरः 13,022.005d*0202_01 अविश्वसन् न व्यसनी नातिसक्तो ऽप्रवासकः 13,022.005d*0202_02 विद्वान् सुशीलः पुरुषः सदारः सुखम् अश्नुते 13,022.006a तुष्टः पितामहस् ते ऽद्य तथा देवाः सवासवाः 13,022.006c स त्वं येन च कार्येण संप्राप्तो भगवान् इह 13,022.007a प्रेषितस् तेन विप्रेण कन्यापित्रा द्विजर्षभ 13,022.007b*0203_01 निकृतिः स्त्री भोगपरा प्रियवादाप्रवासनात् 13,022.007b*0203_02 रक्ष्यते च कुचेलाद्यैर् अप्रसङ्गानुवर्तनैः 13,022.007b*0203_03 अपर्वास्व् अनिषिद्धासु रात्रिष्व् अप्य् अनृतौ व्रजेत् 13,022.007b*0203_04 रात्रौ च नातिनियमो न वै ह्य् अनियमो भवेत् 13,022.007c तवोपदेशं कर्तुं वै तच् च सर्वं कृतं मया 13,022.008a क्षेमी गमिष्यसि गृःठश्रमश् च न भविष्यति 13,022.008c कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति 13,022.009a काम्यया पृष्टवांस् त्वं मां ततो व्याहृतम् उत्तरम् 13,022.009c अनतिक्रमणीयैषा कृत्स्नैर् लोकैस् त्रिभिः सदा 13,022.010a गच्छस्व सुकृतं कृत्वा किं वान्यच् छ्रोतुम् इच्छसि 13,022.010c यावद् ब्रवीमि विप्रर्षे अष्टावक्र यथातथम् 13,022.011a ऋषिणा प्रसादिता चास्मि तव हेतोर् द्विजर्षभ 13,022.011c तस्य संमाननार्थं मे त्वयि वाक्यं प्रभाषितम् 13,022.012a श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः 13,022.012c अनुज्ञातस् तया चापि स्वगृहं पुनर् आव्रजत् 13,022.013a गृहम् आगम्य विश्रान्तः स्वजनं प्रतिपूज्य च 13,022.013c अभ्यगच्छत तं विप्रं न्यायतः कुरुनन्दन 13,022.014a पृष्टश् च तेन विप्रेण दृष्टं त्व् एतन् निदर्शनम् 13,022.014c प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना 13,022.015a भवताहम् अनुज्ञातः प्रस्थितो गन्धमादनम् 13,022.015c तस्य चोत्तरतो देशे दृष्टं तद् दैवतं महत् 13,022.016a तया चाहम् अनुज्ञातो भवांश् चापि प्रकीर्तितः 13,022.016c श्रावितश् चापि तद् वाक्यं गृहम् अभ्यागतः प्रभो 13,022.017a तम् उवाच ततो विप्रः प्रतिगृह्णीष्व मे सुताम् 13,022.017c नक्षत्रतिथिसंयोगे पात्रं हि परमं भवान् 13,022.018 भीष्म उवाच 13,022.018a अष्टावक्रस् तथेत्य् उक्त्वा प्रतिगृह्य च तां प्रभो 13,022.018c कन्यां परमधर्मात्मा प्रीतिमांश् चाभवत् तदा 13,022.019a कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम् 13,022.019c उवास मुदितस् तत्र आश्रमे स्वे गतज्वरः 13,022.019d@007_0000 युधिष्ठिरः 13,022.019d@007_0001 वैश्ययोन्यां समुत्पन्नाः शूद्रयोन्यां तथैव च 13,022.019d@007_0002 ब्रह्मर्षय इति प्रोक्ताः पुराणा द्विजसत्तमाः 13,022.019d@007_0003 कथम् एतन् महाराज तत्त्वं शंसितुम् अर्हसि 13,022.019d@007_0004 भीष्मः 13,022.019d@007_0004 विरुद्धम् इह पश्यामि वियोनौ ब्राह्मणो भवेत् 13,022.019d@007_0005 अलं कौतूहलेनात्र निबोध त्वं युधिष्ठिर 13,022.019d@007_0006 शुभेतरं शुभं वापि न चिन्तयितुम् अर्हसि 13,022.019d@007_0007 ईशन्त्य् आत्मन इत्य् एतद् गतिश् चैषां न सज्जते 13,022.019d@007_0008 ब्रह्मभूयांस इत्य् एव ऋषयः श्रुतिचोदिताः 13,022.019d@007_0009 निन्द्या न चैते राजेन्द्र प्रमाणं हि प्रमाणिनाम् 13,022.019d@007_0010 लोको ऽनुमन्यते चैतान् प्रमाणं ह्य् अत्र वै तपः 13,022.019d@007_0011 एवं महात्मभिस् तात तपोज्ञानसमन्वितैः 13,022.019d@007_0012 प्रवर्तितानि कार्याणि प्रमाणान्य् एव सत्तम 13,022.019d@007_0013 भार्याश् चतस्रो राजेन्द्र ब्राह्मणस्य स्वधर्मतः 13,022.019d@007_0014 ब्राह्मणी क्षत्रिया वैश्या शूद्रा च भरतर्षभ 13,022.019d@007_0015 राज्ञां तु क्षत्रिया वैश्या शूद्रा च भरतर्षभ 13,022.019d@007_0016 वैश्यस्य वैश्या विहिता शूद्रा च भरतर्षभ 13,022.019d@007_0017 शूद्रस्यैका स्मृता भार्या प्रतिलोमे तु संकरः 13,022.019d@007_0018 शूद्रायास् तु नरश्रेष्ठ चत्वारः पतयः स्मृताः 13,022.019d@007_0019 वर्णोत्तमायास् तु पतिः सवर्णस् त्व् एक एव सः 13,022.019d@007_0020 द्वौ क्षत्रियाया विहितौ ब्राह्मणः क्षत्रियस् तथा 13,022.019d@007_0021 वैश्यायास् तु नरश्रेष्ठ विहिताः पतयस् त्रयः 13,022.019d@007_0022 सवर्णः क्षत्रियश् चैव ब्राह्मणश् च विशां पते 13,022.019d@007_0023 एवं विधिम् अनुस्मृत्य ततस् ते ऋषिभिः पुरा 13,022.019d@007_0024 उत्पादिता महात्मानः पुत्रा ब्रह्मर्षयः पुरा 13,022.019d@007_0025 पुराणाभ्याम् ऋषिभ्यां तु मित्रेण वरुणेन च 13,022.019d@007_0026 वसिष्ठो ऽथ तथागस्त्यो बर्हिषद्भिस् तथैव च 13,022.019d@007_0027 कक्षीवान् आर्ष्टिषेणश् च पुरुषः कक्ष एव च 13,022.019d@007_0028 मामतेयस्य वै पुत्रा गौतमस्यात्मजाः स्मृताः 13,022.019d@007_0029 वत्सप्रियश् च भगवान् स्थूलरश्मिस् तथाक्षणिः 13,022.019d@007_0030 गौतमस्यैव तनया ये दास्यां जनिता ह्य् उत 13,022.019d@007_0031 कपिंजलादो ब्रह्मर्षिश् चण्डाल्याम् उदपद्यत 13,022.019d@007_0032 वैनतेयस् तथा पक्षी तुर्यायां च वसिष्ठतः 13,022.019d@007_0033 प्रसादाच् च वसिष्ठस्य शुल्काभ्युपगमेन च 13,022.019d@007_0034 अदृश्यन्त्याः पिता वैश्यो नाम्ना चित्रमुखः पुरा 13,022.019d@007_0035 ब्राह्मणत्वम् अनुप्राप्तो ब्रह्मर्षित्वं च कौरव 13,022.019d@007_0036 वैश्यश् चित्रमुखः कन्यां वसिष्ठतनयस्य वै 13,022.019d@007_0037 शुभां प्रादाद् यतो जातो ब्रह्मर्षिस् तु पराशरः 13,022.019d@007_0038 तथैव दाशकन्यायां सत्यवत्यां महान् ऋषिः 13,022.019d@007_0039 पराशरात् प्रसूतश् च व्यासो योगमयो मुनिः 13,022.019d@007_0040 विभण्डकस्य मृग्यां च तपोयोगात्मको मुनिः 13,022.019d@007_0041 ऋश्यशृङ्गः समुत्पन्नो ब्रह्मचारी महायशाः 13,022.019d@007_0042 शाङ्गर्यां च मन्दपालस्य चत्वारो ब्रह्मवादिनः 13,022.019d@007_0043 जाता ब्रह्मर्षयः पुण्या यैः स्तुतो हव्यवाहनः 13,022.019d@007_0044 द्रोणश् च स्तम्बमित्रश् च शारिसृक्वश् च बुद्धिमान् 13,022.019d@007_0045 जरितारिश् च विख्याताश् चत्वारः सूर्यसंनिभाः 13,022.019d@007_0046 महर्षेः कालवृक्षस्य शकुन्त्याम् एव जज्ञिवान् 13,022.019d@007_0047 हिरण्यहस्तो भगवान् महर्षिः काञ्चनप्रभः 13,022.019d@007_0048 पावकात् तात संभूता मनसा च महर्षयः 13,022.019d@007_0049 पितामहस्य राजेन्द्र पुलस्त्यपुलहादयः 13,022.019d@007_0050 सवर्णश् चापि राजर्षिः सवर्णायाम् अजायत 13,022.019d@007_0051 मृण्मय्यां भरतश्रेष्ठ आदित्येन विवस्वता 13,022.019d@007_0052 शाण्डिल्यश् चाग्नितो जातः काश्यपस्यात्मजः प्रभुः 13,022.019d@007_0053 शरद्वतः शरस्तम्बात् कृपश् च कृपया सह 13,022.019d@007_0054 पद्माच् च जज्ञे राजेन्द्र सोमपस्य महात्मनः 13,022.019d@007_0055 रेणुश् च रेणुका चैव राममाता यशस्विनी 13,022.019d@007_0056 यमुनायां समुद्भूतः सोमकेन महात्मना 13,022.019d@007_0057 अर्कदत्तो महान् ऋषिः प्रथितः पृथिवीतले 13,022.019d@007_0058 अग्नेर् आहवनीयाच् च द्रुपदस्येन्द्रवर्चसः 13,022.019d@007_0059 धृष्टद्युम्नश् च संभूतो वेद्यां कृष्णा च भारत 13,022.019d@007_0060 व्याघ्रयोन्यां ततो जाता वसिष्ठस्य महात्मनः 13,022.019d@007_0061 एकोनविंशतिः पुत्राः ख्याता व्याघ्रपदादयः 13,022.019d@007_0062 मन्धश् च बादलोमश् च जाबालिश् च महान् ऋषिः 13,022.019d@007_0063 मन्युश् चैवोपमन्युश् च सेतुकर्णस् तथैव च 13,022.019d@007_0064 एते चान्ये च विख्याताः पृथिव्यां गोत्रतां गताः 13,022.019d@007_0065 विश्वकाशस्य राजर्षेर् ऐक्ष्वाकोस् तु महात्मनः 13,022.019d@007_0066 बालाश्वो नाम पुत्रो ऽभूच् छिखां भित्त्वा विनिःसृतः 13,022.019d@007_0067 मान्धाता चैव राजर्षिर् युवनाश्वेन धीमता 13,022.019d@007_0068 स्वयं धृतो ऽथ गर्भेण दिव्यास्त्रबलसंयुतः 13,022.019d@007_0069 गौरिकश् चापि राजर्षिश् चक्रवर्ती महायशाः 13,022.019d@007_0070 बाहुदायां समुत्पन्नो नद्यां राज्ञा सुबाहुना 13,022.019d@007_0071 भूमेश् च पुत्रो नरकः संवर्तश् चैव पुष्कलः 13,022.019d@007_0072 अद्भिश् चैव महातेजा ऋषिर् गार्ग्यो ह्य् अजायत 13,022.019d@007_0073 एते चान्ये च बहवो राजन्या ब्राह्मणास् तथा 13,022.019d@007_0074 प्रभावेनाभिसंभूता महर्षीणां महात्मनाम् 13,022.019d@007_0075 नासाध्यं तपसा तेषां विद्ययात्मगुणैः परैः 13,022.019d@007_0076 अस्मिन्न् अर्थे च मनुना गीतः श्लोको नराधिप 13,022.019d@007_0077 धर्मं प्रणयता राजंस् तं निबोध युधिष्ठिर 13,022.019d@007_0078 ऋषीणां च नदीनां च साधूनां च महात्मनाम् 13,022.019d@007_0079 प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च 13,022.019d@007_0080 तन् नात्र चिन्ता कर्तव्या महर्षीणां समुद्भवे 13,022.019d@007_0081 यथा सर्वगतो ह्य् अग्निस् तथा तेजो महात्मसु 13,022.019d@007A_0000 युधिष्ठिरः 13,022.019d@007A_0001 पुत्रैः कथं महाराज पुरुषस् तारितो भवेत् 13,022.019d@007A_0002 यावन् न लब्धवान् पुत्रम् अफलः पुरुषो नृप 13,022.019d@007A_0002 भीष्मः 13,022.019d@007A_0003 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,022.019d@007A_0004 नारदेन पुरा गीतं मार्कण्डेयाय पृच्छते 13,022.019d@007A_0005 पर्वतं नारदं चैव असितं देवलं च तम् 13,022.019d@007A_0006 आरणेयं च रैभ्यं च एतान् अत्रागतान् पुरा 13,022.019d@007A_0007 गङ्गायमुनयोर् मध्ये भोगवत्याः समागमे 13,022.019d@007A_0008 दृष्ट्वा पूर्वं समासीनान् मार्कण्डेयो ऽभ्यगच्छत 13,022.019d@007A_0009 ऋषयस् तु मुनिं दृष्ट्वा समुत्थायोन्मुखाः स्थिताः 13,022.019d@007A_0010 अर्चयित्वार्हतो विप्रं किं कुर्म इति चाब्रुवन् 13,022.019d@007A_0010 मार्कण्डेयः 13,022.019d@007A_0011 अयं समागमः सद्भिर् यत्नेनासादितो मया 13,022.019d@007A_0012 अत्र प्राप्स्यामि धर्माणाम् आचारस्य च निश्चयम् 13,022.019d@007A_0013 ऋजुः कृतयुगे धर्मस् तस्मिन् क्षीणे विमुह्यति 13,022.019d@007A_0014 युगे युगे महर्षिभ्यो धर्मम् इच्छामि वेदितुम् 13,022.019d@007A_0015 ऋषिभिर् नारदः प्रोक्तो ब्रूहि यत्रास्य संशयः 13,022.019d@007A_0016 धर्माधर्मेषु तत्त्वज्ञ त्वं हि च्छेत्तासि संशयान् 13,022.019d@007A_0017 ऋषिभ्यो ऽनुमतं वाक्यं नियोगान् नारदो ऽब्रवीत् 13,022.019d@007A_0018 सर्वधर्मार्थतत्त्वज्ञं मार्कण्डेयं ततो ऽब्रवीत् 13,022.019d@007A_0019 दीर्घायो तपसा दीप्त वेदवेदाङ्गतत्त्ववित् 13,022.019d@007A_0020 यत्र ते संशयो ब्रह्मन् समुत्पन्नः स उच्यताम् 13,022.019d@007A_0021 धर्मं लोकोपकारं वा यच् चान्यच् छ्रोतुम् इच्छसि 13,022.019d@007A_0022 मार्कण्डेयः 13,022.019d@007A_0022 तद् अहं कथयिष्यामि ब्रूहि त्वं सुमहातपः 13,022.019d@007A_0023 युगे युगे व्यतीते ऽस्मिन् धर्मसेतुः प्रणश्यति 13,022.019d@007A_0024 नारदः 13,022.019d@007A_0024 कथं धर्मच्छलेनाहं प्राप्नुयाम् इति मे मतिः 13,022.019d@007A_0025 आसीद् धर्मः पुरा विप्र चतुष्पादः कृते युगे 13,022.019d@007A_0026 ततो ह्य् अधर्मः कालेन प्रसूतः किं चिद् उन्नतः 13,022.019d@007A_0027 ततस् त्रेतायुगं नाम प्रवृत्तं धर्मदूषणम् 13,022.019d@007A_0028 तस्मिन् व्यतीते संप्राप्तं तृतीयं द्वापरं युगम् 13,022.019d@007A_0029 तदा धर्मस्य द्वौ पादाव् अधर्मो नाशयिष्यति 13,022.019d@007A_0030 द्वापरे तु परिक्षीणे नन्दिके समुपस्थिते 13,022.019d@007A_0031 लोकवृत्तं च धर्मं च उच्यमानं निबोध मे 13,022.019d@007A_0032 चतुर्थं नन्दिकं नाम धर्मपादाव् अशेषतः 13,022.019d@007A_0033 ततःप्रभृति जायन्ते क्षीणप्रज्ञायुषो नराः 13,022.019d@007A_0034 मार्कण्डेयः 13,022.019d@007A_0034 क्षीणप्राणधना लोके धर्माचारबहिष्कृताः 13,022.019d@007A_0035 एवं विलुलिते धर्मे लोके चाधर्मसंयुते 13,022.019d@007A_0036 नारदः 13,022.019d@007A_0036 चातुर्वर्ण्यस्य नियतं हव्यकव्यं नियच्छति 13,022.019d@007A_0037 मन्त्रपूतं सदा हव्यं कव्यं चैव न नश्यति 13,022.019d@007A_0038 प्रतिगृह्णन्ति तद् देवा दातुर् न्यायात् प्रयच्छतः 13,022.019d@007A_0039 सत्त्वयुक्तं च दाता च सर्वान् कामान् अवाप्नुयात् 13,022.019d@007A_0040 मार्कण्डेयः 13,022.019d@007A_0040 अवाप्तकामः स्वर्गे च महीयेत यथेप्सितम् 13,022.019d@007A_0041 चत्वारो ह्य् अथ ये वर्णा हव्यकव्यं प्रदास्यते 13,022.019d@007A_0042 नारदः 13,022.019d@007A_0042 मन्त्रहीनम् अपन्यायं तेषां दत्तं क्व गच्छति 13,022.019d@007A_0043 असुरान् गच्छते दत्तं विप्रइ रक्षांसि क्षत्रियैः 13,022.019d@007A_0044 मार्कण्डेयः 13,022.019d@007A_0044 वैश्यैः प्रेतानि वै दत्तं शूद्रैर् भूतानि गच्छति 13,022.019d@007A_0045 अथ वर्णावरे जाताश् चातुर्वर्ण्यापदेशिनः 13,022.019d@007A_0046 नारदः 13,022.019d@007A_0046 दास्यन्ति हव्यकव्यानि तेषां दत्तं क्व गच्छति 13,022.019d@007A_0047 वर्णावराणां भूतानां हव्यकव्यप्रदातृणाम् 13,022.019d@007A_0048 नैव देवा न पितरः प्रतिगृह्णन्ति तत् स्वयम् 13,022.019d@007A_0049 यातुधानाः पिशाचाश् च भूता ये चापि नैरृताः 13,022.019d@007A_0050 तेषां सा विहिता वृत्तिः पितृदैवतनिर्गता 13,022.019d@007A_0051 तेषां सर्वप्रदातॄणां हव्यकव्यं समाहिताः 13,022.019d@007A_0052 मार्कण्डेयः 13,022.019d@007A_0052 यत् प्रयच्छन्ति विधिवत् तद् वै भुञ्जन्ति देवताः 13,022.019d@007A_0053 श्रुतं वर्णावरे दत्तं हव्यं कव्यं च नारद 13,022.019d@007A_0054 नारदः 13,022.019d@007A_0054 संप्रयोगे च पुत्राणां कन्यानां च ब्रवीहि मे 13,022.019d@007A_0055 कन्याप्रदानं पुत्राणां स्त्रीणां संयोगम् एव च 13,022.019d@007A_0056 आनुपूर्व्यान् मया सम्यग् उच्यमानं निबोध मे 13,022.019d@007A_0057 जातमात्रा तु दातव्या कन्यका सदृशे वरे 13,022.019d@007A_0058 कालदत्तासु कन्यासु पिता धर्मेण युज्यते 13,022.019d@007A_0059 यस् तु पुष्पवतीं कन्यां बान्धवो न प्रयच्छति 13,022.019d@007A_0060 मासि मासि गते बन्धुस् तस्या भ्रौणघ्न्यम् आप्नुते 13,022.019d@007A_0061 यस् तु कन्यां गृहे रुन्ध्याद् ग्राम्यैर् भोगैर् विवर्जिताम् 13,022.019d@007A_0062 अवध्यातः स कन्याया बन्धुः प्राप्नोति भ्रूणहाम् 13,022.019d@007A_0063 दूषिता पाणिमात्रेण मृते भर्तरि दारिका 13,022.019d@007A_0064 संस्कारं लभते नारी द्वितीये सा पुनः पतौ 13,022.019d@007A_0065 पुनर् भूर् नाम सा कन्या सपुत्रा हव्यकव्यदा 13,022.019d@007A_0066 मार्कण्डेयः 13,022.019d@007A_0066 अदूष्या सा प्रसूतीषु प्रजानां दारकर्मणि 13,022.019d@007A_0067 या तु कन्या प्रसूयेत गर्भिणी या तु वा भवेत् 13,022.019d@007A_0068 अथ दारक्रियां भूयः सा भजेद् ऋषिसत्तम 13,022.019d@007A_0068 नारदः 13,022.019d@007A_0069 तत्त्वार्थनिश्चितं शब्दं कन्यका नयते ऽग्नये 13,022.019d@007A_0070 तस्मात् कुर्वन्ति वै भावं कुमार्यस् ता न कन्यकाः 13,022.019d@007A_0071 ब्रह्महत्यात्रिभागेन गर्भाधानविशोधिताम् 13,022.019d@007A_0072 मार्कण्डेयः 13,022.019d@007A_0072 गृह्णीयात् तां चतुर्भागं विशुद्धां सर्जनात् पुनः 13,022.019d@007A_0073 कथं कन्यासु ये जाता बन्धूनां दूषिताः सदा 13,022.019d@007A_0074 कस्य ते हव्यकव्यानि प्रदास्यन्ति महामुने 13,022.019d@007A_0074 नारदः 13,022.019d@007A_0075 कन्यायास् तु पितुः पुत्राः कानीना हव्यकव्यदाः 13,022.019d@007A_0076 मार्कण्डेयः 13,022.019d@007A_0076 अन्तर्वत्न्यास् तु यः पाणिं गृह्णीयात् स सहोढजः 13,022.019d@007A_0077 अथ येनाहितो गर्भः कन्यायां तत्र नारद 13,022.019d@007A_0078 नारदः 13,022.019d@007A_0078 कथं पुत्रफलं तस्य भवेद् एतत् प्रचक्ष्व मे 13,022.019d@007A_0079 धर्माचारेषु ते नित्यं दूषकाः कृतशोधनाः 13,022.019d@007A_0080 बीजं च नश्यते तेषां मोघचेष्टा भवन्ति ते 13,022.019d@007A_0080 मार्कण्डेयः 13,022.019d@007A_0081 अथ का चिद् भवेत् कन्या क्रीता दत्ता हृतापि वा 13,022.019d@007A_0082 नारदः 13,022.019d@007A_0082 कथं पुत्रकृतं तस्यास् तद् भवेद् ऋषिसत्तम 13,022.019d@007A_0083 क्रीता दत्ता हृता चैव या कन्या पाणिवर्जिता 13,022.019d@007A_0084 कौमारी नाम सा भार्या प्रसवेद् औरसान् सुतान् 13,022.019d@007A_0085 मार्कण्डेयः 13,022.019d@007A_0085 न पत्यर्थे शुभा प्रोक्ता तत्कर्मण्य् अपराजिते 13,022.019d@007A_0086 केन मङ्गलकृत्येषु विनियुज्यन्ति कन्यकाः 13,022.019d@007A_0087 नारदः 13,022.019d@007A_0087 एतद् इच्छामि विज्ञातुं तत्त्वेनेह महामुने 13,022.019d@007A_0088 नित्यं निवसते लक्ष्मीः कन्यकासु प्रतिष्ठिता 13,022.019d@007A_0089 शोभना शुभयोग्या च पूज्या मङ्गलकर्मसु 13,022.019d@007A_0090 आकरस्थं यथा रत्नं सर्वकामफलोपगम् 13,022.019d@007A_0091 तथा कन्या महालक्ष्मीः सर्वलोकस्य मङ्गलम् 13,022.019d@007A_0092 एवं कन्या परा लक्ष्मी रतिस् तोषश् च देहिनाम् 13,022.019d@007A_0093 महाकुलानां चारित्रं वृत्तेन निकषोपलम् 13,022.019d@007A_0094 आनयित्वा स्वकाद् वर्णात् कन्यकां यो भजेन् नरः 13,022.019d@007A_0095 दातारं हव्यकव्यानां पुत्रकं सा प्रसूयते 13,022.019d@007A_0096 साध्वी कुलं वर्धयति साध्वी पुष्टिर् गृहे परा 13,022.019d@007A_0097 मार्कण्डेयः 13,022.019d@007A_0097 साध्वी लक्ष्मी रतिः साक्षात् प्रतिष्ठा संततिस् तथा 13,022.019d@007A_0098 श्रुतं बहुविधं वृत्तं कन्यकानां महामते 13,022.019d@007A_0099 इच्छामि योषितां श्रोतुं धर्माधर्मं परिग्रहे 13,022.019d@007A_0099 नारदः 13,022.019d@007A_0100 अष्टौ भार्यागमा धर्म्या नराणां दारकर्मणि 13,022.019d@007A_0101 प्रेत्येह च हिता यास् तु सपुत्रा हव्यकव्यदाः 13,022.019d@007A_0102 साध्वी पाणिगृहीता या कौमारी पाणिवर्जिता 13,022.019d@007A_0103 भ्रातृभार्या स्वभार्येति प्रसूयेत् पुत्रम् औरसम् 13,022.019d@007A_0103 मार्कण्डेयः 13,022.019d@007A_0104 त्रयो भार्यागमा ज्ञाता यत्र धर्मो न नश्यति 13,022.019d@007A_0105 नारदः 13,022.019d@007A_0105 पञ्चान्याः पश्चिमा ब्रूहि भार्यास् तासां च ये सुताः 13,022.019d@007A_0106 सगोत्रभार्या क्रीता च परभार्या च कारिता 13,022.019d@007A_0107 गतागता च या भार्या आश्रमाद् आहृता च या 13,022.019d@007A_0108 एते भार्यागमाः पञ्च पुनर् भार्या भवन्ति याः 13,022.019d@007A_0109 मार्कण्डेयः 13,022.019d@007A_0109 एता भार्या नृणां गम्यास् तत्पुत्रा हव्यकव्यदाः 13,022.019d@007A_0110 श्रुता भार्याश् च पुत्राश् च विस्तरेण महामुने 13,022.019d@007A_0111 नारदः 13,022.019d@007A_0111 आश्रमस्थाः कथं नार्यो न दुष्यन्तीति ब्रूहि मे 13,022.019d@007A_0112 आश्रमस्थासु नारीषु बान्धवत्वं प्रणश्यति 13,022.019d@007A_0113 नष्टवंश्या भवन्त्य् एता बन्धूनाम् अथ भर्तृणाम् 13,022.019d@007A_0114 परदारा मुक्तदोषास् ता नार्यो ''श्रमसंस्थिताः 13,022.019d@007A_0115 स्वयम् ईशाः स्वदेहानां काम्यास् तद्गतमानसाः 13,022.019d@007A_0116 एवं नार्यो न दुष्यन्ति नराणां तत्प्रसूतिषु 13,022.019d@007A_0117 धर्मपत्न्यो भवन्त्य् एताः सपुत्रा हव्यकव्यदाः 13,022.019d@007A_0117 मार्कण्डेयः 13,022.019d@007A_0118 परस्य भार्या या पूर्वं मृते भर्तरि या पुनः 13,022.019d@007A_0119 नारदः 13,022.019d@007A_0119 अन्यं भजति भर्तारं ससुता असुता कथम् 13,022.019d@007A_0120 असूता वा प्रसूता वा गृहस्थानां परस्त्रियः 13,022.019d@007A_0121 परामृष्टेति ता वर्ज्या धर्माचारेषु दूषिताः 13,022.019d@007A_0122 न चासां हव्यकव्यानि प्रतिगृह्णन्ति देवताः 13,022.019d@007A_0123 मार्कण्डेयः 13,022.019d@007A_0123 यस् तासु जनयेत् पुत्रान् न तैः पुत्रम् अवाप्नुयात् 13,022.019d@007A_0124 परक्षेत्रेषु यो बीजं चापल्याद् विसृजेन् नरः 13,022.019d@007A_0125 नारदः 13,022.019d@007A_0125 कथं पुत्रफलं तस्य भवेत् तद् ऋषिसत्तम 13,022.019d@007A_0126 अस्वामिके परक्षेत्रे यो नरो बीजम् उत्सृजेत् 13,022.019d@007A_0127 स्वयंवृत्तो ''श्रमस्थायां तद् बीजं न विनश्यति 13,022.019d@007A_0128 परक्षेत्रेषु यो बीजं नरो दर्पात् समुत्सृजेत् 13,022.019d@007A_0129 क्षेत्रिकस्यैव तद् बीजं न बीजी लभते फलम् 13,022.019d@007A_0130 नातः परम् अधर्म्यं चाप्य् अयशस्यं तथोत्तरम् 13,022.019d@007A_0131 गर्भादीनां च बहुभिस् ताश् च त्याज्याः समेष्व् अपि 13,022.019d@007A_0131 मार्कण्डेयः 13,022.019d@007A_0132 अथ ये परदारेषु पुत्रा जायन्ति नारद 13,022.019d@007A_0133 नारदः 13,022.019d@007A_0133 कस्य ते बन्धुदायादा भवन्ति परमद्युते 13,022.019d@007A_0134 परदारेषु जायेते द्वौ पुत्रौ कुण्डगोलकौ 13,022.019d@007A_0135 जीवत्य् अथ पतौ कुण्डो मृते भर्तरि गोलकः 13,022.019d@007A_0136 ते च जाताः परक्षेत्रे देहिनां प्रेत्य चेह च 13,022.019d@007A_0137 दत्तानि हव्यकव्यानि नाशयन्त्य् अथ दातृणाम् 13,022.019d@007A_0138 पितुर् हि नरकायैते गोलकस् तु विशेषतः 13,022.019d@007A_0139 मार्कण्डेयः 13,022.019d@007A_0139 चण्डालतुल्यौ तज्जौ हि परत्रेह च नश्यतः 13,022.019d@007A_0140 कस्य ते गर्हिताः पुत्राः पितॄणां हव्यकव्यदाः 13,022.019d@007A_0141 नारदः 13,022.019d@007A_0141 यस्य क्षेत्रे प्रसूयन्ते यो वा tठजनयेत् सुतान् 13,022.019d@007A_0142 क्षेत्रिकश् चैव बीजी च द्वाव् एतौ निरयं गतौ 13,022.019d@007A_0143 न रक्षति हि यो दारान् परदारांश् च गच्छति 13,022.019d@007A_0144 गर्हितास् ते नरा नित्यं धर्माचारबहिष्कृताः 13,022.019d@007A_0145 मार्कण्डेयः 13,022.019d@007A_0145 कुण्डो भोक्ता च भोजी च कुत्सिताः पितृदैवतैः 13,022.019d@007A_0146 तथैते गर्हिताः पुत्रा हव्यकव्यानि नारद 13,022.019d@007A_0147 नारदः 13,022.019d@007A_0147 कस्य नित्यं प्रयच्छन्ति धर्मो वा तेषु किं फलम् 13,022.019d@007A_0148 यातुधानाः पिशाचाश् च प्रतिगृह्णन्ति तैर् हुतम् 13,022.019d@007A_0149 हव्यं कव्यं च तैर् दत्तं ये च भूता निशाचराः 13,022.019d@007A_0149 मार्कण्डेयः 13,022.019d@007A_0150 अथ ते राक्षसाः प्रीताः किं प्रयच्छन्ति दातृणाम् 13,022.019d@007A_0151 नारदः 13,022.019d@007A_0151 किं वा धर्मफलं तेषां भवेत् तद् ऋषिसत्तम 13,022.019d@007A_0152 न दत्तं नश्यते किं चित् सर्वभूतेषु दातृणाम् 13,022.019d@007A_0153 मार्कण्डेयः 13,022.019d@007A_0153 प्रेत्य चेह च तां पुष्टिम् उपाश्नन्ति प्रदायिनः 13,022.019d@007A_0154 अथ गोलककुण्डाभ्यां संततिर् या भविष्यति 13,022.019d@007A_0155 तयोर् ये बान्धवाः के चित् प्रदास्यन्ति कथं नु तत् 13,022.019d@007A_0155 नारदः 13,022.019d@007A_0156 साध्वीजाताः सुतास् तेषां तां वृत्तिम् अनुतिष्ठताम् 13,022.019d@007A_0157 प्रीणन्ति पितृदैवत्यं हव्यकव्यसमाहिताः 13,022.019d@007A_0158 एवं गोलककुण्डाभ्यां ये च वर्णापदेशिनः 13,022.019d@007A_0159 हव्यं कव्यं च शुद्धानां प्रतिगृह्णन्ति देवताः 13,022.019d@007A_0159 मार्कण्डेयः 13,022.019d@007A_0160 श्रुतं नराणां चापल्यं परस्त्रीषु प्रजायताम् 13,022.019d@007A_0161 नारदः 13,022.019d@007A_0161 प्रमदानां तु चापल्ये दोषम् इच्छामि वेदितुम् 13,022.019d@007A_0162 एकवर्णे ऽपि दोषं तु गमनं पूर्वकालिकम् 13,022.019d@007A_0163 धाता च समनुज्ञातो विष्णुना तत् तथाकरोत् 13,022.019d@007A_0164 भगलिङ्गे महाप्राज्ञ पूर्वम् एव प्रजापतिः 13,022.019d@007A_0165 ससर्ज ताभ्यां संयोगम् अनुज्ञातश् चकार सः 13,022.019d@007A_0166 अथ विष्णुप्रसादेन भगो दत्तवरः किल 13,022.019d@007A_0167 तेन चैव प्रसादेन सर्वांल् लोकान् उपाश्नुते 13,022.019d@007A_0168 तस्मात् तु पुरुषे दोषो ह्य् अधिको नात्र संशयः 13,022.019d@007A_0169 विना गर्भं सवर्णेषु न त्याज्या गमनात् स्त्रियः 13,022.019d@007A_0170 प्रायश्चित्तं यथान्यायं दण्डं कुर्यात् स पण्डितः 13,022.019d@007A_0171 श्वभिर् वा दशनं स्नानं सवनत्रितयं निशि 13,022.019d@007A_0172 भूमौ च भस्मशयनं दानं भोगविवर्जितम् 13,022.019d@007A_0173 दोषगौरवतः कालो द्रव्यगौरवम् एव च 13,022.019d@007A_0174 मर्यादा स्थापिता पूर्वम् इति तीर्थान्तरं गते 13,022.019d@007A_0175 तद् योषितां तु दीर्घायो नास्ति दोषो व्यतिक्रमे 13,022.019d@007A_0176 भगस्तीर्थान्तरे शुद्धो विष्णोस् तु वचनाद् इह 13,022.019d@007A_0177 रक्ष्याश् चैवान्यसंवादैर् अन्यगेहाद् विमोक्षणैः 13,022.019d@007A_0178 आसां शुद्धौ विशेषेण कर्मणां फलम् अश्नुते 13,022.019d@007A_0179 नैता वाच्या न वै वध्या न क्लेश्याः शुभम् इच्छता 13,022.019d@007A_0180 विष्णुप्रसादाद् इत्य् एव भगस्तीर्थान्तरं गतः 13,022.019d@007A_0181 मासि मासि रजस् तासां दुष्कृतान्य् अपकर्षति 13,022.019d@007A_0182 स्त्रियस् तोषकरा नॄणां स्त्रियस् तुष्टिप्रदाः सदा 13,022.019d@007A_0183 मार्कण्डेयः 13,022.019d@007A_0183 पुत्रसेतुप्रतिष्ठाश् च स्त्रियो लोके महाद्युते 13,022.019d@007A_0184 श्रुतं बलं प्रभावश् च योषितां मुनिसत्तम 13,022.019d@007A_0185 नारदः 13,022.019d@007A_0185 एकस्य बहुभार्यस्य धर्मम् इच्छामि वेदितुम् 13,022.019d@007A_0186 बहुभार्यासु सक्तस्य नारीभोगेषु देहिनः 13,022.019d@007A_0187 ऋतौ विमुच्यमानस्य सांनिध्ये भ्रूणहा स्मृतः 13,022.019d@007A_0188 वृद्धां वन्ध्यां सुव्रतां च मृतापत्याम् अपुष्पिणीम् 13,022.019d@007A_0189 कन्यां च बहुपुत्रां च वर्जयन् मुच्यते भयात् 13,022.019d@007A_0190 व्याधितो बन्धनस्थो वा प्रवासेष्व् अथ पर्वसु 13,022.019d@007A_0191 ऋतुकालेषु नारीणां भ्रूणहत्यां प्रमुञ्चति 13,022.019d@007A_0191 मार्कण्डेयः 13,022.019d@007A_0192 वेशनारीषु वै जाताः परप्रेष्यासु वा सुताः 13,022.019d@007A_0193 नारदः 13,022.019d@007A_0193 कस्य ते बन्धुदायादा भवन्ति हि महामुने 13,022.019d@007A_0194 पण्यस्त्रीषु प्रसूता ये यस्य स्त्री तस्य ते सुताः 13,022.019d@007A_0195 मार्कण्डेयः 13,022.019d@007A_0195 क्रयाच् च कृत्रिमाः पुत्राः प्रदानाच् चैव दत्रिमाः 13,022.019d@007A_0196 पण्यनारीष्व् अनियतः पुंसो ऽर्थो वर्तते ध्रुवम् 13,022.019d@007A_0197 अत्र चाहितगर्भायाः कस्य पुत्रं वदन्ति तम् 13,022.019d@007A_0197 नारदः 13,022.019d@007A_0198 तीर्थभूतासु नारीषु ज्ञायते यो ऽभिगच्छति 13,022.019d@007A_0199 मार्कण्डेयः 13,022.019d@007A_0199 ऋतौ तस्य भवेद् गर्भो यं वा नारी न शङ्कते 13,022.019d@007A_0200 नराणां त्यजतां भार्यां कामक्रोधाद् गुणान्विताम् 13,022.019d@007A_0201 नारदः 13,022.019d@007A_0201 अप्रसूतां प्रसूतां वा तेषां पृच्छामि निष्कृतिम् 13,022.019d@007A_0202 अपापां त्यजमानस्य साध्वीं मत्वैवम् आदितः 13,022.019d@007A_0203 आत्मवंशः स्वधर्मो वा त्यजतो निष्कृतिर् न तु 13,022.019d@007A_0204 यो नरस् त्यजते भार्यां पुष्पिणीम् अप्रसूतिकाम् 13,022.019d@007A_0205 स नष्टवंशः पितृभिर् युक्तस् त्यज्येत दैवतैः 13,022.019d@007A_0206 भार्याम् अपत्यसंजातां प्रसूतां पुत्रपौत्रिणीम् 13,022.019d@007A_0207 पुत्रदारपरित्यागी न संप्राप्नोति निष्कृतिम् 13,022.019d@007A_0208 एवं हि भार्यां त्यजतां नराणां नास्ति निष्कृतिः 13,022.019d@007A_0209 मार्कण्डेयः 13,022.019d@007A_0209 नार्हन्ति प्रमदास् त्यक्तुं पुत्रपौत्रप्रतिष्ठिताः 13,022.019d@007A_0210 कीदृशीं संत्यजन् भार्यां नरो दोषैर् न लिप्यते 13,022.019d@007A_0211 नारदः 13,022.019d@007A_0211 एतद् इच्छामि तत्त्वेन विज्ञातुम् ऋषिसत्तम 13,022.019d@007A_0212 मोक्षधर्मस्थितानां तु अन्योन्यम् अनुजानताम् 13,022.019d@007A_0213 भार्यापतीनां मुक्तानाम् अधर्मो न विधीयते 13,022.019d@007A_0214 अन्यसङ्गां गतापत्यां शूद्रगां परगामिनीम् 13,022.019d@007A_0215 परीक्ष्य त्यजमानानां नराणां नास्ति पातकम् 13,022.019d@007A_0216 पातके ऽपि तु भर्तव्यौ द्वौ तु माता पिता तथा 13,022.019d@007A_0216 मार्कण्डेयः 13,022.019d@007A_0217 भार्यायां व्यभिचारिण्यां नरस्य त्यजतो रुषा 13,022.019d@007A_0218 नारदः 13,022.019d@007A_0218 कथं धर्मो ऽप्य् अधर्मो वा भवतीह महामते 13,022.019d@007A_0219 अनृते ऽपि हि सत्ये वा यो नारीं दूषितां त्यजेत् 13,022.019d@007A_0220 अरक्षमाणः स्वां भार्यां नरो भवति भ्रूणहा 13,022.019d@007A_0221 अपत्यहेतोर् या नारी भर्तारम् अतिलङ्घयेत् 13,022.019d@007A_0222 लोलेन्द्रियेति सा रक्ष्या न संत्याज्या कथं चन 13,022.019d@007A_0223 नद्यश् च नार्यश् च समस्वभावा 13,022.019d@007A_0224 नैताः प्रदुष्यन्ति नरावगाढाः 13,022.019d@007A_0225 स्रोतांसि नद्या वहते निपातं 13,022.019d@007A_0226 नारी रजोभिः पुनर् एति शौचम् 13,022.019d@007A_0227 एवं नार्यो न दुष्यन्ति व्यभिचारे ऽपि भर्तृणाम् 13,022.019d@007A_0228 मासि मासि भवेत् त्यागस् ततः शुद्धा भवन्त्य् उत 13,022.019d@007A_0228 मार्कण्डेयः 13,022.019d@007A_0229 कानि तीर्थानि भगवन् नृणां देहाश्रितानि वै 13,022.019d@007A_0230 तानि वै शंस भगवन् याथातथ्येन पृच्छतः 13,022.019d@007A_0231 सर्वतीर्थेषु तीर्थज्ञ किं तीर्थं परमं नृणाम् 13,022.019d@007A_0232 यत्रोपस्पृश्य पूतात्मा नरो भवति नित्यशः 13,022.019d@007A_0232 नारदः 13,022.019d@007A_0233 देवर्षिपितृतीर्थानि ब्राह्मं मध्ये ऽथ वैष्णवम् 13,022.019d@007A_0234 नृणां तीर्थानि पञ्चाहुः पाणौ संनिहितानि वै 13,022.019d@007A_0235 आद्यतीर्थं तु तीर्थानां वैष्णवो भाग उच्यते 13,022.019d@007A_0236 यत्रोपस्पृश्य वर्णानां चतुर्णां वर्धते कुलम् 13,022.019d@007A_0237 मार्कण्डेयः 13,022.019d@007A_0237 पितृदैवतकार्याणि वर्धन्ते प्रेत्य चेह च 13,022.019d@007A_0238 नराणां कामवृत्तानां या नार्यो निरवग्रहाः 13,022.019d@007A_0239 यासाम् अभिग्रहो नास्ति ता मे कथय नारद 13,022.019d@007A_0239 नारदः 13,022.019d@007A_0240 वागुर् वेश्या नटी गोपी तान्तुकी तुन्नवायिकी 13,022.019d@007A_0241 मार्कण्डेयः 13,022.019d@007A_0241 नारी किराती शबरी नर्तकी चानभिग्रहा 13,022.019d@007A_0242 एतासु जाता नारीषु सर्ववर्णेषु ये सुताः 13,022.019d@007A_0243 नारदः 13,022.019d@007A_0243 तेषु के बन्धुदायादा भवन्ति ऋषिसत्तम 13,022.019d@007A_0244 य एताः परिगृह्णन्ति तेषाम् एव हि ते सुताः 13,022.019d@007A_0245 सर्वत्र तु प्रवृत्तासु बीजं नश्यति देहिनाम् 13,022.019d@007A_0245 मार्कण्डेयः 13,022.019d@007A_0246 सर्वस्त्रीषु प्रवृत्ताश् च साधुवेदविवर्जिताः 13,022.019d@007A_0247 मानवाः काण्डपृष्ठाश् च वेदमन्त्रबहिष्कृताः 13,022.019d@007A_0248 नियुक्ता हव्यकव्येषु तेषां दत्तं कथं भवेत् 13,022.019d@007A_0248 नारदः 13,022.019d@007A_0249 नार्हन्ति हव्यकव्यानि सावित्रीवर्जिता द्विजाः 13,022.019d@007A_0250 मार्कण्डेयः 13,022.019d@007A_0250 व्रात्येष्व् अन्नप्रदानं तद् यथा शूद्रेषु वै तथा 13,022.019d@007A_0251 धर्मेष्व् अधिकृतानां तु नराणां मुह्यते मनः 13,022.019d@007A_0252 नारदः 13,022.019d@007A_0252 कथं नु विघ्नो भवति एतद् इच्छामि वेदितुम् 13,022.019d@007A_0253 अर्थाश् च नार्यश् च समानम् एतच् 13,022.019d@007A_0254 छ्रेयांसि पुंसाम् इह मोहयन्ति 13,022.019d@007A_0255 रतिप्रमोदात् प्रमदा हरन्ति 13,022.019d@007A_0256 भोगैर् धनं चाप्य् उपहन्ति धर्मान् 13,022.019d@007A_0257 हव्यं कव्यं च धर्मात्मा सर्वं तच् छ्रोत्रियो ऽर्हति 13,022.019d@007A_0258 मार्कण्डेयः 13,022.019d@007A_0258 दत्तं हि श्रोत्रिये साधौ ज्वलिताग्नाव् इवाहुतिः 13,022.019d@007A_0259 श्रोत्रियाणां कुले जाता वेदार्थविदितात्मनाम् 13,022.019d@007A_0260 नारदः 13,022.019d@007A_0260 हित्वा कस्मात् त्रयीं विद्यां वार्तां वृत्तिम् उपाश्रिताः 13,022.019d@007A_0261 चातुर्वर्ण्यं पुरा न्यस्तं सुविद्वत्सु द्विजातिषु 13,022.019d@007A_0262 तस्माद् वर्णैः संविभज्या वृत्तिः संकरवर्जिता 13,022.019d@007A_0263 ये चान्ये श्रोत्रियाज् जाताः संस्कृताः पुत्रगृध्नुभिः 13,022.019d@007A_0264 मार्कण्डेयः 13,022.019d@007A_0264 पूर्वनिर्वाणनिर्वृत्तां जातां वृत्तिम् उपाश्रिताः 13,022.019d@007A_0265 नारदः 13,022.019d@007A_0265 असंस्कृताः श्रोत्रियजाः संस्कृता ज्ञानिनः कथम् 13,022.019d@007A_0266 असंस्कारो वैदिकश् च न मान्यः श्रोत्रियात्मजः 13,022.019d@007A_0267 शुद्धान्वयः श्रोत्रियस् तु स विद्वद्भिः समो ऽन्यथा 13,022.019d@007A_0268 अनधीयानपुत्राश् च वेदसंस्कारवर्जिताः 13,022.019d@007A_0269 तस्मात् ते वेदविज्ञापि विप्राः श्रुतिनिकारिणः 13,022.019d@007A_0270 ब्रह्मराशौ पुरा सृष्टा वेदसंस्कारसंस्कृताः 13,022.019d@007A_0271 मार्कण्डेयः 13,022.019d@007A_0271 तस्मात् तेष्व् एव ते जाताः साधवः कुलधारिणः 13,022.019d@007A_0272 स्वयं क्रीतासु प्रेष्यासु प्रसूयन्ते तु ये नराः 13,022.019d@007A_0273 कस्य नार्यः सुताश् चैव भवन्ति ऋषिसत्तम 13,022.019d@007A_0273 नारदः 13,022.019d@007A_0274 स्वदास्यां यो नरो मोहात् प्रसूयेत स पापकृत् 13,022.019d@007A_0275 इहापि निन्दितः प्रेत्य अपत्यं प्रेष्यतां नयेत् 13,022.019d@007A_0276 सा तस्य भार्या पुत्रा ये हव्यकव्यप्रदास् तु ते 13,022.019d@007A_0277 तस्या ये बान्धवाः के चिद् विषक्ताः प्रेष्यतां गताः 13,022.019d@007A_0278 सर्वे तस्यास् तु संबन्धान् मुच्यन्ते प्रेष्यकर्मसु 13,022.019d@007A_0279 एतत् ते कथितं सर्वं यद् अभिव्याहृतं त्वया 13,022.019d@007A_0280 मार्कण्डेयः 13,022.019d@007A_0280 अथ वा संशयः कश् चिद् भूयः संप्रष्टुम् अर्हसि 13,022.019d@007A_0281 अमिथ्यादर्शनो लोके नारदः सर्वकोविदः 13,022.019d@007A_0282 भीष्मः 13,022.019d@007A_0282 प्रत्यक्षदर्शी लोकानां स्वयंभूर् इव सत्तमः 13,022.019d@007A_0283 इति संभाष्य ऋषिभिर् मार्कण्डेयो महातपाः 13,022.019d@007A_0284 नारदं चापि सत्कृत्य तेन चैवाभिसत्कृतः 13,022.019d@007A_0285 आमन्त्रयित्वा ऋषिभिः प्रययाव् आश्रमं मुनिः 13,022.019d@007A_0286 ऋषयश् चापि तीर्थानां परिचर्यां प्रचक्रमुः 13,022.019d@007A_0287 सुक्षेत्रबीजसंस्कारविशुद्धो ब्रह्मचर्यया 13,022.019d@007A_0288 नित्यनैमित्तिकात् स्नातो मनःशुद्ध्या च शुध्यति 13,023.001 युधिष्ठिर उवाच 13,023.001a किम् आहुर् भरतश्रेष्ठ पात्रं विप्राः सनातनम् 13,023.001c ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाप्य् अलिङ्गिनम् 13,023.002 भीष्म उवाच 13,023.002a स्ववृत्तिम् अभिपन्नाय लिङ्गिने वेतराय वा 13,023.002c देयम् आहुर् महाराज उभाव् एतौ तपस्विनौ 13,023.003 युधिष्ठिर उवाच 13,023.003a श्रद्धया परया पूतो यः प्रयच्छेद् द्विजातये 13,023.003c हव्यं कव्यं तथा दानं को दोषः स्यात् पितामह 13,023.003d*0204_00 भीष्मः 13,023.003d*0204_01 ब्राह्मणाः पात्रभूताश् च शुद्धा नैवं पितृष्व् इह 13,023.004 भीष्म उवाच 13,023.004a श्रद्धापूतो नरस् तात दुर्दान्तो ऽपि न संशयः 13,023.004c पूतो भवति सर्वत्र किं पुनस् त्वं महीपते 13,023.005 युधिष्ठिर उवाच 13,023.005a न ब्राह्मणं परीक्षेत दैवेषु सततं नरः 13,023.005c कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः 13,023.006 भीष्म उवाच 13,023.006a न ब्राह्मणः साधयते हव्यं दैवात् प्रसिध्यति 13,023.006c देवप्रसादाद् इज्यन्ते यजमाना न संशयः 13,023.007a ब्राह्मणा भरतश्रेष्ठ सततं ब्रह्मवादिनः 13,023.007c मार्कण्डेयः पुरा प्राह इह लोकेषु बुद्धिमान् 13,023.008 युधिष्ठिर उवाच 13,023.008a अपूर्वो ऽप्य् अथ वा विद्वान् संबन्धी वाथ यो भवेत् 13,023.008c तपस्वी यज्ञशीलो वा कथं पात्रं भवेत् तु सः 13,023.009 भीष्म उवाच 13,023.009a कुलीनः कर्मकृद् वैद्यस् तथा चाप्य् आनृशंस्यवान् 13,023.009c ह्रीमान् ऋजुः सत्यवादी पात्रं पूर्वे च ते त्रयः 13,023.010a तत्रेदं शृणु मे पार्थ चतुर्णां तेजसां मतम् 13,023.010c पृथिव्याः काश्यपस्याग्नेर् मार्कण्डेयस्य चैव हि 13,023.011 पृथिव्य् उवाच 13,023.011a यथा महार्णवे क्षिप्तः क्षिप्रं लोष्टो विनश्यति 13,023.011c तथा दुश्चरितं सर्वं त्रय्य् आवृत्त्या विनश्यति 13,023.012 काश्यप उवाच 13,023.012a सर्वे च वेदाः सह षड्भिर् अङ्गैः; सांख्यं पुराणं च कुले च जन्म 13,023.012c नैतानि सर्वाणि गतिर् भवन्ति; शीलव्यपेतस्य नरस्य राजन् 13,023.013 अग्निर् उवाच 13,023.013a अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम् 13,023.013c ब्रह्मन् स तेनाचरते ब्रह्महत्यां; लोकास् तस्य ह्य् अन्तवन्तो भवन्ति 13,023.014 मार्कण्डेय उवाच 13,023.014a अश्वमेधसहस्रं च सत्यं च तुलया धृतम् 13,023.014c नाभिजानामि यद्य् अस्य सत्यस्यार्धम् अवाप्नुयात् 13,023.014d*0205_01 अश्वमेधसहस्राद् धि सत्यम् एव विशिष्यते 13,023.015 भीष्म उवाच 13,023.015a इत्य् उक्त्वा ते जग्मुर् आशु चत्वारो ऽमिततेजसः 13,023.015c पृथिवी काश्यपो ऽग्निश् च प्रकृष्टायुश् च भार्गवः 13,023.016 युधिष्ठिर उवाच 13,023.016a यद् इदं ब्राह्मणा लोके व्रतिनो भुञ्जते हविः 13,023.016c भुक्तं ब्राह्मणकामाय कथं तत् सुकृतं भवेत् 13,023.017 भीष्म उवाच 13,023.017a आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः 13,023.017c भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते 13,023.018 युधिष्ठिर उवाच 13,023.018a अनेकान्तं बहुद्वारं धर्मम् आहुर् मनीषिणः 13,023.018c किं निश्चितं भवेत् तत्र तन् मे ब्रूहि पितामह 13,023.019 भीष्म उवाच 13,023.019a अहिंसा सत्यम् अक्रोध आनृशंस्यं दमस् तथा 13,023.019c आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् 13,023.020a ये तु धर्मं प्रशंसन्तश् चरन्ति पृथिवीम् इमाम् 13,023.020c अनाचरन्तस् तद् धर्मं संकरे निरताः प्रभो 13,023.021a तेभ्यो रत्नं हिरण्यं वा गाम् अश्वान् वा ददाति यः 13,023.021c दश वर्षाणि विष्ठां स भुङ्क्ते निरयम् आश्रितः 13,023.022a मेदानां पुल्कसानां च तथैवान्तावसायिनाम् 13,023.022c कृतं कर्माकृतं चापि रागमोहेन जल्पताम् 13,023.023a वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे 13,023.023c ददतीह न राजेन्द्र ते लोकान् भुञ्जते ऽशुभान् 13,023.024 युधिष्ठिर उवाच 13,023.024a किं परं ब्रह्मचर्यस्य किं परं धर्मलक्षणम् 13,023.024c किं च श्रेष्ठतमं शौचं तन् मे ब्रूहि पितामह 13,023.025 भीष्म उवाच 13,023.025a ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम् 13,023.025c मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम् 13,023.026 युधिष्ठिर उवाच 13,023.026a कस्मिन् काले चरेद् धर्मं कस्मिन् काले ऽर्थम् आचरेत् 13,023.026c कस्मिन् काले सुखी च स्यात् तन् मे ब्रूहि पितामह 13,023.027 भीष्म उवाच 13,023.027a काल्यम् अर्थं निषेवेत ततो धर्मम् अनन्तरम् 13,023.027c पश्चात् कामं निषेवेत न च गच्छेत् प्रसङ्गिताम् 13,023.028a ब्राह्मणांश् चाभिमन्येत गुरूंश् चाप्य् अभिपूजयेत् 13,023.028c सर्वभूतानुलोमश् च मृदुशीलः प्रियंवदः 13,023.029a अधिकारे यद् अनृतं राजगामि च पैशुनम् 13,023.029c गुरोश् चालीककरणं समं तद् ब्रह्महत्यया 13,023.030a प्रहरेन् न नरेन्द्रेषु न गां हन्यात् तथैव च 13,023.030c भ्रूणहत्यासमं चैतद् उभयं यो निषेवते 13,023.031a नाग्निं परित्यजेज् जातु न च वेदान् परित्यजेत् 13,023.031c न च ब्राह्मणम् आक्रोशेत् समं तद् ब्रह्महत्यया 13,023.032 युधिष्ठिर उवाच 13,023.032a कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम् 13,023.032c कीदृशानां च भोक्तव्यं तन् मे ब्रूहि पितामह 13,023.033 भीष्म उवाच 13,023.033a अक्रोधना धर्मपराः सत्यनित्या दमे रताः 13,023.033c तादृशाः साधवो विप्रास् तेभ्यो दत्तं महाफलम् 13,023.034a अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः 13,023.034c सर्वभूतहिता मैत्रास् तेभ्यो दत्तं महाफलम् 13,023.035a अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः 13,023.035c स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम् 13,023.036a साङ्गांश् च चतुरो वेदान् यो ऽधीयीत द्विजर्षभः 13,023.036c षड्भ्यो निवृत्तः कर्मभ्यस् तं पात्रम् ऋषयो विदुः 13,023.037a ये त्व् एवंगुणजातीयास् तेभ्यो दत्तं महाफलम् 13,023.037c सहस्रगुणम् आप्नोति गुणार्हाय प्रदायकः 13,023.038a प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः 13,023.038c तारयेत कुलं कृत्स्नम् एको ऽपीह द्विजर्षभः 13,023.039a गाम् अश्वं वित्तम् अन्नं वा तद्विधे प्रतिपादयेत् 13,023.039c द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति 13,023.040a तारयेत कुलं कृत्स्नम् एको ऽपीह द्विजोत्तमः 13,023.040c किम् अङ्ग पुनर् एकं वै तस्मात् पात्रं समाचरेत् 13,023.040d*0206_01 तृप्ते तृप्ताः सर्वदेवाः पितरो मुनयो ऽपि च 13,023.041a निशम्य च गुणोपेतं ब्राह्मणं साधुसंमतम् 13,023.041c दूराद् आनाययेत् कृत्ये सर्वतश् चाभिपूजयेत् 13,024.001 युधिष्ठिर उवाच 13,024.001a श्राद्धकाले च दैवे च धर्मे चापि पितामह 13,024.001c इच्छामीह त्वयाख्यातं विहितं यत् सुरर्षिभिः 13,024.002 भीष्म उवाच 13,024.002a दैवं पूर्वाह्णिके कुर्याद् अपराह्णे तु पैतृकम् 13,024.002c मङ्गलाचारसंपन्नः कृतशौचः प्रयत्नवान् 13,024.003a मनुष्याणां तु मध्याह्ने प्रदद्याद् उपपत्तितः 13,024.003c कालहीनं तु यद् दानं तं भागं रक्षसां विदुः 13,024.004a लङ्घितं चावलीढं च कलिपूर्वं च यत् कृतम् 13,024.004c रजस्वलाभिर् दृष्टं च तं भागं रक्षसां विदुः 13,024.005a अवघुष्टं च यद् भुक्तम् अव्रतेन च भारत 13,024.005c परामृष्टं शुना चैव तं भागं रक्षसां विदुः 13,024.006a केशकीटावपतितं क्षुतं श्वभिर् अवेक्षितम् 13,024.006c रुदितं चावधूतं च तं भागं रक्षसां विदुः 13,024.007a निरोंकारेण यद् भुक्तं सशस्त्रेण च भारत 13,024.007c दुरात्मना च यद् भुक्तं तं भागं रक्षसां विदुः 13,024.008a परोच्छिष्टं च यद् भुक्तं परिभुक्तं च यद् भवेत् 13,024.008c दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः 13,024.009a गर्हितं निन्दितं चैव परिविष्टं समन्युना 13,024.009c दैवं वाप्य् अथ वा पैत्र्यं तं भागं रक्षसां विदुः 13,024.010a मन्त्रहीनं क्रियाहीनं यच् छ्राद्धं परिविष्यते 13,024.010c त्रिभिर् वर्णैर् नरश्रेष्ठ तं भागं रक्षसां विदुः 13,024.011a आज्याहुतिं विना चैव यत् किं चित् परिविष्यते 13,024.011c दुराचारैश् च यद् भुक्तं तं भागं रक्षसां विदुः 13,024.012a ये भागा रक्षसां प्रोक्तास् त उक्ता भरतर्षभ 13,024.012c अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु 13,024.013a यावन्तः पतिता विप्रा जडोन्मत्तास् तथैव च 13,024.013c दैवे वाप्य् अथ वा पित्र्ये राजन् नार्हन्ति केतनम् 13,024.014a श्वित्री कुष्ठी च क्लीबश् च तथा यक्ष्महतश् च यः 13,024.014c अपस्मारी च यश् चान्धो राजन् नार्हन्ति सत्कृतिम् 13,024.015a चिकित्सका देवलका वृथानियमधारिणः 13,024.015c सोमविक्रयिणश् चैव श्राद्धे नार्हन्ति केतनम् 13,024.016a गायना नर्तकाश् चैव प्लवका वादकास् तथा 13,024.016c कथका योधकाश् चैव राजन् नार्हन्ति केतनम् 13,024.017a होतारो वृषलानां च वृषलाध्यापकास् तथा 13,024.017c तथा वृषलशिष्याश् च राजन् नार्हन्ति केतनम् 13,024.018a अनुयोक्ता च यो विप्रो अनुयुक्तश् च भारत 13,024.018c नार्हतस् ताव् अपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ 13,024.019a अग्रणीर् यः कृतः पूर्वं वर्णावरपरिग्रहः 13,024.019c ब्राह्मणः सर्वविद्यो ऽपि राजन् नार्हति केतनम् 13,024.020a अनग्नयश् च ये विप्रा मृतनिर्यातकाश् च ये 13,024.020c स्तेनाश् च पतिताश् चैव राजन् नार्हन्ति केतनम् 13,024.021a अपरिज्ञातपूर्वाश् च गणपूर्वाश् च भारत 13,024.021c पुत्रिकापूर्वपुत्राश् च श्राद्धे नार्हन्ति केतनम् 13,024.022a ऋणकर्ता च यो राजन् यश् च वार्धुषिको द्विजः 13,024.022c प्राणिविक्रयवृत्तिश् च राजन् नार्हन्ति केतनम् 13,024.023a स्त्रीपूर्वाः काण्डपृष्ठाश् च यावन्तो भरतर्षभ 13,024.023c अजपा ब्राह्मणाश् चैव श्राद्धे नार्हन्ति केतनम् 13,024.024a श्राद्धे दैवे च निर्दिष्टा ब्राह्मणा भरतर्षभ 13,024.024c दातुः प्रतिग्रहीतुश् च शृणुष्वानुग्रहं पुनः 13,024.025a चीर्णव्रता गुणैर् युक्ता भवेयुर् ये ऽपि कर्षकाः 13,024.025c सावित्रीज्ञाः क्रियावन्तस् ते राजन् केतनक्षमाः 13,024.026a क्षात्रधर्मिणम् अप्य् आजौ केतयेत् कुलजं द्विजम् 13,024.026c न त्व् एव वणिजं तात श्राद्धेषु परिकल्पयेत् 13,024.027a अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत् 13,024.027c अस्तेनश् चातिथिज्ञश् च स राजन् केतनक्षमः 13,024.028a सावित्रीं जपते यस् तु त्रिकालं भरतर्षभ 13,024.028b*0207_01 राजप्रेष्यो ऽपि सावित्रीं जपन् नित्यं समाहितः 13,024.028c भिक्षावृत्तिः क्रियावांश् च स राजन् केतनक्षमः 13,024.028d*0208_01 माता पात्रं पिता पात्रं पात्रं क्षीणाश् च बान्धवाः 13,024.028d*0208_02 दीनः पात्रं व्रती पात्रं पात्रं वृत्तैर् अलंकृतम् 13,024.029a उदितास्तमितो यश् च तथैवास्तमितोदितः 13,024.029c अहिंस्रश् चाल्पदोषश् च स राजन् केतनक्षमः 13,024.030a अकल्कको ह्य् अतर्कश् च ब्राह्मणो भरतर्षभ 13,024.030c ससंज्ञो भैक्ष्यवृत्तिश् च स राजन् केतनक्षमः 13,024.031a अव्रती कितवः स्तेनः प्राणिविक्रय्य् अथो वणिक् 13,024.031c पश्चाच् च पीतवान् सोमं स राजन् केतनक्षमः 13,024.032a अर्जयित्वा धनं पूर्वं दारुणैः कृषिकर्मभिः 13,024.032c भवेत् सर्वातिथिः पश्चात् स राजन् केतनक्षमः 13,024.033a ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच् चार्जितं धनम् 13,024.033c अदेयं पितृदेवेभ्यो यच् च क्लैब्याद् उपार्जितम् 13,024.034a क्रियमाणे ऽपवर्गे तु यो द्विजो भरतर्षभ 13,024.034c न व्याहरति यद् युक्तं तस्याधर्मो गवानृतम् 13,024.035a श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा 13,024.035c सोमक्षयश् च मांसं च यद् आरण्यं युधिष्ठिर 13,024.035d*0209_01 मुहूर्तानां त्रयं पूर्वम् अह्नः प्रातर् इति स्मृतम् 13,024.035d*0209_02 जपध्यानादिभिस् तस्मिन् विप्रैः कार्यं शुभव्रतम् 13,024.035d*0209_03 संगवाख्यं त्रिभागं तु मध्याह्नस् त्रिमुहूर्तकः 13,024.035d*0209_04 लौकिकं संगवे ऽर्धं च स्नानादि ह्य् अथ मध्यमे 13,024.035d*0209_05 चतुर्थम् अपराह्णं तु त्रिमुहूर्तं तु पित्र्यकम् 13,024.035d*0209_06 सायाह्नस् त्रिमुहूर्तं च मध्यमं कविभिः स्मृतम् 13,024.035d*0209_07 चतुर्थे त्व् अपराह्णाख्ये श्राद्धं कुर्यात् सदा नृप 13,024.035d*0209_08 प्रागुदीचीमुखा विप्रा विश्वेदेवाश् च दक्षिणाः 13,024.035d*0209_09 श्रावितेषु सुतृप्तेषु पिण्डं दद्यात् सदक्षिणम् 13,024.036a श्राद्धापवर्गे विप्रस्य स्वधा वै स्वदिता भवेत् 13,024.036c क्षत्रियस्याप्य् अथो ब्रूयात् प्रीयन्तां पितरस् त्व् इति 13,024.037a अपवर्गे तु वैश्यस्य श्राद्धकर्मणि भारत 13,024.037c अक्षय्यम् अभिधातव्यं स्वस्ति शूद्रस्य भारत 13,024.038a पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते 13,024.038c एतद् एव निरोंकारं क्षत्रियस्य विधीयते 13,024.038d*0210_01 गोहिंसायां चतुर्भागं पूर्वं विप्रादिकेतनः 13,024.038d*0210_02 वर्णावरेषु भुञ्जानं क्रमाच् छूद्रे चतुर्गुणम् 13,024.038d*0210_03 नान्यत्र ब्राह्मणो ब्रूयात् पूर्वं विप्रेण केतितः 13,024.038d*0210_04 अभोजने च दोषः स्याद् वर्जयेच् छूद्रकेतनम् 13,024.038d*0210_05 शूद्रान्नरसपुष्टाङ्गो द्विजो नोर्ध्वां गतिं लभेत् 13,024.038d*0210_06 अशुचिर् नैव चाश्नीयान् नास्तिको मानवर्जितः 13,024.038d*0210_07 न पूर्वं लङ्घयेल् लोभाद् एकवर्णो ऽपि पार्थिव 13,024.038d*0210_08 विप्राः स्मृता भूमिदेवा उपकुर्वाणवर्जिताः 13,024.038e वैश्यस्य चैव वक्तव्यं प्रीयन्तां देवता इति 13,024.039a कर्मणाम् आनुपूर्वीं च विधिपूर्वकृतं शृणु 13,024.039c जातकर्मादिकान् सर्वांस् त्रिषु वर्णेषु भारत 13,024.039e ब्रह्मक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर 13,024.040a विप्रस्य रशना मौञ्जी मौर्वी राजन्यगामिनी 13,024.040c बाल्वजीत्य् एव वैश्यस्य धर्म एष युधिष्ठिर 13,024.040d*0211_01 पालाशो द्विजदण्डः स्याद् अश्वत्थः क्षत्रियस्य तु 13,024.040d*0211_02 औदुम्बरश् च वैश्यस्य धर्म एष युधिष्ठिर 13,024.041a दातुः प्रतिग्रहीतुश् च धर्माधर्माव् इमौ शृणु 13,024.041c ब्राह्मणस्यानृते ऽधर्मः प्रोक्तः पातकसंज्ञितः 13,024.041e चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः 13,024.042a नान्यत्र ब्राह्मणो ऽश्नीयात् पूर्वं विप्रेण केतितः 13,024.042c यवीयान् पशुहिंसायां तुल्यधर्मो भवेत् स हि 13,024.043a अथ राजन्यवैश्याभ्यां यद्य् अश्नीयात् तु केतितः 13,024.043c यवीयान् पशुहिंसायां भागार्धं समवाप्नुयात् 13,024.044a दैवं वाप्य् अथ वा पित्र्यं यो ऽश्नीयाद् ब्राह्मणादिषु 13,024.044c अस्नातो ब्राह्मणो राजंस् तस्याधर्मो गवानृतम् 13,024.045a आशौचो ब्राह्मणो राजन् यो ऽश्नीयाद् ब्राह्मणादिषु 13,024.045c ज्ञानपूर्वम् अथो लोभात् तस्याधर्मो गवानृतम् 13,024.046a अन्नेनान्नं च यो लिप्सेत् कर्मार्थं चैव भारत 13,024.046c आमन्त्रयति राजेन्द्र तस्याधर्मो ऽनृतं स्मृतम् 13,024.047a अवेदव्रतचारित्रास् त्रिभिर् वर्णैर् युधिष्ठिर 13,024.047c मन्त्रवत् परिविष्यन्ते तेष्व् अधर्मो गवानृतम् 13,024.048 युधिष्ठिर उवाच 13,024.048a पित्र्यं वाप्य् अथ वा दैवं दीयते यत् पितामह 13,024.048c एतद् इच्छाम्य् अहं श्रोतुं दत्तं येषु महाफलम् 13,024.049 भीष्म उवाच 13,024.049a येषां दाराः प्रतीक्षन्ते सुवृष्टिम् इव कर्षकाः 13,024.049c उच्छेषपरिशेषं हि तान् भोजय युधिष्ठिर 13,024.050a चारित्रनियता राजन् ये कृशाः कृशवृत्तयः 13,024.050c अर्थिनश् चोपगच्छन्ति तेषु दत्तं महाफलम् 13,024.051a तद्भक्तास् तद्गृहा राजंस् तद्धनास् तदपाश्रयाः 13,024.051c अर्थिनश् च भवन्त्य् अर्थे तेषु दत्तं महाफलम् 13,024.052a तस्करेभ्यः परेभ्यो वा ये भयार्ता युधिष्ठिर 13,024.052c अर्थिनो भोक्तुम् इच्छन्ति तेषु दत्तं महाफलम् 13,024.053a अकल्ककस्य विप्रस्य भैक्षोत्करकृतात्मनः 13,024.053c बटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम् 13,024.054a हृतस्वा हृतदाराश् च ये विप्रा देशसंप्लवे 13,024.054c अर्थार्थम् अभिगच्छन्ति तेभ्यो दत्तं महाफलम् 13,024.055a व्रतिनो नियमस्थाश् च ये विप्राः श्रुतसंमताः 13,024.055c तत्समाप्त्यर्थम् इच्छन्ति तेषु दत्तं महाफलम् 13,024.056a अव्युत्क्रान्ताश् च धर्मेषु पाषण्डसमयेषु च 13,024.056c कृशप्राणाः कृशधनास् तेषु दत्तं महाफलम् 13,024.056d*0212_01 व्रतानां पारणार्थाय गुर्वर्थे यज्ञदक्षिणाम् 13,024.056d*0212_02 निवेशार्थं च विद्वांसस् तेषां दत्तं महाफलम् 13,024.056d*0212_03 पित्रोश् च रक्षणार्थाय पुत्रदारार्थम् एव च 13,024.056d*0212_04 महाव्याधिविमोक्षार्थं तेषु दत्तं महाफलम् 13,024.056d*0212_05 बालाः स्त्रियश् च वाञ्छन्ति सुभक्तं चाप्य् असाधनाः 13,024.056d*0212_06 स्वर्गम् आयान्ति दत्त्वैषां निरयान् नोपयान्ति ते 13,024.057a कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः 13,024.057c स्पृहयन्ति च भुक्तान्नं तेषु दत्तं महाफलम् 13,024.058a तपस्विनस् तपोनिष्ठास् तेषां भैक्षचराश् च ये 13,024.058c अर्थिनः किं चिद् इच्छन्ति तेषु दत्तं महाफलम् 13,024.059a महाफलविधिर् दाने श्रुतस् ते भरतर्षभ 13,024.059c निरयं येन गच्छन्ति स्वर्गं चैव हि तच् छृणु 13,024.060a गुर्वर्थं वाभयार्थं वा वर्जयित्वा युधिष्ठिर 13,024.060c ये ऽनृतं कथयन्ति स्म ते वै निरयगामिनः 13,024.061a परदाराभिहर्तारः परदाराभिमर्शिनः 13,024.061c परदारप्रयोक्तारस् ते वै निरयगामिनः 13,024.062a ये परस्वापहर्तारः परस्वानां च नाशकाः 13,024.062c सूचकाश् च परेषां ये ते वै निरयगामिनः 13,024.063a प्रपाणां च सभानां च संक्रमाणां च भारत 13,024.063c अगाराणां च भेत्तारो नरा निरयगामिनः 13,024.064a अनाथां प्रमदां बालां वृद्धां भीतां तपस्विनीम् 13,024.064c वञ्चयन्ति नरा ये च ते वै निरयगामिनः 13,024.065a वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत 13,024.065c मित्रच्छेदं तथाशायास् ते वै निरयगामिनः 13,024.066a सूचकाः संधिभेत्तारः परवृत्त्युपजीवकाः 13,024.066c अकृतज्ञाश् च मित्राणां ते वै निरयगामिनः 13,024.067a पाषण्डा दूषकाश् चैव समयानां च दूषकाः 13,024.067c ये प्रत्यवसिताश् चैव ते वै निरयगामिनः 13,024.067d*0213_01 विषमव्यवहाराश् च विषमाश् चैव वृद्धिषु 13,024.067d*0213_02 लाभेषु विषमाश् चैव ते वै निरयगामिनः 13,024.067d*0213_03 द्यूतसंव्यवहाराश् च निष्परीक्षाश् च मानवाः 13,024.067d*0213_04 प्राणिहिंसाप्रवृत्ताश् च ते वै निरयगामिनः 13,024.068a कृताशं कृतनिर्वेशं कृतभक्तं कृतश्रमम् 13,024.068c भेदैर् ये व्यपकर्षन्ति ते वै निरयगामिनः 13,024.069a पर्यश्नन्ति च ये दारान् अग्निभृत्यातिथींस् तथा 13,024.069c उत्सन्नपितृदेवेज्यास् ते वै निरयगामिनः 13,024.070a वेदविक्रयिणश् चैव वेदानां चैव दूषकाः 13,024.070c वेदानां लेखकाश् चैव ते वै निरयगामिनः 13,024.071a चातुराश्रम्यबाह्याश् च श्रुतिबाह्याश् च ये नराः 13,024.071c विकर्मभिश् च जीवन्ति ते वै निरयगामिनः 13,024.072a केशविक्रयिका राजन् विषविक्रयिकाश् च ये 13,024.072c क्षीरविक्रयिकाश् चैव ते वै निरयगामिनः 13,024.073a ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर 13,024.073c ये ऽन्तरं यान्ति कार्येषु ते वै निरयगामिनः 13,024.074a शस्त्रविक्रयकाश् चैव कर्तारश् च युधिष्ठिर 13,024.074c शल्यानां धनुषां चैव ते वै निरयगामिनः 13,024.075a शल्यैर् वा शङ्कुभिर् वापि श्वभ्रैर् वा भरतर्षभ 13,024.075c ये मार्गम् अनुरुन्धन्ति ते वै निरयगामिनः 13,024.076a उपाध्यायांश् च भृत्यांश् च भक्तांश् च भरतर्षभ 13,024.076c ये त्यजन्त्य् असमर्थांस् तांस् ते वै निरयगामिनः 13,024.077a अप्राप्तदमकाश् चैव नासानां वेधकास् तथा 13,024.077c बन्धकाश् च पशूनां ये ते वै निरयगामिनः 13,024.078a अगोप्तारश् छलद्रव्या बलिषड्भागतत्पराः 13,024.078c समर्थाश् चाप्य् अदातारस् ते वै निरयगामिनः 13,024.078d*0214_01 संश्रुत्य चाप्रदातारो दरिद्राणां विनिन्दकाः 13,024.078d*0214_02 श्रोत्रियाणां विनीतानां दरिद्राणां विनिन्दकाः 13,024.078d*0214_03 क्षमिणां निन्दकाश् चैव ते वै निरयगामिनः 13,024.079a क्षान्तान् दान्तांस् तथा प्राज्ञान् दीर्घकालं सहोषितान् 13,024.079c त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः 13,024.080a बालानाम् अथ वृद्धानां दासानां चैव ये नराः 13,024.080c अदत्त्वा भक्षयन्त्य् अग्रे ते वै निरयगामिनः 13,024.081a एते पूर्वर्षिभिर् दृष्टाः प्रोक्ता निरयगामिनः 13,024.081c भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ 13,024.082a सर्वेष्व् एव तु कार्येषु दैवपूर्वेषु भारत 13,024.082c हन्ति पुत्रान् पशून् कृत्स्नान् ब्राह्मणातिक्रमः कृतः 13,024.083a दानेन तपसा चैव सत्येन च युधिष्ठिर 13,024.083c ये धर्मम् अनुवर्तन्ते ते नराः स्वर्गगामिनः 13,024.084a शुश्रूषाभिस् तपोभिश् च श्रुतम् आदाय भारत 13,024.084c ये प्रतिग्रहनिःस्नेहास् ते नराः स्वर्गगामिनः 13,024.085a भयात् पापात् तथाबाधाद् दारिद्र्याद् व्याधिधर्षणात् 13,024.085c यत्कृते प्रतिमुच्यन्ते ते नराः स्वर्गगामिनः 13,024.086a क्षमावन्तश् च धीराश् च धर्मकार्येषु चोत्थिताः 13,024.086c मङ्गलाचारयुक्ताश् च ते नराः स्वर्गगामिनः 13,024.087a निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च 13,024.087c निवृत्ताश् चैव मद्येभ्यस् ते नराः स्वर्गगामिनः 13,024.088a आश्रमाणां च कर्तारः कुलानां चैव भारत 13,024.088c देशानां नगराणां च ते नराः स्वर्गगामिनः 13,024.089a वस्त्राभरणदातारो भक्षपानान्नदास् तथा 13,024.089c कुटुम्बानां च दातारस् ते नराः स्वर्गगामिनः 13,024.090a सर्वहिंसानिवृत्ताश् च नराः सर्वसहाश् च ये 13,024.090c सर्वस्याश्रयभूताश् च ते नराः स्वर्गगामिनः 13,024.091a मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः 13,024.091c भ्रातॄणां चैव सस्नेहास् ते नराः स्वर्गगामिनः 13,024.092a आढ्याश् च बलवन्तश् च यौवनस्थाश् च भारत 13,024.092c ये वै जितेन्द्रिया धीरास् ते नराः स्वर्गगामिनः 13,024.093a अपराद्धेषु सस्नेहा मृदवो मित्रवत्सलाः 13,024.093c आराधनसुखाश् चापि ते नराः स्वर्गगामिनः 13,024.094a सहस्रपरिवेष्टारस् तथैव च सहस्रदाः 13,024.094c त्रातारश् च सहस्राणां पुरुषाः स्वर्गगामिनः 13,024.095a सुवर्णस्य च दातारो गवां च भरतर्षभ 13,024.095c यानानां वाहनानां च ते नराः स्वर्गगामिनः 13,024.096a वैवाहिकानां कन्यानां प्रेष्याणां च युधिष्ठिर 13,024.096c दातारो वाससां चैव ते नराः स्वर्गगामिनः 13,024.097a विहारावसथोद्यानकूपारामसभाप्रदाः 13,024.097c वप्राणां चैव कर्तारस् ते नराः स्वर्गगामिनः 13,024.097d*0215_01 भक्ष्यपानान्नदातारस् तथा पादुकदा नराः 13,024.097d*0215_02 ये वै स्वशक्तितः कुर्युस् ते वै निरयशत्रवः 13,024.098a निवेशनानां क्षेत्राणां वसतीनां च भारत 13,024.098c दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः 13,024.099a रसानाम् अथ बीजानां धान्यानां च युधिष्ठिर 13,024.099c स्वयम् उत्पाद्य दातारः पुरुषाः स्वर्गगामिनः 13,024.100a यस्मिन् कस्मिन् कुले जाता बहुपुत्राः शतायुषः 13,024.100c सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः 13,024.100d*0216_01 गङ्गादितीर्थनिरताः पितृतीर्थकराश् च ये 13,024.100d*0216_02 इष्टापूर्तरता ये च ते नराः स्वर्गगामिनः 13,024.101a एतद् उक्तम् अमुत्रार्थं दैवं पित्र्यं च भारत 13,024.101c धर्माधर्मौ च दानस्य यथा पूर्वर्षिभिः कृतौ 13,025.001 युधिष्ठिर उवाच 13,025.001a इदं मे तत्त्वतो राजन् वक्तुम् अर्हसि भारत 13,025.001c अहिंसयित्वा केनेह ब्रह्महत्या विधीयते 13,025.002 भीष्म उवाच 13,025.002a व्यासम् आमन्त्र्य राजेन्द्र पुरा यत् पृष्टवान् अहम् 13,025.002c तत् ते ऽहं संप्रवक्ष्यामि तद् इहैकमनाः शृणु 13,025.003a चतुर्थस् त्वं वसिष्ठस्य तत्त्वम् आख्याहि मे मुने 13,025.003c अहिंसयित्वा केनेह ब्रह्महत्या विधीयते 13,025.004a इति पृष्टो महाराज पराशरशरीरजः 13,025.004c अब्रवीन् निपुणो धर्मे निःसंशयम् अनुत्तमम् 13,025.005a ब्राह्मणं स्वयम् आहूय भिक्षार्थे कृशवृत्तिनम् 13,025.005c ब्रूयान् नास्तीति यः पश्चात् तं विद्याद् ब्रह्मघातिनम् 13,025.006a मध्यस्थस्येह विप्रस्य यो ऽनूचानस्य भारत 13,025.006c वृत्तिं हरति दुर्बुद्धिस् तं विद्याद् ब्रह्मघातिनम् 13,025.007a गोकुलस्य तृषार्तस्य जलार्थे वसुधाधिप 13,025.007c उत्पादयति यो विघ्नं तं विद्याद् ब्रह्मघातिनम् 13,025.008a यः प्रवृत्तां श्रुतिं सम्यक् शास्त्रं वा मुनिभिः कृतम् 13,025.008b*0217_01 जातितो ब्राह्मणानां हि महापरिभवात् तथा 13,025.008b*0217_02 तद्वृत्तिच्छेदनं चैव तद्दारपरिभावनात् 13,025.008c दूषयत्य् अनभिज्ञाय तं विद्याद् ब्रह्मघातिनम् 13,025.009a आत्मजां रूपसंपन्नां महतीं सदृशे वरे 13,025.009c न प्रयच्छति यः कन्यां तं विद्याद् ब्रह्मघातिनम् 13,025.010a अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु 13,025.010b*0218_01 ब्राह्मणेन च तत् कुर्यात् तं विद्याद् ब्रह्मघातकम् 13,025.010b*0218_02 साध्वाचारेषु विप्रेषु सासूयो निकृतिः शठः 13,025.010c दद्यान् मर्मातिगं शोकं तं विद्याद् ब्रह्मघातिनम् 13,025.011a चक्षुषा विप्रहीनस्य पङ्गुलस्य जडस्य वा 13,025.011c हरेत यो वै सर्वस्वं तं विद्याद् ब्रह्मघातिनम् 13,025.012a आश्रमे वा वने वा यो ग्रामे वा यदि वा पुरे 13,025.012c अग्निं समुत्सृजेन् मोहात् तं विद्याद् ब्रह्मघातिनम् 13,026.001 युधिष्ठिर उवाच 13,026.001a तीर्थानां दर्शनं श्रेयः स्नानं च भरतर्षभ 13,026.001c श्रवणं च महाप्राज्ञ श्रोतुम् इच्छामि तत्त्वतः 13,026.002a पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ 13,026.002c वक्तुम् अर्हसि मे तानि श्रोतास्मि नियतः प्रभो 13,026.003 भीष्म उवाच 13,026.003a इमम् अङ्गिरसा प्रोक्तं तीर्थवंशं महाद्युते 13,026.003c श्रोतुम् अर्हसि भद्रं ते प्राप्स्यसे धर्मम् उत्तमम् 13,026.004a तपोवनगतं विप्रम् अभिगम्य महामुनिम् 13,026.004c पप्रच्छाङ्गिरसं वीर गौतमः संशितव्रतः 13,026.005a अस्ति मे भगवन् कश् चित् तीर्थेभ्यो धर्मसंशयः 13,026.005c तत् सर्वं श्रोतुम् इच्छामि तन् मे शंस महामुने 13,026.006a उपस्पृश्य फलं किं स्यात् तेषु तीर्थेषु वै मुने 13,026.006c प्रेत्यभावे महाप्राज्ञ तद् यथास्ति तथा वद 13,026.007 अङ्गिरा उवाच 13,026.007a सप्ताहं चन्द्रभागां वै वितस्ताम् ऊर्मिमालिनीम् 13,026.007c विगाह्य वै निराहारो निर्ममो मुनिवद् भवेत् 13,026.008a काश्मीरमण्डले नद्यो याः पतन्ति महानदम् 13,026.008c ता नदीः सिन्धुम् आसाद्य शीलवान् स्वर्गम् आप्नुयात् 13,026.008d*0219_01 सिन्धुम् आसाद्य विमलां विगाह्य स्वर्गम् आप्नुयात् 13,026.009a पुष्करं च प्रभासं च नैमिषं सागरोदकम् 13,026.009c देविकाम् इन्द्रमार्गं च स्वर्णबिन्दुं विगाह्य च 13,026.009e विबोध्यते विमानस्थः सो ऽप्सरोभिर् अभिष्टुतः 13,026.010a हिरण्यबिन्दुं विक्षोभ्य प्रयतश् चाभिवाद्य तम् 13,026.010c कुशेशयं च देवत्वं पूयते तस्य किल्बिषम् 13,026.011a इन्द्रतोयां समासाद्य गन्धमादनसंनिधौ 13,026.011c करतोयां कुरङ्गेषु त्रिरात्रोपोषितो नरः 13,026.011e अश्वमेधम् अवाप्नोति विगाह्य नियतः शुचिः 13,026.012a गङ्गाद्वारे कुशावर्ते बिल्वके नेमिपर्वते 13,026.012c तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत् 13,026.013a अपां ह्रद उपस्पृश्य वाजपेयफलं लभेत् 13,026.013c ब्रह्मचारी जितक्रोधः सत्यसंधस् त्व् अहिंसकः 13,026.014a यत्र भागीरथी गङ्गा भजते दिशम् उत्तराम् 13,026.014c महेश्वरस्य निष्ठाने यो नरस् त्व् अभिषिच्यते 13,026.014e एकमासं निराहारः स्वयं पश्यति देवताः 13,026.015a सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन् 13,026.015c सुधां वै लभते भोक्तुं यो नरो जायते पुनः 13,026.016a महाश्रम उपस्पृश्य यो ऽग्निहोत्रपरः शुचिः 13,026.016c एकमासं निराहारः सिद्धिं मासेन स व्रजेत् 13,026.017a महाह्रद उपस्पृश्य भृगुतुङ्गे त्व् अलोलुपः 13,026.017c त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महत्यया 13,026.018a कन्याकूप उपस्पृश्य बलाकायां कृतोदकः 13,026.018c देवेषु कीर्तिं लभते यशसा च विराजते 13,026.019a देशकाल उपस्पृश्य तथा सुन्दरिकाह्रदे 13,026.019c अश्विभ्यां रूपवर्चस्यं प्रेत्य वै लभते नरः 13,026.020a महागङ्गाम् उपस्पृश्य कृत्तिकाङ्गारके तथा 13,026.020c पक्षम् एकं निराहारः स्वर्गम् आप्नोति निर्मलः 13,026.021a वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा 13,026.021c निवासे ऽप्सरसां दिव्ये कामचारी महीयते 13,026.022a कालिकाश्रमम् आसाद्य विपाशायां कृतोदकः 13,026.022c ब्रह्मचारी जितक्रोधस् त्रिरात्रान् मुच्यते भवात् 13,026.023a आश्रमे कृत्तिकानां तु स्नात्वा यस् तर्पयेत् पितॄन् 13,026.023c तोषयित्वा महादेवं निर्मलः स्वर्गम् आप्नुयात् 13,026.024a महापुर उपस्पृश्य त्रिरात्रोपोषितो नरः 13,026.024c त्रसानां स्थावराणां च द्विपदानां भयं त्यजेत् 13,026.024d*0220_01 न क्व चिद् भयम् आप्नोति सर्वत्र लभते शुभम् 13,026.025a देवदारुवने स्नात्वा धूतपाप्मा कृतोदकः 13,026.025c देवलोकम् अवाप्नोति सप्तरात्रोषितः शुचिः 13,026.026a कौशन्ते च कुशस्तम्बे द्रोणशर्मपदे तथा 13,026.026c आपःप्रपतने स्नातः सेव्यते सो ऽप्सरोगणैः 13,026.027a चित्रकूटे जनस्थाने तथा मन्दाकिनीजले 13,026.027c विगाह्य वै निराहारो राजलक्ष्मीं निगच्छति 13,026.028a श्यामायास् त्व् आश्रमं गत्वा उष्य चैवाभिषिच्य च 13,026.028c त्रींस् त्रिरात्रान् स संधाय गन्धर्वनगरे वसेत् 13,026.029a रमण्यां च उपस्पृश्य तथा वै गन्धतारिके 13,026.029c एकमासं निराहारस् त्व् अन्तर्धानफलं लभेत् 13,026.030a कौशिकीद्वारम् आसाद्य वायुभक्षस् त्व् अलोलुपः 13,026.030c एकविंशतिरात्रेण स्वर्गम् आरोहते नरः 13,026.031a मतङ्गवाप्यां यः स्नायाद् एकरात्रेण सिध्यति 13,026.031c विगाहति ह्य् अनालम्बम् अन्धकं वै सनातनम् 13,026.032a नैमिषे स्वर्गतीर्थे च उपस्पृश्य जितेन्द्रियः 13,026.032c फलं पुरुषमेधस्य लभेन् मासं कृतोदकः 13,026.033a गङ्गाह्रद उपस्पृश्य तथा चैवोत्पलावने 13,026.033c अश्वमेधम् अवाप्नोति तत्र मासं कृतोदकः 13,026.034a गङ्गायमुनयोस् तीर्थे तथा कालंजरे गिरौ 13,026.034c षष्टिह्रद उपस्पृश्य दानं नान्यद् विशिष्यते 13,026.035a दश तीर्थसहस्राणि तिस्रः कोट्यस् तथापराः 13,026.035c समागच्छन्ति माघ्यां तु प्रयागे भरतर्षभ 13,026.036a माघमासं प्रयागे तु नियतः संशितव्रतः 13,026.036c स्नात्वा तु भरतश्रेष्ठ निर्मलः स्वर्गम् आप्नुयात् 13,026.037a मरुद्गण उपस्पृश्य पितॄणाम् आश्रमे शुचिः 13,026.037c वैवस्वतस्य तीर्थे च तीर्थभूतो भवेन् नरः 13,026.038a तथा ब्रह्मशिरो गत्वा भागीरथ्यां कृतोदकः 13,026.038c एकमासं निराहारः सोमलोकम् अवाप्नुयात् 13,026.039a कपोतके नरः स्नात्वा अष्टावक्रे कृतोदकः 13,026.039c द्वादशाहं निराहारो नरमेधफलं लभेत् 13,026.040a मुञ्जपृष्ठं गयां चैव निरृतिं देवपर्वतम् 13,026.040c तृतीयां क्रौञ्चपादीं च ब्रह्महत्या विशुध्यति 13,026.040d*0221_01 तृतीयं पर्वतं क्रौञ्चं शुध्यते ब्रह्महत्यया 13,026.041a कलश्यां वाप्य् उपस्पृश्य वेद्यां च बहुशोजलाम् 13,026.041b*0222_01 एकमासं निराहारो वाजिमेधफलं लभेत् 13,026.041c अग्नेः पुरे नरः स्नात्वा विशालायां कृतोदकः 13,026.041c*0223_01 अग्निकन्यापुरे वसेत् 13,026.041c*0223_02 करवीरपुरे स्नात्वा 13,026.041e देवह्रद उपस्पृश्य ब्रह्मभूतो विराजते 13,026.042a पुरापवर्तनं नन्दां महानन्दां च सेव्य वै 13,026.042c नन्दने सेव्यते दान्तस् त्व् अप्सरोभिर् अहिंसकः 13,026.043a उर्वशीकृत्तिकायोगे गत्वा यः सुसमाहितः 13,026.043c लौहित्ये विधिवत् स्नात्वा पुण्डरीकफलं लभेत् 13,026.044a रामह्रद उपस्पृश्य विशालायां कृतोदकः 13,026.044c द्वादशाहं निराहारः कल्मषाद् विप्रमुच्यते 13,026.045a महाह्रद उपस्पृश्य शुद्धेन मनसा नरः 13,026.045c एकमासं निराहारो जमदग्निगतिं लभेत् 13,026.046a विन्ध्ये संताप्य चात्मानं सत्यसंधस् त्व् अहिंसकः 13,026.046c षण्मासं पदम् आस्थाय मासेनैकेन शुध्यति 13,026.047a नर्मदायाम् उपस्पृश्य तथा सूर्पारकोदके 13,026.047c एकपक्षं निराहारो राजपुत्रो विधीयते 13,026.048a जम्बूमार्गे त्रिभिर् मासैः संयतः सुसमाहितः 13,026.048c अहोरात्रेण चैकेन सिद्धिं समधिगच्छति 13,026.049a कोकामुखे विगाह्यापो गत्वा चण्डालिकाश्रमम् 13,026.049c शाकभक्षश् चीरवासाः कुमारीर् विन्दते दश 13,026.050a वैवस्वतस्य सदनं न स गच्छेत् कदा चन 13,026.050c यस्य कन्याह्रदे वासो देवलोकं स गच्छति 13,026.051a प्रभासे त्व् एकरात्रेण अमावास्यां समाहितः 13,026.051c सिध्यते ऽत्र महाबाहो यो नरो जायते पुनः 13,026.051d*0224_01 दिवं व्रजेन् महाबाहो सर्वपापैः प्रमुच्यते 13,026.052a उज्जानक उपस्पृश्य आर्ष्टिषेणस्य चाश्रमे 13,026.052c पिङ्गायाश् चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते 13,026.053a कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम् 13,026.053c अश्वमेधम् अवाप्नोति त्रिरात्रोपोषितः शुचिः 13,026.054a पिण्डारक उपस्पृश्य एकरात्रोषितो नरः 13,026.054c अग्निष्टोमम् अवाप्नोति प्रभातां शर्वरीं शुचिः 13,026.055a तथा ब्रह्मसरो गत्वा धर्मारण्योपशोभितम् 13,026.055c पुण्डरीकम् अवाप्नोति प्रभातां शर्वरीं शुचिः 13,026.056a मैनाके पर्वते स्नात्वा तथा संध्याम् उपास्य च 13,026.056c कामं जित्वा च वै मासं सर्वमेधफलं लभेत् 13,026.056d*0225_01 कालोदकं नन्दिकुण्डं तथैवोत्तरमानसम् 13,026.056d*0225_02 अभ्येत्य योजनशताद् भ्रूणहा विप्रमुच्यते 13,026.056d*0225_03 नन्दीश्वरस्य मूर्तिं तु दृष्ट्वा मुच्येत किल्बिषैः 13,026.056d*0225_04 स्वर्गमार्गे नरः स्नात्वा स्वर्गलोकं स गच्छति 13,026.057a विख्यातो हिमवान् पुण्यः शंकरश्वशुरो गिरिः 13,026.057c आकरः सर्वरत्नानां सिद्धचारणसेवितः 13,026.057d*0226_01 दर्शनाद् गमनात् पूतो भवेद् अनशनाद् अपि 13,026.058a शरीरम् उत्सृजेत् तत्र विधिपूर्वम् अनाशके 13,026.058c अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः 13,026.059a अभ्यर्च्य देवतास् तत्र नमस्कृत्य मुनींस् तथा 13,026.059c ततः सिद्धो दिवं गच्छेद् ब्रह्मलोकं सनातनम् 13,026.060a कामं क्रोधं च लोभं च यो जित्वा तीर्थम् आवसेत् 13,026.060c न तेन किं चिन् न प्राप्तं तीर्थाभिगमनाद् भवेत् 13,026.061a यान्य् अगम्यानि तीर्थानि दुर्गाणि विषमाणि च 13,026.061c मनसा तानि गम्यानि सर्वतीर्थसमासतः 13,026.062a इदं मेध्यम् इदं धन्यम् इदं स्वर्ग्यम् इदं सुखम् 13,026.062c इदं रहस्यं देवानाम् आप्लाव्यानां च पावनम् 13,026.063a इदं दद्याद् द्विजातीनां साधूनाम् आत्मजस्य वा 13,026.063c सुहृदां च जपेत् कर्णे शिष्यस्यानुगतस्य वा 13,026.064a दत्तवान् गौतमस्येदम् अङ्गिरा वै महातपाः 13,026.064c गुरुभिः समनुज्ञातः काश्यपेन च धीमता 13,026.065a महर्षीणाम् इदं जप्यं पावनानां तथोत्तमम् 13,026.065c जपंश् चाभ्युत्थितः शश्वन् निर्मलः स्वर्गम् आप्नुयात् 13,026.066a इदं यश् चापि शृणुयाद् रहस्यं त्व् अङ्गिरोमतम् 13,026.066c उत्तमे च कुले जन्म लभेज् जातिं च संस्मरेत् 13,027.001 वैशंपायन उवाच 13,027.001a बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणः समम् 13,027.001c पराक्रमे शक्रसमम् आदित्यसमतेजसम् 13,027.002a गाङ्गेयम् अर्जुनेनाजौ निहतं भूरिवर्चसम् 13,027.002c भ्रातृभिः सहितो ऽन्यैश् च पर्युपास्ते युधिष्ठिरः 13,027.003a शयानं वीरशयने कालाकाङ्क्षिणम् अच्युतम् 13,027.003c आजग्मुर् भरतश्रेष्ठं द्रष्टुकामा महर्षयः 13,027.004a अत्रिर् वसिष्ठो ऽथ भृगुः पुलस्त्यः पुलहः क्रतुः 13,027.004c अङ्गिरा गौतमो ऽगस्त्यः सुमतिः स्वायुर् आत्मवान् 13,027.005a विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर् दमः 13,027.005c उशना बृहस्पतिर् व्यासश् च्यवनः काश्यपो ध्रुवः 13,027.006a दुर्वासा जमदग्निश् च मार्कण्डेयो ऽथ गालवः 13,027.006c भरद्वाजश् च रैभ्यश् च यवक्रीतस् त्रितस् तथा 13,027.007a स्थूलाक्षः शकलाक्षश् च कण्वो मेधातिथिः कृशः 13,027.007c नारदः पर्वतश् चैव सुधन्वाथैकतो द्वितः 13,027.008a नितंभूर् भुवनो धौम्यः शतानन्दो ऽकृतव्रणः 13,027.008c जामदग्न्यस् तथा रामः काम्यश् चेत्य् एवमादयः 13,027.008e समागता महात्मानो भीष्मं द्रष्टुं महर्षयः 13,027.009a तेषां महात्मनां पूजाम् आगतानां युधिष्ठिरः 13,027.009c भ्रातृभिः सहितश् चक्रे यथावद् अनुपूर्वशः 13,027.010a ते पूजिताः सुखासीनाः कथाश् चक्रुर् महर्षयः 13,027.010c भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनोहराः 13,027.011a भीष्मस् तेषां कथाः श्रुत्वा ऋषीणां भावितात्मनाम् 13,027.011c मेने दिविस्थम् आत्मानं तुष्ट्या परमया युतः 13,027.012a ततस् ते भीष्मम् आमन्त्र्य पाण्डवांश् च महर्षयः 13,027.012c अन्तर्धानं गताः सर्वे सर्वेषाम् एव पश्यताम् 13,027.013a तान् ऋषीन् सुमहाभागान् अन्तर्धानगतान् अपि 13,027.013c पाण्डवास् तुष्टुवुः सर्वे प्रणेमुश् च मुहुर् मुहुः 13,027.014a प्रसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमाः 13,027.014c उपतस्थुर् यथोद्यन्तम् आदित्यं मन्त्रकोविदाः 13,027.015a प्रभावात् तपसस् तेषाम् ऋषीणां वीक्ष्य पाण्डवाः 13,027.015c प्रकाशन्तो दिशः सर्वा विस्मयं परमं ययुः 13,027.016a महाभाग्यं परं तेषाम् ऋषीणाम् अनुचिन्त्य ते 13,027.016c पाण्डवाः सह भीष्मेण कथाश् चक्रुस् तदाश्रयाः 13,027.017a कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः 13,027.017c धर्म्यं धर्मसुतः प्रश्नं पर्यपृच्छद् युधिष्ठिरः 13,027.018a के देशाः के जनपदा आश्रमाः के च पर्वताः 13,027.018c प्रकृष्टाः पुण्यतः काश् च ज्ञेया नद्यः पितामह 13,027.019 भीष्म उवाच 13,027.019a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,027.019c शिलोञ्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर 13,027.020a इमां कश् चित् परिक्रम्य पृथिवीं शैलभूषिताम् 13,027.020c असकृद् द्विपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः 13,027.021a शिलवृत्तेर् गृहं प्राप्तः स तेन विधिनार्चितः 13,027.021b*0227_01 उवास रजनीं तत्र सुसुखं सुखभाग् ऋषिः 13,027.021b*0227_02 शिलवृत्तिस् तु यत् कृत्यं प्रातस् तत् कृतव्ठशुचिः 13,027.021c कृतकृत्य उपातिष्ठत् सिद्धं तम् अतिथिं तदा 13,027.022a तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः 13,027.022c चक्रतुर् वेदसंबद्धास् तच्छेषकृतलक्षणाः 13,027.023a शिलवृत्तिः कथान्ते तु सिद्धम् आमन्त्र्य यत्नतः 13,027.023c प्रश्नं पप्रच्छ मेधावी यन् मां त्वं परिपृच्छसि 13,027.024 शिलवृत्तिर् उवाच 13,027.024a के देशाः के जनपदाः के ''श्रमाः के च पर्वताः 13,027.024c प्रकृष्टाः पुण्यतः काश् च ज्ञेया नद्यस् तद् उच्यताम् 13,027.024d*0228_00 सिद्ध उवाच 13,027.024d*0228_01 पुष्करं च प्रभासं च नैमिषं हिमवान् गिरिः 13,027.024d*0228_02 गङ्गा च यमुना चैव वेदिका मथुरा गया 13,027.024d*0228_03 सरस्वत्यारुणा चैव कुरुक्षेत्रं पृथूदकम् 13,027.024d*0228_04 शिलवृत्तिर् उवाच 13,027.024d*0228_04 एतेषां कतमस्याहं माहात्म्यं कथयामि ते 13,027.024d*0228_05 बाल्यात् प्रभृति विप्रेन्द्र भक्तिः कौतुकम् एव च 13,027.024d*0228_06 माहात्म्यं प्रति विप्रेन्द्र गङ्गाया मम तत्त्वतः 13,027.025 सिद्ध उवाच 13,027.025a ते देशास् ते जनपदास् ते ''श्रमास् ते च पर्वताः 13,027.025c येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा 13,027.026a तपसा ब्रह्मचर्येण यज्ञैस् त्यागेन वा पुनः 13,027.026c गतिं तां न लभेज् जन्तुर् गङ्गां संसेव्य यां लभेत् 13,027.027a स्पृष्टानि येषां गाङ्गेयैस् तोयैर् गात्राणि देहिनाम् 13,027.027c न्यस्तानि न पुनस् तेषां त्यागः स्वर्गाद् विधीयते 13,027.027d*0229_01 त्यक्तानि यानि वै येषां त्यागात् स्वर्गो विधीयते 13,027.028a सर्वाणि येषां गाङ्गेयैस् तोयैः कृत्यानि देहिनाम् 13,027.028b*0230_01 ये वा यथाविधि स्नाता गङ्गायां साघमर्षणाः 13,027.028c गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति ते ऽचलाः 13,027.029a पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः 13,027.029c पश्चाद् गङ्गां निषेवन्ते ते ऽपि यान्त्य् उत्तमां गतिम् 13,027.029d*0231_01 युक्ताश् च पातकैस् त्यक्त्वा देहं शुद्धा भवन्ति ते 13,027.029d*0231_02 मुच्यन्ते देहसंत्यागाद् गङ्गायमुनसंगमे 13,027.030a स्नातानां शुचिभिस् तोयैर् गाङ्गेयैः प्रयतात्मनाम् 13,027.030c व्युष्टिर् भवति या पुंसां न सा क्रतुशतैर् अपि 13,027.031a यावद् अस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति 13,027.031c तावद् वर्षसहस्राणि स्वर्गं प्राप्य महीयते 13,027.032a अपहत्य तमस् तीव्रं यथा भात्य् उदये रविः 13,027.032c तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः 13,027.033a विसोमा इव शर्वर्यो विपुष्पास् तरवो यथा 13,027.033c तद्वद् देशा दिशश् चैव हीना गङ्गाजलैः शुभैः 13,027.034a वर्णाश्रमा यथा सर्वे स्वधर्मज्ञानवर्जिताः 13,027.034c क्रतवश् च यथासोमास् तथा गङ्गां विना जगत् 13,027.035a यथा हीनं नभो ऽर्केण भूः शैलैः खं च वायुना 13,027.035c तथा देशा दिशश् चैव गङ्गाहीना न संशयः 13,027.036a त्रिषु लोकेषु ये के चित् प्राणिनः सर्व एव ते 13,027.036c तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः 13,027.036d*0232_01 अन्ये च देवा मुनयः प्रेतानि पितृभिः सह 13,027.036d*0232_02 तर्पितास् तृप्तिम् आयान्ति त्रिषु लोकेषु सर्वशः 13,027.037a यस् तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम् 13,027.037c गवां निर्हारनिर्मुक्ताद् यावकात् तद् विशिष्यते 13,027.038a इन्दुव्रतसहस्रं तु चरेद् यः कायशोधनम् 13,027.038c पिबेद् यश् चापि गङ्गाम्भः समौ स्यातां न वा समौ 13,027.039a तिष्ठेद् युगसहस्रं तु पादेनैकेन यः पुमान् 13,027.039c मासम् एकं तु गङ्गायां समौ स्यातां न वा समौ 13,027.040a लम्बेतावाक्शिरा यस् तु युगानाम् अयुतं पुमान् 13,027.040c तिष्ठेद् यथेष्टं यश् चापि गङ्गायां स विशिष्यते 13,027.040d*0233_01 संवत्सरं जले वासं गङ्गायां तत्समं मतम् 13,027.041a अग्नौ प्राप्तं प्रधूयेत यथा तूलं द्विजोत्तम 13,027.041c तथा गङ्गावगाढस्य सर्वं पापं प्रधूयते 13,027.042a भूतानाम् इह सर्वेषां दुःखोपहतचेतसाम् 13,027.042c गतिम् अन्वेषमाणानां न गङ्गासदृशी गतिः 13,027.042d*0234_01 गङ्गा गङ्गेति यो ब्रूयाद् योजनानां शतैर् अपि 13,027.042d*0234_02 मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति 13,027.042d*0234_03 प्रायश्चित्तानि दीयन्ते यत्र गङ्गा न विद्यते 13,027.042d*0234_04 गङ्गा च विद्यते यत्र प्रायश्चित्तं कथं भवेत् 13,027.042d*0234_05 दर्शनाज् जायते शुद्धिः स्नानेन परमा गतिः 13,027.042d*0234_06 धन्या गङ्गा कनखले कुरुक्षेत्रे सरस्वती 13,027.042d*0234_07 ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा 13,027.043a भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् 13,027.043c गङ्गाया दर्शनात् तद्वत् सर्वपापैः प्रमुच्यते 13,027.044a अप्रतिष्ठाश् च ये के चिद् अधर्मशरणाश् च ये 13,027.044c तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च 13,027.045a प्रकृष्टैर् अशुभैर् ग्रस्तान् अनेकैः पुरुषाधमान् 13,027.045c पततो नरके गङ्गा संश्रितान् प्रेत्य तारयेत् 13,027.046a ते संविभक्ता मुनिभिर् नूनं देवैः सवासवैः 13,027.046c ये ऽभिगच्छन्ति सततं गङ्गाम् अभिगतां सुरैः 13,027.047a विनयाचारहीनाश् च अशिवाश् च नराधमाः 13,027.047c ते भवन्ति शिवा विप्र ये वै गङ्गां समाश्रिताः 13,027.047d*0235_01 गङ्गाम् उपाश्रिता ये वै शिवास् ते ऽपि भवन्त्य् अपि 13,027.048a यथा सुराणाम् अमृतं पितॄणां च यथा स्वधा 13,027.048c सुधा यथा च नागानां तथा गङ्गाजलं नृणाम् 13,027.049a उपासते यथा बाला मातरं क्षुधयार्दिताः 13,027.049c श्रेयस्कामास् तथा गङ्गाम् उपासन्तीह देहिनः 13,027.049d*0236_01 उपजीव्या यथा धेनुर् लोकानां ब्राह्मम् एव वा 13,027.049d*0236_02 हविषां च यथा सोमस् तरणेषु तथाक्षयम् 13,027.050a स्वायंभुवं यथा स्थानं सर्वेषां श्रेष्ठम् उच्यते 13,027.050c स्नातानां सरितां श्रेष्ठा गङ्गा तद्वद् इहोच्यते 13,027.051a यथोपजीविनां धेनुर् देवादीनां धरा स्मृता 13,027.051c तथोपजीविनां गङ्गा सर्वप्राणभृताम् इह 13,027.052a देवाः सोमार्कसंस्थानि यथा सत्रादिभिर् मखैः 13,027.052c अमृतान्य् उपजीवन्ति तथा गङ्गाजलं नराः 13,027.053a जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितः 13,027.053c मन्यते पुरुषो ''त्मानं दिविष्ठम् इव शोभितम् 13,027.054a जाह्नवीतीरसंभूतां मृदं मूर्ध्ना बिभर्ति यः 13,027.054c बिभर्ति रूपं सो ऽर्कस्य तमोनाशात् सुनिर्मलम् 13,027.055a गङ्गोर्मिभिर् अथो दिग्धः पुरुषं पवनो यदा 13,027.055c स्पृशते सो ऽपि पाप्मानं सद्य एवापमार्जति 13,027.055d*0237_01 तथा स्पृशन् सो ऽस्य पापं सर्वम् एव प्रकर्षति 13,027.056a व्यसनैर् अभितप्तस्य नरस्य विनशिष्यतः 13,027.056c गङ्गादर्शनजा प्रीतिर् व्यसनान्य् अपकर्षति 13,027.057a हंसारावैः कोकरवै रवैर् अन्यैश् च पक्षिणाम् 13,027.057b*0238_01 उत्पादयति गङ्गा वै प्रीतिं नित्यसुखप्रदाम् 13,027.057c पस्पर्ध गङ्गा गन्धर्वान् पुलिनैश् च शिलोच्चयान् 13,027.058a हंसादिभिः सुबहुभिर् विविधैः पक्षिभिर् वृताम् 13,027.058c गङ्गां गोकुलसंबाधां दृष्ट्वा स्वर्गो ऽपि विस्मृतः 13,027.059a न सा प्रीतिर् दिविष्ठस्य सर्वकामान् उपाश्नतः 13,027.059c अभवद् या परा प्रीतिर् गङ्गायाः पुलिने नृणाम् 13,027.060a वाङ्मनःकर्मजैर् ग्रस्तः पापैर् अपि पुमान् इह 13,027.060c वीक्ष्य गङ्गां भवेत् पूतस् तत्र मे नास्ति संशयः 13,027.061a सप्तावरान् सप्त परान् पितॄंस् तेभ्यश् च ये परे 13,027.061c पुमांस् तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च 13,027.062a श्रुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता 13,027.062c गङ्गा तारयते नॄणाम् उभौ वंशौ विशेषतः 13,027.062d*0239_01 तत्तीरगानां तपसा श्राद्धपारायणादिभिः 13,027.062d*0239_02 गङ्गाद्वारप्रभृतिभिस् तत्तीर्थैर् न परं नृणाम् 13,027.062d*0239_03 सायं प्रातः स्मरेद् गङ्गां नित्यं स्नाने तु कीर्तयेत् 13,027.062d*0239_04 तर्पणे पितृपूजासु मरणे चापि संस्मरेत् 13,027.063a दर्शनात् स्पर्शनात् पानात् तथा गङ्गेति कीर्तनात् 13,027.063c पुनात्य् अपुण्यान् पुरुष्ठशतशो ऽथ सहस्रशः 13,027.064a य इच्छेत् सफलं जन्म जीवितं श्रुतम् एव च 13,027.064c स पितॄंस् तर्पयेद् गङ्गाम् अभिगम्य सुरांस् तथा 13,027.065a न सुतैर् न च वित्तेन कर्मणा न च तत् फलम् 13,027.065c प्राप्नुयात् पुरुषो ऽत्यन्तं गङ्गां प्राप्य यद् आप्नुयात् 13,027.066a जात्यन्धैर् इह तुल्यास् ते मृतैः पङ्गुभिर् एव च 13,027.066c समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम् 13,027.067a भूतभव्यभविष्यज्ञैर् महर्षिभिर् उपस्थिताम् 13,027.067c देवैः सेन्द्रैश् च को गङ्गां नोपसेवेत मानवः 13,027.068a वानप्रस्थैर् गृहस्थैश् च यतिभिर् ब्रह्मचारिभिः 13,027.068c विद्यावद्भिः श्रितां गङ्गां पुमान् को नाम नाश्रयेत् 13,027.069a उत्क्रामद्भिश् च यः प्राणैः प्रयतः शिष्टसंमतः 13,027.069c चिन्तयेन् मनसा गङ्गां स गतिं परमां लभेत् 13,027.070a न भयेभ्यो भयं तस्य न पापेभ्यो न राजतः 13,027.070c आ देहपतनाद् गङ्गाम् उपास्ते यः पुमान् इह 13,027.071a गगनाद् यां महापुण्यां पतन्तीं वै महेश्वरः 13,027.071c दधार शिरसा देवीं ताम् एव दिवि सेवते 13,027.072a अलंकृतास् त्रयो लोकाः पथिभिर् विमलैस् त्रिभिः 13,027.072c यस् तु तस्या जलं सेवेत् कृतकृत्यः पुमान् भवेत् 13,027.073a दिवि ज्योतिर् यथादित्यः पितॄणां चैव चन्द्रमाः 13,027.073c देवेशश् च यथा नॄणां गङ्गेह सरितां तथा 13,027.074a मात्रा पित्रा सुतैर् दारैर् वियुक्तस्य धनेन वा 13,027.074c न भवेद् धि तथा दुःखं यथा गङ्गावियोगजम् 13,027.075a नारण्यैर् नेष्टविषयैर् न सुतैर् न धनागमैः 13,027.075c तथा प्रसादो भवति गङ्गां वीक्ष्य यथा नृणाम् 13,027.076a पूर्णम् इन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति 13,027.076c गङ्गां त्रिपथगां दृष्ट्वा तथा दृष्टिः प्रसीदति 13,027.077a तद्भावस् तद्गतमनास् तन्निष्ठस् तत्परायणः 13,027.077c गङ्गां यो ऽनुगतो भक्त्या स तस्याः प्रियतां व्रजेत् 13,027.078a भूःस्थैः खस्थैर् दिविष्ठैश् च भूतैर् उच्चावचैर् अपि 13,027.078c गङ्गा विगाह्या सततम् एतत् कार्यतमं सताम् 13,027.079a त्रिषु लोकेषु पुण्यत्वाद् गङ्गायाः प्रथितं यशः 13,027.079b*0240_01 दुर्मृतान् अनपत्यांश् च सा मृतान् अनयद् दिवम् 13,027.079c यत् पुत्रान् सगरस्यैषा भस्माख्यान् अनयद् दिवम् 13,027.080a वाय्वीरिताभिः सुमहास्वनाभिर्; द्रुताभिर् अत्यर्थसमुच्छ्रिताभिः 13,027.080c गङ्गोर्मिभिर् भानुमतीभिर् इद्धः; सहस्ररश्मिप्रतिमो विभाति 13,027.081a पयस्विनीं घृतिनीम् अत्युदारां; समृद्धिनीं वेगिनीं दुर्विगाह्याम् 13,027.081c गङ्गां गत्वा यैः शरीरं विसृष्टं; गता धीरास् ते विबुधैः समत्वम् 13,027.082a अन्ध्ठजडान् द्रव्यहीनांश् च गङ्गा; यशस्विनी बृहती विश्वरूपा 13,027.082c देवैः सेन्द्रैर् मुनिभिर् मानवैश् च; निषेविता सर्वकामैर् युनक्ति 13,027.083a ऊर्जावतीं मधुमतीं महापुण्यां त्रिवर्त्मगाम् 13,027.083c त्रिलोकगोप्त्रीं ये गङ्गां संश्रितास् ते दिवं गताः 13,027.084a यो वत्स्यति द्रक्ष्यति वापि मर्त्यस्; तस्मै प्रयच्छन्ति सुखानि देवाः 13,027.084c तद्भाविताः स्पर्शने दर्शने यस्; तस्मै देवा गतिम् इष्टां दिशन्ति 13,027.085a दक्षां पृथ्वीं बृहतीं विप्रकृष्टां; शिवाम् ऋतां सुरसां सुप्रसन्नाम् 13,027.085c विभावरीं सर्वभूतप्रतिष्ठां; गङ्गां गता ये त्रिदिवं गतास् ते 13,027.086a ख्यातिर् यस्याः खं दिवं गां च नित्यं; पुरा दिशो विदिशश् चावतस्थे 13,027.086c तस्या जलं सेव्य सरिद्वराया; मर्त्याः सर्वे कृतकृत्या भवन्ति 13,027.087a इयं गङ्गेति नियतं प्रतिष्ठा; गुहस्य रुक्मस्य च गर्भयोषा 13,027.087c प्रातस् त्रिमार्गा घृतवहा विपाप्मा; गङ्गावतीर्णा वियतो विश्वतोया 13,027.087d*0241_01 प्रातस् त्रिमार्गेषु कृतावगाहा 13,027.087d*0241_02 विपाप्मनां वितता विश्वगोप्ता 13,027.087d*0242_01 नारायणाद् अक्षयात् पूर्वजाता 13,027.087d*0242_02 विष्णोः पदाच् छिंशुमाराद् ध्रुवाच् च 13,027.087d*0242_03 सोमात् सूर्यान् मेरुरूपाच् च विष्णोः 13,027.087d*0242_04 समागता शिवमूर्ध्नो हिमाद्रिम् 13,027.088a सुतावनीध्रस्य हरस्य भार्या; दिवो भुवश् चापि कक्ष्यानुरूपा 13,027.088c भव्या पृथिव्या भाविनी भाति राजन्; गङ्गा लोकानां पुण्यदा वै त्रयाणाम् 13,027.089a मधुप्रवाहा घृतरागोद्धृताभिर्; महोर्मिभिः शोभिता ब्राह्मणैश् च 13,027.089b*0243_01 सेव्या देवी सर्वभावेन पुण्या 13,027.089b*0243_02 या शंकरेण भुवनत्रयशंकरेण 13,027.089c दिवश् च्युता शिरसात्ता भवेन; गङ्गावनीध्रास् त्रिदिवस्य माला 13,027.089c*0244_01 विष्णोः पादक्षाळिनी जह्नुकन्या 13,027.090a योनिर् वरिष्ठा विरजा वितन्वी; शुष्मा इरा वारिवहा यशोदा 13,027.090c विश्वावती चाकृतिर् इष्टिर् इद्धा; गङ्गोक्षितानां भुवनस्य पन्थाः 13,027.091a क्षान्त्या मह्या गोपने धारणे च; दीप्त्या कृशानोस् तपनस्य चैव 13,027.091c तुल्या गङ्गा संमता ब्राह्मणानां; गुहस्य ब्रह्मण्यतया च नित्यम् 13,027.092a ऋषिष्टुतां विष्णुपदीं पुराणीं; सुपुण्यतोयां मनसापि लोके 13,027.092c सर्वात्मना जाह्नवीं ये प्रपन्नास्; ते ब्रह्मणः सदनं संप्रयाताः 13,027.093a लोकान् इमान् नयति या जननीव पुत्रान्; सर्वात्मना सर्वगुणोपपन्ना 13,027.093c स्वस्थानम् इष्टम् इह ब्राह्मम् अभीप्समानैर्; गङ्गा सदैवात्मवशैर् उपास्या 13,027.094a उस्रां जुष्टां मिषतीं विश्वतोयाम्; इरां वज्रीं रेवतीं भूधराणाम् 13,027.094c शिष्टाश्रयाम् अमृतां ब्रह्मकान्तां; गङ्गां श्रयेद् आत्मवान् सिद्धिकामः 13,027.095a प्रसाद्य देवान् सविभून् समस्तान्; भगीरथस् तपसोग्रेण गङ्गाम् 13,027.095c गाम् आनयत् ताम् अभिगम्य शश्वन्; पुमान् भयं नेह नामुत्र विद्यात् 13,027.096a उदाहृतः सर्वथा ते गुणानां; मयैकदेशः प्रसमीक्ष्य बुद्ध्या 13,027.096c शक्तिर् न मे का चिद् इहास्ति वक्तुं; गुणान् सर्वान् परिमातुं तथैव 13,027.097a मेरोः समुद्रस्य च सर्वरत्नैः; संख्योपलानाम् उदकस्य वापि 13,027.097c वक्तुं शक्यं नेह गङ्गाजलानां; गुणाख्यानं परिमातुं तथैव 13,027.098a तस्माद् इमान् परया श्रद्धयोक्तान्; गुणान् सर्व्ठजाह्नवीजांस् तथैव 13,027.098c भजेद् वाचा मनसा कर्मणा च; भक्त्या युक्तः परया श्रद्दधानः 13,027.099a लोकान् इमांस् त्रीन् यशसा वितत्य; सिद्धिं प्राप्य महतीं तां दुरापाम् 13,027.099c गङ्गाकृतान् अचिरेणैव लोकान्; यथेष्टम् इष्टान् विचरिष्यसि त्वम् 13,027.100a तव मम च गुणैर् महानुभावा; जुषतु मतिं सततं स्वधर्मयुक्तैः 13,027.100c अभिगतजनवत्सला हि गङ्गा; भजति युनक्ति सुखैश् च भक्तिमन्तम् 13,027.101 भीष्म उवाच 13,027.101a इति परममतिर् गुणान् अनेकाञ्; शिलरतये त्रिपथानुयोगरूपान् 13,027.101c बहुविधम् अनुशास्य तथ्यरूपान्; गगनतलं द्युतिमान् विवेश सिद्धः 13,027.102a शिलवृत्तिस् तु सिद्धस्य वाक्यैः संबोधितस् तदा 13,027.102c गङ्गाम् उपास्य विधिवत् सिद्धिं प्राप्तः सुदुर्लभाम् 13,027.103a तस्मात् त्वम् अपि कौन्तेय भक्त्या परमया युतः 13,027.103c गङ्गाम् अभ्येहि सततं प्राप्स्यसे सिद्धिम् उत्तमाम् 13,027.104 वैशंपायन उवाच 13,027.104a श्रुत्वेतिहासं भीष्मोक्तं गङ्गायाः स्तवसंयुतम् 13,027.104c युधिष्ठिरः परां प्रीतिम् अगच्छद् भ्रातृभिः सह 13,027.105a इतिहासम् इमं पुण्यं शृणुयाद् यः पठेत वा 13,027.105c गङ्गायाः स्तवसंयुक्तं स मुच्येत् सर्वकिल्बिषैः 13,028.001 युधिष्ठिर उवाच 13,028.001a प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान् 13,028.001c गुणैः समुदितः सर्वैर् वयसा च समन्वितः 13,028.001d*0245_01 भवान् विशिष्टो बुद्ध्या च प्रज्ञया तपसा तथा 13,028.001d*0246_01 सर्वेषां चैव जातानां सताम् एतन् न संशयः 13,028.001e तस्माद् भवन्तं पृच्छामि धर्मं धर्मभृतां वर 13,028.001f*0247_01 नान्यस् त्वद् अन्यो लोकेषु प्रष्टव्यो ऽस्ति जनाधिप 13,028.002a क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम 13,028.002c ब्राह्मण्यं प्राप्नुयात् केन तन् मे व्याख्यातुम् अर्हसि 13,028.003a तपसा वा सुमहता कर्मणा वा श्रुतेन वा 13,028.003c ब्राह्मण्यम् अथ चेद् इच्छेत् तन् मे ब्रूहि पितामह 13,028.004 भीष्म उवाच 13,028.004a ब्राह्मण्यं तात दुष्प्रापं वर्णैः क्षत्रादिभिस् त्रिभिः 13,028.004c परं हि सर्वभूतानां स्थानम् एतद् युधिष्ठिर 13,028.005a बह्वीस् तु संसरन् योनीर् जायमानः पुनः पुनः 13,028.005c पर्याये तात कस्मिंश् चिद् ब्राह्मणो नाम जायते 13,028.006a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,028.006c मतङ्गस्य च संवादं गर्दभ्याश् च युधिष्ठिर 13,028.007a द्विजातेः कस्य चित् तात तुल्यवर्णः सुतः प्रभुः 13,028.007c मतङ्गो नाम नाम्नाभूत् सर्वैः समुदितो गुणैः 13,028.008a स यज्ञकारः कौन्तेय पित्रा सृष्टः परंतप 13,028.008c प्रायाद् गर्दभयुक्तेन रथेनेहाशुगामिना 13,028.008d*0248_01 त्वरया तं खरैर् युक्तम् आस्थाय रथम् आव्रजत् 13,028.009a स बालं गर्दभं राजन् वहन्तं मातुर् अन्तिके 13,028.009c निरविध्यत् प्रतोदेन नासिकायां पुनः पुनः 13,028.010a तं तु तीव्रव्रणं दृष्ट्वा गर्दभी पुत्रगृद्धिनी 13,028.010c उवाच मा शुचः पुत्र चण्डालस् त्वाधितिष्ठति 13,028.011a ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यते 13,028.011c आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति 13,028.012a अयं तु पापप्रकृतिर् बाले न कुरुते दयाम् 13,028.012c स्वयोनिं मानयत्य् एष भावो भावं निगच्छति 13,028.013a एतच् छ्रुत्वा मतङ्गस् तु दारुणं रासभीवचः 13,028.013c अवतीर्य रथात् तूर्णं रासभीं प्रत्यभाषत 13,028.014a ब्रूहि रासभि कल्याणि माता मे येन दूषिता 13,028.014c कथं मां वेत्सि चण्डालं क्षिप्रं रासभि शंस मे 13,028.015a केन जातो ऽस्मि चण्डालो ब्राह्मण्यं येन मे ऽनशत् 13,028.015c तत्त्वेनैतन् महाप्राज्ञे ब्रूहि सर्वम् अशेषतः 13,028.016 गर्दभ्य् उवाच 13,028.016a ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह 13,028.016c जातस् त्वम् असि चण्डालो ब्राह्मण्यं तेन ते ऽनशत् 13,028.017a एवम् उक्तो मतङ्गस् तु प्रत्युपायाद् गृहं प्रति 13,028.017c तम् आगतम् अभिप्रेक्ष्य पिता वाक्यम् अथाब्रवीत् 13,028.018a मया त्वं यज्ञसंसिद्धौ नियुक्तो गुरुकर्मणि 13,028.018c कस्मात् प्रतिनिवृत्तो ऽसि कच्चिन् न कुशलं तव 13,028.019 मतङ्ग उवाच 13,028.019a अयोनिर् अग्र्ययोनिर् वा यः स्यात् स कुशली भवेत् 13,028.019c कुशलं तु कुतस् तस्य यस्येयं जननी पितः 13,028.020a ब्राह्मण्यां वृषलाज् जातं पितर् वेदयतीह माम् 13,028.020c अमानुषी गर्दभीयं तस्मात् तप्स्ये तपो महत् 13,028.021a एवम् उक्त्वा स पितरं प्रतस्थे कृतनिश्चयः 13,028.021c ततो गत्वा महारण्यम् अतप्यत महत् तपः 13,028.022a ततः संतापयाम् आस विबुधांस् तपसान्वितः 13,028.022c मतङ्गः सुसुखं प्रेप्सुः स्थानं सुचरिताद् अपि 13,028.023a तं तथा तपसा युक्तम् उवाच हरिवाहनः 13,028.023c मतङ्ग तप्यसे किं त्वं भोगान् उत्सृज्य मानुषान् 13,028.024a वरं ददानि ते हन्त वृणीष्व त्वं यद् इच्छसि 13,028.024c यच् चाप्य् अवाप्यम् अन्यत् ते सर्वं प्रब्रूहि माचिरम् 13,028.025 मतङ्ग उवाच 13,028.025a ब्राह्मण्यं कामयानो ऽहम् इदम् आरब्धवांस् तपः 13,028.025c गच्छेयं तद् अवाप्येह वर एष वृतो मया 13,028.026a एतच् छ्रुत्वा तु वचनं तम् उवाच पुरंदरः 13,028.026b*0249_01 मतङ्ग दुर्लभम् इदं विप्रत्वं प्रार्थ्यते त्वया 13,028.026c ब्राह्मण्यं प्रार्थयानस् त्वम् अप्राप्यम् अकृतात्मभिः 13,028.026d*0250_01 विनशिष्यसि दुर्बुद्धे तद् उपारम माचिरम् 13,028.027a श्रेष्ठं यत् सर्वभूतेषु तपो यन् नातिवर्तते 13,028.027c तदग्र्यं प्रार्थयानस् त्वम् अचिराद् विनशिष्यसि 13,028.028a देवतासुरमर्त्येषु यत् पवित्रं परं स्मृतम् 13,028.028c चण्डालयोनौ जातेन न तत् प्राप्यं कथं चन 13,029.001 भीष्म उवाच 13,029.001a एवम् उक्तो मतङ्गस् तु संशितात्मा यतव्रतः 13,029.001c अतिष्ठद् एकपादेन वर्षाणां शतम् अच्युत 13,029.002a तम् उवाच ततः शक्रः पुनर् एव महायशाः 13,029.002b*0251_01 ब्राह्मण्यं दुर्लभं तात प्रार्थयानो न लप्स्यसे 13,029.002c मतङ्ग परमं स्थानं प्रार्थयन्न् अतिदुर्लभम् 13,029.003a मा कृथाः साहसं पुत्र नैष धर्मपथस् तव 13,029.003b*0252_01 न हि शक्यं त्वया प्राप्तुं ब्राह्मण्यम् इह दुर्मते 13,029.003c अप्राप्यं प्रार्थयानो हि नचिराद् विनशिष्यसि 13,029.004a मतङ्ग परमं स्थानं वार्यमाणो मया सकृत् 13,029.004c चिकीर्षस्य् एव तपसा सर्वथा न भविष्यसि 13,029.005a तिर्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति 13,029.005c स जायते पुल्कसो वा चण्डालो वा कदा चन 13,029.006a पुंश्चलः पापयोनिर् वा यः कश् चिद् इह लक्ष्यते 13,029.006c स तस्याम् एव सुचिरं मतङ्ग परिवर्तते 13,029.007a ततो दशगुणे काले लभते शूद्रताम् अपि 13,029.007c शूद्रयोनाव् अपि ततो बहुशः परिवर्तते 13,029.008a ततस् त्रिंशद् गुणे काले लभते वैश्यताम् अपि 13,029.008c वैश्यतायां चिरं कालं तत्रैव परिवर्तते 13,029.009a ततः षष्टिगुणे काले राजन्यो नाम जायते 13,029.009c राजन्यत्वे चिरं कालं तत्रैव परिवर्तते 13,029.010a ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम् 13,029.010c ब्रह्मबन्धुश् चिरं कालं तत्रैव परिवर्तते 13,029.011a ततस् तु द्विशते काले लभते काण्डपृष्ठताम् 13,029.011b*0253_01 सर्वस्त्रीषु प्रवृत्ताश् च ये च वेदबहिष्कृताः 13,029.011b*0253_02 काण्डपृष्ठास् तु ते ज्ञेयाः सर्वकर्मबहिष्कृताः 13,029.011c काण्डपृष्ठश् चिरं कालं तत्रैव परिवर्तते 13,029.012a ततस् तु त्रिशते काले लभते द्विजताम् अपि 13,029.012c तां च प्राप्य चिरं कालं तत्रैव परिवर्तते 13,029.013a ततश् चतुःशते काले श्रोत्रियो नाम जायते 13,029.013c श्रोत्रियत्वे चिरं कालं तत्रैव परिवर्तते 13,029.014a तदैव क्रोधहर्षौ च कामद्वेषौ च पुत्रक 13,029.014c अतिमानातिवादौ तम् आविशन्ति द्विजाधमम् 13,029.015a तांश् चेज् जयति शत्रून् स तदा प्राप्नोति सद्गतिम् 13,029.015c अथ ते वै जयन्त्य् एनं तालाग्राद् इव पात्यते 13,029.016a मतङ्ग संप्रधार्यैतद् यद् अहं त्वाम् अचूचुदम् 13,029.016c वृणीष्व कामम् अन्यं त्वं ब्राह्मण्यं हि सुदुर्लभम् 13,030.001 भीष्म उवाच 13,030.001*0254_01 एवम् उक्तो मतङ्गस् तु संशितात्मा यतव्रतः 13,030.001*0254_02 सहस्रम् एकपादेन ततो ऽब्दानाम् अतिष्ठत 13,030.001*0254_03 तं सहस्रावरे काले शक्रो द्रष्टुम् उपागमत् 13,030.001*0254_04 मतङ्ग उवाच 13,030.001*0254_04 तद् एव च पुनर् वाक्यम् उवाच बलवृत्रहा 13,030.001*0254_05 इदं वर्षसहस्रं वै ब्रह्मचारी समाहितः 13,030.001*0254_06 शक्र उवाच 13,030.001*0254_06 अतिष्ठम् एकपादेन ब्राह्मण्यं नाप्नुयां कथम् 13,030.001*0254_07 चण्डालयोनौ जातेन नावाप्यं वै कथं चन 13,030.001*0254_08 अन्यं कामं वृणीष्व त्वं मा वृथा ते ऽस्त्व् अयं श्रमः 13,030.001a एवम् उक्तो मतङ्गस् तु भृशं शोकपरायणः 13,030.001c अतिष्ठत गयां गत्वा सो ऽङ्गुष्ठेन शतं समाः 13,030.002a सुदुष्करं वहन् योगं कृशो धमनिसंततः 13,030.002c त्वगस्थिभूतो धर्मात्मा स पपातेति नः श्रुतम् 13,030.003a तं पतन्तम् अभिद्रुत्य परिजग्राह वासवः 13,030.003c वराणाम् ईश्वरो दाता सर्वभूतहिते रतः 13,030.004 शक्र उवाच 13,030.004a मतङ्ग ब्राह्मणत्वं ते संवृतं परिपन्थिभिः 13,030.004a*0255_01 विरुद्धम् इह दृश्यते 13,030.004a*0255_02 ब्राह्मण्यं दुर्लभतरं 13,030.004c पूजयन् सुखम् आप्नोति दुःखम् आप्नोत्य् अपूजयन् 13,030.005a ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितः 13,030.005c ब्राह्मणेभ्यो ऽनुतृप्यन्ति पितरो देवतास् तथा 13,030.006a ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते 13,030.006c ब्राह्मणः कुरुते तद् धि यथा यद् यच् च वाञ्छति 13,030.007a बह्वीस् तु संसरन् योनीर् जायमानः पुनः पुनः 13,030.007c पर्याये तात कस्मिंश् चिद् ब्राह्मण्यम् इह विन्दति 13,030.007d*0256_01 तद् उत्सृज्येह दुष्प्रापं ब्राह्मण्यम् अकृतात्मभिः 13,030.007d*0256_02 अन्यं वरं वृणीष्व त्वं दुर्लभो ऽयं हि ते वरः 13,030.008 मतङ्ग उवाच 13,030.008a किं मां तुदसि दुःखार्तं मृतं मारयसे च माम् 13,030.008c तं तु शोचामि यो लब्ध्वा ब्राह्मण्यं न बुभूषते 13,030.009a ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर् वर्णैः शतक्रतो 13,030.009c सुदुर्लभं तदावाप्य नानुतिष्ठन्ति मानवाः 13,030.010a यः पापेभ्यः पापतमस् तेषाम् अधम एव सः 13,030.010c ब्राह्मण्यं यो ऽवजानीते धनं लब्ध्वेव दुर्लभम् 13,030.011a दुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम् 13,030.011c दुरवापम् अवाप्यैतन् नानुतिष्ठन्ति मानवाः 13,030.012a एकारामो ह्य् अहं शक्र निर्द्वंद्वो निष्परिग्रहः 13,030.012c अहिंसादमदानस्थः कथं नार्हामि विप्रताम् 13,030.012d*0257_01 दैवं तु नूनम् एतद् वै यद् अहं मातृदोषतः 13,030.012d*0257_02 एताम् अवस्थां संप्राप्तो धर्मज्ञः सन् पुरंदर 13,030.012d*0257_03 नूनं दैवं न शक्यं हि पौरुषेणातिवर्तितुम् 13,030.012d*0257_04 यद् अहं यत्नवान् एवं न लभे विप्रतां विभो 13,030.012d*0257_05 एवं गते तु धर्मज्ञ दातुम् अर्हसि मे वरम् 13,030.012d*0257_06 यदि ते ऽहम् अनुग्राह्यः किं चिद् वा सुकृतं मम 13,030.012d*0257_06 भीष्म उवाच 13,030.012d*0257_07 वृणीष्वेति तदा प्राह ततस् तं बलवृत्रहा 13,030.012d*0257_08 चोदितस् तु महेन्द्रेण मतङ्गः प्राब्रवीद् इदम् 13,030.012d*0258_01 एवं वरं वृणे देव स मे सिध्यतु वासव 13,030.013a यथाकामविहारी स्यां कामरूपी विहंगमः 13,030.013c ब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयाम् अहम् 13,030.013e यथा ममाक्षया कीर्तिर् भवेच् चापि पुरंदर 13,030.013f*0259_01 कर्तुम् अर्हसि तद् देव शिरसा त्वां प्रसादये 13,030.014 इन्द्र उवाच 13,030.014*0260_01 मतङ्ग गम्यतां शीघ्रम् एवम् एतद् भविष्यति 13,030.014*0260_02 स्त्रियश् च सर्वास् त्वा लोके यक्ष्यन्ते भूतिकर्मणि 13,030.014*0260_03 एवं तवाक्षया कीर्तिर् भविष्यति तपोधन 13,030.014a छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भविष्यसि 13,030.014b*0261_01 कीर्तिश् च ते ऽतुला वत्स त्रिषु लोकेषु यास्यति 13,030.015 भीष्म उवाच 13,030.015a एवं तस्मै वरं दत्त्वा वासवो ऽन्तरधीयत 13,030.015c प्राणांस् त्यक्त्वा मतङ्गो ऽपि प्राप तत् स्थानम् उत्तमम् 13,030.016a एवम् एतत् परं स्थानं ब्राह्मण्यं नाम भारत 13,030.016c तच् च दुष्प्रापम् इह वै महेन्द्रवचनं यथा 13,030.016d*0262_01 मर्त्यानां भरतर्षभ 13,030.016d*0262_02 ब्राह्मण्यं नाम दुष्प्रापम् इन्द्रेणोक्तं महात्मना 13,031.001 युधिष्ठिर उवाच 13,031.001a श्रुतं मे महद् आख्यानम् एतत् कुरुकुलोद्वह 13,031.001c सुदुष्प्रापं ब्रवीषि त्वं ब्राह्मण्यं वदतां वर 13,031.002a विश्वामित्रेण च पुरा ब्राह्मण्यं प्राप्तम् इत्य् उत 13,031.002c श्रूयते वदसे तच् च दुष्प्रापम् इति सत्तम 13,031.003a वीतहव्यश् च राजर्षिः श्रुतो मे विप्रतां गतः 13,031.003c तद् एव तावद् गाङ्गेय श्रोतुम् इच्छाम्य् अहं विभो 13,031.003d*0263_01 विश्वामित्रो महाराज राजा ब्राह्मणतां गतः 13,031.003d*0263_02 कथितं भवता सर्वं विस्तरेण पितामह 13,031.003d*0263_03 तच् च राजन् मया सर्वं श्रुतं बुद्धिमतां वर 13,031.003d*0263_04 आगमो हि परो ऽस्माकं त्वत्तः कौरवनन्दन 13,031.003d*0263_05 वीतहव्यस् तु राजर्षिर् विश्रुतो वै पितामह 13,031.003d*0263_06 ब्राह्मणत्वम् अनुप्राप्त इति राजन् महायशाः 13,031.004a स केन कर्मणा प्राप्तो ब्राह्मण्यं राजसत्तम 13,031.004c वरेण तपसा वापि तन् मे व्याख्यातुम् अर्हति 13,031.005 भीष्म उवाच 13,031.005a शृणु राजन् यथा राजा वीतहव्यो महायशाः 13,031.005c क्षत्रियः सन् पुनः प्राप्तो ब्राह्मण्यं लोकसत्कृतम् 13,031.006a मनोर् महात्मनस् तात प्रजाधर्मेण शासतः 13,031.006c बभूव पुत्रो धर्मात्मा शर्यातिर् इति विश्रुतः 13,031.007a तस्यान्ववाये द्वौ राजन् राजानौ संबभूवतुः 13,031.007c हेहयस् तालजङ्घश् च वत्सेषु जयतां वर 13,031.008a हेहयस्य तु पुत्राणां दशसु स्त्रीषु भारत 13,031.008c शतं बभूव प्रख्यातं शूराणाम् अनिवर्तिनाम् 13,031.009a तुल्यरूपप्रभावाणां विदुषां युद्धशालिनाम् 13,031.009c धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः 13,031.010a काशिष्व् अपि नृपो राजन् दिवोदासपितामहः 13,031.010c हर्यश्व इति विख्यातो बभूव जयतां वरः 13,031.011a स वीतहव्यदायादैर् आगत्य पुरुषर्षभ 13,031.011c गङ्गायमुनयोर् मध्ये संग्रामे विनिपातितः 13,031.011d*0264_01 युद्धे विनिर्जितो राजन् गङ्गायमुनयोर् अनु 13,031.012a तं तु हत्वा नरवरं हेहयास् ते महारथाः 13,031.012c प्रतिजग्मुः पुरीं रम्यां वत्सानाम् अकुतोभयाः 13,031.013a हर्यश्वस्य तु दायादः काशिराजो ऽभ्यषिच्यत 13,031.013c सुदेवो देवसंकाशः साक्षाद् धर्म इवापरः 13,031.014a स पालयन्न् एव महीं धर्मात्मा काशिनन्दनः 13,031.014c तैर् वीतहव्यैर् आगत्य युधि सर्वैर् विनिर्जितः 13,031.015a तम् अप्य् आजौ विनिर्जित्य प्रतिजग्मुर् यथागतम् 13,031.015c सौदेविस् त्व् अथ काशीशो दिवोदासो ऽभ्यषिच्यत 13,031.016a दिवोदासस् तु विज्ञाय वीर्यं तेषां महात्मनाम् 13,031.016c वाराणसीं महातेजा निर्ममे शक्रशासनात् 13,031.017a विप्रक्षत्रियसंबाधां वैश्यशूद्रसमाकुलाम् 13,031.017c नैकद्रव्योच्चयवतीं समृद्धविपणापणाम् 13,031.018a गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तम 13,031.018c गोमत्या दक्षिणे चैव शक्रस्येवामरावतीम् 13,031.019a तत्र तं राजशार्दूलं निवसन्तं महीपतिम् 13,031.019c आगत्य हेहया भूयः पर्यधावन्त भारत 13,031.020a स निष्पत्य ददौ युद्धं तेभ्यो राजा महाबलः 13,031.020c देवासुरसमं घोरं दिवोदासो महाद्युतिः 13,031.021a स तु युद्धे महाराज दिनानां दशतीर् दश 13,031.021c हतवाहनभूयिष्ठस् ततो दैन्यम् उपागमत् 13,031.022a हतयोधस् ततो राजन् क्षीणकोशश् च भूमिपः 13,031.022c दिवोदासः पुरीं हित्वा पलायनपरो ऽभवत् 13,031.023a स त्व् आश्रमम् उपागम्य भरद्वाजस्य धीमतः 13,031.023c जगाम शरणं राजा कृताञ्जलिर् अरिंदम 13,031.023d*0265_01 प्रपद्य शरणं तस्य मूर्ध्ना च निपपात ह 13,031.023d*0265_02 उवाच भगवन्तं तं पुत्रं मान्यं बृहस्पतेः 13,031.024 राजोवाच 13,031.024a भगवन् वैतहव्यैर् मे युद्धे वंशः प्रणाशितः 13,031.024c अहम् एकः परिद्यूनो भवन्तं शरणं गतः 13,031.024d*0266_01 तम् उवाच भरद्वाजो ज्येष्ठः पुत्रो बृहस्पतेः 13,031.024d*0266_02 पुरोधाः शीलसंपन्नो दिवोदासं महीपतिम् 13,031.024d*0266_03 किम् आगमनकृत्यं ते सर्वं प्रब्रूहि मे ऽनघ 13,031.024d*0266_04 यत् ते प्रियं तत् करिष्ये न मे ऽत्रास्ति विचारणा 13,031.025a शिष्यस्नेहेन भगवन् स मां रक्षितुम् अर्हसि 13,031.025c निःशेषो हि कृतो वंशो मम तैः पापकर्मभिः 13,031.026a तम् उवाच महाभागो भरद्वाजः प्रतापवान् 13,031.026b*0267_01 पुरोधास् तस्य राजेन्द्र दिवोदासस्य धीमतः 13,031.026c न भेतव्यं न भेतव्यं सौदेव व्येतु ते भयम् 13,031.027a अहम् इष्टिं करोम्य् अद्य पुत्रार्थं ते विशां पते 13,031.027c वैतहव्यसहस्राणि यथा त्वं प्रसहिष्यसि 13,031.028a तत इष्टिं चकारर्षिस् तस्य वै पुत्रकामिकीम् 13,031.028c अथास्य तनयो जज्ञे प्रतर्दन इति श्रुतः 13,031.029a स जातमात्रो ववृधे समाः सद्यस् त्रयोदश 13,031.029c वेदं चाधिजगे कृत्स्नं धनुर्वेदं च भारत 13,031.030a योगेन च समाविष्टो भरद्वाजेन धीमता 13,031.030c तेजो लौक्यं स संगृह्य तस्मिन् देशे समाविशत् 13,031.031a ततः स कवची धन्वी बाणी दीप्त इवानलः 13,031.031a*0268_01 स्तूयमानः सुरर्षिभिः 13,031.031a*0268_02 बन्दिभिर् वन्द्यमानश् च बभौ सूर्य इवोदितः 13,031.031a*0268_03 स रथी बद्धनिस्त्रिंशो 13,031.031c प्रययौ स धनुर् धुन्वन् विवर्षुर् इव तोयदः 13,031.032a तं दृष्ट्वा परमं हर्षं सुदेवतनयो ययौ 13,031.032c मेने च मनसा दग्धान् वैतहव्यान् स पार्थिवः 13,031.033a ततस् तं यौवराज्येन स्थापयित्वा प्रतर्दनम् 13,031.033c कृतकृत्यं तदात्मानं स राजा अभ्यनन्दत 13,031.034a ततस् तु वैतहव्यानां वधाय स महीपतिः 13,031.034c पुत्रं प्रस्थापयाम् आस प्रतर्दनम् अरिंदमम् 13,031.035a सरथः स तु संतीर्य गङ्गाम् आशु पराक्रमी 13,031.035c प्रययौ वीतहव्यानां पुरीं परपुरंजयः 13,031.036a वैतहव्यास् तु संश्रुत्य रथघोषं समुद्धतम् 13,031.036c निर्ययुर् नगराकारै रथैः पररथारुजैः 13,031.037a निष्क्रम्य ते नरव्याघ्रा दंशिताश् चित्रयोधिनः 13,031.037c प्रतर्दनं समाजघ्नुः शरवर्षैर् उदायुधाः 13,031.038a अस्त्रैश् च विविधाकारै रथौघैश् च युधिष्ठिर 13,031.038c अभ्यवर्षन्त राजानं हिमवन्तम् इवाम्बुदाः 13,031.039a अस्त्रैर् अस्त्राणि संवार्य तेषां राजा प्रतर्दनः 13,031.039c जघान तान् महातेजा वज्रानलसमैः शरैः 13,031.040a कृत्तोत्तमाङ्गास् ते राजन् भल्लैः शतसहस्रशः 13,031.040c अपतन् रुधिरार्द्राङ्गा निकृत्ता इव किंशुकाः 13,031.041a हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्व् अथ 13,031.041c प्राद्रवन् नगरं हित्वा भृगोर् आश्रमम् अप्य् उत 13,031.042a ययौ भृगुं च शरणं वीतहव्यो नराधिपः 13,031.042c अभयं च ददौ तस्मै राज्ञे राजन् भृगुस् तथा 13,031.042e ततो ददाव् आसनं च तस्मै शिष्यो भृगोस् तदा 13,031.042f*0269_01 आसनं शिष्यमध्ये च भृगुर् अन्यत् समादिशत् 13,031.043a अथानुपदम् एवाशु तत्रागच्छत् प्रतर्दनः 13,031.043c स प्राप्य चाश्रमपदं दिवोदासात्मजो ऽब्रवीत् 13,031.044a भो भोः के ऽत्राश्रमे सन्ति भृगोः शिष्या महात्मनः 13,031.044c द्रष्टुम् इच्छे मुनिम् अहं तस्याचक्षत माम् इति 13,031.045a स तं विदित्वा तु भृगुर् निश्चक्रामाश्रमात् तदा 13,031.045c पूजयाम् आस च ततो विधिना परमेण ह 13,031.046a उवाच चैनं राजेन्द्र किं कार्यम् इति पार्थिवम् 13,031.046c स चोवाच नृपस् तस्मै यद् आगमनकारणम् 13,031.046d*0270_01 तम् अभ्यनन्दद् भगवान् सत्कारेण स्वयं भृगुः 13,031.046d*0270_02 उवाच चैनं भगवान् किं कार्यम् इति सत्कृतम् 13,031.046d*0270_03 तम् उवाच ततो राजा दैवोदासिः प्रतर्दनः 13,031.047a अयं ब्रह्मन्न् इतो राजा वीतहव्यो विसर्ज्यताम् 13,031.047c अस्य पुत्रैर् हि मे ब्रह्मन् कृत्स्नो वंशः प्रणाशितः 13,031.047e उत्सादितश् च विषयः काशीनां रत्नसंचयः 13,031.048a एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया 13,031.048c अस्येदानीं वधाद् ब्रह्मन् भविष्याम्य् अनृणः पितुः 13,031.049a तम् उवाच कृपाविष्टो भृगुर् धर्मभृतां वरः 13,031.049c नेहास्ति क्षत्रियः कश् चित् सर्वे हीमे द्विजातयः 13,031.050a एवं तु वचनं श्रुत्वा भृगोस् तथ्यं प्रतर्दनः 13,031.050c पादाव् उपस्पृश्य शनैः प्रहसन् वाक्यम् अब्रवीत् 13,031.051a एवम् अप्य् अस्मि भगवन् कृतकृत्यो न संशयः 13,031.051c यद् एष राजा वीर्येण स्वजातिं त्याजितो मया 13,031.051d*0271_01 ऋषेर् हि वचनं सत्यं सर्वे स्युर् ब्राह्मणा इति 13,031.052a अनुजानीहि मां ब्रह्मन् ध्यायस्व च शिवेन माम् 13,031.052c त्याजितो हि मया जातिम् एष राजा भृगूद्वह 13,031.053a ततस् तेनाभ्यनुज्ञातो ययौ राजा प्रतर्दनः 13,031.053c यथागतं महाराज मुक्त्वा विषम् इवोरगः 13,031.054a भृगोर् वचनमात्रेण स च ब्रह्मर्षितां गतः 13,031.054c वीतहव्यो महाराज ब्रह्मवादित्वम् एव च 13,031.055a तस्य गृत्समदः पुत्रो रूपेणेन्द्र इवापरः 13,031.055c शक्रस् त्वम् इति यो दैत्यैर् निगृहीतः किलाभवत् 13,031.056a ऋग्वेदे वर्तते चाग्र्या श्रुतिर् अत्र विशां पते 13,031.056c यत्र गृत्समदो ब्रह्मन् ब्राह्मणैः स महीयते 13,031.057a स ब्रह्मचारी विप्रर्षिः श्रीमान् गृत्समदो ऽभवत् 13,031.057c पुत्रो गृत्समदस्यापि सुचेता अभवद् द्विजः 13,031.058a वर्चाः सुतेजसः पुत्रो विहव्यस् तस्य चात्मजः 13,031.058c विहव्यस्य तु पुत्रस् तु वितत्यस् तस्य चात्मजः 13,031.059a वितत्यस्य सुतः सत्यः सन्तः सत्यस्य चात्मजः 13,031.059c श्रवास् तस्य सुतश् चर्षिः श्रवसश् चाभवत् तमः 13,031.060a तमसश् च प्रकाशो ऽभूत् तनयो द्विजसत्तमः 13,031.060c प्रकाशस्य च वागिन्द्रो बभूव जयतां वरः 13,031.061a तस्यात्मजश् च प्रमतिर् वेदवेदाङ्गपारगः 13,031.061c घृताच्यां तस्य पुत्रस् तु रुरुर् नामोदपद्यत 13,031.062a प्रमद्वरायां तु रुरोः पुत्रः समुदपद्यत 13,031.062c शुनको नाम विप्रर्षिर् यस्य पुत्रो ऽथ शौनकः 13,031.063a एवं विप्रत्वम् अगमद् वीतहव्यो नराधिपः 13,031.063c भृगोः प्रसादाद् राजेन्द्र क्षत्रियः क्षत्रियर्षभ 13,031.064a तथैव कथितो वंशो मया गार्त्समदस् तव 13,031.064c विस्तरेण महाराज किम् अन्यद् अनुपृच्छसि 13,032.001 युधिष्ठिर उवाच 13,032.001a के पूज्याः के नमस्कार्या मानवैर् भरतर्षभ 13,032.001c विस्तरेण तद् आचक्ष्व न हि तृप्यामि कथ्यताम् 13,032.002 भीष्म उवाच 13,032.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,032.002c नारदस्य च संवादं वासुदेवस्य चोभयोः 13,032.003a नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान् 13,032.003c केशवः परिपप्रच्छ भगवन् कान् नमस्यसि 13,032.004a बहुमानः परः केषु भवतो यान् नमस्यसि 13,032.004c शक्यं चेच् छ्रोतुम् इच्छामि ब्रूह्य् एतद् धर्मवित्तम 13,032.005 नारद उवाच 13,032.005a शृणु गोविन्द यान् एतान् पूजयाम्य् अरिमर्दन 13,032.005c त्वत्तो ऽन्यः कः पुमांल् लोके श्रोतुम् एतद् इहार्हति 13,032.006a वरुणं वायुम् आदित्यं पर्जन्यं जातवेदसम् 13,032.006c स्थाणुं स्कन्दं तथा लक्ष्मीं विष्णुं ब्रह्माणम् एव च 13,032.007a वाचस्पतिं चन्द्रमसम् अपः पृथ्वीं सरस्वतीम् 13,032.007c सततं ये नमस्यन्ति तान् नमस्याम्य् अहं विभो 13,032.008a तपोधनान् वेदविदो नित्यं वेदपरायणान् 13,032.008c महार्हान् वृष्णिशार्दूल सदा संपूजयाम्य् अहम् 13,032.009a अभुक्त्वा देवकार्याणि कुर्वते ये ऽविकत्थनाः 13,032.009c संतुष्टाश् च क्षमायुक्तास् तान् नमस्याम्य् अहं विभो 13,032.010a सम्यग् ददति ये चेष्टान् क्षान्ता दान्ता जितेन्द्रियाः 13,032.010c सस्यं धनं क्षितिं गाश् च तान् नमस्यामि यादव 13,032.011a ये ते तपसि वर्तन्ते वने मूलफलाशनाः 13,032.011c असंचयाः क्रियावन्तस् तान् नमस्यामि यादव 13,032.012a ये भृत्यभरणे सक्ताः सततं चातिथिप्रियाः 13,032.012c भुञ्जन्ते देवशेषाणि तान् नमस्यामि यादव 13,032.013a ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मवादिनः 13,032.013c याजनाध्यापने युक्ता नित्यं तान् पूजयाम्य् अहम् 13,032.014a प्रसन्नहृदयाश् चैव सर्वसत्त्वेषु नित्यशः 13,032.014c आ पृष्ठतापात् स्वाध्याये युक्तास् तान् पूजयाम्य् अहम् 13,032.015a गुरुप्रसादे स्वाध्याये यतन्ते ये स्थिरव्रताः 13,032.015c शुश्रूषवो ऽनसूयन्तस् तान् नमस्यामि यादव 13,032.016a सुव्रता मुनयो ये च ब्रह्मण्याः सत्यसंगराः 13,032.016c वोढारो हव्यकव्यानां तान् नमस्यामि यादव 13,032.017a भैक्ष्यचर्यासु निरताः कृशा गुरुकुलाश्रयाः 13,032.017c निःसुखा निर्धना ये च तान् नमस्यामि यादव 13,032.018a निर्ममा निष्प्रतिद्वंद्वा निर्ह्रीका निष्प्रयोजनाः 13,032.018c अहिंसानिरता ये च ये च सत्यव्रता नराः 13,032.018e दान्ताः शमपराश् चैव तान् नमस्यामि केशव 13,032.019a देवतातिथिपूजायां प्रसक्ता गृहमेधिनः 13,032.019c कपोतवृत्तयो नित्यं तान् नमस्यामि यादव 13,032.019d*0272_01 अवन्ध्यकाला ये ऽलुब्धास् त्रिवर्गे साधनेषु वा 13,032.019d*0272_02 विशिष्टाचारयुक्ताश् च नारायण नमामि तान् 13,032.020a येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयते 13,032.020c शिष्टाचारप्रवृत्ताश् च तान् नमस्याम्य् अहं सदा 13,032.021a ब्राह्मणास् त्रिषु लोकेषु ये त्रिवर्गम् अनुष्ठिताः 13,032.021c अलोलुपाः पुण्यशीलास् तान् नमस्यामि केशव 13,032.022a अब्भक्षा वायुभक्षाश् च सुधाभक्षाश् च ये सदा 13,032.022c व्रतैश् च विविधैर् युक्तास् तान् नमस्यामि माधव 13,032.023a अयोनीन् अग्नियोनींश् च ब्रह्मयोनींस् तथैव च 13,032.023c सर्वभूतात्मयोनींश् च तान् नमस्याम्य् अहं द्विजान् 13,032.024a नित्यम् एतान् नमस्यामि कृष्ण लोककरान् ऋषीन् 13,032.024c लोकज्येष्ठ्ठज्ञाननिष्ठांस् तमोघ्नांल् लोकभास्करान् 13,032.025a तस्मात् त्वम् अपि वार्ष्णेय द्विजान् पूजय नित्यदा 13,032.025c पूजिताः पूजनार्हा हि सुखं दास्यन्ति ते ऽनघ 13,032.025d@008_0000 युधिष्ठिरः 13,032.025d@008_0001 पितामह महाप्राज्ञ सर्वशास्त्रविशारद 13,032.025d@008_0002 त्वत्तो ऽहं श्रोतुम् इच्छामि धर्मं भरतसत्तम 13,032.025d@008_0003 शरणागतं ये रक्षन्ति भूतग्रामं चतुर्विधम् 13,032.025d@008_0004 किं तस्य भरतश्रेष्ठ फलं भवति तत्त्वतः 13,032.025d@008_0004 भीष्मः 13,032.025d@008_0005 इदं शृणु महाराज धर्मपुत्र महायशः 13,032.025d@008_0006 इतिहासं पुरावृत्तं शरणार्थं महाफलम् 13,032.025d@008_0007 प्रपात्यमानः श्येनेन कपोतः प्रियदर्शनः 13,032.025d@008_0008 वृषदर्भं महाभागं नरेन्द्रं शरणं गतः 13,032.025d@008_0009 स तं दृष्ट्वा विशुद्धात्मा त्रासाद् अङ्कम् उपागतम् 13,032.025d@008_0010 आश्वास्याश्वसिहीत्य् आह न ते ऽस्ति भयम् अण्डज 13,032.025d@008_0011 भयं ते सुमहत् कस्मात् कुत्र किं वा कृतं त्वया 13,032.025d@008_0012 येन त्वम् इह संप्राप्तो विसंज्ञो भ्रान्तचेतनः 13,032.025d@008_0013 नवनीलोत्पलापीड चारुवर्ण सुदर्शन 13,032.025d@008_0014 दाडिमाशोकपुष्पाक्ष मा त्रसस्वाभयं तव 13,032.025d@008_0015 मत्सकाशम् अनुप्राप्तं न त्वां कश् चित् समुत्सहेत् 13,032.025d@008_0016 मनसा ग्रहणं कर्तुं रक्षाध्यक्षपुरस्कृतम् 13,032.025d@008_0017 काशिराज्यं तवाद्येदं त्वदर्थं जीवितं तथा 13,032.025d@008_0018 श्येनः 13,032.025d@008_0018 त्यजेयं भव विश्रब्धः कपोत न भयं तव 13,032.025d@008_0019 ममैतद् विहितं भक्ष्यं न राजंस् त्रातुम् अर्हसि 13,032.025d@008_0020 अतिक्रान्तं च प्राप्तं च प्रयत्नाच् चोपपादितम् 13,032.025d@008_0021 मांसं च रुधिरं चास्य मज्जा मेदश् च मे हितम् 13,032.025d@008_0022 परितोषकरो ह्य् एष मम मास्याग्रतो भव 13,032.025d@008_0023 तृष्णा मे बाधते ऽत्युग्रा क्षुधा निर्दहतीव माम् 13,032.025d@008_0024 मुञ्चैनं न हि शक्ष्यामि राजन् मन्दयितुं क्षुधाम् 13,032.025d@008_0025 मया ह्य् अनुसृतो ह्य् एष मत्पक्षनखविक्षतः 13,032.025d@008_0026 किं चिद् उच्छ्वासनिःश्वासं न राजन् गोप्तुम् अर्हसि 13,032.025d@008_0027 यदि स्वविषये राजन् प्रभुस् त्वं रक्षणे नृणाम् 13,032.025d@008_0028 खेचरस्य तृषार्तस्य न त्वं प्रभुर् अथो मम 13,032.025d@008_0029 यदि वैरिषु भृत्येषु स्वजनव्यवहारयोः 13,032.025d@008_0030 विषयेष्व् इन्द्रियाणां च आकाशे मा पराक्रम 13,032.025d@008_0031 प्रभुत्वं हि पराक्रम्य सम्यक् पक्षहरेषु ते 13,032.025d@008_0032 भीष्मः 13,032.025d@008_0032 यदि त्वम् इह धर्मार्थी माम् अपि द्रष्टुम् अर्हसि 13,032.025d@008_0033 श्रुत्वा श्येनस्य तद् वाक्यं राजर्षिर् विस्मयं गतः 13,032.025d@008_0034 संभाव्य चैनं तद् वाक्यं तदर्थी प्रत्यभाषत 13,032.025d@008_0035 गोवृषो वा वराहो वा मृगो वा महिषो ऽपि वा 13,032.025d@008_0036 त्वदर्थम् अद्य क्रियतां क्षुधाप्रशमनाय ते 13,032.025d@008_0037 शरणागतं न त्यजेयम् इति मे व्रतम् आहितम् 13,032.025d@008_0038 श्येनः 13,032.025d@008_0038 न मुञ्चति ममाङ्गानि द्विजो ऽयं पश्य वै द्विज 13,032.025d@008_0039 न वराहं न चोक्षाणं न चान्यान् विविधान् द्विजान् 13,032.025d@008_0040 भक्षयामि महाराज किम् अन्नाद्येन तेन मे 13,032.025d@008_0041 यस् तु मे विहितो भक्षः स्वयं देवैः सनातनः 13,032.025d@008_0042 श्येनाः कपोतान् खादन्ति स्थितिर् एषा सनातनी 13,032.025d@008_0043 उशीनर कपोते तु यदि स्नेहस् तवानघ 13,032.025d@008_0044 राजा 13,032.025d@008_0044 ततस् त्वं मे प्रयच्छाद्य स्वमांसं तुलया धृतम् 13,032.025d@008_0045 महान् अनुग्रहो मे ऽद्य यस् त्वम् एवम् इहात्थ माम् 13,032.025d@008_0046 बाढम् एवं करिष्यामीत्य् उक्त्वासौ राजसत्तमः 13,032.025d@008_0047 उत्कृत्योत्कृत्य मांसानि तुलया समतोलयत् 13,032.025d@008_0048 अन्तःपुरे ततस् तस्य स्त्रियो रत्नविभूषिताः 13,032.025d@008_0049 हाहाभूता विनिष्क्रान्ताः श्रुत्वा परमदुःखिताः 13,032.025d@008_0050 तासां रुदितशब्देन मन्त्रिभृत्यजनस्य च 13,032.025d@008_0051 बभूव सुमहान् नादो मेघगम्भीरनिस्वनः 13,032.025d@008_0052 निरुद्धं गगनं सर्वं शुभ्रं मेघैः समन्ततः 13,032.025d@008_0053 मही प्रचलिता चासीत् तस्य सत्येन कर्मणा 13,032.025d@008_0054 स राजा पार्श्वतश् चैव बाहुभ्याम् ऊरुतश् च यत् 13,032.025d@008_0055 तानि मांसानि संछिद्य तुलां पूरयते शनैः 13,032.025d@008_0056 तथापि न समस् तेन कपोतेन बभूव ह 13,032.025d@008_0057 अस्थिभूतो यदा राजा निर्मांसो रुधिरस्रवः 13,032.025d@008_0058 तुलां ततः समारूढः स्वं मांसक्षयम् उत्सृजन् 13,032.025d@008_0059 ततः सेन्द्रास् त्रयो लोकास् तं नरेन्द्रम् उपस्थिताः 13,032.025d@008_0060 भेर्यश् चाकाशगैस् तत्र वादिता देवदुंदुभिः 13,032.025d@008_0061 अमृतेनावसिक्तश् च वृषदर्भो नरेश्वरः 13,032.025d@008_0062 दिव्यैश् च सुसुखैर् माल्यैर् अभिवृष्टः पुनः पुनः 13,032.025d@008_0063 देवगन्धर्वसंघातैर् अप्सरोभिश् च सर्वतः 13,032.025d@008_0064 नृत्तश् चैवोपगीतश् च पितामह इव प्रभुः 13,032.025d@008_0065 हेमप्रासादसंबाधं मणिकाञ्चनतोरणम् 13,032.025d@008_0066 स वैदूर्यमणिस्तम्भं विमानं समधिष्ठितः 13,032.025d@008_0067 स राजर्षिर् गतः स्वर्गं कर्मणा तेन शाश्वतम् 13,032.025d@008_0068 शरणागतेषु चैवं त्वं कुरु सर्वं युधिष्ठिर 13,032.025d@008_0069 भक्तानाम् अनुरक्तानाम् आश्रितानां च रक्षिता 13,032.025d@008_0070 दयावान् सर्वभूतेषु परत्र सुखम् एधते 13,032.025d@008_0071 साधुवृत्तो हि यो राजा सद्वृत्तम् अनुतिष्ठति 13,032.025d@008_0072 किं न प्राप्तं भवेत् तेन स्वव्याजेनेह कर्मणा 13,032.025d@008_0073 स राजर्षिर् विशुद्धात्मा धीरः सत्यपराक्रमः 13,032.025d@008_0074 काशीनाम् ईश्वरः ख्यातस् त्रिषु लोकेषु कर्मणा 13,032.025d@008_0075 यो ऽप्य् अन्यः कारयेद् एवं शरणागतरक्षणम् 13,032.025d@008_0076 सो ऽपि गच्छेत ताम् एव गतिं भरतसत्तम 13,032.025d@008_0077 इदं वृत्तं हि राजर्षेर् वृषदर्भस्य कीर्तयन् 13,032.025d@008_0078 पूतात्मा वै भवेल् लोके शृणुयाद् यश् च नित्यशः 13,032.026a अस्मिंल् लोके सदा ह्य् एते परत्र च सुखप्रदाः 13,032.026c त एते मान्यमाना वै प्रदास्यन्ति सुखं तव 13,032.027a ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु च 13,032.027c नित्यं सत्ये च निरता दुर्गाण्य् अतितरन्ति ते 13,032.028a नित्यं शमपरा ये च तथा ये चानसूयकाः 13,032.028c नित्यं स्वाध्यायिनो ये च दुर्गाण्य् अतितरन्ति ते 13,032.029a सर्वान् देवान् नमस्यन्ति ये चैकं देवम् आश्रिताः 13,032.029c श्रद्दधानाश् च दान्ताश् च दुर्गाण्य् अतितरन्ति ते 13,032.030a तथैव विप्रप्रवरान् नमस्कृत्य यतव्रतान् 13,032.030c भवन्ति ये दानरता दुर्गाण्य् अतितरन्ति ते 13,032.030d*0273_01 तपस्विनश् च ये नित्यं कौमारब्रह्मचारिणः 13,032.030d*0273_02 तपसा भावितात्मानो दुर्गाण्य् अतितरन्ति ते 13,032.030d*0273_03 देवतातिथिभृत्यानां पितॄणां चार्चने रताः 13,032.030d*0273_04 शिष्टान्नभोजिनो ये च दुर्गाण्य् अतितरन्ति ते 13,032.031a अग्नीन् आधाय विधिवत् प्रयता धारयन्ति ये 13,032.031c प्राप्ताः सोमाहुतिं चैव दुर्गाण्य् अतितरन्ति ते 13,032.032a मातापित्रोर् गुरुषु च सम्यग् वर्तन्ति ये सदा 13,032.032c यथा त्वं वृष्णिशार्दूलेत्य् उक्त्वैवं विरराम सः 13,032.033a तस्मात् त्वम् अपि कौन्तेय पितृदेवद्विजातिथीन् 13,032.033c सम्यक् पूजय येन त्वं गतिम् इष्टाम् अवाप्स्यसि 13,033.001 युधिष्ठिर उवाच 13,033.001a किं राज्ञः सर्वकृत्यानां गरीयः स्यात् पितामह 13,033.001c किं कुर्वन् कर्म नृपतिर् उभौ लोकौ समश्नुते 13,033.002 भीष्म उवाच 13,033.002a एतद् राज्ञः कृत्यतमम् अभिषिक्तस्य भारत 13,033.002c ब्राह्मणानाम् अनुष्ठानम् अत्यन्तं सुखम् इच्छता 13,033.002d*0274_01 ब्राह्मणानां रक्षणं च पूजा च सुखम् इच्छतः 13,033.002d*0275_01 कर्तव्यं पार्थिवेनेह तद् विद्धि भरतर्षभ 13,033.002e श्रोत्रियान् ब्राह्मणान् वृद्धान् नित्यम् एवाभिपूजयेत् 13,033.003a पौरजानपदांश् चापि ब्राह्मणांश् च बहुश्रुतान् 13,033.003c सान्त्वेन भोगदानेन नमस्कारैस् तथार्चयेत् 13,033.004a एतत् कृत्यतमं राज्ञो नित्यम् एवेति लक्षयेत् 13,033.004c यथात्मानं यथा पुत्रांस् तथैतान् परिपालयेत् 13,033.005a ये चाप्य् एषां पूज्यतमास् तान् दृढं प्रतिपूजयेत् 13,033.005c तेषु शान्तेषु तद् राष्ट्रं सर्वम् एव विराजते 13,033.006a ते पूज्यास् ते नमस्कार्यास् ते रक्ष्याः पितरो यथा 13,033.006c तेष्व् एव यात्रा लोकस्य भूतानाम् इव वासवे 13,033.007a अभिचारैर् उपायैश् च दहेयुर् अपि तेजसा 13,033.007c निःशेषं कुपिताः कुर्युर् उग्राः सत्यपराक्रमाः 13,033.008a नान्तम् एषां प्रपश्यामि न दिशश् चाप्य् अपावृताः 13,033.008c कुपिताः समुदीक्षन्ते दावेष्व् अग्निशिखा इव 13,033.009a विद्यन् तेषां साहसिका गुणास् तेषाम् अतीव हि 13,033.009c कूपा इव तृणच्छन्ना विशुद्धा द्यौर् इवापरे 13,033.010a प्रसह्यकारिणः के चित् कार्पासमृदवो ऽपरे 13,033.010b*0276_01 मान्यास् तेषां साधवो ये न निन्द्याश् चाप्य् असाधवः 13,033.010c सन्ति चैषाम् अतिशठास् तथान्ये ऽतितपस्विनः 13,033.011a कृषिगोरक्ष्यम् अप्य् अन्ये भैक्षम् अन्ये ऽप्य् अनुष्ठिताः 13,033.011c चोराश् चान्ये ऽनृताश् चान्ये तथान्ये नटनर्तकाः 13,033.012a सर्वकर्मसु दृश्यन्ते प्रशान्तेष्व् इतरेषु च 13,033.012c विविधाचारयुक्ताश् च ब्राह्मणा भरतर्षभ 13,033.013a नानाकर्मसु युक्तानां बहुकर्मोपजीविनाम् 13,033.013c धर्मज्ञानां सतां तेषां नित्यम् एवानुकीर्तयेत् 13,033.014a पितॄणां देवतानां च मनुष्योरगरक्षसाम् 13,033.014c पुरोहिता महाभागा ब्राह्मणा वै नराधिप 13,033.015a नैते देवैर् न पितृभिर् न गन्धर्वैर् न राक्षसैः 13,033.015c नासुरैर् न पिशाचैश् च शक्या जेतुं द्विजातयः 13,033.016a अदैवं दैवतं कुर्युर् दैवतं चाप्य् अदैवतम् 13,033.016c यम् इच्छेयुः स राजा स्याद् यं द्विष्युः स पराभवेत् 13,033.017a परिवादं च ये कुर्युर् ब्राह्मणानाम् अचेतसः 13,033.017b*0277_01 सत्यं ब्रवीमि ते राजन् विनश्येयुर् असंशयम् 13,033.017c निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरावराः 13,033.017e परिकुप्यन्ति ते राजन् सततं द्विषतां द्विजाः 13,033.018a ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते 13,033.018c ब्राह्मणैर् यः पराक्रुष्टः पराभूयात् क्षणाद् धि सः 13,033.019a शका यवनकाम्बोजास् तास् ताः क्षत्रियजातयः 13,033.019c वृषलत्वं परिगता ब्राह्मणानाम् अदर्शनात् 13,033.020a द्रमिळाश् च कलिङ्गाश् च पुलिन्दाश् चाप्य् उशीनराः 13,033.020c कौलाः सर्पा माहिषकास् तास् ताः क्षत्रियजातयः 13,033.021a वृषलत्वं परिगता ब्राह्मणानाम् अदर्शनात् 13,033.021c श्रेयान् पराजयस् तेभ्यो न जयो जयतां वर 13,033.022a यस् तु सर्वम् इदं हन्याद् ब्राह्मणं च न तत्समम् 13,033.022c ब्रह्मवध्या महान् दोष इत्य् आहुः परमर्षयः 13,033.023a परिवादो द्विजातीनां न श्रोतव्यः कथं चन 13,033.023c आसीताधोमुखस् तूष्णीं समुत्थाय व्रजेत वा 13,033.024a न स जातो जनिष्यो वा पृथिव्याम् इह कश् चन 13,033.024c यो ब्राह्मणविरोधेन सुखं जीवितुम् उत्सहेत् 13,033.025a दुर्ग्रहो मुष्टिना वायुर् दुःस्पर्शः पाणिना शशी 13,033.025c दुर्धरा पृथिवी मूर्ध्ना दुर्जया ब्राह्मणा भुवि 13,034.001 भीष्म उवाच 13,034.001a ब्राह्मणान् एव सततं भृशं संप्रतिपूजयेत् 13,034.001c एते हि सोमराजान ईश्वराः सुखदुःखयोः 13,034.002a एते भोगैर् अलंकारैर् अन्यैश् चैव किम् इच्छकैः 13,034.002c सदा पूज्या नमस्कार्या रक्ष्याश् च पितृवन् नृपैः 13,034.002e अतो राष्ट्रस्य शान्तिर् हि भूतानाम् इव वासवात् 13,034.003a जायतां ब्रह्मवर्चस्वी राष्ट्रे वै ब्राह्मणः शुचिः 13,034.003c महारथश् च राजन्य एष्टव्यः शत्रुतापनः 13,034.003d*0278_01 इति मां नारदः प्राह सततं सर्वभूतये 13,034.004a ब्राह्मणं जातिसंपन्नं धर्मज्ञं संशितव्रतम् 13,034.004c वासयेत गृहे राजन् न तस्मात् परम् अस्ति वै 13,034.005a ब्राह्मणेभ्यो हविर् दत्तं प्रतिगृह्णन्ति देवताः 13,034.005c पितरः सर्वभूतानां नैतेभ्यो विद्यते परम् 13,034.006a आदित्यश् चन्द्रमा वायुर् भूमिर् आपो ऽम्बरं दिशः 13,034.006c सर्वे ब्राह्मणम् आविश्य सदान्नम् उपभुञ्जते 13,034.007a न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते 13,034.007c देवाश् चाप्य् अस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः 13,034.008a ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा 13,034.008c तथैव देवता राजन् नात्र कार्या विचारणा 13,034.009a तथैव ते ऽपि प्रीयन्ते येषां भवति तद् धविः 13,034.009c न च प्रेत्य विनश्यन्ति गच्छन्ति परमां गतिम् 13,034.010a येन येनैव हविषा ब्राह्मणांस् तर्पयेन् नरः 13,034.010c तेन तेनैव प्रीयन्ते पितरो देवतास् तथा 13,034.011a ब्राह्मणाद् एव तद् भूतं प्रभवन्ति यतः प्रजाः 13,034.011c यतश् चायं प्रभवति प्रेत्य यत्र च गच्छति 13,034.012a वेदैष मार्गं स्वर्गस्य तथैव नरकस्य च 13,034.012c आगतानागते चोभे ब्राह्मणो द्विपदां वरः 13,034.012e ब्राह्मणो भरतश्रेष्ठ स्वधर्मं वेद मेधया 13,034.013a ये चैनम् अनुवर्तन्ते ते न यान्ति पराभवम् 13,034.013c न ते प्रेत्य विनश्यन्ति गच्छन्ति न पराभवम् 13,034.014a ये ब्राह्मणमुखात् प्राप्तं प्रतिगृह्णन्ति वै वचः 13,034.014c कृतात्मानो महात्मानस् ते न यान्ति पराभवम् 13,034.015a क्षत्रियाणां प्रतपतां तेजसा च बलेन च 13,034.015c ब्राह्मणेष्व् एव शाम्यन्ति तेजांसि च बलानि च 13,034.016a भृगवो ऽजयंस् तालजङ्घान् नीपान् अङ्गिरसो ऽजयन् 13,034.016c भरद्वाजो वैतहव्यान् ऐलांश् च भरतर्षभ 13,034.017a चित्रायुधांश् चाप्य् अजयन्न् एते कृष्णाजिनध्वजाः 13,034.017c प्रक्षिप्याथ च कुम्भान् वै पारगामिनम् आरभेत् 13,034.018a यत् किं चित् कथ्यते लोके श्रूयते पश्यते ऽपि वा 13,034.018c सर्वं तद् ब्राह्मणेष्व् एव गूढो ऽग्निर् इव दारुषु 13,034.019a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,034.019c संवादं वासुदेवस्य पृथ्व्याश् च भरतर्षभ 13,034.020 वासुदेव उवाच 13,034.020a मातरं सर्वभूतानां पृच्छे त्वा संशयं शुभे 13,034.020c केन स्वित् कर्मणा पापं व्यपोहति नरो गृही 13,034.021 पृथिव्य् उवाच 13,034.021a ब्राह्मणान् एव सेवेत पवित्रं ह्य् एतद् उत्तमम् 13,034.021c ब्राह्मणान् सेवमानस्य रजः सर्वं प्रणश्यति 13,034.022a अतो भूतिर् अतः कीर्तिर् अतो बुद्धिः प्रजायते 13,034.022c अपरेषां परेषां च परेभ्यश् चैव ये परे 13,034.023a ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते 13,034.023c अथ यो ब्राह्मणाक्रुष्टः पराभवति सो ऽचिरात् 13,034.024a यथा महार्णवे क्षिप्त आमलोष्टो विनश्यति 13,034.024c तथा दुश्चरितं कर्म पराभावाय कल्पते 13,034.025a पश्य चन्द्रे कृतं लक्ष्म समुद्रे लवणोदकम् 13,034.025c तथा भगसहस्रेण महेन्द्रं परिचिह्नितम् 13,034.026a तेषाम् एव प्रभावेन सहस्रनयनो ह्य् असौ 13,034.026c शतक्रतुः समभवत् पश्य माधव यादृशम् 13,034.027a इच्छन् भूतिं च कीर्तिं च लोकांश् च मधुसूदन 13,034.027c ब्राह्मणानुमते तिष्ठेत् पुरुषः शुचिर् आत्मवान् 13,034.028a इत्य् एतद् वचनं श्रुत्वा मेदिन्या मधुसूदनः 13,034.028c साधु साध्व् इत्य् अथेत्य् उक्त्वा मेदिनीं प्रत्यपूजयत् 13,034.029a एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान् 13,034.029a*0279_01 प्रयतो भरतर्षभ 13,034.029a*0279_02 ब्राह्मण्ठश्रुतसंपन्नान् 13,034.029c सततं पूजयेथास् त्वं ततः श्रेयो ऽभिपत्स्यसे 13,035.001 भीष्म उवाच 13,035.001a जन्मनैव महाभागो ब्राह्मणो नाम जायते 13,035.001c नमस्यः सर्वभूतानाम् अतिथिः प्रसृताग्रभुक् 13,035.002a सर्वान् नः सुहृदस् तात ब्राह्मणाः सुमनोमुखाः 13,035.002b*0280_01 सर्वान् एते हनिष्यन्ति ब्राह्मणा जातमन्यवः 13,035.002c गीर्भिर् मङ्गलयुक्ताभिर् अनुध्यायन्ति पूजिताः 13,035.003a सर्वान् नो द्विषतस् तात ब्राह्मणा जातमन्यवः 13,035.003c गीर्भिर् दारुणयुक्ताभिर् अभिहन्युर् अपूजिताः 13,035.004a अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः 13,035.004c सृष्ट्वा द्विजातीन् धाता हि यथापूर्वं समादधत् 13,035.005a न वो ऽन्यद् इह कर्तव्यं किं चिद् ऊर्ध्वं यथाविधि 13,035.005c गुप्ता गोपायत ब्रह्म श्रेयो वस् तेन शोभनम् 13,035.006a स्वम् एव कुर्वतां कर्म श्रीर् वो ब्राह्मी भविष्यति 13,035.006c प्रमाणं सर्वभूतानां प्रग्रहं च गमिष्यथ 13,035.007a न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता 13,035.007c शौद्रं हि कुर्वतः कर्म धर्मः समुपरुध्यते 13,035.008a श्रीश् च बुद्धिश् च तेजश् च विभूतिश् च प्रतापिनी 13,035.008c स्वाध्यायेनैव माहात्म्यं विमलं प्रतिपत्स्यथ 13,035.009a हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः 13,035.009c अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्म्यानुकल्पिताः 13,035.010a श्रद्धया परया युक्ता ह्य् अनभिद्रोहलब्धया 13,035.010c दमस्वाध्यायनिरताः सर्वान् कामान् अवाप्स्यथ 13,035.011a यच् चैव मानुषे लोके यच् च देवेषु किं चन 13,035.011c सर्वं तत् तपसा साध्यं ज्ञानेन विनयेन च 13,035.011d*0281_01 युष्मत्संमाननां प्रीतिं पावनैः क्षत्रियाश्रमम् 13,035.011d*0281_02 अमुत्रेह समायान्ति वैश्यशूद्रादिकास् तथा 13,035.011d*0281_03 अरक्षिताश् च युष्माभिर् विरुद्धा यान्ति विप्लवम् 13,035.011d*0281_04 युष्मत्तेजोधृता लोकास् तद् रक्षथ जगत्त्रयम् 13,035.012a इत्य् एता ब्रह्मगीतास् ते समाख्याता मयानघ 13,035.012c विप्रानुकम्पार्थम् इदं तेन प्रोक्तं हि धीमता 13,035.013a भूयस् तेषां बलं मन्ये यथा राज्ञस् तपस्विनः 13,035.013c दुरासदाश् च चण्डाश् च रभसाः क्षिप्रकारिणः 13,035.014a सन्त्य् एषां सिंहसत्त्वाश् च व्याघ्रसत्त्वास् तथापरे 13,035.014c वराहमृगसत्त्वाश् च गजसत्त्वास् तथापरे 13,035.015a कर्पासमृदवः के चित् तथान्ये मकरस्पृशः 13,035.015c विभाष्यघातिनः के चित् तथा चक्षुर्हणो ऽपरे 13,035.016a सन्ति चाशीविषनिभाः सन्ति मन्दास् तथापरे 13,035.016c विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर 13,035.017a मेकला द्रमिडाः काशाः पौण्ड्राः कोल्लगिरास् तथा 13,035.017c शौण्डिका दरदा दर्वाश् चौराः शबरबर्बराः 13,035.018a किराता यवनाश् चैव तास् ताः क्षत्रियजातयः 13,035.018c वृषलत्वम् अनुप्राप्ता ब्राह्मणानाम् अदर्शनात् 13,035.019a ब्राह्मणानां परिभवाद् असुराः सलिलेशयाः 13,035.019c ब्राह्मणानां प्रसादाच् च देवाः स्वर्गनिवासिनः 13,035.020a अशक्यं स्प्रष्टुम् आकाशम् अचाल्यो हिमवान् गिरिः 13,035.020c अवार्या सेतुना गङ्गा दुर्जया ब्राह्मणा भुवि 13,035.021a न ब्राह्मणविरोधेन शक्या शास्तुं वसुंधरा 13,035.021c ब्राह्मणा हि महात्मानो देवानाम् अपि देवताः 13,035.022a तान् पूजयस्व सततं दानेन परिचर्यया 13,035.022c यदीच्छसि महीं भोक्तुम् इमां सागरमेखलाम् 13,035.023a प्रतिग्रहेण तेजो हि विप्राणां शाम्यते ऽनघ 13,035.023c प्रतिग्रहं ये नेच्छेयुस् ते ऽपि रक्ष्यास् त्वयानघ 13,036.001 भीष्म उवाच 13,036.001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,036.001c शक्रशम्बरसंवादं तन् निबोध युधिष्ठिर 13,036.002a शक्रो ह्य् अज्ञातरूपेण जटी भूत्वा रजोरुणः 13,036.002c विरूपं रूपम् आस्थाय प्रश्नं पप्रच्छ शम्बरम् 13,036.003a केन शम्बर वृत्तेन स्वजात्यान् अधितिष्ठसि 13,036.003c श्रेष्ठं त्वां केन मन्यन्ते तन् मे प्रब्रूहि पृच्छतः 13,036.004 शम्बर उवाच 13,036.004a नासूयामि सदा विप्रान् ब्रह्माणं च पितामहम् 13,036.004c शास्त्राणि वदतो विप्रान् संमन्यामि यथासुखम् 13,036.005a श्रुत्वा च नावजानामि नापराध्यामि कर्हि चित् 13,036.005c अभ्यर्च्यान् अनुपृच्छामि पादौ गृह्णामि धीमताम् 13,036.006a ते विश्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा 13,036.006c प्रमत्तेष्व् अप्रमत्तो ऽस्मि सदा सुप्तेषु जागृमि 13,036.007a ते मा शास्त्रपथे युक्तं ब्रह्मण्यम् अनसूयकम् 13,036.007c समासिञ्चन्ति शास्तारः क्षौद्रं मध्व् इव मक्षिकाः 13,036.008a यच् च भाषन्ति ते तुष्टास् तत् तद् गृह्णामि मेधया 13,036.008c समाधिम् आत्मनो नित्यम् अनुलोमम् अचिन्तयन् 13,036.009a सो ऽहं वागग्रसृष्टानां रसानाम् अवलेहकः 13,036.009c स्वजात्यान् अधितिष्ठामि नक्षत्राणीव चन्द्रमाः 13,036.010a एतत् पृथिव्याम् अमृतम् एतच् चक्षुर् अनुत्तमम् 13,036.010c यद् ब्राह्मणमुखाच् छास्त्रम् इह श्रुत्वा प्रवर्तते 13,036.011a एतत् कारणम् आज्ञाय दृष्ट्वा देवासुरं पुरा 13,036.011c युद्धं पिता मे हृष्टात्मा विस्मितः प्रत्यपद्यत 13,036.012a दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम् 13,036.012c पर्यपृच्छत् कथम् इमे सिद्धा इति निशाकरम् 13,036.012d*0282_01 स पृष्टस् तान् उवाचेदं सिद्धांस् तत्र निशाकरः 13,036.013 सोम उवाच 13,036.013a ब्राह्मणास् तपसा सर्वे सिध्यन्ते वाग्बलाः सदा 13,036.013c भुजवीर्या हि राजानो वागस्त्राश् च द्विजातयः 13,036.014a प्रवसन् वाप्य् अधीयीत बह्वीर् दुर्वसतीर् वसन् 13,036.014c निर्मन्युर् अपि निर्मानो यतिः स्यात् समदर्शनः 13,036.015a अपि चेज् जातिसंपन्नः सर्वान् वेदान् पितुर् गृहे 13,036.015c श्लाघमान इवाधीयेद् ग्राम्य इत्य् एव तं विदुः 13,036.016a भूमिर् एतौ निगिरति सर्पो बिलशयान् इव 13,036.016c राजानं चाप्य् अयोद्धारं ब्राह्मणं चाप्रवासिनम् 13,036.017a अतिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः 13,036.017c गर्भेण दुष्यते कन्या गृहवासेन च द्विजः 13,036.017d*0283_01 विद्याविदो लोकविदस् तपोदमसमन्विताः 13,036.017d*0283_02 नित्यं पूज्याश् च वन्द्याश् च द्विजा लोकद्वयेच्छुभिः 13,036.018a इत्य् एतन् मे पिता श्रुत्वा सोमाद् अद्भुतदर्शनात् 13,036.018c ब्राह्मणान् पूजयाम् आस तथैवाहं महाव्रतान् 13,036.019 भीष्म उवाच 13,036.019a श्रुत्वैतद् वचनं शक्रो दानवेन्द्रमुखाच् च्युतम् 13,036.019c द्विजान् संपूजयाम् आस महेन्द्रत्वम् अवाप च 13,037.001 युधिष्ठिर उवाच 13,037.001a अपूर्वं वा भवेत् पात्रम् अथ वापि चिरोषितम् 13,037.001c दूराद् अभ्यागतं वापि किं पात्रं स्यात् पितामह 13,037.002 भीष्म उवाच 13,037.002a क्रिया भवति केषां चिद् उपांशुव्रतम् उत्तमम् 13,037.002c यो यो याचेत यत् किं चित् सर्वं दद्याम इत्य् उत 13,037.003a अपीडयन् भृत्यवर्गम् इत्य् एवम् अनुशुश्रुम 13,037.003c पीडयन् भृत्यवर्गं हि आत्मानम् अपकर्षति 13,037.004a अपूर्वं वापि यत् पात्रं यच् चापि स्याच् चिरोषितम् 13,037.004c दूराद् अभ्यागतं चापि तत् पात्रं च विदुर् बुधाः 13,037.005 युधिष्ठिर उवाच 13,037.005a अपीडया च भृत्यानां धर्मस्याहिंसया तथा 13,037.005c पात्रं विद्याम तत्त्वेन यस्मै दत्तं न संतपेत् 13,037.006 भीष्म उवाच 13,037.006a ऋत्विक्पुरोहिताचार्याः शिष्याः संबन्धिबान्धवाः 13,037.006c सर्वे पूज्याश् च मान्याश् च श्रुतवृत्तोपसंहिताः 13,037.007a अतो ऽन्यथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम् 13,037.007c तस्मान् नित्यं परीक्षेत पुरुषान् प्रणिधाय वै 13,037.008a अक्रोधः सत्यवचनम् अहिंसा दम आर्जवम् 13,037.008c अद्रोहो नातिमानश् च ह्रीस् तितिक्षा तपः शमः 13,037.009a यस्मिन्न् एतानि दृश्यन्ते न चाकार्याणि भारत 13,037.009c भावतो विनिविष्टानि तत् पात्रं मानम् अर्हति 13,037.010a तथा चिरोषितं चापि संप्रत्यागतम् एव च 13,037.010c अपूर्वं चैव पूर्वं च तत् पात्रं मानम् अर्हति 13,037.011a अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् 13,037.011c सर्वत्र चानवस्थानम् एतन् नाशनम् आत्मनः 13,037.012a भवेत् पण्डितमानी यो ब्राह्मणो वेदनिन्दकः 13,037.012c आन्वीक्षिकीं तर्कविद्याम् अनुरक्तो निरर्थिकाम् 13,037.013a हेतुवादान् ब्रुवन् सत्सु विजेताहेतुवादिकः 13,037.013b*0284_01 विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः 13,037.013b*0284_02 गृह्णन् प्रतिग्रहम् अथो नयत्य् आत्मानम् एव च 13,037.013b*0284_03 प्रतिग्रहसमर्थो ऽपि नादत्ते यः प्रतिग्रहम् 13,037.013b*0284_04 ये लोका दानशीलानां स तान् आप्नोति पुष्कलान् 13,037.013c आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैव हि 13,037.014a सर्वाभिशङ्की मूढश् च बालः कटुकवाग् अपि 13,037.014c बोद्धव्यस् तादृशस् तात नरश्वानं हि तं विदुः 13,037.015a यथा श्वा भषितुं चैव हन्तुं चैवावसृज्यते 13,037.015c एवं संभाषणार्थाय सर्वशास्त्रवधाय च 13,037.015e अल्पश्रुताः कुतर्काश् च दृष्टाः स्पृष्टाः कुपण्डिताः 13,037.016a श्रुतिस्मृतीतिहासादिपुराणारण्यवेदिनः 13,037.016c अनुरुन्ध्याद् बहुज्ञांश् च सारज्ञांश् चैव पण्डितान् 13,037.017a लोकयात्रा च द्रष्टव्या धर्मश् चात्महितानि च 13,037.017c एवं नरो वर्तमानः शाश्वतीर् एधते समाः 13,037.018a ऋणम् उन्मुच्य देवानाम् ऋषीणां च तथैव च 13,037.018c पितॄणाम् अथ विप्राणाम् अतिथीनां च पञ्चमम् 13,037.019a पर्यायेण विशुद्धेन सुनिर्णिक्तेन कर्मणा 13,037.019c एवं गृहस्थः कर्माणि कुर्वन् धर्मान् न हीयते 13,037.019d*0285_01 पात्राणाम् उत्तमं पात्रं तद् आहुर् धर्मचिन्तकाः 13,038.001 युधिष्ठिर उवाच 13,038.001a स्त्रीणां स्वभावम् इच्छामि श्रोतुं भरतसत्तम 13,038.001c स्त्रियो हि मूलं दोषाणां लघुचित्ताः पितामह 13,038.002 भीष्म उवाच 13,038.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,038.002c नारदस्य च संवादं पुंश्चल्या पञ्चचूडया 13,038.003a लोकान् अनुचरन् धीमान् देवर्षिर् नारदः पुरा 13,038.003c ददर्शाप्सरसं ब्राह्मीं पञ्चचूडाम् अनिन्दिताम् 13,038.004a तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्छाप्सरसं मुनिः 13,038.004c संशयो हृदि मे कश् चित् तन् मे ब्रूहि सुमध्यमे 13,038.005a एवम् उक्ता तु सा विप्रं प्रत्युवाचाथ नारदम् 13,038.005c विषये सति वक्ष्यामि समर्थां मन्यसे च माम् 13,038.006 नारद उवाच 13,038.006a न त्वाम् अविषये भद्रे नियोक्ष्यामि कथं चन 13,038.006c स्त्रीणां स्वभावम् इच्छामि त्वत्तः श्रोतुं वरानने 13,038.007 भीष्म उवाच 13,038.007a एतच् छ्रुत्वा वचस् तस्य देवर्षेर् अप्सरोत्तमा 13,038.007c प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः 13,038.008a विदितास् ते स्त्रियो याश् च यादृशाश् च स्वभावतः 13,038.008c न माम् अर्हसि देवर्षे नियोक्तुं प्रश्न ईदृशे 13,038.009a ताम् उवाच स देवर्षिः सत्यं वद सुमध्यमे 13,038.009c मृषावादे भवेद् दोषः सत्ये दोषो न विद्यते 13,038.010a इत्य् उक्ता सा कृतमतिर् अभवच् चारुहासिनी 13,038.010c स्त्रीदोष्ठशाश्वतान् सत्यान् भाषितुं संप्रचक्रमे 13,038.011 पञ्चचूडोवाच 13,038.011a कुलीना रूपवत्यश् च नाथवत्यश् च योषितः 13,038.011c मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद 13,038.012a न स्त्रीभ्यः किं चिद् अन्यद् वै पापीयस्तरम् अस्ति वै 13,038.012c स्त्रियो हि मूलं दोषाणां तथा त्वम् अपि वेत्थ ह 13,038.013a समाज्ञातान् ऋद्धिमतः प्रतिरूपान् वशे स्थितान् 13,038.013c पतीन् अन्तरम् आसाद्य नालं नार्यः प्रतीक्षितुम् 13,038.014a असद्धर्मस् त्व् अयं स्त्रीणाम् अस्माकं भवति प्रभो 13,038.014c पापीयसो नरान् यद् वै लज्जां त्यक्त्वा भजामहे 13,038.015a स्त्रियं हि यः प्रार्थयते संनिकर्षं च गच्छति 13,038.015c ईषच् च कुरुते सेवां तम् एवेच्छन्ति योषितः 13,038.016a अनर्थित्वान् मनुष्याणां भयात् परिजनस्य च 13,038.016c मर्यादायाम् अमर्यादाः स्त्रियस् तिष्ठन्ति भर्तृषु 13,038.017a नासां कश् चिद् अगम्यो ऽस्ति नासां वयसि संस्थितिः 13,038.017c विरूपं रूपवन्तं वा पुमान् इत्य् एव भुञ्जते 13,038.018a न भयान् नाप्य् अनुक्रोशान् नार्थहेतोः कथं चन 13,038.018c न ज्ञातिकुलसंबन्धात् स्त्रियस् तिष्ठन्ति भर्तृषु 13,038.019a यौवने वर्तमानानां मृष्टाभरणवाससाम् 13,038.019c नारीणां स्वैरवृत्तानां स्पृहयन्ति कुलस्त्रियः 13,038.020a याश् च शश्वद् बहुमता रक्ष्यन्ते दयिताः स्त्रियः 13,038.020c अपि ताः संप्रसज्जन्ते कुब्जान्धजडवामनैः 13,038.021a पङ्गुष्व् अपि च देवर्षे ये चान्ये कुत्सिता नराः 13,038.021c स्त्रीणाम् अगम्यो लोके ऽस्मिन् नास्ति कश् चिन् महामुने 13,038.022a यदि पुंसां गतिर् ब्रह्म कथं चिन् नोपपद्यते 13,038.022c अप्य् अन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु 13,038.022d*0286_01 दुष्टाचाराः पापरता असत्या मायया वृताः 13,038.022d*0286_02 अदृष्टबुद्धिबहुलाः प्रायेणेत्य् अवगम्यताम् 13,038.023a अलाभात् पुरुषाणां हि भयात् परिजनस्य च 13,038.023c वधबन्धभयाच् चापि स्वयं गुप्ता भवन्ति ताः 13,038.024a चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस् तथा 13,038.024b*0287_01 सुहृद्य् अवद्यहृद्यास् ता वैरकोपालयाः स्म ताः 13,038.024c प्राज्ञस्य पुरुषस्येह यथा वाचस् तथा स्त्रियः 13,038.025a नाग्निस् तृप्यति काष्ठानां नापगानां महोदधिः 13,038.025c नान्तकः सर्वभूतानां न पुंसां वामलोचनाः 13,038.026a इदम् अन्यच् च देवर्षे रहस्यं सर्वयोषिताम् 13,038.026c दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियः 13,038.026d*0288_01 सुस्नातं पुरुषं दृष्ट्वा सुचन्दनलवोक्षितम् 13,038.026d*0288_02 योनिः स्वद्यति नारीणां दृतेः पादाद् इवोदकम् 13,038.027a कामानाम् अपि दातारं कर्तारं मानसान्त्वयोः 13,038.027c रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रियः 13,038.028a न कामभोगान् बहुलान् नालंकारार्थसंचयान् 13,038.028c तथैव बहु मन्यन्ते यथा रत्याम् अनुग्रहम् 13,038.029a अन्तकः शमनो मृत्युः पातालं वडवामुखम् 13,038.029c क्षुरधारा विषं सर्पो वह्निर् इत्य् एकतः स्त्रियः 13,038.030a यतश् च भूतानि महान्ति पञ्च; यतश् च लोका विहिता विधात्रा 13,038.030c यतः पुमांसः प्रमदाश् च निर्मितास्; तदैव दोषाः प्रमदासु नारद 13,039.001 युधिष्ठिर उवाच 13,039.001a इमे वै मानवा लोके स्त्रीषु सज्जन्त्य् अभीक्ष्णशः 13,039.001c मोहेन परम् आविष्टा दैवादिष्टेन पार्थिव 13,039.001e स्त्रियश् च पुरुषेष्व् एव प्रत्यक्षं लोकसाक्षिकम् 13,039.002a अत्र मे संशयस् तीव्रो हृदि संपरिवर्तते 13,039.002c कथम् आसां नराः सङ्गं कुर्वते कुरुनन्दन 13,039.002e स्त्रियो वा तेषु रज्यन्ते विरज्यन्ते ऽथ वा पुनः 13,039.003a इति ताः पुरुषव्याघ्र कथं शक्याः स्म रक्षितुम् 13,039.003c प्रमदाः पुरुषेणेह तन् मे व्याख्यातुम् अर्हसि 13,039.004a एता हि मयमायाभिर् वञ्चयन्तीह मानवान् 13,039.004c न चासां मुच्यते कश् चित् पुरुषो हस्तम् आगतः 13,039.004e गावो नवतृणानीव गृह्णन्त्य् एव नवान् नवान् 13,039.005a शम्बरस्य च या माया या माया नमुचेर् अपि 13,039.005c बलेः कुम्भीनसेश् चैव सर्वास् ता योषितो विदुः 13,039.006a हसन्तं प्रहसन्त्य् एता रुदन्तं प्ररुदन्ति च 13,039.006c अप्रियं प्रियवाक्यैश् च गृह्णते कालयोगतः 13,039.006d*0289_01 यदि जिह्वासहस्रं स्याज् जीवेच् च शरदां शतम् 13,039.006d*0289_02 अनन्यकर्मा स्त्रीदोषान् अनुक्त्वा निधनं व्रजेत् 13,039.007a उशना वेद यच् छास्त्रं यच् च वेद बृहस्पतिः 13,039.007c स्त्रीबुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः 13,039.008a अनृतं सत्यम् इत्य् आहुः सत्यं चापि तथानृतम् 13,039.008b*0290_01 दोषास्पदे ऽशुचौ देशे ह्य् आसां रक्तास् त्व् अहो नराः 13,039.008c इति यास् ताः कथं वीर संरक्ष्याः पुरुषैर् इह 13,039.009a स्त्रीणां बुद्ध्युपनिष्कर्षाद् अर्थशास्त्राणि शत्रुहन् 13,039.009c बृहस्पतिप्रभृतिभिर् मन्ये सद्भिः कृतानि वै 13,039.010a संपूज्यमानाः पुरुषैर् विकुर्वन्ति मनो नृषु 13,039.010c अपास्ताश् च तथा राजन् विकुर्वन्ति मनः स्त्रियः 13,039.010d*0291_01 इमाः प्रजा महाबाहो धार्मिक्य इति नः श्रुतम् 13,039.010d*0291_02 सत्कृतासत्कृताश् चापि विकुर्वन्ति मनः सदा 13,039.011a कस् ताः शक्तो रक्षितुं स्याद् इति मे संशयो महान् 13,039.011c तन् मे ब्रूहि महाबाहो कुरूणां वंशवर्धन 13,039.012a यदि शक्या कुरुश्रेष्ठ रक्षा तासां कथं चन 13,039.012c कर्तुं वा कृतपूर्वा वा तन् मे व्याख्यातुम् अर्हसि 13,040.001 भीष्म उवाच 13,040.001a एवम् एतन् महाबाहो नात्र मिथ्यास्ति किं चन 13,040.001c यथा ब्रवीषि कौरव्य नारीं प्रति जनाधिप 13,040.002a अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् 13,040.002c यथा रक्षा कृता पूर्वं विपुलेन महात्मना 13,040.003a प्रमदाश् च यथा सृष्टा ब्रह्मणा भरतर्षभ 13,040.003c यदर्थं तच् च ते तात प्रवक्ष्ये वसुधाधिप 13,040.004a न हि स्त्रीभ्य परं पुत्र पापीयः किं चिद् अस्ति वै 13,040.004c अग्निर् हि प्रमदा दीप्तो मायाश् च मयजा विभो 13,040.004e क्षुरधारा विषं सर्पो मृत्युर् इत्य् एकतः स्त्रियः 13,040.005a इमाः प्रजा महाबाहो धार्मिका इति नः श्रुतम् 13,040.005c स्वयं गच्छन्ति देवत्वं ततो देवान् इयाद् भयम् 13,040.006a अथाभ्यगच्छन् देवास् ते पितामहम् अरिंदम 13,040.006c निवेद्य मानसं चापि तूष्णीम् आसन्न् अवाङ्मुखाः 13,040.007a तेषाम् अन्तर्गतं ज्ञात्वा देवानां स पितामहः 13,040.007c मानवानां प्रमोहार्थं कृत्या नार्यो ऽसृजत् प्रभुः 13,040.008a पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन् 13,040.008c असाध्व्यस् तु समुत्पन्ना कृत्या सर्गात् प्रजापतेः 13,040.009a ताभ्यः कामान् यथाकामं प्रादाद् धि स पितामहः 13,040.009c ताः कामलुब्धाः प्रमदाः प्रामथ्नन्त नरांस् तदा 13,040.010a क्रोधं कामस्य देवेशः सहायं चासृजत् प्रभुः 13,040.010c असज्जन्त प्रजाः सर्वाः कामक्रोधवशं गताः 13,040.010d*0292_01 द्विजानां च गुरूणां च महागुरुनृपादिनाम् 13,040.010d*0292_02 क्षणस्त्रीसङ्गकामोत्था यातनाहो निरन्तरा 13,040.010d*0292_03 अरक्तमनसां नित्यं ब्रह्मचर्यमलात्मनाम् 13,040.010d*0292_04 तपोदमार्चनाध्यानयुक्तानां शुद्धिर् उत्तमा 13,040.011a न च स्त्रीणां क्रिया का चिद् इति धर्मो व्यवस्थितः 13,040.011c निरिन्द्रिया अमन्त्राश् च स्त्रियो ऽनृतम् इति श्रुतिः 13,040.012a शय्यासनम् अलंकारम् अन्नपानम् अनार्यताम् 13,040.012c दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः 13,040.013a न तासां रक्षणं कर्तुं शक्यं पुंसा कथं चन 13,040.013c अपि विश्वकृता तात कुतस् तु पुरुषैर् इह 13,040.014a वाचा वा वधबन्धैर् वा क्लेशैर् वा विविधैस् तथा 13,040.014c न शक्या रक्षितुं नार्यस् ता हि नित्यम् असंयताः 13,040.015a इदं तु पुरुषव्याघ्र पुरस्ताच् छ्रुतवान् अहम् 13,040.015c यथा रक्षा कृता पूर्वं विपुलेन गुरुस्त्रियः 13,040.015d*0293_01 तन् निबोध महाराज कथयामि समासतः 13,040.016a ऋषिर् आसीन् महाभागो देवशर्मेति विश्रुतः 13,040.016c तस्य भार्या रुचिर् नाम रूपेणासदृशी भुवि 13,040.017a तस्य रूपेण संमत्ता देवगन्धर्वदानवाः 13,040.017c विशेषतस् तु राजेन्द्र वृत्रहा पाकशासनः 13,040.018a नारीणां चरितज्ञश् च देवशर्मा महामुनिः 13,040.018c यथाशक्ति यथोत्साहं भार्यां ताम् अभ्यरक्षत 13,040.019a पुरंदरं च जानीते परस्त्रीकामचारिणम् 13,040.019c तस्माद् यत्नेन भार्याया रक्षणं स चकार ह 13,040.020a स कदा चिद् ऋषिस् तात यज्ञं कर्तुमनास् तदा 13,040.020c भार्यासंरक्षणं कार्यं कथं स्याद् इत्य् अचिन्तयत् 13,040.021a रक्षाविधानं मनसा स विचिन्त्य महातपाः 13,040.021c आहूय दयितं शिष्यं विपुलं प्राह भार्गवम् 13,040.022a यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरः 13,040.022c पुत्र प्रार्थयते नित्यं तां रक्षस्व यथाबलम् 13,040.023a अप्रमत्तेन ते भाव्यं सदा प्रति पुरंदरम् 13,040.023c स हि रूपाणि कुरुते विविधानि भृगूद्वह 13,040.024a इत्य् उक्तो विपुलस् तेन तपस्वी नियतेन्द्रियः 13,040.024c सदैवोग्रतपा राजन्न् अग्न्यर्कसदृशद्युतिः 13,040.025a धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषत 13,040.025c पुनश् चेदं महाराज पप्रच्छ प्रथितं गुरुम् 13,040.026a कानि रूपाणि शक्रस्य भवन्त्य् आगच्छतो मुने 13,040.026c वपुस् तेजश् च कीदृग् वै तन् मे व्याख्यातुम् अर्हसि 13,040.027a ततः स भगवांस् तस्मै विपुलाय महात्मने 13,040.027c आचचक्षे यथातत्त्वं मायां शक्रस्य भारत 13,040.028a बहुमायः स विप्रर्षे बलहा पाकशासनः 13,040.028c तांस् तान् विकुरुते भावान् बहून् अथ मुहुर् मुहुः 13,040.029a किरीटी वज्रभृद् धन्वी मुकुटी बद्धकुण्डलः 13,040.029c भवत्य् अथ मुहूर्तेन चण्डालसमदर्शनः 13,040.030a शिखी जटी चीरवासाः पुनर् भवति पुत्रक 13,040.030c बृहच्छरीरश् च पुनः पीवरो ऽथ पुनः कृशः 13,040.031a गौरं श्यामं च कृष्णं च वर्णं विकुरुते पुनः 13,040.031c विरूपो रूपवांश् चैव युवा वृद्धस् तथैव च 13,040.032a प्राज्ञो जडश् च मूकश् च ह्रस्वो दीर्घस् तथैव च 13,040.032c ब्राह्मणः क्षत्रियश् चैव वैश्यः शूद्रस् तथैव च 13,040.032e प्रतिलोमानुलोमश् च भवत्य् अथ शतक्रतुः 13,040.033a शुकवायसरूपी च हंसकोकिलरूपवान् 13,040.033c सिंहव्याघ्रगजानां च रूपं धारयते पुनः 13,040.034a दैवं दैत्यम् अथो राज्ञां वपुर् धारयते ऽपि च 13,040.034c सुकृशो वायुभग्नाङ्गः शकुनिर् विकृतस् तथा 13,040.035a चतुष्पाद् बहुरूपश् च पुनर् भवति बालिशः 13,040.035c मक्षिकामशकादीनां वपुर् धारयते ऽपि च 13,040.036a न शक्यम् अस्य ग्रहणं कर्तुं विपुल केन चित् 13,040.036c अपि विश्वकृता तात येन सृष्टम् इदं जगत् 13,040.037a पुनर् अन्तर्हितः शक्रो दृश्यते ज्ञानचक्षुषा 13,040.037c वायुभूतश् च स पुनर् देवराजो भवत्य् उत 13,040.038a एवं रूपाणि सततं कुरुते पाकशासनः 13,040.038c तस्माद् विपुल यत्नेन रक्षेमां तनुमध्यमाम् 13,040.038d*0294_01 सा त्वया सततं रक्ष्या इत्य् उक्त्वा प्रययौ मुनिः 13,040.039a यथा रुचिं नावलिहेद् देवेन्द्रो भृगुसत्तम 13,040.039c क्रताव् उपहितं न्यस्तं हविः श्वेव दुरात्मवान् 13,040.040a एवम् आख्याय स मुनिर् यज्ञकारो ऽगमत् तदा 13,040.040c देवशर्मा महाभागस् ततो भरतसत्तम 13,040.041a विपुलस् तु वचः श्रुत्वा गुरोश् चिन्तापरो ऽभवत् 13,040.041c रक्षां च परमां चक्रे देवराजान् महाबलात् 13,040.042a किं नु शक्यं मया कर्तुं गुरुदाराभिरक्षणे 13,040.042c मायावी हि सुरेन्द्रो ऽसौ दुर्धर्षश् चापि वीर्यवान् 13,040.043a नापिधायाश्रमं शक्यो रक्षितुं पाकशासनः 13,040.043c उटजं वा तथा ह्य् अस्य नानाविधसरूपता 13,040.044a वायुरूपेण वा शक्रो गुरुपत्नीं प्रधर्षयेत् 13,040.044c तस्माद् इमां संप्रविश्य रुचिं स्थास्ये ऽहम् अद्य वै 13,040.045a अथ वा पौरुषेणेयम् अशक्या रक्षितुं मया 13,040.045c बहुरूपो हि भगव्ठछ्रूयते हरिवाहनः 13,040.046a सो ऽहं योगबलाद् एनां रक्षिष्ये पाकशासनात् 13,040.046c गात्राणि गात्रैर् अस्याहं संप्रवेक्ष्ये ऽभिरक्षितुम् 13,040.047a यद्य् उच्छिष्टाम् इमां पत्नीं रुचिं पश्येत मे गुरुः 13,040.047c शप्स्यत्य् असंशयं कोपाद् दिव्यज्ञानो महातपाः 13,040.048a न चेयं रक्षितुं शक्या यथान्या प्रमदा नृभिः 13,040.048c मायावी हि सुरेन्द्रो ऽसाव् अहो प्राप्तो ऽस्मि संशयम् 13,040.049a अवश्यकरणीयं हि गुरोर् इह हि शासनम् 13,040.049c यदि त्व् एतद् अहं कुर्याम् आश्चर्यं स्यात् कृतं मया 13,040.050a योगेनानुप्रविश्येह गुरुपत्न्याः कलेवरम् 13,040.050c निर्मुक्तस्य रजोरूपान् नापराधो भवेन् मम 13,040.050d*0295_01 मन एव मनुष्याणां कारणं बन्धमोक्षयोः 13,040.050d*0295_02 अन्यथालिङ्ग्यते कान्ता दुहितालिङ्ग्यते ऽन्यथा 13,040.050d*0295_03 गर्भसंस्थो यथा पुत्रो जायमानो न लिप्यते 13,040.050d*0295_04 एवं ज्ञानी न लौक्यैश् च कर्मभिर् नैव दुष्यते 13,040.051a यथा हि शून्यां पथिकः सभाम् अध्यावसेत् पथि 13,040.051c तथाद्यावासयिष्यामि गुरुपत्न्याः कलेवरम् 13,040.052a असक्तः पद्मपत्रस्थो जलबिन्दुर् यथा चलः 13,040.052c एवम् एव शरीरे ऽस्या निवत्स्यामि समाहितः 13,040.053a इत्य् एवं धर्मम् आलोक्य वेदवेदांश् च सर्वशः 13,040.053c तपश् च विपुलं दृष्ट्वा गुरोर् आत्मन एव च 13,040.054a इति निश्चित्य मनसा रक्षां प्रति स भार्गवः 13,040.054c आतिष्ठत् परमं यत्नं यथा तच् छृणु पार्थिव 13,040.055a गुरुपत्नीम् उपासीनो विपुलः स महातपाः 13,040.055c उपासीनाम् अनिन्द्याङ्गीं कथाभिः समलोभयत् 13,040.055d*0296_01 विपुलो ऽथ रुचिं तस्मिन् योगात् तां प्रविवेश ह 13,040.055d*0296_02 रक्षितुं गुरुपत्नीं स बहुरूपाच् छतक्रतोः 13,040.056a नेत्राभ्यां नेत्रयोर् अस्या रश्मीन् संयोज्य रश्मिभिः 13,040.056c विवेश विपुलः कायम् आकाशं पवनो यथा 13,040.057a लक्षणं लक्षणेनैव वदनं वदनेन च 13,040.057c अविचेष्टन्न् अतिष्ठद् वै छायेवान्तर्गतो मुनिः 13,040.058a ततो विष्टभ्य विपुलो गुरुपत्न्याः कलेवरम् 13,040.058c उवास रक्षणे युक्तो न च सा तम् अबुध्यत 13,040.059a यं कालं नागतो राजन् गुरुस् तस्य महात्मनः 13,040.059c क्रतुं समाप्य स्वगृहं तं कालं सो ऽभ्यरक्षत 13,041.001 भीष्म उवाच 13,041.001a ततः कदा चिद् देवेन्द्रो दिव्यरूपवपुर्धरः 13,041.001c इदम् अन्तरम् इत्य् एवं ततो ऽभ्यागाद् अथाश्रमम् 13,041.002a रूपम् अप्रतिमं कृत्वा लोभनीयं जनाधिप 13,041.002c दर्शनीयतमो भूत्वा प्रविवेश तम् आश्रमम् 13,041.003a स ददर्श तम् आसीनं विपुलस्य कलेवरम् 13,041.003c निश्चेष्टं स्तब्धनयनं यथालेख्यगतं तथा 13,041.004a रुचिं च रुचिरापाङ्गीं पीनश्रोणिपयोधराम् 13,041.004c पद्मपत्रविशालाक्षीं संपूर्णेन्दुनिभाननाम् 13,041.005a सा तम् आलोक्य सहसा प्रत्युत्थातुम् इयेष ह 13,041.005c रूपेण विस्मिता को ऽसीत्य् अथ वक्तुम् इहेच्छती 13,041.006a उत्थातुकामापि सती व्यतिष्ठद् विपुलेन सा 13,041.006c निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम् 13,041.007a ताम् आबभाषे देवेन्द्रः साम्ना परमवल्गुना 13,041.007c त्वदर्थम् आगतं विद्धि देवेन्द्रं मां शुचिस्मिते 13,041.008a क्लिश्यमानम् अनङ्गेन त्वत्संकल्पोद्भवेन वै 13,041.008c तत् पर्याप्नुहि मां सुभ्रु पुरा कालो ऽतिवर्तते 13,041.009a तम् एवंवादिनं शक्रं शुश्राव विपुलो मुनिः 13,041.009c गुरुपत्न्याः शरीरस्थो ददर्श च सुराधिपम् 13,041.010a न शशाक च सा राजन् प्रत्युत्थातुम् अनिन्दिता 13,041.010c वक्तुं च नाशकद् राजन् विष्टब्धा विपुलेन सा 13,041.011a आकारं गुरुपत्न्यास् तु विज्ञाय स भृगूद्वहः 13,041.011c निजग्राह महातेजा योगेन बलवत् प्रभो 13,041.011e बबन्ध योगबन्धैश् च तस्याः सर्वेन्द्रियाणि सः 13,041.012a तां निर्विकारां दृष्ट्वा तु पुनर् एव शचीपतिः 13,041.012c उवाच व्रीडितो राजंस् तां योगबलमोहिताम् 13,041.013a एह्य् एहीति ततः सा तं प्रतिवक्तुम् इयेष च 13,041.013c स तां वाचं गुरोः पत्न्या विपुलः पर्यवर्तयत् 13,041.014a भोः किम् आगमने कृत्यम् इति तस्याश् च निःसृता 13,041.014c वक्त्राच् छशाङ्कप्रतिमाद् वाणी संस्कारभूषिता 13,041.015a व्रीडिता सा तु तद् वाक्यम् उक्त्वा परवशा तदा 13,041.015c पुरंदरश् च संत्रस्तो बभूव विमनास् तदा 13,041.016a स तद् वैकृतम् आलक्ष्य देवराजो विशां पते 13,041.016c अवैक्षत सहस्राक्षस् तदा दिव्येन चक्षुषा 13,041.017a ददर्श च मुनिं तस्याः शरीरान्तरगोचरम् 13,041.017c प्रतिबिम्बम् इवादर्शे गुरुपत्न्याः शरीरगम् 13,041.018a स तं घोरेण तपसा युक्तं दृष्ट्वा पुरंदरः 13,041.018c प्रावेपत सुसंत्रस्तः शापभीतस् तदा विभो 13,041.019a विमुच्य गुरुपत्नीं तु विपुलः सुमहातपाः 13,041.019c स्वं कलेवरम् आविश्य शक्रं भीतम् अथाब्रवीत् 13,041.020a अजितेन्द्रिय पापात्मन् कामात्मक पुरंदर 13,041.020c न चिरं पूजयिष्यन्ति देवास् त्वां मानुषास् तथा 13,041.021a किं नु तद् विस्मृतं शक्र न तन् मनसि ते स्थितम् 13,041.021c गौतमेनासि यन् मुक्तो भगाङ्कपरिचिह्नितः 13,041.022a जाने त्वां बालिशमतिम् अकृतात्मानम् अस्थिरम् 13,041.022c मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम् 13,041.023a नाहं त्वाम् अद्य मूढात्मन् दहेयं हि स्वतेजसा 13,041.023c कृपायमाणस् तु न ते दग्धुम् इच्छामि वासव 13,041.024a स च घोरतपा धीमान् गुरुर् मे पापचेतसम् 13,041.024c दृष्ट्वा त्वां निर्दहेद् अद्य क्रोधदीप्तेन चक्षुषा 13,041.025a नैवं तु शक्र कर्तव्यं पुनर् मान्याश् च ते द्विजाः 13,041.025c मा गमः ससुतामात्यो ऽत्ययं ब्रह्मबलार्दितः 13,041.026a अमरो ऽस्मीति यद् बुद्धिम् एताम् आस्थाय वर्तसे 13,041.026c मावमंस्था न तपसाम् असाध्यं नाम किं चन 13,041.027a तच् छ्रुत्वा वचनं शक्रो विपुलस्य महात्मनः 13,041.027c अकिंचिद् उक्त्वा व्रीडितस् तत्रैवान्तरधीयत 13,041.028a मुहूर्तयाते शक्रे तु देवशर्मा महातपाः 13,041.028c कृत्वा यज्ञं यथाकामम् आजगाम स्वम् आश्रमम् 13,041.029a आगते ऽथ गुरौ राजन् विपुलः प्रियकर्मकृत् 13,041.029c रक्षितां गुरवे भार्यां न्यवेदयद् अनिन्दिताम् 13,041.030a अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलः 13,041.030c विपुलः पर्युपातिष्ठद् यथापूर्वम् अशङ्कितः 13,041.031a विश्रान्ताय ततस् तस्मै सहासीनाय भार्यया 13,041.031c निवेदयाम् आस तदा विपुलः शक्रकर्म तत् 13,041.032a तच् छ्रुत्वा स मुनिस् तुष्टो विपुलस्य प्रतापवान् 13,041.032c बभूव शीलवृत्ताभ्यां तपसा नियमेन च 13,041.033a विपुलस्य गुरौ वृत्तिं भक्तिम् आत्मनि च प्रभुः 13,041.033c धर्मे च स्थिरतां दृष्ट्वा साधु साध्व् इत्य् उवाच ह 13,041.034a प्रतिनन्द्य च धर्मात्मा शिष्यं धर्मपरायणम् 13,041.034c वरेण च्छन्दयाम् आस स तस्माद् गुरुवत्सलः 13,041.034c*0297_01 देवशर्मा महामतिः 13,041.034c*0297_02 स्थितिं च धर्मे जग्राह 13,041.034e अनुज्ञातश् च गुरुणा चचारानुत्तमं तपः 13,041.035a तथैव देवशर्मापि सभार्यः स महातपाः 13,041.035c निर्भयो बलवृत्रघ्नाच् चचार विजने वने 13,042.001 भीष्म उवाच 13,042.001a विपुलस् त्व् अकरोत् तीव्रं तपः कृत्वा गुरोर् वचः 13,042.001c तपोयुक्तम् अथात्मानम् अमन्यत च वीर्यवान् 13,042.002a स तेन कर्मणा स्पर्धन् पृथिवीं पृथिवीपते 13,042.002c चचार गतभीः प्रीतो लब्धकीर्तिर् वरो नृषु 13,042.003a उभौ लोकौ जितौ चापि तथैवामन्यत प्रभुः 13,042.003c कर्मणा तेन कौरव्य तपसा विपुलेन च 13,042.004a अथ काले व्यतिक्रान्ते कस्मिंश् चित् कुरुनन्दन 13,042.004c रुच्या भगिन्या दानं वै बभूव धनधान्यवत् 13,042.005a एतस्मिन्न् एव काले तु दिव्या का चिद् वराङ्गना 13,042.005c बिभ्रती परमं रूपं जगामाथ विहायसा 13,042.006a तस्याः शरीरात् पुष्पाणि पतितानि महीतले 13,042.006c तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत 13,042.007a तान्य् अगृह्णात् ततो राजन् रुचिर् नलिनलोचना 13,042.007c तदा निमन्त्रकस् तस्या अङ्गेभ्यः क्षिप्रम् आगमत् 13,042.008a तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती 13,042.008c भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै 13,042.009a पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी 13,042.009c आमन्त्रिता ततो ऽगच्छद् रुचिर् अङ्गपतेर् गृहान् 13,042.010a पुष्पाणि तानि दृष्ट्वाथ तदाङ्गेन्द्रवराङ्गना 13,042.010c भगिनीं चोदयाम् आस पुष्पार्थे चारुलोचना 13,042.011a सा भर्त्रे सर्वम् आचष्ट रुचिः सुरुचिरानना 13,042.011c भगिन्या भाषितं सर्वम् ऋषिस् तच् चाभ्यनन्दत 13,042.012a ततो विपुलम् आनाय्य देवशर्मा महातपाः 13,042.012c पुष्पार्थे चोदयाम् आस गच्छ गच्छेति भारत 13,042.012d*0298_01 गच्छ गच्छेति पुष्पार्थम् आश्रमं मे ऽथ भारत 13,042.013a विपुलस् तु गुरोर् वाक्यम् अविचार्य महातपाः 13,042.013c स तथेत्य् अब्रवीद् राजंस् तं च देशं जगाम ह 13,042.014a यस्मिन् देशे तु तान्य् आसन् पतितानि नभस्तलात् 13,042.014c अम्लानान्य् अपि तत्रासन् कुसुमान्य् अपराण्य् अपि 13,042.015a ततः स तानि जग्राह दिव्यानि रुचिराणि च 13,042.015c प्राप्तानि स्वेन तपसा दिव्यगन्धानि भारत 13,042.016a संप्राप्य तानि प्रीतात्मा गुरोर् वचनकारकः 13,042.016c ततो जगाम तूर्णं च चम्पां चम्पकमालिनीम् 13,042.017a स वने विजने तात ददर्श मिथुनं नृणाम् 13,042.017c चक्रवत् परिवर्तन्तं गृहीत्वा पाणिना करम् 13,042.018a तत्रैकस् तूर्णम् अगमत् तत्पदे परिवर्तयन् 13,042.018c एकस् तु न तथा राजंश् चक्रतुः कलहं ततः 13,042.019a त्वं शीघ्रं गच्छसीत्य् एको ऽब्रवीन् नेति तथापरः 13,042.019c नेति नेति च तौ तात परस्परम् अथोचतुः 13,042.020a तयोर् विस्पर्धतोर् एवं शपथो ऽयम् अभूत् तदा 13,042.020c मनसोद्दिश्य विपुलं ततो वाक्यम् अथोचतुः 13,042.021a आवयोर् अनृतं प्राह यस् तस्याथ द्विजस्य वै 13,042.021c विपुलस्य परे लोके या गतिः सा भवेद् इति 13,042.022a एतच् छ्रुत्वा तु विपुलो विषण्णवदनो ऽभवत् 13,042.022c एवं तीव्रतपाश् चाहं कष्टश् चायं परिग्रहः 13,042.023a मिथुनस्यास्य किं मे स्यात् कृतं पापं यतो गतिः 13,042.023c अनिष्टा सर्वभूतानां कीर्तितानेन मे ऽद्य वै 13,042.024a एवं संचिन्तयन्न् एव विपुलो राजसत्तम 13,042.024c अवाङ्मुखो न्यस्तशिरा दध्यौ दुष्कृतम् आत्मनः 13,042.025a ततः षड् अन्यान् पुरुषान् अक्षैः काञ्चनराजतैः 13,042.025c अपश्यद् दीव्यमानान् वै लोभहर्षान्वितांस् तथा 13,042.026a कुर्वतः शपथं तं वै यः कृतो मिथुनेन वै 13,042.026c विपुलं वै समुद्दिश्य ते ऽपि वाक्यम् अथाब्रुवन् 13,042.027a यो लोभम् आस्थायास्माकं विषमं कर्तुम् उत्सहेत् 13,042.027c विपुलस्य परे लोके या गतिस् ताम् अवाप्नुयात् 13,042.028a एतच् छ्रुत्वा तु विपुलो नापश्यद् धर्मसंकरम् 13,042.028c जन्मप्रभृति कौरव्य कृतपूर्वम् अथात्मनः 13,042.029a स प्रदध्यौ तदा राजन्न् अग्नाव् अग्निर् इवाहितः 13,042.029c दह्यमानेन मनसा शापं श्रुत्वा तथाविधम् 13,042.030a तस्य चिन्तयतस् तात बह्व्यो दिननिशा ययुः 13,042.030c इदम् आसीन् मनसि च रुच्या रक्षणकारितम् 13,042.031a लक्षणं लक्षणेनैव वदनं वदनेन च 13,042.031c विधाय न मया चोक्तं सत्यम् एतद् गुरोस् तदा 13,042.032a एतद् आत्मनि कौरव्य दुष्कृतं विपुलस् तदा 13,042.032c अमन्यत महाभाग तथा तच् च न संशयः 13,042.033a स चम्पां नगरीम् एत्य पुष्पाणि गुरवे ददौ 13,042.033c पूजयाम् आस च गुरुं विधिवत् स गुरुप्रियः 13,043.001 भीष्म उवाच 13,043.001a तम् आगतम् अभिप्रेक्ष्य शिष्यं वाक्यम् अथाब्रवीत् 13,043.001c देवशर्मा महातेजा यत् तच् छृणु नराधिप 13,043.002 देवशर्मोवाच 13,043.002a किं ते विपुल दृष्टं वै तस्मिन्न् अद्य महावने 13,043.002c ते त्वा जानन्ति निपुण आत्मा च रुचिर् एव च 13,043.003 विपुल उवाच 13,043.003a ब्रह्मर्षे मिथुनं किं तत् के च ते पुरुषा विभो 13,043.003c ये मां जानन्ति तत्त्वेन तांश् च मे वक्तुम् अर्हसि 13,043.004 देवशर्मोवाच 13,043.004a यद् वै तन् मिथुनं ब्रह्मन्न् अहोरात्रं हि विद्धि तत् 13,043.004c चक्रवत् परिवर्तेत तत् ते जानाति दुष्कृतम् 13,043.005a ये च ते पुरुषा विप्र अक्षैर् दीव्यन्ति हृष्टवत् 13,043.005c ऋतूंस् तान् अभिजानीहि ते ते जानन्ति दुष्कृतम् 13,043.006a न मां कश् चिद् विजानीत इति कृत्वा न विश्वसेत् 13,043.006c नरो रहसि पापात्मा पापकं कर्म वै द्विज 13,043.007a कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा 13,043.007c पश्यन्ति ऋतवश् चापि तथा दिननिशे ऽप्य् उत 13,043.007d*0299_01 तथैव हि भवेयुस् ते लोकाः पापकृतो यथा 13,043.007d*0299_02 कृत्वा नाचक्षतः कर्म मम तच् च त्वया कृतम् 13,043.008a ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मानिवेदकम् 13,043.008c स्मारयन्तस् तथा प्राहुस् ते यथा श्रुतवान् भवान् 13,043.009a अहोरात्रं विजानाति ऋतवश् चापि नित्यशः 13,043.009c पुरुषे पापकं कर्म शुभं वा शुभकर्मणः 13,043.010a तत् त्वया मम यत् कर्म व्यभिचाराद् भयात्मकम् 13,043.010b*0300_01 तत् त्वया वै तथा कार्यम् अभिचारभयात्मकम् 13,043.010c नाख्यातम् इति जानन्तस् ते त्वाम् आहुस् तथा द्विज 13,043.011a ते चैव हि भवेयुस् ते लोकाः पापकृतो यथा 13,043.011c कृत्वा नाचक्षतः कर्म मम यच् च त्वया कृतम् 13,043.012a तथा शक्या च दुर्वृत्ता रक्षितुं प्रमदा द्विज 13,043.012c न च त्वं कृतवान् किं चिद् आगः प्रीतो ऽस्मि तेन ते 13,043.012d*0301_01 मनोदोषविहीनानां न दोषः स्यात् तथा तव 13,043.012d*0301_02 अन्यथालिङ्ग्यते कान्ता स्नेहेन दुहितान्यथा 13,043.012d*0301_03 यतेश् च कामुकानां च योषिद्रूपे ऽन्यथा मतिः 13,043.012d*0301_04 अशिक्षयैव मनसः प्रायो लोकस् तु वञ्च्यते 13,043.012d*0301_05 लोलेत्य् उद्विजते लोको वक्त्रासव इति स्पृहा 13,043.012d*0301_06 अबन्धायोग्यमनसाम् इति मन्त्रात्मदैवतम् 13,043.012d*0301_07 न रागस्नेहलोभान्धं कर्मिणां तन् महाफलम् 13,043.012d*0301_08 निष्कषायो विशुद्धस् त्वं रुच्यावेशान् न दूषितः 13,043.013a यदि त्व् अहं त्वा दुर्वृत्तम् अद्राक्षं द्विजसत्तम 13,043.013c शपेयं त्वाम् अहं क्रोधान् न मे ऽत्रास्ति विचारणा 13,043.014a सज्जन्ति पुरुषे नार्यः पुंसां सो ऽर्थश् च पुष्कलः 13,043.014c अन्यथा रक्षतः शापो ऽभविष्यत् ते गतिश् च सा 13,043.015a रक्षिता सा त्वया पुत्र मम चापि निवेदिता 13,043.015c अहं ते प्रीतिमांस् तात स्वस्ति स्वर्गं गमिष्यसि 13,043.016 भीष्म उवाच 13,043.016a इत्य् उक्त्वा विपुलं प्रीतो देवशर्मा महान् ऋषिः 13,043.016c मुमोद स्वर्गम् आस्थाय सहभार्यः सशिष्यकः 13,043.017a इदम् आख्यातवांश् चापि ममाख्यानं महामुनिः 13,043.017c मार्कण्डेयः पुरा राजन् गङ्गाकूले कथान्तरे 13,043.018a तस्माद् ब्रवीमि पार्थ त्वा स्त्रियः सर्वाः सदैव च 13,043.018c उभयं दृश्यते तासु सततं साध्व् असाधु च 13,043.019a स्त्रियः साध्व्यो महाभागाः संमता लोकमातरः 13,043.019c धारयन्ति महीं राजन्न् इमां सवनकाननाम् 13,043.020a असाध्व्यश् चापि दुर्वृत्ताः कुलघ्न्यः पापनिश्चयाः 13,043.020c विज्ञेया लक्षणैर् दुष्टैः स्वगात्रसहजैर् नृप 13,043.021a एवम् एतासु रक्षा वै शक्या कर्तुं महात्मभिः 13,043.021c अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः 13,043.022a एता हि मनुजव्याघ्र तीक्ष्णास् तीक्ष्णपराक्रमाः 13,043.022c नासाम् अस्ति प्रियो नाम मैथुने संगमे नृभिः 13,043.023a एताः कृत्याश् च कार्याश् च कृताश् च भरतर्षभ 13,043.023c न चैकस्मिन् रमन्त्य् एताः पुरुषे पाण्डुनन्दन 13,043.024a नासु स्नेहो नृभिः कार्यस् तथैवेर्ष्या जनेश्वर 13,043.024c खेदम् आस्थाय भुञ्जीत धर्मम् आस्थाय चैव हि 13,043.024d*0302_01 अनृताव् इह पर्वादिदोषवर्जं नराधिप 13,043.024d*0303_01 अनृतान् अपि पर्वादिदोषवर्जी निरामयः 13,043.025a विहन्येतान्यथा कुर्वन् नरः कौरवनन्दन 13,043.025c सर्वथा राजशार्दूल युक्तिः सर्वत्र पूज्यते 13,043.026a तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः 13,043.026c नान्यः शक्तो नृलोके ऽस्मिन् रक्षितुं नृप योषितः 13,044.001 युधिष्ठिर उवाच 13,044.001a यन् मूलं सर्वधर्माणां प्रजनस्य गृहस्य च 13,044.001c पितृदेवातिथीनां च तन् मे ब्रूहि पितामह 13,044.002 भीष्म उवाच 13,044.002a अयं हि सर्वधर्माणां धर्मश् चिन्त्यतमो मतः 13,044.002c कीदृशाय प्रदेया स्यात् कन्येति वसुधाधिप 13,044.003a शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च 13,044.003c अद्भिर् एव प्रदातव्या कन्या गुणवते वरे 13,044.003e ब्राह्मणानां सताम् एष धर्मो नित्यं युधिष्ठिर 13,044.004a आवाह्यम् आवहेद् एवं यो दद्याद् अनुकूलतः 13,044.004c शिष्टानां क्षत्रियाणां च धर्म एष सनातनः 13,044.005a आत्माभिप्रेतम् उत्सृज्य कन्याभिप्रेत एव यः 13,044.005c अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर 13,044.005e गान्धर्वम् इति तं धर्मं प्राहुर् धर्मविदो जनाः 13,044.006a धनेन बहुना क्रीत्वा संप्रलोभ्य च बान्धवान् 13,044.006c असुराणां नृपैतं वै धर्मम् आहुर् मनीषिणः 13,044.007a हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात् 13,044.007c प्रसह्य हरणं तात राक्षसं धर्मलक्षणम् 13,044.007d*0304_01 सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति 13,044.007d*0304_02 स पापिष्ठो विवाहानां पैशाचः प्रथितो ऽधमः 13,044.008a पञ्चानां तु त्रयो धर्म्या द्वाव् अधर्म्यौ युधिष्ठिर 13,044.008c पैशाच आसुरश् चैव न कर्तव्यौ कथं चन 13,044.009a ब्राह्मः क्षात्रो ऽथ गान्धर्व एते धर्म्या नरर्षभ 13,044.009c पृथग् वा यदि वा मिश्राः कर्तव्या नात्र संशयः 13,044.010a तिस्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु 13,044.010c वैश्यः स्वजातिं विन्देत तास्व् अपत्यं समं भवेत् 13,044.011a ब्राह्मणी तु भवेज् ज्येष्ठा क्षत्रिया क्षत्रियस्य तु 13,044.011c रत्यर्थम् अपि शूद्रा स्यान् नेत्य् आहुर् अपरे जनाः 13,044.012a अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः 13,044.012c शूद्रायां जनयन् विप्रः प्रायश्चित्ती विधीयते 13,044.012d*0305_01 नातिबालां वहन्त्य् अन्ये अनित्यत्वात् प्रजार्थिनः 13,044.012d*0305_02 वहन्ति कर्मिणस् तस्याम् अन्तःशुद्धिव्यपेक्षया 13,044.012d*0305_03 अपरान्वयसंभूतां संस्वप्नादिविवर्जिताम् 13,044.012d*0305_04 कामो यस्यां निषिद्धश् च के चिद् इच्छन्ति चापदि 13,044.013a त्रिंशद्वर्षो दशवर्षां भार्यां विन्देत नग्निकाम् 13,044.013c एकविंशतिवर्षो वा सप्तवर्षाम् अवाप्नुयात् 13,044.014a यस्यास् तु न भवेद् भ्राता पिता वा भरतर्षभ 13,044.014c नोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा 13,044.015a त्रीणि वर्षाण्य् उदीक्षेत कन्या ऋतुमती सती 13,044.015c चतुर्थे त्व् अथ संप्राप्ते स्वयं भर्तारम् अर्जयेत् 13,044.016a प्रजनो हीयते तस्या रतिश् च भरतर्षभ 13,044.016c अतो ऽन्यथा वर्तमाना भवेद् वाच्या प्रजापतेः 13,044.017a असपिण्डा च या मातुर् असगोत्रा च या पितुः 13,044.017c इत्य् एताम् अनुगच्छेत तं धर्मं मनुर् अब्रवीत् 13,044.017d*0306_01 सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने 13,044.018 युधिष्ठिर उवाच 13,044.018a शुल्कम् अन्येन दत्तं स्याद् ददानीत्य् आह चापरः 13,044.018c बलाद् अन्यः प्रभाषेत धनम् अन्यः प्रदर्शयेत् 13,044.019a पाणिग्रहीता त्व् अन्यः स्यात् कस्य कन्या पितामह 13,044.019c तत्त्वं जिज्ञासमानानां चक्षुर् भवतु नो भवान् 13,044.020 भीष्म उवाच 13,044.020a यत् किं चित् कर्म मानुष्यं संस्थानाय प्रकृष्यते 13,044.020c मन्त्रवन् मन्त्रितं तस्य मृषावादस् तु पातकः 13,044.021a भार्यापत्यृत्विगाचार्याः शिष्योपाध्याय एव च 13,044.021c मृषोक्ते दण्डम् अर्हन्ति नेत्य् आहुर् अपरे जनाः 13,044.022a न ह्य् अकामेन संवादं मनुर् एवं प्रशंसति 13,044.022c अयशस्यम् अधर्म्यं च यन् मृषा धर्मकोपनम् 13,044.023a नैकान्तदोष एकस्मिंस् तद् दानं नोपलभ्यते 13,044.023c धर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत 13,044.024a बन्धुभिः समनुज्ञातो मन्त्रहोमौ प्रयोजयेत् 13,044.024c तथा सिध्यन्ति ते मन्त्रा नादत्तायाः कथं चन 13,044.025a यस् त्व् अत्र मन्त्रसमयो भार्यापत्योर् मिथः कृतः 13,044.025c तम् एवाहुर् गरीयांसं यश् चासौ ज्ञातिभिः कृतः 13,044.026a देवदत्तां पतिर् भार्यां वेत्ति धर्मस्य शासनात् 13,044.026c सा दैवीं मानुषीं वाचम् अनृतां पर्युदस्यति 13,044.027 युधिष्ठिर उवाच 13,044.027a कन्यायां प्राप्तशुल्कायां ज्यायांश् चेद् आव्रजेद् वरः 13,044.027c धर्मकामार्थसंपन्नो वाच्यम् अत्रानृतं न वा 13,044.028a तस्मिन्न् उभयतो दोषे कुर्वञ् छ्रेयः समाचरेत् 13,044.028c अयं नः सर्वधर्माणां धर्मश् चिन्त्यतमो मतः 13,044.029a तत्त्वं जिज्ञासमानानां चक्षुर् भवतु नो भवान् 13,044.029c तद् एतत् सर्वम् आचक्ष्व न हि तृप्यामि कथ्यताम् 13,044.030 भीष्म उवाच 13,044.030a न वै निष्ठाकरं शुल्कं ज्ञात्वासीत् तेन नाहृतम् 13,044.030c न हि शुल्कपराः सन्तः कन्यां ददति कर्हि चित् 13,044.031a अन्यैर् गुणैर् उपेतं तु शुल्कं याचन्ति बान्धवाः 13,044.031c अलंकृत्वा वहस्वेति यो दद्याद् अनुकूलतः 13,044.032a तच् च तां च ददात्य् एव न शुल्कं विक्रयो न सः 13,044.032c प्रतिगृह्य भवेद् देयम् एष धर्मः सनातनः 13,044.033a दास्यामि भवते कन्याम् इति पूर्वं नभाषितम् 13,044.033c ये चैवाहुर् ये च नाहुर् ये चावश्यं वदन्त्य् उत 13,044.034a तस्माद् आ ग्रहणात् पाणेर् याचयन्ति परस्परम् 13,044.034c कन्यावरः पुरा दत्तो मरुद्भिर् इति नः श्रुतम् 13,044.035a नानिष्टाय प्रदातव्या कन्या इत्य् ऋषिचोदितम् 13,044.035c तन् मूलं काममूलस्य प्रजनस्येति मे मतिः 13,044.036a समीक्ष्य च बहून् दोषान् संवासाद् विद्विषाणयोः 13,044.036c यथा निष्ठाकरं शुल्कं न जात्व् आसीत् तथा शृणु 13,044.037a अहं विचित्रवीर्याय द्वे कन्ये समुदावहम् 13,044.037c जित्वा च मागधान् सर्वान् काशीन् अथ च कोसलान् 13,044.037e गृहीतपाणिर् एकासीत् प्राप्तशुल्कापराभवत् 13,044.038a पाणौ गृहीता तत्रैव विसृज्या इति मे पिता 13,044.038c अब्रवीद् इतरां कन्याम् आवहत् स तु कौरवः 13,044.039a अप्य् अन्याम् अनुपप्रच्छ शङ्कमानः पितुर् वचः 13,044.039c अतीव ह्य् अस्य धर्मेप्सा पितुर् मे ऽभ्यधिकाभवत् 13,044.040a ततो ऽहम् अब्रुवं राजन्न् आचारेप्सुर् इदं वचः 13,044.040c आचारं तत्त्वतो वेत्तुम् इच्छामीति पुनः पुनः 13,044.041a ततो मयैवम् उक्ते तु वाक्ये धर्मभृतां वरः 13,044.041c पिता मम महाराज बाह्लीको वाक्यम् अब्रवीत् 13,044.042a यदि वः शुल्कतो निष्ठा न पाणिग्रहणं तथा 13,044.042c लाजान्तरम् उपासीत प्राप्तशुल्का पतिं वृतम् 13,044.043a न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम् 13,044.043c येषां वै शुल्कतो निष्ठा न पाणिग्रहणात् तथा 13,044.044a प्रसिद्धं भाषितं दाने तेषां प्रत्यसनं पुनः 13,044.044c ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो जनाः 13,044.045a न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा 13,044.045c न ह्य् एव भार्या क्रेतव्या न विक्रेया कथं चन 13,044.046a ये च क्रीणन्ति दासीवद् ये च विक्रीणते जनाः 13,044.046c भवेत् तेषां तथा निष्ठा लुब्धानां पापचेतसाम् 13,044.047a अस्मिन् धर्मे सत्यवन्तं पर्यपृच्छन्त वै जनाः 13,044.047c कन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः 13,044.048a पाणिग्रहीता चान्यः स्याद् अत्र नो धर्मसंशयः 13,044.048c तन् नश् छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसंमतः 13,044.048e तत्त्वं जिज्ञासमानानां चक्षुर् भवतु नो भवान् 13,044.049a तान् एवं ब्रुवतः सर्वान् सत्यवान् वाक्यम् अब्रवीत् 13,044.049c यत्रेष्टं तत्र देया स्यान् नात्र कार्या विचारणा 13,044.049e कुर्वते जीवतो ऽप्य् एवं मृते नैवास्ति संशयः 13,044.050a देवरं प्रविशेत् कन्या तप्येद् वापि महत् तपः 13,044.050c तम् एवानुव्रता भूत्वा पाणिग्राहस्य नाम सा 13,044.051a लिखन्त्य् एव तु केषां चिद् अपरेषां शनैर् अपि 13,044.051c इति ये संवदन्त्य् अत्र त एतं निश्चयं विदुः 13,044.052a तत् पाणिग्रहणात् पूर्वम् उत्तरं यत्र वर्तते 13,044.052c सर्वमङ्गलमन्त्रं वै मृषावादस् तु पातकः 13,044.053a पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे 13,044.053c पाणिग्राहस्य भार्या स्याद् यस्य चाद्भिः प्रदीयते 13,044.054a अनुकूलाम् अनुवंशां भ्रात्रा दत्ताम् उपाग्निकाम् 13,044.054c परिक्रम्य यथान्यायं भार्यां विन्देद् द्विजोत्तमः 13,045.001 युधिष्ठिर उवाच 13,045.001a कन्यायाः प्राप्तशुल्कायाः पतिश् चेन् नास्ति कश् चन 13,045.001c तत्र का प्रतिपत्तिः स्यात् तन् मे ब्रूहि पितामह 13,045.002 भीष्म उवाच 13,045.002a यापुत्रकस्याप्य् अरिक्थस्य प्रतिपत् सा तदा भवेत् 13,045.003a अथ चेत् साहरेच् छुल्कं क्रीता शुल्कप्रदस्य सा 13,045.003c तस्यार्थे ऽपत्यम् ईहेत येन न्यायेन शक्नुयात् 13,045.004a न तस्या मन्त्रवत् कार्यं कश् चित् कुर्वीत किं चन 13,045.005a स्वयं वृतेति सावित्री पित्रा वै प्रत्यपद्यत 13,045.005c तत् तस्यान्ये प्रशंसन्ति धर्मज्ञा नेतरे जनाः 13,045.006a एतत् तु नापरे चक्रुर् न परे जातु साधवः 13,045.006c साधूनां पुनर् आचारो गरीयो धर्मलक्षणम् 13,045.007a अस्मिन्न् एव प्रकरणे सुक्रतुर् वाक्यम् अब्रवीत् 13,045.007c नप्ता विदेहराजस्य जनकस्य महात्मनः 13,045.008a असदाचरिते मार्गे कथं स्याद् अनुकीर्तनम् 13,045.008c अनुप्रश्नः संशयो वा सताम् एतद् उपालभेत् 13,045.009a असद् एव हि धर्मस्य प्रमादो धर्म आसुरः 13,045.009c नानुशुश्रुम जात्व् एताम् इमां पूर्वेषु जन्मसु 13,045.010a भार्यापत्योर् हि संबन्धः स्त्रीपुंसोस् तुल्य एव सः 13,045.010c रतिः साधारणो धर्म इति चाह स पार्थिवः 13,045.011 युधिष्ठिर उवाच 13,045.011a अथ केन प्रमाणेन पुंसाम् आदीयते धनम् 13,045.011c पुत्रवद् धि पितुस् तस्य कन्या भवितुम् अर्हति 13,045.012 भीष्म उवाच 13,045.012a यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा 13,045.012c तस्याम् आत्मनि तिष्ठन्त्यां कथम् अन्यो धनं हरेत् 13,045.013a मातुश् च यौतकं यत् स्यात् कुमारीभाग एव सः 13,045.013c दौहित्र एव वा रिक्थम् अपुत्रस्य पितुर् हरेत् 13,045.014a ददाति हि स पिण्डं वै पितुर् मातामहस्य च 13,045.014c पुत्रदौहित्रयोर् नेह विशेषो धर्मतः स्मृतः 13,045.015a अन्यत्र जातया सा हि प्रजया पुत्र ईहते 13,045.015c दुहितान्यत्र जातेन पुत्रेणापि विशिष्यते 13,045.016a दौहित्रकेण धर्मेण नात्र पश्यामि कारणम् 13,045.016c विक्रीतासु च ये पुत्रा भवन्ति पितुर् एव ते 13,045.017a असूयवस् त्व् अधर्मिष्ठाः परस्वादायिनः शठाः 13,045.017c आसुराद् अधिसंभूता धर्माद् विषमवृत्तयः 13,045.018a अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः 13,045.018c धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु 13,045.019a यो मनुष्यः स्वकं पुत्रं विक्रीय धनम् इच्छति 13,045.019c कन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति 13,045.020a सप्तावरे महाघोरे निरये कालसाह्वये 13,045.020c स्वेदं मूत्रं पुरीषं च तस्मिन् प्रेत उपाश्नुते 13,045.021a आर्षे गोमिथुनं शुल्कं के चिद् आहुर् मृषैव तत् 13,045.021c अल्पं वा बहु वा राजन् विक्रयस् तावद् एव सः 13,045.022a यद्य् अप्य् आचरितः कैश् चिन् नैष धर्मः कथं चन 13,045.022c अन्येषाम् अपि दृश्यन्ते लोभतः संप्रवृत्तयः 13,045.023a वश्यां कुमारीं विहितां ये च ताम् उपभुञ्जते 13,045.023c एते पापस्य कर्तारस् तमस्य् अन्धे ऽथ शेरते 13,045.024a अन्यो ऽप्य् अथ न विक्रेयो मनुष्यः किं पुनः प्रजाः 13,045.024c अधर्ममूलैर् हि धनैर् न तैर् अर्थो ऽस्ति कश् चन 13,046.001 भीष्म उवाच 13,046.001a प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः 13,046.001c यस्याः किं चिन् नाददते ज्ञातयो न स विक्रयः 13,046.002a अर्हणं तत् कुमारीणाम् आनृशंस्यतमं च तत् 13,046.002c सर्वं च प्रतिदेयं स्यात् कन्यायै तद् अशेषतः 13,046.003a पितृभिर् भ्रातृभिश् चैव श्वशुरैर् अथ देवरैः 13,046.003c पूज्या लालयितव्याश् च बहुकल्याणम् ईप्सुभिः 13,046.004a यदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत् 13,046.004c अमोदनात् पुनः पुंसः प्रजनं न प्रवर्धते 13,046.005a पूज्या लालयितव्याश् च स्त्रियो नित्यं जनाधिप 13,046.005b*0307_01 स्त्रियो यत्र च पूज्यन्ते रमन्ते तत्र देवताः 13,046.005c अपूजिताश् च यत्रैताः सर्वास् तत्राफलाः क्रियाः 13,046.005e तदैव तत् कुलं नास्ति यदा शोचन्ति जामयः 13,046.006a जामीशप्तानि गेहानि निकृत्तानीव कृत्यया 13,046.006c नैव भान्ति न वर्धन्ते श्रिया हीनानि पार्थिव 13,046.007a स्त्रियः पुंसां परिददे मनुर् जिगमिषुर् दिवम् 13,046.007c अबलाः स्वल्पकौपीनाः सुहृदः सत्यजिष्णवः 13,046.008a ईर्ष्यवो मानकामाश् च चण्डा असुहृदो ऽबुधाः 13,046.008c स्त्रियो माननम् अर्हन्ति ता मानयत मानवाः 13,046.009a स्त्रीप्रत्ययो हि वो धर्मो रतिभोगाश् च केवलाः 13,046.009c परिचर्यान्नसंस्कारास् तदायत्ता भवन्तु वः 13,046.010a उत्पादनम् अपत्यस्य जातस्य परिपालनम् 13,046.010c प्रीत्यर्थं लोकयात्रा च पश्यत स्त्रीनिबन्धनम् 13,046.011a संमान्यमानाश् चैताभिः सर्वकार्याण्य् अवाप्स्यथ 13,046.011c विदेहराजदुहिता चात्र श्लोकम् अगायत 13,046.012a नास्ति यज्ञः स्त्रियः कश् चिन् न श्राद्धं नोपवासकम् 13,046.012c धर्मस् तु भर्तृशुश्रूषा तया स्वर्गं जयत्य् उत 13,046.013a पिता रक्षति कौमारे भर्ता रक्षति यौवने 13,046.013c पुत्रास् तु स्थविरीभावे न स्त्री स्वातन्त्र्यम् अर्हति 13,046.014a श्रिय एताः स्त्रियो नाम सत्कार्या भूतिम् इच्छता 13,046.014c लालिता निगृहीता च स्त्री श्रीर् भवति भारत 13,047.001 युधिष्ठिर उवाच 13,047.001a सर्वशास्त्रविधानज्ञ राजधर्मार्थवित्तम 13,047.001c अतीव संशयच्छेत्ता भवान् वै प्रथितः क्षितौ 13,047.002a कश् चित् तु संशयो मे ऽस्ति तन् मे ब्रूहि पितामह 13,047.002c अस्याम् आपदि कष्टायाम् अन्यं पृच्छाम कं वयम् 13,047.003a यथा नरेण कर्तव्यं यश् च धर्मः सनातनः 13,047.003c एतत् सर्वं महाबाहो भवान् व्याख्यातुम् अर्हति 13,047.004a चतस्रो विहिता भार्या ब्राह्मणस्य पितामह 13,047.004c ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिम् इच्छतः 13,047.005a तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम 13,047.005c आनुपूर्व्येण कस् तेषां पित्र्यं दायाद्यम् अर्हति 13,047.006a केन वा किं ततो हार्यं पितृवित्तात् पितामह 13,047.006c एतद् इच्छामि कथितं विभागस् तेषु यः स्मृतः 13,047.007 भीष्म उवाच 13,047.007a ब्राह्मणः क्षत्रियो वैश्यस् त्रयो वर्णा द्विजातयः 13,047.007c एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर 13,047.008a वैषम्याद् अथ वा लोभात् कामाद् वापि परंतप 13,047.008c ब्राह्मणस्य भवेच् छूद्रा न तु दृष्टान्ततः स्मृता 13,047.009a शूद्रां शयनम् आरोप्य ब्राह्मणः पीडितो भवेत् 13,047.009c प्रायश्चित्तीयते चापि विधिदृष्टेन हेतुना 13,047.010a तत्र जातेष्व् अपत्येषु द्विगुणं स्याद् युधिष्ठिर 13,047.010c अतस् ते नियमं वित्ते संप्रवक्ष्यामि भारत 13,047.011a लक्षण्यो गोवृषो यानं यत् प्रधानतमं भवेत् 13,047.011c ब्राह्मण्यास् तद् धरेत् पुत्र एकांशं वै पितुर् धनात् 13,047.012a शेषं तु दशधा कार्यं ब्राह्मणस्वं युधिष्ठिर 13,047.012c तत्र तेनैव हर्तव्याश् चत्वारो ऽंशाः पितुर् धनात् 13,047.013a क्षत्रियायास् तु यः पुत्रो ब्राह्मणः सो ऽप्य् असंशयः 13,047.013c स तु मातृविशेषेण त्रीन् अंशान् हर्तुम् अर्हति 13,047.014a वर्णे तृतीये जातस् तु वैश्यायां ब्राह्मणाद् अपि 13,047.014c द्विरंशस् तेन हर्तव्यो ब्राह्मणस्वाद् युधिष्ठिर 13,047.015a शूद्रायां ब्राह्मणाज् जातो नित्यादेयधनः स्मृतः 13,047.015c अल्पं वापि प्रदातव्यं शूद्रापुत्राय भारत 13,047.016a दशधा प्रविभक्तस्य धनस्यैष भवेत् क्रमः 13,047.016c सवर्णासु तु जातानां समान् भागान् प्रकल्पयेत् 13,047.017a अब्राह्मणं तु मन्यन्ते शूद्रापुत्रम् अनैपुणात् 13,047.017c त्रिषु वर्णेषु जातो हि ब्राह्मणाद् ब्राह्मणो भवेत् 13,047.018a स्मृता वर्णाश् च चत्वारः पञ्चमो नाधिगम्यते 13,047.018c हरेत् तु दशमं भागं शूद्रापुत्रः पितुर् धनात् 13,047.019a तत् तु दत्तं हरेत् पित्रा नादत्तं हर्तुम् अर्हति 13,047.019c अवश्यं हि धनं देयं शूद्रापुत्राय भारत 13,047.020a आनृशंस्यं परो धर्म इति तस्मै प्रदीयते 13,047.020c यत्र तत्र समुत्पन्नो गुणायैवोपकल्पते 13,047.021a यदि वाप्य् एकपुत्रः स्याद् अपुत्रो यदि वा भवेत् 13,047.021c नाधिकं दशमाद् दद्याच् छूद्रापुत्राय भारत 13,047.021d*0308_01 स्मृत एकश् चतुर्भागः कन्याभागस् तु धर्मतः 13,047.021d*0308_02 अभ्रातृका समग्रार्हा चार्थस्येत्य् अपरे विदुः 13,047.022a त्रैवार्षिकाद् यदा भक्ताद् अधिकं स्याद् द्विजस्य तु 13,047.022c यजेत तेन द्रव्येण न वृथा साधयेद् धनम् 13,047.023a त्रिसाहस्रपरो दायः स्त्रियो देयो धनस्य वै 13,047.023c तच् च भर्त्रा धनं दत्तं नादत्तं भोक्तुम् अर्हति 13,047.024a स्त्रीणां तु पतिदायाद्यम् उपभोगफलं स्मृतम् 13,047.024c नापहारं स्त्रियः कुर्युः पतिवित्तात् कथं चन 13,047.025a स्त्रियास् तु यद् भवेद् वित्तं पित्रा दत्तं युधिष्ठिर 13,047.025c ब्राह्मण्यास् तद् धरेत् कन्या यथा पुत्रस् तथा हि सा 13,047.025e सा हि पुत्रसमा राजन् विहिता कुरुनन्दन 13,047.026a एवम् एतत् समुद्दिष्टं धर्मेषु भरतर्षभ 13,047.026c एतद् धर्मम् अनुस्मृत्य न वृथा साधयेद् धनम् 13,047.027 युधिष्ठिर उवाच 13,047.027a शूद्रायां ब्राह्मणाज् जातो यद्य् अदेयधनः स्मृतः 13,047.027c केन प्रतिविशेषेण दशमो ऽप्य् अस्य दीयते 13,047.028a ब्राह्मण्यां ब्राह्मणाज् जातो ब्राह्मणः स्यान् न संशयः 13,047.028c क्षत्रियायां तथैव स्याद् वैश्यायाम् अपि चैव हि 13,047.029a कस्मात् ते विषमं भागं भजेरन् नृपसत्तम 13,047.029c यदा सर्वे त्रयो वर्णास् त्वयोक्ता ब्राह्मणा इति 13,047.030 भीष्म उवाच 13,047.030a दारा इत्य् उच्यते लोके नाम्नैकेन परंतप 13,047.030c प्रोक्तेन चैकनाम्नायं विशेषः सुमहान् भवेत् 13,047.031a तिस्रः कृत्वा पुरो भार्याः पश्चाद् विन्देत ब्राह्मणीम् 13,047.031c सा ज्येष्ठा सा च पूज्या स्यात् सा च ताभ्यो गरीयसी 13,047.032a स्नानं प्रसाधनं भर्तुर् दन्तधावनम् अञ्जनम् 13,047.032c हव्यं कव्यं च यच् चान्यद् धर्मयुक्तं भवेद् गृहे 13,047.033a न तस्यां जातु तिष्ठन्त्याम् अन्या तत् कर्तुम् अर्हति 13,047.033c ब्राह्मणी त्व् एव तत् कुर्याद् ब्राह्मणस्य युधिष्ठिर 13,047.034a अन्नं पानं च माल्यं च वासांस्य् आभरणानि च 13,047.034c ब्राह्मण्यै तानि देयानि भर्तुः सा हि गरीयसी 13,047.035a मनुनाभिहितं शास्त्रं यच् चापि कुरुनन्दन 13,047.035c तत्राप्य् एष महाराज दृष्टो धर्मः सनातनः 13,047.036a अथ चेद् अन्यथा कुर्याद् यदि कामाद् युधिष्ठिर 13,047.036c यथा ब्राह्मणचण्डालः पूर्वदृष्टस् तथैव सः 13,047.037a ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश् च यो भवेत् 13,047.037c राजन् विशेषो नास्त्य् अत्र वर्णयोर् उभयोर् अपि 13,047.038a न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत् 13,047.038c ब्राह्मण्याः प्रथमः पुत्रो भूयान् स्याद् राजसत्तम 