% Mahabharata: Santiparvan
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999

% On the basis of the text entered by Muneo Tokunaga et al.,
% revised by John Smith, Cambridge, et al.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






12,001.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
12,001.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet
12,001.000*0002_01 dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ
12,001.000*0002_02 puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca
12,001.000*0002_03 yo bhārataṃ samadhigacchati vācyamānaṃ
12,001.000*0002_04 kiṃ tasya puṣkarajalair abhiṣecanena
12,001.000*0002_05 yo gośataṃ kaṇa[na]kaśṛṅgamayaṃ dadāti
12,001.000*0002_06 viprāya vedaviduṣe ca bahuśrutāya
12,001.000*0002_07 ekāṃ ca bhāratakathāṃ śṛṇuyāt samagrāṃ
12,001.000*0002_08 tulyaṃ phalaṃ bhavati tasya ca tasya ceti
12,001.000*0003_01 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam
12,001.000*0003_02 parāśarātmajaṃ vande śukatātaṃ taponidhim
12,001.000*0003_03 vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave
12,001.000*0003_04 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ
12,001.000*0003_05 namo dharmāya mahate namaḥ kṛṣṇāya vedhase
12,001.000*0003_06 brāhmaṇebhyo namaskṛtya dharmān vakṣyāmi śāśvatān
12,001.000*0003_07 namo bhagavate tasmai vyāsāyāmitatejase
12,001.000*0003_08 yasya prasādād vakṣyāmi nārāyaṇakathām imām
12,001.001 vaiśaṃpāyana uvāca
12,001.001a kṛtodakās te suhṛdāṃ sarveṣāṃ pāṇḍunandanāḥ
12,001.001c viduro dhṛtarāṣṭraś ca sarvāś ca bharatastriyaḥ
12,001.002a tatra te sumahātmāno nyavasan kurunandanāḥ
12,001.002c śaucaṃ nivartayiṣyanto māsam ekaṃ bahiḥ purāt
12,001.003a kṛtodakaṃ tu rājānaṃ dharmātmānaṃ yudhiṣṭhiram
12,001.003c abhijagmur mahātmānaḥ siddhā brahmarṣisattamāḥ
12,001.004a dvaipāyano nāradaś ca devalaś ca mahān ṛṣiḥ
12,001.004c devasthānaś ca kaṇvaś ca teṣāṃ śiṣyāś ca sattamāḥ
12,001.005a anye ca vedavidvāṃsaḥ kṛtaprajñā dvijātayaḥ
12,001.005c gṛhasthāḥ snātakāḥ sarve dadṛśuḥ kurusattamam
12,001.006a abhigamya mahātmānaḥ pūjitāś ca yathāvidhi
12,001.006c āsaneṣu mahārheṣu viviśus te maharṣayaḥ
12,001.007a pratigṛhya tataḥ pūjāṃ tatkālasadṛśīṃ tadā
12,001.007c paryupāsan yathānyāyaṃ parivārya yudhiṣṭhiram
12,001.008a puṇye bhāgīrathītīre śokavyākulacetasam
12,001.008c āśvāsayanto rājānaṃ viprāḥ śatasahasraśaḥ
12,001.009a nāradas tv abravīt kāle dharmātmānaṃ yudhiṣṭhiram
12,001.009c vicārya munibhiḥ sārdhaṃ tatkālasadṛśaṃ vacaḥ
12,001.010a bhavato bāhuvīryeṇa prasādān mādhavasya ca
12,001.010c jiteyam avaniḥ kṛtsnā dharmeṇa ca yudhiṣṭhira
12,001.011a diṣṭyā muktāḥ stha saṃgrāmād asmāl lokabhayaṃkarāt
12,001.011c kṣatradharmarataś cāpi kaccin modasi pāṇḍava
12,001.012a kaccic ca nihatāmitraḥ prīṇāsi suhṛdo nṛpa
12,001.012c kaccic chriyam imāṃ prāpya na tvāṃ śokaḥ prabādhate
12,001.013 yudhiṣṭhira uvāca
12,001.013a vijiteyaṃ mahī kṛtsnā kṛṣṇabāhubalāśrayāt
12,001.013c brāhmaṇānāṃ prasādena bhīmārjunabalena ca
12,001.014a idaṃ tu me mahad duḥkhaṃ vartate hṛdi nityadā
12,001.014c kṛtvā jñātikṣayam imaṃ mahāntaṃ lobhakāritam
12,001.015a saubhadraṃ draupadeyāṃś ca ghātayitvā priyān sutān
12,001.015c jayo 'yam ajayākāro bhagavan pratibhāti me
12,001.016a kiṃ nu vakṣyati vārṣṇeyī vadhūr me madhusūdanam
12,001.016c dvārakāvāsinī kṛṣṇam itaḥ pratigataṃ harim
12,001.017a draupadī hataputreyaṃ kṛpaṇā hatabāndhavā
12,001.017c asmatpriyahite yuktā bhūyaḥ pīḍayatīva mām
12,001.018a idam anyac ca bhagavan yat tvāṃ vakṣyāmi nārada
12,001.018c mantrasaṃvaraṇenāsmi kuntyā duḥkhena yojitaḥ
12,001.019a yo 'sau nāgāyutabalo loke 'pratiratho raṇe
12,001.019c siṃhakhelagatir dhīmān ghṛṇī dānto yatavrataḥ
12,001.020a āśrayo dhārtarāṣṭrāṇāṃ mānī tīkṣṇaparākramaḥ
12,001.020c amarṣī nityasaṃrambhī kṣeptāsmākaṃ raṇe raṇe
12,001.021a śīghrāstraś citrayodhī ca kṛtī cādbhutavikramaḥ
12,001.021c gūḍhotpannaḥ sutaḥ kuntyā bhrātāsmākaṃ ca sodaraḥ
12,001.022a toyakarmaṇi yaṃ kuntī kathayām āsa sūryajam
12,001.022c putraṃ sarvaguṇopetam avakīrṇaṃ jale purā
12,001.022d*0004_01 mañjūṣāyāṃ samādhāya gaṅgāsrotasy amajjayat
12,001.023a yaṃ sūtaputraṃ loko 'yaṃ rādheyaṃ cāpy amanyata
12,001.023c sa jyeṣṭhaputraḥ kuntyā vai bhrātāsmākaṃ ca mātṛjaḥ
12,001.024a ajānatā mayā saṃkhye rājyalubdhena ghātitaḥ
12,001.024c tan me dahati gātrāṇi tūlarāśim ivānalaḥ
12,001.025a na hi taṃ veda pārtho 'pi bhrātaraṃ śvetavāhanaḥ
12,001.025c nāhaṃ na bhīmo na yamau sa tv asmān veda suvrataḥ
12,001.026a gatā kila pṛthā tasya sakāśam iti naḥ śrutam
12,001.026c asmākaṃ śamakāmā vai tvaṃ ca putro mamety atha
12,001.027a pṛthāyā na kṛtaḥ kāmas tena cāpi mahātmanā
12,001.027c atipaścād idaṃ mātary avocad iti naḥ śrutam
12,001.028a na hi śakṣyāmy ahaṃ tyaktuṃ nṛpaṃ duryodhanaṃ raṇe
12,001.028c anāryaṃ ca nṛśaṃsaṃ ca kṛtaghnaṃ ca hi me bhavet
12,001.029a yudhiṣṭhireṇa saṃdhiṃ ca yadi kuryāṃ mate tava
12,001.029c bhīto raṇe śvetavāhād iti māṃ maṃsyate janaḥ
12,001.030a so 'haṃ nirjitya samare vijayaṃ sahakeśavam
12,001.030c saṃdhāsye dharmaputreṇa paścād iti ca so 'bravīt
12,001.031a tam avocat kila pṛthā punaḥ pṛthulavakṣasam
12,001.031c caturṇām abhayaṃ dehi kāmaṃ yudhyasva phalgunam
12,001.032a so 'bravīn mātaraṃ dhīmān vepamānaḥ kṛtāñjaliḥ
12,001.032c prāptān viṣahyāṃś caturo na haniṣyāmi te sutān
12,001.033a pañcaiva hi sutā mātar bhaviṣyanti hi te dhruvam
12,001.033c sakarṇā vā hate pārthe sārjunā vā hate mayi
12,001.034a taṃ putragṛddhinī bhūyo mātā putram athābravīt
12,001.034c bhrātṝṇāṃ svasti kurvīthā yeṣāṃ svasti cikīrṣasi
12,001.035a tam evam uktvā tu pṛthā visṛjyopayayau gṛhān
12,001.035c so 'rjunena hato vīro bhrātā bhrātrā sahodaraḥ
12,001.036a na caiva vivṛto mantraḥ pṛthāyās tasya vā mune
12,001.036c atha śūro maheṣvāsaḥ pārthenāsau nipātitaḥ
12,001.037a ahaṃ tv ajñāsiṣaṃ paścāt svasodaryaṃ dvijottama
12,001.037c pūrvajaṃ bhrātaraṃ karṇaṃ pṛthāyā vacanāt prabho
12,001.038a tena me dūyate 'tīva hṛdayaṃ bhrātṛghātinaḥ
12,001.038c karṇārjunasahāyo 'haṃ jayeyam api vāsavam
12,001.039a sabhāyāṃ kliśyamānasya dhārtarāṣṭrair durātmabhiḥ
12,001.039c sahasotpatitaḥ krodhaḥ karṇaṃ dṛṣṭvā praśāmyati
12,001.040a yadā hy asya giro rūkṣāḥ śṛṇomi kaṭukodayāḥ
12,001.040c sabhāyāṃ gadato dyūte duryodhanahitaiṣiṇaḥ
12,001.041a tadā naśyati me krodhaḥ pādau tasya nirīkṣya ha
12,001.041c kuntyā hi sadṛśau pādau karṇasyeti matir mama
12,001.042a sādṛśyahetum anvicchan pṛthāyās tava caiva ha
12,001.042c kāraṇaṃ nādhigacchāmi kathaṃ cid api cintayan
12,001.043a kathaṃ nu tasya saṃgrāme pṛthivī cakram agrasat
12,001.043c kathaṃ ca śapto bhrātā me tat tvaṃ vaktum ihārhasi
12,001.044a śrotum icchāmi bhagavaṃs tvattaḥ sarvaṃ yathātatham
12,001.044c bhavān hi sarvavid vidvāṃl loke veda kṛtākṛtam
12,001.044d*0005_01 anāgate vartamāne trailokye nātra saṃśayaḥ
12,002.001 vaiśaṃpāyana uvāca
12,002.001a sa evam uktas tu munir nārado vadatāṃ varaḥ
12,002.001c kathayām āsa tat sarvaṃ yathā śaptaḥ sa sūtajaḥ
12,002.002a evam etan mahābāho yathā vadasi bhārata
12,002.002c na karṇārjunayoḥ kiṃ cid aviṣahyaṃ bhaved raṇe
12,002.003a guhyam etat tu devānāṃ kathayiṣyāmi te nṛpa
12,002.003c tan nibodha mahārāja yathā vṛttam idaṃ purā
12,002.004a kṣatraṃ svargaṃ kathaṃ gacchec chastrapūtam iti prabho
12,002.004c saṃgharṣajananas tasmāt kanyāgarbho vinirmitaḥ
12,002.005a sa bālas tejasā yuktaḥ sūtaputratvam āgataḥ
12,002.005c cakārāṅgirasāṃ śreṣṭhe dhanurvedaṃ gurau tava
12,002.006a sa balaṃ bhīmasenasya phalgunasya ca lāghavam
12,002.006c buddhiṃ ca tava rājendra yamayor vinayaṃ tathā
12,002.007a sakhyaṃ ca vāsudevena bālye gāṇḍivadhanvanaḥ
12,002.007c prajānām anurāgaṃ ca cintayāno vyadahyata
12,002.008a sa sakhyam agamad bālye rājñā duryodhanena vai
12,002.008c yuṣmābhir nityasaṃdviṣṭo daivāc cāpi svabhāvataḥ
12,002.009a vidyādhikam athālakṣya dhanurvede dhanaṃjayam
12,002.009c droṇaṃ rahasy upāgamya karṇo vacanam abravīt
12,002.010a brahmāstraṃ vettum icchāmi sarahasyanivartanam
12,002.010b*0006_01 aho citraṃ mahac citraṃ viparītam idaṃ jagat
12,002.010b*0006_02 yenāpatrapate sādhur asādhus tena tuṣyati
12,002.010c arjunena samo yuddhe bhaveyam iti me matiḥ
12,002.011a samaḥ putreṣu ca snehaḥ śiṣyeṣu ca tava dhruvam
12,002.011c tvatprasādān na māṃ brūyur akṛtāstraṃ vicakṣaṇāḥ
12,002.012a droṇas tathoktaḥ karṇena sāpekṣaḥ phalgunaṃ prati
12,002.012c daurātmyaṃ cāpi karṇasya viditvā tam uvāca ha
12,002.013a brahmāstraṃ brāhmaṇo vidyād yathāvac caritavrataḥ
12,002.013c kṣatriyo vā tapasvī yo nānyo vidyāt kathaṃ cana
12,002.014a ity ukto 'ṅgirasāṃ śreṣṭham āmantrya pratipūjya ca
12,002.014c jagāma sahasā rāmaṃ mahendraṃ parvataṃ prati
12,002.015a sa tu rāmam upāgamya śirasābhipraṇamya ca
12,002.015c brāhmaṇo bhārgavo 'smīti gauraveṇābhyagacchata
12,002.016a rāmas taṃ pratijagrāha pṛṣṭvā gotrādi sarvaśaḥ
12,002.016c uṣyatāṃ svāgataṃ ceti prītimāṃś cābhavad bhṛśam
12,002.017a tatra karṇasya vasato mahendre parvatottame
12,002.017c gandharvai rākṣasair yakṣair devaiś cāsīt samāgamaḥ
12,002.018a sa tatreṣv astram akarod bhṛguśreṣṭhād yathāvidhi
12,002.018c priyaś cābhavad atyarthaṃ devagandharvarakṣasām
12,002.019a sa kadā cit samudrānte vicarann āśramāntike
12,002.019c ekaḥ khaḍgadhanuṣpāṇiḥ paricakrāma sūtajaḥ
12,002.020a so 'gnihotraprasaktasya kasya cid brahmavādinaḥ
12,002.020c jaghānājñānataḥ pārtha homadhenuṃ yadṛcchayā
12,002.021a tad ajñānakṛtaṃ matvā brāhmaṇāya nyavedayat
12,002.021c karṇaḥ prasādayaṃś cainam idam ity abravīd vacaḥ
12,002.022a abuddhipūrvaṃ bhagavan dhenur eṣā hatā tava
12,002.022c mayā tatra prasādaṃ me kuruṣveti punaḥ punaḥ
12,002.023a taṃ sa vipro 'bravīt kruddho vācā nirbhartsayann iva
12,002.023c durācāra vadhārhas tvaṃ phalaṃ prāpnuhi durmate
12,002.024a yena vispardhase nityaṃ yadarthaṃ ghaṭase 'niśam
12,002.024c yudhyatas tena te pāpa bhūmiś cakraṃ grasiṣyati
12,002.025a tataś cakre mahīgraste mūrdhānaṃ te vicetasaḥ
12,002.025c pātayiṣyati vikramya śatrur gaccha narādhama
12,002.026a yatheyaṃ gaur hatā mūḍha pramattena tvayā mama
12,002.026c pramattasyaivam evānyaḥ śiras te pātayiṣyati
12,002.027a tataḥ prasādayām āsa punas taṃ dvijasattamam
12,002.027c gobhir dhanaiś ca ratnaiś ca sa cainaṃ punar abravīt
12,002.028a nedaṃ madvyāhṛtaṃ kuryāt sarvaloko 'pi vai mṛṣā
12,002.028c gaccha vā tiṣṭha vā yad vā kāryaṃ te tat samācara
12,002.029a ity ukto brāhmaṇenātha karṇo dainyād adhomukhaḥ
12,002.029c rāmam abhyāgamad bhītas tad eva manasā smaran
12,003.001 nārada uvāca
12,003.001a karṇasya bāhuvīryeṇa praśrayeṇa damena ca
12,003.001c tutoṣa bhṛguśārdūlo guruśuśrūṣayā tathā
12,003.002a tasmai sa vidhivat kṛtsnaṃ brahmāstraṃ sanivartanam
12,003.002c provācākhilam avyagraṃ tapasvī sutapasvine
12,003.003a viditāstras tataḥ karṇo ramamāṇo ''śrame bhṛgoḥ
12,003.003c cakāra vai dhanurvede yatnam adbhutavikramaḥ
12,003.004a tataḥ kadā cid rāmas tu carann āśramam antikāt
12,003.004c karṇena sahito dhīmān upavāsena karśitaḥ
12,003.005a suṣvāpa jāmadagnyo vai visrambhotpannasauhṛdaḥ
12,003.005c karṇasyotsaṅga ādhāya śiraḥ klāntamanā guruḥ
12,003.006a atha kṛmiḥ śleṣmamayo māṃsaśoṇitabhojanaḥ
12,003.006c dāruṇo dāruṇasparśaḥ karṇasyābhyāśam āgamat
12,003.007a sa tasyorum athāsādya bibheda rudhirāśanaḥ
12,003.007c na cainam aśakat kṣeptuṃ hantuṃ vāpi guror bhayāt
12,003.008a saṃdaśyamāno 'pi tathā kṛmiṇā tena bhārata
12,003.008c guruprabodhaśaṅkī ca tam upaikṣata sūtajaḥ
12,003.009a karṇas tu vedanāṃ dhairyād asahyāṃ vinigṛhya tām
12,003.009c akampann avyathaṃś caiva dhārayām āsa bhārgavam
12,003.010a yadā tu rudhireṇāṅge parispṛṣṭo bhṛgūdvahaḥ
12,003.010c tadābudhyata tejasvī saṃtaptaś cedam abravīt
12,003.011a aho 'smy aśucitāṃ prāptaḥ kim idaṃ kriyate tvayā
12,003.011c kathayasva bhayaṃ tyaktvā yāthātathyam idaṃ mama
12,003.012a tasya karṇas tadācaṣṭa kṛmiṇā paribhakṣaṇam
12,003.012c dadarśa rāmas taṃ cāpi kṛmiṃ sūkarasaṃnibham
12,003.013a aṣṭapādaṃ tīkṣṇadaṃṣṭraṃ sūcībhir iva saṃvṛtam
12,003.013c romabhiḥ saṃniruddhāṅgam alarkaṃ nāma nāmataḥ
12,003.014a sa dṛṣṭamātro rāmeṇa kṛmiḥ prāṇān avāsṛjat
12,003.014c tasminn evāsṛksaṃklinne tad adbhutam ivābhavat
12,003.015a tato 'ntarikṣe dadṛśe viśvarūpaḥ karālavān
12,003.015c rākṣaso lohitagrīvaḥ kṛṣṇāṅgo meghavāhanaḥ
12,003.016a sa rāmaṃ prāñjalir bhūtvā babhāṣe pūrṇamānasaḥ
12,003.016c svasti te bhṛguśārdūla gamiṣyāmi yathāgatam
12,003.017a mokṣito narakād asmi bhavatā munisattama
12,003.017c bhadraṃ ca te 'stu nandiś ca priyaṃ me bhavatā kṛtam
12,003.018a tam uvāca mahābāhur jāmadagnyaḥ pratāpavān
12,003.018c kas tvaṃ kasmāc ca narakaṃ pratipanno bravīhi tat
12,003.019a so 'bravīd aham āsaṃ prāg gṛtso nāma mahāsuraḥ
12,003.019c purā devayuge tāta bhṛgos tulyavayā iva
12,003.020a so 'haṃ bhṛgoḥ sudayitāṃ bhāryām apaharaṃ balāt
12,003.020c maharṣer abhiśāpena kṛmibhūto 'pataṃ bhuvi
12,003.021a abravīt tu sa māṃ krodhāt tava pūrvapitāmahaḥ
12,003.021c mūtraśleṣmāśanaḥ pāpa nirayaṃ pratipatsyase
12,003.022a śāpasyānto bhaved brahmann ity evaṃ tam athābruvam
12,003.022c bhavitā bhārgave rāma iti mām abravīd bhṛguḥ
12,003.023a so 'ham etāṃ gatiṃ prāpto yathā nakuśalaṃ tathā
12,003.023c tvayā sādho samāgamya vimuktaḥ pāpayonitaḥ
12,003.024a evam uktvā namaskṛtya yayau rāmaṃ mahāsuraḥ
12,003.024c rāmaḥ karṇaṃ tu sakrodham idaṃ vacanam abravīt
12,003.025a atiduḥkham idaṃ mūḍha na jātu brāhmaṇaḥ sahet
12,003.025c kṣatriyasyaiva te dhairyaṃ kāmayā satyam ucyatām
12,003.026a tam uvāca tataḥ karṇaḥ śāpabhītaḥ prasādayan
12,003.026c brahmakṣatrāntare sūtaṃ jātaṃ māṃ viddhi bhārgava
12,003.027a rādheyaḥ karṇa iti māṃ pravadanti janā bhuvi
12,003.027c prasādaṃ kuru me brahmann astralubdhasya bhārgava
12,003.028a pitā gurur na saṃdeho vedavidyāpradaḥ prabhuḥ
12,003.028c ato bhārgava ity uktaṃ mayā gotraṃ tavāntike
12,003.029a tam uvāca bhṛguśreṣṭhaḥ saroṣaḥ prahasann iva
12,003.029c bhūmau nipatitaṃ dīnaṃ vepamānaṃ kṛtāñjalim
12,003.030a yasmān mithyopacarito astralobhād iha tvayā
12,003.030c tasmād etad dhi te mūḍha brahmāstraṃ pratibhāsyati
12,003.031a anyatra vadhakālāt te sadṛśena sameyuṣaḥ
12,003.031c abrāhmaṇe na hi brahma dhruvaṃ tiṣṭhet kadā cana
12,003.032a gacchedānīṃ na te sthānam anṛtasyeha vidyate
12,003.032c na tvayā sadṛśo yuddhe bhavitā kśatriyo bhuvi
12,003.033a evam uktas tu rāmeṇa nyāyenopajagāma saḥ
12,003.033c duryodhanam upāgamya kṛtāstro 'smīti cābravīt
12,004.001 nārada uvāca
12,004.001a karṇas tu samavāpyaitad astraṃ bhārgavanandanāt
12,004.001c duryodhanena sahito mumude bharatarṣabha
12,004.002a tataḥ kadā cid rājānaḥ samājagmuḥ svayaṃvare
12,004.002c kaliṅgaviṣaye rājan rājñaś citrāṅgadasya ca
12,004.003a śrīmadrājapuraṃ nāma nagaraṃ tatra bhārata
12,004.003c rājānaḥ śataśas tatra kanyārthaṃ samupāgaman
12,004.004a śrutvā duryodhanas tatra sametān sarvapārthivān
12,004.004c rathena kāñcanāṅgena karṇena sahito yayau
12,004.005a tataḥ svayaṃvare tasmin saṃpravṛtte mahotsave
12,004.005c samāpetur nṛpatayaḥ kanyārthe nṛpasattama
12,004.006a śiśupālo jarāsaṃdho bhīṣmako vakra eva ca
12,004.006c kapotaromā nīlaś ca rukmī ca dṛḍhavikramaḥ
12,004.007a sṛgālaś ca mahārāja strīrājyādhipatiś ca yaḥ
12,004.007c aśokaḥ śatadhanvā ca bhojo vīraś ca nāmataḥ
12,004.008a ete cānye ca bahavo dakṣiṇāṃ diśam āśritāḥ
12,004.008c mlecchācāryāś ca rājānaḥ prācyodīcyāś ca bhārata
12,004.009a kāñcanāṅgadinaḥ sarve baddhajāmbūnadasrajaḥ
12,004.009c sarve bhāsvaradehāś ca vyāghrā iva madotkaṭāḥ
12,004.010a tataḥ samupaviṣṭeṣu teṣu rājasu bhārata
12,004.010c viveśa raṅgaṃ sā kanyā dhātrīvarṣadharānvitā
12,004.011a tataḥ saṃśrāvyamāṇeṣu rājñāṃ nāmasu bhārata
12,004.011c atyakrāmad dhārtarāṣṭraṃ sā kanyā varavarṇinī
12,004.012a duryodhanas tu kauravyo nāmarṣayata laṅghanam
12,004.012c pratyaṣedhac ca tāṃ kanyām asatkṛtya narādhipān
12,004.013a sa vīryamadamattatvād bhīṣmadroṇāv upāśritaḥ
12,004.013c ratham āropya tāṃ kanyām ājuhāva narādhipān
12,004.014a tam anvayād rathī khaḍgī bhaddhagodhāṅgulitravān
12,004.014c karṇaḥ śastrabhṛtāṃ śreṣṭhaḥ pṛṣṭhataḥ puruṣarṣabha
12,004.015a tato vimardaḥ sumahān rājñām āsīd yudhiṣṭhira
12,004.015c saṃnahyatāṃ tanutrāṇi rathān yojayatām api
12,004.016a te 'bhyadhāvanta saṃkruddhāḥ karṇaduryodhanāv ubhau
12,004.016c śaravarṣāṇi muñcanto meghāḥ parvatayor iva
12,004.017a karṇas teṣām āpatatām ekaikena kṣureṇa ha
12,004.017c dhanūṃṣi saśarāvāpāny apātayata bhūtale
12,004.018a tato vidhanuṣaḥ kāṃś cit kāṃś cid udyatakārmukān
12,004.018c kāṃś cid udvahato bāṇān rathaśaktigadās tathā
12,004.019a lāghavād ākulīkṛtya karṇaḥ praharatāṃ varaḥ
12,004.019c hatasūtāṃś ca bhūyiṣṭhān avajigye narādhipān
12,004.020a te svayaṃ tvarayanto 'śvān yāhi yāhīti vādinaḥ
12,004.020c vyapeyus te raṇaṃ hitvā rājāno bhagnamānasāḥ
12,004.021a duryodhanas tu karṇena pālyamāno 'bhyayāt tadā
12,004.021c hṛṣṭaḥ kanyām upādāya nagaraṃ nāgasāhvayam
12,005.001 nārada uvāca
12,005.001a āviṣkṛtabalaṃ karṇaṃ jñātvā rājā tu māgadhaḥ
12,005.001c āhvayad dvairathenājau jarāsaṃdho mahīpatiḥ
12,005.002a tayoḥ samabhavad yuddhaṃ divyāstraviduṣor dvayoḥ
12,005.002c yudhi nānāpraharaṇair anyonyam abhivarṣatoḥ
12,005.003a kṣīṇabāṇau vidhanuṣau bhagnakhaḍgau mahīṃ gatau
12,005.003c bāhubhiḥ samasajjetām ubhāv api balānvitau
12,005.004a bāhukaṇṭakayuddhena tasya karṇo 'tha yudhyataḥ
12,005.004c bibheda saṃdhiṃ dehasya jarayā śleṣitasya ha
12,005.005a sa vikāraṃ śarīrasya dṛṣṭvā nṛpatir ātmanaḥ
12,005.005c prīto 'smīty abravīt karṇaṃ vairam utsṛjya bhārata
12,005.006a prītyā dadau sa karṇāya mālinīṃ nagarīm atha
12,005.006c aṅgeṣu naraśārdūla sa rājāsīt sapatnajit
12,005.007a pālayām āsa campāṃ tu karṇaḥ parabalārdanaḥ
12,005.007c duryodhanasyānumate tavāpi viditaṃ tathā
12,005.008a evaṃ śastrapratāpena prathitaḥ so 'bhavat kṣitau
12,005.008c tvaddhitārthaṃ surendreṇa bhikṣito varmakuṇḍale
12,005.009a sa divye sahaje prādāt kuṇḍale paramārcite
12,005.009c sahajaṃ kavacaṃ caiva mohito devamāyayā
12,005.010a vimuktaḥ kuṇḍalābhyāṃ ca sahajena ca varmaṇā
12,005.010c nihato vijayenājau vāsudevasya paśyataḥ
12,005.011a brāhmaṇasyābhiśāpena rāmasya ca mahātmanaḥ
12,005.011c kuntyāś ca varadānena māyayā ca śatakratoḥ
12,005.012a bhīṣmāvamānāt saṃkhyāyāṃ rathānām ardhakīrtanāt
12,005.012c śalyāt tejovadhāc cāpi vāsudevanayena ca
12,005.013a rudrasya devarājasya yamasya varuṇasya ca
12,005.013c kuberadroṇayoś caiva kṛpasya ca mahātmanaḥ
12,005.014a astrāṇi divyāny ādāya yudhi gāṇḍīvadhanvanā
12,005.014c hato vaikartanaḥ karṇo divākarasamadyutiḥ
12,005.015a evaṃ śaptas tava bhrātā bahubhiś cāpi vañcitaḥ
12,005.015c na śocyaḥ sa naravyāghro yuddhe hi nidhanaṃ gataḥ
12,006.001 vaiśaṃpāyana uvāca
12,006.001a etāvad uktvā devarṣir virarāma sa nāradaḥ
12,006.001c yudhiṣṭhiras tu rājarṣir dadhyau śokapariplutaḥ
12,006.002a taṃ dīnamanasaṃ vīram adhovadanam āturam
12,006.002c niḥśvasantaṃ yathā nāgaṃ paryaśrunayanaṃ tathā
12,006.003a kuntī śokaparītāṅgī duḥkhopahatacetanā
12,006.003c abravīn madhurābhāṣā kāle vacanam arthavat
12,006.004a yudhiṣṭhira mahābāho nainaṃ śocitum arhasi
12,006.004c jahi śokaṃ mahāprājña śṛṇu cedaṃ vaco mama
12,006.005a yatitaḥ sa mayā pūrvaṃ bhrātryaṃ jñāpayituṃ tava
12,006.005c bhāskareṇa ca devena pitrā dharmabhṛtāṃ vara
12,006.006a yad vācyaṃ hitakāmena suhṛdā bhūtim icchatā
12,006.006c tathā divākareṇoktaḥ svapnānte mama cāgrataḥ
12,006.007a na cainam aśakad bhānur ahaṃ vā snehakāraṇaiḥ
12,006.007c purā pratyanunetuṃ vā netuṃ vāpy ekatāṃ tvayā
12,006.008a tataḥ kālaparītaḥ sa vairasyoddhukṣaṇe rataḥ
12,006.008c pratīpakārī yuṣmākam iti copekṣito mayā
12,006.009a ity ukto dharmarājas tu mātrā bāṣpākulekṣaṇaḥ
12,006.009c uvāca vākyaṃ dharmātmā śokavyākulacetanaḥ
12,006.010a bhavatyā gūḍhamantratvāt pīḍito 'smīty uvāca tām
12,006.010c śaśāpa ca mahātejāḥ sarvalokeṣu ca striyaḥ
12,006.010e na guhyaṃ dhārayiṣyantīty atiduḥkhasamanvitaḥ
12,006.011a sa rājā putrapautrāṇāṃ saṃbandhisuhṛdāṃ tathā
12,006.011c smarann udvignahṛdayo babhūvāsvasthacetanaḥ
12,006.012a tataḥ śokaparītātmā sadhūma iva pāvakaḥ
12,006.012c nirvedam akarod dhīmān rājā saṃtāpapīḍitaḥ
12,007.001 vaiśaṃpāyana uvāca
12,007.001a yudhiṣṭhiras tu dharmātmā śokavyākulacetanaḥ
12,007.001c śuśoca duḥkhasaṃtaptaḥ smṛtvā karṇaṃ mahāratham
12,007.002a āviṣṭo duḥkhaśokābhyāṃ niḥśvasaṃś ca punaḥ punaḥ
12,007.002c dṛṣṭvārjunam uvācedaṃ vacanaṃ śokakarśitaḥ
12,007.003a yad bhaikṣam ācariṣyāma vṛṣṇyandhakapure vayam
12,007.003c jñātīn niṣpuruṣān kṛtvā nemāṃ prāpsyāma durgatim
12,007.004a amitrā naḥ samṛddhārthā vṛttārthāḥ kuravaḥ kila
12,007.004c ātmānam ātmanā hatvā kiṃ dharmaphalam āpnumaḥ
12,007.005a dhig astu kṣātram ācāraṃ dhig astu balam aurasam
12,007.005c dhig astv amarṣaṃ yenemām āpadaṃ gamitā vayam
12,007.006a sādhu kṣamā damaḥ śaucam avairodhyam amatsaraḥ
12,007.006c ahiṃsā satyavacanaṃ nityāni vanacāriṇām
12,007.007a vayaṃ tu lobhān mohāc ca stambhaṃ mānaṃ ca saṃśritāḥ
12,007.007c imām avasthām āpannā rājyaleśabubhukṣayā
12,007.008a trailokyasyāpi rājyena nāsmān kaś cit praharṣayet
12,007.008c bāndhavān nihatān dṛṣṭvā pṛthivyām āmiṣaiṣiṇaḥ
12,007.009a te vayaṃ pṛthivīhetor avadhyān pṛthivīsamān
12,007.009c saṃparityajya jīvāmo hīnārthā hatabāndhavāḥ
12,007.010a āmiṣe gṛdhyamānānām aśunāṃ naḥ śunām iva
12,007.010c āmiṣaṃ caiva no naṣṭam āmiṣasya ca bhojinaḥ
12,007.011a na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ
12,007.011c na gavāśvena sarveṇa te tyājyā ya ime hatāḥ
12,007.012a saṃyuktāḥ kāmamanyubhyāṃ krodhāmarṣasamanvitāḥ
12,007.012c mṛtyuyānaṃ samāruhya gatā vaivasvatakṣayam
12,007.013a bahu kalyāṇam icchanta īhante pitaraḥ sutān
12,007.013c tapasā brahmacaryeṇa vandanena titikṣayā
12,007.014a upavāsais tathejyābhir vratakautukamaṅgalaiḥ
12,007.014c labhante mātaro garbhāṃs tān māsān daśa bibhrati
12,007.015a yadi svasti prajāyante jātā jīvanti vā yadi
12,007.015c saṃbhāvitā jātabalās te dadyur yadi naḥ sukham
12,007.015e iha cāmutra caiveti kṛpaṇāḥ phalahetukāḥ
12,007.016a tāsām ayaṃ samārambho nivṛttaḥ kevalo 'phalaḥ
12,007.016c yad āsāṃ nihatāḥ putrā yuvāno mṛṣṭakuṇḍalāḥ
12,007.017a abhuktvā pārthivān bhogān ṛṇāny anavadāya ca
12,007.017c pitṛbhyo devatābhyaś ca gatā vaivasvatakṣayam
12,007.018a yadaiṣām aṅga pitarau jātau kāmamayāv iva
12,007.018c saṃjātabalarūpeṣu tadaiva nihatā nṛpāḥ
12,007.019a saṃyuktāḥ kāmamanyubhyāṃ krodhaharṣāsamañjasāḥ
12,007.019c na te janmaphalaṃ kiṃ cid bhoktāro jātu karhi cit
12,007.020a pāñcālānāṃ kurūṇāṃ ca hatā eva hi ye 'hatāḥ
12,007.020c te vayaṃ tv adhamāṃl lokān prapadyema svakarmabhiḥ
12,007.021a vayam evāsya lokasya vināśe kāraṇaṃ smṛtāḥ
12,007.021c dhṛtarāṣṭrasya putreṇa nikṛtyā pratyapatsmahi
12,007.022a sadaiva nikṛtiprajño dveṣṭā māyopajīvanaḥ
12,007.022c mithyāvṛttaḥ sa satatam asmāsv anapakāriṣu
12,007.023a aṃśakāmā vayaṃ te ca na cāsmābhir na tair jitam
12,007.023c na tair bhukteyam avanir na nāryo gītavāditam
12,007.024a nāmātyasamitau kathyaṃ na ca śrutavatāṃ śrutam
12,007.024c na ratnāni parārdhyāni na bhūr na draviṇāgamaḥ
12,007.024d*0007_01 asmaddveṣeṇa saṃtaptaḥ sukhaṃ na smeha vindati
12,007.025a ṛddhim asmāsu tāṃ dṛṣṭvā vivarṇo hariṇaḥ kṛśaḥ
12,007.025c dhṛtarāṣṭrasya nṛpateḥ saubalena niveditaḥ
12,007.026a taṃ pitā putragṛddhitvād anumene 'naye sthitam
12,007.026c anavekṣyaiva pitaraṃ gāṅgeyaṃ viduraṃ tathā
12,007.026e asaṃśayaṃ dhṛtarāṣṭro yathaivāhaṃ tathā gataḥ
12,007.027a aniyamyāśuciṃ lubdhaṃ putraṃ kāmavaśānugam
12,007.027c patito yaśaso dīptād ghātayitvā sahodarān
12,007.028a imau vṛddhau ca śokāgnau prakṣipya sa suyodhanaḥ
12,007.028c asmatpradveṣasaṃyuktaḥ pāpabuddhiḥ sadaiva hi
12,007.029a ko hi bandhuḥ kulīnaḥ saṃs tathā brūyāt suhṛjjane
12,007.029c yathāsāv uktavān kṣudro yuyutsur vṛṣṇisaṃnidhau
12,007.030a ātmano hi vayaṃ doṣād vinaṣṭāḥ śāśvatīḥ samāḥ
12,007.030c pradahanto diśaḥ sarvās tejasā bhāskarā iva
12,007.031a so 'smākaṃ vairapuruṣo durmantripragrahaṃ gataḥ
12,007.031c duryodhanakṛte hy etat kulaṃ no vinipātitam
12,007.031e avadhyānāṃ vadhaṃ kṛtvā loke prāptāḥ sma vācyatām
12,007.032a kulasyāsyāntakaraṇaṃ durmatiṃ pāpakāriṇam
12,007.032c rājā rāṣṭreśvaraṃ kṛtvā dhṛtarāṣṭro 'dya śocati
12,007.033a hatāḥ śūrāḥ kṛtaṃ pāpaṃ viṣayaḥ svo vināśitaḥ
12,007.033c hatvā no vigato manyuḥ śoko māṃ rundhayaty ayam
12,007.034a dhanaṃjaya kṛtaṃ pāpaṃ kalyāṇenopahanyate
12,007.034b*0008_01 khyāpanenānutāpena dānena tapasāpi vā
12,007.034b*0008_02 nivṛttyā tīrthagamanāc chrutismṛtijapena ca
12,007.034c tyāgavāṃś ca punaḥ pāpaṃ nālaṃ kartum iti śrutiḥ
12,007.035a tyāgavāñ janmamaraṇe nāpnotīti śrutir yadā
12,007.035c prāptavartmā kṛtamatir brahma saṃpadyate tadā
12,007.036a sa dhanaṃjaya nirdvaṃdvo munir jñānasamanvitaḥ
12,007.036c vanam āmantrya vaḥ sarvān gamiṣyāmi paraṃtapa
12,007.037a na hi kṛtsnatamo dharmaḥ śakyaḥ prāptum iti śrutiḥ
12,007.037c parigrahavatā tan me pratyakṣam arisūdana
12,007.038a mayā nisṛṣṭaṃ pāpaṃ hi parigraham abhīpsatā
12,007.038c janmakṣayanimittaṃ ca śakyaṃ prāptum iti śrutiḥ
12,007.039a sa parigraham utsṛjya kṛtsnaṃ rājyaṃ tathaiva ca
12,007.039c gamiṣyāmi vinirmukto viśoko vijvaras tathā
12,007.040a praśādhi tvam imām urvīṃ kṣemāṃ nihatakaṇṭakām
12,007.040c na mamārtho 'sti rājyena na bhogair vā kurūttama
12,007.041a etāvad uktvā vacanaṃ dharmarājo yudhiṣṭhiraḥ
12,007.041c vyupāramat tataḥ pārthaḥ kanīyān pratyabhāṣata
12,008.001 vaiśaṃpāyana uvāca
12,008.001a athārjuna uvācedam adhikṣipta ivākṣamī
12,008.001c abhinītataraṃ vākyaṃ dṛḍhavādaparākramaḥ
12,008.002a darśayann aindrir ātmānam ugram ugraparākramaḥ
12,008.002c smayamāno mahātejāḥ sṛkkiṇī saṃlihan muhuḥ
12,008.003a aho duḥkham aho kṛcchram aho vaiklavyam uttamam
12,008.003c yat kṛtvāmānuṣaṃ karma tyajethāḥ śriyam uttamām
12,008.004a śatrūn hatvā mahīṃ labdhvā svadharmeṇopapāditām
12,008.004c hatāmitraḥ kathaṃ sarvaṃ tyajethā buddhilāghavāt
12,008.005a klībasya hi kuto rājyaṃ dīrghasūtrasya vā punaḥ
12,008.005c kimarthaṃ ca mahīpālān avadhīḥ krodhamūrchitaḥ
12,008.006a yo hy ājijīviṣed bhaikṣyaṃ karmaṇā naiva kena cit
12,008.006c samārambhān bubhūṣeta hatasvastir akiṃcanaḥ
12,008.006e sarvalokeṣu vikhyāto na putrapaśusaṃhitaḥ
12,008.007a kāpālīṃ nṛpa pāpiṣṭhāṃ vṛttim āsthāya jīvataḥ
12,008.007c saṃtyajya rājyam ṛddhaṃ te loko 'yaṃ kiṃ vadiṣyati
12,008.008a sarvārambhān samutsṛjya hatasvastir akiṃcanaḥ
12,008.008c kasmād āśaṃsase bhaikṣyaṃ cartuṃ prākṛtavat prabho
12,008.009a asmin rājakule jāto jitvā kṛtsnāṃ vasuṃdharām
12,008.009c dharmārthāv akhilau hitvā vanaṃ mauḍhyāt pratiṣṭhase
12,008.010a yadīmāni havīṃṣīha vimathiṣyanty asādhavaḥ
12,008.010c bhavatā viprahīṇāni prāptaṃ tvām eva kilbiṣam
12,008.011a ākiṃcanyam anāśāsyam iti vai nahuṣo 'bravīt
12,008.011c kṛtyā nṛśaṃsā hy adhane dhig astv adhanatām iha
12,008.012a aśvastanam ṛṣīṇāṃ hi vidyate veda tad bhavān
12,008.012c yaṃ tv imaṃ dharmam ity āhur dhanād eṣa pravartate
12,008.013a dharmaṃ saṃharate tasya dhanaṃ harati yasya yaḥ
12,008.013c hriyamāṇe dhane rājan vayaṃ kasya kṣamemahi
12,008.014a abhiśastavat prapaśyanti daridraṃ pārśvataḥ sthitam
12,008.014c dāridryaṃ pātakaṃ loke kas tac chaṃsitum arhati
12,008.015a patitaḥ śocyate rājan nirdhanaś cāpi śocyate
12,008.015c viśeṣaṃ nādhigacchāmi patitasyādhanasya ca
12,008.016a arthebhyo hi vivṛddhebhyaḥ saṃbhṛtebhyas tatas tataḥ
12,008.016c kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ
12,008.017a ardhād dharmaś ca kāmaś ca svargaś caiva narādhipa
12,008.017c prāṇayātrā hi lokasya vinārthaṃ na prasidhyati
12,008.018a arthena hi vihīnasya puruṣasyālpamedhasaḥ
12,008.018c vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā
12,008.019a yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavāḥ
12,008.019c yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ
12,008.020a adhanenārthakāmena nārthaḥ śakyo vivitsatā
12,008.020c arthair arthā nibadhyante gajair iva mahāgajāḥ
12,008.021a dharmaḥ kāmaś ca svargaś ca harṣaḥ krodhaḥ śrutaṃ damaḥ
12,008.021c arthād etāni sarvāṇi pravartante narādhipa
12,008.022a dhanāt kulaṃ prabhavati dhanād dharmaḥ pravartate
12,008.022c nādhanasyāsty ayaṃ loko na paraḥ puruṣottama
12,008.023a nādhano dharmakṛtyāni yathāvad anutiṣṭhati
12,008.023c dhanād dhi dharmaḥ sravati śailād girinadī yathā
12,008.024a yaḥ kṛśāśvaḥ kṛśagavaḥ kṛśabhṛtyaḥ kṛśātithiḥ
12,008.024c sa vai rājan kṛśo nāma na śarīrakṛśaḥ kṛśaḥ
12,008.025a avekṣasva yathānyāyaṃ paśya devāsuraṃ yathā
12,008.025c rājan kim anyaj jñātīnāṃ vadhād ṛdhyanti devatāḥ
12,008.026a na ced dhartavyam anyasya kathaṃ tad dharmam ārabhet
12,008.026c etāvān eva vedeṣu niścayaḥ kavibhiḥ kṛtaḥ
12,008.027a adhyetavyā trayī vidyā bhavitavyaṃ vipaścitā
12,008.027c sarvathā dhanam āhāryaṃ yaṣṭavyaṃ cāpi yatnataḥ
12,008.028a drohād devair avāptāni divi sthānāni sarvaśaḥ
12,008.028b*0009_01 drohāt kim anyaj jñātīnāṃ gṛdhyante yena devatāḥ
12,008.028c iti devā vyavasitā vedavādāś ca śāśvatāḥ
12,008.029a adhīyante tapasyanti yajante yājayanti ca
12,008.029c kṛtsnaṃ tad eva ca śreyo yad apy ādadate 'nyataḥ
12,008.030a na paśyāmo 'napahṛtaṃ dhanaṃ kiṃ cit kva cid vayam
12,008.030c evam eva hi rājāno jayanti pṛthivīm imām
12,008.031a jitvā mamatvaṃ bruvate putrā iva pitur dhane
12,008.031c rājarṣayo jitasvargā dharmo hy eṣāṃ nigadyate
12,008.032a yathaiva pūrṇād udadheḥ syandanty āpo diśo daśa
12,008.032c evaṃ rājakulād vittaṃ pṛthivīṃ pratitiṣṭhati
12,008.033a āsīd iyaṃ dilīpasya nṛgasya nahuṣasya ca
12,008.033c ambarīṣasya māndhātuḥ pṛthivī sā tvayi sthitā
12,008.034a sa tvāṃ dravyamayo yajñaḥ saṃprāptaḥ sarvadakṣiṇaḥ
12,008.034c taṃ cen na yajase rājan prāptas tvaṃ devakilbiṣam
12,008.035a yeṣāṃ rājāśvamedhena yajate dakṣiṇāvatā
12,008.035c upetya tasyāvabhṛthaṃ pūtāḥ sarve bhavanti te
12,008.036a viśvarūpo mahādevaḥ sarvamedhe mahāmakhe
12,008.036c juhāva sarvabhūtāni tathaivātmānam ātmanā
12,008.037a śāśvato 'yaṃ bhūtipatho nāsyāntam anuśuśruma
12,008.037c mahān dāśarathaḥ panthā mā rājan kāpathaṃ gamaḥ
12,009.001 yudhiṣṭhira uvāca
12,009.001a muhūrtaṃ tāvad ekāgro manaḥśrotre 'ntarātmani
12,009.001c dhārayitvāpi te śrutvā rocatāṃ vacanaṃ mama
12,009.002a sārthagamyam ahaṃ mārgaṃ na jātu tvatkṛte punaḥ
12,009.002c gaccheyaṃ tad gamiṣyāmi hitvā grāmyasukhāny uta
12,009.003a kṣemyaś caikākinā gamyaḥ panthāḥ ko 'stīti pṛccha mām
12,009.003c atha vā necchasi praṣṭum apṛcchann api me śṛṇu
12,009.004a hitvā grāmyasukhācāraṃ tapyamāno mahat tapaḥ
12,009.004c araṇye phalamūlāśī cariṣyāmi mṛgaiḥ saha
12,009.005a juhvāno 'gniṃ yathākālam ubhau kālāv upaspṛśan
12,009.005c kṛśaḥ parimitāhāraś carmacīrajaṭādharaḥ
12,009.006a śītavātātapasahaḥ kṣutpipāsāśramakṣamaḥ
12,009.006c tapasā vidhidṛṣṭena śarīram upaśoṣayan
12,009.007a manaḥkarṇasukhā nityaṃ śṛṇvann uccāvacā giraḥ
12,009.007c muditānām araṇyeṣu vasatāṃ mṛgapakṣiṇām
12,009.008a ājighran peśalān gandhān phullānāṃ vṛkṣavīrudhām
12,009.008c nānārūpān vane paśyan ramaṇīyān vanaukasaḥ
12,009.009a vānaprasthajanasyāpi darśanaṃ kulavāsinaḥ
12,009.009c nāpriyāṇy ācariṣyāmi kiṃ punar grāmavāsinām
12,009.010a ekāntaśīlī vimṛśan pakvāpakvena vartayan
12,009.010c pitṝn devāṃś ca vanyena vāgbhir adbhiś ca tarpayan
12,009.011a evam āraṇyaśāstrāṇām ugram ugrataraṃ vidhim
12,009.011c sevamānaḥ pratīkṣiṣye dehasyāsya samāpanam
12,009.012a atha vaiko 'ham ekāham ekaikasmin vanaspatau
12,009.012c caran bhaikṣyaṃ munir muṇḍaḥ kṣapayiṣye kalevaram
12,009.013a pāṃsubhiḥ samavacchannaḥ śūnyāgārapratiśrayaḥ
12,009.013c vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ
12,009.014a na śocan na prahṛṣyaṃś ca tulyanindātmasaṃstutiḥ
12,009.014c nirāśīr nirmamo bhūtvā nirdvaṃdvo niṣparigrahaḥ
12,009.015a ātmārāmaḥ prasannātmā jaḍāndhabadhirākṛtiḥ
12,009.015c akurvāṇaḥ paraiḥ kāṃ cit saṃvidaṃ jātu kena cit
12,009.016a jaṅgamājaṅgamān sarvān navihiṃsaṃś caturvidhān
12,009.016c prajāḥ sarvāḥ svadharmasthāḥ samaḥ prāṇabhṛtaḥ prati
12,009.017a na cāpy avahasan kaṃ cin na kurvan bhrukuṭīṃ kva cit
12,009.017c prasannavadano nityaṃ sarvendriyasusaṃyataḥ
12,009.018a apṛcchan kasya cin mārgaṃ vrajan yenaiva kena cit
12,009.018c na deśaṃ na diśaṃ kāṃ cid gantum icchan viśeṣataḥ
12,009.019a gamane nirapekṣaś ca paścād anavalokayan
12,009.019c ṛjuḥ praṇihito gacchaṃs trasasthāvaravarjakaḥ
12,009.020a svabhāvas tu prayāty agre prabhavanty aśanāny api
12,009.020c dvaṃdvāni ca viruddhāni tāni sarvāṇy acintayan
12,009.021a alpaṃ vāsvādu vā bhojyaṃ pūrvālābhena jātu cit
12,009.021c anyeṣv api caraṃl lābham alābhe sapta pūrayan
12,009.022a vidhūme nyastamusale vyaṅgāre bhuktavaj jane
12,009.022c atītapātrasaṃcāre kāle vigatabhikṣuke
12,009.023a ekakālaṃ caran bhaikṣyaṃ gṛhe dve caiva pañca ca
12,009.023c spṛhāpāśān vimucyāhaṃ cariṣyāmi mahīm imām
12,009.023d*0010_01 alābhe sati vā lābhe samadarśī mahātapāḥ
12,009.024a na jijīviṣuvat kiṃ cin na mumūrṣuvad ācaran
12,009.024c jīvitaṃ maraṇaṃ caiva nābhinandan na ca dviṣan
12,009.025a vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ
12,009.025c nākalyāṇaṃ na kalyāṇaṃ cintayann ubhayos tayoḥ
12,009.026a yāḥ kāś cij jīvatā śakyāḥ kartum abhyudayakriyāḥ
12,009.026c sarvās tāḥ samabhityajya nimeṣādivyavasthitaḥ
12,009.027a teṣu nityam asaktaś ca tyaktasarvendriyakriyaḥ
12,009.027c suparityaktasaṃkalpaḥ sunirṇiktātmakalmaṣaḥ
12,009.028a vimuktaḥ sarvasaṅgebhyo vyatītaḥ sarvavāgurāḥ
12,009.028c na vaśe kasya cit tiṣṭhan sadharmā mātariśvanaḥ
12,009.029a vītarāgaś carann evaṃ tuṣṭiṃ prāpsyāmi śāśvatīm
12,009.029c tṛṣṇayā hi mahat pāpam ajñānād asmi kāritaḥ
12,009.030a kuśalākuśalāny eke kṛtvā karmāṇi mānavāḥ
12,009.030c kāryakāraṇasaṃśliṣṭaṃ svajanaṃ nāma bibhrati
12,009.031a āyuṣo 'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram
12,009.031c pratigṛhṇāti tat pāpaṃ kartuḥ karmaphalaṃ hi tat
12,009.032a evaṃ saṃsāracakre 'smin vyāviddhe rathacakravat
12,009.032c sameti bhūtagrāmo 'yaṃ bhūtagrāmeṇa kāryavān
12,009.033a janmamṛtyujarāvyādhivedanābhir upadrutam
12,009.033c asāram imam asvantaṃ saṃsāraṃ tyajataḥ sukham
12,009.034a divaḥ patatsu deveṣu sthānebhyaś ca maharṣiṣu
12,009.034c ko hi nāma bhavenārthī bhavet kāraṇatattvavit
12,009.035a kṛtvā hi vividhaṃ karma tat tad vividhalakṣaṇam
12,009.035c pārthivair nṛpatiḥ svalpaiḥ kāraṇair eva badhyate
12,009.036a tasmāt prajñāmṛtam idaṃ cirān māṃ pratyupasthitam
12,009.036c tat prāpya prārthaye sthānam avyayaṃ śāśvataṃ dhruvam
12,009.037a etayā satataṃ vṛttyā carann evaṃprakārayā
12,009.037c dehaṃ saṃsthāpayiṣyāmi nirbhayaṃ mārgam āsthitaḥ
12,010.001 bhīma uvāca
12,010.001a śrotriyasyeva te rājan mandakasyāvipaścitaḥ
12,010.001c anuvākahatābuddhir naiṣā tattvārthadarśinī
12,010.002a ālasye kṛtacittasya rājadharmānasūyataḥ
12,010.002c vināśe dhārtarāṣṭrāṇāṃ kiṃ phalaṃ bharatarṣabha
12,010.003a kṣamānukampā kāruṇyam ānṛśaṃsyaṃ na vidyate
12,010.003c kṣātram ācarato mārgam api bandhos tvadantare
12,010.004a yadīmāṃ bhavato buddhiṃ vidyāma vayam īdṛśīm
12,010.004c śastraṃ naiva grahīṣyāmo na vadhiṣyāma kaṃ cana
12,010.005a bhaikṣyam evācariṣyāma śarīrasyā vimokṣaṇāt
12,010.005c na cedaṃ dāruṇaṃ yuddham abhaviṣyan mahīkṣitām
12,010.006a prāṇasyānnam idaṃ sarvam iti vai kavayo viduḥ
12,010.006c sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam
12,010.007a ādadānasya ced rājyaṃ ye ke cit paripanthinaḥ
12,010.007c hantavyās ta iti prājñāḥ kṣatradharmavido viduḥ
12,010.008a te sadoṣā hatāsmābhī rājyasya paripanthinaḥ
12,010.008c tān hatvā bhuṅkṣva dharmeṇa yudhiṣṭhira mahīm imām
12,010.009a yathā hi puruṣaḥ khātvā kūpam aprāpya codakam
12,010.009c paṅkadigdho nivarteta karmedaṃ nas tathopamam
12,010.010a yathāruhya mahāvṛkṣam apahṛtya tato madhu
12,010.010c aprāśya nidhanaṃ gacchet karmedaṃ nas tathopamam
12,010.011a yathā mahāntam adhvānam āśayā puruṣaḥ patan
12,010.011c sa nirāśo nivarteta karmedaṃ nas tathopamam
12,010.012a yathā śatrūn ghātayitvā puruṣaḥ kurusattama
12,010.012c ātmānaṃ ghātayet paścāt karmedaṃ nas tathāvidham
12,010.013a yathānnaṃ kṣudhito labdhvā na bhuñjīta yadṛcchayā
12,010.013c kāmī ca kāminīṃ labdhvā karmedaṃ nas tathāvidham
12,010.014a vayam evātra garhyā hi ye vayaṃ mandacetasaḥ
12,010.014c tvāṃ rājann anugacchāmo jyeṣṭho 'yam iti bhārata
12,010.015a vayaṃ hi bāhubalinaḥ kṛtavidyā manasvinaḥ
12,010.015c klībasya vākye tiṣṭhāmo yathaivāśaktayas tathā
12,010.016a agatīn kāgatīn asmān naṣṭārthān arthasiddhaye
12,010.016c kathaṃ vai nānupaśyeyur janāḥ paśyanti yādṛśam
12,010.017a āpatkāle hi saṃnyāsaḥ kartavya iti śiṣyate
12,010.017c jarayābhiparītena śatrubhir vyaṃsitena ca
12,010.018a tasmād iha kṛtaprajñās tyāgaṃ na paricakṣate
12,010.018c dharmavyatikramaṃ cedaṃ manyante sūkṣmadarśinaḥ
12,010.019a kathaṃ tasmāt samutpannas tanniṣṭhas tad upāśrayaḥ
12,010.019c tad eva nindann āsīta śraddhā vānyatra gṛhyate
12,010.020a śriyā vihīnair adhanair nāstikaiḥ saṃpravartitam
12,010.020c vedavādasya vijñānaṃ satyābhāsam ivānṛtam
12,010.021a śakyaṃ tu mauṇḍyam āsthāya bibhratātmānam ātmanā
12,010.021c dharmacchadma samāsthāya āsituṃ na tu jīvitum
12,010.022a śakyaṃ punar araṇyeṣu sukham ekena jīvitum
12,010.022c abibhratā putrapautrān devarṣīn atithīn pitṝn
12,010.023a neme mṛgāḥ svargajito na varāhā na pakṣiṇaḥ
12,010.023c athaitena prakāreṇa puṇyam āhur na tāñ janāḥ
12,010.024a yadi saṃnyāsataḥ siddhiṃ rājan kaś cid avāpnuyāt
12,010.024c parvatāś ca drumāś caiva kṣipraṃ siddhim avāpnuyuḥ
12,010.025a ete hi nityasaṃnyāsā dṛśyante nirupadravāḥ
12,010.025c aparigrahavantaś ca satataṃ cātmacāriṇaḥ
12,010.026a atha ced ātmabhāgyeṣu nānyeṣāṃ siddhim aśnute
12,010.026c tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇaḥ
12,010.027a audakāḥ sṛṣṭayaś caiva jantavaḥ siddhim āpnuyuḥ
12,010.027c yeṣām ātmaiva bhartavyo nānyaḥ kaś cana vidyate
12,010.027d*0011_01 te 'pi vai puruṣā loke parvatānām ihopamāḥ
12,010.028a avekṣasva yathā svaiḥ svaiḥ karmabhir vyāpṛtaṃ jagat
12,010.028c tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇaḥ
12,011.001 arjuna uvāca
12,011.001a atraivodāharantīmam itihāsaṃ purātanam
12,011.001c tāpasaiḥ saha saṃvādaṃ śakrasya bharatarṣabha
12,011.002a ke cid gṛhān parityajya vanam abhyagaman dvijāḥ
12,011.002c ajātaśmaśravo mandāḥ kule jātāḥ pravavrajuḥ
12,011.003a dharmo 'yam iti manvānā brahmacarye vyavasthitāḥ
12,011.003c tyaktvā gṛhān pitṝṃś caiva tān indro 'nvakṛpāyata
12,011.004a tān ābabhāṣe bhagavān pakṣī bhūtvā hiraṇmayaḥ
12,011.004c suduṣkaraṃ manuṣyaiś ca yat kṛtaṃ vighasāśibhiḥ
12,011.005a puṇyaṃ ca bata karmaiṣāṃ praśastaṃ caiva jīvitam
12,011.005c saṃsiddhās te gatiṃ mukhyāṃ prāptā dharmaparāyaṇāḥ
12,011.006 ṛṣaya ūcuḥ
12,011.006a aho batāyaṃ śakunir vighasāśān praśaṃsati
12,011.006c asmān nūnam ayaṃ śāsti vayaṃ ca vighasāśinaḥ
12,011.007 śakunir uvāca
12,011.007a nāhaṃ yuṣmān praśaṃsāmi paṅkadigdhān rajasvalān
12,011.007c ucchiṣṭabhojino mandān anye vai vighasāśinaḥ
12,011.008 ṛṣaya ūcuḥ
12,011.008a idaṃ śreyaḥ param iti vayam evābhyupāsmahe
12,011.008c śakune brūhi yac chreyo bhṛśaṃ vai śraddadhāma te
12,011.009 śakunir uvāca
12,011.009a yadi māṃ nābhiśaṅkadhvaṃ vibhajyātmānam ātmanā
12,011.009c tato 'haṃ vaḥ pravakṣyāmi yāthātathyaṃ hitaṃ vacaḥ
12,011.010 ṛṣaya ūcuḥ
12,011.010a śṛṇumas te vacas tāta panthāno viditās tava
12,011.010c niyoge caiva dharmātman sthātum icchāma śādhi naḥ
12,011.011 śakunir uvāca
12,011.011a catuṣpadāṃ gauḥ pravarā lohānāṃ kāñcanaṃ varam
12,011.011c śabdānāṃ pravaro mantro brāhmaṇo dvipadāṃ varaḥ
12,011.012a mantro 'yaṃ jātakarmādi brāhmaṇasya vidhīyate
12,011.012c jīvato yo yathākālaṃ śmaśānanidhanād iti
12,011.013a karmāṇi vaidikāny asya svargyaḥ panthās tv anuttamaḥ
12,011.013c atha sarvāṇi karmāṇi mantrasiddhāni cakṣate
12,011.014a āmnāyadṛḍhavādīni tathā siddhir iheṣyate
12,011.014c māsārdhamāsā ṛtava ādityaśaśitārakam
12,011.015a īhante sarvabhūtāni tad ṛtaṃ karmasaṅginām
12,011.015c siddhikṣetram idaṃ puṇyam ayam evāśramo mahān
12,011.016a atha ye karma nindanto manuṣyāḥ kāpathaṃ gatāḥ
12,011.016c mūḍhānām arthahīnānāṃ teṣām enas tu vidyate
12,011.017a devavaṃśān pitṛvaṃśān brahmavaṃśāṃś ca śāśvatān
12,011.017c saṃtyajya mūḍhā vartante tato yānty aśrutīpatham
12,011.018a etad vo 'stu tapo yuktaṃ dadānīty ṛṣicoditam
12,011.018c tasmāt tad adhyavasatas tapasvi tapa ucyate
12,011.019a devavaṃśān pitṛvaṃśān brahmavaṃśāṃś ca śāśvatān
12,011.019c saṃvibhajya guroś caryāṃ tad vai duṣkaram ucyate
12,011.020a devā vai duṣkaraṃ kṛtvā vibhūtiṃ paramāṃ gatāḥ
12,011.020c tasmād gārhasthyam udvoḍhuṃ duṣkaraṃ prabravīmi vaḥ
12,011.021a tapaḥ śreṣṭhaṃ prajānāṃ hi mūlam etan na saṃśayaḥ
12,011.021c kuṭumbavidhinānena yasmin sarvaṃ pratiṣṭhitam
12,011.022a etad vidus tapo viprā dvaṃdvātītā vimatsarāḥ
12,011.022c tasmād vanaṃ madhyamaṃ ca lokeṣu tapa ucyate
12,011.023a durādharṣaṃ padaṃ caiva gacchanti vighasāśinaḥ
12,011.023c sāyaṃprātar vibhajyānnaṃ svakuṭumbe yathāvidhi
12,011.024a dattvātithibhyo devebhyaḥ pitṛbhyaḥ svajanasya ca
12,011.024c avaśiṣṭāni ye 'śnanti tān āhur vighasāśinaḥ
12,011.025a tasmāt svadharmam āsthāya suvratāḥ satyavādinaḥ
12,011.025c lokasya guravo bhūtvā te bhavanty anupaskṛtāḥ
12,011.026a tridivaṃ prāpya śakrasya svargaloke vimatsarāḥ
12,011.026c vasanti śāśvatīr varṣā janā duṣkarakāriṇaḥ
12,011.027a tatas te tad vacaḥ śrutvā tasya dharmārthasaṃhitam
12,011.027c utsṛjya nāstikagatiṃ gārhasthyaṃ dharmam āśritāḥ
12,011.028a tasmāt tvam api durdharṣa dhairyam ālambya śāśvatam
12,011.028c praśādhi pṛthivīṃ kṛtsnāṃ hatāmitrāṃ narottama
12,012.001 vaiśaṃpāyana uvāca
12,012.001a arjunasya vacaḥ śrutvā nakulo vākyam abravīt
12,012.001c rājānam abhisaṃprekṣya sarvadharmabhṛtāṃ varam
12,012.002a anurudhya mahāprājño bhrātuś cittam ariṃdamaḥ
12,012.002c vyūḍhorasko mahābāhus tāmrāsyo mitabhāṣitā
12,012.003a viśākhayūpe devānāṃ sarveṣām agnayaś citāḥ
12,012.003c tasmād viddhi mahārāja devān karmapathi sthitān
12,012.004a anāstikān āstikānāṃ prāṇadāḥ pitaraś ca ye
12,012.004c te 'pi karmaiva kurvanti vidhiṃ paśyasva pārthiva
12,012.004e vedavādāpaviddhāṃs tu tān viddhi bhṛśanāstikān
12,012.005a na hi vedoktam utsṛjya vipraḥ sarveṣu karmasu
12,012.005c devayānena nākasya pṛṣṭham āpnoti bhārata
12,012.006a atyāśramān ayaṃ sarvān ity āhur vedaniścayāḥ
12,012.006c brāhmaṇāḥ śrutisaṃpannās tān nibodha janādhipa
12,012.007a vittāni dharmalabdhāni kratumukhyeṣv avāsṛjan
12,012.007c kṛtātmasu mahārāja sa vai tyāgī smṛto naraḥ
12,012.008a anavekṣya sukhādānaṃ tathaivordhvaṃ pratiṣṭhitaḥ
12,012.008c ātmatyāgī mahārāja sa tyāgī tāmasaḥ prabho
12,012.009a aniketaḥ paripatan vṛkṣamūlāśrayo muniḥ
12,012.009c apācakaḥ sadā yogī sa tyāgī pārtha bhikṣukaḥ
12,012.010a krodhaharṣāv anādṛtya paiśunyaṃ ca viśāṃ pate
12,012.010c vipro vedān adhīte yaḥ sa tyāgī gurupūjakaḥ
12,012.011a āśramāṃs tulayā sarvān dhṛtān āhur manīṣiṇaḥ
12,012.011c ekatas te trayo rājan gṛhasthāśrama ekataḥ
12,012.012a samīkṣate tu yo 'rthaṃ vai kāmaṃ svargaṃ ca bhārata
12,012.012c ayaṃ panthā maharṣīṇām iyaṃ lokavidāṃ gatiḥ
12,012.013a iti yaḥ kurute bhāvaṃ sa tyāgī bharatarṣabha
12,012.013c na yaḥ parityajya gṛhān vanam eti vimūḍhavat
12,012.014a yadā kāmān samīkṣeta dharmavaitaṃsiko 'nṛjuḥ
12,012.014c athainaṃ mṛtyupāśena kaṇṭhe badhnāti mṛtyurāṭ
12,012.015a abhimānakṛtaṃ karma naitat phalavad ucyate
12,012.015c tyāgayuktaṃ mahārāja sarvam eva mahāphalam
12,012.016a śamo damas tapo dānaṃ satyaṃ śaucam athārjavam
12,012.016c yajño dhṛtiś ca dharmaś ca nityam ārṣo vidhiḥ smṛtaḥ
12,012.017a pitṛdevātithikṛte samārambho 'tra śasyate
12,012.017c atraiva hi mahārāja trivargaḥ kevalaṃ phalam
12,012.018a etasmin vartamānasya vidhau vipraniṣevite
12,012.018c tyāginaḥ prasṛtasyeha nocchittir vidyate kva cit
12,012.019a asṛjad dhi prajā rājan prajāpatir akalmaṣaḥ
12,012.019c māṃ yakṣyantīti śāntātmā yajñair vividhadakṣiṇaiḥ
12,012.020a vīrudhaś caiva vṛkṣāṃś ca yajñārthaṃ ca tathauṣadhīḥ
12,012.020c paśūṃś caiva tathā medhyān yajñārthāni havīṃṣi ca
12,012.021a gṛhasthāśramiṇas tac ca yajñakarma virodhakam
12,012.021c tasmād gārhasthyam eveha duṣkaraṃ durlabhaṃ tathā
12,012.022a tat saṃprāpya gṛhasthā ye paśudhānyasamanvitāḥ
12,012.022c na yajante mahārāja śāśvataṃ teṣu kilbiṣam
12,012.023a svādhyāyayajñā ṛṣayo jñānayajñās tathāpare
12,012.023c athāpare mahāyajñān manasaiva vitanvate
12,012.023d@001_0001 idam anyan mahārāja vidvadbhiḥ kathitaṃ mama
12,012.023d@001_0002 bhūmir agniś ca vāyuś ca na cāpo na divākaraḥ
12,012.023d@001_0003 nakṣatrāṇi na candraś ca na diśaḥ kāla eva ca
12,012.023d@001_0004 śabdaḥ sparśaś ca rūpaṃ ca na gandho na rasaḥ kva cit
12,012.023d@001_0005 na ca santi pramāṇāni yaiḥ prameyaṃ prasādhyate
12,012.023d@001_0006 pratyakṣam anumānaṃ ca nopamānam athāgamaḥ
12,012.023d@001_0007 nārthāpattir na caitihyaṃ dṛṣṭānto na ca saṃśayaḥ
12,012.023d@001_0008 na kva cin nirṇayo rājan nādharmo dharma eva ca
12,012.023d@001_0009 tiryak ca sthāvaraṃ caiva na devā na ca mānuṣāḥ
12,012.023d@001_0010 varṇāśramavibhāgaś ca na ca kartā na karmakṛt
12,012.023d@001_0011 na cārthaś ca vibhūtiś ca na cārthasya viceṣṭitam
12,012.023d@001_0012 tamobhūtam idaṃ sarvam anālokaṃ jagan nṛpa
12,012.023d@001_0013 na cātmā vidyamāno 'pi manasā yogam ṛcchati
12,012.023d@001_0014 acetanaṃ manas tv āsīd ātmā eva sacetanaḥ
12,012.023d@001_0015 īśvaraś cetanas tv ekas tenedaṃ gahanīkṛtam
12,012.023d@001_0016 mantrāś ca cetanā rājan na ca dehena yojitāḥ
12,012.023d@001_0017 te ca viśvasṛjo nāma ṛṣayo mantradevatāḥ
12,012.023d@001_0018 caitanyam īśvarāt prāpya brahmāṇḍaṃ tair vinirmitam
12,012.023d@001_0019 iṣṭvā viśvasṛjaṃ yajñaṃ nirmitaḥ prapitāmahaḥ
12,012.023d@001_0020 sṛṣṭis tena samārabdhā prasādād īśvarasya ca
12,012.023d@001_0021 caitanyam īśvarasyaitad yenedaṃ cetanaṃ jagat
12,012.023d@001_0022 yogena ca samāviṣṭaṃ jagat kṛtsnaṃ ca śaṃbhunā
12,012.023d@001_0023 dharmaś cārthaś ca kāmaś ca ukto mokṣaś ca saṃkṣaye
12,012.023d@001_0024 brahmaṇaḥ parameśasya īśvareṇa yadṛcchayā
12,012.023d@001_0025 ajño jantur anīśaś ca bhājanaṃ sukhaduḥkhayoḥ
12,012.023d@001_0026 īśvaraprerito gacchet svargaṃ vā śvabhram eva vā
12,012.023d@001_0027 pradhānaṃ puruṣaṃ caiva ātmānaṃ sarvadehinām
12,012.023d@001_0028 manasā viṣayaṃ caiva cetanena pracoditāḥ
12,012.023d@001_0029 sukhaduḥkhena yujyante karmabhiś ca pracoditāḥ
12,012.023d@001_0030 varṇāśramavibhāgaś ca īśvareṇa pravartitaḥ
12,012.023d@001_0031 sadevāsuragandharvaṃ tenedaṃ nirmitaṃ jagat
12,012.023d@001_0032 tvaṃ cānye ca mahārāja īśvarasya vaśe sthitāḥ
12,012.023d@001_0033 jīvante ca mriyante ca na svatantrāḥ kathaṃ cana
12,012.023d@001_0034 hitvā hitvā ca bhūtāni hatvā sarvam idaṃ jagat
12,012.023d@001_0035 yajate karmaṇā devaṃ na sa pāpena lipyate
12,012.023d@001_0036 hiṃsātmakāni karmāṇi sarveṣāṃ gṛhamedhinām
12,012.023d@001_0037 devatānām ṛṣīṇāṃ ca te ca yānti parāṃ gatim
12,012.023d@001_0038 pātitāḥ śatravaḥ pūrvaṃ sarvatra vasudhādhipaiḥ
12,012.023d@001_0039 prajānāṃ hitakāmaiś ca ātmanaś ca hitaiṣibhiḥ
12,012.023d@001_0040 yadi tatra bhavet pāpaṃ kathaṃ te svargam āsthitāḥ
12,012.023d@001_0041 na prāptā narakaṃ rājan veṣṭitāḥ pāpakarmabhiḥ
12,012.024a evaṃ dānasamādhānaṃ mārgam ātiṣṭhato nṛpa
12,012.024c dvijāter brahmabhūtasya spṛhayanti divaukasaḥ
12,012.025a sa ratnāni vicitrāṇi saṃbhṛtāni tatas tataḥ
12,012.025c makheṣv anabhisaṃtyajya nāstikyam abhijalpasi
12,012.025e kuṭumbam āsthite tyāgaṃ na paśyāmi narādhipa
12,012.026a rājasūyāśvamedheṣu sarvamedheṣu vā punaḥ
12,012.026c ya cānye kratavas tāta brāhmaṇair abhipūjitāḥ
12,012.026e tair yajasva mahārāja śakro devapatir yathā
12,012.027a rājñaḥ pramādadoṣeṇa dasyubhiḥ parimuṣyatām
12,012.027c aśaraṇyaḥ prajānāṃ yaḥ sa rājā kalir ucyate
12,012.028a aśvān gāś caiva dāsīś ca kareṇūś ca svalaṃkṛtāḥ
12,012.028c grāmāñ janapadāṃś caiva kṣetrāṇi ca gṛhāṇi ca
12,012.029a apradāya dvijātibhyo mātsaryāviṣṭacetasaḥ
12,012.029c vayaṃ te rājakalayo bhaviṣyāmo viśāṃ pate
12,012.030a adātāro 'śaraṇyāś ca rājakilbiṣabhāginaḥ
12,012.030c duḥkhānām eva bhoktāro na sukhānāṃ kadā cana
12,012.031a aniṣṭvā ca mahāyajñair akṛtvā ca pitṛsvadhām
12,012.031c tīrtheṣv anabhisaṃtyajya pravrajiṣyasi ced atha
12,012.032a chinnābhram iva gantāsi vilayaṃ māruteritam
12,012.032c lokayor ubhayor bhraṣṭo hy antarāle vyavasthitaḥ
12,012.033a antar bahiś ca yat kiṃ cin manovyāsaṅgakārakam
12,012.033c parityajya bhavet tyāgī na yo hitvā pratiṣṭhate
12,012.034a etasmin vartamānasya vidhau vipraniṣevite
12,012.034c brāhmaṇasya mahārāja nocchittir vidyate kva cit
12,012.035a nihatya śatrūṃs tarasā samṛddhān; śakro yathā daityabalāni saṃkhye
12,012.035c kaḥ pārtha śocen nirataḥ svadharme; pūrvaiḥ smṛte pārthiva śiṣṭajuṣṭe
12,012.035d*0012_01 na cāpi śociti hatāḥ svadharme
12,012.035d*0012_02 pūrvaiḥ kṛte pārthivamukhyamukhyaiḥ
12,012.036a kṣātreṇa dharmeṇa parākrameṇa; jitvā mahīṃ mantravidbhyaḥ pradāya
12,012.036c nākasya pṛṣṭhe 'si narendra gantā; na śocitavyaṃ bhavatādya pārtha
12,013.001 sahadeva uvāca
12,013.001a na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata
12,013.001c śārīraṃ dravyam utsṛjya siddhir bhavati vā na vā
12,013.002a bāhyadravyavimuktasya śārīreṣu ca gṛdhyataḥ
12,013.002c yo dharmo yat sukhaṃ vā syād dviṣatāṃ tat tathāstu naḥ
12,013.003a śārīraṃ dravyam utsṛjya pṛthivīm anuśāsataḥ
12,013.003c yo dharmo yat sukhaṃ vā syāt suhṛdāṃ tat tathāstu naḥ
12,013.004a dvyakṣaras tu bhaven mṛtyus tryakṣaraṃ brahma śāśvatam
12,013.004c mameti ca bhaven mṛtyur na mameti ca śāśvatam
12,013.005a brahmamṛtyū ca tau rājann ātmany eva samāśritau
12,013.005c adṛśyamānau bhūtāni yodhayetām asaṃśayam
12,013.006a avināśo 'sya sattvasya niyato yadi bhārata
12,013.006c bhittvā śarīraṃ bhūtānāṃ na hiṃsā pratipatsyate
12,013.007a athāpi ca sahotpattiḥ sattvasya pralayas tathā
12,013.007c naṣṭe śarīre naṣṭaṃ syād vṛthā ca syāt kriyāpathaḥ
12,013.008a tasmād ekāntam utsṛjya pūrvaiḥ pūrvataraiś ca yaḥ
12,013.008c panthā niṣevitaḥ sadbhiḥ sa niṣevyo vijānatā
12,013.008d*0013_01 svāyaṃbhuvena manunā tathānyaiś cakravartibhiḥ
12,013.008d*0013_02 yady ayaṃ hy adhamaḥ panthāḥ kasmāt tais tair niṣevitaḥ
12,013.008d*0013_03 kṛtatretādiyuktāni guṇavanti ca bhārata
12,013.008d*0013_04 yugāni bahuśas taiś ca bhukteyam avanir nṛpa
12,013.009a labdhvāpi pṛthivīṃ kṛtsnāṃ sahasthāvarajaṅgamām
12,013.009c na bhuṅkte yo nṛpaḥ samyaṅ niṣphalaṃ tasya jīvitam
12,013.010a atha vā vasato rājan vane vanyena jīvataḥ
12,013.010c dravyeṣu yasya mamatā mṛtyor āsye sa vartate
12,013.011a bāhyābhyantarabhūtānāṃ svabhāvaṃ paśya bhārata
12,013.011c ye tu paśyanti tadbhāvaṃ mucyante mahato bhayāt
12,013.012a bhavān pitā bhavān mātā bhavān bhrātā bhavān guruḥ
12,013.012c duḥkhapralāpān ārtasya tasmān me kṣantum arhasi
12,013.013a tathyaṃ vā yadi vātathyaṃ yan mayaitat prabhāṣitam
12,013.013c tad viddhi pṛthivīpāla bhaktyā bharatasattama
12,014.001 vaiśaṃpāyana uvāca
12,014.001a avyāharati kaunteye dharmarāje yudhiṣṭhire
12,014.001c bhrātṝṇāṃ bruvatāṃ tāṃs tān vividhān vedaniścayān
12,014.002a mahābhijanasaṃpannā śrīmaty āyatalocanā
12,014.002c abhyabhāṣata rājendraṃ draupadī yoṣitāṃ varā
12,014.003a āsīnam ṛṣabhaṃ rājñāṃ bhrātṛbhiḥ parivāritam
12,014.003c siṃhaśārdūlasadṛśair vāraṇair iva yūthapam
12,014.004a abhimānavatī nityaṃ viśeṣeṇa yudhiṣṭhire
12,014.004c lālitā satataṃ rājñā dharmajñā dharmadarśinī
12,014.005a āmantrya vipulaśroṇī sāmnā paramavalgunā
12,014.005c bhartāram abhisaṃprekṣya tato vacanam abravīt
12,014.006a ime te bhrātaraḥ pārtha śuṣyanta stokakā iva
12,014.006c vāvāśyamānās tiṣṭhanti na cainān abhinandase
12,014.007a nandayaitān mahārāja mattān iva mahādvipān
12,014.007c upapannena vākyena satataṃ duḥkhabhāginaḥ
12,014.008a kathaṃ dvaitavane rājan pūrvam uktvā tathā vacaḥ
12,014.008c bhrātṝn etān sma sahitāñ śītavātātapārditān
12,014.009a vayaṃ duryodhanaṃ hatvā mṛdhe bhokṣyāma medinīm
12,014.009c saṃpūrṇāṃ sarvakāmānām āhave vijayaiṣiṇaḥ
12,014.010a virathāṃś ca rathān kṛtvā nihatya ca mahāgajān
12,014.010c saṃstīrya ca rathair bhūmiṃ sasādibhir ariṃdamāḥ
12,014.011a yajatāṃ vividhair yajñaiḥ samṛddhair āptadakṣiṇaiḥ
12,014.011c vanavāsakṛtaṃ duḥkhaṃ bhaviṣyati sukhāya naḥ
12,014.012a ity etān evam uktvā tvaṃ svayaṃ dharmabhṛtāṃ vara
12,014.012c katham adya punar vīra vinihaṃsi manāṃsy uta
12,014.013a na klībo vasudhāṃ bhuṅkte na klībo dhanam aśnute
12,014.013c na klībasya gṛhe putrā matsyāḥ paṅka ivāsate
12,014.014a nādaṇḍaḥ kṣatriyo bhāti nādaṇḍo bhūtim aśnute
12,014.014c nādaṇḍasya prajā rājñaḥ sukham edhanti bhārata
12,014.014d@002_0001 sadevāsuragandharvair apsarobhir vibhūṣitam
12,014.014d@002_0002 rakṣobhir guhyakair nāgair manuṣyaiś ca vibhūṣitam
12,014.014d@002_0003 trivargeṇa ca saṃpūrṇaṃ trivargasyāgamena ca
12,014.014d@002_0004 daṇḍenābhyāhṛtaṃ sarvaṃ jagad bhogāya kalpate
12,014.014d@002_0005 svayaṃbhuvaṃ mahīpāla āgamaṃ śṛṇu śāśvatam
12,014.014d@002_0006 viprāṇāṃ viditaś cāyaṃ tava caiva viśāṃ pate
12,014.014d@002_0007 arājake hi loke 'smin sarvato vidrute bhayāt
12,014.014d@002_0008 rakṣārtham asya lokasya rājānam asṛjat prabhuḥ
12,014.014d@002_0009 mahākāyaṃ mahāvīryaṃ pālane jagataḥ kṣamam
12,014.014d@002_0010 anilāgniyamārkāṇām indrasya varuṇasya ca
12,014.014d@002_0011 candravitteśayoś caiva mātrā nirhṛtya śāśvatīḥ
12,014.014d@002_0012 yasmād eṣāṃ surendrāṇāṃ saṃbhavaty aṃśato nṛpaḥ
12,014.014d@002_0013 tasmād abhibhavaty eṣa sarvabhūtāni tejasā
12,014.014d@002_0014 tapaty ādityavac caiva cakṣūṃṣi ca manāṃsi ca
12,014.014d@002_0015 na cainaṃ bhuvi śaknoti kaś cid apy abhivīkṣitum
12,014.014d@002_0016 so 'gnir bhavati vāyuś ca so 'rkaḥ somaś ca dharmarāṭ
12,014.014d@002_0017 sa kuberaḥ sa varuṇaḥ sa mahendraḥ pratāpavān
12,014.014d@002_0018 pitāmahasya devasya viṣṇoḥ śarvasya caiva hi
12,014.014d@002_0019 ṛṣīṇāṃ caiva sarveṣāṃ tasmiṃs tejaḥ pratiṣṭhitam
12,014.014d@002_0020 bālo 'pi nāvamantavyo manuṣya iti bhūmipaḥ
12,014.014d@002_0021 mahatī devatā hy eṣā nararūpeṇa tiṣṭhati
12,014.014d@002_0022 ekam eva dahaty agnir naraṃ durupasarpiṇam
12,014.014d@002_0023 kulaṃ dahati rājāgniḥ sapaśudravyasaṃcayam
12,014.014d@002_0024 dhṛtarāṣṭrakulaṃ dagdhaṃ krodhodbhūtena vahninā
12,014.014d@002_0025 pratyakṣam etal lokasya saṃśayo na hi vidyate
12,014.014d@002_0026 kulajo vṛttasaṃpanno dhārmikaś ca mahīpatiḥ
12,014.014d@002_0027 prajānāṃ pālane yuktaḥ pūjyate daivatair api
12,014.014d@002_0028 kāryaṃ yo 'vekṣya śaktiṃ ca deśakālau ca tattvataḥ
12,014.014d@002_0029 kurute dharmasiddhyarthaṃ vaiśvarūpyaṃ punaḥ punaḥ
12,014.014d@002_0030 tasya prasāde padmā śrīr vijayaś ca parākrame
12,014.014d@002_0031 mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ
12,014.014d@002_0032 taṃ yas tu dveṣṭi saṃmohāt sa vinaśyati mānavaḥ
12,014.014d@002_0033 tasya hy āśu vināśāya rājāpi kurute manaḥ
12,014.014d@002_0034 tasmād dharmaṃ yam iṣṭeṣu sa vyavasyati pārthivaḥ
12,014.014d@002_0035 aniṣṭaṃ cāpy aniṣṭeṣu tad dharmaṃ na vicālayet
12,014.014d@002_0036 tasyārthe sarvabhūtānāṃ goptāraṃ dharmam ātmajam
12,014.014d@002_0037 brahmatejomayaṃ daṇḍam asṛjat pūrvam īśvaraḥ
12,014.014d@002_0038 tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca
12,014.014d@002_0039 bhayād bhogāya kalpante dharmān na vicalanti ca
12,014.014d@002_0040 deśakālau ca śaktiṃ ca kāryaṃ cāvekṣya tattvataḥ
12,014.014d@002_0041 yathārhataḥ saṃpraṇayen nareṣv anyāyavartiṣu
12,014.014d@002_0042 sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ
12,014.014d@002_0043 varṇānām āśramāṇāṃ ca dharmaprabhur athāvyayaḥ
12,014.014d@002_0044 daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati
12,014.014d@002_0045 daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ
12,014.014d@002_0046 susamīkṣya dhṛto daṇḍaḥ sarvā rañjayati prajāḥ
12,014.014d@002_0047 asamīkṣya praṇītas tu vināśayati sarvataḥ
12,014.014d@002_0048 yadi na praṇayed rājā daṇḍaṃ daṇḍyeṣv atandritaḥ
12,014.014d@002_0049 śūle matsyān ivādhakṣyan durbalān balavattarāḥ
12,014.014d@002_0050 kāko 'dyāc ca puroḍāśaṃ śvā caivāvalihed dhaviḥ
12,014.014d@002_0051 svāmitvaṃ na kva cic ca syāt prapadyetādharottaram
12,014.014d@002_0052 sarvo daṇḍajito loko durlabhas tu śucir naraḥ
12,014.014d@002_0053 daṇḍasya hi bhayāt sarvaṃ jagad bhogāya kalpate
12,014.014d@002_0054 devadānavagandharvā rakṣāṃsi patagoragāḥ
12,014.014d@002_0055 te 'pi bhogāya kalpante daṇḍenaivābhipīḍitāḥ
12,014.014d@002_0056 dūṣyeyuḥ sarvavarṇāś ca bhidyeran sarvasetavaḥ
12,014.014d@002_0057 sarvalokaprakopaś ca bhaved daṇḍasya vibhramāt
12,014.014d@002_0058 yatra śyāmo lohitākṣo daṇḍaś carati pāpahā
12,014.014d@002_0059 prajās tatra na muhyanti netā cet sādhu paśyati
12,014.014d@002_0060 āhus tasya praṇetāraṃ rājānaṃ satyavādinam
12,014.014d@002_0061 samīkṣyakāriṇaṃ prājñaṃ dharmakāmārthakovidam
12,014.014d@002_0062 taṃ rājā praṇayan samyak svargāyābhipravartate
12,014.014d@002_0063 kāmātmā viṣayī kṣudro daṇḍenaiva nihanyate
12,014.014d@002_0064 daṇḍo hi sumahātejā durdharaś cākṛtātmabhiḥ
12,014.014d@002_0065 dharmād vicalitaṃ hanti nṛpam eva sabāndhavam
12,014.014d@002_0066 tato durgaṃ ca rāṣṭraṃ ca lokaṃ ca sacarācaram
12,014.014d@002_0067 antarikṣagatāṃś caiva munīn devāṃś ca hiṃsati
12,014.014d@002_0068 so 'sahāyena mūḍhena lubdhenākṛtabuddhinā
12,014.014d@002_0069 aśakyo nyāyato netuṃ viṣayāṃś caiva sevatā
12,014.014d@002_0070 śucinā satyasaṃdhena nītiśāstrānusāriṇā
12,014.014d@002_0071 daṇḍaḥ praṇetuṃ śakyo hi susahāyena dhīmatā
12,014.014d@002_0072 svarāṣṭre nyāyavartī syād bhṛśaṃ daṇḍaś ca śatruṣu
12,014.014d@002_0073 suhṛt svajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ
12,014.014d@002_0074 evaṃvṛttasya rājñas tu śiloñchenāpi jīvataḥ
12,014.014d@002_0075 vistīryeta yaśo loke tailabindhur ivāmbhasi
12,014.014d@002_0076 atas tu viparītasya nṛpater akṛtātmanaḥ
12,014.014d@002_0077 saṃkṣipyeta yaśo loke ghṛtabindur ivāmbhasi
12,014.014d@002_0078 devadevena rudreṇa brahmaṇā ca mahīpate
12,014.014d@002_0079 viṣṇunā caiva devena śakreṇa ca mahātmanā
12,014.014d@002_0080 lokapālaiś ca bhūtaiś ca pāṇḍavaiś ca mahātmabhiḥ
12,014.014d@002_0081 dharmād vicalitā rājan dhārtarāṣṭrā nipātitāḥ
12,014.014d@002_0082 adhārmikā durācārāḥ sasainyā vinipātitāḥ
12,014.014d@002_0083 tān nihatya na doṣas te svalpo 'pi jagatīpate
12,014.014d@002_0084 chalena māyayā vātha kṣatradharmeṇa vā nṛpa
12,014.015a mitratā sarvabhūteṣu dānam adhyayanaṃ tapaḥ
12,014.015c brāhmaṇasyaiṣa dharmaḥ syān na rājño rājasattama
12,014.016a asatāṃ pratiṣedhaś ca satāṃ ca paripālanam
12,014.016c eṣa rājñāṃ paro dharmaḥ samare cāpalāyanam
12,014.017a yasmin kṣamā ca krodhaś ca dānādāne bhayābhaye
12,014.017c nigrahānugrahau cobhau sa vai dharmavid ucyate
12,014.018a na śrutena na dānena na sāntvena na cejyayā
12,014.018c tvayeyaṃ pṛthivī labdhā notkocena tathāpy uta
12,014.019a yat tad balam amitrāṇāṃ tathā vīrasamudyatam
12,014.019c hastyaśvarathasaṃpannaṃ tribhir aṅgair mahattaram
12,014.020a rakṣitaṃ droṇakarṇābhyām aśvatthāmnā kṛpeṇa ca
12,014.020c tat tvayā nihataṃ vīra tasmād bhuṅkṣva vasuṃdharām
12,014.021a jambūdvīpo mahārāja nānājanapadāyutaḥ
12,014.021c tvayā puruṣaśārdūla daṇḍena mṛditaḥ prabho
12,014.022a jambūdvīpena sadṛśaḥ krauñcadvīpo narādhipa
12,014.022c apareṇa mahāmeror daṇḍena mṛditas tvayā
12,014.023a krauñcadvīpena sadṛśaḥ śākadvīpo narādhipa
12,014.023c pūrveṇa tu mahāmeror daṇḍena mṛditas tvayā
12,014.024a uttareṇa mahāmeroḥ śākadvīpena saṃmitaḥ
12,014.024c bhadrāśvaḥ puruṣavyāghra daṇḍena mṛditas tvayā
12,014.025a dvīpāś ca sāntaradvīpā nānājanapadālayāḥ
12,014.025c vigāhya sāgaraṃ vīra daṇḍena mṛditās tvayā
12,014.026a etāny apratimāni tvaṃ kṛtvā karmāṇi bhārata
12,014.026c na prīyase mahārāja pūjyamāno dvijātibhiḥ
12,014.027a sa tvaṃ bhrātṝn imān dṛṣṭvā pratinandasva bhārata
12,014.027c ṛṣabhān iva saṃmattān gajendrān ūrjitān iva
12,014.028a amarapratimāḥ sarve śatrusāhāḥ paraṃtapāḥ
12,014.028c eko 'pi hi sukhāyaiṣāṃ kṣamaḥ syād iti me matiḥ
12,014.029a kiṃ punaḥ puruṣavyāghrāḥ patayo me nararṣabhāḥ
12,014.029c samastānīndriyāṇīva śarīrasya viceṣṭane
12,014.030a anṛtaṃ mābravīc chvaśrūḥ sarvajñā sarvadarśinī
12,014.030c yudhiṣṭhiras tvāṃ pāñcāli sukhe dhāsyaty anuttame
12,014.031a hatvā rājasahasrāṇi bahūny āśuparākramaḥ
12,014.031c tad vyarthaṃ saṃprapaśyāmi mohāt tava janādhipa
12,014.032a yeṣām unmattako jyeṣṭhaḥ sarve tasyopacāriṇaḥ
12,014.032c tavonmādena rājendra sonmādāḥ sarvapāṇḍavāḥ
12,014.033a yadi hi syur anunmattā bhrātaras te janādhipa
12,014.033c baddhvā tvāṃ nāstikaiḥ sārdhaṃ praśāseyur vasuṃdharām
12,014.034a kurute mūḍham evaṃ hi yaḥ śreyo nādhigacchati
12,014.034c dhūpair añjanayogaiś ca nasyakarmabhir eva ca
12,014.034e bheṣajaiḥ sa cikitsyaḥ syād ya unmārgeṇa gacchati
12,014.034f*0014_01 unmattir apanetavyā tava rājan yadṛcchayā
12,014.035a sāhaṃ sarvādhamā loke strīṇāṃ bharatasattama
12,014.035c tathā vinikṛtāmitrair yāham icchāmi jīvitum
12,014.035d@003_0001 dhṛtarāṣṭrasutā rājan nityam utpathagāminaḥ
12,014.035d@003_0002 tādṛśānāṃ vadhe doṣaṃ nāhaṃ paśyāmi karhi cit
12,014.035d@003_0003 imāṃś cośanasā gītāñ ślokāñ śṛṇu narādhipa
12,014.035d@003_0004 ātmahantārthahantā ca bandhuhantā viṣapradaḥ
12,014.035d@003_0005 ātharvaṇena hantā ca yaś ca bhāryāṃ parāmṛśet
12,014.035d@003_0006 nirdoṣaṃ vadham eteṣāṃ ṣaṇṇām apy ātatāyinām
12,014.035d@003_0007 brahmā provāca bhagavān bhārgavāya mahātmane
12,014.035d@003_0008 brahmakṣatraviśāṃ rājan satpathe vartatām api
12,014.035d@003_0009 prasahyāgāram āgamya hantāraṃ garadaṃ tathā
12,014.035d@003_0010 abhakṣyāpeyadātāram agnidaṃ ca niśātayet
12,014.035d@003_0011 mārga eṣa mahīpānāṃ gobrāhmaṇavadheṣu ca
12,014.035d@003_0012 keśagrahe ca nārīṇām api yudhyet pitāmaham
12,014.035d@003_0013 brahmāṇaṃ devadeveśaṃ kiṃ punaḥ pāpakāriṇam
12,014.035d@003_0014 gobrāhmaṇārthe vyasane ca rājñāṃ
12,014.035d@003_0015 rāṣṭropamarde svaśarīrahetoḥ
12,014.035d@003_0016 strīṇāṃ ca vikruṣṭarutāni śrutvā
12,014.035d@003_0017 vipro 'pi yudhyeta mahāprabhāvaḥ
12,014.035d@003_0018 dharmād vicalitaṃ vipraṃ nihanyād ātatāyinam
12,014.035d@003_0019 tasyānyatra vadhaṃ vidvān manasāpi na cintayet
12,014.035d@003_0020 gobrāhmaṇavadhe vṛttaṃ mantratrāṇārtham eva ca
12,014.035d@003_0021 na hanyāt kṣatriyo vipraṃ svakuṭumbasya cātyaye
12,014.035d@003_0022 taskareṇa nṛśaṃsena dharmāt pracalitena ca
12,014.035d@003_0023 kṣatrabandhuḥ paraṃ śaktyā yudhyed vipreṇa saṃyuge
12,014.035d@003_0024 ātatāyinam āyāntam api vedāntagaṃ raṇe
12,014.035d@003_0025 jighāṃsantaṃ jighāṃsīyān na tena bhrūṇahā bhavet
12,014.035d@003_0026 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vāpy antyajo 'tha vā
12,014.035d@003_0027 na hanyād brāhmaṇaṃ śāntaṃ tṛṇenāpi kadā cana
12,014.035d@003_0028 brāhmaṇāyāvaguryeta spṛṣṭe gurutaraṃ bhavet
12,014.035d@003_0029 varṣāṇāṃ triśataṃ pāpaḥ pratiṣṭhāṃ nādhigacchati
12,014.035d@003_0030 sahasraṃ tv eva varṣāṇi nihatya narake patet
12,014.035d@003_0031 tasmān naivāpaguryād dhi naiva śastraṃ nipātayet
12,014.035d@003_0032 śoṇitaṃ yāvataḥ pāṃsūn gṛhṇātīti hi dhāraṇā
12,014.035d@003_0033 tāvatīḥ sa samāḥ pāpo narake parivartate
12,014.035d@003_0034 tvagasthibhedaṃ viprasya yaḥ kuryāt kārayeta vā
12,014.035d@003_0035 brahmahā sa tu vijñeyaḥ prāyaścittī narādhamaḥ
12,014.035d@003_0036 śrotriyaṃ brāhmaṇaṃ hatvā tathātreyīṃ ca brāhmaṇīm
12,014.035d@003_0037 caturviṃśativarṣāṇi cared brahmahaṇo vratam
12,014.035d@003_0038 dviguṇā brahmahatyeyaṃ sarvaiḥ proktā manīṣibhiḥ
12,014.035d@003_0039 prāyaścittam akurvāṇaṃ kṛtāṅkaṃ vipravāsayet
12,014.035d@003_0040 brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ vā ghātayen nṛpaḥ
12,014.035d@003_0041 brahmaghnaṃ taskaraṃ caiva mā bhūdevaṃ cariṣyati
12,014.035d@003_0042 chittvā hastau ca pādau nāsikoṣṭhau ca bhūpatiḥ
12,014.035d@003_0043 brahmaghnaṃ cottamaṃ pāpaṃ netroddhāreṇa yojayet
12,014.035d@003_0044 śūdrasyaiṣa smṛto daṇḍas tadvad rājanyavaiśyayoḥ
12,014.035d@003_0045 prāyaścittam akurvāṇaṃ brāhmaṇaṃ tu pravāsayet
12,014.035d@003_0046 kṣatriyaṃ vaiśyaśūdrau vā śastreṇaiva tu ghātayet
12,014.035d@003_0047 brahmaghnān brāhmaṇān rājā kṛtāṅkān vipravāsayet
12,014.035d@003_0048 vikalendriyāṃs trivarṇāṃś ca caṇḍālaiḥ saha vāsayet
12,014.035d@003_0049 taiś ca yaḥ saṃpibet kaś cit sa piban brahmahā bhavet
12,014.035d@003_0050 pretānāṃ na ca deyāni piṇḍadānāni kena cit
12,014.035d@003_0051 kṛṣṇavarṇā virūpā ca nirṇītā lambamūrdhajā
12,014.035d@003_0052 dunoty adṛṣṭā kartāraṃ brahmahatyeti tāṃ viduḥ
12,014.035d@003_0053 brahmaghnena pibantaś ca viprā deśāḥ purāṇi ca
12,014.035d@003_0054 acirād eva pīḍyante durbhikṣavyādhitaskaraiḥ
12,014.035d@003_0055 brāhmaṇaṃ pāpakarmāṇaṃ viprāṇām ātatāyinam
12,014.035d@003_0056 kṣatriyaṃ vaiśyaśūdrau ca netroddhāreṇa yojayet
12,014.035d@003_0057 durbalānāṃ balaṃ rājā balino ye ca sādhavaḥ
12,014.035d@003_0058 balināṃ durbalānāṃ ca pāpānāṃ mṛtyur iṣyate
12,014.035d@003_0059 sadoṣam api yo hanyād aśrāvya jagatīpateḥ
12,014.035d@003_0060 durbalaṃ balavantaṃ vā sa parājayam arhati
12,014.035d@003_0061 rājājñāṃ prāḍvivākaṃ ca necched yaś cāpi niṣpatet
12,014.035d@003_0062 sākṣiṇaṃ sādhuvākyaṃ ca jitaṃ tam api nirdiśet
12,014.035d@003_0063 bandhanān niṣpated yaś ca pratibhūr na dadāti ca
12,014.035d@003_0064 kulajaś ca dhanāḍhyaś ca sa parājayam arhati
12,014.035d@003_0065 rājājñayā samāhūto yo na gacchet sabhāṃ naraḥ
12,014.035d@003_0066 balavantam upāśritya sāyudhaḥ sa parājitaḥ
12,014.035d@003_0067 taṃ daṇḍena vinirjitya mahāsāhasikaṃ naram
12,014.035d@003_0068 viyuktadehasarvasvaṃ paralokaṃ visarjayet
12,014.035d@003_0069 mṛtasyāpi na deyāni piṇḍadānāni kena cit
12,014.035d@003_0070 dattvā daṇḍaṃ prayaccheta madhyamaṃ pūrvasāhasam
12,014.035d@003_0071 kulastrīvyabhicāraṃ ca rāṣṭrasya ca vimardanam
12,014.035d@003_0072 brahmahatyāṃ ca cauryaṃ ca rājadrohaṃ ca pañcamam
12,014.035d@003_0073 mahānti pātakāny āhur ṛṣayaḥ pātakāni ha
12,014.035d@003_0074 yuddhād anyatra hiṃsāyāṃ surāpasya ca kīrtane
12,014.035d@003_0075 mahāntaṃ gurutalpe ca mitradrohe ca pātakam
12,014.035d@003_0076 na kathaṃ cid upekṣeta mahāsāhasikaṃ naram
12,014.035d@003_0077 sarvasvam apahṛtyāśu tataḥ prāṇair viyojayet
12,014.035d@003_0078 triṣu varṇeṣu yo daṇḍaḥ praṇīto brahmaṇā purā
12,014.035d@003_0079 mahāsāhasikaṃ vipraṃ kṛtāṅkaṃ vipravāsayet
12,014.035d@003_0080 sāhasro vā bhaved daṇḍaḥ kāñcano dehaniṣkrayaḥ
12,014.035d@003_0081 caturṇām eva varṇānām evam āhośanāḥ kaviḥ
12,014.035d@003_0082 nārīṇāṃ bālavṛddhānāṃ goḥ pāte ca mahāmatiḥ
12,014.035d@003_0083 pāpānāṃ durvinītānāṃ prāṇāntaṃ ca bṛhaspatiḥ
12,014.035d@003_0084 daṇḍam āha mahābhāga sarveṣāṃ cātatāyinām
12,014.035d@003_0085 sarveṣāṃ pāpabuddhīnāṃ pāpaṃ karmeha kurvatām
12,014.035d@003_0086 dhṛtarāṣṭrasya putrāṇāṃ daṇḍo nirdoṣa iṣyate
12,014.035d@003_0087 saubalasya ca durbuddheḥ karṇasya ca durātmanaḥ
12,014.035d@003_0088 paśyatāṃ caiva śūrāṇāṃ yāhaṃ dyūte sabhāṃ tadā
12,014.035d@003_0089 rajasvalā samānītā bhavatāṃ paśyatāṃ nṛpa
12,014.035d@003_0090 vāsasaikena saṃvītā bhavaddoṣeṇa bhūpate
12,014.035d@003_0091 mā bhūd dharmavilopas te dhṛtarāṣṭrakulakṣayāt
12,014.035d@003_0092 krodhāgninā tu dagdhaṃ ca sapaśudravyasaṃcayam
12,014.035d@003_0093 sāham evaṃvidhaṃ duḥkhaṃ saṃprāptā tava hetunā
12,014.035d@003_0094 ādityasya prasādena na ca prāṇair viyojitā
12,014.035d@003_0095 rakṣitā devadevena jagataḥ kālahetunā
12,014.035d@003_0096 divākareṇa devena vivastrā na kṛtā tadā
12,014.036a eteṣāṃ yatamānānām utpadyante tu saṃpadaḥ
12,014.036c tvaṃ tu sarvāṃ mahīṃ labdhvā kuruṣe svayam āpadam
12,014.037a yathāstāṃ saṃmatau rājñāṃ pṛthivyāṃ rājasattamau
12,014.037c māndhātā cāmbarīṣaś ca tathā rājan virājase
12,014.038a praśādhi pṛthivīṃ devīṃ prajā dharmeṇa pālayan
12,014.038c saparvatavanadvīpāṃ mā rājan vimanā bhava
12,014.039a yajasva vividhair yajñair juhvann agnīn prayaccha ca
12,014.039c purāṇi bhogān vāsāṃsi dvijātibhyo nṛpottama
12,015.001 vaiśaṃpāyana uvāca
12,015.001a yājñasenyā vacaḥ śrutvā punar evārjuno 'bravīt
12,015.001c anumānya mahābāhuṃ jyeṣṭhaṃ bhrātaram īśvaram
12,015.002a daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati
12,015.002c daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ
12,015.003a dharmaṃ saṃrakṣate daṇḍas tathaivārthaṃ narādhipa
12,015.003c kāmaṃ saṃrakṣate daṇḍas trivargo daṇḍa ucyate
12,015.004a daṇḍena rakṣyate dhānyaṃ dhanaṃ daṇḍena rakṣyate
12,015.004c etad vidvann upādatsva svabhāvaṃ paśya laukikam
12,015.005a rājadaṇḍabhayād eke pāpāḥ pāpaṃ na kurvate
12,015.005c yamadaṇḍabhayād eke paralokabhayād api
12,015.006a parasparabhayād eke pāpāḥ pāpaṃ na kurvate
12,015.006c evaṃ sāṃsiddhike loke sarvaṃ daṇḍe pratiṣṭhitam
12,015.007a daṇḍasyaiva bhayād eke na khādanti parasparam
12,015.007c andhe tamasi majjeyur yadi daṇḍo na pālayet
12,015.008a yasmād adāntān damayaty aśiṣṭān daṇḍayaty api
12,015.008c damanād daṇḍanāc caiva tasmād daṇḍaṃ vidur budhāḥ
12,015.008d*0015_01 paralokabhayād ete pāpāḥ pāpaṃ na kurvate
12,015.009a vāci daṇḍo brāhmaṇānāṃ kṣatriyāṇāṃ bhujārpaṇam
12,015.009c dānadaṇḍaḥ smṛto vaiśyo nirdaṇḍaḥ śūdra ucyate
12,015.010a asaṃmohāya martyānām arthasaṃrakṣaṇāya ca
12,015.010c maryādā sthāpitā loke daṇḍasaṃjñā viśāṃ pate
12,015.011a yatra śyāmo lohitākṣo daṇḍaś carati sūnṛtaḥ
12,015.011c prajās tatra na muhyanti netā cet sādhu paśyati
12,015.012a brahmacārī gṛhasthaś ca vānaprastho 'tha bhikṣukaḥ
12,015.012c daṇḍasyaiva bhayād ete manuṣyā vartmani sthitāḥ
12,015.013a nābhīto yajate rājan nābhīto dātum icchati
12,015.013c nābhītaḥ puruṣaḥ kaś cit samaye sthātum icchati
12,015.014a nācchittvā paramarmāṇi nākṛtvā karma dāruṇam
12,015.014c nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam
12,015.015a nāghnataḥ kīrtir astīha na vittaṃ na punaḥ prajāḥ
12,015.015c indro vṛtravadhenaiva mahendraḥ samapadyata
12,015.015d*0016_01 māhendraṃ ca grahaṃ lebhe lokānāṃ ceśvaro 'bhavat
12,015.016a ya eva devā hantāras tāṃl loko 'rcayate bhṛśam
12,015.016c hantā rudras tathā skandaḥ śakro 'gnir varuṇo yamaḥ
12,015.017a hantā kālas tathā vāyur mṛtyur vaiśravaṇo raviḥ
12,015.017c vasavo marutaḥ sādhyā viśvedevāś ca bhārata
12,015.018a etān devān namasyanti pratāpapraṇatā janāḥ
12,015.018c na brahmāṇaṃ na dhātāraṃ na pūṣāṇaṃ kathaṃ cana
12,015.019a madhyasthān sarvabhūteṣu dāntāñ śamaparāyaṇān
12,015.019c yajante mānavāḥ ke cit praśāntāḥ sarvakarmasu
12,015.020a na hi paśyāmi jīvantaṃ loke kaṃ cid ahiṃsayā
12,015.020c sattvaiḥ sattvāni jīvanti durbalair balavattarāḥ
12,015.021a nakulo mūṣakān atti biḍālo nakulaṃ tathā
12,015.021c biḍālam atti śvā rājañ śvānaṃ vyālamṛgas tathā
12,015.022a tān atti puruṣaḥ sarvān paśya dharmo yathāgataḥ
12,015.022c prāṇasyānnam idaṃ sarvaṃ jaṅgamaṃ sthāvaraṃ ca yat
12,015.023a vidhānaṃ devavihitaṃ tatra vidvān na muhyati
12,015.023c yathā sṛṣṭo 'si rājendra tathā bhavitum arhasi
12,015.024a vinītakrodhaharṣā hi mandā vanam upāśritāḥ
12,015.024c vinā vadhaṃ na kurvanti tāpasāḥ prāṇayāpanam
12,015.025a udake bahavaḥ prāṇāḥ pṛthivyāṃ ca phaleṣu ca
12,015.025c na ca kaś cin na tān hanti kim anyat prāṇayāpanāt
12,015.026a sūkṣmayonīni bhūtāni tarkagamyāni kāni cit
12,015.026c pakṣmaṇo 'pi nipātena yeṣāṃ syāt skandhaparyayaḥ
12,015.027a grāmān niṣkramya munayo vigatakrodhamatsarāḥ
12,015.027c vane kuṭumbadharmāṇo dṛśyante parimohitāḥ
12,015.028a bhūmiṃ bhittvauṣadhīś chittvā vṛkṣādīn aṇḍajān paśūn
12,015.028c manuṣyās tanvate yajñāṃs te svargaṃ prāpnuvanti ca
12,015.029a daṇḍanītyāṃ praṇītāyāṃ sarve sidhyanty upakramāḥ
12,015.029c kaunteya sarvabhūtānāṃ tatra me nāsti saṃśayaḥ
12,015.030a daṇḍaś cen na bhavel loke vyanaśiṣyann imāḥ prajāḥ
12,015.030c śūle matsyān ivāpakṣyan durbalān balavattarāḥ
12,015.031a satyaṃ cedaṃ brahmaṇā pūrvam uktaṃ; daṇḍaḥ prajā rakṣati sādhu nītaḥ
12,015.031c paśyāgnayaś ca pratiśāmyanty abhītāḥ; saṃtarjitā daṇḍabhayāj jvalanti
12,015.031d*0017_01 yadi na praṇayed rājan daṇḍaṃ daṇḍyeṣv atandritaḥ
12,015.032a andhaṃ tama ivedaṃ syān na prajñāyeta kiṃ cana
12,015.032c daṇḍaś cen na bhavel loke vibhajan sādhvasādhunī
12,015.033a ye 'pi saṃbhinnamaryādā nāstikā vedanindakāḥ
12,015.033c te 'pi bhogāya kalpante daṇḍenopanipīḍitāḥ
12,015.034a sarvo daṇḍajito loko durlabho hi śucir naraḥ
12,015.034c daṇḍasya hi bhayād bhīto bhogāyeha prakalpate
12,015.035a cāturvarṇyāpramohāya sunītanayanāya ca
12,015.035c daṇḍo vidhātrā vihito dharmārthāv abhirakṣitum
12,015.036a yadi daṇḍān na bibhyeyur vayāṃsi śvāpadāni ca
12,015.036c adyuḥ paśūn manuṣyāṃś ca yajñārthāni havīṃṣi ca
12,015.037a na brahmacāry adhīyīta kalyāṇī gaur na duhyate
12,015.037c na kanyodvahanaṃ gacched yadi daṇḍo na pālayet
12,015.038a viśvalopaḥ pravarteta bhidyeran sarvasetavaḥ
12,015.038c mamatvaṃ na prajānīyur yadi daṇḍo na pālayet
12,015.039a na saṃvatsarasatrāṇi tiṣṭheyur akutobhayāḥ
12,015.039c vidhivad dakṣiṇāvanti yadi daṇḍo na pālayet
12,015.040a careyur nāśrame dharmaṃ yathoktaṃ vidhim āśritāḥ
12,015.040c na vidyāṃ prāpnuyāt kaś cid yadi daṇḍo na pālayet
12,015.041a na coṣṭrā na balīvardā nāśvāśvataragardabhāḥ
12,015.041c yuktā vaheyur yānāni yadi daṇḍo na pālayet
12,015.042a na preṣyā vacanaṃ kuryur na bālo jātu karhi cit
12,015.042c tiṣṭhet pitṛmate dharme yadi daṇḍo na pālayet
12,015.043a daṇḍe sthitāḥ prajāḥ sarvā bhayaṃ daṇḍaṃ vidur budhāḥ
12,015.043c daṇḍe svargo manuṣyāṇāṃ loko 'yaṃ ca pratiṣṭhitaḥ
12,015.044a na tatra kūṭaṃ pāpaṃ vā vañcanā vāpi dṛṣyate
12,015.044c yatra daṇḍaḥ suvihitaś caraty arivināśanaḥ
12,015.045a haviḥ śvā prapibed dhṛṣṭo daṇḍaś cen nodyato bhavet
12,015.045c haret kākaḥ puroḍāśaṃ yadi daṇḍo na pālayet
12,015.046a yad idaṃ dharmato rājyaṃ vihitaṃ yady adharmataḥ
12,015.046c kāryas tatra na śoko vai bhuṅkṣva bhogān yajasva ca
12,015.047a sukhena dharmaṃ śrīmantaś caranti śucivāsasaḥ
12,015.047c saṃvasantaḥ priyair dārair bhuñjānāś cānnam uttamam
12,015.048a arthe sarve samārambhāḥ samāyattā na saṃśayaḥ
12,015.048c sa ca daṇḍe samāyattaḥ paśya daṇḍasya gauravam
12,015.049a lokayātrārtham eveha dharmapravacanaṃ kṛtam
12,015.049c ahiṃsā sādhuhiṃseti śreyān dharmaparigrahaḥ
12,015.050a nātyantaguṇavān kaś cin na cāpy atyantanirguṇaḥ
12,015.050c ubhayaṃ sarvakāryeṣu dṛśyate sādhv asādhu ca
12,015.051a paśūnāṃ vṛṣaṇaṃ chittvā tato bhindanti nastakān
12,015.051c kṛṣanti bahavo bhārān badhnanti damayanti ca
12,015.052a evaṃ paryākule loke vipathe jarjarīkṛte
12,015.052c tais tair nyāyair mahārāja purāṇaṃ dharmam ācara
12,015.053a yaja dehi prajā rakṣa dharmaṃ samanupālaya
12,015.053c amitrāñ jahi kaunteya mitrāṇi paripālaya
12,015.054a mā ca te nighnataḥ śatrūn manyur bhavatu bhārata
12,015.054c na tatra kilbiṣaṃ kiṃ cit kartur bhavati bhārata
12,015.055a ātatāyī hi yo hanyād ātatāyinam āgatam
12,015.055c na tena bhrūṇahā sa syān manyus taṃ manyum ṛcchati
12,015.056a avadhyaḥ sarvabhūtānām antarātmā na saṃśayaḥ
12,015.056c avadhye cātmani kathaṃ vadhyo bhavati kena cit
12,015.057a yathā hi puruṣaḥ śālāṃ punaḥ saṃpraviśen navām
12,015.057c evaṃ jīvaḥ śarīrāṇi tāni tāni prapadyate
12,015.058a dehān purāṇān utsṛjya navān saṃpratipadyate
12,015.058c evaṃ mṛtyumukhaṃ prāhur ye janās tattvadarśinaḥ
12,016.001 vaiśaṃpāyana uvāca
12,016.001a arjunasya vacaḥ śrutvā bhīmaseno 'tyamarṣaṇaḥ
12,016.001c dhairyam āsthāya tejasvī jyeṣṭhaṃ bhrātaram abravīt
12,016.002a rājan viditadharmo 'si na te 'sty aviditaṃ bhuvi
12,016.002c upaśikṣāma te vṛttaṃ sadaiva na ca śaknumaḥ
12,016.003a na vakṣyāmi na vakṣyāmīty evaṃ me manasi sthitam
12,016.003c atiduḥkhāt tu vakṣyāmi tan nibodha janādhipa
12,016.004a bhavatas tu pramohena sarvaṃ saṃśayitaṃ kṛtam
12,016.004c viklavatvaṃ ca naḥ prāptam abalatvaṃ tathaiva ca
12,016.005a kathaṃ hi rājā lokasya sarvaśāstraviśāradaḥ
12,016.005c moham āpadyate dainyād yathā kupuruṣas tathā
12,016.006a āgatiś ca gatiś caiva lokasya viditā tava
12,016.006c āyatyāṃ ca tadātve ca na te 'sty aviditaṃ prabho
12,016.007a evaṃ gate mahārāja rājyaṃ prati janādhipa
12,016.007c hetum atra pravakṣyāmi tad ihaikamanāḥ śṛṇu
12,016.008a dvividho jāyate vyādhiḥ śārīro mānasas tathā
12,016.008c parasparaṃ tayor janma nirdvaṃdvaṃ nopalabhyate
12,016.009a śārīrāj jāyate vyādhir mānaso nātra saṃśayaḥ
12,016.009c mānasāj jāyate vyādhiḥ śārīra iti niścayaḥ
12,016.010a śārīramānase duḥkhe yo 'tīte anuśocati
12,016.010c duḥkhena labhate duḥkhaṃ dvāv anarthau prapadyate
12,016.011a śītoṣṇe caiva vāyuś ca trayaḥ śārīrajā guṇāḥ
12,016.011c teṣāṃ guṇānāṃ sāmyaṃ ca tad āhuḥ svasthalakṣaṇam
12,016.012a teṣām anyatamotseke vidhānam upadiṣyate
12,016.012c uṣṇena bādhyate śītaṃ śītenoṣṇaṃ prabādhyate
12,016.012d*0018_01 ubhābhyāṃ vadhyate vāyur vidhānam idam ucyate
12,016.013a sattvaṃ rajas tamaś caiva mānasāḥ syus trayo guṇāḥ
12,016.013b*0019_01 rajasā śāmyate sattvaṃ rajaḥ sattvena śāmyati
12,016.013c harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate
12,016.014a kaś cit sukhe vartamāno duḥkhasya smartum icchati
12,016.014c kaś cid duḥkhe vartamānaḥ sukhasya smartum icchati
12,016.015a sa tvaṃ na duḥkhī duḥkhasya na sukhī ca sukhasya ca
12,016.015c na duḥkhī sukhajātasya na sukhī duḥkhajasya vā
12,016.016a smartum arhasi kauravya diṣṭaṃ tu balavattaram
12,016.016c atha vā te svabhāvo 'yaṃ yena pārthiva kṛṣyase
12,016.017a dṛṣṭvā sabhāgatāṃ kṛṣṇām ekavastrāṃ rajasvalām
12,016.017c miṣatāṃ pāṇḍuputrāṇāṃ na tasya smartum arhasi
12,016.018a pravrājanaṃ ca nagarād ajinaiś ca nivāsanam
12,016.018c mahāraṇyanivāsaś ca na tasya smartum arhasi
12,016.019a jaṭāsurāt parikleśaṃ citrasenena cāhavam
12,016.019c saindhavāc ca parikleśaṃ kathaṃ vismṛtavān asi
12,016.019e punar ajñātacaryāyāṃ kīcakena padā vadham
12,016.019f*0020_01 draupadyā rājaputryāś ca kathaṃ vismṛtavān asi
12,016.019f*0021_01 balavanto vayaṃ rājan devair api sudurjayāḥ
12,016.019f*0021_02 kathaṃ bhṛtyatvam āpannā virāṭanagare smara
12,016.020a yac ca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama
12,016.020c manasaikena te yuddham idaṃ ghoram upasthitam
12,016.021a yatra nāsti śaraiḥ kāryaṃ na mitrair na ca bandhubhiḥ
12,016.021c ātmanaikena yoddhavyaṃ tat te yuddham upasthitam
12,016.022a tasminn anirjite yuddhe prāṇān yadi ha mokṣyase
12,016.022c anyaṃ dehaṃ samāsthāya punas tenaiva yotsyase
12,016.022d*0022_01 yo hy anāḍhyaḥ sa patitas tad ucchiṣṭaṃ yad alpakam
12,016.022d*0022_02 bahv apathyaṃ balavato na kiṃ cit trāyate dhanam
12,016.023a tasmād adyaiva gantavyaṃ yuddhasya bharatarṣabha
12,016.023b*0023_01 pāram avyaktarūpasya vyaktaṃ tyaktvā svakarmabhiḥ
12,016.023b*0023_02 tasminn anirjite yuddhe kām avasthāṃ gamiṣyasi
12,016.023c etaj jitvā mahārāja kṛtakṛtyo bhaviṣyasi
12,016.024a etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim
12,016.024c pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam
12,016.025a diṣṭyā duryodhanaḥ pāpo nihataḥ sānugo yudhi
12,016.025c draupadyāḥ keśapakṣasya diṣṭyā tvaṃ padavīṃ gataḥ
12,016.026a yajasva vājimedhena vidhivad dakṣiṇāvatā
12,016.026c vayaṃ te kiṃkarāḥ pārtha vāsudevaś ca vīryavān
12,017.001 yudhiṣṭhira uvāca
12,017.001a asaṃtoṣaḥ pramādaś ca mado rāgo 'praśāntatā
12,017.001c balaṃ moho 'bhimānaś ca udvegaś cāpi sarvaśaḥ
12,017.002a ebhiḥ pāpmabhir āviṣṭo rājyaṃ tvam abhikāṅkṣasi
12,017.002c nirāmiṣo vinirmuktaḥ praśāntaḥ susukhī bhava
12,017.003a ya imām akhilāṃ bhūmiṃ śiṣyād eko mahīpatiḥ
12,017.003c tasyāpy udaram evaikaṃ kim idaṃ tvaṃ praśaṃsasi
12,017.004a nāhnā pūrayituṃ śakyā na māsena nararṣabha
12,017.004c apūryāṃ pūrayann icchām āyuṣāpi na śaknuyāt
12,017.005a yatheddhaḥ prajvalaty agnir asamiddhaḥ praśāmyati
12,017.005c alpāhāratayā tv agniṃ śamayaudaryam utthitam
12,017.005d*0024_01 ātmodarakṛte 'thājñaḥ karoti vighasaṃ bahu
12,017.005e jayodaraṃ pṛthivyā te śreyo nirjitayā jitam
12,017.006a mānuṣān kāmabhogāṃs tvam aiśvaryaṃ ca praśaṃsasi
12,017.006c abhogino 'balāś caiva yānti sthānam anuttamam
12,017.007a yogakṣemau ca rāṣṭrasya dharmādharmau tvayi sthitau
12,017.007c mucyasva mahato bhārāt tyāgam evābhisaṃśraya
12,017.008a ekodarakṛte vyāghraḥ karoti vighasaṃ bahu
12,017.008c tam anye 'py upajīvanti mandavegaṃcarā mṛgāḥ
12,017.009a viṣayān pratisaṃhṛtya saṃnyāsaṃ kurute yatiḥ
12,017.009c na ca tuṣyanti rājānaḥ paśya buddhyantaraṃ yathā
12,017.010a patrāhārair aśmakuṭṭair dantolūkhalikais tathā
12,017.010c abbhakṣair vāyubhakṣaiś ca tair ayaṃ narako jitaḥ
12,017.011a yaś cemāṃ vasudhāṃ kṛtsnāṃ praśāsed akhilāṃ nṛpaḥ
12,017.011c tulyāśmakāñcano yaś ca sa kṛtārtho na pārthivaḥ
12,017.012a saṃkalpeṣu nirārambho nirāśo nirmamo bhava
12,017.012c viśokaṃ sthānam ātiṣṭha iha cāmutra cāvyayam
12,017.013a nirāmiṣā na śocanti śocasi tvaṃ kim āmiṣam
12,017.013c parityajyāmiṣaṃ sarvaṃ mṛṣāvādāt pramokṣyase
12,017.014a panthānau pitṛyānaś ca devayānaś ca viśrutau
12,017.014c ījānāḥ pitṛyānena devayānena mokṣiṇaḥ
12,017.015a tapasā brahmacaryeṇa svādhyāyena ca pāvitāḥ
12,017.015c vimucya dehān vai bhānti mṛtyor aviṣayaṃ gatāḥ
12,017.016a āmiṣaṃ bandhanaṃ loke karmehoktaṃ tathāmiṣam
12,017.016c tābhyāṃ vimuktaḥ pāśābhyāṃ padam āpnoti tatparam
12,017.017a api gāthām imāṃ gītāṃ janakena vadanty uta
12,017.017c nirdvaṃdvena vimuktena mokṣaṃ samanupaśyatā
12,017.018a anantaṃ bata me vittaṃ yasya me nāsti kiṃ cana
12,017.018c mithilāyāṃ pradīptāyāṃ na me dahyati kiṃ cana
12,017.019a prajñāprāsādam āruhya naśocyāñ śocato janān
12,017.019c jagatīsthān ivādristho mandabuddhīn avekṣate
12,017.020a dṛśyaṃ paśyati yaḥ paśyan sa cakṣuṣmān sa buddhimān
12,017.020c ajñātānāṃ ca vijñānāt saṃbodhād buddhir ucyate
12,017.021a yas tu vācaṃ vijānāti bahumānam iyāt sa vai
12,017.021c brahmabhāvaprasūtānāṃ vaidyānāṃ bhāvitātmanām
12,017.022a yadā bhūtapṛthagbhāvam ekastham anupaśyati
12,017.022c tata eva ca vistāraṃ brahma saṃpadyate tadā
12,017.023a te janās tāṃ gatiṃ yānti nāvidvāṃso 'lpacetasaḥ
12,017.023c nābuddhayo nātapasaḥ sarvaṃ buddhau pratiṣṭhitam
12,018.001 vaiśaṃpāyana uvāca
12,018.001a tūṣṇīṃbhūtaṃ tu rājānaṃ punar evārjuno 'bravīt
12,018.001c saṃtaptaḥ śokaduḥkhābhyāṃ rājño vākśalyapīḍitaḥ
12,018.002a kathayanti purāvṛttam itihāsam imaṃ janāḥ
12,018.002c videharājñaḥ saṃvādaṃ bhāryayā saha bhārata
12,018.003a utsṛjya rājyaṃ bhaikṣārthaṃ kṛtabuddhiṃ janeśvaram
12,018.003c videharājaṃ mahiṣī duḥkhitā pratyabhāṣata
12,018.004a dhanāny apatyaṃ mitrāṇi ratnāni vividhāni ca
12,018.004c panthānaṃ pāvanaṃ hitvā janako mauṇḍyam āsthitaḥ
12,018.005a taṃ dadarśa priyā bhāryā bhaikṣyavṛttim akiṃcanam
12,018.005c dhānāmuṣṭim upāsīnaṃ nirīhaṃ gatamatsaram
12,018.006a tam uvāca samāgamya bhartāram akutobhayam
12,018.006c kruddhā manasvinī bhāryā vivikte hetumad vacaḥ
12,018.007a katham utsṛjya rājyaṃ svaṃ dhanadhānyasamācitam
12,018.007c kāpālīṃ vṛttim āsthāya dhānāmuṣṭir vane 'caraḥ
12,018.008a pratijñā te 'nyathā rājan viceṣṭā cānyathā tava
12,018.008c yad rājyaṃ mahad utsṛjya svalpe tuṣyasi pārthiva
12,018.009a naitenātithayo rājan devarṣipitaras tathā
12,018.009c śakyam adya tvayā bhartuṃ moghas te 'yaṃ pariśramaḥ
12,018.010a devatātithibhiś caiva pitṛbhiś caiva pārthiva
12,018.010c sarvair etaiḥ parityaktaḥ parivrajasi niṣkriyaḥ
12,018.011a yas tvaṃ traividyavṛddhānāṃ brāhmaṇānāṃ sahasraśaḥ
12,018.011c bhartā bhūtvā ca lokasya so 'dyānyair bhṛtim icchasi
12,018.012a śriyaṃ hitvā pradīptāṃ tvaṃ śvavat saṃprati vīkṣyase
12,018.012c aputrā jananī te 'dya kausalyā cāpatis tvayā
12,018.013a aśītir dharmakāmās tvāṃ kṣatriyāḥ paryupāsate
12,018.013c tvadāśām abhikāṅkṣantyaḥ kṛpaṇāḥ phalahetukāḥ
12,018.014a tāś ca tvaṃ viphalāḥ kurvan kāṃl lokān nu gamiṣyasi
12,018.014c rājan saṃśayite mokṣe paratantreṣu dehiṣu
12,018.015a naiva te 'sti paro loko nāparaḥ pāpakarmaṇaḥ
12,018.015c dharmyān dārān parityajya yas tvam icchasi jīvitum
12,018.016a srajo gandhān alaṃkārān vāsāṃsi vividhāni ca
12,018.016c kimartham abhisaṃtyajya parivrajasi niṣkriyaḥ
12,018.017a nipānaṃ sarvabhūtānāṃ bhūtvā tvaṃ pāvanaṃ mahat
12,018.017c āḍhyo vanaspatir bhūtvā so 'dyānyān paryupāsase
12,018.018a khādanti hastinaṃ nyāse kravyādā bahavo 'py uta
12,018.018c bahavaḥ kṛmayaś caiva kiṃ punas tvām anarthakam
12,018.019a ya imāṃ kuṇḍikāṃ bhindyāt triviṣṭabdhaṃ ca te haret
12,018.019c vāsaś cāpaharet tasmin kathaṃ te mānasaṃ bhavet
12,018.020a yas tv ayaṃ sarvam utsṛjya dhānāmuṣṭiparigrahaḥ
12,018.020c yadānena samaṃ sarvaṃ kim idaṃ mama dīyate
12,018.020e dhānāmuṣṭir ihārthaś cet pratijñā te vinaśyati
12,018.021a kā vāhaṃ tava ko me tvaṃ ko 'dya te mayy anugrahaḥ
12,018.021c praśādhi pṛthivīṃ rājan yatra te 'nugraho bhavet
12,018.021e prāsādaṃ śayanaṃ yānaṃ vāsāṃsy ābharaṇāni ca
12,018.022a śriyā nirāśair adhanais tyaktamitrair akiṃcanaiḥ
12,018.022c saukhikaiḥ saṃbhṛtān arthān yaḥ saṃtyajasi kiṃ nu tat
12,018.023a yo 'tyantaṃ pratigṛhṇīyād yaś ca dadyāt sadaiva hi
12,018.023c tayos tvam antaraṃ viddhi śreyāṃs tābhyāṃ ka ucyate
12,018.024a sadaiva yācamāneṣu satsu dambhavivarjiṣu
12,018.024c eteṣu dakṣiṇā dattā dāvāgnāv iva durhutam
12,018.025a jātavedā yathā rājann ādagdhvaivopaśāmyati
12,018.025c sadaiva yācamāno vai tathā śāmyati na dvijaḥ
12,018.026a satāṃ ca vedā annaṃ ca loke 'smin prakṛtir dhruvā
12,018.026c na ced dātā bhaved dātā kutaḥ syur mokṣakāṅkṣiṇaḥ
12,018.027a annād gṛhasthā loke 'smin bhikṣavas tata eva ca
12,018.027c annāt prāṇaḥ prabhavati annadaḥ prāṇado bhavet
12,018.028a gṛhasthebhyo 'bhinirvṛttā gṛhasthān eva saṃśritāḥ
12,018.028c prabhavaṃ ca pratiṣṭhāṃ ca dāntā nindanta āsate
12,018.029a tyāgān na bhikṣukaṃ vidyān na mauṇḍyān na ca yācanāt
12,018.029c ṛjus tu yo 'rthaṃ tyajati taṃ sukhaṃ viddhi bhikṣukam
12,018.030a asaktaḥ saktavad gacchan niḥsaṅgo muktabandhanaḥ
12,018.030c samaḥ śatrau ca mitre ca sa vai mukto mahīpate
12,018.031a parivrajanti dānārthaṃ muṇḍāḥ kāṣāyavāsasaḥ
12,018.031c sitā bahuvidhaiḥ pāśaiḥ saṃcinvanto vṛthāmiṣam
12,018.032a trayīṃ ca nāma vārtāṃ ca tyaktvā putrāṃs tyajanti ye
12,018.032c triviṣṭabdhaṃ ca vāsaś ca pratigṛhṇanty abuddhayaḥ
12,018.033a aniṣkaṣāye kāṣāyam īhārtham iti viddhi tat
12,018.033c dharmadhvajānāṃ muṇḍānāṃ vṛttyartham iti me matiḥ
12,018.034a kāṣāyair ajinaiś cīrair nagnān muṇḍāñ jaṭādharān
12,018.034c bibhrat sādhūn mahārāja jaya lokāñ jitendriyaḥ
12,018.035a agnyādheyāni gurvarthān kratūn sapaśudakṣiṇān
12,018.035c dadāty aharahaḥ pūrvaṃ ko nu dharmataras tataḥ
12,018.036a tattvajño janako rājā loke 'sminn iti gīyate
12,018.036c so 'py āsīn mohasaṃpanno mā mohavaśam anvagāḥ
12,018.037a evaṃ dharmam anukrāntaṃ sadā dānaparair naraiḥ
12,018.037c ānṛśaṃsyaguṇopetaiḥ kāmakrodhavivarjitāḥ
12,018.038a pālayantaḥ prajāś caiva dānam uttamam āsthitāḥ
12,018.038c iṣṭāṃl lokān avāpsyāmo brahmaṇyāḥ satyavādinaḥ
12,018.038c*0025_01 **** **** guruvṛddhopacāyinaḥ
12,018.038c*0025_02 devatātithibhṛtyānāṃ nirvapanto yathāvidhi
12,018.038c*0025_03 sthānam iṣṭam avāpsyāmo
12,019.001 yudhiṣṭhira uvāca
12,019.001a vedāhaṃ tāta śāstrāṇi aparāṇi parāṇi ca
12,019.001c ubhayaṃ vedavacanaṃ kuru karma tyajeti ca
12,019.002a ākulāni ca śāstrāṇi hetubhiś citritāni ca
12,019.002c niścayaś caiva yanmātro vedāhaṃ taṃ yathāvidhi
12,019.003a tvaṃ tu kevalam astrajño vīravratam anuṣṭhitaḥ
12,019.003c śāstrārthaṃ tattvato gantuṃ na samarthaḥ kathaṃ cana
12,019.004a śāstrārthasūkṣmadarśī yo dharmaniścayakovidaḥ
12,019.004c tenāpy evaṃ na vācyo 'haṃ yadi dharmaṃ prapaśyasi
12,019.005a bhrātṛsauhṛdam āsthāya yad uktaṃ vacanaṃ tvayā
12,019.005c nyāyyaṃ yuktaṃ ca kaunteya prīto 'haṃ tena te 'rjuna
12,019.005d*0026_01 mameśvarasamaṃ sattvaṃ brahmaṇā caiva yat samam
12,019.005d*0026_02 vāsudevasamaṃ caiva na bhūtaṃ na bhaviṣyati
12,019.005d*0026_03 tathā tvaṃ yaudhamukhyeṣu sattvaṃ paramam ucyate
12,019.005d*0026_04 balam indre ca vāyau ca balaṃ yac ca janārdane
12,019.005d*0026_05 tad balaṃ bhīmasene ca tvayi cārjuna vidyate
12,019.005d*0026_06 tvatsamaś citrayodhī ca dūrapātī ca pāṇḍava
12,019.005d*0026_07 divyāstreṇa ca saṃpannaḥ ko vānyas tvatsamo naraḥ
12,019.006a yuddhadharmeṣu sarveṣu kriyāṇāṃ naipuṇeṣu ca
12,019.006c na tvayā sadṛśaḥ kaś cit triṣu lokeṣu vidyate
12,019.006d*0027_01 dhārmikaṃ dharmayuktaṃ ca niḥśeṣaṃ jñāyate mayā
12,019.007a dharmasūkṣmaṃ tu yad vākyaṃ tatra duṣprataraṃ tvayā
12,019.007c dhanaṃjaya na me buddhim abhiśaṅkitum arhasi
12,019.008a yuddhaśāstravid eva tvaṃ na vṛddhāḥ sevitās tvayā
12,019.008c samāsavistaravidāṃ na teṣāṃ vetsi niścayam
12,019.009a tapas tyāgo vidhir iti niścayas tāta dhīmatām
12,019.009c paraṃ paraṃ jyāya eṣāṃ saiṣā naiḥśreyasī gatiḥ
12,019.010a na tv etan manyase pārtha na jyāyo 'sti dhanād iti
12,019.010c atra te vartayiṣyāmi yathā naitat pradhānataḥ
12,019.011a tapaḥsvādhyāyaśīlā hi dṛśyante dhārmikā janāḥ
12,019.011c ṛṣayas tapasā yuktā yeṣāṃ lokāḥ sanātanāḥ
12,019.012a ajātaśmaśravo dhīrās tathānye vanavāsinaḥ
12,019.012c anantā adhanā eva svādhyāyena divaṃ gatāḥ
12,019.013a uttareṇa tu panthānam āryā viṣayanigrahāt
12,019.013c abuddhijaṃ tamas tyaktvā lokāṃs tyāgavatāṃ gatāḥ
12,019.014a dakṣiṇena tu panthānaṃ yaṃ bhāsvantaṃ prapaśyasi
12,019.014c ete kriyāvatāṃ lokā ye śmaśānāni bhejire
12,019.015a anirdeśyā gatiḥ sā tu yāṃ prapaśyanti mokṣiṇaḥ
12,019.015c tasmāt tyāgaḥ pradhāneṣṭaḥ sa tu duḥkhaḥ praveditum
12,019.016a anusṛtya tu śāstrāṇi kavayaḥ samavasthitāḥ
12,019.016c apīha syād apīha syāt sārāsāradidṛkṣayā
12,019.017a vedavādān atikramya śāstrāṇy āraṇyakāni ca
12,019.017c vipāṭya kadalīskandhaṃ sāraṃ dadṛśire na te
12,019.018a athaikāntavyudāsena śarīre pañcabhautike
12,019.018c icchādveṣasamāyuktam ātmānaṃ prāhur iṅgitaiḥ
12,019.019a agrāhyaś cakṣuṣā so 'pi anirdeśyaṃ ca tad girā
12,019.019c karmahetupuraskāraṃ bhūteṣu parivartate
12,019.020a kalyāṇagocaraṃ kṛtvā manas tṛṣṇāṃ nigṛhya ca
12,019.020c karmasaṃtatim utsṛjya syān nirālambanaḥ sukhī
12,019.021a asminn evaṃ sūkṣmagamye mārge sadbhir niṣevite
12,019.021c katham artham anarthāḍhyam arjuna tvaṃ praśaṃsasi
12,019.022a pūrvaśāstravido hy evaṃ janāḥ paśyanti bhārata
12,019.022c kriyāsu niratā nityaṃ dāne yajñe ca karmaṇi
12,019.023a bhavanti sudurāvartā hetumanto 'pi paṇḍitāḥ
12,019.023c dṛḍhapūrvaśrutā mūḍhā naitad astīti vādinaḥ
12,019.024a amṛtasyāvamantāro vaktāro janasaṃsadi
12,019.024c caranti vasudhāṃ kṛtsnāṃ vāvadūkā bahuśrutāḥ
12,019.025a yān vayaṃ nābhijānīmaḥ kas tāñ jñātum ihārhati
12,019.025c evaṃ prājñān sataś cāpi mahataḥ śāstravittamān
12,019.026a tapasā mahad āpnoti buddhyā vai vindate mahat
12,019.026c tyāgena sukham āpnoti sadā kaunteya dharmavit
12,020.001 vaiśaṃpāyana uvāca
12,020.001a tasmin vākyāntare vaktā devasthāno mahātapāḥ
12,020.001c abhinītataraṃ vākyam ity uvāca yudhiṣṭhiram
12,020.002a yad vacaḥ phalgunenoktaṃ na jyāyo 'sti dhanād iti
12,020.002c atra te vartayiṣyāmi tad ekāgramanāḥ śṛṇu
12,020.003a ajātaśatro dharmeṇa kṛtsnā te vasudhā jitā
12,020.003c tāṃ jitvā na vṛthā rājaṃs tvaṃ parityaktum arhasi
12,020.004a catuṣpadī hi niḥśreṇī karmaṇy eṣā pratiṣṭhitā
12,020.004c tāṃ krameṇa mahābāho yathāvaj jaya pārthiva
12,020.005a tasmāt pārtha mahāyajñair yajasva bahudakṣiṇaiḥ
12,020.005c svādhyāyayajñā ṛṣayo jñānayajñās tathāpare
12,020.006a karmaniṣṭhāṃs tu budhyethās taponiṣṭhāṃś ca bhārata
12,020.006c vaikhānasānāṃ rājendra vacanaṃ śrūyate yathā
12,020.007a īhate dhanahetor yas tasyānīhā garīyasī
12,020.007c bhūyān doṣaḥ pravardheta yas taṃ dhanam apāśrayet
12,020.008a kṛcchrāc ca dravyasaṃhāraṃ kurvanti dhanakāraṇāt
12,020.008c dhanena tṛṣito 'buddhyā bhrūṇahatyāṃ na budhyate
12,020.009a anarhate yad dadāti na dadāti yad arhate
12,020.009c anarhārhāparijñānād dānadharmo 'pi duṣkaraḥ
12,020.010a yajñāya sṛṣṭāni dhanāni dhātrā; yaṣṭādiṣṭaḥ puruṣo rakṣitā ca
12,020.010c tasmāt sarvaṃ yajña evopayojyaṃ; dhanaṃ tato 'nantara eva kāmaḥ
12,020.011a yajñair indro vividhair annavadbhir; devān sarvān abhyayān mahaujāḥ
12,020.011c tenendratvaṃ prāpya vibhrājate 'sau; tasmād yajñe sarvam evopayojyam
12,020.012a mahādevaḥ sarvamedhe mahātmā; hutvātmānaṃ devadevo vibhūtaḥ
12,020.012c viśvāṃl lokān vyāpya viṣṭabhya kīrtyā; virocate dyutimān kṛttivāsāḥ
12,020.013a āvikṣitaḥ pārthivo vai maruttaḥ; svṛddhyā martyo yo 'jayad devarājam
12,020.013c yajñe yasya śrīḥ svayaṃ saṃniviṣṭā; yasmin bhāṇḍaṃ kāñcanaṃ sarvam āsīt
12,020.014a hariścandraḥ pārthivendraḥ śrutas te; yajñair iṣṭvā puṇyakṛd vītaśokaḥ
12,020.014c ṛddhyā śakraṃ yo 'jayan mānuṣaḥ saṃs; tasmād yajñe sarvam evopayojyam
12,021.001 devasthāna uvāca
12,021.001a atraivodāharantīmam itihāsaṃ purātanam
12,021.001c indreṇa samaye pṛṣṭo yad uvāca bṛhaspatiḥ
12,021.002a saṃtoṣo vai svargatamaḥ saṃtoṣaḥ paramaṃ sukham
12,021.002c tuṣṭer na kiṃ cit parataḥ susamyak paritiṣṭhati
12,021.003a yadā saṃharate kāmān kūrmo 'ṅgānīva sarvaśaḥ
12,021.003c tadātmajyotir ātmaiva svātmanaiva prasīdati
12,021.004a na bibheti yadā cāyaṃ yadā cāsmān na bibhyati
12,021.004c kāmadveṣau ca jayati tadātmānaṃ prapaśyati
12,021.005a yadāsau sarvabhūtānāṃ na krudhyati na duṣyati
12,021.005c karmaṇā manasā vācā brahma saṃpadyate tadā
12,021.006a evaṃ kaunteya bhūtāni taṃ taṃ dharmaṃ tathā tathā
12,021.006c tadā tadā prapaśyanti tasmād budhyasva bhārata
12,021.007a anye śamaṃ praśaṃsanti vyāyāmam apare tathā
12,021.007c naikaṃ na cāparaṃ ke cid ubhayaṃ ca tathāpare
12,021.008a yajñam eke praśaṃsanti saṃnyāsam apare janāḥ
12,021.008c dānam eke praśaṃsanti ke cid eva pratigraham
12,021.008e ke cit sarvaṃ parityajya tūṣṇīṃ dhyāyanta āsate
12,021.009a rājyam eke praśaṃsanti sarveṣāṃ paripālanam
12,021.009c hatvā bhittvā ca chittvā ca ke cid ekāntaśīlinaḥ
12,021.010a etat sarvaṃ samālokya budhānām eṣa niścayaḥ
12,021.010c adroheṇaiva bhūtānāṃ yo dharmaḥ sa satāṃ mataḥ
12,021.011a adrohaḥ satyavacanaṃ saṃvibhāgo dhṛtiḥ kṣamā
12,021.011c prajanaḥ sveṣu dāreṣu mārdavaṃ hrīr acāpalam
12,021.012a dhanaṃ dharmapradhāneṣṭaṃ manuḥ svāyaṃbhuvo 'bravīt
12,021.012c tasmād evaṃ prayatnena kaunteya paripālaya
12,021.013a yo hi rājye sthitaḥ śaśvad vaśī tulyapriyāpriyaḥ
12,021.013c kṣatriyo yajñaśiṣṭāśī rājaśāstrārthatattvavit
12,021.014a asādhunigraharataḥ sādhūnāṃ pragrahe rataḥ
12,021.014c dharme vartmani saṃsthāpya prajā varteta dharmavit
12,021.015a putrasaṃkrāmitaśrīs tu vane vanyena vartayan
12,021.015c vidhinā śrāmaṇenaiva kuryāt kālam atandritaḥ
12,021.016a ya evaṃ vartate rājā rājadharmaviniścitaḥ
12,021.016c tasyāyaṃ ca paraś caiva lokaḥ syāt saphalo nṛpa
12,021.016e nirvāṇaṃ tu suduṣpāraṃ bahuvighnaṃ ca me matam
12,021.017a evaṃ dharmam anukrāntāḥ satyadānatapaḥparāḥ
12,021.017c ānṛśaṃsyaguṇair yuktāḥ kāmakrodhavivarjitāḥ
12,021.018a prajānāṃ pālane yuktā damam uttamam āsthitāḥ
12,021.018c gobrāhmaṇārthaṃ yuddhena saṃprāptā gatim uttamām
12,021.019a evaṃ rudrāḥ savasavas tathādityāḥ paraṃtapa
12,021.019c sādhyā rājarṣisaṃghāś ca dharmam etaṃ samāśritāḥ
12,021.019e apramattās tataḥ svargaṃ prāptāḥ puṇyaiḥ svakarmabhiḥ
12,022.001 vaiśaṃpāyana uvāca
12,022.001a tasmin vākyāntare vākyaṃ punar evārjuno 'bravīt
12,022.001c viṣaṇṇamanasaṃ jyeṣṭham idaṃ bhrātaram īśvaram
12,022.002a kṣatradharmeṇa dharmajña prāpya rājyam anuttamam
12,022.002c jitvā cārīn naraśreṣṭha tapyate kiṃ bhavān bhṛśam
12,022.003a kṣatriyāṇāṃ mahārāja saṃgrāme nidhanaṃ smṛtam
12,022.003c viśiṣṭaṃ bahubhir yajñaiḥ kṣatradharmam anusmara
12,022.004a brāhmaṇānāṃ tapas tyāgaḥ pretyadharmavidhiḥ smṛtaḥ
12,022.004c kṣatriyāṇāṃ ca vihitaṃ saṃgrāme nidhanaṃ vibho
12,022.005a kṣatradharmo mahāraudraḥ śastranitya iti smṛtaḥ
12,022.005c vadhaś ca bharataśreṣṭha kāle śastreṇa saṃyuge
12,022.006a brāhmaṇasyāpi ced rājan kṣatradharmeṇa tiṣṭhataḥ
12,022.006c praśastaṃ jīvitaṃ loke kṣatraṃ hi brahmasaṃsthitam
12,022.007a na tyāgo na punar yācñā na tapo manujeśvara
12,022.007c kṣatriyasya vidhīyante na parasvopajīvanam
12,022.008a sa bhavān sarvadharmajñaḥ sarvātmā bharatarṣabha
12,022.008c rājā manīṣī nipuṇo loke dṛṣṭaparāvaraḥ
12,022.009a tyaktvā saṃtāpajaṃ śokaṃ daṃśito bhava karmaṇi
12,022.009c kṣatriyasya viśeṣeṇa hṛdayaṃ vajrasaṃhatam
12,022.010a jitvārīn kṣatradharmeṇa prāpya rājyam akaṇṭakam
12,022.010c vijitātmā manuṣyendra yajñadānaparo bhava
12,022.011a indro vai brahmaṇaḥ putraḥ karmaṇā kṣatriyo 'bhavat
12,022.011c jñātīnāṃ pāpavṛttīnāṃ jaghāna navatīr nava
12,022.012a tac cāsya karma pūjyaṃ hi praśasyaṃ ca viśāṃ pate
12,022.012c tena cendratvam āpede devānām iti naḥ śrutam
12,022.013a sa tvaṃ yajñair mahārāja yajasva bahudakṣiṇaiḥ
12,022.013c yathaivendro manuṣyendra cirāya vigatajvaraḥ
12,022.014a mā tvam evaṃgate kiṃ cit kṣatriyarṣabha śocithāḥ
12,022.014c gatās te kṣatradharmeṇa śastrapūtāḥ parāṃ gatim
12,022.015a bhavitavyaṃ tathā tac ca yad vṛttaṃ bharatarṣabha
12,022.015c diṣṭaṃ hi rājaśārdūla na śakyam ativartitum
12,023.001 vaiśaṃpāyana uvāca
12,023.001a evam uktas tu kaunteyo guḍākeśena bhārata
12,023.001c novāca kiṃ cit kauravyas tato dvaipāyano 'bravīt
12,023.002a bībhatsor vacanaṃ samyak satyam etad yudhiṣṭhira
12,023.002c śāstradṛṣṭaḥ paro dharmaḥ smṛto gārhasthya āśramaḥ
12,023.003a svadharmaṃ cara dharmajña yathāśāstraṃ yathāvidhi
12,023.003c na hi gārhasthyam utsṛjya tavāraṇyaṃ vidhīyate
12,023.004a gṛhasthaṃ hi sadā devāḥ pitara ṛṣayas tathā
12,023.004c bhṛtyāś caivopajīvanti tān bhajasva mahīpate
12,023.005a vayāṃsi paśavaś caiva bhūtāni ca mahīpate
12,023.005c gṛhasthair eva dhāryante tasmāj jyeṣṭhāśramo gṛhī
12,023.006a so 'yaṃ caturṇām eteṣām āśramāṇāṃ durācaraḥ
12,023.006c taṃ carāvimanāḥ pārtha duścaraṃ durbalendriyaiḥ
12,023.007a vedajñānaṃ ca te kṛtsnaṃ tapaś ca caritaṃ mahat
12,023.007c pitṛpaitāmahe rājye dhuram udvoḍhum arhasi
12,023.008a tapo yajñas tathā vidyā bhaikṣam indriyanigrahaḥ
12,023.008c dhyānam ekāntaśīlatvaṃ tuṣṭir dānaṃ ca śaktitaḥ
12,023.009a brāhmaṇānāṃ mahārāja ceṣṭāḥ saṃsiddhikārikāḥ
12,023.009c kṣatriyāṇāṃ ca vakṣyāmi tavāpi viditaṃ punaḥ
12,023.010a yajño vidyā samutthānam asaṃtoṣaḥ śriyaṃ prati
12,023.010c daṇḍadhāraṇam atyugraṃ prajānāṃ paripālanam
12,023.011a vedajñānaṃ tathā kṛtsnaṃ tapaḥ sucaritaṃ tathā
12,023.011c draviṇopārjanaṃ bhūri pātreṣu pratipādanam
12,023.012a etāni rājñāṃ karmāṇi sukṛtāni viśāṃ pate
12,023.012c imaṃ lokam amuṃ lokaṃ sādhayantīti naḥ śrutam
12,023.013a teṣāṃ jyāyas tu kaunteya daṇḍadhāraṇam ucyate
12,023.013c balaṃ hi kṣatriye nityaṃ bale daṇḍaḥ samāhitaḥ
12,023.014a etāś ceṣṭāḥ kṣatriyāṇāṃ rājan saṃsiddhikārikāḥ
12,023.014c api gāthām imāṃ cāpi bṛhaspatir abhāṣata
12,023.015a bhūmir etau nigirati sarpo bilaśayān iva
12,023.015c rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam
12,023.016a sudyumnaś cāpi rājarṣiḥ śrūyate daṇḍadhāraṇāt
12,023.016c prāptavān paramāṃ siddhiṃ dakṣaḥ prācetaso yathā
12,024.001 yudhiṣṭhira uvāca
12,024.001a bhagavan karmaṇā kena sudyumno vasudhādhipaḥ
12,024.001c saṃsiddhiṃ paramāṃ prāptaḥ śrotum icchāmi taṃ nṛpam
12,024.002 vyāsa uvāca
12,024.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,024.002c śaṅkhaś ca likhitaś cāstāṃ bhrātarau saṃyatavratau
12,024.003a tayor āvasathāv āstāṃ ramaṇīyau pṛthak pṛthak
12,024.003c nityapuṣpaphalair vṛkṣair upetau bāhudām anu
12,024.004a tataḥ kadā cil likhitaḥ śaṅkhasyāśramam āgamat
12,024.004c yadṛcchayāpi śaṅkho 'tha niṣkrānto 'bhavad āśramāt
12,024.005a so 'bhigamyāśramaṃ bhrātuḥ śaṅkhasya likhitas tadā
12,024.005c phalāni śātayām āsa samyak pariṇatāny uta
12,024.006a tāny upādāya visrabdho bhakṣayām āsa sa dvijaḥ
12,024.006c tasmiṃś ca bhakṣayaty eva śaṅkho 'py āśramam āgamat
12,024.007a bhakṣayantaṃ tu taṃ dṛṣṭvā śaṅkho bhrātaram abravīt
12,024.007c kutaḥ phalāny avāptāni hetunā kena khādasi
12,024.008a so 'bravīd bhrātaraṃ jyeṣṭham upaspṛśyābhivādya ca
12,024.008c ita eva gṛhītāni mayeti prahasann iva
12,024.009a tam abravīt tadā śaṅkhas tīvrakopasamanvitaḥ
12,024.009c steyaṃ tvayā kṛtam idaṃ phalāny ādadatā svayam
12,024.009e gaccha rājānam āsādya svakarma prathayasva vai
12,024.009f*0028_01 likhito 'tha tadā gatvā bhrātur vākyena coditaḥ
12,024.009f*0028_02 sudyumnaviṣayaṃ rājann uvācedaṃ suduḥkhitaḥ
12,024.010a adattādānam evedaṃ kṛtaṃ pārthivasattama
12,024.010c stenaṃ māṃ tvaṃ viditvā ca svadharmam anupālaya
12,024.010e śīghraṃ dhāraya caurasya mama daṇḍaṃ narādhipa
12,024.011a ity uktas tasya vacanāt sudyumnaṃ vasudhādhipam
12,024.011c abhyagacchan mahābāho likhitaḥ saṃśitavrataḥ
12,024.012a sudyumnas tv antapālebhyaḥ śrutvā likhitam āgatam
12,024.012c abhyagacchat sahāmātyaḥ padbhyām eva nareśvaraḥ
12,024.013a tam abravīt samāgatya sa rājā brahmavittamam
12,024.013c kim āgamanam ācakṣva bhagavan kṛtam eva tat
12,024.014a evam uktaḥ sa viprarṣiḥ sudyumnam idam abravīt
12,024.014c pratiśrauṣi kariṣyeti śrutvā tat kartum arhasi
12,024.015a anisṛṣṭāni guruṇā phalāni puruṣarṣabha
12,024.015c bhakṣitāni mayā rājaṃs tatra māṃ śādhi māciram
12,024.016 sudyumna uvāca
12,024.016a pramāṇaṃ cen mato rājā bhavato daṇḍadhāraṇe
12,024.016c anujñāyām api tathā hetuḥ syād brāhmaṇarṣabha
12,024.017a sa bhavān abhyanujñātaḥ śucikarmā mahāvrataḥ
12,024.017c brūhi kāmān ato 'nyāṃs tvaṃ kariṣyāmi hi te vacaḥ
12,024.018 vyāsa uvāca
12,024.018a chandyamāno 'pi brahmarṣiḥ pārthivena mahātmanā
12,024.018c nānyaṃ vai varayām āsa tasmād daṇḍād ṛte varam
12,024.019a tataḥ sa pṛthivīpālo likhitasya mahātmanaḥ
12,024.019c karau pracchedayām āsa dhṛtadaṇḍo jagāma saḥ
12,024.020a sa gatvā bhrātaraṃ śaṅkham ārtarūpo 'bravīd idam
12,024.020c dhṛtadaṇḍasya durbhuddher bhagavan kṣantum arhasi
12,024.021 śaṅkha uvāca
12,024.021a na kupye tava dharmajña na ca dūṣayase mama
12,024.021b*0029_01 sunirmalaṃ kulaṃ brahmann asmiñ jagati viśrutam
12,024.021c dharmas tu te vyatikrāntas tatas te niṣkṛtiḥ kṛtā
12,024.022a sa gatvā bāhudāṃ śīghraṃ tarpayasva yathāvidhi
12,024.022c devān pitṝn ṛṣīṃś caiva mā cādharme manaḥ kṛthāḥ
12,024.022d*0030_01 brahmahatyāṃ surāpānaṃ steyaṃ gurvaṅganāgamam
12,024.022d*0030_02 mahānti pātakāny āhuḥ saṃyogaṃ caiva taiḥ saha
12,024.022d*0030_03 na steyasadṛśaṃ brahman mahāpātakam asty uta
12,024.022d*0030_04 jagaty asmin mahābhāga brahmahatyāsamaṃ hi tat
12,024.022d*0030_05 sarvapātakināṃ brahman daṇḍaḥ śārīra ucyate
12,024.022d*0030_06 taskarasya viśeṣeṇa nānyo daṇḍo vidhīyate
12,024.022d*0030_07 brāhmaṇaḥ kṣatriyo vāpi vaiśyaḥ śūdro 'tha vā dvijaḥ
12,024.022d*0030_08 sarve kāmakṛte pāpe hantavyā na vicāraṇā
12,024.022d*0030_09 rājabhir dhṛtadaṇḍā vai kṛtvā pāpāni mānavāḥ
12,024.022d*0030_10 nirmalāḥ svargam āyānti santaḥ sukṛtino yathā
12,024.022d*0030_11 uddhṛtaṃ naḥ kulaṃ brahman rājñā daṇḍe dhṛte tvayi
12,024.023 vyāsa uvāca
12,024.023a tasya tad vacanaṃ śrutvā śaṅkhasya likhitas tadā
12,024.023c avagāhyāpagāṃ puṇyām udakārthaṃ pracakrame
12,024.024a prādurāstāṃ tatas tasya karau jalajasaṃnibhau
12,024.024c tataḥ sa vismito bhrātur darśayām āsa tau karau
12,024.025a tatas tam abravīc chaṅkhas tapasedaṃ kṛtaṃ mayā
12,024.025c mā ca te 'tra viśaṅkā bhūd daivam eva vidhīyate
12,024.026 likhita uvāca
12,024.026a kiṃ nu nāhaṃ tvayā pūtaḥ pūrvam eva mahādyute
12,024.026c yasya te tapaso vīryam īdṛśaṃ dvijasattama
12,024.027 śaṅkha uvāca
12,024.027a evam etan mayā kāryaṃ nāhaṃ daṇḍadharas tava
12,024.027c sa ca pūto narapatis tvaṃ cāpi pitṛbhiḥ saha
12,024.028 vyāsa uvāca
12,024.028a sa rājā pāṇḍavaśreṣṭha śreṣṭho vai tena karmaṇā
12,024.028c prāptavān paramāṃ siddhiṃ dakṣaḥ prācetaso yathā
12,024.029a eṣa dharmaḥ kṣatriyāṇāṃ prajānāṃ paripālanam
12,024.029c utpathe 'smin mahārāja mā ca śoke manaḥ kṛthāḥ
12,024.030a bhrātur asya hitaṃ vākyaṃ śṛṇu dharmajñasattama
12,024.030c daṇḍa eva hi rājendra kṣatradharmo na muṇḍanam
12,025.001 vaiśaṃpāyana uvāca
12,025.001a punar eva maharṣis taṃ kṛṣṇadvaipāyano 'bravīt
12,025.001c ajātaśatruṃ kaunteyam idaṃ vacanam arthavat
12,025.002a araṇye vasatāṃ tāta bhrātṝṇāṃ te tapasvinām
12,025.002c manorathā mahārāja ye tatrāsan yudhiṣṭhira
12,025.003a tān ime bharataśreṣṭha prāpnuvantu mahārathāḥ
12,025.003c praśādhi pṛthivīṃ pārtha yayātir iva nāhuṣaḥ
12,025.004a araṇye duḥkhavasatir anubhūtā tapasvibhiḥ
12,025.004c duḥkhasyānte naravyāghrāḥ sukhaṃ tv anubhavantv ime
12,025.005a dharmam arthaṃ ca kāmaṃ ca bhrātṛbhiḥ saha bhārata
12,025.005c anubhūya tataḥ paścāt prasthātāsi viśāṃ pate
12,025.006a atithīnāṃ ca pitṝṇāṃ devatānāṃ ca bhārata
12,025.006c ānṛṇyaṃ gaccha kaunteya tataḥ svargaṃ gamiṣyasi
12,025.007a sarvamedhāśvamedhābhyāṃ yajasva kurunandana
12,025.007c tataḥ paścān mahārāja gamiṣyasi parāṃ gatim
12,025.008a bhrātṝṃś ca sarvān kratubhiḥ saṃyojya bahudakṣiṇaiḥ
12,025.008c saṃprāptaḥ kīrtim atulāṃ pāṇḍaveya bhaviṣyasi
12,025.009a vidma te puruṣavyāghra vacanaṃ kurunandana
12,025.009c śṛṇu mac ca yathā kurvan dharmān na cyavate nṛpaḥ
12,025.010a ādadānasya ca dhanaṃ nigrahaṃ ca yudhiṣṭhira
12,025.010c samānaṃ dharmakuśalāḥ sthāpayanti nareśvara
12,025.010d*0031_01 pratyakṣam anumānaṃ ca upamānaṃ tathāgamaḥ
12,025.010d*0031_02 arthāpattis tathaitihyaṃ saṃśayo nirṇayas tathā
12,025.010d*0031_03 ākāro hīṅgitaś caiva gatiś ceṣṭā ca bhārata
12,025.010d*0031_04 pratijñā caiva hetuś ca dṛṣṭāntopanayas tathā
12,025.010d*0031_05 uktir nigamanaṃ teṣāṃ prameyaṃ ca prayojanam
12,025.010d*0031_06 etāni sādhanāny āhur bahuvargaprasiddhaye
12,025.010d*0031_07 pratyakṣam anumānaṃ ca sarveṣāṃ yonir iṣyate
12,025.010d*0031_08 pramāṇajño hi śaknoti daṇḍayonau vicakṣaṇaḥ
12,025.010d*0031_09 apramāṇavatā nīto daṇḍo hanyān mahīpatim
12,025.011a deśakālapratīkṣe yo dasyor darśayate nṛpaḥ
12,025.011c śāstrajāṃ buddhim āsthāya nainasā sa hi yujyate
12,025.012a ādāya baliṣaḍbhāgaṃ yo rāṣṭraṃ nābhirakṣati
12,025.012c pratigṛhṇāti tat pāpaṃ caturthāṃśena pārthivaḥ
12,025.013a nibodha ca yathātiṣṭhan dharmān na cyavate nṛpaḥ
12,025.013c nigrahād dharmaśāstrāṇām anurudhyann apetabhīḥ
12,025.013e kāmakrodhāv anādṛtya piteva samadarśanaḥ
12,025.014a daivenopahate rājā karmakāle mahādyute
12,025.014c pramādayati tat karma na tatrāhur atikramam
12,025.015a tarasā buddhipūrvaṃ vā nigrāhyā eva śatravaḥ
12,025.015c pāpaiḥ saha na saṃdadhyād rāṣṭraṃ paṇyaṃ na kārayet
12,025.016a śūrāś cāryāś ca satkāryā vidvāṃsaś ca yudhiṣṭhira
12,025.016c gomato dhaninaś caiva paripālyā viśeṣataḥ
12,025.017a vyavahāreṣu dharmyeṣu niyojyāś ca bahuśrutāḥ
12,025.017b*0032_01 pramāṇajñā mahīpāla nyāyaśāstrāvalambinaḥ
12,025.017b*0032_02 vedārthatattvavid rājaṃs tarkaśāstrabahuśrutaḥ
12,025.017b*0032_03 mantre ca vyavahāre ca niyoktavyo vijānatā
12,025.017b*0032_04 tarkaśāstrakṛtā buddhir dharmaśāstrakṛtā ca yā
12,025.017b*0032_05 daṇḍanītikṛtā caiva trailokyam api sādhayet
12,025.017b*0032_06 niyojyā vedatattvajñā yajñakarmasu pārthiva
12,025.017b*0032_07 vedajñā ye ca śāstrajñās te ca rājan subuddhayaḥ
12,025.017b*0032_08 ānvīkṣikītrayīvārtādaṇḍanītiṣu pāragāḥ
12,025.017b*0032_09 te tu sarvatra yoktavyās te ca buddheḥ parāṃ gatāḥ
12,025.017c guṇayukte 'pi naikasmin viśvasyāc ca vicakṣaṇaḥ
12,025.018a arakṣitā durvinīto mānī stabdho 'bhyasūyakaḥ
12,025.018c enasā yujyate rājā durdānta iti cocyate
12,025.019a ye 'rakṣyamāṇā hīyante daivenopahate nṛpe
12,025.019c taskaraiś cāpi hanyante sarvaṃ tad rājakilbiṣam
12,025.020a sumantrite sunīte ca vidhivac copapādite
12,025.020c pauruṣe karmaṇi kṛte nāsty adharmo yudhiṣṭhira
12,025.021a vipadyante samārambhāḥ sidhyanty api ca daivataḥ
12,025.021c kṛte puruṣakāre tu nainaḥ spṛśati pārthivam
12,025.022a atra te rājaśārdūla vartayiṣye kathām imām
12,025.022c yad vṛttaṃ pūrvarājarṣer hayagrīvasya pārthiva
12,025.023a śatrūn hatvā hatasyājau śūrasyākliṣṭakarmaṇaḥ
12,025.023c asahāyasya dhīrasya nirjitasya yudhiṣṭhira
12,025.024a yat karma vai nigrahe śātravāṇāṃ; yogaś cāgryaḥ pālane mānavānām
12,025.024c kṛtvā karma prāpya kīrtiṃ suyuddhe; vājigrīvo modate devaloke
12,025.025a saṃtyaktātmā samareṣv ātatāyī; śastraiś chinno dasyubhir ardyamānaḥ
12,025.025c aśvagrīvaḥ karmaśīlo mahātmā; saṃsiddhātmā modate devaloke
12,025.026a dhanur yūpo raśanā jyā śaraḥ sruk; sruvaḥ khaḍgo rudhiraṃ yatra cājyam
12,025.026c ratho vedī kāmago yuddham agniś; cāturhotraṃ caturo vājimukhyāḥ
12,025.027a hutvā tasmin yajñavahnāv athārīn; pāpān mukto rājasiṃhas tarasvī
12,025.027c prāṇān hutvā cāvabhṛthe raṇe sa; vājigrīvo modate devaloke
12,025.028a rāṣṭraṃ rakṣan buddhipūrvaṃ nayena; saṃtyaktātmā yajñaśīlo mahātmā
12,025.028c sarvāṃl lokān vyāpya kīrtyā manasvī; vājigrīvo modate devaloke
12,025.029a daivīṃ siddhiṃ mānuṣīṃ daṇḍanītiṃ; yoganyāyaiḥ pālayitvā mahīṃ ca
12,025.029c tasmād rājā dharmaśīlo mahātmā; hayagrīvo modate svargaloke
12,025.030a vidvāṃs tyāgī śraddadhānaḥ kṛtajñas; tyaktvā lokaṃ mānuṣaṃ karma kṛtvā
12,025.030c medhāvināṃ viduṣāṃ saṃmatānāṃ; tanutyajāṃ lokam ākramya rājā
12,025.031a samyag vedān prāpya śāstrāṇy adhītya; samyag rāṣṭraṃ pālayitvā mahātmā
12,025.031c cāturvarṇyaṃ sthāpayitvā svadharme; vājigrīvo modate devaloke
12,025.032a jitvā saṃgrāmān pālayitvā prajāś ca; somaṃ pītvā tarpayitvā dvijāgryān
12,025.032c yuktyā daṇḍaṃ dhārayitvā prajānāṃ; yuddhe kṣīṇo modate devaloke
12,025.033a vṛttaṃ yasya ślāghanīyaṃ manuṣyāḥ; santo vidvāṃsaś cārhayanty arhaṇīyāḥ
12,025.033c svargaṃ jitvā vīralokāṃś ca gatvā; siddhiṃ prāptaḥ puṇyakīrtir mahātmā
12,026.001 vaiśaṃpāyana uvāca
12,026.001a dvaipāyanavacaḥ śrutvā kupite ca dhanaṃjaye
12,026.001c vyāsam āmantrya kaunteyaḥ pratyuvāca yudhiṣṭhiraḥ
12,026.002a na pārthivam idaṃ rājyaṃ na ca bhogāḥ pṛthagvidhāḥ
12,026.002c prīṇayanti mano me 'dya śoko māṃ nardayaty ayam
12,026.003a śrutvā ca vīrahīnānām aputrāṇāṃ ca yoṣitām
12,026.003c paridevayamānānāṃ śāntiṃ nopalabhe mune
12,026.004a ity uktaḥ pratyuvācedaṃ vyāso yogavidāṃ varaḥ
12,026.004c yudhiṣṭhiraṃ mahāprājñaṃ dharmajño vedapāragaḥ
12,026.005a na karmaṇā labhyate cintayā vā; nāpy asya dātā puruṣasya kaś cit
12,026.005c paryāyayogād vihitaṃ vidhātrā; kālena sarvaṃ labhate manuṣyaḥ
12,026.006a na buddhiśāstrādhyayanena śakyaṃ; prāptuṃ viśeṣair manujair akāle
12,026.006c mūrkho 'pi prāpnoti kadā cid arthān; kālo hi kāryaṃ prati nirviśeṣaḥ
12,026.007a nābhūtikāle ca phalaṃ dadāti; śilpaṃ na mantrāś ca tathauṣadhāni
12,026.007c tāny eva kālena samāhitāni; sidhyanti cedhyanti ca bhūtikāle
12,026.008a kālena śīghrāḥ pravivānti vātāḥ; kālena vṛṣṭir jaladān upaiti
12,026.008c kālena padmotpalavaj jalaṃ ca; kālena puṣyanti nagā vaneṣu
12,026.009a kālena kṛṣṇāś ca sitāś ca rātryaḥ; kālena candraḥ paripūrṇabimbaḥ
12,026.009c nākālataḥ puṣpaphalaṃ nagānāṃ; nākālavegāḥ sarito vahanti
12,026.010a nākālamattāḥ khagapannagāś ca; mṛgadvipāḥ śailamahāgrahāś ca
12,026.010c nākālataḥ strīṣu bhavanti garbhā; nāyānty akāle śiśiroṣṇavarṣāḥ
12,026.011a nākālato mriyate jāyate vā; nākālato vyāharate ca bālaḥ
12,026.011c nākālato yauvanam abhyupaiti; nākālato rohati bījam uptam
12,026.012a nākālato bhānur upaiti yogaṃ; nākālato 'staṃ girim abhyupaiti
12,026.012c nākālato vardhate hīyate ca; candraḥ samudraś ca mahormimālī
12,026.013a atrāpy udāharantīmam itihāsaṃ purātanam
12,026.013c gītaṃ rājñā senajitā duḥkhārtena yudhiṣṭhira
12,026.014a sarvān evaiṣa paryāyo martyān spṛśati dustaraḥ
12,026.014c kālena paripakvā hi mriyante sarvamānavāḥ
12,026.015a ghnanti cānyān narā rājaṃs tān apy anye narās tathā
12,026.015c saṃjñaiṣā laukikī rājan na hinasti na hanyate
12,026.016a hantīti manyate kaś cin na hantīty api cāpare
12,026.016c svabhāvatas tu niyatau bhūtānāṃ prabhavāpyayau
12,026.017a naṣṭe dhane vā dāre vā putre pitari vā mṛte
12,026.017c aho kaṣṭam iti dhyāyañ śokasyāpacitiṃ caret
12,026.018a sa kiṃ śocasi mūḍhaḥ sañ śocyaḥ kim anuśocasi
12,026.018c paśya duḥkheṣu duḥkhāni bhayeṣu ca bhayāny api
12,026.019a ātmāpi cāyaṃ na mama sarvāpi pṛthivī mama
12,026.019c yathā mama tathānyeṣām iti paśyan na muhyati
12,026.020a śokasthānasahasrāṇi harṣasthānaśatāni ca
12,026.020c divase divase mūḍham āviśanti na paṇḍitam
12,026.021a evam etāni kālena priyadveṣyāṇi bhāgaśaḥ
12,026.021c jīveṣu parivartante duḥkhāni ca sukhāni ca
12,026.022a duḥkham evāsti na sukhaṃ tasmāt tad upalabhyate
12,026.022c tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham
12,026.023a sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham
12,026.023c na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham
12,026.024a sukham ante hi duḥkhānāṃ duḥkham ante sukhasya ca
12,026.024b*0033_01 sukham eva hi duḥkhāntaṃ kadā cid duḥkhataḥ sukham
12,026.024c tasmād etad dvayaṃ jahyād ya icchec chāśvataṃ sukham
12,026.024d*0034_01 sukhāntaprabhavaṃ duḥkhaṃ duḥkhāntaprabhavaṃ sukham
12,026.025a yan nimittaṃ bhavec chokas tāpo vā duḥkhamūrchitaḥ
12,026.025c āyāso vāpi yan mūlas tad ekāṅgam api tyajet
12,026.026a sukhaṃ vā yadi vā duḥkhaṃ priyaṃ vā yadi vāpriyam
12,026.026c prāptaṃ prāptam upāsīta hṛdayenāparājitaḥ
12,026.027a īṣad apy aṅga dārāṇāṃ putrāṇāṃ vā carāpriyam
12,026.027c tato jñāsyasi kaḥ kasya kena vā katham eva vā
12,026.028a ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ
12,026.028c ta eva sukham edhante madhyaḥ kleśena yujyate
12,026.029a ity abravīn mahāprājño yudhiṣṭhira sa senajit
12,026.029c parāvarajño lokasya dharmavit sukhaduḥkhavit
12,026.030a sukhī parasya yo duḥkhe na jātu sa sukhī bhavet
12,026.030c duḥkhānāṃ hi kṣayo nāsti jāyate hy aparāt param
12,026.031a sukhaṃ ca duḥkhaṃ ca bhavābhavau ca; lābhālābhau maraṇaṃ jīvitaṃ ca
12,026.031c paryāyaśaḥ sarvam iha spṛśanti; tasmād dhīro naiva hṛṣyen na kupyet
12,026.032a dīkṣāṃ yajñe pālanaṃ yuddham āhur; yogaṃ rāṣṭre daṇḍanītyā ca samyak
12,026.032c vittatyāgaṃ dakṣiṇānāṃ ca yajñe; samyag jñānaṃ pāvanānīti vidyāt
12,026.033a rakṣan rāṣṭraṃ buddhipūrvaṃ nayena; saṃtyaktātmā yajñaśīlo mahātmā
12,026.033c sarvāṃl lokān dharmamūrtyā caraṃś cāpy; ūrdhvaṃ dehān modate devaloke
12,026.034a jitvā saṃgrāmān pālayitvā ca rāṣṭraṃ; somaṃ pītvā vardhayitvā prajāś ca
12,026.034c yuktyā daṇḍaṃ dhārayitvā prajānāṃ; yuddhe kṣīṇo modate devaloke
12,026.034d*0035_01 yajanti yajñān vijayanti rājyaṃ
12,026.034d*0035_02 rakṣanti rāṣṭrāṇi priyāṇi caiṣām
12,026.035a samyag vedān prāpya śāstrāṇy adhītya; samyag rāṣṭraṃ pālayitvā ca rājā
12,026.035c cāturvarṇyaṃ sthāpayitvā svadharme; pūtātmā vai modate devaloke
12,026.036a yasya vṛttaṃ namasyanti svargasthasyāpi mānavāḥ
12,026.036c paurajānapadāmātyāḥ sa rājā rājasattamaḥ
12,026.036d@004_0001 asminn eva prakaraṇe dhanaṃjayam udāradhīḥ
12,026.036d@004_0002 abhinītataraṃ vākyam ity uvāca yudhiṣṭhiraḥ
12,026.036d@004_0003 yad etan manyase pārtha na jyāyo 'sti dhanād iti
12,026.036d@004_0004 na svargo na sukhaṃ na śrīr nirdhanasyeti tan mṛṣā
12,026.036d@004_0005 svādhyāyayajñasaṃsiddhā dṛśyante bahavo janāḥ
12,026.036d@004_0006 taporatāś ca munayo yeṣāṃ lokāḥ sanātanāḥ
12,026.036d@004_0007 ṛṣīṇāṃ samayaṃ śaśvad ye rakṣanti dhanaṃjaya
12,026.036d@004_0008 āśritāḥ sarvadharmajñās tān devā brāhmaṇān viduḥ
12,026.036d@004_0009 svādhyāyaniṣṭhāṃś ca munīñ jñānaniṣṭhāṃs tathāparān
12,026.036d@004_0010 budhyethāḥ saṃtataṃ cāpi karmaniṣṭhān dhanaṃjaya
12,026.036d@004_0011 jñānaniṣṭheṣu kāryāṇi pratiṣṭhāpyāni pāṇḍava
12,026.036d@004_0012 vaikhānasānāṃ vacanaṃ yathā no viditaṃ purā
12,026.036d@004_0013 ajāś ca pṛśnayaś caiva sikatāś caiva bhārata
12,026.036d@004_0014 aruṇāḥ ketavaś caiva svādhyāyena divaṃ gatāḥ
12,026.036d@004_0015 avāpyaitāni karmāṇi vedoktāni dhanaṃjaya
12,026.036d@004_0016 dānam adhyayanaṃ yajño nigrahaś caiva durgrahaḥ
12,026.036d@004_0017 dakṣiṇena ca panthānam aryamṇo ye divaṃ gatāḥ
12,026.036d@004_0018 etān kriyāvatāṃ lokān uktavān pūrvam apy aham
12,026.036d@004_0019 uttareṇa tu panthānaṃ niyamādyaṃ prapaśyasi
12,026.036d@004_0020 ete tyāgavatāṃ lokā bhānti pārtha sanātanāḥ
12,026.036d@004_0021 tatrottarāṃ gatiṃ pārtha praśaṃsanti purāvidaḥ
12,026.036d@004_0022 saṃtoṣāt svargagamanaṃ saṃtoṣaḥ paramaṃ sukham
12,026.036d@004_0023 tuṣṭer na kiṃ cit parataḥ sā samyak pratitiṣṭhati
12,026.036d@004_0024 vinītakrodhaharṣasya satataṃ siddhir uttamā
12,026.036d@004_0025 atrāpy udāharantīmā gāthā gītā yayātinā
12,026.036d@004_0026 yābhiḥ pratyāharet kāmān kūrmo 'ṅgānīva sarvaśaḥ
12,026.036d@004_0027 yadā cāyaṃ na bibheti yadā cāsmān na bibhyati
12,026.036d@004_0028 yadā necchati na dveṣṭi brahma saṃpadyate tadā
12,026.036d@004_0029 yadā na bhāvaṃ kurute sarvabhūteṣu pāpakam
12,026.036d@004_0030 karmaṇā manasā vācā brahma saṃpadyate tadā
12,026.036d@004_0031 vinītamānamohasya bahusaṅgavivarjinaḥ
12,026.036d@004_0032 tadātmajyotiṣaḥ sādhor nirvāṇam upapadyate
12,026.036d@004_0033 idaṃ tu śṛṇu me pārtha bruvataḥ saṃyatendriyaḥ
12,026.036d@004_0034 dharmam anye vṛttam anye dhanam īhanti cāpare
12,026.036d@004_0035 dhanahetor ya īheta tasyānīhā garīyasī
12,026.036d@004_0036 bhūyān doṣo hi vitteṣu yaś ca dharmas tadāśrayaḥ
12,026.036d@004_0037 pratyakṣam anupaśyāmas tvam api draṣṭum arhasi
12,026.036d@004_0038 varjanaṃ varjanīyānām īhamānena duṣkaram
12,026.036d@004_0039 ye vittam abhipadyante samyak teṣu sudurlabham
12,026.036d@004_0040 druhyataḥ praiti tat prāhuḥ pratikūlaṃ yathātatham
12,026.036d@004_0041 yas tu saṃbhinnavṛttaḥ syād vītaśokabhayo naraḥ
12,026.036d@004_0042 alpena tṛṣito druhyan bhrūṇahatyāṃ na budhyate
12,026.036d@004_0043 duṣyanty ādadato bhṛtyā nityaṃ dasyubhayād iva
12,026.036d@004_0044 durlabhaṃ ca dhanaṃ prāpya bhṛśaṃ dattvānutapyate
12,026.036d@004_0045 adhanaḥ kasya kiṃ vācyo vimuktaḥ sarvataḥ sukhī
12,026.036d@004_0046 devasvam upagṛhyaiva dhanena na sukhī bhavet
12,026.036d@004_0047 atra gāthāṃ yajñagītāṃ kīrtayanti purāvidaḥ
12,026.036d@004_0048 trayīm upāśritāṃ loke yajñasaṃstarakārikām
12,026.036d@004_0049 yajñāya sṛṣṭāni dhanāni dhātrā
12,026.036d@004_0050 yajñāya sṛṣṭaḥ puruṣo rakṣitā ca
12,026.036d@004_0051 tasmāt sarvaṃ yajña evopayojyaṃ
12,026.036d@004_0052 dhanaṃ na kāmāya hitaṃ praśastam
12,026.036d@004_0053 etasyārthe ca kaunteya dhanaṃ dhanavatāṃ vara
12,026.036d@004_0054 dhātā dadāti martyebhyo yajñārtham iti viddhi tat
12,026.036d@004_0055 tasmād budhyanti puruṣā na hi tat kasya cid dhruvam
12,026.036d@004_0056 śraddadhānas tato loke dadyāc caiva yajeta ca
12,026.036d@004_0057 labdhasya tyāgam evāhur na bhogaṃ na ca saṃkṣayam
12,026.036d@004_0058 tasya kiṃ saṃcayenārthaḥ kārye jyāyasi tiṣṭhati
12,026.036d@004_0059 ye svadharmād apetebhyaḥ prayacchanty alpabuddhayaḥ
12,026.036d@004_0060 śataṃ varṣāṇi te pretya purīṣaṃ bhuñjate janāḥ
12,026.036d@004_0061 anarhate yad dadāti na dadāti yad arhate
12,026.036d@004_0062 arhānarhāparijñānād dānadharmo 'pi duṣkaraḥ
12,026.036d@004_0063 labdhānāṃ dravyajātānāṃ boddhavyau dvāv atikramau
12,026.036d@004_0064 apātre pratipattiś ca pātre cāpratipādanam
12,027.001 yudhiṣṭhira uvāca
12,027.001a abhimanyau hate bāle draupadyās tanayeṣu ca
12,027.001c dhṛṣṭadyumne virāṭe ca drupade ca mahīpatau
12,027.002a vasuṣeṇe ca dharmajñe dhṛṣṭaketau ca pārthive
12,027.002c tathānyeṣu narendreṣu nānādeśyeṣu saṃyuge
12,027.003a na vimuñcati māṃ śoko jñātighātinam āturam
12,027.003c rājyakāmukam aty ugraṃ svavaṃśocchedakārakam
12,027.004a yasyāṅke krīḍamānena mayā vai parivartitam
12,027.004c sa mayā rājyalubdhena gāṅgeyo vinipātitaḥ
12,027.005a yadā hy enaṃ vighūrṇantam apaśyaṃ pārthasāyakaiḥ
12,027.005c kampamānaṃ yathā vajraiḥ prekṣamāṇaṃ śikhaṇḍinam
12,027.006a jīrṇaṃ siṃham iva prāṃśuṃ narasiṃhaṃ pitāmaham
12,027.006c kīryamāṇaṃ śarais tīkṣṇair dṛṣṭvā me vyathitaṃ manaḥ
12,027.007a prāṅmukhaṃ sīdamānaṃ ca rathād apacyutaṃ śaraiḥ
12,027.007c ghūrṇamānaṃ yathā śailaṃ tadā me kaśmalo 'bhavat
12,027.008a yaḥ sa bāṇadhanuṣpāṇir yodhayām āsa bhārgavam
12,027.008c bahūny ahāni kauravyaḥ kurukṣetre mahāmṛdhe
12,027.009a sametaṃ pārthivaṃ kṣatraṃ vārāṇasyāṃ nadīsutaḥ
12,027.009c kanyārtham āhvayad vīro rathenaikena saṃyuge
12,027.010a yena cogrāyudho rājā cakravartī durāsadaḥ
12,027.010c dagdhaḥ śastrapratāpena sa mayā yudhi ghātitaḥ
12,027.011a svayaṃ mṛtyuṃ rakṣamāṇaḥ pāñcālyaṃ yaḥ śikhaṇḍinam
12,027.011c na bāṇaiḥ pātayām āsa so 'rjunena nipātitaḥ
12,027.012a yadainaṃ patitaṃ bhūmāv apaśyaṃ rudhirokṣitam
12,027.012c tadaivāviśad aty ugro jvaro me munisattama
12,027.012e yena saṃvardhitā bālā yena sma parirakṣitāḥ
12,027.013a sa mayā rājyalubdhena pāpena gurughātinā
12,027.013c alpakālasya rājyasya kṛte mūḍhena ghātitaḥ
12,027.014a ācāryaś ca maheṣvāsaḥ sarvapārthivapūjitaḥ
12,027.014c abhigamya raṇe mithyā pāpenoktaḥ sutaṃ prati
12,027.015a tan me dahati gātrāṇi yan māṃ gurur abhāṣata
12,027.015c satyavākyo hi rājaṃs tvaṃ yadi jīvati me sutaḥ
12,027.015e satyaṃ mā marśayan vipro mayi tat paripṛṣṭavān
12,027.016a kuñjaraṃ cāntaraṃ kṛtvā mithyopacaritaṃ mayā
12,027.016c subhṛśaṃ rājyalubdhena pāpena gurughātinā
12,027.017a satyakañcukam āsthāya mayokto gurur āhave
12,027.017c aśvatthāmā hata iti kuñjare vinipātite
12,027.017e kān nu lokān gamiṣyāmi kṛtvā tat karma dāruṇam
12,027.018a aghātayaṃ ca yat karṇaṃ samareṣv apalāyinam
12,027.018c jyeṣṭhaṃ bhrātaram aty ugraṃ ko mattaḥ pāpakṛttamaḥ
12,027.019a abhimanyuṃ ca yad bālaṃ jātaṃ siṃham ivādriṣu
12,027.019c prāveśayam ahaṃ lubdho vāhinīṃ droṇapālitām
12,027.020a tadāprabhṛti bībhatsuṃ na śaknomi nirīkṣitum
12,027.020c kṛṣṇaṃ ca puṇḍarīkākṣaṃ kilbiṣī bhrūṇahā yathā
12,027.021a draupadīṃ cāpy aduḥkhārhāṃ pañcaputravinākṛtām
12,027.021c śocāmi pṛthivīṃ hīnāṃ pañcabhiḥ parvatair iva
12,027.022a so 'ham āgaskaraḥ pāpaḥ pṛthivīnāśakārakaḥ
12,027.022c āsīna evam evedaṃ śoṣayiṣye kalevaram
12,027.023a prāyopaviṣṭaṃ jānīdhvam adya māṃ gurughātinam
12,027.023c jātiṣv anyāsv api yathā na bhaveyaṃ kulāntakṛt
12,027.023d*0036_01 nopabhokṣye varān bhogān rājyaṃ tatparicchadān
12,027.024a na bhokṣye na ca pānīyam upayokṣye kathaṃ cana
12,027.024c śoṣayiṣye priyān prāṇān ihastho 'haṃ tapodhana
12,027.025a yatheṣṭaṃ gamyatāṃ kāmam anujāne prasādya vaḥ
12,027.025c sarve mām anujānīta tyakṣyāmīdaṃ kalevaram
12,027.026 vaiśaṃpāyana uvāca
12,027.026a tam evaṃvādinaṃ pārthaṃ bandhuśokena vihvalam
12,027.026c maivam ity abravīd vyāso nigṛhya munisattamaḥ
12,027.027a ativelaṃ mahārāja na śokaṃ kartum arhasi
12,027.027c punar uktaṃ pravakṣyāmi diṣṭam etad iti prabho
12,027.028a saṃyogā viprayogāś ca jātānāṃ prāṇināṃ dhruvam
12,027.028c budbudā iva toyeṣu bhavanti na bhavanti ca
12,027.029a sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
12,027.029c saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam
12,027.030a sukhaṃ duḥkhāntam ālasyaṃ dākṣyaṃ duḥkhaṃ sukhodayam
12,027.030c bhūtiḥ śrīr hrīr dhṛtiḥ siddhir nādakṣe nivasanty uta
12,027.031a nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya durhṛdaḥ
12,027.031c na ca prajñālam arthebhyo na sukhebhyo 'py alaṃ dhanam
12,027.032a yathā sṛṣṭo 'si kaunteya dhātrā karmasu tat kuru
12,027.032c ata eva hi siddhis te neśas tvam ātmanā nṛpa
12,028.001 vaiśaṃpāyana uvāca
12,028.001a jñātiśokābhitaptasya prāṇān abhyutsisṛkṣataḥ
12,028.001c jyeṣṭhasya pāṇḍuputrasya vyāsaḥ śokam apānudat
12,028.002 vyāsa uvāca
12,028.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,028.002c aśmagītaṃ naravyāghra tan nibodha yudhiṣṭhira
12,028.003a aśmānaṃ brāhmaṇaṃ prājñaṃ vaideho janako nṛpaḥ
12,028.003c saṃśayaṃ paripapraccha duḥkhaśokapariplutaḥ
12,028.004 janaka uvāca
12,028.004a āgame yadi vāpāye jñātīnāṃ draviṇasya ca
12,028.004c nareṇa pratipattavyaṃ kalyāṇaṃ katham icchatā
12,028.005 aśmovāca
12,028.005a utpannam imam ātmānaṃ narasyānantaraṃ tataḥ
12,028.005c tāni tāny abhivartante duḥkhāni ca sukhāni ca
12,028.006a teṣām anyatarāpattau yad yad evopasevate
12,028.006c tat tad dhi cetanām asya haraty abhram ivānilaḥ
12,028.007a abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ
12,028.007c ity evaṃ hetubhis tasya tribhiś cittaṃ prasicyati
12,028.008a sa prasiktamanā bhogān visṛjya pitṛsaṃcitān
12,028.008c parikṣīṇaḥ parasvānām ādānaṃ sādhu manyate
12,028.009a tam atikrāntamaryādam ādadānam asāṃpratam
12,028.009c pratiṣedhanti rājāno lubdhā mṛgam iveṣubhiḥ
12,028.010a ye ca viṃśativarṣā vā triṃśadvarṣāś ca mānavāḥ
12,028.010c pareṇa te varṣaśatān na bhaviṣyanti pārthiva
12,028.011a teṣāṃ paramaduḥkhānāṃ buddhyā bheṣajam ādiśet
12,028.011c sarvaprāṇabhṛtāṃ vṛttaṃ prekṣamāṇas tatas tataḥ
12,028.012a mānasānāṃ punar yonir duḥkhānāṃ cittavibhramaḥ
12,028.012c aniṣṭopanipāto vā tṛtīyaṃ nopapadyate
12,028.013a evam etāni duḥkhāni tāni tānīha mānavam
12,028.013c vividhāny upavartante tathā sāṃsparśakāni ca
12,028.014a jarāmṛtyū ha bhūtāni khāditārau vṛkāv iva
12,028.014c balināṃ durbalānāṃ ca hrasvānāṃ mahatām api
12,028.015a na kaś cij jātv atikrāmej jarāmṛtyū ha mānavaḥ
12,028.015c api sāgaraparyantāṃ vijityemāṃ vasuṃdharām
12,028.016a sukhaṃ vā yadi vā duḥkhaṃ bhūtānāṃ paryupasthitam
12,028.016c prāptavyam avaśaiḥ sarvaṃ parihāro na vidyate
12,028.017a pūrve vayasi madhye vāpy uttame vā narādhipa
12,028.017c avarjanīyās te 'rthā vai kāṅkṣitāś ca tato 'nyathā
12,028.018a supriyair viprayogaś ca saṃprayogas tathāpriyaiḥ
12,028.018c arthānarthau sukhaṃ duḥkhaṃ vidhānam anuvartate
12,028.019a prādurbhāvaś ca bhūtānāṃ dehanyāsas tathaiva ca
12,028.019c prāptivyāyāmayogaś ca sarvam etat pratiṣṭhitam
12,028.020a gandhavarṇarasasparśā nivartante svabhāvataḥ
12,028.020c tathaiva sukhaduḥkhāni vidhānam anuvartate
12,028.021a āsanaṃ śayanaṃ yānam utthānaṃ pānabhojanam
12,028.021c niyataṃ sarvabhūtānāṃ kālenaiva bhavanty uta
12,028.022a vaidyāś cāpy āturāḥ santi balavantaḥ sudurbalāḥ
12,028.022c strīmantaś ca tathā ṣaṇḍhā vicitraḥ kālaparyayaḥ
12,028.023a kule janma tathā vīryam ārogyaṃ dhairyam eva ca
12,028.023c saubhāgyam upabhogaś ca bhavitavyena labhyate
12,028.024a santi putrāḥ subahavo daridrāṇām anicchatām
12,028.024c bahūnām icchatāṃ nāsti samṛddhānāṃ viceṣṭatām
12,028.025a vyādhir agnir jalaṃ śastraṃ bubhukṣā śvāpadaṃ viṣam
12,028.025c rajjvā ca maraṇaṃ jantor uccācca patanaṃ tathā
12,028.026a niryāṇaṃ yasya yad diṣṭaṃ tena gacchati hetunā
12,028.026c dṛśyate nābhyatikrāmann atikrānto na vā punaḥ
12,028.027a dṛśyate hi yuvaiveha vinaśyan vasumān naraḥ
12,028.027c daridraś ca parikliṣṭaḥ śatavarṣo janādhipa
12,028.028a akiṃcanāś ca dṛśyante puruṣāś cirajīvinaḥ
12,028.028c samṛddhe ca kule jātā vinaśyanti pataṃgavat
12,028.029a prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate
12,028.029c kāṣṭhāny api hi jīryante daridrāṇāṃ narādhipa
12,028.030a aham etat karomīti manyate kālacoditaḥ
12,028.030c yad yad iṣṭam asaṃtoṣād durātmā pāpam ācaran
12,028.031a striyo 'kṣā mṛgayā pānaṃ prasaṅgān ninditā budhaiḥ
12,028.031c dṛśyante cāpi bahavaḥ saṃprasaktā bahuśrutāḥ
12,028.032a iti kālena sarvārthānīpsitānīpsitāni ca
12,028.032c spṛśanti sarvabhūtāni nimittaṃ nopalabhyate
12,028.033a vāyum ākāśam agniṃ ca candrādityāv ahaḥkṣape
12,028.033c jyotīṃṣi saritaḥ śailān kaḥ karoti bibharti vā
12,028.034a śītam uṣṇaṃ tathā varṣaṃ kālena parivartate
12,028.034c evam eva manuṣyāṇāṃ sukhaduḥkhe nararṣabha
12,028.035a nauṣadhāni na śāstrāṇi na homā na punar japāḥ
12,028.035c trāyante mṛtyunopetaṃ jarayā vāpi mānavam
12,028.036a yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau
12,028.036c sametya ca vyatīyātāṃ tadvad bhūtasamāgamaḥ
12,028.037a ye cāpi puruṣaiḥ strībhir gītavādyair upasthitāḥ
12,028.037c ye cānāthāḥ parānnādāḥ kālas teṣu samakriyaḥ
12,028.038a mātṛpitṛsahasrāṇi putradāraśatāni ca
12,028.038c saṃsāreṣv anubhūtāni kasya te kasya vā vayam
12,028.039a naivāsya kaś cid bhavitā nāyaṃ bhavati kasya cit
12,028.039c pathi saṃgatam evedaṃ dārabandhusuhṛdgaṇaiḥ
12,028.040a kvāsaṃ kvāsmi gamiṣyāmi ko nv ahaṃ kim ihāsthitaḥ
12,028.040c kasmāt kam anuśoceyam ity evaṃ sthāpayen manaḥ
12,028.040e anitye priyasaṃvāse saṃsāre cakravad gatau
12,028.040f*0037_01 pathi saṃgatam evaitad bhrātā mātā pitā sakhā
12,028.041a na dṛṣṭapūrvaṃ pratyakṣaṃ paralokaṃ vidur budhāḥ
12,028.041c āgamāṃs tv anatikramya śraddhātavyaṃ bubhūṣatā
12,028.042a kurvīta pitṛdaivatyaṃ dharmāṇi ca samācaret
12,028.042c yajec ca vidvān vidhivat trivargaṃ cāpy anuvrajet
12,028.043a saṃnimajjaj jagad idaṃ gambhīre kālasāgare
12,028.043c jarāmṛtyumahāgrāhe na kaś cid avabudhyate
12,028.044a āyurvedam adhīyānāḥ kevalaṃ saparigraham
12,028.044c dṛśyante bahavo vaidyā vyādhibhiḥ samabhiplutāḥ
12,028.045a te pibantaḥ kaṣāyāṃś ca sarpīṃṣi vividhāni ca
12,028.045c na mṛtyum ativartante velām iva mahodadhiḥ
12,028.046a rasāyanavidaś caiva suprayuktarasāyanāḥ
12,028.046c dṛśyante jarayā bhagnā nagā nāgair ivottamaiḥ
12,028.047a tathaiva tapasopetāḥ svādhyāyābhyasane ratāḥ
12,028.047c dātāro yajñaśīlāś ca na taranti jarāntakau
12,028.048a na hy ahāni nivartante na māsā na punaḥ samāḥ