13,047.038e भूयो ऽपि भूयसा हार्यं पितृवित्ताद् युधिष्ठिर 13,047.039a यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत् 13,047.039c क्षत्रियायास् तथा वैश्या न जातु सदृशी भवेत् 13,047.040a श्रीश् च राज्यं च कोशश् च क्षत्रियाणां युधिष्ठिर 13,047.040c विहितं दृश्यते राजन् सागरान्ता च मेदिनी 13,047.041a क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम् 13,047.041c राजा दण्डधरो राजन् रक्षा नान्यत्र क्षत्रियात् 13,047.042a ब्राह्मणा हि महाभागा देवानाम् अपि देवताः 13,047.042c तेषु राजा प्रवर्तेत पूजया विधिपूर्वकम् 13,047.043a प्रणीतम् ऋषिभिर् ज्ञात्वा धर्मं शाश्वतम् अव्ययम् 13,047.043c लुप्यमानाः स्वधर्मेण क्षत्रियो रक्षति प्रजाः 13,047.044a दस्युभिर् ह्रियमाणं च धनं दाराश् च सर्वशः 13,047.044c सर्वेषाम् एव वर्णानां त्राता भवति पार्थिवः 13,047.045a भूयान् स्यात् क्षत्रियापुत्रो वैश्यापुत्रान् न संशयः 13,047.045c भूयस् तेनापि हर्तव्यं पितृवित्ताद् युधिष्ठिर 13,047.045d*0309_01 वैश्यापुत्रो ऽपि भूयांश् च शूद्रापुत्रान् न संशयः 13,047.045d*0309_02 भयं संजनयत्य् एव तस्माद् देयधनस् त्व् असौ 13,047.046 युधिष्ठिर उवाच 13,047.046a उक्तं ते विधिवद् राजन् ब्राह्मणस्वे पितामह 13,047.046c इतरेषां तु वर्णानां कथं विनियमो भवेत् 13,047.047 भीष्म उवाच 13,047.047a क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन 13,047.047c तृतीया च भवेच् छूद्रा न तु दृष्टान्ततः स्मृता 13,047.048a एष एव क्रमो हि स्यात् क्षत्रियाणां युधिष्ठिर 13,047.048c अष्टधा तु भवेत् कार्यं क्षत्रियस्वं युधिष्ठिर 13,047.049a क्षत्रियाया हरेत् पुत्रश् चतुरो ऽंशान् पितुर् धनात् 13,047.049c युद्धावहारिकं यच् च पितुः स्यात् स हरेच् च तत् 13,047.050a वैश्यापुत्रस् तु भागांस् त्रीन् शूद्रापुत्रस् तथाष्टमम् 13,047.050c सो ऽपि दत्तं हरेत् पित्रा नादत्तं हर्तुम् अर्हति 13,047.051a एकैव हि भवेद् भार्या वैश्यस्य कुरुनन्दन 13,047.051c द्वितीया वा भवेच् छूद्रा न तु दृष्टान्ततः स्मृता 13,047.052a वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ 13,047.052c शूद्रायां चैव कौन्तेय तयोर् विनियमः स्मृतः 13,047.053a पञ्चधा तु भवेत् कार्यं वैश्यस्वं भरतर्षभ 13,047.053c तयोर् अपत्ये वक्ष्यामि विभागं च जनाधिप 13,047.054a वैश्यापुत्रेण हर्तव्याश् चत्वारो ऽंशाः पितुर् धनात् 13,047.054c पञ्चमस् तु भवेद् भागः शूद्रापुत्राय भारत 13,047.055a सो ऽपि दत्तं हरेत् पित्रा नादत्तं हर्तुम् अर्हति 13,047.055c त्रिभिर् वर्णैस् तथा जातः शूद्रो देयधनो भवेत् 13,047.056a शूद्रस्य स्यात् सवर्णैव भार्या नान्या कथं चन 13,047.056c शूद्रस्य समभागः स्याद् यदि पुत्रशतं भवेत् 13,047.057a जातानां समवर्णासु पुत्राणाम् अविशेषतः 13,047.057c सर्वेषाम् एव वर्णानां समभागो धने स्मृतः 13,047.058a ज्येष्ठस्य भागो ज्येष्ठः स्याद् एकांशो यः प्रधानतः 13,047.058c एष दायविधिः पार्थ पूर्वम् उक्तः स्वयंभुवा 13,047.059a समवर्णासु जातानां विशेषो ऽस्त्य् अपरो नृप 13,047.059c विवाहवैशेष्यकृतः पूर्वः पूर्वो विशिष्यते 13,047.060a हरेज् ज्येष्ठः प्रधानांशम् एकं तुल्यासुतेष्व् अपि 13,047.060c मध्यमो मध्यमं चैव कनीयांस् तु कनीयसम् 13,047.061a एवं जातिषु सर्वासु सवर्णाः श्रेष्ठतां गताः 13,047.061c महर्षिर् अपि चैतद् वै मारीचः काश्यपो ऽब्रवीत् 13,048.001 युधिष्ठिर उवाच 13,048.001a अर्थाश्रयाद् वा कामाद् वा वर्णानां वाप्य् अनिश्चयात् 13,048.001c अज्ञानाद् वापि वर्णानां जायते वर्णसंकरः 13,048.002a तेषाम् एतेन विधिना जातानां वर्णसंकरे 13,048.002c को धर्मः कानि कर्माणि तन् मे ब्रूहि पितामह 13,048.003 भीष्म उवाच 13,048.003a चातुर्वर्ण्यस्य कर्माणि चातुर्वर्ण्यं च केवलम् 13,048.003c असृजत् स ह यज्ञार्थे पूर्वम् एव प्रजापतिः 13,048.004a भार्याश् चतस्रो विप्रस्य द्वयोर् आत्मास्य जायते 13,048.004c आनुपूर्व्याद् द्वयोर् हीनौ मातृजात्यौ प्रसूयतः 13,048.005a परं शवाद् ब्राह्मणस्यैष पुत्रः; शूद्रापुत्रं पारशवं तम् आहुः 13,048.005c शुश्रूषकः स्वस्य कुलस्य स स्यात्; स्वं चारित्रं नित्यम् अथो न जह्यात् 13,048.006a सर्वान् उपायान् अपि संप्रधार्य; समुद्धरेत् स्वस्य कुलस्य तन्तुम् 13,048.006c ज्येष्ठो यवीयान् अपि यो द्विजस्य; शुश्रूषवान् दानपरायणः स्यात् 13,048.007a तिस्रः क्षत्रियसंबन्धाद् द्वयोर् आत्मास्य जायते 13,048.007c हीनवर्णस् तृतीयायां शूद्र उग्र इति स्मृतः 13,048.008a द्वे चापि भार्ये वैश्यस्य द्वयोर् आत्मास्य जायते 13,048.008c शूद्रा शूद्रस्य चाप्य् एका शूद्रम् एव प्रजायते 13,048.009a अतो विशिष्टस् त्व् अधमो गुरुदारप्रधर्षकः 13,048.009c बाह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम् 13,048.010a अयाज्यं क्षत्रियो व्रात्यं सूतं स्तोमक्रियापरम् 13,048.010c वैश्यो वैदेहकं चापि मौद्गल्यम् अपवर्जितम् 13,048.011a शूद्रश् चण्डालम् अत्युग्रं वध्यघ्नं बाह्यवासिनम् 13,048.011c ब्राह्मण्यां संप्रजायन्त इत्य् एते कुलपांसनाः 13,048.011e एते मतिमतां श्रेष्ठ वर्णसंकरजाः प्रभो 13,048.012a बन्दी तु जायते वैश्यान् मागधो वाक्यजीवनः 13,048.012c शूद्रान् निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात् 13,048.013a शूद्राद् आयोगवश् चापि वैश्यायां ग्रामधर्मिणः 13,048.013c ब्राह्मणैर् अप्रतिग्राह्यस् तक्षा स वनजीवनः 13,048.014a एते ऽपि सदृशं वर्णं जनयन्ति स्वयोनिषु 13,048.014c मातृजात्यां प्रसूयन्ते प्रवरा हीनयोनिषु 13,048.015a यथा चतुर्षु वर्णेषु द्वयोर् आत्मास्य जायते 13,048.015c आनन्तर्यात् तु जायन्ते तथा बाह्याः प्रधानतः 13,048.016a ते चापि सदृशं वर्णं जनयन्ति स्वयोनिषु 13,048.016c परस्परस्य वर्तन्तो जनयन्ति विगर्हितान् 13,048.017a यथा च शूद्रो ब्राह्मण्यां जन्तुं बाह्यं प्रसूयते 13,048.017c एवं बाह्यतराद् बाह्यश् चातुर्वर्ण्यात् प्रसूयते 13,048.018a प्रतिलोमं तु वर्तन्तो बाह्याद् बाह्यतरं पुनः 13,048.018c हीना हीनात् प्रसूयन्ते वर्णाः पञ्चदशैव ते 13,048.019a अगम्यागमनाच् चैव वर्तते वर्णसंकरः 13,048.019c व्रात्यानाम् अत्र जायन्ते सैरन्ध्रा मागधेषु च 13,048.019e प्रसाधनोपचारज्ञम् अदासं दासजीवनम् 13,048.020a अतश् चायोगवं सूते वागुरावनजीवनम् 13,048.020c मैरेयकं च वैदेहः संप्रसूते ऽथ माधुकम् 13,048.021a निषादो मुद्गरं सूते दाशं नावोपजीविनम् 13,048.021c मृतपं चापि चण्डालः श्वपाकम् अतिकुत्सितम् 13,048.022a चतुरो मागधी सूते क्रूरान् मायोपजीविनः 13,048.022c मांसस्वादुकरं सूदं सौगन्धम् इति संज्ञितम् 13,048.023a वैदेहकाच् च पापिष्ठं क्रूरं भार्योपजीविनम् 13,048.023c निषादान् मद्रनाभं च खरयानप्रयायिनम् 13,048.024a चण्डालात् पुल्कसं चापि खराश्वगजभोजिनम् 13,048.024c मृतचेलप्रतिच्छन्नं भिन्नभाजनभोजिनम् 13,048.025a आयोगवीषु जायन्ते हीनवर्णासु ते त्रयः 13,048.025c क्षुद्रो वैदेहकाद् अन्ध्रो बहिर् ग्रामप्रतिश्रयः 13,048.026a कारावरो निषाद्यां तु चर्मकारात् प्रजायते 13,048.026c चण्डालात् पाण्डुसौपाकस् त्वक्सारव्यवहारवान् 13,048.027a आहिण्डिको निषादेन वैदेह्यां संप्रजायते 13,048.027c चण्डालेन तु सौपाको मौद्गल्यसमवृत्तिमान् 13,048.028a निषादी चापि चण्डालात् पुत्रम् अन्तावसायिनम् 13,048.028c श्मशानगोचरं सूते बाह्यैर् अपि बहिष्कृतम् 13,048.029a इत्य् एताः संकरे जात्यः पितृमातृव्यतिक्रमात् 13,048.029c प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः 13,048.030a चतुर्णाम् एव वर्णानां धर्मो नान्यस्य विद्यते 13,048.030c वर्णानां धर्महीनेषु संज्ञा नास्तीह कस्य चित् 13,048.031a यदृच्छयोपसंपन्नैर् यज्ञसाधुबहिष्कृतैः 13,048.031c बाह्या बाह्यैस् तु जायन्ते यथावृत्ति यथाश्रयम् 13,048.032a चतुष्पथश्मशानानि शैलांश् चान्यान् वनस्पतीन् 13,048.032b*0310_01 चैत्यद्रुमस्मशानेषु शैलेषूपवनेषु च 13,048.032b*0311_01 कार्ष्णायसम् अलंकारं परिगृह्य च नित्यशः 13,048.032b*0311_02 वसेयुर् एते पित्र्यैस् तु वर्तयन्तः स्वकर्मभिः 13,048.032c युञ्जन्ते चाप्य् अलंकारांस् तथोपकरणानि च 13,048.033a गोब्राह्मणार्थे साहाय्यं कुर्वाणा वै न संशयः 13,048.033c आनृशंस्यम् अनुक्रोशः सत्यवाक्यम् अथ क्षमा 13,048.034a स्वशरीरैः परित्राणं बाह्यानां सिद्धिकारकम् 13,048.034c मनुजव्याघ्र भवति तत्र मे नास्ति संशयः 13,048.035a यथोपदेशं परिकीर्तितासु; नरः प्रजायेत विचार्य बुद्धिमान् 13,048.035c विहीनयोनिर् हि सुतो ऽवसादयेत्; तितीर्षमाणं सलिले यथोपलम् 13,048.036a अविद्वांसम् अलं लोके विद्वांसम् अपि वा पुनः 13,048.036c नयन्ते ह्य् उत्पथं नार्यः कामक्रोधवशानुगम् 13,048.037a स्वभावश् चैव नारीणां नराणाम् इह दूषणम् 13,048.037c इत्यर्थं न प्रसज्जन्ते प्रमदासु विपश्चितः 13,048.038 युधिष्ठिर उवाच 13,048.038a वर्णापेतम् अविज्ञातं नरं कलुषयोनिजम् 13,048.038c आर्यरूपम् इवानार्यं कथं विद्यामहे नृप 13,048.039 भीष्म उवाच 13,048.039a योनिसंकलुषे जातं नानाचारसमाहितम् 13,048.039c कर्मभिः सज्जनाचीर्णैर् विज्ञेया योनिशुद्धता 13,048.040a अनार्यत्वम् अनाचारः क्रूरत्वं निष्क्रियात्मता 13,048.040c पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् 13,048.041a पित्र्यं वा भजते शीलं मातृजं वा तथोभयम् 13,048.041c न कथं चन संकीर्णः प्रकृतिं स्वां नियच्छति 13,048.042a यथैव सदृशो रूपे मातापित्रोर् हि जायते 13,048.042c व्याघ्रश् चित्रैस् तथा योनिं पुरुषः स्वां नियच्छति 13,048.043a कुलस्रोतसि संछन्ने यस्य स्याद् योनिसंकरः 13,048.043c संश्रयत्य् एव तच्छीलं नरो ऽल्पम् अपि वा बहु 13,048.044a आर्यरूपसमाचारं चरन्तं कृतके पथि 13,048.044c स्ववर्णम् अन्यवर्णं वा स्वशीलं शास्ति निश्चये 13,048.045a नानावृत्तेषु भूतेषु नानाकर्मरतेषु च 13,048.045c जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते 13,048.046a शरीरम् इह सत्त्वेन नरस्य परिकृष्यते 13,048.046c ज्येष्ठमध्यावरं सत्त्वं तुल्यसत्त्वं प्रमोदते 13,048.047a ज्यायांसम् अपि शीलेन विहीनं नैव पूजयेत् 13,048.047c अपि शूद्रं तु सद्वृत्तं धर्मज्ञम् अभिपूजयेत् 13,048.047d*0312_01 आत्मानम् आत्मनाख्याति कर्मस्वैः कर्मभिर् नरः 13,048.047d*0312_02 स्वशीलचारित्रकृतैः कर्मैर् वापि (सिच्) शुभाशुभैः 13,048.048a आत्मानम् आख्याति हि कर्मभिर् नरः; स्वशीलचारित्रकृतैः शुभाशुभैः 13,048.048c प्रनष्टम् अप्य् आत्मकुलं तथा नरः; पुनः प्रकाशं कुरुते स्वकर्मभिः 13,048.049a योनिष्व् एतासु सर्वासु संकीर्णास्व् इतरासु च 13,048.049c यत्रात्मानं न जनयेद् बुधस् ताः परिवर्जयेत् 13,049.001 युधिष्ठिर उवाच 13,049.001a ब्रूहि पुत्रान् कुरुश्रेष्ठ वर्णानां त्वं पृथक् पृथक् 13,049.001c कीदृश्यां कीदृशाश् चापि पुत्राः कस्य च के च ते 13,049.002a विप्रवादाः सुबहुशः श्रूयन्ते पुत्रकारिताः 13,049.002c अत्र नो मुह्यतां राजन् संशयं छेत्तुम् अर्हसि 13,049.002d*0313_00 भीष्मः 13,049.002d*0313_01 आत्मा पुत्रस् तु विज्ञेयः प्रथमो बहुधा परे 13,049.002d*0313_02 स्वे क्षेत्रे संस्कृते यस् तु पुत्रम् उत्पादयेत् स्वयम् 13,049.002d*0313_03 तम् औरसं विजानीयात् पुत्रं प्रथमकल्पितम् 13,049.002d*0313_04 अग्निं प्रजापतिं चेष्ट्वा वराय प्रतिपादिता 13,049.002d*0313_05 पुत्रिका स्याद् दुहितरि संकल्पेनापि वा सुतः 13,049.002d*0313_06 तल्पे जातः प्रमीतस्य क्लीबस्य पतितस्य वा 13,049.002d*0313_07 स्वधर्मेण नियुक्तो यः स पुत्रः क्षेत्रजः स्मृतः 13,049.002d*0313_08 माता पिता च दद्यातां यम् अद्भिः पुत्रम् आपदि 13,049.002d*0313_09 सदृशं प्रीतिसंयुक्तौ विज्ञेयो दात्तकः सुतः 13,049.002d*0313_10 सदृशं तु प्रकुर्याद् यं गुणदोषविचक्षणम् 13,049.002d*0313_11 पुत्रं पुत्रगुणैर् युक्तं विज्ञेयस् तु स कृत्रिमः 13,049.002d*0313_12 उत्पद्यते यस् तु गूढं न च ज्ञायेत कस्य चित् 13,049.002d*0313_13 स भवेद् गूढजो नाम तस्य स्याद् यस्य तल्पजः 13,049.002d*0313_14 मातापितृभ्याम् उत्सृष्टं तयोर् अन्यतरेण वा 13,049.002d*0313_15 यः पुत्रं प्रतिगृह्णीयाद् अपविद्धः स उच्यते 13,049.002d*0313_16 पितृवेश्मनि कन्या तु यं पुत्रं जनयेद् रहः 13,049.002d*0313_17 कानीनं तं वदेन् नाम्ना वोढुः कन्यासमुद्भवः 13,049.002d*0313_18 या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वा सती 13,049.002d*0313_19 वोढुः स गर्भो भवति सहोढ इति चोच्यते 13,049.002d*0313_20 या पत्या वा परित्यक्ता अथ वा स्वेच्छयापि वा 13,049.002d*0313_21 उत्पादयेद् अक्षतायां स पौनर्भव उच्यते 13,049.002d*0313_22 मातापितृविहीनो वा सक्तो वा स्याद् अकारणात् 13,049.002d*0313_23 आत्मानं स्पर्शयेद् यस् तु स्वयंदत्तः स उच्यते 13,049.002d*0313_24 क्रीणीयाद् यस् त्व् अपत्यार्थं मातापित्रोर् यम् अन्तिकात् 13,049.002d*0313_25 स सुतस् तस्य सदृशः क्रीतो नाम बुधैः स्मृतः 13,049.002d*0313_26 द्वादशैते परे प्राहुर् एवं धर्मस्य पाठकाः 13,049.002d*0314_01 सा चेद् अक्षतयोनिः स्याद् गतप्रत्यागतापि वा 13,049.002d*0314_02 पौनर्भवेन भर्त्रा सा पुनः संस्कारम् अर्हति 13,049.002d*0315_01 यं ब्राह्मणस् तु शूद्रायां कामाद् उत्पादयेत् सुतम् 13,049.002d*0315_02 स पारयन्न् एव शवस् तस्मात् पारशवः स्मृतः 13,049.002d*0315_03 दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् 13,049.002d*0315_04 सो ऽनुज्ञातो हरेद् अंशम् इति धर्मो व्यवस्थितः 13,049.002d*0315_05 क्षेत्रजादीन् सुतान् एतान् एकादश यथोदितान् 13,049.002d*0315_06 पुत्रप्रतिनिधीन् आहुः क्रियालोपान् मनीषिणः 13,049.002d*0315_07 भ्रातॄणाम् एकजातानाम् एकश् चेत् पुत्रवान् भवेत् 13,049.002d*0315_08 सर्वांस् तांस् तेन पुत्रेण पुत्रिणो मनुर् अब्रवीत् 13,049.002d*0315_09 सर्वासाम् एकपत्नीनाम् एका चेत् पुत्रिणी भवेत् 13,049.002d*0315_10 सर्वास् तास् तेन पुत्रेण प्राह पुत्रवतीर् मनुः 13,049.003 भीष्म उवाच 13,049.003a आत्मा पुत्रस् तु विज्ञेयस् तस्यानन्तरजश् च यः 13,049.003c नियुक्तजश् च विज्ञेयः सुतः प्रसृतजस् तथा 13,049.004a पतितस्य च भार्यायां भर्त्रा सुसमवेतया 13,049.004c तथा दत्तकृतौ पुत्राव् अध्यूढश् च तथापरः 13,049.005a षड् अपध्वंसजाश् चापि कानीनापसदास् तथा 13,049.005c इत्य् एते ते समाख्यातास् तान् विजानीहि भारत 13,049.006 युधिष्ठिर उवाच 13,049.006a षड् अपध्वंसजाः के स्युः के वाप्य् अपसदास् तथा 13,049.006c एतत् सर्वं यथातत्त्वं व्याख्यातुं मे त्वम् अर्हसि 13,049.007 भीष्म उवाच 13,049.007a त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर 13,049.007c वर्णयोश् च द्वयोः स्यातां यौ राजन्यस्य भारत 13,049.008a एको द्विवर्ण एवाथ तथात्रैवोपलक्षितः 13,049.008c षड् अपध्वंसजास् ते हि तथैवापसद्ठशृणु 13,049.009a चण्डालो व्रात्यवेनौ च ब्राह्मण्यां क्षत्रियासु च 13,049.009c वैश्यायां चैव शूद्रस्य लक्ष्यन्ते ऽपसदास् त्रयः 13,049.010a मागधो वामकश् चैव द्वौ वैश्यस्योपलक्षितौ 13,049.010c ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु 13,049.011a ब्राह्मण्यां लक्ष्यते सूत इत्य् एते ऽपसदाः स्मृताः 13,049.011c पुत्ररेतो न शक्यं हि मिथ्या कर्तुं नराधिप 13,049.012 युधिष्ठिर उवाच 13,049.012a क्षेत्रजं के चिद् एवाहुः सुतं के चित् तु शुक्रजम् 13,049.012c तुल्याव् एतौ सुतौ कस्य तन् मे ब्रूहि पितामह 13,049.013 भीष्म उवाच 13,049.013a रेतजो वा भवेत् पुत्रस् त्यक्तो वा क्षेत्रजो भवेत् 13,049.013c अध्यूढः समयं भित्त्वेत्य् एतद् एव निबोध मे 13,049.014 युधिष्ठिर उवाच 13,049.014a रेतोजं विद्म वै पुत्रं क्षेत्रजस्यागमः कथम् 13,049.014c अध्यूढं विद्म वै पुत्रं हित्वा च समयं कथम् 13,049.015 भीष्म उवाच 13,049.015a आत्मजं पुत्रम् उत्पाद्य यस् त्यजेत् कारणान्तरे 13,049.015c न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत् 13,049.016a पुत्रकामो हि पुत्रार्थे यां वृणीते विशां पते 13,049.016c तत्र क्षेत्रं प्रमाणं स्यान् न वै तत्रात्मजः सुतः 13,049.017a अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ 13,049.017c न ह्य् आत्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्य् असौ 13,049.018a कश् चिच् च कृतकः पुत्रः संग्रहाद् एव लक्ष्यते 13,049.018c न तत्र रेतः क्षेत्रं वा प्रमाणं स्याद् युधिष्ठिर 13,049.019 युधिष्ठिर उवाच 13,049.019a कीदृशः कृतकः पुत्रः संग्रहाद् एव लक्ष्यते 13,049.019c शुक्रं क्षेत्रं प्रमाणं वा यत्र लक्ष्येत भारत 13,049.020 भीष्म उवाच 13,049.020a मातापितृभ्यां संत्यक्तं पथि यं तु प्रलक्षयेत् 13,049.020c न चास्य मातापितरौ ज्ञायेते स हि कृत्रिमः 13,049.021a अस्वामिकस्य स्वामित्वं यस्मिन् संप्रतिलक्षयेत् 13,049.021c सवर्णस् तं च पोषेत सवर्णस् तस्य जायते 13,049.022 युधिष्ठिर उवाच 13,049.022a कथम् अस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम् 13,049.022c देया कन्या कथं चेति तन् मे ब्रूहि पितामह 13,049.023 भीष्म उवाच 13,049.023a आत्मवत् तस्य कुर्वीत संस्कारं स्वामिवत् तथा 13,049.024a त्यक्तो मातापितृभ्यां यः सवर्णं प्रतिपद्यते 13,049.024c तद् गोत्रवर्णतस् तस्य कुर्यात् संस्कारम् अच्युत 13,049.024d*0316_01 संस्कृतस्य सतस् तस्य वर्णगोत्रं भवत्य् उत 13,049.025a अथ देया तु कन्या स्यात् तद्वर्णेन युधिष्ठिर 13,049.025c संस्कर्तुं मातृगोत्रं च मातृवर्णविनिश्चये 13,049.026a कानीनाध्यूढजौ चापि विज्ञेयौ पुत्रकिल्बिषौ 13,049.026c ताव् अपि स्वाव् इव सुतौ संस्कार्याव् इति निश्चयः 13,049.027a क्षेत्रजो वाप्य् अपसदो ये ऽध्यूढास् तेषु चाप्य् अथ 13,049.027c आत्मवद् वै प्रयुञ्जीरन् संस्कारं ब्राह्मणादयः 13,049.028a धर्मशास्त्रेषु वर्णानां निश्चयो ऽयं प्रदृश्यते 13,049.028c एतत् ते सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि 13,050.001 युधिष्ठिर उवाच 13,050.001a दर्शने कीदृशः स्नेहः संवासे च पितामह 13,050.001c महाभाग्यं गवां चैव तन् मे ब्रूहि पितामह 13,050.002 भीष्म उवाच 13,050.002a हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते 13,050.002c नहुषस्य च संवादं महर्षेश् च्यवनस्य च 13,050.003a पुरा महर्षिश् च्यवनो भार्गवो भरतर्षभ 13,050.003c उदवासकृतारम्भो बभूव सुमहाव्रतः 13,050.004a निहत्य मानं क्रोधं च प्रहर्षं शोकम् एव च 13,050.004c वर्षाणि द्वादश मुनिर् जलवासे धृतव्रतः 13,050.005a आदधत् सर्वभूतेषु विस्रम्भं परमं शुभम् 13,050.005c जलेचरेषु सत्त्वेषु शीतरश्मिर् इव प्रभुः 13,050.006a स्थाणुभूतः शुचिर् भूत्वा दैवतेभ्यः प्रणम्य च 13,050.006c गङ्गायमुनयोर् मध्ये जलं संप्रविवेश ह 13,050.007a गङ्गायमुनयोर् वेगं सुभीमं भीमनिःस्वनम् 13,050.007c प्रतिजग्राह शिरसा वातवेगसमं जवे 13,050.008a गङ्गा च यमुना चैव सरितश् चानुगास् तयोः 13,050.008c प्रदक्षिणम् ऋषिं चक्रुर् न चैनं पर्यपीडयन् 13,050.009a अन्तर्जले स सुष्वाप काष्ठभूतो महामुनिः 13,050.009c ततश् चोर्ध्वस्थितो धीमान् अभवद् भरतर्षभ 13,050.010a जलौकसां स सत्त्वानां बभूव प्रियदर्शनः 13,050.010c उपाजिघ्रन्त च तदा मत्स्यास् तं हृष्टमानसाः 13,050.010e तत्र तस्यासतः कालः समतीतो ऽभवन् महान् 13,050.011a ततः कदा चित् समये कस्मिंश् चिन् मत्स्यजीविनः 13,050.011c तं देशं समुपाजग्मुर् जालहस्ता महाद्युते 13,050.012a निषादा बहवस् तत्र मत्स्योद्धरणनिश्चिताः 13,050.012c व्यायता बलिनः शूराः सलिलेष्व् अनिवर्तिनः 13,050.012e अभ्याययुश् च तं देशं निश्चिता जालकर्मणि 13,050.013a जालं च योजयाम् आसुर् विशेषेण जनाधिप 13,050.013c मत्स्योदकं समासाद्य तदा भरतसत्तम 13,050.014a ततस् ते बहुभिर् योगैः कैवर्ता मत्स्यकाङ्क्षिणः 13,050.014c गङ्गायमुनयोर् वारि जालैर् अभ्यकिरंस् ततः 13,050.015a जालं सुविततं तेषां नवसूत्रकृतं तथा 13,050.015c विस्तारायामसंपन्नं यत् तत्र सलिले क्षमम् 13,050.016a ततस् ते सुमहच् चैव बलवच् च सुवर्तितम् 13,050.016c प्रकीर्य सर्वतः सर्वे जालं चकृषिरे तदा 13,050.017a अभीतरूपाः संहृष्टास् ते ऽन्योन्यवशवर्तिनः 13,050.017c बबन्धुस् तत्र मत्स्यांश् च तथान्य्ठजलचारिणः 13,050.018a तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम् 13,050.018c आकर्षन्त महाराज जालेनाथ यदृच्छया 13,050.019a नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम् 13,050.019c लग्नैः शङ्खगणैर् गात्रैः कोष्ठैश् चित्रैर् इवावृतम् 13,050.020a तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम् 13,050.020c सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन् भुवि 13,050.021a परिखेदपरित्रासाज् जालस्याकर्षणेन च 13,050.021c मत्स्या बभूवुर् व्यापन्नाः स्थलसंकर्षणेन च 13,050.022a स मुनिस् तत् तदा दृष्ट्वा मत्स्यानां कदनं कृतम् 13,050.022c बभूव कृपयाविष्टो निःश्वसंश् च पुनः पुनः 13,050.023 निषादा ऊचुः 13,050.023a अज्ञानाद् यत् कृतं पापं प्रसादं तत्र नः कुरु 13,050.023c करवाम प्रियं किं ते तन् नो ब्रूहि महामुने 13,050.024 भीष्म उवाच 13,050.024a इत्य् उक्तो मत्स्यमध्यस्थश् च्यवनो वाक्यम् अब्रवीत् 13,050.024c यो मे ऽद्य परमः कामस् तं शृणुध्वं समाहिताः 13,050.025a प्राणोत्सर्गं विक्रयं वा मत्स्यैर् यास्याम्य् अहं सह 13,050.025c संवासान् नोत्सहे त्यक्तुं सलिलाध्युषितान् इमान् 13,050.026a इत्य् उक्तास् ते निषादास् तु सुभृशं भयकम्पिताः 13,050.026c सर्वे विषण्णवदना नहुषाय न्यवेदयन् 13,051.001 भीष्म उवाच 13,051.001a नहुषस् तु ततः श्रुत्वा च्यवनं तं तथागतम् 13,051.001c त्वरितः प्रययौ तत्र सहामात्यपुरोहितः 13,051.002a शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः 13,051.002c आत्मानम् आचचक्षे च च्यवनाय महात्मने 13,051.003a अर्चयाम् आस तं चापि तस्य राज्ञः पुरोहितः 13,051.003c सत्यव्रतं महाभागं देवकल्पं विशां पते 13,051.004 नहुष उवाच 13,051.004a करवाणि प्रियं किं ते तन् मे व्याख्यातुम् अर्हसि 13,051.004c सर्वं कर्तास्मि भगवन् यद्य् अपि स्यात् सुदुष्करम् 13,051.005 च्यवन उवाच 13,051.005a श्रमेण महता युक्ताः कैवर्ता मत्स्यजीविनः 13,051.005c मम मूल्यं प्रयच्छइभ्यो मत्स्यानां विक्रयैः सह 13,051.006 नहुष उवाच 13,051.006a सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहित 13,051.006c निष्क्रयार्थं भगवतो यथाह भृगुनन्दनः 13,051.007 च्यवन उवाच 13,051.007a सहस्रं नाहम् अर्हामि किं वा त्वं मन्यसे नृप 13,051.007c सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु 13,051.008 नहुष उवाच 13,051.008a सहस्राणां शतं क्षिप्रं निषादेभ्यः प्रदीयताम् 13,051.008c स्याद् एतत् तु भवेन् मूल्यं किं वान्यन् मन्यते भवान् 13,051.009 च्यवन उवाच 13,051.009a नाहं शतसहस्रेण निमेयः पार्थिवर्षभ 13,051.009c दीयतां सदृशं मूल्यम् अमात्यैः सह चिन्तय 13,051.010 नहुष उवाच 13,051.010a कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित 13,051.010c यद् एतद् अपि नौपम्यम् अतो भूयः प्रदीयताम् 13,051.011 च्यवन उवाच 13,051.011a राजन् नार्हाम्य् अहं कोटिं भूयो वापि महाद्युते 13,051.011c सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय 13,051.012 नहुष उवाच 13,051.012a अर्धराज्यं समग्रं वा निषादेभ्यः प्रदीयताम् 13,051.012c एतन् मूल्यम् अहं मन्ये किं वान्यन् मन्यसे द्विज 13,051.012d*0317_01 दीयतां ते पुरोहित 13,051.012d*0317_02 अविलम्बितम् इत्य् एवम् ऋषिः कष्टात् प्रमुच्यताम् 13,051.013 च्यवन उवाच 13,051.013a अर्धराज्यं समग्रं वा नाहम् अर्हामि पार्थिव 13,051.013c सदृशं दीयतां मूल्यम् ऋषिभिः सह चिन्त्यताम् 13,051.014 भीष्म उवाच 13,051.014a महर्षेर् वचनं श्रुत्वा नहुषो दुःखकर्शितः 13,051.014c स चिन्तयाम् आस तदा सहामात्यपुरोहितः 13,051.015a तत्र त्व् अन्यो वनचरः कश् चिन् मूलफलाशनः 13,051.015c नहुषस्य समीपस्थो गविजातो ऽभवन् मुनिः 13,051.016a स समाभाष्य राजानम् अब्रवीद् द्विजसत्तमः 13,051.016c तोषयिष्याम्य् अहं विप्रं यथा तुष्टो भविष्यति 13,051.017a नाहं मिथ्यावचो ब्रूयां स्वैरेष्व् अपि कुतो ऽन्यथा 13,051.017c भवतो यद् अहं ब्रूयां तत् कार्यम् अविशङ्कया 13,051.018 नहुष उवाच 13,051.018a ब्रवीतु भगवान् मूल्यं महर्षेः सदृशं भृगोः 13,051.018c परित्रायस्व माम् अस्माद् विषयं च कुलं च मे 13,051.019a हन्याद् धि भगवान् क्रुद्धस् त्रैलोक्यम् अपि केवलम् 13,051.019c किं पुनर् मां तपोहीनं बाहुवीर्यपरायणम् 13,051.020a अगाधे ऽम्भसि मग्नस्य सामात्यस्य सहर्त्विजः 13,051.020c प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम् 13,051.021 भीष्म उवाच 13,051.021a नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान् 13,051.021c उवाच हर्षयन् सर्वान् अमात्यान् पार्थिवं च तम् 13,051.021d*0318_00 गविजातः 13,051.021d*0318_01 ब्राह्मणानां गवां चैव कुलम् एकं द्विधा कृतम् 13,051.021d*0318_02 एकत्र मन्त्रास् तिष्ठन्ति हविर् अन्यत्र तिष्ठति 13,051.022a अनर्घेया महाराज द्विजा वर्णमहत्तमाः 13,051.022c गावश् च पृथिवीपाल गौर् मूल्यं परिकल्प्यताम् 13,051.023a नहुषस् तु ततः श्रुत्वा महर्षेर् वचनं नृप 13,051.023c हर्षेण महता युक्तः सहामात्यपुरोहितः 13,051.024a अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम् 13,051.024c इदं प्रोवाच नृपते वाचा संतर्पयन्न् इव 13,051.025a उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतो ऽसि भार्गव 13,051.025c एतन् मूल्यम् अहं मन्ये तव धर्मभृतां वर 13,051.026 च्यवन उवाच 13,051.026a उत्तिष्ठाम्य् एष राजेन्द्र सम्यक् क्रीतो ऽस्मि ते ऽनघ 13,051.026c गोभिस् तुल्यं न पश्यामि धनं किं चिद् इहाच्युत 13,051.027a कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव 13,051.027c गवां प्रशस्यते वीर सर्वपापहरं शिवम् 13,051.028a गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते 13,051.028c अन्नम् एव सदा गावो देवानां परमं हविः 13,051.029a स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ 13,051.029c गावो यज्ञप्रणेत्र्यो वै तथा यज्ञस्य ता मुखम् 13,051.030a अमृतं ह्य् अक्षयं दिव्यं क्षरन्ति च वहन्ति च 13,051.030c अमृतायतनं चैताः सर्वलोकनमस्कृताः 13,051.031a तेजसा वपुषा चैव गावो वह्निसमा भुवि 13,051.031c गावो हि सुमहत् तेजः प्राणिनां च सुखप्रदाः 13,051.032a निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम् 13,051.032c विराजयति तं देशं पाप्मानं चापकर्षति 13,051.033a गावः स्वर्गस्य सोपानं गावः स्वर्गे ऽपि पूजिताः 13,051.033c गावः कामदुघा देव्यो नान्यत् किं चित् परं स्मृतम् 13,051.034a इत्य् एतद् गोषु मे प्रोक्तं माहात्म्यं पार्थिवर्षभ 13,051.034c गुणैकदेशवचनं शक्यं पारायणं न तु 13,051.035 निषादा ऊचुः 13,051.035a दर्शनं कथनं चैव सहास्माभिः कृतं मुने 13,051.035c सतां सप्तपदं मित्रं प्रसादं नः कुरु प्रभो 13,051.036a हवींषि सर्वाणि यथा ह्य् उपभुङ्क्ते हुताशनः 13,051.036c एवं त्वम् अपि धर्मात्मन् पुरुषाग्निः प्रतापवान् 13,051.037a प्रसादयामहे विद्वन् भवन्तं प्रणता वयम् 13,051.037c अनुग्रहार्थम् अस्माकम् इयं गौः प्रतिगृह्यताम् 13,051.037d*0319_01 अत्यन्तापदि शक्तानां परित्राणं हि कुर्वताम् 13,051.037d*0319_02 या गतिर् विदिता त्व् अद्य नरके शरणं भवान् 13,051.038 च्यवन उवाच 13,051.038a कृपणस्य च यच् चक्षुर् मुनेर् आशीविषस्य च 13,051.038c नरं समूलं दहति कक्षम् अग्निर् इव ज्वलन् 13,051.039a प्रतिगृह्णामि वो धेनुं कैवर्ता मुक्तकिल्बिषाः 13,051.039c दिवं गच्छत वै क्षिप्रं मत्स्यैर् जालोद्धृतैः सह 13,051.040 भीष्म उवाच 13,051.040a ततस् तस्य प्रसादात् ते महर्षेर् भावितात्मनः 13,051.040c निषादास् तेन वाक्येन सह मत्स्यैर् दिवं ययुः 13,051.041a ततः स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान् 13,051.041c आरोहमाणांस् त्रिदिवं मत्स्यांश् च भरतर्षभ 13,051.041d*0320_01 आरोहणं निषादानां मत्स्यानां चैव भारत 13,051.042a ततस् तौ गविजश् चैव च्यवनश् च भृगूद्वहः 13,051.042c वराभ्याम् अनुरूपाभ्यां छन्दयाम् आसतुर् नृपम् 13,051.043a ततो राजा महावीर्यो नहुषः पृथिवीपतिः 13,051.043c परम् इत्य् अब्रवीत् प्रीतस् तदा भरतसत्तम 13,051.044a ततो जग्राह धर्मे स स्थितिम् इन्द्रनिभो नृपः 13,051.044c तथेति चोदितः प्रीतस् ताव् ऋषी प्रत्यपूजयत् 13,051.045a समाप्तदीक्षश् च्यवनस् ततो ऽगच्छत् स्वम् आश्रमम् 13,051.045c गविजश् च महातेजाः स्वम् आश्रमपदं ययौ 13,051.046a निषादाश् च दिवं जग्मुस् ते च मत्स्या जनाधिप 13,051.046c नहुषो ऽपि वरं लब्ध्वा प्रविवेश पुरं स्वकम् 13,051.047a एतत् ते कथितं तात यन् मां त्वं परिपृच्छसि 13,051.047c दर्शने यादृशः स्नेहः संवासे च युधिष्ठिर 13,051.048a महाभाग्यं गवां चैव तथा धर्मविनिश्चयम् 13,051.048c किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम् 13,051.048d*0321_01 त्वयापि गौः प्रदातव्या सालंकारा भवेन् नृप 13,052.001 युधिष्ठिर उवाच 13,052.001a संशयो मे महाप्राज्ञ सुमहान् सागरोपमः 13,052.001c तन् मे शृणु महाबाहो श्रुत्वा चाख्यातुम् अर्हसि 13,052.002a कौतूहलं मे सुमहज् जामदग्न्यं प्रति प्रभो 13,052.002c रामं धर्मभृतां श्रेष्ठं तन् मे व्याख्यातुम् अर्हसि 13,052.002d*0322_01 ब्राह्मे बले सुपूर्णानाम् एतेषां च्यवनादिनाम् 13,052.003a कथम् एष समुत्पन्नो रामः सत्यपराक्रमः 13,052.003c कथं ब्रह्मर्षिवंशे च क्षत्रधर्मा व्यजायत 13,052.004a तद् अस्य संभवं राजन् निखिलेनानुकीर्तय 13,052.004c कौशिकाच् च कथं वंशात् क्षत्राद् वै ब्राह्मणो ऽभवत् 13,052.005a अहो प्रभावः सुमहान् आसीद् वै सुमहात्मनोः 13,052.005c रामस्य च नरव्याघ्र विश्वामित्रस्य चैव ह 13,052.006a कथं पुत्रान् अतिक्रम्य तेषां नप्तृष्व् अथाभवत् 13,052.006c एष दोषः सुतान् हित्वा तन् मे व्याख्यातुम् अर्हसि 13,052.007 भीष्म उवाच 13,052.007a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,052.007c च्यवनस्य च संवादं कुशिकस्य च भारत 13,052.008a एतं दोषं पुरा दृष्ट्वा भार्गवश् च्यवनस् तदा 13,052.008c आगामिनं महाबुद्धिः स्ववंशे मुनिपुंगवः 13,052.009a संचिन्त्य मनसा सर्वं गुणदोषबलाबलम् 13,052.009c दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः 13,052.010a च्यवनस् तम् अनुप्राप्य कुशिकं वाक्यम् अब्रवीत् 13,052.010c वस्तुम् इच्छा समुत्पन्ना त्वया सह ममानघ 13,052.011 कुशिक उवाच 13,052.011a भगवन् सहधर्मो ऽयं पण्डितैर् इह धार्यते 13,052.011c प्रदानकाले कन्यानाम् उच्यते च सदा बुधैः 13,052.012a यत् तु तावद् अतिक्रान्तं धर्मद्वारं तपोधन 13,052.012c तत् कार्यं प्रकरिष्यामि तद् अनुज्ञातुम् अर्हसि 13,052.013 भीष्म उवाच 13,052.013a अथासनम् उपादाय च्यवनस्य महामुनेः 13,052.013c कुशिको भार्यया सार्धम् आजगाम यतो मुनिः 13,052.014a प्रगृह्य राजा भृङ्गारं पाद्यम् अस्मै न्यवेदयत् 13,052.014c कारयाम् आस सर्वाश् च क्रियास् तस्य महात्मनः 13,052.015a ततः स राजा च्यवनं मधुपर्कं यथाविधि 13,052.015c प्रत्यग्राहयद् अव्यग्रो महात्मा नियतव्रतः 13,052.016a सत्कृत्य स तथा विप्रम् इदं वचनम् अब्रवीत् 13,052.016c भगवन् परवन्तौ स्वो ब्रूहि किं करवावहे 13,052.017a यदि राज्यं यदि धनं यदि गाः संशितव्रत 13,052.017c यज्ञदानानि च तथा ब्रूहि सर्वं ददामि ते 13,052.018a इदं गृहम् इदं राज्यम् इदं धर्मासनं च ते 13,052.018c राजा त्वम् असि शाध्य् उर्वीं भृत्यो ऽहं परवांस् त्वयि 13,052.019a एवम् उक्ते ततो वाक्ये च्यवनो भार्गवस् तदा 13,052.019c कुशिकं प्रत्युवाचेदं मुदा परमया युतः 13,052.020a न राज्यं कामये राजन् न धनं न च योषितः 13,052.020c न च गा न च ते देशान् न यज्ञाञ् श्रूयताम् इदम् 13,052.021a नियमं कं चिद् आरप्स्ये युवयोर् यदि रोचते 13,052.021c परिचर्यो ऽस्मि यत् ताभ्यां युवाभ्याम् अविशङ्कया 13,052.022a एवम् उक्ते तदा तेन दंपती तौ जहर्षतुः 13,052.022c प्रत्यब्रूतां च तम् ऋषिम् एवम् अस्त्व् इति भारत 13,052.023a अथ तं कुशिको हृष्टः प्रावेशयद् अनुत्तमम् 13,052.023c गृहोद्देशं ततस् तत्र दर्शनीयम् अदर्शयत् 13,052.024a इयं शय्या भगवतो यथाकामम् इहोष्यताम् 13,052.024c प्रयतिष्यावहे प्रीतिम् आहर्तुं ते तपोधन 13,052.025a अथ सूर्यो ऽतिचक्राम तेषां संवदतां तथा 13,052.025c अथर्षिश् चोदयाम् आस पानम् अन्नं तथैव च 13,052.026a तम् अपृच्छत् ततो राजा कुशिकः प्रणतस् तदा 13,052.026c किम् अन्नजातम् इष्टं ते किम् उपस्थापयाम्य् अहम् 13,052.027a ततः स परया प्रीत्या प्रत्युवाच जनाधिपम् 13,052.027c औपपत्तिकम् आहारं प्रयच्छस्वेति भारत 13,052.028a तद् वचः पूजयित्वा तु तथेत्य् आह स पार्थिवः 13,052.028c यथोपपन्नं चाहारं तस्मै प्रादाज् जनाधिपः 13,052.029a ततः स भगवान् भुक्त्वा दंपती प्राह धर्मवित् 13,052.029c स्वप्तुम् इच्छाम्य् अहं निद्रा बाधते माम् इति प्रभो 13,052.030a ततः शय्यागृहं प्राप्य भगवान् ऋषिसत्तमः 13,052.030c संविवेश नरेन्द्रस् तु सपत्नीकः स्थितो ऽभवत् 13,052.031a न प्रबोध्यो ऽस्मि संसुप्त इत्य् उवाचाथ भार्गवः 13,052.031c संवाहितव्यौ पादौ मे जागर्तव्यं च वां निशि 13,052.032a अविशङ्कश् च कुशिकस् तथेत्य् आह स धर्मवित् 13,052.032c न प्रबोधयतां तं च तौ तदा रजनीक्षये 13,052.033a यथादेशं महर्षेस् तु शुश्रूषापरमौ तदा 13,052.033c बभूवतुर् महाराज प्रयताव् अथ दंपती 13,052.034a ततः स भगवान् विप्रः समादिश्य नराधिपम् 13,052.034c सुष्वापैकेन पार्श्वेन दिवसान् एकविंशतिम् 13,052.034d*0323_01 द्वाविंशेन समुत्थाय निश्चक्राम तपोधनः 13,052.035a स तु राजा निराहारः सभार्यः कुरुनन्दन 13,052.035c पर्युपासत तं हृष्टश् च्यवनाराधने रतः 13,052.036a भार्गवस् तु समुत्तस्थौ स्वयम् एव तपोधनः 13,052.036c अकिंचिद् उक्त्वा तु गृहान् निश्चक्राम महातपाः 13,052.037a तम् अन्वगच्छतां तौ तु क्षुधितौ श्रमकर्शितौ 13,052.037c भार्यापती मुनिश्रेष्ठो न च ताव् अवलोकयत् 13,052.038a तयोस् तु प्रेक्षतोर् एव भार्गवाणां कुलोद्वहः 13,052.038c अन्तर्हितो ऽभूद् राजेन्द्र ततो राजापतत् क्षितौ 13,052.039a स मुहूर्तं समाश्वस्य सह देव्या महाद्युतिः 13,052.039c पुनर् अन्वेषणे यत्नम् अकरोत् परमं तदा 13,053.001 युधिष्ठिर उवाच 13,053.001a तस्मिन्न् अन्तर्हिते विप्रे राजा किम् अकरोत् तदा 13,053.001c भार्या चास्य महाभागा तन् मे ब्रूहि पितामह 13,053.002 भीष्म उवाच 13,053.002a अदृष्ट्वा स महीपालस् तम् ऋषिं सह भार्यया 13,053.002c परिश्रान्तो निववृते व्रीडितो नष्टचेतनः 13,053.003a स प्रविश्य पुरीं दीनो नाभ्यभाषत किं चन 13,053.003c तद् एव चिन्तयाम् आस च्यवनस्य विचेष्टितम् 13,053.004a अथ शून्येन मनसा प्रविवेश गृहं नृपः 13,053.004c ददर्श शयने तस्मिञ् शयानं भृगुनन्दनम् 13,053.005a विस्मितौ तौ तु दृष्ट्वा तं तद् आश्चर्यं विचिन्त्य च 13,053.005c दर्शनात् तस्य च मुनेर् विश्रान्तौ संबभूवतुः 13,053.006a यथास्थानं तु तौ स्थित्वा भूयस् तं संववाहतुः 13,053.006c अथापरेण पार्श्वेन सुष्वाप स महामुनिः 13,053.007a तेनैव च स कालेन प्रत्यबुध्यत वीर्यवान् 13,053.007c न च तौ चक्रतुः किं चिद् विकारं भयशङ्कितौ 13,053.008a प्रतिबुद्धस् तु स मुनिस् तौ प्रोवाच विशां पते 13,053.008c तैलाभ्यङ्गो दीयतां मे स्नास्ये ऽहम् इति भारत 13,053.008d*0324_01 अथाह भगवांस् तौ तु प्रतिबुद्धो विशां पते 13,053.008d*0324_02 तैलाभ्यङ्गं प्रयच्छेतां स्नातुम् इच्छामि पार्थिव 13,053.009a तथेति तौ प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौ 13,053.009c शतपाकेन तैलेन महार्हेणोपतस्थतुः 13,053.010a ततः सुखासीनम् ऋषिं वाग्यतौ संववाहतुः 13,053.010c न च पर्याप्तम् इत्य् आह भार्गवः सुमहातपाः 13,053.011a यदा तौ निर्विकारौ तु लक्षयाम् आस भार्गवः 13,053.011c तत उत्थाय सहसा स्नानशालां विवेश ह 13,053.011e कॢप्तम् एव तु तत्रासीत् स्नानीयं पार्थिवोचितम् 13,053.012a असत्कृत्य तु तत् सर्वं तत्रैवान्तरधीयत 13,053.012c स मुनिः पुनर् एवाथ नृपतेः पश्यतस् तदा 13,053.012e नासूयां चक्रतुस् तौ च दंपती भरतर्षभ 13,053.013a अथ स्नातः स भगवान् सिंहासनगतः प्रभुः 13,053.013c दर्शयाम् आस कुशिकं सभार्यं भृगुनन्दनः 13,053.014a संहृष्टवदनो राजा सभार्यः कुशिको मुनिम् 13,053.014c सिद्धम् अन्नम् इति प्रह्वो निर्विकारो न्यवेदयत् 13,053.015a आनीयताम् इति मुनिस् तं चोवाच नराधिपम् 13,053.015c राजा च समुपाजह्रे तदन्नं सह भार्यया 13,053.016a मांसप्रकारान् विविध्ठशाकानि विविधानि च 13,053.016c वेसवारविकारांश् च पानकानि लघूनि च 13,053.017a रसालापूपकांश् चित्रान् मोदकान् अथ षाडवान् 13,053.017c रसान् नानाप्रकारांश् च वन्यं च मुनिभोजनम् 13,053.018a फलानि च विचित्राणि तथा भोज्यानि भूरिशः 13,053.018c बदरेङ्गुदकाश्मर्यभल्लातकवटानि च 13,053.019a गृहस्थानां च यद् भोज्यं यच् चापि वनवासिनाम् 13,053.019c सर्वम् आहारयाम् आस राजा शापभयान् मुनेः 13,053.020a अथ सर्वम् उपन्यस्तम् अग्रतश् च्यवनस्य तत् 13,053.020c ततः सर्वं समानीय तच् च शय्यासनं मुनिः 13,053.021a वस्त्रैः शुभैर् अवच्छाद्य भोजनोपस्करैः सह 13,053.021c सर्वम् आदीपयाम् आस च्यवनो भृगुनन्दनः 13,053.022a न च तौ चक्रतुः कोपं दंपती सुमहाव्रतौ 13,053.022c तयोः संप्रेक्षतोर् एव पुनर् अन्तर्हितो ऽभवत् 13,053.023a तत्रैव च स राजर्षिस् तस्थौ तां रजनीं तदा 13,053.023c सभार्यो वाग्यतः श्रीमान् न च तं कोप आविशत् 13,053.024a नित्यं संस्कृतम् अन्नं तु विविधं राजवेश्मनि 13,053.024c शयनानि च मुख्यानि परिषेकाश् च पुष्कलाः 13,053.025a वस्त्रं च विविधाकारम् अभवत् समुपार्जितम् 13,053.025c न शशाक ततो द्रष्टुम् अन्तरं च्यवनस् तदा 13,053.026a पुनर् एव च विप्रर्षिः प्रोवाच कुशिकं नृपम् 13,053.026c सभार्यो मां रथेनाशु वह यत्र ब्रवीम्य् अहम् 13,053.027a तथेति च प्राह नृपो निर्विशङ्कस् तपोधनम् 13,053.027c क्रीडारथो ऽस्तु भगवन्न् उत सांग्रामिको रथः 13,053.028a इत्य् उक्तः स मुनिस् तेन राज्ञा हृष्टेन तद् वचः 13,053.028c च्यवनः प्रत्युवाचेदं हृष्टः परपुरंजयम् 13,053.029a सज्जीकुरु रथं क्षिप्रं यस् ते सांग्रामिको मतः 13,053.029c सायुधः सपताकश् च सशक्तिः कणयष्टिमान् 13,053.030a किङ्किणीशतनिर्घोषो युक्तस् तोमरकल्पनैः 13,053.030c गदाखड्गनिबद्धश् च परमेषुशतान्वितः 13,053.031a ततः स तं तथेत्य् उक्त्वा कल्पयित्वा महारथम् 13,053.031c भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा 13,053.032a त्रिदंष्ट्रं वज्रसूच्यग्रं प्रतोदं तत्र चादधत् 13,053.032c सर्वम् एतत् ततो दत्त्वा नृपो वाक्यम् अथाब्रवीत् 13,053.033a भगवन् क्व रथो यातु ब्रवीतु भृगुनन्दनः 13,053.033c यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः 13,053.034a एवम् उक्तस् तु भगवान् प्रत्युवाचाथ तं नृपम् 13,053.034c इतःप्रभृति यातव्यं पदकं पदकं शनैः 13,053.035a श्रमो मम यथा न स्यात् तथा मे छन्दचारिणौ 13,053.035c सुखं चैवास्मि वोढव्यो जनः सर्वश् च पश्यतु 13,053.036a नोत्सार्यः पथिकः कश् चित् तेभ्यो दास्याम्य् अहं वसु 13,053.036c ब्राह्मणेभ्यश् च ये कामान् अर्थयिष्यन्ति मां पथि 13,053.037a सर्वं दास्याम्य् अशेषेण धनं रत्नानि चैव हि 13,053.037c क्रियतां निखिलेनैतन् मा विचारय पार्थिव 13,053.038a तस्य तद् वचनं श्रुत्वा राजा भृत्यान् अथाब्रवीत् 13,053.038c यद् यद् ब्रूयान् मुनिस् तत् तत् सर्वं देयम् अशङ्कितैः 13,053.039a ततो रत्नान्य् अनेकानि स्त्रियो युग्यम् अजाविकम् 13,053.039c कृताकृतं च कनकं गजेन्द्राश् चाचलोपमाः 13,053.040a अन्वगच्छन्त तम् ऋषिं राजामात्याश् च सर्वशः 13,053.040c हाहाभूतं च तत् सर्वम् आसीन् नगरम् आर्तिमत् 13,053.041a तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रचोदितौ 13,053.041c पृष्ठे विद्धौ कटे चैव निर्विकारौ तम् ऊहतुः 13,053.042a वेपमानौ विराहारौ पञ्चाशद् रात्रकर्शितौ 13,053.042c कथं चिद् ऊहतुर् वीरौ दंपती तं रथोत्तमम् 13,053.043a बहुशो भृशविद्धौ तौ क्षरमाणौ क्षतोद्भवम् 13,053.043c ददृशाते महाराज पुष्पिताव् इव किंशुकौ 13,053.044a तौ दृष्ट्वा पौरवर्गस् तु भृशं शोकपरायणः 13,053.044c अभिशापभयात् त्रस्तो न च किं चिद् उवाच ह 13,053.045a द्वन्द्वशश् चाब्रुवन् सर्वे पश्यध्वं तपसो बलम् 13,053.045c क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नैव शक्नुमः 13,053.045d*0325_01 ब्राह्मणा एव जायेरन् नान्यो वर्णः कथं चन 13,053.045d*0325_02 ईदृशं रथम् आरुह्य को ऽन्यो जीवितुम् उत्सहेत् 13,053.046a अहो भगवतो वीर्यं महर्षेर् भावितात्मनः 13,053.046c राज्ञश् चापि सभार्यस्य धैर्यं पश्यत यादृशम् 13,053.047a श्रान्ताव् अपि हि कृच्छ्रेण रथम् एतं समूहतुः 13,053.047c न चैतयोर् विकारं वै ददर्श भृगुनन्दनः 13,053.048 भीष्म उवाच 13,053.048a ततः स निर्विकारौ तौ दृष्ट्वा भृगुकुलोद्वहः 13,053.048c वसु विश्राणयाम् आस यथा वैश्रवणस् तथा 13,053.049a तत्रापि राजा प्रीतात्मा यथाज्ञप्तम् अथाकरोत् 13,053.049c ततो ऽस्य भगवान् प्रीतो बभूव मुनिसत्तमः 13,053.050a अवतीर्य रथश्रेष्ठाद् दंपती तौ मुमोच ह 13,053.050c विमोच्य चैतौ विधिवत् ततो वाक्यम् उवाच ह 13,053.051a स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया 13,053.051c ददानि वां वरं श्रेष्ठं तद् ब्रूताम् इति भारत 13,053.052a सुकुमारौ च तौ विद्वान् कराभ्यां मुनिसत्तमः 13,053.052c पस्पर्शामृतकल्पाभ्यां स्नेहाद् भरतसत्तम 13,053.053a अथाब्रवीन् नृपो वाक्यं श्रमो नास्त्य् आवयोर् इह 13,053.053c विश्रान्तौ स्वः प्रभावात् ते ध्यानेनैवेति भार्गव 13,053.054a अथ तौ भगवान् प्राह प्रहृष्टश् च्यवनस् तदा 13,053.054c न वृथा व्याहृतं पूर्वं यन् मया तद् भविष्यति 13,053.055a रमणीयः समुद्देशो गङ्गातीरम् इदं शुभम् 13,053.055c कं चित् कालं व्रतपरो निवत्स्यामीह पार्थिव 13,053.056a गम्यतां स्वपुरं पुत्र विश्रान्तः पुनर् एष्यसि 13,053.056c इहस्थं मां सभार्यस् त्वं द्रष्टासि श्वो नराधिप 13,053.057a न च मन्युस् त्वया कार्यः श्रेयस् ते समुपस्थितम् 13,053.057c यत् काङ्क्षितं हृदिस्थं ते तत् सर्वं संभविष्यति 13,053.058a इत्य् एवम् उक्तः कुशिकः प्रहृष्टेनान्तरात्मना 13,053.058c प्रोवाच मुनिशार्दूलम् इदं वचनम् अर्थवत् 13,053.059a न मे मन्युर् महाभाग पूतो ऽस्मि भगवंस् त्वया 13,053.059c संवृत्तौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ 13,053.060a प्रतोदेन व्रणा ये मे सभार्यस्य कृतास् त्वया 13,053.060c तान् न पश्यामि गात्रेषु स्वस्थो ऽस्मि सह भार्यया 13,053.061a इमां च देवीं पश्यामि मुने दिव्याप्सरोपमाम् 13,053.061c श्रिया परमया युक्तां यथादृष्टां मया पुरा 13,053.062a तव प्रसादात् संवृत्तम् इदं सर्वं महामुने 13,053.062c नैतच् चित्रं तु भगवंस् त्वयि सत्यपराक्रम 13,053.063a इत्य् उक्तः प्रत्युवाचेदं च्यवनः कुशिकं तदा 13,053.063c आगच्छेथाः सभार्यश् च त्वम् इहेति नराधिप 13,053.064a इत्य् उक्तः समनुज्ञातो राजर्षिर् अभिवाद्य तम् 13,053.064c प्रययौ वपुषा युक्तो नगरं देवराजवत् 13,053.065a तत एनम् उपाजग्मुर् अमात्याः सपुरोहिताः 13,053.065c बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस् तथा 13,053.066a तैर् वृतः कुशिको राजा श्रिया परमया ज्वलन् 13,053.066c प्रविवेश पुरं हृष्टः पूज्यमानो ऽथ बन्दिभिः 13,053.067a ततः प्रविश्य नगरं कृत्वा सर्वाह्णिकक्रियाः 13,053.067c भुक्त्वा सभार्यो रजनीम् उवास स महीपतिः 13,053.068a ततस् तु तौ नवम् अभिवीक्ष्य यौवनं; परस्परं विगतजराव् इवामरौ 13,053.068c ननन्दतुः शयनगतौ वपुर्धरौ; श्रिया युतौ द्विजवरदत्तया तया 13,053.069a स चाप्य् ऋषिर् भृगुकुलकीर्तिवर्धनस्; तपोधनो वनम् अभिरामम् ऋद्धिमत् 13,053.069c मनीषया बहुविधरत्नभूषितं; ससर्ज यन् नास्ति शतक्रतोर् अपि 13,054.001 भीष्म उवाच 13,054.001a ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः 13,054.001c कृतपूर्वाह्णिकः प्रायात् सभार्यस् तद् वनं प्रति 13,054.002a ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम् 13,054.002c मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम् 13,054.002e तत्र दिव्यान् अभिप्रायान् ददर्श कुशिकस् तदा 13,054.003a पर्वतान् रम्यसानूंश् च नलिनीश् च सपङ्कजाः 13,054.003c चित्रशालाश् च विविधास् तोरणानि च भारत 13,054.003e शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम् 13,054.004a सहकारान् प्रफुल्लांश् च केतकोद्दालकान् धवान् 13,054.004c अशोकान् मुचुकुन्दांश् च फुल्लांश् चैवातिमुक्तकान् 13,054.005a चम्पकांस् तिलकान् भव्यान् पनसान् वञ्जुलान् अपि 13,054.005c पुष्पितान् कर्णिकारांश् च तत्र तत्र ददर्श ह 13,054.006a श्यामां वारणपुष्पीं च तथाष्टापदिकां लताम् 13,054.006c तत्र तत्र परिकॢप्ता ददर्श स महीपतिः 13,054.007a वृक्षान् पद्मोत्पलधरान् सर्वर्तुकुसुमांस् तथा 13,054.007c विमानच्छन्दकांश् चापि प्रासादान् पद्मसंनिभान् 13,054.008a शीतलानि च तोयानि क्व चिद् उष्णानि भारत 13,054.008c आसनानि विचित्राणि शयनप्रवराणि च 13,054.009a पर्यङ्कान् सर्वसौवर्णान् परार्ध्यास्तरणास्तृतान् 13,054.009c भक्ष्यभोज्यम् अनन्तं च तत्र तत्रोपकल्पितम् 13,054.010a वाणीवाद्ठछुकांश् चापि शारिकाभृङ्गराजकान् 13,054.010c कोकिल्ठछतपत्रांश् च कोयष्टिमककुक्कुटान् 13,054.011a मयूरान् कुक्कुटांश् चापि पुत्रक्ठजीवजीवकान् 13,054.011c चकोरान् वानरान् हंसान् सारसांश् चक्रसाह्वयान् 13,054.012a समन्ततः प्रणदितान् ददर्श सुमनोहरान् 13,054.012c क्व चिद् अप्सरसां संघान् गन्धर्वाणां च पार्थिव 13,054.013a कान्ताभिर् अपरांस् तत्र परिष्वक्तान् ददर्श ह 13,054.013c न ददर्श च तान् भूयो ददर्श च पुनर् नृपः 13,054.014a गीतध्वनिं सुमधुरं तथैवाध्ययनध्वनिम् 13,054.014c हंसान् सुमधुरांश् चापि तत्र शुश्राव पार्थिवः 13,054.015a तं दृष्ट्वात्यद्भुतं राजा मनसाचिन्तयत् तदा 13,054.015c स्वप्नो ऽयं चित्तविभ्रंश उताहो सत्यम् एव तु 13,054.016a अहो सह शरीरेण प्राप्तो ऽस्मि परमां गतिम् 13,054.016c उत्तरान् वा कुरून् पुण्यान् अथ वाप्य् अमरावतीम् 13,054.017a किं त्व् इदं महद् आश्चर्यं संपश्यामीत्य् अचिन्तयत् 13,054.017c एवं संचिन्तयन्न् एव ददर्श मुनिपुंगवम् 13,054.018a तस्मिन् विमाने सौवर्णे मणिस्तम्भसमाकुले 13,054.018c महार्हे शयने दिव्ये शयानं भृगुनन्दनम् 13,054.019a तम् अभ्ययात् प्रहर्षेण नरेन्द्रः सह भार्यया 13,054.019c अन्तर्हितस् ततो भूयश् च्यवनः शयनं च तत् 13,054.020a ततो ऽन्यस्मिन् वनोद्देशे पुनर् एव ददर्श तम् 13,054.020c कौश्यां बृस्यां समासीनं जपमानं महाव्रतम् 13,054.020e एवं योगबलाद् विप्रो मोहयाम् आस पार्थिवम् 13,054.021a क्षणेन तद् वनं चैव ते चैवाप्सरसां गणाः 13,054.021c गन्धर्वाः पादपाश् चैव सर्वम् अन्तरधीयत 13,054.022a निःशब्दम् अभवच् चापि गङ्गाकूलं पुनर् नृप 13,054.022c कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा 13,054.023a ततः स राजा कुशिकः सभार्यस् तेन कर्मणा 13,054.023c विस्मयं परमं प्राप्तस् तद् दृष्ट्वा महद् अद्भुतम् 13,054.024a ततः प्रोवाच कुशिको भार्यां हर्षसमन्वितः 13,054.024c पश्य भद्रे यथा भावाश् चित्रा दृष्टाः सुदुर्लभाः 13,054.025a प्रसादाद् भृगुमुख्यस्य किम् अन्यत्र तपोबलात् 13,054.025c तपसा तद् अवाप्यं हि यन् न शक्यं मनोरथैः 13,054.026a त्रैलोक्यराज्याद् अपि हि तप एव विशिष्यते 13,054.026c तपसा हि सुतप्तेन क्रीडत्य् एष तपोधनः 13,054.027a अहो प्रभावो ब्रह्मर्षेश् च्यवनस्य महात्मनः 13,054.027c इच्छन्न् एष तपोवीर्याद् अन्यांल् लोकान् सृजेद् अपि 13,054.028a ब्राह्मणा एव जायेरन् पुण्यवाग्बुद्धिकर्मणः 13,054.028c उत्सहेद् इह कर्तुं हि को ऽन्यो वै च्यवनाद् ऋते 13,054.028d*0326_01 ब्राह्मण्यं दुर्लभं लोके तल् लब्ध्वा दुर्लभं तपः 13,054.028d*0326_02 सिद्धिस् तत्रापि दुष्प्रापा सिद्धेर् अपि परा गतिः 13,054.029a ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः 13,054.029c ब्राह्मण्यस्य प्रभावाद् धि रथे युक्तौ स्वधुर्यवत् 13,054.030a इत्य् एवं चिन्तयानः स विदितश् च्यवनस्य वै 13,054.030c संप्रेक्ष्योवाच स नृपं क्षिप्रम् आगम्यताम् इति 13,054.031a इत्य् उक्तः सहभार्यस् तम् अभ्यगच्छन् महामुनिम् 13,054.031c शिरसा वन्दनीयं तम् अवन्दत स पार्थिवः 13,054.032a तस्याशिषः प्रयुज्याथ स मुनिस् तं नराधिपम् 13,054.032c निषीदेत्य् अब्रवीद् धीमान् सान्त्वयन् पुरुषर्षभ 13,054.033a ततः प्रकृतिम् आपन्नो भार्गवो नृपते नृपम् 13,054.033c उवाच श्लक्ष्णया वाचा तर्पयन्न् इव भारत 13,054.034a राजन् सम्यग् जितानीह पञ्च पञ्चसु यत् त्वया 13,054.034c मनःषष्ठानीन्द्रियाणि कृच्छ्रान् मुक्तो ऽसि तेन वै 13,054.035a सम्यग् आराधितः पुत्र त्वयाहं वदतां वर 13,054.035c न हि ते वृजिनं किं चित् सुसूक्ष्मम् अपि विद्यते 13,054.036a अनुजानीहि मां राजन् गमिष्यामि यथागतम् 13,054.036c प्रीतो ऽस्मि तव राजेन्द्र वरश् च प्रतिगृह्यताम् 13,054.037 कुशिक उवाच 13,054.037a अग्निमध्यगतेनेदं भगवन् संनिधौ मया 13,054.037c वर्तितं भृगुशार्दूल यन् न दग्धो ऽस्मि तद् बहु 13,054.038a एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन 13,054.038c यत् प्रीतो ऽसि समाचारात् कुलं पूतं ममानघ 13,054.039a एष मे ऽनुग्रहो विप्र जीविते च प्रयोजनम् 13,054.039c एतद् राज्यफलं चैव तपश् चैतत् परं मम 13,054.040a यदि तु प्रीतिमान् विप्र मयि त्वं भृगुनन्दन 13,054.040c अस्ति मे संशयः कश् चित् तन् मे व्याख्यातुम् अर्हसि 13,055.001 च्यवन उवाच 13,055.001a वरश् च गृह्यतां मत्तो यश् च ते संशयो हृदि 13,055.001c तं च ब्रूहि नरश्रेष्ठ सर्वं संपादयामि ते 13,055.002 कुशिक उवाच 13,055.002a यदि प्रीतो ऽसि भगवंस् ततो मे वद भार्गव 13,055.002c कारणं श्रोतुम् इच्छामि मद्गृहे वासकारितम् 13,055.003a शयनं चैकपार्श्वेन दिवसान् एकविंशतिम् 13,055.003c अकिंचिद् उक्त्वा गमनं बहिश् च मुनिपुंगव 13,055.004a अन्तर्धानम् अकस्माच् च पुनर् एव च दर्शनम् 13,055.004c पुनश् च शयनं विप्र दिवसान् एकविंशतिम् 13,055.005a तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम 13,055.005c समुपानीय विविधं यद् दग्धं जातवेदसा 13,055.005e निर्याणं च रथेनाशु सहसा यत् कृतं त्वया 13,055.006a धनानां च विसर्गस्य वनस्यापि च दर्शनम् 13,055.006c प्रासादानां बहूनां च काञ्चनानां महामुने 13,055.007a मणिविद्रुमपादानां पर्यङ्कानां च दर्शनम् 13,055.007c पुनश् चादर्शनं तस्य श्रोतुम् इच्छामि कारणम् 13,055.008a अतीव ह्य् अत्र मुह्यामि चिन्तयानो दिवानिशम् 13,055.008c न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम् 13,055.008e एतद् इच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन 13,055.009 च्यवन उवाच 13,055.009a शृणु सर्वम् अशेषेण यद् इदं येन हेतुना 13,055.009c न हि शक्यम् अनाख्यातुम् एवं पृष्टेन पार्थिव 13,055.010a पितामहस्य वदतः पुरा देवसमागमे 13,055.010c श्रुतवान् अस्मि यद् राजंस् तन् मे निगदतः शृणु 13,055.011a ब्रह्मक्षत्रविरोधेन भविता कुलसंकरः 13,055.011c पौत्रस् ते भविता राजंस् तेजोवीर्यसमन्वितः 13,055.012a ततः स्वकुलरक्षार्थम् अहं त्वा समुपागमम् 13,055.012c चिकीर्षन् कुशिकोच्छेदं संदिधक्षुः कुलं तव 13,055.013a ततो ऽहम् आगम्य पुरा त्वाम् अवोचं महीपते 13,055.013c नियमं कं चिद् आरप्स्ये शुश्रूषा क्रियताम् इति 13,055.014a न च ते दुष्कृतं किं चिद् अहम् आसादयं गृहे 13,055.014c तेन जीवसि राजर्षे न भवेथास् ततो ऽन्यथा 13,055.015a एतां बुद्धिं समास्थाय दिवसान् एकविंशतिम् 13,055.015c सुप्तो ऽस्मि यदि मां कश् चिद् बोधयेद् इति पार्थिव 13,055.016a यदा त्वया सभार्येण संसुप्तो न प्रबोधितः 13,055.016c अहं तदैव ते प्रीतो मनसा राजसत्तम 13,055.017a उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते 13,055.017c पृच्छेः क्व यास्यसीत्य् एवं शपेयं त्वाम् इति प्रभो 13,055.018a अन्तर्हितश् चास्मि पुनः पुनर् एव च ते गृहे 13,055.018c योगम् आस्थाय संविष्टो दिवसान् एकविंशतिम् 13,055.019a क्षुधितो माम् असूयेथाः श्रमाद् वेति नराधिप 13,055.019c एतां बुद्धिं समास्थाय कर्शितौ वां मया क्षुधा 13,055.020a न च ते ऽभूत् सुसूक्ष्मो ऽपि मन्युर् मनसि पार्थिव 13,055.020c सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमान् अहम् 13,055.021a भोजनं च समानाय्य यत् तद् आदीपितं मया 13,055.021c क्रुध्येथा यदि मात्सर्याद् इति तन् मर्षितं च ते 13,055.021d*0327_01 रथेन वाहितश् चापि श्रमात् क्रोधोद्भवाय ते 13,055.022a ततो ऽहं रथम् आरुह्य त्वाम् अवोचं नराधिप 13,055.022c सभार्यो मां वहस्वेति तच् च त्वं कृतवांस् तथा 13,055.023a अविशङ्को नरपते प्रीतो ऽहं चापि तेन ते 13,055.023c धनोत्सर्गे ऽपि च कृते न त्वां क्रोधः प्रधर्षयत् 13,055.024a ततः प्रीतेन ते राजन् पुनर् एतत् कृतं तव 13,055.024c सभार्यस्य वनं भूयस् तद् विद्धि मनुजाधिप 13,055.025a प्रीत्यर्थं तव चैतन् मे स्वर्गसंदर्शनं कृतम् 13,055.025c यत् ते वने ऽस्मिन् नृपते दृष्टं दिव्यं निदर्शनम् 13,055.026a स्वर्गोद्देशस् त्वया राजन् सशरीरेण पार्थिव 13,055.026c मुहूर्तम् अनुभूतो ऽसौ सभार्येण नृपोत्तम 13,055.027a निदर्शनार्थं तपसो धर्मस्य च नराधिप 13,055.027c तत्र यासीत् स्पृहा राजंस् तच् चापि विदितं मम 13,055.028a ब्राह्मण्यं काङ्क्षसे हि त्वं तपश् च पृथिवीपते 13,055.028c अवमन्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव 13,055.029a एवम् एतद् यथात्थ त्वं ब्राह्मण्यं तात दुर्लभम् 13,055.029c ब्राह्मण्ये सति चर्षित्वम् ऋषित्वे च तपस्विता 13,055.030a भविष्यत्य् एष ते कामः कुशिकात् कौशिको द्विजः 13,055.030c तृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति 13,055.031a वंशस् ते पार्थिवश्रेष्ठ भृगूणाम् एव तेजसा 13,055.031c पौत्रस् ते भविता विप्र तपस्वी पावकद्युतिः 13,055.032a यः स देवमनुष्याणां भयम् उत्पादयिष्यति 13,055.032b*0328_01 जमदग्नौ महाभाग तपसा भावितात्मनि 13,055.032b*0328_02 स चापि भृगुशार्दूलस् तं वेदं धारयिष्यति 13,055.032c त्रयाणां चैव लोकानां सत्यम् एतद् ब्रवीमि ते 13,055.033a वरं गृहाण राजर्षे यस् ते मनसि वर्तते 13,055.033c तीर्थयात्रां गमिष्यामि पुरा कालो ऽतिवर्तते 13,055.034 कुशिक उवाच 13,055.034a एष एव वरो मे ऽद्य यत् त्वं प्रीतो महामुने 13,055.034c भवत्व् एतद् यथात्थ त्वं तपः पौत्रे ममानघ 13,055.034e ब्राह्मण्यं मे कुलस्यास्तु भगवन्न् एष मे वरः 13,055.035a पुनश् चाख्यातुम् इच्छामि भगवन् विस्तरेण वै 13,055.035c कथम् एष्यति विप्रत्वं कुलं मे भृगुनन्दन 13,055.035e कश् चासौ भविता बन्धुर् मम कश् चापि संमतः 13,056.001 च्यवन उवाच 13,056.001a अवश्यं कथनीयं मे तवैतन् नरपुंगव 13,056.001c यदर्थं त्वाहम् उच्छेत्तुं संप्राप्तो मनुजाधिप 13,056.002a भृगूणां क्षत्रिया याज्या नित्यम् एव जनाधिप 13,056.002c ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना 13,056.003a क्षत्रियाश् च भृगून् सर्वान् वधिष्यन्ति नराधिप 13,056.003c आ गर्भाद् अनुकृन्तन्तो दैवदण्डनिपीडिताः 13,056.004a तत उत्पत्स्यते ऽस्माकं कुले गोत्रविवर्धनः 13,056.004c और्वो नाम महातेजा ज्वलनार्कसमद्युतिः 13,056.005a स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति 13,056.005c महीं सपर्वतवनां यः करिष्यति भस्मसात् 13,056.006a कं चित् कालं तु तं वह्निं स एव शमयिष्यति 13,056.006c समुद्रे वडवावक्त्रे प्रक्षिप्य मुनिसत्तमः 13,056.007a पुत्रं तस्य महाभागम् ऋचीकं भृगुनन्दनम् 13,056.007c साक्षात् कृत्स्नो धनुर्वेदः समुपस्थास्यते ऽनघ 13,056.008a क्षत्रियाणाम् अभावाय दैवयुक्तेन हेतुना 13,056.008c स तु तं प्रतिगृह्यैव पुत्रे संक्रामयिष्यति 13,056.009a जमदग्नौ महाभागे तपसा भावितात्मनि 13,056.009c स चापि भृगुशार्दूलस् तं वेदं धारयिष्यति 13,056.010a कुलात् तु तव धर्मात्मन् कन्यां सो ऽधिगमिष्यति 13,056.010b*0329_01 क्षत्रहन्ता भवेद् धिंस्रम् इति देवं सनातनम् 13,056.010b*0329_02 नारायणम् उपास्यास्य वरात् तं पुत्रम् इच्छति 13,056.010c उद्भावनार्थं भवतो वंशस्य नृपसत्तम 13,056.011a गाधेर् दुहितरं प्राप्य पौत्रीं तव महातपाः 13,056.011c ब्राह्मणं क्षत्रधर्माणं रामम् उत्पादयिष्यति 13,056.012a क्षत्रियं विप्रकर्माणं बृहस्पतिम् इवौजसा 13,056.012c विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम् 13,056.012e तपसा महता युक्तं प्रदास्यति महाद्युते 13,056.013a स्त्रियौ तु कारणं तत्र परिवर्ते भविष्यतः 13,056.013c पितामहनियोगाद् वै नान्यथैतद् भविष्यति 13,056.014a तृतीये पुरुषे तुभ्यं ब्राह्मणत्वम् उपैष्यति 13,056.014c भविता त्वं च संबन्धी भृगूणां भावितात्मनाम् 13,056.015 भीष्म उवाच 13,056.015a कुशिकस् तु मुनेर् वाक्यं च्यवनस्य महात्मनः 13,056.015c श्रुत्वा हृष्टो ऽभवद् राजा वाक्यं चेदम् उवाच ह 13,056.015e एवम् अस्त्व् इति धर्मात्मा तदा भरतसत्तम 13,056.016a च्यवनस् तु महातेजाः पुनर् एव नराधिपम् 13,056.016c वरार्थं चोदयाम् आस तम् उवाच स पार्थिवः 13,056.017a बाढम् एवं ग्रहीष्यामि कामं त्वत्तो महामुने 13,056.017c ब्रह्मभूतं कुलं मे ऽस्तु धर्मे चास्य मनो भवेत् 13,056.018a एवम् उक्तस् तथेत्य् एवं प्रत्युक्त्वा च्यवनो मुनिः 13,056.018c अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा 13,056.019a एतत् ते कथितं सर्वम् अशेषेण मया नृप 13,056.019c भृगूणां कुशिकानां च प्रति संबन्धकारणम् 13,056.020a यथोक्तं मुनिना चापि तथा तद् अभवन् नृप 13,056.020c जन्म रामस्य च मुनेर् विश्वामित्रस्य चैव ह 13,057.001 युधिष्ठिर उवाच 13,057.001a मुह्यामीव निशम्याद्य चिन्तयानः पुनः पुनः 13,057.001c हीनां पार्थिवसंघातैः श्रीमद्भिः पृथिवीम् इमाम् 13,057.002a प्राप्य राज्यानि शतशो महीं जित्वापि भारत 13,057.002c कोटिशः पुरुषान् हत्वा परितप्ये पितामह 13,057.003a का नु तासां वरस्त्रीणाम् अवस्थाद्य भविष्यति 13,057.003c या हीनाः पतिभिः पुत्रैर् मातुलैर् भ्रातृभिस् तथा 13,057.004a वयं हि तान् गुरून् हत्वा ज्ञातींश् च सुहृदो ऽपि च 13,057.004c अवाक्शीर्षाः पतिष्यामो नरके नात्र संशयः 13,057.005a शरीरं योक्तुम् इच्छामि तपसोग्रेण भारत 13,057.005c उपदिष्टम् इहेच्छामि तत्त्वतो ऽहं विशां पते 13,057.006 वैशंपायन उवाच 13,057.006a युधिष्ठिरस्य तद् वाक्यं श्रुत्वा भीष्मो महामनाः 13,057.006c परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरम् अभाषत 13,057.007a रहस्यम् अद्भुतं चैव शृणु वक्ष्यामि यत् त्वयि 13,057.007c या गतिः प्राप्यते येन प्रेत्यभावेषु भारत 13,057.008a तपसा प्राप्यते स्वर्गस् तपसा प्राप्यते यशः 13,057.008c आयुःप्रकर्षो भोगाश् च लभ्यन्ते तपसा विभो 13,057.009a ज्ञानं विज्ञानम् आरोग्यं रूपं संपत् तथैव च 13,057.009c सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ 13,057.010a धनं प्राप्नोति तपसा मौनं ज्ञानं प्रयच्छति 13,057.010c उपभोगांस् तु दानेन ब्रह्मचर्येण जीवितम् 13,057.011a अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले 13,057.011c फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां भवेत् 13,057.012a पयोभक्षो दिवं याति स्नानेन द्रविणाधिकः 13,057.012c गुरुशुश्रूषया विद्या नित्यश्राद्धेन संततिः 13,057.013a गवाढ्यः शाकदीक्षाभिः स्वर्गम् आहुस् तृणाशनात् 13,057.013c स्त्रियस् त्रिषवणस्नानाद् वायुं पीत्वा क्रतुं लभेत् 13,057.014a नित्यस्नायी भवेद् दक्षः संध्ये तु द्वे जपन् द्विजः 13,057.014c मरुं साधयतो राज्यं नाकपृष्ठम् अनाशके 13,057.015a स्थण्डिले शयमानानां गृहाणि शयनानि च 13,057.015c चीरवल्कलवासोभिर् वासांस्य् आभरणानि च 13,057.016a शय्यासनानि यानानि योगयुक्ते तपोधने 13,057.016c अग्निप्रवेशे नियतं ब्रह्मलोको विधीयते 13,057.017a रसानां प्रतिसंहारात् सौभाग्यम् इह विन्दति 13,057.017c आमिषप्रतिसंहारात् प्रजास्यायुष्मती भवेत् 13,057.018a उदवासं vased yas tu sa नराधिपतिर् भवेत् 13,057.018c सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते 13,057.019a कीर्तिर् भवति दानेन तथारोग्यम् अहिंसया 13,057.019c द्विजशुश्रूषया राज्यं द्विजत्वं वापि पुष्कलम् 13,057.020a पानीयस्य प्रदानेन कीर्तिर् भवति शाश्वती 13,057.020c अन्नपानप्रदानेन तृप्यते कामभोगतः 13,057.021a सान्त्वदः सर्वभूतानां सर्वशोकैर् विमुच्यते 13,057.021c देवशुश्रूषया राज्यं दिव्यं रूपं नियच्छति 13,057.022a दीपालोकप्रदानेन चक्षुष्मान् भवते नरः 13,057.022c प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति 13,057.023a गन्धमाल्यनिवृत्त्या तु कीर्तिर् भवति पुष्कला 13,057.023c केशश्मश्रून् धारयताम् अग्र्या भवति संततिः 13,057.024a उपवासं च दीक्षां च अभिषेकं च पार्थिव 13,057.024c कृत्वा द्वादश वर्षाणि वीरस्थानाद् विशिष्यते 13,057.025a दासीदासम् अलंकारान् क्षेत्राणि च गृहाणि च 13,057.025c ब्रह्मदेयां सुतां दत्त्वा प्राप्नोति मनुजर्षभ 13,057.026a क्रतुभिश् चोपवासैश् च त्रिदिवं याति भारत 13,057.026c लभते च चिरं स्थानं बलिपुष्पप्रदो नरः 13,057.027a सुवर्णशृङ्गैस् तु विभूषितानां; गवां सहस्रस्य नरः प्रदाता 13,057.027c प्राप्नोति पुण्यं दिवि देवलोकम्; इत्य् एवम् आहुर् मुनिदेवसंघाः 13,057.028a प्रयच्छते यः कपिलां सचैलां; कांस्योपदोहां कनकाग्रशृङ्गीम् 13,057.028c तैस् तैर् गुणैः कामदुघास्य भूत्वा; नरं प्रदातारम् उपैति सा गौः 13,057.029a यावन्ति लोमानि भवन्ति धेन्वास्; तावत् फलं प्राप्नुते गोप्रदाता 13,057.029c पुत्रांश् च पौत्रांश् च कुलं च सर्वम्; आसप्तमं तारयते परत्र 13,057.030a सदक्षिणां काञ्चनचारुशृङ्गीं; कांस्योपदोहां द्रविणोत्तरीयाम् 13,057.030c धेनुं तिलानां ददतो द्विजाय; लोका वसूनां सुलभा भवन्ति 13,057.031a स्वकर्मभिर् मानवं संनिबद्धं; तीव्रान्धकारे नरके पतन्तम् 13,057.031c महार्णवे नौर् इव वायुयुक्ता; दानं गवां तारयते परत्र 13,057.032a यो ब्रह्मदेयां तु ददाति कन्यां; भूमिप्रदानं च करोति विप्रे 13,057.032c ददाति चान्नं विधिवच् च यश् च; स लोकम् आप्नोति पुरंदरस्य 13,057.033a नैवेशिकं सर्वगुणोपपन्नं; ददाति वै यस् तु नरो द्विजाय 13,057.033c स्वाध्यायचारित्रगुणान्विताय; तस्यापि लोकाः कुरुषूत्तरेषु 13,057.034a धुर्यप्रदानेन गवां तथाश्वैर्; लोकान् अवाप्नोति नरो वसूनाम् 13,057.034c स्वर्गाय चाहुर् हि हिरण्यदानं; ततो विशिष्टं कनकप्रदानम् 13,057.035a छत्रप्रदानेन गृहं वरिष्ठं; यानं तथोपानहसंप्रदाने 13,057.035c वस्त्रप्रदानेन फलं सुरूपं; गन्धप्रदाने सुरभिर् नरः स्यात् 13,057.036a पुष्पोपगं वाथ फलोपगं वा; यः पादपं स्पर्शयते द्विजाय 13,057.036c स स्त्रीसमृद्धं बहुरत्नपूर्णं; लभत्य् अयत्नोपगतं गृहं वै 13,057.036d*0330_01 लभेत कामं स भवेद् अरोगस् 13,057.036d*0330_02 तथा सुरूपश् च नरेन्द्रलोके 13,057.037a भक्षान्नपानीयरसप्रदाता; सर्वान् अवाप्नोति रसान् प्रकामम् 13,057.037c प्रतिश्रयाच्छादनसंप्रदाता; प्राप्नोति तान् एव न संशयो ऽत्र 13,057.038a स्रग्धूपगन्धान्य् अनुलेपनानि; स्नानानि माल्यानि च मानवो यः 13,057.038c दद्याद् द्विजेभ्यः स भवेद् अरोगस्; तथाभिरूपश् च नरेन्द्रलोके 13,057.039a बीजैर् अशून्यं शयनैर् उपेतं; दद्याद् गृहं यः पुरुषो द्विजाय 13,057.039c पुण्याभिरामं बहुरत्नपूर्णं; लभत्य् अधिष्ठानवरं स राजन् 13,057.040a सुगन्धचित्रास्तरणोपपन्नं; दद्यान् नरो यः शयनं द्विजाय 13,057.040c रूपान्वितां पक्षवतीं मनोज्ञां; भार्याम् अयत्नोपगतां लभेत् सः 13,057.041a पितामहस्यानुचरो वीरशायी भवेन् नरः 13,057.041c नाधिकं विद्यते तस्माद् इत्य् आहुः परमर्षयः 13,057.041d*0331_01 पुस्तकं च तथा गावः कन्या दानं तथैव च 13,057.041d*0331_02 ये न दास्यन्ति पुरुषास् तेषां सौख्यं परेण किम् 13,057.042 वैशंपायन उवाच 13,057.042a तस्य तद् वचनं श्रुत्वा प्रीतात्मा कुरुनन्दनः 13,057.042c नाश्रमे ऽरोचयद् वासं वीरमार्गाभिकाङ्क्षया 13,057.043a ततो युधिष्ठिरः प्राह पाण्डवान् भरतर्षभ 13,057.043c पितामहस्य यद् वाक्यं तद् वो रोचत्व् इति प्रभुः 13,057.044a ततस् तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी 13,057.044c युधिष्ठिरस्य तद् वाक्यं बाढम् इत्य् अभ्यपूजयन् 13,058.001 युधिष्ठिर उवाच 13,058.001a यानीमानि बहिर् वेद्यां दानानि परिचक्षते 13,058.001c तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुंगव 13,058.002a कौतूहलं हि परमं तत्र मे वर्तते प्रभो 13,058.002c दातारं दत्तम् अन्वेति यद् दानं तत् प्रचक्ष्व मे 13,058.003 भीष्म उवाच 13,058.003a अभयं सर्वभूतेभ्यो व्यसने चाप्य् अनुग्रहम् 13,058.003c यच् चाभिलषितं दद्यात् तृषितायाभियाचते 13,058.004a दत्तं मन्येत यद् दत्त्वा तद् दानं श्रेष्ठम् उच्यते 13,058.004c दत्तं दातारम् अन्वेति यद् दानं भरतर्षभ 13,058.005a हिरण्यदानं गोदानं पृथिवीदानम् एव च 13,058.005c एतानि वै पवित्राणि तारयन्त्य् अपि दुष्कृतम् 13,058.006a एतानि पुरुषव्याघ्र साधुभ्यो देहि नित्यदा 13,058.006c दानानि हि नरं पापान् मोक्षयन्ति न संशयः 13,058.007a यद् यद् इष्टतमं लोके यच् चास्य दयितं गृहे 13,058.007c तत् तद् गुणवते देयं तद् एवाक्षयम् इच्छता 13,058.008a प्रियाणि लभते लोके प्रियदः प्रियकृत् तथा 13,058.008c प्रियो भवति भूतानाम् इह चैव परत्र च 13,058.009a याचमानम् अभीमानाद् आशावन्तम् अकिंचनम् 13,058.009c यो नार्चति यथाशक्ति स नृशंसो युधिष्ठिर 13,058.010a अमित्रम् अपि चेद् दीनं शरणैषिणम् आगतम् 13,058.010c व्यसने यो ऽनुगृह्णाति स वै पुरुषसत्तमः 13,058.011a कृशाय ह्रीमते तात वृत्तिक्षीणाय सीदते 13,058.011c अपहन्यात् क्षुधं यस् तु न तेन पुरुषः समः 13,058.012a ह्रिया तु नियतान् साधून् पुत्रदारैश् च कर्शितान् 13,058.012c अयाचमानान् कौन्तेय सर्वोपायैर् निमन्त्रय 13,058.013a आशिषं ये न देवेषु न मर्त्येषु च कुर्वते 13,058.013c अर्हन्तो नित्यसत्त्वस्था यथालब्धोपजीविनः 13,058.014a आशीविषसमेभ्यश् च तेभ्यो रक्षस्व भारत 13,058.014c तान्य् उक्तैर् उपजिज्ञास्य तथा द्विजवरोत्तमान् 13,058.015a कृतैर् आवसथैर् नित्यं सप्रेष्यैः सपरिच्छदैः 13,058.015c निमन्त्रयेथाः कौरव्य सर्वकामसुखावहैः 13,058.016a यदि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर 13,058.016c कार्यम् इत्य् एव मन्वाना धार्मिकाः पुण्यकर्मिणः 13,058.017a विद्यास्नाता व्रतस्नाता ये व्यपाश्रित्यजीविनः 13,058.017c गूढस्वाध्यायतपसो ब्राह्मणाः संशितव्रताः 13,058.018a तेषु शुद्धेषु दान्तेषु स्वदारनिरतेषु च 13,058.018c यत् करिष्यसि कल्याणं तत् त्वा लोकेषु धास्यति 13,058.019a यथाग्निहोत्रं सुहुतं सायं प्रातर् द्विजातिना 13,058.019c तथा भवति दत्तं वै द्विजेभ्यो ऽथ कृतात्मना 13,058.020a एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः 13,058.020c विशिष्टः सर्वयज्ञेभ्यो ददतस् तात वर्तताम् 13,058.021a निवापो दानसदृशस् तादृशेषु युधिष्ठिर 13,058.021c निवपन् पूजयंश् चैव तेष्व् आनृण्यं निगच्छति 13,058.022a य एव नो न कुप्यन्ति न लुभ्यन्ति तृणेष्व् अपि 13,058.022c त एव नः पूज्यतमा ये चान्ये प्रियवादिनः 13,058.023a ये नो न बहु मन्यन्ते न प्रवर्तन्ति चापरे 13,058.023c पुत्रवत् परिपाल्यास् ते नमस् तेभ्यस् तथाभयम् 13,058.024a ऋत्विक्पुरोहिताचार्या मृदुब्रह्मधरा हि ते 13,058.024c क्षत्रेणापि हि संसृष्टं तेजः शाम्यति वै द्विजे 13,058.025a अस्ति मे बलवान् अस्मि राजास्मीति युधिष्ठिर 13,058.025c ब्राह्मणान् मा स्म पर्यश्नीर् वासोभिर् अशनेन च 13,058.026a यच् छोभार्थं बलार्थं वा वित्तम् अस्ति तवानघ 13,058.026c तेन ते ब्राह्मणाः पूज्याः स्वधर्मम् अनुतिष्ठता 13,058.027a नमस्कार्यास् त्वया विप्रा वर्तमाना यथातथम् 13,058.027c यथासुखं यथोत्साहं ललन्तु त्वयि पुत्रवत् 13,058.028a को ह्य् अन्यः सुप्रसादानां सुहृदाम् अल्पतोषिणाम् 13,058.028c वृत्तिम् अर्हत्य् उपक्षेप्तुं त्वद् अन्यः कुरुसत्तम 13,058.029a यथा पत्याश्रयो धर्मः स्त्रीणां लोके सनातनः 13,058.029c स देवः सा गतिर् नान्या तथास्माकं द्विजातयः 13,058.030a यदि नो ब्राह्मणास् तात संत्यजेयुर् अपूजिताः 13,058.030c पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम् 13,058.031a अवेदानाम् अकीर्तीनाम् अलोकानाम् अयज्वनाम् 13,058.031c को ऽस्माकं जीवितेनार्थस् तद् धि नो ब्राह्मणाश्रयम् 13,058.032a अत्र ते वर्तयिष्यामि यथा धर्मः सनातनः 13,058.032c राजन्यो ब्राह्मणं राजन् पुरा परिचचार ह 13,058.032e वैश्यो राजन्यम् इत्य् एव शूद्रो वैश्यम् इति श्रुतिः 13,058.033a दूराच् छूद्रेणोपचर्यो ब्राह्मणो ऽग्निर् इव ज्वलन् 13,058.033c संस्पर्शपरिचर्यस् तु वैश्येन क्षत्रियेण च 13,058.034a मृदुभावान् सत्यशीलान् सत्यधर्मानुपालकान् 13,058.034c आशीविषान् इव क्रुद्धांस् तान् उपाचरत द्विजान् 13,058.035a अपरेषां परेषां च परेभ्यश् चैव ये परे 13,058.035c क्षत्रियाणां प्रतपतां तेजसा च बलेन च 13,058.035e ब्राह्मणेष्व् एव शाम्यन्ति तेजांसि च तपांसि च 13,058.036a न मे पिता प्रियतरो न त्वं तात तथा प्रियः 13,058.036c न मे पितुः पिता राजन् न चात्मा न च जीवितम् 13,058.037a त्वत्तश् च मे प्रियतरः पृथिव्यां नास्ति कश् चन 13,058.037c त्वत्तो ऽपि मे प्रियतरा ब्राह्मणा भरतर्षभ 13,058.038a ब्रवीमि सत्यम् एतच् च यथाहं पाण्डुनन्दन 13,058.038c तेन सत्येन गच्छेयं लोकान् यत्र स शंतनुः 13,058.039a पश्येयं च सतां लोक्ठछुचीन् ब्रह्मपुरस्कृतान् 13,058.039c तत्र मे तात गन्तव्यम् अह्नाय च चिराय च 13,058.040a सो ऽहम् एतादृशांल् लोकान् दृष्ट्वा भरतसत्तम 13,058.040c यन् मे कृतं ब्राह्मणेषु न तप्ये तेन पार्थिव 13,059.001 युधिष्ठिर उवाच 13,059.001a यौ तु स्यातां चरणेनोपपन्नौ; यौ विद्यया सदृशौ जन्मना च 13,059.001c ताभ्यां दानं कतरस्मै विशिष्टम्; अयाचमानाय च याचते च 13,059.002 भीष्म उवाच 13,059.002a श्रेयो वै याचतः पार्थ दत्तम् आहुर् अयाचते 13,059.002c अर्हत्तमो वै धृतिमान् कृपणाद् अधृतात्मनः 13,059.003a क्षत्रियो रक्षणधृतिर् ब्राह्मणो ऽनर्थनाधृतिः 13,059.003c ब्राह्मणो धृतिमान् विद्वान् देवान् प्रीणाति तुष्टिमान् 13,059.004a याच्ञाम् आहुर् अनीशस्य अभिहारं च भारत 13,059.004c उद्वेजयति याचन् हि सदा भूतानि दस्युवत् 13,059.005a म्रियते याचमानो वै तम् अनु म्रियते ददत् 13,059.005c ददत् संजीवयत्य् एनम् आत्मानं च युधिष्ठिर 13,059.006a आनृशंस्यं परो धर्मो याचते यत् प्रदीयते 13,059.006c अयाचतः सीदमानान् सर्वोपायैर् निमन्त्रय 13,059.007a यदि वै तादृशा राष्ट्रे वसेयुस् ते द्विजोत्तमाः 13,059.007c भस्मच्छन्नान् इवाग्नींस् तान् बुध्येथास् त्वं प्रयत्नतः 13,059.008a तपसा दीप्यमानास् ते दहेयुः पृथिवीम् अपि 13,059.008b*0332_01 अपूज्यमानाः कौरव्य पूजार्हास् ते तथाविधाः 13,059.008c पूज्या हि ज्ञानविज्ञानतपोयोगसमन्विताः 13,059.009a तेभ्यः पूजां प्रयुञ्जीथा ब्राह्मणेभ्यः परंतप 13,059.009c ददद् बहुविधान् दायान् उपच्छन्दान् अयाचताम् 13,059.010a यद् अग्निहोत्रे सुहुते सायंप्रातर् भवेत् फलम् 13,059.010c विद्यावेदव्रतवति तद् दानफलम् उच्यते 13,059.011a विद्यावेदव्रतस्नातान् अव्यपाश्रयजीविनः 13,059.011c गूढस्वाध्यायतपसो ब्राह्मणान् संशितव्रतान् 13,059.012a कृतैर् आवसथैर् हृद्यैः सप्रेष्यैः सपरिच्छदैः 13,059.012c निमन्त्रयेथाः कौन्तेय कामैश् चान्यैर् द्विजोत्तमान् 13,059.013a अपि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर 13,059.013c कार्यम् इत्य् एव मन्वाना धर्मज्ञाः सूक्ष्मदर्शिनः 13,059.014a अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान् गृहान् 13,059.014c येषां दाराः प्रतीक्षन्ते पर्जन्यम् इव कर्षकाः 13,059.015a अन्नानि प्रातःसवने नियता ब्रह्मचारिणः 13,059.015c ब्राह्मणास् तात भुञ्जानास् त्रेताग्नीन् प्रीणयन्तु ते 13,059.016a माध्यंदिनं ते सवनं ददतस् तात वर्तताम् 13,059.016c गा हिरण्यानि वासांसि तेनेन्द्रः प्रीयतां तव 13,059.017a तृतीयं सवनं तत् ते वैश्वदेवं युधिष्ठिर 13,059.017c यद् देवेभ्यः पितृभ्यश् च विप्रेभ्यश् च प्रयच्छसि 13,059.018a अहिंसा सर्वभूतेभ्यः संविभागश् च सर्वशः 13,059.018c दमस् त्यागो धृतिः सत्यं भवत्व् अवभृथाय ते 13,059.019a एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः 13,059.019c विशिष्टः सर्वयज्ञेभ्यो नित्यं तात प्रवर्तताम् 13,059.019d*0333_01 यत् किं चित् पाण्डरं पुष्पं यत् किं चिद् अनुलेपनम् 13,059.019d*0333_02 अलक्ष्मीपरिहाराय नित्यं देयं युधिष्ठिर 13,060.001 युधिष्ठिर उवाच 13,060.001a दानं यज्ञक्रिया चेह किं स्वित् प्रेत्य महाफलम् 13,060.001c कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा 13,060.001d*0334_01 नित्यानुष्ठानयुक्ताश् चेत् प्रतिगृह्णन्ति साधवः 13,060.002a एतद् इच्छामि विज्ञातुं याथातथ्येन भारत 13,060.002c विद्वञ् जिज्ञासमानाय दानधर्मान् प्रचक्ष्व मे 13,060.003a अन्तर्वेद्यां च यद् दत्तं श्रद्धया चानृशंस्यतः 13,060.003c किं स्विन् निःश्रेयसं तात तन् मे ब्रूहि पितामह 13,060.004 भीष्म उवाच 13,060.004a रौद्रं कर्म क्षत्रियस्य सततं तात वर्तते 13,060.004c तस्य वैतानिकं कर्म दानं चैवेह पावनम् 13,060.005a न तु पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः 13,060.005a*0335_01 याजका द्विजसत्तमाः 13,060.005a*0335_02 धने सत्यप्रदातॄणां 13,060.005c एतस्मात् कारणाद् यज्ञैर् यजेद् राजाप्तदक्षिणैः 13,060.006a अथ चेत् प्रतिगृह्णीयुर् दद्याद् अहरहर् नृपः 13,060.006c श्रद्धाम् आस्थाय परमां पावनं ह्य् एतद् उत्तमम् 13,060.007a ब्राह्मणांस् तर्पयेद् द्रव्यैस् ततो यज्ञे यतव्रतः 13,060.007c मैत्रान् साधून् वेदविदः शीलवृत्ततपोन्वितान् 13,060.008a यत् ते तेन करिष्यन्ति कृतं तेन भविष्यति 13,060.008c यज्ञान् साधय साधुभ्यः स्वाद्वन्नान् दक्षिणावतः 13,060.009a इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा 13,060.009c पूजयेथा यायजूकांस् तवाप्य् अंशो भवेद् यथा 13,060.009d*0336_01 विद्वद्भ्यः संप्रदानेन तत्राप्य् अंशो ऽस्य पूजया 13,060.009d*0336_02 यज्वभ्यश् चाथ विद्वद्भ्यो दत्त्वा लोकं प्रदापयेत् 13,060.009d*0336_03 प्रदद्याज् ज्ञानदातॄणां ज्ञानदानांशभाग् भवेत् 13,060.010a प्रजावतो भरेथाश् च ब्राह्मणान् बहुभारिणः 13,060.010c प्रजावांस् तेन भवति यथा जनयिता तथा 13,060.011a यावतो वै साधुधर्मान् सन्तः संवर्तयन्त्य् उत 13,060.011c सर्वे ते चापि भर्तव्या नरा ये बहुभारिणः 13,060.012a समृद्धः संप्रयच्छस्व ब्राह्मणेभ्यो युधिष्ठिर 13,060.012c धेनूर् अनडुहो ऽन्नानि च्छत्रं वासांस्य् उपानहौ 13,060.013a आज्यानि यजमानेभ्यस् तथान्नाद्यानि भारत 13,060.013c अश्ववन्ति च यानानि वेश्मानि शयनानि च 13,060.014a एते देया व्युष्टिमन्तो लघूपायाश् च भारत 13,060.014c अजुगुप्सांश् च विज्ञाय ब्राह्मणान् वृत्तिकर्शितान् 13,060.015a उपच्छन्नं प्रकाशं वा वृत्त्या तान् प्रतिपादय 13,060.015c राजसूयाश्वमेधाभ्यां श्रेयस् तत् क्षत्रियान् प्रति 13,060.016a एवं पापैर् विमुक्तस् त्वं पूतः स्वर्गम् अवाप्स्यसि 13,060.016c स्रंसयित्वा पुनः कोशं यद् राष्ट्रं पालयिष्यसि 13,060.017a ततश् च ब्रह्मभूयस्त्वम् अवाप्स्यसि धनानि च 13,060.017c आत्मनश् च परेषां च वृत्तिं संरक्ष भारत 13,060.018a पुत्रवच् चापि भृत्यान् स्वान् प्रजाश् च परिपालय 13,060.018c योगक्षेमश् च ते नित्यं ब्राह्मणेष्व् अस्तु भारत 13,060.018d*0337_01 तदर्थं जीवितं ते ऽस्तु मा तेभ्यो ऽप्रतिपालनम् 13,060.018d*0337_02 अनर्थो ब्राह्मणस्यैष यद् वित्तनिचयो महान् 13,060.018d*0337_03 श्रिया ह्य् अभीक्ष्णं संवासो दर्पयेत् संप्रमोहयेत् 13,060.018d*0337_04 ब्राह्मणेषु प्रमूढेषु धर्मो विप्रणशेद् ध्रुवम् 13,060.018d*0337_05 धर्मप्रणाशे भूतानाम् अभावः स्यान् न संशयः 13,060.018d*0337_06 यो रक्षिभ्यः संप्रदाय राजा राष्ट्रं विलुम्पति 13,060.018d*0337_07 यक्ष्ये राष्ट्राद् धनं तस्माद् आनयध्वम् इति ब्रुवन् 13,060.018d*0337_08 यच् चादाय तद् आज्ञप्तं भीतं दत्तं सुदारुणम् 13,060.018d*0337_09 यजेद् राजा न तं यज्ञं प्रशंसन्त्य् अस्य साधवः 13,060.018d*0337_10 अपीडिताः सुसंवृद्धा ये ददत्य् अनुकूलतः 13,060.018d*0337_11 तादृशेनाभ्युपायेन यष्टव्यं नोद्यमाहृतैः 13,060.018d*0337_12 यदा परिनिषिच्येत निहितो वै यथाविधि 13,060.018d*0337_13 तदा राजा महायज्ञैर् यजेत बहुदक्षिणैः 13,060.018d*0337_14 वृद्धबालधनं रक्ष्यम् अन्धस्य कृपणस्य च 13,060.018d*0337_15 न खातपूर्वं कुर्वीत न रुदन्तीधनं हरेत् 13,060.018d*0337_16 हृतं कृपणवित्तं हि राष्ट्रं हन्ति नृपश्रियम् 13,060.018d*0337_17 दद्याच् च महतो भोगान् क्षुद्भयं प्रणुदेत् सताम् 13,060.018d*0337_18 येषां स्वादूनि भोज्यानि समवेक्ष्यन्ति बालकाः 13,060.018d*0337_19 नाश्नन्ति विधिवत् तानि किं नु पापतरं ततः 13,060.018d*0337_20 यदि ते तादृशो राष्ट्रे विद्वान् सीदेत् क्षुधा द्विजः 13,060.018d*0337_21 भ्रूणहत्यां च गच्छेथाः कृत्वा पापम् इवोत्तमम् 13,060.018d*0337_22 धिक् तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति 13,060.018d*0337_23 द्विजो ऽन्यो वा मनुष्यो ऽपि शिबिर् आह वचो यथा 13,060.018d*0337_24 यस्य स्म विषये राज्ञः स्नातकः सीदति क्षुधा 13,060.018d*0337_25 अवृद्धिम् एति तद् राष्ट्रं विन्दते सह राजकम् 13,060.018d*0337_26 क्रोशन्त्यो यस्य वै राष्ट्राद् ध्रियन्ते तरसा स्त्रियः 13,060.018d*0337_27 क्रोशतां पतिपुत्राणां मृतो ऽसौ न स जीवति 13,060.019a अरक्षितारं हर्तारं विलोप्तारम् अदायकम् 13,060.019c तं स्म राजकलिं हन्युः प्रजाः संभूय निर्घृणम् 13,060.020a अहं वो रक्षितेत्य् उक्त्वा यो न रक्षति भूमिपः 13,060.020c स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः 13,060.021a पापं कुर्वन्ति यत् किं चित् प्रजा राज्ञा ह्य् अरक्षिताः 13,060.021c चतुर्थं तस्य पापस्य राजा भारत विन्दति 13,060.022a अप्य् आहुः सर्वम् एवेति भूयो ऽर्धम् इति निश्चयः 13,060.022c चतुर्थं मतम् अस्माकं मनोः श्रुत्वानुशासनम् 13,060.023a शुभं वा यत् प्रकुर्वन्ति प्रजा राज्ञा सुरक्षिताः 13,060.023c चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत 13,060.024a जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर 13,060.024c पर्जन्यम् इव भूतानि महाद्रुमम् इव द्विजाः 13,060.025a कुबेरम् इव रक्षांसि शतक्रतुम् इवामराः 13,060.025c ज्ञातयस् त्वानुजीवन्तु सुहृदश् च परंतप 13,061.001 युधिष्ठिर उवाच 13,061.001a इदं देयम् इदं देयम् इतीयं श्रुतिचोदना 13,061.001c बहुदेयाश् च राजानः किं स्विद् देयम् अनुत्तमम् 13,061.002 भीष्म उवाच 13,061.002a अति दानानि सर्वाणि पृथिवीदानम् उच्यते 13,061.002c अचला ह्य् अक्षया भूमिर् दोग्ध्री कामान् अनुत्तमान् 13,061.003a दोग्ध्री वासांसि रत्नानि पशून् व्रीहियवांस् तथा 13,061.003c भूमिदः सर्वभूतेषु शाश्वतीर् एधते समाः 13,061.004a यावद् भूमेर् आयुर् इह तावद् भूमिद एधते 13,061.004c न भूमिदानाद् अस्तीह परं किं चिद् युधिष्ठिर 13,061.005a अप्य् अल्पं प्रददुः पूर्वे पृथिव्या इति नः श्रुतम् 13,061.005c भूमिम् एते ददुः सर्वे ये भूमिं भुञ्जते जनाः 13,061.006a स्वकर्मैवोपजीवन्ति नरा इह परत्र च 13,061.006c भूमिर् भूतिर् महादेवी दातारं कुरुते प्रियम् 13,061.007a य एतां दक्षिणां दद्याद् अक्षयां पृथिवीपतिः 13,061.007c पुनर् नरत्वं संप्राप्य भवेत् स पृथिवीपतिः 13,061.008a यथा दानं तथा भोग इति धर्मेषु निश्चयः 13,061.008c संग्रामे वा तनुं जह्याद् दद्याद् वा पृथिवीम् इमाम् 13,061.009a इत्य् एतां क्षत्रबन्धूनां वदन्ति परम् आशिषम् 13,061.009c पुनाति दत्ता पृथिवी दातारम् इति शुश्रुम 13,061.010a अपि पापसमाचारं ब्रह्मघ्नम् अपि वानृतम् 13,061.010c सैव पापं पावयति सैव पापात् प्रमोचयेत् 13,061.011a अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः 13,061.011c पृथिवीं नान्यद् इच्छन्ति पावनं जननी यथा 13,061.012a नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम् 13,061.012c दानं वाप्य् अथ वा ज्ञानं नाम्नो ऽस्याः परमं प्रियम् 13,061.012d*0338_01 य एतां विदुषे दद्यात् पृथिवीं पृथिवीपतिः 13,061.012d*0338_02 पृथिव्याम् एतद् इष्टं स राज्याद् राज्यम् इति व्रजेत् 13,061.012d*0338_03 पुनश् च जननं प्राप्य राजैव स्यान् न संशयः 13,061.012e तस्मात् प्राप्यैव पृथिवीं दद्याद् विप्राय पार्थिवः 13,061.013a नाभूमिपतिना भूमिर् अधिष्ठेया कथं चन 13,061.013c न वा पात्रेण वा गूहेद् अन्तर्धानेन वा चरेत् 13,061.013e ये चान्ये भूमिम् इच्छेयुः कुर्युर् एवम् असंशयम् 13,061.014a यः साधोर् भूमिम् आदत्ते न भूमिं विन्दते तु सः 13,061.014c भूमिं तु दत्त्वा साधुभ्यो विन्दते भूमिम् एव हि 13,061.014e प्रेत्येह च स धर्मात्मा संप्राप्नोति महद् यशः 13,061.014f*0339_01 एकाहारकरीं दत्त्वा षष्टिसाहस्रम् ऊर्ध्वगः 13,061.014f*0339_02 तावत्य् आहरणे हृत्वा नरकं द्विगुणोत्तरम् 13,061.015a यस्य विप्रानुशासन्ति साधोर् भूमिं सदैव हि 13,061.015c न तस्य शत्रवो राजन् प्रशासन्ति वसुंधराम् 13,061.016a यत् किं चित् पुरुषः पापं कुरुते वृत्तिकर्शितः 13,061.016c अपि गोचर्ममात्रेण भूमिदानेन पूयते 13,061.016d*0340_01 दशहस्तेन वंशेन दशवंशान् समन्ततः 13,061.016d*0340_02 पञ्चहस्ताधिकं दद्याद् एतद् गोचर्म उच्यते 13,061.017a ये ऽपि संकीर्णकर्माणो राजानो रौद्रकर्मिणः 13,061.017c तेभ्यः पवित्रम् आख्येयं भूमिदानम् अनुत्तमम् 13,061.018a अल्पान्तरम् इदं शश्वत् पुराणा मेनिरे जनाः 13,061.018c यो यजेद् अश्वमेधेन दद्याद् वा साधवे महीम् 13,061.019a अपि चेत् सुकृतं कृत्वा शङ्केरन्न् अपि पण्डिताः 13,061.019c अशक्यम् एकम् एवैतद् भूमिदानम् अनुत्तमम् 13,061.020a सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च 13,061.020c सर्वम् एतन् महाप्राज्ञ ददाति वसुधां ददत् 13,061.021a तपो यज्ञः श्रुतं शीलम् अलोभः सत्यसंधता 13,061.021c गुरुदैवतपूजा च नातिवर्तन्ति भूमिदम् 13,061.022a भर्तुर् निःश्रेयसे युक्तास् त्यक्तात्मानो रणे हताः 13,061.022c ब्रह्मलोकगताः सिद्धा नातिक्रामन्ति भूमिदम् 13,061.023a यथा जनित्री क्षीरेण स्वपुत्रं भरते सदा 13,061.023c अनुगृह्णाति दातारं तथा सर्वरसैर् मही 13,061.024a मृत्योर् वै किंकरो दण्डस् तापो वह्नेः सुदारुणः 13,061.024c घोराश् च वारुणाः पाशा नोपसर्पन्ति भूमिदम् 13,061.025a पितॄंश् च पितृलोकस्थान् देवलोके च देवताः 13,061.025c संतर्पयति शान्तात्मा यो ददाति वसुंधराम् 13,061.026a कृशाय म्रियमाणाय वृत्तिम्लानाय सीदते 13,061.026c भूमिं वृत्तिकरीं दत्त्वा सत्री भवति मानवः 13,061.027a यथा धावति गौर् वत्सं क्षीरम् अभ्युत्सृजन्त्य् उत 13,061.027c एवम् एव महाभाग भूमिर् भवति भूमिदम् 13,061.028a हलकृष्टां महीं दत्त्वा सबीजां सफलाम् अपि 13,061.028c उदीर्णं वापि शरणं तथा भवति कामदः 13,061.029a ब्राह्मणं वृत्तसंपन्नम् आहिताग्निं शुचिव्रतम् 13,061.029c नरः प्रतिग्राह्य महीं न याति यमसादनम् 13,061.030a यथा चन्द्रमसो वृद्धिर् अहन्य् अहनि जायते 13,061.030c तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते 13,061.031a अत्र गाथा भूमिगीताः कीर्तयन्ति पुराविदः 13,061.031c याः श्रुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै 13,061.032a माम् एवादत्त मां दत्त मां दत्त्वा माम् अवाप्स्यथ 13,061.032c अस्मिंल् लोके परे चैव ततश् चाजनने पुनः 13,061.033a य इमां व्याहृतिं वेद ब्राह्मणो ब्रह्मसंश्रितः 13,061.033c श्राद्धस्य हूयमानस्य ब्रह्मभूयं स गच्छति 13,061.034a कृत्यानाम् अभिशस्तानां दुरिष्टशमनं महत् 13,061.034c प्रायश्चित्तम् अहं कृत्वा पुनात्य् उभयतो दश 13,061.035a पुनाति य इदं वेद वेद चाहं तथैव च 13,061.035c प्रकृतिः सर्वभूतानां भूमिर् वै शाश्वती मता 13,061.036a अभिषिच्यैव नृपतिं श्रावयेद् इमम् आगमम् 13,061.036c यथा श्रुत्वा महीं दद्यान् नादद्यात् साधुतश् च ताम् 13,061.037a सो ऽयं कृत्स्नो ब्राह्मणार्थो राजार्थश् चाप्य् असंशयम् 13,061.037c राजा हि धर्मकुशलः प्रथमं भूतिलक्षणम् 13,061.038a अथ येषाम् अधर्मज्ञो राजा भवति नास्तिकः 13,061.038c न ते सुखं प्रबुध्यन्ते न सुखं प्रस्वपन्ति च 13,061.039a सदा भवन्ति चोद्विग्नास् तस्य दुश्चरितैर् नराः 13,061.039c योगक्षेमा हि बहवो राष्ट्रं नास्याविशन्ति तत् 13,061.040a अथ येषां पुनः प्राज्ञो राजा भवति धार्मिकः 13,061.040c सुखं ते प्रतिबुध्यन्ते सुसुखं प्रस्वपन्ति च 13,061.041a तस्य राज्ञः शुभैर् आर्यैः कर्मभिर् निर्वृताः प्रजाः 13,061.041c योगक्षेमेण वृष्ट्या च विवर्धन्ते स्वकर्मभिः 13,061.042a स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत् 13,061.042c स दाता स च विक्रान्तो यो ददाति वसुंधराम् 13,061.043a आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः 13,061.043c ददन्ति वसुधां स्फीतां ये वेदविदुषि द्विजे 13,061.044a यथा बीजानि रोहन्ति प्रकीर्णानि महीतले 13,061.044c तथा कामाः प्ररोहन्ति भूमिदानसमार्जिताः 13,061.045a आदित्यो वरुणो विष्णुर् ब्रह्मा सोमो हुताशनः 13,061.045c शूलपाणिश् च भगवान् प्रतिनन्दन्ति भूमिदम् 13,061.046a भूमौ जायन्ति पुरुषा भूमौ निष्ठां व्रजन्ति च 13,061.046c चतुर्विधो हि लोको ऽयं यो ऽयं भूमिगुणात्मकः 13,061.047a एषा माता पिता चैव जगतः पृथिवीपते 13,061.047c नानया सदृशं भूतं किं चिद् अस्ति जनाधिप 13,061.047d*0341_01 सौवर्णा यत्र प्रासादा वसोर् धाराश् च कामदाः 13,061.047d*0341_02 गन्धर्वाप्सरसो यत्र तत्र गच्छन्ति भूमिदाः 13,061.048a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,061.048c बृहस्पतेश् च संवादम् इन्द्रस्य च युधिष्ठिर 13,061.049a इष्ट्वा क्रतुशतेनाथ महता दक्षिणावता 13,061.049c मघवा वाग्विदां श्रेष्ठं पप्रच्छेदं बृहस्पतिम् 13,061.050a भगवन् केन दानेन स्वर्गतः सुखम् एधते 13,061.050c यद् अक्षयं महार्घं च तद् ब्रूहि वदतां वर 13,061.051a इत्य् उक्तः स सुरेन्द्रेण ततो देवपुरोहितः 13,061.051c बृहस्पतिर् महातेजाः प्रत्युवाच शतक्रतुम् 13,061.052a सुवर्णदानं गोदानं भूमिदानं च वृत्रहन् 13,061.052b*0342_01 विद्यादानं च कन्यानां दानं पापहरं परम् 13,061.052c ददद् एतान् महाप्राज्ञः सर्वपापैः प्रमुच्यते 13,061.053a न भूमिदानाद् देवेन्द्र परं किं चिद् इति प्रभो 13,061.053c विशिष्टम् इति मन्यामि यथा प्राहुर् मनीषिणः 13,061.053d*0343_01 ब्राह्मणार्थे गवार्थे वा राष्ट्रघाते ऽथ स्वामिनः 13,061.053d*0343_02 कुलस्त्रीणां परिभवे मृतास् ते भूमिदैः सह 13,061.054a ये शूरा निहता युद्धे स्वर्याता दानगृद्धिनः 13,061.054c सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम् 13,061.055a भर्तुर् निःश्रेयसे युक्तास् त्यक्तात्मानो रणे हताः 13,061.055c ब्रह्मलोकगताः शूरा नातिक्रामन्ति भूमिदम् 13,061.056a पञ्च पूर्वादिपुरुषाः षट् च ये वसुधां गताः 13,061.056c एकादश ददद् भूमिं परित्रातीह मानवः 13,061.057a रत्नोपकीर्णां वसुधां यो ददाति पुरंदर 13,061.057c स मुक्तः सर्वकलुषैः स्वर्गलोके महीयते 13,061.058a महीं स्फीतां ददद् राजा सर्वकामगुणान्विताम् 13,061.058c राजाधिराजो भवति तद् धि दानम् अनुत्तमम् 13,061.059a सर्वकामसमायुक्तां काश्यपीं यः प्रयच्छति 13,061.059c सर्वभूतानि मन्यन्ते मां ददातीति वासव 13,061.060a सर्वकामदुघां धेनुं सर्वकामपुरोगमाम् 13,061.060c ददाति यः सहस्राक्ष स स्वर्गं याति मानवः 13,061.061a मधुसर्पिःप्रवाहिन्यः पयोदधिवहास् तथा 13,061.061c सरितस् तर्पयन्तीह सुरेन्द्र वसुधाप्रदम् 13,061.062a भूमिप्रदानान् नृपतिर् मुच्यते राजकिल्बिषात् 13,061.062c न हि भूमिप्रदानेन दानम् अन्यद् विशिष्यते 13,061.063a ददाति यः समुद्रान्तां पृथिवीं शस्त्रनिर्जिताम् 13,061.063c तं जनाः कथयन्तीह यावद् धरति गौर् इयम् 13,061.064a पुण्याम् ऋद्धरसां भूमिं यो ददाति पुरंदर 13,061.064c न तस्य लोकाः क्षीयन्ते भूमिदानगुणार्जिताः 13,061.065a सर्वथा पार्थिवेनेह सततं भूतिम् इच्छता 13,061.065c भूर् देया विधिवच् छक्र पात्रे सुखम् अभीप्सता 13,061.065d*0344_01 स्वनिर्जितां स्वयंक्रीतां भृतां च वार्पयेन् नृप 13,061.065d*0345_01 सुनिर्मितां सुविक्रीतां सुभृतां वापि यन् नृपः 13,061.066a अपि कृत्वा नरः पापं भूमिं दत्त्वा द्विजातये 13,061.066c समुत्सृजति तत् पापं जीर्णां त्वचम् इवोरगः 13,061.067a सागरान् सरितः शैलान् काननानि च सर्वशः 13,061.067c सर्वम् एतन् नरः शक्र ददाति वसुधां ददत् 13,061.068a तडागान्य् उदपानानि स्रोतांसि च सरांसि च 13,061.068c स्नेहान् सर्वरसांश् चैव ददाति वसुधां ददत् 13,061.069a ओषधीः क्षीरसंपन्ना नगान् पुष्पफलान्वितान् 13,061.069c काननोपलशैलांश् च ददाति वसुधां ददत् 13,061.070a अग्निष्टोमप्रभृतिभिर् इष्ट्वा च स्वाप्तदक्षिणैः 13,061.070c न तत् फलम् अवाप्नोति भूमिदानाद् यद् अश्नुते 13,061.071a दाता दशानुगृह्णाति दश हन्ति तथा क्षिपन् 13,061.071c पूर्वदत्तां हरन् भूमिं नरकायोपगच्छति 13,061.072a न ददाति प्रतिश्रुत्य दत्त्वा वा हरते तु यः 13,061.072c स बद्धो वारुणैः पाशैस् तप्यते मृत्युशासनात् 13,061.073a आहिताग्निं सदायज्ञं कृशभृत्यं प्रियातिथिम् 13,061.073c ये भरन्ति द्विजश्रेष्ठं नोपसर्पन्ति ते यमम् 13,061.074a ब्राह्मणेष्व् ऋणभूतं स्यात् पार्थिवस्य पुरंदर 13,061.074c इतरेषां तु वर्णानां तारयेत् कृशदुर्बलान् 13,061.075a नाच्छिन्द्यात् स्पर्शितां भूमिं परेण त्रिदशाधिप 13,061.075c ब्राह्मणाय सुरश्रेष्ठ कृशभृत्याय कश् चन 13,061.076a अथाश्रु पतितं तेषां दीनानाम् अवसीदताम् 13,061.076c ब्राह्मणानां हृते क्षेत्रे हन्यात् त्रिपुरुषं कुलम् 13,061.077a भूमिपालं च्युतं राष्ट्राद् यस् तु संस्थापयेत् पुनः 13,061.077c तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते 13,061.077d*0346_01 हृते क्षेत्रे दरिद्राणाम् अश्रुपातः सुदारुणः 13,061.077d*0346_02 इष्टापूर्तं नरस्यास्य हन्यात् त्रिपुरुषं कुलम् 13,061.078a इक्षुभिः संततां भूमिं यवगोधूमसंकुलाम् 13,061.078b*0347_01 कदलीवनसाम्राद्यैः सुपूर्णां स्पर्शयेन् महीम् 13,061.078c गोश्ववाहनसंपूर्णां बाहुवीर्यसमार्जिताम् 13,061.078d*0348_01 विमुक्तः सर्वपापेभ्यः स्वर्गलोके महीयते 13,061.079a निधिगर्भां ददद् भूमिं सर्वरत्नपरिच्छदाम् 13,061.079c अक्षयांल् लभते लोकान् भूमिसत्रं हि तस्य तत् 13,061.080a विधूय कलुषं सर्वं विरजाः संमतः सताम् 13,061.080c लोके महीयते सद्भिर् यो ददाति वसुंधराम् 13,061.081a यथाप्सु पतितः शक्र तैलबिन्दुर् विसर्पति 13,061.081c तथा भूमिकृतं दानं सस्ये सस्ये विसर्पति 13,061.082a ये रणाग्रे महीपालाः शूराः समितिशोभनाः 13,061.082c वध्यन्ते ऽभिमुखाः शक्र ब्रह्मलोकं व्रजन्ति ते 13,061.083a नृत्यगीतपरा नार्यो दिव्यमाल्यविभूषिताः 13,061.083c उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं दिवि 13,061.084a मोदते च सुखं स्वर्गे देवगन्धर्वपूजितः 13,061.084c यो ददाति महीं सम्यग् विधिनेह द्विजातये 13,061.085a शतम् अप्सरसश् चैव दिव्यमाल्यविभूषिताः 13,061.085c उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं नरम् 13,061.085c*0349_01 ब्रह्मलोके धराप्रदम् 13,061.085c*0349_02 उपतिष्ठन्ति भूतानि 13,061.086a शङ्खं भद्रासनं छत्रं वराश्वा वरवारणाः 13,061.086c भूमिप्रदानात् पुष्पाणि हिरण्यनिचयास् तथा 13,061.087a आज्ञा सदाप्रतिहता जयशब्दो भवत्य् अथ 13,061.087c भूमिदानस्य पुष्पाणि फलं स्वर्गः पुरंदर 13,061.088a हिरण्यपुष्पाश् चौषध्यः कुशकाञ्चनशाड्वलाः 13,061.088c अमृतप्रसवां भूमिं प्राप्नोति पुरुषो ददत् 13,061.089a नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः 13,061.089c नास्ति सत्यसमो धर्मो नास्ति दानसमो निधिः 13,061.090a एतद् आङ्गिरसाच् छ्रुत्वा वासवो वसुधाम् इमाम् 13,061.090c वसुरत्नसमाकीर्णां ददाव् आङ्गिरसे तदा 13,061.091a य इमं श्रावयेच् छ्राद्धे भूमिदानस्य संस्तवम् 13,061.091c न तस्य रक्षसां भागो नासुराणां भवत्य् उत 13,061.092a अक्षयं च भवेद् दत्तं पितृभ्यस् तन् न संशयः 13,061.092c तस्माच् छ्राद्धेष्व् इदं विप्रो भुञ्जतः श्रावयेद् द्विजान् 13,061.093a इत्य् एतत् सर्वदानानां श्रेष्ठम् उक्तं तवानघ 13,061.093c मया भरतशार्दूल किं भूयः श्रोतुम् इच्छसि 13,062.001 युधिष्ठिर उवाच 13,062.001a कानि दानानि लोके ऽस्मिन् दातुकामो महीपतिः 13,062.001c गुणाधिकेभ्यो विप्रेभ्यो दद्याद् भरतसत्तम 13,062.002a केन तुष्यन्ति ते सद्यस् तुष्टाः किं प्रदिशन्त्य् उत 13,062.002c शंस मे तन् महाबाहो फलं पुण्यकृतं महत् 13,062.003a दत्तं किं फलवद् राजन्न् इह लोके परत्र च 13,062.003c भवतः श्रोतुम् इच्छामि तन् मे विस्तरतो वद 13,062.004 भीष्म उवाच 13,062.004a इमम् अर्थं पुरा पृष्टो नारदो देवदर्शनः 13,062.004c यद् उक्तवान् असौ तन् मे गदतः शृणु भारत 13,062.005 नारद उवाच 13,062.005a अन्नम् एव प्रशंसन्ति देवाः सर्षिगणाः पुरा 13,062.005c लोकतन्त्रं हि यज्ञाश् च सर्वम् अन्ने प्रतिष्ठितम् 13,062.006a अन्नेन सदृशं दानं न भूतं न भविष्यति 13,062.006c तस्माद् अन्नं विशेषेण दातुम् इच्छन्ति मानवाः 13,062.007a अन्नम् ऊर्जस्करं लोके प्राणाश् चान्ने प्रतिष्ठिताः 13,062.007c अन्नेन धार्यते सर्वं विश्वं जगद् इदं प्रभो 13,062.008a अन्नाद् गृहस्था लोके ऽस्मिन् भिक्षवस् तत एव च 13,062.008c अन्नात् प्रभवति प्राणः प्रत्यक्षं नात्र संशयः 13,062.009a कुटुम्बं पीडयित्वापि ब्राह्मणाय महात्मने 13,062.009c दातव्यं भिक्षवे चान्नम् आत्मनो भूतिम् इच्छता 13,062.010a ब्राह्मणायाभिरूपाय यो दद्याद् अन्नम् अर्थिने 13,062.010c निदधाति निधिं श्रेष्ठं पारलौकिकम् आत्मनः 13,062.011a श्रान्तम् अध्वनि वर्तन्तं वृद्धम् अर्हम् उपस्थितम् 13,062.011c अर्चयेद् भूतिम् अन्विच्छन् गृहस्थो गृहम् आगतम् 13,062.012a क्रोधम् उत्पतितं हित्वा सुशीलो वीतमत्सरः 13,062.012c अन्नदः प्राप्नुते राजन् दिवि चेह च यत् सुखम् 13,062.013a नावमन्येद् अभिगतं न प्रणुद्यात् कथं चन 13,062.013c अपि श्वपाके शुनि वा न दानं विप्रणश्यति 13,062.014a यो दद्याद् अपरिक्लिष्टम् अन्नम् अध्वनि वर्तते 13,062.014c श्रान्तायादृष्टपूर्वाय स महद् धर्मम् आप्नुयात् 13,062.015a पितॄन् देवान् ऋषीन् विप्रान् अतिथींश् च जनाधिप 13,062.015c यो नरः प्रीणयत्य् अन्नैस् तस्य पुण्यफलं महत् 13,062.016a कृत्वापि पापकं कर्म यो दद्याद् अन्नम् अर्थिने 13,062.016c ब्राह्मणाय विशेषेण न स पापेन युज्यते 13,062.017a ब्राह्मणेष्व् अक्षयं दानम् अन्नं शूद्रे महाफलम् 13,062.017c अन्नदानं च शूद्रे च ब्राह्मणे च विशिष्यते 13,062.018a न पृच्छेद् गोत्रचरणं स्वाध्यायं देशम् एव वा 13,062.018c भिक्षितो ब्राह्मणेनेह जन्म वान्नं प्रयाचितः 13,062.018d*0350_01 आशयाभ्यागतं विप्रं भोजनार्थम् उपस्थितम् 13,062.019a अन्नदस्यान्नवृक्षाश् च सर्वकामफलान्विताः 13,062.019c भवन्तीहाथ वामुत्र नृपते नात्र संशयः 13,062.020a आशंसन्ते हि पितरः सुवृष्टिम् इव कर्षकाः 13,062.020c अस्माकम् अपि पुत्रो वा पौत्रो वान्नं प्रदास्यति 13,062.021a ब्राह्मणो हि महद् भूतं स्वयं देहीति याचते 13,062.021c अकामो वा सकामो वा दत्त्वा पुण्यम् अवाप्नुयात् 13,062.022a ब्राह्मणः सर्वभूतानाम् अतिथिः प्रसृताग्रभुक् 13,062.022c विप्रा यम् अभिगच्छन्ति भिक्षमाणा गृहं सदा 13,062.023a सत्कृताश् च निवर्तन्ते तद् अतीव प्रवर्धते 13,062.023c महाभोगे कुले जन्म प्रेत्य प्राप्नोति भारत 13,062.024a दत्त्वा त्व् अन्नं नरो लोके तथा स्थानम् अनुत्तमम् 13,062.024c मृष्टमृष्टान्नदायी तु स्वर्गे वसति सत्कृतः 13,062.025a अन्नं प्राणा नराणां हि सर्वम् अन्ने प्रतिष्ठितम् 13,062.025c अन्नदः पशुमान् पुत्री धनवान् भोगवान् अपि 13,062.026a प्राणवांश् चापि भवति रूपवांश् च तथा नृप 13,062.026c अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः 13,062.027a अन्नं हि दत्त्वातिथये ब्राह्मणाय यथाविधि 13,062.027c प्रदाता सुखम् आप्नोति देवैश् चाप्य् अभिपूज्यते 13,062.028a ब्राह्मणो हि महद् भूतं क्षेत्रं चरति पादवत् 13,062.028c उप्यते तत्र यद् बीजं तद् धि पुण्यफलं महत् 13,062.029a प्रत्यक्षं प्रीतिजननं भोक्तृदात्रोर् भवत्य् उत 13,062.029c सर्वाण्य् अन्यानि दानानि परोक्षफलवन्त्य् उत 13,062.030a अन्नाद् धि प्रसवं विद्धि रतिम् अन्नाद् धि भारत 13,062.030c धर्मार्थाव् अन्नतो विद्धि रोगनाशं तथान्नतः 13,062.031a अन्नं ह्य् अमृतम् इत्य् आह पुराकल्पे प्रजापतिः 13,062.031c अन्नं भुवं दिवं खं च सर्वम् अन्ने प्रतिष्ठितम् 13,062.032a अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः 13,062.032c बलं बलवतो ऽपीह प्रणश्यत्य् अन्नहानितः 13,062.033a आवाहाश् च विवाहाश् च यज्ञाश् चान्नम् ऋते तथा 13,062.033c न वर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते 13,062.034a अन्नतः सर्वम् एतद् धि यत् किं चित् स्थाणु जङ्गमम् 13,062.034c त्रिषु लोकेषु धर्मार्थम् अन्नं देयम् अतो बुधैः 13,062.035a अन्नदस्य मनुष्यस्य बलम् ओजो यशः सुखम् 13,062.035c कीर्तिश् च वर्धते शश्वत् त्रिषु लोकेषु पार्थिव 13,062.036a मेघेष्व् अम्भः संनिधत्ते प्राणानां पवनः शिवः 13,062.036c तच् च मेघगतं वारि शक्रो वर्षति भारत 13,062.037a आदत्ते च रसं भौमम् आदित्यः स्वगभस्तिभिः 13,062.037c वायुर् आदित्यतस् तांश् च रसान् देवः प्रजापतिः 13,062.038a तद् यदा मेघतो वारि पतितं भवति क्षितौ 13,062.038c तदा वसुमती देवी स्निग्धा भवति भारत 13,062.039a ततः सस्यानि रोहन्ति येन वर्तयते जगत् 13,062.039c मांसमेदोस्थिशुक्राणां प्रादुर्भावस् ततः पुनः 13,062.040a संभवन्ति ततः शुक्रात् प्राणिनः पृथिवीपते 13,062.040c अग्नीषोमौ हि तच् छुक्रं प्रजनः पुष्यतश् च ह 13,062.041a एवम् अन्नं च सूर्यश् च पवनः शुक्रम् एव च 13,062.041c एक एव स्मृतो राशिर् यतो भूतानि जज्ञिरे 13,062.042a प्राणान् ददाति भूतानां तेजश् च भरतर्षभ 13,062.042c गृहम् अभ्यागतायाशु यो दद्याद् अन्नम् अर्थिने 13,062.043 भीष्म उवाच 13,062.043a नारदेनैवम् उक्तो ऽहम् अदाम् अन्नं सदा नृप 13,062.043c अनसूयुस् त्वम् अप्य् अन्नं तस्माद् देहि गतज्वरः 13,062.044a दत्त्वान्नं विधिवद् राजन् विप्रेभ्यस् त्वम् अपि प्रभो 13,062.044c यथावद् अनुरूपेभ्यस् ततः स्वर्गम् अवाप्स्यसि 13,062.045a अन्नदानां हि ये लोकास् तांस् त्वं शृणु नराधिप 13,062.045c भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् 13,062.045e नानासंस्थानरूपाणि नानास्तम्भान्वितानि च 13,062.046a चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च 13,062.046c तरुणादित्यवर्णानि स्थावराणि चराणि च 13,062.047a अनेकशतभौमानि सान्तर्जलवनानि च 13,062.047c वैडूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च 13,062.048a सर्वकामफलाश् चापि वृक्षा भवनसंस्थिताः 13,062.048c वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश् चैव सर्वशः 13,062.049a घोषवन्ति च यानानि युक्तान्य् अथ सहस्रशः 13,062.049c भक्ष्यभोज्यमयाः शैला वासांस्य् आभरणानि च 13,062.050a क्षीरं स्रवन्त्यः सरितस् तथा चैवान्नपर्वताः 13,062.050c प्रासादाः पाण्डुराभ्राभाः शय्याश् च कनकोज्ज्वलाः 13,062.050e तान् अन्नदाः प्रपद्यन्ते तस्माद् अन्नप्रदो भव 13,062.051a एते लोकाः पुण्यकृताम् अन्नदानां महात्मनाम् 13,062.051c तस्माद् अन्नं विशेषेण दातव्यं मानवैर् भुवि 13,063.001 युधिष्ठिर उवाच 13,063.001a श्रुतं मे भवतो वाक्यम् अन्नदानस्य यो विधिः 13,063.001c नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे 13,063.002 भीष्म उवाच 13,063.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,063.002c देवक्याश् चैव संवादं देवर्षेर् नारदस्य च 13,063.003a द्वारकाम् अनुसंप्राप्तं नारदं देवदर्शनम् 13,063.003c पप्रच्छैनं ततः प्रश्नं देवकी धर्मदर्शिनी 13,063.004a तस्याः संपृच्छमानाया देवर्षिर् नारदस् तदा 13,063.004c आचष्ट विधिवत् सर्वं यत् तच् छृणु विशां पते 13,063.005 नारद उवाच 13,063.005a कृत्तिकासु महाभागे पायसेन ससर्पिषा 13,063.005c संतर्प्य ब्राह्मणान् साधूंल् लोकान् आप्नोत्य् अनुत्तमान् 13,063.006a रोहिण्यां प्रथितैर् मांसैर् माषैर् अन्नेन सर्पिषा 13,063.006c पयो ऽनुपानं दातव्यम् आनृण्यार्थं द्विजातये 13,063.007a दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते 13,063.007c गच्छन्ति मानुषाल् लोकात् स्वर्गलोकम् अनुत्तमम् 13,063.008a आर्द्रायां कृसरं दत्त्वा तैलमिश्रम् उपोषितः 13,063.008c नरस् तरति दुर्गाणि क्षुरधारांश् च पर्वतान् 13,063.009a अपूपान् पुनर्वसौ दत्त्वा तथैवान्नानि शोभने 13,063.009c यशस्वी रूपसंपन्नो बह्वन्ने जायते कुले 13,063.010a पुष्ये तु कनकं दत्त्वा कृतं चाकृतम् एव च 13,063.010c अनालोकेषु लोकेषु सोमवत् स विराजते 13,063.011a आश्लेषायां तु यो रूप्यम् ऋषभं वा प्रयच्छति 13,063.011c स सर्वभयनिर्मुक्तः शात्रवान् अधितिष्ठति 13,063.012a मघासु तिलपूर्णानि वर्धमानानि मानवः 13,063.012b*0351_01 ताम्राणि तिलपात्राणि त्रिंशत्पलमितानि तु 13,063.012c प्रदाय पुत्रपशुमान् इह प्रेत्य च मोदते 13,063.013a फल्गुनीपूर्वसमये ब्राह्मणानाम् उपोषितः 13,063.013c भक्षान् फाणितसंयुक्तान् दत्त्वा सौभाग्यम् ऋच्छति 13,063.014a घृतक्षीरसमायुक्तं विधिवत् षष्टिकौदनम् 13,063.014c उत्तराविषये दत्त्वा स्वर्गलोके महीयते 13,063.015a यद् यत् प्रदीयते दानम् उत्तराविषये नरैः 13,063.015c महाफलम् अनन्तं च भवतीति विनिश्चयः 13,063.016a हस्ते हस्तिरथं दत्त्वा चतुर्युक्तम् उपोषितः 13,063.016c प्राप्नोति परमांल् लोकान् पुण्यकामसमन्वितान् 13,063.017a चित्रायाम् ऋषभं दत्त्वा पुण्यान् गन्धांश् च भारत 13,063.017c चरत्य् अप्सरसां लोके रमते नन्दने तथा 13,063.018a स्वाताव् अथ धनं दत्त्वा यद् इष्टतमम् आत्मनः 13,063.018c प्राप्नोति लोकान् स शुभान् इह चैव महद् यशः 13,063.019a विशाखायाम् अनड्वाहं धेनुं दत्त्वा च दुग्धदाम् 13,063.019c सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम् 13,063.020a पितॄन् देवांश् च प्रीणाति प्रेत्य चानन्त्यम् अश्नुते 13,063.020c न च दुर्गाण्य् अवाप्नोति स्वर्गलोकं च गच्छति 13,063.021a दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिम् इष्टां स विन्दति 13,063.021c नरकादींश् च संक्लेशान् नाप्नोतीति विनिश्चयः 13,063.022a अनुराधासु प्रावारं वस्त्रान्तरम् उपोषितः 13,063.022c दत्त्वा युगशतं चापि नरः स्वर्गे महीयते 13,063.023a कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् 13,063.023c ज्येष्ठायाम् ऋद्धिम् इष्टां वै गतिम् इष्टां च विन्दति 13,063.024a मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः 13,063.024c पितॄन् प्रीणयते चापि गतिम् इष्टां च गच्छति 13,063.025a अथ पूर्वास्व् अषाढासु दधिपात्राण्य् उपोषितः 13,063.025c कुलवृत्तोपसंपन्ने ब्राह्मणे वेदपारगे 13,063.025e प्रदाय जायते प्रेत्य कुले सुबहुगोकुले 13,063.026a उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम् 13,063.026c दत्त्वोत्तरास्व् अषाढासु सर्वकामान् अवाप्नुयात् 13,063.027a दुग्धं त्व् अभिजिते योगे दत्त्वा मधुघृताप्लुतम् 13,063.027c धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते 13,063.028a श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितम् एव च 13,063.028c श्वेतेन याति यानेन सर्वलोकान् असंवृतान् 13,063.029a गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः 13,063.029c वस्त्ररश्मिधरं सद्यः प्रेत्य राज्यं प्रपद्यते 13,063.030a गन्ध्ठशतभिषग्योगे दत्त्वा सागुरुचन्दनान् 13,063.030c प्राप्नोत्य् अप्सरसां लोकान् प्रेत्य गन्धांश् च शाश्वतान् 13,063.031a पूर्वभाद्रपदायोगे राजमाषान् प्रदाय तु 13,063.031c सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत् 13,063.032a औरभ्रम् उत्तरायोगे यस् तु मांसं प्रयच्छति 13,063.032c स पितॄन् प्रीणयति वै प्रेत्य चानन्त्यम् अश्नुते 13,063.033a कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति 13,063.033c सा प्रेत्य कामान् आदाय दातारम् उपतिष्ठति 13,063.034a रथम् अश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तमः 13,063.034c हस्त्यश्वरथसंपन्ने वर्चस्वी जायते कुले 13,063.035a भरणीषु द्विजातिभ्यस् तिलधेनुं प्रदाय वै 13,063.035c गाः सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस् तथा 13,063.036 भीष्म उवाच 13,063.036a इत्य् एष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः 13,063.036c देवक्या नारदेनेह सा स्नुषाभ्यो ऽब्रवीद् इदम् 13,064.001 भीष्म उवाच 13,064.001a सर्वान् कामान् प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम् 13,064.001c इत्य् एवं भगवान् अत्रिः पितामहसुतो ऽब्रवीत् 13,064.002a पवित्रं शुच्य् अथायुष्यं पितॄणाम् अक्षयं च तत् 13,064.002c सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम् 13,064.003a पानीयदानं परमं दानानां मनुर् अब्रवीत् 13,064.003c तस्माद् वापीश् च कूपांश् च तडागानि च खानयेत् 13,064.004a अर्धं पापस्य हरति पुरुषस्येह कर्मणः 13,064.004c कूपः प्रवृत्तपानीयः सुप्रवृत्तश् च नित्यशः 13,064.005a सर्वं तारयते वंशं यस्य खाते जलाशये 13,064.005c गावः पिबन्ति विप्राश् च साधवश् च नराः सदा 13,064.006a निदाघकाले पानीयं यस्य तिष्ठत्य् अवारितम् 13,064.006c स दुर्गं विषमं कृच्छ्रं न कदा चिद् अवाप्नुते 13,064.007a बृहस्पतेर् भगवतः पूष्णश् चैव भगस्य च 13,064.007c अश्विनोश् चैव वह्नेश् च प्रीतिर् भवति सर्पिषा 13,064.008a परमं भेषजं ह्य् एतद् यज्ञानाम् एतद् उत्तमम् 13,064.008c रसानाम् उत्तमं चैतत् फलानां चैतद् उत्तमम् 13,064.009a फलकामो यशस्कामः पुष्टिकामश् च नित्यदा 13,064.009c घृतं दद्याद् द्विजातिभ्यः पुरुषः शुचिर् आत्मवान् 13,064.010a घृतं मासे आश्वयुजि विप्रेभ्यो यः प्रयच्छति 13,064.010c तस्मै प्रयच्छतो रूपं प्रीतौ देवाव् इहाश्विनौ 13,064.011a पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति 13,064.011c गृहं तस्य न रक्षांसि धर्षयन्ति कदा चन 13,064.012a पिपासया न म्रियते सोपच्छन्दश् च दृश्यते 13,064.012c न प्राप्नुयाच् च व्यसनं करकान् यः प्रयच्छति 13,064.013a प्रयतो ब्राह्मणाग्रेभ्यः श्रद्धया परया युतः 13,064.013c उपस्पर्शनषड्भागं लभते पुरुषः सदा 13,064.014a यः साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति 13,064.014c प्रतापार्थं च राजेन्द्र वृत्तवद्भ्यः सदा नरः 13,064.015a सिध्यन्त्य् अर्थाः सदा तस्य कार्याणि विविधानि च 13,064.015c उपर्य् उपरि शत्रूणां वपुषा दीप्यते च सः 13,064.016a भगवांश् चास्य सुप्रीतो वह्निर् भवति नित्यशः 13,064.016c न तं त्यजन्ते पशवः संग्रामे च जयत्य् अपि 13,064.017a पुत्र्ठछ्रियं च लभते यश् छत्रं संप्रयच्छति 13,064.017c चक्षुर्व्याधिं न लभते यज्ञभागम् अथाश्नुते 13,064.018a निदाघकाले वर्षे वा यश् छत्रं संप्रयच्छति 13,064.018c नास्य कश् चिन् मनोदाहः कदा चिद् अपि जायते 13,064.018e कृच्छ्रात् स विषमाच् चैव विप्र मोक्षम् अवाप्नुते 13,064.019a प्रदानं सर्वदानानां शकटस्य विशिष्यते 13,064.019c एवम् आह महाभागः शाण्डिल्यो भगवान् ऋषिः 13,065.001 युधिष्ठिर उवाच 13,065.001a दह्यमानाय विप्राय यः प्रयच्छत्य् उपानहौ 13,065.001c यत् फलं तस्य भवति तन् मे ब्रूहि पितामह 13,065.002 भीष्म उवाच 13,065.002a उपानहौ प्रयच्छेद् यो ब्राह्मणेभ्यः समाहितः 13,065.002c मर्दते कण्टकान् सर्वान् विषमान् निस्तरत्य् अपि 13,065.002e स शत्रूणाम् उपरि च संतिष्ठति युधिष्ठिर 13,065.003a यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशां पते 13,065.003c उपतिष्ठति कौन्तेय रूप्यकाञ्चनभूषणम् 13,065.003e शकटं दम्यसंयुक्तं दत्तं भवति चैव हि 13,065.004 युधिष्ठिर उवाच 13,065.004a यत् फलं तिलदाने च भूमिदाने च कीर्तितम् 13,065.004c गोप्रदाने ऽन्नदाने च भूयस् तद् ब्रूहि कौरव 13,065.005 भीष्म उवाच 13,065.005a शृणुष्व मम कौन्तेय तिलदानस्य यत् फलम् 13,065.005c निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम 13,065.006a पितॄणां प्रथमं भोज्यं तिलाः सृष्टाः स्वयंभुवा 13,065.006c तिलदानेन वै तस्मात् पितृपक्षः प्रमोदते 13,065.007a माघमासे तिलान् यस् तु ब्राह्मणेभ्यः प्रयच्छति 13,065.007c सर्वसत्त्वसमाकीर्णं नरकं स न पश्यति 13,065.008a सर्वकामैः स यजते यस् तिलैर् यजते पितॄन् 13,065.008c न चाकामेन दातव्यं तिलश्राद्धं कथं चन 13,065.009a महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास् तिलाः 13,065.009c ततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो 13,065.010a पौष्टिका रूपदाश् चैव तथा पापविनाशनाः 13,065.010c तस्मात् सर्वप्रदानेभ्यस् तिलदानं विशिष्यते 13,065.011a आपस्तम्बश् च मेधावी शङ्खश् च लिखितस् तथा 13,065.011c महर्षिर् गौतमश् चापि तिलदानैर् दिवं गताः 13,065.012a तिलहोमपरा विप्राः सर्वे संयतमैथुनाः 13,065.012c समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः 13,065.013a सर्वेषाम् एव दानानां तिलदानं परं स्मृतम् 13,065.013c अक्षयं सर्वदानानां तिलदानम् इहोच्यते 13,065.014a उत्पन्ने च पुरा हव्ये कुशिकर्षिः परंतप 13,065.014c तिलैर् अग्नित्रयं हुत्वा प्राप्तवान् गतिम् उत्तमाम् 13,065.015a इति प्रोक्तं कुरुश्रेष्ठ तिलदानम् अनुत्तमम् 13,065.015c विधानं येन विधिना तिलानाम् इह शस्यते 13,065.016a अत ऊर्ध्वं निबोधेदं देवानां यष्टुम् इच्छताम् 13,065.016c समागमं महाराज ब्रह्मणा वै स्वयंभुवा 13,065.017a देवाः समेत्य ब्रह्माणं भूमिभागं यियक्षवः 13,065.017c शुभं देशम् अयाचन्त यजेम इति पार्थिव 13,065.018 देवा ऊचुः 13,065.018a भगवंस् त्वं प्रभुर् भूमेः सर्वस्य त्रिदिवस्य च 13,065.018c यजेमहि महाभाग यज्ञं भवदनुज्ञया 13,065.018e नाननुज्ञातभूमिर् हि यज्ञस्य फलम् अश्नुते 13,065.019a त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च 13,065.019c प्रभुर् भवसि तस्मात् त्वं समनुज्ञातुम् अर्हसि 13,065.020 ब्रह्मोवाच 13,065.020a ददामि मेदिनीभागं भवद्भ्यो ऽहं सुरर्षभाः 13,065.020c यस्मिन् देशे करिष्यध्वं यज्ञं काश्यपनन्दनाः 13,065.021 देवा ऊचुः 13,065.021a भगवन् कृतकामाः स्मो यक्ष्यामस् त्व् आप्तदक्षिणैः 13,065.021c इमं तु देशं मुनयः पर्युपासन्त नित्यदा 13,065.022 भीष्म उवाच 13,065.022a ततो ऽगस्त्यश् च कण्वश् च भृगुर् अत्रिर् वृषाकपिः 13,065.022c असितो देवलश् चैव देवयज्ञम् उपागमन् 13,065.023a ततो देवा महात्मान ईजिरे यज्ञम् अच्युत 13,065.023c तथा समापयाम् आसुर् यथाकालं सुरर्षभाः 13,065.024a त इष्टयज्ञास् त्रिदशा हिमवत्य् अचलोत्तमे 13,065.024c षष्ठम् अंशं क्रतोस् तस्य भूमिदानं प्रचक्रिरे 13,065.025a प्रादेशमात्रं भूमेस् तु यो दद्याद् अनुपस्कृतम् 13,065.025c न सीदति स कृच्छ्रेषु न च दुर्गाण्य् अवाप्नुते 13,065.026a शीतवातातपसहां गृहभूमिं सुसंस्कृताम् 13,065.026c प्रदाय सुरलोकस्थः पुण्यान्ते ऽपि न चाल्यते 13,065.027a मुदितो वसते प्राज्ञः शक्रेण सह पार्थिव 13,065.027c प्रतिश्रयप्रदाता च सो ऽपि स्वर्गे महीयते 13,065.028a अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः 13,065.028c गृहे यस्य वसेत् तुष्टः प्रधानं लोकम् अश्नुते 13,065.029a तथा गवार्थे शरणं शीतवर्षसहं महत् 13,065.029c आसप्तमं तारयति कुलं भरतसत्तम 13,065.030a क्षेत्रभूमिं ददल् लोके पुत्र श्रियम् अवाप्नुयात् 13,065.030c रत्नभूमिं प्रदत्त्वा तु कुलवंशं विवर्धयेत् 13,065.031a न चोषरां न निर्दग्धां महीं दद्यात् कथं चन 13,065.031c न श्मशानपरीतां च न च पापनिषेविताम् 13,065.032a पारक्ये भूमिदेशे तु पितॄणां निर्वपेत् तु यः 13,065.032c तद् भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते 13,065.033a तस्मात् क्रीत्वा महीं दद्यात् स्वल्पाम् अपि विचक्षणः 13,065.033c पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः 13,065.034a अटवीपर्वताश् चैव नदीतीर्थानि यानि च 13,065.034c सर्वाण्य् अस्वामिकान्य् आहुर् न हि तत्र परिग्रहः 13,065.035a इत्य् एतद् भूमिदानस्य फलम् उक्तं विशां पते 13,065.035c अतः परं तु गोदानं कीर्तयिष्यामि ते ऽनघ 13,065.036a गावो ऽधिकास् तपस्विभ्यो यस्मात् सर्वेभ्य एव च 13,065.036c तस्मान् महेश्वरो देवस् तपस् ताभिः समास्थितः 13,065.037a ब्रह्मलोके वसन्त्य् एताः सोमेन सह भारत 13,065.037c आसां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम् 13,065.037d*0352_01 तां प्राप्नुवन्ति गां दत्त्वा विमुक्ताः सर्वकिल्बिषैः 13,065.038a पयसा हविषा दध्ना शकृताप्य् अथ चर्मणा 13,065.038c अस्थिभिश् चोपकुर्वन्ति शृङ्गैर् वालैश् च भारत 13,065.039a नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते 13,065.039c न वर्षं विषमं वापि दुःखम् आसां भवत्य् उत 13,065.040a ब्राह्मणैः सहिता यान्ति तस्मात् परतरं पदम् 13,065.040c एकं गोब्राह्मणं तस्मात् प्रवदन्ति मनीषिणः 13,065.041a रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः 13,065.041c ततश् चर्मण्वती राजन् गोचर्मभ्यः प्रवर्तिता 13,065.042a पशुत्वाच् च विनिर्मुक्ताः प्रदानायोपकल्पिताः 13,065.042c ता इमा विप्रमुख्येभ्यो यो ददाति महीपते 13,065.042e निस्तरेद् आपदं कृच्छ्रां विषमस्थो ऽपि पार्थिव 13,065.043a गवां सहस्रदः प्रेत्य नरकं न प्रपश्यति 13,065.043c सर्वत्र विजयं चापि लभते मनुजाधिप 13,065.044a अमृतं वै गवां क्षीरम् इत्य् आह त्रिदशाधिपः 13,065.044c तस्माद् ददाति यो धेनुम् अमृतं स प्रयच्छति 13,065.045a अग्नीनाम् अव्ययं ह्य् एतद् धौम्यं वेदविदो विदुः 13,065.045c तस्माद् ददाति यो धेनुं स हौम्यं संप्रयच्छति 13,065.046a स्वर्गो वै मूर्तिमान् एष वृषभं यो गवां पतिम् 13,065.046c विप्रे गुणयुते दद्यात् स वै स्वर्गे महीयते 13,065.047a प्राणा वै प्राणिनाम् एते प्रोच्यन्ते भरतर्षभ 13,065.047c तस्माद् ददाति यो धेनुं प्राणान् वै स प्रयच्छति 13,065.048a गावः शरण्या भूतानाम् इति वेदविदो विदुः 13,065.048c तस्माद् ददाति यो धेनुं शरणं संप्रयच्छति 13,065.049a न वधार्थं प्रदातव्या न कीनाशे न नास्तिके 13,065.049c गोजीविने न दातव्या तथा गौः पुरुषर्षभ 13,065.049d*0353_01 गोरसानां न विक्रेतुर् अपञ्चयजनस्य च 13,065.050a ददाति तादृशानां वै नरो गाः पापकर्मणाम् 13,065.050c अक्षयं नरकं यातीत्य् एवम् आहुर् मनीषिणः 13,065.051a न कृशां पापवत्सां वा वन्ध्यां रोगान्वितां तथा 13,065.051c न व्यङ्गां न परिश्रान्तां दद्याद् गां ब्राह्मणाय वै 13,065.052a दशगोसहस्रदः सम्यक् शक्रेण सह मोदते 13,065.052c अक्षयांल् लभते लोकान् नरः शतसहस्रदः 13,065.053a इत्य् एतद् गोप्रदानं च तिलदानं च कीर्तितम् 13,065.053c तथा भूमिप्रदानं च शृणुष्वान्ने च भारत 13,065.054a अन्नदानं प्रधानं हि कौन्तेय परिचक्षते 13,065.054c अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः 13,065.055a श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिप 13,065.055c स्वायंभुवं महाभागं स पश्यति नराधिप 13,065.056a न हिरण्यैर् न वासोभिर् नाश्वदानेन भारत 13,065.056c प्राप्नुवन्ति नराः श्रेयो यथेहान्नप्रदाः प्रभो 13,065.057a अन्नं वै परमं द्रव्यम् अन्नं श्रीश् च परा मता 13,065.057c अन्नात् प्राणः प्रभवति तेजो वीर्यं बलं तथा 13,065.058a सद्भ्यो ददाति यश् चान्नं सदैकाग्रमना नरः 13,065.058c न स दुर्गाण्य् अवाप्नोतीत्य् एवम् आह पराशरः 13,065.059a अर्चयित्वा यथान्यायं देवेभ्यो ऽन्नं निवेदयेत् 13,065.059c यदन्नो हि नरो राजंस् तदन्नास् तस्य देवताः 13,065.060a कौमुद्यां शुक्लपक्षे तु यो ऽन्नदानं करोत्य् उत 13,065.060c स संतरति दुर्गाणि प्रेत्य चानन्त्यम् अश्नुते 13,065.061a अभुक्त्वातिथये चान्नं प्रयच्छेद् यः समाहितः 13,065.061c स वै ब्रह्मविदां लोकान् प्राप्नुयाद् भरतर्षभ 13,065.062a सुकृच्छ्राम् आपदं प्राप्तश् चान्नदः पुरुषस् तरेत् 13,065.062c पापं तरति चैवेह दुष्कृतं चापकर्षति 13,065.063a इत्य् एतद् अन्नदानस्य तिलदानस्य चैव ह 13,065.063c भूमिदानस्य च फलं गोदानस्य च कीर्तितम् 13,066.001 युधिष्ठिर उवाच 13,066.001a श्रुतं दानफलं तात यत् त्वया परिकीर्तितम् 13,066.001c अन्नं तु ते विशेषेण प्रशस्तम् इह भारत 13,066.002a पानीयदानं परमं कथं चेह महाफलम् 13,066.002c इत्य् एतच् छ्रोतुम् इच्छामि विस्तरेण पितामह 13,066.003 भीष्म उवाच 13,066.003a हन्त ते वर्तयिष्यामि यथावद् भरतर्षभ 13,066.003c गदतस् तन् ममाद्येह शृणु सत्यपराक्रम 13,066.003e पानीयदानात् प्रभृति सर्वं वक्ष्यामि ते ऽनघ 13,066.004a यद् अन्नं यच् च पानीयं संप्रदायाश्नुते नरः 13,066.004c न तस्मात् परमं दानं किं चिद् अस्तीति मे मतिः 13,066.005a अन्नात् प्राणभृतस् तात प्रवर्तन्ते हि सर्वशः 13,066.005c तस्माद् अन्नं परं लोके सर्वदानेषु कथ्यते 13,066.006a अन्नाद् बलं च तेजश् च प्राणिनां वर्धते सदा 13,066.006c अन्नदानम् अतस् तस्माच् छ्रेष्ठम् आह प्रजापतिः 13,066.007a सावित्र्या ह्य् अपि कौन्तेय श्रुतं ते वचनं शुभम् 13,066.007c यतश् चैतद् यथा चैतद् देवसत्रे महामते 13,066.008a अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्य् उत 13,066.008c प्राणदानाद् धि परमं न दानम् इह विद्यते 13,066.009a श्रुतं हि ते महाबाहो लोमशस्यापि तद् वचः 13,066.009c प्राणान् दत्त्वा कपोताय यत् प्राप्तं शिबिना पुरा 13,066.010a तां गतिं लभते दत्त्वा द्विजस्यान्नं विशां पते 13,066.010c गतिं विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतम् 13,066.011a अन्नं चापि प्रभवति पानीयात् कुरुसत्तम 13,066.011c नीरजातेन हि विना न किं चित् संप्रवर्तते 13,066.012a नीरजातश् च भगवान् सोमो ग्रहगणेश्वरः 13,066.012c अमृतं च सुधा चैव स्वाहा चैव वषट् तथा 13,066.013a अन्नौषध्यो महाराज वीरुधश् च जलोद्भवाः 13,066.013c यतः प्राणभृतां प्राणाः संभवन्ति विशां पते 13,066.014a देवानाम् अमृतं चान्नं नागानां च सुधा तथा 13,066.014c पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः 13,066.015a अन्नम् एव मनुष्याणां प्राणान् आहुर् मनीषिणः 13,066.015c तच् च सर्वं नरव्याघ्र पानीयात् संप्रवर्तते 13,066.016a तस्मात् पानीयदानाद् वै न परं विद्यते क्व चित् 13,066.016c तच् च दद्यान् नरो नित्यं य इच्छेद् भूतिम् आत्मनः 13,066.017a धन्यं यशस्यम् आयुष्यं जलदानं विशां पते 13,066.017c शत्रूंश् चाप्य् अधि कौन्तेय सदा तिष्ठति तोयदः 13,066.018a सर्वकामान् अवाप्नोति कीर्तिं चैवेह शाश्वतीम् 13,066.018c प्रेत्य चानन्त्यम् आप्नोति पापेभ्यश् च प्रमुच्यते 13,066.019a तोयदो मनुजव्याघ्र स्वर्गं गत्वा महाद्युते 13,066.019c अक्षयान् समवाप्नोति लोकान् इत्य् अब्रवीन् मनुः 13,067.001 युधिष्ठिर उवाच 13,067.001a तिलानां कीदृशं दानम् अथ दीपस्य चैव ह 13,067.001c अन्नानां वाससां चैव भूय एव ब्रवीहि मे 13,067.002 भीष्म उवाच 13,067.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,067.002c ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर 13,067.003a मध्यदेशे महान् ग्रामो ब्राह्मणानां बभूव ह 13,067.003c गङ्गायमुनयोर् मध्ये यामुनस्य गिरेर् अधः 13,067.004a पर्णशालेति विख्यातो रमणीयो नराधिप 13,067.004c विद्वांसस् तत्र भूयिष्ठा ब्राह्मणाश् चावसंस् तदा 13,067.005a अथ प्राह यमः कं चित् पुरुषं कृष्णवाससम् 13,067.005c रक्ताक्षम् ऊर्ध्वरोमाणं काकजङ्घाक्षिनासिकम् 13,067.006a गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तम् आनय 13,067.006c अगस्त्यं गोत्रतश् चापि नामतश् चापि शर्मिणम् 13,067.007a शमे निविष्टं विद्वांसम् अध्यापकम् अनादृतम् 13,067.007c मा चान्यम् आनयेथास् त्वं सगोत्रं तस्य पार्श्वतः 13,067.008a स हि तादृग्गुणस् तेन तुल्यो ऽध्ययनजन्मना 13,067.008c अपत्येषु तथा वृत्ते समस्तेनैव धीमता 13,067.008e तम् आनय यथोद्दिष्टं पूजा कार्या हि तस्य मे 13,067.009a स गत्वा प्रतिकूलं तच् चकार यमशासनम् 13,067.009c तम् आक्रम्यानयाम् आस प्रतिषिद्धो यमेन यः 13,067.010a तस्मै यमः समुत्थाय पूजां कृत्वा च वीर्यवान् 13,067.010c प्रोवाच नीयताम् एष सो ऽन्य आनीयताम् इति 13,067.011a एवम् उक्ते तु वचने धर्मराजेन स द्विजः 13,067.011c उवाच धर्मराजानं निर्विण्णो ऽध्ययनेन वै 13,067.011e यो मे कालो भवेच् छेषस् तं वसेयम् इहाच्युत 13,067.012 यम उवाच 13,067.012a नाहं कालस्य विहितं प्राप्नोमीह कथं चन 13,067.012c यो हि धर्मं चरति वै तं तु जानामि केवलम् 13,067.013a गच्छ विप्र त्वम् अद्यैव आलयं स्वं महाद्युते 13,067.013c ब्रूहि वा त्वं यथा स्वैरं करवाणि किम् इत्य् उत 13,067.014 ब्राह्मण उवाच 13,067.014a यत् तत्र कृत्वा सुमहत् पुण्यं स्यात् तद् ब्रवीहि मे 13,067.014c सर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम 13,067.015 यम उवाच 13,067.015a शृणु तत्त्वेन विप्रर्षे प्रदानविधिम् उत्तमम् 13,067.015c तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम् 13,067.016a तिलाश् च संप्रदातव्या यथाशक्ति द्विजर्षभ 13,067.016c नित्यदानात् सर्वकामांस् तिला निर्वर्तयन्त्य् उत 13,067.017a तिल्ठश्राद्धे प्रशंसन्ति दानम् एतद् ध्य् अनुत्तमम् 13,067.017c तान् प्रयच्छस्व विप्रेभ्यो विधिदृष्टेन कर्मणा 13,067.017d*0354_01 वैशाख्यां पौर्णमास्यां तु तिलान् दद्याद् द्विजातिषु 13,067.017d*0355_01 तेषां माघ्यां प्रदानेन सर्वान् कामान् अवाप्नुयात् 13,067.018a तिला भक्षयितव्याश् च सदा त्व् आलभनं च तैः 13,067.018c कार्यं सततम् इच्छद्भिः श्रेयः सर्वात्मना गृहे 13,067.019a तथापः सर्वदा देयाः पेयाश् चैव न संशयः 13,067.019c पुष्करिण्यस् तडागानि कूपांश् चैवात्र खानयेत् 13,067.020a एतत् सुदुर्लभतरम् इह लोके द्विजोत्तम 13,067.020c आपो नित्यं प्रदेयास् ते पुण्यं ह्य् एतद् अनुत्तमम् 13,067.021a प्रपाश् च कार्याः पानार्थं नित्यं ते द्विजसत्तम 13,067.021c भुक्ते ऽप्य् अथ प्रदेयं ते पानीयं वै विशेषतः 13,067.022a इत्य् उक्ते स तदा तेन यमदूतेन वै गृहान् 13,067.022c नीतश् चकार च तथा सर्वं तद् यमशासनम् 13,067.023a नीत्वा तं यमदूतो ऽपि गृहीत्वा शर्मिणं तदा 13,067.023c ययौ स धर्मराजाय न्यवेदयत चापि तम् 13,067.024a तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान् 13,067.024c कृत्वा च संविदं तेन विससर्ज यथागतम् 13,067.025a तस्यापि च यमः सर्वम् उपदेशं चकार ह 13,067.025c प्रत्येत्य च स तत् सर्वं चकारोक्तं यमेन तत् 13,067.026a तथा प्रशंसते दीपान् यमः पितृहितेप्सया 13,067.026b*0356_01 पानीयाभ्यर्थिनं दृष्ट्वा प्रीत्या दद्यात् त्वरान्वितः 13,067.026b*0356_02 वस्त्रे तन्तुप्रमाणेन दीपे निमिषवत्सरम् 13,067.026b*0356_03 गवां लोमप्रमाणेन स्वर्गभोगम् उपाश्नुते 13,067.026b*0356_04 जले बिन्दुप्रमाणेन तद् एतान्य् उपवर्तय 13,067.026c तस्माद् दीपप्रदो नित्यं संतारयति वै पितॄन् 13,067.027a दातव्याः सततं दीपास् तस्माद् भरतसत्तम 13,067.027c देवानां च पितॄणां च चक्षुष्य् आस्ते मताः प्रभो 13,067.028a रत्नदानं च सुमहत् पुण्यम् उक्तं जनाधिप 13,067.028c तानि विक्रीय यजते ब्राह्मणो ह्य् अभयंकरः 13,067.029a यद् वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै 13,067.029c उभयोः स्यात् तद् अक्षय्यं दातुर् आदातुर् एव च 13,067.030a यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम् 13,067.030c उभयोर् अक्षयं धर्मं तं मनुः प्राह धर्मवित् 13,067.031a वाससां तु प्रदानेन स्वदारनिरतो नरः 13,067.031c सुवस्त्रश् च सुवेषश् च भवतीत्य् अनुशुश्रुम 13,067.032a गावः सुवर्णं च तथा तिलाश् चैवानुवर्णिताः 13,067.032c बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात् 13,067.033a विवाहांश् चैव कुर्वीत पुत्रान् उत्पादयेत च 13,067.033c पुत्रलाभो हि कौरव्य सर्वलाभाद् विशिष्यते 13,068.001 युधिष्ठिर उवाच 13,068.001a भूय एव कुरुश्रेष्ठ दानानां विधिम् उत्तमम् 13,068.001c कथयस्व महाप्राज्ञ भूमिदानं विशेषतः 13,068.002a पृथिवीं क्षत्रियो दद्याद् ब्राह्मणस् तां स्वकर्मणा 13,068.002c विधिवत् प्रतिगृह्णीयान् न त्व् अन्यो दातुम् अर्हति 13,068.003a सर्ववर्णैस् तु यच् छक्यं प्रदातुं फलकाङ्क्षिभिः 13,068.003c वेदे वा यत् समाम्नातं तन् मे व्याख्यातुम् अर्हसि 13,068.004 भीष्म उवाच 13,068.004a तुल्यनामानि देयानि त्रीणि तुल्यफलानि च 13,068.004c सर्वकामफलानीह गावः पृथ्वी सरस्वती 13,068.005a यो ब्रूयाच् चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम् 13,068.005c पृथिवीगोप्रदानाभ्यां स तुल्यं फलम् अश्नुते 13,068.006a तथैव गाः प्रशंसन्ति न च देयं ततः परम् 13,068.006c संनिकृष्टफलास् ता हि लघ्वर्थाश् च युधिष्ठिर 13,068.006e मातरः सर्वभूतानां गावः सर्वसुखप्रदाः 13,068.007a वृद्धिम् आकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः 13,068.007b*0357_01 संताड्या न तु पादेन गवां मध्ये च न व्रजेत् 13,068.007c मङ्गलायतनं देव्यस् तस्मात् पूज्याः सदैव हि 13,068.008a प्रचोदनं देवकृतं गवां कर्मसु वर्तताम् 13,068.008c पूर्वम् एवाक्षरं नान्यद् अभिधेयं कथं चन 13,068.009a प्रचारे वा निपाने वा बुधो नोद्वेजयेत गाः 13,068.009c तृषिता ह्य् अभिवीक्षन्त्यो नरं हन्युः सबान्धवम् 13,068.010a पितृसद्मानि सततं देवतायतनानि च 13,068.010c पूयन्ते शकृता यासां पूतं किम् अधिकं ततः 13,068.011a ग्रासमुष्टिं परगवे दद्यात् संवत्सरं तु यः 13,068.011c अकृत्वा स्वयम् आहारं व्रतं तत् सार्वकामिकम् 13,068.012a स हि पुत्रान् यशोर्थं च श्रियं चाप्य् अधिगच्छति 13,068.012c नाशयत्य् अशुभं चैव दुःस्वप्नं च व्यपोहति 13,068.013 युधिष्ठिर उवाच 13,068.013a देयाः किंलक्षणा गावः काश् चापि परिवर्जयेत् 13,068.013c कीदृशाय प्रदातव्या न देयाः कीदृशाय च 13,068.014 भीष्म उवाच 13,068.014a असद्वृत्ताय पापाय लुब्धायानृतवादिने 13,068.014c हव्यकव्यव्यपेताय न देया गौः कथं चन 13,068.015a भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये 13,068.015c दत्त्वा दशगवां दाता लोकान् आप्नोत्य् अनुत्तमान् 13,068.016a यं चैव धर्मं कुरुते तस्य पुण्यफलं च यत् 13,068.016b*0358_01 जुहोति यद् भोजयति यद् ददाति गवां रसैः 13,068.016c सर्वस्यैवांशभाग् दाता तन्निमित्तं प्रवृत्तयः 13,068.016d*0359_01 अर्थस्य दशभाग् दाता तन् निवृत्तप्रवृत्तये 13,068.017a यश् चैनम् उत्पादयति यश् चैनं त्रायते भयात् 13,068.017c यश् चास्य कुरुते वृत्तिं सर्वे ते पितरस् त्रयः 13,068.018a कल्मषं गुरुशुश्रूषा हन्ति मानो महद् यशः 13,068.018c अपुत्रतां त्रयः पुत्रा अवृत्तिं दश धेनवः 13,068.019a वेदान्तनिष्ठस्य बहुश्रुतस्य; प्रज्ञानतृप्तस्य जितेन्द्रियस्य 13,068.019c शिष्टस्य दान्तस्य यतस्य चैव; भूतेषु नित्यं प्रियवादिनश् च 13,068.020a यः क्षुद्भयाद् वै न विकर्म कुर्यान्; मृदुर् दान्तश् चातिथेयश् च नित्यम् 13,068.020c वृत्तिं विप्रायातिसृजेत तस्मै; यस् तुल्यशीलश् च सपुत्रदारः 13,068.021a शुभे पात्रे ये गुणा गोप्रदाने; तावान् दोषो ब्राह्मणस्वापहारे 13,068.021c सर्वावस्थं ब्राह्मणस्वापहारो; दाराश् चैषां दूरतो वर्जनीयाः 13,068.021d*0360_00 युधिष्ठिर उवाच 13,068.021d*0360_01 ब्राह्मणस्वापहारेण कियान् दोषो भवत्य् उत 13,068.021d*0360_02 ब्राह्मस्वम् उच्यते किं वा तन् मे ब्रूहि पितामह 13,068.021d*0361_01 विप्रदारे परहृते विप्रस्वनिचये तथा 13,068.021d*0361_02 परित्रायन्ति शक्तास् तु नमस् तेभ्यो मृतास् तु वा 13,068.021d*0361_03 न पालयन्ति निहता ये तान् वैवस्वतो यमः 13,068.021d*0361_04 दण्डयन् भर्त्सयन् नित्यं निरयेभ्यो न मुञ्चति 13,068.021d*0361_05 तथा गवां परित्राणे पीडने च शुभाशुभे 13,068.021d*0361_06 विप्रगोषु विशेषेण रक्षितेषु गृहेषु वा 13,068.021d*0362_01 न मृतः स्वर्गम् आप्नोति पुत्रपौत्रसमन्वितः 13,069.001 भीष्म उवाच 13,069.001a अत्रैव कीर्त्यते सद्भिर् ब्राह्मणस्वाभिमर्शने 13,069.001c नृगेण सुमहत् कृच्छ्रं यद् अवाप्तं कुरूद्वह 13,069.002a निविशन्त्यां पुरा पार्थ द्वारवत्याम् इति श्रुतिः 13,069.002c अदृश्यत महाकूपस् तृणवीरुत्समावृतः 13,069.003a प्रयत्नं तत्र कुर्वाणास् तस्मात् कूपाज् जलार्थिनः 13,069.003c श्रमेण महता युक्तास् तस्मिंस् तोये सुसंवृते 13,069.004a ददृशुस् ते महाकायं कृकलासम् अवस्थितम् 13,069.004c तस्य चोद्धरणे यत्नम् अकुर्वंस् ते सहस्रशः 13,069.005a प्रग्रहैश् चर्मपट्टैश् च तं बद्ध्वा पर्वतोपमम् 13,069.005c नाशक्नुवन् समुद्धर्तुं ततो जग्मुर् जनार्दनम् 13,069.006a खम् आवृत्योदपानस्य कृकलासः स्थितो महान् 13,069.006c तस्य नास्ति समुद्धर्तेत्य् अथ कृष्णे न्यवेदयन् 13,069.007a स वासुदेवेन समुद्धृतश् च; पृष्टश् च कामान् निजगाद राजा 13,069.007c नृगस् तदात्मानम् अथो न्यवेदयत्; पुरातनं यज्ञसहस्रयाजिनम् 13,069.008a तथा ब्रुवाणं तु तम् आह माधवः; शुभं त्वया कर्म कृतं न पापकम् 13,069.008c कथं भवान् दुर्गतिम् ईदृशीं गतो; नरेन्द्र तद् ब्रूहि किम् एतद् ईदृशम् 13,069.009a शतं सहस्राणि शतं गवां पुनः; पुनः शतान्य् अष्ट शतायुतानि 13,069.009c त्वया पुरा दत्तम् इतीह शुश्रुम; नृप द्विजेभ्यः क्व नु तद् गतं तव 13,069.010a नृगस् ततो ऽब्रवीत् कृष्णं ब्राह्मणस्याग्निहोत्रिणः 13,069.010c प्रोषितस्य परिभ्रष्टा गौर् एका मम गोधने 13,069.011a गवां सहस्रे संख्याता तदा सा पशुपैर् मम 13,069.011c सा ब्राह्मणाय मे दत्ता प्रेत्यार्थम् अभिकाङ्क्षता 13,069.012a अपश्यत् परिमार्गंश् च तां यां परगृहे द्विजः 13,069.012c ममेयम् इति चोवाच ब्राह्मणो यस्य साभवत् 13,069.013a ताव् उभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ 13,069.013c भवान् दाता भवान् हर्तेत्य् अथ तौ मां तदोचतुः 13,069.014a शतेन शतसंख्येन गवां विनिमयेन वै 13,069.014c याचे प्रतिग्रहीतारं स तु माम् अब्रवीद् इदम् 13,069.015a देशकालोपसंपन्ना दोग्ध्री क्षान्तातिवत्सला 13,069.015c स्वादुक्षीरप्रदा धन्या मम नित्यं निवेशने 13,069.016a कृशं च भरते या गौर् मम पुत्रम् अपस्तनम् 13,069.016c न सा शक्या मया हातुम् इत्य् उक्त्वा स जगाम ह 13,069.017a ततस् तम् अपरं विप्रं याचे विनिमयेन वै 13,069.017c गवां शतसहस्रं वै तत्कृते गृह्यताम् इति 13,069.018 ब्राह्मण उवाच 13,069.018a न राज्ञां प्रतिगृह्णामि शक्तो ऽहं स्वस्य मार्गणे 13,069.018c सैव गौर् दीयतां शीघ्रं ममेति मधुसूदन 13,069.019a रुक्मम् अश्वांश् च ददतो रजतं स्यन्दनांस् तथा 13,069.019c न जग्राह ययौ चापि तदा स ब्राह्मणर्षभः 13,069.020a एतस्मिन्न् एव काले तु चोदितः कालधर्मणा 13,069.020c पितृलोकम् अहं प्राप्य धर्मराजम् उपागमम् 13,069.021a यमस् तु पूजयित्वा मां ततो वचनम् अब्रवीत् 13,069.021c नान्तः संख्यायते राजंस् तव पुण्यस्य कर्मणः 13,069.022a अस्ति चैव कृतं पापम् अज्ञानात् तद् अपि त्वया 13,069.022c चरस्व पापं पश्चाद् वा पूर्वं वा त्वं यथेच्छसि 13,069.023a रक्षितास्मीति चोक्तं ते प्रतिज्ञा चानृता तव 13,069.023c ब्राह्मणस्वस्य चादानं त्रिविधस् ते व्यतिक्रमः 13,069.024a पूर्वं कृच्छ्रं चरिष्ये ऽहं पश्चाच् छुभम् इति प्रभो 13,069.024c धर्मराजं ब्रुवन्न् एवं पतितो ऽस्मि महीतले 13,069.025a अश्रौषं प्रच्युतश् चाहं यमस्योच्चैः प्रभाषतः 13,069.025c वासुदेवः समुद्धर्ता भविता ते जनार्दनः 13,069.026a पूर्णे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृते 13,069.026c प्राप्स्यसे शाश्वतांल् लोक्ठजितान् स्वेनैव कर्मणा 13,069.027a कूपे ''त्मानम् अधःशीर्षम् अपश्यं पतितं च ह 13,069.027c तिर्यग्योनिम् अनुप्राप्तं न तु माम् अजहात् स्मृतिः 13,069.028a त्वया तु तारितो ऽस्म्य् अद्य किम् अन्यत्र तपोबलात् 13,069.028c अनुजानीहि मां कृष्ण गच्छेयं दिवम् अद्य वै 13,069.029a अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम् 13,069.029c विमानं दिव्यम् आस्थाय ययौ दिवम् अरिंदम 13,069.030a ततस् तस्मिन् दिवं प्राप्ते नृगे भरतसत्तम 13,069.030c वासुदेव इमं श्लोकं जगाद कुरुनन्दन 13,069.031a ब्राह्मणस्वं न हर्तव्यं पुरुषेण विजानता 13,069.031c ब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौर् इव 13,069.032a सतां समागमः सद्भिर् नाफलः पार्थ विद्यते 13,069.032c विमुक्तं नरकात् पश्य नृगं साधुसमागमात् 13,069.033a प्रदानं फलवत् तत्र द्रोहस् तत्र तथाफलः 13,069.033c अपचारं गवां तस्माद् वर्जयेत युधिष्ठिर 13,070.001 युधिष्ठिर उवाच 13,070.001a दत्तानां फलसंप्राप्तिं गवां प्रब्रूहि मे ऽनघ 13,070.001c विस्तरेण महाबाहो न हि तृप्यामि कथ्यताम् 13,070.002 भीष्म उवाच 13,070.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,070.002c ऋषेर् उद्दालकेर् वाक्यं नाचिकेतस्य चोभयोः 13,070.003a ऋषिर् उद्दालकिर् दीक्षाम् उपगम्य ततः सुतम् 13,070.003c त्वं माम् उपचरस्वेति नाचिकेतम् अभाषत 13,070.003e समाप्ते नियमे तस्मिन् महर्षिः पुत्रम् अब्रवीत् 13,070.004a उपस्पर्शनसक्तस्य स्वाध्यायनिरतस्य च 13,070.004c इध्मा दर्भाः सुमनसः कलशश् चाभितो जलम् 13,070.004e विस्मृतं मे तद् आदाय नदीतीराद् इहाव्रज 13,070.005a गत्वानवाप्य तत् सर्वं नदीवेगसमाप्लुतम् 13,070.005c न पश्यामि तद् इत्य् एवं पितरं सो ऽब्रवीन् मुनिः 13,070.006a क्षुत्पिपासाश्रमाविष्टो मुनिर् उद्दालकिस् तदा 13,070.006c यमं पश्येति तं पुत्रम् अशपत् स महातपाः 13,070.007a तथा स पित्राभिहतो वाग्वज्रेण कृताञ्जलिः 13,070.007c प्रसीदेति ब्रुवन्न् एव गतसत्त्वो ऽपतद् भुवि 13,070.008a नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्छितः 13,070.008c किं मया कृतम् इत्य् उक्त्वा निपपात महीतले 13,070.009a तस्य दुःखपरीतस्य स्वं पुत्रम् उपगूहतः 13,070.009c व्यतीतं तद् अहःशेषं सा चोग्रा तत्र शर्वरी 13,070.010a पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह 13,070.010c प्रास्पन्दच्छयने कौश्ये वृष्ट्या सस्यम् इवाप्लुतम् 13,070.011a स पर्यपृच्छत् तं पुत्रं श्लाघ्यं प्रत्यागतं पुनः 13,070.011c दिव्यैर् गन्धैः समादिग्धं क्षीणस्वप्नम् इवोत्थितम् 13,070.012a अपि पुत्र जिता लोकाः शुभास् ते स्वेन कर्मणा 13,070.012c दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः 13,070.013a प्रत्यक्षदर्शी सर्वस्य पित्रा पृष्टो महात्मना 13,070.013c अन्वर्थं तं पितुर् मध्ये महर्षीणां न्यवेदयत् 13,070.014a कुर्वन् भवच्छासनम् आशु यातो; ह्य् अहं विशालां रुचिरप्रभावाम् 13,070.014c वैवस्वतीं प्राप्य सभाम् अपश्यं; सहस्रशो योजनहैमभौमाम् 13,070.015a दृष्ट्वैव माम् अभिमुखम् आपतन्तं; गृहं निवेद्यासनम् आदिदेश 13,070.015c वैवस्वतो ऽर्घ्यादिभिर् अर्हणैश् च; भवत्कृते पूजयाम् आस मां सः 13,070.016a ततस् त्व् अहं तं शनकैर् अवोचं; वृतं सदस्यैर् अभिपूज्यमानम् 13,070.016c प्राप्तो ऽस्मि ते विषयं धर्मराज; लोकान् अर्हे यान् स्म तान् मे विधत्स्व 13,070.017a यमो ऽब्रवीन् मां न मृतो ऽसि सौम्य; यमं पश्येत्य् आह तु त्वां तपस्वी 13,070.017c पिता प्रदीप्ताग्निसमानतेजा; न तच् छक्यम् अनृतं विप्र कर्तुम् 13,070.018a दृष्टस् ते ऽहं प्रतिगच्छस्व तात; शोचत्य् असौ तव देहस्य कर्ता 13,070.018c ददामि किं चापि मनःप्रणीतं; प्रियातिथे तव कामान् वृणीष्व 13,070.019a तेनैवम् उक्तस् तम् अहं प्रत्यवोचं; प्राप्तो ऽस्मि ते विषयं दुर्निवर्त्यम् 13,070.019c इच्छाम्य् अहं पुण्यकृतां समृद्धांल्; लोकान् द्रष्टुं यदि ते ऽहं वरार्हः 13,070.020a यानं समारोप्य तु मां स देवो; वाहैर् युक्तं सुप्रभं भानुमन्तम् 13,070.020c संदर्शयाम् आस तदा स्म लोकान्; सर्वांस् तदा पुण्यकृतां द्विजेन्द्र 13,070.021a अपश्यं तत्र वेश्मानि तैजसानि कृतात्मनाम् 13,070.021c नानासंस्थानरूपाणि सर्वरत्नमयानि च 13,070.022a चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च 13,070.022c अनेकशतभौमानि सान्तर्जलवनानि च 13,070.023a वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च 13,070.023c तरुणादित्यवर्णानि स्थावराणि चराणि च 13,070.024a भक्ष्यभोज्यमय्ठशैलान् वासांसि शयनानि च 13,070.024c सर्वकामफलांश् चैव वृक्षान् भवनसंस्थितान् 13,070.025a नद्यो वीथ्यः सभा वापी दीर्घिकाश् चैव सर्वशः 13,070.025c घोषवन्ति च यानानि युक्तान्य् एव सहस्रशः 13,070.026a क्षीरस्रवा वै सरितो गिरींश् च; सर्पिस् तथा विमलं चापि तोयम् 13,070.026b*0363_01 क्षीरस्रवा वै सरितो गिरींश् च सर्पिषां तथा 13,070.026b*0363_02 विमलं चैव तोयं च सर्वं स्वादु तथैव च 13,070.026c वैवस्वतस्यानुमतांश् च देशान्; अदृष्टपूर्वान् सुबहून् अपश्यम् 13,070.027a सर्वं दृष्ट्वा तद् अहं धर्मराजम्; अवोचं वै प्रभविष्णुं पुराणम् 13,070.027c क्षीरस्यैताः सर्पिषश् चैव नद्यः; शश्वत् स्रोताः कस्य भोज्याः प्रदिष्टाः 13,070.028a यमो ऽब्रवीद् विद्धि भोज्यास् त्वम् एता; ये दातारः साधवो गोरसानाम् 13,070.028c अन्ये लोकाः शाश्वता वीतशोकाः; समाकीर्णा गोप्रदाने रतानाम् 13,070.029a न त्व् एवासां दानमात्रं प्रशस्तं; पात्रं कालो गोविशेषो विधिश् च 13,070.029c ज्ञात्वा देया विप्र गवान्तरं हि; दुःखं ज्ञातुं पावकादित्यभूतम् 13,070.030a स्वाध्यायाढ्यो यो ऽतिमात्रं तपस्वी; वैतानस्थो ब्राह्मणः पात्रम् आसाम् 13,070.030c कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश् च; द्वारैर् एतैर् गोविशेषाः प्रशस्ताः 13,070.031a तिस्रो रात्रीर् अद्भिर् उपोष्य भूमौ; तृप्ता गावस् तर्पितेभ्यः प्रदेयाः 13,070.031c वत्सैः प्रीताः सुप्रजाः सोपचारास्; त्र्यहं दत्त्वा गोरसैर् वर्तितव्यम् 13,070.032a दत्त्वा धेनुं सुव्रतां कांस्यदोहां; कल्याणवत्साम् अपलायिनीं च 13,070.032c यावन्ति लोमानि भवन्ति तस्यास्; तावद् वर्षाण्य् अश्नुते स्वर्गलोकम् 13,070.033a तथानड्वाहं ब्राह्मणाय प्रदाय; दान्तं धुर्यं बलवन्तं युवानम् 13,070.033c कुलानुजीवं वीर्यवन्तं बृहन्तं; भुङ्क्ते लोकान् संमितान् धेनुदस्य 13,070.034a गोषु क्षान्तं गोशरण्यं कृतज्ञं; वृत्तिग्लानं तादृशं पात्रम् आहुः 13,070.034c वृत्तिग्लाने संभ्रमे वा महार्थे; कृष्यर्थे वा होमहेतोः प्रसूत्याम् 13,070.035a गुर्वर्थे वा बालपुष्ट्याभिषङ्गाद्; गावो दातुं देशकालो ऽविशिष्टः 13,070.035c अन्तर्जाताः सुक्रयज्ञानलब्धाः; प्राणक्रीता निर्जिताश् चौदकाश् च 13,070.035d*0364_01 गा वै दद्यान् न्यायभूता द्विजेभ्यो 13,070.035d*0364_02 यो यातुम् आकाङ्क्षति देवलोकम् 13,070.036 नाचिकेत उवाच 13,070.036a श्रुत्वा वैवस्वतवचस् तम् अहं पुनर् अब्रुवम् 13,070.036c अगोमी गोप्रदातॄणां कथं लोकान् निगच्छति 13,070.037a ततो यमो ऽब्रवीद् धीमान् गोप्रदाने परां गतिम् 13,070.037c गोप्रदानानुकल्पं तु गाम् ऋते सन्ति गोप्रदाः 13,070.038a अलाभे यो गवां दद्याद् घृतधेनुं यतव्रतः 13,070.038c तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव 13,070.039a घृतालाभे च यो दद्यात् तिलधेनुं यतव्रतः 13,070.039c स दुर्गात् तारितो धेन्वा क्षीरनद्यां प्रमोदते 13,070.040a तिलालाभे च यो दद्याज् जलधेनुं यतव्रतः 13,070.040c स कामप्रवहां शीतां नदीम् एताम् उपाश्नुते 13,070.041a एवमादीनि मे तत्र धर्मराजो न्यदर्शयत् 13,070.041c दृष्ट्वा च परमं हर्षम् अवापम् अहम् अच्युत 13,070.042a निवेदये चापि प्रियं भवत्सु; क्रतुर् महान् अल्पधनप्रचारः 13,070.042c प्राप्तो मया तात स मत्प्रसूतः; प्रपत्स्यते वेदविधिप्रवृत्तः 13,070.043a शापो ह्य् अयं भवतो ऽनुग्रहाय; प्राप्तो मया यत्र दृष्टो यमो मे 13,070.043c दानव्युष्टिं तत्र दृष्ट्वा महार्थां; निःसंदिग्धं दानधर्मांश् चरिष्ये 13,070.044a इदं च माम् अब्रवीद् धर्मराजः; पुनः पुनः संप्रहृष्टो द्विजर्षे 13,070.044c दानेन तात प्रयतो ऽभूः सदैव; विशेषतो गोप्रदानं च कुर्याः 13,070.045a शुद्धो ह्य् अर्थो नावमन्यः स्वधर्मात्; पात्रे देयं देशकालोपपन्ने 13,070.045c तस्माद् गावस् ते नित्यम् एव प्रदेया; मा भूच् च ते संशयः कश् चिद् अत्र 13,070.046a एताः पुरा अददन् नित्यम् एव; शान्तात्मानो दानपथे निविष्टाः 13,070.046c तपांस्य् उग्राण्य् अप्रतिशङ्कमानास्; ते वै दानं प्रददुश् चापि शक्त्या 13,070.047a काले शक्त्या मत्सरं वर्जयित्वा; शुद्धात्मानः श्रद्धिनः पुण्यशीलाः 13,070.047c दत्त्वा तप्त्वा लोकम् अमुं प्रपन्ना; देदीप्यन्ते पुण्यशीलाश् च नाके 13,070.048a एतद् दानं न्यायलब्धं द्विजेभ्यः; पात्रे दत्तं प्रापणीयं परीक्ष्य 13,070.048c काम्याष्टम्यां वर्तितव्यं दशाहं; रसैर् गवां शकृता प्रस्नवैर् वा 13,070.049a वेदव्रती स्याद् वृषभप्रदाता; वेदावाप्तिर् गोयुगस्य प्रदाने 13,070.049c तीर्थावाप्तिर् गोप्रयुक्तप्रदाने; पापोत्सर्गः कपिलायाः प्रदाने 13,070.050a गाम् अप्य् एकां कपिलां संप्रदाय; न्यायोपेतां कल्मषाद् विप्रमुच्येत् 13,070.050c गवां रसात् परमं नास्ति किं चिद्; गवां दानं सुमहत् तद् वदन्ति 13,070.051a गावो लोकान् धारयन्ति क्षरन्त्यो; गावश् चान्नं संजनयन्ति लोके 13,070.051c यस् तज् जानन् न गवां हार्दम् एति; स वै गन्ता निरयं पापचेताः 13,070.052a यत् ते दातुं गोसहस्रं शतं वा; शतार्धं वा दश वा साधुवत्साः 13,070.052c अप्य् एकां वा साधवे ब्राह्मणाय; सास्यामुष्मिन् पुण्यतीर्था नदी वै 13,070.053a प्राप्त्या पुष्ट्या लोकसंरक्षणेन; गावस् तुल्याः सूर्यपादैः पृथिव्याम् 13,070.053c शब्दश् चैकः संततिश् चोपभोगस्; तस्माद् गोदः सूर्य इवाभिभाति 13,070.054a गुरुं शिष्यो वरयेद् गोप्रदाने; स वै वक्ता नियतं स्वर्गदाता 13,070.054c विधिज्ञानां सुमहान् एष धर्मो; विधिं ह्य् आद्यं विधयः संश्रयन्ति 13,070.055a एतद् दानं न्यायलब्धं द्विजेभ्यः; पात्रे दत्त्वा प्रापयेथाः परीक्ष्य 13,070.055c त्वय्य् आशंसन्त्य् अमरा मानवाश् च; वयं चापि प्रसृते पुण्यशीलाः 13,070.056a इत्य् उक्तो ऽहं धर्मराज्ञा महर्षे; धर्मात्मानं शिरसाभिप्रणम्य 13,070.056c अनुज्ञातस् तेन वैवस्वतेन; प्रत्यागमं भगवत्पादमूलम् 13,071.001 युधिष्ठिर उवाच 13,071.001a उक्तं वै गोप्रदानं ते नाचिकेतम् ऋषिं प्रति 13,071.001c माहात्म्यम् अपि चैवोक्तम् उद्देशेन गवां प्रभो 13,071.002a नृगेण च यथा दुःखम् अनुभूतं महात्मना 13,071.002c एकापराधाद् अज्ञानात् पितामह महामते 13,071.003a द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः 13,071.003c मोक्षहेतुर् अभूत् कृष्णस् तद् अप्य् अवधृतं मया 13,071.004a किं त्व् अस्ति मम संदेहो गवां लोकं प्रति प्रभो 13,071.004c तत्त्वतः श्रोतुम् इच्छामि गोदा यत्र विशन्त्य् उत 13,071.005 भीष्म उवाच 13,071.005a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,071.005c यथापृच्छत् पद्मयोनिम् एतद् एव शतक्रतुः 13,071.006 शक्र उवाच 13,071.006a स्वर्लोकवासिनां लक्ष्मीम् अभिभूय स्वया त्विषा 13,071.006c गोलोकवासिनः पश्ये व्रजतः संशयो ऽत्र मे 13,071.007a कीदृशा भगवंल् लोका गवां तद् ब्रूहि मे ऽनघ 13,071.007c यान् आवसन्ति दातार एतद् इच्छामि वेदितुम् 13,071.008a कीदृशाः किंफलाः कः स्वित् परमस् तत्र वै गुणः 13,071.008c कथं च पुरुषास् तत्र गच्छन्ति विगतज्वराः 13,071.009a कियत् कालं प्रदानस्य दाता च फलम् अश्नुते 13,071.009c कथं बहुविधं दानं स्याद् अल्पम् अपि वा कथम् 13,071.010a बह्वीनां कीदृशं दानम् अल्पानां वापि कीदृशम् 13,071.010c अदत्त्वा गोप्रदाः सन्ति केन वा तच् च शंस मे 13,071.011a कथं च बहुदाता स्याद् अल्पदात्रा समः प्रभो 13,071.011c अल्पप्रदाता बहुदः कथं च स्याद् इहेश्वर 13,071.012a कीदृशी दक्षिणा चैव गोप्रदाने विशिष्यते 13,071.012c एतत् तथ्येन भगवन् मम शंसितुम् अर्हसि 13,072.001 ब्रह्मोवाच 13,072.001a यो ऽयं प्रश्नस् त्वया पृष्टो गोप्रदानाधिकारवान् 13,072.001c नास्य प्रष्टास्ति लोके ऽस्मिंस् त्वत्तो ऽन्यो हि शतक्रतो 13,072.002a सन्ति नानाविधा लोका यांस् त्वं शक्र न पश्यसि 13,072.002c पश्यामि यान् अहं लोकान् एकपत्न्यश् च याः स्त्रियः 13,072.003a कर्मभिश् चापि सुशुभैः सुव्रता ऋषयस् तथा 13,072.003c सशरीरा हि तान् यान्ति ब्राह्मणाः शुभवृत्तयः 13,072.004a शरीरन्यासमोक्षेण मनसा निर्मलेन च 13,072.004c स्वप्नभूतांश् च तांल् लोकान् पश्यन्तीहापि सुव्रताः 13,072.005a ते तु लोकाः सहस्राक्ष शृणु यादृग्गुणान्विताः 13,072.005c न तत्र क्रमते कालो न जरा न च पापकम् 13,072.005e तथान्यन् नाशुभं किं चिन् न व्याधिस् तत्र न क्लमः 13,072.006a यद् यच् च गावो मनसा तस्मिन् वाञ्छन्ति वासव 13,072.006c तत् सर्वं प्रापयन्ति स्म मम प्रत्यक्षदर्शनात् 13,072.006e कामगाः कामचारिण्यः कामात् कामांश् च भुञ्जते 13,072.007a वाप्यः सरांसि सरितो विविधानि वनानि च 13,072.007c गृहाणि पर्वताश् चैव यावद् द्रव्यं च किं चन 13,072.008a मनोज्ञं सर्वभूतेभ्यः सर्वं तत्र प्रदृश्यते 13,072.008c ईदृशान् विद्धि तांल् लोकान् नास्ति लोकस् ततो ऽधिकः 13,072.009a तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनः 13,072.009c अहंकारैर् विरहिता यान्ति शक्र नरोत्तमाः 13,072.010a यः सर्वमांसानि न भक्षयीत; पुमान् सदा यावद् अन्ताय युक्तः 13,072.010c मातापित्रोर् अर्चिता सत्ययुक्तः; शुश्रूषिता ब्राह्मणानाम् अनिन्द्यः 13,072.011a अक्रोधनो गोषु तथा द्विजेषु; धर्मे रतो गुरुशुश्रूषकश् च 13,072.011c यावज्जीवं सत्यवृत्ते रतश् च; दाने रतो यः क्षमी चापराधे 13,072.012a मृदुर् दान्तो देवपरायणश् च; सर्वातिथिश् चापि तथा दयावान् 13,072.012c ईदृग्गुणो मानवः संप्रयाति; लोकं गवां शाश्वतं चाव्ययं च 13,072.013a न पारदारी पश्यति लोकम् एनं; न वै गुरुघ्नो न मृषाप्रलापी 13,072.013c सदापवादी ब्राह्मणः शान्तवेदो; दोषैर् अन्यैर् यश् च युक्तो दुरात्मा 13,072.014a न मित्रध्रुङ् नैकृतिकः कृतघ्नः; शठो ऽनृजुर् धर्मविद्वेषकश् च 13,072.014c न ब्रह्महा मनसापि प्रपश्येद्; गवां लोकं पुण्यकृतां निवासम् 13,072.015a एतत् ते सर्वम् आख्यातं नैपुणेन सुरेश्वर 13,072.015c गोप्रदानरतानां तु फलं शृणु शतक्रतो 13,072.016a दायाद्यलब्धैर् अर्थैर् यो गाः क्रीत्वा संप्रयच्छति 13,072.016c धर्मार्जितधनक्रीतान् स लोकान् अश्नुते ऽक्षयान् 13,072.017a यो वै द्यूते धनं जित्वा गाः क्रीत्वा संप्रयच्छति 13,072.017c स दिव्यम् अयुतं शक्र वर्षाणां फलम् अश्नुते 13,072.018a दायाद्या यस्य वै गावो न्यायपूर्वैर् उपार्जिताः 13,072.018c प्रदत्तास् ताः प्रदातॄणां संभवन्त्य् अक्षया ध्रुवाः 13,072.019a प्रतिगृह्य च यो दद्याद् गाः सुशुद्धेन चेतसा 13,072.019c तस्यापीहाक्षयांल् लोकान् ध्रुवान् विद्धि शचीपते 13,072.020a जन्मप्रभृति सत्यं च यो ब्रूयान् नियतेन्द्रियः 13,072.020c गुरुद्विजसहः क्षान्तस् तस्य गोभिः समा गतिः 13,072.021a न जातु ब्राह्मणो वाच्यो यद् अवाच्यं शचीपते 13,072.021c मनसा गोषु न द्रुह्येद् गोवृत्तिर् गोनुकम्पकः 13,072.022a सत्ये धर्मे च निरतस् तस्य शक्र फलं शृणु 13,072.022c गोसहस्रेण समिता तस्य धेनुर् भवत्य् उत 13,072.023a क्षत्रियस्य गुणैर् एभिर् अन्वितस्य फलं शृणु 13,072.023c तस्यापि शततुल्या गौर् भवतीति विनिश्चयः 13,072.024a वैश्यस्यैते यदि गुणास् तस्य पञ्चाशतं भवेत् 13,072.024c शूद्रस्यापि विनीतस्य चतुर्भागफलं स्मृतम् 13,072.025a एतच् चैवं यो ऽनुतिष्ठेत युक्तः; सत्येन युक्तो गुरुशुश्रूषया च 13,072.025c दान्तः क्षान्तो देवतार्ची प्रशान्तः; शुचिर् बुद्धो धर्मशीलो ऽनहंवाक् 13,072.026a महत् फलं प्राप्नुते स द्विजाय; दत्त्वा दोग्ध्रीं विधिनानेन धेनुम् 13,072.026c नित्यं दद्याद् एकभक्तः सदा च; सत्ये स्थितो गुरुशुश्रूषिता च 13,072.027a वेदाध्यायी गोषु यो भक्तिमांश् च; नित्यं दृष्ट्वा यो ऽभिनन्देत गाश् च 13,072.027c आ जातितो यश् च गवां नमेत; इदं फलं शक्र निबोध तस्य 13,072.028a यत् स्याद् इष्ट्वा राजसूये फलं तु; यत् स्याद् इष्ट्वा बहुना काञ्चनेन 13,072.028c एतत् तुल्यं फलम् अस्याहुर् अग्र्यं; सर्वे सन्तस् त्व् ऋषयो ये च सिद्धाः 13,072.029a यो ऽग्रं भक्तान् किं चिद् अप्राश्य दद्याद्; गोभ्यो नित्यं गोव्रती सत्यवादी 13,072.029c शान्तो बुद्धो गोसहस्रस्य पुण्यं; संवत्सरेणाप्नुयात् पुण्यशीलः 13,072.030a य एकं भक्तम् अश्नीयाद् दद्याद् एकं गवां च यत् 13,072.030c दश वर्षाण्य् अनन्तानि गोव्रती गोनुकम्पकः 13,072.031a एकेनैव च भक्तेन यः क्रीत्वा गां प्रयच्छति 13,072.031c यावन्ति तस्य प्रोक्तानि दिवसानि शतक्रतो 13,072.031e तावच् छतानां स गवां फलम् आप्नोति शाश्वतम् 13,072.031f*0365_01 राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः 13,072.032a ब्राह्मणस्य फलं हीदं क्षत्रिये ऽभिहितं शृणु 13,072.032c पञ्चवार्षिकम् एतत् तु क्षत्रियस्य फलं स्मृतम् 13,072.032e ततो ऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतः स्मृतः 13,072.033a यश् चात्मविक्रयं कृत्वा गाः क्रीत्वा संप्रयच्छति 13,072.033c यावतीः स्पर्शयेद् गा वै तावत् तु फलम् अश्नुते 13,072.033e लोम्नि लोम्नि महाभाग लोकाश् चास्याक्षयाः स्मृताः 13,072.034a संग्रामेष्व् अर्जयित्वा तु यो वै गाः संप्रयच्छति 13,072.034c आत्मविक्रयतुल्यास् ताः शाश्वता विद्धि कौशिक 13,072.035a अलाभे यो गवां दद्यात् तिलधेनुं यतव्रतः 13,072.035c दुर्गात् स तारितो धेन्वा क्षीरनद्यां प्रमोदते 13,072.036a न त्व् एवासां दानमात्रं प्रशस्तं; पात्रं कालो गोविशेषो विधिश् च 13,072.036c कालज्ञानं विप्र गवान्तरं हि; दुःखं ज्ञातुं पावकादित्यभूतम् 13,072.037a स्वाध्यायाढ्यं शुद्धयोनिं प्रशान्तं; वैतानस्थं पापभीरुं कृतज्ञम् 13,072.037c गोषु क्षान्तं नातितीक्ष्णं शरण्यं; वृत्तिग्लानं तादृशं पात्रम् आहुः 13,072.038a वृत्तिग्लाने सीदति चातिमात्रं; कृष्यर्थं वा होमहेतोः प्रसूत्याम् 13,072.038c गुर्वर्थं वा बालसंवृद्धये वा; धेनुं दद्याद् देशकाले विशिष्टे 13,072.039a अन्तर्जाताः सुक्रयज्ञानलब्धाः; प्राणक्रीता निर्जिताश् चौकजाश् च 13,072.039c कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश् च; द्वारैर् एतैर् गोविशेषाः प्रशस्ताः 13,072.040a बलान्विताः शीलवयोपपन्नाः; सर्वाः प्रशंसन्ति सुगन्धवत्यः 13,072.040c यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा 13,072.041a तिस्रो रात्रीस् त्व् अद्भिर् उपोष्य भूमौ; तृप्ता गावस् तर्पितेभ्यः प्रदेयाः 13,072.041c वत्सैः पुष्टैः क्षीरपैः सुप्रचारास्; त्र्यहं दत्त्वा गोरसैर् वर्तितव्यम् 13,072.042a दत्त्वा धेनुं सुव्रतां साधुवत्सां; कल्याणवृत्ताम् अपलायिनीं च 13,072.042c यावन्ति लोमानि भवन्ति तस्यास्; तावन्ति वर्षाणि वसत्य् अमुत्र 13,072.043a तथानड्वाहं ब्राह्मणायाथ धुर्यं; दत्त्वा युवानं बलिनं विनीतम् 13,072.043c हलस्य वोढारम् अनन्तवीर्यं; प्राप्नोति लोकान् दशधेनुदस्य 13,072.044a कान्तारे ब्राह्मणान् गाश् च यः परित्राति कौशिक 13,072.044c क्षेमेण च विमुच्येत तस्य पुण्यफलं शृणु 13,072.044d*0366_01 कान्तारं यः प्रपन्नस् तु गां द्विजाय प्रयच्छति 13,072.044d*0366_02 क्षेमेण प्रतिमुच्येत तम् अध्वानं न संशयः 13,072.044d*0366_03 यानपात्रं समारोहन् यश् च गां संप्रयच्छति 13,072.044d*0366_04 तीर्त्वा समुद्रं क्षेमेण प्रत्यायाति गृहं गृही 13,072.044d*0367_01 मृत्युकाले सहस्राक्ष यश् च गां संप्रयच्छति 13,072.044d*0367_02 मृत्युं सुखं स लभते लोकांश् चाप्नोत्य् अनुत्तमान् 13,072.044d*0367_03 क्षत्रियो यश् च वै कश् चिद् यात्राकाले प्रयच्छति 13,072.044d*0367_04 गोभिश् च समनुध्यातो जित्वा शत्रून् महीयते 13,072.044d*0367_05 यः कश् चित् कर्म यत् किं चित् कर्तुम् आरभते नृषु 13,072.044d*0367_06 गावो दत्त्वा स तत् सर्वं सुखोपायेन विन्दति 13,072.044d*0367_07 यं यं कामं समुद्दिश्य गां द्विजाय प्रयच्छति 13,072.044d*0367_08 तस्य संपत्स्यते कामः परत्र च शुभां गतिम् 13,072.044e अश्वमेधक्रतोस् तुल्यं फलं भवति शाश्वतम् 13,072.045a मृत्युकाले सहस्राक्ष यां वृत्तिम् अनुकाङ्क्षते 13,072.045c लोकान् बहुविधान् दिव्यान् यद् वास्य हृदि वर्तते 13,072.046a तत् सर्वं समवाप्नोति कर्मणा तेन मानवः 13,072.046c गोभिश् च समनुज्ञातः सर्वत्र स महीयते 13,072.047a यस् त्व् एतेनैव विधिना गां वनेष्व् अनुगच्छति 13,072.047c तृणगोमयपर्णाशी निःस्पृहो नियतः शुचिः 13,072.048a अकामं तेन वस्तव्यं मुदितेन शतक्रतो 13,072.048c मम लोके सुरैः सार्धं लोके यत्रापि चेच्छति 13,073.001 इन्द्र उवाच 13,073.001a जानन् यो गाम् अपहरेद् विक्रीयाद् वार्थकारणात् 13,073.001c एतद् विज्ञातुम् इच्छामि का नु तस्य गतिर् भवेत् 13,073.002 ब्रह्मोवाच 13,073.002a भक्षार्थं विक्रयार्थं वा ये ऽपहारं हि कुर्वते 13,073.002c दानार्थं वा ब्राह्मणाय तत्रेदं श्रूयतां फलम् 13,073.003a विक्रयार्थं हि यो हिंस्याद् भक्षयेद् वा निरङ्कुशः 13,073.003c घातयानं हि पुरुषं ये ऽनुमन्येयुर् अर्थिनः 13,073.004a घातकः खादको वापि तथा यश् चानुमन्यते 13,073.004c यावन्ति तस्या लोमानि तावद् वर्षाणि मज्जति 13,073.005a ये दोषा यादृशाश् चैव द्विजयज्ञोपघातके 13,073.005c विक्रये चापहारे च ते दोषा वै स्मृताः प्रभो 13,073.006a अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति 13,073.006c यावद् दाने फलं तस्यास् तावन् निरयम् ऋच्छति 13,073.007a सुवर्णं दक्षिणाम् आहुर् गोप्रदाने महाद्युते 13,073.007c सुवर्णं परमं ह्य् उक्तं दक्षिणार्थम् असंशयम् 13,073.008a गोप्रदानं तारयते सप्त पूर्वांस् तथा परान् 13,073.008c सुवर्णं दक्षिणां दत्त्वा तावद् द्विगुणम् उच्यते 13,073.009a सुवर्णं परमं दानं सुवर्णं दक्षिणा परा 13,073.009c सुवर्णं पावनं शक्र पावनानां परं स्मृतम् 13,073.010a कुलानां पावनं प्राहुर् जातरूपं शतक्रतो 13,073.010c एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते 13,073.011 भीष्म उवाच 13,073.011a एतत् पितामहेनोक्तम् इन्द्राय भरतर्षभ 13,073.011c इन्द्रो दशरथायाह रामायाह पिता तथा 13,073.012a राघवो ऽपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने 13,073.012c ऋषिभ्यो लक्ष्मणेनोक्तम् अरण्ये वसता विभो 13,073.013a पारंपर्यागतं चेदम् ऋषयः संशितव्रताः 13,073.013c दुर्धरं धारयाम् आसू राजानश् चैव धार्मिकाः 13,073.013e उपाध्यायेन गदितं मम चेदं युधिष्ठिर 13,073.014a य इदं ब्राह्मणो नित्यं वदेद् ब्राह्मणसंसदि 13,073.014c यज्ञेषु गोप्रदानेषु द्वयोर् अपि समागमे 13,073.015a तस्य लोकाः किलाक्षय्या दैवतैः सह नित्यदा 13,073.015c इति ब्रह्मा स भगवान् उवाच परमेश्वरः 13,074.001 युधिष्ठिर उवाच 13,074.001a विस्रम्भितो ऽहं भवता धर्मान् प्रवदता विभो 13,074.001c प्रवक्ष्यामि तु संदेहं तन् मे ब्रूहि पितामह 13,074.002a व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते 13,074.002c नियमानां फलं किं च स्वधीतस्य च किं फलम् 13,074.003a दमस्येह फलं किं च वेदानां धारणे च किम् 13,074.003c अध्यापने फलं किं च सर्वम् इच्छामि वेदितुम् 13,074.004a अप्रतिग्राहके किं च फलं लोके पितामह 13,074.004c तस्य किं च फलं दृष्टं श्रुतं यः संप्रयच्छति 13,074.005a स्वकर्मनिरतानां च शूराणां चापि किं फलम् 13,074.005c सत्ये च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम् 13,074.006a पितृशुश्रूषणे किं च मातृशुश्रूषणे तथा 13,074.006c आचार्यगुरुशुश्रूषास्व् अनुक्रोशानुकम्पने 13,074.007a एतत् सर्वम् अशेषेण पितामह यथातथम् 13,074.007c वेत्तुम् इच्छामि धर्मज्ञ परं कौतूहलं हि मे 13,074.008 भीष्म उवाच 13,074.008a यो व्रतं वै यथोद्दिष्टं तथा संप्रतिपद्यते 13,074.008c अखण्डं सम्यग् आरब्धं तस्य लोकाः सनातनाः 13,074.009a नियमानां फलं राजन् प्रत्यक्षम् इह दृश्यते 13,074.009c नियमानां क्रतूनां च त्वयावाप्तम् इदं फलम् 13,074.010a स्वधीतस्यापि च फलं दृश्यते ऽमुत्र चेह च 13,074.010c इहलोके ऽर्थवान् नित्यं ब्रह्मलोके च मोदते 13,074.011a दमस्य तु फलं राजञ् शृणु त्वं विस्तरेण मे 13,074.011c दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः 13,074.012a यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाः 13,074.012c प्रार्थयन्ति च यद् दान्ता लभन्ते तन् न संशयः 13,074.013a युज्यन्ते सर्वकामैर् हि दान्ताः सर्वत्र पाण्डव 13,074.013c स्वर्गे तथा प्रमोदन्ते तपसा विक्रमेण च 13,074.014a दानैर् यज्ञैश् च विविधैर् यथा दान्ताः क्षमान्विताः 13,074.014b*0368_01 दानाद् दमो विशिष्टो हि दानं किं चिद् द्विजातये 13,074.014c दाता कुप्यति नो दान्तस् तस्माद् दानात् परो दमः 13,074.015a यस् तु दद्याद् अकुप्यन् हि तस्य लोकाः सनातनाः 13,074.015c क्रोधो हन्ति हि यद् दानं तस्माद् दानात् परो दमः 13,074.015d*0369_01 विद्यादानात् परं नास्ति वेदविद्या महाफला 13,074.016a अदृश्यानि महाराज स्थानान्य् अयुतशो दिवि 13,074.016c ऋषीणां सर्वलोकेषु यानीतो यान्ति देवताः 13,074.017a दमेन यानि नृपते गच्छन्ति परमर्षयः 13,074.017c कामयाना महत् स्थानं तस्माद् दानात् परो दमः 13,074.018a अध्यापकः परिक्लेशाद् अक्षयं फलम् अश्नुते 13,074.018c विधिवत् पावकं हुत्वा ब्रह्मलोके नराधिप 13,074.019a अधीत्यापि हि यो वेदान् न्यायविद्भ्यः प्रयच्छति 13,074.019c गुरुकर्मप्रशंसी च सो ऽपि स्वर्गे महीयते 13,074.020a क्षत्रियो ऽध्ययने युक्तो यजने दानकर्मणि 13,074.020c युद्धे यश् च परित्राता सो ऽपि स्वर्गे महीयते 13,074.021a वैश्यः स्वकर्मनिरतः प्रदानाल् लभते महत् 13,074.021c शूद्रः स्वकर्मनिरतः स्वर्गं शुश्रूषयार्च्छति 13,074.022a शूरा बहुविधाः प्रोक्तास् तेषाम् अर्थांश् च मे शृणु 13,074.022c शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव ह 13,074.022d*0370_01 शूराणां चापि निर्दिष्टं फलं च नियतं शृणु 13,074.023a यज्ञशूरा दमे शूराः सत्यशूरास् तथापरे 13,074.023c युद्धशूरास् तथैवोक्ता दानशूराश् च मानवाः 13,074.024a बुद्धिशूरास् तथैवान्ये क्षमाशूरास् तथापरे 13,074.024c आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः 13,074.025a तैस् तैस् तु नियमैः शूरा बहवः सन्ति चापरे 13,074.025c वेदाध्ययनशूराश् च शूराश् चाध्यापने रताः 13,074.026a गुरुशुश्रूषया शूराः पितृशुश्रूषयापरे 13,074.026c मातृशुश्रूषया शूरा भैक्ष्यशूरास् तथापरे 13,074.027a सांख्यशूराश् च बहवो योगशूरास् तथापरे 13,074.027c अरण्ये गृहवासे च शूराश् चातिथिपूजने 13,074.027e सर्वे यान्ति परांल् लोकान् स्वकर्मफलनिर्जितान् 13,074.028a धारणं सर्ववेदानां सर्वतीर्थावगाहनम् 13,074.028c सत्यं च ब्रुवतो नित्यं समं वा स्यान् न वा समम् 13,074.029a अश्वमेधसहस्रं च सत्यं च तुलया धृतम् 13,074.029c अश्वमेधसहस्राद् धि सत्यम् एव विशिष्यते 13,074.030a सत्येन सूर्यस् तपति सत्येनाग्निः प्रदीप्यते 13,074.030c सत्येन मारुतो वाति सर्वं सत्ये प्रतिष्ठितम् 13,074.031a सत्येन देवान् प्रीणाति पितॄन् वै ब्राह्मणांस् तथा 13,074.031c सत्यम् आहुः परं धर्मं तस्मात् सत्यं न लङ्घयेत् 13,074.032a मुनयः सत्यनिरता मुनयः सत्यविक्रमाः 13,074.032c मुनयः सत्यशपथास् तस्मात् सत्यं विशिष्यते 13,074.032e सत्यवन्तः स्वर्गलोके मोदन्ते भरतर्षभ 13,074.033a दमः सत्यफलावाप्तिर् उक्ता सर्वात्मना मया 13,074.033c असंशयं विनीतात्मा सर्वः स्वर्गे महीयते 13,074.034a ब्रह्मचर्यस्य तु गुण्ठशृणु मे वसुधाधिप 13,074.034c आ जन्ममरणाद् यस् तु ब्रह्मचारी भवेद् इह 13,074.034e न तस्य किं चिद् अप्राप्यम् इति विद्धि जनाधिप 13,074.035a बह्व्यः कोट्यस् त्व् ऋषीणां तु ब्रह्मलोके वसन्त्य् उत 13,074.035c सत्ये रतानां सततं दान्तानाम् ऊर्ध्वरेतसाम् 13,074.036a ब्रह्मचर्यं दहेद् राजन् सर्वपापान्य् उपासितम् 13,074.036c ब्राह्मणेन विशेषेण ब्राह्मणो ह्य् अग्निर् उच्यते 13,074.037a प्रत्यक्षं च तवाप्य् एतद् ब्राह्मणेषु तपस्विषु 13,074.037c बिभेति हि यथा शक्रो ब्रह्मचारिप्रधर्षितः 13,074.037e तद् ब्रह्मचर्यस्य फलम् ऋषीणाम् इह दृश्यते 13,074.038a मातापित्रोः पूजने यो धर्मस् तम् अपि मे शृणु 13,074.038c शुश्रूषते यः पितरं न चासूयेत् कथं चन 13,074.038e मातरं वानहंवादी गुरुम् आचार्यम् एव च 13,074.039a तस्य राजन् फलं विद्धि स्वर्लोके स्थानम् उत्तमम् 13,074.039c न च पश्येत नरकं गुरुशुश्रूषुर् आत्मवान् 13,075.001 युधिष्ठिर उवाच 13,075.001a विधिं गवां परम् अहं श्रोतुम् इच्छामि तत्त्वतः 13,075.001c येन tठशाश्वतांल् लोकान् अखिलान् अश्नुवीमहि 13,075.002 भीष्म उवाच 13,075.002a न गोदानात् परं किं चिद् विद्यते वसुधाधिप 13,075.002c गौर् हि न्यायागता दत्ता सद्यस् तारयते कुलम् 13,075.003a सताम् अर्थे सम्यग् उत्पादितो यः; स वै कॢप्तः सम्यग् इष्टः प्रजाभ्यः 13,075.003c तस्मात् पूर्वं ह्य् आदिकाले प्रवृत्तं; गवां दाने शृणु राजन् विधिं मे 13,075.004a पुरा गोषूपनीतासु गोषु संदिग्धदर्शिना 13,075.004c मान्धात्रा प्रकृतं प्रश्नं बृहस्पतिर् अभाषत 13,075.005a द्विजातिम् अभिसत्कृत्य श्वः कालम् अभिवेद्य च 13,075.005c प्रदानार्थे नियुञ्जीत रोहिणीं नियतव्रतः 13,075.006a आह्वानं च प्रयुञ्जीत समङ्गे बहुलेति च 13,075.006c प्रविश्य च गवां मध्यम् इमां श्रुतिम् उदाहरेत् 13,075.007a गौर् मे माता गोवृषभः पिता मे; दिवं शर्म जगती मे प्रतिष्ठा 13,075.007c प्रपद्यैवं शर्वरीम् उष्य गोषु; मुनिर् वाणीम् उत्सृजेद् गोप्रदाने 13,075.008a स ताम् एकां निशां गोभिः समसख्यः समव्रतः 13,075.008c ऐकात्म्यगमनात् सद्यः कल्मषाद् विप्रमुच्यते 13,075.009a उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने 13,075.009c त्रिविधं प्रतिपत्तव्यम् अर्थवादाशिषः स्तवाः 13,075.010a ऊर्जस्विन्य ऊर्जमेधाश् च यज्ञो; गर्भो ऽमृतस्य जगतश् च प्रतिष्ठा 13,075.010c क्षितौ राधःप्रभवः शश्वद् एव; प्राजापत्याः सर्वम् इत्य् अर्थवादः 13,075.011a गावो ममैनः प्रणुदन्तु सौर्यास्; तथा सौम्याः स्वर्गयानाय सन्तु 13,075.011c आम्नाता मे ददतीर् आश्रयं तु; तथानुक्ताः सन्तु सर्वाशिषो मे 13,075.012a शेषोत्सर्गे कर्मभिर् देहमोक्षे; सरस्वत्यः श्रेयसि संप्रवृत्ताः 13,075.012c यूयं नित्यं पुण्यकर्मोपवाह्या; दिशध्वं मे गतिम् इष्टां प्रपन्नाः 13,075.013a या वै यूयं सो ऽहम् अद्यैकभावो; युष्मान् दत्त्वा चाहम् आत्मप्रदाता 13,075.013c मनश्च्युता मनएवोपपन्नाः; संधुक्षध्वं सौम्यरूपोग्ररूपाः 13,075.014a एवं तस्याग्रे पूर्वम् अर्धं वदेत; गवां दाता विधिवत् पूर्वदृष्टम् 13,075.014c प्रतिब्रूयाच् छेषम् अर्धं द्विजातिः; प्रतिगृह्णन् वै गोप्रदाने विधिज्ञः 13,075.015a गां ददानीति वक्तव्यम् अर्घ्यवस्त्रवसुप्रदः 13,075.015c ऊधस्या भरितव्या च वैष्णवीति च चोदयेत् 13,075.016a नाम संकीर्तयेत् तस्या यथासंख्योत्तरं स वै 13,075.016c फलं षड्विंशद् अष्टौ च सहस्राणि च विंशतिः 13,075.017a एवम् एतान् गुणान् वृद्धान् गवादीनां यथाक्रमम् 13,075.017c गोप्रदाता समाप्नोति समस्तान् अष्टमे क्रमे 13,075.018a गोदः शीली निर्भयश् चार्घदाता; न स्याद् दुःखी वसुदाता च कामी 13,075.018c ऊधस्योढा भारत यश् च विद्वान्; व्याख्यातास् ते वैष्णवाश् चन्द्रलोकाः 13,075.019a गा वै दत्त्वा गोव्रती स्यात् त्रिरात्रं; निशां चैकां संवसेतेह ताभिः 13,075.019c काम्याष्टम्यां वर्तितव्यं त्रिरात्रं; रसैर् वा गोः शकृता प्रस्नवैर् वा 13,075.020a वेदव्रती स्याद् वृषभप्रदाता; वेदावाप्तिर् गोयुगस्य प्रदाने 13,075.020c तथा गवां विधिम् आसाद्य यज्वा; लोकान् अग्र्यान् विन्दते नाविधिज्ञः 13,075.021a कामान् सर्वान् पार्थिवान् एकसंस्थान्; यो वै दद्यात् कामदुघां च धेनुम् 13,075.021c सम्यक् ताः स्युर् हव्यकव्यौघवत्यस्; तासाम् उक्ष्णां ज्यायसां संप्रदानम् 13,075.022a न चाशिष्यायाव्रतायोपकुर्यान्; नाश्रद्दधानाय न वक्रबुद्धये 13,075.022c गुह्यो ह्य् अयं सर्वलोकस्य धर्मो; नेमं धर्मं यत्र तत्र प्रजल्पेत् 13,075.023a सन्ति लोके श्रद्दधाना मनुष्याः; सन्ति क्षुद्रा राक्षसा मानुषेषु 13,075.023c येषां दानं दीयमानं ह्य् अनिष्टं; नास्तिक्यं चाप्य् आश्रयन्ते ह्य् अपुण्याः 13,075.024a बार्हस्पत्यं वाक्यम् एतन् निशम्य; ये राजानो गोप्रदानानि कृत्वा 13,075.024c लोकान् प्राप्ताः पुण्यशीलाः सुवृत्तास्; तान् मे राजन् कीर्त्यमानान् निबोध 13,075.025a उशीनरो विष्वगश्वो नृगश् च; भगीरथो विश्रुतो यौवनाश्वः 13,075.025c मान्धाता वै मुचुकुन्दश् च राजा; भूरिद्युम्नो नैषधः सोमकश् च 13,075.026a पुरूरवा भरतश् चक्रवर्ती; यस्यान्वये भारताः सर्व एव 13,075.026c तथा वीरो दाशरथिश् च रामो; ये चाप्य् अन्ये विश्रुताः कीर्तिमन्तः 13,075.027a तथा राजा पृथुकर्मा दिलीपो; दिवं प्राप्तो गोप्रदाने विधिज्ञः 13,075.027c यज्ञैर् दानैस् तपसा राजधर्मैर्; मान्धाताभूद् गोप्रदानैश् च युक्तः 13,075.028a तस्मात् पार्थ त्वम् अपीमां मयोक्तां; बार्हस्पतीं भारतीं धारयस्व 13,075.028c द्विजाग्र्येभ्यः संप्रयच्छ प्रतीतो; गाः पुण्या वै प्राप्य राज्यं कुरूणाम् 13,075.029 वैशंपायन उवाच 13,075.029a तथा सर्वं कृतवान् धर्मराजो; भीष्मेणोक्तो विधिवद् गोप्रदाने 13,075.029c स मान्धातुर् देवदेवोपदिष्टं; सम्यग् धर्मं धारयाम् आस राजा 13,075.030a इति नृप सततं गवां प्रदाने; यवशकलान् सह गोमयैः पिबानः 13,075.030c क्षितितलशयनः शिखी यतात्मा; वृष इव राजवृषस् तदा बभूव 13,075.031a स नृपतिर् अभवत् सदैव ताभ्यः; प्रयतमना ह्य् अभिसंस्तुवंश् च गा वै 13,075.031c नृपधुरि च न गाम् अयुङ्क्त भूयस्; तुरगवरैर् अगमच् च यत्र तत्र 13,076.001 वैशंपायन उवाच 13,076.001a ततो युधिष्ठिरो राजा भूयः शांतनवं नृप 13,076.001c गोदाने विस्तरं धीमान् पप्रच्छ विनयान्वितः 13,076.002 युधिष्ठिर उवाच 13,076.002a गोप्रदाने गुणान् सम्यक् पुनः प्रब्रूहि भारत 13,076.002c न हि तृप्याम्य् अहं वीर शृण्वानो ऽमृतम् ईदृशम् 13,076.003a इत्य् उक्तो धर्मराजेन तदा शांतनवो नृप 13,076.003c सम्यग् आह गुणांस् तस्मै गोप्रदानस्य केवलान् 13,076.004 भीष्म उवाच 13,076.004a वत्सलां गुणसंपन्नां तरुणीं वस्त्रसंवृताम् 13,076.004c दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते 13,076.005a असुर्या नाम ते लोका गां दत्त्वा तत्र गच्छति 13,076.005c पीतोदकां जग्धतृणां नष्टदुग्धां निरिन्द्रियाम् 13,076.006a जरोग्राम् उपयुक्तार्थां जीर्णां कूपम् इवाजलम् 13,076.006c दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत् 13,076.007a दुष्टा रुष्टा व्याधिता दुर्बला वा; न दातव्या याश् च मूल्यैर् अदत्तैः 13,076.007c क्लेशैर् विप्रं यो ऽफलैः संयुनक्ति; तस्यावीर्याश् चाफलाश् चैव लोकाः 13,076.008a बलान्विताः शीलवयोपपन्नाः; सर्वाः प्रशंसन्ति सुगन्धवत्यः 13,076.008c यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा 13,076.009 युधिष्ठिर उवाच 13,076.009a कस्मात् समाने बहुलाप्रदाने; सद्भिः प्रशस्तं कपिलाप्रदानम् 13,076.009c विशेषम् इच्छामि महानुभाव; श्रोतुं समर्थो हि भवान् प्रवक्तुम् 13,076.010 भीष्म उवाच 13,076.010a वृद्धानां ब्रुवतां तात श्रुतं मे यत् प्रभाषसे 13,076.010c वक्ष्यामि तद् अशेषेण रोहिण्यो निर्मिता यथा 13,076.011a प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा 13,076.011c असृजद् वृत्तिम् एवाग्रे प्रजानां हितकाम्यया 13,076.012a यथा ह्य् अमृतम् आश्रित्य वर्तयन्ति दिवौकसः 13,076.012c तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो 13,076.013a अचरेभ्यश् च भूतेभ्यश् चराः श्रेष्ठास् ततो नराः 13,076.013c ब्राह्मणाश् च ततः श्रेष्ठास् तेषु यज्ञाः प्रतिष्ठिताः 13,076.014a यज्ञैर् आप्यायते सोमः स च गोषु प्रतिष्ठितः 13,076.014c सर्वे देवाः प्रमोदन्ते पूर्ववृत्तास् ततः प्रजाः 13,076.014d*0371_01 ततः प्रजासु सृष्टासु दक्षाद्यैः क्षुधिताः प्रजाः 13,076.014d*0371_02 प्रजापतिम् उपाधावन् विनिश्चित्य चतुर्मुखम् 13,076.015a एतान्य् एव तु भूतानि प्राक्रोशन् वृत्तिकाङ्क्षया 13,076.015c वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत् 13,076.016a इतीदं मनसा गत्वा प्रजासर्गार्थम् आत्मनः 13,076.016c प्रजापतिर् बलाधानम् अमृतं प्रापिबत् तदा 13,076.017a स गतस् तस्य तृप्तिं तु गन्धं सुरभिम् उद्गिरन् 13,076.017b*0372_01 मुखजा सासृजद् धातुः सुरभिं लोकमातरम् 13,076.017c ददर्शोद्गारसंवृत्तां सुरभिं मुखजां सुताम् 13,076.018a सासृजत् सौरभेयीस् तु सुरभिर् लोकमातरः 13,076.018c सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः 13,076.019a तासाम् अमृतवर्णानां क्षरन्तीनां समन्ततः 13,076.019c बभूवामृतजः फेनः स्रवन्तीनाम् इवोर्मिजः 13,076.020a स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः 13,076.020c शिरस्य् अवाप तत् क्रुद्धः स तदोदैक्षत प्रभुः 13,076.020e ललाटप्रभवेनाक्ष्णा रोहिणीः प्रदहन्न् इव 13,076.021a तत् तेजस् तु ततो रौद्रं कपिला गा विशां पते 13,076.021c नानावर्णत्वम् अनयन् मेघान् इव दिवाकरः 13,076.022a यास् तु तस्माद् अपक्रम्य सोमम् एवाभिसंश्रिताः 13,076.022c यथोत्पन्नाः स्ववर्णस्थास् ता नीता नान्यवर्णताम् 13,076.023a अथ क्रुद्धं महादेवं प्रजापतिर् अभाषत 13,076.023c अमृतेनावसिक्तस् त्वं नोच्छिष्टं विद्यते गवाम् 13,076.024a यथा ह्य् अमृतम् आदाय सोमो विष्यन्दते पुनः 13,076.024c तथा क्षीरं क्षरन्त्य् एता रोहिण्यो ऽमृतसंभवाः 13,076.025a न दुष्यत्य् अनिलो नाग्निर् न सुवर्णं न चोदधिः 13,076.025c नामृतेनामृतं पीतं वत्सपीता न वत्सला 13,076.026a इमांल् लोकान् भरिष्यन्ति हविषा प्रस्नवेन च 13,076.026c आसाम् ऐश्वर्यम् अश्नीहि सर्वामृतमयं शुभम् 13,076.027a वृषभं च ददौ तस्मै सह ताभिः प्रजापतिः 13,076.027c प्रसादयाम् आस मनस् तेन रुद्रस्य भारत 13,076.028a प्रीतश् चापि महादेवश् चकार वृषभं तदा 13,076.028c ध्वजं च वाहनं चैव तस्मात् स वृषभध्वजः 13,076.029a ततो देवैर् महादेवस् तदा पशुपतिः कृतः 13,076.029c ईश्वरः स गवां मध्ये वृषाङ्क इति चोच्यते 13,076.030a एवम् अव्यग्रवर्णानां कपिलानां महौजसाम् 13,076.030c प्रदाने प्रथमः कल्पः सर्वासाम् एव कीर्तितः 13,076.031a लोकज्येष्ठा लोकवृत्तिप्रवृत्ता; रुद्रोपेताः सोमविष्यन्दभूताः 13,076.031c सौम्याः पुण्याः कामदाः प्राणदाश् च; गा वै दत्त्वा सर्वकामप्रदः स्यात् 13,076.032a इमं गवां प्रभवविधानम् उत्तमं; पठन् सदा शुचिर् अतिमङ्गलप्रियः 13,076.032c विमुच्यते कलिकलुषेण मानवः; प्रियं सुतान् पशुधनम् आप्नुयात् तथा 13,076.033a हव्यं कव्यं तर्पणं शान्तिकर्म; यानं वासो वृद्धबालस्य पुष्टिम् 13,076.033c एतान् सर्वान् गोप्रदाने गुणान् वै; दाता राजन्न् आप्नुयाद् वै सदैव 13,076.034 वैशंपायन उवाच 13,076.034a पितामहस्याथ निशम्य वाक्यं; राजा सह भ्रातृभिर् आजमीढः 13,076.034c सौवर्णकांस्योपदुहास् ततो गाः; पार्थो ददौ ब्राह्मणसत्तमेभ्यः 13,076.035a तथैव तेभ्यो ऽभिददौ द्विजेभ्यो; गवां सहस्राणि शतानि चैव 13,076.035c यज्ञान् समुद्दिश्य च दक्षिणार्थे; लोकान् विजेतुं परमां च कीर्तिम् 13,077.001 भीष्म उवाच 13,077.001a एतस्मिन्न् एव काले तु वसिष्ठम् ऋषिसत्तमम् 13,077.001b*0373_01 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,077.001b*0373_02 वसिष्ठस्य च संवादं सौदासस्य महात्मनः 13,077.001c इक्ष्वाकुवंशजो राजा सौदासो ददतां वरः 13,077.002a सर्वलोकचरं सिद्धं ब्रह्मकोशं सनातनम् 13,077.002c पुरोहितम् इदं प्रष्टुम् अभिवाद्योपचक्रमे 13,077.003 सौदास उवाच 13,077.003a त्रैलोक्ये भगवन् किं स्वित् पवित्रं कथ्यते ऽनघ 13,077.003b*0374_01 लोकत्रये मुनिश्रेष्ठ भगवंल् लोकभावन 13,077.003c यत् कीर्तयन् सदा मर्त्यः प्राप्नुयात् पुण्यम् उत्तमम् 13,077.004 भीष्म उवाच 13,077.004a तस्मै प्रोवाच वचनं प्रणताय हितं तदा 13,077.004c गवाम् उपनिषद् विद्वान् नमस्कृत्य गवां शुचिः 13,077.005a गावः सुरभिगन्धिन्यस् तथा गुग्गुलुगन्धिकाः 13,077.005c गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत् 13,077.006a गावो भूतं भविष्यच् च गावः पुष्टिः सनातनी 13,077.006c गावो लक्ष्म्यास् तथा मूलं गोषु दत्तं न नश्यति 13,077.006e अन्नं हि सततं गावो देवानां परमं हविः 13,077.007a स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ 13,077.007c गावो यज्ञस्य हि फलं गोषु यज्ञाः प्रतिष्ठिताः 13,077.007d*0375_01 गावो भविष्यं भूतं च गोषु यज्ञाः प्रतिष्ठिताः 13,077.008a सायं प्रातश् च सततं होमकाले महामते 13,077.008c गावो ददति वै होम्यम् ऋषिभ्यः पुरुषर्षभ 13,077.009a कानि चिद् यानि दुर्गाणि दुष्कृतानि कृतानि च 13,077.009c तरन्ति चैव पाप्मानं धेनुं ये ददति प्रभो 13,077.010a एकां च दशगुर् दद्याद् दश दद्याच् च गोशती 13,077.010c शतं सहस्रगुर् दद्यात् सर्वे तुल्यफला हि ते 13,077.011a अनाहिताग्निः शतगुर् अयज्वा च सहस्रगुः 13,077.011c समृद्धो यश् च कीनाशो नार्घ्यम् अर्हन्ति ते त्रयः 13,077.012a कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम् 13,077.012c सुव्रतां वस्त्रसंवीताम् उभौ लोकौ जयन्ति ते 13,077.013a युवानम् इन्द्रियोपेतं शतेन सह यूथपम् 13,077.013c गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गम् अलंकृतम् 13,077.014a वृषभं ये प्रयच्छन्ति श्रोत्रियाय परंतप 13,077.014c ऐश्वर्यं ते ऽभिजायन्ते जायमानाः पुनः पुनः 13,077.015a नाकीर्तयित्वा गाः सुप्यान् नास्मृत्य पुनर् उत्पतेत् 13,077.015c सायं प्रातर् नमस्येच् च गास् ततः पुष्टिम् आप्नुयात् 13,077.016a गवां मूत्रपुरीषस्य नोद्विजेत कदा चन 13,077.016c न चासां मांसम् अश्नीयाद् गवां व्युष्टिं तथाश्नुते 13,077.017a गाश् च संकीर्तयेन् नित्यं नावमन्येत गास् तथा 13,077.017c अनिष्टं स्वप्नम् आलक्ष्य गां नरः संप्रकीर्तयेत् 13,077.018a गोमयेन सदा स्नायाद् गोकरीषे च संविशेत् 13,077.018c श्लेष्ममूत्रपुरीषाणि प्रतिघातं च वर्जयेत् 13,077.019a सार्द्रचर्मणि भुञ्जीत निरीक्षन् वारुणीं दिशम् 13,077.019c वाग्यतः सर्पिषा भूमौ गवां व्युष्टिं तथाश्नुते 13,077.020a घृतेन जुहुयाद् अग्निं घृतेन स्वस्ति वाचयेत् 13,077.020c घृतं दद्याद् घृतं प्राशेद् गवां व्युष्टिं तथाश्नुते 13,077.021a गोमत्या विद्यया धेनुं तिलानाम् अभिमन्त्र्य यः 13,077.021c रसरत्नमयीं दद्यान् न स शोचेत् कृताकृते 13,077.022a गावो माम् उपतिष्ठन्तु हेमशृङ्गाः पयोमुचः 13,077.022c सुरभ्यः सौरभेयाश् च सरितः सागरं यथा 13,077.023a गावः पश्यन्तु मां नित्यं गावः पश्याम्य् अहं तदा 13,077.023c गावो ऽस्माकं वयं तासां यतो गावस् ततो वयम् 13,077.024a एवं रात्रौ दिवा चैव समेषु विषमेषु च 13,077.024c महाभयेषु च नरः कीर्तयन् मुच्यते भयात् 13,078.001 वसिष्ठ उवाच 13,078.001a शतं वर्षसहस्राणां तपस् तप्तं सुदुश्चरम् 13,078.001c गोभिः पूर्वविसृष्टाभिर् गच्छेम श्रेष्ठताम् इति 13,078.002a लोके ऽस्मिन् दक्षिणानां च सर्वासां वयम् उत्तमाः 13,078.002c भवेम न च लिप्येम दोषेणेति परंतप 13,078.003a स एव चेतसा तेन हतो लिप्येत सर्वदा 13,078.003c शकृता च पवित्रार्थं कुर्वीरन् देवमानुषाः 13,078.004a तथा सर्वाणि भूतानि स्थावराणि चराणि च 13,078.004c प्रदातारश् च गोलोकान् गच्छेयुर् इति मानद 13,078.005a ताभ्यो वरं ददौ ब्रह्मा तपसो ऽन्ते स्वयं प्रभुः 13,078.005c एवं भवत्व् इति विभुर् लोकांस् तारयतेति च 13,078.006a उत्तस्थुः सिद्धिकामास् ता भूतभव्यस्य मातरः 13,078.006b*0376_01 प्रातर् नमस्यास् ता गावस् ततः पुष्टिम् अवाप्नुयात् 13,078.006c तपसो ऽन्ते महाराज गावो लोकपरायणाः 13,078.007a तस्माद् गावो महाभागाः पवित्रं परम् उच्यते 13,078.007c तथैव सर्वभूतानां गावस् तिष्ठन्ति मूर्धनि 13,078.008a समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम् 13,078.008c सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते 13,078.009a रोहिणीं तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम् 13,078.009c सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते 13,078.010a समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम् 13,078.010c सुव्रतां वस्त्रसंवीतां सोमलोके महीयते 13,078.011a समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम् 13,078.011c सुव्रतां वस्त्रसंवीताम् इन्द्रलोके महीयते 13,078.012a समानवत्सां कृष्णां तु धेनुं दत्त्वा पयस्विनीम् 13,078.012c सुव्रतां वस्त्रसंवीताम् अग्निलोके महीयते 13,078.013a समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम् 13,078.013c सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते 13,078.014a अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम् 13,078.014c प्रदाय वस्त्रसंवीतां वारुणं लोकम् अश्नुते 13,078.015a वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम् 13,078.015c प्रदाय वस्त्रसंवीतां वायुलोके महीयते 13,078.016a हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम् 13,078.016c प्रदाय वस्त्रसंवीतां कौबेरं लोकम् अश्नुते 13,078.017a पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम् 13,078.017c प्रदाय वस्त्रसंवीतां पितृलोके महीयते 13,078.018a सवत्सां पीवरीं दत्त्वा शितिकण्ठाम् अलंकृताम् 13,078.018c वैश्वदेवम् असंबाधं स्थानं श्रेष्ठं प्रपद्यते 13,078.019a समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम् 13,078.019c सुव्रतां वस्त्रसंवीतां वसूनां लोकम् अश्नुते 13,078.020a पाण्डुकम्बलवर्णां तु सवत्सां कांस्यदोहनाम् 13,078.020c प्रदाय वस्त्रसंवीतां साध्यानां लोकम् अश्नुते 13,078.021a वैराटपृष्ठम् उक्षाणं सर्वरत्नैर् अलंकृतम् 13,078.021c प्रदाय मरुतां लोकान् अजरान् प्रतिपद्यते 13,078.022a वत्सोपपन्नां नीलाङ्गां सर्वरत्नसमन्विताम् 13,078.022c गन्धर्वाप्सरसां लोकान् दत्त्वा प्राप्नोति मानवः 13,078.023a शितिकण्ठम् अनड्वाहं सर्वरत्नैर् अलंकृतम् 13,078.023c दत्त्वा प्रजापतेर् लोकान् विशोकः प्रतिपद्यते 13,078.024a गोप्रदानरतो याति भित्त्वा जलदसंचयान् 13,078.024c विमानेनार्कवर्णेन दिवि राजन् विराजता 13,078.025a तं चारुवेषाः सुश्रोण्यः सहस्रं वरयोषितः 13,078.025c रमयन्ति नरश्रेष्ठ गोप्रदानरतं नरम् 13,078.026a वीणानां वल्लकीनां च नूपुराणां च शिञ्जितैः 13,078.026c हासैश् च हरिणाक्षीणां प्रसुप्तः प्रतिबोध्यते 13,078.027a यावन्ति लोमानि भवन्ति धेन्वास्; तावन्ति वर्षाणि महीयते सः 13,078.027c स्वर्गाच् च्युतश् चापि ततो नृलोके; कुले समुत्पत्स्यति गोमिनां सः 13,079.001 वसिष्ठ उवाच 13,079.001a घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः 13,079.001c घृतनद्यो घृतावर्तास् ता मे सन्तु सदा गृहे 13,079.002a घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम् 13,079.002c घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम् 13,079.003a गावो ममाग्रतो नित्यं गावः पृष्ठत एव च 13,079.003c गावो मे सर्वतश् चैव गवां मध्ये वसाम्य् अहम् 13,079.004a इत्य् आचम्य जपेत् सायं प्रातश् च पुरुषः सदा 13,079.004c यद् अह्ना कुरुते पापं तस्मात् स परिमुच्यते 13,079.005a प्रासादा यत्र सौवर्णा वसोर् धारा च यत्र सा 13,079.005c गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः 13,079.006a नवनीतपङ्काः क्षीरोदा दधिशैवलसंकुलाः 13,079.006c वहन्ति यत्र नद्यो वै तत्र यान्ति सहस्रदाः 13,079.007a गवां शतसहस्रं तु यः प्रयच्छेद् यथाविधि 13,079.007c पराम् ऋद्धिम् अवाप्याथ स गोलोके महीयते 13,079.008a दश चोभयतः प्रेत्य मातापित्रोः पितामहान् 13,079.008c दधाति सुकृतांल् लोकान् पुनाति च कुलं नरः 13,079.009a धेन्वाः प्रमाणेन समप्रमाणां; धेनुं तिलानाम् अपि च प्रदाय 13,079.009c पानीयदाता च यमस्य लोके; न यातनां कां चिद् उपैति तत्र 13,079.009d*0377_01 लोकान् अनन्तान् समवाप्य धीरः 13,079.009d*0377_02 प्रमोदते सुकृती स्वर्गलोके 13,079.010a पवित्रम् अग्र्यं जगतः प्रतिष्ठा; दिवौकसां मातरो ऽथाप्रमेयाः 13,079.010c अन्वालभेद् दक्षिणतो व्रजेच् च; दद्याच् च पात्रे प्रसमीक्ष्य कालम् 13,079.011a धेनुं सवत्सां कपिलां भूरिशृङ्गां; कांस्योपदोहां वसनोत्तरीयाम् 13,079.011c प्रदाय तां गाहति दुर्विगाह्यां; याम्यां सभां वीतभयो मनुष्यः 13,079.012a सुरूपा बहुरूपाश् च विश्वरूपाश् च मातरः 13,079.012c गावो माम् उपतिष्ठन्ताम् इति नित्यं प्रकीर्तयेत् 13,079.013a नातः पुण्यतरं दानं नातः पुण्यतरं फलम् 13,079.013c नातो विशिष्टं लोकेषु भूतं भवितुम् अर्हति 13,079.014a त्वचा लोम्नाथ शृङ्गैश् च वालैः क्षीरेण मेदसा 13,079.014c यज्ञं वहन्ति संभूय किम् अस्त्य् अभ्यधिकं ततः 13,079.015a यया सर्वम् इदं व्याप्तं जगत् स्थावरजङ्गमम् 13,079.015c तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम् 13,079.016a गुणवचनसमुच्चयैकदेशो; नृवर मयैष गवां प्रकीर्तितस् ते 13,079.016c न हि परम् इह दानम् अस्ति गोभ्यो; भवन्ति न चापि परायणं तथान्यत् 13,079.017 भीष्म उवाच 13,079.017a परम् इदम् इति भूमिपो विचिन्त्य; प्रवरम् ऋषेर् वचनं ततो महात्मा 13,079.017c व्यसृजत नियतात्मवान् द्विजेभ्यः; सुबहु च गोधनम् आप्तवांश् च लोकान् 13,080.001 युधिष्ठिर उवाच 13,080.001a पवित्राणां पवित्रं यच् छ्रेष्ठं लोके च यद् भवेत् 13,080.001c पावनं परमं चैव तन् मे ब्रूहि पितामह 13,080.002 भीष्म उवाच 13,080.002a गावो महार्थाः पुण्याश् च तारयन्ति च मानवान् 13,080.002c धारयन्ति प्रजाश् चेमाः पयसा हविषा तथा 13,080.003a न हि पुण्यतमं किं चिद् गोभ्यो भरतसत्तम 13,080.003c एताः पवित्राः पुण्याश् च त्रिषु लोकेष्व् अनुत्तमाः 13,080.004a देवानाम् उपरिष्टाच् च गावः प्रतिवसन्ति वै 13,080.004c दत्त्वा चैता नरपते यान्ति स्वर्गं मनीषिणः 13,080.005a मान्धाता यौवनाश्वश् च ययातिर् नहुषस् तथा 13,080.005c गावो ददन्तः सततं सहस्रशतसंमिताः 13,080.005e गताः परमकं स्थानं देवैर् अपि सुदुर्लभम् 13,080.006a अपि चात्र पुरावृत्तं कथयिष्यामि ते ऽनघ 13,080.006b*0378_01 सौरभ्यः पुण्यकर्माणः पावकाः शुभदर्शनाः 13,080.006b*0378_02 यदर्थं गोशताश् चैव सौरभ्यः सुरसत्तम 13,080.006b*0378_03 तच् च मे शृणु कार्त्स्न्येन वदतो ह्य् अरिसूदन 13,080.006b*0378_04 पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु 13,080.007a ऋषीणाम् उत्तमं धीमान् कृष्णद्वैपायनं शुकः 13,080.007c अभिवाद्याह्निकं कृत्वा शुचिः प्रयतमानसः 13,080.007e पितरं परिपप्रच्छ दृष्टलोकपरावरम् 13,080.008a को यज्ञः सर्वयज्ञानां वरिष्ठ उपलक्ष्यते 13,080.008c किं च कृत्वा परं स्वर्गं प्राप्नुवन्ति मनीषिणः 13,080.009a केन देवाः पवित्रेण स्वर्गम् अश्नन्ति वा विभो 13,080.009c किं च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः 13,080.010a दानानाम् उत्तमं किं च किं च सत्रम् अतः परम् 13,080.010c पवित्राणां पवित्रं च यत् तद् ब्रूहि ममानघ 13,080.011a एतच् छ्रुत्वा तु वचनं व्यासः परमधर्मवित् 13,080.011c पुत्रायाकथयत् सर्वं तत्त्वेन भरतर्षभ 13,080.012 व्यास उवाच 13,080.012a गावः प्रतिष्ठा भूतानां तथा गावः परायणम् 13,080.012c गावः पुण्याः पवित्राश् च पावनं धर्म एव च 13,080.013a पूर्वम् आसन्नशृङ्गा वै गाव इत्य् अनुशुश्रुमः 13,080.013b*0379_01 ताः किल शृङ्गम् आकाङ्क्षन् वर्षातपनिवारणम् 13,080.013b*0379_02 मानुषीं च त्वचं गुर्वीं शीतवातातपासहाम् 13,080.013b*0379_03 वस्त्रावरणगोचर्मम् अविरोधः परस्परम् 13,080.013b*0379_04 ततो ब्रह्मा ददौ तासां मनसा धारितां पराम् 13,080.013c शृङ्गार्थे समुपासन्त ताः किल प्रभुम् अव्ययम् 13,080.014a ततो ब्रह्मा तु गाः प्रायम् उपविष्टाः समीक्ष्य ह 13,080.014c ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः 13,080.014d*0380_01 आहूय मनुजं प्राह गोषु स्वां तनुम् आदधः 13,080.014d*0380_02 आच्छादनं चावरणं यूयं गृह्णीत मानवाः 13,080.014d*0380_03 शीतवातातपं येन धारयन्ति प्रजार्थिनः 13,080.014d*0380_04 सुकुमारत्वचं यूयं वस्त्रैर् आच्छादयिष्यथ 13,080.014d*0380_05 एवम् अस्त्व् इति ताः प्रादात् त्वचं स्वां चर्म एव च 13,080.015a तासां शृङ्गाण्य् अजायन्त यस्या यादृङ् मनोगतम् 13,080.015c नानावर्णाः शृङ्गवन्त्यस् ता व्यरोचन्त पुत्रक 13,080.016a ब्रह्मणा वरदत्तास् ता हव्यकव्यप्रदाः शुभाः 13,080.016c पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः 13,080.016e गावस् तेजो महद् दिव्यं गवां दानं प्रशस्यते 13,080.017a ये चैताः संप्रयच्छन्ति साधवो वीतमत्सराः 13,080.017c ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश् च ते 13,080.017e गवां लोकं तथा पुण्यम् आप्नुवन्ति च ते ऽनघ 13,080.018a यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः 13,080.018c पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम 13,080.018d*0381_01 फलानि च रसाढ्यानि मृदूनि रुचिराणि च 13,080.019a सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका 13,080.019c सर्वत्र सुखसंस्पर्शा निष्पङ्का नीरजा शुभा 13,080.020a रक्तोत्पलवनैश् चैव मणिदण्डैर् हिरण्मयैः 13,080.020c तरुणादित्यसंकाशैर् भान्ति तत्र जलाशयाः 13,080.021a महार्हमणिपत्रैश् च काञ्चनप्रभकेसरैः 13,080.021c नीलोत्पलविमिश्रैश् च सरोभिर् बहुपङ्कजैः 13,080.022a करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः 13,080.022c संतानकवनैः फुल्लैर् वृक्षैश् च समलंकृताः 13,080.023a निर्मलाभिश् च मुक्ताभिर् मणिभिश् च महाधनैः 13,080.023c उद्धूतपुलिनास् तत्र जातरूपैश् च निम्नगाः 13,080.024a सर्वरत्नमयैश् चित्रैर् अवगाढा नगोत्तमैः 13,080.024c जातरूपमयैश् चान्यैर् हुताशनसमप्रभैः 13,080.025a सौवर्णगिरयस् तत्र मणिरत्नशिलोच्चयाः 13,080.025c सर्वरत्नमयैर् भान्ति शृङ्गैश् चारुभिर् उच्छ्रितैः 13,080.026a नित्यपुष्पफलास् तत्र नगाः पत्ररथाकुलाः 13,080.026c दिव्यगन्धरसैः पुष्पैः फलैश् च भरतर्षभ 13,080.027a रमन्ते पुण्यकर्माणस् तत्र नित्यं युधिष्ठिर 13,080.027c सर्वकामसमृद्धार्था