12,028.048c jātānāṃ sarvabhūtānāṃ na pakṣā na punaḥ kṣapāḥ
12,028.049a so 'yaṃ vipulam adhvānaṃ kālena dhruvam adhruvaḥ
12,028.049c naro 'vaśaḥ samabhyeti sarvabhūtaniṣevitam
12,028.050a deho vā jīvato 'bhyeti jīvo vābhyeti dehataḥ
12,028.050c pathi saṃgatam evedaṃ dārair anyaiś ca bandhubhiḥ
12,028.051a nāyam atyantasaṃvāso labhyate jātu kena cit
12,028.051c api svena śarīreṇa kim utānyena kena cit
12,028.052a kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ
12,028.052c na tvaṃ paśyasi tān adya na tvāṃ paśyanti te 'pi ca
12,028.053a na hy eva puruṣo draṣṭā svargasya narakasya vā
12,028.053c āgamas tu satāṃ cakṣur nṛpate tam ihācara
12,028.054a caritabrahmacaryo hi prajāyeta yajeta ca
12,028.054c pitṛdevamaharṣīṇām ānṛṇyāyānasūyakaḥ
12,028.055a sa yajñaśīlaḥ prajane niviṣṭaḥ; prāg brahmacārī pravibhaktapakṣaḥ
12,028.055c ārādhayan svargam imaṃ ca lokaṃ; paraṃ ca muktvā hṛdayavyalīkam
12,028.056a samyag ghi dharmaṃ carato nṛpasya; dravyāṇi cāpy āharato yathāvat
12,028.056c pravṛttacakrasya yaśo 'bhivardhate; sarveṣu lokeṣu carācareṣu
12,028.057 vyāsa uvāca
12,028.057a ity evam ājñāya videharājo; vākyaṃ samagraṃ paripūrṇahetuḥ
12,028.057c aśmānam āmantrya viśuddhabuddhir; yayau gṛhaṃ svaṃ prati śāntaśokaḥ
12,028.058a tathā tvam apy acyuta muñca śokam; uttiṣṭha śakropama harṣam ehi
12,028.058c kṣātreṇa dharmeṇa mahī jitā te; tāṃ bhuṅkṣva kuntīsuta mā viṣādīḥ
12,029.001 vaiśaṃpāyana uvāca
12,029.001a avyāharati kaunteye dharmaputre yudhiṣṭhire
12,029.001c guḍākeśo hṛṣīkeśam abhyabhāṣata pāṇḍavaḥ
12,029.002*0038_01 śokadāvānalajala śokakūpaprapūraka
12,029.002*0038_02 śokavallīkuṭhārādya śokanāśanakīrtana
12,029.002a jñātiśokābhisaṃtapto dharmarājaḥ paraṃtapaḥ
12,029.002c eṣa śokārṇave magnas tam āśvāsaya mādhava
12,029.003a sarve sma te saṃśayitāḥ punar eva janārdana
12,029.003c asya śokaṃ mahābāho praṇāśayitum arhasi
12,029.004a evam uktas tu govindo vijayena mahātmanā
12,029.004c paryavartata rājānaṃ puṇḍarīkekṣaṇo 'cyutaḥ
12,029.005a anatikramaṇīyo hi dharmarājasya keśavaḥ
12,029.005c bālyāt prabhṛti govindaḥ prītyā cābhyadhiko 'rjunāt
12,029.006a saṃpragṛhya mahābāhur bhujaṃ candanabhūṣitam
12,029.006c śailastambhopamaṃ śaurir uvācābhivinodayan
12,029.007a śuśubhe vadanaṃ tasya sudaṃṣṭraṃ cārulocanam
12,029.007c vyākośam iva vispaṣṭaṃ padmaṃ sūryavibodhitam
12,029.008a mā kṛthāḥ puruṣavyāghra śokaṃ tvaṃ gātraśoṣaṇam
12,029.008c na hi te sulabhā bhūyo ye hatāsmin raṇājire
12,029.009a svapnalabdhā yathā lābhā vitathāḥ pratibodhane
12,029.009c evaṃ te kṣatriyā rājan ye vyatītā mahāraṇe
12,029.010a sarve hy abhimukhāḥ śūrā vigatā raṇaśobhinaḥ
12,029.010c naiṣāṃ kaś cit pṛṣṭhato vā palāyan vāpi pātitaḥ
12,029.011a sarve tyaktvātmanaḥ prāṇān yuddhvā vīrā mahāhave
12,029.011c śastrapūtā divaṃ prāptā na tāñ śocitum arhasi
12,029.011d*0039_01 kṣatradharmaratāḥ śūrā vedavedāṅgapāragāḥ
12,029.011d*0039_02 prāptā vīragatiṃ puṇyāṃ na tāñ śocitum arhasi
12,029.012a atraivodāharantīmam itihāsaṃ purātanam
12,029.012c sṛñjayaṃ putraśokārtaṃ yathāyaṃ prāha nāradaḥ
12,029.013a sukhaduḥkhair ahaṃ tvaṃ ca prajāḥ sarvāś ca sṛñjaya
12,029.013c avimuktaṃ cariṣyāmas tatra kā paridevanā
12,029.014a mahābhāgyaṃ paraṃ rājñāṃ kīrtyamānaṃ mayā śṛṇu
12,029.014c gacchāvadhānaṃ nṛpate tato duḥkhaṃ prahāsyasi
12,029.015a mṛtān mahānubhāvāṃs tvaṃ śrutvaiva tu mahīpatīn
12,029.015c śrutvāpanaya saṃtāpaṃ śṛṇu vistaraśaś ca me
12,029.015d*0040_01 krūragrahābhiśamanam āyurvardhanam uttamam
12,029.015d*0040_02 agrimāṇāṃ kṣitibhujām upādānaṃ manoharam
12,029.016a āvikṣitaṃ maruttaṃ me mṛtaṃ sṛñjaya śuśruhi
12,029.016c yasya sendrāḥ savaruṇā bṛhaspatipurogamāḥ
12,029.016e devā viśvasṛjo rājño yajñam īyur mahātmanaḥ
12,029.017a yaḥ spardhām anayac chakraṃ devarājaṃ śatakratum
12,029.017c śakrapriyaiṣī yaṃ vidvān pratyācaṣṭa bṛhaspatiḥ
12,029.017e saṃvarto yājayām āsa yaṃ pīḍārthaṃ bṛhaspateḥ
12,029.018a yasmin praśāsati satāṃ nṛpatau nṛpasattama
12,029.018c akṛṣṭapacyā pṛthivī vibabhau caityamālinī
12,029.019a āvikṣitasya vai satre viśve devāḥ sabhāsadaḥ
12,029.019c marutaḥ pariveṣṭāraḥ sādhyāś cāsan mahātmanaḥ
12,029.020a marudgaṇā maruttasya yat somam apibanta te
12,029.020c devān manuṣyān gandharvān atyaricyanta dakṣiṇāḥ
12,029.021a sa cen mamāra sṛñjaya caturbhadrataras tvayā
12,029.021c putrāt puṇyataraś caiva mā putram anutapyathāḥ
12,029.021d*0041_01 ayajvānam adakṣiṇyam adhiśvaityety upāharat
12,029.022a suhotraṃ ced vaitithinaṃ mṛtaṃ sṛñjaya śuśruma
12,029.022c yasmai hiraṇyaṃ vavṛṣe magahvān parivatsaram
12,029.023a satyanāmā vasumatī yaṃ prāpyāsīj janādhipa
12,029.023c hiraṇyam avahan nadyas tasmiñ janapadeśvare
12,029.024a kūrmān karkaṭakān nakrān makarāñ śiṃśukān api
12,029.024c nadīṣv apātayad rājan maghavā lokapūjitaḥ
12,029.025a hairaṇyān patitān dṛṣṭvā matsyān makarakacchapān
12,029.025c sahasraśo 'tha śataśas tato 'smayata vaitithiḥ
12,029.026a tad dhiraṇyam aparyantam āvṛttaṃ kurujāṅgale
12,029.026c ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ
12,029.027a sa cen mamāra sṛñjaya caturbhadrataras tvayā
12,029.027c putrāt puṇyataraś caiva mā putram anutapyathāḥ
12,029.027e adakṣiṇam ayajvānaṃ śvaitya saṃśāmya mā śucaḥ
12,029.028a aṅgaṃ bṛhadrathaṃ caiva mṛtaṃ śuśruma sṛñjaya
12,029.028c yaḥ sahasraṃ sahasrāṇāṃ śvetān aśvān avāsṛjat
12,029.029a sahasraṃ ca sahasrāṇāṃ kanyā hemavibhūṣitāḥ
12,029.029c ījāno vitate yajñe dakṣiṇām atyakālayat
12,029.029d*0042_01 ya sahasraṃ sahasrāṇāṃ gajānām atipadminām
12,029.029d*0042_02 ījāno vitate yajñe dakṣiṇām atyakālayat
12,029.030a śataṃ śatasahasrāṇāṃ vṛṣāṇāṃ hemamālinām
12,029.030c gavāṃ sahasrānucaraṃ dakṣiṇām atyakālayat
12,029.031a aṅgasya yajamānasya tadā viṣṇupade girau
12,029.031c amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ
12,029.032a yasya yajñeṣu rājendra śatasaṃkhyeṣu vai punaḥ
12,029.032c devān manuṣyān gandharvān atyaricyanta dakṣiṇāḥ
12,029.033a na jāto janitā cānyaḥ pumān yas tat pradāsyati
12,029.033c yad aṅgaḥ pradadau vittaṃ somasaṃsthāsu saptasu
12,029.034a sa cen mamāra sṛñjaya caturbhadrataras tvayā
12,029.034c putrāt puṇyataraś caiva mā putram anutapyathāḥ
12,029.035a śibim auśīnaraṃ caiva mṛtaṃ śuśruma sṛñjaya
12,029.035c ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat
12,029.036a mahatā rathaghoṣeṇa pṛthivīm anunādayan
12,029.036c ekacchatrāṃ mahīṃ cakre jaitreṇaikarathena yaḥ
12,029.037a yāvad adya gavāśvaṃ syād āraṇyaiḥ paśubhiḥ saha
12,029.037c tāvatīḥ pradadau gāḥ sa śibir auśīnaro 'dhvare
12,029.038a nodyantāraṃ dhuraṃ tasya kaṃ cin mene prajāpatiḥ
12,029.038c na bhūtaṃ na bhaviṣyantaṃ sarvarājasu bhārata
12,029.038e anyatrauśīnarāc chaibyād rājarṣer indravikramāt
12,029.039a sa cen mamāra sṛñjaya caturbhadrataras tvayā
12,029.039c putrāt puṇyataraś caiva mā putram anutapyathāḥ
12,029.039e adakṣiṇam ayajvānaṃ taṃ vai saṃśāmya mā śucaḥ
12,029.040a bharataṃ caiva dauḥṣantiṃ mṛtaṃ sṛñjaya śuśruma
12,029.040c śākuntaliṃ maheṣvāsaṃ bhūridraviṇatejasam
12,029.041a yo baddhvā triṃśato hy aśvān devebhyo yamunām anu
12,029.041c sarasvatīṃ viṃśatiṃ ca gaṅgām anu caturdaśa
12,029.042a aśvamedhasahasreṇa rājasūyaśatena ca
12,029.042c iṣṭavān sa mahātejā dauḥṣantir bharataḥ purā
12,029.043a bharatasya mahat karma sarvarājasu pārthivāḥ
12,029.043c khaṃ martyā iva bāhubhyāṃ nānugantum aśaknuvan
12,029.044a paraṃ sahasrād yo baddhvā hayān vedīṃ vicitya ca
12,029.044c sahasraṃ yatra padmānāṃ kaṇvāya bharato dadau
12,029.045a sa cen mamāra sṛñjaya caturbhadrataras tvayā
12,029.045c putrāt puṇyataraś caiva mā putram anutapyathāḥ
12,029.046a rāmaṃ dāśarathiṃ caiva mṛtaṃ śuśruma sṛñjaya
12,029.046c yo 'nvakampata vai nityaṃ prajāḥ putrān ivaurasān
12,029.047a vidhavā yasya viṣaye nānāthāḥ kāś canābhavan
12,029.047c sarvasyāsīt pitṛsamo rāmo rājyaṃ yadānvaśāt
12,029.048a kālavarṣāś ca parjanyāḥ sasyāni rasavanti ca
12,029.048c nityaṃ subhikṣam evāsīd rāme rājyaṃ praśāsati
12,029.049a prāṇino nāpsu majjanti nānarthe pāvako 'dahat
12,029.049c na vyālajaṃ bhayaṃ cāsīd rāme rājyaṃ praśāsati
12,029.050a āsan varṣasahasrāṇi tathā putrasahasrikāḥ
12,029.050c arogāḥ sarvasiddhārthāḥ prajā rāme praśāsati
12,029.051a nānyonyena vivādo 'bhūt strīṇām api kuto nṛṇām
12,029.051c dharmanityāḥ prajāś cāsan rāme rājyaṃ praśāsati
12,029.051d*0043_01 saṃtuṣṭāḥ sarvasiddhārthā nirbhayāḥ svairacāriṇaḥ
12,029.051d*0043_02 narāḥ satyavratāś cāsan rāme rājyaṃ praśāsati
12,029.052a nityapuṣpaphalāś caiva pādapā nirupadravāḥ
12,029.052c sarvā droṇadughā gāvo rāme rājyaṃ praśāsati
12,029.053a sa caturdaśa varṣāṇi vane proṣya mahātapāḥ
12,029.053b*0044_01 jaghāna rākṣasaṃ rāmaḥ paulastyaṃ lokakaṇṭakam
12,029.053c daśāśvamedhāñ jārūthyān ājahāra nirargalān
12,029.054a śyāmo yuvā lohitākṣo mattavāraṇavikramaḥ
12,029.054b*0045_01 ājānubāhuḥ sumukho hariskandho mahābhujaḥ
12,029.054c daśa varṣasahasrāṇi rāmo rājyam akārayat
12,029.054e*0046_01 **** **** daśavarṣaśatāni ca
12,029.054e*0046_02 ayodhyādhipatir bhūtvā
12,029.055a sa cen mamāra sṛñjaya caturbhadrataras tvayā
12,029.055c putrāt puṇyataraś caiva mā putram anutapyathāḥ
12,029.056a bhagīrathaṃ ca rājānaṃ mṛtaṃ śuśruma sṛñjaya
12,029.056c yasyendro vitate yajñe somaṃ pītvā madotkaṭaḥ
12,029.057a asurāṇāṃ sahasrāṇi bahūni surasattamaḥ
12,029.057c ajayad bāhuvīryeṇa bhagavān pākaśāsanaḥ
12,029.058a yaḥ sahasraṃ sahasrāṇāṃ kanyā hemavibhūṣitāḥ
12,029.058c ījāno vitate yajñe dakṣiṇām atyakālayat
12,029.059a sarvā rathagatāḥ kanyā rathāḥ sarve caturyujaḥ
12,029.059c rathe rathe śataṃ nāgāḥ padmino hemamālinaḥ
12,029.060a sahasram aśvā ekaikaṃ hastinaṃ pṛṣṭhato 'nvayuḥ
12,029.060c gavāṃ sahasram aśve 'śve sahasraṃ gavy ajāvikam
12,029.061a upahvare nivasato yasyāṅke niṣasāda ha
12,029.061c gaṅgā bhāgīrathī tasmād urvaśī hy abhavat purā
12,029.062a bhūridakṣiṇam ikṣvākuṃ yajamānaṃ bhagīratham
12,029.062c trilokapathagā gaṅgā duhitṛtvam upeyuṣī
12,029.063a sa cen mamāra sṛñjaya caturbhadrataras tvayā
12,029.063c putrāt puṇyataraś caiva mā putram anutapyathāḥ
12,029.064a dilīpaṃ caivailavilaṃ mṛtaṃ śuśruma sṛñjaya
12,029.064c yasya karmāṇi bhūrīṇi kathayanti dvijātayaḥ
12,029.065a imāṃ vai vasusaṃpannāṃ vasudhāṃ vasudhādhipaḥ
12,029.065c dadau tasmin mahāyajñe brāhmaṇebhyaḥ samāhitaḥ
12,029.066a tasyeha yajamānasya yajñe yajñe purohitaḥ
12,029.066c sahasraṃ vāraṇān haimān dakṣiṇām atyakālayat
12,029.067a yasya yajñe mahān āsīd yūpaḥ śrīmān hiraṇmayaḥ
12,029.067c taṃ devāḥ karma kurvāṇāḥ śakrajyeṣṭhā upāśrayan
12,029.068a caṣālo yasya sauvarṇas tasmin yūpe hiraṇmaye
12,029.068c nanṛtur devagandharvāḥ ṣaṭsahasrāṇi saptadhā
12,029.069a avādayat tatra vīṇāṃ madhye viśvāvasuḥ svayam
12,029.069c sarvabhūtāny amanyanta mama vādayatīty ayam
12,029.070a etad rājño dilīpasya rājāno nānucakrire
12,029.070c yat striyo hemasaṃpannāḥ pathi mattāḥ sma śerate
12,029.071a rājānam ugradhanvānaṃ dilīpaṃ satyavādinam
12,029.071c ye 'paśyan sumahātmānaṃ te 'pi svargajito narāḥ
12,029.072a trayaḥ śabdā na jīryante dilīpasya niveśane
12,029.072c svādhyāyaghoṣo jyāghoṣo dīyatām iti caiva hi
12,029.073a sa cen mamāra sṛñjaya caturbhadrataras tvayā
12,029.073c putrāt puṇyataraś caiva mā putram anutapyathāḥ
12,029.074a māndhātāraṃ yauvanāśvaṃ mṛtaṃ śuśruma sṛñjaya
12,029.074c yaṃ devā maruto garbhaṃ pituḥ pārśvād apāharan
12,029.075a saṃvṛddho yuvanāśvasya jaṭhare yo mahātmanaḥ
12,029.075c pṛṣad ājyodbhavaḥ śrīmāṃs trilokavijayī nṛpaḥ
12,029.076a yaṃ dṛṣṭvā pitur utsaṅge śayānaṃ devarūpiṇam
12,029.076c anyonyam abruvan devāḥ kam ayaṃ dhāsyatīti vai
12,029.077a mām eva dhāsyatīty evam indro abhyavapadyata
12,029.077c māndhāteti tatas tasya nāma cakre śatakratuḥ
12,029.078a tatas tu payaso dhārāṃ puṣṭihetor mahātmanaḥ
12,029.078c tasyāsye yauvanāśvasya pāṇir indrasya cāsravat
12,029.079a taṃ piban pāṇim indrasya samām ahnā vyavardhata
12,029.079c sa āsīd dvādaśasamo dvādaśāhena pārthiva
12,029.080a tam iyaṃ pṛthivī sarvā ekāhnā samapadyata
12,029.080c dharmātmānaṃ mahātmānaṃ śūram indrasamaṃ yudhi
12,029.081a ya āṅgāraṃ hi nṛpatiṃ maruttam asitaṃ gayam
12,029.081c aṅgaṃ bṛhadrathaṃ caiva māndhātā samare 'jayat
12,029.082a yauvanāśvo yadāṅgāraṃ samare samayodhayat
12,029.082c visphārair dhanuṣo devā dyaur abhedīti menire
12,029.083a yataḥ sūrya udeti sma yatra ca pratitiṣṭhati
12,029.083c sarvaṃ tad yauvanāśvasya māndhātuḥ kṣetram ucyate
12,029.084a aśvamedhaśateneṣṭvā rājasūyaśatena ca
12,029.084c adadād rohitān matsyān brāhmaṇebhyo mahīpatiḥ
12,029.085a hairaṇyān yojanotsedhān āyatān daśayojanam
12,029.085c atiriktān dvijātibhyo vyabhajann itare janāḥ
12,029.086a sa cen mamāra sṛñjaya caturbhadrataras tvayā
12,029.086c putrāt puṇyataraś caiva mā putram anutapyathāḥ
12,029.087a yayātiṃ nāhuṣaṃ caiva mṛtaṃ śuśruma sṛñjaya
12,029.087c ya imāṃ pṛthivīṃ sarvāṃ vijitya sahasāgarām
12,029.088a śamyāpātenābhyatīyād vedībhiś citrayan nṛpa
12,029.088c ījānaḥ kratubhiḥ puṇyaiḥ paryagacchad vasuṃdharām
12,029.089a iṣṭvā kratusahasreṇa vājimedhaśatena ca
12,029.089c tarpayām āsa devendraṃ tribhiḥ kāñcanaparvataiḥ
12,029.090a vyūḍhe devāsure yuddhe hatvā daiteyadānavān
12,029.090c vyabhajat pṛthivīṃ kṛtsnāṃ yayātir nahuṣātmajaḥ
12,029.091a anteṣu putrān nikṣipya yadudruhyupurogamān
12,029.091c pūruṃ rājye 'bhiṣicya sve sadāraḥ prasthito vanam
12,029.092a sa cen mamāra sṛñjaya caturbhadrataras tvayā
12,029.092c putrāt puṇyataraś caiva mā putram anutapyathāḥ
12,029.093a ambarīṣaṃ ca nābhāgaṃ mṛtaṃ śuśruma sṛñjaya
12,029.093c yaṃ prajā vavrire puṇyaṃ goptāraṃ nṛpasattama
12,029.094a yaḥ sahasraṃ sahasrāṇāṃ rājñām ayuta yājinām
12,029.094c ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ
12,029.095a naitat pūrve janāś cakrur na kariṣyanti cāpare
12,029.095c ity ambarīṣaṃ nābhāgam anvamodanta dakṣiṇāḥ
12,029.096a śataṃ rājasahasrāṇi śataṃ rājaśatāni ca
12,029.096c sarve 'śvamedhair ījānās te 'bhyayur dakṣiṇāyanam
12,029.097a sa cen mamāra sṛñjaya caturbhadrataras tvayā
12,029.097c putrāt puṇyataraś caiva mā putram anutapyathāḥ
12,029.098a śaśabinduṃ caitrarathaṃ mṛtaṃ śuśruma sṛñjaya
12,029.098c yasya bhāryāsahasrāṇāṃ śatam āsīn mahātmanaḥ
12,029.099a sahasraṃ tu sahasrāṇāṃ yasyāsañ śāśabindavaḥ
12,029.099c hiraṇyakavacāḥ sarve sarve cottamadhanvinaḥ
12,029.100a śataṃ kanyā rājaputram ekaikaṃ pṛṣṭhato 'nvayuḥ
12,029.100c kanyāṃ kanyāṃ śataṃ nāgā nāgaṃ nāgaṃ śataṃ rathāḥ
12,029.101a rathaṃ rathaṃ śataṃ cāśvā deśajā hemamālinaḥ
12,029.101c aśvam aśvaṃ śataṃ gāvo gāṃ gāṃ tadvad ajāvikam
12,029.102a etad dhanam aparyantam aśvamedhe mahāmakhe
12,029.102c śaśabindur mahārāja brāhmaṇebhyaḥ samādiśat
12,029.103a sa cen mamāra sṛñjaya caturbhadrataras tvayā
12,029.103c putrāt puṇyataraś caiva mā putram anutapyathāḥ
12,029.104a gayam āmūrtarayasaṃ mṛtaṃ śuśruma sṛñjaya
12,029.104c yaḥ sa varṣaśataṃ rājā hutaśiṣṭāśano 'bhavat
12,029.105a yasmai vahnir varān prādāt tato vavre varān gayaḥ
12,029.105c dadato me 'kṣayā cāstu dharme śraddhā ca vardhatām
12,029.106a mano me ramatāṃ satye tvatprasādād dhutāśana
12,029.106c lebhe ca kāmāṃs tān sarvān pāvakād iti naḥ śrutam
12,029.107a darśena paurṇamāsena cāturmāsyaiḥ punaḥ punaḥ
12,029.107c ayajat sa mahātejāḥ sahasraṃ parivatsarān
12,029.108a śataṃ gavāṃ sahasrāṇi śatam aśvaśatāni ca
12,029.108c utthāyotthāya vai prādāt sahasraṃ parivatsarān
12,029.109a tarpayām āsa somena devān vittair dvijān api
12,029.109c pitṝn svadhābhiḥ kāmaiś ca striyaḥ svāḥ puruṣarṣabha
12,029.110a sauvarṇāṃ pṛthivīṃ kṛtvā daśavyāmāṃ dvirāyatām
12,029.110c dakṣiṇām adadad rājā vājimedhamahāmakhe
12,029.111a yāvatyaḥ sikatā rājan gaṅgāyāḥ puruṣarṣabha
12,029.111c tāvatīr eva gāḥ prādād āmūrtarayaso gayaḥ
12,029.112a sa cen mamāra sṛñjaya caturbhadrataras tvayā
12,029.112c putrāt puṇyataraś caiva mā putram anutapyathāḥ
12,029.113a rantidevaṃ ca sāṅkṛtyaṃ mṛtaṃ śuśruma sṛñjaya
12,029.113c samyag ārādhya yaḥ śakraṃ varaṃ lebhe mahāyaśāḥ
12,029.114a annaṃ ca no bahu bhaved atithīṃś ca labhemahi
12,029.114c śraddhā ca no mā vyagaman mā ca yāciṣma kaṃ cana
12,029.115a upātiṣṭhanta paśavaḥ svayaṃ taṃ saṃśitavratam
12,029.115c grāmyāraṇyā mahātmānaṃ rantidevaṃ yaśasvinam
12,029.116a mahānadī carmarāśer utkledāt susruve yataḥ
12,029.116c tataś carmaṇvatīty evaṃ vikhyātā sā mahānadī
12,029.117a brāhmaṇebhyo dadau niṣkān sadasi pratate nṛpaḥ
12,029.117c tubhyaṃ tubhyaṃ niṣkam iti yatrākrośanti vai dvijāḥ
12,029.117e sahasraṃ tubhyam ity uktvā brāhmaṇān sma prapadyate
12,029.118a anvāhāryopakaraṇaṃ dravyopakaraṇaṃ ca yat
12,029.118c ghaṭāḥ sthālyaḥ kaṭāhāś ca pātryaś ca piṭharā api
12,029.118e na tat kiṃ cid asauvarṇaṃ rantidevasya dhīmataḥ
12,029.119a sāṅkṛte rantidevasya yāṃ rātrim avasad gṛhe
12,029.119c ālabhyanta śataṃ gāvaḥ sahasrāṇi ca viṃśatiḥ
12,029.120a tatra sma sūdāḥ krośanti sumṛṣṭamaṇikuṇḍalāḥ
12,029.120c sūpabhūyiṣṭham aśnīdhvaṃ nādya māṃsaṃ yathā purā
12,029.121a sa cen mamāra sṛñjaya caturbhadrataras tvayā
12,029.121c putrāt puṇyataraś caiva mā putram anutapyathāḥ
12,029.122a sagaraṃ ca mahātmānaṃ mṛtaṃ śuśruma sṛñjaya
12,029.122c aikṣvākaṃ puruṣavyāghram atimānuṣavikramam
12,029.123a ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ pṛṣṭhato 'nvayuḥ
12,029.123c nakṣatrarājaṃ varṣānte vyabhre jyotirgaṇā iva
12,029.124a ekacchatrā mahī yasya praṇatā hy abhavat purā
12,029.124c yo 'śvamedhasahasreṇa tarpayām āsa devatāḥ
12,029.125a yaḥ prādāt kāñcanastambhaṃ prāsādaṃ sarvakāñcanam
12,029.125c pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ śayanasaṃkulam
12,029.126a dvijātibhyo 'nurūpebhyaḥ kāmān uccāvacāṃs tathā
12,029.126c yasyādeśena tad vittaṃ vyabhajanta dvijātayaḥ
12,029.127a khānayām āsa yaḥ kopāt pṛthivīṃ sāgarāṅkitām
12,029.127c yasya nāmnā samudraś ca sāgaratvam upāgataḥ
12,029.128a sa cen mamāra sṛñjaya caturbhadrataras tvayā
12,029.128c putrāt puṇyataraś caiva mā putram anutapyathāḥ
12,029.129a rājānaṃ ca pṛthuṃ vainyaṃ mṛtaṃ śuśruma sṛñjaya
12,029.129c yam abhyaṣiñcan saṃbhūya mahāraṇye maharṣayaḥ
12,029.130a prathayiṣyati vai lokān pṛthur ity eva śabditaḥ
12,029.130c kṣatāc ca nas trāyatīti sa tasmāt kṣatriyaḥ smṛtaḥ
12,029.131a pṛthuṃ vainyaṃ prajā dṛṣṭvā raktāḥ smeti yad abruvan
12,029.131c tato rājeti nāmāsya anurāgād ajāyata
12,029.132a akṛṣṭapacyā pṛthivī puṭake puṭake madhu
12,029.132c sarvā droṇadughā gāvo vainyasyāsan praśāsataḥ
12,029.133a arogāḥ sarvasiddhārthā manuṣyā akutobhayāḥ
12,029.133c yathābhikāmam avasan kṣetreṣu ca gṛheṣu ca
12,029.134a āpaḥ saṃstambhire yasya samudrasya yiyāsataḥ
12,029.134c saritaś cānudīryanta dhvajasaṅgaś ca nābhavat
12,029.135a hairaṇyāṃs trinalotsedhān parvatān ekaviṃśatim
12,029.135c brāhmaṇebhyo dadau rājā yo 'śvamedhe mahāmakhe
12,029.136a sa cen mamāra sṛñjaya caturbhadrataras tvayā
12,029.136c putrāt puṇyataraś caiva mā putram anutapyathāḥ
12,029.137a kiṃ vai tūṣṇīṃ dhyāyasi sṛñjaya tvaṃ; na me rājan vācam imāṃ śṛṇoṣi
12,029.137c na cen moghaṃ vipralaptaṃ mayedaṃ; pathyaṃ mumūrṣor iva samyag uktam
12,029.138 sṛñjaya uvāca
12,029.138a śṛṇomi te nārada vācam etāṃ; vicitrārthāṃ srajam iva puṇyagandhām
12,029.138c rājarṣīṇāṃ puṇyakṛtāṃ mahātmanāṃ; kīrtyā yuktāṃ śokanirṇāśanārtham
12,029.139a na te moghaṃ vipralaptaṃ maharṣe; dṛṣṭvaiva tvāṃ nāradāhaṃ viśokaḥ
12,029.139c śuśrūṣe te vacanaṃ brahmavādin; na te tṛpyāmy amṛtasyeva pānāt
12,029.140a amoghadarśin mama cet prasādaṃ; sutāghadagdhasya vibho prakuryāḥ
12,029.140c mṛtasya saṃjīvanam adya me syāt; tava prasādāt sutasaṃgamaś ca
12,029.141 nārada uvāca
12,029.141a yas te putro dayito 'yaṃ viyātaḥ; svarṇaṣṭhīvī yam adāt parvatas te
12,029.141c punas te taṃ putram ahaṃ dadāmi; hiraṇyanābhaṃ varṣasahasriṇaṃ ca
12,030.001 yudhiṣṭhira uvāca
12,030.001a sa kathaṃ kāñcanaṣṭhīvī sṛñjayasya suto 'bhavat
12,030.001c parvatena kimarthaṃ ca dattaḥ kena mamāra ca
12,030.002a yadā varṣasahasrāyus tadā bhavati mānavaḥ
12,030.002c katham aprāptakaumāraḥ sṛñjayasya suto mṛtaḥ
12,030.003a utāho nāmamātraṃ vai suvarṇaṣṭhīvino 'bhavat
12,030.003c tathyaṃ vā kāñcanaṣṭhīvīty etad icchāmi veditum
12,030.004 vāsudeva uvāca
12,030.004a atra te kathayiṣyāmi yathā vṛttaṃ janeśvara
12,030.004c nāradaḥ parvataś caiva prāg ṛṣī lokapūjitau
12,030.005a mātulo bhāgineyaś ca devalokād ihāgatau
12,030.005c vihartukāmau saṃprītyā mānuṣyeṣu purā prabhū
12,030.006a haviḥpavitrabhojyena devabhojyena caiva ha
12,030.006c nārado mātulaś caiva bhāgineyaś ca parvataḥ
12,030.007a tāv ubhau tapasopetāv avanītalacāriṇau
12,030.007c bhuñjānau mānuṣān bhogān yathāvat paryadhāvatām
12,030.008a prītimantau mudā yuktau samayaṃ tatra cakratuḥ
12,030.008c yo bhaved dhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ
12,030.008e anyonyasya sa ākhyeyo mṛṣā śāpo 'nyathā bhavet
12,030.009a tau tatheti pratijñāya maharṣī lokapūjitau
12,030.009c sṛñjayaṃ śvaityam abhyetya rājānam idam ūcatuḥ
12,030.010a āvāṃ bhavati vatsyāvaḥ kaṃ cit kālaṃ hitāya te
12,030.010c yathāvat pṛthivīpāla āvayoḥ praguṇībhava
12,030.010e tatheti kṛtvā tau rājā satkṛtyopacacāra ha
12,030.011a tataḥ kadā cit tau rājā mahātmānau tathāgatau
12,030.011c abravīt paramaprītaḥ suteyaṃ varavarṇinī
12,030.012a ekaiva mama kanyaiṣā yuvāṃ paricariṣyati
12,030.012c darśanīyānavadyāṅgī śīlavṛttasamanvitā
12,030.012e sukumārī kumārī ca padmakiñjalkasaṃnibhā
12,030.013a paramaṃ saumya ity uktas tābhyāṃ rājā śaśāsa tām
12,030.013c kanye viprāv upacara devavat pitṛvac ca ha
12,030.014a sā tu kanyā tathety uktvā pitaraṃ dharmacāriṇī
12,030.014c yathānideśaṃ rājñas tau satkṛtyopacacāra ha
12,030.015a tasyās tathopacāreṇa rūpeṇāpratimena ca
12,030.015c nāradaṃ hṛcchayas tūrṇaṃ sahasaivānvapadyata
12,030.016a vavṛdhe ca tatas tasya hṛdi kāmo mahātmanaḥ
12,030.016c yathā śuklasya pakṣasya pravṛttāv uḍurāṭ chanaiḥ
12,030.017a na ca taṃ bhāgineyāya parvatāya mahātmane
12,030.017c śaśaṃsa manmathaṃ tīvraṃ vrīḍamānaḥ sa dharmavit
12,030.018a tapasā ceṅgitenātha parvato 'tha bubodha tat
12,030.018c kāmārtaṃ nāradaṃ kruddhaḥ śaśāpainaṃ tato bhṛśam
12,030.019a kṛtvā samayam avyagro bhavān vai sahito mayā
12,030.019c yo bhaved dhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ
12,030.020a anyonyasya sa ākhyeya iti tad vai mṛṣā kṛtam
12,030.020c bhavatā vacanaṃ brahmaṃs tasmād etad vadāmy aham
12,030.021a na hi kāmaṃ pravartantaṃ bhavān ācaṣṭa me purā
12,030.021c sukumāryāṃ kumāryāṃ te tasmād eṣa śapāmy aham
12,030.022a brahmavādī gurur yasmāt tapasvī brāhmaṇaś ca san
12,030.022c akārṣīḥ samayabhraṃśam āvābhyāṃ yaḥ kṛto mithaḥ
12,030.023a śapsye tasmāt susaṃkruddho bhavantaṃ taṃ nibodha me
12,030.023c sukumārī ca te bhāryā bhaviṣyati na saṃśayaḥ
12,030.024a vānaraṃ caiva kanyā tvāṃ vivāhāt prabhṛti prabho
12,030.024c saṃdrakṣyanti narāś cānye svarūpeṇa vinākṛtam
12,030.025a sa tad vākyaṃ tu vijñāya nāradaḥ parvatāt tadā
12,030.025c aśapat tam api krodhād bhāgineyaṃ sa mātulaḥ
12,030.026a tapasā brahmacaryeṇa satyena ca damena ca
12,030.026c yukto 'pi dharmanityaś ca na svargavāsam āpsyasi
12,030.027a tau tu śaptvā bhṛśaṃ kruddhau parasparam amarṣaṇau
12,030.027c pratijagmatur anyonyaṃ kruddhāv iva gajottamau
12,030.028a parvataḥ pṛthivīṃ kṛtsnāṃ vicacāra mahāmuniḥ
12,030.028c pūjyamāno yathānyāyaṃ tejasā svena bhārata
12,030.029a atha tām alabhat kanyāṃ nāradaḥ sṛñjayātmajām
12,030.029c dharmeṇa dharmapravaraḥ sukumārīm aninditām
12,030.030a sā tu kanyā yathāśāpaṃ nāradaṃ taṃ dadarśa ha
12,030.030c pāṇigrahaṇamantrāṇāṃ prayogād eva vānaram
12,030.031a sukumārī ca devarṣiṃ vānarapratimānanam
12,030.031c naivāvamanyata tadā prītimaty eva cābhavat
12,030.032a upatasthe ca bhartāraṃ na cānyaṃ manasāpy agāt
12,030.032c devaṃ muniṃ vā yakṣaṃ vā patitve pativatsalā
12,030.033a tataḥ kadā cid bhagavān parvato 'nusasāra ha
12,030.033c vanaṃ virahitaṃ kiṃ cit tatrāpaśyat sa nāradam
12,030.034a tato 'bhivādya provāca nāradaṃ parvatas tadā
12,030.034c bhavān prasādaṃ kurutāṃ svargādeśāya me prabho
12,030.035a tam uvāca tato dṛṣṭvā parvataṃ nāradas tadā
12,030.035c kṛtāñjalim upāsīnaṃ dīnaṃ dīnataraḥ svayam
12,030.036a tvayāhaṃ prathamaṃ śapto vānaras tvaṃ bhaviṣyasi
12,030.036c ity uktena mayā paścāc chaptas tvam api matsarāt
12,030.036e adyaprabhṛti vai vāsaṃ svarge nāvāpsyasīti ha
12,030.037a tava naitad dhi sadṛśaṃ putrasthāne hi me bhavān
12,030.037c nivartayetāṃ tau śāpam anyo 'nyena tadā munī
12,030.038a śrīsamṛddhaṃ tadā dṛṣṭvā nāradaṃ devarūpiṇam
12,030.038c sukumārī pradudrāva parapaty abhiśaṅkayā
12,030.039a tāṃ parvatas tato dṛṣṭvā pradravantīm aninditām
12,030.039c abravīt tava bhartaiṣa nātra kāryā vicāraṇā
12,030.040a ṛṣiḥ paramadharmātmā nārado bhagavān prabhuḥ
12,030.040c tavaivābhedyahṛdayo mā te bhūd atra saṃśayaḥ
12,030.041a sānunītā bahuvidhaṃ parvatena mahātmanā
12,030.041c śāpadoṣaṃ ca taṃ bhartuḥ śrutvā svāṃ prakṛtiṃ gatā
12,030.041e parvato 'tha yayau svargaṃ nārado 'tha yayau gṛhān
12,030.042a pratyakṣakarmā sarvasya nārado 'yaṃ mahān ṛṣiḥ
12,030.042c eṣa vakṣyati vai pṛṣṭo yathā vṛttaṃ narottama
12,031.001 vaiśaṃpāyana uvāca
12,031.001a tato rājā pāṇḍusuto nāradaṃ pratyabhāṣata
12,031.001c bhagavañ śrotum icchāmi suvarṇaṣṭhīvisaṃbhavam
12,031.002a evam uktaḥ sa ca munir dharmarājena nāradaḥ
12,031.002c ācacakṣe yathā vṛttaṃ suvarṇaṣṭhīvinaṃ prati
12,031.003a evam etan mahārāja yathāyaṃ keśavo 'bravīt
12,031.003c kāryasyāsya tu yac cheṣaṃ tat te vakṣyāmi pṛcchataḥ
12,031.004a ahaṃ ca parvataś caiva svasrīyo me mahāmuniḥ
12,031.004c vastukāmāv abhigatau sṛñjayaṃ jayatāṃ varam
12,031.005a tatra saṃpūjitau tena vidhidṛṣṭena karmaṇā
12,031.005c sarvakāmaiḥ suvihitau nivasāvo 'sya veśmani
12,031.006a vyatikrāntāsu varṣāsu samaye gamanasya ca
12,031.006c parvato mām uvācedaṃ kāle vacanam arthavat
12,031.007a āvām asya narendrasya gṛhe paramapūjitau
12,031.007c uṣitau samaye brahmaṃś cintyatām atra sāṃpratam
12,031.008a tato 'ham abruvaṃ rājan parvataṃ śubhadarśanam
12,031.008c sarvam etat tvayi vibho bhāgineyopapadyate
12,031.009a vareṇa chandyatāṃ rājā labhatāṃ yad yad icchati
12,031.009c āvayos tapasā siddhiṃ prāpnotu yadi manyase
12,031.010a tata āhūya rājānaṃ sṛñjayaṃ śubhadarśanam
12,031.010c parvato 'numataṃ vākyam uvāca munipuṃgavaḥ
12,031.011a prītau svo nṛpa satkārais tava hy ārjavasaṃbhṛtaiḥ
12,031.011c āvābhyām abhyanujñāto varaṃ nṛvara cintaya
12,031.012a devānām avihiṃsāyāṃ yad bhaven mānuṣakṣamam
12,031.012c tad gṛhāṇa mahārāja pūjārho nau mato bhavān
12,031.013 sṛñjaya uvāca
12,031.013a prītau bhavantau yadi me kṛtam etāvatā mama
12,031.013c eṣa eva paro lābho nirvṛtto me mahāphalaḥ
12,031.014 nārada uvāca
12,031.014a tam evaṃvādinaṃ bhūyaḥ parvataḥ pratyabhāṣata
12,031.014c vṛṇīṣva rājan saṃkalpo yas te hṛdi ciraṃ sthitaḥ
12,031.015 sṛñjaya uvāca
12,031.015a abhīpsāmi sutaṃ vīraṃ vīryavantaṃ dṛḍhavratam
12,031.015c āyuṣmantaṃ mahābhāgaṃ devarājasamadyutim
12,031.016 parvata uvāca
12,031.016a bhaviṣyaty eṣa te kāmo na tv āyuṣmān bhaviṣyati
12,031.016c devarājābhibhūtyarthaṃ saṃkalpo hy eṣa te hṛdi
12,031.017a suvarṇaṣṭhīvanāc caiva svarṇaṣṭhīvī bhaviṣyati
12,031.017c rakṣyaś ca devarājāt sa devarājasamadyutiḥ
12,031.018 nārada uvāca
12,031.018a tac chrutvā sṛñjayo vākyaṃ parvatasya mahātmanaḥ
12,031.018c prasādayām āsa tadā naitad evaṃ bhaved iti
12,031.019a āyuṣmān me bhavet putro bhavatas tapasā mune
12,031.019c na ca taṃ parvataḥ kiṃ cid uvācendravyapekṣayā
12,031.020a tam ahaṃ nṛpatiṃ dīnam abruvaṃ punar eva tu
12,031.020c smartavyo 'haṃ mahārāja darśayiṣyāmi te smṛtaḥ
12,031.021a ahaṃ te dayitaṃ putraṃ pretarājavaśaṃ gatam
12,031.021c punar dāsyāmi tad rūpaṃ mā śucaḥ pṛthivīpate
12,031.022a evam uktvā tu nṛpatiṃ prayātau svo yathepsitam
12,031.022c sṛñjayaś ca yathākāmaṃ praviveśa svamandiram
12,031.023a sṛñjayasyātha rājarṣeḥ kasmiṃś cit kālaparyaye
12,031.023c jajñe putro mahāvīryas tejasā prajvalann iva
12,031.024a vavṛdhe sa yathākālaṃ sarasīva mahotpalam
12,031.024c babhūva kāñcanaṣṭhīvī yathārthaṃ nāma tasya tat
12,031.025a tad adbhutatamaṃ loke paprathe kurusattama
12,031.025c bubudhe tac ca devendro varadānaṃ mahātmanoḥ
12,031.026a tatas tv abhibhavād bhīto bṛhaspatimate sthitaḥ
12,031.026c kumārasyāntaraprekṣī babhūva balavṛtrahā
12,031.027a codayām āsa vajraṃ sa divyāstraṃ mūrtisaṃsthitam
12,031.027c vyāghro bhūtvā jahīmaṃ tvaṃ rājaputram iti prabho
12,031.028a vivṛddhaḥ kila vīryeṇa mām eṣo 'bhibhaviṣyati
12,031.028c sṛñjayasya suto vajra yathainaṃ parvato dadau
12,031.029a evam uktas tu śakreṇa vajraḥ parapuraṃjayaḥ
12,031.029c kumārasyāntaraprekṣī nityam evānvapadyata
12,031.030a sṛñjayo 'pi sutaṃ prāpya devarājasamadyutim
12,031.030c hṛṣṭaḥ sāntaḥpuro rājā vananityo 'bhavat tadā
12,031.031a tato bhāgīrathītīre kadā cid vananirjhare
12,031.031c dhātrīdvitīyo bālaḥ sa krīḍārthaṃ paryadhāvata
12,031.032a pañcavarṣakadeśīyo bālo nāgendravikramaḥ
12,031.032c sahasotpatitaṃ vyāghram āsasāda mahābalaḥ
12,031.033a tena caiva viniṣpiṣṭo vepamāno nṛpātmajaḥ
12,031.033c vyasuḥ papāta medinyāṃ tato dhātrī vicukruśe
12,031.034a hatvā tu rājaputraṃ sa tatraivāntaradhīyata
12,031.034c śārdūlo devarājasya māyayāntarhitas tadā
12,031.035a dhātryās tu ninadaṃ śrutvā rudatyāḥ paramārtavat
12,031.035c abhyadhāvata taṃ deśaṃ svayam eva mahīpatiḥ
12,031.036a sa dadarśa gatāsuṃ taṃ śayānaṃ pītaśoṇitam
12,031.036c kumāraṃ vigatānandaṃ niśākaram iva cyutam
12,031.037a sa tam utsaṅgam āropya paripīḍitavakṣasam
12,031.037c putraṃ rudhirasaṃsiktaṃ paryadevayad āturaḥ
12,031.038a tatas tā mātaras tasya rudantyaḥ śokakarśitāḥ
12,031.038c abhyadhāvanta taṃ deśaṃ yatra rājā sa sṛñjayaḥ
12,031.039a tataḥ sa rājā sasmāra mām antargatamānasaḥ
12,031.039c tac cāhaṃ cintitaṃ jñātvā gatavāṃs tasya darśanam
12,031.040a sa mayaitāni vākyāni śrāvitaḥ śokalālasaḥ
12,031.040c yāni te yaduvīreṇa kathitāni mahīpate
12,031.041a saṃjīvitaś cāpi mayā vāsavānumate tadā
12,031.041c bhavitavyaṃ tathā tac ca na tac chakyam ato 'nyathā
12,031.042a ata ūrdhvaṃ kumāraḥ sa svarṇaṣṭhīvī mahāyaśāḥ
12,031.042c cittaṃ prasādayām āsa pitur mātuś ca vīryavān
12,031.043a kārayām āsa rājyaṃ sa pitari svargate vibhuḥ
12,031.043c varṣāṇām ekaśatavat sahasraṃ bhīmavikramaḥ
12,031.044a tata iṣṭvā mahāyajñair bahubhir bhūridakṣiṇaiḥ
12,031.044c tarpayām āsa devāṃś ca pitṝṃś caiva mahādyutiḥ
12,031.045a utpādya ca bahūn putrān kulasaṃtānakāriṇaḥ
12,031.045c kālena mahatā rājan kāladharmam upeyivān
12,031.046a sa tvaṃ rājendra saṃjātaṃ śokam etan nivartaya
12,031.046c yathā tvāṃ keśavaḥ prāha vyāsaś ca sumahātapāḥ
12,031.047a pitṛpaitāmahaṃ rājyam āsthāya duram udvaha
12,031.047c iṣṭvā puṇyair mahāyajñair iṣṭāṃl lokān avāpsyasi
12,032.001 vaiśaṃpāyana uvāca
12,032.001a tūṣṇīṃbhūtaṃ tu rājānaṃ śocamānaṃ yudhiṣṭhiram
12,032.001c tapasvī dharmatattvajñaḥ kṛṣṇadvaipāyano 'bravīt
12,032.002a prajānāṃ pālanaṃ dharmo rājñāṃ rājīvalocana
12,032.002c dharmaḥ pramāṇaṃ lokasya nityaṃ dharmānuvartanam
12,032.003a anutiṣṭhasva vai rājan pitṛpaitāmahaṃ padam
12,032.003c brāhmaṇeṣu ca yo dharmaḥ sa nityo vedaniścitaḥ
12,032.004a tat pramāṇaṃ pramāṇānāṃ śāśvataṃ bharatarṣabha
12,032.004c tasya dharmasya kṛtsnasya kṣatriyaḥ parirakṣitā
12,032.005a tathā yaḥ pratihanty asya śāsanaṃ viṣaye naraḥ
12,032.005c sa bāhubhyāṃ vinigrāhyo lokayātrāvighātakaḥ
12,032.006a pramāṇam apramāṇaṃ yaḥ kuryān mohavaśaṃ gataḥ
12,032.006c bhṛtyo vā yadi vā putras tapasvī vāpi kaś cana
12,032.006e pāpān sarvair upāyais tān niyacched ghātayeta vā
12,032.007a ato 'nyathā vartamāno rājā prāpnoti kilbiṣam
12,032.007c dharmaṃ vinaśyamānaṃ hi yo na rakṣet sa dharmahā
12,032.008a te tvayā dharmahantāro nihatāḥ sapadānugāḥ
12,032.008c svadharme vartamānas tvaṃ kiṃ nu śocasi pāṇḍava
12,032.008e rājā hi hanyād dadyāc ca prajā rakṣec ca dharmataḥ
12,032.009 yudhiṣṭhira uvāca
12,032.009a na te 'bhiśaṅke vacanaṃ yad bravīṣi tapodhana
12,032.009c aparokṣo hi te dharmaḥ sarvadharmabhṛtāṃ vara
12,032.010a mayā hy avadhyā bahavo ghātitā rājyakāraṇāt
12,032.010c tāny akāryāṇi me brahman dahanti ca tapanti ca
12,032.011 vyāsa uvāca
12,032.011a īśvaro vā bhavet kartā puruṣo vāpi bhārata
12,032.011c haṭho vā vartate loke karmajaṃ vā phalaṃ smṛtam
12,032.012a īśvareṇa niyuktā hi sādhv asādhu ca pārthiva
12,032.012c kurvanti puruṣāḥ karma phalam īśvaragāmi tat
12,032.013a yathā hi puruṣaś chindyād vṛkṣaṃ paraśunā vane
12,032.013c chettur eva bhavet pāpaṃ paraśor na kathaṃ cana
12,032.014a atha vā tad upādānāt prāpnuyuḥ karmaṇaḥ phalam
12,032.014c daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tan na vidyate
12,032.015a na caitad iṣṭaṃ kaunteya yad anyena phalaṃ kṛtam
12,032.015c prāpnuyād iti tasmāc ca īśvare tan niveśaya
12,032.016a atha vā puruṣaḥ kartā karmaṇoḥ śubhapāpayoḥ
12,032.016c na paraṃ vidyate tasmād evam anyac chubhaṃ kuru
12,032.017a na hi kaś cit kva cid rājan diṣṭāt pratinivartate
12,032.017c daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tan na vidyate
12,032.018a yadi vā manyase rājan haṭhe lokaṃ pratiṣṭhitam
12,032.018c evam apy aśubhaṃ karma na bhūtaṃ na bhaviṣyati
12,032.019a athābhipattir lokasya kartavyā śubhapāpayoḥ
12,032.019c abhipannatamaṃ loke rājñām udyatadaṇḍanam
12,032.020a athāpi loke karmāṇi samāvartanta bhārata
12,032.020c śubhāśubhaphalaṃ ceme prāpnuvantīti me matiḥ
12,032.021a evaṃ satyaṃ śubhādeśaṃ karmaṇas tat phalaṃ dhruvam
12,032.021c tyaja tad rājaśārdūla maivaṃ śoke manaḥ kṛthāḥ
12,032.022a svadharme vartamānasya sāpavāde 'pi bhārata
12,032.022c evam ātmaparityāgas tava rājan na śobhanaḥ
12,032.023a vihitānīha kaunteya prāyaścittāni karmiṇām
12,032.023c śarīravāṃs tāni kuryād aśarīraḥ parābhavet
12,032.024a tad rājañ jīvamānas tvaṃ prāyaścittaṃ cariṣyasi
12,032.024c prāyaścittam akṛtvā tu pretya taptāsi bhārata
12,033.001 yudhiṣṭhira uvāca
12,033.001a hatāḥ putrāś ca pautrāś ca bhrātaraḥ pitaras tathā
12,033.001c śvaśurā guravaś caiva mātulāḥ sapitāmahāḥ
12,033.002a kṣatriyāś ca mahātmānaḥ saṃbandhisuhṛdas tathā
12,033.002c vayasyā jñātayaś caiva bhrātaraś ca pitāmaha
12,033.003a bahavaś ca manuṣyendrā nānādeśasamāgatāḥ
12,033.003c ghātitā rājyalubdhena mayaikena pitāmaha
12,033.004a tāṃs tādṛśān ahaṃ hatvā dharmanityān mahīkṣitaḥ
12,033.004c asakṛt somapān vīrān kiṃ prāpsyāmi tapodhana
12,033.005a dahyāmy aniśam adyāhaṃ cintayānaḥ punaḥ punaḥ
12,033.005c hīnāṃ pārthivasiṃhais taiḥ śrīmadbhiḥ pṛthivīm imām
12,033.006a dṛṣṭvā jñātivadhaṃ ghoraṃ hatāṃś ca śataśaḥ parān
12,033.006c koṭiśaś ca narān anyān paritapye pitāmaha
12,033.007a kā nu tāsāṃ varastrīṇām avasthādya bhaviṣyati
12,033.007c vihīnānāṃ svatanayaiḥ patibhir bhrātṛbhis tathā
12,033.008a asmān antakarān ghorān pāṇḍavān vṛṣṇisaṃhitān
12,033.008c ākrośantyaḥ kṛśā dīnā nipatantyaś ca bhūtale
12,033.009a apaśyantyaḥ pitṝn bhrātṝn patīn putrāṃś ca yoṣitaḥ
12,033.009c tyaktvā prāṇān priyān sarvā gamiṣyanti yamakṣayam
12,033.010a vatsalatvād dvijaśreṣṭha tatra me nāsti saṃśayaḥ
12,033.010c vyaktaṃ saukṣmyāc ca dharmasya prāpsyāmaḥ strīvadhaṃ vayam
12,033.011a te vayaṃ suhṛdo hatvā kṛtvā pāpam anantakam
12,033.011c narake nipatiṣyāmo hy adhaḥśirasa eva ca
12,033.012a śarīrāṇi vimokṣyāmas tapasogreṇa sattama
12,033.012c āśramāṃś ca viśeṣāṃs tvaṃ mamācakṣva pitāmaha
12,034.001 vaiśaṃpāyana uvāca
12,034.001a yudhiṣṭhirasya tad vākyaṃ śrutvā dvaipāyanas tadā
12,034.001c samīkṣya nipuṇaṃ buddhyā ṛṣiḥ provāca pāṇḍavam
12,034.002a mā viṣādaṃ kṛthā rājan kṣatradharmam anusmara
12,034.002c svadharmeṇa hatā hy ete kṣatriyāḥ kṣatriyarṣabha
12,034.003a kāṅkṣamāṇāḥ śriyaṃ kṛtsnāṃ pṛthivyāṃ ca mahad yaśaḥ
12,034.003c kṛtāntavidhisaṃyuktāḥ kālena nidhanaṃ gatāḥ
12,034.004a na tvaṃ hantā na bhīmo 'pi nārjuno na yamāv api
12,034.004c kālaḥ paryāyadharmeṇa prāṇān ādatta dehinām
12,034.005a na yasya mātāpitarau nānugrāhyo 'sti kaś cana
12,034.005c karmasākṣī prajānāṃ yas tena kālena saṃhṛtāḥ
12,034.006a hetumātram idaṃ tasya kālasya puruṣarṣabha
12,034.006c yad dhanti bhūtair bhūtāni tad asmai rūpam aiśvaram
12,034.007a karmamūrtyātmakaṃ viddhi sākṣiṇaṃ śubhapāpayoḥ
12,034.007c sukhaduḥkhaguṇodarkaṃ kālaṃ kālaphalapradam
12,034.008a teṣām api mahābāho karmāṇi paricintaya
12,034.008c vināśahetukāritve yais te kālavaśaṃ gatāḥ
12,034.009a ātmanaś ca vijānīhi niyamavrataśīlatām
12,034.009c yadā tvam īdṛśaṃ karma vidhinākramya kāritaḥ
12,034.010a tvaṣṭreva vihitaṃ yantraṃ yathā sthāpayitur vaśe
12,034.010c karmaṇā kālayuktena tathedaṃ bhrāmyate jagat
12,034.011a puruṣasya hi dṛṣṭvemām utpattim animittataḥ
12,034.011c yadṛcchayā vināśaṃ ca śokaharṣāv anarthakau
12,034.012a vyalīkaṃ cāpi yat tv atra cittavaitaṃsikaṃ tava
12,034.012c tadartham iṣyate rājan prāyaścittaṃ tad ācara
12,034.013a idaṃ ca śrūyate pārtha yuddhe devāsure purā
12,034.013c asurā bhrātaro jyeṣṭhā devāś cāpi yavīyasaḥ
12,034.014a teṣām api śrīnimittaṃ mahān āsīt samucchrayaḥ
12,034.014c yuddhaṃ varṣasahasrāṇi dvātriṃśad abhavat kila
12,034.015a ekārṇavāṃ mahīṃ kṛtvā rudhireṇa pariplutām
12,034.015c jaghnur daityāṃs tadā devās tridivaṃ caiva lebhire
12,034.016a tathaiva pṛthivīṃ labdhvā brāhmaṇā vedapāragāḥ
12,034.016c saṃśritā dānavānāṃ vai sāhyārthe darpamohitāḥ
12,034.017a śālāvṛkā iti khyātās triṣu lokeṣu bhārata
12,034.017c aṣṭāśītisahasrāṇi te cāpi vibudhair hatāḥ
12,034.018a dharmavyucchittim icchanto ye 'dharmasya pravartakāḥ
12,034.018c hantavyās te durātmāno devair daityā ivolbaṇāḥ
12,034.019a ekaṃ hatvā yadi kule śiṣṭānāṃ syād anāmayam
12,034.019c kulaṃ hatvātha rāṣṭraṃ vā na tad vṛttopaghātakam
12,034.020a adharmarūpo dharmo hi kaś cid asti narādhipa
12,034.020c dharmaś cādharmarūpo 'sti tac ca jñeyaṃ vipaścitā
12,034.021a tasmāt saṃstambhayātmānaṃ śrutavān asi pāṇḍava
12,034.021c devaiḥ pūrvagataṃ mārgam anuyāto 'si bhārata
12,034.022a na hīdṛśā gamiṣyanti narakaṃ pāṇḍavarṣabha
12,034.022c bhrātṝn āśvāsayaitāṃs tvaṃ suhṛdaś ca paraṃtapa
12,034.023a yo hi pāpasamārambhe kārye tadbhāvabhāvitaḥ
12,034.023c kurvann api tathaiva syāt kṛtvā ca nirapatrapaḥ
12,034.024a tasmiṃs tat kaluṣaṃ sarvaṃ samāptam iti śabditam
12,034.024c prāyaścittaṃ na tasyāsti hrāso vā pāpakarmaṇaḥ
12,034.025a tvaṃ tu śuklābhijātīyaḥ paradoṣeṇa kāritaḥ
12,034.025c anicchamānaḥ karmedaṃ kṛtvā ca paritapyase
12,034.026a aśvamedho mahāyajñaḥ prāyaścittam udāhṛtam
12,034.026c tam āhara mahārāja vipāpmaivaṃ bhaviṣyasi
12,034.027a marudbhiḥ saha jitvārīn maghavān pākaśāsanaḥ
12,034.027c ekaikaṃ kratum āhṛtya śatakṛtvaḥ śatakratuḥ
12,034.028a pūtapāpmā jitasvargo lokān prāpya sukhodayān
12,034.028c marudgaṇavṛtaḥ śakraḥ śuśubhe bhāsayan diśaḥ
12,034.029a svargaloke mahīyantam apsarobhiḥ śacīpatim
12,034.029c ṛṣayaḥ paryupāsante devāś ca vibudheśvaram
12,034.030a so 'yaṃ tvam iha saṃkrānto vikrameṇa vasuṃdharām
12,034.030c nirjitāś ca mahīpālā vikrameṇa tvayānagha
12,034.031a teṣāṃ purāṇi rāṣṭrāṇi gatvā rājan suhṛdvṛtaḥ
12,034.031c bhrātṝn putrāṃś ca pautrāṃś ca sve sve rājye 'bhiṣecaya
12,034.032a bālān api ca garbhasthān sāntvāni samudācaran
12,034.032c rañjayan prakṛtīḥ sarvāḥ paripāhi vasuṃdharām
12,034.033a kumāro nāsti yeṣāṃ ca kanyās tatrābhiṣecaya
12,034.033c kāmāśayo hi strīvargaḥ śokam evaṃ prahāsyati
12,034.034a evam āśvāsanaṃ kṛtvā sarvarāṣṭreṣu bhārata
12,034.034c yajasva vājimedhena yathendro vijayī purā
12,034.035a aśocyās te mahātmānaḥ kṣatriyāḥ kṣatriyarṣabha
12,034.035c svakarmabhir gatā nāśaṃ kṛtāntabalamohitāḥ
12,034.036a avāptaḥ kṣatradharmas te rājyaṃ prāptam akalmaṣam
12,034.036c carasva dharmaṃ kaunteya śreyān yaḥ pretya bhāvikaḥ
12,035.001 yudhiṣṭhira uvāca
12,035.001a kāni kṛtveha karmāṇi prāyaścittīyate naraḥ
12,035.001c kiṃ kṛtvā caiva mucyeta tan me brūhi pitāmaha
12,035.002 vyāsa uvāca
12,035.002a akurvan vihitaṃ karma pratiṣiddhāni cācaran
12,035.002c prāyaścittīyate hy evaṃ naro mithyā ca vartayan
12,035.003a sūryeṇābhyudito yaś ca brahmacārī bhavaty uta
12,035.003c tathā sūryābhinirmuktaḥ kunakhī śyāvadann api
12,035.004a parivittiḥ parivettā brahmojjho yaś ca kutsakaḥ
12,035.004c didhiṣūpatis tathā yaḥ syād agredidhiṣur eva ca
12,035.005a avakīrṇī bhaved yaś ca dvijātivadhakas tathā
12,035.005c atīrthe brahmaṇas tyāgī tīrthe cāpratipādakaḥ
12,035.006a grāmayājī ca kaunteya rājñaś ca parivikrayī
12,035.006c śūdrastrīvadhako yaś ca pūrvaḥ pūrvas tu garhitaḥ
12,035.007a vṛthāpaśusamālambhī vanadāhasya kārakaḥ
12,035.007c anṛtenopacartā ca pratiroddhā guros tathā
12,035.008a yaś cāgnīn apavidhyeta tathaiva brahmavikrayī
12,035.008c etāny enāṃsi sarvāṇi vyutkrāntasamayaś ca yaḥ
12,035.009a akāryāṇy api vakṣyāmi yāni tāni nibodha me
12,035.009c lokavedaviruddhāni tāny ekāgramanāḥ śṛṇu
12,035.010a svadharmasya parityāgaḥ paradharmasya ca kriyā
12,035.010c ayājyayājanaṃ caiva tathābhakṣyasya bhakṣaṇam
12,035.011a śaraṇāgatasaṃtyāgo bhṛtyasyābharaṇaṃ tathā
12,035.011c rasānāṃ vikrayaś cāpi tiryagyonivadhas tathā
12,035.012a ādhānādīni karmāṇi śaktimān na karoti yaḥ
12,035.012c aprayacchaṃś ca sarvāṇi nityaṃ deyāni bhārata
12,035.013a dakṣiṇānām adānaṃ ca brāhmaṇasvābhimarśanam
12,035.013c sarvāṇy etāny akāryāṇi prāhur dharmavido janāḥ
12,035.014a pitrā vibhajate putro yaś ca syād gurutalpagaḥ
12,035.014c aprajāyann adharmeṇa bhavaty ādharmiko janaḥ
12,035.015a uktāny etāni karmāṇi vistareṇetareṇa ca
12,035.015c yāni kurvann akurvaṃś ca prāyaścittīyate janaḥ
12,035.016a etāny eva tu karmāṇi kriyamāṇāni mānavān
12,035.016c yeṣu yeṣu nimitteṣu na limpanty atha tac chṛṇu
12,035.017a pragṛhya śastram āyāntam api vedāntagaṃ raṇe
12,035.017c jighāṃsantaṃ nihatyājau na tena brahmahā bhavet
12,035.018a api cāpy atra kaunteya mantro vedeṣu paṭhyate
12,035.018c vedapramāṇavihitaṃ taṃ dharmaṃ prabravīmi te
12,035.019a apetaṃ brāhmaṇaṃ vṛttād yo hanyād ātatāyinam
12,035.019c na tena brahmahā sa syān manyus taṃ manyum ṛcchati
12,035.020a prāṇātyaye tathājñānād ācaran madirām api
12,035.020c acodito dharmaparaḥ punaḥ saṃskāram arhati
12,035.021a etat te sarvam ākhyātaṃ kaunteyābhakṣyabhakṣaṇam
12,035.021c prāyaścittavidhānena sarvam etena śudhyati
12,035.022a gurutalpaṃ hi gurvarthe na dūṣayati mānavam
12,035.022c uddālakaḥ śvetaketuṃ janayām āsa śiṣyataḥ
12,035.023a steyaṃ kurvaṃs tu gurvartham āpatsu na nibadhyate
12,035.023c bahuśaḥ kāmakāreṇa na ced yaḥ saṃpravartate
12,035.024a anyatra brāhmaṇasvebhya ādadāno na duṣyati
12,035.024c svayam aprāśitā yaś ca na sa pāpena lipyate
12,035.025a prāṇatrāṇe 'nṛtaṃ vācyam ātmano vā parasya vā
12,035.025c gurvarthe strīṣu caiva syād vivāhakaraṇeṣu ca
12,035.026a nāvartate vrataṃ svapne śukramokṣe kathaṃ cana
12,035.026c ājyahomaḥ samiddhe 'gnau prāyaścittaṃ vidhīyate
12,035.027a pārivittyaṃ ca patite nāsti pravrajite tathā
12,035.027c bhikṣite pāradāryaṃ ca na tad dharmasya dūṣakam
12,035.028a vṛthāpaśusamālambhaṃ naiva kuryān na kārayet
12,035.028c anugrahaḥ paśūṇāṃ hi saṃskāro vidhicoditaḥ
12,035.029a anarhe brāhmaṇe dattam ajñānāt tan na dūṣakam
12,035.029c sakāraṇaṃ tathā tīrthe 'tīrthe vā pratipādanam
12,035.030a striyas tathāpacāriṇyo niṣkṛtiḥ syād adūṣikā
12,035.030c api sā pūyate tena na tu bhartā praduṣyate
12,035.031a tattvaṃ jñātvā tu somasya vikrayaḥ syād adūṣakaḥ
12,035.031c asamarthasya bhṛtyasya visargaḥ syād adoṣavān
12,035.031e vanadāho gavām arthe kriyamāṇo na dūṣakaḥ
12,035.032a uktāny etāni karmāṇi yāni kurvan na duṣyati
12,035.032c prāyaścittāni vakṣyāmi vistareṇaiva bhārata
12,035.032d*0047_01 yāni kṛtvā naraḥ pūto bhaviṣyati narādhipa
12,036.001 vyāsa uvāca
12,036.001a tapasā karmabhiś caiva pradānena ca bhārata
12,036.001c punāti pāpaṃ puruṣaḥ pūtaś cen na pravartate
12,036.002a ekakālaṃ tu bhuñjānaś caran bhaikṣaṃ svakarmakṛt
12,036.002c kapālapāṇiḥ khaṭvāṅgī brahmacārī sadotthitaḥ
12,036.003a anasūyur adhaḥśāyī karma loke prakāśayan
12,036.003c pūrṇair dvādaśabhir varṣair brahmahā vipramucyate
12,036.003d*0048_01 lakṣyaḥ śastrabhṛtāṃ vā syād viduṣām icchayātmanaḥ
12,036.003d*0048_02 prāsyed ātmānam agnau vā samiddhe trir avākśirāḥ
12,036.003d*0048_03 japan vānyatamaṃ vedaṃ yojanānāṃ śataṃ vrajet
12,036.003d*0048_04 sarvasvaṃ vā vedavide brāhmaṇāyopapādayet
12,036.003d*0048_05 dhanaṃ vā jīvanāyālaṃ gṛhaṃ vā saparicchadam
12,036.003d*0048_06 mucyate brahmahatyāyā goptā gobrāhmaṇasya ca
12,036.004a ṣaḍbhir varṣaiḥ kṛcchrabhojī brahmahā pūyate naraḥ
12,036.004c māse māse samaśnaṃs tu tribhir varṣaiḥ pramucyate
12,036.005a saṃvatsareṇa māsāśī pūyate nātra saṃśayaḥ
12,036.005c tathaivoparaman rājan svalpenāpi pramucyate
12,036.006a kratunā cāśvamedhena pūyate nātra saṃśayaḥ
12,036.006c ya cāsyāvabhṛthe snānti ke cid evaṃvidhā narāḥ
12,036.007a te sarve pūtapāpmāno bhavantīti parā śrutiḥ
12,036.007c brāhmaṇārthe hato yuddhe mucyate brahmahatyayā
12,036.008a gavāṃ śatasahasraṃ tu pātrebhyaḥ pratipādayan
12,036.008c brahmahā vipramucyeta sarvapāpebhya eva ca
12,036.009a kapilānāṃ sahasrāṇi yo dadyāt pañcaviṃśatim
12,036.009c dogdhrīṇāṃ sa ca pāpebhyaḥ sarvebhyo vipramucyate
12,036.010a gosahasraṃ savatsānāṃ dogdhrīṇāṃ prāṇasaṃśaye
12,036.010c sādhubhyo vai daridrebhyo dattvā mucyeta kilbiṣāt
12,036.011a śataṃ tai yas tu kāmbojān brāhmaṇebhyaḥ prayacchati
12,036.011c niyatebhyo mahīpāla sa ca pāpāt pramucyate
12,036.012a manorathaṃ tu yo dadyād ekasmā api bhārata
12,036.012c na kīrtayeta dattvā yaḥ sa ca pāpāt pramucyate
12,036.013a surāpānaṃ sakṛt pītvā yo 'gnivarṇāṃ pibed dvijaḥ
12,036.013c sa pāvayaty athātmānam iha loke paratra ca
12,036.014a meruprapātaṃ prapatañ jvalanaṃ vā samāviśan
12,036.014c mahāprasthānam ātiṣṭhan mucyate sarvakilbiṣaiḥ
12,036.015a bṛhaspatisaveneṣṭvā surāpo brāhmaṇaḥ punaḥ
12,036.015c samitiṃ brāhmaṇair gacched iti vai brāhmaṇī śrutiḥ
12,036.016a bhūmipradānaṃ kuryād yaḥ surāṃ pītvā vimatsaraḥ
12,036.016c punar na ca pibed rājan saṃskṛtaḥ śudhyate naraḥ
12,036.017a gurutalpī śilāṃ taptām āyasīm adhisaṃviśet
12,036.017c pāṇāv ādhāya vā śephaṃ pravrajed ūrdhvadarśanaḥ
12,036.018a śarīrasya vimokṣeṇa mucyate karmaṇo 'śubhāt
12,036.018c karmabhyo vipramucyante yattāḥ saṃvatsaraṃ striyaḥ
12,036.019a mahāvrataṃ cared yas tu dadyāt sarvasvam eva tu
12,036.019c gurvarthe vā hato yuddhe sa mucyet karmaṇo 'śubhāt
12,036.020a anṛtenopacartā ca pratiroddhā guros tathā
12,036.020c upahṛtya priyaṃ tasmai tasmāt pāpāt pramucyate
12,036.021a avakīrṇinimittaṃ tu brahmahatyāvrataṃ caret
12,036.021c kharacarmavāsāḥ ṣaṇmāsaṃ tathā mucyeta kilbiṣāt
12,036.022a paradārāpahārī ca parasyāpaharan vasu
12,036.022c saṃvatsaraṃ vratī bhūtvā tathā mucyeta kilbiṣāt
12,036.023a steyaṃ tu yasyāpaharet tasmai dadyāt samaṃ vasu
12,036.023c vividhenābhyupāyena tena mucyeta kilbiṣāt
12,036.024a kṛcchrād dvādaśarātreṇa svabhyastena daśāvaram
12,036.024c parivettā bhavet pūtaḥ parivittiś ca bhārata
12,036.025a niveśyaṃ tu bhavet tena sadā tārayitā pitṝn
12,036.025c na tu striyā bhaved doṣo na tu sā tena lipyate
12,036.026a bhajane hy ṛtunā śuddhaṃ cāturmāsyaṃ vidhīyate
12,036.026c striyas tena viśudhyanti iti dharmavido viduḥ
12,036.027a striyas tv āśaṅkitāḥ pāpair nopagamyā hi jānatā
12,036.027c rajasā tā viśudhyante bhasmanā bhājanaṃ yathā
12,036.027d*0049_01 pādajocchiṣṭakāṃsyaṃ ca gavāghrātam athāpi vā
12,036.027d*0049_02 gaṇḍūṣocchiṣṭam api vā viśuddhyed daśabhis tu tat
12,036.028a catuṣpāt sakalo dharmo brāhmaṇānāṃ vidhīyate
12,036.028c pādāvakṛṣṭo rājanye tathā dharmo vidhīyate
12,036.029a tathā vaiśye ca śūdre ca pādaḥ pādo vidhīyate
12,036.029c vidyād evaṃvidhenaiṣāṃ gurulāghavaniścayam
12,036.030a tiryagyonivadhaṃ kṛtvā drumāṃś chittvetarān bahūn
12,036.030c trirātraṃ vāyubhakṣaḥ syāt karma ca prathayen naraḥ
12,036.031a agamyāgamane rājan prāyaścittaṃ vidhīyate
12,036.031c ārdravastreṇa ṣaṇmāsaṃ vihāryaṃ bhasmaśāyinā
12,036.032a eṣa eva tu sarveṣām akāryāṇāṃ vidhir bhavet
12,036.032c brāhmaṇoktena vidhinā dṛṣṭāntāgamahetubhiḥ
12,036.033a sāvitrīm apy adhīyānaḥ śucau deśe mitāśanaḥ
12,036.033c ahiṃsro 'mandako 'jalpan mucyate sarvakilbiṣaiḥ
12,036.034a ahaḥsu satataṃ tiṣṭhed abhyākāśaṃ niśi svapet
12,036.034c trir ahnas trir niśāyāś ca savāsā jalam āviśet
12,036.035a strīśūdrapatitāṃś cāpi nābhibhāṣed vratānvitaḥ
12,036.035c pāpāny ajñānataḥ kṛtvā mucyed evaṃvrato dvijaḥ
12,036.036a śubhāśubhaphalaṃ pretya labhate bhūtasākṣikaḥ
12,036.036c atiricyet tayor yat tu tat kartā labhate phalam
12,036.037a tasmād dānena tapasā karmaṇā ca śubhaṃ phalam
12,036.037c vardhayed aśubhaṃ kṛtvā yathā syād atirekavān
12,036.038a kuryāc chubhāni karmāṇi nimitte pāpakarmaṇām
12,036.038c dadyān nityaṃ ca vittāni tathā mucyeta kilbiṣāt
12,036.039a anurūpaṃ hi pāpasya prāyaścittam udāhṛtam
12,036.039c mahāpātakavarjaṃ tu prāyaścittaṃ vidhīyate
12,036.040a bhakṣyābhakṣyeṣu sarveṣu vācyāvācye tathaiva ca
12,036.040c ajñānajñānayo rājan vihitāny anujānate
12,036.041a jānatā tu kṛtaṃ pāpaṃ guru sarvaṃ bhavaty uta
12,036.041c ajñānāt skhalite doṣe prāyaścittaṃ vidhīyate
12,036.042a śakyate vidhinā pāpaṃ yathoktena vyapohitum
12,036.042c āstike śraddadhāne tu vidhir eṣa vidhīyate
12,036.043a nāstikāśraddadhāneṣu puruṣeṣu kadā cana
12,036.043c dambhadoṣapradhāneṣu vidhir eṣa na dṛśyate
12,036.044a śiṣṭācāraś ca śiṣṭaś ca dharmo dharmabhṛtāṃ vara
12,036.044c sevitavyo naravyāghra pretya ceha sukhārthinā
12,036.045a sa rājan mokṣyase pāpāt tena pūrveṇa hetunā
12,036.045c trāṇārthaṃ vā vadhenaiṣām atha vā nṛpakarmaṇā
12,036.046a atha vā te ghṛṇā kā cit prāyaścittaṃ cariṣyasi
12,036.046c mā tv evānāryajuṣṭena karmaṇā nidhanaṃ gamaḥ
12,037.001 vaiśaṃpāyana uvāca
12,037.001a evam ukto bhagavatā dharmarājo yudhiṣṭhiraḥ
12,037.001c cintayitvā muhūrtaṃ tu pratyuvāca tapodhanam
12,037.002a kiṃ bhakṣyaṃ kim abhakṣyaṃ ca kiṃ ca deyaṃ praśasyate
12,037.002c kiṃ ca pātram apātraṃ vā tan me brūhi pitāmaha
12,037.003 vyāsa uvāca
12,037.003a atrāpy udāharantīmam itihāsaṃ purātanam
12,037.003c siddhānāṃ caiva saṃvādaṃ manoś caiva prajāpateḥ
12,037.004a siddhās tapovrataparāḥ samāgamya purā vibhum
12,037.004c dharmaṃ papracchur āsīnam ādikāle prajāpatim
12,037.005a katham annaṃ kathaṃ dānaṃ katham adhyayanaṃ tapaḥ
12,037.005c kāryākāryaṃ ca naḥ sarvaṃ śaṃsa vai tvaṃ prajāpate
12,037.006a tair evam ukto bhagavān manuḥ svāyaṃbhuvo 'bravīt
12,037.006c śuśrūṣadhvaṃ yathāvṛttaṃ dharmaṃ vyāsasamāsataḥ
12,037.006d*0050_01 anādeśe japo homa upavāsas tathaiva ca
12,037.006d*0050_02 ātmajñānaṃ puṇyanadyo yatra prāyaś ca tatparāḥ
12,037.006d*0050_03 anādiṣṭaṃ tathaitāni puṇyāni dharaṇībhṛtaḥ
12,037.006d*0050_04 suvarṇaprāśanam api ratnādisnānam eva ca
12,037.006d*0050_05 devasthānābhigamanam ājyaprāśanam eva ca
12,037.006d*0050_06 etāni medhyaṃ puruṣaṃ kurvanty āśu na saṃśayaḥ
12,037.006d*0050_07 na garveṇa bhavet prājñaḥ kadā cid api mānavaḥ
12,037.006d*0050_08 dīrgham āyur athecchan hi trirātraṃ coṣṇapo bhavet
12,037.007a adattasyānupādānaṃ dānam adhyayanaṃ tapaḥ
12,037.007c ahiṃsā satyam akrodhaḥ kṣamejyā dharmalakṣaṇam
12,037.008a ya eva dharmaḥ so 'dharmo 'deśe 'kāle pratiṣṭhitaḥ
12,037.008c ādānam anṛtaṃ hiṃsā dharmo vyāvasthikaḥ smṛtaḥ
12,037.009a dvividhau cāpy ubhāv etau dharmādharmau vijānatām
12,037.009c apravṛttiḥ pravṛttiś ca dvaividhyaṃ lokavedayoḥ
12,037.010a apravṛtter amartyatvaṃ martyatvaṃ karmaṇaḥ phalam
12,037.010c aśubhasyāśubhaṃ vidyāc chubhasya śubham eva ca
12,037.011a etayoś cobhayoḥ syātāṃ śubhāśubhatayā tathā
12,037.011c daivaṃ ca daivayuktaṃ ca prāṇaś ca pralayaś ca ha
12,037.012a aprekṣāpūrvakaraṇād aśubhānāṃ śubhaṃ phalam
12,037.012c ūrdhvaṃ bhavati saṃdehād iha dṛṣṭārtham eva vā
12,037.012e aprekṣāpūrvakaraṇāt prāyaścittaṃ vidhīyate
12,037.013a krodhamohakṛte caiva dṛṣṭāntāgamahetubhiḥ
12,037.013c śarīrāṇām upakleśo manasaś ca priyāpriye
12,037.013e tad auṣadhaiś ca mantraiś ca prāyaścittaiś ca śāmyati
12,037.013f*0051_01 upavāsam ekarātraṃ daṇḍotsarge narādhipaḥ
12,037.013f*0051_02 viśudhyed ātmaśuddhyarthaṃ trirātraṃ tu purohitaḥ
12,037.013f*0051_03 kṣayaṃ śokaṃ prakurvāṇo na mriyeta yadā naraḥ
12,037.013f*0051_04 śastrādibhir upāviṣṭās trirātraṃ tatra nirdiśet
12,037.014a jātiśreṇyadhivāsānāṃ kuladharmāṃś ca sarvataḥ
12,037.014c varjayen na hi taṃ dharmaṃ yeṣāṃ dharmo na vidyate
12,037.015a daśa vā vedaśāstrajñās trayo vā dharmapāṭhakāḥ
12,037.015c yad brūyuḥ kārya utpanne sa dharmo dharmasaṃśaye
12,037.016a aruṇā mṛttikā caiva tathā caiva pipīlakāḥ
12,037.016c śleṣmātakas tathā viprair abhakṣyaṃ viṣam eva ca
12,037.017a abhakṣyā brāhmaṇair matsyāḥ śakalair ye vivarjitāḥ
12,037.017c catuṣpāt kacchapād anyo maṇḍūkā jalajāś ca ye
12,037.018a bhāsā haṃsāḥ suparṇāś ca cakravākā bakāḥ plavāḥ
12,037.018c kaṅko madguś ca gṛdhrāś ca kākolūkaṃ tathaiva ca
12,037.019a kravyādāḥ pakṣiṇaḥ sarve catuṣpādāś ca daṃṣṭriṇaḥ
12,037.019c yeṣāṃ cobhayato dantāś caturdaṃṣṭrāś ca sarvaśaḥ
12,037.020a eḍakāśvakharoṣṭrīṇāṃ sūtikānāṃ gavām api
12,037.020c mānuṣīṇāṃ mṛgīṇāṃ ca na pibed brāhmaṇaḥ payaḥ
12,037.021a pretānnaṃ sūtikānnaṃ ca yac ca kiṃ cid anirdaśam
12,037.021c abhojyaṃ cāpy apeyaṃ ca dhenvā dugdham anirdaśam
12,037.021d*0052_01 rājānnaṃ teja ādatte śūdrānnaṃ brahmavarcasam
12,037.021d*0052_02 āyuḥ suvarṇakārānnam avīrāyāś ca yoṣitaḥ
12,037.021d*0052_03 viṣṭhā vārdhuṣikasyānnaṃ gaṇikānnam athendriyam
12,037.021d*0052_04 mṛṣyanti ye copapatiṃ strījitānāṃ ca sarvaśaḥ
12,037.021d*0052_05 dīkṣitasya kadaryasya kratuvikrayikasya ca
12,037.022a takṣṇaś carmāvakartuś ca puṃś calyā rajakasya ca
12,037.022c cikitsakasya yac cānnam abhojyaṃ rakṣiṇas tathā
12,037.023a gaṇagrāmābhiśastānāṃ raṅgastrījīvinaś ca ye
12,037.023c parivittinapuṃṣāṃ ca bandidyūtavidāṃ tathā
12,037.024a vāryamāṇāhṛtaṃ cānnaṃ śuktaṃ paryuṣitaṃ ca yat
12,037.024c surānugatam ucchiṣṭam abhojyaṃ śeṣitaṃ ca yat
12,037.025a piṣṭamāṃsekṣuśākānāṃ vikārāḥ payasas tathā
12,037.025c saktudhānākarambhāś ca nopabhojyāś cirasthitāḥ
12,037.026a pāyasaṃ kṛsaraṃ māṃsam apūpāś ca vṛthā kṛtāḥ
12,037.026c abhojyāś cāpy abhakṣyāś ca brāhmaṇair gṛhamedhibhiḥ
12,037.027a devān pitṝn manuṣyāṃś ca munīn gṛhyāś ca devatāḥ
12,037.027c pūjayitvā tataḥ paścād gṛhastho bhoktum arhati
12,037.028a yathā pravrajito bhikṣur gṛhasthaḥ svagṛhe vaset
12,037.028c evaṃvṛttaḥ priyair dāraiḥ saṃvasan dharmam āpnuyāt
12,037.029a na dadyād yaśase dānaṃ na bhayān nopakāriṇe
12,037.029c na nṛttagītaśīleṣu hāsakeṣu ca dhārmikaḥ
12,037.030a na matte naiva conmatte na stene na cikitsake
12,037.030c na vāgghīne vivarṇe vā nāṅgahīne na vāmane
12,037.031a na durjane dauṣkule vā vratair vā yo na saṃskṛtaḥ
12,037.031c aśrotriye mṛtaṃ dānaṃ brāhmaṇe 'brahmavādini
12,037.032a asamyak caiva yad dattam asamyak ca pratigrahaḥ
12,037.032c ubhayoḥ syād anarthāya dātur ādātur eva ca
12,037.033a yathā khadiram ālambya śilāṃ vāpy arṇavaṃ taran
12,037.033c majjate majjate tadvad dātā yaś ca pratīcchakaḥ
12,037.034a kāṣṭhair ārdrair yathā vahnir upastīrṇo na dīpyate
12,037.034c tapaḥsvādhyāyacāritrair evaṃ hīnaḥ pratigrahī
12,037.035a kapāle yadvad āpaḥ syuḥ śvadṛtau vā yathā payaḥ
12,037.035c āśrayasthānadoṣeṇa vṛttahīne tathā śrutam
12,037.036a nirmantro nirvrato yaḥ syād aśāstrajño 'nasūyakaḥ
12,037.036c anukrośāt pradātavyaṃ dīneṣv evaṃ nareṣv api
12,037.037a na vai deyam anukrośād dīnāyāpy apakāriṇe
12,037.037c āptācaritam ity eva dharma ity eva vā punaḥ
12,037.038a niṣkāraṇaṃ sma tad dattaṃ brāhmaṇe dharmavarjite
12,037.038c bhaved apātradoṣeṇa na me 'trāsti vicāraṇā
12,037.039a yathā dārumayo hastī yathā carmamayo mṛgaḥ
12,037.039c brāhmaṇaś cānadhīyānas trayas te nāmadhārakāḥ
12,037.040a yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā
12,037.040c śakunir vāpy apakṣaḥ syān nirmantro brāhmaṇas tathā
12,037.041a grāmadhānyaṃ yathā śūnyaṃ yathā kūpaś ca nirjalaḥ
12,037.041c yathā hutam anagnau ca tathaiva syān nirākṛtau
12,037.042a devatānāṃ pitṝṇāṃ ca havyakavyavināśanaḥ
12,037.042c śatrur arthaharo mūrkho na lokān prāptum arhati
12,037.043a etat te kathitaṃ sarvaṃ yathā vṛttaṃ yudhiṣṭhira
12,037.043c samāsena mahad dhy etac chrotavyaṃ bharatarṣabha
12,038.001 yudhiṣṭhira uvāca
12,038.001a śrotum icchāmi bhagavan vistareṇa mahāmune
12,038.001c rājadharmān dvijaśreṣṭha cāturvarṇyasya cākhilān
12,038.002a āpatsu ca yathā nītir vidhātavyā mahīkṣitā
12,038.002c dharmyam ālambya panthānaṃ vijayeyaṃ kathaṃ mahīm
12,038.003a prāyaścittakathā hy eṣā bhakṣyābhakṣyavivardhitā
12,038.003c kautūhalānupravaṇā harṣaṃ janayatīva me
12,038.004a dharmacaryā ca rājyaṃ ca nityam eva virudhyate
12,038.004c yena muhyati me cetaś cintayānasya nityaśaḥ
12,038.005 vaiśaṃpāyana uvāca
12,038.005a tam uvāca mahātejā vyāso vedavidāṃ varaḥ
12,038.005c nāradaṃ samabhiprekṣya sarvaṃ jānan purātanam
12,038.006a śrotum icchasi ced dharmān akhilena yudhiṣṭhira
12,038.006c praihi bhīṣmaṃ mahābāho vṛddhaṃ kurupitāmaham
12,038.007a sa te sarvarahasyeṣu saṃśayān manasi sthitān
12,038.007c chettā bhāgīrathīputraḥ sarvajñaḥ sarvadharmavit
12,038.008a janayām āsa yaṃ devī divyā tripathagā nadī
12,038.008c sākṣād dadarśa yo devān sarvāñ śakrapurogamān
12,038.009a bṛhaspatipurogāṃś ca devarṣīn asakṛt prabhuḥ
12,038.009c toṣayitvopacāreṇa rājanītim adhītavān
12,038.010a uśanā veda yac chāstraṃ devāsuragurur dvijaḥ
12,038.010c tac ca sarvaṃ savaiyākhyaṃ prāptavān kurusattamaḥ
12,038.011a bhārgavāc cyavanāc cāpi vedān aṅgopabṛṃhitān
12,038.011c pratipede mahābuddhir vasiṣṭhāc ca yatavratāt
12,038.012a pitāmahasutaṃ jyeṣṭhaṃ kumāraṃ dīptatejasam
12,038.012c adhyātmagatitattvajñam upāśikṣata yaḥ purā
12,038.013a mārkaṇḍeyamukhāt kṛtsnaṃ yatidharmam avāptavān
12,038.013c rāmād astrāṇi śakrāc ca prāptavān bharatarṣabha
12,038.014a mṛtyur ātmecchayā yasya jātasya manujeṣv api
12,038.014c tathānapatyasya sataḥ puṇyalokā divi śrutāḥ
12,038.015a yasya brahmarṣayaḥ puṇyā nityam āsan sabhāsadaḥ
12,038.015c yasya nāviditaṃ kiṃ cij jñānajñeyeṣu vidyate
12,038.016a sa te vakṣyati dharmajñaḥ sūkṣmadharmārthatattvavit
12,038.016c tam abhyehi purā prāṇān sa vimuñcati dharmavit
12,038.017a evam uktas tu kaunteyo dīrghaprajño mahādyutiḥ
12,038.017c uvāca vadatāṃ śreṣṭhaṃ vyāsaṃ satyavatīsutam
12,038.018a vaiśasaṃ sumahat kṛtvā jñātīnāṃ lomaharṣaṇam
12,038.018c āgaskṛt sarvalokasya pṛthivīnāśakārakaḥ
12,038.019a ghātayitvā tam evājau chalenājihmayodhinam
12,038.019c upasaṃpraṣṭum arhāmi tam ahaṃ kena hetunā
12,038.020a tatas taṃ nṛpatiśreṣṭhaṃ cāturvarṇyahitepsayā
12,038.020c punar āha mahābāhur yaduśreṣṭho mahādyutiḥ
12,038.021a nedānīm atinirbandhaṃ śoke kartum ihārhasi
12,038.021c yad āha bhagavān vyāsas tat kuruṣva nṛpottama
12,038.022a brāhmaṇās tvāṃ mahābāho bhrātaraś ca mahaujasaḥ
12,038.022c parjanyam iva gharmārtā āśaṃsānā upāsate
12,038.023a hataśiṣṭāś ca rājānaḥ kṛtsnaṃ caiva samāgatam
12,038.023c cāturvarṇyaṃ mahārāja rāṣṭraṃ te kurujāṅgalam
12,038.024a priyārtham api caiteṣāṃ brāhmaṇānāṃ mahātmanām
12,038.024c niyogād asya ca guror vyāsasyāmitatejasaḥ
12,038.025a suhṛdāṃ cāsmad ādīnāṃ draupadyāś ca paraṃtapa
12,038.025c kuru priyam amitraghna lokasya ca hitaṃ kuru
12,038.026a evam uktas tu kṛṣṇena rājā rājīvalocanaḥ
12,038.026c hitārthaṃ sarvalokasya samuttasthau mahātapāḥ
12,038.027a so 'nunīto naravyāghro viṣṭaraśravasā svayam
12,038.027c dvaipāyanena ca tathā devasthānena jiṣṇunā
12,038.028a etaiś cānyaiś ca bahubhir anunīto yudhiṣṭhiraḥ
12,038.028c vyajahān mānasaṃ duḥkhaṃ saṃtāpaṃ ca mahāmanāḥ
12,038.029a śrutavākyaḥ śrutanidhiḥ śrutaśravyaviśāradaḥ
12,038.029c vyavasya manasaḥ śāntim agacchat pāṇḍunandanaḥ
12,038.030a sa taiḥ parivṛto rājā nakṣatrair iva candramāḥ
12,038.030c dhṛtarāṣṭraṃ puraskṛtya svapuraṃ praviveśa ha
12,038.031a pravivikṣuḥ sa dharmajñaḥ kuntīputro yudhiṣṭhiraḥ
12,038.031c arcayām āsa devāṃś ca brāhmaṇāṃś ca sahasraśaḥ
12,038.032a tato rathaṃ navaṃ śubhraṃ kambalājinasaṃvṛtam
12,038.032c yuktaṃ ṣoḍaśabhir gobhiḥ pāṇḍuraiḥ śubhalakṣaṇaiḥ
12,038.033a mantrair abhyarcitaḥ puṇyaiḥ stūyamāno maharṣibhiḥ
12,038.033c āruroha yathā devaḥ somo 'mṛtamayaṃ ratham
12,038.034a jagrāha raśmīn kaunteyo bhīmo bhīmaparākramaḥ
12,038.034c arjunaḥ pāṇḍuraṃ chatraṃ dhārayām āsa bhānumat
12,038.035a dhriyamāṇaṃ tu tac chatraṃ pāṇḍuraṃ tasya mūrdhani
12,038.035c śuśubhe tārakārājasitam abhram ivāmbare
12,038.036a cāmaravyajane cāsya vīrau jagṛhatus tadā
12,038.036c candraraśmiprabhe śubhre mādrīputrāv alaṃkṛte
12,038.037a te pañca ratham āsthāya bhrātaraḥ samalaṃkṛtāḥ
12,038.037c bhūtānīva samastāni rājan dadṛśire tadā
12,038.038a āsthāya tu rathaṃ śubhraṃ yuktam aśvair mahājavaiḥ
12,038.038c anvayāt pṛṣṭhato rājan yuyutsuḥ pāṇḍavāgrajam
12,038.039a rathaṃ hemamayaṃ śubhraṃ sainyasugrīvayojitam
12,038.039c saha sātyakinā kṛṣṇaḥ samāsthāyānvayāt kurūn
12,038.040a narayānena tu jyeṣṭhaḥ pitā pārthasya bhārata
12,038.040c agrato dharmarājasya gāndhārīsahito yayau
12,038.041a kurustriyaś ca tāḥ sarvāḥ kuntī kṛṣṇā ca draupadī
12,038.041c yānair uccāvacair jagmur vidureṇa puraskṛtāḥ
12,038.042a tato rathāś ca bahulā nāgāś ca samalaṃkṛtāḥ
12,038.042c pādātāś ca hayāś caiva pṛṣṭhataḥ samanuvrajan
12,038.043a tato vaitālikaiḥ sūtair māgadhaiś ca subhāṣitaiḥ
12,038.043c stūyamāno yayau rājā nagaraṃ nāgasāhvayam
12,038.044a tat prayāṇaṃ mahābāhor babhūvāpratimaṃ bhuvi
12,038.044c ākulākulam utsṛṣṭaṃ hṛṣṭapuṣṭajanānvitam
12,038.045a abhiyāne tu pārthasya narair nagaravāsibhiḥ
12,038.045c nagaraṃ rājamārgaś ca yathāvat samalaṃkṛtam
12,038.046a pāṇḍureṇa ca mālyena patākābhiś ca vedibhiḥ
12,038.046c saṃvṛto rājamārgaś ca dhūpanaiś ca sudhūpitaḥ
12,038.047a atha cūrṇaiś ca gandhānāṃ nānāpuṣpaiḥ priyaṅgubhiḥ
12,038.047c mālyadāmabhir āsaktai rājaveśmābhisaṃvṛtam
12,038.048a kumbhāś ca nagaradvāri vāripūrṇā dṛḍhā navāḥ
12,038.048c kanyāḥ sumanasaś chāgāḥ sthāpitās tatra tatra ha
12,038.049a tathā svalaṃkṛtadvāraṃ nagaraṃ pāṇḍunandanaḥ
12,038.049c stūyamānaḥ śubhair vākyaiḥ praviveśa suhṛdvṛtaḥ
12,039.001 vaiśaṃpāyana uvāca
12,039.001a praveśane tu pārthānāṃ janasya puravāsinaḥ
12,039.001c didṛkṣūṇāṃ sahasrāṇi samājagmur bahūny atha
12,039.002a sa rājamārgaḥ śuśubhe samalaṃkṛtacatvaraḥ
12,039.002c yathā candrodaye rājan vardhamāno mahodadhiḥ
12,039.003a gṛhāṇi rājamārge tu ratnavanti bṛhanti ca
12,039.003c prākampanteva bhāreṇa strīṇāṃ pūrṇāni bhārata
12,039.004a tāḥ śanair iva savrīḍaṃ praśaśaṃsur yudhiṣṭhiram
12,039.004c bhīmasenārjunau caiva mādrīputrau ca pāṇḍavau
12,039.005a dhanyā tvam asi pāñcāli yā tvaṃ puruṣasattamān
12,039.005c upatiṣṭhasi kalyāṇi maharṣīn iva gautamī
12,039.006a tava karmāṇy amoghāni vratacaryā ca bhāmini
12,039.006c iti kṛṣṇāṃ mahārāja praśaśaṃsus tadā striyaḥ
12,039.007a praśaṃsāvacanais tāsāṃ mithaḥśabdaiś ca bhārata
12,039.007c prītijaiś ca tadā śabdaiḥ puram āsīt samākulam
12,039.008a tam atītya yathāyuktaṃ rājamārgaṃ yudhiṣṭhiraḥ
12,039.008c alaṃkṛtaṃ śobhamānam upāyād rājaveśma ha
12,039.009a tataḥ prakṛtayaḥ sarvāḥ paurajānapadās tathā
12,039.009c ūcuḥ kathāḥ karṇasukhāḥ samupetya tatas tataḥ
12,039.010a diṣṭyā jayasi rājendra śatrūñ śatrunisūdana
12,039.010c diṣṭyā rājyaṃ punaḥ prāptaṃ dharmeṇa ca balena ca
12,039.011a bhava nas tvaṃ mahārāja rājeha śaradāṃ śatam
12,039.011c prajāḥ pālaya dharmeṇa yathendras tridivaṃ nṛpa
12,039.012a evaṃ rājakuladvāri maṅgalair abhipūjitaḥ
12,039.012c āśīrvādān dvijair uktān pratigṛhya samantataḥ
12,039.013a praviśya bhavanaṃ rājā devarājagṛhopamam
12,039.013c śrutvā vijayasaṃyuktaṃ rathāt paścād avātarat
12,039.014a praviśyābhyantaraṃ śrīmān daivatāny abhigamya ca
12,039.014c pūjayām āsa ratnaiś ca gandhair mālyaiś ca sarvaśaḥ
12,039.015a niścakrāma tataḥ śrīmān punar eva mahāyaśāḥ
12,039.015c dadarśa brāhmaṇāṃś caiva so 'bhirūpān upasthitān
12,039.016a sa saṃvṛtas tadā viprair āśīrvādavivakṣubhiḥ
12,039.016c śuśubhe vimalaś candras tārāgaṇavṛto yathā
12,039.017a tān sa saṃpūjayām āsa kaunteyo vidhivad dvijān
12,039.017c dhaumyaṃ guruṃ puraskṛtya jyeṣṭhaṃ pitaram eva ca
12,039.017d*0053_01 praviveśa sabhāṃ rājā sudharmāṃ vāsavo yathā
12,039.018a sumanomodakai ratnair hiraṇyena ca bhūriṇā
12,039.018c gobhir vastraiś ca rājendra vividhaiś ca kim icchakaiḥ
12,039.019a tataḥ puṇyāhaghoṣo 'bhūd divaṃ stabdhveva bhārata
12,039.019c suhṛdāṃ harṣajananaḥ puṇyaḥ śrutisukhāvahaḥ
12,039.020a haṃsavan neduṣāṃ rājan dvijānāṃ tatra bhāratī
12,039.020c śuśruve vedaviduṣāṃ puṣkalārthapadākṣarā
12,039.021a tato dundubhinirghoṣaḥ śaṅkhānāṃ ca manoramaḥ
12,039.021c jayaṃ pravadatāṃ tatra svanaḥ prādurabhūn nṛpa
12,039.022a niḥśabde ca sthite tatra tato viprajane punaḥ
12,039.022c rājānaṃ brāhmaṇacchadmā cārvāko rākṣaso 'bravīt
12,039.023a tatra duryodhanasakhā bhikṣurūpeṇa saṃvṛtaḥ
12,039.023c sāṃkhyaḥ śikhī tridaṇḍī ca dhṛṣṭo vigatasādhvasaḥ
12,039.024a vṛtaḥ sarvais tadā viprair āśīrvādavivakṣubhiḥ
12,039.024c paraṃsahasrai rājendra taponiyamasaṃsthitaiḥ
12,039.025a sa duṣṭaḥ pāpam āśaṃsan pāṇḍavānāṃ mahātmanām
12,039.025c anāmantryaiva tān viprāṃs tam uvāca mahīpatim
12,039.026a ime prāhur dvijāḥ sarve samāropya vaco mayi
12,039.026c dhig bhavantaṃ kunṛpatiṃ jñātighātinam astu vai
12,039.027a kiṃ te rājyena kaunteya kṛtvemaṃ jñātisaṃkṣayam
12,039.027c ghātayitvā gurūṃś caiva mṛtaṃ śreyo na jīvitam
12,039.028a iti te vai dvijāḥ śrutvā tasya ghorasya rakṣasaḥ
12,039.028c vivyathuś cukruśuś caiva tasya vākyapradharṣitāḥ
12,039.029a tatas te brāhmaṇāḥ sarve sa ca rājā yudhiṣṭhiraḥ
12,039.029c vrīḍitāḥ paramodvignās tūṣṇīm āsan viśāṃ pate
12,039.030 yudhiṣṭhira uvāca
12,039.030a prasīdantu bhavanto me praṇatasyābhiyācataḥ
12,039.030c pratyāpannaṃ vyasaninaṃ na māṃ dhikkartum arhatha
12,039.031 vaiśaṃpāyana uvāca
12,039.031a tato rājan brāhmaṇās te sarva eva viśāṃ pate
12,039.031c ūcur naitad vaco 'smākaṃ śrīr astu tava pārthiva
12,039.032a jajñuś caiva mahātmānas tatas taṃ jñānacakṣuṣā
12,039.032c brāhmaṇā vedavidvāṃsas tapobhir vimalīkṛtāḥ
12,039.033 brāhmaṇā ūcuḥ
12,039.033a eṣa duryodhanasakhā cārvāko nāma rākṣasaḥ
12,039.033c parivrājakarūpeṇa hitaṃ tasya cikīrṣati
12,039.034a na vayaṃ brūma dharmātman vyetu te bhayam īdṛśam
12,039.034c upatiṣṭhatu kalyāṇaṃ bhavantaṃ bhrātṛbhiḥ saha
12,039.035 vaiśaṃpāyana uvāca
12,039.035a tatas te brāhmaṇāḥ sarve huṃkāraiḥ krodhamūrchitāḥ
12,039.035c nirbhartsayantaḥ śucayo nijaghnuḥ pāparākṣasam
12,039.036a sa papāta vinirdagdhas tejasā brahmavādinām
12,039.036c mahendrāśaninirdagdhaḥ pādapo 'ṅkuravān iva
12,039.037*0054_00 vaiśaṃpāyana uvāca
12,039.037*0054_01 tatas tatra tu rājānaṃ tiṣṭhantaṃ bhrātṛbhiḥ saha
12,039.037*0054_02 uvāca devakīputraḥ sarvadarśī janārdanaḥ
12,039.037a pūjitāś ca yayur viprā rājānam abhinandya tam
12,039.037c rājā ca harṣam āpede pāṇḍavaḥ sasuhṛjjanaḥ
12,039.038 vāsudeva uvāca
12,039.038a brāhmaṇās tāta loke 'sminn arcanīyāḥ sadā mama
12,039.038c ete bhūmicarā devā vāgviṣāḥ suprasādakāḥ
12,039.039a purā kṛtayuge tāta cārvāko nāma rākṣasaḥ
12,039.039c tapas tepe mahābāho badaryāṃ bahuvatsaram
12,039.040a chandyamāno vareṇātha brahmaṇā sa punaḥ punaḥ
12,039.040c abhayaṃ sarvabhūtebhyo varayām āsa bhārata
12,039.041a dvijāvamānād anyatra prādād varam anuttamam
12,039.041c abhayaṃ sarvabhūtebhyas tatas tasmai jagatprabhuḥ
12,039.042a sa tu labdhavaraḥ pāpo devān amitavikramaḥ
12,039.042c rākṣasas tāpayām āsa tīvrakarmā mahābalaḥ
12,039.043a tato devāḥ sametyātha brahmāṇam idam abruvan
12,039.043c vadhāya rakṣasas tasya balaviprakṛtās tadā
12,039.044a tān uvācāvyayo devo vihitaṃ tatra vai mayā
12,039.044c yathāsya bhavitā mṛtyur acireṇaiva bhārata
12,039.045a rājā duryodhano nāma sakhāsya bhavitā nṛpa
12,039.045c tasya snehāvabaddho 'sau brāhmaṇān avamaṃsyate
12,039.046a tatrainaṃ ruṣitā viprā viprakārapradharṣitāḥ
12,039.046c dhakṣyanti vāgbalāḥ pāpaṃ tato nāśaṃ gamiṣyati
12,039.047a sa eṣa nihataḥ śete brahmadaṇḍena rākṣasaḥ
12,039.047c cārvāko nṛpatiśreṣṭha mā śuco bharatarṣabha
12,039.048a hatās te kṣatradharmeṇa jñātayas tava pārthiva
12,039.048c svargatāś ca mahātmāno vīrāḥ kṣatriyapuṃgavāḥ
12,039.049a sa tvam ātiṣṭha kalyāṇaṃ mā te bhūd glānir acyuta
12,039.049c śatrūñ jahi prajā rakṣa dvijāṃś ca pratipālaya
12,040.001 vaiśaṃpāyana uvāca
12,040.001a tataḥ kuntīsuto rājā gatamanyur gatajvaraḥ
12,040.001c kāñcane prāṅmukho hṛṣṭo nyaṣīdat paramāsane
12,040.002a tam evābhimukhau pīṭhe sevyāstaraṇasaṃvṛte
12,040.002c sātyakir vāsudevaś ca niṣīdatur ariṃdamau
12,040.003a madhye kṛtvā tu rājānaṃ bhīmasenārjunāv ubhau
12,040.003c niṣīdatur mahātmānau ślakṣṇayor maṇipīṭhayoḥ
12,040.004a dānte śayyāsane śubhre jāmbūnadavibhūṣite
12,040.004c pṛthāpi sahadevena sahāste nakulena ca
12,040.005a sudharmā viduro dhaumyo dhṛtarāṣṭraś ca kauravaḥ
12,040.005c niṣedur jvalanākāreṣv āsaneṣu pṛthak pṛthak
12,040.006a yuyutsuḥ saṃjayaś caiva gāndhārī ca yaśasvinī
12,040.006c dhṛtarāṣṭro yato rājā tataḥ sarva upāviśan
12,040.007a tatropaviṣṭo dharmātmā śvetāḥ sumanaso 'spṛśat
12,040.007c svastikān akṣatān bhūmiṃ suvarṇaṃ rajataṃ maṇīn
12,040.008a tataḥ prakṛtayaḥ sarvāḥ puraskṛtya purohitam
12,040.008c dadṛśur dharmarājānam ādāya bahu maṅgalam
12,040.009a pṛthivīṃ ca suvarṇaṃ ca ratnāni vividhāni ca
12,040.009c ābhiṣecanikaṃ bhāṇḍaṃ sarvasaṃbhārasaṃbhṛtam
12,040.010a kāñcanaudumbarās tatra rājatāḥ pṛthivīmayāḥ
12,040.010c pūrṇakumbhāḥ sumanaso lājā barhīṃṣi gorasāḥ
12,040.011a śamīpalāśapuṃnāgāḥ samidho madhusarpiṣī
12,040.011c sruva audumbaraḥ śaṅkhās tathā hemavibhūṣitāḥ
12,040.011d*0055_01 audumbaraṃ ratnapīṭhaṃ vyāghracarmottaracchadam
12,040.012a dāśārheṇābhyanujñātas tatra dhaumyaḥ purohitaḥ
12,040.012c prāgudakpravaṇāṃ vedīṃ lakṣaṇenopalipya ha
12,040.013a vyāghracarmottare ślakṣṇe sarvatobhadra āsane
12,040.013c dṛḍhapādapratiṣṭhāne hutāśanasamatviṣi
12,040.014a upaveśya mahātmānaṃ kṛṣṇāṃ ca drupadātmajām
12,040.014c juhāva pāvakaṃ dhīmān vidhimantrapuraskṛtam
12,040.014d*0056_01 tata utthāya dāśārhaḥ śaṅkham ādāya pūjitam
12,040.015a abhyaṣiñcat patiṃ pṛthvyāḥ kuntīputraṃ yudhiṣṭhiram
12,040.015c dhṛtarāṣṭraś ca rājarṣiḥ sarvāḥ prakṛtayas tathā
12,040.015d*0057_01 samanujñāya kṛṣṇena bhrātṛbhiḥ saha pāṇḍavaḥ
12,040.015d*0057_02 pāñcajanyābhiṣiktaś ca rājāmṛtamukho 'bhavat
12,040.016a tato 'nuvādayām āsuḥ paṇavānakadundubhīḥ
12,040.016c dharmarājo 'pi tat sarvaṃ pratijagrāha dharmataḥ
12,040.017a pūjayām āsa tāṃś cāpi vidhivad bhūridakṣiṇaḥ
12,040.017c tato niṣkasahasreṇa brāhmaṇān svasti vācayat
12,040.017e vedādhyayanasaṃpannāñ śīlavṛttasamanvitān
12,040.018a te prītā brāhmaṇā rājan svasty ūcur jayam eva ca
12,040.018c haṃsā iva ca nardantaḥ praśaśaṃsur yudhiṣṭhiram
12,040.019a yudhiṣṭhira mahābāho diṣṭyā jayasi pāṇḍava
12,040.019c diṣṭyā svadharmaṃ prāpto 'si vikrameṇa mahādyute
12,040.020a diṣṭyā gāṇḍīvadhanvā ca bhīmasenaś ca pāṇḍavaḥ
12,040.020c tvaṃ cāpi kuśalī rājan mādrīputrau ca pāṇḍavau
12,040.020d*0058_01 rathaiḥ kuśalibhiḥ sarvair bhrātṛbhiḥ sasuhṛjjanaḥ
12,040.020d*0058_02 lokanāthasya kṛṣṇasya prasādād bharatarṣabha
12,040.020d*0058_03 vijitya śatrūn akhilān prajā dharmeṇa rañjayan
12,040.020d*0058_04 śāśvataṃ savanadvīpāṃ paripālaya medinīm
12,040.021a muktā vīrakṣayād asmāt saṃgrāmān nihatadviṣaḥ
12,040.021c kṣipram uttarakālāni kuru kāryāṇi pāṇḍava
12,040.022a tataḥ pratyarcitaḥ sadbhir dharmarājo yudhiṣṭhiraḥ
12,040.022c pratipede mahad rājyaṃ suhṛdbhiḥ saha bhārata
12,040.022d@005_0001 śrīmahābhāratākhyānaṃ vāñchitārthaphalapradam
12,040.022d@005_0002 āyuṣyaṃ puṣṭijananaṃ putrapautrābhivṛddhidam
12,040.022d@005_0003 sarvasaubhāgyadaṃ puṃsāṃ sarvāghaughanivāraṇam
12,040.022d@005_0004 śrīmato vāsudevasya nityabhaktyekasādhakam
12,040.022d@005_0005 śivasya vāsudevasya devadevasya cobhayoḥ
12,040.022d@005_0006 māhātmyena viśuddhena sarvataḥ samalaṃkṛtam
12,040.022d@005_0007 rājarṣīṇāṃ puṇyakṛtāṃ munīnāṃ ca mahātmanām
12,040.022d@005_0008 māhātmyaṃ ca mahāpuṇyaṃ yuddhānāṃ caiva kauśalam
12,040.022d@005_0009 kṣetrāṇāṃ caiva tīrthānāṃ nadīnāṃ ca prakīrtanam
12,040.022d@005_0010 mahābhāratam ākhyānam itihāsaṃ mahāphalam
12,040.022d@005_0011 ārabhya śaṃtanor janma pāṇḍavānāṃ mahātmanām
12,040.022d@005_0012 rājyābhiṣekaparyantaṃ prayataḥ susamāhitaḥ
12,040.022d@005_0013 śṛṇuyād arthasiddhyarthaṃ sarvān kāmān avāpnuyāt
12,040.022d@005_0014 abhiṣecanikādhyāyaṃ śrutvā nityaṃ samāhitaḥ
12,040.022d@005_0015 payasā sarpiṣā caiva bhakṣyabhojyānnasaṃcayaiḥ
12,040.022d@005_0016 bhojayed brāhmaṇān mukhyāñ śreyasaḥ sādhanaṃ hi tat
12,040.022d@005_0017 mahābhāratavaktāraṃ vyāsabuddhyā prapūjayet
12,040.022d@005_0018 vastrālaṃkāragandhādyair upacāraiḥ samāhitaḥ
12,041.001 vaiśaṃpāyana uvāca
12,041.001a prakṛtīnāṃ tu tad vākyaṃ deśakālopasaṃhitam
12,041.001c śrutvā yudhiṣṭhiro rājāthottaraṃ pratyabhāṣata
12,041.002a dhanyāḥ pāṇḍusutā loke yeṣāṃ brāhmaṇapuṃgavāḥ
12,041.002c tathyān vāpy atha vātathyān guṇān āhuḥ samāgatāḥ
12,041.003a anugrāhyā vayaṃ nūnaṃ bhavatām iti me matiḥ
12,041.003c yatraivaṃ guṇasaṃpannān asmān brūtha vimatsarāḥ
12,041.004a dhṛtarāṣṭro mahārājaḥ pitā no daivataṃ param
12,041.004c sāśane 'sya priye caiva stheyaṃ matpriyakāṅkṣibhiḥ
12,041.005a etadarthaṃ hi jīvāmi kṛtvā jñātivadhaṃ mahat
12,041.005c asya śuśrūṣaṇaṃ kāryaṃ mayā nityam atandriṇā
12,041.006a yadi cāham anugrāhyo bhavatāṃ suhṛdāṃ tataḥ
12,041.006c dhṛtarāṣṭre yathāpūrvaṃ vṛttiṃ vartitum arhatha
12,041.007a eṣa nātho hi jagato bhavatāṃ ca mayā saha
12,041.007c asyaiva pṛthivī kṛtsnā pāṇḍavāḥ sarva eva ca
12,041.007e etan manasi kartavyaṃ bhavadbhir vacanaṃ mama
12,041.008a anugamya ca rājānaṃ yatheṣṭaṃ gamyatām iti
12,041.008c paurajānapadān sarvān visṛjya kurunandanaḥ
12,041.008e yauvarājyena kauravyo bhīmasenam ayojayat
12,041.009a mantre ca niścaye caiva ṣāḍguṇyasya ca cintane
12,041.009c viduraṃ buddhisaṃpannaṃ prītimān vai samādiśat
12,041.010a kṛtākṛtaparijñāne tathāyavyayacintane
12,041.010c saṃjayaṃ yojayām āsa ṛddham ṛddhair guṇair yutam
12,041.011a balasya parimāṇe ca bhaktavetanayos tathā
12,041.011c nakulaṃ vyādiśad rājā karmiṇām anvavekṣaṇe
12,041.012a paracakroparodhe ca dṛptānāṃ cāvamardane
12,041.012c yudhiṣṭhiro mahārājaḥ phalgunaṃ vyādideśa ha
12,041.013a dvijānāṃ vedakāryeṣu kāryeṣv anyeṣu caiva hi
12,041.013c dhaumyaṃ purodhasāṃ śreṣṭhaṃ vyādideśa paraṃtapaḥ
12,041.014a sahadevaṃ samīpasthaṃ nityam eva samādiśat
12,041.014c tena gopyo hi nṛpatiḥ sarvāvastho viśāṃ pate
12,041.015a yān yān amanyad yogyāṃś ca yeṣu yeṣv iha karmasu
12,041.015c tāṃs tāṃs teṣv eva yuyuje prīyamāṇo mahīpatiḥ
12,041.016a viduraṃ saṃjayaṃ caiva yuyutsuṃ ca mahāmatim
12,041.016c abravīt paravīraghno dharmātmā dharmavatsalaḥ
12,041.017a utthāyotthāya yat kāryam asya rājñaḥ pitur mama
12,041.017c sarvaṃ bhavadbhiḥ kartavyam apramattair yathātatham
12,041.018a paurajānapadānāṃ ca yāni kāryāṇi nityaśaḥ
12,041.018c rājānaṃ samanujñāpya tāni kāryāṇi dharmataḥ
12,042.001 vaiśaṃpāyana uvāca
12,042.001a tato yudhiṣṭhiro rājā jñātīnāṃ ye hatā mṛdhe
12,042.001c śrāddhāni kārayām āsa teṣāṃ pṛthag udāradhīḥ
12,042.002a dhṛtarāṣṭro dadau rājā putrāṇām aurdhvadehikam
12,042.002c sarvakāmaguṇopetam annaṃ gāś ca dhanāni ca
12,042.002e ratnāni ca vicitrāṇi mahārhāṇi mahāyaśāḥ
12,042.003a yudhiṣṭhiras tu karṇasya droṇasya ca mahātmanaḥ
12,042.003c dhṛṣṭadyumnābhimanyubhyāṃ haiḍimbasya ca rakṣasaḥ
12,042.004a virāṭaprabhṛtīnāṃ ca suhṛdām upakāriṇām
12,042.004c drupadadraupadeyānāṃ draupadyā sahito dadau
12,042.005a brāhmaṇānāṃ sahasrāṇi pṛthag ekaikam uddiśan
12,042.005c dhanaiś ca vastrai ratnaiś ca gobhiś ca samatarpayat
12,042.006a ye cānye pṛthivīpālā yeṣāṃ nāsti suhṛjjanaḥ
12,042.006c uddiśyoddiśya teṣāṃ ca cakre rājaurdhvadaihikam
12,042.007a sabhāḥ prapāś ca vividhās taḍāgāni ca pāṇḍavaḥ
12,042.007c suhṛdāṃ kārayām āsa sarveṣām aurdhvadaihikam
12,042.008a sa teṣām anṛṇo bhūtvā gatvā lokeṣv avācyatām
12,042.008c kṛtakṛtyo 'bhavad rājā prajā dharmeṇa pālayan
12,042.009a dhṛtarāṣṭraṃ yathāpūrvaṃ gāndhārīṃ viduraṃ tathā
12,042.009c sarvāṃś ca kauravāmātyān bhṛtyāṃś ca samapūjayat
12,042.010a yāś ca tatra striyaḥ kāś cid dhatavīrā hatātmajāḥ
12,042.010c sarvās tāḥ kauravo rājā saṃpūjyāpālayad ghṛṇī
12,042.011a dīnāndhakṛpaṇānāṃ ca gṛhācchādanabhojanaiḥ
12,042.011c ānṛśaṃsyaparo rājā cakārānugrahaṃ prabhuḥ
12,042.012a sa vijitya mahīṃ kṛtsnām ānṛṇyaṃ prāpya vairiṣu
12,042.012c niḥsapatnaḥ sukhī rājā vijahāra yudhiṣṭhiraḥ
12,043.001 vaiśaṃpāyana uvāca
12,043.001a abhiṣikto mahāprājño rājyaṃ prāpya yudhiṣṭhiraḥ
12,043.001c dāśārhaṃ puṇḍarīkākṣam uvāca prāñjaliḥ śuciḥ
12,043.002a tava kṛṣṇa prasādena nayena ca balena ca
12,043.002c buddhyā ca yaduśārdūla tathā vikramaṇena ca
12,043.003a punaḥ prāptam idaṃ rājyaṃ pitṛpaitāmahaṃ mayā
12,043.003c namas te puṇḍarīkākṣa punaḥ punar ariṃdama
12,043.004a tvām ekam āhuḥ puruṣaṃ tvām āhuḥ sātvatāṃ patim
12,043.004c nāmabhis tvāṃ bahuvidhaiḥ stuvanti paramarṣayaḥ
12,043.005a viśvakarman namas te 'stu viśvātman viśvasaṃbhava
12,043.005c viṣṇo jiṣṇo hare kṛṣṇa vaikuṇṭha puruṣottama
12,043.006a adityāḥ saptarātraṃ tu purāṇe garbhatāṃ gataḥ
12,043.006c pṛśnigarbhas tvam evaikas triyugaṃ tvāṃ vadanty api
12,043.007a śuciśravā hṛṣīkeśo ghṛtārcir haṃsa ucyase
12,043.007c tricakṣuḥ śambhur ekas tvaṃ vibhur dāmodaro 'pi ca
12,043.008a varāho 'gnir bṛhadbhānur vṛṣaṇas tārkṣyalakṣaṇaḥ
12,043.008c anīkasāhaḥ puruṣaḥ śipiviṣṭa urukramaḥ
12,043.009a vāciṣṭha ugraḥ senānīḥ satyo vājasanir guhaḥ
12,043.009c acyutaś cyāvano 'rīṇāṃ saṃkṛtir vikṛtir vṛṣaḥ
12,043.010a kṛtavartmā tvam evādrir vṛṣagarbho vṛṣākapiḥ
12,043.010c sindhukṣid ūrmis trikakut tridhāmā trivṛd acyutaḥ
12,043.011a samrāḍ virāṭ svarāṭ caiva surarāḍ dharmado bhavaḥ
12,043.011c vibhur bhūr abhibhūḥ kṛṣṇaḥ kṛṣṇavartmā tvam eva ca
12,043.012a sviṣṭakṛd bhiṣagāvartaḥ kapilas tvaṃ ca vāmanaḥ
12,043.012c yajño dhruvaḥ pataṃgaś ca jayatsenas tvam ucyase
12,043.013a śikhaṇḍī nahuṣo babhrur divaspṛk tvaṃ punarvasuḥ
12,043.013c subabhrur ukṣo rukmas tvaṃ suṣeṇo dundubhis tathā
12,043.014a gabhastinemiḥ śrīpadmaṃ puṣkaraṃ puṣpadhāraṇaḥ
12,043.014c ṛbhur vibhuḥ sarvasūkṣmas tvaṃ sāvitraṃ ca paṭhyase
12,043.015a ambhonidhis tvaṃ brahmā tvaṃ pavitraṃ dhāma dhanva ca
12,043.015c hiraṇyagarbhaṃ tvām āhuḥ svadhā svāhā ca keśava
12,043.016a yonis tvam asya pralayaś ca kṛṣṇa; tvam evedaṃ sṛjasi viśvam agre
12,043.016c viśvaṃ cedaṃ tvadvaśe viśvayone; namo 'stu te śārṅgacakrāsipāṇe
12,043.017a evaṃ stuto dharmarājena kṛṣṇaḥ; sabhāmadhye prītimān puṣkarākṣaḥ
12,043.017c tam abhyanandad bhārataṃ puṣkalābhir; vāgbhir jyeṣṭhaṃ pāṇḍavaṃ yādavāgryaḥ
12,043.017d*0060_01 etan nāmaśataṃ viṣṇor dharmarājena kīrtitam
12,043.017d*0060_02 yaḥ paṭhec chṛṇuyād vāpi sarvapāpaiḥ pramucyate
12,044.001 vaiśaṃpāyana uvāca
12,044.001a tato visarjayām āsa sarvāḥ prakṛtayo nṛpaḥ
12,044.001c viviśuś cābhyanujñātā yathāsvāni gṛhāṇi ca
12,044.002a tato yudhiṣṭhiro rājā bhīmaṃ bhīmaparākramam
12,044.002c sāntvayann abravīd dhīmān arjunaṃ yamajau tathā
12,044.003a śatrubhir vividhaiḥ śastraiḥ kṛttadehā mahāraṇe
12,044.003c śrāntā bhavantaḥ subhṛśaṃ tāpitāḥ śokamanyubhiḥ
12,044.004a araṇye duḥkhavasatīr matkṛte puruṣottamāḥ
12,044.004c bhavadbhir anubhūtāś ca yathā kupuruṣais tathā
12,044.005a yathāsukhaṃ yathājoṣaṃ jayo 'yam anubhūyatām
12,044.005c viśrāntāṃl labdhavijñānāñ śvaḥ sametāsmi vaḥ punaḥ
12,044.006a tato duryodhanagṛhaṃ prāsādair upaśobhitam
12,044.006c bahuratnasamākīrṇaṃ dāsīdāsasamākulam
12,044.007a dhṛtarāṣṭrābhyanujñātaṃ bhrātrā dattaṃ vṛkodaraḥ
12,044.007c pratipede mahābāhur mandaraṃ maghavān iva
12,044.008a yathā duryodhanagṛhaṃ tathā duḥśāsanasya ca
12,044.008c prāsādamālāsaṃyuktaṃ hematoraṇabhūṣitam
12,044.009a dāsīdāsasusaṃpūrṇaṃ prabhūtadhanadhānyavat
12,044.009c pratipede mahābāhur arjuno rājaśāsanāt
12,044.009d*0061_01 duḥśāsanasya tu gṛhaṃ bheje sarvasamṛddhimat
12,044.010a durmarṣaṇasya bhavanaṃ duḥśāsanagṛhād varam
12,044.010c kuberabhavanaprakhyaṃ maṇihemavibhūṣitam
12,044.011a nakulāya varārhāya karśitāya mahāvane
12,044.011c dadau prīto mahārāja dharmarājo yudhiṣṭhiraḥ
12,044.012a durmukhasya ca veśmāgryaṃ śrīmat kanakabhūṣitam
12,044.012c pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ śayanasaṃkulam
12,044.013a pradadau sahadevāya satataṃ priyakāriṇe
12,044.013c mumude tac ca labdhvā sa kailāsaṃ dhanado yathā
12,044.014a yuyutsur viduraś caiva saṃjayaś ca mahādyutiḥ
12,044.014c sudharmā caiva dhaumyaś ca yathāsvaṃ jagmur ālayān
12,044.015a saha sātyakinā śaurir arjunasya niveśanam
12,044.015c viveśa puruṣavyāghro vyāghro giriguhām iva
12,044.016a tatra bhakṣānnapānais te samupetāḥ sukhoṣitāḥ
12,044.016c sukhaprabuddhā rājānam upatasthur yudhiṣṭhiram
12,045.001 janamejaya uvāca
12,045.001a prāpya rājyaṃ mahātejā dharmarājo yudhiṣṭhiraḥ
12,045.001c yad anyad akarod vipra tan me vaktum ihārhasi
12,045.002a bhagavān vā hṛṣīkeśas trailokyasya paro guruḥ
12,045.002c ṛṣe yad akarod vīras tac ca vyākhyātum arhasi
12,045.003 vaiśaṃpāyana uvāca
12,045.003a śṛṇu rājendra tattvena kīrtyamānaṃ mayānagha
12,045.003c vāsudevaṃ puraskṛtya yad akurvata pāṇḍavāḥ
12,045.004a prāpya rājyaṃ mahātejā dharmarājo yudhiṣṭhiraḥ
12,045.004c cāturvarṇyaṃ yathāyogaṃ sve sve dharme nyaveśayat
12,045.004d*0062_01 varṇān saṃsthāpayām āsa nayena vinayena ca
12,045.005a brāhmaṇānāṃ sahasraṃ ca snātakānāṃ mahātmanām
12,045.005c sahasraniṣkam ekaikaṃ vācayām āsa pāṇḍavaḥ
12,045.006a tathānujīvino bhṛtyān saṃśritān atithīn api
12,045.006c kāmaiḥ saṃtarpayām āsa kṛpaṇāṃs tarkakān api
12,045.007a purohitāya dhaumyāya prādād ayutaśaḥ sa gāḥ
12,045.007c dhanaṃ suvarṇaṃ rajataṃ vāsāṃsi vividhāni ca
12,045.008a kṛpāya ca mahārāja guruvṛttim avartata
12,045.008c vidurāya ca dharmātmā pūjāṃ cakre yatavrataḥ
12,045.009a bhakṣānnapānair vividhair vāsobhiḥ śayanāsanaiḥ
12,045.009c sarvān saṃtoṣayām āsa saṃśritān dadatāṃ varaḥ
12,045.010a labdhapraśamanaṃ kṛtvā sa rājā rājasattama
12,045.010c yuyutsor dhārtarāṣṭrasya pūjāṃ cakre mahāyaśāḥ
12,045.011a dhṛtarāṣṭrāya tad rājyaṃ gāndhāryai vidurāya ca
12,045.011c nivedya svasthavad rājann āste rājā yudhiṣṭhiraḥ
12,045.012a tathā sarvaṃ sa nagaraṃ prasādya janamejaya
12,045.012c vāsudevaṃ mahātmānam abhyagacchat kṛtāñjaliḥ
12,045.013a tato mahati paryaṅke maṇikāñcanabhūṣite
12,045.013c dadarśa kṛṣṇam āsīnaṃ nīlaṃ merāv ivāmbudam
12,045.014a jājvalyamānaṃ vapuṣā divyābharaṇabhūṣitam
12,045.014c pītakauśeyasaṃvītaṃ hemnīvopahitaṃ maṇim
12,045.015a kaustubhena uraḥsthena maṇinābhivirājitam
12,045.015c udyatevodayaṃ śailaṃ sūryeṇāptakirīṭinam
12,045.015e naupamyaṃ vidyate yasya triṣu lokeṣu kiṃ cana
12,045.016a so 'bhigamya mahātmānaṃ viṣṇuṃ puruṣavigraham
12,045.016c uvāca madhurābhāṣaḥ smitapūrvam idaṃ tadā
12,045.017a sukhena te niśā kaccid vyuṣṭā buddhimatāṃ vara
12,045.017c kaccij jñānāni sarvāṇi prasannāni tavācyuta
12,045.018a tava hy āśritya tāṃ devīṃ buddhiṃ buddhimatāṃ vara
12,045.018c vayaṃ rājyam anuprāptāḥ pṛthivī ca vaśe sthitā
12,045.019a bhavatprasādād bhagavaṃs trilokagativikrama
12,045.019c jayaḥ prāpto yaśaś cāgryaṃ na ca dharmāc cyutā vayam
12,045.020a taṃ tathā bhāṣamāṇaṃ tu dharmarājaṃ yudhiṣṭhiram
12,045.020c novāca bhagavān kiṃ cid dhyānam evānvapadyata
12,046.001 yudhiṣṭhira uvāca
12,046.001a kim idaṃ paramāścaryaṃ dhyāyasy amitavikrama
12,046.001c kaccil lokatrayasyāsya svasti lokaparāyaṇa
12,046.002a caturthaṃ dhyānamārgaṃ tvam ālambya puruṣottama
12,046.002c apakrānto yato deva tena me vismitaṃ manaḥ
12,046.003a nigṛhīto hi vāyus te pañcakarmā śarīragaḥ
12,046.003c indriyāṇi ca sarvāṇi manasi sthāpitāni te
12,046.004a indriyāṇi manaś caiva buddhau saṃveśitāni te
12,046.004c sarvaś caiva gaṇo deva kṣetrajñe te niveśitaḥ
12,046.005a neṅganti tava romāṇi sthirā buddhis tathā manaḥ
12,046.005c sthāṇukuḍyaśilābhūto nirīhaś cāsi mādhava
12,046.006a yathā dīpo nivātastho niriṅgo jvalate 'cyuta
12,046.006c tathāsi bhagavan deva niścalo dṛḍhaniścayaḥ
12,046.006d*0063_01 tathāpi bhagavan deva prapannāyābhiyācate
12,046.007a yadi śrotum ihārhāmi na rahasyaṃ ca te yadi
12,046.007c chindhi me saṃśayaṃ deva prapannāyābhiyācate
12,046.008a tvaṃ hi kartā vikartā ca tvaṃ kṣaraṃ cākṣaraṃ ca hi
12,046.008c anādinidhanaś cādyas tvam eva puruṣottama
12,046.009a tvatprapannāya bhaktāya śirasā praṇatāya ca
12,046.009c dhyānasyāsya yathātattvaṃ brūhi dharmabhṛtāṃ vara
12,046.010 vaiśaṃpāyana uvāca
12,046.010a tataḥ svagocare nyasya mano buddhīndriyāṇi ca
12,046.010c smitapūrvam uvācedaṃ bhagavān vāsavānujaḥ
12,046.011a śaratalpagato bhīṣmaḥ śāmyann iva hutāśanaḥ
12,046.011c māṃ dhyāti puruṣavyāghras tato me tadgataṃ manaḥ
12,046.012a yasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ
12,046.012c na sahed devarājo 'pi tam asmi manasā gataḥ
12,046.013a yenābhidrutya tarasā samastaṃ rājamaṇḍalam
12,046.013c ūḍhās tisraḥ purā kanyās tam asmi manasā gataḥ
12,046.014a trayoviṃśatirātraṃ yo yodhayām āsa bhārgavam
12,046.014c na ca rāmeṇa nistīrṇas tam asmi manasā gataḥ
12,046.015a yaṃ gaṅgā garbhavidhinā dhārayām āsa pārthivam
12,046.015c vasiṣṭhaśiṣyaṃ taṃ tāta manasāsmi gato nṛpa
12,046.016a divyāstrāṇi mahātejā yo dhārayati buddhimān
12,046.016c sāṅgāṃś ca caturo vedāṃs tam asmi manasā gataḥ
12,046.017a rāmasya dayitaṃ śiṣyaṃ jāmadagnyasya pāṇḍava
12,046.017c ādhāraṃ sarvavidyānāṃ tam asmi manasā gataḥ
12,046.018a ekīkṛtyendriyagrāmaṃ manaḥ saṃyamya medhayā
12,046.018c śaraṇaṃ mām upāgacchat tato me tadgataṃ manaḥ
12,046.019a sa hi bhūtaṃ ca bhavyaṃ ca bhavac ca puruṣarṣabha
12,046.019c vetti dharmabhṛtāṃ śreṣṭhas tato me tadgataṃ manaḥ
12,046.020a tasmin hi puruṣavyāghre karmabhiḥ svair divaṃ gate
12,046.020c bhaviṣyati mahī pārtha naṣṭacandreva śarvarī
12,046.021a tad yudhiṣṭhira gāṅgeyaṃ bhīṣmaṃ bhīmaparākramam
12,046.021c abhigamyopasaṃgṛhya pṛccha yat te manogatam
12,046.022a cāturvedyaṃ cāturhotraṃ cāturāśramyam eva ca
12,046.022c cāturvarṇyasya dharmaṃ ca pṛcchainaṃ pṛthivīpate
12,046.023a tasminn astamite bhīṣme kauravāṇāṃ dhuraṃdhare
12,046.023c jñānāny alpībhaviṣyanti tasmāt tvāṃ codayāmy aham
12,046.024a tac chrutvā vāsudevasya tathyaṃ vacanam uttamam
12,046.024c sāśrukaṇṭhaḥ sa dharmajño janārdanam uvāca ha
12,046.025a yad bhavān āha bhīṣmasya prabhāvaṃ prati mādhava
12,046.025c tathā tan nātra saṃdeho vidyate mama mānada
12,046.026a mahābhāgyaṃ hi bhīṣmasya prabhāvaś ca mahātmanaḥ
12,046.026c śrutaṃ mayā kathayatāṃ brāhmaṇānāṃ mahātmanām
12,046.027a bhavāṃś ca kartā lokānāṃ yad bravīty arisūdana
12,046.027c tathā tad anabhidhyeyaṃ vākyaṃ yādavanandana
12,046.028a yatas tv anugrahakṛtā buddhis te mayi mādhava
12,046.028c tvām agrataḥ puraskṛtya bhīṣmaṃ paśyāmahe vayam
12,046.029a āvṛtte bhagavaty arke sa hi lokān gamiṣyati
12,046.029c tvaddarśanaṃ mahābāho tasmād arhati kauravaḥ
12,046.030a tava hy ādyasya devasya kṣarasyaivākṣarasya ca
12,046.030c darśanaṃ tasya lābhaḥ syāt tvaṃ hi brahmamayo nidhiḥ
12,046.031a śrutvaitad dharmarājasya vacanaṃ madhusūdanaḥ
12,046.031c pārśvasthaṃ sātyakiṃ prāha ratho me yujyatām iti
12,046.032a sātyakis tūpaniṣkramya keśavasya samīpataḥ
12,046.032c dārukaṃ prāha kṛṣṇasya yujyatāṃ ratha ity uta
12,046.033a sa sātyaker āśu vaco niśamya; rathottamaṃ kāñcanabhūṣitāṅgam
12,046.033c masāragalvarkamayair vibhaṅgair; vibhūṣitaṃ hemapinaddhacakram
12,046.034a divākarāṃśuprabham āśugāminaṃ; vicitranānāmaṇiratnabhūṣitam
12,046.034c navoditaṃ sūryam iva pratāpinaṃ; vicitratārkṣyadhvajinaṃ patākinam
12,046.035a sugrīvasainyapramukhair varāśvair; manojavaiḥ kāñcanabhūṣitāṅgaiḥ
12,046.035c suyuktam āvedayad acyutāya; kṛtāñjalir dāruko rājasiṃha
12,047.001 janamejaya uvāca
12,047.001a śaratalpe śayānas tu bharatānāṃ pitāmahaḥ
12,047.001c katham utsṛṣṭavān dehaṃ kaṃ ca yogam adhārayat
12,047.002 vaiśaṃpāyana uvāca
12,047.002a śṛṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ
12,047.002c bhīṣmasya kuruśārdūla dehotsargaṃ mahātmanaḥ
12,047.002d*0064_01 śuklapakṣasya cāṣṭamyāṃ māghamāsasya pārthiva
12,047.002d*0064_02 prājāpatye ca nakṣatre madhyaṃ prāpte divākare
12,047.003a nivṛttamātre tv ayana uttare vai divākare
12,047.003c samāveśayad ātmānam ātmany eva samāhitaḥ
12,047.004a vikīrṇāṃśur ivādityo bhīṣmaḥ śaraśataiś citaḥ
12,047.004c śiśye paramayā lakṣmyā vṛto brāhmaṇasattamaiḥ
12,047.005a vyāsena vedaśravasā nāradena surarṣiṇā
12,047.005c devasthānena vātsyena tathāśmakasumantunā
12,047.005d*0065_01 tathā jaimininā caiva pailena ca mahātmanā
12,047.005d*0065_02 śāṇḍilyadevalābhyāṃ ca maitreyeṇa ca dhīmatā
12,047.005d*0066_01 asitena vasiṣṭhena kauśikena mahātmanā
12,047.005d*0066_02 hārītalomaśābhyāṃ ca tathātreyeṇa dhīmatā
12,047.005d*0066_03 bṛhaspatiś ca śukraś ca cyavanaś ca mahāmuniḥ
12,047.005d*0066_04 sanatkumāraḥ kapilo vālmīkis tumburuḥ kuruḥ
12,047.005d*0066_05 maudgalyo bhārgavo rāmas tṛṇabindur mahāmuniḥ
12,047.005d*0066_06 pippalādaś ca vāyuś ca saṃvartaḥ pulahaḥ kacaḥ
12,047.005d*0066_07 kāśyapaś ca pulastyaś ca kratur dakṣaḥ parāśaraḥ
12,047.005d*0066_08 marīcir aṅgirāḥ kāśyo gautamo gālavo muniḥ
12,047.005d*0066_09 dhaumyo vibhāṇḍo māṇḍavyo dhaumraḥ kṛṣṇānubhautikaḥ
12,047.005d*0066_10 ulūkaḥ paramo vipro mārkaṇḍeyo mahāmuniḥ
12,047.005d*0066_11 bhāskariḥ pūraṇaḥ kṛṣṇaḥ sūtaḥ paramadhārmikaḥ
12,047.005d*0067_01 taṃ bāhyamuninā caiva gālavena mahātmanā
12,047.005d*0067_02 śrīmatā yājñavalkyena śaṅkhena pulahena ca
12,047.006a etaiś cānyair munigaṇair mahābhāgair mahātmabhiḥ
12,047.006c śraddhādamapuraskārair vṛtaś candra iva grahaiḥ
12,047.006d*0068_01 tathānyair munibhiś caiva pulastyena mahātmanā
12,047.007a bhīṣmas tu puruṣavyāghraḥ karmaṇā manasā girā
12,047.007c śaratalpagataḥ kṛṣṇaṃ pradadhyau prāñjaliḥ sthitaḥ
12,047.008a svareṇa puṣṭanādena tuṣṭāva madhusūdanam
12,047.008c yogeśvaraṃ padmanābhaṃ viṣṇuṃ jiṣṇuṃ jagatpatim
12,047.008d*0069_01 anādinidhanaṃ jiṣṇum ātmayoniṃ sanātanam
12,047.009a kṛtāñjaliḥ śucir bhūtvā vāgvidāṃ pravaraḥ prabhum
12,047.009c bhīṣmaḥ paramadharmātmā vāsudevam athāstuvat
12,047.010a ārirādhayiṣuḥ kṛṣṇaṃ vācaṃ jigamiṣāmi yām
12,047.010c tayā vyāsasamāsinyā prīyatāṃ puruṣottamaḥ
12,047.011a śuciḥ śuciṣadaṃ haṃsaṃ tatparaḥ parameṣṭhinam
12,047.011c yuktvā sarvātmanātmānaṃ taṃ prapadye prajāpatim
12,047.011d*0070_01 anādyantaṃ paraṃ brahma na devā narṣayo viduḥ
12,047.011d*0070_02 eko 'yaṃ veda bhagavān dhātā nārāyaṇo hariḥ
12,047.011d*0070_03 nārāyaṇād ṛṣigaṇās tathā siddhamahoragāḥ
12,047.011d*0070_04 devā devarṣayaś caiva yaṃ viduḥ param avyayam
12,047.011d*0070_05 devadānavagandharvā yakṣarākṣasapannagāḥ
12,047.011d*0070_06 yaṃ na jānanti ko hy eṣa kuto vā bhagavān iti
12,047.012a yasmin viśvāni bhūtāni tiṣṭhanti ca viśanti ca
12,047.012c guṇabhūtāni bhūteśe sūtre maṇigaṇā iva
12,047.013a yasmin nitye tate tantau dṛḍhe srag iva tiṣṭhati
12,047.013c sadasadgrathitaṃ viśvaṃ viśvāṅge viśvakarmaṇi
12,047.014a hariṃ sahasraśirasaṃ sahasracaraṇekṣaṇam
12,047.014b*0071_01 sahasrabāhumukuṭaṃ sahasravadanojjvalam
12,047.014c prāhur nārāyaṇaṃ devaṃ yaṃ viśvasya parāyaṇam
12,047.015a aṇīyasām aṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām
12,047.015c garīyasāṃ gariṣṭhaṃ ca śreṣṭhaṃ ca śreyasām api
12,047.016a yaṃ vākeṣv anuvākeṣu niṣatsūpaniṣatsu ca
12,047.016c gṛṇanti satyakarmāṇaṃ satyaṃ satyeṣu sāmasu
12,047.017a caturbhiś caturātmānaṃ sattvasthaṃ sātvatāṃ patim
12,047.017c yaṃ divyair devam arcanti guhyaiḥ paramanāmabhiḥ
12,047.017d*0072_01 yasmin nityaṃ tapas taptaṃ yad aṅgeṣv anutiṣṭhati
12,047.017d*0072_02 sarvātmā sarvavit sarvaḥ sarvajñaḥ sarvabhāvanaḥ
12,047.018a yaṃ devaṃ devakī devī vasudevād ajījanat
12,047.018c bhaumasya brahmaṇo guptyai dīptam agnim ivāraṇiḥ
12,047.019a yam ananyo vyapetāśīr ātmānaṃ vītakalmaṣam
12,047.019c iṣṭvānantyāya govindaṃ paśyaty ātmany avasthitam
12,047.020a purāṇe puruṣaḥ prokto brahmā prokto yugādiṣu
12,047.020c kṣaye saṃkarṣaṇaḥ proktas tam upāsyam upāsmahe
12,047.020d*0073_01 yam ekaṃ bahudhātmānaṃ prādurbhūtam adhokṣajam
12,047.020d*0073_02 nānyabhaktāḥ kriyāvanto yajante sarvakāmadam
12,047.020d*0073_03 yam āhur jagataḥ kośaṃ yasmin saṃnihitāḥ prajāḥ
12,047.020d*0073_04 yasmiṃl lokāḥ sphurantīme jale śakunayo yathā
12,047.020d*0073_05 ṛtam ekākṣaraṃ brahma yat tat sadasataḥ param
12,047.020d*0073_06 anādimadhyaparyantaṃ na devā narṣayo viduḥ
12,047.020d*0073_07 yaṃ surāsuragandharvāḥ sasiddharṣimahoragāḥ
12,047.020d*0073_08 prayatā nityam arcanti paramaṃ duḥkhabheṣajam
12,047.020d*0073_09 anādinidhanaṃ devam ātmayoniṃ sanātanam
12,047.020d*0073_10 apratarkyam avijñeyaṃ hariṃ nārāyaṇaṃ prabhum
12,047.021a ativāyvindrakarmāṇam atisūryāgnitejasam
12,047.021c atibuddhīndriyātmānaṃ taṃ prapadye prajāpatim
12,047.022a yaṃ vai viśvasya kartāraṃ jagatas tasthuṣāṃ patim
12,047.022c vadanti jagato 'dhyakṣam akṣaraṃ paramaṃ padam
12,047.023a hiraṇyavarṇaṃ yaṃ garbham aditir daityanāśanam
12,047.023c ekaṃ dvādaśadhā jajñe tasmai sūryātmane namaḥ
12,047.024a śukle devān pitṝn kṛṣṇe tarpayaty amṛtena yaḥ
12,047.024c yaś ca rājā dvijātīnāṃ tasmai somātmane namaḥ
12,047.024d*0074_01 hutāśanamukhair devair dhyāyate sakalaṃ jagat
12,047.024d*0074_02 haviḥ prathamabhoktā ca tasmai hotrātmane namaḥ
12,047.025a mahatas tamasaḥ pāre puruṣaṃ jvalanadyutim
12,047.025c yaṃ jñātvā mṛtyum atyeti tasmai jñeyātmane namaḥ
12,047.026a yaṃ bṛhantaṃ bṛhaty ukthe yam agnau yaṃ mahādhvare
12,047.026c yaṃ viprasaṃghā gāyanti tasmai vedātmane namaḥ
12,047.027a ṛgyajuḥsāmadhāmānaṃ daśārdhahavirākṛtim
12,047.027c yaṃ saptatantuṃ tanvanti tasmai yajñātmane namaḥ
12,047.027d*0075_01 caturbhiś ca caturbhiś ca dvābhyāṃ pañcabhir eva ca
12,047.027d*0075_02 hūyate ca punar dvābhyāṃ tasmai homātmane namaḥ
12,047.028a yaḥ suparṇo yajur nāma chandogātras trivṛcchirāḥ
12,047.028c rathaṃtarabṛhatyakṣas tasmai stotrātmane namaḥ
12,047.029a yaḥ sahasrasave satre jajñe viśvasṛjām ṛṣiḥ
12,047.029c hiraṇyavarṇaḥ śakunis tasmai haṃsātmane namaḥ
12,047.030a padāṅgaṃ saṃdhiparvāṇaṃ svaravyañjanalakṣaṇam
12,047.030c yam āhur akṣaraṃ nityaṃ tasmai vāgātmane namaḥ
12,047.030d*0076_01 yajñāṅgo yo varāho vai bhūtvā gām ujjahāra ha
12,047.030d*0076_02 lokatrayahitārthāya tasmai vīryātmane namaḥ
12,047.030d*0076_03 yaḥ śete yogam āsthāya paryaṅke nāgabhūṣite
12,047.030d*0076_04 phaṇāsahasraracite tasmai nidrātmane namaḥ
12,047.030d*0077_01 viśve ca marutaś caiva rudrādityāśvināv api
12,047.030d*0077_02 vasavaḥ siddhasādhyāś ca tasmai devātmane namaḥ
12,047.030d@006_0001 avyaktaṃ buddhyahaṃkāro mano buddhīndriyāṇi ca
12,047.030d@006_0002 tanmātrāṇi viśeṣāś ca tasmai tattvātmane namaḥ
12,047.030d@006_0003 bhūtaṃ bhavyaṃ bhaviṣyac ca bhūtādiprabhavāpyayaḥ
12,047.030d@006_0004 yo 'grajaḥ sarvabhūtānāṃ tasmai bhūtātmane namaḥ
12,047.030d@006_0005 yasya yajñe varāhasya viṣṇor amitatejasaḥ
12,047.030d@006_0006 praṇāmaṃ ye prakurvanti teṣām api namo namaḥ
12,047.030d@006_0007 yaṃ hi sūkṣmaṃ vicinvanti paraṃ sūkṣmavido janāḥ
12,047.030d@006_0008 sūkṣmāsūkṣmaṃ ca yad brahma tasmai sūkṣmātmane namaḥ
12,047.030d@006_0009 matsyo bhūtvā viriñcāya yena vedāḥ samāhṛtāḥ
12,047.030d@006_0010 rasātalagatāḥ śīghraṃ tasmai matsyātmane namaḥ
12,047.030d@006_0011 mandarādrir dhṛto yena prāpte hy amṛtamanthane
12,047.030d@006_0012 atikarkaśadehāya tasmai kūrmātmane namaḥ
12,047.030d@006_0013 vārāhaṃ rūpam āsthāya mahīṃ savanaparvatām
12,047.030d@006_0014 uddharaty ekadaṃṣṭreṇa tasmai kroḍātmane namaḥ
12,047.030d@006_0015 nārasiṃhavapuḥ kṛtvā sarvalokabhayaṃkaram
12,047.030d@006_0016 hiraṇyakaśipuṃ jaghne tasmai siṃhātmane namaḥ
12,047.030d@006_0017 piṅgekṣaṇasaṭaṃ yasya rūpaṃ daṃṣṭranakhair yutam
12,047.030d@006_0018 dānavendrāntakaraṇaṃ tasmai dṛptātmane namaḥ
12,047.030d@006_0019 vāmanaṃ rūpam āsthāya baliṃ saṃyamya māyayā
12,047.030d@006_0020 trailokyaṃ krāntavān yas tu tasmai krāntātmane namaḥ
12,047.030d@006_0021 jamadagnisuto bhūtvā rāmaḥ śastrabhṛtāṃ varaḥ
12,047.030d@006_0022 mahīṃ niḥkṣatriyāṃ cakre tasmai rāmātmane namaḥ
12,047.030d@006_0023 triḥsaptakṛtvo yaś caiko dharmavyutkrāntigauravāt
12,047.030d@006_0024 jaghāna kṣatriyān saṃghe tasmai krodhātmane namaḥ
12,047.030d@006_0025 rāmo dāśarathir bhūtvā pulastyakulanandanam
12,047.030d@006_0026 jaghāna rāvaṇaṃ saṃkhye tasmai kṣatrātmane namaḥ
12,047.030d@006_0027 yo halī musalī śrīmān nīlāmbaradharaḥ sthitaḥ
12,047.030d@006_0028 rāmāya rauhiṇeyāya tasmai bhogātmane namaḥ
12,047.030d@006_0029 śaṅkhine cakriṇe nityaṃ śārṅgiṇe pītavāsase
12,047.030d@006_0030 vanamālādharāyaiva tasmai kṛṣṇātmane namaḥ
12,047.030d@006_0031 vasudevasutaḥ śrīmān krīḍito nandagokule
12,047.030d@006_0032 kaṃsasya nidhanārthāya tasmai krīḍātmane namaḥ
12,047.030d@006_0033 vasudevatvam āgamya yador vaṃśasamudbhavaḥ
12,047.030d@006_0034 bhūbhāraharaṇaṃ cakre tasmai kṛṣṇātmane namaḥ
12,047.030d@006_0035 sārathyam arjunasyājau kurvan gītāmṛtaṃ dadau
12,047.030d@006_0036 lokatrayopakārāya tasmai brahmātmane namaḥ
12,047.030d@006_0037 dānavāṃs tu vaśe kṛtvā punar buddhatvam āgataḥ
12,047.030d@006_0038 sargasya rakṣaṇārthāya tasmai śuddhātmane namaḥ
12,047.030d@006_0039 haniṣyati kalau prāpte mlecchāṃs turagavāhanaḥ
12,047.030d@006_0040 dharmasaṃsthāpako yas tu tasmai kalkyātmane namaḥ
12,047.030d@006_0041 kṣatriyāṇāṃ sahasrāṇi prayutāny arbudāni ca
12,047.030d@006_0042 yo 'vadhīd bhārate yuddhe tasmai krīḍātmane namaḥ
12,047.030d@006_0043 tārānvaye kālanemiṃ hatvā dānavapuṃgavam
12,047.030d@006_0044 dadau rājyaṃ mahendrāya tasmai mukhyātmane namaḥ
12,047.030d@006_0045 yaḥ sarvaprāṇināṃ dehe sākṣībhūto vyavasthitaḥ
12,047.030d@006_0046 akṣarakṣaramāṇānāṃ tasmai sākṣyātmane namaḥ
12,047.030d@006_0047 namo 'stu te mahādeva namas te bhaktavatsala
12,047.030d@006_0048 subrahmaṇya namas te 'stu prasīda parameśvara
12,047.030d@006_0049 avyaktavyaktarūpeṇa vyāptaṃ sarvaṃ tvayā vibho
12,047.030d@006_0050 nārāyaṇaṃ sahasrākṣaṃ sarvalokamaheśvaram
12,047.030d@006_0051 hiraṇyanābhaṃ yajñāṅgam amṛtaṃ viśvatomukham
12,047.030d@006_0052 sarvadā sarvakāryeṣu nāsti teṣām amaṅgalam
12,047.030d@006_0053 yeṣāṃ hṛdistho deveśo maṅgalāyatanaṃ hariḥ
12,047.030d@006_0054 maṅgalaṃ bhagavān viṣṇur maṅgalaṃ madhusūdanaḥ
12,047.030d@006_0055 maṅgalaṃ puṇḍarīkākṣo maṅgalaṃ garuḍadhvajaḥ
12,047.031a yaś cinoti satāṃ setum ṛtenāmṛtayoninā
12,047.031c dharmārthavyavahārāṅgais tasmai satyātmane namaḥ
12,047.032a yaṃ pṛthagdharmacaraṇāḥ pṛthagdharmaphalaiṣiṇaḥ
12,047.032c pṛthagdharmaiḥ samarcanti tasmai dharmātmane namaḥ
12,047.032d*0078_01 yataḥ sarve prasūyante hy anaṅgātmāṅgadehinaḥ
12,047.032d*0078_02 unmādaḥ sarvabhūtānāṃ tasmai kāmātmane namaḥ
12,047.033a yaṃ taṃ vyaktastham avyaktaṃ vicinvanti maharṣayaḥ
12,047.033c kṣetre kṣetrajñam āsīnaṃ tasmai kṣetrātmane namaḥ
12,047.034a yaṃ dṛgātmānam ātmasthaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ
12,047.034c prāhuḥ saptadaśaṃ sāṃkhyās tasmai sāṃkhyātmane namaḥ
12,047.035a yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ saṃyatendriyāḥ
12,047.035c jyotiḥ paśyanti yuñjānās tasmai yogātmane namaḥ
12,047.036a apuṇyapuṇyoparame yaṃ punarbhavanirbhayāḥ
12,047.036c śāntāḥ saṃnyāsino yānti tasmai mokṣātmane namaḥ
12,047.037a yo 'sau yugasahasrānte pradīptārcir vibhāvasuḥ
12,047.037c saṃbhakṣayati bhūtāni tasmai ghorātmane namaḥ
12,047.038a saṃbhakṣya sarvabhūtāni kṛtvā caikārṇavaṃ jagat
12,047.038c bālaḥ svapiti yaś caikas tasmai māyātmane namaḥ
12,047.039a sahasraśirase tasmai puruṣāyāmitātmane
12,047.039c catuḥsamudraparyāyayoganidrātmane namaḥ
12,047.040a ajasya nābhāv adhyekaṃ yasmin viśvaṃ pratiṣṭhitam
12,047.040c puṣkaraṃ puṣkarākṣasya tasmai padmātmane namaḥ
12,047.041a yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasaṃdhiṣu
12,047.041c kukṣau samudrāś catvāras tasmai toyātmane namaḥ
12,047.041d*0079_01 yasmāt sarvāḥ prasūyante sargapralayavikriyāḥ
12,047.041d*0079_02 yasmiṃś caiva pralīyante tasmai hetvātmane namaḥ
12,047.041d*0079_03 yo niṣaṇṇo bhaved rātrau divā bhavati viṣṭhitaḥ
12,047.041d*0079_04 iṣṭāniṣṭasya ca draṣṭā tasmai draṣṭātmane namaḥ
12,047.041d*0079_05 akuṇṭhaṃ sarvakāryeṣu dharmakāryārtham udyatam
12,047.041d*0079_06 vaikuṇṭhasya hi tad rūpaṃ tasmai kāryātmane namaḥ
12,047.041d*0079_07 triḥsaptakṛtvo yaḥ kṣatraṃ dharmavyutkrāntagauravam
12,047.041d*0079_08 kruddho nijaghne samare tasmai krauryātmane namaḥ
12,047.041d*0079_09 vibhajya paṃcadhātmānaṃ vāyur bhūtvā śarīragaḥ
12,047.041d*0079_10 yaś ceṣṭayati bhūtāni tasmai vāyvātmane namaḥ
12,047.042a yugeṣv āvartate yo 'ṃśair dinartvanayahāyanaiḥ
12,047.042c sargapralayayoḥ kartā tasmai kālātmane namaḥ
12,047.043a brahma vaktraṃ bhujau kṣatraṃ kṛtsnam ūrūdaraṃ viśaḥ
12,047.043c pādau yasyāśritāḥ śūdrās tasmai varṇātmane namaḥ
12,047.044a yasyāgnir āsyaṃ dyaur mūrdhā khaṃ nābhiś caraṇau kṣitiḥ
12,047.044c sūryaś cakṣur diśaḥ śrotre tasmai lokātmane namaḥ
12,047.045a viṣaye vartamānānāṃ yaṃ taṃ vaiśeṣikair guṇaiḥ
12,047.045c prāhur viṣayagoptāraṃ tasmai goptrātmane namaḥ
12,047.046a annapānendhanamayo rasaprāṇavivardhanaḥ
12,047.046c yo dhārayati bhūtāni tasmai prāṇātmane namaḥ
12,047.046d*0080_01 prāṇānāṃ dhāraṇārthāya yo 'nnaṃ bhuṅkte caturvidham
12,047.046d*0080_02 antarbhūtaḥ pacaty agnis tasmai pākātmane namaḥ
12,047.046d*0080_03 piṅgekṣaṇasaṭaṃ yasya rūpaṃ daṃṣṭrānakhāyudham
12,047.046d*0080_04 dānavendrāntakaraṇaṃ tasmai dṛptātmane namaḥ
12,047.046d*0080_05 rasātalagataḥ śrīmān ananto bhagavān vibhuḥ
12,047.046d*0080_06 jagad dhārayate kṛtsnaṃ tasmai vīryātmane namaḥ
12,047.046d*0081_01 viṣaye vartamānānāṃ śrotrādīnāṃ ca yaḥ prabhuḥ
12,047.046d*0081_02 vedate sarvaviṣayāṃs tasmai citrātmane namaḥ
12,047.046d*0082_01 yaṃ na devā na gandharvā na daityā na ca dānavāḥ
12,047.046d*0082_02 tattvato hi vijānanti tasmai sūkṣmātmane namaḥ
12,047.046d*0083_01 jvalanārkendutārāṇāṃ jyotiṣāṃ divyamūrtinām
12,047.046d*0083_02 yas tejayati tejāṃsi tasmai tejātmane namaḥ
12,047.047a paraḥ kālāt paro yajñāt paraḥ sadasatoś ca yaḥ
12,047.047c anādir ādir viśvasya tasmai viśvātmane namaḥ
12,047.047d*0084_01 vaidyuto jāṭharaś caiva pāvakaḥ śucir eva ca
12,047.047d*0084_02 dahanaḥ sarvabhakṣāṇāṃ tasmai vahnyātmane namaḥ
12,047.047d@007_0001 sutale talamadhyastho hatvā tu madhukaiṭabhau
12,047.047d@007_0002 uddhṛtā yena vai vedās tasmai matsyātmane namaḥ
12,047.047d@007_0003 sasāgaranagāṃ bibhratsaptadvīpāṃ vasuṃdharām
12,047.047d@007_0004 yo dhārayati pṛṣṭhena tasmai kūrmātmane namaḥ
12,047.047d@007_0005 ekārṇave mahīṃ magnāṃ vārāhaṃ rūpam āsthitaḥ
12,047.047d@007_0006 uddadhāra mahīṃ yo 'sau tasmai kroḍātmane namaḥ
12,047.047d@007_0007 nārasiṃhaṃ tataḥ kṛtvā yas trailokyabhayaṃkaram
12,047.047d@007_0008 hiraṇyakaśipuṃ jaghne tasmai siṃhātmane namaḥ
12,047.047d@007_0009 vāmanaṃ rūpam āsthāya baliṃ saṃyamya māyayā
12,047.047d@007_0010 ime krāntās trayo lokās tasmai krāntātmane namaḥ
12,047.047d@007_0011 jamadagnisuto bhūtvā rāmaḥ paraśudhṛk prabhuḥ
12,047.047d@007_0012 sahasrārjunahantā yas tasmā ugrātmane namaḥ
12,047.047d@007_0013 rāmo dāśarathir bhūtvā paulastyakulanandanam
12,047.047d@007_0014 jaghāna rāvaṇaṃ saṃkhye tasmai kṣatrātmane namaḥ
12,047.047d@007_0015 vasudevasutaḥ śrīmān vāsudevo jagatpatiḥ
12,047.047d@007_0016 jahāra vasudhābhāraṃ tasmai kṛṣṇātmane namaḥ
12,047.047d@007_0017 buddharūpaṃ samāsthāya sarvadharmaparāyaṇaḥ
12,047.047d@007_0018 mohayan sarvabhūtāni tasmai mohātmane namaḥ
12,047.047d@007_0019 haniṣyati kaler ante mlecchāṃs turagavāhanaḥ
12,047.047d@007_0020 dharmasaṃsthāpanārthāya tasmai kālātmane namaḥ
12,047.047d@007_0021 anādir ādir viśvasya tasmai viśvātmane namaḥ
12,047.048a yo mohayati bhūtāni sneharāgānubandhanaiḥ
12,047.048c sargasya rakṣaṇārthāya tasmai mohātmane namaḥ
12,047.048d*0085_01 caitanyaṃ sarvato nityaṃ sarvaprāṇihṛdi sthitam
12,047.048d*0085_02 sarvātītataraṃ sūkṣmaṃ tasmai sūkṣmātmane namaḥ
12,047.049a ātmajñānam idaṃ jñānaṃ jñātvā pañcasv avasthitam
12,047.049c yaṃ jñānino 'dhigacchanti tasmai jñānātmane namaḥ
12,047.049d*0086_01 sāṃkhyair yogair viniścitya sādhyaiś ca paramarṣibhiḥ
12,047.049d*0086_02 yasya na jñāyate tattvaṃ tasmai guhyātmane namaḥ
12,047.050a aprameyaśarīrāya sarvato 'nantacakṣuṣe
12,047.050c apāraparimeyāya tasmai cintyātmane namaḥ
12,047.051a jaṭine daṇḍine nityaṃ lambodaraśarīriṇe
12,047.051c kamaṇḍaluniṣaṅgāya tasmai brahmātmane namaḥ
12,047.051d*0087_01 yo jāto vasudevena devakyāṃ yadunandanaḥ
12,047.051d*0087_02 śaṅkhacakragadāpāṇir vāsudevātmane namaḥ
12,047.052a śūline tridaśeśāya tryambakāya mahātmane
12,047.052c bhasmadigdhordhvaliṅgāya tasmai rudrātmane namaḥ
12,047.052d*0088_01 śiraḥkapālamālāya vyāghracarmanivāsine
12,047.052d*0088_02 bhasmadigdhaśarīrāya tasmai rudrātmane namaḥ
12,047.052d*0089_01 candrārdhakṛtaśīrṣāya vyālayajñopavītine
12,047.052d*0089_02 pinākaśūlahastāya tasmā ugrātmane namaḥ
12,047.053a pañcabhūtātmabhūtāya bhūtādinidhanātmane
12,047.053c akrodhadrohamohāya tasmai śāntātmane namaḥ
12,047.054a yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataś ca yaḥ
12,047.054c yaś ca sarvamayo nityaṃ tasmai sarvātmane namaḥ
12,047.055a viśvakarman namas te 'stu viśvātman viśvasaṃbhava
12,047.055c apavargo 'si bhūtānāṃ pañcānāṃ parataḥ sthitaḥ
12,047.056a namas te triṣu lokeṣu namas te paratastriṣu
12,047.056c namas te dikṣu sarvāsu tvaṃ hi sarvaparāyaṇam
12,047.057a namas te bhagavan viṣṇo lokānāṃ prabhavāpyaya
12,047.057c tvaṃ hi kartā hṛṣīkeśa saṃhartā cāparājitaḥ
12,047.058a tena paśyāmi te divyān bhāvān hi triṣu vartmasu
12,047.058c tac ca paśyāmi tattvena yat te rūpaṃ sanātanam
12,047.059a divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā
12,047.059c vikrameṇa trayo lokāḥ puruṣo 'si sanātanaḥ
12,047.059d*0090_01 diśo bhujā raviś cakṣur vīryaṃ śukraprajāpatī
12,047.059d*0090_02 sapta mārgā niruddhās te vāyor amitatejasaḥ
12,047.059d*0091_01 avyaktaṃ vyaktarūpeṇa vyāptaṃ sarvaṃ tvayā vibho
12,047.059d*0091_02 vyaktāvyaktasvarūpeṇa vyāptaṃ sarvaṃ tvayā vibho
12,047.059d*0091_03 avyaktaṃ brahmaṇo rūpaṃ vyaktam etac carācaram
12,047.060a atasīpuṣpasaṃkāśaṃ pītavāsasam acyutam
12,047.060b*0092_01 vapuṃṣy anumimītas te meghasyeva savidyutaḥ
12,047.060b*0093_01 namo narakasaṃtrāsarakṣāmaṇḍalakāriṇe
12,047.060b*0093_02 saṃsāranimnagāvartatarakāṣṭhāya viṣṇave
12,047.060b*0093_03 namo brahmaṇyadevāya gobrāhmaṇahitāya ca
12,047.060b*0093_04 jagaddhitāya kṛṣṇāya govindāya namo namaḥ
12,047.060b*0093_05 prāṇakāntārapātheyaṃ saṃsāracchedabheṣajam
12,047.060b*0093_06 duḥkhaśokaparitrāṇaṃ harir ity akṣaradvayam
12,047.060b*0094_01 eko 'pi kṛṣṇasya kṛtaḥ praṇāmo
12,047.060b*0094_02 daśāśvamedhāvabhṛthena tulyaḥ
12,047.060b*0094_03 daśāśvamedhī punar eti janma
12,047.060b*0094_04 kṛṣṇapraṇāmī na punarbhavāya
12,047.060b*0094_05 kṛṣṇavratāḥ kṛṣṇam anusmaranto
12,047.060b*0094_06 rātrau ca kṛṣṇaṃ punar utthitā ye
12,047.060b*0094_07 te kṛṣṇadehāḥ praviśanti kṛṣṇam
12,047.060b*0094_08 ājyaṃ yathā mantrahutaṃ hutāśe
12,047.060b*0095_01 nārāyaṇaṃ sahasrākṣaṃ sarvalokanamaskṛtam
12,047.060b*0095_02 hiraṇyanābhaṃ yajñāṅgam amṛtaṃ viśvatomukham
12,047.060c ye namasyanti govindaṃ na teṣāṃ vidyate bhayam
12,047.061a yathā viṣṇumayaṃ satyaṃ yathā viṣṇumayaṃ haviḥ
12,047.061c yathā viṣṇumayaṃ sarvaṃ pāpmā me naśyatāṃ tathā
12,047.061d*0096_01 tasya yajñavarāhasya viṣṇor amitatejasaḥ
12,047.061d*0096_02 praṇāmaṃ ye 'pi kurvanti teṣām api namo namaḥ
12,047.062a tvāṃ prapannāya bhaktāya gatim iṣṭāṃ jigīṣave
12,047.062c yac chreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama
12,047.063a iti vidyātapoyonir ayonir viṣṇur īḍitaḥ
12,047.063c vāgyajñenārcito devaḥ prīyatāṃ me janārdanaḥ
12,047.063d*0097_01 nārāyaṇaparaṃ brahma nārāyaṇaparaṃ tapaḥ
12,047.063d*0097_02 nārāyaṇaparaṃ cedaṃ sarvaṃ nārāyaṇātmakam
12,047.064a etāvad uktvā vacanaṃ bhīṣmas tadgatamānasaḥ
12,047.064c nama ity eva kṛṣṇāya praṇāmam akarot tadā
12,047.065a abhigamya tu yogena bhaktiṃ bhīṣmasya mādhavaḥ
12,047.065c traikālyadarśanaṃ jñānaṃ divyaṃ dātuṃ yayau hariḥ
12,047.065d*0098_01 anādinidhanaṃ viṣṇuṃ sarvalokamaheśvaram
12,047.065d*0098_02 lokādhyakṣaṃ stuvan nityaṃ sarvapāpaiḥ pramucyate
12,047.065d*0098_03 stavarājaḥ samāpto 'yaṃ viṣṇor adbhutakarmaṇaḥ
12,047.065d*0098_04 gāṅgeyena purā gītaḥ mahāpātakanāśanaḥ
12,047.066a tasminn uparate śabde tatas te brahmavādinaḥ
12,047.066c bhīṣmaṃ vāgbhir bāṣpakaṇṭhās tam ānarcur mahāmatim
12,047.067a te stuvantaś ca viprāgryāḥ keśavaṃ puruṣottamam
12,047.067c bhīṣmaṃ ca śanakaiḥ sarve praśaśaṃsuḥ punaḥ punaḥ
12,047.068a viditvā bhaktiyogaṃ tu bhīṣmasya puruṣottamaḥ
12,047.068c sahasotthāya saṃhṛṣṭo yānam evānvapadyata
12,047.069a keśavaḥ sātyakiś caiva rathenaikena jagmatuḥ
12,047.069c apareṇa mahātmānau yudhiṣṭhiradhanaṃjayau
12,047.070a bhīmaseno yamau cobhau ratham ekaṃ samāsthitau
12,047.070c kṛpo yuyutsuḥ sūtaś ca saṃjayaś cāparaṃ ratham
12,047.071a te rathair nagarākāraiḥ prayātāḥ puruṣarṣabhāḥ
12,047.071c nemighoṣeṇa mahatā kampayanto vasuṃdharām
12,047.072a tato giraḥ puruṣavaras tavānvitā; dvijeritāḥ pathi sumanāḥ sa śuśruve
12,047.072c kṛtāñjaliṃ praṇatam athāparaṃ janaṃ; sa keśihā muditamanābhyanandata
12,047.072d*0099_01 iti smaran paṭhati ca śārṅgadhanvanaḥ
12,047.072d*0099_02 śṛṇoti vā yadukulanandanastavam
12,047.072d*0099_03 sa cakrabhṛtpratihatasarvakilbiṣo
12,047.072d*0099_04 janārdanaṃ praviśati dehasaṃkṣaye
12,047.072d*0099_05 yaṃ yoginaḥ prāṇaviyogakāle
12,047.072d*0099_06 yatnena citte viniveśayanti
12,047.072d*0099_07 sa taṃ purastād dharim īkṣamāṇaḥ
12,047.072d*0099_08 prāṇāñ jahau prāptaphalo hi bhīṣmaḥ
12,047.072d*0099_09 stavarājaḥ samāpto 'yaṃ viṣṇor adbhutakarmaṇaḥ
12,047.072d*0099_10 gāṅgeyena purā gīto mahāpātakanāśanaḥ
12,047.072d*0099_11 idaṃ naraḥ stavarājaṃ mumukṣuḥ
12,047.072d*0099_12 paṭhañ śuciḥ kaluṣitakalmaṣāpaham
12,047.072d*0099_13 vyatītya lokān mahataḥ samāgatān
12,047.072d*0099_14 padaṃ saṃgacchaty amṛtaṃ mahātmanaḥ
12,048.001 vaiśaṃpāyana uvāca
12,048.001a tataḥ sa ca hṛṣīkeśaḥ sa ca rājā yudhiṣṭhiraḥ
12,048.001c kṛpādayaś ca te sarve catvāraḥ pāṇḍavāś ca ha
12,048.002a rathais te nagarākāraiḥ patākādhvajaśobhitaiḥ
12,048.002c yayur āśu kurukṣetraṃ vājibhiḥ śīghragāmibhiḥ
12,048.003a te 'vatīrya kurukṣetraṃ keśamajjāsthisaṃkulam
12,048.003c dehanyāsaḥ kṛto yatra kṣatriyais tair mahātmabhiḥ
12,048.004a gajāśvadehāsthicayaiḥ parvatair iva saṃcitam
12,048.004c naraśīrṣakapālaiś ca śaṅkhair iva samācitam
12,048.005a citāsahasrair nicitaṃ varmaśastrasamākulam
12,048.005c āpānabhūmiṃ kālasya tadā bhuktojjhitām iva
12,048.006a bhūtasaṃghānucaritaṃ rakṣogaṇaniṣevitam
12,048.006c paśyantas te kurukṣetraṃ yayur āśu mahārathāḥ
12,048.007a gacchann eva mahābāhuḥ sarvayādavanandanaḥ
12,048.007c yudhiṣṭhirāya provāca jāmadagnyasya vikramam
12,048.008a amī rāmahradāḥ pañca dṛśyante pārtha dūrataḥ
12,048.008c yeṣu saṃtarpayām āsa pūrvān kṣatriyaśoṇitaiḥ
12,048.009a triḥsaptakṛtvo vasudhāṃ kṛtvā niḥkṣatriyāṃ prabhuḥ
12,048.009c ihedānīṃ tato rāmaḥ karmaṇo virarāma ha
12,048.010 yudhiṣṭhira uvāca
12,048.010a triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā tadā
12,048.010c rāmeṇeti yad āttha tvam atra me saṃśayo mahān
12,048.011a kṣatrabījaṃ yadā dagdhaṃ rāmeṇa yadupuṃgava
12,048.011c kathaṃ bhūyaḥ samutpattiḥ kṣatrasyāmitavikrama
12,048.012a mahātmanā bhagavatā rāmeṇa yadupuṃgava
12,048.012c katham utsāditaṃ kṣatraṃ kathaṃ vṛddhiṃ punar gatam
12,048.013a mahābhāratayuddhe hi koṭiśaḥ kṣatriyā hatāḥ
12,048.013c tathābhūc ca mahī kīrṇā kṣatriyair vadatāṃ vara
12,048.013d*0100_01 kimarthaṃ bhārgaveṇedaṃ kṣatram utsāditaṃ purā
12,048.013d*0100_02 rāmeṇa yaduśārdūla kurukṣetre mahātmanā
12,048.014a evaṃ me chindhi vārṣṇeya saṃśayaṃ tārkṣyaketana
12,048.014c āgamo hi paraḥ kṛṣṇa tvatto no vāsavānuja
12,048.015 vaiśaṃpāyana uvāca
12,048.015a tato vrajann eva gadāgrajaḥ prabhuḥ; śaśaṃsa tasmai nikhilena tattvataḥ
12,048.015c yudhiṣṭhirāyāpratimaujase tadā; yathābhavat kṣatriyasaṃkulā mahī
12,049.001 vāsudeva uvāca
12,049.001a śṛṇu kaunteya rāmasya mayā yāvat pariśrutam
12,049.001c maharṣīṇāṃ kathayatāṃ kāraṇaṃ tasya janma ca
12,049.002a yathā ca jāmadagnyena koṭiśaḥ kṣatriyā hatāḥ
12,049.002c udbhūtā rājavaṃśeṣu ye bhūyo bhārate hatāḥ
12,049.003a jahnor ajahnus tanayo ballavas tasya cātmajaḥ
12,049.003c kuśiko nāma dharmajñas tasya putro mahīpatiḥ
12,049.004a ugraṃ tapaḥ samātiṣṭhat sahasrākṣasamo bhuvi
12,049.004c putraṃ labheyam ajitaṃ trilokeśvaram ity uta
12,049.005a tam ugratapasaṃ dṛṣṭvā sahasrākṣaḥ puraṃdaraḥ
12,049.005c samarthaḥ putrajanane svayam evaitya bhārata
12,049.006a putratvam agamad rājaṃs tasya lokeśvareśvaraḥ
12,049.006c gādhir nāmābhavat putraḥ kauśikaḥ pākaśāsanaḥ
12,049.007a tasya kanyābhavad rājan nāmnā satyavatī prabho
12,049.007c tāṃ gādhiḥ kaviputrāya sorcīkāya dadau prabhuḥ
12,049.008a tataḥ prītas tu kaunteya bhārgavaḥ kurunandana
12,049.008c putrārthe śrapayām āsa caruṃ gādhes tathaiva ca
12,049.009a āhūya cāha tāṃ bhāryām ṛcīko bhārgavas tadā
12,049.009c upayojyaś carur ayaṃ tvayā mātrāpy ayaṃ tava
12,049.010a tasyā janiṣyate putro dīptimān kṣatriyarṣabhaḥ
12,049.010c ajayyaḥ kṣatriyair loke kṣatriyarṣabhasūdanaḥ
12,049.011a tavāpi putraṃ kalyāṇi dhṛtimantaṃ taponvitam
12,049.011c śamātmakaṃ dvijaśreṣṭhaṃ carur eṣa vidhāsyati
12,049.012a ity evam uktvā tāṃ bhāryām ṛcīko bhṛgunandanaḥ
12,049.012c tapasy abhirato dhīmāñ jagāmāraṇyam eva ha
12,049.013a etasminn eva kāle tu tīrthayātrāparo nṛpaḥ
12,049.013c gādhiḥ sadāraḥ saṃprāpta ṛcīkasyāśramaṃ prati
12,049.014a carudvayaṃ gṛhītvā tu rājan satyavatī tadā
12,049.014c bhartur vākyād athāvyagrā mātre hṛṣṭā nyavedayat
12,049.015a mātā tu tasyāḥ kaunteya duhitre svaṃ caruṃ dadau
12,049.015c tasyāś carum athājñātam ātmasaṃsthaṃ cakāra ha
12,049.016a atha satyavatī garbhaṃ kṣatriyāntakaraṃ tadā
12,049.016c dhārayām āsa dīptena vapuṣā ghoradarśanam
12,049.017a tām ṛcīkas tadā dṛṣṭvā dhyānayogena vai tataḥ
12,049.017c abravīd rājaśārdūla svāṃ bhāryāṃ varavarṇinīm
12,049.018a mātrāsi vyaṃsitā bhadre caruvyatyāsahetunā
12,049.018c janiṣyate hi te putraḥ krūrakarmā mahābalaḥ
12,049.019a janiṣyate hi te bhrātā brahmabhūtas tapodhanaḥ
12,049.019c viśvaṃ hi brahma tapasā mayā tatra samarpitam
12,049.019d*0101_01 kṣatravīryaṃ ca sakalaṃ tava mātre samarpitam
12,049.019d*0101_02 viparyayeṇa te bhadre naitad evaṃ bhaviṣyati
12,049.019d*0101_03 mātus te brāhmaṇo bhūyāt tava ca kṣatriyaḥ sutaḥ
12,049.020a saivam uktā mahābhāgā bhartrā satyavatī tadā
12,049.020c papāta śirasā tasmai vepantī cābravīd idam
12,049.021a nārho 'si bhagavann adya vaktum evaṃvidhaṃ vacaḥ
12,049.021c brāhmaṇāpasadaṃ putraṃ prāpsyasīti mahāmune
12,049.022 ṛcīka uvāca
12,049.022a naiṣa saṃkalpitaḥ kāmo mayā bhadre tathā tvayi
12,049.022c ugrakarmā bhavet putraś carur mātā ca kāraṇam
12,049.023 satyavaty uvāca
12,049.023a icchaṃl lokān api mune sṛjethāḥ kiṃ punar mama
12,049.023c śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara
12,049.024 ṛcīka uvāca
12,049.024a noktapūrvaṃ mayā bhadre svaireṣv apy anṛtaṃ vacaḥ
12,049.024c kim utāgniṃ samādhāya mantravac carusādhane
12,049.024d*0102_01 dṛṣṭam etat purā bhadre jñātaṃ ca tapasā mayā
12,049.024d*0102_02 brahmabhūtaṃ hi sakalaṃ pitus tava kulaṃ bhavet
12,049.025 satyavaty uvāca
12,049.025a kāmam evaṃ bhavet pautro mameha tava caiva ha
12,049.025c śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara
12,049.026 ṛcīka uvāca
12,049.026a putre nāsti viśeṣo me pautre vā varavarṇini
12,049.026c yathā tvayoktaṃ tu vacas tathā bhadre bhaviṣyati
12,049.027 vāsudeva uvāca
12,049.027a tataḥ satyavatī putraṃ janayām āsa bhārgavam
12,049.027c tapasy abhirataṃ śāntaṃ jamadagniṃ śamātmakam
12,049.027d*0103_01 so 'pi putraṃ hy ajanayaj jāmadagnyaṃ sudāruṇam
12,049.028a viśvāmitraṃ ca dāyādaṃ gādhiḥ kuśikanandanaḥ
12,049.028c prāpa brahmarṣisamitaṃ viśvena brahmaṇā yutam
12,049.029a ārcīko janayām āsa jamadagniḥ sudāruṇam
12,049.029a*0104_01 **** **** jamadagniṃ taponidhim
12,049.029a*0104_02 so 'pi putraṃ hy ajanayad
12,049.029c sarvavidyāntagaṃ śreṣṭhaṃ dhanurvede ca pāragam
12,049.029e rāmaṃ kṣatriyahantāraṃ pradīptam iva pāvakam
12,049.029f*0105_01 toṣayitvā mahādevaṃ parvate gandhamādane
12,049.029f*0105_02 astrāṇi varayām āsa paraśuṃ cātitejasam
12,049.029f*0105_03 sa tenākuṇṭhadhāreṇa jvalitānalavarcasā
12,049.029f*0105_04 kuṭhāreṇāprameyeṇa lokeṣv apratimo 'bhavat
12,049.030a etasminn eva kāle tu kṛtavīryātmajo balī
12,049.030c arjuno nāma tejasvī kṣatriyo haihayānvayaḥ
12,049.030d*0106_01 dattātreyaprasādena rājā bāhusahasravān
12,049.030d*0106_02 cakravartī mahātejā viprāṇām āśvamedhike
12,049.031a dadāha pṛthivīṃ sarvāṃ saptadvīpāṃ sapattanām
12,049.031c svabāhvastrabalenājau dharmeṇa parameṇa ca
12,049.032a tṛṣitena sa kauravya bhikṣitaś citrabhānunā
12,049.032c sahasrabāhur vikrāntaḥ prādād bhikṣām athāgnaye
12,049.033a grāmān purāṇi ghoṣāṃś ca pattanāni ca vīryavān
12,049.033c jajvāla tasya bāṇais tu citrabhānur didhakṣayā
12,049.034a sa tasya puruṣendrasya prabhāvena mahātapāḥ
12,049.034c dadāha kārtavīryasya śailān atha vanāni ca
12,049.035a sa śūnyam āśramāraṇyaṃ varuṇasyātmajasya tat
12,049.035c dadāha pavaneneddhaś citrabhānuḥ sahaihayaḥ
12,049.036a āpavas taṃ tato roṣāc chaśāpārjunam acyuta
12,049.036c dagdhe ''śrame mahārāja kārtavīryeṇa vīryavān
12,049.037a tvayā na varjitaṃ mohād yasmād vanam idaṃ mama
12,049.037c dagdhaṃ tasmād raṇe rāmo bāhūṃs te chetsyate 'rjuna
12,049.038a arjunas tu mahārāja balī nityaṃ śamātmakaḥ
12,049.038c brahmaṇyaś ca śaraṇyaś ca dātā śūraś ca bhārata
12,049.038d*0107_01 nācintayat tadā śāpaṃ tena dattaṃ mahātmanā
12,049.039a tasya putrāḥ subalinaḥ śāpenāsan pitur vadhe
12,049.039c nimittam avaliptā vai nṛśaṃsāś caiva nityadā
12,049.040a jamadagnidhenvās te vatsam āninyur bharatarṣabha
12,049.040c ajñātaṃ kārtavīryasya haihayendrasya dhīmataḥ
12,049.040d*0108_01 tannimittam abhūd yuddhaṃ jāmadagner mahātmanaḥ
12,049.041a tato 'rjunasya bāhūṃs tu chittvā vai pauruṣānvitaḥ
12,049.041c taṃ ruvantaṃ tato vatsaṃ jāmadagnyaḥ svam āśramam
12,049.041e pratyānayata rājendra teṣām antaḥpurāt prabhuḥ
12,049.042a arjunasya sutās te tu saṃbhūyābuddhayas tadā
12,049.042c gatvāśramam asaṃbuddhaṃ jamadagner mahātmanaḥ
12,049.043a apātayanta bhallāgraiḥ śiraḥ kāyān narādhipa
12,049.043c samitkuśārthaṃ rāmasya nirgatasya mahātmanaḥ
12,049.043d*0109_01 pratyakṣaṃ rāmamātuś ca tathaivāśramavāsinām
12,049.043d*0109_02 śrutvā rāmas tam arthaṃ ca kruddhaḥ kālānalopamaḥ
12,049.043d*0109_03 dhanurvede 'dvitīyo hi divyāstraiḥ samalaṃkṛtaḥ
12,049.043d*0109_04 candrabimbārdhasaṃkāśaṃ paraśuṃ gṛhya bhārgavaḥ
12,049.044a tataḥ pitṛvadhāmarṣād rāmaḥ paramamanyumān
12,049.044c niḥkṣatriyāṃ pratiśrutya mahīṃ śastram agṛhṇata
12,049.045a tataḥ sa bhṛguśārdūlaḥ kārtavīryasya vīryavān
12,049.045c vikramya nijaghānāśu putrān pautrāṃś ca sarvaśaḥ
12,049.046a sa haihayasahasrāṇi hatvā paramamanyumān
12,049.046c cakāra bhārgavo rājan mahīṃ śoṇitakardamām
12,049.047a sa tathā sumahātejāḥ kṛtvā niḥkṣatriyāṃ mahīm
12,049.047c kṛpayā parayāviṣṭo vanam eva jagāma ha
12,049.048a tato varṣasahasreṣu samatīteṣu keṣu cit
12,049.048c kṣobhaṃ saṃprāptavāṃs tīvraṃ prakṛtyā kopanaḥ prabhuḥ
12,049.049a viśvāmitrasya pautras tu raibhyaputro mahātapāḥ
12,049.049c parāvasur mahārāja kṣiptvāha janasaṃsadi
12,049.050a ye te yayātipatane yajñe santaḥ samāgatāḥ
12,049.050c pratardanaprabhṛtayo rāma kiṃ kṣatriyā na te
12,049.051a mithyāpratijño rāma tvaṃ katthase janasaṃsadi
12,049.051c bhayāt kṣatriyavīrāṇāṃ parvataṃ samupāśritaḥ
12,049.052a sa punaḥ kṣatriyaśataiḥ pṛthivīm anusaṃtatām
12,049.052c parāvasos tadā śrutvā śastraṃ jagrāha bhārgavaḥ
12,049.053a tato ye kṣatriyā rājañ śataśas tena jīvitāḥ
12,049.053c te vivṛddhā mahāvīryāḥ pṛthivīpatayo 'bhavan
12,049.054a sa punas tāñ jaghānāśu bālān api narādhipa
12,049.054c garbhasthais tu mahī vyāptā punar evābhavat tadā
12,049.055a jātaṃ jātaṃ sa garbhaṃ tu punar eva jaghāna ha
12,049.055c arakṣaṃś ca sutān kāṃś cit tadā kṣatriyayoṣitaḥ
12,049.056a triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ
12,049.056c dakṣiṇām aśvamedhānte kaśyapāyādadat tataḥ
12,049.057a kṣatriyāṇāṃ tu śeṣārthaṃ kareṇoddiśya kaśyapaḥ
12,049.057c srukpragrahavatā rājañ śrīmān vākyam athābravīt
12,049.058a gaccha pāraṃ samudrasya dakṣiṇasya mahāmune
12,049.058c na te madviṣaye rāma vastavyam iha karhi cit
12,049.058d*0110_01 pṛthivī dakṣiṇā dattā vājimedhe mama tvayā
12,049.058d*0110_02 punar asyāḥ pṛthivyā hi dattvā dātum anīśvaraḥ
12,049.059a tataḥ śūrpārakaṃ deśaṃ sāgaras tasya nirmame
12,049.059c saṃtrāsāj jāmadagnyasya so 'parāntaṃ mahītalam
12,049.060a kaśyapas tu mahārāja pratigṛhya mahīm imām
12,049.060c kṛtvā brāhmaṇasaṃsthāṃ vai praviveśa mahāvanam
12,049.061a tataḥ śūdrāś ca vaiśyāś ca yathāsvairapracāriṇaḥ
12,049.061c avartanta dvijāgryāṇāṃ dāreṣu bharatarṣabha
12,049.062a arājake jīvaloke durbalā balavattaraiḥ
12,049.062c bādhyante na ca vitteṣu prabhutvam iha kasya cit
12,049.062d*0111_01 brāhmaṇā madyapāḥ ke cin mūrkhāḥ paṇḍitamāninaḥ
12,049.062d*0111_02 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cotpathagāminaḥ
12,049.062d*0111_03 parasparaṃ samāśritya ghātayanty apathi sthitāḥ
12,049.062d*0111_04 svadharmaṃ brāhmaṇās tyaktvā pāṣaṇḍāṃś ca samāśritāḥ
12,049.062d*0111_05 caurikānṛtamāyāś ca sarve caiva prakurvate
12,049.062d*0111_06 svadharmasthān dvijān hatvā tathāśramanivāsinaḥ
12,049.062d*0111_07 vaiśyāḥ satpathasaṃsthāś ca śūdrā ye caiva dhārmikāḥ
12,049.062d*0111_08 tān sarvān ghātayanti sma durācārāḥ sunirbhayāḥ
12,049.062d*0111_09 yajñādhyayanaśīlāṃś ca āśramasthāṃs tapasvinaḥ
12,049.062d*0111_10 gopālavṛddhanārīṇāṃ nāśaṃ kurvanti cāpare
12,049.062d*0111_11 ānvīkṣakī trayī vārtā na ca nītiḥ pravartate
12,049.062d*0111_12 vrātyatāṃ samanuprāptā bahavo hi dvijātayaḥ
12,049.062d*0111_13 adharottarāpacāreṇa mlecchabhūtāś ca sarvaśaḥ
12,049.063a tataḥ kālena pṛthivī praviveśa rasātalam
12,049.063a*0112_01 **** **** pīḍyamānā durātmabhiḥ
12,049.063a*0112_02 viparyayeṇa tenāśu
12,049.063c arakṣyamāṇā vidhivat kṣatriyair dharmarakṣibhiḥ
12,049.063d*0113_01 tāṃ dṛṣṭvā dravatīṃ tatra saṃbhrāntaḥ sa mahāmanāḥ
12,049.064a ūruṇā dhārayām āsa kaśyapaḥ pṛthivīṃ tataḥ
12,049.064c nimajjantīṃ tadā rājaṃs tenorvīti mahī smṛtā
12,049.065a rakṣiṇaś ca samuddiśya prāyācat pṛthivī tadā
12,049.065c prasādya kaśyapaṃ devī kṣatriyān bāhuśālinaḥ
12,049.066a santi brahman mayā guptā nṛṣu kṣatriyapuṃgavāḥ
12,049.066c haihayānāṃ kule jātās te saṃrakṣantu māṃ mune
12,049.067a asti pauravadāyādo viḍūrathasutaḥ prabho
12,049.067c ṛkṣaiḥ saṃvardhito vipra ṛkṣavaty eva parvate
12,049.068a tathānukampamānena yajvanāthāmitaujasā
12,049.068c parāśareṇa dāyādaḥ saudāsasyābhirakṣitaḥ
12,049.069a sarvakarmāṇi kurute tasyarṣeḥ śūdravad dhi saḥ
12,049.069c sarvakarmety abhikhyātaḥ sa māṃ rakṣatu pārthivaḥ
12,049.070a śibeḥ putro mahātejā gopatir nāma nāmataḥ
12,049.070c vane saṃrakṣito gobhiḥ so 'bhirakṣatu māṃ mune
12,049.071a pratardanasya putras tu vatso nāma mahāyaśāḥ
12,049.071c vatsaiḥ saṃvardhito goṣṭhe sa māṃ rakṣatu pārthivaḥ
12,049.072a dadhivāhanapautras tu putro divirathasya ha
12,049.072c aṅgaḥ sa gautamenāpi gaṅgākūle 'bhirakṣitaḥ
12,049.073a bṛhadratho mahābāhur bhuvi bhūtipuraskṛtaḥ
12,049.073c golāṅgūlair mahābhāgo gṛdhrakūṭe 'bhirakṣitaḥ
12,049.074a maruttasyānvavāye tu kṣatriyās turvasos trayaḥ
12,049.074c marutpatisamā vīrye samudreṇābhirakṣitāḥ
12,049.075a ete kṣatriyadāyādās tatra tatra pariśrutāḥ
12,049.075b*0114_01 vyokārahemakārādijātiṃ nityam apāśritāḥ
12,049.075c samyaṅ mām abhirakṣantu tataḥ sthāsyāmi niścalā
12,049.076a eteṣāṃ pitaraś caiva tathaiva ca pitāmahāḥ
12,049.076c madarthaṃ nihatā yuddhe rāmeṇākliṣṭakarmaṇā
12,049.077a teṣām apacitiś caiva mayā kāryā na saṃśayaḥ
12,049.077c na hy ahaṃ kāmaye nityam avikrāntena rakṣaṇam
12,049.077d*0115_01 vartamānena varteyaṃ tat kṣipraṃ saṃvidhīyatām
12,049.078a tataḥ pṛthivyā nirdiṣṭāṃs tān samānīya kaśyapaḥ
12,049.078c abhyaṣiñcan mahīpālān kṣatriyān vīryasaṃmatān
12,049.079a teṣāṃ putrāś ca pautrāś ca yeṣāṃ vaṃśāḥ pratiṣṭhitāḥ
12,049.079c evam etat purā vṛttaṃ yan māṃ pṛcchasi pāṇḍava
12,049.080 vaiśaṃpāyana uvāca
12,049.080a evaṃ bruvann eva yadupravīro; yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham
12,049.080c rathena tenāśu yayau yathārko; viśan prabhābhir bhagavāṃs trilokam
12,050.001 vaiśaṃpāyana uvāca
12,050.001a tato rāmasya tat karma śrutvā rājā yudhiṣṭhiraḥ
12,050.001c vismayaṃ paramaṃ gatvā pratyuvāca janārdanam
12,050.002a aho rāmasya vārṣṇeya śakrasyeva mahātmanaḥ
12,050.002c vikramo yena vasudhā krodhān niḥkṣatriyā kṛtā
12,050.003a gobhiḥ samudreṇa tathā golāṅgūlarkṣavānaraiḥ
12,050.003c guptā rāmabhayodvignāḥ kṣatriyāṇāṃ kulodvahāḥ
12,050.004a aho dhanyo hi loko 'yaṃ sabhāgyāś ca narā bhuvi
12,050.004c yatra karmedṛśaṃ dharmyaṃ dvijena kṛtam acyuta
12,050.005a tathā yāntau tadā tāta tāv acyutayudhiṣṭhirau
12,050.005c jagmatur yatra gāṅgeyaḥ śaratalpagataḥ prabhuḥ
12,050.006a tatas te dadṛśur bhīṣmaṃ śaraprastaraśāyinam
12,050.006c svaraśmijālasaṃvītaṃ sāyaṃsūryam ivānalam
12,050.007a upāsyamānaṃ munibhir devair iva śatakratum
12,050.007c deśe paramadharmiṣṭhe nadīmoghavatīm anu
12,050.008a dūrād eva tam ālokya kṛṣṇo rājā ca dharmarāṭ
12,050.008c catvāraḥ pāṇḍavāś caiva te ca śāradvatādayaḥ
12,050.009a avaskandyātha vāhebhyaḥ saṃyamya pracalaṃ manaḥ
12,050.009c ekīkṛtyendriyagrāmam upatasthur mahāmunīn
12,050.010a abhivādya ca govindaḥ sātyakis te ca kauravāḥ
12,050.010c vyāsādīṃs tān ṛṣīn paścād gāṅgeyam upatasthire
12,050.011a tapovṛddhiṃ tataḥ pṛṣṭvā gāṅgeyaṃ yadukauravāḥ
12,050.011c parivārya tataḥ sarve niṣeduḥ puruṣarṣabhāḥ
12,050.012a tato niśamya gāṅgeyaṃ śāmyamānam ivānalam
12,050.012c kiṃ cid dīnamanā bhīṣmam iti hovāca keśavaḥ
12,050.013a kaccij jñānāni te rājan prasannāni yathā purā
12,050.013c kaccid avyākulā caiva buddhis te vadatāṃ vara
12,050.014a śarābhighātaduḥkhāt te kaccid gātraṃ na dūyate
12,050.014c mānasād api duḥkhād dhi śārīraṃ balavattaram
12,050.015a varadānāt pituḥ kāmaṃ chandamṛtyur asi prabho
12,050.015c śaṃtanor dharmaśīlasya na tv etac chamakāraṇam
12,050.016a susūkṣmo 'pīha dehe vai śalyo janayate rujam
12,050.016c kiṃ punaḥ śarasaṃghātaiś citasya tava bhārata
12,050.017a kāmaṃ naitat tavākhyeyaṃ prāṇināṃ prabhavāpyayau
12,050.017c bhavān hy upadiśec chreyo devānām api bhārata
12,050.018a yad dhi bhūtaṃ bhaviṣyac ca bhavac ca puruṣarṣabha
12,050.018c sarvaṃ taj jñānavṛddhasya tava pāṇāv ivāhitam
12,050.019a saṃsāraś caiva bhūtānāṃ dharmasya ca phalodayaḥ
12,050.019c viditas te mahāprājña tvaṃ hi brahmamayo nidhiḥ
12,050.020a tvāṃ hi rājye sthitaṃ sphīte samagrāṅgam arogiṇam
12,050.020c strīsahasraiḥ parivṛtaṃ paśyāmīhordhvaretasam
12,050.021a ṛte śāṃtanavād bhīṣmāt triṣu lokeṣu pārthiva
12,050.021c satyasaṃdhān mahāvīryāc chūrād dharmaikatatparāt
12,050.022a mṛtyum āvārya tarasā śaraprastaraśāyinaḥ
12,050.022c nisargaprabhavaṃ kiṃ cin na ca tātānuśuśruma
12,050.023a satye tapasi dāne ca yajñādhikaraṇe tathā
12,050.023c dhanurvede ca vede ca nityaṃ caivānvavekṣaṇe
12,050.024a anṛśaṃsaṃ śuciṃ dāntaṃ sarvabhūtahite ratam
12,050.024c mahārathaṃ tvatsadṛśaṃ na kaṃ cid anuśuśruma
12,050.025a tvaṃ hi devān sagandharvān sasurāsurarākṣasān
12,050.025c śakta ekarathenaiva vijetuṃ nātra saṃśayaḥ
12,050.026a tvaṃ hi bhīṣma mahābāho vasūnāṃ vāsavopamaḥ
12,050.026c nityaṃ vipraiḥ samākhyāto navamo 'navamo guṇaiḥ
12,050.027a ahaṃ hi tvābhijānāmi yas tvaṃ puruṣasattama
12,050.027c tridaśeṣv api vikhyātaḥ svaśaktyā sumahābalaḥ
12,050.028a manuṣyeṣu manuṣyendra na dṛṣṭo na ca me śrutaḥ
12,050.028c bhavato yo guṇais tulyaḥ pṛthivyāṃ puruṣaḥ kva cit
12,050.029a tvaṃ hi sarvair guṇai rājan devān apy atiricyase
12,050.029c tapasā hi bhavāñ śaktaḥ sraṣṭuṃ lokāṃś carācarān
12,050.029d*0116_01 kiṃ punaś cātmano lokān uttamān uttamair guṇaiḥ
12,050.030a tad asya tapyamānasya jñātīnāṃ saṃkṣayeṇa vai
12,050.030c jyeṣṭhasya pāṇḍuputrasya śokaṃ bhīṣma vyapānuda
12,050.031a ye hi dharmāḥ samākhyātāś cāturvarṇyasya bhārata
12,050.031c cāturāśramyasaṃsṛṣṭās te sarve viditās tava
12,050.032a cāturvedye ca ye proktāś cāturhotre ca bhārata
12,050.032c sāṃkhye yoge ca niyatā ye ca dharmāḥ sanātanāḥ
12,050.033a cāturvarṇyena yaś caiko dharmo na sma virudhyate
12,050.033c sevyamānaḥ sa caivādyo gāṅgeya viditas tava
12,050.033d*0117_01 pratilomaprasūtānāṃ mlecchānāṃ caiva yaḥ smṛtaḥ
12,050.033d*0117_02 deśajātikulānāṃ ca jānīṣe dharmalakṣaṇam
12,050.033d*0117_03 vedokto yaś ca śiṣṭoktaḥ sa caiva viditas tava
12,050.033d*0118_01 pravṛttaś ca nivṛttaś ca sa cāpi viditas tava