निःशोका गतमन्यवः 13,080.028a विमानेषु विचित्रेषु रमणीयेषु भारत 13,080.028c मोदन्ते पुण्यकर्माणो विहरन्तो यशस्विनः 13,080.029a उपक्रीडन्ति तान् राजञ् शुभाश् चाप्सरसां गणाः 13,080.029c एतांल् लोकान् अवाप्नोति गां दत्त्वा वै युधिष्ठिर 13,080.029d*0382_01 अप्सरोभिश् च सहितो भाति वै गोप्रदो नरः 13,080.030a यासाम् अधिपतिः पूषा मारुतो बलवान् बली 13,080.030c ऐश्वर्ये वरुणो राजा ता मां पान्तु युगंधराः 13,080.031a सुरूपा बहुरूपाश् च विश्वरूपाश् च मातरः 13,080.031c प्राजापत्या इति ब्रह्मञ् जपेन् नित्यं यतव्रतः 13,080.032a गास् तु शुश्रूषते यश् च समन्वेति च सर्वशः 13,080.032c तस्मै तुष्टाः प्रयच्छन्ति वरान् अपि सुदुर्लभान् 13,080.033a न द्रुह्येन् मनसा चापि गोषु ता हि सुखप्रदाः 13,080.033c अर्चयेत सदा चैव नमस्कारैश् च पूजयेत् 13,080.033e दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाश्नुते 13,080.034a येन देवाः पवित्रेण भुञ्जते लोकम् उत्तमम् 13,080.034c यत् पवित्रं पवित्राणां तद् घृतं शिरसा वहेत् 13,080.035a घृतेन जुहुयाद् अग्निं घृतेन स्वस्ति वाचयेत् 13,080.035c घृतं प्राशेद् घृतं दद्याद् गवां व्युष्टिं तथाश्नुते 13,080.036a त्र्यहम् उष्णं पिबेन् मूत्रं त्र्यहम् उष्णं पिबेत् पयः 13,080.036c गवाम् उष्णं पयः पीत्वा त्र्यहम् उष्णं घृतं पिबेत् 13,080.036e त्र्यहम् उष्णं घृतं पीत्वा वायुभक्षो भवेत् त्र्यहम् 13,080.037a निर्हृतैश् च यवैर् गोभिर् मासं प्रसृतयावकः 13,080.037c ब्रह्महत्यासमं पापं सर्वम् एतेन शुध्यति 13,080.038a पराभवार्थं दैत्यानां देवैः शौचम् इदं कृतम् 13,080.038c देवत्वम् अपि च प्राप्ताः संसिद्धाश् च महाबलाः 13,080.039a गावः पवित्राः पुण्याश् च पावनं परमं महत् 13,080.039c ताश् च दत्त्वा द्विजातिभ्यो नरः स्वर्गम् उपाश्नुते 13,080.040a गवां मध्ये शुचिर् भूत्वा गोमतीं मनसा जपेत् 13,080.040c पूताभिर् अद्भिर् आचम्य शुचिर् भवति निर्मलः 13,080.041a अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि 13,080.041c विद्यावेदव्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः 13,080.042a अध्यापयेरञ् शिष्यान् वै गोमतीं यज्ञसंमिताम् 13,080.042c त्रिरात्रोपोषितः श्रुत्वा गोमतीं लभते वरम् 13,080.043a पुत्रकामश् च लभते पुत्रं धनम् अथापि च 13,080.043c पतिकामा च भर्तारं सर्वकामांश् च मानवः 13,080.043e गावस् तुष्टाः प्रयच्छन्ति सेविता वै न संशयः 13,080.044a एवम् एता महाभागा यज्ञियाः सर्वकामदाः 13,080.044c रोहिण्य इति जानीहि नैताभ्यो विद्यते परम् 13,080.045a इत्य् उक्तः स महातेजाः शुकः पित्रा महात्मना 13,080.045c पूजयाम् आस गा नित्यं तस्मात् त्वम् अपि पूजय 13,080.045d@009_0000 युधिष्ठिरः 13,080.045d@009_0001 सुराणाम् असुराणां च भूतानां च पितामह 13,080.045d@009_0002 प्रभुः स्रष्टा च भगवान् मुनिभिः स्तूयते विभुः 13,080.045d@009_0003 तस्योपरि कथं ह्य् एष गोलोकः स्थानतां गतः 13,080.045d@009_0004 संशयो मे महान् एष तन् मे व्याख्यातुम् अर्हसि 13,080.045d@009_0004 भीष्मः 13,080.045d@009_0005 मनोवाग्बुद्धयस् तावद् एकस्थाः कुरुसत्तम 13,080.045d@009_0006 ततो मे शृणु कार्त्स्न्येन गोमहाभाग्यम् उत्तमम् 13,080.045d@009_0007 पुण्यं यशस्यम् आयुष्यं तथा स्वस्त्ययनं महत् 13,080.045d@009_0008 कीर्तिर् विहरतां लोके गवां योगेषु भक्तिमान् 13,080.045d@009_0009 श्रूयते हि पुराणेषु महर्षीणां महात्मनाम् 13,080.045d@009_0010 संस्थाने सर्वलोकानां देवानां चापि संभवे 13,080.045d@009_0011 देवतार्थे ऽमृतार्थे च यज्ञार्थे चैव भारत 13,080.045d@009_0012 सुरभिर् नाम विख्याता रोहिणी कामरूपिणी 13,080.045d@009_0013 संकल्प्य मनसा पूर्वं रोहिणी ह्य् अमृतानना 13,080.045d@009_0014 घोरं तपः समास्थाय निर्मिता विश्वकर्मणा 13,080.045d@009_0015 पुरुषं चासृजद् भूयस् तेजसा तपसा च ह 13,080.045d@009_0016 देदीप्यमानं वपुषा समिद्धम् इव पावकम् 13,080.045d@009_0017 सो ऽपश्यद् दिव्यरूपां तां सुरभिं रोहिणीं तदा 13,080.045d@009_0018 दृष्ट्वैव चातिविमनाः सो ऽभवत् काममोहितः 13,080.045d@009_0019 तं कामार्तम् अथो ज्ञात्वा स्वयंभूर् लोकभावनः 13,080.045d@009_0020 मार्तो भव तथा चैष भगवान् अभ्यभाषत 13,080.045d@009_0021 ततः स भगवांस् तत्र मार्ताण्ड इति विश्रुतः 13,080.045d@009_0022 चकार नाम तं दृष्ट्वा तस्यार्तीभावम् उत्तमम् 13,080.045d@009_0023 सो ऽददाद् भगवांस् तस्मै मार्ताण्डाय महात्मने 13,080.045d@009_0024 सुरूपां सुरभिं कन्यां तपस् तेजोमयीं शुभाम् 13,080.045d@009_0025 यथा मयैष चोद्भूतस् त्वं चैवेषा च रोहिणी 13,080.045d@009_0026 मैथुनं गतवन्तौ च तथा चोत्पत्स्यति प्रजा 13,080.045d@009_0027 प्रजा भविष्यते पुण्या पवित्रं परमं च वाम् 13,080.045d@009_0028 न चाप्य् अगम्यागमनाद् दोषं प्राप्स्यसि कर्हि चित् 13,080.045d@009_0029 त्वत्प्रजासंभवं क्षीरं भविष्यति परं हविः 13,080.045d@009_0030 यज्ञेषु चाज्यभागानां त्वत्प्रजामूलजो विधिः 13,080.045d@009_0031 प्रजाशुश्रूषवश् चैव ये भविष्यन्ति रोहिणि 13,080.045d@009_0032 तव तेनैव पुण्येन गोलोकं यान्तु मानवाः 13,080.045d@009_0033 इदं पवित्रं परमम् ऋषभं नाम कर्हि चित् 13,080.045d@009_0034 यद् वै ज्ञात्वा द्विजा लोके मोक्ष्यन्ते योनिसंकरात् 13,080.045d@009_0035 एतत्क्रियाः प्रपत्स्यन्ते मन्त्रब्राह्मणसंस्कृताः 13,080.045d@009_0036 देवतानां पितॄणां च हव्यकव्यपुरोगमाः 13,080.045d@009_0037 तत एतेन पुण्येन प्रजास् तव तु रोहिणि 13,080.045d@009_0038 ऊर्ध्वं ममापि लोकस्य वत्स्यन्ते निरुपद्रवाः 13,080.045d@009_0039 भद्रं तेभ्यश् च भद्रं ते ये प्रजासु भवन्ति वै 13,080.045d@009_0040 युगंधराश् च ते पुत्राः सन्तु लोकस्य धारणे 13,080.045d@009_0041 यान् यान् कामयसे लोकांस् तांल् लोकान् अनुयास्यसि 13,080.045d@009_0042 सर्वदेवगणाश् चैव तव यास्यन्ति पुत्रताम् 13,080.045d@009_0043 तव स्तनसमुद्भूतं पिबन्तो ऽमृतम् उत्तमम् 13,080.045d@009_0044 एवम् एतान् वरान् सर्वान् अगृह्णात् सुरभिस् तदा 13,080.045d@009_0045 ब्रुवतः सर्वलोकेशान् निर्वृतिं चागमत् पराम् 13,080.045d@009_0046 सृष्ट्वा प्रजाश् च विपुला लोकसंधारणाय वै 13,080.045d@009_0047 ब्रह्मणा समनुज्ञाता सुरभिर् लोकम् आविशत् 13,080.045d@009_0048 एवं वरप्रदानेन स्वयंभोर् एव भारत 13,080.045d@009_0049 उपरिष्टाद् गवां लोकं प्रोक्तं ते सर्वम् आदितः 13,080.045d@009_0049 युधिष्ठिरः 13,080.045d@009_0050 सुरभेः काः प्रजाः पूर्वं मार्ताण्डाद् अभवन् पुरा 13,080.045d@009_0051 भीष्मः 13,080.045d@009_0051 एतन् मे शंस तत्त्वेन गोषु मे प्रीयते मनः 13,080.045d@009_0052 शृणु नामानि दिव्यानि गोमातॄणां विशेषतः 13,080.045d@009_0053 याभिर् व्याप्तास् त्रयो लोकाः कल्याणाभिर् जनाधिप 13,080.045d@009_0054 सुरभ्यः प्रथमोद्भूता याश् च स्युः प्रथमाः प्रजाः 13,080.045d@009_0055 मयोच्यमानाः शृणु ताः प्राप्स्यसे विपुलं यशः 13,080.045d@009_0056 तप्त्वा तपो घोरतपाः सुरभिर् दीप्ततेजसी 13,080.045d@009_0057 सुषावैकादश सुतान् रुद्रा ये छन्दसि स्तुताः 13,080.045d@009_0058 अजैकपाद् अहिर्बुध्न्यस् त्र्यम्बकश् च महायशाः 13,080.045d@009_0059 वृषाकपिश् च शंभुश् च कपाली रैवतस् तथा 13,080.045d@009_0060 हरश् च बहुरूपश् च उग्र उग्रो ऽथ वीर्यवान् 13,080.045d@009_0061 तस्य चैवात्मजः श्रीमान् विश्वरूपो महायशाः 13,080.045d@009_0062 एकादशैते कथिता रुद्रास् ते नाम नामतः 13,080.045d@009_0063 महात्मानो महायोगास् तेजोयुक्ता महाबलाः 13,080.045d@009_0064 एते वरिष्ठजन्मानो देवानां ब्रह्मवादिनाम् 13,080.045d@009_0065 विप्राणां प्रकृतिर् लोके एत एव हि विश्रुताः 13,080.045d@009_0066 एत एकादश प्रोक्ता रुद्रास् त्रिभुवनेश्वराः 13,080.045d@009_0067 शतं त्व् एतत् समाख्यातं शतरुद्रं महात्मनाम् 13,080.045d@009_0068 सुषुवे प्रथमां कन्यां सुरभिः पृथिवीं तदा 13,080.045d@009_0069 विश्वकामदुघा धेनुर् या धारयति देहिनः 13,080.045d@009_0070 सुतं गोब्राह्मणं राजन्न् एकम् इत्य् अभिधीयते 13,080.045d@009_0071 गोब्राह्मणस्य जननी सुरभिः परिकीर्त्यते 13,080.045d@009_0072 सृष्ट्वा तु प्रथमं रुद्रान् वरदान् ब्रह्मसंभवान् 13,080.045d@009_0073 पश्चात् प्रभुं ग्रहपतिं सुषुवे लोकसंमतम् 13,080.045d@009_0074 सोमराजानम् अमृतं यज्ञसर्वस्वम् उत्तमम् 13,080.045d@009_0075 ओषधीनां रसानां च देवानां जीवितस्य च 13,080.045d@009_0076 ततः श्रियं च मेधां च कीर्तिं देवीं सरस्वतीम् 13,080.045d@009_0077 चतस्रः सुषुवे कन्या योगेषु नियताः स्थिताः 13,080.045d@009_0078 एताः सृष्ट्वा प्रजा एषा सुरभिः कामरूपिणी 13,080.045d@009_0079 सुषुवे चरमं भूयो दिव्या गोमातरः शुभाः 13,080.045d@009_0080 पुण्यां मायां मधुश्च्योतां शिवां शीघ्रां सरिद्वराम् 13,080.045d@009_0081 हिरण्यवर्णां सुभगां गव्यां पृश्नीं कुथावतीम् 13,080.045d@009_0082 अङ्गावतीं घृतवतीं दधिक्षीरपयोवतीम् 13,080.045d@009_0083 अमोघां सुरसां सत्यां रेवतीं मारुतीं रसाम् 13,080.045d@009_0084 अजां च सिकतां चैव शुद्धधूमाम् अधारिणीम् 13,080.045d@009_0085 जीवां प्राणवतीं धन्यां शुद्धां धेनुं धनावहाम् 13,080.045d@009_0086 इन्द्राम् ऋद्धिं च शान्तिं च शान्तपापां सरिद्वराम् 13,080.045d@009_0087 चत्वारिंशतम् एकां च धन्यास् ता दिवि पूजिताः 13,080.045d@009_0088 भूयो जज्ञे सुरभ्याश् च श्रीमांश् चन्द्रांशुसप्रभः 13,080.045d@009_0089 वृषो दक्ष इति ख्यातः कण्ठे मणितलप्रभः 13,080.045d@009_0090 स्रग्वी ककुद्मान् द्युतिमान् मृणालसदृशप्रभः 13,080.045d@009_0091 सुरभ्यनुमते दत्तो ध्वजो माहेश्वरस् तु सः 13,080.045d@009_0092 सुरभ्यः कामरूपिण्यो गावः पुण्यार्थम् उत्तमाः 13,080.045d@009_0093 आदित्येभ्यो वसुभ्यश् च विश्वेभ्यश् च ददुर् वरान् 13,080.045d@009_0094 सुरभिस् तु तपस् तप्त्वा सुषुवे गास् ततः पुनः 13,080.045d@009_0095 या दत्ता लोकपालानाम् इन्द्रादीनां युधिष्ठिर 13,080.045d@009_0096 सुष्टुतां कपिलां चैव रोहिणीं च यशस्विनीम् 13,080.045d@009_0097 सर्वकामदुघां चैव मरुतां कामरूपिणीम् 13,080.045d@009_0098 गावो मृष्टदुघा ह्य् एताश् चतस्रो ऽमृतसंस्कृताः 13,080.045d@009_0099 यासां भूत्वा पुरा वत्साः पिबन्त्य् अमृतम् उत्तमम् 13,080.045d@009_0100 सुष्टुतां देवराजाय वासवाय महात्मने 13,080.045d@009_0101 कपिलां धर्मराजाय वरुणाय च रोहिणीम् 13,080.045d@009_0102 सर्वकामदुघां धेनुं राज्ञे वैश्रवणाय च 13,080.045d@009_0103 इत्य् एता लोकम् अहिता विश्रुताः सुरभेः प्रजाः 13,080.045d@009_0104 एतासां प्रजया पूर्णा पृथिवी मुनिपुंगव 13,080.045d@009_0105 गोभ्यः प्रभवते सर्वं यत् किं चिद् इह शोभनम् 13,080.045d@009_0106 सुरभ्यपत्यम् इत्य् एतन् नामतस् ते ऽनुपूर्वशः 13,080.045d@009_0107 युधिष्ठिरः 13,080.045d@009_0107 कीर्तितं ब्रूहि राजेन्द्र किं भूयः कथयामि ते 13,080.045d@009_0108 सुरभ्यास् तु तदा देव्याः कीर्तिर् लक्ष्मीः सरस्वती 13,080.045d@009_0109 मेधा च प्रवरा देवी याश् चतस्रो ऽभिविश्रुताः 13,080.045d@009_0110 पृथग् गोभ्यः किम् एताः स्युर् उताहो गोषु संश्रिताः 13,080.045d@009_0111 भीष्मः 13,080.045d@009_0111 देवाः के वाश्रिता गोषु तन् मे ब्रूहि पितामह 13,080.045d@009_0112 यं देवं संश्रिता गावस् तं देवं देवसंज्ञितम् 13,080.045d@009_0113 यद् यद् देवाश्रितं दैवं तत् तद् दैवं द्विजा विदुः 13,080.045d@009_0114 सर्वेषाम् एव देवानां पूर्वं किल समुद्भवे 13,080.045d@009_0115 इन्द्रः 13,080.045d@009_0115 अमृतार्थे सुरपतिः सुरभिं समुपस्थितः 13,080.045d@009_0116 इच्छेयम् अमृतं दत्तं त्वया देवि रसाधिकम् 13,080.045d@009_0117 त्वत्प्रसादाच् छिवं मह्यम् अमरत्वं भवेद् इति 13,080.045d@009_0117 सुरभिः 13,080.045d@009_0118 वत्सो भूत्वा सुरपते पिबस्व प्रस्नवं मम 13,080.045d@009_0119 ततो ऽमरत्वम् अपि तत् स्थानम् ऐन्द्रम् अवाप्स्यसि 13,080.045d@009_0120 न च ते वृत्रहन् युद्धे व्यथारिभ्यो भविष्यति 13,080.045d@009_0121 बलार्थम् आत्मनः शक्र प्रस्नवं पिब मे विभो 13,080.045d@009_0121 भीष्मः 13,080.045d@009_0122 ततो ऽधयत् स्तनं तस्याः सुरभ्याः सुरसत्तमः 13,080.045d@009_0123 अमरत्वं सुरूपत्वं बलं च पदम् उत्तमम् 13,080.045d@009_0124 पुरंदरो ऽमृतं पीत्वा प्रहृष्टः समुपस्थितः 13,080.045d@009_0125 पुत्रो ऽहं तव भद्रं ते ब्रूहि किं करवाणि ते 13,080.045d@009_0125 सुरभिः 13,080.045d@009_0126 कृतं पुत्र त्वया सर्वम् उपयाहि त्रिविष्टपम् 13,080.045d@009_0127 पालयस्व सुरान् सर्व्ठजहि ये सुरशत्रवः 13,080.045d@009_0128 न च गोब्राह्मणे ऽवज्ञा कार्या ते शान्तिम् इच्छता 13,080.045d@009_0129 गोब्राह्मणस्य निःश्वासः शोषयेद् अपि देवताः 13,080.045d@009_0130 गोब्राह्मणप्रियो नित्यं स्वस्तिशब्दम् उदाहरन् 13,080.045d@009_0131 पृथिव्याम् अन्तरिक्षे च नाकपृष्ठे च विक्रमेत् 13,080.045d@009_0132 यच् च ते ऽन्यद् भवेत् कृत्यं तन् मे ब्रूयाः समासतः 13,080.045d@009_0133 तत् ते सर्वं करिष्यामि सत्येनैतद् ब्रवीमि ते 13,080.045d@009_0133 इन्द्रः 13,080.045d@009_0134 इच्छेयं गोषु नियतं वस्तुं देवि ब्रवीमि ते 13,080.045d@009_0135 सुरभिः 13,080.045d@009_0135 एभिः सुरगणैः सार्धं ममानुग्रहम् आचर 13,080.045d@009_0136 गवां शरीरं प्रत्यक्षम् एतत् कौशिक लक्षये 13,080.045d@009_0137 यो यत्रोत्सहते वस्तुं स तत्र वसतां सुरः 13,080.045d@009_0138 सर्वं पवित्रं परमं गवां गात्रं सुपूजितम् 13,080.045d@009_0139 भीष्मः 13,080.045d@009_0139 तथा कुरुष्व भद्रं ते यथा त्वं शक्र मन्यसे 13,080.045d@009_0140 तस्यास् तद् वचनं श्रुत्वा सुरभ्याः सुरसत्तमः 13,080.045d@009_0141 सह सर्वैः सुरगणैर् अभजत् सौरभीं प्रजाम् 13,080.045d@009_0142 शृङ्गे वक्त्रे च जिह्वायां देवराजः समाविशत् 13,080.045d@009_0143 सर्वच्छिद्रेषु पवनः पादेषु मरुतां गणाः 13,080.045d@009_0144 ककुदं सर्वगो रुद्रः कुक्षौ चैव हुताशनः 13,080.045d@009_0145 सरस्वती स्तनेष्व् अग्र्या श्रीः पुरीषे जगत्प्रिया 13,080.045d@009_0146 मूत्रे कीर्तिः सुमहती मेधा पयसि शाश्वती 13,080.045d@009_0147 वक्त्रे सोमश् च वै देवो हृदये भगवान् यमः 13,080.045d@009_0148 धर्मः पुच्छे क्रिया लोम्नि भास्करश् चक्षुषी श्रितः 13,080.045d@009_0149 सिद्धाः संधिषु सिद्धिश् च तपस् तेजश् च चेष्टने 13,080.045d@009_0150 एवं सर्वे सुरगणा नियता गात्रवर्त्मसु 13,080.045d@009_0151 महती देवता गावो ब्राह्मणैः परिसंस्कृताः 13,080.045d@009_0152 गाम् आश्रयन्ति सहिता देवा हि प्रभविष्णवः 13,080.045d@009_0153 किम् अन्यत् सर्वकामेन न विदध्याद् भवान् प्रियम् 13,080.045d@009_0154 भावतः परया भक्त्या पूजयस्व नरेश्वर 13,080.045d@009_0155 गावस् तु परमं लोके पवित्रं पावनं हविः 13,080.045d@009_0156 निपात्य भक्षितः स्वर्गाद् भार्गवः फेनपः किल 13,080.045d@009_0157 स च प्राणान् पुनर् लब्ध्वा ततो गोलोकम् आश्रितः 13,080.045d@009A_0000 युधिष्ठिरः 13,080.045d@009A_0001 कः फेनपेति नाम्नासौ कथं वा भक्षितः पुरा 13,080.045d@009A_0002 मृत उज्जीवितः कस्मात् कथं गोलोकम् आश्रितः 13,080.045d@009A_0003 विरुद्धे मानुषे लोके तथा समयवर्त्मसु 13,080.045d@009A_0004 ऋते दैवं हि दुष्प्रापं मानुषेषु विशेषतः 13,080.045d@009A_0005 भीष्मः 13,080.045d@009A_0005 संशयो मे महान् अत्र तन् मे व्याख्यातुम् अर्हसि 13,080.045d@009A_0006 श्रूयते भार्गवे वंशे सुमित्रो नाम भारत 13,080.045d@009A_0007 वेदाध्ययनसंपन्नो विपुले तपसि स्थितः 13,080.045d@009A_0008 वानप्रस्थाश्रमे युक्तः स्वकर्मनिरतः सदा 13,080.045d@009A_0009 विनयाचारतत्त्वज्ञः सर्वधर्मार्थकोविदः 13,080.045d@009A_0010 यत्तस् त्रिषवणस्नायी संध्योपासनतत्परः 13,080.045d@009A_0011 अग्निहोत्ररतः क्षान्तो जपञ् जुह्वच् च नित्यदा 13,080.045d@009A_0012 पितॄन् देवांश् च नियतम् अतिथींश् चैव पूजयन् 13,080.045d@009A_0013 प्राणसंधारणार्थं च यत् किं चिद् उपहारयन् 13,080.045d@009A_0014 गिरिस् त्रिशिखरो नाम यतः प्रभवते नदी 13,080.045d@009A_0015 कुलहेति पुराणेषु विश्रुता रुद्रनिर्मिता 13,080.045d@009A_0016 तस्यास् तीरे समे देशे पुष्पमालासमाकुले 13,080.045d@009A_0017 वन्यौषधिद्रुमोपेते नानापक्षिमृगायुते 13,080.045d@009A_0018 व्यपेतदंशमशके ध्वाङ्क्षगृध्रैर् असेविते 13,080.045d@009A_0019 कृष्णदर्भतृणप्राये सुरम्ये ज्योतिरश्मिनि 13,080.045d@009A_0020 सर्वोन्नतैः समैः श्यामैर् याज्ञीयैस् तरुभिर् वृते 13,080.045d@009A_0021 तत्राश्रमपदं पुण्यं भृगूणाम् अभवत् पुरा 13,080.045d@009A_0022 उवास तत्र नियतः सुमित्रो नाम भार्गवः 13,080.045d@009A_0023 यथोद्दिष्टेन पूर्वेषां भृगूणां साधुवर्त्मनाम् 13,080.045d@009A_0024 तस्मा आङ्गिरसः कश् चिद् ददौ गां शर्करीं शुभाम् 13,080.045d@009A_0025 वर्षासु पश्चिमे मासि पौर्णमास्यां शुचिव्रतः 13,080.045d@009A_0026 स तां लब्ध्वा धर्मशीलश् चिन्तयाम् आस तत्परः 13,080.045d@009A_0027 सुमित्रः परया भक्त्या जननीम् इव मातरम् 13,080.045d@009A_0028 तेन संधुक्ष्यमाणा सा रोहिणी कामचारिणी 13,080.045d@009A_0029 विवृद्धिम् अगमच् छ्रेष्ठा प्राणतश् च सुदर्शना 13,080.045d@009A_0030 सिराविमुक्तपार्श्वान्ता विपुलां कान्तिम् उद्वहत् 13,080.045d@009A_0031 श्यामपार्श्वान्तपृष्ठान्ता सुरभिर् मधुपिङ्गला 13,080.045d@009A_0032 बृहती सूक्ष्मरोमान्ता रूपोदग्रा तनुत्वचा 13,080.045d@009A_0033 कृष्णपुच्छा श्वेतवक्त्रा समवृत्तपयोधरा 13,080.045d@009A_0034 पृष्ठोन्नता पूर्वनता शङ्कुकर्णी सुलोचना 13,080.045d@009A_0035 दीर्घजिह्वा ह्रस्वशृङ्गी संपूर्णदशनान्तरा 13,080.045d@009A_0036 मांसाधिकगलान्ता सा प्रसन्ना शुभदर्शना 13,080.045d@009A_0037 नित्यं शमयुता स्निग्धा संपूर्णोदात्तनिस्वना 13,080.045d@009A_0038 प्राजापत्यैर् गवां नित्यं प्रशस्तैर् लक्षणैर् युता 13,080.045d@009A_0039 यौवनस्थेव वनिता शुशुभे रूपशोभया 13,080.045d@009A_0040 वृषेणोपगता सा तु कल्या मधुरदर्शना 13,080.045d@009A_0041 मिथुनं जनयाम् आस तुल्यरूपम् इवात्मनः 13,080.045d@009A_0042 संवर्धयाम् आस स तां सवत्सां भार्गवो ऋषिः 13,080.045d@009A_0043 तयोः प्रजाधिसंसर्गात् सहस्रं च गवाम् अभूत् 13,080.045d@009A_0044 गवां जातिसहस्राणि संभूतानि परस्परम् 13,080.045d@009A_0045 ऋषभाणां च राजेन्द्र नैवान्तः प्रतिदृश्यते 13,080.045d@009A_0046 तैर् आश्रमपदं रम्यम् अरण्यं चैव सर्वशः 13,080.045d@009A_0047 समाकुलं समभवन् मेघैर् इव नभःस्थलम् 13,080.045d@009A_0048 कानि चित् पद्मवर्णानि किंशुकाभानि कानि चित् 13,080.045d@009A_0049 रुक्मवर्णानि चान्यानि चन्द्रांशुसदृशानि च 13,080.045d@009A_0050 तथा राजतवर्णानि कानि चिल् लोहितानि वै 13,080.045d@009A_0051 नीललोहितताम्राणि कृष्णानि कपिलानि च 13,080.045d@009A_0052 नानारागविचित्राणि यूथानि बहुलानि च 13,080.045d@009A_0053 न च क्षीरं घृतं स्नेहाद् वत्सानाम् उपजीवति 13,080.045d@009A_0054 भार्गवः केवलं चासीद् गवां प्राणायने रतः 13,080.045d@009A_0055 तथा शुश्रूषतस् तस्य गवां हितम् अवेक्षतः 13,080.045d@009A_0056 व्यतीयात् सुमहान् कालो वत्सोच्छिष्टेन वर्ततः 13,080.045d@009A_0057 क्षुत्पिपासापरिश्रान्तः सततं प्रस्नवं गवाम् 13,080.045d@009A_0058 वत्सैर् उच्छिष्टमुदितं बहुक्षीरतया बहु 13,080.045d@009A_0059 पीतवांस् तेन नामास्य फेनपेत्य् अभिविश्रुतम् 13,080.045d@009A_0060 भीष्मः 13,080.045d@009A_0060 गौतमस्याभिनिष्पन्नम् एवं नाम युधिष्ठिर 13,080.045d@009A_0061 कदा चित् कामरूपिण्यो गावः स्त्रीवेषम् आस्थिताः 13,080.045d@009A_0062 ह्रदे क्रीडन्ति संहृष्टा गायन्त्यः पुण्यलक्षणाः 13,080.045d@009A_0063 ददृशुस् तस्य गावो वै विस्मयोत्फुल्ललोचनाः 13,080.045d@009A_0064 स्त्रियः 13,080.045d@009A_0064 ऊचुश् च का यूयम् इति स्त्रियो मानुषया गिरा 13,080.045d@009A_0065 गाव एव वयं सर्वाः कर्मभिः शोभनैर् युताः 13,080.045d@009A_0066 सर्वाः स्त्रीवेषधारिण्यो यथाकामं चरामहे 13,080.045d@009A_0066 गावः 13,080.045d@009A_0067 गवां गावः परं दैवं गवां गावः परा गतिः 13,080.045d@009A_0068 स्त्रियः 13,080.045d@009A_0068 कथयध्वम् इहास्माकं केन वः सुकृतां गतिः 13,080.045d@009A_0069 अस्माकं हविषा देवा ब्राह्मणास् तर्पितास् तथा 13,080.045d@009A_0070 कव्येन पितरश् चैव हव्येनाग्निश् च तर्पितः 13,080.045d@009A_0071 प्रजया च तथास्माकं कृषिर् अभ्युद्धृता सदा 13,080.045d@009A_0072 शकटैश् चापि संयुक्ता दशवाहशतेन वै 13,080.045d@009A_0073 तद् एतैः सुकृतैः स्फीतैर् वयं याश् चैव नः प्रजाः 13,080.045d@009A_0074 गोलोकम् अनुसंप्राप्ता यः परः कामगोचरः 13,080.045d@009A_0075 यूयं तु सर्वा रोहिण्यः सप्रजाः सहपुंगवाः 13,080.045d@009A_0076 गावः 13,080.045d@009A_0076 अधोगामिन्य इत्य् एव पश्यामो दिव्यचक्षुषा 13,080.045d@009A_0077 एवं गवां परं दैवं गाव एव परायणम् 13,080.045d@009A_0078 स्वपक्ष्यास् तारणीया वः शरणाय गता वयम् 13,080.045d@009A_0079 किम् अस्माभिः करणीयं वर्तितव्यं कथं चन 13,080.045d@009A_0080 स्त्रियः 13,080.045d@009A_0080 प्राप्नुयाम च गोलोकं भवाम न च गर्हिताः 13,080.045d@009A_0081 वर्तते रन्तिदेवस्य सत्रं वर्षसहस्रकम् 13,080.045d@009A_0082 तत्र तस्य नृपस्याशु पशुत्वम् उपगच्छत 13,080.045d@009A_0083 ततस् तस्योपयोगेन पशुत्वे यज्ञसंस्कृताः 13,080.045d@009A_0084 भीष्मः 13,080.045d@009A_0084 गोलोकान् प्राप्स्यथ शुभांस् तेन पुण्येन संयुताः 13,080.045d@009A_0085 एतत् तासां वचः श्रुत्वा गवां संहृष्टमानसाः 13,080.045d@009A_0086 गमनाय मनश् चक्रुर् औत्सुक्यं चागमन् परम् 13,080.045d@009A_0087 न हि नो भार्गवो दाता पशुत्वेनोपयोजनम् 13,080.045d@009A_0088 यज्ञस् तस्य नरेन्द्रस्य वर्तते धर्मतस् तथा 13,080.045d@009A_0089 वयं न चाननुज्ञाताः शक्ता गन्तुं कथं चन 13,080.045d@009A_0090 अवोचन्न् अथ तत्रत्या भार्गवो वध्यताम् अयम् 13,080.045d@009A_0091 एतत् सर्वा रोचयत न हि शक्यम् अतो ऽन्यथा 13,080.045d@009A_0092 लोकान् प्राप्तुं सहास्माभिर् निश्चयः क्रियताम् अयम् 13,080.045d@009A_0093 न तु तासां समेतानां का चिद् घोरेण चक्षुषा 13,080.045d@009A_0094 शक्नोति भार्गवं द्रष्टुं सत्कृतेनोपसंयुता 13,080.045d@009A_0095 अथ पद्मसवर्णाभा भास्करांशुसमप्रभाः 13,080.045d@009A_0096 जपालोहितताम्राक्ष्यो निर्मांसकठिनाननाः 13,080.045d@009A_0097 रोहिण्यः कपिलाः प्राहुः सर्वासां वै समक्षतः 13,080.045d@009A_0098 मेघस्तनितनिर्घोषास् तेजोभिर् अभिरञ्जिताः 13,080.045d@009A_0099 वयं हि तं वधिष्यामः सुमित्रं नात्र संशयः 13,080.045d@009A_0100 गावः 13,080.045d@009A_0100 सुकृतं पृष्ठतः कृत्वा किं नः श्रेयो विधास्यथ 13,080.045d@009A_0101 कपिलाः सर्ववर्णेषु प्रधानत्वम् अवाप्स्यथ 13,080.045d@009A_0102 भीष्मः 13,080.045d@009A_0102 गवां शतफलाच् चैकां दत्त्वा फलम् अवाप्स्यति 13,080.045d@009A_0103 एतद् गवां वचः श्रुत्वा कपिला हृष्टमानसाः 13,080.045d@009A_0104 भीष्मः 13,080.045d@009A_0104 चक्रुः सर्वा भार्गवस्य सुमित्रस्य वधे मतिम् 13,080.045d@009A_0105 यास् तु गोमातरस् तस्य कामचारिण्य आगताः 13,080.045d@009A_0106 समीपं हि सुमित्रस्य कृतज्ञाः समुपस्थिताः 13,080.045d@009A_0107 अभिप्रशस्य चैवाहुस् तम् ऋषिं पुण्यदर्शनाः 13,080.045d@009A_0108 गोलोकाद् आगता वेद ऋषे गोमातरो वयम् 13,080.045d@009A_0109 सुप्रीताः स्म वरं गृह्ण यम् इच्छसि महामुने 13,080.045d@009A_0110 सुमित्रः 13,080.045d@009A_0110 यद् धि गोषु परां बुद्धिं कृतवान् असि नित्यदा 13,080.045d@009A_0111 प्रीतो ऽस्म्य् अनुगृहीतो ऽस्मि यन् मां गोमातरः शुभाः 13,080.045d@009A_0112 सुप्रीतमनसः सर्वास् तिष्ठन्ते च वरप्रदाः 13,080.045d@009A_0113 भवेद् गोष्व् एव मे भक्तिर् यथैवाद्य तथा सदा 13,080.045d@009A_0114 गोमातरः 13,080.045d@009A_0114 गोघ्नाश् चैवावसीदन्तु नरा ब्रह्मद्विषश् च ये 13,080.045d@009A_0115 एवम् एतद् ऋषिश्रेष्ठ हितं वदसि नः प्रियम् 13,080.045d@009A_0116 सुमित्रः 13,080.045d@009A_0116 एहि गच्छ सहास्माभिर् गोलोकम् ऋषिसत्तम 13,080.045d@009A_0117 यूयम् इष्टां गतिं यान्तु न ह्य् अहं गन्तुम् उत्सहे 13,080.045d@009A_0118 भीष्मः 13,080.045d@009A_0118 इमा गावः समुत्सृज्य तपस्विन्यो मम प्रियाः 13,080.045d@009A_0119 तास् तु तस्य वचः श्रुत्वा कपिलानां सुदारुणम् 13,080.045d@009A_0120 निन्युस् तम् ऋषिम् उत्क्षिप्य भार्गवं नभ उद्वहन् 13,080.045d@009A_0121 कलेवरं तु तत्रैव तस्य संन्यस्य मातरः 13,080.045d@009A_0122 निष्कृष्य करणं योगाद् अनयन् भार्गवस्य वै 13,080.045d@009A_0123 सर्वं चास्य तदाचख्युः कपिलानां विचेष्टितम् 13,080.045d@009A_0124 यदर्थं हरणं गोभिर् गोलोकं लोकमातरः 13,080.045d@009A_0125 ततस् तु कपिलास् तत्र तस्य दृष्ट्वा कलेवरम् 13,080.045d@009A_0126 यथाप्रतिज्ञं शृङ्गैश् च खुरैश् चाप्य् अवचूर्णयन् 13,080.045d@009A_0127 ततः संछिद्य बहुधा भार्गवं नृपसत्तम 13,080.045d@009A_0128 ययुर् यत्रेतरा गावस् तच् च सर्वं न्यवेदयन् 13,080.045d@009A_0129 अथ गोमातृभिः शप्तास् ता गावः पृथिवीचराः 13,080.045d@009A_0130 अमेध्यवदनाः क्षिप्रं भवध्वं ब्रह्मघातकाः 13,080.045d@009A_0131 एवं कृतज्ञा गावो हि यथा गोमातरो नृप 13,080.045d@009A_0132 ऋषिश् च प्राप्तवांल् लोकं गावश् च परिमोक्षिताः 13,080.045d@009A_0132 भीष्मः 13,080.045d@009A_0133 ता गावो रन्तिदेवस्य गत्वा यज्ञं मनीषिणः 13,080.045d@009A_0134 आत्मानं ज्ञापयाम् आसुर् महर्षीणां समक्षतः 13,080.045d@009A_0135 रन्तिदेवस् ततो राजा प्रयतः प्राञ्जलिः शुचिः 13,080.045d@009A_0136 उवाच गावः प्रणतः किम् आगमनम् इत्य् अपि 13,080.045d@009A_0136 गावः 13,080.045d@009A_0137 इच्छामस् तव राजेन्द्र सत्रे ऽस्मिन् विनियोजनम् 13,080.045d@009A_0138 रन्तिदेवः 13,080.045d@009A_0138 पशुत्वम् उपसंप्राप्तुं प्रसादं कर्तुम् अर्हसि 13,080.045d@009A_0139 नास्मि शक्तो गवां घातं कर्तुं शतसहस्रशः 13,080.045d@009A_0140 घातयित्वा त्व् अहं युष्मान् कथम् आत्मानम् उद्धरे 13,080.045d@009A_0141 यः पशुत्वेन संयोज्य युष्मान् स्वर्गं नयेद् इह 13,080.045d@009A_0142 गावः 13,080.045d@009A_0142 आत्मानं चैव तपसा गावः समुपगम्यताम् 13,080.045d@009A_0143 अस्माकं तारणे युक्तो धर्मात्मा तपसि स्थितः 13,080.045d@009A_0144 रन्तिदेवः 13,080.045d@009A_0144 श्रुतो ऽस्माभिर् भवान् राजंस् ततस् तु स्वयम् आगताः 13,080.045d@009A_0145 मम सत्रे पशुत्वं वो यद्य् एवं हि मनीषितम् 13,080.045d@009A_0146 समयेनाहम् एतेन जुहुयां वो हुताशने 13,080.045d@009A_0147 कदा चिद् यदि वः का चिद् अकामा विनियुज्यते 13,080.045d@009A_0148 गावः 13,080.045d@009A_0148 तदा समाप्तिः सत्रस्य गवां स्याद् इति नैष्ठिकी 13,080.045d@009A_0149 एवम् अस्तु महाराज यथा त्वं प्रब्रवीषि नः 13,080.045d@009A_0150 अकामाः स्युर् यदा गावस् तदा सत्रं समाप्यताम् 13,080.045d@009A_0150 भीष्मः 13,080.045d@009A_0151 ततः प्रवृत्ते गोसत्रे रन्तिदेवस्य धीमतः 13,080.045d@009A_0152 गोसहस्राण्य् अहरहर् नियुज्यन्ते शमितृभिः 13,080.045d@009A_0153 एवं बहूनि वर्षाणि व्यतीतानि नराधिप 13,080.045d@009A_0154 गवां वै वध्यमानानां न चान्तः प्रत्यदृश्यत 13,080.045d@009A_0155 गवां चर्मसहस्रैस् तु राशयः पर्वतोपमाः 13,080.045d@009A_0156 बभूवुः कुरुशार्दूल बहुधा मेघसंनिभाः 13,080.045d@009A_0157 मेदःक्लेदवहा चैव प्रावर्तत महानदी 13,080.045d@009A_0158 अद्यापि भुवि विख्याता नदी चर्मण्वती शुभा 13,080.045d@009A_0159 ततः कदा चित् स्वं वत्सं गौर् उपामन्त्र्य दुःखिता 13,080.045d@009A_0160 एहि वत्स स्तनं पाहि मा त्वं पश्चात् क्षुधार्दितः 13,080.045d@009A_0161 तप्स्यसे विमना दुःखं घातितायां मयि ध्रुवम् 13,080.045d@009A_0162 एते ह्य् आयान्ति चण्डालाः सशस्त्रा मां जिघांसवः 13,080.045d@009A_0163 अथ शुश्राव तां वाणीं मानुषीं समुदाहृताम् 13,080.045d@009A_0164 रन्तिदेवो महाराज ततस् तां समवारयत् 13,080.045d@009A_0165 स्थापयाम् आस गोसत्रम् अथ तं पार्थिवर्षभ 13,080.045d@009A_0166 सत्रोत्सृष्टाः परित्यक्ता गावो ऽन्याः समुपाश्रिताः 13,080.045d@009A_0167 यास् तस्य राज्ञो निहता गावो यज्ञे महात्मनः 13,080.045d@009A_0168 ता गोलोकम् उपाजग्मुः प्रोक्षिता ब्रह्मवादिभिः 13,080.045d@009A_0169 रन्तिदेवो ऽपि राजर्षिर् इष्ट्वा यज्ञं यथाविधि 13,080.045d@009A_0170 ततः सख्यं सुरपतेस् त्रिदिवं चाक्षयं ययौ 13,080.045d@009A_0171 फेनपो दिवि गोलोके मुमुदे शाश्वतीः समाः 13,080.045d@009A_0172 अवशिष्टाश् च या गावस् ता बभूवुर् वनेचराः 13,080.045d@009A_0173 फेनपाख्यानम् एतत् ते गवां माहात्म्यम् एव च 13,080.045d@009A_0174 कथितं पावनं पुण्यं कृष्णद्वैपायनेरितम् 13,080.045d@009A_0175 नारायणो ऽपि भगवान् दृष्ट्वा गोषु परं यशः 13,080.045d@009A_0176 शुश्रूषां परमां चक्रे भक्तिं च भरतर्षभ 13,080.045d@009A_0177 तस्मात् त्वम् अपि राजेन्द्र गा वै पूजय भारत 13,080.045d@009A_0178 द्विजेभ्यश् चैव सततं प्रयच्छ कुरुसत्तम 13,080.045d@009B_0000 युधिष्ठिरः 13,080.045d@009B_0001 पवित्राणां पवित्रं यच् छ्रेष्ठं लोकेषु पूजितम् 13,080.045d@009B_0002 भीष्मः 13,080.045d@009B_0002 महाव्रतं महाभाग तन् मे ब्रूहि पितामह 13,080.045d@009B_0003 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,080.045d@009B_0004 पितुः पुत्रस्य संवादं व्यासस्य च शुकस्य च 13,080.045d@009B_0005 ऋषीणाम् उत्तमं कृष्णं भावितात्मानम् अच्युतम् 13,080.045d@009B_0006 पारंपर्यविशेषज्ञं सर्वशास्त्रार्थकोविदम् 13,080.045d@009B_0007 कृतशौचः शुकस् तत्र कृतजप्यः कृताह्निकः 13,080.045d@009B_0008 परं नियमम् आस्थाय परं धर्मम् उपाश्रितः 13,080.045d@009B_0009 प्रणम्य शिरसा व्यासं सूक्ष्मतत्त्वार्थदर्शिनम् 13,080.045d@009B_0010 शुकः पप्रच्छ वै प्रश्नं दानधर्मकुतूहलः 13,080.045d@009B_0011 बहुचित्राणि दानानि बहुशः शंससे मुने 13,080.045d@009B_0012 महार्थं पावनं पुण्यं किं स्विद् दानं महाफलम् 13,080.045d@009B_0013 केन दुर्गाणि तरति केन लोकान् अवाप्नुते 13,080.045d@009B_0014 केन वा महद् आप्नोति इह लोके परत्र च 13,080.045d@009B_0015 के वा यज्ञस्य वोढारः केषु यज्ञः प्रतिष्ठितः 13,080.045d@009B_0016 किं च यज्ञस्य यज्ञत्वं किं च यज्ञस्य भेषजम् 13,080.045d@009B_0017 यज्ञानाम् उत्तमं किं च तद् भवान् प्रब्रवीतु मे 13,080.045d@009B_0018 स तस्मै भजमानाय जातकौतूहलाय च 13,080.045d@009B_0019 व्यासो व्रतनिधिः प्राह गवाम् इदम् अनुत्तमम् 13,080.045d@009B_0020 धन्यं यशस्यम् आयुष्यं लोके श्रुतिसुखावहम् 13,080.045d@009B_0021 यत् पवित्रं पवित्राणां मङ्गलानां च मङ्गलम् 13,080.045d@009B_0022 सर्वपापप्रशमनं तत् समासेन मे शृणु 13,080.045d@009B_0023 यद् इदं तिष्ठते लोके जगत् स्थावरजंगमम् 13,080.045d@009B_0024 गावस् ताः प्राप्य तिष्ठन्ति गोलोके पुण्यदर्शनाः 13,080.045d@009B_0025 मातरः सर्वभूतानां विश्वस्य जगतश् च ह 13,080.045d@009B_0026 रुद्राणाम् अथ साध्यानां गाव एव तु मातरः 13,080.045d@009B_0027 रुद्राणां मातरो ह्य् एता आदित्यानां स्वसा स्मृताः 13,080.045d@009B_0028 वसूनां च दुहित्र्यस् ता ब्रह्मसंतानमूलजाः 13,080.045d@009B_0029 यासाम् अधिपतिः पूषा मरुतो वालबन्धनाः 13,080.045d@009B_0030 ऐश्वर्यं वरुणो राजा विश्वेदेवाः समाश्रिताः 13,080.045d@009B_0031 य एवं वेद ता गावो मातरो देवपूजिताः 13,080.045d@009B_0032 स विप्रो ब्रह्मलोकाय गवां लोकाय वा ध्रुवः 13,080.045d@009B_0033 गावस् तु नावमन्येत कर्मणा मनसा गिरा 13,080.045d@009B_0034 गवां स्थानं परं लोके प्रार्थयेद् यः परां गतिम् 13,080.045d@009B_0035 न पद्भ्यां ताडयेद् गावो न दण्डेन न मुष्टिना 13,080.045d@009B_0036 इमां विद्याम् उपाश्रित्य पावनीं ब्रह्मनिर्मिताम् 13,080.045d@009B_0037 मातॄणाम् अनुपाते च न गोमध्ये न गोव्रजे 13,080.045d@009B_0038 नरो मूत्रपुरीषस्य दृष्ट्वा कुर्याद् विसर्जनम् 13,080.045d@009B_0039 शुद्धाश् चन्दनशीताङ्ग्यश् चन्द्ररश्मिसमप्रभाः 13,080.045d@009B_0040 सौम्याः सुरभ्यः सुभगा गावो गुग्गुलुगन्धयः 13,080.045d@009B_0041 सर्वे देवाविशन् गावः समुद्रम् इव सिन्धवः 13,080.045d@009B_0042 दिवं चैवान्तरिक्षं च गवां व्युष्टिं समश्नुते 13,080.045d@009B_0043 दधिना जुहुयाद् अग्निं दधिना स्वस्ति वाचयेत् 13,080.045d@009B_0044 दधि दद्याच् च प्राशेत गवां व्युष्टिं समश्नुते 13,080.045d@009B_0045 घृतेन जुहुयाद् अग्निं घृतेन स्वस्ति वाचयेत् 13,080.045d@009B_0046 घृतम् आलभ्य प्राश्नीयाद् गवां व्युष्टिं समश्नुते 13,080.045d@009B_0047 गावः संजीवना यास् तु गावो दानम् अनुत्तमम् 13,080.045d@009B_0048 ताः पुण्यगोपाः सुफला भजमानं भजन्तु माम् 13,080.045d@009B_0049 येन देवाः पवित्रेण स्वर्गलोकम् इतो गताः 13,080.045d@009B_0050 तत् पवित्रं पवित्राणां मम मूर्ध्नि प्रतिष्ठितम् 13,080.045d@009B_0051 वीणामृदङ्गपणवा गवां गात्रं प्रतिष्ठिताः 13,080.045d@009B_0052 क्रीडारतिविहारार्थे त्रिषु लोकेषु वर्तते 13,080.045d@009B_0053 न तत्र देवा वर्तन्ते नाग्निहोत्राणि जुह्वति 13,080.045d@009B_0054 न यज्ञैर् इज्यते चात्र यत्र गौर् वै न दुह्यते 13,080.045d@009B_0055 क्षीरं दधि घृतं यासां रसानाम् उत्तमो रसः 13,080.045d@009B_0056 अमृतप्रभवा गावस् त्रैलोक्यं येन जीवति 13,080.045d@009B_0057 इडाम् आहूय धेनुं च सवत्सां यज्ञमातरम् 13,080.045d@009B_0058 उपाह्वयन्ति यं विप्रा गावो यज्ञहविष्कृताः 13,080.045d@009B_0059 या मेध्या प्रथमं कर्म इयं धेनुः सरस्वती 13,080.045d@009B_0060 पौर्णमासेन वत्सेन कामं कामगुणान्विता 13,080.045d@009B_0061 यत्र सर्वम् इदं प्रोतं यत् किं चिज् जंगमं जगत् 13,080.045d@009B_0062 सा गौर् वै प्रथमा पुण्या सर्वभूतहिते रता 13,080.045d@009B_0063 धारणाः पावनाः पुण्या भावना भूतभावनाः 13,080.045d@009B_0064 गावो माम् अभिरक्षन्तु इह लोके परत्र च 13,080.045d@009B_0065 एष यज्ञः सहोपाङ्ग एष यज्ञः सनातनः 13,080.045d@009B_0066 वेदाः सहोपनिषदो गवां रूपे प्रतिष्ठिताः 13,080.045d@009B_0067 एतत् तात मया प्रोक्तं गवाम् इह परं मतम् 13,080.045d@009B_0068 सर्वतः श्रावयेन् नित्यं प्रयतो ब्रह्मसंसदि 13,080.045d@009B_0069 श्रुत्वा लभेत तांल् लोकान् ये मया परिकीर्तिताः 13,080.045d@009B_0070 श्रावयित्वापि प्रीतात्मा लोकांस् तान् प्रतिपद्यते 13,080.045d@009B_0071 धेनुम् एकां सदा दद्याद् अहन्य् अहनि पावनीम् 13,080.045d@009B_0072 तत् तथा प्राप्नुयाद् विप्रः पठन् वै गोमतीं सदा 13,080.045d@009B_0073 अथ धेनुर् न विद्येत तिलधेनुम् अनुत्तमाम् 13,080.045d@009B_0074 दद्याद् गोमतिकल्पेन तां धेनुं सर्वपावनीम् 13,080.045d@009B_0075 आह्निकं गोमतीं नित्यं यः पठेत सदा नरः 13,080.045d@009B_0076 सर्वपापात् प्रमुच्येत प्रयतात्मा य आचरेत् 13,080.045d@009B_0077 घृतं वा नित्यम् आलभ्य प्राश्य वा गोमतीं जपेत् 13,080.045d@009B_0078 स्नात्वा वा गोकरीषेण पठन् पापात् प्रमुच्यते 13,080.045d@009B_0079 मनसा गोमतीं जप्येद् गोमत्या नित्यम् आह्निकम् 13,080.045d@009B_0080 न त्व् एव दिवसं कुर्याद् व्यर्थं गोमतिपाठकः 13,080.045d@009B_0081 गोमतीं जपमाना हि देवा देवत्वम् आप्नुवन् 13,080.045d@009B_0082 ऋषित्वम् ऋषयश् चापि गोमत्या सर्वम् आप्नुवन् 13,080.045d@009B_0083 बद्धो बन्धात् प्रमुच्येत कृच्छ्रान् मुच्येत संकटात् 13,080.045d@009B_0084 गोमतीं सेवते यस् तु लभते प्रियसंगमम् 13,080.045d@009B_0085 एतत् पवित्रं कार्त्स्न्येन एतद् व्रतम् अनुत्तमम् 13,080.045d@009B_0086 एतत् तु पृथिवीपाल पावनं शृण्वतां सदा 13,080.045d@009B_0087 पुत्रकामाश् च ये के चिद् धनकामाश् च मानवाः 13,080.045d@009B_0088 अध्वाने चोरवैरिभ्यो मुच्यते गोमतीं पठन् 13,080.045d@009B_0089 पूर्ववैरानुबन्धेषु रणे चाप्य् आततायिनः 13,080.045d@009B_0090 शुकः 13,080.045d@009B_0090 लभते जयम् एवाशु सदा गोमतिपाठकः 13,080.045d@009B_0091 क्षत्रियाश् चैव शूद्राश् च मन्त्रहीनाश् च ये द्विजाः 13,080.045d@009B_0092 व्यासः 13,080.045d@009B_0092 कपिलाम् उपजीवन्ति कथम् एतत् पितर् भवेत् 13,080.045d@009B_0093 क्षत्रियाश् चैव शूद्राश् च मन्त्रहीनाश् च ये द्विजाः 13,080.045d@009B_0094 कपिलाम् उपजीवन्ति तेषां वक्ष्यामि निर्णयम् 13,080.045d@009B_0095 कपिलास् तूत्तमा लोके गोषु चैवोत्तमा मताः 13,080.045d@009B_0096 तासां दाता लभेत् स्वर्गं विधिना यश् च सेवते 13,080.045d@009B_0097 स्पृशेत कपिलां यस् तु दण्डेन चरणेन वा 13,080.045d@009B_0098 स तेन स्पर्शमात्रेण नरकायोपपद्यते 13,080.045d@009B_0099 मन्त्रेण युञ्ज्यात् कपिलां मन्त्रेणैव प्रमुच्यते 13,080.045d@009B_0100 मन्त्रहीनं तु यो युञ्ज्यात् कृमियोनौ प्रसूयते 13,080.045d@009B_0101 प्रहारहतमर्माङ्गा दुःखेन च जडीकृता 13,080.045d@009B_0102 पदानि यावद् गच्छेत तावल् लोकान् कृमिर् भवेत् 13,080.045d@009B_0103 यावच् च बिन्दवस् तस्याः शोणितस्य क्षितिं गताः 13,080.045d@009B_0104 तावद् वर्षसहस्राणि नरकं प्रतिपद्यते 13,080.045d@009B_0105 मन्त्रेण युञ्ज्यात् कपिलां मन्त्रेण विनियोजयेत् 13,080.045d@009B_0106 मन्त्रहीनैर् अनुयुतो मज्जयेत् तमसि प्रभो 13,080.045d@009B_0107 कपिलां ये ऽपि जीवन्ति बुद्धिमोहान्विता नराः 13,080.045d@009B_0108 ते ऽपि वर्षसहस्राणि पतन्ति नरके नृप 13,080.045d@009B_0109 अथ न्यायेन ये विप्राः कपिलाम् उपयुञ्जते 13,080.045d@009B_0110 तस्मिंल् लोके प्रमोदन्ते लोकाश् चैषाम् अनामयाः 13,080.045d@009B_0111 विधिना ये न कुर्वन्ति शूद्रांस् तान् उपधारय 13,080.045d@009B_0111 शुकः 13,080.045d@009B_0112 नानावर्णैर् उपेतानां गवां किं मुनिसत्तम 13,080.045d@009B_0113 व्यासः 13,080.045d@009B_0113 कपिलाः सर्ववर्णेषु वरिष्ठत्वम् अवाप्नुवन् 13,080.045d@009B_0114 शृणु पुत्र यथा गोषु वरिष्ठाः कपिलाः स्मृताः 13,080.045d@009B_0115 कपिलत्वं च संप्राप्ताः पूज्याश् च सततं नृषु 13,080.045d@009B_0116 अग्निः पुरापचक्राम देवेभ्य इति नः श्रुतम् 13,080.045d@009B_0117 देवेभ्यो मां छादयत शरण्याः शरणं गतम् 13,080.045d@009B_0118 ऊचुस् ताः सहितास् तत्र स्वागतं तव पावक 13,080.045d@009B_0119 इह गुप्तस् त्वम् अस्माभिर् न देवैर् उपलप्स्यसे 13,080.045d@009B_0120 अथ देवा विवित्सन्तः पावकं परिचक्रमुः 13,080.045d@009B_0121 गोषु गुप्तं च विज्ञाय ताः क्षिप्रम् उपतस्थिरे 13,080.045d@009B_0122 युष्मासु निवसत्य् अग्निर् इति गाः समचूचुदन् 13,080.045d@009B_0123 प्रकाश्यतां हुतवहो लोकान् न च्छेत्तुम् अर्हथ 13,080.045d@009B_0124 एवम् अस्त्व् इत्य् अनुज्ञाय पावकं समदर्शयन् 13,080.045d@009B_0125 अधिगम्य पावकं तुष्टास् ते देवाः सद्य एव तु 13,080.045d@009B_0126 अग्निं प्रचोदयाम् आसुः क्रियतां गोष्व् अनुग्रहः 13,080.045d@009B_0127 गवां तु यासां गात्रेषु पावकः समवस्थितः 13,080.045d@009B_0128 कपिलत्वम् अनुप्राप्ताः सर्वश्रेष्ठत्वम् एव च 13,080.045d@009B_0129 महाफलत्वं लोके च ददौ तासां हुताशनः 13,080.045d@009B_0130 तस्माद् धि सर्ववर्णानां कपिलां गां प्रदापय 13,080.045d@009B_0131 श्रोत्रियाय प्रशान्ताय प्रयतायाग्निहोत्रिणे 13,080.045d@009B_0132 यावन्ति रोमाणि भवन्ति धेन्वा 13,080.045d@009B_0133 युगानि तावन्ति पुनाति दातॄन् 13,080.045d@009B_0134 प्रतिग्रहीतॄंश् च पुनाति दत्ता 13,080.045d@009B_0135 शुकः 13,080.045d@009B_0135 शिष्टे तु गौर् वै प्रतिपादनेन 13,080.045d@009B_0136 केन वर्णविभागेन विज्ञेया कपिला भवेत् 13,080.045d@009B_0137 व्यासः 13,080.045d@009B_0137 कति वा लक्षणान्य् अस्या दृष्टानि मुनिभिः पुरा 13,080.045d@009B_0138 शृणु तात यथा गोषु विज्ञेया कपिला भवेत् 13,080.045d@009B_0139 नेत्रयोः शृङ्गयोश् चैव खुरेषु वृषणेषु च 13,080.045d@009B_0140 कर्णतो घ्राणतश् चापि षड्विधाः कपिलाः स्मृताः 13,080.045d@009B_0141 एतेषां लक्षणानां तु यद्य् एकम् अपि दृश्यते 13,080.045d@009B_0142 कपिलां तां विजानीयाद् एवम् आहुर् मनीषिणः 13,080.045d@009B_0143 आग्नेयी नेत्रकपिला खुरैर् माहेश्वरी भवेत् 13,080.045d@009B_0144 ग्रीवायां वैष्णवी ज्ञेया पूष्णो घ्राणाद् अजायत 13,080.045d@009B_0145 कर्णतस् तु वसन्तेन स्वयोनिम् अभिजायते 13,080.045d@009B_0146 गायत्र्याश् च वृषणयोर् उत्पत्तिः षड्गुणा स्मृता 13,080.045d@009B_0147 एवं गावश् च विप्राश् च गायत्री सत्यम् एव च 13,080.045d@009B_0148 वसन्तश् च सुपर्णश् च एकतः समजायत 13,080.045d@009B_0149 नेत्रयोः कपिलां यस् तु वाहयेत दुहेत वा 13,080.045d@009B_0150 स पापकर्मा नरके प्रतिष्ठां प्रतिपद्यते 13,080.045d@009B_0151 नरकाद् विप्रमुक्तस् तु तिर्यग्योनिं निषेवते 13,080.045d@009B_0152 यदा लभेत मानुष्यं जात्यन्धो जायते नरः 13,080.045d@009B_0153 शृङ्गयोः कपिलां यस् तु वाहयेत दुहेत वा 13,080.045d@009B_0154 तिर्यग्योनिं स लभते जायमानः पुनः पुनः 13,080.045d@009B_0155 खुरेषु कपिलां यस् तु वाहयेत दुहेत वा 13,080.045d@009B_0156 तमस्य् अपारे मज्जेत धनहीनो नराधमः 13,080.045d@009B_0157 कपिलां वालधानेषु वाहयेत दुहेत वा 13,080.045d@009B_0158 निराश्रयः सदा चैव जायते यदि चेत् कृमिः 13,080.045d@009B_0159 वर्णेन कपिलां यस् तु जानन्न् अप्य् उपजीवति 13,080.045d@009B_0160 सहस्रशः कृमिर् भूत्वा मानुष्यं प्राप्नुयाद् अथ 13,080.045d@009B_0161 चण्डालः पापकर्मा वा जायते स नराधमः 13,080.045d@009B_0162 घ्राणेन कपिलां यस् तु प्रमादाद् उपजीवति 13,080.045d@009B_0163 सो ऽपि वर्षसहस्राणि तिर्यग्योनौ प्रजायते 13,080.045d@009B_0164 व्याधिग्रस्तो जडो रोगी भवेन् मानुष्यम् आगतः 13,080.045d@009B_0165 मधुसर्पिःसुगन्धास् तु कपिलाः शास्त्रतः स्मृताः 13,080.045d@009B_0166 एताः समुपजीवेत सो ऽपि तिर्यक्षु जायते 13,080.045d@009B_0167 स्थावरत्वम् अनुप्राप्तो यदि मानुष्यतां लभेत् 13,080.045d@009B_0168 अल्पायुः स भवेज् जातो हीनवर्णकुलोद्भवः 13,080.045d@009B_0169 ये तु पापा ह्य् असूयन्ते कपिलां वाहयन्ति च 13,080.045d@009B_0170 निरयेषु प्रतिष्ठन्ते यावद् आभूतसंप्लवम् 13,081.001 युधिष्ठिर उवाच 13,081.001a मया गवां पुरीषं वै श्रिया जुष्टम् इति श्रुतम् 13,081.001c एतद् इच्छाम्य् अहं श्रोतुं संशयो ऽत्र हि मे महान् 13,081.002 भीष्म उवाच 13,081.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,081.002c गोभिर् नृपेह संवादं श्रिया भरतसत्तम 13,081.003a श्रीः कृत्वेह वपुः कान्तं गोमध्यं प्रविवेश ह 13,081.003c गावो ऽथ विस्मितास् तस्या दृष्ट्वा रूपस्य संपदम् 13,081.004 गाव ऊचुः 13,081.004a कासि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि 13,081.004c विस्मिताः स्म महाभागे तव रूपस्य संपदा 13,081.005a इच्छामस् त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि 13,081.005c तत्त्वेन च सुवर्णाभे सर्वम् एतद् ब्रवीहि नः 13,081.006 श्रीर् उवाच 13,081.006a लोककान्तास्मि भद्रं वः श्रीर् नाम्नेह परिश्रुता 13,081.006c मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः 13,081.006d*0383_01 मयाभिपन्ना देवाश् च मोदन्ते शाश्वतीः समाः 13,081.007a इन्द्रो विवस्वान् सोमश् च विष्णुर् आपो ऽग्निर् एव च 13,081.007c मयाभिपन्ना ऋध्यन्ते ऋषयो देवतास् तथा 13,081.008a यांश् च द्विषाम्य् अहं गावस् ते विनश्यन्ति सर्वशः 13,081.008c धर्मार्थकामहीनाश् च ते भवन्त्य् असुखान्विताः 13,081.009a एवंप्रभावां मां गावो विजानीत सुखप्रदाम् 13,081.009c इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा 13,081.009e आगता प्रार्थयानाहं श्रीजुष्टा भवतानघाः 13,081.010 गाव ऊचुः 13,081.010a अध्रुवां चञ्चलां च त्वां सामान्यां बहुभिः सह 13,081.010c न त्वाम् इच्छामि भद्रं ते गम्यतां यत्र रोचते 13,081.011a वपुष्मन्त्यो वयं सर्वाः किम् अस्माकं त्वयाद्य वै 13,081.011c यत्रेष्टं गम्यतां तत्र कृतकार्या वयं त्वया 13,081.012 श्रीर् उवाच 13,081.012a किम् एतद् वः क्षमं गावो यन् मां नेहाभ्यनन्दथ 13,081.012c न मां संप्रति गृह्णीथ कस्माद् वै दुर्लभां सतीम् 13,081.013a सत्यश् च लोकवादो ऽयं लोके चरति सुव्रताः 13,081.013c स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः 13,081.014a महद् उग्रं तपः कृत्वा मां निषेवन्ति मानवाः 13,081.014c देवदानवगन्धर्वाः पिशाचोरगराक्षसाः 13,081.015a क्षमम् एतद् धि वो गावः प्रतिगृह्णीत माम् इह 13,081.015c नावमन्या ह्य् अहं सौम्यास् त्रैलोक्ये सचराचरे 13,081.016 गाव ऊचुः 13,081.016a नावमन्यामहे देवि न त्वां परिभवामहे 13,081.016c अध्रुवा चलचित्तासि ततस् त्वां वर्जयामहे 13,081.017a बहुनात्र किम् उक्तेन गम्यतां यत्र वाञ्छसि 13,081.017c वपुष्मत्यो वयं सर्वाः किम् अस्माकं त्वयानघे 13,081.018 श्रीर् उवाच 13,081.018a अवज्ञाता भविष्यामि सर्वलोकेषु मानदाः 13,081.018c प्रत्याख्यानेन युष्माभिः प्रसादः क्रियताम् इति 13,081.019a महाभागा भवत्यो वै शरण्याः शरणागताम् 13,081.019c परित्रायन्तु मां नित्यं भजमानाम् अनिन्दिताम् 13,081.019e माननां त्व् अहम् इच्छामि भवत्यः सततं शुभाः 13,081.020a अप्य् एकाङ्गे तु वो वस्तुम् इच्छामि च सुकुत्सिते 13,081.020c न वो ऽस्ति कुत्सितं किं चिद् अङ्गेष्व् आलक्ष्यते ऽनघाः 13,081.021a पुण्याः पवित्राः सुभगा ममादेशं प्रयच्छत 13,081.021c वसेयं यत्र चाङ्गे ऽहं तन् मे व्याख्यातुम् अर्हथ 13,081.022 भीष्म उवाच 13,081.022a एवम् उक्तास् तु ता गावः शुभाः करुणवत्सलाः 13,081.022c संमन्त्र्य सहिताः सर्वाः श्रियम् ऊचुर् नराधिप 13,081.023a अवश्यं मानना कार्या तवास्माभिर् यशस्विनि 13,081.023c शकृन्मूत्रे निवस नः पुण्यम् एतद् धि नः शुभे 13,081.024 श्रीर् उवाच 13,081.024a दिष्ट्या प्रसादो युष्माभिः कृतो मे ऽनुग्रहात्मकः 13,081.024c एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः 13,081.025 भीष्म उवाच 13,081.025a एवं कृत्वा तु समयं श्रीर् गोभिः सह भारत 13,081.025c पश्यन्तीनां ततस् तासां तत्रैवान्तरधीयत 13,081.026a एतद् गोशकृतः पुत्र माहात्म्यं ते ऽनुवर्णितम् 13,081.026c माहात्म्यं च गवां भूयः श्रूयतां गदतो मम 13,082.001 भीष्म उवाच 13,082.001a ये च गाः संप्रयच्छन्ति हुतशिष्टाशिनश् च ये 13,082.001c तेषां सत्राणि यज्ञाश् च नित्यम् एव युधिष्ठिर 13,082.002a ऋते दधिघृतेनेह न यज्ञः संप्रवर्तते 13,082.002c तेन यज्ञस्य यज्ञत्वम् अतोमूलं च लक्ष्यते 13,082.003a दानानाम् अपि सर्वेषां गवां दानं प्रशस्यते 13,082.003c गावः श्रेष्ठाः पवित्राश् च पावनं ह्य् एतद् उत्तमम् 13,082.004a पुष्ट्यर्थम् एताः सेवेत शान्त्यर्थम् अपि चैव ह 13,082.004c पयो दधि घृतं यासां सर्वपापप्रमोचनम् 13,082.005a गावस् तेजः परं प्रोक्तम् इह लोके परत्र च 13,082.005c न गोभ्यः परमं किं चित् पवित्रं पुरुषर्षभ 13,082.006a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,082.006c पितामहस्य संवादम् इन्द्रस्य च युधिष्ठिर 13,082.007a पराभूतेषु दैत्येषु शक्रे त्रिभुवनेश्वरे 13,082.007c प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः 13,082.008a अथर्षयः सगन्धर्वाः किंनरोरगराक्षसाः 13,082.008c देवासुरसुपर्णाश् च प्रजानां पतयस् तथा 13,082.008e पर्युपासन्त कौरव्य कदा चिद् वै पितामहम् 13,082.009a नारदः पर्वतश् चैव विश्वावसुहहाहुहू 13,082.009c दिव्यतानेषु गायन्तः पर्युपासन्त तं प्रभुम् 13,082.010a तत्र दिव्यानि पुष्पाणि प्रावहत् पवनस् तथा 13,082.010c आजह्रुर् ऋतवश् चापि सुगन्धीनि पृथक् पृथक् 13,082.011a तस्मिन् देवसमावाये सर्वभूतसमागमे 13,082.011c दिव्यवादित्रसंघुष्टे दिव्यस्त्रीचारणावृते 13,082.011e इन्द्रः पप्रच्छ देवेशम् अभिवाद्य प्रणम्य च 13,082.012a देवानां भगवन् कस्माल् लोकेशानां पितामह 13,082.012c उपरिष्टाद् गवां लोक एतद् इच्छामि वेदितुम् 13,082.013a किं तपो ब्रह्मचर्यं वा गोभिः कृतम् इहेश्वर 13,082.013c देवानाम् उपरिष्टाद् यद् वसन्त्य् अरजसः सुखम् 13,082.014a ततः प्रोवाच तं ब्रह्मा शक्रं बलनिसूदनम् 13,082.014c अवज्ञातास् त्वया नित्यं गावो बलनिसूदन 13,082.015a तेन त्वम् आसां माहात्म्यं न वेत्थ शृणु तत् प्रभो 13,082.015c गवां प्रभावं परमं माहात्म्यं च सुरर्षभ 13,082.016a यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव 13,082.016c एताभिश् चाप्य् ऋते यज्ञो न प्रवर्तेत् कथं चन 13,082.017a धारयन्ति प्रजाश् चैव पयसा हविषा तथा 13,082.017c एतासां तनयाश् चापि कृषियोगम् उपासते 13,082.018a जनयन्ति च धान्यानि बीजानि विविधानि च 13,082.018c ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः 13,082.019a पयो दधि घृतं चैव पुण्याश् चैताः सुराधिप 13,082.019c वहन्ति विविधान् भारान् क्षुत्तृष्णापरिपीडिताः 13,082.020a मुनींश् च धारयन्तीह प्रजाश् चैवापि कर्मणा 13,082.020c वासवाकूटवाहिन्यः कर्मणा सुकृतेन च 13,082.020e उपरिष्टात् ततो ऽस्माकं वसन्त्य् एताः सदैव हि 13,082.021a एतत् ते कारणं शक्र निवासकृतम् अद्य वै 13,082.021c गवां देवोपरिष्टाद् धि समाख्यातं शतक्रतो 13,082.022a एता हि वरदत्ताश् च वरदाश् चैव वासव 13,082.022c सौरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः 13,082.023a यदर्थं गा गताश् चैव सौरभ्यः सुरसत्तम 13,082.023c तच् च मे शृणु कार्त्स्न्येन वदतो बलसूदन 13,082.024a पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु 13,082.024c त्रींल् लोकान् अनुशासत्सु विष्णौ गर्भत्वम् आगते 13,082.025a अदित्यास् तप्यमानायास् तपो घोरं सुदुश्चरम् 13,082.025c पुत्रार्थम् अमरश्रेष्ठ पादेनैकेन नित्यदा 13,082.026a तां तु दृष्ट्वा महादेवीं तप्यमानां महत् तपः 13,082.026c दक्षस्य दुहिता देवी सुरभिर् नाम नामतः 13,082.027a अतप्यत तपो घोरं हृष्टा धर्मपरायणा 13,082.027c कैलासशिखरे रम्ये देवगन्धर्वसेविते 13,082.028a व्यतिष्ठद् एकपादेन परमं योगम् आस्थिता 13,082.028c दश वर्षसहस्राणि दश वर्षशतानि च 13,082.029a संतप्तास् तपसा तस्या देवाः सर्षिमहोरगाः 13,082.029c तत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम् 13,082.030a अथाहम् अब्रुवं तत्र देवीं तां तपसान्विताम् 13,082.030c किमर्थं तप्यते देवि तपो घोरम् अनिन्दिते 13,082.031a प्रीतस् ते ऽहं महाभागे तपसानेन शोभने 13,082.031c वरयस्व वरं देवि दातास्मीति पुरंदर 13,082.032 सुरभ्य् उवाच 13,082.032a वरेण भगवन् मह्यं कृतं लोकपितामह 13,082.032c एष एव वरो मे ऽद्य यत् प्रीतो ऽसि ममानघ 13,082.033 ब्रह्मोवाच 13,082.033a ताम् एवं ब्रुवतीं देवीं सुरभीं त्रिदशेश्वर 13,082.033c प्रत्यब्रुवं यद् देवेन्द्र तन् निबोध शचीपते 13,082.034a अलोभकाम्यया देवि तपसा च शुभेन ते 13,082.034c प्रसन्नो ऽहं वरं तस्माद् अमरत्वं ददानि ते 13,082.035a त्रयाणाम् अपि लोकानाम् उपरिष्टान् निवत्स्यसि 13,082.035c मत्प्रसादाच् च विख्यातो गोलोकः स भविष्यति 13,082.036a मानुषेषु च कुर्वाणाः प्रजाः कर्म सुतास् तव 13,082.036c निवत्स्यन्ति महाभागे सर्वा दुहितरश् च ते 13,082.037a मनसा चिन्तिता भोगास् त्वया वै दिव्यमानुषाः 13,082.037c यच् च स्वर्गसुखं देवि तत् ते संपत्स्यते शुभे 13,082.038a तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः 13,082.038c न तत्र क्रमते मृत्युर् न जरा न च पावकः 13,082.038e न दैन्यं नाशुभं किं चिद् विद्यते तत्र वासव 13,082.039a तत्र दिव्यान्य् अरण्यानि दिव्यानि भवनानि च 13,082.039c विमानानि च युक्तानि कामगानि च वासव 13,082.039d*0384_01 ब्रह्मचर्येण तपसा सत्येन च दमेन च 13,082.040a व्रतैश् च विविधैः पुण्यैस् तथा तीर्थानुसेवनात् 13,082.040c तपसा महता चैव सुकृतेन च कर्मणा 13,082.040e शक्यः समासादयितुं गोलोकः पुष्करेक्षण 13,082.041a एतत् ते सर्वम् आख्यातं मया शक्रानुपृच्छते 13,082.041c न ते परिभवः कार्यो गवाम् अरिनिसूदन 13,082.042 भीष्म उवाच 13,082.042a एतच् छ्रुत्वा सहस्राक्षः पूजयाम् आस नित्यदा 13,082.042c गाश् चक्रे बहुमानं च तासु नित्यं युधिष्ठिर 13,082.043a एतत् ते सर्वम् आख्यातं पावनं च महाद्युते 13,082.043c पवित्रं परमं चापि गवां माहात्म्यम् उत्तमम् 13,082.043e कीर्तितं पुरुषव्याघ्र सर्वपापविनाशनम् 13,082.044a य इदं कथयेन् नित्यं ब्राह्मणेभ्यः समाहितः 13,082.044c हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह 13,082.044e सार्वकामिकम् अक्षय्यं पितॄंस् तस्योपतिष्ठति 13,082.045a गोषु भक्तश् च लभते यद् यद् इच्छति मानवः 13,082.045c स्त्रियो ऽपि भक्ता या गोषु ताश् च कामान् अवाप्नुयुः 13,082.046a पुत्रार्थी लभते पुत्रं कन्या पतिम् अवाप्नुयात् 13,082.046c धनार्थी लभते वित्तं धर्मार्थी धर्मम् आप्नुयात् 13,082.047a विद्यार्थी प्राप्नुयाद् विद्यां सुखार्थी प्राप्नुयात् सुखम् 13,082.047c न किं चिद् दुर्लभं चैव गवां भक्तस्य भारत 13,083.000*0385_01 नमः सर्वसहाभ्यश् चेत्य् अभिधाय दिने दिने 13,083.000*0385_02 नमस्करोति गोभ्यो यः स सुखं याति तत्पथम् 13,083.000*0386_00 वैशंपायन उवाच 13,083.000*0386_01 एवं श्रुत्वा परं पुण्यं गवां दानम् अनुत्तमम् 13,083.000*0386_02 धर्मराजः प्रहृष्टात्मा कौरवं पुनर् अब्रवीत् 13,083.001 युधिष्ठिर उवाच 13,083.001a उक्तं पितामहेनेदं गवां दानम् अनुत्तमम् 13,083.001c विशेषेण नरेन्द्राणाम् इति धर्मम् अवेक्षताम् 13,083.002a राज्यं हि सततं दुःखम् आश्रमाश् च सुदुर्विदाः 13,083.002c परिवारेण वै दुःखं दुर्धरं चाकृतात्मभिः 13,083.002e भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः 13,083.003a पूयन्ते ते ऽत्र नियतं प्रयच्छन्तो वसुंधराम् 13,083.003c पूर्वं च कथिता धर्मास् त्वया मे कुरुनन्दन 13,083.004a एवम् एव गवाम् उक्तं प्रदानं ते नृगेण ह 13,083.004c ऋषिणा नाचिकेतेन पूर्वम् एव निदर्शितम् 13,083.004d*0387_01 निदर्शितं पूर्वम् एव ऋषिणा नासिकेतुना 13,083.005a वेदोपनिषदे चैव सर्वकर्मसु दक्षिणा 13,083.005c सर्वक्रतुषु चोद्दिष्टं भूमिर् गावो ऽथ काञ्चनम् 13,083.006a तत्र श्रुतिस् तु परमा सुवर्णं दक्षिणेति वै 13,083.006c एतद् इच्छाम्य् अहं श्रोतुं पितामह यथातथम् 13,083.007a किं सुवर्णं कथं जातं कस्मिन् काले किम् आत्मकम् 13,083.007c किं दानं किं फलं चैव कस्माच् च परम् उच्यते 13,083.008a कस्माद् दानं सुवर्णस्य पूजयन्ति मनीषिणः 13,083.008c कस्माच् च दक्षिणार्थं तद् यज्ञकर्मसु शस्यते 13,083.009a कस्माच् च पावनं श्रेष्ठं भूमेर् गोभ्यश् च काञ्चनम् 13,083.009c परमं दक्षिणार्थे च तद् ब्रवीहि पितामह 13,083.010 भीष्म उवाच 13,083.010a शृणु राजन्न् अवहितो बहुकारणविस्तरम् 13,083.010c जातरूपसमुत्पत्तिम् अनुभूतं च यन् मया 13,083.011a पिता मम महातेजाः शंतनुर् निधनं गतः 13,083.011c तस्य दित्सुर् अहं श्राद्धं गङ्गाद्वारम् उपागमम् 13,083.012a तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम् 13,083.012c माता मे जाह्नवी चैव साहाय्यम् अकरोत् तदा 13,083.013a ततो ऽग्रतस् तपःसिद्धान् उपवेश्य बहून् ऋषीन् 13,083.013c तोयप्रदानात् प्रभृति कार्याण्य् अहम् अथारभम् 13,083.014a तत् समाप्य यथोद्दिष्टं पूर्वकर्म समाहितः 13,083.014c दातुं निर्वपणं सम्यग् यथावद् अहम् आरभम् 13,083.015a ततस् तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः 13,083.015c प्रलम्बाभरणो बाहुर् उदतिष्ठद् विशां पते 13,083.016a तम् उत्थितम् अहं दृष्ट्वा परं विस्मयम् आगमम् 13,083.016c प्रतिग्रहीता साक्षान् मे पितेति भरतर्षभ 13,083.017a ततो मे पुनर् एवासीत् संज्ञा संचिन्त्य शास्त्रतः 13,083.017c नायं वेदेषु विहितो विधिर् हस्त इति प्रभो 13,083.017e पिण्डो देयो नरेणेह ततो मतिर् अभून् मम 13,083.018a साक्षान् नेह मनुष्यस्य पितरो ऽन्तर्हिताः क्व चित् 13,083.018c गृह्णन्ति विहितं त्व् एवं पिण्डो देयः कुशेष्व् इति 13,083.019a ततो ऽहं तद् अनादृत्य पितुर् हस्तनिदर्शनम् 13,083.019c शास्त्रप्रमाणात् सूक्ष्मं तु विधिं पार्थिव संस्मरन् 13,083.020a ततो दर्भेषु तत् सर्वम् अददं भरतर्षभ 13,083.020c शास्त्रमार्गानुसारेण तद् विद्धि मनुजर्षभ 13,083.021a ततः सो ऽन्तर्हितो बाहुः पितुर् मम नराधिप 13,083.021c ततो मां दर्शयाम् आसुः स्वप्नान्ते पितरस् तदा 13,083.022a प्रीयमाणास् तु माम् ऊचुः प्रीताः स्म भरतर्षभ 13,083.022c विज्ञानेन तवानेन यन् न मुह्यसि धर्मतः 13,083.023a त्वया हि कुर्वता शास्त्रं प्रमाणम् इह पार्थिव 13,083.023c आत्मा धर्मः श्रुतं वेदाः पितरश् च महर्षिभिः 13,083.024a साक्षात् पितामहो ब्रह्मा गुरवो ऽथ प्रजापतिः 13,083.024c प्रमाणम् उपनीता वै स्थितिश् च न विचालिता 13,083.025a तद् इदं सम्यग् आरब्धं त्वयाद्य भरतर्षभ 13,083.025c किं तु भूमेर् गवां चार्थे सुवर्णं दीयताम् इति 13,083.026a एवं वयं च धर्मश् च सर्वे चास्मत्पितामहाः 13,083.026c पाविता वै भविष्यन्ति पावनं परमं हि तत् 13,083.027a दश पूर्वान् दश परांस् तथा संतारयन्ति ते 13,083.027c सुवर्णं ये प्रयच्छन्ति एवं मे पितरो ऽब्रुवन् 13,083.028a ततो ऽहं विस्मितो राजन् प्रतिबुद्धो विशां पते 13,083.028c सुवर्णदाने ऽकरवं मतिं भरतसत्तम 13,083.029a इतिहासम् इमं चापि शृणु राजन् पुरातनम् 13,083.029c जामदग्न्यं प्रति विभो धन्यम् आयुष्यम् एव च 13,083.030a जामदग्न्येन रामेण तीव्ररोषान्वितेन वै 13,083.030c त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा 13,083.031a ततो जित्वा महीं कृत्स्नां रामो राजीवलोचनः 13,083.031c आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम् 13,083.032a वाजिमेधं महाराज सर्वकामसमन्वितम् 13,083.032c पावनं सर्वभूतानां तेजोद्युतिविवर्धनम् 13,083.033a विपाप्मापि स तेजस्वी तेन क्रतुफलेन वै 13,083.033c नैवात्मनो ऽथ लघुतां जामदग्न्यो ऽभ्यगच्छत 13,083.034a स तु क्रतुवरेणेष्ट्वा महात्मा दक्षिणावता 13,083.034c पप्रच्छागमसंपन्नान् ऋषीन् देवांश् च भार्गवः 13,083.035a पावनं यत् परं नॄणाम् उग्रे कर्मणि वर्तताम् 13,083.035c तद् उच्यतां महाभागा इति जातघृणो ऽब्रवीत् 13,083.035f*0388_01 प्रत्युवाच ततस् तेषां वसिष्ठो भगवान् ऋषिः 13,083.035f*0389_01 राम विप्राः सत्क्रियन्तां वेदप्रामाण्यदर्शनात् 13,083.035f*0389_02 भूयश् च विप्रर्षिगणाः प्रष्टव्याः पावनं प्रति 13,083.035f*0389_03 ते यद् ब्रूयुर् महाप्राज्ञास् तच् चैव समुदाचर 13,083.035f*0389_04 ततो वसिष्ठं देवर्षिम् अगस्त्यम् अथ कश्यपम् 13,083.035f*0389_05 तम् एवार्थं महातेजाः पप्रच्छ भृगुनन्दनः 13,083.035f*0389_06 जाता मतिर् मे विप्रेन्द्राः कथं पूयेयम् इत्य् उत 13,083.035f*0389_07 केन वा कर्मयोगेन प्रदानेनेह केन वा 13,083.035f*0389_08 यदि वो ऽनुग्रहकृता बुद्धिर् मां प्रति सत्तमाः 13,083.035f*0389_09 ऋषय ऊचुः 13,083.035f*0389_09 प्रब्रूत पावनं किं मे भवेद् इति तपोधनाः 13,083.035f*0389_10 गाश् च वित्तं च भूमिं च दत्त्वेह भृगुनन्दन 13,083.035f*0389_11 पापकृन् मुच्यते मर्त्य इति भार्गव शुश्रुम 13,083.035f*0389_12 अन्यद् दानं तु विप्रर्षे श्रूयतां पावनं महत् 13,083.035f*0389_13 दिव्यम् अत्यद्भुताकारम् अपत्यं जातवेदसः 13,083.035f*0389_14 दग्ध्वा लोकान् पुरा वीर्यात् संभूतम् इह शुश्रुम 13,083.035f*0389_15 सुवर्णम् इति विख्यातं तद् ददत् सिद्धिम् एष्यसि 13,083.035f*0389_16 ततो ऽब्रवीद् वसिष्ठस् तं भगवान् संशितव्रतः 13,083.035f*0389_17 शृणु राम यथोत्पन्नं सुवर्णम् अनलप्रभम् 13,083.035f*0389_18 यत् फलं चास्य विहितं दाने परम् इहोच्यते 13,083.035f*0389_19 सुवर्णं येन यस्माच् च यथा च गुणवत्तरम् 13,083.035f*0389_20 तन् निबोध महाबाहो सर्वं निगदतो मम 13,083.035f*0389_21 अग्नीषोमात्मकम् इदं सुवर्णं विद्धि निश्चये 13,083.035f*0389_22 अजो ऽग्निर् वरुणो मेषः सूर्यो ऽश्व इति दर्शनम् 13,083.035f*0389_23 कुञ्जराश् च स्मृता नागा महिषाश् चासुरा इति 13,083.035f*0389_24 कुक्कुटाश् च वराहाश् च राक्षसा भृगुनन्दन 13,083.035f*0389_25 इडा गावः पयः सोमो भूमिर् इत्य् एव च श्रुतिः 13,083.035f*0389_26 जगत् सर्वं विनिर्मथ्य तेजोराशिः समुत्थितः 13,083.035f*0389_27 सुवर्णम् एभ्यो विप्रर्षे रत्नं परमम् उत्तमम् 13,083.035f*0389_28 एतस्मात् कारणाद् देवा गन्धर्वोरगराक्षसाः 13,083.035f*0389_29 मनुष्याश् च पिशाचाश् च प्रयता धारयन्ति तत् 13,083.035f*0389_30 मुकुटैर् अङ्गदयुतैर् अलंकारैः पृथग्विधैः 13,083.035f*0389_31 सुवर्णविकृतैस् तत्र विराजन्ते भृगूत्तम 13,083.035f*0389_32 तस्मात् सर्वपवित्रेभ्यः पवित्रं परमं स्मृतम् 13,083.035f*0389_33 भूमेर् गोभ्यो ऽथ रत्नेभ्यस् तद् विद्धि भरतर्षभ 13,083.035f*0389_34 पृथिवीं गाश् च दत्त्वेह यच् चान्यद् अपि किं चन 13,083.035f*0389_35 विशिष्यते सुवर्णस्य दानं परमकं विभो 13,083.035f*0389_36 अक्षयं पावनं चैव सुवर्णम् अमरद्युते 13,083.035f*0389_37 प्रयच्छ द्विजमुख्येभ्यः पावनं ह्य् एतद् उत्तमम् 13,083.035f*0389_38 सुवर्णम् एव सर्वासु दक्षिणासु विधीयते 13,083.035f*0389_39 सुवर्णं ये प्रयच्छन्ति सर्वदास् ते भवन्त्य् उत 13,083.036 वसिष्ठ उवाच 13,083.036a देवतास् ते प्रयच्छन्ति सुवर्णं ये ददत्य् उत 13,083.036c अग्निर् हि देवताः सर्वाः सुवर्णं च तद् आत्मकम् 13,083.037a तस्मात् सुवर्णं ददता दत्ताः सर्वाश् च देवताः 13,083.037c भवन्ति पुरुषव्याघ्र न ह्य् अतः परमं विदुः 13,083.038a भूय एव च माहात्म्यं सुवर्णस्य निबोध मे 13,083.038c गदतो मम विप्रर्षे सर्वशस्त्रभृतां वर 13,083.039a मया श्रुतम् इदं पूर्वं पुराणे भृगुनन्दन 13,083.039c प्रजापतेः कथयतो मनोः स्वायंभुवस्य वै 13,083.040a शूलपाणेर् भगवतो रुद्रस्य च महात्मनः 13,083.040c गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह 13,083.041a देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन 13,083.041c समागमे भगवतो देव्या सह महात्मनः 13,083.041e ततः सर्वे समुद्विग्ना भगवन्तम् उपागमन् 13,083.042a ते महादेवम् आसीनं देवीं च वरदाम् उमाम् 13,083.042c प्रसाद्य शिरसा सर्वे रुद्रम् ऊचुर् भृगूद्वह 13,083.043a अयं समागमो देव देव्या सह तवानघ 13,083.043c तपस्विनस् तपस्विन्या तेजस्विन्यातितेजसः 13,083.043e अमोघतेजास् त्वं देव देवी चेयम् उमा तथा 13,083.044a अपत्यं युवयोर् देव बलवद् भविता प्रभो 13,083.044c तन् नूनं त्रिषु लोकेषु न किं चिच् छेषयिष्यति 13,083.045a तद् एभ्यः प्रणतेभ्यस् त्वं देवेभ्यः पृथुलोचन 13,083.045c वरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया 13,083.045e अपत्यार्थं निगृह्णीष्व तेजो ज्वलितम् उत्तमम् 13,083.045e*0390_01 तेजः परमकं विभो 13,083.045e*0390_02 त्रैलोक्यसारौ हि युवां लोकं संतापयिष्यथ 13,083.045e*0390_03 तद् अपत्यं हि युवयोर् देवान् अभिभवेद् ध्रुवम् 13,083.045e*0390_04 न हि ते पृथिवी देवी न च द्यौर् न दिवं प्रभो 13,083.045e*0390_05 वीर्यं धारयितुं शक्ताः समस्ता इति नो मतिः 13,083.045e*0390_06 तेजःप्रभावान् निर्दग्धं न स्यात् सर्वम् इदं जगत् 13,083.045e*0390_07 तस्मात् प्रसादं भगवन् कर्तुम् अर्हसि नः प्रभो 13,083.045e*0390_08 न देव्याः संभवेत् पुत्रो भवतः सुरसत्तम 13,083.045e*0390_09 धैर्याद् एव निगृह्णीष्व 13,083.046a इति तेषां कथयतां भगवान् गोवृषध्वजः 13,083.046c एवम् अस्त्व् इति देवांस् तान् विप्रर्षे प्रत्यभाषत 13,083.047a इत्य् उक्त्वा चोर्ध्वम् अनयत् तद् रेतो वृषवाहनः 13,083.047c ऊर्ध्वरेताः समभवत् ततःप्रभृति चापि सः 13,083.048a रुद्राणी तु ततः क्रुद्धा प्रजोच्छेदे तथा कृते 13,083.048c देवान् अथाब्रवीत् तत्र स्त्रीभावात् परुषं वचः 13,083.049a यस्माद् अपत्यकामो वै भर्ता मे विनिवर्तितः 13,083.049c तस्मात् सर्वे सुरा यूयम् अनपत्या भविष्यथ 13,083.050a प्रजोच्छेदो मम कृतो यस्माद् युष्माभिर् अद्य वै 13,083.050c तस्मात् प्रजा वः खगमाः सर्वेषां न भविष्यति 13,083.051a पावकस् तु न तत्रासीच् छापकाले भृगूद्वह 13,083.051c देवा देव्यास् तथा शापाद् अनपत्यास् तदाभवन् 13,083.052a रुद्रस् तु तेजो ऽप्रतिमं धारयाम् आस तत् तदा 13,083.052c प्रस्कन्नं तु ततस् तस्मात् किं चित् तत्रापतद् भुवि 13,083.053a तत् पपात तदा चाग्नौ ववृधे चाद्भुतोपमम् 13,083.053c तेजस् तेजसि संपृक्तम् एकयोनित्वम् आगतम् 13,083.054a एतस्मिन्न् एव काले तु देवाः शक्रपुरोगमाः 13,083.054c असुरस् तारको नाम तेन संतापिता भृशम् 13,083.055a आदित्या वसवो रुद्रा मरुतो ऽथाश्विनाव् अपि 13,083.055c साध्याश् च सर्वे संत्रस्ता दैतेयस्य पराक्रमात् 13,083.056a स्थानानि देवतानां हि विमानानि पुराणि च 13,083.056c ऋषीणाम् आश्रमाश् चैव बभूवुर् असुरैर् हृताः 13,083.057a ते दीनमनसः सर्वे देवाश् च ऋषयश् च ह 13,083.057c प्रजग्मुः शरणं देवं ब्रह्माणम् अजरं प्रभुम् 13,083.057d*0391_01 वरेण्यं वरदं देवं स्तोतुम् आरेभिरे प्रभुम् 13,084.001 देवा ऊचुः 13,084.001a असुरस् तारको नाम त्वया दत्तवरः प्रभो 13,084.001c सुरान् ऋषींश् च क्लिश्नाति वधस् तस्य विधीयताम् 13,084.002a तस्माद् भयं समुत्पन्नम् अस्माकं वै पितामह 13,084.002c परित्रायस्व नो देव न ह्य् अन्या गतिर् अस्ति नः 13,084.003 ब्रह्मोवाच 13,084.003a समो ऽहं सर्वभूतानाम् अधर्मं नेह रोचये 13,084.003c हन्यतां तारकः क्षिप्रं सुरर्षिगणबाधकः 13,084.004a वेदा धर्माश् च नोत्सादं गच्छेयुः सुरसत्तमाः 13,084.004c विहितं पूर्वम् एवात्र मया वै व्येतु वो ज्वरः 13,084.005 देवा ऊचुः 13,084.005a वरदानाद् भगवतो दैतेयो बलगर्वितः 13,084.005c देवैर् न शक्यते हन्तुं स कथं प्रशमं व्रजेत् 13,084.006a स हि नैव स्म देवानां नासुराणां न रक्षसाम् 13,084.006c वध्यः स्याम् इति जग्राह वरं त्वत्तः पितामह 13,084.007a देवाश् च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृते 13,084.007c न भविष्यति वो ऽपत्यम् इति सर्वजगत्पते 13,084.008 ब्रह्मोवाच 13,084.008a हुताशनो न तत्रासीच् छापकाले सुरोत्तमाः 13,084.008c स उत्पादयितापत्यं वधार्थं त्रिदशद्विषाम् 13,084.009a तद् वै सर्वान् अतिक्रम्य देवदानवराक्षसान् 13,084.009c मानुषान् अथ गन्धर्वान् नागान् अथ च पक्षिणः 13,084.010a अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यति 13,084.010c यतो वो भयम् उत्पन्नं ये चान्ये सुरशत्रवः 13,084.011a सनातनो हि संकल्पः काम इत्य् अभिधीयते 13,084.011c रुद्रस्य तेजः प्रस्कन्नम् अग्नौ निपतितं च तत् 13,084.012a तत् तेजो ऽग्निर् महद् भूतं द्वितीयम् इव पावकम् 13,084.012c वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति 13,084.013a स तु नावाप तं शापं नष्टः स हुतभुक् तदा 13,084.013c तस्माद् वो भयहृद् देवाः समुत्पत्स्यति पावकिः 13,084.014a अन्विष्यतां वै ज्वलनस् तथा चाद्य नियुज्यताम् 13,084.014c तारकस्य वधोपायः कथितो वै मयानघाः 13,084.015a न हि तेजस्विनां शापास् तेजःसु प्रभवन्ति वै 13,084.015c बलान्य् अतिबलं प्राप्य नबलानि भवन्ति वै 13,084.016a हन्याद् अवध्यान् वरदान् अपि चैव तपस्विनः 13,084.016c संकल्पाभिरुचिः कामः सनातनतमो ऽनलः 13,084.017a जगत्पतिर् अनिर्देश्यः सर्वगः सर्वभावनः 13,084.017c हृच्छयः सर्वभूतानां ज्येष्ठो रुद्राद् अपि प्रभुः 13,084.018a अन्विष्यतां स तु क्षिप्रं तेजोराशिर् हुताशनः 13,084.018c स वो मनोगतं कामं देवः संपादयिष्यति 13,084.019a एतद् वाक्यम् उपश्रुत्य ततो देवा महात्मनः 13,084.019c जग्मुः संसिद्धसंकल्पाः पर्येषन्तो विभावसुम् 13,084.020a ततस् त्रैलोक्यम् ऋषयो व्यचिन्वन्त सुरैः सह 13,084.020c काङ्क्षन्तो दर्शनं वह्नेः सर्वे तद्गतमानसाः 13,084.021a परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः 13,084.021c लोकान् अन्वचरन् सिद्धाः सर्व एव भृगूद्वह 13,084.021e नष्टम् आत्मनि संलीनं नाधिजग्मुर् हुताशनम् 13,084.022a ततः संजातसंत्रासान् अग्नेर् दर्शनलालसान् 13,084.022c जलेचरः क्लान्तमनास् तेजसाग्नेः प्रदीपितः 13,084.022e उवाच देवान् मण्डूको रसातलतलोत्थितः 13,084.023a रसातलतले देवा वसत्य् अग्निर् इति प्रभो 13,084.023c संतापाद् इह संप्राप्तः पावकप्रभवाद् अहम् 13,084.024a स संसुप्तो जले देवा भगवान् हव्यवाहनः 13,084.024c अपः संसृज्य तेजोभिस् तेन संतापिता वयम् 13,084.025a तस्य दर्शनम् इष्टं वो यदि देवा विभावसोः 13,084.025c तत्रैनम् अभिगच्छध्वं कार्यं वो यदि वह्निना 13,084.026a गम्यतां साधयिष्यामो वयं ह्य् अग्निभयात् सुराः 13,084.026c एतावद् उक्त्वा मण्डूकस् त्वरितो जलम् आविशत् 13,084.027a हुताशनस् तु बुबुधे मण्डूकस्याथ पैशुनम् 13,084.027c शशाप स तम् आसाद्य न रसान् वेत्स्यसीति वै 13,084.028a तं स संयुज्य शापेन मण्डूकं पावको ययौ 13,084.028c अन्यत्र वासाय विभुर् न च देवान् अदर्शयत् 13,084.029a देवास् त्व् अनुग्रहं चक्रुर् मण्डूकानां भृगूद्वह 13,084.029c यत् तच् छृणु महाबाहो गदतो मम सर्वशः 13,084.030 देवा ऊचुः 13,084.030a अग्निशापाद् अजिह्वापि रसज्ञानबहिष्कृताः 13,084.030c सरस्वतीं बहुविधां यूयम् उच्चारयिष्यथ 13,084.031a बिलवासगतांश् चैव निरादानान् अचेतसः 13,084.031c गतासून् अपि वः शुष्कान् भूमिः संधारयिष्यति 13,084.031e तमोगतायाम् अपि च निशायां विचरिष्यथ 13,084.032a इत्य् उक्त्वा तांस् ततो देवाः पुनर् एव महीम् इमाम् 13,084.032c परीयुर् ज्वलनस्यार्थे न चाविन्दन् हुताशनम् 13,084.033a अथ तान् द्विरदः कश् चित् सुरेन्द्रद्विरदोपमः 13,084.033c अश्वत्थस्थो ऽग्निर् इत्य् एवं प्राह देवान् भृगूद्वह 13,084.034a शशाप ज्वलनः सर्वान् द्विरदान् क्रोधमूर्छितः 13,084.034c प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह 13,084.035a इत्य् उक्त्वा निःसृतो ऽश्वत्थाद् अग्निर् वारणसूचितः 13,084.035c प्रविवेश शमीगर्भम् अथ वह्निः सुषुप्सया 13,084.035d*0392_01 विवेश कीचकानन्तः प्रविशन्न् एव सूचितः 13,084.035d*0392_02 ऊष्मायां चित्तलैर् वंशैस् तांस् त्यक्त्वा प्राविशच् छमीम् 13,084.036a अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभो 13,084.036c देवा भृगुकुलश्रेष्ठ प्रीताः सत्यपराक्रमाः 13,084.037 देवा ऊचुः 13,084.037a प्रतीपया जिह्वयापि सर्वाहारान् करिष्यथ 13,084.037c वाचं चोच्चारयिष्यध्वम् उच्चैर् अव्यञ्जिताक्षरम् 13,084.037e इत्य् उक्त्वा पुनर् एवाग्निम् अनुसस्रुर् दिवौकसः 13,084.038a अश्वत्थान् निःसृतश् चाग्निः शमीगर्भगतस् तदा 13,084.038c शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन् 13,084.039a शशाप शुकम् अग्निस् तु वाग्विहीनो भविष्यसि 13,084.039c जिह्वां चावर्तयाम् आस तस्यापि हुतभुक् तदा 13,084.040a दृष्ट्वा तु ज्वलनं देवाः शुकम् ऊचुर् दयान्विताः 13,084.040c भविता न त्वम् अत्यन्तं शकुने नष्टवाग् इति 13,084.041a आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति 13,084.041b*0393_01 क्रियमाणा च ते वाणी भविष्यति नरैर् भुवि 13,084.041c बालस्येव प्रवृद्धस्य कलम् अव्यक्तम् अद्भुतम् 13,084.042a इत्य् उक्त्वा तं शमीगर्भे वह्निम् आलक्ष्य देवताः 13,084.042c तद् एवायतनं चक्रुः पुण्यं सर्वक्रियास्व् अपि 13,084.043a ततःप्रभृति चाप्य् अग्निः शमीगर्भेषु दृश्यते 13,084.043c उत्पादने तथोपायम् अनुजग्मुश् च मानवाः 13,084.044a आपो रसातले यास् तु संसृष्टाश् चित्रभानुना 13,084.044c ताः पर्वतप्रस्रवणैर् ऊष्मां मुञ्चन्ति भार्गव 13,084.044e पावकेनाधिशयता संतप्तास् तस्य तेजसा 13,084.045a ततो ऽग्निर् देवता दृष्ट्वा बभूव व्यथितस् तदा 13,084.045c किम् आगमनम् इत्य् एवं तान् अपृच्छत पावकः 13,084.046a तम् ऊचुर् विबुधाः सर्वे ते चैव परमर्षयः 13,084.046c त्वां नियोक्ष्यामहे कार्ये तद् भवान् कर्तुम् अर्हति 13,084.046e कृते च तस्मिन् भविता तवापि सुमहान् गुणः 13,084.047 अग्निर् उवाच 13,084.047a ब्रूत यद् भवतां कार्यं सर्वं कर्तास्मि तत् सुराः 13,084.047c भवतां हि नियोज्यो ऽहं मा वो ऽत्रास्तु विचारणा 13,084.048 देवा ऊचुः 13,084.048a असुरस् तारको नाम ब्रह्मणो वरदर्पितः 13,084.048c अस्मान् प्रबाधते वीर्याद् वधस् तस्य विधीयताम् 13,084.049a इमान् देवगणांस् तात प्रजापतिगणांस् तथा 13,084.049c ऋषींश् चापि महाभागान् परित्रायस्व पावक 13,084.050a अपत्यं तेजसा युक्तं प्रवीरं जनय प्रभो 13,084.050c यद् भयं नो ऽसुरात् तस्मान् नाशयेद् धव्यवाहन 13,084.051a शप्तानां नो महादेव्या नान्यद् अस्ति परायणम् 13,084.051c अन्यत्र भवतो वीर्यं तस्मात् त्रायस्व नस् ततः 13,084.052a इत्य् उक्तः स तथेत्य् उक्त्वा भगवान् हव्यकव्यभुक् 13,084.052c जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति 13,084.053a तया चाप्य् अभवन् मिश्रो गर्भश् चास्याभवत् तदा 13,084.053c ववृधे स तदा गर्भः कक्षे कृष्णगतिर् यथा 13,084.054a तेजसा तस्य गर्भस्य गङ्गा विह्वलचेतना 13,084.054c संतापम् अगमत् तीव्रं सा सोढुं न शशाक ह 13,084.055a आहिते ज्वलनेनाथ गर्भे तेजःसमन्विते 13,084.055c गङ्गायाम् असुरः कश् चिद् भैरवं नादम् उत्सृजत् 13,084.056a अबुद्धापतितेनाथ नादेन विपुलेन सा 13,084.056c वित्रस्तोद्भ्रान्तनयना गङ्गा विप्लुतलोचना 13,084.056e विसंज्ञा नाशकद् गर्भं संधारयितुम् आत्मना 13,084.057a सा तु तेजःपरीताङ्गी कम्पमाना च जाह्नवी 13,084.057c उवाच वचनं विप्र तदा गर्भबलोद्धता 13,084.057e न ते शक्तास्मि भगवंस् तेजसो ऽस्य विधारणे 13,084.058a विमूढास्मि कृतानेन तथास्वास्थ्यं कृतं परम् 13,084.058c विह्वला चास्मि भगवंस् तेजो नष्टं च मे ऽनघ 13,084.059a धारणे नास्य शक्ताहं गर्भस्य तपतां वर 13,084.059c उत्स्रक्ष्ये ऽहम् इमं दुःखान् न तु कामात् कथं चन 13,084.060a न चेतसो ऽस्ति संस्पर्शो मम देव विभावसो 13,084.060c आपदर्थे हि संबन्धः सुसूक्ष्मो ऽपि महाद्युते 13,084.061a यद् अत्र गुणसंपन्नम् इतरं वा हुताशन 13,084.061c त्वय्य् एव तद् अहं मन्ये धर्माधर्मौ च केवलौ 13,084.062a ताम् उवाच ततो वह्निर् धार्यतां धार्यताम् अयम् 13,084.062c गर्भो मत्तेजसा युक्तो महागुणफलोदयः 13,084.063a शक्ता ह्य् असि महीं कृत्स्नां वोढुं धारयितुं तथा 13,084.063c न हि ते किं चिद् अप्राप्यं मद्रेतोधारणाद् ऋते 13,084.064a सा वह्निना वार्यमाणा देवैश् चापि सरिद्वरा 13,084.064c समुत्ससर्ज तं गर्भं मेरौ गिरिवरे तदा 13,084.065a समर्था धारणे चापि रुद्रतेजःप्रधर्षिता 13,084.065c नाशकत् तं तदा गर्भं संधारयितुम् ओजसा 13,084.066a सा समुत्सृज्य तं दुःखाद् दीप्तवैश्वानरप्रभम् 13,084.066c दर्शयाम् आस चाग्निस् तां तदा गङ्गां भृगूद्वह 13,084.066e पप्रच्छ सरितां श्रेष्ठां कच्चिद् गर्भः सुखोदयः 13,084.067a कीदृग्वर्णो ऽपि वा देवि कीदृग्रूपश् च दृश्यते 13,084.067c तेजसा केन वा युक्तः सर्वम् एतद् ब्रवीहि मे 13,084.068 गङ्गोवाच 13,084.068a जातरूपः स गर्भो वै तेजसा त्वम् इवानल 13,084.068c सुवर्णो विमलो दीप्तः पर्वतं चावभासयत् 13,084.069a पद्मोत्पलविमिश्राणां ह्रदानाम् इव शीतलः 13,084.069c गन्धो ऽस्य स कदम्बानां तुल्यो वै तपतां वर 13,084.070a तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः 13,084.070c यद् द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु वा 13,084.070e तत् सर्वं काञ्चनीभूतं समन्तात् प्रत्यदृश्यत 13,084.071a पर्यधावत शैलांश् च नदीः प्रस्रवणानि च 13,084.071c व्यदीपयत् तेजसा च त्रैलोक्यं सचराचरम् 13,084.072a एवंरूपः स भगवान् पुत्रस् ते हव्यवाहन 13,084.072c सूर्यवैश्वानरसमः कान्त्या सोम इवापरः 13,084.072e एवम् उक्त्वा तु सा देवी तत्रैवान्तरधीयत 13,084.073a पावकश् चापि तेजस्वी कृत्वा कार्यं दिवौकसाम् 13,084.073c जगामेष्टं ततो देशं तदा भार्गवनन्दन 13,084.074a एतैः कर्मगुणैर् लोके नामाग्नेः परिगीयते 13,084.074c हिरण्यरेता इति वै ऋषिभिर् विबुधैस् तथा 13,084.074e पृथिवी च तदा देवी ख्याता वसुमतीति वै 13,084.075a स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः 13,084.075c दिव्यं शरवणं प्राप्य ववृधे ऽद्भुतदर्शनः 13,084.076a ददृशुः कृत्तिकास् तं तु बालार्कसदृशद्युतिम् 13,084.076c जातस्नेहाश् च तं बालं पुपुषुः स्तन्यविस्रवैः 13,084.077a ततः स कार्त्तिकेयत्वम् अवाप परमद्युतिः 13,084.077c स्कन्नत्वात् स्कन्दतां चापि गुहावासाद् गुहो ऽभवत् 13,084.078a एवं सुवर्णम् उत्पन्नम् अपत्यं जातवेदसः 13,084.078c तत्र जाम्बूनदं श्रेष्ठं देवानाम् अपि भूषणम् 13,084.079a ततःप्रभृति चाप्य् एतज् जातरूपम् उदाहृतम् 13,084.079c यत् सुवर्णं स भगवान् अग्निर् ईशः प्रजापतिः 13,084.080a पवित्राणां पवित्रं हि कनकं द्विजसत्तम 13,084.080c अग्नीषोमात्मकं चैव जातरूपम् उदाहृतम् 13,084.081a रत्नानाम् उत्तमं रत्नं भूषणानां तथोत्तमम् 13,084.081c पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् 13,085.001 वसिष्ठ उवाच 13,085.001a अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम् 13,085.001c पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः 13,085.002a देवस्य महतस् तात वारुणीं बिभ्रतस् तनुम् 13,085.002c ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभो 13,085.003a आजग्मुर् मुनयः सर्वे देवाश् चाग्निपुरोगमाः 13,085.003c यज्ञाङ्गानि च सर्वाणि वषट्कारश् च मूर्तिमान् 13,085.004a मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः 13,085.004c ऋग्वेदश् चागमत् तत्र पदक्रमविभूषितः 13,085.004d*0394_01 ऋग्वेदश् चागमत् तत्र सामानि च यजूंषि च 13,085.005a लक्षणानि स्वराः स्तोभा निरुक्तं स्वरभक्तयः 13,085.005c ओंकारश् चावसन् नेत्रे निग्रहप्रग्रहौ तथा 13,085.006a वेदाश् च सोपनिषदो विद्या सावित्र्य् अथापि च 13,085.006c भूतं भव्यं भविष्यच् च दधार भगव्ठशिवः 13,085.006e जुह्वच् चात्मन्य् अथात्मानं स्वयम् एव तदा प्रभो 13,085.006f*0395_01 यज्ञं च शोभयाम् आस बहुरूपं पिनाकधृक् 13,085.006f*0395_02 द्यौर् नभः पृथिवी खं च तथा चैवैष भूपतिः 13,085.006f*0395_03 सर्वविद्येश्वरः श्रीमान् एष चापि विभावसुः 13,085.006f*0395_04 एष ब्रह्मा शिवो रुद्रो वरुणो ऽग्निः प्रजापतिः 13,085.006f*0395_05 कीर्त्यते भगवान् देवः सर्वभूतपतिः शिवः 13,085.006f*0395_06 तस्य यज्ञः पशुपतेस् तपः क्रतव एव च 13,085.006f*0395_07 दीक्षा दीप्तव्रता देवी दिशश् च सदिगीश्वराः 13,085.006f*0396_01 दृष्ट्वा देवी तु तत् स्कन्नं रेतः शूलास्त्रधारिणः 13,085.007a देवपत्न्यश् च कन्याश् च देवानां चैव मातरः 13,085.007c आजग्मुः सहितास् तत्र तदा भृगुकुलोद्वह 13,085.008a यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः 13,085.008c स्वयंभुवस् तु ता दृष्ट्वा रेतः समपतद् भुवि 13,085.009a तस्य शुक्रस्य निष्पन्दात् पांसून् संगृह्य भूमितः 13,085.009c प्रास्यत् पूषा कराभ्यां वै तस्मिन्न् एव हुताशने 13,085.010a ततस् तस्मिन् संप्रवृत्ते सत्रे ज्वलितपावके 13,085.010c ब्रह्मणो जुह्वतस् तत्र प्रादुर्भावो बभूव ह 13,085.011a स्कन्नमात्रं च तच् छुक्रं स्रुवेण प्रतिगृह्य सः 13,085.011c आज्यवन् मन्त्रवच् चापि सो ऽजुहोद् भृगुनन्दन 13,085.012a ततः संजनयाम् आस भूतग्रामं स वीर्यवान् 13,085.012c ततस् तु तेजसस् तस्माज् जज्ञे लोकेषु तैजसम् 13,085.013a तमसस् तामसा भावा व्यापि सत्त्वं तथोभयम् 13,085.013c सगुणस् तेजसो नित्यं तमस्य् आकाशम् एव च 13,085.014a सर्वभूतेष्व् अथ तथा सत्त्वं तेजस् तथा तमः 13,085.014c शुक्रे हुते ऽग्नौ तस्मिंस् तु प्रादुरासंस् त्रयः प्रभो 13,085.015a पुरुषा वपुषा युक्ता युक्ताः प्रसवजैर् गुणैः 13,085.015c भृग् इत्य् एव भृगुः पूर्वम् अङ्गारेभ्यो ऽङ्गिराभवत् 13,085.016a अङ्गारसंश्रयाच् चैव कविर् इत्य् अपरो ऽभवत् 13,085.016c सह ज्वालाभिर् उत्पन्नो भृगुस् तस्माद् भृगुः स्मृतः 13,085.017a मरीचिभ्यो मरीचिस् तु मारीचः कश्यपो ह्य् अभूत् 13,085.017c अङ्गारेभ्यो ऽङ्गिरास् तात वालखिल्याः शिलोच्चयात् 13,085.017e अत्रैवात्रेति च विभो जातम् अत्रिं वदन्त्य् अपि 13,085.018a तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसंमिताः 13,085.018c वैखानसाः समुत्पन्नास् तपःश्रुतगुणेप्सवः 13,085.018e अश्रुतो ऽस्य समुत्पन्नाव् अश्विनौ रूपसंमतौ 13,085.019a शेषाः प्रजानां पतयः स्रोतोभ्यस् तस्य जज्ञिरे 13,085.019c ऋषयो लोमकूपेभ्यः स्वेदाच् छन्दो मलात्मकम् 13,085.020a एतस्मात् कारणाद् आहुर् अग्निं सर्वास् तु देवताः 13,085.020c ऋषयः श्रुतसंपन्ना वेदप्रामाण्यदर्शनात् 13,085.021a यानि दारूणि ते मासा निर्यासाः पक्षसंज्ञिताः 13,085.021c अहोरात्रा मुहूर्तास् तु पित्तं ज्योतिश् च वारुणम् 13,085.022a रौद्रं लोहितम् इत्य् आहुर् लोहितात् कनकं स्मृतम् 13,085.022c तन् मैत्रम् इति विज्ञेयं धूमाच् च वसवः स्मृताः 13,085.023a अर्चिषो याश् च ते रुद्रास् तथादित्या महाप्रभाः 13,085.023c उद्दिष्टास् ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः 13,085.024a आदिनाथश् च लोकस्य तत् परं ब्रह्म तद् ध्रुवम् 13,085.024c सर्वकामदम् इत्य् आहुस् तत्र हव्यम् उदावहत् 13,085.025a ततो ऽब्रवीन् महादेवो वरुणः परमात्मकः 13,085.025c मम सत्रम् इदं दिव्यम् अहं गृहपतिस् त्व् इह 13,085.026a त्रीणि पूर्वाण्य् अपत्यानि मम तानि न संशयः 13,085.026c इति जानीत खगमा मम यज्ञफलं हि तत् 13,085.027 अग्निर् उवाच 13,085.027a मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च 13,085.027c ममैव तान्य् अपत्यानि वरुणो ह्य् अवशात्मकः 13,085.028a अथाब्रवील् लोकगुरुर् ब्रह्मा लोकपितामहः 13,085.028c ममैव तान्य् अपत्यानि मम शुक्रं हुतं हि तत् 13,085.029a अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह 13,085.029c यस्य बीजं फलं तस्य शुक्रं चेत् कारणं मतम् 13,085.030a ततो ऽब्रुवन् देवगणाः पितामहम् उपेत्य वै 13,085.030c कृताञ्जलिपुटाः सर्वे शिरोभिर् अभिवन्द्य च 13,085.031a वयं च भगवन् सर्वे जगच् च सचराचरम् 13,085.031c तवैव प्रसवाः सर्वे तस्माद् अग्निर् विभावसुः 13,085.031e वरुणश् चेश्वरो देवो लभतां कामम् ईप्सितम् 13,085.032a निसर्गाद् वरुणश् चापि ब्रह्मणो यादसां पतिः 13,085.032c जग्राह वै भृगुं पूर्वम् अपत्यं सूर्यवर्चसम् 13,085.033a ईश्वरो ऽङ्गिरसं चाग्नेर् अपत्यार्थे ऽभ्यकल्पयत् 13,085.033c पितामहस् त्व् अपत्यं वै कविं जग्राह तत्त्ववित् 13,085.034a तदा स वारुणः ख्यातो भृगुः प्रसवकर्मकृत् 13,085.034c आग्नेयस् त्व् अङ्गिराः श्रीमान् कविर् ब्राह्मो महायशाः 13,085.034e भार्गवाङ्गिरसौ लोके लोकसंतानलक्षणौ 13,085.035a एते विप्रवराः सर्वे प्रजानां पतयस् त्रयः 13,085.035c सर्वं संतानम् एतेषाम् इदम् इत्य् उपधारय 13,085.036a भृगोस् तु पुत्रास् तत्रासन् सप्त तुल्या भृगोर् गुणैः 13,085.036c च्यवनो वज्रशीर्षश् च शुचिर् और्वस् तथैव च 13,085.037a शुक्रो वरेण्यश् च विभुः सवनश् चेति सप्त ते 13,085.037c भार्गवा वारुणाः सर्वे येषां वंशे भवान् अपि 13,085.038a अष्टौ चाङ्गिरसः पुत्रा वारुणास् ते ऽप्य् उदाहृताः 13,085.038c बृहस्पतिर् उतथ्यश् च वयस्यः शान्तिर् एव च 13,085.039a घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः 13,085.039c एते ऽष्टाव् अग्निजाः सर्वे ज्ञाननिष्ठा निरामयाः 13,085.040a ब्राह्मणस्य कवेः पुत्रा वारुणास् ते ऽप्य् उदाहृताः 13,085.040c अष्टौ प्रसवजैर् युक्ता गुणैर् ब्रह्मविदः शुभाः 13,085.041a कविः काव्यश् च विष्णुश् च बुद्धिमान् उशनास् तथा 13,085.041c भृगुश् च विरजाश् चैव काशी चोग्रश् च धर्मवित् 13,085.042a अष्टौ कविसुता ह्य् एते सर्वम् एभिर् जगत् ततम् 13,085.042c प्रजापतय एते हि प्रजानां यैर् इमाः प्रजाः 13,085.043a एवम् अङ्गिरसश् चैव कवेश् च प्रसवान्वयैः 13,085.043c भृगोश् च भृगुशार्दूल वंशजैः सततं जगत् 13,085.044a वरुणश् चादितो विप्र जग्राह प्रभुर् ईश्वरः 13,085.044c कविं तात भृगुं चैव तस्मात् तौ वारुणौ स्मृतौ 13,085.045a जग्राहाङ्गिरसं देवः शिखी तस्माद् धुताशनः 13,085.045c तस्माद् अङ्गिरसो ज्ञेयाः सर्व एव तदन्वयाः 13,085.046a ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः 13,085.046c इमे नः संतरिष्यन्ति प्रजाभिर् जगदीश्वराः 13,085.047a सर्वे प्रजानां पतयः सर्वे चातितपस्विनः 13,085.047c त्वत्प्रसादाद् इमं लोकं तारयिष्यन्ति शाश्वतम् 13,085.048a तथैव वंशकर्तारस् तव तेजोविवर्धनाः 13,085.048c भवेयुर् वेदविदुषः सर्वे वाक्पतयस् तथा 13,085.049a देवपक्षधराः सौम्याः प्राजापत्या महर्षयः 13,085.049c आप्नुवन्ति तपश् चैव ब्रह्मचर्यं परं तथा 13,085.049d*0397_01 अनन्तं ब्रह्म सत्यं च तपश् च परमं भुवि 13,085.050a सर्वे हि वयम् एते च तवैव प्रसवः प्रभो 13,085.050c देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह 13,085.051a मरीचिम् आदितः कृत्वा सर्वे चैवाथ भार्गवाः 13,085.051c अपत्यानीति संप्रेक्ष्य क्षमयाम पितामह 13,085.052a ते त्व् अनेनैव रूपेण प्रजनिष्यन्ति वै प्रजाः 13,085.052c स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा 13,085.052d*0398_01 इत्य् उक्तः स तदा तैस् तु ब्रह्मा लोकपितामहः 13,085.052d*0398_02 तथेत्य् एवाब्रवीत् प्रीतस् ते ऽपि जग्मुर् यथागतम् 13,085.053a एवम् एतत् पुरा वृत्तं तस्य यज्ञे महात्मनः 13,085.053c देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस् तनुम् 13,085.054a अग्निर् ब्रह्मा पशुपतिः शर्वो रुद्रः प्रजापतिः 13,085.054c अग्नेर् अपत्यम् एतद् वै सुवर्णम् इति धारणा 13,085.055a अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम् 13,085.055c जामदग्न्य प्रमाणज्ञा वेदश्रुतिनिदर्शनात् 13,085.056a कुशस्तम्बे जुहोत्य् अग्निं सुवर्णं तत्र संस्थितम् 13,085.056b*0399_01 वल्मीकस्य वपायां च कर्णे वाजस्य दक्षिणे 13,085.056b*0399_02 शकटोर्व्यां परस्याप्सु ब्राह्मणस्य करे ऽपि वा 13,085.056c हुते प्रीतिकरीम् ऋद्धिं भगवांस् तत्र मन्यते 13,085.057a तस्माद् अग्निपराः सर्वा देवता इति शुश्रुम 13,085.057c ब्रह्मणो हि प्रसूतो ऽग्निर् अग्नेर् अपि च काञ्चनम् 13,085.058a तस्माद् ये वै प्रयच्छन्ति सुवर्णं धर्मदर्शिनः 13,085.058b*0400_01 सुवर्णं ये प्रयच्छन्ति नराः शुद्धेन चेतसा 13,085.058c देवतास् ते प्रयच्छन्ति समस्ता इति नः श्रुतम् 13,085.059a तस्य चातमसो लोका गच्छतः परमां गतिम् 13,085.059c स्वर्लोके राजराज्येन सो ऽभिषिच्येत भार्गव 13,085.060a आदित्योदयने प्राप्ते विधिमन्त्रपुरस्कृतम् 13,085.060c ददाति काञ्चनं यो वै दुःस्वप्नं प्रतिहन्ति सः 13,085.061a ददात्य् उदितमात्रे यस् तस्य पाप्मा विधूयते 13,085.061c मध्याह्ने ददतो रुक्मं हन्ति पापम् अनागतम् 13,085.062a ददाति पश्चिमां संध्यां यः सुवर्णं धृतव्रतः 13,085.062c ब्रह्मवाय्वग्निसोमानां सालोक्यम् उपयाति सः 13,085.063a सेन्द्रेषु चैव लोकेषु प्रतिष्ठां प्राप्नुते शुभाम् 13,085.063c इह लोके यशः प्राप्य शान्तपाप्मा प्रमोदते 13,085.064a ततः संपद्यते ऽन्येषु लोकेष्व् अप्रतिमः सदा 13,085.064c अनावृतगतिश् चैव कामचारी भवत्य् उत 13,085.065a न च क्षरति तेभ्यः स शश्वच् चैवाप्नुते महत् 13,085.065c सुवर्णम् अक्षयं दत्त्वा लोकान् आप्नोति पुष्कलान् 13,085.066a यस् तु संजनयित्वाग्निम् आदित्योदयनं प्रति 13,085.066c दद्याद् वै व्रतम् उद्दिश्य सर्वान् कामान् समश्नुते 13,085.067a अग्निर् इत्य् एव तत् प्राहुः प्रदानं वै सुखावहम् 13,085.067c यथेष्टगुणसंपन्नं प्रवर्तकम् इति स्मृतम् 13,085.067d*0401_01 एषा सुवर्णस्योत्पत्तिः कथिता ते मयानघ 13,085.067d*0401_02 कार्त्तिकेयस्य च विभो तद् विद्धि भृगुनन्दन 13,085.067d*0401_03 कार्त्तिकेयस् तु संवृद्धः कालेन महता तदा 13,085.067d*0401_04 देवैः सेनापतित्वेन वृतः सेन्द्रैर् भृगूद्वह 13,085.067d*0401_05 जघान तारकं चापि दैत्यम् अन्यांस् तथासुरान् 13,085.067d*0401_06 त्रिदशेन्द्राज्ञया ब्रह्मंल् लोकानां हितकाम्यया 13,085.067d*0401_07 सुवर्णदाने च मया कथितास् ते गुणा विभो 13,085.067d*0401_08 तस्मात् सुवर्णं विप्रेभ्यः प्रयच्छ ददतां वर 13,085.068 भीष्म उवाच 13,085.068a इत्य् उक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान् 13,085.068c ददौ सुवर्णं विप्रेभ्यो व्यमुच्यत च किल्बिषात् 13,085.069a एतत् ते सर्वम् आख्यातं सुवर्णस्य महीपते 13,085.069c प्रदानस्य फलं चैव जन्म चाग्न्यम् अनुत्तमम् 13,085.070a तस्मात् त्वम् अपि विप्रेभ्यः प्रयच्छ कनकं बहु 13,085.070c ददत् सुवर्णं नृपते किल्बिषाद् विप्रमोक्ष्यसि 13,085.070d*0402_01 एवम् एतन् महाराज सुवर्णस्य महात्मनः 13,085.070d*0402_02 जन्म ते कथितं पुण्यं प्रदानं च युधिष्ठिर 13,085.070d*0402_03 इति रामम् उवाचेदं वसिष्ठः श्रेष्ठवाग् ऋषिः 13,085.070d*0402_04 सुवर्णदाने माहात्म्यं तत् कुरुष्व युधिष्ठिर 13,086.001 युधिष्ठिर उवाच 13,086.001a उक्ताः पितामहेनेह सुवर्णस्य विधानतः 13,086.001c विस्तरेण प्रदानस्य ये गुणाः श्रुतिलक्षणाः 13,086.002a यत् तु कारणम् उत्पत्तेः सुवर्णस्येह कीर्तितम् 13,086.002c स कथं तारकः प्राप्तो निधनं तद् ब्रवीहि मे 13,086.003a उक्तः स देवतानां हि अवध्य इति पार्थिव 13,086.003c न च तस्येह ते मृत्युर् विस्तरेण प्रकीर्तितः 13,086.004a एतद् इच्छाम्य् अहं श्रोतुं त्वत्तः कुरुकुलोद्वह 13,086.004c कार्त्स्न्येन तारकवधं परं कौतूहलं हि मे 13,086.005 भीष्म उवाच 13,086.005a विपन्नकृत्या राजेन्द्र देवता ऋषयस् तथा 13,086.005c कृत्तिकाश् चोदयाम् आसुर् अपत्यभरणाय वै 13,086.006a न देवतानां का चिद् धि समर्था जातवेदसः 13,086.006c एकापि शक्ता तं गर्भं संधारयितुम् ओजसा 13,086.007a षण्णां तासां ततः प्रीतः पावको गर्भधारणात् 13,086.007c स्वेन तेजोविसर्गेण वीर्येण परमेण च 13,086.008a तास् तु षट् कृत्तिका गर्भं पुपुषुर् जातवेदसः 13,086.008c षट्सु वर्त्मसु तेजो ऽग्नेः सकलं निहितं प्रभो 13,086.009a ततस् ता वर्धमानस्य कुमारस्य महात्मनः 13,086.009c तेजसाभिपरीताङ्ग्यो न क्व चिच् छर्म लेभिरे 13,086.010a ततस् तेजःपरीताङ्ग्यः सर्वाः काल उपस्थिते 13,086.010c समं गर्भं सुषुविरे कृत्तिकास् ता नरर्षभ 13,086.011a ततस् तं षडधिष्ठानं गर्भम् एकत्वम् आगतम् 13,086.011c पृथिवी प्रतिजग्राह कान्तीपुरसमीपतः 13,086.012a स गर्भो दिव्यसंस्थानो दीप्तिमान् पावकप्रभः 13,086.012c दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः 13,086.013a ददृशुः कृत्तिकास् तं तु बालं वह्निसमद्युतिम् 13,086.013c जातस्नेहाश् च सौहार्दात् पुपुषुः स्तन्यविस्रवैः 13,086.014a अभवत् कार्त्तिकेयः स त्रैलोक्ये सचराचरे 13,086.014c स्कन्नत्वात् स्कन्दतां चाप गुहावासाद् गुहो ऽभवत् 13,086.015a ततो देवास् त्रयस्त्रिंशद् दिशश् च सदिगीश्वराः 13,086.015c रुद्रो धाता च विष्णुश् च यज्ञः पूषार्यमा भगः 13,086.016a अंशो मित्रश् च साध्याश् च वसवो वासवो ऽश्विनौ 13,086.016c आपो वायुर् नभश् चन्द्रो नक्षत्राणि ग्रहा रविः 13,086.017a पृथग् भूतानि चान्यानि यानि देवार्पणानि वै 13,086.017c आजग्मुस् तत्र तं द्रष्टुं कुमारं ज्वलनात्मजम् 13,086.017e ऋषयस् तुष्टुवुश् चैव गन्धर्वाश् च जगुस् तथा 13,086.018a षडाननं कुमारं तं द्विषडक्षं द्विजप्रियम् 13,086.018c पीनांसं द्वादशभुजं पावकादित्यवर्चसम् 13,086.019a शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः 13,086.019c लेभिरे परमं हर्षं मेनिरे चासुरं हतम् 13,086.020a ततो देवाः प्रियाण्य् अस्य सर्व एव समाचरन् 13,086.020c क्रीडतः क्रीडनीयानि ददुः पक्षिगणांश् च ह 13,086.021a सुपर्णो ऽस्य ददौ पत्रं मयूरं चित्रबर्हिणम् 13,086.021c राक्षसाश् च ददुस् तस्मै वराहमहिषाव् उभौ 13,086.022a कुक्कुटं चाग्निसंकाशं प्रददौ वरुणः स्वयम् 13,086.022c चन्द्रमाः प्रददौ मेषम् आदित्यो रुचिरां प्रभाम् 13,086.023a गवां माता च गा देवी ददौ शतसहस्रशः 13,086.023c छागम् अग्निर् गुणोपेतम् इला पुष्पफलं बहु 13,086.024a सुधन्वा शकटं चैव रथं चामितकूबरम् 13,086.024c वरुणो वारुणान् दिव्यान् भुजंगान् प्रददौ शुभान् 13,086.024e सिंहान् सुरेन्द्रो व्याघ्रांश् च द्वीपिनो ऽन्यांश् च दंष्ट्रिणः 13,086.025a श्वापदांश् च बहून् घोरांश् छत्राणि विविधानि च 13,086.025c राक्षसासुरसंघाश् च ये ऽनुजग्मुस् तम् ईश्वरम् 13,086.025d*0403_01 तस्मै प्रददुर् अग्र्याणि वाहनानि धनानि च 13,086.026a वर्धमानं तु तं दृष्ट्वा प्रार्थयाम् आस तारकः 13,086.026c उपायैर् बहुभिर् हन्तुं नाशकच् चापि तं विभुम् 13,086.027a सेनापत्येन तं देवाः पूजयित्वा गुहालयम् 13,086.027c शशंसुर् विप्रकारं तं तस्मै तारककारितम् 13,086.028a स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः 13,086.028c जघानामोघया शक्त्या दानवं तारकं गुहः 13,086.029a तेन तस्मिन् कुमारेण क्रीडता निहते ऽसुरे 13,086.029c सुरेन्द्रः स्थापितो राज्ये देवानां पुनर् ईश्वरः 13,086.030a स सेनापतिर् एवाथ बभौ स्कन्दः प्रतापवान् 13,086.030c ईशो गोप्ता च देवानां प्रियकृच् छंकरस्य च 13,086.031a हिरण्यमूर्तिर् भगवान् एष एव च पावकिः 13,086.031c सदा कुमारो देवानां सेनापत्यम् अवाप्तवान् 13,086.032a तस्मात् सुवर्णं मङ्गल्यं रत्नम् अक्षय्यम् उत्तमम् 13,086.032c सहजं कार्त्तिकेयस्य वह्नेस् तेजः परं मतम् 13,086.033a एवं रामाय कौरव्य वसिष्ठो ऽकथयत् पुरा 13,086.033c तस्मात् सुवर्णदानाय प्रयतस्व नराधिप 13,086.034a रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्बिषैः 13,086.034c त्रिविष्टपे महत् स्थानम् अवापासुलभं नरैः 13,087.001 युधिष्ठिर उवाच 13,087.001a चातुर्वर्ण्यस्य धर्मात्मन् धर्मः प्रोक्तस् त्वयानघ 13,087.001c तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव 13,087.002 वैशंपायन उवाच 13,087.002a युधिष्ठिरेणैवम् उक्तो भीष्मः शांतनवस् तदा 13,087.002c इमं श्राद्धविधिं कृत्स्नं प्रवक्तुम् उपचक्रमे 13,087.003 भीष्म उवाच 13,087.003a शृणुष्वावहितो राजञ् श्राद्धकल्पम् इमं शुभम् 13,087.003c धन्यं यशस्यं पुत्रीयं पितृयज्ञं परंतप 13,087.004a देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् 13,087.004c पिशाचकिंनराणां च पूज्या वै पितरः सदा 13,087.005a पितॄन् पूज्यादितः पश्चाद् देवान् संतर्पयन्ति वै 13,087.005c तस्मात् सर्वप्रयत्नेन पुरुषः पूजयेत् सदा 13,087.006a अन्वाहार्यं महाराज पितॄणां श्राद्धम् उच्यते 13,087.006c तच् चामिषेण विधिना विधिः प्रथमकल्पितः 13,087.007a सर्वेष्व् अहःसु प्रीयन्ते कृतैः श्राद्धैः पितामहाः 13,087.007b*0404_01 पिण्डान् वाहार्यकं श्राद्धं कुर्यान् मासानुमासिकम् 13,087.007b*0404_02 पितृयज्ञं तु निर्वर्त्य विप्रश् चन्द्रक्षये ऽग्निमान् 13,087.007b*0404_03 पिण्डानां मासिकं श्राद्धम् अन्वाहार्यं विदुर् बुधाः 13,087.007b*0404_04 तदामिषेण कुर्वीत प्रथमः प्राञ्जलिः शुचिः 13,087.007c प्रवक्ष्यामि तु ते सर्वांस् तिथ्यां तिथ्यां गुणागुणान् 13,087.008a येष्व् अहःसु कृतैः श्राद्धैर् यत् फलं प्राप्यते ऽनघ 13,087.008c तत् सर्वं कीर्तयिष्यामि यथावत् तन् निबोध मे 13,087.009a पितॄन् अर्च्य प्रतिपदि प्राप्नुयात् स्वगृहे स्त्रियः 13,087.009c अभिरूपप्रजायिन्यो दर्शनीया बहुप्रजाः 13,087.010a स्त्रियो द्वितीयां जायन्ते तृतीयायां तु वन्दिनः 13,087.010c चतुर्थ्यां क्षुद्रपशवो भवन्ति बहवो गृहे 13,087.011a पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप 13,087.011c कुर्वाणास् तु नराः षष्ठ्यां भवन्ति द्युतिभागिनः 13,087.012a कृषिभागी भवेच् छ्राद्धं कुर्वाणः सप्तमीं नृप 13,087.012c अष्टम्यां तु प्रकुर्वाणो वाणिज्ये लाभम् आप्नुयात् 13,087.013a नवम्यां कुर्वतः श्राद्धं भवत्य् एकशफं बहु 13,087.013c विवर्धन्ते तु दशमीं गावः श्राद्धानि कुर्वतः 13,087.014a कुप्यभागी भवेन् मर्त्यः कुर्वन्न् एकादशीं नृप 13,087.014c ब्रह्मवर्चस्विनः पुत्रा जायन्ते तस्य वेश्मनि 13,087.015a द्वादश्याम् ईहमानस्य नित्यम् एव प्रदृश्यते 13,087.015c रजतं बहु चित्रं च सुवर्णं च मनोरमम् 13,087.016a ज्ञातीनां तु भवेच् छ्रेष्ठः कुर्वञ् श्राद्धं त्रयोदशीम् 13,087.016c अवश्यं तु युवानो ऽस्य प्रमीयन्ते नरा गृहे 13,087.017a युद्धभागी भवेन् मर्त्यः श्राद्धं कुर्वंश् चतुर्दशीम् 13,087.017b*0405_01 चतुर्दशीं प्रकुर्वाणः सुखभागी भवेन् नरः 13,087.017c अमावास्यां तु निवपन् सर्वान् कामान् अवाप्नुयात् 13,087.018a कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् 13,087.018c श्राद्धकर्मणि तिथ्यः स्युः प्रशस्ता न तथेतराः 13,087.019a यथा चैवापरः पक्षः पूर्वपक्षाद् विशिष्यते 13,087.019c तथा श्राद्धस्य पूर्वाह्णाद् अपराह्णो विशिष्यते 13,088.001 युधिष्ठिर उवाच 13,088.001a किं स्विद् दत्तं पितृभ्यो वै भवत्य् अक्षयम् ईश्वर 13,088.001c किं हविश् चिररात्राय किम् आनन्त्याय कल्पते 13,088.002 भीष्म उवाच 13,088.002a हवींषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः 13,088.002c तानि मे शृणु काम्यानि फलं चैषां युधिष्ठिर 13,088.003a तिलैर् व्रीहियवैर् माषैर् अद्भिर् मूलफलैस् तथा 13,088.003c दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृप 13,088.004a वर्धमानतिलं श्राद्धम् अक्षयं मनुर् अब्रवीत् 13,088.004c सर्वेष्व् एव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः 13,088.005a द्वौ मासौ तु भवेत् तृप्तिर् मत्स्यैः पितृगणस्य ह 13,088.005c त्रीन् मासान् आविकेनाहुश् चातुर्मास्यं शशेन तु 13,088.006a आजेन मासान् प्रीयन्ते पञ्चैव पितरो नृप 13,088.006c वाराहेण तु षण्मासान् सप्त वै शाकुनेन तु 13,088.007a मासान् अष्टौ पार्षतेन रौरवेण नवैव तु 13,088.007c गवयस्य तु मांसेन तृप्तिः स्याद् दशमासिकी 13,088.008a मासान् एकादश प्रीतिः पितॄणां माहिषेण तु 13,088.008c गव्येन दत्ते श्राद्धे तु संवत्सरम् इहोच्यते 13,088.009a यथा गव्यं तथा युक्तं पायसं सर्पिषा सह 13,088.009c वाध्रीणसस्य मांसेन तृप्तिर् द्वादशवार्षिकी 13,088.010a आनन्त्याय भवेद् दत्तं खड्गमांसं पितृक्षये 13,088.010c कालशाकं च लौहं चाप्य् आनन्त्यं छाग उच्यते 13,088.011a गाथाश् चाप्य् अत्र गायन्ति पितृगीता युधिष्ठिर 13,088.011c सनत्कुमारो भगवान् पुरा मय्य् अभ्यभाषत 13,088.012a अपि नः स कुले जायाद् यो नो दद्यात् त्रयोदशीम् 13,088.012c मघासु सर्पिषा युक्तं पायसं दक्षिणायने 13,088.013a आजेन वापि लौहेन मघास्व् एव यतव्रतः 13,088.013c हस्तिच्छायासु विधिवत् कर्णव्यजनवीजितम् 13,088.014a एष्टव्या बहवः पुत्रा यद्य् एको ऽपि गयां व्रजेत् 13,088.014b*0406_01 यजेद् वा अश्वमेधेन नीलं वा वृषम् उत्सृजेत् 13,088.014c यत्रासौ प्रथितो लोकेष्व् अक्षय्यकरणो वटः 13,088.015a आपो मूलं फलं मांसम् अन्नं वापि पितृक्षये 13,088.015c यत् किं चिन् मधुसंमिश्रं तद् आनन्त्याय कल्पते 13,089.001 भीष्म उवाच 13,089.001a यमस् तु यानि श्राद्धानि प्रोवाच शशबिन्दवे 13,089.001c तानि मे शृणु काम्यानि नक्षत्रेषु पृथक् पृथक् 13,089.002a श्राद्धं यः कृत्तिकायोगे कुर्वीत सततं नरः 13,089.002c अग्नीन् आधाय सापत्यो यजेत विगतज्वरः 13,089.003a अपत्यकामो रोहिण्याम् ओजस्कामो मृगोत्तमे 13,089.003c क्रूरकर्मा ददच् छ्राद्धम् आर्द्रायां मानवो भवेत् 13,089.004a कृषिभागी भवेन् मर्त्यः कुर्वञ् श्राद्धं पुनर्वसौ 13,089.004c पुष्टिकामो ऽथ पुष्येण श्राद्धम् ईहेत मानवः 13,089.005a आश्लेषायां ददच् छ्राद्धं वीरान् पुत्रान् प्रजायते 13,089.005c ज्ञातीनां तु भवेच् छ्रेष्ठो मघासु श्राद्धम् आवपन् 13,089.006a फल्गुनीषु ददच् छ्राद्धं सुभगः श्राद्धदो भवेत् 13,089.006c अपत्यभाग् उत्तरासु हस्तेन फलभाग् भवेत् 13,089.007a चित्रायां तु ददच् छ्राद्धं लभेद् रूपवतः सुतान् 13,089.007b*0407_01 फल्गुनीषु ददच् छ्राद्धं लभेद् रूपवतः सुतान् 13,089.007b*0407_02 उत्तरासु ददच् छ्राद्धं रूपवान् अभिजायते 13,089.007b*0407_03 हस्ते चैव ददच् छ्राद्धं सुखम् अत्यन्तम् अश्नुते 13,089.007b*0407_04 चित्रासु च ददच् छ्राद्धं नानाफलम् अवाप्नुयात् 13,089.007c स्वातियोगे पितॄन् अर्च्य वाणिज्यम् उपजीवति 13,089.008a बहुपुत्रो विशाखासु पित्र्यम् ईहन् भवेन् नरः 13,089.008c अनुराधासु कुर्वाणो राजचक्रं प्रवर्तयेत् 13,089.009a आदिपत्यं व्रजेन् मर्त्यो ज्येष्ठायाम् अपवर्जयन् 13,089.009c नरः कुरुकुलश्रेष्ठ श्रद्धादमपुरःसरः 13,089.010a मूले त्व् आरोग्यम् अर्च्छेत यशो ऽषाढास्व् अनुत्तमम् 13,089.010c उत्तरासु त्व् अषाढासु वीतशोकश् चरेन् महीम् 13,089.011a श्राद्धं त्व् अभिजिता कुर्वन् विद्यां श्रेष्ठाम् अवाप्नुयात् 13,089.011c श्रवणे तु ददच् छ्राद्धं प्रेत्य गच्छेत् परां गतिम् 13,089.012a राज्यभागी धनिष्ठायां प्राप्नुयान् नापदं नरः 13,089.012c नक्षत्रे वारुणे कुर्वन् भिषक्सिद्धिम् अवाप्नुयात् 13,089.012d*0408_01 श्रवणे श्रुतिसंपत्तिर् धनिष्ठासु धनं भवेत् 13,089.012d*0408_02 तथा शतभिषग्योगे व्याधिमोक्षो बलं तथा 13,089.013a पूर्वप्रोष्ठपदाः कुर्वन् बहु विन्देद् अजाविकम् 13,089.013c उत्तरास्व् अथ कुर्वाणो विन्दते गाः सहस्रशः 13,089.014a बहुरूप्यकृतं वित्तं विन्दते रेवतीं श्रितः 13,089.014c अश्वांश् चाश्वयुजे वेत्ति भरणीष्व् आयुर् उत्तमम् 13,089.015a इमं श्राद्धविधिं श्रुत्वा शशबिन्दुस् तथाकरोत् 13,089.015c अक्लेशेनाजयच् चापि महीं सो ऽनुशशास ह 13,090.001 युधिष्ठिर उवाच 13,090.001a कीदृशेभ्यः प्रदातव्यं भवेच् छ्राद्धं पितामह 13,090.001c द्विजेभ्यः कुरुशार्दूल तन् मे व्याख्यातुम् अर्हसि 13,090.002 भीष्म उवाच 13,090.002a ब्राह्मणान् न परीक्षेत क्षत्रियो दानधर्मवित् 13,090.002c दैवे कर्मणि पित्र्ये तु न्याय्यम् आहुः परीक्षणम् 13,090.003a देवताः पूजयन्तीह दैवेनैवेह तेजसा 13,090.003c उपेत्य तस्माद् देवेभ्यः सर्वेभ्यो दापयेन् नरः 13,090.004a श्राद्धे त्व् अथ महाराज परीक्षेद् ब्राह्मणान् बुधः 13,090.004c कुलशीलवयोरूपैर् विद्ययाभिजनेन च 13,090.005a एषाम् अन्ये पङ्क्तिदूषास् तथान्ये पङ्क्तिपावनाः 13,090.005c अपाङ्क्तेयास् तु ये राजन् कीर्तयिष्यामि tठशृणु 13,090.006a कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः 13,090.006c ग्रामप्रेष्यो वार्धुषिको गायनः सर्वविक्रयी 13,090.007a अगारदाही गरदः कुण्डाशी सोमविक्रयी 13,090.007c सामुद्रिको राजभृत्यस् तैलिकः कूटकारकः 13,090.008a पित्रा विवदमानश् च यस्य चोपपतिर् गृहे 13,090.008c अभिशस्तस् तथा स्तेनः शिल्पं यश् चोपजीवति 13,090.009a पर्वकारश् च सूची च मित्रध्रुक् पारदारिकः 13,090.009c अव्रतानाम् उपाध्यायः काण्डपृष्ठस् तथैव च 13,090.010a श्वभिर् यश् च परिक्रामेद् यः शुना दष्ट एव च 13,090.010c परिवित्तिश् च यश् च स्याद् दुश्चर्मा गुरुतल्पगः 13,090.010e कुशीलवो देवलको नक्षत्रैर् यश् च जीवति 13,090.010f*0409_01 ईदृशैर् ब्राह्मणैर् भुक्तम् अपाङ्क्तेयैर् युधिष्ठिर 13,090.010f*0409_02 रक्षांसि गच्छते हव्यम् इत्य् आहुर् ब्रह्मवादिनः 13,090.010f*0409_03 श्राद्धं भुक्त्वा त्व् अधीयीत वृषलीतल्पगश् च यः 13,090.010f*0409_04 पुरीषे तस्य तं मासं पितरस् तस्य शेरते 13,090.010f*0409_05 सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् 13,090.010f*0409_06 नष्टं देवलके दत्तम् अप्रतिष्ठं च वार्धुषे 13,090.010f*0409_07 यत् तु वाणिजके दत्तं नेह नामुत्र तद् भवेत् 13,090.010f*0409_08 भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे 13,090.010f*0409_09 ये तु धर्मव्यपेतेषु चारित्रापगतेषु च 13,090.010f*0409_10 हव्यं कव्यं प्रयच्छन्ति तेषां तत् प्रेत्य नश्यति 13,090.010f*0409_11 ज्ञानपूर्वं तु ये तेभ्यः प्रयच्छन्त्य् अल्पबुद्धयः 13,090.010f*0409_12 पुरीषं भुञ्जते तस्य पितरः प्रेत्य निश्चयः 13,090.011a एतान् इह विजानीयाद् अपाङ्क्तेयान् द्विजाधमान् 13,090.011c शूद्राणाम् उपदेशं च ये कुर्वन्त्य् अल्पचेतसः 13,090.012a षष्टिं काणः शतं षण्ढः श्वित्री यावत् प्रपश्यति 13,090.012c पङ्क्त्यां समुपविष्टायां तावद् दूषयते नृप 13,090.013a यद् वेष्टितशिरा भुङ्क्ते यद् भुङ्क्ते दक्षिणामुखः 13,090.013c सोपानत्कश् च यद् भुङ्क्ते सर्वं विद्यात् तद् आसुरम् 13,090.014a असूयता च यद् दत्तं यच् च श्रद्धाविवर्जितम् 13,090.014c सर्वं तद् असुरेन्द्राय ब्रह्मा भागम् अकल्पयत् 13,090.015a श्वानश् च पङ्क्तिदूषाश् च नावेक्षेरन् कथं चन 13,090.015c तस्मात् परिवृते दद्यात् तिलांश् चान्ववकीरयेत् 13,090.016a तिलादाने च क्रव्यादा ये च क्रोधवशा गणाः 13,090.016b*0410_01 तिलैर् विरहितं श्राद्धं कृतं क्रोधवशेन च 13,090.016c यातुधानाः पिशाचाश् च विप्रलुम्पन्ति तद् धविः 13,090.017a यावद् ध्य् अपङ्क्त्यः पङ्क्त्यां वै भुञ्जानान् अनुपश्यति 13,090.017c तावत् फलाद् भ्रंशयति दातारं तस्य बालिशम् 13,090.018a इमे तु भरतश्रेष्ठ विज्ञेयाः पङ्क्तिपावनाः 13,090.018c ये त्व् अतस् तान् प्रवक्ष्यामि परीक्षस्वेह तान् द्विजान् 13,090.019a वेदविद्याव्रतस्नाता ब्राह्मणाः सर्व एव हि 13,090.019b*0411_01 सदाचारपराश् चैव विज्ञेयाः सर्वपावनाः 13,090.019c पाङ्क्तेयान् यांस् तु वक्ष्यामि ज्ञेयास् ते पङ्क्तिपावनाः 13,090.020a त्रिणाचिकेतः पञ्चाग्निस् त्रिसुपर्णः षडङ्गवित् 13,090.020c ब्रह्मदेयानुसंतानश् छन्दोगो ज्येष्ठसामगः 13,090.021a मातापित्रोर् यश् च वश्यः श्रोत्रियो दशपूरुषः 13,090.021c ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा 13,090.021e वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्य् उत 13,090.022a अथर्वशिरसो ऽध्येता ब्रह्मचारी यतव्रतः 13,090.022c सत्यवादी धर्मशीलः स्वकर्मनिरतश् च यः 13,090.023a ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः 13,090.023c मखेषु च समन्त्रेषु भवन्त्य् अवभृथाप्लुताः 13,090.024a अक्रोधना अचपलाः क्षान्ता दान्ता जितेन्द्रियाः 13,090.024c सर्वभूतहिता ये च श्राद्धेष्व् एतान् निमन्त्रयेत् 13,090.024e एतेषु दत्तम् अक्षय्यम् एते वै पङ्क्तिपावनाः 13,090.025a इमे परे महाराज विज्ञेयाः पङ्क्तिपावनाः 13,090.025c यतयो मोक्षधर्मज्ञा योगाः सुचरितव्रताः 13,090.025d*0412_01 पञ्चरात्रविदो मुख्यास् तथा भागवताः परे 13,090.025d*0412_02 वैखानसाः कुलश्रेष्ठा वैदिकाचारचारिणः 13,090.026a ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान् 13,090.026c ये च भाष्यविदः के चिद् ये च व्याकरणे रताः 13,090.027a अधीयते पुराणं ये धर्मशास्त्राण्य् अथापि च 13,090.027c अधीत्य च यथान्यायं विधिवत् तस्य कारिणः 13,090.028a उपपन्नो गुरुकुले सत्यवादी सहस्रदः 13,090.028c अग्र्यः सर्वेषु वेदेषु सर्वप्रवचनेषु च 13,090.029a यावद् एते प्रपश्यन्ति पङ्क्त्यास् तावत् पुनन्त्य् उत 13,090.029c ततो हि पावनात् पङ्क्त्याः पङ्क्तिपावन उच्यते 13,090.030a क्रोशाद् अर्धतृतीयात् तु पावयेद् एक एव हि 13,090.030c ब्रह्मदेयानुसंतान इति ब्रह्मविदो विदुः 13,090.031a अनृत्विग् अनुपाध्यायः स चेद् अग्रासनं व्रजेत् 13,090.031c ऋत्विग्भिर् अननुज्ञातः पङ्क्त्या हरति दुष्कृतम् 13,090.032a अथ चेद् वेदवित् सर्वैः पङ्क्तिदोषैर् विवर्जितः 13,090.032b*0413_01 अथर्ववेदवित् सर्वं पङ्क्तिदोषं व्यपानुदेत् 13,090.032b*0413_02 वेदशास्त्रविदं विप्रं सर्वदोषैर् विवर्जितम् 13,090.032c न च स्यात् पतितो राजन् पङ्क्तिपावन एव सः 13,090.033a तस्मात् सर्वप्रयत्नेन परीक्ष्यामन्त्रयेद् द्विजान् 13,090.033c स्वकर्मनिरतान् दान्तान् कुले जातान् बहुश्रुतान् 13,090.034a यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च 13,090.034c न प्रीणाति पितॄन् देवान् स्वर्गं च न स गच्छति 13,090.035a यश् च श्राद्धे कुरुते संगतानि; न देवयानेन पथा स याति 13,090.035c स वै मुक्तः पिप्पलं बन्धनाद् वा; स्वर्गाल् लोकाच् च्यवते श्राद्धमित्रः 13,090.036a तस्मान् मित्रं श्राद्धकृन् नाद्रियेत; दद्यान् मित्रेभ्यः संग्रहार्थं धनानि 13,090.036c यं मन्यते नैव शत्रुं न मित्रं; तं मध्यस्थं भोजयेद् धव्यकव्ये 13,090.037a यथोषरे बीजम् उप्तं न रोहेन्; न चास्योप्ता प्राप्नुयाद् बीजभागम् 13,090.037c एवं श्राद्धं भुक्तम् अनर्हमाणैर्; न चेह नामुत्र फलं ददाति 13,090.038a ब्राह्मणो ह्य् अनधीयानस् तृणाग्निर् इव शाम्यति 13,090.038c तस्मै श्राद्धं न दातव्यं न हि भस्मनि हूयते 13,090.039a संभोजनी नाम पिशाचदक्षिणा; सा नैव देवान् न पितॄन् उपैति 13,090.039c इहैव सा भ्राम्यति क्षीणपुण्या; शालान्तरे गौर् इव नष्टवत्सा 13,090.040a यथाग्नौ शान्ते घृतम् आजुहोति; तन् नैव देवान् न पितॄन् उपैति 13,090.040c तथा दत्तं नर्तने गायने च; यां चानृचे दक्षिणाम् आवृणोति 13,090.041a उभौ हिनस्ति न भुनक्ति चैषा; या चानृचे दक्षिणा दीयते वै 13,090.041c आघातनी गर्हितैषा पतन्ती; तेषां प्रेतान् पातयेद् देवयानात् 13,090.042a ऋषीणां समयं नित्यं ये चरन्ति युधिष्ठिर 13,090.042c निश्चिताः सर्वधर्मज्ञास् तान् देवा ब्राह्मणान् विदुः 13,090.043a स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास् तथैव च 13,090.043c तपोनिष्ठाश् च बोद्धव्याः कर्मनिष्ठाश् च भारत 13,090.044a कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत 13,090.044c तत्र ये ब्राह्मणाः के चिन् न निन्दति हि ते वराः 13,090.045a ये तु निन्दन्ति जल्पेषु न tठश्राद्धेषु भोजयेत् 13,090.045c ब्राह्मणा निन्दिता राजन् हन्युस् त्रिपुरुषं कुलम् 13,090.046a वैखानसानां वचनम् ऋषीणां श्रूयते नृप 13,090.046c दूराद् एव परीक्षेत ब्राह्मणान् वेदपारगान् 13,090.046e प्रियान् वा यदि वा द्वेष्यांस् तेषु तच् छ्राद्धम् आवपेत् 13,090.047a यः सहस्रं सहस्राणां भोजयेद् अनृचां नरः 13,090.047c एकस् तान् मन्त्रवित् प्रीतः सर्वान् अर्हति भारत 13,091.001 युधिष्ठिर उवाच 13,091.001a केन संकल्पितं श्राद्धं कस्मिन् काले किम् आत्मकम् 13,091.001c भृग्वङ्गिरसके काले मुनिना कतरेण वा 13,091.002a कानि श्राद्धेषु वर्ज्यानि तथा मूलफलानि च 13,091.002c धान्यजातिश् च का वर्ज्या तन् मे ब्रूहि पितामह 13,091.003 भीष्म उवाच 13,091.003a यथा श्राद्धं संप्रवृत्तं यस्मिन् काले यद् आत्मकम् 13,091.003c येन संकल्पितं चैव तन् मे शृणु जनाधिप 13,091.004a स्वायंभुवो ऽत्रिः कौरव्य परमर्षिः प्रतापवान् 13,091.004c तस्य वंशे महाराज दत्तात्रेय इति स्मृतः 13,091.005a दत्तात्रेयस्य पुत्रो ऽभून् निमिर् नाम तपोधनः 13,091.005c निमेश् चाप्य् अभवत् पुत्रः श्रीमान् नाम श्रिया वृतः 13,091.006a पूर्णे वर्षसहस्रान्ते स कृत्वा दुष्करं तपः 13,091.006c कालधर्मपरीतात्मा निधनं समुपागतः 13,091.007a निमिस् तु कृत्वा शौचानि विधिदृष्टेन कर्मणा 13,091.007c संतापम् अगमत् तीव्रं पुत्रशोकपरायणः 13,091.008a अथ कृत्वोपहार्याणि चतुर्दश्यां महामतिः 13,091.008c तम् एव गणयञ् शोकं विरात्रे प्रत्यबुध्यत 13,091.009a तस्यासीत् प्रतिबुद्धस्य शोकेन पिहितात्मनः 13,091.009c मनः संहृत्य विषये बुद्धिर् विस्तरगामिनी 13,091.010a ततः संचिन्तयाम् आस श्राद्धकल्पं समाहितः 13,091.010c यानि तस्यैव भोज्यानि मूलानि च फलानि च 13,091.011a उक्तानि यानि चान्यानि यानि चेष्टानि तस्य ह 13,091.011c तानि सर्वाणि मनसा विनिश्चित्य तपोधनः 13,091.012a अमावास्यां महाप्राज्ञ विप्रान् आनाय्य पूजितान् 13,091.012c दक्षिणावर्तिकाः सर्वा बृसीः स्वयम् अथाकरोत् 13,091.013a सप्त विप्रांस् ततो भोज्ये युगपत् समुपानयत् 13,091.013c ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः 13,091.014a दक्षिणाग्रास् ततो दर्भा विष्टरेषु निवेशिताः 13,091.014c पादयोश् चैव विप्राणां ये त्व् अन्नम् उपभुञ्जते 13,091.015a कृत्वा च दक्षिणाग्रान् वै दर्भान् सुप्रयतः शुचिः 13,091.015c प्रददौ श्रीमते पिण्डं नामगोत्रम् उदाहरन् 13,091.016a तत् कृत्वा स मुनिश्रेष्ठो धर्मसंकरम् आत्मनः 13,091.016b*0414_01 बुद्ध्वात्रिं मनसा दध्यौ भगवन्तं समाहितः 13,091.016c पश्चात्तापेन महता तप्यमानो ऽभ्यचिन्तयत् 13,091.017a अकृतं मुनिभिः पूर्वं किं मयैतद् अनुष्ठितम् 13,091.017c कथं नु शापेन न मां दहेयुर् ब्राह्मणा इति 13,091.018a ततः संचिन्तयाम् आस वंशकर्तारम् आत्मनः 13,091.018c ध्यातमात्रस् तथा चात्रिर् आजगाम तपोधनः 13,091.019a अथात्रिस् तं तथा दृष्ट्वा पुत्रशोकेन कर्शितम् 13,091.019c भृशम् आश्वासयाम् आस वाग्भिर् इष्टाभिर् अव्ययः 13,091.020a निमे संकल्पितस् ते ऽयं पितृयज्ञस् तपोधनः 13,091.020c मा ते भूद् भीः पूर्वदृष्टो धर्मो ऽयं ब्रह्मणा स्वयम् 13,091.021a सो ऽयं स्वयंभुविहितो धर्मः संकल्पितस् त्वया 13,091.021c ऋते स्वयंभुवः को ऽन्यः श्राद्धेयं विधिम् आहरेत् 13,091.022a आख्यास्यामि च ते भूयः श्राद्धेयं विधिम् उत्तमम् 13,091.022c स्वयंभुविहितं पुत्र तत् कुरुष्व निबोध मे 13,091.023a कृत्वाग्निकरणं पूर्वं मन्त्रपूर्वं तपोधन 13,091.023c ततो ऽर्यम्णे च सोमाय वरुणाय च नित्यशः 13,091.024a विश्वेदेवाश् च ये नित्यं पितृभिः सह गोचराः 13,091.024c तेभ्यः संकल्पिता भागाः स्वयम् एव स्वयंभुवा 13,091.025a स्तोतव्या चेह पृथिवी निवापस्येह धारिणी 13,091.025c वैष्णवी काश्यपी चेति तथैवेहाक्षयेति च 13,091.026a उदकानयने चैव स्तोतव्यो वरुणो विभुः 13,091.026c ततो ऽग्निश् चैव सोमश् च आप्याय्याव् इह ते ऽनघ 13,091.027a देवास् तु पितरो नाम निर्मिता वै स्वयंभुवा 13,091.027c ऊष्मपाः सुमहाभागास् तेषां भागाः प्रकल्पिताः 13,091.027d*0415_01 सोमपाश् च हविष्मन्तस् तथा बर्हिषदा अपि 13,091.028a ते श्राद्धेनार्च्यमाना वै विमुच्यन्ते ह किल्बिषात् 13,091.028c सप्तकः पितृवंशस् तु पूर्वदृष्टः स्वयंभुवा 13,091.029a विश्वे चाग्निमुखा देवाः संख्याताः पूर्वम् एव ते 13,091.029c तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम् 13,091.030a सहः कृतिर् विपाप्मा च पुण्यकृत् पावनस् तथा 13,091.030c ग्राम्निः क्षेमः समूहश् च दिव्यसानुस् तथैव च 13,091.031a विवस्वान् वीर्यवान् ह्रीमान् कीर्तिमान् कृत एव च 13,091.031c विपूर्वः सोमपूर्वश् च सूर्यश्रीश् चेति नामतः 13,091.032a सोमपः सूर्यसावित्रो दत्तात्मा पुष्करीयकः 13,091.032c उष्णीनाभो नभोदश् च विश्वायुर् दीप्तिर् एव च 13,091.033a चमूहरः सुवेषश् च व्योमारिः शंकरो भवः 13,091.033c ईशः कर्ता कृतिर् दक्षो भुवनो दिव्यकर्मकृत् 13,091.034a गणितः पञ्चवीर्यश् च आदित्यो रश्मिमांस् तथा 13,091.034c सप्तकृत् सोमवर्चाश् च विश्वकृत् कविर् एव च 13,091.035a अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च 13,091.035b*0416_01 अजो मरीचिर् इत्य् एव विश्वेदेवाः सनातनाः 13,091.035c जितात्मा मुनिवीर्यश् च दीप्तलोमा भयंकरः 13,091.036a अतिकर्मा प्रतीतश् च प्रदाता चांशुमांस् तथा 13,091.036c शैलाभः परमक्रोधी धीरोष्णी भूपतिस् तथा 13,091.037a स्रजी वज्री वरी चैव विश्वेदेवाः सनातनाः 13,091.037c कीर्तितास् ते महाभागाः कालस्य गतिगोचराः 13,091.038a अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास् तथा 13,091.038c हिङ्गु द्रव्येषु शाकेषु पलाण्डुं लशुनं तथा 13,091.039a पलाण्डुः सौभञ्जनकस् तथा गृञ्जनकादयः 13,091.039c कूष्माण्डजात्यलाबुं च कृष्णं लवणम् एव च 13,091.040a ग्राम्यं वाराहमांसं च यच् चैवाप्रोक्षितं भवेत् 13,091.040c कृष्णाजाजी विडश् चैव शीतपाकी तथैव च 13,091.040e अङ्कुराद्यास् तथा वर्ज्या इह शृङ्गाटकानि च 13,091.041a वर्जयेल् लवणं सर्वं तथा जम्बूफलानि च 13,091.041c अवक्षुतावरुदितं तथा श्राद्धेषु वर्जयेत् 13,091.042a निवापे हव्यकव्ये वा गर्हितं च श्वदर्शनम् 13,091.042c पितरश् चैव देवाश् च नाभिनन्दन्ति तद् धविः 13,091.043a चण्डालश्वपचौ वर्ज्यौ निवापे समुपस्थिते 13,091.043c काषायवासी कुष्ठी वा पतितो ब्रह्महापि वा 13,091.044a संकीर्णयोनिर् विप्रश् च संबन्धी पतितश् च यः 13,091.044c वर्जनीया बुधैर् एते निवापे समुपस्थिते 13,091.045a इत्य् एवम् उक्त्वा भगवान् स्ववंशजम् ऋषिं पुरा 13,091.045c पितामहसभां दिव्यां जगामात्रिस् तपोधनः 13,092.001 भीष्म उवाच 13,092.001a तथा विधौ प्रवृत्ते तु सर्व एव महर्षयः 13,092.001c पितृयज्ञान् अकुर्वन्त विधिदृष्टेन कर्मणा 13,092.002a ऋषयो धर्मनित्यास् तु कृत्वा निवपनान्य् उत 13,092.002c तर्पणं चाप्य् अकुर्वन्त तीर्थाम्भोभिर् यतव्रताः 13,092.003a निवापैर् दीयमानैश् च चातुर्वर्ण्येन भारत 13,092.003c तर्पिताः पितरो देवास् ते नान्नं जरयन्ति वै 13,092.004a अजीर्णेनाभिहन्यन्ते ते देवाः पितृभिः सह 13,092.004c सोमम् एवाभ्यपद्यन्त निवापान्नाभिपीडिताः 13,092.005a ते ऽब्रुवन् सोमम् आसाद्य पितरो ऽजीर्णपीडिताः 13,092.005c निवापान्नेन पीड्यामः श्रेयो नो ऽत्र विधीयताम् 13,092.006a तान् सोमः प्रत्युवाचाथ श्रेयश् चेद् ईप्सितं सुराः 13,092.006c स्वयंभूसदनं यात स वः श्रेयो विधास्यति 13,092.007a ते सोमवचनाद् देवाः पितृभिः सह भारत 13,092.007c मेरुशृङ्गे समासीनं पितामहम् उपागमन् 13,092.008 पितर ऊचुः 13,092.008a निवापान्नेन भगवन् भृशं पीड्यामहे वयम् 13,092.008c प्रसादं कुरु नो देव श्रेयो नः संविधीयताम् 13,092.009a इति तेषां वचः श्रुत्वा स्वयंभूर् इदम् अब्रवीत् 13,092.009c एष मे पार्श्वतो वह्निर् युष्मच्छ्रेयो विधास्यति 13,092.010 अग्निर् उवाच 13,092.010a सहितास् तात भोक्ष्यामो निवापे समुपस्थिते 13,092.010c जरयिष्यथ चाप्य् अन्नं मया सार्धं न संशयः 13,092.011a एतच् छ्रुत्वा तु पितरस् ततस् ते विज्वराभवन् 13,092.011c एतस्मात् कारणाच् चाग्नेः प्राक्तनं दीयते नृप 13,092.012a निवप्ते चाग्निपूर्वे वै निवापे पुरुषर्षभ 13,092.012c न ब्रह्मराक्षसास् तं वै निवापं धर्षयन्त्य् उत 13,092.012e रक्षांसि चापवर्तन्ते स्थिते देवे विभावसौ 13,092.013a पूर्वं पिण्डं पितुर् दद्यात् ततो दद्यात् पितामहे 13,092.013c प्रपितामहाय च तत एष श्राद्धविधिः स्मृतः 13,092.014a ब्रूयाच् छ्राद्धे च सावित्रीं पिण्डे पिण्डे समाहितः 13,092.014c सोमायेति च वक्तव्यं तथा पितृमतेति च 13,092.015a रजस्वला च या नारी व्यङ्गिता कर्णयोश् च या 13,092.015c निवापे नोपतिष्ठेत संग्राह्या नान्यवंशजाः 13,092.016a जलं प्रतरमाणश् च कीर्तयेत पितामहान् 13,092.016c नदीम् आसाद्य कुर्वीत पितॄणां पिण्डतर्पणम् 13,092.017a पूर्वं स्ववंशजानां तु कृत्वाद्भिस् तर्पणं पुनः 13,092.017c सुहृत्संबन्धिवर्गाणां ततो दद्याज् जलाञ्जलिम् 13,092.018a कल्माषगोयुगेनाथ युक्तेन तरतो जलम् 13,092.018c पितरो ऽभिलषन्ते वै नावं चाप्य् अधिरोहतः 13,092.018e सदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः 13,092.019a मासार्धे कृष्णपक्षस्य कुर्यान् निवपनानि वै 13,092.019c पुष्टिर् आयुस् तथा वीर्यं श्रीश् चैव पितृवर्तिनः 13,092.020a पितामहः पुलस्त्यश् च वसिष्ठः पुलहस् तथा 13,092.020c अङ्गिराश् च क्रतुश् चैव कश्यपश् च महान् ऋषिः 13,092.020e एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः 13,092.021a एते च पितरो राजन्न् एष श्राद्धविधिः परः 13,092.021c प्रेतास् तु पिण्डसंबन्धान् मुच्यन्ते तेन कर्मणा 13,092.022a इत्य् एषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर् यथागमम् 13,092.022c ख्यापिता पूर्वनिर्दिष्टा दानं वक्ष्याम्य् अतः परम् 13,093.001 युधिष्ठिर उवाच 13,093.001a द्विजातयो व्रतोपेता हविस् ते यदि भुञ्जते 13,093.001c अन्नं ब्राह्मणकामाय कथम् एतत् पितामह 13,093.002 भीष्म उवाच 13,093.002a अवेदोक्तव्रताश् चैव भुञ्जानाः कार्यकारिणः 13,093.002c वेदोक्तेषु तु भुञ्जाना व्रतलुप्ता युधिष्ठिर 13,093.003 युधिष्ठिर उवाच 13,093.003a यद् इदं तप इत्य् आहुर् उपवासं पृथग्जनाः 13,093.003c तपः स्याद् एतद् इह वै तपो ऽन्यद् वापि किं भवेत् 13,093.004 भीष्म उवाच 13,093.004a मासार्धमासौ नोपवसेद् यत् तपो मन्यते जनः 13,093.004c आत्मतन्त्रोपघाती यो न तपस्वी न धर्मवित् 13,093.005a त्यागस्यापि च संपत्तिः शिष्यते तप उत्तमम् 13,093.005c सदोपवासी च भवेद् ब्रह्मचारी तथैव च 13,093.006a मुनिश् च स्यात् सदा विप्रो देवांश् चैव सदा यजेत् 13,093.006c कुटुम्बिको धर्मकामः सदास्वप्नश् च भारत 13,093.007a अमृताशी सदा च स्यात् पवित्री च सदा भवेत् 13,093.007c ऋतवादी सदा च स्यान् नियतश् च सदा भवेत् 13,093.008a विघसाशी सदा च स्यात् सदा चैवातिथिप्रियः 13,093.008c अमांसाशी सदा च स्यात् पवित्री च सदा भवेत् 13,093.009 युधिष्ठिर उवाच 13,093.009a कथं सदोपवासी स्याद् ब्रह्मचारी च पार्थिव 13,093.009c विघसाशी कथं च स्यात् कथं चैवातिथिप्रियः 13,093.010 भीष्म उवाच 13,093.010a अन्तरा सायमाशं च प्रातराशं तथैव च 13,093.010c सदोपवासी भवति यो न भुङ्क्ते ऽन्तरा पुनः 13,093.010d*0417_01 यो न भुङ्क्ते स भवति उपवासी सदा द्विजः 13,093.011a भार्यां गच्छन् ब्रह्मचारी सदा भवति चैव ह 13,093.011c ऋतवादी सदा च स्याद् दानशीलश् च मानवः 13,093.012a अभक्षयन् वृथा मांसम् अमांसाशी भवत्य् उत 13,093.012c दानं ददत् पवित्री स्याद् अस्वप्नश् च दिवास्वपन् 13,093.013a भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः सदा 13,093.013c अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर 13,093.014a अभुक्तवत्सु नाश्नाति ब्राह्मणेषु तु यो नरः 13,093.014c अभोजनेन तेनास्य जितः स्वर्गो भवत्य् उत 13,093.015a देवेभ्यश् च पितृभ्यश् च भृत्येभ्यो ऽतिथिभिः सह 13,093.015c अवशिष्टानि यो भुङ्क्ते तम् आहुर् विघसाशिनम् 13,093.016a तेषां लोका ह्य् अपर्यन्ताः सदने ब्रह्मणः स्मृताः 13,093.016c उपस्थिता ह्य् अप्सरोभिर् गन्धर्वैश् च जनाधिप 13,093.017a देवतातिथिभिः सार्धं पितृभिश् चोपभुञ्जते 13,093.017c रमन्ते पुत्रपौत्रैश् च तेषां गतिर् अनुत्तमा 13,094.001 युधिष्ठिर उवाच 13,094.001a ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च 13,094.001c दातृप्रतिग्रहीत्रोर् वा को विशेषः पितामह 13,094.002 भीष्म उवाच 13,094.002a साधोर् यः प्रतिगृह्णीयात् तथैवासाधुतो द्विजः 13,094.002c गुणवत्य् अल्पदोषः स्यान् निर्गुणे तु निमज्जति 13,094.003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,094.003c वृषादर्भेश् च संवादं सप्तर्षीणां च भारत 13,094.004a कश्यपो ऽत्रिर् वसिष्ठश् च भरद्वाजो ऽथ गौतमः 13,094.004c विश्वामित्रो जमदग्निः साध्वी चैवाप्य् अरुन्धती 13,094.004d*0418_01 काश्यपो ऽत्रिर् भरद्वाजो विश्वामित्रो ऽथ गौतमः 13,094.004d*0418_02 जमदग्निर् वसिष्ठश् च साध्वी चैवाप्य् अरुन्धती 13,094.005a सर्वेषाम् अथ तेषां तु गण्डाभूत् कर्मकारिका 13,094.005c शूद्रः पशुसखश् चैव भर्ता चास्या बभूव ह 13,094.006a ते वै सर्वे तपस्यन्तः पुरा चेरुर् महीम् इमाम् 13,094.006c समाधिनोपशिक्षन्तो ब्रह्मलोकं सनातनम् 13,094.007a अथाभवद् अनावृष्टिर् महती कुरुनन्दन 13,094.007c कृच्छ्रप्राणो ऽभवद् यत्र लोको ऽयं वै क्षुधान्वितः 13,094.008a कस्मिंश् चिच् च पुरा यज्ञे याज्येन शिबिसूनुना 13,094.008c दक्षिणार्थे ऽथ ऋत्विग्भ्यो दत्तः पुत्रो निजः किल 13,094.009a तस्मिन् काले ऽथ सो ऽल्पायुर् दिष्टान्तम् अगमत् प्रभो 13,094.009c ते तं क्षुधाभिसंतप्ताः परिवार्योपतस्थिरे 13,094.010a याज्यात्मजम् अथो दृष्ट्वा गतासुम् ऋषिसत्तमाः 13,094.010c अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत 13,094.011a निराद्ये मर्त्यलोके ऽस्मिन्न् आत्मानं ते परीप्सवः 13,094.011c कृच्छ्राम् आपेदिरे वृत्तिम् अन्नहेतोस् तपस्विनः 13,094.012a अटमानो ऽथ तान् मार्गे पचमानान् महीपतिः 13,094.012c राजा शैब्यो वृषादर्भिः क्लिश्यमानान् ददर्श ह 13,094.012d*0419_01 प्रतिग्रहनिमित्तं वै प्रत्युवाच स तान् नृपः 13,094.013 वृषादर्भिर् उवाच 13,094.013a प्रतिग्रहस् तारयति पुष्टिर् वै प्रतिगृह्णताम् 13,094.013b*0420_01 तस्माद् ददामि वो वित्तं तद् गृह्णीध्वं तपोधनाः 13,094.013c मयि यद् विद्यते वित्तं तच् छृणुध्वं तपोधनाः 13,094.014a प्रियो हि मे ब्राह्मणो याचमानो; दद्याम् अहं वो ऽश्वतरीसहस्रम् 13,094.014b*0421_01 धेनूनां ददाम्य् अयुतं समग्रम् 13,094.014c एकैकशः सवृषाः संप्रसूताः; सर्वेषां वै शीघ्रगाः श्वेतलोमाः 13,094.014d*0422_01 मनोजवान् प्रददाम्य् अर्बुदानि 13,094.015a कुलंभरान् अनडुहः शतंशतान्; धुर्य्ठशुभान् सर्वशो ऽहं ददानि 13,094.015c पृथ्वीवाहान् पीवरांश् चैव तावद्; अग्र्या गृष्ट्यो धेनवः सुव्रताश् च 13,094.016a वरान् ग्रामान् व्रीहियवं रसांश् च; रत्नं चान्यद् दुर्लभं किं ददानि 13,094.016c मा स्माभक्ष्ये भावम् एवं कुरुध्वं; पुष्ट्यर्थं वै किं प्रयच्छाम्य् अहं वः 13,094.017 ऋषय ऊचुः 13,094.017a राजन् प्रतिग्रहो राज्ञो मध्वास्वादो विषोपमः 13,094.017c तज् जानमानः कस्मात् त्वं कुरुषे नः प्रलोभनम् 13,094.017d*0423_01 दशसूनासमश् चक्री दशचक्रिसमो ध्वजी 13,094.017d*0423_02 दशध्वजिसमा वेश्या दशवेश्यासमो नृपः 13,094.017d*0423_03 दशसूनासहस्राणि यो वाहयति सैनिकः 13,094.017d*0423_04 तेन तुल्यो भवेद् राजा घोरस् तस्य प्रतिग्रहः 13,094.018a क्षत्रं हि दैवतम् इव ब्राह्मणं समुपाश्रितम् 13,094.018c अमलो ह्य् एष तपसा प्रीतः प्रीणाति देवताः 13,094.019a अह्नापीह तपो जातु ब्राह्मणस्योपजायते 13,094.019b*0424_01 यद् अहोभिः सुबहुभिः संचितं परमं तपः 13,094.019c तद् दाव इव निर्दह्यात् प्राप्तो राजप्रतिग्रहः 13,094.020a कुशलं सह दानेन राजन्न् अस्तु सदा तव 13,094.020c अर्थिभ्यो दीयतां सर्वम् इत्य् उक्त्वा ते ततो ययुः 13,094.021a अपक्वम् एव तन् मांसम् अभूत् तेषां च धीमताम् 13,094.021c अथ हित्वा ययुः सर्वे वनम् आहारकाङ्क्षिणः 13,094.022a ततः प्रचोदिता राज्ञा वनं गत्वास्य मन्त्रिणः 13,094.022c प्रचीयोदुम्बराणि स्म दानं दातुं प्रचक्रमुः 13,094.023a उदुम्बराण्य् अथान्यानि हेमगर्भाण्य् उपाहरन् 13,094.023c भृत्यास् तेषां ततस् तानि प्रग्राहितुम् उपाद्रवन् 13,094.023d*0425_01 दृष्ट्वा फलानि मुनयस् ते ग्रहीतुम् उपाद्रवन् 13,094.024a गुरूणीति विदित्वाथ न ग्राह्याण्य् अत्रिर् अब्रवीत् 13,094.024c न स्म हे मूढविज्ञाना न स्म हे मन्दबुद्धयः 13,094.024e हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृमः 13,094.025a इह ह्य् एतद् उपादत्तं प्रेत्य स्यात् कटुकोदयम् 13,094.025c अप्रतिग्राह्यम् एवैतत् प्रेत्य चेह सुखेप्सुना 13,094.026 वसिष्ठ उवाच 13,094.026a शतेन निष्कं गणितं सहस्रेण च संमितम् 13,094.026c यथा बहु प्रतीच्छन् हि पापिष्ठां लभते गतिम् 13,094.027 कश्यप उवाच 13,094.027a यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः 13,094.027c सर्वं तन् नालम् एकस्य तस्माद् विद्व्ठशमं व्रजेत् 13,094.028 भरद्वाज उवाच 13,094.028a उत्पन्नस्य रुरोः शृङ्गं वर्धमानस्य वर्धते 13,094.028c प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते 13,094.029 गौतम उवाच 13,094.029a न तल् लोके द्रव्यम् अस्ति यल् लोकं प्रतिपूरयेत् 13,094.029c समुद्रकल्पः पुरुषो न कदा चन पूर्यते 13,094.030 विश्वामित्र उवाच 13,094.030a कामं कामयमानस्य यदा कामः समृध्यते 13,094.030c अथैनम् अपरः कामस् तृष्णा विध्यति बाणवत् 13,094.030d*0426_00 अत्रिः 13,094.030d*0426_01 न जातु कामः कामानाम् उपभोगेन शाम्यति 13,094.030d*0426_02 हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते 13,094.031 जमदग्निर् उवाच 13,094.031a प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम् 13,094.031c तद् धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत् 13,094.032 अरुन्धत्य् उवाच 13,094.032a धर्मार्थं संचयो यो वै द्रव्याणां पक्षसंमतः 13,094.032c तपःसंचय एवेह विशिष्टो द्रव्यसंचयात् 13,094.033 गण्डोवाच 13,094.033a उग्राद् इतो भयाद् यस्माद् बिभ्यतीमे ममेश्वराः 13,094.033c बलीयांसो दुर्बलवद् बिभेम्य् अहम् अतः परम् 13,094.034 पशुसख उवाच 13,094.034*0427_01 यथा चरन्ति विद्वांसस् तथा धर्मपरायणाः 13,094.034*0427_02 तद् एव विदुषा कार्यम् आत्मनो हितम् इच्छता 13,094.034a यद् वै धर्मे परं नास्ति ब्राह्मणास् तद् धनं विदुः 13,094.034c विनयार्थं सुविद्वांसम् उपासेयं यथातथम् 13,094.035 ऋषय ऊचुः 13,094.035*0428_01 यस्य स्याद् विभवोत्कण्ठा तृष्णा यस्याधिका भवेत् 13,094.035*0428_02 विनयात् स समृद्धार्थान् समुपासीत यत्नतः 13,094.035a कुशलं सह दानाय तस्मै यस्य प्रजा इमाः 13,094.035b*0429_01 कश्मलाधमदानाय प्रतियत्नाः प्रजाधमाः 13,094.035c फलान्य् उपधियुक्तानि य एवं नः प्रयच्छसि 13,094.036 भीष्म उवाच 13,094.036a इत्य् उक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते 13,094.036c ऋषयो जग्मुर् अन्यत्र सर्व एव धृतव्रताः 13,094.036d*0430_01 अथ ते मन्त्रिणः सर्वे राजानम् इदम् अब्रुवन् 13,094.037 मन्त्रिणः ऊचुः 13,094.037a उपधिं शङ्कमानास् ते हित्वेमानि फलानि वै 13,094.037c ततो ऽन्येनैव गच्छन्ति विदितं ते ऽस्तु पार्थिव 13,094.038a इत्य् उक्तः स तु भृत्यैस् तैर् वृषादर्भिश् चुकोप ह 13,094.038c तेषां संप्रतिकर्तुं च सर्वेषाम् अगमद् गृहम् 13,094.039a स गत्वाहवनीये ऽग्नौ तीव्रं नियमम् आस्थितः 13,094.039c जुहाव संस्कृतां मन्त्रैर् एकैकाम् आहुतिं नृपः 13,094.040a तस्माद् अग्नेः समुत्तस्थौ कृत्या लोकभयंकरी 13,094.040c तस्या नाम वृषादर्भिर् यातुधानीत्य् अथाकरोत् 13,094.041a सा कृत्या कालरात्रीव कृताञ्जलिर् उपस्थिता 13,094.041c वृषादर्भिं नरपतिं किं करोमीति चाब्रवीत् 13,094.042 वृषादर्भिर् उवाच 13,094.042a ऋषीणां गच्छ सप्तानाम् अरुन्धत्यास् तथैव च 13,094.042c दासीभर्तुश् च दास्याश् च मनसा नाम धारय 13,094.043a ज्ञात्वा नामानि चैतेषां सर्वान् एतान् विनाशय 13,094.043c विनष्टेषु यथा स्वैरं गच्छ यत्रेप्सितं तव 13,094.044a सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी 13,094.044c जगाम तद् वनं यत्र विचेरुस् ते महर्षयः 13,095.001 भीष्म उवाच 13,095.001a अथात्रिप्रमुखा राजन् वने तस्मिन् महर्षयः 13,095.001c व्यचरन् भक्षयन्तो वै मूलानि च फलानि च 13,095.002a अथापश्यन् सुपीनांसपाणिपादमुखोदरम् 13,095.002c परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुनःसखम् 13,095.003a अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभा 13,095.003c भवितारो भवन्तो वै नैवम् इत्य् अब्रवीद् ऋषीन् 13,095.004 वसिष्ठ उवाच 13,095.004a नैतस्येह यथास्माकम् अग्निहोत्रम् अनिर्हुतम् 13,095.004c सायं प्रातश् च होतव्यं तेन पीव्ठशुनःसखः 13,095.005 अत्रिर् उवाच 13,095.005a नैतस्येह यथास्माकं क्षुधा वीर्यं समाहतम् 13,095.005c कृच्छ्राधीतं प्रनष्टं च तेन पीव्ठशुनःसखः 13,095.006 विश्वामित्र उवाच 13,095.006a नैतस्येह यथास्माकं शश्वच् छास्त्रं जरद्गवः 13,095.006c अलसः क्षुत्परो मूर्खस् तेन पीव्ठशुनःसखः 13,095.007 जमदग्निर् उवाच 13,095.007a नैतस्येह यथास्माकं भक्तम् इन्धनम् एव च 13,095.007c संचिन्त्य वार्षिकं किं चित् तेन पीव्ठशुनःसखः 13,095.008 कश्यप उवाच 13,095.008a नैतस्येह यथास्माकं चत्वारश् च सहोदराः 13,095.008c देहि देहीति भिक्षन्ति तेन पीव्ठशुनःसखः 13,095.009 भरद्वाज उवाच 13,095.009a नैतस्येह यथास्माकं ब्रह्मबन्धोर् अचेतसः 13,095.009c शोको भार्यापवादेन तेन पीव्ठशुनःसखः 13,095.010 गौतम उवाच 13,095.010a नैतस्येह यथास्माकं त्रिकौशेयं हि राङ्कवम् 13,095.010c एकैकं वै त्रिवार्षीयं तेन पीव्ठशुनःसखः 13,095.011 भीष्म उवाच 13,095.011a अथ दृष्ट्वा परिव्राट् स तान् महर्ष्㤠शुनःसखः 13,095.011c अभिगम्य यथान्यायं पाणिस्पर्शम् अथाचरत् 13,095.012a परिचर्यां वने तां तु क्षुत्प्रतीघातकारिकाम् 13,095.012c अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते 13,095.013a एकनिश्चयकार्याश् च व्यचरन्त वनानि ते 13,095.013c आददानाः समुद्धृत्य मूलानि च फलानि च 13,095.014a कदा चिद् विचरन्तस् ते वृक्षैर् अविरलैर् वृताम् 13,095.014c शुचिवारिप्रसन्नोदां ददृशुः पद्मिनीं शुभाम् 13,095.015a बालादित्यवपुःप्रख्यैः पुष्करैर् उपशोभिताम् 13,095.015c वैदूर्यवर्णसदृशैः पद्मपत्रैर् अथावृताम् 13,095.016a नानाविधैश् च विहगैर् जलप्रकरसेविभिः 13,095.016c एकद्वाराम् अनादेयां सूपतीर्थाम् अकर्दमाम् 13,095.017a वृषादर्भिप्रयुक्ता तु कृत्या विकृतदर्शना 13,095.017c यातुधानीति विख्याता पद्मिनीं ताम् अरक्षत 13,095.018a शुनःसखसहायास् तु बिसार्थं ते महर्षयः 13,095.018c पद्मिनीम् अभिजग्मुस् ते सर्वे कृत्याभिरक्षिताम् 13,095.019a ततस् ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम् 13,095.019c स्थितां कमलिनीतीरे कृत्याम् ऊचुर् महर्षयः 13,095.020a एका तिष्ठसि का नु त्वं कस्यार्थे किं प्रयोजनम् 13,095.020c पद्मिनीतीरम् आश्रित्य ब्रूहि त्वं किं चिकीर्षसि 13,095.021 यातुधान्य् उवाच 13,095.021a यास्मि सास्म्य् अनुयोगो मे न कर्तव्यः कथं चन 13,095.021c आरक्षिणीं मां पद्मिन्या वित्त सर्वे तपोधनाः 13,095.022 ऋषय ऊचुः 13,095.022a सर्व एव क्षुधार्ताः स्म न चान्यत् किं चिद् अस्ति नः 13,095.022c भवत्याः संमते सर्वे गृह्णीमहि बिसान्य् उत 13,095.023 यातुधान्य् उवाच 13,095.023a समयेन बिसानीतो गृह्णीध्वं कामकारतः 13,095.023c एकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम् 13,095.024 भीष्म उवाच 13,095.024a विज्ञाय यातुधानीं तां कृत्याम् ऋषिवधैषिणीम् 13,095.024c अत्रिः क्षुधापरीतात्मा ततो वचनम् अब्रवीत् 13,095.025a अरात्रिर् अत्रेः सा रात्रिर् यां नाधीते त्रिर् अद्य वै 13,095.025c अरात्रिर् अत्रिर् इत्य् एव नाम मे विद्धि शोभने 13,095.026 यातुधान्य् उवाच 13,095.026a यथोदाहृतम् एतत् ते मयि नाम महामुने 13,095.026c दुर्धार्यम् एतन् मनसा गच्छावतर पद्मिनीम् 13,095.027 वसिष्ठ उवाच 13,095.027a वसिष्ठो ऽस्मि वरिष्ठो ऽस्मि वसे वासं गृहेष्व् अपि 13,095.027c वरिष्ठत्वाच् च वासाच् च वसिष्ठ इति विद्धि माम् 13,095.028 यातुधान्य् उवाच 13,095.028a नामनैरुक्तम् एतत् ते दुःखव्याभाषिताक्षरम् 13,095.028c नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम् 13,095.029 कश्यप उवाच 13,095.029a कुलं कुलं च कुपपः कुपयः कश्यपो द्विजः 13,095.029c काश्यः काशनिकाशत्वाद् एतन् मे नाम धारय 13,095.030 यातुधान्य् उवाच 13,095.030a यथोदाहृतम् एतत् ते मयि नाम महामुने 13,095.030c दुर्धार्यम् एतन् मनसा गच्छावतर पद्मिनीम् 13,095.031 भरद्वाज उवाच 13,095.031a भरे सुतान् भरे शिष्यान् भरे देवान् भरे द्विजान् 13,095.031c भरे भार्याम् अनव्याजो भरद्वाजो ऽस्मि शोभने 13,095.032 यातुधान्य् उवाच 13,095.032a नामनैरुक्तम् एतत् ते दुःखव्याभाषिताक्षरम् 13,095.032c नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम् 13,095.033 गौतम उवाच 13,095.033a गोदमो दमगो ऽधूमो दमो दुर्दर्शनश् च ते 13,095.033b*0431_01 गोभिस् तमो मम ध्वस्तं जातमात्रस्य देहतः 13,095.033c विद्धि मां गौतमं कृत्ये यातुधानि निबोध मे 13,095.034 यातुधान्य् उवाच 13,095.034a यथोदाहृतम् एतत् ते मयि नाम महामुने 13,095.034c नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम् 13,095.035 विश्वामित्र उवाच 13,095.035a विश्वेदेवाश् च मे मित्रं मित्रम् अस्मि गवां तथा 13,095.035c विश्वामित्रम् इति ख्यातं यातुधानि निबोध मे 13,095.036 यातुधान्य् उवाच 13,095.036a नामनैरुक्तम् एतत् ते दुःखव्याभाषिताक्षरम् 13,095.036c नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम् 13,095.037 जमदग्निर् उवाच 13,095.037a जाजमद्यजजा नाम मृजा माह जिजायिषे 13,095.037c जमदग्निर् इति ख्यातम् अतो मां विद्धि शोभने 13,095.038 यातुधान्य् उवाच 13,095.038a यथोदाहृतम् एतत् ते मयि नाम महामुने 13,095.038c नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम् 13,095.039 अरुन्धत्य् उवाच 13,095.039a धरां धरित्रीं वसुधां भर्तुस् तिष्ठाम्य् अनन्तरम् 13,095.039c मनो ऽनुरुन्धती भर्तुर् इति मां विद्ध्य् अरुन्धतीम् 13,095.040 यातुधान्य् उवाच 13,095.040a नामनैरुक्तम् एतत् ते दुःखव्याभाषिताक्षरम् 13,095.040c नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम् 13,095.041 गण्डोवाच 13,095.041a गण्डं गण्डं गतवती गण्डगण्डेति संज्ञिता 13,095.041c गण्डगण्डेव गण्डेति विद्धि मानलसंभवे 13,095.041d*0432_01 वक्त्रैकदेशे गण्डेति धातुम् एतं प्रचक्षते 13,095.041d*0432_02 तेनोन्नतेन गण्डेति विद्धि मानलसंभवे 13,095.042 यातुधान्य् उवाच 13,095.042a नामनैरुक्तम् एतत् ते दुःखव्याभाषिताक्षरम् 13,095.042c नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम् 13,095.043 पशुसख उवाच 13,095.043a सखा सखे यः सख्येयः पशूनां च सखा सदा 13,095.043c गौणं पशुसखेत्य् एवं विद्धि माम् अग्निसंभवे 13,095.044 यातुधान्य् उवाच 13,095.044a नामनैरुक्तम् एतत् ते दुःखव्याभाषिताक्षरम् 13,095.044c नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम् 13,095.045 शुनःसख उवाच 13,095.045a एभिर् उक्तं यथा नाम नाहं वक्तुम् इहोत्सहे 13,095.045c शुनःसखसखायं मां यातुधान्य् उपधारय 13,095.046 यातुधान्य् उवाच 13,095.046a नाम ते ऽव्यक्तम् उक्तं वै वाक्यं संदिग्धया गिरा 13,095.046c तस्मात् सकृद् इदानीं त्वं ब्रूहि यन् नाम ते द्विज 13,095.047 शुनःसख उवाच 13,095.047a सकृद् उक्तं मया नाम न गृहीतं यदा त्वया 13,095.047c तस्मात् त्रिदण्डाभिहता गच्छ भस्मेति माचिरम् 13,095.048 भीष्म उवाच 13,095.048a सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा 13,095.048c कृत्या पपात मेदिन्यां भस्मसाच् च जगाम ह 13,095.049a शुनःसखश् च हत्वा तां यातुधानीं महाबलाम् 13,095.049c भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत् 13,095.050a ततस् ते मुनयः सर्वे पुष्कराणि बिसानि च 13,095.050c यथाकामम् उपादाय समुत्तस्थुर् मुदान्विताः 13,095.051a श्रमेण महता युक्तास् ते बिसानि कलापशः 13,095.051c तीरे निक्षिप्य पद्मिन्यास् तर्पणं चक्रुर् अम्भसा 13,095.052a अथोत्थाय जलात् तस्मात् सर्वे ते वै समागमन् 13,095.052c नापश्यंश् चापि ते तानि बिसानि पुरुषर्षभ 13,095.053 ऋषय ऊचुः 13,095.053a केन क्षुधाभिभूतानाम् अस्माकं पापकर्मणा 13,095.053c नृशंसेनापनीतानि बिसान्य् आहारकाङ्क्षिणाम् 13,095.054a ते शङ्कमानास् त्व् अन्योन्यं पप्रच्छुर् द्विजसत्तमाः 13,095.054c त ऊचुः शपथं सर्वे कुर्म इत्य् अरिकर्शन 13,095.055a त उक्त्वा बाढम् इत्य् एव सर्व एव शुनःसखम् 13,095.055c क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः 13,095.056 अत्रिर् उवाच 13,095.056a स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु 13,095.056c अनध्यायेष्व् अधीयीत बिसस्तैन्यं करोति यः 13,095.057 वसिष्ठ उवाच 13,095.057a अनध्यायपरो लोके शुनः स परिकर्षतु 13,095.057c परिव्राट् कामवृत्तो ऽस्तु बिसस्तैन्यं करोति यः 13,095.058a शरणागतं हन्तु मित्रं स्वसुतां चोपजीवतु 13,095.058c अर्थान् काङ्क्षतु कीनाशाद् बिसस्तैन्यं करोति यः 13,095.059 कश्यप उवाच 13,095.059a सर्वत्र सर्वं पणतु न्यासलोपं करोतु च 13,095.059c कूटसाक्षित्वम् अभ्येतु बिसस्तैन्यं करोति यः 13,095.060a वृथामांसं समश्नातु वृथादानं करोतु च 13,095.060c यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः 13,095.061 भरद्वाज उवाच 13,095.061a नृशंसस् त्यक्तधर्मास्तु स्त्रीषु ज्ञातिषु गोषु च 13,095.061c ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः 13,095.062a उपाध्यायम् अधः कृत्वा ऋचो ऽध्येतु यजूंषि च 13,095.062c जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः 13,095.063 जमदग्निर् उवाच 13,095.063a पुरीषम् उत्सृजत्व् अप्सु हन्तु गां चापि दोहिनीम् 13,095.063c अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः 13,095.064a द्वेष्यो भार्योपजीवी स्याद् दूरबन्धुश् च वैरवान् 13,095.064c अन्योन्यस्यातिथिश् चास्तु बिसस्तैन्यं करोति यः 13,095.065 गौतम उवाच 13,095.065a अधीत्य वेदांस् त्यजतु त्रीन् अग्नीन् अपविध्यतु 13,095.065c विक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः 13,095.066a उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः 13,095.066c तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः 13,095.066d*0433_01 उदपाने श्लेष्ममूत्रे चोत्सृजेद् वृषलीपतिः 13,095.066d*0433_02 यातु पापीयसां लोकं बिसस्तैन्यं करोति यः 13,095.067 विश्वामित्र उवाच 13,095.067a जीवतो वै गुरून् भृत्यान् भरन्त्व् अस्य परे जनाः 13,095.067c अगतिर् बहुपुत्रः स्याद् बिसस्तैन्यं करोति यः 13,095.068a अशुचिर् ब्रह्मकूटो ऽस्तु ऋद्ध्या चैवाप्य् अहंकृतः 13,095.068c कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः 13,095.069a वर्षान् करोतु भृतको राज्ञश् चास्तु पुरोहितः 13,095.069c अयाज्यस्य भवेद् ऋत्विग् बिसस्तैन्यं करोति यः 13,095.070 अरुन्धत्य् उवाच 13,095.070a नित्यं परिवदेच् छ्वश्रूं भर्तुर् भवतु दुर्मनाः 13,095.070b*0434_01 श्वश्र्वा विवादं वदतु भर्तृहीना च जीवतु 13,095.070c एका स्वादु समश्नातु बिसस्तैन्यं करोति या 13,095.071a ज्ञातीनां गृहमध्यस्था सक्तून् अत्तु दिनक्षये 13,095.071c अभाग्यावीरसूर् अस्तु बिसस्तैन्यं करोति या 13,095.072 गण्डोवाच 13,095.072a अनृतं भाषतु सदा साधुभिश् च विरुध्यतु 13,095.072c ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या 13,095.073a साधयित्वा स्वयं प्राशेद् दास्ये जीवतु चैव ह 13,095.073c विकर्मणा प्रमीयेत बिसस्तैन्यं करोति या 13,095.074 पशुसख उवाच 13,095.074a दास्य एव प्रजायेत सो ऽप्रसूतिर् अकिंचनः 13,095.074c दैवतेष्व् अनमस्कारो बिसस्तैन्यं करोति यः 13,095.075 शुनःसख उवाच 13,095.075a अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितब्रह्मचर्ये 13,095.075c आथर्वणं वेदम् अधीत्य विप्रः; स्नायीत यो वै हरते बिसानि 13,095.076 ऋषय ऊचुः 13,095.076a इष्टम् एतद् द्विजातीनां यो ऽयं ते शपथः कृतः 13,095.076c त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख 13,095.077 शुनःसख उवाच 13,095.077a न्यस्तम् आद्यम् अपश्यद्भिर् यद् उक्तं कृतकर्मभिः 13,095.077c सत्यम् एतन् न मिथ्यैतद् बिसस्तैन्यं कृतं मया 13,095.078a मया ह्य् अन्तर्हितानीह बिसानीमानि पश्यत 13,095.078c परीक्षार्थं भगवतां कृतम् एतन् मयानघाः 13,095.078e रक्षणार्थं च सर्वेषां भवताम् अहम् आगतः 13,095.079a यातुधानी ह्य् अतिक्रुद्धा कृत्यैषा वो वधैषिणी 13,095.079c वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः 13,095.080a दुष्टा हिंस्याद् इयं पापा युष्मान् प्रत्य् अग्निसंभवा 13,095.080c तस्माद् अस्म्य् आगतो विप्रा वासवं मां निबोधत 13,095.081a अलोभाद् अक्षया लोकाः प्राप्ता वः सार्वकामिकाः 13,095.081c उत्तिष्ठध्वम् इतः क्षिप्रं तान् अवाप्नुत वै द्विजाः 13,095.082 भीष्म उवाच 13,095.082a ततो महर्षयः प्रीतास् तथेत्य् उक्त्वा पुरंदरम् 13,095.082c सहैव त्रिदशेन्द्रेण सर्वे जग्मुस् त्रिविष्टपम् 13,095.083a एवम् एते महात्मानो भोगैर् बहुविधैर् अपि 13,095.083c क्षुधा परमया युक्ताश् छन्द्यमाना महात्मभिः 13,095.083e नैव लोभं तदा चक्रुस् ततः स्वर्गम् अवाप्नुवन् 13,095.084a तस्मात् सर्वास्व् अवस्थासु नरो लोभं विवर्जयेत् 13,095.084c एष धर्मः परो राजन्न् अलोभ इति विश्रुतः 13,095.085a इदं नरः सच्चरितं समवायेषु कीर्तयेत् 13,095.085c सुखभागी च भवति न च दुर्गाण्य् अवाप्नुते 13,095.086a प्रीयन्ते पितरश् चास्य ऋषयो देवतास् तथा 13,095.086c यशोधर्मार्थभागी च भवति प्रेत्य मानवः 13,096.001 भीष्म उवाच 13,096.001a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् 13,096.001c यद् वृत्तं तीर्थयात्रायां शपथं प्रति तच् छृणु 13,096.002a पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तम 13,096.002c राजर्षिभिर् महाराज तथैव च द्विजर्षिभिः 13,096.003a ऋषयः समेताः पश्चिमे वै प्रभासे; समागता मन्त्रम् अमन्त्रयन्त 13,096.003c चराम सर्वे पृथिवीं पुण्यतीर्थां; तन् नः कार्यं हन्त गच्छाम सर्वे 13,096.004a शुक्रो ऽङ्गिराश् चैव कविश् च विद्वांस्; तथागस्त्यो नारदपर्वतौ च 13,096.004c भृगुर् वसिष्ठः कश्यपो गौतमश् च; विश्वामित्रो जमदग्निश् च राजन् 13,096.005a ऋषिस् तथा गालवो ऽथाष्टकश् च; भरद्वाजो ऽरुन्धती वालखिल्याः 13,096.005c शिबिर् दिलीपो नहुषो ऽम्बरीषो; राजा ययातिर् धुन्धुमारो ऽथ पूरुः 13,096.006a जग्मुः पुरस्कृत्य महानुभावं; शतक्रतुं वृत्रहणं नरेन्द्र 13,096.006c तीर्थानि सर्वाणि परिक्रमन्तो; माघ्यां ययुः कौशिकीं पुण्यतीर्थाम् 13,096.007a सर्वेषु तीर्थेष्व् अथ धूतपापा; जग्मुस् ततो ब्रह्मसरः सुपुण्यम् 13,096.007c देवस्य तीर्थे जलम् अग्निकल्पा; विगाह्य ते भुक्तबिसप्रसूनाः 13,096.008a के चिद् बिसान्य् अखनंस् तत्र राजन्न्; अन्ये मृणालान्य् अखनंस् तत्र विप्राः 13,096.008c अथापश्यन् पुष्करं ते ह्रियन्तं; ह्रदाद् अगस्त्येन समुद्धृतं वै 13,096.009a तान् आह सर्वान् ऋषिमुख्यान् अगस्त्यः; केनादत्तं पुष्करं मे सुजातम् 13,096.009c युष्म्ठशङ्के दीयतां पुष्करं मे; न वै भवन्तो हर्तुम् अर्हन्ति पद्मम् 13,096.010a शृणोमि कालो हिंसते धर्मवीर्यं; सेयं प्राप्ता वर्धते धर्मपीडा 13,096.010c पुराधर्मो वर्धते नेह यावत्; तावद् गच्छामि परलोकं चिराय 13,096.011a पुरा वेदान् ब्राह्मणा ग्राममध्ये; घुष्टस्वरा वृषल्ठश्रावयन्ति 13,096.011c पुरा राजा व्यवहारान् अधर्म्यान्; पश्यत्य् अहं परलोकं व्रजामि 13,096.012a पुरावरान् प्रत्यवरान् गरीयसो; यावन् नरा नावमंस्यन्ति सर्वे 13,096.012c तमोत्तरं यावद् इदं न वर्तते; तावद् व्रजामि परलोकं चिराय 13,096.013a पुरा प्रपश्यामि परेण मर्त्यान्; बलीयसा दुर्बलान् भुज्यमानान् 13,096.013c तस्माद् यास्यामि परलोकं चिराय; न ह्य् उत्सहे द्रष्टुम् ईदृङ् नृलोके 13,096.014a तम् आहुर् आर्ता ऋषयो महर्षिं; न ते वयं पुष्करं चोरयामः 13,096.014c मिथ्याभिषङ्गो भवता न कार्यः; शपाम तीक्ष्ण्ठशपथान् महर्षे 13,096.015a ते निश्चितास् तत्र महर्षयस् तु; संमन्यन्तो धर्मम् एवं नरेन्द्र 13,096.015c ततो ऽशपञ् शपथान् पर्ययेण; सहैव ते पार्थिव पुत्रपौत्रैः 13,096.016 भृगुर् उवाच 13,096.016a प्रत्याक्रोशेद् इहाक्रुष्टस् ताडितः प्रतिताडयेत् 13,096.016c खादेच् च पृष्ठमांसानि यस् ते हरति पुष्करम् 13,096.017 वसिष्ठ उवाच 13,096.017a अस्वाध्यायपरो लोके श्वानं च परिकर्षतु 13,096.017c पुरे च भिक्षुर् भवतु यस् ते हरति पुष्करम् 13,096.018 कश्यप उवाच 13,096.018a सर्वत्र सर्वं पणतु न्यासे लोभं करोतु च 13,096.018c कूटसाक्षित्वम् अभ्येतु यस् ते हरति पुष्करम् 13,096.019 गौतम उवाच 13,096.019a जीवत्व् अहंकृतो बुद्ध्या विपणत्व् अधमेन सः 13,096.019c कर्षको मत्सरी चास्तु यस् ते हरति पुष्करम् 13,096.020 अङ्गिरा उवाच 13,096.020a अशुचिर् ब्रह्मकूटो ऽस्तु श्वानं च परिकर्षतु 13,096.020c ब्रह्महानिकृतिश् चास्तु यस् ते हरति पुष्करम् 13,096.021 धुन्धुमार उवाच 13,096.021a अकृतज्ञो ऽस्तु मित्राणां शूद्रायां तु प्रजायतु 13,096.021c एकः संपन्नम् अश्नातु यस् ते हरति पुष्करम् 13,096.022 पूरुर् उवाच 13,096.022a चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु 13,096.022c श्वशुरात् तस्य वृत्तिः स्याद् यस् ते हरति पुष्करम् 13,096.023 दिलीप उवाच 13,096.023a उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः 13,096.023c तस्य लोकान् स व्रजतु यस् ते हरति पुष्करम् 13,096.024 शुक्र उवाच 13,096.024a पृष्ठमांसं समश्नातु दिवा गच्छतु मैथुनम् 13,096.024c प्रेष्यो भवतु राज्ञश् च यस् ते हरति पुष्करम् 13,096.025 जमदग्निर् उवाच 13,096.025a अनध्यायेष्व् अधीयीत मित्रं श्राद्धे च भोजयेत् 13,096.025c श्राद्धे शूद्रस्य चाश्नीयाद् यस् ते हरति पुष्करम् 13,096.026 शिबिर् उवाच 13,096.026a अनाहिताग्निर् म्रियतां यज्ञे विघ्नं करोतु च 13,096.026c तपस्विभिर् विरुध्येत यस् ते हरति पुष्करम् 13,096.027 ययातिर् उवाच 13,096.027a अनृतौ जटी व्रतिन्यां वै भार्यायां संप्रजायतु 13,096.027c निराकरोतु वेदांश् च यस् ते हरति पुष्करम् 13,096.028 नहुष उवाच 13,096.028a अतिथिं गृहस्थो नुदतु कामवृत्तो ऽस्तु दीक्षितः 13,096.028c विद्यां प्रयच्छतु भृतो यस् ते हरति पुष्करम् 13,096.029 अम्बरीष उवाच 13,096.029a नृशंसस् त्यक्तधर्मो ऽस्तु स्त्रीषु ज्ञातिषु गोषु च 13,096.029c ब्राह्मणं चापि जहतु यस् ते हरति पुष्करम् 13,096.030 नारद उवाच 13,096.030a गूढो ऽज्ञानी बहिः शास्त्रं पठतां विस्वरं पदम् 13,096.030c गरीयसो ऽवजानातु यस् ते हरति पुष्करम् 13,096.031 नाभाग उवाच 13,096.031a अनृतं भाषतु सदा सद्भिश् चैव विरुध्यतु 13,096.031c शुल्केन कन्यां ददतु यस् ते हरति पुष्करम् 13,096.032 कविर् उवाच 13,096.032a पदा स गां ताडयतु सूर्यं च प्रति मेहतु 13,096.032c शरणागतं च त्यजतु यस् ते हरति पुष्करम् 13,096.033 विश्वामित्र उवाच 13,096.033a करोतु भृतको ऽवर्षां राज्ञश् चास्तु पुरोहितः 13,096.033c ऋत्विग् अस्तु ह्य् अयाज्यस्य यस् ते हरति पुष्करम् 13,096.034 पर्वत उवाच 13,096.034a ग्रामे चाधिकृतः सो ऽस्तु खरयानेन गच्छतु 13,096.034c शुनः कर्षतु वृत्त्यर्थे यस् ते हरति पुष्करम् 13,096.035 भरद्वाज उवाच 13,096.035a सर्वपापसमादानं नृशंसे चानृते च यत् 13,096.035c तत् तस्यास्तु सदा पापं यस् ते हरति पुष्करम् 13,096.036 अष्टक उवाच 13,096.036a स राजास्त्व् अकृतप्रज्ञः कामवृत्तिश् च पापकृत् 13,096.036c अधर्मेणानुशास्तूर्वीं यस् ते हरति पुष्करम् 13,096.036d*0435_00 शुकः 13,096.036d*0435_01 शूद्रयोनौ द्विजातिस् तु रेतो मुञ्चतु कामतः 13,096.036d*0435_02 संन्यासी मैथुनं गच्छेद् यस् ते हरति पुष्करम् 13,096.036d*0435_02 यमः 13,096.036d*0435_03 औपासनविहीनस् तु देवब्राह्मणनिन्दकः 13,096.036d*0435_04 देवसत्राधिकार्यस् तु यस् ते हरति पुष्करम् 13,096.037 गालव उवाच 13,096.037a पापिष्ठेभ्यस् त्व् अनर्घार्हः स नरो ऽस्तु स्वपापकृत् 13,096.037c दत्त्वा दानं कीर्तयतु यस् ते हरति पुष्करम् 13,096.038 अरुन्धत्य् उवाच 13,096.038a श्वश्र्वापवादं वदतु भर्तुर् भवतु दुर्मनाः 13,096.038c एका स्वादु समश्नातु या ते हरति पुष्करम् 13,096.038d*0436_00 शुनकः 13,096.038d*0436_01 वासुदेवं परित्यज्य सो ऽन्यं देवम् उपासतु 13,096.038d*0437_00 भरद्वाजः 13,096.038d*0437_01 सदा वसतु संन्यासी ग्रामे वा नगरे ऽपि वा 13,096.038d*0437_02 बन्धुभिः सह वासो ऽस्तु यस् ते हरति पुष्करम् 13,096.039 वालखिल्या ऊचुः 13,096.039a एकपादेन वृत्त्यर्थं ग्रामद्वारे स तिष्ठतु 13,096.039c धर्मज्ञस् त्यक्तधर्मो ऽस्तु यस् ते हरति पुष्करम् 13,096.040 पशुसख उवाच 13,096.040a अग्निहोत्रम् अनादृत्य सुखं स्वपतु स द्विजः 13,096.040c परिव्राट् कामवृत्तो ऽस्तु यस् ते हरति पुष्करम् 13,096.041 सुरभ्य् उवाच 13,096.041a बाल्वजेन निदानेन कांस्यं भवतु दोहनम् 13,096.041c दुह्येत परवत्सेन या ते हरति पुष्करम् 13,096.042 भीष्म उवाच 13,096.042a ततस् तु तैः शपथैः शप्यमानैर्; नानाविधैर् बहुभिः कौरवेन्द्र 13,096.042c सहस्राक्षो देवराट् संप्रहृष्टः; समीक्ष्य तं कोपनं विप्रमुख्यम् 13,096.043a अथाब्रवीन् मघवा प्रत्ययं स्वं; समाभाष्य तम् ऋषिं जातरोषम् 13,096.043c ब्रह्मर्षिदेवर्षिनृपर्षिमध्ये; यत् तन् निबोधेह ममाद्य राजन् 13,096.044 शक्र उवाच 13,096.044a अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितब्रह्मचर्ये 13,096.044c आथर्वणं वेदम् अधीत्य विप्रः; स्नायीत यः पुष्करम् आददाति 13,096.045a सर्वान् वेदान् अधीयीत पुण्यशीलो ऽस्तु धार्मिकः 13,096.045c ब्रह्मणः सदनं यातु यस् ते हरति पुष्करम् 13,096.045d*0438_01 वासुदेवं जगद्योनिं सर्वाधारम् अनामकम् 13,096.045d*0438_02 पराणां परमं यातु यस् ते हरति पुष्करम् 13,096.046 अगस्त्य उवाच 13,096.046a आशीर्वादस् त्वया प्रोक्तः शपथो बलसूदन 13,096.046c दीयतां पुष्करं मह्यम् एष धर्मः सनातनः 13,096.047 इन्द्र उवाच 13,096.047a न मया भगवंल् लोभाद् धृतं पुष्करम् अद्य वै 13,096.047c धर्मं तु श्रोतुकामेन हृतं न क्रोद्धुम् अर्हसि 13,096.048a धर्मः श्रुतिसमुत्कर्षो धर्मसेतुर् अनामयः 13,096.048c आर्षो वै शाश्वतो नित्यम् अव्ययो ऽयं मया श्रुतः 13,096.049a तद् इदं गृह्यतां विद्वन् पुष्करं मुनिसत्तम 13,096.049c अतिक्रमं मे भगवन् क्षन्तुम् अर्हस्य् अनिन्दित 13,096.049d*0439_01 त्वया लोकहितार्थाय पीतो वै लवणाम्बुधिः 13,096.049d*0439_02 विन्ध्यो निवारितो येन वातापिश् च निषूदितः 13,096.049d*0439_03 नहुषः सर्पतां नीतो भवता यद् द्विजोत्तम 13,096.049d*0439_04 जिज्ञासमानेन मया कृतं तत् क्षन्तुम् अर्हसि 13,096.050a इत्य् उक्तः स महेन्द्रेण तपस्वी कोपनो भृशम् 13,096.050c जग्राह पुष्करं धीमान् प्रसन्नश् चाभवन् मुनिः 13,096.051a प्रययुस् ते ततो भूयस् तीर्थानि वनगोचराः 13,096.051c पुण्यतीर्थेषु च तथा गात्राण्य् आप्लावयन्ति ते 13,096.051d*0440_01 पुण्यतीर्थेषु गात्राणि प्लावयाम् आसुर् अञ्जसा 13,096.052a आख्यानं य इदं युक्तः पठेत् पर्वणि पर्वणि 13,096.052c न मूर्खं जनयेत् पुत्रं न भवेच् च निराकृतिः 13,096.053a न तम् आपत् स्पृशेत् का चिन् न ज्वरो न रुजश् च ह 13,096.053c विरजाः श्रेयसा युक्तः प्रेत्य स्वर्गम् अवाप्नुयात् 13,096.054a यश् च शास्त्रम् अनुध्यायेद् ऋषिभिः परिपालितम् 13,096.054c स गच्छेद् ब्रह्मणो लोकम् अव्ययं च नरोत्तम 13,097.001 युधिष्ठिर उवाच 13,097.001a यद् इदं श्राद्धधर्मेषु दीयते भरतर्षभ 13,097.001c छत्रं चोपानहौ चैव केनैतत् संप्रवर्तितम् 13,097.001e कथं चैतत् समुत्पन्नं किमर्थं च प्रदीयते 13,097.002a न केवलं श्राद्धधर्मे पुण्यकेष्व् अपि दीयते 13,097.002b*0441_01 बहुष्व् अपि निमित्तेषु पुण्यम् आश्रित्य दीयते 13,097.002c एतद् विस्तरतो राजञ् श्रोतुम् इच्छामि तत्त्वतः 13,097.003 भीष्म उवाच 13,097.003a शृणु राजन्न् अवहितश् छत्रोपानहविस्तरम् 13,097.003c यथैतत् प्रथितं लोके येन चैतत् प्रवर्तितम् 13,097.004a यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथा गतम् 13,097.004c सर्वम् एतद् अशेषेण प्रवक्ष्यामि जनाधिप 13,097.005a इतिहासं पुरावृत्तम् इमं शृणु नराधिप 13,097.005c जमदग्नेश् च संवादं सूर्यस्य च महात्मनः 13,097.006a पुरा स भगवान् साक्षाद् धनुषाक्रीडत प्रभो 13,097.006c संधाय संधाय शरांश् चिक्षेप किल भार्गवः 13,097.007a तान् क्षिप्तान् रेणुका सर्वांस् तस्येषून् दीप्ततेजसः 13,097.007c आनाय्य सा तदा तस्मै प्रादाद् असकृद् अच्युत 13,097.008a अथ तेन स शब्देन ज्यातलस्य शरस्य च 13,097.008c प्रहृष्टः संप्रचिक्षेप सा च प्रत्याजहार तान् 13,097.009a ततो मध्याह्नम् आरूढे ज्येष्ठामूले दिवाकरे 13,097.009c स सायकान् द्विजो विद्ध्वा रेणुकाम् इदम् अब्रवीत् 13,097.010a गच्छानय विशालाक्षि शरान् एतान् धनुश्च्युतान् 13,097.010c यावद् एतान् पुनः सुभ्रु क्षिपामीति जनाधिप 13,097.011a सा गच्छत्य् अन्तरा छायां वृक्षम् आश्रित्य भामिनी 13,097.011c तस्थौ तस्या हि संतप्तं शिरः पादौ तथैव च 13,097.012a स्थिता सा तु मुहूर्तं वै भर्तुः शापभयाच् छुभा 13,097.012c ययाव् आनयितुं भूयः सायकान् असितेक्षणा 13,097.012e प्रत्याजगाम च शरांस् तान् आदाय यशस्विनी 13,097.013a सा प्रस्विन्ना सुचार्वङ्गी पद्भ्यां दुःखं नियच्छती 13,097.013c उपाजगाम भर्तारं भयाद् भर्तुः प्रवेपती 13,097.014a स ताम् ऋषिस् ततः क्रुद्धो वाक्यम् आह शुभाननाम् 13,097.014c रेणुके किं चिरेण त्वम् आगतेति पुनः पुनः 13,097.015 रेणुकोवाच 13,097.015a शिरस् तावत् प्रदीप्तं मे पादौ चैव तपोधन 13,097.015c सूर्यतेजोनिरुद्धाहं वृक्षच्छायाम् उपाश्रिता 13,097.016a एतस्मात् कारणाद् ब्रह्मंश् चिरम् एतत् कृतं मया 13,097.016c एतज् ज्ञात्वा मम विभो मा क्रुधस् त्वं तपोधन 13,097.017 जमदग्निर् उवाच 13,097.017a अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम् 13,097.017c शरैर् निपातयिष्यामि सूर्यम् अस्त्राग्नितेजसा 13,097.018 भीष्म उवाच 13,097.018a स विस्फार्य धनुर् दिव्यं गृहीत्वा च बहूञ् शरान् 13,097.018c अतिष्ठत् सूर्यम् अभितो यतो याति ततोमुखः 13,097.019a अथ तं प्रहरिष्यन्तं सूर्यो ऽभ्येत्य वचो ऽब्रवीत् 13,097.019c द्विजरूपेण कौन्तेय किं ते सूर्यो ऽपराध्यते 13,097.020a आदत्ते रश्मिभिः सूर्यो दिवि विद्वंस् ततस् ततः 13,097.020c रसं स तं वै वर्षासु प्रवर्षति दिवाकरः 13,097.021a ततो ऽन्नं जायते विप्र मनुष्याणां सुखावहम् 13,097.021c अन्नं प्राणा इति यथा वेदेषु परिपठ्यते 13,097.022a अथाभ्रेषु निगूढश् च रश्मिभिः परिवारितः 13,097.022c सप्त द्वीपान् इमान् ब्रह्मन् वर्षेणाभिप्रवर्षति 13,097.023a ततस् तदौषधीनां च वीरुधां पत्रपुष्पजम् 13,097.023c सर्वं वर्षाभिनिर्वृत्तम् अन्नं संभवति प्रभो 13,097.024a जातकर्माणि सर्वाणि व्रतोपनयनानि च 13,097.024c गोदानानि विवाहाश् च तथा यज्ञसमृद्धयः 13,097.025a सत्राणि दानानि तथा संयोगा वित्तसंचयाः 13,097.025c अन्नतः संप्रवर्तन्ते यथा त्वं वेत्थ भार्गव 13,097.026a रमणीयानि यावन्ति यावद् आरम्भकाणि च 13,097.026c सर्वम् अन्नात् प्रभवति विदितं कीर्तयामि ते 13,097.027a सर्वं हि वेत्थ विप्र त्वं यद् एतत् कीर्तितं मया 13,097.027c प्रसादये त्वा विप्रर्षे किं ते सूर्यो निपात्यते 13,098.001 युधिष्ठिर उवाच 13,098.001a एवं तदा प्रयाचन्तं भास्करं मुनिसत्तमः 13,098.001c जमदग्निर् महातेजाः किं कार्यं प्रत्यपद्यत 13,098.002 भीष्म उवाच 13,098.002a तथा प्रयाचमानस्य मुनिर् अग्निसमप्रभः 13,098.002c जमदग्निः शमं नैव जगाम कुरुनन्दन 13,098.003a ततः सूर्यो मधुरया वाचा तम् इदम् अब्रवीत् 13,098.003c कृताञ्जलिर् विप्ररूपी प्रणम्येदं विशां पते 13,098.004a चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः 13,098.004c कथं चलं वेत्स्यसि त्वं सदा यान्तं दिवाकरम् 13,098.005 जमदग्निर् उवाच 13,098.005a स्थिरं वापि चलं वापि जाने त्वां ज्ञानचक्षुषा 13,098.005c अवश्यं विनयाधानं कार्यम् अद्य मया तव 13,098.006a अपराह्णे निमेषार्धं तिष्ठसि त्वं दिवाकर 13,098.006c तत्र वेत्स्यामि सूर्य त्वां न मे ऽत्रास्ति विचारणा 13,098.007 सूर्य उवाच 13,098.007a असंशयं मां विप्रर्षे वेत्स्यसे धन्विनां वर 13,098.007c अपकारिणं तु मां विद्धि भगवञ् शरणागतम् 13,098.008 भीष्म उवाच 13,098.008a ततः प्रहस्य भगव्ठजमदग्निर् उवाच तम् 13,098.008c न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्य् असि 13,098.009a ब्राह्मणेष्व् आर्जवं यच् च स्थैर्यं च धरणीतले 13,098.009c सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च 13,098.010a दीप्तिम् अग्नेः प्रभां मेरोः प्रतापं तपनस्य च 13,098.010c एतान्य् अतिक्रमेद् यो वै स हन्याच् छरणागतम् 13,098.011a भवेत् स गुरुतल्पी च ब्रह्महा च तथा भवेत् 13,098.011c सुरापानं च कुर्यात् स यो हन्याच् छरणागतम् 13,098.012a एतस्य त्व् अपनीतस्य समाधिं तात चिन्तय 13,098.012c यथा सुखगमः पन्था भवेत् त्वद्रश्मितापितः 13,098.013 भीष्म उवाच 13,098.013a एतावद् उक्त्वा स तदा तूष्णीम् आसीद् भृगूद्वहः 13,098.013c अथ सूर्यो ददौ तस्मै छत्रोपानहम् आशु वै 13,098.014 सूर्य उवाच 13,098.014a महर्षे शिरसस् त्राणं छत्रं मद्रश्मिवारणम् 13,098.014c प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके 13,098.015a अद्यप्रभृति चैवैतल् लोके संप्रचरिष्यति 13,098.015c पुण्यदानेषु सर्वेषु परम् अक्षय्यम् एव च 13,098.016 भीष्म उवाच 13,098.016a उपानच्छत्रम् एतद् वै सूर्येणेह प्रवर्तितम् 13,098.016c पुण्यम् एतद् अभिख्यातं त्रिषु लोकेषु भारत 13,098.017a तस्मात् प्रयच्छ विप्रेभ्यश् छत्रोपानहम् उत्तमम् 13,098.017c धर्मस् ते सुमहान् भावी न मे ऽत्रास्ति विचारणा 13,098.018a छत्रं हि भरतश्रेष्ठ यः प्रदद्याद् द्विजातये 13,098.018c शुभ्रं शतशलाकं वै स प्रेत्य सुखम् एधते 13,098.019a स शक्रलोके वसति पूज्यमानो द्विजातिभिः 13,098.019c अप्सरोभिश् च सततं देवैश् च भरतर्षभ 13,098.020a दह्यमानाय विप्राय यः प्रयच्छत्य् उपानहौ 13,098.020b*0442_01 उपानहौ च यो दद्याच् श्लक्ष्णौ स्नेहसमन्वितौ 13,098.020c स्नातकाय महाबाहो संशिताय द्विजातये 13,098.021a सो ऽपि लोकान् अवाप्नोति दैवतैर् अभिपूजितान् 13,098.021c गोलोके स मुदा युक्तो वसति प्रेत्य भारत 13,098.022a एतत् ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम् 13,098.022c छत्रोपानहदानस्य फलं भरतसत्तम 13,098.022d@010_0000 युधिष्ठिरः 13,098.022d@010_0001 शूद्राणाम् इह शुश्रूषा नित्यम् एवानुवर्णिता 13,098.022d@010_0002 कैः कारणैः कतिविधा शुश्रूषा समुदाहृता 13,098.022d@010_0003 के च शुश्रूषया लोका विहिता भरतर्षभ 13,098.022d@010_0004 शूद्राणां भरतश्रेष्ठ ब्रूहि मे धर्मलक्षणम् 13,098.022d@010_0004 भीष्मः 13,098.022d@010_0005 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,098.022d@010_0006 शूद्राणाम् अनुकम्पार्थं यद् उक्तं ब्रह्मवादिना 13,098.022d@010_0007 वृद्धः पराशरः प्राह धर्मं शुभ्रम् अनामयम् 13,098.022d@010_0008 अनुग्रहार्थं वर्णानां शौचाचारसमन्वितम् 13,098.022d@010_0009 धर्मोपदेशम् अखिलं यथावद् अनुपूर्वशः 13,098.022d@010_0010 शिष्यान् अध्यापयाम् आस शास्त्रम् अर्थवद् अर्थवित् 13,098.022d@010_0011 क्षान्तेन्द्रियेण मानेन शुचिनाचापलेन वै 13,098.022d@010_0012 अदुर्बलेन धीरेण नोत्तरोत्तरवादिना 13,098.022d@010_0013 अलुब्धेनानृशंसेन ऋजुना ब्रह्मवादिना 13,098.022d@010_0014 चारित्रतत्परेणैव सर्वभूतहितात्मना 13,098.022d@010_0015 अरयः षड् विजेतव्या नित्यं स्वं देहम् आश्रिताः 13,098.022d@010_0016 कामक्रोधौ च लोभश् च मानमोहौ मदस् तथा 13,098.022d@010_0017 विधिना धृतिम् आस्थाय शुश्रूषुर् अनहंकृतः 13,098.022d@010_0018 वर्णत्रयस्यानुमतो यथाशक्ति यथाबलम् 13,098.022d@010_0019 कर्मणा मनसा वाचा चक्षुषा च चतुर्विधम् 13,098.022d@010_0020 आस्थाय नियमं धीम्ठशान्तो दान्तो जितेन्द्रियः 13,098.022d@010_0021 रक्षोयक्षजनद्वेषी शेषान्नकृतभोजनः 13,098.022d@010_0022 वर्णत्रयान् मधु यथा भ्रमरो धर्मम् आचरेत् 13,098.022d@010_0023 यदि शूद्रस् तपः कुर्याद् वेददृष्टेन कर्मणा 13,098.022d@010_0024 इह चास्य परिक्लेशः प्रेत्य चास्याशुभा गतिः 13,098.022d@010_0025 अधर्म्यम् अयशस्यं च तपः शूद्रे प्रतिष्ठितम् 13,098.022d@010_0026 अमार्गेण तपस् तप्त्वा म्लेच्छेषु फलम् अश्नुते 13,098.022d@010_0027 अन्यथा वर्तमानो हि न शूद्रो धर्मम् अर्हति 13,098.022d@010_0028 अमार्गेण प्रयातानां प्रत्यक्षाद् उपलभ्यते 13,098.022d@010_0029 चातुर्वर्ण्यव्यपेतानां जातिमूर्तिपरिग्रहः 13,098.022d@010_0030 तथा ते हि शकाश् चीनाः काम्भोजाः पारदास् तथा 13,098.022d@010_0031 शबराः पप्लवाश् चैव तुषारयवनास् तथा 13,098.022d@010_0032 दार्वाश् च दरदाश् चैव उज्जिहानास् तथेतराः 13,098.022d@010_0033 वेणाश् च कङ्कणाश् चैव सिंहला मद्रकास् तथा 13,098.022d@010_0034 किष्किन्धकाः पुलिन्दाश् च कह्वाश् चान्ध्राः सनीरगाः 13,098.022d@010_0035 गन्धिका द्रमिडाश् चैव बर्बराश् चूचुकास् तथा 13,098.022d@010_0036 किराताः पार्वतेयाश् च कोलाश् चोलाः सखाषकाः 13,098.022d@010_0037 आरुकाश् चैव दोहाश् च याश् चान्या म्लेच्छजातयः 13,098.022d@010_0038 विकृता विकृताचारा दृश्यन्ते क्रूरबुद्धयः 13,098.022d@010_0039 अमार्गेणाश्रिता धर्मं ततो जात्यन्तरं गताः 13,098.022d@010_0040 अमार्गोपार्जितस्यैतत् तपसो विदितं फलम् 13,098.022d@010_0041 न नश्यति कृतं कर्म शुभं वा यदि वाशुभम् 13,098.022d@010_0042 अत्राप्य् एते वसु प्राप्य विकर्मतपसार्जितम् 13,098.022d@010_0043 पाषण्डान् अर्चयिष्यन्ति धर्मकामा वृथाश्रमाः 13,098.022d@010_0044 एवं चतुर्णां वर्णानाम् आश्रमाणां च पार्थिव 13,098.022d@010_0045 विपरीतं वर्तमाना म्लेच्छा जायन्त्य् अबुद्धयः 13,098.022d@010_0046 अध्यायधनिनो विप्राः क्षत्रियाणां बलं धनम् 13,098.022d@010_0047 वणिक् कृषिश् च वैश्यानां शूद्राणां परिचारिका 13,098.022d@010_0048 व्युच्छेदात् तस्य धर्मस्य निरयायोपपद्यते 13,098.022d@010_0049 ततो म्लेच्छा भवन्त्य् एते निर्घृणा धर्मवर्जिताः 13,098.022d@010_0050 पुनश् च निरयस् तेषां तिर्यग्योनिश् च शाश्वती 13,098.022d@010_0051 ये तु सत्पथम् आस्थाय वर्णाश्रमकृतं पुरा 13,098.022d@010_0052 सर्वान् विमार्गान् उत्सृज्य स्वधर्मपथम् आश्रिताः 13,098.022d@010_0053 सर्वभूतदयावन्तो दैवतद्विजपूजकाः 13,098.022d@010_0054 शास्त्रदृष्टेन विधिना श्रद्धया जितमन्यवः 13,098.022d@010_0055 तेषां विधिं प्रवक्ष्यामि यथावद् अनुपूर्वशः 13,098.022d@010_0056 उपादानविधिं कृत्स्नं शुश्रूषाधिगमं तथा 13,098.022d@010_0057 शिष्टोपनयनं चैव मन्त्राणि विविधानि च 13,098.022d@010_0058 तथा शिष्यपरीक्षां च शास्त्रप्रामाण्यदर्शनात् 13,098.022d@010_0059 प्रवक्ष्यामि यथातत्त्वं यथावद् अनुपूर्वशः 13,098.022d@010_0060 शौचकृत्यस्य शौचार्थान् सर्वान् एव विशेषतः 13,098.022d@010_0061 महाशौचप्रभृतयो दृष्टास् तत्त्वार्थदर्शिभिः 13,098.022d@010_0062 तत्रापि शूद्रो भिक्षूणाम् इदं शेषं च कल्पयेत् 13,098.022d@010_0063 भिक्षुभिः सुकृतप्रज्ञैः केवलं धर्मम् आश्रितैः 13,098.022d@010_0064 सम्यग्दर्शनसंपन्नैर् गताध्वनि हितार्थिभिः 13,098.022d@010_0065 अवकाशम् इमं मेध्यं निर्मितं कामवीरुधम् 13,098.022d@010_0066 निर्जनं संवृतं बुद्ध्वा नियतात्मा जितेन्द्रियः 13,098.022d@010_0067 सजलं भाजनं स्थाप्य मृत्तिकां च परीक्षिताम् 13,098.022d@010_0068 परीक्ष्य भूमिं मूत्रार्थी तत आसीत वाग्यतः 13,098.022d@010_0069 उदङ्मुखो दिवा कुर्याद् रात्रौ चेद् दक्षिणामुखः 13,098.022d@010_0070 अन्तर्हितायां भूमौ तु अन्तर्हितशिरास् तथा 13,098.022d@010_0071 असमाप्ते तथा शौचे न वाचं किं चिद् ईरयेत् 13,098.022d@010_0072 कृतकृत्यस् तथाचम्य गच्छन् नोदीरयेद् वचः 13,098.022d@010_0073 शौचार्थम् उपविष्टस् तु मृद्भाजनपुरस्कृतः 13,098.022d@010_0074 स्थाप्यं कमण्डलुं गृह्य पार्श्वोरुभ्याम् अथान्तरे 13,098.022d@010_0075 शौचं कुर्याच् छनैर् वीरो बुद्धिपूर्वम् असंकरम् 13,098.022d@010_0076 पाणिना शुद्धम् उदकं संगृह्य विधिपूर्वकम् 13,098.022d@010_0077 विप्रुषश् च यथा न स्युर् यथा चोरू न संस्पृशेत् 13,098.022d@010_0078 अपाने मृत्तिकास् तिस्रः प्रदेयास् त्व् अनुपूर्वशः 13,098.022d@010_0079 हस्ताभ्यां च तथा विप्रो हस्तं हस्तेन संस्पृशेत् 13,098.022d@010_0080 अपाने नव देयाः स्युर् इति वृद्धानुशासनम् 13,098.022d@010_0081 मृत्तिका दीयमाना हि शोधयेद् देशम् अञ्जसा 13,098.022d@010_0082 तस्मात् पाणितले देया मृत्तिकास् तु पुनः पुनः 13,098.022d@010_0083 बुद्धिपूर्वं प्रयत्नेन यथा नैव स्पृशेत् स्फिजौ 13,098.022d@010_0084 यथा घातो हि न भवेद् क्लेदजः परिधानके 13,098.022d@010_0085 तथा गुदं प्रमार्जेत शौचार्थं तु पुनः पुनः 13,098.022d@010_0086 प्रतिपादं ततस् त्यक्त्वा शौचम् उत्थाय कारयेत् 13,098.022d@010_0087 सव्ये द्वादश देयाः स्युस् तिस्रस् तिस्रः पुनः पुनः 13,098.022d@010_0088 देयाः कूर्परके हस्ते पृष्ठबन्धे पुनः पुनः 13,098.022d@010_0089 तथैवादर्शके दद्याच् चतस्रस् तूभयोर् अपि 13,098.022d@010_0090 उभयोर् हस्तयोर् एकं सप्त सप्त प्रदापयेत् 13,098.022d@010_0091 ततो ऽन्यां मृत्तिकां गृह्य कार्यं शौचं पुनस् तयोः 13,098.022d@010_0092 हस्तयोर् एवम् एतद् धि महाशौचं विधीयते 13,098.022d@010_0093 ततो ऽन्यथा न कुर्वीत विधिर् एष सनातनः 13,098.022d@010_0094 उपस्थे मूत्रशौचस्य अत ऊर्ध्वं विधीयते 13,098.022d@010_0095 अतो ऽन्यथा तु यः कुर्यात् प्रायश्चित्तीयते तु सः 13,098.022d@010_0096 मलोपहतचेलस्य द्विगुणं तु विधीयते 13,098.022d@010_0097 सहपादम् अथोरुभ्यां हस्तशौचम् असंशयम् 13,098.022d@010_0098 अवधीरयमाणस्य संदेह उपजायते 13,098.022d@010_0099 यथा यथा विशुध्येत तत् तथा तद् उपक्रमे 13,098.022d@010_0100 सकर्दमं तु वर्षासु गृहम् आविश्य संकटम् 13,098.022d@010_0101 हस्तयोर् मृत्तिकास् तिस्रः पादयोः षट् प्रदापयेत् 13,098.022d@010_0102 कामं दत्त्वा गुदे दद्यात् तिस्रः पद्भ्यां तथैव च 13,098.022d@010_0103 हस्तशौचं प्रकर्तव्यं मूत्रशौचविधेस् तथा 13,098.022d@010_0104 मूत्रशौचे तथा हस्तौ पादाभ्यां चानुपूर्वशः 13,098.022d@010_0105 नैष्ठिके स्थानशौचे तु महाशौचं विधीयते 13,098.022d@010_0106 क्षारौषराभ्यां वस्त्रस्य कुर्याच् छौचं मृदा सह 13,098.022d@010_0107 लेपगन्धापनयनम् अमेध्यस्य विधीयते 13,098.022d@010_0108 स्नानशाट्यां मृदस् तिस्रो हस्ताभ्यां चानुपूर्वशः 13,098.022d@010_0109 शौचं प्रयत्नतः कृत्वा कम्पयानः समुद्धरेत् 13,098.022d@010_0110 देयाश् चतस्रस् तिस्रो वा द्विर् वाप्य् एका तथापदि 13,098.022d@010_0111 कालम् आसाद्य देशं च शौचस्य गुरुलाघवम् 13,098.022d@010_0112 विधिनानेन शौचं तु नित्यं कुर्याद् अतन्द्रितः 13,098.022d@010_0113 अविप्रेक्षन्न् असंभ्रान्तः पादौ प्रक्षाल्य तत्परः 13,098.022d@010_0114 अप्रक्षालितपादस् तु पाणिम् आ मणिबन्धनात् 13,098.022d@010_0115 अधस्ताद् उपरिष्टाच् च ततः पाणिम् उपस्पृशेत् 13,098.022d@010_0116 मनोगतास् तु निःशब्दा निःशब्दं त्रिर् अपः पिबेत् 13,098.022d@010_0117 द्विर् मुखं परिमृज्याच् च खानि चोपस्पृशेद् बुधः 13,098.022d@010_0118 ऋग्वेदं तेन प्रीणाति प्रथमं यः पिबेद् अपः 13,098.022d@010_0119 द्वितीयं तु यजुर्वेदं तृतीयं साम एव च 13,098.022d@010_0120 मृज्यते प्रथमं तेन अथर्वा प्रीतिम् आप्नुयात् 13,098.022d@010_0121 द्वितीयेनेतिहासं च पुराणस्मृतिदेवताः 13,098.022d@010_0122 यच् चक्षुषि समाधत्ते तेनादित्यं तु प्रीणयेत् 13,098.022d@010_0123 प्रीणाति वायुं घ्राणं च दिशश् चाप्य् अथ श्रोत्रयोः 13,098.022d@010_0124 ब्रह्माणं तेन प्रीणाति यन् मूर्धनि समापयेत् 13,098.022d@010_0125 समुत्क्षिपति चापोर्ध्वम् आकाशं तेन प्रीणयेत् 13,098.022d@010_0126 प्रीणाति विष्णुं पद्भ्यां तु सलिलं वै समादधत् 13,098.022d@010_0127 प्राङ्मुखोदङ्मुखो वापि अन्तर्जानुर् उपस्पृशेत् 13,098.022d@010_0128 सर्वत्र विधिर् इत्य् एष भोजनादिषु नित्यशः 13,098.022d@010_0129 अन्नेषु दन्तलग्नेषु उच्छिष्टः पुनर् आचमेत् 13,098.022d@010_0130 विधिर् एष समुद्दिष्टः शौचे चाभ्युक्षणं स्मृतम् 13,098.022d@010_0131 शूद्रस्यैष विधिर् दृष्टो गृहान् निष्क्रमतः सतः 13,098.022d@010_0132 नित्यं त्व् अलुप्तशौचेन वर्तितव्यं कृतात्मना 13,098.022d@010_0133 यशस्कामेन भिक्षुभ्यः शूद्रेणात्महितार्थिना 13,098.022d@010_0133 पराशरः 13,098.022d@010_0134 क्षत्रा आरम्भयज्ञास् तु वीर्ययज्ञा विशः स्मृताः 13,098.022d@010_0135 शूद्राः परिचरायज्ञा जपयज्ञास् तु ब्राह्मणाः 13,098.022d@010_0136 शुश्रूषाजीविनः शूद्रा वैश्या विपणिजीविनः 13,098.022d@010_0137 अनिष्टनिग्रहाः क्षत्रा विप्राः स्वाध्यायजीविनः 13,098.022d@010_0138 तपसा शोभते विप्रो राजन्यः पालनादिभिः 13,098.022d@010_0139 आतिथ्येन तथा वैश्यः शूद्रो दास्येन शोभते 13,098.022d@010_0140 यतात्मना तु शूद्रेण शुश्रूषा नित्यम् एव च 13,098.022d@010_0141 कर्तव्या त्रिषु वर्णेषु प्रायेणाश्रमवासिषु 13,098.022d@010_0142 अशक्तेन त्रिवर्गस्य सेव्या ह्य् आश्रमवासिनः 13,098.022d@010_0143 यथाशक्यं यथाप्रज्ञं यथाधर्मं यथाश्रुतम् 13,098.022d@010_0144 विशेषेणैव कर्तव्या शुश्रूषा भिक्षुकाश्रमे 13,098.022d@010_0145 आश्रमाणां तु सर्वेषां चतुर्णां भिक्षुकाश्रमम् 13,098.022d@010_0146 प्रधानम् इति वर्ण्यन्ते शिष्टाः शास्त्रविनिश्चये 13,098.022d@010_0147 यच् चोपदिश्यते शिष्टैः श्रुतिस्मृतिविधानतः 13,098.022d@010_0148 तथा स्थेयम् अशक्तेन स धर्म इति निश्चितः 13,098.022d@010_0149 अतो ऽन्यथा तु कुर्वाणः श्रेयो नाप्नोति मानवः 13,098.022d@010_0150 तस्माद् भिक्षुषु शूद्रेण कार्यम् आत्महितं सदा 13,098.022d@010_0151 इह यत् कुरुते श्रेयस् तत् प्रेत्य समुपाश्नुते 13,098.022d@010_0152 तच् चानसूयता कार्यं कर्तव्यं यद् धि मन्यते 13,098.022d@010_0153 असूयता कृतस्येह फलं दुःखाद् अवाप्यते 13,098.022d@010_0154 प्रियवादी जितक्रोधो वीततन्द्रिर् अमत्सरः 13,098.022d@010_0155 क्षमाव्ठशीलसंपन्नः सत्यधर्मपरायणः 13,098.022d@010_0156 आपद्भावेन कुर्याद् धि शुश्रूषां भिक्षुकाश्रमे 13,098.022d@010_0157 अयं मे परमो धर्मस् त्व् अनेनेमं सुदुष्करम् 13,098.022d@010_0158 संसारसागरं घोरं तरिष्यामि न संशयः 13,098.022d@010_0159 विभयो देहम् उत्सृज्य यास्यामि परमां गतिम् 13,098.022d@010_0160 नातः परं ममाप्य् अन्य एष धर्मः सनातनः 13,098.022d@010_0161 एवं संचिन्त्य मनसा शूद्रो बुद्धिसमाधिना 13,098.022d@010_0162 कुर्याद् अविमना नित्यं शुश्रूषाधर्मम् उत्तमम् 13,098.022d@010_0163 शुश्रूषानियमेनेह भाव्यं शिष्टाशिना सदा 13,098.022d@010_0164 शमान्वितेन दान्तेन कार्याकार्यविदा सदा 13,098.022d@010_0165 सर्वकार्येषु कृत्यानि कृतान्य् एव तु दर्शयेत् 13,098.022d@010_0166 यथा प्रियो भवेद् भिक्षुस् तथा कार्यं प्रसाधयेत् 13,098.022d@010_0167 यद् अकल्पं भवेद् भिक्षोर् न तत् कार्यं समाचरेत् 13,098.022d@010_0168 यदाश्रमस्याविरुद्धं धर्ममात्राभिसंहितम् 13,098.022d@010_0169 तत् कार्यम् अविचारेण नित्यम् एव शुभार्थिना 13,098.022d@010_0170 मनसा कर्मणा वाचा नित्यम् एव प्रसादयेत् 13,098.022d@010_0171 स्थातव्यं तिष्ठमानेषु गच्छमानान् अनुव्रजेत् 13,098.022d@010_0172 आसीनेष्व् आसितव्यं च नित्यम् एवानुवर्तता 13,098.022d@010_0173 धर्मलब्धेन स्नेहेन पादौ संपीडयेत् सदा 13,098.022d@010_0174 उद्वर्तनादींश् च तथा कुर्याद् अप्रतिचोदितः 13,098.022d@010_0175 नैशकार्याणि कृत्वा तु नित्यं चैवानुचोदितः 13,098.022d@010_0176 यथाविधिर् उपस्पृश्य संन्यस्य जलभाजनम् 13,098.022d@010_0177 भिक्षूणां निलयं गत्वा प्रणम्य विधिपूर्वकम् 13,098.022d@010_0178 ब्रह्मपूर्वान् गुरूंस् तत्र प्रणम्य नियतेन्द्रियः 13,098.022d@010_0179 तथाचार्यपुरोगाणाम् अनुकुर्यान् नमस्क्रियाम् 13,098.022d@010_0180 स्वधर्मचारिणां चापि सुखं पृष्ट्वाभिवाद्य च 13,098.022d@010_0181 यो भवेत् पूर्वसंसिद्धस् तुल्यधर्मा भवेत् सदा 13,098.022d@010_0182 तस्मै प्रणामः कर्तव्यो नेतरेषु कदा चन 13,098.022d@010_0183 अनुक्त्वा तेषु चोत्थाय नित्यम् एव यतव्रतः 13,098.022d@010_0184 संमार्जनम् अथो कृत्वा कृत्वा चाप्य् उपलेपनम् 13,098.022d@010_0185 ततः पुष्पबलिं दद्यात् पुष्पाण्य् आदाय धर्मतः 13,098.022d@010_0186 निष्क्रम्यावसथात् तूर्णम् अन्यत् कर्म समाचरेत् 13,098.022d@010_0187 यथोपघातो न भवेत् स्वाध्याये ''श्रमिणां तथा 13,098.022d@010_0188 उपघातं तु कुर्वाण एनसा संप्रयुज्यते 13,098.022d@010_0189 तथात्मा प्रणिधातव्यो यथा ते प्रीतिम् आप्नुयुः 13,098.022d@010_0190 परिचारको ऽहं वर्णानां त्रयाणां धर्मतः स्मृतः 13,098.022d@010_0191 किम् उताश्रमवृद्धानां यथालब्धोपजीविनाम् 13,098.022d@010_0192 भिक्षूणां गतरागाणां केवलं ज्ञानदर्शिनाम् 13,098.022d@010_0193 विशेषेण मया कार्या शुश्रूषा नियतात्मना 13,098.022d@010_0194 तेषां प्रसादात् तपसा प्राप्स्यामीष्टां शुभां गतिम् 13,098.022d@010_0195 एवम् एतद् विनिश्चित्य यदि सेवेत भिक्षुकान् 13,098.022d@010_0196 विधिना स्वोपदिष्टेन प्राप्नोति परमां गतिम् 13,098.022d@010_0196 पराशरः 13,098.022d@010_0197 न तथा संप्रदानेन नोपवासादिभिस् तथा 13,098.022d@010_0198 इष्टां गतिम् अवाप्नोति यथा शुश्रूषकर्मणा 13,098.022d@010_0199 यादृशेन तु तोयेन शुद्धिं प्रकुरुते नरः 13,098.022d@010_0200 तादृग् भवति तद् धौतम् उदकस्य स्वभावतः 13,098.022d@010_0201 शूद्रो ऽप्य् एतेन मार्गेण यादृशं सेवते जनम् 13,098.022d@010_0202 तादृग् भवति संसर्गाद् अचिरेण न संशयः 13,098.022d@010_0203 तस्मात् प्रयत्नतः सेव्या भिक्षवो नियतात्मना 13,098.022d@010_0204 उदकग्रहणाद्येन स्नपनोद्वर्तनैस् तथा 13,098.022d@010_0205 अध्वना कर्शितानां च व्याधितानां तथैव च 13,098.022d@010_0206 शुश्रूषां नियतं कुर्यात् तेषाम् आपदि यत्नतः 13,098.022d@010_0207 दर्भाजिनान्य् अवेक्षेत भैक्षभाजनम् एव च 13,098.022d@010_0208 यथाकामं च कार्याणि सर्वाण्य् एवोपसाधयेत् 13,098.022d@010_0209 प्रायश्चित्तं यथा न स्यात् तथा सर्वं समाचरेत् 13,098.022d@010_0210 व्याधितानां तु प्रयतश् चैलप्रक्षालनादिभिः 13,098.022d@010_0211 प्रतिकर्मक्रिया कार्या भेषजानयनैस् तथा 13,098.022d@010_0212 पिंषणालेपनं चूर्णं कषायम् अथ साधनम् 13,098.022d@010_0213 नान्यस्य प्रतिचारेषु सुखार्थम् उपपादयेत् 13,098.022d@010_0214 भिक्षाटनो ऽभिगच्छेत भिषजश् च विपश्चितः 13,098.022d@010_0215 ततो विनिष्क्रयार्थानि द्रव्याणि समुपार्जयेत् 13,098.022d@010_0216 यश् च प्रीतमना दद्याद् आदद्याद् भेषजं नरः 13,098.022d@010_0217 अश्रद्धया हि दत्तानि तान्य् अभोज्यानि भिक्षुभिः 13,098.022d@010_0218 श्रद्धया यद् उपादत्तं श्रद्धया चोपपादितम् 13,098.022d@010_0219 तस्योपभोगाद् धर्मः स्याद् व्याधिभिश् च निवर्त्यते 13,098.022d@010_0220 आ देहपतनाद् एवं शुश्रूषार्थम् अतन्द्रितैः 13,098.022d@010_0221 न त्व् एव धर्मम् उत्सृज्य कुर्यात् तेषां प्रतिक्रियाम् 13,098.022d@010_0222 स्वभावतो हि द्वंद्वानि विप्रयान्त्य् उपयान्ति च 13,098.022d@010_0223 स्वभावतः सर्वभावा भवन्ति न भवन्ति च 13,098.022d@010_0224 सागरस्योर्मिसदृशा विज्ञातव्या गुणात्मकाः 13,098.022d@010_0225 विद्याद् एवं हि यो धीमांस् तत्त्ववित् तत्त्वदर्शनः 13,098.022d@010_0226 पराशरः 13,098.022d@010_0226 न स लिप्येत पापेन पद्मपत्रम् इवाम्भसा 13,098.022d@010_0227 एवं प्रयतितव्यं हि शुश्रूषार्थम् अतन्द्रितैः 13,098.022d@010_0228 सर्वाभिर् उपसेवाभिस् तुष्यन्ति यतयो यथा 13,098.022d@010_0229 नापराध्येत भिक्षोस् तु न चैनम् अवधीरयेत् 13,098.022d@010_0230 उत्तरं च न संदद्यात् क्रुद्धं चैव प्रसादयेत् 13,098.022d@010_0231 श्रेय एवाभिधातव्यं कर्तव्यं च प्रहृष्टवत् 13,098.022d@010_0232 तूष्णींभावेन वै तत्र न क्रुद्धम् अभिसंवदेत् 13,098.022d@010_0233 नाददीत परस्वानि न गृह्णीयाद् अयाचितम् 13,098.022d@010_0234 लब्धालब्धेन जीवेत तथैव परितोषयेत् 13,098.022d@010_0235 कोपिनं तु न याचेत ज्ञानविद्वेषकारितः 13,098.022d@010_0236 स्थावरेषु दयां कुर्याज् जंगमेषु च प्राणिषु 13,098.022d@010_0237 यथात्मनि तथान्येषु समां दृष्टिं निपातयेत् 13,098.022d@010_0238 सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि 13,098.022d@010_0239 संपश्यमानो विचरन् ब्रह्मभूयाय कल्पते 13,098.022d@010_0240 हिंसां वा यदि वाहिंसां न कुर्याद् आत्मकारणात् 13,098.022d@010_0241 यत्रेतरो भवेन् नित्यं दोषं तत्र न कारयेत् 13,098.022d@010_0242 एवं स मुच्यते दोषात् परान् आश्रित्य वर्तयन् 13,098.022d@010_0243 आत्माश्रयेण दोषेण लिप्यते ह्य् अल्पबुद्धिमान् 13,098.022d@010_0244 जरायुजाण्डजाश् चैव उद्भिज्जाः स्वेदजाश् च ये 13,098.022d@010_0245 अवध्याः सर्व एवैते बुधैः समनुवर्णिताः 13,098.022d@010_0246 निश्चयार्थं विबुद्धानां प्रायश्चित्तं विधीयते 13,098.022d@010_0247 हिंसा यथान्या विहिता तथा दोषं प्रयोजयेत् 13,098.022d@010_0248 यथोपदिष्टं गुरुणा शिष्यस्य चरतो विधिम् 13,098.022d@010_0249 न हि लोभः प्रभवति हिंसा वापि तदात्मिका 13,098.022d@010_0250 शास्त्रदर्शनम् एतद् धि विहितं विश्वयोनिना 13,098.022d@010_0251 यद्य् एतद् एवं मन्येत शूद्रो ह्य् अपि च बुद्धिमान् 13,098.022d@010_0252 कृतं कृतवतां गच्छेत् किं पुनर् यो निषेवते 13,098.022d@010_0253 न शूद्रः पतते कश् चिन् न च संस्कारम् अर्हति 13,098.022d@010_0254 नास्याधिकारो धर्मे ऽस्ति न धर्मात् प्रतिषेधनम् 13,098.022d@010_0255 अनुग्रहार्थं मनुना सर्ववर्णेषु वर्णितम् 13,098.022d@010_0256 यदापवादस् तु भवेत् स्त्रीकृतः परिचारके 13,098.022d@010_0257 अभ्रावकाशशयनं तस्य संवत्सरं स्मृतम् 13,098.022d@010_0258 तेन तस्य भवेच् छान्तिस् ततो भूयो ऽप्य् उपाव्रजेत् 13,098.022d@010_0259 सवर्णाया भवेद् एतद् धीनायास् त्व् अर्धम् अर्हति 13,098.022d@010_0260 वर्षत्रयं तु वैश्यायाः क्षत्रियायास् तु षट् समाः 13,098.022d@010_0261 ब्राह्मण्या तु समेतस्य समा द्वादश कीर्तिताः 13,098.022d@010_0262 कटाग्निना वा दग्धव्यस् तस्मिन्न् एव क्षणे भवेत् 13,098.022d@010_0263 शिश्नावपातनाद् वापि विशुद्धिं समवाप्नुयात् 13,098.022d@010_0264 अनस्थिबन्धम् एकं तु यदि प्राणैर् वियोजयेत् 13,098.022d@010_0265 उपोष्यैकाहम् आदद्यात् प्राणायामांस् तु द्वादश 13,098.022d@010_0266 त्रिः स्नानम् उदके कृत्वा तस्मात् पापात् प्रमुच्यते 13,098.022d@010_0267 अस्थिबन्धेषु द्विगुणं प्रायश्चित्तं विधीयते 13,098.022d@010_0268 अनेन विधिना वापि स्थावरेषु न संशयः 13,098.022d@010_0269 कायेन पद्भ्यां हस्ताभ्याम् अपराधात् तु मुच्यते 13,098.022d@010_0270 अदुष्टं क्षपयेद् यस् तु सर्ववर्णेषु वाचयेत् 13,098.022d@010_0271 तस्याप्य् अष्टगुणं विद्यात् प्रायश्चित्तं तद् एव तु 13,098.022d@010_0272 चतुर्गुणं कर्मकृते द्विगुणं वाक्प्रदूषिते 13,098.022d@010_0273 कृत्वा तु मानसं पापं तथैवैकगुणं स्मृतम् 13,098.022d@010_0274 तस्माद् एतानि सर्वाणि विदित्वा न समाचरेत् 13,098.022d@010_0275 सर्वभूतहितार्थं हि कुशलानि समाचरेत् 13,098.022d@010_0276 एवं समाहितमनाः सेवते यदि सत्तमान् 13,098.022d@010_0277 तद्गतिस् तत्समाचारस् तन्मनास् तत्परायणः 13,098.022d@010_0278 नाभिनन्देत मरणं नाभिनन्देत जीवितम् 13,098.022d@010_0279 कालम् एव प्रतीक्षेत निर्वेशं भृतको यथा 13,098.022d@010_0280 एवं प्रवर्तमानस् तु विनीतः प्रयतात्मवान् 13,098.022d@010_0281 पराशरः 13,098.022d@010_0281 निर्णयं पुण्यपापाभ्याम् अचिरेणोपगच्छति 13,098.022d@010_0282 शुश्रूषानिरतो नित्यम् अरिष्टान्य् उपलक्षयेत् 13,098.022d@010_0283 त्रैवार्षिकं द्विवार्षिकं वा वार्षिकं वा समुत्थितम् 13,098.022d@010_0284 षाण्मासिकं मासिकं वा सप्तरात्रिकम् एव वा 13,098.022d@010_0285 सर्वांस् तदर्थान् वा विद्यात् तेषां चिह्नानि लक्षयेत् 13,098.022d@010_0286 पुरुषं हिरण्मयं यस् तु तिष्ठन्तं दक्षिणामुखम् 13,098.022d@010_0287 लक्षयेद् उत्तरेणैव मृत्युस् त्रैवार्षिको भवेत् 13,098.022d@010_0288 शुद्धमण्डलम् आदित्यम् अरश्मिं संप्रपश्यतः 13,098.022d@010_0289 संवत्सरद्वयेनैव तस्य मृत्युं समादिशेत् 13,098.022d@010_0290 ज्योत्स्नायाम् आत्मनश् छायां सच्छिद्रां यः प्रपश्यति 13,098.022d@010_0291 मृत्युं संवत्सरेणैव जानीयात् स विचक्षणः 13,098.022d@010_0292 विशिरस्कां यदा छायां पश्येत् पुरुष आत्मनः 13,098.022d@010_0293 जानीयाद् आत्मनो मृत्युं षण्मासेनेह बुद्धिमान् 13,098.022d@010_0294 कर्णौ पिधाय हस्ताभ्यां शब्दं न शृणुते यदि 13,098.022d@010_0295 जानीयाद् आत्मनो मृत्युं मासेनैव विचक्षणः 13,098.022d@010_0296 शवगन्धम् उपाघ्राति अन्यद् वा सुरभिं नरः 13,098.022d@010_0297 देवतायतनस्थो वै सप्तरात्रेण मृत्युभाक् 13,098.022d@010_0298 कर्णनासापनयनं दन्तदृष्टिविरागता 13,098.022d@010_0299 लुप्तसंज्ञं हि करणं सद्यो मृत्युं समादिशेत् 13,098.022d@010_0300 एवम् एषाम् अरिष्टानां पश्येद् अन्यतमं यदि 13,098.022d@010_0301 न तं कालं परीक्षेत यथारिष्टं प्रकल्पितम् 13,098.022d@010_0302 अभ्याशेन तु कालस्य गच्छेत पुलिनं शुचि 13,098.022d@010_0303 तत्र प्राणान् प्रमुञ्चेत तम् ईशानम् अनुस्मरन् 13,098.022d@010_0304 ततो ऽन्यं देहम् आसाद्य गान्धर्वं स्थानम् आप्नुयात् 13,098.022d@010_0305 तत्रस्थो वसते विंशत्पद्मानि स महाद्युतिः 13,098.022d@010_0306 गन्धर्वैश् चित्रसेनाद्यैः सहितः सत्कृतस् तथा 13,098.022d@010_0307 नीलवैडूर्यवर्णेन विमानेनावभासयन् 13,098.022d@010_0308 नभःस्थलम् अदीनात्मा सार्धम् अप्सरसां गणैः 13,098.022d@010_0309 छन्दकामानुसारी च तत्र तत्र महीयते 13,098.022d@010_0310 मोदते ऽमरतुल्यात्मा सदामरगणैः सह 13,098.022d@010_0311 पतितश् च क्षये काले क्षणेन विमलद्युतिः 13,098.022d@010_0312 वैश्यस्य बहुवित्तस्य कुले ऽग्र्ये बहुगोधने 13,098.022d@010_0313 अवाप्य तत्र वै जन्म स पूतो देवकर्मणा 13,098.022d@010_0314 छन्दसा जागतेनैव प्राप्तोपनयनं ततः 13,098.022d@010_0315 क्षौमवस्त्रोपकरणं द्विजत्वं समवाप्य तु 13,098.022d@010_0316 अधीयमानो वेदार्थान् गुरुशुश्रूषणे रतः 13,098.022d@010_0317 ब्रह्मचारी जितक्रोधस् तपस्वी जायते ततः 13,098.022d@010_0318 अधीत्य दक्षिणां दत्त्वा गुरवे विधिपूर्वकम् 13,098.022d@010_0319 कृतदारः समुपैति गृहस्थव्रतम् उत्तमम् 13,098.022d@010_0320 ददाति यजते चैव यज्ञैर् विपुलदक्षिणैः 13,098.022d@010_0321 अग्निहोत्रम् उपासन् वै जुह्वच् चैव यथाविधि 13,098.022d@010_0322 धर्मं संचिनुते नित्यं मृदुगामी जितेन्द्रियः 13,098.022d@010_0323 स कालपरिणामात् तु मृत्युना संप्रयुज्यते 13,098.022d@010_0324 संस्कृतश् चाग्निहोत्रेण कृतपात्रोपधानवान् 13,098.022d@010_0325 संस्कृतो देहम् उत्सृज्य मरुद्भिर् उपपद्यते 13,098.022d@010_0326 मरुद्भिः सहितश् चापि तुल्यतेजा महाद्युतिः 13,098.022d@010_0327 बालार्कसमवर्णेन विमानेन विराजता 13,098.022d@010_0328 सुखं चरति तत्रस्थो गन्धर्वाप्सरसां गणैः 13,098.022d@010_0329 विरजोम्बरसंवीतस् तप्तकाञ्चनभूषणः 13,098.022d@010_0330 छन्दकामानुसारी च द्विगुणं कालम् आवसेत् 13,098.022d@010_0331 संनिवर्तेत कालेन स्थानात् तस्मात् परिच्युतः 13,098.022d@010_0332 अवितृप्तविहारार्थो दिव्यभोगान् विहाय तु 13,098.022d@010_0333 स जायते नृपकुले गजाश्वरथसंकुले 13,098.022d@010_0334 पार्थिवीं श्रियम् आपन्नः श्रीमान् धर्मपतिर् यथा 13,098.022d@010_0335 जन्मप्रभृति संस्कारं चौलोपनयनानि च 13,098.022d@010_0336 प्राप्य राजकुले तत्र यथावद् विधिपूर्वकम् 13,098.022d@010_0337 छन्दसा त्रैष्टुभेनेह द्विजत्वम् उपनीयते 13,098.022d@010_0338 अधीत्य वेदम् अखिलं धनुर्वेदं च मुख्यशः 13,098.022d@010_0339 समावृत्तस् ततः पित्रा यौवराज्ये ऽभिषिच्यते 13,098.022d@010_0340 कृतदारक्रियः श्रीमान् राज्यं संप्राप्य धर्मतः 13,098.022d@010_0341 प्रजाः पालयते सम्यक् षड्भागकृतसंविधिः 13,098.022d@010_0342 यज्ञैर् बहुभिर् ईजानः सम्यग् आप्तार्थदक्षिणैः 13,098.022d@010_0343 प्रशासति महीं श्रीमान् राज्यम् इन्द्रसमद्युतिः 13,098.022d@010_0344 स्वधर्मनिरतो नित्यं पुत्रपौत्रसहायवान् 13,098.022d@010_0345 कालस्य वशम् आपन्नः प्राणांस् त्यजति संयुगे 13,098.022d@010_0346 देवराजस्य भवनम् इन्द्रलोकम् अवाप्नुते 13,098.022d@010_0347 संपूज्यमानस् त्रिदशैर् विचचार यथासुखम् 13,098.022d@010_0348 राजर्षिभिः पुण्यकृद्भिर् यथा देवपतिस् तथा 13,098.022d@010_0349 तैः स्तूयते बन्दिभिस् तु नानावाद्यैः प्रबोध्यते 13,098.022d@010_0350 दिव्यजाम्बूनदमयं भ्राजमानं समन्ततः 13,098.022d@010_0351 वराप्सरोभिः संपूर्णं देवगन्धर्वसेवितम् 13,098.022d@010_0352 यानम् आरुह्य विचरेद् यथा शक्रः शचीपतिः 13,098.022d@010_0353 स तत्र वसते षष्टिं पद्मानीह मुदान्वितः 13,098.022d@010_0354 सर्वांल् लोकान् अनुचरन् महर्द्धिर् अवभासयन् 13,098.022d@010_0355 अथ पुण्यक्षयात् तस्मात् स्थाप्यते भुवि भारत 13,098.022d@010_0356 पराशरः 13,098.022d@010_0356 जायते च द्विजकुले वेदवेदाङ्गपारगे 13,098.022d@010_0357 ततः श्रुतिसमापन्नः संस्कृतश् च यथाविधि 13,098.022d@010_0358 चौलोपनयनं तस्य यथावत् क्रियते द्विजैः 13,098.022d@010_0359 ततो ऽष्टमे स वर्षे तु व्रतोपनयनादिभिः 13,098.022d@010_0360 क्रियाभिर् विधिदृष्टाभिर् ब्रह्मत्वम् उपनीयते 13,098.022d@010_0361 गायत्रेण च्छन्दसा तु संस्कृतश् चरितव्रतः 13,098.022d@010_0362 अधीयमानो मेधावी शुद्धात्मा नियतव्रतः 13,098.022d@010_0363 अचिरेणैव कालेन साङ्गान् वेदान् अवाप्नुते 13,098.022d@010_0364 समावृत्तः स धर्मात्मा समावृत्तक्रियस् तथा 13,098.022d@010_0365 याजनाध्यापनरतः कुशले कर्मणि स्थितः 13,098.022d@010_0366 अग्निहोत्रपरो नित्यं देवतातिथिपूजकः 13,098.022d@010_0367 यजते विविधैर् यज्ञैर् जपयज्ञैस् तथैव च 13,098.022d@010_0368 न्यायागतधनान्वेषी न्यायवृत्तस् तपोधनः 13,098.022d@010_0369 सर्वभूतहितश् चैव सर्वशास्त्रविशारदः 13,098.022d@010_0370 स्वदारपरितुष्टात्मा ऋतुगामी जितेन्द्रियः 13,098.022d@010_0371 परापवादविरतः सत्यव्रतपरः सदा 13,098.022d@010_0372 स कालपरिणामात् तु संयुक्तः कालधर्मणा 13,098.022d@010_0373 संस्कृतश् चाग्निहोत्रेण यथावद् विधिपूर्वकम् 13,098.022d@010_0374 सोमलोकम् अवाप्नोति देहन्यासान् न संशयः 13,098.022d@010_0375 तत्र सोमप्रभैर् देवैर् अग्निष्व् आत्तैश् च भास्वरैः 13,098.022d@010_0376 तथा बर्हिषदैश् चैव देवैर् आङ्गिरसैर् अपि 13,098.022d@010_0377 विश्वेभिश् चैव देवैश् च तथा ब्रह्मर्षिभिः पुनः 13,098.022d@010_0378 देवर्षिभिश् चाप्रतिमैस् तथैवाप्सरसां गणैः 13,098.022d@010_0379 साध्यैः सिद्धैश् च सततं सत्कृतस् तत्र मोदते 13,098.022d@010_0380 जातरूपमयं दिव्यम् अर्कतुल्यं मनोजवम् 13,098.022d@010_0381 देवगन्धर्वसंकीर्णं विमानम् अधिरोहति 13,098.022d@010_0382 सौम्यरूपा मनःकान्तास् तप्तकाञ्चनभूषणाः 13,098.022d@010_0383 सोमकन्या विमानस्थं रमयन्ति मुदान्विताः 13,098.022d@010_0384 स तत्र रमते प्रीतः सह देवैः सहर्षिभिः 13,098.022d@010_0385 लोकान् सर्वान् अनुचरन् दीप्ततेजा मनोजवः 13,098.022d@010_0386 सभां कामजवीं चापि नित्यम् एवाभिगच्छति 13,098.022d@010_0387 सर्वलोकेश्वरम् ऋषिं नमस्कृत्य पितामहम् 13,098.022d@010_0388 परमेष्ठिर् अनन्तश्रीर् लोकानां प्रभवाप्ययः 13,098.022d@010_0389 यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः 13,098.022d@010_0390 स तत्र वर्तते श्रीमान् द्विशतं द्विजसत्तमः 13,098.022d@010_0391 अथ कालक्षयात् तस्मात् स्थानाद् आवर्तते पुनः 13,098.022d@010_0392 जातिधर्मांस् तथा सर्वान् सर्गाद् आवर्तनानि च 13,098.022d@010_0393 अशाश्वतम् इदं सर्वम् इति चिन्त्योपलभ्य च 13,098.022d@010_0394 शाश्वतं दिव्यम् अचलम् अदीनम् अपुनर्भवम् 13,098.022d@010_0395 आस्थास्यत्य् अभयं नित्यं यत्रावृत्तिर् न विद्यते 13,098.022d@010_0396 यत्र गत्वा न म्रियते जन्म चापि न विद्यते 13,098.022d@010_0397 गर्भक्लेशा मया प्राप्ता जायता च पुनः पुनः 13,098.022d@010_0398 कायक्लेशाश् च विविधा द्वंद्वानि विविधानि च 13,098.022d@010_0399 शीतोष्णसुखदुःखानि ईर्ष्याद्वेषकृतानि च 13,098.022d@010_0400 तत्रतत्रोपभुक्तानि न क्व चिच् छाश्वती स्थितिः 13,098.022d@010_0401 एवं स निश्चयं कृत्वा निर्मुच्य ग्रहबन्धनात् 13,098.022d@010_0402 छित्त्वा भार्यामयं पाशं तथैवापत्यसंभवम् 13,098.022d@010_0403 यतिधर्मम् उपाश्रित्य गुरुशुश्रूषणे रतः 13,098.022d@010_0404 अचिरेणैव कालेन श्रेयः समधिगच्छति 13,098.022d@010_0405 योगशास्त्रं च सांख्यं च विदित्वा सो ऽर्थतत्त्वतः 13,098.022d@010_0406 अनुज्ञातश् च गुरुणा यथाशास्त्रम् अवस्थितः 13,098.022d@010_0407 पुण्यतीर्थानुसेवी च नदीनां पुलिनाश्रयः 13,098.022d@010_0408 शून्यागारनिकेतश् च वनवृक्षगुहाशयः 13,098.022d@010_0409 अरण्यानुचरो नित्यं देवारण्यनिकेतनः 13,098.022d@010_0410 एकरात्रं द्विरात्रं वा न क्व चित् सज्जते द्विजः 13,098.022d@010_0411 शीर्णपर्णपुटे चापि व्यह्ने चरति भिक्षुकः 13,098.022d@010_0412 न भोगार्थम् अनुप्रेत्य यात्रामात्रं समश्नुते 13,098.022d@010_0413 धर्मलब्धं समश्नाति न कामात् किं चिद् अश्नुते 13,098.022d@010_0414 युगमात्रदृग् अध्वानं क्रोशाद् ऊर्ध्वं न गच्छति 13,098.022d@010_0415 समो मानावमानाभ्यां समलोष्टाश्मकाञ्चनः 13,098.022d@010_0416 सर्वभूताभयकरस् तथैवाभयदक्षिणः 13,098.022d@010_0417 निर्द्वंद्वो निर्नमस्कारो निरानन्दपरिग्रहः 13,098.022d@010_0418 निर्ममो निरहंकारः सर्वभूतनिराश्रयः 13,098.022d@010_0419 परिसंख्यानतत्त्वज्ञस् तदा सत्यरतः सदा 13,098.022d@010_0420 ऊर्ध्वं नाधो न तिर्यक् च न किं चिद् अभिकामयेत् 13,098.022d@010_0421 एवं हि रममाणस् तु यतिधर्मं यथाविधि 13,098.022d@010_0422 कालस्य परिमाणात् तु यथा पक्वफलं तथा 13,098.022d@010_0423 स विसृज्य स्वकं देहं प्रविशेद् ब्रह्म शाश्वतम् 13,098.022d@010_0424 निरामयम् अनाद्यन्तं गुणसौम्यम् अचेतनम् 13,098.022d@010_0425 निरक्षरम् अबीजं च निरिन्द्रियम् अजं तथा 13,098.022d@010_0426 अजय्यम् अक्षयं यत् तद् अभेद्यं सूक्ष्मम् एव च 13,098.022d@010_0427 निर्गुणं च प्रकृतिमन् निर्विकारं च सर्वशः 13,098.022d@010_0428 भूतभव्यभविष्यस्य कालस्य परमेश्वरम् 13,098.022d@010_0429 पराशरः 13,098.022d@010_0429 अव्यक्तं पुरुषं क्षेत्रम् आनन्त्याय प्रपद्यते 13,098.022d@010_0430 एवं स भिक्षुर् निर्वाणं प्राप्नुयाद् दग्धकिल्बिषः 13,098.022d@010_0431 इहस्थो देहम् उत्सृज्य नीडं शकुनिवद् यथा 13,098.022d@010_0432 सत्पथालम्बनाद् एव शूद्रः प्राप्नोति सद्गतिम् 13,098.022d@010_0433 ब्रह्मणः स्थानम् अचलं स्थानात् स्थानम् अवाप्नुयात् 13,098.022d@010_0434 यथा खनन् खनित्रेण जाङ्गले वारि विन्दति 13,098.022d@010_0435 अनिर्वेदात् ततः स्थानम् ईप्सितं प्रतिपद्यते 13,098.022d@010_0436 सैषा गतिर् अनाद्यन्ता सर्वैर् अप्य् उपधारिता 13,098.022d@010_0437 तस्माच् छूद्रैर् अनिर्वेदाच् छ्रद्दधानैस् तु नित्यदा 13,098.022d@010_0438 वर्तितव्यं यथाशक्त्या यथा प्रोक्तं मनीषिभिः 13,098.022d@010_0439 यत् करोति तद् अश्नाति शुभं वा यदि वाशुभम् 13,098.022d@010_0440 नाकृतं भुज्यते कर्म न कृतं नश्यते फलम् 13,098.022d@010_0441 तथा शुभसमाचारः शुभम् एवाप्नुते फलम् 13,098.022d@010_0442 तथाशुभसमाचारो ह्य् अशुभं समवाप्नुते 13,098.022d@010_0443 तथा शुभसमाचारो ह्य् अशुभानि विवर्जयेत् 13,098.022d@010_0444 शुभान्य् एव समादद्याद् य इच्छेद् भूतिम् आत्मनः 13,098.022d@010_0445 भूतिश् च नान्यतः शक्या शूद्राणाम् इति निश्चयः 13,098.022d@010_0446 ऋते यतीनां शुश्रूषाम् इति सन्तो व्यवस्थिताः 13,098.022d@010_0447 तस्माद् आगमसंपन्नो भवेत् सुनियतेन्द्रियः 13,098.022d@010_0448 शक्यते ह्य् आगमाद् एव गतिं प्राप्तुम् अनामयाम् 13,098.022d@010_0449 परा चैषां गतिर् दृष्टा याम् अन्वेषन्ति साधवः 13,098.022d@010_0450 यत्रामृतत्वं लभते त्यक्त्वा दुःखम् अनन्तकम् 13,098.022d@010_0451 इमं हि धर्मम् आस्थाय ये ऽपि स्युः पापयोनयः 13,098.022d@010_0452 स्त्रियो वैश्याश् च शूद्राश् च प्राप्नुयुः परमां गतिम् 13,098.022d@010_0453 किं पुनर् ब्राह्मणो विद्वान् क्षत्रियो वा बहुश्रुतः 13,098.022d@010_0454 न चाप्य् अक्षीणपापस्य ज्ञानं भवति देहिनः 13,098.022d@010_0455 ज्ञानोपलब्धिर् भवति कृतकृत्यो यदा भवेत् 13,098.022d@010_0456 उपलभ्य तु विज्ञानं ज्ञानं वाप्य् अनसूयकः 13,098.022d@010_0457 tathaiva varted गुरुषु भूयांसं वा समाहितः 13,098.022d@010_0458 अथावमन्येत गुरुं तथा तेषु प्रवर्तते 13,098.022d@010_0459 व्यर्थम् अस्य श्रुतं भवति ज्ञानम् अज्ञानतां व्रजेत् 13,098.022d@010_0460 गतिं चाप्य् अशुभां गच्छेन् निरयाय न संशयः 13,098.022d@010_0461 प्रक्षीयते तस्य पुण्यं ज्ञानम् अस्य विरुध्यते 13,098.022d@010_0462 अदृष्टपूर्वकल्याणो यथा दृष्ट्वा विधिं नरः 13,098.022d@010_0463 उत्सेकान् मोहम् आपद्य तत्त्वज्ञानम् अवाप्तवान् 13,098.022d@010_0464 एवम् एव हि नोत्सेकः कर्तव्यो ज्ञानसंभवः 13,098.022d@010_0465 फलं ज्ञानस्य हि शमः प्रशमाय यतेत् सदा 13,098.022d@010_0466 उपशान्तेन दान्तेन क्षमायुक्तेन सर्वदा 13,098.022d@010_0467 शुश्रूषा प्रतिपत्तव्या नित्यम् एवानसूयता 13,098.022d@010_0468 धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा 13,098.022d@010_0469 इन्द्रियार्थांश् च मनसा मनो बुद्धौ समादधेत् 13,098.022d@010_0470 धृत्यासीत ततो गत्वा शुद्धदेशं सुसंवृतम् 13,098.022d@010_0471 लब्ध्वासनं यथादृष्टं विधिपूर्वं समाचरेत् 13,098.022d@010_0472 ज्ञानयुक्तस् तथा देवं हृदिस्थम् उपलक्षयेत् 13,098.022d@010_0473 आदीप्यमानं वपुषा विधूमम् अनलं यथा 13,098.022d@010_0474 रश्मिमन्तम् इवादित्यं वैद्युताग्निम् इवाम्बरे 13,098.022d@010_0475 संस्थितं हृदये पश्येद् ईशं शाश्वतम् अव्ययम् 13,098.022d@010_0476 न चायुक्तेन शक्येत द्रष्टुं देहे महेश्वरः 13,098.022d@010_0477 युक्तस् तु पश्यते बुद्ध्या संनिवेश्य मनो हृदि 13,098.022d@010_0478 अथ त्व् एवं न शक्नोति कर्तुं हृदयधारणम् 13,098.022d@010_0479 यथासांख्यम् उपासीत यथावद् योगम् आस्थितः 13,098.022d@010_0480 पञ्च बुद्धीन्द्रियाणीह पञ्च कर्मेन्द्रियाण्य् अपि 13,098.022d@010_0481 पञ्चभूतविशेषाश् च मनश् चैव तु षोडश 13,098.022d@010_0482 तन्मात्राण्य् अपि पञ्चैव मनो ऽहंकार एव च 13,098.022d@010_0483 अष्टमं चाप्य् अथाव्यक्तम् एताः प्रकृतिसंज्ञिताः 13,098.022d@010_0484 एताः प्रकृतयश् चाष्टौ विकाराश् चापि षोडश 13,098.022d@010_0485 एवम् एतद् इहस्थेन विज्ञेयं तत्त्वबुद्धिना 13,098.022d@010_0486 एवं वर्षं समुत्तीर्य तीर्णो भवति नान्यथा 13,098.022d@010_0487 परिसंख्यानम् एवैतन् मन्तव्यं ज्ञानबुद्धिना 13,098.022d@010_0488 अहन्य् अहनि शान्तात्मा पावनाय हिताय च 13,098.022d@010_0489 एवम् एव प्रसंख्याय तत्त्वबुद्धिर् विमुच्यते 13,098.022d@010_0490 निष्कलं केवलं भवति शुद्धतत्त्वार्थतत्त्ववित् 13,098.022d@010_0491 भिक्षुकाश्रमम् आस्थाय शुश्रूषानिरतो बुधः 13,098.022d@010_0492 शूद्रो निर्मुच्यते सत्त्वसंसर्गाद् एव नान्यथा 13,098.022d@010_0493 सत्संनिकर्षे परिवर्तितव्यं 13,098.022d@010_0494 विद्याधिकाश् चापि निषेवितव्याः 13,098.022d@010_0495 सवर्णतां गच्छति संनिकर्षान् 13,098.022d@010_0496 नीलः खगो मेरुम् इवाश्रयन् वै 13,098.022d@010_0496 भीष्मः 13,098.022d@010_0497 इत्य् एवम् आख्याय महामुनिस् तदा 13,098.022d@010_0498 चतुर्थवर्णेषु विधानम् अर्थवित् 13,098.022d@010_0499 शुश्रूषया वृत्तगतिं समाधिना 13,098.022d@010_0500 समाधियुक्तः प्रययौ स्वम् आश्रमम् 13,098.022d@010A_0000 युधिष्ठिरः 13,098.022d@010A_0001 केषां देवा महाभागाः संनमन्ते महात्मनाम् 13,098.022d@010A_0002 भीष्मः 13,098.022d@010A_0002 लोके ऽस्मिंस् तान् ऋषीन् सर्व्ठश्रोतुम् इच्छामि सत्तम 13,098.022d@010A_0003 इतिहासम् इमं विप्राः कीर्तयन्ति पुराविदः 13,098.022d@010A_0004 अस्मिन्न् अर्थे महाप्राज्ञास् तं निबोध युधिष्ठिर 13,098.022d@010A_0005 वृत्रं हत्वाप्य् उपावृत्तं त्रिदशानां पुरस्कृतम् 13,098.022d@010A_0006 महेन्द्रम् अनुसंप्राप्तं स्तूयमानं महर्षिभिः 13,098.022d@010A_0007 श्रिया परमया युक्तं रथस्थं हरिवाहनम् 13,098.022d@010A_0008 मातलिः प्राञ्जलिर् भूत्वा देवम् इन्द्रम् उवाच ह 13,098.022d@010A_0009 नमस्कृतानां सर्वेषां भगवंस् त्वं पुरस्कृतः 13,098.022d@010A_0010 भीष्मः 13,098.022d@010A_0010 येषां लोके नमस्कुर्यात् तान् ब्रवीतु भवान् मम 13,098.022d@010A_0011 तस्य तद् वचनं श्रुत्वा देवराजः शचीपतिः 13,098.022d@010A_0012 यन्तारं परिपृच्छन्तं तम् इन्द्रः प्रत्युवाच सः 13,098.022d@010A_0013 धर्मं चार्थं च कामं च येषां चिन्तयतां मतिः 13,098.022d@010A_0014 नाधर्मे वर्तते नित्यं तान् नमस्यामि मातले 13,098.022d@010A_0015 ये रूपगुणसंपन्नाः प्रमदाहृदयंगमाः 13,098.022d@010A_0016 निवृत्ताः कामभोगेषु तान् नमस्यामि मातले 13,098.022d@010A_0017 स्वेषु भोगेषु संतुष्टाः सुवाचो वचनक्षमाः 13,098.022d@010A_0018 अमानकामाश् चार्घ्यार्हास् तान् नमस्यामि मातले 13,098.022d@010A_0019 धनं विद्यास् तथैश्वर्यं येषां न चलयेन् मतिम् 13,098.022d@010A_0020 चलितां ये निगृह्णन्ति तान् नित्यं पूजयाम्य् अहम् 13,098.022d@010A_0021 इष्टैर् दारैर् उपेतानां शुचीनाम् अग्निहोत्रिणाम् 13,098.022d@010A_0022 चतुष्पादकुटुम्बानां मातले प्रणमाम्य् अहम् 13,098.022d@010A_0023 महतस् तपसा प्राप्तौ धनस्य विपुलस्य च 13,098.022d@010A_0024 त्यागस् तस्य न वै कार्यो यो ''त्मानं नावबुध्यते 13,098.022d@010A_0025 येषाम् अर्थस् तथा कामो धर्ममूलविवर्धितः 13,098.022d@010A_0026 धर्मार्थौ यस्य नियतौ तान् नमस्यामि मातले 13,098.022d@010A_0027 धर्ममूलार्थकामानां ब्राह्मणानां गवाम् अपि 13,098.022d@010A_0028 पतिव्रतानां नारीणां प्रणामं प्रकरोम्य् अहम् 13,098.022d@010A_0029 ये भुक्त्वा मानुषान् भोगान् पूर्वे वयसि मातले 13,098.022d@010A_0030 तपसा स्वर्गम् आयान्ति शश्वत् तान् पूजयाम्य् अहम् 13,098.022d@010A_0031 असंभोगान् न चासक्तान् धर्मनित्य्ठजितेन्द्रियान् 13,098.022d@010A_0032 संन्यस्तान् अचलप्रख्यान् मनसा पूजयामि तान् 13,098.022d@010A_0033 ज्ञानप्रसन्नविद्यानां निरूढं धर्मम् इच्छताम् 13,098.022d@010A_0034 परैः कीर्तितशौचानां मातले तान् नमाम्य् अहम् 13,098.022d*0443_01 मया भारतशार्दूल किं भूयः श्रोतुम् इच्छसि 13,099.001 युधिष्ठिर उवाच 13,099.001a आरामाणां तडागानां यत् फलं कुरुनन्दन 13,099.001c तद् अहं श्रोतुम् इच्छामि त्वत्तो ऽद्य भरतर्षभ 13,099.002 भीष्म उवाच 13,099.002a सुप्रदर्शा वनवती चित्रधातुविभूषिता 13,099.002c उपेता सर्वबीजैश् च श्रेष्ठा भूमिर् इहोच्यते 13,099.003a तस्याः क्षेत्रविशेषं च तडागानां निवेशनम् 13,099.003c औदकानि च सर्वाणि प्रवक्ष्याम्य् अनुपूर्वशः 13,099.004a तडागानां च वक्ष्यामि कृतानां चापि ये गुणाः 13,099.004c त्रिषु लोकेषु सर्वत्र पूजितो यस् तडागवान् 13,099.005a अथ वा मित्रसदनं मैत्रं मित्रविवर्धनम् 13,099.005c कीर्तिसंजननं श्रेष्ठं तडागानां निवेशनम् 13,099.006a धर्मस्यार्थस्य कामस्य फलम् आहुर् मनीषिणः 13,099.006c तडागं सुकृतं देशे क्षेत्रम् एव महाश्रयम् 13,099.007a चतुर्विधानां भूतानां तडागम् उपलक्षयेत् 13,099.007c तडागानि च सर्वाणि दिशन्ति श्रियम् उत्तमाम् 13,099.008a देवा मनुष्या गन्धर्वाः पितरोरगराक्षसाः 13,099.008c स्थावराणि च भूतानि संश्रयन्ति जलाशयम् 13,099.009a तस्मात् तांस् ते प्रवक्ष्यामि तडागे ये गुणाः स्मृताः 13,099.009c या च तत्र फलावाप्तिर् ऋषिभिः समुदाहृता 13,099.010a वर्षमात्रे तडागे तु सलिलं यस्य तिष्ठति 13,099.010c अग्निहोत्रफलं तस्य फलम् आहुर् मनीषिणः 13,099.011a शरत्काले तु सलिलं तडागे यस्य तिष्ठति 13,099.011c गोसहस्रस्य स प्रेत्य लभते फलम् उत्तमम् 13,099.012a हेमन्तकाले सलिलं तडागे यस्य तिष्ठति 13,099.012c स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् 13,099.013a यस्य वै शैशिरे काले तडागे सलिलं भवेत् 13,099.013c अग्निष्टोमस्य यज्ञस्य फलम् आहुर् मनीषिणः 13,099.014a तडागं सुकृतं यस्य वसन्ते तु महाश्रयम् 13,099.014b*0444_01 वसन्तकाले पानीयं तडागे यस्य तिष्ठति 13,099.014c अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते 13,099.015a निदाघकाले पानीयं तडागे यस्य तिष्ठति 13,099.015c वाजपेयसमं तस्य फलं वै मुनयो विदुः 13,099.016a स कुलं तारयेत् सर्वं यस्य खाते जलाशये 13,099.016c गावः पिबन्ति पानीयं साधवश् च नराः सदा 13,099.017a तडागे यस्य गावस् तु पिबन्ति तृषिता जलम् 13,099.017c मृगपक्षिमनुष्याश् च सो ऽश्वमेधफलं लभेत् 13,099.018a यत् पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च 13,099.018c तडागदस्य तत् सर्वं प्रेत्यानन्त्याय कल्पते 13,099.019a दुर्लभं सलिलं तात विशेषेण परत्र वै 13,099.019c पानीयस्य प्रदानेन प्रीतिर् भवति शाश्वती 13,099.020a तिलान् ददत पानीयं दीपान् ददत जाग्रत 13,099.020c ज्ञातिभिः सह मोदध्वम् एतत् प्रेतेषु दुर्लभम् 13,099.021a सर्वदानैर् गुरुतरं सर्वदानैर् विशिष्यते 13,099.021c पानीयं नरशार्दूल तस्माद् दातव्यम् एव हि 13,099.022a एवम् एतत् तडागेषु कीर्तितं फलम् उत्तमम् 13,099.022b*0445_01 एकाहम् अपि कौन्तेय भूमिस्थम् उदकं कुरु 13,099.022b*0445_02 कुलं तारयते जन्म सप्त सप्त च सप्त च 13,099.022c अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणाम् अपि रोपणे 13,099.023a स्थावराणां च भूतानां जातयः षट् प्रकीर्तिताः 13,099.023c वृक्षगुल्मलतावल्ल्यस् त्वक्सारास् तृणजातयः 13,099.024a एता जात्यस् तु वृक्षाणां तेषां रोपे गुणास् त्व् इमे 13,099.024b*0446_01 पनसाम्रादयो वृक्षा गुल्मा मन्दारपूर्वकाः 13,099.024b*0446_02 नागिका मरिचा वल्ल्यो मालतीत्यादिका लताः 13,099.024b*0446_03 वेणुक्रमुकत्वक्साराः सस्यानि तृणजातयः 13,099.024b*0447_01 सस्यानि रोपणाद् एषां तृप्तिर् भवति शाश्वती 13,099.024c कीर्तिश् च मानुषे लोके प्रेत्य चैव फलं शुभम् 13,099.025a लभते नाम लोके च पितृभिश् च महीयते 13,099.025c देवलोकगतस्यापि नाम तस्य न नश्यति 13,099.026a अतीतानागते चोभे पितृवंशं च भारत 13,099.026b*0448_01 शतावर्ठशतपरान् मातापितृपितामहान् 13,099.026c तारयेद् वृक्षरोपी च तस्माद् वृक्षान् प्ररोपयेत् 13,099.026d*0449_01 रोपयित्वा तु यो वृक्षान् काले शुश्रूषते नगान् 13,099.027a तस्य पुत्रा भवन्त्य् एते पादपा नात्र संशयः 13,099.027c परलोकगतः स्वर्गं लोकांश् चाप्नोति सो ऽव्ययान् 13,099.028a पुष्पैः सुरगणान् वृक्षाः फलैश् चापि तथा पितॄन् 13,099.028c छायया चातिथींस् तात पूजयन्ति महीरुहाः 13,099.028d*0450_01 पूजयन्ति क्षितिरुहाश् छायया ह्य् अतिथीन् सदा 13,099.029a किंनरोरगरक्षांसि देवगन्धर्वमानवाः 13,099.029c तथा ऋषिगणाश् चैव संश्रयन्ति महीरुहान् 13,099.030a पुष्पिताः फलवन्तश् च तर्पयन्तीह मानवान् 13,099.030c वृक्षदं पुत्रवद् वृक्षास् तारयन्ति परत्र च 13,099.031a तस्मात् तडागे वृक्षा वै रोप्याः श्रेयोर्थिना सदा 13,099.031c पुत्रवत् परिपाल्याश् च पुत्रास् ते धर्मतः स्मृताः 13,099.032a तडागकृद् वृक्षरोपी इष्टयज्ञश् च यो द्विजः 13,099.032c एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः 13,099.033a तस्मात् तडागं कुर्वीत आरामांश् चैव रोपयेत् 13,099.033c यजेच् च विविधैर् यज्ञैः सत्यं च सततं वदेत् 13,100.001 युधिष्ठिर उवाच 13,100.001a गार्हस्थ्यं धर्मम् अखिलं प्रब्रूहि भरतर्षभ 13,100.001c ऋद्धिम् आप्नोति किं कृत्वा मनुष्य इह पार्थिव 13,100.002 भीष्म उवाच 13,100.002a अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप 13,100.002c वासुदेवस्य संवादं पृथिव्याश् चैव भारत 13,100.003a संस्तूय पृथिवीं देवीं वासुदेवः प्रतापवान् 13,100.003c पप्रच्छ भरतश्रेष्ठ यद् एतत् पृच्छसे ऽद्य माम् 13,100.004 वासुदेव उवाच 13,100.004a गार्हस्थ्यं धर्मम् आश्रित्य मया वा मद्विधेन वा 13,100.004c किम् अवश्यं धरे कार्यं किं वा कृत्वा सुखी भवेत् 13,100.005 पृथिव्य् उवाच 13,100.005a ऋषयः पितरो देवा मनुष्याश् चैव माधव 13,100.005c इज्याश् चैवार्चनीयाश् च यथा चैवं निबोध मे 13,100.006a सदा यज्ञेन देवांश् च आतिथ्येन च मानवान् 13,100.006c छन्दतश् च यथानित्यम् अर्हान् युञ्जीत नित्यशः 13,100.006e तेन ह्य् ऋषिगणाः प्रीता भवन्ति मधुसूदन 13,100.007a नित्यम् अग्निं परिचरेद् अभुक्त्वा बलिकर्म च 13,100.007c कुर्यात् तथैव देवा वै प्रीयन्ते मधुसूदन 13,100.008a कुर्याद् अहरहः श्राद्धम् अन्नाद्येनोदकेन वा 13,100.008c पयोमूलफलैर् वापि पितॄणां प्रीतिम् आहरन् 13,100.009a सिद्धान्नाद् वैश्वदेवं वै कुर्याद् अग्नौ यथाविधि 13,100.009c अग्नीषोमं वैश्वदेवं धान्वन्तर्यम् अनन्तरम् 13,100.010a प्रजानां पतये चैव पृथग् घोमो विधीयते 13,100.010c तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत् 13,100.011a दक्षिणायां यमायेह प्रतीच्यां वरुणाय च 13,100.011c सोमाय चाप्य् उदीच्यां वै वास्तुमध्ये द्विजातये 13,100.012a धन्वन्तरेः प्राग् उदीच्यां प्राच्यां शक्राय माधव 13,100.012c मनोर् वै इति च प्राहुर् बलिं द्वारे गृहस्य वै 13,100.012e मरुद्भ्यो देवताभ्यश् च बलिम् अन्तर्गृहे हरेत् 13,100.013a तथैव विश्वेदेवेभ्यो बलिम् आकाशतो हरेत् 13,100.013c निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत् 13,100.014a एवं कृत्वा बलिं सम्यग् दद्याद् भिक्षां द्विजातये 13,100.014c अलाभे ब्राह्मणस्याग्नाव् अग्रम् उत्क्षिप्य निक्षिपेत् 13,100.015a यदा श्राद्धं पितृभ्यश् च दातुम् इच्छेत मानवः 13,100.015c तदा पश्चात् प्रकुर्वीत निवृत्ते श्राद्धकर्मणि 13,100.016a पितॄन् संतर्पयित्वा तु बलिं कुर्याद् विधानतः 13,100.016c वैश्वदेवं ततः कुर्यात् पश्चाद् ब्राह्मणवाचनम् 13,100.017a ततो ऽन्नेनावशेषेण भोजयेद् अतिथीन् अपि 13,100.017c अर्चापूर्वं महाराज ततः प्रीणाति मानुषान् 13,100.018a अनित्यं हि स्थितो यस्मात् तस्माद् अतिथिर् उच्यते 13,100.019a आचार्यस्य पितुश् चैव सख्युर् आप्तस्य चातिथेः 13,100.019c इदम् अस्ति गृहे मह्यम् इति नित्यं निवेदयेत् 13,100.020a ते यद् वदेयुस् तत् कुर्याद् इति धर्मो विधीयते 13,100.020c गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत् 13,100.021a राजर्त्विजं स्नातकं च गुरुं श्वशुरम् एव च 13,100.021c अर्चयेन् मधुपर्केण परिसंवत्सरोषितान् 13,100.022a श्वभ्यश् च श्वपचेभ्यश् च वयोभ्यश् चावपेद् भुवि 13,100.022c वैश्वदेवं हि नामैतत् सायंप्रातर् विधीयते 13,100.023a एतांस् तु धर्मान् गार्हस्थान् यः कुर्याद् अनसूयकः 13,100.023c स इहर्द्धिं परां प्राप्य प्रेत्य नाके महीयते 13,100.024 भीष्म उवाच 13,100.024a इति भूमेर् वचः श्रुत्वा वासुदेवः प्रतापवान् 13,100.024c तथा चकार सततं त्वम् अप्य् एवं समाचर 13,100.025a एवं गृहस्थधर्मं त्वं चेतयानो नराधिप 13,100.025c इहलोके यशः प्राप्य प्रेत्य स्वर्गम् अवाप्स्यसि 13,101.001 युधिष्ठिर उवाच 13,101.001a आलोकदानं नामैतत् कीदृशं भरतर्षभ 13,101.001c कथम् एतत् समुत्पन्नं फलं चात्र ब्रवीहि मे 13,101.002 भीष्म उवाच 13,101.