12,050.034a itihāsapurāṇaṃ ca kārtsnyena viditaṃ tava
12,050.034c dharmaśāstraṃ ca sakalaṃ nityaṃ manasi te sthitam
12,050.035a ye ca ke cana loke 'sminn arthāḥ saṃśayakārakāḥ
12,050.035c teṣāṃ chettā nāsti loke tvad anyaḥ puruṣarṣabha
12,050.036a sa pāṇḍaveyasya manaḥsamutthitaṃ; narendra śokaṃ vyapakarṣa medhayā
12,050.036c bhavadvidhā hy uttamabuddhivistarā; vimuhyamānasya janasya śāntaye
12,051.001 vaiśaṃpāyana uvāca
12,051.001a śrutvā tu vacanaṃ bhīṣmo vāsudevasya dhīmataḥ
12,051.001c kiṃ cid unnāmya vadanaṃ prāñjalir vākyam abravīt
12,051.002a namas te bhagavan viṣṇo lokānāṃ nidhanodbhava
12,051.002c tvaṃ hi kartā hṛṣīkeśa saṃhartā cāparājitaḥ
12,051.003a viśvakarman namas te 'stu viśvātman viśvasaṃbhava
12,051.003c apavargo 'si bhūtānāṃ pañcānāṃ parataḥ sthitaḥ
12,051.004a namas te triṣu lokeṣu namas te paratas triṣu
12,051.004c yogeśvara namas te 'stu tvaṃ hi sarvaparāyaṇam
12,051.005a matsaṃśritaṃ yad āttha tvaṃ vacaḥ puruṣasattama
12,051.005c tena paśyāmi te divyān bhāvān hi triṣu vartmasu
12,051.006a tac ca paśyāmi tattvena yat te rūpaṃ sanātanam
12,051.006c sapta mārgā niruddhās te vāyor amitatejasaḥ
12,051.007a divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā
12,051.007c diśo bhujau raviś cakṣur vīrye śakraḥ pratiṣṭhitaḥ
12,051.008a atasīpuṣpasaṃkāśaṃ pītavāsasam acyutam
12,051.008c vapur hy anumimīmas te meghasyeva savidyutaḥ
12,051.009a tvatprapannāya bhaktāya gatim iṣṭāṃ jigīṣave
12,051.009c yac chreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama
12,051.010 vāsudeva uvāca
12,051.010a yataḥ khalu parā bhaktir mayi te puruṣarṣabha
12,051.010c tato vapur mayā divyaṃ tava rājan pradarśitam
12,051.011a na hy abhaktāya rājendra bhaktāyānṛjave na ca
12,051.011c darśayāmy aham ātmānaṃ na cādāntāya bhārata
12,051.012a bhavāṃs tu mama bhaktaś ca nityaṃ cārjavam āsthitaḥ
12,051.012c dame tapasi satye ca dāne ca nirataḥ śuciḥ
12,051.013a arhas tvaṃ bhīṣma māṃ draṣṭuṃ tapasā svena pārthiva
12,051.013c tava hy upasthitā lokā yebhyo nāvartate punaḥ
12,051.014a pañcāśataṃ ṣaṭ ca kurupravīra; śeṣaṃ dinānāṃ tava jīvitasya
12,051.014c tataḥ śubhaiḥ karmaphalodayais tvaṃ; sameṣyase bhīṣma vimucya deham
12,051.015a ete hi devā vasavo vimānāny; āsthāya sarve jvalitāgnikalpāḥ
12,051.015c antarhitās tvāṃ pratipālayanti; kāṣṭhāṃ prapadyantam udak pataṃgam
12,051.016a vyāvṛttamātre bhagavaty udīcīṃ; sūrye diśaṃ kālavaśāt prapanne
12,051.016c gantāsi lokān puruṣapravīra; nāvartate yān upalabhya vidvān
12,051.017a amuṃ ca lokaṃ tvayi bhīṣma yāte; jñānāni naṅkṣyanty akhilena vīra
12,051.017c ataḥ sma sarve tvayi saṃnikarṣaṃ; samāgatā dharmavivecanāya
12,051.018a tajjñātiśokopahataśrutāya; satyābhisaṃdhāya yudhiṣṭhirāya
12,051.018c prabrūhi dharmārthasamādhiyuktam; arthyaṃ vaco 'syāpanudāsya śokam
12,052.001 vaiśaṃpāyana uvāca
12,052.001a tataḥ kṛṣṇasya tad vākyaṃ dharmārthasahitaṃ hitam
12,052.001c śrutvā śāṃtanavo bhīṣmaḥ pratyuvāca kṛtāñjaliḥ
12,052.002a lokanātha mahābāho śiva nārāyaṇācyuta
12,052.002c tava vākyam abhiśrutya harṣeṇāsmi pariplutaḥ
12,052.003a kiṃ cāham abhidhāsyāmi vākpate tava saṃnidhau
12,052.003c yadā vācogataṃ sarvaṃ tava vāci samāhitam
12,052.004a yad dhi kiṃ cit kṛtaṃ loke kartavyaṃ kriyate ca yat
12,052.004c tvattas tan niḥsṛtaṃ deva lokā buddhimayā hi te
12,052.005a kathayed devalokaṃ yo devarājasamīpataḥ
12,052.005c dharmakāmārthaśāstrāṇāṃ so 'rthān brūyāt tavāgrataḥ
12,052.006a śarābhighātād vyathitaṃ mano me madhusūdana
12,052.006c gātrāṇi cāvasīdanti na ca buddhiḥ prasīdati
12,052.007a na ca me pratibhā kā cid asti kiṃ cit prabhāṣitum
12,052.007c pīḍyamānasya govinda viṣānalasamaiḥ śaraiḥ
12,052.008a balaṃ medhāḥ prajarati prāṇāḥ saṃtvarayanti ca
12,052.008c marmāṇi paritapyante bhrāntaṃ cetas tathaiva ca
12,052.009a daurbalyāt sajjate vāṅ me sa kathaṃ vaktum utsahe
12,052.009c sādhu me tvaṃ prasīdasva dāśārhakulanandana
12,052.010a tat kṣamasva mahābāho na brūyāṃ kiṃ cid acyuta
12,052.010c tvatsaṃnidhau ca sīdeta vācaspatir api bruvan
12,052.011a na diśaḥ saṃprajānāmi nākāśaṃ na ca medinīm
12,052.011c kevalaṃ tava vīryeṇa tiṣṭhāmi madhusūdana
12,052.012a svayam eva prabho tasmād dharmarājasya yad dhitam
12,052.012c tad bravīhy āśu sarveṣām āgamānāṃ tvam āgamaḥ
12,052.013a kathaṃ tvayi sthite loke śāśvate lokakartari
12,052.013c prabrūyān madvidhaḥ kaś cid gurau śiṣya iva sthite
12,052.014 vāsudeva uvāca
12,052.014a upapannam idaṃ vākyaṃ kauravāṇāṃ dhuraṃdhare
12,052.014c mahāvīrye mahāsattve sthite sarvārthadarśini
12,052.015a yac ca mām āttha gāṅgeya bāṇaghātarujaṃ prati
12,052.015c gṛhāṇātra varaṃ bhīṣma matprasādakṛtaṃ vibho
12,052.016a na te glānir na te mūrchā na dāho na ca te rujā
12,052.016c prabhaviṣyanti gāṅgeya kṣutpipāse na cāpy uta
12,052.017a jñānāni ca samagrāṇi pratibhāsyanti te 'nagha
12,052.017c na ca te kva cid āsaktir buddheḥ prādurbhaviṣyati
12,052.018a sattvasthaṃ ca mano nityaṃ tava bhīṣma bhaviṣyati
12,052.018c rajas tamobhyāṃ rahitaṃ ghanair mukta ivoḍurāṭ
12,052.019a yad yac ca dharmasaṃyuktam arthayuktam athāpi vā
12,052.019c cintayiṣyasi tatrāgryā buddhis tava bhaviṣyati
12,052.020a imaṃ ca rājaśārdūla bhūtagrāmaṃ caturvidham
12,052.020c cakṣur divyaṃ samāśritya drakṣyasy amitavikrama
12,052.021a caturvidhaṃ prajājālaṃ saṃyukto jñānacakṣuṣā
12,052.021c bhīṣma drakṣyasi tattvena jale mīna ivāmale
12,052.022 vaiśaṃpāyana uvāca
12,052.022a tatas te vyāsasahitāḥ sarva eva maharṣayaḥ
12,052.022c ṛgyajuḥsāmasaṃyuktair vacobhiḥ kṛṣṇam arcayan
12,052.023a tataḥ sarvārtavaṃ divyaṃ puṣpavarṣaṃ nabhastalāt
12,052.023c papāta yatra vārṣṇeyaḥ sagāṅgeyaḥ sapāṇḍavaḥ
12,052.024a vāditrāṇi ca divyāni jaguś cāpsarasāṃ gaṇāḥ
12,052.024c na cāhitam aniṣṭaṃ vā kiṃ cit tatra vyadṛśyata
12,052.025a vavau śivaḥ sukho vāyuḥ sarvagandhavahaḥ śuciḥ
12,052.025c śāntāyāṃ diśi śāntāś ca prāvadan mṛgapakṣiṇaḥ
12,052.026a tato muhūrtād bhagavān sahasrāṃśur divākaraḥ
12,052.026c dahan vanam ivaikānte pratīcyāṃ pratyadṛśyata
12,052.027a tato maharṣayaḥ sarve samutthāya janārdanam
12,052.027c bhīṣmam āmantrayāṃ cakrū rājānaṃ ca yudhiṣṭhiram
12,052.028a tataḥ praṇāmam akarot keśavaḥ pāṇḍavas tathā
12,052.028c sātyakiḥ saṃjayaś caiva sa ca śāradvataḥ kṛpaḥ
12,052.029a tatas te dharmaniratāḥ samyak tair abhipūjitāḥ
12,052.029c śvaḥ sameṣyāma ity uktvā yatheṣṭaṃ tvaritā yayuḥ
12,052.030a tathaivāmantrya gāṅgeyaṃ keśavas te ca pāṇḍavāḥ
12,052.030c pradakṣiṇam upāvṛtya rathān āruruhuḥ śubhān
12,052.031a tato rathaiḥ kāñcanadantakūbarair; mahīdharābhaiḥ samadaiś ca dantibhiḥ
12,052.031c hayaiḥ suparṇair iva cāśugāmibhiḥ; padātibhiś cāttaśarāsanādibhiḥ
12,052.032a yayau rathānāṃ purato hi sā camūs; tathaiva paścād atimātrasāriṇī
12,052.032c puraś ca paścāc ca yathā mahānadī; purarkṣavantaṃ girim etya narmadā
12,052.033a tataḥ purastād bhagavān niśākaraḥ; samutthitas tām abhiharṣayaṃś camūm
12,052.033c divākarāpītarasās tathauṣadhīḥ; punaḥ svakenaiva guṇena yojayan
12,052.034a tataḥ puraṃ surapurasaṃnibhadyuti; praviśya te yaduvṛṣapāṇḍavās tadā
12,052.034c yathocitān bhavanavarān samāviśañ; śramānvitā mṛgapatayo guhā iva
12,053.001 vaiśaṃpāyana uvāca
12,053.001a tataḥ praviśya bhavanaṃ prasupto madhusūdanaḥ
12,053.001c yāmamātrāvaśeṣāyāṃ yāminyāṃ pratyabudhyata
12,053.002a sa dhyānapatham āśritya sarvajñānāni mādhavaḥ
12,053.002c avalokya tataḥ paścād dadhyau brahma sanātanam
12,053.003a tataḥ śrutipurāṇajñāḥ śikṣitā raktakaṇṭhinaḥ
12,053.003c astuvan viśvakarmāṇaṃ vāsudevaṃ prajāpatim
12,053.004a paṭhanti pāṇisvanikās tathā gāyanti gāyanāḥ
12,053.004c śaṅkhānakamṛdaṅgāṃś ca pravādyanta sahasraśaḥ
12,053.005a vīṇāpaṇavaveṇūnāṃ svanaś cātimanoramaḥ
12,053.005c prahāsa iva vistīrṇaḥ śuśruve tasya veśmanaḥ
12,053.006a tathā yudhiṣṭhirasyāpi rājño maṅgalasaṃhitāḥ
12,053.006c uccerur madhurā vāco gītavāditrasaṃhitāḥ
12,053.007a tata utthāya dāśārhaḥ snātaḥ prāñjalir acyutaḥ
12,053.007c japtvā guhyaṃ mahābāhur agnīn āśritya tasthivān
12,053.008a tataḥ sahasraṃ viprāṇāṃ caturvedavidāṃ tathā
12,053.008c gavāṃ sahasreṇaikaikaṃ vācayām āsa mādhavaḥ
12,053.009a maṅgalālambhanaṃ kṛtvā ātmānam avalokya ca
12,053.009c ādarśe vimale kṛṣṇas tataḥ sātyakim abravīt
12,053.010a gaccha śaineya jānīhi gatvā rājaniveśanam
12,053.010c api sajjo mahātejā bhīṣmaṃ draṣṭuṃ yuthiṣṭhiraḥ
12,053.011a tataḥ kṛṣṇasya vacanāt sātyakis tvarito yayau
12,053.011c upagamya ca rājānaṃ yudhiṣṭhiram uvāca ha
12,053.012a yukto rathavaro rājan vāsudevasya dhīmataḥ
12,053.012c samīpam āpageyasya prayāsyati janārdanaḥ
12,053.013a bhavatpratīkṣaḥ kṛṣṇo 'sau dharmarāja mahādyute
12,053.013c yad atrānantaraṃ kṛtyaṃ tad bhavān kartum arhati
12,053.013d*0119_01 evam uktaḥ pratyuvāca dharmarājo yudhiṣṭhiraḥ
12,053.014 yudhiṣṭhira uvāca
12,053.014a yujyatāṃ me rathavaraḥ phalgunāpratimadyute
12,053.014c na sainikaiś ca yātavyaṃ yāsyāmo vayam eva hi
12,053.015a na ca pīḍayitavyo me bhīṣmo dharmabhṛtāṃ varaḥ
12,053.015c ataḥ puraḥsarāś cāpi nivartantu dhanaṃjaya
12,053.016a adyaprabhṛti gāṅgeyaḥ paraṃ guhyaṃ pravakṣyati
12,053.016c tato necchāmi kaunteya pṛthagjanasamāgamam
12,053.017 vaiśaṃpāyana uvāca
12,053.017a tad vākyam ākarṇya tathā kuntīputro dhanaṃjayaḥ
12,053.017c yuktaṃ rathavaraṃ tasmā ācacakṣe nararṣabha
12,053.018a tato yudhiṣṭhiro rājā yamau bhīmārjunāv api
12,053.018c bhūtānīva samastāni yayuḥ kṛṣṇaniveśanam
12,053.019a āgacchatsv atha kṛṣṇo 'pi pāṇḍaveṣu mahātmasu
12,053.019c śaineyasahito dhīmān ratham evānvapadyata
12,053.020a rathasthāḥ saṃvidaṃ kṛtvā sukhāṃ pṛṣṭvā ca śarvarīm
12,053.020c meghaghoṣai rathavaraiḥ prayayus te mahārathāḥ
12,053.021a meghapuṣpaṃ balāhaṃ ca sainyaṃ sugrīvam eva ca
12,053.021c dārukaś codayām āsa vāsudevasya vājinaḥ
12,053.022a te hayā vāsudevasya dārukeṇa pracoditāḥ
12,053.022c gāṃ khurāgrais tathā rājaṃl likhantaḥ prayayus tadā
12,053.023a te grasanta ivākāśaṃ vegavanto mahābalāḥ
12,053.023c kṣetraṃ dharmasya kṛtsnasya kurukṣetram avātaran
12,053.024a tato yayur yatra bhīṣmaḥ śaratalpagataḥ prabhuḥ
12,053.024c āste brahmarṣibhiḥ sārdhaṃ brahmā devagaṇair yathā
12,053.025a tato 'vatīrya govindo rathāt sa ca yudhiṣṭhiraḥ
12,053.025c bhīmo gāṇḍīvadhanvā ca yamau sātyakir eva ca
12,053.025e ṛṣīn abhyarcayām āsuḥ karān udyamya dakṣiṇān
12,053.026a sa taiḥ parivṛto rājā nakṣatrair iva candramāḥ
12,053.026c abhyājagāma gāṅgeyaṃ brahmāṇam iva vāsavaḥ
12,053.027a śaratalpe śayānaṃ tam ādityaṃ patitaṃ yathā
12,053.027c dadarśa sa mahābāhur bhayād āgatasādhvasaḥ
12,054.001 janamejaya uvāca
12,054.001a dharmātmani mahāsattve satyasaṃdhe jitātmani
12,054.001c devavrate mahābhāge śaratalpagate 'cyute
12,054.002a śayāne vīraśayane bhīṣme śaṃtanunandane
12,054.002c gāṅgeye puruṣavyāghre pāṇḍavaiḥ paryupasthite
12,054.003a kāḥ kathāḥ samavartanta tasmin vīrasamāgame
12,054.003c hateṣu sarvasainyeṣu tan me śaṃsa mahāmune
12,054.004 vaiśaṃpāyana uvāca
12,054.004a śaratalpagate bhīṣme kauravāṇāṃ dhuraṃdhare
12,054.004c ājagmur ṛṣayaḥ siddhā nāradapramukhā nṛpa
12,054.005a hataśiṣṭāś ca rājāno yudhiṣṭhirapurogamāḥ
12,054.005c dhṛtarāṣṭraś ca kṛṣṇaś ca bhīmārjunayamās tathā
12,054.006a te 'bhigamya mahātmāno bharatānāṃ pitāmaham
12,054.006c anvaśocanta gāṅgeyam ādityaṃ patitaṃ yathā
12,054.007a muhūrtam iva ca dhyātvā nārado devadarśanaḥ
12,054.007c uvāca pāṇḍavān sarvān hataśiṣṭāṃś ca pārthivān
12,054.008a prāptakālaṃ ca ācakṣe bhīṣmo 'yam anuyujyatām
12,054.008c astam eti hi gāṅgeyo bhānumān iva bhārata
12,054.009a ayaṃ prāṇān utsisṛkṣus taṃ sarve 'bhyetya pṛcchata
12,054.009c kṛtsnān hi vividhān dharmāṃś cāturvarṇyasya vetty ayam
12,054.010a eṣa vṛddhaḥ purā lokān saṃprāpnoti tanutyajām
12,054.010c taṃ śīghram anuyuñjadhvaṃ saṃśayān manasi sthitān
12,054.011a evam uktā nāradena bhīṣmam īyur narādhipāḥ
12,054.011c praṣṭuṃ cāśaknuvantas te vīkṣāṃ cakruḥ parasparam
12,054.012a athovāca hṛṣīkeśaṃ pāṇḍuputro yudhiṣṭhiraḥ
12,054.012c nānyas tvad devakīputra śaktaḥ praṣṭuṃ pitāmaham
12,054.013a pravyāhāraya durdharṣa tvam agre madhusūdana
12,054.013c tvaṃ hi nas tāta sarveṣāṃ sarvadharmavid uttamaḥ
12,054.014a evam uktaḥ pāṇḍavena bhagavān keśavas tadā
12,054.014c abhigamya durādharṣaṃ pravyāhārayad acyutaḥ
12,054.015 vāsudeva uvāca
12,054.015a kaccit sukhena rajanī vyuṣṭā te rājasattama
12,054.015c vispaṣṭalakṣaṇā buddhiḥ kaccic copasthitā tava
12,054.016a kaccij jñānāni sarvāṇi pratibhānti ca te 'nagha
12,054.016c na glāyate ca hṛdayaṃ na ca te vyākulaṃ manaḥ
12,054.017 bhīṣma uvāca
12,054.017a dāho mohaḥ śramaś caiva klamo glānis tathā rujā
12,054.017c tava prasādād govinda sadyo vyapagatānagha
12,054.018a yac ca bhūtaṃ bhaviṣyac ca bhavac ca paramadyute
12,054.018c tat sarvam anupaśyāmi pāṇau phalam ivāhitam
12,054.019a vedoktāś caiva ye dharmā vedāntanihitāś ca ye
12,054.019c tān sarvān saṃprapaśyāmi varadānāt tavācyuta
12,054.020a śiṣṭaiś ca dharmo yaḥ proktaḥ sa ca me hṛdi vartate
12,054.020c deśajātikulānāṃ ca dharmajño 'smi janārdana
12,054.021a caturṣv āśramadharmeṣu yo 'rthaḥ sa ca hṛdi sthitaḥ
12,054.021c rājadharmāṃś ca sakalān avagacchāmi keśava
12,054.021d*0120_01 sarvadharmeṣu yo hy arthaḥ sa ca me hṛdi saṃsthitaḥ
12,054.022a yatra yatra ca vaktavyaṃ tad vakṣyāmi janārdana
12,054.022c tava prasādād dhi śubhā mano me buddhir āviśat
12,054.023a yuveva cāsmi saṃvṛttas tvadanudhyānabṛṃhitaḥ
12,054.023c vaktuṃ śreyaḥ samartho 'smi tvatprasādāj janārdana
12,054.024a svayaṃ kimarthaṃ tu bhavāñ śreyo na prāha pāṇḍavam
12,054.024c kiṃ te vivakṣitaṃ cātra tad āśu vada mādhava
12,054.025 vāsudeva uvāca
12,054.025a yaśasaḥ śreyasaś caiva mūlaṃ māṃ viddhi kaurava
12,054.025c mattaḥ sarve 'bhinirvṛttā bhāvāḥ sadasadātmakāḥ
12,054.026a śītāṃśuś candra ity ukte ko loke vismayiṣyati
12,054.026c tathaiva yaśasā pūrṇe mayi ko vismayiṣyati
12,054.027a ādheyaṃ tu mayā bhūyo yaśas tava mahādyute
12,054.027c tato me vipulā buddhis tvayi bhīṣma samāhitā
12,054.028a yāvad dhi pṛthivīpāla pṛthivī sthāsyate dhruvā
12,054.028c tāvat tavākṣayā kīrtir lokān anu cariṣyati
12,054.029a yac ca tvaṃ vakṣyase bhīṣma pāṇḍavāyānupṛcchate
12,054.029c vedapravādā iva te sthāsyanti vasudhātale
12,054.030a yaś caitena pramāṇena yokṣyaty ātmānam ātmanā
12,054.030c sa phalaṃ sarvapuṇyānāṃ pretya cānubhaviṣyati
12,054.031a etasmāt kāraṇād bhīṣma matir divyā mayā hi te
12,054.031c dattā yaśo vipratheta kathaṃ bhūyas taveti ha
12,054.032a yāvad dhi prathate loke puruṣasya yaśo bhuvi
12,054.032c tāvat tasyākṣayaṃ sthānaṃ bhavatīti viniścitam
12,054.033a rājāno hataśiṣṭās tvāṃ rājann abhita āsate
12,054.033c dharmān anuyuyukṣantas tebhyaḥ prabrūhi bhārata
12,054.034a bhavān hi vayasā vṛddhaḥ śrutācārasamanvitaḥ
12,054.034c kuśalo rājadharmāṇāṃ pūrveṣām aparāś ca ye
12,054.035a janmaprabhṛti te kaś cid vṛjinaṃ na dadarśa ha
12,054.035c jñātāram anudharmāṇāṃ tvāṃ viduḥ sarvapārthivāḥ
12,054.036a tebhyaḥ piteva putrebhyo rājan brūhi paraṃ nayam
12,054.036c ṛṣayaś ca hi devāś ca tvayā nityam upāsitāḥ
12,054.037a tasmād vaktavyam eveha tvayā paśyāmy aśeṣataḥ
12,054.037c dharmāñ śuśrūṣamāṇebhyaḥ pṛṣṭena ca satā punaḥ
12,054.038a vaktavyaṃ viduṣā ceti dharmam āhur manīṣiṇaḥ
12,054.038c apratibruvataḥ kaṣṭo doṣo hi bhavati prabho
12,054.039a tasmāt putraiś ca pautraiś ca dharmān pṛṣṭaḥ sanātanān
12,054.039c vidvāñ jijñāsamānais tvaṃ prabrūhi bharatarṣabha
12,055.001 vaiśaṃpāyana uvāca
12,055.001a athābravīn mahātejā vākyaṃ kauravanandanaḥ
12,055.001c hanta dharmān pravakṣyāmi dṛḍhe vāṅmanasī mama
12,055.001e tava prasādād govinda bhūtātmā hy asi śāśvataḥ
12,055.002a yudhiṣṭhiras tu māṃ rājā dharmān samanupṛcchatu
12,055.002c evaṃ prīto bhaviṣyāmi dharmān vakṣyāmi cānagha
12,055.003a yasmin rājarṣabhe jāte dharmātmani mahātmani
12,055.003c ahṛṣyann ṛṣayaḥ sarve sa māṃ pṛcchatu pāṇḍavaḥ
12,055.004a sarveṣāṃ dīptayaśasāṃ kurūṇāṃ dharmacāriṇām
12,055.004c yasya nāsti samaḥ kaś cit sa māṃ pṛcchatu pāṇḍavaḥ
12,055.005a dhṛtir damo brahmacaryaṃ kṣamā dharmaś ca nityadā
12,055.005c yasminn ojaś ca tejaś ca sa māṃ pṛcchatu pāṇḍavaḥ
12,055.006a satyaṃ dānaṃ tapaḥ śaucaṃ śāntir dākṣyam asaṃbhramaḥ
12,055.006c yasminn etāni sarvāṇi sa māṃ pṛcchatu pāṇḍavaḥ
12,055.007a yo na kāmān na saṃrambhān na bhayān nārthakāraṇāt
12,055.007c kuryād adharmaṃ dharmātmā sa māṃ pṛcchatu pāṇḍavaḥ
12,055.008a saṃbandhino 'tithīn bhṛtyān saṃśritopāśritāṃś ca yaḥ
12,055.008c saṃmānayati satkṛtya sa māṃ pṛcchatu pāṇḍavaḥ
12,055.009a satyanityaḥ kṣamānityo jñānanityo 'tithipriyaḥ
12,055.009c yo dadāti satāṃ nityaṃ sa māṃ pṛcchatu pāṇḍavaḥ
12,055.010a ijyādhyayananityaś ca dharme ca nirataḥ sadā
12,055.010c śāntaḥ śrutarahasyaś ca sa māṃ pṛcchatu pāṇḍavaḥ
12,055.011 vāsudeva uvāca
12,055.011a lajjayā parayopeto dharmātmā sa yudhiṣṭhiraḥ
12,055.011c abhiśāpabhayād bhīto bhavantaṃ nopasarpati
12,055.012a lokasya kadanaṃ kṛtvā lokanātho viśāṃ pate
12,055.012c abhiśāpabhayād bhīto bhavantaṃ nopasarpati
12,055.013a pūjyān mānyāṃś ca bhaktāṃś ca gurūn saṃbandhibāndhavān
12,055.013c arghyārhān iṣubhir hatvā bhavantaṃ nopasarpati
12,055.014 bhīṣma uvāca
12,055.014a brāhmaṇānāṃ yathā dharmo dānam adhyayanaṃ tapaḥ
12,055.014c kṣatriyāṇāṃ tathā kṛṣṇa samare dehapātanam
12,055.015a pitṝn pitāmahān putrān gurūn saṃbandhibāndhavān
12,055.015c mithyāpravṛttān yaḥ saṃkhye nihanyād dharma eva saḥ
12,055.016a samayatyāgino lubdhān gurūn api ca keśava
12,055.016c nihanti samare pāpān kṣatriyo yaḥ sa dharmavit
12,055.016d*0121_01 yo lobhān na samīkṣeta dharmasetuṃ sanātanam
12,055.016d*0121_02 nihanti yas taṃ samare kṣatriyo vai sa dharmavit
12,055.016d*0121_03 lohitodāṃ keśatṛṇāṃ gajaśailāṃ dhvajadrumām
12,055.016d*0121_04 mahīṃ karoti yuddheṣu kṣatriyo yaḥ sa dharmavit
12,055.017a āhūtena raṇe nityaṃ yoddhavyaṃ kṣatrabandhunā
12,055.017c dharmyaṃ svargyaṃ ca lokyaṃ ca yuddhaṃ hi manur abravīt
12,055.018 vaiśaṃpāyana uvāca
12,055.018a evam uktas tu bhīṣmeṇa dharmarājo yudhiṣṭhiraḥ
12,055.018c vinītavad upāgamya tasthau saṃdarśane 'grataḥ
12,055.019a athāsya pādau jagrāha bhīṣmaś cābhinananda tam
12,055.019c mūrdhni cainam upāghrāya niṣīdety abravīt tadā
12,055.020a tam uvācātha gāṅgeya ṛṣabhaḥ sarvadhanvinām
12,055.020c pṛccha māṃ tāta visrabdhaṃ mā bhais tvaṃ kurusattama
12,056.001 vaiśaṃpāyana uvāca
12,056.001a praṇipatya hṛṣīkeśam abhivādya pitāmaham
12,056.001c anumānya gurūn sarvān paryapṛcchad yudhiṣṭhiraḥ
12,056.002a rājyaṃ vai paramo dharma iti dharmavido viduḥ
12,056.002c mahāntam etaṃ bhāraṃ ca manye tad brūhi pārthiva
12,056.003a rājadharmān viśeṣeṇa kathayasva pitāmaha
12,056.003c sarvasya jīvalokasya rājadharmāḥ parāyaṇam
12,056.004a trivargo 'tra samāsakto rājadharmeṣu kaurava
12,056.004c mokṣadharmaś ca vispaṣṭaḥ sakalo 'tra samāhitaḥ
12,056.005a yathā hi raśmayo 'śvasya dviradasyāṅkuśo yathā
12,056.005c narendradharmo lokasya tathā pragrahaṇaṃ smṛtam
12,056.006a atra vai saṃpramūḍhe tu dharme rājarṣisevite
12,056.006c lokasya saṃsthā na bhavet sarvaṃ ca vyākulaṃ bhavet
12,056.007a udayan hi yathā sūryo nāśayaty āsuraṃ tamaḥ
12,056.007c rājadharmās tathālokyām ākṣipanty aśubhāṃ gatim
12,056.008a tad agre rājadharmāṇām arthatattvaṃ pitāmaha
12,056.008c prabrūhi bharataśreṣṭha tvaṃ hi buddhimatāṃ varaḥ
12,056.009a āgamaś ca paras tvattaḥ sarveṣāṃ naḥ paraṃtapa
12,056.009c bhavantaṃ hi paraṃ buddhau vāsudevo 'bhimanyate
12,056.010 bhīṣma uvāca
12,056.010a namo dharmāya mahate namaḥ kṛṣṇāya vedhase
12,056.010c brāhmaṇebhyo namaskṛtya dharmān vakṣyāmi śāśvatān
12,056.011a śṛṇu kārtsnyena mattas tvaṃ rājadharmān yudhiṣṭhira
12,056.011c nirucyamānān niyato yac cānyad abhivāñchasi
12,056.012a ādāv eva kuruśreṣṭha rājñā rañjanakāmyayā
12,056.012c devatānāṃ dvijānāṃ ca vartitavyaṃ yathāvidhi
12,056.013a daivatāny arcayitvā hi brāhmaṇāṃś ca kurūdvaha
12,056.013c ānṛṇyaṃ yāti dharmasya lokena ca sa mānyate
12,056.014a utthāne ca sadā putra prayatethā yudhiṣṭhira
12,056.014c na hy utthānam ṛte daivaṃ rājñām arthaprasiddhaye
12,056.015a sādhāraṇaṃ dvayaṃ hy etad daivam utthānam eva ca
12,056.015c pauruṣaṃ hi paraṃ manye daivaṃ niścityam ucyate
12,056.016a vipanne ca samārambhe saṃtāpaṃ mā sma vai kṛthāḥ
12,056.016c ghaṭate vinayas tāta rājñām eṣa nayaḥ paraḥ
12,056.017a na hi satyād ṛte kiṃ cid rājñāṃ vai siddhikāraṇam
12,056.017c satye hi rājā nirataḥ pretya ceha ca nandati
12,056.018a ṛṣīṇām api rājendra satyam eva paraṃ dhanam
12,056.018c tathā rājñaḥ paraṃ satyān nānyad viśvāsakāraṇam
12,056.019a guṇavāñ śīlavān dānto mṛdur dharmyo jitendriyaḥ
12,056.019c sudarśaḥ sthūlalakṣyaś ca na bhraśyeta sadā śriyaḥ
12,056.020a ārjavaṃ sarvakāryeṣu śrayethāḥ kurunandana
12,056.020b*0122_01 ārjavena samāyuktā modante ṛṣayo divi
12,056.020c punar nayavicāreṇa trayīsaṃvaraṇena ca
12,056.021a mṛdur hi rājā satataṃ laṅghyo bhavati sarvaśaḥ
12,056.021c tīkṣṇāc codvijate lokas tasmād ubhayam ācara
12,056.022a adaṇḍyāś caiva te nityaṃ viprāḥ syur dadatāṃ vara
12,056.022c bhūtam etat paraṃ loke brāhmaṇā nāma bhārata
12,056.023a manunā cāpi rājendra gītau ślokau mahātmanā
12,056.023c dharmeṣu sveṣu kauravya hṛdi tau kartum arhasi
12,056.024a adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam
12,056.024c teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati
12,056.025a ayo hanti yadāśmānam agniś cāpo 'bhipadyate
12,056.025c brahma ca kṣatriyo dveṣṭi tadā sīdanti te trayaḥ
12,056.026a etaj jñātvā mahārāja namasyā eva te dvijāḥ
12,056.026c bhaumaṃ brahma dvijaśreṣṭhā dhārayanti śamānvitāḥ
12,056.027a evaṃ caiva naravyāghra lokatantravighātakāḥ
12,056.027c nigrāhyā eva satataṃ bāhubhyāṃ ye syur īdṛśāḥ
12,056.028a ślokau cośanasā gītau purā tāta maharṣiṇā
12,056.028c tau nibodha mahāprājña tvam ekāgramanā nṛpa
12,056.029a udyamya śastram āyāntam api vedāntagaṃ raṇe
12,056.029c nigṛhṇīyāt svadharmeṇa dharmāpekṣī nareśvaraḥ
12,056.030a vinaśyamānaṃ dharmaṃ hi yo rakṣati sa dharmavit
12,056.030c na tena bhrūṇahā sa syān manyus taṃ manum ṛcchati
12,056.031a evaṃ caiva naraśreṣṭha rakṣyā eva dvijātayaḥ
12,056.031c svaparāddhān api hi tān viṣayānte samutsṛjet
12,056.032a abhiśastam api hy eṣāṃ kṛpāyīta viśāṃ pate
12,056.032c brahmaghne gurutalpe ca bhrūṇahatye tathaiva ca
12,056.033a rājadviṣṭe ca viprasya viṣayānte visarjanam
12,056.033b*0123_01 vapanaṃ draviṇādānaṃ svapuryāś ca visarjanam
12,056.033c vidhīyate na śārīraṃ bhayam eṣāṃ kadā cana
12,056.034a dayitāś ca narās te syur nityaṃ puruṣasattama
12,056.034c na kośaḥ paramo hy anyo rājñāṃ puruṣasaṃcayāt
12,056.035a durgeṣu ca mahārāja ṣaṭsu ye śāstraniścitāḥ
12,056.035c sarveṣu teṣu manyante naradurgaṃ sudustaram
12,056.036a tasmān nityaṃ dayā kāryā cāturvarṇye vipaścitā
12,056.036c dharmātmā satyavāk caiva rājā rañjayati prajāḥ
12,056.037a na ca kṣāntena te bhāvyaṃ nityaṃ puruṣasattama
12,056.037c adharmyo hi mṛdū rājā kṣamāvān iva kuñjaraḥ
12,056.038a bārhaspatye ca śāstre vai ślokā viniyatāḥ purā
12,056.038c asminn arthe mahārāja tan me nigadataḥ śṛṇu
12,056.039a kṣamamāṇaṃ nṛpaṃ nityaṃ nīcaḥ paribhavej janaḥ
12,056.039c hastiyantā gajasyeva śira evārurukṣati
12,056.040a tasmān naiva mṛdur nityaṃ tīkṣṇo vāpi bhaven nṛpaḥ
12,056.040c vasante 'rka iva śrīmān na śīto na ca gharmadaḥ
12,056.041a pratyakṣeṇānumānena tathaupamyopadeśataḥ
12,056.041c parīkṣyās te mahārāja sve pare caiva sarvadā
12,056.042a vyasanāni ca sarvāṇi tyajethā bhūridakṣiṇa
12,056.042c na caiva na prayuñjīta saṅgaṃ tu parivarjayet
12,056.043a nityaṃ hi vyasanī loke paribhūto bhavaty uta
12,056.043c udvejayati lokaṃ cāpy atidveṣī mahīpatiḥ
12,056.044a bhavitavyaṃ sadā rājñā garbhiṇīsahadharmiṇā
12,056.044c kāraṇaṃ ca mahārāja śṛṇu yenedam iṣyate
12,056.045a yathā hi garbhiṇī hitvā svaṃ priyaṃ manaso 'nugam
12,056.045c garbhasya hitam ādhatte tathā rājñāpy asaṃśayam
12,056.046a vartitavyaṃ kuruśreṣṭha nityaṃ dharmānuvartinā
12,056.046c svaṃ priyaṃ samabhityajya yad yal lokahitaṃ bhavet
12,056.047a na saṃtyājyaṃ ca te dhairyaṃ kadā cid api pāṇḍava
12,056.047c dhīrasya spaṣṭadaṇḍasya na hy ājñā pratihanyate
12,056.048a parihāsaś ca bhṛtyais te na nityaṃ vadatāṃ vara
12,056.048c kartavyo rājaśārdūla doṣam atra hi me śṛṇu
12,056.049a avamanyanti bhartāraṃ saṃharṣād upajīvinaḥ
12,056.049c sve sthāne na ca tiṣṭhanti laṅghayanti hi tad vacaḥ
12,056.050a preṣyamāṇā vikalpante guhyaṃ cāpy anuyuñjate
12,056.050c ayācyaṃ caiva yācante 'bhojyāny āhārayanti ca
12,056.051a krudhyanti paridīpyanti bhūmim adhyāsate 'sya ca
12,056.051c utkocair vañcanābhiś ca kāryāṇy anuvihanti ca
12,056.052a jarjaraṃ cāsya viṣayaṃ kurvanti pratirūpakaiḥ
12,056.052c strīr akṣibhiś ca sajjante tulyaveṣā bhavanti ca
12,056.053a vātaṃ ca ṣṭhīvanaṃ caiva kurvate cāsya saṃnidhau
12,056.053c nirlajjā naraśārdūla vyāharanti ca tadvacaḥ
12,056.054a hayaṃ vā dantinaṃ vāpi rathaṃ nṛpatisaṃmatam
12,056.054c adhirohanty anādṛtya harṣule pārthive mṛdau
12,056.055a idaṃ te duṣkaraṃ rājann idaṃ te durviceṣṭitam
12,056.055c ity evaṃ suhṛdo nāma bruvanti pariṣadgatāḥ
12,056.056a kruddhe cāsmin hasanty eva na ca hṛṣyanti pūjitāḥ
12,056.056c saṃgharṣaśīlāś ca sadā bhavanty anyonyakāraṇāt
12,056.057a visraṃsayanti mantraṃ ca vivṛṇvanti ca duṣkṛtam
12,056.057c līlayā caiva kurvanti sāvajñās tasya śāsanam
12,056.057e alaṃkaraṇabhojyaṃ ca tathā snānānulepanam
12,056.058a helamānā naravyāghra svasthās tasyopaśṛṇvate
12,056.058c nindanti svān adhīkārān saṃtyajanti ca bhārata
12,056.059a na vṛttyā parituṣyanti rājadeyaṃ haranti ca
12,056.059c krīḍituṃ tena cecchanti sasūtreṇeva pakṣiṇā
12,056.059e asmatpraṇeyo rājeti loke caiva vadanty uta
12,056.060a ete caivāpare caiva doṣāḥ prādurbhavanty uta
12,056.060c nṛpatau mārdavopete harṣule ca yudhiṣṭhira
12,057.001 bhīṣma uvāca
12,057.001a nityodyuktena vai rājñā bhavitavyaṃ yudhiṣṭhira
12,057.001c praśāmyate ca rājā hi nārīvodyamavarjitaḥ
12,057.002a bhagavān uśanā cāha ślokam atra viśāṃ pate
12,057.002c tam ihaikamanā rājan gadatas tvaṃ nibodha me
12,057.003a dvāv etau grasate bhūmiḥ sarpo bilaśayān iva
12,057.003c rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam
12,057.004a tad etan naraśārdūla hṛdi tvaṃ kartum arhasi
12,057.004c saṃdheyān api saṃdhatsva virodhyāṃś ca virodhaya
12,057.004d*0124_01 svāmyamātyasuhṛtkośarāṣṭradurgabalāni ca
12,057.005a saptāṅge yaś ca te rājye vaiparītyaṃ samācaret
12,057.005c gurur vā yadi vā mitraṃ pratihantavya eva saḥ
12,057.006a maruttena hi rājñāyaṃ gītaḥ ślokaḥ purātanaḥ
12,057.006c rājyādhikāre rājendra bṛhaspatimataḥ purā
12,057.007a guror apy avaliptasya kāryākāryam ajānataḥ
12,057.007c utpathapratipannasya parityāgo vidhīyate
12,057.008a bāhoḥ putreṇa rājñā ca sagareṇeha dhīmatā
12,057.008c asamañjāḥ suto jyeṣṭhas tyaktaḥ paurahitaiṣiṇā
12,057.009a asamañjāḥ sarayvāṃ prāk paurāṇāṃ bālakān nṛpa
12,057.009c nyamajjayad ataḥ pitrā nirbhartsya sa vivāsitaḥ
12,057.010a ṛṣiṇoddālakenāpi śvetaketur mahātapāḥ
12,057.010c mithyā viprān upacaran saṃtyakto dayitaḥ sutaḥ
12,057.011a lokarañjanam evātra rājñāṃ dharmaḥ sanātanaḥ
12,057.011c satyasya rakṣaṇaṃ caiva vyavahārasya cārjavam
12,057.012a na hiṃsyāt paravittāni deyaṃ kāle ca dāpayet
12,057.012c vikrāntaḥ satyavāk kṣānto nṛpo na calate pathaḥ
12,057.013a guptamantro jitakrodho śāstrārthagataniścayaḥ
12,057.013c dharme cārthe ca kāme ca mokṣe ca satataṃ rataḥ
12,057.014a trayyā saṃvṛtarandhraś ca rājā bhavitum arhati
12,057.014c vṛjinasya narendrāṇāṃ nānyat saṃvaraṇāt param
12,057.015a cāturvarṇyasya dharmāś ca rakṣitavyā mahīkṣitā
12,057.015c dharmasaṃkararakṣā hi rājñāṃ dharmaḥ sanātanaḥ
12,057.016a na viśvasec ca nṛpatir na cātyarthaṃ na viśvaset
12,057.016c ṣāḍguṇyaguṇadoṣāṃś ca nityaṃ buddhyāvalokayet
12,057.017a dviṭchidradarśī nṛpatir nityam eva praśasyate
12,057.017c trivargaviditārthaś ca yuktacāropadhiś ca yaḥ
12,057.018a kośasyopārjanaratir yamavaiśravaṇopamaḥ
12,057.018c vettā ca daśavargasya sthānavṛddhikṣayātmanaḥ
12,057.019a abhṛtānāṃ bhaved bhartā bhṛtānāṃ cānvavekṣakaḥ
12,057.019c nṛpatiḥ sumukhaś ca syāt smitapūrvābhibhāṣitā
12,057.020a upāsitā ca vṛddhānāṃ jitatandrīr alolupaḥ
12,057.020c satāṃ vṛtte sthitamatiḥ santo hy ācāradarśinaḥ
12,057.021a na cādadīta vittāni satāṃ hastāt kadā cana
12,057.021c asadbhyas tu samādadyāt sadbhyaḥ saṃpratipādayet
12,057.022a svayaṃ prahartādātā ca vaśyātmā vaśyasādhanaḥ
12,057.022c kāle dātā ca bhoktā ca śuddhācāras tathaiva ca
12,057.023a śūrān bhaktān asaṃhāryān kule jātān arogiṇaḥ
12,057.023c śiṣṭāñ śiṣṭābhisaṃbandhān mānino nāvamāninaḥ
12,057.024a vidyāvido lokavidaḥ paralokānvavekṣakān
12,057.024c dharmeṣu niratān sādhūn acalān acalān iva
12,057.025a sahāyān satataṃ kuryād rājā bhūtipuraskṛtaḥ
12,057.025c tais tulyaś ca bhaved bhogaiś chatramātrājñayādhikaḥ
12,057.026a pratyakṣā ca parokṣā ca vṛttiś cāsya bhavet sadā
12,057.026c evaṃ kṛtvā narendro hi na khedam iha vindati
12,057.027a sarvātiśaṅkī nṛpatir yaś ca sarvaharo bhavet
12,057.027c sa kṣipram anṛjur lubdhaḥ svajanenaiva bādhyate
12,057.028a śucis tu pṛthivīpālo lokacittagrahe rataḥ
12,057.028c na pataty aribhir grastaḥ patitaś cāvatiṣṭhate
12,057.029a akrodhano 'thāvyasanī mṛdudaṇḍo jitendriyaḥ
12,057.029c rājā bhavati bhūtānāṃ viśvāsyo himavān iva
12,057.030a prājño nyāyaguṇopetaḥ pararandhreṣu tatparaḥ
12,057.030c sudarśaḥ sarvavarṇānāṃ nayāpanayavit tathā
12,057.031a kṣiprakārī jitakrodhaḥ suprasādo mahāmanāḥ
12,057.031c arogaprakṛtir yuktaḥ kriyāvān avikatthanaḥ
12,057.032a ārabdhāny eva kāryāṇi na paryavasitāni ca
12,057.032c yasya rājñaḥ pradṛśyante sa rājā rājasattamaḥ
12,057.033a putrā iva pitur gehe viṣaye yasya mānavāḥ
12,057.033c nirbhayā vicariṣyanti sa rājā rājasattamaḥ
12,057.034a agūḍhavibhavā yasya paurā rāṣṭranivāsinaḥ
12,057.034c nayāpanayavettāraḥ sa rājā rājasattamaḥ
12,057.035a svakarmaniratā yasya janā viṣayavāsinaḥ
12,057.035c asaṃghātaratā dāntāḥ pālyamānā yathāvidhi
12,057.036a vaśyā neyā vinītāś ca na ca saṃgharṣaśīlinaḥ
12,057.036c viṣaye dānarucayo narā yasya sa pārthivaḥ
12,057.037a na yasya kūṭakapaṭaṃ na māyā na ca matsaraḥ
12,057.037c viṣaye bhūmipālasya tasya dharmaḥ sanātanaḥ
12,057.038a yaḥ satkaroti jñānāni neyaḥ paurahite rataḥ
12,057.038c satāṃ dharmānugas tyāgī sa rājā rājyam arhati
12,057.039a yasya cāraś ca mantraś ca nityaṃ caiva kṛtākṛte
12,057.039c na jñāyate hi ripubhiḥ sa rājā rājyam arhati
12,057.040a ślokaś cāyaṃ purā gīto bhārgaveṇa mahātmanā
12,057.040c ākhyāte rāmacarite nṛpatiṃ prati bhārata
12,057.041a rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam
12,057.041c rājany asati lokasya kuto bhāryā kuto dhanam
12,057.042a tad rājan rājasiṃhānāṃ nānyo dharmaḥ sanātanaḥ
12,057.042c ṛte rakṣāṃ suvispaṣṭāṃ rakṣā lokasya dhāraṇam
12,057.043a prācetasena manunā ślokau cemāv udāhṛtau
12,057.043c rājadharmeṣu rājendra tāv ihaikamanāḥ śṛṇu
12,057.044a ṣaḍ etān puruṣo jahyād bhinnāṃ nāvam ivārṇave
12,057.044c apravaktāram ācāryam anadhīyānam ṛtvijam
12,057.045a arakṣitāraṃ rājānaṃ bhāryāṃ cāpriyavādinīm
12,057.045c grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam
12,058.000*0125_00 śrīvaiśaṃpāyanaḥ
12,058.000*0125_01 etāvad uktvā bhūyo 'pi bhīṣmaḥ kurupitāmahaḥ
12,058.000*0125_02 uvāca vacanaṃ dhīmān sarvataḥ sārasaṃgraham
12,058.001 bhīṣma uvāca
12,058.001a etat te rājadharmāṇāṃ navanītaṃ yudhiṣṭhira
12,058.001c bṛhaspatir hi bhagavān nānyaṃ dharmaṃ praśaṃsati
12,058.002a viśālākṣaś ca bhagavān kāvyaś caiva mahātapāḥ
12,058.002c sahasrākṣo mahendraś ca tathā prācetaso manuḥ
12,058.003a bharadvājaś ca bhagavāṃs tathā gauraśirā muniḥ
12,058.003c rājaśāstrapraṇetāro brahmaṇyā brahmavādinaḥ
12,058.004a rakṣām eva praśaṃsanti dharmaṃ dharmabhṛtāṃ vara
12,058.004c rājñāṃ rājīvatāmrākṣa sādhanaṃ cātra vai śṛṇu
12,058.005a cāraś ca praṇidhiś caiva kāle dānam amatsaraḥ
12,058.005c yuktyādānaṃ na cādānam ayogena yudhiṣṭhira
12,058.006a satāṃ saṃgrahaṇaṃ śauryaṃ dākṣyaṃ satyaṃ prajāhitam
12,058.006c anārjavair ārjavaiś ca śatrupakṣasya bhedanam
12,058.007a sādhūnām aparityāgaḥ kulīnānāṃ ca dhāraṇam
12,058.007c nicayaś ca niceyānāṃ sevā buddhimatām api
12,058.008a balānāṃ harṣaṇaṃ nityaṃ prajānām anvavekṣaṇam
12,058.008c kāryeṣv akhedaḥ kośasya tathaiva ca vivardhanam
12,058.009a puraguptir aviśvāsaḥ paurasaṃghātabhedanam
12,058.009c ketanānāṃ ca jīrṇānām avekṣā caiva sīdatām
12,058.010a dvividhasya ca daṇḍasya prayogaḥ kālacoditaḥ
12,058.010c arimadhyasthamitrāṇāṃ yathāvac cānvavekṣaṇam
12,058.011a upajāpaś ca bhṛtyānām ātmanaḥ paradarśanāt
12,058.011c aviśvāsaḥ svayaṃ caiva parasyāśvāsanaṃ tathā
12,058.012a nītidharmānusaraṇaṃ nityam utthānam eva ca
12,058.012c ripūṇām anavajñānaṃ nityaṃ cānāryavarjanam
12,058.013a utthānaṃ hi narendrāṇāṃ bṛhaspatir abhāṣata
12,058.013c rājadharmasya yan mūlaṃ ślokāṃś cātra nibodha me
12,058.014a utthānenāmṛtaṃ labdham utthānenāsurā hatāḥ
12,058.014c utthānena mahendreṇa śraiṣṭhyaṃ prāptaṃ divīha ca
12,058.015a utthānadhīraḥ puruṣo vāgdhīrān adhitiṣṭhati
12,058.015c utthānadhīraṃ vāgdhīrā ramayanta upāsate
12,058.016a utthānahīno rājā hi buddhimān api nityaśaḥ
12,058.016c dharṣaṇīyo ripūṇāṃ syād bhujaṃga iva nirviṣaḥ
12,058.017a na ca śatrur avajñeyo durbalo 'pi balīyasā
12,058.017c alpo 'pi hi dahaty agnir viṣam alpaṃ hinasti ca
12,058.018a ekāśvenāpi saṃbhūtaḥ śatrur durgasamāśritaḥ
12,058.018c taṃ taṃ tāpayate deśam api rājñaḥ samṛddhinaḥ
12,058.019a rājño rahasyaṃ yad vākyaṃ jayārthaṃ lokasaṃgrahaḥ
12,058.019c hṛdi yac cāsya jihmaṃ syāt kāraṇārthaṃ ca yad bhavet
12,058.020a yac cāsya kāryaṃ vṛjinam ārjavenaiva dhāryate
12,058.020c dambhanārthāya lokasya dharmiṣṭhām ācaret kriyām
12,058.021a rājyaṃ hi sumahat tantraṃ durdhāryam akṛtātmabhiḥ
12,058.021c na śakyaṃ mṛdunā voḍhum āghātasthānam uttamam
12,058.022a rājyaṃ sarvāmiṣaṃ nityam ārjaveneha dhāryate
12,058.022c tasmān miśreṇa satataṃ vartitavyaṃ yudhiṣṭhira
12,058.023a yady apy asya vipattiḥ syād rakṣamāṇasya vai prajāḥ
12,058.023c so 'py asya vipulo dharma evaṃvṛttā hi bhūmipāḥ
12,058.024a eṣa te rājadharmāṇāṃ leśaḥ samanuvarṇitaḥ
12,058.024c bhūyas te yatra saṃdehas tad brūhi vadatāṃ vara
12,058.025 vaiśaṃpāyana uvāca
12,058.025a tato vyāsaś ca bhagavān devasthāno 'śmanā saha
12,058.025c vāsudevaḥ kṛpaś caiva sātyakiḥ saṃjayas tathā
12,058.026a sādhu sādhv iti saṃhṛṣṭāḥ puṣyamāṇair ivānanaiḥ
12,058.026c astuvaṃs te naravyāghraṃ bhīṣmaṃ dharmabhṛtāṃ varam
12,058.027a tato dīnamanā bhīṣmam uvāca kurusattamaḥ
12,058.027c netrābhyām aśrupūrṇābhyāṃ pādau tasya śanaiḥ spṛśan
12,058.028a śva idānīṃ svasaṃdehaṃ prakṣyāmi tvaṃ pitāmaha
12,058.028c upaiti savitāpy astaṃ rasam āpīya pārthivam
12,058.029a tato dvijātīn abhivādya keśavaḥ; kṛpaś ca te caiva yudhiṣṭhirādayaḥ
12,058.029c pradakṣiṇīkṛtya mahānadīsutaṃ; tato rathān āruruhur mudā yutāḥ
12,058.030a dṛṣadvatīṃ cāpy avagāhya suvratāḥ; kṛtodakāryāḥ kṛtajapyamaṅgalāḥ
12,058.030c upāsya saṃdhyāṃ vidhivat paraṃtapās; tataḥ puraṃ te viviśur gajāhvayam
12,059.001 vaiśaṃpāyana uvāca
12,059.001a tataḥ kālyaṃ samutthāya kṛtapaurvāhṇikakriyāḥ
12,059.001c yayus te nagarākārai rathaiḥ pāṇḍavayādavāḥ
12,059.002a prapadya ca kurukṣetraṃ bhīṣmam āsādya cānagham
12,059.002c sukhāṃ ca rajanīṃ pṛṣṭvā gāṅgeyaṃ rathināṃ varam
12,059.003a vyāsādīn abhivādyarṣīn sarvais taiś cābhinanditāḥ
12,059.003c niṣedur abhito bhīṣmaṃ parivārya samantataḥ
12,059.004a tato rājā mahātejā dharmarājo yudhiṣṭhiraḥ
12,059.004c abravīt prāñjalir bhīṣmaṃ pratipūjyābhivādya ca
12,059.005a ya eṣa rājā-rājeti śabdaś carati bhārata
12,059.005c katham eṣa samutpannas tan me brūhi pitāmaha
12,059.006a tulyapāṇiśirogrīvas tulyabuddhīndriyātmakaḥ
12,059.006c tulyaduḥkhasukhātmā ca tulyapṛṣṭhabhujodaraḥ
12,059.007a tulyaśukrāsthimajjaś ca tulyamāṃsāsṛg eva ca
12,059.007c niḥśvāsocchvāsatulyaś ca tulyaprāṇaśarīravān
12,059.008a samānajanmamaraṇaḥ samaḥ sarvaguṇair nṛṇām
12,059.008c viśiṣṭabuddhīñ śūrāṃś ca katham eko 'dhitiṣṭhati
12,059.009a katham eko mahīṃ kṛtsnāṃ vīraśūrāryasaṃkulām
12,059.009c rakṣaty api ca loko 'sya prasādam abhivāñchati
12,059.010a ekasya ca prasādena kṛtsno lokaḥ prasīdati
12,059.010c vyākulenākulaḥ sarvo bhavatīti viniścayaḥ
12,059.011a etad icchāmy ahaṃ sarvaṃ tattvena bharatarṣabha
12,059.011c śrotuṃ tan me yathātattvaṃ prabrūhi vadatāṃ vara
12,059.012a naitat kāraṇam alpaṃ hi bhaviṣyati viśāṃ pate
12,059.012c yad ekasmiñ jagat sarvaṃ devavad yāti saṃnatim
12,059.013 bhīṣma uvāca
12,059.013a niyatas tvaṃ naraśreṣṭha śṛṇu sarvam aśeṣataḥ
12,059.013c yathā rājyaṃ samutpannam ādau kṛtayuge 'bhavat
12,059.014a naiva rājyaṃ na rājāsīn na daṇḍo na ca dāṇḍikaḥ
12,059.014c dharmeṇaiva prajāḥ sarvā rakṣanti ca parasparam
12,059.015a pālayānās tathānyonyaṃ narā dharmeṇa bhārata
12,059.015c khedaṃ paramam ājagmus tatas tān moha āviśat
12,059.016a te mohavaśam āpannā mānavā manujarṣabha
12,059.016c pratipattivimohāc ca dharmas teṣām anīnaśat
12,059.017a naṣṭāyāṃ pratipattau tu mohavaśyā narās tadā
12,059.017c lobhasya vaśam āpannāḥ sarve bhāratasattama
12,059.018a aprāptasyābhimarśaṃ tu kurvanto manujās tataḥ
12,059.018c kāmo nāmāparas tatra samapadyata vai prabho
12,059.019a tāṃs tu kāmavaśaṃ prāptān rāgo nāma samaspṛśat
12,059.019c raktāś ca nābhyajānanta kāryākāryaṃ yudhiṣṭhira
12,059.020a agamyāgamanaṃ caiva vācyāvācyaṃ tathaiva ca
12,059.020c bhakṣyābhakṣyaṃ ca rājendra doṣādoṣaṃ ca nātyajan
12,059.021a viplute naraloke 'smiṃs tato brahma nanāśa ha
12,059.021c nāśāc ca brahmaṇo rājan dharmo nāśam athāgamat
12,059.022a naṣṭe brahmaṇi dharme ca devās trāsam athāgaman
12,059.022c te trastā naraśārdūla brahmāṇaṃ śaraṇaṃ yayuḥ
12,059.023a prapadya bhagavantaṃ te devā lokapitāmaham
12,059.023c ūcuḥ prāñjalayaḥ sarve duḥkhaśokabhayārditāḥ
12,059.024a bhagavan naralokasthaṃ naṣṭaṃ brahma sanātanam
12,059.024c lobhamohādibhir bhāvais tato no bhayam āviśat
12,059.025a brahmaṇaś ca praṇāśena dharmo 'py anaśad īśvara
12,059.025c tataḥ sma samatāṃ yātā martyais tribhuvaneśvara
12,059.026a adho hi varṣam asmākaṃ martyās tūrdhvapravarṣiṇaḥ
12,059.026c kriyāvyuparamāt teṣāṃ tato 'gacchāma saṃśayam
12,059.027a atra niḥśreyasaṃ yan nas tad dhyāyasva pitāmaha
12,059.027c tvatprabhāvasamuttho 'sau prabhāvo no vinaśyati
12,059.028a tān uvāca surān sarvān svayaṃbhūr bhagavāṃs tataḥ
12,059.028c śreyo 'haṃ cintayiṣyāmi vyetu vo bhīḥ surarṣabhāḥ
12,059.029a tato 'dhyāyasahasrāṇāṃ śataṃ cakre svabuddhijam
12,059.029c yatra dharmas tathaivārthaḥ kāmaś caivānuvarṇitaḥ
12,059.030a trivarga iti vikhyāto gaṇa eṣa svayaṃbhuvā
12,059.030c caturtho mokṣa ity eva pṛthagarthaḥ pṛthaggaṇaḥ
12,059.031a mokṣasyāpi trivargo 'nyaḥ proktaḥ sattvaṃ rajas tamaḥ
12,059.031c sthānaṃ vṛddhiḥ kṣayaś caiva trivargaś caiva daṇḍajaḥ
12,059.032a ātmā deśaś ca kālaś cāpy upāyāḥ kṛtyam eva ca
12,059.032c sahāyāḥ kāraṇaṃ caiva ṣaḍvargo nītijaḥ smṛtaḥ
12,059.033a trayī cānvīkṣikī caiva vārtā ca bharatarṣabha
12,059.033c daṇḍanītiś ca vipulā vidyās tatra nidarśitāḥ
12,059.034a amātyarakṣāpraṇidhī rājaputrasya rakṣaṇam
12,059.034c cāraś ca vividhopāyaḥ praṇidhiś ca pṛthagvidhaḥ
12,059.035a sāma copapradānaṃ ca bhedo daṇḍaś ca pāṇḍava
12,059.035c upekṣā pañcamī cātra kārtsnyena samudāhṛtā
12,059.036a mantraś ca varṇitaḥ kṛtsnas tathā bhedārtha eva ca
12,059.036c vibhraṃśaś caiva mantrasya siddhyasiddhyoś ca yat phalam
12,059.037a saṃdhiś ca vividhābhikhyo hīno madhyas tathottamaḥ
12,059.037c bhayasatkāravittākhyaḥ kārtsnyena parivarṇitaḥ
12,059.038a yātrākālāś ca catvāras trivargasya ca vistaraḥ
12,059.038c vijayo dharmayuktaś ca tathārthavijayaś ca ha
12,059.039a āsuraś caiva vijayas tathā kārtsnyena varṇitaḥ
12,059.039c lakṣaṇaṃ pañcavargasya trividhaṃ cātra varṇitam
12,059.040a prakāśaś cāprakāśaś ca daṇḍo 'tha pariśabditaḥ
12,059.040c prakāśo 'ṣṭavidhas tatra guhyas tu bahuvistaraḥ
12,059.041a rathā nāgā hayāś caiva pādātāś caiva pāṇḍava
12,059.041c viṣṭir nāvaś carāś caiva deśikāḥ pathi cāṣṭakam
12,059.042a aṅgāny etāni kauravya prakāśāni balasya tu
12,059.042c jaṅgamājaṅgamāś coktāś cūrṇayogā viṣādayaḥ
12,059.043a sparśe cābhyavahārye cāpy upāṃśur vividhaḥ smṛtaḥ
12,059.043b*0126_01 krīḍāpūrve raṇe dyūte visrambheṇa samanvitam
12,059.043b*0126_02 uktaṃ kaitavyam ity etad upāyo navamo budhaiḥ
12,059.043b*0126_03 upekṣā sarvakāryeṣu karmaṇāṃ karaṇeṣu ca
12,059.043b*0126_04 aniṣṭānāṃ samutthāne trivargo naśyate yayā
12,059.043b*0126_05 indrajālādikā māyā vāgjīvanakuśīlavaiḥ
12,059.043b*0126_06 sunimittair durnimittair utpātaiś ca samanvitam
12,059.043b*0126_07 ḍambho liṅgaṃ samāśritya śatruvarge prayujyate
12,059.043b*0126_08 śāṭhyaṃ niśceṣṭatā proktā cittadoṣapradūṣikā
12,059.043c arir mitram udāsīna ity ete 'py anuvarṇitāḥ
12,059.044a kṛtsnā mārgaguṇāś caiva tathā bhūmiguṇāś ca ha
12,059.044c ātmarakṣaṇam āśvāsaḥ spaśānāṃ cānvavekṣaṇam
12,059.045a kalpanā vividhāś cāpi nṛnāgarathavājinām
12,059.045c vyūhāś ca vividhābhikhyā vicitraṃ yuddhakauśalam
12,059.046a utpātāś ca nipātāś ca suyuddhaṃ supalāyanam
12,059.046c śastrāṇāṃ pāyanajñānaṃ tathaiva bharatarṣabha
12,059.047a balavyasanamuktaṃ ca tathaiva balaharṣaṇam
12,059.047c pīḍanāskandakālaś ca bhayakālaś ca pāṇḍava
12,059.048a tathā khātavidhānaṃ ca yogasaṃcāra eva ca
12,059.048c caurāṭavyabalaiś cograiḥ pararāṣṭrasya pīḍanam
12,059.049a agnidair garadaiś caiva pratirūpakacārakaiḥ
12,059.049c śreṇimukhyopajāpena vīrudhaś chedanena ca
12,059.050a dūṣaṇena ca nāgānām āśaṅkājananena ca
12,059.050c ārodhanena bhaktasya pathaś copārjanena ca
12,059.051a saptāṅgasya ca rājyasya hrāsavṛddhisamañjasam
12,059.051c dūtasāmarthyayogaś ca rāṣṭrasya ca vivardhanam
12,059.052a arimadhyasthamitrāṇāṃ samyak coktaṃ prapañcanam
12,059.052c avamardaḥ pratīghātas tathaiva ca balīyasām
12,059.053a vyavahāraḥ susūkṣmaś ca tathā kaṇṭakaśodhanam
12,059.053c śamo vyāyāmayogaś ca yogo dravyasya saṃcayaḥ
12,059.054a abhṛtānāṃ ca bharaṇaṃ bhṛtānāṃ cānvavekṣaṇam
12,059.054c arthakāle pradānaṃ ca vyasaneṣv aprasaṅgitā
12,059.055a tathā rājaguṇāś caiva senāpatiguṇāś ca ye
12,059.055c kāraṇasya ca kartuś ca guṇadoṣās tathaiva ca
12,059.056a duṣṭeṅgitaṃ ca vividhaṃ vṛttiś caivānujīvinām
12,059.056c śaṅkitatvaṃ ca sarvasya pramādasya ca varjanam
12,059.057a alabdhalipsā labdhasya tathaiva ca vivardhanam
12,059.057c pradānaṃ ca vivṛddhasya pātrebhyo vidhivat tathā
12,059.058a visargo 'rthasya dharmārtham arthārthaṃ kāmahetunā
12,059.058c caturtho vyasanāghāte tathaivātrānuvarṇitaḥ
12,059.059a krodhajāni tathogrāṇi kāmajāni tathaiva ca
12,059.059c daśoktāni kuruśreṣṭha vyasanāny atra caiva ha
12,059.060a mṛgayākṣās tathā pānaṃ striyaś ca bharatarṣabha
12,059.060c kāmajāny āhur ācāryāḥ proktānīha svayaṃbhuvā
12,059.061a vākpāruṣyaṃ tathogratvaṃ daṇḍapāruṣyam eva ca
12,059.061c ātmano nigrahas tyāgo 'thārthadūṣaṇam eva ca
12,059.062a yantrāṇi vividhāny eva kriyās teṣāṃ ca varṇitāḥ
12,059.062c avamardaḥ pratīghātaḥ ketanānāṃ ca bhañjanam
12,059.063a caityadrumāṇām āmardo rodhaḥkarmāntanāśanam
12,059.063c apaskaro 'tha gamanaṃ tathopāsyā ca varṇitā
12,059.064a paṇavānakaśaṅkhānāṃ bherīṇāṃ ca yudhāṃ vara
12,059.064c upārjanaṃ ca dravyāṇāṃ paramarma ca tāni ṣaṭ
12,059.065a labdhasya ca praśamanaṃ satāṃ caiva hi pūjanam
12,059.065c vidvadbhir ekībhāvaś ca prātarhomavidhijñatā
12,059.066a maṅgalālambhanaṃ caiva śarīrasya pratikriyā
12,059.066c āhārayojanaṃ caiva nityam āstikyam eva ca
12,059.067a ekena ca yathottheyaṃ satyatvaṃ madhurā giraḥ
12,059.067c utsavānāṃ samājānāṃ kriyāḥ ketanajās tathā
12,059.068a pratyakṣā ca parokṣā ca sarvādhikaraṇeṣu ca
12,059.068c vṛttir bharataśārdūla nityaṃ caivānvavekṣaṇam
12,059.069a adaṇḍyatvaṃ ca viprāṇāṃ yuktyā daṇḍanipātanam
12,059.069c anujīvisvajātibhyo guṇeṣu parirakṣaṇam
12,059.070a rakṣaṇaṃ caiva paurāṇāṃ svarāṣṭrasya vivardhanam
12,059.070c maṇḍalasthā ca yā cintā rājan dvādaśarājikā
12,059.071a dvāsaptatimatiś caiva proktā yā ca svayaṃbhuvā
12,059.071c deśajātikulānāṃ ca dharmāḥ samanuvarṇitāḥ
12,059.072a dharmaś cārthaś ca kāmaś ca mokṣaś cātrānuvarṇitaḥ
12,059.072c upāyaś cārthalipsā ca vividhā bhūridakṣiṇāḥ
12,059.073a mūlakarmakriyā cātra māyā yogaś ca varṇitaḥ
12,059.073c dūṣaṇaṃ srotasām atra varṇitaṃ ca sthirāmbhasām
12,059.074a yair yair upāyair lokaś ca na caled āryavartmanaḥ
12,059.074c tat sarvaṃ rājaśārdūla nītiśāstre 'nuvarṇitam
12,059.075a etat kṛtvā śubhaṃ śāstraṃ tataḥ sa bhagavān prabhuḥ
12,059.075c devān uvāca saṃhṛṣṭaḥ sarvāñ śakrapurogamān
12,059.076a upakārāya lokasya trivargasthāpanāya ca
12,059.076c navanītaṃ sarasvatyā buddhir eṣā prabhāvitā
12,059.077a daṇḍena sahitā hy eṣā lokarakṣaṇakārikā
12,059.077c nigrahānugraharatā lokān anu cariṣyati
12,059.078a daṇḍena nīyate ceyaṃ daṇḍaṃ nayati cāpy uta
12,059.078c daṇḍanītir iti proktā trīṃl lokān anuvartate
12,059.079a ṣāḍguṇyaguṇasāraiṣā sthāsyaty agre mahātmasu
12,059.079c mahattvāt tasya daṇḍasya nītir vispaṣṭalakṣaṇā
12,059.080a nayacāraś ca vipulo yena sarvam idaṃ tatam
12,059.080c āgamaś ca purāṇānāṃ maharṣīṇāṃ ca saṃbhavaḥ
12,059.081a tīrthavaṃśaś ca vaṃśaś ca nakṣatrāṇāṃ yudhiṣṭhira
12,059.081c sakalaṃ cāturāśramyaṃ cāturhotraṃ tathaiva ca
12,059.082a cāturvarṇyaṃ tathaivātra cāturvedyaṃ ca varṇitam
12,059.082c itihāsopavedāś ca nyāyaḥ kṛtsnaś ca varṇitaḥ
12,059.083a tapo jñānam ahiṃsā ca satyāsatye nayaḥ paraḥ
12,059.083c vṛddhopasevā dānaṃ ca śaucam utthānam eva ca
12,059.084a sarvabhūtānukampā ca sarvam atropavarṇitam
12,059.084c bhuvi vācogataṃ yac ca tac ca sarvaṃ samarpitam
12,059.085a tasmin paitāmahe śāstre pāṇḍavaitad asaṃśayam
12,059.085c dharmārthakāmamokṣāś ca sakalā hy atra śabditāḥ
12,059.086a tatas tāṃ bhagavān nītiṃ pūrvaṃ jagrāha śaṃkaraḥ
12,059.086c bahurūpo viśālākṣaḥ śivaḥ sthāṇur umāpatiḥ
12,059.086d*0127_01 anādinidhano devaś caitanyādisamanvitaḥ
12,059.086d*0127_02 jñānāni ca vaśe yasya tārakādīny aśeṣataḥ
12,059.086d*0127_03 aṇimādiguṇopetam aiśvaryaṃ na ca kṛtrimam
12,059.086d*0127_04 tuṣṭyarthaṃ brahmaṇaḥ putro lalāṭād utthitaḥ prabhuḥ
12,059.086d*0127_05 arudat sasvanaṃ ghoraṃ jagataḥ prabhur avyayaḥ
12,059.086d*0127_06 jāyamānaḥ pitā putre putraḥ pitari caiva hi
12,059.086d*0127_07 buddhiṃ viśvasṛje dattvā brahmāṇḍaṃ yena nirmitam
12,059.086d*0127_08 yasmin hiraṇmayo haṃsaḥ śakuniḥ samapadyata
12,059.086d*0127_09 kartā sarvasya lokasya brahmā lokapitāmahaḥ
12,059.086d*0127_10 sa devaḥ sarvabhūtātmā mahādevaḥ sanātanaḥ
12,059.086d*0127_11 asaṃkhyātasahasrāṇāṃ rudrāṇāṃ sthānam avyayam
12,059.087a yugānām āyuṣo hrāsaṃ vijñāya bhagavāñ śivaḥ
12,059.087c saṃcikṣepa tataḥ śāstraṃ mahārthaṃ brahmaṇā kṛtam
12,059.088a vaiśālākṣam iti proktaṃ tad indraḥ pratyapadyata
12,059.088c daśādhyāyasahasrāṇi subrahmaṇyo mahātapāḥ
12,059.089a bhagavān api tac chāstraṃ saṃcikṣepa puraṃdaraḥ
12,059.089a*0128_01 **** **** devāt prāpya maheśvarāt
12,059.089a*0128_02 prajānāṃ hitam anvicchan
12,059.089c sahasraiḥ pañcabhis tāta yad uktaṃ bāhudantakam
12,059.090a adhyāyānāṃ sahasrais tu tribhir eva bṛhaspatiḥ
12,059.090c saṃcikṣepeśvaro buddhyā bārhaspatyaṃ tad ucyate
12,059.091a adhyāyānāṃ sahasreṇa kāvyaḥ saṃkṣepam abravīt
12,059.091c tac chāstram amitaprajño yogācāryo mahātapāḥ
12,059.092a evaṃ lokānurodhena śāstram etan maharṣibhiḥ
12,059.092c saṃkṣiptam āyur vijñāya martyānāṃ hrāsi pāṇḍava
12,059.093a atha devāḥ samāgamya viṣṇum ūcuḥ prajāpatim
12,059.093c eko yo 'rhati martyebhyaḥ śraiṣṭhyaṃ taṃ vai samādiśa
12,059.094a tataḥ saṃcintya bhagavān devo nārāyaṇaḥ prabhuḥ
12,059.094c taijasaṃ vai virajasaṃ so 'sṛjan mānasaṃ sutam
12,059.095a virajās tu mahābhāga vibhutvaṃ bhuvi naicchata
12,059.095c nyāsāyaivābhavad buddhiḥ praṇītā tasya pāṇḍava
12,059.096a kīrtimāṃs tasya putro 'bhūt so 'pi pañcātigo 'bhavat
12,059.096c kardamas tasya ca sutaḥ so 'py atapyan mahat tapaḥ
12,059.097a prajāpateḥ kardamasya anaṅgo nāma vai sutaḥ
12,059.097c prajānāṃ rakṣitā sādhur daṇḍanītiviśāradaḥ
12,059.098a anaṅgaputro 'tibalo nītimān adhigamya vai
12,059.098c abhipede mahīrājyam athendriyavaśo 'bhavat
12,059.098d*0129_01 prāpya nārīṃ mahābhāgāṃ rūpiṇīṃ kāmamohitaḥ
12,059.098d*0129_02 saubhāgyena ca saṃpannāṃ guṇaiś cānuttamāṃ satīm
12,059.099a mṛtyos tu duhitā rājan sunīthā nāma mānasī
12,059.099c prakhyātā triṣu lokeṣu yā sā venam ajījanat
12,059.100a taṃ prajāsu vidharmāṇaṃ rāgadveṣavaśānugam
12,059.100c mantrapūtaiḥ kuśair jaghnur ṛṣayo brahmavādinaḥ
12,059.101a mamanthur dakṣiṇaṃ corum ṛṣayas tasya mantrataḥ
12,059.101c tato 'sya vikṛto jajñe hrasvāṅgaḥ puruṣo bhuvi
12,059.102a dagdhasthāṇupratīkāśo raktākṣaḥ kṛṣṇamūrdhajaḥ
12,059.102c niṣīdety evam ūcus tam ṛṣayo brahmavādinaḥ
12,059.103a tasmān niṣādāḥ saṃbhūtāḥ krūrāḥ śailavanāśrayāḥ
12,059.103c ye cānye vindhyanilayā mlecchāḥ śatasahasraśaḥ
12,059.104a bhūyo 'sya dakṣiṇaṃ pāṇiṃ mamanthus te maharṣayaḥ
12,059.104c tataḥ puruṣa utpanno rūpeṇendra ivāparaḥ
12,059.105a kavacī baddhanistriṃśaḥ saśaraḥ saśarāsanaḥ
12,059.105c vedavedāṅgavic caiva dhanurvede ca pāragaḥ
12,059.106a taṃ daṇḍanītiḥ sakalā śritā rājan narottamam
12,059.106c tataḥ sa prāñjalir vainyo maharṣīṃs tān uvāca ha
12,059.107a susūkṣmā me samutpannā buddhir dharmārthadarśinī
12,059.107c anayā kiṃ mayā kāryaṃ tan me tattvena śaṃsata
12,059.108a yan māṃ bhavanto vakṣyanti kāryam arthasamanvitam
12,059.108c tad ahaṃ vai kariṣyāmi nātra kāryā vicāraṇā
12,059.109a tam ūcur atha devās te te caiva paramarṣayaḥ
12,059.109c niyato yatra dharmo vai tam aśaṅkaḥ samācara
12,059.110a priyāpriye parityajya samaḥ sarveṣu jantuṣu
12,059.110c kāmakrodhau ca lobhaṃ ca mānaṃ cotsṛjya dūrataḥ
12,059.111a yaś ca dharmāt pravicalel loke kaś cana mānavaḥ
12,059.111c nigrāhyas te sa bāhubhyāṃ śaśvad dharmam avekṣataḥ
12,059.112a pratijñāṃ cādhirohasva manasā karmaṇā girā
12,059.112c pālayiṣyāmy ahaṃ bhaumaṃ brahma ity eva cāsakṛt
12,059.113a yaś cātra dharmanīty ukto daṇḍanītivyapāśrayaḥ
12,059.113c tam aśaṅkaḥ kariṣyāmi svavaśo na kadā cana
12,059.114a adaṇḍyā me dvijāś ceti pratijānīṣva cābhibho
12,059.114c lokaṃ ca saṃkarāt kṛtsnāt trātāsmīti paraṃtapa
12,059.115a vainyas tatas tān uvāca devān ṛṣipurogamān
12,059.115c brāhmaṇā me sahāyāś ced evam astu surarṣabhāḥ
12,059.116a evam astv iti vainyas tu tair ukto brahmavādibhiḥ
12,059.116c purodhāś cābhavat tasya śukro brahmamayo nidhiḥ
12,059.117a mantriṇo vālakhilyās tu sārasvatyo gaṇo hy abhūt
12,059.117c maharṣir bhagavān gargas tasya sāṃvatsaro 'bhavat
12,059.118a ātmanāṣṭama ity eva śrutir eṣā parā nṛṣu
12,059.118c utpannau bandinau cāsya tatpūrvau sūtamāgadhau
12,059.118d*0130_01 tayoḥ prīto dadau rājā pṛthur vainyaḥ pratāpavān
12,059.118d*0130_02 anūpadeśaṃ sūtāya magadhaṃ māgadhāya ca
12,059.118d*0131_01 atrir mahātmā bhagavāṃs tasyāsīd vedakārakaḥ
12,059.118d*0131_02 nāradaś cetihāsādīni nityam eva samādadhat
12,059.119a samatāṃ vasudhāyāś ca sa samyag upapādayat
12,059.119c vaiṣamyaṃ hi paraṃ bhūmer āsīd iti ha naḥ śrutam
12,059.119d*0132_01 manvantareṣu sarveṣu viṣamā jāyate mahī
12,059.119d*0132_02 ujjahāra tato vainyaḥ śilājālān samantataḥ
12,059.119d*0132_03 dhanuṣkoṭyā mahārāja tena śailā vivardhitāḥ
12,059.120a sa viṣṇunā ca devena śakreṇa vibudhaiḥ saha
12,059.120c ṛṣibhiś ca prajāpālye brahmaṇā cābhiṣecitaḥ
12,059.121a taṃ sākṣāt pṛthivī bheje ratnāny ādāya pāṇḍava
12,059.121c sāgaraḥ saritāṃ bhartā himavāṃś cācalottamaḥ
12,059.122a śakraś ca dhanam akṣayyaṃ prādāt tasya yudhiṣṭhira
12,059.122c rukmaṃ cāpi mahāmeruḥ svayaṃ kanakaparvataḥ
12,059.123a yakṣarākṣasabhartā ca bhagavān naravāhanaḥ
12,059.123c dharme cārthe ca kāme ca samarthaṃ pradadau dhanam
12,059.124a hayā rathāś ca nāgāś ca koṭiśaḥ puruṣās tathā
12,059.124c prādurbabhūvur vainyasya cintanād eva pāṇḍava
12,059.124e na jarā na ca durbhikṣaṃ nādhayo vyādhayas tathā
12,059.125a sarīsṛpebhyaḥ stenebhyo na cānyonyāt kadā cana
12,059.125c bhayam utpadyate tatra tasya rājño 'bhirakṣaṇāt
12,059.125d*0133_01 āpas tastambhire cāsya samudram abhiyāsyataḥ
12,059.125d*0133_02 parvatāś ca dadur mārgaṃ dhvajabhaṅgaś ca nābhavat
12,059.126a teneyaṃ pṛthivī dugdhā sasyāni daśa sapta ca
12,059.126c yakṣarākṣasanāgaiś cāpīpsitaṃ yasya yasya yat
12,059.127a tena dharmottaraś cāyaṃ kṛto loko mahātmanā
12,059.127c rañjitāś ca prajāḥ sarvās tena rājeti śabdyate
12,059.128a brāhmaṇānāṃ kṣatatrāṇāt tataḥ kṣatriya ucyate
12,059.128c prathitā dhanataś ceyaṃ pṛthivī sādhubhiḥ smṛtā
12,059.129a sthāpanaṃ cākarod viṣṇuḥ svayam eva sanātanaḥ
12,059.129c nātivartiṣyate kaś cid rājaṃs tvām iti pārthiva
12,059.130a tapasā bhagavān viṣṇur āviveśa ca bhūmipam
12,059.130c devavan naradevānāṃ namate yaj jagan nṛpa
12,059.131a daṇḍanītyā ca satataṃ rakṣitaṃ taṃ nareśvara
12,059.131c nādharṣayat tataḥ kaś cic cāranityāc ca darśanāt
12,059.132a ātmanā karaṇaiś caiva samasyeha mahīkṣitaḥ
12,059.132c ko hetur yad vaśe tiṣṭhel loko daivād ṛte guṇāt
12,059.133a viṣṇor lalāṭāt kamalaṃ sauvarṇam abhavat tadā
12,059.133c śrīḥ saṃbhūtā yato devī patnī dharmasya dhīmataḥ
12,059.134a śriyaḥ sakāśād arthaś ca jāto dharmeṇa pāṇḍava
12,059.134c atha dharmas tathaivārthaḥ śrīś ca rājye pratiṣṭhitā
12,059.135a sukṛtasya kṣayāc caiva svarlokād etya medinīm
12,059.135c pārthivo jāyate tāta daṇḍanītivaśānugaḥ
12,059.136a mahattvena ca saṃyukto vaiṣṇavena naro bhuvi
12,059.136c buddhyā bhavati saṃyukto māhātmyaṃ cādhigacchati
12,059.137a sthāpanām atha devānāṃ na kaś cid ativartate
12,059.137c tiṣṭhaty ekasya ca vaśe taṃ ced anuvidhīyate
12,059.138a śubhaṃ hi karma rājendra śubhatvāyopakalpate
12,059.138c tulyasyaikasya yasyāyaṃ loko vacasi tiṣṭhati
12,059.139a yo hy asya mukham adrākṣīt somya so 'sya vaśānugaḥ
12,059.139c subhagaṃ cārthavantaṃ ca rūpavantaṃ ca paśyati
12,059.140a tato jagati rājendra satataṃ śabditaṃ budhaiḥ
12,059.140c devāś ca naradevāś ca tulyā iti viśāṃ pate
12,059.141a etat te sarvam ākhyātaṃ mahattvaṃ prati rājasu
12,059.141c kārtsnyena bharataśreṣṭha kim anyad iha vartatām
12,060.001 vaiśaṃpāyana uvāca
12,060.001a tataḥ punaḥ sa gāṅgeyam abhivādya pitāmaham
12,060.001c prāñjalir niyato bhūtvā paryapṛcchad yudhiṣṭhiraḥ
12,060.002a ke dharmāḥ sarvavarṇānāṃ cāturvarṇyasya ke pṛthak
12,060.002c caturṇām āśramāṇāṃ ca rājadharmāś ca ke matāḥ
12,060.003a kena svid vardhate rāṣṭraṃ rājā kena vivardhate
12,060.003c kena paurāś ca bhṛtyāś ca vardhante bharatarṣabha
12,060.004a kośaṃ daṇḍaṃ ca durgaṃ ca sahāyān mantriṇas tathā
12,060.004c ṛtvikpurohitācāryān kīdṛśān varjayen nṛpaḥ
12,060.005a keṣu viśvasitavyaṃ syād rājñāṃ kasyāṃ cid āpadi
12,060.005c kuto vātmā dṛḍho rakṣyas tan me brūhi pitāmaha
12,060.005d*0134_01 dvaidhībhāve ca bhūtānāṃ śapathaḥ kīdṛśo bhavet
12,060.005d*0134_02 adharmasya phalaṃ yac ca śapathasya vilaṅghane
12,060.005d*0134_03 sarvam etad yathātattvaṃ vyavahāraṃ ca tādṛśam
12,060.005d*0134_04 samāsavyāsayogena kathayasva pitāmaha
12,060.006 bhīṣma uvāca
12,060.006a namo dharmāya mahate namaḥ kṛṣṇāya vedhase
12,060.006c brāhmaṇebhyo namaskṛtvā dharmān vakṣyāmi śāśvatān
12,060.007a akrodhaḥ satyavacanaṃ saṃvibhāgaḥ kṣamā tathā
12,060.007c prajanaḥ sveṣu dāreṣu śaucam adroha eva ca
12,060.008a ārjavaṃ bhṛtyabharaṇaṃ navaite sārvavarṇikāḥ
12,060.008c brāhmaṇasya tu yo dharmas taṃ te vakṣyāmi kevalam
12,060.009a damam eva mahārāja dharmam āhuḥ purātanam
12,060.009c svādhyāyo 'dhyāpanaṃ caiva tatra karma samāpyate
12,060.010a taṃ ced vittam upāgacched vartamānaṃ svakarmaṇi
12,060.010c akurvāṇaṃ vikarmāṇi śāntaṃ prajñānatarpitam
12,060.011a kurvītāpatyasaṃtānam atho dadyād yajeta ca
12,060.011c saṃvibhajya hi bhoktavyaṃ dhanaṃ sadbhir itīṣyate
12,060.012a pariniṣṭhitakāryas tu svādhyāyenaiva brāhmaṇaḥ
12,060.012c kuryād anyan na vā kuryān maitro brāhmaṇa ucyate
12,060.013a kṣatriyasyāpi yo dharmas taṃ te vakṣyāmi bhārata
12,060.013c dadyād rājā na yāceta yajeta na tu yājayet
12,060.014a nādhyāpayed adhīyīta prajāś ca paripālayet
12,060.014c nityodyukto dasyuvadhe raṇe kuryāt parākramam
12,060.015a ye ca kratubhir ījānāḥ śrutavantaś ca bhūmipāḥ
12,060.015c ya evāhavajetāras ta eṣāṃ lokajittamāḥ
12,060.016a avikṣatena dehena samarād yo nivartate
12,060.016c kṣatriyo nāsya tat karma praśaṃsanti purāvidaḥ
12,060.017a vadhaṃ hi kṣatrabandhūnāṃ dharmam āhuḥ pradhānataḥ
12,060.017c nāsya kṛtyatamaṃ kiṃ cid anyad dasyunibarhaṇāt
12,060.018a dānam adhyayanaṃ yajño yogaḥ kṣemo vidhīyate
12,060.018c tasmād rājñā viśeṣeṇa yoddhavyaṃ dharmam īpsatā
12,060.019a sveṣu dharmeṣv avasthāpya prajāḥ sarvā mahīpatiḥ
12,060.019c dharmeṇa sarvakṛtyāni samaniṣṭhāni kārayet
12,060.020a pariniṣṭhitakāryaḥ syān nṛpatiḥ paripālanāt
12,060.020c kuryād anyan na vā kuryād aindro rājanya ucyate
12,060.021a vaiśyasyāpīha yo dharmas taṃ te vakṣyāmi bhārata
12,060.021c dānam adhyayanaṃ yajñaḥ śaucena dhanasaṃcayaḥ
12,060.022a pitṛvat pālayed vaiśyo yuktaḥ sarvapaśūn iha
12,060.022c vikarma tad bhaved anyat karma yad yat samācaret
12,060.022e rakṣayā sa hi teṣāṃ vai mahat sukham avāpnuyāt
12,060.023a prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn
12,060.023c brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ
12,060.024a tasya vṛttiṃ pravakṣyāmi yac ca tasyopajīvanam
12,060.024b*0135_01 avaśyabharaṇīyo hi vaiśyo rājñā janādhipa
12,060.024c ṣaṇṇām ekāṃ pibed dhenuṃ śatāc ca mithunaṃ haret
12,060.025a laye ca saptamo bhāgas tathā śṛṅge kalā khure
12,060.025c sasyasya sarvabījānām eṣā sāṃvatsarī bhṛtiḥ
12,060.026a na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti
12,060.026c vaiśye cecchati nānyena rakṣitavyāḥ kathaṃ cana
12,060.027a śūdrasyāpi hi yo dharmas taṃ te vakṣyāmi bhārata
12,060.027c prajāpatir hi varṇānāṃ dāsaṃ śūdram akalpayat
12,060.028a tasmāc chūdrasya varṇānāṃ paricaryā vidhīyate
12,060.028c teṣāṃ śuśrūṣaṇāc caiva mahat sukham avāpnuyāt
12,060.029a śūdra etān paricaret trīn varṇān anasūyakaḥ
12,060.029c saṃcayāṃś ca na kurvīta jātu śūdraḥ kathaṃ cana
12,060.030a pāpīyān hi dhanaṃ labdhvā vaśe kuryād garīyasaḥ
12,060.030c rājñā vā samanujñātaḥ kāmaṃ kurvīta dhārmikaḥ
12,060.031a tasya vṛttiṃ pravakṣyāmi yac ca tasyopajīvanam
12,060.031c avaśyabharaṇīyo hi varṇānāṃ śūdra ucyate
12,060.032a chatraṃ veṣṭanam auśīram upānad vyajanāni ca
12,060.032c yātayāmāni deyāni śūdrāya paricāriṇe
12,060.033a adhāryāṇi viśīrṇāni vasanāni dvijātibhiḥ
12,060.033c śūdrāyaiva vidheyāni tasya dharmadhanaṃ hi tat
12,060.034a yaś ca kaś cid dvijātīnāṃ śūdraḥ śuśrūṣur āvrajet
12,060.034c kalpyāṃ tasya tu tenāhur vṛttiṃ dharmavido janāḥ
12,060.034e deyaḥ piṇḍo 'napetāya bhartavyau vṛddhadurbalau
12,060.035a śūdreṇa ca na hātavyo bhartā kasyāṃ cid āpadi
12,060.035c atirekeṇa bhartavyo bhartā dravyaparikṣaye
12,060.035e na hi svam asti śūdrasya bhartṛhāryadhano hy asau
12,060.036a uktas trayāṇāṃ varṇānāṃ yajñas trayyaiva bhārata
12,060.036c svāhākāranamaskārau mantraḥ śūdre vidhīyate
12,060.037a tābhyāṃ śūdraḥ pākayajñair yajeta vratavān svayam
12,060.037c pūrṇapātramayīm āhuḥ pākayajñasya dakṣiṇām
12,060.038a śūdraḥ paijavano nāma sahasrāṇāṃ śataṃ dadau
12,060.038c aindrāgnena vidhānena dakṣiṇām iti naḥ śrutam
12,060.039a ato hi sarvavarṇānāṃ śraddhāyajño vidhīyate
12,060.039a*0136_01 **** **** yajñas tasyaiva bhārata
12,060.039a*0136_02 agre sarveṣu yajñeṣu
12,060.039c daivataṃ hi mahac chraddhā pavitraṃ yajatāṃ ca yat
12,060.040a daivataṃ paramaṃ viprāḥ svena svena parasparam
12,060.040c ayajann iha satrais te tais taiḥ kāmaiḥ sanātanaiḥ
12,060.041a saṃsṛṣṭā brāhmaṇair eva triṣu varṇeṣu sṛṣṭayaḥ
12,060.041c devānām api ye devā yad brūyus te paraṃ hi tat
12,060.041e tasmād varṇaiḥ sarvayajñāḥ saṃsṛjyante na kāmyayā
12,060.042a ṛgyajuḥsāmavit pūjyo nityaṃ syād devavad dvijaḥ
12,060.042c anṛgyajur asāmā tu prājāpatya upadravaḥ
12,060.043a yajño manīṣayā tāta sarvavarṇeṣu bhārata
12,060.043c nāsya yajñahano devā īhante netare janāḥ
12,060.043e tasmāt sarveṣu varṇeṣu śraddhāyajño vidhīyate
12,060.044a svaṃ daivataṃ brāhmaṇāḥ svena nityaṃ; parān varṇān ayajann evam āsīt
12,060.044c ārocitā naḥ sumahān sa dharmaḥ; sṛṣṭo brahmaṇā triṣu varṇeṣu dṛṣṭaḥ
12,060.044d*0137_01 saṃpūjyo vai brāhmaṇas triṣu varṇeṣu hṛṣṭaḥ
12,060.045a tasmād varṇā ṛjavo jātidharmāḥ; saṃsṛjyante tasya vipāka eṣaḥ
12,060.045b*0138_01 tasmād varṇas tata[to] vai jātidharmaḥ
12,060.045b*0138_02 saṃsṛjyate tasya vai kopa eṣaḥ
12,060.045c ekaṃ sāma yajur ekam ṛg ekā; vipraś caiko 'niścayas teṣu dṛṣṭaḥ
12,060.046a atra gāthā yajñagītāḥ kīrtayanti purāvidaḥ
12,060.046c vaikhānasānāṃ rājendra munīnāṃ yaṣṭum icchatām
12,060.047a udite 'nudite vāpi śraddadhāno jitendriyaḥ
12,060.047c vahniṃ juhoti dharmeṇa śraddhā vai kāraṇaṃ mahat
12,060.048a yat skannam asya tat pūrvaṃ yad askannaṃ tad uttaram
12,060.048c bahūni yajñarūpāṇi nānākarmaphalāni ca
12,060.049a tāni yaḥ saṃvijānāti jñānaniścayaniścitaḥ
12,060.049c dvijātiḥ śraddhayopetaḥ sa yaṣṭuṃ puruṣo 'rhati
12,060.050a steno vā yadi vā pāpo yadi vā pāpakṛttamaḥ
12,060.050c yaṣṭum icchati yajñaṃ yaḥ sādhum eva vadanti tam
12,060.051a ṛṣayas taṃ praśaṃsanti sādhu caitad asaṃśayam
12,060.051c sarvathā sarvavarṇair hi yaṣṭavyam iti niścayaḥ
12,060.051e na hi yajñasamaṃ kiṃ cit triṣu lokeṣu vidyate
12,060.052a tasmād yaṣṭavyam ity āhuḥ puruṣeṇānasūyatā
12,060.052c śraddhāpavitram āśritya yathāśakti prayacchatā
12,061.001 bhīṣma uvāca
12,061.001a āśramāṇāṃ mahābāho śṛṇu satyaparākrama
12,061.001c caturṇām iha varṇānāṃ karmāṇi ca yudhiṣṭhira
12,061.002a vānaprasthaṃ bhaikṣacaryāṃ gārhasthyaṃ ca mahāśramam
12,061.002c brahmacaryāśramaṃ prāhuś caturthaṃ brāhmaṇair vṛtam
12,061.003a jaṭākaraṇasaṃskāraṃ dvijātitvam avāpya ca
12,061.003c ādhānādīni karmāṇi prāpya vedam adhītya ca
12,061.004a sadāro vāpy adāro vā ātmavān saṃyatendriyaḥ
12,061.004c vānaprasthāśramaṃ gacchet kṛtakṛtyo gṛhāśramāt
12,061.005a tatrāraṇyakaśāstrāṇi samadhītya sa dharmavit
12,061.005c ūrdhvaretāḥ prajāyitvā gacchaty akṣarasātmatām
12,061.006a etāny eva nimittāni munīnām ūrdhvaretasām
12,061.006c kartavyānīha vipreṇa rājann ādau vipaścitā
12,061.007a caritabrahmacaryasya brāhmaṇasya viśāṃ pate
12,061.007c bhaikṣacaryāsv adhīkāraḥ praśasta iha mokṣiṇaḥ
12,061.008a yatrāstamitaśāyī syān niragnir aniketanaḥ
12,061.008c yathopalabdhajīvī syān munir dānto jitendriyaḥ
12,061.009a nirāśīḥ syāt sarvasamo nirbhogo nirvikāravān
12,061.009c vipraḥ kṣemāśramaṃ prāpto gacchaty akṣarasātmatām
12,061.010a adhītya vedān kṛtasarvakṛtyaḥ; saṃtānam utpādya sukhāni bhuktvā
12,061.010c samāhitaḥ pracared duścaraṃ taṃ; gārhasthyadharmaṃ munidharmadṛṣṭam
12,061.011a svadāratuṣṭa ṛtukālagāmī; niyogasevī naśaṭho najihmaḥ
12,061.011c mitāśano devaparaḥ kṛtajñaḥ; satyo mṛduś cānṛśaṃsaḥ kṣamāvān
12,061.012a dānto vidheyo havyakavye 'pramatto; annasya dātā satataṃ dvijebhyaḥ
12,061.012c amatsarī sarvaliṅgipradātā; vaitānanityaś ca gṛhāśramī syāt
12,061.013a athātra nārāyaṇagītam āhur; maharṣayas tāta mahānubhāvāḥ
12,061.013c mahārtham atyarthatapaḥprayuktaṃ; tad ucyamānaṃ hi mayā nibodha
12,061.014a satyārjavaṃ cātithipūjanaṃ ca; dharmas tathārthaś ca ratiś ca dāre
12,061.014c niṣevitavyāni sukhāni loke; hy asmin pare caiva mataṃ mamaitat
12,061.015a bharaṇaṃ putradārāṇāṃ vedānāṃ pāraṇaṃ tathā
12,061.015c satāṃ tam āśramaṃ śreṣṭhaṃ vadanti paramarṣayaḥ
12,061.016a evaṃ hi yo brāhmaṇo yajñaśīlo; gārhasthyam adhyāvasate yathāvat
12,061.016c gṛhasthavṛttiṃ praviśodhya samyak; svarge viṣuddhaṃ phalam āpnute saḥ
12,061.017a tasya dehaparityāgād iṣṭāḥ kāmākṣayā matāḥ
12,061.017c ānantyāyopatiṣṭhanti sarvatokṣiśiromukhāḥ
12,061.018a khādann eko japann ekaḥ sarpann eko yudhiṣṭhira
12,061.018c ekasminn eva ācārye śuśrūṣur malapaṅkavān
12,061.019a brahmacārī vratī nityaṃ nityaṃ dīkṣāparo vaśī
12,061.019b*0139_01 guroś chāyānugo nityam adhīyānaḥ suyantritaḥ
12,061.019c avicārya tathā vedaṃ kṛtyaṃ kurvan vaset sadā
12,061.020a śuśrūṣāṃ satataṃ kurvan guroḥ saṃpraṇameta ca
12,061.020b*0140_01 aniketaś carann ekaḥ sarvān eva yudhiṣṭhira
12,061.020c ṣaṭkarmasv anivṛttaś ca napravṛttaś ca sarvaśaḥ
12,061.021a na caraty adhikāreṇa sevitaṃ dviṣato na ca
12,061.021c eṣo ''śramapadas tāta brahmacāriṇa iṣyate
12,062.001 yudhiṣṭhira uvāca
12,062.001a śivān sukhān mahodarkān ahiṃsrāṃl lokasaṃmatān
12,062.001c brūhi dharmān sukhopāyān madvidhānāṃ sukhāvahān
12,062.002 bhīṣma uvāca
12,062.002a brāhmaṇasyeha catvāra āśramā vihitāḥ prabho
12,062.002c varṇās tān anuvartante trayo bharatasattama
12,062.003a uktāni karmāṇi bahūni rājan; svargyāṇi rājanyaparāyaṇāni
12,062.003c nemāni dṛṣṭāntavidhau smṛtāni; kṣātre hi sarvaṃ vihitaṃ yathāvat
12,062.004a kṣātrāṇi vaiśyāni ca sevamānaḥ; śaudrāṇi karmāṇi ca brāhmaṇaḥ san
12,062.004c asmiṃl loke nindito mandacetāḥ; pare ca loke nirayaṃ prayāti
12,062.005a yā saṃjñā vihitā loke dāse śuni vṛke paśau
12,062.005c vikarmaṇi sthite vipre tāṃ saṃjñāṃ kuru pāṇḍava
12,062.006a ṣaṭkarmasaṃpravṛttasya āśrameṣu caturṣv api
12,062.006c sarvadharmopapannasya saṃbhūtasya kṛtātmanaḥ
12,062.007a brāhmaṇasya viśuddhasya tapasy abhiratasya ca
12,062.007c nirāśiṣo vadānyasya lokā hy akṣarasaṃjñitāḥ
12,062.008a yo yasmin kurute karma yādṛśaṃ yena yatra ca
12,062.008c tādṛśaṃ tādṛśenaiva sa guṇaṃ pratipadyate
12,062.009a vṛddhyā kṛṣivaṇiktvena jīvasaṃjīvanena ca
12,062.009c vettum arhasi rājendra svādhyāyagaṇitaṃ mahat
12,062.010a kālasaṃcoditaḥ kālaḥ kālaparyāyaniścitaḥ
12,062.010c uttamādhamamadhyāni karmāṇi kurute 'vaśaḥ
12,062.011a antavanti pradānāni purā śreyaskarāṇi ca
12,062.011c svakarmanirato loko hy akṣaraḥ sarvatomukhaḥ
12,063.001 bhīṣma uvāca
12,063.001a jyākarṣaṇaṃ śatrunibarhaṇaṃ ca; kṛṣir vaṇijyā paśupālanaṃ ca
12,063.001c śuśrūṣaṇaṃ cāpi tathārthahetor; akāryam etat paramaṃ dvijasya
12,063.002a sevyaṃ tu brahmaṣaṭkarma gṛhasthena manīṣiṇā
12,063.002c kṛtakṛtyasya cāraṇye vāso viprasya śasyate
12,063.003a rājapraiṣyaṃ kṛṣidhanaṃ jīvanaṃ ca vaṇijyayā
12,063.003c kauṭilyaṃ kaulaṭeyaṃ ca kusīdaṃ ca vivarjayet
12,063.004a śūdro rājan bhavati brahmabandhur; duścāritryo yaś ca dharmād apetaḥ
12,063.004c vṛṣalīpatiḥ piśuno nartakaś ca; grāmapraiṣyo yaś ca bhaved vikarmā
12,063.004d*0141_01 evaṃvidho brāhmaṇaḥ kauravendra
12,063.004d*0141_02 vṛttād apeto yo bhaven mandacetāḥ
12,063.005a japan vedān ajapaṃś cāpi rājan; samaḥ śūdrair dāsavac cāpi bhojyaḥ
12,063.005c ete sarve śūdrasamā bhavanti; rājann etān varjayed devakṛtye
12,063.006a nirmaryāde cāśane krūravṛttau; hiṃsātmake tyaktadharmasvavṛtte
12,063.006c havyaṃ kavyaṃ yāni cānyāni rājan; deyāny adeyāni bhavanti tasmin
12,063.007a tasmād dharmo vihito brāhmaṇasya; damaḥ śaucaṃ cārjavaṃ cāpi rājan
12,063.007c tathā viprasyāśramāḥ sarva eva; purā rājan brahmaṇā vai nisṛṣṭāḥ
12,063.008a yaḥ syād dāntaḥ somapa āryaśīlaḥ; sānukrośaḥ sarvasaho nirāśīḥ
12,063.008c ṛjur mṛdur anṛśaṃsaḥ kṣamāvān; sa vai vipro netaraḥ pāpakarmā
12,063.009a śūdraṃ vaiśyaṃ rājaputraṃ ca rājaṃl; lokāḥ sarve saṃśritā dharmakāmāḥ
12,063.009c tasmād varṇāñ jātidharmeṣu saktān; matvā viṣṇur necchati pāṇḍuputra
12,063.010a loke cedaṃ sarvalokasya na syāc; cāturvarṇyaṃ vedavādāś ca na syuḥ
12,063.010c sarvāś cejyāḥ sarvalokakriyāś ca; sadyaḥ sarve cāśramasthā na vai syuḥ
12,063.011a yaś ca trayāṇāṃ varṇānām icched āśramasevanam
12,063.011c kartum āśramadṛṣṭāṃś ca dharmāṃs tāñ śṛṇu pāṇḍava
12,063.012a śuśrūṣākṛtakṛtyasya kṛtasaṃtānakarmaṇaḥ
12,063.012c abhyanujñāpya rājānaṃ śūdrasya jagatīpate
12,063.013a alpāntaragatasyāpi daśadharmagatasya vā
12,063.013c āśramā vihitāḥ sarve varjayitvā nirāśiṣam
12,063.014a bhaikṣacaryāṃ na tu prāhus tasya tad dharmacāriṇaḥ
12,063.014c tathā vaiśyasya rājendra rājaputrasya caiva hi
12,063.015a kṛtakṛtyo vayotīto rājñaḥ kṛtapariśramaḥ
12,063.015c vaiśyo gacched anujñāto nṛpeṇāśramamaṇḍalam
12,063.016a vedān adhītya dharmeṇa rājaśāstrāṇi cānagha
12,063.016c saṃtānādīni karmāṇi kṛtvā somaṃ niṣevya ca
12,063.017a pālayitvā prajāḥ sarvā dharmeṇa vadatāṃ vara
12,063.017c rājasūyāśvamedhādīn makhān anyāṃs tathaiva ca
12,063.018a samānīya yathāpāṭhaṃ viprebhyo dattadakṣiṇaḥ
12,063.018c saṃgrāme vijayaṃ prāpya tathālpaṃ yadi vā bahu
12,063.019a sthāpayitvā prajāpālaṃ putraṃ rājye ca pāṇḍava
12,063.019c anyagotraṃ praśastaṃ vā kṣatriyaṃ kṣatriyarṣabha
12,063.020a arcayitvā pitṝn samyak pitṛyajñair yathāvidhi
12,063.020c devān yajñair ṛṣīn vedair arcitvā caiva yatnataḥ
12,063.021a antakāle ca saṃprāpte ya icched āśramāntaram
12,063.021c ānupūrvyāśramān rājan gatvā siddhim avāpnuyāt
12,063.022a rājarṣitvena rājendra bhaikṣacaryādhvasevayā
12,063.022c apetagṛhadharmo 'pi carej jīvitakāmyayā
12,063.023a na caitan naiṣṭhikaṃ karma trayāṇāṃ bharatarṣabha
12,063.023c caturṇāṃ rājaśārdūla prāhur āśramavāsinām
12,063.024a bahv āyattaṃ kṣatriyair mānavānāṃ; lokaśreṣṭhaṃ dharmam āsevamānaiḥ
12,063.024c sarve dharmāḥ sopadharmās trayāṇāṃ; rājño dharmād iti vedāc chṛṇomi
12,063.025a yathā rājan hastipade padāni; saṃlīyante sarvasattvodbhavāni
12,063.025c evaṃ dharmān rājadharmeṣu sarvān; sarvāvasthaṃ saṃpralīnān nibodha
12,063.026a alpāśrayān alpaphalān vadanti; dharmān anyān dharmavido manuṣyāḥ
12,063.026c mahāśrayaṃ bahukalyāṇarūpaṃ; kṣātraṃ dharmaṃ netaraṃ prāhur āryāḥ
12,063.027a sarve dharmā rājadharmapradhānāḥ; sarve dharmāḥ pālyamānā bhavanti
12,063.027b*0142_01 sarve dharmā rājadharmeṣu dṛṣṭāḥ
12,063.027b*0142_02 sarvā vidyā rājadharmeṣu coktāḥ
12,063.027c sarvatyāgo rājadharmeṣu rājaṃs; tyāge cāhur dharmam agryaṃ purāṇam
12,063.027d*0143_01 sarvodyogā rājadharmeṣu rājan
12,063.027d*0143_02 sthānaṃ cāhū rājadharme purāṇam
12,063.028a majjet trayī daṇḍanītau hatāyāṃ; sarve dharmā na bhaveyur viruddhāḥ
12,063.028c sarve dharmāś cāśramāṇāṃ gatāḥ syuḥ; kṣātre tyakte rājadharme purāṇe
12,063.029a sarve tyāgā rājadharmeṣu dṛṣṭāḥ; sarvā dīkṣā rājadharmeṣu coktāḥ
12,063.029c sarve yogā rājadharmeṣu coktāḥ; sarve lokā rājadharmān praviṣṭāḥ
12,063.029d*0144_01 tasmād dharmo rājadharmād viśiṣṭo
12,063.029d*0144_02 nānyo loke vidyate 'jātaśatro
12,063.029d*0144_03 sarvāṇy etāni karmāṇi kṣātre bharatasattama
12,063.029d*0144_04 bhavanti jīvalokaś ca kṣatradharme pratiṣṭhitaḥ
12,063.030a yathā jīvāḥ prakṛtau vadhyamānā; dharmāśritānām upapīḍanāya
12,063.030c evaṃ dharmā rājadharmair viyuktāḥ; sarvāvasthaṃ nādriyante svadharmam
12,064.001 bhīṣma uvāca
12,064.001a cāturāśramyadharmāś ca jātidharmāś ca pāṇḍava
12,064.001c lokapālottarāś caiva kṣātre dharme vyavasthitāḥ
12,064.002a sarvāṇy etāni dharmāṇi kṣātre bharatasattama
12,064.002c nirāśiṣo jīvaloke kṣātre dharme vyavasthitāḥ
12,064.003a apratyakṣaṃ bahudvāraṃ dharmam āśramavāsinām
12,064.003c prarūpayanti tadbhāvam āgamair eva śāśvatam
12,064.004a apare vacanaiḥ puṇyair vādino lokaniścayam
12,064.004c aniścayajñā dharmāṇām adṛṣṭānte pare ratāḥ
12,064.005a pratyakṣasukhabhūyiṣṭham ātmasākṣikam acchalam
12,064.005c sarvalokahitaṃ dharmaṃ kṣatriyeṣu pratiṣṭhitam
12,064.006a dharmāśramavyavasināṃ brāhmaṇānāṃ yudhiṣṭhira
12,064.006c yathā trayāṇāṃ varṇānāṃ saṃkhyātopaśrutiḥ purā
12,064.006e rājadharmeṣv anupamā lokyā sucaritair iha
12,064.007a udāhṛtaṃ te rājendra yathā viṣṇuṃ mahaujasam
12,064.007c sarvabhūteśvaraṃ devaṃ prabhuṃ nārāyaṇaṃ purā
12,064.007e jagmuḥ subahavaḥ śūrā rājāno daṇḍanītaye
12,064.008a ekaikam ātmanaḥ karma tulayitvāśrame purā
12,064.008c rājānaḥ paryupātiṣṭhan dṛṣṭāntavacane sthitāḥ
12,064.009a sādhyā devā vasavaś cāśvinau ca; rudrāś ca viśve marutāṃ gaṇāś ca
12,064.009c sṛṣṭāḥ purā ādidevena devā; kṣātre dharme vartayante ca siddhāḥ
12,064.010a atra te vartayiṣyāmi dharmam arthaviniścayam
12,064.010c nirmaryāde vartamāne dānavaikāyane kṛte
12,064.010e babhūva rājā rājendra māndhātā nāma vīryavān
12,064.011a purā vasumatīpālo yajñaṃ cakre didṛkṣayā
12,064.011c anādimadhyanidhanaṃ devaṃ nārāyaṇaṃ prati
12,064.012a sa rājā rājaśārdūla māndhātā parameṣṭhinaḥ
12,064.012c jagrāha śirasā pādau yajñe viṣṇor mahātmanaḥ
12,064.013a darśayām āsa taṃ viṣṇū rūpam āsthāya vāsavam
12,064.013c sa pārthivair vṛtaḥ sadbhir arcayām āsa taṃ prabhum
12,064.014a tasya pārthivasaṃghasya tasya caiva mahātmanaḥ
12,064.014c saṃvādo 'yaṃ mahān āsīd viṣṇuṃ prati mahādyute
12,064.015 indra uvāca
12,064.015a kim iṣyate dharmabhṛtāṃ variṣṭha; yad draṣṭukāmo 'si tam aprameyam
12,064.015c anantamāyāmitasattvavīryaṃ; nārāyaṇaṃ hy ādidevaṃ purāṇam
12,064.016a nāsau devo viśvarūpo mayāpi; śakyo draṣṭuṃ brahmaṇā vāpi sākṣāt
12,064.016c ye 'nye kāmās tava rājan hṛdisthā; dāsyāmi tāṃs tvaṃ hi martyeṣu rājā
12,064.017a satye sthito dharmaparo jitendriyaḥ; śūro dṛḍhaṃ prītirataḥ surāṇām
12,064.017c buddhyā bhaktyā cottamaśraddhayā ca; tatas te 'haṃ dadmi varaṃ yatheṣṭam
12,064.018 māndhātovāca
12,064.018a asaṃśayaṃ bhagavann ādidevaṃ; drakṣyāmy ahaṃ śirasāhaṃ prasādya
12,064.018c tyaktvā bhogān dharmakāmo hy araṇyam; icche gantuṃ satpathaṃ lokajuṣṭam
12,064.019a kṣātrād dharmād vipulād aprameyāl; lokāḥ prāptāḥ sthāpitaṃ svaṃ yaśaś ca
12,064.019c dharmo yo 'sāv ādidevāt pravṛtto; lokajyeṣṭhas taṃ na jānāmi kartum
12,064.020 indra uvāca
12,064.020a asainiko 'dharmaparaś carethāḥ; parāṃ gatiṃ lapsyase cāpramattaḥ
12,064.020c kṣātro dharmo hy ādidevāt pravṛttaḥ; paścād anye śeṣabhūtāś ca dharmāḥ
12,064.021a śeṣāḥ sṛṣṭā hy antavanto hy anantāḥ; suprasthānāḥ kṣatradharmāviśiṣṭāḥ
12,064.021c asmin dharme sarvadharmāḥ praviṣṭās; tasmād dharmaṃ śreṣṭham imaṃ vadanti
12,064.022a karmaṇā vai purā devā ṛṣayaś cāmitaujasaḥ
12,064.022c trātāḥ sarve pramathyārīn kṣatradharmeṇa viṣṇunā
12,064.023a yadi hy asau bhagavān nāhaniṣyad; ripūn sarvān vasumān aprameyaḥ
12,064.023c na brāhmaṇā na ca lokādikartā; na saddharmā nādidharmā bhaveyuḥ
12,064.024a imām urvīṃ na jayed vikrameṇa; devaśreṣṭho 'sau purā ced ameyaḥ
12,064.024c cāturvarṇyaṃ cāturāśramyadharmāḥ; sarve na syur brahmaṇo vai vināśāt
12,064.025a dṛṣṭā dharmāḥ śatadhā śāśvatena; kṣātreṇa dharmeṇa punaḥ pravṛttāḥ
12,064.025c yuge yuge hy ādidharmāḥ pravṛttā; lokajyeṣṭhaṃ kṣatradharmaṃ vadanti
12,064.026a ātmatyāgaḥ sarvabhūtānukampā; lokajñānaṃ mokṣaṇaṃ pālanaṃ ca
12,064.026c viṣaṇṇānāṃ mokṣaṇaṃ pīḍitānāṃ; kṣātre dharme vidyate pārthivānām
12,064.027a nirmaryādāḥ kāmamanyupravṛttā; bhītā rājño nādhigacchanti pāpam
12,064.027c śiṣṭāś cānye sarvadharmopapannāḥ; sādhvācārāḥ sādhu dharmaṃ caranti
12,064.028a putravat paripālyāni liṅgadharmeṇa pārthivaiḥ
12,064.028c loke bhūtāni sarvāṇi vicaranti na saṃśayaḥ
12,064.029a sarvadharmaparaṃ kṣatraṃ lokajyeṣṭhaṃ sanātanam
12,064.029c śaśvad akṣaraparyantam akṣaraṃ sarvatomukham
12,065.001 indra uvāca
12,065.001a evaṃvīryaḥ sarvadharmopapannaḥ; kṣātraḥ śreṣṭhaḥ sarvadharmeṣu dharmaḥ
12,065.001c pālyo yuṣmābhir lokasiṃhair udārair; viparyaye syād abhāvaḥ prajānām
12,065.002a bhuvaḥ saṃskāraṃ rājasaṃskārayogam; abhaikṣacaryāṃ pālanaṃ ca prajānām
12,065.002c vidyād rājā sarvabhūtānukampāṃ; dehatyāgaṃ cāhave dharmam agryam
12,065.003a tyāgaṃ śreṣṭhaṃ munayo vai vadanti; sarvaśreṣṭho yaḥ śarīraṃ tyajeta
12,065.003c nityaṃ tyaktaṃ rājadharmeṣu sarvaṃ; pratyakṣaṃ te bhūmipālāḥ sadaite
12,065.004a bahuśrutyā guruśuśrūṣayā vā; parasya vā saṃhananād vadanti
12,065.004c nityaṃ dharmaṃ kṣatriyo brahmacārī; cared eko hy āśramaṃ dharmakāmaḥ
12,065.005a sāmānyārthe vyavahāre pravṛtte; priyāpriye varjayann eva yatnāt
12,065.005c cāturvarṇyasthāpanāt pālanāc ca; tais tair yogair niyamair aurasaiś ca
12,065.006a sarvodyogair āśramaṃ dharmam āhuḥ; kṣātraṃ jyeṣṭhaṃ sarvadharmopapannam
12,065.006c svaṃ svaṃ dharmaṃ ye na caranti varṇās; tāṃs tān dharmān ayathāvad vadanti
12,065.007a nirmaryāde nityam arthe vinaṣṭān; āhus tān vai paśubhūtān manuṣyān
12,065.007c yathā nītiṃ gamayaty arthalobhāc; chreyāṃs tasmād āśramaḥ kṣatradharmaḥ
12,065.008a traividyānāṃ yā gatir brāhmaṇānāṃ; yaś caivokto 'thāśramo brāhmaṇānām
12,065.008c etat karma brāhmaṇasyāhur agryam; anyat kurvañ śūdravac chastravadhyaḥ
12,065.009a cāturāśramyadharmāś ca vedadharmāś ca pārthiva
12,065.009c brāhmaṇenānugantavyā nānyo vidyāt kathaṃ cana
12,065.010a anyathā vartamānasya na sā vṛttiḥ prakalpyate
12,065.010c karmaṇā vyajyate dharmo yathaiva śvā tathaiva saḥ
12,065.011a yo vikarmasthito vipro na sa sanmānam arhati
12,065.011c karmasv anupayuñjānam aviśvāsyaṃ hi taṃ viduḥ
12,065.012a ete dharmāḥ sarvavarṇāś ca vīrair; utkraṣṭavyāḥ kṣatriyair eṣa dharmaḥ
12,065.012c tasmāj jyeṣṭhā rājadharmā na cānye; vīryajyeṣṭhā vīradharmā matā me
12,065.013 māndhātovāca
12,065.013a yavanāḥ kirātā gāndhārāś cīnāḥ śabarabarbarāḥ
12,065.013b*0145_01 bāhlīkāś ca turuṣkāś ca pāñcālāś ca tathā smṛtāḥ
12,065.013c śakās tuṣārāḥ kahvāś ca pahlavāś cāndhramadrakāḥ
12,065.014a oḍrāḥ pulindā ramaṭhāḥ kācā mlecchāś ca sarvaśaḥ
12,065.014c brahmakṣatraprasūtāś ca vaiśyāḥ śūdrāś ca mānavāḥ
12,065.015a kathaṃ dharmaṃ careyus te sarve viṣayavāsinaḥ
12,065.015c madvidhaiś ca kathaṃ sthāpyāḥ sarve te dasyujīvinaḥ
12,065.016a etad icchāmy ahaṃ śrotuṃ bhagavaṃs tad bravīhi me
12,065.016c tvaṃ bandhubhūto hy asmākaṃ kṣatriyāṇāṃ sureśvara
12,065.017 indra uvāca
12,065.017a mātāpitror hi kartavyā śuśrūṣā sarvadasyubhiḥ
12,065.017c ācāryaguruśuśrūṣā tathaivāśramavāsinām
12,065.018a bhūmipālānāṃ ca śuśrūṣā kartavyā sarvadasyubhiḥ
12,065.018c vedadharmakriyāś caiva teṣāṃ dharmo vidhīyate
12,065.019a pitṛyajñās tathā kūpāḥ prapāś ca śayanāni ca
12,065.019c dānāni ca yathākālaṃ dvijeṣu dadyur eva te
12,065.020a ahiṃsā satyam akrodho vṛttidāyānupālanam
12,065.020c bharaṇaṃ putradārāṇāṃ śaucam adroha eva ca
12,065.021a dakṣiṇā sarvayajñānāṃ dātavyā bhūtim icchatā
12,065.021c pākayajñā mahārhāś ca kartavyāḥ sarvadasyubhiḥ
12,065.022a etāny evaṃprakārāṇi vihitāni purānagha
12,065.022c sarvalokasya karmāṇi kartavyānīha pārthiva
12,065.023 māndhātovāca
12,065.023a dṛśyante mānavā loke sarvavarṇeṣu dasyavaḥ
12,065.023c liṅgāntare vartamānā āśrameṣu caturṣv api
12,065.024 indra uvāca
12,065.024a vinaṣṭāyāṃ daṇḍanītau rājadharme nirākṛte
12,065.024c saṃpramuhyanti bhūtāni rājadaurātmyato nṛpa
12,065.025a asaṃkhyātā bhaviṣyanti bhikṣavo liṅginas tathā
12,065.025c āśramāṇāṃ vikalpāś ca nivṛtte 'smin kṛte yuge
12,065.026a aśṛṇvānāḥ purāṇānāṃ dharmāṇāṃ pravarā gatīḥ
12,065.026c utpathaṃ pratipatsyante kāmamanyusamīritāḥ
12,065.027a yadā nivartyate pāpo daṇḍanītyā mahātmabhiḥ
12,065.027c tadā dharmo na calate sadbhūtaḥ śāśvataḥ paraḥ
12,065.028a paralokaguruṃ caiva rājānaṃ yo 'vamanyate
12,065.028c na tasya dattaṃ na hutaṃ na śrāddhaṃ phalati kva cit
12,065.029a mānuṣāṇām adhipatiṃ devabhūtaṃ sanātanam
12,065.029c devāś ca bahu manyante dharmakāmaṃ nareśvaram
12,065.030a prajāpatir hi bhagavān yaḥ sarvam asṛjaj jagat
12,065.030c sa pravṛttinivṛttyarthaṃ dharmāṇāṃ kṣatram icchati
12,065.031a pravṛttasya hi dharmasya buddhyā yaḥ smarate gatim
12,065.031c sa me mānyaś ca pūjyaś ca tatra kṣatraṃ pratiṣṭhitam
12,065.032 bhīṣma uvāca
12,065.032a evam uktvā sa bhagavān marudgaṇavṛtaḥ prabhuḥ
12,065.032c jagāma bhavanaṃ viṣṇur akṣaraṃ paramaṃ padam
12,065.033a evaṃ pravartite dharme purā sucarite 'nagha
12,065.033c kaḥ kṣatram avamanyeta cetanāvān bahuśrutaḥ
12,065.034a anyāyena pravṛttāni nivṛttāni tathaiva ca
12,065.034c antarā vilayaṃ yānti yathā pathi vicakṣuṣaḥ
12,065.035a ādau pravartite cakre tathaivādiparāyaṇe
12,065.035c vartasva puruṣavyāghra saṃvijānāmi te 'nagha
12,066.001 yudhiṣṭhira uvāca
12,066.001a śrutā me kathitāḥ pūrvaiś catvāro mānavāśramāḥ
12,066.001c vyākhyānam eṣām ācakṣva pṛcchato me pitāmaha
12,066.002 bhīṣma uvāca
12,066.002a viditāḥ sarva eveha dharmās tava yudhiṣṭhira
12,066.002c yathā mama mahābāho viditāḥ sādhusaṃmatāḥ
12,066.003a yat tu liṅgāntaragataṃ pṛcchase māṃ yudhiṣṭhira
12,066.003c dharmaṃ dharmabhṛtāṃ śreṣṭha tan nibodha narādhipa
12,066.004a sarvāṇy etāni kaunteya vidyante manujarṣabha
12,066.004c sādhvācārapravṛttānāṃ cāturāśramyakarmaṇām
12,066.005a akāmadveṣayuktasya daṇḍanītyā yudhiṣṭhira
12,066.005c samekṣiṇaś ca bhūteṣu bhaikṣāśramapadaṃ bhavet
12,066.006a vetty ādānavisargaṃ yo nigrahānugrahau tathā
12,066.006c yathoktavṛtter vīrasya kṣemāśramapadaṃ bhavet
12,066.006d*0146_01 arhān pūjayato nityaṃ saṃvibhāgena pāṇḍava
12,066.006d*0146_02 sarvatas tasya kaunteya bhaikṣyāśramapadaṃ bhavet
12,066.007a jñātisaṃbandhimitrāṇi vyāpannāni yudhiṣṭhira
12,066.007c samabhyuddharamāṇasya dīkṣāśramapadaṃ bhavet
12,066.007d*0147_01 lokamukhyeṣu satkāraṃ liṅgimukhyeṣu cāsakṛt
12,066.007d*0147_02 kurvatas tasya kaunteya vanyāśramapadaṃ bhavet
12,066.008a āhnikaṃ bhūtayajñāṃś ca pitṛyajñāṃś ca mānuṣān
12,066.008c kurvataḥ pārtha vipulān vanyāśramapadaṃ bhavet
12,066.008d*0148_01 saṃvibhāgena bhūtānām atithīnāṃ tathārcanāt
12,066.008d*0148_02 devayajñaiś ca rājendra vanyāśramapadaṃ bhavet
12,066.008d*0148_03 mardanaṃ pararāṣṭrāṇāṃ śiṣṭārthaṃ satyavikrama
12,066.008d*0148_04 kurvataḥ puruṣavyāghra vanyāśramapadaṃ bhavet
12,066.009a pālanāt sarvabhūtānāṃ svarāṣṭraparipālanāt
12,066.009c dīkṣā bahuvidhā rājño vanyāśramapadaṃ bhavet
12,066.010a vedādhyayananityatvaṃ kṣamāthācāryapūjanam
12,066.010c tathopādhyāyaśuśrūṣā brahmāśramapadaṃ bhavet
12,066.010d*0149_01 āhnikaṃ japamānasya devān pūjayataḥ sadā
12,066.010d*0149_02 dharmeṇa puruṣavyāghra dharmāśramapadaṃ bhavet
12,066.010d*0149_03 mṛtyur vā rakṣaṇaṃ veti yasya rājño viniścayaḥ
12,066.010d*0149_04 prāṇadyūte tatas tasya brahmāśramapadaṃ bhavet
12,066.011a ajihmam aśaṭhaṃ mārgaṃ sevamānasya bhārata
12,066.011c sarvadā sarvabhūteṣu brahmāśramapadaṃ bhavet
12,066.012a vānaprastheṣu vipreṣu traividyeṣu ca bhārata
12,066.012c prayacchato 'rthān vipulān vanyāśramapadaṃ bhavet
12,066.013a sarvabhūteṣv anukrośaṃ kurvatas tasya bhārata
12,066.013c ānṛśaṃsyapravṛttasya sarvāvasthaṃ padaṃ bhavet
12,066.014a bālavṛddheṣu kauravya sarvāvasthaṃ yudhiṣṭhira
12,066.014c anukrośaṃ vidadhataḥ sarvāvasthaṃ padaṃ bhavet
12,066.015a balātkṛteṣu bhūteṣu paritrāṇaṃ kurūdvaha
12,066.015c śaraṇāgateṣu kauravya kurvan gārhasthyam āvaset
12,066.016a carācarāṇāṃ bhūtānāṃ rakṣām api ca sarvaśaḥ
12,066.016c yathārhapūjāṃ ca sadā kurvan gārhasthyam āvaset
12,066.017a jyeṣṭhānujyeṣṭhapatnīnāṃ bhrātṝṇāṃ putranaptṛṇām
12,066.017c nigrahānugrahau pārtha gārhasthyam iti tat tapaḥ
12,066.018a sādhūnām arcanīyānāṃ prajāsu viditātmanām
12,066.018c pālanaṃ puruṣavyāghra gṛhāśramapadaṃ bhavet
12,066.019a āśramasthāni sarvāṇi yas tu veśmani bhārata
12,066.019c ādadīteha bhojyena tad gārhasthyaṃ yudhiṣṭhira
12,066.020a yaḥ sthitaḥ puruṣo dharme dhātrā sṛṣṭe yathārthavat
12,066.020c āśramāṇāṃ sa sarveṣāṃ phalaṃ prāpnoty anuttamam
12,066.021a yasmin na naśyanti guṇāḥ kaunteya puruṣe sadā
12,066.021c āśramasthaṃ tam apy āhur naraśreṣṭhaṃ yudhiṣṭhira
12,066.022a sthānamānaṃ vayomānaṃ kulamānaṃ tathaiva ca
12,066.022c kurvan vasati sarveṣu hy āśrameṣu yudhiṣṭhira
12,066.023a deśadharmāṃś ca kaunteya kuladharmāṃs tathaiva ca
12,066.023c pālayan puruṣavyāghra rājā sarvāśramī bhavet
12,066.024a kāle vibhūtiṃ bhūtānām upahārāṃs tathaiva ca
12,066.024c arhayan puruṣavyāghra sādhūnām āśrame vaset
12,066.025a daśadharmagataś cāpi yo dharmaṃ pratyavekṣate
12,066.025c sarvalokasya kaunteya rājā bhavati so ''śramī
12,066.026a ye dharmakuśalā loke dharmaṃ kurvanti sādhavaḥ
12,066.026c pālitā yasya viṣaye pādo 'ṃśas tasya bhūpateḥ
12,066.027a dharmārāmān dharmaparān ye na rakṣanti mānavān
12,066.027c pārthivāḥ puruṣavyāghra teṣāṃ pāpaṃ haranti te
12,066.028a ye ca rakṣāsahāyāḥ syuḥ pārthivānāṃ yudhiṣṭhira
12,066.028c te caivāṃśaharāḥ sarve dharme parakṛte 'nagha
12,066.029a sarvāśramapade hy āhur gārhasthyaṃ dīptanirṇayam
12,066.029c pāvanaṃ puruṣavyāghra yaṃ vayaṃ paryupāsmahe
12,066.030a ātmopamas tu bhūteṣu yo vai bhavati mānavaḥ
12,066.030c nyastadaṇḍo jitakrodhaḥ sa pretya labhate sukham
12,066.031a dharmotthitā sattvavīryā dharmasetuvaṭākarā
12,066.031c tyāgavātādhvagā śīghrā naus tvā saṃtārayiṣyati
12,066.032a yadā nivṛttaḥ sarvasmāt kāmo yo 'sya hṛdi sthitaḥ
12,066.032c tadā bhavati sattvasthas tato brahma samaśnute
12,066.033a suprasannas tu bhāvena yogena ca narādhipa
12,066.033c dharmaṃ puruṣaśārdūla prāpsyase pālane rataḥ
12,066.034a vedādhyayanaśīlānāṃ viprāṇāṃ sādhukarmaṇām
12,066.034c pālane yatnam ātiṣṭha sarvalokasya cānagha
12,066.035a vane carati yo dharmam āśrameṣu ca bhārata
12,066.035c rakṣayā tac chataguṇaṃ dharmaṃ prāpnoti pārthivaḥ
12,066.036a eṣa te vividho dharmaḥ pāṇḍavaśreṣṭha kīrtitaḥ
12,066.036c anutiṣṭha tvam enaṃ vai pūrvair dṛṣṭaṃ sanātanam
12,066.037a cāturāśramyam ekāgraḥ cāturvarṇyaṃ ca pāṇḍava
12,066.037c dharmaṃ puruṣaśārdūla prāpsyase pālane rataḥ
12,067.001 yudhiṣṭhira uvāca
12,067.001a cāturāśramya ukto 'tra cāturvarṇyas tathaiva ca
12,067.001c rāṣṭrasya yat kṛtyatamaṃ tan me brūhi pitāmaha
12,067.002 bhīṣma uvāca
12,067.002a rāṣṭrasyaitat kṛtyatamaṃ rājña evābhiṣecanam
12,067.002c anindram abalaṃ rāṣṭraṃ dasyavo 'bhibhavanti ca
12,067.003a arājakeṣu rāṣṭreṣu dharmo na vyavatiṣṭhate
12,067.003c parasparaṃ ca khādanti sarvathā dhig arājakam
12,067.004a indram enaṃ pravṛṇute yad rājānam iti śrutiḥ
12,067.004c yathaivendras tathā rājā saṃpūjyo bhūtim icchatā
12,067.005a nārājakeṣu rāṣṭreṣu vastavyam iti vaidikam
12,067.005c nārājakeṣu rāṣṭreṣu havyam agnir vahaty api
12,067.006a atha ced abhivarteta rājyārthī balavattaraḥ
12,067.006c arājakāni rāṣṭrāṇi hatarājāni vā punaḥ
12,067.007a pratyudgamyābhipūjyaḥ syād etad atra sumantritam
12,067.007c na hi pāpāt pāpataram asti kiṃ cid arājakāt
12,067.008a sa cet samanupaśyeta samagraṃ kuśalaṃ bhavet
12,067.008c balavān hi prakupitaḥ kuryān niḥśeṣatām api
12,067.008d*0150_01 yo durbalo na namati sa mahatkleśabhāg bhavet
12,067.009a bhūyāṃsaṃ labhate kleśaṃ yā gaur bhavati durduhā
12,067.009c suduhā yā tu bhavati naiva tāṃ kleśayanty uta
12,067.010a yad ataptaṃ praṇamati na tat saṃtāpayanty uta
12,067.010c yac ca svayaṃ nataṃ dāru na tat saṃnāmayanty api
12,067.011a etayopamayā dhīraḥ saṃnameta balīyase
12,067.011c indrāya sa praṇamate namate yo balīyase
12,067.012a tasmād rājaiva kartavyaḥ satataṃ bhūtim icchatā
12,067.012c na dhanārtho na dārārthas teṣāṃ yeṣām arājakam
12,067.013a prīyate hi haran pāpaḥ paravittam arājake
12,067.013c yadāsya uddharanty anye tadā rājānam icchati
12,067.014a pāpā api tadā kṣemaṃ na labhante kadā cana
12,067.014c ekasya hi dvau harato dvayoś ca bahavo 'pare
12,067.015a adāsaḥ kriyate dāso hriyante ca balāt striyaḥ
12,067.015a*0151_01 **** **** vivayomānaṃ tathaiva ca (sic)
12,067.015c etasmāt kāraṇād devāḥ prajāpālān pracakrire
12,067.016a rājā cen na bhavel loke pṛthivyāṃ daṇḍadhārakaḥ
12,067.016c śūle matsyān ivāpakṣyan durbalān balavattarāḥ
12,067.017a arājakāḥ prajāḥ pūrvaṃ vineśur iti naḥ śrutam
12,067.017c parasparaṃ bhakṣayanto matsyā iva jale kṛśān
12,067.018a tāḥ sametya tataś cakruḥ samayān iti naḥ śrutam
12,067.018c vākkrūro daṇḍapuruṣo yaś ca syāt pāradārikaḥ
12,067.018e yaś ca na svam athādadyāt tyājyā nas tādṛśā iti
12,067.019a viśvāsanārthaṃ varṇānāṃ sarveṣām aviśeṣataḥ
12,067.019c tās tathā samayaṃ kṛtvā samaye nāvatasthire
12,067.020a sahitās tās tadā jagmur asukhārtāḥ pitāmaham
12,067.020c anīśvarā vinaśyāmo bhagavann īśvaraṃ diśa
12,067.021a yaṃ pūjayema saṃbhūya yaś ca naḥ paripālayet
12,067.021c tābhyo manuṃ vyādideśa manur nābhinananda tāḥ
12,067.022 manur uvāca
12,067.022a bibhemi karmaṇaḥ krūrād rājyaṃ hi bhṛśaduṣkaram
12,067.022c viśeṣato manuṣyeṣu mithyāvṛttiṣu nityadā
12,067.023 bhīṣma uvāca
12,067.023a tam abruvan prajā mā bhaiḥ karmaṇaino gamiṣyati
12,067.023c paśūnām adhipañcāśad dhiraṇyasya tathaiva ca
12,067.023e dhānyasya daśamaṃ bhāgaṃ dāsyāmaḥ kośavardhanam
12,067.023f*0152_01 kanyāṃ śulke cārurūpāṃ vivāheṣūdyatāsu ca
12,067.024a mukhyena śastrapatreṇa ye manuṣyāḥ pradhānataḥ
12,067.024c bhavantaṃ te 'nuyāsyanti mahendram iva devatāḥ
12,067.025a sa tvaṃ jātabalo rājan duṣpradharṣaḥ pratāpavān
12,067.025c sukhe dhāsyasi naḥ sarvān kubera iva nairṛtān
12,067.026a yaṃ ca dharmaṃ cariṣyanti prajā rājñā surakṣitāḥ
12,067.026c caturthaṃ tasya dharmasya tvatsaṃsthaṃ no bhaviṣyati
12,067.027a tena dharmeṇa mahatā sukhalabdhena bhāvitaḥ
12,067.027c pāhy asmān sarvato rājan devān iva śatakratuḥ
12,067.028a vijayāyāśu niryāhi pratapan raśmimān iva
12,067.028c mānaṃ vidhama śatrūṇāṃ dharmo jayatu naḥ sadā
12,067.029a sa niryayau mahātejā balena mahatā vṛtaḥ
12,067.029c mahābhijanasaṃpannas tejasā prajvalann iva
12,067.030a tasya tāṃ mahimāṃ dṛṣṭvā mahendrasyeva devatāḥ
12,067.030c apatatrasire sarve svadharme ca dadhur manaḥ
12,067.030d*0153_01 varṇinaś cāśramāś caiva mlecchāḥ sarve ca dasyavaḥ
12,067.031a tato mahīṃ pariyayau parjanya iva vṛṣṭimān
12,067.031c śamayan sarvataḥ pāpān svakarmasu ca yojayan
12,067.032a evaṃ ye bhūtim iccheyuḥ pṛthivyāṃ mānavāḥ kva cit
12,067.032c kuryū rājānam evāgre prajānugrahakāraṇāt
12,067.033a namasyeyuś ca taṃ bhaktyā śiṣyā iva guruṃ sadā
12,067.033c devā iva sahasrākṣaṃ prajā rājānam antike
12,067.034a satkṛtaṃ svajaneneha paro 'pi bahu manyate
12,067.034c svajanena tv avajñātaṃ pare paribhavanty uta
12,067.035a rājñaḥ paraiḥ paribhavaḥ sarveṣām asukhāvahaḥ
12,067.035c tasmāc chatraṃ ca patraṃ ca vāsāṃsy ābharaṇāni ca
12,067.036a bhojanāny atha pānāni rājñe dadyur gṛhāṇi ca
12,067.036c āsanāni ca śayyāś ca sarvopakaraṇāni ca
12,067.037a guptātmā syād durādharṣaḥ smitapūrvābhibhāṣitā
12,067.037c ābhāṣitaś ca madhuraṃ pratibhāṣeta mānavān
12,067.038a kṛtajño dṛḍhabhaktiḥ syāt saṃvibhāgī jitendriyaḥ
12,067.038c īkṣitaḥ prativīkṣeta mṛdu carju ca valgu ca
12,068.001 yudhiṣṭhira uvāca
12,068.001a kim āhur daivataṃ viprā rājānaṃ bharatarṣabha
12,068.001c manuṣyāṇām adhipatiṃ tan me brūhi pitāmaha
12,068.002 bhīṣma uvāca
12,068.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,068.002c bṛhaspatiṃ vasumanā yathā papraccha bhārata
12,068.003a rājā vasumanā nāma kausalyo dhīmatāṃ varaḥ
12,068.003c maharṣiṃ paripapraccha kṛtaprajño bṛhaspatim
12,068.004a sarvaṃ vainayikaṃ kṛtvā vinayajño bṛhaspateḥ
12,068.004c dakṣiṇānantaro bhūtvā praṇamya vidhipūrvakam
12,068.005a vidhiṃ papraccha rājyasya sarvabhūtahite rataḥ
12,068.005c prajānāṃ hitam anvicchan dharmamūlaṃ viśāṃ pate
12,068.006a kena bhūtāni vardhante kṣayaṃ gacchanti kena ca
12,068.006c kam arcanto mahāprājña sukham atyantam āpnuyuḥ
12,068.006d*0154_01 etan me śaṃsa devarṣe dharmakāmārthasaṃśayam
12,068.007a iti pṛṣṭo mahārājñā kausalyenāmitaujasā
12,068.007c rājasatkāram avyagraḥ śaśaṃsāsmai bṛhaspatiḥ
12,068.007c*0155_01 **** **** rājyasya ca vivecanam
12,068.007c*0155_02 daṇḍanītiṃ samāśritya
12,068.008a rājamūlo mahārāja dharmo lokasya lakṣyate
12,068.008c prajā rājabhayād eva na khādanti parasparam
12,068.009a rājā hy evākhilaṃ lokaṃ samudīrṇaṃ samutsukam
12,068.009c prasādayati dharmeṇa prasādya ca virājate
12,068.010a yathā hy anudaye rājan bhūtāni śaśisūryayoḥ
12,068.010c andhe tamasi majjeyur apaśyantaḥ parasparam
12,068.011a yathā hy anudake matsyā nirākrande vihaṃgamāḥ
12,068.011c vihareyur yathākāmam abhisṛtya punaḥ punaḥ
12,068.012a vimathyātikrameraṃś ca viṣahyāpi parasparam
12,068.012c abhāvam acireṇaiva gaccheyur nātra saṃśayaḥ
12,068.013a evam eva vinā rājñā vinaśyeyur imāḥ prajāḥ
12,068.013c andhe tamasi majjeyur agopāḥ paśavo yathā
12,068.014a hareyur balavanto hi durbalānāṃ parigrahān
12,068.014c hanyur vyāyacchamānāṃś ca yadi rājā na pālayet
12,068.015a yānaṃ vastram alaṃkārān ratnāni vividhāni ca
12,068.015c hareyuḥ sahasā pāpā yadi rājā na pālayet
12,068.016a mamedam iti loke 'smin na bhavet saṃparigrahaḥ
12,068.016b*0156_01 na dārā na ca putraḥ syān na dhanaṃ na parigrahaḥ
12,068.016c viśvalopaḥ pravarteta yadi rājā na pālayet
12,068.017a mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum
12,068.017c kliśnīyur api hiṃsyur vā yadi rājā na pālayet
12,068.018a pated bahuvidhaṃ śastraṃ bahudhā dharmacāriṣu
12,068.018c adharmaḥ pragṛhītaḥ syād yadi rājā na pālayet
12,068.019a vadhabandhaparikleśo nityam arthavatāṃ bhavet
12,068.019c mamatvaṃ ca na vindeyur yadi rājā na pālayet
12,068.020a antaś cākāśam eva syāl loko 'yaṃ dasyusād bhavet
12,068.020c patec ca narakaṃ ghoraṃ yadi rājā na pālayet
12,068.021a na yonipoṣo varteta na kṛṣir na vaṇikpathaḥ
12,068.021c majjed dharmas trayī na syād yadi rājā na pālayet
12,068.022a na yajñāḥ saṃpravarteran vidhivat svāptadakṣiṇāḥ
12,068.022c na vivāhāḥ samājā vā yadi rājā na pālayet
12,068.023a na vṛṣāḥ saṃpravarteran na mathyeraṃś ca gargarāḥ
12,068.023c ghoṣāḥ praṇāśaṃ gaccheyur yadi rājā na pālayet
12,068.024a trastam udvignahṛdayaṃ hāhābhūtam acetanam
12,068.024c kṣaṇena vinaśet sarvaṃ yadi rājā na pālayet
12,068.025a na saṃvatsarasatrāṇi tiṣṭheyur akutobhayāḥ
12,068.025c vidhivad dakṣiṇāvanti yadi rājā na pālayet
12,068.026a brāhmaṇāś caturo vedān nādhīyeraṃs tapasvinaḥ
12,068.026c vidyāsnātās tapaḥsnātā yadi rājā na pālayet
12,068.027a hasto hastaṃ sa muṣṇīyād bhidyeran sarvasetavaḥ
12,068.027c bhayārtaṃ vidravet sarvaṃ yadi rājā na pālayet
12,068.028a na labhed dharmasaṃśleṣaṃ hataviprahato janaḥ
12,068.028c kartā svecchendriyo gacched yadi rājā na pālayet
12,068.029a anayāḥ saṃpravarteran bhaved vai varṇasaṃkaraḥ
12,068.029c durbhikṣam āviśed rāṣṭraṃ yadi rājā na pālayet
12,068.030a vivṛtya hi yathākāmaṃ gṛhadvārāṇi śerate
12,068.030c manuṣyā rakṣitā rājñā samantād akutobhayāḥ
12,068.031a nākruṣṭaṃ sahate kaś cit kuto hastasya laṅghanam
12,068.031c yadi rājā manuṣyeṣu trātā bhavati dhārmikaḥ
12,068.032a striyaś cāpuruṣā mārgaṃ sarvālaṃkārabhūṣitāḥ
12,068.032c nirbhayāḥ pratipadyante yadā rakṣati bhūmipaḥ
12,068.033a dharmam eva prapadyante na hiṃsanti parasparam
12,068.033c anugṛhṇanti cānyonyaṃ yadā rakṣati bhūmipaḥ
12,068.034a yajante ca trayo varṇā mahāyajñaiḥ pṛthagvidhaiḥ
12,068.034c yuktāś cādhīyate śāstraṃ yadā rakṣati bhūmipaḥ
12,068.035a vārtāmūlo hy ayaṃ lokas trayyā vai dhāryate sadā
12,068.035c tat sarvaṃ vartate samyag yadā rakṣati bhūmipaḥ
12,068.036a yadā rājā dhuraṃ śreṣṭhām ādāya vahati prajāḥ
12,068.036c mahatā balayogena tadā lokaḥ prasīdati
12,068.037a yasyābhāve ca bhūtānām abhāvaḥ syāt samantataḥ
12,068.037c bhāve ca bhāvo nityaḥ syāt kas taṃ na pratipūjayet
12,068.038a tasya yo vahate bhāraṃ sarvalokasukhāvaham
12,068.038c tiṣṭhet priyahite rājña ubhau lokau hi yo jayet
12,068.039a yas tasya puruṣaḥ pāpaṃ manasāpy anucintayet
12,068.039c asaṃśayam iha kliṣṭaḥ pretyāpi narakaṃ patet
12,068.040a na hi jātv avamantavyo manuṣya iti bhūmipaḥ
12,068.040c mahatī devatā hy eṣā nararūpeṇa tiṣṭhati
12,068.041a kurute pañca rūpāṇi kālayuktāni yaḥ sadā
12,068.041c bhavaty agnis tathādityo mṛtyur vaiśravaṇo yamaḥ
12,068.042a yadā hy āsīd ataḥ pāpān dahaty ugreṇa tejasā
12,068.042c mithyopacarito rājā tadā bhavati pāvakaḥ
12,068.043a yadā paśyati cāreṇa sarvabhūtāni bhūmipaḥ
12,068.043c kṣemaṃ ca kṛtvā vrajati tadā bhavati bhāskaraḥ
12,068.044a aśucīṃś ca yadā kruddhaḥ kṣiṇoti śataśo narān
12,068.044c saputrapautrān sāmātyāṃs tadā bhavati so 'ntakaḥ
12,068.045a yadā tv adhārmikān sarvāṃs tīkṣṇair daṇḍair niyacchati
12,068.045c dhārmikāṃś cānugṛhṇāti bhavaty atha yamas tadā
12,068.046a yadā tu dhanadhārābhis tarpayaty upakāriṇaḥ
12,068.046c ācchinatti ca ratnāni vividhāny apakāriṇām
12,068.047a śriyaṃ dadāti kasmai cit kasmāc cid apakarṣati
12,068.047c tadā vaiśravaṇo rājaṃl loke bhavati bhūmipaḥ
12,068.048a nāsyāpavāde sthātavyaṃ dakṣeṇākliṣṭakarmaṇā
12,068.048c dharmyam ākāṅkṣatā lābham īśvarasyānasūyatā
12,068.049a na hi rājñaḥ pratīpāni kurvan sukham avāpnuyāt
12,068.049c putro bhrātā vayasyo vā yady apy ātmasamo bhavet
12,068.050a kuryāt kṛṣṇagatiḥ śeṣaṃ jvalito 'nilasārathiḥ
12,068.050c na tu rājñābhipannasya śeṣaṃ kva cana vidyate
12,068.051a tasya sarvāṇi rakṣyāṇi dūrataḥ parivarjayet
12,068.051c mṛtyor iva jugupseta rājasvaharaṇān naraḥ
12,068.052a naśyed abhimṛśan sadyo mṛgaḥ kūṭam iva spṛśan
12,068.052c ātmasvam iva saṃrakṣed rājasvam iha buddhimān
12,068.053a mahāntaṃ narakaṃ ghoram apratiṣṭham acetasaḥ
12,068.053c patanti cirarātrāya rājavittāpahāriṇaḥ
12,068.054a rājā bhojo virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ
12,068.054c ya evaṃ stūyate śabdaiḥ kas taṃ nārcitum icchati
12,068.055a tasmād bubhūṣur niyato jitātmā saṃyatendriyaḥ
12,068.055c medhāvī smṛtimān dakṣaḥ saṃśrayeta mahīpatim
12,068.056a kṛtajñaṃ prājñam akṣudraṃ dṛḍhabhaktiṃ jitendriyam
12,068.056c dharmanityaṃ sthitaṃ sthityāṃ mantriṇaṃ pūjayen nṛpaḥ
12,068.057a dṛḍhabhaktiṃ kṛtaprajñaṃ dharmajñaṃ saṃyatendriyam
12,068.057c śūram akṣudrakarmāṇaṃ niṣiddhajanam āśrayet
12,068.058a rājā pragalbhaṃ puruṣaṃ karoti; rājā kṛśaṃ bṛṃhayate manuṣyam
12,068.058c rājābhipannasya kutaḥ sukhāni; rājābhyupetaṃ sukhinaṃ karoti
12,068.058d*0157_01 rājā prajānāṃ prathamaṃ śarīraṃ
12,068.058d*0157_02 prajāś ca rājño 'pratimaṃ śarīram
12,068.058d*0157_03 rājñā vihīnā na bhavanti deśā
12,068.058d*0157_04 deśair vihīnā na nṛpā bhavanti
12,068.059a rājā prajānāṃ hṛdayaṃ garīyo; gatiḥ pratiṣṭhā sukham uttamaṃ ca
12,068.059c yam āśritā lokam imaṃ paraṃ ca; jayanti samyak puruṣā narendram
12,068.060a narādhipaś cāpy anuśiṣya medinīṃ; damena satyena ca sauhṛdena
12,068.060c mahadbhir iṣṭvā kratubhir mahāyaśās; triviṣṭape sthānam upaiti satkṛtam
12,068.061a sa evam ukto guruṇā kausalyo rājasattamaḥ
12,068.061c prayatnāt kṛtavān vīraḥ prajānāṃ paripālanam
12,069.001 yudhiṣṭhira uvāca
12,069.001a pārthivena viśeṣeṇa kiṃ kāryam avaśiṣyate
12,069.001c kathaṃ rakṣyo janapadaḥ kathaṃ rakṣyāś ca śatravaḥ
12,069.002a kathaṃ cāraṃ prayuñjīta varṇān viśvāsayet katham
12,069.002c kathaṃ bhṛtyān kathaṃ dārān kathaṃ putrāṃś ca bhārata
12,069.003 bhīṣma uvāca
12,069.003a rājavṛttaṃ mahārāja śṛṇuṣvāvahito 'khilam
12,069.003c yat kāryaṃ pārthivenādau pārthivaprakṛtena vā
12,069.004a ātmā jeyaḥ sadā rājñā tato jeyāś ca śatravaḥ
12,069.004c ajitātmā narapatir vijayeta kathaṃ ripūn
12,069.005a etāvān ātmavijayaḥ pañcavargavinigrahaḥ
12,069.005c jitendriyo narapatir bādhituṃ śaknuyād arīn
12,069.006a nyaseta gulmān durgeṣu saṃdhau ca kurunandana
12,069.006c nagaropavane caiva purodyāneṣu caiva ha
12,069.007a saṃsthāneṣu ca sarveṣu pureṣu nagarasya ca
12,069.007c madhye ca naraśārdūla tathā rājaniveśane
12,069.008a praṇidhīṃś ca tataḥ kuryāj jaḍāndhabadhirākṛtīn
12,069.008c puṃsaḥ parīkṣitān prājñān kṣutpipāsātapakṣamān
12,069.009a amātyeṣu ca sarveṣu mitreṣu trividheṣu ca
12,069.009c putreṣu ca mahārāja praṇidadhyāt samāhitaḥ
12,069.010a pure janapade caiva tathā sāmantarājasu
12,069.010c yathā na vidyur anyonyaṃ praṇidheyās tathā hi te
12,069.011a cārāṃś ca vidyāt prahitān pareṇa bharatarṣabha
12,069.011c āpaṇeṣu vihāreṣu samavāyeṣu bhikṣuṣu
12,069.012a ārāmeṣu tathodyāne paṇḍitānāṃ samāgame
12,069.012c veśeṣu catvare caiva sabhāsv āvasatheṣu ca
12,069.013a evaṃ vihanyāc cāreṇa paracāraṃ vicakṣaṇaḥ
12,069.013c cāreṇa vihataṃ sarvaṃ hataṃ bhavati pāṇḍava
12,069.014a yadā tu hīnaṃ nṛpatir vidyād ātmānam ātmanā
12,069.014c amātyaiḥ saha saṃmantrya kuryāt saṃdhiṃ balīyasā
12,069.014d*0158_01 vidvāṃsaḥ kṣatriyā vaiśyā brāhmaṇāś ca bahuśrutāḥ
12,069.014d*0158_02 daṇḍanītau tu niṣpannā mantriṇaḥ pṛthivīpateḥ
12,069.014d*0158_03 praṣṭavyo brāhmaṇaḥ pūrvaṃ nītiśāstrārthatattvavit
12,069.014d*0158_04 paścāt pṛccheta bhūpālaḥ kṣatriyaṃ nītikovidam
12,069.014d*0158_05 vaiśyaśūdrau tathā bhūyaḥ śāstrajñau hitakāriṇau
12,069.015a ajñāyamāno hīnatve kuryāt saṃdhiṃ pareṇa vai
12,069.015c lipsur vā kaṃ cid evārthaṃ tvaramāṇo vicakṣaṇaḥ
12,069.016a guṇavanto mahotsāhā dharmajñāḥ sādhavaś ca ye
12,069.016c saṃdadhīta nṛpas taiś ca rāṣṭraṃ dharmeṇa pālayan
12,069.017a ucchidyamānam ātmānaṃ jñātvā rājā mahāmatiḥ
12,069.017c pūrvāpakāriṇo hanyāl lokadviṣṭāṃś ca sarvaśaḥ
12,069.018a yo nopakartuṃ śaknoti nāpakartuṃ mahīpatiḥ
12,069.018c aśakyarūpaś coddhartum upekṣyas tādṛśo bhavet
12,069.019a yātrāṃ yāyād avijñātam anākrandam anantaram
12,069.019c vyāsaktaṃ ca pramattaṃ ca durbalaṃ ca vicakṣaṇaḥ
12,069.020a yātrām ājñāpayed vīraḥ kalyapuṣṭabalaḥ sukhī
12,069.020c pūrvaṃ kṛtvā vidhānaṃ ca yātrāyāṃ nagare tathā
12,069.020d*0159_01 antaḥpure ca rāṣṭre ca adhyakṣeṣu ca sarvaśaḥ
12,069.021a na ca vaśyo bhaved asya nṛpo yady api vīryavān
12,069.021c hīnaś ca balavīryābhyāṃ karśayaṃs taṃ parāvaset
12,069.022a rāṣṭraṃ ca pīḍayet tasya śastrāgniviṣamūrchanaiḥ
12,069.022c amātyavallabhānāṃ ca vivādāṃs tasya kārayet
12,069.022e varjanīyaṃ sadā yuddhaṃ rājyakāmena dhīmatā
12,069.023a upāyais tribhir ādānam arthasyāha bṛhaspatiḥ
12,069.023c sāntvenānupradānena bhedena ca narādhipa
12,069.023e yam arthaṃ śaknuyāt prāptuṃ tena tuṣyed dhi paṇḍitaḥ
12,069.024a ādadīta baliṃ caiva prajābhyaḥ kurunandana
12,069.024c ṣaḍbhāgam amitaprajñas tāsām evābhiguptaye
12,069.025a daśadharmagatebhyo yad vasu bahv alpam eva ca
12,069.025c tan nādadīta sahasā paurāṇāṃ rakṣaṇāya vai
12,069.026a yathā putrās tathā paurā draṣṭavyās te na saṃśayaḥ
12,069.026c bhaktiś caiṣāṃ prakartavyā vyavahāre pradarśite
12,069.027a sutaṃ ca sthāpayed rājā prājñaṃ sarvārthadarśinam
12,069.027c vyavahāreṣu satataṃ tatra rājyaṃ vyavasthitam
12,069.028a ākare lavaṇe śulke tare nāgavane tathā
12,069.028c nyased amātyān nṛpatiḥ svāptān vā puruṣān hitān
12,069.029a samyag daṇḍadharo nityaṃ rājā dharmam avāpnuyāt
12,069.029c nṛpasya satataṃ daṇḍaḥ samyag dharme praśasyate
12,069.030a vedavedāṅgavit prājñaḥ sutapasvī nṛpo bhavet
12,069.030c dānaśīlaś ca satataṃ yajñaśīlaś ca bhārata
12,069.031a ete guṇāḥ samastāḥ syur nṛpasya satataṃ sthirāḥ
12,069.031c kriyālope tu nṛpateḥ kutaḥ svargaḥ kuto yaśaḥ
12,069.032a yadā tu pīḍito rājā bhaved rājñā balīyasā
12,069.032b*0160_01 tadābhisaṃśrayed durgaṃ buddhimān pṛthivīpatiḥ
12,069.032b*0161_01 guptāś caiva dadurgāś ca deśās teṣu praveśayet (sic)
12,069.032c tridhā tv ākrandya mitrāṇi vidhānam upakalpayet
12,069.032d*0162_01 sāmabhedān virodhārthaṃ vidhānam upakalpayet
12,069.033a ghoṣān nyaseta mārgeṣu grāmān utthāpayed api
12,069.033c praveśayec ca tān sarvāñ śākhānagarakeṣv api
12,069.034a ye guptāś caiva durgāś ca deśās teṣu praveśayet
12,069.034c dhanino balamukhyāṃś ca sāntvayitvā punaḥ punaḥ
12,069.035a sasyābhihāraṃ kuryāc ca svayam eva narādhipaḥ
12,069.035c asaṃbhave praveśasya dāhayed agninā bhṛśam
12,069.036a kṣetrastheṣu ca sasyeṣu śatror upajapen narān
12,069.036c vināśayed vā sarvasvaṃ balenātha svakena vai
12,069.037a nadīṣu mārgeṣu sadā saṃkramān avasādayet
12,069.037c jalaṃ nisrāvayet sarvam anisrāvyaṃ ca dūṣayet
12,069.038a tadātvenāyatībhiś ca vivadan bhūmyanantaram
12,069.038c pratīghātaḥ parasyājau mitrakāle 'py upasthite
12,069.039a durgāṇāṃ cābhito rājā mūlacchedaṃ prakārayet
12,069.039c sarveṣāṃ kṣudravṛkṣāṇāṃ caityavṛkṣān vivarjayet
12,069.040a pravṛddhānāṃ ca vṛkṣāṇāṃ śākhāḥ pracchedayet tathā
12,069.040c caityānāṃ sarvathā varjyam api patrasya pātanam
12,069.040d*0163_01 daivānām āśrayāś caityā yakṣarākṣasabhoginām
12,069.040d*0163_02 piśācapannagānāṃ ca gandharvāpsarasām api
12,069.040d*0163_03 raudrāṇāṃ caiva bhūtānāṃ tasmāt tān parivarjayet
12,069.040d*0163_04 śrūyate hi nikumbhena saudāsasya balaṃ hatam
12,069.040d*0163_05 maheśvaragaṇeśena vārāṇasyāṃ narādhipa
12,069.041a prakaṇṭhīḥ kārayet samyag ākāśajananīs tathā
12,069.041c āpūrayec ca parikhāḥ sthāṇunakrajhaṣākulāḥ
12,069.042a kaḍaṅgadvārakāṇi syur ucchvāsārthe purasya ha
12,069.042c teṣāṃ ca dvāravad guptiḥ kāryā sarvātmanā bhavet
12,069.043a dvāreṣu ca gurūṇy eva yantrāṇi sthāpayet sadā
12,069.043c āropayec chataghnīś ca svādhīnāni ca kārayet
12,069.044a kāṣṭhāni cābhihāryāṇi tathā kūpāṃś ca khānayet
12,069.044c saṃśodhayet tathā kūpān kṛtān pūrvaṃ payorthibhiḥ
12,069.045a tṛṇacchannāni veśmāni paṅkenāpi pralepayet
12,069.045c nirharec ca tṛṇaṃ māse caitre vahnibhayāt puraḥ
12,069.046a naktam eva ca bhaktāni pācayeta narādhipaḥ
12,069.046c na divāgnir jvaled gehe varjayitvāgnihotrikam
12,069.046d*0164_01 yathāsaṃbhavaśailāni ceṣṭakāni ca kārayet
12,069.046d*0164_02 mṛṇmayāni ca kurvīta jñātvā deśe balābalam
12,069.047a karmārāriṣṭaśālāsu jvaled agniḥ samāhitaḥ
12,069.047c gṛhāṇi ca praviśyātha vidheyaḥ syād dhutāśanaḥ
12,069.048a mahādaṇḍaś ca tasya syād yasyāgnir vai divā bhavet
12,069.048c praghoṣayed athaivaṃ ca rakṣaṇārthaṃ purasya vai
12,069.049a bhikṣukāṃś cākrikāṃś caiva kṣībonmattān kuśīlavān
12,069.049c bāhyān kuryān naraśreṣṭha doṣāya syur hi te 'nyathā
12,069.050a catvareṣu ca tīrtheṣu sabhāsv āvasatheṣu ca
12,069.050c yathārhavarṇaṃ praṇidhiṃ kuryāt sarvatra pārthivaḥ
12,069.051a viśālān rājamārgāṃś ca kārayeta narādhipaḥ
12,069.051c prapāś ca vipaṇīś caiva yathoddeśaṃ samādiśet
12,069.052a bhāṇḍāgārāyudhāgārān dhānyāgārāṃś ca sarvaśaḥ
12,069.052c aśvāgārān gajāgārān balādhikaraṇāni ca
12,069.053a parikhāś caiva kauravya pratolīḥ saṃkaṭāni ca
12,069.053c na jātu kaś cit paśyet tu guhyam etad yudhiṣṭhira
12,069.054a atha saṃnicayaṃ kuryād rājā parabalārditaḥ
12,069.054c tailaṃ madhu ghṛtaṃ sasyam auṣadhāni ca sarvaśaḥ
12,069.055a aṅgārakuśamuñjānāṃ palāśaśaraparṇinām
12,069.055c yavasendhanadigdhānāṃ kārayeta ca saṃcayān
12,069.056a āyudhānāṃ ca sarveṣāṃ śaktyṛṣṭiprāsavarmaṇām
12,069.056c saṃcayān evamādīnāṃ kārayeta narādhipaḥ
12,069.057a auṣadhāni ca sarvāṇi mūlāni ca phalāni ca
12,069.057c caturvidhāṃś ca vaidyān vai saṃgṛhṇīyād viśeṣataḥ
12,069.058a naṭāś ca nartakāś caiva mallā māyāvinas tathā
12,069.058c śobhayeyuḥ puravaraṃ modayeyuś ca sarvaśaḥ
12,069.059a yataḥ śaṅkā bhavec cāpi bhṛtyato vāpi mantritaḥ
12,069.059c paurebhyo nṛpater vāpi svādhīnān kārayeta tān
12,069.060a kṛte karmaṇi rājendra pūjayed dhanasaṃcayaiḥ
12,069.060c mānena ca yathārheṇa sāntvena vividhena ca
12,069.061a nirvedayitvā tu paraṃ hatvā vā kurunandana
12,069.061c gatānṛṇyo bhaved rājā yathā śāstreṣu darśitam
12,069.062a rājñā saptaiva rakṣyāṇi tāni cāpi nibodha me
12,069.062c ātmāmātyaś ca kośaś ca daṇḍo mitrāṇi caiva hi
12,069.063a tathā janapadaś caiva puraṃ ca kurunandana
12,069.063c etat saptātmakaṃ rājyaṃ paripālyaṃ prayatnataḥ
12,069.064a ṣāḍguṇyaṃ ca trivargaṃ ca trivargam aparaṃ tathā
12,069.064c yo vetti puruṣavyāghra sa bhunakti mahīm imām
12,069.065a ṣāḍguṇyam iti yat proktaṃ tan nibodha yudhiṣṭhira
12,069.065c saṃdhāyāsanam ity eva yātrāsaṃdhānam eva ca
12,069.066a vigṛhyāsanam ity eva yātrāṃ saṃparigṛhya ca
12,069.066c dvaidhībhāvas tathānyeṣāṃ saṃśrayo 'tha parasya ca
12,069.067a trivargaś cāpi yaḥ proktas tam ihaikamanāḥ śṛṇu
12,069.067a*0165_01 **** **** tan nibodha yudhiṣṭhira
12,069.067a*0165_02 vadiṣyāmi mahābāho
12,069.067c kṣayaḥ sthānaṃ ca vṛddhiś ca trivargam aparaṃ tathā
12,069.067d*0166_01 dharmaś cārthaś ca kāmaś ca trivargo vai sanātanaḥ
12,069.067d*0166_02 mantraś caiva prabhāvaś ca utsāhaś caiva tāntrikaḥ
12,069.067d*0166_03 śaktitrayaṃ samākhyātaṃ trivargasya ca tatparam
12,069.067d*0166_04 kāryaṃ ca kāraṇaṃ caiva kartā ca parikīrtitaḥ
12,069.067d*0166_05 etat parataraṃ vidyāt trivargād api bhārata
12,069.067d*0166_06 sarveṣāṃ ca kṣaye rājan yas trivargaḥ sanātanaḥ
12,069.067d*0166_07 sattvaṃ rajas tamaś caiva trivargaḥ kāraṇaṃ smṛtam
12,069.067d*0166_08 tenātyantavimuktaś ca muktaḥ puruṣa ucyate
12,069.067d*0166_09 kāryasya sarvathā nāśo mokṣa ity abhidhīyate
12,069.067d*0166_10 tena mokṣaparaś caiva devadevaḥ pitāmahaḥ
12,069.067d*0166_11 tuṣṭyarthasya trivargasya rakṣām āha narādhipa
12,069.067d*0166_12 jagato laukikī yātrā yatra nityaṃ pratiṣṭhitā
12,069.068a dharmaś cārthaś ca kāmaś ca sevitavyo 'tha kālataḥ
12,069.068b*0167_01 sevā dharmasya kartavyā satataṃ bhūtitatparaiḥ
12,069.068b*0167_02 puruṣair naraśārdūla tanmūlāḥ sarvathā kriyāḥ
12,069.068c dharmeṇa hi mahīpālaś ciraṃ pālayate mahīm
12,069.068d*0168_01 yaḥ kaś cid dhārmiko rājā sa vipanno 'pi bhūpatiḥ
12,069.068d*0168_02 arthakāmavihīno 'pi ciraṃ pālayate mahīm
12,069.069a asminn arthe ca yau ślokau gītāv aṅgirasā svayam
12,069.069c yādavīputra bhadraṃ te śrotum arhasi tāv api
12,069.070a kṛtvā sarvāṇi kāryāṇi samyak saṃpālya medinīm
12,069.070c pālayitvā tathā paurān paratra sukham edhate
12,069.071a kiṃ tasya tapasā rājñaḥ kiṃ ca tasyādhvarair api
12,069.071c apālitāḥ prajā yasya sarvā dharmavinākṛtāḥ
12,069.071d*0169_01 ślokāś cośanasā gītās tān nibodha yudhiṣṭhira
12,069.071d*0169_02 daṇḍanīteś ca yan mūlaṃ trivargasya ca bhūpate
12,069.071d*0169_03 bhārgavāṅgirasaṃ karma ṣoḍaśāṅgaṃ ca yad balam
12,069.071d*0169_04 viṣaṃ māyāś ca daivaṃ ca pauruṣaṃ cārthasiddhaye
12,069.071d*0169_05 prāgudakpravaṇaṃ durgaṃ samāsādya mahīpatiḥ
12,069.071d*0169_06 trivargatrayasaṃpūrṇam upādāya tam udvahet
12,069.071d*0169_07 ṣaṭ pañca ca vinirjitya daśa cāṣṭau ca bhūpatiḥ
12,069.071d*0169_08 trivargair daśabhir yuktaḥ surair api na jīyate
12,069.071d*0169_09 na buddhiṃ parigṛhṇīta strīṇāṃ mūrkhajanasya ca
12,069.071d*0169_10 daivopahatabuddhīnāṃ ye ca vedair vivarjitāḥ
12,069.071d*0169_11 na teṣāṃ śṛṇuyād rājā buddhis teṣāṃ parāṅmukhī
12,069.071d*0169_12 strīpradhānāni rājyāni vidvadbhir varjitāni ca
12,069.071d*0169_13 mūrkhāmātyaprataptāni śuṣyante jalabinduvat
12,069.071d*0169_14 vidvāṃsaḥ prathitā ye ca ye cāptāḥ sarvakarmasu
12,069.071d*0169_15 yuddheṣu dṛṣṭakarmāṇas teṣāṃ ca śṛṇuyān nṛpaḥ
12,069.071d*0169_16 daivaṃ puruṣakāraṃ ca trivargaṃ ca samāśritaḥ
12,069.071d*0169_17 daivatāni ca viprāṃś ca praṇamya vijayī bhavet
12,070.001 yudhiṣṭhira uvāca
12,070.001a daṇḍanītiś ca rājā ca samastau tāv ubhāv api
12,070.001c kasya kiṃ kurvataḥ siddhyai tan me brūhi pitāmaha
12,070.002 bhīṣma uvāca
12,070.002a mahābhāgyaṃ daṇḍanītyāḥ siddhaiḥ śabdaiḥ sahetukaiḥ
12,070.002c śṛṇu me śaṃsato rājan yathāvad iha bhārata
12,070.003a daṇḍanītiḥ svadharmebhyaś cāturvarṇyaṃ niyacchati
12,070.003c prayuktā svāminā samyag adharmebhyaś ca yacchati
12,070.004a cāturvarṇye svadharmasthe maryādānām asaṃkare
12,070.004c daṇḍanītikṛte kṣeme prajānām akutobhaye
12,070.005a some prayatnaṃ kurvanti trayo varṇā yathāvidhi
12,070.005c tasmād devamanuṣyāṇāṃ sukhaṃ viddhi samāhitam
12,070.006a kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam
12,070.006c iti te saṃśayo mā bhūd rājā kālasya kāraṇam
12,070.007a daṇḍanītyā yadā rājā samyak kārtsnyena vartate
12,070.007c tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate
12,070.008a bhavet kṛtayuge dharmo nādharmo vidyate kva cit
12,070.008c sarveṣām eva varṇānāṃ nādharme ramate manaḥ
12,070.009a yogakṣemāḥ pravartante prajānāṃ nātra saṃśayaḥ
12,070.009c vaidikāni ca karmāṇi bhavanty aviguṇāny uta
12,070.010a ṛtavaś ca sukhāḥ sarve bhavanty uta nirāmayāḥ
12,070.010c prasīdanti narāṇāṃ ca svaravarṇamanāṃsi ca
12,070.011a vyādhayo na bhavanty atra nālpāyur dṛśyate naraḥ
12,070.011c vidhavā na bhavanty atra nṛśaṃso nābhijāyate
12,070.012a akṛṣṭapacyā pṛthivī bhavanty oṣadhayas tathā
12,070.012c tvakpatraphalamūlāni vīryavanti bhavanti ca
12,070.013a nādharmo vidyate tatra dharma eva tu kevalaḥ
12,070.013c iti kārtayugān etān guṇān viddhi yudhiṣṭhira
12,070.014a daṇḍanītyā yadā rājā trīn aṃśān anuvartate
12,070.014c caturtham aṃśam utsṛjya tadā tretā pravartate
12,070.015a aśubhasya caturthāṃśas trīn aṃśān anuvartate
12,070.015c kṛṣṭapacyaiva pṛthivī bhavanty oṣadhayas tathā
12,070.016a ardhaṃ tyaktvā yadā rājā nītyardham anuvartate
12,070.016c tatas tu dvāparaṃ nāma sa kālaḥ saṃpravartate
12,070.017a aśubhasya tadā ardhaṃ dvāv aṃśāv anuvartate
12,070.017c kṛṣṭapacyaiva pṛthivī bhavaty alpaphalā tathā
12,070.018a daṇḍanītiṃ parityajya yadā kārtsnyena bhūmipaḥ
12,070.018c prajāḥ kliśnāty ayogena praviśyati tadā kaliḥ
12,070.019a kalāv adharmo bhūyiṣṭhaṃ dharmo bhavati tu kva cit
12,070.019c sarveṣām eva varṇānāṃ svadharmāc cyavate manaḥ
12,070.020a śūdrā bhaikṣeṇa jīvanti brāhmaṇāḥ paricaryayā
12,070.020c yogakṣemasya nāśaś ca vartate varṇasaṃkaraḥ
12,070.021a vaidikāni ca karmāṇi bhavanti viguṇāny uta
12,070.021c ṛtavo nasukhāḥ sarve bhavanty āmayinas tathā
12,070.022a hrasanti ca manuṣyāṇāṃ svaravarṇamanāṃsy uta
12,070.022c vyādhayaś ca bhavanty atra mriyante cāgatāyuṣaḥ
12,070.023a vidhavāś ca bhavanty atra nṛśaṃsā jāyate prajā
12,070.023c kva cid varṣati parjanyaḥ kva cit sasyaṃ prarohati
12,070.024a rasāḥ sarve kṣayaṃ yānti yadā necchati bhūmipaḥ
12,070.024c prajāḥ saṃrakṣituṃ samyag daṇḍanītisamāhitaḥ
12,070.025a rājā kṛtayugasraṣṭā tretāyā dvāparasya ca
12,070.025c yugasya ca caturthasya rājā bhavati kāraṇam
12,070.026a kṛtasya karaṇād rājā svargam atyantam aśnute
12,070.026c tretāyāḥ karaṇād rājā svargaṃ nātyantam aśnute
12,070.027a pravartanād dvāparasya yathābhāgam upāśnute
12,070.027c kaleḥ pravartanād rājā pāpam atyantam aśnute
12,070.028a tato vasati duṣkarmā narake śāśvatīḥ samāḥ
12,070.028c prajānāṃ kalmaṣe magno 'kīrtiṃ pāpaṃ ca vindati
12,070.028d*0170_01 daṇḍanītiṃ puraskṛtya yadā rājā praśāsti
12,070.028d*0171_01 yogakṣemāḥ pravartante prajānāṃ nātra saṃśayaḥ
12,070.029a daṇḍanītiṃ puraskṛtya vijānan kṣatriyaḥ sadā
12,070.029b*0172_01 paripālyāḥ prajāḥ samyag iha pretya ca kāmadāḥ
12,070.029c anavāptaṃ ca lipseta labdhaṃ ca paripālayet
12,070.029d*0173_01 **** **** kṣatriyeṇa vijānatā
12,070.029d*0173_02 lipsitavyam alabdhaṃ ca labdhaṃ rakṣyaṃ ca bhārata
12,070.030a lokasya sīmantakarī maryādā lokabhāvanī
12,070.030c samyaṅ nītā daṇḍanītir yathā mātā yathā pitā
12,070.031a yasyāṃ bhavanti bhūtāni tad viddhi bharatarṣabha
12,070.031c eṣa eva paro dharmo yad rājā daṇḍanītimān
12,070.032a tasmāt kauravya dharmeṇa prajāḥ pālaya nītimān
12,070.032c evaṃvṛttaḥ prajā rakṣan svargaṃ jetāsi durjayam
12,071.001 yudhiṣṭhira uvāca
12,071.001a kena vṛttena vṛttajña vartamāno mahīpatiḥ
12,071.001c sukhenārthān sukhodarkān iha ca pretya cāpnuyāt
12,071.002 bhīṣma uvāca
12,071.002a iyaṃ guṇānāṃ ṣaṭtriṃśat ṣaṭtriṃśad guṇasaṃyutā
12,071.002c yān guṇāṃs tu guṇopetaḥ kurvan guṇam avāpnuyāt
12,071.003a cared dharmān akaṭuko muñcet snehaṃ na nāstikaḥ
12,071.003c anṛśaṃsaś cared arthaṃ caret kāmam anuddhataḥ
12,071.004a priyaṃ brūyād akṛpaṇaḥ śūraḥ syād avikatthanaḥ
12,071.004c dātā nāpātravarṣī syāt pragalbhaḥ syād aniṣṭhuraḥ
12,071.005a saṃdadhīta na cānāryair vigṛhṇīyān na bandhubhiḥ
12,071.005c nānāptaiḥ kārayec cāraṃ kuryāt kāryam apīḍayā
12,071.006a arthān brūyān na cāsatsu guṇān brūyān na cātmanaḥ
12,071.006c ādadyān na ca sādhubhyo nāsatpuruṣam āśrayet
12,071.007a nāparīkṣya nayed daṇḍaṃ na ca mantraṃ prakāśayet
12,071.007c visṛjen na ca lubdhebhyo viśvasen nāpakāriṣu
12,071.008a anīrṣur guptadāraḥ syāc cokṣaḥ syād aghṛṇī nṛpaḥ
12,071.008c striyaṃ seveta nātyarthaṃ mṛṣṭaṃ bhuñjīta nāhitam
12,071.009a astabdhaḥ pūjayen mānyān gurūn seved amāyayā
12,071.009c arced devān na dambhena śriyam icched akutsitām
12,071.010a seveta praṇayaṃ hitvā dakṣaḥ syān na tv akālavit
12,071.010c sāntvayen na ca bhogārtham anugṛhṇan na cākṣipet
12,071.011a praharen na tv avijñāya hatvā śatrūn na śeṣayet
12,071.011c krodhaṃ kuryān na cākasmān mṛduḥ syān nāpakāriṣu
12,071.012a evaṃ carasva rājyastho yadi śreya ihecchasi
12,071.012c ato 'nyathā narapatir bhayam ṛcchaty anuttamam
12,071.013a iti sarvān guṇān etān yathoktān yo 'nuvartate
12,071.013c anubhūyeha bhadrāṇi pretya svarge mahīyate
12,071.014 vaiśaṃpāyana uvāca
12,071.014a idaṃ vacaḥ śāṃtanavasya śuśruvān; yudhiṣṭhiraḥ pāṇḍavamukhyasaṃvṛtaḥ
12,071.014c tadā vavande ca pitāmahaṃ nṛpo; yathoktam etac ca cakāra buddhimān
12,072.001 yudhiṣṭhira uvāca
12,072.001a kathaṃ rājā prajā rakṣan nādhibandhena yujyate
12,072.001c dharme ca nāparādhnoti tan me brūhi pitāmaha
12,072.002 bhīṣma uvāca
12,072.002a samāsenaiva te tāta dharmān vakṣyāmi niścitān
12,072.002c vistareṇa hi dharmāṇāṃ na jātv antam avāpnuyāt
12,072.003a dharmaniṣṭhāñ śrutavato vedavratasamāhitān
12,072.003c arcitān vāsayethās tvaṃ gṛhe guṇavato dvijān
12,072.004a pratyutthāyopasaṃgṛhya caraṇāv abhivādya ca
12,072.004c atha sarvāṇi kurvīthāḥ kāryāṇi sapurohitaḥ
12,072.005a dharmakāryāṇi nirvartya maṅgalāni prayujya ca
12,072.005c brāhmaṇān vācayethās tvam arthasiddhijayāśiṣaḥ
12,072.006a ārjavena ca saṃpanno dhṛtyā buddhyā ca bhārata
12,072.006c arthārthaṃ parigṛhṇīyāt kāmakrodhau ca varjayet
12,072.007a kāmakrodhau puraskṛtya yo 'rthaṃ rājānutiṣṭhati
12,072.007c na sa dharmaṃ na cāpy arthaṃ parigṛhṇāti bāliśaḥ
12,072.008a mā sma lubdhāṃś ca mūrkhāṃś ca kāme cārtheṣu yūyujaḥ
12,072.008c alubdhān buddhisaṃpannān sarvakarmasu yojayet
12,072.009a mūrkho hy adhikṛto 'rtheṣu kāryāṇām aviśāradaḥ
12,072.009c prajāḥ kliśnāty ayogena kāmadveṣasamanvitaḥ
12,072.010a baliṣaṣṭhena śulkena daṇḍenāthāparādhinām
12,072.010c śāstranītena lipsethā vetanena dhanāgamam
12,072.011a dāpayitvā karaṃ dharmyaṃ rāṣṭraṃ nityaṃ yathāvidhi
12,072.011c aśeṣān kalpayed rājā yogakṣemān atandritaḥ
12,072.012a gopāyitāraṃ dātāraṃ dharmanityam atandritam
12,072.012c akāmadveṣasaṃyuktam anurajyanti mānavāḥ
12,072.013a mā smādharmeṇa lābhena lipsethās tvaṃ dhanāgamam
12,072.013c dharmārthāv adhruvau tasya yo 'paśāstraparo bhavet
12,072.014a apaśāstraparo rājā saṃcayān nādhigacchati
12,072.014c asthāne cāsya tad vittaṃ sarvam eva vinaśyati
12,072.015a arthamūlo 'pahiṃsāṃ ca kurute svayam ātmanaḥ
12,072.015c karair aśāstradṛṣṭair hi mohāt saṃpīḍayan prajāḥ
12,072.016a ūdhaś chindyād dhi yo dhenvāḥ kṣīrārthī na labhet payaḥ
12,072.016b*0174_01 yo hi pakvaṃ drumaṃ chidya labhate na punaḥ phalam
12,072.016c evaṃ rāṣṭram ayogena pīḍitaṃ na vivardhate
12,072.016d*0175_01 yavasodakam ādāya sāntvena vinayena ca
12,072.017a yo hi dogdhrīm upāste tu sa nityaṃ labhate payaḥ
12,072.017c evaṃ rāṣṭram upāyena bhuñjāno labhate phalam
12,072.018a atha rāṣṭram upāyena bhujyamānaṃ surakṣitam
12,072.018c janayaty atulāṃ nityaṃ kośavṛddhiṃ yudhiṣṭhira
12,072.019a dogdhi dhānyaṃ hiraṇyaṃ ca prajā rājñi surakṣitā
12,072.019c nityaṃ svebhyaḥ parebhyaś ca tṛptā mātā yathā payaḥ
12,072.020a mālākāropamo rājan bhava māṅgārikopamaḥ
12,072.020c tathā yuktaś ciraṃ rāṣṭraṃ bhoktuṃ śakyasi pālayan
12,072.021a paracakrābhiyānena yadi te syād dhanakṣayaḥ
12,072.021c atha sāmnaiva lipsethā dhanam abrāhmaṇeṣu yat
12,072.022a mā sma te brāhmaṇaṃ dṛṣṭvā dhanasthaṃ pracalen manaḥ
12,072.022c antyāyām apy avasthāyāṃ kim u sphītasya bhārata
12,072.023a dhanāni tebhyo dadyās tvaṃ yathāśakti yathārhataḥ
12,072.023c sāntvayan parirakṣaṃś ca svargam āpsyasi durjayam
12,072.024a evaṃ dharmeṇa vṛttena prajās tvaṃ paripālayan
12,072.024c svantaṃ puṇyaṃ yaśovantaṃ prāpsyase kurunandana
12,072.025a dharmeṇa vyavahāreṇa prajāḥ pālaya pāṇḍava
12,072.025c yudhiṣṭhira tathā yukto nādhibandhena yokṣyase
12,072.026a eṣa eva paro dharmo yad rājā rakṣate prajāḥ
12,072.026c bhūtānāṃ hi yathā dharme rakṣaṇaṃ ca parā dayā
12,072.026d*0176_01 iha loke sukhaṃ prāpya paratra ca mahītale
12,072.026d*0176_02 evaṃ tebhyaḥ paracceto (sic) brāhmaṇebhyo yathāvidhi
12,072.026d*0176_03 sattvena paribhogāya svargaṃ jeṣyasi durjayam
12,072.027a tasmād evaṃ paraṃ dharmaṃ manyante dharmakovidāḥ
12,072.027c yad rājā rakṣaṇe yukto bhūteṣu kurute dayām
12,072.028a yad ahnā kurute pāpam arakṣan bhayataḥ prajāḥ
12,072.028c rājā varṣasahasreṇa tasyāntam adhigacchati
12,072.029a yad ahnā kurute puṇyaṃ prajā dharmeṇa pālayan
12,072.029c daśa varṣasahasrāṇi tasya bhuṅkte phalaṃ divi
12,072.029d*0177_01 yadā na kurute dharmaṃ rājā bhūtāni pālayan
12,072.029d*0177_02 prajāpuṇyaṃ caturbhāgaṃ tadā na prāpnuyān nṛpaḥ
12,072.030a sviṣṭiḥ svadhītiḥ sutapā lokāñ jayati yāvataḥ
12,072.030c kṣaṇena tān avāpnoti prajā dharmeṇa pālayan
12,072.031a evaṃ dharmaṃ prayatnena kaunteya paripālayan
12,072.031c iha puṇyaphalaṃ labdhvā nādhibandhena yokṣyase
12,072.032a svargaloke ca mahatīṃ śriyaṃ prāpsyasi pāṇḍava
12,072.032c asaṃbhavaś ca dharmāṇām īdṛśānām arājasu
12,072.032e tasmād rājaiva nānyo 'sti yo mahat phalam āpnuyāt
12,072.033a sa rājyam ṛddhimat prāpya dharmeṇa paripālayan
12,072.033c indraṃ tarpaya somena kāmaiś ca suhṛdo janān
12,073.001 bhīṣma uvāca
12,073.001a ya eva tu sato rakṣed asataś ca nibarhayet
12,073.001c sa eva rājñā kartavyo rājan rājapurohitaḥ
12,073.001d*0178_00 yudhiṣṭhira uvāca
12,073.001d*0178_01 kīdṛśo brāhmaṇo rājñāṃ kāryākāryavicāraṇe
12,073.001d*0178_02 kṣamaḥ kartuṃ samartho vā tan me brūhi pitāmaha
12,073.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,073.002c purūravasa ailasya saṃvādaṃ mātariśvanaḥ
12,073.003 aila uvāca
12,073.003a kutaḥ svid brāhmaṇo jāto varṇāś cāpi kutas trayaḥ
12,073.003c kasmāc ca bhavati śreyān etad vāyo vicakṣva me
12,073.004 vāyur uvāca
12,073.004a brahmaṇo mukhataḥ sṛṣṭo brāhmaṇo rājasattama
12,073.004c bāhubhyāṃ kṣatriyaḥ sṛṣṭa ūrubhyāṃ vaiśya ucyate
12,073.005a varṇānāṃ paricaryārthaṃ trayāṇāṃ puruṣarṣabha
12,073.005c varṇaś caturthaḥ paścāt tu padbhyāṃ śūdro vinirmitaḥ
12,073.006a brāhmaṇo jātamātras tu pṛthivīm anvajāyata
12,073.006c īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye
12,073.006d*0179_01 sarvasvaṃ brāhmaṇasyedaṃ yat kiṃ cid iha dṛśyate
12,073.006d*0179_02 dharmayuktaṃ praśastaṃ ca jagaty asmin nṛpātmaja
12,073.007a tataḥ pṛthivyā goptāraṃ kṣatriyaṃ daṇḍadhāriṇam
12,073.007c dvitīyaṃ varṇam akarot prajānām anuguptaye
12,073.008a vaiśyas tu dhanadhānyena trīn varṇān bibhṛyād imān
12,073.008c śūdro hy enān paricared iti brahmānuśāsanam
12,073.009 aila uvāca
12,073.009a dvijasya kṣatrabandhor vā kasyeyaṃ pṛthivī bhavet
12,073.009c dharmataḥ saha vittena samyag vāyo pracakṣva me
12,073.010 vāyur uvāca
12,073.010a viprasya sarvam evaitad yat kiṃ cij jagatīgatam
12,073.010b*0180_01 dhanaṃ dhānyaṃ hiraṇyaṃ ca striyo ratnāni vāhanam
12,073.010b*0180_02 maṅgalaṃ ca praśastaṃ ca yac cānyad api vidyate
12,073.010c jyeṣṭhenābhijaneneha tad dharmakuśalā viduḥ
12,073.011a svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca
12,073.011c gurur hi sarvavarṇānāṃ jyeṣṭhaḥ śreṣṭhaś ca vai dvijaḥ
12,073.012a patyabhāve yathā strī hi devaraṃ kurute patim
12,073.012c ānantaryāt tathā kṣatraṃ pṛthivī kurute patim
12,073.013a eṣa te prathamaḥ kalpa āpady anyo bhaved ataḥ
12,073.013c yadi svarge paraṃ sthānaṃ dharmataḥ parimārgasi
12,073.014a yaḥ kaś cid vijayed bhūmiṃ brāhmaṇāya nivedayet
12,073.014c śrutavṛttopapannāya dharmajñāya tapasvine
12,073.015a svadharmaparitṛptāya yo na vittaparo bhavet
12,073.015c yo rājānaṃ nayed buddhyā sarvataḥ paripūrṇayā
12,073.016a brāhmaṇo hi kule jātaḥ kṛtaprajño vinītavāk
12,073.016c śreyo nayati rājānaṃ bruvaṃś citrāṃ sarasvatīm
12,073.017a rājā carati yaṃ dharmaṃ brāhmaṇena nidarśitam
12,073.017c śuśrūṣur anahaṃvādī kṣatradharmavrate sthitaḥ
12,073.018a tāvatā sa kṛtaprajñaś ciraṃ yaśasi tiṣṭhati
12,073.018c tasya dharmasya sarvasya bhāgī rājapurohitaḥ
12,073.019a evam eva prajāḥ sarvā rājānam abhisaṃśritāḥ
12,073.019b*0181_01 brāhmaṇaṃ ca suvidvāṃsaṃ rājaśāstravipaścitam
12,073.019c samyagvṛttāḥ svadharmasthā na kutaś cid bhayānvitāḥ
12,073.020a rāṣṭre caranti yaṃ dharmaṃ rājñā sādhv abhirakṣitāḥ
12,073.020c caturthaṃ tasya dharmasya rājā bhāgaṃ sa vindati
12,073.021a devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ
12,073.021c yajñam evopajīvanti nāsti ceṣṭam arājake
12,073.022a ito dattena jīvanti devatāḥ pitaras tathā
12,073.022c rājany evāsya dharmasya yogakṣemaḥ pratiṣṭhitaḥ
12,073.023a chāyāyām apsu vāyau ca sukham uṣṇe 'dhigacchati
12,073.023c agnau vāsasi sūrye ca sukhaṃ śīte 'dhigacchati
12,073.024a śabde sparśe rase rūpe gandhe ca ramate manaḥ
12,073.024c teṣu bhogeṣu sarveṣu nabhīto labhate sukham
12,073.025a abhayasyaiva yo dātā tasyaiva sumahat phalam
12,073.025c na hi prāṇasamaṃ dānaṃ triṣu lokeṣu vidyate
12,073.026a indro rājā yamo rājā dharmo rājā tathaiva ca
12,073.026c rājā bibharti rūpāṇi rājñā sarvam idaṃ dhṛtam
12,074.000*0182_00 yudhiṣṭhira uvāca
12,074.000*0182_01 rājñā purohitaḥ kāryaḥ kīdṛśo varṇato bhavet
12,074.000*0182_02 bhīṣma uvāca
12,074.000*0182_02 purodhā yādṛśaḥ kāryaḥ kathayasva pitāmaha
12,074.000*0182_03 gauro vā lohito vāpi śyāmo vā nīrujaḥ sukhī
12,074.000*0182_04 akrodhano nacapalaḥ sarvataś ca jitendriyaḥ
12,074.001 bhīṣma uvāca
12,074.001a rājñā purohitaḥ kāryo bhaved vidvān bahuśrutaḥ
12,074.001c ubhau samīkṣya dharmārthāv aprameyāv anantaram
12,074.002a dharmātmā dharmavid yeṣāṃ rājñāṃ rājan purohitaḥ
12,074.002b@008_0001 teṣām arthaś ca kāmaś ca dharmaś ceti viniścayaḥ
12,074.002b@008_0002 ślokāṃś cośanasā gītāṃs tān nibodha yudhiṣṭhiraḥ
12,074.002b@008_0003 ucchiṣṭaḥ sa bhaved rājā yasya nāsti purohitaḥ
12,074.002b@008_0004 rakṣasām asurāṇāṃ ca piśācoragapakṣiṇām
12,074.002b@008_0005 śatrūṇāṃ ca bhaved vadhyo yasya nāsti purohitaḥ
12,074.002b@008_0006 brahmatvaṃ sarvayajñeṣu kurvītātharvaṇo dvijaḥ
12,074.002b@008_0007 rājñaś cātharvavedena sarvakarmāṇi kārayet
12,074.002b@008_0008 brūyād garhyāṇi satataṃ mahotpātāny aghāni ca
12,074.002b@008_0009 iṣṭamaṅgalayuktāni tathāntaḥpurakāṇi ca
12,074.002b@008_0010 gītanṛttādhikāreṣu saṃmateṣu mahīpateḥ
12,074.002b@008_0011 kartavyaṃ karaṇīyāni vaiśvadevabalī tathā
12,074.002b@008_0012 pakṣasaṃdhiṣu kurvīta mahāśāntiṃ purohitaḥ
12,074.002b@008_0013 raudrahomasahasraṃ ca svasya rājñaḥ priyaṃ hitam
12,074.002b@008_0014 rājñaḥ pāpamalāḥ sapta yān ṛcchati purohitaḥ
12,074.002b@008_0015 amātyāś ca kukarmāṇo mantriṇaś cāpy upekṣakāḥ
12,074.002b@008_0016 cauryam avyavahāraṃ ca vyavahāropasevinām
12,074.002b@008_0017 adaṇḍyadaṇḍanaṃ caiva daṇḍyānāṃ cāpy adaṇḍanam
12,074.002b@008_0018 hiṃsā cānyatra saṃgrāmād yajñāc ca mala ucyate
12,074.002b@008_0019 kubhṛtyais tu prajānāśaḥ saptamas tu mahāmalaḥ
12,074.002b@008_0020 raudrair homair mahāśāntyā ghṛtakambalakarmaṇā
12,074.002b@008_0021 bhṛgvaṅgiro vidhijño vai purodhā nirṇuden malān
12,074.002b@008_0022 etān hitvā divaṃ yāti rājā sapta mahāmalān
12,074.002b@008_0023 sāmātyaḥ sapurodhāś ca prajānāṃ pālane rataḥ
12,074.002b@008_0024 etasminn eva kauravya paurohitye mahāmate
12,074.002b@008_0025 ślokān āha surendrasya gurur devo bṛhaspatiḥ
12,074.002b@008_0026 tān nibodha mahābhāga mahīpālahitāñ śubhān
12,074.002b@008_0027 ṛgvede sāmavede ca yajurvede ca vājinām
12,074.002b@008_0028 na nirdiṣṭāni karmāṇi triṣu sthāneṣu bhūbhṛtām
12,074.002b@008_0029 śāntikaṃ pauṣṭikaṃ caiva aniṣṭānāṃ ca śātanam
12,074.002b@008_0030 śaptās te yājñavalkyena yajñānāṃ hitam īhatā
12,074.002b@008_0031 brahmiṣṭhānāṃ variṣṭhena brahmaṇaḥ saṃmate vibhoḥ
12,074.002b@008_0032 bahvṛcaṃ sāmagaṃ caiva vājinaṃ ca vivarjayet
12,074.002b@008_0033 bahvṛco rāṣṭranāśāya rājanāśāya sāmagaḥ
12,074.002b@008_0034 adhvaryur balanāśāya prokto vājasaneyakaḥ
12,074.002b@008_0035 abrāhmaṇeṣu varṇeṣu mantrān vājasaneyakān
12,074.002b@008_0036 śāntike pauṣṭike caiva nityaṃ karmaṇi varjayet
12,074.002b@008_0037 brāhmaṇasya mahīpasya sarvathā na virodhinaḥ
12,074.002b@008_0038 vedāś catvāra ity ete brāhmaṇā ye ca tad viduḥ
12,074.002b@008_0039 paurohitye pramāṇaṃ tu brāhmaṇaś ca mahīpate
12,074.002b@008_0040 jātyā na kṣatriyaḥ proktaḥ kṣatatrāṇaṃ karoti yaḥ
12,074.002b@008_0041 cāturvarṇyabahiṣṭho 'pi sa eva kṣatriyaḥ smṛtaḥ
12,074.002b@008_0042 bhārgavāṅgirasair mantrais teṣāṃ karma vidhīyate
12,074.002b@008_0043 vaitānaṃ karma yac caiva gṛhyakarma ca yat smṛtam
12,074.002b@008_0044 dvijātīnāṃ trayāṇāṃ tu sarvakarma vidhīyate
12,074.002b@008_0045 rājadharmapravṛttānāṃ hitārthaṃ trīṇi kārayet
12,074.002b@008_0046 śāntikaṃ pauṣṭikaṃ caiva tathābhicaraṇaṃ ca yat
12,074.002b@008_0047 agniṣṭomamukhair yajñair dūṣitā bhūpakarmabhiḥ
12,074.002b@008_0048 na samyak phalam icchanti ye yajanti dvijātayaḥ
12,074.002b@008_0049 paurohityaṃ hi kurvāṇā nāśaṃ yāsyanti bhūbhṛtām
12,074.002b@008_0050 yajñakarmāṇi kurvāṇā ṛtvijas tu virodhinaḥ
12,074.002b@008_0051 brahmakṣatraviśaḥ sarve paurohitye vivarjitāḥ
12,074.002b@008_0052 tadabhāve ca pārakyaṃ nirdiṣṭaṃ rājakarmasu
12,074.002b@008_0053 ṛṣiṇā yājñavalkyena tat tathā na tad anyathā
12,074.002b@008_0054 bhārgavāṅgirasāṃ vede kṛtavidyaḥ ṣaḍaṅgavit
12,074.002b@008_0055 yajñakarmavidhijñaś ca vidhijñaḥ pauṣṭikeṣu ca
12,074.002b@008_0056 aṣṭādaśavikalpānāṃ vidhijñaḥ śāntikarmaṇām
12,074.002b@008_0057 sarvarogavihīnaś ca saṃyataḥ saṃyatendriyaḥ
12,074.002b@008_0058 śvitrakuṣṭhakṣayakṣīṇair grahāpasmāradūṣitaiḥ
12,074.002b@008_0059 aśastair vātaduṣṭaiś ca dūrasthaiḥ saṃvaden nṛpaḥ
12,074.002b@008_0060 rogiṇaṃ tv ṛtvijaṃ caiva varjayec ca purohitam
12,074.002b@008_0061 na cānyasya kṛtaṃ yena paurohityaṃ kadā cana
12,074.002b@008_0062 yasya yājyo mṛtaś caiva bhraṣṭaḥ pravrajito 'tha vā
12,074.002b@008_0063 yuddhe parājitaś caiva sarvāṃs tān varjayen nṛpaḥ
12,074.002b@008_0064 nakṣatrasyānukūlyena yaḥ saṃjāto nareśvaraḥ
12,074.002b@008_0065 rājaśāstravinītaś ca śreyān rājñaḥ purohitaḥ
12,074.002b@008_0066 adhanyānāṃ nimittānām utpātānām athārthavit