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,101.002c मनोः प्रजापतेर् वादं सुवर्णस्य च भारत 13,101.003a तपस्वी कश् चिद् अभवत् सुवर्णो नाम नामतः 13,101.003c वर्णतो हेमवर्णः स सुवर्ण इति पप्रथे 13,101.004a कुलशीलगुणोपेतः स्वाध्याये च परं गतः 13,101.004c बहून् स्ववंशप्रभवान् समतीतः स्वकैर् गुणैः 13,101.005a स कदा चिन् मनुं विप्रो ददर्शोपससर्प च 13,101.005c कुशलप्रश्नम् अन्योन्यं तौ च तत्र प्रचक्रतुः 13,101.006a ततस् तौ सिद्धसंकल्पौ मेरौ काञ्चनपर्वते 13,101.006c रमणीये शिलापृष्ठे सहितौ संन्यषीदताम् 13,101.007a तत्र तौ कथयाम् आस्तां कथा नानाविधाश्रयाः 13,101.007c ब्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम् 13,101.008a सुवर्णस् त्व् अब्रवीद् वाक्यं मनुं स्वायंभुवं प्रभुम् 13,101.008c हितार्थं सर्वभूतानां प्रश्नं मे वक्तुम् अर्हसि 13,101.009a सुमनोभिर् यद् इज्यन्ते दैवतानि प्रजेश्वर 13,101.009b*0451_01 सुमनोगन्धधूपाद्यैर् इज्यन्ते दैवतानि च 13,101.009c किम् एतत् कथम् उत्पन्नं फलयोगं च शंस मे 13,101.010 मनुर् उवाच 13,101.010a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,101.010c शुक्रस्य च बलेश् चैव संवादं वै समागमे 13,101.011a बलेर् वैरोचनस्येह त्रैलोक्यम् अनुशासतः 13,101.011c समीपम् आजगामाशु शुक्रो भृगुकुलोद्वहः 13,101.012a तम् अर्घ्यादिभिर् अभ्यर्च्य भार्गवं सो ऽसुराधिपः 13,101.012c निषसादासने पश्चाद् विधिवद् भूरिदक्षिणः 13,101.013a कथेयम् अभवत् तत्र या त्वया परिकीर्तिता 13,101.013c सुमनोधूपदीपानां संप्रदाने फलं प्रति 13,101.014a ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नम् उत्तमम् 13,101.014c सुमनोधूपदीपानां किं फलं ब्रह्मवित्तम 13,101.014e प्रदानस्य द्विजश्रेष्ठ तद् भवान् वक्तुम् अर्हति 13,101.015 शुक्र उवाच 13,101.015*0452_01 अग्निषोमादिसृष्टौ तु विष्णोः सर्वात्मनः प्रभो 13,101.015a तपः पूर्वं समुत्पन्नं धर्मस् तस्माद् अनन्तरम् 13,101.015c एतस्मिन्न् अन्तरे चैव वीरुदोषध्य एव च 13,101.016a सोमस्यात्मा च बहुधा संभूतः पृथिवीतले 13,101.016c अमृतं च विषं चैव याश् चान्यास् तुल्यजातयः 13,101.017a अमृतं मनसः प्रीतिं सद्यः पुष्टिं ददाति च 13,101.017c मनो ग्लपयते तीव्रं विषं गन्धेन सर्वशः 13,101.018a अमृतं मङ्गलं विद्धि महद् विषम् अमङ्गलम् 13,101.018c ओषध्यो ह्य् अमृतं सर्वं विषं तेजो ऽग्निसंभवम् 13,101.019a मनो ह्लादयते यस्माच् छ्रियं चापि दधाति ह 13,101.019b*0453_01 अमृतं मनो ह्लादयति श्रियं चैव ददाति ह 13,101.019c तस्मात् सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः 13,101.020a देवताभ्यः सुमनसो यो ददाति नरः शुचिः 13,101.020c तस्मात् सुमनसः प्रोक्ता यस्मात् तुष्यन्ति देवताः 13,101.020d*0454_01 तस्य तुष्यन्ति वै देवास् तुष्टाः पुष्टिं ददत्य् अपि 13,101.020d*0455_01 तस्मै सुमनसो देवास् तस्मात् सुमनसः स्मृताः 13,101.021a यं यम् उद्दिश्य दीयेरन् देवं सुमनसः प्रभो 13,101.021c मङ्गलार्थं स तेनास्य प्रीतो भवति दैत्यप 13,101.022a ज्ञेयास् तूग्राश् च सौम्याश् च तेजस्विन्यश् च ताः पृथक् 13,101.022c ओषध्यो बहुवीर्याश् च बहुरूपास् तथैव च 13,101.023a यज्ञियानां च वृक्षाणाम् अयज्ञियान् निबोध मे 13,101.023c आसुराणि च माल्यानि दैवतेभ्यो हितानि च 13,101.024a राक्षसानां सुराणां च यक्षाणां च तथा प्रियाः 13,101.024c पितॄणां मानुषाणां च कान्ता यास् त्व् अनुपूर्वशः 13,101.025a वन्या ग्राम्याश् चेह तथा कृष्टोप्ताः पर्वताश्रयाः 13,101.025c अकण्टकाः कण्टकिन्यो गन्धरूपरसान्विताः 13,101.026a द्विविधो हि स्मृतो गन्ध इष्टो ऽनिष्टश् च पुष्पजः 13,101.026c इष्टगन्धानि देवानां पुष्पाणीति विभावयेत् 13,101.027a अकण्टकानां वृक्षाणां श्वेतप्रायाश् च वर्णतः 13,101.027c तेषां पुष्पाणि देवानाम् इष्टानि सततं प्रभो 13,101.027d*0456_01 पद्मं च तुलसीजातिर् अपि सर्वेषु पूजिताः 13,101.028a जलजानि च माल्यानि पद्मादीनि च यानि च 13,101.028c गन्धर्वनागयक्षेभ्यस् तानि दद्याद् विचक्षणः 13,101.029a ओषध्यो रक्तपुष्पाश् च कटुकाः कण्टकान्विताः 13,101.029c शत्रूणाम् अभिचारार्थम् अथर्वसु निदर्शिताः 13,101.030a तीक्ष्णवीर्यास् तु भूतानां दुरालम्भाः सकण्टकाः 13,101.030c रक्तभूयिष्ठवर्णाश् च कृष्णाश् चैवोपहारयेत् 13,101.031a मनोहृदयनन्दिन्यो विमर्दे मधुराश् च याः 13,101.031c चारुरूपाः सुमनसो मानुषाणां स्मृता विभो 13,101.032a न तु श्मशानसंभूता न देवायतनोद्भवाः 13,101.032c संनयेत् पुष्टियुक्तेषु विवाहेषु रहःसु च 13,101.033a गिरिसानुरुहाः सौम्या देवानाम् उपपादयेत् 13,101.033c प्रोक्षिताभ्युक्षिताः सौम्या यथायोगं यथास्मृति 13,101.034a गन्धेन देवास् तुष्यन्ति दर्शनाद् यक्षराक्षसाः 13,101.034c नागाः समुपभोगेन त्रिभिर् एतैस् तु मानुषाः 13,101.035a सद्यः प्रीणाति देवान् वै ते प्रीता भावयन्त्य् उत 13,101.035c संकल्पसिद्धा मर्त्यानाम् ईप्सितैश् च मनोरथैः 13,101.036a देवाः प्रीणन्ति सततं मानिता मानयन्ति च 13,101.036c अवज्ञातावधूताश् च निर्दहन्त्य् अधमान् नरान् 13,101.037a अतऊर्ध्वं प्रवक्ष्यामि धूपदानविधौ फलम् 13,101.037c धूपांश् च विविधान् साधून् असाधूंश् च निबोध मे 13,101.038a निर्यासः सरलश् चैव कृत्रिमश् चैव ते त्रयः 13,101.038c इष्टानिष्टो भवेद् गन्धस् तन् मे विस्तरतः शृणु 13,101.039a निर्यासाः सल्लकीवर्ज्या देवानां दयितास् तु ते 13,101.039c गुग्गुलुः प्रवरस् तेषां सर्वेषाम् इति निश्चयः 13,101.040a अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम् 13,101.040c दैत्यानां सल्लकीजश् च काङ्क्षितो यश् च तद्विधः 13,101.041a अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः 13,101.041c फाणितासवसंयुक्तैर् मनुष्याणां विधीयते 13,101.042a देवदानवभूतानां सद्यस् तुष्टिकरः स्मृतः 13,101.042c ये ऽन्ये वैहारिकास् ते तु मानुषाणाम् इति स्मृताः 13,101.043a य एवोक्ताः सुमनसां प्रदाने गुणहेतवः 13,101.043c धूपेष्व् अपि परिज्ञेयास् त एव प्रीतिवर्धनाः 13,101.044a दीपदाने प्रवक्ष्यामि फलयोगम् अनुत्तमम् 13,101.044c यथा येन यदा चैव प्रदेया यादृशाश् च ते 13,101.045a ज्योतिस् तेजः प्रकाशश् चाप्य् ऊर्ध्वगं चापि वर्ण्यते 13,101.045c प्रदानं तेजसां तस्मात् तेजो वर्धयते नृणाम् 13,101.046a अन्धं तमस् तमिस्रं च दक्षिणायनम् एव च 13,101.046c उत्तरायणम् एतस्माज् ज्योतिर्दानं प्रशस्यते 13,101.047a यस्माद् ऊर्ध्वगम् एतत् तु तमसश् चैव भेषजम् 13,101.047c तस्माद् ऊर्ध्वगतेर् दाता भवेद् इति विनिश्चयः 13,101.048a देवास् तेजस्विनो यस्मात् प्रभावन्तः प्रकाशकाः 13,101.048c तामसा राक्षसाश् चेति तस्माद् दीपः प्रदीयते 13,101.049a आलोकदानाच् चक्षुष्मान् प्रभायुक्तो भवेन् नरः 13,101.049c तान् दत्त्वा नोपहिंसेत न हरेन् नोपनाशयेत् 13,101.050a दीपहर्ता भवेद् अन्धस् तमोगतिर् असुप्रभः 13,101.050c दीपप्रदः स्वर्गलोके दीपमाली विराजते 13,101.051a हविषा प्रथमः कल्पो द्वितीयस् त्व् औषधीरसैः 13,101.051c वसामेदोस्थिनिर्यासैर् न कार्यः पुष्टिम् इच्छता 13,101.052a गिरिप्रपाते गहने चैत्यस्थाने चतुष्पथे 13,101.052b*0457_01 देवालये सभायां च गिरौ चैत्ये चतुष्पथे 13,101.052b*0457_02 गोब्राह्मणालये दुर्गे दीपो भूतिप्रदः शुचिः 13,101.052c दीपदाता भवेन् नित्यं य इच्छेद् भूतिम् आत्मनः 13,101.053a कुलोद्द्योतो विशुद्धात्मा प्रकाशत्वं च गच्छति 13,101.053c ज्योतिषां चैव सालोक्यं दीपदाता नरः सदा 13,101.054a बलिकर्मसु वक्ष्यामि गुणान् कर्मफलोदयान् 13,101.054c देवयक्षोरगनृणां भूतानाम् अथ रक्षसाम् 13,101.055a येषां नाग्रभुजो विप्रा देवतातिथिबालकाः 13,101.055c राक्षसान् एव तान् विद्धि निर्वषट्कारमङ्गलान् 13,101.056a तस्माद् अग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् 13,101.056c शिरसा प्रणतश् चापि हरेद् बलिम् अतन्द्रितः 13,101.057a गृह्या हि देवता नित्यम् आशंसन्ति गृहात् सदा 13,101.057c बाह्याश् चागन्तवो ये ऽन्ये यक्षराक्षसपन्नगाः 13,101.058a इतो दत्तेन जीवन्ति देवताः पितरस् तथा 13,101.058c ते प्रीताः प्रीणयन्त्य् एतान् आयुषा यशसा धनैः 13,101.059a बलयः सह पुष्पैस् तु देवानाम् उपहारयेत् 13,101.059c दधिद्रप्सयुताः पुण्याः सुगन्धाः प्रियदर्शनाः 13,101.060a कार्या रुधिरमांसाढ्या बलयो यक्षरक्षसाम् 13,101.060c सुरासवपुरस्कारा लाजोल्लेपनभूषिताः 13,101.061a नागानां दयिता नित्यं पद्मोत्पलविमिश्रिताः 13,101.061c तिलान् गुडसुसंपन्नान् भूतानाम् उपहारयेत् 13,101.062a अग्रदाताग्रभोगी स्याद् बलवर्णसमन्वितः 13,101.062c तस्माद् अग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् 13,101.063a ज्वलत्य् अहरहो वेश्म याश् चास्य गृहदेवताः 13,101.063c ताः पूज्या भूतिकामेन प्रसृताग्रप्रदायिना 13,101.064a इत्य् एतद् असुरेन्द्राय काव्यः प्रोवाच भार्गवः 13,101.064c सुवर्णाय मनुः प्राह सुवर्णो नारदाय च 13,101.065a नारदो ऽपि मयि प्राह गुणान् एतान् महाद्युते 13,101.065c त्वम् अप्य् एतद् विदित्वेह सर्वम् आचर पुत्रक 13,102.001 युधिष्ठिर उवाच 13,102.001a श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम् 13,102.001c फलं बलिविधाने च तद् भूयो वक्तुम् अर्हसि 13,102.001d*0458_01 फलं प्रदानेन च तद् भूयो वक्तुं त्वम् अर्हसि 13,102.002a धूपप्रदानस्य फलं प्रदीपस्य तथैव च 13,102.002c बलयश् च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः 13,102.003 भीष्म उवाच 13,102.003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,102.003c नहुषं प्रति संवादम् अगस्त्यस्य भृगोस् तथा 13,102.004a नहुषो हि महाराज राजर्षिः सुमहातपाः 13,102.004c देवराज्यम् अनुप्राप्तः सुकृतेनेह कर्मणा 13,102.005a तत्रापि प्रयतो राजन् नहुषस् त्रिदिवे वसन् 13,102.005c मानुषीश् चैव दिव्याश् च कुर्वाणो विविधाः क्रियाः 13,102.006a मानुष्यस् तत्र सर्वाः स्म क्रियास् तस्य महात्मनः 13,102.006c प्रवृत्तास् त्रिदिवे राजन् दिव्याश् चैव सनातनाः 13,102.007a अग्निकार्याणि समिधः कुशाः सुमनसस् तथा 13,102.007c बलयश् चान्नलाजाभिर् धूपनं दीपकर्म च 13,102.008a सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः 13,102.008c जपयज्ञान् मनोयज्ञांस् त्रिदिवे ऽपि चकार सः 13,102.009a दैवतान्य् अर्चयंश् चापि विधिवत् स सुरेश्वरः 13,102.009c सर्वाण्य् एव यथान्यायं यथापूर्वम् अरिंदम 13,102.010a अथेन्द्रस्य भविष्यत्वाद् अहंकारस् तम् आविशत् 13,102.010c सर्वाश् चैव क्रियास् तस्य पर्यहीयन्त भूपते 13,102.011a स ऋषीन् वाहयाम् आस वरदानमदान्वितः 13,102.011c परिहीनक्रियश् चापि दुर्बलत्वम् उपेयिवान् 13,102.012a तस्य वाहयतः कालो मुनिमुख्यांस् तपोधनान् 13,102.012c अहंकाराभिभूतस्य सुमहान् अत्यवर्तत 13,102.013a अथ पर्यायश ऋषीन् वाहनायोपचक्रमे 13,102.013c पर्यायश् चाप्य् अगस्त्यस्य समपद्यत भारत 13,102.014a अथागम्य महातेजा भृगुर् ब्रह्मविदां वरः 13,102.014c अगस्त्यम् आश्रमस्थं वै समुपेत्येदम् अब्रवीत् 13,102.015a एवं वयम् असत्कारं देवेन्द्रस्यास्य दुर्मतेः 13,102.015c नहुषस्य किमर्थं वै मर्षयाम महामुने 13,102.016 अगस्त्य उवाच 13,102.016a कथम् एष मया शक्यः शप्तुं यस्य महामुने 13,102.016c वरदेन वरो दत्तो भवतो विदितश् च सः 13,102.017a यो मे दृष्टिपथं गच्छेत् स मे वश्यो भवेद् इति 13,102.017c इत्य् अनेन वरो देवाद् याचितो गच्छता दिवम् 13,102.018a एवं न दग्धः स मया भवता च न संशयः 13,102.018c अन्येनाप्य् ऋषिमुख्येन न शप्तो न च पातितः 13,102.019a अमृतं चैव पानाय दत्तम् अस्मै पुरा विभो 13,102.019c महात्मने तदर्थं च नास्माभिर् विनिपात्यते 13,102.020a प्रायच्छत वरं देवः प्रजानां दुःखकारकम् 13,102.020c द्विजेष्व् अधर्मयुक्तानि स करोति नराधमः 13,102.021a अत्र यत् प्राप्तकालं नस् तद् ब्रूहि वदतां वर 13,102.021c भवांश् चापि यथा ब्रूयात् कुर्वीमहि तथा वयम् 13,102.022 भृगुर् उवाच 13,102.022a पितामहनियोगेन भवन्तम् अहम् आगतः 13,102.022c प्रतिकर्तुं बलवति नहुषे दर्पम् आस्थिते 13,102.023a अद्य हि त्वा सुदुर्बुद्धी रथे योक्ष्यति देवराट् 13,102.023c अद्यैनम् अहम् उद्वृत्तं करिष्ये ऽनिन्द्रम् ओजसा 13,102.024a अद्येन्द्रं स्थापयिष्यामि पश्यतस् ते शतक्रतुम् 13,102.024c संचाल्य पापकर्माणम् इन्द्रस्थानात् सुदुर्मतिम् 13,102.025a अद्य चासौ कुदेवेन्द्रस् त्वां पदा धर्षयिष्यति 13,102.025c दैवोपहतचित्तत्वाद् आत्मनाशाय मन्दधीः 13,102.026a व्युत्क्रान्तधर्मं तम् अहं धर्षणामर्षितो भृशम् 13,102.026c अहिर् भवस्वेति रुषा शप्स्ये पापं द्विजद्रुहम् 13,102.027a तत एनं सुदुर्बुद्धिं धिक्शब्दाभिहतत्विषम् 13,102.027c धरण्यां पातयिष्यामि प्रेक्षतस् ते महामुने 13,102.028a नहुषं पापकर्माणम् ऐश्वर्यबलमोहितम् 13,102.028c यथा च रोचते तुभ्यं तथा कर्तास्म्य् अहं मुने 13,102.029a एवम् उक्तस् तु भृगुणा मैत्रावरुणिर् अव्ययः 13,102.029c अगस्त्यः परमप्रीतो बभूव विगतज्वरः 13,102.029d*0459_01 तथा चकार तत् सर्वं पपात नहुषो यथा 13,103.001 युधिष्ठिर उवाच 13,103.001a कथं स वै विपन्नश् च कथं वै पातितो भुवि 13,103.001c कथं चानिन्द्रतां प्राप्तस् तद् भवान् वक्तुम् अर्हति 13,103.002 भीष्म उवाच 13,103.002a एवं तयोः संवदतोः क्रियास् तस्य महात्मनः 13,103.002c सर्वा एवाभ्यवर्तन्त या दिव्या याश् च मानुषाः 13,103.003a तथैव दीपदानानि सर्वोपकरणानि च 13,103.003c बलिकर्म च यच् चान्यद् उत्सेकाश् च पृथग्विधाः 13,103.003e सर्वास् तस्य समुत्पन्ना देवराज्ञो महात्मनः 13,103.004a देवलोके नृलोके च सदाचारा बुधैः स्मृताः 13,103.004c ते चेद् भवन्ति राजेन्द्र ऋध्यन्ते गृहमेधिनः 13,103.004e धूपप्रदानैर् दीपैश् च नमस्कारैस् तथैव च 13,103.005a यथा सिद्धस्य चान्नस्य द्विजायाग्रं प्रदीयते 13,103.005c बलयश् च गृहोद्देशे अतः प्रीयन्ति देवताः 13,103.006a यथा च गृहिणस् तोषो भवेद् वै बलिकर्मणा 13,103.006c तथा शतगुणा प्रीतिर् देवतानां स्म जायते 13,103.007a एवं धूपप्रदानं च दीपदानं च साधवः 13,103.007c प्रशंसन्ति नमस्कारैर् युक्तम् आत्मगुणावहम् 13,103.008a स्नानेनाद्भिश् च यत् कर्म क्रियते वै विपश्चिता 13,103.008c नमस्कारप्रयुक्तेन तेन प्रीयन्ति देवताः 13,103.008d*0460_01 पितरश् च महाभागा ऋषयश् च तपोधनाः 13,103.008e गृह्याश् च देवताः सर्वाः प्रीयन्ते विधिनार्चिताः 13,103.009a इत्य् एतां बुद्धिम् आस्थाय नहुषः स नरेश्वरः 13,103.009c सुरेन्द्रत्वं महत् प्राप्य कृतवान् एतद् अद्भुतम् 13,103.010a कस्य चित् त्व् अथ कालस्य भाग्यक्षय उपस्थिते 13,103.010c सर्वम् एतद् अवज्ञाय न चकारैतद् ईदृशम् 13,103.011a ततः स परिहीणो ऽभूत् सुरेन्द्रो बलिकर्मतः 13,103.011c धूपदीपोदकविधिं न यथावच् चकार ह 13,103.011e ततो ऽस्य यज्ञविषयो रक्षोभिः पर्यबाध्यत 13,103.012a अथागस्त्यम् ऋषिश्रेष्ठं वाहनायाजुहाव ह 13,103.012c द्रुतं सरस्वतीकूलात् स्मयन्न् इव महाबलः 13,103.013a ततो भृगुर् महातेजा मैत्रावरुणिम् अब्रवीत् 13,103.013c निमीलयस्व नयने जटा यावद् विशामि ते 13,103.013d*0461_01 सुरेन्द्रपातनायेति स च नेत्रे न्यमीलयत् 13,103.014a स्थाणुभूतस्य तस्याथ जटाः प्राविशद् अच्युतः 13,103.014c भृगुः स सुमहातेजाः पातनाय नृपस्य ह 13,103.015a ततः स देवराट् प्राप्तस् तम् ऋषिं वाहनाय वै 13,103.015c ततो ऽगस्त्यः सुरपतिं वाक्यम् आह विशां पते 13,103.016a योजयस्वेन्द्र मां क्षिप्रं कं च देशं वहामि ते 13,103.016c यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप 13,103.017a इत्य् उक्तो नहुषस् तेन योजयाम् आस तं मुनिम् 13,103.017c भृगुस् तस्य जटासंस्थो बभूव हृषितो भृशम् 13,103.018a न चापि दर्शनं तस्य चकार स भृगुस् तदा 13,103.018c वरदानप्रभावज्ञो नहुषस्य महात्मनः 13,103.019a न चुकोप स चागस्त्यो युक्तो ऽपि नहुषेण वै 13,103.019c तं तु राजा प्रतोदेन चोदयाम् आस भारत 13,103.019d*0462_01 श्रुतिस्मृती प्रमाणं वा नेति वादे स देवराट् 13,103.020a न चुकोप स धर्मात्मा ततः पादेन देवराट् 13,103.020c अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच् छिरः 13,103.021a तस्मिञ् शिरस्य् अभिहते स जटान्तर्गतो भृगुः 13,103.021c शशाप बलवत् क्रुद्धो नहुषं पापचेतसम् 13,103.022 भृगुर् उवाच 13,103.022a यस्मात् पदाहनः क्रोधाच् छिरसीमं महामुनिम् 13,103.022c तस्माद् आशु महीं गच्छ सर्पो भूत्वा सुदुर्मते 13,103.023a इत्य् उक्तः स तदा तेन सर्पो भूत्वा पपात ह 13,103.023c अदृष्टेनाथ भृगुणा भूतले भरतर्षभ 13,103.024a भृगुं हि यदि सो ऽद्राक्षीन् नहुषः पृथिवीपते 13,103.024c न स शक्तो ऽभविष्यद् वै पातने तस्य तेजसा 13,103.025a स तु तैस् तैः प्रदानैश् च तपोभिर् नियमैस् तथा 13,103.025c पतितो ऽपि महाराज भूतले स्मृतिमान् अभूत् 13,103.025e प्रसादयाम् आस भृगुं शापान्तो मे भवेद् इति 13,103.026a ततो ऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम् 13,103.026c शापान्तार्थं महाराज स च प्रादात् कृपान्वितः 13,103.027 भृगुर् उवाच 13,103.027a राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः 13,103.027c स त्वां मोक्षयिता शापाद् इत्य् उक्त्वान्तरधीयत 13,103.028a अगस्त्यो ऽपि महातेजाः कृत्वा कार्यं शतक्रतोः 13,103.028c स्वम् आश्रमपदं प्रायात् पूज्यमानो द्विजातिभिः 13,103.029a नहुषो ऽपि त्वया राजंस् तस्माच् छापात् समुद्धृतः 13,103.029c जगाम ब्रह्मसदनं पश्यतस् ते जनाधिप 13,103.030a तदा तु पातयित्वा तं नहुषं भूतले भृगुः 13,103.030c जगाम ब्रह्मसदनं ब्रह्मणे च न्यवेदयत् 13,103.031a ततः शक्रं समानाय्य देवान् आह पितामहः 13,103.031c वरदानान् मम सुरा नहुषो राज्यम् आप्तवान् 13,103.031e स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः 13,103.032a न च शक्यं विना राज्ञा सुरा वर्तयितुं क्व चित् 13,103.032c तस्माद् अयं पुनः शक्रो देवराज्ये ऽभिषिच्यताम् 13,103.033a एवं संभाषमाणं तु देवाः पार्थ पितामहम् 13,103.033c एवम् अस्त्व् इति संहृष्टाः प्रत्यूचुस् ते पितामहम् 13,103.034a सो ऽभिषिक्तो भगवता देवराज्येन वासवः 13,103.034c ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत 13,103.035a एवम् एतत् पुरावृत्तं नहुषस्य व्यतिक्रमात् 13,103.035c स च तैर् एव संसिद्धो नहुषः कर्मभिः पुनः 13,103.036a तस्माद् दीपाः प्रदातव्याः सायं वै गृहमेधिभिः 13,103.036c दिव्यं चक्षुर् अवाप्नोति प्रेत्य दीपप्रदायकः 13,103.036e पूर्णचन्द्रप्रतीकाशा दीपदाश् च भवन्त्य् उत 13,103.037a यावद् अक्षिनिमेषाणि ज्वलते तावतीः समाः 13,103.037c रूपवान् धनवांश् चापि नरो भवति दीपदः 13,103.037d*0463_01 य इदं शृणुयाद् वापि पठते यो द्विजोत्तमः 13,103.037d*0463_02 ब्रह्मलोकम् अवाप्नोति स च नैवात्र संशयः 13,104.001 युधिष्ठिर उवाच 13,104.001a ब्राह्मणस्वानि ये मन्दा हरन्ति भरतर्षभ 13,104.001c नृशंसकारिणो मूढाः क्व ते गच्छन्ति मानवाः 13,104.002 भीष्म उवाच 13,104.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,104.002c चण्डालस्य च संवादं क्षत्रबन्धोश् च भारत 13,104.002d*0464_01 पातकानां परं ह्य् एतद् ब्रह्मस्वहरणं बलात् 13,104.002d*0464_02 सान्वयास् ते विनश्यन्ति चण्डालाः प्रेत्य चेह च 13,104.003 राजन्य उवाच 13,104.003a वृद्धरूपो ऽसि चण्डाल बालवच् च विचेष्टसे 13,104.003c श्वखराणां रजःसेवी कस्माद् उद्विजसे गवाम् 13,104.004a साधुभिर् गर्हितं कर्म चण्डालस्य विधीयते 13,104.004c कस्माद् गोरजसा ध्वस्तम् अपां कुण्डे निषिञ्चसि 13,104.005 चण्डाल उवाच 13,104.005a ब्राह्मणस्य गवां राजन् ह्रियतीनां रजः पुरा 13,104.005c सोमम् उद्ध्वंसयाम् आस तं सोमं ये ऽपिबन् द्विजाः 13,104.005d*0465_01 भृत्यानाम् अपि राज्ञां तु रजसा ध्वंसितं मखे 13,104.005d*0465_02 तत्पानाच् च द्विजाः सर्वे क्षिप्रं नरकम् आविशन् 13,104.006a दीक्षितश् च स राजापि क्षिप्रं नरकम् आविशत् 13,104.006c सह तैर् याजकैः सर्वैर् ब्रह्मस्वम् उपजीव्य तत् 13,104.007a ये ऽपि तत्रापिबन् क्षीरं घृतं दधि च मानवाः 13,104.007c ब्राह्मणाः सहराजन्याः सर्वे नरकम् आविशन् 13,104.008a जघ्नुस् ताः पयसा पुत्रांस् तथा पौत्रान् विधुन्वतीः 13,104.008c पशून् अवेक्षमाणाश् च साधुवृत्तेन दंपती 13,104.009a अहं तत्रावसं राजन् ब्रह्मचारी जितेन्द्रियः 13,104.009c तासां मे रजसा ध्वस्तं भैक्षम् आसीन् नराधिप 13,104.010a चण्डालो ऽहं ततो राजन् भुक्त्वा तद् अभवं मृतः 13,104.010c ब्रह्मस्वहारी च नृपः सो ऽप्रतिष्ठां गतिं ययौ 13,104.011a तस्माद् धरेन् न विप्रस्वं कदा चिद् अपि किं चन 13,104.011b*0466_01 न पश्येन् नानुमोदेच् च न हर्तुं किं चिद् आचरेत् 13,104.011c ब्रह्मस्वरजसा ध्वस्तं भुक्त्वा मां पश्य यादृशम् 13,104.012a तस्मात् सोमो ऽप्य् अविक्रेयः पुरुषेण विपश्चिता 13,104.012b*0467_01 एतद् धि धनम् उत्कृष्टं द्विजानाम् अविशेषतः 13,104.012c विक्रयं हीह सोमस्य गर्हयन्ति मनीषिणः 13,104.013a ये चैनं क्रीणते राजन् ये च विक्रीणते जनाः 13,104.013c ते तु वैवस्वतं प्राप्य रौरवं यान्ति सर्वशः 13,104.014a सोमं तु रजसा ध्वस्तं विक्रीयाद् बुद्धिपूर्वकम् 13,104.014c श्रोत्रियो वार्धुषी भूत्वा चिररात्राय नश्यति 13,104.014e नरकं त्रिंशतं प्राप्य श्वविष्ठाम् उपजीवति 13,104.014f*0468_01 ब्रह्मस्वहारी नरकान् यातनाश् चानुभूय तु 13,104.014f*0468_02 मलेषु च कृमिर् भूत्वा श्वविष्ठाम् उपजीवति 13,104.015a श्वचर्याम् अतिमानं च सखिदारेषु विप्लवम् 13,104.015c तुलयाधारयद् धर्मो ह्य् अतिमानो ऽतिरिच्यते 13,104.016a श्वानं वै पापिनं पश्य विवर्णं हरिणं कृशम् 13,104.016c अतिमानेन भूतानाम् इमां गतिम् उपागतम् 13,104.017a अहं वै विपुले जातः कुले धनसमन्विते 13,104.017c अन्यस्मिञ् जन्मनि विभो ज्ञानविज्ञानपारगः 13,104.018a अभवं तत्र जानानो ह्य् एतान् दोषान् मदात् तदा 13,104.018c संरब्ध एव भूतानां पृष्ठमांसान्य् अभक्षयम् 13,104.018d*0469_01 सो ऽहं वै विदितः सर्वैर् दूरगो मलिनो वने 13,104.018d*0469_02 साधूनां परिभावेप्सुर् विप्राणां गर्वितो धनैः 13,104.019a सो ऽहं तेन च वृत्तेन भोजनेन च तेन वै 13,104.019c इमाम् अवस्थां संप्राप्तः पश्य कालस्य पर्ययम् 13,104.020a आदीप्तम् इव चैलान्तं भ्रमरैर् इव चार्दितम् 13,104.020c धावमानं सुसंरब्धं पश्य मां रजसान्वितम् 13,104.021a स्वाध्यायैस् तु महत् पापं तरन्ति गृहमेधिनः 13,104.021c दानैः पृथग्विधैश् चापि यथा प्राहुर् मनीषिणः 13,104.022a तथा पापकृतं विप्रम् आश्रमस्थं महीपते 13,104.022c सर्वसङ्गविनिर्मुक्तं छन्दांस्य् उत्तारयन्त्य् उत 13,104.023a अहं तु पापयोन्यां वै प्रसूतः क्षत्रियर्षभ 13,104.023c निश्चयं नाधिगच्छामि कथं मुच्येयम् इत्य् उत 13,104.024a जातिस्मरत्वं तु मम केन चित् पूर्वकर्मणा 13,104.024c शुभेन येन मोक्षं वै प्राप्तुम् इच्छाम्य् अहं नृप 13,104.025a त्वम् इमं मे प्रपन्नाय संशयं ब्रूहि पृच्छते 13,104.025c चण्डालत्वात् कथम् अहं मुच्येयम् इति सत्तम 13,104.026 राजन्य उवाच 13,104.026a चण्डाल प्रतिजानीहि येन मोक्षम् अवाप्स्यसि 13,104.026c ब्राह्मणार्थे त्यजन् प्राणान् गतिम् इष्टाम् अवाप्स्यसि 13,104.027a दत्त्वा शरीरं क्रव्याद्भ्यो रणाग्नौ द्विजहेतुकम् 13,104.027c हुत्वा प्राणान् प्रमोक्षस् ते नान्यथा मोक्षम् अर्हसि 13,104.028 भीष्म उवाच 13,104.028a इत्य् उक्तः स तदा राजन् ब्रह्मस्वार्थे परंतप 13,104.028c हुत्वा रणमुखे प्राणान् गतिम् इष्टाम् अवाप ह 13,104.029a तस्माद् रक्ष्यं त्वया पुत्र ब्रह्मस्वं भरतर्षभ 13,104.029c यदीच्छसि महाबाहो शाश्वतीं गतिम् उत्तमाम् 13,105.001 युधिष्ठिर उवाच 13,105.001a एको लोकः सुकृतिनां सर्वे त्व् आहो पितामह 13,105.001c उत तत्रापि नानात्वं तन् मे ब्रूहि पितामह 13,105.002 भीष्म उवाच 13,105.002a कर्मभिः पार्थ नानात्वं लोकानां यान्ति मानवाः 13,105.002c पुण्यान् पुण्यकृतो यान्ति पापान् पापकृतो जनाः 13,105.003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,105.003c गौतमस्य मुनेस् तात संवादं वासवस्य च 13,105.004a ब्राह्मणो गौतमः कश् चिन् मृदुर् दान्तो जितेन्द्रियः 13,105.004c महावने हस्तिशिशुं परिद्यूनम् अमातृकम् 13,105.005a तं दृष्ट्वा जीवयाम् आस सानुक्रोशो धृतव्रतः 13,105.005c स तु दीर्घेण कालेन बभूवातिबलो महान् 13,105.006a तं प्रभिन्नं महानागं प्रस्रुतं सर्वतो मदम् 13,105.006c धृतराष्ट्रस्य रूपेण शक्रो जग्राह हस्तिनम् 13,105.007a ह्रियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः 13,105.007c अभ्यभाषत राजानं धृतराष्ट्रं महातपाः 13,105.008a मा मे हार्षीर् हस्तिनं पुत्रम् एनं; दुःखात् पुष्टं धृतराष्ट्राकृतज्ञ 13,105.008c मित्रं सतां सप्तपदं वदन्ति; मित्रद्रोहो नैव राजन् स्पृशेत् त्वाम् 13,105.009a इध्मोदकप्रदातारं शून्यपालकम् आश्रमे 13,105.009c विनीतम् आचार्यकुले सुयुक्तं गुरुकर्मणि 13,105.010a शिष्टं दान्तं कृतज्ञं च प्रियं च सततं मम 13,105.010c न मे विक्रोशतो राजन् हर्तुम् अर्हसि कुञ्जरम् 13,105.011 धृतराष्ट्र उवाच 13,105.011a गवां सहस्रं भवते ददामि; दासीशतं निष्कशतानि पञ्च 13,105.011c अन्यच् च वित्तं विविधं महर्षे; किं ब्राह्मणस्येह गजेन कृत्यम् 13,105.012 गौतम उवाच 13,105.012a त्वाम् एव गावो ऽभि भवन्तु राजन्; दास्यः सनिष्का विविधं च रत्नम् 13,105.012c अन्यच् च वित्तं विविधं नरेन्द्र; किं ब्राह्मणस्येह धनेन कृत्यम् 13,105.013 धृतराष्ट्र उवाच 13,105.013a ब्राह्मणानां हस्तिभिर् नास्ति कृत्यं; राजन्यानां नागकुलानि विप्र 13,105.013c स्वं वाहनं नयतो नास्त्य् अधर्मो; नागश्रेष्ठाद् गौतमास्मान् निवर्त 13,105.014 गौतम उवाच 13,105.014a यत्र प्रेतो नन्दति पुण्यकर्मा; यत्र प्रेतः शोचति पापकर्मा 13,105.014c वैवस्वतस्य सदने महात्मनस्; तत्र त्वाहं हस्तिनं यातयिष्ये 13,105.015 धृतराष्ट्र उवाच 13,105.015a ये निष्क्रिया नास्तिकाः श्रद्दधानाः; पापात्मान इन्द्रियार्थे निविष्टाः 13,105.015c यमस्य ते यातनां प्राप्नुवन्ति; परं गन्ता धृतराष्ट्रो न तत्र 13,105.016 गौतम उवाच 13,105.016a वैवस्वती संयमनी जनानां; यत्रानृतं नोच्यते यत्र सत्यम् 13,105.016c यत्राबला बलिनं यातयन्ति; तत्र त्वाहं हस्तिनं यातयिष्ये 13,105.017 धृतराष्ट्र उवाच 13,105.017a ज्येष्ठां स्वसारं पितरं मातरं च; गुरुं यथा मानयन्तश् चरन्ति 13,105.017c तथाविधानाम् एष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र 13,105.018 गौतम उवाच 13,105.018a मन्दाकिनी वैश्रवणस्य राज्ञो; महाभोगा भोगिजनप्रवेश्या 13,105.018c गन्धर्वयक्षैर् अप्सरोभिश् च जुष्टा; तत्र त्वाहं हस्तिनं यातयिष्ये 13,105.019 धृतराष्ट्र उवाच 13,105.019a अतिथिव्रताः सुव्रता ये जना वै; प्रतिश्रयं ददति ब्राह्मणेभ्यः 13,105.019c शिष्टाशिनः संविभज्याश्रितांश् च; मन्दाकिनीं ते ऽपि विभूषयन्ति 13,105.020 गौतम उवाच 13,105.020a मेरोर् अग्रे यद् वनं भाति रम्यं; सुपुष्पितं किंनरगीतजुष्टम् 13,105.020c सुदर्शना यत्र जम्बूर् विशाला; तत्र त्वाहं हस्तिनं यातयिष्ये 13,105.021 धृतराष्ट्र उवाच 13,105.021a ये ब्राह्मणा मृदवः सत्यशीला; बहुश्रुताः सर्वभूताभिरामाः 13,105.021c ये ऽधीयन्ते सेतिहासं पुराणं; मध्वाहुत्या जुह्वति च द्विजेभ्यः 13,105.022a तथाविधानाम् एष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र 13,105.022c यद् विद्यते विदितं स्थानम् अस्ति; तद् ब्रूहि त्वं त्वरितो ह्य् एष यामि 13,105.023 गौतम उवाच 13,105.023a सुपुष्पितं किंनरराजजुष्टं; प्रियं वनं नन्दनं नारदस्य 13,105.023c गन्धर्वाणाम् अप्सरसां च सद्म; तत्र त्वाहं हस्तिनं यातयिष्ये 13,105.024 धृतराष्ट्र उवाच 13,105.024a ये नृत्तगीतकुशला जनाः सदा; ह्य् अयाचमानाः सहिताश् चरन्ति 13,105.024c तथाविधानाम् एष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र 13,105.025 गौतम उवाच 13,105.025a यत्रोत्तराः कुरवो भान्ति रम्या; देवैः सार्धं मोदमाना नरेन्द्र 13,105.025c यत्राग्नियौनाश् च वसन्ति विप्रा; ह्य् अयोनयः पर्वतयोनयश् च 13,105.026a यत्र शक्रो वर्षति सर्वकामान्; यत्र स्त्रियः कामचाराश् चरन्ति 13,105.026c यत्र चेर्ष्या नास्ति नारीनराणां; तत्र त्वाहं हस्तिनं यातयिष्ये 13,105.027 धृतराष्ट्र उवाच 13,105.027a ये सर्वभूतेषु निवृत्तकामा; अमांसादा न्यस्तदण्डाश् चरन्ति 13,105.027c न हिंसन्ति स्थावरं जङ्गमं च; भूतानां ये सर्वभूतात्मभूताः 13,105.028a निराशिषो निर्ममा वीतरागा; लाभालाभे तुल्यनिन्दाप्रशंसाः 13,105.028c तथाविधानाम् एष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र 13,105.029 गौतम उवाच 13,105.029a ततः परं भान्ति लोकाः सनातनाः; सुपुण्यगन्धा निर्मला वीतशोकाः 13,105.029c सोमस्य राज्ञः सदने महात्मनस्; तत्र त्वाहं हस्तिनं यातयिष्ये 13,105.030 धृतराष्ट्र उवाच 13,105.030a ये दानशीला न प्रतिगृह्णते सदा; न चाप्य् अर्थान् आददते परेभ्यः 13,105.030c येषाम् अदेयम् अर्हते नास्ति किं चित्; सर्वातिथ्याः सुप्रसादा जनाश् च 13,105.031a ये क्षन्तारो नाभिजल्पन्ति चान्याञ्; शक्ता भूत्वा सततं पुण्यशीलाः 13,105.031c तथाविधानाम् एष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र 13,105.032 गौतम उवाच 13,105.032a ततः परं भान्ति लोकाः सनातना; विरजसो वितमस्का विशोकाः 13,105.032c आदित्यस्य सुमहान्तः सुवृत्तास्; तत्र त्वाहं हस्तिनं यातयिष्ये 13,105.033 धृतराष्ट्र उवाच 13,105.033a स्वाध्यायशीला गुरुशुश्रूषणे रतास्; तपस्विनः सुव्रताः सत्यसंधाः 13,105.033c आचार्याणाम् अप्रतिकूलभाषिणो; नित्योत्थिता गुरुकर्मस्व् अचोद्याः 13,105.034a तथाविधानाम् एष लोको महर्षे; विशुद्धानां भावितवाङ्मतीनाम् 13,105.034c सत्ये स्थितानां वेदविदां महात्मनां; परं गन्ता धृतराष्ट्रो न तत्र 13,105.035 गौतम उवाच 13,105.035a ततः परे भान्ति लोकाः सनातनाः; सुपुण्यगन्धा विरजा विशोकाः 13,105.035c वरुणस्य राज्ञः सदने महात्मनस्; तत्र त्वाहं हस्तिनं यातयिष्ये 13,105.036 धृतराष्ट्र उवाच 13,105.036a चातुर्मास्यैर् ये यजन्ते जनाः सदा; तथेष्टीनां दशशतं प्राप्नुवन्ति 13,105.036c ये चाग्निहोत्रं जुह्वति श्रद्दधाना; यथान्यायं त्रीणि वर्षाणि विप्राः 13,105.037a स्वदारिणां धर्मधुरे महात्मनां; यथोचिते वर्त्मनि सुस्थितानाम् 13,105.037c धर्मात्मनाम् उद्वहतां गतिं तां; परं गन्ता धृतराष्ट्रो न तत्र 13,105.038 गौतम उवाच 13,105.038a इन्द्रस्य लोका विरजा विशोका; दुरन्वयाः काङ्क्षिता मानवानाम् 13,105.038c तस्याहं ते भवने भूरितेजसो; राजन्न् इमं हस्तिनं यातयिष्ये 13,105.039 धृतराष्ट्र उवाच 13,105.039a शतवर्षजीवी यश् च शूरो मनुष्यो; वेदाध्यायी यश् च यज्वाप्रमत्तः 13,105.039c एते सर्वे शक्रलोकं व्रजन्ति; परं गन्ता धृतराष्ट्रो न तत्र 13,105.040 गौतम उवाच 13,105.040a प्राजापत्याः सन्ति लोका महान्तो; नाकस्य पृष्ठे पुष्कला वीतशोकाः 13,105.040c मनीषिताः सर्वलोकोद्भवानां; तत्र त्वाहं हस्तिनं यातयिष्ये 13,105.041 धृतराष्ट्र उवाच 13,105.041a ये राजानो राजसूयाभिषिक्ता; धर्मात्मानो रक्षितारः प्रजानाम् 13,105.041c ये चाश्वमेधावभृथाप्लुताङ्गास्; तेषां लोका धृतराष्ट्रो न तत्र 13,105.042 गौतम उवाच 13,105.042a ततः परं भान्ति लोकाः सनातनाः; सुपुण्यगन्धा विरजा वीतशोकाः 13,105.042c तस्मिन्न् अहं दुर्लभे त्वाप्रधृष्ये; गवां लोके हस्तिनं यातयिष्ये 13,105.043 धृतराष्ट्र उवाच 13,105.043a यो गोसहस्री शतदः समां समां; यो गोशती दश दद्याच् च शक्त्या 13,105.043c तथा दशभ्यो यश् च दद्याद् इहैकां; पञ्चभ्यो वा दानशीलस् तथैकाम् 13,105.044a ये जीर्यन्ते ब्रह्मचर्येण विप्रा; ब्राह्मीं वाचं परिरक्षन्ति चैव 13,105.044c मनस्विनस् तीर्थयात्रापरायणास्; ते तत्र मोदन्ति गवां विमाने 13,105.045a प्रभासं मानसं पुण्यं पुष्कराणि महत् सरः 13,105.045c पुण्यं च नैमिषं तीर्थं बाहुदां करतोयिनीम् 13,105.046a गयां गयशिरश् चैव विपाशां स्थूलवालुकाम् 13,105.046c तूष्णींगङ्गां दशगङ्गां महाह्रदम् अथापि च 13,105.047a गौतमीं कौशिकीं पाकां महात्मानो धृतव्रताः 13,105.047c सरस्वतीदृषद्वत्यौ यमुनां ये प्रयान्ति च 13,105.048a तत्र ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः 13,105.048c प्रयान्ति पुण्यगन्धाढ्या धृतराष्ट्रो न तत्र वै 13,105.049 गौतम उवाच 13,105.049a यत्र शीतभयं नास्ति न चोष्णभयम् अण्व् अपि 13,105.049c न क्षुत्पिपासे न ग्लानिर् न दुःखं न सुखं तथा 13,105.050a न द्वेष्यो न प्रियः कश् चिन् न बन्धुर् न रिपुस् तथा 13,105.050c न जरामरणे वापि न पुण्यं न च पातकम् 13,105.051a तस्मिन् विरजसि स्फीते प्रज्ञासत्त्वव्यवस्थिते 13,105.051c स्वयंभुभवने पुण्ये हस्तिनं मे यतिष्यति 13,105.052 धृतराष्ट्र उवाच 13,105.052a निर्मुक्ताः सर्वसङ्गेभ्यो कृतात्मानो यतव्रताः 13,105.052c अध्यात्मयोगसंस्थाने युक्ताः स्वर्गगतिं गताः 13,105.053a ते ब्रह्मभवनं पुण्यं प्राप्नुवन्तीह सात्त्विकाः 13,105.053c न तत्र धृतराष्ट्रस् ते शक्यो द्रष्टुं महामुने 13,105.054 गौतम उवाच 13,105.054a रथन्तरं यत्र बृहच् च गीयते; यत्र वेदी पुण्डरीकैः स्तृणोति 13,105.054c यत्रोपयाति हरिभिः सोमपीथी; तत्र त्वाहं हस्तिनं यातयिष्ये 13,105.055a बुध्यामि त्वां वृत्रहणं शतक्रतुं; व्यतिक्रमन्तं भुवनानि विश्वा 13,105.055c कच्चिन् न वाचा वृजिनं कदा चिद्; अकार्षं ते मनसो ऽभिषङ्गात् 13,105.056 शक्र उवाच 13,105.056a यस्माद् इमं लोकपथं प्रजानाम्; अन्वागमं पदवादे गजस्य 13,105.056c तस्माद् भवान् प्रणतं मानुशास्तु; ब्रवीषि यत् तत् करवाणि सर्वम् 13,105.057 गौतम उवाच 13,105.057a श्वेतं करेणुं मम पुत्रनागं; यं मे ऽहार्षीर् दशवर्षाणि बालम् 13,105.057c यो मे वने वसतो ऽभूद् द्वितीयस्; तम् एव मे देहि सुरेन्द्र नागम् 13,105.058 शक्र उवाच 13,105.058a अयं सुतस् ते द्विजमुख्य नागश्; चाघ्रायते त्वाम् अभिवीक्षमाणः 13,105.058c पादौ च ते नासिकयोपजिघ्रते; श्रेयो मम ध्याहि नमश् च ते ऽस्तु 13,105.059 गौतम उवाच 13,105.059a शिवं सदैवेह सुरेन्द्र तुभ्यं; ध्यायामि पूजां च सदा प्रयुञ्जे 13,105.059c ममापि त्वं शक्र शिवं ददस्व; त्वया दत्तं प्रतिगृह्णामि नागम् 13,105.060 शक्र उवाच 13,105.060a येषां वेदा निहिता वै गुहायां; मनीषिणां सत्त्ववतां महात्मनाम् 13,105.060c तेषां त्वयैकेन महात्मनास्मि; बुद्धस् तस्मात् प्रीतिमांस् ते ऽहम् अद्य 13,105.061a हन्तैहि ब्राह्मण क्षिप्रं सह पुत्रेण हस्तिना 13,105.061c प्राप्नुहि त्वं शुभांल् लोकान् अह्नाय च चिराय च 13,105.062 भीष्म उवाच 13,105.062a स गौतमं पुरस्कृत्य सह पुत्रेण हस्तिना 13,105.062c दिवम् आचक्रमे वज्री सद्भिः सह दुरासदम् 13,105.062d*0470_01 य इदं शृणुयान् नित्यं यः पठेद् वा जितेन्द्रियः 13,105.062d*0470_02 स याति ब्रह्मणो लोकं ब्राह्मणो गौतमो यथा 13,106.001 युधिष्ठिर उवाच 13,106.001a दानं बहुविधाकारं शान्तिः सत्यम् अहिंसता 13,106.001c स्वदारतुष्टिश् चोक्ता ते फलं दानस्य चैव यत् 13,106.002a पितामहस्य विदितं किम् अन्यत्र तपोबलात् 13,106.002c तपसो यत् परं ते ऽद्य तन् मे व्याख्यातुम् अर्हसि 13,106.003 भीष्म उवाच 13,106.003a तपः प्रचक्षते यावत् तावल् लोका युधिष्ठिर 13,106.003c मतं मम तु कौन्तेय तपो नानशनात् परम् 13,106.004a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,106.004c भगीरथस्य संवादं ब्रह्मणश् च महात्मनः 13,106.005a अतीत्य सुरलोकं च गवां लोकं च भारत 13,106.005c ऋषिलोकं च सो ऽगच्छद् भगीरथ इति श्रुतिः 13,106.006a तं दृष्ट्वा स वचः प्राह ब्रह्मा राजन् भगीरथम् 13,106.006c कथं भगीरथागास् त्वम् इमं देशं दुरासदम् 13,106.007a न हि देवा न गन्धर्वा न मनुष्या भगीरथ 13,106.007c आयान्त्य् अतप्ततपसः कथं वै त्वम् इहागतः 13,106.008 भगीरथ उवाच 13,106.008a निःशङ्कम् अन्नम् अददं ब्राह्मणेभ्यः; शतं सहस्राणि सदैव दानम् 13,106.008c ब्राह्मं व्रतं नित्यम् आस्थाय विद्धि; न त्व् एवाहं तस्य फलाद् इहागाम् 13,106.009a दशैकरात्रान् दश पञ्चरात्रान्; एकादशैकादशकान् क्रतूंश् च 13,106.009c ज्योतिष्टोमानां च शतं यद् इष्टं; फलेन तेनापि च नागतो ऽहम् 13,106.010a यच् चावसं जाह्नवीतीरनित्यः; शतं समास् तप्यमानस् तपो ऽहम् 13,106.010c अदां च तत्राश्वतरीसहस्रं; नारीपुरं न च तेनाहम् आगाम् 13,106.011a दशायुतानि चाश्वानाम् अयुतानि च विंशतिम् 13,106.011c पुष्करेषु द्विजातिभ्यः प्रादां गाश् च सहस्रशः 13,106.012a सुवर्णचन्द्रोडुपधारिणीनां; कन्योत्तमानाम् अददं स्रग्विणीनाम् 13,106.012c षष्टिं सहस्राणि विभूषितानां; जाम्बूनदैर् आभरणैर् न तेन 13,106.013a दशार्बुदान्य् अददं गोसवेज्यास्व्; एकैकशो दश गा लोकनाथ 13,106.013c समानवत्साः पयसा समन्विताः; सुवर्णकांस्योपदुहा न तेन 13,106.014a अप्तोर्यामेषु नियतम् एकैकस्मिन् दशाददम् 13,106.014c गृष्टीनां क्षीरदात्रीणां रोहिणीनां न तेन च 13,106.015a दोग्ध्रीणां वै गवां चैव प्रयुतानि दशैव ह 13,106.015c प्रादां दशगुणं ब्रह्मन् न च तेनाहम् आगतः 13,106.016a वाजिनां बाह्लिजातानाम् अयुतान्य् अददं दश 13,106.016c कर्काणां हेममालानां न च तेनाहम् आगतः 13,106.017a कोटीश् च काञ्चनस्याष्टौ प्रादां ब्रह्मन् दश त्व् अहम् 13,106.017c एकैकस्मिन् क्रतौ तेन फलेनाहं न चागतः 13,106.018a वाजिनां श्यामकर्णानां हरितानां पितामह 13,106.018c प्रादां हेमस्रजां ब्रह्मन् कोटीर् दश च सप्त च 13,106.019a ईषादन्तान् महाकायान् काञ्चनस्रग्विभूषितान् 13,106.019c पत्नीमतः सहस्राणि प्रायच्छं दश सप्त च 13,106.020a अलंकृतानां देवेश दिव्यैः कनकभूषणैः 13,106.020c रथानां काञ्चनाङ्गानां सहस्राण्य् अददं दश 13,106.020e सप्त चान्यानि युक्तानि वाजिभिः समलंकृतैः 13,106.021a दक्षिणावयवाः के चिद् वेदैर् ये संप्रकीर्तिताः 13,106.021c वाजपेयेषु दशसु प्रादां तेनापि नाप्य् अहम् 13,106.022a शक्रतुल्यप्रभावानाम् इज्यया विक्रमेण च 13,106.022c सहस्रं निष्ककण्ठानाम् अददं दक्षिणाम् अहम् 13,106.023a विजित्य नृपतीन् सर्वान् मखैर् इष्ट्वा पितामह 13,106.023c अष्टभ्यो राजसूयेभ्यो न च तेनाहम् आगतः 13,106.024a स्रोतश् च यावद् गङ्गायाश् छन्नम् आसीज् जगत्पते 13,106.024c दक्षिणाभिः प्रवृत्ताभिर् मम नागां च तत्कृते 13,106.025a वाजिनां च सहस्रे द्वे सुवर्णशतभूषिते 13,106.025c वरं ग्रामशतं चाहम् एकैकस्य त्रिधाददम् 13,106.025e तपस्वी नियताहारः शमम् आस्थाय वाग्यतः 13,106.026a दीर्घकालं हिमवति गङ्गायाश् च दुरुत्सहाम् 13,106.026c मूर्ध्ना धारां महादेवः शिरसा याम् अधारयत् 13,106.026e न तेनाप्य् अहम् आगच्छं फलेनेह पितामह 13,106.027a शम्याक्षेपैर् अयजं यच् च देवान्; सद्यस्कानाम् अयुतैश् चापि यत् तत् 13,106.027c त्रयोदशद्वादशाहांश् च देव; सपौण्डरीकान् न च तेषां फलेन 13,106.028a अष्टौ सहस्राणि ककुद्मिनाम् अहं; शुक्लर्षभाणाम् अददं ब्राह्मणेभ्यः 13,106.028c एकैकं वै काञ्चनं शृङ्गम् एभ्यः; पत्नीश् चैषाम् अददं निष्ककण्ठीः 13,106.029a हिरण्यरत्ननिचितान् अददं रत्नपर्वतान् 13,106.029c धनधान्यसमृद्धांश् च ग्राम्ठशतसहस्रशः 13,106.030a शतं शतानां गृष्टीनाम् अददं चाप्य् अतन्द्रितः 13,106.030c इष्ट्वानेकैर् महायज्ञैर् ब्राह्मणेभ्यो न तेन च 13,106.031a एकादशाहैर् अयजं सदक्षिणैर्; द्विर्द्वादशाहैर् अश्वमेधैश् च देव 13,106.031c आर्कायणैः षोडशभिश् च ब्रह्मंस्; तेषां फलेनेह न चागतो ऽस्मि 13,106.032a निष्कैककण्ठम् अददं योजनायतं; तद् विस्तीर्णं काञ्चनपादपानाम् 13,106.032c वनं चूतानां रत्नविभूषितानां; न चैव तेषाम् आगतो ऽहं फलेन 13,106.033a तुरायणं हि व्रतम् अप्रधृष्यम्; अक्रोधनो ऽकरवं त्रिंशतो ऽब्दान् 13,106.033c शतं गवाम् अष्ट शतानि चैव; दिने दिने ह्य् अददं ब्राह्मणेभ्यः 13,106.034a पयस्विनीनाम् अथ रोहिणीनां; तथैव चाप्य् अनडुहां लोकनाथ 13,106.034c प्रादां नित्यं ब्राह्मणेभ्यः सुरेश; नेहागतस् तेन फलेन चाहम् 13,106.034d*0471_01 शम्याक्षेपेण पृथिवीं त्रिधा पर्यचरं यजन् 13,106.035a त्रिंशद् अग्निम् अहं ब्रह्मन्न् अयजं यच् च नित्यदा 13,106.035c अष्टाभिः सर्वमेधैश् च नरमेधैश् च सप्तभिः 13,106.036a दशभिर् विश्वजिद्भिश् च शतैर् अष्टादशोत्तरैः 13,106.036c न चैव तेषां देवेश फलेनाहम् इहागतः 13,106.037a सरय्वां बाहुदायां च गङ्गायाम् अथ नैमिषे 13,106.037c गवां शतानाम् अयुतम् अददं न च तेन वै 13,106.038a इन्द्रेण गुह्यं निहितं वै गुहायां; यद् भार्गवस् तपसेहाभ्यविन्दत् 13,106.038c जाज्वल्यमानम् उशनस्तेजसेह; तत् साधयाम् आस महं वरेण्यम् 13,106.038d*0472_01 ब्राह्मणार्थाय कर्माणि रणं चैव करोमि यत् 13,106.039a ततो मे ब्राह्मणास् तुष्टास् तस्मिन् कर्मणि साधिते 13,106.039b*0473_01 पूजितैर् ब्राह्मणैर् नित्यं वचनेनाहम् आगतः 13,106.039c सहस्रम् ऋषयश् चासन् ये वै तत्र समागताः 13,106.039e उक्तस् तैर् अस्मि गच्छ त्वं ब्रह्मलोकम् इति प्रभो 13,106.040a प्रीतेनोक्तः सहस्रेण ब्राह्मणानाम् अहं प्रभो 13,106.040c इमं लोकम् अनुप्राप्तो मा भूत् ते ऽत्र विचारणा 13,106.041a कामं यथावद् विहितं विधात्रा; पृष्टेन वाच्यं तु मया यथावत् 13,106.041c तपो हि नान्यच् चानशनान् मतं मे; नमो ऽस्तु ते देववर प्रसीद 13,106.042 भीष्म उवाच 13,106.042a इत्य् उक्तवन्तं तं ब्रह्मा राजानं स्म भगीरथम् 13,106.042c पूजयाम् आस पूजार्हं विधिदृष्टेन कर्मणा 13,106.042d*0474_01 तस्माद् अनशनैर् युक्तो विप्रान् पूजय नित्यदा 13,106.042d*0474_02 विप्राणां वचनात् सर्वं परत्रेह च सिध्यति 13,106.042d*0474_03 वासोभिर् अन्नैर् गोभिश् च शुभैर् नैवेशिकैर् अपि 13,106.042d*0474_04 शुभैः सुरक्षणैश् चापि तोष्या एव द्विजास् त्वया 13,106.042d*0474_05 एतद् एव परं गुह्यम् अलोभेन समाचर 13,107.001 युधिष्ठिर उवाच 13,107.001a शतायुर् उक्तः पुरुषः शतवीर्यश् च वैदिके 13,107.001c कस्मान् म्रियन्ते पुरुषा बाला अपि पितामह 13,107.002a आयुष्मान् केन भवति स्वल्पायुर् वापि मानवः 13,107.002c केन वा लभते कीर्तिं केन वा लभते श्रियम् 13,107.003a तपसा ब्रह्मचर्येण जपैर् होमैस् तथौषधैः 13,107.003c जन्मना यदि वाचारात् तन् मे ब्रूहि पितामह 13,107.004 भीष्म उवाच 13,107.004a अत्र ते वर्तयिष्यामि यन् मां त्वम् अनुपृच्छसि 13,107.004c अल्पायुर् येन भवति दीर्घायुर् वापि मानवः 13,107.005a येन वा लभते कीर्तिं येन वा लभते श्रियम् 13,107.005c यथा च वर्तन् पुरुषः श्रेयसा संप्रयुज्यते 13,107.006a आचाराल् लभते ह्य् आयुर् आचाराल् लभते श्रियम् 13,107.006b*0475_01 आचाराद् धनम् अक्षय्यम् आचारो हन्ति किल्बिषम् 13,107.006c आचारात् कीर्तिम् आप्नोति पुरुषः प्रेत्य चेह च 13,107.007a दुराचारो हि पुरुषो नेहायुर् विन्दते महत् 13,107.007c त्रसन्ति यस्माद् भूतानि तथा परिभवन्ति च 13,107.008a तस्मात् कुर्याद् इहाचारं य इच्छेद् भूतिम् आत्मनः 13,107.008c अपि पापशरीरस्य आचारो हन्त्य् अलक्षणम् 13,107.009a आचारलक्षणो धर्मः सन्तश् चाचारलक्षणाः 13,107.009c साधूनां च यथा वृत्तम् एतद् आचारलक्षणम् 13,107.010a अप्य् अदृष्टं श्रुतं वापि पुरुषं धर्मचारिणम् 13,107.010c भूतिकर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम् 13,107.011a ये नास्तिका निष्क्रियाश् च गुरुशास्त्रातिलङ्घिनः 13,107.011c अधर्मज्ञा दुराचारास् ते भवन्ति गतायुषः 13,107.012a विशीला भिन्नमर्यादा नित्यं संकीर्णमैथुनाः 13,107.012c अल्पायुषो भवन्तीह नरा निरयगामिनः 13,107.013a सर्वलक्षणहीनो ऽपि समुदाचारवान् नरः 13,107.013c श्रद्दधानो ऽनसूयश् च शतं वर्षाणि जीवति 13,107.014a अक्रोधनः सत्यवादी भूतानाम् अविहिंसकः 13,107.014c अनसूयुर् अजिह्मश् च शतं वर्षाणि जीवति 13,107.015a लोष्टमर्दी तृणच्छेदी नखखादी च यो नरः 13,107.015b*0476_01 स विनाशं व्रजत्य् आशु सूदको ऽशुचिर् एव च 13,107.015c नित्योच्छिष्टः संकुसुको नेहायुर् विन्दते महत् 13,107.016a ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् 13,107.016c उत्थायाचम्य तिष्ठेत पूर्वां संध्यां कृताञ्जलिः 13,107.017a एवम् एवापरां संध्यां समुपासीत वाग्यतः 13,107.017b*0477_01 उत्थायावश्यकं कृत्वा कृतशौचः समाहितः 13,107.017c नेक्षेतादित्यम् उद्यन्तं नास्तं यान्तं कदा चन 13,107.017d*0478_01 नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् 13,107.018a ऋषयो दीर्घसंध्यत्वाद् दीर्घम् आयुर् अवाप्नुवन् 13,107.018b*0479_01 स दर्भपाणिस् तत् कुर्वन् वाग्यतस् तन्मनाः शुचिः 13,107.018c तस्मात् तिष्ठेत् सदा पूर्वां पश्चिमां चैव वाग्यतः 13,107.019a ये च पूर्वाम् उपासन्ते द्विजाः संध्यां न पश्चिमाम् 13,107.019c सर्वांस् तान् धार्मिको राजा शूद्रकर्माणि कारयेत् 13,107.020a परदारा न गन्तव्याः सर्ववर्णेषु कर्हि चित् 13,107.020c न हीदृशम् अनायुष्यं लोके किं चन विद्यते 13,107.020e यादृशं पुरुषस्येह परदारोपसेवनम् 13,107.020f*0480_01 यावंतो रोमकूपाः स्युः स्त्रीणां गात्रेषु निर्मिताः 13,107.020f*0480_02 तावद् वर्षसहस्राणि नरकं पर्युपासते 13,107.020f*0481_01 तादृशं विद्यते किं चिद् अनायुष्यं नृणाम् इह 13,107.020f*0482_01 तादृशं पुरुषस्येह धनायुष्यहरं नृणाम् 13,107.021a प्रसाधनं च केशानाम् अञ्जनं दन्तधावनम् 13,107.021c पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् 13,107.022a पुरीषमूत्रे नोदीक्षेन् नाधितिष्ठेत् कदा चन 13,107.022c उदक्यया च संभाषां न कुर्वीत कदा चन 13,107.023a नोत्सृजेत पुरीषं च क्षेत्रे ग्रामस्य चान्तिके 13,107.023c उभे मूत्रपुरीषे तु नाप्सु कुर्यात् कदा चन 13,107.023d*0483_01 अन्नं बुभुक्षमाणस् तु त्रिर् मुखेन स्पृशेद् अपः 13,107.023d*0483_02 भुक्त्वा चान्नं तथैव त्रिर् द्विः पुनः परिमार्जयेत् 13,107.023d*0484_01 देवालये ऽथ गोवृन्दे चैत्ये सस्येषु विश्रमे 13,107.023d*0484_02 भोक्ष्यन् भुक्त्वा क्षुते ऽध्वानं गत्वा मूत्रपुरीषयोः 13,107.023d*0484_03 द्विर् आचामेद् यथान्यायं हृद्गतं तु पिबन्न् अपः 13,107.024a प्राङ्मुखो नित्यम् अश्नीयाद् वाग्यतो ऽन्नम् अकुत्सयन् 13,107.024c प्रस्कन्दयेच् च मनसा भुक्त्वा चाग्निम् उपस्पृशेत् 13,107.024d*0485_01 तत्राचान्तः स्पृशेद् अग्निं तथा मृदुगतिर् व्रजेत् 13,107.025a आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः 13,107.025c धन्यं पश्चान्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः 13,107.025d*0486_01 अग्निम् आलभ्य तोयेन सर्वान् प्राणान् उपस्पृशेत् 13,107.025d*0486_02 गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु 13,107.025d*0487_01 अग्रासनो जितक्रोधी बालपूर्वस् त्व् अलंकृतः 13,107.025d*0487_02 घृताहुतिविशुद्धान्नं हुताग्निश् चाक्षिपन् ग्रसेत् 13,107.026a नाधितिष्ठेत् तुष्ठजातु केशभस्मकपालिकाः 13,107.026c अन्यस्य चाप्य् उपस्थानं दूरतः परिवर्जयेत् 13,107.027a शान्तिहोमांश् च कुर्वीत सावित्राणि च कारयेत् 13,107.027c निषण्णश् चापि खादेत न तु गच्छन् कथं चन 13,107.028a मूत्रं न तिष्ठता कार्यं न भस्मनि न गोव्रजे 13,107.029a आर्द्रपादस् तु भुञ्जीत नार्द्रपादस् तु संविशेत् 13,107.029c आर्द्रपादस् तु भुञ्जानो वर्षाणां जीवते शतम् 13,107.030a त्रीणि तेजांसि नोच्छिष्ट आलभेत कदा चन 13,107.030c अग्निं गां ब्राह्मणं चैव तथास्यायुर् न रिष्यते 13,107.031a त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदा चन 13,107.031c सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः 13,107.032a ऊर्ध्वं प्राणा ह्य् उत्क्रामन्ति यूनः स्थविर आयति 13,107.032c प्रत्युत्थानाभिवादाभ्यां पुनस् तान् प्रतिपद्यते 13,107.033a अभिवादयेत वृद्धांश् च आसनं चैव दापयेत् 13,107.033c कृताञ्जलिर् उपासीत गच्छन्तं पृष्ठतो ऽन्वियात् 13,107.034a न चासीतासने भिन्ने भिन्नं कांस्यं च वर्जयेत् 13,107.034c नैकवस्त्रेण भोक्तव्यं न नग्नः स्नातुम् अर्हति 13,107.034e स्वप्तव्यं नैव नग्नेन न चोच्छिष्टो ऽपि संविशेत् 13,107.035a उच्छिष्टो न स्पृशेच् छीर्षं सर्वे प्राणास् तदाश्रयाः 13,107.035c केशग्रहान् प्रहारांश् च शिरस्य् एतान् विवर्जयेत् 13,107.036a न पाणिभ्याम् उभाभ्यां च कण्डूयेज् जातु वै शिरः 13,107.036c न चाभीक्ष्णं शिरः स्नायात् तथास्यायुर् न रिष्यते 13,107.037a शिरःस्नातश् च तैलेन नाङ्गं किं चिद् उपस्पृशेत् 13,107.037c तिलपिष्टं न चाश्नीयात् तथायुर् विन्दते महत् 13,107.038a नाध्यापयेत् तथोच्छिष्टो नाधीयीत कदा चन 13,107.038c वाते च पूतिगन्धे च मनसापि न चिन्तयेत् 13,107.039a अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः 13,107.039c आयुर् अस्य निकृन्तामि प्रजाम् अस्याददे तथा 13,107.040a य उच्छिष्टः प्रवदति स्वाध्यायं चाधिगच्छति 13,107.040c यश् चानध्यायकाले ऽपि मोहाद् अभ्यस्यति द्विजः 13,107.040d*0488_01 तस्य वेदः प्रणश्येत आयुश् च परिहीयते 13,107.040d*0489_01 न शूद्रपतिताभ्याशे चण्डालश्रवणेन च 13,107.040e तस्माद् युक्तो ऽप्य् अनध्याये नाधीयीत कदा चन 13,107.041a प्रत्य् आदित्यं प्रत्य् अनिलं प्रति गां च प्रति द्विजान् 13,107.041c ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः 13,107.042a उभे मूत्रपुरीषे तु दिवा कुर्याद् उदङ्मुखः 13,107.042c दक्षिणाभिमुखो रात्रौ तथास्यायुर् न रिष्यते 13,107.043a त्रीन् कृशान् नावजानीयाद् दीर्घम् आयुर् जिजीविषुः 13,107.043c ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्य् आशीविषास् त्रयः 13,107.044a दहत्य् आशीविषः क्रुद्धो यावत् पश्यति चक्षुषा 13,107.044c क्षत्रियो ऽपि दहेत् क्रुद्धो यावत् स्पृशति तेजसा 13,107.045a ब्राह्मणस् तु कुलं हन्याद् ध्यानेनावेक्षितेन च 13,107.045c तस्माद् एतत् त्रयं यत्नाद् उपसेवेत पण्डितः 13,107.046a गुरुणा वैरनिर्बन्धो न कर्तव्यः कदा चन 13,107.046c अनुमान्यः प्रसाद्यश् च गुरुः क्रुद्धो युधिष्ठिर 13,107.047a सम्यङ् मिथ्याप्रवृत्ते ऽपि वर्तितव्यं गुराव् इह 13,107.047c गुरुनिन्दा दहत्य् आयुर् मनुष्याणां न संशयः 13,107.048a दूराद् आवसथान् मूत्रं दूरात् पादावसेचनम् 13,107.048c उच्छिष्टोत्सर्जनं चैव दूरे कार्यं हितैषिणा 13,107.049a नातिकल्पं नातिसायं न च मध्यंदिने स्थिते 13,107.049c नाज्ञातैः सह गच्छेत नैको न वृषलैः सह 13,107.050a पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च 13,107.050c वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च 13,107.051a प्रदक्षिणं च कुर्वीत परिज्ञातान् वनस्पतीन् 13,107.051c चतुष्पथान् प्रकुर्वीत सर्वान् एव प्रदक्षिणान् 13,107.052a मध्यंदिने निशाकाले मध्यरात्रे च सर्वदा 13,107.052c चतुष्पथान् न सेवेत उभे संध्ये तथैव च 13,107.053a उपानहौ च वस्त्रं च धृतम् अन्यैर् न धारयेत् 13,107.053c ब्रह्मचारी च नित्यं स्यात् पादं पादेन नाक्रमेत् 13,107.054a अमावास्यां पौर्णमास्यां चतुर्दश्यां च सर्वशः 13,107.054c अष्टम्यां सर्वपक्षाणां ब्रह्मचारी सदा भवेत् 13,107.055a वृथा मांसं न खादेत पृष्ठमांसं तथैव च 13,107.055c आक्रोशं परिवादं च पैशुन्यं च विवर्जयेत् 13,107.056a नारुंतुदः स्यान् न नृशंसवादी; न हीनतः परम् अभ्याददीत 13,107.056c ययास्य वाचा पर उद्विजेत; न तां वदेद् रुशतीं पापलोक्याम् 13,107.057a वाक्सायका वदनान् निष्पतन्ति; यैर् आहतः शोचति रात्र्यहानि 13,107.057c परस्य नामर्मसु ते पतन्ति; तान् पण्डितो नावसृजेत् परेषु 13,107.058a रोहते सायकैर् विद्धं वनं परशुना हतम् 13,107.058c वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् 13,107.058d*0490_01 कर्णिनालीकनाराचान् निर्हरन्ति शरीरतः 13,107.058d*0490_02 वाक्शल्यस् तु न निर्हर्तुं शक्यो हृदिशयो हि सः 13,107.059a हीनाङ्गान् अतिरिक्ताङ्गान् विद्याहीनान् वयोधिकान् 13,107.059c रूपद्रविणहीनांश् च सत्त्वहीनांश् च नाक्षिपेत् 13,107.060a नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् 13,107.060c द्वेषस्तम्भाभिमानांश् च तैक्ष्ण्यं च परिवर्जयेत् 13,107.061a परस्य दण्डं नोद्यच्छेत् क्रोद्धो नैनं निपातयेत् 13,107.061c अन्यत्र पुत्राच् छिष्याद् वा शिक्षार्थं ताडनं स्मृतम् 13,107.062a न ब्राह्मणान् परिवदेन् नक्षत्राणि न निर्दिशेत् 13,107.062c तिथिं पक्षस्य न ब्रूयात् तथास्यायुर् न रिष्यते 13,107.062d*0491_01 अमावास्याम् ऋते नित्यं दन्तधावनम् आचरेत् 13,107.062d*0491_02 इतिहासपुराणानि दानं वेदं च नित्यशः 13,107.062d*0491_03 गायत्रीमननं नित्यं कुर्यात् संध्यां समाहितः 13,107.063a कृत्वा मूत्रपुरीषे तु रथ्याम् आक्रम्य वा पुनः 13,107.063c पादप्रक्षालनं कुर्यात् स्वाध्याये भोजने तथा 13,107.064a त्रीणि देवाः पवित्राणि ब्राह्मणानाम् अकल्पयन् 13,107.064c अदृष्टम् अद्भिर् निर्णिक्तं यच् च वाचा प्रशस्यते 13,107.065a संयावं कृसरं मांसं शष्कुली पायसं तथा 13,107.065c आत्मार्थं न प्रकर्तव्यं देवार्थं तु प्रकल्पयेत् 13,107.066a नित्यम् अग्निं परिचरेद् भिक्षां दद्याच् च नित्यदा 13,107.066c वाग्यतो दन्तकाष्ठं च नित्यम् एव समाचरेत् 13,107.066d*0492_01 दन्तकाष्ठे च संध्यायां मलोत्सर्गे च मौनगः 13,107.066d*0493_01 जप्तव्यस्यानुसंधाने स्नाने मौनं प्रशस्यते 13,107.066e न चाभ्युदितशायी स्यात् प्रायश्चित्ती तथा भवेत् 13,107.066f*0494_01 न संध्यायां स्वपेन् नित्यं स्नायाच् छुद्धः सदा भवेत् 13,107.067a मातापितरम् उत्थाय पूर्वम् एवाभिवादयेत् 13,107.067c आचार्यम् अथ वाप्य् एनं तथायुर् विन्दते महत् 13,107.067c*0495_01 भूमाव् एकेन पाणिना 13,107.067c*0495_02 गुरून् दृष्ट्वा समुत्तिष्ठेत् 13,107.068a वर्जयेद् दन्तकाष्ठानि वर्जनीयानि नित्यशः 13,107.068c भक्षयेच् छास्त्रदृष्टानि पर्वस्व् अपि च वर्जयेत् 13,107.069a उदङ्मुखश् च सततं शौचं कुर्यात् समाहितः 13,107.069b*0496_01 अकृत्वा देवपूजां च नाचरेद् दन्तधावनम् 13,107.070a अकृत्वा देवतापूजां नान्यं गच्छेत् कदा चन 13,107.070c अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम् 13,107.071a अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः 13,107.071c न चाज्ञातां स्त्रियं गच्छेद् गर्भिणीं वा कदा चन 13,107.071d*0497_01 दारसंग्रहणात् पूर्वं नाचरेन् मैथुनं बुधः 13,107.071d*0497_02 अन्यथा त्व् अवकीर्णः स्यात् प्रायश्चित्तं समाचरेत् 13,107.071d*0497_03 नोदीक्षेत् परदारांश् च रहस्य् एकासनो भवेत् 13,107.071d*0497_04 इन्द्रियाणि सदा यच्छेत् स्वप्ने शुद्धमना भवेत् 13,107.072a उदक्शिरा न स्वपेत तथा प्रत्यक्शिरा न च 13,107.072c प्राक्शिरास् तु स्वपेद् विद्वान् अथ वा दक्षिणाशिराः 13,107.073a न भग्ने नावदीर्णे वा शयने प्रस्वपेत च 13,107.073c नान्तर्धाने न संयुक्ते न च तिर्यक् कदा चन 13,107.073d*0498_01 न चापि गच्छेत् कार्येण समयाद् वापि नास्तिके 13,107.073d*0499_01 आसनं तु पदाकृष्य न प्रसज्जेत् तथा नरः 13,107.074a न नग्नः कर्हि चित् स्नायान् न निशायां कदा चन 13,107.074c स्नात्वा च नावमृज्येत गात्राणि सुविचक्षणः 13,107.074d*0500_01 तिर्यङ् न च शयेन् नित्यं नान्तर्धानेन संयुतः 13,107.074d*0500_02 न निशायां पुनः स्नायाद् आपद्य् अग्निद्विजान्तिके 13,107.074d*0500_03 स्नाने निर्माल्यकं वर्जेत् स्नात्वा नाङ्गानि मार्जयेत् 13,107.075a न चानुलिम्पेद् अस्नात्वा स्नात्वा वासो न निर्धुनेत् 13,107.075c आर्द्र एव तु वासांसि नित्यं सेवेत मानवः 13,107.075e स्रजश् च नावकर्षेत न बहिर् धारयेत च 13,107.076a रक्तमाल्यं न धार्यं स्याच् छुक्लं धार्यं तु पण्डितैः 13,107.076c वर्जयित्वा तु कमलं तथा कुवलयं विभो 13,107.077a रक्तं शिरसि धार्यं तु तथा वानेयम् इत्य् अपि 13,107.077c काञ्चनी चैव या माला न सा दुष्यति कर्हि चित् 13,107.077e स्नातस्य वर्णकं नित्यम् आर्द्रं दद्याद् विशां पते 13,107.078a विपर्ययं न कुर्वीत वाससो बुद्धिमान् नरः 13,107.078c तथा नान्यधृतं धार्यं न चापदशम् एव च 13,107.079a अन्यद् एव भवेद् वासः शयनीये नरोत्तम 13,107.079c अन्यद् रथ्यासु देवानाम् अर्चायाम् अन्यद् एव हि 13,107.080a प्रियङ्गुचन्दनाभ्यां च बिल्वेन तगरेण च 13,107.080c पृथग् एवानुलिम्पेत केसरेण च बुद्धिमान् 13,107.081a उपवासं च कुर्वीत स्नातः शुचिर् अलंकृतः 13,107.081b*0501_01 नोपवासं वृथा कुर्याद् धनं नापहरेद् इह 13,107.081c पर्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत् 13,107.082a नालीढया परिहतं भक्षयीत कदा चन 13,107.082b*0502_01 नावलीढम् अवज्ञातम् आघ्रातं भक्षयेद् अपि 13,107.082c तथा नोद्धृतसाराणि प्रेक्षतां नाप्रदाय च 13,107.083a न संनिकृष्टो मेधावी नाशुचिर् न च सत्सु च 13,107.083c प्रतिषिद्धान् न धर्मेषु भक्षान् भुञ्जीत पृष्ठतः 13,107.084a पिप्पलं च वटं चैव शणशाकं तथैव च 13,107.084c उदुम्बरं न खादेच् च भवार्थी पुरुषोत्तमः 13,107.085a आजं गव्यं च यन् मांसं मायूरं चैव वर्जयेत् 13,107.085c वर्जयेच् छुष्कमांसं च तथा पर्युषितं च यत् 13,107.085d*0503_01 शुष्कम् अन्नं न भुञ्जीत शूद्रान्नं च विवर्जयेत् 13,107.086a न पाणौ लवणं विद्वान् प्राश्नीयान् न च रात्रिषु 13,107.086c दधिसक्तून् न भुञ्जीत वृथामांसं च वर्जयेत् 13,107.086d*0504_01 दधिसक्तु न दोषायां पिबेन् मधु च नित्यशः 13,107.087a वालेन तु न भुञ्जीत परश्राद्धं तथैव च 13,107.087c सायं प्रातश् च भुञ्जीत नान्तराले समाहितः 13,107.088a वाग्यतो नैकवस्त्रश् च नासंविष्टः कदा चन 13,107.088c भूमौ सदैव नाश्नीयान् नानासीनो न शब्दवत् 13,107.089a तोयपूर्वं प्रदायान्नम् अतिथिभ्यो विशां पते 13,107.089c पश्चाद् भुञ्जीत मेधावी न चाप्य् अन्यमना नरः 13,107.090a समानम् एकपङ्क्त्यां तु भोज्यम् अन्नं नरेश्वर 13,107.090b*0505_01 निःशब्देन तु भुञ्जीत मित्रं भुञ्जीत नाहितम् 13,107.090b*0506_01 यो ऽतिथीनाम् अदत्त्वा च बालानां जरठैः सह 13,107.090c विषं हालाहलं भुङ्क्ते यो ऽप्रदाय सुहृज्जने 13,107.091a पानीयं पायसं सर्पिर् दधिसक्तुमधून्य् अपि 13,107.091c निरस्य शेषम् एतेषां न प्रदेयं तु कस्य चित् 13,107.092a भुञ्जानो मनुजव्याघ्र नैव शङ्कां समाचरेत् 13,107.092c दधि चाप्य् अनुपानं वै न कर्तव्यं भवार्थिना 13,107.093a आचम्य चैव हस्तेन परिस्राव्य तथोदकम् 13,107.093c अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत् 13,107.094a पाणिं मूर्ध्नि समाधाय स्पृष्ट्वा चाग्निं समाहितः 13,107.094c ज्ञातिश्रैष्ठ्यम् अवाप्नोति प्रयोगकुशलो नरः 13,107.095a अद्भिः प्राणान् समालभ्य नाभिं पाणितलेन च 13,107.095c स्पृशंश् चैव प्रतिष्ठेत न चाप्य् आर्द्रेण पाणिना 13,107.096a अङ्गुष्ठस्यान्तराले च ब्राह्मं तीर्थम् उदाहृतम् 13,107.096c कनिष्ठिकायाः पश्चात् तु देवतीर्थम् इहोच्यते 13,107.097a अङ्गुष्ठस्य च यन् मध्यं प्रदेशिन्याश् च भारत 13,107.097c तेन पित्र्याणि कुर्वीत स्पृष्ट्वापो न्यायतस् तथा 13,107.098a परापवादं न ब्रूयान् नाप्रियं च कदा चन 13,107.098c न मन्युः कश् चिद् उत्पाद्यः पुरुषेण भवार्थिना 13,107.099a पतितैस् तु कथां नेच्छेद् दर्शनं चापि वर्जयेत् 13,107.099c संसर्गं च न गच्छेत तथायुर् विन्दते महत् 13,107.100a न दिवा मैथुनं गच्छेन् न कन्यां न च बन्धकीम् 13,107.100c न चास्नातां स्त्रियं गच्छेत् तथायुर् विन्दते महत् 13,107.101a स्वे स्वे तीर्थे समाचम्य कार्ये समुपकल्पिते 13,107.101c त्रिः पीत्वापो द्विः प्रमृज्य कृतशौचो भवेन् नरः 13,107.102a इन्द्रियाणि सकृत् स्पृश्य त्रिर् अभ्युक्ष्य च मानवः 13,107.102c कुर्वीत पित्र्यं दैवं च वेददृष्टेन कर्मणा 13,107.103a ब्राह्मणार्थे च यच् छौचं तच् च मे शृणु कौरव 13,107.103c प्रवृत्तं च हितं चोक्त्वा भोजनाद्यन्तयोस् तथा 13,107.104a सर्वशौचेषु ब्राह्मेण तीर्थेन समुपस्पृशेत् 13,107.104c निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर् भवेत् 13,107.104d*0507_01 निष्ठीवने मैथुने च क्षुते कक्ष्याविमोचने 13,107.104d*0507_02 उदक्यादर्शने तद्वन् नग्नस्याचमनं स्मृतम् 13,107.104d*0507_03 स्पृशेत् कर्णं सप्रणवं सूर्यम् ईक्षेत् सदा तदा 13,107.105a वृद्धो ज्ञातिस् तथा मित्रं दरिद्रो यो भवेद् अपि 13,107.105b*0508_01 कुलीनः पण्डित इति रक्ष्या निःस्वाः स्वशक्तितः 13,107.105c गृहे वासयितव्यास् ते धन्यम् आयुष्यम् एव च 13,107.106a गृहे पारावता धन्याः शुकाश् च सहसारिकाः 13,107.106b*0509_01 देवताः प्रतिमादर्शाश् चन्दनाः पुष्पवल्लिकाः 13,107.106b*0509_02 शुद्धं जलं सुवर्णं च रजतं गृहमङ्गलम् 13,107.106c गृहेष्व् एते न पापाय तथा वै तैलपायिकाः 13,107.107a उद्दीपकाश् च गृध्राश् च कपोता भ्रमरास् तथा 13,107.107c निविशेयुर् यदा तत्र शान्तिम् एव तदाचरेत् 13,107.108a अमङ्गल्यानि चैतानि तथाक्रोशो महात्मनाम् 13,107.108c महात्मनां च गुह्यानि न वक्तव्यानि कर्हि चित् 13,107.109a अगम्याश् च न गच्छेत राजपत्नीः सखीस् तथा 13,107.109c वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर 13,107.110a बन्धूनां ब्राह्मणानां च तथा शारणिकस्य च 13,107.110c संबन्धिनां च राजेन्द्र तथायुर् विन्दते महत् 13,107.111a ब्राह्मणस्थपतिभ्यां च निर्मितं यन् निवेशनम् 13,107.111c तद् आवसेत् सदा प्राज्ञो भवार्थी मनुजेश्वर 13,107.112a संध्यायां न स्वपेद् राजन् विद्यां न च समाचरेत् 13,107.112c न भुञ्जीत च मेधावी तथायुर् विन्दते महत् 13,107.113a नक्तं न कुर्यात् पित्र्याणि भुक्त्वा चैव प्रसाधनम् 13,107.113c पानीयस्य क्रिया नक्तं न कार्या भूतिम् इच्छता 13,107.114a वर्जनीयाश् च वै नित्यं सक्तवो निशि भारत 13,107.114c शेषाणि चावदातानि पानीयं चैव भोजने 13,107.115a सौहित्यं च न कर्तव्यं रात्रौ नैव समाचरेत् 13,107.115b*0510_01 न भुक्त्वा मैथुनं गच्छेन् न धावेन् नातिहासकम् 13,107.115c द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत् 13,107.116a महाकुलप्रसूतां च प्रशस्तां लक्षणैस् तथा 13,107.116c वयःस्थां च महाप्राज्ञ कन्याम् आवोढुम् अर्हति 13,107.117a अपत्यम् उत्पाद्य ततः प्रतिष्ठाप्य कुलं तथा 13,107.117c पुत्राः प्रदेया ज्ञानेषु कुलधर्मेषु भारत 13,107.118a कन्या चोत्पाद्य दातव्या कुलपुत्राय धीमते 13,107.118c पुत्रा निवेश्याश् च कुलाद् भृत्या लभ्याश् च भारत 13,107.119a शिरःस्नातो ऽथ कुर्वीत दैवं पित्र्यम् अथापि च 13,107.119b*0511_01 तैलाभ्यञ्जनम् अष्टम्यां चतुर्दश्यां च पर्वसु 13,107.119c नक्षत्रे न च कुर्वीत यस्मिञ् जातो भवेन् नरः 13,107.119e न प्रोष्ठपदयोः कार्यं तथाग्नेये च भारत 13,107.120a दारुणेषु च सर्वेषु प्रत्यहं च विवर्जयेत् 13,107.120c ज्योतिषे यानि चोक्तानि तानि सर्वाणि वर्जयेत् 13,107.121a प्राङ्मुखः श्मश्रुकर्माणि कारयेत समाहितः 13,107.121c उदङ्मुखो वा राजेन्द्र तथायुर् विन्दते महत् 13,107.121d*0512_01 सामुद्रेणाम्भसा स्नानं क्षौरं श्राद्धेषु भोजनम् 13,107.121d*0512_02 अन्तर्वत्नीपतिः कुर्वन् न पुत्रफलम् अश्नुते 13,107.121d*0512_03 सतां गुरूणां वृद्धानां कुलस्त्रीणां विशेषतः 13,107.122a परिवादं न च ब्रूयात् परेषाम् आत्मनस् तथा 13,107.122c परिवादो न धर्माय प्रोच्यते भरतर्षभ 13,107.123a वर्जयेद् व्यङ्गिनीं नारीं तथा कन्यां नरोत्तम 13,107.123c समार्षां व्यङ्गितां चैव मातुः स्वकुलजां तथा 13,107.124a वृद्धां प्रव्रजितां चैव तथैव च पतिव्रताम् 13,107.124c तथातिकृष्णवर्णां च वर्णोत्कृष्टां च वर्जयेत् 13,107.125a अयोनिं च वियोनिं च न गच्छेत विचक्षणः 13,107.125c पिङ्गलां कुष्ठिनीं नारीं न त्वम् आवोढुम् अर्हसि 13,107.126a अपस्मारिकुले जातां निहीनां चैव वर्जयेत् 13,107.126c श्वित्रिणां च कुले जातां त्रयाणां मनुजेश्वर 13,107.126d*0513_01 वर्जयेद् अतिदुष्टां च व्याधिनीं व्यङ्गिकां तथा 13,107.126d*0513_02 सरोमशाम् अतिस्थूलां कन्यां मातृपितृस्थिताम् 13,107.126d*0513_03 अलज्जां भ्रातृजां दुष्टां वर्जयेद् रक्तकेशिनीम् 13,107.127a लक्षणैर् अन्विता या च प्रशस्ता या च लक्षणैः 13,107.127c मनोज्ञा दर्शनीया च तां भवान् वोढुम् अर्हति 13,107.128a महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर 13,107.128c अवरा पतिता चैव न ग्राह्या भूतिम् इच्छता 13,107.129a अग्नीन् उत्पाद्य यत्नेन क्रियाः सुविहिताश् च याः 13,107.129c वेदेषु ब्राह्मणैः प्रोक्तास् ताश् च सर्वाः समाचरेत् 13,107.130a न चेर्ष्या स्त्रीषु कर्तव्या दारा रक्ष्याश् च सर्वशः 13,107.130c अनायुष्या भवेद् ईर्ष्या तस्माद् ईर्ष्यां विवर्जयेत् 13,107.131a अनायुष्यो दिवास्वप्नस् तथाभ्युदितशायिता 13,107.131c प्रातर् निशायां च तथा ये चोच्छिष्टाः स्वपन्ति वै 13,107.132a पारदार्यम् अनायुष्यं नापितोच्छिष्टता तथा 13,107.132c यत्नतो वै न कर्तव्यम् अभ्यासश् चैव भारत 13,107.132d*0514_01 यत्नो वै भोजने कार्यो अत्याशं च विवर्जयेत् 13,107.133a संध्यां न भुञ्जेन् न स्नायान् न पुरीषं समुत्सृजेत् 13,107.133b*0515_01 आत्मानं शुचि मन्येत ब्राह्मणान् न च पस्पशेत् 13,107.133b*0515_02 तं ब्रूयाद् ब्राह्मणघ्नं च तस्य चायुर् विनश्यति 13,107.133b*0515_03 ब्राह्मणा हि सदा पूज्या नरेण भूतिम् इच्छता 13,107.133c प्रयतश् च भवेत् तस्यां न च किं चित् समाचरेत् 13,107.134a ब्राह्मणान् पूजयेच् चापि तथा स्नात्वा नराधिप 13,107.134b*0516_01 समावृत्तः शुचीन् विप्रान् देवान् अथ गुरून् नमेत् 13,107.134b*0516_02 कुर्याद् व्याहृतिहोमादीन् अर्घ्यार्हश् च सदा भवेत् 13,107.134c देवांश् च प्रणमेत् स्नातो गुरूंश् चाप्य् अभिवादयेत् 13,107.135a अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत् तु दर्शकः 13,107.135c अनिमन्त्रिते ह्य् अनायुष्यं गमनं तत्र भारत 13,107.136a न चैकेन परिव्राज्यं न गन्तव्यं तथा निशि 13,107.136b*0517_01 नानापदि परस्यान्नम् अनिमन्त्रितम् आहरेत् 13,107.136b*0517_02 एकोद्दिष्टं न भुञ्जीत प्रथमं तु विशेषतः 13,107.136b*0517_03 सपिण्डीकरणं वर्ज्यं सविधानं च मासिकम् 13,107.136c अनागतायां संध्यायां पश्चिमायां गृहे वसेत् 13,107.137a मातुः पितुर् गुरूणां च कार्यम् एवानुशासनम् 13,107.137c हितं वाप्य् अहितं वापि न विचार्यं नरर्षभ 13,107.137d*0518_01 क्षत्रियस् तु विशेषेण धनुर्वेदं समभ्यसेत् 13,107.138a धनुर्वेदे च वेदे च यत्नः कार्यो नराधिप 13,107.138c हस्तिपृष्ठे ऽश्वपृष्ठे च रथचर्यासु चैव ह 13,107.138e यत्नवान् भव राजेन्द्र यत्नवान् सुखम् एधते 13,107.139a अप्रधृष्यश् च शत्रूणां भृत्यानां स्वजनस्य च 13,107.139c प्रजापालनयुक्तश् च न क्षतिं लभते क्व चित् 13,107.140a युक्तिशास्त्रं च ते ज्ञेयं शब्दशास्त्रं च भारत 13,107.140c गन्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप 13,107.141a पुराणम् इतिहासाश् च तथाख्यानानि यानि च 13,107.141c महात्मनां च चरितं श्रोतव्यं नित्यम् एव ते 13,107.141d*0519_01 मान्यानां माननं कुर्यान् निन्द्यानां निन्दनं तथा 13,107.141d*0519_02 गोब्राह्मणार्थे युध्येत प्राणान् अपि परित्यजेत् 13,107.141d*0519_03 न स्त्रीषु सज्जेद् द्रष्टव्यं शक्त्या दानरुचिर् भवेत् 13,107.141d*0519_04 न ब्राह्मणान् परिभवेत् कार्पण्यं ब्राह्मणैर् वृतम् 13,107.141d*0519_05 पतितान् नाभिभाषेत नाह्वयेत रजस्वलाम् 13,107.142a पत्नीं रजस्वलां चैव नाभिगच्छेन् न चाह्वयेत् 13,107.142c स्नातां चतुर्थे दिवसे रात्रौ गच्छेद् विचक्षणः 13,107.143a पञ्चमे दिवसे नारी षष्ठे ऽहनि पुमान् भवेत् 13,107.143c एतेन विधिना पत्नीम् उपगच्छेत पण्डितः 13,107.143d*0520_01 आ षोडशाद् ऋतुर् मुख्यः पुत्रजन्मनि शब्दितः 13,107.144a ज्ञातिसंबन्धिमित्राणि पूजनीयानि नित्यशः 13,107.144c यष्टव्यं च यथाशक्ति यज्ञैर् विविधदक्षिणैः 13,107.144e अतऊर्ध्वम् अरण्यं च सेवितव्यं नराधिप 13,107.145a एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः 13,107.145c शेषस् त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर 13,107.146a आचारो भूतिजनन आचारः कीर्तिवर्धनः 13,107.146c आचाराद् वर्धते ह्य् आयुर् आचारो हन्त्य् अलक्षणम् 13,107.147a आगमानां हि सर्वेषाम् आचारः श्रेष्ठ उच्यते 13,107.147c आचारप्रभवो धर्मो धर्माद् आयुर् विवर्धते 13,107.148a एतद् यशस्यम् आयुष्यं स्वर्ग्यं स्वस्त्ययनं महत् 13,107.148c अनुकम्पता सर्ववर्णान् ब्रह्मणा समुदाहृतम् 13,107.148d*0521_01 य इदं शृणुयान् नित्यं यश् चापि परिकीर्तयेत् 13,107.148d*0521_02 स शुभान् प्राप्नुयाल् लोकान् सदाचारपरो नृप 13,108.001 युधिष्ठिर उवाच 13,108.001a यथा ज्येष्ठः कनिष्ठेषु वर्तते भरतर्षभ 13,108.001c कनिष्ठाश् च यथा ज्येष्ठे वर्तेरंस् तद् ब्रवीहि मे 13,108.002 भीष्म उवाच 13,108.002a ज्येष्ठवत् तात वर्तस्व ज्येष्ठो हि सततं भवान् 13,108.002c गुरोर् गरीयसी वृत्तिर् या चेच् छिष्यस्य भारत 13,108.003a न गुराव् अकृतप्रज्ञे शक्यं शिष्येण वर्तितुम् 13,108.003c गुरोर् हि दीर्घदर्शित्वं यत् तच् छिष्यस्य भारत 13,108.004a अन्धः स्याद् अन्धवेलायां जडः स्याद् अपि वा बुधः 13,108.004c परिहारेण तद् ब्रूयाद् यस् तेषां स्याद् व्यतिक्रमः 13,108.005a प्रत्यक्षं भिन्नहृदया भेदयेयुः कृतं नराः 13,108.005c श्रियाभितप्ताः कौन्तेय भेदकामास् तथारयः 13,108.005d*0522_01 श्रियाभितप्तास् तद्भेदान् न भिन्नाः स्युः समाहिताः 13,108.006a ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः 13,108.006c हन्ति सर्वम् अपि ज्येष्ठः कुलं यत्रावजायते 13,108.007a अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः 13,108.007c अज्येष्ठः स्याद् अभागश् च नियम्यो राजभिश् च सः 13,108.008a निकृती हि नरो लोकान् पापान् गच्छत्य् असंशयम् 13,108.008c विदुलस्येव तत् पुष्पं मोघं जनयितुः स्मृतम् 13,108.009a सर्वानर्थः कुले यत्र जायते पापपूरुषः 13,108.009c अकीर्तिं जनयत्य् एव कीर्तिम् अन्तर्दधाति च 13,108.010a सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः 13,108.010b*0523_01 ज्येष्ठो ऽपि दुर्विनीतस् तु कनिष्ठस् तु विशेषतः 13,108.010c नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् 13,108.011a अनुजं हि पितुर् दायो जङ्घाश्रमफलो ऽध्वगः 13,108.011c स्वयम् ईहितलब्धं तु नाकामो दातुम् अर्हति 13,108.012a भ्रातॄणाम् अविभक्तानाम् उत्थानम् अपि चेत् सह 13,108.012c न पुत्रभागं विषमं पिता दद्यात् कथं चन 13,108.013a न ज्येष्ठान् अवमन्येत दुष्कृतः सुकृतो ऽपि वा 13,108.013b*0524_01 गुरूणाम् अपराधो हि शक्यः क्षन्तव्य एव च 13,108.013c यदि स्त्री यद्य् अवरजः श्रेयः पश्येत् तथाचरेत् 13,108.013e धर्मं हि श्रेय इत्य् आहुर् इति धर्मविदो विदुः 13,108.013f*0525_01 समे तु ज्येष्ठतन्त्राः स्युः किं चिद् ऊने ऽपि नित्यशः 13,108.014a दशाचार्यान् उपाध्याय उपाध्यायान् पिता दश 13,108.014c दश चैव पितॄन् माता सर्वां वा पृथिवीम् अपि 13,108.015a गौरवेणाभिभवति नास्ति मातृसमो गुरुः 13,108.015c माता गरीयसी यच् च तेनैतां मन्यते जनः 13,108.016a ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत 13,108.016c स ह्य् एषां वृत्तिदाता स्यात् स चैतान् परिपालयेत् 13,108.017a कनिष्ठास् तं नमस्येरन् सर्वे छन्दानुवर्तिनः 13,108.017c तम् एव चोपजीवेरन् यथैव पितरं तथा 13,108.018a शरीरम् एतौ सृजतः पिता माता च भारत 13,108.018c आचार्यशास्ता या जातिः सा सत्या साजरामरा 13,108.019a ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ 13,108.019c भ्रातुर् भार्या च तद्वत् स्याद् यस्या बाल्ये स्तनं पिबेत् 13,109.001 युधिष्ठिर उवाच 13,109.001a सर्वेषाम् एव वर्णानां म्लेच्छानां च पितामह 13,109.001c उपवासे मतिर् इयं कारणं च न विद्महे 13,109.002a ब्रह्मक्षत्रेण नियमाश् चर्तव्या इति नः श्रुतम् 13,109.002c उपवासे कथं तेषां कृत्यम् अस्ति पितामह 13,109.003a नियमं चोपवासानां सर्वेषां ब्रूहि पार्थिव 13,109.003c अवाप्नोति गतिं कां च उपवासपरायणः 13,109.004a उपवासः परं पुण्यम् उपवासः परायणम् 13,109.004c उपोष्येह नरश्रेष्ठ किं फलं प्रतिपद्यते 13,109.005a अधर्मान् मुच्यते केन धर्मम् आप्नोति वै कथम् 13,109.005c स्वर्गं पुण्यं च लभते कथं भरतसत्तम 13,109.006a उपोष्य चापि किं तेन प्रदेयं स्यान् नराधिप 13,109.006c धर्मेण च सुखान् अर्थांल् लभेद् येन ब्रवीहि तम् 13,109.007 वैशंपायन उवाच 13,109.007a एवं ब्रुवाणं कौन्तेयं धर्मज्ञं धर्मतत्त्ववित् 13,109.007c धर्मपुत्रम् इदं वाक्यं भीष्मः शांतनवो ऽब्रवीत् 13,109.008a इदं खलु महाराज श्रुतम् आसीत् पुरातनम् 13,109.008c उपवासविधौ श्रेष्ठा ये गुणा भरतर्षभ 13,109.009a प्राजापत्यं ह्य् अङ्गिरसं पृष्टवान् अस्मि भारत 13,109.009c यथा मां त्वं तथैवाहं पृष्टवांस् तं तपोधनम् 13,109.010a प्रश्नम् एतं मया पृष्टो भगवान् अग्निसंभवः 13,109.010c उपवासविधिं पुण्यम् आचष्ट भरतर्षभ 13,109.011 अङ्गिरा उवाच 13,109.011a ब्रह्मक्षत्रे त्रिरात्रं तु विहितं कुरुनन्दन 13,109.011c द्विस्त्रिरात्रम् अथैवात्र निर्दिष्टं पुरुषर्षभ 13,109.012a वैश्यशूद्रौ तु यौ मोहाद् उपवासं प्रकुर्वते 13,109.012c त्रिरात्रं द्विस्त्रिरात्रं वा तयोः पुष्टिर् न विद्यते 13,109.013a चतुर्थभक्तक्षपणं वैश्यशूद्रे विधीयते 13,109.013c त्रिरात्रं न तु धर्मज्ञैर् विहितं ब्रह्मवादिभिः 13,109.014a पञ्चम्यां चैव षष्ठ्यां च पौर्णमास्यां च भारत 13,109.014b*0526_01 उपोष्य एकभक्तेन नियतात्मा जितेन्द्रियः 13,109.014c क्षमावान् रूपसंपन्नः श्रुतवांश् चैव जायते 13,109.015a नानपत्यो भवेत् प्राज्ञो दरिद्रो वा कदा चन 13,109.015c यजिष्णुः पञ्चमीं षष्ठीं क्षपेद् यो भोजयेद् द्विजान् 13,109.016a अष्टमीम् अथ कौन्तेय शुक्लपक्षे चतुर्दशीम् 13,109.016c उपोष्य व्याधिरहितो वीर्यवान् अभिजायते 13,109.017a मार्गशीर्षं तु यो मासम् एकभक्तेन संक्षिपेत् 13,109.017c भोजयेच् च द्विजान् भक्त्या स मुच्येद् व्याधिकिल्बिषैः 13,109.018a सर्वकल्याणसंपूर्णः सर्वौषधिसमन्वितः 13,109.018c कृषिभागी बहुधनो बहुपुत्रश् च जायते 13,109.019a पौषमासं तु कौन्तेय भक्तेनैकेन यः क्षपेत् 13,109.019c सुभगो दर्शनीयश् च यशोभागी च जायते 13,109.020a पितृभक्तो माघमासम् एकभक्तेन यः क्षपेत् 13,109.020c श्रीमत्कुले ज्ञातिमध्ये स महत्त्वं प्रपद्यते 13,109.021a भगदैवं तु यो मासम् एकभक्तेन यः क्षपेत् 13,109.021c स्त्रीषु वल्लभतां याति वश्याश् चास्य भवन्ति ताः 13,109.022a चैत्रं तु नियतो मासम् एकभक्तेन यः क्षपेत् 13,109.022c सुवर्णमणिमुक्ताढ्ये कुले महति जायते 13,109.023a निस्तरेद् एकभक्तेन वैशाखं यो जितेन्द्रियः 13,109.023c नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् 13,109.024a ज्येष्ठामूलं तु यो मासम् एकभक्तेन संक्षपेत् 13,109.024c ऐश्वर्यम् अतुलं श्रेष्ठं पुमान् स्त्री वाभिजायते 13,109.025a आषाढम् एकभक्तेन स्थित्वा मासम् अतन्द्रितः 13,109.025c बहुधान्यो बहुधनो बहुपुत्रश् च जायते 13,109.026a श्रावणं नियतो मासम् एकभक्तेन यः क्षपेत् 13,109.026b*0527_01 रूपद्रविणसंपन्नः सुखी भवति नित्यशः 13,109.026c यत्र तत्राभिषेकेण युज्यते ज्ञातिवर्धनः 13,109.026d*0528_01 धनवान् कीर्तिमांश् चैव कुले महति जायते 13,109.027a प्रौष्ठपदं तु यो मासम् एकाहारो भवेन् नरः 13,109.027c धनाढ्यं स्फीतम् अचलम् ऐश्वर्यं प्रतिपद्यते 13,109.028a तथैवाश्वयुजं मासम् एकभक्तेन यः क्षपेत् 13,109.028c प्रजावान् वाहनाढ्यश् च बहुपुत्रश् च जायते 13,109.029a कार्त्तिकं तु नरो मासं यः कुर्याद् एकभोजनम् 13,109.029c शूरश् च बहुभार्यश् च कीर्तिमांश् चैव जायते 13,109.030a इति मासा नरव्याघ्र क्षपतां परिकीर्तिताः 13,109.030c तिथीनां नियमा ये तु शृणु तान् अपि पार्थिव 13,109.031a पक्षे पक्षे गते यस् तु भक्तम् अश्नाति भारत 13,109.031c गवाढ्यो बहुपुत्रश् च दीर्घायुश् च स जायते 13,109.032a मासि मासि त्रिरात्राणि कृत्वा वर्षाणि द्वादश 13,109.032c गणाधिपत्यं प्राप्नोति निःसपत्नम् अनाविलम् 13,109.033a एते तु नियमाः सर्वे कर्तव्याः शरदो दश 13,109.033c द्वे चान्ये भरतश्रेष्ठ प्रवृत्तिम् अनुवर्तता 13,109.034a यस् तु प्रातस् तथा सायं भुञ्जानो नान्तरा पिबेत् 13,109.034c अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् 13,109.035a षड्भिः स वर्षैर् नृपते सिध्यते नात्र संशयः 13,109.035c अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः 13,109.036a अधिवासे सो ऽप्सरसां नृत्यगीतविनादिते 13,109.036b*0529_01 रमते स्त्रीसहस्राढ्ये सुकृती विरजा नरः 13,109.036c तप्तकाञ्चनवर्णाभं विमानम् अधिरोहति 13,109.037a पूर्णं वर्षसहस्रं तु ब्रह्मलोके महीयते 13,109.037c तत्क्षयाद् इह चागम्य माहात्म्यं प्रतिपद्यते 13,109.038a यस् तु संवत्सरं पूर्णम् एकाहारो भवेन् नरः 13,109.038c अतिरात्रस्य यज्ञस्य स फलं समुपाश्नुते 13,109.039a दशवर्षसहस्राणि स्वर्गे च स महीयते 13,109.039c तत्क्षयाद् इह चागम्य माहात्म्यं प्रतिपद्यते 13,109.040a यस् तु संवत्सरं पूर्णं चतुर्थं भक्तम् अश्नुते 13,109.040c अहिंसानिरतो नित्यं सत्यवाङ् नियतेन्द्रियः 13,109.041a वाजपेयस्य यज्ञस्य फलं वै समुपाश्नुते 13,109.041c त्रिंशद्वर्षसहस्राणि स्वर्गे च स महीयते 13,109.042a षष्ठे काले तु कौन्तेय नरः संवत्सरं क्षपेत् 13,109.042c अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः 13,109.043a चक्रवाकप्रयुक्तेन विमानेन स गच्छति 13,109.043c चत्वारिंशत् सहस्राणि वर्षाणां दिवि मोदते 13,109.044a अष्टमेन तु भक्तेन जीवन् संवत्सरं नृप 13,109.044c गवामयस्य यज्ञस्य फलं प्राप्नोति मानवः 13,109.045a हंससारसयुक्तेन विमानेन स गच्छति 13,109.045c पञ्चाशतं सहस्राणि वर्षाणां दिवि मोदते 13,109.046a पक्षे पक्षे गते राजन् यो ऽश्नीयाद् वर्षम् एव तु 13,109.046c षण्मासानशनं तस्य भगवान् अङ्गिराब्रवीत् 13,109.046e षष्टिं वर्षसहस्राणि दिवम् आवसते च सः 13,109.047a वीणानां वल्लकीनां च वेणूनां च विशां पते 13,109.047c सुघोषैर् मधुरैः शब्दैः सुप्तः स प्रतिबोध्यते 13,109.048a संवत्सरम् इहैकं तु मासि मासि पिबेत् पयः 13,109.048c फलं विश्वजितस् तात प्राप्नोति स नरो नृप 13,109.049a सिंहव्याघ्रप्रयुक्तेन विमानेन स गच्छति 13,109.049c सप्ततिं च सहस्राणि वर्षाणां दिवि मोदते 13,109.050a मासाद् ऊर्ध्वं नरव्याघ्र नोपवासो विधीयते 13,109.050c विधिं त्व् अनशनस्याहुः पार्थ धर्मविदो जनाः 13,109.051a अनार्तो व्याधिरहितो गच्छेद् अनशनं तु यः 13,109.051c पदे पदे यज्ञफलं स प्राप्नोति न संशयः 13,109.052a दिवं हंसप्रयुक्तेन विमानेन स गच्छति 13,109.052c शतं चाप्सरसः कन्या रमयन्त्य् अपि तं नरम् 13,109.053a आर्तो वा व्याधितो वापि गच्छेद् अनशनं तु यः 13,109.053c शतं वर्षसहस्राणां मोदते दिवि स प्रभो 13,109.053e काञ्चीनूपुरशब्देन सुप्तश् चैव प्रबोध्यते 13,109.054a सहस्रहंससंयुक्ते विमाने सोमवर्चसि 13,109.054c स गत्वा स्त्रीशताकीर्णे रमते भरतर्षभ 13,109.055a क्षीणस्याप्यायनं दृष्टं क्षतस्य क्षतरोहणम् 13,109.055c व्याधितस्यौषधग्रामः क्रुद्धस्य च प्रसादनम् 13,109.056a दुःखितस्यार्थमानाभ्यां द्रव्याणां प्रतिपादनम् 13,109.056c न चैते स्वर्गकामस्य रोचन्ते सुखमेधसः 13,109.056d*0530_01 न चैतद् रोचते तेषां ये धनैः सुखमेधिनः 13,109.057a अतः स कामसंयुक्तो विमाने हेमसंनिभे 13,109.057c रमते स्त्रीशताकीर्णे पुरुषो ऽलंकृतः शुभे 13,109.058a स्वस्थः सफलसंकल्पः सुखी विगतकल्मषः 13,109.058c अनश्नन् देहम् उत्सृज्य फलं प्राप्नोति मानवः 13,109.059a बालसूर्यप्रतीकाशे विमाने हेमवर्चसि 13,109.059c वैडूर्यमुक्ताखचिते वीणामुरजनादिते 13,109.060a पताकादीपिकाकीर्णे दिव्यघण्टानिनादिते 13,109.060c स्त्रीसहस्रानुचरिते स नरः सुखम् एधते 13,109.061a यावन्ति रोमकूपाणि तस्य गात्रेषु पाण्डव 13,109.061c तावन्त्य् एव सहस्राणि वर्षाणां दिवि मोदते 13,109.062a नास्ति वेदात् परं शास्त्रं नास्ति मातृसमो गुरुः 13,109.062c न धर्मात् परमो लाभस् तपो नानशनात् परम् 13,109.063a ब्राह्मणेभ्यः परं नास्ति पावनं दिवि चेह च 13,109.063c उपवासैस् तथा तुल्यं तपःकर्म न विद्यते 13,109.064a उपोष्य विधिवद् देवास् त्रिदिवं प्रतिपेदिरे 13,109.064c ऋषयश् च परां सिद्धिम् उपवासैर् अवाप्नुवन् 13,109.065a दिव्यं वर्षसहस्रं हि विश्वामित्रेण धीमता 13,109.065c क्षान्तम् एकेन भक्तेन तेन विप्रत्वम् आगतः 13,109.066a च्यवनो जमदग्निश् च वसिष्ठो गौतमो भृगुः 13,109.066c सर्व एव दिवं प्राप्ताः क्षमावन्तो महर्षयः 13,109.067a इदम् अङ्गिरसा पूर्वं महर्षिभ्यः प्रदर्शितम् 13,109.067c यः प्रदर्शयते नित्यं न स दुःखम् अवाप्नुते 13,109.068a इमं तु कौन्तेय यथाक्रमं विधिं; प्रवर्तितं ह्य् अङ्गिरसा महर्षिणा 13,109.068c पठेत यो वै शृणुयाच् च नित्यदा; न विद्यते तस्य नरस्य किल्बिषम् 13,109.069a विमुच्यते चापि स सर्वसंकरैर्; न चास्य दोषैर् अभिभूयते मनः 13,109.069c वियोनिजानां च विजानते रुतं; ध्रुवां च कीर्तिं लभते नरोत्तमः 13,110.001 युधिष्ठिर उवाच 13,110.001a पितामहेन विधिवद् यज्ञाः प्रोक्ता महात्मना 13,110.001c गुणाश् चैषां यथातत्त्वं प्रेत्य चेह च सर्वशः 13,110.002a न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह 13,110.002c बहूपकरणा यज्ञा नानासंभारविस्तराः 13,110.003a पार्थिवै राजपुत्रैर् वा शक्याः प्राप्तुं पितामह 13,110.003c नार्थन्यूनैर् अवगुणैर् एकात्मभिर् असंहतैः 13,110.004a यो दरिद्रैर् अपि विधिः शक्यः प्राप्तुं सदा भवेत् 13,110.004c तुल्यो यज्ञफलैर् एतैस् तन् मे ब्रूहि पितामह 13,110.005 भीष्म उवाच 13,110.005a इदम् अङ्गिरसा प्रोक्तम् उपवासफलात्मकम् 13,110.005c विधिं यज्ञफलैस् तुल्यं तन् निबोध युधिष्ठिर 13,110.006a यस् तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत् 13,110.006c अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् 13,110.007a षड्भिर् एव तु वर्षैः स सिध्यते नात्र संशयः 13,110.007c तप्तकाञ्चनवर्णं च विमानं लभते नरः 13,110.008a देवस्त्रीणाम् अधीवासे नृत्यगीतनिनादिते 13,110.008c प्राजापत्ये वसेत् पद्मं वर्षाणाम् अग्निसंनिभे 13,110.009a त्रीणि वर्षाणि यः प्राशेत् सततं त्व् एकभोजनम् 13,110.009c धर्मपत्नीरतो नित्यम् अग्निष्टोमफलं लभेत् 13,110.010a द्वितीये दिवसे यस् तु प्राश्नीयाद् एकभोजनम् 13,110.010c सदा द्वादशमासांस् तु जुह्वानो जातवेदसम् 13,110.010e यज्ञं बहुसुवर्णं वा वासवप्रियम् आहरेत् 13,110.011a सत्यवाग् दानशीलश् च ब्रह्मण्यश् चानसूयकः 13,110.011c क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम् 13,110.012a पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे 13,110.012c द्वे समाप्ते ततः पद्मे सो ऽप्सरोभिर् वसेत् सह 13,110.012d*0531_01 अग्निकार्यपरो नित्यं नित्यं कल्यप्रबोधनः 13,110.012d*0531_02 अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः 13,110.012d*0531_03 हंससारसयुक्तं च विमानं लभते नरः 13,110.012d*0531_04 इन्द्रलोके च वसते वरस्त्रीभिः समावृतः 13,110.013a तृतीये दिवसे यस् तु प्राश्नीयाद् एकभोजनम् 13,110.013c सदा द्वादशमासांस् तु जुह्वानो जातवेदसम् 13,110.014a अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्य् अनुत्तमम् 13,110.014c मयूरहंससंयुक्तं विमानं लभते नरः 13,110.015a सप्तर्षीणां सदा लोके सो ऽप्सरोभिर् वसेत् सह 13,110.015c निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः 13,110.016a दिवसे यश् चतुर्थे तु प्राश्नीयाद् एकभोजनम् 13,110.016c सदा द्वादशमासान् वै जुह्वानो जातवेदसम् 13,110.017a वाजपेयस्य यज्ञस्य फलं प्राप्नोत्य् अनुत्तमम् 13,110.017c इन्द्रकन्याभिरूढं च विमानं लभते नरः 13,110.018a सागरस्य च पर्यन्ते वासवं लोकम् आवसेत् 13,110.018c देवराजस्य च क्रीडां नित्यकालम् अवेक्षते 13,110.019a दिवसे पञ्चमे यस् तु प्राश्नीयाद् एकभोजनम् 13,110.019c सदा द्वादशमासांस् तु जुह्वानो जातवेदसम् 13,110.020a अलुब्धः सत्यवादी च ब्रह्मण्यश् चाविहिंसकः 13,110.020c अनसूयुर् अपापस्थो द्वादशाहफलं लभेत् 13,110.021a जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम् 13,110.021b*0532_01 अतिरात्रफलं प्राप्य अप्सरोभिः प्रमोदते 13,110.021c सूर्यमालासमाभासम् आरोहेत् पाण्डुरं गृहम् 13,110.022a आवर्तनानि चत्वारि तथा पद्मानि द्वादश 13,110.022c शराग्निपरिमाणं च तत्रासौ वसते सुखम् 13,110.023a दिवसे यस् तु षष्ठे वै मुनिः प्राशेत भोजनम् 13,110.023c सदा द्वादशमासान् वै जुह्वानो जातवेदसम् 13,110.024a सदा त्रिषवणस्नायी ब्रह्मचार्य् अनसूयकः 13,110.024c गवामयस्य यज्ञस्य फलं प्राप्नोत्य् अनुत्तमम् 13,110.025a अग्निज्वालासमाभासं हंसबर्हिणसेवितम् 13,110.025c शातकुम्भमयं युक्तं साधयेद् यानम् उत्तमम् 13,110.026a तथैवाप्सरसाम् अङ्के प्रसुप्तः प्रतिबुध्यते 13,110.026c नूपुराणां निनादेन मेखलानां च निस्वनैः 13,110.027a कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च 13,110.027c पद्मान्य् अष्टादश तथा पताके द्वे तथैव च 13,110.028a अयुतानि च पञ्चाशद् ऋक्षचर्मशतस्य च 13,110.028c लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते 13,110.029a दिवसे सप्तमे यस् तु प्राश्नीयाद् एकभोजनम् 13,110.029c सदा द्वादशमासान् वै जुह्वानो जातवेदसम् 13,110.030a सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन् 13,110.030c सुमनोवर्णकं चैव मधुमांसं च वर्जयेत् 13,110.031a पुरुषो मरुतां लोकम् इन्द्रलोकं च गच्छति 13,110.031c तत्र तत्र च सिद्धार्थो देवकन्याभिर् उह्यते 13,110.032a फलं बहुसुवर्णस्य यज्ञस्य लभते नरः 13,110.032c संख्याम् अतिगुणां चापि तेषु लोकेषु मोदते 13,110.033a यस् तु संवत्सरं क्षान्तो भुङ्क्ते ऽहन्य् अष्टमे नरः 13,110.033c देवकार्यपरो नित्यं जुह्वानो जातवेदसम् 13,110.034a पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्य् अनुत्तमम् 13,110.034c पद्मवर्णनिभं चैव विमानम् अधिरोहति 13,110.035a कृष्णाः कनकगौर्यश् च नार्यः श्यामास् तथापराः 13,110.035c वयोरूपविलासिन्यो लभते नात्र संशयः 13,110.036a यस् तु संवत्सरं भुङ्क्ते नवमे नवमे ऽहनि 13,110.036c सदा द्वादशमासान् वै जुह्वानो जातवेदसम् 13,110.037a अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः 13,110.037c पुण्डरीकप्रकाशं च विमानं लभते नरः 13,110.038a दीप्तसूर्याग्नितेजोभिर् दिव्यमालाभिर् एव च 13,110.038c नीयते रुद्रकन्याभिः सो ऽन्तरिक्षं सनातनम् 13,110.039a अष्टादशसहस्राणि वर्षाणां कल्पम् एव च 13,110.039c कोटीशतसहस्रं च तेषु लोकेषु मोदते 13,110.040a यस् तु संवत्सरं भुङ्क्ते दशाहे वै गते गते 13,110.040c सदा द्वादशमासान् वै जुह्वानो जातवेदसम् 13,110.041a ब्रह्मकन्यानिवेशे च सर्वभूतमनोहरे 13,110.041c अश्वमेधसहस्रस्य फलं प्राप्नोत्य् अनुत्तमम् 13,110.042a रूपवत्यश् च तं कन्या रमयन्ति सदा नरम् 13,110.042c नीलोत्पलनिभैर् वर्णइ रक्तोत्पलनिभैस् तथा 13,110.043a विमानं मण्डलावर्तम् आवर्तगहनावृतम् 13,110.043c सागरोर्मिप्रतीकाशं साधयेद् यानम् उत्तमम् 13,110.044a विचित्रमणिमालाभिर् नादितं शङ्खपुष्करैः 13,110.044c स्फाटिकैर् वज्रसारैश् च स्तम्भैः सुकृतवेदिकम् 13,110.044e आरोहति महद् यानं हंससारसवाहनम् 13,110.045a एकादशे तु दिवसे यः प्राप्ते प्राशते हविः 13,110.045c सदा द्वादशमासान् वै जुह्वानो जातवेदसम् 13,110.046a परस्त्रियो नाभिलषेद् वाचाथ मनसापि वा 13,110.046c अनृतं च न भाषेत मातापित्रोः कृते ऽपि वा 13,110.047a अभिगच्छेन् महादेवं विमानस्थं महाबलम् 13,110.047c स्वयंभुवं च पश्येत विमानं समुपस्थितम् 13,110.048a कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम् 13,110.048c रुद्राणां तम् अधीवासं दिवि दिव्यं मनोहरम् 13,110.049a वर्षाण्य् अपरिमेयानि युगान्तम् अपि चावसेत् 13,110.049c कोटीशतसहस्रं च दश कोटिशतानि च 13,110.050a रुद्रं नित्यं प्रणमते देवदानवसंमतम् 13,110.050c स तस्मै दर्शनं प्राप्तो दिवसे दिवसे भवेत् 13,110.051a दिवसे द्वादशे यस् तु प्राप्ते वै प्राशते हविः 13,110.051c सदा द्वादशमासान् वै सर्वमेधफलं लभेत् 13,110.051c*0533_01 जुह्वानो जातवेदसम् 13,110.051c*0533_02 नियमेन समायुक्तः 13,110.052a आदित्यैर् द्वादशैस् तस्य विमानं संविधीयते 13,110.052c मणिमुक्ताप्रवालैश् च महार्हैर् उपशोभितम् 13,110.053a हंसमालापरिक्षिप्तं नागवीथीसमाकुलम् 13,110.053c मयूरैश् चक्रवाकैश् च कूजद्भिर् उपशोभितम् 13,110.054a अट्टैर् महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम् 13,110.054c नित्यम् आवसते राजन् नरनारीसमावृतम् 13,110.054e ऋषिर् एवं महाभागस् त्व् अङ्गिराः प्राह धर्मवित् 13,110.054f*0534_01 विमानम् अधिरुह्याशु ब्रह्मलोके महीयते 13,110.055a त्रयोदशे तु दिवसे यः प्राप्ते प्राशते हविः 13,110.055c सदा द्वादश मासान् वै देवसत्रफलं लभेत् 13,110.056a रक्तपद्मोदयं नाम विमानं साधयेन् नरः 13,110.056b*0535_01 तत्र गत्वा समुत्थितो देवकन्याभिर् आवृतः 13,110.056c जातरूपप्रयुक्तं च रत्नसंचयभूषितम् 13,110.057a देवकन्याभिर् आकीर्णं दिव्याभरणभूषितम् 13,110.057c पुण्यगन्धोदयं दिव्यं वायव्यैर् उपशोभितम् 13,110.058a तत्र शङ्कुपताकं च युगान्तं कल्पम् एव च 13,110.058c अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत् 13,110.059a गीतगन्धर्वघोषैश् च भेरीपणवनिस्वनैः 13,110.059c सदा प्रमुदितस् ताभिर् देवकन्याभिर् ईड्यते 13,110.060a चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः 13,110.060c सदा द्वादश मासान् वै महामेधफलं लभेत् 13,110.061a अनिर्देश्यवयोरूपा देवकन्याः स्वलंकृताः 13,110.061c मृष्टतप्ताङ्गदधरा विमानैर् अनुयान्ति तम् 13,110.062a कलहंसविनिर्घोषैर् नूपुराणां च निस्वनैः 13,110.062c काञ्चीनां च समुत्कर्षैस् तत्र तत्र विबोध्यते 13,110.063a देवकन्यानिवासे च तस्मिन् वसति मानवः 13,110.063c जाह्नवीवालुकाकीर्णे पूर्णं संवत्सरं नरः 13,110.064a यस् तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः 13,110.064c सदा दादश मासांस् तु जुह्वानो जातवेदसम् 13,110.064e राजसूयसहस्रस्य फलं प्राप्नोत्य् अनुत्तमम् 13,110.065a यानम् आरोहते नित्यं हंसबर्हिणसेवितम् 13,110.065c मणिमण्डलकैश् चित्रं जातरूपसमावृतम् 13,110.066a दिव्याभरणशोभाभिर् वरस्त्रीभिर् अलंकृतम् 13,110.066c एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम् 13,110.066e वैजयन्तीसहस्रैश् च शोभितं गीतनिस्वनैः 13,110.067a दिव्यं दिव्यगुणोपेतं विमानम् अधिरोहति 13,110.067c मणिमुक्ताप्रवालैश् च भूषितं वैद्युतप्रभम् 13,110.067e वसेद् युगसहस्रं च खड्गकुञ्जरवाहनः 13,110.068a षोडशे दिवसे यस् तु संप्राप्ते प्राशते हविः 13,110.068c सदा द्वादश मासान् वै सोमयज्ञफलं लभेत् 13,110.069a सोमकन्यानिवासेषु सो ऽध्यावसति नित्यदा 13,110.069c सौम्यगन्धानुलिप्तश् च कामचारगतिर् भवेत् 13,110.070a सुदर्शनाभिर् नारीभिर् मधुराभिस् तथैव च 13,110.070c अर्च्यते वै विमानस्थः कामभोगैश् च सेव्यते 13,110.071a फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम् 13,110.071c आवर्तनानि चत्वारि सागरे यात्य् असौ नरः 13,110.072a दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः 13,110.072c सदा द्वादश मासान् वै जुह्वानो जातवेदसम् 13,110.073a स्थानं वारुणम् ऐन्द्रं च रौद्रं चैवाधिगच्छति 13,110.073c मारुतौशनसे चैव ब्रह्मलोकं च गच्छति 13,110.074a तत्र दैवतकन्याभिर् आसनेनोपचर्यते 13,110.074c भूर् भुवं चापि देवर्षिं विश्वरूपम् अवेक्षते 13,110.075a तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम् 13,110.075c द्वात्रिंशद् रूपधारिण्यो मधुराः समलंकृताः 13,110.076a चन्द्रादित्याव् उभौ यावद् गगने चरतः प्रभो 13,110.076c तावच् चरत्य् असौ वीरः सुधामृतरसाशनः 13,110.077a अष्टादशे तु दिवसे प्राश्नीयाद् एकभोजनम् 13,110.077c सदा द्वादश मासान् वै सप्त लोकान् स पश्यति 13,110.078a रथैः सनन्दिघोषैश् च पृष्ठतः सो ऽनुगम्यते 13,110.078c देवकन्याधिरूढैस् तु भ्राजमानैः स्वलंकृतैः 13,110.079a व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम् 13,110.079c विमानम् उत्तमं दिव्यं सुसुखी ह्य् अधिरोहति 13,110.080a तत्र कल्पसहस्रं स कान्ताभिः सह मोदते 13,110.080c सुधारसं च भुञ्जीत अमृतोपमम् उत्तमम् 13,110.081a एकोनविंशे दिवसे यो भुङ्क्ते एकभोजनम् 13,110.081c सदा द्वादश मासान् वै सप्त लोकान् स पश्यति 13,110.082a उत्तमं लभते स्थानम् अप्सरोगणसेवितम् 13,110.082c गन्धर्वैर् उपगीतं च विमानं सूर्यवर्चसम् 13,110.083a तत्रामरवरस्त्रीभिर् मोदते विगतज्वरः 13,110.083c दिव्याम्बरधरः श्रीमान् अयुतानां शतं समाः 13,110.084a पूर्णे ऽथ दिवसे विंशे यो भुङ्क्ते ह्य् एकभोजनम् 13,110.084c सदा द्वादश मासांस् तु सत्यवादी धृतव्रतः 13,110.085a अमांसाशी ब्रह्मचारी सर्वभूतहिते रतः 13,110.085c स लोकान् विपुलान् दिव्यान् आदित्यानाम् उपाश्नुते 13,110.086a गन्धर्वैर् अप्सरोभिश् च दिव्यमाल्यानुलेपनैः 13,110.086c विमानैः काञ्चनैर् दिव्यैः पृष्ठतश् चानुगम्यते 13,110.087a एकविंशे तु दिवसे यो भुङ्क्ते ह्य् एकभोजनम् 13,110.087c सदा द्वादश मासान् वै जुह्वानो जातवेदसम् 13,110.088a लोकम् औशनसं दिव्यं शक्रलोकं च गच्छति 13,110.088c अश्विनोर् मरुतां चैव सुखेष्व् अभिरतः सदा 13,110.089a अनभिज्ञश् च दुःखानां विमानवरम् आस्थितः 13,110.089c सेव्यमानो वरस्त्रीभिः क्रीडत्य् अमरवत् प्रभुः 13,110.090a द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्य् एकभोजनम् 13,110.090c सदा द्वादश मासान् वै जुह्वानो जातवेदसम् 13,110.091a धृतिमान् अहिंसानिरतः सत्यवाग् अनसूयकः 13,110.091c लोकान् वसूनाम् आप्नोति दिवाकरसमप्रभः 13,110.092a कामचारी सुधाहारो विमानवरम् आस्थितः 13,110.092c रमते देवकन्याभिर् दिव्याभरणभूषितः 13,110.093a त्रयोविंशे तु दिवसे प्राशेद् यस् त्व् एकभोजनम् 13,110.093c सदा द्वादश मासांस् तु मिताहारो जितेन्द्रियः 13,110.094a वायोर् उशनसश् चैव रुद्रलोकं च गच्छति 13,110.094c कामचारी कामगमः पूज्यमानो ऽप्सरोगणैः 13,110.095a अनेकगुणपर्यन्तं विमानवरम् आस्थितः 13,110.095c रमते देवकन्याभिर् दिव्याभरणभूषितः 13,110.096a चतुर्विंशे तु दिवसे यः प्राशेद् एकभोजनम् 13,110.096c सदा द्वादश मासान् वै जुह्वानो जातवेदसम् 13,110.097a आदित्यानाम् अधीवासे मोदमानो वसेच् चिरम् 13,110.097c दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः 13,110.098a विमाने काञ्चने दिव्ये हंसयुक्ते मनोरमे 13,110.098c रमते देवकन्यानां सहस्रैर् अयुतैस् तथा 13,110.099a पञ्चविंशे तु दिवसे यः प्राशेद् एकभोजनम् 13,110.099c सदा द्वादश मासांस् तु पुष्कलं यानम् आरुहेत् 13,110.100a सिंहव्याघ्रप्रयुक्तैश् च मेघस्वननिनादितैः 13,110.100c रथैः सनन्दिघोषैश् च पृष्ठतः सो ऽनुगम्यते 13,110.101a देवकन्यासमारूढै राजतैर् विमलैः शुभैः 13,110.101c विमानम् उत्तमं दिव्यम् आस्थाय सुमनोहरम् 13,110.102a तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते 13,110.102c सुधारसं चोपजीवन्न् अमृतोपमम् उत्तमम् 13,110.103a षड्विंशे दिवसे यस् तु प्राश्नीयाद् एकभोजनम् 13,110.103c सदा द्वादश मासांस् तु नियतो नियताशनः 13,110.104a जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम् 13,110.104c स प्राप्नोति महाभागः पूज्यमानो ऽप्सरोगणैः 13,110.105a सप्तानां मरुतां लोकान् वसूनां चापि सो ऽश्नुते 13,110.105c विमाने स्फाटिके दिव्ये सर्वरत्नैर् अलंकृते 13,110.106a गन्धर्वैर् अप्सरोभिश् च पूज्यमानः प्रमोदते 13,110.106c द्वे युगानां सहस्रे तु दिव्ये दिव्येन तेजसा 13,110.107a सप्तविंशे तु दिवसे यः प्राशेद् एकभोजनम् 13,110.107c सदा द्वादश मासांस् तु जुह्वानो जातवेदसम् 13,110.108a फलं प्राप्नोति विपुलं देवलोके च पूज्यते 13,110.108c अमृताशी वसंस् तत्र स वितृप्तः प्रमोदते 13,110.109a देवर्षिचरितं राजन् राजर्षिभिर् अधिष्ठितम् 13,110.109c अध्यावसति दिव्यात्मा विमानवरम् आस्थितः 13,110.110a स्त्रीभिर् मनोभिरामाभी रममाणो मदोत्कटः 13,110.110c युगकल्पसहस्राणि त्रीण्य् आवसति वै सुखम् 13,110.111a यो ऽष्टाविंशे तु दिवसे प्राश्नीयाद् एकभोजनम् 13,110.111c सदा द्वादश मासांस् तु जितात्मा विजितेन्द्रियः 13,110.112a फलं देवर्षिचरितं विपुलं समुपाश्नुते 13,110.112c भोगवांस् तेजसा भाति सहस्रांशुर् इवामलः 13,110.113a सुकुमार्यश् च नार्यस् तं रममाणाः सुवर्चसः 13,110.113c पीनस्तनोरुजघना दिव्याभरणभूषिताः 13,110.114a रमयन्ति मनः कान्ता विमाने सूर्यसंनिभे 13,110.114c सर्वकामगमे दिव्ये कल्पायुतशतं समाः 13,110.115a एकोनत्रिंशे दिवसे यः प्राशेद् एकभोजनम् 13,110.115c सदा द्वादश मासान् वै सत्यव्रतपरायणः 13,110.116a तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः 13,110.116c विमानं चन्द्रशुभ्राभं दिव्यं समधिगच्छति 13,110.117a जातरूपमयं युक्तं सर्वरत्नविभूषितम् 13,110.117c अप्सरोगणसंपूर्णं गन्धर्वैर् अभिनादितम् 13,110.118a तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः 13,110.118c मनोभिरामा मधुरा रमयन्ति मदोत्कटाः 13,110.119a भोगवांस् तेजसा युक्तो वैश्वानरसमप्रभः 13,110.119c दिव्यो दिव्येन वपुषा भ्राजमान इवामरः 13,110.120a वसूनां मरुतां चैव साध्यानाम् अश्विनोस् तथा 13,110.120c रुद्राणां च तथा लोकान् ब्रह्मलोकं च गच्छति 13,110.121a यस् तु मासे गते भुङ्क्ते एकभक्तं शमात्मकः 13,110.121c सदा द्वादश मासान् वै ब्रह्मलोकम् अवाप्नुयात् 13,110.122a सुधारसकृताहारः श्रीमान् सर्वमनोहरः 13,110.122c तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवान् इव 13,110.123a दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः 13,110.123c सुखेष्व् अभिरतो योगी दुःखानाम् अविजानकः 13,110.124a स्वयंप्रभाभिर् नारीभिर् विमानस्थो महीयते 13,110.124c रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते 13,110.125a नानाविधसुरूपाभिर् नानारागाभिर् एव च 13,110.125c नानामधुरभाषाभिर् नानारतिभिर् एव च 13,110.125d*0536_01 नानाविधसुगंधाभिर् नानावेषाभिर् एव च 13,110.126a विमाने नगराकारे सूर्यवत् सूर्यसंनिभे 13,110.126c पृष्ठतः सोमसंकाशे उदक् चैवाभ्रसंनिभे 13,110.127a दक्षिणायां तु रक्ताभे अधस्तान् नीलमण्डले 13,110.127c ऊर्ध्वं चित्राभिसंकाशे नैको वसति पूजितः 13,110.128a यावद् वर्षसहस्रं तु जम्बूद्वीपे प्रवर्षति 13,110.128b*0537_01 तावद् ब्रह्मादिका लोका वर्षधाराप्रमाणतः 13,110.128c तावत् संवत्सराः प्रोक्ता ब्रह्मलोकस्य धीमतः 13,110.129a विप्रुषश् चैव यावन्त्यो निपतन्ति नभस्तलात् 13,110.129c वर्षासु वर्षतस् तावन् निवसत्य् अमरप्रभः 13,110.130a मासोपवासी वर्षैस् तु दशभिः स्वर्गम् उत्तमम् 13,110.130c महर्षित्वम् अथासाद्य सशरीरगतिर् भवेत् 13,110.131a मुनिर् दान्तो जितक्रोधो जितशिश्नोदरः सदा 13,110.131c जुह्वन्न् अग्नींश् च नियतः संध्योपासनसेविता 13,110.132a बहुभिर् नियमैर् एवं मासान् अश्नाति यो नरः 13,110.132c अभ्रावकाशशीलश् च तस्य वासो निरुच्यते 13,110.133a दिवं गत्वा शरीरेण स्वेन राजन् यथामरः 13,110.133c स्वर्गं पुण्यं यथाकामम् उपभुङ्क्ते यथाविधि 13,110.134a एष ते भरतश्रेष्ठ यज्ञानां विधिर् उत्तमः 13,110.134c व्याख्यातो ह्य् आनुपूर्व्येण उपवासफलात्मकः 13,110.135a दरिद्रैर् मनुजैः पार्थ प्राप्यं यज्ञफलं यथा 13,110.135c उपवासम् इमं कृत्वा गच्छेच् च परमां गतिम् 13,110.135d*0538_01 वैष्णवीं वाथ रौद्रीं वा पञ्चमीं ब्रह्मचारिणः 13,110.135d*0538_02 संवत्सरव्रतं कृत्वा क्रमन्ते लोकम् उत्तमम् 13,110.135e देवद्विजातिपूजायां रतो भरतसत्तम 13,110.136a उपवासविधिस् त्व् एष विस्तरेण प्रकीर्तितः 13,110.136c नियतेष्व् अप्रमत्तेषु शौचवत्सु महात्मसु 13,110.137a दम्भद्रोहनिवृत्तेषु कृतबुद्धिषु भारत 13,110.137c अचलेष्व् अप्रकम्पेषु मा ते भूद् अत्र संशयः 13,110.137d@011_0000 युधिष्ठिरः 13,110.137d@011_0001 पितामहेन कथिता दानधर्माश्रिताः कथाः 13,110.137d@011_0002 मया श्रुता ऋषीणां तु संनिधौ केशवस्य च 13,110.137d@011_0003 पुनः कौतूहलम् अभूत् ताम् एवाध्यात्मिकीं प्रति 13,110.137d@011_0004 कथां कथय राजेन्द्र त्वद् अन्यः क उदाहरेत् 13,110.137d@011_0005 एष यादवदायादस् तथानुज्ञातुम् अर्हति 13,110.137d@011_0006 ज्ञाते तु यस्मिञ् ज्ञातव्यं ज्ञातं भवति भारत 13,110.137d@011_0007 पश्चाच् छ्रोष्यामहे राज्ञां श्राव्यान् धर्मान् पितामह 13,110.137d@011_0008 कौतूहलम् ऋषीणां तु च्छेत्तुम् अर्हसि सांप्रतम् 13,110.137d@011_0009 भीष्मः 13,110.137d@011_0010 अत ऊर्ध्वं महाराज सांख्ययोगोभयशास्त्राधिगतयाथात्म्यदर्शनसंपन्नयोर् आचार्ययोः संवादम् अनुव्याख्यास्यामः । तद् यथाभगवन्तं सनत्कुमारम् आसीनम् अङ्गुष्ठपर्वमात्रं महति विमानवरे । योजनसहस्रमण्डले तरुणभास्करप्रतीकाशे शयनीये महति बद्धासनम् अनुध्यायन्तम् अमृतम् अनावर्तकरम् अमूर्तम् अक्षयजम् अथोपदिष्टम् उपससर्प भगवन्तम् आचार्यं भगवान् आचार्यो रुद्रस् तं प्रोवाच - स्वागतं महेश्वर ब्रह्मसुत । एतद् आसनम् आस्तां भगवान् ॥ इत्य् उक्ते चासीनो भगवान् अनन्तरूपो रुद्रस् तं प्रोवाच - भगवान् अपि ध्यानम् आवर्तयति । इत्य् उक्ते चाह भगवान् सनत्कुमारस् तथेति ॥ 13,110.137d@011_0012 तथेत्य् उक्तश् च प्रोवाच भगव्ठशंकरस् तदा 13,110.137d@011_0013 परावरज्ञं सर्वस्य त्रैलोक्यस्य महामुनिम् 13,110.137d@011_0014 किं वा ध्यानेन द्रष्टव्यं यद् भवान् अनुपश्यति 13,110.137d@011_0015 यच् च ध्यात्वा न शोचन्ति यतयस् तत्त्वदर्शिनः 13,110.137d@011_0016 कथय त्वम् इमं देवं देहिनां यतिसत्तम 13,110.137d@011_0017 यच् च तत्पुरुषं शुद्धम् इत्य् उक्तं योगसांख्ययोः 13,110.137d@011_0018 किम् अध्यात्माधिभूतं च तथा चाप्य् अधिदैवतम् 13,110.137d@011_0019 कालसंख्या च का देव द्रष्टव्या तस्य ब्रह्मणः 13,110.137d@011_0020 संख्या संख्यादनस्यैव या प्रोक्ता परमर्षिभिः 13,110.137d@011_0021 शास्त्रदृष्टेन मार्गेण यथावद् यतिसत्तम 13,110.137d@011_0022 यच् च तत्पुरुषं शुद्धं प्रबुद्धम् अजरं ध्रुवम् 13,110.137d@011_0023 बुध्यमानाप्रबुद्धाभ्यां विद्यावेद्यं तथैव च 13,110.137d@011_0024 विमोक्षं त्रिविधं चैव ब्रूहि मोक्षविदां वर 13,110.137d@011_0025 परिसंख्यां च सांख्यानां ध्यानं योगेषु चार्थवत् 13,110.137d@011_0026 एकत्वदर्शनं चैव तथा नानात्वदर्शनम् 13,110.137d@011_0027 अरिष्टानि च तत्त्वेन तथैवोत्क्रमणानि च 13,110.137d@011_0028 दैवतानि च सर्वाणि निखिलेनानुपूर्वशः 13,110.137d@011_0029 यान्य् आश्रितानि देहेषु देहिनां यतिसत्तम 13,110.137d@011_0030 सर्वम् एतद् यथातत्त्वम् आख्याहि मुनिसत्तम 13,110.137d@011_0031 श्रेष्ठो भवान् हि सर्वेषां ब्रह्मज्ञानाम् अनिन्दित 13,110.137d@011_0032 चतुर्थस् त्वं त्रयाणां तु ये गताः परमां गतिम् 13,110.137d@011_0033 ज्ञानेन च प्राकृतेन निर्मुक्तो मृत्युबन्धनात् 13,110.137d@011_0034 वयं तु वैकृतं मार्गम् आश्रिता वै क्षरं सदा 13,110.137d@011_0035 परम् उत्सृज्य पन्थानम् अमृताक्षरम् एव तु 13,110.137d@011_0036 न्यूने पथि निमग्नास् तु ऐश्वर्ये ऽष्टगुणे तथा 13,110.137d@011_0037 महिमानं प्रगृह्येमं विचरामो यथासुखम् 13,110.137d@011_0038 न चैतत् सुखम् अत्यन्तं न्यूनम् एतद् अनन्तरम् 13,110.137d@011_0039 मूर्तिमत् परम् एतत् स्यात् त्व् इदम् एवं सुसत्तम 13,110.137d@011_0040 पुनः पुनश् च पतनं मूर्तिमत्य् उपदिश्यते 13,110.137d@011_0041 न पुनर् मृत्युर् इत्य् अन्यं निर्मुक्तानां तु मूर्तितः 13,110.137d@011_0042 मृत्युदोषास् त्व् अनन्ता वै उत्पद्यन्ते कृतात्मनाम् 13,110.137d@011_0043 मर्त्येषु नाकपृष्ठेषु निरयेषु महामुने 13,110.137d@011_0044 तत्र मज्जन्ति पुरुषाः सुखदुःखेन चेष्टिताः 13,110.137d@011_0045 सुखदुःखव्यपेतं च यद् आहुर् अमृतं पदम् 13,110.137d@011_0046 तद् अहं श्रोतुम् इच्छामि यथावच् छ्रुतिदर्शनात् 13,110.137d@011_0046 सनत्कुमारः 13,110.137d@011_0047 यद् उक्तं भवता वाक्यं तत्त्वसंज्ञेति देहिनाम् 13,110.137d@011_0048 चतुर्विंशतिम् एवात्र के चिद् आहुर् मनीषिणः 13,110.137d@011_0049 के चिद् आहुस् त्रयोविंशं यथाश्रुतिनिदर्शनात् 13,110.137d@011_0050 वयं तु पञ्चविंशं वै तद् अधिष्ठानसंज्ञितम् 13,110.137d@011_0051 तत्त्वं समधिमन्यामः सर्वतन्त्रप्रलापनात् 13,110.137d@011_0052 अव्ययश् चैव वै व्यक्ताव् उभाव् अपि पिनाकधृक् 13,110.137d@011_0053 सह चैव विना चैव ताव् अन्योन्यं प्रतिष्ठितौ 13,110.137d@011_0054 हिरण्मयीं प्रविश्यैष मूर्तिं मूर्तिमतां वर 13,110.137d@011_0055 चकार पुरुषस् तात विकारपुरुषाव् उभौ 13,110.137d@011_0056 अव्यक्ताद् एक एवैष महान् आत्मा प्रसूयते 13,110.137d@011_0057 अहंकारेण लोकांश् च व्याप्य चाहंकृतेन वै 13,110.137d@011_0058 विना सर्वं तद् अव्यक्ताद् अभिमन्यस्व शूलधृक् 13,110.137d@011_0059 भूतसर्गम् अहंकारात् तृतीयं विद्धि वै क्रमात् 13,110.137d@011_0060 अहंकाराच् च भूतेषु चतुर्थं विद्धि वैकृतम् 13,110.137d@011_0061 अहंकाराच् च जातानि युगपद् विबुधेश्वर 13,110.137d@011_0062 सविशेषाणि भूतानि पञ्च प्राहुर् मनीषिणः 13,110.137d@011_0063 चतुर्विंशात् तु वै प्रोक्तात् पञ्चविंशो ऽधितिष्ठति 13,110.137d@011_0064 एते सर्गा मया प्रोक्ताश् चत्वारः प्राकृतास् त्व् इह 13,110.137d@011_0065 अहंकाराच् च जातानि युगपद् विबुधेश्वर 13,110.137d@011_0066 अहंकाराच् च भूतेषु विविधार्थं व्यजायत 13,110.137d@011_0067 इन्द्रियैर् युगपत् सर्वैः सो ऽनित्यश् च समीक्ष्यते 13,110.137d@011_0068 मरुत्त्वं सत्त्वसर्गश् च तुष्टिः सिद्धिस् तथैव च 13,110.137d@011_0069 वैकृतानि प्रवक्ष्यामि शृणु तानि महामते 13,110.137d@011_0070 एषा तत्त्वचतुर्विंशन् मया शास्त्रानुमानतः 13,110.137d@011_0071 वर्णिता तव देवेश पञ्चविंशसमन्विता 13,110.137d@011_0072 पञ्चमो ऽनुग्रहश् चैव नवैते प्राकृतैः सह 13,110.137d@011_0073 ऐन्द्रे ऽप्य् अहम् अथाप्य् अन्यन् ममात्मनि च भास्वरः 13,110.137d@011_0074 यच् च देहमयं किं चित् त्रिषु लोकेषु विद्यते 13,110.137d@011_0075 सर्वत्रैवाभिमन्तव्यं त्वया त्रिपुरसूदन 13,110.137d@011_0076 अन्यथा ये तु पश्यन्ति ते न पश्यन्ति ब्रह्मज 13,110.137d@011_0077 एतद् अव्यक्तविषयं पञ्चविंशसमन्वितम् 13,110.137d@011_0078 अनेन कारणेनैव तत्त्वम् आहुर् मनीषिणः 13,110.137d@011_0079 विकारमात्रम् एतत् तु तत्त्वम् आचक्षते परम् 13,110.137d@011_0080 निस्तत्त्वश् चैष देवेश बोद्धव्यं तु न बुध्यते 13,110.137d@011_0081 यदि बुध्येत् परं बुद्धं बुध्यमानः सुरर्षभ 13,110.137d@011_0082 सनत्कुमारः 13,110.137d@011_0082 प्रबुद्धो ह्य् अभिमन्येत यो ऽयं नाहम् इति प्रभो 13,110.137d@011_0083 तत्त्वसंख्या श्रुता चैषा येषां ब्रह्मविदां वर 13,110.137d@011_0084 सर्गसंख्या मया प्रोक्ता नवानाम् अनुपूर्वशः 13,110.137d@011_0085 प्रवक्ष्यामि तु ते ऽध्यात्मम् अधिभूताधिदैवतम् 13,110.137d@011_0086 नैतद् युक्तैर् वेदविद्भिर् गृहस्थैर् 13,110.137d@011_0087 मान्यैर् एभिस् तपसा वाभिपन्नैः 13,110.137d@011_0088 यत्नेन दृष्टं परमात्मतत्त्वं 13,110.137d@011_0089 तत्त्वेन प्राप्यं तु यथोक्तम् एतत् 13,110.137d@011_0090 परं परेभ्यस् त्व् अमृतार्थतत्त्वं 13,110.137d@011_0091 स्वभावसत्त्वस्थम् अनीशम् ईशम् 13,110.137d@011_0092 कैवल्यतां प्राप्य महासुरोत्तम 13,110.137d@011_0093 तवैतद् आख्यामि मुनीन्द्र वृत्त्या 13,110.137d@011_0094 रहस्यम् एवान्यद् अवाप्य दिव्यं 13,110.137d@011_0095 पवित्रपूतस् तव मृत्युजालम् 13,110.137d@011_0096 पृथ्वीम् इमां यद्य् अपि रत्नपूर्णां 13,110.137d@011_0097 दद्यान् न देयं त्व् अपरीक्षिताय 13,110.137d@011_0098 नाश्रद्दधानाय न चान्यबुद्धेर् 13,110.137d@011_0099 नाज्ञानयुक्ताय न विस्मिताय 13,110.137d@011_0100 स्वाध्याययुक्ताय गुणान्विताय 13,110.137d@011_0101 प्रदेयम् एतन् नियतेन्द्रियाय 13,110.137d@011_0102 संक्षेपं चाप्य् अथैतेषां तत्त्वानां वृषभध्वज 13,110.137d@011_0103 अनुलोमानुजातानां प्रतिलोमं प्रलीयताम् 13,110.137d@011_0104 प्रवक्ष्यामि तम् अध्यात्मं साधिभूताधिदैवतम् 13,110.137d@011_0105 यथांशुजालम् अर्कस्य तथैतत् प्रवदन्ति वै 13,110.137d@011_0106 संक्षीणे ब्रह्मदिवसे जगज् जलधिम् आविशेत् 13,110.137d@011_0107 प्रलीयते जले भूमिर् जलम् अग्नौ प्रलीयते 13,110.137d@011_0108 लीयते ऽग्निस् तथा वायौ वायुर् आकाश एव तु 13,110.137d@011_0109 मनसि प्रलीयते खं तु मनो ऽहंकार एव च 13,110.137d@011_0110 अहंकारस् तथा तस्मिन् महति प्रविलीयते 13,110.137d@011_0111 महान् अव्यक्त इत्य् आहुस् तद् एकत्वं प्रचक्षते 13,110.137d@011_0112 अव्यक्तस्य महादेव प्रलयं विद्धि ब्रह्मणि 13,110.137d@011_0113 एवम् अस्यासकृत् क्रीडाम् आहुस् तत्त्वविदो जनाः 13,110.137d@011_0114 अध्यात्मम् अधिभूतं च तथैवाप्य् अधिदैवतम् 13,110.137d@011_0115 यथावद् उदितं शास्त्रं योगे तु सुमहात्मभिः 13,110.137d@011_0116 तथैव चेह सांख्ये तु परिसंख्यात्मचिन्तकैः 13,110.137d@011_0117 प्रपञ्चितार्थम् एतावन् महादेव महात्मभिः 13,110.137d@011_0118 ब्रह्मेति विद्याद् अध्यात्मं पुरुषं चाधिदैवतम् 13,110.137d@011_0119 प्रभवं सर्वभूतानां रक्षणं तत्र कर्म च 13,110.137d@011_0120 अध्यात्मं प्राणम् इत्य् आहुः क्रतुम् अप्य् अधिदैवतम् 13,110.137d@011_0121 रथं च यज्ञवाहो ऽत्र कर्माहंकार एव च 13,110.137d@011_0122 अध्यात्मं तु मनो विद्याच् चन्द्रमाश् चाधिदैवतम् 13,110.137d@011_0123 दैवं च प्रभवश् चैव कर्म व्याहृतयस् तथा 13,110.137d@011_0124 विद्यात् तु श्रोत्रम् अध्यात्मम् आकाशम् अधिदैवतम् 13,110.137d@011_0125 सर्वभावाभिधानार्थं शब्दः कर्म सदा स्मृतम् 13,110.137d@011_0126 त्वग् अध्यात्मम् अथो विद्याद् वायुर् अत्राधिदैवतम् 13,110.137d@011_0127 संनिपातय विज्ञानं सर्वकर्म च तत्र ह 13,110.137d@011_0128 अध्यात्मं चक्षुर् इत्य् आहुर् भास्करो ऽत्राधिदैवतम् 13,110.137d@011_0129 ज्ञापनं सर्ववर्णानां रूपं कर्म सदा स्मृतम् 13,110.137d@011_0130 जिह्वेति विद्याद् अध्यात्मम् आपश् चात्राधिदैवतम् 13,110.137d@011_0131 पायुर् अध्यात्मम् इत्य् आहुर् यथावद् यतिसत्तमाः 13,110.137d@011_0132 विसर्गम् अधिभूतं च मित्रं चाप्य् अधिदैवतम् 13,110.137d@011_0133 उपस्थो ऽध्यात्मम् इत्य् आहुर् देवदेव पिनाकधृक् 13,110.137d@011_0134 अनुभावो ऽधिभूतं तु दैवतं च प्रजापतिः 13,110.137d@011_0135 पादाव् अध्यात्मम् इत्य् आहुस् त्रिशूलाङ्क मनीषिणः 13,110.137d@011_0136 गन्तव्यम् अधिभूतं तु विष्णुस् तत्राधिदैवतम् 13,110.137d@011_0137 वाग् अध्यात्मं तथैवाहुः पिनाकिंस् तत्त्वदर्शिनः 13,110.137d@011_0138 वक्तव्यम् अधिभूतं तु वह्निस् तत्राधिदैवतम् 13,110.137d@011_0139 एतद् अध्यात्मम् अतुलं साधिभूताधिदैवतम् 13,110.137d@011_0140 मया तु वर्णितं सम्यग् देहिनाम् अमरर्षभ 13,110.137d@011_0141 एतत् कीटपतंगे च श्वपाके शुनि हस्तिनि 13,110.137d@011_0142 पुत्रिकादंशमशके ब्राह्मणे गवि पार्थिवे 13,110.137d@011_0143 सर्वम् एव हि द्रष्टव्यम् अन्यथा मा विचिन्तय 13,110.137d@011_0144 अतो ऽन्यथा ये पश्यन्ति न सम्यक् तेषु दर्शनम् 13,110.137d@011_0145 देवदानवगन्धर्वयक्षराक्षसकिंनराः 13,110.137d@011_0146 यन् न जानन्ति को ह्य् एष कुतो वा भगवान् इति 13,110.137d@011_0147 ओम् इत्य् एकाक्षरं ब्रह्म यत् तत् सदसतः परम् 13,110.137d@011_0148 अनादिमध्यपर्यन्तं कूटस्थम् अचलं ध्रुवम् 13,110.137d@011_0149 योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् 13,110.137d@011_0150 अनादिनिधनं देवं देवदेवं सनातनम् 13,110.137d@011_0151 अप्रमेयम् अविज्ञेयं हरिं नारायणं प्रभुम् 13,110.137d@011_0152 कृताञ्जलिः शुचिर् भूत्वा प्रणम्य प्रयतो ऽर्चयेत् 13,110.137d@011_0153 अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः 13,110.137d@011_0154 एको ऽयं वेद भगवांस् त्राता नारायणो हरिः 13,110.137d@011_0155 नारायणाद् ऋषिगणास् ततः सिद्धा महोरगाः 13,110.137d@011_0156 देवा देवर्षयश् चैव यं विदुर् दुःखभेषजम् 13,110.137d@011_0157 यम् आहुर् विजितक्लेशं यस्मिंश् च विहिताः प्रजाः 13,110.137d@011_0158 यस्मिंल् लोकाः स्फुरन्तीमे जाले शकुनयो यथा 13,110.137d@011_0159 सप्तर्षयो मनः सप्त सांख्यास् तु मुनिदर्शनात् 13,110.137d@011_0160 सप्तर्षयश् चेन्द्रियाणि पञ्च बुद्धीन्द्रियाणि च 13,110.137d@011_0161 श्रोत्रयोश् च दिशः प्राहुर् मनसि त्व् अथ चन्द्रमाः 13,110.137d@011_0162 मनः षष्ठं बुद्धिः सप्तमी ह्य् आत्मनि स्थापितानि, शरीरेषु नात्मनि । 13,110.137d@011_0163 तस्य हि कारणानि भवन्ति । सर्वाण्य् अपि सर्वकर्मसु वा विषयेषु वा युञ्जन्ति यथात्मनि स्वानि कर्माणि प्रवृत्तानि । सप्तस्व् अपि विषयाणां व्यापकानि । 13,110.137d@011_0164 तान्य् एव स्वपतो भूतग्रामस्याजम् आत्मानं देवलोकस्थानसंमितं देहान्तरगामिनं मुमुक्षुं वानुप्रविशन्ति सूक्ष्माणि प्रलीयन्ते । 13,110.137d@011_0165 मोक्षकाले तम् एकं न कश् चिद् वेत्ति स्वापरम् । 13,110.137d@011_0166 एवं प्रविष्टेषु भूतेषु को जागर्तीत्य् उच्यते । निद्राप्रसुप्तेषु वात्र जाग्रत् स्वप्नशीलो ऽत्र सदने च देवद्योतनो भगवांश् चात्र क्षेत्रज्ञो बुद्धिर् वा । स हि सुप्तस्यापि स्वप्नदर्शनानि पश्यति । 13,110.137d@011_0167 अप्रतिबुद्धेषु लोकेषु स एव प्रतिबुध्यते । 13,110.137d@011_0168 सनत्कुमारः 13,110.137d@011_0168 स एष प्राज्ञः । अथ तैजसः कायाग्निः । स हि सुप्तस्यात्मा वा । अविदुषो वाप्रतिबुध्यमानस्यान्नं पचतीत्य् अन्ते ऽवतिष्ठते । एतद् आत्मानम् अधिकृत्यानुज्ञातम् इति । 13,110.137d@011_0169 प्रभवश् चाप्ययस् तात वर्णितस् ते ऽनुपूर्वशः 13,110.137d@011_0170 तथाध्यात्माधिभूतं च तथैवात्राधिदैवतम् 13,110.137d@011_0171 निखिलेन तु वक्ष्यामि दैवतानीह देहिनाम् 13,110.137d@011_0172 यान्य् आश्रितानि देहेषु यानि पृच्छसि शंकर 13,110.137d@011_0173 वाच्य् अग्निस् त्व् अथ जिह्वायां सोमः प्राणे तु मारुतः 13,110.137d@011_0174 रूपे चाप्य् अथ नक्षत्रं जिह्वायां चाप एव तु 13,110.137d@011_0175 नाभ्यां समुद्रश् च विभुर् नखरोम तथैव च 13,110.137d@011_0176 वनस्पतिवनौषध्यस् त्व् अङ्गेषु मरुतस् तथा 13,110.137d@011_0177 संवत्सराः पर्वसु च आकाशे दैवमानुषे 13,110.137d@011_0178 उदाने विद्युद् अभवद् व्याने पर्जन्य एव च 13,110.137d@011_0179 स्तनयोर् एव चाकाशं बले चेन्द्रस् तथाभवत् 13,110.137d@011_0180 मताव् अप्य् अथ चेशानस् त्व् अपाने रुद्र एव च 13,110.137d@011_0181 गन्धर्वाप्सरसो व्याने सत्ये मित्रश् च शंकर 13,110.137d@011_0182 प्रज्ञायां वरुणश् चैव चक्षुष्य् आदित्य एव च 13,110.137d@011_0183 शरीरे पृथिवी चैव पादयोर् विष्णुर् एव च 13,110.137d@011_0184 पायौ मित्रस् तथोपस्थे प्रजापतिर् अरिंदम 13,110.137d@011_0185 मूर्ध्नि चैव दिशः प्राहुर् बुद्धौ ब्रह्मा प्रतिष्ठितः 13,110.137d@011_0186 बुध्यमानो ''त्मनिष्ठः स्याद् अधिष्ठाता तु शंकर 13,110.137d@011_0187 अबुद्धश् चाभवत् तस्माद् बुध्यमानान् न संशयः 13,110.137d@011_0188 आभ्याम् अन्यः परो बुद्धो वेदवादेषु शंकर 13,110.137d@011_0189 यदाश्रितानि देहेषु दैवतानि पृथक् पृथक् 13,110.137d@011_0190 यो ऽग्नये यजते नित्यम् आत्मयाजी समाहितः 13,110.137d@011_0191 य एवम् अनुपश्येत दैवतानि समाहितः 13,110.137d@011_0192 सो ऽत्र योगी भवत्य् एव य एवम् अनुपश्यति 13,110.137d@011_0193 स सर्वयज्ञयाजिभ्यो ह्य् आत्मयाजी विशिष्यते 13,110.137d@011_0194 मुखे जुहोति यो नित्यं कृत्स्नं विश्वम् इदं जगत् 13,110.137d@011_0195 सो ''त्मवित् प्रोच्यते तज्ज्ञैर् महादेव महात्मभिः 13,110.137d@011_0196 सर्वेभ्यः परमेभ्यो वै दैवतेभ्यो ह्य् आत्मयाजिना 13,110.137d@011_0197 गन्तव्यं परम् आकाङ्क्षन् परम् एव विचिन्तयन् 13,110.137d@011_0198 यथा संक्रमते देहाद् देही त्रिपुरसूदन 13,110.137d@011_0199 तथास्य स्थानम् आख्यास्ये पृथक्त्वेनेह शंकर 13,110.137d@011_0200 पादाभ्यां वैष्णवं स्थानम् आप्नोति विनियोजनात् 13,110.137d@011_0201 पायुना मित्रम् आप्नोति उपस्थेन प्रजापतिम् 13,110.137d@011_0202 नाभ्या च वारुणं स्थानं स्तनाभ्यां तु भुवो लभेत् 13,110.137d@011_0203 बाहुभ्यां वासवं स्थानं श्रोत्राभ्याम् आप्नुयाद् दिशः 13,110.137d@011_0204 आदित्यं चक्षुषा स्थानं मूर्ध्ना ब्रह्मण एव च 13,110.137d@011_0205 अथ मूर्धसु यः प्राणान् धारयेत समाहितः 13,110.137d@011_0206 बुद्ध्या मानम् अवाप्नोति द्रव्यावस्थं न संशयः 13,110.137d@011_0207 अव्यक्तात् परमं शुद्धम् अप्रमेयम् अनामयम् 13,110.137d@011_0208 तम् आहुः परमं नित्यं यद् यद् आप्नोति बुद्धिमान् 13,110.137d@011_0209 बुध्यमानाप्रबुद्धाभ्यां स बुद्ध इति पठ्यते 13,110.137d@011_0210 बुध्यमानम् अबुद्धश् च नित्यम् एवानुपश्यति 13,110.137d@011_0211 विकारपुरुषस् त्व् एष बुध्यमान इति स्मृतः 13,110.137d@011_0212 पञ्चविंशतितत्त्वं तत् प्रोच्यते तत्र संशयः 13,110.137d@011_0213 स एष प्रकृतिस्थत्वात् तस्थुर् इत्य् उपदिश्यते 13,110.137d@011_0214 महान् आत्मा महादेव महान् अत्राधितिष्ठति 13,110.137d@011_0215 अधिष्ठानाद् अधिष्ठाता प्रोच्यते शास्त्रदर्शनात् 13,110.137d@011_0216 एष चेतयते देव मोहजालम् अबुद्धिमान् 13,110.137d@011_0217 अव्यक्तस्यैव साधर्म्यम् एतद् आहुर् मनीषिणः 13,110.137d@011_0218 सो ऽहं सो ऽहम् अतो नित्याद् अज्ञानाद् इति मन्यते 13,110.137d@011_0219 यदि बुध्यति चैवायं मन्येयम् इति भास्वरः 13,110.137d@011_0220 न प्रबुद्धो न वर्तेत पानीयं मत्स्यको यथा 13,110.137d@011_0221 देवता निखिलेनैताः प्रोक्तास् त्रिभुवनेश्वर 13,110.137d@011_0222 योगकृत्यं तु तावन् मे त्वं निबोधानुपूर्वशः 13,110.137d@011_0223 शून्यागारेष्व् अरण्येषु सागरे वा गुहासु वा 13,110.137d@011_0224 विष्टम्भयित्वा त्रीन् दण्डान् अवाप्तो ह्य् अद्वयो भवेत् 13,110.137d@011_0225 प्राङ्मुखोदङ्मुखो वापि तथा पश्चान्मुखो ऽपि वा 13,110.137d@011_0226 दक्षिणावदनो वापि बद्ध्वा विधिवद् आसनम् 13,110.137d@011_0227 स्वस्तिकेनोपसंविष्टः कायम् उन्नाम्य भास्वरम् 13,110.137d@011_0228 यथोपदिष्टं गुरुणा तथा तद् ब्रह्म धारयेत् 13,110.137d@011_0229 लघ्वाहारो यतो दान्तस् त्रिकालपरिवर्जकः 13,110.137d@011_0230 मूत्रोत्सर्गपुरीषाभ्याम् आहारे च समाहितः 13,110.137d@011_0231 शेषकालं तु युञ्जीत मनसा सुसमाहितः 13,110.137d@011_0232 इन्द्रियाणीन्द्रियार्थेभ्यो मनसा विनिवर्तयेत् 13,110.137d@011_0233 मनस् तथैव संगृह्य बुद्ध्या बुद्धिमतां वर 13,110.137d@011_0234 विधावमानं धैर्येण विस्फुरन्तम् इतस् ततः 13,110.137d@011_0235 निरुध्य सर्वसंकल्पांस् ततो वै स्थिरतां व्रजेत् 13,110.137d@011_0236 एकाग्रस् तद् विजानीयात् सर्वं गुह्यतमं परम् 13,110.137d@011_0237 निवातस्थ इवालोलो यथा दीपो ऽतिदीप्यते 13,110.137d@011_0238 ऊर्ध्वम् एव न तिर्यक् च तथैव भ्राम्यते मनः 13,110.137d@011_0239 हृदिस्थस् तिष्ठते यो ऽसौ तथैवाभिमुखो यदा 13,110.137d@011_0240 मनो भवति देवेश पाषाणम् इव निश्चलम् 13,110.137d@011_0241 स निर्जने विनिर्घोषे सघोषे चावसञ् जने 13,110.137d@011_0242 युक्तो यो न विकम्पेत योगी योगविधिः श्रुतः 13,110.137d@011_0243 ततः पश्यति तद् ब्रह्म ज्वलद् आत्मनि संस्थितम् 13,110.137d@011_0244 विद्युद् अम्बुधरे यद्वत् तद्वद् एकम् अनाश्रयम् 13,110.137d@011_0245 तमस्य् अगाधे तिष्ठन्तं निस्तमस्कम् अचेतनम् 13,110.137d@011_0246 चेतयानम् अचेतं च दीप्यमानं स्वतेजसा 13,110.137d@011_0247 अङ्गुष्ठपर्वमात्रं तन् नैःश्रेयसम् अनिन्दितम् 13,110.137d@011_0248 महद् भूतम् अनन्तं च स्वतन्त्रं विगतज्वरम् 13,110.137d@011_0249 ज्योतिषां ज्योतिषं देवं विष्णुम् अत्यन्तनिर्मलम् 13,110.137d@011_0250 नारायणम् अणीयांसम् ईश्वराणाम् अधीश्वरम् 13,110.137d@011_0251 विश्वतः परमं नित्यं विश्वं नारायणं प्रभुम् 13,110.137d@011_0252 अविज्ञाय निमज्जन्ति लोकाः संसारसागरे 13,110.137d@011_0253 यं दृष्ट्वा यतयस् तात न शोचन्ति गतज्वराः 13,110.137d@011_0254 जन्ममृत्युभयान् मुक्तास् तीर्णाः संसारसागरम् 13,110.137d@011_0255 अणिमा लघिमा भूमा प्राप्तिः प्राकाम्यम् एव च 13,110.137d@011_0256 ईशित्वं च वशित्वं च यत्रकामावसायिता 13,110.137d@011_0257 एतद् अष्टगुणं योगं योगानाम् अभितः स्मृतम् 13,110.137d@011_0258 दृष्ट्वात्मानं निरात्मानम् अप्रमेयं सनातनम् 13,110.137d@011_0259 ते विशन्ति शरीराणि योगेनानेन भास्वरम् 13,110.137d@011_0260 दैत्यदेवमनुष्याणां बलेन बलवत्तमाः 13,110.137d@011_0261 एतत् तत्त्वम् अनाद्यन्तं यद् भवान् अनुपृच्छति 13,110.137d@011_0262 नित्यं वयम् उपास्यामो योगधर्मं सनातनम् 13,110.137d@011_0263 योगधर्मान् न धर्मो ऽस्ति गरीयान् सुरसत्तम 13,110.137d@011_0264 एतद् धर्मं हि धर्माणाम् अपुनर्भवसंस्कृतम् 13,110.137d@011_0265 तत्त्वतः परम् अस्तीति के चिद् आहुर् मनीषिणः 13,110.137d@011_0266 के चिद् आहुः परं नास्ति ये ज्ञानफलम् आश्रिताः 13,110.137d@011_0267 ज्ञानस्थः पुरुषस् त्व् एष विकृतः स्वेन वर्णितः 13,110.137d@011_0268 यं ध्यानेनानुपश्यन्ति नित्यं योगपरायणाः 13,110.137d@011_0269 तम् एव पुरुषं देवं के चिद् एव महेश्वर 13,110.137d@011_0270 नित्यम् अन्यतमाः प्राहुर् ज्ञानं परमकं स्मृतम् 13,110.137d@011_0271 ज्ञानम् एव विनिर्मुक्ताः सांख्या गच्छन्ति केवलम् 13,110.137d@011_0272 चिन्ताध्यात्मनि चान्यत्र योगाः परमबुद्धयः 13,110.137d@011_0273 उक्तम् एतावद् एतत् ते योगदर्शनम् उत्तमम् 13,110.137d@011_0274 सनत्कुमारः 13,110.137d@011_0274 सांख्यज्ञानं प्रवक्ष्यामि परिसंख्यानिदर्शनम् 13,110.137d@011_0275 इन्द्रियेभ्यो मनः पूर्वम् अहंकारस् ततः परम् 13,110.137d@011_0276 अहंकारात् परा बुद्धिर् बुद्धेः परतरं महत् 13,110.137d@011_0277 महतः परम् अव्यक्तम् अव्यक्तात् पुरुषः परः 13,110.137d@011_0278 एतावद् एतत् सांख्यानां दर्शनं देवसत्तम 13,110.137d@011_0279 अव्यक्तं बुद्ध्यहंकारौ महाभूतानि पञ्च च 13,110.137d@011_0280 मनस् तथा विशेषाश् च दश चैवेन्द्रियाणि च 13,110.137d@011_0281 एषा तत्त्वचतुर्विंशन् महापुरुषसंमिता 13,110.137d@011_0282 बुध्यमानेन देवेश चेतनेन महात्मना 13,110.137d@011_0283 संयोगम् एतयोर् नित्यम् आहुर् अव्यक्तपुंसयोः 13,110.137d@011_0284 एकत्वं च बहुत्वं च सर्गप्रलयकोटिशः 13,110.137d@011_0285 तमःसंज्ञितम् एतद् धि प्रवदन्ति त्रिशूलधृक् 13,110.137d@011_0286 समुत्पाट्य यथाव्यक्ताज् जीवा यान्ति पुनः पुनः 13,110.137d@011_0287 आदिर् एष महान् आत्मा गुणानाम् इति नः प्रभो 13,110.137d@011_0288 गुणस्थत्वाद् गुणं त्व् एनम् आहुर् अव्यक्तलक्षणम् 13,110.137d@011_0289 एतेनाध्युषितो व्यक्तस् त्रिगुणं चेतयत्य् अथ 13,110.137d@011_0290 अचेतनप्रकृत्यैष न चान्यम् अनुबुध्यते 13,110.137d@011_0291 बुध्यमानो ह्य् अहंकारी नित्यं मानाप्रबोधनात् 13,110.137d@011_0292 विमलस्य विशुद्धस्य नीरुजस्य महात्मनः 13,110.137d@011_0293 विमलोदारशीलः स्याद् बुध्यमानाप्रबुद्धयोः 13,110.137d@011_0294 द्रष्टा भवत्य् अभोक्ता च सत्त्वमूर्तिश् च निर्गुणः 13,110.137d@011_0295 बुध्यमानाप्रबुद्धाभ्याम् अन्य एव तु निर्गुणः 13,110.137d@011_0296 उपेक्षकः शुचिस् ताभ्याम् उभाभ्याम् अयुतस् तथा 13,110.137d@011_0297 बुध्यमानो न बुध्येत बुद्धम् एवं सनातनम् 13,110.137d@011_0298 स एव बुद्धेर् अव्यक्तस्वभावत्वाद् अचेतनः 13,110.137d@011_0299 सो ऽहम् एव न मे ऽन्यो ऽस्ति य एवम् अभिमन्यते 13,110.137d@011_0300 न मन्यते ममान्यो ऽस्ति येन चेतो ऽस्म्य् अचेतनः 13,110.137d@011_0301 एवम् एवाभिमन्येत बुध्यमानो ऽप्य् अनात्मवान् 13,110.137d@011_0302 अहम् एव न मे ऽन्यो ऽस्ति न प्रबुद्धवशानुगः 13,110.137d@011_0303 अव्यक्तस्थो गुणान् एष नित्यम् एवाभिमन्यते 13,110.137d@011_0304 तेनाधिष्ठिततत्त्वज्ञैर् महद्भिर् अभिधीयते 13,110.137d@011_0305 अहंकारेण संयुक्तस् ततस् तम् अभिमन्यते 13,110.137d@011_0306 क्षेत्रं प्रविश्य दुर्बुद्धिर् बुध्यमानो ह्य् अनात्मवान् 13,110.137d@011_0307 अहम् एव सृजत्य् अन्यं द्वितीयं लोकसारथिः 13,110.137d@011_0308 सर्वभावैर् अहंकारैस् तृतीयं सर्गसंज्ञितम् 13,110.137d@011_0309 ततो भूतान्य् अहंकारम् अहंकारो मनो ऽसृजत् 13,110.137d@011_0310 सर्वस्रोतस्य् अभिमुखं संप्रावर्तत बुद्धिमान् 13,110.137d@011_0311 तथैव यज्ञे भूतेषु विषयार्थी पुनः पुनः 13,110.137d@011_0312 इन्द्रियैः सह शूलाङ्क पञ्चपञ्चभिर् एव च 13,110.137d@011_0313 मनो वेद न चात्मानम् अहंकारं प्रजापतिः 13,110.137d@011_0314 न वेद वाप्य् अहंकारो बुद्धिं बुद्धिमतां वर 13,110.137d@011_0315 एवम् एते महाभाग नेतरे नयवादिनः 13,110.137d@011_0316 अहंकारेण संयुक्तः स्रोतस्य् अभिमुखः सदा 13,110.137d@011_0317 एवम् एष विकारात्मा महापुरुषसंज्ञकः 13,110.137d@011_0318 प्रतनोति जगत् कृत्स्नं पुनर् आददते ऽसकृत् 13,110.137d@011_0319 संसक्तत्वाज् जगत् कृत्स्नम् अव्यक्तस्य हृदि स्थितम् 13,110.137d@011_0320 संविशद् रजनीं कृत्स्नां निशान्ते दिवसागमे 13,110.137d@011_0321 पुनर् आत्मा विजयते बहवो निर्गुणास् तथा 13,110.137d@011_0322 अज्ञानेन समायुक्तः सो ऽव्यक्तेन तमोत्मना 13,110.137d@011_0323 यदि ह्य् एषो नु मन्येत ममास्ति परतो ऽपरः 13,110.137d@011_0324 स पुनः पुनर् आत्मानं न कुर्याद् आक्षिपेत च 13,110.137d@011_0325 एतम् अव्यक्तविषयं सूक्ष्मं मन्येत बुद्धिमान् 13,110.137d@011_0326 पञ्चविंशं महादेव महापुरुषवैकृतम् 13,110.137d@011_0327 प्रबुद्धो बुद्धवान् एतत् सृजमानम् अबुद्धवान् 13,110.137d@011_0328 गुणान् पुनश् च तान् एव सो ''त्मनात्मनि निक्षिपेत् 13,110.137d@011_0329 अव्यक्तस्य वशीभूतो सो ऽज्ञानस्य तमोत्मनः 13,110.137d@011_0330 बुध्यमानो ह्य् अबुद्धस्य बुद्धस् तद् अनुभुज्यते 13,110.137d@011_0331 उपेक्षकः शुचिर् व्यग्रः सो ऽलिङ्गः सो ऽव्रणो ऽमलः 13,110.137d@011_0332 षड्विंशो भगवान् आस्ते बुद्धः शुद्धो निरामयः 13,110.137d@011_0333 अव्यक्तादि विशेषान्तम् एतद् वैद्या वदन्त्य् उत 13,110.137d@011_0334 एतैर् एव विहीनं तु के चिद् आहुर् मनीषिणः 13,110.137d@011_0335 निस्तत्त्वं बुध्यमानास् तु के चिद् आहुर् महामते 13,110.137d@011_0336 के चिद् आहुर् महात्मानस् तत्त्वसंज्ञितम् एव तु 13,110.137d@011_0337 तत्त्वस्य श्रवणाद् एनं तत्त्वम् एव वदन्ति वै 13,110.137d@011_0338 तत्त्वसंश्रयणाच् चैव सत्त्ववन्तं महेश्वर 13,110.137d@011_0339 एवम् एष विकारात्मा बुध्यमानो महाभुज 13,110.137d@011_0340 अव्यक्तो भवते व्यक्तौ सत्त्वं सत्त्वं तथा गुणौ 13,110.137d@011_0341 विद्या च भवते ऽविद्या भवते ग्रहसंज्ञितम् 13,110.137d@011_0342 य एवम् अनुबुध्यन्ते योगसांख्याश् च तत्त्वतः 13,110.137d@011_0343 ते ऽव्यक्तं शंकरागाढं मुञ्चन्ते शास्त्रबुद्धयः 13,110.137d@011_0344 तेषाम् एवं तु वदतां शास्त्रार्थं सूक्ष्मदर्शिनाम् 13,110.137d@011_0345 बुद्धिर् विस्तीर्यते सर्वं तैलबिन्दुर् इवाम्भसि 13,110.137d@011_0346 विद्या तु सर्वविद्यानाम् अवबोध इति स्मृतः 13,110.137d@011_0347 येन विद्याम् अविद्यां च विन्दन्ति यतिसत्तमाः 13,110.137d@011_0348 सैषा त्रयी परा विद्या चतुर्थ्य् आन्वीक्षिकी स्मृता 13,110.137d@011_0349 यां बुध्यमानो बुध्येत बुद्ध्यात्मनि समं गतः 13,110.137d@011_0350 अप्रबुद्धम् अथाव्यक्तम् अविद्यासंज्ञकं स्मृतम् 13,110.137d@011_0351 विमोहनं तु शोकेन केवलेन समन्वितम् 13,110.137d@011_0352 एतद् बुद्ध्वा भवेद् बुद्धः किम् अन्यद् बुद्धलक्षणम् 13,110.137d@011_0353 ये त्व् एतन् नावबुध्यन्ते ते प्रबुद्धवशानुगाः 13,110.137d@011_0354 ते पुनः पुनर् अव्यक्ताज् जनिष्यन्त्य् अबुधात्मनः 13,110.137d@011_0355 तम् एव तुलयिष्यन्ति अबुद्धवशवर्तिनः 13,110.137d@011_0356 ये चाप्य् अन्ये तन्मनसस् ते ऽप्य् एतत्फलभागिनः 13,110.137d@011_0357 विदित्वैतं न शोचन्ति योगोपेतार्थदर्शिनः 13,110.137d@011_0358 स्वातन्त्र्यं प्रतिलप्स्यन्ते केवलत्वं च भास्वरम् 13,110.137d@011_0359 अज्ञानबन्धनान् मुक्तास् तीर्णाः संसारबन्धनात् 13,110.137d@011_0360 अज्ञानसागरं घोरम् अगाधं तम् असंज्ञकम् 13,110.137d@011_0361 यत्र मज्जन्ति भूतानि पुनः पुनर् अरिंदम 13,110.137d@011_0362 एषा विद्या तथाविद्या कथिता ते मयार्थतः 13,110.137d@011_0363 यस्मिन् देयं च नो ग्राह्यं सांख्याः सांख्यं तथैव च 13,110.137d@011_0364 तथा चैकत्वनानात्वम् अक्षरं क्षरम् एव च 13,110.137d@011_0365 निगदिष्यामि देवेश विमोक्षं त्रिविधं च ते 13,110.137d@011_0366 बुध्यमानाप्रबुद्धाभ्याम् अबुद्धस्य प्रपञ्चनम् 13,110.137d@011_0367 भूय एव निबोध त्वं देवानां देवसत्तम 13,110.137d@011_0368 यच् च किं चिच् छ्रुतं न स्याद् दृष्टं नैव च किं चन 13,110.137d@011_0369 सनत्कुमारः 13,110.137d@011_0369 तच् च ते संप्रवक्ष्यामि एकाग्रः शृणु तत्परः 13,110.137d@011_0370 अरिष्टानि प्रवक्ष्यामि तत्त्वेन शृणु तद् भवान् 13,110.137d@011_0371 मध्य उत्तरतस् तात दक्षिणामुखनिष्ठितम् 13,110.137d@011_0372 विद्युत्संस्थानपुरुषं यदि पश्येत मानवः 13,110.137d@011_0373 वर्षत्रयेण जानीयाद् देहन्यासम् उपस्थितम् 13,110.137d@011_0374 एतत् फलम् अरिष्टस्य शंकराहुर् मनीषिणः 13,110.137d@011_0375 शुद्धमण्डलम् आदित्यम् अरश्मिम् अथ पश्यतः 13,110.137d@011_0376 वर्षार्धकेन जानीयाद् देहन्यासम् उपस्थितम् 13,110.137d@011_0377 छिद्रां चन्द्रमसश् छायां पादाव् अप्य् अनुपश्यतः 13,110.137d@011_0378 संवत्सरेण जानीयाद् देहन्यासम् उपस्थितम् 13,110.137d@011_0379 कनीनिकायाम् अशिरः पुरुषं यदि पश्यति 13,110.137d@011_0380 जानीयात् षट्सु मासेषु देहन्यासम् उपस्थितम् 13,110.137d@011_0381 कर्णौ पिधाय हस्ताभ्यां शब्दं न शृणुयाद् यदि 13,110.137d@011_0382 विजानीयात् तु मासेन देहन्यासम् उपस्थितम् 13,110.137d@011_0383 विस्रगन्धम् उपाघ्राति सुरभिं प्राप्य भास्वरम् 13,110.137d@011_0384 देवतायतनस्थो ऽपि सप्तरात्रेण मृत्युभाक् 13,110.137d@011_0385 सर्वाङ्गधारणावस्थां धारयेत समाहितः 13,110.137d@011_0386 यथा स मृत्युं जयति नान्यथेह महेश्वर 13,110.137d@011_0387 यदि जीवितुम् इच्छेत चिरकालं महामुने 13,110.137d@011_0388 अथ नेच्छेच् चिरं कालं त्यजेद् आत्मानम् आत्मना 13,110.137d@011_0389 केवलं चिन्तयानस् तु निष्कलं स निरामयम् 13,110.137d@011_0390 अथ तं निर्विकारं तु प्रकृतेः परमं शुचिः 13,110.137d@011_0391 पुरुषं तेन साधर्म्यं देहन्यासम् उपाश्नुयात् 13,110.137d@011_0392 जाग्रतो हि मयोक्तानि तवारिष्टानि तत्त्वतः 13,110.137d@011_0393 धारणाच् चैव सर्वाङ्गे मृत्युं जीयात् सुरर्षभ 13,110.137d@011_0394 एकत्वदर्शनं भूयो नानात्वं च निबोध मे 13,110.137d@011_0395 अक्षरं च क्षरं चैव चतुष्टयविधानतः 13,110.137d@011_0396 अव्यक्तादीनि तत्त्वानि सर्वाण्य् एव महाद्युते 13,110.137d@011_0397 आहुश् चतुर्विंशतिमं विकारं पुरुषान्वितम् 13,110.137d@011_0398 एकत्वदर्शनं चैव नानात्वेनावरं स्मृतम् 13,110.137d@011_0399 पञ्चविंशतिवर्गः स्याद् अपवर्गो ऽजरामरः 13,110.137d@011_0400 स निर्विकारः पुरुषस् तत्त्वेनैवोपदिश्यते 13,110.137d@011_0401 स एव पञ्चविंशस् तु विकारः पुरुषः स्मृतः 13,110.137d@011_0402 यद्य् एष निर्विकारः स्यात् तत्त्वं न तु भवेद् भव 13,110.137d@011_0403 विकारा विद्यमानास् तु तत्त्वसंज्ञक उच्यते 13,110.137d@011_0404 यद्य् एषो ऽव्यक्ततां नैति व्यतिरेकान् न संशयः 13,110.137d@011_0405 तथा भवति निस्तत्त्वस् तथा सत्त्वस् तथा गुणः 13,110.137d@011_0406 विकारगुणसंत्यागात् प्रकृत्यन्यत्वतः शुचिः 13,110.137d@011_0407 तदा नानात्वताम् एति सर्गहीनो ऽपवर्गभाक् 13,110.137d@011_0408 बोध्यमानः प्रबुध्येत समो भवति बुद्धिमान् 13,110.137d@011_0409 अक्षरश् च भवत्य् एष यथा वा च्युतवान् क्षणात् 13,110.137d@011_0410 अव्यक्ता व्यक्तिर् उक्ता स्यान् निर्गुणस्य गुणाकरात् 13,110.137d@011_0411 एतद् एकत्वनानात्वम् अक्षरः क्षर एव च 13,110.137d@011_0412 व्याख्यातं तव शूलाङ्क तथारिष्टानि चैव हि 13,110.137d@011_0413 विमोक्षलक्षणं शेषं तद् अपीह ब्रवीमि ते 13,110.137d@011_0414 यं ज्ञात्वा यतयः प्राप्ताः केवलत्वम् अनामयम् 13,110.137d@011_0415 सांख्याश् चाप्य् अथ योगाश् च दग्धपङ्का गतज्वराः 13,110.137d@011_0416 अमूर्तित्वम् अनुप्राप्ता निर्गुणा निर्भया भव 13,110.137d@011_0417 विपाप्मानो महादेव मुक्ताः संसारसागरात् 13,110.137d@011_0418 सरणे प्रजनादाने गुणानां प्रकृतिः सदा 13,110.137d@011_0419 परा प्रमत्ता सततम् एतावत् कार्यकारणम् 13,110.137d@011_0420 असच् चैव च सच् चैव कुरुते स पुनः पुनः 13,110.137d@011_0421 चैतन्येन पुराणेन चेतनाचेतनात् परः 13,110.137d@011_0422 यस् तु चेतयते चेतो मनसा चैकबुद्धिकम् 13,110.137d@011_0423 स नैव सन् न चैवासत् सदसन् न च संस्मृतः 13,110.137d@011_0424 व्यतिरिक्तश् च शुद्धश् च सो ऽन्यश् चाप्रकृतिस् तथा 13,110.137d@011_0425 उपेक्षकश् च प्रकृतेर् विकारपुरुषः स्मृतः 13,110.137d@011_0426 विकारपुरुषेणैषा संयुक्ता सृजते जगत् 13,110.137d@011_0427 पुनर् आददते चैव गुणानाम् अन्यथात्मनि 13,110.137d@011_0428 मत्स्योदकात् स संज्ञातः प्रकृतेर् एव कर्मणः 13,110.137d@011_0429 तद्वत् क्षेत्रसहस्राणि स एव प्रकरिष्यति 13,110.137d@011_0430 क्षेत्रप्रलयतज्ज्ञस् तु क्षेत्रज्ञ इति चोच्यते 13,110.137d@011_0431 संयोगो नित्य इत्य् आहुर् ये जनास् तत्त्वदर्शिनः 13,110.137d@011_0432 एवम् एष ह्य् असत् सच् च विकारपुरुषः स्मृतः 13,110.137d@011_0433 विकारापद्यमानं तु विकृतिं प्रवदन्ति नः 13,110.137d@011_0434 यदा त्व् एष विकारस्य प्रकृतानीति मन्यते 13,110.137d@011_0435 तदा विकारताम् एति विकारान्यत्वतां व्रजेत् 13,110.137d@011_0436 प्रकृत्या च विकारैश् च व्यतिरिक्तो यदा भवेत् 13,110.137d@011_0437 शुचि यत् परमं शुद्धं प्रतिबुद्धं सनातनम् 13,110.137d@011_0438 अयुक्तं निष्कलं शुद्धम् अव्ययाजरम् अव्रणम् 13,110.137d@011_0439 समेत्य तेन शुद्धेन बुध्यमानः स भास्वरः 13,110.137d@011_0440 विमोक्षं भजते व्यक्ताद् अप्रबुद्धाद् अचेतनात् 13,110.137d@011_0441 उदुम्बराद् वा मशकः प्रलयान् निर्गतो यथा 13,110.137d@011_0442 तथाव्यक्तस्य संत्यागान् निर्ममः पञ्चविंशकः 13,110.137d@011_0443 यथा पुष्करपर्णस्थो जलबिन्दुर् न संश्लिषेत् 13,110.137d@011_0444 तथैवाव्यक्तविषये न लिप्येत् पञ्चविंशकः 13,110.137d@011_0445 आकाश इव निःसङ्गस् तथासङ्गस् तथा वरः 13,110.137d@011_0446 पञ्चविंशतितमो बुद्धो बुद्धेन समतां गतः 13,110.137d@011_0447 एतद् धि प्रकृतं ज्ञानं तत्त्वतश् च समुत्थितम् 13,110.137d@011_0448 पूर्वजेभ्यस् तथोत्पन्नं ब्रह्मजेभ्यस् ततो ऽनघ 13,110.137d@011_0449 आदिसर्गो महाबाहो तामसेनावृतं परम् 13,110.137d@011_0450 प्रविष्टावयवं देवम् अभेद्यम् अजरामरम् 13,110.137d@011_0451 सनकः सनन्दनश् चैव तृतीयश् च सनातनः 13,110.137d@011_0452 ते विदुः परमं धर्मम् अव्ययं व्ययधर्षणम् 13,110.137d@011_0453 अव्यक्तात् परमात् सूक्ष्माद् अव्रणान् मूर्तिसंज्ञकात् 13,110.137d@011_0454 क्षेत्रज्ञो भगवान् आस्ते नारायणपरायणः 13,110.137d@011_0455 अस्माकं सहजातानाम् उत्पन्नं ज्ञानम् उत्तमम् 13,110.137d@011_0456 एते हि मूर्तिमन्तो वै लोकान् प्रविचरामहे 13,110.137d@011_0457 पुनः पुनः प्रजाता वै तत्र तत्र पिनाकधृक् 13,110.137d@011_0458 द्वंद्वैर् विरज्यमानस्य ज्ञानम् उत्पन्नम् उत्तमम् 13,110.137d@011_0459 कपिलान् मूलआचार्यात् तत्त्वबुद्धिविनिश्चयम् 13,110.137d@011_0460 योगसांख्यम् अवाप्तं मे कार्त्स्न्येन मुनिसत्तमात् 13,110.137d@011_0461 तेन संबोधिताः शिष्या बहवस् तत्त्वदर्शिनः 13,110.137d@011_0462 तद् बुद्ध्वा बहवः शिष्या मयाप्य् एतन् निदर्शिताः 13,110.137d@011_0463 जन्ममृत्युहरं तथ्यं ज्ञानं ज्ञेयं सनातनम् 13,110.137d@011_0464 यज् ज्ञात्वा नानुशोचन्ति तत्त्वज्ञानान् निरिन्द्रियाः 13,110.137d@011_0465 शुद्धबीजमलाश् चैव विपङ्का वै निरक्षराः 13,110.137d@011_0466 स्वतन्त्रास् ते स्वतन्त्रेण संमिता निष्कलाः स्मृताः 13,110.137d@011_0467 शाश्वताश् चाव्ययाश् चैव तमोग्राह्याश् च भास्वराः 13,110.137d@011_0468 विपाप्मानस् तथा सर्वे सत्त्वस्थाश् चापि निर्व्रणाः 13,110.137d@011_0469 विमुक्ताः केवलाश् चैव वीतमोहभयास् तथा 13,110.137d@011_0470 अमूर्तास् ते महाभाग सर्वे च विगतज्वराः 13,110.137d@011_0471 हिरण्यनाभस् त्रिशिरास् तथा प्रह्रादभास्करौ 13,110.137d@011_0472 वसुर् विश्वावसुश् चैव सार्धं पञ्चशिखस् तथा 13,110.137d@011_0473 गार्ग्यो ऽथासुरिर् आवन्त्यो गौतमो ऽव्रत एव च 13,110.137d@011_0474 कात्यायनो ऽथ नमुचिर् हरिश् च दमनश् च ह 13,110.137d@011_0475 एते चान्ये च बहवस् तत्त्वम् एवोपदर्शिताः 13,110.137d@011_0476 के चिन् मुक्ताः स्थिताः के चिच् छन्दतश् चापरे मृताः 13,110.137d@011_0477 दर्शितास् त्रिविधं बन्धं विमोक्षं त्रिविधं तथा 13,110.137d@011_0478 अज्ञानं चैव रागश् च संयोगं प्राकृतं तथा 13,110.137d@011_0479 एतेभ्यो बन्धनं प्रोक्तं विमोक्षम् अपि मे शृणु 13,110.137d@011_0480 परितस् तावता सम्यक् संबन्धो यावता कृतः 13,110.137d@011_0481 कृत्स्नक्षयपरित्यागाद् विमोक्ष इति नः श्रुतिः 13,110.137d@011_0482 भीष्मः 13,110.137d@011_0482 निवृत्तः सर्वसङ्गेभ्यः केवलः पुरुषो ऽमलः 13,110.137d@011_0483 इत्य् एवम् उक्त्वा भगवान् ईश्वराय महात्मने 13,110.137d@011_0484 सनत्कुमारः प्रययाव् आकाशं समुपाश्रितः 13,111.001 युधिष्ठिर उवाच 13,111.001a यद् वरं सर्वतीर्थानां तद् ब्रवीहि पितामह 13,111.001c यत्र वै परमं शौचं तन् मे व्याख्यातुम् अर्हसि 13,111.002 भीष्म उवाच 13,111.002a सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणाम् 13,111.002c यत् तु तीर्थं च शौचं च तन् मे शृणु समाहितः 13,111.003a अगाधे विमले शुद्धे सत्यतोये धृतिह्रदे 13,111.003c स्नातव्यं मानसे तीर्थे सत्त्वम् आलम्ब्य शाश्वतम् 13,111.004a तीर्थशौचम् अनर्थित्वमार्दवं सत्यम् आर्जवम् 13,111.004c अहिंसा सर्वभूतानाम् आनृशंस्यं दमः शमः 13,111.005a निर्ममा निरहंकारा निर्द्वंद्वा निष्परिग्रहाः 13,111.005c शुचयस् तीर्थभूतास् ते ये भैक्षम् उपभुञ्जते 13,111.006a तत्त्ववित् त्व् अनहंबुद्धिस् तीर्थं परमम् उच्यते 13,111.006b*0539_01 नारायणे ऽथ रुद्रे वा भक्तिस् तीर्थं परं मतम् 13,111.006c शौचलक्षणम् एतत् ते सर्वत्रैवान्ववेक्षणम् 13,111.007a रजस् तमः सत्त्वम् अथो येषां निर्धौतम् आत्मनः 13,111.007c शौचाशौचे न ते सक्ताः स्वकार्यपरिमार्गिणः 13,111.008a सर्वत्यागेष्व् अभिरताः सर्वज्ञाः सर्वदर्शिनः 13,111.008c शौचेन वृत्तशौचार्थास् ते तीर्थाः शुचयश् च ते 13,111.009a नोदकक्लिन्नगात्रस् तु स्नात इत्य् अभिधीयते 13,111.009c स स्नातो यो दमस्नातः सबाह्याभ्यन्तरः शुचिः 13,111.010a अतीतेष्व् अनपेक्षा ये प्राप्तेष्व् अर्थेषु निर्ममाः 13,111.010c शौचम् एव परं तेषां येषां नोत्पद्यते स्पृहा 13,111.011a प्रज्ञानं शौचम् एवेह शरीरस्य विशेषतः 13,111.011c तथा निष्किंचनत्वं च मनसश् च प्रसन्नता 13,111.012a वृत्तशौचं मनःशौचं तीर्थशौचं परं हितम् 13,111.012c ज्ञानोत्पन्नं च यच् छौचं तच् छौचं परमं मतम् 13,111.013a मनसाथ प्रदीपेन ब्रह्मज्ञानबलेन च 13,111.013c स्नाता ये मानसे तीर्थे तज्ज्ञाः क्षेत्रज्ञदर्शिनः 13,111.014a समारोपितशौचस् तु नित्यं भावसमन्वितः 13,111.014c केवलं गुणसंपन्नः शुचिर् एव नरः सदा 13,111.015a शरीरस्थानि तीर्थानि प्रोक्तान्य् एतानि भारत 13,111.015c पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्य् अपि 13,111.016a यथा शरीरस्योद्देशाः शुचयः परिनिर्मिताः 13,111.016c तथा पृथिव्या भागाश् च पुण्यानि सलिलानि च 13,111.017a प्रार्थनाच् चैव तीर्थस्य स्नानाच् च पितृतर्पणात् 13,111.017c धुनन्ति पापं तीर्थेषु पूता यान्ति दिवं सुखम् 13,111.018a परिग्रहाच् च साधूनां पृथिव्याश् चैव तेजसा 13,111.018c अतीव पुण्यास् ते भागाः सलिलस्य च तेजसा 13,111.019a मनसश् च पृथिव्याश् च पुण्यतीर्थास् तथापरे 13,111.019c उभयोर् एव यः स्नातः स सिद्धिं शीघ्रम् आप्नुयात् 13,111.020a यथा बलं क्रियाहीनं क्रिया वा बलवर्जिता 13,111.020c नेह साधयते कार्यं समायुक्तस् तु सिध्यति 13,111.021a एवं शरीरशौचेन तीर्थशौचेन चान्वितः 13,111.021c ततः सिद्धिम् अवाप्नोति द्विविधं शौचम् उत्तमम् 13,111.021d@012_0000 युधिष्ठिरः 13,111.021d@012_0001 सर्वेषाम् उपवासानां यच् छ्रेयः सुमहत् फलम् 13,111.021d@012_0002 भीष्मः 13,111.021d@012_0002 यच् चाप्य् असंशयं लोके तन् मे त्वं वक्तुम् अर्हसि 13,111.021d@012_0003 शृणु राजन् यथा गीतं स्वयम् एव स्वयंभुवा 13,111.021d@012_0004 यत् कृत्वा निर्वृतो भूयात् पुरुषो नात्र संशयः 13,111.021d@012_0005 द्वादश्यां मार्गशीर्षे तु अहोरात्रेण केशवम् 13,111.021d@012_0006 अर्च्याश्वमेधम् आप्नोति दुष्कृतं चास्य नश्यति 13,111.021d@012_0007 तथैव पौषमासे तु पूज्य नारायणेति च 13,111.021d@012_0008 वाजपेयम् अवाप्नोति सिद्धिं च परमां व्रजेत् 13,111.021d@012_0009 अहोरात्रेण द्वादश्यां माघमासे तु माधवम् 13,111.021d@012_0010 राजसूयम् अवाप्नोति कुलं चैव समुद्धरेत् 13,111.021d@012_0011 तथैव फाल्गुने मासि गोविन्देति च पूजयेत् 13,111.021d@012_0012 अतिरात्रम् अवाप्नोति सोमलोकं च गच्छति 13,111.021d@012_0013 अहोरात्रेण द्वादश्यां चैत्रे विष्णुर् इति स्मरन् 13,111.021d@012_0014 पौण्डरीकम् अवाप्नोति देवलोकं च गच्छति 13,111.021d@012_0015 वैशाखमासे द्वादश्यां पूजयन् मधुसूदनम् 13,111.021d@012_0016 अग्निष्टोमम् अवाप्नोति सोमलोकं च गच्छति 13,111.021d@012_0017 अहोरात्रेण द्वादश्यां ज्येष्ठे मासि त्रिविक्रमम् 13,111.021d@012_0018 गवामयम् अवाप्नोति अप्सरोभिश् च मोदते 13,111.021d@012_0019 आषाढे मासि द्वादश्यां वामनेति च पूजयेत् 13,111.021d@012_0020 नरमेधम् अवाप्नोति पुण्यं च लभते महत् 13,111.021d@012_0021 अहोरात्रेण द्वादश्यां श्रावणे मासि श्रीधरम् 13,111.021d@012_0022 पञ्चयज्ञान् अवाप्नोति विमानस्थः स मोदते 13,111.021d@012_0023 तथा भाद्रपदे मासि हृषीकेशेति पूजयन् 13,111.021d@012_0024 सौत्रामणिम् अवाप्नोति पूतात्मा भवते च हि 13,111.021d@012_0025 द्वादश्याम् आश्विने मासि पद्मनाभेति चार्चयन् 13,111.021d@012_0026 गोसहस्रफलं पुण्यं प्राप्नुयान् नात्र संशयः 13,111.021d@012_0027 द्वादश्यां कार्त्तिके मासि पूज्य दामोदरेति च 13,111.021d@012_0028 गवां यज्ञम् अवाप्नोति पुमान् स्त्री वा न संशयः 13,111.021d@012_0029 अभ्यर्च्य पुण्डरीकाक्षम् एवं संवत्सरं तु यः 13,111.021d@012_0030 जातिस्मरत्वं प्राप्नोति विन्द्याद् बहु सुवर्णकम् 13,111.021d@012_0031 अहन्य् अहनि तद्भावम् उपेन्द्रं यो ऽधिगच्छति 13,111.021d@012_0032 समाप्ते भोजयेद् विप्रान् अथ वा दापयेद् धृतम् 13,111.021d@012_0033 अतःपरं नोपवासो भवतीति विनिश्चयः 13,111.021d@012_0034 उवाच भगवान् विष्णुः स्वयम् एव पुरातनम् 13,111.021d@012A_0000 वैशंपायनः 13,111.021d@012A_0001 शरतल्पगतं भीष्मं वृद्धं कुरुपितामहम् 13,111.021d@012A_0002 उपगम्य महाप्राज्ञः पर्यपृच्छद् युधिष्ठिरः 13,111.021d@012A_0002 युधिष्ठिरः 13,111.021d@012A_0003 ज्ञानं रूपं च सौभाग्यं प्रियत्वं च कथं भवेत् 13,111.021d@012A_0004 भीष्मः 13,111.021d@012A_0004 धर्मार्थकामसंयुक्तः सुखभागी कथं भवेत् 13,111.021d@012A_0005 मार्गशीर्षस्य मासस्य चन्द्रे मूलेन संयुते 13,111.021d@012A_0006 पादौ मूलेन राजेन्द्र जङ्घायाम् अथ रोहिणीम् 13,111.021d@012A_0007 अश्विन्यां सक्थिनी चैव ऊरू चाषाढयोस् तथा 13,111.021d@012A_0008 गुह्यं तु फाल्गुनी विद्यात् कृत्तिका कटिकास् तथा 13,111.021d@012A_0009 नाभिं भाद्रपदे विद्याद् रेवत्याम् अक्षिमण्डलम् 13,111.021d@012A_0010 पृष्ठम् एव धनिष्ठासु अनुराधोत्तरास् तथा 13,111.021d@012A_0011 बाहुभ्यां तु विशाखासु हस्तौ हस्तेषु निर्दिशेत् 13,111.021d@012A_0012 पुनर्वस्व् अङ्गुली राजन्न् आश्लेषासु नखास् तथा 13,111.021d@012A_0013 ग्रीवा ज्येष्ठा च राजेन्द्र श्रवणेन तु कर्णयोः 13,111.021d@012A_0014 मुखं पुष्येण राजेन्द्र दन्तोष्ठौ स्वातिर् उच्यते 13,111.021d@012A_0015 हस्तं शतभिषां चैव मघां चैवाथ नासिकाम् 13,111.021d@012A_0016 नेत्रे मृगशिरो विद्याल् ललाटं मित्रम् एव तु 13,111.021d@012A_0017 भरण्यां तु शिरो विद्यात् केशान् आर्द्रां नराधिप 13,111.021d@012A_0018 समाप्ते तु घृतं दद्याद् ब्राह्मणे वेदपारगे 13,111.021d@012A_0019 सुभगो दर्शनीयश् च ज्ञानी भोगी च जायते 13,111.021d@012A_0020 जायते परिपूर्णाङ्गः पौर्णमास्याम् इवोडुराट् 13,112.001 युधिष्ठिर उवाच 13,112.001a पितामह महाबाहो सर्वशास्त्रविशारद 13,112.001c श्रोतुम् इच्छामि मर्त्यानां संसारविधिम् उत्तमम् 13,112.002a केन वृत्तेन राजेन्द्र वर्तमाना नरा युधि 13,112.002c प्राप्नुवन्त्य् उत्तमं स्वर्गं कथं च नरकं नृप 13,112.003a मृतं शरीरम् उत्सृज्य काष्ठलोष्टसमं जनाः 13,112.003c प्रयान्त्य् अमुं लोकम् इतः को वै तान् अनुगच्छति 13,112.004 भीष्म उवाच 13,112.004a असाव् आयाति भगवान् बृहस्पतिर् उदारधीः 13,112.004c पृच्छैनं सुमहाभागम् एतद् गुह्यं सनातनम् 13,112.005a नैतद् अन्येन शक्यं हि वक्तुं केन चिद् अद्य वै 13,112.005c वक्ता बृहस्पतिसमो न ह्य् अन्यो विद्यते क्व चित् 13,112.006 वैशंपायन उवाच 13,112.006a तयोः संवदतोर् एवं पार्थगाङ्गेययोस् तदा 13,112.006c आजगाम विशुद्धात्मा भगवान् स बृहस्पतिः 13,112.007a ततो राजा समुत्थाय धृतराष्ट्रपुरोगमः 13,112.007c पूजाम् अनुपमां चक्रे सर्वे ते च सभासदः 13,112.008a ततो धर्मसुतो राजा भगवन्तं बृहस्पतिम् 13,112.008c उपगम्य यथान्यायं प्रश्नं पप्रच्छ सुव्रतः 13,112.009 युधिष्ठिर उवाच 13,112.009a भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद 13,112.009c मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः 13,112.010a मृतं शरीरम् उत्सृज्य काष्ठलोष्टसमं जनाः 13,112.010c गच्छन्त्य् अमुत्रलोकं वै क एनम् अनुगच्छति 13,112.011 बृहस्पतिर् उवाच 13,112.011a एकः प्रसूतो राजेन्द्र जन्तुर् एको विनश्यति 13,112.011c एकस् तरति दुर्गाणि गच्छत्य् एकश् च दुर्गतिम् 13,112.012a असहायः पिता माता तथा भ्राता सुतो गुरुः 13,112.012c ज्ञातिसंबन्धिवर्गश् च मित्रवर्गस् तथैव च 13,112.013a मृतं शरीरम् उत्सृज्य काष्ठलोष्टसमं जनाः 13,112.013c मुहूर्तम् उपतिष्ठन्ति ततो यान्ति पराङ्मुखाः 13,112.013e तैस् तच् छरीरम् उत्सृष्टं धर्म एको ऽनुगच्छति 13,112.014a तस्माद् धर्मः सहायार्थे सेवितव्यः सदा नृभिः 13,112.014c प्राणी धर्मसमायुक्तो गच्छते स्वर्गतिं पराम् 13,112.014e तथैवाधर्मसंयुक्तो नरकायोपपद्यते 13,112.015a तस्मान् न्यायागतैर् अर्थैर् धर्मं सेवेत पण्डितः 13,112.015c धर्म एको मनुष्याणां सहायः पारलौकिकः 13,112.016a लोभान् मोहाद् अनुक्रोशाद् भयाद् वाप्य् अबहुश्रुतः 13,112.016c नरः करोत्य् अकार्याणि परार्थे लोभमोहितः 13,112.017a धर्मश् चार्थश् च कामश् च त्रितयं जीविते फलम् 13,112.017c एतत् त्रयम् अवाप्तव्यम् अधर्मपरिवर्जितम् 13,112.018 युधिष्ठिर उवाच 13,112.018a श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् 13,112.018c शरीरविचयं ज्ञातुं बुद्धिस् तु मम जायते 13,112.019a मृतं शरीररहितं सूक्ष्मम् अव्यक्ततां गतम् 13,112.019c अचक्षुर्विषयं प्राप्तं कथं धर्मो ऽनुगच्छति 13,112.020 बृहस्पतिर् उवाच 13,112.020a पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 13,112.020c बुद्धिर् आत्मा च सहिता धर्मं पश्यन्ति नित्यदा 13,112.021a प्राणिनाम् इह सर्वेषां साक्षिभूतानि चानिशम् 13,112.021c एतैश् च स ह धर्मो ऽपि तं जीवम् अनुगच्छति 13,112.022a त्वगस्थिमांसं शुक्रं च शोणितं च महामते 13,112.022c शरीरं वर्जयन्त्य् एते जीवितेन विवर्जितम् 13,112.023a ततो धर्मसमायुक्तः स जीवः सुखम् एधते 13,112.023a*0540_01 प्राप्नुते जीव एव हि 13,112.023a*0540_02 ततो ऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् 13,112.023a*0540_03 देवताः पञ्चभूतस्थाः किं भूयः श्रोतुम् इच्छसि 13,112.023c इह लोके परे चैव किं भूयः कथयामि ते 13,112.024 युधिष्ठिर उवाच 13,112.024a अनुदर्शितं भगवता यथा धर्मो ऽनुगच्छति 13,112.024c एतत् तु ज्ञातुम् इच्छामि कथं रेतः प्रवर्तते 13,112.025 बृहस्पतिर् उवाच 13,112.025a अन्नम् अश्नन्ति ये देवाः शरीरस्था नरेश्वर 13,112.025c पृथिवी वायुर् आकाशम् आपो ज्योतिर् मनस् तथा 13,112.026a ततस् तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु 13,112.026c मनःषष्ठेषु शुद्धात्मन् रेतः संपद्यते महत् 13,112.027a ततो गर्भः संभवति स्त्रीपुंसोः पार्थ संगमे 13,112.027c एतत् ते सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि 13,112.028 युधिष्ठिर उवाच 13,112.028a आख्यातम् एतद् भवता गर्भः संजायते यथा 13,112.028c यथा जातस् तु पुरुषः प्रपद्यति तद् उच्यताम् 13,112.029 बृहस्पतिर् उवाच 13,112.029a आसन्नमात्रः सततं तैर् भूतैर् अभिभूयते 13,112.029c विप्रमुक्तश् च तैर् भूतैः पुनर् यात्य् अपरां गतिम् 13,112.029e स तु भूतसमायुक्तः प्राप्नुते जीव एव ह 13,112.030a ततो ऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् 13,112.030c देवताः पञ्चभूतस्थाः किं भूयः श्रोतुम् इच्छसि 13,112.031 युधिष्ठिर उवाच 13,112.031a त्वगस्थिमांसम् उत्सृज्य तैश् च भूतैर् विवर्जितः 13,112.031c जीवः स भगवन् क्वस्थः सुखदुःखे समश्नुते 13,112.032 बृहस्पतिर् उवाच 13,112.032*0541_01 भोगवश्यं कर्मवश्यं यातनावश्यम् इत्य् अपि 13,112.032*0541_02 एतत् त्रयाणाम् आसाद्य कर्मतः सो ऽश्नुते फलम् 13,112.032a जीवो धर्मसमायुक्तः शीघ्रं रेतस्त्वम् आगतः 13,112.032c स्त्रीणां पुष्पं समासाद्य सूते कालेन भारत 13,112.033a यमस्य पुरुषैः क्लेशं यमस्य पुरुषैर् वधम् 13,112.033c दुःखं संसारचक्रं च नरः क्लेशं च विन्दति 13,112.034a इहलोके च स प्राणी जन्मप्रभृति पार्थिव 13,112.034c स्वकृतं कर्म वै भुङ्क्ते धर्मस्य फलम् आश्रितः 13,112.035a यदि धर्मं यथाशक्ति जन्मप्रभृति सेवते 13,112.035c ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् 13,112.036a अथान्तरा तु धर्मस्य अधर्मम् उपसेवते 13,112.036c सुखस्यानन्तरं दुःखं स जीवो ऽप्य् अधिगच्छति 13,112.036c*0542_01 दुःखस्यानन्तरं सुखम् 13,112.036c*0542_02 एतद् द्वयं ध्रुवं बद्धः 13,112.037a अधर्मेण समायुक्तो यमस्य विषयं गतः 13,112.037c महद् दुःखं समासाद्य तिर्यग्योनौ प्रजायते 13,112.038a कर्मणा येन येनेह यस्यां योनौ प्रजायते 13,112.038c जीवो मोहसमायुक्तस् तन् मे निगदतः शृणु 13,112.039a यद् एतद् उच्यते शास्त्रे सेतिहासे सच्छन्दसि 13,112.039c यमस्य विषयं घोरं मर्त्यो लोकः प्रपद्यते 13,112.039d*0543_01 यद् एतद् उच्यते नित्यम् अकृत्वा पुरुषः सदा 13,112.039d*0543_02 कृमियोनिम् अवाप्नोति बहुशः पतितस् तथा 13,112.039d*0544_01 इह स्थानानि पुण्यानि देवतुल्यानि भूतले 13,112.039d*0544_02 तिर्यग्योन्यतिरिक्तानि गतिमन्ति च सर्वशः 13,112.039d*0544_03 यमस्य विषये पुण्ये ब्रह्मलोकसमे गुणैः 13,112.039d*0544_04 कर्मभिर् नियतैर् बद्धो जन्तुर् दुःखान्य् उपाश्नुते 13,112.039d*0544_05 येन येन तु पापेन कर्मणा पुरुषो गतिम् 13,112.039d*0544_06 प्रयाति नरकं घोरं तत् ते वक्ष्याम्य् अतः परम् 13,112.040a अधीत्य चतुरो वेदान् द्विजो मोहसमन्वितः 13,112.040c पतितात् प्रतिगृह्याथ खरयोनौ प्रजायते 13,112.041a खरो जीवति वर्षाणि दश पञ्च च भारत 13,112.041c खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति 13,112.042a बलीवर्दो मृतश् चापि जायते ब्रह्मराक्षसः 13,112.042c ब्रह्मरक्षस् तु त्रीन् मासांस् ततो जायति ब्राह्मणः 13,112.043a पतितं याजयित्वा तु कृमियोनौ प्रजायते 13,112.043c तत्र जीवति वर्षाणि दश पञ्च च भारत 13,112.044a कृमिभावात् प्रमुक्तस् तु ततो जायति गर्दभः 13,112.044c गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि सूकरः 13,112.044d*0545_01 कुक्कुटः पञ्च वर्षाणि पञ्च वर्षाणि जम्बुकः 13,112.044e श्वा वर्षम् एकं भवति ततो जायति मानवः 13,112.045a उपाध्यायस्य यः पापं शिष्यः कुर्याद् अबुद्धिमान् 13,112.045c स जीव इह संसारांस् त्रीन् आप्नोति न संशयः 13,112.046a प्राक् श्वा भवति राजेन्द्र ततः क्रव्यात् ततः खरः 13,112.046c ततः प्रेतः परिक्लिष्टः पश्चाज् जायति ब्राह्मणः 13,112.047a मनसापि गुरोर् भार्यां यः शिष्यो याति पापकृत् 13,112.047c सो ऽधमान् याति संसारान् अधर्मेणेह चेतसा 13,112.048a श्वयोनौ तु स संभूतस् त्रीणि वर्षाणि जीवति 13,112.048c तत्रापि निधनं प्राप्तः कृमियोनौ प्रजायते 13,112.049a कृमिभावम् अनुप्राप्तो वर्षम् एकं स जीवति 13,112.049c ततस् तु निधनं प्राप्य ब्रह्मयोनौ प्रजायते 13,112.050a यदि पुत्रसमं शिष्यं गुरुर् हन्याद् अकारणे 13,112.050c आत्मनः कामकारेण सो ऽपि हंसः प्रजायते 13,112.051a पितरं मातरं वापि यस् तु पुत्रो ऽवमन्यते 13,112.051c सो ऽपि राजन् मृतो जन्तुः पूर्वं जायति गर्दभः 13,112.051d*0546_01 गर्दभत्वं तु संप्राप्य दश वर्षाणि जीवति 13,112.051d*0546_02 संवत्सरं तु कुम्भीरस् ततो जायति मानवः 13,112.051d*0546_03 पुत्रस्य मातापितरौ यस्य रुष्टाव् उभाव् अपि 13,112.051d*0546_04 गुर्वपध्यानतः सो ऽपि मृतो जायति गर्दभः 13,112.052a खरो जीवति मासांस् तु दश श्वा च चतुर्दश 13,112.052c बिडालः सप्त मासांस् तु ततो जायति मानवः 13,112.053a मातापितरम् आक्रुश्य सारिकः संप्रजायते 13,112.053c ताडयित्वा तु ताव् एव जायते कच्छपो नृप 13,112.054a कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः 13,112.054c व्यालो भूत्वा तु षण् मासांस् ततो जायति मानुषः 13,112.055a भर्तृपिण्डम् उपाश्नन् यो राजद्विष्टानि सेवते 13,112.055c सो ऽपि मोहसमापन्नो मृतो जायति वानरः 13,112.056a वानरो दश वर्षाणि त्रीणि वर्षाणि मूषकः 13,112.056c श्वा भूत्वा चाथ षण् मासांस् ततो जायति मानुषः 13,112.056d*0547_01 मृतो वानरयोनौ स्यात् ततो भवति सूकरः 13,112.056d*0547_02 ततः श्वा चापि भवति ततो भवति मानुषः 13,112.057a न्यासापहर्ता तु नरो यमस्य विषयं गतः 13,112.057c संसाराणां शतं गत्वा कृमियोनौ प्रजायते 13,112.058a तत्र जीवति वर्षाणि दश पञ्च च भारत 13,112.058c दुष्कृतस्य क्षयं गत्वा ततो जायति मानुषः 13,112.059a असूयको नरश् चापि मृतो जायति शार्ङ्गकः 13,112.059b*0548_01 असूयकः कुत्सितश् च चण्डालो दुःखम् अश्नुते 13,112.059c विश्वासहर्ता तु नरो मीनो जायति दुर्मतिः 13,112.060a भूत्वा मीनो ऽष्ट वर्षाणि मृगो जायति भारत 13,112.060c मृगस् तु चतुरो मासांस् ततश् छागः प्रजायते 13,112.061a छागस् तु निधनं प्राप्य पूर्णे संवत्सरे ततः 13,112.061c कीटः संजायते जन्तुस् ततो जायति मानुषः 13,112.062a धान्यान् यवांस् तिलान् माषान् कुलत्थान् सर्षपांश् चणान् 13,112.062c कलायान् अथ मुद्गांश् च गोधूमान् अतसीस् तथा 13,112.063a सस्यस्यान्यस्य हर्ता च मोहाज् जन्तुर् अचेतनः 13,112.063c स जायते महाराज मूषको निरपत्रपः 13,112.063d*0549_01 मूषको जायते पश्चात् सूकरो जायते ततः 13,112.064a ततः प्रेत्य महाराज पुनर् जायति सूकरः 13,112.064c सूकरो जातमात्रस् तु रोगेण म्रियते नृप 13,112.065a श्वा ततो जायते मूढः कर्मणा तेन पार्थिव 13,112.065c श्वा भूत्वा पञ्च वर्षाणि ततो जायति मानुषः 13,112.066a परदाराभिमर्शं तु कृत्वा जायति वै वृकः 13,112.066c श्वा सृगालस् ततो गृध्रो व्यालः कङ्को बकस् तथा 13,112.067a भ्रातुर् भार्यां तु दुर्बुद्धिर् यो धर्षयति मोहितः 13,112.067c पुंस्कोकिलत्वम् आप्नोति सो ऽपि संवत्सरं नृप 13,112.068a सखिभार्यां गुरोर् भार्यां राजभार्यां तथैव च 13,112.068c प्रधर्षयित्वा कामाद् यो मृतो जायति सूकरः 13,112.068d*0550_01 श्वा बिडालः कुक्कुटश् च जायेतापि पिपीलिकाः 13,112.069a सूकरः पञ्च वर्षाणि पञ्च वर्षाणि श्वाविधः 13,112.069b*0551_01 विलाळः पञ्च वर्षाणि पञ्च वर्षाणि कुक्कुटः 13,112.069c पिपीलकस् तु षण् मासान् कीटः स्यान् मासम् एव च 13,112.069e एतान् आसाद्य संसारान् कृमियोनौ प्रजायते 13,112.070a तत्र जीवति मासांस् तु कृमियोनौ त्रयोदश 13,112.070c ततो ऽधर्मक्षयं कृत्वा पुनर् जायति मानुषः 13,112.071a उपस्थिते विवाहे तु दाने यज्ञे ऽपि वाभिभो 13,112.071c मोहात् करोति यो विघ्नं स मृतो जायते कृमिः 13,112.071d*0552_01 देवालयाधिपत्यं हि कुर्यात् तद् द्रव्यभक्षकः 13,112.071d*0552_02 श्वा भूत्वा सप्त जन्मानि ततो जायति मानवः 13,112.071d*0552_03 द्विजग्रामाधिपत्यं हि कृत्वा ब्रह्मस्वभक्षकः 13,112.071d*0552_04 श्वानयोनिशतं प्राप्य चण्डालः पुष्कलस् ततः 13,112.071d*0553_01 वर्षात् पञ्चदशात् पूर्वं क्रमाद् भवति मानुषः 13,112.072a कृमिर् जीवति वर्षाणि दश पञ्च च भारत 13,112.072c अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः 13,112.073a पूर्वं दत्त्वा तु यः कन्यां द्वितीये संप्रयच्छति 13,112.073c सो ऽपि राजन् मृतो जन्तुः कृमियोनौ प्रजायते 13,112.074a तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर 13,112.074c अधर्मसंक्षये युक्तस् ततो जायति मानुषः 13,112.074d*0554_01 ततो निधनम् आपन्नो मानुषत्वम् उपाश्नुते 13,112.075a देवकार्यम् उपाकृत्य पितृकार्यम् अथापि च 13,112.075c अनिर्वाप्य समश्नन् वै ततो जायति वायसः 13,112.076a वायसो दश वर्षाणि ततो जायति कुक्कुटः 13,112.076c जायते लवकश् चापि मासं तस्मात् तु मानुषः 13,112.077a ज्येष्ठं पितृसमं चापि भ्रातरं यो ऽवमन्यते 13,112.077c सो ऽपि मृत्युम् उपागम्य क्रौञ्चयोनौ प्रजायते 13,112.078a क्रौञ्चो जीवति मासांस् तु दश द्वौ सप्त पञ्च च 13,112.078c ततो निधनम् आपन्नो मानुषत्वम् उपाश्नुते 13,112.079a वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते 13,112.079c तत्रापत्यं समुत्पाद्य ततो जायति मूषकः 13,112.080a कृतघ्नस् तु मृतो राजन् यमस्य विषयं गतः 13,112.080c यमस्य विषये क्रुद्धैर् वधं प्राप्नोति दारुणम् 13,112.081a पट्टिसं मुद्गरं शूलम् अग्निकुम्भं च दारुणम् 13,112.081c असिपत्रवनं घोरं वालुकां कूटशाल्मलीम् 13,112.082a एताश् चान्याश् च बह्वीः स यमस्य विषयं गतः 13,112.082b*0555_01 अन्याश् च यातनाः प्राप्य कृमियोनौ प्रजायते 13,112.082b*0556_01 ततो हतः कृतघ्नः स तत्रोग्रैर् भरतर्षभ 13,112.082c यातनाः प्राप्य तत्रोग्रास् ततो वध्यति भारत 13,112.083a संसारचक्रम् आसाद्य कृमियोनौ प्रजायते 13,112.083c कृमिर् भवति वर्षाणि दश पञ्च च भारत 13,112.083e ततो गर्भं समासाद्य तत्रैव म्रियते शिशुः 13,112.084a ततो गर्भशतैर् जन्तुर् बहुभिः संप्रजायते 13,112.084c संसारांश् च बहून् गत्वा ततस् तिर्यक् प्रजायते 13,112.085a मृतो दुःखम् अनुप्राप्य बहुवर्षगणान् इह 13,112.085c अपुनर्भावसंयुक्तस् ततः कूर्मः प्रजायते 13,112.086a अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः 13,112.086c अर्थार्थी यदि वा वैरी स मृतो जायते खरः 13,112.087a खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते 13,112.087c स मृतो मृगयोनौ तु नित्योद्विग्नो ऽभिजायते 13,112.088a मृगो वध्यति शस्त्रेण गते संवत्सरे तु सः 13,112.088b*0557_01 मृगो भूत्वा ततः शस्त्रैर् वध्यते भृशदारुणम् 13,112.088c हतो मृगस् ततो मीनः सो ऽपि जालेन बध्यते 13,112.089a मासे चतुर्थे संप्राप्ते श्वापदः संप्रजायते 13,112.089c श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च 13,112.090a ततस् तु निधनं प्राप्तः कालपर्यायचोदितः 13,112.090c अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः 13,112.091a स्त्रियं हत्वा तु दुर्बुद्धिर् यमस्य विषयं गतः 13,112.091c बहून् क्लेशान् समासाद्य संसारांश् चैव विंशतिम् 13,112.092a ततः पश्चान् महाराज कृमियोनौ प्रजायते 13,112.092c कृमिर् विंशतिवर्षाणि भूत्वा जायति मानुषः 13,112.093a भोजनं चोरयित्वा तु मक्षिका जायते नरः 13,112.093c मक्षिकासंघवशगो बहून् मासान् भवत्य् उत 13,112.093e ततः पापक्षयं कृत्वा मानुषत्वम् अवाप्नुते 13,112.094a वाद्यं हृत्वा तु पुरुषो मशकः संप्रजायते 13,112.094c तथा पिण्याकसंमिश्रम् अशनं चोरयेन् नरः 13,112.094e स जायते बभ्रुसमो दारुणो मूषको नरः 13,112.094f*0558_01 दशन् वै मानुषान् नित्यं पापात्मा स विशां पते 13,112.094f*0558_02 घृतं हृत्वा तु दुर्बुद्धिः काकमद्गुः प्रजायते 13,112.094f*0558_03 मत्स्यमांसम् अथो हृत्वा काको जायति दुर्मतिः 13,112.095a लवणं चोरयित्वा तु चीरीवाकः प्रजायते 13,112.095c दधि हृत्वा बकश् चापि प्लवो मत्स्यान् असंस्कृतान् 13,112.096a चोरयित्वा पयश् चापि बलाका संप्रजायते 13,112.096c यस् तु चोरयते तैलं तैलपायी प्रजायते 13,112.096c*0559_01 नरो मोहसमन्वितः 13,112.096c*0559_02 सो ऽपि राजन् मृतो जन्तुस् 13,112.096e चोरयित्वा तु दुर्बुद्धिर् मधु दंशः प्रजायते 13,112.097a अयो हृत्वा तु दुर्बुद्धिर् वायसो जायते नरः 13,112.097c पायसं चोरयित्वा तु तित्तिरित्वम् अवाप्नुते 13,112.098a हृत्वा पैष्टम् अपूपं च कुम्भोलूकः प्रजायते 13,112.098c फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकः 13,112.098d*0560_01 फलानि वानरो हृत्वापूपं हृत्वा पिपीलिकः 13,112.098d*0561_01 चोरयित्वा तु निष्पावं जायते हलगोलकः 13,112.099a कांस्यं हृत्वा तु दुर्बुद्धिर् हारीतो जायते नरः 13,112.099c राजतं भाजनं हृत्वा कपोतः संप्रजायते 13,112.100a हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते 13,112.100b*0562_01 पत्रोर्णं चोरयित्वा तु कृकलत्वं निगच्छति 13,112.100b*0562_02 कौशिकं तु ततो हृत्वा नरो जायति वर्तकः 13,112.100b*0562_03 अंशुकं चोरयित्वा तु शुको जायति मानवः 13,112.100b*0562_04 चोरयित्वा दुकूलं तु मृतो हंसः प्रजायते 13,112.100c क्रौञ्चः कार्पासिकं हृत्वा मृतो जायति मानवः 13,112.100d*0563_01 सर्पः कार्पासकं हृत्वा क्षौमं हृत्वा शशो भवेत् 13,112.100d*0564_01 छागश् चाप्य् आविकं हृत्वा कूर्मश् चर्मापहारकः 13,112.101a चोरयित्वा नरः पट्टं त्व् आविकं वापि भारत 13,112.101c क्षौमं च वस्त्रम् आदाय शशो जन्तुः प्रजायते 13,112.102a वर्णान् हृत्वा तु पुरुषो मृतो जायति बर्हिणः 13,112.102c हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः 13,112.103a वर्णकादींस् तथा गन्धांश् चोरयित्वा तु मानवः 13,112.103c छुच्छुन्दरित्वम् आप्नोति राजंल् लोभपरायणः 13,112.103d*0565_01 तत्र जीवति वर्षाणि ततो दश च पञ्च च 13,112.103d*0565_02 अधर्मस्य क्षयं गत्वा ततो जायति मानुषः 13,112.104a विश्वासेन तु निक्षिप्तं यो निह्नवति मानवः 13,112.104c स गतासुर् नरस् तादृङ् मत्स्ययोनौ प्रजायते 13,112.105a मत्स्ययोनिम् अनुप्राप्य मृतो जायति मानुषः 13,112.105c मानुषत्वम् अनुप्राप्य क्षीणायुर् उपपद्यते 13,112.106a पापानि तु नरः कृत्वा तिर्यग् जायति भारत 13,112.106c न चात्मनः प्रमाणं ते धर्मं जानन्ति किं चन 13,112.107a ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा 13,112.107c सुखदुःखसमायुक्ता व्याधितास् ते भवन्त्य् उत 13,112.108a असंवासाः प्रजायन्ते म्लेच्छाश् चापि न संशयः 13,112.108c नराः पापसमाचारा लोभमोहसमन्विताः 13,112.109a वर्जयन्ति च पापानि जन्मप्रभृति ये नराः 13,112.109b*0566_01 जन्मप्रभृति पापानि वर्जयन्ति च ये नराः 13,112.109c अरोगा रूपवन्तस् ते धनिनश् च भवन्त्य् उत 13,112.110a स्त्रियो ऽप्य् एतेन कल्पेन कृत्वा पापम् अवाप्नुयुः 13,112.110c एतेषाम् एव जन्तूनां पत्नीत्वम् उपयान्ति ताः 13,112.111a परस्वहरणे दोषाः सर्व एव प्रकीर्तिताः 13,112.111c एतद् वै लेशमात्रेण कथितं ते मयानघ 13,112.111e अपरस्मिन् कथायोगे भूयः श्रोष्यसि भारत 13,112.112a एतन् मया महाराज ब्रह्मणो वदतः पुरा 13,112.112c सुरर्षीणां श्रुतं मध्ये पृष्टश् चापि यथातथम् 13,112.113a मयापि तव कार्त्स्न्येन यथावद् अनुवर्णितम् 13,112.113c एतच् छ्रुत्वा महाराज धर्मे कुरु मनः सदा 13,113.001 युधिष्ठिर उवाच 13,113.001a अधर्मस्य गतिर् ब्रह्मन् कथिता मे त्वयानघ 13,113.001c धर्मस्य तु गतिं श्रोतुम् इच्छामि वदतां वर 13,113.001e कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम् 13,113.001f*0567_01 कर्मणा च कृतेनेह केन यान्ति शुभां गतिम् 13,113.002 बृहस्पतिर् उवाच 13,113.002a कृत्वा पापानि कर्माणि अधर्मवशम् आगतः 13,113.002c मनसा विपरीतेन निरयं प्रतिपद्यते 13,113.003a मोहाद् अधर्मं यः कृत्वा पुनः समनुतप्यते 13,113.003c मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् 13,113.003d*0568_01 यथा यथा मनस् तस्य दुष्कृतं कर्म गर्हते 13,113.003d*0568_02 तथा तथा शरीरं तु तेनाधर्मेण मुच्यते 13,113.003d*0568_03 यदि व्याहरते राजन् विप्राणां धर्मवादिनाम् 13,113.003d*0568_04 ततो ऽधर्मकृतात् क्षिप्रम् अपवादात् प्रमुच्यते 13,113.004a यथा यथा नरः सम्यग् अधर्मम् अनुभाषते 13,113.004c समाहितेन मनसा विमुच्यति तथा तथा 13,113.004e भुजंग इव निर्मोकात् पूर्वभुक्ताज् जरान्वितात् 13,113.005a अदत्त्वापि प्रदानानि विविधानि समाहितः 13,113.005c मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते 13,113.006a प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर 13,113.006c नरः कृत्वाप्य् अकार्याणि तदा धर्मेण युज्यते 13,113.007a सर्वेषाम् एव दानानाम् अन्नं श्रेष्ठम् उदाहृतम् 13,113.007c पूर्वम् अन्नं प्रदातव्यम् ऋजुना धर्मम् इच्छता 13,113.008a प्राणा ह्य् अन्नं मनुष्याणां तस्माज् जन्तुश् च जायते 13,113.008c अन्ने प्रतिष्ठिता लोकास् तस्माद् अन्नं प्रकाशते 13,113.009a अन्नम् एव प्रशंसन्ति देवर्षिपितृमानवाः 13,113.009c अन्नस्य हि प्रदानेन स्वर्गम् आप्नोति कौशिकः 13,113.010a न्यायलब्धं प्रदातव्यं द्विजेभ्यो ह्य् अन्नम् उत्तमम् 13,113.010c स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना 13,113.011a यस्य ह्य् अन्नम् उपाश्नन्ति ब्राह्मणानां शता दश 13,113.011c हृष्टेन मनसा दत्तं न स तिर्यग्गतिर् भवेत् 13,113.012a ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ 13,113.012c नरो ऽधर्मात् प्रमुच्येत पापेष्व् अभिरतः सदा 13,113.013a भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः 13,113.013b*0569_01 सुवर्णदानात् पापानि नश्यन्ति सुबहून्य् अपि 13,113.013b*0569_02 दत्त्वा वृत्तिकरीं भूमिं पातकेनापि मुच्यते 13,113.013b*0569_03 पारायणैश् च वेदानां मुच्यते पातकैर् द्विजः 13,113.013b*0569_04 गायत्र्याश् चैव लक्षेण गोसहस्रस्य तर्पणात् 13,113.013b*0569_05 वेदार्थं ज्ञापयित्वा तु शुद्धान् विप्रान् यथार्थतः 13,113.013b*0569_06 सर्वत्यागादिभिश् चापि मुच्यते पातकैर् द्विजः 13,113.013b*0569_07 सर्वातिथ्यं परं ह्य् एषां तस्माद् अन्नं परं स्मृतम् 13,113.013c स्वाध्यायनिरते विप्रे दत्त्वेह सुखम् एधते 13,113.014a अहिंसन् ब्राह्मणं नित्यं न्यायेन परिपाल्य च 13,113.014c क्षत्रियस् तरसा प्राप्तम् अन्नं यो वै प्रयच्छति 13,113.015a द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः 13,113.015c तेनापोहति धर्मात्मा दुष्कृतं कर्म पाण्डव 13,113.016a षड्भागपरिशुद्धं च कृषेर् भागम् उपार्जितम् 13,113.016c वैश्यो ददद् द्विजातिभ्यः पापेभ्यः परिमुच्यते 13,113.017a अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम् 13,113.017c अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात् प्रमुच्यते 13,113.018a औरसेन बलेनान्नम् अर्जयित्वाविहिंसकः 13,113.018c यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते 13,113.019a न्यायेनावाप्तम् अन्नं तु नरो लोभविवर्जितः 13,113.019c द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात् प्रमुच्यते 13,113.020a अन्नम् ऊर्जस्करं लोके दत्त्वोर्जस्वी भवेन् नरः 13,113.020b*0570_01 शूद्रान्नं नैव भोक्तव्यं विप्रैर् धर्मपरायणैः 13,113.020b*0570_02 आपद्य् एव स्वदासानां भोक्तव्यं स्वयम् उद्यतम् 13,113.020c सतां पन्थानम् आश्रित्य सर्वपापात् प्रमुच्यते 13,113.021a दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः 13,113.021c ते स्म प्राणस्य दातारस् तेभ्यो धर्मः सनातनः 13,113.022a सर्वावस्थं मनुष्येण न्यायेनान्नम् उपार्जितम् 13,113.022c कार्यं पात्रगतं नित्यम् अन्नं हि परमा गतिः 13,113.023a अन्नस्य हि प्रदानेन नरो दुर्गं न सेवते 13,113.023c तस्माद् अन्नं प्रदातव्यम् अन्यायपरिवर्जितम् 13,113.024a यतेद् ब्राह्मणपूर्वं हि भोक्तुम् अन्नं गृही सदा 13,113.024c अवन्ध्यं दिवसं कुर्याद् अन्नदानेन मानवः 13,113.025a भोजयित्वा दशशतं नरो वेदविदां नृप 13,113.025c न्यायविद्धर्मविदुषाम् इतिहासविदां तथा 13,113.026a न याति नरकं घोरं संसारांश् च न सेवते 13,113.026c सर्वकामसमायुक्तः प्रेत्य चाप्य् अश्नुते फलम् 13,113.027a एवं सुखसमायुक्तो रमते विगतज्वरः 13,113.027c रूपवान् कीर्तिमांश् चैव धनवांश् चोपपद्यते 13,113.028a एतत् ते सर्वम् आख्यातम् अन्नदानफलं महत् 13,113.028c मूलम् एतद् धि धर्माणां प्रदानस्य च भारत 13,114.001 युधिष्ठिर उवाच 13,114.001a अहिंसा वैदिकं कर्म ध्यानम् इन्द्रियसंयमः 13,114.001c तपो ऽथ गुरुशुश्रूषा किं श्रेयः पुरुषं प्रति 13,114.002 बृहस्पतिर् उवाच 13,114.002a सर्वाण्य् एतानि धर्मस्य पृथग् द्वाराणि सर्वशः 13,114.002c शृणु संकीर्त्यमानानि षड् एव भरतर्षभ 13,114.003a हन्त निःश्रेयसं जन्तोर् अहं वक्ष्याम्य् अनुत्तमम् 13,114.003c अहिंसापाश्रयं धर्मं यः साधयति वै नरः 13,114.004a त्रीन् दोषान् सर्वभूतेषु निधाय पुरुषः सदा 13,114.004c कामक्रोधौ च संयम्य ततः सिद्धिम् अवाप्नुते 13,114.005a अहिंसकानि भूतानि दण्डेन विनिहन्ति यः 13,114.005c आत्मनः सुखम् अन्विच्छन् न स प्रेत्य सुखी भवेत् 13,114.006a आत्मोपमश् च भूतेषु यो वै भवति पूरुषः 13,114.006c न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखम् एधते 13,114.007a सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः 13,114.007c देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः 13,114.008a न तत् परस्य संदद्यात् प्रतिकूलं यद् आत्मनः 13,114.008c एष संक्षेपतो धर्मः कामाद् अन्यः प्रवर्तते 13,114.009a प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये 13,114.009c आत्मौपम्येन पुरुषः समाधिम् अधिगच्छति 13,114.010a यथा परः प्रक्रमते ऽपरेषु; तथापरः प्रक्रमते परस्मिन् 13,114.010c एषैव ते ऽस्तूपमा जीवलोके; यथा धर्मो नैपुणेनोपदिष्टः 13,114.011 वैशंपायन उवाच 13,114.011a इत्य् उक्त्वा तं सुरगुरुर् धर्मराजं युधिष्ठिरम् 13,114.011c दिवम् आचक्रमे धीमान् पश्यताम् एव नस् तदा 13,115.001 वैशंपायन उवाच 13,115.001a ततो युधिष्ठिरो राजा शरतल्पे पितामहम् 13,115.001c पुनर् एव महातेजाः पप्रच्छ वदतां वरम् 13,115.002a ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते 13,115.002c अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्शनात् 13,115.003a कर्मणा मनुजः कुर्वन् हिंसां पार्थिवसत्तम 13,115.003c वाचा च मनसा चैव कथं दुःखात् प्रमुच्यते 13,115.004 भीष्म उवाच 13,115.004a चतुर्विधेयं निर्दिष्टा अहिंसा ब्रह्मवादिभिः 13,115.004c एषैकतो ऽपि विभ्रष्टा न भवत्य् अरिसूदन 13,115.005a यथा सर्वश् चतुष्पादस् त्रिभिः पादैर् न तिष्ठति 13,115.005c तथैवेयं महीपाल प्रोच्यते कारणैस् त्रिभिः 13,115.006a यथा नागपदे ऽन्यानि पदानि पदगामिनाम् 13,115.006c सर्वाण्य् एवापिधीयन्ते पदजातानि कौञ्जरे 13,115.006e एवं लोकेष्व् अहिंसा तु निर्दिष्टा धर्मतः परा 13,115.007a कर्मणा लिप्यते जन्तुर् वाचा च मनसैव च 13,115.008a पूर्वं तु मनसा त्यक्त्वा तथा वाचाथ कर्मणा 13,115.008b*0571_01 न भक्षयेत यो मांसं त्रिविधं स विमुच्यते 13,115.008c त्रिकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः 13,115.009a मनोवाचि तथास्वादे दोषा ह्य् एषु प्रतिष्ठिताः 13,115.009b*0572_01 हिंसां तु नोपयुञ्जीत तथा हिंसा चतुर्विधा 13,115.009b*0572_02 काये मनसि वाक्ये च दोषा ह्य् एते प्रकीर्तिताः 13,115.009c न भक्षयन्त्य् अतो मांसं तपोयुक्ता मनीषिणः 13,115.010a दोषांस् तु भक्षणे राजन् मांसस्येह निबोध मे 13,115.010c पुत्रमांसोपमं जानन् खादते यो विचेतनः 13,115.010d*0573_01 मांसं मोहसमाविष्टः पुरुषः सो ऽधमः स्मृतः 13,115.011a मातापितृसमायोगे पुत्रत्वं जायते यथा 13,115.011b*0574_01 हिंसां कृत्वावशः पापो भूयिष्ठं जायते तथा 13,115.011c रसं च प्रति जिह्वायाः प्रज्ञानं जायते तथा 13,115.011e तथा शास्त्रेषु नियतं रागो ह्य् आस्वादिताद् भवेत् 13,115.012a असंस्कृताः संस्कृताश् च लवणालवणास् तथा 13,115.012c प्रज्ञायन्ते यथा भावास् तथा चित्तं निरुध्यते 13,115.013a भेरीशङ्खमृदङ्गाद्यांस् तन्त्रीशब्दांश् च पुष्कलान् 13,115.013c निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः 13,115.013d*0575_01 परेषां धनधान्यानां हिंसकाः स्तावकास् तथा 13,115.013d*0575_02 प्रशंसकाश् च मांसस्य नित्यं स्वर्गे बहिष्कृताः 13,115.014a अचिन्तितम् अनुद्दिष्टम् असंकल्पितम् एव च 13,115.014c रसं गृद्ध्याभिभूता वै प्रशंसन्ति फलार्थिनः 13,115.014e प्रशंसा ह्य् एव मांसस्य दोषकर्मफलान्विता 13,115.014f*0576_01 भस्म विष्ठा कृमिर् वापि निष्ठा यस्येदृशी ध्रुवा 13,115.014f*0576_02 स कायः परपीडाभिः कथं धार्यो विपश्चिता 13,115.015a जीवितं हि परित्यज्य बहवः साधवो जनाः 13,115.015c स्वमांसैः परमांसानि परिपाल्य दिवं गताः 13,115.016a एवम् एषा महाराज चतुर्भिः कारणैर् वृता 13,115.016c अहिंसा तव निर्दिष्टा सर्वधर्मार्थसंहिता 13,116.001 युधिष्ठिर उवाच 13,116.001a अहिंसा परमो धर्म इत्य् उक्तं बहुशस् त्वया 13,116.001c श्राद्धेषु च भवान् आह पितॄन् आमिषकाङ्क्षिणः 13,116.002a मांसैर् बहुविधैः प्रोक्तस् त्वया श्राद्धविधिः पुरा 13,116.002c अहत्वा च कुतो मांसम् एवम् एतद् विरुध्यते 13,116.003a जातो नः संशयो धर्मे मांसस्य परिवर्जने 13,116.003c दोषो भक्षयतः कः स्यात् कश् चाभक्षयतो गुणः 13,116.004a हत्वा भक्षयतो वापि परेणोपहृतस्य वा 13,116.004c हन्याद् वा यः परस्यार्थे क्रीत्वा वा भक्षयेन् नरः 13,116.005a एतद् इच्छामि तत्त्वेन कथ्यमानं त्वयानघ 13,116.005c निश्चयेन चिकीर्षामि धर्मम् एतं सनातनम् 13,116.006a कथम् आयुर् अवाप्नोति कथं भवति सत्त्ववान् 13,116.006c कथम् अव्यङ्गताम् एति लक्षण्यो जायते कथम् 13,116.007 भीष्म उवाच 13,116.007a मांसस्य भक्षणे राजन् यो ऽधर्मः कुरुपुंगव 13,116.007c तं मे शृणु यथातत्त्वं यश् चास्य विधिर् उत्तमः 13,116.008a रूपम् अव्यङ्गताम् आयुर् बुद्धिं सत्त्वं बलं स्मृतिम् 13,116.008c प्राप्तुकामैर् नरैर् हिंसा वर्जिता वै कृतात्मभिः 13,116.009a ऋषीणाम् अत्र संवादो बहुशः कुरुपुंगव 13,116.009c बभूव तेषां तु मतं यत् तच् छृणु युधिष्ठिर 13,116.010a यो यजेताश्वमेधेन मासि मासि यतव्रतः 13,116.010c वर्जयेन् मधु मांसं च समम् एतद् युधिष्ठिर 13,116.011a सप्तर्षयो वालखिल्यास् तथैव च मरीचिपाः 13,116.011c अमांसभक्षणं राजन् प्रशंसन्ति मनीषिणः 13,116.012a न भक्षयति यो मांसं न हन्यान् न च घातयेत् 13,116.012c तं मित्रं सर्वभूतानां मनुः स्वायंभुवो ऽब्रवीत् 13,116.013a अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु 13,116.013c साधूनां संमतो नित्यं भवेन् मांसस्य वर्जनात् 13,116.014a स्वमांसं परमांसेन यो वर्धयितुम् इच्छति 13,116.014c नारदः प्राह धर्मात्मा नियतं सो ऽवसीदति 13,116.014d*0577_01 अविश्वास्यो ऽवसीदेत् स इति होवाच नारदः 13,116.015a ददाति यजते चापि तपस्वी च भवत्य् अपि 13,116.015c मधुमांसनिवृत्त्येति प्राहैवं स बृहस्पतिः 13,116.016a मासि मास्य् अश्वमेधेन यो यजेत शतं समाः 13,116.016c न खादति च यो मांसं समम् एतन् मतं मम 13,116.017a सदा यजति सत्रेण सदा दानं प्रयच्छति 13,116.017c सदा तपस्वी भवति मधुमांसस्य वर्जनात् 13,116.018a सर्वे वेदा न तत् कुर्युः सर्वयज्ञाश् च भारत 13,116.018c यो भक्षयित्वा मांसानि पश्चाद् अपि निवर्तते 13,116.018d*0578_01 भक्षयित्वा निमित्ते ऽपि दुष्करं कुरुते तपः 13,116.019a दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम् 13,116.019c चर्तुं व्रतम् इदं श्रेष्ठं सर्वप्राण्यभयप्रदम् 13,116.020a सर्वभूतेषु यो विद्वान् ददात्य् अभयदक्षिणाम् 13,116.020c दाता भवति लोके स प्राणानां नात्र संशयः 13,116.021a एवं वै परमं धर्मं प्रशंसन्ति मनीषिणः 13,116.021c प्राणा यथात्मनो ऽभीष्टा भूतानाम् अपि ते तथा 13,116.022a आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर् महात्मभिः 13,116.022b*0579_01 विकीर्णकण्टकेनापि तृणप्रस्पन्दने भयम् 13,116.022c मृत्युतो भयम् अस्तीति विदुषां भूतिम् इच्छताम् 13,116.023a किं पुनर् हन्यमानानां तरसा जीवितार्थिनाम् 13,116.023c अरोगाणाम् अपापानां पापैर् मांसोपजीविभिः 13,116.024a तस्माद् विद्धि महाराज मांसस्य परिवर्जनम् 13,116.024c धर्मस्यायतनं श्रेष्ठं स्वर्गस्य च सुखस्य च 13,116.024d*0580_01 मृत्युतो भयम् अस्तीति शङ्कायां दुःखम् उत्तरम् 13,116.024d*0580_02 धर्मस्यायतनं तस्मान् मांसस्य परिवर्जनम् 13,116.025a अहिंसा परमो धर्मस् तथाहिंसा परं तपः 13,116.025c अहिंसा परमं सत्यं ततो धर्मः प्रवर्तते 13,116.026a न हि मांसं तृणात् काष्ठाद् उपलाद् वापि जायते 13,116.026c हत्वा जन्तुं ततो मांसं तस्माद् दोषो ऽस्य भक्षणे 13,116.027a स्वाहास्वधामृतभुजो देवाः सत्यार्जवप्रियाः 13,116.027c क्रव्यादान् राक्षसान् विद्धि जिह्मानृतपरायणान् 13,116.027d*0581_01 राक्षसेन्द्रभयान् मुक्ताः सर्वभूतपरायणाः 13,116.028a कान्तारेष्व् अथ घोरेषु दुर्गेषु गहनेषु च 13,116.028c रात्राव् अहनि संध्यासु चत्वरेषु सभासु च 13,116.028d*0582_01 उद्यतेषु च शस्त्रेषु मृगव्यालभयेषु च 13,116.028e अमांसभक्षणे राजन् भयम् अन्ते न गच्छति 13,116.028f*0583_01 शरण्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु 13,116.028f*0583_02 अनुद्वेगकरो लोके न चाप्य् उद्विजते सदा 13,116.029a यदि चेत् खादको न स्यान् न तदा घातको भवेत् 13,116.029c घातकः खादकार्थाय तं घातयति वै नरः 13,116.030a अभक्ष्यम् एतद् इति वा इति हिंसा निवर्तते 13,116.030c खादकार्थम् अतो हिंसा मृगादीनां प्रवर्तते 13,116.031a यस्माद् ग्रसति चैवायुर् हिंसकानां महाद्युते 13,116.031c तस्माद् विवर्जयेन् मांसं य इच्छेद् भूतिम् आत्मनः 13,116.032a त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः 13,116.032c उद्वेजनीया भूतानां यथा व्यालमृगास् तथा 13,116.033a लोभाद् वा बुद्धिमोहाद् वा बलवीर्यार्थम् एव च 13,116.033c संसर्गाद् वाथ पापानाम् अधर्मरुचिता नृणाम् 13,116.034a स्वमांसं परमांसेन यो वर्धयितुम् इच्छति 13,116.034c उद्विग्नवासे वसति यत्रतत्राभिजायते 13,116.035a धन्यं यशस्यम् आयुष्यं स्वर्ग्यं स्वस्त्ययनं महत् 13,116.035c मांसस्याभक्षणं प्राहुर् नियताः परमर्षयः 13,116.036a इदं तु खलु कौन्तेय श्रुतम् आसीत् पुरा मया 13,116.036c मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे 13,116.036d*0584_00 भीष्मः 13,116.036d*0584_01 मार्कण्डेयेन यच् चोक्तं शृणु मे परमं वचः 13,116.036d*0584_02 युधिष्ठिर महाबाहो ये दोषा मांसभक्षणे 13,116.037a यो हि खादति मांसानि प्राणिनां जीवितार्थिनाम् 13,116.037c हतानां वा मृतानां वा यथा हन्ता तथैव सः 13,116.038a धनेन क्रायको हन्ति खादकश् चोपभोगतः 13,116.038c घातको वधबन्धाभ्याम् इत्य् एष त्रिविधो वधः 13,116.039a अखादन्न् अनुमोदंश् च भावदोषेण मानवः 13,116.039c यो ऽनुमन्येत हन्तव्यं सो ऽपि दोषेण लिप्यते 13,116.040a अधृष्यः सर्वभूतानाम् आयुष्मान् नीरुजः सुखी 13,116.040c भवत्य् अभक्षयन् मांसं दयावान् प्राणिनाम् इह 13,116.041a हिरण्यदानैर् गोदानैर् भूमिदानैश् च सर्वशः 13,116.041c मांसस्याभक्षणे धर्मो विशिष्टः स्याद् इति श्रुतिः 13,116.042a अप्रोक्षितं वृथामांसं विधिहीनं न भक्षयेत् 13,116.042c भक्षयन् निरयं याति नरो नास्त्य् अत्र संशयः 13,116.043a प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्मणकाम्यया 13,116.043c अल्पदोषम् इह ज्ञेयं विपरीते तु लिप्यते 13,116.044a खादकस्य कृते जन्तुं यो हन्यात् पुरुषाधमः 13,116.044c महादोषकरस् तत्र खादको न तु घातकः 13,116.045a इज्यायज्ञश्रुतिकृतैर् यो मार्गैर् अबुधो जनः 13,116.045c हन्याज् जन्तुं मांसगृद्ध्री स वै नरकभाङ् नरः 13,116.046a भक्षयित्वा तु यो मांसं पश्चाद् अपि निवर्तते 13,116.046c तस्यापि सुमहान् धर्मो यः पापाद् विनिवर्तते 13,116.047a आहर्ता चानुमन्ता च विशस्ता क्रयविक्रयी 13,116.047c संस्कर्ता चोपभोक्ता च घातकाः सर्व एव ते 13,116.048a इदम् अन्यत् तु वक्ष्यामि प्रमाणं विधिनिर्मितम् 13,116.048c पुराणम् ऋषिभिर् जुष्टं वेदेषु परिनिश्चितम् 13,116.049a प्रवृत्तिलक्षणे धर्मे फलार्थिभिर् अभिद्रुते 13,116.049c यथोक्तं राजशार्दूल न तु तन् मोक्षकाङ्क्षिणाम् 13,116.050a हविर् यत् संस्कृतं मन्त्रैः प्रोक्षिताभ्युक्षितं शुचि 13,116.050c वेदोक्तेन प्रमाणेन पितॄणां प्रक्रियासु च 13,116.050e अतो ऽन्यथा वृथामांसम् अभक्ष्यं मनुर् अब्रवीत् 13,116.051a अस्वर्ग्यम् अयशस्यं च रक्षोवद् भरतर्षभ 13,116.051c विधिना हि नराः पूर्वं मांसं राजन्न् अभक्षयन् 13,116.051d*0585_01 विधिनाप्य् अवैदिकेनेति दान्तानाम् इह निश्चयः 13,116.052a य इच्छेत् पुरुषो ऽत्यन्तम् आत्मानं निरुपद्रवम् 13,116.052c स वर्जयेत मांसानि प्राणिनाम् इह सर्वशः 13,116.053a श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः 13,116.053c येनायजन्त यज्वानः पुण्यलोकपरायणाः 13,116.054a ऋषिभिः संशयं पृष्टो वसुश् चेदिपतिः पुरा 13,116.054c अभक्ष्यम् इति मांसं स प्राह भक्ष्यम् इति प्रभो 13,116.055a आकाशान् मेदिनीं प्राप्तस् ततः स पृथिवीपतिः 13,116.055c एतद् एव पुनश् चोक्त्वा विवेश धरणीतलम् 13,116.056a प्रजानां हितकामेन त्व् अगस्त्येन महात्मना 13,116.056c आरण्याः सर्वदैवत्याः प्रोक्षितास् तपसा मृगाः 13,116.056d*0586_01 कृतो हि मनसो यज्ञस् तेन देवाश् च तर्पिताः 13,116.057a क्रिया ह्य् एवं न हीयन्ते पितृदैवतसंश्रिताः 13,116.057c प्रीयन्ते पितरश् चैव न्यायतो मांसतर्पिताः 13,116.058a इदं तु शृणु राजेन्द्र कीर्त्यमानं मयानघ 13,116.058c अभक्षणे सर्वसुखं मांसस्य मनुजाधिप 13,116.059a यस् तु वर्षशतं पूर्णं तपस् तप्येत् सुदारुणम् 13,116.059c यश् चैकं वर्जयेन् मांसं समम् एतन् मतं मम 13,116.060a कौमुदे तु विशेषेण शुक्लपक्षे नराधिप 13,116.060c वर्जयेत् सर्वमांसानि धर्मो ह्य् अत्र विधीयते 13,116.061a चतुरो वार्षिकान् मासान् यो मांसं परिवर्जयेत् 13,116.061c चत्वारि भद्राण्य् आप्नोति कीर्तिम् आयुर् यशो बलम् 13,116.062a अथ वा मासम् अप्य् एकं सर्वमांसान्य् अभक्षयन् 13,116.062c अतीत्य सर्वदुःखानि सुखी जीवेन् निरामयः 13,116.063a ये वर्जयन्ति मांसानि मासशः पक्षशो ऽपि वा 13,116.063c तेषां हिंसानिवृत्तानां ब्रह्मलोको विधीयते 13,116.064a मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः 13,116.064c सर्वभूतात्मभूतैस् तैर् विज्ञातार्थपरावरैः 13,116.065a नाभागेनाम्बरीषेण गयेन च महात्मना 13,116.065c आयुषा चानरण्येन दिलीपरघुपूरुभिः 13,116.066a कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना 13,116.066c नृगेण विष्वगश्वेन तथैव शशबिन्दुना 13,116.066e युवनाश्वेन च तथा शिबिनौशीनरेण च 13,116.066f*0587_01 मुचुकुन्देन मान्धात्रा हरिश्चन्द्रेण चाभिभो 13,116.066f*0587_02 सत्यं वदत मासत्यं सत्यं धर्मः सनातनः 13,116.066f*0587_03 हरिश्चन्द्रश् चरति वै दिवि सत्येन चन्द्रवत् 13,116.067a श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च 13,116.067c रैवतेन रन्तिदेवेन वसुना सृञ्जयेन च 13,116.067d*0588_01 एतैश् चान्यैश् च राजेन्द्र कृपेण भरतेन च 13,116.068a दुःषन्तेन करूषेण रामालर्कनलैस् तथा 13,116.068b*0589_01 दुःषन्तेन च राजेन्द्र कुशेन च लवेन च 13,116.068b*0589_02 विरूपाक्षेण कुरूषेण नृगालर्कनरैस् तथा 13,116.068c विरूपाश्वेन निमिना जनकेन च धीमता 13,116.069a सिलेन पृथुना चैव वीरसेनेन चैव ह 13,116.069c इक्ष्वाकुणा शंभुना च श्वेतेन सगरेण च 13,116.069d*0590_01 अजेन धुन्धुना चैव तथैव च सुबाहुना 13,116.069d*0590_02 हर्यश्वेन च राजेन्द्र क्षुपेण भरतेन च 13,116.070a एतैश् चान्यैश् च राजेन्द्र पुरा मांसं न भक्षितम् 13,116.070c शारदं कौमुदं मासं ततस् ते स्वर्गम् आप्नुवन् 13,116.071a ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रियान्विताः 13,116.071c उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः 13,116.072a तद् एतद् उत्तमं धर्मम् अहिंसालक्षणं शुभम् 13,116.072c ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते 13,116.073a मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः 13,116.073c जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः 13,116.073e विशिष्टतां ज्ञातिषु च लभन्ते नात्र संशयः 13,116.073f*0591_01 इमं धर्मम् अमांसादं यश् चरेच् छ्रावयेत वा 13,116.073f*0591_02 अपि चेत् सुदुराचारो न जातु निरयं व्रजेत् 13,116.073f*0591_03 पठेद् वा य इदं राजञ् शृणुयाद् वाप्य् अभीक्ष्णशः 13,116.073f*0591_04 अमांसभक्षणविधिं पवित्रम् ऋषिपूजितम् 13,116.073f*0591_05 विमुक्तः सर्वपापेभ्यः सर्वकामैर् महीयते 13,116.073f*0592_01 अहिंस्रो दानशीलश् च मधुमांसविवर्जितः 13,116.074a आपन्नश् चापदो मुच्येद् बद्धो मुच्येत बन्धनात् 13,116.074c मुच्येत् तथातुरो रोगाद् दुःखान् मुच्येत दुःखितः 13,116.075a तिर्यग्योनिं न गच्छेत रूपवांश् च भवेन् नरः 13,116.075c बुद्धिमान् वै कुरुश्रेष्ठ प्राप्नुयाच् च महद् यशः 13,116.076a एतत् ते कथितं राजन् मांसस्य परिवर्जने 13,116.076c प्रवृत्तौ च निवृत्तौ च विधानम् ऋषिनिर्मितम् 13,117.001 युधिष्ठिर उवाच 13,117.001a इमे वै मानवा लोके भृशं मांसस्य गृद्धिनः 13,117.001c विसृज्य भक्षान् विविधान् यथा रक्षोगणास् तथा 13,117.002a नापूपान् विविधाकार्ठशाकानि विविधानि च 13,117.002c षाडवान् रसयोगांश् च तथेच्छन्ति यथामिषम् 13,117.003a तत्र मे बुद्धिर् अत्रैव विसर्गे परिमुह्यते 13,117.003c न मन्ये रसतः किं चिन् मांसतो ऽस्तीह किं चन 13,117.004a तद् इच्छामि गुण्ठश्रोतुं मांसस्याभक्षणे ऽपि वा 13,117.004c भक्षणे चैव ये दोषास् तांश् चैव पुरुषर्षभ 13,117.005a सर्वं तत्त्वेन धर्मज्ञ यथावद् इह धर्मतः 13,117.005c किं वा भक्ष्यम् अभक्ष्यं वा सर्वम् एतद् वदस्व मे 13,117.005d*0593_01 यथैतद् यादृशं चैतद् गुणा ये चास्य वर्जने 13,117.005d*0593_02 दोषा भक्षयतो ये च तन् मे ब्रूहि पितामह 13,117.006 भीष्म उवाच 13,117.006a एवम् एतन् महाबाहो यथा वदसि भारत 13,117.006c न मांसात् परम् अत्रान्यद् रसतो विद्यते भुवि 13,117.007a क्षतक्षीणाभितप्तानां ग्राम्यधर्मरताश् च ये 13,117.007c अध्वना कर्शितानां च न मांसाद् विद्यते परम् 13,117.008a सद्यो वर्धयति प्राणान् पुष्टिम् अग्र्यां ददाति च 13,117.008b*0594_01 नाशो भक्षणदोषस्य दानम् एव सतां मतम् 13,117.008b*0594_02 क्षुधितानां द्विजानां च सर्वेषां चैव जीवनम् 13,117.008b*0594_03 दत्त्वा भवति पूतात्मा श्रद्धया लोभवर्जितः 13,117.008b*0594_04 शिक्षयन्ति न याचन्ते दर्शयन्तः स्वमूर्तिभिः 13,117.008b*0594_05 अवस्थेयम् अदानस्य मा भूद् एवं भवान् इति 13,117.008b*0594_06 दानाद्यैः सुशुचिर् मांसं पुनर् नैव स भक्षयेत् 13,117.008c न भक्षो ऽभ्यधिकः कश् चिन् मांसाद् अस्ति परंतप 13,117.009a विवर्जने तु बहवो गुणाः कौरवनन्दन 13,117.009c ये भवन्ति मनुष्याणां तान् मे निगदतः शृणु 13,117.010a स्वमांसं परमांसैर् यो विवर्धयितुम् इच्छति 13,117.010c नास्ति क्षुद्रतरस् तस्मान् न नृशंसतरो नरः 13,117.011a न हि प्राणात् प्रियतरं लोके किं चन विद्यते 13,117.011c तस्माद् दयां नरः कुर्याद् यथात्मनि तथा परे 13,117.012a शुक्राच् च तात संभूतिर् मांसस्येह न संशयः 13,117.012c भक्षणे तु महान् दोषो वधेन सह कल्पते 13,117.013a अहिंसालक्षणो धर्म इति वेदविदो विदुः 13,117.013c यद् अहिंस्रं भवेत् कर्म तत् कुर्याद् आत्मवान् नरः 13,117.014a पितृदैवतयज्ञेषु प्रोक्षितं हविर् उच्यते 13,117.014c विधिना वेददृष्टेन तद् भुक्त्वेह न दुष्यति 13,117.015a यज्ञार्थे पशवः सृष्टा इत्य् अपि श्रूयते श्रुतिः 13,117.015c अतो ऽन्यथा प्रवृत्तानां राक्षसो विधिर् उच्यते 13,117.016a क्षत्रियाणां तु यो दृष्टो विधिस् तम् अपि मे शृणु 13,117.016c वीर्येणोपार्जितं मांसं यथा खादन् न दुष्यति 13,117.017a आरण्याः सर्वदैवत्याः प्रोक्षिताः सर्वशो मृगाः 13,117.017c अगस्त्येन पुरा राजन् मृगया येन पूज्यते 13,117.017d*0595_01 रक्षणार्थाय भूतानां हिंस्रान् हन्यान् मृगान् पुनः 13,117.018a नात्मानम् अपरित्यज्य मृगया नाम विद्यते 13,117.018c समताम् उपसंगम्य रूपं हन्यान् न वा नृप 13,117.019a अतो राजर्षयः सर्वे मृगयां यान्ति भारत 13,117.019c लिप्यन्ते न हि दोषेण न चैतत् पातकं विदुः 13,117.020a न हि तत्परमं किं चिद् इह लोके परत्र च 13,117.020c यत् सर्वेष्व् इह लोकेषु दया कौरवनन्दन 13,117.021a न भयं विद्यते जातु नरस्येह दयावतः 13,117.021c दयावताम् इमे लोकाः परे चापि तपस्विनाम् 13,117.022a अभयं सर्वभूतेभ्यो यो ददाति दयापरः 13,117.022c अभयं तस्य भूतानि ददतीत्य् अनुशुश्रुमः 13,117.023a क्षतं च स्खलितं चैव पतितं क्लिष्टम् आहतम् 13,117.023c सर्वभूतानि रक्षन्ति समेषु विषमेषु च 13,117.024a नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः 13,117.024c मुच्यन्ते भयकालेषु मोक्षयन्ति च ये परान् 13,117.025a प्राणदानात् परं दानं न भूतं न भविष्यति 13,117.025c न ह्य् आत्मनः प्रियतरः कश् चिद् अस्तीति निश्चितम् 13,117.026a अनिष्टं सर्वभूतानां मरणं नाम भारत 13,117.026c मृत्युकाले हि भूतानां सद्यो जायति वेपथुः 13,117.027a जातिजन्मजरादुःखे नित्यं संसारसागरे 13,117.027c जन्तवः परिवर्तन्ते मरणाद् उद्विजन्ति च 13,117.028a गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः 13,117.028c मूत्रश्लेष्मपुरीषाणां स्पर्शैश् च भृशदारुणैः 13,117.029a जाताश् चाप्य् अवशास् तत्र भिद्यमानाः पुनः पुनः 13,117.029c पाट्यमानाश् च दृश्यन्ते विवशा मांसगृद्धिनः 13,117.030a कुम्भीपाके च पच्यन्ते तां तां योनिम् उपागताः 13,117.030c आक्रम्य मार्यमाणाश् च भ्राम्यन्ते वै पुनः पुनः 13,117.031a नात्मनो ऽस्ति प्रियतरः पृथिव्याम् अनुसृत्य ह 13,117.031c तस्मात् प्राणिषु सर्वेषु दयावान् आत्मवान् भवेत् 13,117.032a सर्वमांसानि यो राजन् यावज्जीवं न भक्षयेत् 13,117.032c स्वर्गे स विपुलं स्थानं प्राप्नुयान् नात्र संशयः 13,117.033a ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम् 13,117.033c भक्ष्यन्ते ते ऽपि तैर् भूतैर् इति मे नास्ति संशयः 13,117.034a मां स भक्षयते यस्माद् भक्षयिष्ये तम् अप्य् अहम् 13,117.034c एतन् मांसस्य मांसत्वम् अतो बुध्यस्व भारत 13,117.035a घातको वध्यते नित्यं तथा वध्येत बन्धकः 13,117.035c आक्रोष्टाक्रुश्यते राजन् द्वेष्टा द्वेष्यत्वम् आप्नुते 13,117.036a येन येन शरीरेण यद् यत् कर्म करोति यः 13,117.036c तेन तेन शरीरेण तत् तत् फलम् उपाश्नुते 13,117.037a अहिंसा परमो धर्मस् तथाहिंसा परो दमः 13,117.037c अहिंसा परमं दानम् अहिंसा परमं तपः 13,117.038a अहिंसा परमो यज्ञस् तथाहिंसा परं बलम् 13,117.038c अहिंसा परमं मित्रम् अहिंसा परमं सुखम् 13,117.038e अहिंसा परमं सत्यम् अहिंसा परमं श्रुतम् 13,117.039a सर्वयज्ञेषु वा दानं सर्वतीर्थेषु चाप्लुतम् 13,117.039c सर्वदानफलं वापि नैतत् तुल्यम् अहिंसया 13,117.040a अहिंस्रस्य तपो ऽक्षय्यम् अहिंस्रो यजते सदा 13,117.040c अहिंस्रः सर्वभूतानां यथा माता यथा पिता 13,117.040d*0596_01 अगस्त्येन पुरा राजन् मांसभक्षं तु जाङ्गले 13,117.041a एतत् फलम् अहिंसाया भूयश् च कुरुपुंगव 13,117.041c न हि शक्या गुणा वक्तुम् इह वर्षशतैर् अपि 13,118.001 युधिष्ठिर उवाच 13,118.001a अकामाश् च सकामाश् च हता ये ऽस्मिन् महाहवे 13,118.001c कां योनिं प्रतिपन्नास् ते तन् मे ब्रूहि पितामह 13,118.002a दुःखं प्राणपरित्यागः पुरुषाणां महामृधे 13,118.002c जानामि तत्त्वं धर्मज्ञ प्राणत्यागं सुदुष्करम् 13,118.003a समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे 13,118.003c कारणं तत्र मे ब्रूहि सर्वज्ञो ह्य् असि मे मतः 13,118.004 भीष्म उवाच 13,118.004a समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे 13,118.004c संसारे ऽस्मिन् समाजाताः प्राणिनः पृथिवीपते 13,118.005a निरता येन भावेन तत्र मे शृणु कारणम् 13,118.005c सम्यक् चायम् अनुप्रश्नस् त्वयोक्तश् च युधिष्ठिर 13,118.006a अत्र ते वर्तयिष्यामि पुरावृत्तम् इदं नृप 13,118.006c द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर 13,118.007a ब्रह्मभूतश् चरन् विप्रः कृष्णद्वैपायनः पुरा 13,118.007c ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि 13,118.008a गतिज्ञः सर्वभूतानां रुतज्ञश् च शरीरिणाम् 13,118.008c सर्वज्ञः सर्वतो दृष्ट्वा कीटं वचनम् अब्रवीत् 13,118.009a कीट संत्रस्तरूपो ऽसि त्वरितश् चैव लक्ष्यसे 13,118.009c क्व धावसि तद् आचक्ष्व कुतस् ते भयम् आगतम् 13,118.010 कीट उवाच 13,118.010a शकटस्यास्य महतो घोषं श्रुत्वा भयं मम 13,118.010c आगतं वै महाबुद्धे स्वन एष हि दारुणः 13,118.010e श्रूयते न स मां हन्याद् इति तस्माद् अपाक्रमे 13,118.011a श्वसतां च शृणोम्य् एवं गोपुत्राणां प्रचोद्यताम् 13,118.011c वहतां सुमहाभारं संनिकर्षे स्वनं प्रभो 13,118.011e नृणां च संवाहयतां श्रूयते विविधः स्वनः 13,118.012a सोढुम् अस्मद्विधेनैष न शक्यः कीटयोनिना 13,118.012c तस्माद् अपक्रमाम्य् एष भयाद् अस्मात् सुदारुणात् 13,118.013a दुःखं हि मृत्युर् भूतानां जीवितं च सुदुर्लभम् 13,118.013c अतो भीतः पलायामि गच्छेयं नासुखं सुखात् 13,118.014 भीष्म उवाच 13,118.014a इत्य् उक्तः स तु तं प्राह कुतः कीट सुखं तव 13,118.014c मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे 13,118.015a शब्दं स्पर्शं रसं गन्धं भोगांश् चोच्चावचान् बहून् 13,118.015c नाभिजानासि कीट त्वं श्रेयो मरणम् एव ते 13,118.016 कीट उवाच 13,118.016a सर्वत्र निरतो जीव इतीहापि सुखं मम 13,118.016c चेतयामि महाप्राज्ञ तस्माद् इच्छामि जीवितुम् 13,118.017a इहापि विषयः सर्वो यथादेहं प्रवर्तितः 13,118.017c मानुषास् तिर्यगाश् चैव पृथग्भोगा विशेषतः 13,118.018a अहम् आसं मनुष्यो वै शूद्रो बहुधनः पुरा 13,118.018c अब्रह्मण्यो नृशंसश् च कदर्यो वृद्धिजीवनः 13,118.019a वाक्तीक्ष्णो निकृतिप्रज्ञो मोष्टा विश्वस्य सर्वशः 13,118.019c मिथःकृतो ऽपनिधनः परस्वहरणे रतः 13,118.020a भृत्यातिथिजनश् चापि गृहे पर्युषितो मया 13,118.020c मात्सर्यात् स्वादुकामेन नृशंसेन बुभूषता 13,118.021a देवार्थं पितृयज्ञार्थम् अन्नं श्रद्धाकृतं मया 13,118.021c न दत्तम् अर्थकामेन देयम् अन्नं पुनाति ह 13,118.022a गुप्तं शरणम् आश्रित्य भयेषु शरणागताः 13,118.022c अकस्मान् नो भयात् त्यक्ता न च त्राताभयैषिणः 13,118.022d*0597_01 त्यक्त्वाकस्मान् निशायां च न दत्तम् अभयं मया 13,118.023a धनं धान्यं प्रियान् दारान् यानं वासस् तथाद्भुतम् 13,118.023c श्रियं दृष्ट्वा मनुष्याणाम् असूयामि निरर्थकम् 13,118.024a ईर्ष्युः परसुखं दृष्ट्वा आतताय्य् अबुभूषकः 13,118.024c त्रिवर्गहन्ता चान्येषाम् आत्मकामानुवर्तकः 13,118.025a नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया 13,118.025b*0598_01 तेनैषा कृमिता प्राप्ता भयस्य जननी सदा 13,118.025c स्मृत्वा तद् अनुतप्ये ऽहं त्यक्त्वा प्रियम् इवात्मजम् 13,118.026a शुभानाम् अपि जानामि कृतानां कर्मणां फलम् 13,118.026c माता च पूजिता वृद्धा ब्राह्मणश् चार्चितो मया 13,118.027a सकृज् जातिगुणोपेतः संगत्या गृहम् आगतः 13,118.027c अतिथिः पूजितो ब्रह्मंस् तेन मां नाजहात् स्मृतिः 13,118.028a कर्मणा तेन चैवाहं सुखाशाम् इह लक्षये 13,118.028c तच् छ्रोतुम् अहम् इच्छामि त्वत्तः श्रेयस् तपोधन 13,119.001 व्यास उवाच 13,119.001a शुभेन कर्मणा यद् वै तिर्यग्योनौ न मुह्यसे 13,119.001c ममैव कीट तत् कर्म येन त्वं न प्रमुह्यसे 13,119.002a अहं हि दर्शनाद् एव तारयामि तपोबलात् 13,119.002c तपोबलाद् धि बलवद् बलम् अन्यन् न विद्यते 13,119.003a जानामि पापैः स्वकृतैर् गतं त्वां कीट कीटताम् 13,119.003c अवाप्स्यसि परं धर्मं धर्मस्थो यदि मन्यसे 13,119.004a कर्म भूमिकृतं देवा भुञ्जते तिर्यगाश् च ये 13,119.004c धर्माद् अपि मनुष्येषु कामो ऽर्थश् च यथा गुणैः 13,119.005a वाग्बुद्धिपाणिपादैश् चाप्य् उपेतस्य विपश्चितः 13,119.005c किं हीयते मनुष्यस्य मन्दस्यापि हि जीवतः 13,119.006a जीवन् हि कुरुते पूजां विप्राग्र्यः शशिसूर्ययोः 13,119.006c ब्रुवन्न् अपि कथां पुण्यां तत्र कीट त्वम् एष्यसि 13,119.007a गुणभूतानि भूतानि तत्र त्वम् उपभोक्ष्यसे 13,119.007c तत्र ते ऽहं विनेष्यामि ब्रह्मत्वं यत्र चेच्छसि 13,119.008a स तथेति प्रतिश्रुत्य कीटो वर्त्मन्य् अतिष्ठत 13,119.008b*0599_01 शकटव्रजश् च सुमहान् आगतश् च यदृच्छया 13,119.008b*0599_02 चक्राक्रमेण भिन्नश् च कीटः प्राणान् मुमोच ह 13,119.008b*0599_03 संभूतः क्षत्रियकुले प्रसादाद् अमितौजसः 13,119.008c तम् ऋषिं द्रष्टुम् अगमत् सर्वास्व् अन्यासु योनिषु 13,119.008d*0600_01 ददर्श च महाराज संप्राप्तं राजपुत्रताम् 13,119.009a श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम् 13,119.009c श्वपाकवैश्यशूद्राणां क्षत्रियाणां च योनिषु 13,119.009d*0601_01 एतास्व् एव क्रमेणैव योनिष्व् आस स्वकर्मणा 13,119.010a स कीटेत्य् एवम् आभाष्य ऋषिणा सत्यवादिना 13,119.010c प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्ना कृताञ्जलिः 13,119.010d*0602_01 पर्यायेण ततः प्राप्य क्षात्रं स्थानम् अनुत्तमम् 13,119.011 कीट उवाच 13,119.011a इदं तद् अतुलं स्थानम् ईप्सितं दशभिर् गुणैः 13,119.011c यद् अहं प्राप्य कीटत्वम् आगतो राजपुत्रताम् 13,119.012a वहन्ति माम् अतिबलाः कुञ्जरा हेममालिनः 13,119.012c स्यन्दनेषु च काम्बोजा युक्ताः परमवाजिनः 13,119.013a उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम् 13,119.013c सबान्धवः सहामात्यश् चाश्नामि पिशितौदनम् 13,119.014a गृहेषु सुनिवासेषु सुखेषु शयनेषु च 13,119.014c परार्ध्येषु महाभाग स्वपामीह सुपूजितः 13,119.015a सर्वेष्व् अपररात्रेषु सूतमागधबन्दिनः 13,119.015c स्तुवन्ति मां यथा देवं महेन्द्रं प्रियवादिनः 13,119.016a प्रसादात् सत्यसंधस्य भवतो ऽमिततेजसः 13,119.016c यद् अहं कीटतां प्राप्य संप्राप्तो राजपुत्रताम् 13,119.017a नमस् ते ऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम् 13,119.017c त्वत्तपोबलनिर्दिष्टम् इदं ह्य् अधिगतं मया 13,119.018 व्यास उवाच 13,119.018a अर्चितो ऽहं त्वया राजन् वाग्भिर् अद्य यदृच्छया 13,119.018c अद्य ते कीटतां प्राप्य स्मृतिर् जाताजुगुप्सिता 13,119.019a न तु नाशो ऽस्ति पापस्य यत् त्वयोपचितं पुरा 13,119.019c शूद्रेणार्थप्रधानेन नृशंसेनाततायिना 13,119.020a मम ते दर्शनं प्राप्तं तच् चैव सुकृतं पुरा 13,119.020c तिर्यग्योनौ स्म जातेन मम चाप्य् अर्चनात् तथा 13,119.021a इतस् त्वं राजपुत्रत्वाद् ब्राह्मण्यं समवाप्स्यसि 13,119.021c गोब्राह्मणकृते प्राणान् हुत्वात्मीयान् रणाजिरे 13,119.022a राजपुत्रसुखं प्राप्य ऋतूंश् चैवाप्तदक्षिणान् 13,119.022c अथ मोदिष्यसे स्वर्गे ब्रह्मभूतो ऽव्ययः सुखी 13,119.023a तिर्यग्योन्याः शूद्रताम् अभ्युपैति; शूद्रो वैश्यत्वं क्षत्रियत्वं च वैश्यः 13,119.023c वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं; स्वर्गं पुण्यं ब्राह्मणः साधुवृत्तः 13,120.001 भीष्म उवाच 13,120.001a क्षत्रधर्मम् अनुप्राप्तः स्मरन्न् एव स वीर्यवान् 13,120.001c त्यक्त्वा स कीटतां राजंश् चचार विपुलं तपः 13,120.002a तस्य धर्मार्थविदुषो दृष्ट्वा तद् विपुलं तपः 13,120.002c आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस् तदा 13,120.003 व्यास उवाच 13,120.003a क्षात्रं चैव व्रतं कीट भूतानां परिपालनम् 13,120.003c क्षात्रं चैव व्रतं ध्यायंस् ततो विप्रत्वम् एष्यसि 13,120.004a पाहि सर्वाः प्रजाः सम्यक् शुभाशुभविद् आत्मवान् 13,120.004c शुभैः संविभजन् कामैर् अशुभानां च पावनैः 13,120.005a आत्मवान् भव सुप्रीतः स्वधर्मचरणे रतः 13,120.005c क्षात्रीं तनुं समुत्सृज्य ततो विप्रत्वम् एष्यसि 13,120.006 भीष्म उवाच 13,120.006a सो ऽथारण्यम् अभिप्रेत्य पुनर् एव युधिष्ठिर 13,120.006c महर्षेर् वचनं श्रुत्वा प्रजा धर्मेण पाल्य च 13,120.007a अचिरेणैव कालेन कीटः पार्थिवसत्तम 13,120.007c प्रजापालनधर्मेण प्रेत्य विप्रत्वम् आगतः 13,120.008a ततस् तं ब्राह्मणं दृष्ट्वा पुनर् एव महायशाः 13,120.008c आजगाम महाप्राज्ञः कृष्णद्वैपायनस् तदा 13,120.009 व्यास उवाच 13,120.009a भो भो विप्रर्षभ श्रीमन् मा व्यथिष्ठाः कथं चन 13,120.009b*0603_01 पालनाच् च विशिष्टानां सुयुद्धमरणेन च 13,120.009b*0603_02 शिष्टसंसेवनाच् चैव स गतिं परमां गतः 13,120.009b*0603_03 ततः स परराष्ट्रेण राजानं पीडिताः प्रजाः 13,120.009b*0603_04 हृते च तद्धने तात युद्धाय समुपागतः 13,120.009b*0603_05 हत्वा तं निहतो युद्धे तस्माद् विप्रत्वम् आगतः 13,120.009b*0603_06 आजगाम ततः प्राज्ञः कृष्णद्वैपायनस् तदा 13,120.009b*0603_07 पाराशर्यं महाप्राज्ञम् उपयान्तं दयापरम् 13,120.009b*0603_08 नित्यं प्रसन्नवदनं नभःस्निग्धाम्बुदप्रभम् 13,120.009b*0603_09 अज्ञानतिमिरादित्यं नित्यं व्यासं नमाम्य् अहम् 13,120.009b*0603_10 इत्य् उक्त्वा पतितं पद्भ्यां प्रीत्या प्राह महामुनिः 13,120.009b*0603_11 ब्राह्मणान् पूजयस्वेह जपसत्यपरायणः 13,120.009b*0603_12 क्रमाद् ब्रह्म प्राप्स्यसि त्वं विष्णुध्यानेन निर्मलम् 13,120.009c शुभकृच् छुभयोनीषु पापकृत् पापयोनिषु 13,120.009e उपपद्यति धर्मज्ञ यथाधर्मं यथागमम् 13,120.010a तस्मान् मृत्युभयात् कीट मा व्यथिष्ठाः कथं चन 13,120.010c धर्मलोपाद् भयं ते स्यात् तस्माद् धर्मं चरोत्तमम् 13,120.011 कीट उवाच 13,120.011a सुखात् सुखतरं प्राप्तो भगवंस् त्वत्कृते ह्य् अहम् 13,120.011b*0604_01 इत्य् उक्त्वा समनुज्ञातस् तथा चक्रे द्विजोत्तमः 13,120.011c धर्ममूलां श्रियं प्राप्य पाप्मा नष्ट इहाद्य मे 13,120.012 भीष्म उवाच 13,120.012a भगवद्वचनात् कीटो ब्राह्मण्यं प्राप्य दुर्लभम् 13,120.012c अकरोत् पृथिवीं राजन् यज्ञयूपशताङ्किताम् 13,120.012e ततः सालोक्यम् अगमद् ब्रह्मणो ब्रह्मवित्तमः 13,120.013a अवाप च परं कीटः पार्थ ब्रह्म सनातनम् 13,120.013c स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात् तदा 13,120.013d*0605_01 श्रुत्वैतद् राजशार्दूल सत्कर्मपरमो भव 13,120.014a ते ऽपि यस्मात् स्वभावेन हताः क्षत्रियपुंगवाः 13,120.014c संप्राप्तास् ते गतिं पुण्यां तस्मान् मा शोच पुत्रक 13,121.001 युधिष्ठिर उवाच 13,121.001a विद्या तपश् च दानं च किम् एतेषां विशिष्यते 13,121.001c पृच्छामि त्वा सतां श्रेष्ठ तन् मे ब्रूहि पितामह 13,121.002 भीष्म उवाच 13,121.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,121.002c मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च 13,121.003a कृष्णद्वैपायनो राजन्न् अज्ञातचरितं चरन् 13,121.003c वाराणस्याम् उपातिष्ठन् मैत्रेयं स्वैरिणीकुले 13,121.004a तम् उपस्थितम् आसीनं ज्ञात्वा स मुनिसत्तमम् 13,121.004c अर्चित्वा भोजयाम् आस मैत्रेयो ऽशनम् उत्तमम् 13,121.005a तद् अन्नम् उत्तमं भुक्त्वा गुणवत् सार्वकामिकम् 13,121.005c प्रतिष्ठमानो ऽस्मयत प्रीतः कृष्णो महामनाः 13,121.006a तम् उत्स्मयन्तं संप्रेक्ष्य मैत्रेयः कृष्णम् अब्रवीत् 13,121.006c कारणं ब्रूहि धर्मात्मन् यो ऽस्मयिष्ठाः कुतश् च ते 13,121.006e तपस्विनो धृतिमतः प्रमोदः समुपागतः 13,121.007a एतत् पृच्छामि ते विद्वन्न् अभिवाद्य प्रणम्य च 13,121.007c आत्मनश् च तपोभाग्यं महाभाग्यं तथैव च 13,121.007d*0606_01 तपोभाग्यान् महाभाग सुखभाग्यात् तथैव च 13,121.008a पृथग् आचरतस् तात पृथग् आत्मनि चात्मनोः 13,121.008c अल्पान्तरम् अहं मन्ये विशिष्टम् अपि वा त्वया 13,121.009 व्यास उवाच 13,121.009a अतिच्छेदातिवादाभ्यां स्मयो ऽयं समुपागतः 13,121.009c असत्यं वेदवचनं कस्माद् वेदो ऽनृतं वदेत् 13,121.010a त्रीण्य् एव तु पदान्य् आहुः पुरुषस्योत्तमं व्रतम् 13,121.010c न द्रुह्येच् चैव दद्याच् च सत्यं चैव परं वदेत् 13,121.010e इदानीं चैव नः कृत्यं पुरस्ताच् च परं स्मृतम् 13,121.010f*0607_01 इति वेदोक्तम् ऋषिभिः पुरस्तात् परिकल्पितम् 13,121.011a अल्पो ऽपि तादृशो दायो भवत्य् उत महाफलः 13,121.011c तृषिताय च यद् दत्तं हृदयेनानसूयता 13,121.012a तृषितस् तृषिताय त्वं दत्त्वैतद् अशनं मम 13,121.012c अजैषीर् महतो लोकान् महायज्ञैर् इवाभिभो 13,121.012e अतो दानपवित्रेण प्रीतो ऽस्मि तपसैव च 13,121.013a पुण्यस्यैव हि ते गन्धः पुण्यस्यैव च दर्शनम् 13,121.013c पुण्यश् च वाति गन्धस् ते मन्ये कर्मविधानतः 13,121.014a अधिकं मार्जनात् तात तथैवाप्य् अनुलेपनात् 13,121.014c शुभं सर्वपवित्रेभ्यो दानम् एव परं भवेत् 13,121.014c*0608_01 दानम् एव परं द्विज 13,121.014c*0608_02 नो चेत् सर्वपवित्रेभ्यो 13,121.015a यानीमान्य् उत्तमानीह वेदोक्तानि प्रशंससि 13,121.015c तेषां श्रेष्ठतमं दानम् इति मे नास्ति संशयः 13,121.016a दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः 13,121.016c ते हि प्राणस्य दातारस् तेषु धर्मः प्रतिष्ठितः 13,121.017a यथा वेदाः स्वधीताश् च यथा चेन्द्रियसंयमः 13,121.017c सर्वत्यागो यथा चेह तथा दानम् अनुत्तमम् 13,121.018a त्वं हि तात सुखाद् एव सुखम् एष्यसि शोभनम् 13,121.018c सुखात् सुखतरप्राप्तिम् आप्नुते मतिमान् नरः 13,121.019a तन् नः प्रत्यक्षम् एवेदम् उपलब्धम् असंशयम् 13,121.019c श्रीमन्तम् आप्नुवन्त्य् अर्था दानं यज्ञस् तथा सुखम् 13,121.020a सुखाद् एव परं दुःखं दुःखाद् अन्यत् परं सुखम् 13,121.020c दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः 13,121.021a त्रिविधानीह वृत्तानि नरस्याहुर् मनीषिणः 13,121.021c पुण्यम् अन्यत् पापम् अन्यन् न पुण्यं न च पापकम् 13,121.022a न वृत्तं मन्यते ऽन्यस्य मन्यते ऽन्यस्य पापकम् 13,121.022c तथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम् 13,121.022d*0609_01 यज्ञदानतपःशीला नरा वै पुण्यकर्मिणः 13,121.022d*0609_02 ये ऽभिद्रुह्यन्ति भूतानि ते वै पापकृतो जनाः 13,121.022d*0609_03 द्रव्याण्य् आददते चैव दुःखं यान्ति पतन्ति च 13,121.022d*0609_04 ततो ऽन्यत् कर्म यत् किं चिन् न पुण्यं न च पातकम् 13,121.022d*0610_01 नित्यं चाकृपणो भुङ्क्ते स्वजनैर् देहि याचितः 13,121.022d*0610_02 भाग्यक्षयेण क्षीयन्ते नोपभोगेन संचयाः 13,121.023a रमस्वैधस्व मोदस्व देहि चैव यजस्व च 13,121.023c न त्वाम् अभिभविष्यन्ति वैद्या न च तपस्विनः 13,122.001 भीष्म उवाच 13,122.001a एवम् उक्तः प्रत्युवाच मैत्रेयः कर्मपूजकः 13,122.001c अत्यन्तं श्रीमति कुले जातः प्राज्ञो बहुश्रुतः 13,122.002a असंशयं महाप्राज्ञ यथैवात्थ तथैव तत् 13,122.002c अनुज्ञातस् तु भवता किं चिद् ब्रूयाम् अहं विभो 13,122.003 व्यास उवाच 13,122.003a यद् यद् इच्छसि मैत्रेय यावद् यावद् यथा तथा 13,122.003c ब्रूहि तावन् महाप्राज्ञ शुश्रूषे वचनं तव 13,122.004 मैत्रेय उवाच 13,122.004a निर्दोषं निर्मलं चैव वचनं दानसंहितम् 13,122.004c विद्यातपोभ्यां हि भवान् भावितात्मा न संशयः 13,122.005a भवतो भावितात्मत्वाद् दायो ऽयं सुमहान् मम 13,122.005c भूयो बुद्ध्यानुपश्यामि सुसमृद्धतपा इव 13,122.006a अपि मे दर्शनाद् एव भवतो ऽभ्युदयो महान् 13,122.006c मन्ये भवत्प्रसादो ऽयं तद् धि कर्म स्वभावतः 13,122.007a तपः श्रुतं च योनिश् चाप्य् एतद् ब्राह्मण्यकारणम् 13,122.007c त्रिभिर् गुणैः समुदितस् ततो भवति वै द्विजः 13,122.008a तस्मिंस् तृप्ते च तृप्यन्ते पितरो दैवतानि च 13,122.008c न हि श्रुतवतां किं चिद् अधिकं ब्राह्मणाद् ऋते 13,122.008d*0611_01 अन्धं स्यात् तम एवेदं न प्रज्ञायेत किं चन 13,122.008d*0611_02 चातुर्वर्ण्यं न वर्तेत धर्माधर्माव् ऋतानृते 13,122.008d*0612_01 असंस्कारात् क्षत्रवैश्यौ नश्येते ब्राह्मणाद् ऋते 13,122.008d*0612_02 शूद्रो नश्यत्य् अशुश्रूषुर् आश्रमाणां यथार्हतः 13,122.009a यथा हि सुकृते क्षेत्रे फलं विन्दति मानवः 13,122.009c एवं दत्त्वा श्रुतवति फलं दाता समश्नुते 13,122.010a ब्राह्मणश् चेन् न विद्येत श्रुतवृत्तोपसंहितः 13,122.010c प्रतिग्रहीता दानस्य मोघं स्याद् धनिनां धनम् 13,122.011a अदन् ह्य् अविद्वान् हन्त्य् अन्नम् अद्यमानं च हन्ति तम् 13,122.011c तं च हन्यति यस्यान्नं स हत्वा हन्यते ऽबुधः 13,122.012a प्रभुर् ह्य् अन्नम् अदन् विद्वान् पुनर् जनयतीश्वरः 13,122.012c स चान्नाज् जायते तस्मात् सूक्ष्म एव व्यतिक्रमः 13,122.012d*0613_01 प्रभुर् ह्य् अनुपभोगी स्याद् अदत्त्वान्नम् असंशयः 13,122.012d*0613_02 यस् तारयति वै विद्वान् पितॄन् देवान् समादृतान् 13,122.013a यद् एव ददतः पुण्यं तद् एव प्रतिगृह्णतः 13,122.013c न ह्य् एकचक्रं वर्तेत इत्य् एवम् ऋषयो विदुः 13,122.014a यत्र वै ब्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः 13,122.014c तत्र दानफलं पुण्यम् इह चामुत्र चाश्नुते 13,122.015a ये योनिशुद्धाः सततं तपस्य् अभिरता भृशम् 13,122.015c दानाध्ययनसंपन्नास् ते वै पूज्यतमाः सदा 13,122.016a तैर् हि सद्भिः कृतः पन्थाश् चेतयानो न मुह्यते 13,122.016c ते हि स्वर्गस्य नेतारो यज्ञवाहाः सनातनाः 13,123.001 भीष्म उवाच 13,123.001a एवम् उक्तः स भगवान् मैत्रेयं प्रत्यभाषत 13,123.001c दिष्ट्यैवं त्वं विजानासि दिष्ट्या ते बुद्धिर् ईदृशी 13,123.001e लोको ह्य् अयं गुणान् एव भूयिष्ठं स्म प्रशंसति 13,123.002a रूपमानवयोमानश्रीमानाश् चाप्य् असंशयम् 13,123.002c दिष्ट्या नाभिभवन्ति त्वां दैवस् ते ऽयम् अनुग्रहः 13,123.002e यत् ते भृशतरं दानाद् वर्तयिष्यामि तच् छृणु 13,123.003a यानीहागमशास्त्राणि याश् च काश् चित् प्रवृत्तयः 13,123.003c तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम् 13,123.004a अहं दानं प्रशंसामि भवान् अपि तपःश्रुते 13,123.004b*0614_01 तत् तद् बहुगुणं दानं श्रद्धया स्वगुणैर् अपि 13,123.004c तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम् 13,123.005a तपसा महद् आप्नोति विद्यया चेति नः श्रुतम् 13,123.005c तपसैव चापनुदेद् यच् चान्यद् अपि दुष्कृतम् 13,123.006a यद् यद् धि किं चित् संधाय पुरुषस् तप्यते तपः 13,123.006c सर्वम् एतद् अवाप्नोति ब्राह्मणो वेदपारगः 13,123.007a दुरन्वयं दुष्प्रधृष्यं दुरापं दुरतिक्रमम् 13,123.007c सर्वं वै तपसाभ्येति तपो हि बलवत्तरम् 13,123.008a सुरापो ऽसंमतादायी भ्रूणहा गुरुतल्पगः 13,123.008c तपसा तरते सर्वम् एनसश् च प्रमुच्यते 13,123.009a सर्वविद्यस् तु चक्षुष्मान् अपि यादृशतादृशः 13,123.009c तपस्विनौ च ताव् आहुस् ताभ्यां कार्यं सदा नमः 13,123.010a सर्वे पूज्याः श्रुतधनास् तथैव च तपस्विनः 13,123.010c दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम् 13,123.011a इमं च ब्रह्मलोकं च लोकं च बलवत्तरम् 13,123.011c अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकाः 13,123.012a पूजिताः पूजयन्त्य् एतान् मानिता मानयन्ति च 13,123.012c अदाता यत्र यत्रैति सर्वतः संप्रणुद्यते 13,123.013a अकर्ता चैव कर्ता च लभते यस्य यादृशम् 13,123.013c यद्य् एवोर्ध्वं यद्य् अवाक् च त्वं लोकम् अभियास्यसि 13,123.014a प्राप्स्यसे त्व् अन्नपानानि यानि दास्यसि कानि चित् 13,123.014c मेधाव्य् असि कुले जातः श्रुतवान् अनृशंसवान् 13,123.015a कौमारदारव्रतवान् मैत्रेय निरतो भव 13,123.015c एतद् गृहाण प्रथमं प्रशस्तं गृहमेधिनाम् 13,123.016a यो भर्ता वासितातुष्टो भर्तुस् तुष्टा च वासिता 13,123.016c यस्मिन्न् एवं कुले सर्वं कल्याणं तत्र वर्तते 13,123.017a अद्भिर् गात्रान् मलम् इव तमो ऽग्निप्रभया यथा 13,123.017c दानेन तपसा चैव सर्वपापम् अपोह्यते 13,123.017c*0615_01 विष्णोर् अभ्यर्चनेन च 13,123.017c*0615_02 ब्राह्मणः स महाभाग तरेत् संसारसागरात् 13,123.017c*0615_03 स्वकर्मशुद्धसत्त्वानां तपोभिर् निर्मलात्मनाम् 13,123.017c*0615_04 विद्यया गतमोहानां तारणाय हरिः स्मृतः 13,123.017c*0615_05 तदर्चनपरो नित्यं तद्भक्तस् तं नमस्कुरु 13,123.017c*0615_06 तद्भक्ता न विनश्यन्ति ह्य् अष्टाक्षरपरायणाः 13,123.017c*0615_07 प्रणवोपासनपराः परमार्थपरास् त्व् इह 13,123.017c*0615_08 एतैः पावय चात्मानं 13,123.018a स्वस्ति प्राप्नुहि मैत्रेय गृहान् साधु व्रजाम्य् अहम् 13,123.018c एतन् मनसि कर्तव्यं श्रेय एवं भविष्यति 13,123.019a तं प्रणम्याथ मैत्रेयः कृत्वा चाभिप्रदक्षिणम् 13,123.019b*0616_00 भीष्मः 13,123.019b*0616_01 कृष्णद्वैपायनो राजन् मैत्रेयं द्विजसत्तमम् 13,123.019c स्वस्ति प्राप्नोतु भगवान् इत्य् उवाच कृताञ्जलिः 13,124.001 युधिष्ठिर उवाच 13,124.001a सत्स्त्रीणां समुदाचारं सर्वधर्मभृतां वर 13,124.001c श्रोतुम् इच्छाम्य् अहं त्वत्तस् तं मे ब्रूहि पितामह 13,124.002 भीष्म उवाच 13,124.002a सर्वज्ञां सर्वधर्मज्ञां देवलोके मनस्विनीम् 13,124.002c कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत 13,124.003a केन वृत्तेन कल्याणि समाचारेण केन वा 13,124.003c विधूय सर्वपापानि देवलोकं त्वम् आगता 13,124.004a हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा 13,124.004c सुता ताराधिपस्येव प्रभया दिवम् आगता 13,124.005a अरजांसि च वस्त्राणि धारयन्ती गतक्लमा 13,124.005c विमानस्था शुभे भासि सहस्रगुणम् ओजसा 13,124.006a न त्वम् अल्पेन तपसा दानेन नियमेन वा 13,124.006c इमं लोकम् अनुप्राप्ता तस्मात् तत्त्वं वदस्व मे 13,124.007a इति पृष्टा सुमनया मधुरं चारुहासिनी 13,124.007c शाण्डिली निभृतं वाक्यं सुमनाम् इदम् अब्रवीत् 13,124.008a नाहं काषायवसना नापि वल्कलधारिणी 13,124.008c न च मुण्डा न जटिला भूत्वा देवत्वम् आगता 13,124.009a अहितानि च वाक्यानि सर्वाणि परुषाणि च 13,124.009c अप्रमत्ता च भर्तारं कदा चिन् नाहम् अब्रुवम् 13,124.010a देवतानां पितॄणां च ब्राह्मणानां च पूजने 13,124.010c अप्रमत्ता सदायुक्ता श्वश्रूश्वशुरवर्तिनी 13,124.011a पैशुन्ये न प्रवर्तामि न ममैतन् मनोगतम् 13,124.011c अद्वारे न च तिष्ठामि चिरं न कथयामि च 13,124.012a असद् वा हसितं किं चिद् अहितं वापि कर्मणा 13,124.012c रहस्यम् अरहस्यं वा न प्रवर्तामि सर्वथा 13,124.013a कार्यार्थे निर्गतं चापि भर्तारं गृहम् आगतम् 13,124.013c आसनेनोपसंयोज्य पूजयामि समाहिता 13,124.014a यद् यच् च नाभिजानाति यद् भोज्यं नाभिनन्दति 13,124.014c भक्ष्यं वाप्य् अथ वा लेह्यं तत् सर्वं वर्जयाम्य् अहम् 13,124.015a कुटुम्बार्थे समानीतं यत् किं चित् कार्यम् एव तु 13,124.015c प्रातर् उत्थाय तत् सर्वं कारयामि करोमि च 13,124.015d*0617_01 अग्निसंरक्षणपरा गृहशुद्धिं च कारये 13,124.015d*0617_02 पात्राणां धनधान्यानां शयनासनवस्तुनाम् 13,124.015d*0617_03 कुमारान् पालये नित्यं कुमारीः परिशिक्षये 13,124.015d*0617_04 आत्मप्रियाणि हित्वापि गर्भसंरक्षणे रता 13,124.015d*0617_05 बालानां वर्जये नित्यं शापं कोपं प्रतापनम् 13,124.015d*0617_06 अविक्षिप्तानि धान्यानि नान्नविक्षेपणं गृहे 13,124.015d*0617_07 रत्नवत् स्पृहये गेहे गावः सयवसोदकाः 13,124.015d*0617_08 समुद्गम्य च शुद्धाहं भिक्षां दद्यां द्विजातिषु 13,124.016a प्रवासं यदि मे भर्ता याति कार्येण केन चित् 13,124.016c मङ्गलैर् बहुभिर् युक्ता भवामि नियता सदा 13,124.017a अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम् 13,124.017c प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि 13,124.018a नोत्थापयामि भर्तारं सुखसुप्तम् अहं सदा 13,124.018b*0618_01 नोत्थापये सुखं सुप्तं ह्य् आतुरं पालये पतिम् 13,124.018c आतुरेष्व् अपि कार्येषु तेन तुष्यति मे मनः 13,124.019a नायासयामि भर्तारं कुटुम्बार्थे च सर्वदा 13,124.019c गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना 13,124.019d*0619_01 बन्धकीं वर्जयाम्य् एव कुहकामूलकर्म च 13,124.020a इमं धर्मपथं नारी पालयन्ती समाहिता 13,124.020c अरुन्धतीव नारीणां स्वर्गलोके महीयते 13,124.021 भीष्म उवाच 13,124.021a एतद् आख्याय सा देवी सुमनायै तपस्विनी 13,124.021c पतिधर्मं महाभागा जगामादर्शनं तदा 13,124.022a यश् चेदं पाण्डवाख्यानं पठेत् पर्वणि पर्वणि 13,124.022c स देवलोकं संप्राप्य नन्दने सुसुखं वसेत् 13,124.022d@013_0000 युधिष्ठिरः 13,124.022d@013_0001 यज् ज्ञेयं परमं कृत्यम् अनुष्ठेयं महात्मभिः 13,124.022d@013_0002 भीष्मः 13,124.022d@013_0002 सारं मे सर्वशास्त्राणां वक्तुम् अर्हस्य् अनुग्रहात् 13,124.022d@013_0003 श्रूयताम् इदम् अत्यन्तं गूढं संसारमोचनम् 13,124.022d@013_0004 श्रोतव्यं च त्वया सम्यग् ज्ञातव्यं च विशां पते 13,124.022d@013_0005 पुण्डरीकः पुरा विप्रः पुण्यतीर्थे जपान्वितः 13,124.022d@013_0006 नारदं परिपप्रच्छ श्रेयो योगपरं मुनिम् 13,124.022d@013_0007 नारदश् चाब्रवीद् एनं ब्रह्मणोक्तं महात्मना 13,124.022d@013_0008 शृणुष्वावहितस् तात ज्ञानयोगम् अनुत्तमम् 13,124.022d@013_0009 अप्रभूतं प्रभूतार्थं वेदशास्त्रार्थसारकम् 13,124.022d@013_0010 यः परः प्रकृतेः प्रोक्तः पुरुषः पञ्चविंशकः 13,124.022d@013_0011 स एव सर्वभूतात्मा नर इत्य् अभिधीयते 13,124.022d@013_0012 नराज् जातानि तत्त्वानि नाराणीति ततो विदुः 13,124.022d@013_0013 तान्य् एव चायनं तस्य तेन नारायणः स्मृतः 13,124.022d@013_0014 नारायणाज् जगत् सर्वं सर्गकाले प्रजायते 13,124.022d@013_0015 तस्मिन्न् एव पुनस् तच् च प्रलये संप्रलीयते 13,124.022d@013_0016 नारायणः परं ब्रह्म तत्त्वं नारायणः परः 13,124.022d@013_0017 पराद् अपि परश् चासौ तस्मान् नास्ति परात् परम् 13,124.022d@013_0018 वासुदेवं तथा विष्णुम् आत्मानं च तथा विदुः 13,124.022d@013_0019 संज्ञाभेदैः स एवैकः सर्वशास्त्राभिसंस्कृतः 13,124.022d@013_0020 आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः 13,124.022d@013_0021 इदम् एकं सुनिष्पन्नं ध्येयो नारायणः सदा 13,124.022d@013_0022 तस्मात् त्वं गहनान् सर्वांस् त्यक्त्वा शास्त्रार्थविस्तरान् 13,124.022d@013_0023 अनन्यचेता ध्यायस्व नारायणम् अजं विभुम् 13,124.022d@013_0024 मुहूर्तम् अपि यो ध्यायेन् नारायणम् अतन्द्रितः 13,124.022d@013_0025 सो ऽपि तद्गतिम् आप्नोति किं पुनस् तत्परायणः 13,124.022d@013_0026 नमो नारायणायेति यो वेद ब्रह्म शाश्वतम् 13,124.022d@013_0027 अन्तकाले जपन्न् एति तद् विष्णोः परमं पदम् 13,124.022d@013_0028 श्रवणान् मननाच् चैव गीतिस्तुत्यर्चनादिभिः 13,124.022d@013_0029 आराध्यं सर्वदा ब्रह्म पुरुषेण हितैषिणा 13,124.022d@013_0030 लिप्यते न स पापेन नारायणपरायणः 13,124.022d@013_0031 पुनाति सकलं लोकं सहस्रांशुर् इवोदितः 13,124.022d@013_0032 ब्रह्मचारी गृहस्थो ऽपि वानप्रस्थो ऽथ भिक्षुकः 13,124.022d@013_0033 केशवाराधनं हित्वा नैव याति परां गतिम् 13,124.022d@013_0034 जन्मान्तरसहस्रेषु दुर्लभा तद्गता मतिः 13,124.022d@013_0035 तद् भक्तवत्सलं देवं समाराधय सुव्रत 13,124.022d@013_0036 नारदेनैवम् उक्तस् तु स विप्रो ऽभ्यर्चयद् धरिम् 13,124.022d@013_0037 स्वप्ने ऽपि पुण्डरीकाक्षं शङ्खचक्रगदाधरम् 13,124.022d@013_0038 किरीटकुण्डलधरं लसच्छ्रीवत्सकौस्तुभम् 13,124.022d@013_0039 तं दृष्ट्वा देवदेवेशं प्राणमत्संभ्रमान्वितः 13,124.022d@013_0040 अथ कालेन महता तथा प्रत्यक्षतां गतः 13,124.022d@013_0041 संस्तुतः स्तुतिभिर् वेदैर् देवगन्धर्वकिंनरैः 13,124.022d@013_0042 अथ तेनैव भगवान् आत्मलोकम् अधोक्षजः 13,124.022d@013_0043 गतः संपूजितः सर्वैः स योगिनिलयो हरिः 13,124.022d@013_0044 तस्मात् त्वम् अपि राजेन्द्र तद्भक्तस् तत्परायणः 13,124.022d@013_0045 अर्चयित्वा यथायोगं भजस्व पुरुषोत्तमम् 13,124.022d@013_0046 अजरम् अमरम् एकं ध्येयम् आद्यन्तशून्यं 13,124.022d@013_0047 सगुणम् अगुणम् आद्यं स्थूलम् अत्यन्तसूक्ष्मम् 13,124.022d@013_0048 निरुपमम् उपमेयं योगिविज्ञानगम्यं 13,124.022d@013_0049 त्रिभुवनगुरुम् ईशं त्वं प्रपद्यस्व विष्णुम् 13,125.001 युधिष्ठिर उवाच 13,125.001a साम्ना वापि प्रदाने वा ज्यायः किं भवतो मतम् 13,125.001c प्रब्रूहि भरतश्रेष्ठ यद् अत्र व्यतिरिच्यते 13,125.002 भीष्म उवाच 13,125.002a साम्ना प्रसाद्यते कश् चिद् दानेन च तथापरः 13,125.002c पुरुषः प्रकृतिं ज्ञात्वा तयोर् एकतरं भजेत् 13,125.003a गुणांस् तु शृणु मे राजन् सान्त्वस्य भरतर्षभ 13,125.003c दारुणान्य् अपि भूतानि सान्त्वेनाराधयेद् यथा 13,125.004a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,125.004c गृहीत्वा रक्षसा मुक्तो द्विजातिः कानने यथा 13,125.005a कश् चित् तु बुद्धिसंपन्नो ब्राह्मणो विजने वने 13,125.005c गृहीतः कृच्छ्रम् आपन्नो रक्षसा भक्षयिष्यता 13,125.006a स बुद्धिश्रुतसंपन्नस् तं दृष्ट्वातीव भीषणम् 13,125.006c सामैवास्मिन् प्रयुयुजे न मुमोह न विव्यथे 13,125.007a रक्षस् तु वाचा संपूज्य प्रश्नं पप्रच्छ तं द्विजम् 13,125.007c मोक्ष्यसे ब्रूहि मे प्रश्नं केनास्मि हरिणः कृशः 13,125.008a मुहूर्तम् अथ संचिन्त्य ब्राह्मणस् तस्य रक्षसः 13,125.008c आभिर् गाथाभिर् अव्यग्रः प्रश्नं प्रतिजगाद ह 13,125.009a विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः 13,125.009c विषयान् अतुलान् भुङ्क्षे तेनासि हरिणः कृशः 13,125.010a नूनं मित्राणि ते रक्षः साधूपचरितान्य् अपि 13,125.010c स्वदोषाद् अपरज्यन्ते तेनासि हरिणः कृशः 13,125.011a धनैश्वर्याधिकाः स्तब्धास् त्वद्गुणैः परमावराः 13,125.011c अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः 13,125.012a गुणवान् विगुणान् अन्यान् नूनं पश्यसि सत्कृतान् 13,125.012c प्राज्ञो ऽप्राज्ञान् विनीतात्मा तेनासि हरिणः कृशः 13,125.013a अवृत्त्या क्लिश्यमानो ऽपि वृत्त्युपायान् विगर्हयन् 13,125.013c माहात्म्याद् व्यथसे नूनं तेनासि हरिणः कृशः 13,125.014a संपीड्यात्मानम् आर्यत्वात् त्वया कश् चिद् उपस्कृतः 13,125.014c जितं त्वां मन्यते साधो तेनासि हरिणः कृशः 13,125.015a क्लिश्यमानान् विमार्गेषु कामक्रोधावृतात्मनः 13,125.015c मन्ये नु ध्यायसि जनांस् तेनासि हरिणः कृशः 13,125.016a प्राज्ञैः संभावितो नूनं नप्राज्ञैर् उपसंहितः 13,125.016c ह्रीमान् अमर्षी दुर्वृत्तैस् तेनासि हरिणः कृशः 13,125.017a नूनं मित्रमुखः शत्रुः कश् चिद् आर्यवद् आचरन् 13,125.017c वञ्चयित्वा गतस् त्वां वै तेनासि हरिणः कृशः 13,125.018a प्रकाशार्थगतिर् नूनं रहस्यकुशलः कृती 13,125.018c तज्ज्ञैर् न पूज्यसे नूनं तेनासि हरिणः कृशः 13,125.018d*0620_01 नूनं शक्त्या समारम्भान् विहितान् सुमहोदयान् 13,125.018d*0620_02 विपन्नार्थान् विजानासि तेनासि हरिणः कृशः 13,125.018d*0620_03 एकद्रव्यनिविष्टेन तुल्यार्थश्रुतसंपदा 13,125.018d*0620_04 परिभूतो ऽसि नूनं त्वं तेनासि हरिणः कृशः 13,125.019a असत्स्व् अभिनिविष्टेषु ब्रुवतो मुक्तसंशयम् 13,125.019c गुणास् ते न विराजन्ते तेनासि हरिणः कृशः 13,125.020a धनबुद्धिश्रुतैर् हीनः केवलं तेजसान्वितः 13,125.020c महत् प्रार्थयसे नूनं तेनासि हरिणः कृशः 13,125.021a तपःप्रणिहितात्मानं मन्ये त्वारण्यकाङ्क्षिणम् 13,125.021c बन्धुवर्गो न गृह्णाति तेनासि हरिणः कृशः 13,125.021d*0621_01 इष्टभार्यस्य ते नूनं प्रातिवेश्यो महाधनः 13,125.021d*0621_02 युवा सुललितः कामी तेनासि हरिणः कृशः 13,125.021d*0622_01 सुदुर्विनीतः पुत्रो वा जामाता वा प्रमार्जकः 13,125.021d*0622_02 दारा वा प्रतिकूलास् ते तेनासि हरिणः कृशः 13,125.021d*0622_03 भ्रातरो ऽतीव विषमाः पिता वा क्षुत्क्षतो मृतः 13,125.021d*0622_04 माता ज्येष्ठो गुरुर् वापि तेनासि हरिणः कृशः 13,125.021d*0622_05 ब्राह्मणो वा हतो गौर् वा ब्रह्मस्वं वा हृतं पुरा 13,125.021d*0622_06 देवस्वं वाधिकं काले तेनासि हरिणः कृशः 13,125.021d*0622_07 हृतदारो ऽथ वृद्धो वा लोके द्विष्टो ऽथ वा नरैः 13,125.021d*0622_08 अविज्ञातेन वा वृद्धस् तेनासि हरिणः कृशः 13,125.021d*0622_09 वार्धक्यार्थं धनं दृष्ट्वा स्वा श्रीर् वापि परैर् हृता 13,125.021d*0622_10 वृत्तिर् वा दुर्जनापेक्षा तेनासि हरिणः कृशः 13,125.021d*0622_11 संपत्काले न ते धर्मः क्षीणस् तात सुहृद्ब्रुवैः 13,125.021d*0622_12 असंन्यासम् अतस् तत्र तेनासि हरिणः कृशः 13,125.022a नूनम् अर्थवतां मध्ये तव वाक्यम् अनुत्तमम् 13,125.022c न भाति काले ऽभिहितं तेनासि हरिणः कृशः 13,125.023a दृढपूर्वश्रुतं मूर्खं कुपितं हृदयप्रियम् 13,125.023c अनुनेतुं न शक्नोषि तेनासि हरिणः कृशः 13,125.024a नूनम् आसंजयित्वा ते कृत्ये कस्मिंश् चिद् ईप्सिते 13,125.024c कश् चिद् अर्थयते ऽत्यर्थं तेनासि हरिणः कृशः 13,125.024d*0623_01 परोक्षवादिभिर् मिथ्या दोषस् ते संप्रदर्शितः 13,125.025a नूनं त्वा स्वगुणापेक्षं पूजयानं सुहृद् ध्रुवम् 13,125.025c मयार्थ इति जानाति तेनासि हरिणः कृशः 13,125.026a अन्तर्गतम् अभिप्रायं न नूनं लज्जयेच्छसि 13,125.026c विवक्तुं प्राप्तिशैथिल्यात् तेनासि हरिणः कृशः 13,125.027a नानाबुद्धिरुचींल् लोके मनुष्यान् नूनम् इच्छसि 13,125.027c ग्रहीतुं स्वगुणैः सर्वांस् तेनासि हरिणः कृशः 13,125.028a अविद्वान् भीरुर् अल्पार्थो विद्याविक्रमदानजम् 13,125.028b*0624_01 अलम् अर्थयसे हीनांस् तेनासि हरिणः कृशः 13,125.028c यशः प्रार्थयसे नूनं तेनासि हरिणः कृशः 13,125.029a चिराभिलषितं किं चित् फलम् अप्राप्तम् एव ते 13,125.029c कृतम् अन्यैर् अपहृतं तेनासि हरिणः कृशः 13,125.030a नूनम् आत्मकृतं दोषम् अपश्यन् किं चिद् आत्मनि 13,125.030c अकारणे ऽभिशस्तो ऽसि तेनासि हरिणः कृशः 13,125.031a सुहृदाम् अप्रमत्तानाम् अप्रमोक्ष्यार्थहानिजम् 13,125.031c दुःखम् अर्थगुणैर् हीनं तेनासि हरिणः कृशः 13,125.032a साधून् गृहस्थान् दृष्ट्वा च तथासाधून् वनेचरान् 13,125.032c मुक्तांश् चावसथे सक्तांस् तेनासि हरिणः कृशः 13,125.033a धर्म्यम् अर्थं च काले च देशे चाभिहितं वचः 13,125.033c न प्रतिष्ठति ते नूनं तेनासि हरिणः कृशः 13,125.034a दत्तान् अकुशलैर् अर्थान् मनीषी संजिजीविषुः 13,125.034c प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः 13,125.035a पापान् विवर्धतो दृष्ट्वा कल्याणांश् चावसीदतः 13,125.035c ध्रुवं मृगयसे योग्यं तेनासि हरिणः कृशः 13,125.036a परस्परविरुद्धानां प्रियं नूनं चिकीर्षसि 13,125.036c सुहृदाम् अविरोधेन तेनासि हरिणः कृशः 13,125.037a श्रोत्रियांश् च विकर्मस्थान् प्राज्ञांश् चाप्य् अजितेन्द्रियान् 13,125.037c मन्ये ऽनुध्यायसि जनांस् तेनासि हरिणः कृशः 13,125.038a एवं संपूजितं रक्षो विप्रं तं प्रत्यपूजयत् 13,125.038c सखायम् अकरोच् चैनं संयोज्यार्थैर् मुमोच ह 13,125.038d@014_0000 युधिष्ठिरः 13,125.038d@014_0001 जन्म मानुष्यकं प्राप्य कर्मक्षेत्रं सुदुर्लभम् 13,125.038d@014_0002 श्रेयोर्थिना दरिद्रेण किं कर्तव्यं पितामह 13,125.038d@014_0003 दानानाम् उत्तमं यच् च देयं यच् च यथा यथा 13,125.038d@014_0004 वैशंपायनः 13,125.038d@014_0004 मान्यान् पूज्यांश् च गाङ्गेय रहस्यं वक्तुम् अर्हसि 13,125.038d@014_0005 एवं पृष्टो नरेन्द्रेण पाण्डवेन यशस्विना 13,125.038d@014_0006 भीष्मः 13,125.038d@014_0006 धर्माणां परमं गुह्यं भीष्मः प्रोवाच पार्थिवम् 13,125.038d@014_0007 शृणुष्वावहितो राजन् धर्मगुह्यानि भारत 13,125.038d@014_0008 यथा हि भगवान् व्यासः पुरा कथितवान् मयि 13,125.038d@014_0009 देवगुह्यम् इदं राजन् यमेनाक्लिष्टकर्मणा 13,125.038d@014_0010 नियमस्थेन युक्तेन तपसो महतः फलम् 13,125.038d@014_0011 येन यः प्रीयते देवः प्रीयन्ते पितरस् तथा 13,125.038d@014_0012 ऋषयः प्रमथाः श्रीश् च चित्रगुप्तो दिशां गजाः 13,125.038d@014_0013 ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः 13,125.038d@014_0014 महादानफलं चैव सर्वयज्ञफलं तथा 13,125.038d@014_0015 यश् चैतद् एवं जानीयाज् ज्ञात्वा वा कुरुते ऽनघ 13,125.038d@014_0016 स दोषो दोषवांश् चेह तैर् गुणैः सह युज्यते 13,125.038d@014_0017 दशसूनासमं चक्रं दशचक्रसमो ध्वजः 13,125.038d@014_0018 दशध्वजसमा वेश्या दशवेश्यासमो नृपः 13,125.038d@014_0019 अर्धेनैतानि सर्वाणि नृपतिः कथ्यते ऽधिकः 13,125.038d@014_0020 त्रिवर्गसहितं शास्त्रं पवित्रं पुण्यलक्षणम् 13,125.038d@014_0021 धर्मव्याकरणं पुण्यं रहस्यश्रवणं महत् 13,125.038d@014_0022 श्रोतव्यं धर्मसंयुक्तं विहितं त्रिदशैः स्वयम् 13,125.038d@014_0023 पितॄणां यत्र गुह्यानि प्रोच्यन्ते श्राद्धकर्मणि 13,125.038d@014_0024 देवतानां च सर्वेषां रहस्यं कथ्यते ऽखिलम् 13,125.038d@014_0025 ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः 13,125.038d@014_0026 महायज्ञफलं चैव सर्वदानफलं तथा 13,125.038d@014_0027 ये पठन्ति सदा मर्त्या येषां चैवोपतिष्ठति 13,125.038d@014_0028 श्रुत्वा च फलम् आचष्टे स्वयं नारायणः प्रभुः 13,125.038d@014_0029 गवां फलं तीर्थफलं यज्ञानां चैव यत् फलम् 13,125.038d@014_0030 एतत् फलम् अवाप्नोति यो नरो ऽतिथिपूजकः 13,125.038d@014_0031 श्रोतारः श्रद्दधानाश् च येषां शुद्धं च मानसम् 13,125.038d@014_0032 तेषां व्यक्तं जिता लोकाः श्रद्दधानेन साधुना 13,125.038d@014_0033 मुच्यते किल्बिषाच् चैव न स पापेन लिप्यते 13,125.038d@014_0034 धर्मं च लभते नित्यं प्रेत्यलोकगतो नरः 13,125.038d@014_0035 कस्य चित् त्व् अथ कालस्य देवदूतो यदृच्छया 13,125.038d@014_0036 स्थितो ह्य् अन्तर्हितो भूत्वा पर्यभाषत वासवम् 13,125.038d@014_0037 यौ तौ कामगुणोपेताव् अश्विनौ भिषजां वरौ 13,125.038d@014_0038 आज्ञयाहं तयोः प्राप्तः सनरान् पितृदेवतान् 13,125.038d@014_0039 कस्माद् धि मैथुनं श्राद्धे दातुर् भोक्तुश् च वर्जितम् 13,125.038d@014_0040 किमर्थं च त्रयः पिण्डाः प्रविभक्ताः पृथक् पृथक् 13,125.038d@014_0041 प्रथमः कस्य दातव्यो मध्यमः क्व च गच्छति 13,125.038d@014_0042 उत्तरश् च स्मृतः कस्य एतद् इच्छामि वेदितुम् 13,125.038d@014_0043 श्रद्दधानेन दूतेन भाषितं धर्मसंहितम् 13,125.038d@014_0044 पितरः 13,125.038d@014_0044 पूर्वस्थास् त्रिदशाः सर्वे पितरः पूज्य खेचरम् 13,125.038d@014_0045 स्वागतं ते ऽस्तु भद्रं ते श्रूयतां खेचरोत्तम 13,125.038d@014_0046 गूढार्थः परमः प्रश्नो भवता समुदीरितः 13,125.038d@014_0047 श्राद्धं दत्त्वा च भुक्त्वा च पुरुषो यः स्त्रियं व्रजेत् 13,125.038d@014_0048 पितरस् तस्य तं मासं तस्मिन् रेतसि शेरते 13,125.038d@014_0049 प्रविभागं तु पिण्डानां प्रवक्ष्याम्य् अनुपूर्वशः 13,125.038d@014_0050 पिण्डो ह्य् अधस्ताद् गच्छंस् तु अप आविश्य भावयेत् 13,125.038d@014_0051 पिण्डं तु मध्यमं तत्र पत्नी त्व् एका समश्नुते 13,125.038d@014_0052 पिण्डस् तृतीयो यस् तेषां तं दद्याज् जातवेदसि 13,125.038d@014_0053 एष श्राद्धविधिः प्रोक्तो यथा धर्मो न लुप्यते 13,125.038d@014_0054 पितरस् तस्य तुष्यन्ति प्रहृष्टमनसः सदा 13,125.038d@014_0055 देवदूतः 13,125.038d@014_0055 प्रजा विवर्धते चास्य अक्षयं चोपतिष्ठति 13,125.038d@014_0056 आनुपूर्व्येण पिण्डानां प्रविभागः पृथक् पृथक् 13,125.038d@014_0057 पितॄणां त्रिषु सर्वेषां निरुक्तं कथितं त्वया 13,125.038d@014_0058 एकः समुद्धृतः पिण्डो ह्य् अधस्तात् कस्य गच्छति 13,125.038d@014_0059 कं वा प्रीणयते देवं कथं तारयते पितॄन् 13,125.038d@014_0060 मध्यमं तु तदा पत्नी भुङ्क्ते ऽनुज्ञातम् एव हि 13,125.038d@014_0061 किमर्थं पितरस् तस्य कव्यम् एव च भुञ्जते 13,125.038d@014_0062 अत्र यस् त्व् अन्तिमः पिण्डो गच्छते जातवेदसम् 13,125.038d@014_0063 भवते का गतिस् तस्य कं वा समनुगच्छति 13,125.038d@014_0064 एतद् इच्छाम्य् अहं श्रोतुं पिण्डेषु त्रिषु या गतिः 13,125.038d@014_0065 पितरः 13,125.038d@014_0065 फलं वृत्तिं च मार्गं च यश् चैनं प्रतिपद्यते 13,125.038d@014_0066 सुमहान् एष प्रश्नो वै यस् त्वया समुदीरितः 13,125.038d@014_0067 रहस्यम् अद्भुतं चापि पृष्टाः स्म गगनेचर 13,125.038d@014_0068 एतद् एव प्रशंसन्ति देवाश् च मुनयस् तथा 13,125.038d@014_0069 ते ऽप्य् एवं नाभिजानन्ति पितृकार्यविनिश्चयम् 13,125.038d@014_0070 वर्जयित्वा महात्मानं चिरजीविनम् उत्तमम् 13,125.038d@014_0071 पितृभक्तस् तु यो विप्रो वरलब्धो महायशाः 13,125.038d@014_0072 त्रयाणाम् अपि पिण्डानां श्रुत्वा भगवतो गतिम् 13,125.038d@014_0073 देवदूतेन यः पृष्टः श्राद्धस्य विधिनिश्चयः 13,125.038d@014_0074 गतिस् त्रयाणां पिण्डानां शृणुष्वावहितो मम 13,125.038d@014_0075 अपो गच्छति यो ह्य् अत्र शशिनं ह्य् एष प्रीणयेत् 13,125.038d@014_0076 शशी प्रीणयते देवान् पितॄंश् चैव महामते 13,125.038d@014_0077 भुङ्क्ते तु पत्नी यं चैषाम् अनुज्ञाता तु मध्यमम् 13,125.038d@014_0078 पुत्रकामाय पुत्रं तु प्रयच्छन्ति पितामहाः 13,125.038d@014_0079 हव्यवाहे तु यः पिण्डो दीयते तन् निबोध मे 13,125.038d@014_0080 पितरस् तेन तृप्यन्ति प्रीताः कामान् दिशन्ति च 13,125.038d@014_0081 एतत् ते कथितं सर्वं त्रिषु पिण्डेषु या गतिः 13,125.038d@014_0082 ऋत्विग् यो यजमानस्य पितृत्वम् अनुगच्छति 13,125.038d@014_0083 तस्मिन्न् अहनि मन्यन्ते परिहार्यं हि मैथुनम् 13,125.038d@014_0084 शुचिना तु सदा श्राद्धं भोक्तव्यं खेचरोत्तम 13,125.038d@014_0085 ये मया कथिता दोषास् ते तथा स्युर् न चान्यथा 13,125.038d@014_0086 तस्मात् स्नातः शुचिः क्षान्तः श्राद्धं भुञ्जीत वै द्विजः 13,125.038d@014_0087 प्रजा विवर्धते चास्य यश् चैवं संप्रयच्छति 13,125.038d@014_0088 ततो विद्युत्प्रभो नाम ऋषिर् आह महातपाः 13,125.038d@014_0089 आदित्यतेजसा तस्य तुल्यं रूपं प्रकाशते 13,125.038d@014_0090 स च धर्मरहस्यानि श्रुत्वा शक्रम् अथाब्रवीत् 13,125.038d@014_0091 तिर्यग्योनिगतान् सत्त्वान् मर्त्या हिंसन्ति मोहिताः 13,125.038d@014_0092 कीटान् पिपीलिकान् सर्पान् मेषान् समृगपक्षिणः 13,125.038d@014_0093 किल्बिषं सुबहु प्राप्ताः किं स्विद् एषां प्रतिक्रिया 13,125.038d@014_0094 ततो देवगणाः सर्वे ऋषयश् च तपोधनाः 13,125.038d@014_0095 शक्रः 13,125.038d@014_0095 पितरश् च महाभागाः पूजयन्ति स्म तं मुनिम् 13,125.038d@014_0096 कुरुक्षेत्रं गयां गङ्गां प्रभासं पुष्कराणि च 13,125.038d@014_0097 एतानि मनसा ध्यात्वा अवगाहेत् ततो जलम् 13,125.038d@014_0098 तथा मुच्यति पापेन राहुणा चन्द्रमा यथा 13,125.038d@014_0099 त्र्यहं स्नातः स भवति निराहारश् च वर्तते 13,125.038d@014_0100 स्पृशते यो गवां पृष्ठं वालधिं च नमस्यति 13,125.038d@014_0101 ततो विद्युत्प्रभो वाक्यम् अभ्यभाषत वासवम् 13,125.038d@014_0102 अयं सूक्ष्मतरो धर्मस् तं निबोध शतक्रतो 13,125.038d@014_0103 घृष्टो वटकषायेण अनुलिप्तः प्रियङ्गुणा 13,125.038d@014_0104 क्षीरेण षष्टिकान् भुक्त्वा सर्वपापैः प्रमुच्यते 13,125.038d@014_0105 श्रूयतां चापरं गुह्यं रहस्यम् ऋषिचिन्तितम् 13,125.038d@014_0106 श्रुतं मे भाषमाणस्य स्थाणोः स्थाने बृहस्पतेः 13,125.038d@014_0107 रुद्रेण सह देवेश तन् निबोध शचीपते 13,125.038d@014_0108 पर्वतारोहणं कृत्वा एकपादो विभावसुम् 13,125.038d@014_0109 निरीक्षेत निराहार ऊर्ध्वबाहुः कृताञ्जलिः 13,125.038d@014_0110 तपसा महता युक्त उपवासफलं लभेत् 13,125.038d@014_0111 रश्मिभिस् तापितो ऽर्कस्य सर्वपापम् अपोहति 13,125.038d@014_0112 ग्रीष्मकाले ऽथ वा शीते एवं पापम् अपोहति 13,125.038d@014_0113 ततः पापात् प्रमुक्तस्य द्युतिर् भवति शाश्वती 13,125.038d@014_0114 तेजसा सूर्यवद् दीप्तो भ्राजते सोमवत् पुनः 13,125.038d@014_0115 मध्ये त्रिदशवर्गस्य देवराजः शतक्रतुः 13,125.038d@014_0116 उवाच मधुरं वाक्यं बृहस्पतिम् अनुत्तमम् 13,125.038d@014_0117 धर्मगुह्यं तु भगवान् मानुषाणां सुखावहम् 13,125.038d@014_0118 बृहस्पतिः 13,125.038d@014_0118 सरहस्याश् च ये दोषास् तान् यथावद् उदीरय 13,125.038d@014_0119 प्रतिमेहन्ति ये सूर्यम् अनिलं द्विषते च ये 13,125.038d@014_0120 हव्यवाहे प्रदीप्ते च समिधं ये न जुह्वति 13,125.038d@014_0121 बालवत्सां च ये धेनुं दुहन्ति क्षीरकारणात् 13,125.038d@014_0122 तेषां दोषान् प्रवक्ष्यामि तान् निबोध शचीपते 13,125.038d@014_0123 भानुमान् अनिलश् चैव हव्यवाहश् च वासव 13,125.038d@014_0124 लोकानां मातरश् चैव गावः सृष्टाः स्वयंभुवा 13,125.038d@014_0125 लोकांस् तारयितुं शक्ता मर्त्येष्व् एतेषु देवताः 13,125.038d@014_0126 सर्वे भवन्तः शृण्वन्तु एकैकं धर्मनिश्चयम् 13,125.038d@014_0127 वर्षाणि षडशीतिं तु दुर्वृत्ताः कुलपांसनाः 13,125.038d@014_0128 स्त्रियः सर्वाश् च दुर्वृत्ताः प्रतिमेहन्ति या रविम् 13,125.038d@014_0129 अनिलद्वेषिणः शक्र गर्भस्था च्यवते प्रजा 13,125.038d@014_0130 हव्यवाहस्य दीप्तस्य समिधं ये न जुह्वति 13,125.038d@014_0131 अग्निकार्येषु वै तेषां हव्यं नाश्नाति पावकः 13,125.038d@014_0132 क्षीरं तु बालवत्सानां ये पिबन्तीह मानवाः 13,125.038d@014_0133 न तेषां क्षीरपाः के चिज् जायन्ते कुलवर्धनाः 13,125.038d@014_0134 प्रजाक्षयेण युज्यन्ते कुलवंशक्षयेण च 13,125.038d@014_0135 एवम् एतत् पुरा दृष्टं कुलवृद्धैर् द्विजातिभिः 13,125.038d@014_0136 तस्माद् वर्ज्यानि वर्ज्यानि कार्यं कार्यं च नित्यशः 13,125.038d@014_0137 भूतिकामेन मर्त्येन सत्यम् एतद् ब्रवीमि ते 13,125.038d@014_0138 ततः सर्वे महाभागा देवताः समरुद्गणाः 13,125.038d@014_0139 ऋषयश् च महाभागाः पृच्छन्ति स्म पितॄंस् ततः 13,125.038d@014_0140 पितरः केन तुष्यन्ति मर्त्यानाम् अल्पचेतसाम् 13,125.038d@014_0141 अक्षयं च कथं दानं भवेच् चैवोर्ध्वदेहिकम् 13,125.038d@014_0142 आनृण्यं वा कथं मर्त्या गच्छेयुः केन कर्मणा 13,125.038d@014_0143 पितरः 13,125.038d@014_0143 एतद् इच्छामहे श्रोतुं परं कौतूहलं हि नः 13,125.038d@014_0144 न्यायतो वै महाभागाः संशयः समुदाहृतः 13,125.038d@014_0145 श्रूयतां येन तुष्यामो मर्त्यानां साधुकर्मणाम् 13,125.038d@014_0146 नीलषण्डप्रमोक्षेण अमावास्यां तिलोदकैः 13,125.038d@014_0147 वर्षासु दीपकैश् चैव पितॄणाम् अनृणो भवेत् 13,125.038d@014_0148 अक्षयं निर्व्यलीकं च दानम् एतन् महाफलम् 13,125.038d@014_0149 अस्माकं परितोषश् च अक्षयः परिकीर्त्यते 13,125.038d@014_0150 श्रद्दधानाश् च ये मर्त्या आहरिष्यन्ति संततिम् 13,125.038d@014_0151 दुर्गात् ते तारयिष्यन्ति नरकात् प्रपितामहान् 13,125.038d@014_0152 पितॄणां भाषितं श्रुत्वा हृष्टरोमा तपोधनः 13,125.038d@014_0153 वृद्धगार्ग्यो महातेजास् तान् एवं वाक्यम् अब्रवीत् 13,125.038d@014_0154 के गुणा नीलषण्डस्य प्रमुक्तस्य तपोधनाः 13,125.038d@014_0155 वर्षासु दीपदानेन तथैव च तिलोदकैः 13,125.038d@014_0155 पितरः 13,125.038d@014_0156 नीलषण्डस्य लाङ्गूलं तोयम् अभ्युद्धरेद् यदि 13,125.038d@014_0157 षष्टिं वर्षसहस्राणि पितरस् तेन तर्पिताः 13,125.038d@014_0158 यस् तु शृङ्गगतं पङ्कं कूलाद् उद्धृत्य तिष्ठति 13,125.038d@014_0159 पितरस् तेन गच्छन्ति सोमलोकम् असंशयम् 13,125.038d@014_0160 वर्षासु दीपदानेन शशिवच् छोभते नरः 13,125.038d@014_0161 तमोरूपं न तस्यास्ति दीपकं यः प्रयच्छति 13,125.038d@014_0162 अमावास्यां तु ये मर्त्याः प्रयच्छन्ति तिलोदकम् 13,125.038d@014_0163 पात्रम् औदुम्बरं गृह्य मधुमिश्रं तपोधन 13,125.038d@014_0164 कृतं भवति तैः श्राद्धं सरहस्यं यथार्थवत् 13,125.038d@014_0165 हृष्टपुष्टमनास् तेषां प्रजा भवति नित्यदा 13,125.038d@014_0166 कुलवंशस्य वृद्धिस् तु पिण्डदस्य फलं भवेत् 13,125.038d@014_0167 श्रद्दधानस् तु यः कुर्यात् पितॄणाम् अनृणो भवेत् 13,125.038d@014_0168 एवम् एष समुद्दिष्टः श्राद्धकालक्रमस् तथा 13,125.038d@014_0169 भीष्मः 13,125.038d@014_0169 विधिः पात्रं फलं चैव यथावद् अनुकीर्तितम् 13,125.038d@014_0170 केन ते च भवेत् प्रीतिः कथं तुष्टिं तु गच्छसि 13,125.038d@014_0171 इति पृष्टः सुरेन्द्रेण प्रोवाच हरिर् अव्ययः 13,125.038d@014_0172 ब्राह्मणानां परीवादो मम विद्वेषणं महत् 13,125.038d@014_0173 ब्राह्मणैः पूजितैर् नित्यं पूजितो ऽहं न संशयः 13,125.038d@014_0174 नित्याभिवाद्या विप्रेन्द्रा भुक्त्वा पादौ तथात्मनः 13,125.038d@014_0175 तेषां तुष्यामि मर्त्यानां यश् चक्रे च बलिं हरेत् 13,125.038d@014_0176 वामनं ब्राह्मणं दृष्ट्वा वराहं च जलोत्थितम् 13,125.038d@014_0177 उद्धृतां धरणीं चैव मूर्ध्ना धारयते तु यः 13,125.038d@014_0178 न तेषाम् अशुभं किं चित् कल्मषं चोपपद्यते 13,125.038d@014_0179 अश्वत्थं रोचनां गां च पूजयेद् यो नरः सदा 13,125.038d@014_0180 पूजितं च जगत् तेन सदेवासुरमानुषम् 13,125.038d@014_0181 तेन रूपेण तेषां च पूजां गृह्णामि तत्त्वतः 13,125.038d@014_0182 पूजा ममैषा नास्त्य् अन्या यावल् लोकाः प्रतिष्ठिताः 13,125.038d@014_0183 अन्यथा हि वृथा मर्त्याः पूजयन्त्य् अल्पबुद्धयः 13,125.038d@014_0184 इन्द्रः 13,125.038d@014_0184 नाहं तत् प्रतिगृह्णामि न सा तुष्टिकरी मम 13,125.038d@014_0185 चक्रं पादौ वराहं च ब्राह्मणं चापि वामनम् 13,125.038d@014_0186 उद्धृतां धरणीं चैव किमर्थं त्वं प्रशंससि 13,125.038d@014_0187 भवान् सृजति भूतानि भवान् संहरति प्रजाः 13,125.038d@014_0188 भीष्मः 13,125.038d@014_0188 प्रकृतिः सर्वभूतानां समर्त्यानां सनातनी 13,125.038d@014_0189 संप्रहस्य ततो विष्णुर् इदं वचनम् अब्रवीत् 13,125.038d@014_0190 चक्रेण निहता दैत्याः पद्भ्यां क्रान्ता वसुंधरा 13,125.038d@014_0191 वाराहं रूपम् आस्थाय उद्धृता च वसुंधरा 13,125.038d@014_0192 वामनं रूपम् आस्थाय जितो राजा मया बलिः 13,125.038d@014_0193 परितुष्टो भवाम्य् एवं मानुषाणां महात्मनाम् 13,125.038d@014_0194 तन् मां ये पूजयिष्यन्ति नास्ति तेषां पराभवः 13,125.038d@014_0195 अपि वा ब्राह्मणं दृष्ट्वा ब्रह्मचारिणम् आगतम् 13,125.038d@014_0196 ब्राह्मणायाहुतिं दत्त्वा अमृतं तस्य भोजनम् 13,125.038d@014_0197 ऐन्द्रीं संध्याम् उपासित्वा आदित्याभिमुखः स्थितः 13,125.038d@014_0198 सर्वतीर्थेषु स स्नातो मुच्यते सर्वकिल्बिषैः 13,125.038d@014_0199 एतद् वः कथितं गुह्यम् अखिलेन तपोधनाः 13,125.038d@014_0200 बलदेवः 13,125.038d@014_0200 संशयं पृच्छमानानां किं भूयः कथयाम्य् अहम् 13,125.038d@014_0201 श्रूयतां परमं गुह्यं मानुषाणां सुखावहम् 13,125.038d@014_0202 अजानन्तो यद् अबुधाः क्लिश्यन्ते भूतपीडिताः 13,125.038d@014_0203 कल्य उत्थाय यो मर्त्यः स्पृशेद् गां वै घृतं दधि 13,125.038d@014_0204 सर्षपं च प्रियङ्गुं च कल्मषात् प्रतिमुच्यते 13,125.038d@014_0205 भूतानि चैव सर्वाणि अग्रतः पृष्ठतो ऽपि वा 13,125.038d@014_0206 उच्छिष्टं वापि च्छिद्रेषु वर्जयन्ति तपोधनाः 13,125.038d@014_0206 देवाः 13,125.038d@014_0207 प्रगृह्यौदुम्बरं पात्रं तोयपूर्णम् उदङ्मुखः 13,125.038d@014_0208 उपवासं तु गृह्णीयाद् यद् वा संकल्पयेद् व्रतम् 13,125.038d@014_0209 देवतास् तस्य तुष्यन्ति कामिकं चापि सिध्यति 13,125.038d@014_0210 अन्यथा हि वृथा मर्त्याः कुर्वते स्वल्पबुद्धयः 13,125.038d@014_0211 उपवासे बलौ चापि ताम्रपात्रं विशिष्यते 13,125.038d@014_0212 बलिर् भिक्षा तथार्घ्यं च पितॄणां च तिलोदकम् 13,125.038d@014_0213 ताम्रपात्रेण दातव्यम् अन्यथाल्पफलं भवेत् 13,125.038d@014_0214 गुह्यम् एतत् समुद्दिष्टं यथा तुष्यन्ति देवताः 13,125.038d@014_0214 धर्मः 13,125.038d@014_0215 राजपौरुषिके विप्रे घाण्टिके परिचारके 13,125.038d@014_0216 गोरक्षके वाणिजके तथा कारुकुशीलवे 13,125.038d@014_0217 मित्रद्रुह्य् अनधीयाने यश् च स्याद् वृषलीपतिः 13,125.038d@014_0218 एतेषु दैवं पित्र्यं वा न देयं स्यात् कथं चन 13,125.038d@014_0219 पिण्डदास् तस्य हीयन्ते न च प्रीणाति वै पितॄन् 13,125.038d@014_0220 अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते 13,125.038d@014_0221 पितरस् तस्य देवाश् च अग्नयश् च तथैव हि 13,125.038d@014_0222 निराशाः प्रतिगच्छन्ति अतिथेर् अप्रतिग्रहात् 13,125.038d@014_0223 स्त्रीघ्नैर् गोघ्नैः कृतघ्नैश् च ब्रह्मघ्नैर् गुरुतल्पगैः 13,125.038d@014_0224 अग्निः 13,125.038d@014_0224 तुल्यदोषो भवत्य् एभिर् यस्यातिथिर् अनर्चितः 13,125.038d@014_0225 पादम् उद्यम्य यो मर्त्यः स्पृशेद् गाश् च सुदुर्मतिः 13,125.038d@014_0226 ब्राह्मणं वा महाभागं दीप्यमानं तथानलम् 13,125.038d@014_0227 तस्य दोषान् प्रवक्ष्यामि तच् छृणुध्वं समाहिताः 13,125.038d@014_0228 दिवं स्पृशत्य् अशब्दो ऽस्य त्रस्यन्ति पितरश् च वै 13,125.038d@014_0229 वैमनस्यं च देवानां कृतं भवति पुष्कलम् 13,125.038d@014_0230 पावकश् च महातेजा हव्यं न प्रतिगृह्णति 13,125.038d@014_0231 आजन्मनां शतं चैव नरके पच्यते तु सः 13,125.038d@014_0232 निष्कृतिं च न तस्यापि अनुमन्यन्ति कर्हि चित् 13,125.038d@014_0233 तस्माद् गावो न पादेन स्प्रष्टव्या वै कदा चन 13,125.038d@014_0234 ब्राह्मणश् च महातेजा दीप्यमानस् तथानलः 13,125.038d@014_0235 श्रद्दधानेन मर्त्येन आत्मनो हितम् इच्छता 13,125.038d@014_0236 विश्वामित्रः 13,125.038d@014_0236 एते दोषा मया प्रोक्तास् त्रिषु यः पादम् उत्सृजेत् 13,125.038d@014_0237 श्रूयतां परमं गुह्यं रहस्यं धर्मसंहितम् 13,125.038d@014_0238 परमान्नेन यो दद्यात् पितॄणाम् औपहारिकम् 13,125.038d@014_0239 गजच्छायायां पूर्वस्यां कुतुपे दक्षिणामुखः 13,125.038d@014_0240 यदा भाद्रपदे मासि भवते बहुले मघा 13,125.038d@014_0241 श्रूयतां तस्य दानस्य यादृशो गुणविस्तरः 13,125.038d@014_0242 कृतं तेन महच् छ्राद्धं वर्षाणीह त्रयोदश 13,125.038d@014_0242 गावः 13,125.038d@014_0243 बहुले समङ्गे ह्य् अकुतोभये च 13,125.038d@014_0244 क्षेमे च संख्येव हि भूयसी च 13,125.038d@014_0245 यथा पुरा ब्रह्मपुरे सवत्सा 13,125.038d@014_0246 शतक्रतोर् वज्रधरस्य यज्ञे 13,125.038d@014_0247 भूयश् च या विष्णुपदे स्थिता या 13,125.038d@014_0248 विभावसोश् चापि पथे स्थिता या 13,125.038d@014_0249 देवाश् च सर्वे सह नारदेन 13,125.038d@014_0250 प्रकुर्वते सर्वसहेति नाम 13,125.038d@014_0251 मन्त्रेणैतेनाभिवन्देत यो वै 13,125.038d@014_0252 विमुच्यते पापकृतेन कर्मणा 13,125.038d@014_0253 लोकान् अवाप्नोति पुरंदरस्य 13,125.038d@014_0254 गवां फलं चन्द्रमसो द्युतिं च 13,125.038d@014_0255 एतं हि मन्त्रं त्रिदशाभिजुष्टं 13,125.038d@014_0256 पठेत यः पर्वसु गोष्ठमध्ये 13,125.038d@014_0257 न तस्य पापं न भयं न शोकः 13,125.038d@014_0258 भीष्मः 13,125.038d@014_0258 सहस्रनेत्रस्य च याति लोकम् 13,125.038d@014_0259 अथ सप्त महाभागा ऋषयो लोकविश्रुताः 13,125.038d@014_0260 वसिष्ठप्रमुखाः सर्वे ब्रह्माणं पद्मसंभवम् 13,125.038d@014_0261 प्रदक्षिणम् अभिक्रम्य सर्वे प्राञ्जलयः स्थिताः 13,125.038d@014_0262 उवाच वचनं तेषां वसिष्ठो ब्रह्मवित्तमः 13,125.038d@014_0263 सर्वप्राणिहितं प्रश्नं ब्रह्मक्षेत्रे विशेषतः 13,125.038d@014_0264 द्रव्यहीनाः कथं मर्त्या दरिद्राः साधुवृत्तयः 13,125.038d@014_0265 प्राप्नुवन्तीह यज्ञस्य फलं केनेह कर्मणा 13,125.038d@014_0266 एतच् छ्रुत्वा वचस् तेषां ब्रह्मा वचनम् अब्रवीत् 13,125.038d@014_0267 अहो प्रश्नो महाभागा गूढार्थः परमः शुभः 13,125.038d@014_0268 सूक्ष्मः श्रेयांश् च मर्त्यानां भवद्भिः समुदाहृतः 13,125.038d@014_0269 श्रूयतां सर्वम् आख्यास्ये निखिलेन तपोधनाः 13,125.038d@014_0270 यथा यज्ञफलं मर्त्यो लभते नात्र संशयः 13,125.038d@014_0271 पौषमासस्य शुक्ले वै यदा युज्येत रोहिणी 13,125.038d@014_0272 तेन नक्षत्रयोगेन आकाशशयनो भवेत् 13,125.038d@014_0273 एकवस्त्रः शुचिः स्नातः श्रद्दधानः समाहितः 13,125.038d@014_0274 सोमस्य रश्मयः पीत्वा महायज्ञफलं लभेत् 13,125.038d@014_0275 एतद् वः परमं गुह्यं कथितं द्विजसत्तमाः 13,125.038d@014_0276 विभावसुः 13,125.038d@014_0276 यन् मां भवन्तः पृच्छन्ति सूक्ष्मतत्त्वार्थदर्शिनः 13,125.038d@014_0277 सलिलस्याञ्जलिं पूर्णम् अक्षताश् च घृतोत्तराः 13,125.038d@014_0278 सोमस्योत्तिष्ठमानस्य तज् जलं चाक्षतांश् च तान् 13,125.038d@014_0279 स्थितो ह्य् अभिमुखो मर्त्यः पौर्णमास्यां बलिं हरेत् 13,125.038d@014_0280 अग्निकार्यं कृतं तेन हुताश् चास्याग्नयस् त्रयः 13,125.038d@014_0281 वनस्पतिं च यो हन्याद् अमावास्याम् अबुद्धिमान् 13,125.038d@014_0282 अपि ह्य् एकेन पत्रेण लिप्यते ब्रह्महत्यया 13,125.038d@014_0283 दन्तकाष्ठं तु यः खादेद् अमावास्याम् अबुद्धिमान् 13,125.038d@014_0284 हिंसितश् चन्द्रमास् तेन पितरश् चोद्विजन्ति च 13,125.038d@014_0285 हव्यं न तस्य देवाश् च प्रतिगृह्णन्ति पर्वसु 13,125.038d@014_0286 श्रीः 13,125.038d@014_0286 कुप्यन्ते पितरश् चास्य कुले वंशो ऽस्य हीयते 13,125.038d@014_0287 प्रकीर्णं भाजनं यत्र पानभाण्डम् अथासनम् 13,125.038d@014_0288 योषितश् चैव हन्यन्ते कश्मलोपहते गृहे 13,125.038d@014_0289 देवताः पितरश् चैव उत्सवे पर्वणीषु वा 13,125.038d@014_0290 निराशाः प्रतिगच्छन्ति कश्मलोपहताद् गृहात् 13,125.038d@014_0290 अङ्गिराः 13,125.038d@014_0291 यस् तु संवत्सरं पूर्णं दद्याद् दीपं करञ्जके 13,125.038d@014_0292 गार्ग्यः 13,125.038d@014_0292 सुवर्चलामूलहस्तः प्रजा तस्य विवर्धते 13,125.038d@014_0293 आतिथ्यं सततं कुर्याद् दीपं दद्यात् प्रतिश्रये 13,125.038d@014_0294 वर्जयानो दिवास्वप्नं न च मांसानि भक्षयेत् 13,125.038d@014_0295 गोब्राह्मणं न हिंस्याच् च पुष्कराणि च कीर्तयेत् 13,125.038d@014_0296 एष श्रेष्ठतमो धर्मः सरहस्यो महाफलः 13,125.038d@014_0297 अपि क्रतुशतैर् इष्ट्वा क्षयं गच्छति तद् धविः 13,125.038d@014_0298 न तु क्षीयन्ति ते धर्माः श्रद्दधानैः प्रयोजिताः 13,125.038d@014_0299 इदं च परमं गुह्यं सरहस्यं निबोधत 13,125.038d@014_0300 श्राद्धकल्पे च दैवे च तैर्थिके पर्वणीषु च 13,125.038d@014_0301 रजस्वला च या नारी श्वित्रिकापुत्रिका च या 13,125.038d@014_0302 एताभिश् चक्षुषा दृष्टं हविर् नाश्नन्ति देवताः 13,125.038d@014_0303 पितरश् च न तुष्यन्ति वर्षाण्य् अस्य त्रयोदश 13,125.038d@014_0304 शुक्लवासाः शुचिर् भूत्वा ब्राह्मणान् स्वस्ति वाचयेत् 13,125.038d@014_0305 धौम्यः 13,125.038d@014_0305 कीर्तयेद् भारतं चैव तथा स्याद् अक्षयं हविः 13,125.038d@014_0306 भिन्नभाण्डं च खट्वां च कुक्कुटं शुनकं तथा 13,125.038d@014_0307 अप्रशस्तानि सर्वाणि यश् च वृक्षो गृहेरुहः 13,125.038d@014_0308 भिन्नभाण्डे कलिं प्राहुः खट्वायां तु धनक्षयः 13,125.038d@014_0309 कुक्कुटे शुनके चैव हविर् नाश्नन्ति देवताः 13,125.038d@014_0310 वृक्षमूले ध्रुवं सत्त्वं तस्माद् वृक्षं न रोपयेत् 13,125.038d@014_0310 जमदग्निः 13,125.038d@014_0311 यो यजेद् अश्वमेधेन वाजपेयशतेन ह 13,125.038d@014_0312 अवाक्शिरा वा लम्बेत सत्रं वा स्फीतम् आहरेत् 13,125.038d@014_0313 न चास्य हृदयं शुद्धं नरकं स ध्रुवं व्रजेत् 13,125.038d@014_0314 तुल्यं यज्ञश् च सत्यं च हृदयस्य च शुद्धता 13,125.038d@014_0315 शुद्धेन मनसा दत्त्वा सक्तुप्रस्थं द्विजातये 13,125.038d@014_0316 वायुः 13,125.038d@014_0316 ब्रह्मलोकम् अनुप्राप्तः पर्याप्तं तन्निदर्शनम् 13,125.038d@014_0317 किं चिद् धर्मं प्रवक्ष्यामि मानुषाणां सुखावहम् 13,125.038d@014_0318 सरहस्याश् च ये दोषास् tठशृणुध्वं समाहिताः 13,125.038d@014_0319 अग्निकार्यं च कर्तव्यं परमान्नेन भोजनम् 13,125.038d@014_0320 दीपकश् चापि कर्तव्यः पितॄणां सतिलोदकः 13,125.038d@014_0321 एतेन विधिना मर्त्यः श्रद्दधानः समाहितः 13,125.038d@014_0322 चतुरो वार्षिकान् मासान् यो ददाति तिलोदकम् 13,125.038d@014_0323 भोजनं च यथाशक्त्या ब्राह्मणे वेदपारगे 13,125.038d@014_0324 पशुबन्धशतस्येह फलं प्राप्नोति पुष्कलम् 13,125.038d@014_0325 इदं चैवापरं गुह्यम् अप्रशस्तं निबोधत 13,125.038d@014_0326 अग्नेस् तु वृषलो नेता हविर् मूढाश् च योषितः 13,125.038d@014_0327 मन्यते धर्म एवेति स चाधर्मेण लिप्यते 13,125.038d@014_0328 अग्नयस् तस्य कुप्यन्ति शूद्रयोनिं स गच्छति 13,125.038d@014_0329 पितरश् च न तुष्यन्ति सह देवैर् विशेषतः 13,125.038d@014_0330 प्रायश्चित्तं तु यत् तत्र ब्रुवतस् तन् निबोध मे 13,125.038d@014_0331 यत् कृत्वा तु नरः सम्यक् सुखी भवति विज्वरः 13,125.038d@014_0332 गवां मूत्रपुरीषेण पयसा च घृतेन च 13,125.038d@014_0333 अग्निकार्यं त्र्यहं कुर्यान् निराहारः समाहितः 13,125.038d@014_0334 ततः संवत्सरे पूर्णे प्रतिगृह्णन्ति देवताः 13,125.038d@014_0335 हृष्यन्ति पितरश् चास्य श्राद्धकाल उपस्थिते 13,125.038d@014_0336 एष ह्य् अधर्मो धर्मश् च रहस्यः संप्रकीर्तितः 13,125.038d@014_0337 लोमशः 13,125.038d@014_0337 मर्त्यानां स्वर्गकामानां प्रेत्य स्वर्गसुखावहः 13,125.038d@014_0338 परदारेषु ये सक्ता अकृत्वा दारसंग्रहम् 13,125.038d@014_0339 निराशाः पितरस् तेषां श्राद्धकाले भवन्ति वै 13,125.038d@014_0340 परदाररतिर् यः स्याद् यश् च वन्ध्याम् उपासते 13,125.038d@014_0341 ब्रह्मस्वं हरते यश् च समदोषा भवन्ति ते 13,125.038d@014_0342 असंभाष्या भवन्त्य् एते पितॄणां नात्र संशयः 13,125.038d@014_0343 देवताः पितरश् चैषां नाभिनन्दन्ति तद् धविः 13,125.038d@014_0344 तस्मात् परस्य वै दारांस् त्यजेद् वन्ध्यां च योषितम् 13,125.038d@014_0345 ब्रह्मस्वं हि न हर्तव्यम् आत्मनो हितम् इच्छता 13,125.038d@014_0346 श्रूयतां चापरं गुह्यं रहस्यं धर्मसंहितम् 13,125.038d@014_0347 श्रद्दधानेन कर्तव्यं गुरूणां वचनं सदा 13,125.038d@014_0348 द्वादश्यां पौर्णमास्यां च मासि मासि घृताक्षतम् 13,125.038d@014_0349 ब्राह्मणेभ्यः प्रयच्छेत तस्य पुण्यं निबोधत 13,125.038d@014_0350 सोमश् च वर्धते तेन समुद्रश् च महोदधिः 13,125.038d@014_0351 अश्वमेधचतुर्भागं फलं सृजति वासवः 13,125.038d@014_0352 दानेनैतेन तेजस्वी वीर्यवांश् च भवेन् नरः 13,125.038d@014_0353 प्रीतश् च भगवान् सोम इष्टान् कामान् प्रयच्छति 13,125.038d@014_0354 श्रूयतां चापरो धर्मः सरहस्यो महाफलः 13,125.038d@014_0355 इमं कलियुगं प्राप्य मनुष्याणां सुखावहः 13,125.038d@014_0356 कल्यम् उत्थाय यो मर्त्यः स्नातः शुक्लेन वाससा 13,125.038d@014_0357 तिलपात्रं प्रयच्छेत ब्राह्मणेभ्यः समाहितः 13,125.038d@014_0358 तिलोदकं च यो दद्यात् पितॄणां मधुना सह 13,125.038d@014_0359 दीपकं कृसरं चैव श्रूयतां तस्य तत् फलम् 13,125.038d@014_0360 तिलपात्रे फलं प्राह भगवान् पाकशासनः 13,125.038d@014_0361 गोप्रदानं च यः कुर्याद् भूमिदानं च शाश्वतम् 13,125.038d@014_0362 अग्निष्टोमं च यो यज्ञं यजेत बहुदक्षिणम् 13,125.038d@014_0363 तिलपात्रं सहैतेन समं मन्यन्ति देवताः 13,125.038d@014_0364 तिलोदकं सदा श्राद्धे मन्यन्ते पितरो ऽक्षयम् 13,125.038d@014_0365 दीपे च कृसरे चैव तुष्यन्ते ऽस्य पितामहाः 13,125.038d@014_0366 स्वर्गे च पितृलोके च पितृदेवाभिपूजितम् 13,125.038d@014_0367 एवम् एतन् मयोद्दिष्टम् ऋषिदृष्टं पुरातनम् 13,125.038d@014_0367 भीष्मः 13,125.038d@014_0368 ततस् त्व् ऋषिगणाः सर्वे पितरश् च सदेवताः 13,125.038d@014_0369 अरुन्धतीं तपोवृद्धाम् अपृच्छन्त समाहिताः 13,125.038d@014_0370 समानशीलां वीर्येण वसिष्ठस्य महात्मनः 13,125.038d@014_0371 त्वत्तो धर्मरहस्यानि श्रोतुम् इच्छामहे वयम् 13,125.038d@014_0372 अरुन्धती 13,125.038d@014_0372 यत् ते गुह्यतमं भद्रे तत् प्रभाषितुम् अर्हसि 13,125.038d@014_0373 तपोवृद्धिर् मया प्राप्ता भवतां स्मरणेन वै 13,125.038d@014_0374 भवतां च प्रसादेन धर्मान् वक्ष्यामि शाश्वतान् 13,125.038d@014_0375 सगुह्यान् सरहस्यांश् च tठशृणुध्वम् अशेषतः 13,125.038d@014_0376 श्रद्दधाने प्रयोक्तव्या यस्य शुद्धं तथा मनः 13,125.038d@014_0377 अश्रद्दधानो मानी च ब्रह्महा गुरुतल्पगः 13,125.038d@014_0378 असंभाष्या हि चत्वारो नैषां धर्मं प्रकाशयेत् 13,125.038d@014_0379 अहन्य् अहनि यो दद्यात् कपिलां द्वादशीः समाः 13,125.038d@014_0380 मासि मासि च सत्रेण यो यजेत सदा नरः 13,125.038d@014_0381 गवां शतसहस्रं च यो दद्याज् ज्येष्ठपुष्करे 13,125.038d@014_0382 न तद् धर्मफलं तुल्यम् अतिथिर् यस्य तुष्यति 13,125.038d@014_0383 श्रूयतां चापरो धर्मो मनुष्याणां सुखावहः 13,125.038d@014_0384 श्रद्दधानेन कर्तव्यः सरहस्यो महाफलः 13,125.038d@014_0385 कल्यम् उत्थाय गोमध्ये गृह्य दर्भान् सहोदकान् 13,125.038d@014_0386 निषिञ्चेत गवां शृङ्गे मस्तकेन च तज् जलम् 13,125.038d@014_0387 प्रतीच्छेत निराहारस् तस्य धर्मफलं शृणु 13,125.038d@014_0388 श्रूयन्ते यानि तीर्थानि त्रिषु लोकेषु कानि चित् 13,125.038d@014_0389 सिद्धचारणजुष्टानि सेवितानि महर्षिभिः 13,125.038d@014_0390 अभिषेकः समस् तेषां गवां शृङ्गोदकस्य च 13,125.038d@014_0391 साधु साध्व् इति चोद्दिष्टं दैवतैः पितृभिस् तथा 13,125.038d@014_0392 पितामहः 13,125.038d@014_0392 भूतैश् चैव सुसंहृष्टैः पूजिता साप्य् अरुन्धती 13,125.038d@014_0393 अहो धर्मो महाभागे सरहस्य उदाहृतः 13,125.038d@014_0394 यमः 13,125.038d@014_0394 वरं ददामि ते धन्ये तपस् ते वर्धतां सदा 13,125.038d@014_0395 रमणीया कथा दिव्या युष्मत्तो या मया श्रुता 13,125.038d@014_0396 श्रूयतां चित्रगुप्तस्य भाषितं मम च प्रियम् 13,125.038d@014_0397 रहस्यं धर्मसंयुक्तं शक्यं श्रोतुं महर्षिभिः 13,125.038d@014_0398 श्रद्दधानेन मर्त्येन आत्मनो हितम् इच्छता 13,125.038d@014_0399 न हि पुण्यं तथा पापं कृतं किं चिद् विनश्यति 13,125.038d@014_0400 पर्वकाले च यत् किं चिद् आदित्यं चाधितिष्ठति 13,125.038d@014_0401 प्रेतलोकं गते मर्त्ये तत् तत् सर्वं विभावसुः 13,125.038d@014_0402 प्रतिजानाति पुण्यात्मा तच् च तत्रोपयुज्यते 13,125.038d@014_0403 किं चिद् धर्मं प्रवक्ष्यामि चित्रगुप्तमतं शुभम् 13,125.038d@014_0404 पानीयं चैव दीपं च दातव्यं सततं तथा 13,125.038d@014_0405 उपानहौ च च्छत्रं च कपिला च यथातथम् 13,125.038d@014_0406 पुष्करे कपिला देया ब्राह्मणे वेदपारगे 13,125.038d@014_0407 अग्निहोत्रं च यत्नेन सर्वशः प्रतिपालयेत् 13,125.038d@014_0408 अयं चैवापरो धर्मश् चित्रगुप्तेन भाषितः 13,125.038d@014_0409 फलम् अस्य पृथक्त्वेन श्रोतुम् अर्हन्ति सत्तमाः 13,125.038d@014_0410 प्रलयं सर्वभूतैश् च गन्तव्यं कालपर्ययात् 13,125.038d@014_0411 तत्र दुर्गम् अनुप्राप्ताः क्षुत्तृष्णापरिपीडिताः 13,125.038d@014_0412 दह्यमाना विपच्यन्ते न तत्रास्ति पलायनम् 13,125.038d@014_0413 अन्धकारं तमो घोरं प्रविशन्त्य् अल्पबुद्धयः 13,125.038d@014_0414 तत्र धर्मं प्रवक्ष्यामि येन दुर्गाणि संतरेत् 13,125.038d@014_0415 अल्पव्ययं महार्थं च प्रेत्य चैव सुखोदयम् 13,125.038d@014_0416 पानीयस्य गुणा दिव्याः प्रेतलोके विशेषतः 13,125.038d@014_0417 तत्र पुण्योदका नाम नदी तेषां विधीयते 13,125.038d@014_0418 अक्षयं सलिलं तत्र शीतलं ह्य् अमृतोपमम् 13,125.038d@014_0419 स तत्र तोयं पिबति पानीयं यः प्रयच्छति 13,125.038d@014_0420 प्रदीपस्य प्रदानेन श्रूयतां गुणविस्तरः 13,125.038d@014_0421 तमोन्धकारं नियतं दीपदो न प्रपश्यति 13,125.038d@014_0422 प्रभां चास्य प्रयच्छन्ति सोमभास्करपावकाः 13,125.038d@014_0423 देवताश् चास्य मन्यन्ते विमलाः सर्वतोदिशः 13,125.038d@014_0424 द्योतते च यथादित्यः प्रेतलोकगतो नरः 13,125.038d@014_0425 तस्माद् दीपः प्रदातव्यः पानीयं च विशेषतः 13,125.038d@014_0426 कपिलां ये प्रयच्छन्ति ब्राह्मणे वेदपारगे 13,125.038d@014_0427 पुष्करे च विशेषेण श्रूयतां तस्य यत् फलम् 13,125.038d@014_0428 गोशतं सवृषं तेन दत्तं भवति शाश्वतम् 13,125.038d@014_0429 पापं कर्म च यत् किं चिद् ब्रह्महत्यासमं भवेत् 13,125.038d@014_0430 शोधयेत् कपिला ह्य् एका प्रदत्तं गोशतं यथा 13,125.038d@014_0431 तस्मात् तु कपिला देया कौमुद्यां ज्येष्ठपुष्करे 13,125.038d@014_0432 न तेषां विषमं किं चिन् न दुःखं न च कण्टकाः 13,125.038d@014_0433 उपानहौ च यो दद्यात् पात्रभूते द्विजोत्तमे 13,125.038d@014_0434 छत्रदाने सुखां छायां लभते परलोकगः 13,125.038d@014_0435 न हि दत्तस्य दानस्य नाशो ऽस्तीह कदा चन 13,125.038d@014_0436 चित्रगुप्तमतं श्रुत्वा हृष्टरोमा विभावसुः 13,125.038d@014_0437 उवाच देवताः सर्वाः पितॄंश् चैव महाद्युतिः 13,125.038d@014_0438 श्रुतं हि चित्रगुप्तस्य धर्मगुह्यं महात्मनः 13,125.038d@014_0439 श्रद्दधानाश् च ये मर्त्या ब्राह्मणेषु महात्मसु 13,125.038d@014_0440 दानम् एतत् प्रयच्छन्ति न तेषां विद्यते भयम् 13,125.038d@014_0441 धर्मदोषास् त्व् इमे पञ्च येषां नास्तीह निष्कृतिः 13,125.038d@014_0442 असंभाष्या अनाचारा वर्जनीया नराधमाः 13,125.038d@014_0443 ब्रह्महा चैव गोघ्नश् च परदाररतश् च यः 13,125.038d@014_0444 अश्रद्दधानश् च नरः स्त्रियं यश् चोपजीवति 13,125.038d@014_0445 प्रेतलोकगता ह्य् एते नरके पापकर्मिणः 13,125.038d@014_0446 पच्यन्ते वै यथा मीनाः पूयशोणितभोजनाः 13,125.038d@014_0447 असंभाष्याः पितॄणां च देवानां चैव पञ्च ते 13,125.038d@014_0448 भीष्मः 13,125.038d@014_0448 स्नातकानां च विप्राणां ये चान्ये च तपोधनाः 13,125.038d@014_0449 ततः सर्वे महाभागा देवाश् च पितरश् च ह 13,125.038d@014_0450 ऋषयश् च महाभागाः प्रमथान् वाक्यम् अब्रुवन् 13,125.038d@014_0451 भवन्तो वै महाभागा अपरोक्षनिशाचराः 13,125.038d@014_0452 उच्छिष्टान् अशुचीन् क्षुद्रान् कथं हिंसथ मानवान् 13,125.038d@014_0453 के च स्मृताः प्रतीघाता येन मर्त्यान् न हिंसथ 13,125.038d@014_0454 रक्षोघ्नानि च कानि स्युर् यैर् गृहेषु प्रणश्यथ 13,125.038d@014_0455 प्रमथाः 13,125.038d@014_0455 श्रोतुम् इच्छाम युष्माकं सर्वम् एतन् निशाचराः 13,125.038d@014_0456 मैथुनेन सदोच्छिष्टाः कृते चैवाधरोत्तरे 13,125.038d@014_0457 मोहान् मांसानि खादेथ वृक्षमूले च यः स्वपेत् 13,125.038d@014_0458 आमिषं शीर्षतो यस्य पादतो यश् च संविशेत् 13,125.038d@014_0459 तत उच्छिष्टकाः सर्वे बहुच्छिद्राश् च मानवाः 13,125.038d@014_0460 उदके चाप्य् अमेध्यानि श्लेष्माणं च प्रमुञ्चति 13,125.038d@014_0461 एते भक्ष्याश् च वध्याश् च मानुषा नात्र संशयः 13,125.038d@014_0462 एवंशीलसमाचारान् धर्षयामो हि मानवान् 13,125.038d@014_0463 श्रूयतां च प्रतीघातान् यैर् न शक्नुम हिंसितुम् 13,125.038d@014_0464 गोरोचनासमालम्भो वचाहस्तश् च यो भवेत् 13,125.038d@014_0465 घृताक्षतं च यो दद्यान् मस्तके तत्परायणः 13,125.038d@014_0466 ये च मांसं न खादन्ति तान् न शक्नुम हिंसितुम् 13,125.038d@014_0467 यस्य चाग्निर् गृहे नित्यं दिवा रात्रौ च दीप्यते 13,125.038d@014_0468 तरक्षोश् चर्म दंष्ट्राश् च तथैव गिरिकच्छपः 13,125.038d@014_0469 आज्यधूमो बिडालश् च च्छागः कृष्णो ऽथ पिङ्गलः 13,125.038d@014_0470 येषाम् एतानि तिष्ठन्ति गृहेषु गृहमेधिनाम् 13,125.038d@014_0471 तान्य् अधृष्याण्य् अगाराणि पिशिताशैः सुदारुणैः 13,125.038d@014_0472 लोकान् अस्मद्विधा ये च विचरन्ति यथासुखम् 13,125.038d@014_0473 तस्माद् एतानि गेहेषु रक्षोघ्नानि विशां पते 13,125.038d@014_0474 भीष्मः 13,125.038d@014_0474 एतद् वः कथितं सर्वं यत्र वः संशयो महान् 13,125.038d@014_0475 ततः पद्मप्रतीकाशः पद्मोद्भूतः पितामहः 13,125.038d@014_0476 उवाच वचनं देवान् वासवं च शचीपतिम् 13,125.038d@014_0477 अयं महाबलो नागो रसातलचरो बली 13,125.038d@014_0478 तेजस्वी रेणुको नाम महासत्त्वपराक्रमः 13,125.038d@014_0479 अतितेजस्विनः सर्वे महावीर्या महागजाः 13,125.038d@014_0480 धारयन्ति महीं कृत्स्नां सशैलवनकाननाम् 13,125.038d@014_0481 भवद्भिः समनुज्ञातो रेणुकस् तान् महागजान् 13,125.038d@014_0482 धर्मगुह्यानि सर्वाणि गत्वा पृच्छतु तत्र वै 13,125.038d@014_0483 पितामहवचः श्रुत्वा ते देवा रेणुकं तदा 13,125.038d@014_0484 रेणुकः 13,125.038d@014_0484 प्रेषयाम् आसुर् अव्यग्रा यत्र ते धरणीधराः 13,125.038d@014_0485 अनुज्ञातो ऽस्मि देवैश् च पितृभिश् च महाबलाः 13,125.038d@014_0486 धर्मगुह्यानि युष्माकं श्रोतुम् इच्छामि तत्त्वतः 13,125.038d@014_0487 दिग्गजाः 13,125.038d@014_0487 कथयध्वं महाभागा यद् वस् तत्त्वं मनीषितम् 13,125.038d@014_0488 कार्त्तिके मासि चाश्लेषा बहुलस्याष्टमी शिवा 13,125.038d@014_0489 तेन नक्षत्रयोगेन यो ददाति गुडौदनम् 13,125.038d@014_0490 इमं मन्त्रं जपञ् श्राद्धे यताहारो ह्य् अकोपनः 13,125.038d@014_0491 बलदेवप्रभृतयो ये नागा बलवत्तराः 13,125.038d@014_0492 अनन्ता ह्य् अक्षया नित्यं भोगिनः सुमहाबलाः 13,125.038d@014_0493 तेषां कुलोद्भवा ये च महाभूता भुजंगमाः 13,125.038d@014_0494 ते मे बलिं प्रयच्छन्तु बलतेजोभिवृद्धये 13,125.038d@014_0495 यदा नारायणः श्रीमान् उज्जहार वसुंधराम् 13,125.038d@014_0496 तद् बलं तस्य देवस्य धराम् उद्धरतस् तथा 13,125.038d@014_0497 एवम् उक्त्वा बलिं तत्र वल्मीके तु निवेदयेत् 13,125.038d@014_0498 गजेन्द्रकुसुमाकीर्णं नीलवस्त्रानुलेपनम् 13,125.038d@014_0499 निर्वपेत् तं तु वल्मीके अस्तं याते दिवाकरे 13,125.038d@014_0500 एवं तुष्टास् ततः सर्वे अधस्ताद् भारपीडिता 13,125.038d@014_0501 श्रमं तं नावबुध्यामो धारयन्तो वसुंधराम् 13,125.038d@014_0502 एवं मन्यामहे धर्मं भारार्ता निरपेक्षिणः 13,125.038d@014_0503 ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यद्य् उपोषितः 13,125.038d@014_0504 एवं संवत्सरं कृत्वा दानं बहुफलं लभेत् 13,125.038d@014_0505 वल्मीके बलिम् आदाय तन् नो बहुफलं मतम् 13,125.038d@014_0506 ये च नागा महावीर्यास् त्रिषु लोकेषु कृत्स्नशः 13,125.038d@014_0507 कृतातिथ्या भवेयुस् ते शतं वर्षाणि तत्त्वतः 13,125.038d@014_0508 दिग्गजानां च तच् छ्रुत्वा देवताः पितरस् तथा 13,125.038d@014_0509 महेश्वरः 13,125.038d@014_0509 ऋषयश् च महाभागाः पूजयन्ति स्म रेणुकम् 13,125.038d@014_0510 सारम् उद्धृत्य युष्माभिः साधु धर्म उदाहृतः 13,125.038d@014_0511 धर्मगुह्यम् इदं मत्तः शृणुध्वं सर्व एव ह 13,125.038d@014_0512 येषां धर्माश्रिता बुद्धिः श्रद्धधानाश् च ये नराः 13,125.038d@014_0513 तेषां स्याद् उपदेष्टव्यः सरहस्यो महाफलः 13,125.038d@014_0514 निरुद्विग्नस् तु यो दद्यान् मासम् एकं गवाह्निकम् 13,125.038d@014_0515 एकभक्तं तथाश्नीयाच् छ्रूयतां तस्य यत् फलम् 13,125.038d@014_0516 इमा गावो महाभागाः पवित्रं परमं स्मृताः 13,125.038d@014_0517 त्रीन् लोकान् धारयन्ति स्म सदेवासुरमानुषान् 13,125.038d@014_0518 तासु चैव महापुण्यं शुश्रूषा च महाफलम् 13,125.038d@014_0519 अहन्य् अहनि धर्मेण युज्यते वा गवाह्निके 13,125.038d@014_0520 मया ह्य् एता ह्य् अनुज्ञाताः पूर्वम् आसन् कृते युगे 13,125.038d@014_0521 ततो ऽहम् अनुनीतो वै ब्रह्मणा पद्मयोनिना 13,125.038d@014_0522 तस्माद् व्रजस्थानगतस् तिष्ठत्य् उपरि मे वृषः 13,125.038d@014_0523 रमे ऽहं सह गोभिश् च तस्मात् पूज्याः सदैव ताः 13,125.038d@014_0524 महाप्रभावा वरदा वरान् दद्युर् उपासिताः 13,125.038d@014_0525 ता गावो ऽस्यानुमन्यन्ते सर्वकर्मसु यत् फलम् 13,125.038d@014_0526 स्कन्दः 13,125.038d@014_0526 तस्य तत्र चतुर्भागो यो ददाति गवाह्निकम् 13,125.038d@014_0527 ममाप्य् अनुमतो धर्मस् तं शृणुध्वं समाहिताः 13,125.038d@014_0528 नीलषण्डस्य शृङ्गाभ्यां गृहीत्वा मृत्तिकां तु यः 13,125.038d@014_0529 अभिषेकं त्र्यहं कुर्यात् तस्य धर्मं निबोधत 13,125.038d@014_0530 शोधयेद् अशुभं सर्वम् आधिपत्यं परत्र च 13,125.038d@014_0531 यावच् च जायते मर्त्यस् तावच् छूरो भविष्यति 13,125.038d@014_0532 इदं चाप्य् अपरं गुह्यं सरहस्यं निबोधत 13,125.038d@014_0533 प्रगृह्यौदुम्बरं पात्रं पक्वान्नं मधुना सह 13,125.038d@014_0534 सोमस्योत्तिष्ठमानस्य पौर्णमास्यां बलिं हरेत् 13,125.038d@014_0535 तस्य धर्मफलं नित्यं श्रद्दधाना निबोधत 13,125.038d@014_0536 साध्या रुद्रास् तथादित्या विश्वेदेवास् तथाश्विनौ 13,125.038d@014_0537 मरुतो वसवश् चैव प्रतिगृह्णन्ति तं बलिम् 13,125.038d@014_0538 सोमश् च वर्धते तेन समुद्रश् च महोदधिः 13,125.038d@014_0539 विष्णुः 13,125.038d@014_0539 एष धर्मो मयोद्दिष्टः सरहस्यः सुखावहः 13,125.038d@014_0540 धर्मगुह्यानि सर्वाणि देवतानां महात्मनाम् 13,125.038d@014_0541 ऋषीणां चैव गुह्यानि यः पठेद् आह्निकं सदा 13,125.038d@014_0542 शृणुयाद् वानसूयुर् यः श्रद्दधानः समाहितः 13,125.038d@014_0543 नास्य विघ्नः प्रभवति भयं चास्य न विद्यते 13,125.038d@014_0544 ये च धर्माः शुभाः पुण्याः सरहस्या उदाहृताः 13,125.038d@014_0545 तेषां धर्मफलं तस्य यः पठेत जितेन्द्रियः 13,125.038d@014_0546 नास्य पापं प्रभवति न च पापेन लिप्यते 13,125.038d@014_0547 पठेद् वा श्रावयेद् वापि श्रुत्वा वा लभते फलम् 13,125.038d@014_0548 भुञ्जते पितरो देवा हव्यं कव्यम् अथाक्षयम् 13,125.038d@014_0549 श्रावयंश् चापि विप्रेन्द्रान् पर्वसु प्रयतो नरः 13,125.038d@014_0550 ऋषीणां देवतानां च पितॄणां चैव नित्यदा 13,125.038d@014_0551 भवत्य् अभिमतः श्रीमान् धर्मेषु प्रयतः सदा 13,125.038d@014_0552 कृत्वापि पापकं कर्म महापातकवर्जितम् 13,125.038d@014_0553 भीष्मः 13,125.038d@014_0553 रहस्यधर्मं श्रुत्वेमं सर्वपापैः प्रमुच्यते 13,125.038d@014_0554 एतद् धर्मरहस्यं वै देवतानां नराधिप 13,125.038d@014_0555 व्यासोद्दिष्टं मया प्रोक्तं सर्वदेवनमस्कृतम् 13,125.038d@014_0556 पृथिवी रत्नसंपूर्णा ज्ञानं चेदम् अनुत्तमम् 13,125.038d@014_0557 इदम् एव ततः श्राव्यम् इति मन्येत धर्मवित् 13,125.038d@014_0558 नाश्रद्दधानाय न नास्तिकाय 13,125.038d@014_0559 न नष्टधर्माय न निर्गुणाय 13,125.038d@014_0560 न हेतुदुष्टाय गुरुद्विषे वा 13,125.038d@014_0561 नानात्मभूताय निवेद्यम् एतत् 13,125.038d@014A_0000 युधिष्ठिरः 13,125.038d@014A_0001 के भोज्या ब्राह्मणस्येह के भोज्याः क्षत्रियस्य ह 13,125.038d@014A_0002 भीष्मः 13,125.038d@014A_0002 तथा वैश्यस्य के भोज्याः के च शूद्रस्य भारत 13,125.038d@014A_0003 ब्राह्मणा ब्राह्मणस्येह भोज्या ये चैव क्षत्रियाः 13,125.038d@014A_0004 वैश्याश् चापि तथा भोज्याः शूद्राश् च परिवर्जिताः 13,125.038d@014A_0005 ब्राह्मणाः क्षत्रिया वैश्या भोज्या वै क्षत्रियस्य ह 13,125.038d@014A_0006 वर्जनीयास् तु वै शूद्राः सर्वभक्ष्या विकर्मिणः 13,125.038d@014A_0007 वैश्यास् तु भोज्या विप्राणां क्षत्रियाणां तथैव च 13,125.038d@014A_0008 नित्याग्नयो विविक्ताश् च चातुर्मास्यरताश् च ये 13,125.038d@014A_0009 शूद्राणाम् अथ यो भुङ्क्ते स भुङ्क्ते पृथिवीमलम् 13,125.038d@014A_0010 मलं नृणां स पिबति मलं भुङ्क्ते जनस्य च 13,125.038d@014A_0011 शूद्राणां यस् तथा भुङ्क्ते स भुङ्क्ते पृथिवीमलम् 13,125.038d@014A_0012 पृथिवीमलम् अश्नन्ति ये द्विजाः शूद्रभोजिनः 13,125.038d@014A_0013 शूद्रस्य कर्मनिष्ठायां विकर्मस्थो ऽपि पच्यते 13,125.038d@014A_0014 ब्राह्मणः क्षत्रियो वैश्यो विकर्मस्थश् च पच्यते 13,125.038d@014A_0015 स्वाध्यायनिरता विप्रास् तथा स्वस्त्ययने नृणाम् 13,125.038d@014A_0016 रक्षणे क्षत्रियं प्राहुर् वैश्यं पुष्ट्यर्थम् एव च 13,125.038d@014A_0017 करोति कर्म यद् वैश्यस् तद् गत्वा ह्य् उपजीवति 13,125.038d@014A_0018 कृषिगोरक्ष्यवाणिज्यम् अकुत्सा वैश्यकर्मणि 13,125.038d@014A_0019 शूद्रकर्म तु यः कुर्याद् अवहाय स्वकर्म च 13,125.038d@014A_0020 स विज्ञेयो यथा शूद्रो न च भोज्यः कदा चन 13,125.038d@014A_0021 चिकित्सकः काण्डपृष्ठः पुराध्यक्षः पुरोहितः 13,125.038d@014A_0022 सांवत्सरो वृथाध्यायी सर्वे ते शूद्रसंमिताः 13,125.038d@014A_0023 शूद्रकर्मस्व् अथैतेषु यो भुङ्क्ते निरपत्रपः 13,125.038d@014A_0024 अभोज्यभोजनं भुक्त्वा भयं प्राप्नोति दारुणम् 13,125.038d@014A_0025 कुलं वीर्यं च तेजश् च तिर्यग्योनित्वम् एव च 13,125.038d@014A_0026 स प्रयाति यथा श्वा वै निष्क्रियो धर्मवर्जितः 13,125.038d@014A_0027 भुङ्क्ते चिकित्सकस्यान्नं तद् अन्नं च पुरीषवत् 13,125.038d@014A_0028 पुंश्चल्यन्नं च मूत्रं स्यात् कारुकान्नं च शोणितम् 13,125.038d@014A_0029 विद्योपजीविनो ऽन्नं च यो भुङ्क्ते साधुसंमतः 13,125.038d@014A_0030 तद् अप्य् अन्नं यथा शौद्रं तत् साधुः परिवर्जयेत् 13,125.038d@014A_0031 वचनीयस्य यो भुङ्क्ते तम् आहुः शोणितं ह्रदम् 13,125.038d@014A_0032 पिशुनं भोजनं भुङ्क्ते ब्रह्महत्यासमं विदुः 13,125.038d@014A_0033 असत्कृतम् अवज्ञातं न भोक्तव्यं कदा चन 13,125.038d@014A_0034 व्याधिं कुलक्षयं चैव क्षिप्रं प्राप्नोति ब्राह्मणः 13,125.038d@014A_0035 नगरीरक्षिणो भुङ्क्ते श्वपचप्रवणो भवेत् 13,125.038d@014A_0036 गोघ्ने च ब्राह्मणघ्ने च सुरापे गुरुतल्पगे 13,125.038d@014A_0037 भुक्त्वान्नं जायते विप्रो रक्षसां कुलवर्धनः 13,125.038d@014A_0038 न्यासापहारिणो भुक्त्वा कृतघ्ने क्लीबवर्तिनि 13,125.038d@014A_0039 जायते शबरावासे मध्यदेशबहिष्कृते 13,125.038d@014A_0040 अभोज्याश् चैव भोज्याश् च मया प्रोक्ता यथाविधि 13,125.038d@014A_0041 किम् अन्यद् अद्य कौन्तेय मत्तस् त्वं श्रोतुम् इच्छसि 13,125.038d@014A_0041 युधिष्ठिरः 13,125.038d@014A_0042 उक्तास् तु भवता भोज्यास् तथाभोज्याश् च सर्वशः 13,125.038d@014A_0043 अत्र मे प्रश्नसंदेहस् तन् मे वद पितामह 13,125.038d@014A_0044 ब्राह्मणानां विशेषेण हव्यकव्यप्रतिग्रहे 13,125.038d@014A_0045 भीष्मः 13,125.038d@014A_0045 नानाविधेषु भोज्येषु प्रायश्चित्तानि शंस मे 13,125.038d@014A_0046 हन्त वक्ष्यामि ते राजन् ब्राह्मणानां महात्मनाम् 13,125.038d@014A_0047 प्रतिग्रहेषु भोज्ये च मुच्यते येन पाप्मनः 13,125.038d@014A_0048 घृतप्रतिग्रहे चैव सावित्री समिदाहुतिः 13,125.038d@014A_0049 तिलप्रतिग्रहे चैव समम् एतद् युधिष्ठिर 13,125.038d@014A_0050 मांसप्रतिग्रहे चैव मधुनो लवणस्य च 13,125.038d@014A_0051 आदित्योदयनं स्थित्वा पूतो भवति ब्राह्मणः 13,125.038d@014A_0052 काञ्चनं प्रतिगृह्याथ जपमानो गुरुश्रुतिम् 13,125.038d@014A_0053 कृष्णायसं च त्रिवृतं धारयन् मुच्यते द्विजः 13,125.038d@014A_0054 एवं प्रतिगृहीते ऽथ धने वस्त्रे तथा स्त्रियाम् 13,125.038d@014A_0055 एवम् एव नरश्रेष्ठ सुवर्णस्य प्रतिग्रहे 13,125.038d@014A_0056 अन्नप्रतिग्रहे चैव पायसेक्षुरसे तथा 13,125.038d@014A_0057 इक्षुतैलपवित्राणां त्रिसंध्ये ऽप्सु निमज्जनम् 13,125.038d@014A_0058 व्रीहौ पुष्पे फले चैव जले पिष्टमये तथा 13,125.038d@014A_0059 यावके दधिदुग्धे च सावित्रीं शतशो ऽन्विताम् 13,125.038d@014A_0060 उपानहौ च वस्त्रं च प्रतिगृह्यौर्ध्वदेहिकम् 13,125.038d@014A_0061 जपेच् छतं समायुक्तस् तेन मुच्येत पाप्मना 13,125.038d@014A_0062 क्षेत्रप्रतिग्रहे चैव ग्रहसूतकयोस् तथा 13,125.038d@014A_0063 त्रीणि रात्राण्य् उपोषित्वा तेन पाप्मा विमुच्यते 13,125.038d@014A_0064 कृष्णपक्षे तु यः श्राद्धं पितॄणाम् अश्नुते द्विजः 13,125.038d@014A_0065 अन्नम् एतद् अहोरात्रात् पूतो भवति ब्राह्मणः 13,125.038d@014A_0066 न च संध्याम् उपासीत न च जप्यं प्रवर्तयेत् 13,125.038d@014A_0067 न संकिरेत् तद् अन्नं च तथा पूयेत ब्राह्मणः 13,125.038d@014A_0068 इत्यर्थम् अपराह्णे तु पितॄणां श्राद्धम् उच्यते 13,125.038d@014A_0069 यथोक्तानां यद् अश्नीयुर् ब्राह्मणाः पूर्वकेतिताः 13,125.038d@014A_0070 मृतकस्य तृतीयाहे ब्राह्मणो यो ऽन्नम् अश्नुते 13,125.038d@014A_0071 स त्रिवेलं समुन्मज्य द्वादशाहेन शुध्यति 13,125.038d@014A_0072 द्वादशाहे व्यतीते तु कृतशौचो विशेषतः 13,125.038d@014A_0073 ब्राह्मणेभ्यो हविर् दत्त्वा मुच्यते तेन पाप्मना 13,125.038d@014A_0074 मृतस्य दशरात्रेण प्रायश्चित्तानि दापयेत् 13,125.038d@014A_0075 सावित्रीं रैवतीम् इष्टिं कूष्माण्डम् अघमर्षणम् 13,125.038d@014A_0076 मृतकस्य त्रिरात्रे यः समुद्दिष्टे समश्नुते 13,125.038d@014A_0077 सप्त त्रिषवणं स्नात्वा पूतो भवति ब्राह्मणः 13,125.038d@014A_0078 सिद्धिम् आप्नोति विपुलाम् आपदं चैव नाप्नुयात् 13,125.038d@014A_0079 यस् तु शूद्रैः सहाश्नीयाद् ब्राह्मणो ऽप्य् एकभोजने 13,125.038d@014A_0080 अशौचं विधिवत् तस्य शौचमात्रं विधीयते 13,125.038d@014A_0081 यस् तु वैश्यैः सहाश्नीयाद् ब्राह्मणो ऽप्य् एकभोजने 13,125.038d@014A_0082 स वै त्रिरात्रं दीक्षित्वा मुच्यते तेन कर्मणा 13,125.038d@014A_0083 क्षत्रियैः सह यो ऽश्नीयाद् ब्राह्मणो ऽप्य् एकभोजने 13,125.038d@014A_0084 आप्लुतः सह वासोभिस् तेन मुच्येत पाप्मना 13,125.038d@014A_0085 शूद्रस्य तु कुलं हन्ति वैश्यस्य पशुबान्धवान् 13,125.038d@014A_0086 क्षत्रियस्य श्रियं हन्ति ब्राह्मणस्य सुवर्चसम् 13,125.038d@014A_0087 प्रायश्चित्तं च शान्तिं च जुहुयात् तेन मुच्यते 13,125.038d@014A_0088 सावित्रीं रैवतीम् इष्टिं कूष्माण्डम् अघमर्षणम् 13,125.038d@014A_0089 अथोच्छिष्टम् अथान्योन्यं संप्राशेन् नात्र संशयः 13,125.038d@014A_0090 रोचना विरजा रात्रिर् मङ्गलालम्भनानि च 13,125.038d@014B_0000 युधिष्ठिरः 13,125.038d@014B_0001 दानेन वर्ततेत्य् आह तपसा चैव भारत 13,125.038d@014B_0002 तद् एतन् मे मनोदुःखं व्यपोह त्वं पितामह 13,125.038d@014B_0003 किं स्वित् पृथिव्यां ह्य् एतन् मे भव्ठशंसितुम् अर्हति 13,125.038d@014B_0003 भीष्मः 13,125.038d@014B_0004 शृणु यैर् धर्मनिरतैस् तपसा भावितात्मभिः 13,125.038d@014B_0005 लोका ह्य् असंशयं प्राप्ता दानपुण्यरतैर् नृपैः 13,125.038d@014B_0006 सत्कृतश् च तथात्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् 13,125.038d@014B_0007 उपदिश्य सदा राजन् गतो लोकान् अनुत्तमान् 13,125.038d@014B_0008 शिबिर् औशीनरः प्राणान् प्रियस्य तनयस्य च 13,125.038d@014B_0009 ब्राह्मणार्थम् उपाकृत्य नाकपृष्ठम् इतो गतः 13,125.038d@014B_0010 प्रतर्दनः काशिपतिः प्रदाय तनयं स्वकम् 13,125.038d@014B_0011 ब्राह्मणायातुलां कीर्तिम् इह चामुत्र चाश्नुते 13,125.038d@014B_0012 रन्तिदेवश् च सांकृत्यो वसिष्ठाय महात्मने 13,125.038d@014B_0013 अर्घ्यं प्रदाय विधिवल् लेभे लोकान् अनुत्तमान् 13,125.038d@014B_0014 दिव्यं शतशलाकं च यज्ञार्थं काञ्चनं शुभम् 13,125.038d@014B_0015 छत्रं देवावृधो दत्त्वा ब्राह्मणायास्थितो दिवम् 13,125.038d@014B_0016 भगवान् अम्बरीषश् च ब्राह्मणायामितौजसे 13,125.038d@014B_0017 प्रदाय सकलं राष्ट्रं सुरलोकम् अवाप्तवान् 13,125.038d@014B_0018 सावित्रः कुण्डलं दिव्यं यानं च जनमेजयः 13,125.038d@014B_0019 ब्राह्मणाय च गा दत्त्वा गतो लोकान् अनुत्तमान् 13,125.038d@014B_0020 वृषादर्भिश् च राजर्षी रत्नानि विविधानि च 13,125.038d@014B_0021 रम्यांश् चावसथान् दत्त्वा द्विजेभ्यो दिवम् आगमत् 13,125.038d@014B_0022 निमी राष्ट्रं च वैदर्भिः कन्यां दत्त्वा महात्मने 13,125.038d@014B_0023 अगस्त्याय गतः स्वर्गं सपुत्रपशुबान्धवः 13,125.038d@014B_0024 जामदग्न्यश् च विप्राय भूमिं दत्त्वा महायशाः 13,125.038d@014B_0025 रामो ऽक्षयांस् तथा लोक्ठजगाम मनसो ऽधिकान् 13,125.038d@014B_0026 अवर्षति च पर्जन्ये सर्वभूतानि देवराट् 13,125.038d@014B_0027 वसिष्ठो जीवयाम् आस येन यातो ऽक्षयां गतिम् 13,125.038d@014B_0028 रामो दाशरथिश् चैव हुत्वा यज्ञेषु वै वसु 13,125.038d@014B_0029 स गतो ह्य् अक्षयान् लोकान् यस्य लोके महद् यशः 13,125.038d@014B_0030 कक्षसेनश् च राजर्षिर् वसिष्ठाय महात्मने 13,125.038d@014B_0031 न्यासं यथावत् संन्यस्य जगाम सुमहायशाः 13,125.038d@014B_0032 करंधमस्य पौत्रस् तु मरुत्तो ''विक्षितः सुतः 13,125.038d@014B_0033 कन्याम् अङ्गिरसे दत्त्वा दिवम् आशु जगाम सः 13,125.038d@014B_0034 ब्रह्मदत्तश् च पाञ्चाल्यो राजा धर्मभृतां वरः 13,125.038d@014B_0035 निधिं शङ्खम् अनुज्ञाप्य जगाम परमां गतिम् 13,125.038d@014B_0036 राजा मित्रसहश् चैव वसिष्ठाय महात्मने 13,125.038d@014B_0037 मदयन्तीं प्रियां भार्यां दत्त्वा च त्रिदिवं गतः 13,125.038d@014B_0038 मनोः पुत्रश् च सुद्युम्नो लिखिताय महात्मने 13,125.038d@014B_0039 दण्डम् उद्धृत्य धर्मेण गतो लोकान् अनुत्तमान् 13,125.038d@014B_0040 सहस्रचित्यो राजर्षिः प्राणान् इष्टान् महायशाः 13,125.038d@014B_0041 ब्राह्मणार्थे परित्यज्य गतो लोकान् अनुत्तमान् 13,125.038d@014B_0042 सर्वकामैश् च संपूर्णं दत्त्वा वेश्म हिरण्मयम् 13,125.038d@014B_0043 मौद्गल्याय गतः स्वर्गं शतद्युम्नो महीपतिः 13,125.038d@014B_0044 भक्ष्यभोज्यस्य च कृतान् राशयः पर्वतोपमान् 13,125.038d@014B_0045 शाण्डिल्याय पुरा दत्त्वा समन्युर् दिवम् आस्थितः 13,125.038d@014B_0046 नाम्ना च द्युतिमान् नाम शाल्वराजो महाद्युतिः 13,125.038d@014B_0047 दत्त्वा राज्यम् ऋचीकाय गतो लोकान् अनुत्तमान् 13,125.038d@014B_0048 मदिराश्वश् च राजर्षिर् दत्त्वा कन्यां सुमध्यमाम् 13,125.038d@014B_0049 हिरण्यहस्ताय गतो लोकान् देवैर् अधिष्ठितान् 13,125.038d@014B_0050 लोमपादश् च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः 13,125.038d@014B_0051 ऋष्यशृङ्गाय विपुलैः सर्वैः कामैर् अयुज्यत 13,125.038d@014B_0052 कौत्साय दत्त्वा कन्यां तु हंसीं नाम यशस्विनीम् 13,125.038d@014B_0053 गतो ऽक्षयान् अतो लोकान् राजर्षिश् च भगीरथः 13,125.038d@014B_0054 दत्त्वा शतसहस्रं तु गवां राजा भगीरथः 13,125.038d@014B_0055 सवत्सानां कोहलाय गतो लोकान् अनुत्तमान् 13,125.038d@014B_0056 एते चान्ये च बहवो दानेन तपसा च ह 13,125.038d@014B_0057 युधिष्ठिर गताः स्वर्गं निवर्तन्ते पुनः पुनः 13,125.038d@014B_0058 तेषां प्रतिष्ठिता कीर्तिर् यावत् स्थास्यति मेदिनी 13,125.038d@014B_0059 गृहस्थैर् दानतपसा यैर् लोका वै विनिर्जिताः 13,125.038d@014B_0060 शिष्टानां चरितं ह्य् एतत् कीर्तितं मे युधिष्ठिर 13,125.038d@014B_0061 दानयज्ञप्रजासर्गैर् एते हि दिवम् आस्थिताः 13,125.038d@014B_0062 दत्त्वा तु सततं ते ऽस्तु कौरवाणां धुरंधर 13,125.038d@014B_0063 दानयज्ञक्रियायुक्ता बुद्धिर् धर्मोपचायिनी 13,125.038d@014B_0064 यत्र ते नृपशार्दूल संदेहो वै भविष्यति 13,125.038d@014B_0065 युधिष्ठिरः 13,125.038d@014B_0065 श्वः प्रभाते हि वक्ष्यामि संध्या हि समुपस्थिता 13,125.038d@014B_0066 श्रुतं मे भवतस् तात सत्यव्रतपराक्रम 13,125.038d@014B_0067 दानधर्मेण महता ये प्राप्तास् त्रिदिवं नृपाः 13,125.038d@014B_0068 इमांस् तु श्रोतुम् इच्छामि धर्मान् धर्मभृतां वर 13,125.038d@014B_0069 दानं कतिविधं देयं किं तस्य च फलं लभेत् 13,125.038d@014B_0070 कथं केभ्यश् च धर्म्यं च दानं दातव्यम् इष्यते 13,125.038d@014B_0071 भीष्मः 13,125.038d@014B_0071 कैः कारणैः कतिविधं श्रोतुम् इच्छामि तत्त्वतः 13,125.038d@014B_0072 शृणु तत्त्वेन कौन्तेय दानं प्रति ममानघ 13,125.038d@014B_0073 यथा दानं प्रदातव्यं सर्ववर्णेषु भारत 13,125.038d@014B_0074 धर्माद् अर्थाद् भयात् कामात् कारुण्याद् इति भारत 13,125.038d@014B_0075 दानं पञ्चविधं ज्ञेयं कारणैर् यैर् निबोध तत् 13,125.038d@014B_0076 इह कीर्तिम् अवाप्नोति प्रेत्य चानुत्तमं सुखम् 13,125.038d@014B_0077 इति दानं प्रदातव्यं ब्राह्मणेभ्यो ऽनसूयता 13,125.038d@014B_0078 ददाति वा दास्यति वा मह्यं दत्तम् अनेन वा 13,125.038d@014B_0079 इत्य् अर्थिभ्यो निशम्यैवं सर्वं दातव्यम् अर्थिने 13,125.038d@014B_0080 नास्याहं न मदीयो ऽयं पापं कुर्याद् विमानितः 13,125.038d@014B_0081 इति दद्याद् भयाद् एव दृढं मूढाय पण्डितः 13,125.038d@014B_0082 प्रियो मे ऽयं प्रियो ऽस्याहम् इति संप्रेक्ष्य बुद्धिमान् 13,125.038d@014B_0083 वयस्यायैवम् अक्लिष्टं दानं दद्याद् अतन्द्रितः 13,125.038d@014B_0084 दीनश् च याचते चायम् अल्पेनापि हि तुष्यति 13,125.038d@014B_0085 इति दद्याद् दरिद्राय कारुण्याद् इति सर्वथा 13,125.038d@014B_0086 इति पञ्चविधं दानं पुण्यकीर्तिविवर्धनम् 13,125.038d@014B_0087 यथाशक्त्या प्रदातव्यम् एवम् आह प्रजापतिः 13,126.001 युधिष्ठिर उवाच 13,126.001a पितामह महाप्राज्ञ सर्वशास्त्रविशारद 13,126.001c आगमैर् बहुभिः स्फीतो भवान् नः प्रथितः कुले 13,126.002a त्वत्तो धर्मार्थसंयुक्तम् आयत्यां च सुखोदयम् 13,126.002c आश्चर्यभूतं लोकस्य श्रोतुम् इच्छाम्य् अरिंदम 13,126.003a अयं च कालः संप्राप्तो दुर्लभज्ञातिबान्धवः 13,126.003c शास्ता च न हि नः कश् चित् त्वाम् ऋते भरतर्षभ 13,126.004a यदि ते ऽहम् अनुग्राह्यो भ्रातृभिः सहितो ऽनघ 13,126.004c वक्तुम् अर्हसि नः प्रश्नं यत् त्वां पृच्छामि पार्थिव 13,126.005a अयं नारायणः श्रीमान् सर्वपार्थिवसंमतः 13,126.005c भवन्तं बहुमानेन प्रश्रयेण च सेवते 13,126.006a अस्य चैव समक्षं त्वं पार्थिवानां च सर्वशः 13,126.006c भ्रातॄणां च प्रियार्थं मे स्नेहाद् भाषितुम् अर्हसि 13,126.007 वैशंपायन उवाच 13,126.007a तस्य तद् वचनं श्रुत्वा स्नेहाद् आगतसंभ्रमः 13,126.007c भीष्मो भागीरथीपुत्र इदं वचनम् अब्रवीत् 13,126.008a हन्त ते कथयिष्यामि कथाम् अतिमनोरमाम् 13,126.008c अस्य विष्णोः पुरा राजन् प्रभावो ऽयं मया श्रुतः 13,126.009a यश् च गोवृषभाङ्कस्य प्रभावस् तं च मे शृणु 13,126.009c रुद्राण्याः संशयो यश् च दंपत्योस् तं च मे शृणु 13,126.010a व्रतं चचार धर्मात्मा कृष्णो द्वादशवार्षिकम् 13,126.010c दीक्षितं चागतौ द्रष्टुम् उभौ नारदपर्वतौ 13,126.011a कृष्णद्वैपायनश् चैव धौम्यश् च जपतां वरः 13,126.011c देवलः काश्यपश् चैव हस्तिकाश्यप एव च 13,126.012a अपरे ऋषयः सन्तो दीक्षादमसमन्विताः 13,126.012c शिष्यैर् अनुगताः सर्वे देवकल्पैस् तपोधनैः 13,126.013a तेषाम् अतिथिसत्कारम् अर्चनीयं कुलोचितम् 13,126.013c देवकीतनयः प्रीतो देवकल्पम् अकल्पयत् 13,126.014a हरितेषु सुवर्णेषु बर्हिष्केषु नवेषु च 13,126.014c उपोपविविशुः प्रीता विष्टरेषु महर्षयः 13,126.015a कथाश् चक्रुस् ततस् ते तु मधुरा धर्मसंहिताः 13,126.015c राजर्षीणां सुराणां च ये वसन्ति तपोधनाः 13,126.016a ततो नारायणं तेजो व्रतचर्येन्धनोत्थितम् 13,126.016c वक्त्रान् निःसृत्य कृष्णस्य वह्निर् अद्भुतकर्मणः 13,126.017a सो ऽग्निर् ददाह तं शैलं सद्रुमं सलताक्षुपम् 13,126.017c सपक्षिमृगसंघातं सश्वापदसरीसृपम् 13,126.018a मृगैश् च विविधाकारैर् हाहाभूतम् अचेतनम् 13,126.018c शिखरं तस्य शैलस्य मथितं दीप्तदर्शनम् 13,126.019a स तु वह्निर् महाज्वालो दग्ध्वा सर्वम् अशेषतः 13,126.019c विष्णोः समीपम् आगम्य पादौ शिष्यवद् अस्पृशत् 13,126.020a ततो विष्णुर् वनं दृष्ट्वा निर्दग्धम् अरिकर्शनः 13,126.020c सौम्यैर् दृष्टिनिपातैस् तत् पुनः प्रकृतिम् आनयत् 13,126.021a तथैव स गिरिर् भूयः प्रपुष्पितलताद्रुमः 13,126.021c सपक्षिगणसंघुष्टः सश्वापदसरीसृपः 13,126.022a तद् अद्भुतम् अचिन्त्यं च दृष्ट्वा मुनिगणस् तदा 13,126.022c विस्मितो हृष्टलोमा च बभूवास्राविलेक्षणः 13,126.023a ततो नारायणो दृष्ट्वा तान् ऋषीन् विस्मयान्वितान् 13,126.023c प्रश्रितं मधुरं स्निग्धं पप्रच्छ वदतां वरः 13,126.024a किम् अस्य ऋषिपूगस्य त्यक्तसङ्गस्य नित्यशः 13,126.024c निर्ममस्यागमवतो विस्मयः समुपागतः 13,126.025a एतं मे संशयं सर्वं याथातथ्यम् अनिन्दिताः 13,126.025c ऋषयो वक्तुम् अर्हन्ति निश्चितार्थं तपोधनाः 13,126.026 ऋषय ऊचुः 13,126.026a भवान् विसृजते लोकान् भवान् संहरते पुनः 13,126.026c भव्ठशीतं भवान् उष्णं भवान् एव प्रवर्षति 13,126.027a पृथिव्यां यानि भूतानि स्थावराणि चराणि च 13,126.027c तेषां पिता त्वं माता च प्रभुः प्रभव एव च 13,126.028a एतन् नो विस्मयकरं प्रशंस मधुसूदन 13,126.028c त्वम् एवार्हसि कल्याण वक्तुं वह्नेर् विनिर्गमम् 13,126.029a ततो विगतसंत्रासा वयम् अप्य् अरिकर्शन 13,126.029c यच् छ्रुतं यच् च दृष्टं नस् तत् प्रवक्ष्यामहे हरे 13,126.030 वासुदेव उवाच 13,126.030a एतत् तद् वैष्णवं तेजो मम वक्त्राद् विनिःसृतम् 13,126.030c कृष्णवर्त्मा युगान्ताभो येनायं मथितो गिरिः 13,126.031a ऋषयश् चार्तिम् आपन्ना जितक्रोधा जितेन्द्रियाः 13,126.031c भवन्तो व्यथिताश् चासन् देवकल्पास् तपोधनाः 13,126.032a व्रतचर्यापरीतस्य तपस्विव्रतसेवया 13,126.032c मम वह्निः समुद्भूतो न वै व्यथितुम् अर्हथ 13,126.033a व्रतं चर्तुम् इहायातस् त्व् अहं गिरिम् इमं शुभम् 13,126.033c पुत्रं चात्मसमं वीर्ये तपसा स्रष्टुम् आगतः 13,126.034a ततो ममात्मा यो देहे सो ऽग्निर् भूत्वा विनिःसृतः 13,126.034c गतश् च वरदं द्रष्टुं सर्वलोकपितामहम् 13,126.035a तेन चात्मानुशिष्टो मे पुत्रत्वे मुनिसत्तमाः 13,126.035c तेजसो ऽर्धेन पुत्रस् ते भवितेति वृषध्वजः 13,126.036a सो ऽयं वह्निर् उपागम्य पादमूले ममान्तिकम् 13,126.036c शिष्यवत् परिचर्याथ शान्तः प्रकृतिम् आगतः 13,126.037a एतद् अस्य रहस्यं वः पद्मनाभस्य धीमतः 13,126.037c मया प्रेम्णा समाख्यातं न भीः कार्या तपोधनाः 13,126.038a सर्वत्र गतिर् अव्यग्रा भवतां दीर्घदर्शनाः 13,126.038c तपस्विव्रतसंदीप्ता ज्ञानविज्ञानशोभिताः 13,126.039a यच् छ्रुतं यच् च वो दृष्टं दिवि वा यदि वा भुवि 13,126.039c आश्चर्यं परमं किं चित् तद् भवन्तो ब्रुवन्तु मे 13,126.040a तस्यामृतनिकाशस्य वाङ्मधोर् अस्ति मे स्पृहा 13,126.040c भवद्भिः कथितस्येह तपोवननिवासिभिः 13,126.041a यद्य् अप्य् अहम् अदृष्टं वा दिव्यम् अद्भुतदर्शनम् 13,126.041c दिवि वा भुवि वा किं चित् पश्याम्य् अमलदर्शनाः 13,126.042a प्रकृतिः सा मम परा न क्व चित् प्रतिहन्यते 13,126.042c न चात्मगतम् ऐश्वर्यम् आश्चर्यं प्रतिभाति मे 13,126.043a श्रद्धेयः कथितो ह्य् अर्थः सज्जनश्रवणं गतः 13,126.043c चिरं तिष्ठति मेदिन्यां शैले लेख्यम् इवार्पितम् 13,126.044a तद् अहं सज्जनमुखान् निःसृतं तत्समागमे 13,126.044c कथयिष्याम्य् अहरहर् बुद्धिदीपकरं नृणाम् 13,126.045a ततो मुनिगणाः सर्वे प्रश्रिताः कृष्णसंनिधौ 13,126.045c नेत्रैः पद्मदलप्रख्यैर् अपश्यन्त जनार्दनम् 13,126.046a वर्धयन्तस् तथैवान्ये पूजयन्तस् तथापरे 13,126.046c वाग्भिर् ऋग्भूषितार्थाभिः स्तुवन्तो मधुसूदनम् 13,126.047a ततो मुनिगणाः सर्वे नारदं देवदर्शनम् 13,126.047c तदा नियोजयाम् आसुर् वचने वाक्यकोविदम् 13,126.048a यद् आश्चर्यम् अचिन्त्यं च गिरौ हिमवति प्रभो 13,126.048c अनुभूतं मुनिगणैस् तीर्थयात्रापरायणैः 13,126.049a तद् भवान् ऋषिसंघस्य हितार्थं सर्वचोदितः 13,126.049c यथादृष्टं हृषीकेशे सर्वम् आख्यातुम् अर्हति 13,126.050a एवम् उक्तः स मुनिभिर् नारदो भगवान् ऋषिः 13,126.050c कथयाम् आस देवर्षिः पूर्ववृत्तां कथां शुभाम् 13,127.001 भीष्म उवाच 13,127.001a ततो नारायणसुहृन् नारदो भगवान् ऋषिः 13,127.001c शंकरस्योमया सार्धं संवादं प्रत्यभाषत 13,127.002a तपश् चचार धर्मात्मा वृषभाङ्कः सुरेश्वरः 13,127.002c पुण्ये गिरौ हिमवति सिद्धचारणसेविते 13,127.003a नानौषधियुते रम्ये नानापुष्पसमाकुले 13,127.003c अप्सरोगणसंकीर्णे भूतसंघनिषेविते 13,127.004a तत्र देवो मुदा युक्तो भूतसंघशतैर् वृतः 13,127.004c नानारूपैर् विरूपैश् च दिव्यैर् अद्भुतदर्शनैः 13,127.005a सिंहव्याघ्रगजप्रख्यैः सर्वजातिसमन्वितैः 13,127.005c क्रोष्टुकद्वीपिवदनैर् ऋक्षर्षभमुखैस् तथा 13,127.006a उलूकवदनैर् भीमैः श्येनभासमुखैस् तथा 13,127.006c नानावर्णमृगप्रख्यैः सर्वजातिसमन्वयैः 13,127.006e किंनरैर् देवगन्धर्वैर् यक्षभूतगणैस् तथा 13,127.007a दिव्यपुष्पसमाकीर्णं दिव्यमालाविभूषितम् 13,127.007c दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम् 13,127.007e तत् सदो वृषभाङ्कस्य दिव्यवादित्रनादितम् 13,127.008a मृदङ्गपणवोद्घुष्टं शङ्खभेरीनिनादितम् 13,127.008c नृत्यद्भिर् भूतसंघैश् च बर्हिणैश् च समन्ततः 13,127.009a प्रनृत्ताप्सरसं दिव्यं दिव्यस्त्रीगणसेवितम् 13,127.009c दृष्टिकान्तम् अनिर्देश्यं दिव्यम् अद्भुतदर्शनम् 13,127.010a स गिरिस् तपसा तस्य भूतेशस्य व्यरोचत 13,127.011a स्वाध्यायपरमैर् विप्रैर् ब्रह्मघोषैर् विनादितः 13,127.011c षट्पदैर् उपगीतैश् च माधवाप्रतिमो गिरिः 13,127.012a तं महोत्सवसंकाशं भीमरूपधरं पुनः 13,127.012c दृष्ट्वा मुनिगणस्यासीत् परा प्रीतिर् जनार्दन 13,127.013a मुनयश् च महाभागाः सिद्धाश् चैवोर्ध्वरेतसः 13,127.013c मरुतो वसवः साध्या विश्वेदेवाः सनातनाः 13,127.014a यक्षा नागाः पिशाचाश् च लोकपाला हुताशनाः 13,127.014c भावाश् च सर्वे न्यग्भूतास् तत्रैवासन् समागताः 13,127.015a ऋतवः सर्वपुष्पैश् च व्यकिरन्त महाद्भुतैः 13,127.015c ओषध्यो ज्वलमानाश् च द्योतयन्ति स्म तद् वनम् 13,127.016a विहगाश् च मुदा युक्ताः प्रानृत्यन् व्यनदंश् च ह 13,127.016c गिरिपृष्ठेषु रम्येषु व्याहरन्तो जनप्रियाः 13,127.017a तत्र देवो गिरितटे दिव्यधातुविभूषिते 13,127.017c पर्यङ्क इव विभ्राजन्न् उपविष्टो महामनाः 13,127.018a व्याघ्रचर्माम्बरधरः सिंहचर्मोत्तरच्छदः 13,127.018c व्यालयज्ञोपवीती च लोहिताङ्गदभूषणः 13,127.019a हरिश्मश्रुर् जटी भीमो भयकर्ता सुरद्विषाम् 13,127.019c अभयः सर्वभूतानां भक्तानां वृषभध्वजः 13,127.020a दृष्ट्वा तम् ऋषयः सर्वे शिरोभिर् अवनीं गताः 13,127.020c विमुक्ताः सर्वपापेभ्यः क्षान्ता विगतकल्मषाः 13,127.021a तस्य भूतपतेः स्थानं भीमरूपधरं बभौ 13,127.021c अप्रधृष्यतरं चैव महोरगसमाकुलम् 13,127.022a क्षणेनैवाभवत् सर्वम् अद्भुतं मधुसूदन 13,127.022c तत् सदो वृषभाङ्कस्य भीमरूपधरं बभौ 13,127.023a तम् अभ्ययाच् छैलसुता भूतस्त्रीगणसंवृता 13,127.023c हरतुल्याम्बरधरा समानव्रतचारिणी 13,127.024a बिभ्रती कलशं रौक्मं सर्वतीर्थजलोद्भवम् 13,127.024b*0625_01 बिभ्रती परमं रूपं सर्वभूतमनोहरम् 13,127.024c गिरिस्रवाभिः पुण्याभिः सर्वतो ऽनुगता शुभा 13,127.025a पुष्पवृष्ट्याभिवर्षन्ती गन्धैर् बहुविधैस् तथा 13,127.025c सेवन्ती हिमवत्पार्श्वं हरपार्श्वम् उपागमत् 13,127.026a ततः स्मयन्ती पाणिभ्यां नर्मार्थं चारुदर्शना 13,127.026c हरनेत्रे शुभे देवी सहसा सा समावृणोत् 13,127.027a संवृताभ्यां तु नेत्राभ्यां तमोभूतम् अचेतनम् 13,127.027c निर्होमं निर्वषट्कारं तत् सदः सहसाभवत् 13,127.028a जनश् च विमनाः सर्वो भयत्राससमन्वितः 13,127.028c निमीलिते भूतपतौ नष्टसूर्य इवाभवत् 13,127.029a ततो वितिमिरो लोकः क्षणेन समपद्यत 13,127.029c ज्वाला च महती दीप्ता ललाटात् तस्य निःसृता 13,127.030a तृतीयं चास्य संभूतं नेत्रम् आदित्यसंनिभम् 13,127.030c युगान्तसदृशं दीप्तं येनासौ मथितो गिरिः 13,127.031a ततो गिरिसुता दृष्ट्वा दीप्ताग्निसदृशेक्षणम् 13,127.031c हरं प्रणम्य शिरसा ददर्शायतलोचना 13,127.032a दह्यमाने वने तस्मिन् सशालसरलद्रुमे 13,127.032c सचन्दनवने रम्ये दिव्यौषधिविदीपिते 13,127.033a मृगयूथैर् द्रुतैर् भीतैर् हरपार्श्वम् उपागतैः 13,127.033c शरणं चाप्य् अविन्दद्भिस् तत् सदः संकुलं बभौ 13,127.034a ततो नभःस्पृशज्वालो विद्युल्लोलार्चिर् उज्ज्वलः 13,127.034c द्वादशादित्यसदृशो युगान्ताग्निर् इवापरः 13,127.035a क्षणेन तेन दग्धः स हिमवान् अभवन् नगः 13,127.035c सधातुशिखराभोगो दीनदग्धवनौषधिः 13,127.036a तं दृष्ट्वा मथितं शैलं शैलराजसुता ततः 13,127.036c भगवन्तं प्रपन्ना सा साञ्जलिप्रग्रहा स्थिता 13,127.037a उमां शर्वस् तदा दृष्ट्वा स्त्रीभावागतमार्दवाम् 13,127.037c पितुर् दैन्यम् अनिच्छन्तीं प्रीत्यापश्यत् ततो गिरिम् 13,127.038a ततो ऽभवत् पुनः सर्वः प्रकृतिस्थः सुदर्शनः 13,127.038c प्रहृष्टविहगश् चैव प्रपुष्पितवनद्रुमः 13,127.039a प्रकृतिस्थं गिरिं दृष्ट्वा प्रीता देवी महेश्वरम् 13,127.039c उवाच सर्वभूतानां पतिं पतिम् अनिन्दिता 13,127.040a भगवन् सर्वभूतेश शूलपाणे महाव्रत 13,127.040c संशयो मे मःठजातस् तं मे व्याख्यातुम् अर्हसि 13,127.041a किमर्थं ते ललाटे वै तृतीयं नेत्रम् उत्थितम् 13,127.041c किमर्थं च गिरिर् दग्धः सपक्षिगणकाननः 13,127.042a किमर्थं च पुनर् देव प्रकृतिस्थः क्षणात् कृतः 13,127.042c तथैव द्रुमसंछन्नः कृतो ऽयं ते महेश्वर 13,127.043 महेश्वर उवाच 13,127.043a नेत्रे मे संवृते देवि त्वया बाल्याद् अनिन्दिते 13,127.043c नष्टालोकस् ततो लोकः क्षणेन समपद्यत 13,127.044a नष्टादित्ये तथा लोके तमोभूते नगात्मजे 13,127.044c तृतीयं लोचनं दीप्तं सृष्टं ते रक्षता प्रजाः 13,127.045a तस्य चाक्ष्णो महत् तेजो येनायं मथितो गिरिः 13,127.045c त्वत्प्रियार्थं च मे देवि प्रकृतिस्थः क्षणात् कृतः 13,127.046 उमोवाच 13,127.046a भगवन् केन ते वक्त्रं चन्द्रवत् प्रियदर्शनम् 13,127.046c पूर्वं तथैव श्रीकान्तम् उत्तरं पश्चिमं तथा 13,127.047a दक्षिणं च मुखं रौद्रं केनोर्ध्वं कपिला जटाः 13,127.047c केन कण्ठश् च ते नीलो बर्हिबर्हनिभः कृतः 13,127.048a हस्ते चैतत् पिनाकं ते सततं केन तिष्ठति 13,127.048c जटिलो ब्रह्मचारी च किमर्थम् असि नित्यदा 13,127.049a एतं मे संशयं सर्वं वद भूतपते ऽनघ 13,127.049c सधर्मचारिणी चाहं भक्ता चेति वृषध्वज 13,127.050a एवम् उक्तः स भगव्ठशैलपुत्र्या पिनाकधृक् 13,127.050c तस्या वृत्त्या च बुद्ध्या च प्रीतिमान् अभवत् प्रभुः 13,127.051a ततस् ताम् अब्रवीद् देवः सुभगे श्रूयताम् इति 13,127.051c हेतुभिर् यैर् ममैतानि रूपाणि रुचिरानने 13,128.001 महेश्वर उवाच 13,128.001a तिलोत्तमा नाम पुरा ब्रह्मणा योषिद् उत्तमा 13,128.001c तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा 13,128.002a साभ्यगच्छत मां देवि रूपेणाप्रतिमा भुवि 13,128.002c प्रदक्षिणं लोभयन्ती मां शुभे रुचिरानना 13,128.003a यतो यतः सा सुदती माम् उपाधावद् अन्तिके 13,128.003c ततस् ततो मुखं चारु मम देवि विनिर्गतम् 13,128.004a तां दिदृक्षुर् अहं योगाच् चतुर्मूर्तित्वम् आगतः 13,128.004c चतुर्मुखश् च संवृत्तो दर्शयन् योगम् आत्मनः 13,128.005a पूर्वेण वदनेनाहम् इन्द्रत्वम् अनुशास्मि ह 13,128.005c उत्तरेण त्वया सार्धं रमाम्य् अहम् अनिन्दिते 13,128.006a पश्चिमं मे मुखं सौम्यं सर्वप्राणिसुखावहम् 13,128.006c दक्षिणं भीमसंकाशं रौद्रं संहरति प्रजाः 13,128.007a जटिलो ब्रह्मचारी च लोकानां हितकाम्यया 13,128.007c देवकार्यार्थसिद्ध्यर्थं पिनाकं मे करे स्थितम् 13,128.008a इन्द्रेण च पुरा वज्रं क्षिप्तं श्रीकाङ्क्षिणा मम 13,128.008c दग्ध्वा कण्ठं तु तद् यातं तेन श्रीकण्ठता मम 13,128.009 उमोवाच 13,128.009a वाहनेषु प्रभूतेषु श्रीमत्स्व् अन्येषु सत्सु ते 13,128.009c कथं गोवृषभो देव वाहनत्वम् उपागतः 13,128.010 महेश्वर उवाच 13,128.010a सुरभीं ससृजे ब्रह्मामृतधेनुं पयोमुचम् 13,128.010c सा सृष्टा बहुधा जाता क्षरमाणा पयो ऽमृतम् 13,128.011a तस्या वत्समुखोत्सृष्टः फेनो मद्गात्रम् आगतः 13,128.011c ततो दग्धा मया गावो नानावर्णत्वम् आगताः 13,128.012a ततो ऽहं लोकगुरुणा शमं नीतो ऽर्थवेदिना 13,128.012c वृषं चेमं ध्वजार्थं मे ददौ वाहनम् एव च 13,128.013 उमोवाच 13,128.013a निवासा बहुरूपास् ते विश्वरूपगुणान्विताः 13,128.013c तांश् च संत्यज्य भगवञ् श्मशाने रमसे कथम् 13,128.014a केशास्थिकलिले भीमे कपालघटसंकुले 13,128.014c गृध्रगोमायुकलिले चिताग्निशतसंकुले 13,128.015a अशुचौ मांसकलिले वसाशोणितकर्दमे 13,128.015c विनिकीर्णामिषचये शिवानादविनादिते 13,128.016 महेश्वर उवाच 13,128.016a मेध्यान्वेषी महीं कृत्स्नां विचरामि निशास्व् अहम् 13,128.016c न च मेध्यतरं किं चिच् छ्मशानाद् इह विद्यते 13,128.017a तेन मे सर्ववासानां श्मशाने रमते मनः 13,128.017c न्यग्रोधशाखासंछन्ने निर्भुक्तस्रग्विभूषिते 13,128.018a तत्र चैव रमन्ते मे भूतसंघाः शुभानने 13,128.018c न च भूतगणैर् देवि विनाहं वस्तुम् उत्सहे 13,128.019a एष वासो हि मे मेध्यः स्वर्गीयश् च मतो हि मे 13,128.019c पुण्यः परमकश् चैव मेध्यकामैर् उपास्यते 13,128.020 उमोवाच 13,128.020a भगवन् सर्वभूतेश सर्वधर्मभृतां वर 13,128.020c पिनाकपाणे वरद संशयो मे महान् अयम् 13,128.021a अयं मुनिगणः सर्वस् तपस् तप इति प्रभो 13,128.021c तपोन्वेषकरो लोके भ्रमते विविधाकृतिः 13,128.022a अस्य चैवर्षिसंघस्य मम च प्रियकाम्यया 13,128.022c एतं ममेह संदेहं वक्तुम् अर्हस्य् अरिंदम 13,128.023a धर्मः किंलक्षणः प्रोक्तः कथं वाचरितुं नरैः 13,128.023c शक्यो धर्मम् अविन्दद्भिर् धर्मज्ञ वद मे प्रभो 13,128.024 नारद उवाच 13,128.024a ततो मुनिगणः सर्वस् तां देवीं प्रत्यपूजयत् 13,128.024c वाग्भिर् ऋग्भूषितार्थाभिः स्तवैश् चार्थविदां वर 13,128.025 महेश्वर उवाच 13,128.025a अहिंसा सत्यवचनं सर्वभूतानुकम्पनम् 13,128.025c शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः 13,128.026a परदारेष्व् असंकल्पो न्यासस्त्रीपरिरक्षणम् 13,128.026c अदत्तादानविरमो मधुमांसस्य वर्जनम् 13,128.027a एष पञ्चविधो धर्मो बहुशाखः सुखोदयः 13,128.027c देहिभिर् धर्मपरमैः कर्तव्यो धर्मसंचयः 13,128.028 उमोवाच 13,128.028a भगवन् संशयं पृष्टस् तं मे व्याख्यातुम् अर्हसि 13,128.028c चातुर्वर्ण्यस्य यो धर्मः स्वे स्वे वर्णे गुणावहः 13,128.029a ब्राह्मणे कीदृशो धर्मः क्षत्रिये कीदृशो भवेत् 13,128.029c वैश्ये किंलक्षणो धर्मः शूद्रे किंलक्षणो भवेत् 13,128.030 महेश्वर उवाच 13,128.030a न्यायतस् ते महाभागे संशयः समुदीरितः 13,128.030c भूमिदेवा महाभागाः सदा लोके द्विजातयः 13,128.031a उपवासः सदा धर्मो ब्राह्मणस्य न संशयः 13,128.031c स हि धर्मार्थम् उत्पन्नो ब्रह्मभूयाय कल्पते 13,128.032a तस्य धर्मक्रिया देवि व्रतचर्या च न्यायतः 13,128.032c तथोपनयनं चैव द्विजायैवोपपद्यते 13,128.033a गुरुदैवतपूजार्थं स्वाध्यायाभ्यसनात्मकः 13,128.033c देहिभिर् धर्मपरमैश् चर्तव्यो धर्मसंभवः 13,128.034 उमोवाच 13,128.034a भगवन् संशयो मे ऽत्र तं मे व्याख्यातुम् अर्हसि 13,128.034c चातुर्वर्ण्यस्य धर्मं हि नैपुण्येन प्रकीर्तय 13,128.035 महेश्वर उवाच 13,128.035a रहस्यश्रवणं धर्मो वेदव्रतनिषेवणम् 13,128.035c व्रतचर्यापरो धर्मो गुरुपादप्रसादनम् 13,128.036a भैक्षचर्यापरो धर्मो धर्मो नित्योपवासिता 13,128.036c नित्यस्वाध्यायिता धर्मो ब्रह्मचर्याश्रमस् तथा 13,128.037a गुरुणा त्व् अभ्यनुज्ञातः समावर्तेत वै द्विजः 13,128.037c विन्देतानन्तरं भार्याम् अनुरूपां यथाविधि 13,128.038a शूद्रान्नवर्जनं धर्मस् तथा सत्पथसेवनम् 13,128.038c धर्मो नित्योपवासित्वं ब्रह्मचर्यं तथैव च 13,128.039a आहिताग्निर् अधीयानो जुह्वानः संयतेन्द्रियः 13,128.039c विघसाशी यताहारो गृहस्थः सत्यवाक् शुचिः 13,128.040a अतिथिव्रतता धर्मो धर्मस् त्रेताग्निधारणम् 13,128.040c इष्टीश् च पशुबन्धांश् च विधिपूर्वं समाचरेत् 13,128.041a यज्ञश् च परमो धर्मस् तथाहिंसा च देहिषु 13,128.041c अपूर्वभोजनं धर्मो विघसाशित्वम् एव च 13,128.042a भुक्ते परिजने पश्चाद् भोजनं धर्म उच्यते 13,128.042c ब्राह्मणस्य गृहस्थस्य श्रोत्रियस्य विशेषतः 13,128.043a दंपत्योः समशीलत्वं धर्मश् च गृहमेधिनाम् 13,128.043c गृह्याणां चैव देवानां नित्यं पुष्पबलिक्रिया 13,128.044a नित्योपलेपनं धर्मस् तथा नित्योपवासिता 13,128.044c सुसंमृष्टोपलिप्ते च साज्यधूमोद्गमे गृहे 13,128.045a एष द्विजजने धर्मो गार्हस्थ्यो लोकधारणः 13,128.045c द्विजातीनां सतां नित्यं सदैवैष प्रवर्तते 13,128.046a यस् तु क्षत्रगतो देवि त्वया धर्म उदीरितः 13,128.046c तम् अहं ते प्रवक्ष्यामि तं मे शृणु समाहिता 13,128.047a क्षत्रियस्य स्मृतो धर्मः प्रजापालनम् आदितः 13,128.047c निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते 13,128.048a प्रजाः पालयते यो हि धर्मेण मनुजाधिपः 13,128.048c तस्य धर्मार्जिता लोकाः प्रजापालनसंचिताः 13,128.049a तत्र राज्ञः परो धर्मो दमः स्वाध्याय एव च 13,128.049c अग्निहोत्रपरिस्पन्दो दानाध्ययनम् एव च 13,128.050a यज्ञोपवीतधारणं यज्ञो धर्मक्रियास् तथा 13,128.050c भृत्यानां भरणं धर्मः कृते कर्मण्य् अमोघता 13,128.051a सम्यग् दण्डे स्थितिर् धर्मो धर्मो वेदक्रतुक्रियाः 13,128.051c व्यवहारस्थितिर् धर्मः सत्यवाक्यरतिस् तथा 13,128.052a आर्तहस्तप्रदो राजा प्रेत्य चेह महीयते 13,128.052c गोब्राह्मणार्थे विक्रान्तः संग्रामे निधनं गतः 13,128.052e अश्वमेधजितांल् लोकान् प्राप्नोति त्रिदिवालये 13,128.053a वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस् तथा 13,128.053c अग्निहोत्रपरिस्पन्दो दानाध्ययनम् एव च 13,128.054a वाणिज्यं सत्पथस्थानम् आतिथ्यं प्रशमो दमः 13,128.054c विप्राणां स्वागतं त्यागो वैश्यधर्मः सनातनः 13,128.055a तिलान् गन्धान् रसांश् चैव न विक्रीणीत वै क्व चित् 13,128.055c वणिक्पथम् उपासीनो वैश्यः सत्पथम् आश्रितः 13,128.056a सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति यथार्हतः 13,128.056c शूद्रधर्मः परो नित्यं शुश्रूषा च द्विजातिषु 13,128.057a स शूद्रः संशिततपाः सत्यसंधो जितेन्द्रियः 13,128.057c शुश्रूषन्न् अतिथिं प्राप्तं तपः संचिनुते महत् 13,128.058a त्यक्तहिंसः शुभाचारो देवताद्विजपूजकः 13,128.058c शूद्रो धर्मफलैर् इष्टैः संप्रयुज्येत बुद्धिमान् 13,128.059a एतत् ते सर्वम् आख्यातं चातुर्वर्ण्यस्य शोभने 13,128.059c एकैकस्येह सुभगे किम् अन्यच् छ्रोतुम् इच्छसि 13,129.001 उमोवाच 13,129.001a उक्तास् त्वया पृथग्धर्माश् चातुर्वर्ण्यहिताः शुभाः 13,129.001c सर्वव्यापी तु यो धर्मो भगवंस् तं ब्रवीहि मे 13,129.002 महेश्वर उवाच 13,129.002a ब्राह्मणा लोकसारेण सृष्टा धात्रा गुणार्थिना 13,129.002c लोकांस् तारयितुं कृत्स्नान् मर्त्येषु क्षितिदेवताः 13,129.003a तेषाम् इमं प्रवक्ष्यामि धर्मकर्मफलोदयम् 13,129.003c ब्राह्मणेषु हि यो धर्मः स धर्मः परमो मतः 13,129.004a इमे तु लोकधर्मार्थं त्रयः सृष्टाः स्वयंभुवा 13,129.004c पृथिव्याः सर्जने नित्यं सृष्टास् तान् अपि मे शृणु 13,129.005a वेदोक्तः परमो धर्मः स्मृतिशास्त्रगतो ऽपरः 13,129.005c शिष्टाचीर्णः परः प्रोक्तस् त्रयो धर्माः सनातनाः 13,129.006a त्रैविद्यो ब्राह्मणो विद्वान् न चाध्ययनजीवनः 13,129.006c त्रिकर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः 13,129.007a षड् इमानि तु कर्माणि प्रोवाच भुवनेश्वरः 13,129.007c वृत्त्यर्थं ब्राह्मणानां वै शृणु तानि समाहिता 13,129.008a यजनं याजनं चैव तथा दानप्रतिग्रहौ 13,129.008c अध्यापनम् अधीतं च षट्कर्मा धर्मभाग् द्विजः 13,129.009a नित्यस्वाध्यायता धर्मो धर्मो यज्ञः सनातनः 13,129.009c दानं प्रशस्यते चास्य यथाशक्ति यथाविधि 13,129.010a अयं तु परमो धर्मः प्रवृत्तः सत्सु नित्यशः 13,129.010c गृहस्थता विशुद्धानां धर्मस्य निचयो महान् 13,129.011a पञ्चयज्ञविशुद्धात्मा सत्यवाग् अनसूयकः 13,129.011c दाता ब्राह्मणसत्कर्ता सुसंमृष्टनिवेशनः 13,129.012a अमानी च सदाजिह्मः स्निग्धवाणीप्रदस् तथा 13,129.012c अतिथ्यभ्यागतरतिः शेषान्नकृतभोजनः 13,129.013a पाद्यम् अर्घ्यं यथान्यायम् आसनं शयनं तथा 13,129.013c दीपं प्रतिश्रयं चापि यो ददाति स धार्मिकः 13,129.014a प्रातर् उत्थाय चाचम्य भोजनेनोपमन्त्र्य च 13,129.014c सत्कृत्यानुव्रजेद् यश् च तस्य धर्मः सनातनः 13,129.015a सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् 13,129.015c शूद्रधर्मः समाख्यातस् त्रिवर्णपरिचारणम् 13,129.016a प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते 13,129.016c तम् अहं कीर्तयिष्यामि सर्वभूतहितं शुभम् 13,129.017a दातव्यम् असकृच् छक्त्या यष्टव्यम् असकृत् तथा 13,129.017c पुष्टिकर्मविधानं च कर्तव्यं भूतिम् इच्छता 13,129.018a धर्मेणार्थः समाहार्यो धर्मलब्धं त्रिधा धनम् 13,129.018c कर्तव्यं धर्मपरमं मानवेन प्रयत्नतः 13,129.019a एकेनांशेन धर्मार्थश् चर्तव्यो भूतिम् इच्छता 13,129.019c एकेनांशेन कामार्थ एकम् अंशं विवर्धयेत् 13,129.020a निवृत्तिलक्षणस् त्व् अन्यो धर्मो मोक्ष इति स्मृतः 13,129.020c तस्य वृत्तिं प्रवक्ष्यामि शृणु मे देवि तत्त्वतः 13,129.021a सर्वभूतदया धर्मो न चैकग्रामवासिता 13,129.021c आशापाशविमोक्षश् च शस्यते मोक्षकाङ्क्षिणाम् 13,129.022a न कुण्ड्यां नोदके सङ्गो न वाससि न चासने 13,129.022c न त्रिदण्डे न शयने नाग्नौ न शरणालये 13,129.023a अध्यात्मगतचित्तो यस् तन्मनास् तत्परायणः 13,129.023c युक्तो योगं प्रति सदा प्रतिसंख्यानम् एव च 13,129.024a वृक्षमूलशयो नित्यं शून्यागारनिवेशनः 13,129.024c नदीपुलिनशायी च नदीतीररतिश् च यः 13,129.025a विमुक्तः सर्वसङ्गेषु स्नेहबन्धेषु च द्विजः 13,129.025c आत्मन्य् एवात्मनो भावं समासज्याटति द्विजः 13,129.026a स्थाणुभूतो निराहारो मोक्षदृष्टेन कर्मणा 13,129.026c परिव्रजति यो युक्तस् तस्य धर्मः सनातनः 13,129.027a न चैकत्र चिरासक्तो न चैकग्रामगोचरः 13,129.027c युक्तो ह्य् अटति निर्मुक्तो न चैकपुलिनेशयः 13,129.028a एष मोक्षविदां धर्मो वेदोक्तः सत्पथः सताम् 13,129.028c यो मार्गम् अनुयातीमं पदं तस्य न विद्यते 13,129.029a चतुर्विधा भिक्षवस् ते कुटीचरकृतोदकः 13,129.029c हंसः परमहंसश् च यो यः पश्चात् स उत्तमः 13,129.030a अतः परतरं नास्ति नाधरं न तिरो ऽग्रतः 13,129.030c अदुःखम् असुखं सौम्यम् अजरामरम् अव्ययम् 13,129.031 उमोवाच 13,129.031a गार्हस्थ्यो मोक्षधर्मश् च सज्जनाचरितस् त्वया 13,129.031c भाषितो मर्त्यलोकस्य मार्गः श्रेयस्करो महान् 13,129.032a ऋषिधर्मं तु धर्मज्ञ श्रोतुम् इच्छाम्य् अनुत्तमम् 13,129.032c स्पृहा भवति मे नित्यं तपोवननिवासिषु 13,129.033a आज्यधूमोद्भवो गन्धो रुणद्धीव तपोवनम् 13,129.033c तं दृष्ट्वा मे मनः प्रीतं महेश्वर सदा भवेत् 13,129.034a एतं मे संशयं देव मुनिधर्मकृतं विभो 13,129.034c सर्वधर्मार्थतत्त्वज्ञ देवदेव वदस्व मे 13,129.034e निखिलेन मया पृष्टं महादेव यथातथम् 13,129.035 महेश्वर उवाच 13,129.035a हन्त ते ऽहं प्रवक्ष्यामि मुनिधर्मम् अनुत्तमम् 13,129.035c यं कृत्वा मुनयो यान्ति सिद्धिं स्वतपसा शुभे 13,129.036a फेनपानाम् ऋषीणां यो धर्मो धर्मविदां सदा 13,129.036c तं मे शृणु महाभागे धर्मज्ञे धर्मम् आदितः 13,129.037a उञ्छन्ति सततं तस्मिन् ब्राह्मं फेनोत्करं शुभम् 13,129.037c अमृतं ब्रह्मणा पीतं मधुरं प्रसृतं दिवि 13,129.038a एष तेषां विशुद्धानां फेनपानां तपोधने 13,129.038c धर्मचर्याकृतो मार्गो वालखिल्यगणे शृणु 13,129.039a वालखिल्यास् तपःसिद्धा मुनयः सूर्यमण्डले 13,129.039c उञ्छम् उञ्छन्ति धर्मज्ञाः शाकुनीं वृत्तिम् आस्थिताः 13,129.040a मृगनिर्मोकवसनाश् चीरवल्कलवाससः 13,129.040c निर्द्वंद्वाः सत्पथं प्राप्ता वालखिल्यास् तपोधनाः 13,129.041a अङ्गुष्ठपर्वमात्रास् ते स्वेष्व् अङ्गेषु व्यवस्थिताः 13,129.041c तपश्चरणम् ईहन्ते तेषां धर्मफलं महत् 13,129.042a ते सुरैः समतां यान्ति सुरकार्यार्थसिद्धये 13,129.042c द्योतयन्तो दिशः सर्वास् तपसा दग्धकिल्बिषाः 13,129.043a ये त्व् अन्ये शुद्धमनसो दयाधर्मपरायणाः 13,129.043c सन्तश् चक्रचराः पुण्याः सोमलोकचराश् च ये 13,129.044a पितृलोकसमीपस्थास् त उञ्छन्ति यथाविधि 13,129.044c संप्रक्षालाश्मकुट्टाश् च दन्तोलूखलिनस् तथा 13,129.045a सोमपानां च देवानाम् ऊष्मपाणां तथैव च 13,129.045c उञ्छन्ति ये समीपस्थाः स्वभावनियतेन्द्रियाः 13,129.046a तेषाम् अग्निपरिष्यन्दः पितृदेवार्चनं तथा 13,129.046c यज्ञानां चापि पञ्चानां यजनं धर्म उच्यते 13,129.047a एष चक्रचरैर् देवि देवलोकचरैर् द्विजैः 13,129.047c ऋषिधर्मः सदा चीर्णो यो ऽन्यस् तम् अपि मे शृणु 13,129.048a सर्वेष्व् एवर्षिधर्मेषु जेय आत्मा जितेन्द्रियः 13,129.048c कामक्रोधौ ततः पश्चाज् जेतव्याव् इति मे मतिः 13,129.049a अग्निहोत्रपरिस्पन्दो धर्मरात्रिसमासनम् 13,129.049c सोमयज्ञाभ्यनुज्ञानं पञ्चमी यज्ञदक्षिणा 13,129.050a नित्यं यज्ञक्रिया धर्मः पितृदेवार्चने रतिः 13,129.050c सर्वातिथ्यं च कर्तव्यम् अन्नेनोञ्छार्जितेन वै 13,129.051a निवृत्तिर् उपभोगस्य गोरसानां च वै रतिः 13,129.051c स्थण्डिले शयनं योगः शाकपर्णनिषेवणम् 13,129.052a फलमूलाशनं वायुर् आपः शैवलभक्षणम् 13,129.052c ऋषीणां नियमा ह्य् एते यैर् जयन्त्य् अजितां गतिम् 13,129.053a विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज् जने 13,129.053c अतीतपात्रसंचारे काले विगतभैक्षके 13,129.054a अतिथिं काङ्क्षमाणो वै शेषान्नकृतभोजनः 13,129.054c सत्यधर्मरतिः क्षान्तो मुनिधर्मेण युज्यते 13,129.055a न स्तम्भी न च मानी यो न प्रमत्तो न विस्मितः 13,129.055c मित्रामित्रसमो मैत्रो यः स धर्मविद् उत्तमः 13,130.001 उमोवाच 13,130.001a देशेषु रमणीयेषु गिरीणां निर्झरेषु च 13,130.001c स्रवन्तीनां च कुञ्जेषु पर्वतोपवनेषु च 13,130.002a देशेषु च विचित्रेषु फलवत्सु समाहिताः 13,130.002c मूलवत्सु च देशेषु वसन्ति नियतव्रताः 13,130.003a तेषाम् अपि विधिं पुण्यं श्रोतुम् इच्छामि शंकर 13,130.003c वानप्रस्थेषु देवेश स्वशरीरोपजीविषु 13,130.003d*0627_01 वानप्रस्थोञ्छवृत्तीनां तपोविस्तृतचेतसाम् 13,130.004 महेश्वर उवाच 13,130.004a वानप्रस्थेषु यो धर्मस् तं मे शृणु समाहिता 13,130.004c श्रुत्वा चैकमना देवि धर्मबुद्धिपरा भव 13,130.005a संसिद्धैर् नियतैः सद्भिर् वनवासम् उपागतैः 13,130.005c वानप्रस्थैर् इदं कर्म कर्तव्यं शृणु यादृशम् 13,130.006a त्रिकालम् अभिषेकार्थः पितृदेवार्चनं क्रिया 13,130.006c अग्निहोत्रपरिस्पन्द इष्टिहोमविधिस् तथा 13,130.007a नीवारग्रहणं चैव फलमूलनिषेवणम् 13,130.007c इङ्गुदैर् अण्डतैलानां स्नेहार्थं च निषेवणम् 13,130.008a योगचर्याकृतैः सिद्धैः कामक्रोधविवर्जनम् 13,130.008c वीरशय्याम् उपासद्भिर् वीरस्थानोपसेविभिः 13,130.009a युक्तैर् योगवहैः सद्भिर् ग्रीष्मे पञ्चतपैस् तथा 13,130.009c मण्डूकयोगनियतैर् यथान्यायनिषेविभिः 13,130.010a वीरासनगतैर् नित्यं स्थण्डिले शयनैस् तथा 13,130.010c शीतयोगो ऽग्नियोगश् च चर्तव्यो धर्मबुद्धिभिः 13,130.011a अब्भक्षैर् वायुभक्षैश् च शैवालोत्तरभोजनैः 13,130.011c अश्मकुट्टैस् तथा दान्तैः संप्रक्षालैस् तथापरैः 13,130.012a चीरवल्कलसंवीतैर् मृगचर्मनिवासिभिः 13,130.012c कार्या यात्रा यथाकालं यथाधर्मं यथाविधि 13,130.013a वननित्यैर् वनचरैर् वनपैर् वनगोचरैः 13,130.013c वनं गुरुम् इवासाद्य वस्तव्यं वनजीविभिः 13,130.014a तेषां होमक्रिया धर्मः पञ्चयज्ञनिषेवणम् 13,130.014c नागपञ्चमयज्ञस्य वेदोक्तस्यानुपालनम् 13,130.015a अष्टमीयज्ञपरता चातुर्मास्यनिषेवणम् 13,130.015c पौर्णमास्यां तु यो यज्ञो नित्ययज्ञस् तथैव च 13,130.016a विमुक्ता दारसंयोगैर् विमुक्ताः सर्वसंकरैः 13,130.016c विमुक्ताः सर्वपापैश् च चरन्ति मुनयो वने 13,130.017a स्रुग्भाण्डपरमा नित्यं त्रेताग्निशरणाः सदा 13,130.017c सन्तः सत्पथनित्या ये ते यान्ति परमां गतिम् 13,130.018a ब्रह्मलोकं महापुण्यं सोमलोकं च शाश्वतम् 13,130.018c गच्छन्ति मुनयः सिद्धा ऋषिधर्मव्यपाश्रयात् 13,130.019a एष धर्मो मया देवि वानप्रस्थाश्रितः शुभः 13,130.019c विस्तरेणार्थसंपन्नो यथास्थूलम् उदाहृतः 13,130.020 उमोवाच 13,130.020a भगवन् देवदेवेश सर्वभूतनमस्कृत 13,130.020c यो धर्मो मुनिसंघस्य सिद्धिवादेषु तं वद 13,130.021a सिद्धिवादेषु संसिद्धास् तथा वननिवासिनः 13,130.021c स्वैरिणो दारसंयुक्तास् तेषां धर्मः कथं स्मृतः 13,130.022 महेश्वर उवाच 13,130.022a स्वैरिणस् तापसा देवि सर्वे दारविहारिणः 13,130.022c तेषां मौण्ड्यं कषायश् च वासरात्रिश् च कारणम् 13,130.023a त्रिकालम् अभिषेकश् च होत्रं त्व् ऋषिकृतं महत् 13,130.023c समाधिः सत्पथस्थानं यथोदितनिषेवणम् 13,130.024a ये च ते पूर्वकथिता धर्मा वननिवासिनाम् 13,130.024c यदि सेवन्ति धर्मांस् तान् आप्नुवन्ति तपःफलम् 13,130.025a ये च दंपतिधर्माणः स्वदारनियतेन्द्रियाः 13,130.025c चरन्ति विधिदृष्टं तद् ऋतुकालाभिगामिनः 13,130.026a तेषाम् ऋषिकृतो धर्मो धर्मिणाम् उपपद्यते 13,130.026c न कामकारात् कामो ऽन्यः संसेव्यो धर्मदर्शिभिः 13,130.027a सर्वभूतेषु यः सम्यग् ददात्य् अभयदक्षिणाम् 13,130.027c हिंसारोषविमुक्तात्मा स वै धर्मेण युज्यते 13,130.028a सर्वभूतानुकम्पी यः सर्वभूतार्जवव्रतः 13,130.028c सर्वभूतात्मभूतश् च स वै धर्मेण युज्यते 13,130.029a सर्ववेदेषु वा स्नानं सर्वभूतेषु चार्जवम् 13,130.029c उभे एते समे स्याताम् आर्जवं वा विशिष्यते 13,130.030a आर्जवं धर्म इत्य् आहुर् अधर्मो जिह्म उच्यते 13,130.030c आर्जवेनेह संयुक्तो नरो धर्मेण युज्यते 13,130.031a आर्जवो भुवने नित्यं वसत्य् अमरसंनिधौ 13,130.031c तस्माद् आर्जवनित्यः स्याद् य इच्छेद् धर्मम् आत्मनः 13,130.032a क्षान्तो दान्तो जितक्रोधो धर्मभूतो ऽविहिंसकः 13,130.032c धर्मे रतमना नित्यं नरो धर्मेण युज्यते 13,130.033a व्यपेततन्द्रो धर्मात्मा शक्या सत्पथम् आश्रितः 13,130.033c चारित्रपरमो बुद्धो ब्रह्मभूयाय कल्पते 13,130.034 उमोवाच 13,130.034a आश्रमाभिरता देव तापसा ये तपोधनाः 13,130.034c दीप्तिमन्तः कया चैव चर्ययाथ भवन्ति ते 13,130.035a राजानो राजपुत्राश् च निर्धना वा महाधनाः 13,130.035c कर्मणा केन भगवन् प्राप्नुवन्ति महाफलम् 13,130.036a नित्यं स्थानम् उपागम्य दिव्यचन्दनरूषिताः 13,130.036c केन वा कर्मणा देव भवन्ति वनगोचराः 13,130.037a एतं मे संशयं देव तपश्चर्यागतं शुभम् 13,130.037c शंस सर्वम् अशेषेण त्र्यक्ष त्रिपुरनाशन 13,130.038 महेश्वर उवाच 13,130.038a उपवासव्रतैर् दान्ता अहिंस्राः सत्यवादिनः 13,130.038c संसिद्धाः प्रेत्य गन्धर्वैः सह मोदन्त्य् अनामयाः 13,130.039a मण्डूकयोगशयनो यथास्थानं यथाविधि 13,130.039c दीक्षां चरति धर्मात्मा स नागैः सह मोदते 13,130.040a शष्पं मृगमुखोत्सृष्टं यो मृगैः सह सेवते 13,130.040c दीक्षितो वै मुदा युक्तः स गच्छत्य् अमरावतीम् 13,130.041a शैवालं शीर्णपर्णं वा तद् व्रतो यो निषेवते 13,130.041c शीतयोगवहो नित्यं स गच्छेत् परमां गतिम् 13,130.042a वायुभक्षो ऽम्बुभक्षो वा फलमूलाशनो ऽपि वा 13,130.042c यक्षेष्व् ऐश्वर्यम् आधाय मोदते ऽप्सरसां गणैः 13,130.043a अग्नियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा 13,130.043c चीर्त्वा द्वादश वर्षाणि राजा भवति पार्थिवः 13,130.044a आहारनियमं कृत्वा मुनिर् द्वादशवार्षिकम् 13,130.044c मरुं संसाध्य यत्नेन राजा भवति पार्थिवः 13,130.045a स्थण्डिले शुद्धम् आकाशं परिगृह्य समन्ततः 13,130.045c प्रविश्य च मुदा युक्तो दीक्षां द्वादशवार्षिकीम् 13,130.046a स्थण्डिलस्य फलान्य् आहुर् यानानि शयनानि च 13,130.046c गृहाणि च महार्हाणि चन्द्रशुभ्राणि भामिनि 13,130.047a आत्मानम् उपजीवन् यो नियतो नियताशनः 13,130.047c देहं वानशने त्यक्त्वा स स्वर्गं समुपाश्नुते 13,130.048a आत्मानम् उपजीवन् यो दीक्षां द्वादशवार्षिकीम् 13,130.048c त्यक्त्वा महार्णवे देहं वारुणं लोकम् अश्नुते 13,130.049a आत्मानम् उपजीवन् यो दीक्षां द्वादशवार्षिकीम् 13,130.049c अश्मना चरणौ भित्त्वा गुह्यकेषु स मोदते 13,130.050a साधयित्वात्मनात्मानं निर्द्वंद्वो निष्परिग्रहः 13,130.050c चीर्त्वा द्वादश वर्षाणि दीक्षाम् एकां मनोगताम् 13,130.050e स्वर्गलोकम् अवाप्नोति देवैश् च सह मोदते 13,130.051a आत्मानम् उपजीवन् यो दीक्षां द्वादशवार्षिकीम् 13,130.051c हुत्वाग्नौ देहम् उत्सृज्य वह्निलोके महीयते 13,130.052a यस् तु देवि यथान्यायं दीक्षितो नियतो द्विजः 13,130.052c आत्मन्य् आत्मानम् आधाय निर्द्वंद्वो निष्परिग्रहः 13,130.053a चीर्त्वा द्वादश वर्षाणि दीक्षाम् एकां मनोगताम् 13,130.053c अरणीसहितं स्कन्धे बद्ध्वा गच्छत्य् अनावृतः 13,130.054a वीराध्वानमना नित्यं वीरासनरतस् तथा 13,130.054c वीरस्थायी च सततं स वीरगतिम् आप्नुयात् 13,130.055a स शक्रलोकगो नित्यं सर्वकामपुरस्कृतः 13,130.055c दिव्यपुष्पसमाकीर्णो दिव्यचन्दनभूषितः 13,130.055e सुखं वसति धर्मात्मा दिवि देवगणैः सह 13,130.056a वीरलोकगतो वीरो वीरयोगवहः सदा 13,130.056c सत्त्वस्थः सर्वम् उत्सृज्य दीक्षितो नियतः शुचिः 13,130.056e वीराध्वानं प्रपद्येद् यस् तस्य लोकाः सनातनाः 13,130.057a कामगेन विमानेन स वै चरति च्छन्दतः 13,130.057c शक्रलोकगतः श्रीमान् मोदते च निरामयः 13,131.001 उमोवाच 13,131.001a भगवन् भगनेत्रघ्न पूष्णो दशनपातन 13,131.001c दक्षक्रतुहर त्र्यक्ष संशयो मे महान् अयम् 13,131.002a चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयंभुवा 13,131.002c केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम् 13,131.003a वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् 13,131.003c प्रतिलोमः कथं देव शक्यो धर्मो निषेवितुम् 13,131.004a केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते 13,131.004c क्षत्रियः शूद्रताम् एति केन वा कर्मणा विभो 13,131.005a एतं मे संशयं देव वद भूतपते ऽनघ 13,131.005c त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यम् आप्नुयुः 13,131.006 महेश्वर उवाच 13,131.006a ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद् ब्राह्मणः शुभे 13,131.006c क्षत्रियो वैश्यशूद्रौ वा निसर्गाद् इति मे मतिः 13,131.007a कर्मणा दुष्कृतेनेह स्थानाद् भ्रश्यति वै द्विजः 13,131.007c ज्येष्ठं वर्णम् अनुप्राप्य तस्माद् रक्षेत वै द्विजः 13,131.008a स्थितो ब्राह्मणधर्मेण ब्राह्मण्यम् उपजीवति 13,131.008c क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयाय गच्छति 13,131.009a यस् तु विप्रत्वम् उत्सृज्य क्षात्रं धर्मं निषेवते 13,131.009c ब्राह्मण्यात् स परिभ्रष्टः क्षत्रयोनौ प्रजायते 13,131.010a वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः 13,131.010c ब्राह्मण्यं दुर्लभं प्राप्य करोत्य् अल्पमतिः सदा 13,131.011a स द्विजो वैश्यताम् एति वैश्यो वा शूद्रताम् इयात् 13,131.011c स्वधर्मात् प्रच्युतो विप्रस् ततः शूद्रत्वम् आप्नुते 13,131.012a तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः 13,131.012c ब्रह्मलोकपरिभ्रष्टः शूद्रः समुपजायते 13,131.013a क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि 13,131.013c स्वानि कर्माण्य् अपाहाय शूद्रकर्माणि सेवते 13,131.014a स्वस्थानात् स परिभ्रष्टो वर्णसंकरतां गतः 13,131.014c ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः 13,131.015a यस् तु शुद्धः स्वधर्मेण ज्ञानविज्ञानव्ठशुचिः 13,131.015c धर्मज्ञो धर्मनिरतः स धर्मफलम् अश्नुते 13,131.016a इदं चैवापरं देवि ब्रह्मणा समुदीरितम् 13,131.016c अध्यात्मं नैष्ठिकं सद्भिर् धर्मकामैर् निषेव्यते 13,131.017a उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम् 13,131.017c घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव कर्हि चित् 13,131.018a शूद्रान्नं गर्हितं देवि देवदेवैर् महात्मभिः 13,131.018c पितामहमुखोत्सृष्टं प्रमाणम् इति मे मतिः 13,131.019a शूद्रान्नेनावशेषेण जठरे यो म्रियेत वै 13,131.019c आहिताग्निस् तथा यज्वा स शूद्रगतिभाग् भवेत् 13,131.020a तेन शूद्रान्नशेषेण ब्रह्मस्थानाद् अपाकृतः 13,131.020c ब्राह्मणः शूद्रताम् एति नास्ति तत्र विचारणा 13,131.021a यस्यान्नेनावशेषेण जठरे यो म्रियेत वै 13,131.021c तां तां योनिं व्रजेद् विप्रो यस्यान्नम् उपजीवति 13,131.022a ब्राह्मणत्वं शुभं प्राप्य दुर्लभं यो ऽवमन्यते 13,131.022c अभोज्यान्नानि चाश्नाति स द्विजत्वात् पतेत वै 13,131.023a सुरापो ब्रह्महा क्षुद्रश् चौरो भग्नव्रतो ऽशुचिः 13,131.023c स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः 13,131.024a अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी 13,131.024c निहीनसेवी विप्रो हि पतति ब्रह्मयोनितः 13,131.025a गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश् च यः 13,131.025c ब्रह्मद्विट् चापि पतति ब्राह्मणो ब्रह्मयोनितः 13,131.026a एभिस् तु कर्मभिर् देवि शुभैर् आचरितैस् तथा 13,131.026c शूद्रो ब्राह्मणतां गच्छेद् वैश्यः क्षत्रियतां व्रजेत् 13,131.027a शूद्रकर्माणि सर्वाणि यथान्यायं यथाविधि 13,131.027c शुश्रूषां परिचर्यां च ज्येष्ठे वर्णे प्रयत्नतः 13,131.027e कुर्याद् अविमनाः शूद्रः सततं सत्पथे स्थितः 13,131.028a दैवतद्विजसत्कर्ता सर्वातिथ्यकृतव्रतः 13,131.028c ऋतुकालाभिगामी च नियतो नियताशनः 13,131.029a चौक्षश् चौक्षजनान्वेषी शेषान्नकृतभोजनः 13,131.029c वृथामांसान्य् अभुञ्जानः शूद्रो वैश्यत्वम् ऋच्छति 13,131.030a ऋतवाग् अनहंवादी निर्द्वंद्वः शमकोविदः 13,131.030c यजते नित्ययज्ञैश् च स्वाध्यायपरमः शुचिः 13,131.031a दान्तो ब्राह्मणसत्कर्ता सर्ववर्णबुभूषकः 13,131.031c गृहस्थव्रतम् आतिष्ठन् द्विकालकृतभोजनः 13,131.032a शेषाशी विजिताहारो निष्कामो निरहंवदः 13,131.032c अग्निहोत्रम् उपासंश् च जुह्वानश् च यथाविधि 13,131.033a सर्वातिथ्यम् उपातिष्ठञ् शेषान्नकृतभोजनः 13,131.033c त्रेताग्निमन्त्रविहितो वैश्यो भवति वै यदि 13,131.033e स वैश्यः क्षत्रियकुले शुचौ महति जायते 13,131.034a स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः 13,131.034c उपनीतो व्रतपरो द्विजो भवति सत्कृतः 13,131.035a ददाति यजते यज्ञैः संस्कृतैर् आप्तदक्षिणैः 13,131.035c अधीते स्वर्गम् अन्विच्छंस् त्रेताग्निशरणः सदा 13,131.036a आर्तहस्तप्रदो नित्यं प्रजा धर्मेण पालयन् 13,131.036c सत्यः सत्यानि कुरुते नित्यं यः सुखदर्शनः 13,131.037a धर्मदण्डो न निर्दण्डो धर्मकार्यानुशासकः 13,131.037c यन्त्रितः कार्यकरणे षड्भागकृतलक्षणः 13,131.038a ग्राम्यधर्मान् न सेवेत स्वच्छन्देनार्थकोविदः 13,131.038c ऋतुकाले तु धर्मात्मा पत्नीं सेवेत नित्यदा 13,131.039a सर्वोपवासी नियतः स्वाध्यायपरमः शुचिः 13,131.039c बर्हिष्कान्तरिते नित्यं शयानो ऽग्निगृहे सदा 13,131.040a सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा 13,131.040c शूद्राणां चान्नकामानां नित्यं सिद्धम् इति ब्रुवन् 13,131.041a स्वार्थाद् वा यदि वा कामान् न किं चिद् उपलक्षयेत् 13,131.041c पितृदेवातिथिकृते साधनं कुरुते च यः 13,131.042a स्ववेश्मनि यथान्यायम् उपास्ते भैक्षम् एव च 13,131.042c त्रिकालम् अग्निहोत्रं च जुह्वानो वै यथाविधि 13,131.043a गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः 13,131.043c त्रेताग्निमन्त्रपूतं वा समाविश्य द्विजो भवेत् 13,131.044a ज्ञानविज्ञानसंपन्नः संस्कृतो वेदपारगः 13,131.044c विप्रो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा 13,131.045a एतैः कर्मफलैर् देवि न्यूनजातिकुलोद्भवः 13,131.045c शूद्रो ऽप्य् आगमसंपन्नो द्विजो भवति संस्कृतः 13,131.046a ब्राह्मणो वाप्य् असद्वृत्तः सर्वसंकरभोजनः 13,131.046c ब्राह्मण्यं पुण्यम् उत्सृज्य शूद्रो भवति तादृशः 13,131.047a कर्मभिः शुचिभिर् देवि शुद्धात्मा विजितेन्द्रियः 13,131.047c शूद्रो ऽपि द्विजवत् सेव्य इति ब्रह्माब्रवीत् स्वयम् 13,131.048a स्वभावकर्म च शुभं यत्र शूद्रे ऽपि तिष्ठति 13,131.048c विशुद्धः स द्विजातिर् वै विज्ञेय इति मे मतिः 13,131.049a न योनिर् नापि संस्कारो न श्रुतं न च संनतिः 13,131.049c कारणानि द्विजत्वस्य वृत्तम् एव तु कारणम् 13,131.050a सर्वो ऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते 13,131.050c वृत्ते स्थितश् च सुश्रोणि ब्राह्मणत्वं निगच्छति 13,131.051a ब्राह्मः स्वभावः कल्याणि समः सर्वत्र मे मतिः 13,131.051c निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः 13,131.052a एते योनिफला देवि स्थानभागनिदर्शकाः 13,131.052c स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः 13,131.053a ब्राह्मणो हि महत् क्षेत्रं लोके चरति पादवत् 13,131.053c यत् तत्र बीजं वपति सा कृषिः पारलौकिकी 13,131.054a मिताशिना सदा भाव्यं सत्पथालम्बिना सदा 13,131.054c ब्राह्ममार्गम् अतिक्रम्य वर्तितव्यं बुभूषता 13,131.055a संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना 13,131.055c नित्यं स्वाध्याययुक्तेन दानाध्ययनजीविना 13,131.056a एवंभूतो हि यो विप्रः सततं सत्पथे स्थितः 13,131.056c आहिताग्निर् अधीयानो ब्रह्मभूयाय कल्पते 13,131.057a ब्राह्मण्यम् एव संप्राप्य रक्षितव्यं यतात्मभिः 13,131.057c योनिप्रतिग्रहादानैः कर्मभिश् च शुचिस्मिते 13,131.058a एतत् ते सर्वम् आख्यातं यथा शूद्रो भवेद् द्विजः 13,131.058c ब्राह्मणो वा च्युतो धर्माद् यथा शूद्रत्वम् आप्नुते 13,132.001 उमोवाच 13,132.001a भगवन् सर्वभूतेश सुरासुरनमस्कृत 13,132.001c धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो 13,132.002a कर्मणा मनसा वाचा त्रिविधं हि नरः सदा 13,132.002c बध्यते बन्धनैः पाशैर् मुच्यते ऽप्य् अथ वा पुनः 13,132.003a केन शीलेन वा देव कर्मणा कीदृशेन वा 13,132.003c समाचारैर् गुणैर् वाक्यैः स्वर्गं यान्तीह मानवाः 13,132.004 महेश्वर उवाच 13,132.004a देवि धर्मार्थतत्त्वज्ञे सत्यनित्ये दमे रते 13,132.004c सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः 13,132.005a सत्यधर्मरताः सन्तः सर्वलिप्साविवर्जिताः 13,132.005c नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः 13,132.006a प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः समदर्शिनः 13,132.006c वीतरागा विमुच्यन्ते पुरुषाः सर्वबन्धनैः 13,132.007a कर्मणा मनसा वाचा ये न हिंसन्ति किं चन 13,132.007c ये न सज्जन्ति कस्मिंश् चिद् बध्यन्ते ते न कर्मभिः 13,132.008a प्राणातिपाताद् विरताः शीलवन्तो दयान्विताः 13,132.008c तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः 13,132.009a सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु 13,132.009c त्यक्तहिंसासमाचारास् ते नराः स्वर्गगामिनः 13,132.010a परस्वे निर्ममा नित्यं परदारविवर्जकाः 13,132.010c धर्मलब्धार्थभोक्तारस् ते नराः स्वर्गगामिनः 13,132.011a मातृवत् स्वसृवच् चैव नित्यं दुहितृवच् च ये 13,132.011c परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः 13,132.012a स्तैन्यान् निवृत्ताः सततं संतुष्टाः स्वधनेन च 13,132.012c स्वभाग्यान्य् उपजीवन्ति ते नराः स्वर्गगामिनः 13,132.013a स्वदारनिरता ये च ऋतुकालाभिगामिनः 13,132.013c अग्राम्यसुखभोगाश् च ते नराः स्वर्गगामिनः 13,132.014a परदारेषु ये नित्यं चारित्रावृतलोचनाः 13,132.014c यतेन्द्रियाः शीलपरास् ते नराः स्वर्गगामिनः 13,132.015a एष देवकृतो मार्गः सेवितव्यः सदा नरैः 13,132.015c अकषायकृतश् चैव मार्गः सेव्यः सदा बुधैः 13,132.016a दानधर्मतपोयुक्तः शीलशौचदयात्मकः 13,132.016c वृत्त्यर्थं धर्महेतोर् वा सेवितव्यः सदा नरैः 13,132.016e स्वर्गवासम् अभीप्सद्भिर् न सेव्यस् त्व् अत उत्तरः 13,132.017 उमोवाच 13,132.017a वाचाथ बध्यते येन मुच्यते ऽप्य् अथ वा पुनः 13,132.017c तानि कर्माणि मे देव वद भूतपते ऽनघ 13,132.018 महेश्वर उवाच 13,132.018a आत्महेतोः परार्थे वा नर्महास्याश्रयात् तथा 13,132.018c ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः 13,132.019a वृत्त्यर्थं धर्महेतोर् वा कामकारात् तथैव च 13,132.019c अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः 13,132.020a श्लक्ष्णां वाणीं निराबाधां मधुरां पापवर्जिताम् 13,132.020c स्वागतेनाभिभाषन्ते ते नराः स्वर्गगामिनः 13,132.021a कटुकां ये न भाषन्ते परुषां निष्ठुरां गिरम् 13,132.021c अपैशुन्यरताः सन्तस् ते नराः स्वर्गगामिनः 13,132.022a पिशुनां ये न भाषन्ते मित्रभेदकरीं गिरम् 13,132.022c ऋतां मैत्रीं प्रभाषन्ते ते नराः स्वर्गगामिनः 13,132.023a वर्जयन्ति सदा सूच्यं परद्रोहं च मानवाः 13,132.023c सर्वभूतसमा दान्तास् ते नराः स्वर्गगामिनः 13,132.024a शठप्रलापाद् विरता विरुद्धपरिवर्जकाः 13,132.024c सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः 13,132.025a न कोपाद् व्याहरन्ते ये वाचं हृदयदारणीम् 13,132.025c सान्त्वं वदन्ति क्रुद्धापि ते नराः स्वर्गगामिनः 13,132.026a एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः 13,132.026c शुभः सत्यगुणो नित्यं वर्जनीया मृषा बुधैः 13,132.027 उमोवाच 13,132.027a मनसा बध्यते येन कर्मणा पुरुषः सदा 13,132.027c तन् मे ब्रूहि महाभाग देवदेव पिनाकधृक् 13,132.028 महेश्वर उवाच 13,132.028a मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा 13,132.028c स्वर्गं गच्छन्ति कल्याणि तन् मे कीर्तयतः शृणु 13,132.029a दुष्प्रणीतेन मनसा दुष्प्रणीततराकृतिः 13,132.029c बध्यते मानवो येन शृणु चान्यच् छुभानने 13,132.030a अरण्ये विजने न्यस्तं परस्वं वीक्ष्य ये नराः 13,132.030c मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः 13,132.031a ग्रामे गृहे वा यद् द्रव्यं पारक्यं विजने स्थितम् 13,132.031c नाभिनन्दन्ति वै नित्यं ते नराः स्वर्गगामिनः 13,132.032a तथैव परदारान् ये कामवृत्तान् रहोगतान् 13,132.032c मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः 13,132.033a शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः 13,132.033c भजन्ति मैत्राः संगम्य ते नराः स्वर्गगामिनः 13,132.034a श्रुतवन्तो दयावन्तः शुचयः सत्यसंगराः 13,132.034c स्वैर् अर्थैः परिसंतुष्टास् ते नराः स्वर्गगामिनः 13,132.035a अवैरा ये त्व् अनायासा मैत्रचित्तपराः सदा 13,132.035c सर्वभूतदयावन्तस् ते नराः स्वर्गगामिनः 13,132.036a श्रद्धावन्तो दयावन्तश् चोक्षाश् चोक्षजनप्रियाः 13,132.036c धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः 13,132.037a शुभानाम् अशुभानां च कर्मणां फलसंचये 13,132.037c विपाकज्ञाश् च ये देवि ते नराः स्वर्गगामिनः 13,132.038a न्यायोपेता गुणोपेता देवद्विजपराः सदा 13,132.038c समतां समनुप्राप्तास् ते नराः स्वर्गगामिनः 13,132.039a शुभैः कर्मफलैर् देवि मयैते परिकीर्तिताः 13,132.039c स्वर्गमार्गोपगा भूयः किम् अन्यच् छ्रोतुम् इच्छसि 13,132.040 उमोवाच 13,132.040a महान् मे संशयः कश् चिन् मर्त्यान् प्रति महेश्वर 13,132.040c तस्मात् तं नैपुणेनाद्य ममाख्यातुं त्वम् अर्हसि 13,132.041a केनायुर् लभते दीर्घं कर्मणा पुरुषः प्रभो 13,132.041c तपसा वापि देवेश केनायुर् लभते महत् 13,132.042a क्षीणायुः केन भवति कर्मणा भुवि मानवः 13,132.042c विपाकं कर्मणां देव वक्तुम् अर्हस्य् अनिन्दित 13,132.043a अपरे च महाभोगा मन्दभोगास् तथापरे 13,132.043c अकुलीनास् तथा चान्ये कुलीनाश् च तथापरे 13,132.044a दुर्दर्शाः के चिद् आभान्ति नराः काष्ठमया इव 13,132.044c प्रियदर्शास् तथा चान्ये दर्शनाद् एव मानवाः 13,132.045a दुष्प्रज्ञाः के चिद् आभान्ति के चिद् आभान्ति पण्डिताः 13,132.045c महाप्रज्ञास् तथैवान्ये ज्ञानविज्ञानदर्शिनः 13,132.046a अल्पाबाधास् तथा के चिन् महाबाधास् तथापरे 13,132.046c दृश्यन्ते पुरुषा देव तन् मे शंसितुम् अर्हसि 13,132.047 महेश्वर उवाच 13,132.047a हन्त ते ऽहं प्रवक्ष्यामि देवि कर्मफलोदयम् 13,132.047c मर्त्यलोके नराः सर्वे येन स्वं भुञ्जते फलम् 13,132.048a प्राणातिपाती यो रौद्रो दण्डहस्तोद्यतस् तथा 13,132.048c नित्यम् उद्यतदण्डश् च हन्ति भूतगणान् नरः 13,132.049a निर्दयः सर्वभूतानां नित्यम् उद्वेगकारकः 13,132.049c अपि कीटपिपीलानाम् अशरण्यः सुनिर्घृणः 13,132.050a एवंभूतो नरो देवि निरयं प्रतिपद्यते 13,132.050c विपरीतस् तु धर्मात्मा रूपवान् अभिजायते 13,132.051a निरयं याति हिंसात्मा याति स्वर्गम् अहिंसकः 13,132.051c यातनां निरये रौद्रां स कृच्छ्रां लभते नरः 13,132.052a अथ चेन् निरयात् तस्मात् समुत्तरति कर्हि चित् 13,132.052c मानुष्यं लभते चापि हीनायुस् तत्र जायते 13,132.053a पापेन कर्मणा देवि बद्धो हिंसारतिर् नरः 13,132.053c अप्रियः सर्वभूतानां हीनायुर् उपजायते 13,132.054a यस् तु शुक्लाभिजातीयः प्राणिघातविवर्जकः 13,132.054c निक्षिप्तदण्डो निर्दण्डो न हिनस्ति कदा चन 13,132.055a न घातयति नो हन्ति घ्नन्तं नैवानुमोदते 13,132.055c सर्वभूतेषु सस्नेहो यथात्मनि तथापरे 13,132.056a ईदृशः पुरुषोत्कर्षो देवि देवत्वम् अश्नुते 13,132.056c उपपन्नान् सुखान् भोगान् उपाश्नाति मुदा युतः 13,132.057a अथ चेन् मानुषे लोके कदा चिद् उपपद्यते 13,132.057c तत्र दीर्घायुर् उत्पन्नः स नरः सुखम् एधते 13,132.058a एवं दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम् 13,132.058c प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः 13,133.001 उमोवाच 13,133.001a किंशीलाः किंसमाचाराः पुरुषाः कैश् च कर्मभिः 13,133.001c स्वर्गं समभिपद्यन्ते संप्रदानेन केन वा 13,133.002 महेश्वर उवाच 13,133.002a दाता ब्राह्मणसत्कर्ता दीनान्धकृपणादिषु 13,133.002c भक्ष्यभोज्यान्नपानानां वाससां च प्रदायकः 13,133.003a प्रतिश्रयान् सभाः कूपान् प्रपाः पुष्करिणीस् तथा 13,133.003c नैत्यकानि च सर्वाणि किम् इच्छकम् अतीव च 13,133.004a आसनं शयनं यानं धनं रत्नं गृहांस् तथा 13,133.004c सस्यजातानि सर्वाणि गाः क्षेत्राण्य् अथ योषितः 13,133.005a सुप्रतीतमना नित्यं यः प्रयच्छति मानवः 13,133.005c एवंभूतो मृतो देवि देवलोके ऽभिजायते 13,133.006a तत्रोष्य सुचिरं कालं भुक्त्वा भोगान् अनुत्तमान् 13,133.006c सहाप्सरोभिर् मुदितो रमित्वा नन्दनादिषु 13,133.007a तस्मात् स्वर्गाच् च्युतो लोकान् मानुषेषूपजायते 13,133.007c महाभोगे कुले देवि धनधान्यसमाचिते 13,133.008a तत्र कामगुणैः सर्वैः समुपेतो मुदा युतः 13,133.008c महाभोगो महाकोशो धनी भवति मानवः 13,133.009a एते देवि महाभोगाः प्राणिनो दानशीलिनः 13,133.009c ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः 13,133.010a अपरे मानवा देवि प्रदानकृपणा द्विजैः 13,133.010c याचिता न प्रयच्छन्ति विद्यमाने ऽप्य् अबुद्धयः 13,133.011a दीनान्धकृपणान् दृष्ट्वा भिक्षुकान् अतिथीन् अपि 13,133.011c याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः 13,133.012a न धनानि न वासांसि न भोगान् न च काञ्चनम् 13,133.012c न गावो नान्नविकृतिं प्रयच्छन्ति कदा चन 13,133.013a अप्रवृत्तास् तु ये लुब्धा नास्तिका दानवर्जिताः 13,133.013c एवंभूता नरा देवि निरयं यान्त्य् अबुद्धयः 13,133.014a ते चेन् मनुष्यतां यान्ति यदा कालस्य पर्ययात् 13,133.014c धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः 13,133.015a क्षुत्पिपासापरीताश् च सर्वभोगबहिष्कृताः 13,133.015c निराशाः सर्वभोगेभ्यो जीवन्त्य् अधमजीविकाम् 13,133.016a अल्पभोगकुले जाता अल्पभोगरता नराः 13,133.016c अनेन कर्मणा देवि भवन्त्य् अधनिनो नराः 13,133.017a अपरे स्तम्भिनो नित्यं मानिनः पापतो रताः 13,133.017c आसनार्हस्य ये पीठं न प्रयच्छन्त्य् अचेतसः 13,133.018a मार्गार्हस्य च ये मार्गं न यच्छन्त्य् अल्पबुद्धयः 13,133.018c पाद्यार्हस्य च ये पाद्यं न ददत्य् अल्पबुद्धयः 13,133.019a अर्घार्हान् न च सत्कारैर् अर्चयन्ति यथाविधि 13,133.019c अर्घ्यम् आचमनीयं वा न यच्छन्त्य् अल्पबुद्धयः 13,133.020a गुरुं चाभिगतं प्रेम्णा गुरुवन् न बुभूषते 13,133.020c अभिमानप्रवृत्तेन लोभेन समवस्थिताः 13,133.021a संमान्यांश् चावमन्यन्ते वृद्धान् परिभवन्ति च 13,133.021c एवंविधा नरा देवि सर्वे निरयगामिनः 13,133.022a ते वै यदि नरास् तस्मान् निरयाद् उत्तरन्ति वै 13,133.022c वर्षपूगैस् ततो जन्म लभन्ते कुत्सिते कुले 13,133.023a श्वपाकपुल्कसादीनां कुत्सितानाम् अचेतसाम् 13,133.023c कुलेषु तेषु जायन्ते गुरुवृद्धापचायिनः 13,133.024a न स्तम्भी न च मानी यो देवताद्विजपूजकः 13,133.024c लोकपूज्यो नमस्कर्ता प्रश्रितो मधुरं वदन् 13,133.025a सर्ववर्णप्रियकरः सर्वभूतहितः सदा 13,133.025c अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा 13,133.026a स्वागतेनैव सर्वेषां भूतानाम् अविहिंसकः 13,133.026c यथार्हसत्क्रियापूर्वम् अर्चयन्न् उपतिष्ठति 13,133.027a मार्गार्हाय ददन् मार्गं गुरुं गुरुवद् अर्चयन् 13,133.027c अतिथिप्रग्रहरतस् तथाभ्यागतपूजकः 13,133.028a एवंभूतो नरो देवि स्वर्गतिं प्रतिपद्यते 13,133.028c ततो मानुषतां प्राप्य विशिष्टकुलजो भवेत् 13,133.029a तत्रासौ विपुलैर् भोगैः सर्वरत्नसमायुतः 13,133.029c यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत् 13,133.030a संमतः सर्वभूतानां सर्वलोकनमस्कृतः 13,133.030c स्वकर्मफलम् आप्नोति स्वयम् एव नरः सदा 13,133.031a उदात्तकुलजातीय उदात्ताभिजनः सदा 13,133.031c एष धर्मो मया प्रोक्तो विधात्रा स्वयम् ईरितः 13,133.032a यस् तु रौद्रसमाचारः सर्वसत्त्वभयंकरः 13,133.032c हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः 13,133.033a लोष्टैः स्तम्भैर् उपायैर् वा जन्तून् बाधति शोभने 13,133.033c हिंसार्थं निकृतिप्रज्ञः प्रोद्वेजयति चैव ह 13,133.034a उपक्रामति जन्तूंश् च उद्वेगजननः सदा 13,133.034c एवंशीलसमाचारो निरयं प्रतिपद्यते 13,133.035a स चेन् मानुषतां गच्छेद् यदि कालस्य पर्ययात् 13,133.035c बह्वाबाधपरिक्लिष्टे सो ऽधमे जायते कुले 13,133.036a लोकद्वेष्यो ऽधमः पुंसां स्वयं कर्मकृतैः फलैः 13,133.036c एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु 13,133.037a अपरः सर्वभूतानि दयावान् अनुपश्यति 13,133.037c मैत्रदृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः 13,133.038a नोद्वेजयति भूतानि न विहिंसयते तथा 13,133.038c हस्तपादैः सुनियतैर् विश्वास्यः सर्वजन्तुषु 13,133.039a न रज्ज्वा न च दण्डेन न लोष्टैर् नायुधेन च 13,133.039c उद्वेजयति भूतानि श्लक्ष्णकर्मा दयापरः 13,133.040a एवंशीलसमाचारः स्वर्गे समुपजायते 13,133.040c तत्रासौ भवने दिव्ये मुदा वसति देववत् 13,133.041a स चेत् कर्मक्षयान् मर्त्यो मनुष्येषूपजायते 13,133.041c अल्पाबाधो निरीतीकः स जातः सुखम् एधते 13,133.042a सुखभागी निरायासो निरुद्वेगः सदा नरः 13,133.042c एष देवि सतां मार्गो बाधा यत्र न विद्यते 13,133.043 उमोवाच 13,133.043a इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः 13,133.043c ज्ञानविज्ञानसंपन्नाः प्रज्ञावन्तो ऽर्थकोविदाः 13,133.043e दुष्प्रज्ञाश् चापरे देव ज्ञानविज्ञानवर्जिताः 13,133.044a केन कर्मविपाकेन प्रज्ञावान् पुरुषो भवेत् 13,133.044c अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः 13,133.044e एतं मे संशयं छिन्द्धि सर्वधर्मविदां वर 13,133.045a जात्यन्धाश् चापरे देव रोगार्ताश् चापरे तथा 13,133.045c नराः क्लीबाश् च दृश्यन्ते कारणं ब्रूहि तत्र वै 13,133.046 महेश्वर उवाच 13,133.046a ब्राह्मणान् वेदविदुषः सिद्धान् धर्मविदस् तथा 13,133.046c परिपृच्छन्त्य् अहरहः कुशलाकुशलं तथा 13,133.047a वर्जयन्त्य् अशुभं कर्म सेवमानाः शुभं तथा 13,133.047c लभन्ते स्वर्गतिं नित्यम् इह लोके सुखं तथा 13,133.048a स चेन् मानुषतां याति मेधावी तत्र जायते 13,133.048c श्रुतं प्रज्ञानुगं चास्य कल्याणम् उपजायते 13,133.049a परदारेषु ये मूढाश् चक्षुर् दुष्टं प्रयुञ्जते 13,133.049c तेन दुष्टस्वभावेन जात्यन्धास् ते भवन्ति ह 13,133.050a मनसा तु प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम् 13,133.050c रोगार्तास् ते भवन्तीह नरा दुष्कृतकर्मिणः 13,133.051a ये तु मूढा दुराचारा वियोनौ मैथुने रताः 13,133.051c पुरुषेषु सुदुष्प्रज्ञाः क्लीबत्वम् उपयान्ति ते 13,133.052a पशूंश् च ये बन्धयन्ति ये चैव गुरुतल्पगाः 13,133.052c प्रकीर्णमैथुना ये च क्लीबा जायन्ति ते नराः 13,133.053 उमोवाच 13,133.053a सावद्यं किं नु वै कर्म निरवद्यं तथैव च 13,133.053c श्रेयः कुर्वन्न् अवाप्नोति मानवो देवसत्तम 13,133.054 महेश्वर उवाच 13,133.054a श्रेयांसं मार्गम् आतिष्ठन् सदा यः पृच्छते द्विजान् 13,133.054c धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते 13,133.055a यदि मानुषतां देवि कदा चित् स निगच्छति 13,133.055c मेधावी धारणायुक्तः प्राज्ञस् तत्राभिजायते 13,133.056a एष देवि सतां धर्मो मन्तव्यो भूतिकारकः 13,133.056c नृणां हितार्थाय तव मया वै समुदाहृतः 13,133.057 उमोवाच 13,133.057a अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः 13,133.057c ब्राह्मणान् वेदविदुषो नेच्छन्ति परिसर्पितुम् 13,133.058a व्रतवन्तो नराः के चिच् छ्रद्धादमपरायणाः 13,133.058c अव्रता भ्रष्टनियमास् तथान्ये राक्षसोपमाः 13,133.059a यज्वानश् च तथैवान्ये निर्होमाश् च तथापरे 13,133.059c केन कर्मविपाकेन भवन्तीह वदस्व मे 13,133.060 महेश्वर उवाच 13,133.060a आगमाल् लोकधर्माणां मर्यादाः पूर्वनिर्मिताः 13,133.060c प्रामाण्येनानुवर्तन्ते दृश्यन्ते हि दृढव्रताः 13,133.061a अधर्मं धर्मम् इत्य् आहुर् ये च मोहवशं गताः 13,133.061c अव्रता नष्टमर्यादास् ते प्रोक्ता ब्रह्मराक्षसाः 13,133.062a ते चेत् कालकृतोद्योगात् संभवन्तीह मानुषाः 13,133.062c निर्होमा निर्वषट्कारास् ते भवन्ति नराधमाः 13,133.063a एष देवि मया सर्वः संशयच्छेदनाय ते 13,133.063c कुशलाकुशलो नॄणां व्याख्यातो धर्मसागरः 13,134.000*0628_00 नारद उवाच 13,134.000*0628_01 एवम् उक्त्वा महादेवः श्रोतुकामः स्वयं प्रभुः 13,134.000*0628_02 अनुकूलां प्रियां भार्यां पार्श्वस्थां समभाषत 13,134.001 महेश्वर उवाच 13,134.001a परावरज्ञे धर्मज्ञे तपोवननिवासिनि 13,134.001c साध्वि सुभ्रु सुकेशान्ते हिमवत्पर्वतात्मजे 13,134.002a दक्षे शमदमोपेते निर्ममे धर्मचारिणि 13,134.002c पृच्छामि त्वां वरारोहे पृष्टा वद ममेप्सितम् 13,134.003a सावित्री ब्रह्मणः साध्वी कौशिकस्य शची सती 13,134.003c मार्तण्डजस्य धूमोर्णा ऋद्धिर् वैश्रवणस्य च 13,134.004a वरुणस्य ततो गौरी सूर्यस्य च सुवर्चला 13,134.004c रोहिणी शशिनः साध्वी स्वाहा चैव विभावसोः 13,134.005a अदितिः कश्यपस्याथ सर्वास् ताः पतिदेवताः 13,134.005c पृष्टाश् चोपासिताश् चैव तास् त्वया देवि नित्यशः 13,134.006a तेन त्वां परिपृच्छामि धर्मज्ञे धर्मवादिनि 13,134.006c स्त्रीधर्मं श्रोतुम् इच्छामि त्वयोदाहृतम् आदितः 13,134.007a सहधर्मचरी मे त्वं समशीला समव्रता 13,134.007c समानसारवीर्या च तपस् तीव्रं कृतं च ते 13,134.007e त्वया ह्य् उक्तो विशेषेण प्रमाणत्वम् उपैष्यति 13,134.007e*0629_01 गुणवान् स भविष्यति 13,134.007e*0629_02 लोके चैव तथा देवि 13,134.008a स्त्रियश् चैव विशेषेण स्त्रीजनस्य गतिः सदा 13,134.008c गौर् गां गच्छति सुश्रोणि लोकेष्व् एषा स्थितिः सदा 13,134.009a मम चार्धं शरीरस्य मम चार्धाद् विनिःसृता 13,134.009c सुरकार्यकरी च त्वं लोकसंतानकारिणी 13,134.010a तव सर्वः सुविदितः स्त्रीधर्मः शाश्वतः शुभे 13,134.010c तस्माद् अशेषतो ब्रूहि स्त्रीधर्मं विस्तरेण मे 13,134.011 उमोवाच 13,134.011a भगवन् सर्वभूतेश भूतभव्यभवोद्भव 13,134.011c त्वत्प्रभावाद् इयं देव वाक् चैव प्रतिभाति मे 13,134.012a इमास् तु नद्यो देवेश सर्वतीर्थोदकैर् युताः 13,134.012c उपस्पर्शनहेतोस् त्वा समीपस्था उपासते 13,134.013a एताभिः सह संमन्त्र्य प्रवक्ष्याम्य् अनुपूर्वशः 13,134.013c प्रभवन् यो ऽनहंवादी स वै पुरुष उच्यते 13,134.014a स्त्री च भूतेश सततं स्त्रियम् एवानुधावति 13,134.014c मया संमानिताश् चैव भविष्यन्ति सरिद्वराः 13,134.015a एषा सरस्वती पुण्या नदीनाम् उत्तमा नदी 13,134.015c प्रथमा सर्वसरितां नदी सागरगामिनी 13,134.016a विपाशा च वितस्ता च चन्द्रभागा इरावती 13,134.016c शतद्रुर् देविका सिन्धुः कौशिकी गोमती तथा 13,134.017a तथा देवनदी चेयं सर्वतीर्थाभिसंवृता 13,134.017c गगनाद् गां गता देवी गङ्गा सर्वसरिद्वरा 13,134.018a इत्य् उक्त्वा देवदेवस्य पत्नी धर्मभृतां वरा 13,134.018c स्मितपूर्वम् इवाभाष्य सर्वास् ताः सरितस् तदा 13,134.019a अपृच्छद् देवमहिषी स्त्रीधर्मं धर्मवत्सला 13,134.019c स्त्रीधर्मकुशलास् ता वै गङ्गाद्याः सरितां वराः 13,134.020a अयं भगवता दत्तः प्रश्नः स्त्रीधर्मसंश्रितः 13,134.020c तं तु संमन्त्र्य युष्माभिर् वक्तुम् इच्छामि शंकरे 13,134.021a न चैकसाध्यं पश्यामि विज्ञानं भुवि कस्य चित् 13,134.021c दिवि वा सागरगमास् तेन वो मानयाम्य् अहम् 13,134.022 भीष्म उवाच 13,134.022a एवं सर्वाः सरिच्छ्रेष्ठाः पृष्टाः पुण्यतमाः शिवाः 13,134.022c ततो देवनदी गङ्गा नियुक्ता प्रतिपूज्य ताम् 13,134.023a बह्वीभिर् बुद्धिभिः स्फीता स्त्रीधर्मज्ञा शुचिस्मिता 13,134.023c शैलराजसुतां देवीं पुण्या पापापहां शिवाम् 13,134.024a बुद्ध्या विनयसंपन्ना सर्वज्ञानविशारदा 13,134.024c सस्मितं बहुबुद्ध्याढ्या गङ्गा वचनम् अब्रवीत् 13,134.025a धन्याः स्मो ऽनुगृहीताः स्मो देवि धर्मपरायणा 13,134.025c या त्वं सर्वजगन्मान्या नदीर् मानयसे ऽनघे 13,134.026a प्रभवन् पृच्छते यो हि संमानयति वा पुनः 13,134.026c नूनं जनम् अदुष्टात्मा पण्डिताख्यां स गच्छति 13,134.027a ज्ञानविज्ञानसंपन्नान् ऊहापोहविशारदान् 