12,074.002b@008_0067 śatrupakṣakṣayajñaś ca śreyān rājñaḥ purohitaḥ
12,074.002b@008_0068 vājinaṃ tadabhāve ca carakādhvaryavān atha
12,074.002b@008_0069 bahvṛcaṃ sāmagaṃ caiva nītiśāstrakṛtaśramān
12,074.002b@008_0070 kṛtino 'tharvaṇe vede sthāpayet tu purohitān
12,074.002b@008_0071 hiṃsāliṅgā hi nirdiṣṭā mantrā vaitānikair dvijaiḥ
12,074.002b@008_0072 na tān uccārayet prājñaḥ kṣātradharmavirodhinaḥ
12,074.002b@008_0073 prajāguṇaḥ purodhāś ca purohitaguṇāḥ prajāḥ
12,074.002c rājā caivaṃ guṇo yeṣāṃ kuśalaṃ teṣu sarvaśaḥ
12,074.003a ubhau prajā vardhayato devān pūrvān parān pitṝn
12,074.003c yau sameyāsthitau dharme śraddheyau sutapasvinau
12,074.004a parasparasya suhṛdau saṃmatau samacetasau
12,074.004c brahmakṣatrasya saṃmānāt prajāḥ sukham avāpnuyuḥ
12,074.005a vimānanāt tayor eva prajā naśyeyur eva ha
12,074.005c brahmakṣatraṃ hi sarveṣāṃ dharmāṇāṃ mūlam ucyate
12,074.006a atrāpy udāharantīmam itihāsaṃ purātanam
12,074.006c ailakaśyapasaṃvādaṃ taṃ nibodha yudhiṣṭhira
12,074.007 aila uvāca
12,074.007a yadā hi brahma prajahāti kṣatraṃ; kṣatraṃ yadā vā prajahāti brahma
12,074.007c anvag balaṃ katame 'smin bhajante; tathābalyaṃ katame 'smin viyanti
12,074.008 kaśyapa uvāca
12,074.008a vyṛddhaṃ rāṣṭraṃ bhavati kṣatriyasya; brahma kṣatraṃ yatra virudhyate ha
12,074.008c anvag balaṃ dasyavas tad bhajante; 'balyaṃ tathā tatra viyanti santaḥ
12,074.009a naiṣām ukṣā vardhate nota usrā; na gargaro mathyate no yajante
12,074.009c naiṣāṃ putrā vedam adhīyate ca; yadā brahma kṣatriyāḥ saṃtyajanti
12,074.010a naiṣām ukṣā vardhate jātu gehe; nādhīyate saprajā no yajante
12,074.010c apadhvastā dasyubhūtā bhavanti; ye brāhmaṇāḥ kṣatriyān saṃtyajanti
12,074.011a etau hi nityasaṃyuktāv itaretaradhāraṇe
12,074.011c kṣatraṃ hi brahmaṇo yonir yoniḥ kṣatrasya ca dvijāḥ
12,074.012a ubhāv etau nityam abhiprapannau; saṃprāpatur mahatīṃ śrīpratiṣṭhām
12,074.012c tayoḥ saṃdhir bhidyate cet purāṇas; tataḥ sarvaṃ bhavati hi saṃpramūḍham
12,074.013a nātra plavaṃ labhate pāragāmī; mahāgādhe naur iva saṃpraṇunnā
12,074.013c cāturvarṇyaṃ bhavati ca saṃpramūḍhaṃ; tataḥ prajāḥ kṣayasaṃsthā bhavanti
12,074.014a brahmavṛkṣo rakṣyamāṇo madhu hema ca varṣati
12,074.014c arakṣyamāṇaḥ satatam aśru pāpaṃ ca varṣati
12,074.015a abrahmacārī caraṇād apeto; yadā brahmā brahmaṇi trāṇam icchet
12,074.015c āścaryaśo varṣati tatra devas; tatrābhīkṣṇaṃ duḥsahāś cāviśanti
12,074.016a striyaṃ hatvā brāhmaṇaṃ vāpi pāpaḥ; sabhāyāṃ yatra labhate 'nuvādam
12,074.016c rājñaḥ sakāśe na bibheti cāpi; tato bhayaṃ jāyate kṣatriyasya
12,074.017a pāpaiḥ pāpe kriyamāṇe 'tivelaṃ; tato rudro jāyate deva eṣaḥ
12,074.017c pāpaiḥ pāpāḥ saṃjanayanti rudraṃ; tataḥ sarvān sādhvasādhūn hinasti
12,074.018 aila uvāca
12,074.018a kuto rudraḥ kīdṛśo vāpi rudraḥ; sattvaiḥ sattvaṃ dṛśyate vadhyamānam
12,074.018c etad vidvan kaśyapa me pracakṣva; yato rudro jāyate deva eṣaḥ
12,074.019 kaśyapa uvāca
12,074.019a ātmā rudro hṛdaye mānavānāṃ; svaṃ svaṃ dehaṃ paradehaṃ ca hanti
12,074.019c vātotpātaiḥ sadṛśaṃ rudram āhur; dāvair jīmūtaiḥ sadṛśaṃ rūpam asya
12,074.020 aila uvāca
12,074.020a na vai vātaṃ parivṛnoti kaś cin; na jīmūto varṣati naiva dāvaḥ
12,074.020c tathāyukto dṛśyate mānaveṣu; kāmadveṣād badhyate mucyate ca
12,074.021 kaśyapa uvāca
12,074.021a yathaikagehe jātavedāḥ pradīptaḥ; kṛtsnaṃ grāmaṃ pradahet sa tvarāvān
12,074.021c vimohanaṃ kurute deva eṣa; tataḥ sarvaṃ spṛśyate puṇyapāpaiḥ
12,074.022 aila uvāca
12,074.022a yadi daṇḍaḥ spṛśate puṇyabhājaṃ; pāpaiḥ pāpe kriyamāṇe 'viśeṣāt
12,074.022c kasya hetoḥ sukṛtaṃ nāma kuryād; duṣkṛtaṃ vā kasya hetor na kuryāt
12,074.023 kaśyapa uvāca
12,074.023a asaṃtyāgāt pāpakṛtām apāpāṃs; tulyo daṇḍaḥ spṛśate miśrabhāvāt
12,074.023c śuṣkeṇārdraṃ dahyate miśrabhāvān; na miśraḥ syāt pāpakṛdbhiḥ kathaṃ cit
12,074.024 aila uvāca
12,074.024a sādhvasādhūn dhārayatīha bhūmiḥ; sādhvasādhūṃs tāpayatīha sūryaḥ
12,074.024c sādhvasādhūn vātayatīha vāyur; āpas tathā sādhvasādhūn vahanti
12,074.025 kaśyapa uvāca
12,074.025a evam asmin vartate loka eva; nāmutraivaṃ vartate rājaputra
12,074.025c pretyaitayor antaravān viśeṣo; yo vai puṇyaṃ carate yaś ca pāpam
12,074.026a puṇyasya loko madhumān ghṛtārcir; hiraṇyajyotir amṛtasya nābhiḥ
12,074.026c tatra pretya modate brahmacārī; na tatra mṛtyur na jarā nota duḥkham
12,074.027a pāpasya loko nirayo 'prakāśo; nityaṃ duḥkhaḥ śokabhūyiṣṭha eva
12,074.027c tatrātmānaṃ śocate pāpakarmā; bahvīḥ samāḥ prapatann apratiṣṭhaḥ
12,074.028a mitho bhedād brāhmaṇakṣatriyāṇāṃ; prajā duḥkhaṃ duḥsahaṃ cāviśanti
12,074.028c evaṃ jñātvā kārya eveha vidvān; purohito naikavidyo nṛpeṇa
12,074.029a taṃ caivānvabhiṣicyeta tathā dharmo vidhīyate
12,074.029c agryo hi brāhmaṇaḥ proktaḥ sarvasyaiveha dharmataḥ
12,074.030a pūrvaṃ hi brāhmaṇāḥ sṛṣṭā iti dharmavido viduḥ
12,074.030c jyeṣṭhenābhijanenāsya prāptaṃ sarvaṃ yad uttaram
12,074.031a tasmān mānyaś ca pūjyaś ca brāhmaṇaḥ prasṛtāgrabhuk
12,074.031c sarvaṃ śreṣṭhaṃ variṣṭhaṃ ca nivedyaṃ tasya dharmataḥ
12,074.032a avaśyam etat kartavyaṃ rājñā balavatāpi hi
12,074.032c brahma vardhayati kṣatraṃ kṣatrato brahma vardhate
12,074.032d*0183_01 evaṃ rājñā viśeṣeṇa pūjyā vai brāhmaṇāḥ sadā
12,074.032d*0184_01 rājñaḥ sarvasya cānyasya svāmī rājapurohitaḥ
12,075.001 bhīṣma uvāca
12,075.001a yogakṣemo hi rāṣṭrasya rājanyāyatta ucyate
12,075.001c yogakṣemaś ca rājño 'pi samāyattaḥ purohite
12,075.001d*0185_00 yudhiṣṭhira uvāca
12,075.001d*0185_01 brahmakṣatrasya sāmarthyaṃ kathitaṃ te pitāmaha
12,075.001d*0185_02 purohitaprabhāvaś ca lakṣaṇaṃ ca purodhasaḥ
12,075.001d*0185_03 idānīṃ śrotum icchāmi brahmakṣatravinirṇayam
12,075.001d*0185_04 brahmakṣatraṃ hi sarvasya kāraṇaṃ jagataḥ param
12,075.001d*0185_05 yogakṣemo hi rāṣṭrasya tābhyām āyatta eva hi
12,075.002a yatādṛṣṭaṃ bhayaṃ brahma prajānāṃ śamayaty uta
12,075.002c dṛṣṭaṃ ca rājā bāhubhyāṃ tad rāṣṭraṃ sukham edhate
12,075.003a atrāpy udāharantīmam itihāsaṃ purātanam
12,075.003c mucukundasya saṃvādaṃ rājño vaiśravaṇasya ca
12,075.004a mucukundo vijityemāṃ pṛthivīṃ pṛthivīpatiḥ
12,075.004c jijñāsamānaḥ svabalam abhyayād alakādhipam
12,075.005a tato vaiśravaṇo rājā rakṣāṃsi samavāsṛjat
12,075.005c te balāny avamṛdnantaḥ prācaraṃs tasya nairṛtāḥ
12,075.006a sa hanyamāne sainye sve mucukundo narādhipaḥ
12,075.006c garhayām āsa vidvāṃsaṃ purohitam ariṃdamaḥ
12,075.007a tata ugraṃ tapas taptvā vasiṣṭho brahmavittamaḥ
12,075.007c rakṣāṃsy apāvadhīt tatra panthānaṃ cāpy avindata
12,075.008a tato vaiśravaṇo rājā mucukundam adarśayat
12,075.008c vadhyamāneṣu sainyeṣu vacanaṃ cedam abravīt
12,075.009a tvatto hi balinaḥ pūrve rājānaḥ sapurohitāḥ
12,075.009c na caivaṃ samavartaṃs te yathā tvam iha vartase
12,075.010a te khalv api kṛtāstrāś ca balavantaś ca bhūmipāḥ
12,075.010c āgamya paryupāsante mām īśaṃ sukhaduḥkhayoḥ
12,075.011a yady asti bāhuvīryaṃ te tad darśayitum arhasi
12,075.011c kiṃ brāhmaṇabalena tvam atimātraṃ pravartase
12,075.012a mucukundas tataḥ kruddhaḥ pratyuvāca dhaneśvaram
12,075.012c nyāyapūrvam asaṃrabdham asaṃbhrāntam idaṃ vacaḥ
12,075.013a brahmakṣatram idaṃ sṛṣṭam ekayoni svayaṃbhuvā
12,075.013c pṛthag balavidhānaṃ ca tal lokaṃ parirakṣati
12,075.014a tapomantrabalaṃ nityaṃ brāhmaṇeṣu pratiṣṭhitam
12,075.014c astrabāhubalaṃ nityaṃ kṣatriyeṣu pratiṣṭhitam
12,075.015a tābhyāṃ saṃbhūya kartavyaṃ prajānāṃ paripālanam
12,075.015c tathā ca māṃ pravartantaṃ garhayasy alakādhipa
12,075.016a tato 'bravīd vaiśravaṇo rājānaṃ sapurohitam
12,075.016c nāhaṃ rājyam anirdiṣṭaṃ kasmai cid vidadhāmy uta
12,075.017a nācchinde cāpi nirdiṣṭam iti jānīhi pārthiva
12,075.017c praśādhi pṛthivīṃ vīra maddattām akhilām imām
12,075.017d*0186_01 evam uktaḥ pratyuvāca mucukundo mahīpatiḥ
12,075.018 mucukunda uvāca
12,075.018a nāhaṃ rājyaṃ bhavaddattaṃ bhoktum icchāmi pārthiva
12,075.018c bāhuvīryārjitaṃ rājyam aśnīyām iti kāmaye
12,075.019 bhīṣma uvāca
12,075.019a tato vaiśravaṇo rājā vismayaṃ paramaṃ yayau
12,075.019c kṣatradharme sthitaṃ dṛṣṭvā mucukundam asaṃbhramam
12,075.020a tato rājā mucukundaḥ so 'nvaśāsad vasuṃdharām
12,075.020c bāhuvīryārjitāṃ samyak kṣatradharmam anuvrataḥ
12,075.021a evaṃ yo brahmavid rājā brahmapūrvaṃ pravartate
12,075.021c jayaty avijitām urvīṃ yaśaś ca mahad aśnute
12,075.022a nityodako brāhmaṇaḥ syān nityaśastraś ca kṣatriyaḥ
12,075.022c tayor hi sarvam āyattaṃ yat kiṃ cij jagatīgatam
12,075.022d*0187_01 yaśaś ca tejaś ca mahīṃ ca kṛtsnāṃ
12,075.022d*0187_02 prāpnoti rājan vipulāṃ ca kīrtim
12,075.022d*0187_03 pradhānadharmaṃ nṛpate niyaccha
12,075.022d*0187_04 tathā ca dharmasya caturtham aṃśam
12,076.001 yudhiṣṭhira uvāca
12,076.001a yayā vṛttyā mahīpālo vivardhayati mānavān
12,076.001c puṇyāṃś ca lokāñ jayati tan me brūhi pitāmaha
12,076.002 bhīṣma uvāca
12,076.002a dānaśīlo bhaved rājā yajñaśīlaś ca bhārata
12,076.002c upavāsatapaḥśīlaḥ prajānāṃ pālane rataḥ
12,076.003a sarvāś caiva prajā nityaṃ rājā dharmeṇa pālayet
12,076.003c utthānenāpramādena pūjayec caiva dhārmikān
12,076.004a rājñā hi pūjito dharmas tataḥ sarvatra pūjyate
12,076.004c yad yad ācarate rājā tat prajānāṃ hi rocate
12,076.005a nityam udyatadaṇḍaś ca bhaven mṛtyur ivāriṣu
12,076.005c nihanyāt sarvato dasyūn na kāmāt kasya cit kṣamet
12,076.006a yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ
12,076.006c caturthaṃ tasya dharmasya rājā bhārata vindati
12,076.007a yad adhīte yad yajate yad dadāti yad arcati
12,076.007c rājā caturthabhāk tasya prajā dharmeṇa pālayan
12,076.008a yad rāṣṭre 'kuśalaṃ kiṃ cid rājño 'rakṣayataḥ prajāḥ
12,076.008c caturthaṃ tasya pāpasya rājā bhārata vindati
12,076.009a apy āhuḥ sarvam eveti bhūyo 'rdham iti niścayaḥ
12,076.009c karmaṇaḥ pṛthivīpāla nṛśaṃso 'nṛtavāg api
12,076.009e tādṛśāt kilbiṣād rājā śṛṇu yena pramucyate
12,076.010a pratyāhartum aśakyaṃ syād dhanaṃ corair hṛtaṃ yadi
12,076.010c svakośāt tat pradeyaṃ syād aśaktenopajīvatā
12,076.011a sarvavarṇaiḥ sadā rakṣyaṃ brahmasvaṃ brāhmaṇās tathā
12,076.011c na stheyaṃ viṣaye teṣu yo 'pakuryād dvijātiṣu
12,076.012a brahmasve rakṣyamāṇe hi sarvaṃ bhavati rakṣitam
12,076.012c teṣāṃ prasāde nirvṛtte kṛtakṛtyo bhaven nṛpaḥ
12,076.013a parjanyam iva bhūtāni mahādrumam iva dvijāḥ
12,076.013c narās tam upajīvanti nṛpaṃ sarvārthasādhakam
12,076.014a na hi kāmātmanā rājñā satataṃ śaṭhabuddhinā
12,076.014c nṛśaṃsenātilubdhena śakyāḥ pālayituṃ prajāḥ
12,076.015 yudhiṣṭhira uvāca
12,076.015a nāhaṃ rājyasukhānveṣī rājyam icchāmy api kṣaṇam
12,076.015c dharmārthaṃ rocaye rājyaṃ dharmaś cātra na vidyate
12,076.016a tad alaṃ mama rājyena yatra dharmo na vidyate
12,076.016c vanam eva gamiṣyāmi tasmād dharmacikīrṣayā
12,076.017a tatra medhyeṣv araṇyeṣu nyastadaṇḍo jitendriyaḥ
12,076.017c dharmam ārādhayiṣyāmi munir mūlaphalāśanaḥ
12,076.018 bhīṣma uvāca
12,076.018a vedāhaṃ tava yā buddhir ānṛśaṃsyaguṇaiva sā
12,076.018c na ca śuddhānṛśaṃsyena śakyaṃ mahad upāsitum
12,076.019a api tu tvā mṛduṃ dāntam atyāryam atidhārmikam
12,076.019c klībaṃ dharmaghṛṇāyuktaṃ na loko bahu manyate
12,076.020a rājadharmān avekṣasva pitṛpaitāmahocitān
12,076.020c naitad rājñām atho vṛttaṃ yathā tvaṃ sthātum icchasi
12,076.021a na hi vaiklavyasaṃsṛṣṭam ānṛśaṃsyam ihāsthitaḥ
12,076.021c prajāpālanasaṃbhūtaṃ prāptā dharmaphalaṃ hy asi
12,076.022a na hy etām āśiṣaṃ pāṇḍur na ca kunty anvayācata
12,076.022b*0188_01 vicitravīryo dharmātmā citravīryo na pārthivaḥ
12,076.022b*0188_02 śaṃtanuś ca mahīpālaḥ sarvakṣatrasya pūjitaḥ
12,076.022c na caitāṃ prājñatāṃ tāta yayā carasi medhayā
12,076.023a śauryaṃ balaṃ ca sattvaṃ ca pitā tava sadābravīt
12,076.023c māhātmyaṃ balam audāryaṃ tava kunty anvayācata
12,076.024a nityaṃ svāhā svadhā nityam ubhe mānuṣadaivate
12,076.024c putreṣv āśāsate nityaṃ pitaro daivatāni ca
12,076.025a dānam adhyayanaṃ yajñaḥ prajānāṃ paripālanam
12,076.025c dharmam etam adharmaṃ vā janmanaivābhyajāyithāḥ
12,076.026a kāle dhuri niyuktānāṃ vahatāṃ bhāra āhite
12,076.026c sīdatām api kaunteya na kīrtir avasīdati
12,076.027a samantato viniyato vahaty askhalito hi yaḥ
12,076.027c nirdoṣakarmavacanāt siddhiḥ karmaṇa eva sā
12,076.028a naikāntavinipātena vicacāreha kaś cana
12,076.028c dharmī gṛhī vā rājā vā brahmacāry atha vā punaḥ
12,076.029a alpaṃ tu sādhubhūyiṣṭhaṃ yat karmodāram eva tat
12,076.029c kṛtam evākṛtāc chreyo na pāpīyo 'sty akarmaṇaḥ
12,076.030a yadā kulīno dharmajñaḥ prāpnoty aiśvaryam uttamam
12,076.030c yogakṣemas tadā rājan kuśalāyaiva kalpate
12,076.031a dānenānyaṃ balenānyam anyaṃ sūnṛtayā girā
12,076.031c sarvataḥ parigṛhṇīyād rājyaṃ prāpyeha dhārmikaḥ
12,076.032a yaṃ hi vaidyāḥ kule jātā avṛttibhayapīḍitāḥ
12,076.032c prāpya tṛptāḥ pratiṣṭhanti dharmaḥ ko 'bhyadhikas tataḥ
12,076.033 yudhiṣṭhira uvāca
12,076.033a kiṃ nv ataḥ paramaṃ svargyaṃ kā nv ataḥ prītir uttamā
12,076.033c kiṃ nv ataḥ paramaiśvaryaṃ brūhi me yadi manyase
12,076.034 bhīṣma uvāca
12,076.034a yasmin pratiṣṭhitāḥ samyak kṣemaṃ vindanti tatkṣaṇam
12,076.034c sa svargajittamo 'smākaṃ satyam etad bravīmi te
12,076.035a tvam eva prītimāṃs tasmāt kurūṇāṃ kurusattama
12,076.035c bhava rājā jaya svargaṃ sato rakṣāsato jahi
12,076.036a anu tvā tāta jīvantu suhṛdaḥ sādhubhiḥ saha
12,076.036c parjanyam iva bhūtāni svādudrumam ivāṇḍajāḥ
12,076.037a dhṛṣṭaṃ śūraṃ prahartāram anṛśaṃsaṃ jitendriyam
12,076.037c vatsalaṃ saṃvibhaktāram anu jīvantu tvāṃ janāḥ
12,077.001 yudhiṣṭhira uvāca
12,077.001a svakarmaṇy apare yuktās tathaivānye vikarmaṇi
12,077.001c teṣāṃ viśeṣam ācakṣva brāhmaṇānāṃ pitāmaha
12,077.002 bhīṣma uvāca
12,077.002a vidyālakṣaṇasaṃpannāḥ sarvatrāmnāyadarśinaḥ
12,077.002c ete brahmasamā rājan brāhmaṇāḥ parikīrtitāḥ
12,077.003a ṛtvigācāryasaṃpannāḥ sveṣu karmasv avasthitāḥ
12,077.003c ete devasamā rājan brāhmaṇānāṃ bhavanty uta
12,077.004a ṛtvik purohito mantrī dūto 'thārthānuśāsakaḥ
12,077.004c ete kṣatrasamā rājan brāhmaṇānāṃ bhavanty uta
12,077.004d*0189_01 gojāvimahiṣāṇāṃ ca vaḍavānāṃ ca poṣakāḥ
12,077.004d*0189_02 vṛttyartham abhipadyante tān vaiśyān saṃpracakṣate
12,077.004d*0189_03 aiśvaryakāmā ye cāpi sāmiṣārthāś ca bhārata
12,077.004d*0189_04 nigrahānugraharatāṃs tān dvijān kṣatriyān viduḥ
12,077.005a aśvārohā gajārohā rathino 'tha padātayaḥ
12,077.005c ete vaiśyasamā rājan brāhmaṇānāṃ bhavanty uta
12,077.005d@009_0001 mlecchadeśās tu ye ke cit pāpair adhyuṣitā naraiḥ
12,077.005d@009_0002 gatvā tu brāhmaṇas tāṃś ca caṇḍālaḥ pretya ceha ca
12,077.005d@009_0003 vrātyān mlecchāṃś ca śūdrāṃś ca yājayitvā dvijādhamaḥ
12,077.005d@009_0004 akīrtim iha saṃprāpya narakaṃ pratipadyate
12,077.005d@009_0005 mahāvṛndasamudrābhyāṃ paryāyeṇaikaviṃśatim
12,077.005d@009_0006 brāhmaṇo ṛgyajuḥsāmnāṃ mūḍhaḥ kṛtvā tu viplavam
12,077.005d@009_0007 kalpam ekaṃ kṛmiḥ so 'tha nānāviṣṭhāsu jāyate
12,077.005d@009_0008 vrātye mlecche tathā śūdre taskare patite 'śucau
12,077.005d@009_0009 kudeśe ca surāpe ca brahmaghne vṛṣalīpatau
12,077.005d@009_0010 anadhītiṣu sarvatra bhuñjāne yatra tatra vā
12,077.005d@009_0011 bālastrīvṛddhahantuś ca mātāpitror guros tathā
12,077.005d@009_0012 mitradruhi kṛtaghne ca goghne caiva kathaṃ cana
12,077.005d@009_0013 putraghātini śatrau ca na mantrān yojayed dvijaḥ
12,077.005d@009_0014 sa teṣāṃ viplavaḥ prokto mantravidbhiḥ sanātanaiḥ
12,077.005d@009_0015 yadi vipro videśasthas tīrthayātrāṃ gato 'tha vā
12,077.005d@009_0016 yadi bhītaḥ prapanno vā kudeśaṃ śaucavarjitam
12,077.005d@009_0017 susaṃyataḥ śucir bhūtvā mantrān uccārayed dvijaḥ
12,077.005d@009_0018 ārtaś coccārayen mantram ārtatrāṇaparo 'tha vā
12,077.005d@009_0019 hīneṣv api prayuñjāno nāsau viplāvakaḥ smṛtaḥ
12,077.005d@009_0020 krūrakarmā sukarmā vā karmabhir vañcito 'tha vā
12,077.005d@009_0021 tattvavittarate pāpaṃ śīlavān saṃyatendriyaḥ
12,077.006a janmakarmavihīnā ye kadaryā brahmabandhavaḥ
12,077.006c ete śūdrasamā rājan brāhmaṇānāṃ bhavanty uta
12,077.007a aśrotriyāḥ sarva eva sarve cānāhitāgnayaḥ
12,077.007c tān sarvān dhārmiko rājā baliṃ viṣṭiṃ ca kārayet
12,077.008a āhvāyakā devalakā nakṣatragrāmayājakāḥ
12,077.008c ete brāhmaṇacaṇḍālā mahāpathikapañcamāḥ
12,077.009a etebhyo balim ādadyād dhīnakośo mahīpatiḥ
12,077.009c ṛte brahmasamebhyaś ca devakalpebhya eva ca
12,077.010a abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam
12,077.010c brāhmaṇānāṃ ca ye ke cid vikarmasthā bhavanty uta
12,077.010d*0190_01 prāg uktāṃś cāpy anuktāṃś ca sarvāṃs tān dāpayet karān
12,077.011a vikarmasthās tu nopekṣyā jātu rājñā kathaṃ cana
12,077.011c niyamyāḥ saṃvibhajyāś ca dharmānugrahakāmyayā
12,077.012a yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ
12,077.012c rājña evāparādhaṃ taṃ manyante tadvido janāḥ
12,077.013a avṛttyā yo bhavet steno vedavit snātakas tathā
12,077.013c rājan sa rājñā bhartavya iti dharmavido viduḥ
12,077.014a sa cen no parivarteta kṛtavṛttiḥ paraṃtapa
12,077.014c tato nirvāsanīyaḥ syāt tasmād deśāt sabāndhavaḥ
12,077.014d*0191_01 yajñaḥ śrutam apaiśunyam ahiṃsātithipūjanam
12,077.014d*0191_02 damaḥ satyaṃ tapo dānam etad brāhmaṇalakṣaṇam
12,078.001 yudhiṣṭhira uvāca
12,078.001a keṣāṃ rājā prabhavati vittasya bharatarṣabha
12,078.001c kayā ca vṛttyā varteta tan me brūhi pitāmaha
12,078.002 bhīṣma uvāca
12,078.002a abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam
12,078.002c brāhmaṇānāṃ ca ye ke cid vikarmasthā bhavanty uta
12,078.003a vikarmasthāś ca nopekṣyā viprā rājñā kathaṃ cana
12,078.003c iti rājñāṃ purāvṛttam abhijalpanti sādhavaḥ
12,078.004a yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ
12,078.004c rājña evāparādhaṃ taṃ manyante kilbiṣaṃ nṛpa
12,078.005a abhiśastam ivātmānaṃ manyante tena karmaṇā
12,078.005c tasmād rājarṣayaḥ sarve brāhmaṇān anvapālayan
12,078.006a atrāpy udāharantīmam itihāsaṃ purātanam
12,078.006c gītaṃ kekayarājena hriyamāṇena rakṣasā
12,078.007a kekayānām adhipatiṃ rakṣo jagrāha dāruṇam
12,078.007c svādhyāyenānvitaṃ rājann araṇye saṃśitavratam
12,078.008 rājovāca
12,078.008a na me steno janapade na kadaryo na madyapaḥ
12,078.008c nānāhitāgnir nāyajvā māmakāntaram āviśaḥ
12,078.009a na ca me brāhmaṇo 'vidvān nāvratī nāpy asomapaḥ
12,078.009c nānāhitāgnir viṣaye māmakāntaram āviśaḥ
12,078.010a nānāptadakṣiṇair yajñair yajante viṣaye mama
12,078.010c adhīte nāvratī kaś cin māmakāntaram āviśaḥ
12,078.011a adhīyate 'dhyāpayanti yajante yājayanti ca
12,078.011c dadati pratigṛhṇanti ṣaṭsu karmasv avasthitāḥ
12,078.012a pūjitāḥ saṃvibhaktāś ca mṛdavaḥ satyavādinaḥ
12,078.012c brāhmaṇā me svakarmasthā māmakāntaram āviśaḥ
12,078.013a na yācante prayacchanti satyadharmaviśāradāḥ
12,078.013c nādhyāpayanty adhīyante yajante na ca yājakāḥ
12,078.014a brāhmaṇān parirakṣanti saṃgrāmeṣv apalāyinaḥ
12,078.014c kṣatriyā me svakarmasthā māmakāntaram āviśaḥ
12,078.015a kṛṣigorakṣavāṇijyam upajīvanty amāyayā
12,078.015c apramattāḥ kriyāvantaḥ suvratāḥ satyavādinaḥ
12,078.016a saṃvibhāgaṃ damaṃ śaucaṃ sauhṛdaṃ ca vyapāśritāḥ
12,078.016c mama vaiśyāḥ svakarmasthā māmakāntaram āviśaḥ
12,078.017a trīn varṇān anutiṣṭhanti yathāvad anasūyakāḥ
12,078.017c mama śūdrāḥ svakarmasthā māmakāntaram āviśaḥ
12,078.018a kṛpaṇānāthavṛddhānāṃ durbalāturayoṣitām
12,078.018c saṃvibhaktāsmi sarveṣāṃ māmakāntaram āviśaḥ
12,078.019a kuladeśādidharmāṇāṃ prathitānāṃ yathāvidhi
12,078.019c avyucchettāsmi sarveṣāṃ māmakāntaram āviśaḥ
12,078.020a tapasvino me viṣaye pūjitāḥ paripālitāḥ
12,078.020c saṃvibhaktāś ca satkṛtya māmakāntaram āviśaḥ
12,078.021a nāsaṃvibhajya bhoktāsmi na viśāmi parastriyam
12,078.021c svatantro jātu na krīḍe māmakāntaram āviśaḥ
12,078.022a nābrahmacārī bhikṣāvān bhikṣur vābrahmacārikaḥ
12,078.022c anṛtvijaṃ hutaṃ nāsti māmakāntaram āviśaḥ
12,078.022d*0192_01 kṛtaṃ rājyaṃ mayā sarvaṃ rājyasthenāpi kāryavat
12,078.022d*0192_02 nāhaṃ vyutkrāmitaḥ satyān māmakāntaram ābibhaḥ
12,078.023a nāvajānāmy ahaṃ vṛddhān na vaidyān na tapasvinaḥ
12,078.023c rāṣṭre svapati jāgarmi māmakāntaram āviśaḥ
12,078.023d*0193_01 śuklakarmāsmi sarvatra na durgatibhayaṃ mama
12,078.023d*0193_02 dharmacārī gṛhasthaś ca māmakāntaram ābibhaḥ
12,078.024a vedādhyayanasaṃpannas tapasvī sarvadharmavit
12,078.024c svāmī sarvasya rājyasya śrīmān mama purohitaḥ
12,078.025a dānena divyān abhivāñchāmi lokān; satyenātho brāhmaṇānāṃ ca guptyā
12,078.025c śuśrūṣayā cāpi gurūn upaimi; na me bhayaṃ vidyate rākṣasebhyaḥ
12,078.026a na me rāṣṭre vidhavā brahmabandhur; na brāhmaṇaḥ kṛpaṇo nota coraḥ
12,078.026c na pārajāyī na ca pāpakarmā; na me bhayaṃ vidyate rākṣasebhyaḥ
12,078.027a na me śastrair anirbhinnam aṅge dvyaṅgulam antaram
12,078.027c dharmārthaṃ yudhyamānasya māmakāntaram āviśaḥ
12,078.028a gobrāhmaṇe ca yajñe ca nityaṃ svastyayanaṃ mama
12,078.028c āśāsate janā rāṣṭre māmakāntaram āviśaḥ
12,078.029 rākṣasa uvāca
12,078.029*0194_01 nārīṇāṃ vyabhicārāc ca anyāyāc ca mahīkṣitām
12,078.029*0194_02 viprāṇāṃ karmadoṣāc ca prajānāṃ jāyate bhayam
12,078.029*0194_03 avṛṣṭir mārako rogaḥ satataṃ kṣudbhayāni ca
12,078.029*0194_04 vigrahaś ca sadā tasmin deśe bhavati dāruṇaḥ
12,078.029*0194_05 yakṣarakṣaḥpiśācebhyo nāsurebhyaḥ kathaṃ cana
12,078.029*0194_06 bhayam utpadyate tatra yatra viprāḥ susaṃyatāḥ
12,078.029*0194_07 gandharvāpsarasaḥsiddhāḥ pannagāś ca sarīsṛpāḥ
12,078.029*0194_08 mānavān na jighāṃsanti yatra nāryaḥ pativratāḥ
12,078.029*0194_09 brāhmaṇāḥ kṣatriyā vaiśyā yatra śūdrāś ca dhārmikāḥ
12,078.029*0194_10 nānāvṛṣṭibhayaṃ tatra na durbhikṣaṃ na vibhramaḥ
12,078.029*0194_11 dhārmiko yatra bhūpālo na tatrāsti parābhavaḥ
12,078.029*0194_12 utpātā na ca dṛśyante na divyā na ca mānuṣāḥ
12,078.029a yasmāt sarvāsv avasthāsu dharmam evānvavekṣase
12,078.029c tasmāt prāpnuhi kaikeya gṛhān svasti vrajāmy aham
12,078.030a yeṣāṃ gobrāhmaṇā rakṣyāḥ prajā rakṣyāś ca kekaya
12,078.030c na rakṣobhyo bhayaṃ teṣāṃ kuta eva tu mānuṣāt
12,078.031a yeṣāṃ purogamā viprā yeṣāṃ brahmabalaṃ balam
12,078.031c priyātithyās tathā dārās te vai svargajito narāḥ
12,078.032 bhīṣma uvāca
12,078.032a tasmād dvijātīn rakṣeta te hi rakṣanti rakṣitāḥ
12,078.032c āśīr eṣāṃ bhaved rājñāṃ rāṣṭraṃ samyak pravardhate
12,078.033a tasmād rājñā viśeṣeṇa vikarmasthā dvijātayaḥ
12,078.033c niyamyāḥ saṃvibhajyāś ca prajānugrahakāraṇāt
12,078.034a ya evaṃ vartate rājā paurajānapadeṣv iha
12,078.034c anubhūyeha bhadrāṇi prāpnotīndrasalokatām
12,079.001 yudhiṣṭhira uvāca
12,079.001a vyākhyātā kṣatradharmeṇa vṛttir āpatsu bhārata
12,079.001c kathaṃ cid vaiśyadharmeṇa jīved vā brāhmaṇo na vā
12,079.002 bhīṣma uvāca
12,079.002a aśaktaḥ kṣatradharmeṇa vaiśyadharmeṇa vartayet
12,079.002c kṛṣigorakṣam āsthāya vyasane vṛttisaṃkṣaye
12,079.003 yudhiṣṭhira uvāca
12,079.003a kāni paṇyāni vikrīṇan svargalokān na hīyate
12,079.003c brāhmaṇo vaiśyadharmeṇa vartayan bharatarṣabha
12,079.004 bhīṣma uvāca
12,079.004a surā lavaṇam ity eva tilān kesariṇaḥ paśūn
12,079.004c ṛṣabhān madhu māṃsaṃ ca kṛtānnaṃ ca yudhiṣṭhira
12,079.005a sarvāsv avasthāsv etāni brāhmaṇaḥ parivarjayet
12,079.005c eteṣāṃ vikrayāt tāta brāhmaṇo narakaṃ vrajet
12,079.006a ajo 'gnir varuṇo meṣaḥ sūryo 'śvaḥ pṛthivī virāṭ
12,079.006c dhenur yajñaś ca somaś ca na vikreyāḥ kathaṃ cana
12,079.007a pakvenāmasya nimayaṃ na praśaṃsanti sādhavaḥ
12,079.007c nimayet pakvam āmena bhojanārthāya bhārata
12,079.008a vayaṃ siddham aśiṣyāmo bhavān sādhayatām idam
12,079.008c evaṃ samīkṣya nimayan nādharmo 'sti kadā cana
12,079.009a atra te vartayiṣyāmi yathā dharmaḥ purātanaḥ
12,079.009c vyavahārapravṛttānāṃ tan nibodha yudhiṣṭhira
12,079.010a bhavate 'haṃ dadānīdaṃ bhavān etat prayacchatu
12,079.010c rucite vartate dharmo na balāt saṃpravartate
12,079.011a ity evaṃ saṃpravartanta vyavahārāḥ purātanāḥ
12,079.011c ṛṣīṇām itareṣāṃ ca sādhu cedam asaṃśayam
12,079.012 yudhiṣṭhira uvāca
12,079.012a atha tāta yadā sarvāḥ śastram ādadate prajāḥ
12,079.012c vyutkrāmanti svadharmebhyaḥ kṣatrasya kṣīyate balam
12,079.013a rājā trātā na loke syāt kiṃ tadā syāt parāyaṇam
12,079.013c etan me saṃśayaṃ brūhi vistareṇa pitāmaha
12,079.014 bhīṣma uvāca
12,079.014a dānena tapasā yajñair adroheṇa damena ca
12,079.014c brāhmaṇapramukhā varṇāḥ kṣemam iccheyur ātmanaḥ
12,079.015a teṣāṃ ye vedabalinas ta utthāya samantataḥ
12,079.015c rājño balaṃ vardhayeyur mahendrasyeva devatāḥ
12,079.016a rājño hi kṣīyamāṇasya brahmaivāhuḥ parāyaṇam
12,079.016c tasmād brahmabalenaiva samuttheyaṃ vijānatā
12,079.017a yadā tu vijayī rājā kṣemaṃ rāṣṭre 'bhisaṃdadhet
12,079.017c tadā varṇā yathādharmam āviśeyuḥ svakarmasu
12,079.018a unmaryāde pravṛtte tu dasyubhiḥ saṃkare kṛte
12,079.018c sarve varṇā na duṣyeyuḥ śastravanto yudhiṣṭhira
12,079.019 yudhiṣṭhira uvāca
12,079.019a atha cet sarvataḥ kṣatraṃ praduṣyed brāhmaṇān prati
12,079.019c kas tasya brāhmaṇas trātā ko dharmaḥ kiṃ parāyaṇam
12,079.020 bhīṣma uvāca
12,079.020a tapasā brahmacaryeṇa śastreṇa ca balena ca
12,079.020c amāyayā māyayā ca niyantavyaṃ tadā bhavet
12,079.021a kṣatrasyābhipravṛddhasya brāhmaṇeṣu viśeṣataḥ
12,079.021c brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasaṃbhavam
12,079.022a adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam
12,079.022c teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati
12,079.023a yadā chinatty ayo 'śmānam agniś cāpo 'bhipadyate
12,079.023c kṣatraṃ ca brāhmaṇaṃ dveṣṭi tadā śāmyanti te trayaḥ
12,079.024a tasmād brahmaṇi śāmyanti kṣatriyāṇāṃ yudhiṣṭhira
12,079.024c samudīrṇāny ajeyāni tejāṃsi ca balāni ca
12,079.025a brahmavīrye mṛdūbhūte kṣatravīrye ca durbale
12,079.025c duṣṭeṣu sarvavarṇeṣu brāhmaṇān prati sarvaśaḥ
12,079.026a ye tatra yuddhaṃ kurvanti tyaktvā jīvitam ātmanaḥ
12,079.026b*0195_01 brāhmaṇān parirakṣanti teṣāṃ lokā bhavanti ke
12,079.026c brāhmaṇān parirakṣanto dharmam ātmānam eva ca
12,079.027a manasvino manyumantaḥ puṇyalokā bhavanti te
12,079.027c brāhmaṇārthaṃ hi sarveṣāṃ śastragrahaṇam iṣyate
12,079.028a ati sviṣṭasvadhītānāṃ lokān ati tapasvinām
12,079.028c anāśakāgnyor viśatāṃ śūrā yānti parāṃ gatim
12,079.028e evam evātmanas tyāgān nānyaṃ dharmaṃ vidur janāḥ
12,079.029a tebhyo namaś ca bhadraṃ ca ye śarīrāṇi juhvati
12,079.029c brahmadviṣo niyacchantas teṣāṃ no 'stu salokatā
12,079.029e brahmalokajitaḥ svargyān vīrāṃs tān manur abravīt
12,079.030a yathāśvamedhāvabhṛthe snātāḥ pūtā bhavanty uta
12,079.030c duṣkṛtaḥ sukṛtaś caiva tathā śastrahatā raṇe
12,079.031a bhavaty adharmo dharmo hi dharmādharmāv ubhāv api
12,079.031c kāraṇād deśakālasya deśakālaḥ sa tādṛśaḥ
12,079.032a maitrāḥ krūrāṇi kurvanto jayanti svargam uttamam
12,079.032c dharmyāḥ pāpāni kurvanto gacchanti paramāṃ gatim
12,079.033a brāhmaṇas triṣu kāleṣu śastraṃ gṛhṇan na duṣyati
12,079.033b*0196_01 ātmatrāṇaṃ ca kurvāṇaḥ parān dasyubhya eva ca
12,079.033c ātmatrāṇe varṇadoṣe durgasya niyameṣu ca
12,079.034 yudhiṣṭhira uvāca
12,079.034a abhyutthite dasyubale kṣatrārthe varṇasaṃkare
12,079.034c saṃpramūḍheṣu varṇeṣu yady anyo 'bhibhaved balī
12,079.035a brāhmaṇo yadi vā vaiśyaḥ śūdro vā rājasattama
12,079.035c dasyubhyo 'tha prajā rakṣed daṇḍaṃ dharmeṇa dhārayan
12,079.036a kāryaṃ kuryān na vā kuryāt saṃvāryo vā bhaven na vā
12,079.036c na sma śastraṃ grahītavyam anyatra kṣatrabandhutaḥ
12,079.037 bhīṣma uvāca
12,079.037a apāre yo bhavet pāram aplave yaḥ plavo bhavet
12,079.037c śūdro vā yadi vāpy anyaḥ sarvathā mānam arhati
12,079.038a yam āśritya narā rājan vartayeyur yathāsukham
12,079.038c anāthāḥ pālyamānā vai dasyubhiḥ paripīḍitāḥ
12,079.039a tam eva pūjayeraṃs te prītyā svam iva bāndhavam
12,079.039c mahad dhy abhīkṣṇaṃ kauravya kartā sanmānam arhati
12,079.040a kim ukṣṇāvahatā kṛtyaṃ kiṃ dhenvā cāpy adugdhayā
12,079.040c vandhyayā bhāryayā ko 'rthaḥ ko 'rtho rājñāpy arakṣatā
12,079.041a yathā dārumayo hastī yathā carmamayo mṛgaḥ
12,079.041c yathā hy anetraḥ śakaṭaḥ pathi kṣetraṃ yathoṣaram
12,079.042a evaṃ brahmānadhīyānaṃ rājā yaś ca na rakṣitā
12,079.042c na varṣati ca yo meghaḥ sarva ete nirarthakāḥ
12,079.043a nityaṃ yas tu sato rakṣed asataś ca nibarhayet
12,079.043c sa eva rājā kartavyas tena sarvam idaṃ dhṛtam
12,080.001 yudhiṣṭhira uvāca
12,080.001a kvasamutthāḥ kathaṃśīlā ṛtvijaḥ syuḥ pitāmaha
12,080.001c kathaṃvidhāś ca rājendra tad brūhi vadatāṃ vara
12,080.002 bhīṣma uvāca
12,080.002a pratikarma purācāra ṛtvijāṃ sma vidhīyate
12,080.002c ādau chandāṃsi vijñāya dvijānāṃ śrutam eva ca
12,080.003a ye tv ekaratayo nityaṃ dhīrā nāpriyavādinaḥ
12,080.003c parasparasya suhṛdaḥ saṃmatāḥ samadarśinaḥ
12,080.004a yeṣv ānṛśaṃsyaṃ satyaṃ cāpy ahiṃsā tapa ārjavam
12,080.004c adroho nābhimānaś ca hrīs titikṣā damaḥ śamaḥ
12,080.004d*0197_01 etair eva guṇair yuktāḥ kāryās te ṛtvijaḥ prabho
12,080.004d*0198_01 yasminn etāni dṛśyante sa purohita ucyate
12,080.005a hrīmān satyadhṛtir dānto bhūtānām avihiṃsakaḥ
12,080.005c akāmadveṣasaṃyuktas tribhiḥ śuklaiḥ samanvitaḥ
12,080.006a ahiṃsako jñānatṛptaḥ sa brahmāsanam arhati
12,080.006c ete mahartvijas tāta sarve mānyā yathātatham
12,080.007 yudhiṣṭhira uvāca
12,080.007a yad idaṃ vedavacanaṃ dakṣiṇāsu vidhīyate
12,080.007c idaṃ deyam idaṃ deyaṃ na kva cid vyavatiṣṭhate
12,080.008a nedaṃ prati dhanaṃ śāstram āpaddharmam aśāstrataḥ
12,080.008c ājñā śāstrasya ghoreyaṃ na śaktiṃ samavekṣate
12,080.009a śraddhām ārabhya yaṣṭavyam ity eṣā vaidikī śrutiḥ
12,080.009c mithyopetasya yajñasya kim u śraddhā kariṣyati
12,080.010 bhīṣma uvāca
12,080.010a na vedānāṃ paribhavān na śāṭhyena na māyayā
12,080.010c kaś cin mahad avāpnoti mā te bhūd buddhir īdṛśī
12,080.011a yajñāṅgaṃ dakṣiṇās tāta vedānāṃ paribṛṃhaṇam
12,080.011c na mantrā dakṣiṇāhīnās tārayanti kathaṃ cana
12,080.012a śaktis tu pūrṇapātreṇa saṃmitānavamā bhavet
12,080.012c avaśyaṃ tāta yaṣṭavyaṃ tribhir varṇair yathāvidhi
12,080.013a somo rājā brāhmaṇānām ity eṣā vaidikī śrutiḥ
12,080.013c taṃ ca vikretum icchanti na vṛthā vṛttir iṣyate
12,080.013e tena krītena dharmeṇa tato yajñaḥ pratāyate
12,080.014a ity evaṃ dharmataḥ khyātam ṛṣibhir dharmavādibhiḥ
12,080.014c pumān yajñaś ca somaś ca nyāyavṛtto yathā bhavet
12,080.014e anyāyavṛttaḥ puruṣo na parasya na cātmanaḥ
12,080.015a śarīraṃ yajñapātrāṇi ity eṣā śrūyate śrutiḥ
12,080.015c tāni samyak praṇītāni brāhmaṇānāṃ mahātmanām
12,080.016a tapo yajñād api śreṣṭham ity eṣā paramā śrutiḥ
12,080.016c tat te tapaḥ pravakṣyāmi vidvaṃs tad api me śṛṇu
12,080.017a ahiṃsā satyavacanam ānṛśaṃsyaṃ damo ghṛṇā
12,080.017c etat tapo vidur dhīrā na śarīrasya śoṣaṇam
12,080.018a aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam
12,080.018c avyavasthā ca sarvatra tad vai nāśanam ātmanaḥ
12,080.019a nibodha daśahotṝṇāṃ vidhānaṃ pārtha yādṛśam
12,080.019c cittiḥ sruk cittam ājyaṃ ca pavitraṃ jñānam uttamam
12,080.019d*0199_01 na śāṭhyaṃ na ca jihmatvaṃ kālo deśaś ca te daśa
12,080.020a sarvaṃ jihmaṃ mṛtyupadam ārjavaṃ brahmaṇaḥ padam
12,080.020c etāvāñ jñānaviṣayaḥ kiṃ pralāpaḥ kariṣyati
12,081.001 yudhiṣṭhira uvāca
12,081.001a yad apy alpataraṃ karma tad apy ekena duṣkaram
12,081.001c puruṣeṇāsahāyena kim u rājyaṃ pitāmaha
12,081.002a kiṃśīlaḥ kiṃsamācāro rājño 'rthasacivo bhavet
12,081.002c kīdṛśe viśvased rājā kīdṛśe nāpi viśvaset
12,081.003 bhīṣma uvāca
12,081.003a caturvidhāni mitrāṇi rājñāṃ rājan bhavanty uta
12,081.003c sahārtho bhajamānaś ca sahajaḥ kṛtrimas tathā
12,081.004a dharmātmā pañcamaṃ mitraṃ sa tu naikasya na dvayoḥ
12,081.004c yato dharmas tato vā syān madhyastho vā tato bhavet
12,081.005a yas tasyārtho na roceta na taṃ tasya prakāśayet
12,081.005b*0200_01 mitrāṇāṃ prakṛtir nāsti tv amitrāṇāṃ ca bhārata
12,081.005b*0200_02 upakārād bhaven mitram apakārād bhaved ariḥ
12,081.005b*0200_03 yasyaiva hi manuṣyasya naro maraṇam icchati
12,081.005b*0200_04 tasya paryāgate kāle punar jīvitam icchati
12,081.005c dharmādharmeṇa rājānaś caranti vijigīṣavaḥ
12,081.006a caturṇāṃ madhyamau śreṣṭhau nityaṃ śaṅkyau tathāparau
12,081.006c sarve nityaṃ śaṅkitavyāḥ pratyakṣaṃ kāryam ātmanaḥ
12,081.007a na hi rājñā pramādo vai kartavyo mitrarakṣaṇe
12,081.007c pramādinaṃ hi rājānaṃ lokāḥ paribhavanty uta
12,081.008a asādhuḥ sādhutām eti sādhur bhavati dāruṇaḥ
12,081.008c ariś ca mitraṃ bhavati mitraṃ cāpi praduṣyati
12,081.009a anityacittaḥ puruṣas tasmin ko jātu viśvaset
12,081.009c tasmāt pradhānaṃ yat kāryaṃ pratyakṣaṃ tat samācaret
12,081.010a ekāntena hi viśvāsaḥ kṛtsno dharmārthanāśakaḥ
12,081.010c aviśvāsaś ca sarvatra mṛtyunā na viśiṣyate
12,081.011a akālamṛtyur viśvāso viśvasan hi vipadyate
12,081.011c yasmin karoti viśvāsam icchatas tasya jīvati
12,081.012a tasmād viśvasitavyaṃ ca śaṅkitavyaṃ ca keṣu cit
12,081.012c eṣā nītigatis tāta lakṣmīś caiva sanātanī
12,081.013a yaṃ manyeta mamābhāvād imam arthāgamaḥ spṛśet
12,081.013c nityaṃ tasmāc chaṅkitavyam amitraṃ taṃ vidur budhāḥ
12,081.014a yasya kṣetrād apy udakaṃ kṣetram anyasya gacchati
12,081.014c na tatrānicchatas tasya bhidyeran sarvasetavaḥ
12,081.015a tathaivāty udakād bhītas tasya bhedanam icchati
12,081.015c yam evaṃlakṣaṇaṃ vidyāt tam amitraṃ vinirdiśet
12,081.016a yaḥ samṛddhyā na tuṣyeta kṣaye dīnataro bhavet
12,081.016c etad uttamamitrasya nimittam abhicakṣate
12,081.017a yaṃ manyeta mamābhāvād asyābhāvo bhaved iti
12,081.017c tasmin kurvīta viśvāsaṃ yathā pitari vai tathā
12,081.018a taṃ śaktyā vardhamānaś ca sarvataḥ paribṛṃhayet
12,081.018c nityaṃ kṣatād vārayati yo dharmeṣv api karmasu
12,081.019a kṣatād bhītaṃ vijānīyād uttamaṃ mitralakṣaṇam
12,081.019c ye tasya kṣatam icchanti te tasya ripavaḥ smṛtāḥ
12,081.020a vyasanān nityabhīto 'sau samṛddhyām eva tṛpyate
12,081.020c yat syād evaṃvidhaṃ mitraṃ tad ātmasamam ucyate
12,081.021a rūpavarṇasvaropetas titikṣur anasūyakaḥ
12,081.021c kulīnaḥ śīlasaṃpannaḥ sa te syāt pratyanantaraḥ
12,081.022a medhāvī smṛtimān dakṣaḥ prakṛtyā cānṛśaṃsavān
12,081.022c yo mānito 'mānito vā na saṃdūṣyet kadā cana
12,081.023a ṛtvig vā yadi vācāryaḥ sakhā vātyantasaṃstutaḥ
12,081.023c gṛhe vased amātyas te yaḥ syāt paramapūjitaḥ
12,081.024a sa te vidyāt paraṃ mantraṃ prakṛtiṃ cārthadharmayoḥ
12,081.024c viśvāsas te bhavet tatra yathā pitari vai tathā
12,081.025a naiva dvau na trayaḥ kāryā na mṛṣyeran parasparam
12,081.025c ekārthād eva bhūtānāṃ bhedo bhavati sarvadā
12,081.026a kīrtipradhāno yaś ca syād yaś ca syāt samaye sthitaḥ
12,081.026c samarthān yaś ca na dveṣṭi samarthān kurute ca yaḥ
12,081.027a yo na kāmād bhayāl lobhāt krodhād vā dharmam utsṛjet
12,081.027c dakṣaḥ paryāptavacanaḥ sa te syāt pratyanantaraḥ
12,081.028a śūraś cāryaś ca vidvāṃś ca pratipattiviśāradaḥ
12,081.028c kulīnaḥ śīlasaṃpannas titikṣur anasūyakaḥ
12,081.029a ete hy amātyāḥ kartavyāḥ sarvakarmasv avasthitāḥ
12,081.029c pūjitāḥ saṃvibhaktāś ca susahāyāḥ svanuṣṭhitāḥ
12,081.030a kṛtsnam ete vinikṣiptāḥ pratirūpeṣu karmasu
12,081.030c yuktā mahatsu kāryeṣu śreyāṃsy utpādayanti ca
12,081.031a ete karmāṇi kurvanti spardhamānā mithaḥ sadā
12,081.031c anutiṣṭhanti caivārthān ācakṣāṇāḥ parasparam
12,081.032a jñātibhyaś caiva bibhyethā mṛtyor iva yataḥ sadā
12,081.032c uparājeva rājardhiṃ jñātir na sahate sadā
12,081.033a ṛjor mṛdor vadānyasya hrīmataḥ satyavādinaḥ
12,081.033c nānyo jñāter mahābāho vināśam abhinandati
12,081.034a ajñātitā nātisukhā nāvajñeyās tv ataḥ param
12,081.034c ajñātimantaṃ puruṣaṃ pare paribhavanty uta
12,081.035a nikṛtasya narair anyair jñātir eva parāyaṇam
12,081.035c nānyair nikāraṃ sahate jñāter jñātiḥ kadā cana
12,081.036a ātmānam eva jānāti nikṛtaṃ bāndhavair api
12,081.036c teṣu santi guṇāś caiva nairguṇyaṃ teṣu lakṣyate
12,081.037a nājñātir anugṛhṇāti nājñātir digdham asyati
12,081.037c ubhayaṃ jñātilokeṣu dṛśyate sādhv asādhu ca
12,081.038a tān mānayet pūjayec ca nityaṃ vācā ca karmaṇā
12,081.038c kuryāc ca priyam etebhyo nāpriyaṃ kiṃ cid ācaret
12,081.039a viśvastavad aviśvastas teṣu varteta sarvadā
12,081.039c na hi doṣo guṇo veti nispṛktas teṣu dṛśyate
12,081.040a tasyaivaṃ vartamānasya puruṣasyāpramādinaḥ
12,081.040c amitrāḥ saṃprasīdanti tathā mitrībhavanty api
12,081.041a ya evaṃ vartate nityaṃ jñātisaṃbandhimaṇḍale
12,081.041c mitreṣv amitreṣv aiśvarye ciraṃ yaśasi tiṣṭhati
12,082.001 yudhiṣṭhira uvāca
12,082.001a evam agrāhyake tasmiñ jñātisaṃbandhimaṇḍale
12,082.001c mitreṣv amitreṣv api ca kathaṃ bhāvo vibhāvyate
12,082.002 bhīṣma uvāca
12,082.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,082.002c vāsudevasya saṃvādaṃ surarṣer nāradasya ca
12,082.003 vāsudeva uvāca
12,082.003a nāsuhṛt paramaṃ mantraṃ nāradārhati veditum
12,082.003c apaṇḍito vāpi suhṛt paṇḍito vāpi nātmavān
12,082.004a sa te sauhṛdam āsthāya kiṃ cid vakṣyāmi nārada
12,082.004c kṛtsnāṃ ca buddhiṃ saṃprekṣya saṃpṛcche tridivaṃgama
12,082.005a dāsyam aiśvaryavādena jñātīnāṃ vai karomy aham
12,082.005c ardhabhoktāsmi bhogānāṃ vāgduruktāni ca kṣame
12,082.006a araṇīm agnikāmo vā mathnāti hṛdayaṃ mama
12,082.006c vācā duruktaṃ devarṣe tan me dahati nityadā
12,082.007a balaṃ saṃkarṣaṇe nityaṃ saukumāryaṃ punar gade
12,082.007c rūpeṇa mattaḥ pradyumnaḥ so 'sahāyo 'smi nārada
12,082.008a anye hi sumahābhāgā balavanto durāsadāḥ
12,082.008c nityotthānena saṃpannā nāradāndhakavṛṣṇayaḥ
12,082.009a yasya na syur na vai sa syād yasya syuḥ kṛcchram eva tat
12,082.009c dvābhyāṃ nivārito nityaṃ vṛṇomy ekataraṃ na ca
12,082.010a syātāṃ yasyāhukākrūrau kiṃ nu duḥkhataraṃ tataḥ
12,082.010c yasya vāpi na tau syātāṃ kiṃ nu duḥkhataraṃ tataḥ
12,082.011a so 'haṃ kitavamāteva dvayor api mahāmune
12,082.011c ekasya jayam āśaṃse dvitīyasyāparājayam
12,082.012a mamaivaṃ kliśyamānasya nāradobhayataḥ sadā
12,082.012c vaktum arhasi yac chreyo jñātīnām ātmanas tathā
12,082.013 nārada uvāca
12,082.013a āpado dvividhāḥ kṛṣṇa bāhyāś cābhyantarāś ca ha
12,082.013c prādurbhavanti vārṣṇeya svakṛtā yadi vānyataḥ
12,082.014a seyam ābhyantarā tubhyam āpat kṛcchrā svakarmajā
12,082.014c akrūrabhojaprabhavāḥ sarve hy ete tadanvayāḥ
12,082.015a arthahetor hi kāmād vādvārā bībhatsayāpi vā
12,082.015c ātmanā prāptam aiśvaryam anyatra pratipāditam
12,082.016a kṛtamūlam idānīṃ taj jātaśabdaṃ sahāyavat
12,082.016c na śakyaṃ punar ādātuṃ vāntam annam iva tvayā
12,082.017a babhrūgrasenayo rājyaṃ nāptuṃ śakyaṃ kathaṃ cana
12,082.017c jñātibhedabhayāt kṛṣṇa tvayā cāpi viśeṣataḥ
12,082.018a tac cet sidhyet prayatnena kṛtvā karma suduṣkaram
12,082.018c mahākṣayavyayaṃ vā syād vināśo vā punar bhavet
12,082.019a anāyasena śastreṇa mṛdunā hṛdayacchidā
12,082.019c jihvām uddhara sarveṣāṃ parimṛjyānumṛjya ca
12,082.020 vāsudeva uvāca
12,082.020a anāyasaṃ mune śastraṃ mṛdu vidyām ahaṃ katham
12,082.020c yenaiṣām uddhare jihvāṃ parimṛjyānumṛjya ca
12,082.021 nārada uvāca
12,082.021a śaktyānnadānaṃ satataṃ titikṣā dama ārjavam
12,082.021c yathārhapratipūjā ca śastram etad anāyasam
12,082.022a jñātīnāṃ vaktukāmānāṃ kaṭūni ca laghūni ca
12,082.022c girā tvaṃ hṛdayaṃ vācaṃ śamayasva manāṃsi ca
12,082.023a nāmahāpuruṣaḥ kaś cin nānātmā nāsahāyavān
12,082.023c mahatīṃ dhuram ādatte tām udyamyorasā vaha
12,082.024a sarva eva guruṃ bhāram anaḍvān vahate same
12,082.024c durge pratīkaḥ sugavo bhāraṃ vahati durvaham
12,082.025a bhedād vināśaḥ saṃghānāṃ saṃghamukhyo 'si keśava
12,082.025c yathā tvāṃ prāpya notsīded ayaṃ saṃghas tathā kuru
12,082.026a nānyatra buddhikṣāntibhyāṃ nānyatrendriyanigrahāt
12,082.026c nānyatra dhanasaṃtyāgād gaṇaḥ prājñe 'vatiṣṭhate
12,082.027a dhanyaṃ yaśasyam āyuṣyaṃ svapakṣodbhāvanaṃ śubham
12,082.027c jñātīnām avināśaḥ syād yathā kṛṣṇa tathā kuru
12,082.028a āyatyāṃ ca tadātve ca na te 'sty aviditaṃ prabho
12,082.028c ṣāḍguṇyasya vidhānena yātrāyānavidhau tathā
12,082.029a mādhavāḥ kukurā bhojāḥ sarve cāndhakavṛṣṇayaḥ
12,082.029c tvayy āsaktā mahābāho lokā lokeśvarāś ca ye
12,082.030a upāsate hi tvadbuddhim ṛṣayaś cāpi mādhava
12,082.030c tvaṃ guruḥ sarvabhūtānāṃ jānīṣe tvaṃ gatāgatam
12,082.030e tvām āsādya yaduśreṣṭham edhante jñātinaḥ sukham
12,083.001 bhīṣma uvāca
12,083.001a eṣā prathamato vṛttir dvitīyāṃ śṛṇu bhārata
12,083.001c yaḥ kaś cij janayed arthaṃ rājñā rakṣyaḥ sa mānavaḥ
12,083.002a hriyamāṇam amātyena bhṛto vā yadi vābhṛtaḥ
12,083.002c yo rājakośaṃ naśyantam ācakṣīta yudhiṣṭhira
12,083.003a śrotavyaṃ tasya ca raho rakṣyaś cāmātyato bhavet
12,083.003c amātyā hy upahantāraṃ bhūyiṣṭhaṃ ghnanti bhārata
12,083.004a rājakośasya goptāraṃ rājakośavilopakāḥ
12,083.004c sametya sarve bādhante sa vinaśyaty arakṣitaḥ
12,083.005a atrāpy udāharantīmam itihāsaṃ purātanam
12,083.005c muniḥ kālakavṛkṣīyaḥ kausalyaṃ yad uvāca ha
12,083.006a kosalānām ādhipatyaṃ saṃprāpte kṣemadarśini
12,083.006c muniḥ kālakavṛkṣīya ājagāmeti naḥ śrutam
12,083.007a sa kākaṃ pañjare baddhvā viṣayaṃ kṣemadarśinaḥ
12,083.007c pūrvaṃ paryacarad yuktaḥ pravṛttyarthī punaḥ punaḥ
12,083.008a adhīye vāyasīṃ vidyāṃ śaṃsanti mama vāyasāḥ
12,083.008c anāgatam atītaṃ ca yac ca saṃprati vartate
12,083.009a iti rāṣṭre paripatan bahuśaḥ puruṣaiḥ saha
12,083.009c sarveṣāṃ rājayuktānāṃ duṣkṛtaṃ paripṛṣṭavān
12,083.010a sa buddhvā tasya rāṣṭrasya vyavasāyaṃ hi sarvaśaḥ
12,083.010c rājayuktāpacārāṃś ca sarvān buddhvā tatas tataḥ
12,083.011a tam eva kākam ādāya rājānaṃ draṣṭum āgamat
12,083.011c sarvajño 'smīti vacanaṃ bruvāṇaḥ saṃśitavrataḥ
12,083.012a sa sma kausalyam āgamya rājāmātyam alaṃkṛtam
12,083.012c prāha kākasya vacanād amutredaṃ tvayā kṛtam
12,083.013a asau cāsau ca jānīte rājakośas tvayā hṛtaḥ
12,083.013c evam ākhyāti kāko 'yaṃ tac chīghram anugamyatām
12,083.014a tathānyān api sa prāha rājakośaharān sadā
12,083.014c na cāsya vacanaṃ kiṃ cid akṛtaṃ śrūyate kva cit
12,083.015a tena viprakṛtāḥ sarve rājayuktāḥ kurūdvaha
12,083.015c tam atikramya suptasya niśi kākam apothayan
12,083.016a vāyasaṃ tu vinirbhinnaṃ dṛṣṭvā bāṇena pañjare
12,083.016c pūrvāhṇe brāhmaṇo vākyaṃ kṣemadarśinam abravīt
12,083.017a rājaṃs tvām abhayaṃ yāce prabhuṃ prāṇadhaneśvaram
12,083.017c anujñātas tvayā brūyāṃ vacanaṃ tvatpuro hitam
12,083.018a mitrārtham abhisaṃtapto bhaktyā sarvātmanā gataḥ
12,083.018c ayaṃ tavārthaṃ harate yo brūyād akṣamānvitaḥ
12,083.018d*0201_01 hriyate hi mahārthaś ca puruṣe vikramaty api
12,083.019a saṃbubodhayiṣur mitraṃ sadaśvam iva sārathiḥ
12,083.019c atimanyuprasakto hi prasajya hitakāraṇam
12,083.020a tathāvidhasya suhṛdaḥ kṣantavyaṃ saṃvijānatā
12,083.020c aiśvaryam icchatā nityaṃ puruṣeṇa bubhūṣatā
12,083.021a taṃ rājā pratyuvācedaṃ yan mā kiṃ cid bhavān vadet
12,083.021c kasmād ahaṃ na kṣameyam ākāṅkṣann ātmano hitam
12,083.022a brāhmaṇa pratijānīhi prabrūhi yadi cecchasi
12,083.022c kariṣyāmi hi te vākyaṃ yad yan māṃ vipra vakṣyasi
12,083.023 munir uvāca
12,083.023a jñātvā nayān apāyāṃś ca bhṛtyatas te bhayāni ca
12,083.023c bhaktyā vṛttiṃ samākhyātuṃ bhavato 'ntikam āgamam
12,083.024a prāg evoktaś ca doṣo 'yam ācāryair nṛpasevinām
12,083.024c agatīkagatir hy eṣā yā rājñā saha jīvikā
12,083.025a āśīviṣaiś ca tasyāhuḥ saṃgataṃ yasya rājabhiḥ
12,083.025c bahumitrāś ca rājāno bahvamitrās tathaiva ca
12,083.026a tebhyaḥ sarvebhya evāhur bhayaṃ rājopasevinām
12,083.026c athaiṣām ekato rājan muhūrtād eva bhīr bhavet
12,083.027a naikāntenāpramādo hi kartuṃ śakyo mahīpatau
12,083.027c na tu pramādaḥ kartavyaḥ kathaṃ cid bhūtim icchatā
12,083.028a pramādād dhi skhaled rājā skhalite nāsti jīvitam
12,083.028c agniṃ dīptam ivāsīded rājānam upaśikṣitaḥ
12,083.029a āśīviṣam iva kruddhaṃ prabhuṃ prāṇadhaneśvaram
12,083.029c yatnenopacaren nityaṃ nāham asmīti mānavaḥ
12,083.030a durvyāhṛtāc chaṅkamāno duṣkṛtād duradhiṣṭhitāt
12,083.030c durāsitād durvrajitād iṅgitād aṅgaceṣṭitāt
12,083.031a devateva hi sarvārthān kuryād rājā prasāditaḥ
12,083.031c vaiśvānara iva kruddhaḥ samūlam api nirdahet
12,083.031e iti rājan mayaḥ prāha vartate ca tathaiva tat
12,083.032a atha bhūyāṃsam evārthaṃ kariṣyāmi punaḥ punaḥ
12,083.032c dadāty asmadvidho 'mātyo buddhisāhāyyam āpadi
12,083.033a vāyasaś caiva me rājann antakāyābhisaṃhitaḥ
12,083.033c na ca me 'tra bhavān garhyo na ca yeṣāṃ bhavān priyaḥ
12,083.033e hitāhitāṃs tu budhyethā mā parokṣamatir bhava
12,083.034a ye tv ādānaparā eva vasanti bhavato gṛhe
12,083.034c abhūtikāmā bhūtānāṃ tādṛśair me 'bhisaṃhitam
12,083.035a ye vā bhavadvināśena rājyam icchanty anantaram
12,083.035c antarair abhisaṃdhāya rājan sidhyanti nānyathā
12,083.036a teṣām ahaṃ bhayād rājan gamiṣyāmy anyam āśramam
12,083.036c tair hi me saṃdhito bāṇaḥ kāke nipatitaḥ prabho
12,083.037a chadmanā mama kākaś ca gamito yamasādanam
12,083.037c dṛṣṭaṃ hy etan mayā rājaṃs tapodīrgheṇa cakṣuṣā
12,083.038a bahunakrajhaṣagrāhāṃ timiṃgilagaṇāyutām
12,083.038c kākena baḍiśenemām atārṣaṃ tvām ahaṃ nadīm
12,083.039a sthāṇvaśmakaṇṭakavatīṃ vyāghrasiṃhagajākulām
12,083.039c durāsadāṃ duṣpraveśāṃ guhāṃ haimavatīm iva
12,083.040a agninā tāmasaṃ durgaṃ naubhir āpyaṃ ca gamyate
12,083.040c rājadurgāvataraṇe nopāyaṃ paṇḍitā viduḥ
12,083.041a gahanaṃ bhavato rājyam andhakāratamovṛtam
12,083.041c neha viśvasituṃ śakyaṃ bhavatāpi kuto mayā
12,083.042a ato nāyaṃ śubho vāsas tulye sadasatī iha
12,083.042c vadho hy evātra sukṛte duṣkṛte na ca saṃśayaḥ
12,083.043a nyāyato duṣkṛte ghātaḥ sukṛte syāt kathaṃ vadhaḥ
12,083.043c neha yuktaṃ ciraṃ sthātuṃ javenāto vrajed budhaḥ
12,083.044a sītā nāma nadī rājan plavo yasyāṃ nimajjati
12,083.044c tathopamām imāṃ manye vāgurāṃ sarvaghātinīm
12,083.045a madhuprapāto hi bhavān bhojanaṃ viṣasaṃyutam
12,083.045c asatām iva te bhāvo vartate na satām iva
12,083.045e āśīviṣaiḥ parivṛtaḥ kūpas tvam iva pārthiva
12,083.045f*0202_01 kriyāvṛttiḥ parivṛtaḥ kva vā gacchati duḥkhitaḥ
12,083.045f*0202_02 tathāhaṃ kākaghātena kṛtas tvam asi pārthiva
12,083.046a durgatīrthā bṛhatkūlā karīrīvetrasaṃyutā
12,083.046c nadī madhurapānīyā yathā rājaṃs tathā bhavān
12,083.046e śvagṛdhragomāyuyuto rājahaṃsasamo hy asi
12,083.047a yathāśritya mahāvṛkṣaṃ kakṣaḥ saṃvardhate mahān
12,083.047c tatas taṃ saṃvṛṇoty eva tam atītya ca vardhate
12,083.048a tenaivopendhano nūnaṃ dāvo dahati dāruṇaḥ
12,083.048c tathopamā hy amātyās te rājaṃs tān pariśodhaya
12,083.049a bhavataiva kṛtā rājan bhavatā paripālitāḥ
12,083.049c bhavantaṃ paryavajñāya jighāṃsanti bhavatpriyam
12,083.050a uṣitaṃ śaṅkamānena pramādaṃ parirakṣatā
12,083.050c antaḥsarpa ivāgāre vīrapatnyā ivālaye
12,083.050e śīlaṃ jijñāsamānena rājñaś ca sahajīvinā
12,083.051a kaccij jitendriyo rājā kaccid abhyantarā jitāḥ
12,083.051c kaccid eṣāṃ priyo rājā kaccid rājñaḥ priyāḥ prajāḥ
12,083.052a jijñāsur iha saṃprāptas tavāhaṃ rājasattama
12,083.052c tasya me rocase rājan kṣudhitasyeva bhojanam
12,083.053a amātyā me na rocante vitṛṣṇasya yathodakam
12,083.053c bhavato 'rthakṛd ity eva mayi doṣo hi taiḥ kṛtaḥ
12,083.053e vidyate kāraṇaṃ nānyad iti me nātra saṃśayaḥ
12,083.054a na hi teṣām ahaṃ drugdhas tat teṣāṃ doṣavad gatam
12,083.054c arer hi durhatād bheyaṃ bhagnapṛṣṭhād ivoragāt
12,083.055 rājovāca
12,083.055a bhūyasā paribarheṇa satkāreṇa ca bhūyasā
12,083.055c pūjito brāhmaṇaśreṣṭha bhūyo vasa gṛhe mama
12,083.056a ye tvāṃ brāhmaṇa necchanti na te vatsyanti me gṛhe
12,083.056c bhavataiva hi taj jñeyaṃ yad idānīm anantaram
12,083.057a yathā syād duṣkṛto daṇḍo yathā ca sukṛtaṃ kṛtam
12,083.057c tathā samīkṣya bhagavañ śreyase viniyuṅkṣva mām
12,083.058 munir uvāca
12,083.058a adarśayann imaṃ doṣam ekaikaṃ durbalaṃ kuru
12,083.058c tataḥ kāraṇam ājñāya puruṣaṃ puruṣaṃ jahi
12,083.059a ekadoṣā hi bahavo mṛdnīyur api kaṇṭakān
12,083.059b*0203_01 arthe sarvaṃ jagad baddham arthena ca nibadhyate
12,083.059b*0203_02 arthe darpo manuṣyāṇāṃ tasmād arthaṃ virocaya
12,083.059b*0203_03 ekenaikasya doṣeṇa tad viruddhaṃ pracodaya
12,083.059b*0203_04 sa tasya doṣān udbhāvya tasyārthaṃ grāhayiṣyati
12,083.059b*0203_05 sāmapūrvaṃ ca keṣāṃ cid bhedena ca parasparam
12,083.059b*0203_06 vairaṃ kāraya bhūpāla paścād daṇḍaṃ prayojaya
12,083.059b*0203_07 bilvena ca yathā bilvam ākāraṃ chādya buddhimān
12,083.059b*0203_08 aśuddhaṃ sacivaṃ rājann aśuddhenaiva nāśaya
12,083.059c mantrabhedabhayād rājaṃs tasmād etad bravīmi te
12,083.060a vayaṃ tu brāhmaṇā nāma mṛdudaṇḍāḥ kṛpālavaḥ
12,083.060c svasti cecchāmi bhavataḥ pareṣāṃ ca yathātmanaḥ
12,083.061a rājann ātmānam ācakṣe saṃbandhī bhavato hy aham
12,083.061c muniḥ kālakavṛkṣīya ity evam abhisaṃjñitaḥ
12,083.062a pituḥ sakhā ca bhavataḥ saṃmataḥ satyasaṃgaraḥ
12,083.062c vyāpanne bhavato rājye rājan pitari saṃsthite
12,083.063a sarvakāmān parityajya tapas taptaṃ tadā mayā
12,083.063c snehāt tvāṃ prabravīmy etan mā bhūyo vibhramed iti
12,083.064a ubhe dṛṣṭvā duḥkhasukhe rājyaṃ prāpya yadṛcchayā
12,083.064c rājyenāmātyasaṃsthena kathaṃ rājan pramādyasi
12,083.065 bhīṣma uvāca
12,083.065a tato rājakule nāndī saṃjajñe bhūyasī punaḥ
12,083.065c purohitakule caiva saṃprāpte brāhmaṇarṣabhe
12,083.066a ekacchatrāṃ mahīṃ kṛtvā kausalyāya yaśasvine
12,083.066c muniḥ kālakavṛkṣīya īje kratubhir uttamaiḥ
12,083.067a hitaṃ tad vacanaṃ śrutvā kausalyo 'nvaśiṣan mahīm
12,083.067c tathā ca kṛtavān rājā yathoktaṃ tena bhārata
12,084.001 bhīṣma uvāca
12,084.001a hrīniṣedhāḥ sadā santaḥ satyārjavasamanvitāḥ
12,084.001c śaktāḥ kathayituṃ samyak te tava syuḥ sabhāsadaḥ
12,084.001d*0204_00 yudhiṣṭhira uvāca
12,084.001d*0204_01 sabhāsadaḥ sahāyāś ca suhṛdaś ca viśāṃ pate
12,084.001d*0204_02 paricchadās tathāmātyāḥ kīdṛśāḥ syuḥ pitāmaha
12,084.002a atyāḍhyāṃś cātiśūrāṃś ca brāhmaṇāṃś ca bahuśrutān
12,084.002c susaṃtuṣṭāṃś ca kaunteya mahotsāhāṃś ca karmasu
12,084.003a etān sahāyāṃl lipsethāḥ sarvāsv āpatsu bhārata
12,084.003c kulīnaḥ pūjito nityaṃ na hi śaktiṃ nigūhati
12,084.004a prasannaṃ hy aprasannaṃ vā pīḍitaṃ hṛtam eva vā
12,084.004c āvartayati bhūyiṣṭhaṃ tad eko hy anupālitaḥ
12,084.005a kulīnā deśajāḥ prājñā rūpavanto bahuśrutāḥ
12,084.005c pragalbhāś cānuraktāś ca te tava syuḥ paricchadāḥ
12,084.006a dauṣkuleyāś ca lubdhāś ca nṛśaṃsā nirapatrapāḥ
12,084.006c te tvāṃ tāta niṣeveyur yāvad ārdrakapāṇayaḥ
12,084.007a arthamānārghyasatkārair bhogair uccāvacaiḥ priyān
12,084.007c yān arthabhājo manyethās te te syuḥ sukhabhāginaḥ
12,084.008a abhinnavṛttā vidvāṃsaḥ sadvṛttāś caritavratāḥ
12,084.008c na tvāṃ nityārthino jahyur akṣudrāḥ satyavādinaḥ
12,084.009a anāryā ye na jānanti samayaṃ mandacetasaḥ
12,084.009b*0205_01 paricchadās tathāmātyā nedṛśāḥ syuḥ kathaṃ cana
12,084.009c tebhyaḥ pratijugupsethā jānīyāḥ samayacyutān
12,084.010a naikam icched gaṇaṃ hitvā syāc ced anyataragrahaḥ
12,084.010c yas tv eko bahubhiḥ śreyān kāmaṃ tena gaṇaṃ tyajet
12,084.011a śreyaso lakṣaṇaṃ hy etad vikramo yasya dṛśyate
12,084.011c kīrtipradhāno yaś ca syāt samaye yaś ca tiṣṭhati
12,084.012a samarthān pūjayed yaś ca nāspardhyaiḥ spardhate ca yaḥ
12,084.012c na ca kāmād bhayāt krodhāl lobhād vā dharmam utsṛjet
12,084.013a amānī satyavāk śakto jitātmā mānyamānitā
12,084.013c sa te mantrasahāyaḥ syāt sarvāvasthaṃ parīkṣitaḥ
12,084.014a kulīnaḥ satyasaṃpannas titikṣur dakṣa ātmavān
12,084.014c śūraḥ kṛtajñaḥ satyaś ca śreyasaḥ pārtha lakṣaṇam
12,084.015a tasyaivaṃ vartamānasya puruṣasya vijānataḥ
12,084.015c amitrāḥ saṃprasīdanti tato mitrībhavanty api
12,084.016a ata ūrdhvam amātyānāṃ parīkṣeta guṇāguṇān
12,084.016c saṃyatātmā kṛtaprajño bhūtikāmaś ca bhūmipaḥ
12,084.017a saṃbaddhāḥ puruṣair āptair abhijātaiḥ svadeśajaiḥ
12,084.017c ahāryair avyabhīcāraiḥ sarvataḥ suparīkṣitaiḥ
12,084.018a yodhāḥ srauvās tathā maulās tathaivānye 'py avaskṛtāḥ
12,084.018c kartavyā bhūtikāmena puruṣeṇa bubhūṣatā
12,084.019a yeṣāṃ vainayikī buddhiḥ prakṛtā caiva śobhanā
12,084.019c tejo dhairyaṃ kṣamā śaucam anurāga sthitir dhṛtiḥ
12,084.020a parīkṣitaguṇān nityaṃ prauḍhabhāvān dhuraṃdharān
12,084.020c pañcopadhāvyatītāṃś ca kuryād rājārthakāriṇaḥ
12,084.021a paryāptavacanān vīrān pratipattiviśāradān
12,084.021c kulīnān satyasaṃpannān iṅgitajñān aniṣṭhurān
12,084.022a deśakālavidhānajñān bhartṛkāryahitaiṣiṇaḥ
12,084.022c nityam artheṣu sarveṣu rājā kurvīta mantriṇaḥ
12,084.023a hīnatejā hy asaṃhṛṣṭo naiva jātu vyavasyati
12,084.023c avaśyaṃ janayaty eva sarvakarmasu saṃśayān
12,084.024a evam alpaśruto mantrī kalyāṇābhijano 'py uta
12,084.024c dharmārthakāmayukto 'pi nālaṃ mantraṃ parīkṣitum
12,084.025a tathaivānabhijāto 'pi kāmam astu bahuśrutaḥ
12,084.025c anāyaka ivācakṣur muhyaty ūhyeṣu karmasu
12,084.026a yo vā hy asthirasaṃkalpo buddhimān āgatāgamaḥ
12,084.026c upāyajño 'pi nālaṃ sa karma yāpayituṃ ciram
12,084.027a kevalāt punar ācārāt karmaṇo nopapadyate
12,084.027c parimarśo viśeṣāṇām aśrutasyeha durmateḥ
12,084.028a mantriṇy ananurakte tu viśvāso na hi vidyate
12,084.028c tasmād ananuraktāya naiva mantraṃ prakāśayet
12,084.029a vyathayed dhi sa rājānaṃ mantribhiḥ sahito 'nṛjuḥ
12,084.029c mārutopahatacchidraiḥ praviśyāgnir iva drumam
12,084.030a saṃkrudhyaty ekadā svāmī sthānāc caivāpakarṣati
12,084.030c vācā kṣipati saṃrabdhas tataḥ paścāt prasīdati
12,084.031a tāni tāny anuraktena śakyāny anutitikṣitum
12,084.031c mantriṇāṃ ca bhavet krodho visphūrjitam ivāśaneḥ
12,084.032a yas tu saṃharate tāni bhartuḥ priyacikīrṣayā
12,084.032c samānasukhaduḥkhaṃ taṃ pṛcched artheṣu mānavam
12,084.033a anṛjus tv anurakto 'pi saṃpannaś cetarair guṇaiḥ
12,084.033c rājñaḥ prajñānayukto 'pi na mantraṃ śrotum arhati
12,084.034a yo 'mitraiḥ saha saṃbaddho na paurān bahu manyate
12,084.034c sa suhṛt tādṛśo rājño na mantraṃ śrotum arhati
12,084.035a avidvān aśuciḥ stabdhaḥ śatrusevī vikatthanaḥ
12,084.035c sa suhṛt krodhano lubdho na mantraṃ śrotum arhati
12,084.036a āgantuś cānurakto 'pi kāmam astu bahuśrutaḥ
12,084.036c satkṛtaḥ saṃvibhakto vā na mantraṃ śrotum arhati
12,084.036d*0206_01 vidharmato viprakṛtaḥ pitā yasyābhavat purā
12,084.036d*0206_02 satkṛtaḥ sthāpitaḥ so 'pi na mantraṃ śrotum arhati
12,084.037a yas tv alpenāpi kāryeṇa sakṛd ākṣārito bhavet
12,084.037c punar anyair guṇair yukto na mantraṃ śrotum arhati
12,084.038a kṛtaprajñaś ca medhāvī budho jānapadaḥ śuciḥ
12,084.038c sarvakarmasu yaḥ śuddhaḥ sa mantraṃ śrotum arhati
12,084.039a jñānavijñānasaṃpannaḥ prakṛtijñaḥ parātmanoḥ
12,084.039c suhṛd ātmasamo rājñaḥ sa mantraṃ śrotum arhati
12,084.040a satyavāk śīlasaṃpanno gambhīraḥ satrapo mṛduḥ
12,084.040c pitṛpaitāmaho yaḥ syāt sa mantraṃ śrotum arhati
12,084.041a saṃtuṣṭaḥ saṃmataḥ satyaḥ śauṭīro dveṣyapāpakaḥ
12,084.041c mantravit kālavic chūraḥ sa mantraṃ śrotum arhati
12,084.042a sarvalokaṃ samaṃ śaktaḥ sāntvena kurute vaśe
12,084.042c tasmai mantraḥ prayoktavyo daṇḍam ādhitsatā nṛpa
12,084.043a paurajānapadā yasmin viśvāsaṃ dharmato gatāḥ
12,084.043c yoddhā nayavipaścic ca sa mantraṃ śrotum arhati
12,084.044a tasmāt sarvair guṇair etair upapannāḥ supūjitāḥ
12,084.044c mantriṇaḥ prakṛtijñāḥ syus tryavarā mahad īpsavaḥ
12,084.045a svāsu prakṛtiṣu chidraṃ lakṣayeran parasya ca
12,084.045c mantriṇo mantramūlaṃ hi rājño rāṣṭraṃ vivardhate
12,084.046a nāsya chidraṃ paraḥ paśyec chidreṣu param anviyāt
12,084.046c gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ
12,084.047a mantragrāhā hi rājyasya mantriṇo ye manīṣiṇaḥ
12,084.047c mantrasaṃhanano rājā mantrāṅgānītaro janaḥ
12,084.048a rājyaṃ praṇidhimūlaṃ hi mantrasāraṃ pracakṣate
12,084.048c svāminaṃ tv anuvartanti vṛttyartham iha mantriṇaḥ
12,084.049a sa vinīya madakrodhau mānam īrṣyāṃ ca nirvṛtaḥ
12,084.049c nityaṃ pañcopadhātītair mantrayet saha mantribhiḥ
12,084.050a teṣāṃ trayāṇāṃ vividhaṃ vimarśaṃ; budhyeta cittaṃ viniveśya tatra
12,084.050c svaniścayaṃ taṃ paraniścayaṃ ca; nivedayed uttaramantrakāle
12,084.051a dharmārthakāmajñam upetya pṛcched; yukto guruṃ brāhmaṇam uttamārtham
12,084.051c niṣṭhā kṛtā tena yadā saha syāt; taṃ tatra mārgaṃ praṇayed asaktam
12,084.052a evaṃ sadā mantrayitavyam āhur; ye mantratattvārthaviniścayajñāḥ
12,084.052c tasmāt tvam evaṃ praṇayeḥ sadaiva; mantraṃ prajāsaṃgrahaṇe samartham
12,084.053a na vāmanāḥ kubjakṛśā na khañjā; nāndhā jaḍāḥ strī na napuṃsakaṃ ca
12,084.053c na cātra tiryaṅ na puro na paścān; nordhvaṃ na cādhaḥ pracareta kaś cit
12,084.054a āruhya vātāyanam eva śūnyaṃ; sthalaṃ prakāśaṃ kuśakāśahīnam
12,084.054c vāgaṅgadoṣān parihṛtya mantraṃ; saṃmantrayet kāryam ahīnakālam
12,085.001 bhīṣma uvāca
12,085.001a atrāpy udāharantīmam itihāsaṃ purātanam
12,085.001c bṛhaspateś ca saṃvādaṃ śakrasya ca yudhiṣṭhira
12,085.002 śakra uvāca
12,085.002a kiṃ svid ekapadaṃ brahman puruṣaḥ samyag ācaran
12,085.002c pramāṇaṃ sarvabhūtānāṃ yaśaś caivāpnuyān mahat
12,085.003 bṛhaspatir uvāca
12,085.003a sāntvam ekapadaṃ śakra puruṣaḥ samyag ācaran
12,085.003c pramāṇaṃ sarvabhūtānāṃ yaśaś caivāpnuyān mahat
12,085.004a etad ekapadaṃ śakra sarvalokasukhāvaham
12,085.004c ācaran sarvabhūteṣu priyo bhavati sarvadā
12,085.005a yo hi nābhāṣate kiṃ cit satataṃ bhrukuṭīmukhaḥ
12,085.005c dveṣyo bhavati bhūtānāṃ sa sāntvam iha nācaran
12,085.006a yas tu pūrvam abhiprekṣya pūrvam evābhibhāṣate
12,085.006c smitapūrvābhibhāṣī ca tasya lokaḥ prasīdati
12,085.007a dānam eva hi sarvatra sāntvenānabhijalpitam
12,085.007c na prīṇayati bhūtāni nirvyañjanam ivāśanam
12,085.008a adātā hy api bhūtānāṃ madhurām īrayan giram
12,085.008c sarvalokam imaṃ śakra sāntvena kurute vaśe
12,085.009a tasmāt sāntvaṃ prakartavyaṃ daṇḍam ādhitsatām iha
12,085.009c phalaṃ ca janayaty evaṃ na cāsyodvijate janaḥ
12,085.010a sukṛtasya hi sāntvasya ślakṣṇasya madhurasya ca
12,085.010c samyag āsevyamānasya tulyaṃ jātu na vidyate
12,085.011 bhīṣma uvāca
12,085.011a ity uktaḥ kṛtavān sarvaṃ tathā śakraḥ purodhasā
12,085.011c tathā tvam api kaunteya samyag etat samācara
12,086.001 yudhiṣṭhira uvāca
12,086.001a kathaṃ svid iha rājendra pālayan pārthivaḥ prajāḥ
12,086.001c prati dharmaṃ viśeṣeṇa kīrtim āpnoti śāśvatīm
12,086.002 bhīṣma uvāca
12,086.002a vyavahāreṇa śuddhena prajāpālanatatparaḥ
12,086.002c prāpya dharmaṃ ca kīrtiṃ ca lokāv āpnoty ubhau śuciḥ
12,086.003 yudhiṣṭhira uvāca
12,086.003a kīdṛśaṃ vyavahāraṃ tu kaiś ca vyavaharen nṛpaḥ
12,086.003c etat pṛṣṭo mahāprājña yathāvad vaktum arhasi
12,086.004a ye caite pūrvakathitā guṇās te puruṣaṃ prati
12,086.004c naikasmin puruṣe hy ete vidyanta iti me matiḥ
12,086.005 bhīṣma uvāca
12,086.005a evam etan mahāprājña yathā vadasi buddhimān
12,086.005c durlabhaḥ puruṣaḥ kaś cid ebhir guṇaguṇair yutaḥ
12,086.006a kiṃ tu saṃkṣepataḥ śīlaṃ prayatne neha durlabham
12,086.006c vakṣyāmi tu yathāmātyān yādṛśāṃś ca kariṣyasi
12,086.007a caturo brāhmaṇān vaidyān pragalbhān sāttvikāñ śucīn
12,086.007b*0207_01 kṣatriyān daśa vāṣṭau vā balinaḥ śastrapāṇayaḥ
12,086.007b*0207_02 vaiśyān vittena saṃpannān ekaviṃśatisaṃkhyayā
12,086.007c trīṃś ca śūdrān vinītāṃś ca śucīn karmaṇi pūrvake
12,086.008a aṣṭābhiś ca guṇair yuktaṃ sūtaṃ paurāṇikaṃ caret
12,086.008c pañcāśadvarṣavayasaṃ pragalbham anasūyakam
12,086.009a matismṛtisamāyuktaṃ vinītaṃ samadarśanam
12,086.009c kārye vivadamānānāṃ śaktam artheṣv alolupam
12,086.010a vivarjitānāṃ vyasanaiḥ sughoraiḥ saptabhir bhṛśam
12,086.010c aṣṭānāṃ mantriṇāṃ madhye mantraṃ rājopadhārayet
12,086.011a tataḥ saṃpreṣayed rāṣṭre rāṣṭrāyātha ca darśayet
12,086.011c anena vyavahāreṇa draṣṭavyās te prajāḥ sadā
12,086.012a na cāpi gūḍhaṃ kāryaṃ te grāhyaṃ kāryopaghātakam
12,086.012c kārye khalu vipanne tvāṃ so 'dharmas tāṃś ca pīḍayet
12,086.013a vidravec caiva rāṣṭraṃ te śyenāt pakṣigaṇā iva
12,086.013c parisravec ca satataṃ naur viśīrṇeva sāgare
12,086.014a prajāḥ pālayato 'samyag adharmeṇeha bhūpateḥ
12,086.014c hārdaṃ bhayaṃ saṃbhavati svargaś cāsya virudhyate
12,086.015a atha yo 'dharmataḥ pāti rājāmātyo 'tha vātmajaḥ
12,086.015c dharmāsane niyuktaḥ san dharmamūlaṃ nararṣabha
12,086.015d*0208_01 svargaṃ yāti mahīpālo niyuktaiḥ sacivaiḥ saha
12,086.016a kāryeṣv adhikṛtāḥ samyag akurvanto nṛpānugāḥ
12,086.016c ātmānaṃ purataḥ kṛtvā yānty adhaḥ sahapārthivāḥ
12,086.017a balātkṛtānāṃ balibhiḥ kṛpaṇaṃ bahu jalpatām
12,086.017c nātho vai bhūmipo nityam anāthānāṃ nṛṇāṃ bhavet
12,086.018a tataḥ sākṣibalaṃ sādhu dvaidhe vādakṛtaṃ bhavet
12,086.018c asākṣikam anāthaṃ vā parīkṣyaṃ tad viśeṣataḥ
12,086.019a aparādhānurūpaṃ ca daṇḍaṃ pāpeṣu pātayet
12,086.019c udvejayed dhanair ṛddhān daridrān vadhabandhanaiḥ
12,086.020a vinayair api durvṛttān prahārair api pārthivaḥ
12,086.020c sāntvenopapradānena śiṣṭāṃś ca paripālayet
12,086.021a rājño vadhaṃ cikīrṣed yas tasya citro vadho bhavet
12,086.021c ājīvakasya stenasya varṇasaṃkarakasya ca
12,086.022a samyak praṇayato daṇḍaṃ bhūmipasya viśāṃ pate
12,086.022c yuktasya vā nāsty adharmo dharma eveha śāśvataḥ
12,086.023a kāmakāreṇa daṇḍaṃ tu yaḥ kuryād avicakṣaṇaḥ
12,086.023c sa ihākīrtisaṃyukto mṛto narakam āpnuyāt
12,086.024a na parasya śravād eva pareṣāṃ daṇḍam arpayet
12,086.024c āgamānugamaṃ kṛtvā badhnīyān mokṣayeta vā
12,086.025a na tu hanyān nṛpo jātu dūtaṃ kasyāṃ cid āpadi
12,086.025c dūtasya hantā nirayam āviśet sacivaiḥ saha
12,086.026a yathoktavādinaṃ dūtaṃ kṣatradharmarato nṛpaḥ
12,086.026c yo hanyāt pitaras tasya bhrūṇahatyām avāpnuyuḥ
12,086.027a kulīnaḥ śīlasaṃpanno vāgmī dakṣaḥ priyaṃvadaḥ
12,086.027c yathoktavādī smṛtimān dūtaḥ syāt saptabhir guṇaiḥ
12,086.028a etair eva guṇair yuktaḥ pratīhāro 'sya rakṣitā
12,086.028c śirorakṣaś ca bhavati guṇair etaiḥ samanvitaḥ
12,086.029a dharmārthaśāstratattvajñaḥ saṃdhivigrahako bhavet
12,086.029c matimān dhṛtimān dhīmān rahasyavinigūhitā
12,086.030a kulīnaḥ satyasaṃpannaḥ śakto 'mātyaḥ praśaṃsitaḥ
12,086.030c etair eva guṇair yuktas tathā senāpatir bhavet
12,086.031a vyūhayantrāyudhīyānāṃ tattvajño vikramānvitaḥ
12,086.031c varṣaśītoṣṇavātānāṃ sahiṣṇuḥ pararandhravit
12,086.032a viśvāsayet parāṃś caiva viśvasen na tu kasya cit
12,086.032c putreṣv api hi rājendra viśvāso na praśasyate
12,086.033a etac chāstrārthatattvaṃ tu tavākhyātaṃ mayānagha
12,086.033c aviśvāso narendrāṇāṃ guhyaṃ paramam ucyate
12,087.001 yudhiṣṭhira uvāca
12,087.001a kathaṃvidhaṃ puraṃ rājā svayam āvastum arhati
12,087.001c kṛtaṃ vā kārayitvā vā tan me brūhi pitāmaha
12,087.002 bhīṣma uvāca
12,087.002a yatra kaunteya vastavyaṃ saputrabhrātṛbandhunā
12,087.002c nyāyyaṃ tatra paripraṣṭuṃ guptiṃ vṛttiṃ ca bhārata
12,087.003a tasmāt te vartayiṣyāmi durgakarma viśeṣataḥ
12,087.003c śrutvā tathā vidhātavyam anuṣṭheyaṃ ca yatnataḥ
12,087.004a ṣaḍvidhaṃ durgam āsthāya purāṇy atha niveśayet
12,087.004c sarvasaṃpatpradhānaṃ yad bāhulyaṃ vāpi saṃbhavet
12,087.005a dhanvadurgaṃ mahīdurgaṃ giridurgaṃ tathaiva ca
12,087.005c manuṣyadurgam abdurgaṃ vanadurgaṃ ca tāni ṣaṭ
12,087.006a yat puraṃ durgasaṃpannaṃ dhānyāyudhasamanvitam
12,087.006c dṛḍhaprākāraparikhaṃ hastyaśvarathasaṃkulam
12,087.007a vidvāṃsaḥ śilpino yatra nicayāś ca susaṃcitāḥ
12,087.007c dhārmikaś ca jano yatra dākṣyam uttamam āsthitaḥ
12,087.008a ūrjasvinaranāgāśvaṃ catvarāpaṇaśobhitam
12,087.008c prasiddhavyavahāraṃ ca praśāntam akutobhayam
12,087.009a suprabhaṃ sānunādaṃ ca supraśastaniveśanam
12,087.009c śūrāḍhyajanasaṃpannaṃ brahmaghoṣānunāditam
12,087.010a samājotsavasaṃpannaṃ sadāpūjitadaivatam
12,087.010c vaśyāmātyabalo rājā tat puraṃ svayam āvaset
12,087.011a tatra kośaṃ balaṃ mitraṃ vyavahāraṃ ca vardhayet
12,087.011c pure janapade caiva sarvadoṣān nivartayet
12,087.012a bhāṇḍāgārāyudhāgāraṃ prayatnenābhivardhayet
12,087.012c nicayān vardhayet sarvāṃs tathā yantragadāgadān
12,087.013a kāṣṭhalohatuṣāṅgāradāruśṛṅgāsthivaiṇavān
12,087.013c majjāsnehavasākṣaudram auṣadhagrāmam eva ca
12,087.014a śaṇaṃ sarjarasaṃ dhānyam āyudhāni śarāṃs tathā
12,087.014c carma snāyu tathā vetraṃ muñjabalbajadhanvanān
12,087.015a āśayāś codapānāś ca prabhūtasalilā varāḥ
12,087.015c niroddhavyāḥ sadā rājñā kṣīriṇaś ca mahīruhāḥ
12,087.016a satkṛtāś ca prayatnena ācāryartvikpurohitāḥ
12,087.016c maheṣvāsāḥ sthapatayaḥ sāṃvatsaracikitsakāḥ
12,087.017a prājñā medhāvino dāntā dakṣāḥ śūrā bahuśrutāḥ
12,087.017c kulīnāḥ sattvasaṃpannā yuktāḥ sarveṣu karmasu
12,087.018a pūjayed dhārmikān rājā nigṛhṇīyād adhārmikān
12,087.018c niyuñjyāc ca prayatnena sarvavarṇān svakarmasu
12,087.019a bāhyam ābhyantaraṃ caiva paurajānapadaṃ janam
12,087.019c cāraiḥ suviditaṃ kṛtvā tataḥ karma prayojayet
12,087.020a cārān mantraṃ ca kośaṃ ca mantraṃ caiva viśeṣataḥ
12,087.020c anutiṣṭhet svayaṃ rājā sarvaṃ hy atra pratiṣṭhitam
12,087.021a udāsīnārimitrāṇāṃ sarvam eva cikīrṣitam
12,087.021c pure janapade caiva jñātavyaṃ cāracakṣuṣā