13,134.027c प्रवक्तॄन् पृच्छते यो ऽन्यान् स वै ना पदम् अर्च्छति 13,134.028a अन्यथा बहुबुद्ध्याढ्यो वाक्यं वदति संसदि 13,134.028c अन्यथैव ह्य् अहंमानी दुर्बलं वदते वचः 13,134.029a दिव्यज्ञाने दिवि श्रेष्ठे दिव्यपुण्ये सदोत्थिते 13,134.029c त्वम् एवार्हसि नो देवि स्त्रीधर्मम् अनुशासितुम् 13,134.030 भीष्म उवाच 13,134.030a ततः साराधिता देवी गङ्गया बहुभिर् गुणैः 13,134.030c प्राह सर्वम् अशेषेण स्त्रीधर्मं सुरसुन्दरी 13,134.031a स्त्रीधर्मो मां प्रति यथा प्रतिभाति यथाविधि 13,134.031c तम् अहं कीर्तयिष्यामि तथैव प्रथितो भवेत् 13,134.032a स्त्रीधर्मः पूर्व एवायं विवाहे बन्धुभिः कृतः 13,134.032c सहधर्मचरी भर्तुर् भवत्य् अग्निसमीपतः 13,134.033a सुस्वभावा सुवचना सुवृत्ता सुखदर्शना 13,134.033c अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी 13,134.033d*0630_01 दंपत्योर् एष वै धर्मः सहधर्मकृतः शुभः 13,134.034a सा भवेद् धर्मपरमा सा भवेद् धर्मभागिनी 13,134.034c देववत् सततं साध्वी या भर्तारं प्रपश्यति 13,134.035a शुश्रूषां परिचारं च देववद् या करोति च 13,134.035c नान्यभावा ह्य् अविमनाः सुव्रता सुखदर्शना 13,134.036a पुत्रवक्त्रम् इवाभीक्ष्णं भर्तुर् वदनम् ईक्षते 13,134.036c या साध्वी नियताचारा सा भवेद् धर्मचारिणी 13,134.037a श्रुत्वा दंपतिधर्मं वै सहधर्मकृतं शुभम् 13,134.037c अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी 13,134.038a परुषाण्य् अपि चोक्ता या दृष्टा वा क्रूरचक्षुषा 13,134.038c सुप्रसन्नमुखी भर्तुर् या नारी सा पतिव्रता 13,134.039a न चन्द्रसूर्यौ न तरुं पुंनाम्नो या निरीक्षते 13,134.039c भर्तृवर्जं वरारोहा सा भवेद् धर्मचारिणी 13,134.040a दरिद्रं व्याधितं दीनम् अध्वना परिकर्शितम् 13,134.040c पतिं पुत्रम् इवोपास्ते सा नारी धर्मभागिनी 13,134.041a या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत् 13,134.041c पतिप्रिया पतिप्राणा सा नारी धर्मभागिनी 13,134.042a शुश्रूषां परिचर्यां च करोत्य् अविमनाः सदा 13,134.042c सुप्रतीता विनीता च सा नारी धर्मभागिनी 13,134.043a न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा 13,134.043c स्पृहा यस्या यथा पत्यौ सा नारी धर्मभागिनी 13,134.044a कल्योत्थानरता नित्यं गुरुशुश्रूषणे रता 13,134.044c सुसंमृष्टक्षया चैव गोशकृत्कृतलेपना 13,134.045a अग्निकार्यपरा नित्यं सदा पुष्पबलिप्रदा 13,134.045c देवतातिथिभृत्यानां निरुप्य पतिना सह 13,134.046a शेषान्नम् उपभुञ्जाना यथान्यायं यथाविधि 13,134.046c तुष्टपुष्टजना नित्यं नारी धर्मेण युज्यते 13,134.047a श्वश्रूश्वशुरयोः पादौ तोषयन्ती गुणान्विता 13,134.047c मातापितृपरा नित्यं या नारी सा तपोधना 13,134.048a ब्राह्मणान् दुर्बलानाथान् दीनान्धकृपणांस् तथा 13,134.048c बिभर्त्य् अन्नेन या नारी सा पतिव्रतभागिनी 13,134.049a व्रतं चरति या नित्यं दुश्चरं लघुसत्त्वया 13,134.049c पतिचित्ता पतिहिता सा पतिव्रतभागिनी 13,134.050a पुण्यम् एतत् तपश् चैव स्वर्गश् चैष सनातनः 13,134.050c या नारी भर्तृपरमा भवेद् भर्तृव्रता शिवा 13,134.051a पतिर् हि देवो नारीणां पतिर् बन्धुः पतिर् गतिः 13,134.051c पत्या समा गतिर् नास्ति दैवतं वा यथा पतिः 13,134.052a पतिप्रसादः स्वर्गो वा तुल्यो नार्या न वा भवेत् 13,134.052c अहं स्वर्गं न हीच्छेयं त्वय्य् अप्रीते महेश्वर 13,134.053a यद्य् अकार्यम् अधर्मं वा यदि वा प्राणनाशनम् 13,134.053c पतिर् ब्रूयाद् दरिद्रो वा व्याधितो वा कथं चन 13,134.054a आपन्नो रिपुसंस्थो वा ब्रह्मशापार्दितो ऽपि वा 13,134.054c आपद्धर्मान् अनुप्रेक्ष्य तत् कार्यम् अविशङ्कया 13,134.055a एष देव मया प्रोक्तः स्त्रीधर्मो वचनात् तव 13,134.055c या त्व् एवंभाविनी नारी सा भवेद् धर्मभागिनी 13,134.056 भीष्म उवाच 13,134.056a इत्य् उक्तः स तु देवेशः प्रतिपूज्य गिरेः सुताम् 13,134.056c लोकान् विसर्जयाम् आस सर्वैर् अनुचरैः सह 13,134.057a ततो ययुर् भूतगणाः सरितश् च यथागतम् 13,134.057c गन्धर्वाप्सरसश् चैव प्रणम्य शिरसा भवम् 13,134.057d@015_0000 वैशंपायनः 13,134.057d@015_0001 अनुशास्य शुभैर् वाक्यैर् भीष्मस् त्व् आह महामतिम् 13,134.057d@015_0002 जनमेजयः 13,134.057d@015_0002 प्रीत्या पुनः स शुश्रूषुर् वचनं यद् युधिष्ठिरे 13,134.057d@015_0003 पितामहो मे विप्रर्षे भीष्मं कालवशं गतम् 13,134.057d@015_0004 किम् अपृच्छत् तदा राजा सर्वसामासिकं हितम् 13,134.057d@015_0005 उभयोर् लोकयोर् युक्तं पुरुषार्थम् अनुत्तमम् 13,134.057d@015_0006 वैशंपायनः 13,134.057d@015_0006 तन् मे वद महाप्राज्ञ श्रोतुं कौतूहलं हि मे 13,134.057d@015_0007 भूय एव महाराज शृणु धर्मसमुच्चयम् 13,134.057d@015_0008 यद् अपृच्छत् तदा राजा कुन्तीपुत्रो युधिष्ठिरः 13,134.057d@015_0009 शरतल्पगतं भीष्मं सर्वपार्थिवसंनिधौ 13,134.057d@015_0010 युधिष्ठिरः 13,134.057d@015_0010 अजातशत्रुः प्रीतात्मा पुनर् एवाभ्यभाषत 13,134.057d@015_0011 पितामह महाप्राज्ञ सर्वशास्त्रविशारद 13,134.057d@015_0012 श्रूयतां मे हि वचनम् अर्थित्वात् प्रब्रवीम्य् अहम् 13,134.057d@015_0013 परावरज्ञो भूतानां दयावान् सर्वजन्तुषु 13,134.057d@015_0014 आगमैर् बहुभिः स्फीतो भवान् नः परमः कुले 13,134.057d@015_0015 त्वादृशो दुर्लभो लोके सांप्रतं ज्ञानदर्शनः 13,134.057d@015_0016 भवता गुरुणा चैव धन्या बत वयं प्रभो 13,134.057d@015_0017 अयं स कालः संप्राप्तो दुर्लभो ज्ञातिबान्धवैः 13,134.057d@015_0018 शास्ता नु नास्ति नः कश् चित् त्वद् ऋते पुरुषर्षभ 13,134.057d@015_0019 तस्माद् धर्मार्थसंयुक्तम् आयत्यां च हितोदयम् 13,134.057d@015_0020 आश्चर्यं परमं वाक्यं श्रोतुम् इच्छामि भारत 13,134.057d@015_0021 अयं नारायणः श्रीमान् सर्वपार्थिवसंनिधौ 13,134.057d@015_0022 भवन्तं बहुमानाच् च प्रणयाच् चोपसेवते 13,134.057d@015_0023 अस्यैव तु समक्षं नः पार्थिवानां तथैव च 13,134.057d@015_0024 इतिवृत्तं पुराणं च श्रोतॄणां परमं हितम् 13,134.057d@015_0025 यदि ते ऽहम् अनुग्राह्यो भ्रातृभिः सहितो ऽनघ 13,134.057d@015_0026 वैशंपायनः 13,134.057d@015_0026 मत्प्रियार्थं तु कौरव्य स्नेहाद् भाषितुम् अर्हसि 13,134.057d@015_0027 तस्य तद् वचनं श्रुत्वा स्नेहाद् आगतविक्लवः 13,134.057d@015_0028 प्रपिबन्न् इव तं दृष्ट्वा भीष्मो वचनम् अब्रवीत् 13,134.057d@015_0029 शृणु राजन् पुरा वृत्तम् इतिहासं पुरातनम् 13,134.057d@015_0030 एतावद् उक्त्वा गाङ्गेयः प्रणम्य शिरसा हरिम् 13,134.057d@015_0031 धर्मराजं समीक्ष्येदं पुनर् वक्तुं समारभत् 13,134.057d@015_0032 अयं नारायणः श्रीमान् पुत्रार्थं व्रतकाङ्क्षया 13,134.057d@015_0033 दीक्षितो ऽभून् महाबाहुः पुरा द्वादशवार्षिकम् 13,134.057d@015_0034 दीक्षितं केशवं द्रष्टुम् अभिजग्मुर् महर्षयः 13,134.057d@015_0035 सेवितुं च महात्मानः प्रीयमाणा जनार्दनम् 13,134.057d@015_0036 नारदः पर्वतश् चैव कृष्णद्वैपायनस् तथा 13,134.057d@015_0037 देवलः काश्यपश् चैव हस्तिकाश्यप एव च 13,134.057d@015_0038 जमदग्निश् च राजेन्द्र धौम्यो वाल्मीकिर् एव च 13,134.057d@015_0039 अपरे ऽपि तपःसिद्धाः सत्यव्रतपरायणाः 13,134.057d@015_0040 शिष्यैर् अनुगताः सर्वे ब्रह्मविद्भिर् अकल्मषैः 13,134.057d@015_0041 केशवस् तान् अभिगतान् प्रीत्या संप्रतिगृह्य च 13,134.057d@015_0042 तेषाम् अतिथिसत्कारं पूजनार्थं कुलोचितम् 13,134.057d@015_0043 देवकीतनयो हृष्टो देवतुल्यम् अकल्पयत् 13,134.057d@015_0044 उपविष्टेषु सर्वेषु विष्टरेषु तदानघ 13,134.057d@015_0045 विश्वस्तेषु हि तुष्टेषु केशवार्चनया पुनः 13,134.057d@015_0046 परस्परं कथा दिव्याः प्रावर्तन्त मनोरमाः 13,134.057d@015_0047 विष्णोर् नारायणस्यैव प्रसादात् कथयामि ताः 13,134.057d@015_0048 तस्यैव व्रतचर्यायां मुनिभिर् विस्मितः पुरा 13,134.057d@015_0049 यश् च गोवृषभाङ्कस्य प्रभावो ऽभून् महात्मनः 13,134.057d@015_0050 यत्र देवी महादेवम् अपृच्छत् संशयान् पुरा 13,134.057d@015_0051 कथयाम् आस शर्वस् तान् देव्याः प्रियचिकीर्षया 13,134.057d@015_0052 उमापत्योश् च संवादं शृणु तात मनोरमम् 13,134.057d@015_0053 वर्णाश्रमाणां धर्मश् च तत्र तात समाहितः 13,134.057d@015_0054 ऋषिधर्मश् च निखिलो राजधर्मश् च पुष्कलः 13,134.057d@015_0055 गृहस्थधर्मश् च शुभः कर्मपाकफलानि च 13,134.057d@015_0056 देवगुह्यं च विविधं दानधर्मविधिस् तदा 13,134.057d@015_0057 विधानम् अत्र संप्रोक्तं यमस्य नियमस्य च 13,134.057d@015_0058 यमलोकविधानं च स्वर्गलोकविधिस् तथा 13,134.057d@015_0059 प्राणमोक्षविधिश् चैव तीर्थचर्या च पुष्कला 13,134.057d@015_0060 मोक्षधर्मविधानं च सांख्ययोगसमन्वितम् 13,134.057d@015_0061 स्त्रीधर्मश् च स्वयं देव्या देवदेवाय भाषितः 13,134.057d@015_0062 एवमादि शुभं सर्वं तत्र तात समाहितम् 13,134.057d@015_0063 रुद्राण्याः संशयप्रश्नो यत्र तात प्रवर्तते 13,134.057d@015_0064 धन्यं यशस्यम् आयुष्यं धर्म्यं च परमं हितम् 13,134.057d@015_0065 पुष्टियोगम् इदं दिव्यं कथ्यमानं मया शृणु 13,134.057d@015_0066 इतिहासम् इमं दिव्यं पवित्रं परमं शुभम् 13,134.057d@015_0067 सायं प्रातः सदा सम्यक् श्रोतव्यं च बुभूषता 13,134.057d@015_0068 ततो नारायणो देवः संक्लिष्टो व्रतचर्यया 13,134.057d@015_0069 वह्निर् विनिःसृतो वक्त्रात् कृष्णस्याद्भुतदर्शनः 13,134.057d@015_0070 अग्निना तेन महता निःसृतेन मुखाद् विभोः 13,134.057d@015_0071 पश्यताम् एव सर्वेषां दग्ध एव नगोत्तमः 13,134.057d@015_0072 मृगपक्षिसमाकीर्णः श्वापदैर् अभिसंकुलः 13,134.057d@015_0073 वृक्षगुल्मलताकीर्णो मथितो दीनदर्शनः 13,134.057d@015_0074 पुनः स दृष्टमात्रेण हरिणा सौम्यचेतसा 13,134.057d@015_0075 स बभूव गिरिः क्षिप्रं प्रफुल्लद्रुमकाननः 13,134.057d@015_0076 सिद्धचारणसंघैश् च प्रसन्नैर् उपशोभितः 13,134.057d@015_0077 मत्तवारणसंयुक्तो नानापक्षिगणैर् युतः 13,134.057d@015_0078 तद् अद्भुतम् अचिन्त्यं च सर्वेषाम् अभवद् भृशम् 13,134.057d@015_0079 तं दृष्ट्वा हृष्टरोमाणः सर्वे मुनिगणास् तदा 13,134.057d@015_0080 विस्मिताः परमायस्ताः साध्वसाकुललोचनाः 13,134.057d@015_0081 न किं चिद् अब्रुवंस् तत्र शुभं वा यदि वेतरत् 13,134.057d@015_0082 ततो नारायणो देवो मुनिसंघे सुविस्मिते 13,134.057d@015_0083 तान् समीक्ष्यैव मधुरं बभाषे पुष्करेक्षणः 13,134.057d@015_0084 किमर्थं मुनिसंघस्य विस्मयो ऽयम् अनुत्तमः 13,134.057d@015_0085 एतं मे संशयं सर्वे याथातथ्यम् अनिन्दिताः 13,134.057d@015_0086 ऋषयो वक्तुम् अर्हन्ति निश्चयेनार्थकोविदाः 13,134.057d@015_0087 केशवस्य वचः श्रुत्वा तुष्टुवुर् मुनिपुंगवाः 13,134.057d@015_0088 भवान् सृजति वै लोकान् भवान् संहरति प्रजाः 13,134.057d@015_0089 भव्ठशीतं भवान् उष्णं भवान् सत्यं भवान् क्रतुः 13,134.057d@015_0090 भवान् आदिर् भवान् अन्तो भवतो ऽन्यन् न विद्यते 13,134.057d@015_0091 स्थावरं जंगमं सर्वं त्वम् एव पुरुषोत्तम 13,134.057d@015_0092 त्वत्तः सर्वम् इदं तात लोकचक्रं प्रवर्तते 13,134.057d@015_0093 त्वम् एवार्हसि तद् वक्तुं मुखाद् अग्निविनिर्गमम् 13,134.057d@015_0094 एतन् नो विस्मयकरं बभूव मधुसूदन 13,134.057d@015_0095 ततो ऽधिगतसंत्रासा भवाम पुरुषोत्तम 13,134.057d@015_0096 भगवान् 13,134.057d@015_0096 यद् इच्छेत् तत्र वक्तव्यं कुतो ऽस्माकं नियोगतः 13,134.057d@015_0097 नित्यं हितार्थं लोकानां भवद्भिः क्रियते तपः 13,134.057d@015_0098 तस्माल् लोकहितं गुह्यं श्रूयतां कथयामि वः 13,134.057d@015_0099 असुरः सांप्रतं कश् चिद् अहितो लोकनाशनः 13,134.057d@015_0100 मायास्त्रकुशलश् चैव बलदर्पसमन्वितः 13,134.057d@015_0101 बभूव स मया वध्यो लोकानां हितकाम्यया 13,134.057d@015_0102 पुत्रेण मे वधो दृष्टस् तस्य वै मुनिपुंगवाः 13,134.057d@015_0103 तदर्थं पुत्रम् एवाहं सिसृक्षुर् वनम् आगतः 13,134.057d@015_0104 आत्मनः सदृशं पुत्रम् अहं जनयितुं व्रतैः 13,134.057d@015_0105 एवं व्रतपरीतस्य तपस्तीव्रतया मम 13,134.057d@015_0106 अथात्मा मम देहस्थः सो ऽग्निर् भूत्वा विनिःसृतः 13,134.057d@015_0107 विनिःसृत्य गतो द्रष्टुं क्षणेन च पितामहम् 13,134.057d@015_0108 ब्रह्मणा मन्मथो ऽनङ्गः पुत्रत्वे मे प्रकल्पितः 13,134.057d@015_0109 अनुज्ञातश् च तेनैव पुनर् आयान् ममान्तिकम् 13,134.057d@015_0110 एतन् मे वैष्णवं तेजो मम वक्त्राद् विनिःसृतम् 13,134.057d@015_0111 तत्तेजसा निर्मथितः पुरतो ऽयं गिरिः स्थितः 13,134.057d@015_0112 दृष्ट्वा नाशं गिरेस् तस्य सौम्यभावतया मम 13,134.057d@015_0113 पुनः स दृष्टमात्रेण गिरिर् आसीद् यथापुरम् 13,134.057d@015_0114 एतद् गुह्यं मया तथ्यं कथितं वः समासतः 13,134.057d@015_0115 भवन्तो व्यथिता येन विस्मिताश् च तपोधनाः 13,134.057d@015_0116 भगवान् 13,134.057d@015_0116 ऋषीणाम् एवम् उक्त्वा तु तान् पुनः प्रत्यभाषत 13,134.057d@015_0117 भवतां दर्शनाद् एव प्रीतिर् अभ्यधिका मम 13,134.057d@015_0118 भवन्तस् तु तपःसिद्धा भवन्तो देवदर्शनाः 13,134.057d@015_0119 सर्वत्र गतिमन्तश् च ज्ञानविज्ञानभाविताः 13,134.057d@015_0120 गतागतज्ञा लोकानां सर्वे निर्धूतकल्मषाः 13,134.057d@015_0121 तस्माद् भवद्भिर् यत् किं चिद् दृष्टं वाप्य् अथ वा श्रुतम् 13,134.057d@015_0122 आश्चर्यभूतं लोकेषु तद् भवन्तो ब्रुवन्तु मे 13,134.057d@015_0123 युष्माभिः कथितं यत् स्यात् तपसा भावितात्मभिः 13,134.057d@015_0124 तत् स्याद् अमृतसंकाशं वाङ्मधुश्रवणे स्पृहा 13,134.057d@015_0125 रागद्वेषवियुक्तानां सततं सत्यवादिनाम् 13,134.057d@015_0126 श्रद्धेयं श्रवणीयं च वचनं हि सतां भवेत् 13,134.057d@015_0127 तत्संयोगं हि तन् मे ऽस्तु न वृथा कर्तुम् अर्हथ 13,134.057d@015_0128 भवतां दर्शनं तस्मात् सफलं तु भवेन् मम 13,134.057d@015_0129 तद् अहं सज्जनमुखान् निःसृतं जनसंसदि 13,134.057d@015_0130 कथयिष्याम्य् अहरहो बुद्धिदीपकरं नृणाम् 13,134.057d@015_0131 तद् अन्ये वर्धयिष्यन्ति पूजयिष्यन्ति वापरे 13,134.057d@015_0132 वाक्शल्यविगताश् चान्ये प्रशंसन्ति पुरातनम् 13,134.057d@015_0132 भीष्मः 13,134.057d@015_0133 एवं ब्रुवति गोविन्दे श्रवणार्थं महर्षयः 13,134.057d@015_0134 वाग्भिः साञ्जलिमालाभिर् इदम् ऊचुर् जनार्दनम् 13,134.057d@015_0135 अयुक्तम् अस्मान् एवं त्वं वाचा वरद भाषितुम् 13,134.057d@015_0136 त्वच्छासनमुखाः सर्वे त्वदधीनपरिश्रमाः 13,134.057d@015_0137 एवं पूजयितुं चास्मान् न चैवार्हसि केशव 13,134.057d@015_0138 तद् वस्त्व् अन्यन् न पश्यामो यल् लोके ते न विद्यते 13,134.057d@015_0139 दिवि वा भुवि वा किं चित् तत् सर्वं हि त्वया ततम् 13,134.057d@015_0140 न विद्महे वयं देव कथ्यमानं तवान्तिके 13,134.057d@015_0141 एवम् उक्तो हृषीकेशः सस्मितं चेदम् अब्रवीत् 13,134.057d@015_0142 अहं मानुषयोनिस्थः सांप्रतं मुनिपुंगवाः 13,134.057d@015_0143 तस्मान् मानुषवद् वीर्यं मम जानीत सुव्रताः 13,134.057d@015_0144 भीष्मः 13,134.057d@015_0144 भवद्भिः कथ्यमानं च अपूर्वम् इव तद् भवेत् 13,134.057d@015_0145 एवं संचोदिताः सर्वे केशवेन महात्मना 13,134.057d@015_0146 ऋषयश् चानुवर्तन्ते वासुदेवस्य शासनम् 13,134.057d@015_0147 ततस् त्व् ऋषिगणाः सर्वे नारदं देवदर्शनम् 13,134.057d@015_0148 अमन्यन्त बुधा बुद्ध्या समर्थं तन्निबोधने 13,134.057d@015_0149 ऋषिर् उग्रतपाश् चायं केशवस्य प्रियो ऽधिकम् 13,134.057d@015_0150 पुराणज्ञश् च वाग्मी च कारणैस् तं च मेनिरे 13,134.057d@015_0151 सर्वे तदर्हणं कृत्वा नारदं वाक्यम् अब्रुवन् 13,134.057d@015_0152 भवता तीर्थयात्रार्थं चरता हिमवद्गिरौ 13,134.057d@015_0153 दृष्टं वै यत् तद् आश्चर्यं श्रोतॄणां परमं प्रियम् 13,134.057d@015_0154 तत्त्वं त्वम् अविशेषेण हितार्थं सर्वम् आदितः 13,134.057d@015_0155 भीष्मः 13,134.057d@015_0155 प्रियार्थं केशवस्यास्य स भवान् वक्तुम् अर्हति 13,134.057d@015_0156 तदा संचोदितः सर्वैर् ऋषिभिर् नारदस् तथा 13,134.057d@015_0157 प्रणम्य शिरसा विष्णुं सर्वलोकहिते रतम् 13,134.057d@015_0158 समुद्वीक्ष्य हृषीकेशं वक्तुम् एवोपचक्रमे 13,134.057d@015_0159 ततो नारायणसुहृन् नारदो वदतां वरः 13,134.057d@015_0160 नारदः 13,134.057d@015_0160 शंकरस्योमया सार्धं संवादम् अन्वभाषत 13,134.057d@015_0161 भगवंस् तीर्थयात्रार्थं तथैव चरता मया 13,134.057d@015_0162 दिव्यम् अद्भुतसंकाशं दृष्टं हैमवतं वनम् 13,134.057d@015_0163 नानावृक्षलतायुक्तं नानापक्षिगणैर् युतम् 13,134.057d@015_0164 नानारत्नसमाकीर्णं नानाभावसमन्वितम् 13,134.057d@015_0165 दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम् 13,134.057d@015_0166 दिव्यपुष्पसमाकीर्णं दिव्यगन्धेन मूर्छितम् 13,134.057d@015_0167 सिद्धचारणसंवासं भूतसंघैर् निषेवितम् 13,134.057d@015_0168 वरिष्ठाप्सरसाकीर्णं नानागन्धर्वसंकुलम् 13,134.057d@015_0169 मृदङ्गमुरजोद्घुष्टं शङ्खवीणाभिनादितम् 13,134.057d@015_0170 नृत्यद्भिर् भूतसंघैश् च सर्वतस् त्व् अभिशोभितम् 13,134.057d@015_0171 नानारूपैर् विरूपैश् च भीमरूपैर् भयानकैः 13,134.057d@015_0172 व्याघ्रसिंहोरगमुखैर् बिडालवदनैस् तथा 13,134.057d@015_0173 खरोष्ट्रद्वीपिवदनैर् गजवक्त्रैस् तथैव च 13,134.057d@015_0174 उलूकश्येनवदनैः काकगृध्रमुखैस् तथा 13,134.057d@015_0175 एवं बहुविधाकारैर् भूतसंघैर् भृशाकुलम् 13,134.057d@015_0176 नानद्यमानं बहुधा हरपारिषदैर् भृशम् 13,134.057d@015_0177 घोररूपं सुदुर्दर्शं रक्षोगणशतैर् वृतम् 13,134.057d@015_0178 समाजं तद्वने दृष्टं मया भूतपतेः पुरा 13,134.057d@015_0179 प्रनृत्ताप्सरसं दिव्यं देवगन्धर्वनादितम् 13,134.057d@015_0180 षट्पदैर् उपगीतं च प्रथमे मासि माधवे 13,134.057d@015_0181 उत्क्रोशत्क्रौञ्चकुररैः सारसैर् जीवजीवकैः 13,134.057d@015_0182 मत्ताभिः परपुष्टाभिः कूजन्तीभिः समाकुलम् 13,134.057d@015_0183 उत्तमोत्सवसंकाशं भीमरूपतरं ततः 13,134.057d@015_0184 द्रष्टुं भवति सर्वस्य धर्मभागिजनस्य च 13,134.057d@015_0185 ये चोर्ध्वरेतसः सिद्धास् तत्र तत्र समागताः 13,134.057d@015_0186 मार्ताण्डरश्मिसंचारा विश्वेदेवगणास् तथा 13,134.057d@015_0187 तथा नागास् तथादित्या लोकपाला हुताशनाः 13,134.057d@015_0188 वाताश् च सर्वे वायन्ति दिव्यपुष्पसमाकुलाः 13,134.057d@015_0189 किरन्तः सर्वपुष्पाणि किरन्तो ऽद्भुतदर्शनाः 13,134.057d@015_0190 ओषध्यः प्रज्वलन्त्यश् च द्योतयन्त्यो दिशो दश 13,134.057d@015_0191 विहगाश् च मुदा युक्ता नृत्यन्ति च नदन्ति च 13,134.057d@015_0192 गिरः सुमधुरास् तत्र दिव्या दिव्यजनप्रियाः 13,134.057d@015_0193 तत्र देवो गिरितटे हेमधातुविभूषिते 13,134.057d@015_0194 पर्यङ्क इव बभ्राज उपविष्टो महाद्युतिः 13,134.057d@015_0195 व्याघ्रचर्मपरीधानो गजचर्मोत्तरच्छदः 13,134.057d@015_0196 व्यालयज्ञोपवीतश् च लोहितान्त्रविभूषितः 13,134.057d@015_0197 हरिश्मश्रुजटो भीमो भयकर्ता सुरद्विषाम् 13,134.057d@015_0198 भयघ्नः सर्वभूतानां भक्तानाम् अभयंकरः 13,134.057d@015_0199 किंनरैर् देवगन्धर्वैः स्तूयमानः समन्ततः 13,134.057d@015_0200 ऋषिभिश् चाप्सरोभिश् च सर्वतश् चापि शोभितः 13,134.057d@015_0201 तत्र भूतपतेः स्थानं देवदानवसंकुलम् 13,134.057d@015_0202 सर्वतेजोमयं भूम्ना लोकपालनिषेवितम् 13,134.057d@015_0203 महोरगसमाकीर्णं सर्वेषां लोमहर्षणम् 13,134.057d@015_0204 भीमरूपम् अनिर्देश्यम् अप्रधृष्यतमं विभो 13,134.057d@015_0205 तत्र भूतपतिं देवम् आसीनं शिखरोत्तमे 13,134.057d@015_0206 ऋषयो भूतसंघाश् च प्रणम्य शिरसा हरम् 13,134.057d@015_0207 गीर्भिः परमशुद्धाभिस् तुष्टुवुश् च महेश्वरम् 13,134.057d@015_0208 विमुक्ताश् चैव पापेभ्यो बभूवुर् विगतज्वराः 13,134.057d@015_0209 ऋषयो वालखिल्याश् च तथा विप्रर्षयश् च ये 13,134.057d@015_0210 अयोनिजा योनिजाश् च तपःसिद्धा महर्षयः 13,134.057d@015_0211 तत्रस्थं देवदेवेशं भगवन्तम् उपासते 13,134.057d@015_0212 ततस् तस्मिन् क्षणे देवी भूतस्त्रीगणसेविता 13,134.057d@015_0213 हरतुल्याम्बरधरा समानव्रतचारिणी 13,134.057d@015_0214 काञ्चनं कलशं गृह्य सर्वतीर्थाम्बुपूरितम् 13,134.057d@015_0215 पुष्पवृष्ट्याभिवर्षन्ती दिव्यगन्धसमायुता 13,134.057d@015_0216 सरिद्वराभिः सर्वाभिः पृष्ठतो ऽनुगता वरा 13,134.057d@015_0217 सेवितुं भगवत्पार्श्वम् आजगाम शुचिस्मिता 13,134.057d@015_0218 आगम्य तु गिरेः पुत्री देवदेवस्य चान्तिकम् 13,134.057d@015_0219 मनःप्रियं चिकीर्षन्ती क्रीडार्थं शंकरान्तिके 13,134.057d@015_0220 मनोहराभ्यां पाणिभ्यां हरनेत्रे पिधाय तु 13,134.057d@015_0221 अवेक्ष्य हृष्टा स्वगणान् स्मयन्ती पृष्ठतः स्थिता 13,134.057d@015_0222 देव्या चान्धीकृते देवे कश्मलं समपद्यत 13,134.057d@015_0223 निमीलिते भूतपतौ नष्टचन्द्रार्कतारकम् 13,134.057d@015_0224 निःस्वाध्यायवषट्कारं तमसा चाभिसंवृतम् 13,134.057d@015_0225 विषण्णं भयसंत्रस्तं जगद् आसीद् भयाकुलम् 13,134.057d@015_0226 हाहाकारस् त्व् ऋषीणां च लोकानाम् अभवत् तदा 13,134.057d@015_0227 तमोभिभूते संभ्रान्ते लोके जीवितशङ्किते 13,134.057d@015_0228 तृतीयं चास्य संभूतं ललाटे नेत्रम् आयतम् 13,134.057d@015_0229 द्वादशादित्यसंकाशं लोकान् भासाव् अभासयत् 13,134.057d@015_0230 तत्र नेत्राग्निना तेन युगान्ताग्निनिभेन वै 13,134.057d@015_0231 अदह्यत गिरिः सर्वो हिमवान् अग्रतः स्थितः 13,134.057d@015_0232 दह्यमाने गिरौ तस्मिन् मृगपक्षिसमाकुले 13,134.057d@015_0233 सविद्याधरगन्धर्वे दिव्यौषधसमायुते 13,134.057d@015_0234 ततो गिरिसुता चापि विस्मयोत्फुल्ललोचना 13,134.057d@015_0235 बभूव च जगत् सर्वं तथा विस्मयसंयुतम् 13,134.057d@015_0236 पश्यताम् एव सर्वेषां देवदानवरक्षसाम् 13,134.057d@015_0237 नेत्रजेनाग्निना तेन दग्ध एव नगोत्तमः 13,134.057d@015_0238 तं दृष्ट्वा मथितं शैलं शैलपुत्री सविक्लवा 13,134.057d@015_0239 पितुः शमनम् इच्छन्ती पपात भुवि पादयोः 13,134.057d@015_0240 तद् दृष्ट्वा देवदेवेशो देव्या दुःखम् अनुत्तमम् 13,134.057d@015_0241 हैमवत्याः प्रियार्थं च गिरिं पुनर् अवैक्षत 13,134.057d@015_0242 दृष्टमात्रो भगवता सौम्ययुक्तेन चेतसा 13,134.057d@015_0243 क्षणेन हिमव्ठशैलः प्रकृतिस्थो ऽभवत् पुनः 13,134.057d@015_0244 हृष्टपुष्टविहंगश् च प्रफुल्लद्रुमकाननः 13,134.057d@015_0245 सिद्धचारणसंघैश् च प्रीतियुक्तैः समाकुलः 13,134.057d@015_0246 पितरं प्रकृतिस्थं तु दृष्ट्वा हैमवती भृशम् 13,134.057d@015_0247 अभवत् प्रीतिसंयुक्ता मुदिता च पिनाकिनम् 13,134.057d@015_0248 देवी विस्मयसंयुक्ता प्रष्टुकामा महेश्वरम् 13,134.057d@015_0249 हितार्थं सर्वलोकानां प्रजानां हितकाम्यया 13,134.057d@015_0250 देवदेवं महादेवी बभाषेदं वचो ऽर्थवत् 13,134.057d@015_0251 भगवन् देवदेवेश शूलपाणे महाद्युते 13,134.057d@015_0252 विस्मयो मे मःठजातस् तस्मिन् नेत्राग्निसंप्लुते 13,134.057d@015_0253 किमर्थं देवदेवेश ललाटे ऽस्मिन् प्रकाशते 13,134.057d@015_0254 अतिसूर्याग्निसंकाशं तृतीयं नेत्रम् आयतम् 13,134.057d@015_0255 नेत्राग्निना तु महता निर्दग्धो हिमवान् असौ 13,134.057d@015_0256 पुनः स दृष्टमात्रस् तु प्रकृतिस्थः पिता मम 13,134.057d@015_0257 एष मे संशयो देव हृदि संप्रति वर्तते 13,134.057d@015_0258 देवदेव नमस् तुभ्यं तन् मे शंसितुम् अर्हसि 13,134.057d@015_0258 नारदः 13,134.057d@015_0259 एवम् उक्तस् तया देव्या प्रीयमाणो ऽब्रवीद् भवः 13,134.057d@015_0260 स्थाने संशयितुं देवि धर्मज्ञे प्रियभाषिणि 13,134.057d@015_0261 त्वद् ऋते मां हि वै प्रष्टुं न शक्यं केन चित् प्रिये 13,134.057d@015_0262 प्रकाशं यदि वा गुह्यं त्वत्प्रियार्थं ब्रवीम्य् अहम् 13,134.057d@015_0263 शृणु तत् सर्वम् अखिलम् अस्यां संसदि भामिनि 13,134.057d@015_0264 सर्वेषाम् एव लोकानां कूटस्थं विद्धि मां प्रिये 13,134.057d@015_0265 मदधीनास् त्रयो लोका यथा विष्णौ तथा मयि 13,134.057d@015_0266 स्रष्टा विष्णुर् अहं गोप्ता इति तद् विद्धि भामिनि 13,134.057d@015_0267 तस्माद् यदा मां स्पृशति शुभं वा यदि वेतरत् 13,134.057d@015_0268 तथैवेदं जगत् सर्वं तत् तद् भवति शोभने 13,134.057d@015_0269 एतद् गुह्यम् अजानन्त्या त्वया बाल्याद् अनिन्दिते 13,134.057d@015_0270 नेत्रे मे पिहिते देवि क्रीडनार्थं दृढव्रते 13,134.057d@015_0271 त्वत्कृते नष्टचन्द्रार्कं जगद् आसीद् भृशाकुलम् 13,134.057d@015_0272 नष्टादित्ये तमोभूते लोके गिरिसुते प्रिये 13,134.057d@015_0273 तृतीयं लोचनं सृष्टं लोकान् संरक्षितुं मया 13,134.057d@015_0274 अस्यैव तेजसाक्ष्णो मे मथितो ऽयं गिरिः शुभे 13,134.057d@015_0275 वृक्षगुल्मलताकीर्णो व्यालाध्युषितकंदरः 13,134.057d@015_0276 त्वत्प्रियार्थं कृतो देवि प्रकृतिस्थः पुनर् मया 13,134.057d@015_0277 नारदः 13,134.057d@015_0277 कथितं संशयस्थानं निर्विशङ्का भव प्रिये 13,134.057d@015_0278 क्षणज्ञा देवदेवस्य श्रोतुकामा प्रियं हितम् 13,134.057d@015_0279 उमा देवी महादेवम् अपृच्छत् पुनर् एव तु 13,134.057d@015_0280 भगवन् देवदेवेश सर्वदेवनमस्कृत 13,134.057d@015_0281 चतुर्मुखो वै भगवान् अभवत् केन हेतुना 13,134.057d@015_0282 भगवन् केन वै वक्त्रम् ऐन्द्रम् अद्भुतदर्शनम् 13,134.057d@015_0283 उत्तरं चापि भगवन् पश्चिमं शुभदर्शनम् 13,134.057d@015_0284 दक्षिणं च मुखं रौद्रं केनोर्ध्वं जटिलावृतम् 13,134.057d@015_0285 यथादिशं महादेव श्रोतुम् इच्छामि कारणम् 13,134.057d@015_0286 महेश्वरः 13,134.057d@015_0286 एष मे संशयो देव तन् मे शंसितुम् अर्हसि 13,134.057d@015_0287 तद् अहं ते प्रवक्ष्यामि यत् त्वं पृच्छसि भामिनि 13,134.057d@015_0288 पुरासुरौ महाघोरौ लोकोद्वेगकरौ भृशम् 13,134.057d@015_0289 ++++ 13,134.057d@015_0290 सुन्दोपसुन्दनामानाव् आसतुर् बहुगर्वितौ 13,134.057d@015_0291 अशस्त्रवध्यौ बलिनौ परस्परहितैषिणौ 13,134.057d@015_0292 तयोर् एव विनाशाय निर्मिता विश्वकर्मणा 13,134.057d@015_0293 मृगपक्षिगणानां च स्थावराणां तथैव च 13,134.057d@015_0294 सर्वतः सारम् उद्धृत्य तिलशो लोकपूजिता 13,134.057d@015_0295 तिलोत्तमेति विख्याता अप्सराः सा बभूव ह 13,134.057d@015_0296 देवकार्यं करिष्यन्ती हावभावसमन्विता 13,134.057d@015_0297 सा तु पर्यन्तम् आगम्य रूपेणाप्रतिमा भुवि 13,134.057d@015_0298 मया बहुमता चेयं देवकार्यं करिष्यति 13,134.057d@015_0299 इति मत्वा तदा चाहं कुर्वन्तीं मां प्रदक्षिणम् 13,134.057d@015_0300 तथैव तां दिदृक्षुश् च चतुर्वक्त्रो ऽभवं प्रिये 13,134.057d@015_0301 ऐन्द्रं मुखम् इदं पूर्वं तपश्चर्यापरं सदा 13,134.057d@015_0302 दक्षिणं मे मुखं दिव्यं रौद्रं संहरति प्रजाः 13,134.057d@015_0303 लोककार्यपरं नित्यं पश्चिमं मे मुखं प्रिये 13,134.057d@015_0304 वेदान् अधीते सततम् अद्भुतं चोत्तरं मुखम् 13,134.057d@015_0305 उमा 13,134.057d@015_0305 एतत् ते सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि 13,134.057d@015_0306 भगवञ् श्रोतुम् इच्छामि शूलपाणे वरप्रद 13,134.057d@015_0307 महेश्वरः 13,134.057d@015_0307 किमर्थं नीलता कण्ठे भाति बर्हनिभा तव 13,134.057d@015_0308 हन्त ते कथयिष्यामि शृणु देवि समाहिता 13,134.057d@015_0309 पुरा युगान्तरे यत्नाद् अमृतार्थं सुरासुरैः 13,134.057d@015_0310 बलवद्भिर् विमथितश् चिरकालं महोदधिः 13,134.057d@015_0311 रज्जुना नागराजेन मथ्यमाने महोदधौ 13,134.057d@015_0312 विषं तत्र समुद्भूतं सर्वलोकविनाशनम् 13,134.057d@015_0313 तद् दृष्ट्वा विबुधाः सर्वे तदा विमनसो ऽभवन् 13,134.057d@015_0314 ग्रस्तं हि तन् मया देवि लोकानां हितकारणात् 13,134.057d@015_0315 तत्कृता नीलता चासीत् कण्ठे बर्हिनिभा शुभे 13,134.057d@015_0316 तदाप्रभृति चैवाहं नीलकण्ठ इति स्मृतः 13,134.057d@015_0317 उमा 13,134.057d@015_0317 एतत् ते सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि 13,134.057d@015_0318 नीलकण्ठ नमस् ते ऽस्तु सर्वलोकसुखावह 13,134.057d@015_0319 बहूनाम् आयुधानां त्वं पिनाकं धर्तुम् इच्छसि 13,134.057d@015_0320 महेश्वरः 13,134.057d@015_0320 किमर्थं देवदेवेश तन् मे शंसितुम् अर्हसि 13,134.057d@015_0321 शस्त्रागमं ते वक्ष्यामि शृणु धर्म्यं शुचिस्मिते 13,134.057d@015_0322 युगान्तरे महादेवि कण्वो नाम महामुनिः 13,134.057d@015_0323 स हि दिव्यां तपश्चर्यां कर्तुम् एवोपचक्रमे 13,134.057d@015_0324 तथा तस्य तपो घोरं चरतः कालपर्ययात् 13,134.057d@015_0325 वल्मीकं पुनर् उद्भूतं तस्यैव शिरसि प्रिये 13,134.057d@015_0326 वेणुर् वल्मीकसंयोगान् मूर्ध्नि तस्य बभूव ह 13,134.057d@015_0327 धरमाणश् च तत् सर्वं तपश्चर्याम् अथाकरोत् 13,134.057d@015_0328 तस्मै ब्रह्मा वरं दातुं जगाम तपसार्चितः 13,134.057d@015_0329 दत्त्वा तस्मै वरं देवो वेणुं दृष्ट्वा त्व् अचिन्तयत् 13,134.057d@015_0330 लोककार्यं समुद्दिश्य वेणुनानेन भामिनि 13,134.057d@015_0331 चिन्तयित्वा तम् आदाय कार्मुकार्थे न्ययोजयत् 13,134.057d@015_0332 विष्णोर् मम च सामर्थ्यं ज्ञात्वा लोकपितामहः 13,134.057d@015_0333 धनुषी द्वे तदा प्रादाद् विष्णवे च ममैव च 13,134.057d@015_0334 पिनाकं नाम मे चापं शार्ङ्गं नाम हरेर् धनुः 13,134.057d@015_0335 तृतीयम् अवशेषेण गाण्डीवम् अभवद् धनुः 13,134.057d@015_0336 तच् च सोमाय निर्दिश्य ब्रह्मलोकं गतः पुनः 13,134.057d@015_0337 उमा 13,134.057d@015_0337 एतत् ते सर्वम् आख्यातं शस्त्रागमम् अनिन्दिते 13,134.057d@015_0338 भगवन् सर्वभूतेश पिनाकपरशुप्रिय 13,134.057d@015_0339 वाहनेषु तथान्येषु सत्सु भूतपते तव 13,134.057d@015_0340 अयं तु वृषभः कस्माद् वाहनत्वम् उपागमत् 13,134.057d@015_0341 महेश्वरः 13,134.057d@015_0341 एष मे संशयो देव तं मे शंसितुम् अर्हसि 13,134.057d@015_0342 तद् अहं ते प्रवक्ष्यामि वाहनं स यथाभवत् 13,134.057d@015_0343 आदिसर्गे पुरा गावः श्वेतवर्णाः शुचिस्मिते 13,134.057d@015_0344 बलसंहननोपेता दर्पयुक्ताश् चरन्ति ताः 13,134.057d@015_0345 अहं तु तप आतिष्ठे तस्मिन् काले शुभानने 13,134.057d@015_0346 एकपादश् चोर्ध्वबाहुर् लोकार्थं हिमवद्गिरौ 13,134.057d@015_0347 गावो मे पार्श्वम् आविश्य दर्पोत्सिक्ताः समन्ततः 13,134.057d@015_0348 स्थानभ्रंशं तु मे देवि चक्रिरे बहुशस् तथा 13,134.057d@015_0349 अपचारेण चैतासां मनःक्षोभो ऽभवन् मम 13,134.057d@015_0350 तस्माद् दग्धा मया गावो रोषाविष्टेन चेतसा 13,134.057d@015_0351 तस्मिंस् तु व्यसने घोरे वर्तमाने पशून् प्रति 13,134.057d@015_0352 अनेन वृषभेणाहं शमितः संप्रसादनैः 13,134.057d@015_0353 तदाप्रभृति शान्ताश् च वर्णभेदत्वम् आगताः 13,134.057d@015_0354 श्वेतो ऽयं वृषभो देवि पूर्वसंस्कारसंयुतः 13,134.057d@015_0355 वाहनत्वे ध्वजत्वे मे तदाप्रभृति योजितः 13,134.057d@015_0356 तस्मान् मे गोपतित्वं च देवैर् गोभिश् च कल्पितम् 13,134.057d@015_0357 उमा 13,134.057d@015_0357 प्रसन्नश् चाभवं देवि तदा गोपतितां गतः 13,134.057d@015_0358 भगवन् सर्वभूतेश शूलपाणे वृषध्वज 13,134.057d@015_0359 आवासेषु विचित्रेषु रम्येषु च शुभेषु च 13,134.057d@015_0360 सत्सु चान्येषु देशेषु श्मशाने रमसे कथम् 13,134.057d@015_0361 केशास्थिकलिले भीमे कपालशतसंकुले 13,134.057d@015_0362 सृगालगृध्रसंपूर्णे शवधूमसमाकुले 13,134.057d@015_0363 चिताग्निविषमे घोरे गहने च भयानके 13,134.057d@015_0364 एवं कलेवरक्षेत्रे दुर्दर्शे रमसे कथम् 13,134.057d@015_0365 महेश्वरः 13,134.057d@015_0365 एष मे संशयो देव तन् मे शंसितुम् अर्हसि 13,134.057d@015_0366 हन्त ते कथयिष्यामि शृणु देवि समाहिता 13,134.057d@015_0367 आवासार्थं पुरा देवि शुद्धान्वेषी शुचिस्मिते 13,134.057d@015_0368 नाध्यगच्छं चिरं कालं देशं शुचितमं शुभे 13,134.057d@015_0369 एष मे ऽभिनिवेशो ऽभूत् तस्मिन् काले प्रजाः प्रति 13,134.057d@015_0370 आकुलं सुमहद् घोरं प्रादुरासीत् समन्ततः 13,134.057d@015_0371 संभूता भूतसृष्टिश् च घोरा लोकभयावहा 13,134.057d@015_0372 नानावर्णविरूपाश् च तीक्ष्णदंष्ट्राः प्रहारिणः 13,134.057d@015_0373 पिशाचरक्षोवदनाः प्राणिनां प्राणहारिणः 13,134.057d@015_0374 यतस् ततश् चरन्ति स्म निघ्नन्तः प्राणिनो भृशम् 13,134.057d@015_0375 एवं लोके क्षयं याते प्राणिहीने पितामहः 13,134.057d@015_0376 चिन्तयंस् तत्प्रतीकारं मां च शक्तं हि निग्रहे 13,134.057d@015_0377 एवं ज्ञात्वा तदा ब्रह्मा तस्मिन् कर्मण्य् अयोजयत् 13,134.057d@015_0378 तच् च प्राणिदयार्थं तु मयाप्य् अनुमतं प्रिये 13,134.057d@015_0379 तस्मात् संरक्षिता देवि भूतेभ्यः प्राणिनो भयात् 13,134.057d@015_0380 अस्माच् छ्मशानान् मेध्यं तु नास्ति किं चिद् अनिन्दिते 13,134.057d@015_0381 निःसंपातं मनुष्याणां तस्माच् छुचितमं स्मृतम् 13,134.057d@015_0382 भूतसृष्टिं तु तां चाहं श्मशाने संन्यवेशयम् 13,134.057d@015_0383 तत्रस्थः सर्वलोकानां विनिहन्मि प्रिये भयम् 13,134.057d@015_0384 न च भूतगणेनाहं विना वसितुम् उत्सहे 13,134.057d@015_0385 तस्मान् मे संनिवासाय श्मशाने रोचते मनः 13,134.057d@015_0386 मेध्यकामैर् द्विजैर् नित्यं मेध्यम् इत्य् अभिधीयते 13,134.057d@015_0387 आचरद्भिर् व्रतं रौद्रं मोक्षकामैश् च सेव्यते 13,134.057d@015_0388 स्थानं मे तत्र विहितं वीरस्थानम् इति प्रिये 13,134.057d@015_0389 कपालशतसंपूर्णं भीमरूपं भयानकम् 13,134.057d@015_0390 मध्याह्ने संध्ययोस् तत्र नक्षत्रे रुद्रदैवते 13,134.057d@015_0391 आयुष्कामैर् अशुद्धैर् वा न गन्तव्यम् इति स्थितिः 13,134.057d@015_0392 मद् अन्येन न शक्यं हि निहन्तुं भूतजं भयम् 13,134.057d@015_0393 तत्रस्थो ऽहं प्रजाः सर्वाः पालयामि दिने दिने 13,134.057d@015_0394 मन्नियोगाद् भूतसंघा न च घ्नन्तीह किं चन 13,134.057d@015_0395 तस्माल् लोकहितार्थाय श्मशाने रमयाम्य् अहम् 13,134.057d@015_0396 उमा 13,134.057d@015_0396 एतत् ते सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि 13,134.057d@015_0397 भगवन् देवदेवेश त्रिनेत्र वृषभध्वज 13,134.057d@015_0398 पिङ्गलं विकृतं भाति रूपं ते सुभयानकम् 13,134.057d@015_0399 भस्मदिग्धं विरूपाक्षं तीक्ष्णदंष्ट्रं जटाकुलम् 13,134.057d@015_0400 व्याघ्रोरगत्वक्संवीतं कपिलश्मश्रुसंततम् 13,134.057d@015_0401 रौद्रं भयानकं घोरं शूलपट्टससंयुतम् 13,134.057d@015_0402 महेश्वरः 13,134.057d@015_0402 किमर्थम् ईदृशं रूपं तन् मे शंसितुम् अर्हसि 13,134.057d@015_0403 तद् अहं कथयिष्यामि शृणु तत्त्वं समाहिता 13,134.057d@015_0404 द्विविधो लौकिको भावः शीतम् उष्णम् इति प्रिये 13,134.057d@015_0405 तयोर् विग्रथितं सर्वं सौम्याग्नेयम् इदं जगत् 13,134.057d@015_0406 सौम्यत्वं सततं विष्णौ मय्य् आग्नेयं प्रतिष्ठितम् 13,134.057d@015_0407 अनेन वपुषा नित्यं सर्वलोकान् बिभर्म्य् अहम् 13,134.057d@015_0408 रौद्राकृति विरूपाक्षं शूलपट्टससंयुतम् 13,134.057d@015_0409 आग्नेयम् इति मे रूपं देवि लोकहिते रतम् 13,134.057d@015_0410 यद्य् अहं विपरीतः स्याम् एतत् त्यक्त्वा शुभानने 13,134.057d@015_0411 तदैव सर्वलोकानां विपरीतं प्रवर्तते 13,134.057d@015_0412 तस्मान् मयेदं ध्रियते रूपं लोकहितैषिणा 13,134.057d@015_0413 उमा 13,134.057d@015_0413 इति ते कथितं देवि किं भूयः श्रोतुम् इच्छसि 13,134.057d@015_0414 भगवन् देवदेवेश शूलपाणे वृषध्वज 13,134.057d@015_0415 किमर्थं चन्द्ररेखा ते शिरोभागे विरोचते 13,134.057d@015_0416 महेश्वरः 13,134.057d@015_0416 श्रोतुम् इच्छाम्य् अहं देव तन् मे शंसितुम् अर्हसि 13,134.057d@015_0417 तद् अहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् 13,134.057d@015_0418 पुराहं कारणाद् देवि कोपयुक्तः शुचिस्मिते 13,134.057d@015_0419 दक्षयज्ञवधार्थाय भूतसंघसमावृतः 13,134.057d@015_0420 तस्मिन् क्रतुवधे घोरे यज्ञभागनिमित्ततः 13,134.057d@015_0421 देवा विभ्रंशितास् ते वै येषां भागः क्रतौ कृतः 13,134.057d@015_0422 सोमस् तत्र मया देवि कुपितेन भृशार्दितः 13,134.057d@015_0423 पश्यंश् चानपराधी सन् पादाङ्गुष्ठेन पीडितः 13,134.057d@015_0424 तथा विनिकृतेनाहं सामपूर्वं प्रसादितः 13,134.057d@015_0425 तन् मे चिन्तयतश् चासीत् पश्चात्तापः पुनः प्रिये 13,134.057d@015_0426 तदाप्रभृति सोमं हि शिरसा धारयाम्य् अहम् 13,134.057d@015_0427 एवं मे पापहानिस् तु भवेद् इति मतिर् मम 13,134.057d@015_0428 तदाप्रभृति वै सोमो मूर्ध्नि संदृश्यते सदा 13,134.057d@015_0428 नारदः 13,134.057d@015_0429 एवं ब्रुवति देवेशे विस्मिताः परमर्षयः 13,134.057d@015_0430 वाग्भिः साञ्जलिमालाभिर् अभितुष्टुवुर् ईश्वरम् 13,134.057d@015_0431 नमः शंकर देवेश नमः सर्वजगद्गुरो 13,134.057d@015_0432 नमो देवादिदेवाय नमः शशिकलाधर 13,134.057d@015_0433 नमो घोरतराद् घोर नमो रुद्र भयंकर 13,134.057d@015_0434 नमः शान्ततराच् छान्त नमश् चन्द्रस्य पालक 13,134.057d@015_0435 नमः सोमाय देवाय नमस् तुभ्यं चतुर्मुख 13,134.057d@015_0436 नमो भूतपते शंभो जह्नुकन्याम्बुशेखर 13,134.057d@015_0437 नमस् त्रिशूलहस्ताय पन्नगाभरणाय च 13,134.057d@015_0438 नमो ऽस्तु विषमाक्षाय दक्षयज्ञप्रदाहक 13,134.057d@015_0439 नमो ऽस्तु बहुनेत्राय लोकरक्षणतत्पर 13,134.057d@015_0440 अहो देवस्य माहात्म्यं महादेवस्य वै कृपा 13,134.057d@015_0441 एवं धर्मपरत्वं च देवदेवस्य चार्हति 13,134.057d@015_0442 एवं ब्रुवत्सु मुनिषु वचो देव्य् अब्रवीद् धरम् 13,134.057d@015_0443 प्रीत्यर्थं च मुनीनां सा क्षणज्ञा परमं हितम् 13,134.057d@015_0444 भगवन् देवदेवेश सर्वलोकनमस्कृत 13,134.057d@015_0445 अस्य वै ऋषिसंघस्य मम च प्रियकाम्यया 13,134.057d@015_0446 वर्णाश्रमगतं धर्मं वक्तुम् अर्हस्य् अशेषतः 13,134.057d@015_0447 न तृप्तिर् अस्ति देवेश श्रवणीयं हि ते वचः 13,134.057d@015_0448 सधर्मचारिणी चेयं भक्ता चेयम् इति प्रभो 13,134.057d@015_0449 वक्तुम् अर्हसि देवेश लोकानां हितकाम्यया 13,134.057d@015_0450 महेश्वरः 13,134.057d@015_0450 याथातथ्येन तत् सर्वं वक्तुम् अर्हसि शंकर 13,134.057d@015_0451 हन्त ते कथयिष्यामि यत् ते देवि मनःप्रियम् 13,134.057d@015_0452 शृणु तत् सर्वम् अखिलं धर्मं वर्णाश्रमाश्रितम् 13,134.057d@015_0453 ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चेति चतुर्विधाः 13,134.057d@015_0454 ब्रह्मणा विहिताः पूर्वं लोकतन्त्रम् अभीप्सता 13,134.057d@015_0455 कर्माणि च तदर्हाणि शास्त्रेषु विहितानि वै 13,134.057d@015_0456 यदि चेदेकवर्णं स्याज् जगत् सर्वं विनश्यति 13,134.057d@015_0457 सहैव देवैर् वर्णानि चत्वारि विहितान्य् उत 13,134.057d@015_0458 मुखतो ब्राह्मणाः सृष्टास् तस्मात् ते वाग्विशारदाः 13,134.057d@015_0459 बाहुभ्यां क्षत्रियाः सृष्टास् तस्माद् बाहुबलान्विताः 13,134.057d@015_0460 उदराद् उद्गता वैश्यास् तस्माद् वार्तोपजीविनः 13,134.057d@015_0461 शूद्राश् च पादतः सृष्टास् तस्मात् ते परिचारकाः 13,134.057d@015_0462 तेषां धर्मांश् च कर्माणि शृणु देवि समाहिता 13,134.057d@015_0463 विप्राः कृता भूमिदेवा लोकानां धारणे कृताः 13,134.057d@015_0464 ते कैश् चिन् नावमन्तव्या ब्राह्मणा हितम् इच्छुभिः 13,134.057d@015_0465 यदि ते ब्राह्मणा न स्युर् दानयोगवहाः सदा 13,134.057d@015_0466 उभयोर् लोकयोर् देवि स्थितिर् न स्यात् समासतः 13,134.057d@015_0467 लोकेषु दुर्लभं किं तु ब्राह्मणत्वम् इति स्मृतम् 13,134.057d@015_0468 अबुधो वा दरिद्रो वा पूजनीयः सदैव सः 13,134.057d@015_0469 ब्राह्मणं यो ऽवमन्येत निन्दयेत् क्रोशयेच् च वा 13,134.057d@015_0470 प्रहरेत हरेद् वापि धनं तेषां नराधमः 13,134.057d@015_0471 कारयेद् धीनकर्माणि कामलोभविमोहनात् 13,134.057d@015_0472 स च माम् अवमन्येत मां क्रोशति च निन्दति 13,134.057d@015_0473 माम् एव प्रहरेन् मूढो मद्धनस्यापहारकः 13,134.057d@015_0474 ममैव प्रेक्षणं कृत्वा नन्दते मूढचेतनः 13,134.057d@015_0475 स्वाध्यायो यजनं दानं तस्य धर्म इति स्थितिः 13,134.057d@015_0476 कर्माण्य् अध्यापनं चैव याजनं च प्रतिग्रहः 13,134.057d@015_0477 सत्यं शान्तिस् तपः शौचं तस्य धर्मः सनातनः 13,134.057d@015_0478 विक्रयो रसधान्यानां ब्राह्मणस्य विगर्हितः 13,134.057d@015_0479 अनापदि च शूद्रान्नं वृषलीसंग्रहस् तथा 13,134.057d@015_0480 तप एव सदा धर्मो ब्राह्मणस्य न संशयः 13,134.057d@015_0481 स तु धर्मार्थम् उत्पन्नः पूर्वं धात्रा तपोबलात् 13,134.057d@015_0482 तस्योपनयनं धर्मो नित्यं चोदकधारणम् 13,134.057d@015_0483 रहस्यश्रवणं धर्मो वेदव्रतनिषेवणम् 13,134.057d@015_0484 अग्निकार्यं परो धर्मो नित्यं यज्ञोपवीतिता 13,134.057d@015_0485 शूद्रान्नवर्जनं धर्मो धर्मः सत्पथसेवनम् 13,134.057d@015_0486 धर्मो नित्योपवासित्वं ब्रह्मचर्यं परं तथा 13,134.057d@015_0487 अमृताश्यं परं धर्मो गृहपुष्पबलिस् तथा 13,134.057d@015_0488 गृहसंमार्जनं धर्म आलेपनविधिस् तथा 13,134.057d@015_0489 अतिथिव्रतता धर्मो धर्मस् त्रेताग्निधारणम् 13,134.057d@015_0490 इष्टयः पशुबन्धाश् च विधिपूर्वं परं तपः 13,134.057d@015_0491 दंपत्योः समशीलत्वं धर्मो वै गृहमेधिनाम् 13,134.057d@015_0492 एष द्विजन्मनो धर्मो गार्हस्थ्ये धर्मधारणम् 13,134.057d@015_0493 यस् तु क्षत्रगतो धर्मस् त्वया देवि प्रचोदितः 13,134.057d@015_0494 तम् अहं ते प्रवक्ष्यामि शृणु देवि समाहिता 13,134.057d@015_0495 क्षत्रियास् तु तथा देवि प्रजानां पालने स्मृताः 13,134.057d@015_0496 यदि न क्षत्रियो लोके जगत् स्याद् अधरोत्तरम् 13,134.057d@015_0497 रक्षणात् क्षत्रियैर् एव जगद् भवति शाश्वतम् 13,134.057d@015_0498 तस्याप्य् अध्ययनं दानं यजनं धर्मतः स्मृतम् 13,134.057d@015_0499 भीतानां रक्षणं चैव पापानाम् अनुशासनम् 13,134.057d@015_0500 सतां संपोषणं चैव करषड्भागजीवनम् 13,134.057d@015_0501 उत्साहः शस्त्रजीवित्वं तस्य धर्माः सनातनाः 13,134.057d@015_0502 भृत्यानां भरणं धर्मः कृते कर्मण्य् अमोघता 13,134.057d@015_0503 सम्यग् रणधृतो धर्मो धर्मः पौरहितक्रिया 13,134.057d@015_0504 व्यवहारस्थितिर् नित्यं गुणम् एतन् महीपतेः 13,134.057d@015_0505 आर्तहस्तप्रदो राजा धर्मं प्राप्नोत्य् अनुत्तमम् 13,134.057d@015_0506 एवं ते विहिताः पूर्वैर् धर्माः कर्मविधानतः 13,134.057d@015_0507 तथैव देवि वैश्याश् च लोकयात्राहिताः स्मृताः 13,134.057d@015_0508 अन्ये तान् उपजीवन्ति प्रत्यक्षफलदा हि ते 13,134.057d@015_0509 यदि न स्युस् तथा वैश्या न भवेयुस् तथा परे 13,134.057d@015_0510 तेषाम् अध्ययनं दानं यजनं धर्म इष्यते 13,134.057d@015_0511 वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस् तथा 13,134.057d@015_0512 अग्निहोत्रपरिस्पन्दास् त्रयो वर्णा द्विजातयः 13,134.057d@015_0513 वाणिज्यं सत्पथे स्थानम् आतिथेयं सदा भवेत् 13,134.057d@015_0514 विप्राणां स्वागतं न्यायो वैश्यधर्मः सनातनः 13,134.057d@015_0515 तिलगन्धरसाश् चैव न विक्रेयाः कथं चन 13,134.057d@015_0516 वणिक्पथम् उपासद्भिर् वैश्यैर् वैश्यपथि स्थितैः 13,134.057d@015_0517 सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् 13,134.057d@015_0518 एवं ते विहिता देवि लोकयात्रा स्वयंभुवा 13,134.057d@015_0519 तथैव शूद्रा विहिताः सर्वधर्मप्रसाधकाः 13,134.057d@015_0520 शूद्राश् च यदि ते न स्युः कर्मकर्ता न विद्यते 13,134.057d@015_0521 त्रयः पूर्वे शूद्रमूलास् तस्मात् कर्मकराः स्मृताः 13,134.057d@015_0522 ब्राह्मणादिषु शुश्रूषा दासधर्म इति स्मृतः 13,134.057d@015_0523 वार्ता च कारुकर्माणि शिल्पं नाट्यं तथैव च 13,134.057d@015_0524 अहिंसकः शुभाचारो दैवतद्विजवन्दकः 13,134.057d@015_0525 शूद्रो धर्मफलैर् इष्टैः स्वधर्मेणोपयुज्यते 13,134.057d@015_0526 एवमादि तथान्यच् च शूद्रकर्म इति स्मृतम् 13,134.057d@015_0527 ते ऽप्य् एवं विहिता लोके कर्मयोगाः शुभानने 13,134.057d@015_0528 एवं चतुर्णां वर्णानां पुण्यलोकाः परत्र च 13,134.057d@015_0529 विहिताश् च तथा दृष्टा यथावद् धर्मचारिणाम् 13,134.057d@015_0530 एष वर्णाश्रयो धर्मः कर्म चैव तदर्पणम् 13,134.057d@015_0531 उमा 13,134.057d@015_0531 कथितं श्रोतुकामायाः किं भूयः श्रोतुम् इच्छसि 13,134.057d@015_0532 भगवन् देवदेवेश नमस् ते वृषभध्वज 13,134.057d@015_0533 महेश्वरः 13,134.057d@015_0533 श्रोतुम् इच्छाम्य् अहं देव धर्मम् आश्रमिणां विभो 13,134.057d@015_0534 अथाश्रमगतं धर्मं शृणु देवि समाहिता 13,134.057d@015_0535 आश्रमाणां तु यो धर्मः क्रियते ब्रह्मवादिभिः 13,134.057d@015_0536 गृहस्थः प्रवरस् तेषां गार्हस्थ्यव्रतम् आश्रितः 13,134.057d@015_0537 पञ्चयज्ञक्रिया शौचं दारतुष्टिर् अतन्द्रिता 13,134.057d@015_0538 ऋतुकालाभिगमनं दानयज्ञतपांसि च 13,134.057d@015_0539 अविप्रवासस् तस्येष्टं स्वाध्यायश् चाग्निपूजनम् 13,134.057d@015_0540 अतिथीनाम् आभिमुख्यं शक्त्या चेष्टनिमन्त्रणम् 13,134.057d@015_0541 अनुग्रहश् च सर्वेषां मनोवाक्कायकर्मभिः 13,134.057d@015_0542 एवमादि शुभं चान्यत् कुर्यात् तद्वृत्तवान् गृही 13,134.057d@015_0543 एवं संचरतस् तस्य पुण्यलोका न संशयः 13,134.057d@015_0544 तथैव वानप्रस्थस्य धर्माः प्रोक्ताः सनातनाः 13,134.057d@015_0545 गृहवासं समुत्सृज्य निश्चित्यैकमनाः शुभैः 13,134.057d@015_0546 वन्यैर् एव सदाहारैर् वर्तयेद् इति च स्थितिः 13,134.057d@015_0547 भूमिशय्या जटाः श्मश्रुचर्मवल्कलधारणम् 13,134.057d@015_0548 देवतातिथिसत्कारो महाकृच्छ्राभिपूजनम् 13,134.057d@015_0549 अग्निहोत्रं त्रिषवणं नित्यं तस्य विधीयते 13,134.057d@015_0550 ब्रह्मचर्यं क्षमा शौचं तस्य धर्माः सनातनाः 13,134.057d@015_0551 एवं स विगते प्राणे देवलोके महीयते 13,134.057d@015_0552 यतिधर्मास् तथा देवि सङ्गांस् त्यक्त्वा यतस् ततः 13,134.057d@015_0553 आकिंचन्यम् अनारम्भः सर्वतः शौचम् आर्जवम् 13,134.057d@015_0554 सर्वत्र भैक्षचर्या च सर्वत्रैव विवासनम् 13,134.057d@015_0555 सदा ध्यानपरत्वं च दोषशुद्धिः क्षमा दया 13,134.057d@015_0556 तत्त्वानुगतबुद्धित्वं तस्य धर्मविधिर् भवेत् 13,134.057d@015_0557 ब्रह्मचारी च यो देवि जन्मप्रभृति दीक्षितः 13,134.057d@015_0558 ब्रह्मचर्यपरो भूत्वा संश्रयेद् गुरुम् आत्मनः 13,134.057d@015_0559 सर्वकालेषु सर्वत्र गुरुपूजां समाचरेत् 13,134.057d@015_0560 भैक्षचर्याग्निकार्यं च सदा जलनिषेवणम् 13,134.057d@015_0561 स्वाध्यायः सततं देवि तस्य धर्मः सनातनः 13,134.057d@015_0562 तस्य चेष्टा तु गुर्वर्थम् आप्राणान्तम् इति स्थितिः 13,134.057d@015_0563 गुरोर् अभावे तत्पुत्रे गुरुवद् वृत्तिम् आचरेत् 13,134.057d@015_0564 एवं सो ऽप्य् अमलांल् लोकान् ब्राह्मणः प्रतिपद्यते 13,134.057d@015_0565 एष ते कथितो देवि धर्मश् चाश्रमवासिनाम् 13,134.057d@015_0566 चातुर्वर्ण्याश्रमे युक्तो लोक इत्य् एव विद्यते 13,134.057d@015_0567 उमा 13,134.057d@015_0567 कथितं ते समासेन किं भूयः श्रोतुम् इच्छसि 13,134.057d@015_0568 भगवन् देवदेवेश त्रिपुरान्तक शंकर 13,134.057d@015_0569 अयं त्व् ऋषिगणो देव तपस् तेप इति प्रभो 13,134.057d@015_0570 तपसा कर्शिता नित्यं तपोर्जनपरायणाः 13,134.057d@015_0571 अस्य किंलक्षणो धर्मः कीदृशश् चागमस् तथा 13,134.057d@015_0572 एतद् इच्छाम्य् अहं श्रोतुं तन् मे वद वरप्रद 13,134.057d@015_0572 नारदः 13,134.057d@015_0573 एवं वदन्त्यां रुद्राण्याम् ऋषयः साधु साध्व् इति 13,134.057d@015_0574 अब्रुवन् हृष्टमनसः सर्वे तद्गतमानसाः 13,134.057d@015_0575 शृण्वन्तीम् ऋषिधर्मांस् तु ऋषयश् चाभ्यपूजयन् 13,134.057d@015_0576 त्वत्प्रसादाद् वयं देवि श्रोष्यामः परमं हितम् 13,134.057d@015_0577 धन्याः खलु वयं सर्वे पादमूलं तवाश्रिताः 13,134.057d@015_0578 महेश्वरः 13,134.057d@015_0578 इति सर्वे तदा देवीं वाचा समभिपूजयन् 13,134.057d@015_0579 न्यायतस् त्वं महाभागे श्रोतुकामा मनस्विनि 13,134.057d@015_0580 हन्त ते कथयिष्यामि मुनिधर्मं शुचिस्मिते 13,134.057d@015_0581 वानप्रस्थं समाश्रित्य क्रियते बहुधा नरैः 13,134.057d@015_0582 बहुशाखो बहुविध ऋषिधर्मः सनातनः 13,134.057d@015_0583 प्रायशः स्वर्गभोगार्थम् ऋषिभिः क्रियते तपः 13,134.057d@015_0584 तथा संचरतां तेषां देवि धर्मविधिं शृणु 13,134.057d@015_0585 भूत्वा पूर्वं गृहस्थस् तु पुत्रानृण्यम् अवाप्य च 13,134.057d@015_0586 कलत्रकार्यं संस्थाप्य कारणात् संत्यजेद् गृहम् 13,134.057d@015_0587 अवस्थाप्य मनो धृत्या व्यवसायपुरःसरः 13,134.057d@015_0588 निर्द्वंद्वो वा सदारो वा वनवासाय संव्रजेत् 13,134.057d@015_0589 देशाः परमपुण्या ये नदीवनसमन्विताः 13,134.057d@015_0590 आबाधमुक्ताः प्रायेण तीर्थायतनसंयुताः 13,134.057d@015_0591 तत्र गत्वा विधिं ज्ञात्वा दीक्षां कुर्याद् यथाक्रमम् 13,134.057d@015_0592 दीक्षित्वैकमना भूत्वा परिचर्यां समाचरेत् 13,134.057d@015_0593 काल्योत्थानं च शौचं च सर्वदेवप्रणामनम् 13,134.057d@015_0594 शकृदालेपनं काये त्यक्तदोषाप्रमादिता 13,134.057d@015_0595 सायं प्रातश् चाभिषेकम् अग्निहोत्रं यथाविधि 13,134.057d@015_0596 कायशौचं च कार्यं च जटावल्कलधारणम् 13,134.057d@015_0597 सततं वनचर्या च समित्कुसुमकारणात् 13,134.057d@015_0598 नीवारग्रहणं काले शाकमूलोपचायनम् 13,134.057d@015_0599 सदायतनशौचं च तस्य धर्माय चेष्यते 13,134.057d@015_0600 अतिथीनाम् आभिमुख्यं तत्परत्वं च सर्वशः 13,134.057d@015_0601 पाद्यासनाभ्यां संपूजा तथाहारनिमन्त्रणम् 13,134.057d@015_0602 अग्राम्यपचनं काले पितृदेवार्चनं तथा 13,134.057d@015_0603 पश्चाद् अतिथिसत्कारस् तस्य धर्माः सनातनाः 13,134.057d@015_0604 शिष्टैर् धर्मासने चैव धर्मार्थसहिताः कथाः 13,134.057d@015_0605 प्रतिश्रयविभागश् च भूमिशय्या शिलासु वा 13,134.057d@015_0606 व्रतोपवासयोगश् च क्षमा चेन्द्रियनिग्रहः 13,134.057d@015_0607 दिवा रात्रौ यथायोगं शौचं धर्मार्थचिन्तना 13,134.057d@015_0608 एवं धर्माः पुरा दृष्टाः सामान्या वनवासिनाम् 13,134.057d@015_0609 एवं वै यतमानस्य कालधर्मो यदा भवेत् 13,134.057d@015_0610 तदैव सो ऽभिजायेत स्वर्गलोकं शुचिस्मिते 13,134.057d@015_0611 तत्र संविहिता भोगाः स्वर्गस्त्रीभिर् अनिन्दिते 13,134.057d@015_0612 परिभ्रष्टो यदा स्वर्गाद् विशिष्टस् तु भवेन् नृप 13,134.057d@015_0613 एवं धर्मः सदा देवि सर्वेषां वनवासिनाम् 13,134.057d@015_0614 उमा 13,134.057d@015_0614 एतत् ते कथितं सर्वं किं भूयः श्रोतुम् इच्छसि 13,134.057d@015_0615 भगवन् देवदेवेश ऋषीणां चरितं शुभम् 13,134.057d@015_0616 महेश्वरः 13,134.057d@015_0616 विशेषधर्मान् इच्छामि श्रोतुं कौतूहलं हि मे 13,134.057d@015_0617 तद् अहं ते प्रवक्ष्यामि शृणु देवि समाहिता 13,134.057d@015_0618 वननित्यैर् वनरतैर् वानप्रस्थैर् महर्षिभिः 13,134.057d@015_0619 वनं गुरुम् इवालम्ब्य वस्तव्यम् इति निश्चयः 13,134.057d@015_0620 वीरशय्याम् उपासद्भिर् वीरस्थानोपसेविभिः 13,134.057d@015_0621 व्रतोपवासैर् बहुभिर् ग्रीष्मे पञ्चतपैस् तथा 13,134.057d@015_0622 पञ्चयज्ञपरैर् नित्यं पौर्णमास्यपरायणैः 13,134.057d@015_0623 मण्डूकशायैर् हेमन्ते शैवालाङ्कुरभोजनैः 13,134.057d@015_0624 चीरवल्कलसंवीतैर् मृगाजिनधरैस् तथा 13,134.057d@015_0625 चातुर्मास्यपरैः कैश् चिद् देवधर्मपरायणैः 13,134.057d@015_0626 एवंविधैर् वनगतैस् तप्यते सुमहत् तपः 13,134.057d@015_0627 एवं कृत्वा शुभं कर्म पश्चाद् याति त्रिविष्टपम् 13,134.057d@015_0628 तत्रापि सुमहत् कालं स विहृत्य यथासुखम् 13,134.057d@015_0629 जायते मानुषे लोके दानभोगसमन्वितः 13,134.057d@015_0630 उमा 13,134.057d@015_0630 तपोविशेषसंयुक्ताः कथितास् ते शुचिस्मिते 13,134.057d@015_0631 भगवन् सर्वभूतेश तेषु ये दारसंयुताः 13,134.057d@015_0632 महेश्वरः 13,134.057d@015_0632 कीदृशं चरितं तेषां तन् मे शंसितुम् अर्हसि 13,134.057d@015_0633 य एकपत्नीधर्माणश् चरन्ति विपुलं तपः 13,134.057d@015_0634 विन्ध्यपादेषु ये के चिद् ये च नैमिषवासिनः 13,134.057d@015_0635 पुष्करेषु च ये चान्ये नदीवनसमाश्रिताः 13,134.057d@015_0636 सर्वे ते विधिदृष्टेन चरन्ति विपुलं तपः 13,134.057d@015_0637 हिंसाद्रोहविमुक्ताश् च सर्वभूतानुकम्पिनः 13,134.057d@015_0638 शान्ता दान्ता जितक्रोधाः सर्वातिथ्यपरायणाः 13,134.057d@015_0639 प्राणिष्व् आत्मोपमा नित्यम् ऋतुकालाभिगामिनः 13,134.057d@015_0640 स्वदारसहिता देवि चरन्ति व्रतम् उत्तमम् 13,134.057d@015_0641 वसन्ति सुखम् अव्यग्राः पुत्रदारसमन्विताः 13,134.057d@015_0642 तेषां परिच्छदारम्भाः कृत्योपकरणानि च 13,134.057d@015_0643 गृहस्थवद् विधीयन्ते यथायोगं प्रमाणतः 13,134.057d@015_0644 पोषणार्थं च दाराणाम् अग्निकार्यार्थम् एव च 13,134.057d@015_0645 गावश् च कर्षणं चैव सर्वम् एतद् विधीयते 13,134.057d@015_0646 एवं वनगतैर् देवि कर्तव्यं दारसंयुतैः 13,134.057d@015_0647 ते स्वदारैः समायान्ति पुण्यांल् लोकान् दृढव्रताः 13,134.057d@015_0648 पतिभिः सह ये दाराश् चरन्ति विपुलं तपः 13,134.057d@015_0649 अव्यग्रभावाद् ऐकात्म्यात् ते च गच्छन्ति वै दिवम् 13,134.057d@015_0650 एतत् ते कथितं देवि किं भूयः श्रोतुम् इच्छसि 13,134.057d@015_0650 उमा 13,134.057d@015_0651 भगवन् देवदेवेश तेषां कर्मफलं विभो 13,134.057d@015_0652 महेश्वरः 13,134.057d@015_0652 श्रोतुम् इच्छाम्य् अहं देव प्रसादात् ते वरप्रद 13,134.057d@015_0653 वानप्रस्थगतं सर्वं फलपाकं शृणु प्रिये 13,134.057d@015_0654 अग्नियोगं व्रजन् ग्रीष्मे नरो द्वादशवार्षिकम् 13,134.057d@015_0655 रुद्रलोके हि जायेत विधिदृष्टेन कर्मणा 13,134.057d@015_0656 उदवासव्रतं कुर्वन् वर्षकाले दृढव्रतः 13,134.057d@015_0657 सोमलोके ऽभिजायेत नरो द्वादशवार्षिकम् 13,134.057d@015_0658 काष्ठवन् मौनम् आस्थाय नरो द्वादशवार्षिकम् 13,134.057d@015_0659 मरुतां लोकम् आस्थाय तत्र भोगैश् च युज्यते 13,134.057d@015_0660 कण्टशर्करसंयुक्ते स्थण्डिले संविशेन् मुनिः 13,134.057d@015_0661 यक्षलोके ऽभिजायेत सहस्राणि चतुर्दश 13,134.057d@015_0662 वर्षाणां भोगसंयुक्तो नरो द्वादशवार्षिकम् 13,134.057d@015_0663 वीरासनगतो यस् तु कण्टकाफलकाश्रितः 13,134.057d@015_0664 गन्धर्वेष्व् अभिजायेत नरो द्वादशवार्षिकम् 13,134.057d@015_0665 वीरस्थायी चोर्ध्वबाहुर् नरो द्वादशवार्षिकम् 13,134.057d@015_0666 देवलोके ऽभिजायेत दिव्यभोगसमन्वितः 13,134.057d@015_0667 पादाङ्गुष्ठेन यस् तिष्ठेद् ऊर्ध्वबाहुर् जितेन्द्रियः 13,134.057d@015_0668 इन्द्रलोके ऽभिजायेत सहस्राणि चतुर्दश 13,134.057d@015_0669 आहारनियमं कृत्वा मुनिर् द्वादशवार्षिकम् 13,134.057d@015_0670 नागलोके ऽभिजायेत संवत्सरगणान् बहून् 13,134.057d@015_0671 एवं दृढव्रता देवि वानप्रस्थाश् च कर्मभिः 13,134.057d@015_0672 स्थानेषु तेषु तिष्ठन्ति तद्वद् भोगसमन्विताः 13,134.057d@015_0673 तेभ्यो भ्रष्टाः पुनर् देवि जायन्ते नृषु भोगिनः 13,134.057d@015_0674 वर्णोत्तमकुलेष्व् एव धनधान्यसमन्विताः 13,134.057d@015_0675 एतत् ते कथितं देवि किं भूयः श्रोतुम् इच्छसि 13,134.057d@015_0675 उमा 13,134.057d@015_0676 एषां यायावराणां तु धर्मम् इच्छामि मानद 13,134.057d@015_0677 महेश्वरः 13,134.057d@015_0677 कृपया परयाविष्टस् तं मे ब्रूहि महेश्वर 13,134.057d@015_0678 धर्मं यायावराणां तु शृणु भामिनि तत्परा 13,134.057d@015_0679 व्रतोपवासशुद्धाङ्गास् तीर्थस्नानपरायणाः 13,134.057d@015_0680 धृतिमन्तः क्षमायुक्ताः सत्यव्रतपरायणाः 13,134.057d@015_0681 पक्षमासोपवासैश् च कर्शिता धर्मदर्शिनः 13,134.057d@015_0682 वर्षशीतातपैर् एव कुर्वन्तः परमं तपः 13,134.057d@015_0683 कालयोगेन गच्छन्ति शक्रलोकं शुचिस्मिते 13,134.057d@015_0684 तत्र ते भोगसंयुक्ता दिव्यगन्धसमन्विताः 13,134.057d@015_0685 दिव्यभूषणसंयुक्ता विमानवरम् आस्थिताः 13,134.057d@015_0686 विचरन्ति यथाकामं दिव्यस्त्रीगणसंयुताः 13,134.057d@015_0687 उमा 13,134.057d@015_0687 एतत् ते कथितं देवि भूयः श्रोतुं किम् इच्छसि 13,134.057d@015_0688 महेश्वरः 13,134.057d@015_0688 तेषां चक्रचराणां तु धर्मम् इच्छामि वै प्रभो 13,134.057d@015_0689 हन्त ते कथयिष्यामि शृणु शाकटिकं शुभे 13,134.057d@015_0690 संवहन्तो धुरं दारैः शाकटानां तु सर्वदा 13,134.057d@015_0691 प्रार्थयन्ते यथा ग्राम्याः शकटैर् भैक्षचर्यया 13,134.057d@015_0692 तपोर्जनपराधीनास् तपसा क्षीणकल्मषाः 13,134.057d@015_0693 पर्यटन्तो दिशः सर्वाः कामक्रोधविवर्जिताः 13,134.057d@015_0694 स्ववशाद् एव ते मृत्युम् अभिकाङ्क्षन्ति नित्यशः 13,134.057d@015_0695 इन्द्रलोके तथा तेषां निर्मिता भोगसंचयाः 13,134.057d@015_0696 अमरैः सह ते यान्ति देववद् भोगसंयुताः 13,134.057d@015_0697 वराप्सरोभिः संयुक्ताश् चिरकालम् अनिन्दिते 13,134.057d@015_0698 तेनैव कालयोगेन त्रिदिवं यान्ति शोभने 13,134.057d@015_0699 तत्र प्रमुदिता भोगैर् विचरन्ति यथासुखम् 13,134.057d@015_0700 उमा 13,134.057d@015_0700 एतत् ते कथितं देवि किं भूयः श्रोतुम् इच्छसि 13,134.057d@015_0701 महेश्वरः 13,134.057d@015_0701 वैखानसानां वै धर्मं श्रोतुम् इच्छाम्य् अहं प्रभो 13,134.057d@015_0702 तेषु वैखानसा नाम वानप्रस्थाः शुभेक्षणे 13,134.057d@015_0703 तीव्रेण तपसा युक्ता दीप्तिमन्तः स्वतेजसा 13,134.057d@015_0704 सत्यव्रतपराधीनास् तेषां निष्कल्मषं तपः 13,134.057d@015_0705 अश्मकुट्टास् तथान्ये च दन्तोलूखलिनस् तथा 13,134.057d@015_0706 शीर्णपर्णाशिनश् चान्ये उञ्छयन्ति तथापरे 13,134.057d@015_0707 कपोतव्रतिनश् चान्ये कापोतीं वृत्तिम् आस्थिताः 13,134.057d@015_0708 पशुप्रचारनिरताः फेनपाश् च तथापरे 13,134.057d@015_0709 मृगवन् मृगचर्यायां संचरन्ति तथापरे 13,134.057d@015_0710 अब्भक्षा वायुभक्षाश् च निराहारास् तथैव च 13,134.057d@015_0711 संचरन्ति तपो घोरं व्याधिमृत्युविवर्जिताः 13,134.057d@015_0712 स्ववशाद् एव ते मृत्युम् अभिकाङ्क्षन्ति नित्यशः 13,134.057d@015_0713 इन्द्रलोके तथा तेषां निर्मिता भोगसंचयाः 13,134.057d@015_0714 अमरैः सह ते यान्ति देववद् भोगसंयुताः 13,134.057d@015_0715 वराप्सरोभिः संयुक्ताश् चिरकालम् अनिन्दिते 13,134.057d@015_0716 उमा 13,134.057d@015_0716 एतत् ते कथितं देवि किं भूयः श्रोतुम् इच्छसि 13,134.057d@015_0717 महेश्वरः 13,134.057d@015_0717 भगवञ् श्रोतुम् इच्छामि वालखिल्यांस् तपोधनान् 13,134.057d@015_0718 धर्मचर्यां तथा देवि वालखिल्यगतां शृणु 13,134.057d@015_0719 मृगनिर्मोकवसना निर्द्वंद्वास् ते तपोधनाः 13,134.057d@015_0720 अङ्गुष्ठमात्राः सुश्रोणि स्वेष्व् एवाङ्गेषु संयुताः 13,134.057d@015_0721 ते मृत्युविषयातीतास् तपःसिद्धास् तपोबलाः 13,134.057d@015_0722 जिताहारा जितक्रोधाः सर्वभोगेषु निःस्पृहाः 13,134.057d@015_0723 तपश्चरणम् इच्छन्तो लोकार्थं परमोद्यताः 13,134.057d@015_0724 उद्यन्तं सततं सूर्यं स्तुवन्तो विविधैः स्तवैः 13,134.057d@015_0725 भास्करस्यैव किरणैः सह संयान्ति नित्यदा 13,134.057d@015_0726 द्योतयन्ते दिशः सर्वा धर्मज्ञाः सत्यवादिनः 13,134.057d@015_0727 तेष्व् एव निर्मलं सत्यं लोकार्थं तु प्रतिष्ठितम् 13,134.057d@015_0728 लोको ऽयं धार्यते देवि तेषाम् एव तपोबलात् 13,134.057d@015_0729 महात्मनां तु तपसा सत्येन च शुचिस्मिते 13,134.057d@015_0730 क्षमया च महाभागे भूतानां संस्थितिं विदुः 13,134.057d@015_0731 प्रजार्थम् अपि लोकार्थं महद्भिः क्रियते तपः 13,134.057d@015_0732 तपसा प्राप्यते सर्वं तपसा प्राप्यते फलम् 13,134.057d@015_0733 दुष्प्रापम् अपि यल् लोके तपसा प्राप्यते हि तत् 13,134.057d@015_0734 पञ्चभूतस्थितिश् चैव लोकसृष्टिविवर्धनम् 13,134.057d@015_0735 एतत् सर्वं समासेन तपोयोगाद् विनिर्मितम् 13,134.057d@015_0736 तस्माद् अयं ऋषिगणस् तपस् तेप इति प्रिये 13,134.057d@015_0737 धर्मान्वेषी तपः कर्तुं यतते सततं प्रिये 13,134.057d@015_0738 अमरत्वं वशित्वं च तपसा प्रार्थयेत् सदा 13,134.057d@015_0739 एतत् ते कथितं सर्वं शृण्वन्त्यास् ते श्रुतं प्रिये 13,134.057d@015_0740 प्रियार्थम् ऋषिसंघस्य लोकानां हितकाम्यया 13,134.057d@015_0740 नारदः 13,134.057d@015_0741 इति ब्रुवन्तं देवेशम् ऋषयश् चापि तुष्टुवुः 13,134.057d@015_0742 उमा 13,134.057d@015_0742 भूयः परमकं यत्नं तदाप्रभृति चक्रिरे 13,134.057d@015_0743 उक्तस् त्वया त्रिवर्गस्य धर्मः परमकः शुभः 13,134.057d@015_0744 महेश्वरः 13,134.057d@015_0744 सर्वव्यापी तु यो धर्मो भगवंस् तद् ब्रवीहि मे 13,134.057d@015_0745 ब्राह्मणा लोकसंसारे सृष्टा धात्रा गुणार्थिना 13,134.057d@015_0746 लोकांस् तारयितुं युक्ता मर्त्येषु क्षितिदेवताः 13,134.057d@015_0747 तेषु तावत् प्रवक्ष्यामि धर्मं शुभफलोदयम् 13,134.057d@015_0748 ब्राह्मणेष्व् अभयो धर्मः परमः शुभलक्षणः 13,134.057d@015_0749 इमे हि धर्मा लोकार्थं पूर्वं सृष्टाः स्वयंभुवा 13,134.057d@015_0750 पृथिव्यां सज्जनैर् नित्यं कीर्त्यमानं निबोध मे 13,134.057d@015_0751 स्वदारनिरतिर् धर्मो नित्यं जप्यं तथैव च 13,134.057d@015_0752 सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् 13,134.057d@015_0753 शूद्रो धर्मपरो नित्यं शुश्रूषाभिमना भवेत् 13,134.057d@015_0754 त्रैविद्यो ब्राह्मणो वृद्धो न चाध्ययनजीवकः 13,134.057d@015_0755 त्रिवर्गं तु व्यतिक्रान्तस् तस्य धर्मः सनातनः 13,134.057d@015_0756 षट् कर्माणि च प्रोक्तानि सृष्टानि ब्रह्मणा पुरा 13,134.057d@015_0757 धर्मिष्ठानि वरिष्ठानि यानि तानि शृणूत्तमे 13,134.057d@015_0758 यजनं याजनं चैव दानं पात्रे प्रतिग्रहः 13,134.057d@015_0759 अध्यापनम् अध्ययनं षट्कर्मा धर्मभाग् ऋजुः 13,134.057d@015_0760 नित्यस्वाध्यायतो धर्मो नित्ययज्ञः सनातनः 13,134.057d@015_0761 दानं प्रशस्यते नित्यं ब्राह्मणेषु त्रिकर्मसु 13,134.057d@015_0762 अयं परमको धर्मः संवृत्तः सत्सु विद्यते 13,134.057d@015_0763 गर्भस्थाने विशुद्धानां धर्मस्य नियमो महान् 13,134.057d@015_0764 पञ्चयज्ञविशुद्धात्मा क्रतुनित्यो ऽनसूयकः 13,134.057d@015_0765 दान्तो ब्राह्मणसत्कर्ता सुसंमृष्टनिवेशनः 13,134.057d@015_0766 चक्षुर्दो मनदो जिह्वास्निग्धवर्णप्रदः सदा 13,134.057d@015_0767 अतिथ्यभ्यागतरतः शेषान्नकृतभोजनः 13,134.057d@015_0768 पाद्यम् अर्घ्यं यथान्यायम् आसनं शयनं तथा 13,134.057d@015_0769 दीपं प्रतिश्रयं चैव यो ददाति स धार्मिकः 13,134.057d@015_0770 प्रातर् उत्थाय वै पश्चाद् भोजनेन निमन्त्रयेत् 13,134.057d@015_0771 सत्कृत्यानुव्रजेद् यश् च तस्य धर्मः सनातनः 13,134.057d@015_0772 प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते 13,134.057d@015_0773 तद् अहं कीर्तयिष्यामि त्रिवर्गेषु च यद् यथा 13,134.057d@015_0774 एकेनांशेन धर्मो ऽर्थः कर्तव्यो हितम् इच्छता 13,134.057d@015_0775 एकेनांशेन कामार्थम् एकम् अंशं विवर्धयेत् 13,134.057d@015_0776 निवृत्तिलक्षणः पुण्यो धर्मो मोक्षे विधीयते 13,134.057d@015_0777 तस्य वृत्तिं प्रवक्ष्यामि तां शृणुष्व समाहिता 13,134.057d@015_0778 सर्वभूतदया धर्मो निवृत्तिपरमः सदा 13,134.057d@015_0779 बुभुक्षितं पिपासार्तम् अतिथिं श्रान्तम् आगतम् 13,134.057d@015_0780 अर्चयन्ति वरारोहे तेषाम् अपि फलं महत् 13,134.057d@015_0781 पात्रम् इत्य् एव दातव्यं सर्वस्मै धर्मकाङ्क्षिभिः 13,134.057d@015_0782 आगमिष्यति यत् पात्रं तत् पात्रं तारयिष्यति 13,134.057d@015_0783 काले संप्राप्तम् अतिथिं भोक्तुकामम् उपस्थितम् 13,134.057d@015_0784 चित्तं संभावयेत् तत्र व्यासो ऽयं समुपस्थितः 13,134.057d@015_0785 तस्य पूजां यथाशक्ति सौम्यचित्तः प्रयोजयेत् 13,134.057d@015_0786 चित्तमूलो भवेद् धर्मो धर्ममूलं भवेद् यशः 13,134.057d@015_0787 तस्मात् सौम्येन चित्तेन दातव्यं देवि सर्वदा 13,134.057d@015_0788 सौम्यचित्तस् तु यो दद्यात् तद् धि दानम् अनुत्तमम् 13,134.057d@015_0789 यथाम्बुबिन्दुभिः सूक्ष्मैः पतद्भिर् मेदिनीतले 13,134.057d@015_0790 केदाराश् च तटाकानि सरांसि सरितस् तथा 13,134.057d@015_0791 तोयपूर्णानि दृश्यन्ते अप्रतर्क्याणि शोभने 13,134.057d@015_0792 अल्पम् अल्पम् अपि ह्य् एतद् दीयमानं विवर्धते 13,134.057d@015_0793 पीडयापि च भृत्यानां दानम् एव विशिष्यते 13,134.057d@015_0794 पुत्रदारा धनं धान्यं न मृतान् अनुगच्छति 13,134.057d@015_0795 श्रेयो दानं च भोगश् च धनं प्राप्य यशस्विनि 13,134.057d@015_0796 दानेन हि महाभागा भवन्ति मनुजाधिपाः 13,134.057d@015_0797 नास्ति भूमिसमं दानं नास्ति दानसमो निधिः 13,134.057d@015_0798 नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम् 13,134.057d@015_0799 आश्रमे यस् तु तप्येत तपोमूलफलाशनः 13,134.057d@015_0800 आदित्याभिमुखो भूत्वा जटावल्कलसंवृतः 13,134.057d@015_0801 मण्डूकशायी हेमन्ते ग्रीष्मे पञ्चतपा भवेत् 13,134.057d@015_0802 सम्यक् तपश् चरन्तीह श्रद्दधाना वनाश्रमे 13,134.057d@015_0803 गृहाश्रमस्य ते देवि कलां नार्हन्ति षोडशीम् 13,134.057d@015_0803 उमा 13,134.057d@015_0804 गृहाश्रमस्य या चर्या व्रतानि नियमाश् च ये 13,134.057d@015_0805 यथा च देवताः पूज्याः सततं गृहमेधिना 13,134.057d@015_0806 यद् यच् च परिहर्तव्यं गृहिणा तिथिपर्वसु 13,134.057d@015_0807 महेश्वरः 13,134.057d@015_0807 तत् सर्वं श्रोतुम् इच्छामि कथ्यमानं त्वया प्रभो 13,134.057d@015_0808 गृहाश्रमस्य यन् मूलं फलं धर्मो ऽयम् उत्तमः 13,134.057d@015_0809 पादैश् चतुर्भिः सततं धर्मो यत्र प्रतिष्ठितः 13,134.057d@015_0810 सारभूतं वरारोहे दध्नो घृतम् इवोद्धृतम् 13,134.057d@015_0811 तद् अहं ते प्रवक्ष्यामि श्रूयतां धर्मचारिणि 13,134.057d@015_0812 शुश्रूषते यः पितरः मातरं च गृहाश्रमे 13,134.057d@015_0813 भर्तारं चैव या नारी अग्निहोत्रं च ये द्विजाः 13,134.057d@015_0814 तेषु तेषु च प्रीणन्ति देवा इन्द्रपुरोगमाः 13,134.057d@015_0815 उमा 13,134.057d@015_0815 पितरः पितृलोकस्थाः स्वधर्मेण स रज्यते 13,134.057d@015_0816 मातापितृवियुक्तानां का चर्या गृहमेधिनाम् 13,134.057d@015_0817 विधवानां च नारीणां भवान् एतद् ब्रवीतु मे 13,134.057d@015_0817 महेश्वरः 13,134.057d@015_0818 देवतातिथिशुश्रूषा गुरुवृद्धाभिवादनम् 13,134.057d@015_0819 अहिंसा सर्वभूतानाम् अलोभः सत्यसंधता 13,134.057d@015_0820 ब्रह्मचर्यं शरण्यत्वं शौचं पूर्वाभिभाषणम् 13,134.057d@015_0821 कृतज्ञत्वम् अपैशुन्यं सततं धर्मशीलता 13,134.057d@015_0822 दिने द्विर् अभिषेकं च पितृदैवतपूजनम् 13,134.057d@015_0823 गवाह्निकप्रदानं च संविभागो ऽतिथिष्व् अपि 13,134.057d@015_0824 दीपं प्रतिश्रयं चैव दद्यात् पाद्यासनं तथा 13,134.057d@015_0825 पञ्चमे ऽहनि षष्ठे वा द्वादशे वाप्य् अथाष्टमे 13,134.057d@015_0826 चतुर्दशे पञ्चदशे ब्रह्मचारी सदा भवेत् 13,134.057d@015_0827 श्मश्रुकर्म शिरोभ्यङ्गम् अञ्जनं दन्तधावनम् 13,134.057d@015_0828 नैतेष्व् अहःसु कुर्वीत तेष्व् अलक्ष्मीः प्रतिष्ठिता 13,134.057d@015_0829 व्रतोपवासनियमस् तपो दानं च शक्तितः 13,134.057d@015_0830 भरणं भृत्यवर्गस्य दीनानाम् अनुकम्पनम् 13,134.057d@015_0831 परदारनिवृत्तिश् च स्वदारेषु रतिः सदा 13,134.057d@015_0832 शरीरम् एकं दंपत्योर् विधात्रा पूर्वनिर्मितम् 13,134.057d@015_0833 तस्मात् स्वदारनिरतो ब्रह्मचारी विधीयते 13,134.057d@015_0834 शीलवृत्तविनीतस्य निगृहीतेन्द्रियस्य च 13,134.057d@015_0835 आर्जवे वर्तमानस्य सर्वभूतहितैषिणः 13,134.057d@015_0836 प्रियातिथेश् च क्षान्तस्य धर्मार्जितधनस्य च 13,134.057d@015_0837 गृहाश्रमपदस्थस्य किम् अन्यैः कृत्यम् आश्रमैः 13,134.057d@015_0838 यथा मातरम् आश्रित्य सर्वे जीवन्ति जन्तवः 13,134.057d@015_0839 तथा गृहाश्रमं प्राप्य सर्वे जीवन्ति चाश्रमाः 13,134.057d@015_0840 राजानः सर्वपाषण्डाः सर्वे रङ्गोपजीविनः 13,134.057d@015_0841 व्यालग्राहाश् च दम्भाश् च चोरा राजभटास् तथा 13,134.057d@015_0842 सविद्याः सर्वशिल्पज्ञाः सर्वे चैव चिकित्सकाः 13,134.057d@015_0843 दूराध्वानं प्रपन्नाश् च क्षीणपथ्योदना नराः 13,134.057d@015_0844 एते चान्ये च बहवस् तर्कयन्ति गृहाश्रमम् 13,134.057d@015_0845 मार्जारा मूषिकाः श्वानः सूकराश् च शुकास् तथा 13,134.057d@015_0846 कपोतकाकचटकाः सरीसृपनिषेविणः 13,134.057d@015_0847 अरण्यवासिनश् चान्ये संघा ये मृगपक्षिणाम् 13,134.057d@015_0848 एवं बहुविधा देवि लोके ऽस्मिन् सचराचराः 13,134.057d@015_0849 गृहे क्षेत्रे बिले चैव शतशो ऽथ सहस्रशः 13,134.057d@015_0850 गृहस्थेन कृतं कर्म सर्वैस् तैर् उपभुज्यते 13,134.057d@015_0851 उपयुक्तं च यत् तेषां मतिमान् नानुशोचति 13,134.057d@015_0852 धर्म इत्य् एव संकल्प्य यत् तु तस्य फलं शृणु 13,134.057d@015_0853 सर्वयत्नप्रणीतस्य हयमेधस्य यत् फलम् 13,134.057d@015_0854 वर्षे स द्वादशे देवि फलेनैतेन युज्यते 13,134.057d@015_0855 आशापाशविमोक्षश् च विद्धि धर्मम् अनुत्तमम् 13,134.057d@015_0856 वृक्षमूलचरो नित्यं शून्यागारनिवेशनम् 13,134.057d@015_0857 नदीपुलिनशायी च नदीतीरम् अनुव्रजन् 13,134.057d@015_0858 विमुक्तः सर्वसङ्गेभ्यः स्नेहबन्धेन वै द्विजः 13,134.057d@015_0859 आत्मन्य् एवात्मनो भावं समायोज्येह ते वने 13,134.057d@015_0860 आत्मभूतो यताहारो मोक्षदृष्टेन कर्मणा 13,134.057d@015_0861 पवित्रनित्यो युक्तश् च तस्य धर्मः सनातनः 13,134.057d@015_0862 नैकत्र रमते सक्तो न चैकग्रामगोचरः 13,134.057d@015_0863 युक्तो ऽप्य् अटति यो ऽयुक्तो न चैकपुलिनेशयः 13,134.057d@015_0864 उमा 13,134.057d@015_0864 एष मोक्षविदां धर्मो वेदोक्तः सत्पथे स्थितः 13,134.057d@015_0865 देवदेव नमस् तुभ्यं त्रियक्ष वृषभध्वज 13,134.057d@015_0866 श्रुतं मे भगवन् सर्वं त्वत्प्रसादान् महेश्वर 13,134.057d@015_0867 संगृहीतं मया तच् च तव वाक्यम् अनुत्तमम् 13,134.057d@015_0868 इदानीम् अस्ति संदेहो मानुषेष्व् एव कश् चन 13,134.057d@015_0869 तुल्यपाणिशिरःकायो राजायम् इति दृश्यते 13,134.057d@015_0870 केन कर्मविपाकेन सर्वप्राधान्यम् अर्हति 13,134.057d@015_0871 स चापि दण्डयन् मर्त्यान् भर्त्सयन् विधमन्न् अपि 13,134.057d@015_0872 प्रेत्यभावे कथं लोकांल् लभते पुण्यकर्मणाम् 13,134.057d@015_0873 महेश्वरः 13,134.057d@015_0873 राजवृत्तम् अहं तस्माच् छ्रोतुम् इच्छामि मानद 13,134.057d@015_0874 तद् अहं ते प्रवक्ष्यामि राजधर्मं शुभानने 13,134.057d@015_0875 राजायत्तं हि तत् सर्वं लोकवृत्तं शुभाशुभम् 13,134.057d@015_0876 महतस् तपसो देवि फलं राज्यम् इति स्मृतम् 13,134.057d@015_0877 तपोदानमयं राज्यं परं स्थानं विधीयते 13,134.057d@015_0878 तस्माद् राज्ञः सदा मर्त्याः प्रणमन्ति यतस् ततः 13,134.057d@015_0879 न्यायतस् त्वं महाभागे श्रोतुकामासि भामिनि 13,134.057d@015_0880 तस्मात् तस्यैव चरितं जगत्पथ्यं शृणु प्रिये 13,134.057d@015_0881 अराजके पुरा त्व् आसीत् प्रजानां संकुलं महत् 13,134.057d@015_0882 तद् दृष्ट्वा संकुलं ब्रह्मा मनुं राज्ये न्यवेशयत् 13,134.057d@015_0883 तदाप्रभृति संदृष्टं राज्ञां वृत्तं शुभाशुभम् 13,134.057d@015_0884 तन् मे शृणु वरारोहे तस्य पथ्यं जगद्धितम् 13,134.057d@015_0885 यथा प्रेत्य लभेत् स्वर्गं यथा वीर्यं यशस् तथा 13,134.057d@015_0886 पित्र्यं वा भूतपूर्वं वा स्वयम् उत्पाद्य वा पुनः 13,134.057d@015_0887 राजधर्मम् अनुष्ठाय विधिवद् भोक्तुम् अर्हति 13,134.057d@015_0888 आत्मानम् एव प्रथमं विनयैर् उपपादयेत् 13,134.057d@015_0889 अनु भृत्यान् प्रजाः पश्चाद् इत्य् एष विनयक्रमः 13,134.057d@015_0890 स्वामिनं चोपमां कृत्वा प्रजास् तद्वृत्तकाङ्क्षया 13,134.057d@015_0891 स्वयं विनयसंपन्ना भवन्तीह शुभेक्षणे 13,134.057d@015_0892 तस्मात् पूर्वतरं राजा आत्मानं विनये नयेत् 13,134.057d@015_0893 यो विनीतः स्वयं राजा विनयत्य् एव वै प्रजाः 13,134.057d@015_0894 अपहास्यो भवेत् तादृक् स्वदोषस्यानवेक्षणात् 13,134.057d@015_0895 विद्याभ्यासैर् वृद्धयोगैर् आत्मानं विनयं नयेत् 13,134.057d@015_0896 विद्या धर्मार्थफलिनी तद्विदो वृद्धसंज्ञिताः 13,134.057d@015_0897 इन्द्रियाणां जयो देवि अत ऊर्ध्वम् उदाहृतम् 13,134.057d@015_0898 अजये सुमहान् दोषो राजानं विनिपातयेत् 13,134.057d@015_0899 पञ्चैव स्ववशान् कृत्वा तदर्थान् पञ्च शोषयेत् 13,134.057d@015_0900 षड् उत्सृज्य यथायोगं ज्ञानेन विनयेन च 13,134.057d@015_0901 शास्त्रचक्षुर् नयपरो भूत्वा भृत्यान् समाहरेत् 13,134.057d@015_0902 वृत्तश्रुतकुलोपेतान् उपधाभिः परीक्षितान् 13,134.057d@015_0903 अमात्यान् उपधातीतान् सापसर्प्ठजितेन्द्रियान् 13,134.057d@015_0904 योजयेत यथायोगं यथार्हं स्वेषु कर्मसु 13,134.057d@015_0905 अमात्या बुद्धिसंपन्ना राष्ट्रं बहुजनप्रियम् 13,134.057d@015_0906 दुराधर्षं पुरश्रेष्ठं कोशः कृच्छ्रसहः स्मृतः 13,134.057d@015_0907 अनुरक्तं बलं सारम् अद्वैधं मित्रम् एव च 13,134.057d@015_0908 एताः प्रकृतयः षट् च स्वामी च नयतत्त्ववित् 13,134.057d@015_0909 प्रजानां रक्षणार्थाय सर्वम् एतद् विनिर्मितम् 13,134.057d@015_0910 आभिः करणभूताभिः कुर्याल् लोकहितं नृपः 13,134.057d@015_0911 आत्मरक्षा नृपेन्द्रस्य प्रजारक्षार्थम् इष्यते 13,134.057d@015_0912 तस्मात् सततम् आत्मानं संरक्षेद् अप्रमादवान् 13,134.057d@015_0913 भोजनाच्छादनात् स्नानाद् बहिर् निष्क्रमणाद् अपि 13,134.057d@015_0914 नित्यं स्त्रीगणसंयोगाद् रक्षेद् आत्मानम् आत्मवान् 13,134.057d@015_0915 स्वेभ्यश् चैव परेभ्यश् च शस्त्राद् अपि विषाद् अपि 13,134.057d@015_0916 सततं पुत्रदारेभ्यो रक्षेद् आत्मानम् आत्मवान् 13,134.057d@015_0917 सर्वेभ्य एव स्थानेभ्यो रक्षेद् आत्मानम् आत्मवान् 13,134.057d@015_0918 प्रजानां रक्षणार्थाय प्रजाहितकरो भवेत् 13,134.057d@015_0919 प्रजाकार्यं तु तत्कार्यं प्रजासौख्यं तु तत्सुखम् 13,134.057d@015_0920 प्रजाप्रियं प्रियं तस्य स्वहितं हि प्रजाहितम् 13,134.057d@015_0921 प्रजार्थं तस्य सर्वस्वम् आत्मार्थं न विधीयते 13,134.057d@015_0922 प्रकृतीनां विवादार्थं रागद्वेषौ व्युदस्य च 13,134.057d@015_0923 उभयोः पक्षयोर् वादं श्रुत्वा चैव यथातथम् 13,134.057d@015_0924 तम् अर्थं विमृशेद् बुद्ध्या स्वयम् आ तत्त्वदर्शनात् 13,134.057d@015_0925 तद्विद्भिर् बहुभिर् वृद्धैः सहासीनो नरोत्तमैः 13,134.057d@015_0926 कर्तारम् अपराधं च देशकालौ नयानयौ 13,134.057d@015_0927 ज्ञात्वा सम्यग् यथाशास्त्रं ततो दण्डं नयेन् नृषु 13,134.057d@015_0928 एवं कुर्वंल् लभेद् धर्मं पक्षपातविवर्जनात् 13,134.057d@015_0929 प्रत्यक्षाप्तोपदेशाभ्याम् अनुमानेन वा पुनः 13,134.057d@015_0930 बोद्धव्यं सततं राज्ञा देशवृत्तं शुभाशुभम् 13,134.057d@015_0931 चारैः कर्मप्रवृत्त्या च तद् विज्ञाय विचारयन् 13,134.057d@015_0932 अशुभं निर्हरेत् सद्यो जोषयेच् छुभम् आत्मनः 13,134.057d@015_0933 गर्ह्यान् विगर्हयेद् एव पूज्यान् संपूजयेत् तथा 13,134.057d@015_0934 दण्ड्यांश् च दण्डयेद् देवि नात्र कार्या विचारणा 13,134.057d@015_0935 पञ्चापेक्षं सदा मन्त्रं कुर्याद् बुद्धियुतैर् नरैः 13,134.057d@015_0936 कुलवृत्तश्रुतोपेतैर् नित्यं मन्त्रपरो भवेत् 13,134.057d@015_0937 कामरागेण वै मूर्खैर् नैव मन्त्रमना भवेत् 13,134.057d@015_0938 राजा राष्ट्रहितापेक्षः सत्यधर्माणि कारयेत् 13,134.057d@015_0939 सर्वोद्योगं स्वयं कुर्याद् दुर्गादिषु सदा नृपः 13,134.057d@015_0940 देशवृद्धिकरान् भृत्यान् अप्रमादेन कारयेत् 13,134.057d@015_0941 देशक्षयकरान् सर्वान् संप्रियान् अपि वर्जयेत् 13,134.057d@015_0942 अहन्य् अहनि संपश्येद् अनुजीविगणं स्वयम् 13,134.057d@015_0943 सुमुखः सुप्रियो भूत्वा सम्यग् वृत्तं समादिशेत् 13,134.057d@015_0944 अधर्म्यं परुषं तीक्ष्णं वाक्यं वक्तुं न चार्हति 13,134.057d@015_0945 नरे नरे गुणान् दोषान् सम्यग् वेदितुम् अर्हति 13,134.057d@015_0946 स्वेङ्गितं वृणुयाद् धैर्यान् न कुर्यात् क्षुद्रसंविदम् 13,134.057d@015_0947 परेङ्गितज्ञो लोकज्ञो भूत्वा संसर्गम् आचरेत् 13,134.057d@015_0948 स्वतश् च परतश् चैव परस्परभयाद् अपि 13,134.057d@015_0949 अमानुषभयेभ्यश् च स्वाः प्रजाः पालयेन् नृपः 13,134.057d@015_0950 लुब्धाः कठोराश् चाध्यक्षा मानवा दस्युवृत्तयः 13,134.057d@015_0951 निग्राह्या एव ते राज्ञा संगृहीता यतस् ततः 13,134.057d@015_0952 कुमारान् विनयैर् एव जन्मप्रभृति योजयेत् 13,134.057d@015_0953 तेषाम् आत्मगुणोपेतं यौवराज्ये नियोजयेत् 13,134.057d@015_0954 प्रकृतीनां यथा न स्याद् राज्यभ्रंशोद्भवं भयम् 13,134.057d@015_0955 एतत् संचिन्तयन् नित्यं तद्विधानं तथार्हति 13,134.057d@015_0956 अराजकं क्षणम् अपि राष्ट्रं न स्याद् धि शोभने 13,134.057d@015_0957 आत्मनो ऽनुविधानाय यौवराज्यं सदेष्यते 13,134.057d@015_0958 कुलजानां च वैद्यानां श्रोत्रियाणां तपस्विनाम् 13,134.057d@015_0959 अन्येषां वृत्तयुक्तानां विशेषं कर्तुम् अर्हति 13,134.057d@015_0960 आत्मार्थं राज्यतन्त्रार्थं कोशसंचयम् आरभेत् 13,134.057d@015_0961 दुर्गाद् राष्ट्रात् समुद्राच् च वणिग्भ्यः पुरुषात्ययात् 13,134.057d@015_0962 परात्मगुणसाराभ्यां भृत्यपोषणम् आचरेत् 13,134.057d@015_0963 वाहनानां विधायाग्रे पोषणं यौधकर्मसु 13,134.057d@015_0964 सादरः सततं भूत्वा अपेक्षाव्रतम् आचरेत् 13,134.057d@015_0965 चतुर्धा विभजेत् कोशं धर्मभृत्यात्मकारणात् 13,134.057d@015_0966 आपदर्थं च नीतिज्ञो देशकालवशेन तु 13,134.057d@015_0967 अनाथान् व्याधितान् वृद्धान् स्वदेशे पोषयेन् नृपः 13,134.057d@015_0968 संधिं च विग्रहं चैव तद्विशेषांस् तथापरान् 13,134.057d@015_0969 यथावत् संविमृश्यैव बुद्धिपूर्वं समाचरेत् 13,134.057d@015_0970 सर्वेषां स प्रियो भूत्वा मण्डलं सततं चरेत् 13,134.057d@015_0971 शुभेष्व् अपि च कार्येषु न चैको ऽन्तः समाचरेत् 13,134.057d@015_0972 स्वतश् च परतश् चैव व्यसनानि विमृश्य तु 13,134.057d@015_0973 परेण धार्मिकान् न्यायान् नातीयाद् द्वेषलोभतः 13,134.057d@015_0974 रक्ष्यत्वं वै प्रजाधर्मः क्षत्रधर्मस् तु रक्षणम् 13,134.057d@015_0975 कुनृपैः पीडितास् तस्मात् प्रजाः सर्वत्र पालयेत् 13,134.057d@015_0976 यात्राकालम् अवेक्ष्यैव पश्चात् कोपः फलोदयम् 13,134.057d@015_0977 तद्युक्ताश् चापदश् चैव प्राग् यानाद् इति चिन्तयेत् 13,134.057d@015_0978 व्यसनेभ्यो बलं रक्षेन् नयतो व्ययतो ऽपि वा 13,134.057d@015_0979 प्रायशो वर्जयेद् युद्धं प्राणरक्षणकारणात् 13,134.057d@015_0980 कारणाद् एव योद्धव्यं नात्मनः परदोषतः 13,134.057d@015_0981 सुयुद्धे प्राणमोक्षश् च तस्य धर्माय इष्यते 13,134.057d@015_0982 अभियुक्तो बलवता कुर्याद् आपद्विधिं नृपः 13,134.057d@015_0983 अनुनीय तथा सर्वान् प्रजानां हितकारणात् 13,134.057d@015_0984 अन्यप्रकृतियुक्तानां राज्ञां वृत्तविचारिणाम् 13,134.057d@015_0985 अन्यांश् चापत्प्रपन्नानां न तान् संयोक्तुम् अर्हति 13,134.057d@015_0986 शुभाशुभं यदा देवि वृत्तं तूभयतः स्मृतम् 13,134.057d@015_0987 आत्मैव तच् छुभं कुर्याद् अशुभं योजयेत् परान् 13,134.057d@015_0988 एवम् उद्देशतः प्रोक्तम् अलेपत्वं यथा भवेत् 13,134.057d@015_0989 एतद् एवं समासेन राजधर्मः प्रकीर्तितः 13,134.057d@015_0990 एवं संवर्तमानस् तु दण्डयन् भर्त्सयन् प्रजाः 13,134.057d@015_0991 न किल्बिषम् अवाप्नोति पद्मपत्रम् इवाम्भसा 13,134.057d@015_0992 एवं संवर्तमानस्य कालधर्मो यदा भवेत् 13,134.057d@015_0993 स्वर्गलोके तदा राजा त्रिदशैः सह तोष्यते 13,134.057d@015_0994 द्विविधं राजवृत्तं च न्यायभाग्यसमन्वितम् 13,134.057d@015_0995 एवं न्यायानुगं वृत्तं कथितं ते शुभेक्षणे 13,134.057d@015_0996 राज्यं न्यायानुगं नाम बुद्धिशास्त्रानुगं भवेत् 13,134.057d@015_0997 धर्म्यं पथ्यं यशस्यं च स्वर्ग्यं चैव तथा भवेत् 13,134.057d@015_0998 दैवपक्ष्ये सति नृपे राज्यं न्यायानुगं भवेत् 13,134.057d@015_0999 क्रियन्ते यत्र कर्माणि शास्त्रयुक्तिं विमृश्य वै 13,134.057d@015_1000 कर्ता द्वेषवियुक्तश् च तत्र न्यायानुगं भवेत् 13,134.057d@015_1001 राज्यं भोगानुगं नाम अयथावत् प्रदृश्यते 13,134.057d@015_1002 तत् तु शास्त्रविनिर्मुक्तं सतां कोपकरं भवेत् 13,134.057d@015_1003 अधर्म्यम् अयशस्यं च दुरन्तं च भवेद् ध्रुवम् 13,134.057d@015_1004 यत्र स्वच्छन्दतः सर्वं क्रियते कर्म राजभिः 13,134.057d@015_1005 यत्र भाग्यवशाद् भृत्या लभन्ते न विशेषतः 13,134.057d@015_1006 यत्र दण्ड्या न दण्ड्यन्ते पूज्यन्ते वा नराधमाः 13,134.057d@015_1007 यत्र सन्तो विहन्यन्ते तत्र भाग्यानुगं भवेत् 13,134.057d@015_1008 शुभाशुभं यदा यत्र विपरीतं प्रदृश्यते 13,134.057d@015_1009 राज्ञि वासुरपक्षे तु तत्र भाग्यानुगं भवेत् 13,134.057d@015_1010 भाग्यानुगे तु राजानो वर्तमाना यथातथा 13,134.057d@015_1011 प्राप्याकीर्तिम् अनर्थं च इहलोके शुभेक्षणे 13,134.057d@015_1012 परत्र सुमहाघोरं तमः प्राप्य दुरत्ययम् 13,134.057d@015_1013 तिष्ठन्ति नरके देवि प्रलयान्ताद् इति स्थितिः 13,134.057d@015_1014 मोक्षणं दुष्कृतीनां तु विद्यते कालपर्ययात् 13,134.057d@015_1015 नास्त्य् एव मोक्षणं देवि राज्ञां दुष्कृतकारिणाम् 13,134.057d@015_1016 एतत् सर्वं समासेन राजवृत्तं शुभाशुभम् 13,134.057d@015_1017 उमा 13,134.057d@015_1017 कथितं ते महाभागे भूयः श्रोतुं किम् इच्छसि 13,134.057d@015_1018 देवदेव महादेव सर्वदेवनमस्कृत 13,134.057d@015_1019 महेश्वरः 13,134.057d@015_1019 यानि धर्मरहस्यानि श्रोतुम् इच्छामि तान्य् अहम् 13,134.057d@015_1020 रहस्यं श्रूयतां देवि मानुषाणां सुखावहम् 13,134.057d@015_1021 नपुंसकेषु वन्ध्यासु वियोनौ पृथिवीतले 13,134.057d@015_1022 उत्सर्गो रेतसस् तेषु न कार्यो धर्मकाङ्क्षिभिः 13,134.057d@015_1023 एतेषु बीजं प्रक्षिप्तं न विरोहति वै प्रिये 13,134.057d@015_1024 यत्र वा तत्र वा बीजं धर्मार्थी नोत्सृजेत् पुनः 13,134.057d@015_1025 नरो बीजविनाशेन लिप्यते भ्रूणहत्यया 13,134.057d@015_1026 अहिंसा परमो धर्मः अहिंसा परमं सुखम् 13,134.057d@015_1027 अहिंसा धर्मशास्त्रेषु सर्वेषु परमं पदम् 13,134.057d@015_1028 देवतातिथिशुश्रूषा सततं धर्मशीलता 13,134.057d@015_1029 वेदाध्ययनयज्ञाश् च तपो दानं दमस् तथा 13,134.057d@015_1030 आचार्यगुरुशुश्रूषा तीर्थाभिगमनं तथा 13,134.057d@015_1031 अहिंसाया वरारोहे कलां नार्हन्ति षोडशीम् 13,134.057d@015_1032 उमा 13,134.057d@015_1032 एतत् ते परमं गुह्यम् आख्यातं परमार्चितम् 13,134.057d@015_1033 यदि धर्मस् त्व् अहिंसायां किमर्थम् अमरोत्तम 13,134.057d@015_1034 यज्ञेषु पशुबन्धेषु हन्यन्ते पशवो द्विजैः 13,134.057d@015_1035 कथं च भगवन् भूयो हिंसमाना नराधिपाः 13,134.057d@015_1036 स्वर्गं सुदुर्गमं यान्ति सदा स्म रिपुसूदन 13,134.057d@015_1037 यस्यैव गोसहस्राणि विंशतिः साधिकानि तु 13,134.057d@015_1038 अहन्य् अहनि हन्यन्ते द्विजानां मांसकारणात् 13,134.057d@015_1039 समांसं तु स दत्त्वान्नं रन्तिदेवो नराधिपः 13,134.057d@015_1040 कथं स्वर्गम् अनुप्राप्तः परं कौतूहलं हि मे 13,134.057d@015_1041 किं नु धर्मं न शृण्वन्ति न श्रद्दधति वा श्रुतम् 13,134.057d@015_1042 मृगयायै विनिर्गत्य मृगान् घ्नन्ति नराधिपाः 13,134.057d@015_1043 एतत् सर्वं विशेषेण विस्तरेण वृषध्वज 13,134.057d@015_1044 महेश्वरः 13,134.057d@015_1044 श्रोतुम् इच्छामि भगवंस् तत्त्वम् एतन् ममोच्यताम् 13,134.057d@015_1045 बहुमान्यम् इदं देवि नास्ति कश् चिद् अहिंसकः 13,134.057d@015_1046 श्रूयतां कारणं चात्र यथानेकविधं भवेत् 13,134.057d@015_1047 दृश्यते चापि लोके ऽस्मिन् न कश् चिद् अविहिंसकः 13,134.057d@015_1048 धरणीसंश्रित्ठजीवान् सुसूक्ष्मांश् चैव मध्यमान् 13,134.057d@015_1049 संचरंश् चरणाभ्यां च हन्ति जीवान् अनेकशः 13,134.057d@015_1050 अज्ञानाज् ज्ञानतो वापि ये जीवाः शयनासने 13,134.057d@015_1051 उपाविशञ् शयानश् च हन्ति जीवान् अनेकशः 13,134.057d@015_1052 शिरोवस्त्रेषु ये जीवा नराणां स्वेदसंभवाः 13,134.057d@015_1053 तांश् च हिंसन्ति सततं दंशांश् च मशकान् अपि 13,134.057d@015_1054 जले जीवास् तथाकाशे पृथिवी जीवमालिनी 13,134.057d@015_1055 एवं जीवाकुले लोके को ऽसौ स्याद् यस् त्व् अहिंसकः 13,134.057d@015_1056 स्थूलमध्यमसूक्ष्मैश् च स्वेदवातमहीरुहैः 13,134.057d@015_1057 दृश्यरूपैर् अदृश्यैश् च नानारूपैश् च भामिनि 13,134.057d@015_1058 जीवैस् ततम् इदं सर्वम् आकाशं पृथिवी तथा 13,134.057d@015_1059 अन्योन्यं ते च हिंसन्ति दुर्बलान् बलवत्तराः 13,134.057d@015_1060 मत्स्या मत्स्यान् ग्रसन्तीह खगांश् चैव खगास् तथा 13,134.057d@015_1061 सरीसृपैश् च जीवन्ति कपोताद्या विहंगमाः 13,134.057d@015_1062 भूचराः खेचराश् चान्ये क्रव्यादा मांसगृद्धिनः 13,134.057d@015_1063 समृद्धाः परमांसैस् तु भक्षेरन् ये ऽपि चापरैः 13,134.057d@015_1064 सत्त्वैः सत्त्वानि जीवन्ति शतशो ऽथ सहस्रशः 13,134.057d@015_1065 अपीडयित्वा नैवान्यं जीवा जीवन्ति सुन्दरि 13,134.057d@015_1066 स्थूलकायस्य सत्त्वस्य खरस्य महिषस्य वा 13,134.057d@015_1067 जीवस्यैकस्य मांसेन पयसा रुधिरेण वा 13,134.057d@015_1068 तृप्यन्ते बहवो जीवाः क्रव्यादा मांसभोजिनः 13,134.057d@015_1069 एको जीवसहस्राणि सदा खादति मानवः 13,134.057d@015_1070 अन्नाद्यल्पोपभोगेन धान्यसंज्ञानि यानि तु 13,134.057d@015_1071 मांसधान्यैः सबीजैश् च भोजनं परिवर्जयेत् 13,134.057d@015_1072 त्रिरात्रं पञ्चरात्रं वा सप्तरात्रम् अथापि वा 13,134.057d@015_1073 धान्यानि यो न हिंसेताहिंसकः परिकीर्तितः 13,134.057d@015_1074 नाश्नाति यावतो जीवांस् तावत् पुण्येन युज्यते 13,134.057d@015_1075 आहारस्य वियोगेन शरीरं परितप्यते 13,134.057d@015_1076 तप्यमाने शरीरे तु शरीरं चेन्द्रियाण्य् अपि 13,134.057d@015_1077 वशे तिष्ठन्ति सुश्रोणि नृपाणाम् इव किंकराः 13,134.057d@015_1078 निरुणद्धीन्द्रियाण्य् एव स सुखी स विचक्षणः 13,134.057d@015_1079 इन्द्रियाणां निरोधेन दानेन च दमेन च 13,134.057d@015_1080 नरः सर्वम् अवाप्नोति मनसा यद् यद् इच्छति 13,134.057d@015_1081 एतन् मूलम् अहिंसाया उपवासः प्रकीर्तितः 13,134.057d@015_1082 आहारं कुरुते यस् तु भूमिम् आक्रमते च यः 13,134.057d@015_1083 सर्वे ते हिंसका देवि यथा धर्मेषु दृश्यते 13,134.057d@015_1084 यथेहाहिंसको देवि तत्त्वज्ञो ज्ञायते नरः 13,134.057d@015_1085 तथा ते ऽहं प्रवक्ष्यामि श्रूयतां धर्मचारिणि 13,134.057d@015_1086 फलानि जीर्णपर्णानि भस्म वा यो ऽपि भक्षयेत् 13,134.057d@015_1087 आलेख्यम् इव निश्चेष्टं तं मन्ये ऽहम् अहिंसकम् 13,134.057d@015_1088 आरम्भा हिंसया युक्ता धूमेनाग्निर् इवावृताः 13,134.057d@015_1089 तस्माद् यस् तु निराहारस् तं मन्ये ऽहम् अहिंसकम् 13,134.057d@015_1090 यस् तु सर्वं समुत्सृज्य दीक्षितो नियतः शुचिः 13,134.057d@015_1091 कृत्वा मण्डलमर्यादां संकल्पं कुरुते नरः 13,134.057d@015_1092 यावज्जीवम् अनाशित्वा कालाकाङ्क्षी दृढव्रतः 13,134.057d@015_1093 ध्यानेन तपसा युक्तस् तं मन्ये ऽहम् अहिंसकम् 13,134.057d@015_1094 अन्यथा हि न पश्यामि नरो यः स्याद् अहिंसकः 13,134.057d@015_1095 बहु चिन्त्यम् इदं देवि नास्ति कश् चिद् अहिंसकः 13,134.057d@015_1096 यतो यतो महाभागे हिंसा स्यान् महती ततः 13,134.057d@015_1097 निवृत्तौ मधुमांसाभ्यां हिंसा त्व् अल्पतरा भवेत् 13,134.057d@015_1098 निवृत्तिः परमो धर्मो निवृत्तिः परमं सुखम् 13,134.057d@015_1099 मनसा विनिवृत्तानां धर्मस्य निचयो महान् 13,134.057d@015_1100 मनःपूर्वंगमा धर्मा अधर्माश् च न संशयः 13,134.057d@015_1101 मनसा बध्यते चापि मुच्यते चापि मानवः 13,134.057d@015_1102 निगृहीते भवेत् स्वर्गो विसृष्टे नरको ध्रुवः 13,134.057d@015_1103 घातकः शस्त्रम् उद्यम्य मनसा चिन्तयेद् यदि 13,134.057d@015_1104 आयुःक्षयं गते ऽद्यैषां मृते तु प्रहराम्य् अहम् 13,134.057d@015_1105 इति यो घातको हन्यान् न स पापेन लिप्यते 13,134.057d@015_1106 विधिना निहतः पूर्वं निमित्तं स तु घातकः 13,134.057d@015_1107 विधिर् हि बलवान् देवि दुस्त्यजं वै पुराकृतम् 13,134.057d@015_1108 जीवाः पुराकृतेनैव तिर्यग्योनिसरीसृपाः 13,134.057d@015_1109 नानायोनिषु जायन्ते स्वकर्मपरिवेष्टिताः 13,134.057d@015_1110 नानाविधविचित्राङ्गा नानावीर्यपराक्रमाः 13,134.057d@015_1111 नानाभूमिप्रदेशेषु नानाहाराश् च जन्तवः 13,134.057d@015_1112 जायमानस्य जीवस्य मृत्युः पूर्वं प्रजायते 13,134.057d@015_1113 सुखं वा यदि वा दुःखं यथा पूर्वं कृतं तथा 13,134.057d@015_1114 प्राप्नुवन्ति नरा मृत्युं यदा यत्र च येन च 13,134.057d@015_1115 नातिक्रान्तुं हि शक्यं स्यान् निदेशः पूर्वकर्मणः 13,134.057d@015_1116 अप्रमत्तः प्रमत्तेषु विधिर् जागर्ति जन्तुषु 13,134.057d@015_1117 न हि तस्य प्रियः कश् चिन् न द्वेष्यो न च मध्यमः 13,134.057d@015_1118 समः सर्वेषु भूतेषु कालः कालं निरीक्षते 13,134.057d@015_1119 गतायुषो ह्य् आक्षिपति जीवं सर्वस्य देहिनः 13,134.057d@015_1120 यथा येन च मर्तव्यं तथा युज्येत मृत्युना 13,134.057d@015_1121 अवशो नीयते तत्र मर्तव्यं यत्र येन तु 13,134.057d@015_1122 अरण्ये स्वगृहे वापि रात्रौ वाहनि वा तथा 13,134.057d@015_1123 यथा येन हि मर्तव्यं नान्यथा म्रियते हि सः 13,134.057d@015_1124 दृश्यते न च लोके ऽस्मिन् भूतो भव्यो ऽपि वा पुनः 13,134.057d@015_1125 विज्ञानैर् विक्रमैर् वापि नानामन्त्रौषधैर् अपि 13,134.057d@015_1126 यो हि वञ्चयितुं शक्तो विधेस् तु नियतां गतिम् 13,134.057d@015_1127 महेश्वरः 13,134.057d@015_1127 एष ते ऽभिहितो देवि जीवहिंसाविधिक्रमः 13,134.057d@015_1128 श्रूयतां कारणं देवि यथा हि दुरतिक्रमः 13,134.057d@015_1129 विधिः सर्वेषु भूतेषु मर्तव्ये समुपस्थिते 13,134.057d@015_1130 आयुःक्षयेणोपहताः समागम्य वरानने 13,134.057d@015_1131 कीटाः पतंगा बहवः स्थूलाः सूक्ष्माश् च मध्यमाः 13,134.057d@015_1132 प्रज्वलत्सु प्रदीपेषु स्वयम् एव पतन्ति ते 13,134.057d@015_1133 बहूनां मृगयूथानां नानावननिषेविणाम् 13,134.057d@015_1134 यस् तु कालहतस् तेषां स वै कालेन वध्यते 13,134.057d@015_1135 सूनार्थं देवि बद्धानां क्षीणायुर् यो निबध्यते 13,134.057d@015_1136 अवशो घातकस्याथ हस्तं तद् अहर् एति सः 13,134.057d@015_1137 यथा पक्षिगणाः क्षिप्रं विस्तीर्णाकाशगामिनः 13,134.057d@015_1138 क्षीणायुषो निबध्यन्ते शक्ता अपि पलायितुम् 13,134.057d@015_1139 यथा वारिचरा मीना बहवो बहुजातयः 13,134.057d@015_1140 जालं समधिरोहन्ति स्वयम् एव विधेर् वशात् 13,134.057d@015_1141 शल्यकस्य च जिह्वाग्रं स्वयम् आरुह्य शोभने 13,134.057d@015_1142 आयुःक्षयेणोपहता निपद्यन्ते सरीसृपाः 13,134.057d@015_1143 कृषतां कर्षकाणां च नास्ति बुद्धिर् विहिंसने 13,134.057d@015_1144 अथैषां लाङ्गलाग्राद्यैर् हन्यन्ते जन्तवो ऽक्षयाः 13,134.057d@015_1145 पादाग्रेणैव चैकेन यां हिंसां कुरुते नरः 13,134.057d@015_1146 मातंगो ऽपि न तां कुर्यात् क्रूरो जन्मशतैर् अपि 13,134.057d@015_1147 म्रियन्ते यैर् हि मर्तव्यं न तान् हन्ति कृषीवलः 13,134.057d@015_1148 कृषामीति मतिस् तस्य नास्ति चिन्ता विहिंसने 13,134.057d@015_1149 तस्माज् जीवसहस्राणि हत्वापि न स लिप्यते 13,134.057d@015_1150 विधिना विहितः पूर्वं पश्चात् प्राणी विपद्यते 13,134.057d@015_1151 एवं सर्वेषु भूतेषु विधिर् हि दुरतिक्रमः 13,134.057d@015_1152 गतायुषा न शक्यं हि मुहूर्तम् अपि जीवितुम् 13,134.057d@015_1153 जीवितव्ये न मर्तव्यं न भूतं न भविष्यति 13,134.057d@015_1154 शुभाशुभं कर्मफलं न शक्यम् अतिवर्तितुम् 13,134.057d@015_1155 तथा ताभिश् च मर्तव्यं भोक्तव्याश् चैव तास् तथा 13,134.057d@015_1156 रन्तिदेवस्य गावो वै विधेर् हि वशम् आगताः 13,134.057d@015_1157 स्वयम् आयान्ति गावो वै हन्यन्ते यत्र सुन्दरि 13,134.057d@015_1158 गवां वै हन्यमानानां रुधिरप्रभवा नदी 13,134.057d@015_1159 चर्मण्वतीति विख्याता खुरशृङ्गास्थिदुर्गमा 13,134.057d@015_1160 रुधिरं तां नदीं प्राप्य तोयं भवति शोभने 13,134.057d@015_1161 मेध्यं पुण्यं पवित्रं च गन्धवर्णरसैर् युतम् 13,134.057d@015_1162 तत्राभिषेकं कुर्वन्ति कृतजप्याः कृताह्निकाः 13,134.057d@015_1163 द्विजा देवगणाश् चापि लोकपाला महेश्वराः 13,134.057d@015_1164 तस्य राज्ञः सदा सत्रे स्वयम् आगम्य सुन्दरि 13,134.057d@015_1165 विधिना पूर्वदृष्टेन तन्मांसम् उपकल्पितम् 13,134.057d@015_1166 मन्त्रवत् प्रतिगृह्णन्ति यथान्यायं यथाविधि 13,134.057d@015_1167 समांसं च सदा ह्य् अन्नं शतशो ऽथ सहस्रशः 13,134.057d@015_1168 भुञ्जानानां द्विजातीनाम् अस्तम् एति दिवाकरः 13,134.057d@015_1169 गावो यास् तत्र हन्यन्ते राज्ञस् तस्य क्रतूत्तमे 13,134.057d@015_1170 पठ्यमानेषु मन्त्रेषु यथान्यायं यथाविधि 13,134.057d@015_1171 ताश् च स्वर्गं गता गावो रन्तिदेवश् च पार्थिवः 13,134.057d@015_1172 सदा सत्रविधानेन सिद्धिं प्राप्तो नरेश्वरः 13,134.057d@015_1173 अथ यस् तु सहायार्थम् उक्तः स्यात् पार्थिवैर् नरः 13,134.057d@015_1174 भोगानां संविभागेन वस्त्राभरणभूषणैः 13,134.057d@015_1175 सहभोजनसंबन्धैः सत्कारैर् विविधैर् अपि 13,134.057d@015_1176 सहायकाले संप्राप्ते संग्रामे शस्त्रम् उद्धरेत् 13,134.057d@015_1177 व्यूढानीके यथा शस्त्रं सेनयोर् उभयोर् अपि 13,134.057d@015_1178 हस्त्यश्वरथसंपूर्णे पदातिबलसंकुले 13,134.057d@015_1179 चामरच्छत्रशबले ध्वजचर्मायुधोज्ज्वले 13,134.057d@015_1180 शक्तितोमरकुन्तासिशूलपट्टसधारिभिः 13,134.057d@015_1181 कूटमुद्गरचापेषुभुसुण्ढीजुष्टमुष्टिभिः 13,134.057d@015_1182 भिन्दिपालगदाचक्रप्रासकर्पणधारिभिः 13,134.057d@015_1183 नानाप्रहरणैर् योधैः सेनयोर् उभयोर् अपि 13,134.057d@015_1184 युद्धशौण्डैः प्रगर्जद्भिर् वृषेषु वृषभैर् इव 13,134.057d@015_1185 शङ्खदुंदुभिनादेन नानातूर्यरवेण च 13,134.057d@015_1186 हयहेषितशब्देन कुञ्जराणां च बृंहितैः 13,134.057d@015_1187 योधानां सिंहनादैश् च घण्टानां शिञ्जितस्वनैः 13,134.057d@015_1188 दिशश् च विदिशश् चैव समन्ताद् बधिरीकृताः 13,134.057d@015_1189 ग्रीष्मान्तेषु विगर्जद्भिर् नभसीव बलाहकैः 13,134.057d@015_1190 रथनेमिखुरोद्धूतैर् अरुणै रणरेणुभिः 13,134.057d@015_1191 कपिलाभिर् इवाकाशे छाद्यमाने समन्ततः 13,134.057d@015_1192 प्रवृत्ते शस्त्रसंपाते योधानां तत्र सेनयोः 13,134.057d@015_1193 तेषां प्रहारक्षतजं रक्तचन्दनसप्रभम् 13,134.057d@015_1194 ते स्रवन्तः स्वगात्रेभ्यस् तरन्ते रणमूर्धनि 13,134.057d@015_1195 पलाशाशोकपुष्पाणां जंगमा इव राशयः 13,134.057d@015_1196 रणे समभिवर्तन्त उद्यतायुधपाणयः 13,134.057d@015_1197 शोभमाना रणे शूरा आह्वयन्तः परस्परम् 13,134.057d@015_1198 हन्यमानेष्व् अभिघ्नत्सु शूरेषु रणसंकटे 13,134.057d@015_1199 पृष्ठं दत्त्वाथ ये तत्र नायकस्य नराधमाः 13,134.057d@015_1200 अनाहता निवर्तन्ते नायके वाप्य् अभीप्सति 13,134.057d@015_1201 ते दुष्कृतं प्रपद्यन्ते नायकस्याखिलं नराः 13,134.057d@015_1202 यच् चास्ति सुकृतं तेषां युज्यते तेन नायकः 13,134.057d@015_1203 अहिंसा परमो धर्म इति ये ऽपि नरा विदुः 13,134.057d@015_1204 संग्रामेषु न युध्यन्ते भृताश् चैवानुरूपतः 13,134.057d@015_1205 नरकं यान्ति ते घोरं भर्तृपिण्डापहारिणः 13,134.057d@015_1206 यस् तु प्राणान् परित्यज्य प्रविशेद् उद्यतायुधः 13,134.057d@015_1207 संग्रामम् अग्निप्रतिमं पतंगा इव निर्भयम् 13,134.057d@015_1208 सत्त्वम् आविशते तत्र ज्ञात्वा योधस्य निश्चयम् 13,134.057d@015_1209 आविष्टश् चैव सत्त्वेन निर्घृणो जायते नरः 13,134.057d@015_1210 प्रहारैर् नन्दयेद् देवि सत्त्वेनाधिष्ठितो हि सः 13,134.057d@015_1211 प्रहारव्यथितश् चैव न वैक्लव्यम् उपैति सः 13,134.057d@015_1212 यस् तु स्वं नायकं रक्षन्न् अतिघोरे रणाङ्गणे 13,134.057d@015_1213 तापयन्न् अरिसैन्यानि सिंहो मृगगणान् इव 13,134.057d@015_1214 आदित्य इव मध्याह्ने दुर्निरीक्ष्यो रणाजिरे 13,134.057d@015_1215 निर्दयो यस् तु संग्रामे प्रहरत्य् उद्यतायुधः 13,134.057d@015_1216 यजते स तु पूतात्मा संग्रामेण महाक्रतुम् 13,134.057d@015_1217 वर्म कृष्णाजिनं तस्य दण्डकाष्ठं धनुः स्मृतम् 13,134.057d@015_1218 रथो वेदी ध्वजो यूपः कुशाश् च रथरश्मयः 13,134.057d@015_1219 मानो दर्पस् त्व् अहंकारस् त्रयस् त्रेताग्नयः स्मृताः 13,134.057d@015_1220 प्रतोदश् च स्रुवस् तस्य उपाध्यायो ऽस्य सारथिः 13,134.057d@015_1221 स्रुग् भाण्डं चापि यत् किं चिद् यज्ञोपकरणानि च 13,134.057d@015_1222 आयुधान्य् अस्य तत् सर्वं समिधः सायकाः स्मृताः 13,134.057d@015_1223 स्वेदस्रावश् च गात्रेभ्यः क्षौद्रं तस्य यशस्विनः 13,134.057d@015_1224 पुरोडाशा नृशीर्षाणि रुधिरं चाहुतिः स्मृतम् 13,134.057d@015_1225 तूणश् चैव चरुर् ज्ञेयो वसोर् धारा वसा स्मृता 13,134.057d@015_1226 क्रव्यादा भूतसंघाश् च तस्मिन् यज्ञे द्विजातयः 13,134.057d@015_1227 तेषां भक्षान्नपानानि हता नृगजवाजिनः 13,134.057d@015_1228 भुञ्जते ते यथाकामं यथा यज्ञे किम् इच्छके 13,134.057d@015_1229 निहतानां तु योधानां वस्त्राभरणभूषणम् 13,134.057d@015_1230 हिरण्यं च सुवर्णं च यद् वै यज्ञस्य दक्षिणा 13,134.057d@015_1231 यस् तत्र हन्यते देवि गजस्कन्धगतो नरः 13,134.057d@015_1232 ब्रह्मलोकम् अवाप्नोति रणेष्व् अभिमुखो हतः 13,134.057d@015_1233 रथमध्यगतो वापि हयपृष्ठगतो ऽपि वा 13,134.057d@015_1234 हन्यते यस् तु संग्रामे शक्रलोके महीयते 13,134.057d@015_1235 स्वर्गे हन्ता पूज्यते तैर् हतस् तत्रैव पूज्यते 13,134.057d@015_1236 द्वाव् एतौ सुखम् एधेते हन्ता यश् चैव हन्यते 13,134.057d@015_1237 तस्मात् संग्रामम् आसाद्य प्रहर्तव्यम् अभीतवत् 13,134.057d@015_1238 निर्भयो यस् तु संग्रामे प्रहरेद् उद्यतायुधः 13,134.057d@015_1239 राज्ञो वल्लभताम् एति कुलं भावयते स्वकम् 13,134.057d@015_1240 यथा नदीसहस्राणि प्रविष्टानि महोदधिम् 13,134.057d@015_1241 तथा सर्वे न संदेहो धर्मो धर्मभृतां वरे 13,134.057d@015_1242 प्रविष्टा राजधर्मेण आचार्यविनयस् तथा 13,134.057d@015_1243 वेदोक्ताश् चैव ये धर्माः पाषण्डेषु च कीर्तिताः 13,134.057d@015_1244 तथैव मानवा धर्मा धर्माश् चान्ये तथापरे 13,134.057d@015_1245 देशजातिकुलानां च ग्रामधर्मास् तथैव च 13,134.057d@015_1246 ये धर्माः पार्वतीयेषु ये धर्माः पत्तनादिषु 13,134.057d@015_1247 तेषां पूर्वप्रवृत्तानां कर्तव्यं परिरक्षणम् 13,134.057d@015_1248 धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः 13,134.057d@015_1249 तस्माद् धर्मो न हन्तव्यः पार्थिवेन विशेषतः 13,134.057d@015_1250 प्रजाः पालयते यत्र धर्मेण वसुधाधिपः 13,134.057d@015_1251 षट्कर्मनिरता विप्राः पूज्यन्ते पितृदेवताः 13,134.057d@015_1252 नैव तस्मिन्न् अनावृष्टिर् न रोगा नाप्य् उपद्रवाः 13,134.057d@015_1253 धर्मशीलाः प्रजाः सर्वाः स्वधर्मनिरते नृपे 13,134.057d@015_1254 एष्टव्यः सततं देवि युक्ताचारो नराधिपः 13,134.057d@015_1255 छिद्रज्ञश् चैव शत्रूणाम् अप्रमत्तः प्रतापवान् 13,134.057d@015_1256 शूद्राः पृथिव्यां बहवो राज्ञां बहुविनाशकाः 13,134.057d@015_1257 तस्मात् प्रमादं सुश्रोणि न कुर्यात् पण्डितो नृपः 13,134.057d@015_1258 तेषु मित्रेषु त्यक्तेषु तथा मर्त्येषु हस्तिषु 13,134.057d@015_1259 विस्रम्भो नोपगन्तव्यः स्नानपानेषु नित्यशः 13,134.057d@015_1260 राज्ञो वल्लभताम् एति कुलं भावयते स्वकम् 13,134.057d@015_1261 यस् तु राष्ट्रहितार्थाय गोब्राह्मणकृते तथा 13,134.057d@015_1262 बन्दिग्राहाय मित्रार्थे प्राणांस् त्यजति दुस्त्यजान् 13,134.057d@015_1263 सर्वकामदुघां धेनुं धरणीं लोकधारिणीम् 13,134.057d@015_1264 समुद्रान्तां वरारोहे सशैलवनकाननाम् 13,134.057d@015_1265 दद्याद् देवि द्विजातिभ्यो वसुपूर्णां वसुंधराम् 13,134.057d@015_1266 न तत्समं वरारोहे प्राणत्यागी विशिष्यते 13,134.057d@015_1267 सहस्रम् अपि यज्ञानां यजते यदि चर्द्धिमान् 13,134.057d@015_1268 यज्ञैस् तस्य किम् आश्चर्यं प्राणत्यागः सुदुष्करः 13,134.057d@015_1269 तस्मात् सर्वेषु यज्ञेषु शस्त्रयज्ञो विशिष्यते 13,134.057d@015_1270 महेश्वरः 13,134.057d@015_1270 एवं संग्रामयज्ञास् ते यथातत्त्वम् उदाहृताः 13,134.057d@015_1271 मृगयात्रां तु वक्ष्यामि शृणु तां धर्मचारिणि 13,134.057d@015_1272 मृगान् हत्वा महीपालो यथा पापैर् न लिप्यते 13,134.057d@015_1273 निर्मानुषाम् इमां सर्वे मृगा इच्छन्ति मेदिनीम् 13,134.057d@015_1274 भक्षयन्ति च सस्यानि शासितव्या नृपेण ते 13,134.057d@015_1275 दुष्टानां शासनं धर्मः शिष्टानां परिपालनम् 13,134.057d@015_1276 कर्तव्यं भूमिपालेन नित्यं कार्येषु चार्जवम् 13,134.057d@015_1277 स्वर्गं मृगाश् च गच्छन्ति स्वयं नृपतिना हताः 13,134.057d@015_1278 यथा गावो ह्य् अगोपालास् तथा राष्ट्रम् अनायकम् 13,134.057d@015_1279 तस्माद् अंशास् तु देवानां गन्धर्वोरगरक्षसाम् 13,134.057d@015_1280 राज्ये नियुक्ता राष्ट्रेषु प्रजापालनकारणात् 13,134.057d@015_1281 अशिष्टशासने चैव शिष्टानां परिपालने 13,134.057d@015_1282 तेषां चर्यां प्रवक्ष्यामि श्रूयताम् अनुपूर्वशः 13,134.057d@015_1283 यथा प्रचरतां तेषां पार्थिवानां यशस्विनि 13,134.057d@015_1284 राष्ट्रं धर्मो धनं चैव यशः कीर्तिश् च वर्धते 13,134.057d@015_1285 नृपाणां पूर्वम् एवायं धर्मो धर्मभृतां वरे 13,134.057d@015_1286 सभाप्रपातटाकानि देवतायतनानि च 13,134.057d@015_1287 ब्राह्मणावसथाश् चैव कर्तव्या नृपसत्तमैः 13,134.057d@015_1288 ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः 13,134.057d@015_1289 कुलम् उत्सादयेयुस् ते क्रोधाविष्टा द्विजातयः 13,134.057d@015_1290 ध्मायमानो यथा ह्य् अग्निर् निर्दहेत् सर्वम् इन्धनम् 13,134.057d@015_1291 तथा क्रोधाग्निना विप्रा दहेयुः पृथिवीम् इमाम् 13,134.057d@015_1292 न हि विप्रेषु क्रुद्धेषु राज्यं भुञ्जन्ति भूमिपाः 13,134.057d@015_1293 परिभूय द्विजान् मोहाद् वातापिनहुषादयः 13,134.057d@015_1294 सबन्धुमित्रा नष्टास् ते दग्धा ब्राह्मणमन्युभिः 13,134.057d@015_1295 शरीरं चापि शक्रस्य कृतं भगनिरन्तरम् 13,134.057d@015_1296 ततो देवगणाः सर्वे इन्द्रस्यार्थे महामतिम् 13,134.057d@015_1297 प्रसादं कारयाम् आसुः प्रणामस्तुतिवन्दनैः 13,134.057d@015_1298 तेन प्रीतेन सुश्रोणि गौतमेन महात्मना 13,134.057d@015_1299 तच् छरीरं तु शक्रस्य सहस्रभगचिह्नितम् 13,134.057d@015_1300 कृतं नेत्रसहस्रेण क्षणेनैव निरन्तरम् 13,134.057d@015_1301 छित्त्वा मेषस्य वृषणौ गौतमेनाभिमन्त्रितौ 13,134.057d@015_1302 इन्द्रस्य वृषणौ भूत्वा क्षिप्रं वै श्लेषम् आगतौ 13,134.057d@015_1303 एवं विप्रेषु क्रुद्धेषु देवराजः शतक्रतुः 13,134.057d@015_1304 अशक्तः शासितुं राज्यं किं पुनर् मानुषो भुवि 13,134.057d@015_1305 क्रोधाविष्टो दहेद् विप्रः शुष्केन्धनम् इवानलः 13,134.057d@015_1306 भस्मीकृत्य जगत् सर्वं सृजेद् अन्यज् जगत् पुनः 13,134.057d@015_1307 अदेवान् अपि देवान् स कुर्याद् देवान् अदेवताः 13,134.057d@015_1308 तस्मान् नोत्पादयेन् मन्युं मन्युप्रहरणा द्विजाः 13,134.057d@015_1309 महत्स्व् अप्य् अपराधेषु शासनं नार्हति द्विजः 13,134.057d@015_1310 न च शस्त्रनिपातानि न च प्राणैर् वियोजनम् 13,134.057d@015_1311 दृश्यते त्रिषु लोकेषु ब्राह्मणानाम् अनिन्दिते 13,134.057d@015_1312 क्रोधाश् च विपुला घोराः प्रसादाश् चाप्य् अनुत्तमाः 13,134.057d@015_1313 तस्मान् नोत्पादयेत् क्रोधं नित्यं पूज्या द्विजातयः 13,134.057d@015_1314 दृश्यते न स लोके ऽस्मिन् भूतो वाथ भविष्यति 13,134.057d@015_1315 क्रुद्धेषु यो वै विप्रेषु राज्यं भुङ्क्ते नराधिपः 13,134.057d@015_1316 न चैवोपहसेद् विप्रान् न चैवोपालभेच् च तान् 13,134.057d@015_1317 कालम् आसाद्य कुप्येच् च काले कुर्याद् अनुग्रहम् 13,134.057d@015_1318 संप्रहासश् च भृत्येषु न कर्तव्यो नराधिपैः 13,134.057d@015_1319 लघुत्वं चैव प्राप्नोति आज्ञा चास्य निवर्तते 13,134.057d@015_1320 भृत्यानां संप्रहासेन पार्थिवः परिभूयते 13,134.057d@015_1321 अयाच्यानि च याचन्ति अवक्तव्यं ब्रुवन्ति च 13,134.057d@015_1322 पूर्वम् अप्य् उचितैर् लाभैः परितोषं न यान्ति ते 13,134.057d@015_1323 तस्माद् भृत्येषु नृपतिः संप्रहासं विवर्जयेत् 13,134.057d@015_1324 न विश्वसेद् अविश्वस्ते विश्वस्ते च न विश्वसेत् 13,134.057d@015_1325 सगोत्रेषु विशेषेण सर्वोपायैर् न विश्वसेत् 13,134.057d@015_1326 विश्वासाद् भयम् उत्पन्नं हन्याद् वृक्षम् इवाशनिः 13,134.057d@015_1327 प्रमादाद् धन्यते राजा लोभेन च वशीकृतः 13,134.057d@015_1328 तस्मात् प्रमादं लोभं च न कुर्यान् न च विश्वसेत् 13,134.057d@015_1329 भयार्तानां परित्राता दीनानुग्रहकारकः 13,134.057d@015_1330 तस्मात् कृत्यविशेषज्ञो नित्यं राष्ट्रहिते रतः 13,134.057d@015_1331 सत्यसंधः स्थितो राज्ये प्रजापालनतत्परः 13,134.057d@015_1332 अलुब्धो न्यायवादी च षड्भागं चोपजीवति 13,134.057d@015_1333 कार्याकार्यविशेषज्ञः सर्वं धर्मेण पश्यति 13,134.057d@015_1334 स्वराष्ट्रेषु दयां कुर्याद् अकार्यं न प्रवर्तते 13,134.057d@015_1335 ये चैवैनं प्रशंसन्ति ये च निन्दन्ति मानवाः 13,134.057d@015_1336 शत्रुं च मित्रवत् पश्येद् अपराधविवर्जितम् 13,134.057d@015_1337 अपराधानुरूपेण दुष्टं दण्डेन शासयेत् 13,134.057d@015_1338 धर्मः प्रवर्तते तत्र यत्र दण्डरुचिर् नृपः 13,134.057d@015_1339 नाधर्मो विद्यते तत्र यत्र राजा क्षमान्वितः 13,134.057d@015_1340 अशिष्टशासनं धर्मः शिष्टानां परिपालनम् 13,134.057d@015_1341 वध्यांश् च घातयेद् यस् तु अवध्यान् परिरक्षति 13,134.057d@015_1342 अवध्या ब्राह्मणा गावो दूतश् चैव पिता तथा 13,134.057d@015_1343 विद्यां ग्राहयते यश् च ये च पूर्वोपकारिणः 13,134.057d@015_1344 स्त्रियश् चैव न हन्तव्या यश् च सर्वातिथिर् नरः 13,134.057d@015_1345 धरणीं गां हिरण्यं च सिद्धान्नं च तिलान् घृतम् 13,134.057d@015_1346 ददन् नित्यं द्विजातिभ्यो मुच्यते राजकिल्बिषात् 13,134.057d@015_1347 एवं चरति यो नित्यं राजा राष्ट्रहिते रतः 13,134.057d@015_1348 तस्य राष्ट्रं धनं धर्मो यशः कीर्तिश् च वर्धते 13,134.057d@015_1349 न च पापैर् न चानर्थैर् युज्यते स नराधिपः 13,134.057d@015_1350 षड्भागम् उपयुञ्जन् यः प्रजा राजा न रक्षति 13,134.057d@015_1351 स्वचक्रपरचक्राभ्यां धनैर् वा विक्रमेण वा 13,134.057d@015_1352 निरुद्योगो नृपो यश् च परराष्ट्रनिघातने 13,134.057d@015_1353 स्वराष्ट्रं निष्प्रतापस्य परचक्रेण हन्यते 13,134.057d@015_1354 यत् पापं परचक्रस्य परचक्राभिघातने 13,134.057d@015_1355 तत् पापं सकलं राजा हतराष्ट्रः प्रपद्यते 13,134.057d@015_1356 मातुलं भागिनेयं वा मातरं श्वशुरं गुरुम् 13,134.057d@015_1357 पितरं वर्जयित्वैकं हन्याद् घातकम् आगतम् 13,134.057d@015_1358 स्वस्य राष्ट्रस्य रक्षार्थं युध्यमानस् तु यो हतः 13,134.057d@015_1359 संग्रामे परचक्रेण श्रूयतां तस्य या गतिः 13,134.057d@015_1360 विमाने तु वरारोहे अप्सरोगणसेविते 13,134.057d@015_1361 शक्रलोकम् इतो याति संग्रामे निहतो नृपः 13,134.057d@015_1362 यावन्तो लोमकूपाः स्युस् तस्य गात्रेषु सुन्दरि 13,134.057d@015_1363 तावद् वर्षसहस्राणि शक्रलोके महीयते 13,134.057d@015_1364 यदि वै मानुषे लोके कदा चिद् उपपद्यते 13,134.057d@015_1365 राजा वा राजमात्रो वा भूयो भवति वीर्यवान् 13,134.057d@015_1366 तस्माद् यत्नो ऽनुकर्तव्यः स्वराष्ट्रपरिपालने 13,134.057d@015_1367 व्यवहारश् च चारश् च सततं सत्यसंधता 13,134.057d@015_1368 अप्रमादः प्रमोदश् च व्यवसाये ऽप्य् अचण्डता 13,134.057d@015_1369 भरणं चैव भृत्यानां वाहनानां च पोषणम् 13,134.057d@015_1370 योधानां चैव सत्कारः कृते कर्मण्य् अमोघता 13,134.057d@015_1371 महेश्वरः 13,134.057d@015_1371 श्रेय एव नरेन्द्राणाम् इह चैव परत्र च 13,134.057d@015_1372 पशवः पशुबन्धेषु ये हन्यन्ते ऽध्वरेषु च 13,134.057d@015_1373 यूपे निबद्धा मन्त्रैश् च यथान्यायं यथाविधि 13,134.057d@015_1374 मन्त्राहुतिविपूतास् ते स्वर्गं यान्ति यशस्विनि 13,134.057d@015_1375 तर्पिता यज्ञभागेषु तेषां मांसैर् वरानने 13,134.057d@015_1376 अग्नयस् त्रिदशाश् चैव लोकपालाः सहेश्वराः 13,134.057d@015_1377 तेषु तुष्टेषु जायेत तस्य यज्ञस्य यत् फलम् 13,134.057d@015_1378 तेन संयुज्यते देवि यजमानो न संशयः 13,134.057d@015_1379 सपत्नीकः सपुत्रः स स पितृभ्रातृभिः सह 13,134.057d@015_1380 ये तत्र दीक्षिता देवि सर्वे स्वर्गं प्रयान्ति ते 13,134.057d@015_1381 उमा 13,134.057d@015_1381 एतत् ते सर्वम् आख्यातं भूयः श्रोतुं किम् इच्छसि 13,134.057d@015_1382 भगवन् सर्वभूतेश शूलपाणे महाद्युते 13,134.057d@015_1383 श्रोतुम् इच्छाम्य् अहं वृत्तं सर्वेषां गृहमेधिनाम् 13,134.057d@015_1384 कीदृशं चरितं तेषां त्रिवर्गसहितं प्रभो 13,134.057d@015_1385 प्रत्यायतिः कथं तेषां जीवनार्थम् उदाहृतम् 13,134.057d@015_1386 वर्तमानाः कथं सर्वे प्राप्नुवन्त्य् उत्तमां गतिम् 13,134.057d@015_1387 महेश्वरः 13,134.057d@015_1387 एतत् सर्वं समासेन वक्तुम् अर्हसि मानद 13,134.057d@015_1388 न्यायतस् त्वं महाभागे श्रोतुकामासि भामिनि 13,134.057d@015_1389 प्रायशो लोकसद्वृत्तम् इष्यते गृहवासिनाम् 13,134.057d@015_1390 तेषां संरक्षणार्थाय राजानः संस्मृता भुवि 13,134.057d@015_1391 सर्वेषाम् अथ मर्त्यानां वृत्तिं सामान्यतः शृणु 13,134.057d@015_1392 विद्या वार्त्ता च सेवा च कारुत्वं नाट्यता तथा 13,134.057d@015_1393 इत्य् एते जीवनार्थाय मर्त्यानां विहिताः प्रिये 13,134.057d@015_1394 अपि जन्मफलं तावन् मानुषाणां विशेषतः 13,134.057d@015_1395 विहितं तत् स्ववृत्तेन तन् मे निगदतः शृणु 13,134.057d@015_1396 कर्मक्षेत्रं हि मानुष्यं भोगदुःखयुताः परे 13,134.057d@015_1397 सर्वेषां प्राणिनां तस्मान् मानुष्ये वृत्तम् इष्यते 13,134.057d@015_1398 विद्यायोगस् तु सर्वेषां पूर्वम् एव विधीयते 13,134.057d@015_1399 कार्याकार्यं विजानाति विद्यया देवि नान्यथा 13,134.057d@015_1400 विद्यया स्फीयते ज्ञानं ज्ञानात् तत्त्वविदर्शनम् 13,134.057d@015_1401 दृष्टतत्त्वो विनीतात्मा सर्वार्थस्य च भाजनम् 13,134.057d@015_1402 शक्यं विद्याविनीतेन लोके संजीवनं सुखम् 13,134.057d@015_1403 आत्मानं विद्यया तस्मात् पूर्वं कृत्वा तु भाजनम् 13,134.057d@015_1404 वश्येन्द्रियो जितक्रोधो भूत्वात्मानं तु भावयेत् 13,134.057d@015_1405 भावयित्वा तथात्मानं पूजनीयः सताम् अपि 13,134.057d@015_1406 कुलानुवृत्तं वृत्तं वा पूर्वम् एव समाश्रयेत् 13,134.057d@015_1407 इष्यते गृहवासाय दारकर्म यथापुरम् 13,134.057d@015_1408 यदि चेद् विद्यया चैव वृत्तिं काङ्क्षेद् अथात्मनः 13,134.057d@015_1409 राजविद्यां तु वादे ऽपि लोकविद्याम् अथापि वा 13,134.057d@015_1410 तीर्थतश् चापि गृह्णीयाच् छुश्रूषादिगुणैर् युतः 13,134.057d@015_1411 ग्रन्थतश् चार्थतश् चैव दृढीकुर्यात् प्रयत्नतः 13,134.057d@015_1412 एवं विद्याफलं देवि प्राप्नुयान् नान्यथा नरः 13,134.057d@015_1413 न्यायाद् विद्याफलं चेच्छेद् अधर्मं तत्र वर्जयेत् 13,134.057d@015_1414 यदि चेद् वार्त्तया वृत्तिं काङ्क्षेत विधिपूर्वकम् 13,134.057d@015_1415 क्षेत्रे जलोपपन्ने च तद् योग्यां कृषिम् आचरेत् 13,134.057d@015_1416 वाणिज्यं वा यथाकालं कुर्यात् तद्देशयोगतः 13,134.057d@015_1417 मूल्यम् अर्थं प्रयासं च विचार्यैव फलोदयौ 13,134.057d@015_1418 पशुसंजीवकश् चैव देशे गाः पोषयेद् ध्रुवम् 13,134.057d@015_1419 बहुप्रकारा बहवः पशवस् तस्य साधकाः 13,134.057d@015_1420 यः कश् चित् सेवया वृत्तिं काङ्क्षेत मतिमान् नरः 13,134.057d@015_1421 यतात्मा श्रवणीयानां भवेद् वै संप्रयोजकः 13,134.057d@015_1422 बुद्ध्या वा कर्मयोगाद् वा योधनाद् वा समाश्रयेत् 13,134.057d@015_1423 मार्गतस् तु समाश्रित्य तदा तत्संप्रियो भवेत् 13,134.057d@015_1424 यथा यथा स तुष्येत तथा संतोषयेत तम् 13,134.057d@015_1425 अनुजीविगुणोपेतः कुर्याद् आत्मार्थम् आश्रितः 13,134.057d@015_1426 विप्रियं नाचरेत् तस्य एषा सेवा समासतः 13,134.057d@015_1427 विप्रयोगात् पुरा तेन गतिम् अन्यां न लक्षयेत् 13,134.057d@015_1428 कारुकर्म च नाट्यं च प्रायशो नीचयोनिषु 13,134.057d@015_1429 तयोर् अपि यथायोगं न्यायतः कर्मवेतनम् 13,134.057d@015_1430 आजीवेभ्यो ऽपि सर्वेभ्यश् चार्जवाद् वेतनं हरेत् 13,134.057d@015_1431 अनार्जवाद् आहरतस् तत् तु पापाय कल्पते 13,134.057d@015_1432 सर्वेषां पूर्वम् आरम्भांश् चिन्तयेन् नयपूर्वकम् 13,134.057d@015_1433 आत्मशक्तिम् उपायांश् च देशकालौ च शक्तितः 13,134.057d@015_1434 कारणानि प्रवासं च प्रक्षेपं च फलोदयम् 13,134.057d@015_1435 एवमादीनि संचिन्त्य दृष्ट्वा दैवानुकूलताम् 13,134.057d@015_1436 अतःपरं समारम्भेद् यत्रात्महितम् आहितम् 13,134.057d@015_1437 वृत्तिम् एवं समासाद्य तां सदा परिपालयेत् 13,134.057d@015_1438 दैवमानुषविघ्नेभ्यो न पुनर् भ्रश्यते यथा 13,134.057d@015_1439 पालयन् वर्धयन् भुञ्जंस् तां प्राप्य न विनाशयेत् 13,134.057d@015_1440 क्षीयते गिरिसंकाशम् अश्नतो ह्य् अनपेक्षया 13,134.057d@015_1441 आजीवेभ्यो धनं प्राप्य चतुर्धा विभजेद् बुधः 13,134.057d@015_1442 धर्मायार्थाय कामाय आपत्प्रशमनाय च 13,134.057d@015_1443 चतुर्ष्व् अपि विभागेषु विधानं शृणु शोभने 13,134.057d@015_1444 यज्ञार्थं चान्नदानार्थं दीनानुग्रहकारणात् 13,134.057d@015_1445 देवब्राह्मणपूजार्थं पितृपूजार्थम् एव च 13,134.057d@015_1446 कुलार्थं संनिवासार्थं क्रियानित्यैश् च धार्मिकैः 13,134.057d@015_1447 एवमादिषु चान्येषु धर्मार्थं संत्यजेद् धनम् 13,134.057d@015_1448 धर्मकार्ये धनं दद्याद् अनवेक्ष्य फलोदयम् 13,134.057d@015_1449 ऐश्वर्यस्थानलाभार्थं राजवाल्लभ्यकारणात् 13,134.057d@015_1450 वार्त्तायां च समारम्भे भृत्यमित्रपरिग्रहे 13,134.057d@015_1451 आवाहे च विवाहे च पुत्राणां वृत्तिकारणात् 13,134.057d@015_1452 अर्थोदयसमावाप्ताव् अनर्थस्य विघातने 13,134.057d@015_1453 एवमादिषु चान्येषु अर्थार्थं विभजेद् धनम् 13,134.057d@015_1454 अनुबन्धं फलं हेतुं दृष्ट्वा वित्तं परित्यजेत् 13,134.057d@015_1455 अनर्थं बाधते ह्य् अर्थो अर्थं चैव फलान्य् उत 13,134.057d@015_1456 नाधनाः प्राप्नुवन्त्य् अर्थान् नरा यत्नशतैर् अपि 13,134.057d@015_1457 तस्माद् धनं रक्षितव्यं दातव्यं च विधानतः 13,134.057d@015_1458 शरीरपोषणार्थाय आहारस्य विशेषणे 13,134.057d@015_1459 नटगान्धर्वसंयोगे कामयात्राविहारयोः 13,134.057d@015_1460 मनःप्रियाणां संयोगे प्रीतिदाने तथैव च 13,134.057d@015_1461 एवमादिषु चान्येषु कामार्थं विसृजेद् धनम् 13,134.057d@015_1462 विचार्य गुणदोषौ तु मात्रया तत्र संत्यजेत् 13,134.057d@015_1463 चतुर्थं संनिदध्याच् च आपदर्थं शुचिस्मिते 13,134.057d@015_1464 राज्यभ्रंशविनाशार्थं दुर्भिक्षार्थं च शोभने 13,134.057d@015_1465 महाव्याधिविमोक्षार्थं वार्द्धकस्यैव कारणात् 13,134.057d@015_1466 शत्रूणां प्रतिकाराय साहसैश् चाप्य् अमर्षणात् 13,134.057d@015_1467 प्रस्थाने चान्यदेशार्थम् आपदां विप्रमोक्षणे 13,134.057d@015_1468 एवमादि समुद्दिश्य संनिदध्यात् स्वकं धनम् 13,134.057d@015_1469 सुखम् अर्थवतां लोके कृच्छ्राणां विप्रमोक्षणम् 13,134.057d@015_1470 यस्य नास्ति धनं किं चित् तस्य लोकद्वयं न च 13,134.057d@015_1471 अशनाद् इन्द्रियाणीव सर्वम् अर्थात् प्रवर्तते 13,134.057d@015_1472 निधानं मात्रया कुर्याद् अन्यथा विलयं व्रजेत् 13,134.057d@015_1473 एवं देवि मनुष्याणां लोके त्व् आजीवनं प्रति 13,134.057d@015_1474 एवं युक्तस्य लोकस्य लौक्यं वृत्तं पुनः शृणु 13,134.057d@015_1475 धन्यं यशस्यम् आयुष्यं स्वर्गीयं परमं वचः 13,134.057d@015_1476 त्रिवर्गे च यथा युक्तं सर्वेषां संविधीयते 13,134.057d@015_1477 तथा संवर्तमानास् तु लोकयोर् हितम् आप्नुयुः 13,134.057d@015_1478 काल्योत्थानं च शौचं च देवब्राह्मणभक्तता 13,134.057d@015_1479 गुरूणाम् एव शुश्रूषा ब्राह्मणेष्व् अभिवादनम् 13,134.057d@015_1480 प्रत्युत्थानं च वृद्धानां देवस्थानप्रणामनम् 13,134.057d@015_1481 आभिमुख्यं पुरस्कृत्य अतिथीनां च भोजनम् 13,134.057d@015_1482 वृद्धोपदेशकरणं श्रवणं हितपथ्ययोः 13,134.057d@015_1483 पोषणं भृत्यवर्गस्य सान्त्वदानपरिग्रहैः 13,134.057d@015_1484 न्यायतः कर्मकरणम् अन्यायाहितवर्जनम् 13,134.057d@015_1485 सम्यग् वृत्तं स्वदारेषु दोषाणां प्रतिषेधनम् 13,134.057d@015_1486 पुत्राणां विनयं कुर्यात् तत्तत्कार्ये नियोजयेत् 13,134.057d@015_1487 वर्जनं चाशुभार्थानां शुभानां जोषणं तथा 13,134.057d@015_1488 कुलोचितानां धर्माणां यथावत् परिपालनम् 13,134.057d@015_1489 वर्जनं कलहादीनां भक्त्या संशमनं तथा 13,134.057d@015_1490 सतां व्यसनसंयोगे स्वशक्त्याभ्यवपत्तिता 13,134.057d@015_1491 दीनानां संग्रहं चैव नानृशंस्यव्यपेक्षया 13,134.057d@015_1492 अबद्धानृतघोराणां वचनानां विवर्जनम् 13,134.057d@015_1493 कुलसंधारणं चैव पौरुषेणैव सर्वशः 13,134.057d@015_1494 एवमादि शुभं सर्वं तस्य वृत्तम् इति स्मृतम् 13,134.057d@015_1495 वृद्धसेवी भवेन् नित्यं हितार्थं ज्ञानकाङ्क्षया 13,134.057d@015_1496 परार्थं नाहरेद् द्रव्यम् अनामन्त्र्य तु सर्वदा 13,134.057d@015_1497 न याचेत परान् धीरः स्वबाहुबलम् आश्रयेत् 13,134.057d@015_1498 स्वशरीरं सदा रक्षेद् आहाराचारयोर् अपि 13,134.057d@015_1499 हितं पथ्यं सदाहारं जीर्णं भुञ्जीत मात्रया 13,134.057d@015_1500 देवतातिथिसत्कारं कृत्वा सर्वं यथाविधि 13,134.057d@015_1501 शेषं भुञ्जेच् छुचिर् भूत्वा न च भाषेत विप्रियम् 13,134.057d@015_1502 प्रतिश्रयं च पानीयं बलिं भिक्षां च सर्वशः 13,134.057d@015_1503 गृहस्थः प्रवहेद् दद्याद् गाश् च वत्सांश् च पोषयेत् 13,134.057d@015_1504 बहिर् निष्क्रमणं चैव कुर्यात् कारणतो दिवा 13,134.057d@015_1505 मध्याह्ने वार्धरात्रे वा गमनं नैव रोचयेत् 13,134.057d@015_1506 विषमान् नावगाहेत स्वशक्त्या समम् आचरेत् 13,134.057d@015_1507 यथायव्ययता लोके गृहस्थानां प्रपूजिता 13,134.057d@015_1508 अयशस्करम् अर्थघ्नं कर्म यत् परपीडनम् 13,134.057d@015_1509 भयाद् वा यदि वा लोभान् न कुर्वीत कदा चन 13,134.057d@015_1510 बुद्धिपूर्वं समालोक्य दूरतो गुणदोषतः 13,134.057d@015_1511 आरभेत तदा कर्म शुभं वा यदि वेतरत् 13,134.057d@015_1512 आत्मा साक्षी भवेन् नित्यम् आत्मनस् तु शुभाशुभे 13,134.057d@015_1513 उमा 13,134.057d@015_1513 मनसा कर्मणा वाचा न च काङ्क्षेत पातकम् 13,134.057d@015_1514 भगवन् भगनेत्रघ्न कालसूदन शंकर 13,134.057d@015_1515 इमे तु वर्णाश् चत्वारो विहिताः स्वित् स्वभावतः 13,134.057d@015_1516 उताहो क्रियया वर्णाः संभवन्ति महेश्वर 13,134.057d@015_1517 महेश्वरः 13,134.057d@015_1517 एष मे संशयप्रश्नस् तं मे छेत्तुं त्वम् अर्हसि 13,134.057d@015_1518 स्वभावाद् एव विद्यन्ते चत्वारो ब्राह्मणादयः 13,134.057d@015_1519 एकजात्याः सुदुष्प्रापम् अन्यवर्णत्वम् आगतम् 13,134.057d@015_1520 तच् च कर्म विशेषेण पुनर्जन्मनि जायते 13,134.057d@015_1521 तस्मात् ते संप्रवक्ष्यामि तत् सर्वं कर्म पाकतः 13,134.057d@015_1522 ब्राह्मणस् तु नरो भूत्वा स्वजातिम् अनुपालयेत् 13,134.057d@015_1523 दृढं ब्राह्मणकर्माणि वेदोक्तानि समाचरेत् 13,134.057d@015_1524 सत्यार्जवपरो भूत्वा दानयज्ञपरस् तथा 13,134.057d@015_1525 तस्यां जात्यां समुदितो जातिधर्मान् न हापयेत् 13,134.057d@015_1526 एवं संवर्तमानस् तु कालधर्मं गतः पुनः 13,134.057d@015_1527 स्वर्लोके चाभिजायेत स्वर्गभोगाय भामिनि 13,134.057d@015_1528 तत्क्षये ब्राह्मणो भूत्वा तथैव नृषु जायते 13,134.057d@015_1529 एवं स्वकर्मणा मर्त्यः स्वजातिं लभते पुनः 13,134.057d@015_1530 अपरस् तु तथा कश् चिद् ब्रह्मयोनिसमुद्भवः 13,134.057d@015_1531 अवमत्यैव तां जातिम् अज्ञानतमसावृतः 13,134.057d@015_1532 अन्यथा वर्तमानस् तु जातिकर्माणि वर्जयेत् 13,134.057d@015_1533 शूद्रवद् विचरेल् लोके शूद्रकर्माभिलाषया 13,134.057d@015_1534 शूद्रैः सह चरन् नित्यं शौचमङ्गलवर्जितः 13,134.057d@015_1535 स चापि कालधर्मस्थो यमलोकेषु दण्डितः 13,134.057d@015_1536 यदि जायेत मर्त्येषु शूद्र एवाभिजायते 13,134.057d@015_1537 शूद्र एव भवेद् देवि ब्राह्मणो ऽपि स्वकर्मणा 13,134.057d@015_1538 तथैव शूद्रस् त्व् अपरः शूद्रकर्माणि वर्जयन् 13,134.057d@015_1539 सत्यार्जवपरो भूत्वा दानधर्मपरस् तथा 13,134.057d@015_1540 मन्त्रब्राह्मणसत्कर्ता मनसा ब्राह्मणप्रियः 13,134.057d@015_1541 एवंयुक्तसमाचारः शूद्रो ऽपि मरणं गतः 13,134.057d@015_1542 स्वर्गलोके ऽभिजायेत तत्क्षये नृषु जायते 13,134.057d@015_1543 ब्राह्मणानां कुले मुख्ये वेदस्वाध्यायसंयुते 13,134.057d@015_1544 एवम् एव सदा लोके शूद्रो ब्राह्मण्यम् आप्नुयात् 13,134.057d@015_1545 एवं क्षत्रियवैश्याश् च जातिधर्मेण संयुताः 13,134.057d@015_1546 स्वकर्मणैव जायन्ते विशिष्टेष्व् अधमेषु च 13,134.057d@015_1547 एवं जातिविपर्यासः प्रेत्यभावे भवेन् नृणाम् 13,134.057d@015_1548 अन्यथा तु न शक्यन्ते लोकसंस्थितिकारणात् 13,134.057d@015_1549 तस्माज् जातिं विशिष्टां तु कथं चित् प्राप्य पण्डितः 13,134.057d@015_1550 सर्वथा तां ततो रक्षेन् न पुनर् भ्रश्यते यथा 13,134.057d@015_1551 उमा 13,134.057d@015_1551 इति ते कथितं देवि भूयः श्रोतुं किम् इच्छसि 13,134.057d@015_1552 जन्मप्रभृति कैः शुद्धो लभेज् जन्मफलं नरः 13,134.057d@015_1553 महेश्वरः 13,134.057d@015_1553 शोभनाशोभनं सर्वम् अधिकारवशात् स्वयम् 13,134.057d@015_1554 कर्म कुर्वन् न लिप्येत आर्जवेन समाचरन् 13,134.057d@015_1555 आत्मैव तच् छुभं कुर्याद् अशुभे नैव योजयेत् 13,134.057d@015_1556 शठेषु शठवत् कुर्याद् आर्येष्व् ऋजुवद् आचरेत् 13,134.057d@015_1557 आपत्सु नावसीदेच् च घोरान् संक्रामयेत् परान् 13,134.057d@015_1558 साम्नैव सर्वकार्याणि कर्तुं पूर्वं समारभेत् 13,134.057d@015_1559 अनर्थाधर्मशोकांस् तु यथा न प्राप्नुयात् स्वयम् 13,134.057d@015_1560 प्रयतेत तथा कर्तुम् एतद् वृत्तं समासतः 13,134.057d@015_1561 एतद् वृत्तं समासाद्य गृहम् आश्रित्य मानवाः 13,134.057d@015_1562 निराबाधा निरुद्वेगाः प्राप्नुवन्त्य् उत्तमां गतिम् 13,134.057d@015_1563 एतज् जन्मफलं नित्यं सर्वेषां गृहवासिनाम् 13,134.057d@015_1564 एवं गृहगतैर् नित्यं वर्तितव्यम् इति स्थितिः 13,134.057d@015_1565 एतत् सर्वं मया प्रोक्तं किं भूयः श्रोतुम् इच्छसि 13,134.057d@015_1565 उमा 13,134.057d@015_1566 सुरासुरपते देव वरद प्रीतिवर्धन 13,134.057d@015_1567 मानुषेष्व् एव ये के चिद् आढ्याः क्लेशविवर्जिताः 13,134.057d@015_1568 भुञ्जाना विविधान् भोगान् दृश्यन्ते निरुपद्रवाः 13,134.057d@015_1569 अपरे क्लेशसंयुक्ता दरिद्रा भोगवर्जिताः 13,134.057d@015_1570 किमर्थं मानुषे लोके न समत्वेन कल्पिताः 13,134.057d@015_1571 महेश्वरः 13,134.057d@015_1571 एतच् छ्रोतुं महादेव कौतूहलम् अतीव मे 13,134.057d@015_1572 न्यायतस् त्वं महाभागे श्रोतुकामासि भामिनि 13,134.057d@015_1573 शृणु तत् सर्वम् अखिलं मानुषाणां हितं वचः 13,134.057d@015_1574 आदिसर्गे पुरा ब्रह्मा समत्वेनासृजत् प्रजाः 13,134.057d@015_1575 नित्यं न भवतो ह्य् अस्य रागद्वेषौ प्रजापतेः 13,134.057d@015_1576 तदा तस्मात् समाः सर्वे बभूवुः सर्वतो नराः 13,134.057d@015_1577 एवं संवर्तमाने तु युगे कालविपर्ययात् 13,134.057d@015_1578 के चित् प्रपेदिरे तत्र विषमं बुद्धिमोहिताः 13,134.057d@015_1579 तेषां हानिं ततो दृष्ट्वा तुल्यानाम् एव भामिनि 13,134.057d@015_1580 ब्रह्माणं ते समाजग्मुस् तत्कारणनिवेदकाः 13,134.057d@015_1581 कर्तुं नार्हसि देवेश पक्षपातं त्वम् ईदृशम् 13,134.057d@015_1582 पुत्रभावे समे देव किमर्थं नो भवेत् कलिः 13,134.057d@015_1583 इत्य् एवं तैर् उपालब्धो ब्रह्मा वचनम् अब्रवीत् 13,134.057d@015_1584 यूयं मा कार्ष्ट मे रोषं स्वकृतं स्मरत प्रजाः 13,134.057d@015_1585 युष्माभिर् एव युष्माकं ग्रथितं हि शुभाशुभम् 13,134.057d@015_1586 यादृशं कुरुते कर्म तादृशं फलम् अश्नुते 13,134.057d@015_1587 स्वकृतस्य फलं भुङ्क्ते नान्यस् तद् भोक्तुम् अर्हति 13,134.057d@015_1588 एवं संबोधितास् तेन लोककर्त्रा स्वयंभुवा 13,134.057d@015_1589 पुनर् निवृत्य कर्माणि शुभान्य् एव प्रपेदिरे 13,134.057d@015_1590 एवं विज्ञाततत्त्वास् ते दानधर्मपरायणाः 13,134.057d@015_1591 शुभानि विधिवत् कृत्वा कालधर्मगताः पुनः 13,134.057d@015_1592 तानि दानफलान्य् एव भुञ्जते सुखभोगिनः 13,134.057d@015_1593 स्वकृतं तु नरस् तस्मात् स्वयम् एव प्रपद्यते 13,134.057d@015_1594 अपरे धर्मकार्येभ्यो निवृत्तास् तु शुभेक्षणे 13,134.057d@015_1595 कदर्या निरनुक्रोशाः प्रायेणात्मपरायणाः 13,134.057d@015_1596 तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने 13,134.057d@015_1597 उमा 13,134.057d@015_1597 दरिद्राः क्लेशसंयुक्ता भवन्त्य् एव न संशयः 13,134.057d@015_1598 मानुषेष्व् एव ये के चिद् धनधान्यसमन्विताः 13,134.057d@015_1599 भोगहीनाः प्रदृश्यन्ते सर्वभोगेषु सत्स्व् अपि 13,134.057d@015_1600 महेश्वरः 13,134.057d@015_1600 न भुञ्जते किमर्थं ते तन् मे शंसितुम् अर्हसि 13,134.057d@015_1601 परैः संचोदिता धर्मं कुर्वते न स्वकामतः 13,134.057d@015_1602 स्वयं श्रद्धां बहिष्कृत्य कुर्वन्ति च रुदन्ति च 13,134.057d@015_1603 तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने 13,134.057d@015_1604 फलानि तानि संप्राप्य भुञ्जते न कदा चन 13,134.057d@015_1605 उमा 13,134.057d@015_1605 रक्षन्तो वर्धयन्तश् च आसते निधिपालवत् 13,134.057d@015_1606 के चिद् धनवियुक्ताश् च भोगयुक्ता महेश्वर 13,134.057d@015_1607 महेश्वरः 13,134.057d@015_1607 मानुषाः संप्रदृश्यन्ते तन् मे शंसितुम् अर्हसि 13,134.057d@015_1608 आनृशंस्यपरा ये तु धर्मकामाश् च दुर्गताः 13,134.057d@015_1609 परोपकारं कुर्वन्ति दीनानुग्रहकारणात् 13,134.057d@015_1610 प्रतिदद्युः परधनं नष्टं वान्यैर् हृतं धनम् 13,134.057d@015_1611 नित्यं ये दातुमनसो नरा वित्तेष्व् असत्स्व् अपि 13,134.057d@015_1612 कालधर्मवशं प्राप्ताः पुनर्जन्मनि ते नराः 13,134.057d@015_1613 एते धनवियुक्ताश् च भोगयुक्ता भवन्त्य् उत 13,134.057d@015_1614 धर्मदानोपदेशं वा कर्तव्यम् इति निश्चयः 13,134.057d@015_1615 उमा 13,134.057d@015_1615 इति ते कथितं देवि किं भूयः श्रोतुम् इच्छसि 13,134.057d@015_1616 भगवन् देवदेवेश त्रियक्ष वृषभध्वज 13,134.057d@015_1617 मानुषास् त्रिविधा देव दृश्यन्ते सततं विभो 13,134.057d@015_1618 आसीना एव भुञ्जन्ते स्थानैश्वर्यपरिग्रहैः 13,134.057d@015_1619 अपरे यत्नपूर्वं तु लभन्ते भोगसंग्रहम् 13,134.057d@015_1620 अपरे यतमानास् तु लभन्ते न तु किं चन 13,134.057d@015_1621 महेश्वरः 13,134.057d@015_1621 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1622 न्यायतस् त्वं महाभागे श्रोतुकामासि भामिनि 13,134.057d@015_1623 ये लोके मानुषा देवि दानधर्मपरायणाः 13,134.057d@015_1624 पात्राणि विधिवज् ज्ञात्वा दूरतो ह्य् अनुमानतः 13,134.057d@015_1625 अभिगम्य स्वयं तत्र ग्राहयन्ति प्रसाद्य च 13,134.057d@015_1626 दानानि चेङ्गितैर् एव तैर् अविज्ञातम् एव वा 13,134.057d@015_1627 पुनर्जन्मनि देवेशि तादृशाः शोभना नराः 13,134.057d@015_1628 अयत्नतस् तु तान्य् एव फलानि प्राप्नुवन्त्य् उत 13,134.057d@015_1629 आसीना एव भुञ्जन्ते भोगान् सुकृतभोगिनः 13,134.057d@015_1630 अपरे ये च दानानि ददत्य् एव प्रयाचिताः 13,134.057d@015_1631 यथा यथा ते दीनत्वात् पुनर् दास्यन्ति याचिताः 13,134.057d@015_1632 तावत् कालं तथा देवि पुनर्जन्मनि ते नराः 13,134.057d@015_1633 यत्नतः श्रमसंयुक्ताः पुनस् तान्य् आप्नुवन्त्य् उत 13,134.057d@015_1634 याचिता अपि ये के चिन् न ददत्य् एव किं चन 13,134.057d@015_1635 अभ्यसूयापरा मर्त्या लोभोपहतचेतसः 13,134.057d@015_1636 ते पुनर्जन्मनि शुभे यतन्ते बहुधा नराः 13,134.057d@015_1637 न प्राप्नुवन्ति मनुजा मार्गन्तस् ते ऽपि किं चन 13,134.057d@015_1638 नानुप्तं रोहते सस्यं तद्वद् दानफलं विदुः 13,134.057d@015_1639 यद् यद् ददाति पुरुषस् तत् तत् प्राप्नोति केवलम् 13,134.057d@015_1640 इति ते कथितं देवि भूयः श्रोतुं किम् इच्छसि 13,134.057d@015_1640 उमा 13,134.057d@015_1641 भगवन् भगनेत्रघ्न के चिद् वार्द्धकसंयुताः 13,134.057d@015_1642 अभोगयोग्यकाले तु भोगांश् चैव धनानि च 13,134.057d@015_1643 लभन्ते स्थविरा भूत्वा भोगैश्वर्यं यतस् ततः 13,134.057d@015_1644 येन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1644 महेश्वरः 13,134.057d@015_1645 हन्त ते कथयिष्यामि शृणु तत् त्वं समाहिता 13,134.057d@015_1646 धर्मकार्यं चिरं कालं विस्मृत्य धनसंयुताः 13,134.057d@015_1647 प्राणान्तकाले संप्राप्ते व्याधिभिश् च निपीडिताः 13,134.057d@015_1648 आरभन्ते पुनर् धर्मं दातुं दानानि वा नराः 13,134.057d@015_1649 ते पुनर्जन्मनि शुभे भूत्वा दुःखपरिप्लुताः 13,134.057d@015_1650 अतीतयौवने काले स्थविरत्वम् उपागताः 13,134.057d@015_1651 लभन्ते पूर्वदत्तानां फलानि शुभलक्षणे 13,134.057d@015_1652 एवं कर्मफलं देवि कालयोगाद् भवत्य् उत 13,134.057d@015_1652 उमा 13,134.057d@015_1653 भोगयुक्ता महादेव के चिद् व्याधिपरिप्लुताः 13,134.057d@015_1654 महेश्वरः 13,134.057d@015_1654 असमर्थाश् च तान् भोक्तुं भवन्ति किम् उ कारणम् 13,134.057d@015_1655 व्याधियोगपरिक्लिष्टा ये निराशाः स्वजीविते 13,134.057d@015_1656 आरभन्ते तदा कर्तुं दानानि शुभलक्षणे 13,134.057d@015_1657 ते पुनर्जन्मनि शुभे प्राप्य तानि फलान्य् उत 13,134.057d@015_1658 उमा 13,134.057d@015_1658 असमर्थाश् च तान् भोक्तुं व्याधितास् ते भवन्त्य् उत 13,134.057d@015_1659 भगवन् देवदेवेश मानुषेष्व् एव के चन 13,134.057d@015_1660 रूपयुक्ताः प्रदृश्यन्ते शुभाङ्गा प्रियदर्शनाः 13,134.057d@015_1661 महेश्वरः 13,134.057d@015_1661 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1662 हन्त ते कथयिष्यामि शृणु तत् त्वं समाहिता 13,134.057d@015_1663 ये पुरा मनुजा देवि लज्जायुक्ताः प्रियंवदाः 13,134.057d@015_1664 शक्ताः सुमधुरा नित्यं भूत्वा चैव स्वभावतः 13,134.057d@015_1665 अमांसभोजिनश् चैव सदा प्राणिदयायुताः 13,134.057d@015_1666 प्रतिकर्मप्रदा वापि वस्त्रदा धर्मकारणात् 13,134.057d@015_1667 भूमिशुद्धिकरा वापि कारणाद् अग्निपूजकाः 13,134.057d@015_1668 एवंयुक्तसमाचाराः पुनर्जन्मनि ते नराः 13,134.057d@015_1669 उमा 13,134.057d@015_1669 रूपेण स्पृहणीयास् तु भवन्त्य् एव न संशयः 13,134.057d@015_1670 विरूपाश् च प्रदृश्यन्ते मानुषेष्व् एव के चन 13,134.057d@015_1671 महेश्वरः 13,134.057d@015_1671 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1672 तद् अहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् 13,134.057d@015_1673 रूपयोगात् पुरा मर्त्या दर्पाहंकारसंयुताः 13,134.057d@015_1674 विरूपहासकाश् चैव स्तुतिनिन्दादिभिर् भृशम् 13,134.057d@015_1675 परोपतापिनश् चैव मांसादाश् च तथैव च 13,134.057d@015_1676 अभ्यसूयापराश् चैव अशुद्धाश् च तथैव च 13,134.057d@015_1677 एवंयुक्तसमाचारा यमलोके सुदण्डिताः 13,134.057d@015_1678 कथं चित् प्राप्य मानुष्यं तत्र ते रूपवर्जिताः 13,134.057d@015_1679 विरूपाः संभवन्त्य् एव नास्ति तत्र विचारणा 13,134.057d@015_1679 उमा 13,134.057d@015_1680 भगवन् देवदेवेश के चित् सौभाग्यसंयुताः 13,134.057d@015_1681 रूपभोगविहीनाश् च दृश्यन्ते प्रमदाप्रियाः 13,134.057d@015_1682 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1682 महेश्वरः 13,134.057d@015_1683 ये पुरा मनुजा देवि सौम्यशीलाः प्रियंवदाः 13,134.057d@015_1684 स्वदारैर् एव संतुष्टा दारेषु समवृत्तयः 13,134.057d@015_1685 दाक्षिण्येनैव वर्तन्ते प्रमदास्व् अप्रियास्व् अपि 13,134.057d@015_1686 न तु प्रत्यादिशन्त्य् एव स्त्रीदोषान् गुह्यसंश्रितान् 13,134.057d@015_1687 अन्नपानीयदाः काले नृणां स्वादुप्रदाश् च ये 13,134.057d@015_1688 स्वदारवर्तिनश् चैव धृतिमन्तो निरत्ययाः 13,134.057d@015_1689 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13,134.057d@015_1690 मानुषास् ते भवन्त्य् एव सततं सुभगा भृशम् 13,134.057d@015_1691 अर्थाद् ऋते ऽपि ते देवि भवन्ति प्रमदाप्रियाः 13,134.057d@015_1691 उमा 13,134.057d@015_1692 दुर्भगाः संप्रदृश्यन्ते आढ्या भोगयुता अपि 13,134.057d@015_1693 महेश्वरः 13,134.057d@015_1693 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1694 तद् अहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता 13,134.057d@015_1695 ये पुरा मनुजा देवि स्वदारेष्व् अनपेक्षया 13,134.057d@015_1696 यथेष्टवृत्तयश् चैव निर्लज्जा वीतसंभ्रमाः 13,134.057d@015_1697 परेषां विप्रियकरा वाङ्मनःकायकर्मभिः 13,134.057d@015_1698 निराश्रया निरन्नाद्याः स्त्रीणां हृदयकोपनाः 13,134.057d@015_1699 एवंयुक्तसमाचाराः पुनर्जन्मनि ते नराः 13,134.057d@015_1700 दुर्भगाः संभवन्त्य् एव स्त्रीणां हृदयविप्रियाः 13,134.057d@015_1701 उमा 13,134.057d@015_1701 नास्ति तेषां रतिसुखं स्वदारेष्व् अपि किं चन 13,134.057d@015_1702 भगवन् देवदेवेश मानुषेष्व् एव के चन 13,134.057d@015_1703 ज्ञानविज्ञानसंपन्ना बुद्धिमन्तो विचक्षणाः 13,134.057d@015_1704 दुर्गतास् तु प्रदृश्यन्ते यतमाना यथाविधि 13,134.057d@015_1705 महेश्वरः 13,134.057d@015_1705 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1706 तद् अहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् 13,134.057d@015_1707 ये पुरा मनुजा देवि श्रुतवन्तो ऽपि केवलम् 13,134.057d@015_1708 निराश्रया निरन्नाद्या भृशम् आत्मपरायणाः 13,134.057d@015_1709 ते पुनर्जन्मनि शुभे ज्ञानबुद्धियुता अपि 13,134.057d@015_1710 निष्किंचना भवन्त्य् एव अनुप्तं न हि रोहति 13,134.057d@015_1710 उमा 13,134.057d@015_1711 मूर्खा लोके प्रदृश्यन्ते दृढं मूढा विचेतसः 13,134.057d@015_1712 ज्ञानविज्ञानरहिताः समृद्धाश् च समन्ततः 13,134.057d@015_1713 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1713 महेश्वरः 13,134.057d@015_1714 ये पुरा मनुजा देवि बालिशा अपि सर्वतः 13,134.057d@015_1715 समाचरन्ति दानानि दीनानुग्रहकारणात् 13,134.057d@015_1716 अबुद्धिपूर्वं वदतां ददत्य् एव यतस् ततः 13,134.057d@015_1717 ते पुनर्जन्मनि शुभे प्राप्नुवन्त्य् एव तत् तथा 13,134.057d@015_1718 पण्डितो ऽपण्डितो वापि भुङ्क्ते दानफलं नरः 13,134.057d@015_1719 उमा 13,134.057d@015_1719 बुद्ध्यानपेक्षितं दानं सर्वथा तत् फलत्य् उत 13,134.057d@015_1720 भगवन् देवदेवेश मानुषेष्व् एव के चन 13,134.057d@015_1721 मेधाविनः श्रुतिधरा भवन्ति विशदाक्षराः 13,134.057d@015_1722 महेश्वरः 13,134.057d@015_1722 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1723 ये पुरा मनुजा देवि गुरुशुश्रूषका भृशम् 13,134.057d@015_1724 ज्ञानार्थं ते तु संगृह्य तीर्थतो विधिपूर्वकम् 13,134.057d@015_1725 विधिनैव परांश् चैव ग्राहयन्ति न चान्यथा 13,134.057d@015_1726 अश्लाघमाना ज्ञानेन प्रशान्ता यतवाचकाः 13,134.057d@015_1727 विद्यास्थानानि ये लोके स्थापयन्ति च यत्नतः 13,134.057d@015_1728 तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने 13,134.057d@015_1729 उमा 13,134.057d@015_1729 मेधाविनः श्रुतिधरा भवन्ति विशदाक्षराः 13,134.057d@015_1730 अपरे मानुषा देव यत्नतो ऽपि यतस् ततः 13,134.057d@015_1731 बहिष्कृताः प्रदृश्यन्ते श्रुतविज्ञानबुद्धिभिः 13,134.057d@015_1732 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1732 महेश्वरः 13,134.057d@015_1733 ये पुरा मनुजा देवि ज्ञानदर्पसमन्विताः 13,134.057d@015_1734 श्लाघमानाश् च तत् प्राप्य ज्ञानाहंकारमोहिताः 13,134.057d@015_1735 तपन्ति ये परान् नित्यं ज्ञानाधिक्येन दर्पिताः 13,134.057d@015_1736 ज्ञानाद् असूयां कुर्वन्ति न सहन्त्य् एव चापरान् 13,134.057d@015_1737 तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने 13,134.057d@015_1738 मानुष्यं सुचिरं प्राप्य तत्र बोधविवर्जिताः 13,134.057d@015_1739 उमा 13,134.057d@015_1739 भवन्ति सततं देवि यतन्तो हीनमेधसः 13,134.057d@015_1740 भगवन् मानुषाः के चित् सर्वकल्याणसंयुताः 13,134.057d@015_1741 पुत्रैर् दारैर् गुणयुतैर् दासीदासपरिच्छदैः 13,134.057d@015_1742 परस्परर्द्धिसंयुक्ताः स्थानैश्वर्यपरिग्रहैः 13,134.057d@015_1743 व्याधिहीना निराबाधा रूपारोग्यबलैर् युताः 13,134.057d@015_1744 धनधान्येन संपन्नाः प्रासादैर् यानवाहनैः 13,134.057d@015_1745 सर्वोपभोगसंयुक्ता नानाचित्रैर् मनोहरैः 13,134.057d@015_1746 ज्ञातिभिः सह मोदन्ते अविघ्नं तु दिने दिने 13,134.057d@015_1747 महेश्वरः 13,134.057d@015_1747 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1748 तद् अहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता 13,134.057d@015_1749 ये पुरा मनुजा देवि आढ्या वा इतरे ऽपि वा 13,134.057d@015_1750 श्रुतवृत्तसमायुक्ता दानकामाः श्रुतप्रियाः 13,134.057d@015_1751 परेङ्गितपरा नित्यं दातव्यम् इति निश्चिताः 13,134.057d@015_1752 सत्यसंधाः क्षमाशीला लोभमोहविवर्जिताः 13,134.057d@015_1753 दातारः पात्रतो दानं व्रतैर् नियमसंयुताः 13,134.057d@015_1754 स्वदुःखम् इव संस्मृत्य परदुःखं महात्मनः 13,134.057d@015_1755 सौम्यशीलाः शुभाचारा देवब्राह्मणपूजकाः 13,134.057d@015_1756 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13,134.057d@015_1757 दिवि वा भुवि वा देवि जायन्ते कर्मभोगिनः 13,134.057d@015_1758 मानुषेष्व् अपि ये जातास् तादृशाः संभवन्ति ते 13,134.057d@015_1759 यादृशास् तु त्वया प्रोक्ताः सर्वे कल्याणसंयुताः 13,134.057d@015_1760 रूपं द्रव्यं बलं चायुर् भोगैश्वर्यं कुलं श्रुतम् 13,134.057d@015_1761 इत्य् एतत् सर्वसाद्गुण्यं दानाद् भवति नान्यथा 13,134.057d@015_1762 उमा 13,134.057d@015_1762 तपोदानमयं सर्वम् इति विद्धि शुभानने 13,134.057d@015_1763 अथ के चित् प्रदृश्यन्ते मानुषेष्व् एव मानुषाः 13,134.057d@015_1764 दुर्गताः क्लेशभूयिष्ठा दानभोगविवर्जिताः 13,134.057d@015_1765 भयैस् त्रिभिः सदा जुष्टा व्याधिक्षुद्भयपीडिताः 13,134.057d@015_1766 दुष्कलत्राभिभूताश् च सततं विघ्नदर्शकाः 13,134.057d@015_1767 महेश्वरः 13,134.057d@015_1767 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1768 ये पुरा मनुजा देवि आसुरं भावम् आश्रिताः 13,134.057d@015_1769 क्रोधलोभरता नित्यं निरन्नाद्याश् च निष्क्रियाः 13,134.057d@015_1770 नास्तिकाश् चैव धूर्ताश् च मूर्खाश् चात्मपरायणाः 13,134.057d@015_1771 परोपतापिनो देवि प्रायशः प्राणिनिर्दयाः 13,134.057d@015_1772 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13,134.057d@015_1773 कथं चित् प्राप्य मानुष्यं तत्र ते दुःखपीडिताः 13,134.057d@015_1774 सर्वतः संभवन्त्य् एव पूर्वम् आत्मप्रमादतः 13,134.057d@015_1775 यथा ते पूर्वकथितं तथा ते संभवन्त्य् उत 13,134.057d@015_1776 शुभाशुभं कृतं कर्म सुखदुःखफलोदयम् 13,134.057d@015_1777 उमा 13,134.057d@015_1777 इति ते कथितं देवि किं भूयः श्रोतुम् इच्छसि 13,134.057d@015_1778 भगवन् देवदेवेश मम प्रीतिविवर्धन 13,134.057d@015_1779 जात्यन्धाश् चैव दृश्यन्ते जाता वा नष्टचक्षुषः 13,134.057d@015_1780 महेश्वरः 13,134.057d@015_1780 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1781 हन्त ते कथयिष्यामि शृणु कल्याणि कारणम् 13,134.057d@015_1782 ये पुरा कामरागेण परवेश्मसु लोलुपाः 13,134.057d@015_1783 परस्त्रियो ऽभिवीक्षन्ते दुष्टेनैव स्वचक्षुषा 13,134.057d@015_1784 अन्धीकुर्वन्ति ये मर्त्यान् क्रोधलोभसमन्विताः 13,134.057d@015_1785 लक्षणज्ञाश् च रूपेषु अयथावत् प्रदर्शकाः 13,134.057d@015_1786 एवंयुक्तसमाचाराः कालधर्मगतास् तु ते 13,134.057d@015_1787 दण्डिता यमदण्डेन निरयस्थाश् चिरं प्रिये 13,134.057d@015_1788 यदि चेन् मानुषं जन्म लभेरंस् तादृशा नराः 13,134.057d@015_1789 स्वभावतो वा जाता वा अन्धा एव भवन्ति ते 13,134.057d@015_1790 अक्षिरोगयुता वापि नास्ति तत्र विचारणा 13,134.057d@015_1790 उमा 13,134.057d@015_1791 मुखरोगयुताः के चित् क्लिश्यन्ते सततं नराः 13,134.057d@015_1792 दन्तकर्णकपोलस्थैर् व्याधिभिर् बहुपीडिताः 13,134.057d@015_1793 आदिप्रभृति मर्त्या वा जाता वाप्य् अथ कारणात् 13,134.057d@015_1794 महेश्वरः 13,134.057d@015_1794 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1795 हन्त ते कथयिष्यामि शृणु देवि समाहिता 13,134.057d@015_1796 कुवक्तारस् तु ये देवि जिह्वया कटुकं भृशम् 13,134.057d@015_1797 असत्यं परुषं घोरं गुरून् प्रति परान् प्रति 13,134.057d@015_1798 जिह्वाबाधां तथान्येषां कुर्वते कोपकारणात् 13,134.057d@015_1799 प्रायशो ऽनृतभूयिष्ठा नराः कार्यवशेन वा 13,134.057d@015_1800 तेषां जिह्वाप्रदेशस्था व्याधयः संभवन्ति ते 13,134.057d@015_1801 कुश्रोतारस् तु ये चार्थं परेषां कर्णनाशकाः 13,134.057d@015_1802 कर्णरोगान् बहुविधांल् लभन्ते ते पुनर्भवे 13,134.057d@015_1803 दन्तरोगशिरोरोगकर्णरोगास् तथैव च 13,134.057d@015_1804 उमा 13,134.057d@015_1804 अन्ये मुखाश्रिता दोषाः सर्वे चात्मकृतं फलम् 13,134.057d@015_1805 पीड्यन्ते सततं देव मानुषेष्व् एव के चन 13,134.057d@015_1806 कुक्षिपक्षाश्रितैर् दोषैर् व्याधिभिश् चोदराश्रितैः 13,134.057d@015_1807 तीक्ष्णशूलैश् च पीड्यन्ते नरा दुःखपरिप्लुताः 13,134.057d@015_1808 महेश्वरः 13,134.057d@015_1808 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1809 ये पुरा मनुजा देवि कामक्रोधयुता भृशम् 13,134.057d@015_1810 आत्मार्थम् एव चाहारं भुञ्जते निरपेक्षकाः 13,134.057d@015_1811 अभक्ष्याहारदाश् चैव विश्वस्तानां विषप्रदाः 13,134.057d@015_1812 अभक्ष्यभक्ष्यदाश् चैव शौचमङ्गलवर्जिताः 13,134.057d@015_1813 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13,134.057d@015_1814 कथं चित् प्राप्य मानुष्यं तत्र ते व्याधिपीडिताः 13,134.057d@015_1815 तैस् तैर् बहुविधाकारैर् व्याधिभिर् दुःखपीडिताः 13,134.057d@015_1816 उमा 13,134.057d@015_1816 भवन्त्य् एव तथा देवि यथा येन कृतं पुरा 13,134.057d@015_1817 दृश्यन्ते सततं देव व्याधिभिर् मेहनाश्रितैः 13,134.057d@015_1818 पीड्यमानास् तथा मर्त्या अश्मरीशर्करादिभिः 13,134.057d@015_1819 महेश्वरः 13,134.057d@015_1819 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1820 ये पुरा मनुजा देवि परदारप्रधर्षकाः 13,134.057d@015_1821 तिर्यग्योनिषु धूर्ता वै मैथुनार्थं चरन्ति च 13,134.057d@015_1822 कामदोषेण ये धूर्ताः कन्यासु विधवासु च 13,134.057d@015_1823 बलात्कारेण गच्छन्ति रूपदर्पधनान्विताः 13,134.057d@015_1824 तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने 13,134.057d@015_1825 यदि चेन् मानुषं जन्म लभेरंस् ते तथाविधाः 13,134.057d@015_1826 उमा 13,134.057d@015_1826 तत्र मेहनजैर् घोरैः पीड्यन्ते व्याधिभिः प्रिये 13,134.057d@015_1827 भगवन् मानुषाः के चिद् दृश्यन्ते शोषिणः कृशाः 13,134.057d@015_1828 महेश्वरः 13,134.057d@015_1828 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1829 ये पुरा मनुजा देवि मांसलुब्धाः सुलोलुपाः 13,134.057d@015_1830 आत्मार्थं स्वादुगृद्धाश् च परभोगोपतापिनः 13,134.057d@015_1831 अभ्यसूयापराश् चैव परभोगेषु ये नराः 13,134.057d@015_1832 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13,134.057d@015_1833 शोषव्याधियुतास् तत्र नरा धमनिसंतताः 13,134.057d@015_1834 उमा 13,134.057d@015_1834 भवन्त्य् एव नरा देवि पापकर्मोपभोगिनः 13,134.057d@015_1835 भगवन् मानुषाः के चित् क्लिश्यन्ते कुष्ठरोगिणः 13,134.057d@015_1836 महेश्वरः 13,134.057d@015_1836 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1837 ये पुरा मनुजा देवि परेषां रूपनाशकाः 13,134.057d@015_1838 आघातवधबन्धैश् च वृथादण्डेन मोहिताः 13,134.057d@015_1839 इष्टनाशकरा ये तु अपथ्याहारदा नराः 13,134.057d@015_1840 चिकित्सका वा दुष्टाश् च लोभमोहसमन्विताः 13,134.057d@015_1841 निर्दयाः प्राणिहिंसायां मलदाश् चित्तनाशकाः 13,134.057d@015_1842 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13,134.057d@015_1843 यदि वै मानुषं जन्म लभेरंस् ते सुदुःखिताः 13,134.057d@015_1844 अत्र ते क्लेशसंयुक्ताः कुष्ठरोगसमन्विताः 13,134.057d@015_1845 के चित् त्वग्दोषसंयुक्ता व्रणकुष्ठैश् च संयुताः 13,134.057d@015_1846 श्वित्रकुष्ठयुता वापि बहुधा कुष्ठसंयुताः 13,134.057d@015_1847 उमा 13,134.057d@015_1847 भवन्त्य् एव नरा देवि यथा येन कृतं फलम् 13,134.057d@015_1848 भगवन् मानुषाः के चिद् अङ्गहीनाश् च पङ्गवः 13,134.057d@015_1849 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1849 महेश्वरः 13,134.057d@015_1850 ये पुरा मनुजा देवि लोभमोहसमावृताः 13,134.057d@015_1851 प्राणिनां प्राणहिंसार्थम् अङ्गहीनं प्रकुर्वते 13,134.057d@015_1852 शस्त्रेणोत्कृत्य वा देवि प्राणिनां चेष्टनाशकाः 13,134.057d@015_1853 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13,134.057d@015_1854 तदङ्गहीना वै प्रेत्य भवन्त्य् एव न संशयः 13,134.057d@015_1855 उमा 13,134.057d@015_1855 स्वभावतो वा जाता वा पङ्गवस् तु भवन्ति ते 13,134.057d@015_1856 भगवन् मानुषाः के चिद् ग्रन्थिभिः पिटकैस् तथा 13,134.057d@015_1857 महेश्वरः 13,134.057d@015_1857 क्लिश्यमानाः प्रदृश्यन्ते तन् मे शंसितुम् अर्हसि 13,134.057d@015_1858 ये पुरा मनुजा देवि ग्रन्थिभेदकरा नृणाम् 13,134.057d@015_1859 मुष्टिप्रहारपरुषा नृशंसाः पापकारिणः 13,134.057d@015_1860 पाटकास् तोदकाश् चैव शूलतुन्नास् तथैव च 13,134.057d@015_1861 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13,134.057d@015_1862 उमा 13,134.057d@015_1862 ग्रन्थिभिः पिटकैश् चैव क्लिश्यन्ते भृशदुःखिताः 13,134.057d@015_1863 भगवन् मानुषाः के चित् पादरोगसमन्विताः 13,134.057d@015_1864 महेश्वरः 13,134.057d@015_1864 दृश्यन्ते सततं देव तन् मे शंसितुम् अर्हसि 13,134.057d@015_1865 ये पुरा मनुजा देवि क्रोधलोभसमन्विताः 13,134.057d@015_1866 मनुजा देवतास्थानं स्वपादैर् भ्रंशयन्त्य् उत 13,134.057d@015_1867 जानुभिः पार्ष्णिभिश् चैव प्राणिहिंसां प्रकुर्वते 13,134.057d@015_1868 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13,134.057d@015_1869 उमा 13,134.057d@015_1869 पादरोगैर् बहुविधैर् बाध्यन्ते श्लीपदादिभिः 13,134.057d@015_1870 भगवन् मानुषाः के चिद् दृश्यन्ते बहवो भुवि 13,134.057d@015_1871 वातजैः पित्तजइ रोगैर् युगपत् सांनिपातिकैः 13,134.057d@015_1872 रोगैर् बहुविधैर् देव क्लिश्यमानाः सुदुःखिताः 13,134.057d@015_1873 असमस्तैः समस्तैश् च आढ्या वा दुर्गतास् तथा 13,134.057d@015_1874 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1874 महेश्वरः 13,134.057d@015_1875 तद् अहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् 13,134.057d@015_1876 ये पुरा मनुजा देवि आसुरं भावम् आश्रिताः 13,134.057d@015_1877 स्ववशाः कोपनपरा गुरुविद्वेषिणस् तथा 13,134.057d@015_1878 परेषां दुःखजनका मनोवाक्कायकर्मभिः 13,134.057d@015_1879 छिन्दन् भिन्दंस् तुदन्न् एव नित्यं प्राणिषु निर्दयाः 13,134.057d@015_1880 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13,134.057d@015_1881 यदि वै मानुषं जन्म लभेरंस् ते तथाविधाः 13,134.057d@015_1882 तत्र ते बहुभिर् घोरैस् तप्यन्ते व्याधिभिः प्रिये 13,134.057d@015_1883 के चिच् छ्लीपदसंयुक्ताः के चित् काससमन्विताः 13,134.057d@015_1884 ज्वरातिसारतृष्णाभिः पीड्यमानास् तथापरे 13,134.057d@015_1885 वातगुल्मैश् च बहुभिः शोफोदरसमन्विताः 13,134.057d@015_1886 पादरोगैश् च विविधैर् व्रणकुष्ठभगंदरैः 13,134.057d@015_1887 आढ्या वा दुर्गता वापि दृश्यन्ते व्याधिपीडिताः 13,134.057d@015_1888 एवम् आत्मकृतं कर्म भुञ्जते तत्र तत्र वै 13,134.057d@015_1889 गूहितुं न च शक्यं वै केन चित् स्वकृतं फलम् 13,134.057d@015_1890 उमा 13,134.057d@015_1890 इति ते कथितं देवि किं भूयः श्रोतुम् इच्छसि 13,134.057d@015_1891 भगवन् देवदेवेश भूतपाल नमो ऽस्तु ते 13,134.057d@015_1892 ह्रस्वाङ्गाश् चैव वक्राङ्गाः कुब्जा वामनकास् तथा 13,134.057d@015_1893 अपरे मानुषा देव दृश्यन्ते कुणिबाहवः 13,134.057d@015_1894 महेश्वरः 13,134.057d@015_1894 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1895 ये पुरा मनुजा देवि लोभमोहसमन्विताः 13,134.057d@015_1896 धान्यमानान् विकुर्वन्ति क्रयविक्रयकारणात् 13,134.057d@015_1897 तुलादोषं तथा देवि धृतमानेषु नित्यशः 13,134.057d@015_1898 अर्घापकरणं चैव सर्वेषां क्रयविक्रये 13,134.057d@015_1899 अङ्गदोषकरा ये तु परेषां कोपकारणात् 13,134.057d@015_1900 मांसादाश् चैव ये मूर्खा अयथावद् वृथा सदा 13,134.057d@015_1901 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13,134.057d@015_1902 उमा 13,134.057d@015_1902 ह्रस्वाङ्गा वामनाश् चैव कुब्जाश् चैव भवन्ति ते 13,134.057d@015_1903 भगवन् मानुषाः के चिद् दृश्यन्ते मानुषेषु वै 13,134.057d@015_1904 उन्मत्ताश् च पिशाचाश् च पर्यटन्तो यतस् ततः 13,134.057d@015_1905 महेश्वरः 13,134.057d@015_1905 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1906 ये पुरा मनुजा देवि दर्पाहंकारसंयुताः 13,134.057d@015_1907 बहुधा प्रलपन्त्य् एव प्रहसन्ति परान् भृशम् 13,134.057d@015_1908 मोहयन्ति परान् भोगैर् मदनैर् लोभकारणात् 13,134.057d@015_1909 वृद्धान् गुरूंश् च ये मूर्खा वृथैवापहसन्ति च 13,134.057d@015_1910 शौण्डा विदग्धाः शास्त्रेषु तथैवानृतवादिनः 13,134.057d@015_1911 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13,134.057d@015_1912 उन्मत्ताश् च पिशाचाश् च भवन्त्य् एव न संशयः 13,134.057d@015_1912 उमा 13,134.057d@015_1913 भगवन् मानुषाः के चिन् निरपत्याः सुदुःखिताः 13,134.057d@015_1914 यतन्तो न लभन्त्य् एव अपत्यानि यतस् ततः 13,134.057d@015_1915 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1915 महेश्वरः 13,134.057d@015_1916 ये पुरा मनुजा देवि सर्वप्राणिषु निर्दयाः 13,134.057d@015_1917 घ्नन्ति बालांश् च भुञ्जन्ते मृगाणां पक्षिणाम् अपि 13,134.057d@015_1918 गुरुविद्वेषिणश् चैव परपुत्राभ्यसूयकाः 13,134.057d@015_1919 पितृपूजां न कुर्वन्ति यथोक्तं चाष्टकादिभिः 13,134.057d@015_1920 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13,134.057d@015_1921 मानुष्यं सुचिरात् प्राप्य निरपत्या भवन्ति ते 13,134.057d@015_1922 उमा 13,134.057d@015_1922 पुत्रशोकयुता वापि नास्ति तत्र विचारणा 13,134.057d@015_1923 भगवन् मानुषाः के चित् प्रदृश्यन्ते सुदुःखिताः 13,134.057d@015_1924 उद्वेगवासनिरताः सोद्वेगाश् च यतस् ततः 13,134.057d@015_1925 नित्यशोकसमाविष्टा दुर्गताश् च तथैव च 13,134.057d@015_1926 महेश्वरः 13,134.057d@015_1926 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1927 ये पुरा मनुजा नित्यम् उत्कोचनपरायणाः 13,134.057d@015_1928 भीषयन्ति परान् नित्यं विकुर्वन्ति तथैव च 13,134.057d@015_1929 ऋणैर् वृद्धिं च ये कृत्वा दरिद्रेभ्यो यथेष्टतः 13,134.057d@015_1930 ऋणार्थम् अभिगच्छन्ति सततं वृद्धिरूपकाः 13,134.057d@015_1931 उद्विजन्ते हि तान् दृष्ट्वा धारकास् त्व् अथ कारणात् 13,134.057d@015_1932 अतिवृद्धिर् न कर्तव्या दरिद्रेभ्यश् च धर्मतः 13,134.057d@015_1933 ये श्वभिः क्रीडमानाश् च त्रासयन्ति वने मृगान् 13,134.057d@015_1934 प्राणिहिंसां तथा देवि कुर्वन्ति च यतस् ततः 13,134.057d@015_1935 येषां गृहेषु वै श्वानस् त्रासयन्ति वृथा नरान् 13,134.057d@015_1936 एवंयुक्तसमाचाराः कालधर्मगताः पुनः 13,134.057d@015_1937 पीडिता यमदण्डेन निरयस्थाश् चिरं प्रिये 13,134.057d@015_1938 कथं चित् प्राप्य मानुष्यं तत्र ते दुःखसंयुताः 13,134.057d@015_1939 कुदेशे दुःखभूयिष्ठे व्याघातशतसंकुले 13,134.057d@015_1940 उमा 13,134.057d@015_1940 जायन्ते तत्र शोचन्तः सोद्वेगाश् च यतस् ततः 13,134.057d@015_1941 भगवन् मानुषाः के चिद् ऐश्वर्यस्थानसंयुताः 13,134.057d@015_1942 म्लेच्छभूमिषु दृश्यन्ते म्लेच्छैश्वर्यसमन्विताः 13,134.057d@015_1943 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1943 महेश्वरः 13,134.057d@015_1944 ये पुरा मनुजा देवि धनधान्यसमन्विताः 13,134.057d@015_1945 अयथावत् प्रयच्छन्ति श्रद्धावर्जितम् एव वा 13,134.057d@015_1946 अपात्रेभ्यश् च ये दानं शौचमङ्गलवर्जिताः 13,134.057d@015_1947 ददत्य् एव च ये मूर्खाः श्लाघयावज्ञयापि वा 13,134.057d@015_1948 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13,134.057d@015_1949 कुदेशे म्लेच्छभूयिष्ठे दुर्गमे वनसंकटे 13,134.057d@015_1950 उमा 13,134.057d@015_1950 म्लेच्छाधिपत्यं संप्राप्य जायन्ते तत्र तत्र वै 13,134.057d@015_1951 भगवन् भगनेत्रघ्न मानुषेष्व् एव के चन 13,134.057d@015_1952 क्लीबा नपुंसकाश् चैव दृश्यन्ते पण्डकास् तथा 13,134.057d@015_1953 नीचकर्मरता नीचा नीचसौख्यास् तथा भुवि 13,134.057d@015_1954 महेश्वरः 13,134.057d@015_1954 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1955 तद् अहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् 13,134.057d@015_1956 ये पुरा मनुजा भूत्वा घोरकर्मरतास् तथा 13,134.057d@015_1957 पशुपुंस्त्वोपघातेन जीवन्ति च रमन्ति च 13,134.057d@015_1958 पुंस्त्वोपघातिनश् चैव नराणां कोपकारणात् 13,134.057d@015_1959 ये धूर्ताः स्त्रीषु गच्छन्ति अयथावद् यथेष्टतः 13,134.057d@015_1960 कामविघ्नकरा ये तु द्वेषपैशुन्यकारणात् 13,134.057d@015_1961 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13,134.057d@015_1962 दण्डिता यमदण्डेन निरयस्थाश् चिरं प्रिये 13,134.057d@015_1963 यदि चेन् मानुषं जन्म लभेरंस् ते तथाविधाः 13,134.057d@015_1964 क्लीबा वर्षवराश् चैव पण्डकाश् च भवन्ति ते 13,134.057d@015_1965 नीचकर्मरता लोके निर्लज्जा वीतसंभ्रमाः 13,134.057d@015_1966 परनिन्दां पुरस्कृत्य ते भवन्ति स्वकर्मणा 13,134.057d@015_1967 यदि चेत् संविमृश्येरंस् ते मुच्यन्ते हि किल्बिषात् 13,134.057d@015_1968 तत्रापि ते प्रमाद्येयुः पतन्ति नरकालये 13,134.057d@015_1969 स्त्रीणाम् अपि तथा देवि यथा पुंसां तु कर्मजम् 13,134.057d@015_1970 उमा 13,134.057d@015_1970 इति ते कथितं देवि भूयः श्रोतुं किम् इच्छसि 13,134.057d@015_1971 भगवन् देवदेवेश शूलपाणे वृषध्वज 13,134.057d@015_1972 पुंश्चल्य इति याः स्त्रीषु नीचवृत्तरताः स्मृताः 13,134.057d@015_1973 महेश्वरः 13,134.057d@015_1973 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1974 याः पुरा प्रमदा देवि बुद्धिमोहसमन्विताः 13,134.057d@015_1975 कामरागसमायुक्ताः पतीन् अपचरन्ति वै 13,134.057d@015_1976 प्रतिकूलपरा यास् तु पतीन् प्रति यथा तथा 13,134.057d@015_1977 शौचं लज्जां तु विस्मृत्य यथेष्टपरिचारकाः 13,134.057d@015_1978 एवंयुक्तसमाचारा यमलोके सुदण्डिताः 13,134.057d@015_1979 यदि चेन् मानुषं जन्म लभेरंस् तास् तथाविधाः 13,134.057d@015_1980 बहुसाधारणा एवं पुंश्चल्यश् च भवन्ति ताः 13,134.057d@015_1981 पौंश्चल्यं यत् तु तद् वृत्तं स्त्रीणां कष्टतमं स्मृतम् 13,134.057d@015_1982 ततःप्रभृति ता देवि पतन्त्य् एव न संशयः 13,134.057d@015_1983 उमा 13,134.057d@015_1983 शोचन्ति चेत् तु तद् वृत्तं मनसा हितम् आप्नुयुः 13,134.057d@015_1984 भगवन् देवदेवेश प्रमदा विधवा भृशम् 13,134.057d@015_1985 दृश्यन्ते मानुषे लोके सर्वकल्याणवर्जिताः 13,134.057d@015_1986 महेश्वरः 13,134.057d@015_1986 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1987 या पुरा प्रमदा देवि बुद्धिमोहसमन्विताः 13,134.057d@015_1988 कुटुम्बं तत्र वै पत्युर् नाशयन्ति वृथा तथा 13,134.057d@015_1989 विषदाश् चाग्निदाश् चैव पतीन् प्रति सुनिर्दयाः 13,134.057d@015_1990 अन्यासां हि पतीन् यान्ति स्वपतिद्वेषकारणात् 13,134.057d@015_1991 एवंयुक्तसमाचारा यमलोके सुदण्डिताः 13,134.057d@015_1992 निरयस्थाश् चिरं कालं कथं चित् प्राप्य मानुषम् 13,134.057d@015_1993 उमा 13,134.057d@015_1993 तत्र ता भोगरहिता विधवास् तु भवन्ति वै 13,134.057d@015_1994 भगवन् प्रमदास् त्व् अन्याः पतौ ज्ञातिषु सत्स्व् अपि 13,134.057d@015_1995 लिङ्गिन्यः संप्रदृश्यन्ते पाषण्डं धर्मम् आश्रिताः 13,134.057d@015_1996 महेश्वरः 13,134.057d@015_1996 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_1997 याः पुरा भावदोषेण लोभमोहसमन्विताः 13,134.057d@015_1998 परद्रव्यपरा लोभात् परेषां द्रव्यहारकाः 13,134.057d@015_1999 अभ्यसूयापरा यास् तु सपत्नीनां प्रदूषकाः 13,134.057d@015_2000 ईर्ष्यापराः कोपनाश् च बन्धूनां विफलाः सदा 13,134.057d@015_2001 एवंयुक्तसमाचाराः पुनर्जन्मनि ताः प्रिये 13,134.057d@015_2002 अपलक्षणसंपन्नाः पाषण्डं धर्मम् आश्रिताः 13,134.057d@015_2003 उमा 13,134.057d@015_2003 स्त्रियः प्रव्राजशीलाश् च भवन्त्य् एव न संशयः 13,134.057d@015_2004 भगवन् मानुषाः के चित् कारुवृत्तिं समाश्रिताः 13,134.057d@015_2005 प्रदृश्यन्ते मनुष्येषु नीचकर्मरता जनाः 13,134.057d@015_2006 महेश्वरः 13,134.057d@015_2006 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_2007 ये पुरा मनुजा देवि स्तब्धा मानयुता भृशम् 13,134.057d@015_2008 दर्पाहंकारसंयुक्ताः केवलात्मपरायणाः 13,134.057d@015_2009 तादृशा मनुजा देवि पुनर्जन्मनि शोभने 13,134.057d@015_2010 कारवो नटगन्धर्वाः संभवन्ति यथा तथा 13,134.057d@015_2011 नापिता बन्दिनश् चैव तथा वैतालिकाः प्रिये 13,134.057d@015_2012 एवंभूतास् त्व् अधोवृत्तिं जीवन्त्य् आश्रित्य मानवाः 13,134.057d@015_2013 परप्रसादनकरास् ते परैः कृतवेतनाः 13,134.057d@015_2014 उमा 13,134.057d@015_2014 परावमानस्य फलं भुञ्जते पौर्वदेहिकम् 13,134.057d@015_2015 भगवन् देवदेवेश मानुषेष्व् एव के चन 13,134.057d@015_2016 दासभूताः प्रदृश्यन्ते सर्वकर्मकरा भृशम् 13,134.057d@015_2017 आघातभर्त्सनसहाः पीड्यमानाश् च सर्वशः 13,134.057d@015_2018 महेश्वरः 13,134.057d@015_2018 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_2019 तद् अहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् 13,134.057d@015_2020 ये पुरा मनुजा देवि परेषां वित्तहारकाः 13,134.057d@015_2021 ऋणवृद्धिकरं कुर्यान् न्यासदत्तं तथैव च 13,134.057d@015_2022 निक्षेपकारणाद् दत्तं परेषां द्रव्यहारिणः 13,134.057d@015_2023 प्रमादाद् विस्मृतं नष्टं परेषां धनहारकाः 13,134.057d@015_2024 वधबन्धपरिक्लेशैर् दासत्वे कुर्वते ऽपरान् 13,134.057d@015_2025 तादृशा मरणं प्राप्ता दण्डिता यमशासनैः 13,134.057d@015_2026 कथं चित् प्राप्य मानुष्यं तत्र ते देवि सर्वथा 13,134.057d@015_2027 दासभूता भवन्त्य् एव जन्मप्रभृति मानवाः 13,134.057d@015_2028 तेषां कर्माणि कुर्वन्ति येषां ते धनहारकाः 13,134.057d@015_2029 आ समाप्तेः स्वपापस्य कुर्वन्तीति विनिश्चयः 13,134.057d@015_2030 पशुभूतास् तथा चान्ये भवन्ति धनहारकाः 13,134.057d@015_2031 तत् तथा क्षीयते कर्म तेषां पूर्वापराधजम् 13,134.057d@015_2032 अतो ऽन्यथा न तच् छक्यं कर्म हातुं सुरासुरैः 13,134.057d@015_2033 किं तु मोक्षविधिस् तेषां सर्वथा तत्प्रसादनम् 13,134.057d@015_2034 अयथावन् मोक्षकामः पुनर्जन्मनि चेष्यते 13,134.057d@015_2035 मोक्षकामी यथान्यायं कुर्वन् कर्माणि सर्वशः 13,134.057d@015_2036 भर्तुः प्रसादम् आकाङ्क्षेद् आघातान् सर्वदा सहन् 13,134.057d@015_2037 प्रीतिपूर्वं तु यो भर्त्रा मुक्तो मुक्तः स्वपापतः 13,134.057d@015_2038 तथाभूतान् कर्मकरान् सदा संपोषयेत् पतिः 13,134.057d@015_2039 यथार्हं कारयेत् कर्म दण्डं कारणतः क्षिपेत् 13,134.057d@015_2040 वृद्धान् बालांस् तथा क्षीणान् पालयन् धर्मम् आप्नुयात् 13,134.057d@015_2041 उमा 13,134.057d@015_2041 इति ते कथितं देवि किं भूयः श्रोतुम् इच्छसि 13,134.057d@015_2042 भगवन् मानुषेष्व् एव मानुषाः समदर्शनाः 13,134.057d@015_2043 चण्डाला इव दृश्यन्ते स्पर्शमात्रेण दूषकाः 13,134.057d@015_2044 नीचकर्मकरा देव सर्वेषां मलहारकाः 13,134.057d@015_2045 दुर्गताः क्लेशभूयिष्ठा विरूपा दुष्टचेतसः 13,134.057d@015_2046 महेश्वरः 13,134.057d@015_2046 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_2047 तद् अहं ते प्रवक्ष्यामि त्वम् एकाग्रमनाः शृणु 13,134.057d@015_2048 ये पुरा मनुजा घोरा अतिमानयुता भृशम् 13,134.057d@015_2049 आत्मसंभावनायुक्ताः स्तब्धा दर्पसमन्विताः 13,134.057d@015_2050 प्रणामं न तु कुर्वन्ति गुरूणाम् अपि पापकाः 13,134.057d@015_2051 ये स्वधर्मार्पणं कार्यम् अतिमानान् न कुर्वते 13,134.057d@015_2052 परान् संनामयन्त्य् एव आज्ञयात्मनि ये बलात् 13,134.057d@015_2053 ऋद्धियोगात् परान् नित्यम् अवमन्यन्ति मानवान् 13,134.057d@015_2054 पानपाः सर्वभक्षाश् च परुषाः कटुका नराः 13,134.057d@015_2055 एवंयुक्तसमाचारा दण्डिता यमशासनैः 13,134.057d@015_2056 कथं चित् प्राप्य मानुष्यं चण्डालाः संभवन्ति ते 13,134.057d@015_2057 नीचकर्मरताश् चैव सर्वेषां मलहारकाः 13,134.057d@015_2058 परेषां वन्दनपरास् ते भवन्त्य् अवमानिताः 13,134.057d@015_2059 विरूपाः पापयोनिस्थाः स्पर्शनाद् अपि वर्जिताः 13,134.057d@015_2060 कुवृत्तिम् उपजीवन्ति भूत्वा ते रजकादयः 13,134.057d@015_2061 पुरातिमानदोषात् तु भुञ्जते स्वकृतं फलम् 13,134.057d@015_2062 तान् अप्य् अवस्थाकृपणांश् चण्डालान् अपि बुद्धिमान् 13,134.057d@015_2063 न च निन्देन् नातिकुप्येद् भुञ्जते स्वकृतं फलम् 13,134.057d@015_2064 उमा 13,134.057d@015_2064 चण्डाला अपि तां जातिं शोचन्तः शुद्धिम् आप्नुयुः 13,134.057d@015_2065 भगवन् मानुषाः के चिद् आशापाशशतैर् वृताः 13,134.057d@015_2066 परेषां द्वारि तिष्ठन्ति प्रतिषिद्धाः प्रवेशने 13,134.057d@015_2067 द्रष्टुं ज्ञापयितुं चैव न लभन्ते च यत्नतः 13,134.057d@015_2068 महेश्वरः 13,134.057d@015_2068 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_2069 ये पुरा मनुजा देवि ऐश्वर्यस्थानसंयुताः 13,134.057d@015_2070 संविदं तु न कुर्वन्ति परैर् ऐश्वर्यमोहिताः 13,134.057d@015_2071 द्वाराणि न ददत्य् एव द्वेषलोभादिभिर् वृताः 13,134.057d@015_2072 अवस्थामोहसंयुक्ताः स्वार्थमात्रपरायणाः 13,134.057d@015_2073 लुब्धा भोगयुता वापि सर्वेषां निष्फला भृशम् 13,134.057d@015_2074 अपि शक्ता न कुर्युर् ये परानुग्रहकारणात् 13,134.057d@015_2075 निर्दयाश् चैव निर्द्वारा भोगैश्वर्यगतिं प्रति 13,134.057d@015_2076 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13,134.057d@015_2077 यदि चेन् मानुषं जन्म लभेरंस् ते तथाविधाः 13,134.057d@015_2078 दुर्गता दुरवस्थाश् च कर्मव्याक्षेपसंयुताः 13,134.057d@015_2079 अभिधावन्ति ते सर्वे तम् अर्थम् अभिवेदिनः 13,134.057d@015_2080 राज्ञां वा राजमात्राणां द्वारि तिष्ठन्ति वारिताः 13,134.057d@015_2081 कर्म विज्ञापितुं भद्रे न लभन्ते कथं चन 13,134.057d@015_2082 उमा 13,134.057d@015_2082 प्रवेष्टुम् अपि ते द्वारि बहिस् तिष्ठन्ति काङ्क्षया 13,134.057d@015_2083 भगवन् मानुषे लोके मानुषेषु बहुष्व् अपि 13,134.057d@015_2084 सहसा नष्टसर्वस्वा भ्रष्टकोशपरिग्रहाः 13,134.057d@015_2085 दृश्यन्ते मानुषाः के चिद् राजचोरोदकादिभिः 13,134.057d@015_2086 महेश्वरः 13,134.057d@015_2086 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_2087 ये पुरा मनुजा देवि आसुरं भावम् आश्रिताः 13,134.057d@015_2088 परेषां वृत्तिनाशं तु कुर्वते द्वेषलोभतः 13,134.057d@015_2089 उत्कोचनपराश् चैव पिशुनाश् च तथाविधाः 13,134.057d@015_2090 परद्रव्यहरा घोराश् चौर्याद् वान्येन कर्मणा 13,134.057d@015_2091 निर्दया निरनुक्रोशाः परेषां वृत्तिनाशकाः 13,134.057d@015_2092 नास्तिकानृतभूयिष्ठाः परद्रव्यापहारिणः 13,134.057d@015_2093 एवंयुक्तसमाचारा दण्डिता यमशासनैः 13,134.057d@015_2094 निरयस्थाश् चिरं कालं तत्र दुःखसमन्विताः 13,134.057d@015_2095 यदि चेन् मानुषं जन्म लभेरंस् ते तथाविधाः 13,134.057d@015_2096 तत्रस्थाः प्राप्नुवन्त्य् एव सहसा द्रव्यनाशनम् 13,134.057d@015_2097 कष्टं च प्राप्नुवन्त्य् एव कारणाकारणाद् अपि 13,134.057d@015_2098 उमा 13,134.057d@015_2098 नाशं विनाशं द्रव्याणाम् उपघातांश् च सर्वशः 13,134.057d@015_2099 भगवन् मानुषाः के चिद् बान्धवैः सहसा पृथक् 13,134.057d@015_2100 कारणाकारणाद् एव सहसा प्राणनाशनम् 13,134.057d@015_2101 शस्त्रेण वान्यथा वापि प्राप्नुवन्ति वधं नराः 13,134.057d@015_2102 महेश्वरः 13,134.057d@015_2102 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_2103 ये पुरा मनुजा देवि घोरकर्मरता नराः 13,134.057d@015_2104 आसुराः प्रायशो मूर्खाः प्राणिहिंसाप्रिया भृशम् 13,134.057d@015_2105 निर्दयाः प्राणिहिंसायां तथा प्राणविघातकाः 13,134.057d@015_2106 विश्वस्तघातकाश् चैव तथा सुप्तविघातकाः 13,134.057d@015_2107 प्रायशो ऽनृतभूयिष्ठा नास्तिका मांसभोजिनः 13,134.057d@015_2108 एवंयुक्तसमाचाराः प्राणिधर्मगताः पुनः 13,134.057d@015_2109 दण्डिता यमदण्डेन निरयस्थाश् चिरं प्रिये 13,134.057d@015_2110 तिर्यग्योनिं पुनः प्राप्य तत्र दुःखपरिक्षयात् 13,134.057d@015_2111 यदि चेन् मानुषं जन्म लभेरंस् ते तथाविधाः 13,134.057d@015_2112 तत्र ते प्राप्नुवन्त्य् एव वधबन्धान् यथा तथा 13,134.057d@015_2113 आढ्या वा दुर्गता वापि भुञ्जते स्वकृतं फलम् 13,134.057d@015_2114 सुप्ता मत्ताश् च विश्वस्तास् तथा ते प्राप्नुवन्त्य् उत 13,134.057d@015_2115 प्राणाबाधकृतं दुःखं बान्धवैः सहसा पृथक् 13,134.057d@015_2116 उमा 13,134.057d@015_2116 पुत्रदारविनाशं वा शस्त्रेणान्येन वा वधम् 13,134.057d@015_2117 भगवन् मानुषाः के चिद् राजभिर् नीतिकोविदैः 13,134.057d@015_2118 दण्ड्यन्ते मानुषे लोके मानुषाः सततं भुवि 13,134.057d@015_2119 महेश्वरः 13,134.057d@015_2119 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_2120 ये पुरा मनुजा देवि मनुजांश् चेतरांश् च वा 13,134.057d@015_2121 क्लिष्टघातेन निघ्नन्ति प्राणान् प्राणिषु निर्दयाः 13,134.057d@015_2122 असुरा घोरकर्माणः क्रूरदण्डवधप्रियाः 13,134.057d@015_2123 ये दण्डयन्त्य् अदण्ड्यांस् तु राजानः कोपमोहिताः 13,134.057d@015_2124 हिंसाविहाराः पुरुषा मांसादा नास्तिकाः शुभे 13,134.057d@015_2125 के चित् स्त्रीपुरुषघ्नाश् च गुरुघ्नाश् च तथा प्रिये 13,134.057d@015_2126 एवंयुक्तसमाचाराः प्राणिधर्मगताः पुनः 13,134.057d@015_2127 दण्डिता यमदण्डेन निरयस्थाश् चिरं प्रिये 13,134.057d@015_2128 पूर्वदेहकृतं कर्म भुञ्जते तद् इह प्रजाः 13,134.057d@015_2129 इहैव यत् कृतं कर्म तत् परत्र फलत्य् उत 13,134.057d@015_2130 एषा व्यवस्थितिर् देवि मानुषेष्व् एव दृश्यते 13,134.057d@015_2131 न ऋषीणां न देवानाम् अमरत्वात् तपोबलात् 13,134.057d@015_2132 तैर् एकेन शरीरेण भुज्यते कर्मणः फलम् 13,134.057d@015_2133 उमा 13,134.057d@015_2133 न तथा मानुषाणां स्याद् अन्तर्धाय भवेद् धि तम् 13,134.057d@015_2134 किमर्थं मानुषा लोके दण्ड्यन्ते पृथिवीश्वरैः 13,134.057d@015_2135 कृतापराधम् उद्दिश्य हन्ता हर्तायम् इत्य् उत 13,134.057d@015_2136 पुत्रार्थी पुत्रकामेष्ट्या इहैव लभते सुतान् 13,134.057d@015_2137 तेनैव हि शरीरेण भुञ्जानाः कर्मणां फलम् 13,134.057d@015_2138 दृश्यन्ते मानुषे लोके तद् भवान् अनुमन्यते 13,134.057d@015_2139 महेश्वरः 13,134.057d@015_2139 एतन् मे संशयस्थानं तत् त्वं शंसितुम् अर्हसि 13,134.057d@015_2140 स्थाने संशयितं देवि तत् त्वं शृणु समाहिता 13,134.057d@015_2141 कर्म कर्मफलं चेति युगपद् भुवि नेष्यते 13,134.057d@015_2142 यत् त्वयाभिहितं देवि हन्ता हर्तायम् इत्य् अपि 13,134.057d@015_2143 तेषां तत्पूर्वकं कर्म दण्ड्यते यत्र राजभिः 13,134.057d@015_2144 दैहिकं दुष्कृतं तेषां हेतुर् भवति शासने 13,134.057d@015_2145 अपराधापदेशेन राजा दण्डयति प्रजाः 13,134.057d@015_2146 इहलोके व्यवस्थार्थं राजभिर् दण्डनं स्मृतम् 13,134.057d@015_2147 उद्वेजनार्थं शेषाणाम् अपराधं तम् उद्दिशन् 13,134.057d@015_2148 पुराकृतफलं दण्डो दण्ड्यमानस्य तद् ध्रुवम् 13,134.057d@015_2149 उमा 13,134.057d@015_2149 प्राग् एव च मया प्रोक्तं तत्र निःसंशया भव 13,134.057d@015_2150 भगवन् भुवि मर्त्यानां दण्डितानां नरेश्वरैः 13,134.057d@015_2151 दण्डेनैव तु तेनेह पापनाशो भवेन् न वा 13,134.057d@015_2152 महेश्वरः 13,134.057d@015_2152 एतन् मया संशयितं तद् भवांश् छेत्तुम् अर्हति 13,134.057d@015_2153 स्थाने संशयितं देवि शृणु तत् त्वं समाहिता 13,134.057d@015_2154 ये नृपैर् दण्डिता भूमाव् अपराधापदेशतः 13,134.057d@015_2155 यमलोके न दण्ड्यन्ते तत्र ते यमदण्डनैः 13,134.057d@015_2156 अदण्डिता वा ये मिथ्या मर्त्या वा दण्डिता भुवि 13,134.057d@015_2157 तान् यमो दण्डयत्य् एव स हि वेद कृताकृतम् 13,134.057d@015_2158 नातिक्रमेद् यमं कश् चित् कर्म कृत्वेह मानुषः 13,134.057d@015_2159 राजा यमश् च कुर्वाते दण्डमात्रं तु शोभने 13,134.057d@015_2160 उभाभ्यां यमराजभ्यां दण्डितो ऽदण्डितो ऽपि वा 13,134.057d@015_2161 पश्चात् कर्मफलं भुङ्क्ते नरके मानुषेषु वा 13,134.057d@015_2162 नास्ति कर्मफलच्छेत्ता कश् चिल् लोकत्रये ऽपि च 13,134.057d@015_2163 उमा 13,134.057d@015_2163 इति ते कथितं सर्वं निर्विशङ्का भव प्रिये 13,134.057d@015_2164 किमर्थं दुष्कृतं कृत्वा मानुषा भुवि नित्यशः 13,134.057d@015_2165 पुनस् तत्कर्मनाशाय प्रायश्चित्तानि कुर्वते 13,134.057d@015_2166 सर्वपापहरं चेति हयमेधं वदन्ति च 13,134.057d@015_2167 प्रायश्चित्तानि चान्यानि पापनाशाय कुर्वते 13,134.057d@015_2168 महेश्वरः 13,134.057d@015_2168 तस्मान् मे संशयो जातस् त्वं तं छेत्तुम् इहार्हसि 13,134.057d@015_2169 स्थाने संशयितं देवि शृणु तत् त्वं समाहिता 13,134.057d@015_2170 संशयो हि महान् एष पूर्वेषां च मनीषिणाम् 13,134.057d@015_2171 द्विधा तु क्रियते पापं सद्भिश् चासद्भिर् एव च 13,134.057d@015_2172 अभिसंधाय वा नित्यम् अन्यथा वा यदृच्छया 13,134.057d@015_2173 केवलं चाभिसंधाय संरम्भाच् च करोति यत् 13,134.057d@015_2174 कर्मणस् तस्य नाशस् तु न कथं चन विद्यते 13,134.057d@015_2175 अभिसंधिकृतस्येह नैव नाशो ऽस्ति कर्मणः 13,134.057d@015_2176 अश्वमेधसहस्रैर् वा प्रायश्चित्तशतैर् अपि 13,134.057d@015_2177 अन्यथा यत् कृतं पापं प्रमादाद् वा यदृच्छया 13,134.057d@015_2178 प्रायश्चित्ताश्वमेधाभ्यां शोधनात् तु प्रणश्यति 13,134.057d@015_2179 लोकसंव्यवहारार्थं प्रायश्चित्तादिर् इष्यते 13,134.057d@015_2180 विद्ध्य् एवं पापके कार्ये निर्विशङ्का भव प्रिये 13,134.057d@015_2181 उमा 13,134.057d@015_2181 इति ते कथितं देवि किं भूयः श्रोतुम् इच्छसि 13,134.057d@015_2182 भगवन् देवदेवेश मानुषाश् चेतरा अपि 13,134.057d@015_2183 म्रियन्ते बहुधा लोके कारणाकारणाद् अपि 13,134.057d@015_2184 महेश्वरः 13,134.057d@015_2184 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13,134.057d@015_2185 ये पुरा मनुजा देवि कारणाकारणाद् अपि 13,134.057d@015_2186 यथासुभिर् वियोज्यन्ते प्राणिनः प्राणिनिर्दयैः 13,134.057d@015_2187 तथैव ते प्राप्नुवन्ति यथैवात्मकृतं फलम् 13,134.057d@015_2188 विषदस् तु विषेणैव शस्त्रैः शस्त्रेण घातकः 13,134.057d@015_2189 एवम् एव यथा लोके मानुषा घ्नन्ति मानुषान् 13,134.057d@015_2190 कारणैर् एव ते तेन तथा स्वप्राणनाशनम् 13,134.057d@015_2191 प्राप्नुवन्ति पुनर् देवि नास्ति तत्र विचारणा 13,134.057d@015_2192 इति ते कथितं सर्वं पापकर्मफलं प्रिये 13,134.057d@015_2193 भूयस् तव समासेन कथयिष्यामि तच् छृणु 13,134.057d@015_2194 सत्यप्रमाणकरणं नित्यम् अव्यभिचारि च 13,134.057d@015_2195 यैः पुरा मनुजैर् देवि यस्मिन् काले यथा कृतम् 13,134.057d@015_2196 येनैव कारणेनापि कर्म यत् तु शुभाशुभम् 13,134.057d@015_2197 तस्मिन् काले तथा देवि तेनैव करणेन ते 13,134.057d@015_2198 प्राप्नुवन्ति नराः प्रेत्य निःसंदेहं शुभाशुभम् 13,134.057d@015_2199 इति सत्यं विजानीहि लोकतन्त्रविधिं प्रति 13,134.057d@015_2200 कर्म कृत्वा नरो भोक्ता स नास्ति दिवि वा भुवि 13,134.057d@015_2201 न शक्यं कर्म चाभोक्तुं सदेवासुरमानुषैः 13,134.057d@015_2202 कर्मणा ग्रथितो लोक आदिप्रभृति वर्तते 13,134.057d@015_2203 एतद् उद्देशतः प्रोक्तं कर्मपाकफलं प्रिये 13,134.057d@015_2204 यद् अन्यच् च मया नोक्तं यस्मिंस् ते कर्मसंग्रहे 13,134.057d@015_2205 बुद्धितर्केण तत् सर्वं तथा वेदितुम् अर्हसि 13,134.057d@015_2206 उमा 13,134.057d@015_2206 कथितं श्रोतुकामायाः किं भूयः श्रोतुम् इच्छसि 13,134.057d@015_2207 भगवन् सर्वलोकेश लोकपालनमस्कृत 13,134.057d@015_2208 प्रसादात् ते महादेव श्रुता मे कर्मणां गतिः 13,134.057d@015_2209 संगृहीतं च तत् सर्वं तत्त्वतो ऽमृतसंनिभम् 13,134.057d@015_2210 कर्मणा ग्रथितं सर्वम् इति वेद्मि शुभाशुभम् 13,134.057d@015_2211 गोवत्सवच् च जननीं निम्नं सलिलवत् तथा 13,134.057d@015_2212 कर्तारं स्वकृतं कर्म नित्यं तम् अनुधावति 13,134.057d@015_2213 कृतस्य कर्मणश् चेह न नाशो ऽस्तीति निश्चयः 13,134.057d@015_2214 अशुभस्य शुभस्यापि तद् अप्य् अवगतं मया 13,134.057d@015_2215 भूय एव महादेव वरद प्रीतिवर्धन 13,134.057d@015_2216 कर्मणां गतिम् आश्रित्य संशयान् मोक्तुम् अर्हसि 13,134.057d@015_2216 महेश्वरः 13,134.057d@015_2217 यत् ते विवक्षितं देवि गुह्यम् अप्य् असितेक्षणे 13,134.057d@015_2218 उमा 13,134.057d@015_2218 तत् सर्वं निर्विशङ्का त्वं पृच्छ मां शुभलक्षणे 13,134.057d@015_2219 एवं व्यवस्थिते लोके कर्मणा वृषभध्वज 13,134.057d@015_2220 कृत्वा तत् पुरुषः कर्म शुभं वा यदि वेतरत् 13,134.057d@015_2221 कर्मणः स्वकृतस्येह कदा भुङ्क्ते फलं पुनः 13,134.057d@015_2222 महेश्वरः 13,134.057d@015_2222 इह वा प्रेत्य वा देव तन् मे शंसितुम् अर्हसि 13,134.057d@015_2223 स्थाने संशयितं देवि तद् धि गुह्यतमं शृणु 13,134.057d@015_2224 त्वत्प्रियार्थं प्रवक्ष्यामि देवगुह्यं शुभानने 13,134.057d@015_2225 पूर्वदेहकृतं कर्म भुञ्जते तद् इह प्रजाः 13,134.057d@015_2226 इहैव यत् कृतं पुंसां तत् परत्र फलिष्यति 13,134.057d@015_2227 एषा व्यवस्थितिर् देवि मानुषेष्व् एव दृश्यते 13,134.057d@015_2228 देवानाम् असुराणां च अमरत्वात् तपोबलात् 13,134.057d@015_2229 एकेनैव शरीरेण भुज्यते कर्मणां फलम् 13,134.057d@015_2230 उमा 13,134.057d@015_2230 मानुषैर् न तथा देवि अन्तरं त्व् एतद् इष्यते 13,134.057d@015_2231 भगवन् भगनेत्रघ्न मानुषाणां विचेष्टितम् 13,134.057d@015_2232 सर्वम् आत्मकृतं चेति श्रुतं मे भगवन्मतम् 13,134.057d@015_2233 लोके ग्रहकृतं सर्वं मत्वा कर्म शुभाशुभम् 13,134.057d@015_2234 सदैव ग्रहनक्षत्रं प्रायशः पर्युपासते 13,134.057d@015_2235 महेश्वरः 13,134.057d@015_2235 एतं मे संशयं देव तद्गतं छेत्तुम् अर्हसि 13,134.057d@015_2236 स्थाने संशयितं देवि शृणु तत्त्वविनिश्चयम् 13,134.057d@015_2237 नक्षत्राणि ग्रहाश् चैव शुभाशुभनिवेदकाः 13,134.057d@015_2238 मानवानां महाभागे न तु कर्मकराः स्वयम् 13,134.057d@015_2239 प्रजानां तु हितार्थाय शुभाशुभविधिं प्रति 13,134.057d@015_2240 अनागतम् अतिक्रान्तं ज्योतिश्चक्रेण बोध्यते 13,134.057d@015_2241 किं तु तत्र शुभं कर्म सुग्रहैस् तन् निवेद्यते 13,134.057d@015_2242 दुष्कृतस्याशुभैर् एव समवायो भवेद् इति 13,134.057d@015_2243 तस्माद् धि ग्रहवैषम्ये वैषम्यं कुरुते जनः 13,134.057d@015_2244 ग्रहसाम्ये शुभं कुर्याज् जात्यां जात्यां पुराकृतम् 13,134.057d@015_2245 केवलं ग्रहनक्षत्रं न करोति शुभाशुभम् 13,134.057d@015_2246 सर्वम् आत्मकृतं कर्म लोकवादो ग्रहा इति 13,134.057d@015_2247 पृथग् ग्रहाः पृथक् कर्ता कर्त्रा स्वं भुज्यते फलम् 13,134.057d@015_2248 उमा 13,134.057d@015_2248 इति ते कथितं सर्वं विशङ्कां जहि शोभने 13,134.057d@015_2249 भगवन् विविधं कर्म कृत्वा जन्तुः शुभाशुभम् 13,134.057d@015_2250 किं तयोः पूर्वकतरं भुङ्क्ते जन्मान्तरे पुनः 13,134.057d@015_2251 महेश्वरः 13,134.057d@015_2251 एष मे संशयो देव तं मे छेत्तुम् इहार्हसि 13,134.057d@015_2252 स्थाने संशयितं देवि तत् ते वक्ष्यामि तत्त्वतः 13,134.057d@015_2253 अशुभं पूर्वम् इत्य् आहुर् अपरे शुभम् इत्य् अपि 13,134.057d@015_2254 मिथ्या तद् उभयं प्रोक्तं केवलं तद् ब्रवीमि ते 13,134.057d@015_2255 मानुषे तु पदे कर्म युगपद् भुज्यते सदा 13,134.057d@015_2256 यथाकृतं यथायोगम् उभयं भुज्यते क्रमात् 13,134.057d@015_2257 भुञ्जानाश् चैव दृश्यन्ते क्रमशो भुवि मानवाः 13,134.057d@015_2258 ऋद्धिं हानिं सुखं दुःखम् अभयं भयम् एव च 13,134.057d@015_2259 दुःखान्य् अनुभवन्त्य् आढ्या दरिद्राश् च सुखानि च 13,134.057d@015_2260 यौगपद्याच् च भुञ्जाना दृश्यन्ते लोकसाक्षिकम् 13,134.057d@015_2261 नरके स्वर्गलोके च न तथा संस्थितिः प्रिये 13,134.057d@015_2262 नित्यं दुःखं हि नरके स्वर्गे नित्यं सुखं तथा 13,134.057d@015_2263 शुभाशुभानाम् आधिक्यात् कर्मणा तत्र सेव्यते 13,134.057d@015_2264 निरन्तरं सुखं दुःखं स्वर्गे च नरके भवेत् 13,134.057d@015_2265 तत्रापि सुमहत् कृत्वा पूर्वम् अल्पं पुनः शुभे 13,134.057d@015_2266 उमा 13,134.057d@015_2266 एतत् ते सर्वम् आख्यातं भूयः श्रोतुं किम् इच्छसि 13,134.057d@015_2267 भगवन् प्राणिनो लोके म्रियन्ते केन हेतुना 13,134.057d@015_2268 जाता जाता न तिष्ठन्ति तन् मे शंसितुम् अर्हसि 13,134.057d@015_2268 महेश्वरः 13,134.057d@015_2269 तद् अहं ते प्रवक्ष्यामि शृणु तत्त्वं समाहिता 13,134.057d@015_2270 आत्मकर्मक्षयाद् देहं यथा मुञ्चन्ति तच् छृणु 13,134.057d@015_2271 शरीरात्मसमाहारो जन्तुर् इत्य् अभिधीयते 13,134.057d@015_2272 तत्रात्मानं नित्यम् आहुर् अनित्यं क्षेत्रम् उच्यते 13,134.057d@015_2273 तत् तु कालवशाल् लोके जीर्णं भवति शोभने 13,134.057d@015_2274 कालश् छिनत्ति चायूंषि दिनमासर्तुहायनैः 13,134.057d@015_2275 कालः पचति भूतानि कालेनाकुलितं जगत् 13,134.057d@015_2276 कालं नातिक्रमेरन् हि सदेवासुरमानवाः 13,134.057d@015_2277 यथाकाशे न तिष्ठेत द्रव्यं किं चिद् अचेतनम् 13,134.057d@015_2278 तथा धावति कालो ऽयं क्षणं किं चिन् न तिष्ठति 13,134.057d@015_2279 एवं कालेन संक्रान्तं शरीरं जर्जरीकृतम् 13,134.057d@015_2280 अकर्मयोग्यं संशीर्णं त्यक्त्वा देही ततो व्रजेत् 13,134.057d@015_2281 नित्यस्यानित्यसंत्यागाल् लोके तन् मरणं विदुः 13,134.057d@015_2282 न च नित्यस्य जीवस्य विनाशो विद्यते शुभे 13,134.057d@015_2283 स पुनर् जायते ऽन्यत्र शरीरं नवम् आविशन् 13,134.057d@015_2284 उमा 13,134.057d@015_2284 एवं लोकगतिर् नित्यम् आदिप्रभृति वर्तते 13,134.057d@015_2285 भगवन् प्राणिनां बाला दृश्यन्ते मरणं गताः 13,134.057d@015_2286 अतिवृद्धाश् च जीवन्तो दृश्यन्ते चिरजीविनः 13,134.057d@015_2287 केवलं कालमरणं न प्रमाणं महेश्वर 13,134.057d@015_2288 महेश्वरः 13,134.057d@015_2288 तस्मान् मे संशयं ब्रूहि प्राणिनां जीवकारणम् 13,134.057d@015_2289 शृणु तत्कारणं देवि निर्णयस् त्व् एक एव सः 13,134.057d@015_2290 जीर्णत्वमात्रं कुरुते कालो देहं न पातयेत् 13,134.057d@015_2291 जीर्णे कर्मणि संघातः स्वयम् एव विशीर्यते 13,134.057d@015_2292 पूर्वकर्मप्रमाणेन जीवितं मृत्युर् एव वा 13,134.057d@015_2293 यावत् पूर्वकृतं कर्म तावज् जीवति मानवः 13,134.057d@015_2294 तद्वत् कालवशाद् बाला म्रियन्ते भोगसंक्षयात् 13,134.057d@015_2295 जीवन्ति चिरवृद्धाश् च तथा कर्मप्रमाणतः 13,134.057d@015_2296 उमा 13,134.057d@015_2296 इति ते कथितं देवि निर्विशङ्का भव प्रिये 13,134.057d@015_2297 भगवन् केन वृत्तेन भवन्ति चिरजीविनः 13,134.057d@015_2298 महेश्वरः 13,134.057d@015_2298 अल्पायुषो नराः केन तन् मे शंसितुम् अर्हसि 13,134.057d@015_2299 शृणु तत् सर्वम् अखिलं गुह्यं पथ्यतरं नृणाम् 13,134.057d@015_2300 ये नरा वृत्तसंपन्ना भवन्ति चिरजीविनः 13,134.057d@015_2301 अहिंसा सत्यवचनम् अक्रोधः क्षान्तिर् आर्जवम् 13,134.057d@015_2302 गुरूणां नित्यशुश्रूषा वृद्धानाम् अपि पूजनम् 13,134.057d@015_2303 शौचं चाकार्यसंत्यागः सदा पथ्यस्य भोजनम् 13,134.057d@015_2304 एवमादि शुभं वृत्तं नराणां दीर्घजीविनाम् 13,134.057d@015_2305 तपसा ब्रह्मचर्येण रसायननिषेवणात् 13,134.057d@015_2306 उदग्रसत्त्वा बलिनो भवन्ति चिरजीविनः 13,134.057d@015_2307 स्वर्गे वा मानुषे वापि चिरं तिष्ठन्ति धार्मिकाः 13,134.057d@015_2308 अपरे पापकर्माणः प्रायशो ऽनृतवादिनः 13,134.057d@015_2309 हिंसाप्रिया गुरुद्विष्टा निष्क्रियाः शौचवर्जिताः 13,134.057d@015_2310 नास्तिका घोरकर्माणः सततं मांसपानपाः 13,134.057d@015_2311 पापाचारा गुरुद्वेषाः कोपनाः कलहप्रियाः 13,134.057d@015_2312 एवम् एवाशुभाचारास् तिष्ठन्ति निरये चिरम् 13,134.057d@015_2313 तिर्यग्योनौ तथात्यन्तम् अल्पं तिष्ठन्ति मानुषे 13,134.057d@015_2314 तस्माद् अल्पायुषो मर्त्यास् तादृशाः संभवन्ति ते 13,134.057d@015_2315 अगम्यदेशगमनाद् अपथ्यानां च भोजनात् 13,134.057d@015_2316 आयुःक्षयो भवेन् नॄणाम् आयुःक्षयकरा हि ते 13,134.057d@015_2317 भवन्त्य् अल्पायुषस् तैस् तैर् अन्यथा चिरजीविनः 13,134.057d@015_2318 उमा 13,134.057d@015_2318 एतत् ते कथितं सर्वं भूयः श्रोतुं किम् इच्छसि 13,134.057d@015_2319 भगवन् देवदेवेश श्रुतं मे परमं हितम् 13,134.057d@015_2320 आत्मनो जातिसंबन्धं ब्रूहि स्त्रीपुरुषान्तरे 13,134.057d@015_2321 स्त्रीप्राणः पुरुषप्राण एकः स पृथग् एव वा 13,134.057d@015_2322 महेश्वरः 13,134.057d@015_2322 एष मे संशयो देव तं मे छेत्तुं त्वम् अर्हसि 13,134.057d@015_2323 तद् अहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता 13,134.057d@015_2324 पुंस्त्वं स्त्रीत्वम् इति प्राणे स्थितिर् नास्ति शुभेक्षणे 13,134.057d@015_2325 निर्विकारी सदैवात्मा स्त्रीत्वं पुंस्त्वं न चात्मनि 13,134.057d@015_2326 कर्मप्रकारेण तथा जात्यां जात्यां प्रजायते 13,134.057d@015_2327 अकर्ता चाविकारी च नित्यश् च पुरुषः स्मृतः 13,134.057d@015_2328 स्त्रीशरीरकृतं कर्म स्त्रीभावेनोपभुज्यते 13,134.057d@015_2329 पुरुषेण कृतं कर्म पुरुषेणैव भुज्यते 13,134.057d@015_2330 एवं प्रसज्यते लोके भावैकत्वेन भूयशः 13,134.057d@015_2331 शरीरं कर्मनानात्वाद् दृश्यते विपरीतवत् 13,134.057d@015_2332 कृत्वा तु पौरुषं कर्म स्त्री पुमान् अपि जायते 13,134.057d@015_2333 उमा 13,134.057d@015_2333 स्त्रीभावयुक् पुमान् कृत्वा कर्मणा प्रमदा भवेत् 13,134.057d@015_2334 भगवन् सर्वलोकेश कर्मात्मा न करोति चेत् 13,134.057d@015_2335 महेश्वरः 13,134.057d@015_2335 को ऽन्यः कर्मकरस् तत्र देहे तद् वक्तुम् अर्हसि 13,134.057d@015_2336 शृणु भामिनि कर्तारम् आत्मा हि न च कर्मकृत् 13,134.057d@015_2337 प्रकृत्या गुणयुक्तेन क्रियते कर्म नित्यशः 13,134.057d@015_2338 शरीरं प्राणिनां लोके यथा पित्तकफानिलैः 13,134.057d@015_2339 व्याप्तम् एव त्रिभिर् दोषैस् तथा व्याप्तं गुणैस् त्रिभिः 13,134.057d@015_2340 सत्त्वं रजस् तम इति गुणास् त्व् एते शरीरिणः 13,134.057d@015_2341 प्रकाशात्मकम् एतेषां सत्त्वं सततम् इष्यते 13,134.057d@015_2342 रजो दुःखात्मकं तत्र तमो मोहात्मकं स्मृतम् 13,134.057d@015_2343 त्रिभिर् एतैर् गुणैः सर्वं लोके कर्म प्रवर्तते 13,134.057d@015_2344 सत्यं प्राणिदया शौचं श्रेयः प्रीतिः क्षमा दमः 13,134.057d@015_2345 एवमादि तथान्यच् च कर्म सात्त्विकम् इष्यते 13,134.057d@015_2346 दाक्ष्यं कर्मपरत्वं च लोभो भोगविधिं प्रति 13,134.057d@015_2347 कलत्रसङ्गो माधुर्यं नित्यम् ऐश्वर्यलुब्धता 13,134.057d@015_2348 रजसश् चोद्भवं चैतत् कर्म नानाविधं सदा 13,134.057d@015_2349 अनृतं चैव पारुष्यं श्रुतिविद्वेषता भृशम् 13,134.057d@015_2350 हिंसापरत्वं नास्तिक्यं निद्रालस्यभयानि च 13,134.057d@015_2351 तमसश् चोद्भवं चैतत् कर्म पापयुतं सदा 13,134.057d@015_2352 तस्माद् गुणमयः सर्वः कार्यारम्भः शुभाशुभः 13,134.057d@015_2353 तस्माद् आत्मानम् अव्यग्रं विद्ध्य् अकर्तारम् अव्ययम् 13,134.057d@015_2354 सात्त्विकाः पुण्यलोकेषु राजसा मानुषे पदे 13,134.057d@015_2355 उमा 13,134.057d@015_2355 तिर्यग्योनौ च नरके तिष्ठेयुस् तामसा नराः 13,134.057d@015_2356 किमर्थम् आत्मा भेद्यः सन्देहे शस्त्रेण वा हते 13,134.057d@015_2357 महेश्वरः 13,134.057d@015_2357 स्वयं प्रणश्यते देही तन् मे शंसितुम् अर्हसि 13,134.057d@015_2358 तद् अहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् 13,134.057d@015_2359 एतन् नैयायिकैश् चापि मुह्यते सूक्ष्मबुद्धिभिः 13,134.057d@015_2360 कर्मक्षये तु संप्राप्ते प्राणिनां देहधारिणाम् 13,134.057d@015_2361 उपद्रवो भवेद् देहे येन केनापि हेतुना 13,134.057d@015_2362 तन्निमित्तं शरीरी तु शरीरं प्राप्तसंक्षयम् 13,134.057d@015_2363 अपयाति परित्यज्य ततः कर्मवशेन सः 13,134.057d@015_2364 देहक्षते ऽपि नैवात्मा वेदनाभिर् न चाल्यते 13,134.057d@015_2365 तिष्ठेत् कर्मफलं यावद् व्रजेत् कर्मक्षये पुनः 13,134.057d@015_2366 आदिप्रभृति लोके ऽस्मिन्न् एवम् आत्मगतिः सदा 13,134.057d@015_2367 उमा 13,134.057d@015_2367 एतत् ते कथितं देवि भूयः श्रोतुं किम् इच्छसि 13,134.057d@015_2368 भगवन् देवदेवेश कर्मणैव शुभाशुभम् 13,134.057d@015_2369 यथायोगं फलं जन्तुः प्राप्नोतीति विनिश्चयः 13,134.057d@015_2370 परेषां विप्रियं कुर्वन् यथा संप्राप्नुयाच् छुभम् 13,134.057d@015_2371 महेश्वरः 13,134.057d@015_2371 यद्य् एतद् अस्ति चेद् देव तन् मे शंसितुम् अर्हसि 13,134.057d@015_2372 तद् अप्य् अस्ति महाभागे अभिसंधिफलं नृणाम् 13,134.057d@015_2373 हितार्थं दुःखम् अन्येषां कृत्वाशुभम् अवाप्नुयात् 13,134.057d@015_2374 दण्डयन् भर्त्सयन् राजा प्रजाः पुण्यम् अवाप्नुयात् 13,134.057d@015_2375 गुरुः संतर्जयञ् शिष्यान् भर्ता भृत्यजनं स्वकम् 13,134.057d@015_2376 उन्मार्गप्रतिपन्नांश् च शास्ता धर्मफलं लभेत् 13,134.057d@015_2377 चिकित्सकश् च दुःखानि जनयन् हितम् आप्नुयात् 13,134.057d@015_2378 यज्ञार्थं पशुहिंसां च कुर्वन्न् अपि न हिंसकः 13,134.057d@015_2379 एवम् अन्ये सुमनसो हिंसकाः स्वर्गम् आप्नुयुः 13,134.057d@015_2380 एकस्मिन् निहते ऽभद्रे बहवः सुखम् आप्नुयुः 13,134.057d@015_2381 तस्मिन् हते भवेद् धर्मः कुत एव तु पापकम् 13,134.057d@015_2382 अभिसंधेर् अजिह्मत्वाच् छुद्धे धर्मस्य गौरवात् 13,134.057d@015_2383 उमा 13,134.057d@015_2383 एतत् कृत्वा तु पापिष्ठान् दोषान् न प्राप्नुयात् क्व चित् 13,134.057d@015_2384 भगवन् सर्वमर्त्यानां ज्ञानी भवति सत्तमः 13,134.057d@015_2385 किम् अवेक्ष्य तद् उत्पन्नं ज्ञानं तस्य फलं च यत् 13,134.057d@015_2386 नारदः* 13,134.057d@015_2386 कृत्रिमं तत् स्वभावं वा तन् मे शंसितुम् अर्हसि 13,134.057d@015_2387 महेश्वरः 13,134.057d@015_2387 एतच् छ्रुत्वा महादेवो जगौ ज्ञानस्य संभवम् 13,134.057d@015_2388 स्थावरं जंगमं चेति जगद् द्विविधम् उच्यते 13,134.057d@015_2389 चतस्रो जातयस् तत्र प्रजानां क्रमशो यथा 13,134.057d@015_2390 तेषाम् उद्भेदजा वृक्षा लता वल्ल्यश् च वीरुधः 13,134.057d@015_2391 दंशयूकादयश् चान्ये स्वेदजाः कृमिजातयः 13,134.057d@015_2392 पक्षिणश् छिद्रकर्णाश् च प्राणिनस् त्व् अण्डजाः स्मृताः 13,134.057d@015_2393 मृगव्यालमनुष्यांश् च विद्धि तेषां जरायुजान् 13,134.057d@015_2394 एवं चतुर्विधां जातिम् आत्मा संश्रित्य तिष्ठति 13,134.057d@015_2395 स्पर्शेनैकेन्द्रियेणात्मा तिष्ठत्य् उद्भेदजेषु वै 13,134.057d@015_2396 शरीरस्पर्शरूपाभ्यां क्लेदजेष्व् अपि तिष्ठति 13,134.057d@015_2397 पञ्चभिश् चेन्द्रियद्वारैर् जीवन्त्य् अण्डजरायुजाः 13,134.057d@015_2398 तथा भूम्यम्बुसंयोगाद् भवन्त्य् उद्भेदजाः प्रिये 13,134.057d@015_2399 शीतोष्णयोस् तु संयोगाज् जायन्ते क्लेदजाः प्रिये 13,134.057d@015_2400 अण्डजाश् चापि संयोगाज् जायन्ते क्षेत्रबीजयोः 13,134.057d@015_2401 शुक्लशोणितसंयोगात् संभवन्ति जरायुजाः 13,134.057d@015_2402 जरायुजानां सर्वेषां मानुषं पदम् उत्तमम् 13,134.057d@015_2403 सकलैर् इन्द्रियैर् मर्त्याः संयुक्ता जल्पिनस् तथा 13,134.057d@015_2404 भयं रतिश् च चित्तं तद् विद्यते मृगपक्षिषु 13,134.057d@015_2405 धर्माधर्मौ च विज्ञानं नैव पक्षिमृगादिषु 13,134.057d@015_2406 बुद्धिः सत्त्वं धृतिर् लज्जा ज्ञानं विज्ञानम् एव च 13,134.057d@015_2407 ऊहापोहौ च मर्त्येषु गुणा नानाविधाः स्मृताः 13,134.057d@015_2408 मानुषं हि पदं तस्माद् विशिष्टम् इह लक्ष्यते 13,134.057d@015_2409 महता धर्मकार्येण प्राप्यते जन्म मानुषम् 13,134.057d@015_2410 अतः परं तमोत्पत्तिं शृणु देवि समाहिता 13,134.057d@015_2411 द्विविधं हि तमो लोके शार्वरं देहजं तथा 13,134.057d@015_2412 ज्योतिर्भिश् चाग्निना लोके नाशं गच्छति शार्वरम् 13,134.057d@015_2413 देहजं तु तमो घोरं तैः समस्तैर् न शाम्यति 13,134.057d@015_2414 तमसस् तस्य नाशार्थं नोपायम् अधिजग्मिवान् 13,134.057d@015_2415 तपश् चकार विपुलं लोककर्ता पितामहः 13,134.057d@015_2416 चतुरस् तु समुद्भूता वेदाः साङ्गाः सहोत्तराः 13,134.057d@015_2417 तांल् लब्ध्वा मुमुदे ब्रह्मा लोकानां हितकारणात् 13,134.057d@015_2418 देहजं तत् तमो घोरम् अभूत् तेनैव नाशितम् 13,134.057d@015_2419 कार्याकार्यम् इदं चेति वाच्यावाच्यम् इदं त्व् इति 13,134.057d@015_2420 यदि चेन् न भवेल् लोके श्रुतं चारित्रदेशिकम् 13,134.057d@015_2421 पशुभिर् निर्विशेषं तु चेष्टन्ते मानुषास् त्व् इति 13,134.057d@015_2422 यज्ञादीनां समारम्भः श्रुतेनैव विधीयते 13,134.057d@015_2423 यज्ञस्य फलयोगेन देवलोकः समृध्यते 13,134.057d@015_2424 प्रीतियुक्ताः पुनर् देवा मानुषाणां फलन्त्य् उत 13,134.057d@015_2425 एवं नित्यं प्रवर्धेते रोदसी च परस्परम् 13,134.057d@015_2426 लोकसंधारणं तस्माच् छ्रुतम् इत्य् अवधारय 13,134.057d@015_2427 ज्ञानाद् विशिष्टं जन्तूनां नास्ति लोकत्रये ऽपि च 13,134.057d@015_2428 सहजं तत् प्रधानं स्याद् अपरं कृत्रिमं श्रुतम् 13,134.057d@015_2429 उभयं यत्र संपन्नं भवेत् तत्र तु शोभनम् 13,134.057d@015_2430 संप्रगृह्य श्रुतं सर्वं कृतकृत्या भवन्त्य् उत 13,134.057d@015_2431 उपरीव च मर्त्यानां देववत् संप्रकाशते 13,134.057d@015_2432 कामं क्रोधं भयं दर्पम् अज्ञानं चैव बुद्धिजम् 13,134.057d@015_2433 तच् छ्रुतं नुदति क्षिप्रं यथा वायुर् बलाहकान् 13,134.057d@015_2434 अल्पमात्रं कृतो धर्मो भवेज् ज्ञानवतां महान् 13,134.057d@015_2435 महान् अपि कृतो धर्मो ह्य् अज्ञानान् निष्फलो भवेत् 13,134.057d@015_2436 परावरज्ञो भूतानां ज्ञानवांस् तत्त्वविद् भवेत् 13,134.057d@015_2437 उमा 13,134.057d@015_2437 एवं श्रुतफलं सर्वं कथितं ते शुभेक्षणे 13,134.057d@015_2438 भगवन् मानुषाः के चिज् जातिस्मरणसंयुताः 13,134.057d@015_2439 किमर्थं ते ऽभिजायन्ते जानन्तः पौर्वदेहिकम् 13,134.057d@015_2440 महेश्वरः 13,134.057d@015_2440 एतन् मे तत्त्वतो देव मानुषेषु वदस्व भोः 13,134.057d@015_2441 तद् अहं ते प्रवक्ष्यामि कारणं शृणु शोभने 13,134.057d@015_2442 ये मृताः सहसा मर्त्या जायन्ते सहसा पुनः 13,134.057d@015_2443 तेषां पौराणिको ऽभ्यासः कं चित् कालं स तिष्ठति 13,134.057d@015_2444 तस्माज् जातिस्मरा लोके जायन्ते बोधसंयुताः 13,134.057d@015_2445 तेषां विवर्धतां संज्ञा स्वप्नवत् सा प्रणश्यति 13,134.057d@015_2446 उमा 13,134.057d@015_2446 परलोकस्य चास्तित्वे मूढानां कारणं च तत् 13,134.057d@015_2447 भगवन् मानुषाः के चिन् मृता भूत्वा हि संप्रति 13,134.057d@015_2448 निवर्तमाना दृश्यन्ते देहेष्व् एव पुनर् नराः 13,134.057d@015_2448 महेश्वरः 13,134.057d@015_2449 तद् अहं ते प्रवक्ष्यामि कारणं शृणु शोभने 13,134.057d@015_2450 प्राणैर् वियोज्यमानानां बहुत्वात् प्राणिनां क्षये 13,134.057d@015_2451 तथैव नामसामान्याद् यमदूता नृणां भुवि 13,134.057d@015_2452 वहन्ति ते क्व चिन् मोहाद् अन्यांस् त इति यामिकाः 13,134.057d@015_2453 निर्विकारं हि तत् सर्वं यमो वेद कृताकृतम् 13,134.057d@015_2454 तस्मात् संयमिनीं प्राप्य यमेनैते विमोक्षिताः 13,134.057d@015_2455 पुनर् एव निवर्तन्ते शेषं भोक्तुं स्वकर्मणः 13,134.057d@015_2456 उमा 13,134.057d@015_2456 स्वकर्मण्य् असमाप्ते तु न म्रियन्ते हि मानवाः 13,134.057d@015_2457 भगवन् सुप्तमात्राणां मर्त्यानां स्वप्नदर्शनम् 13,134.057d@015_2458 महेश्वरः 13,134.057d@015_2458 किं तत् स्वभावम् अन्यद् वा तन् मे शंसितुम् अर्हसि 13,134.057d@015_2459 सुप्तानां तु पुनश् चेष्टा स्वप्न इत्य् अभिधीयते 13,134.057d@015_2460 अनागतम् अतिक्रान्तं पश्यते संचरन् मनः 13,134.057d@015_2461 निमित्तं च भवेत् तस्मात् प्राणिनां स्वप्नदर्शनम् 13,134.057d@015_2462 उमा 13,134.057d@015_2462 एवं ते कथितं सर्वं भूयः श्रोतुं किम् इच्छसि 13,134.057d@015_2463 भगवन् सर्वभूतेश लोके कर्मक्रियापथे 13,134.057d@015_2464 दैवात् प्रवर्तते सर्वम् इति के चिद् व्यवस्थिताः 13,134.057d@015_2465 अपरे चेष्टया चेति दृष्ट्वा प्रत्यक्षतः क्रियाम् 13,134.057d@015_2466 पक्षभेदे द्विधा चास्मिन् संशयस्थं मनो मम 13,134.057d@015_2467 तत्त्वं वद महादेव श्रोतुं कौतूहलं हि मे 13,134.057d@015_2467 महेश्वरः 13,134.057d@015_2468 तद् अहं ते प्रवक्ष्यामि शृणु तत् त्वं समाहिता 13,134.057d@015_2469 न दैवं कुरुते कर्म लोके देवि शुभाशुभम् 13,134.057d@015_2470 लक्ष्यते द्विविधं कर्म मानुषाणां शुभानने 13,134.057d@015_2471 पुराकृतं तयोर् एकम् ऐहिकं च परं तथा 13,134.057d@015_2472 अदृष्टं पौर्विकं कर्म तद् दैवम् इति लक्ष्यते 13,134.057d@015_2473 ऐहिकं दृष्टकरणं तन् मानुषम् इति स्मृतम् 13,134.057d@015_2474 मानुषं च क्रियामात्रं दैवात् संभवते फलम् 13,134.057d@015_2475 एवं तद् उभयं सर्वं मानुषं विद्यते नृषु 13,134.057d@015_2476 लौकिकं तत् प्रवक्ष्यामि दैवमानुषनिर्मितम् 13,134.057d@015_2477 कृषौ तु दृश्यते कर्म कर्षणं वपनं तथा 13,134.057d@015_2478 रोपणं चैव लवनं यच् चान्यत् पौरुषं स्मृतम् 13,134.057d@015_2479 काले वृष्टिः सुवापश् च प्ररोहः पक्तिर् एव च 13,134.057d@015_2480 एवमादि तु यच् चान्यत् तद् दैवतम् इति स्मृतम् 13,134.057d@015_2481 प्रवापः पौरुषं कर्म सिद्धिर् दैवम् इति स्मृतम् 13,134.057d@015_2482 दैवाद् असिद्धिश् च भवेद् दुष्कृतं चास्ति पौरुषे 13,134.057d@015_2483 सुयत्नाल् लभते कीर्तिं दुर्यत्नाद् अयशस् तथा 13,134.057d@015_2484 उमा 13,134.057d@015_2484 एवं लोकगतिर् देवि आदिप्रभृति वर्तते 13,134.057d@015_2485 भगवन् सर्वभूतेश सुरासुरनमस्कृत 13,134.057d@015_2486 कथम् आत्मा सदा गर्भं संविशेत् कर्मकारणात् 13,134.057d@015_2487 महेश्वरः 13,134.057d@015_2487 तन् मे वद महादेव तद् धि गुह्यं परं मम 13,134.057d@015_2488 शृणु भामिनि तद् गुह्यं गुह्यानां परमं प्रिये 13,134.057d@015_2489 देवगुह्याद् अपि परम् आत्मगुह्यम् इति स्मृतम् 13,134.057d@015_2490 देवासुरास् तन् न विदुर् आत्मनो हि गतागतम् 13,134.057d@015_2491 अदृश्यो हि स देवानां शैघ्र्यात् सौक्ष्म्यान् निराश्रयात् 13,134.057d@015_2492 अतिमात्रातिमायानाम् आत्ममाया सदेष्यते 13,134.057d@015_2493 सो ऽयं चतुर्विधां जातिं संविशत्य् आत्ममायया 13,134.057d@015_2494 मैथुनं शोणितं बीजं दैवं चाप्य् अत्र कारणम् 13,134.057d@015_2495 बीजशोणितसंयोगो यदा संभवते शुभे 13,134.057d@015_2496 तदात्मा विशते गर्भम् एवम् अण्डजरायुजे 13,134.057d@015_2497 शीतोष्णयोस् तु संयोगे क्लेदजेष्व् अवतिष्ठति 13,134.057d@015_2498 बीजभूमिजलानां तु योगाद् उद्भेदजेषु च 13,134.057d@015_2499 एवं संयोगकाले तु आत्मा गर्भत्वम् एयिवान् 13,134.057d@015_2500 कललाज् जायते पिण्डं पिण्डात् पेश्यर्बुदं भवेत् 13,134.057d@015_2501 व्यक्तिभावं गते चैव कर्म त्व् आश्रयते क्रमात् 13,134.057d@015_2502 एवं स्त्रीपुरुषसंयोगं पौरुषं विद्धि भामिनि 13,134.057d@015_2503 अपत्यलाभो यच् चान्यत् तद् दैवम् इति संस्मृतम् 13,134.057d@015_2504 एवं विवर्धमानेन कर्मात्मा सह वर्तते 13,134.057d@015_2505 एवम् आत्मगतिं विद्धि यन् मां पृच्छसि सुव्रते 13,134.057d@015_2506 पञ्चभूतस्थितिश् चैव ज्योतिषाम् अयनं तथा 13,134.057d@015_2507 अबुद्धिगम्यं यन् मर्त्यैर् हेतुभिर् वा न विद्यते 13,134.057d@015_2508 तादृशं कारणं दैवं शुभं वा यदि वेतरत् 13,134.057d@015_2509 यादृशं चात्मना शक्यं तत् पौरुषम् इति स्मृतम् 13,134.057d@015_2510 केवलं फलनिष्पत्तिर् एकेन न तु शक्यते 13,134.057d@015_2511 पौरुषेण च दैवेन युगपद् ग्रथितं प्रिये 13,134.057d@015_2512 तयोः समाहितं कर्म शीतोष्णं युगपत् तथा 13,134.057d@015_2513 पौरुषं तु तयोः पूर्वम् आरब्धव्यं विजानता 13,134.057d@015_2514 आत्मना नैव शक्यं हि न तथा कीर्तिम् आप्नुयात् 13,134.057d@015_2515 खननान् मथनाल् लोके जलाग्निप्रापणं यथा 13,134.057d@015_2516 तथा पुरुषकारे तु दैवसंपत् समाहिता 13,134.057d@015_2517 नरस्याकुर्वतः कर्म दैवसंपन् न लभ्यते 13,134.057d@015_2518 तस्मात् सर्वसमारम्भो दैवमानुषनिर्मितः 13,134.057d@015_2519 असुरा राक्षसाश् चैव मन्यन्ते लोकनायकाः 13,134.057d@015_2520 न पश्यन्ते च ते पापाः केवलं मांसभक्षकाः 13,134.057d@015_2521 प्रच्छादितं हि तत् सर्वं गुह्यकामा हि देवताः 13,134.057d@015_2522 तद् अहं ते प्रवक्ष्यामि देवगुह्यं पुरातनम् 13,134.057d@015_2523 आदिकाले प्रजाः सर्वाः कृत्वा कर्म शुभाशुभम् 13,134.057d@015_2524 भुञ्जते पश्यमानास् ते वृत्तान्तं लोकयोर् द्वयोः 13,134.057d@015_2525 यथैवात्मकृतं विद्युर् देशान्तरगता नराः 13,134.057d@015_2526 विद्युस् तथैवान्तकाले स्वकृतं पौर्वदेहिकम् 13,134.057d@015_2527 एवं व्यवस्थिते लोके सर्वे धर्मपराभवन् 13,134.057d@015_2528 अचिरेणैव कालेन स्वर्गः संपूरितस् तदा 13,134.057d@015_2529 देवानाम् अपि संबाधं दृष्ट्वा ब्रह्माप्य् अचिन्तयत् 13,134.057d@015_2530 संचरन्ते कथं देवा मानुषाः प्रविशन्ति हि 13,134.057d@015_2531 इत्य् एवम् अनुचिन्त्यैष मानुषान् सममोहयत् 13,134.057d@015_2532 तदाप्रभृति ते मर्त्या न विदुस् ते पुरातनम् 13,134.057d@015_2533 कामक्रोधौ च तत्काले मानुषेषु न्यपातयत् 13,134.057d@015_2534 ताभ्याम् अभिहता मर्त्याः स्वर्गलोकं न लेभिरे 13,134.057d@015_2535 पुराकृतस्याविज्ञानात् कामक्रोधाभिपीडनात् 13,134.057d@015_2536 नैतद् अस्तीति मन्वाना विकारांश् चक्रिरे पुनः 13,134.057d@015_2537 अकार्यादीन् महादोषान् आरभन्तात्मकारणात् 13,134.057d@015_2538 विस्मृत्य धर्मकार्याणि परलोकभयं तथा 13,134.057d@015_2539 एवं व्यवस्थिते लोके कश्मलं समपद्यत 13,134.057d@015_2540 लोकानां चैव वेदानां क्षयायैव तदा प्रिये 13,134.057d@015_2541 नरकाः पूरिताश् चासन् प्राणिभिः पापकारिभिः 13,134.057d@015_2542 पुनर् एव तु तद् दृष्ट्वा लोककर्ता पितामहः 13,134.057d@015_2543 अचिन्तयत् तम् एवार्थं लोकानां हितकारणात् 13,134.057d@015_2544 समत्वेन कथं लोको वर्तेतेति मुहुर् मुहुः 13,134.057d@015_2545 चिन्तयित्वा तदा ब्रह्मा ज्ञानेन तपसा प्रिये 13,134.057d@015_2546 उमा 13,134.057d@015_2546 अकरोज् ज्ञानदृश्यं तु परलोकं न चक्षुषा 13,134.057d@015_2547 भगवन् मृतमात्रस् तु यो ऽयं जात इति स्मृतः 13,134.057d@015_2548 तथैव दृश्यते जातस् तत्रात्मा तु कथं भवेत् 13,134.057d@015_2549 गर्भादाव् एव संविष्ट आत्मेति भगवन्मतम् 13,134.057d@015_2550 एष मे संशयो देव तन् मे छेत्तुं त्वम् अर्हसि 13,134.057d@015_2550 महेश्वरः 13,134.057d@015_2551 तद् अहं ते प्रवक्ष्यामि शृणु तत् त्वं समाहिता 13,134.057d@015_2552 अन्यो गर्भगतो भूत्वा तत्रैव निधनं गतः 13,134.057d@015_2553 पुनर् अन्यच् छरीरं तदाविश्य भुवि जायते 13,134.057d@015_2554 तत् क्व चिन् नैव सर्वत्र दैवयोगं तु तद् भवेत् 13,134.057d@015_2555 सूतिकाया हितार्थं च मोहनार्थं च देहिनाम् 13,134.057d@015_2556 यमकर्मविधानं तद् इत्य् एवं विद्धि शोभने 13,134.057d@015_2557 कौक्षमात्रं तु नरकं भुक्त्वा के चित् प्रयान्ति हि 13,134.057d@015_2558 माया सा यामिका नाम यज् जन्ममरणान्तरे 13,134.057d@015_2559 इति ते कथितं देवि भूयः श्रोतुं किम् इच्छसि 13,134.057d@015_2559 उमा 13,134.057d@015_2560 भगवन् सर्वभूतेश लोकनाथ वृषध्वज 13,134.057d@015_2561 नास्त्य् आत्मा कर्मभोक्तेति मृतो जन्तुर् न जायते 13,134.057d@015_2562 स्वभावाज् जायते सर्वं यथा वृक्षफलं तथा 13,134.057d@015_2563 यथोर्मयः संभवन्ति तथैव जगदाकृतिः 13,134.057d@015_2564 तपोदानादि यत् कर्म तत्रात्मा दृश्यते वृथा 13,134.057d@015_2565 नास्ति पौनर्भवं जन्म इति के चिद् व्यवस्थिताः 13,134.057d@015_2566 परोक्षवचनं श्रुत्वा न प्रत्यक्षस्य दर्शनात् 13,134.057d@015_2567 तत् सर्वं नास्ति वास्तीति संशयस्थास् तथापरे 13,134.057d@015_2568 पक्षभेदान्तरे चास्मिंस् तत्त्वं मे वक्तुम् अर्हसि 13,134.057d@015_2569 नारदः 13,134.057d@015_2569 उक्तं भगवता यत् तु तत् तु लोकस्य संस्थितिः 13,134.057d@015_2570 प्रश्नम् एतं तु पृच्छन्त्यां रुद्राण्यां परिषत् तदा 13,134.057d@015_2571 महेश्वरः 13,134.057d@015_2571 कौतूहलयुता श्रोतुं समाहितमनाभवत् 13,134.057d@015_2572 नैतद् अस्ति महाभागे यद् वदन्तीह नास्तिकाः 13,134.057d@015_2573 एतद् एवाभिशस्तानां श्रुतिविद्वेषिणां मतम् 13,134.057d@015_2574 सर्वम् अर्थं श्रुतं दृष्टं यत् प्राग् उक्तं मया तव 13,134.057d@015_2575 तदाप्रभृति मर्त्यानां श्रुतम् आश्रित्य पण्डिताः 13,134.057d@015_2576 कामान् संछिन्द्य परिघान् धृत्या वै परमासिना 13,134.057d@015_2577 अभियान्त्य् एव ते स्वर्गं पश्यन्तः कर्मणां फलम् 13,134.057d@015_2578 एवं श्रद्धाफलं लोके परतः सुमहत् फलम् 13,134.057d@015_2579 बुद्धिः श्रद्धा च शुश्रूषा कारणानि हितैषिणाम् 13,134.057d@015_2580 तस्मात् स्वर्गाभिगन्तारः कति चित् त्व् अभवन् नराः 13,134.057d@015_2581 अन्ये करणहीनत्वान् नास्तिक्यं भावम् आश्रिताः 13,134.057d@015_2582 श्रुतविद्वेषिणो मूर्खा नास्तिका दृढनिश्चयाः 13,134.057d@015_2583 निष्क्रियाश् च निरन्नाद्याः पतन्त्य् एवाधमां गतिम् 13,134.057d@015_2584 नास्तीति वै पुनर्जन्म कवयो ऽप्य् अत्र मोहिताः 13,134.057d@015_2585 नाधिगच्छन्ति तन् नित्यं हेतुवादशतैर् अपि 13,134.057d@015_2586 एषा ब्रह्मकृता माया दुर्विज्ञेया सुरासुरैः 13,134.057d@015_2587 किं पुनर् मानुषैर् लोके ज्ञातुकामैः स्वकर्मभिः 13,134.057d@015_2588 केवलं श्रद्धया देवि श्रुतिमात्रनिविष्टया 13,134.057d@015_2589 तद् अस्तीत्य् एव मन्तव्यं तथा हि तम् अवाप्नुयात् 13,134.057d@015_2590 वेदगुह्येषु चान्येषु हेतुर् देवि निरर्थकः 13,134.057d@015_2591 बधिरान्धवद् एवात्र वर्तितव्यं हितैषिणा 13,134.057d@015_2592 एतत् ते कथितं सर्वं देवगुह्यं प्रजाहितम् 13,134.057d@015_2593 त्वत्प्रीत्यर्थम् इदं गुह्यम् अवाच्यम् अपि भाषितम् 13,134.057d@015_2593 उमा 13,134.057d@015_2594 भगवन् सर्वभूतेश त्रिपुरार्दन शंकर 13,134.057d@015_2595 कीदृशा यमदण्डास् ते कीदृशाः परिचारकाः 13,134.057d@015_2596 कथं मृतास् ते गच्छन्ति प्राणिनो यमसादनम् 13,134.057d@015_2597 कीदृशं भवनं तस्य कथं दण्डयति प्रजाः 13,134.057d@015_2598 महेश्वरः 13,134.057d@015_2598 एतत् सर्वं महादेव श्रोतुम् इच्छाम्य् अहं प्रभो 13,134.057d@015_2599 शृणु कल्याणि तत् सर्वं यत् तद् देवि मनःप्रियम् 13,134.057d@015_2600 दक्षिणस्यां दिशि शुभे यमस्य सदनं महत् 13,134.057d@015_2601 विचित्रं रमणीयं च नानाभावसमन्वितम् 13,134.057d@015_2602 पितृभिः प्रेतसंघैश् च यमदूतैश् च संततम् 13,134.057d@015_2603 प्राणिसंघैः सुबहुभिः कर्मवश्यैस् तु पूरितम् 13,134.057d@015_2604 तत्रास्ते दण्डयन् नित्यं यमो लोकहिते रतः 13,134.057d@015_2605 मायया सततं वेत्ति प्राणिनां यच् छुभाशुभम् 13,134.057d@015_2606 मायया संहरंस् तत्र प्राणिसंघान् यतस् ततः 13,134.057d@015_2607 तस्य मायामयाः पाशा न वेद्यन्ते सुरासुरैः 13,134.057d@015_2608 को हि मानुषमात्रस् तु वेत्ता तच् चरितं महत् 13,134.057d@015_2609 एवं हि शासतस् तस्य यमस्य परिचारकाः 13,134.057d@015_2610 गृहीत्वा संनयन्त्य् एव प्राणिनः क्षीणकर्मिणः 13,134.057d@015_2611 येन केनापदेशेन अपदेशस् तदुद्भवः 13,134.057d@015_2612 कर्मणा प्राणिनो लोक उत्तमाधममध्यमाः 13,134.057d@015_2613 यथार्हं तान् समादाय नयन्ति यमसादनम् 13,134.057d@015_2614 धार्मिकान् उत्तमान् विद्धि स्वर्गीयास् ते यथामराः 13,134.057d@015_2615 नृषु जन्म लभन्ते ये कर्मणा मध्यमाः स्मृताः 13,134.057d@015_2616 तिर्यङ्नरकगन्तारो ह्य् अधमास् ते नराधमाः 13,134.057d@015_2617 पन्थानस् त्रिविधा दृष्टा सर्वेषां गतिजीविनाम् 13,134.057d@015_2618 रमणीयं निराबाधं दुर्दर्शम् इति नामतः 13,134.057d@015_2619 रमणीयं तु सन्मार्गं पताकाध्वजसंकुलम् 13,134.057d@015_2620 धूपितं सिक्तसंमृष्टं पुष्पमालाभिसंकुलम् 13,134.057d@015_2621 मनोहरं सुखस्पर्शं गच्छताम् एव तद् भवेत् 13,134.057d@015_2622 निराबाधं यथा लोके सुप्रशस्तं तथा भवेत् 13,134.057d@015_2623 तृतीयं तत् तु दुर्दर्शं दुर्गन्धि तमसावृतम् 13,134.057d@015_2624 परुषं शर्कराकीर्णं श्वदंष्ट्राबहुलं भृशम् 13,134.057d@015_2625 कृमिकीटसमाकीर्णं गच्छताम् अतिदुर्गमम् 13,134.057d@015_2626 मार्गैर् एभिस् त्रिभिर् नित्यम् उत्तमाधममध्यमान् 13,134.057d@015_2627 संनयन्ति यथा काले तन् मे शृणु शुचिस्मिते 13,134.057d@015_2628 उत्तमान् अन्तकाले तु यमदूताः सुसंयताः 13,134.057d@015_2629 उमा 13,134.057d@015_2629 नयन्ति सुखम् आदाय रमणीयपथेन वै 13,134.057d@015_2630 भगवंस् तत्र चात्मानं त्यक्तदेहं निराश्रयम् 13,134.057d@015_2631 महेश्वरः 13,134.057d@015_2631 अदृश्यं कथम् आदाय संनयन्ति यमान्तिकम् 13,134.057d@015_2632 शृणु भामिनि तत् सर्वं त्रिविधं देहधारणम् 13,134.057d@015_2633 कर्मवश्यं भोगवश्यं दुःखवश्यम् इति प्रिये 13,134.057d@015_2634 मानुषं कर्मवश्यं स्यात् स्वर्गीयं भोगसाधनम् 13,134.057d@015_2635 तृतीयं यातनावश्यं शरीरं मायया कृतम् 13,134.057d@015_2636 यमलोके न चान्यत्र दृश्यते यातनायुतम् 13,134.057d@015_2637 शरीरैर् यातनावश्यैर् जीवम् आमुच्य भामिनि 13,134.057d@015_2638 नयन्ति यामिकास् तत्र प्राणिनो मायया मृतान् 13,134.057d@015_2639 मध्यमान् अथ वेषेण मध्यमेन पथा तथा 13,134.057d@015_2640 चण्डालवेषास् त्व् अधमान् गृहीत्वा भर्त्स्य तर्जनैः 13,134.057d@015_2641 आकर्षन्तस् तथा पाशैर् दुर्दर्शेन नयन्ति तान् 13,134.057d@015_2642 त्रिविधान् एवम् आदाय नयन्ति यमसादनम् 13,134.057d@015_2643 धर्मासनगतं दक्षं भ्राजमानं स्वतेजसा 13,134.057d@015_2644 लोकपालं सभाध्यक्षं तथैव परिषद्गतम् 13,134.057d@015_2645 दर्शयन्ति महाभागे यामिकास् तान् निवेद्य ते 13,134.057d@015_2646 पूजयन् दण्डयन् कांश् चित् तेषां शृण्वञ् शुभाशुभम् 13,134.057d@015_2647 व्यापृतो बहुसाहस्रैस् तत्रास्ते सततं यमः 13,134.057d@015_2648 गतानां तु यमस् तेषाम् उत्तमान् अभिपूजया 13,134.057d@015_2649 अभिसंगम्य विधिवत् पृष्ट्वा स्वागतकौशलम् 13,134.057d@015_2650 प्रस्तुत्य सत्कथां तेषां लोकं संदिशते यमः 13,134.057d@015_2651 यमेनैवम् अनुज्ञाता यान्ति पश्चान् त्रिविष्टपम् 13,134.057d@015_2652 मध्यमानां यमस् तेषां श्रुत्वा कर्म यथातथम् 13,134.057d@015_2653 जायन्तां मानुषेष्व् एव इति संदिशते च तान् 13,134.057d@015_2654 अधमान् पापसंयुक्तान् यमो नावेक्षते ''गतान् 13,134.057d@015_2655 यमस्य पुरुषा घोराश् चण्डालसमदर्शनाः 13,134.057d@015_2656 यातना यापयन्त्य् एतांल् लोकपालस्य शासनात् 13,134.057d@015_2657 छिन्दन्तश् च नुदन्तश् च प्रकर्षन्ते यतस् ततः 13,134.057d@015_2658 क्रोशतः पातयन्त्य् एतान् मिथो गर्तेष्व् अवाङ्मुखान् 13,134.057d@015_2659 संघातिन्यः शिलाश् चैषां पतन्ति शिरसि प्रिये 13,134.057d@015_2660 अयोमुखाः काकबला भक्षयन्ति सुदारुणाः 13,134.057d@015_2661 असिपत्रवने घोरे चारयन्ति तथापरान् 13,134.057d@015_2662 तीक्ष्णदंष्ट्रास् तथा श्वानः कांश् चित् तत्र दशन्ति वै 13,134.057d@015_2663 तत्र वैतरणी नाम नदी ग्राहसमाकुला 13,134.057d@015_2664 दुष्प्रवेशा च घोरा च मूत्रशोणितवाहिनी 13,134.057d@015_2665 तस्यां संमज्जयन्त्य् एतांस् तृषितान् पाययन्ति तान् 13,134.057d@015_2666 आरोपयन्ति वै कांश् चित् तत्र कण्टकशल्मलीम् 13,134.057d@015_2667 यन्त्रचक्रेषु तिलवत् पीड्यन्ते तत्र के चन 13,134.057d@015_2668 अङ्गारेषु च दह्यन्ते तथा दुष्कृतकारिणः 13,134.057d@015_2669 कुम्भीपाकेषु पच्यन्ते भर्ज्यन्ते सघृतेषु वै 13,134.057d@015_2670 पाट्यन्ते तरुवच् छस्त्रैः पीड्यन्ते लोचनादिषु 13,134.057d@015_2671 भिद्यन्ते ऽथाङ्गशः शूलैस् तुद्यन्ते सूक्ष्मसूचिभिः 13,134.057d@015_2672 एवं त्वया कृतो दोषस् तदर्थं दण्डनं त्व् इदम् 13,134.057d@015_2673 वाचैवं घोषयन्ति स्म दण्ड्यमानान् समन्ततः 13,134.057d@015_2674 एवं ते यातनाः प्राप्य शरीरैर् यातनावशैः 13,134.057d@015_2675 प्रसहन्तश् च तद् दुःखं स्मरन्तः स्वापराधजम् 13,134.057d@015_2676 क्रोशन्तश् च रुदन्तश् च न मुच्यन्ते कथं चन 13,134.057d@015_2677 स्मरन्तस् तत्र तप्यन्ते पापम् आत्मकृतं फलम् 13,134.057d@015_2678 एवं बहुविधा दण्डा भुज्यन्ते पापकारिभिः 13,134.057d@015_2679 यातनाश् च तथा भुक्त्वा पच्यन्ते नरके पुनः 13,134.057d@015_2680 अपरे यातना भुक्त्वा मुच्यन्ते तत्र किल्बिषात् 13,134.057d@015_2681 पापदोषक्षयकरा यातना संस्मृता नृणाम् 13,134.057d@015_2682 उमा 13,134.057d@015_2682 बहुतप्तं यथा लोहं निर्मलं तत् तथा भवेत् 13,134.057d@015_2683 भगवंस् ते कथं तत्र दण्ड्यन्ते नरकेषु वै 13,134.057d@015_2684 महेश्वरः 13,134.057d@015_2684 कति ते निरया घोराः कीदृशास् ते महेश्वर 13,134.057d@015_2685 शृणु भामिनि तत् सर्वं पञ्चैते नरकाह्वयाः 13,134.057d@015_2686 भूमेर् अधस्ताद् विहिता घोरा दुष्कृतकर्मणाम् 13,134.057d@015_2687 प्रथमं रौरवं नाम शतयोजनम् आयतम् 13,134.057d@015_2688 तावत् प्रमाणं विस्तीर्णं तामसं पापपीडितम् 13,134.057d@015_2689 भृशं दुर्गन्धि परुषं कृमिभिर् दारुणैर् युतम् 13,134.057d@015_2690 अतिघोरम् अनिर्देश्यं प्रतिकूलं यतस् ततः 13,134.057d@015_2691 ते चिरं तत्र तिष्ठन्ति न तत्र शयनासने 13,134.057d@015_2692 कृमिभिर् भक्ष्यमाणाश् च विस्रगन्धसमायुताः 13,134.057d@015_2693 एवंप्रमाणम् उद्विग्ना यान्ति तिष्ठन्ति तत्र ते 13,134.057d@015_2694 यातनाभ्यो दशगुणं नरके दुःखम् इष्यते 13,134.057d@015_2695 तत्र चात्यन्तिकं दुःखम् इति विद्धि शुभेक्षणे 13,134.057d@015_2696 क्रोशन्तश् च रुदन्तश् च वेदनास् तत्र भुञ्जते 13,134.057d@015_2697 भ्रमन्ति दुःखमोक्षार्थं त्राता कश् चिन् न विद्यते 13,134.057d@015_2698 दुःखस्यान्तरमात्रं तु द्वारं वा न च लभ्यते 13,134.057d@015_2699 महारौरवसंज्ञं तु द्वितीयं नरकं प्रिये 13,134.057d@015_2700 तस्माद् द्विगुणितं विद्धि माने दुःखे च रौरवात् 13,134.057d@015_2701 तृतीयं नरकं तत्र कण्टकावनसंज्ञितम् 13,134.057d@015_2702 ततो द्विगुणितं तं च पूर्वाभ्यां दुःखमानयोः 13,134.057d@015_2703 महापातकसंयुक्ता घोरास् तस्मिन् विशन्ति हि 13,134.057d@015_2704 अग्निकुण्डम् इति ख्यातं चतुर्थं नरकं प्रिये 13,134.057d@015_2705 एतद् द्विगुणितं तस्माद् यथानिष्टसुखं तथा 13,134.057d@015_2706 तत्र दुःखं हि सुमहद् अमानुषम् इति स्मृतम् 13,134.057d@015_2707 भुञ्जते तत्र तत्रैव दुःखं दुष्कृतकारिणः 13,134.057d@015_2708 पञ्चकष्टम् इति ख्यातं पञ्चमं नरकं प्रिये 13,134.057d@015_2709 तत्र दुःखम् अनिर्देश्यं महाघोरं यथातथम् 13,134.057d@015_2710 पञ्चेन्द्रियैर् असह्यत्वात् पञ्चकष्टम् इति स्मृतम् 13,134.057d@015_2711 भुञ्जते तत्र तत्रैव दुःखं दुष्कृतकारिणः 13,134.057d@015_2712 अमानुषार्हं तद् दुःखं महाभूतैस् तु भुज्यते 13,134.057d@015_2713 अतिघोरं चिरं कृत्वा महाभूतानि यान्ति तम् 13,134.057d@015_2714 पञ्चकष्टेन हि समं नास्ति दुःखं तथाविधम् 13,134.057d@015_2715 दुःखस्यान्तम् इति प्राहुः पञ्चकष्टं सदा प्रिये 13,134.057d@015_2716 एवं ते तेषु तिष्ठन्ति प्राणिनो दुःखभागिनः 13,134.057d@015_2717 अन्ये च नरकाः सन्ति अवीचिप्रमुखाः प्रिये 13,134.057d@015_2718 क्रोशन्तश् च रुदन्तश् च वेदनार्ता भृशातुराः 13,134.057d@015_2719 के चिद् भ्रमन्ति वेष्टन्ते के चिद् धावन्ति चातुराः 13,134.057d@015_2720 आधावन्ते निवार्यन्ते शूलहस्तैर् यतस् ततः 13,134.057d@015_2721 रुजार्दितास् तृषायुक्ताः प्राणिनः पापकारिणः 13,134.057d@015_2722 क्रोशन्तश् च नदन्तश् च न मुच्यन्ते कथं चन 13,134.057d@015_2723 कृमिभिर् भक्ष्यमाणाश् च वेदनार्तास् तृषान्विताः 13,134.057d@015_2724 संस्मरन्तः स्वकं कर्म कृतम् आत्मापराधजम् 13,134.057d@015_2725 शोचन्तस् तत्र तिष्ठन्ति यावत् पापक्षयं प्रिये 13,134.057d@015_2726 एवं भुक्त्वा तु नरकं मुच्यन्ते पापसंक्षयात् 13,134.057d@015_2726 उमा 13,134.057d@015_2727 भगवन् कतिकालं ते तिष्ठन्ते नरकेषु वै 13,134.057d@015_2728 महेश्वरः 13,134.057d@015_2728 एतद् वेदितुम् इच्छामि तन् मे ब्रूहि महेश्वर 13,134.057d@015_2729 शतं सहस्रं वर्षाणाम् आदिं कृत्वा हि जन्तवः 13,134.057d@015_2730 उमा 13,134.057d@015_2730 तिष्ठन्ति नरकावासाः प्रलयान्तम् इति स्थितिः 13,134.057d@015_2731 महेश्वरः 13,134.057d@015_2731 भगवंस् तेषु ते कुत्र तिष्ठन्तीति वद प्रभो 13,134.057d@015_2732 रौरवे शतसाहस्रं वर्षाणाम् इति संस्थितिः 13,134.057d@015_2733 मानुषघ्नाः कृतघ्नाश् च तथैवानृतवादिनः 13,134.057d@015_2734 जारचोराश् च नारी च सर्वतश् चापचारिणी 13,134.057d@015_2735 उत्कोचकाश् च पिशुना वर्णसंभेदकारकाः 13,134.057d@015_2736 तादृशाः परिपच्यन्ते रौरवे नरके नराः 13,134.057d@015_2737 देशघ्नाश् चैव राजघ्नाः पितृमातृविघातिनः 13,134.057d@015_2738 राजा चान्यायतः शास्ता साक्षित्वे ऽनृतवादिनः 13,134.057d@015_2739 बहुघ्नाश् च कुलघ्नाश् च भ्रूणघ्ना गुरुघातिनः 13,134.057d@015_2740 विश्वस्तघातकाश् चैवम् आत्मघ्नाः कोपकारणात् 13,134.057d@015_2741 पतिघ्न्यः प्रमदा मोहाद् यज्ञविघ्नकराश् च ये 13,134.057d@015_2742 द्वितीये द्विगुणं कालं पच्यन्ते तादृशाः नराः 13,134.057d@015_2743 महापातकयुक्तास् तु तृतीये दुःखम् आप्नुयुः 13,134.057d@015_2744 एतावन् मानुषसहं परम् अन्येषु लक्ष्यते 13,134.057d@015_2745 यक्षा विद्याधराश् चैव काद्रवेयाश् च किंनराः 13,134.057d@015_2746 गन्धर्वा भूतसंघाश् च तेषां पापयुता भृशम् 13,134.057d@015_2747 चतुर्थे परिपच्यन्ते यावद् युगविपर्ययः 13,134.057d@015_2748 सहन्तस् तादृशं घोरं पञ्चकष्टे च यादृशम् 13,134.057d@015_2749 तादृग्विधस्य दुःखस्य अयोग्यान् विद्धि मानुषान् 13,134.057d@015_2750 एवं ते नरकान् भुक्त्वा तत्र क्षपितकल्मषाः 13,134.057d@015_2751 नरकेभ्यो विमुक्ताश् च जायन्ते कृमिजातिषु 13,134.057d@015_2752 उद्भेदजेषु वा के चित् तत्रापि क्षीणकल्मषाः 13,134.057d@015_2753 पुनर् एव प्रजायन्ते मृगपक्षिषु शोभने 13,134.057d@015_2754 उमा 13,134.057d@015_2754 मृगपक्षिषु तद् भुक्त्वा लभन्ते मानुषं पदम् 13,134.057d@015_2755 नानाजातिषु केनैव जायन्ते पापकारिणः 13,134.057d@015_2755 महेश्वरः 13,134.057d@015_2756 तद् अहं ते प्रवक्ष्यामि यत् त्वम् इच्छसि भामिनि 13,134.057d@015_2757 सर्वथात्मा कर्मवशान् नानाजातिषु दृश्यते 13,134.057d@015_2758 यश् च मांसप्रियो नित्यं कङ्कगृध्रान् स संस्पृशेत् 13,134.057d@015_2759 सुरापः सततं मर्त्यः सूकरत्वं व्रजेद् ध्रुवम् 13,134.057d@015_2760 अभक्ष्यभक्षणो मर्त्यः काकजातिषु संस्पृशेत् 13,134.057d@015_2761 परोद्वेगकरो नित्यं व्यालजातिषु जायते 13,134.057d@015_2762 आत्मघ्नो यो नरः कोपात् प्रेतजातिषु तिष्ठति 13,134.057d@015_2763 पैशुन्यात् परिवादाच् च कुक्कुटत्वं समश्नुयात् 13,134.057d@015_2764 नास्तिकश् चैव यो मूर्खो मृगजातिं स गच्छति 13,134.057d@015_2765 हिंसाविहारस् तु नरः कृमिकीटेषु जायते 13,134.057d@015_2766 अत्र मानयुतो नित्यं प्रेत्य गर्दभतां व्रजेत् 13,134.057d@015_2767 असत्यं परुषं वाक्यं यो वदेन् मत्स्यतां व्रजेत् 13,134.057d@015_2768 अगम्यागमनाच् चैव परदाराभिमर्शनात् 13,134.057d@015_2769 मूषिकत्वं व्रजेन् मर्त्यो नास्ति तत्र विचारणा 13,134.057d@015_2770 कृतघ्नो मित्रघाती च सृगालवृकजातिषु 13,134.057d@015_2771 गुरुघ्नः पितृघाती च स्थावरेष्व् अवतिष्ठति 13,134.057d@015_2772 वाचिकैः पक्षिमृगतां मानसैर् अन्यजातिताम् 13,134.057d@015_2773 शरीरजैः कर्मदोषैर् याति स्थावरतां नरः 13,134.057d@015_2774 एवमाद्य् अशुभं कृत्वा नरा निरयम् आश्रिताः 13,134.057d@015_2775 तांस् तान् भावान् प्रपद्यन्ते स्वकृतस्यैव कारणात् 13,134.057d@015_2776 एवं जातिषु निर्दग्धाः प्राणिनः पापकारिणः 13,134.057d@015_2777 कथं चित् पुनर् उत्पद्य लभन्ते मानुषं पदम् 13,134.057d@015_2778 बहुकृत्वो ऽतिसंतप्तं लोहं शुचितमं यथा 13,134.057d@015_2779 बहुदुःखाभिसंतप्तस् तथात्मा शुध्यते मलात् 13,134.057d@015_2780 उमा 13,134.057d@015_2780 तस्मात् सुदुर्लभं चेति विद्धि जन्म सुमानुषम् 13,134.057d@015_2781 भगवन् देवदेवेश शूलपाणे वृषध्वज 13,134.057d@015_2782 श्रुतं मे परमं गुह्यं प्रसादात् ते वरप्रद 13,134.057d@015_2783 श्रोतुं भूयो ऽहम् इच्छामि प्रजानां हितकारणात् 13,134.057d@015_2784 शुभाशुभम् इति प्रोक्तं कर्म सर्वं समासतः 13,134.057d@015_2785 तन् मे विस्तरशो ब्रूहि शुभाशुभविधिं प्रति 13,134.057d@015_2786 अशुभं कीदृशं कर्म प्राणिनो ऽधो निपातयेत् 13,134.057d@015_2787 शुभं कर्म कथं देव प्रजानाम् ऊर्ध्वतो नयेत् 13,134.057d@015_2788 एतन् मे वद देवेश श्रोतुकामास्मि कीर्तय 13,134.057d@015_2788 महेश्वरः 13,134.057d@015_2789 तद् अहं ते प्रवक्ष्यामि तत् सर्वं शृणु शोभने 13,134.057d@015_2790 सुकृतं दुष्कृतं चेति द्विविधः कर्मविस्तरः 13,134.057d@015_2791 तयोर् यद् दुष्कृतं कर्म तच् च संजायते त्रिधा 13,134.057d@015_2792 मनसा कर्मणा वाचा बुद्धिमोहसमुद्भवम् 13,134.057d@015_2793 मनःपूर्वं तु वाक्कर्म वर्तते वाङ्मयं ततः 13,134.057d@015_2794 जायते वै क्रियायोगम् एवं चेष्टाक्रमं प्रिये 13,134.057d@015_2795 अभिद्रोहो ऽभ्यसूया च परार्थे चक्षुषा स्पृहा 13,134.057d@015_2796 शुभाशुभानां मर्त्यानां वर्तनं विपरीततः 13,134.057d@015_2797 धर्मकार्ये यद् अश्रद्धा पापकर्मणि हर्षणम् 13,134.057d@015_2798 एवमाद्य् अशुभं कर्म मनसा पापम् उच्यते 13,134.057d@015_2799 अनृतं यच् च परुषम् अबद्धवचनं कटु 13,134.057d@015_2800 असत्यं परिवादश् च पापम् एतत् तु वाङ्मयम् 13,134.057d@015_2801 अगम्यागमनं चैव परदारनिषेवणम् 13,134.057d@015_2802 वधबन्धपरिक्लेशैः परप्राणोपतापनम् 13,134.057d@015_2803 चौर्यं परेषां द्रव्याणां हरणं नाशनं तथा 13,134.057d@015_2804 अभक्ष्यभक्षणं चैव व्यसनेष्व् अभिषङ्गता 13,134.057d@015_2805 दर्पात् स्तम्भाभिमानाच् च परेषाम् उपतापनम् 13,134.057d@015_2806 अकार्याणां च करणम् अशौचं पानम् एव च 13,134.057d@015_2807 दौःशील्यं क्षुद्रसंपर्कः साहाय्यं पापकर्मणि 13,134.057d@015_2808 अधर्म्यम् अयशस्यं च कार्यं तस्य निषेवणम् 13,134.057d@015_2809 एवमाद्य् अशुभं चान्यच् छरीरं पापम् उच्यते 13,134.057d@015_2810 मानसाद् वाङ्मयं पापं विशिष्टम् इति वक्ष्यते 13,134.057d@015_2811 वाङ्मयाद् अपि वै पापं शारीरं गण्यते बहु 13,134.057d@015_2812 एवं पापयुतं कर्म पातयेत् त्रिविधं नरम् 13,134.057d@015_2813 परोपतापजननम् अत्यन्तं पापकं स्मृतम् 13,134.057d@015_2814 द्विविधं तत् कृतं पापं कर्तारं नरकं नयेत् 13,134.057d@015_2815 पातकं त्व् अपि यत् कर्म करणाद् बुद्धिपूर्वकम् 13,134.057d@015_2816 सापदेशम् अवश्यं तु कर्तव्यम् इति यत् कृतम् 13,134.057d@015_2817 कथं चित् तत् कृतम् अपि कर्ता तेन न लिप्यते 13,134.057d@015_2818 उमा 13,134.057d@015_2818 अवश्यभावदेशेन प्रतिहन्येत कारणम् 13,134.057d@015_2819 भगवन् पापकं कर्म यथा कृत्वा न लिप्यते 13,134.057d@015_2820 महेश्वरः 13,134.057d@015_2820 अनृतं धर्मयुक्तं च तन् मे शंसितुम् अर्हसि 13,134.057d@015_2821 यो नरो ऽनपराधी सन्न् आत्मप्राणस्य रक्षणात् 13,134.057d@015_2822 शत्रुम् उद्यतशस्त्रं वा पूर्वं तेन हतो ऽपि वा 13,134.057d@015_2823 प्रतिगत्य नरो हिंस्यान् न स पापेन लिप्यते 13,134.057d@015_2824 चोराटविकसंत्रस्तास् तत्प्रतीकारचेष्टया 13,134.057d@015_2825 तान् प्रतिघ्नन् नरो हिंस्यान् न स पापेन लिप्यते 13,134.057d@015_2826 वृत्तिघ्नं तु नरो हिंस्यान् न स पापेन लिप्यते 13,134.057d@015_2827 ग्रामार्थं भर्तृपिण्डार्थं दीनानुग्रहकारणात् 13,134.057d@015_2828 वधबन्धपरिक्लेशान् कुर्वन् पापात् प्रमुच्यते 13,134.057d@015_2829 दुर्भिक्षे चात्मवृत्त्यर्थम् एकायनगतस् तथा 13,134.057d@015_2830 अकार्यं वाप्य् अभक्ष्यं वा कृत्वा पापैर् न लिप्यते 13,134.057d@015_2831 व्याधितो रोगमोक्षार्थम् अभक्ष्येण न लिप्यते 13,134.057d@015_2832 अनृतं धर्मयुक्तं च दाक्षिण्यात् स्त्रीषु भाषितम् 13,134.057d@015_2833 आत्मप्राणभयाद् उक्तं मोक्षार्थं चाप्य् अधार्मिकात् 13,134.057d@015_2834 विवाहकरणे चैव लौकिकेनानृतं ब्रुवन् 13,134.057d@015_2835 संस्तम्भनार्थं त्रस्तानाम् अनृतेन न लिप्यते 13,134.057d@015_2836 विधिर् एष गृहस्थानां प्रायेणैवोपदिश्यते 13,134.057d@015_2837 अवाच्यं वाप्य् अकार्यं वा देशकालवशेन तु 13,134.057d@015_2838 बुद्धिपूर्वं नरः कुर्वंस् तत् प्रयोजनमात्रया 13,134.057d@015_2839 किं चिद् वा लिप्यते पापैर् अथ वा न च लिप्यते 13,134.057d@015_2840 उमा 13,134.057d@015_2840 एवं देवि विजानीहि नास्ति तत्र विचारणा 13,134.057d@015_2841 भगवन् पानदोषांश् च पेयापेयत्वकारणम् 13,134.057d@015_2842 महेश्वरः 13,134.057d@015_2842 एतद् इच्छाम्य् अहं श्रोतुं तन् मे वद महेश्वर 13,134.057d@015_2843 हन्त ते कथयिष्यामि पानोत्पत्तिं शुचिस्मिते 13,134.057d@015_2844 पुरा सर्वे ऽभवन् मर्त्या बुद्धिमन्तो नयानुगाः 13,134.057d@015_2845 शुचयः सुभगाचाराः सर्वे सुमनसः प्रिये 13,134.057d@015_2846 एवंभूते तदा लोके प्रेष्यत्वं न परस्परम् 13,134.057d@015_2847 प्रेष्याभावान् मनुष्याणां कर्मारम्भो ननाश ह 13,134.057d@015_2848 उभयोर् लोकयोर् नाशं दृष्ट्वा कर्मक्षयात् प्रभुः 13,134.057d@015_2849 यज्ञकर्म कथं लोके वर्तेतेति पितामहः 13,134.057d@015_2850 आज्ञापयत् सुरान् देवि मोहयस्वेति मानुषान् 13,134.057d@015_2851 तमसः सारम् उद्धृत्य पानं बुद्धिप्रणाशनम् 13,134.057d@015_2852 न्यपातयन् मनुष्येषु पापदोषावहं प्रिये 13,134.057d@015_2853 तदाप्रभृति तत् पीत्वा मुमुहुर् मानुषा भुवि 13,134.057d@015_2854 कार्याकार्यम् अजानन्तो वाच्यावाच्यं गुणागुणम् 13,134.057d@015_2855 के चिद् धसन्ति तत् पीत्वा प्ररुदन्ति तथा परे 13,134.057d@015_2856 नृत्यन्ति मुदिताः के चिद् गायन्ति च शुभाशुभम् 13,134.057d@015_2857 कलहं कुर्वते ऽभीक्ष्णं प्रहरन्ति परस्परम् 13,134.057d@015_2858 के चिद् धावन्ति सहसा प्रस्खलन्ति पतन्ति च 13,134.057d@015_2859 अयुक्तं बहु भाषन्ते यत्रक्वचन शेरते 13,134.057d@015_2860 नग्ना विक्षिप्य गात्राणि नष्टसंज्ञा मृता इव 13,134.057d@015_2861 एवं बहुविधान् पापान् कुर्वन्ति हृतचेतसः 13,134.057d@015_2862 ये पिबन्ति महामोहं पानं पापयुता नराः 13,134.057d@015_2863 धृतिं लज्जां च बुद्धिं च पानं पीतं प्रणाशयेत् 13,134.057d@015_2864 तस्मान् नराः संभवन्ति निर्लज्जा निरपत्रपाः 13,134.057d@015_2865 बुद्धिसत्त्वैः परिक्षीणास् तेजोहीना मलान्विताः 13,134.057d@015_2866 पीत्वा पीत्वा तृषायुक्ताः पानपाः संभवन्ति च 13,134.057d@015_2867 पानकामाः पानकथाः पानकालाभिकाङ्क्षिणः 13,134.057d@015_2868 पानार्थं कर्मवश्यास् ते संभवन्ति नराधमाः 13,134.057d@015_2869 पानकामास् तृषायोगाद् बुद्धिसत्त्वपरिक्षयात् 13,134.057d@015_2870 पानपानां प्रेष्यकराः पानपास् त्व् अभवन् भृशम् 13,134.057d@015_2871 तदाप्रभृति वै लोके नीचैः पानवशैर् नरैः 13,134.057d@015_2872 कारयन्ति च कर्माणि बुद्धिमन्तस् त्व् अपानपाः 13,134.057d@015_2873 कारुत्वम् अथ दासत्वं प्रेष्यताम् एत्य पानपाः 13,134.057d@015_2874 सर्वकर्मकराश् चासन् पशुवद् रज्जुबन्धिताः 13,134.057d@015_2875 पानपास् तु मदान्धत्वात् तदा बुद्धिप्रणाशनात् 13,134.057d@015_2876 कार्याकार्यस्य चाज्ञानाद् यथेष्टकरणात् स्वयम् 13,134.057d@015_2877 विदुषाम् अविधेयत्वात् पापम् एवाभिपद्यते 13,134.057d@015_2878 परिभूतो भवेल् लोके मद्यपो मित्रभेदकः 13,134.057d@015_2879 सर्वकालम् अशुद्धश् च सर्वभक्षस् तथाभवत् 13,134.057d@015_2880 विशिष्टैर् ज्ञातिभिर् द्वेष्यः सततं कलिभावनः 13,134.057d@015_2881 कटुकं परुषं घोरं वाक्यं वदति सर्वतः 13,134.057d@015_2882 गुरून् अतिवदेन् मत्तः परदारान् प्रधर्षयेत् 13,134.057d@015_2883 संविदं कुरुते शौण्डैर् न शृणोति हितं क्व चित् 13,134.057d@015_2884 एवं बहुविधा दोषाः पानपे सन्ति शोभने 13,134.057d@015_2885 केवलं नरकं यान्ति नास्ति तत्र विचारणा 13,134.057d@015_2886 तस्मात् तद् वर्जितं सद्भिः पानम् आत्महितैषिभिः 13,134.057d@015_2887 यदि पानं न वर्जेरन् सन्तश् चारित्रकारणात् 13,134.057d@015_2888 भवेद् एवं जगत् सर्वं निर्मर्यादं च निष्क्रियम् 13,134.057d@015_2889 तस्माद् बुद्धेर् हि रक्षार्थं सद्भिः पानं विवर्जितम् 13,134.057d@015_2890 इति ते दुष्कृतं सर्वं त्रिविधं कथितं प्रिये 13,134.057d@015_2890 महेश्वरः 13,134.057d@015_2891 विधानं सुकृतस्यापि भूयः शृणु शुचिस्मिते 13,134.057d@015_2892 प्रोच्यते तत् त्रिधा देवि सुकृत च समासतः 13,134.057d@015_2893 यद् औपरमिकं चैव सुकृतं निरुपद्रवम् 13,134.057d@015_2894 तथैव सोपकरणं तावता सुकृतं विदुः 13,134.057d@015_2895 निवृत्तिः पापकर्मभ्यस् तद् औपरमिकं प्रिये 13,134.057d@015_2896 मनोवाक्कायजा दोषाः शृणु मे वर्जनाच् छुभम् 13,134.057d@015_2897 त्रैविध्यदोषोपरमे यस् तु दोषव्यपेक्षया 13,134.057d@015_2898 स तु प्राप्नोति सकलं सर्वदुष्कृतवर्जनात् 13,134.057d@015_2899 व्रतवद् वर्जयेद् दोषान् युगपत् पृथग् एव वा 13,134.057d@015_2900 तथा धर्मम् अवाप्नोति दोषत्यागो हि दुष्करः 13,134.057d@015_2901 दोषसाकल्यसंत्यागान् मुनिर् भवति मानवः 13,134.057d@015_2902 सौकर्यं परधर्मस्य कार्यारम्भाद् ऋते ऽपि च 13,134.057d@015_2903 आत्मना स्थापनामात्राल् लभ्यते सुकृतं परम् 13,134.057d@015_2904 अहो नृशंसाः पच्यन्ते मानुषाः स्वल्पबुद्धयः 13,134.057d@015_2905 ये तादृशं न बुध्यन्ते आत्माधीनं च निर्व्ययम् 13,134.057d@015_2906 दुष्कृतत्यागमात्रेण पदम् ऊर्ध्वं हि लभ्यते 13,134.057d@015_2907 पापभीरुत्वमात्रेण दोषाणां परिवर्जनात् 13,134.057d@015_2908 सुशोभनं भवेद् देवि किम् उ धर्मव्यपेक्षया 13,134.057d@015_2909 इत्य् औपरमिकं देवि सुकृतं कथितं तव 13,134.057d@015_2910 श्रुताच् च वृद्धसंयोगाद् इन्द्रियाणां च निग्रहात् 13,134.057d@015_2911 संतोषाच् च धृतेश् चैव शक्यते दोषवर्जनम् 13,134.057d@015_2912 तद् एव यम इत्य् आहुर् दोषसंयमनं प्रिये 13,134.057d@015_2913 यमधर्मेण धर्मो ऽस्ति नान्यः शुभतरः शुभे 13,134.057d@015_2914 यमधर्मेण यतयः प्राप्नुवन्त्य् उत्तमां गतिम् 13,134.057d@015_2915 ईश्वराणां प्रभवतां दरिद्राणां च वै नृणाम् 13,134.057d@015_2916 सफलो दोषसंत्यागो दानाद् अपि शुभाद् अपि 13,134.057d@015_2917 तपो दानं महादेवि दोषम् अल्पं विनिर्दहेत् 13,134.057d@015_2918 सुकृतं यामिकं प्रोक्तं पथ्यं निरुपसाधनम् 13,134.057d@015_2919 सुखाभिसंधिर् लोकानां सत्यं शौचम् अथार्जवम् 13,134.057d@015_2920 व्रतोपवासः प्रीतिश् च ब्रह्मचर्यं दमः शमः 13,134.057d@015_2921 एवमादि शुभं कर्म सुकृतं नियमाश्रितम् 13,134.057d@015_2922 शृणु तेषां विशेषांश् च कीर्तयिष्यामि भामिनि 13,134.057d@015_2923 सत्यं स्वर्गस्य सोपानं पारावारस्य नौर् इव 13,134.057d@015_2924 नास्ति सत्यात् परं दानं नास्ति सत्यात् परं तपः 13,134.057d@015_2925 यथा श्रुतं यथा दृष्टम् आत्मना यद् यथा कृतम् 13,134.057d@015_2926 तथा तस्याविकारेण वचनं सत्यलक्षणम् 13,134.057d@015_2927 यच् छलेनाभिसंयुक्तं सत्यरूपं मृषैव तत् 13,134.057d@015_2928 नित्यम् एव प्रवक्तव्यं पारावर्यं विजानता 13,134.057d@015_2929 दीर्घायुश् च भवेत् सत्यात् कुलसंतानपालकः 13,134.057d@015_2930 लोकसंस्थितिपालश् च भवेत् सत्येन मानवः 13,134.057d@015_2930 उमा 13,134.057d@015_2931 महेश्वरः 13,134.057d@015_2931 कथं संधारयन् मर्त्यो व्रतं शुभम् अवाप्नुयात् 13,134.057d@015_2932 पूर्वम् उक्तं तु यत् पापं मनोवाक्कायकर्मभिः 13,134.057d@015_2933 व्रतवत् तस्य संत्यागस् तद् औपरमिकं व्रतम् 13,134.057d@015_2934 तेन धर्मम् अवाप्नोति व्रतवत् परिपालयन् 13,134.057d@015_2935 मङ्गलं शुभकर्माणि व्रतेनैव समाचरेत् 13,134.057d@015_2936 नरो धर्मम् अवाप्नोति शुभसंजोषणं व्रतम् 13,134.057d@015_2937 यद् यद् आत्मप्रियं नित्यं मनोवाक्कायकर्मभिः 13,134.057d@015_2938 व्रतवत् तस्य संत्यागस् तपोव्रतम् इति स्थितम् 13,134.057d@015_2939 त्याज्यं वा यदि वा जोष्यम् अव्रतेन वृथा चरन् 13,134.057d@015_2940 तथा फलं न लभते तस्माद् धर्मं व्रताच् चरेत् 13,134.057d@015_2941 शुद्धकायो नरो भूत्वा स्नात्वा तीर्थे यथाविधि 13,134.057d@015_2942 पञ्च भूतानि चन्द्रार्कौ संध्ये धर्मं यमं पितॄन् 13,134.057d@015_2943 आत्मनैवं तथात्मानं निवेद्य व्रतवच् चरेत् 13,134.057d@015_2944 व्रतमा मरणाद् वापि कालच्छेदेन वा चरेत् 13,134.057d@015_2945 शाकादिषु व्रतं कुर्यात् तथा पुष्पफलादिषु 13,134.057d@015_2946 ब्रह्मचर्यं व्रतं कुर्याद् उपवासं तथा व्रतम् 13,134.057d@015_2947 एवम् अन्येषु बहुषु व्रतं कार्यं हितैषिणा 13,134.057d@015_2948 व्रतभङ्गो यथा न स्याद् रक्षितव्यं तथा बुधैः 13,134.057d@015_2949 व्रतभङ्गो महत् पापम् इति विद्धि शुभेक्षणे 13,134.057d@015_2950 औषधार्थं यद् अज्ञानाद् गुरूणां वचनाद् अपि 13,134.057d@015_2951 अनुग्रहार्थं बन्धूनां व्रतभङ्गो न दुष्यते 13,134.057d@015_2952 व्रतापवर्गकालेषु देवब्राह्मणपूजनम् 13,134.057d@015_2953 उमा 13,134.057d@015_2953 नरेण तु यथाशक्ति कार्यं सिद्धिं तथाप्नुयात् 13,134.057d@015_2954 महेश्वरः 13,134.057d@015_2954 कथं शौचविधिस् तत्र तन् मे शंसितुम् अर्हसि 13,134.057d@015_2955 बाह्यम् आभ्यन्तरं चेति द्विविधं शौचम् इष्यते 13,134.057d@015_2956 मानसं सुकृतं यत् तच् छौचम् आभ्यन्तरं स्मृतम् 13,134.057d@015_2957 सदाहारविशुद्धिश् च कायप्रक्षालनं च यत् 13,134.057d@015_2958 बाह्यं शौचं भवेद् एतत् तथैवाचमनादि च 13,134.057d@015_2959 मृच् चैव शुद्धदेशस्था गोशकृन्मूत्रम् एव च 13,134.057d@015_2960 द्रव्याणि गन्धयुक्तानि यानि पुष्टिकराणि च 13,134.057d@015_2961 एतैः संमार्जयेत् कायम् अम्भसा च पुनः पुनः 13,134.057d@015_2962 अक्षोभ्यं यत् प्रकीर्णं च नित्यस्रोतश् च यज् जलम् 13,134.057d@015_2963 प्रायशस् तादृशे मज्जेद् अन्यथा चापि वर्जयेत् 13,134.057d@015_2964 त्रिर् आचमनकं श्रेष्ठं निष्फेनैर् निर्मलैर् जलैः 13,134.057d@015_2965 तथा विण्मूत्रयोः शुद्धिर् अद्भिर् बहुमृदा भवेत् 13,134.057d@015_2966 तदैव जलसंशुद्धिर् यत् संशुद्धं तु संस्पृशेत् 13,134.057d@015_2967 शकृता भूमिशुद्धिः स्याल् लोहानां भस्मना स्मृता 13,134.057d@015_2968 तक्षणं घर्षणं चैव दारवाणां विशोधनम् 13,134.057d@015_2969 दहनं मृन्मयानां च मर्त्यानां कृच्छ्रधारणम् 13,134.057d@015_2970 शेषाणां देवि सर्वेषाम् आतपेन जलेन च 13,134.057d@015_2971 ब्राह्मणानां च वाक्येन सदा संशोधनं भवेत् 13,134.057d@015_2972 अदुष्टम् अद्भिर् निर्णिक्तं यच् च वाचा प्रशस्यते 13,134.057d@015_2973 एवम् आपदि संशुद्धिर् एवं शौचं विधीयते 13,134.057d@015_2973 उमा 13,134.057d@015_2974 महेश्वरः 13,134.057d@015_2974 आहारशुद्धिस् तु कथं तन् मे वद महाप्रभो 13,134.057d@015_2975 अमांसमद्यम् अक्लेद्यम् अपर्युषितम् एव च 13,134.057d@015_2976 अतिकट्वम्ललवणैर् हीनं च शुभगन्धि च 13,134.057d@015_2977 कृमिकीटमलैर् हीनं संभृतं शुद्धभाजने 13,134.057d@015_2978 एवंविधं सदाहारं देवब्राह्मणसत्कृतम् 13,134.057d@015_2979 शुद्धम् इत्य् एव विज्ञेयम् अन्यथा त्व् अशुभं भवेत् 13,134.057d@015_2980 ग्राम्याद् आरण्यकैः सिद्धं शुद्धम् इत्य् अवधारय 13,134.057d@015_2981 अतिमात्रगृहीतात् तु अल्पदत्तं भवेच् छुचि 13,134.057d@015_2982 यज्ञशेषं हविःशेषं पितृशेषं च निर्मलम् 13,134.057d@015_2983 उमा 13,134.057d@015_2983 इति ते कथितं देवि भूयः श्रोतुं किम् इच्छसि 13,134.057d@015_2984 भक्षयन्त्य् अपरे मांसं वर्जयन्त्य् अपरे भुवि 13,134.057d@015_2985 महेश्वरः 13,134.057d@015_2985 तन् मे वद महादेव भक्ष्याभक्ष्यस्य कारणम् 13,134.057d@015_2986 मांसस्य भक्षणे दोषो यश् चास्याभक्षणे गुणः 13,134.057d@015_2987 तद् अहं कीर्तयिष्यामि तन् निबोध यथातथम् 13,134.057d@015_2988 इष्टं दत्तम् अधीतं च क्रतवश् च सदक्षिणाः 13,134.057d@015_2989 अमांसभक्षणस्यैते कलां नार्हन्ति षोडशीम् 13,134.057d@015_2990 आत्मार्थं यः परप्राणान् हिंस्यात् स्वादुफलेप्सया 13,134.057d@015_2991 व्यालगृध्रसृगालैश् च राक्षसैश् च समस् तु सः 13,134.057d@015_2992 यो वृथानित्यमांसाशी स पुमान् अधमो भवेत् 13,134.057d@015_2993 ततः कष्टतरं नास्ति स्वयम् आहृत्य भक्षणात् 13,134.057d@015_2994 स्वमांसं परमांसेन यो वर्धयितुम् इच्छति 13,134.057d@015_2995 उद्विग्नवासं लभते यत्र यत्रोपजायते 13,134.057d@015_2996 संछेदनं स्वमांसस्य यथा संजनयेद् रुजम् 13,134.057d@015_2997 तथैव परमांसे ऽपि वेदितव्यं विजानता 13,134.057d@015_2998 यस् तु सर्वाणि मांसानि यावज्जीवं न भक्षयेत् 13,134.057d@015_2999 स स्वर्गे विपुलं स्थानं लभते नात्र संशयः 13,134.057d@015_3000 यस् तु वर्षशतं पूर्णं तप्यते परमं तपः 13,134.057d@015_3001 यश् चापि वर्जयेन् मांसं समम् एतन् न वा समम् 13,134.057d@015_3002 न हि प्राणैः प्रियतमं लोके किं चन विद्यते 13,134.057d@015_3003 तस्मात् प्राणिदया कार्या यथात्मनि तथा परे 13,134.057d@015_3004 सर्वे यज्ञा न तत् कुर्युः सर्वे वेदाश् च भामिनि 13,134.057d@015_3005 यन् मांसरसम् आस्वाद्य पुनर् मांसानि वर्जयेत् 13,134.057d@015_3006 धर्म्यं यशस्यम् आयुष्यं स्वर्ग्यं स्वस्त्ययनं महत् 13,134.057d@015_3007 इत्य् एवं मुनयः प्राहुर् मांसस्याभक्षणे गुणान् 13,134.057d@015_3008 एवं बहुगुणं देवि नृणां मांसविवर्जनम् 13,134.057d@015_3009 न शक्नुयाद् यदा जीवंस् त्यक्तुं मांसं कथं चन 13,134.057d@015_3010 त्रिपुण्यमासमात्रं वा वर्जनीयं विशेषतः 13,134.057d@015_3011 न शक्नुयाद् अपि तथा कौमुदीमासम् एव च 13,134.057d@015_3012 जन्मनक्षत्रतिथिषु सदा पर्वसु रात्रिषु 13,134.057d@015_3013 वर्जनीयं तथा मांसं परत्र हितम् इच्छता 13,134.057d@015_3014 अशक्तः कारणान् मर्त्यो भोक्तुम् इच्छेद् विधिं शृणु 13,134.057d@015_3015 अनेन विधिना खादन् कल्मषेण न लिप्यते 13,134.057d@015_3016 सूनायां च गतप्राणं क्रीत्वा न्यायेन भामिनि 13,134.057d@015_3017 ब्राह्मणातिथिपूजार्थं भोक्तव्यं हितम् इच्छता 13,134.057d@015_3018 भैषज्यकारणाद् व्याधौ खादन् पापैर् न लिप्यते 13,134.057d@015_3019 पितृशेषं तथैवाश्नन् मांसं नाशुभम् ऋच्छति 13,134.057d@015_3019 उमा 13,134.057d@015_3020 महेश्वरः 13,134.057d@015_3020 गुरुपूजा कथं देव क्रियते धर्मकाङ्क्षिभिः 13,134.057d@015_3021 गुरुपूजां प्रवक्ष्यामि यथावत् तव शोभने 13,134.057d@015_3022 कृतज्ञानां परो धर्म इति वेदानुशासनम् 13,134.057d@015_3023 तस्मात् स्वगुरवः पूज्यास् ते हि पूर्वोपकारिणः 13,134.057d@015_3024 गुरूणां च गरीयांसस् त्रयो लोकेषु पूजिताः 13,134.057d@015_3025 उपाध्यायः पिता माता संपूज्यास् ते विशेषतः 13,134.057d@015_3026 ये पितृभ्रातरो ज्येष्ठा ये च तस्यानुजास् तथा 13,134.057d@015_3027 पितुः पिता च सर्वे ते पूजनीया यथा पिता 13,134.057d@015_3028 मातुर् या भगिनी ज्येष्ठा मातुर् या च यवीयसी 13,134.057d@015_3029 मातामही च धात्री च सर्वास् ता मातरः स्मृताः 13,134.057d@015_3030 उपाध्यायस्य यः पुत्रो यश् च तस्य भवेद् गुरुः 13,134.057d@015_3031 ऋत्विग् गुरुः पिता चेति गुरवः परिकीर्तिताः 13,134.057d@015_3032 ज्येष्ठो भ्राता नरेन्द्रश् च मातुलः श्वशुरस् तथा 13,134.057d@015_3033 भयत्राता च भर्ता च गुरवस् ते प्रकीर्तिताः 13,134.057d@015_3034 इत्य् एष कथितः स्वर्ग्यो गुरूणां सर्वसंग्रहः 13,134.057d@015_3035 अनुवृत्तिं च पूजां च तेषाम् अपि निबोध मे 13,134.057d@015_3036 अवध्यौ मातृपितरौ उपाध्यायस् तथैव च 13,134.057d@015_3037 कथं चिन् नावमन्तव्या नरेण हितम् इच्छता 13,134.057d@015_3038 येन प्रीणाति च पिता तेन प्रीतः प्रजापतिः 13,134.057d@015_3039 येन प्रीणाति चेन् माता प्रीताः स्युर् देवमातरः 13,134.057d@015_3040 येन प्रीणात्य् उपाध्यायो ब्रह्मा तेनाभिपूजितः 13,134.057d@015_3041 अप्रीतेषु पुनस् तेषु नरो नरकम् एति हि 13,134.057d@015_3042 गुरूणां वैरनिर्बन्धो न कर्तव्यः कथं चन 13,134.057d@015_3043 नरकं स गुरुप्रीत्या मनसापि न गच्छति 13,134.057d@015_3044 न ब्रूयाद् विप्रियं तेषाम् अनिष्टे न प्रवर्तयेत् 13,134.057d@015_3045 विगृह्य न वदेत् तेषां समीपे स्पर्धया क्व चित् 13,134.057d@015_3046 यद् यद् इच्छन्ति ते कर्तुम् अस्वतन्त्रस् तद् आचरेत् 13,134.057d@015_3047 वेदानुशासनसमं गुरुशासनम् इष्यते 13,134.057d@015_3048 कलहांश् च विवादांश् च गुरुभिः सह वर्जयेत् 13,134.057d@015_3049 कैतवं परिहासांश् च मन्युकामाश्रयाः कथाः 13,134.057d@015_3050 गुरूणां यो ऽनहंवादी करोत्य् आज्ञाम् अतन्द्रितः 13,134.057d@015_3051 न तस्मात् सर्वमर्त्येषु विद्यते पुण्यकृत्तमः 13,134.057d@015_3052 असूयाम् अपवादांश् च गुरूणां परिवर्जयेत् 13,134.057d@015_3053 तेषां प्रियहितान्वेषी भूत्वा परिचरेत् सदा 13,134.057d@015_3054 न तद् यज्ञफलं कुर्यात् तपो वाचरितं महत् 13,134.057d@015_3055 यत् कुर्यात् पुरुषस्येह गुरुपूजा सदा कृता 13,134.057d@015_3056 अनुवृत्तेर् विना धर्मो नास्ति सर्वाश्रमेष्व् अपि 13,134.057d@015_3057 तस्मात् समादृतः काले गुरुवृत्तिं समाचरेत् 13,134.057d@015_3058 स्वम् अर्थं स्वशरीरं च गुर्वर्थं संत्यजेद् बुधः 13,134.057d@015_3059 विवादं धनहेतोर् वा मोहाद् वा तैर् न रोचयेत् 13,134.057d@015_3060 ब्रह्मचर्यम् अहिंसा च दानानि विविधानि च 13,134.057d@015_3061 गुरुभिः प्रतिषिद्धस्य सर्वम् एतद् अपार्थकम् 13,134.057d@015_3062 उपाध्यायं पितरं मातरं च 13,134.057d@015_3063 ये ऽभिद्रुह्युर् मनसा कर्मणा वा 13,134.057d@015_3064 तेषां पापं भ्रूणहत्याविशिष्टं 13,134.057d@015_3065 तेभ्यो नान्यः पापकृद् अस्ति लोके 13,134.057d@015_3065 उमा 13,134.057d@015_3066 महेश्वरः 13,134.057d@015_3066 उपवासविधिं तत्र तन् मे शंसितुम् अर्हसि 13,134.057d@015_3067 शरीरमलकार्श्यार्थम् इन्द्रियोच्छोषणाय च 13,134.057d@015_3068 एकभुक्तोपवासैस् तु धारयन्ते व्रतं नराः 13,134.057d@015_3069 लभन्ते विपुलं धर्मं तथाहारपरिक्षयात् 13,134.057d@015_3070 बहूनाम् उपरोधं तु न कुर्याद् आत्मकारणात् 13,134.057d@015_3071 जीवोपघातं च तथा धान्यं संजीव्यम् इष्यते 13,134.057d@015_3072 तस्मात् पुण्यं लभेन् मर्त्यः स्वयम् आहारकर्शनात् 13,134.057d@015_3073 तद् गृहस्थैर् यथाशक्ति कर्तव्यम् इति निश्चयः 13,134.057d@015_3074 उपवासार्दिते काय आपदर्थं पयो जलम् 13,134.057d@015_3075 उमा 13,134.057d@015_3075 भुञ्जन् न व्रतघाती स्याद् ब्राह्मणान् अनुमान्य च 13,134.057d@015_3076 ब्रह्मचर्यं कथं देव रक्षितव्यं विजानता 13,134.057d@015_3076 महेश्वरः 13,134.057d@015_3077 तद् अहं ते प्रवक्ष्यामि शृणु देवि समाहिता 13,134.057d@015_3078 ब्रह्मचर्यं परं शौचं ब्रह्मचर्यं परं तपः 13,134.057d@015_3079 केवलं ब्रह्मचर्येण प्राप्यते परमं पदम् 13,134.057d@015_3080 संकल्पाद् दर्शनाच् चैव तद् युक्तवचनाद् अपि 13,134.057d@015_3081 संस्पर्शाद् अथ संयोगात् पञ्चधा रक्षितं परम् 13,134.057d@015_3082 व्रतवद् धारितं चैव ब्रह्मचर्यम् अकल्मषम् 13,134.057d@015_3083 नित्यसंरक्षणं तस्य नैष्ठिकानां विधीयते 13,134.057d@015_3084 तद् इष्यते गृहस्थानां कालम् उद्दिश्य कारणम् 13,134.057d@015_3085 जन्मनक्षत्रयोगेषु पुण्यवासेषु पर्वसु 13,134.057d@015_3086 देवताधर्मकार्येषु ब्रह्मचर्यव्रतं चरेत् 13,134.057d@015_3087 ब्रह्मचर्यव्रतफलं लभेद् दारव्रती सदा 13,134.057d@015_3088 शौचम् आयुस् तथारोग्यं लभ्यते ब्रह्मचारिभिः 13,134.057d@015_3088 उमा 13,134.057d@015_3089 तीर्थचर्या कथं देव क्रियते धर्मकाङ्क्षिभिः 13,134.057d@015_3090 महेश्वरः 13,134.057d@015_3090 कानि तीर्थानि लोकेश तन् मे शंसितुम् अर्हसि 13,134.057d@015_3091 हन्त ते कथयिष्यामि तीर्थस्नानविधिं प्रिये 13,134.057d@015_3092 पावनार्थं च शौचार्थं ब्रह्मणा निर्मिताः पुरा 13,134.057d@015_3093 यास् तु लोके महानद्यस् ताः सर्वास् तीर्थसंज्ञिताः 13,134.057d@015_3094 तासां प्राक् स्रोतसः श्रेष्ठाः संगमश् च परस्परम् 13,134.057d@015_3095 तासां सागरसंयोगो वरिष्ठश् चेति विद्यते 13,134.057d@015_3096 तासाम् उभयतः कूलं यत्र तत्र महर्षिभिः 13,134.057d@015_3097 देवैर् वा सेवितं देवि तत् तीर्थं परमं स्मृतम् 13,134.057d@015_3098 समुद्रश् च महातीर्थं पावनं परमं शुभम् 13,134.057d@015_3099 तस्य कूलगतास् तीर्था महद्भिश् च समाप्लुताः 13,134.057d@015_3100 स्रोतसां पर्वतानां च जोषितानां महर्षिभिः 13,134.057d@015_3101 अपि कूपतटाकं वा मुनिभिः सेवितं प्रिये 13,134.057d@015_3102 तत् तु तीर्थम् इति ज्ञेयं प्रभावात् तु तपस्विनाम् 13,134.057d@015_3103 तदाप्रभृति तीर्थत्वं लेभे लोकहिताय वै 13,134.057d@015_3104 एवं तीर्थोद्भवं विद्धि तस्य स्नानविधिं शृणु 13,134.057d@015_3105 तन्मना व्रतभूयिष्ठो गत्वा तीर्थाभिकाङ्क्षया 13,134.057d@015_3106 उपवासत्रयं कुर्याद् एकं वा नियमान्वितः 13,134.057d@015_3107 पुण्यमासयुते काले पौर्णमास्यां यथाविधि 13,134.057d@015_3108 बहिर् एव शुचिर् भूत्वा तत् तीर्थं तन्मनाविशेत् 13,134.057d@015_3109 त्रिर् आप्लुत्य जलाभ्याशे दत्त्वा ब्राह्मणदक्षिणाम् 13,134.057d@015_3110 अभ्यर्च्य देवायतनं ततः प्रायाद् यथागतम् 13,134.057d@015_3111 एतद् विधानं सर्वेषां तीर्थं तीर्थं प्रति प्रिये 13,134.057d@015_3112 समीपतीर्थस्नानात् तु दूरतीर्थं सुपूजितम् 13,134.057d@015_3113 आदिप्रभृति शुद्धस्य तीर्थस्नानं शुभं भवेत् 13,134.057d@015_3114 तपोर्थं पापनाशार्थं शौचार्थं तीर्थगाहनम् 13,134.057d@015_3115 एवं पुण्येषु मासेषु तीर्थस्नानं शुभं भवेत् 13,134.057d@015_3116 महेश्वरः 13,134.057d@015_3116 एतन् नैयमिकं सर्वं सुकृतं कथितं तव 13,134.057d@015_3117 दानानि देवपूजां च पितृपूजां तथैव च 13,134.057d@015_3118 अन्यानि धर्मकार्याणि सुकृतं सोपसाधनम् 13,134.057d@015_3119 तत् सर्वं शृणु कल्याणि प्रजानां हितकाम्यया 13,134.057d@015_3120 चेतनाचेतनैर् युक्तं यल् लोके विद्यते धनम् 13,134.057d@015_3121 उमा 13,134.057d@015_3121 एतद् अर्थम् अवाप्नोति नरः प्रेत्य शुभेक्षणे 13,134.057d@015_3122 लोकसिद्धं तु यद् द्रव्यं सर्वसाधारणं भवेत् 13,134.057d@015_3123 तद् ददत् सर्वसामान्यं कथं धर्मं लभेन् नरः 13,134.057d@015_3124 महेश्वरः 13,134.057d@015_3124 एवं साधारणे द्रव्ये कस्य स्वत्वं कथं भवेत् 13,134.057d@015_3125 लोके भूतमयं द्रव्यं सर्वसाधारणं तथा 13,134.057d@015_3126 यथैव तद् ददन् मर्त्यो भवेत् पुण्यं हि तच् छृणु 13,134.057d@015_3127 दाता प्रतिग्रहीता च देयं सोपक्रमं तथा 13,134.057d@015_3128 देशकालौ च यत् त्व् एतद् दानं षड्गुणम् उच्यते 13,134.057d@015_3129 तेषां संपद्विशेषांश् च कीर्त्यमानान् निबोध मे 13,134.057d@015_3130 आदिप्रभृति यः शुद्धो मनोवाक्कायकर्मभिः 13,134.057d@015_3131 सत्यवादी जितक्रोधस् त्व् अलुब्धो नानसूयकः 13,134.057d@015_3132 श्रद्धावान् आस्तिकश् चैव एवं दाता प्रशस्यते 13,134.057d@015_3133 शुद्धो दान्तो जितक्रोधस् तथोदितकुलोद्भवः 13,134.057d@015_3134 श्रुतचारित्रसंपन्नस् तथा बहुकलत्रवान् 13,134.057d@015_3135 पञ्चयज्ञपरो नित्यं निर्विकारशरीरवान् 13,134.057d@015_3136 एतान् पात्रगुणान् विद्धि तादृक् पात्रं प्रशस्यते 13,134.057d@015_3137 पितृदेवाग्निकार्येषु तस्य दत्तं महत् फलम् 13,134.057d@015_3138 यद् यद् अर्हति यो लोके पात्रं तस्य भवेच् च सः 13,134.057d@015_3139 मुच्येतापदम् आपन्नो येन पात्रं स तस्य तु 13,134.057d@015_3140 अन्नस्य क्षुधितः पात्रं तृषितस् तु जलस्य वै 13,134.057d@015_3141 एवं पात्रेषु नानात्वम् इष्यते पुरुषं प्रति 13,134.057d@015_3142 जारश् चोरश् च षण्डश् च हिंस्रः समयभेदकः 13,134.057d@015_3143 लोकविघ्नकराश् चान्ये वर्जिताः सर्वशः प्रिये 13,134.057d@015_3144 परोपघाताद् यद् द्रव्यं चौर्याद् वा लभ्यते नृभिः 13,134.057d@015_3145 निन्दया लभ्यते यच् च धूर्तभावेन वा तथा 13,134.057d@015_3146 अधर्माद् अथ मोहाद् वा बहूनाम् उपरोधनात् 13,134.057d@015_3147 लभ्यते यद् धनं देवि तद् अन्यद् वा हृतं भवेत् 13,134.057d@015_3148 तादृशेन कृतं धर्मं निष्फलं विद्धि भामिनि 13,134.057d@015_3149 तस्मान् न्यायागतेनैव दातव्यं शुभम् इच्छता 13,134.057d@015_3150 यद् यद् आत्मप्रियं नित्यं तत् तद् देयम् इति स्थितिः 13,134.057d@015_3151 उपक्रमम् इमं विद्धि दातॄणां परमं हितम् 13,134.057d@015_3152 पात्रभूतं तु दूरस्थम् अभिगम्य प्रसाद्य च 13,134.057d@015_3153 दाता दानं तथा दद्याद् यथा तुष्येत तेन सः 13,134.057d@015_3154 एष दानविधिः श्रेष्ठः समाहूय तु मध्यमः 13,134.057d@015_3155 पूर्वं च पात्रतां ज्ञात्वा समाहूय निवेद्य च 13,134.057d@015_3156 शौचार्चनसमायुक्तं दातव्यं श्रद्धया प्रिये 13,134.057d@015_3157 याचितॄणां तु परमम् आभिमुख्यपुरस्कृतम् 13,134.057d@015_3158 संमानपूर्वं संगृह्य दातव्यं देशकालयोः 13,134.057d@015_3159 अपात्रेभ्यो ऽपि चान्येभ्यो दातव्यं भूतिम् इच्छता 13,134.057d@015_3160 पात्राणि संपरीक्ष्यैव दाता वै दानमात्रयोः 13,134.057d@015_3161 अतिशक्त्या परं दानं यथाशक्ति तु मध्यमम् 13,134.057d@015_3162 तृतीयं चापरं दानं नानुरूपम् इवात्मनः 13,134.057d@015_3163 यथासंभावितं पूर्वं दातव्यं तत् तथैव च 13,134.057d@015_3164 पुण्यक्षेत्रेषु यद् दत्तं पुण्यकालेषु वा तथा 13,134.057d@015_3165 उमा 13,134.057d@015_3165 तच् छोभनतरं विद्धि गौरवाद् देशकालयोः 13,134.057d@015_3166 यश् च पुण्यतमो देशस् तथा कालश् च शंस मे 13,134.057d@015_3166 महेश्वरः 13,134.057d@015_3167 कुरुक्षेत्रं महानद्यो यच् च देवर्षिसेवितम् 13,134.057d@015_3168 गिरिर् वरश् च तीर्थानि देशभागेन पूजिताः 13,134.057d@015_3169 ग्रहीतुर् ईप्सितो यश् च तत्र दत्तं महत् फलम् 13,134.057d@015_3170 शरद्वसन्तकालश् च पुण्यमासस् तथैव च 13,134.057d@015_3171 शुक्लपक्षश् च पक्षाणां पौर्णमासी च पर्वसु 13,134.057d@015_3172 पितृदैवतनक्षत्रं निर्मला दिवसास् तथा 13,134.057d@015_3173 तच् छोभनतरं विद्धि चन्द्रसूर्यग्रहं तथा 13,134.057d@015_3174 प्रतिग्रहीतुर् यः कालो मनसा कीर्तितः शुभे 13,134.057d@015_3175 एवमादिषु कालेषु दत्तं दानं महद् भवेत् 13,134.057d@015_3176 दाता देयं च पात्रं च उपक्रमयुता क्रिया 13,134.057d@015_3177 देशः कालश् च इत्य् एषां संपच्छुद्धिः प्रकीर्तिता 13,134.057d@015_3178 यत्रैव युगपत् संपत् तत्र शुद्धिर् महद् भवेत् 13,134.057d@015_3179 अत्यल्पम् अपि यद् दानम् एभिः षड्भिर् गुणैर् युतम् 13,134.057d@015_3180 भूत्वानन्तं नयेत् स्वर्गं दातारं दोषवर्जितम् 13,134.057d@015_3181 सुमहद् वापि यद् दानं गुणैर् एभिर् विनाकृतम् 13,134.057d@015_3182 उमा 13,134.057d@015_3182 अत्यल्पफलनिर्योगम् अफलं वा भवेद् धि तत् 13,134.057d@015_3183 एवं गुणयुतं दानं दत्तं त्व् अफलतां व्रजेत् 13,134.057d@015_3184 महेश्वरः 13,134.057d@015_3184 तद् अस्ति चेन् महादेव तन् मे शंसितुम् अर्हसि 13,134.057d@015_3185 तद् अप्य् अस्ति महाभागे नराणां भवदोषतः 13,134.057d@015_3186 कृत्वा तु धर्मं विधिवत् पश्चात्तापं करोति चेत् 13,134.057d@015_3187 श्लाघया वा यदि ब्रूयाद् वृथा संसदि यत् कृतम् 13,134.057d@015_3188 प्रकल्पयेच् च मनसा तत्फलं प्रेत्यभावतः 13,134.057d@015_3189 धर्मकार्यं कृतं यच् च सततं फलकाङ्क्षया 13,134.057d@015_3190 एवं कृतं वा दत्तं वा परत्र विफलं भवेत् 13,134.057d@015_3191 एते दोषा विवर्ज्याश् च दातृभिः पुण्यकाङ्क्षिभिः 13,134.057d@015_3192 सनातनम् इदं वृत्तं सद्भिर् आचरितं तथा 13,134.057d@015_3193 अनुग्रहः परेषां तु गृहस्थानाम् ऋणं हि तत् 13,134.057d@015_3194 इत्य् एवं मन आवेश्य दातव्यं सततं बुधैः 13,134.057d@015_3195 एवम् एव कृतं नित्यं सुकृतं तद् भवेन् महत् 13,134.057d@015_3196 उमा 13,134.057d@015_3196 सर्वसाधारणं द्रव्यम् एवं दत्त्वा महत् फलम् 13,134.057d@015_3197 भगवन् कानि देयानि धर्मम् उद्दिश्य मानवैः 13,134.057d@015_3198 महेश्वरः 13,134.057d@015_3198 तान्य् अहं श्रोतुम् इच्छामि तन् मे शंसितुम् अर्हसि 13,134.057d@015_3199 अजस्रं धर्मकार्यं च तथा नैमित्तिकं प्रिये 13,134.057d@015_3200 अन्नं प्रतिश्रयो दीपः पानीयं तृणम् इन्धनम् 13,134.057d@015_3201 स्नेहो गन्धश् च भैषज्यं तिलाश् च लवणं तथा 13,134.057d@015_3202 एवमादि तथान्यच् च दानम् आजस्रम् उच्यते 13,134.057d@015_3203 अजस्रदानात् सततम् आजस्रम् इति निश्चितम् 13,134.057d@015_3204 सामान्यं सर्ववर्णानां दानं शृणु समाहिता 13,134.057d@015_3205 अन्नं प्राणा मनुष्याणाम् अन्नदः प्राणदो भवेत् 13,134.057d@015_3206 तस्माद् अन्नं विशेषेण दातुम् इच्छन्ति मानवाः 13,134.057d@015_3207 ब्राह्मणायाभिरूपाय यो दद्याद् अन्नम् ईप्सितम् 13,134.057d@015_3208 निदधाति निधिं श्रेष्ठं सो ऽनन्तं पारलौकिकम् 13,134.057d@015_3209 श्रान्तम् अध्वपरिश्रान्तम् अतिथिं गृहम् आगतम् 13,134.057d@015_3210 अर्चयीत प्रयत्नेन स हि यज्ञो वरः स्मृतः 13,134.057d@015_3211 कृत्वा तु पापकं कर्म यो दद्याद् अन्नम् अर्थिनाम् 13,134.057d@015_3212 ब्राह्मणानां विशेषेण सो ऽपहन्ति स्वकं तमः 13,134.057d@015_3213 पितरस् तस्य नन्दन्ति सुवृष्ट्या कर्षका इव 13,134.057d@015_3214 पुत्रो वा यस्य पौत्रो वा श्रोत्रियान् भोजयिष्यति 13,134.057d@015_3215 अपि चण्डालशूद्राणाम् अन्नदानान् न गर्ह्यते 13,134.057d@015_3216 तस्मात् सर्वप्रयत्नेन दद्याद् अन्नम् अमत्सरः 13,134.057d@015_3217 कलत्रं पीडयित्वापि पोषयेद् अतिथीन् सदा 13,134.057d@015_3218 जन्मापि मानुषे लोके तदर्थं हि विधीयते 13,134.057d@015_3219 अन्नदानाच् च ये लोकास् तान् प्रवक्ष्याम्य् अनिन्दिते 13,134.057d@015_3220 भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् 13,134.057d@015_3221 अनेकशतभौमानि सान्तर्जलवनानि च 13,134.057d@015_3222 वैडूर्यार्चिःप्रकाशानि रुक्मरूप्यनिभानि च 13,134.057d@015_3223 नानासंस्थानरूपाणि नानारत्नमयानि च 13,134.057d@015_3224 चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च 13,134.057d@015_3225 तरुणादित्यवर्णानि स्थावराणि चराणि च 13,134.057d@015_3226 यथेष्टभक्ष्यभोज्यानि शयनासनवन्ति च 13,134.057d@015_3227 सर्वकामफलाश् चात्र वृक्षा भवनसंस्थिताः 13,134.057d@015_3228 वाप्यो बह्व्यश् च कूपाश् च दीर्घिकाश् च सहस्रशः 13,134.057d@015_3229 अरुजानि विशोकानि नित्यानि विविधानि च 13,134.057d@015_3230 भवनानि विविक्तानि प्राणदानां त्रिविष्टपे 13,134.057d@015_3231 विवस्वतश् च सोमस्य ब्रह्मणश् च प्रजापतेः 13,134.057d@015_3232 विशन्ति लोकांस् ते नित्यं जगत्य् अन्नोदकप्रदाः 13,134.057d@015_3233 तत्र ते सुचिरं कालं विहृत्याप्सरसां गणैः 13,134.057d@015_3234 जायन्ते मानुषे लोके सर्वकल्याणसंयुताः 13,134.057d@015_3235 बलसंहननोपेता नीरोगाश् चिरजीविनः 13,134.057d@015_3236 कुलीना मतिमन्तश् च भवन्त्य् अन्नप्रदा नराः 13,134.057d@015_3237 तस्माद् अन्नं विशेषेण दातव्यं भूतिम् इच्छता 13,134.057d@015_3238 सर्वकालं च सर्वस्य सर्वत्र च सदैव च 13,134.057d@015_3239 सुवर्णदानं परमं स्वर्ग्यं स्वस्त्ययनं महत् 13,134.057d@015_3240 तस्मात् तद् वर्णयिष्यामि यथावद् अनुपूर्वशः 13,134.057d@015_3241 अपि पापं कृतं क्रूरं दत्तं रुक्मं प्रणाशयेत् 13,134.057d@015_3242 सुवर्णं ये प्रयच्छन्ति श्रोत्रियेभ्यः सुचेतसः 13,134.057d@015_3243 देवतास् ते तर्पयन्ति समस्ता इति वैदिकम् 13,134.057d@015_3244 अग्निर् हि देवताः सर्वाः सुवर्णं चाग्निर् उच्यते 13,134.057d@015_3245 तस्मात् सुवर्णदानेन दत्ताः स्युः सर्वदेवताः 13,134.057d@015_3246 अग्न्यभावे तु कुर्वन्ति वह्निस्थानेषु काञ्चनम् 13,134.057d@015_3247 तस्मात् सुवर्णदातारः सर्वान् कामान् अवाप्नुयुः 13,134.057d@015_3248 आदित्यस्य हुताशस्य लोकान् नानाविध्ठशुभान् 13,134.057d@015_3249 काञ्चनं संप्रदायाशु प्रविशन्ति न संशयः 13,134.057d@015_3250 अलंकारकृतं चापि केवलात् प्रविशिष्यते 13,134.057d@015_3251 सौवर्णैर् ब्राह्मणान् काले तैर् अलंकृत्य भोजयेत् 13,134.057d@015_3252 एतत् परमकं दानं दत्त्वासौ वर्णम् अद्भुतम् 13,134.057d@015_3253 द्युतिं मेधां वपुः कीर्तिं पुनर् जाते लभेद् ध्रुवम् 13,134.057d@015_3254 तस्मात् स्वशक्त्या दातव्यं काञ्चनं भुवि मानवैः 13,134.057d@015_3255 न ह्य् एतस्मात् परं लोकेष्व् अन्यत् पावनम् उच्यते 13,134.057d@015_3256 अत ऊर्ध्वं प्रवक्ष्यामि गवां दानम् अनिन्दिते 13,134.057d@015_3257 न हि गोभ्यः परं दानं विद्यते जगति प्रिये 13,134.057d@015_3258 लोकान् सिसृक्षुणा पूर्वं गावः सृष्टाः स्वयंभुवा 13,134.057d@015_3259 वृत्त्यर्थं सर्वभूतानां तस्मात् ता मातरः स्मृताः 13,134.057d@015_3260 लोकज्येष्ठा लोकवृत्त्यां प्रवृत्ता 13,134.057d@015_3261 मय्य् आयत्ताः सोमविष्यन्दभूताः 13,134.057d@015_3262 सौम्याः पुण्याः कामदाः प्राणदाश् च 13,134.057d@015_3263 तस्मात् पूज्याः पुण्यकामैर् मनुष्यैः 13,134.057d@015_3264 धेनुं हि दत्त्वा निभृताम् अरोगां 13,134.057d@015_3265 कल्याणवत्सां च पयस्विनीं च 13,134.057d@015_3266 यावन्ति लोमानि भवन्ति तस्यास् 13,134.057d@015_3267 तावत् समाः स्वर्गफलानि भुङ्क्ते 13,134.057d@015_3268 प्रयच्छते यः कपिलां सचेलां 13,134.057d@015_3269 कांस्योपदोहां कनकाग्रशृङ्गीम् 13,134.057d@015_3270 पुत्रांश् च पौत्रांश् च कुलं च सर्वम् 13,134.057d@015_3271 आसप्तमं तारयते परत्र 13,134.057d@015_3272 अन्तर्जाताः क्रीतका द्यूतलब्धाः 13,134.057d@015_3273 प्राणक्रीताः सोदकाश् चौजसा वा 13,134.057d@015_3274 कृच्छ्रोत्सृष्टाः पोषणार्थागताश् च 13,134.057d@015_3275 द्वारैर् एतैस् ताः प्रलब्धाः प्रदद्यात् 13,134.057d@015_3276 कृशाय बहुपुत्राय श्रोत्रियायाहिताग्नये 13,134.057d@015_3277 प्रदाय नीरुजां धेनुं लोकान् प्राप्नोत्य् अनुत्तमान् 13,134.057d@015_3278 नृशंसस्य कृतघ्नस्य लुब्धस्यानृतवादिनः 13,134.057d@015_3279 हव्यकव्यव्यपेतस्य न दद्याद् गाः कथं चन 13,134.057d@015_3280 समानवत्सां यो दद्याद् धेनुं विप्रे पयस्विनीम् 13,134.057d@015_3281 सुवस्त्रां वस्त्रसंदानां सोमलोके महीयते 13,134.057d@015_3282 समानवत्सां यो धेनुं कृष्णां दद्यात् पयस्विनीम् 13,134.057d@015_3283 सुवृत्तां वस्त्रसंदानां लोकान् प्राप्नोत्य् अपां पतेः 13,134.057d@015_3284 समानवत्सां यो धेनुं दद्याद् गौरीं पयस्विनीम् 13,134.057d@015_3285 सुवृत्तां वस्त्रसंदानाम् अग्निलोके महीयते 13,134.057d@015_3286 हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम् 13,134.057d@015_3287 प्रदाय वस्त्रसंदानां याति कौबेरसद्म सः 13,134.057d@015_3288 वायुरेणुसवर्णां तु सवत्सां कांस्यदोहनाम् 13,134.057d@015_3289 प्रदाय वस्त्रसंदानां वायुलोके महीयते 13,134.057d@015_3290 युवानं बलिनं श्यामं शतेन सह यूथपम् 13,134.057d@015_3291 गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गम् अलंकृतम् 13,134.057d@015_3292 ऋषभं ये प्रयच्छन्ति श्रोत्रियाणां महात्मनाम् 13,134.057d@015_3293 ऐश्वर्यम् अभिजायन्ते जायमानाः पुनः पुनः 13,134.057d@015_3294 गवां मूत्रपुरीषाणि नोद्विजेत कदा चन 13,134.057d@015_3295 न चासां मांसम् अश्नीयाद् गोषु भक्तः सदा भवेत् 13,134.057d@015_3296 ग्रासमुष्टिं परगवे दद्यात् संवत्सरं शुचिः 13,134.057d@015_3297 अकृत्वा स्वयम् आहारं व्रतं तत् सार्वकामिकम् 13,134.057d@015_3298 गवाम् उभयतःकाले नित्यं स्वस्त्ययनं वदेत् 13,134.057d@015_3299 न चासां चिन्तयेत् पापम् इति धर्मविदो विदुः 13,134.057d@015_3300 गावः पवित्रं परमं गोषु लोकाः प्रतिष्ठिताः 13,134.057d@015_3301 कथं चिन् नावमन्तव्या गावो लोकस्य मातरः 13,134.057d@015_3302 तस्माद् एव गवां दानं विशिष्टम् इति कथ्यते 13,134.057d@015_3303 गोषु पूजा च भक्तिश् च नरस्यायुष्यम् आवहेत् 13,134.057d@015_3304 अतः परं प्रवक्ष्यामि भूमिदानं महाफलम् 13,134.057d@015_3305 भूमिदानसमं दानं न किलास्तीति निश्चयः 13,134.057d@015_3306 गृहयुक् क्षेत्रयुग् वापि भूमिभागः प्रदीयते 13,134.057d@015_3307 सुखभोग्यं निराक्रोशं वास्तुपूर्वं प्रकल्प्य च 13,134.057d@015_3308 ग्रहीतारम् अलंकृत्य वस्त्रपुष्पानुलेपनैः 13,134.057d@015_3309 सभृत्यं सपरीवारं भोजयित्वा यथेष्टतः 13,134.057d@015_3310 यो दद्याद् दक्षिणाकाले त्रिर् अद्भिर् गृह्यताम् इति 13,134.057d@015_3311 एवं भूम्यां प्रदत्तायां श्रद्धया वीतमत्सरैः 13,134.057d@015_3312 यावत् तिष्ठति सा भूमिस् तावत् तस्य फलं विदुः 13,134.057d@015_3313 भूमिदः स्वर्गम् आरुह्य रमते शाश्वतीः समाः 13,134.057d@015_3314 अचला ह्य् अक्षया भूमिः सर्वान् कामान् दुधुक्षति 13,134.057d@015_3315 यद् यच् च कुरुते पापं पुरुषो वृत्तिकर्शितः 13,134.057d@015_3316 अपि गोकर्णमात्रेण भूमिदानेन मुच्यते 13,134.057d@015_3317 सुवर्णरजतं वस्त्रं मणिमुक्तावसूनि च 13,134.057d@015_3318 सर्वम् एतन् महाप्राज्ञे भूमिदाने प्रतिष्ठितम् 13,134.057d@015_3319 भर्तुर् निःश्रेयसे युक्तास् त्यक्तात्मानो रणे हताः 13,134.057d@015_3320 ब्रह्मलोकाय संसिद्धा नातिक्रामन्ति भूमिदम् 13,134.057d@015_3321 हलकृष्टां महीं दद्याद् यः सबीजफलान्विताम् 13,134.057d@015_3322 सकूपशरणां वापि सा भवेत् सर्वकामदा 13,134.057d@015_3323 निष्पन्नसस्यां पृथिवीं यो ददाति द्विजन्मनाम् 13,134.057d@015_3324 विमुक्तः कलुषैः सर्वैः शक्रलोकं स गच्छति 13,134.057d@015_3325 यथा जनित्री क्षीरेण स्वपुत्रम् अभिवर्धयेत् 13,134.057d@015_3326 एवं सर्वफलैर् भूमिर् दातारम् अभिवर्धयेत् 13,134.057d@015_3327 ब्राह्मणं वृत्तसंपन्नम् आहिताग्निं शुचिव्रतम् 13,134.057d@015_3328 ग्राहयित्वा निजां भूमिं न याति यमसादनम् 13,134.057d@015_3329 यथा चन्द्रमसो वृद्धिर् अहन्य् अहनि दृश्यते 13,134.057d@015_3330 तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते 13,134.057d@015_3331 यथा बीजानि रोहन्ति प्रकीर्णानि महीतले 13,134.057d@015_3332 तथा कामाः प्ररोहन्ति भूमिदानगुणार्जिताः 13,134.057d@015_3333 पितरः पितृलोकस्था देवताश् च दिवि स्थिताः 13,134.057d@015_3334 संतर्पयन्ति भोगैस् तं यो ददाति वसुंधराम् 13,134.057d@015_3335 दीर्घायुष्ट्वम् अरोगत्वं स्फीतां च श्रियम् उत्तमाम् 13,134.057d@015_3336 परत्र लभते मर्त्यः संप्रदाय वसुंधराम् 13,134.057d@015_3337 एतत् सर्वं मयोद्दिष्टं भूमिदानस्य यत् फलम् 13,134.057d@015_3338 श्रद्दधानैर् नरैर् नित्यं श्राव्यम् एतत् सनातनम् 13,134.057d@015_3339 अतः परं प्रवक्ष्यामि कन्यादानं यथाविधि 13,134.057d@015_3340 कन्या देया तथा देवि परेषाम् आत्मनो ऽपि वा 13,134.057d@015_3341 कन्यां शुद्धव्रताचारां कुलरूपसमन्विताम् 13,134.057d@015_3342 यस्मै दित्सति पात्राय तेनापि भृशकामिताम् 13,134.057d@015_3343 प्रथमं तत् समाकल्प्य बन्धुभिः कृतनिश्चयम् 13,134.057d@015_3344 कारयित्वा गृहं पूर्वं दासीदासपरिच्छदैः 13,134.057d@015_3345 गृहोपकरणं चैव शुद्धधान्येन संयुतम् 13,134.057d@015_3346 दारार्थिने तदर्हाय कन्यां तां समलंकृताम् 13,134.057d@015_3347 सविवाहं यथान्यायं प्रयच्छेद् अग्निसाक्षिकम् 13,134.057d@015_3348 वृत्त्यायतिं तथा कृत्वा सद्गृहे तौ निवेशयेत् 13,134.057d@015_3349 एवं कृत्वा वधूदानं तस्य दानस्य गौरवात् 13,134.057d@015_3350 प्रेत्यभावे महीयेत स्वर्गलोके यथासुखम् 13,134.057d@015_3351 पुनर्जातौ च सौभाग्यं कुलवृद्धिं तथाप्नुयात् 13,134.057d@015_3352 विद्यादानं तथा देवि पात्रभूताय वै ददत् 13,134.057d@015_3353 प्रेत्यभावे लभेन् मर्त्यो मेधां वृद्धिं धृतिं स्मृतिम् 13,134.057d@015_3354 अनुरूपाय शिष्याय स्वां विद्यां यः प्रयच्छति 13,134.057d@015_3355 यथोक्तम् अस्य दानस्य फलम् आनन्त्यम् उच्यते 13,134.057d@015_3356 दापनं त्व् अथ विद्यानां दरिद्रेभ्यो ऽर्थवेतनैः 13,134.057d@015_3357 स्वयंदत्तेन तुल्यं स्याद् इति विद्धि शुभानने 13,134.057d@015_3358 एवं ते कथितान्य् एव महादानानि भामिनि 13,134.057d@015_3359 त्वत्प्रियार्थं महादेवि भूयः श्रोतुं किम् इच्छसि 13,134.057d@015_3359 उमा 13,134.057d@015_3360 भगवन् देवदेवेश कथं देयं तिलान्वितम् 13,134.057d@015_3361 महेश्वरः 13,134.057d@015_3361 तस्य तस्य फलं ब्रूहि दत्तस्य च कृतस्य च 13,134.057d@015_3362 तिलकल्पविधिं देवि त्वं मे शृणु समाहिता 13,134.057d@015_3363 समृद्धैर् असमृद्धैर् वा तिला देया विशेषतः 13,134.057d@015_3364 तिलाः पवित्राः पापघ्नाः सुपुण्या इति संस्मृताः 13,134.057d@015_3365 न्यायतस् तु तिल्ठशुद्धान् संभृत्याथ स्वशक्तितः 13,134.057d@015_3366 तिलराशिं पुनः कुर्यात् पर्वताभं सरत्नकम् 13,134.057d@015_3367 महान्तं यदि वा स्तोकं नानाद्रव्यसमायुतम् 13,134.057d@015_3368 सुवर्णरजताभ्यां च मणिमुक्ताप्रवालकैः 13,134.057d@015_3369 अलंकृत्य यथायोगं सपताकं सवेदिकम् 13,134.057d@015_3370 सभूषणं सवस्त्रं च शयनासनसंयुतम् 13,134.057d@015_3371 प्रायशः कौमुदीमासे पौर्णमास्यां विशेषतः 13,134.057d@015_3372 भोजयित्वा च विधिवद् ब्राह्मणान् अर्हतो बहून् 13,134.057d@015_3373 स्वयं कृत्वोपवासं च वृत्तशौचसमन्वितः 13,134.057d@015_3374 दद्यात् प्रदक्षिणीकृत्य तिलराशिं सदक्षिणम् 13,134.057d@015_3375 एकस्य वा बहूनां वा दातव्यं भूतिम् इच्छता 13,134.057d@015_3376 तस्य दानफलं देवि अग्निष्टोमेन संमितम् 13,134.057d@015_3377 केवलं वा तिलैर् एव भूमौ कृत्वा गवाकृतिम् 13,134.057d@015_3378 सरत्नकं सवस्त्रं च पुंसा गोदानकाङ्क्षिणा 13,134.057d@015_3379 तद् अर्हाय प्रदातव्यं तस्य गोदानवत् फलम् 13,134.057d@015_3380 शरावांस् तिलसंपूर्णान् सहिरण्यान् सचम्पकान् 13,134.057d@015_3381 जलैर् ददद् ब्राह्मणाय स पुण्यफलभाग् भवेत् 13,134.057d@015_3382 एवं तिलमयं देयं नरेण हितम् इच्छता 13,134.057d@015_3383 नानादानफलं भूयः शृणु देवि समाहिता 13,134.057d@015_3384 बलम् आयुष्यम् आरोग्यम् अन्नदानाल् लभेन् नरः 13,134.057d@015_3385 पानीयदस् तु सौभाग्यं रसज्ञानं लभेन् नरः 13,134.057d@015_3386 वस्त्रदानाद् वपुःशोभाम् अलंकारं लभेन् नरः 13,134.057d@015_3387 दीपदो बुद्धिवैमल्यं द्युतिं शोभां लभेत् पुनः 13,134.057d@015_3388 राजपीडाविमोक्षं तच् छत्रदो लभते फलम् 13,134.057d@015_3389 दासीदासप्रदानात् तु भवेत् कर्मान्तभाङ् नरः 13,134.057d@015_3390 दासीदासं च विविधं लभेत् प्रेत्य गुणान्वितम् 13,134.057d@015_3391 यानानि वाहनं चैव तदर्हाय ददन् नरः 13,134.057d@015_3392 पादरोगपरिक्लेशान् मुक्तश् चोत्साहवान् भवेत् 13,134.057d@015_3393 विचित्रं रमणीयं च लभते यानवाहनम् 13,134.057d@015_3394 प्रतिश्रयप्रदानाच् च तदर्हाय तद् इच्छते 13,134.057d@015_3395 वर्षकाले तु रात्रौ च लभेत् पक्षबलं शुभम् 13,134.057d@015_3396 सेतुकूपतटाकानां कर्ता तु लभते नरः 13,134.057d@015_3397 दीर्घायुष्ट्वं च सौभाग्यं तथा प्रेत्यायतीं शुभाम् 13,134.057d@015_3398 वृक्षपङ्क्तिकरो यस् तु च्छायापुष्पफलप्रदः 13,134.057d@015_3399 प्रेत्यभावे लभेत् पुण्यम् अभिगम्यो भवेन् नरः 13,134.057d@015_3400 यस् तु संक्रमकृल् लोके नदीषु जलतारिणाम् 13,134.057d@015_3401 लभेत् पुण्यफलं प्रेत्य व्यसनेभ्यो विमोक्षणम् 13,134.057d@015_3402 मार्गकृत् सततं मर्त्यो भवेत् संतानवान् पुनः 13,134.057d@015_3403 कायदोषविमुक्तस् तु तीर्थकृत् सततं भवेत् 13,134.057d@015_3404 औषधानां प्रदाता च सततं कृपयान्वितः 13,134.057d@015_3405 भवेद् व्याधिविहीनश् च दीर्घायुश् च विशेषतः 13,134.057d@015_3406 अनाथान् पोषयेद् यस् तु कृपणान्धकपङ्गुकान् 13,134.057d@015_3407 स तु पुण्यफलं प्रेत्य लभते कृच्छ्रमोक्षणम् 13,134.057d@015_3408 देवगोष्ठान् सभाः शाला भिक्षूणां च प्रतिश्रयम् 13,134.057d@015_3409 यः कुर्याल् लभते नित्यं नरः प्रेत्य फलं शुभम् 13,134.057d@015_3410 प्रासादवासं विविधं पक्षशोभां लभेन् नरः 13,134.057d@015_3411 विविधं विविधाकारं भक्ष्यभोज्यगुणान्वितम् 13,134.057d@015_3412 रम्यं सदैव गोवाटं यः कुर्याल् लभते नरः 13,134.057d@015_3413 प्रेत्यभावे शुभां जातिं व्याधिमोक्षं तथैव च 13,134.057d@015_3414 उमा 13,134.057d@015_3414 एवं नानाविधं द्रव्यं दाता कर्ता लभेत् फलम् 13,134.057d@015_3415 कृतं दत्तं यथा यावत् तस्य यल् लभते फलम् 13,134.057d@015_3416 महेश्वरः 13,134.057d@015_3416 एतन् मे वद देवेश तत्र कौतूहलं महत् 13,134.057d@015_3417 प्रेत्यभावे शृणु फलं दत्तस्य च कृतस्य च 13,134.057d@015_3418 दानं वा षड्गुणयुतं तदर्हाय यथाविधि 13,134.057d@015_3419 यथाविभवतो दानं दातव्यम् इति मानवैः 13,134.057d@015_3420 बुद्धिम् आयुष्यम् आरोग्यं कुलं भाग्यं तथागमम् 13,134.057d@015_3421 रूपेण सप्तधा भूत्वा मानुष्यं फलति ध्रुवम् 13,134.057d@015_3422 इदं दत्तम् इदं मे स्याद् इत्य् एवं फलकाङ्क्षया 13,134.057d@015_3423 यद् दत्तं तत् तद् एव स्यान् न तु किं चन लभ्यते 13,134.057d@015_3424 ध्रुवं देव्य् उत्तमे दाने मध्यमे त्व् अधमे फलम् 13,134.057d@015_3424 उमा 13,134.057d@015_3425 भगवन् देवदेवेश विशिष्टं यज्ञम् उच्यते 13,134.057d@015_3426 महेश्वरः 13,134.057d@015_3426 लौकिकं वैदिकं चैव तन् मे शंसितुम् अर्हसि 13,134.057d@015_3427 देवतानां च संपूजा यज्ञेष्व् एव समाहिता 13,134.057d@015_3428 यज्ञा वेदेष्व् अधीनाश् च वेदा ब्राह्मणसंयुताः 13,134.057d@015_3429 इदं तु सकलं द्रव्यं दिवि वा भुवि वा प्रिये 13,134.057d@015_3430 यज्ञार्थं विद्धि तत् सृष्टं लोकानां हितकाम्यया 13,134.057d@015_3431 एवं विज्ञाय तत्कर्ता सदारः सततं द्विजः 13,134.057d@015_3432 प्रेत्यभावे लभेल् लोकान् ब्रह्मकर्मसमाधिना 13,134.057d@015_3433 ब्राह्मणेष्व् अपि तद् ब्रह्म नित्यं देवि समाहितम् 13,134.057d@015_3434 तस्माद् विप्रैर् यथाशास्त्रं विधिदृष्टेन कर्मणा 13,134.057d@015_3435 यज्ञकर्म कृतं सर्वं देवता अभितर्पयेत् 13,134.057d@015_3436 ब्राह्मणाः क्षत्रियाश् चैव यज्ञार्हाः प्रायशः स्मृताः 13,134.057d@015_3437 अग्निष्टोमादिभिर् यज्ञैर् वेदेषु परिकल्पितैः 13,134.057d@015_3438 सुशुद्धैर् यजमानैश् च ऋत्विग्भिश् च यथाविधि 13,134.057d@015_3439 शुद्धैर् द्रव्योपकरणैर् यष्टव्यम् इति निश्चयः 13,134.057d@015_3440 तथा कृतेषु यज्ञेषु देवानां तोषणं भवेत् 13,134.057d@015_3441 तुष्टेषु देवसंघेषु यज्वा यज्ञफलं लभेत् 13,134.057d@015_3442 देवाः संतोषिता यज्ञैर् लोकान् संवर्धयन्त्य् उत 13,134.057d@015_3443 उभयोर् लोकयोर् भूतिर् देवि यज्ञैः प्रदृश्यते 13,134.057d@015_3444 तस्माद् यज्वा दिवं गत्वा अमरैः सह मोदते 13,134.057d@015_3445 नास्ति यज्ञसमं दानं नास्ति यज्ञसमो निधिः 13,134.057d@015_3446 सर्वधर्मसमुद्देशो देवि यज्ञे समाहितः 13,134.057d@015_3447 एषा यज्ञकृता पूजा लौकिकीम् अपरां शृणु 13,134.057d@015_3448 देवसत्कारम् उद्दिश्य क्रियन्ते लौकिकोत्सवाः 13,134.057d@015_3449 देवगोष्ठान् हि संस्कृत्य चोत्सवं यः करोति वै 13,134.057d@015_3450 यागान् देवोपहारांश् च शुचिर् भूत्वा यथाविधि 13,134.057d@015_3451 देवान् संतोषयित्वा स देवि धर्मम् अवाप्नुयात् 13,134.057d@015_3452 गन्धमाल्यैश् च विविधैः परमान्नेन धूपनैः 13,134.057d@015_3453 बहुभिः स्तुतिभिश् चैव स्तुवन्तः प्रयता नराः 13,134.057d@015_3454 नृत्तैर् वाद्यैश् च गान्धर्वैर् अन्यैर् दृष्टिविलोभनैः 13,134.057d@015_3455 देवसत्कारम् उद्दिश्य कुर्वते ये नरा भुवि 13,134.057d@015_3456 तेषां भक्तिकृतेनैव सत्कारेणाभिपूजिताः 13,134.057d@015_3457 तथैव तोषं संयान्ति देवि देवास् त्रिविष्टपे 13,134.057d@015_3458 मानुषैर् अपरैर् वापि शुचिभिस् तत्परायणैः 13,134.057d@015_3459 ब्रह्मचर्यपरैर् एतत् कृतं धर्मफलं भवेत् 13,134.057d@015_3460 केवलैः स्तुतिभिर् देवि गन्धमाल्यसमायुतैः 13,134.057d@015_3461 प्रयतैः शुद्धगात्रैस् तु शुद्धदेशे सुपूजिताः 13,134.057d@015_3462 संतोषं यान्ति वै देवा भक्तैः संपूजितास् तथा 13,134.057d@015_3463 उमा 13,134.057d@015_3463 देवान् संतोषयित्वैव देवि धर्मम् अवाप्नुयात् 13,134.057d@015_3464 त्रिविष्टपस्था वै देवा भूमौ मानुषचेष्टितम् 13,134.057d@015_3465 महेश्वरः 13,134.057d@015_3465 कथं ज्ञास्यन्ति विविधं तन् मे शंसितुम् अर्हसि 13,134.057d@015_3466 तद् अहं ते प्रवक्ष्यामि यथा तैर् विद्यते प्रिये 13,134.057d@015_3467 प्राणिनां तु शरीरेषु अन्तरात्मा व्यवस्थितः 13,134.057d@015_3468 आत्मानं परमं देवम् इति विद्धि शुभेक्षणे 13,134.057d@015_3469 आत्मा मनोव्यवस्थानात् सर्वं वेत्ति शुभाशुभम् 13,134.057d@015_3470 आत्मैव देवास् तद् विद्युर् अव्यग्रमनसः कृतम् 13,134.057d@015_3471 सतां मनोव्यवस्थानाच् छुभं भवति वै नृणाम् 13,134.057d@015_3472 तस्माद् देवाभिसंपूजा पितृपूजा तथैव च 13,134.057d@015_3473 यज्ञाश् च धर्मकार्याणि गुरुपूजाश् च शोभने 13,134.057d@015_3474 शुद्धगात्रैर् वृत्तयुक्तैस् तन्मयैस् तत्परायणैः 13,134.057d@015_3475 एवं व्यवस्थितैर् नित्यं कर्तव्यम् इति निश्चयः 13,134.057d@015_3476 एवं कृत्वा शुभाकाङ्क्षी परत्रेह च मोदते 13,134.057d@015_3477 अन्यथा मन आवेश्य कृतं न फलति प्रिये 13,134.057d@015_3478 उमा 13,134.057d@015_3478 ऋते ऽपि तु मनो देवि अशुभं फलति ध्रुवम् 13,134.057d@015_3479 पितृमेधः कथं देव तन् मे शंसितुम् अर्हसि 13,134.057d@015_3480 सर्वेषां पितरः पूज्याः सर्वसंपत्प्रदायिनः 13,134.057d@015_3480 महेश्वरः 13,134.057d@015_3481 पितृमेधं प्रवक्ष्यामि यथावत् तन्मनाः शृणु 13,134.057d@015_3482 देशकालौ विधानं च तत्क्रियायाः शुभाशुभम् 13,134.057d@015_3483 लोकेषु पितरः पूज्या देवतानां च देवताः 13,134.057d@015_3484 शुचयो निर्मलाः पुण्या दक्षिणां दिशम् आश्रिताः 13,134.057d@015_3485 यथा वृष्टिं प्रतीक्षन्ते भूमिष्ठाः सर्वजन्तवः 13,134.057d@015_3486 पितरश् च तथा लोके पितृमेधं शुभेक्षणे 13,134.057d@015_3487 तस्य देशाः कुरुक्षेत्रं गया गङ्गा सरस्वती 13,134.057d@015_3488 प्रभासं पुष्करं चेति तेषु दत्तं महाफलम् 13,134.057d@015_3489 तीर्थानि सरितः पुण्या विविक्तानि वनानि च 13,134.057d@015_3490 नदीनां पुलिनानीति देशाः श्राद्धस्य पूजिताः 13,134.057d@015_3491 मघाप्रौष्ठपदौ मासौ श्राद्धकर्मणि पूजितौ 13,134.057d@015_3492 पक्षयोः कृष्णपक्षश् च पूर्वपक्षात् प्रशस्यते 13,134.057d@015_3493 अमावास्यां त्रयोदश्यां नवम्यां प्रतिपत्सु च 13,134.057d@015_3494 तिथिष्व् एतासु तुष्यन्ति दत्तेनेह पितामहाः 13,134.057d@015_3495 पूर्वाह्णे शुक्लपक्षे वा रात्रौ जन्मदिनेषु वा 13,134.057d@015_3496 युग्मेष्व् अहःसु च श्राद्धं न च कुर्वीत पण्डितः 13,134.057d@015_3497 एष कालो मया प्रोक्तः पितृमेधस्य पूजितः 13,134.057d@015_3498 यस्मिन् वा ब्राह्मणं पात्रं पश्येत् कालः स च स्मृतः 13,134.057d@015_3499 अपाङ्क्तेया द्विजा वर्ज्या ग्राह्यास् ते पङ्क्तिपावनाः 13,134.057d@015_3500 पूजयेद् यदि पापिष्ठ्ठश्राद्धेषु नरकं व्रजेत् 13,134.057d@015_3501 वृत्तश्रुतकुलोपेतान् सकलत्रान् गुणान्वितान् 13,134.057d@015_3502 तदर्ह्ठश्रोत्रियान् विद्धि ब्राह्मणान् अयुजः शुभे 13,134.057d@015_3503 एतान् निमन्त्रयेद् विद्वान् पूर्वेद्युः प्रातर् एव वा 13,134.057d@015_3504 तत्र श्राद्धक्रियां पश्चाद् आरभेत यथाविधि 13,134.057d@015_3505 त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस् तिलाः 13,134.057d@015_3506 त्रीणि चात्र प्रशंसन्ति शौचम् अक्रोधम् अत्वराम् 13,134.057d@015_3507 कुतपस्य च लोमानि कुशा दर्भास् तिला मधु 13,134.057d@015_3508 नीलशाकं गजच्छाया पवित्रं श्राद्धकर्मसु 13,134.057d@015_3509 तिलान् अवकिरेत् तत्र नानावर्णान् समन्ततः 13,134.057d@015_3510 अशुद्धं पितृयज्ञेषु तिलैः शुध्यति शोभने 13,134.057d@015_3511 नीलकाषायवस्त्रं च भिन्नकर्णं नवव्रणम् 13,134.057d@015_3512 हीनाङ्गम् अशुचिं वापि वर्जयेत् तत्र दूरतः 13,134.057d@015_3513 कुक्कुटांश् च वराहांश् च नग्नं क्लीबं रजस्वलाम् 13,134.057d@015_3514 आयसं त्रपु सीसं च श्राद्धकर्मणि वर्जयेत् 13,134.057d@015_3515 मांसैः प्रीणन्ति पितरो मुद्गमाषयवैर् इह 13,134.057d@015_3516 शशरौरवमांसेन षण्मासं तृप्तिर् इष्यते 13,134.057d@015_3517 संवत्सरं च गव्येन हविषा पायसेन च 13,134.057d@015_3518 वार्ध्राणसस्य मांसेन तृप्तिर् द्वादशवार्षिकी 13,134.057d@015_3519 आनन्त्याय भवेद् दत्तं खड्गमांसं पितृक्षये 13,134.057d@015_3520 पायसं सतिलं क्षौद्रं खड्गमांसेन संमितम् 13,134.057d@015_3521 महाशफरिणो मत्स्याश् छागो वा सर्वलोहितः 13,134.057d@015_3522 कालशाककम् इत्य् एव तदानन्त्यं प्रकीर्तितम् 13,134.057d@015_3523 सापूपं सामिषं स्निग्धम् आहारम् उपकल्पयेत् 13,134.057d@015_3524 उपकल्प्य तदाहारं ब्राह्मणान् अर्चयेत् ततः 13,134.057d@015_3525 श्मश्रुकर्मशिरःस्नातान् समारोप्यासनं क्रमात् 13,134.057d@015_3526 सुगन्धमाल्याभरणैः स्रग्भिर् एतान् विभूषयेत् 13,134.057d@015_3527 अलंकृतोपविष्टांस् तान् पिण्डावापं निवेदयेत् 13,134.057d@015_3528 ततः प्रस्तीर्य दर्भाणां प्रस्तरं दक्षिणामुखः 13,134.057d@015_3529 तत्समीपे ऽग्निभिद्ध्वा च स्वधां च जुहुयात् ततः 13,134.057d@015_3530 समीपे त्व् अग्नीषोमाभ्यां पितृभ्यो जुहुयात् तथा 13,134.057d@015_3531 ततो दर्भेषु पिण्डांस् त्रीन् निवपेद् दक्षिणामुखम् 13,134.057d@015_3532 अपसव्यम् अपाङ्गुष्ठं नामधेयपुरस्कृतम् 13,134.057d@015_3533 एतेन विधिना दत्तं पितॄणाम् अक्षयं भवेत् 13,134.057d@015_3534 ततो विप्रान् यथाकामं पूजयेन् नियतः शुचिः 13,134.057d@015_3535 सदक्षिणं ससंभारं यथा तुष्यन्ति ते द्विजाः 13,134.057d@015_3536 यत्र तत् क्रियते कर्म पैतृके ब्राह्मणान् प्रति 13,134.057d@015_3537 तत् सर्वम् अखिलं कुर्याद् वैश्वदेवस्य पूर्वकम् 13,134.057d@015_3538 अश्रून् न पातयेत् तत्र न जल्पेन् न जपेन् मिथः 13,134.057d@015_3539 नियम्य वाचं देहं च श्राद्धकर्म समारभेत् 13,134.057d@015_3540 ततो निर्वपणे वृत्ते तान् पिण्डांस् तदन्तरम् 13,134.057d@015_3541 ब्राह्मणो ऽग्निरजो गौर् वा भक्षयेद् अप्सु वा क्षिपेत् 13,134.057d@015_3542 पत्नीं वा मध्यमं पिण्डं पुत्रकामो हि प्राशयेत् 13,134.057d@015_3543 आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् 13,134.057d@015_3544 तृप्तान् उत्थाप्य तान् विप्रान् अन्नशेषं निवेदयेत् 13,134.057d@015_3545 तच्छेषं बहुभिः पश्चात् सभृत्यो भक्षयेन् नरः 13,134.057d@015_3546 एष प्रोक्तः समासेन पितृयज्ञः सनातनः 13,134.057d@015_3547 पितरस् तेन तुष्यन्ति कर्ता च फलम् आप्नुयात् 13,134.057d@015_3548 अहन्य् अहनि वा कुर्यान् मासे मासे ऽथ वा पुनः 13,134.057d@015_3549 संवत्सरस्य द्विः कुर्याच् चतुर् वापि च शक्तितः 13,134.057d@015_3550 दीर्घायुश् च भवेत् स्वस्थः पितृमेधेन मानवः 13,134.057d@015_3551 सपुत्रो बहुभृत्यश् च प्रभूतधनधान्यवान् 13,134.057d@015_3552 श्राद्धदः स्वर्गम् आप्नोति निर्मलं विविधाद्भुतम् 13,134.057d@015_3553 अप्सरोगणसंघुष्टं विरजस्कम् अनन्तकम् 13,134.057d@015_3554 श्राद्धानि पुष्टिकामा ये प्रकुर्वन्ति च पण्डिताः 13,134.057d@015_3555 तेषां पुष्टिं प्रजाश् चैव दास्यन्ति पितरः सदा 13,134.057d@015_3556 धन्यं यशस्यम् आयुष्यं स्वर्ग्यं शत्रुविनाशनम् 13,134.057d@015_3557 उमा 13,134.057d@015_3557 कुलसंधारणं चेति श्राद्धम् आहुर् मनीषिणः 13,134.057d@015_3558 भगवन् देवदेवेश मृतास् ते भुवि जन्तवः 13,134.057d@015_3559 नानाजातिषु जायन्ते शीघ्रं कर्मवशात् पुनः 13,134.057d@015_3560 पितरस् त्व् इति ते तत्र कथं तिष्ठन्ति देववत् 13,134.057d@015_3561 पितॄणां कतमो देशः पिण्डान् अश्नन्ति ते कथम् 13,134.057d@015_3562 अन्ने दत्ते मृतानां तु कथम् आप्यायनं भवेत् 13,134.057d@015_3563 नारदः 13,134.057d@015_3563 एवं मया संशयितं भगवञ् छेत्तुम् अर्हसि 13,134.057d@015_3564 एतद् विरुद्धं रुद्राण्यां पृच्छन्त्यां परिषद् भृशम् 13,134.057d@015_3565 महेश्वरः 13,134.057d@015_3565 बभूव सर्वा मुदिता श्रोतुं परमकं हि तत् 13,134.057d@015_3566 स्थाने संशयितं देवि शृणु कल्याणि तत्त्वतः 13,134.057d@015_3567 गुह्यानां परमं गुह्यं खिलानां परमं खिलम् 13,134.057d@015_3568 यथा देवगणा देवि तथा पितृगणाः प्रिये 13,134.057d@015_3569 दक्षिणस्यां दिशि शुभे सर्वे पितृगणाः स्थिताः 13,134.057d@015_3570 प्रेतान् उद्दिश्य या पूजा क्रियते मानुषैर् इह 13,134.057d@015_3571 तेन तुष्यन्ति पितरो न प्रेताः पितरः स्मृताः 13,134.057d@015_3572 उत्तरस्यां यथा देवा रमन्ते यज्ञकर्मभिः 13,134.057d@015_3573 दक्षिणस्यां तथा ते च तुष्यन्ति विविधैर् मखैः 13,134.057d@015_3574 द्विविधं क्रियते कर्म हव्यकव्यसमाश्रितम् 13,134.057d@015_3575 तयोर् हव्यक्रिया देवान् कव्यम् आप्याययेत् पितॄन् 13,134.057d@015_3576 प्रसव्यं मङ्गलैर् द्रव्यैर् हव्यकर्म विधीयते 13,134.057d@015_3577 अपसव्यम् अमङ्गल्यैः कव्यं चापि विधीयते 13,134.057d@015_3578 सदेवासुरगन्धर्वाः पितॄन् अभ्यर्चयन्ति च 13,134.057d@015_3579 आप्यायिताश् च ते श्राद्धैः पुनर् आप्याययन्ति तान् 13,134.057d@015_3580 अनिष्ट्वा च पितॄन् पूर्वं यः क्रियां प्रकरोति चेत् 13,134.057d@015_3581 रक्षांसि च पिशाचाश् च फलं भोक्ष्यन्ति तस्य तत् 13,134.057d@015_3582 हव्यकव्यक्रिया तस्मात् कर्तव्या भुवि मानवैः 13,134.057d@015_3583 कर्मक्षेत्रं हि मानुष्यं तद् अन्यत्र न विद्यते 13,134.057d@015_3584 कव्येन संततिर् दृष्टा हव्ये भूतिः पृथग्विधा 13,134.057d@015_3585 उमा 13,134.057d@015_3585 इति ते कथितं देवि देवगुह्यं सनातनम् 13,134.057d@015_3586 एवं कृतस्य धर्मस्य श्रोतुम् इच्छाम्य् अहं प्रभो 13,134.057d@015_3587 महेश्वरः 13,134.057d@015_3587 प्रमाणं फलमानानां तन् मे शंसितुम् अर्हसि 13,134.057d@015_3588 प्रमाणकल्पनां देवि दानस्य शृणु भामिनि 13,134.057d@015_3589 यत्सारस् तु नरो लोके तद् दानं चोत्तमं स्मृतम् 13,134.057d@015_3590 सर्वदानविधिं प्राहुस् तद् एव भुवि शोभने 13,134.057d@015_3591 प्रस्थं सारं दरिद्रस्य शतं कोटिधनस्य च 13,134.057d@015_3592 प्रस्थसारस् तु तत् प्रस्थं ददन् महद् अवाप्नुयात् 13,134.057d@015_3593 कोटिसारस् तु तां कोटिं ददन् महद् अवाप्नुयात् 13,134.057d@015_3594 उभयं तन् महत् तच् च फलेनैव समं स्मृतम् 13,134.057d@015_3595 धर्मार्थकामभोगेषु शक्यभावं तु मध्यमम् 13,134.057d@015_3596 स्वद्रव्याद् अतिहीनं तु तद् दानम् अधमं स्मृतम् 13,134.057d@015_3597 शृणु दत्तस्य वै देवि पञ्चधा फलकल्पनम् 13,134.057d@015_3598 आनन्त्यं च महच् चैव समं हीनं च पातकम् 13,134.057d@015_3599 तेषां विशेषान् वक्ष्यामि शृणु देवि समाहिता 13,134.057d@015_3600 दुस्त्यजस्य च वै दानं पात्र आनन्त्यम् उच्यते 13,134.057d@015_3601 दानं षड्गुणयुक्तं तु महद् इत्य् अभिधीयते 13,134.057d@015_3602 यथाश्रद्धं तु वै दानं यथार्हं समम् उच्यते 13,134.057d@015_3603 गुणतस् तु तथा हीनं दानं हीनम् इति स्मृतम् 13,134.057d@015_3604 दानं पातकम् इत्य् आहुः षड्गुणानां विपर्यये 13,134.057d@015_3605 देवलोके महत् कालम् आनन्त्यस्य फलं विदुः 13,134.057d@015_3606 महतस् तु तथा दानं स्वर्गलोके तु पूज्यते 13,134.057d@015_3607 समस्य तु तथा दानं मानुषं भोगम् आवहेत् 13,134.057d@015_3608 दानं निष्फलम् इत्य् आहुर् विहीनं क्रियया शुभे 13,134.057d@015_3609 अथ वा म्लेच्छदेशेषु तत्र तत्फलतां व्रजेत् 13,134.057d@015_3610 उमा 13,134.057d@015_3610 नरकं प्रेत्य तिर्यक्षु गच्छेद् अशुभदानतः 13,134.057d@015_3611 महेश्वरः 13,134.057d@015_3611 अशुभस्यापि दानस्य शुभं स्याच् च फलं कथम् 13,134.057d@015_3612 मनसा तत्त्वतः शुद्धम् अनृशंसपुरःसरम् 13,134.057d@015_3613 प्रीत्या तु सर्वदानानि दत्त्वा फलम् अवाप्नुयात् 13,134.057d@015_3614 रहस्यं सर्वदानानाम् एतद् विद्धि शुभेक्षणे 13,134.057d@015_3615 अन्यानि सर्वकार्याणि शृणु सद्भिः कृतानि च 13,134.057d@015_3616 आरामं देवगोष्ठानि संक्रमाः कूप एव च 13,134.057d@015_3617 गोवाटं च तटाकं च सभाः शालाश् च सर्वशः 13,134.057d@015_3618 भिक्षुकावसथाश् चैव पानीयं गोतृणानि च 13,134.057d@015_3619 व्याधितानां च भैषज्यम् अनाथानां च भोजनम् 13,134.057d@015_3620 अनाथशवसंस्कारस् तीर्थमार्गविशोधनम् 13,134.057d@015_3621 व्यसनाभ्यवपत्तिश् च सर्वेषां च स्वशक्तितः 13,134.057d@015_3622 एतत् सर्वं समासेन धर्मकार्यम् इति स्मृतम् 13,134.057d@015_3623 तत् कर्तव्यं मनुष्येण स्वशक्त्या श्रद्धया शुभे 13,134.057d@015_3624 प्रेत्यभावे लभेत् पुण्यं नास्ति तत्र विचारणा 13,134.057d@015_3625 रूपं सौभाग्यम् आरोग्यं बलं सौख्यं लभेन् नरः 13,134.057d@015_3626 उमा 13,134.057d@015_3626 स्वर्गे वा मानुषे वापि तैस् तैर् आप्यायते हि सः 13,134.057d@015_3627 भगवंल् लोकपालेश धर्मस् तु कतिभेदकः 13,134.057d@015_3628 दृश्यते चरितः सद्भिस् तन् मे शंसितुम् अर्हसि 13,134.057d@015_3628 महेश्वरः 13,134.057d@015_3629 शृणु देवि समुद्देशान् नानात्वं धर्मसंकटे 13,134.057d@015_3630 धर्मा बहुविधा लोके श्रुता वेदमुखोद्भवाः 13,134.057d@015_3631 स्मृतिधर्मश् च बहुधा सद्भिर् आचार इष्यते 13,134.057d@015_3632 देशधर्माश् च दृश्यन्ते कुलधर्मास् तथैव च 13,134.057d@015_3633 जातिधर्माश् च वै धर्मा गणधर्माश् च शोभने 13,134.057d@015_3634 शरीरकालवैषम्याद् आपद्धर्मश् च दृश्यते 13,134.057d@015_3635 एतद् धर्मस्य नानात्वं क्रियते लोकवासिभिः 13,134.057d@015_3636 कारणात् तत्र तत्रैव फलं धर्मस्य चेष्यते 13,134.057d@015_3637 तत्कारणसमायोगे लभेत् कुर्वन् फलं नरः 13,134.057d@015_3638 अन्यथा न लभेत् पुण्यम् अतदर्हः समादिशन् 13,134.057d@015_3639 एवं धर्मस्य नानात्वं फलं कुर्वंल् लभेन् नरः 13,134.057d@015_3640 श्रौतः स्मार्तस् तु धर्माणां प्राकृतो धर्म उच्यते 13,134.057d@015_3641 उमा 13,134.057d@015_3641 इति ते कथितं सर्वं भूयः श्रोतुं किम् इच्छसि 13,134.057d@015_3642 भगवन् सर्वभूतेश त्रिपुरार्दन शंकर 13,134.057d@015_3643 श्रुतं पापकृतं दुःखं यमलोके वरप्रद 13,134.057d@015_3644 श्रोतुम् इच्छाम्य् अहं देव नृणां सुकृतकर्मणाम् 13,134.057d@015_3645 कथं ते भुञ्जते लोकान् स्वर्गलोके महेश्वर 13,134.057d@015_3646 कथिताः कीदृशा लोका नृणां सुकृतकारिणाम् 13,134.057d@015_3647 महेश्वरः 13,134.057d@015_3647 एतन् मे वद देवेश श्रोतुं कौतूहलं हि मे 13,134.057d@015_3648 शृणु कल्याणि तत् सर्वं यत् त्वम् इच्छसि भामिनि 13,134.057d@015_3649 विविधाः पुण्यलोकास् ते कर्माकर्मण्यतां गताः 13,134.057d@015_3650 मेरुं हि कनकात्मानं परितः सर्वतोदिशम् 13,134.057d@015_3651 भद्राश्वः केतुमालश् च उत्तराः कुरवस् तथा 13,134.057d@015_3652 जम्बूवनादयः स्वर्गा इत्य् एते कर्मवर्जिताः 13,134.057d@015_3653 तेषु भोगाः स्वयंभूताः प्रदृश्यन्ते यतस् ततः 13,134.057d@015_3654 योजनानां सहस्रं तु एकैकं मानमात्रया 13,134.057d@015_3655 नित्यपुष्पफलोपेतास् तत्र वृक्षाः समन्ततः 13,134.057d@015_3656 आसक्तवस्त्राभरणाः सर्वे कनकसंनिभाः 13,134.057d@015_3657 द्विरेफाश् चाण्डजास् तत्र प्रवालमणिसंनिभाः 13,134.057d@015_3658 विचित्राश् च मनोज्ञाश् च कूजितैः शोभयन्ति तान् 13,134.057d@015_3659 कुशेशयवनैश् छन्ना नलिन्यश् च मनोरमाः 13,134.057d@015_3660 तत्र वान्त्य् अनिला नित्यं दिव्यगन्धाः सुखावहाः 13,134.057d@015_3661 सर्वे चाम्लानमाल्याश् च विरजोम्बरसंवृताः 13,134.057d@015_3662 एवं बहुविधा देवि दिवि भोगाः सुखावहाः 13,134.057d@015_3663 स्त्रियश् च पुरुषाश् चैव सर्वे सुकृतकारिणः 13,134.057d@015_3664 रमन्ते तत्र चान्योन्यं कामरागसमन्विताः 13,134.057d@015_3665 दिव्यभूषणसंयुक्ता दिव्यगन्धसमन्विताः 13,134.057d@015_3666 मनोरमा महाभागाः सर्वे ललितकुण्डलाः 13,134.057d@015_3667 एवं तत्रगता मर्त्याः प्रमदाः प्रियदर्शनाः 13,134.057d@015_3668 नानाभावसमायुक्ता यौवनस्थाः सदैव तु 13,134.057d@015_3669 कमनीयाः कामयुताः कामज्ञा ललितास् तथा 13,134.057d@015_3670 मनोनुकूला मधुरा भोगिनाम् उपकल्पिताः 13,134.057d@015_3671 प्रमदाश् चोद्भवन्त्य् एव स्वर्गलोके यथा तथा 13,134.057d@015_3672 एवंविधाः स्त्रियश् चात्र पुरुषाश् च परस्परम् 13,134.057d@015_3673 रमन्ते चेन्द्रियैः स्वस्थैः शरीरैर् भोगसंस्कृतैः 13,134.057d@015_3674 कामहर्षौ गुणाव् आस्तां नान्ये क्रोधादयः प्रिये 13,134.057d@015_3675 क्षुत् पिपासा न चास्त्य् अत्र गात्रक्लेशाश् च शोभने 13,134.057d@015_3676 सर्वतो रमणीयश् च सर्वर्तुकुसुमान्वितम् 13,134.057d@015_3677 यावत् पुण्यफलं तावद् रमन्ते तत्र संगताः 13,134.057d@015_3678 निरन्तरं भोगयुता रमन्ते स्वर्गवासिनः 13,134.057d@015_3679 तत्र भोगान् यथायोगं भुक्त्वा पुण्यक्षयात् पुनः 13,134.057d@015_3680 नश्यन्ति जायमानास् ते शरीरैः सहसा प्रिये 13,134.057d@015_3681 स्वर्गलोकात् परिभ्रष्टा जायन्ते मानुषे पुनः 13,134.057d@015_3682 पूर्वपुण्यावशेषेण विशिष्टाः संभवन्ति ते 13,134.057d@015_3683 एषा स्वर्गगतिः प्रोक्ता पृच्छन्त्यास् तव भामिनि 13,134.057d@015_3684 अत ऊर्ध्वं पदान्य् अष्टौ कर्मण्यानि शृणु प्रिये 13,134.057d@015_3685 भोगयुक्तानि पुण्यानि उच्छ्रितानि परस्परम् 13,134.057d@015_3686 विद्याधराः किंपुरुषा यक्षगन्धर्वकिंनराः 13,134.057d@015_3687 अप्सरो दानवा देवा यथाक्रमम् उदाहृताः 13,134.057d@015_3688 तेषु स्थानेषु जायन्ते प्राणिनः पुण्यकर्मिणः 13,134.057d@015_3689 तेषाम् अपि च ये लोकाः स्वर्गलोकोपमाः स्मृताः 13,134.057d@015_3690 स्वर्गवत् तत्र ते भोगान् भुञ्जते च रमन्ति च 13,134.057d@015_3691 रूपसत्त्वबलोपेताः सर्वे दीर्घायुषस् तथा 13,134.057d@015_3692 तेषां सर्वक्रियारम्भो मानुषेष्व् एव दृश्यते 13,134.057d@015_3693 अतिमानुषम् आश्चर्यम् अस्त्रमायाबलात्कृतम् 13,134.057d@015_3694 जराप्रसूतिमरणं तेषु स्थानेषु दृश्यते 13,134.057d@015_3695 गुणदोषाश् च सन्त्य् अत्र आकाशगमनं तथा 13,134.057d@015_3696 अन्तर्धानं बलं सर्वम् आयुश् च चिरजीवनम् 13,134.057d@015_3697 तपोविशेषाज् जायन्ते तेषां कर्माणि भामिनि 13,134.057d@015_3698 देवलोकप्रवृत्तिस् तु तेषाम् एव विधीयते 13,134.057d@015_3699 न तथा देवलोको हि तद्विशिष्टाः सुराः स्मृताः 13,134.057d@015_3700 तत्र भोगम् अनिर्देश्यम् अमृतत्वं च विद्यते 13,134.057d@015_3701 विमानगमनं नित्यम् अप्सरोगणसेवितम् 13,134.057d@015_3702 एवम् अन्यच् च तत् कर्म दैवतेभ्यो विशिष्यते 13,134.057d@015_3703 प्रत्यक्षं तव तत् सर्वं देवलोकप्रवर्तनम् 13,134.057d@015_3704 तस्मान् न वर्णये देवि विदितं हि त्वया शुभे 13,134.057d@015_3705 उमा 13,134.057d@015_3705 तत् सर्वं सुकृतेनैव प्राप्यते चोत्तमं पदम् 13,134.057d@015_3706 मानुषेष्व् एव जीवत्सु गतिर् विज्ञायते न वा 13,134.057d@015_3707 अयं शुभगतिर् जीवन्न् असौ त्व् अशुभभाग् इति 13,134.057d@015_3708 महेश्वरः 13,134.057d@015_3708 एतद् इच्छाम्य् अहं श्रोतुं तन् मे शंसितुम् अर्हसि 13,134.057d@015_3709 तद् अहं ते प्रवक्ष्यामि जीवतां विद्यते यथा 13,134.057d@015_3710 द्विविधाः प्राणिनो लोके दैवासुरसमाश्रिताः 13,134.057d@015_3711 मनसा कर्मणा वाचा प्रतिकूला भवन्ति ये 13,134.057d@015_3712 तादृशान् आसुरान् विद्धि मर्त्यास् ते नरकालयाः 13,134.057d@015_3713 रागद्वेषयुता ये तु निर्लज्जा निरपत्रपाः 13,134.057d@015_3714 दर्पाहंकारसंयुक्ता नरा नरकगामिनः 13,134.057d@015_3715 नास्तिकाश् च शठा घोराः परेषाम् उपतापिनः 13,134.057d@015_3716 यथेष्टवृत्तयश् चैव नरा नरकगामिनः 13,134.057d@015_3717 दुष्प्रतीतमना यस् तु चलचित्तो निराकृतिः 13,134.057d@015_3718 शिश्नोदररतिर् मूढो निरयं याति सो ऽधमः 13,134.057d@015_3719 मांसपानप्रिया नित्यं कठोरा नीचवृत्तयः 13,134.057d@015_3720 तादृशान् आसुरान् विद्धि सर्वे ते नरकालयाः 13,134.057d@015_3721 हिंसाविहारा ये नित्यं निर्दयाः प्राणिनाशने 13,134.057d@015_3722 स्वधर्मविमुखाश् चैव परस्वेष्व् अभिकाङ्क्षिणः 13,134.057d@015_3723 युद्धमात्सर्यसंयुक्ता ग्राम्यभोगपरायणाः 13,134.057d@015_3724 तादृशान् आसुरान् विद्धि नरान् नरकगामिनः 13,134.057d@015_3725 दर्पोत्सेकसमायुक्ता मूर्खास् तत्त्वबहिष्कृताः 13,134.057d@015_3726 श्रुतिविद्वेषिणो नित्यं ते नरा नरकालयाः 13,134.057d@015_3727 नित्यं वदन्ति ये मोहाद् अनृतं कटुकं वचः 13,134.057d@015_3728 कृतघ्नाः पिशुना घोरा भवन्ति नरकालयाः 13,134.057d@015_3729 हिंस्राश् चोराश् च धूर्ताश् च परदाराभिमर्शिनः 13,134.057d@015_3730 नीचकर्मकरा ये च शौचमङ्गलवर्जिताः 13,134.057d@015_3731 श्रुतिविद्वेषिणः पापा लोकचारित्रदूषकाः 13,134.057d@015_3732 एवंयुक्तसमाचारा जीवन्तो नरकालयाः 13,134.057d@015_3733 लोकोद्वेगकराश् चान्ये पशवश् च सरीसृपाः 13,134.057d@015_3734 वृक्षाः कण्टकिनो रूक्षास् तादृशान् विद्धि चासुरान् 13,134.057d@015_3735 अपरान् देवपक्षांस् तु शृणु देवि समाहिता 13,134.057d@015_3736 मनोवाक्कर्मभिर् नित्यम् अनुकूला भवन्ति ये 13,134.057d@015_3737 तादृशान् अमरान् विद्धि ते नराः स्वर्गगामिनः 13,134.057d@015_3738 शौचार्जवपराधीनाः परार्थं न हरन्ति ये 13,134.057d@015_3739 ये समाः सर्वभूतेषु ते नराः स्वर्गगामिनः 13,134.057d@015_3740 भयाद् वा वृत्तिहेतोर् वा अनृतं न ब्रुवन्ति ये 13,134.057d@015_3741 सत्यं वदन्ति सततं ते नराः स्वर्गगामिनः 13,134.057d@015_3742 धार्मिकाः शौचसंपन्नाः शुक्ला मधुरभाषिणः 13,134.057d@015_3743 नाकार्यं मनसेच्छन्ति ते नराः स्वर्गगामिनः 13,134.057d@015_3744 दरिद्रा अपि ये के चिद् याचिताः प्रीतिपूर्वकम् 13,134.057d@015_3745 ददत्य् एव च यत् किं चित् ते नराः स्वर्गगामिनः 13,134.057d@015_3746 आस्तिका मङ्गलपराः सततं वृद्धसेविनः 13,134.057d@015_3747 पुण्यकर्मपरा नित्यं ते नराः स्वर्गगामिनः 13,134.057d@015_3748 स्वदुःखम् इव मन्यन्ते परेषां दुःखवेदनाम् 13,134.057d@015_3749 शक्त्या चाभ्यवपद्यन्ते ते नराः स्वर्गगामिनः 13,134.057d@015_3750 व्रतिनो दानशीलाश् च सुखशीलाश् च मानवाः 13,134.057d@015_3751 ऋजवो मृदवो नित्यं ते नराः स्वर्गगामिनः 13,134.057d@015_3752 गुरुशुश्रूषणपरा देवब्राह्मणपूजकाः 13,134.057d@015_3753 कृतज्ञाः कृतविद्याश् च ते नराः स्वर्गगामिनः 13,134.057d@015_3754 जितेन्द्रिया जितक्रोधा जितमानमदस्पृहाः 13,134.057d@015_3755 लोभमात्सर्यहीना ये ते नराः स्वर्गगामिनः 13,134.057d@015_3756 निर्ममा निरहंकाराः स्वानुक्रोशाः स्वबन्धुषु 13,134.057d@015_3757 दीनानुकम्पिनो नित्यं ते नराः स्वर्गगामिनः 13,134.057d@015_3758 ऐहिकेन तु वृत्तेन पारत्रम् अनुमीयते 13,134.057d@015_3759 एवंविधा नरा लोके जीवन्तः स्वर्गगामिनः 13,134.057d@015_3760 यद् अन्यच् च शुभं लोके प्रजानुग्रहकारि च 13,134.057d@015_3761 पशवश् चैव वृक्षाश् च प्रजानां हितकारिणः 13,134.057d@015_3762 तादृशान् देवपक्षस्थान् इति विद्धि शुभानने 13,134.057d@015_3763 शुभाशुभमयं लोके सर्वं स्थावरजङ्गमम् 13,134.057d@015_3764 उमा 13,134.057d@015_3764 दैवं शुभम् इति प्राहुर् आसुरं ह्य् अशुभं प्रिये 13,134.057d@015_3765 भगवन् मानुषाः के चित् कालधर्मम् उपस्थिताः 13,134.057d@015_3766 प्राणमोक्षं कथं कृत्वा परत्र हितम् आप्नुयुः 13,134.057d@015_3766 महेश्वरः 13,134.057d@015_3767 हन्त ते कथयिष्यामि शृणु देवि समाहिता 13,134.057d@015_3768 द्विविधं मरणं लोके स्वभावाद् यत्नतस् तथा 13,134.057d@015_3769 तयोः स्वभावं नोपायं यत्नजं कारणोद्भवम् 13,134.057d@015_3770 एतयोर् उभयोर् देवि विधानं शृणु शोभने 13,134.057d@015_3771 कल्याकल्यशरीरस्य यत्नजं द्विविधं स्मृतम् 13,134.057d@015_3772 यत्नजं नाम मरणम् आत्मत्यागो मुमूर्षया 13,134.057d@015_3773 तत्राकल्यशरीरस्य जरा व्याधिश् च कारणम् 13,134.057d@015_3774 महाप्रस्थानगमनं तथा प्रायोपवेशनम् 13,134.057d@015_3775 जलावगाहनं चैव अग्निचित्याप्रवेशनम् 13,134.057d@015_3776 एवं चतुर्विधः प्रोक्त आत्मत्यागो मुमूर्षताम् 13,134.057d@015_3777 एतेषां क्रमयोगेन विधानं शृणु शोभने 13,134.057d@015_3778 स्वधर्मयुक्तं गार्हस्थ्यं चिरम् ऊढ्वा विधानतः 13,134.057d@015_3779 तत्रानृण्यं च संप्राप्य वृद्धो वा व्याधितो ऽपि वा 13,134.057d@015_3780 दर्शयित्वा स्वदौर्बल्यं सर्वान् एवानुमान्य च 13,134.057d@015_3781 संविधाय स्वबन्धूंश् च कर्मणां भरणं तथा 13,134.057d@015_3782 दानानि विधिवत् कृत्वा धर्मकार्यार्थम् आत्मनः 13,134.057d@015_3783 अनुज्ञाप्य जनं सर्वं वाचा मधुरया ब्रुवन् 13,134.057d@015_3784 अहतं वस्त्रम् आच्छाद्य बद्ध्वा तत् कुशरज्जुना 13,134.057d@015_3785 उपस्पृश्य प्रतिज्ञाय व्यवसायपुरःसरम् 13,134.057d@015_3786 परित्यज्य ततो ग्रामं पश्चात् कुर्याद् यथेप्सितम् 13,134.057d@015_3787 महाप्रस्थानम् इच्छेच् चेत् प्रतिष्ठेतोत्तरां दिशम् 13,134.057d@015_3788 भूत्वा तावन् निराहारो यावत् प्राणविमोक्षणम् 13,134.057d@015_3789 चेष्टाहानौ शयित्वापि तन्मनाः प्राणम् उत्सृजेत् 13,134.057d@015_3790 एवं पुण्यकृतां लोकान् अमलान् प्रतिपद्यते 13,134.057d@015_3791 प्रायोपवेशनं चेच्छेत् तेनैव विधिना नरः 13,134.057d@015_3792 देशे पुण्यतमे श्रेष्ठे निराहारस् तु संविशेत् 13,134.057d@015_3793 आप्राणान्तं शुचिर् भूत्वा कुर्वन् दानं स्वशक्तितः 13,134.057d@015_3794 हरिं स्मरंस् त्यजेत् प्राणान् एष धर्मः सनातनः 13,134.057d@015_3795 एवं कलेवरं त्यक्त्वा स्वर्गलोके महीयते 13,134.057d@015_3796 अग्निप्रवेशनं चेच्छेत् तेनैव विधिना शुभे 13,134.057d@015_3797 कृत्वा काष्ठमयं चित्यं पुण्यक्षेत्रे नदीषु वा 13,134.057d@015_3798 दैवतेभ्यो नमस्कृत्य कृत्वा चाग्निं प्रदक्षिणम् 13,134.057d@015_3799 भूत्वा शुचिर् व्यवसितः प्रविशेद् अग्निसंस्तरम् 13,134.057d@015_3800 सो ऽपि लोकान् यथान्यायं प्राप्नुयात् पुण्यकर्मणाम् 13,134.057d@015_3801 जलावगाहनं चेच्छेत् तेनैव विधिना शुभे 13,134.057d@015_3802 ख्याते पुण्यतमे तीर्थे निमज्जेत् स्वकृतं स्मरन् 13,134.057d@015_3803 सो ऽपि पुण्यकृतां लोकान् निसर्गात् प्रतिपद्यते 13,134.057d@015_3804 ततः कल्यशरीरस्य संत्यागं शृणु तत्त्वतः 13,134.057d@015_3805 रक्षार्थं क्षत्रियस्येष्टः प्रजापालनकारणात् 13,134.057d@015_3806 योधानां भर्तृपिण्डार्थं गुर्वर्थं ब्रह्मचारिणाम् 13,134.057d@015_3807 गोब्राह्मणार्थं ग्रामार्थं सर्वेषां च विधीयते 13,134.057d@015_3808 स्वराष्ट्ररक्षणार्थं वा कुनृपैः पीडिताः प्रजाः 13,134.057d@015_3809 मोक्तुकामस् त्यजेत् प्राणान् युद्धमार्गे यथाविधि 13,134.057d@015_3810 सुसंनद्धो व्यवसितः संप्रविश्यापराङ्मुखः 13,134.057d@015_3811 एवं राजा मृतः सद्यः स्वर्गलोके महीयते 13,134.057d@015_3812 तादृशी सुगतिर् नास्ति क्षत्रियस्य विशेषतः 13,134.057d@015_3813 भृत्यो वा भर्तृपिण्डार्थं भर्तृकर्मण्य् उपस्थिते 13,134.057d@015_3814 कुर्वंस् तत्र तु साहाय्यम् आत्मप्राणानपेक्षया 13,134.057d@015_3815 स्वाम्यर्थं संत्यजेत् प्राणान् पुण्यांल् लोकान् स गच्छति 13,134.057d@015_3816 स्पृहणीयः सुरगणैस् तत्र नास्ति विचारणा 13,134.057d@015_3817 एवं गोब्राह्मणार्थं वा दीनार्थं वा त्यजेत् तनुम् 13,134.057d@015_3818 सो ऽपि पुण्यम् अवाप्नोति आनृशंस्यव्यपेक्षया 13,134.057d@015_3819 इत्य् एते जीवितत्यागे मार्गास् ते समुदाहृताः 13,134.057d@015_3820 कामात् क्रोधाद् भयान् मोहाद् यदि चेत् संत्यजेत् तनुम् 13,134.057d@015_3821 सो ऽनन्तं नरकं याति आत्महन्तृत्वकारणात् 13,134.057d@015_3822 स्वभावमरणं नाम न तु चात्मेच्छया भवेत् 13,134.057d@015_3823 तथा मृतानां यत् कार्यं तन् मे शृणु यथाविधि 13,134.057d@015_3824 तत्रापि बोधसंत्यागान् मूढत्यागो विशिष्यते 13,134.057d@015_3825 भूमौ संवेशयेद् देहं नरस्य विनशिष्यतः 13,134.057d@015_3826 निर्जीवं वृणुयात् सद्यो वाससा तु कलेवरम् 13,134.057d@015_3827 माल्यगन्धैर् अलंकृत्य सुवर्णेन च भामिनि 13,134.057d@015_3828 श्मशाने दक्षिणे देशे चिताग्नौ प्रदहेन् मृतम् 13,134.057d@015_3829 अथ वा निक्षिपेद् भूमौ शरीरं जीववर्जितम् 13,134.057d@015_3830 दिवा च शुक्लपक्षश् च उत्तरायणम् एव च 13,134.057d@015_3831 मुमूर्षूणां प्रशस्तानि विपरीतं तु गर्हितम् 13,134.057d@015_3832 औदकं चाष्टकाश्राद्धं बहुभिर् बहुशः कृतम् 13,134.057d@015_3833 आप्यायनं मृतानां तत् परलोके भवेच् छुभम् 13,134.057d@015_3834 एतत् सर्वं मया प्रोक्तं मानुषाणां हिताय च 13,134.057d@015_3834 उमा 13,134.057d@015_3835 देवदेव नमस् ते ऽस्तु कालसूदन शंकर 13,134.057d@015_3836 लोकेषु विविधा धर्मास् त्वत्प्रसादान् मया श्रुताः 13,134.057d@015_3837 विशिष्टं सर्वधर्मेभ्यः शाश्वतं ध्रुवम् अव्ययम् 13,134.057d@015_3838 श्रोतुम् इच्छाम्य् अहं धर्मं तत्र मुह्यति मे मनः 13,134.057d@015_3839 के चिन् मोक्षं प्रशंसन्ति के चिद् यज्ञफलं द्विजाः 13,134.057d@015_3840 वानप्रस्थं पुनः के चिद् गार्हस्थ्यं के चिद् आश्रमम् 13,134.057d@015_3841 राजधर्माश्रयं के चित् के चित् स्वाध्यायम् एव च 13,134.057d@015_3842 ब्रह्मचर्याश्रमं के चित् के चिद् वाक्संयमाश्रयम् 13,134.057d@015_3843 मातरं पितरं के चित् सेवमाना दिवं गताः 13,134.057d@015_3844 अहिंसयापरः स्वर्गे सत्येन च महीयते 13,134.057d@015_3845 आहवे ऽभिमुखाः के चिन् निहतास् त्रिदिवं गताः 13,134.057d@015_3846 के चिद् उञ्छव्रते सिद्धाः स्वर्गमार्गं समाश्रिताः 13,134.057d@015_3847 आर्जवेनापरे युक्ता हताश् चानार्जवैर् जनैः 13,134.057d@015_3848 ऋजवो नाकपृष्ठे तु शुद्धात्मानः प्रतिष्ठिताः 13,134.057d@015_3849 एवं बहुविधैर् लोके धर्मद्वारैः सुसंवृतैः 13,134.057d@015_3850 ममापि मतिर् आविद्धा मेघलेखेव वायुना 13,134.057d@015_3851 एतस्मिन् संशयस्थाने संशयच्छेदकारि यत् 13,134.057d@015_3852 नारदः 13,134.057d@015_3852 वचनं ब्रूहि देवेश निश्चयज्ञानसंज्ञितम् 13,134.057d@015_3853 एवं पृष्टः स्वयं देव्या महादेवः पिनाकधृक् 13,134.057d@015_3854 प्रोवाच मधुरं वाक्यं सूक्ष्मम् अध्यात्मसंज्ञितम् 13,134.057d@015_3854 महेश्वरः 13,134.057d@015_3855 न्यायतस् त्वं महाभागे श्रोतुकामासि निश्चयम् 13,134.057d@015_3856 एतद् एव विशिष्टं ते यत् त्वं पृच्छसि मां प्रिये 13,134.057d@015_3857 सर्वत्र विहितो धर्मः स्वर्गलोकफलाश्रितः 13,134.057d@015_3858 बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया 13,134.057d@015_3859 यस्मिन् यस्मिंश् च विषये यो यो याति विनिश्चयम् 13,134.057d@015_3860 तं तम् एवाभिजानाति नान्यं धर्मं शुचिस्मिते 13,134.057d@015_3861 शृणु देवि समासेन मोक्षज्ञानम् अनुत्तमम् 13,134.057d@015_3862 एतद् धि सर्वधर्माणां विशिष्टं गुह्यम् अव्ययम् 13,134.057d@015_3863 नास्ति मोक्षात् परं देवि मोक्ष एव परा गतिः 13,134.057d@015_3864 सुखम् आत्यन्तिकं श्रेष्ठम् अनिवर्ति च तद् विदुः 13,134.057d@015_3865 नात्र देवि जरामृत्यू शोको वा दुःखम् एव वा 13,134.057d@015_3866 अनुत्तमम् अचिन्त्यं च तद् देवि परमं सुखम् 13,134.057d@015_3867 ज्ञानानाम् उत्तमं ज्ञानं मोक्षज्ञानं विदुर् बुधाः 13,134.057d@015_3868 ऋषिभिर् देवसंघैश् च प्रोच्यते परमं पदम् 13,134.057d@015_3869 नित्यम् अक्षरम् अक्षोभ्यम् अजरं शाश्वतं शिवम् 13,134.057d@015_3870 उशन्ति तत् पदं प्राज्ञाः स्पृहणीयं सुरासुरैः 13,134.057d@015_3871 दुःखादि च दुरन्तं च संक्षयं च विरोधि च 13,134.057d@015_3872 मिथः सततकार्यं च त्रिवर्गं सुखम् उच्यते 13,134.057d@015_3873 तस्मान् मोक्षः प्रधानस् तु त्रिवर्गाच् च विशेषतः 13,134.057d@015_3874 मोक्षस्य तस्य मार्गो ऽयं श्रूयतां शुभलक्षणे 13,134.057d@015_3875 ब्रह्मादिस्थावरान्तश् च संसारो ऽयं प्रवर्तते 13,134.057d@015_3876 शोकव्याधिजरादोषैर् मरणेन च संयुतः 13,134.057d@015_3877 यथा ज्योतिर्गणा व्योम्नि निवर्तन्ते पुनः पुनः 13,134.057d@015_3878 संसारे प्राणिनः सर्वे निवर्तन्ते तथा पुनः 13,134.057d@015_3879 तत्र संसारचक्रस्य मोक्षो ज्ञानेन दृश्यते 13,134.057d@015_3880 अध्यात्मतत्त्वविज्ञानं ज्ञानम् इत्य् अभिधीयते 13,134.057d@015_3881 ज्ञानस्य ग्रहणोपायम् आचारं ज्ञानिनस् तथा 13,134.057d@015_3882 यथावत् संप्रवक्ष्यामि तत्त्वम् एकमनाः शृणु 13,134.057d@015_3883 ब्राह्मणः क्षत्रियो वापि भूत्वा पूर्वं गृहे स्थितः 13,134.057d@015_3884 आनृण्यं सर्वतः प्राप्य ततस् तान् संत्यजेद् गृहान् 13,134.057d@015_3885 ततः संत्यज्य गार्हस्थ्यं निश्चितो वनम् आश्रयेत् 13,134.057d@015_3886 वने गुरुसमाज्ञातो दीक्षेत विधिपूर्वकम् 13,134.057d@015_3887 दीक्षां प्राप्य यथान्यायं स्ववृत्तं परिपालयेत् 13,134.057d@015_3888 गृह्णीयाद् अप्य् उपाध्यायान् मोक्षज्ञानम् अतन्द्रितः 13,134.057d@015_3889 द्विविधश् च पुनर् मोक्षः सांख्यो योग इति स्मृतः 13,134.057d@015_3890 पञ्चविंशतिविज्ञानं सांख्यम् इत्य् अभिधीयते 13,134.057d@015_3891 ऐश्वर्यं देवसायुज्यं योगशास्त्रस्य निर्णये 13,134.057d@015_3892 तयोर् अन्यतरं ज्ञानं शृणुयाच् छिष्यतां गतः 13,134.057d@015_3893 नामुण्डो नाप्य् अकाषायी नाप्य् असंवत्सरोषितः 13,134.057d@015_3894 सांख्ययोगौ न च श्राव्यौ गुरुणा स्नेहपूर्वकम् 13,134.057d@015_3895 समः शीतोष्णहर्षादीन् विषहेत सदा मुनिः 13,134.057d@015_3896 अधृष्यः क्षुत्पिपासाभ्यां भवेज् ज्ञानसमाधिना 13,134.057d@015_3897 न कुर्वीतान्यम् आरम्भम् अनिवेद्य स्वकं गुरुम् 13,134.057d@015_3898 छायाभूतो ऽपरित्यागी नित्यम् एव भवेद् गुरौ 13,134.057d@015_3899 इन्द्रियाणीन्द्रियार्थेभ्य उचितेभ्यो निवर्तयेत् 13,134.057d@015_3900 त्यजेत् संकल्पजान् ग्रन्थीन् सदा ध्यानपरो भवेत् 13,134.057d@015_3901 कुण्डिकां चर्म संशिक्यं छत्रं यष्टिम् उपानहौ 13,134.057d@015_3902 चैलम् इत्य् एव नैतेषु स्थापयेत् स्वाम्यम् आत्मनः 13,134.057d@015_3903 गुरोः पूर्वं समुत्तिष्ठेज् जघन्यं तस्य संविशेत् 13,134.057d@015_3904 नाननुज्ञाप्य भर्तारम् आवश्यकम् अपि व्रजेत् 13,134.057d@015_3905 द्विर् अह्नः स्नानशाटेन संध्ययोर् अभिषेचनम् 13,134.057d@015_3906 एककालाशनं चास्य विहितं यतिभिः पुरा 13,134.057d@015_3907 भैक्षं सर्वत्र गृह्णीयाच् चिन्तयेत् सततं निशि 13,134.057d@015_3908 कारणे चापि संप्राप्ते न कुप्येत कदा चन 13,134.057d@015_3909 ब्रह्मचर्यं वने वासः शौचम् इन्द्रियसंयमः 13,134.057d@015_3910 दया च सर्वभूतेषु तस्य धर्मः सनातनः 13,134.057d@015_3911 विमुक्तः सर्वपापेभ्यो लघ्वाहारो जितेन्द्रियः 13,134.057d@015_3912 आत्मयुक्तः परां बुद्धिं लभते पापनाशिनीम् 13,134.057d@015_3913 यदा भावं न कुरुते सर्वभूतेषु पापकम् 13,134.057d@015_3914 कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 13,134.057d@015_3915 अनीर्ष्युर् अनहंकारो विमुक्तः सर्वबन्धनैः 13,134.057d@015_3916 ब्राह्मं पदम् अवाप्नोति यत् प्राप्य न निवर्तते 13,134.057d@015_3917 उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये 13,134.057d@015_3918 प्रियाप्रिये परित्यज्य ब्रह्मभूयाय कल्पते 13,134.057d@015_3919 निर्ममो निरहंकारो निर्द्वंद्वो वीतमत्सरः 13,134.057d@015_3920 वीतशोकभयाबाधः पदं प्राप्नोत्य् अनुत्तमम् 13,134.057d@015_3921 तुल्यनिन्दास्तुतिर् मौनी समलोष्टाश्मकाञ्चनः 13,134.057d@015_3922 समः शत्रौ च मित्रे च निर्वाणम् अधिगच्छति 13,134.057d@015_3923 एवंयुक्तसमाचारस् तत्परो ऽध्यात्मचिन्तकः 13,134.057d@015_3924 महेश्वरः 13,134.057d@015_3924 ज्ञानाभ्यासेन तेनैव प्राप्नोति परमां गतिम् 13,134.057d@015_3925 अनुद्विग्नमतेर् जन्तोर् अस्मिन् संसारमण्डले 13,134.057d@015_3926 शोकव्याधिजरादुःखे निर्वाणं नोपपद्यते 13,134.057d@015_3927 तस्माद् उद्वेगजननं मनोवस्थापनं तथा 13,134.057d@015_3928 ज्ञानं ते संप्रवक्ष्यामि तन्मूलम् अमृतं हि वै 13,134.057d@015_3929 शोकस्थानसहस्राणि भयस्थानशतानि च 13,134.057d@015_3930 दिवसे दिवसे मूढम् आविशन्ति न पण्डितम् 13,134.057d@015_3931 नष्टे धने वा दारे वा पुत्रे पितरि वा मृते 13,134.057d@015_3932 अहो दुःखम् इति ध्यायञ् शोकस्य पदम् आव्रजेत् 13,134.057d@015_3933 द्रव्येषु समतीतेषु ये गुणास् तान् न चिन्तयेत् 13,134.057d@015_3934 तान् अनाद्रियमाणस्य शोकबन्धः प्रणश्यति 13,134.057d@015_3935 संप्रयोगाद् अनिष्टस्य विप्रयोगात् प्रियस्य च 13,134.057d@015_3936 मानुषा मानसैर् दुःखैः संयुज्यन्ते ऽल्पबुद्धयः 13,134.057d@015_3937 मृतं वा यदि वा नष्टं यो ऽतीतम् अनुशोचति 13,134.057d@015_3938 संतापेन च युज्येत तच् चास्य न निवर्तते 13,134.057d@015_3939 उत्पन्ने त्व् इह मानुष्ये गर्भप्रभृति मानवम् 13,134.057d@015_3940 विविधान्य् उपवर्तन्ते दुःखानि च सुखानि च 13,134.057d@015_3941 तयोर् एकतरो मार्गो यद्य् एनम् अभिसंनमेत् 13,134.057d@015_3942 सुखं प्राप्य न संहृष्येद् दुःखं प्राप्य न संज्वरेत् 13,134.057d@015_3943 दोषदर्शी भवेत् तत्र यत्र स्नेहः प्रवर्तते 13,134.057d@015_3944 अनिष्टेनान्वितं पश्येद् यथा क्षिप्रं विरज्यते 13,134.057d@015_3945 यथा काष्ठं च काष्ठं च समेयातां महोदधौ 13,134.057d@015_3946 समेत्य च व्यपेयातां तद्वज् ज्ञातिसमागमः 13,134.057d@015_3947 अदर्शनाद् आपतिताः पुनश् चादर्शनं गताः 13,134.057d@015_3948 स्नेहस् तत्र न कर्तव्यो विप्रयोगो हि तैर् ध्रुवम् 13,134.057d@015_3949 कुटुम्बं पुत्रदारं च शरीरं धनसंचयः 13,134.057d@015_3950 पारक्यम् अध्रुवं सर्वं किं स्वं सुकृतदुष्कृते 13,134.057d@015_3951 पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः 13,134.057d@015_3952 सरःपङ्कार्णवे मग्ना जीर्णा इव महागजाः 13,134.057d@015_3953 मातापितृसहस्राणि पुत्रदारशतानि च 13,134.057d@015_3954 असंख्येयान्य् अतीतानि तथैवानागतानि च 13,134.057d@015_3955 न तेषां च मया कार्यं न कार्यं मम तैर् अपि 13,134.057d@015_3956 अतीतम् अनतीतं तद् इति पश्यन् न मुह्यति 13,134.057d@015_3957 दुःखोपघाते शारीरे मानसे वा समुत्थिते 13,134.057d@015_3958 यस्मिन् न शक्यते कर्तुं यत्नात् तन् नानुचिन्तयेत् 13,134.057d@015_3959 यन्निमित्तं भवेच् छोकस् त्रासो वा दुःखम् एव वा 13,134.057d@015_3960 आयासो वा यतोमूलस् तद् एकाङ्गम् अपि त्यजेत् 13,134.057d@015_3961 अनित्यं यौवनं रूपं जीवितं रत्नसंचयः 13,134.057d@015_3962 ऐश्वर्यं स्वस्थता चेति न मुह्येत् तत्र पण्डितः 13,134.057d@015_3963 सुखम् एकान्ततो नास्ति शक्रस्यापि त्रिविष्टपे 13,134.057d@015_3964 तत्रापि सुमहद् दुःखं सुखम् अल्पतरं भवेत् 13,134.057d@015_3965 न नित्यं लभते दुःखं न नित्यं लभते सुखम् 13,134.057d@015_3966 सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् 13,134.057d@015_3967 क्षयान्ता निचयाः सर्वे पतनान्ताः समुच्छ्रयाः 13,134.057d@015_3968 संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् 13,134.057d@015_3969 उच्छ्रयान् विनिपातांश् च दृष्ट्वा प्रत्यक्षतः स्वयम् 13,134.057d@015_3970 अनित्यम् असुखं चेति व्यवस्येत् सर्वम् एव च 13,134.057d@015_3971 अर्थानाम् आर्जने दुःखम् आर्जितानां च रक्षणे 13,134.057d@015_3972 नाशे दुःखं व्यये दुःखं धिग् अर्थं दुःखभाजनम् 13,134.057d@015_3973 अर्थवन्तं नरं नित्यं पञ्च निघ्नन्ति शत्रवः 13,134.057d@015_3974 राजतस्करदायादा भूतानि क्षय एव च 13,134.057d@015_3975 अर्थ एव ह्य् अनर्थस्य मूलम् इत्य् अवधारय 13,134.057d@015_3976 न ह्य् अनर्थाः प्रबाधन्ते नरम् अर्थविवर्जितम् 13,134.057d@015_3977 अर्थप्राप्तिर् महद् दुःखम् आकिंचन्यं परं सुखम् 13,134.057d@015_3978 उपद्रवेषु चार्थानां दुःखं हि नियतं भवेत् 13,134.057d@015_3979 धनलाभेन तृष्णाया न तृप्तिर् उपलभ्यते 13,134.057d@015_3980 लब्ध्वा भूयो विवर्धेत समिद्भिर् इव पावकः 13,134.057d@015_3981 जित्वापि पृथिवीं कृत्स्नां चतुःसागरमेखलाम् 13,134.057d@015_3982 सागराणां पुनः पारं जेतुम् इच्छत्य् असंशयम् 13,134.057d@015_3983 अलं परिग्रहेणेह दोषवान् हि परिग्रहः 13,134.057d@015_3984 कोशकारः कृमिर् देवि बध्यते हि परिग्रहात् 13,134.057d@015_3985 य एकां पृथिवीं कृत्स्नाम् एकच्छत्रां प्रशास्ति च 13,134.057d@015_3986 एकस्मिन्न् एव राष्ट्रे तु स चापि निवसेन् नृपः 13,134.057d@015_3987 तस्मिन् राष्ट्रे ऽपि नगरम् एकम् एवाधितिष्ठति 13,134.057d@015_3988 नगरे ऽपि गृहं चैकं भवेत् तस्य निवेशनम् 13,134.057d@015_3989 एक एव प्रतिष्ठा स्याद् आवासं तद्गृहे ऽपि च 13,134.057d@015_3990 आवासे शयनं चैकं निशि यत्र प्रलीयते 13,134.057d@015_3991 शयनस्यार्धम् एवास्य स्त्रियास् त्व् अर्धं विधीयते 13,134.057d@015_3992 तद् अनेन प्रसङ्गेन स्वल्पेनैव हि युज्यते 13,134.057d@015_3993 सर्वं ममेति संमूढो जनः पश्यति बालिशः 13,134.057d@015_3994 एवं सर्वोपभोगेषु स्वल्पम् अस्य प्रयोजनम् 13,134.057d@015_3995 तण्डुलप्रस्थमात्रेण यात्रा स्यात् सर्वदेहिनाम् 13,134.057d@015_3996 ततो भूयस्तरो भागो दुःखाय पतनाय च 13,134.057d@015_3997 नास्ति तृष्णासमं दुःखं नास्ति त्यागसमं सुखम् 13,134.057d@015_3998 सर्वान् कामान् परित्यज्य ब्रह्मभूयाय कल्पते 13,134.057d@015_3999 या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः 13,134.057d@015_4000 यो ऽसौ प्राणान्तिको रोगस् तां तृष्णां त्यजतः सुखम् 13,134.057d@015_4001 न जातु कामः कामानाम् उपभोगेन शाम्यति 13,134.057d@015_4002 हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते 13,134.057d@015_4003 अलाभेनेह कामानां कामांस् त्यजति पण्डितः 13,134.057d@015_4004 आयासविकटस् तीव्रः कामाग्निस् तर्षणारणिः 13,134.057d@015_4005 इन्द्रियार्थेषु संमोहात् पचत्य् अकुशलं जनम् 13,134.057d@015_4006 यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः 13,134.057d@015_4007 नालम् एकस्य पर्याप्तम् इति पश्यन् न मुह्यति 13,134.057d@015_4008 यच् च कामसुखं लोके यच् च दिव्यं महत् सुखम् 13,134.057d@015_4009 तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् 13,134.057d@015_4010 इन्द्रियाणीन्द्रियार्थेषु नैव धीरो नियोजयेत् 13,134.057d@015_4011 मनःषष्ठानि संयम्य नित्यम् आत्मनि योजयेत् 13,134.057d@015_4012 इन्द्रियाणां विसर्गेण दोषम् ऋच्छत्य् असंशयम् 13,134.057d@015_4013 संनियम्य तु तान्य् एव ततः सिद्धिम् अवाप्नुयात् 13,134.057d@015_4014 षण्णाम् आत्मनि युक्तानाम् ऐश्वर्यं यो ऽधिगच्छति 13,134.057d@015_4015 न स पापैर् न चानर्थैः संयुज्येत विचक्षणः 13,134.057d@015_4016 अप्रमत्तः सदा रक्षेद् इन्द्रियाणि विचक्षणः 13,134.057d@015_4017 अरक्षितेषु तेष्व् आशु नरो नरकम् एति हि 13,134.057d@015_4018 हृदि काममयश् चित्रो मोहसंचयसंभवः 13,134.057d@015_4019 अज्ञानरूढमूलस् तु विधित्सापरिषेचनः 13,134.057d@015_4020 रोषलोभमहास्कन्धः पुरादुष्कृतसारवान् 13,134.057d@015_4021 आयासविटपस् तीव्रः शोकपुष्पो भयाङ्कुरः 13,134.057d@015_4022 नानासंकल्पपत्राढ्यः प्रमादपरिवर्धितः 13,134.057d@015_4023 महतीभिः पिपासाभिः समन्तात् परिवर्धितः 13,134.057d@015_4024 संरोहत्य् अकृतप्रज्ञः पादपः कामसंभवः 13,134.057d@015_4025 नैव रोहति तत्त्वज्ञे रूढो वा छिद्यते पुनः 13,134.057d@015_4026 कृच्छ्रोपायेष्व् अनित्येषु निःसारेषु चलेषु च 13,134.057d@015_4027 दुःखादिषु दुरन्तेषु कामभोगेषु का रतिः 13,134.057d@015_4028 येन संवत्सरो दृष्टः सकृत् कामश् च सेवितः 13,134.057d@015_4029 तेन सर्वम् इदं दृष्टं पुनरावर्तकं जगत् 13,134.057d@015_4030 भोगा भुक्ता मनुष्येण स्वप्ना इव भवन्ति ते 13,134.057d@015_4031 स्वप्नोपभोगतुल्येषु कामभोगेषु का रतिः 13,134.057d@015_4032 इन्द्रियेषु च जीर्यत्सु छिद्यमाने तथायुषि 13,134.057d@015_4033 पुरस्ताच् च स्थिते मृत्यौ किं सुखं पश्यतः शुभे 13,134.057d@015_4034 व्याधिभिः पीड्यमानस्य नित्यं शारीरमानसैः 13,134.057d@015_4035 नरस्याकृतकृत्यस्य किं सुखं भवति प्रिये 13,134.057d@015_4036 संचिन्वानकम् एवार्थं कामानाम् अवितृप्तकम् 13,134.057d@015_4037 व्याघ्रः पशुम् इवारण्ये मृत्युर् आदाय गच्छति 13,134.057d@015_4038 जन्ममृत्युजरादुःखैः सततं समभिद्रुतः 13,134.057d@015_4039 उमा 13,134.057d@015_4039 संसारे पच्यमानस् तु पापान् नोद्विजते जनः 13,134.057d@015_4040 केनोपायेन मर्त्यानां निवर्तेते जरान्तकौ 13,134.057d@015_4041 यद्य् अस्ति भगवन् मह्यम् एतद् आचक्ष्व माचिरम् 13,134.057d@015_4042 तपसा वा सुमहता कर्मणा वा श्रुतेन वा 13,134.057d@015_4043 महेश्वरः 13,134.057d@015_4043 रसायनप्रयोगैर् वा केनात्येति जरान्तकौ 13,134.057d@015_4044 नैतद् अस्ति महाभागे जरामृत्युनिवर्तनम् 13,134.057d@015_4045 सर्वलोकेषु जानीहि मोक्षाद् अन्यत्र भामिनि 13,134.057d@015_4046 न धनेन न राज्येन नोग्रेण तपसापि वा 13,134.057d@015_4047 मरणं नातिवर्तन्ते विना मुक्त्या शरीरिणः 13,134.057d@015_4048 अश्वमेधसहस्रेण वाजपेयशतेन च 13,134.057d@015_4049 न तरन्ति जरामृत्यू निर्वाणाधिगमाद् विना 13,134.057d@015_4050 ऐश्वर्यं धनधान्यं च विद्या लाभस् तपस् तथा 13,134.057d@015_4051 रसायनप्रयोगश् च न तरन्ति जरान्तकौ 13,134.057d@015_4052 दानयज्ञतपःशीला रसायनविदो ऽपि वा 13,134.057d@015_4053 स्वाध्यायनिरता वापि न तरन्ति जरान्तकौ 13,134.057d@015_4054 देवदानवगन्धर्वकिंनरोरगराक्षसान् 13,134.057d@015_4055 स्ववशे कुरुते कालो न कालस्यास्त्य् अगोचरः 13,134.057d@015_4056 न ह्य् अहानि निवर्तन्ते न मासा न पुनः क्षपाः 13,134.057d@015_4057 सो ऽयं प्रपद्यते ऽध्वानम् अजस्रं ध्रुवम् अव्ययम् 13,134.057d@015_4058 स्रवन्ति न निवर्तन्ते स्रोतांसि सरिताम् इव 13,134.057d@015_4059 आयुर् आदाय मर्त्यानाम् अहोरात्राणि संततम् 13,134.057d@015_4060 जीवितं सर्वभूतानाम् अक्षयः क्षपयन्न् असौ 13,134.057d@015_4061 आदित्यो ह्य् अस्तम् अभ्येति पुनः पुनर् उदेति च 13,134.057d@015_4062 यस्यां रात्र्यां व्यतीतायाम् आयुर् अल्पतरं भवेत् 13,134.057d@015_4063 गाधोदके मत्स्य इव किं नु तस्य कुमारता 13,134.057d@015_4064 मरणं हि शरीरस्य नियतं ध्रुवम् एव च 13,134.057d@015_4065 तिष्ठन्न् एव क्षणं सर्वः कालस्यैति वशं पुनः 13,134.057d@015_4066 न म्रियेरन् न जीर्येरन् यदि स्युः सर्वदेहिनः 13,134.057d@015_4067 न चानिष्टं प्रवर्तेत शोको वा प्राणिनां क्व चित् 13,134.057d@015_4068 अप्रमत्तः प्रमत्तेषु कालो भूतेषु तिष्ठति 13,134.057d@015_4069 अप्रमत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते 13,134.057d@015_4070 श्वः कार्यम् अद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् 13,134.057d@015_4071 को हि तद् वेद यत्रासौ मृत्युना नाभिवीक्षितः 13,134.057d@015_4072 वर्षास्व् इदं करिष्यामि इदं ग्रीष्मवसन्तयोः 13,134.057d@015_4073 इति बालश् चिन्तयति अन्तरायं न बुध्यते 13,134.057d@015_4074 इदं मे स्याद् इदं मे स्याद् इत्य् एवंमनसो नराः 13,134.057d@015_4075 अनवाप्तेषु कामेषु ह्रियन्ते मरणं प्रति 13,134.057d@015_4076 कालपाशेन बद्धानाम् अहन्य् अहनि जीर्यताम् 13,134.057d@015_4077 का श्रद्धा प्राणिनां मार्गे विषमे भ्रमतां सदा 13,134.057d@015_4078 युवैव धर्मशीलः स्याद् अनिमित्तं हि जीवितम् 13,134.057d@015_4079 फलानाम् इव पक्वानां सदा हि पतनाद् भयम् 13,134.057d@015_4080 मर्त्यस्य किम् उ तैर् दारैः पुत्रैर् भोगैः प्रियैर् अपि 13,134.057d@015_4081 एकाह्ना सर्वम् उत्सृज्य मृत्योर् हि वशम् एयिवान् 13,134.057d@015_4082 जायमानांश् च संप्रेक्ष्य म्रियमाणांस् तथैव च 13,134.057d@015_4083 न संवेगो ऽस्ति चेत् पुंसः काष्ठलोष्टसमो हि सः 13,134.057d@015_4084 विनाशिनो ह्य् अध्रुवजीवितस्य 13,134.057d@015_4085 किं बन्धुभिर् मित्रपरिग्रहैश् च 13,134.057d@015_4086 विहाय यद् गच्छति सर्वम् एव 13,134.057d@015_4087 क्षणेन गत्वा न निवर्तते च 13,134.057d@015_4088 एवं चिन्तयतो नित्यं सर्वार्थानाम् अनित्यताम् 13,134.057d@015_4089 उद्वेगो जायते नित्यं निर्वाणस्य पुरःसरः 13,134.057d@015_4090 तेनोद्वेगेन चाप्य् अस्य विमर्शो जायते पुनः 13,134.057d@015_4091 विमर्शेनाथ वैराग्यं सर्वत्रास्योपजायते 13,134.057d@015_4092 वैराग्येण परां शान्तिं लभन्ते मानवाः शुभे 13,134.057d@015_4093 मोक्षस्योपनिषद् देवि वैराग्यम् इति कीर्तितम् 13,134.057d@015_4094 एतत् ते कथितं देवि वैराग्योत्पादनं वचः 13,134.057d@015_4095 महेश्वरः 13,134.057d@015_4095 एतत् सर्वं हि संचिन्त्य मुच्यन्ते हि मुमुक्षवः 13,134.057d@015_4096 सांख्यज्ञानं प्रवक्ष्यामि यथावत् ते शुचिस्मिते 13,134.057d@015_4097 यज् ज्ञात्वा न पुनर् मर्त्यः संसारेषु प्रवर्तते 13,134.057d@015_4098 ज्ञानेनैव विमुक्तास् ते सांख्याः संन्यासकोविदाः 13,134.057d@015_4099 शारीरं तु तपो घोरं सांख्याः प्राहुर् निरर्थकम् 13,134.057d@015_4100 पञ्चविंशतिकं ज्ञानं तेषां ज्ञानम् इति स्मृतम् 13,134.057d@015_4101 मूलप्रकृतिर् अव्यक्तम् अव्यक्ताज् जायते महान् 13,134.057d@015_4102 महतो ऽभूद् अहंकारस् तस्मात् तन्मात्रपञ्चकम् 13,134.057d@015_4103 इन्द्रियाणि दशैकं च तन्मात्रेभ्यो भवन्त्य् उत 13,134.057d@015_4104 तेभ्यो भूतानि पञ्च स्युर् इति क्षेत्रसमुच्चयः 13,134.057d@015_4105 अस्य क्षेत्रस्य संक्षेपश् चतुर्विंशतिर् इष्यते 13,134.057d@015_4106 पञ्चविंशतिर् इत्य् आहुः पुरुषेणेह संख्यया 13,134.057d@015_4107 सत्त्वं रजस् तम इति गुणाः प्रकृतिसंभवाः 13,134.057d@015_4108 तैः सृजत्य् अखिलं लोकं प्रकृतिः स्वात्मजैर् गुणैः 13,134.057d@015_4109 इच्छा द्वेषः सुखं दुःखं संघातश् चेतना धृतिः 13,134.057d@015_4110 विकाराः प्रकृतेश् चैते वेदितव्या मनीषिभिः 13,134.057d@015_4111 लक्षणं चापि सर्वेषां विकल्पं चादितः पृथक् 13,134.057d@015_4112 विस्तरेण प्रवक्ष्यामि तस्य व्याख्याम् इमां शृणु 13,134.057d@015_4113 नित्यम् एकम् अणु व्यापि क्रियाहीनम् अहेतुकम् 13,134.057d@015_4114 अग्राह्यम् इन्द्रियैः सर्वैर् एतद् अव्यक्तलक्षणम् 13,134.057d@015_4115 अव्यक्तं प्रकृतिर् मूलं प्रधानं योनिर् अव्ययम् 13,134.057d@015_4116 अव्यक्तस्यैव नामानि शब्दैः पर्यायवाचकैः 13,134.057d@015_4117 तत् सूक्ष्मत्वाद् अनिर्देश्यं तत् सद् इत्य् अभिधीयते 13,134.057d@015_4118 तन्मूलं च जगत् सर्वं तन्मूला सृष्टिर् इष्यते 13,134.057d@015_4119 सत्त्वादयः प्रकृतिजा गुणास् तान् प्रब्रवीम्य् अहम् 13,134.057d@015_4120 सुखं तुष्टिः प्रकाशश् च त्रयस् ते सात्त्विका गुणाः 13,134.057d@015_4121 रागद्वेषौ सुखं दुःखं स्तम्भश् च रजसो गुणाः 13,134.057d@015_4122 अप्रकाशो भयं मोहस् तन्द्री च तमसो गुणाः 13,134.057d@015_4123 श्रद्धा प्रहर्षो विज्ञानम् असंमोहो दया धृतिः 13,134.057d@015_4124 सत्त्वे प्रवृद्धे वर्धन्ते विपरीते विपर्ययः 13,134.057d@015_4125 कामः क्रोधो मनस्तापो द्रोहो लोभस् तथा तृषा 13,134.057d@015_4126 प्रवृद्धे परिवर्धन्ते रजस्य् एतानि नित्यशः 13,134.057d@015_4127 विषादः संशयो मोहस् तन्द्री निद्रा भयं तथा 13,134.057d@015_4128 तमस्य् एतानि वर्धन्ते प्रवृद्धे हेत्वहेतुभिः 13,134.057d@015_4129 एवम् अन्योन्यम् एतानि वर्धन्ते च पुनः पुनः 13,134.057d@015_4130 हीयन्ते च तथा नित्यम् अभिभूतानि भूरिभिः 13,134.057d@015_4131 तत्र यत् प्रीतिसंयुक्तं काये मनसि वा भवेत् 13,134.057d@015_4132 वर्तते सात्त्विको भाव इत्य् उपेक्षेत तत् तथा 13,134.057d@015_4133 यदा संतापसंयुक्तं चित्तक्षोभकरं भवेत् 13,134.057d@015_4134 वर्तते रज इत्य् एवं तदा तद् अभिचिन्तयेत् 13,134.057d@015_4135 यदा संमोहसंयुक्तं यद् विषादकरं भवेत् 13,134.057d@015_4136 अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधारयेत् 13,134.057d@015_4137 समासात् सात्त्विको धर्मः समासाद् राजसं धनम् 13,134.057d@015_4138 समासात् तामसः कामस् त्रिवर्गे त्रिगुणक्रमात् 13,134.057d@015_4139 ब्रह्मादिदेवसृष्टिर् या सात्त्विकीति प्रकीर्त्यते 13,134.057d@015_4140 राजसी मानुषी सृष्टिस् तिर्यग्योनिस् तु तामसी 13,134.057d@015_4141 ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः 13,134.057d@015_4142 जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः 13,134.057d@015_4143 देवमानुषतिर्यक्षु यद् भूतं सचराचरम् 13,134.057d@015_4144 आदिप्रभृति संयुक्तं व्याप्तम् एभिस् त्रिभिर् गुणैः 13,134.057d@015_4145 अतः परं प्रवक्ष्यामि महदादीनि लिङ्गतः 13,134.057d@015_4146 विज्ञानं च विवेकश् च महतो लक्षणं भवेत् 13,134.057d@015_4147 महान् बुद्धिर् मतिः प्रज्ञा नामानि महतो विदुः 13,134.057d@015_4148 महदादिक्रियायोगे महत्त्वं चोपजायते 13,134.057d@015_4149 अभिमानः पुनस् तत्र महतो वैकृताद् भवेत् 13,134.057d@015_4150 अहंकारः स विज्ञेयो लक्षणेन समासतः 13,134.057d@015_4151 अहंकारेण भूतानां सर्वेषां प्रभवाप्ययौ 13,134.057d@015_4152 अहंकारनिवृत्तिर् हि निर्वाणायोपपद्यते 13,134.057d@015_4153 खं वायुर् अग्निः सलिलं पृथिवी चेति पञ्चमी 13,134.057d@015_4154 महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ 13,134.057d@015_4155 शब्दः श्रोत्रं तथा खानि त्रयम् आकाशसंभवम् 13,134.057d@015_4156 स्पर्शस् त्वक् प्राणिनां चेष्टा पवनस्य गुणाः स्मृताः 13,134.057d@015_4157 रूपं पाको ऽक्षिणी ज्योतिश् चत्वारस् तेजसो गुणाः 13,134.057d@015_4158 रसः स्नेहस् तथा जिह्वा शैत्यं च जलजा गुणाः 13,134.057d@015_4159 गन्धो घ्राणं शरीरं च पृथिव्यास् ते गुणास् त्रयः 13,134.057d@015_4160 इति सर्वगुणा देवि व्याख्याताः पाञ्चभौतिकाः 13,134.057d@015_4161 गुणान् पूर्वस्य पूर्वस्य प्राप्नुवन्त्य् उत्तराणि तु 13,134.057d@015_4162 तस्मान् नैकगुणाश् चेह दृश्यन्ते भूतसृष्टयः 13,134.057d@015_4163 उपलभ्याप्सु ये गन्धं के चिद् ब्रूयुर् अनैपुणाः 13,134.057d@015_4164 अपां गन्धगुणं प्राज्ञा नेच्छन्ति कमलेक्षणे 13,134.057d@015_4165 तद् गन्धत्वम् अपां नास्ति पृथिव्या एव तद्गुणः 13,134.057d@015_4166 भूमेर् गन्धो रसे स्नेहो ज्योतिश् चक्षुषि संस्थितम् 13,134.057d@015_4167 प्राणापानाश्रयो वायुः खेष्व् आकाशः शरीरिणाम् 13,134.057d@015_4168 केशास्थिनखदन्तत्वक्पाणिपादशिरांसि च 13,134.057d@015_4169 पृष्ठोदरकटिग्रीवाः सर्वं भूम्यात्मकं स्मृतम् 13,134.057d@015_4170 यत् किं चिद् अपि काये ऽस्मिन् धातुदोषमलाश्रितम् 13,134.057d@015_4171 तत् सर्वं भौतिकं विद्धि देहे नैवास्त्य् अभौतिकम् 13,134.057d@015_4172 बुद्धीन्द्रियाणि कर्णस् त्वग् अक्षि जिह्वाथ नासिका 13,134.057d@015_4173 कर्मेन्द्रियाणि वाक् पाणिः पादो मेढ्रं गुदं तथा 13,134.057d@015_4174 शब्दः स्पर्शश् च रूपं च रसो गन्धश् च पञ्चमः 13,134.057d@015_4175 बुद्धीन्द्रियार्थ्ठजानीयाद् भूतेभ्यस् त्व् अभिनिःसृतान् 13,134.057d@015_4176 वाक्यं क्रिया गतिः प्रीतिर् उत्सर्गश् चेति पञ्चधा 13,134.057d@015_4177 कर्मेन्द्रियार्थ्ठजानीयात् ते च भूतोद्भवा मताः 13,134.057d@015_4178 इन्द्रियाणां तु सर्वेषाम् ईश्वरं मन उच्यते 13,134.057d@015_4179 प्रार्थनालक्षणं तच् च इन्द्रियं तु मनः स्मृतम् 13,134.057d@015_4180 नियुङ्क्ते च सदा तानि भूतात्मा मनसा सह 13,134.057d@015_4181 नियमे च विसर्गे च मनसः कारणं प्रभुः 13,134.057d@015_4182 इन्द्रियाणीन्द्रियार्थाश् च स्वभावश् चेतना धृतिः 13,134.057d@015_4183 भूताभूतविकारश् च शरीरम् इति संज्ञितम् 13,134.057d@015_4184 शरीराच् च परो देही शरीरं च व्यपाश्रितः 13,134.057d@015_4185 शरीरिणः शरीरस्य यो ऽन्तरं वेत्ति वै मुनिः 13,134.057d@015_4186 अरसस्पर्शगन्धं च रूपशब्दविवर्जितम् 13,134.057d@015_4187 अशरीरं शरीरेषु दिदृक्षेत निरिन्द्रियम् 13,134.057d@015_4188 अव्यक्तं सर्वदेहेषु मर्त्येष्व् अमरम् आश्रितम् 13,134.057d@015_4189 यः पश्येत् परमात्मानं बन्धनैः स विमुच्यते 13,134.057d@015_4190 नैवायं चक्षुषा ग्राह्यो नापरैर् इन्द्रियैर् अपि 13,134.057d@015_4191 मनसैष प्रदीपेन महान् आत्मा प्रदृश्यते 13,134.057d@015_4192 स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च 13,134.057d@015_4193 वसत्य् एको महावीर्यो नानाभावसमन्वितः 13,134.057d@015_4194 नैव चोर्ध्वं न तिर्यक् च नाधस्तान् न कुतश् चन 13,134.057d@015_4195 इन्द्रियैर् इह बुद्ध्या वा न दृश्येत कदा चन 13,134.057d@015_4196 नवद्वारं पुरं गत्वा हंसो ऽसौ नीयते वशम् 13,134.057d@015_4197 ईश्वरः सर्वभूतेषु स्थावरस्य चरस्य च 13,134.057d@015_4198 तम् एवाहुर् अणुभ्यो ऽणुं तं महद्भ्यो महत्तरम् 13,134.057d@015_4199 बहुधा सर्वभूतानि व्याप्य तिष्ठति शाश्वतः 13,134.057d@015_4200 क्षेत्रज्ञम् एकतः कृत्वा सर्वं क्षेत्रम् अथैकतः 13,134.057d@015_4201 एवं संविमृशेज् ज्ञानी संयतः सततं हृदा 13,134.057d@015_4202 पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् 13,134.057d@015_4203 अकर्तालेपको नित्यो मध्यस्थः सर्वकर्मणाम् 13,134.057d@015_4204 कार्यकारणकर्तृत्वे हेतुः प्रकृतिर् उच्यते 13,134.057d@015_4205 पुरुषः सुखदुःखानां भोक्तृत्वे हेतुर् उच्यते 13,134.057d@015_4206 अजरो ऽयम् अचिन्त्यो ऽयम् अव्यक्तो ऽयं सनातनः 13,134.057d@015_4207 देहे तेजोमयो देही तिष्ठतीत्य् अपरे विदुः 13,134.057d@015_4208 ज्ञानम् ऊष्मा च वायुश् च शरीरे जीवसंज्ञितः 13,134.057d@015_4209 इत्य् एके निश्चिता बुद्ध्या तत्र ये बुद्धिचिन्तकाः 13,134.057d@015_4210 अपरे सर्वलोकांश् च व्याप्य तिष्ठन्तम् ईश्वरम् 13,134.057d@015_4211 ब्रुवते के चिद् अत्रैव तिले तैलवद् आस्थितम् 13,134.057d@015_4212 अपरे नास्तिका मूढा हीनत्वात् सूक्ष्मलक्षणैः 13,134.057d@015_4213 नास्त्य् आत्मेति विनिश्चित्य प्राहुस् ते निरयालयाः 13,134.057d@015_4214 एवं नानाविधानेन विमृशन्ति महेश्वरम् 13,134.057d@015_4215 ऊहवान् ब्राह्मणो लोके नित्यम् अव्ययम् अक्षरम् 13,134.057d@015_4216 अस्त्य् आत्मा सर्वदेहेषु हेतुस् तत्र सुदुर्गमः 13,134.057d@015_4217 ऋषिभिश् चापि देवैश् च व्यक्तम् एष तु दृश्यते 13,134.057d@015_4218 दृष्ट्वाततं महात्मानं पुनस् तन् न निवर्तते 13,134.057d@015_4219 तस्मात् तद्दर्शनाद् एव विन्दते परमां गतिम् 13,134.057d@015_4220 इति ते कथितो देवि सांख्यधर्मः सनातनः 13,134.057d@015_4221 महेश्वरः 13,134.057d@015_4221 कपिलादिभिर् आचार्यैः सेवितः परमर्षिभिः 13,134.057d@015_4222 सांख्यज्ञानेन युक्तानां तद् एतत् कीर्तितं मया 13,134.057d@015_4223 योगधर्मं पुनः कृत्स्नं कीर्तयिष्यामि मे शृणु 13,134.057d@015_4224 स च योगो द्विधा भिन्नो ब्रह्मदेवर्षिसेवितः 13,134.057d@015_4225 समानम् उभयत्रापि वृत्तं शास्त्रप्रचोदितम् 13,134.057d@015_4226 स चाष्टगुणम् ऐश्वर्यम् अधिकृत्य विधीयते 13,134.057d@015_4227 सायुज्यं सर्वदेवानां योगधर्मः परः स्मृतः 13,134.057d@015_4228 ज्ञानं सर्वस्य योगस्य मूलम् इत्य् अवधारय 13,134.057d@015_4229 व्रतोपवासनियमैस् तैस् तैस् तत् परिबृंहयेत् 13,134.057d@015_4230 ऐकात्म्यं बुद्धिमनसोर् इन्द्रियाणां च सर्वशः 13,134.057d@015_4231 आत्मन्य् अव्ययिनि प्राज्ञे ज्ञानम् एतत् तु योगिनाम् 13,134.057d@015_4232 अर्चयेद् ब्राह्मणान् अग्नीन् देवतायतनानि च 13,134.057d@015_4233 वर्जयेद् अशिवां वाचं भवेत् सत्त्वम् उपाश्रितः 13,134.057d@015_4234 दानम् अध्ययनं श्रद्धा व्रतानि नियमास् तथा 13,134.057d@015_4235 सम्यग् आहारशुद्धिश् च शौचम् इन्द्रियनिग्रहः 13,134.057d@015_4236 एतैस् तु वर्धते तेजः पापं चाप्य् अवधूयते 13,134.057d@015_4237 धूतपाप्मा च तेजस्वी लघ्वाहारो जितेन्द्रियः 13,134.057d@015_4238 निःशोको निर्मलो दान्तः पश्चाद् योगं समाचरेत् 13,134.057d@015_4239 अवदध्यान् मनः पूर्वं मत्स्यघात इवामिषम् 13,134.057d@015_4240 एकान्ते विजने देशे सर्वतः संवृते शुचौ 13,134.057d@015_4241 कल्पयेद् आसनं तत्र स्वास्तीर्णं मृदुभिः कुशैः 13,134.057d@015_4242 उपविश्यासने तस्मिन्न् ऋजुकायशिरोधरः 13,134.057d@015_4243 अव्यग्रः सुखम् आसीनः स्वाङ्गानि न विकम्पयेत् 13,134.057d@015_4244 संप्रेक्ष्य नासिकाग्रं स्वं दिशश् चानवलोकयन् 13,134.057d@015_4245 भ्रुवोर् मध्ये मनः कृत्वा चिन्तयित्वा शरीरिणम् 13,134.057d@015_4246 यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् 13,134.057d@015_4247 ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् 13,134.057d@015_4248 मनोवस्थापनं देवि योगस्योपनिषद् भवेत् 13,134.057d@015_4249 तस्मात् सर्वप्रयत्नेन मनो ऽवस्थापयेत् सदा 13,134.057d@015_4250 त्वक् श्रोत्रं च ततो जिह्वां घ्राणं चक्षुश् च संहरेत् 13,134.057d@015_4251 पञ्चेन्द्रियाणि संधाय मनसि स्थापयेद् बुधः 13,134.057d@015_4252 सर्वं चापोह्य संकल्पम् आत्मनि स्थापयेन् मनः 13,134.057d@015_4253 यदैतान्य् अवतिष्ठन्ते मनःषष्ठानि चात्मनि 13,134.057d@015_4254 प्राणापानौ तदा तस्य युगपत् तिष्ठतो वशे 13,134.057d@015_4255 प्राणे हि वशम् आपन्ने योगसिद्धिर् ध्रुवा भवेत् 13,134.057d@015_4256 शरीरं चिन्तयेत् सर्वं विपाट्य च समीपतः 13,134.057d@015_4257 अन्तर्देहगतिं चापि प्राणानां परिचिन्तयेत् 13,134.057d@015_4258 ततो मूर्धानम् अग्निं च शारीरं परिपालयन् 13,134.057d@015_4259 प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते 13,134.057d@015_4260 स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः 13,134.057d@015_4261 मनो बुद्धिर् अहंकारो भूतानि विषयांश् च सः 13,134.057d@015_4262 बस्तिमूलं गुदं चैव पावकं च समाश्रितः 13,134.057d@015_4263 वहन् मूत्रं पुरीषं चाप्य् अपानः परिवर्तते 13,134.057d@015_4264 अधःप्रवृत्तिर् देहेषु कर्मापानस्य तन् मतम् 13,134.057d@015_4265 उदीरयन् सर्वधातून् अत ऊर्ध्वं प्रवर्तते 13,134.057d@015_4266 उदान इति तं विद्युर् अध्यात्मकुशला जनाः 13,134.057d@015_4267 संधौ संधौ संनिविष्टः सर्वचेष्टाप्रवर्तकः 13,134.057d@015_4268 शरीरेषु मनुष्याणां व्यान इत्य् उपदिश्यते 13,134.057d@015_4269 धातुष्व् अग्नौ च विततः समानो ऽग्निः समीरणः 13,134.057d@015_4270 स एव सर्वचेष्टानाम् अन्तकाले निवर्तकः 13,134.057d@015_4271 प्राणानां संनिपातेषु संसर्गाद् यः प्रजायते 13,134.057d@015_4272 ऊष्मा सो ऽग्निर् इति ज्ञेयः सो ऽन्नं पचति देहिनाम् 13,134.057d@015_4273 अपानप्राणयोर् मध्ये प्राणापानसमाहितः 13,134.057d@015_4274 समन्वितः समानेन सम्यक् पचति पावकः 13,134.057d@015_4275 अधस् त्व् अग्निर् अपानेन प्राणेन परिपाल्यते 13,134.057d@015_4276 पृष्ठतस् तु समानेन स्वां स्वां गतिम् उपाश्रितः 13,134.057d@015_4277 शरीरमध्ये नाभिः स्यान् नाभ्याम् अग्निः प्रतिष्ठितः 13,134.057d@015_4278 अग्नौ प्राणाश् च संसक्ताः प्राणेष्व् आत्मा व्यवस्थितः 13,134.057d@015_4279 पक्वाशयस् त्व् अधो नाभेर् ऊर्ध्वम् आमाशयः स्मृतः 13,134.057d@015_4280 नाभिर् मध्ये शरीरस्य सर्वप्राणास् तम् आश्रिताः 13,134.057d@015_4281 स्थिताः प्राणादयः सर्वे तिर्यग् ऊर्ध्वम् अधश्चराः 13,134.057d@015_4282 वहन्त्य् अन्नरसान् नाड्यो दश प्राणप्रचोदिताः 13,134.057d@015_4283 योगिनाम् एष मार्गस् तु पञ्चस्व् एतेषु तिष्ठति 13,134.057d@015_4284 जितश्रमः समासीनो मूर्धन्य् आत्मानम् आदधेत् 13,134.057d@015_4285 मूर्धन्य् आत्मानम् आधाय भ्रुवोर् मध्ये मनस् तथा 13,134.057d@015_4286 संनिरुध्य ततः प्राणान् आत्मानं चिन्तयेत् परम् 13,134.057d@015_4287 प्राणे त्व् अपानं युञ्जीत प्राणांश् चापानकर्मणि 13,134.057d@015_4288 प्राणापानगती रुद्ध्वा प्राणायामपरो भवेत् 13,134.057d@015_4289 एवम् अन्तः प्रयुञ्जीत पञ्च प्राणान् परस्परम् 13,134.057d@015_4290 विजने संमिताहारो मुनिस् तूष्णीं निरुच्छ्वसन् 13,134.057d@015_4291 अश्रान्तश् चिन्तयेद् योगम् उत्थाय च पुनः पुनः 13,134.057d@015_4292 तिष्ठन् गच्छन् स्वपन् वापि युञ्जीतैवम् अतन्द्रितः 13,134.057d@015_4293 एवं नियुञ्जतस् तस्य योगिनो युक्तचेतसः 13,134.057d@015_4294 प्रसीदति मनः क्षिप्रं प्रसन्ने दृश्यते परः 13,134.057d@015_4295 विधूम इव दीप्तो ऽग्निर् आदित्य इव रश्मिमान् 13,134.057d@015_4296 वैद्युतो ऽग्निर् इवाकाशे दृश्यते पुरुषो ऽव्ययः 13,134.057d@015_4297 दृष्ट्वा तद् आत्मानो ज्योतिर् ऐश्वर्याष्टगुणैर् युतम् 13,134.057d@015_4298 प्राप्नोति परमं स्थानं स्पृहणीयं सुरैर् अपि 13,134.057d@015_4299 इमान् योगस्य दोषांश् च दशैव परिचक्षते 13,134.057d@015_4300 दोषैर् विघ्नो वरारोहे योगिनां कविभिः स्मृतः 13,134.057d@015_4301 कामं क्रोधं भयं स्वप्नं स्नेहम् अत्यशनं तथा 13,134.057d@015_4302 वैचित्यं व्याधिम् आलस्यं लोभं च दशमं स्मृतम् 13,134.057d@015_4303 एतैस् तेषां भवेद् विघ्नो दशभिर् देवकारितैः 13,134.057d@015_4304 तस्माद् एतान् अपास्यादौ युञ्जीत चपलं मनः 13,134.057d@015_4305 इमान् अपि गुणान् अष्टौ योगस्य परिचक्षते 13,134.057d@015_4306 गुणैस् तैर् अष्टभिर् द्रव्यम् ऐश्वर्यम् अधिगम्यते 13,134.057d@015_4307 अणिमा महिमा चैव प्राप्तिः प्राकाश्यलाघवे 13,134.057d@015_4308 ईशित्वं च वशित्वं च यत्रकामावसायिता 13,134.057d@015_4309 एतान् अष्टौ गुणान् प्राप्य कथं चिद् योगिनां वराः 13,134.057d@015_4310 ईशाः सर्वस्य लोकस्य देवान् अप्य् अतिशेरते 13,134.057d@015_4311 योगो ऽस्ति नैवात्यशिनो न चैकान्तम् अनश्नतः 13,134.057d@015_4312 न चातिस्वप्नशीलस्य नातिजागरतस् तथा 13,134.057d@015_4313 युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु 13,134.057d@015_4314 युक्तस्वप्नावबोधस्य योगो भवति दुःखहा 13,134.057d@015_4315 अनेनैव विधानेन सायुज्ये ऽपि प्रकल्पते 13,134.057d@015_4316 सायुज्यं देवसात्कृत्य प्रयुञ्जीतात्मभक्तितः 13,134.057d@015_4317 अनन्यमनसा देवि नित्यं तद्गतचेतसा 13,134.057d@015_4318 सायुज्यं प्राप्यते देवैर् यत्नेन महता चिरात् 13,134.057d@015_4319 हविभिर् अर्चनैर् होमैः प्रणामैर् नित्यचिन्तया 13,134.057d@015_4320 अर्चयित्वा यथाशक्ति स्वकं देवं विशन्ति ते 13,134.057d@015_4321 सायुज्यानां विशिष्टे द्वे मामकं वैष्णवं तथा 13,134.057d@015_4322 मां प्राप्य न निवर्तन्ते विष्णुं वा शुभलोचने 13,134.057d@015_4323 इति ते कथितो देवि योगधर्मः सनातनः 13,134.057d@015_4324 उमा 13,134.057d@015_4324 न शक्यं प्रष्टुम् अप्य् अन्यैर् योगधर्मस् त्वया विना 13,134.057d@015_4325 त्रियक्ष त्रिदशश्रेष्ठ त्र्यम्बक त्रिदशाधिप 13,134.057d@015_4326 त्रिपुरान्तक कामाङ्गहर त्रिपथगाधर 13,134.057d@015_4327 दक्षयज्ञप्रमथन शूलपाणे ऽरिसूदन 13,134.057d@015_4328 नमस् ते लोकपालेश लोकपाल वरप्रद 13,134.057d@015_4329 नैकशाखम् अपर्यन्तम् अध्यात्मज्ञानम् उत्तमम् 13,134.057d@015_4330 अप्रतर्क्यम् अनिर्देश्यं सांख्ययोगसमन्वितम् 13,134.057d@015_4331 भवता परितुष्टेन शृण्वन्त्या मम भाषितम् 13,134.057d@015_4332 इदानीं श्रोतुम् इच्छामि सायुज्यं त्वद्गतं विभो 13,134.057d@015_4333 कथं परिचरन्त्य् एते भक्तास् त्वां परमेष्ठिनम् 13,134.057d@015_4334 आचारः कीदृशस् तेषां केन तुष्टो भवेद् भवान् 13,134.057d@015_4335 महेश्वरः 13,134.057d@015_4335 वर्ण्यमानं त्वया साक्षात् प्रीणयत्य् अधिकं हि माम् 13,134.057d@015_4336 हन्त ते कथयिष्यामि मम सायुज्यम् अद्भुतम् 13,134.057d@015_4337 येन तेन निवर्तन्ते युक्ताः परमयोगिनः 13,134.057d@015_4338 अव्यक्तो ऽहम् अचिन्त्यो ऽहं पूर्वैर् अपि महर्षिभिः 13,134.057d@015_4339 सांख्ययोगौ मया सृष्टौ सर्वं चापि चराचरम् 13,134.057d@015_4340 अर्चनीयो ऽहम् ईशो ऽहम् अव्ययो ऽहं सनातनः 13,134.057d@015_4341 अहं प्रसन्नो भक्तानां ददाम्य् अमरताम् अपि 13,134.057d@015_4342 न मां विदुः सुरगणा मुनयश् च तपोधनाः 13,134.057d@015_4343 त्वत्प्रियार्थम् अहं देवि मद्विभूतिं ब्रवीमि ते 13,134.057d@015_4344 आश्रमेभ्यश् चतुर्भ्यो ऽहं चतुरो ब्राह्मण्ठशुभे 13,134.057d@015_4345 मद्भक्तान् निर्मलान् पुण्यान् समानीय तपस्विनः 13,134.057d@015_4346 व्याचख्ये ऽहं तदा देवि योगं पाशुपतं महत् 13,134.057d@015_4347 गृहीतं तच् च तैः सर्वं मुखाच् च मम दक्षिणात् 13,134.057d@015_4348 श्रुत्वा च त्रिषु लोकेषु स्थापितं चापि तैः पुनः 13,134.057d@015_4349 इदानीं च त्वया पृष्टस् त्वत्प्रियार्थम् अनिन्दिते 13,134.057d@015_4350 तत् सर्वं कथयिष्यामि तत् त्वम् एकमनाः शृणु 13,134.057d@015_4351 अहं पशुपतिर् नाम मद्भक्ता ये च मानवाः 13,134.057d@015_4352 सर्वे पाशुपता ज्ञेया भस्मदिग्धतनूरुहाः 13,134.057d@015_4353 रक्षार्थं मङ्गलार्थं च पवित्रार्थं च भामिनि 13,134.057d@015_4354 लिङ्गार्थं चैव भक्तानां भस्म दत्तं मया पुरा 13,134.057d@015_4355 तेन संदिग्धसर्वाङ्गा भस्मना ब्रह्मचारिणः 13,134.057d@015_4356 जटिला मुण्डिता वापि नानाकृतशिखण्डिनः 13,134.057d@015_4357 विकृताः पिङ्गलाभाश् च नग्ना नानाप्रहारिणः 13,134.057d@015_4358 भैक्षं चरन्तः सर्वत्र निःस्पृहा निष्परिग्रहाः 13,134.057d@015_4359 कपालहस्ता मद्भक्ता मन्निवेशितबुद्धयः 13,134.057d@015_4360 चरन्तो निखिलं लोकं मम हर्षविवर्धनाः 13,134.057d@015_4361 मम पाशुपतं दिव्यं योगशास्त्रम् अनुत्तमम् 13,134.057d@015_4362 सूक्ष्मं सर्वेषु लोकेषु विमृशन्तश् चरन्ति ते 13,134.057d@015_4363 एवं नित्याभियुक्तानां मद्भक्तानां तपस्विनाम् 13,134.057d@015_4364 उपायं चिन्तयाम्य् आशु येन माम् उपयान्ति ते 13,134.057d@015_4365 स्थापितं त्रिषु लोकेषु शिवलिङ्गं मया प्रिये 13,134.057d@015_4366 नमस्कारेण वा तस्य मुच्यते सर्वकिल्बिषैः 13,134.057d@015_4367 इष्टं दत्तम् अधीतं च यज्ञाश् च सहदक्षिणाः 13,134.057d@015_4368 शिवलिङ्गप्रणामस्य कलां नार्हन्ति षोडशीम् 13,134.057d@015_4369 अर्चया शिवलिङ्गस्य परितुष्याम्य् अहं प्रिये 13,134.057d@015_4370 शिवलिङ्गार्चनायां तु विधानम् अपि मे शृणु 13,134.057d@015_4371 गोक्षीरनवनीताभ्याम् अर्चयेद् यः शिवं मम 13,134.057d@015_4372 इष्टस्य हयमेधस्य यत् फलं तस्य तद् भवेत् 13,134.057d@015_4373 घृतमण्डेन यो नित्यम् अर्चयेद् धि शिवं मम 13,134.057d@015_4374 स फलं प्राप्नुयान् मर्त्यो ब्राह्मणस्याग्निहोत्रिणः 13,134.057d@015_4375 केवलेनापि तोयेन स्नापयेद् यः शिवं मम 13,134.057d@015_4376 स चापि लभते पुण्यं मत्प्रियश् च भवेन् नरः 13,134.057d@015_4377 सघृतं गुग्गुलुं सम्यग् धूपयेद् यः शिवान्तिके 13,134.057d@015_4378 गोसवस्य तु यज्ञस्य यत् फलं तस्य तद् भवेत् 13,134.057d@015_4379 यस् तु गुग्गुलुपिण्डेन केवलेनापि धूपयेत् 13,134.057d@015_4380 तस्य रुक्मप्रदानस्य यत् फलं तस्य तद् भवेत् 13,134.057d@015_4381 यस् तु नानाविधैः पुष्पैर् मम लिङ्गं समर्चयेत् 13,134.057d@015_4382 स हि धेनुसहस्रस्य दत्तस्य फलम् आप्नुयात् 13,134.057d@015_4383 यस् तु देशान्तरं गत्वा शिवलिङ्गं समर्चयेत् 13,134.057d@015_4384 तस्मात् सर्वमनुष्येषु नास्ति मे प्रियकृत्तमः 13,134.057d@015_4385 एवं नानाविधैर् द्रव्यैः शिवलिङ्गं समर्चयेत् 13,134.057d@015_4386 मत्प्रसादान् मनुष्येषु न पुनर् जायते नरः 13,134.057d@015_4387 अर्चनाभिर् नमस्कारैर् उपहारैः स्तवैर् अपि 13,134.057d@015_4388 भक्तो माम् अर्चयेन् नित्यं शिवलिङ्गेष्व् अतन्द्रितः 13,134.057d@015_4389 पलाशबिल्वपत्राणि राजवृक्षस्रजस् तथा 13,134.057d@015_4390 अर्कपुष्पाणि मेध्यानि मत्प्रियाणि विशेषतः 13,134.057d@015_4391 फलं वा यदि वा शाकं पुष्पं वा यदि वा जलम् 13,134.057d@015_4392 दत्तं संप्रीणयेद् देवि भक्तैर् मद्गतमानसैः 13,134.057d@015_4393 ममाभिपरितुष्टस्य नास्ति लोके सुदुर्लभम् 13,134.057d@015_4394 तस्मात् ते सततं भक्ता माम् एवाभ्यर्चयन्त्य् उत 13,134.057d@015_4395 मद्भक्ता न विनश्यन्ति मद्भक्ता वीतकल्मषाः 13,134.057d@015_4396 मद्भक्ताः सर्वलोकेषु पूजनीया विशेषतः 13,134.057d@015_4397 मद्द्वेषिणश् च ये मर्त्या मद्भक्तद्वेषिणस् तथा 13,134.057d@015_4398 यान्ति ते नरकं क्षिप्रम् इष्ट्वा क्रतुशतैर् अपि 13,134.057d@015_4399 एतत् ते सर्वम् आख्यातं योगं पाशुपतं मम 13,134.057d@015_4400 मद्भक्तैर् मनुजैर् देवि श्राव्यम् एतद् दिने दिने 13,134.057d@015_4401 शृणुयाद् यः पठेद् वापि ममैतं धर्मनिश्चयम् 13,134.057d@015_4402 नारदः 13,134.057d@015_4402 स्वर्गं कीर्तिं धनं धान्यं लभेत स नरोत्तमः 13,134.057d@015_4403 एवम् उक्त्वा महादेवः श्रोतुकामः स्वयं प्रभुः 13,134.057d@015_4404 महेश्वरः 13,134.057d@015_4404 अनुकूलां प्रियां भार्यां पार्श्वस्थां समभाषत 13,134.057d@015_4405 परावरज्ञे धर्माणां तपोवननिवासिनाम् 13,134.057d@015_4406 दीक्षादमशमोपेते सततं व्रतचारिणि 13,134.057d@015_4407 पृच्छामि त्वा वरारोहे पृष्टा वद ममेप्सितम् 13,134.057d@015_4408 सावित्री ब्रह्मणः पत्नी कौशिकस्य शची शुभा 13,134.057d@015_4409 लक्ष्मीर् विष्णोः प्रियतमा धृतिर् भार्या यमस्य तु 13,134.057d@015_4410 मार्कण्डेयस्य धूमोर्णा ऋद्धिर् वैश्रवणस्य तु 13,134.057d@015_4411 वरुणस्य तथा गौरी सवितुश् च सुवर्चला 13,134.057d@015_4412 रोहिणी शशिनो भार्या स्वाहा वह्नेर् अनिन्दिता 13,134.057d@015_4413 कश्यपस्यादितिश् चैव वसिष्ठस्याप्य् अरुन्धती 13,134.057d@015_4414 एताश् चान्याश् च देव्यस् तु सर्वास् ताः पतिदेवताः 13,134.057d@015_4415 श्रूयन्ते लोकविख्यातास् त्वया चैव सहोषिताः 13,134.057d@015_4416 ताभिश् च पूजिता सा त्वम् अनुवृत्त्यानुभाषणैः 13,134.057d@015_4417 तस्मात् त्वां परिपृच्छामि धर्मज्ञे लोकसंमते 13,134.057d@015_4418 स्त्रीधर्मं श्रोतुम् इच्छामि त्वयैव समुदाहृतम् 13,134.057d@015_4419 सधर्मचारिणी मे त्वं समानव्रतचारिणी 13,134.057d@015_4420 समानसारा वीर्येण मयैव त्वं शुभानने 13,134.057d@015_4421 ममैवार्धाच् छरीरस्य निर्मितासि पुरा शुभे 13,134.057d@015_4422 सुरकार्यं करोषि त्वं लोकसंधारणी तथा 13,134.057d@015_4423 अयं हि स्त्रीगणस् त्वां तु अनुयाति न मुञ्चति 13,134.057d@015_4424 त्वत्प्रसादाद् धितं श्रोतुं स्त्रीवृत्तं शुभलक्षणे 13,134.057d@015_4425 त्वया चोक्तं विशेषेण गुरुभूतं हि तिष्ठति 13,134.057d@015_4426 स्त्रिय एव सदा लोके स्त्रीगणस्य गतिः प्रिये 13,134.057d@015_4427 शश्वद् गौर् गोषु गच्छेत नान्यत्र रमते मनः 13,134.057d@015_4428 एवं लोकगतिर् देवि आदिप्रभृति वर्तते 13,134.057d@015_4429 प्रमदोक्तं तु यत् किं चित् तत् स्त्रीषु बहु मन्यते 13,134.057d@015_4430 न तथा मन्यते स्त्रीषु पुरुषोक्तम् अनिन्दिते 13,134.057d@015_4431 त्वयैव विदितो ह्य् अर्थः स्त्रीणां धर्मः सनातनः 13,134.057d@015_4432 तस्मात् त्वा परिपृच्छामि पृष्टा वद ममेप्सितम् 13,134.057d@015_4432 नारदः 13,134.057d@015_4433 एवम् उक्ता तदा देवी महादेवेन शोभना 13,134.057d@015_4434 सोद्वेगा च सलज्जा च नावदत् तत्र किं चन 13,134.057d@015_4435 पुनः पुनस् तदा देवो देवीं किम् इति चाब्रवीत् 13,134.057d@015_4436 बहुशश् चोदिता देवी सव्रीडा चेदम् अब्रवीत् 13,134.057d@015_4436 उमा 13,134.057d@015_4437 भगवन् देवदेवेश सुरासुरनमस्कृत 13,134.057d@015_4438 महेश्वरः 13,134.057d@015_4438 त्वदन्तिके मया वक्तुं स्त्रीणां धर्मं कथं भवेत् 13,134.057d@015_4439 मन्नियोगाद् अवश्यं तु वक्तव्यं हि मम प्रिये 13,134.057d@015_4439 उमा 13,134.057d@015_4440 इमा नद्यो महादेव सर्वतीर्थोदकान्विताः 13,134.057d@015_4441 उपस्पर्शनहेतोस् त्वां न त्यजन्ति समीपतः 13,134.057d@015_4442 एताभिः सह संमन्त्र्य प्रवक्ष्यामि तवेप्सितम् 13,134.057d@015_4443 अयुक्तं सत्सु तज्ज्ञेषु तान् अतिक्रम्य भाषितुम् 13,134.057d@015_4444 नारदः 13,134.057d@015_4444 मया संमानिताश् चैव भविष्यन्ति सरिद्वराः 13,134.057d@015_4445 इति मत्वा महादेवी नदीर् देवीः समाह्वयत् 13,134.057d@015_4446 विपाशां च वितस्तां च चन्द्रभागां सरस्वतीम् 13,134.057d@015_4447 शतद्रुं देविकां सिन्धुं गोमतीं कौशिकीं तथा 13,134.057d@015_4448 यमुनां नर्मदां चैव कावेरीम् अथ निम्नगाम् 13,134.057d@015_4449 तथा देवनदीं गङ्गां प्राप्तां त्रिपथगां शुभाम् 13,134.057d@015_4450 सर्वतीर्थोदकवहां सर्वपापविनाशनीम् 13,134.057d@015_4451 उमा 13,134.057d@015_4451 एता नदीः समाहूय समुद्वीक्ष्येदम् अब्रवीत् 13,134.057d@015_4452 हे हे पुण्याः सरिच्छ्रेष्ठाः सर्वपापविनोदकाः 13,134.057d@015_4453 ज्ञानविज्ञानसंपन्नाः शृणुध्वं वचनं मम 13,134.057d@015_4454 अयं भगवता प्रश्न उक्तः स्त्रीधर्मम् आश्रितः 13,134.057d@015_4455 न चैकया मया साध्यस् तस्माद् वस् त्व् आनयाम्य् अहम् 13,134.057d@015_4456 युष्माभिस् तद् विचार्यैव वक्तुम् इच्छामि शोभनाः 13,134.057d@015_4457 नारदः 13,134.057d@015_4457 तत् कथं देवदेवाय वाच्यः स्त्रीधर्म उत्तमः 13,134.057d@015_4458 इति पृष्टास् तया देव्या देवनद्यश् चकम्पिरे 13,134.057d@015_4459 तासां श्रेष्ठतमा गङ्गा वचनं चेदम् अब्रवीत् 13,134.057d@015_4460 धन्याश् चानुगृहीताः स्म अनेन वचनेन ते 13,134.057d@015_4461 या त्वं सुरासुरैर् मान्या नदीर् मानयसे ऽनघे 13,134.057d@015_4462 तवैवार्हन्ति कल्याणि एवं सान्त्वप्रसादनम् 13,134.057d@015_4463 अशक्यम् अपि ये मूर्खाः स्वात्मसंभावनायुताः 13,134.057d@015_4464 वाक्यं वदन्ति संसत्सु स्वयम् एव यथेष्टतः 13,134.057d@015_4465 यः शक्तश् चानहंवादी सुदुर्लभतमो मतः 13,134.057d@015_4466 त्वं हि शक्ता सती देवी वक्तुं प्रश्नम् अशेषतः 13,134.057d@015_4467 व्याहर्तुं नेच्छसि स्त्रीत्वात् संपूजयसि नस् तथा 13,134.057d@015_4468 त्वं हि देवसमा देवि ऊहापोहविशारदा 13,134.057d@015_4469 दिव्यज्ञानयुता देवि दिव्यज्ञानेन्धनेधिता 13,134.057d@015_4470 त्वम् एवार्हसि तद् वक्तुं स्त्रीणां धर्मं शुभाशुभम् 13,134.057d@015_4471 याचामहे वयं श्रोतुम् अमृतं त्वन्मुखोद्गतम् 13,134.057d@015_4472 कुरु देवि प्रियं देवि वद स्त्रीधर्मम् उत्तमम् 13,134.057d@015_4472 नारदः 13,134.057d@015_4473 एवं प्रसादिता देवी गङ्गया लोकपूजिता 13,134.057d@015_4474 उमा 13,134.057d@015_4474 प्राह सर्वम् अशेषेण स्त्रीधर्मं सुरसुन्दरी 13,134.057d@015_4475 भगवन् देवदेवेश सुरेश्वर महेश्वर 13,134.057d@015_4476 त्वत्प्रसादात् सुरश्रेष्ठ तवैव प्रियकाम्यया 13,134.057d@015_4477 नारदः 13,134.057d@015_4477 तम् अहं कीर्तयिष्यामि यथावच् छ्रोतुम् अर्हसि 13,134.057d@015_4478 एवं ब्रुवन्त्यां स्त्रीधर्मं देव्यां देवस्य शासनात् 13,134.057d@015_4479 ऋषिगन्धर्वयक्षाणां योषितश् चाप्सरोगणाः 13,134.057d@015_4480 नागभूतस्त्रियश् चैव नद्यश् चैव समागताः 13,134.057d@015_4481 श्रोतुकामाः परं वाक्यं सर्वाः पर्यवतस्थिरे 13,134.057d@015_4482 उमा देवी मुदा युक्ता पूज्यमानाङ्गनागणैः 13,134.057d@015_4483 आनृशंस्यपरा देवी सततं स्त्रीगणं प्रति 13,134.057d@015_4484 स्त्रीगणस्य हितार्थाय भवप्रियचिकीर्षया 13,134.057d@015_4485 उमा 13,134.057d@015_4485 वक्तुं वचनम् आरेभे स्त्रीणां धर्माश्रितं हितम् 13,134.057d@015_4486 भगवन् सर्वधर्मज्ञ श्रूयतां वचनं मम 13,134.057d@015_4487 ऋतुप्राप्ता सुशुद्धा या कन्या सेत्य् अभिधीयते 13,134.057d@015_4488 तां तु कन्यां पिता माता भ्राता मातुल एव वा 13,134.057d@015_4489 पितृव्यश् चेति पञ्चैते दातुं प्रभवतां गताः 13,134.057d@015_4490 विवाहाश् च तथा पञ्च तासां धर्मार्थकारणात् 13,134.057d@015_4491 कामतश् च मिथो दानं भयाच् च प्रसभात् तथा 13,134.057d@015_4492 दत्ता यस्य भवेद् भार्या एतेषां येन केन चित् 13,134.057d@015_4493 दातारः संविमृश्यैव दातुम् अर्हन्ति नान्यथा 13,134.057d@015_4494 उत्तमानां तु वर्णानां मन्त्रवत्पाणिसंग्रहः 13,134.057d@015_4495 विवाहकरणं चाहुः शूद्राणां संप्रयोगतः 13,134.057d@015_4496 यदा दत्ता भवेत् कन्या तस्मै भार्यार्थिने स्वकैः 13,134.057d@015_4497 तदाप्रभृति सा नारी दशरात्रं विवर्ज्य च 13,134.057d@015_4498 मनसा कर्मणा वाचा ह्य् अनुकूला च सा भवेत् 13,134.057d@015_4499 इति भर्तृव्रतं कुर्यात् पतिम् उद्दिश्य शोभना 13,134.057d@015_4500 तदाप्रभृति सा नारी तत् तत् कुर्यात् पतिप्रियम् 13,134.057d@015_4501 यद् यद् इच्छति वै भर्ता धर्मकामार्थकारणात् 13,134.057d@015_4502 तदैवानुप्रिया भूत्वा तथैवोपचरेत् पतिम् 13,134.057d@015_4503 पतिव्रतात्वं नारीणाम् एतद् एव समासतः 13,134.057d@015_4504 तादृशा सा भवेन् नित्यं यादृशस् तु भवेत् पतिः 13,134.057d@015_4505 शुभाशुभसमाचारे एतद् वृत्तं समासतः 13,134.057d@015_4506 दैवतं सततं साध्वी भर्तारं यानुपश्यति 13,134.057d@015_4507 दैवम् एव भवेत् तस्याः पतिर् इत्य् अवगम्यते 13,134.057d@015_4508 एतस्मिन् कारणे देव पौराणी श्रूयते श्रुतिः 13,134.057d@015_4509 कथयामि प्रसादात् ते शृणु देव समाहितः 13,134.057d@015_4510 कस्य चित् त्व् अथ विप्रस्य भार्ये हि द्वे बभूवतुः 13,134.057d@015_4511 तयोर् एका धर्मकामा देवान् उद्दिश्य भक्तितः 13,134.057d@015_4512 भर्तारम् अवमत्यैव देवतासु समाहिता 13,134.057d@015_4513 चकार विपुलं धर्मं पूजनार्चनयान्वितम् 13,134.057d@015_4514 अपरा धर्मकामा च पतिम् उद्दिश्य शोभना 13,134.057d@015_4515 भर्तारं दैवतं कृत्वा चकार किल तत्प्रियम् 13,134.057d@015_4516 एवं संवर्तमाने तु युगपन् मरणे ऽध्वनि 13,134.057d@015_4517 गते किल महादेव तत्रैका या पतिव्रता 13,134.057d@015_4518 देवप्रियायां तिष्ठन्त्यां पुण्यलोकं जगाम सा 13,134.057d@015_4519 देवप्रिया च तिष्ठन्ती विललाप सुदुःखिता 13,134.057d@015_4520 तां यमो लोकपालस् तु बभाषे पुष्कलं वचः 13,134.057d@015_4521 मा शोचीस् त्वं निवर्तस्व न लोकाः सन्ति ते शुभे 13,134.057d@015_4522 स्वधर्मविमुखासि त्वं तस्माल् लोका न सन्ति ते 13,134.057d@015_4523 दैवतं हि पतिर् नार्याः स्थापितं सर्वदैवतैः 13,134.057d@015_4524 अवमत्य शुभे तं त्वं कथं लोकान् गमिष्यसि 13,134.057d@015_4525 मोहेन त्वं वरारोहे न जानीषे स्वदैवतम् 13,134.057d@015_4526 पतिमत्या स्त्रिया कार्यो धर्मः पत्यर्पितस् त्व् इति 13,134.057d@015_4527 तस्मात् त्वं हि निवर्तस्व कुरु पत्याश्रितं हितम् 13,134.057d@015_4528 तदा गन्तासि लोकांस् तान् यान् गच्छन्ति पतिव्रताः 13,134.057d@015_4529 नान्यथा शक्यते प्राप्तुं पत्नीनां लोक उत्तमः 13,134.057d@015_4530 यमेनैवंविधं चोक्त्वा निवृत्य पुनर् एव सा 13,134.057d@015_4531 बभूव पतिम् आलम्ब्य पतिप्रियपरायणा 13,134.057d@015_4532 एवम् एतन् महादेव दैवतं हि पतिः स्त्रियः 13,134.057d@015_4533 उमा 13,134.057d@015_4533 तस्मात् पतिपरा भूत्वा पतिं परिचरेद् इति 13,134.057d@015_4534 पतिमत्या दिवारात्रं वृत्तान्तः श्रूयतां शुभः 13,134.057d@015_4535 पत्युः पूर्वं समुत्थाय प्रातःकर्म समादिशेत् 13,134.057d@015_4536 पत्युर् भावं विदित्वा तु पश्चात् संबोधयेत् पतिम् 13,134.057d@015_4537 ततः पौर्वाह्णिकं कार्यं स्वयं कुर्याद् यथाविधि 13,134.057d@015_4538 निवेद्य च तथाहारं यथा संपद्यताम् इति 13,134.057d@015_4539 तथैव कुर्यात् तत् सर्वं यथा पत्युः प्रियं भवेत् 13,134.057d@015_4540 यथा पत्युस् तथा भर्तुर् गुरूणां प्रतिपद्यते 13,134.057d@015_4541 शुश्रूषापोषणविधौ पतिप्रियचिकीर्षया 13,134.057d@015_4542 भर्तुर् निष्क्रमणे कार्यं संस्मरेद् अप्रमादतः 13,134.057d@015_4543 आगतं तु पतिं दृष्ट्वा सहसा परिचारकैः 13,134.057d@015_4544 स्वयं कुर्वीत संप्रीत्या कायश्रमहरं परम् 13,134.057d@015_4545 पाद्यासनाभ्यां शयनैर् वाक्यैश् च हृदयप्रियैः 13,134.057d@015_4546 अतिथीनाम् आगमने प्रीतियुक्ता सदा भवेत् 13,134.057d@015_4547 कर्मणा वचनेनापि तोषयेद् अतिथीन् सदा 13,134.057d@015_4548 मङ्गल्यं गृहशौचं च सर्वोपकरणानि च 13,134.057d@015_4549 सर्वकालम् अवेक्षेत कारयन्ती च कुर्वती 13,134.057d@015_4550 धर्मकार्ये तु संप्राप्ते तद्वद् धर्मपरा भवेत् 13,134.057d@015_4551 अर्थकार्ये पुनर् भर्तुः प्रमादालस्यवर्जिता 13,134.057d@015_4552 सा यत्नं परमं कुर्यात् तस्य साहाय्यकारणात् 13,134.057d@015_4553 युगंधरा भवेत् साध्वी पत्युर् धर्मार्थयोः सदा 13,134.057d@015_4554 विहारकाले वै भर्तुर् ज्ञात्वा भावं हृदि स्थितम् 13,134.057d@015_4555 अलंकृत्य यथायोगं हावभावसमन्विता 13,134.057d@015_4556 वाक्यैर् मधुरसंयुक्तैः स्मयन्ती तोषयेत् पतिम् 13,134.057d@015_4557 येन येन यथा तुष्येत् तथा सा तोषयेत् पतिम् 13,134.057d@015_4558 कठोराणि न वाच्यानि अन्यदा प्रमदान्तरे 13,134.057d@015_4559 यस्यां कामी भवेद् भर्ता तस्याः प्रीतिकरा भवेत् 13,134.057d@015_4560 अप्रमादं पुरस्कृत्य मनसा जोषयेत् पतिम् 13,134.057d@015_4561 अनन्तरं तथान्येषां भोजनावेक्षणं चरेत् 13,134.057d@015_4562 दासीदासबलीवर्दांश् चण्डालांश् च शुनस् तथा 13,134.057d@015_4563 अनाथान् कृपणांश् चैव भिक्षुकांश् च तथैव च 13,134.057d@015_4564 पूजयेद् बलिभैक्षेण पत्युर् धर्मविवृद्धये 13,134.057d@015_4565 कुपितं वार्थहीनं वा श्रान्तं वोपचरेत् पतिम् 13,134.057d@015_4566 यथा स तुष्टः स्वस्थश् च भवेत् संतोषयेत् पतिम् 13,134.057d@015_4567 तथा कुटुम्बचिन्तायां विवादे चार्थसंशये 13,134.057d@015_4568 आहूता च सहायार्थं तदा प्रियहितं वदेत् 13,134.057d@015_4569 अप्रियं वा हितं ब्रूयात् तस्य कामार्थकाङ्क्षया 13,134.057d@015_4570 एकान्तचर्याकथनं कलहं वर्जयेत् परैः 13,134.057d@015_4571 बहिर् आलोकनं चैव मोहं व्रीडां च पैशुनम् 13,134.057d@015_4572 बह्वाशित्वं दिवास्वप्नम् एवमादीनि वर्जयेत् 13,134.057d@015_4573 रहस्य् एकासनं साध्वी न कुर्याद् आत्मजैर् अपि 13,134.057d@015_4574 यद् यद् दद्यान् निधत्स्वेति न्यासवत् परिपालयेत् 13,134.057d@015_4575 विस्मृतं वा पतिद्रव्यं प्रतिदद्यात् स्वशौचतः 13,134.057d@015_4576 यत् किं चित् पतिना दत्तं तल् लब्ध्वा सुमुखी भवेत् 13,134.057d@015_4577 अतियाच्ञाम् अतीर्ष्यां च दूरतः परिवर्जयेत् 13,134.057d@015_4578 बालवद् वृद्धवन् नार्याः सदैवातुरवत् पतिः 13,134.057d@015_4579 भार्यया व्रतम् इत्य् एव भर्तव्यः सततं विभो 13,134.057d@015_4580 एतत् पतिव्रतावृत्तम् उक्तं देव समासतः 13,134.057d@015_4581 न च भोगे न चैश्वर्ये न धने न सुखे तथा 13,134.057d@015_4582 स्पृहा यस्या यथा पत्यौ सा नारीणां पतिव्रता 13,134.057d@015_4583 पतिर् हि दैवतं स्त्रीणां पतिर् बन्धुः पतिर् गतिः 13,134.057d@015_4584 नान्यां गतिम् अहं पश्ये प्रमदानां यथा पतिः 13,134.057d@015_4585 जातिष्व् अपि च वै स्त्रीत्वं विशिष्टम् इति मे मतिः 13,134.057d@015_4586 कायक्लेशेन महता पुरुषः प्राप्नुयात् फलम् 13,134.057d@015_4587 तत् सर्वं लभते नारी सेवन्तीन्द्रियगोचरान् 13,134.057d@015_4588 यथासुखं पतिमती सर्वं पत्यनुकूलतः 13,134.057d@015_4589 ईदृशं धर्मसौकर्यं पश्यध्वं प्रमदाः प्रति 13,134.057d@015_4590 एतद् विस्मृत्य वर्तन्ते कुस्त्रियः पापमोहिताः 13,134.057d@015_4591 तपश्चर्या च दानं च पतौ तस्याः समर्पितौ 13,134.057d@015_4592 रूपं कुलं यशः स्वर्गः सर्वं तस्मिन् प्रतिष्ठितम् 13,134.057d@015_4593 एवंवृत्तसमाचारा स्ववृत्तेनैव शोभना 13,134.057d@015_4594 पतिना च समं गच्छेत् पुण्यलोकान् स्वकर्मणा 13,134.057d@015_4595 वृद्धो विरूपो बीभत्सुर् धनवान् निर्धनो ऽपि वा 13,134.057d@015_4596 एवंभूतो ऽपि भर्ता वै स्त्रीणां भूषणम् उत्तमम् 13,134.057d@015_4597 आढ्यं वा रूपयुक्तं वा विरूपं धनवर्जितम् 13,134.057d@015_4598 या पतिं तोषयेत् साध्वी सा नारीणां पतिव्रता 13,134.057d@015_4599 दरिद्रांश् च विरूपांश् च प्रमूढान् कुष्ठसंयुतान् 13,134.057d@015_4600 एवंविधान् पतीन् देव तोषयित्वा पतिव्रता 13,134.057d@015_4601 उपर्य् उपरि तांल् लोकान् पत्यैव सह गच्छति 13,134.057d@015_4602 एवं प्रवर्तमानायाः पतिः पूर्वं म्रियेत चेत् 13,134.057d@015_4603 तदानुमरणं गच्छेत् पुनर् धर्मं चरेत वा 13,134.057d@015_4604 उमा 13,134.057d@015_4604 एतद् एवं मया प्रोक्तं स्त्रीणां धर्माश्रितं हितम् 13,134.057d@015_4605 एवम् एतन् मया प्रोक्तं स्त्रियस् तु बहुधा स्मृताः 13,134.057d@015_4606 देवतानागगन्धर्वमनुष्या इति नैकधा 13,134.057d@015_4607 सौम्यशीलाः शुभाचाराः सर्वास् ताः संभवन्ति हि 13,134.057d@015_4608 अथाशुभं प्रवक्ष्यामि स्त्रीणां वृत्तं महेश्वर 13,134.057d@015_4609 आसुर्यश् चैव पैशाच्यो राक्षस्यश् च भवन्ति याः 13,134.057d@015_4610 तासां वृत्तम् अशेषेण श्रूयतां लोककारणात् 13,134.057d@015_4611 न्यायतो वान्यथा प्रोक्ता भावदोषसमन्विताः 13,134.057d@015_4612 भर्तॄन् अपचरन्त्य् एव रागद्वेषबलात्कृताः 13,134.057d@015_4613 स्वधर्मविमुखा भूत्वा प्रदुष्यन्ति यतस् ततः 13,134.057d@015_4614 प्रवृद्धविषया नित्यं प्रतिकूलं वदन्ति च 13,134.057d@015_4615 अर्थान् विनाशयन्त्य् एव न गृह्णन्ति हितं क्व चित् 13,134.057d@015_4616 स्वबुद्धिनिरता भूत्वा जीवन्ति च यथा तथा 13,134.057d@015_4617 गुणवत्यः क्व चिद् भूत्वा पतिधर्मपरा इव 13,134.057d@015_4618 पुनर् भवन्ति पापिष्ठा विषमं वृत्तम् आश्रिताः 13,134.057d@015_4619 अनवस्थितमर्यादा बहुवेषा व्ययप्रियाः 13,134.057d@015_4620 असंतुष्टाश् च लुब्धाश् च ईर्ष्याक्रोधयुता भृशम् 13,134.057d@015_4621 भोगप्रिया हितद्वेष्याः कामभोगपरायणाः 13,134.057d@015_4622 पतीन् परिभवन्त्य् एव प्रतिकूलपरायणाः 13,134.057d@015_4623 प्रायशो ऽनृतभूयिष्ठा गुरूणां प्रतिलोमकाः 13,134.057d@015_4624 एवंयुक्तसमाचारा आसुरं भावम् आश्रिताः 13,134.057d@015_4625 अपराः पापकारिण्यः सततं कलहप्रियाः 13,134.057d@015_4626 परुषा रूक्षवचना निर्घृणा निरपत्रपाः 13,134.057d@015_4627 निःस्नेहाः कोपनाश् चैव भर्तृपुत्रस्वबन्धुषु 13,134.057d@015_4628 घोरा मांसप्रिया नित्यं हसन्ति च रुदन्ति च 13,134.057d@015_4629 पतीन् व्यभिचरन्त्य् एवम् उन्मार्गेण यथा तथा 13,134.057d@015_4630 बन्धुभिर् भर्त्सिता भूत्वा गृहकार्याणि कुर्वते 13,134.057d@015_4631 अथ वा भर्त्सिता देव नीचवृत्ताः स्वबन्धुषु 13,134.057d@015_4632 तथैवात्मवधं घोरं व्यवस्येयुर् न संशयः 13,134.057d@015_4633 निर्दया निरनुक्रोशाः कुटुम्बार्थविलोपनाः 13,134.057d@015_4634 धर्मार्थरहिता घोराः सततं कुर्वते क्रियाः 13,134.057d@015_4635 अनर्थनिपुणाः पापाः परप्राणेषु निर्दयाः 13,134.057d@015_4636 एवंयुक्तसमाचाराः स्त्रियः पैशाच्यम् आश्रिताः 13,134.057d@015_4637 अपरा मोहसंयुक्ता निर्लज्जा रोदनप्रियाः 13,134.057d@015_4638 अशुद्धा मलदिग्धाङ्गाः पानमांसरता भृशम् 13,134.057d@015_4639 वदन्त्य् अनृतवाक्यानि हसन्ति विलपन्ति च 13,134.057d@015_4640 दुष्प्रसादा महाक्रोधाः स्वप्नशीला निरन्तरम् 13,134.057d@015_4641 तामस्यो नष्टतत्त्वार्था मन्दशीला महोदराः 13,134.057d@015_4642 भुञ्जन्ति विविधं सिद्धं भोजनं तीव्रसंभ्रमाः 13,134.057d@015_4643 गुणरूपवयोयुक्तं पतिं कामुकम् उत्तमम् 13,134.057d@015_4644 हित्वान्यान् एव गच्छन्ति सर्वथा भृशपापिकाः 13,134.057d@015_4645 निर्लज्जा धर्मसंदिग्धाः प्रतिकूलाः समन्ततः 13,134.057d@015_4646 एवंयुक्तसमाचाराः स्त्रियो राक्षस्यम् आश्रिताः 13,134.057d@015_4647 एवंविधानां सर्वासां न परत्रेह वा सुखम् 13,134.057d@015_4648 एतासाम् एव कुस्त्रीणां मृतानां च महेश्वर 13,134.057d@015_4649 असंशयं चिरं कालं नरके वास इष्यते 13,134.057d@015_4650 नरकाद् धि विमुक्तानां कथं चित् कालपर्ययात् 13,134.057d@015_4651 इष्यते जन्म मानुष्यं कष्टं तत्रापि भुञ्जते 13,134.057d@015_4652 तासां दुष्कृतसंयोगाद् दुःखं जन्मान्तरेष्व् अपि 13,134.057d@015_4653 दरिद्राः क्लेशभूयिष्ठा विरूपाः कुत्सिताः परैः 13,134.057d@015_4654 विधवा दुर्भगा वापि लभन्ते दुःखम् ईदृशम् 13,134.057d@015_4655 शतवर्षसहस्रान्तम् आत्मानं व्यभिचारिणी 13,134.057d@015_4656 नयेज् जारं च निरयं पतिं पापेन योजयेत् 13,134.057d@015_4657 एतद् यदि तु विज्ञाय पुनश् चेद् धितम् आत्मनः 13,134.057d@015_4658 कुर्युर् भर्तारम् आश्रित्य तथा धर्मम् अवाप्नुयुः 13,134.057d@015_4659 अभिसंयान्ति ता लोकान् पुण्यान् परमशोभनान् 13,134.057d@015_4660 अवमत्य तु याः पूर्वं पतिं दुष्टेन चेतसा 13,134.057d@015_4661 वर्तमानाश् च सततं भर्तॄणां प्रतिकूलताम् 13,134.057d@015_4662 भर्त्रानुमरणं काले याः कुर्वन्ति तथाविधाः 13,134.057d@015_4663 कामात् क्रोधाद् भयान् मोहाद् अपहास्या भवन्ति ताः 13,134.057d@015_4664 आदिप्रभृति कुस्त्रीणां तथानुमरणं वृथा 13,134.057d@015_4665 आदिप्रभृति या साध्वी भर्तुः प्रियपरायणा 13,134.057d@015_4666 ऊर्ध्वं गच्छति सा तत्र भर्त्रानुमरणं गता 13,134.057d@015_4667 एवं मृताया वै लोकान् अहं पश्यामि चक्षुषा 13,134.057d@015_4668 स्पृहणीयान् सुरगणैर् यान् गच्छन्ति पतिव्रताः 13,134.057d@015_4669 अथ वा भर्तरि मृते वैधव्यं धर्मम् आश्रिता 13,134.057d@015_4670 मृतं च पतिम् उद्दिश्य कुर्याच् चैवंविधं तपः 13,134.057d@015_4671 एवं गच्छति सा नारी पतीनां लोकम् उत्तमम् 13,134.057d@015_4672 रमणीयम् अनिर्देश्यं दुष्प्रापं देवमानुषैः 13,134.057d@015_4673 प्राप्नुयात् तादृशं लोकं केवलं या पतिव्रता 13,134.057d@015_4674 इति ते कथितं देव स्त्रीणां धर्मम् अनुत्तमम् 13,134.057d@015_4675 तवैव प्रियकामिन्या यन् मयोक्तं तवाग्रतः 13,134.057d@015_4676 नारदः 13,134.057d@015_4676 चापल्यान् मम देवेश तद् भवान् क्षन्तुम् अर्हति 13,134.057d@015_4677 एवं वदन्तीं रुद्राणीं लज्जाभावसमन्विताम् 13,134.057d@015_4678 तोषयाम् आस देवेशो वाचा संपूजयन् प्रियाम् 13,134.057d@015_4679 ऋषयो देवगन्धर्वाः सासुराः साप्सरोगणाः 13,134.057d@015_4680 दैवतप्रमदाश् चापि देवनद्यश् च संगताः 13,134.057d@015_4681 प्रणम्य शिरसा देवीं स्तुतिभिश् चापि तुष्टुवुः 13,134.057d@015_4682 पूजयाम् आसुर् अपरे देवदेवं मुदा युताः 13,134.057d@015_4683 अपरे विस्मयान् nocus tam artham abhicintya vai 13,134.057d@015_4684 संप्रहृष्टमनाः शर्वः संवादं चिन्तयन् मुहुः 13,134.057d@015_4685 तत्र तस्मिन् क्षणे देवीं देवो वचनम् अब्रवीत् 13,134.057d@015_4686 शृणु कल्याणि मद्वाक्यं यद् इदं तु त्वया मया 13,134.057d@015_4687 कृतं संवादम् अभवत् तत् त्रिलोकं गमिष्यति 13,134.057d@015_4688 पुण्यं पवित्रम् आख्यानं भविता तन् न संशयः 13,134.057d@015_4689 य इदं श्रावयेद् विद्वान् संवादं त्व् आवयोः प्रिये 13,134.057d@015_4690 शुचिर् भूत्वा नरान् युक्तान् स यज्ञफलम् आप्नुयात् 13,134.057d@015_4691 ये त्व् एनं शृणुयुर् नित्यं धर्म्यं तद्गतमानसाः 13,134.057d@015_4692 श्रवणाद् एव तेषां तु महद् धर्मफलं भवेत् 13,134.057d@015_4693 कथयेच् छृणुयाद् वापि यः कश् चिन् नित्यम् आह्निकम् 13,134.057d@015_4694 स भवेन् मत्प्रियो देवि तं स्मरामि दिने दिने 13,134.057d@015_4695 य इमं पठते नित्यं संवादं चावयोः शुभम् 13,134.057d@015_4696 कीर्तिम् आयुष्यम् आरोग्यं परत्रेह स विन्दति 13,134.057d@015_4696 नारदः 13,134.057d@015_4697 श्रुत्वा चेमं प्रयोक्ता तु कथं स न भवेन् महान् 13,134.057d@015_4698 इत्य् उक्त्वा स महादेवस् तत्रैवान्तरधीयत 13,134.057d@015_4699 देवीं देवं वयं तत्र नापश्याम प्रभावतः 13,134.057d@015_4700 एवं पुरा मयाश्चर्यं दृष्टं हैमवते वने 13,134.057d@015_4701 चरता तीर्थयात्रार्थं पुरा केशिनिषूदन 13,134.057d@015_4702 भीष्मः 13,134.057d@015_4702 तद् अद्य कथितं सर्वं तव केशव शृण्वतः 13,134.057d@015_4703 एतावद् उक्त्वा देवर्षिर् नारदो विरराम ह 13,134.057d@015_4704 वैशंपायनः 13,134.057d@015_4704 तद् अद्य निखिलेनैव कथितं ते युधिष्ठिर 13,134.057d@015_4705 धर्मराजस् तु तच् छ्रुत्वा भ्रातृभिर् मुदितो ऽभवत् 13,134.057d@015_4706 तत् सर्वं निखिलं प्रोक्तं तवेह जनमेजय 13,134.057d@016_0000 ऋषयः 13,134.057d@016_0001 पिनाकिन् भगनेत्रघ्न सर्वलोकनमस्कृत 13,134.057d@016_0002 महेश्वरः 13,134.057d@016_0002 माहात्म्यं वासुदेवस्य श्रोतुम् इच्छाम शंकर 13,134.057d@016_0003 पितामहाद् अपि वरः शाश्वतः पुरुषो हरिः 13,134.057d@016_0004 कृष्णो जाम्बूनदाभासो व्यभ्रे सूर्य इवोदितः 13,134.057d@016_0005 दशबाहुर् महातेजा देवतारिनिषूदनः 13,134.057d@016_0006 श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः 13,134.057d@016_0007 ब्रह्मा तस्योदरशयस् तथाहं च शिरोभवः 13,134.057d@016_0008 शिरोरुहेभ्यो ज्योतींषि रोमभ्यश् च सुरासुराः 13,134.057d@016_0009 ऋषयो देहसंभूतास् तस्य लोकाश् च शाश्वताः 13,134.057d@016_0010 पितामहगृहं साक्षात् सर्वदेवगृहं च सः 13,134.057d@016_0011 सो ऽस्याः पृथिव्याः कृत्स्नायाः स्रष्टा त्रिभुवनेश्वरः 13,134.057d@016_0012 संहर्ता चैव भूतानां स्थावरस्य चरस्य च 13,134.057d@016_0013 स देवरिपुजित् साक्षाद् देवनाथः परंतपः 13,134.057d@016_0014 सर्वज्ञः सर्वसंश्लिष्टः सर्वगः सर्वतोमुखः 13,134.057d@016_0015 परमात्मा हृषीकेशः सर्वव्यापी महेश्वरः 13,134.057d@016_0016 न तस्मात् परमं भूतं त्रिषु लोकेषु किं चन 13,134.057d@016_0017 सुरकार्यार्थम् उत्पन्नो मानुषं वपुर् आस्थितः 13,134.057d@016_0018 न हि देवगणाः शक्तास् त्रिविक्रमविनाकृताः 13,134.057d@016_0019 भुवने देवकार्याणि कर्तुं नायकवर्जिताः 13,134.057d@016_0020 नायकः सर्वदेवानां सर्वभूतनमस्कृतः 13,134.057d@016_0021 एतस्य देवनाथस्य देवकार्यपरस्य च 13,134.057d@016_0022 ब्रह्मभूतस्य सततं ब्रह्मर्षिशरणस्य च 13,134.057d@016_0023 ब्रह्मा वसति गर्भस्थः शरीरे सुखसंस्थितः 13,134.057d@016_0024 सर्वाः सुखस्थिताश् चैव शरीरे तस्य देवताः 13,134.057d@016_0025 स देवः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः 13,134.057d@016_0026 शार्ङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वजः 13,134.057d@016_0027 उत्तमेन च शौचेन शीलेन च दमेन च 13,134.057d@016_0028 पराक्रमेण वीर्येण वपुषा दर्शनेन च 13,134.057d@016_0029 आरोहेण प्रमाणेन धैर्येणार्जवसंपदा 13,134.057d@016_0030 आनृशंस्येन रूपेण बलेन च समन्वितः 13,134.057d@016_0031 अस्त्रैः समुदितः सर्वैर् दिव्यैश् चाद्भुतदर्शनैः 13,134.057d@016_0032 योगमायः सहस्राक्षो निरवद्यो महामनाः 13,134.057d@016_0033 धीरो मित्रजनश्लाघी ज्ञातिबन्धुजनप्रियः 13,134.057d@016_0034 क्षमावान् अनहंवादी ब्रह्मण्यो ब्रह्मनायकः 13,134.057d@016_0035 भयहर्ता भयार्तानां मित्राणां नन्दिवर्धनः 13,134.057d@016_0036 शरण्यः सर्वभूतानां दीनानां पालने रतः 13,134.057d@016_0037 श्रुतवान् अर्थसंपन्नः सर्वभूतनमस्कृतः 13,134.057d@016_0038 समाश्रितानाम् उपकृच् छत्रूणाम् अपि धर्मवित् 13,134.057d@016_0039 मतिमान् नीतिसंपन्नो ब्रह्मचारी जितेन्द्रियः 13,134.057d@016_0040 भवार्थम् इह देवानां बुद्ध्या परमया युतः 13,134.057d@016_0041 प्राजापत्ये शुभे मार्गे मानवे धर्मसंहिते 13,134.057d@016_0042 समुत्पत्स्यति गोविन्दो मनोर् वंशे महात्मनः 13,134.057d@016_0043 अङ्गनामा मनोः पुत्रस् त्व् अन्तर्धामा ततः परः 13,134.057d@016_0044 अन्तर्धाम्नो हविर्धामा प्रजापतिर् अनिन्दितः 13,134.057d@016_0045 प्राचीनबर्हिर् भविता हविर्धामसुतो महान् 13,134.057d@016_0046 तस्य प्रचेतःप्रमुखा भविष्यन्ति दशात्मजाः 13,134.057d@016_0047 प्राचेतसस् तथा दक्षो भवितेह प्रजापतिः 13,134.057d@016_0048 दाक्षायिण्यास् तथादित्यो मनुर् आदित्यतस् तथा 13,134.057d@016_0049 मनोश् च वंशज इडा सुद्युम्नश् च भविष्यति 13,134.057d@016_0050 बुधात् पुरूरवाश् चापि तस्माद् आयुर् भविष्यति 13,134.057d@016_0051 नहुषो भविता तस्माद् ययातिस् तस्य चात्मजः 13,134.057d@016_0052 यदुस् तस्मान् महासत्त्वः क्रोष्टा तस्माद् भविष्यति 13,134.057d@016_0053 क्रोष्टुश् चैव महान् पुत्रो वृजिनीवान् भविष्यति 13,134.057d@016_0054 वृजिनीवतो हि भविता उषद्गुर् अपराजितः 13,134.057d@016_0055 उषद्गोर् भविता पुत्रः शूरश् चित्ररथस् तथा 13,134.057d@016_0056 तस्य त्व् अवरजः पुत्रः शूरो नाम भविष्यति 13,134.057d@016_0057 तेषां विख्यातवीर्याणां चारित्रगुणशालिनाम् 13,134.057d@016_0058 यज्विनां सुविशुद्धानां वंशे ब्राह्मणसंमते 13,134.057d@016_0059 स शूरः क्षत्रियश्रेष्ठो महावीर्यो महायशाः 13,134.057d@016_0060 स्ववंशविस्तरकरं जनयिष्यति मानदः 13,134.057d@016_0061 वसुदेव इति ख्यातं पुत्रम् आनकदुंदुभिम् 13,134.057d@016_0062 तस्य पुत्रश् चतुर्बाहुर् वासुदेवो भविष्यति 13,134.057d@016_0063 दाता ब्राह्मणसत्कर्ता ब्रह्मभूतो द्विजप्रियः 13,134.057d@016_0064 राज्ञः सर्वांश् च रुद्धान् स मोक्षयिष्यति मानदः 13,134.057d@016_0065 जरासंधं च राजानं निर्जित्य गिरिगह्वरे 13,134.057d@016_0066 सर्वपार्थिवरत्नाढ्यो भविष्यति स वीर्यवान् 13,134.057d@016_0067 पृथिव्याम् अप्रतिहतो वीर्येण च भविष्यति 13,134.057d@016_0068 विक्रमेण च संपन्नः सर्वपार्थिवपार्थिवः 13,134.057d@016_0069 शूरसेनेषु संभूतो द्वारकायां वसन् प्रभुः 13,134.057d@016_0070 पालयिष्यति गां देवीं विजित्य नयवत् सदा 13,134.057d@016_0071 तं भवन्तः समासाद्य वाङ्माल्यैर् अर्हणैर् वरैः 13,134.057d@016_0072 अर्चयन्तु यथान्यायं ब्रह्माणम् इव शाश्वतम् 13,134.057d@016_0073 यो हि मां द्रष्टुम् इच्छेत ब्रह्माणं वा पितामहम् 13,134.057d@016_0074 द्रष्टव्यस् तेन भगवान् वासुदेवः प्रतापवान् 13,134.057d@016_0075 दृष्टे तस्मिन्न् अहं दृष्टो न मे ऽत्रास्ति विचारणा 13,134.057d@016_0076 पितामहो वा देवेश इति वित्त तपोधनाः 13,134.057d@016_0077 स यस्य पुण्डरीकाक्षः प्रीतियुक्तो भविष्यति 13,134.057d@016_0078 तस्य देवगणः प्रीतो ब्रह्मपूर्वो भविष्यति 13,134.057d@016_0079 यश् च तं मानवो लोके संश्रयिष्यति केशवम् 13,134.057d@016_0080 तस्य कीर्तिर् जयश् चैव स्वर्गश् चैव भविष्यति 13,134.057d@016_0081 धर्माणां देशिकः साक्षात् स भविष्यति धर्मभाक् 13,134.057d@016_0082 धर्मविद्भिः स देवेशो नमस्कार्यः सदोद्यतैः 13,134.057d@016_0083 धर्म एव परो हि स्यात् तस्मिन्न् अभ्यर्चिते विभौ 13,134.057d@016_0084 स हि देवो महातेजाः प्रजाहितचिकीर्षया 13,134.057d@016_0085 धर्मार्थं पुरुषव्याघ्र ऋषिकोटीः ससर्ज ह 13,134.057d@016_0086 ताः सृष्टास् तेन विभुना पर्वते गन्धमादने 13,134.057d@016_0087 सनत्कुमारप्रमुखास् तिष्ठन्ति तपसान्विताः 13,134.057d@016_0088 तस्मात् स वाग्मी धर्मज्ञो नमस्यो द्विजपुंगवाः 13,134.057d@016_0089 वन्दितो हि स वन्देत मानितो मानयेत च 13,134.057d@016_0090 अर्चितश् चार्चयेन् नित्यं पूजितः प्रतिपूजयेत् 13,134.057d@016_0091 दृष्टः पश्येद् अहरहः संश्रितः प्रतिसंश्रयेत् 13,134.057d@016_0092 अर्चितश् चार्चयेन् नित्यं स देवो द्विजसत्तमाः 13,134.057d@016_0093 एतत् तस्यानवद्यस्य विष्णोर् वै परमं व्रतम् 13,134.057d@016_0094 आदिदेवस्य महतः सज्जनाचरितं सदा 13,134.057d@016_0095 भुवने ऽभ्यर्चितो नित्यं देवैर् अपि सनातनः 13,134.057d@016_0096 उभयेनानुरूपेण यजन्ते तम् अनुव्रताः 13,134.057d@016_0097 कर्मणा मनसा वाचा नमस्यः स द्विजैः सदा 13,134.057d@016_0098 यत्नवद्भिर् उपस्थाय द्रष्टव्यो देवकीसुतः 13,134.057d@016_0099 एष वो ऽभिहितो मार्गो मया वै मुनिसत्तमाः 13,134.057d@016_0100 तं दृष्ट्वा सर्वशो देवा दृष्टाः स्युर् मुनिसत्तमाः 13,134.057d@016_0101 महावराहं तं देवं सर्वलोकपितामहम् 13,134.057d@016_0102 अहं चैव नमस्यामि नित्यम् एव जगत्पतिम् 13,134.057d@016_0103 तत्र वस् त्रितयं दृष्टं भविष्यति न संशयः 13,134.057d@016_0104 समस्ता हि वयं देवास् तस्य देहे वसामहे 13,134.057d@016_0105 तस्य चैवाग्रजो भ्राता सिताभ्रनिचयप्रभः 13,134.057d@016_0106 हली बल इति ख्यातो भविष्यति धराधरः 13,134.057d@016_0107 त्रिशिरास् तस्य देवस्य शातकौम्भमयो द्रुमः 13,134.057d@016_0108 ध्वजस् तृणेन्द्रो देवस्य भविष्यति रथाश्रितः 13,134.057d@016_0109 शिरो नागैर् महाभोगैः परिकीर्णं महात्मनः 13,134.057d@016_0110 भविष्यति महाबाहोः सर्वलोकेश्वरस्य हि 13,134.057d@016_0111 चिन्तितानि समेष्यन्ति शस्त्राण्य् अस्त्राणि चैव ह 13,134.057d@016_0112 अनन्तश् च स एवोक्तो भगवान् हरिर् अव्ययः 13,134.057d@016_0113 समादिष्टः स विबुधैर् दर्शयन्तम् इति प्रभो 13,134.057d@016_0114 सुपर्णो यस्य वीर्येण कश्यपस्यात्मजो बली 13,134.057d@016_0115 अन्तं नैवाशकद् द्रष्टुं देवस्य परमात्मनः 13,134.057d@016_0116 स च शेषे विचरते परया वै मुदा युतः 13,134.057d@016_0117 अन्तर् वसति भोगेन परिरभ्य वसुंधराम् 13,134.057d@016_0118 स एष विष्णुः सो ऽनन्तो भगवान् वसुधाधरः 13,134.057d@016_0119 यो रामः स हृषीकेशो यो ऽच्युतः स धराधरः 13,134.057d@016_0120 ताव् उभौ पुरुषव्याघ्रौ दिव्यौ दिव्यवपुर्धरौ 13,134.057d@016_0121 द्रष्टव्यौ माननीयौ च चक्रलाङ्गलधारिणौ 13,134.057d@016_0122 एष यो ऽनुग्रहः प्रोक्तो मया पुण्यस् तपोधनाः 13,134.057d@016_0123 नारदः 13,134.057d@016_0123 यं भवन्तो द्विजश्रेष्ठाः पूजयेयुः प्रयत्नतः 13,134.057d@016_0124 अथ व्योम्नि मःठशब्दः सविद्युत् स्तनयित्नुमान् 13,134.057d@016_0125 मेघैश् च गगनं नीलैः संरुद्धम् अभवद् घनैः 13,134.057d@016_0126 प्रावृषीव च पर्जन्यो ववृषे निर्मलं पयः 13,134.057d@016_0127 नभश् चैवाभवद् घोरं दिशश् च न चकाशिरे 13,134.057d@016_0128 ततो देवगिरौ तस्मिन् रम्ये पुण्ये सनातने 13,134.057d@016_0129 न शर्वं भूतसंघं वा ददृशुर् मुनयस् तदा 13,134.057d@016_0130 व्यभ्रं च गगनं सद्यः क्षणेन समपद्यत 13,134.057d@016_0131 तीर्थयात्रां ततो विप्रा जग्मुश् चान्ये यथागतम् 13,134.057d@016_0132 तद् अद्भुतम् अचिन्त्यं च दृष्ट्वा ते विस्मिताभवन् 13,134.057d@016_0133 शंकरस्योमया सार्धं संवादं तत्कथाश्रयम् 13,134.057d@016_0134 भगवान् पुरुषव्याघ्रो ब्रह्मभूतः सनातनः 13,134.057d@016_0135 यदर्थम् अनुशिष्टाः स्मो गिरिपृष्ठे महात्मना 13,134.057d@016_0136 द्वितीयम् अद्भुतम् इदं त्वत्तेजःकृतम् अद्य वै 13,134.057d@016_0137 दृष्ट्वातिविस्मिताः कृष्ण सा च नः स्मृतिर् आगता 13,134.057d@016_0138 एतत् ते देवदेवस्य माहात्म्यं कथितं विभो 13,134.057d@016_0139 कपर्दिनो गिरीशस्य महाबाहो जनार्दन 13,134.057d@016_0140 इत्य् उक्तः स तदा कृष्णस् तपोवननिवासिभिः 13,134.057d@016_0141 मानयाम् आस तान् सर्वान् ऋषीन् देवकिनन्दनः 13,134.057d@016_0142 अथर्षयः संप्रहृष्टाः पुनस् ते कृष्णम् अब्रुवन् 13,134.057d@016_0143 पुनः संदर्शयस्वास्मान् सदैव मधुसूदन 13,134.057d@016_0144 न हि नः सा रतिः स्वर्गे या च त्वद्दर्शने विभो 13,134.057d@016_0145 तादृशं च महाबाहो यथाह भगवान् भवः 13,134.057d@016_0146 एतत् ते सर्वम् आख्यातं रहस्यम् अरिकर्शन 13,134.057d@016_0147 त्वम् एव ह्य् अर्थतत्त्वज्ञः पृष्टो ऽस्मान् पृच्छसे सदा 13,134.057d@016_0148 तद् अस्माभिर् इदं गुह्यं त्वत्प्रियार्थम् उदाहृतम् 13,134.057d@016_0149 न च ते ऽविदितं किं चित् त्रिषु लोकेषु विद्यते 13,134.057d@016_0150 जन्म चैव प्रसूतिश् च यच् चान्यत् कारणं भुवि 13,134.057d@016_0151 वयं तु बटुचापल्याद् अशक्ता गुह्यधारणे 13,134.057d@016_0152 ततः स्थिते त्वयि विभो लघुत्वात् प्रलपामहे 13,134.057d@016_0153 न हि किं चित् तद् आश्चर्यं यन् न वेत्ति भवान् इह 13,134.057d@016_0154 दिवि वा भुवि वा देव सर्वं हि विदितं तव 13,134.057d@016_0155 साधयाम वयं देव वृद्धिं पुष्टिम् अवाप्नुहि 13,134.057d@016_0156 पुत्रस् ते सदृशस् तात विशिष्टो वा भविष्यति 13,134.057d@016_0157 भीष्मः 13,134.057d@016_0157 महाप्रभावसंयुक्तो दीप्तिकीर्तिकरः प्रभो 13,134.057d@016_0158 ततः प्रणम्य देवेशं यादवं पुरुषोत्तमम् 13,134.057d@016_0159 प्रदक्षिणम् उपावृत्य प्रजग्मुस् ते महर्षयः 13,134.057d@016_0160 सो ऽयं नारायणः श्रीमान् दीप्त्या परमया युतः 13,134.057d@016_0161 व्रतं यथावत् तच् चीर्त्वा द्वारकां पुनर् आगमत् 13,134.057d@016_0162 पूर्णे च दशमे मासि पुत्रो ऽस्य परमाद्भुतः 13,134.057d@016_0163 रुक्मिण्यां संमतो जज्ञे शूरो वंशधरः प्रभो 13,134.057d@016_0164 स कामः सर्वजन्तूनां सर्वभागवतो नृप 13,134.057d@016_0165 सुराणाम् असुराणां च चरत्य् अन्तर्गतः सदा 13,134.057d@016_0166 सो ऽयं पुरुषशार्दूलो मेघवर्णश् चतुर्भुजः 13,134.057d@016_0167 संश्रितः पाण्डवान् प्रेम्णा भवन्तश् चैनम् आश्रिताः 13,134.057d@016_0168 कीर्तिर् लक्ष्मीर् धृतिश् चैव स्वर्गमार्गस् तथैव च 13,134.057d@016_0169 यत्रैष संस्थितस् तत्र देवो विष्णुस् त्रिविक्रमः 13,134.057d@016_0170 सेन्द्रा देवास् त्रयस्त्रिंशत् स्थिता नात्र विचारणा 13,134.057d@016_0171 आदिदेवो महादेवो भूतानां च प्रतिश्रयः 13,134.057d@016_0172 अनादिनिधनो ऽव्यक्तो महात्मा मधुसूदनः 13,134.057d@016_0173 स्वयंजातो महातेजाः सुराणाम् अर्थसिद्धये 13,134.057d@016_0174 सुदुस्तरार्थतत्त्वस्य वक्ता कर्ता च माधवः 13,134.057d@016_0175 तव पार्थ जयः कृत्स्नस् तव कीर्तिस् तथातुला 13,134.057d@016_0176 तवेयं पृथिवी कृत्स्ना नारायणसमाश्रयात् 13,134.057d@016_0177 अयं नाथस् तवाचिन्त्यो यस्य नारायणो हृदि 13,134.057d@016_0178 स भवान् भूमिपाध्वर्यू रणाग्नौ हुतवान् नृपान् 13,134.057d@016_0179 कृष्णः स्रुवेण महता युगान्ताग्निसमेन वै 13,134.057d@016_0180 दुर्योधनस् तु शोच्यो ऽसौ सपुत्रभ्रातृबान्धवः 13,134.057d@016_0181 कृतवान् यो ऽबुधः कोपाद् धरिगाण्डीवविग्रहम् 13,134.057d@016_0182 दैतेया दानवेन्द्राश् च महाकाया महाबलाः 13,134.057d@016_0183 चक्राग्नौ क्षयम् आपन्ना दावाग्नौ शलभा इव 13,134.057d@016_0184 प्रतियोद्धुं न शक्यो हि मानुषैर् एष संयुगे 13,134.057d@016_0185 निहीनैः पुरुषव्याघ्र सत्त्वशक्तिबलादिभिः 13,134.057d@016_0186 जयो यो ऽयं युगान्ताभः सव्यसाची रणाग्रगः 13,134.057d@016_0187 तेजसा हतवान् सर्वं सुयोधनबलं नृप 13,134.057d@016_0188 यत् तु वै वृषभाङ्केन मुनिभ्यः समुदाहृतम् 13,134.057d@016_0189 पुराणं हिमवत्पृष्ठे तन् मे निगदतः शृणु 13,134.057d@016_0190 यावद् अस्योद्भवस् तुष्टिस् तेजो वीर्यं पराक्रमः 13,134.057d@016_0191 प्रभावः सन्नतिर् जन्म कृष्णे तत् त्रितयं विभो 13,134.057d@016_0192 न शक्यम् अन्यथा कर्तुं तद् यदि स्यात् तथाप्य् अणु 13,134.057d@016_0193 यत्र कृष्णो हि भगवांस् तत्र तुष्टिर् अनुत्तमा 13,134.057d@016_0194 वयं हि बालमतयः परनेत्राः सुविक्लवाः 13,134.057d@016_0195 ज्ञानपूर्वं प्रपन्नाः स्मो मृत्योः पन्थानम् उत्तमम् 13,134.057d@016_0196 भवांश् चाप्य् आर्जवपरः सर्वं कृत्वा प्रतिश्रयम् 13,134.057d@016_0197 राजवृत्तान् न चलते प्रतिज्ञापालने रतः 13,134.057d@016_0198 अप्य् एवात्मवधं लोके राजंस् त्वं बहु मन्यसे 13,134.057d@016_0199 न हि प्रतिज्ञया दत्तं तं प्रहातुम् अरिंदम 13,134.057d@016_0200 कालेनायं जनः सर्वो निहतो रणमूर्धनि 13,134.057d@016_0201 वयं च कालेन हताः कालो हि परमेश्वरः 13,134.057d@016_0202 न हि कालेन कालज्ञ स्पृष्टः शोचितुम् अर्हति 13,134.057d@016_0203 कालो लोहितरक्ताक्षः कृष्णो दण्डी सनातनः 13,134.057d@016_0204 तस्मात् कुन्तीसुत ज्ञातीन् नेह शोचितुम् अर्हसि 13,134.057d@016_0205 व्यपेतमन्युर् नित्यं त्वं भव कौरवनन्दन 13,134.057d@016_0206 माधवस्य च माहात्म्यं श्रुतं यत् कथितं मया 13,134.057d@016_0207 तद् एव तव पर्याप्तं सज्जनस्य निदर्शनम् 13,134.057d@016_0208 व्यासस्य वचनं श्रुत्वा नारदस्य च धीमतः 13,134.057d@016_0209 स्वयं चैव महाराज कृष्णस्यार्हत्तमस्य वै 13,134.057d@016_0210 प्रभावश् चर्षिपूगस्य कथितः सुमहान् मया 13,134.057d@016_0211 महेश्वरस्य संवादः शैलपुत्र्याश् च भारत 13,134.057d@016_0212 धारयिष्यति यश् चेमं महापुरुषसंभवम् 13,134.057d@016_0213 शृणुयात् कथयेद् वा यः स वै श्रेयो लभेत् परम् 13,134.057d@016_0214 भवितारश् च तस्याथ सर्वे कामा यथेप्सिताः 13,134.057d@016_0215 प्रेत्य माहेश्वरं लोकं लभते नात्र संशयः 13,134.057d@016_0216 नायं श्रेयोभिकामेन प्रतिपत्तुं जनार्दने 13,134.057d@016_0217 एष वै चाक्षयो विप्रैः स्मृतो राजञ् जनार्दनः 13,134.057d@016_0218 महेश्वरमुखोत्सृष्टा ये च धर्मगुणाः स्मृताः 13,134.057d@016_0219 ते त्वया मनसा धार्याः कुरुराज दिवानिशम् 13,134.057d@016_0220 एवं ते वर्तमानस्य सम्यग्दण्डधरस्य च 13,134.057d@016_0221 प्रजापालनदक्षस्य स्वर्गलोको भविष्यति 13,134.057d@016_0222 धर्मेण हि सदा राजा प्रजा रक्षितुम् अर्हति 13,134.057d@016_0223 यस् तस्य विपुलो दण्डः सम्यग् धर्मः स कीर्त्यते 13,134.057d@016_0224 स एष कथितो राजन् मया सज्जनसंनिधौ 13,134.057d@016_0225 शंकरस्योमया सार्धं संवादो धर्मसंहितः 13,134.057d@016_0226 श्रुत्वा वा श्रोतुकामो वाप्य् अर्चयेद् वृषभध्वजम् 13,134.057d@016_0227 विशुद्धेन हि भावेन य इच्छेद् भूतिम् आत्मनः 13,134.057d@016_0228 एष तस्यानवद्यस्य नारदस्य महात्मनः 13,134.057d@016_0229 संदेशो देवपूजार्थं तं तथा कुरु पाण्डव 13,134.057d@016_0230 एतद् अत्यद्भुतं वृत्तं पुण्यं हैमवते गिरौ 13,134.057d@016_0231 वासुदेवस्य कौन्तेय स्थाणोश् चैव स्वभावजम् 13,134.057d@016_0232 दश वर्षसहस्राणि बदर्याम् एष सात्वतः 13,134.057d@016_0233 तपश् चचार विपुलं सह गाण्डीवधन्वना 13,134.057d@016_0234 त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ 13,134.057d@016_0235 विदितौ नारदाद् एतौ मम व्यासाच् च पार्थिव 13,134.057d@016_0236 बाल एव महाबाहुश् चकार कदनं महत् 13,134.057d@016_0237 कंसस्य पुण्डरीकाक्षो ज्ञातित्राणार्थकारणात् 13,134.057d@016_0238 कर्मणाम् अस्य कौन्तेय नान्तं संख्यातुम् उत्सहे 13,134.057d@016_0239 शाश्वतस्य पुराणस्य पुरुषस्य युधिष्ठिर 13,134.057d@016_0240 ध्रुवं श्रेयः परं तात भविष्यति तवोत्तमम् 13,134.057d@016_0241 यस्य ते पुरुषव्याघ्रः सहायो ऽयं जनार्दनः 13,134.057d@016_0242 दुर्योधनं तु शोचामि प्रेत्यलोके ऽतिदुर्मतिम् 13,134.057d@016_0243 यत्कृते पृथिवी सर्वा विनष्टा सहयद्विपा 13,134.057d@016_0244 दुर्योधनापराधेन कर्णस्य शकुनेस् तथा 13,134.057d@016_0245 वैशंपायनः 13,134.057d@016_0245 दुःशासनचतुर्थानां कुरवो निधनं गताः 13,134.057d@016_0246 एवं प्रभाषमाणे तु गाङ्गेये पुरुषर्षभे 13,134.057d@016_0247 तूष्णीं बभूव कौरव्यो मध्ये तेषां महात्मनाम् 13,134.057d@016_0248 तच् छ्रुत्वा विस्मयं जग्मुर् धृतराष्ट्रादयो नृपाः 13,134.057d@016_0249 संपूज्य मनसा कृष्णं सर्वे प्राञ्जलयो ऽभवन् 13,134.057d@016_0250 ऋषयश् चापि ते सर्वे नारदप्रमुखास् तथा 13,134.057d@016_0251 प्रतिगृह्याभ्यनन्दन्त तद् वाक्यं प्रतिपूज्य च 13,134.057d@016_0252 इत्य् एतद् अखिलं सर्वं पाण्डवो भ्रातृभिः सह 13,134.057d@016_0253 श्रुतवान् सुमहच् चित्रं पुण्यं भीष्मानुशासनम् 13,134.057d@016_0254 युधिष्ठिरस् तु गाङ्गेयं विश्रान्तं भूरिदक्षिणम् 13,134.057d@016_0255 पुनर् एव महाबुद्धिः पर्यपृच्छन् महीपतिः 13,134.057d@017_0000 युधिष्ठिरः 13,134.057d@017_0001 क उपायो वरप्राप्तौ सर्वेषां पापकर्मणाम् 13,134.057d@017_0002 भीष्मः 13,134.057d@017_0002 ज्ञानस्य च परस्येह तन् मे ब्रूहि पितामह 13,134.057d@017_0003 उपायो ऽयं वरप्राप्तौ परमः परिकीर्तितः 13,134.057d@017_0004 नारायणस्य तु ध्यानम् अर्चनं यजनं स्तुतिः 13,134.057d@017_0005 श्रवणं तत्कथानां च विद्वत्संरक्षणं तथा 13,134.057d@017_0006 विद्वच्छुश्रूषणप्रीतिर् उपदेशानुपालनम् 13,134.057d@017_0007 संध्यानेन जपेनाशु मुच्यते प्राकृतो ऽपि च 13,134.057d@017_0008 जपश् चतुर्विधः प्रोक्तो वैदिकस् तान्त्रिको ऽपि च 13,134.057d@017_0009 पौराणिको ऽथ विद्वद्भिः कथितः स्मार्त एव च 13,134.057d@017_0010 द्विजशुश्रूषया ज्ञानं विद्वत्संरक्षणेन वा 13,134.057d@017_0011 नासाध्यं ज्ञानिनां किं चित् तस्माद् रक्ष्या द्विजास् त्वया 13,134.057d@017_0012 सुव्रता बन्धुहीनैका वने पूर्वं यमेन तु 13,134.057d@017_0013 आसीद् आश्वासिता विद्वत्संरक्षणफलात् किल 13,134.057d@017_0014 विप्रस्य मरणे हेतुस् तत्पत्नी पितृशोकदा 13,134.057d@017_0015 वैश्या त्वम् अभिलाषेयं विप्रकन्येति सांप्रतम् 13,134.057d@017_0016 इत्य् उक्ताश्वासितापृच्छत् केनैवं पापसंयुता 13,134.057d@017_0017 यमः 13,134.057d@017_0017 जाता विप्रकुले सम्यक् श्रेयश् चापि ब्रवीहि मे 13,134.057d@017_0018 अन्यजन्मनि विद्वांसं प्रहारैर् अभिपीडितम् 13,134.057d@017_0019 चोरशङ्काविमोक्षेण मोक्षयित्वा सुजन्मिका 13,134.057d@017_0020 इत्य् उक्ताष्टाक्षरध्यानजपादिश्रेयसा तु सा 13,134.057d@017_0021 यमेनानुगृहीताभूत् पुण्यलोकनिवासिनी 13,134.057d@017_0022 तन् नित्यं विदुषां रक्षातत्परो भव भूपते 13,134.057d@017_0023 तेषां संरक्षणात् तुष्टः सर्वपापैः प्रमुच्यते 13,135.001 वैशंपायन उवाच 13,135.001a श्रुत्वा धर्मान् अशेषेण पावनानि च सर्वशः 13,135.001c युधिष्ठिरः शांतनवं पुनर् एवाभ्यभाषत 13,135.002a किम् एकं दैवतं लोके किं वाप्य् एकं परायणम् 13,135.002c स्तुवन्तः कं कम् अर्चन्तः प्राप्नुयुर् मानवाः शुभम् 13,135.003a को धर्मः सर्वधर्माणां भवतः परमो मतः 13,135.003c किं जपन् मुच्यते जन्तुर् जन्मसंसारबन्धनात् 13,135.004 भीष्म उवाच 13,135.004a जगत्प्रभुं देवदेवम् अनन्तं पुरुषोत्तमम् 13,135.004c स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः 13,135.005a तम् एव चार्चयन् नित्यं भक्त्या पुरुषम् अव्ययम् 13,135.005c ध्यायन् स्तुवन् नमस्यंश् च यजमानस् तम् एव च 13,135.006a अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् 13,135.006c लोकाध्यक्षं स्तुवन् नित्यं सर्वदुःखातिगो भवेत् 13,135.007a ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् 13,135.007c लोकनाथं महद् भूतं सर्वभूतभवोद्भवम् 13,135.008a एष मे सर्वधर्माणां धर्मो ऽधिकतमो मतः 13,135.008c यद् भक्त्या पुण्डरीकाक्षं stavair arcen नरः सदा 13,135.009a परमं यो महत् तेजः परमं यो महत् तपः 13,135.009c परमं यो महद् ब्रह्म परमं यः परायणम् 13,135.010a पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् 13,135.010c दैवतं देवतानां च भूतानां यो ऽव्ययः पिता 13,135.011a यतः सर्वाणि भूतानि भवन्त्य् आदियुगागमे 13,135.011c यस्मिंश् च प्रलयं यान्ति पुनर् एव युगक्षये 13,135.012a तस्य लोकप्रधानस्य जगन्नाथस्य भूपते 13,135.012c विष्णोर् नामसहस्रं मे शृणु पापभयापहम् 13,135.013a यानि नामानि गौणानि विख्यातानि महात्मनः 13,135.013c ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये 13,135.014*0631_01 विष्णोर् नामसहस्रस्य वेदव्यासो महान् ऋषिः 13,135.014*0631_02 छन्दो ऽनुष्टुप् तथा देवो भगवान् विश्वरूपधृक् 13,135.014*0632_01 ऋषिर् नाम्नां सहस्रस्य वेदव्यासो महामुनिः 13,135.014*0632_02 छन्दो ऽनुष्टुप् तथा देवो भगवान् देवकीसुतः 13,135.014*0632_03 अमृतांशूद्भवो बीजं शक्तिर् देवकीनन्दनः 13,135.014*0632_04 त्रिसामा हृदयं तस्य शान्त्यर्थे विनियुज्यते 13,135.014*0633_01 विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् 13,135.014*0633_02 अनेकरूपदैत्यान्तं नमामि पुरुषोत्तमम् 13,135.014a विश्वं विष्णुर् वषट्कारो भूतभव्यभवत्प्रभुः 13,135.014c भूतकृद् भूतभृद् भावो भूतात्मा भूतभावनः 13,135.015a पूतात्मा परमात्मा च मुक्तानां परमा गतिः 13,135.015c अव्ययः पुरुषः साक्षी क्षेत्रज्ञो ऽक्षर एव च 13,135.016a योगो योगविदां नेता प्रधानपुरुषेश्वरः 13,135.016c नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः 13,135.017a सर्वः शर्वः शिवः स्थाणुर् भूतादिर् निधिर् अव्ययः 13,135.017c संभवो भावनो भर्ता प्रभवः प्रभुर् ईश्वरः 13,135.018a स्वयंभूः शंभुर् आदित्यः पुष्कराक्षो महास्वनः 13,135.018c अनादिनिधनो धाता विधाता धातुर् उत्तमः 13,135.019a अप्रमेयो हृषीकेशः पद्मनाभो ऽमरप्रभुः 13,135.019c विश्वकर्मा मनुस् त्वष्टा स्थविष्ठः स्थविरो ध्रुवः 13,135.020a अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः 13,135.020c प्रभूतस् त्रिककुब्धाम पवित्रं मङ्गलं परम् 13,135.021a ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः 13,135.021c हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः 13,135.022a ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः 13,135.022c अनुत्तमो दुराधर्षः कृतज्ञः कृतिर् आत्मवान् 13,135.023a सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः 13,135.023c अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः 13,135.024a अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिर् अच्युतः 13,135.024c वृषाकपिर् अमेयात्मा सर्वयोगविनिःसृतः 13,135.025a वसुर् वसुमनाः सत्यः समात्मा संमितः समः 13,135.025c अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः 13,135.026a रुद्रो बहुशिरा बभ्रुर् विश्वयोनिः शुचिश्रवाः 13,135.026c अमृतः शाश्वतः स्थाणुर् वरारोहो महातपाः 13,135.026d@018_0000 युधिष्ठिरः 13,135.026d@018_0001 पितामह महाप्राज्ञ सर्वशास्त्रविशारद 13,135.026d@018_0002 किं जप्यं जपतो नित्यं भवेद् धर्मफलं महत् 13,135.026d@018_0003 प्रस्थाने वा प्रवेशे वा प्रवृत्ते वापि कर्मणि 13,135.026d@018_0004 दैवे वा श्राद्धकाले वा किं जप्यं कर्मसाधनम् 13,135.026d@018_0005 शान्तिकं पौष्टिकं रक्षा शत्रुघ्नं भयनाशनम् 13,135.026d@018_0006 भीष्मः 13,135.026d@018_0006 जप्यं यद् ब्रह्मसमितं तद् भवान् वक्तुम् अर्हति 13,135.026d@018_0007 व्यासप्रोक्तम् इमं मन्त्रं शृणुष्वैकमना नृप 13,135.026d@018_0008 सावित्र्या विहितं दिव्यं सद्यः पापविमोचनम् 13,135.026d@018_0009 शृणु मन्त्रविधिं कृत्स्नं प्रोच्यमानं मयानघ 13,135.026d@018_0010 यं श्रुत्वा पाण्डवश्रेष्ठ सर्वपापैः प्रमुच्यते 13,135.026d@018_0011 रात्राव् अहनि धर्मज्ञ येन पापैर् न लिप्यते 13,135.026d@018_0012 तत् ते ऽहं संप्रवक्ष्यामि शृणुष्वैकमना नृप 13,135.026d@018_0013 आयुष्मान् भवते चैव यं श्रुत्वा पार्थिवात्मज 13,135.026d@018_0014 पुरुषस् तु सुसिद्धार्थः प्रेत्य चेह च मोदते 13,135.026d@018_0015 सेवितं सततं राजन् पुरा राजर्षिसत्तमैः 13,135.026d@018_0016 क्षत्रधर्मपरैर् नित्यं सत्यव्रतपरायणैः 13,135.026d@018_0017 इदम् आह्निकम् अव्यग्रं कुर्वद्भिर् नियतैः सदा 13,135.026d@018_0018 नृपैर् भरतशार्दूल प्राप्यते श्रीर् अनुत्तमा 13,135.026d@018_0019 नमो वसिष्ठाय महाव्रताय 13,135.026d@018_0020 पराशरं वेदनिधिं प्रणम्य 13,135.026d@018_0021 नमो ऽस्त्व् अनन्ताय महोरगाय 13,135.026d@018_0022 नमो ऽस्तु सिद्धेभ्य इहाक्षयेभ्यः 13,135.026d@018_0023 नमो ऽस्त्व् ऋषिभ्यः परमं परेषां 13,135.026d@018_0024 देवेषु देवं वरदं वराणाम् 13,135.026d@018_0025 सहस्रशीर्षाय नमः शिवाय 13,135.026d@018_0026 सहस्रनामाय जनार्दनाय 13,135.026d@018_0027 अजैकपाद् अहिर्बुध्न्यः पिनाकी चापराजितः 13,135.026d@018_0028 ऋतश् च पितृरूपश् च त्र्यम्बकश् च महेश्वरः 13,135.026d@018_0029 वृषाकपिश् च शंभुश् च हवनो ऽथेश्वरस् तथा 13,135.026d@018_0030 एकादशैते प्रथिता रुद्रास् त्रिभुवनेश्वराः 13,135.026d@018_0031 शतम् एतत् समाख्यातं शतरुद्रे महात्मनाम् 13,135.026d@018_0032 अंशो भगश् च मित्रश् च वरुणश् च जलेश्वरः 13,135.026d@018_0033 तथा धातार्यमा चैव जयन्तो भास्करस् तथा 13,135.026d@018_0034 त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुर् उच्यते 13,135.026d@018_0035 इत्य् एते द्वादशादित्याः काश्यपेया इति श्रुतिः 13,135.026d@018_0036 धरो ध्रुवश् च सोमश् च सावित्रो ऽथानिलो ऽनलः 13,135.026d@018_0037 प्रत्यूषश् च प्रभासश् च वसवो ऽष्टौ प्रकीर्तिताः 13,135.026d@018_0038 नासत्यश् चापि दस्रश् च स्मृतौ द्वाव् अश्विनाव् अपि 13,135.026d@018_0039 मार्तण्डस्यात्मजाव् एतौ संज्ञानासाविनिर्गतौ 13,135.026d@018_0040 अतः परं प्रवक्ष्यामि लोकानां कर्मसाक्षिणः 13,135.026d@018_0041 अपि यज्ञस्य वेत्तारो दत्तस्य सुकृतस्य च 13,135.026d@018_0042 अदृश्याः सर्वभूतेषु पश्यन्ति त्रिदशेश्वराः 13,135.026d@018_0043 शुभाशुभानि कर्माणि मृत्युः कालश् च सर्वशः 13,135.026d@018_0044 विश्वेदेवाः पितृगणा मूर्तिमन्तस् तपोधनाः 13,135.026d@018_0045 मुनयश् चैव सिद्धाश् च तपोमोक्षपरायणाः 13,135.026d@018_0046 शुचिस्मिताः कीर्तयतां प्रयच्छन्ति शुभं नृणाम् 13,135.026d@018_0047 प्रजापतिकृतान् एतांल् लोकान् दिव्येन तेजसा 13,135.026d@018_0048 वसन्ति सर्वलोकेषु प्रयताः सर्वकर्मसु 13,135.026d@018_0049 प्राणानाम् ईश्वरान् एतान् कीर्तयन् प्रयतो नरः 13,135.026d@018_0050 धर्मार्थकामैर् विपुलैर् युज्यते स हि नित्यशः 13,135.026d@018_0051 लोकांश् च लभते पुण्यान् विश्वेश्वरकृत्ठशुभान् 13,135.026d@018_0052 एते देवास् त्रयस्त्रिंशत् सर्वभूतगणेश्वराः 13,135.026d@018_0053 नन्दीश्वरो महाकायो ग्रामणीर् वृषभध्वजः 13,135.026d@018_0054 ईश्वराः सर्वलोकानां गणेश्वरविनायकाः 13,135.026d@018_0055 सौम्या रौद्रगणाश् चैव योगभूतगणास् तथा 13,135.026d@018_0056 ज्योतींषि सरितो व्योम सुपर्णः पतगेश्वरः 13,135.026d@018_0057 पृथिव्यां तपसा सिद्धाः स्थावराश् च चराश् च ह 13,135.026d@018_0058 हिमवान् गिरयश् चैव चत्वारश् च महार्णवाः 13,135.026d@018_0059 भवस्यानुचराः सर्वे हरतुल्यपराक्रमाः 13,135.026d@018_0060 विष्णुर् देवो ऽथ जिष्णुश् च स्कन्दश् चाम्बिकया सह 13,135.026d@018_0061 कीर्तयन् प्रयतः सर्वान् सर्वपापैः प्रमुच्यते 13,135.026d@018_0062 अत ऊर्ध्वं प्रवक्ष्यामि मानवान् ऋषिसत्तमान् 13,135.026d@018_0063 यवक्रीतश् च रैभ्यश् च अर्वावसुपरावसू 13,135.026d@018_0064 औशिजश् चैव कक्षीवान् बलश् चाङ्गिरसः सुतः 13,135.026d@018_0065 ऋषिर् मेधातिथेः पुत्रः कण्वो बर्हिषदस् तथा 13,135.026d@018_0066 ब्रह्मतेजोमयाः सर्वे कीर्तिता लोकभावनाः 13,135.026d@018_0067 लभन्ते हि शुभं सर्वे रुद्रानलवसुप्रभाः 13,135.026d@018_0068 भुवि कृत्वा शुभं कर्म मोदन्ते दिवि दैवतैः 13,135.026d@018_0069 महेन्द्रगुरवः सप्त प्राचीं वै दिशम् आश्रिताः 13,135.026d@018_0070 प्रयतः कीर्तयन्न् एत्ठशक्रलोके महीयते 13,135.026d@018_0071 उन्मुचुः प्रमुचुश् चैव स्वस्त्यात्रेयश् च वीर्यवान् 13,135.026d@018_0072 दृढव्यश् चोर्ध्वबाहुश् च तृणसोमाङ्गिरास् तथा 13,135.026d@018_0073 मित्रावरुणयोः पुत्रस् तथागस्त्यः प्रतापवान् 13,135.026d@018_0074 धर्मराजर्त्विजः सप्त दक्षिणां दिशम् आश्रिताः 13,135.026d@018_0075 दृढेयुश् च ऋतेयुश् च परिव्याधश् च कीर्तिमान् 13,135.026d@018_0076 एकतश् च द्वितश् चैव त्रितश् चादित्यसंनिभाः 13,135.026d@018_0077 अत्रेः पुत्रश् च धर्मात्मा ऋषिः सारस्वतस् तथा 13,135.026d@018_0078 वरुणस्यर्त्विजः सप्त पश्चिमां दिशम् आश्रिताः 13,135.026d@018_0079 अत्रिर् वसिष्ठो भगवान् कश्यपश् च महान् ऋषिः 13,135.026d@018_0080 गौतमश् च भरद्वाजो विश्वामित्रो ऽथ कौशिकः 13,135.026d@018_0081 ऋचीकतनयश् चोग्रो जमदग्निः प्रतापवान् 13,135.026d@018_0082 धनेश्वरस्य गुरवः सप्तैते उत्तरां श्रिताः 13,135.026d@018_0083 अपरे मुनयः सप्त दिक्षु सर्वासु धिष्ठिताः 13,135.026d@018_0084 कीर्तिस्वस्तिकरा नॄणां कीर्तिता लोकभावनाः 13,135.026d@018_0085 धर्मः कामश् च कालश् च वसुर् वासुकिर् एव च 13,135.026d@018_0086 अनन्तः कपिलश् चैव सप्तैते धरणीधराः 13,135.026d@018_0087 रामो व्यासस् तथा द्रौणिर् अश्वत्थामा च लोमशः 13,135.026d@018_0088 इत्य् एते मुनयो दिव्या एकैकः सप्तसप्तधा 13,135.026d@018_0089 शान्तिस्वस्तिकरा लोके दिशां पालाः प्रकीर्तिताः 13,135.026d@018_0090 यस्यां यस्यां दिशि ह्य् एते तन्मुखः शरणं व्रजेत् 13,135.026d@018_0091 स्रष्टारः सर्वभूतानां कीर्तिता लोकपावनाः 13,135.026d@018_0092 संवर्तो मेरुसावर्णो मार्कण्डेयश् च धार्मिकः 13,135.026d@018_0093 सांख्ययोगौ नारदश् च दुर्वासाश् च महान् ऋषिः 13,135.026d@018_0094 अत्यन्ततपसो दान्तास् त्रिषु लोकेषु विश्रुताः 13,135.026d@018_0095 अपरे रुद्रसंकाशाः कीर्तिता ब्रह्मलौकिकाः 13,135.026d@018_0096 अपुत्रो लभते पुत्रं दरिद्रो लभते धनम् 13,135.026d@018_0097 तथा धर्मार्थकामेषु सिद्धिं च लभते नरः 13,135.026d@018_0098 पृथुं वैन्यं नृपवरं पृथ्वी यस्याभवत् सुता 13,135.026d@018_0099 प्रजापतिं सार्वभौमं कीर्तयेद् वसुधाधिपम् 13,135.026d@018_0100 आदित्यवंशप्रभवं महेन्द्रसमविक्रमम् 13,135.026d@018_0101 पुरूरवसमैलं च त्रिषु लोकेषु विश्रुतम् 13,135.026d@018_0102 बुधस्य दयितं पुत्रं कीर्तयेद् वसुधाधिपम् 13,135.026d@018_0103 त्रिलोकविश्रुतं वीरं भरतं च प्रकीर्तयेत् 13,135.026d@018_0104 गवामयेन यज्ञेन येनेष्टं वै कृते युगे 13,135.026d@018_0105 रन्तिदेवं महादेवं कीर्तयेत् परमद्युतिम् 13,135.026d@018_0106 विश्वजित् तपसोपेतं लक्षण्यं कामलक्षणम् 13,135.026d@018_0107 तथा श्वेतं च राजर्षिं कीर्तयेत् परमद्युतिम् 13,135.026d@018_0108 स्थाणुः प्रसादितो येन यस्यार्थे ह्य् अन्धको हतः 13,135.026d@018_0109 महादेवप्रसादेन येन गङ्गावतारिता 13,135.026d@018_0110 भगीरथं दुराधर्षं कीर्तयेत् परमद्युतिम् 13,135.026d@018_0111 सगरस्यात्मजा येन प्लावितास् तारितास् तथा 13,135.026d@018_0112 हुताशनसमान् एतान् महारूपान् महौजसः 13,135.026d@018_0113 उग्रकोपान् महासत्त्वान् कीर्तयेत् कीर्तिवर्धनान् 13,135.026d@018_0114 देवान् ऋषिगणांश् चैव नृपांश् च जगतीश्वरान् 13,135.026d@018_0115 सांख्यं योगं च परमं हव्यं कव्यं तथैव च 13,135.026d@018_0116 कीर्तितं परमं ब्रह्म सर्वश्रुतिपरायणम् 13,135.026d@018_0117 मङ्गल्यं सर्वभूतानां पवित्रं बहुकीर्तितम् 13,135.026d@018_0118 व्याधिप्रशमनं श्रेष्ठं पौष्टिकं सर्वकर्मणाम् 13,135.026d@018_0119 प्रयतः कीर्तयेच् चैतान् कल्यं सायं च भारत 13,135.026d@018_0120 एते वै यान्ति वर्षन्ति भान्ति वान्ति सृजन्ति च 13,135.026d@018_0121 एते विनायकाः श्रेष्ठा दक्षाः क्षान्ता जितेन्द्रियाः 13,135.026d@018_0122 नराणाम् अशुभं सर्वे व्यपोहन्ति प्रकीर्तिताः 13,135.026d@018_0123 साक्षिभूता महात्मानः पापस्य सुकृतस्य च 13,135.026d@018_0124 एतान् वै कल्यम् उत्थाय कीर्तयञ् शुभम् अश्नुते 13,135.026d@018_0125 नाग्निचोरभयं तत्र न मार्गप्रतिरोधनम् 13,135.026d@018_0126 एतान् कीर्तयतां नित्यं दुःस्वप्नो नश्यते नृणाम् 13,135.026d@018_0127 मुच्यते सर्वपापेभ्यः स्वस्तिमांश् च गृहान् व्रजेत् 13,135.026d@018_0128 दीक्षाकालेषु सर्वेषु यः पठेन् नियतो द्विजः 13,135.026d@018_0129 न्यायवान् आत्मनिरतः क्षान्तो दान्तो ऽनसूयकः 13,135.026d@018_0130 रोगार्तो वाभियुक्तो वा पठन् पापात् प्रमुच्यते 13,135.026d@018_0131 वास्तुमध्ये तु पठतः कुलस्वस्त्ययनं भवेत् 13,135.026d@018_0132 क्षेत्रमध्ये तु पठतः सर्वं सस्यं प्ररोहति 13,135.026d@018_0133 गच्छतः क्षेमम् अध्वानं ग्रामान्तरगतः पठन् 13,135.026d@018_0134 आत्मनश् च सुतानां च दाराणां च धनस्य च 13,135.026d@018_0135 बीजानाम् ओषधीनां च रक्षाम् एतां प्रयोजयेत् 13,135.026d@018_0136 एतान् संग्रामकाले तु पठतः क्षत्रियस्य तु 13,135.026d@018_0137 व्रजन्ति रिपवो नाशं क्षेमं च विनिवर्तते 13,135.026d@018_0138 एतान् दैवे च पित्र्ये च पठतः पुरुषस्य हि 13,135.026d@018_0139 भुञ्जते पितरो हव्यं कव्यं च त्रिदिवौकसः 13,135.026d@018_0140 न व्याधिश्वापदभयं न द्विपान् न हि तस्करात् 13,135.026d@018_0141 कश्मलं लघुतां याति पाप्मना च प्रमुच्यते 13,135.026d@018_0142 यानपात्रे च याने च प्रवासे राजवेश्मनि 13,135.026d@018_0143 परां सिद्धिम् अवाप्नोति सावित्रीं ह्य् उत्तमां पठन् 13,135.026d@018_0144 न च राजभयं तेषां न पिशाचान् न राक्षसात् 13,135.026d@018_0145 नाग्न्यम्बुपवनव्यालाद् भयं तस्योपजायते 13,135.026d@018_0146 चतुर्णाम् अपि वर्णानाम् आश्रमस्य विशेषतः 13,135.026d@018_0147 करोति सततं शान्तिं सावित्रीम् उत्तमां पठन् 13,135.026d@018_0148 नाग्निर् दहति काष्ठानि सावित्री यत्र पठ्यते 13,135.026d@018_0149 न तत्र बालो म्रियते न च तिष्ठन्ति पन्नगाः 13,135.026d@018_0150 न तेषां विद्यते दुःखं गच्छन्ति परमां गतिम् 13,135.026d@018_0151 ये शृण्वन्ति महद् ब्रह्म सावित्रीगुणकीर्तनम् 13,135.026d@018_0152 गवां मध्ये तु पठतो गावो ऽस्य बहुवत्सलाः 13,135.026d@018_0153 प्रस्थाने वा प्रवेशे वा सर्वावस्थागतः पठेत् 13,135.026d@018_0154 जपतां जुह्वतां चैव नित्यं च प्रयतात्मनाम् 13,135.026d@018_0155 ऋषीणां परमं जप्यं गुह्यम् एतन् नराधिप 13,135.026d@018_0156 याथातथ्येन संगम्य इतिहासं पुरातनम् 13,135.026d@018_0157 पराशरमतं दिव्यं शक्राय कथितं पुरा 13,135.026d@018_0158 तद् एतत् ते समाख्यातं तथ्यं ब्रह्म सनातनम् 13,135.026d@018_0159 हृदयं सर्वभूतानां श्रुतिर् एषा पुरातनी 13,135.026d@018_0160 सोमादित्यान्वयाः सर्वे राघवाः कुरवस् तथा 13,135.026d@018_0161 पठन्ति शुचयो नित्यं सावित्रीं प्राणिनां गतिम् 13,135.026d@018_0162 अभ्याशे नित्यं देवानां सप्तर्षीणां ध्रुवस्य च 13,135.026d@018_0163 मोक्षणं सर्वकृच्छ्राणां मोचयत्य् अशुभात् सदा 13,135.026d@018_0164 वृद्धैः काश्यपगौतमप्रभृतिभिर् भृग्वङ्गिरोत्र्यादिभिः 13,135.026d@018_0165 शुक्रागस्त्यबृहस्पतिप्रभृतिभिर् ब्रह्मर्षिभिः सेवितम् 13,135.026d@018_0166 भारद्वाजमतं ऋचीकतनयैः प्राप्तं वसिष्ठात् पुनः 13,135.026d@018_0167 सावित्रीम् अधिगम्य शक्रवसुभिः कृत्स्ना जिता दानवाः 13,135.026d@018_0168 यो गोशतं कनकशृङ्गमयं ददाति 13,135.026d@018_0169 विप्राय वेदविदुषे च बहुश्रुताय 13,135.026d@018_0170 दिव्यां च भारतकथां कथयेच् च नित्यं 13,135.026d@018_0171 तुल्यं फलं भवति तस्य च तस्य चैव 13,135.026d@018_0172 धर्मो विवर्धति भृगोः परिकीर्तनेन 13,135.026d@018_0173 वीर्यं विवर्धति वसिष्ठनमोनतेन 13,135.026d@018_0174 संग्रामजिद् भवति चैव रघुं नमस्यन् 13,135.026d@018_0175 स्याद् अश्विनौ च परिकीर्तयतो न रोगः 13,135.026d@018_0176 एषा ते कथिता राजन् सावित्री ब्रह्म शाश्वती 13,135.026d@018_0177 विवक्षुर् असि यच् चान्यत् तत् ते वक्ष्यामि भारत 13,135.027a सर्वगः सर्वविद् भानुर् विष्वक्सेनो जनार्दनः 13,135.027c वेदो वेदविद् अव्यङ्गो वेदाङ्गो वेदवित् कविः 13,135.028a लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः 13,135.028c चतुरात्मा चतुर्व्यूहश् चतुर्दंष्ट्रश् चतुर्भुजः 13,135.029a भ्राजिष्णुर् भोजनं भोक्ता सहिष्णुर् जगदादिजः 13,135.029c अनघो विजयो जेता विश्वयोनिः पुनर्वसुः 13,135.030a उपेन्द्रो वामनः प्रांशुर् अमोघः शुचिर् ऊर्जितः 13,135.030c अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः 13,135.031a वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः 13,135.031c अतीन्द्रियो महामायो महोत्साहो महाबलः 13,135.032a महाबुद्धिर् महावीर्यो महाशक्तिर् महाद्युतिः 13,135.032c अनिर्देश्यवपुः श्रीमान् अमेयात्मा महाद्रिधृक् 13,135.033a महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः 13,135.033c अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः 13,135.034a मरीचिर् दमनो हंसः सुपर्णो भुजगोत्तमः 13,135.034c हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः 13,135.035a अमृत्युः सर्वदृक् सिंहः संधाता संधिमान् स्थिरः 13,135.035c अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा 13,135.036a गुरुर् गुरुतमो धाम सत्यः सत्यपराक्रमः 13,135.036c निमिषो ऽनिमिषः स्रग्वी वाचस्पतिर् उदारधीः 13,135.037a अग्रणीर् ग्रामणीः श्रीमान् न्यायो नेता समीरणः 13,135.037c सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् 13,135.038a आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः 13,135.038c अहः संवर्तको वह्निर् अनिलो धरणीधरः 13,135.039a सुप्रसादः प्रसन्नात्मा विश्वधृग् विश्वभुग् विभुः 13,135.039c सत्कर्ता सत्कृतः साधुर् जह्नुर् नारायणो नरः 13,135.040a असंख्येयो ऽप्रमेयात्मा विशिष्टः शिष्टकृच् छुचिः 13,135.040c सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः 13,135.041a वृषाही वृषभो विष्णुर् वृषपर्वा वृषोदरः 13,135.041c वर्धनो वर्धमानश् च विविक्तः श्रुतिसागरः 13,135.042a सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः 13,135.042c नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः 13,135.043a ओजस् तेजो द्युतिधरः प्रकाशात्मा प्रतापनः 13,135.043c ऋद्धः स्पष्टाक्षरो मन्त्रश् चन्द्रांशुर् भास्करद्युतिः 13,135.044a अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः 13,135.044c औषधं जगतः सेतुः सत्यधर्मपराक्रमः 13,135.045a भूतभव्यभवन्नाथः पवनः पावनो ऽनिलः 13,135.045c कामहा कामकृत् कान्तः कामः कामप्रदः प्रभुः 13,135.046a युगादिकृद् युगावर्तो नैकमायो महाशनः 13,135.046c अदृश्यो व्यक्तरूपश् च सहस्रजिद् अनन्तजित् 13,135.047a इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः 13,135.047c क्रोधहा क्रोधकृत् कर्ता विश्वबाहुर् महीधरः 13,135.048a अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः 13,135.048c अपां निधिर् अधिष्ठानम् अप्रमत्तः प्रतिष्ठितः 13,135.049a स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः 13,135.049c वासुदेवो बृहद्भानुर् आदिदेवः पुरंदरः 13,135.050a अशोकस् तारणस् तारः शूरः शौरिर् जनेश्वरः 13,135.050c अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः 13,135.051a पद्मनाभो ऽरविन्दाक्षः पद्मगर्भः शरीरभृत् 13,135.051c महर्द्धिर् ऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः 13,135.052a अतुलः शरभो भीमः समयज्ञो हविर् हरिः 13,135.052c सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिंजयः 13,135.053a विक्षरो रोहितो मार्गो हेतुर् दामोदरः सहः 13,135.053c महीधरो महाभागो वेगवान् अमिताशनः 13,135.054a उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः 13,135.054c करणं कारणं कर्ता विकर्ता गहनो गुहः 13,135.055a व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः 13,135.055c परर्द्धिः परमः स्पष्टस् तुष्टः पुष्टः शुभेक्षणः 13,135.056a रामो विरामो विरतो मार्गो नेयो नयो ऽनयः 13,135.056c वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविद् उत्तमः 13,135.057a वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः 13,135.057c हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुर् अधोक्षजः 13,135.058a ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः 13,135.058c उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः 13,135.059a विस्तारः स्थावरः स्थाणुः प्रमाणं बीजम् अव्ययम् 13,135.059c अर्थो ऽनर्थो महाकोशो महाभोगो महाधनः 13,135.060a अनिर्विण्णः स्थविष्ठो भूर् धर्मयूपो महामखः 13,135.060c नक्षत्रनेमिर् नक्षत्री क्षमः क्षामः समीहनः 13,135.061a यज्ञ इज्यो महेज्यश् च क्रतुः सत्रं सतां गतिः 13,135.061c सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानम् उत्तमम् 13,135.062a सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् 13,135.062c मनोहरो जितक्रोधो वीरबाहुर् विदारणः 13,135.063a स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् 13,135.063c वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः 13,135.064a धर्मगुब् धर्मकृद् धर्मी सद् असत् क्षरम् अक्षरम् 13,135.064c अविज्ञाता सहस्रांशुर् विधाता कृतलक्षणः 13,135.065a गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः 13,135.065c आदिदेवो महादेवो देवेशो देवभृद् गुरुः 13,135.066a उत्तरो गोपतिर् गोप्ता ज्ञानगम्यः पुरातनः 13,135.066c शरीरभूतभृद् भोक्ता कपीन्द्रो भूरिदक्षिणः 13,135.067a सोमपो ऽमृतपः सोमः पुरुजित् पुरुसत्तमः 13,135.067c विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः 13,135.068a जीवो विनयिता साक्षी मुकुन्दो ऽमितविक्रमः 13,135.068c अम्भोनिधिर् अनन्तात्मा महोदधिशयो ऽन्तकः 13,135.069a अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः 13,135.069c आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः 13,135.070a महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः 13,135.070c त्रिपदस् त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् 13,135.071a महावराहो गोविन्दः सुषेणः कनकाङ्गदी 13,135.071c गुह्यो गभीरो गहनो गुप्तश् चक्रगदाधरः 13,135.072a वेधाः स्वाङ्गो ऽजितः कृष्णो दृढः संकर्षणो ऽच्युतः 13,135.072c वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः 13,135.073a भगवान् भगहा नन्दी वनमाली हलायुधः 13,135.073c आदित्यो ज्योतिर् आदित्यः सहिष्णुर् गतिसत्तमः 13,135.074a सुधन्वा खण्डपरशुर् दारुणो द्रविणप्रदः 13,135.074c दिवःस्पृक् सर्वदृग् व्यासो वाचस्पतिर् अयोनिजः 13,135.075a त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् 13,135.075c संन्यासकृच् छमः शान्तो निष्ठा शान्तिः परायणम् 13,135.076a शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः 13,135.076c गोहितो गोपतिर् गोप्ता वृषभाक्षो वृषप्रियः 13,135.077a अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच् छिवः 13,135.077c श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः 13,135.078a श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः 13,135.078c श्रीधरः श्रीकरः श्रेयः श्रीमांल् लोकत्रयाश्रयः 13,135.079a स्वक्षः स्वङ्गः शतानन्दो नन्दिर् ज्योतिर् गणेश्वरः 13,135.079c विजितात्मा विधेयात्मा सत्कीर्तिश् छिन्नसंशयः 13,135.080a उदीर्णः सर्वतश्चक्षुर् अनीशः शाश्वतः स्थिरः 13,135.080c भूशयो भूषणो भूतिर् विशोकः शोकनाशनः 13,135.081a अर्चिष्मान् अर्चितः कुम्भो विशुद्धात्मा विशोधनः 13,135.081c अनिरुद्धो ऽप्रतिरथः प्रद्युम्नो ऽमितविक्रमः 13,135.082a कालनेमिनिहा वीरः शूरः शौरिर् जनेश्वरः 13,135.082c त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः 13,135.083a कामदेवः कामपालः कामी कान्तः कृतागमः 13,135.083c अनिर्देश्यवपुर् विष्णुर् वीरो ऽनन्तो धनंजयः 13,135.084a ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः 13,135.084c ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः 13,135.085a महाक्रमो महाकर्मा महातेजा महोरगः 13,135.085c महाक्रतुर् महायज्वा महायज्ञो महाहविः 13,135.086a स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः 13,135.086c पूर्णः पूरयिता पुण्यः पुण्यकीर्तिर् अनामयः 13,135.087a मनोजवस् तीर्थकरो वसुरेता वसुप्रदः 13,135.087c वसुप्रदो वासुदेवो वसुर् वसुमना हविः 13,135.088a सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः 13,135.088c शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः 13,135.089a भूतावासो वासुदेवो सर्वासुनिलयो ऽनलः 13,135.089c दर्पहा दर्पदो दृप्तो दुर्धरो ऽथापराजितः 13,135.090a विश्वमूर्तिर् महामूर्तिर् दीप्तमूर्तिर् अमूर्तिमान् 13,135.090c अनेकमूर्तिर् अव्यक्तः शतमूर्तिः शताननः 13,135.091a एको नैकः सवः कः किं यत् तत् पदम् अनुत्तमम् 13,135.091c लोकबन्धुर् लोकनाथो माधवो भक्तवत्सलः 13,135.092a सुवर्णवर्णो हेमाङ्गो वराङ्गश् चन्दनाङ्गदी 13,135.092c वीरहा विषमः शून्यो घृताशीर् अचलश् चलः 13,135.093a अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् 13,135.093c सुमेधा मेधजो धन्यः सत्यमेधा धराधरः 13,135.094a तेजो वृषो द्युतिधरः सर्वशस्त्रभृतां वरः 13,135.094c प्रग्रहो निग्रहो ऽव्यग्रो नैकशृङ्गो गदाग्रजः 13,135.095a चतुर्मूर्तिश् चतुर्बाहुश् चतुर्व्यूहश् चतुर्गतिः 13,135.095c चतुरात्मा चतुर्भावश् चतुर्वेदविद् एकपात् 13,135.096a समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः 13,135.096c दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा 13,135.097a शुभाङ्गो लोकसारङ्गः सुतन्तुस् तन्तुवर्धनः 13,135.097c इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः 13,135.098a उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः 13,135.098c अर्को वाजसनः शृङ्गी जयन्तः सर्वविज् जयी 13,135.099a सुवर्णबिन्दुर् अक्षोभ्यः सर्ववाग् ईश्वरेश्वरः 13,135.099c महाह्रदो महागर्तो महाभूतो महानिधिः 13,135.100a कुमुदः कुंदरः कुन्दः पर्जन्यः पवनो ऽनिलः 13,135.100c अमृतांशो ऽमृतवपुः सर्वज्ञः सर्वतोमुखः 13,135.101a सुलभः सुव्रतः सिद्धः शत्रुजिच् छत्रुतापनः 13,135.101c न्यग्रोधोदुम्बरो ऽश्वत्थश् चाणूरान्ध्रनिषूदनः 13,135.102a सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः 13,135.102c अमूर्तिर् अनघो ऽचिन्त्यो भयकृद् भयनाशनः 13,135.103a अणुर् बृहत् कृशः स्थूलो गुणभृन् निर्गुणो महान् 13,135.103c अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः 13,135.104a भारभृत् कथितो योगी योगीशः सर्वकामदः 13,135.104c आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः 13,135.105a धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः 13,135.105c अपराजितः सर्वसहो नियन्ता नियमो यमः 13,135.106a सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः 13,135.106c अभिप्रायः प्रियार्हो ऽर्हः प्रियकृत् प्रीतिवर्धनः 13,135.107a विहायसगतिर् ज्योतिः सुरुचिर् हुतभुग् विभुः 13,135.107c रविर् विरोचनः सूर्यः सविता रविलोचनः 13,135.108a अनन्तो हुतभुग् भोक्ता सुखदो नैकदो ऽग्रजः 13,135.108c अनिर्विण्णः सदामर्षी लोकाधिष्ठानम् अद्भुतम् 13,135.109a सनात् सनातनतमः कपिलः कपिर् अव्ययः 13,135.109c स्वस्तिदः स्वस्तिकृत् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिणः 13,135.110a अरौद्रः कुण्डली चक्री विक्रम्य् ऊर्जितशासनः 13,135.110c शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः 13,135.111a अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः 13,135.111c विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः 13,135.112a उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः 13,135.112c वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः 13,135.113a अनन्तरूपो ऽनन्तश्रीर् जितमन्युर् भयापहः 13,135.113c चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः 13,135.114a अनादिर् भूर् भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः 13,135.114c जननो जनजन्मादिर् भीमो भीमपराक्रमः 13,135.115a आधारनिलयो धाता पुष्पहासः प्रजागरः 13,135.115c ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः 13,135.116a प्रमाणं प्राणनिलयः प्राणकृत् प्राणजीवनः 13,135.116c तत्त्वं तत्त्वविद् एकात्मा जन्ममृत्युजरातिगः 13,135.117a भूर् भुवः स्वस् तरुस् तारः सविता प्रपितामहः 13,135.117c यज्ञो यज्ञपतिर् यज्वा यज्ञाङ्गो यज्ञवाहनः 13,135.118a यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः 13,135.118c यज्ञान्तकृद् यज्ञगुह्यम् अन्नम् अन्नाद एव च 13,135.119a आत्मयोनिः स्वयंजातो वैखानः सामगायनः 13,135.119c देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः 13,135.120a शङ्खभृन् नन्दकी चक्री शार्ङ्गधन्वा गदाधरः 13,135.120c रथाङ्गपाणिर् अक्षोभ्यः सर्वप्रहरणायुधः 13,135.121a इतीदं कीर्तनीयस्य केशवस्य महात्मनः 13,135.121c नाम्नां सहस्रं दिव्यानाम् अशेषेण प्रकीर्तितम् 13,135.122a य इदं शृणुयान् नित्यं यश् चापि परिकीर्तयेत् 13,135.122c नाशुभं प्राप्नुयात् किं चित् सो ऽमुत्रेह च मानवः 13,135.123a वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत् 13,135.123c वैश्यो धनसमृद्धः स्याच् छूद्रः सुखम् अवाप्नुयात् 13,135.124a धर्मार्थी प्राप्नुयाद् धर्मम् अर्थार्थी चार्थम् आप्नुयात् 13,135.124c कामान् अवाप्नुयात् कामी प्रजार्थी चाप्नुयात् प्रजाः 13,135.125a भक्तिमान् यः सदोत्थाय शुचिस् तद्गतमानसः 13,135.125c सहस्रं वासुदेवस्य नाम्नाम् एतत् प्रकीर्तयेत् 13,135.126a यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यम् एव च 13,135.126c अचलां श्रियम् आप्नोति श्रेयश् चाप्नोत्य् अनुत्तमम् 13,135.127a न भयं क्व चिद् आप्नोति वीर्यं तेजश् च विन्दति 13,135.127c भवत्य् अरोगो द्युतिमान् बलरूपगुणान्वितः 13,135.128a रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् 13,135.128c भयान् मुच्येत भीतश् च मुच्येतापन्न आपदः 13,135.129a दुर्गाण्य् अतितरत्य् आशु पुरुषः पुरुषोत्तमम् 13,135.129c स्तुवन् नामसहस्रेण नित्यं भक्तिसमन्वितः 13,135.130a वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः 13,135.130c सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् 13,135.131a न वासुदेवभक्तानाम् अशुभं विद्यते क्व चित् 13,135.131c जन्ममृत्युजराव्याधिभयं वाप्य् उपजायते 13,135.132a इमं स्तवम् अधीयानः श्रद्धाभक्तिसमन्वितः 13,135.132c युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः 13,135.133a न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः 13,135.133c भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे 13,135.134a द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर् महोदधिः 13,135.134c वासुदेवस्य वीर्येण विधृतानि महात्मनः 13,135.135a ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् 13,135.135c जगद् वशे वर्ततेदं कृष्णस्य सचराचरम् 13,135.136a इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः 13,135.136c वासुदेवात्मकान्य् आहुः क्षेत्रं क्षेत्रज्ञ एव च 13,135.137a सर्वागमानाम् आचारः प्रथमं परिकल्प्यते 13,135.137c आचारप्रभवो धर्मो धर्मस्य प्रभुर् अच्युतः 13,135.138a ऋषयः पितरो देवा महाभूतानि धातवः 13,135.138c जङ्गमाजङ्गमं चेदं जगन् नारायणोद्भवम् 13,135.139a योगो ज्ञानं तथा सांख्यं विद्याः शिल्पानि कर्म च 13,135.139c वेदाः शास्त्राणि विज्ञानम् एतत् सर्वं जनार्दनात् 13,135.140a एको विष्णुर् महद् भूतं पृथग् भूतान्य् अनेकशः 13,135.140c त्रींल् लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुग् अव्ययः 13,135.141a इमं स्तवं भगवतो विष्णोर् व्यासेन कीर्तितम् 13,135.141c पठेद् य इच्छेत् पुरुषः श्रेयः प्राप्तुं सुखानि च 13,135.141d*0634_01 एतत् स्तोत्रं भगवता व्यासेन परिकीर्तितम् 13,135.141d*0634_02 यः पठेच् छृणुयाद् वापि श्रेयः प्राप्नोत्य् अनुत्तमम् 13,135.142a विश्वेश्वरम् अजं देवं जगतः प्रभवाप्ययम् 13,135.142c भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् 13,135.142d*0635_00 अर्जुन उवाच 13,135.142d*0635_01 पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम 13,135.142d*0635_02 श्रीभगवान् उवाच 13,135.142d*0635_02 भक्तानाम् अनुरक्तानां त्राता भव जनार्दन 13,135.142d*0635_03 यो मां नामसहस्रेण स्तोतुम् इच्छति पाण्डव 13,135.142d*0635_04 सो ऽहम् एकेन श्लोकेन स्तुत एव न संशयः 13,135.142d*0635_05 नमो ऽस्त्व् अनन्ताय सहस्रमूर्तये 13,135.142d*0635_06 सहस्रपादाक्षिशिरोरुबाहवे 13,135.142d*0635_07 सहस्रनाम्ने पुरुषाय शाश्वते 13,135.142d*0635_08 सहस्रकोटीयुगधारिणे नमः 13,135.142d*0636_00 अर्जुन उवाच 13,135.142d*0636_01 वासनाद् वासुदेवस्य वासितं ते जगत्त्रयम् 13,135.142d*0636_02 सर्वभूतनिवासो ऽसि वासुदेव नमो ऽस्तु ते 13,135.142d*0637_01 नमो ऽस्तु ते व्यास विशालबुद्धे 13,135.142d*0637_02 फुल्लारविन्दायतपत्रनेत्र 13,135.142d*0637_03 येन त्वया भारततैलपूर्णः 13,135.142d*0637_04 प्रज्वालितो ज्ञानमयः प्रदीपः 13,135.142d*0637_05 एष निष्कण्टकः पन्था यत्र संपूज्यते हरिः 13,135.142d*0637_06 कुपथं तं विजानीयाद् गोविन्दरहितागमम् 13,135.142d*0637_06 रुद्र उवाच 13,135.142d*0637_07 राम रामेति रामेति रमे रामे मनोरमे 13,135.142d*0637_08 श्रीसहस्रनामतत्तुल्यं रामनाम वरानने 13,135.142d*0638_01 इति स्तुत्वा हृषीकेशं पार्थस् तूष्णीं स्थितस् ततः 13,135.142d*0639_01 नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च 13,135.142d*0639_02 जगद्धिताय कृष्णाय गोविन्दाय नमो नमः 13,135.142d*0639_03 आकाशात् पतितं तोयं यथा गच्छति सागरम् 13,135.142d*0639_04 सर्वदेवनमस्कारः केशवं प्रति गच्छति 13,135.142d*0639_05 सर्ववेदेषु यत् पुण्यं सर्ववेदेषु यत् फलम् 13,135.142d*0639_06 तत् फलं पुरुष आप्नोति स्तुत्वा देवं जनार्दनम् 13,135.142d*0640_01 जितं ते पुण्डरीकाक्ष नमस् ते विश्वभावन 13,135.142d*0640_02 नमस् ते ऽस्तु हृषीकेश महापुरुषपूर्वज 13,136.001 युधिष्ठिर उवाच 13,136.001a के पूज्याः के नमस्कार्याः कथं वर्तेत केषु च 13,136.001c किमाचारः कीदृशेषु पितामह न रिष्यते 13,136.002 भीष्म उवाच 13,136.002a ब्राह्मणानां परिभवः सादयेद् अपि देवताः 13,136.002c ब्राह्मणानां नमस्कर्ता युधिष्ठिर न रिष्यते 13,136.003a ते पूज्यास् ते नमस्कार्या वर्तेथास् तेषु पुत्रवत् 13,136.003c ते हि लोकान् इमान् सर्वान् धारयन्ति मनीषिणः 13,136.004a ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः 13,136.004c धनत्यागाभिरामाश् च वाक्संयमरताश् च ये 13,136.005a रमणीयाश् च भूतानां निधानं च धृतव्रताः 13,136.005c प्रणेतारश् च लोकानां शास्त्राणां च यशस्विनः 13,136.006a तपो येषां धनं नित्यं वाक् चैव विपुलं बलम् 13,136.006b*0641_01 महात्मनां ज्ञानविदां तप एव धनं परम् 13,136.006c प्रभवश् चापि धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः 13,136.007a धर्मकामाः स्थिता धर्मे सुकृतैर् धर्मसेतवः 13,136.007c यान् उपाश्रित्य जीवन्ति प्रजाः सर्वाश् चतुर्विधाः 13,136.008a पन्थानः सर्वनेतारो यज्ञवाहाः सनातनाः 13,136.008c पितृपैतामहीं गुर्वीम् उद्वहन्ति धुरं सदा 13,136.009a धुरि ये नावसीदन्ति विषमे सद्गवा इव 13,136.009c पितृदेवातिथिमुखा हव्यकव्याग्रभोजिनः 13,136.010a भोजनाद् एव ये लोकांस् त्रायन्ते महतो भयात् 13,136.010c दीपाः सर्वस्य लोकस्य चक्षुश् चक्षुष्मताम् अपि 13,136.011a सर्वशिल्पादिनिधयो निपुणाः सूक्ष्मदर्शिनः 13,136.011c गतिज्ञाः सर्वभूतानाम् अध्यात्मगतिचिन्तकाः 13,136.012a आदिमध्यावसानानां ज्ञातारश् छिन्नसंशयाः 13,136.012c परावरविशेषज्ञा गन्तारः परमां गतिम् 13,136.013a विमुक्ता धुतपाप्मानो निर्द्वंद्वा निष्परिग्रहाः 13,136.013c मानार्हा मानिता नित्यं ज्ञानविद्भिर् महात्मभिः 13,136.014a चन्दने मलपङ्के च भोजने ऽभोजने समाः 13,136.014c समं येषां दुकूलं च शाणक्षौमाजिनानि च 13,136.015a तिष्ठेयुर् अप्य् अभुञ्जाना बहूनि दिवसान्य् अपि 13,136.015c शोषयेयुश् च गात्राणि स्वाध्यायैः संयतेन्द्रियाः 13,136.016a अदैवं दैवतं कुर्युर् दैवतं चाप्य् अदैवतम् 13,136.016c लोकान् अन्यान् सृजेयुश् च लोकपालांश् च कोपिताः 13,136.017a अपेयः सागरो येषाम् अभिशापान् महात्मनाम् 13,136.017c येषां कोपाग्निर् अद्यापि दण्डके नोपशाम्यति 13,136.018a देवानाम् अपि ये देवाः कारणं कारणस्य च 13,136.018c प्रमाणस्य प्रमाणं च कस् तान् अभिभवेद् बुधः 13,136.019a येषां वृद्धश् च बालश् च सर्वः संमानम् अर्हति 13,136.019b*0642_01 तेषां वृद्धाश् च बालाश् च सर्वे सन्मार्गदर्शिनः 13,136.019c तपोविद्याविशेषात् तु मानयन्ति परस्परम् 13,136.020a अविद्वान् ब्राह्मणो देवः पात्रं वै पावनं महत् 13,136.020c विद्वान् भूयस्तरो देवः पूर्णसागरसंनिभः 13,136.021a अविद्वांश् चैव विद्वांश् च ब्राह्मणो दैवतं महत् 13,136.021c प्रणीतश् चाप्रणीतश् च यथाग्निर् दैवतं महत् 13,136.022a श्मशाने ह्य् अपि तेजस्वी पावको नैव दुष्यति 13,136.022c हविर् यज्ञेषु च वहन् भूय एवाभिशोभते 13,136.023a एवं यद्य् अप्य् अनिष्टेषु वर्तते सर्वकर्मसु 13,136.023c सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत् परम् 13,137.001 युधिष्ठिर उवाच 13,137.001a कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप 13,137.001c कं वा कर्मोदयं मत्वा तान् अर्चसि महामते 13,137.002 भीष्म उवाच 13,137.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13,137.002c पवनस्य च संवादम् अर्जुनस्य च भारत 13,137.003a सहस्रभुजभृच् छ्रीमान् कार्तवीर्यो ऽभवत् प्रभुः 13,137.003c अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः 13,137.004a स तु रत्नाकरवतीं सद्वीपां सागराम्बराम् 13,137.004c शशास सर्वां पृथिवीं हैहयः सत्यविक्रमः 13,137.005a स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कारणे 13,137.005c क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतम् एव च 13,137.006a आराधयाम् आस च तं कृतवीर्यात्मजो मुनिम् 13,137.006c न्यमन्त्रयत संहृष्टः स द्विजश् च वरैस् त्रिभिः 13,137.007a स वरैश् छन्दितस् तेन नृपो वचनम् अब्रवीत् 13,137.007c सहस्रबाहुर् भूयां वै चमूमध्ये गृहे ऽन्यथा 13,137.008a मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे 13,137.008c विक्रमेण महीं कृत्स्नां जयेयं विपुलव्रत 13,137.008e तां च धर्मेण संप्राप्य पालयेयम् अतन्द्रितः 13,137.009a चतुर्थं तु वरं याचे त्वाम् अहं द्विजसत्तम 13,137.009c तं ममानुग्रहकृते दातुम् अर्हस्य् अनिन्दित 13,137.009e अनुशासन्तु मां सन्तो मिथ्यावृत्तं तदाश्रयम् 13,137.010a इत्य् उक्तः स द्विजः प्राह तथास्त्व् इति नराधिपम् 13,137.010c एवं समभवंस् तस्य वरास् ते दीप्ततेजसः 13,137.011a ततः स रथम् आस्थाय ज्वलनार्कसमद्युतिः 13,137.011c अब्रवीद् वीर्यसंमोहात् को न्व् अस्ति सदृशो मया 13,137.011e वीर्यधैर्ययशःशौचैर् विक्रमेणौजसापि वा 13,137.012a तद्वाक्यान्ते चान्तरिक्षे वाग् उवाचाशरीरिणी 13,137.012c न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद् वरम् 13,137.012e सहितो ब्राह्मणेनेह क्षत्रियो रक्षति प्रजाः 13,137.013 अर्जुन उवाच 13,137.013a कुर्यां भूतानि तुष्टो ऽहं क्रुद्धो नाशं तथा नये 13,137.013c कर्मणा मनसा वाचा न मत्तो ऽस्ति वरो द्विजः 13,137.014a पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः 13,137.014c त्वयोक्तौ यौ तु तौ हेतू विशेषस् त्व् अत्र दृश्यते 13,137.015a ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम् 13,137.015c श्रितान् ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान् भुवि 13,137.016a क्षत्रियेष्व् आश्रितो धर्मः प्रजानां परिपालनम् 13,137.016c क्षत्राद् वृत्तिर् ब्राह्मणानां तैः कथं ब्राह्मणो वरः 13,137.017a सर्वभूतप्रधानांस् तान् भैक्षवृत्तीन् अहं सदा 13,137.017c आत्मसंभावितान् विप्रान् स्थापयाम्य् आत्मनो वशे 13,137.018a कथितं ह्य् अनया सत्यं गायत्र्या कन्यया दिवि 13,137.018c विजेष्याम्य् अवशान् सर्वान् ब्राह्मणांश् चर्मवाससः 13,137.019a न च मां च्यावयेद् राष्ट्रात् त्रिषु लोकेषु कश् चन 13,137.019c देवो वा मानुषो वापि तस्माज् ज्येष्ठो द्विजाद् अहम् 13,137.020a अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम् 13,137.020c न हि मे संयुगे कश् चित् सोढुम् उत्सहते बलम् 13,137.021a अर्जुनस्य वचः श्रुत्वा वित्रस्ताभून् निशाचरी 13,137.021c अथैनम् अन्तरिक्षस्थस् ततो वायुर् अभाषत 13,137.022a त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु 13,137.022c एतेषां कुर्वतः पापं राष्ट्रक्षोभो हि ते भवेत् 13,137.023a अथ वा त्वां महीपाल शमयिष्यन्ति वै द्विजाः 13,137.023c निरसिष्यन्ति वा राष्ट्राद् धतोत्साहं महाबलाः 13,137.024a तं राजा कस् त्वम् इत्य् आह ततस् तं प्राह मारुतः 13,137.024c वायुर् वै देवदूतो ऽस्मि हितं त्वां प्रब्रवीम्य् अहम् 13,137.025 अर्जुन उवाच 13,137.025a अहो त्वयाद्य विप्रेषु भक्तिरागः प्रदर्शितः 13,137.025c यादृशं पृथिवी भूतं तादृशं ब्रूहि वै द्विजम् 13,137.026a वायोर् वा सदृशं किं चिद् ब्रूहि त्वं ब्राह्मणोत्तमम् 13,137.026c अपां वै सदृशं ब्रूहि सूर्यस्य नभसो ऽपि वा 13,138.001 वायुर् उवाच 13,138.001a शृणु मूढ गुणान् कांश् चिद् ब्राह्मणानां महात्मनाम् 13,138.001c ये त्वया कीर्तिता राजंस् तेभ्यो ऽथ ब्राह्मणो वरः 13,138.002a त्यक्त्वा महीत्वं भूमिस् तु स्पर्धयाङ्गनृपस्य ह 13,138.002c नाशं जगाम तां विप्रो व्यष्टम्भयत कश्यपः 13,138.003a अक्षया ब्राह्मणा राजन् दिवि चेह च नित्यदा 13,138.003c अपिबत् तेजसा ह्य् आपः स्वयम् एवाङ्गिराः पुरा 13,138.004a स ताः पिबन् क्षीरम् इव नातृप्यत महातपाः 13,138.004c अपूरयन् महौघेन महीं सर्वां च पार्थिव 13,138.005a तस्मिन्न् अहं च क्रुद्धे वै जगत् त्यक्त्वा ततो गतः 13,138.005c व्यतिष्ठम् अग्निहोत्रे च चिरम् अङ्गिरसो भयात् 13,138.006a अभिशप्तश् च भगवान् गौतमेन पुरंदरः 13,138.006c अहल्यां कामयानो वै धर्मार्थं च न हिंसितः 13,138.007a तथा समुद्रो नृपते पूर्णो मृष्टेन वारिणा 13,138.007c ब्राह्मणैर् अभिशप्तः संल् लवणोदः कृतो विभो 13,138.008a सुवर्णवर्णो निर्धूमः संहतोर्ध्वशिखः कविः 13,138.008c क्रुद्धेनाङ्गिरसा शप्तो गुणैर् एतैर् विवर्जितः 13,138.009a मरुतश् चूर्णितान् पश्य ये ऽहसन्त महोदधिम् 13,138.009c सुवर्णधारिणा नित्यम् अवशप्ता द्विजातिना 13,138.010a समो न त्वं द्विजातिभ्यः श्रेष्ठं विद्धि नराधिप 13,138.010c गर्भस्थान् ब्राह्मणान् सम्यङ् नमस्यति किल प्रभुः 13,138.011a दण्डकानां महद् राज्यं ब्राह्मणेन विनाशितम् 13,138.011c तालजङ्घं महत् क्षत्रम् और्वेणैकेन नाशितम् 13,138.012a त्वया च विपुलं राज्यं बलं धर्मः श्रुतं तथा 13,138.012c दत्तात्रेयप्रसादेन प्राप्तं परमदुर्लभम् 13,138.013a अग्निं त्वं यजसे नित्यं कस्माद् अर्जुन ब्राह्मणम् 13,138.013c स हि सर्वस्य लोकस्य हव्यवाट् किं न वेत्सि तम् 13,138.014a अथ वा ब्राह्मणश्रेष्ठम् अनु भूतानुपालकम् 13,138.014c कर्तारं जीवलोकस्य कस्माज् जानन् विमुह्यसे 13,138.015a तथा प्रजापतिर् ब्रह्मा अव्यक्तः प्रभवाप्ययः 13,138.015c येनेदं निखिलं विश्वं जनितं स्थावरं चरम् 13,138.016a अण्डजातं तु ब्रह्माणं के चिद् इच्छन्त्य् अपण्डिताः 13,138.016c अण्डाद् भिन्नाद् बभुः शैला दिशो ऽम्भः पृथिवी दिवम् 13,138.017a द्रष्टव्यं नैतद् एवं हि कथं ज्यायस्तमो हि सः 13,138.017c स्मृतम् आकाशम् अण्डं तु तस्माज् जातः पितामहः 13,138.018a तिष्ठेत् कथम् इति ब्रूहि न किं चिद् धि तदा भवेत् 13,138.018c अहंकार इति प्रोक्तः सर्वतेजोगतः प्रभुः 13,138.019a नास्त्य् अण्डम् अस्ति तु ब्रह्मा स राजंल् लोकभावनः 13,138.019c इत्य् उक्तः स तदा तूष्णीम् अभूद् वायुस् तम् अब्रवीत् 13,139.001 वायुर् उवाच 13,139.001a इमां भूमिं ब्राह्मणेभ्यो दित्सुर् वै दक्षिणां पुरा 13,139.001c अङ्गो नाम नृपो राजंस् ततश् चिन्तां मही ययौ 13,139.002a धारणीं सर्वभूतानाम् अयं प्राप्य वरो नृपः 13,139.002c कथम् इच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम् 13,139.003a साहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम् 13,139.003c अयं सराष्ट्रो नृपतिर् मा भूद् इति ततो ऽगमत् 13,139.004a ततस् तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा 13,139.004c प्रविवेश महीं सद्यो मुक्त्वात्मानं समाहितः 13,139.005a रुद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता 13,139.005c धर्मोत्तरा नष्टभया भूमिर् आसीत् ततो नृप 13,139.006a एवं वर्षसहस्राणि दिव्यानि विपुलव्रतः 13,139.006c त्रिंशतं कश्यपो राजन् भूमिर् आसीद् अतन्द्रितः 13,139.007a अथागम्य महाराज नमस्कृत्य च कश्यपम् 13,139.007c पृथिवी काश्यपी जज्ञे सुता तस्य महात्मनः 13,139.008a एष राजन्न् ईदृशो वै ब्राह्मणः कश्यपो ऽभवत् 13,139.008c अन्यं प्रब्रूहि वापि त्वं कश्यपात् क्षत्रियं वरम् 13,139.009a तूष्णीं बभूव नृपतिः पवनस् त्व् अब्रवीत् पुनः 13,139.009c शृणु राजन्न् उतथ्यस्य जातस्याङ्गिरसे कुले 13,139.010a भद्रा सोमस्य दुहिता रूपेण परमा मता 13,139.010c तस्यास् तुल्यं पतिं सोम उतथ्यं समपश्यत 13,139.011a सा च तीव्रं तपस् तेपे महाभागा यशस्विनी 13,139.011c उतथ्यं तु महाभागं तत्कृते ऽवरयत् तदा 13,139.011d*0643_01 उतथ्यार्थे तु चार्वङ्गी परं नियमम् आस्थिता 13,139.012a तत आहूय सोतथ्यं ददाव् अत्र यशस्विनीम् 13,139.012c भार्यार्थे स च जग्राह विधिवद् भूरिदक्षिण 13,139.013a तां त्व् अकामयत श्रीमान् वरुणः पूर्वम् एव ह 13,139.013c स चागम्य वनप्रस्थं यमुनायां जहार ताम् 13,139.014a जलेश्वरस् तु हृत्वा ताम् अनयत् स्वपुरं प्रति 13,139.014c परमाद्भुतसंकाशं षट्सहस्रशतह्रदम् 13,139.015a न हि रम्यतरं किं चित् तस्माद् अन्यत् पुरोत्तमम् 13,139.015c प्रासादैर् अप्सरोभिश् च दिव्यैः कामैश् च शोभितम् 13,139.015e तत्र देवस् तया सार्धं रेमे राजञ् जलेश्वरः 13,139.016a अथाख्यातम् उतथ्याय ततः पत्न्यवमर्दनम् 13,139.017a तच् छ्रुत्वा नारदात् सर्वम् उतथ्यो नारदं तदा 13,139.017c प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः 13,139.017e मद्वाक्यान् मुञ्च मे भार्यां कस्माद् वा हृतवान् असि 13,139.018a लोकपालो ऽसि लोकानां न लोकस्य विलोपकः 13,139.018c सोमेन दत्ता भार्या मे त्वया चापहृताद्य वै 13,139.019a इत्य् उक्तो वचनात् तस्य नारदेन जलेश्वरः 13,139.019c मुञ्च भार्याम् उतथ्यस्येत्य् अथ तं वरुणो ऽब्रवीत् 13,139.019c*0644_01 कस्मात् त्वं हतवान् असि 13,139.019c*0644_02 इति श्रुत्वा वचस् तस्य 13,139.019e ममैषा सुप्रिया भार्या नैनाम् उत्स्रष्टुम् उत्सहे 13,139.020a इत्य् उक्तो वरुणेनाथ नारदः प्राप्य तं मुनिम् 13,139.020c उतथ्यम् अब्रवीद् वाक्यं नातिहृष्टमना इव 13,139.021a गले गृहीत्वा क्षिप्तो ऽस्मि वरुणेन महामुने 13,139.021c न प्रयच्छति ते भार्यां यत् ते कार्यं कुरुष्व तत् 13,139.022a नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलद् अङ्गिराः 13,139.022c अपिबत् तेजसा वारि विष्टभ्य सुमहातपाः 13,139.023a पीयमाने च सर्वस्मिंस् तोये वै सलिलेश्वरः 13,139.023c सुहृद्भिः क्षिप्यमाणो ऽपि नैवामुञ्चत तां तदा 13,139.024a ततः क्रुद्धो ऽब्रवीद् भूमिम् उतथ्यो ब्राह्मणोत्तमः 13,139.024c दर्शयस्व स्थलं भद्रे षट्सहस्रशतह्रदम् 13,139.025a ततस् तद् इरिणं जातं समुद्रश् चापसर्पितः 13,139.025c तस्माद् देशान् नदीं चैव प्रोवाचासौ द्विजोत्तमः 13,139.026a अदृश्या गच्छ भीरु त्वं सरस्वति मरुं प्रति 13,139.026c अपुण्य एष भवतु देशस् त्यक्तस् त्वया शुभे 13,139.027a तस्मिन् संचूर्णिते देशे भद्राम् आदाय वारिपः 13,139.027c अददाच् छरणं गत्वा भार्याम् आङ्गिरसाय वै 13,139.028a प्रतिगृह्य तु तां भार्याम् उतथ्यः सुमनाभवत् 13,139.028c मुमोच च जगद् दुःखाद् वरुणं चैव हैहय 13,139.029a ततः स लब्ध्वा तां भार्यां वरुणं प्राह धर्मवित् 13,139.029b*0645_01 अस्पृश्यो ऽपानयोग्यश् च क्षिप्रम् एव भविष्यति 13,139.029c उतथ्यः सुमहातेजा यत् तच् छृणु नराधिप 13,139.029d*0646_01 मुक्तस् त्वम् आयुःशेषेण मा भैर् गच्छ जलेश्वर 13,139.029d*0646_02 मावमंस्थाः पुनर् मोहान् मा त्वां निन्युर् यमक्षयम् 13,139.030a मयैषा तपसा प्राप्ता क्रोशतस् ते जलाधिप 13,139.030c इत्य् उक्त्वा ताम् उपादाय स्वम् एव भवनं ययौ 13,139.031a एष राजन्न् ईदृशो वै उतथ्यो ब्राह्मणर्षभः 13,139.031c ब्रवीम्य् अहं ब्रूहि वा त्वम् उतथ्यात् क्षत्रियं वरम् 13,140.001 भीष्म उवाच 13,140.001a इत्य् उक्तः स तदा तूष्णीम् अभूद् वायुस् ततो ऽब्रवीत् 13,140.001c शृणु राजन्न् अगस्त्यस्य माहात्म्यं ब्राह्मणस्य ह 13,140.002a असुरैर् निर्जिता देवा निरुत्साहाश् च ते कृताः 13,140.002c यज्ञाश् चैषां हृताः सर्वे पितृभ्यश् च स्वधा तथा 13,140.003a कर्मेज्या मानवानां च दानवैर् हैहयर्षभ 13,140.003c भ्रष्टैश्वर्यास् ततो देवाश् चेरुः पृथ्वीम् इति श्रुतिः 13,140.004a ततः कदा चित् ते राजन् दीप्तम् आदित्यवर्चसम् 13,140.004c ददृशुस् तेजसा युक्तम् अगस्त्यं विपुलव्रतम् 13,140.005a अभिवाद्य च तं देवा दृष्ट्वा च यशसा वृतम् 13,140.005c इदम् ऊचुर् महात्मानं वाक्यं काले जनाधिप 13,140.006a दानवैर् युधि भग्नाः स्म तथैश्वर्याच् च भ्रंशिताः 13,140.006c तद् अस्मान् नो भयात् तीव्रात् त्राहि त्वं मुनिपुंगव 13,140.007a इत्य् उक्तः स तदा देवैर् अगस्त्यः कुपितो ऽभवत् 13,140.007c प्रजज्वाल च तेजस्वी कालाग्निर् इव संक्षये 13,140.008a तेन दीप्तांशुजालेन निर्दग्धा दानवास् तदा 13,140.008c अन्तरिक्षान् महाराज न्यपतन्त सहस्रशः 13,140.009a दह्यमानास् तु ते दैत्यास् तस्यागस्त्यस्य तेजसा 13,140.009c उभौ लोकौ परित्यज्य ययुः काष्ठां स्म दक्षिणाम् 13,140.010a बलिस् तु यजते यज्ञम् अश्वमेधं महीं गतः 13,140.010c ये ऽन्ये स्वस्था महीस्थाश् च ते न दग्धा महासुराः 13,140.011a ततो लोकाः पुनः प्राप्ताः सुरैः शान्तं च तद् रजः 13,140.011c अथैनम् अब्रुवन् देवा भूमिष्ठान् असुर्ठजहि 13,140.012a इत्य् उक्त आह देवान् स न शक्नोमि महीगतान् 13,140.012c दग्धुं तपो हि क्षीयेन् मे धक्ष्यामीति च पार्थिव 13,140.013a एवं दग्धा भगवता दानवाः स्वेन तेजसा 13,140.013c अगस्त्येन तदा राजंस् तपसा भावितात्मना 13,140.014a ईदृशश् चाप्य् अगस्त्यो हि कथितस् ते मयानघ 13,140.014c ब्रवीम्य् अहं ब्रूहि वा त्वम् अगस्त्यात् क्षत्रियं वरम् 13,140.015a इत्य् उक्तः स तदा तूष्णीम् अभूद् वायुस् ततो ऽब्रवीत् 13,140.015c शृणु राजन् वसिष्ठस्य मुख्यं कर्म यशस्विनः 13,140.015d*0647_01 वैखानसविधानेन गङ्गातीरं समाश्रिताः 13,140.016a आदित्याः सत्रम् आसन्त सरो वै मानसं प्रति 13,140.016c वसिष्ठं मनसा गत्वा श्रुत्वा तत्रास्य गोचरम् 13,140.017a यजमानांस् तु तान् दृष्ट्वा व्यग्रान् दीक्षानुकर्शितान् 13,140.017c हन्तुम् इच्छन्ति शैलाभाः खलिनो नाम दानवाः 13,140.018a अदूरात् तु ततस् तेषां ब्रह्मदत्तवरं सरः 13,140.018c हता हता वै ते तत्र जीवन्त्य् आप्लुत्य दानवाः 13,140.019a ते प्रगृह्य महाघोरान् पर्वतान् परिघान् द्रुमान् 13,140.019c विक्षोभयन्तः सलिलम् उत्थिताः शतयोजनम् 13,140.020a अभ्यद्रवन्त देवांस् ते सहस्राणि दशैव ह 13,140.020c ततस् तैर् अर्दिता देवाः शरणं वासवं ययुः 13,140.021a स च तैर् व्यथितः शक्रो वसिष्ठं शरणं ययौ 13,140.021c ततो ऽभयं ददौ तेभ्यो वसिष्ठो भगवान् ऋषिः 13,140.022a तथा तान् दुःखित्ठजानन्न् आनृशंस्यपरो मुनिः 13,140.022c अयत्नेनादहत् सर्वान् खलिनः स्वेन तेजसा 13,140.023a कैलासं प्रस्थितां चापि नदीं गङ्गां महातपाः 13,140.023c आनयत् तत् सरो दिव्यं तया भिन्नं च तत् सरः 13,140.024a सरो भिन्नं तया नद्या सरयूः सा ततो ऽभवत् 13,140.024c हताश् च खलिनो यत्र स देशः खलिनो ऽभवत् 13,140.025a एवं सेन्द्रा वसिष्ठेन रक्षितास् त्रिदिवौकसः 13,140.025c ब्रह्मदत्तवराश् चैव हता दैत्या महात्मना 13,140.026a एतत् कर्म वसिष्ठस्य कथितं ते मयानघ 13,140.026c ब्रवीम्य् अहं ब्रूहि वा त्वं वसिष्ठात् क्षत्रियं वरम् 13,141.001 भीष्म उवाच 13,141.001a इत्य् उक्तस् त्व् अर्जुनस् तूष्णीम् अभूद् वायुस् तम् अब्रवीत् 13,141.001c शृणु मे हैहयश्रेष्ठ कर्मात्रेः सुमहात्मनः 13,141.002a घोरे तमस्य् अयुध्यन्त सहिता देवदानवाः 13,141.002c अविध्यत शरैस् तत्र स्वर्भानुः सोमभास्करौ 13,141.003a अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः 13,141.003c देवा नृपतिशार्दूल सहैव बलिभिस् तदा 13,141.004a असुरैर् वध्यमानास् ते क्षीणप्राणा दिवौकसः 13,141.004c अपश्यन्त तपस्यन्तम् अत्रिं विप्रं महावने 13,141.005a अथैनम् अब्रुवन् देवाः शान्तक्रोधं जितेन्द्रियम् 13,141.005c असुरैर् इषुभिर् विद्धौ चन्द्रादित्याव् इमाव् उभौ 13,141.006a वयं वध्यामहे चापि शत्रुभिस् तमसावृते 13,141.006c नाधिगच्छाम शान्तिं च भयात् त्रायस्व नः प्रभो 13,141.007a कथं रक्षामि भवतस् ते ऽब्रुवंश् चन्द्रमा भव 13,141.007c तिमिरघ्नश् च सविता दस्युहा चैव नो भव 13,141.008a एवम् उक्तस् तदात्रिस् तु तमोनुद् अभवच् छशी 13,141.008c अपश्यत् सौम्यभावं च सूर्यस्य प्रतिदर्शनम् 13,141.009a दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव 13,141.009c प्रकाशम् अकरोद् अत्रिस् तपसा स्वेन संयुगे 13,141.010a जगद् वितिमिरं चापि प्रदीप्तम् अकरोत् तदा 13,141.010c व्यजयच् छत्रुसंघांश् च देवानां स्वेन तेजसा 13,141.011a अत्रिणा दह्यमानांस् तान् दृष्ट्वा देवा महासुरान् 13,141.011c पराक्रमैस् ते ऽपि तदा व्यत्यघ्नन्न् अत्रिरक्षिताः 13,141.012a उद्भासितश् च सविता देवास् त्राता हतासुराः 13,141.012c अत्रिणा त्व् अथ सोमत्वं कृतम् उत्तमतेजसा 13,141.013a अद्वितीयेन मुनिना जपता चर्मवाससा 13,141.013c फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम् 13,141.014a तस्यापि विस्तरेणोक्तं कर्मात्रेः सुमहात्मनः 13,141.014c ब्रवीम्य् अहं ब्रूहि वा त्वम् अत्रितः क्षत्रियं वरम् 13,141.014d*0648_01 एवम् अत्रेर् महाराज कथितं कर्म चाद्भुतम् 13,141.015a इत्य् उक्तस् त्व् अर्जुनस् तूष्णीम् अभूद् वायुस् तम् अब्रवीत् 13,141.015c शृणु राजन् महत् कर्म च्यवनस्य महात्मनः 13,141.016a अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम् 13,141.016c प्रोवाच सहितं देवैः सोमपाव् अश्विनौ कुरु 13,141.016d*0649_01 च्यवनस्य महाराज शृणु माहात्म्यम् उत्तमम् 13,141.016d*0649_02 इष्ट्वा यज्ञं महाभाग च्यवनः सुमहातपाः 13,141.016d*0649_03 नासत्यौ बलिनौ राजंश् चक्रे वै सोमपीथिनौ 13,141.017 इन्द्र उवाच 13,141.017a अस्माभिर् वर्जिताव् एतौ भवेतां सोमपौ कथम् 13,141.017c देवैर् न संमिताव् एतौ तस्मान् मैवं वदस्व नः 13,141.018a अश्विभ्यां सह नेच्छामः पातुं सोमं महाव्रत 13,141.018b*0650_01 च्यवन उवाच 13,141.018b*0650_01 यद् अन्यद् वक्ष्यसे विप्र तत् करिष्याम ते वचः 13,141.018b*0650_02 पिबेताम् अश्विनौ सोमं भवद्भिः सहिताव् इमौ 13,141.018b*0650_03 उभाव् एताव् अपि सुरौ सूर्यपुत्रौ सुरेश्वर 13,141.018b*0650_04 क्रियतां मद्वचो देवा यथा वै समुदाहृतम् 13,141.018b*0650_05 इन्द्र उवाच 13,141.018b*0650_05 एतद् वः कुर्वतां श्रेयो भवेन् नैतद् अकुर्वताम् 13,141.018b*0650_06 अश्विभ्यां सह सोमं वै न पास्यामि द्विजोत्तम 13,141.018c पिबन्त्व् अन्ये यथाकामं नाहं पातुम् इहोत्सहे 13,141.019 च्यवन उवाच 13,141.019a न चेत् करिष्यसि वचो मयोक्तं बलसूदन 13,141.019c मया प्रमथितः सद्यः सोमं पास्यसि वै मखे 13,141.020a ततः कर्म समारब्धं हिताय सहसाश्विनोः 13,141.020c च्यवनेन ततो मन्त्रैर् अभिभूताः सुराभवन् 13,141.021a तत् तु कर्म समारब्धं दृष्ट्वेन्द्रः क्रोधमूर्छितः 13,141.021c उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत् 13,141.021e तथा वज्रेण भगवान् अमर्षाकुललोचनः 13,141.022a तम् आपतन्तं दृष्ट्वैव च्यवनस् तपसान्वितः 13,141.022c अद्भिः सिक्त्वास्तम्भयत् तं सवज्रं सहपर्वतम् 13,141.023a अथेन्द्रस्य महाघोरं सो ऽसृजच् छत्रुम् एव ह 13,141.023c मदं मन्त्राहुतिमयं व्यादितास्यं महामुनिः 13,141.024a तस्य दन्तसहस्रं तु बभूव शतयोजनम् 13,141.024c द्वियोजनशतास् तस्य दंष्ट्राः परमदारुणाः 13,141.024e हनुस् तस्याभवद् भूमाव् एकश् चास्यास्पृशद् दिवम् 13,141.025a जिह्वामूले स्थितास् तस्य सर्वे देवाः सवासवाः 13,141.025c तिमेर् आस्यम् अनुप्राप्ता यथा मत्स्या महार्णवे 13,141.026a ते संमन्त्र्य ततो देवा मदस्यास्यगतास् तदा 13,141.026c अब्रुवन् सहिताः शक्रं प्रणमास्मै द्विजातये 13,141.026e अश्विभ्यां सह सोमं च पिबामो विगतज्वराः 13,141.027a ततः स प्रणतः शक्रश् चकार च्यवनस्य तत् 13,141.027b*0651_01 तथेति शक्रस् तस्याथ प्रणामम् अकरोन् नृप 13,141.027c च्यवनः कृतवांस् तौ चाप्य् अश्विनौ सोमपीथिनौ 13,141.028a ततः प्रत्याहरत् कर्म मदं च व्यभजन् मुनिः 13,141.028c अक्षेषु मृगयायां च पाने स्त्रीषु च वीर्यवान् 13,141.029a एतैर् दोषैर् नरो राजन् क्षयं याति न संशयः 13,141.029c तस्माद् एतान् नरो नित्यं दूरतः परिवर्जयेत् 13,141.030a एतत् ते च्यवनस्यापि कर्म राजन् प्रकीर्तितम् 13,141.030c ब्रवीम्य् अहं ब्रूहि वा त्वं च्यवनात् क्षत्रियं वरम् 13,142.001 भीष्म उवाच 13,142.001a तूष्णीम् आसीद् अर्जुनस् तु पवनस् त्व् अब्रवीत् पुनः 13,142.001c शृणु मे ब्राह्मणेष्व् एव मुख्यं कर्म जनाधिप 13,142.002a मदस्यास्यम् अनुप्राप्ता यदा सेन्द्रा दिवौकसः 13,142.002c तदेयं च्यवनेनेह हृता तेषां वसुंधरा 13,142.003a उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताभवन् 13,142.003c शोकार्ताश् च महात्मानं ब्रह्माणं शरणं ययुः 13,142.004 देवा ऊचुः 13,142.004a मदास्यव्यतिषिक्तानाम् अस्माकं लोकपूजित 13,142.004c च्यवनेन हृता भूमिः कपैश् चापि दिवं प्रभो 13,142.005 ब्रह्मोवाच 13,142.005a गच्छध्वं शरणं विप्रान् आशु सेन्द्रा दिवौकसः 13,142.005c प्रसाद्य तान् उभौ लोकाव् अवाप्स्यथ यथा पुरा 13,142.006a ते ययुः शरणं विप्रांस् त ऊचुः kठजयामहे 13,142.006c इत्य् उक्तास् ते द्विजान् प्राहुर् जयतेह कपान् इति 13,142.006e भूगतान् हि विजेतारो वयम् इत्य् एव पार्थिव 13,142.007a ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम् 13,142.007c तच् छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः 13,142.008a स च तान् ब्राह्मणान् आह धनी कपवचो यथा 13,142.008c भवद्भिः सदृशाः सर्वे कपाः किम् इह वर्तते 13,142.009a सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः 13,142.009c सर्वे सत्यव्रताश् चैव सर्वे तुल्या महर्षिभिः 13,142.010a श्रीश् चैव रमते तेषु धारयन्ति श्रियं च ते 13,142.010c वृथा दारान् न गच्छन्ति वृथामांसं न भुञ्जते 13,142.011a दीप्तम् अग्निं जुह्वति च गुरूणां वचने स्थिताः 13,142.011c सर्वे च नियतात्मानो बालानां संविभागिनः 13,142.012a उपेत्य शकटैर् यान्ति न सेवन्ति रजस्वलाम् 13,142.012b*0652_01 सुगतिं चैव गच्छन्ति तथैव शुभकर्मिणः 13,142.012c अभुक्तवत्सु नाश्नन्ति दिवा चैव न शेरते 13,142.012c*0653_01 गर्भिणीवत्सकादिषु 13,142.012c*0653_02 पूर्वाह्णेषु न दीव्यन्ति 13,142.013a एतैश् चान्यैश् च बहुभिर् गुणैर् युक्तान् कथं कपान् 13,142.013c विजेष्यथ निवर्तध्वं निवृत्तानां शुभं हि वः 13,142.014 ब्राह्मणा ऊचुः 13,142.014a कपान् वयं विजेष्यामो ये देवास् ते वयं स्मृताः 13,142.014c तस्माद् वध्याः कपास्माकं धनिन् याहि यथागतम् 13,142.015a धनी गत्वा कपान् आह न वो विप्राः प्रियंकराः 13,142.015c गृहीत्वास्त्राण्य् अथो विप्रान् कपाः सर्वे समाद्रवन् 13,142.016a समुदग्रध्वजान् दृष्ट्वा कपान् सर्वे द्विजातयः 13,142.016c व्यसृजञ् ज्वलितान् अग्नीन् कपानां प्राणनाशनान् 13,142.017a ब्रह्मसृष्टा हव्यभुजः कपान् भुक्त्वा सनातनाः 13,142.017c नभसीव यथाभ्राणि व्यराजन्त नराधिप 13,142.017d*0654_01 हत्वा वै दानवान् देवाः सर्वे संभूय संयुगे 13,142.017d*0654_02 ते नाभ्यजानन् हि तदा ब्राह्मणैर् निहतान् कपान् 13,142.017d*0654_03 अथागम्य महातेजा नारदो ऽकथयद् विभो 13,142.017d*0654_04 यथा हता महाभागैस् तेजसा ब्राह्मणैः कपाः 13,142.017d*0654_05 नारदस्य वचः श्रुत्वा प्रीताः सर्वे दिवौकसः 13,142.017e प्रशशंसुर् द्विजांश् चैव ब्रह्माणं च यशस्विनम् 13,142.018a तेषां तेजस् तथा वीर्यं देवानां ववृधे ततः 13,142.018c अवाप्नुवंश् चामरत्वं त्रिषु लोकेषु पूजितम् 13,142.019a इत्य् उक्तवचनं वायुम् अर्जुनः प्रत्यभाषत 13,142.019c प्रतिपूज्य महाबाहो यत् तच् छृणु नराधिप 13,142.020a जीवाम्य् अहं ब्राह्मणार्थे सर्वथा सततं प्रभो 13,142.020c ब्रह्मणे ब्राह्मणेभ्यश् च प्रणमामि च नित्यशः 13,142.021a दत्तात्रेयप्रसादाच् च मया प्राप्तम् इदं यशः 13,142.021c लोके च परमा कीर्तिर् धर्मश् च चरितो महान् 13,142.022a अहो ब्राह्मणकर्माणि यथा मारुत तत्त्वतः 13,142.022c त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन ह 13,142.023 वायुर् उवाच 13,142.023a ब्राह्मणान् क्षत्रधर्मेण पालयस्वेन्द्रियाणि च 13,142.023c भृगुभ्यस् ते भयं घोरं तत् तु कालाद् भविष्यति 13,143.001 युधिष्ठिर उवाच 13,143.001a ब्राह्मणान् अर्चसे राजन् सततं संशितव्रतान् 13,143.001c कं तु कर्मोदयं दृष्ट्वा तान् अर्चसि नराधिप 13,143.002a कां वा ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा महाव्रत 13,143.002c तान् अर्चसि महाबाहो सर्वम् एतद् वदस्व मे 13,143.003 भीष्म उवाच 13,143.003a एष ते केशवः सर्वम् आख्यास्यति महामतिः 13,143.003c व्युष्टिं ब्राह्मणपूजायां दृष्टव्युष्टिर् महाव्रतः 13,143.004a बलं श्रोत्रे वाङ् मनश् चक्षुषी च; ज्ञानं तथा न विशुद्धं ममाद्य 13,143.004c देहन्यासो नातिचिरान् मतो मे; न चातितूर्णं सविताद्य याति 13,143.005a उक्ता धर्मा ये पुराणे महान्तो; ब्राह्मणानां क्षत्रियाणां विशां च 13,143.005c पौराणं ये दण्डम् उपासते च; शेषं कृष्णाद् उपशिक्षस्व पार्थ 13,143.006a अहं ह्य् एनं वेद्मि तत्त्वेन कृष्णं; यो ऽयं हि यच् चास्य बलं पुराणम् 13,143.006c अमेयात्मा केशवः कौरवेन्द्र; सो ऽयं धर्मं वक्ष्यति संशयेषु 13,143.007a कृष्णः पृथ्वीम् असृजत् खं दिवं च; वराहो ऽयं भीमबलः पुराणः 13,143.007a*0655_01 कृष्णस्य देहान् मेदिनी संबभूव 13,143.007a*0656_01 कृत्स्नम् एतत् स्थावरं जंगमं च 13,143.007b*0657_01 स पर्वतान् व्यसृजद् वै दिशश् च 13,143.007c अस्य चाधो ऽथान्तरिक्षं दिवं च; दिशश् चतस्रः प्रदिशश् चतस्रः 13,143.007e सृष्टिस् तथैवेयम् अनुप्रसूता; स निर्ममे विश्वम् इदं पुराणम् 13,143.008a अस्य नाभ्यां पुष्करं संप्रसूतं; यत्रोत्पन्नः स्वयम् एवामितौजाः 13,143.008c येनाच्छिन्नं तत् तमः पार्थ घोरं; यत् तत् तिष्ठत्य् अर्णवं तर्जयानम् 13,143.009a कृते युगे धर्म आसीत् समग्रस्; त्रेताकाले ज्ञानम् अनुप्रपन्नः 13,143.009c बलं त्व् आसीद् द्वापरे पार्थ कृष्णः; कलाव् अधर्मः क्षितिम् आजगाम 13,143.010a स पूर्वदेवो निजघान दैत्यान्; स पूर्वदेवश् च बभूव सम्राट् 13,143.010c स भूतानां भावनो भूतभव्यः; स विश्वस्यास्य जगतश् चापि गोप्ता 13,143.011a यदा धर्मो ग्लायति वै सुराणां; तदा कृष्णो जायते मानुषेषु 13,143.011c धर्मे स्थित्वा स तु वै भावितात्मा; परांश् च लोकान् अपरांश् च याति 13,143.012a त्याज्यांस् त्यक्त्वाथासुराणां वधाय; कार्याकार्ये कारणं चैव पार्थ 13,143.012c कृतं करिष्यत् क्रियते च देवो; मुहुः सोमं विद्धि च शक्रम् एतम् 13,143.013a स विश्वकर्मा स च विश्वरूपः; स विश्वभृद् विश्वसृग् विश्वजिच् च 13,143.013b*0658_01 शतक्रतुं जित्य स विश्वकर्मा 13,143.013b*0658_02 स विश्वसृक् पार्थ स विश्वरूपः 13,143.013b*0658_03 स विश्वभुग् विश्वधृग् विश्वजिच् च 13,143.013c स शूलभृच् छोणितभृत् करालस्; तं कर्मभिर् विदितं वै स्तुवन्ति 13,143.014a तं गन्धर्वा अप्सरसश् च नित्यम्; उपतिष्ठन्ते विबुधानां शतानि 13,143.014c तं राक्षसाश् च परिसंवहन्ते; रायस्पोषः स विजिगीषुर् एकः 13,143.015a तम् अध्वरे शंसितारः स्तुवन्ति; रथंतरे सामगाश् च स्तुवन्ति 13,143.015c तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति; तस्मै हविर् अध्वर्यवः कल्पयन्ति 13,143.016a स पौराणीं ब्रह्मगुहां प्रविष्टो; महीसत्रं भारताग्रे ददर्श 13,143.016c स चैव गाम् उद्दधाराग्र्यकर्मा; विक्षोभ्य दैत्यान् उरगान् दानवांश् च 13,143.016d*0659_01 तं घोषार्थे गीर्भिर् इन्द्राः स्तुवन्ति 13,143.016d*0659_02 स चापीशो भारतैकः पशूनाम् 13,143.017a तस्य भक्षान् विविधान् वेदयन्ति; तम् एवाजौ वाहनं वेदयन्ति 13,143.017c तस्यान्तरिक्षं पृथिवी दिवं च; सर्वं वशे तिष्ठति शाश्वतस्य 13,143.018a स कुम्भरेताः ससृजे पुराणं; यत्रोत्पन्नम् ऋषिम् आहुर् वसिष्ठम् 13,143.018c स मातरिश्वा विभुर् अश्ववाजी; स रश्मिमान् सविता चादिदेवः 13,143.019a तेनासुरा विजिताः सर्व एव; तस्य विक्रान्तैर् विजितानीह त्रीणि 13,143.019c स देवानां मानुषाणां पितॄणां; तम् एवाहुर् यज्ञविदां वितानम् 13,143.020a स एव कालं विभजन्न् उदेति; तस्योत्तरं दक्षिणं चायने द्वे 13,143.020c तस्यैवोर्ध्वं तिर्यग् अधश् चरन्ति; गभस्तयो मेदिनीं तापयन्तः 13,143.021a तं ब्राह्मणा वेदविदो जुषन्ति; तस्यादित्यो भाम् उपयुज्य भाति 13,143.021c स मासि मास्य् अध्वरकृद् विधत्ते; तम् अध्वरे वेदविदः पठन्ति 13,143.022a स एकयुक् चक्रम् इदं त्रिनाभि; सप्ताश्वयुक्तं वहते वै त्रिधामा 13,143.022c महातेजाः सर्वगः सर्वसिंहः; कृष्णो लोकान् धारयते तथैकः 13,143.022c*0660_01 हिरण्मयः सप्तगूढः ससंविच् 13,143.022c*0660_02 चतुर्बाहुः पद्मगः पद्मनाभः 13,143.022e अश्नन्न् अनश्नंश् च तथैव धीरः; कृष्णं सदा पार्थ कर्तारम् एहि 13,143.023a स एकदा कक्षगतो महात्मा; तृप्तो विभुः खाण्डवे धूमकेतुः 13,143.023c स राक्षसान् उरगांश् चावजित्य; सर्वत्रगः सर्वम् अग्नौ जुहोति 13,143.024a स एवाश्वः श्वेतम् अश्वं प्रयच्छत्; स एवाश्वान् अथ सर्वांश् चकार 13,143.024c त्रिवन्धुरस् तस्य रथस् त्रिचक्रस्; त्रिवृच्छिराश् चतुरस्रश् च तस्य 13,143.025a स विहायो व्यदधात् पञ्चनाभिः; स निर्ममे गां दिवम् अन्तरिक्षम् 13,143.025c एवं रम्यान् असृजत् पर्वतांश् च; हृषीकेशो ऽमितदीप्ताग्नितेजाः 13,143.026a स लङ्घयन् वै सरितो जिघांसन्; स तं वज्रं प्रहरन्तं निरास 13,143.026c स महेन्द्रः स्तूयते वै महाध्वरे; विप्रैर् एको ऋक्सहस्रैः पुराणैः 13,143.026d*0661_01 तम् ऋक्सहस्रैः पुरुषं पुराणं 13,143.026d*0661_02 सुपर्णम् आदौ चयनैः स्तुवन्ति 13,143.027a दुर्वासा वै तेन नान्येन शक्यो; गृहे राजन् वासयितुं महौजाः 13,143.027c तम् एवाहुर् ऋषिम् एकं पुराणं; स विश्वकृद् विदधात्य् आत्मभावान् 13,143.028a वेदांश् च यो वेदयते ऽधिदेवो; विधींश् च यश् चाश्रयते पुराणान् 13,143.028c कामे वेदे लौकिके यत् फलं च; विष्वक्सेने सर्वम् एतत् प्रतीहि 13,143.029a ज्योतींषि शुक्लानि च सर्वलोके; त्रयो लोका लोकपालास् त्रयश् च 13,143.029c त्रयो ऽग्नयो व्याहृतयश् च तिस्रः; सर्वे देवा देवकीपुत्र एव 13,143.030a संवत्सरः स ऋतुः सो ऽर्धमासः; सो ऽहोरात्रः स कला वै स काष्ठाः 13,143.030c मात्रा मुहूर्ताश् च लवाः क्षणाश् च; विष्वक्सेने सर्वम् एतत् प्रतीहि 13,143.031a चन्द्रादित्यौ ग्रहनक्षत्रताराः; सर्वाणि दर्शान्य् अथ पौर्णमास्यः 13,143.031c नक्षत्रयोगा ऋतवश् च पार्थ; विष्वक्सेनात् सर्वम् एतत् प्रसूतम् 13,143.032a रुद्रादित्या वसवो ऽथाश्विनौ च; साध्या विश्वे मरुतां षड् गणाश् च 13,143.032c प्रजापतिर् देवमातादितिश् च; सर्वे कृष्णाद् ऋषयश् चैव सप्त 13,143.033a वायुर् भूत्वा विक्षिपते च विश्वम्; अग्निर् भूत्वा दहते विश्वरूपः 13,143.033c आपो भूत्वा मज्जयते च सर्वं; ब्रह्मा भूत्वा सृजते विश्वसंघान् 13,143.034a वेद्यं च यद् वेदयते च वेदान्; विधिश् च यश् चाश्रयते विधेयान् 13,143.034c धर्मे च वेदे च बले च सर्वं; चराचरं केशवं त्वं प्रतीहि 13,143.034d*0662_01 वशे स्थितं तस्य समस्तयोनेः 13,143.035a ज्योतिर्भूतः परमो ऽसौ पुरस्तात्; प्रकाशयन् प्रभया विश्वरूपः 13,143.035c अपः सृष्ट्वा ह्य् आत्मभूर् आत्मयोनिः; पुराकरोत् सर्वम् एवाथ विश्वम् 13,143.036a ऋतून् उत्पातान् विविधान्य् अद्भुतानि; मेघान् विद्युत् सर्वम् ऐरावतं च 13,143.036b*0663_01 ऋतून् मासान् विविधं कार्यजातं 13,143.036b*0663_02 विद्युत्संघैर् आपतन्तश् च मेघाः 13,143.036c सर्वं कृष्णात् स्थावरं जङ्गमं च; विश्वाख्याताद् विष्णुम् एनं प्रतीहि 13,143.037a विश्वावासं निर्गुणं वासुदेवं; संकर्षणं जीवभूतं वदन्ति 13,143.037c ततः प्रद्युम्नम् अनिरुद्धं चतुर्थम्; आज्ञापयत्य् आत्मयोनिर् महात्मा 13,143.038a स पञ्चधा पञ्चजनोपपन्नं; संचोदयन् विश्वम् इदं सिसृक्षुः 13,143.038c ततश् चकारावनिमारुतौ च; खं ज्योतिर् आपश् च तथैव पार्थ 13,143.039a स स्थावरं जङ्गमं चैवम् एतच्; चतुर्विधं लोकम् इमं च कृत्वा 13,143.039b*0664_01 सृष्ट्वा विश्वं विश्वयोनिर् महात्मा 13,143.039b*0664_02 तत्रातिष्ठद् विश्वरूपो हि योगात् 13,143.039c ततो भूमिं व्यदधात् पञ्चबीजां; द्यौः पृथिव्यां धास्यति भूरि वारि 13,143.039e तेन विश्वं कृतम् एतद् धि राजन्; स जीवयत्य् आत्मनैवात्मयोनिः 13,143.040a ततो देवान् असुरान् मानुषांश् च; लोकान् ऋषींश् चाथ पितॄन् प्रजाश् च 13,143.040c समासेन विविधान् प्राणिलोकान्; सर्वान् सदा भूतपतिः सिसृक्षुः 13,143.041a शुभाशुभं स्थावरं जङ्गमं च; विष्वक्सेनात् सर्वम् एतत् प्रतीहि 13,143.041c यद् वर्तते यच् च भविष्यतीह; सर्वम् एतत् केशवं त्वं प्रतीहि 13,143.042a मृत्युश् चैव प्राणिनाम् अन्तकाले; साक्षात् कृष्णः शाश्वतो धर्मवाहः 13,143.042c भूतं च यच् चेह न विद्म किं चिद्; विष्वक्सेनात् सर्वम् एतत् प्रतीहि 13,143.043a यत् प्रशस्तं च लोकेषु पुण्यं यच् च शुभाशुभम् 13,143.043c तत् सर्वं केशवो ऽचिन्त्यो विपरीतम् अतो भवेत् 13,143.044a एतादृशः केशवो ऽयं स्वयंभूर्; नारायणः परमश् चाव्ययश् च 13,143.044c मध्यं चास्य जगतस् तस्थुषश् च; सर्वेषां भूतानां प्रभवश् चाप्ययश् च 13,143.044d*0665_01 तादृशः केशवो देवो भूयो नारायणः परः 13,143.044d*0665_02 आदिर् अन्तश् च मध्यं च देशतः कालतो हरिः 13,143.044d*0665_03 जगतां तस्थुषां चैव भूतानां प्रभवाप्ययः 13,144.000*0666_00 वैशंपायनः 13,144.000*0666_01 पितामहवचः श्रुत्वा राजंस् ते प्रपितामहः 13,144.000*0666_02 प्रणम्य पुण्डरीकाक्षम् इदं वचनम् अब्रवीत् 13,144.001 युधिष्ठिर उवाच 13,144.001a ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन 13,144.001c वेत्ता त्वम् अस्य चार्थस्य वेद त्वां हि पितामहः 13,144.002 वासुदेव उवाच 13,144.002a शृणुष्वावहितो राजन् द्विजानां भरतर्षभ 13,144.002c यथातत्त्वेन वदतो गुणान् मे कुरुसत्तम 13,144.002d*0667_01 द्वारवत्यां समासीनं पुरा मां कुरुनन्दन 13,144.003a प्रद्युम्नः परिपप्रच्छ ब्राह्मणैः परिकोपितः 13,144.003c किं फलं ब्राह्मणेष्व् अस्ति पूजायां मधुसूदन 13,144.003e ईश्वरस्य सतस् तस्य इह चैव परत्र च 13,144.004a सदा द्विजातीन् संपूज्य किं फलं तत्र मानद 13,144.004c एतद् ब्रूहि पितः सर्वं सुमहान् संशयो ऽत्र मे 13,144.005a इत्य् उक्तवचनस् तेन प्रद्युम्नेन तदा त्व् अहम् 13,144.005c प्रत्यब्रुवं महाराज यत् तच् छृणु समाहितः 13,144.006a व्युष्टिं ब्राह्मणपूजायां रौक्मिणेय निबोध मे 13,144.006b*0668_01 त्रिवर्गे चापवर्गे च यशःश्रीरोगशान्तिषु 13,144.006b*0668_02 देवतापितृपूजासु संतोष्या एव नो द्विजाः 13,144.006c एते हि सोमराजान ईश्वराः सुखदुःखयोः 13,144.007a अस्मिंल् लोके रौक्मिणेय तथामुष्मिंश् च पुत्रक 13,144.007c ब्राह्मणप्रमुखं सौख्यं न मे ऽत्रास्ति विचारणा 13,144.008a ब्राह्मणप्रमुखं वीर्यम् आयुः कीर्तिर् यशो बलम् 13,144.008c लोका लोकेश्वराश् चैव सर्वे ब्राह्मणपूर्वकाः 13,144.009a तत् कथं नाद्रियेयं वै ईश्वरो ऽस्मीति पुत्रक 13,144.009c मा ते मन्युर् महाबाहो भवत्व् अत्र द्विजान् प्रति 13,144.010a ब्राह्मणो हि महद् भूतम् अस्मिंल् लोके परत्र च 13,144.010c भस्म कुर्युर् जगद् इदं क्रुद्धाः प्रत्यक्षदर्शिनः 13,144.011a अन्यान् अपि सृजेयुश् च लोकांल् लोकेश्वरांस् तथा 13,144.011c कथं तेषु न वर्तेय सम्यग् ज्ञानात् सुतेजसः 13,144.012a अवसन् मद्गृहे तात ब्राह्मणो हरिपिङ्गलः 13,144.012c चीरवासा बिल्वदण्डी दीर्घश्मश्रुनखादिमान् 13,144.012e दीर्घेभ्यश् च मनुष्येभ्यः प्रमाणाद् अधिको भुवि 13,144.013a स स्म संचरते लोकान् ये दिव्या ये च मानुषाः 13,144.013c इमा गाथा गायमानश् चत्वरेषु सभासु च 13,144.014a दुर्वाससं वासयेत् को ब्राह्मणं सत्कृतं गृहे 13,144.014b*0669_01 रोषणं सर्वभूतानां सूक्ष्मे ऽप्य् अपकृते कृते 13,144.014c परिभाषां च मे श्रुत्वा को नु दद्यात् प्रतिश्रयम् 13,144.014e यो मां कश् चिद् वासयेत न स मां कोपयेद् इह 13,144.015a तं स्म नाद्रियते कश् चित् ततो ऽहं तम् अवासयम् 13,144.016a स स्म भुङ्क्ते सहस्राणां बहूनाम् अन्नम् एकदा 13,144.016c एकदा स्माल्पकं भुङ्क्ते न वैति च पुनर् गृहान् 13,144.017a अकस्माच् च प्रहसति तथाकस्मात् प्ररोदिति 13,144.017c न चास्य वयसा तुल्यः पृथिव्याम् अभवत् तदा 13,144.018a सो ऽस्मदावसथं गत्वा शय्याश् चास्तरणानि च 13,144.018c कन्याश् चालंकृता दग्ध्वा ततो व्यपगतः स्वयम् 13,144.018d*0670_01 अदहत् स महातेजास् ततश् चाभ्यपतत् स्वयम् 13,144.019a अथ माम् अब्रवीद् भूयः स मुनिः संशितव्रतः 13,144.019c कृष्ण पायसम् इच्छामि भोक्तुम् इत्य् एव सत्वरः 13,144.020a सदैव तु मया तस्य चित्तज्ञेन गृहे जनः 13,144.020c सर्वाण्य् एवान्नपानानि भक्ष्याश् चोच्चावचास् तथा 13,144.020e भवन्तु सत्कृतानीति पूर्वम् एव प्रचोदितः 13,144.021a ततो ऽहं ज्वलमानं वै पायसं प्रत्यवेदयम् 13,144.021c तद् भुक्त्वैव तु स क्षिप्रं ततो वचनम् अब्रवीत् 13,144.021e क्षिप्रम् अङ्गानि लिम्पस्व पायसेनेति स स्म ह 13,144.022a अविमृश्यैव च ततः कृतवान् अस्मि तत् तथा 13,144.022c तेनोच्छिष्टेन गात्राणि शिरश् चैवाभ्यमृक्षयम् 13,144.023a स ददर्श तदाभ्याशे मातरं ते शुभाननाम् 13,144.023c ताम् अपि स्मयमानः स पायसेनाभ्यलेपयत् 13,144.024a मुनिः पायसदिग्धाङ्गीं रथे तूर्णम् अयोजयत् 13,144.024c तम् आरुह्य रथं चैव निर्ययौ स गृहान् मम 13,144.025a अग्निवर्णो ज्वलन् धीमान् स द्विजो रथधुर्यवत् 13,144.025c प्रतोदेनातुदद् बालां रुक्मिणीं मम पश्यतः 13,144.026a न च मे स्तोकम् अप्य् आसीद् दुःखम् ईर्ष्याकृतं तदा 13,144.026c ततः स राजमार्गेण महता निर्ययौ बहिः 13,144.027a तद् दृष्ट्वा महद् आश्चर्यं दाशार्हा जातमन्यवः 13,144.027c तत्राजल्पन् मिथः के चित् समाभाष्य परस्परम् 13,144.028a ब्राह्मणा एव जायेरन् नान्यो वर्णः कथं चन 13,144.028c को ह्य् एनं रथम् आस्थाय जीवेद् अन्यः पुमान् इह 13,144.029a आशीविषविषं तीक्ष्णं ततस् तीक्ष्णतरं विषम् 13,144.029c ब्रह्माशीविषदग्धस्य नास्ति कश् चिच् चिकित्सकः 13,144.030a तस्मिन् व्रजति दुर्धर्षे प्रास्खलद् रुक्मिणी पथि 13,144.030c तां नामर्षयत श्रीमांस् ततस् तूर्णम् अचोदयत् 13,144.031a ततः परमसंक्रुद्धो रथात् प्रस्कन्द्य स द्विजः 13,144.031c पदातिर् उत्पथेनैव प्राधावद् दक्षिणामुखः 13,144.032a तम् उत्पथेन धावन्तम् अन्वधावं द्विजोत्तमम् 13,144.032c तथैव पायसादिग्धः प्रसीद भगवन्न् इति 13,144.033a ततो विलोक्य तेजस्वी ब्राह्मणो माम् उवाच ह 13,144.033c जितः क्रोधस् त्वया कृष्ण प्रकृत्यैव महाभुज 13,144.034a न ते ऽपराधम् इह वै दृष्टवान् अस्मि सुव्रत 13,144.034c प्रीतो ऽस्मि तव गोविन्द वृणु कामान् यथेप्सितान् 13,144.034e प्रसन्नस्य च मे तात पश्य व्युष्टिर् यथाविधा 13,144.035a यावद् एव मनुष्याणाम् अन्ने भावो भविष्यति 13,144.035c यथैवान्ने तथा तेषां त्वयि भावो भविष्यति 13,144.036a यावच् च पुण्या लोकेषु त्वयि कीर्तिर् भविष्यति 13,144.036c त्रिषु लोकेषु तावच् च वैशिष्ट्यं प्रतिपत्स्यसे 13,144.036e सुप्रियः सर्वलोकस्य भविष्यसि जनार्दन 13,144.037a यत् ते भिन्नं च दग्धं च यच् च किं चिद् विनाशितम् 13,144.037c सर्वं तथैव द्रष्टासि विशिष्टं वा जनार्दन 13,144.038a यावद् एतत् प्रलिप्तं ते गात्रेषु मधुसूदन 13,144.038c अतो मृत्युभयं नास्ति यावदिच्छा तवाच्युत 13,144.039a न तु पादतले लिप्ते कस्मात् ते पुत्रकाद्य वै 13,144.039c नैतन् मे प्रियम् इत्य् एव स मां प्रीतो ऽब्रवीत् तदा 13,144.039e इत्य् उक्तो ऽहं शरीरं स्वम् अपश्यं श्रीसमायुतम् 13,144.040a रुक्मिणीं चाब्रवीत् प्रीतः सर्वस्त्रीणां वरं यशः 13,144.040c कीर्तिं चानुत्तमां लोके समवाप्स्यसि शोभने 13,144.041a न त्वां जरा वा रोगो वा वैवर्ण्यं चापि भामिनि 13,144.041c स्प्रक्ष्यन्ति पुण्यगन्धा च कृष्णम् आराधयिष्यसि 13,144.042a षोडशानां सहस्राणां वधूनां केशवस्य ह 13,144.042c वरिष्ठा सहलोक्या च केशवस्य भविष्यसि 13,144.043a तव मातरम् इत्य् उक्त्वा ततो मां पुनर् अब्रवीत् 13,144.043c प्रस्थितः सुमहातेजा दुर्वासा वह्निवज् ज्वलन् 13,144.044a एषैव ते बुद्धिर् अस्तु ब्राह्मणान् प्रति केशव 13,144.044c इत्य् उक्त्वा स तदा पुत्र तत्रैवान्तरधीयत 13,144.045a तस्मिन्न् अन्तर्हिते चाहम् उपांशुव्रतम् आदिशम् 13,144.045c यत् किं चिद् ब्राह्मणो ब्रूयात् सर्वं कुर्याम् इति प्रभो 13,144.046a एतद् व्रतम् अहं कृत्वा मात्रा ते सह पुत्रक 13,144.046c ततः परमहृष्टात्मा प्राविशं गृहम् एव च 13,144.047a प्रविष्टमात्रश् च गृहे सर्वं पश्यामि तन् नवम् 13,144.047c यद् भिन्नं यच् च वै दग्धं तेन विप्रेण पुत्रक 13,144.048a ततो ऽहं विस्मयं प्राप्तः सर्वं दृष्ट्वा नवं दृढम् 13,144.048c अपूजयं च मनसा रौक्मिणेय द्विजं तदा 13,144.049a इत्य् अहं रौक्मिणेयस्य पृच्छतो भरतर्षभ 13,144.049c माहात्म्यं द्विजमुख्यस्य सर्वम् आख्यातवांस् तदा 13,144.050a तथा त्वम् अपि कौन्तेय ब्राह्मणान् सततं प्रभो 13,144.050c पूजयस्व महाभागान् वाग्भिर् दानैश् च नित्यदा 13,144.051a एवं व्युष्टिम् अहं प्राप्तो ब्राह्मणानां प्रसादजाम् 13,144.051c यच् च माम् आह भीष्मो ऽयं तत् सत्यं भरतर्षभ 13,145.001 युधिष्ठिर उवाच 13,145.001a दुर्वाससः प्रसादात् ते यत् तदा मधुसूदन 13,145.001c अवाप्तम् इह विज्ञानं तन् मे व्याख्यातुम् अर्हसि 13,145.002a महाभाग्यं च यत् तस्य नामानि च महात्मनः 13,145.002c तत्त्वतो ज्ञातुम् इच्छामि सर्वं मतिमतां वर 13,145.003 वासुदेव उवाच 13,145.003a हन्त ते कथयिष्यामि नमस्कृत्वा कपर्दिने 13,145.003c यद् अवाप्तं महाराज श्रेयो यच् चार्जितं यशः 13,145.004a प्रयतः प्रातर् उत्थाय यद् अधीये विशां पते 13,145.004c प्राञ्जलिः शतरुद्रीयं तन् मे निगदतः शृणु 13,145.004d*0671_01 शिवः सर्वगतो रुद्रः स्रष्टा यस् तं शृणुष्व मे 13,145.005a प्रजापतिस् तत् ससृजे तपसो ऽन्ते महातपाः 13,145.005c शंकरस् त्व् असृजत् तात प्रजाः स्थावरजङ्गमाः 13,145.006a नास्ति किं चित् परं भूतं महादेवाद् विशां पते 13,145.006c इह त्रिष्व् अपि लोकेषु भूतानां प्रभवो हि सः 13,145.007a न चैवोत्सहते स्थातुं कश् चिद् अग्रे महात्मनः 13,145.007c न हि भूतं समं तेन त्रिषु लोकेषु विद्यते 13,145.008a गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः 13,145.008c विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च 13,145.009a घोरं च निनदं तस्य पर्जन्यनिनदोपमम् 13,145.009c श्रुत्वा विदीर्येद् धृदयं देवानाम् अपि संयुगे 13,145.010a यांश् च घोरेण रूपेण पश्येत् क्रुद्धः पिनाकधृक् 13,145.010b*0672_01 तत्क्षणाद् एव कुर्यात् स भस्म वह्निशिखा यथा 13,145.010c न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः 13,145.010e कुपिते सुखम् एधन्ते तस्मिन्न् अपि गुहागताः 13,145.011a प्रजापतेश् च दक्षस्य यजतो वितते क्रतौ 13,145.011c विव्याध कुपितो यज्ञं निर्भयस् तु भवस् तदा 13,145.011e धनुषा बाणम् उत्सृज्य सघोषं विननाद च 13,145.012a ते न शर्म कुतः शान्तिं विषादं लेभिरे सुराः 13,145.012c विद्रुते सहसा यज्ञे कुपिते च महेश्वरे 13,145.013a तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः 13,145.013c बभूवुर् अवशाः पार्थ विषेदुश् च सुरासुराः 13,145.014a आपश् चुक्षुभिरे चैव चकम्पे च वसुंधरा 13,145.014c व्यद्रवन् गिरयश् चापि द्यौः पफाल च सर्वशः 13,145.015a अन्धेन तमसा लोकाः प्रावृता न चकाशिरे 13,145.015c प्रनष्टा ज्योतिषां भाश् च सह सूर्येण भारत 13,145.016a भृशं भीतास् ततः शान्तिं चक्रुः स्वस्त्ययनानि च 13,145.016c ऋषयः सर्वभूतानाम् आत्मनश् च हितैषिणः 13,145.017a ततः सो ऽभ्यद्रवद् देवान् क्रुद्धो रौद्रपराक्रमः 13,145.017c भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत् 13,145.018a पूषाणं चाभिदुद्राव परेण वपुषान्वितः 13,145.018c पुरोडाशं भक्षयतो दशनान् वै व्यशातयत् 13,145.019a ततः प्रणेमुर् देवास् ते वेपमानाः स्म शंकरम् 13,145.019c पुनश् च संदधे रुद्रो दीप्तं सुनिशितं शरम् 13,145.020a रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः 13,145.020c ततः प्रसादयाम् आसुः शर्वं ते विबुधोत्तमाः 13,145.021a जेपुश् च शतरुद्रीयं देवाः कृत्वाञ्जलिं ततः 13,145.021c संस्तूयमानस् त्रिदशैः प्रससाद महेश्वरः 13,145.022a रुद्रस्य भागं यज्ञे च विशिष्टं ते त्व् अकल्पयन् 13,145.022c भयेन त्रिदशा राजञ् शरणं च प्रपेदिरे 13,145.023a तेन चैवातिकोपेन स यज्ञः संधितो ऽभवत् 13,145.023c यद् यच् चापि हतं तत्र तत् तथैव प्रदीयते 13,145.024*0673_00 युधिष्ठिरः 13,145.024*0673_01 त्रिपुराणि महाबाहो जितवान् स महेश्वरः 13,145.024*0673_02 वासुदेवः 13,145.024*0673_02 आचक्ष्व मे यथातत्त्वं सर्वज्ञ मधुसूदन 13,145.024*0673_03 शृणु मे गदतस् तात यथा दग्धं पुरत्रयम् 13,145.024a असुराणां पुराण्य् आसंस् त्रीणि वीर्यवतां दिवि 13,145.024c आयसं राजतं चैव सौवर्णम् अपरं तथा 13,145.025a नाशकत् तानि मघवा भेत्तुं सर्वायुधैर् अपि 13,145.025c अथ सर्वे ऽमरा रुद्रं जग्मुः शरणमर्दिताः 13,145.026a तत ऊचुर् महात्मानो देवाः सर्वे समागताः 13,145.026c रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु 13,145.026d*0674_01 रुद्रं तं रौद्रकर्माणि सर्वास्त्रकुशलं प्रभुम् 13,145.026e जहि दैत्यान् सह पुरैर् लोकांस् त्रायस्व मानद 13,145.027a स तथोक्तस् तथेत्य् उक्त्वा विष्णुं कृत्वा शरोत्तमम् 13,145.027c शल्यम् अग्निं तथा कृत्वा पुङ्खं वैवस्वतं यमम् 13,145.027e वेदान् कृत्वा धनुः सर्व्ठज्यां च सावित्रिम् उत्तमाम् 13,145.028a देवान् रथवरं कृत्वा विनियुज्य च सर्वशः 13,145.028c त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः 13,145.029a शरेणादित्यवर्णेन कालाग्निसमतेजसा 13,145.029c ते ऽसुराः सपुरास् तत्र दग्धा रुद्रेण भारत 13,145.029d*0675_01 हतानि पेतुः सहसा विपुले सागराम्भसि 13,145.030a तं चैवाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः 13,145.030c उमा जिज्ञासमाना वै को ऽयम् इत्य् अब्रवीत् तदा 13,145.031a असूयतश् च शक्रस्य वज्रेण प्रहरिष्यतः 13,145.031c सवज्रं स्तम्भयाम् आस तं बाहुं परिघोपमम् 13,145.032a न संबुबुधिरे चैनं देवास् तं भुवनेश्वरम् 13,145.032c सप्रजापतयः सर्वे तस्मिन् मुमुहुर् ईश्वरे 13,145.033a ततो ध्यात्वाथ भगवान् ब्रह्मा तम् अमितौजसम् 13,145.033c अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तम् उमापतिम् 13,145.034a ततः प्रसादयाम् आसुर् उमां रुद्रं च ते सुराः 13,145.034c बभूव स तदा बाहुर् बलहन्तुर् यथा पुरा 13,145.035a स चापि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान् 13,145.035c द्वारवत्यां मम गृहे चिरं कालम् उपावसत् 13,145.036a विप्रकारान् प्रयुङ्क्ते स्म सुबहून् मम वेश्मनि 13,145.036c तान् उदारतया चाहम् अक्षमं तस्य दुःसहम् 13,145.036d*0676_01 स वै रुद्रः स च शिवः सो ऽग्निः शर्वः स सर्वजित् 13,145.037a स देवेन्द्रश् च वायुश् च सो ऽश्विनौ स च विद्युतः 13,145.037c स चन्द्रमाः स चेशानः स सूर्यो वरुणश् च सः 13,145.038a स कालः सो ऽन्तको मृत्युः स तमो रात्र्यहानि च 13,145.038c मासार्धमासा ऋतवः संध्ये संवत्सरश् च सः 13,145.039a स धाता स विधाता च विश्वकर्मा स सर्ववित् 13,145.039c नक्षत्राणि दिशश् चैव प्रदिशो ऽथ ग्रहास् तथा 13,145.039e विश्वमूर्तिर् अमेयात्मा भगवान् अमितद्युतिः 13,145.040a एकधा च द्विधा चैव बहुधा च स एव च 13,145.040c शतधा सहस्रधा चैव तथा शतसहस्रधा 13,145.041a ईदृशः स महादेवो भूयश् च भगवान् अतः 13,145.041c न हि शक्या गुणा वक्तुम् अपि वर्षशतैर् अपि 13,146.001 वासुदेव उवाच 13,146.001a युधिष्ठिर महाबाहो महाभाग्यं महात्मनः 13,146.001c रुद्राय बहुरूपाय बहुनाम्ने निबोध मे 13,146.002a वदन्त्य् अग्निं महादेवं तथा स्थाणुं महेश्वरम् 13,146.002c एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा 13,146.003a द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः 13,146.003c घोराम् अन्यां शिवाम् अन्यां ते तनू बहुधा पुनः 13,146.004a उग्रा घोरा तनूर् यास्य सो ऽग्निर् विद्युत् स भास्करः 13,146.004c शिवा सौम्या च या तस्य धर्मस् त्व् आपो ऽथ चन्द्रमाः 13,146.005a आत्मनो ऽर्धं तु तस्याग्निर् उच्यते भरतर्षभ 13,146.005c ब्रह्मचर्यं चरत्य् एष शिवा यास्य तनुस् तथा 13,146.006a यास्य घोरतमा मूर्तिर् जगत् संहरते तया 13,146.006c ईश्वरत्वान् महत्त्वाच् च महेश्वर इति स्मृतः 13,146.007a यन् निर्दहति यत् तीक्ष्णो यद् उग्रो यत् प्रतापवान् 13,146.007c मांसशोणितमज्जादो यत् ततो रुद्र उच्यते 13,146.008a देवानां सुमहान् यच् च यच् चास्य विषयो महान् 13,146.008c यच् च विश्वं महत् पाति महादेवस् ततः स्मृतः 13,146.009a समेधयति यन् नित्यं सर्वार्थान् सर्वकर्मभिः 13,146.009c शिवम् इच्छन् मनुष्याणां तस्माद् एष शिवः स्मृतः 13,146.010a दहत्य् ऊर्ध्वं स्थितो यच् च प्राणोत्पत्तिः स्थितिश् च यत् 13,146.010c स्थिरलिङ्गश् च यन् नित्यं तस्मात् स्थाणुर् इति स्मृतः 13,146.011a यद् अस्य बहुधा रूपं भूतं भव्यं भवत् तथा 13,146.011c स्थावरं जङ्गमं चैव बहुरूपस् ततः स्मृतः 13,146.012a धूम्रं रूपं च यत् तस्य धूर्जटीत्य् अत उच्यते 13,146.012c विश्वे देवाश् च यत् तस्मिन् विश्वरूपस् ततः स्मृतः 13,146.013a सहस्राक्षो ऽयुताक्षो वा सर्वतोक्षिमयो ऽपि वा 13,146.013c चक्षुषः प्रभवस् तेजो नास्त्य् अन्तो ऽथास्य चक्षुषाम् 13,146.014a सर्वथा यत् पशून् पाति तैश् च यद् रमते पुनः 13,146.014c तेषाम् अधिपतिर् यच् च तस्मात् पशुपतिः स्मृतः 13,146.015a नित्येन ब्रह्मचर्येण लिङ्गम् अस्य यदा स्थितम् 13,146.015c महयन्त्य् अस्य लोकाश् च महेश्वर इति स्मृतः 13,146.015d*0677_01 अर्चयन्ति च ये लोकाः प्रियास् तस्य महात्मनः 13,146.015d*0678_01 भक्तानुग्रहणार्थाय गूढलिङ्गस् ततः स्मृतः 13,146.016a विग्रहं पूजयेद् यो वै लिङ्गं वापि महात्मनः 13,146.016c लिङ्गं पूजयिता नित्यं महतीं श्रियम् अश्नुते 13,146.017a ऋषयश् चापि देवाश् च गन्धर्वाप्सरसस् तथा 13,146.017c लिङ्गम् एवार्चयन्ति स्म यत् तद् ऊर्ध्वं समास्थितम् 13,146.018a पूज्यमाने ततस् तस्मिन् मोदते स महेश्वरः 13,146.018c सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः 13,146.018c*0679_01 प्रहृष्टश् चैव शंकरः 13,146.018c*0679_02 सुखं वित्तं परं लोके 13,146.019a एष एव श्मशानेषु देवो वसति नित्यशः 13,146.019c यजन्ते तं जनास् तत्र वीरस्थाननिषेविणम् 13,146.020a विषमस्थः शरीरेषु स मृत्युः प्राणिनाम् इह 13,146.020c स च वायुः शरीरेषु प्राणो ऽपानः शरीरिणाम् 13,146.021a तस्य घोराणि रूपाणि दीप्तानि च बहूनि च 13,146.021c लोके यान्य् अस्य पूज्यन्ते विप्रास् तानि विदुर् बुधाः 13,146.022a नामधेयानि वेदेषु बहून्य् अस्य यथार्थतः 13,146.022c निरुच्यन्ते महत्त्वाच् च विभुत्वात् कर्मभिस् तथा 13,146.023a वेदे चास्य विदुर् विप्राः शतरुद्रीयम् उत्तमम् 13,146.023c व्यासाद् अनन्तरं यच् चाप्य् उपस्थानं महात्मनः 13,146.024a प्रदाता सर्वलोकानां विश्वं चाप्य् उच्यते महत् 13,146.024c ज्येष्ठभूतं वदन्त्य् एनं ब्राह्मणा ऋषयो ऽपरे 13,146.025a प्रथमो ह्य् एष देवानां मुखाद् अग्निर् अजायत 13,146.025c ग्रहैर् बहुविधैः प्राणान् संरुद्धान् उत्सृजत्य् अपि 13,146.026a स मोचयति पुण्यात्मा शरण्यः शरणागतान् 13,146.026c आयुर् आरोग्यम् ऐश्वर्यं वित्तं कामांश् च पुष्कलान् 13,146.027a स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः 13,146.027c शक्रादिषु च देवेषु तस्य चैश्वर्यम् उच्यते 13,146.028a स एवाभ्यधिको नित्यं त्रैलोक्यस्य शुभाशुभे 13,146.028c ऐश्वर्याच् चैव कामानाम् ईश्वरः पुनर् उच्यते 13,146.029a महेश्वरश् च लोकानां महताम् ईश्वरश् च सः 13,146.029c बहुभिर् विविधै रूपैर् विश्वं व्याप्तम् इदं जगत् 13,146.029e तस्य देवस्य यद् वक्त्रं समुद्रे वडवामुखम् 13,147.001 वैशंपायन उवाच 13,147.001a इत्य् उक्तवति वाक्यं तु कृष्णे देवकिनन्दने 13,147.001c भीष्मं शांतनवं भूयः पर्यपृच्छद् युधिष्ठिरः 13,147.002a निर्णये वा महाबुद्धे सर्वधर्मभृतां वर 13,147.002c प्रत्यक्षम् आगमो वेति किं तयोः कारणं भवेत् 13,147.003 भीष्म उवाच 13,147.003a नास्त्य् अत्र संशयः कश् चिद् इति मे वर्तते मतिः 13,147.003c शृणु वक्ष्यामि ते प्राज्ञ सम्यक् त्वम् अनुपृच्छसि 13,147.004a संशयः सुगमो राजन् निर्णयस् त्व् अत्र दुर्गमः 13,147.004c दृष्टं श्रुतम् अनन्तं हि यत्र संशयदर्शनम् 13,147.005a प्रत्यक्षं कारणं दृष्टं हेतुकाः प्राज्ञमानिनः 13,147.005c नास्तीत्य् एवं व्यवस्यन्ति सत्यं संशयम् एव च 13,147.005e तद् अयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः 13,147.006a अथ चेन् मन्यसे चैकं कारणं किं भवेद् इति 13,147.006c शक्यं दीर्घेण कालेन युक्तेनातन्द्रितेन च 13,147.006e प्राणयात्राम् अनेकां च कल्पयानेन भारत 13,147.007a तत्परेणैव नान्येन शक्यं ह्य् एतत् तु कारणम् 13,147.007c हेतूनाम् अन्तम् आसाद्य विपुलं ज्ञानम् उत्तमम् 13,147.007d*0680_01 हेतुनामन्त्रिते वापि धर्मशास्त्रेण चोत्तमम् 13,147.007e ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते 13,147.008a तत्त्वेनागमनं राजन् हेत्वन्तगमनं तथा 13,147.008c अग्राह्यम् अनिबद्धं च वाचः संपरिवर्जनम् 13,147.009 युधिष्ठिर उवाच 13,147.009a प्रत्यक्षं लोकतः सिद्धं लोकाश् चागमपूर्वकाः 13,147.009c शिष्टाचारो बहुविधो ब्रूहि तन् मे पितामह 13,147.010 भीष्म उवाच 13,147.010a धर्मस्य ह्रियमाणस्य बलवद्भिर् दुरात्मभिः 13,147.010c संस्था यत्नैर् अपि कृता कालेन परिभिद्यते 13,147.011a अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः 13,147.011c ततस् तैर् भिद्यते वृत्तं शृणु चैव युधिष्ठिर 13,147.012a अवृत्त्या ये च भिन्दन्ति श्रुतत्यागपरायणाः 13,147.012c धर्मविद्वेषिणो मन्दा इत्य् उक्तस् तेषु संशयः 13,147.013a अतृप्यन्तस् तु साधूनां य एवागमबुद्धयः 13,147.013c परम् इत्य् एव संतुष्टास् तान् उपास्स्व च पृच्छ च 13,147.014a कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ 13,147.014c धर्म इत्य् एव संबुद्धास् तान् उपास्स्व च पृच्छ च 13,147.015a न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायकर्मभिः 13,147.015b*0681_01 मूलाचारस् तु साधूनां यज्ञस्वाध्यायवृत्ततः 13,147.015c आचारः कारणं चैव धर्मश् चैव त्रयं पुनः 13,147.015d*0682_01 ये धर्मम् अभ्यसूयन्ते ते धर्मं पर्युपासते 13,147.016 युधिष्ठिर उवाच 13,147.016a पुनर् एवेह मे बुद्धिः संशये परिमुह्यते 13,147.016c अपारे मार्गमाणस्य परं तीरम् अपश्यतः 13,147.017a वेदाः प्रत्यक्षम् आचारः प्रमाणं तत् त्रयं यदि 13,147.017c पृथक्त्वं लभ्यते चैषां धर्मश् चैकस् त्रयं कथम् 13,147.018 भीष्म उवाच 13,147.018a धर्मस्य ह्रियमाणस्य बलवद्भिर् दुरात्मभिः 13,147.018c यद्य् एवं मन्यसे राजंस् त्रिधा धर्मविचारणा 13,147.019a एक एवेति जानीहि त्रिधा तस्य प्रदर्शनम् 13,147.019c पृथक्त्वे चैव मे बुद्धिस् त्रयाणाम् अपि वै तथा 13,147.020a उक्तो मार्गस् त्रयाणां च तत् तथैव समाचर 13,147.020c जिज्ञासा तु न कर्तव्या धर्मस्य परितर्कणात् 13,147.021a सदैव भरतश्रेष्ठ मा ते भूद् अत्र संशयः 13,147.021c अन्धो जड इवाशङ्को यद् ब्रवीमि तद् आचर 13,147.022a अहिंसा सत्यम् अक्रोधो दानम् एतच् चतुष्टयम् 13,147.022c अजातशत्रो सेवस्व धर्म एष सनातनः 13,147.023a ब्राह्मणेषु च वृत्तिर् या पितृपैतामहोचिता 13,147.023c ताम् अन्वेहि महाबाहो स्वर्गस्यैते हि देशिकाः 13,147.024a प्रमाणम् अप्रमाणं वै यः कुर्याद् अबुधो नरः 13,147.024c न स प्रमाणताम् अर्हो विवादजननो हि सः 13,147.025a ब्राह्मणान् एव सेवस्व सत्कृत्य बहुमन्य च 13,147.025c एतेष्व् एव त्व् इमे लोकाः कृत्स्ना इति निबोध तान् 13,148.001 युधिष्ठिर उवाच 13,148.001a ये च धर्मम् असूयन्ति ये चैनं पर्युपासते 13,148.001c ब्रवीतु भगवान् एतत् क्व ते गच्छन्ति तादृशाः 13,148.002 भीष्म उवाच 13,148.002a रजसा तमसा चैव समवस्तीर्णचेतसः 13,148.002c नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो नराः 13,148.003a ये तु धर्मं महाराज सततं पर्युपासते 13,148.003c सत्यार्जवपराः सन्तस् ते वै स्वर्गभुजो नराः 13,148.004a धर्म एव रतिस् तेषाम् आचार्योपासनाद् भवेत् 13,148.004c देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते 13,148.005a मनुष्या यदि वा देवाः शरीरम् उपताप्य वै 13,148.005c धर्मिणः सुखम् एधन्ते लोभद्वेषविवर्जिताः 13,148.006a प्रथमं ब्रह्मणः पुत्रं धर्मम् आहुर् मनीषिणः 13,148.006c धर्मिणः पर्युपासन्ते फलं पक्वम् इवाशयः 13,148.007 युधिष्ठिर उवाच 13,148.007a असतां कीदृशं रूपं साधवः किं च कुर्वते 13,148.007c ब्रवीतु मे भवान् एतत् सन्तो ऽसन्तश् च कीदृशाः 13,148.008 भीष्म उवाच 13,148.008a दुराचाराश् च दुर्धर्षा दुर्मुखाश् चाप्य् असाधवः 13,148.008c साधवः शीलसंपन्नाः शिष्टाचारस्य लक्षणम् 13,148.008c*0683_01 सत्यार्जवपरायणाः 13,148.008c*0683_02 एतेषां धर्मशीलानां 13,148.009a राजमार्गे गवां मध्ये गोष्ठमध्ये च धर्मिणः 13,148.009c नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः 13,148.010a पञ्चानाम् अशनं दत्त्वा शेषम् अश्नन्ति साधवः 13,148.010c न जल्पन्ति च भुञ्जाना न निद्रान्त्य् आर्द्रपाणयः 13,148.011a चित्रभानुम् अनड्वाहं देवं गोष्ठं चतुष्पथम् 13,148.011c ब्राह्मणं धार्मिकं चैत्यं ते कुर्वन्ति प्रदक्षिणम् 13,148.012a वृद्धानां भारतप्तानां स्त्रीणां बालातुरस्य च 13,148.012c ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ते 13,148.013a अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च 13,148.013b*0684_01 सामान्यं भोजनं कुर्यात् स्वयं नाग्र्याशनं व्रजेत् 13,148.013b*0684_02 न सत्यार्जवधर्मस्य तुल्यम् अन्यच् च विद्यते 13,148.013b*0684_03 बहुला नाम गौस् तेन गतिम् अग्र्यां गता किल 13,148.013b*0684_04 मुनिशापाद् द्विजः कश् चिद् व्याघ्रतां समुपागतः 13,148.013b*0684_05 बहुलां भक्षणरुचिम् आस्वाद्य शपथेन तु 13,148.013b*0684_06 विमुच्य पीतवत्सां तां दृष्ट्वा स्मृत्वा पुरातनम् 13,148.013b*0684_07 जगाम लोकान् अमलान् सा स्वराष्ट्रं तथा पुनः 13,148.013b*0684_08 तस्मात् सत्यार्जवरतो राजा राष्ट्रं समानवम् 13,148.013b*0684_09 तारयित्वा सुखं स्वर्गं गन्तासि भरतर्षभ 13,148.013c तथा शरणकामानां गोप्ता स्यात् स्वागतप्रदः 13,148.014a सायं प्रातर् मनुष्याणाम् अशनं देवनिर्मितम् 13,148.014c नान्तरा भोजनं दृष्टम् उपवासविधिर् हि सः 13,148.015a होमकाले यथा वह्निः कालम् एव प्रतीक्षते 13,148.015c ऋतुकाले तथा नारी ऋतुम् एव प्रतीक्षते 13,148.015e न चान्यां गच्छते यस् तु ब्रह्मचर्यं हि तत् स्मृतम् 13,148.016a अमृतं ब्राह्मणा गाव इत्य् एतत् त्रयम् एकतः 13,148.016c तस्माद् गोब्राह्मणं नित्यम् अर्चयेत यथाविधि 13,148.017a यजुषा संस्कृतं मांसम् उपभुञ्जन् न दुष्यति 13,148.017c पृष्ठमांसं वृथामांसं पुत्रमांसं च तत् समम् 13,148.018a स्वदेशे परदेशे वाप्य् अतिथिं नोपवासयेत् 13,148.018c कर्म वै सफलं कृत्वा गुरूणां प्रतिपादयेत् 13,148.019a गुरुभ्य आसनं देयम् अभिवाद्याभिपूज्य च 13,148.019c गुरून् अभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया 13,148.020a वृद्धान् नातिवदेज् जातु न च संप्रेषयेद् अपि 13,148.020c नासीनः स्यात् स्थितेष्व् एवम् आयुर् अस्य न रिष्यते 13,148.021a न नग्नाम् ईक्षते नारीं न विद्वान् पुरुषान् अपि 13,148.021c मैथुनं सततं गुप्तम् आहारं च समाचरेत् 13,148.022a तीर्थानां गुरवस् तीर्थं शुचीनां हृदयं शुचि 13,148.022c दर्शनानां परं ज्ञानं संतोषः परमं सुखम् 13,148.023a सायं प्रातश् च वृद्धानां शृणुयात् पुष्कला गिरः 13,148.023c श्रुतम् आप्नोति हि नरः सततं वृद्धसेवया 13,148.023d*0685_01 दानागारे गवां चैव ब्राह्मणानां च संनिधौ 13,148.024a स्वाध्याये भोजने चैव दक्षिणं पाणिम् उद्धरेत् 13,148.024c यच्छेद् वाङ्मनसी नित्यम् इन्द्रियाणां च विभ्रमम् 13,148.025a संस्कृतं पायसं नित्यं यवागूं कृसरं हविः 13,148.025c अष्टकाः पितृदैवत्या वृद्धानाम् अभिपूजनम् 13,148.026a श्मश्रुकर्मणि मङ्गल्यं क्षुतानाम् अभिनन्दनम् 13,148.026c व्याधितानां च सर्वेषाम् आयुषः प्रतिनन्दनम् 13,148.027a न जातु त्वम् इति ब्रूयाद् आपन्नो ऽपि महत्तरम् 13,148.027c त्वंकारो वा वधो वेति विद्वत्सु न विशिष्यते 13,148.027e अवराणां समानानां शिष्याणां च समाचरेत् 13,148.028a पापम् आचक्षते नित्यं हृदयं पापकर्मिणाम् 13,148.028c ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने 13,148.029a ज्ञानपूर्वं कृतं कर्म च्छादयन्ते ह्य् असाधवः 13,148.029c न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः 13,148.029e पापेनाभिहतः पापः पापम् एवाभिजायते 13,148.030a यथा वार्धुषिको वृद्धिं देहभेदे प्रतीक्षते 13,148.030c धर्मेणापिहितं पापं धर्मम् एवाभिवर्धयेत् 13,148.031a यथा लवणम् अम्भोभिर् आप्लुतं प्रविलीयते 13,148.031c प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति 13,148.032a तस्मात् पापं न गूहेत गूहमानं विवर्धते 13,148.032c कृत्वा तु साधुष्व् आख्येयं ते तत् प्रशमयन्त्य् उत 13,148.033a आशया संचितं द्रव्यं यत् काले नोपभुज्यते 13,148.033c अन्ये चैतत् प्रपद्यन्ते वियोगे तस्य देहिनः 13,148.033d*0686_01 तद् धर्मसाधनं नित्यं संकल्पाद् धनम् आर्जयेत् 13,148.034a मानसं सर्वभूतानां धर्मम् आहुर् मनीषिणः 13,148.034c तस्मात् सर्वाणि भूतानि धर्मम् एव समासते 13,148.035a एक एव चरेद् धर्मं न धर्मध्वजिको भवेत् 13,148.035c धर्मवाणिजका ह्य् एते ये धर्मम् उपभुञ्जते 13,148.036a अर्चेद् देवान् अदम्भेन सेवेतामायया गुरून् 13,148.036c निधिं निदध्यात् पारत्र्यं यात्रार्थं दानशब्दितम् 13,148.036d@019_0000 युधिष्ठिरः 13,148.036d@019_0001 मानसानीह तीर्थानि प्रशंसन्ति महर्षयः 13,148.036d@019_0002 भीष्मः 13,148.036d@019_0002 तानि मे कुरुशार्दूल यथावद् वक्तुम् अर्हसि 13,148.036d@019_0003 शृणु तीर्थानि गदतो मानसानीह मानद 13,148.036d@019_0004 येषु सम्यङ् नरः स्नात्वा प्रयाति परमां गतिम् 13,148.036d@019_0005 सत्यं तीर्थं क्षमा तीर्थं सत्यम् इन्द्रियनिग्रहः 13,148.036d@019_0006 सर्वभूतदया तीर्थं तीर्थम् आर्जवम् एव च 13,148.036d@019_0007 दानं तीर्थं दमस् तीर्थं संतोषस् तीर्थम् उत्तमम् 13,148.036d@019_0008 ब्रह्मचर्यं परं तीर्थं तीर्थं च प्रियवादिता 13,148.036d@019_0009 ज्ञानं तीर्थं तपस् तीर्थं धृतिस् तीर्थम् उदाहृतम् 13,148.036d@019_0010 तीर्थानाम् अपि यत् तीर्थं विशुद्धिर् मनसः परा 13,148.036d@019_0011 नोदकक्लिन्नगात्रो हि स्नात इत्य् अभिधीयते 13,148.036d@019_0012 स स्नातो यो दमस्नातः सुविशुद्धमनोमलः 13,148.036d@019_0013 यो लुब्धः पिशुनः क्रूरो दाम्भिको विषयात्मकः 13,148.036d@019_0014 सर्वतीर्थेष्व् अपि स्नातः पापो मलिन एव सः 13,148.036d@019_0015 न च गच्छन्ति ते स्वर्गम् अविशुद्धमनोमलाः 13,148.036d@019_0016 विषयेष्व् अपि संरागो मानसो मल उच्यते 13,148.036d@019_0017 तेष्व् एव च विरागो ऽस्य निर्मलत्वम् उदाहृतम् 13,148.036d@019_0018 चित्तम् अन्तर्गतं दुष्टं तीर्थस्नानैर् न शुध्यति 13,148.036d@019_0019 शतशो ऽपि जले धौतं सुराभाण्डम् इवाशुचि 13,148.036d@019_0020 निगृहीतेन्द्रियग्रामो यत्रैव निवसेन् नरः 13,148.036d@019_0021 तत्र तस्य कुरुक्षेत्रं नैमिषं पुष्करं गया 13,148.036d@019_0022 ज्ञानह्रदे सत्यजले रागद्वेषमलापहे 13,148.036d@019_0023 युधिष्ठिरः 13,148.036d@019_0023 यः स्नातो मानसे तीर्थे स याति परमां गतिम् 13,148.036d@019_0024 पापस्य किम् अधिष्ठानं का प्रसूतिश् च भारत 13,148.036d@019_0025 भीष्मः 13,148.036d@019_0025 किं चास्य कारणं प्रोक्तं तन् मे ब्रूहि पितामह 13,148.036d@019_0026 लोभः प्रतिष्ठा पापस्य प्रसूतिर् लोभ एव च 13,148.036d@019_0027 अत्र ते संशयो मा भूल् लोभः पापस्य कारणम् 13,148.036d@019_0028 लोभात् क्रोधः प्रभवति लोभाद् द्रोहः प्रवर्तते 13,148.036d@019_0029 लोभान् मोहश् च माया च मानान् मात्सर्यम् एव च 13,148.036d@019_0030 नार्थैः पूरयितुं शक्यो लोभो बहुविधैर् अपि 13,148.036d@019_0031 नित्यं गम्भीरतोयाभिर् आपगाभिर् इवार्णवः 13,148.036d@019_0032 सर्वभूतेष्व् अविश्वासः सर्वभूतेष्व् अनिर्दयः 13,148.036d@019_0033 सर्वभूतेष्व् अजिह्मश् च लोभाद् भवति भारत 13,148.036d@019_0034 सुमहान्त्य् अपि शास्त्राणि धारयन्तो बहुश्रुताः 13,148.036d@019_0035 छेत्तारः संशयानां च लोभग्रस्ताः प्रत्यान्त्य् अधः 13,148.036d@019_0036 लोभक्षये क्षयं यान्ति सर्वपापानि देहिनाम् 13,148.036d@019_0037 लोभवृद्धौ च वर्धन्ते नृपते नात्र संशयः 13,148.036d@019_0038 तस्मात् सर्वप्रयत्नेन त्यज लोभं युधिष्ठिर 13,148.036d@019_0039 यदीच्छसि महाराज शाश्वतीं गतिम् आत्मनः 13,149.001 युधिष्ठिर उवाच 13,149.001a नाभागधेयः प्राप्नोति धनं सुबलवान् अपि 13,149.001c भागधेयान्वितस् त्व् अर्थान् कृशो बालश् च विन्दति 13,149.001d*0687_01 तत् कथं लभते केन तन् मे त्वं वक्तुम् अर्हसि 13,149.002a नालाभकाले लभते प्रयत्ने ऽपि कृते सति 13,149.002c लाभकाले ऽप्रयत्नेन लभते विपुलं धनम् 13,149.002e कृतयत्नाफलाश् चैव दृश्यन्ते शतशो नराः 13,149.002f*0688_01 सदा प्रयत्नं कृत्वैव दृश्यते ह्य् अधनो नरः 13,149.002f*0689_01 अयत्नेनैधमानाश् च दृश्यन्ते बहवो जनाः 13,149.003a यदि यत्नो भवेन् मर्त्यः स सर्वं फलम् आप्नुयात् 13,149.003c नालभ्यं चोपलभ्येत नृणां भरतसत्तम 13,149.004a यदा प्रयत्नं कृतवान् दृश्यते ह्य् अफलो नरः 13,149.004c मार्गन् नयशतैर् अर्थान् अमार्गंश् चापरः सुखी 13,149.005a अकार्यम् असकृत् कृत्वा दृश्यन्ते ह्य् अधना नराः 13,149.005c धनयुक्तास् त्व् अधर्मस्था दृश्यन्ते चापरे जनाः 13,149.006a अधीत्य नीतिं यस्माच् च नीतियुक्तो न दृश्यते 13,149.006c अनभिज्ञश् च साचिव्यं गमितः केन हेतुना 13,149.006e विद्यायुक्तो ह्य् अविद्यश् च धनवान् दुर्गतस् तथा 13,149.007a यदि विद्याम् उपाश्रित्य नरः सुखम् अवाप्नुयात् 13,149.007c न विद्वान् विद्यया हीनं वृत्त्यर्थम् उपसंश्रयेत् 13,149.008a यथा पिपासां जयति पुरुषः प्राप्य वै जलम् 13,149.008c दृष्टार्थो विद्ययाप्य् एवम् अविद्यां प्रजहेन् नरः 13,149.009a नाप्राप्तकालो म्रियते विद्धः शरशतैर् अपि 13,149.009c तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति 13,149.010 भीष्म उवाच 13,149.010a ईहमानः समारम्भान् यदि नासादयेद् धनम् 13,149.010c उग्रं तपः समारोहेन् न ह्य् अनुप्तं प्ररोहति 13,149.011a दानेन भोगी भवति मेधावी वृद्धसेवया 13,149.011c अहिंसया च दीर्घायुर् इति प्राहुर् मनीषिणः 13,149.012a तस्माद् दद्यान् न याचेत पूजयेद् धार्मिकान् अपि 13,149.012c स्वाभाषी प्रियकृच् छुद्धः सर्वसत्त्वाविहिंसकः 13,149.013a यदा प्रमाणप्रभवः स्वभावश् च सुखासुखे 13,149.013c मशकीटपिपीलानां स्थिरो भव युधिष्ठिर 13,150.001 भीष्म उवाच 13,150.001a कार्यते यच् च क्रियते सच् चासच् च कृतं ततः 13,150.001c तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत् 13,150.002a काल एवात्र कालेन निग्रहानुग्रहौ ददत् 13,150.002c बुद्धिम् आविश्य भूतानां धर्मार्थेषु प्रवर्तते 13,150.003a यदा त्व् अस्य भवेद् बुद्धिर् धर्म्या चार्थप्रदर्शिनी 13,150.003c तदाश्वसीत धर्मात्मादृढबुद्धिर् न विश्वसेत् 13,150.004a एतावन् मात्रम् एतद् धि भूतानां प्राज्ञलक्षणम् 13,150.004c कालयुक्तो ऽप्य् उभयविच् छेषम् अर्थं समाचरेत् 13,150.005a यथा ह्य् उपस्थितैश्वर्याः पूजयन्ते नरा नरान् 13,150.005c एवम् एवात्मनात्मानं पूजयन्तीह धार्मिकाः 13,150.005d*0690_01 भावशुद्धिस् तु तपसा देवतानां च पूजया 13,150.005d*0690_02 सनातनेन शुद्ध्या च श्रुतदानजपैर् अपि 13,150.006a न ह्य् अधर्मतया धर्मं दद्यात् कालः कथं चन 13,150.006c तस्माद् विशुद्धम् आत्मानं जानीयाद् धर्मचारिणम् 13,150.007a स्प्रष्टुम् अप्य् असमर्थो हि ज्वलन्तम् इव पावकम् 13,150.007c अधर्मः सततो धर्मं कालेन परिरक्षितम् 13,150.008a कार्याव् एतौ हि कालेन धर्मो हि विजयावहः 13,150.008c त्रयाणाम् अपि लोकानाम् आलोककरणो भवेत् 13,150.009a तत्र कश् चिन् नयेत् प्राज्ञो गृहीत्वैव करे नरम् 13,150.009c उह्यमानः स धर्मेण धर्मे बहुभयच्छले 13,150.009c*0691_01 प्राप्नुयात् परम् अच्युतम् 13,150.009c*0691_02 विश्वास एव कर्तव्यो 13,150.009d@020_0000 युधिष्ठिरः 13,150.009d@020_0001 पितामह महाबाहो सर्वधर्मभृतां वर 13,150.009d@020_0002 सत्यार्जवगुणोपेतं सौम्यं धर्मं वदस्व मे 13,150.009d@020_0003 भवतः श्रोतुम् इच्छामि सत्यवाक्यम् अनुत्तमम् 13,150.009d@020_0004 यत् प्राग् बहुलया प्रोक्तं तन् मे त्वं वक्तुम् अर्हसि 13,150.009d@020_0004 भीष्मः 13,150.009d@020_0005 सौम्य धर्मं प्रवक्ष्यामि सत्यार्जवसमन्वितम् 13,150.009d@020_0006 कामरूपस्य व्याघ्रस्य धेन्वा संवादम् उत्तमम् 13,150.009d@020_0007 माथुरे विषये रम्ये धनधान्यसमन्विते 13,150.009d@020_0008 नानाजनपदाकीर्णे यज्ञवाटविभूषिते 13,150.009d@020_0009 तत्र सा नगरी रम्या यमुनातीरम् आश्रिता 13,150.009d@020_0010 अर्धचन्द्रप्रतीकाशा विद्वज्जनविभूषिता 13,150.009d@020_0011 इन्द्रयष्टिध्वजाकीर्णा गोपीभिर् उपशोभिता 13,150.009d@020_0012 बहुद्विजसमाकीर्णा नानापण्योपशोभिता 13,150.009d@020_0013 सुप्रमाणा सुरम्या च स्वातिनक्षत्रनिर्मिता 13,150.009d@020_0014 प्राकाराट्टप्रतोलीभिर् दुर्जया परिखादिभिः 13,150.009d@020_0015 आम्रातककपित्थैश् च राजवृक्षैश् च शोभिता 13,150.009d@020_0016 देवतायतनैर् दिव्यैः कदलीखण्डमण्डिता 13,150.009d@020_0017 हंसमालाप्रतीकाशैर् दीप्यते धवलैर् गृहैः 13,150.009d@020_0018 पनसैर् बकुलैस् तालैः प्रियालैर् नागकेसरैः 13,150.009d@020_0019 करवीरैः कर्णिकारैः पाटलाशोकचम्पकैः 13,150.009d@020_0020 मल्लिकाकुन्दजातीभिः कुब्जाह्लादकुरण्टकैः 13,150.009d@020_0021 सुवर्णश्वेतयूथीभिः किंकिरातोत्पलादिभिः 13,150.009d@020_0022 पुंनागवृक्षबकुलैर् उद्यानैर् उपशोभिता 13,150.009d@020_0023 संपूर्णा धनधान्यैश् च गोधनैर् उपशोभिता 13,150.009d@020_0024 वेदाध्ययनघोषैश् च पवित्रीकृतमङ्गला 13,150.009d@020_0025 वेदीशृङ्गाटकै रम्यैस् त्रिकचत्वरशोभिता 13,150.009d@020_0026 रावणस्येव रत्नाढ्या लङ्का चैव महापुरी 13,150.009d@020_0027 इन्द्रसेनो नृपस् तत्र राजधर्मसमन्वितः 13,150.009d@020_0028 धर्मे चाभिरतो नित्यं देवतातिथिपूजकः 13,150.009d@020_0029 क्षत्रधर्मे रतः श्रीमान् प्रजापतिसमः क्षितौ 13,150.009d@020_0030 तेन सा नगरी रम्या राजसिंहेन पालिता 13,150.009d@020_0031 नित्योत्सवप्रमुदिता शङ्खवादित्रनादिता 13,150.009d@020_0032 सुसंगीतविदग्धैश् च प्रेक्षणीयैः समाकुला 13,150.009d@020_0033 अन्तरापणवीथीभिः सुविभक्तैश् चतुष्पथैः 13,150.009d@020_0034 दीर्घिकाकूपवापीभिस् तडागैर् उपशोभिता 13,150.009d@020_0035 सभाप्रपासमाकीर्णा विवाहमखसंकुला 13,150.009d@020_0036 पुरी चन्द्रवती नाम दृष्टा ते यदि वा श्रुता 13,150.009d@020_0037 तस्यां पुर्यां पुरा वृत्तं तत्त्वं शृणु युधिष्ठिर 13,150.009d@020_0038 कस्य चिद् द्विजमुख्यस्य कल्याणी धेनुर् उत्तमा 13,150.009d@020_0039 हृष्टपुष्टा सुसंतुष्टा बहुला नाम विश्रुता 13,150.009d@020_0040 गोधनस्य च सा मुख्या हंसवर्णा घटस्रवा 13,150.009d@020_0041 दीर्घघोणा विभक्ताङ्गी श्रेष्ठलोमतनुत्वचा 13,150.009d@020_0042 विस्तीर्णजघना दिव्या पीनश्रोणिपयोधरा 13,150.009d@020_0043 सर्वलक्षणसंपन्ना सर्वावयवसुन्दरी 13,150.009d@020_0044 नीलकण्ठा शुभग्रीवा घण्टाली मधुरस्वरा 13,150.009d@020_0045 सा च यूथस्य सर्वस्य चचाराग्रे सुनिर्भया 13,150.009d@020_0046 ग्रामधान्यं चरेच् छन्नं गत्वैकैव यथासुखम् 13,150.009d@020_0047 सान्द्रं सुपुष्पितं सुरभि अच्छिन्नं चरते तृणम् 13,150.009d@020_0048 रोहितो नाम तत्रान्यः पर्वतो यमुनातटे 13,150.009d@020_0049 अनेककन्दरदरीनिर्झरैर् उपशोभितः 13,150.009d@020_0050 तस्य पूर्वोत्तरे भागे घोरे तृणसमाकुले 13,150.009d@020_0051 संकटे विषमे दुर्गे भैरवे लोमहर्षणे 13,150.009d@020_0052 मृगसिंहसमाकीर्णे बहुश्वापदसेविते 13,150.009d@020_0053 वल्लीवृक्षादिगहने शिवाशतनिनादिते 13,150.009d@020_0054 दुर्गे ऽस्मिन् वसते रौद्रः कामरूपी भयंकरः 13,150.009d@020_0055 द्वीपी शोणितमांसाशी महादंष्ट्रो महाबलः 13,150.009d@020_0056 महापर्वतसंकाशो मेघगर्जितनिस्वनः 13,150.009d@020_0057 महागुहादरीवक्त्रस् तीक्ष्णदंष्ट्रो नखायुधः 13,150.009d@020_0058 नन्दी नाम स धर्मात्मा स च गोपहिते रतः 13,150.009d@020_0059 अच्छिन्नाग्रैस् तृणैर् दीर्घैर् गोधनं परिरक्षति 13,150.009d@020_0060 तस्य यूथपरिभ्रष्टा बहुला तृणतृष्णया 13,150.009d@020_0061 चरन्ती व्याघ्रपुरतः सा धेनुः समुपस्थिता 13,150.009d@020_0062 अभिद्रवंश् च तां व्याघ्रस् तिष्ठ तिष्ठेति चाब्रवीत् 13,150.009d@020_0063 त्वम् अद्य विहितो भक्षः स्वयं प्राप्तासि मे वनम् 13,150.009d@020_0064 व्याघ्रस्य वचनं श्रुत्वा निष्ठुरं लोमहर्षणम् 13,150.009d@020_0065 सुतं रूपान्वितं बालं चन्द्ररूपसमप्रभम् 13,150.009d@020_0066 वत्सं स्मरति सा धेनुः स्नेहार्ता गद्गदस्वरा 13,150.009d@020_0067 दह्यन्ती पुत्रशोकेन बहुला पुत्रवत्सला 13,150.009d@020_0068 रुदन्ती करुणं सा तु निराशा पुत्रदर्शने 13,150.009d@020_0069 दृष्ट्वा तु बहुलां व्याघ्रः क्रन्दमानां सुदुःखिताम् 13,150.009d@020_0070 उवाच वचनं घोरं बहुले किं प्ररुद्यते 13,150.009d@020_0071 दैवाद् यथोपपन्नासि भक्षस् त्वं मे यदृच्छया 13,150.009d@020_0072 न रुदन्त्या वा हसन्त्या वा तथा ते जीवितं भवेत् 13,150.009d@020_0073 विहितं भुज्यते लोके स्वयं प्राप्तासि धेनुके 13,150.009d@020_0074 मृत्युस् ते विहितो ऽद्यैव वृथा किम् अनुशोचसि 13,150.009d@020_0075 पप्रच्छ च पुनर् व्याघ्रः किमर्थं रुदितं त्वया 13,150.009d@020_0076 कौतुकं मे ऽद्य संजातम् अशेषं कथयस्व नः 13,150.009d@020_0077 व्याघ्रस्य वचनं श्रुत्वा बहुला वाक्यम् अब्रवीत् 13,150.009d@020_0078 क्षन्तुम् अर्हसि मे नाथ कामरूप नमो ऽस्तु ते 13,150.009d@020_0079 त्वां समालोक्य लोकस्य परित्राणं न विद्यते 13,150.009d@020_0080 जीवितार्थं न शोचामि प्राप्तव्यं मरणं मया 13,150.009d@020_0081 जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च 13,150.009d@020_0082 तस्माद् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि 13,150.009d@020_0083 देवैर् अपि सदा सर्वैर् मर्तव्यम् अवशैर् ध्रुवम् 13,150.009d@020_0084 तस्मात् तन् नाहम् एवैकं व्याघ्र शोचामि जीवितम् 13,150.009d@020_0085 किं तु स्नेहवशाद् व्याघ्र दुःखेन रुदितं मया 13,150.009d@020_0086 अस्ति मे हृदि संतापस् तं च त्वं श्रोतुम् अर्हसि 13,150.009d@020_0087 अग्रे वयसि वर्तन्ती प्रसूताहं मृगाधिप 13,150.009d@020_0088 इष्टः प्रथमजातस् तु सुतश् च मम बालकः 13,150.009d@020_0089 क्षीरं पिबति मे वत्सस् तृणं नाद्यापि जिघ्रति 13,150.009d@020_0090 स च गोपकुले बद्धः क्षुधितो माम् उदीक्षते 13,150.009d@020_0091 सुतं तम् अनुशोचामि कथं जीविष्यते सुतः 13,150.009d@020_0092 तस्येच्छामि स्तनं दातुं पुत्रस्नेहवशानुगा 13,150.009d@020_0093 पाययित्वा च तं वत्सम् अवलिह्य च मूर्धनि 13,150.009d@020_0094 सखीनाम् अर्पयित्वा च संदिश्य च हिताहितम् 13,150.009d@020_0095 पुनः प्रत्यागमिष्यामि यथेष्टं भक्षयिष्यसि 13,150.009d@020_0096 शीघ्राहम् आगमिष्यामि महाव्याघ्र तवान्तिकम् 13,150.009d@020_0097 बहुलाया वचः श्रुत्वा मृगेन्द्रः पुनर् अब्रवीत् 13,150.009d@020_0098 किं ते पुत्रेण कर्तव्यं मरणं किं न पश्यसि 13,150.009d@020_0099 त्रसन्ति सर्वभूतानि मां निरीक्ष्य म्रियन्ति च 13,150.009d@020_0100 त्वं पुनः कृपयाविष्टा पुत्र पुत्रेति भाषसे 13,150.009d@020_0101 न मन्त्रा न तपो दानं न माता न पिता सुतः 13,150.009d@020_0102 शक्नुवन्ति परित्रातुम् आगतां मत्समीपतः 13,150.009d@020_0103 कथं तद् गोकुलं गत्वा गोपीजनसमाकुलम् 13,150.009d@020_0104 वृषभैर् नादितं रम्यं बालवत्सविभूषितम् 13,150.009d@020_0105 भूषणं देवलोकस्य स्वर्गतुल्यं न संशयः 13,150.009d@020_0106 नित्यं प्रमुदितं रम्यं सर्वदैवतपूजितम् 13,150.009d@020_0107 पवित्रं तत् पवित्राणां मङ्गलानां च मङ्गलम् 13,150.009d@020_0108 यत् तीर्थं सर्वतीर्थानां रम्याणां रम्यम् उत्तमम् 13,150.009d@020_0109 समस्तगुणसंकीर्णम् ईश्वरायतनं महत् 13,150.009d@020_0110 यत् स्थानं सर्वसिद्धानां भूमिस्वर्गम् अनुत्तमम् 13,150.009d@020_0111 गर्गरीरवशब्देन यत्र लक्ष्मीर् न हन्यते 13,150.009d@020_0112 यत्र वत्साश् च हुंकारं करुणं मातृकाङ्क्षया 13,150.009d@020_0113 यद् गोपैः पालितं शूरैर् बाहुयुद्धविशारदैः 13,150.009d@020_0114 प्रगीतनृत्यसंलापं वल्गुतास्फोटनादितम् 13,150.009d@020_0115 इतस् ततः स्थितैर् वत्सैर् अर्घ्यमानैः समन्ततः 13,150.009d@020_0116 सरोवद् भ्राजते गोष्ठं श्रीमद्भिर् इव पङ्कजैः 13,150.009d@020_0117 तच् छ्रीनिकेतनं रम्यं मातरं भ्रातरं सुतम् 13,150.009d@020_0118 दृष्ट्वा सखीजनं भूयः कथं प्रत्यागमिष्यसि 13,150.009d@020_0119 पञ्च भूतानि मे भद्रे पिबन्तु रुधिरं तव 13,150.009d@020_0120 बहुला 13,150.009d@020_0120 न निराशानि भूतानि वाङ्मात्रेण करोम्य् अहम् 13,150.009d@020_0121 प्रथमं दृष्टवत्साहं मृगेन्द्र शृणु मे वचः 13,150.009d@020_0122 दृष्ट्वा सखीजनं बालं गोपांश् च परिचारकान् 13,150.009d@020_0123 गोपीजनं समागम्य जननीं च विशेषतः 13,150.009d@020_0124 व्याघ्रः 13,150.009d@020_0124 शपथैर् आगमिष्यामि मन्यसे यदि मुञ्च माम् 13,150.009d@020_0125 शपथाः कीदृशा भद्रे ये त्वया परिनोदिताः 13,150.009d@020_0126 बहुला 13,150.009d@020_0126 प्रत्ययं चैवम् आख्याहि बहुले मम यत्नतः 13,150.009d@020_0127 यदि ते नास्ति विश्वासो ममोपरि मृगाधिप 13,150.009d@020_0128 शपथैर् आगमिष्यामि सत्यं ब्रूयां न संशयः 13,150.009d@020_0129 मा ददस्वेति यो ब्रूयाद् गुर्वग्निब्राह्मणेषु च 13,150.009d@020_0130 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13,150.009d@020_0131 मधुमांसे च यत् पापं लाक्षाविक्रयणे तथा 13,150.009d@020_0132 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13,150.009d@020_0133 यो वेदविक्रयी विप्रश् चत्वरे पठते तु यः 13,150.009d@020_0134 असंतोषी च यो विप्रो नित्यं भवति याचकः 13,150.009d@020_0135 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13,150.009d@020_0136 मत्सरी गोत्रभावेन भूतानां गुणनाशकः 13,150.009d@020_0137 कौमारं चापि भर्तारं या नारी नानुमन्यते 13,150.009d@020_0138 परद्रव्योपयोगेन यज्ञं कुर्वन्ति ये द्विजाः 13,150.009d@020_0139 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13,150.009d@020_0140 स्वपाकं च परित्यज्य परपाकरताश् च ये 13,150.009d@020_0141 ये सक्ता गुरुदारेषु स्वामिदारेषु ये नराः 13,150.009d@020_0142 ब्राह्मणो वृषलीं गत्वा न तु तीर्थानि सेवते 13,150.009d@020_0143 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13,150.009d@020_0144 ब्राह्मणः कृतसंस्कारः शूद्रप्रेक्षणकारकः 13,150.009d@020_0145 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13,150.009d@020_0146 अनृतं धनसंबद्धे कूटसाक्ष्यं वदन्ति ये 13,150.009d@020_0147 यत् पापं ब्रह्महत्यायां मातापितृवधेन च 13,150.009d@020_0148 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13,150.009d@020_0149 यत् पापं लुब्धकानां च म्लेच्छानां गरदायिनाम् 13,150.009d@020_0150 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13,150.009d@020_0151 पादेन स्पृशते गाश् च शिरोभिर् न नमन्ति ये 13,150.009d@020_0152 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13,150.009d@020_0153 गोष्व् अवज्ञां प्रकुर्वन्ति शपन्ते ताडयन्ति च 13,150.009d@020_0154 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13,150.009d@020_0155 सकृद् दत्त्वा तु यः कन्यां द्वितीयाय प्रयच्छति 13,150.009d@020_0156 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13,150.009d@020_0157 कथायां क्रियमाणायाम् अन्तरायं करोति यः 13,150.009d@020_0158 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13,150.009d@020_0159 गृहे यस्यागतो विप्रो निराशः प्रतिगच्छति 13,150.009d@020_0160 तेन पापेन लिप्यामि यत् ते ऽहं नागमे पुनः 13,150.009d@020_0161 द्विभार्यः पुरुषो यस् तु एकां स्नेहेन पश्यति 13,150.009d@020_0162 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13,150.009d@020_0163 एकाकी मृष्टम् अश्नाति यः कश् चित् पुरुषाधमः 13,150.009d@020_0164 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13,150.009d@020_0165 यस् त्रीन् हले बलीवर्दान् विषमं वाहयेत यः 13,150.009d@020_0166 तेन पापेन लिप्ये ऽहं यदि नायां तवान्तिकम् 13,150.009d@020_0167 इत्य् एतैः पातकैर् घोरैर् आगमिष्याम्य् अहं पुनः 13,150.009d@020_0168 लब्ध्वा स प्रत्ययं व्याघ्रः पुनर् वचनम् अब्रवीत् 13,150.009d@020_0169 संजातः प्रत्ययो ऽस्माकं शपथैर् बहुले तव 13,150.009d@020_0170 कदा चिन् मन्यसे गत्वा मूर्खो ऽसौ वञ्चितो मया 13,150.009d@020_0171 लोके ऽस्मिन् नास्तिकाः के चिन् मूर्खाः पण्डितमानिनः 13,150.009d@020_0172 भ्रामयन्ति च ते बुद्धिं चक्रारूढ इवेक्षणम् 13,150.009d@020_0173 अतथ्यान्य् अपि तथ्यानि दर्शयन्त्य् अपि पेशलाः 13,150.009d@020_0174 समे निम्नोन्नतानीव चित्रं कर्मविदो जनाः 13,150.009d@020_0175 प्रायः कृतार्थो लोको ऽयं मन्यते नोपकारिणम् 13,150.009d@020_0176 वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम् 13,150.009d@020_0177 न तं पश्यामि लोके ऽस्मिन् कृते प्रतिकरोति यः 13,150.009d@020_0178 सर्वस्य हि कृतार्थस्य मतिर् अन्या प्रवर्तते 13,150.009d@020_0179 ऋषिदेवासुरगणैः शपथाः कार्यसिद्धये 13,150.009d@020_0180 कृताः परस्परं पूर्वं तन् न मन्यामहे कथम् 13,150.009d@020_0181 सत्येनाभिशपेद् यस् तु देवाग्निगुरुसंनिधौ 13,150.009d@020_0182 तस्य वैवस्वतो राजा धर्मस्यार्धं निकृन्तति 13,150.009d@020_0183 मा ते बुद्धिर् भवेद् एवं शपथैर् एव यन्त्रिता 13,150.009d@020_0184 तेनैवं दर्शितं पूर्वं यथेष्टं कुरु सांप्रतम् 13,150.009d@020_0185 बहुले गच्छ पश्य त्वं पुत्रकं पुत्रवत्सले 13,150.009d@020_0186 पाययित्वा च तं वत्सम् अवलिह्य च मूर्धनि 13,150.009d@020_0187 मातरं भ्रातरं दृष्ट्वा सखीः स्वजनबान्धवान् 13,150.009d@020_0188 भीष्मः 13,150.009d@020_0188 सत्यम् एवाग्रतः कृत्वा शीघ्रम् आगमनं कुरु 13,150.009d@020_0189 एवं सा प्रत्ययं कृत्वा बहुला सत्यवादिनी 13,150.009d@020_0190 अनुज्ञाता मृगेन्द्रेण प्रयाता पुत्रवत्सला 13,150.009d@020_0191 अश्रुपूर्णमुखी दीना वेपमाना सुदुःखिता 13,150.009d@020_0192 कुररी निःश्वसन्तीव पतिता शोकसागरे 13,150.009d@020_0193 करिणीव हि नागेन गृहीता सलिलाशये 13,150.009d@020_0194 अशक्तात्मपरित्राणे विलपन्ती मुहुर् मुहुः 13,150.009d@020_0195 सा तु गोपकुलं गत्वा बहुला हृतविक्रमा 13,150.009d@020_0196 श्रुत्वात्मवत्सं क्रोशन्तं पर्यधावत तन्मुखी 13,150.009d@020_0197 उपासर्पत तं वत्सं बाष्पपर्याकुलेक्षणा 13,150.009d@020_0198 स प्राप्तां मातरं वत्सः शङ्कितः परिपृच्छति 13,150.009d@020_0199 न ते पश्यामि सौम्यत्वं दुर्मना इव लक्ष्यसे 13,150.009d@020_0200 बहुला 13,150.009d@020_0200 उद्विग्ना चापि ते दृष्टिर् भीतभीता च दृश्यते 13,150.009d@020_0201 पिब पुत्र स्तनं मह्यं कारणं यदि पृच्छसि 13,150.009d@020_0202 आगता च तव स्नेहात् कुरु तृप्तिं यथेप्सिताम् 13,150.009d@020_0203 अपश्चिमम् इदं वत्स दुर्लभं मातृदर्शनम् 13,150.009d@020_0204 एकाहम् अथ मां पीत्वा प्रत्यूषे कस्य पास्यसि 13,150.009d@020_0205 मया तु पुत्र गन्तव्यं शपथैर् आगता ह्य् अहम् 13,150.009d@020_0206 कामरूपस्य व्याघ्रस्य दातव्यं जीवितं मया 13,150.009d@020_0207 बहुलाया वचः श्रुत्वा वत्सो वचनम् अब्रवीत् 13,150.009d@020_0208 अहं तत्र गमिष्यामि यत्र त्वं गन्तुम् इच्छसि 13,150.009d@020_0209 श्लाघ्यं ममापि मरणं त्वया सह न संशयः 13,150.009d@020_0210 एकाकिनापि मर्तव्यं मयावश्यं त्वया विना 13,150.009d@020_0211 यदि मां सहितं मातर् वने व्याघ्रो हनिष्यति 13,150.009d@020_0212 या गतिर् मातृभक्तानां ध्रुवं सा मे भविष्यति 13,150.009d@020_0213 तस्माद् अवश्यं यास्यामि त्वया सह न संशयः 13,150.009d@020_0214 अथ मातश् च तिष्ठ त्वं शपथाः सन्तु ते मम 13,150.009d@020_0215 जनन्या विप्रयुक्तस्य जीविते किं प्रयोजनम् 13,150.009d@020_0216 अनाथस्य वने नित्यं को मे नाथो भविष्यति 13,150.009d@020_0217 नास्ति मातृसमो बन्धुर् बालानां क्षीरपायिनाम् 13,150.009d@020_0218 नास्ति मातृसमो नाथो नास्ति मातृसमा गतिः 13,150.009d@020_0219 नास्ति मातृसमः स्नेहो नास्ति मातृसमं सुखम् 13,150.009d@020_0220 नास्ति मातृसमो देव इहलोके परत्र च 13,150.009d@020_0221 एष नः परमो धर्मः प्रजापतिविनिर्मितः 13,150.009d@020_0222 ये तु तिष्ठन्ति सत्पुत्रास् ते यान्ति परमां गतिम् 13,150.009d@020_0223 ममैव विहितो मृत्युर् न त्वं पुत्र गमिष्यसि 13,150.009d@020_0224 न चायम् अन्यजीवानां मृत्युः स्याद् अन्यमृत्युना 13,150.009d@020_0225 अपश्चिमम् इमं पुत्र मातुः संदेशम् उत्तमम् 13,150.009d@020_0226 अनुतिष्ठस्व मद्वाक्यं तत्र शुश्रूषणं परम् 13,150.009d@020_0227 वने जले च विचरन् मा प्रमादं करिष्यसि 13,150.009d@020_0228 प्रमादात् सर्वभूतानि विनश्यन्ति न संशयः 13,150.009d@020_0229 न च लोभेन वर्तव्यं विषमस्थं तृणं क्व चित् 13,150.009d@020_0230 लोभाद् विनाशः सर्वेषाम् इह लोके परत्र च 13,150.009d@020_0231 समुद्रम् अटवीं युद्धं विशन्तो लोभमोहिताः 13,150.009d@020_0232 लोभाद् अकार्यम् अत्युग्रं विद्वान् अपि समाचरेत् 13,150.009d@020_0233 लोभात् प्रमादाद् विश्रम्भात् त्रिभिर् वै बध्यते पुमान् 13,150.009d@020_0234 तस्माल् लोभं न कुर्वीत न प्रमादं न विश्वसेत् 13,150.009d@020_0235 आत्मा च सततं पुत्र रक्षितव्यः प्रयत्नतः 13,150.009d@020_0236 सर्पेभ्यः श्वापदेभ्यश् च म्लेच्छचोरादिसंकटे 13,150.009d@020_0237 तिरश्चां पापजातीनाम् एकत्र वसताम् अपि 13,150.009d@020_0238 विपरीतानि चित्तानि न ज्ञायन्ते ह पुत्रक 13,150.009d@020_0239 नदीनां नखिनां चैव शृङ्गिणां शस्त्रपाणिनाम् 13,150.009d@020_0240 विश्वासो नैव कर्तव्यः स्त्रीणां वेश्याजनस्य च 13,150.009d@020_0241 न विश्वसेद् अविश्वस्ते विश्वस्ते ऽपि न विश्वसेत् 13,150.009d@020_0242 विश्वासाद् भयम् उत्पन्नं मूलान्य् अपि निकृन्तति 13,150.009d@020_0243 न विश्वसेत् स्वदेहे ऽपि चलतो जीवचेतसः 13,150.009d@020_0244 तद् व्यक्तिमूढम् अत्यर्थं सदा सुप्तं विचारयेत् 13,150.009d@020_0245 गन्धः सर्वत्र सततम् आघ्रातव्यः प्रयत्नतः 13,150.009d@020_0246 गावः पश्यन्ति गन्धेन वेदैः पश्यन्ति ब्राह्मणाः 13,150.009d@020_0247 चारैः पश्यन्ति राजानश् चक्षुर्भ्याम् इतरे जनाः 13,150.009d@020_0248 नैकस् तिष्ठेद् वने घोरे धर्मम् एकश् च चिन्तयेत् 13,150.009d@020_0249 न चोद्वेगस् त्वया कार्यः सर्वस्य मरणं ध्रुवम् 13,150.009d@020_0250 यथा हि पथिकः कश् चिच् छायाम् आश्रित्य विश्रमेत् 13,150.009d@020_0251 विश्रम्य च पुनर् गच्छेत् तद्वद् भूतसमागमः 13,150.009d@020_0252 यत्रानित्यं जगत् सर्वं तत्रैकः शोच्यते कथम् 13,150.009d@020_0253 वत्सान्तःशोकम् उत्सृज्य मद्वाक्यम् अनुपालय 13,150.009d@020_0254 शिरस्य् आघ्राय तं वत्सम् अवलिह्य च मूर्धनि 13,150.009d@020_0255 शोकेन महताविष्टा बाष्पव्याकुललोचना 13,150.009d@020_0256 विनिःश्वसन्ती मार्गीव व्याघ्राणां वशम् आगता 13,150.009d@020_0257 पुत्रहीना जगत् सर्वं पश्यन्त्य् अन्धेव साभवत् 13,150.009d@020_0258 महापङ्कविनिर्मग्ना तिष्ठन्त्य् एवात्र सीदति 13,150.009d@020_0259 विलप्य बहुला पुत्रम् उवाचेदं पुनर् वचः 13,150.009d@020_0260 नास्ति पुत्रसमः स्नेहो नास्ति पुत्रसमं सुखम् 13,150.009d@020_0261 नास्ति पुत्रसमा प्रीतिर् नास्ति पुत्रसमा गतिः 13,150.009d@020_0262 अपुत्रस्य जगच् छून्यम् अपुत्रस्य गृहं कुतः 13,150.009d@020_0263 पुत्रेण जयते लोकान् पुत्रेण नरकं जयेत् 13,150.009d@020_0264 अनृतं वदते लोकश् चन्दनं किल शीतलम् 13,150.009d@020_0265 पुत्रगात्रपरिष्वङ्गश् चन्दनाद् अपि शीतलः 13,150.009d@020_0266 दिगम्बरं गतव्रीडं जटिलं धूलिधूसरम् 13,150.009d@020_0267 पुण्यैर् विना न पश्यन्ति गङ्गाधरम् इवात्मजम् 13,150.009d@020_0268 किं चन्दनेन पीयूषबिन्दुना किं किम् इन्दुना 13,150.009d@020_0269 पुत्रगात्रपरिष्वङ्गपात्रं गात्रं भवेद् यदि 13,150.009d@020_0270 इति पुत्रगुणान् उक्त्वा निरीक्ष्य च मुहुर् मुहुः 13,150.009d@020_0271 स्वमातरं सखीर् गोपान् क्रमात् तान् अनुपृच्छति 13,150.009d@020_0272 यूथस्याग्रे चरन्तीं माम् आससाद मृगाधिपः 13,150.009d@020_0273 मुक्ताहं तेन शपथैः कुलं दृष्ट्वागमिष्यसि 13,150.009d@020_0274 साहं भवन्तं संद्रष्टुं मातरं स्वकुलं सुतम् 13,150.009d@020_0275 आगता सत्यवाक्येन पुनर् यास्यामि तत्र च 13,150.009d@020_0276 मातः क्षमस्व तत् सर्वं बालत्वे यत् कृतं मया 13,150.009d@020_0277 न्यासस् तवायं दौहित्रः किम् अन्यत् प्रब्रवीमि ते 13,150.009d@020_0278 विपुले चम्पके दामे भद्रे सुरभि मालिनि 13,150.009d@020_0279 वसुधारे श्रिये नन्दे महानन्दे घटस्रवे 13,150.009d@020_0280 अज्ञानाज् ज्ञानतो वापि यद् उक्तं क्व चिद् अप्रियम् 13,150.009d@020_0281 तत् क्षमध्वं महाभागाः पश्चाद् यच् च कृतं मया 13,150.009d@020_0282 सर्वाः सर्वगुणोपेताः सर्वलोकस्य मातरः 13,150.009d@020_0283 सर्वाः सर्वप्रदा नित्यं रक्षध्वं मम बालकम् 13,150.009d@020_0284 अनाथम् अबलं दीनं सीदन्तं मम पुत्रकम् 13,150.009d@020_0285 मातृशोकाभिसंतप्तं भगिन्यः पालयिष्यथ 13,150.009d@020_0286 भगिनीनाम् अयं पुत्रः सांप्रतं च विशेषतः 13,150.009d@020_0287 बालो ऽबलाभिः सर्वाभिः पोष्यः पाल्यश् च पुत्रवत् 13,150.009d@020_0288 चरन्तं विषमे स्थाने गच्छन्तं परगोकुले 13,150.009d@020_0289 अकार्येषु प्रवर्तन्तं हे सख्यो वारयिष्यथ 13,150.009d@020_0290 परपुत्रात्मपुत्रेषु यासां चित्तं समं भवेत् 13,150.009d@020_0291 ता धन्यास् ताः कृतार्थाश् च ताः स्त्रियस् ताश् च मातरः 13,150.009d@020_0292 मोदन्ते देवलोकेषु ता गावस् ताश् च योषितः 13,150.009d@020_0293 याः पालयन्त्य् अनाथांश् च परपुत्रान् आत्मपुत्रवत् 13,150.009d@020_0294 तस्माद् अनाथं मत्पुत्रं पुत्रवत् पालयिष्यथ 13,150.009d@020_0295 रक्षध्वं च महाभागा यास्यामि सत्यसंश्रयात् 13,150.009d@020_0296 यतः सर्वस्य जातस्य स्थितं मरणम् अग्रतः 13,150.009d@020_0297 न चास्मद्गमने मन्युः सख्यः कार्यः कथं चन 13,150.009d@020_0298 श्रुत्वैतद् बहुलावाक्यं माता सख्यश् च विह्वलाः 13,150.009d@020_0299 विषादं परमं जग्मुर् इदम् ऊचुः सुविस्मिताः 13,150.009d@020_0300 अहो सुमहद् आश्चर्यं यद् व्याघ्रवदनं महत् 13,150.009d@020_0301 प्रवेष्टुम् उद्यता भीमं बहुला सत्यवाक्यतः 13,150.009d@020_0302 शपथैः सत्यवाक्येन वञ्चयित्वा यतो भयम् 13,150.009d@020_0303 नाशितव्यं प्रयत्नेन तत् कथं गम्यते पुनः 13,150.009d@020_0304 बहुले नैव गन्तव्यं धर्मो ऽयं कतमस् तव 13,150.009d@020_0305 यद् बालं स्वकुलं त्यक्त्वा सत्यलोभेन गम्यते 13,150.009d@020_0306 अत्र गाथाः पुरा गीता ऋषिभिस् तत्त्वदर्शिभिः 13,150.009d@020_0307 प्राणत्यागे समुत्पन्ने शपथैर् नास्ति पातकम् 13,150.009d@020_0308 उक्त्वानृतं भवेद् यत्र प्राणिनां प्राणरक्षणम् 13,150.009d@020_0309 अनृतं तत्र वै सत्यं सत्यं चैवानृतं भवेत् 13,150.009d@020_0310 कामिनीषु विवाहेषु गवां कार्ये तथैव च 13,150.009d@020_0311 बहुला 13,150.009d@020_0311 ब्राह्मणाभ्युपपत्तौ च शपथैर् नास्ति पातकम् 13,150.009d@020_0312 परेषां प्राणरक्षार्थं वदाम्य् एवानृतं वचः 13,150.009d@020_0313 नात्मार्थम् उत्सहे वक्तुं स्वल्पम् अप्य् अनृतं क्व चित् 13,150.009d@020_0314 एकः संश्लिष्यते गर्भे जायेतैको म्रियेत च 13,150.009d@020_0315 भुङ्क्ते चैकः सुखं दुःखं मातः सत्यं वदाम्य् अहम् 13,150.009d@020_0316 सत्ये प्रतिष्ठितो लोको धर्मः सत्ये प्रतिष्ठितः 13,150.009d@020_0317 उदधिः सत्यवाक्येन मर्यादां न विलङ्घति 13,150.009d@020_0318 विष्णवे पृथिवीं दत्त्वा बलिः पातालम् आश्रितः 13,150.009d@020_0319 छद्मना च बलिर् बद्धः सत्यवाक्येन तिष्ठति 13,150.009d@020_0320 प्रवर्धमानः शैलेन्द्रः शतयोजनम् उच्छ्रितः 13,150.009d@020_0321 सत्येन संस्थितो विन्ध्यो न प्रवृद्धः स सांप्रतम् 13,150.009d@020_0322 स्वर्गापवर्गनरकाः सर्वे वाचि प्रतिष्ठिताः 13,150.009d@020_0323 यस् तां लोपयते वाचम् अशेषं तेन लोपितम् 13,150.009d@020_0324 यो ऽन्यथा सन्तम् आत्मानम् अन्यथा सत्सु भाषते 13,150.009d@020_0325 किं तेन न कृतं पापं चोरेणात्मापहारिणा 13,150.009d@020_0326 तस्मान् नैवाहम् आत्मानम् असत्येन च लोपये 13,150.009d@020_0327 यास्यामि नरकं घोरं विलोप्यात्मानम् आत्मना 13,150.009d@020_0328 अगाधे विपुले शुद्धे सत्यतीर्थे क्षमाह्रदे 13,150.009d@020_0329 स्नात्वा पापविनिर्मुक्तः प्रयाति परमां गतिम् 13,150.009d@020_0330 अश्वमेधसहस्रं च सत्यं च तुलया धृतम् 13,150.009d@020_0331 अश्वमेधसहस्राद् धि सत्यम् एव विशिष्यते 13,150.009d@020_0332 सत्यं साधु तपः श्रुतं च परमं क्लेशादिभिर् वर्जितं 13,150.009d@020_0333 स्वाधीनं च सुदुर्लभं च जगतः साधारणं भूषणम् 13,150.009d@020_0334 साधूनां निकषं सतां कुलधनं सर्वाश्रमाणां बलं 13,150.009d@020_0335 यन् म्लेच्छो ऽपि विधाय गच्छति दिवं तत् त्यज्य तिष्ठेत् कथम् 13,150.009d@020_0335 सख्यः 13,150.009d@020_0336 बहुले त्वं नमस्कार्या सर्वैर् अपि सुरासुरैः 13,150.009d@020_0337 मा त्वं परमसत्येन प्राणांस् त्यजसि दुस्त्यजान् 13,150.009d@020_0338 ब्रूमः किम् अत्र कल्याणि या त्वं धर्मधुरंधरा 13,150.009d@020_0339 त्यागेनानेन यत् प्राप्यं त्रैलोक्ये कः समो ऽस्ति ते 13,150.009d@020_0340 अधियोगं च पश्यामस् त्यागाद् अस्मात् सुतेन ते 13,150.009d@020_0341 न हि कल्याणचित्तानाम् आपदः सन्ति कुत्र चित् 13,150.009d@020_0342 दृष्ट्वा गोपाञ्जनं सर्वं परिक्रम्य च गोकुलम् 13,150.009d@020_0343 बहुला प्रस्थिता देवान् वृक्षांश् चापृच्छ्य तान् पुनः 13,150.009d@020_0344 क्षितिं च जलम् अग्निं च वायुं खार्कनिशाकरम् 13,150.009d@020_0345 दशदिग्देवताम् अद्रीन् नक्षत्राणि ग्रहांस् तथा 13,150.009d@020_0346 सर्वान् विज्ञापयाम्य् अद्य प्रणिपत्य मुहुर् मुहुः 13,150.009d@020_0347 स्वैः स्वैः प्रभावै रक्षध्वम् अनाथं मम वत्सकम् 13,150.009d@020_0348 करुणाहितचित्तानां न स्यात् परजनो यतः 13,150.009d@020_0349 तस्मात् करुणया बालम् अनाथं पालयिष्यथ 13,150.009d@020_0350 ये संश्रिता वने सिद्धाः सर्वाश् च वनदेवताः 13,150.009d@020_0351 वने चरन्तं मे बालं ते रक्षन्तु सुतं मम 13,150.009d@020_0352 चम्पकाशोकपुंनागसरलार्जुनकिंशुकाः 13,150.009d@020_0353 शृण्वन्तु पादपाः सर्वे संदेशं मम विक्लवम् 13,150.009d@020_0354 बालम् एकाकिनं दीनं चरन्तं विषमे वने 13,150.009d@020_0355 रक्षध्वं वत्सकं बालं स्नेहात् पुत्रम् इवौरसम् 13,150.009d@020_0356 मातापितृविनिर्मुक्तम् अनाथं दीनम् आतुरम् 13,150.009d@020_0357 विचरन्तम् इमां भूमिं क्रन्दमानं सुदुःखितम् 13,150.009d@020_0358 तस्येहाक्रन्दमानस्य मत्पुत्रस्य महावने 13,150.009d@020_0359 मातृशोकाभिभूतस्य क्षुत्पिपासातुरस्य च 13,150.009d@020_0360 न्यस्तस्यैकाकिनः शून्यं जगत् सर्वं प्रपश्यतः 13,150.009d@020_0361 चरमाणस्य कर्तव्यं सानुक्रोशस्य रक्षणम् 13,150.009d@020_0362 एवं संदिश्य बहुला पुत्रस्नेहवशं गता 13,150.009d@020_0363 शोकाग्निनातिसंतप्ता छिन्नाशा पुत्रदर्शने 13,150.009d@020_0364 वियुक्ता चक्रवाकीव लतेव पतिता तरोः 13,150.009d@020_0365 अन्धेव यष्टिरहिता प्रस्खलन्ती पदे पदे 13,150.009d@020_0366 गत्वा तु सा पुनस् तत्र यत्रासौ पिशिताशनः 13,150.009d@020_0367 आस्ते विस्फूर्जितमुखस् तीक्ष्णदंष्ट्रो भयानकः 13,150.009d@020_0368 व्याघ्रं दृष्ट्वा तु सा धेनुर् इदं वचनम् अब्रवीत् 13,150.009d@020_0369 आगताहं महाभाग सत्यधर्मव्यवस्थया 13,150.009d@020_0370 कुरु तृप्तिं यथाकामं मम मांसेन सांप्रतम् 13,150.009d@020_0371 तर्पयस्व स्वभूतानि पञ्चास्य शोणितेन मे 13,150.009d@020_0371 व्याघ्रः 13,150.009d@020_0372 स्वागतं तव कल्याणि बहुले सत्यवादिनि 13,150.009d@020_0373 न हि सत्यवतां किं चिद् अशुभं विद्यते क्व चित् 13,150.009d@020_0374 त्वयोक्तं बहुले पूर्वं सत्यात् प्रत्यागता पुनः 13,150.009d@020_0375 तेन नः कौतुकं जातं प्राप्तागच्छेत् कथं पुनः 13,150.009d@020_0376 अन्यथा मां समासाद्य जीवन्ती यास्यसे कथम् 13,150.009d@020_0377 तच् च नः कौतुकं पूर्णं दृष्टं सत्यं गवां मया 13,150.009d@020_0378 तस्माद् अनेन सत्येन विमुक्तासि मयाधुना 13,150.009d@020_0379 सत्ये प्रतिष्ठिता लोका धर्मः सत्ये प्रतिष्ठितः 13,150.009d@020_0380 सत्ये प्रतिष्ठितं ज्ञानं सर्वं सत्ये प्रतिष्ठितम् 13,150.009d@020_0381 सत्येन देवास् तुष्यन्ति सत्येन पितरस् तथा 13,150.009d@020_0382 सत्येन ऋषयः सिद्धाः सर्वं सत्ये प्रतिष्ठितम् 13,150.009d@020_0383 धन्या गावः क्षितिर् धन्या धन्या त्वम् अपि धेनुके 13,150.009d@020_0384 धन्यः स राजा यत्र त्वं वससे सत्यवादिनि 13,150.009d@020_0385 धन्यः सराष्ट्रः सतृणः प्राणिवृक्षसमन्वितः 13,150.009d@020_0386 चचार बहुला यत्र दिष्ट्या पापविनाशिनी 13,150.009d@020_0387 ते धन्यास् ते कृतार्थाश् च तैर् एव सुकृतं कृतम् 13,150.009d@020_0388 तैः प्राप्तं जन्मनः सारं ये पिबन्ति गवां पयः 13,150.009d@020_0389 मृगेन्द्रः प्रत्ययं गत्वा विस्मयं परमं गतः 13,150.009d@020_0390 प्रत्यादेशो ऽयम् अस्माकं सर्वैर् देवैः प्रदर्शितः 13,150.009d@020_0391 तत् करिष्याम्य् अहं कर्म येन मोक्ष्यामि किल्बिषात् 13,150.009d@020_0392 मया जीवसहस्राणि भक्षितानि हतानि च 13,150.009d@020_0393 गतिं कां नु गमिष्यामि दृष्ट्वा गोसत्यम् ईदृशम् 13,150.009d@020_0394 अहं पापी दुराचारो नृशंसो जीवघातकः 13,150.009d@020_0395 कांल् लोकान् हि गमिष्यामि कृत्वा कर्म सुदारुणम् 13,150.009d@020_0396 गमिष्ये पुण्यतीर्थानि करिष्ये कायशोधनम् 13,150.009d@020_0397 पतिष्ये गिरिम् आसाद्य विशे वापि हुताशनम् 13,150.009d@020_0398 बहुले यन् मया कार्यं तपः पापविशुद्धये 13,150.009d@020_0399 बहुला 13,150.009d@020_0399 तद् आदेशय संक्षेपान् न कालो विस्तरस्य मे 13,150.009d@020_0400 तपः कृते प्रशंसन्ति त्रेतायां यज्ञकर्म च 13,150.009d@020_0401 द्वापरे ध्यानयोगं च दानम् एकं कलौ युगे 13,150.009d@020_0402 सर्वेषाम् एव दानानाम् इदम् एवैकम् उत्तमम् 13,150.009d@020_0403 अभयं सर्वभूतानां नास्ति दानम् अतः परम् 13,150.009d@020_0404 चराचराणां भूतानाम् अभयं यः प्रयच्छति 13,150.009d@020_0405 स सर्वभयनिर्मुक्तः परं ब्रह्माधिगच्छति 13,150.009d@020_0406 नास्त्य् अहिंसापरं दानं नास्त्य् अहिंसापरो दमः 13,150.009d@020_0407 यथा हस्तिपदेनान्यत् पदं सर्वं प्रलीयते 13,150.009d@020_0408 सर्वे धर्मास् तथा व्याघ्र विधीयन्ते ह्य् अहिंसया 13,150.009d@020_0409 योगवृक्षस्य या छाया तापत्रयविनाशिनी 13,150.009d@020_0410 धर्मज्ञानसुपुष्पस्य स्वर्गमोक्षफलस्य च 13,150.009d@020_0411 दुःखत्रयार्कसंतप्तश् छायां योगतरोः श्रितः 13,150.009d@020_0412 न बध्यते पुनर् दुःखैः प्राप्य निर्वाणम् उत्तमम् 13,150.009d@020_0413 इत्य् एवं परमं श्रेयः कीर्तितं ते समासतः 13,150.009d@020_0414 व्याघ्रः 13,150.009d@020_0414 ज्ञातं चैतत् त्वया सर्वं केवलं मां हि पृच्छसि 13,150.009d@020_0415 अहं देवैः पुरा सर्वैर् व्याघ्ररूपेण पातितः 13,150.009d@020_0416 तत्र प्राणिवधे घोरे अशेषं मम विस्मृतम् 13,150.009d@020_0417 त्वत्संपर्कोपदेशेन संजातं स्मरणं पुनः 13,150.009d@020_0418 मुक्तशापश् च संजातः प्रसादात् तव धेनुके 13,150.009d@020_0419 बहुले गच्छ तुष्टो ऽस्मि पुत्रेण सहिता भव 13,150.009d@020_0420 त्वं चाप्य् अनेन सत्येन गमिष्यसि परां गतिम् 13,150.009d@020_0421 ततो योगं समाश्रित्य व्याघ्रस् तद्गतमानसः 13,150.009d@020_0422 प्राणायामैः स्वकं देहं परित्यज्य दिवं गतः 13,150.009d@020_0423 सर्वपापविशुद्धात्मा योगैश्वर्यसमन्वितः 13,150.009d@020_0424 विमाने हंससंयुक्ते महता अप्सरोगणैः 13,150.009d@020_0425 विमानसंस्थितं दृष्ट्वा विस्मयं परमं गतः 13,150.009d@020_0426 बहुला हृष्टतुष्टाङ्गी गोकुलं पुनर् आगता 13,150.009d@020_0427 आगत्य च यथावृत्तं व्याघ्रसंवादम् उत्तमम् 13,150.009d@020_0428 सखीभ्यः कथयाम् आस पुत्रस्य च विशेषतः 13,150.009d@020_0429 बहुला पुत्रसंयुक्ता सुप्रीता सुनिराकुला 13,150.009d@020_0430 गोधनैर् वृषभैर् वत्सैर् गोपगोपीजनैर् वृता 13,150.009d@020_0431 विचचाराटवीं सर्वाम् अशेषभयवर्जिता 13,150.009d@020_0432 यथेष्टचेष्टम् अभवद् गोकुलं तत्प्रभावतः 13,150.009d@020_0433 सराष्ट्रभृत्यराजानं सान्तःपुरपरिच्छदम् 13,150.009d@020_0434 सर्वान् गोपांश् च तान् दृष्ट्वा गोपीगोमण्डलानि च 13,150.009d@020_0435 इति संगृह्य तान् सर्वान् बहुला प्रस्थिता दिवम् 13,150.009d@020_0436 महाविमानैः श्रीमद्भिर् असंख्यैः सर्वतोवृतम् 13,150.009d@020_0437 प्राप्य स्वर्गं क्रमाद् ऊर्ध्वम् अशेषैः सहिता पुनः 13,150.009d@020_0438 उपर्य् उपरि लोकानां गत्वा गोलोकम् आस्थिता 13,150.009d@020_0439 तत्र संभोगसंकीर्णे असंख्यातैः पुरोत्तमैः 13,150.009d@020_0440 भीष्मः 13,150.009d@020_0440 क्रीडते सहिता सर्वैर् यावद् आभूतसंप्लवम् 13,150.009d@020_0441 इत्य् एतत् सत्यवाक्यस्य माहाभाग्यम् उदाहृतम् 13,150.009d@020_0442 यः पठेच् छृणुयाद् वापि स्वर्गलोकं स गच्छति 13,150.009d@020_0443 बहुलाव्याघ्रसंवादं यः पठेत् सततं द्विजः 13,150.009d@020_0444 शृणुयाद् एकचित्तश् च स व्याघ्रैर् नाभिभूयते 13,150.009d@020_0445 वियुक्ता या सुतैर् नारी नरो वापि पठेत् सदा 13,150.009d@020_0446 सो ऽपि पापैर् विनिर्मुक्तः पुत्रैर् भवति संगतः 13,150.009d@020_0447 यः पठेत् प्रातर् उत्थाय चतुर्दश्यष्टमीषु च 13,150.009d@020_0448 सतां पुण्यकृतां लोकान् गच्छते नात्र संशयः 13,150.009d@020_0449 गवां गोष्ठे च पठतां गोवृद्धिर् नात्र संशयः 13,150.009d@020_0450 क्षेत्रमध्ये च पठतां सस्यवृद्धिः प्रजायते 13,150.009d@020_0451 गृहमध्ये च पठतां बालानां शान्तिवर्धनम् 13,150.009d@020_0452 भवेद् ग्रहाभिभूतानां रक्षाम् एतां च यः पठेत् 13,150.009d@020_0453 दुर्गेषु पठतां नित्यम् अटव्यायतनेषु च 13,150.009d@020_0454 दिवा वा यदि वा रात्रौ न भयं विद्यते क्व चित् 13,150.009d@020_0455 दुःस्वप्नारिष्टदुर्मित्रं श्रुत्वेदं संप्रणश्यति 13,150.009d@020_0456 वन्ध्यायाश् च भवेत् पुत्रः संमतश् च पतिर् भवेत् 13,150.009d@020_0457 कुमारी च सदा शृण्वन् वीरं पतिम् अवाप्नुयात् 13,150.009d@020_0458 नारी वा पुरुषो वापि दुर्भगः सुभगो भवेत् 13,150.009d@020_0459 गवां पर्वसु भक्त्या च माहात्म्यं पुरतः पठेत् 13,150.009d@020_0460 स गोवृद्धिम् अवाप्नोति गोलोकं चैव गच्छति 13,150.009d*0692_01 शूद्रो ऽहं नाधिकारो मे चातुराश्रम्यसेवने 13,150.009d*0692_02 इति विज्ञानम् अपरे नात्मन्य् उपदधत्य् उत 13,150.009d*0692_03 विशेषेण च वक्ष्यामि चातुर्वर्ण्यस्य लिङ्गतः 13,150.009d*0692_04 पञ्चभूतशरीराणां सर्वेषां सदृशात्मनाम् 13,150.009d*0692_05 लोकधर्मे च धर्मे च विशेषकरणं कृतम् 13,150.009d*0692_06 यत्रैकत्वं पुनर् यान्ति प्राणिनस् तत्र विस्तरः 13,150.009d*0692_07 अध्रुवो हि कथं लोकः स्मृतो धर्मः कथं ध्रुवः 13,150.009d*0692_08 यत्र कालो ध्रुवस् तात तत्र धर्मः सनातनः 13,150.009d*0692_09 सर्वेषां तुल्यदेहानां सर्वेषां सदृशात्मनाम् 13,150.009d*0692_10 कालो धर्मेण संयुक्तः शेष एव सुसंग्रहः 13,150.009d*0692_11 एवं सति न दोषो ऽस्ति भूतानां धर्मसेवने 13,150.009d*0692_12 तिर्यग्योनाव् अपि सतां लोक एव मतो गुरुः 13,150.009d*0693_01 पालय त्वं प्रजाः सर्वाः शान्तात्मा चानुशासितः 13,150.009d*0693_02 द्वैपायनस् त्व् अयं चक्षुः कृष्णस् ते ऽस्तु परायणम् 13,150.009d*0693_03 इत्य् उक्त्वोपासनार्थाय विरराम महामतिः 13,151.000*0694_00 वैशंपायन उवाच 13,151.000*0694_01 शरतल्पगतं भीष्मं पाण्डवो ऽथ कुरूद्वहः 13,151.000*0694_02 युधिष्ठिरो हितप्रेप्सुर् अपृच्छत् कल्मषापहम् 13,151.001 युधिष्ठिर उवाच 13,151.001a किं श्रेयः पुरुषस्येह किं कुर्वन् सुखम् एधते 13,151.001c विपाप्मा च भवेत् केन किं वा कल्मषनाशनम् 13,151.001d*0695_01 तस्मै शुश्रूषमाणाय भूयः शांतनवस् तदा 13,151.001d*0695_02 देववंशं यथान्यायम् आचष्ट पुरुषर्षभ 13,151.002 भीष्म उवाच 13,151.002a अयं दैवतवंशो वै ऋषिवंशसमन्वितः 13,151.002c द्विसंध्यं पठितः पुत्र कल्मषापहरः परः 13,151.002d*0696_00 युधिष्ठिरः 13,151.002d*0696_01 सर्वशान्तिकरं जप्यं दारिद्र्यातुरदुःखिनाम् 13,151.002d*0696_02 तुष्टिपुष्टिप्रदं नित्यं पितामह वदस्व मे 13,151.002d*0696_02 भीष्मः 13,151.002d*0696_03 अयं शस्तो महाजप्यो देवराजर्षिसंयुतः 13,151.002d*0696_04 सेवन् नरो न दुःखेन भयेन च विमुह्यति 13,151.002d*0697_01 यद् अह्ना कुरुते पापम् इन्द्रियैः पुरुषश् चरन् 13,151.002d*0697_02 बुद्धिपूर्वम् अबुद्धिर् वा रात्रौ यश् चापि संध्ययोः 13,151.002d*0697_03 मुच्यते सर्वपापेभ्यः कीर्तयन् वै शुचिः सदा 13,151.002d*0697_04 नान्धो न बधिरः काले कुरुते स्वस्तिमान् सदा 13,151.002d*0697_05 तिर्यग्योनिं न गच्छेच् च नरकं संकराणि च 13,151.002d*0697_06 न च दुःखभयं तस्य मरणे न स मुह्यति 13,151.003a देवासुरगुरुर् देवः सर्वभूतनमस्कृतः 13,151.003c अचिन्त्यो ऽथाप्य् अनिर्देश्यः सर्वप्राणो ह्य् अयोनिजः 13,151.004a पितामहो जगन्नाथः सावित्री ब्रह्मणः सती 13,151.004c वेदभूर् अथ कर्ता च विष्णुर् नारायणः प्रभुः 13,151.004d*0698_01 विष्णोर् नाभिसरोजातो ब्रह्मा भुवनपावनः 13,151.005a उमापतिर् विरूपाक्षः स्कन्दः सेनापतिस् तथा 13,151.005c विशाखो हुतभुग् वायुश् चन्द्रादित्यौ प्रभाकरौ 13,151.006a शक्रः शचीपतिर् देवो यमो धूमोर्णया सह 13,151.006c वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः 13,151.007a सौम्या गौः सुरभिर् देवी विश्रवाश् च महान् ऋषिः 13,151.007c षट्कालः सागरो गङ्गा स्रवन्त्यो ऽथ मरुद्गणाः 13,151.008a वालखिल्यास् तपःसिद्धाः कृष्णद्वैपायनस् तथा 13,151.008c नारदः पर्वतश् चैव विश्वावसुर् हहाहुहूः 13,151.009a तुम्बरुश् चित्रसेनश् च देवदूतश् च विश्रुतः 13,151.009c देवकन्या महाभागा दिव्याश् चाप्सरसां गणाः 13,151.010a उर्वशी मेनका रम्भा मिश्रकेशी अलम्बुषा 13,151.010c विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा 13,151.011a आदित्या वसवो रुद्राः साश्विनः पितरो ऽपि च 13,151.011c धर्मः सत्यं तपो दीक्षा व्यवसायः पितामहः 13,151.012a शर्वर्यो दिवसाश् चैव मारीचः कश्यपस् तथा 13,151.012c शुक्रो बृहस्पतिर् भौमो बुधो राहुः शनैश्चरः 13,151.013a नक्षत्राण्य् ऋतवश् चैव मासाः संध्याः सवत्सराः 13,151.013c वैनतेयाः समुद्राश् च कद्रुजाः पन्नगास् तथा 13,151.013d*0699_01 अनन्तो नागराजश् च वासुकिस् तक्षकस् तथा 13,151.013d*0699_02 महापद्मश् च विख्यातः कर्कोटकधनंजयौ 13,151.014a शतद्रूश् च विपाशा च चन्द्रभागा सरस्वती 13,151.014c सिन्धुश् च देविका चैव पुष्करं तीर्थम् एव च 13,151.015a गङ्गा महानदी चैव कपिला नर्मदा तथा 13,151.015c कम्पुना च विशल्या च करतोयाम्बुवाहिनी 13,151.016a सरयूर् गण्डकी चैव लोहित्यश् च महानदः 13,151.016c ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा 13,151.017a गोदावरी च वेण्णा च कृष्णवेणा तथाद्रिजा 13,151.017c दृषद्वती च कावेरी वंक्षुर् मन्दाकिनी तथा 13,151.018a प्रयागं च प्रभासं च पुण्यं नैमिषम् एव च 13,151.018c तच् च विश्वेश्वरस्थानं यत्र तद् विमलं सरः 13,151.019a पुण्यतीर्थैश् च कलिलं कुरुक्षेत्रं प्रकीर्तितम् 13,151.019c सिन्धूत्तमं तपोदानं जम्बूमार्गम् अथापि च 13,151.020a हिरण्वती वितस्ता च तथैवेक्षुमती नदी 13,151.020c वेदस्मृतिर् वैदसिनी मलवासाश् च नद्य् अपि 13,151.021a भूमिभागास् तथा पुण्या गङ्गाद्वारम् अथापि च 13,151.021c ऋषिकुल्यास् तथा मेध्या नदी चित्रपथा तथा 13,151.022a कौशिकी यमुना सीता तथा चर्मण्वती नदी 13,151.022b*0700_01 चर्मण्वती नदी पुण्या कौशिकी यमुना तथा 13,151.022c नदी भीमरथी चैव बाहुदा च महानदी 13,151.022e महेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती 13,151.023a नन्दा चापरनन्दा च तथा तीर्थं महाह्रदम् 13,151.023c गयाथ फल्गुतीर्थं च धर्मारण्यं सुरैर् वृतम् 13,151.024a तथा देवनदी पुण्या सरश् च ब्रह्मनिर्मितम् 13,151.024c पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम् 13,151.024d*0701_01 एताः पापहराः सर्वा देवनद्यः प्रकीर्तिताः 13,151.025a हिमवान् पर्वतश् चैव दिव्यौषधिसमन्वितः 13,151.025c विन्ध्यो धातुविचित्राङ्गस् तीर्थवान् औषधान्वितः 13,151.026a मेरुर् महेन्द्रो मलयः श्वेतश् च रजताचितः 13,151.026c शृङ्गवान् मन्दरो नीलो निषधो दर्दुरस् तथा 13,151.027a चित्रकूटो ऽञ्जनाभश् च पर्वतो गन्धमादनः 13,151.027c पुण्यः सोमगिरिश् चैव तथैवान्ये महीधराः 13,151.027e दिशश् च विदिशश् चैव क्षितिः सर्वे महीरुहाः 13,151.028a विश्वेदेवा नभश् चैव नक्षत्राणि ग्रहास् तथा 13,151.028c पान्तु वः सततं देवाः कीर्तिताकीर्तिता मया 13,151.029a कीर्तयानो नरो ह्य् एतान् मुच्यते सर्वकिल्बिषैः 13,151.029c स्तुवंश् च प्रतिनन्दंश् च मुच्यते सर्वतो भयात् 13,151.029e सर्वसंकरपापेभ्यो देवतास्तवनन्दकः 13,151.030a देवतानन्तरं विप्रांस् तपःसिद्धांस् तपोधिकान् 13,151.030c कीर्तितान् कीर्तयिष्यामि सर्वपापप्रमोचनान् 13,151.031a यवक्रीतो ऽथ रैभ्यश् च कक्षीवान् औशिजस् तथा 13,151.031c भृग्वङ्गिरास् तथा कण्वो मेधातिथिर् अथ प्रभुः 13,151.031e बर्ही च गुणसंपन्नः प्राचीं दिशम् उपाश्रिताः 13,151.032a भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस् तथा 13,151.032c मुमुचुश् च महाभागः स्वस्त्यात्रेयश् च वीर्यवान् 13,151.033a मित्रावरुणयोः पुत्रस् तथागस्त्यः प्रतापवान् 13,151.033c दृढायुश् चोर्ध्वबाहुश् च विश्रुताव् ऋषिसत्तमौ 13,151.034a पश्चिमां दिशम् आश्रित्य य एधन्ते निबोध तान् 13,151.034c उषद्गुः सह सोदर्यैः परिव्याधश् च वीर्यवान् 13,151.035a ऋषिर् दीर्घतमाश् चैव गौतमः कश्यपस् तथा 13,151.035c एकतश् च द्वितश् चैव त्रितश् चैव महर्षयः 13,151.035e अत्रेः पुत्रश् च धर्मात्मा तथा सारस्वतः प्रभुः 13,151.036a उत्तरां दिशम् आश्रित्य य एधन्ते निबोध तान् 13,151.036c अत्रिर् वसिष्ठः शक्तिश् च पाराशर्यश् च वीर्यवान् 13,151.037a विश्वामित्रो भरद्वाजो जमदग्निस् तथैव च 13,151.037c ऋचीकपौत्रो रामश् च ऋषिर् औद्दालकिस् तथा 13,151.038a श्वेतकेतुः कोहलश् च विपुलो देवलस् तथा 13,151.038c देवशर्मा च धौम्यश् च हस्तिकाश्यप एव च 13,151.039a लोमशो नाचिकेतश् च लोमहर्षण एव च 13,151.039c ऋषिर् उग्रश्रवाश् चैव भार्गवश् च्यवनस् तथा 13,151.040a एष वै समवायस् ते ऋषिदेवसमन्वितः 13,151.040c आद्यः प्रकीर्तितो राजन् सर्वपापप्रमोचनः 13,151.041a नृगो ययातिर् नहुषो यदुः पूरुश् च वीर्यवान् 13,151.041c धुन्धुमारो दिलीपश् च सगरश् च प्रतापवान् 13,151.042a कृशाश्वो यौवनाश्वश् च चित्राश्वः सत्यवांस् तथा 13,151.042c दुःषन्तो भरतश् चैव चक्रवर्ती महायशाः 13,151.043a यवनो जनकश् चैव तथा दृढरथो नृपः 13,151.043c रघुर् नरवरश् चैव तथा दशरथो नृपः 13,151.043d*0702_01 राजा रथंतरश् चैव भार्गवश् च्यवनस् तथा 13,151.044a रामो राक्षसहा वीरः शशबिन्दुर् भगीरथः 13,151.044c हरिश्चन्द्रो मरुत्तश् च जह्नुर् जाह्नविसेविता 13,151.045a महोदयो ह्य् अलर्कश् च ऐलश् चैव नराधिपः 13,151.045b*0703_01 उदर्कश् चैव मान्धाता तथैवोडो महोदयः 13,151.045c करंधमो नरश्रेष्ठः कध्मोरश् च नराधिपः 13,151.046a दक्षो ऽम्बरीषः कुकुरो रवतश् च महायशाः 13,151.046b*0704_01 कुरुः संवरणश् चैव मान्धाता सत्यविक्रमः 13,151.046c मुचुकुन्दश् च राजर्षिर् मित्रभानुः प्रियंकरः 13,151.046c*0705_01 जह्नुर् जाह्नविसेवितः 13,151.046c*0705_02 आदिराजः पृथुर् वैन्यो 13,151.047a त्रसदस्युस् तथा राजा श्वेतो राजर्षिसत्तमः 13,151.047c महाभिषश् च विख्यातो निमिराजस् तथाष्टकः 13,151.048a आयुः क्षुपश् च राजर्षिः कक्षेयुश् च नराधिपः 13,151.048c शिबिर् औशीनरश् चैव गयश् चैव नराधिपः 13,151.048d*0706_01 पृथुस् तथोपरिचरः केकयश् च महायशाः 13,151.049a प्रतर्दनो दिवोदासः सौदासः कोसलेश्वरः 13,151.049c ऐलो नलश् च राजर्षिर् मनुश् चैव प्रजापतिः 13,151.050a हविध्रश् च पृषध्रश् च प्रतीपः शंतनुस् तथा 13,151.050b*0707_01 पृषध्रुश् च प्रतीपश् च शंतनुश् च तथा नृपः 13,151.050b*0707_02 हविध्रश् च अजश् चैव रन्तिदेवः पुरूरवाः 13,151.050b*0708_01 अजः प्राचीनबर्हिश् च तथेक्ष्वाकुर् महायशाः 13,151.050b*0708_02 अनरण्यो नरपतिर् जानुजङ्घस् तथैव च 13,151.050b*0709_01 सुहोत्रः सृञ्जयश् चैव रन्तिदेवस् तथैव च 13,151.050b*0710_01 रम्भोद्भवश् च राजर्षिर् मान्धाता राजसत्तमः 13,151.050c कक्षसेनश् च राजर्षिर् ये चान्ये नानुकीर्तिताः 13,151.050d*0711_01 कल्यम् उत्थाय यो नित्यं संध्ये द्वे ऽस्तमयोदये 13,151.050d*0711_02 पठेच् छुचिर् अनावृत्तः स धर्मफलभाग् भवेत् 13,151.050d*0711_03 देवा देवर्षयश् चैव स्तुता राजर्षयस् तथा 13,151.050d*0711_04 पुष्टिम् आयुर् यशः स्वर्गं विधास्यन्ति ममेश्वराः 13,151.051a मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः 13,151.051c ध्रुवो जयो मे नित्यं स्यात् परत्र च परा गतिः 13,151.051d*0712_01 नमस् तेभ्यो नमस् तेभ्यो मा च मे परिपन्थिनः 13,151.051d*0712_02 परात् परतरा चैव गतिः स्याद् इति तत् पठेत् 13,151.051d*0713_01 अविकाराय शुद्धाय नित्याय परमात्मने 13,151.051d*0713_02 सदैकरूपरूपाय विष्णवे प्रभविष्णवे 13,152.001 वैशंपायन उवाच 13,152.001*0714_00 जनमेजय उवाच 13,152.001*0714_01 शरतल्पगते भीष्मे कौरवाणां धुरंधरे 13,152.001*0714_02 शयाने वीरशयने पाण्डवैः समुपस्थिते 13,152.001*0714_03 युधिष्ठिरो महाप्राज्ञो मम पूर्वपितामहः 13,152.001*0714_04 धर्माणाम् आगमं श्रुत्वा विदित्वा धर्मसंशयान् 13,152.001*0714_05 दानानां च विधिं श्रुत्वा छिन्नधर्मार्थसंशयः 13,152.001*0714_06 यद् अन्यद् अकरोद् विप्र तन् मे शंसितुम् अर्हसि 13,152.001*0714_06 वैशंपायन उवाच 13,152.001*0714_07 अभून् मुहूर्तं स्तिमितं सर्वं तद् राजमण्डलम् 13,152.001a तूष्णींभूते तदा भीष्मे पटे चित्रम् इवार्पितम् 13,152.001c मुहूर्तम् इव च ध्यात्वा व्यासः सत्यवतीसुतः 13,152.001e नृपं शयानं गाङ्गेयम् इदम् आह वचस् तदा 13,152.002a राजन् प्रकृतिम् आपन्नः कुरुराजो युधिष्ठिरः 13,152.002c सहितो भ्रातृभिः सर्वैः पार्थिवैश् चानुयायिभिः 13,152.003a उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमता 13,152.003c तम् इमं पुरयानाय त्वम् अनुज्ञातुम् अर्हसि 13,152.004a एवम् उक्तो भगवता व्यासेन पृथिवीपतिः 13,152.004c युधिष्ठिरं सहामात्यम् अनुजज्ञे नदीसुतः 13,152.005a उवाच चैनं मधुरं ततः शांतनवो नृपः 13,152.005c प्रविशस्व पुरं राजन् व्येतु ते मानसो ज्वरः 13,152.006a यजस्व विविधैर् यज्ञैर् बह्वन्नैः स्वाप्तदक्षिणैः 13,152.006c ययातिर् इव राजेन्द्र श्रद्धादमपुरःसरः 13,152.007a क्षत्रधर्मरतः पार्थ पितॄन् देवांश् च तर्पय 13,152.007c श्रेयसा योक्ष्यसे चैव व्येतु ते मानसो ज्वरः 13,152.008a रञ्जयस्व प्रजाः सर्वाः प्रकृतीः परिसान्त्वय 13,152.008c सुहृदः फलसत्कारैर् अभ्यर्चय यथार्हतः 13,152.009a अनु त्वां तात जीवन्तु मित्राणि सुहृदस् तथा 13,152.009c चैत्यस्थाने स्थितं वृक्षं फलवन्तम् इव द्विजाः 13,152.010a आगन्तव्यं च भवता समये मम पार्थिव 13,152.010c विनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे 13,152.011a तथेत्य् उक्त्वा तु कौन्तेयः सो ऽभिवाद्य पितामहम् 13,152.011c प्रययौ सपरीवारो नगरं नागसाह्वयम् 13,152.012a धृतराष्ट्रं पुरस्कृत्य गान्धारीं च पतिव्रताम् 13,152.012c सह तैर् ऋषिभिः सर्वैर् भ्रातृभिः केशवेन च 13,152.013a पौरजानपदैश् चैव मन्त्रिवृद्धैश् च पार्थिवः 13,152.013c प्रविवेश कुरुश्रेष्ठ पुरं वारणसाह्वयम् 13,153.001 वैशंपायन उवाच 13,153.001a ततः कुन्तीसुतो राजा पौरजानपदं जनम् 13,153.001c पूजयित्वा यथान्यायम् अनुजज्ञे गृहान् प्रति 13,153.002a सान्त्वयाम् आस नारीश् च हतवीरा हतेश्वराः 13,153.002c विपुलैर् अर्थदानैश् च तदा पाण्डुसुतो नृपः 13,153.003a सो ऽभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः 13,153.003c अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस् तदा 13,153.004a द्विजेभ्यो बलमुख्येभ्यो नैगमेभ्यश् च सर्वशः 13,153.004c प्रतिगृह्याशिषो मुख्यास् तदा धर्मभृतां वरः 13,153.005a उषित्वा शर्वरीः श्रीमान् पञ्चाशन् नगरोत्तमे 13,153.005c समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः 13,153.005d*0715_01 ततश् च पुण्डरीकाक्षम् आह धर्मभृतां वरः 13,153.005d*0715_02 भगवन् योगयुक्तो ऽसि तूष्णीं ध्यायसि शत्रुहन् 13,153.005d*0715_03 ब्रूहि मां पुरुषश्रेष्ठ आज्ञाप्यो भवता ह्य् अहम् 13,153.005d*0715_04 ध्यायस्व पुण्डरीकाक्ष श्रेयो मे परमं हितम् 13,153.005d*0715_04 श्रीभगवान् 13,153.005d*0715_05 शरतल्पगतो भीष्मः शाम्यन्न् इव हुताशनः 13,153.005d*0715_06 मां ध्याति पुरुषव्याघ्रस् ततो मे तद्गतं मनः 13,153.006a स निर्ययौ गजपुराद् याजकैः परिवारितः 13,153.006c दृष्ट्वा निवृत्तम् आदित्यं प्रवृत्तं चोत्तरायणम् 13,153.007a घृतं माल्यं च गन्धांश् च क्षौमाणि च युधिष्ठिरः 13,153.007c चन्दनागरुमुख्यानि तथा कालागरूणि च 13,153.008a प्रस्थाप्य पूर्वं कौन्तेयो भीष्मसंसाधनाय वै 13,153.008c माल्यानि च महार्हाणि रत्नानि विविधानि च 13,153.009a धृतराष्ट्रं पुरस्कृत्य गान्धारीं च यशस्विनीम् 13,153.009c मातरं च पृथां धीमान् भ्रातॄंश् च पुरुषर्षभः 13,153.009d*0716_01 भ्रातॄंश् चैव पुरस्कृत्य मातरं च पृथाम् अपि 13,153.010a जनार्दनेनानुगतो विदुरेण च धीमता 13,153.010c युयुत्सुना च कौरव्यो युयुधानेन चाभिभो 13,153.011a महता राजभोग्येन परिबर्हेण संवृतः 13,153.011c स्तूयमानो महाराज भीष्मस्याग्नीन् अनुव्रजन् 13,153.012a निश्चक्राम पुरात् तस्माद् यथा देवपतिस् तथा 13,153.012c आससाद कुरुक्षेत्रे ततः शांतनवं नृपम् 13,153.013a उपास्यमानं व्यासेन पाराशर्येण धीमता 13,153.013c नारदेन च राजर्षे देवलेनासितेन च 13,153.014a हतशिष्टैर् नृपैश् चान्यैर् नानादेशसमागतैः 13,153.014c रक्षिभिश् च महात्मानं रक्ष्यमाणं समन्ततः 13,153.015a शयानं वीरशयने ददर्श नृपतिस् ततः 13,153.015b*0717_01 ध्यायन्तं परमात्मानं कृष्णधर्मं सनातनम् 13,153.015c ततो रथाद् अवारोहद् भ्रातृभिः सह धर्मराट् 13,153.016a अभिवाद्याथ कौन्तेयः पितामहम् अरिंदमम् 13,153.016c द्वैपायनादीन् विप्रांश् च तैश् च प्रत्यभिनन्दितः 13,153.016d*0718_01 द्वैपायनप्रभृतिभिर् मुनिभिः प्रतिनन्दितः 13,153.017a ऋत्विग्भिर् ब्रह्मकल्पैश् च भ्रातृभिश् च सहाच्युतः 13,153.017b*0719_01 माधवेन महाराजः कृष्णेनाक्लिष्टकर्मणा 13,153.017c आसाद्य शरतल्पस्थम् ऋषिभिः परिवारितम् 13,153.018a अब्रवीद् भरतश्रेष्ठं धर्मराजो युधिष्ठिरः 13,153.018c भ्रातृभिः सह कौरव्य शयानं निम्नगासुतम् 13,153.019a युधिष्ठिरो ऽहं नृपते नमस् ते जाह्नवीसुत 13,153.019c शृणोषि चेन् महाबाहो ब्रूहि किं करवाणि ते 13,153.020a प्राप्तो ऽस्मि समये राजन्न् अग्नीन् आदाय ते विभो 13,153.020c आचार्या ब्राह्मणाश् चैव ऋत्विजो भ्रातरश् च मे 13,153.021a पुत्रश् च ते महातेजा धृतराष्ट्रो जनेश्वरः 13,153.021c उपस्थितः सहामात्यो वासुदेवश् च वीर्यवान् 13,153.022a हतशिष्टाश् च राजानः सर्वे च कुरुजाङ्गलाः 13,153.022c तान् पश्य कुरुशार्दूल समुन्मीलय लोचने 13,153.023a यच् चेह किं चित् कर्तव्यं तत् सर्वं प्रापितं मया 13,153.023c यथोक्तं भवता काले सर्वम् एव च तत् कृतम् 13,153.024a एवम् उक्तस् तु गाङ्गेयः कुन्तीपुत्रेण धीमता 13,153.024c ददर्श भारतान् सर्वान् स्थितान् संपरिवार्य तम् 13,153.025a ततश् चलवलिर् भीष्मः प्रगृह्य विपुलं भुजम् 13,153.025c ओघमेघस्वनो वाग्मी काले वचनम् अब्रवीत् 13,153.026a दिष्ट्या प्राप्तो ऽसि कौन्तेय सहामात्यो युधिष्ठिर 13,153.026c परिवृत्तो हि भगवान् सहस्रांशुर् दिवाकरः 13,153.027a अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः 13,153.027c शरेषु निशिताग्रेषु यथा वर्षशतं तथा 13,153.028a माघो ऽयं समनुप्राप्तो मासः पुण्यो युधिष्ठिर 13,153.028c त्रिभागशेषः पक्षो ऽयं शुक्लो भवितुम् अर्हति 13,153.029a एवम् उक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम् 13,153.029c धृतराष्ट्रम् अथामन्त्र्य काले वचनम् अब्रवीत् 13,153.030a राजन् विदितधर्मो ऽसि सुनिर्णीतार्थसंशयः 13,153.030c बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः 13,153.031a वेदशास्त्राणि सर्वाणि धर्मांश् च मनुजेश्वर 13,153.031c वेदांश् च चतुरः साङ्गान् निखिलेनावबुध्यसे 13,153.032a न शोचितव्यं कौरव्य भवितव्यं हि तत् तथा 13,153.032c श्रुतं देवरहस्यं ते कृष्णद्वैपायनाद् अपि 13,153.033a यथा पाण्डोः सुता राजंस् तथैव तव धर्मतः 13,153.033c तान् पालय स्थितो धर्मे गुरुशुश्रूषणे रतान् 13,153.034a धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव 13,153.034c आनृशंस्यपरं ह्य् एनं जानामि गुरुवत्सलम् 13,153.035a तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः 13,153.035c ईर्ष्याभिभूता दुर्वृत्तास् तान् न शोचितुम् अर्हसि 13,153.036 वैशंपायन उवाच 13,153.036a एतावद् उक्त्वा वचनं धृतराष्ट्रं मनीषिणम् 13,153.036c वासुदेवं महाबाहुम् अभ्यभाषत कौरवः 13,153.037a भगवन् देवदेवेश सुरासुरनमस्कृत 13,153.037c त्रिविक्रम नमस् ते ऽस्तु शङ्खचक्रगदाधर 13,153.037d*0720_01 वासुदेवो हिरण्यात्मा पुरुषः सविता विराट् 13,153.037d*0720_02 जीवभूतो ऽनुरूपस् त्वं परमात्मा सनातनः 13,153.037d*0720_03 त्वद्भक्तं त्वद्गतस्वान्तम् अदारम् अपरिग्रहम् 13,153.037d*0720_04 त्रायस्व पुण्डरीकाक्ष पुरुषोत्तम नित्यशः 13,153.038a अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम 13,153.038c रक्ष्याश् च ते पाण्डवेया भवान् ह्य् एषां परायणम् 13,153.039a उक्तवान् अस्मि दुर्बुद्धिं मन्दं दुर्योधनं पुरा 13,153.039b*0721_01 दुर्योधनं दुराचारं क्षत्रियान्तकरं रणे 13,153.039c यतः कृष्णस् ततो धर्मो यतो धर्मस् ततो जयः 13,153.040a वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः 13,153.040b*0722_01 सुहृद्भिः सहितो राजन् भुङ्क्ष्व राज्यम् अकण्टकम् 13,153.040c संधानस्य परः कालस् तवेति च पुनः पुनः 13,153.041a न च मे तद् वचो मूढः कृतवान् स सुमन्दधीः 13,153.041c घातयित्वेह पृथिवीं ततः स निधनं गतः 13,153.042a त्वां च जानाम्य् अहं वीर पुराणम् ऋषिसत्तमम् 13,153.042c नरेण सहितं देवं बदर्यां सुचिरोषितम् 13,153.043a तथा मे नारदः प्राह व्यासश् च सुमहातपाः 13,153.043c नरनारायणाव् एतौ संभूतौ मनुजेष्व् इति 13,153.043d*0723_01 स मां त्वम् अनुजानीहि कृष्ण मोक्ष्ये कलेवरम् 13,153.043d*0723_02 त्वयाहं समनुज्ञातो गच्छेयं परमां गतिम् 13,153.044 वासुदेव उवाच 13,153.044a अनुजानामि भीष्म त्वां वसून् आप्नुहि पार्थिव 13,153.044c न ते ऽस्ति वृजिनं किं चिन् मया दृष्टं महाद्युते 13,153.045a पितृभक्तो ऽसि राजर्षे मार्कण्डेय इवापरः 13,153.045c तेन मृत्युस् तव वशे स्थितो भृत्य इवानतः 13,153.046 वैशंपायन उवाच 13,153.046a एवम् उक्तस् तु गाङ्गेयः पाण्डवान् इदम् अब्रवीत् 13,153.046c धृतराष्ट्रमुखांश् चापि सर्वान् ससुहृदस् तथा 13,153.047a प्राणान् उत्स्रष्टुम् इच्छामि तन् मानुज्ञातुम् अर्हथ 13,153.047c सत्ये प्रयतितव्यं वः सत्यं हि परमं बलम् 13,153.048a आनृशंस्यपरैर् भाव्यं सदैव नियतात्मभिः 13,153.048c ब्रह्मण्यैर् धर्मशीलैश् च तपोनीत्यैश् च भारत 13,153.049a इत्य् उक्त्वा सुहृदः सर्वान् संपरिष्वज्य चैव ह 13,153.049b*0724_01 धनं बहुविधं राजन् दत्त्वा नित्यं द्विजातिषु 13,153.049c पुनर् एवाब्रवीद् धीमान् युधिष्ठिरम् इदं वचः 13,153.050a ब्राह्मणाश् चैव ते नित्यं प्राज्ञाश् चैव विशेषतः 13,153.050c आचार्या ऋत्विजश् चैव पूजनीया नराधिप 13,154.001 वैशंपायन उवाच 13,154.001a एवम् उक्त्वा कुरून् सर्वान् भीष्मः शांतनवस् तदा 13,154.001c तूष्णीं बभूव कौरव्यः स मुहूर्तम् अरिंदम 13,154.002a धारयाम् आस चात्मानं धारणासु यथाक्रमम् 13,154.002c तस्योर्ध्वम् अगमन् प्राणाः संनिरुद्धा महात्मनः 13,154.003a इदम् आश्चर्यम् आसीच् च मध्ये तेषां महात्मनाम् 13,154.003c यद् यन् मुञ्चति गात्राणां स शंतनुसुतस् तदा 13,154.003e तत् तद् विशल्यं भवति योगयुक्तस्य तस्य वै 13,154.004a क्षणेन प्रेक्षतां तेषां विशल्यः सो ऽभवत् तदा 13,154.004c तं दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः 13,154.004e सह तैर् मुनिभिः सर्वैस् तदा व्यासादिभिर् नृप 13,154.005a संनिरुद्धस् तु तेनात्मा सर्वेष्व् आयतनेषु वै 13,154.005c जगाम भित्त्वा मूर्धानं दिवम् अभ्युत्पपात च 13,154.005d*0725_01 देवदुंदुभिनादश् च पुष्पवर्षैः सहाभवत् 13,154.005d*0725_02 सिद्धा ब्रह्मर्षयश् चैव साधु साध्व् इति हर्षिताः 13,154.006a महोल्केव च भीष्मस्य मूर्धदेशाज् जनाधिप 13,154.006c निःसृत्याकाशम् आविश्य क्षणेनान्तरधीयत 13,154.007a एवं स नृपशार्दूल नृपः शांतनवस् तदा 13,154.007c समयुज्यत लोकैः स्वैर् भरतानां कुलोद्वहः 13,154.008a ततस् त्व् आदाय दारूणि गन्धांश् च विविधान् बहून् 13,154.008b*0726_01 चन्दनानां च खण्डानि महार्घाणि बहूनि च 13,154.008c चितां चक्रुर् महात्मानः पाण्डवा विदुरस् तथा 13,154.008e युयुत्सुश् चापि कौरव्यः प्रेक्षकास् त्व् इतरे ऽभवन् 13,154.009a युधिष्ठिरस् तु गाङ्गेयं विदुरश् च महामतिः 13,154.009c छादयाम् आसतुर् उभौ क्षौमैर् माल्यैश् च कौरवम् 13,154.010a धारयाम् आस तस्याथ युयुत्सुश् छत्रम् उत्तमम् 13,154.010c चामरव्यजने शुभ्रे भीमसेनार्जुनाव् उभौ 13,154.010e उष्णीषे पर्यगृह्णीतां माद्रीपुत्राव् उभौ तदा 13,154.010f*0727_01 युधिष्ठिरेण सहितौ धृतराष्ट्रस् तु पादतः 13,154.011a स्त्रियः कौरवनाथस्य भीष्मं कुरुकुलोद्भवम् 13,154.011c तालवृन्तान्य् उपादाय पर्यवीजन् समन्ततः 13,154.012a ततो ऽस्य विधिवच् चक्रुः पितृमेधं महात्मनः 13,154.012c याजका जुहुवुश् चाग्निं जगुः सामानि सामगाः 13,154.013a ततश् चन्दनकाष्ठैश् च तथा कालेयकैर् अपि 13,154.013c कालागरुप्रभृतिभिर् गन्धैश् चोच्चावचैस् तथा 13,154.014a समवच्छाद्य गाङ्गेयं प्रज्वाल्य च हुताशनम् 13,154.014c अपसव्यम् अकुर्वन्त धृतराष्ट्रमुखा नृपाः 13,154.015a संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः 13,154.015c जग्मुर् भागीरथीतीरम् ऋषिजुष्टं कुरूद्वहाः 13,154.016a अनुगम्यमाना व्यासेन नारदेनासितेन च 13,154.016c कृष्णेन भरतस्त्रीभिर् ये च पौराः समागताः 13,154.017a उदकं चक्रिरे चैव गाङ्गेयस्य महात्मनः 13,154.017c विधिवत् क्षत्रियश्रेष्ठाः स च सर्वो जनस् तदा 13,154.018a ततो भागीरथी देवी तनयस्योदके कृते 13,154.018c उत्थाय सलिलात् तस्माद् रुदती शोकलालसा 13,154.019a परिदेवयती तत्र कौरवान् अभ्यभाषत 13,154.019c निबोधत यथावृत्तम् उच्यमानं मयानघाः 13,154.020a राजवृत्तेन संपन्नः प्रज्ञयाभिजनेन च 13,154.020c सत्कर्ता कुरुवृद्धानां पितृभक्तो दृढव्रतः 13,154.021a जामदग्न्येन रामेण पुरा यो न पराजितः 13,154.021c दिव्यैर् अस्त्रैर् महावीर्यः स हतो ऽद्य शिखण्डिना 13,154.022a अश्मसारमयं नूनं हृदयं मम पार्थिवाः 13,154.022c अपश्यन्त्याः प्रियं पुत्रं यत्र दीर्यति मे ऽद्य वै 13,154.023a समेतं पार्थिवं क्षत्रं काशिपुर्यां स्वयंवरे 13,154.023c विजित्यैकरथेनाजौ कन्यास् ता यो जहार ह 13,154.024a यस्य नास्ति बले तुल्यः पृथिव्याम् अपि कश् चन 13,154.024c हतं शिखण्डिना श्रुत्वा यन् न दीर्यति मे मनः 13,154.025a जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना 13,154.025c पीडितो नातियत्नेन निहतः स शिखण्डिना 13,154.026a एवंविधं बहु तदा विलपन्तीं महानदीम् 13,154.026c आश्वासयाम् आस तदा साम्ना दामोदरो विभुः 13,154.027a समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने 13,154.027c गतः स परमां सिद्धिं तव पुत्रो न संशयः 13,154.028a वसुर् एष महातेजाः शापदोषेण शोभने 13,154.028c मनुष्यताम् अनुप्राप्तो नैनं शोचितुम् अर्हसि 13,154.029a स एष क्षत्रधर्मेण युध्यमानो रणाजिरे 13,154.029c धनंजयेन निहतो नैष नुन्नः शिखण्डिना 13,154.030a भीष्मं हि कुरुशार्दूलम् उद्यतेषुं महारणे 13,154.030c न शक्तः संयुगे हन्तुं साक्षाद् अपि शतक्रतुः 13,154.031a स्वच्छन्देन सुतस् तुभ्यं गतः स्वर्गं शुभानने 13,154.031c न शक्ताः स्युर् निहन्तुं हि रणे तं सर्वदेवताः 13,154.032a तस्मान् मा त्वं सरिच्छ्रेष्ठे शोचस्व कुरुनन्दनम् 13,154.032c वसून् एष गतो देवि पुत्रस् ते विज्वरा भव 13,154.033a इत्य् उक्ता सा तु कृष्णेन व्यासेन च सरिद्वरा 13,154.033c त्यक्त्वा शोकं महाराज स्वं वार्य् अवततार ह 13,154.034a सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृपाः 13,154.034c अनुज्ञातास् तया सर्वे न्यवर्तन्त जनाधिपाः 13,154.034d*0728_01 सर्वे ते दीनमनसः शोचमानाः पुनः पुनः 13,154.034d*0728_02 हस्त्यश्वरथयानैश् च संप्राप्ता हस्तिनापुरम् 13,154.034d*0729_01 इत्य् एतद् बहुविस्तारम् आनुशासनिकं शुभम् 13,154.034d*0729_02 यत्रोक्ताः सर्वधर्माश् च पर्वण्य् अस्मिंस् त्रयोदशे 13,154.034d*0729_03 श्रुत्वा यान् स्वस्थताम् आप धर्मपुत्रो युधिष्ठिरः 13,154.034d*0729_04 भीष्माद् भागीरथीपुत्रात् सर्वसंदेहहारिणः 13,154.034d*0729_05 एतत् त्रयोदशं पर्व धर्मनिश्चयकारकम् 13,154.034d*0729_06 अध्यायानां शतं चात्र षट्चत्वारिंशद् एव तु 13,154.034d*0729_07 नव श्लोकसहस्राणि शतान्य् अष्टौ तथैव च 13,154.034d*0729_08 व्यासेनोदारमतिना दृष्टो ग्रन्थो महात्मना 13,154.034d*0729_09 आनुशासनिकं पर्व श्रुत्वा भक्तिसमन्वितः 13,154.034d*0729_10 मुच्यते सर्वपापेभ्यः सर्वधर्मफलं लभेत् 13,154.034d*0729_11 नारायणं पूजयित्वा भक्त्या परमया ततः 13,154.034d*0729_12 भीष्मोद्देशेन कर्तव्यं ब्राह्मणानां च तर्पणम् 13,154.034d*0729_13 व्यासरूपी हरिः साक्षात् पश्यताम् इति कीर्तयेत् 13,154.034d*0729_14 दद्याद् धेनुहिरण्यादि वाचकाय विशेषतः 13,154.034d*0729_15 सर्वकामान् अवाप्नोति दीर्घम् आयुश् च विन्दति 13,154.034d*0729_16 द्वैपायनप्रसादेन नित्यम् उत्सववान् भवेत्