12,087.022a tatas tathā vidhātavyaṃ sarvam evāpramādataḥ
12,087.022c bhaktān pujayatā nityaṃ dviṣataś ca nigṛhṇatā
12,087.023a yaṣṭavyaṃ kratubhir nityaṃ dātavyaṃ cāpy apīḍayā
12,087.023c prajānāṃ rakṣaṇaṃ kāryaṃ na kāryaṃ karma garhitam
12,087.024a kṛpaṇānāthavṛddhānāṃ vidhavānāṃ ca yoṣitām
12,087.024c yogakṣemaṃ ca vṛttiṃ ca nityam eva prakalpayet
12,087.025a āśrameṣu yathākālaṃ celabhājanabhojanam
12,087.025c sadaivopahared rājā satkṛtyānavamanya ca
12,087.026a ātmānaṃ sarvakāryāṇi tāpase rājyam eva ca
12,087.026c nivedayet prayatnena tiṣṭhet prahvaś ca sarvadā
12,087.027a sarvārthatyāginaṃ rājā kule jātaṃ bahuśrutam
12,087.027c pūjayet tādṛśaṃ dṛṣṭvā śayanāsanabhojanaiḥ
12,087.028a tasmin kurvīta viśvāsaṃ rājā kasyāṃ cid āpadi
12,087.028c tāpaseṣu hi viśvāsam api kurvanti dasyavaḥ
12,087.029a tasmin nidhīn ādadhīta prajñāṃ paryādadīta ca
12,087.029c na cāpy abhīkṣṇaṃ seveta bhṛśaṃ vā pratipūjayet
12,087.030a anyaḥ kāryaḥ svarāṣṭreṣu pararāṣṭreṣu cāparaḥ
12,087.030c aṭavīṣv aparaḥ kāryaḥ sāmantanagareṣu ca
12,087.031a teṣu satkārasaṃskārān saṃvibhāgāṃś ca kārayet
12,087.031c pararāṣṭrāṭavīstheṣu yathā svaviṣaye tathā
12,087.032a te kasyāṃ cid avasthāyāṃ śaraṇaṃ śaraṇārthine
12,087.032c rājñe dadyur yathākāmaṃ tāpasāḥ saṃśitavratāḥ
12,087.033a eṣa te lakṣaṇoddeśaḥ saṃkṣepeṇa prakīrtitaḥ
12,087.033c yādṛśaṃ nagaraṃ rājā svayam āvastum arhati
12,088.001 yudhiṣṭhira uvāca
12,088.001a rāṣṭraguptiṃ ca me rājan rāṣṭrasyaiva ca saṃgraham
12,088.001c samyag jijñāsamānāya prabrūhi bharatarṣabha
12,088.002 bhīṣma uvāca
12,088.002a rāṣṭraguptiṃ ca te samyag rāṣṭrasyaiva ca saṃgraham
12,088.002c hanta sarvaṃ pravakṣyāmi tattvam ekamanāḥ śṛṇu
12,088.003a grāmasyādhipatiḥ kāryo daśagrāmyas tathāparaḥ
12,088.003c dviguṇāyāḥ śatasyaivaṃ sahasrasya ca kārayet
12,088.004a grāme yān grāmadoṣāṃś ca grāmikaḥ paripālayet
12,088.004c tān brūyād daśapāyāsau sa tu viṃśatipāya vai
12,088.004d*0209_01 tān ācakṣīta daśine daśako viṃśine punaḥ
12,088.005a so 'pi viṃśatyadhipatir vṛttaṃ jānapade jane
12,088.005c grāmāṇāṃ śatapālāya sarvam eva nivedayet
12,088.006a yāni grāmīṇabhojyāni grāmikas tāny upāśnuyāt
12,088.006c daśapas tena bhartavyas tenāpi dviguṇādhipaḥ
12,088.006d*0210_01 daśinena vibhaktavyo daśinā viṃśatis tathā
12,088.007a grāmaṃ grāmaśatādhyakṣo bhoktum arhati satkṛtaḥ
12,088.007c mahāntaṃ bharataśreṣṭha susphītajanasaṃkulam
12,088.007e tatra hy anekam āyattaṃ rājño bhavati bhārata
12,088.008a śākhānagaram arhas tu sahasrapatir uttamam
12,088.008c dhānyahairaṇyabhogena bhoktuṃ rāṣṭriya udyataḥ
12,088.009a tathā yad grāmakṛtyaṃ syād grāmikṛtyaṃ ca te svayam
12,088.009c dharmajñaḥ sacivaḥ kaś cit tat prapaśyed atandritaḥ
12,088.010a nagare nagare ca syād ekaḥ sarvārthacintakaḥ
12,088.010c uccaiḥsthāne ghorarūpo nakṣatrāṇām iva grahaḥ
12,088.010e bhavet sa tān parikrāmet sarvān eva sadā svayam
12,088.010f*0211_01 teṣāṃ vṛttaṃ pariṇayet kaś cid rāṣṭreṣu taccaraḥ
12,088.010f*0211_02 jighāṃsavaḥ pāpakāmāḥ parasvādāyinaḥ śaṭhāḥ
12,088.010f*0211_03 rakṣābhyadhikṛtā nāma tebhyo rakṣed imāḥ prajāḥ
12,088.011a vikrayaṃ krayam adhvānaṃ bhaktaṃ ca saparivyayam
12,088.011c yogakṣemaṃ ca saṃprekṣya vaṇijaḥ kārayet karān
12,088.012a utpattiṃ dānavṛttiṃ ca śilpaṃ saṃprekṣya cāsakṛt
12,088.012c śilpapratikarān eva śilpinaḥ prati kārayet
12,088.013a uccāvacakarā nyāyyāḥ pūrvarājñāṃ yudhiṣṭhira
12,088.013c yathā yathā na hīyeraṃs tathā kuryān mahīpatiḥ
12,088.014a phalaṃ karma ca saṃprekṣya tataḥ sarvaṃ prakalpayet
12,088.014c phalaṃ karma ca nirhetu na kaś cit saṃpravartayet
12,088.015a yathā rājā ca kartā ca syātāṃ karmaṇi bhāginau
12,088.015c samavekṣya tathā rājñā praṇeyāḥ satataṃ karāḥ
12,088.016a nocchindyād ātmano mūlaṃ pareṣāṃ vāpi tṛṣṇayā
12,088.016c īhādvārāṇi saṃrudhya rājā saṃprītidarśanaḥ
12,088.017a pradviṣanti parikhyātaṃ rājānam atikhādinam
12,088.017c pradviṣṭasya kutaḥ śreyaḥ saṃpriyo labhate priyam
12,088.018a vatsaupamyena dogdhavyaṃ rāṣṭram akṣīṇabuddhinā
12,088.018c bhṛto vatso jātabalaḥ pīḍāṃ sahati bhārata
12,088.019a na karma kurute vatso bhṛśaṃ dugdho yudhiṣṭhira
12,088.019c rāṣṭram apy atidugdhaṃ hi na karma kurute mahat
12,088.020a yo rāṣṭram anugṛhṇāti parigṛhya svayaṃ nṛpaḥ
12,088.020c saṃjātam upajīvan sa labhate sumahat phalam
12,088.021a āpadarthaṃ hi nicayān rājāna iha cinvate
12,088.021c rāṣṭraṃ ca kośabhūtaṃ syāt kośo veśmagatas tathā
12,088.022a paurajānapadān sarvān saṃśritopāśritāṃs tathā
12,088.022c yathāśakty anukampeta sarvān abhyantarān api
12,088.023a bāhyaṃ janaṃ bhedayitvā bhoktavyo madhyamaḥ sukham
12,088.023c evaṃ na saṃprakupyante janāḥ sukhitaduḥkhitāḥ
12,088.024a prāg eva tu karādānam anubhāṣya punaḥ punaḥ
12,088.024c saṃnipatya svaviṣaye bhayaṃ rāṣṭre pradarśayet
12,088.025a iyam āpat samutpannā paracakrabhayaṃ mahat
12,088.025c api nāntāya kalpeta veṇor iva phalāgamaḥ
12,088.026a arayo me samutthāya bahubhir dasyubhiḥ saha
12,088.026c idam ātmavadhāyaiva rāṣṭram icchanti bādhitum
12,088.027a asyām āpadi ghorāyāṃ saṃprāpte dāruṇe bhaye
12,088.027c paritrāṇāya bhavatāṃ prārthayiṣye dhanāni vaḥ
12,088.028a pratidāsye ca bhavatāṃ sarvaṃ cāhaṃ bhayakṣaye
12,088.028c nārayaḥ pratidāsyanti yad dhareyur balād itaḥ
12,088.029a kalatram āditaḥ kṛtvā naśyet svaṃ svayam eva hi
12,088.029c api cet putradārārtham arthasaṃcaya iṣyate
12,088.030a nandāmi vaḥ prabhāvena putrāṇām iva codaye
12,088.030c yathāśakty anugṛhṇāmi rāṣṭrasyāpīḍayā ca vaḥ
12,088.031a āpatsv eva ca voḍhavyaṃ bhavadbhiḥ sadgavair iva
12,088.031c na vaḥ priyataraṃ kāryaṃ dhanaṃ kasyāṃ cid āpadi
12,088.032a iti vācā madhurayā ślakṣṇayā sopacārayā
12,088.032c svaraśmīn abhyavasṛjed yugam ādāya kālavit
12,088.033a pracāraṃ bhṛtyabharaṇaṃ vyayaṃ gogrāmato bhayam
12,088.033c yogakṣemaṃ ca saṃprekṣya gominaḥ kārayet karān
12,088.034a upekṣitā hi naśyeyur gomino 'raṇyavāsinaḥ
12,088.034c tasmāt teṣu viśeṣeṇa mṛdupūrvaṃ samācaret
12,088.035a sāntvanaṃ rakṣaṇaṃ dānam avasthā cāpy abhīkṣṇaśaḥ
12,088.035c gomināṃ pārtha kartavyaṃ saṃvibhāgāḥ priyāṇi ca
12,088.036a ajasram upayoktavyaṃ phalaṃ gomiṣu sarvataḥ
12,088.036c prabhāvayati rāṣṭraṃ ca vyavahāraṃ kṛṣiṃ tathā
12,088.037a tasmād gomiṣu yatnena prītiṃ kuryād vicakṣaṇaḥ
12,088.037c dayāvān apramattaś ca karān saṃpraṇayan mṛdūn
12,088.038a sarvatra kṣemacaraṇaṃ sulabhaṃ tāta gomibhiḥ
12,088.038c na hy ataḥ sadṛśaṃ kiṃ cid dhanam asti yudhiṣṭhira
12,089.001 yudhiṣṭhira uvāca
12,089.001a yadā rājā samartho 'pi kośārthī syān mahāmate
12,089.001c kathaṃ pravarteta tadā tan me brūhi pitāmaha
12,089.002 bhīṣma uvāca
12,089.002a yathādeśaṃ yathākālam api caiva yathābalam
12,089.002c anuśiṣyāt prajā rājā dharmārthī taddhite rataḥ
12,089.003a yathā tāsāṃ ca manyeta śreya ātmana eva ca
12,089.003c tathā dharmyāṇi sarvāṇi rājā rāṣṭre pravartayet
12,089.004a madhudohaṃ duhed rāṣṭraṃ bhramarān na vipātayet
12,089.004c vatsāpekṣī duhec caiva stanāṃś ca na vikuṭṭayet
12,089.005a jalaukāvat pibed rāṣṭraṃ mṛdunaiva narādhipa
12,089.005c vyāghrīva ca haret putram adaṣṭvā mā pated iti
12,089.005d*0212_01 yathā śalyakavān ākhuḥ padaṃ dhūnayate sadā
12,089.005d*0212_02 atīkṣṇenābhyupāyena tathā rāṣṭraṃ samāpibet
12,089.006a alpenālpena deyena vardhamānaṃ pradāpayet
12,089.006c tato bhūyas tato bhūyaḥ kāmaṃ vṛddhiṃ samācaret
12,089.007a damayann iva damyānāṃ śaśvad bhāraṃ pravardhayet
12,089.007c mṛdupūrvaṃ prayatnena pāśān abhyavahārayet
12,089.008a sakṛt pāśāvakīrṇās te na bhaviṣyanti durdamāḥ
12,089.008c ucitenaiva bhoktavyās te bhaviṣyanti yatnataḥ
12,089.009a tasmāt sarvasamārambho durlabhaḥ puruṣavrajaḥ
12,089.009c yathāmukhyān sāntvayitvā bhoktavya itaro janaḥ
12,089.010a tatas tān bhedayitvātha parasparavivakṣitān
12,089.010c bhuñjīta sāntvayitvaiva yathāsukham ayatnataḥ
12,089.011a na cāsthāne na cākāle karān ebhyo 'nupātayet
12,089.011c ānupūrvyeṇa sāntvena yathākālaṃ yathāvidhi
12,089.012a upāyān prabravīmy etān na me māyā vivakṣitā
12,089.012c anupāyena damayan prakopayati vājinaḥ
12,089.013a pānāgārāṇi veśāś ca veśaprāpaṇikās tathā
12,089.013c kuśīlavāḥ sakitavā ye cānye ke cid īdṛśāḥ
12,089.014a niyamyāḥ sarva evaite ye rāṣṭrasyopaghātakāḥ
12,089.014c ete rāṣṭre hi tiṣṭhanto bādhante bhadrikāḥ prajāḥ
12,089.015a na kena cid yācitavyaḥ kaś cit kiṃ cid anāpadi
12,089.015c iti vyavasthā bhūtānāṃ purastān manunā kṛtā
12,089.016a sarve tathā na jīveyur na kuryuḥ karma ced iha
12,089.016c sarva eva trayo lokā na bhaveyur asaṃśayam
12,089.017a prabhur niyamane rājā ya etān na niyacchati
12,089.017c bhuṅkte sa tasya pāpasya caturbhāgam iti śrutiḥ
12,089.017d*0213_01 bhoktā tasya tu pāpasya sukṛtasya yathā tathā
12,089.017d*0214_01 niyantavyā sadā rājñā pāpā ye syur narādhipa
12,089.017d*0214_02 kṛtapāpas tv asau rājā ya etān na niyacchati
12,089.017e tathā kṛtasya dharmasya caturbhāgam upāśnute
12,089.018a sthānāny etāni saṃgamya prasaṅge bhūtināśanaḥ
12,089.018c kāmaprasaktaḥ puruṣaḥ kim akāryaṃ vivarjayet
12,089.018d*0215_01 madyamāṃsaparasvāni tathā dārā dhanāni ca
12,089.018d*0215_02 āhared rāgavaśagas tathā śāstraṃ pradarśayet
12,089.019a āpady eva tu yāceran yeṣāṃ nāsti parigrahaḥ
12,089.019c dātavyaṃ dharmatas tebhyas tv anukrośād dayārthinā
12,089.020a mā te rāṣṭre yācanakā mā te bhūyuś ca dasyavaḥ
12,089.020c iṣṭādātāra evaite naite bhūtasya bhāvakāḥ
12,089.021a ye bhūtāny anugṛhṇanti vardhayanti ca ye prajāḥ
12,089.021c te te rāṣṭre pravartantāṃ mā bhūtānām abhāvakāḥ
12,089.022a daṇḍyās te ca mahārāja dhanādānaprayojanāḥ
12,089.022c prayogaṃ kārayeyus tān yathā balikarāṃs tathā
12,089.023a kṛṣigorakṣyavāṇijyaṃ yac cānyat kiṃ cid īdṛśam
12,089.023c puruṣaiḥ kārayet karma bahubhiḥ saha karmibhiḥ
12,089.024a naraś cet kṛṣigorakṣyaṃ vāṇijyaṃ cāpy anuṣṭhitaḥ
12,089.024c saṃśayaṃ labhate kiṃ cit tena rājā vigarhyate
12,089.025a dhaninaḥ pūjayen nityaṃ yānācchādanabhojanaiḥ
12,089.025c vaktavyāś cānugṛhṇīdhvaṃ pūjāḥ saha mayeti ha
12,089.026a aṅgam etan mahad rājñāṃ dhanino nāma bhārata
12,089.026c kakudaṃ sarvabhūtānāṃ dhanastho nātra saṃśayaḥ
12,089.027a prājñaḥ śūro dhanasthaś ca svām dhārmika eva ca
12,089.027c tapasvī satyavādī ca buddhimāṃś cābhirakṣati
12,089.028a tasmād eteṣu sarveṣu prītimān bhava pārthiva
12,089.028c satyam ārjavam akrodham ānṛśaṃsyaṃ ca pālaya
12,089.029a evaṃ daṇḍaṃ ca kośaṃ ca mitraṃ bhūmiṃ ca lapsyase
12,089.029c satyārjavaparo rājan mitrakośasamanvitaḥ
12,090.001 bhīṣma uvāca
12,090.001a vanaspatīn bhakṣyaphalān na chindyur viṣaye tava
12,090.001c brāhmaṇānāṃ mūlaphalaṃ dharmyam āhur manīṣiṇaḥ
12,090.002a brāhmaṇebhyo 'tiriktaṃ ca bhuñjīrann itare janāḥ
12,090.002c na brāhmaṇoparodhena hared anyaḥ kathaṃ cana
12,090.003a vipraś cet tyāgam ātiṣṭhed ākhyāyāvṛttikarśitaḥ
12,090.003c parikalpyāsya vṛttiḥ syāt sadārasya narādhipa
12,090.004a sa cen nopanivarteta vācyo brāhmaṇasaṃsadi
12,090.004c kasminn idānīṃ maryādām ayaṃ lokaḥ kariṣyati
12,090.005a asaṃśayaṃ nivarteta na ced vakṣyaty ataḥ param
12,090.005c pūrvaṃ parokṣaṃ kartavyam etat kaunteya śāsanam
12,090.006a āhur etaj janā brahman na caitac chraddadhāmy aham
12,090.006c nimantryaś ca bhaved bhogair avṛttyā cet tadācaret
12,090.007a kṛṣigorakṣyavāṇijyaṃ lokānām iha jīvanam
12,090.007c ūrdhvaṃ caiva trayī vidyā sā bhūtān bhāvayaty uta
12,090.008a tasyāṃ prayatamānāyāṃ ye syus tatparipanthinaḥ
12,090.008c dasyavas tadvadhāyeha brahmā kṣatram athāsṛjat
12,090.009a śatrūñ jahi prajā rakṣa yajasva kratubhir nṛpa
12,090.009c yudhyasva samare vīro bhūtvā kauravanandana
12,090.010a saṃrakṣyān pālayed rājā yaḥ sa rājāryakṛttamaḥ
12,090.010c ye ke cit tān na rakṣanti tair artho nāsti kaś cana
12,090.011a sadaiva rājñā boddhavyaṃ sarvalokād yudhiṣṭhira
12,090.011c tasmād dhetor hi bhuñjīta manuṣyān eva mānavaḥ
12,090.012a antarebhyaḥ parān rakṣan parebhyaḥ punar antarān
12,090.012c parān parebhyaḥ svān svebhyaḥ sarvān pālaya nityadā
12,090.013a ātmānaṃ sarvato rakṣan rājā rakṣeta medinīm
12,090.013c ātmamūlam idaṃ sarvam āhur hi viduṣo janāḥ
12,090.014a kiṃ chidraṃ ko 'nuṣaṅgo me kiṃ vāsty avinipātitam
12,090.014c kuto mām āsraved doṣa iti nityaṃ vicintayet
12,090.014d*0216_01 atītadivase vṛttaṃ praśaṃsanti na vā punaḥ
12,090.015a guptaiś cārair anumataiḥ pṛthivīm anucārayet
12,090.015c sunītaṃ yadi me vṛttaṃ praśaṃsanti na vā punaḥ
12,090.015e kaccid rocej janapade kaccid rāṣṭre ca me yaśaḥ
12,090.016a dharmajñānāṃ dhṛtimatāṃ saṃgrāmeṣv apalāyinām
12,090.016c rāṣṭraṃ ca ye 'nujīvanti ye ca rājño 'nujīvinaḥ
12,090.017a amātyānāṃ ca sarveṣāṃ madhyasthānāṃ ca sarvaśaḥ
12,090.017c ye ca tvābhipraśaṃseyur nindeyur atha vā punaḥ
12,090.017e sarvān supariṇītāṃs tān kārayeta yudhiṣṭhira
12,090.018a ekāntena hi sarveṣāṃ na śakyaṃ tāta rocitum
12,090.018c mitrāmitram atho madhyaṃ sarvabhūteṣu bhārata
12,090.019a tulyabāhubalānāṃ ca guṇair api niṣevinām
12,090.019c kathaṃ syād adhikaḥ kaś cit sa tu bhuñjīta mānavān
12,090.020a ye carā hy acarān adyur adaṃṣṭrān daṃṣṭriṇas tathā
12,090.020c āśīviṣā iva kruddhā bhujagā bhujagān iva
12,090.021a etebhyaś cāpramattaḥ syāt sadā yatto yudhiṣṭhira
12,090.021c bhāruṇḍasadṛśā hy ete nipatanti pramādyataḥ
12,090.022a kaccit te vaṇijo rāṣṭre nodvijante karārditāḥ
12,090.022c krīṇanto bahu vālpena kāntārakṛtaniśramāḥ
12,090.023a kaccit kṛṣikarā rāṣṭraṃ na jahaty atipīḍitāḥ
12,090.023c ye vahanti dhuraṃ rājñāṃ saṃbharantītarān api
12,090.024a ito dattena jīvanti devāḥ pitṛgaṇās tathā
12,090.024c manuṣyoragarakṣāṃsi vayāṃsi paśavas tathā
12,090.025a eṣā te rāṣṭravṛttiś ca rāṣṭraguptiś ca bhārata
12,090.025c etam evārtham āśritya bhūyo vakṣyāmi pāṇḍava
12,091.001 bhīṣma uvāca
12,091.001a yān aṅgirāḥ kṣatradharmān utathyo brahmavittamaḥ
12,091.001c māndhātre yauvanāśvāya prītimān abhyabhāṣata
12,091.002a sa yathānuśaśāsainam utathyo brahmavittamaḥ
12,091.002c tat te sarvaṃ pravakṣyāmi nikhilena yudhiṣṭhira
12,091.003 utathya uvāca
12,091.003a dharmāya rājā bhavati na kāmakaraṇāya tu
12,091.003c māndhātar evaṃ jānīhi rājā lokasya rakṣitā
12,091.004a rājā carati vai dharmaṃ devatvāyaiva gacchati
12,091.004c na ced dharmaṃ sa carati narakāyaiva gacchati
12,091.005a dharme tiṣṭhanti bhūtāni dharmo rājani tiṣṭhati
12,091.005c taṃ rājā sādhu yaḥ śāsti sa rājā pṛthivīpatiḥ
12,091.006a rājā paramadharmātmā lakṣmīvān pāpa ucyate
12,091.006c devāś ca garhāṃ gacchanti dharmo nāstīti cocyate
12,091.007a adharme vartamānānām arthasiddhiḥ pradṛśyate
12,091.007c tad eva maṅgalaṃ sarvaṃ lokaḥ samanuvartate
12,091.008a ucchidyate dharmavṛttam adharmo vartate mahān
12,091.008c bhayam āhur divārātraṃ yadā pāpo na vāryate
12,091.008d*0217_01 mamedam iti nedaṃ ca sādhūnāṃ tāta dharmataḥ
12,091.008d*0217_02 naiva vyavasthā bhavati yadā pāpo na vāryate
12,091.008d*0217_03 naiva bhāryā na paśavo na kṣetraṃ na niveśanam
12,091.008d*0217_04 saṃdṛśyeta manuṣyāṇāṃ yadā pāpabalaṃ bhavet
12,091.008d*0217_05 devāḥ pūjāṃ na jānanti na svadhāṃ pitaras tathā
12,091.008d*0217_06 na pūjyante hy atithayo yadā pāpo na vāryate
12,091.009a na vedān anuvartanti vratavanto dvijātayaḥ
12,091.009c na yajñāṃs tanvate viprā yadā pāpo na vāryate
12,091.010a vadhyānām iva sarveṣāṃ mano bhavati vihvalam
12,091.010c manuṣyāṇāṃ mahārāja yadā pāpo na vāryate
12,091.011a ubhau lokāv abhiprekṣya rājānam ṛṣayaḥ svayam
12,091.011c asṛjan sumahad bhūtam ayaṃ dharmo bhaviṣyati
12,091.012a yasmin dharmo virājeta taṃ rājānaṃ pracakṣate
12,091.012c yasmin vilīyate dharmas taṃ devā vṛṣalaṃ viduḥ
12,091.013a vṛṣo hi bhagavān dharmo yas tasya kurute hy alam
12,091.013c vṛṣalaṃ taṃ vidur devās tasmād dharmaṃ na lopayet
12,091.014a dharme vardhati vardhanti sarvabhūtāni sarvadā
12,091.014c tasmin hrasati hīyante tasmād dharmaṃ pravardhayet
12,091.015a dhanāt sravati dharmo hi dhāraṇād veti niścayaḥ
12,091.015c akāryāṇāṃ manuṣyendra sa sīmāntakaraḥ smṛtaḥ
12,091.016a prabhavārthaṃ hi bhūtānāṃ dharmaḥ sṛṣṭaḥ svayaṃbhuvā
12,091.016c tasmāt pravardhayed dharmaṃ prajānugrahakāraṇāt
12,091.017a tasmād dhi rājaśārdūla dharmaḥ śreṣṭha iti smṛtaḥ
12,091.017c sa rājā yaḥ prajāḥ śāsti sādhukṛt puruṣarṣabhaḥ
12,091.018a kāmakrodhāv anādṛtya dharmam evānupālayet
12,091.018c dharmaḥ śreyaskaratamo rājñāṃ bharatasattama
12,091.019a dharmasya brāhmaṇā yonis tasmāt tān pūjayet sadā
12,091.019c brāhmaṇānāṃ ca māndhātaḥ kāmān kuryād amatsarī
12,091.020a teṣāṃ hy akāmakaraṇād rājñaḥ saṃjāyate bhayam
12,091.020c mitrāṇi ca na vardhante tathāmitrībhavanty api
12,091.020d*0218_01 śatravo hy api mitrāṇi tadā mitraṃ bhavanty api
12,091.021a brāhmaṇān vai tadāsūyād yadā vairocano baliḥ
12,091.021c athāsmāc chrīr apākrāmad yāsminn āsīt pratāpinī
12,091.022a tatas tasmād apakramya sāgacchat pākaśāsanam
12,091.022c atha so 'nvatapat paścāc chriyaṃ dṛṣṭvā puraṃdare
12,091.023a etat phalam asūyāyā abhimānasya cābhibho
12,091.023c tasmād budhyasva māndhātar mā tvā jahyāt pratāpinī
12,091.024a darpo nāma śriyaḥ putro jajñe 'dharmād iti śrutiḥ
12,091.024c tena devāsurā rājan nītāḥ subahuśo vaśam
12,091.025a rājarṣayaś ca bahavas tasmād budhyasva pārthiva
12,091.025c rājā bhavati taṃ jitvā dāsas tena parājitaḥ
12,091.026a sa yathā darpasahitam adharmaṃ nānusevase
12,091.026c tathā vartasva māndhātaś ciraṃ cet sthātum icchasi
12,091.027a mattāt pramattāt pogaṇḍād unmattāc ca viśeṣataḥ
12,091.027c tadabhyāsād upāvartād ahitānāṃ ca sevanāt
12,091.028a nigṛhītād amātyāc ca strībhyaś caiva viśeṣataḥ
12,091.028c parvatād viṣamād durgād dhastino 'śvāt sarīsṛpāt
12,091.029a etebhyo nityayattaḥ syān naktaṃcaryāṃ ca varjayet
12,091.029c atyāyaṃ cātimānaṃ ca dambhaṃ krodhaṃ ca varjayet
12,091.030a avijñātāsu ca strīṣu klībāsu svairiṇīṣu ca
12,091.030c parabhāryāsu kanyāsu nācaren maithunaṃ nṛpaḥ
12,091.031a kuleṣu pāparakṣāṃsi jāyante varṇasaṃkarāt
12,091.031c apumāṃso 'ṅgahīnāś ca sthūlajihvā vicetasaḥ
12,091.032a ete cānye ca jāyante yadā rājā pramādyati
12,091.032c tasmād rājñā viśeṣeṇa vartitavyaṃ prajāhite
12,091.033a kṣatriyasya pramattasya doṣaḥ saṃjāyate mahān
12,091.033c adharmāḥ saṃpravartante prajāsaṃkarakārakāḥ
12,091.034a aśīte vidyate śītaṃ śīte śītaṃ na vidyate
12,091.034c avṛṣṭir ativṛṣṭiś ca vyādhiś cāviśati prajāḥ
12,091.035a nakṣatrāṇy upatiṣṭhanti grahā ghorās tathāpare
12,091.035c utpātāś cātra dṛśyante bahavo rājanāśanāḥ
12,091.036a arakṣitātmā yo rājā prajāś cāpi na rakṣati
12,091.036c prajāś ca tasya kṣīyante tāś ca so 'nu vinaśyati
12,091.037a dvāv ādadāte hy ekasya dvayoś ca bahavo 'pare
12,091.037c kumāryaḥ saṃpralupyante tadāhur nṛpadūṣaṇam
12,091.038a mamaitad iti naikasya manuṣyeṣv avatiṣṭhate
12,091.038c tyaktvā dharmaṃ yadā rājā pramādam anutiṣṭhati
12,092.001 utathya uvāca
12,092.001a kālavarṣī ca parjanyo dharmacārī ca pārthivaḥ
12,092.001c saṃpad yadaiṣā bhavati sā bibharti sukhaṃ prajāḥ
12,092.002a yo na jānāti nirhantuṃ vastrāṇāṃ rajako malam
12,092.002c raktāni vā śodhayituṃ yathā nāsti tathaiva saḥ
12,092.003a evam eva dvijendrāṇāṃ kṣatriyāṇāṃ viśām api
12,092.003c śūdrāś caturṇāṃ varṇānāṃ nānākarmasv avasthitāḥ
12,092.004a karma śūdre kṛṣir vaiśye daṇḍanītiś ca rājani
12,092.004c brahmacaryaṃ tapo mantrāḥ satyaṃ cāpi dvijātiṣu
12,092.005a teṣāṃ yaḥ kṣatriyo veda vastrāṇām iva śodhanam
12,092.005c śīladoṣān vinirhantuṃ sa pitā sa prajāpatiḥ
12,092.006a kṛtaṃ tretā dvāparaś ca kaliś ca bharatarṣabha
12,092.006c rājavṛttāni sarvāṇi rājaiva yugam ucyate
12,092.007a cāturvarṇyaṃ tathā vedāś cāturāśramyam eva ca
12,092.007c sarvaṃ pramuhyate hy etad yadā rājā pramādyati
12,092.007d*0219_01 agnitretā trayī vidyā yajñāś ca sahadakṣiṇāḥ
12,092.007d*0219_02 sarva eva pramādyanti yadā rājā pramādyati
12,092.008a rājaiva kartā bhūtānāṃ rājaiva ca vināśakaḥ
12,092.008c dharmātmā yaḥ sa kartā syād adharmātmā vināśakaḥ
12,092.009a rājño bhāryāś ca putrāś ca bāndhavāḥ suhṛdas tathā
12,092.009c sametya sarve śocanti yadā rājā pramādyati
12,092.010a hastino 'śvāś ca gāvaś cāpy uṣṭrāśvataragardabhāḥ
12,092.010c adharmavṛtte nṛpatau sarve sīdanti pārthiva
12,092.011a durbalārthaṃ balaṃ sṛṣṭaṃ dhātrā māndhātar ucyate
12,092.011c abalaṃ tan mahad bhūtaṃ yasmin sarvaṃ pratiṣṭhitam
12,092.012a yac ca bhūtaṃ sa bhajate bhūtā ye ca tadanvayāḥ
12,092.012c adharmasthe hi nṛpatau sarve sīdanti pārthiva
12,092.013a durbalasya hi yac cakṣur muner āśīviṣasya ca
12,092.013c aviṣahyatamaṃ manye mā sma durbalam āsadaḥ
12,092.014a durbalāṃs tāta budhyethā nityam evāvimānitān
12,092.014c mā tvāṃ durbalacakṣūṃṣi pradaheyuḥ sabāndhavam
12,092.015a na hi durbaladagdhasya kule kiṃ cit prarohati
12,092.015c āmūlaṃ nirdahaty eva mā sma durbalam āsadaḥ
12,092.016a abalaṃ vai balāc chreyo yac cātibalavad balam
12,092.016c balasyābaladagdhasya na kiṃ cid avaśiṣyate
12,092.017a vimānito hatotkruṣṭas trātāraṃ cen na vindati
12,092.017c amānuṣakṛtas tatra daṇḍo hanti narādhipam
12,092.018a mā sma tāta bale stheyā bādhiṣṭhā māpi durbalam
12,092.018c mā tvā durbalacakṣūṃṣi dhakṣyanty agnir ivāśrayam
12,092.019a yāni mithyābhiśastānāṃ patanty aśrūṇi rodatām
12,092.019c tāni putrān paśūn ghnanti teṣāṃ mithyābhiśāsatām
12,092.020a yadi nātmani putreṣu na cet pautreṣu naptṛṣu
12,092.020c na hi pāpaṃ kṛtaṃ karma sadyaḥ phalati gaur iva
12,092.021a yatrābalo vadhyamānas trātāraṃ nādhigacchati
12,092.021c mahān daivakṛtas tatra daṇḍaḥ patati dāruṇaḥ
12,092.022a yuktā yadā jānapadā bhikṣante brāhmaṇā iva
12,092.022c abhīkṣṇaṃ bhikṣudoṣeṇa rājānaṃ ghnanti tādṛśāḥ
12,092.023a rājño yadā janapade bahavo rājapūruṣāḥ
12,092.023c anayenopavartante tad rājñaḥ kilbiṣaṃ mahat
12,092.024a yadā yuktā nayanty arthān kāmād arthavaśena vā
12,092.024c kṛpaṇaṃ yācamānānāṃ tad rājño vaiśasaṃ mahat
12,092.025a mahāvṛkṣo jāyate vardhate ca; taṃ caiva bhūtāni samāśrayanti
12,092.025c yadā vṛkṣaś chidyate dahyate vā; tadāśrayā aniketā bhavanti
12,092.026a yadā rāṣṭre dharmam agryaṃ caranti; saṃskāraṃ vā rājaguṇaṃ bruvāṇāḥ
12,092.026c tair evādharmaś carito dharmamohāt; tūrṇaṃ jahyāt sukṛtaṃ duṣkṛtaṃ ca
12,092.027a yatra pāpā jñāyamānāś caranti; satāṃ kalir vindati tatra rājñaḥ
12,092.027c yadā rājā śāsti narān naśiṣyān; na tad rājyaṃ vardhate bhūmipāla
12,092.028a yaś cāmātyaṃ mānayitvā yathārhaṃ; mantre ca yuddhe ca nṛpo niyuñjyāt
12,092.028c pravardhate tasya rāṣṭraṃ nṛpasya; bhuṅkte mahīṃ cāpy akhilāṃ cirāya
12,092.029a atrāpi sukṛtaṃ karma vācaṃ caiva subhāṣitām
12,092.029c samīkṣya pūjayan rājā dharmaṃ prāpnoty anuttamam
12,092.030a saṃvibhajya yadā bhuṅkte na cānyān avamanyate
12,092.030c nihanti balinaṃ dṛptaṃ sa rājño dharma ucyate
12,092.031a trāyate hi yadā sarvaṃ vācā kāyena karmaṇā
12,092.031c putrasyāpi na mṛṣyec ca sa rājño dharma ucyate
12,092.031d*0220_01 saṃvibhajya yadā bhuṅkte nṛpatir durbalān narān
12,092.031d*0220_02 tadā bhavanti balinaḥ sa rājño dharma ucyate
12,092.031d*0221_01 yadā rakṣati rāṣṭrāṇi yadā dasyūn apohati
12,092.031d*0221_02 yadā jayati saṃgrāme sa rājño dharma ucyate
12,092.031d*0222_01 pāpam ācarato yatra karmaṇā vyāhṛtena vā
12,092.031d*0222_02 priyasyāpi na mṛṣyeta sa rājño dharma ucyate
12,092.032a yadā śāraṇikān rājā putravat parirakṣati
12,092.032c bhinatti na ca maryādāṃ sa rājño dharma ucyate
12,092.033a yadāptadakṣiṇair yajñair yajate śraddhayānvitaḥ
12,092.033c kāmadveṣāv anādṛtya sa rājño dharma ucyate
12,092.034a kṛpaṇānāthavṛddhānāṃ yadāśru vyapamārṣṭi vai
12,092.034c harṣaṃ saṃjanayan nṝṇāṃ sa rājño dharma ucyate
12,092.035a vivardhayati mitrāṇi tathārīṃś cāpakarṣati
12,092.035c saṃpūjayati sādhūṃś ca sa rājño dharma ucyate
12,092.036a satyaṃ pālayati prāptyā nityaṃ bhūmiṃ prayacchati
12,092.036c pūjayaty atithīn bhṛtyān sa rājño dharma ucyate
12,092.037a nigrahānugrahau cobhau yatra syātāṃ pratiṣṭhitau
12,092.037c asmiṃl loke pare caiva rājā tat prāpnute phalam
12,092.038a yamo rājā dhārmikāṇāṃ māndhātaḥ parameśvaraḥ
12,092.038c saṃyacchan bhavati prāṇān nasaṃyacchaṃs tu pāpakaḥ
12,092.039a ṛtvikpurohitācāryān satkṛtyānavamanya ca
12,092.039c yadā samyak pragṛhṇāti sa rājño dharma ucyate
12,092.040a yamo yacchati bhūtāni sarvāṇy evāviśeṣataḥ
12,092.040c tasya rājñānukartavyaṃ yantavyā vidhivat prajāḥ
12,092.041a sahasrākṣeṇa rājā hi sarva evopamīyate
12,092.041c sa paśyati hi yaṃ dharmaṃ sa dharmaḥ puruṣarṣabha
12,092.042a apramādena śikṣethāḥ kṣamāṃ buddhiṃ dhṛtiṃ matim
12,092.042c bhūtānāṃ sattvajijñāsāṃ sādhv asādhu ca sarvadā
12,092.043a saṃgrahaḥ sarvabhūtānāṃ dānaṃ ca madhurā ca vāk
12,092.043c paurajānapadāś caiva goptavyāḥ svā yathā prajāḥ
12,092.044a na jātv adakṣo nṛpatiḥ prajāḥ śaknoti rakṣitum
12,092.044c bhāro hi sumahāṃs tāta rājyaṃ nāma suduṣkaram
12,092.045a tad daṇḍavin nṛpaḥ prājñaḥ śūraḥ śaknoti rakṣitum
12,092.045c na hi śakyam adaṇḍena klībenābuddhināpi vā
12,092.046a abhirūpaiḥ kule jātair dakṣair bhaktair bahuśrutaiḥ
12,092.046c sarvā buddhīḥ parīkṣethās tāpasāśramiṇām api
12,092.047a tatas tvaṃ sarvabhūtānāṃ dharmaṃ vetsyasi vai param
12,092.047c svadeśe paradeśe vā na te dharmo vinaśyati
12,092.048a dharmaś cārthaś ca kāmaś ca dharma evottaro bhavet
12,092.048c asmiṃl loke pare caiva dharmavit sukham edhate
12,092.049a tyajanti dārān prāṇāṃś ca manuṣyāḥ pratipūjitāḥ
12,092.049c saṃgrahaś caiva bhūtānāṃ dānaṃ ca madhurā ca vāk
12,092.050a apramādaś ca śaucaṃ ca tāta bhūtikaraṃ mahat
12,092.050c etebhyaś caiva māndhātaḥ satataṃ mā pramādithāḥ
12,092.051a apramatto bhaved rājā chidradarśī parātmanoḥ
12,092.051c nāsya chidraṃ paraḥ paśyec chidreṣu param anviyāt
12,092.052a etad vṛttaṃ vāsavasya yamasya varuṇasya ca
12,092.052c rājarṣīṇāṃ ca sarveṣāṃ tat tvam apy anupālaya
12,092.053a tat kuruṣva mahārāja vṛttaṃ rājarṣisevitam
12,092.053c ātiṣṭha divyaṃ panthānam ahnāya bharatarṣabha
12,092.054a dharmavṛttaṃ hi rājānaṃ pretya ceha ca bhārata
12,092.054c devarṣipitṛgandharvāḥ kīrtayanty amitaujasaḥ
12,092.055 bhīṣma uvāca
12,092.055a sa evam ukto māndhātā tenotathyena bhārata
12,092.055c kṛtavān aviśaṅkas tad ekaḥ prāpa ca medinīm
12,092.056a bhavān api tathā samyaṅ māndhāteva mahīpatiḥ
12,092.056c dharmaṃ kṛtvā mahīṃ rakṣan svarge sthānam avāpsyasi
12,093.001 yudhiṣṭhira uvāca
12,093.001a kathaṃ dharme sthātum icchan rājā varteta dhārmikaḥ
12,093.001c pṛcchāmi tvā kuruśreṣṭha tan me brūhi pitāmaha
12,093.002 bhīṣma uvāca
12,093.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,093.002c gītaṃ dṛṣṭārthatattvena vāmadevena dhīmatā
12,093.003a rājā vasumanā nāma kausalyo balavāñ śuciḥ
12,093.003c maharṣiṃ paripapraccha vāmadevaṃ yaśasvinam
12,093.004a dharmārthasahitaṃ vākyaṃ bhagavann anuśādhi mām
12,093.004c yena vṛttena vai tiṣṭhan na cyaveyaṃ svadharmataḥ
12,093.005a tam abravīd vāmadevas tapasvī japatāṃ varaḥ
12,093.005c hemavarṇam upāsīnaṃ yayātim iva nāhuṣam
12,093.006a dharmam evānuvartasva na dharmād vidyate param
12,093.006c dharme sthitā hi rājāno jayanti pṛthivīm imām
12,093.007a arthasiddheḥ paraṃ dharmaṃ manyate yo mahīpatiḥ
12,093.007c ṛtāṃ ca kurute buddhiṃ sa dharmeṇa virocate
12,093.008a adharmadarśī yo rājā balād eva pravartate
12,093.008c kṣipram evāpayāto 'smād ubhau prathamamadhyamau
12,093.009a asatpāpiṣṭhasacivo vadhyo lokasya dharmahā
12,093.009c sahaiva parivāreṇa kṣipram evāvasīdati
12,093.010a arthānām ananuṣṭhātā kāmacārī vikatthanaḥ
12,093.010c api sarvāṃ mahīṃ labdhvā kṣipram eva vinaśyati
12,093.011a athādadānaḥ kalyāṇam anasūyur jitendriyaḥ
12,093.011c vardhate matimān rājā srotobhir iva sāgaraḥ
12,093.012a na pūrṇo 'smīti manyeta dharmataḥ kāmato 'rthataḥ
12,093.012c buddhito mitrataś cāpi satataṃ vasudhādhipaḥ
12,093.013a eteṣv eva hi sarveṣu lokayātrā pratiṣṭhitā
12,093.013c etāni śṛṇvaṃl labhate yaśaḥ kīrtiṃ śriyaḥ prajāḥ
12,093.014a evaṃ yo dharmasaṃrambhī dharmārthaparicintakaḥ
12,093.014c arthān samīkṣyārabhate sa dhruvaṃ mahad aśnute
12,093.015a adātā hy anatisneho daṇḍenāvartayan prajāḥ
12,093.015c sāhasaprakṛtī rājā kṣipram eva vinaśyati
12,093.016a atha pāpaṃ kṛtaṃ buddhyā na ca paśyaty abuddhimān
12,093.016c akīrtyāpi samāyukto mṛto narakam aśnute
12,093.017a atha mānayitur dātuḥ śuklasya rasavedinaḥ
12,093.017c vyasanaṃ svam ivotpannaṃ vijighāṃsanti mānavāḥ
12,093.018a yasya nāsti gurur dharme na cānyān anupṛcchati
12,093.018c sukhatantro 'rthalābheṣu na ciraṃ mahad aśnute
12,093.019a gurupradhāno dharmeṣu svayam arthānvavekṣitā
12,093.019c dharmapradhāno lokeṣu suciraṃ mahad aśnute
12,094.001 vāmadeva uvāca
12,094.001a yatrādharmaṃ praṇayate durbale balavattaraḥ
12,094.001c tāṃ vṛttim upajīvanti ye bhavanti tadanvayāḥ
12,094.002a rājānam anuvartante taṃ pāpābhipravartakam
12,094.002c avinītamanuṣyaṃ tat kṣipraṃ rāṣṭraṃ vinaśyati
12,094.003a yad vṛttim upajīvanti prakṛtisthasya mānavāḥ
12,094.003c tad eva viṣamasthasya svajano 'pi na mṛṣyate
12,094.004a sāhasaprakṛtir yatra kurute kiṃ cid ulbaṇam
12,094.004c aśāstralakṣaṇo rājā kṣipram eva vinaśyati
12,094.005a yo 'tyantācaritāṃ vṛttiṃ kṣatriyo nānuvartate
12,094.005c jitānām ajitānāṃ ca kṣatradharmād apaiti saḥ
12,094.006a dviṣantaṃ kṛtakarmāṇaṃ gṛhītvā nṛpatī raṇe
12,094.006c yo na mānayate dveṣāt kṣatradharmād apaiti saḥ
12,094.007a śaktaḥ syāt sumukho rājā kuryāt kāruṇyam āpadi
12,094.007c priyo bhavati bhūtānāṃ na ca vibhraśyate śriyaḥ
12,094.008a apriyaṃ yasya kurvīta bhūyas tasya priyaṃ caret
12,094.008c nacireṇa priyaḥ sa syād yo 'priyaḥ priyam ācaret
12,094.009a mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ
12,094.009b*0223_01 śreyaso lakṣaṇaṃ caitad vikramo yatra dṛśyate
12,094.009b*0223_02 kīrtipradhāno yaś ca syāt samaye yaś ca tiṣṭhati
12,094.009b*0223_03 samarthān pūjayed yaś ca na spardheta ca yaś ca taiḥ
12,094.009c na ca kāmān na saṃrambhān na dveṣād dharmam utsṛjet
12,094.009d*0224_01 amāyayaiva varteta na ca satyaṃ tyajed budhaḥ
12,094.009d*0224_02 damaṃ dharmaṃ ca śīlaṃ ca kṣatradharmaṃ prajāhitam
12,094.010a nāpatrapeta praśneṣu nābhibhavyāṃ giraṃ sṛjet
12,094.010c na tvareta na cāsūyet tathā saṃgṛhyate paraḥ
12,094.011a priye nātibhṛśaṃ hṛṣyed apriye na ca saṃjvaret
12,094.011c na muhyed arthakṛcchreṣu prajāhitam anusmaran
12,094.012a yaḥ priyaṃ kurute nityaṃ guṇato vasudhādhipaḥ
12,094.012c tasya karmāṇi sidhyanti na ca saṃtyajyate śriyā
12,094.013a nivṛttaṃ pratikūlebhyo vartamānam anupriye
12,094.013c bhaktaṃ bhajeta nṛpatis tad vai vṛttaṃ satām iha
12,094.014a aprakīrṇendriyaṃ prājñam atyantānugataṃ śucim
12,094.014c śaktaṃ caivānuraktaṃ ca yuñjyān mahati karmaṇi
12,094.015a evam eva guṇair yukto yo na rajyati bhūmipam
12,094.015c bhartur artheṣv asūyantaṃ na taṃ yuñjīta karmaṇi
12,094.016a mūḍham aindriyakaṃ lubdham anāryacaritaṃ śaṭham
12,094.016c anatītopadhaṃ hiṃsraṃ durbuddhim abahuśrutam
12,094.017a tyaktopāttaṃ madyarataṃ dyūtastrīmṛgayāparam
12,094.017c kārye mahati yo yuñjyād dhīyate sa nṛpaḥ śriyaḥ
12,094.018a rakṣitātmā tu yo rājā rakṣyān yaś cānurakṣati
12,094.018c prajāś ca tasya vardhante dhruvaṃ ca mahad aśnute
12,094.019a ye ke cid bhūmipatayas tān sarvān anvavekṣayet
12,094.019c suhṛdbhir anabhikhyātais tena rājā na riṣyate
12,094.020a apakṛtya balasthasya dūrastho 'smīti nāśvaset
12,094.020c śyenānucaritair hy ete nipatanti pramādyataḥ
12,094.021a dṛḍhamūlas tv aduṣṭātmā viditvā balam ātmanaḥ
12,094.021c abalān abhiyuñjīta na tu ye balavattarāḥ
12,094.022a vikrameṇa mahīṃ labdhvā prajā dharmeṇa pālayan
12,094.022c āhave nidhanaṃ kuryād rājā dharmaparāyaṇaḥ
12,094.023a maraṇāntam idaṃ sarvaṃ neha kiṃ cid anāmayam
12,094.023c tasmād dharme sthito rājā prajā dharmeṇa pālayet
12,094.024a rakṣādhikaraṇaṃ yuddhaṃ tathā dharmānuśāsanam
12,094.024c mantracintyaṃ sukhaṃ kāle pañcabhir vardhate mahī
12,094.025a etāni yasya guptāni sa rājā rājasattama
12,094.025c satataṃ vartamāno 'tra rājā bhuṅkte mahīm imām
12,094.026a naitāny ekena śakyāni sātatyenānvavekṣitum
12,094.026c eteṣv āptān pratiṣṭhāpya rājā bhuṅkte mahīṃ ciram
12,094.027a dātāraṃ saṃvibhaktāraṃ mārdavopagataṃ śucim
12,094.027c asaṃtyaktamanuṣyaṃ ca taṃ janāḥ kurvate priyam
12,094.028a yas tu niḥśreyasaṃ jñātvā jñānaṃ tat pratipadyate
12,094.028c ātmano matam utsṛjya taṃ loko 'nuvidhīyate
12,094.029a yo 'rthakāmasya vacanaṃ prātikūlyān na mṛṣyate
12,094.029c śṛṇoti pratikūlāni vimanā nacirād iva
12,094.030a agrāmyacaritāṃ buddhim atyantaṃ yo na budhyate
12,094.030c jitānām ajitānāṃ ca kṣatradharmād apaiti saḥ
12,094.031a mukhyān amātyān yo hitvā nihīnān kurute priyān
12,094.031c sa vai vyasanam āsādya gādham ārto na vindati
12,094.032a yaḥ kalyāṇaguṇāñ jñātīn dveṣān naivābhimanyate
12,094.032c adṛḍhātmā dṛḍhakrodho nāsyārtho ramate 'ntike
12,094.033a atha yo guṇasaṃpannān hṛdayasyāpriyān api
12,094.033c priyeṇa kurute vaśyāṃś ciraṃ yaśasi tiṣṭhati
12,094.034a nākāle praṇayed arthān nāpriye jātu saṃjvaret
12,094.034c priye nātibhṛśaṃ hṛṣyed yujyetārogyakarmaṇi
12,094.035a ke mānuraktā rājānaḥ ke bhayāt samupāśritāḥ
12,094.035c madhyasthadoṣāḥ ke caiṣām iti nityaṃ vicintayet
12,094.036a na jātu balavān bhūtvā durbale viśvaset kva cit
12,094.036c bhāruṇḍasadṛśā hy ete nipatanti pramādyataḥ
12,094.037a api sarvair guṇair yuktaṃ bhartāraṃ priyavādinam
12,094.037c abhidruhyati pāpātmā tasmād dhi vibhiṣej janāt
12,094.038a etāṃ rājopaniṣadaṃ yayātiḥ smāha nāhuṣaḥ
12,094.038c manuṣyavijaye yukto hanti śatrūn anuttamān
12,095.001 vāmadeva uvāca
12,095.001a ayuddhenaiva vijayaṃ vardhayed vasudhādhipaḥ
12,095.001c jaghanyam āhur vijayaṃ yo yuddhena narādhipa
12,095.002a na cāpy alabdhaṃ lipseta mūle nātidṛḍhe sati
12,095.002c na hi durbalamūlasya rājño lābho vidhīyate
12,095.003a yasya sphīto janapadaḥ saṃpannaḥ priyarājakaḥ
12,095.003c saṃtuṣṭapuṣṭasacivo dṛḍhamūlaḥ sa pārthivaḥ
12,095.004a yasya yodhāḥ susaṃtuṣṭāḥ sāntvitāḥ sūpadhāsthitāḥ
12,095.004c alpenāpi sa daṇḍena mahīṃ jayati bhūmipaḥ
12,095.004d@010_0001 daṇḍo hi balavān yatra tatra sāma prayujyate
12,095.004d@010_0002 pradānaṃ sāmapūrvaṃ ca bhedamūlaṃ praśasyate
12,095.004d@010_0003 trayāṇāṃ viphalaṃ karma yadā paśyeta bhūmipaḥ
12,095.004d@010_0004 randhraṃ jñātvā tato daṇḍaṃ prayuñjītāvicārayan
12,095.004d@010_0005 abhibhūto yadā śatruḥ śatrubhir balavattaraiḥ
12,095.004d@010_0006 upekṣā tatra kartavyā vadhyatāṃ balināṃ balam
12,095.004d@010_0007 durbalo hi mahīpālo yadā bhavati bhārata
12,095.004d@010_0008 upekṣā tatra kartavyā caturṇām avirodhinī
12,095.004d@010_0009 upāyaḥ pañcamaḥ so 'pi sarveṣāṃ balavattaraḥ
12,095.004d@010_0010 bhārgaveṇa ca gītānāṃ ślokānāṃ kausalādhipa
12,095.004d@010_0011 vijñāya tattvaṃ tattvajña tattvatas tat kariṣyasi
12,095.004d@010_0012 yadi rakṣaḥ piśācena hanyate yatra kutra cit
12,095.004d@010_0013 upekṣā tatra kartavyā vadhyatāṃ balināṃ baliḥ
12,095.004d@010_0014 durbalo hi mahīpālaḥ śatrūṇāṃ śatrum uddharet
12,095.004d@010_0015 pādalagnaṃ karasthena kaṇṭakenaiva kaṇṭakam
12,095.004d@010_0016 śaṭhānāṃ sacivānāṃ ca mlecchānāṃ ca mahīpate
12,095.004d@010_0017 eṣa ukta upāyānām upekṣā balavattamā
12,095.004d@010_0018 aśmanā nāśayel lohaṃ lohenāśmānam eva ca
12,095.004d@010_0019 bilvānīvāparair bilvair mlecchān mlecchaiḥ prasādayet
12,095.004d@010_0020 dāsānāṃ ca pradṛptānām etad eveha kārayet
12,095.004d@010_0021 caṇḍālamlecchajātīnāṃ daṇḍena ca nivāraṇam
12,095.004d@010_0022 śaṭhānāṃ durvinītaiś ca pūrvam uktaṃ samācaret
12,095.004d@010_0023 anyāḥ śaṭhāś ca sacivās tathā kubrāhmaṇādayaḥ
12,095.004d@010_0024 upāyaiḥ pañcabhiḥ sādhyāś caturvargavirodhinaḥ
12,095.005a paurajānapadā yasya svanuraktāḥ supūjitāḥ
12,095.005b*0225_01 rāṣṭrakarmakarā hy ete rāṣṭrasya ca virodhinaḥ
12,095.005b*0225_02 durvinītā vinītāś ca sarve sādhyāḥ prayatnataḥ
12,095.005b*0225_03 caṇḍālamlecchajātyāś ca pāṣaṇḍāś ca vikarmiṇaḥ
12,095.005b*0225_04 balinaś cāśramāś caiva tathā gāyakanartakāḥ
12,095.005c sadhanā dhānyavantaś ca dṛḍhamūlaḥ sa pārthivaḥ
12,095.005d*0226_01 yasya rāṣṭre vasanty ete dhānyopacayakāriṇaḥ
12,095.005d*0226_02 āyavṛddhau sahāyāś ca dṛḍhamūlaḥ sa pārthivaḥ
12,095.006a prabhāvakālāv adhikau yadā manyeta cātmanaḥ
12,095.006c tadā lipseta medhāvī parabhūmiṃ dhanāny uta
12,095.007a bhogeṣv adayamānasya bhūteṣu ca dayāvataḥ
12,095.007c vardhate tvaramāṇasya viṣayo rakṣitātmanaḥ
12,095.008a takṣaty ātmānam evaiṣa vanaṃ paraśunā yathā
12,095.008c yaḥ samyag vartamāneṣu sveṣu mithyā pravartate
12,095.009a na vai dviṣantaḥ kṣīyante rājño nityam api ghnataḥ
12,095.009c krodhaṃ niyantuṃ yo veda tasya dveṣṭā na vidyate
12,095.010a yad āryajanavidviṣṭaṃ karma tan nācared budhaḥ
12,095.010c yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet
12,095.011a nainam anye 'vajānanti nātmanā paritapyate
12,095.011c kṛtyaśeṣeṇa yo rājā sukhāny anububhūṣati
12,095.012a idaṃvṛttaṃ manuṣyeṣu vartate yo mahīpatiḥ
12,095.012c ubhau lokau vinirjitya vijaye saṃpratiṣṭhate
12,095.013 bhīṣma uvāca
12,095.013a ity ukto vāmadevena sarvaṃ tat kṛtavān nṛpaḥ
12,095.013c tathā kurvaṃs tvam apy etau lokau jetā na saṃśayaḥ
12,096.001 yudhiṣṭhira uvāca
12,096.001a atha yo vijigīṣeta kṣatriyaḥ kṣatriyaṃ yudhi
12,096.001c kas tasya dharmyo vijaya etat pṛṣṭo bravīhi me
12,096.002 bhīṣma uvāca
12,096.002a sasahāyo 'sahāyo vā rāṣṭram āgamya bhūmipaḥ
12,096.002c brūyād ahaṃ vo rājeti rakṣiṣyāmi ca vaḥ sadā
12,096.003a mama dharmyaṃ baliṃ datta kiṃ vā māṃ pratipatsyatha
12,096.003c te cet tam āgataṃ tatra vṛṇuyuḥ kuśalaṃ bhavet
12,096.003d*0227_01 brūyād yuddhaṃ kariṣyāmaḥ śṛṇu naḥ kuśalaṃ bhavet
12,096.004a te ced akṣatriyāḥ santo virudhyeyuḥ kathaṃ cana
12,096.004c sarvopāyair niyantavyā vikarmasthā narādhipa
12,096.005a aśaktaṃ kṣatriyaṃ matvā śastraṃ gṛhṇāty athāparaḥ
12,096.005c trāṇāyāpy asamarthaṃ taṃ manyamānam atīva ca
12,096.006 yudhiṣṭhira uvāca
12,096.006a atha yaḥ kṣatriyo rājā kṣatriyaṃ pratyupāvrajet
12,096.006c kathaṃ sa pratiyoddhavyas tan me brūhi pitāmaha
12,096.007 bhīṣma uvāca
12,096.007a nāsaṃnaddho nākavaco yoddhavyaḥ kṣatriyo raṇe
12,096.007c eka ekena vācyaś ca visṛjasva kṣipāmi ca
12,096.008a sa cet saṃnaddha āgacchet saṃnaddhavyaṃ tato bhavet
12,096.008c sa cet sasainya āgacchet sasainyas tam athāhvayet
12,096.009a sa cen nikṛtyā yudhyeta nikṛtyā taṃ prayodhayet
12,096.009c atha ced dharmato yudhyed dharmeṇaiva nivārayet
12,096.010a nāśvena rathinaṃ yāyād udiyād rathinaṃ rathī
12,096.010c vyasane na prahartavyaṃ na bhītāya jitāya ca
12,096.011a neṣur lipto na karṇī syād asatām etad āyudham
12,096.011c jayārtham eva yoddhavyaṃ na krudhyed ajighāṃsataḥ
12,096.011d*0228_01 nāsty ekasya gajo yuddhe gajaś caikasya vidyate
12,096.011d*0228_02 na padātir gajaṃ yudhyen na gajena padātinam
12,096.011d*0228_03 hastinā yodhayen nāgaṃ kadā cic chikṣito hayaḥ
12,096.011d*0228_04 divyāstrabalasaṃpannaḥ kāmaṃ yudhyeta sarvadā
12,096.011d*0228_05 nāge bhūmau same caiva rathenāśvena vā punaḥ
12,096.011d*0228_06 rāmarāvaṇayor yuddhe harayo vai padātayaḥ
12,096.011d*0228_07 lakṣmaṇaś ca mahābhāgas tathā rājan vibhīṣaṇaḥ
12,096.011d*0228_08 rāvaṇasyāntakāle ca rathenaindreṇa rāghavaḥ
12,096.011d*0228_09 nijaghāna durācāraṃ rāvaṇaṃ pāpakāriṇam
12,096.011d*0228_10 divyāstrabalasaṃpanne sarvam etad vidhīyate
12,096.011d*0228_11 devāsureṣu yuddheṣu dṛṣṭam etat purātanaiḥ
12,096.012a sādhūnāṃ tu mithobhedāt sādhuś ced vyasanī bhavet
12,096.012c savraṇo nābhihantavyo nānapatyaḥ kathaṃ cana
12,096.013a bhagnaśastro vipannāśvaś chinnajyo hatavāhanaḥ
12,096.013c cikitsyaḥ syāt svaviṣaye prāpyo vā svagṛhān bhavet
12,096.013e nirvraṇo 'pi ca moktavya eṣa dharmaḥ sanātanaḥ
12,096.014a tasmād dharmeṇa yoddhavyaṃ manuḥ svāyaṃbhuvo 'bravīt
12,096.014c satsu nityaṃ satāṃ dharmas tam āsthāya na nāśayet
12,096.015a yo vai jayaty adharmeṇa kṣatriyo vardhamānakaḥ
12,096.015c ātmānam ātmanā hanti pāpo nikṛtijīvanaḥ
12,096.016a karma caitad asādhūnām asādhuṃ sādhunā jayet
12,096.016c dharmeṇa nidhanaṃ śreyo na jayaḥ pāpakarmaṇā
12,096.017a nādharmaś carito rājan sadyaḥ phalati gaur iva
12,096.017c mūlāny asya praśākhāś ca dahan samanugacchati
12,096.018a pāpena karmaṇā vittaṃ labdhvā pāpaḥ prahṛṣyati
12,096.018c sa vardhamānaḥ steyena pāpaḥ pāpe prasajjati
12,096.019a na dharmo 'stīti manvānaḥ śucīn avahasann iva
12,096.019c aśraddadhānabhāvāc ca vināśam upagacchati
12,096.020a sa baddho vāruṇaiḥ pāśair amartya iva manyate
12,096.020c mahādṛtir ivādhmātaḥ svakṛtena vivardhate
12,096.021a tataḥ samūlo hriyate nadīkūlād iva drumaḥ
12,096.021c athainam abhinindanti bhinnaṃ kumbham ivāśmani
12,096.021e tasmād dharmeṇa vijayaṃ kāmaṃ lipseta bhūmipaḥ
12,097.001 bhīṣma uvāca
12,097.001a nādharmeṇa mahīṃ jetuṃ lipseta jagatīpatiḥ
12,097.001c adharmavijayaṃ labdhvā ko 'numanyeta bhūmipaḥ
12,097.002a adharmayukto vijayo hy adhruvo 'svargya eva ca
12,097.002c sādayaty eṣa rājānaṃ mahīṃ ca bharatarṣabha
12,097.003a viśīrṇakavacaṃ caiva tavāsmīti ca vādinam
12,097.003c kṛtāñjaliṃ nyastaśastraṃ gṛhītvā na vihiṃsayet
12,097.004a balenāvajito yaś ca na taṃ yudhyeta bhūmipaḥ
12,097.004c saṃvatsaraṃ vipraṇayet tasmāj jātaḥ punar bhavet
12,097.005a nārvāk saṃvatsarāt kanyā spraṣṭavyā vikramāhṛtā
12,097.005c evam eva dhanaṃ sarvaṃ yac cānyat sahasāhṛtam
12,097.006a na tu vandhyaṃ dhanaṃ tiṣṭhet pibeyur brāhmaṇāḥ payaḥ
12,097.006c yuñjīran vāpy anaḍuhaḥ kṣantavyaṃ vā tadā bhavet
12,097.007a rājñā rājaiva yoddhavyas tathā dharmo vidhīyate
12,097.007c nānyo rājānam abhyased arājanyaḥ kathaṃ cana
12,097.008a anīkayoḥ saṃhatayor yadīyād brāhmaṇo 'ntarā
12,097.008c śāntim icchann ubhayato na yoddhavyaṃ tadā bhavet
12,097.008e maryādāṃ śāśvatīṃ bhindyād brāhmaṇaṃ yo 'bhilaṅghayet
12,097.009a atha cel laṅghayed enāṃ maryādāṃ kṣatriyabruvaḥ
12,097.009c apraśasyas tad ūrdhvaṃ syād anādeyaś ca saṃsadi
12,097.010a yā tu dharmavilopena maryādābhedanena ca
12,097.010c tāṃ vṛttiṃ nānuvarteta vijigīṣur mahīpatiḥ
12,097.010e dharmalabdhād dhi vijayāt ko lābho 'bhyadhiko bhavet
12,097.011a sahasā nāmya bhūtāni kṣipram eva prasādayet
12,097.011c sāntvena bhogadānena sa rājñāṃ paramo nayaḥ
12,097.012a bhujyamānā hy ayogena svarāṣṭrād abhitāpitāḥ
12,097.012c amitrān paryupāsīran vyasanaughapratīkṣiṇaḥ
12,097.013a amitropagrahaṃ cāsya te kuryuḥ kṣipram āpadi
12,097.013c saṃduṣṭāḥ sarvato rājan rājavyasanakāṅkṣiṇaḥ
12,097.014a nāmitro vinikartavyo nāticchedyaḥ kathaṃ cana
12,097.014c jīvitaṃ hy apy aticchinnaḥ saṃtyajaty ekadā naraḥ
12,097.015a alpenāpi hi saṃyuktas tuṣyaty evāparādhikaḥ
12,097.015c śuddhaṃ jīvitam evāpi tādṛśo bahu manyate
12,097.016a yasya sphīto janapadaḥ saṃpannaḥ priyarājakaḥ
12,097.016c saṃtuṣṭabhṛtyasacivo dṛḍhamūlaḥ sa pārthivaḥ
12,097.017a ṛtvikpurohitācāryā ye cānye śrutasaṃmatāḥ
12,097.017c pūjārhāḥ pūjitā yasya sa vai lokajid ucyate
12,097.018a etenaiva ca vṛttena mahīṃ prāpa surottamaḥ
12,097.018c anv eva caindraṃ vijayaṃ vyajigīṣanta pārthivāḥ
12,097.019a bhūmivarjaṃ puraṃ rājā jitvā rājānam āhave
12,097.019c amṛtāś cauṣadhīḥ śaśvad ājahāra pratardanaḥ
12,097.020a agnihotrāṇy agniśeṣaṃ havir bhājanam eva ca
12,097.020c ājahāra divodāsas tato viprakṛto 'bhavat
12,097.021a sarājakāni rāṣṭrāṇi nābhāgo dakṣiṇāṃ dadau
12,097.021c anyatra śrotriyasvāc ca tāpasasvāc ca bhārata
12,097.022a uccāvacāni vṛttāni dharmajñānāṃ yudhiṣṭhira
12,097.022c āsan rājñāṃ purāṇānāṃ sarvaṃ tan mama rocate
12,097.023a sarvavidyātirekād vā jayam icchen mahīpatiḥ
12,097.023c na māyayā na dambhena ya icched bhūtim ātmanaḥ
12,098.001 yudhiṣṭhira uvāca
12,098.001a kṣatradharmān na pāpīyān dharmo 'sti bharatarṣabha
12,098.001c abhiyāne ca yuddhe ca rājā hanti mahājanam
12,098.002a atha sma karmaṇā yena lokāñ jayati pārthivaḥ
12,098.002c vidvañ jijñāsamānāya prabrūhi bharatarṣabha
12,098.003 bhīṣma uvāca
12,098.003a nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca
12,098.003c yajñair dānaiś ca rājāno bhavanti śucayo 'malāḥ
12,098.004a uparundhanti rājāno bhūtāni vijayārthinaḥ
12,098.004c ta eva vijayaṃ prāpya vardhayanti punaḥ prajāḥ
12,098.005a apavidhyanti pāpāni dānayajñatapobalaiḥ
12,098.005c anugraheṇa bhūtānāṃ puṇyam eṣāṃ pravardhate
12,098.006a yathaiva kṣetranirdātā nirdan vai kṣetram ekadā
12,098.006c hinasti kakṣaṃ dhānyaṃ ca na ca dhānyaṃ vinaśyati
12,098.007a evaṃ śastrāṇi muñcanto ghnanti vadhyān athaikadā
12,098.007c tasyaiṣā niṣkṛtiḥ kṛtsnā bhūtānāṃ bhāvanaṃ punaḥ
12,098.008a yo bhūtāni dhanajyānād vadhāt kleśāc ca rakṣati
12,098.008c dasyubhyaḥ prāṇadānāt sa dhanadaḥ sukhado virāṭ
12,098.009a sa sarvayajñair ījāno rājāthābhayadakṣiṇaiḥ
12,098.009c anubhūyeha bhadrāṇi prāpnotīndrasalokatām
12,098.010a brāhmaṇārthe samutpanne yo 'bhiniḥsṛtya yudhyate
12,098.010c ātmānaṃ yūpam ucchritya sa yajño 'nantadakṣiṇaḥ
12,098.011a abhīto vikirañ śatrūn pratigṛhṇañ śarāṃs tathā
12,098.011c na tasmāt tridaśāḥ śreyo bhuvi paśyanti kiṃ cana
12,098.012a tasya yāvanti śastrāṇi tvacaṃ bhindanti saṃyuge
12,098.012c tāvataḥ so 'śnute lokān sarvakāmaduho 'kṣayān
12,098.013a na tasya rudhiraṃ gātrād āvedhebhyaḥ pravartate
12,098.013c sa ha tenaiva raktena sarvapāpaiḥ pramucyate
12,098.014a yāni duḥkhāni sahate vraṇānām abhitāpane
12,098.014c na tato 'sti tapo bhūya iti dharmavido viduḥ
12,098.015a pṛṣṭhato bhīravaḥ saṃkhye vartante 'dhamapūruṣāḥ
12,098.015c śūrāc charaṇam icchantaḥ parjanyād iva jīvanam
12,098.016a yadi śūras tathā kṣeme pratirakṣet tathā bhaye
12,098.016c pratirūpaṃ janāḥ kuryur na ca tad vartate tathā
12,098.017a yadi te kṛtam ājñāya namaskuryuḥ sadaiva tam
12,098.017c yuktaṃ nyāyyaṃ ca kuryus te na ca tad vartate tathā
12,098.018a puruṣāṇāṃ samānānāṃ dṛśyate mahad antaram
12,098.018c saṃgrāme 'nīkavelāyām utkruṣṭe 'bhipatatsu ca
12,098.019a pataty abhimukhaḥ śūraḥ parān bhīruḥ palāyate
12,098.019c āsthāyāsvargyam adhvānaṃ sahāyān viṣame tyajan
12,098.020a mā sma tāṃs tādṛśāṃs tāta janiṣṭhāḥ puruṣādhamān
12,098.020c ye sahāyān raṇe hitvā svastimanto gṛhān yayuḥ
12,098.021a asvasti tebhyaḥ kurvanti devā indrapurogamāḥ
12,098.021c tyāgena yaḥ sahāyānāṃ svān prāṇāṃs trātum icchati
12,098.022a taṃ hanyuḥ kāṣṭhaloṣṭair vā daheyur vā kaṭāgninā
12,098.022c paśuvan mārayeyur vā kṣatriyā ye syur īdṛśāḥ
12,098.023a adharmaḥ kṣatriyasyaiṣa yac chayyāmaraṇaṃ bhavet
12,098.023c visṛjañ śleṣmapittāni kṛpaṇaṃ paridevayan
12,098.024a avikṣatena dehena pralayaṃ yo 'dhigacchati
12,098.024c kṣatriyo nāsya tat karma praśaṃsanti purāvidaḥ
12,098.025a na gṛhe maraṇaṃ tāta kṣatriyāṇāṃ praśasyate
12,098.025c śauṭīrāṇām aśauṭīram adharmyaṃ kṛpaṇaṃ ca tat
12,098.026a idaṃ duḥkham aho kaṣṭaṃ pāpīya iti niṣṭanan
12,098.026c pratidhvastamukhaḥ pūtir amātyān bahu śocayan
12,098.027a arogāṇāṃ spṛhayate muhur mṛtyum apīcchati
12,098.027c vīro dṛpto 'bhimānī ca nedṛśaṃ mṛtyum arhati
12,098.028a raṇeṣu kadanaṃ kṛtvā jñātibhiḥ parivāritaḥ
12,098.028c tīkṣṇaiḥ śastraiḥ suvikliṣṭaḥ kṣatriyo mṛtyum arhati
12,098.029a śūro hi satyamanyubhyām āviṣṭo yudhyate bhṛśam
12,098.029c kṛtyamānāni gātrāṇi parair naivāvabudhyate
12,098.030a sa saṃkhye nidhanaṃ prāpya praśastaṃ lokapūjitam
12,098.030c svadharmaṃ vipulaṃ prāpya śakrasyaiti salokatām
12,098.031a sarvo yodhaḥ paraṃ tyaktum āviṣṭas tyaktajīvitaḥ
12,098.031c prāpnotīndrasya sālokyaṃ śūraḥ pṛṣṭham adarśayan
12,098.031d*0229_01 yatra yatra hataḥ śūraḥ śatrubhiḥ parivāritaḥ
12,098.031d*0229_02 akṣayāṃl labhate lokān yadi dainyaṃ na sevate
12,099.001 yudhiṣṭhira uvāca
12,099.001a ke lokā yudhyamānānāṃ śūrāṇām anivartinām
12,099.001c bhavanti nidhanaṃ prāpya tan me brūhi pitāmaha
12,099.002 bhīṣma uvāca
12,099.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,099.002c ambarīṣasya saṃvādam indrasya ca yudhiṣṭhira
12,099.003a ambarīṣo hi nābhāgaḥ svargaṃ gatvā sudurlabham
12,099.003c dadarśa suralokasthaṃ śakreṇa sacivaṃ saha
12,099.004a sarvatejomayaṃ divyaṃ vimānavaram āsthitam
12,099.004c upary upari gacchantaṃ svaṃ vai senāpatiṃ prabhum
12,099.005a sa dṛṣṭvopari gacchantaṃ senāpatim udāradhīḥ
12,099.005b*0230_01 śūrasthānam anuprāptaṃ sudevaṃ nāma nāmataḥ
12,099.005c ṛddhiṃ dṛṣṭvā sudevasya vismitaḥ prāha vāsavam
12,099.006a sāgarāntāṃ mahīṃ kṛtsnām anuśiṣya yathāvidhi
12,099.006c cāturvarṇye yathāśāstraṃ pravṛtto dharmakāmyayā
12,099.007a brahmacaryeṇa ghoreṇa ācāryakulasevayā
12,099.007c vedān adhītya dharmeṇa rājaśāstraṃ ca kevalam
12,099.008a atithīn annapānena pitṝṃś ca svadhayā tathā
12,099.008c ṛṣīn svādhyāyadīkṣābhir devān yajñair anuttamaiḥ
12,099.009a kṣatradharme sthito bhūtvā yathāśāstraṃ yathāvidhi
12,099.009c udīkṣamāṇaḥ pṛtanāṃ jayāmi yudhi vāsava
12,099.009d*0231_01 tena puṇyavipākena prāpto 'haṃ tava saṃnidhim
12,099.010a devarāja sudevo 'yaṃ mama senāpatiḥ purā
12,099.010c āsīd yodhaḥ praśāntātmā so 'yaṃ kasmād atīva mām
12,099.010d*0232_01 vimānaṃ sūryasaṃkāśam āsthito modate divi
12,099.010d@011_0001 śakra uvāca
12,099.010d@011_0001 aiśvaryam īdṛśaṃ prāptaḥ sarvadevaiḥ sudurlabham
12,099.010d@011_0002 yad anena kṛtaṃ karma pratyakṣaṃ te mahīpate
12,099.010d@011_0003 purā pālayataḥ samyak pṛthivīṃ dharmato nṛpa
12,099.010d@011_0004 śatravo nirjitāḥ sarve ye tavāhitakāriṇaḥ
12,099.010d@011_0005 saṃdhamo vidhamaś caiva sudhamaś ca mahābalaḥ
12,099.010d@011_0006 rākṣasā durjayā loke trayas te yuddhadurmadāḥ
12,099.010d@011_0007 putrās te śataśṛṅgasya rākṣasasya mahīpateḥ
12,099.010d@011_0008 atha tasmiñ śubhe kāle tava yajñaṃ vitanvataḥ
12,099.010d@011_0009 aśvamedhaṃ mahāyāgaṃ devānāṃ hitakāmyayā
12,099.010d@011_0010 tasya te khalu vighnārtham āgatā rākṣasās trayaḥ
12,099.010d@011_0011 koṭīśataparīvārāṃ rākṣasānāṃ mahācamūm
12,099.010d@011_0012 parigṛhya tataḥ sarvāḥ prajā bandīkṛtās tava
12,099.010d@011_0013 vihvalāś ca prajāḥ sarvāḥ sarve ca tava sainikāḥ
12,099.010d@011_0014 nirākṛtas tvayā cāsīt sudevaḥ sainyanāyakaḥ
12,099.010d@011_0015 tatrāmātyavacaḥ śrutvā nirastaḥ sarvakarmasu
12,099.010d@011_0016 śrutvā teṣāṃ vaco bhūyaḥ sopadhaṃ vasudhādhipa
12,099.010d@011_0017 sarvasainyasamāyuktaḥ sudevaḥ preritas tvayā
12,099.010d@011_0018 rākṣasānāṃ vadhārthāya durjayānāṃ narādhipa
12,099.010d@011_0019 nājitvā rākṣasīṃ senāṃ punarāgamanaṃ tava
12,099.010d@011_0020 bandīmokṣam akṛtvā ca na cāgamanam iṣyate
12,099.010d@011_0021 sudevas tad vacaḥ śrutvā prasthānam akaron nṛpa
12,099.010d@011_0022 saṃprāptaś ca sa taṃ deśaṃ yatra bandīkṛtāḥ prajāḥ
12,099.010d@011_0023 paśyati sma mahāghorāṃ rākṣasānāṃ mahācamūm
12,099.010d@011_0024 dṛṣṭvā saṃcintayām āsa sudevo vāhinīpatiḥ
12,099.010d@011_0025 neyaṃ śakyā camūr jetum api sendraiḥ surāsuraiḥ
12,099.010d@011_0026 nāmbarīṣaḥ kalām ekām eṣāṃ kṣapayituṃ kṣamaḥ
12,099.010d@011_0027 divyāstrabalabhūyiṣṭhaḥ kim ahaṃ punar īdṛśaḥ
12,099.010d@011_0028 tataḥ senāṃ punaḥ sarvāṃ preṣayām āsa pārthiva
12,099.010d@011_0029 yatra tvaṃ sahitaḥ sarvair mantribhiḥ sopadhair nṛpa
12,099.010d@011_0030 tato rudraṃ mahādevaṃ prapanno jagataḥ patim
12,099.010d@011_0031 śmaśānanilayaṃ devaṃ tuṣṭāva vṛṣabhadhvajam
12,099.010d@011_0032 stutvā śastraṃ samādāya svaśiraś chettum udyataḥ
12,099.010d@011_0033 kāruṇyād devadevena gṛhītas tasya dakṣiṇaḥ
12,099.010d@011_0034 sa pāṇiḥ saha śastreṇa dṛṣṭvā cedam uvāca ha
12,099.010d@011_0035 kim idaṃ sāhasaṃ putra kartukāmo vadasva me
12,099.010d@011_0036 sa uvāca mahādevaṃ śirasā tv avanīṃ gataḥ
12,099.010d@011_0037 bhagavan vāhinīm enāṃ rākṣasānāṃ sureśvara
12,099.010d@011_0038 aśakto 'haṃ raṇe jetuṃ tasmāt tyakṣyāmi jīvitam
12,099.010d@011_0039 gatir bhava mahādeva mamārtasya jagatpate
12,099.010d@011_0040 nāgantavyam ajitvā ca mām āha jagatīpatiḥ
12,099.010d@011_0041 ambarīṣo mahādeva kṣāritaḥ sacivaiḥ saha
12,099.010d@011_0042 tam uvāca mahādevaḥ sudevaṃ patitaṃ kṣitau
12,099.010d@011_0043 adhomukhaṃ mahātmānaṃ sattvānāṃ hitakāmyayā
12,099.010d@011_0044 dhanurvedaṃ samāhūya sagaṇaṃ sahavigraham
12,099.010d@011_0045 rathanāgāśvakalilaṃ divyāstrasamalaṃkṛtam
12,099.010d@011_0046 rathaṃ ca sumahābhāgaṃ yena tat tripuraṃ hatam
12,099.010d@011_0047 dhanuḥ pinākaṃ khaḍgaṃ ca raudram astraṃ ca śaṃkaraḥ
12,099.010d@011_0048 nijaghānāsurān sarvān yena devas triyambakaḥ
12,099.010d@011_0049 uvāca ca mahādevaḥ sudevaṃ vāhinīpatim
12,099.010d@011_0050 rathād asmāt sudeva tvaṃ durjayas tu surāsuraiḥ
12,099.010d@011_0051 māyayā mohito bhūmau na padaṃ kartum arhasi
12,099.010d@011_0052 atrasthas tridaśān sarvāñ jeṣyase sarvadānavān
12,099.010d@011_0053 rākṣasāś ca piśācāś ca na śaktā draṣṭum īdṛśam
12,099.010d@011_0054 rathaṃ sūryasahasrābhaṃ kim u yoddhuṃ tvayā saha
12,099.010d@011_0055 sa jitvā rākṣasān sarvān kṛtvā bandīvimokṣaṇam
12,099.010d@011_0056 ghātayitvā ca tān sarvān bāhuyuddhe tv ayaṃ hataḥ
12,099.010d@011_0057 vidhamaṃ prāpya bhūpāla vidhamaś ca nipātitaḥ
12,099.011a nānena kratubhir mukhyair iṣṭaṃ naiva dvijātayaḥ
12,099.011c tarpitā vidhivac chakra so 'yaṃ kasmād atīva mām
12,099.012 indra uvāca
12,099.012a etasya vitatas tāta sudevasya babhūva ha
12,099.012c saṃgrāmayajñaḥ sumahān yaś cānyo yudhyate naraḥ
12,099.013a saṃnaddho dīkṣitaḥ sarvo yodhaḥ prāpya camūmukham
12,099.013c yuddhayajñādhikārastho bhavatīti viniścayaḥ
12,099.014 ambarīṣa uvāca
12,099.014a kāni yajñe havīṃṣy atra kim ājyaṃ kā ca dakṣiṇā
12,099.014c ṛtvijaś cātra ke proktās tan me brūhi śatakrato
12,099.015 indra uvāca
12,099.015a ṛtvijaḥ kuñjarās tatra vājino 'dhvaryavas tathā
12,099.015c havīṃṣi paramāṃsāni rudhiraṃ tv ājyam eva ca
12,099.016a sṛgālagṛdhrakākolāḥ sadasyās tatra satriṇaḥ
12,099.016c ājyaśeṣaṃ pibanty ete haviḥ prāśnanti cādhvare
12,099.017a prāsatomarasaṃghātāḥ khaḍgaśaktiparaśvadhāḥ
12,099.017c jvalanto niśitāḥ pītāḥ srucas tasyātha satriṇaḥ
12,099.018a cāpavegāyatas tīkṣṇaḥ parakāyāvadāraṇaḥ
12,099.018c ṛjuḥ suniśitaḥ pītaḥ sāyako 'sya sruvo mahān
12,099.019a dvīpicarmāvanaddhaś ca nāgadantakṛtatsaruḥ
12,099.019c hastihastagataḥ khaḍgaḥ sphyo bhavet tasya saṃyuge
12,099.020a jvalitair niśitaiḥ pītaiḥ prāsaśaktiparaśvadhaiḥ
12,099.020c śaikyāyasamayais tīkṣṇair abhighāto bhaved vasu
12,099.020d*0233_01 saṃkhyāsamayavistīrṇam abhijātodbhavaṃ bahu
12,099.021a āvegād yat tu rudhiraṃ saṃgrāme syandate bhuvi
12,099.021c sāsya pūrṇāhutir hotre samṛddhā sarvakāmadhuk
12,099.022a chindhi bhindhīti yasyaitac chrūyate vāhinīmukhe
12,099.022c sāmāni sāmagās tasya gāyanti yamasādane
12,099.023a havirdhānaṃ tu tasyāhuḥ pareṣāṃ vāhinīmukham
12,099.023c kuñjarāṇāṃ hayānāṃ ca varmiṇāṃ ca samuccayaḥ
12,099.023e agniḥ śyenacito nāma tasya yajñe vidhīyate
12,099.024a uttiṣṭhati kabandho 'tra sahasre nihate tu yaḥ
12,099.024c sa yūpas tasya śūrasya khādiro 'ṣṭāśrir ucyate
12,099.025a iḍopahūtaṃ krośanti kuñjarā aṅkuśeritāḥ
12,099.025c vyāghuṣṭatalanādena vaṣaṭkāreṇa pārthiva
12,099.025e udgātā tatra saṃgrāme trisāmā dundubhiḥ smṛtaḥ
12,099.026a brahmasve hriyamāṇe yaḥ priyāṃ yuddhe tanuṃ tyajet
12,099.026c ātmānaṃ yūpam ucchritya sa yajño 'nantadakṣiṇaḥ
12,099.027a bhartur arthe tu yaḥ śūro vikramed vāhinīmukhe
12,099.027c bhayān na ca nivarteta tasya lokā yathā mama
12,099.028a nīlacandrākṛtaiḥ khaḍgair bāhubhiḥ parighopamaiḥ
12,099.028c yasya vedir upastīrṇā tasya lokā yathā mama
12,099.029a yas tu nāvekṣate kaṃ cit sahāyaṃ vijaye sthitaḥ
12,099.029c vigāhya vāhinīmadhyaṃ tasya lokā yathā mama
12,099.030a yasya tomarasaṃghāṭā bherīmaṇḍūkakacchapā
12,099.030c vīrāsthiśarkarā durgā māṃsaśoṇitakardamā
12,099.031a asicarmaplavā sindhuḥ keśaśaivalaśādvalā
12,099.031c aśvanāgarathaiś caiva saṃbhinnaiḥ kṛtasaṃkramā
12,099.032a patākādhvajavānīrā hatavāhanavāhinī
12,099.032c śoṇitodā susaṃpūrṇā dustarā pāragair naraiḥ
12,099.033a hatanāgamahānakrā paralokavahāśivā
12,099.033c ṛṣṭikhaḍgadhvajānūkā gṛdhrakaṅkavaḍaplavā
12,099.034a puruṣādānucaritā bhīrūṇāṃ kaśmalāvahā
12,099.034c nadī yodhamahāyajñe tad asyāvabhṛthaṃ smṛtam
12,099.035a vedī yasya tv amitrāṇāṃ śirobhir avakīryate
12,099.035c aśvaskandhair gajaskandhais tasya lokā yathā mama
12,099.036a patnīśālā kṛtā yasya pareṣāṃ vāhinīmukham
12,099.036c havirdhānaṃ svavāhinyas tad asyāhur manīṣiṇaḥ
12,099.037a sadaś cāntarayodhāgnir āgnīdhraś cottarāṃ diśam
12,099.037c śatrusenākalatrasya sarvalokān adūrataḥ
12,099.038a yadā tūbhayato vyūho bhavaty ākāśam agrataḥ
12,099.038c sāsya vedī tathā yajñe nityaṃ vedās trayo 'gnayaḥ
12,099.039a yas tu yodhaḥ parāvṛttaḥ saṃtrasto hanyate paraiḥ
12,099.039c apratiṣṭhaṃ sa narakaṃ yāti nāsty atra saṃśayaḥ
12,099.040a yasya śoṇitavegena nadī syāt samabhiplutā
12,099.040c keśamāṃsāsthisaṃkīrṇā sa gacchet paramāṃ gatim
12,099.041a yas tu senāpatiṃ hatvā tadyānam adhirohati
12,099.041c sa viṣṇuvikramakrāmī bṛhaspatisamaḥ kratuḥ
12,099.042a nāyakaṃ vā pramāṇaṃ vā yo vā syāt tatra pūjitaḥ
12,099.042c jīvagrāhaṃ nigṛhṇāti tasya lokā yathā mama
12,099.043a āhave nihataṃ śūraṃ na śoceta kadā cana
12,099.043c aśocyo hi hataḥ śūraḥ svargaloke mahīyate
12,099.044a na hy annaṃ nodakaṃ tasya na snānaṃ nāpy aśaucakam
12,099.044c hatasya kartum icchanti tasya lokāñ śṛṇuṣva me
12,099.045a varāpsaraḥsahasrāṇi śūram āyodhane hatam
12,099.045c tvaramāṇā hi dhāvanti mama bhartā bhaved iti
12,099.046a etat tapaś ca puṇyaṃ ca dharmaś caiva sanātanaḥ
12,099.046c catvāraś cāśramās tasya yo yuddhe na palāyate
12,099.047a vṛddhaṃ balaṃ na hantavyaṃ naiva strī na ca vai dvijaḥ
12,099.047c tṛṇapūrṇamukhaś caiva tavāsmīti ca yo vadet
12,099.048a ahaṃ vṛtraṃ balaṃ pākaṃ śatamāyaṃ virocanam
12,099.048c durāvāryaṃ ca namuciṃ naikamāyaṃ ca śambaram
12,099.049a vipracittiṃ ca daiteyaṃ danoḥ putrāṃś ca sarvaśaḥ
12,099.049c prahrādaṃ ca nihatyājau tato devādhipo 'bhavam
12,099.050 bhīṣma uvāca
12,099.050a ity etac chakravacanaṃ niśamya pratigṛhya ca
12,099.050c yodhānām ātmanaḥ siddhim ambarīṣo 'bhipannavān
12,100.001 bhīṣma uvāca
12,100.001a atrāpy udāharantīmam itihāsaṃ purātanam
12,100.001c pratardano maithilaś ca saṃgrāmaṃ yatra cakratuḥ
12,100.002a yajñopavītī saṃgrāme janako maithilo yathā
12,100.002c yodhān uddharṣayām āsa tan nibodha yudhiṣṭhira
12,100.003a janako maithilo rājā mahātmā sarvatattvavit
12,100.003c yodhān svān darśayām āsa svargaṃ narakam eva ca
12,100.004a abhītānām ime lokā bhāsvanto hanta paśyata
12,100.004c pūrṇā gandharvakanyābhiḥ sarvakāmaduho 'kṣayāḥ
12,100.005a ime palāyamānānāṃ narakāḥ pratyupasthitāḥ
12,100.005c akīrtiḥ śāśvatī caiva patitavyam anantaram
12,100.006a tān dṛṣṭvārīn vijayato bhūtvā saṃtyāgabuddhayaḥ
12,100.006c narakasyāpratiṣṭhasya mā bhūta vaśavartinaḥ
12,100.007a tyāgamūlaṃ hi śūrāṇāṃ svargadvāram anuttamam
12,100.007c ity uktās te nṛpatinā yodhāḥ parapuraṃjaya
12,100.008a vyajayanta raṇe śatrūn harṣayanto janeśvaram
12,100.008c tasmād ātmavatā nityaṃ sthātavyaṃ raṇamūrdhani
12,100.009a gajānāṃ rathino madhye rathānām anu sādinaḥ
12,100.009c sādinām antarā sthāpyaṃ pādātam iha daṃśitam
12,100.010a ya evaṃ vyūhate rājā sa nityaṃ jayate dviṣaḥ
12,100.010c tasmād evaṃ vidhātavyaṃ nityam eva yudhiṣṭhira
12,100.011a sarve sukṛtam icchantaḥ suyuddhenātimanyavaḥ
12,100.011c kṣobhayeyur anīkāni sāgaraṃ makarā iva
12,100.012a harṣayeyur viṣaṇṇāṃś ca vyavasthāpya parasparam
12,100.012c jitāṃ ca bhūmiṃ rakṣeta bhagnān nātyanusārayet
12,100.013a punarāvartamānānāṃ nirāśānāṃ ca jīvite
12,100.013c na vegaḥ susaho rājaṃs tasmān nātyanusārayet
12,100.014a na hi prahartum icchanti śūrāḥ prādravatāṃ bhayāt
12,100.014c tasmāt palāyamānānāṃ kuryān nātyanusāraṇam
12,100.015a carāṇām acarā hy annam adaṃṣṭrā daṃṣṭriṇām api
12,100.015c apāṇayaḥ pāṇimatām annaṃ śūrasya kātarāḥ
12,100.016a samānapṛṣṭhodarapāṇipādāḥ; paścāc chūraṃ bhīravo 'nuvrajanti
12,100.016c ato bhayārtāḥ praṇipatya bhūyaḥ; kṛtvāñjalīn upatiṣṭhanti śūrān
12,100.017a śūrabāhuṣu loko 'yaṃ lambate putravat sadā
12,100.017c tasmāt sarvāsv avasthāsu śūraḥ saṃmānam arhati
12,100.018a na hi śauryāt paraṃ kiṃ cit triṣu lokeṣu vidyate
12,100.018c śūraḥ sarvaṃ pālayati sarvaṃ śūre pratiṣṭhitam
12,101.001 yudhiṣṭhira uvāca
12,101.001a yathā jayārthinaḥ senāṃ nayanti bharatarṣabha
12,101.001c īṣad dharmaṃ prapīḍyāpi tan me brūhi pitāmaha
12,101.002 bhīṣma uvāca
12,101.002a satyena hi sthitā dharmā upapattyā tathāpare
12,101.002c sādhvācāratayā ke cit tathaivaupayikā api
12,101.002e upāyadharmān vakṣyāmi siddhārthān arthadharmayoḥ
12,101.003a nirmaryādā dasyavas tu bhavanti paripanthinaḥ
12,101.003c teṣāṃ prativighātārthaṃ pravakṣyāmy atha naigamam
12,101.003e kāryāṇāṃ saṃprasiddhyarthaṃ tān upāyān nibodha me
12,101.004a ubhe prajñe veditavye ṛjvī vakrā ca bhārata
12,101.004c jānan vakrāṃ na seveta pratibādheta cāgatām
12,101.005a amitrā eva rājānaṃ bhedenopacaranty uta
12,101.005c tāṃ rājā nikṛtiṃ jānan yathāmitrān prabādhate
12,101.006a gajānāṃ pārśvacarmāṇi govṛṣājagarāṇi ca
12,101.006c śalyakaṅkaṭalohāni tanutrāṇi matāni ca
12,101.007a śitapītāni śastrāṇi saṃnāhāḥ pītalohitāḥ
12,101.007c nānārañjanaraktāḥ syuḥ patākāḥ ketavaś ca te
12,101.008a ṛṣṭayas tomarāḥ khaḍgā niśitāś ca paraśvadhāḥ
12,101.008c phalakāny atha carmāṇi pratikalpyāny anekaśaḥ
12,101.008e abhinītāni śastrāṇi yodhāś ca kṛtaniśramāḥ
12,101.009a caitryāṃ vā mārgaśīrṣyāṃ vā senāyogaḥ praśasyate
12,101.009c pakvasasyā hi pṛthivī bhavaty ambumatī tathā
12,101.010a naivātiśīto nātyuṣṇaḥ kālo bhavati bhārata
12,101.010c tasmāt tadā yojayeta pareṣāṃ vyasaneṣu vā
12,101.010e eteṣu yogāḥ senāyāḥ praśastāḥ parabādhane
12,101.011a jalavāṃs tṛṇavān mārgaḥ samo gamyaḥ praśasyate
12,101.011c cārair hi vihitābhyāsaḥ kuśalair vanagocaraiḥ
12,101.012a navyāraṇyair na śakyeta gantuṃ mṛgagaṇair iva
12,101.012c tasmāt sarvāsu senāsu yojayanti jayārthinaḥ
12,101.012d*0234_01 agrataḥ puruṣānīkaṃ śaktaṃ bhaktaṃ kulodgatam
12,101.013a āvāsas toyavān durgaḥ paryākāśaḥ praśasyate
12,101.013c pareṣām upasarpāṇāṃ pratiṣedhas tathā bhavet
12,101.014a ākāśaṃ tu vanābhyāśe manyante guṇavattaram
12,101.014c bahubhir guṇajātais tu ye yuddhakuśalā janāḥ
12,101.014d*0235_01 upanyāso bhavet tatra balānāṃ nātidūrataḥ
12,101.015a upanyāso 'pasarpāṇāṃ padātīnāṃ ca gūhanam
12,101.015c atha śatrupratīghātam āpadarthaṃ parāyaṇam
12,101.016a saptarṣīn pṛṣṭhataḥ kṛtvā yudhyerann acalā iva
12,101.016c anena vidhinā rājañ jigīṣetāpi durjayān
12,101.017a yato vāyur yataḥ sūryo yataḥ śukras tato jayaḥ
12,101.017c pūrvaṃ pūrvaṃ jyāya eṣāṃ saṃnipāte yudhiṣṭhira
12,101.018a akardamām anudakām amaryādām aloṣṭakām
12,101.018c aśvabhūmiṃ praśaṃsanti ye yuddhakuśalā janāḥ
12,101.019a samā nirudakākāśā rathabhūmiḥ praśasyate
12,101.019c nīcadrumā mahākakṣā sodakā hastiyodhinām
12,101.020a bahudurgā mahāvṛkṣā vetraveṇubhir āstṛtā
12,101.020c padātīnāṃ kṣamā bhūmiḥ parvatopavanāni ca
12,101.021a padātibahulā senā dṛḍhā bhavati bhārata
12,101.021c rathāśvabahulā senā sudineṣu praśasyate
12,101.022a padātināgabahulā prāvṛṭkāle praśasyate
12,101.022c guṇān etān prasaṃkhyāya deśakālau prayojayet
12,101.023a evaṃ saṃcintya yo yāti tithinakṣatrapūjitaḥ
12,101.023c vijayaṃ labhate nityaṃ senāṃ samyak prayojayan
12,101.024a prasuptāṃs tṛṣitāñ śrāntān prakīrṇān nābhighātayet
12,101.024c mokṣe prayāṇe calane pānabhojanakālayoḥ
12,101.025a atikṣiptān vyatikṣiptān vihatān pratanūkṛtān
12,101.025c suvisrambhān kṛtārambhān upanyāsapratāpitān
12,101.025e bahiścarān upanyāsān kṛtvā veśmānusāriṇaḥ
12,101.026a pāraṃparyāgate dvāre ye ke cid anuvartinaḥ
12,101.026c paricaryāvaroddhāro ye ca ke cana valginaḥ
12,101.027a anīkaṃ ye prabhindanti bhinnaṃ ye sthagayanti ca
12,101.027c samānāśanapānās te kāryā dviguṇavetanāḥ
12,101.027d*0236_01 jātigotraṃ ca vijñāya karma cānuttamaṃ śubham
12,101.027d*0236_02 samānadeharakṣārthe kāryā dviguṇavetanāḥ
12,101.027d*0236_03 triguṇaṃ caturguṇaṃ caiva vetanaṃ teṣu kārayet
12,101.028a daśādhipatayaḥ kāryāḥ śatādhipatayas tathā
12,101.028c teṣāṃ sahasrādhipatiṃ kuryāc chūram atandritam
12,101.029a yathāmukhyaṃ saṃnipātya vaktavyāḥ sma śapāmahe
12,101.029c yathā jayārthaṃ saṃgrāme na jahyāma parasparam
12,101.030a ihaiva te nivartantāṃ ye naḥ ke cana bhīravaḥ
12,101.030c na ghātayeyuḥ pradaraṃ kurvāṇās tumule sati
12,101.030d*0237_01 na saṃnipāte pradaraṃ vadhaṃ vā kuryur īdṛśāḥ
12,101.031a ātmānaṃ ca svapakṣaṃ ca palāyan hanti saṃyuge
12,101.031c dravyanāśo vadho 'kīrtir ayaśaś ca palāyane
12,101.032a amanojñāsukhā vācaḥ puruṣasya palāyataḥ
12,101.032c pratispandauṣṭhadantasya nyastasarvāyudhasya ca
12,101.033a hitvā palāyamānasya sahāyān prāṇasaṃśaye
12,101.033c amitrair anubaddhasya dviṣatām astu nas tathā
12,101.034a manuṣyāpasadā hy ete ye bhavanti parāṅmukhāḥ
12,101.034c rāśivardhanamātrās te naiva te pretya no iha
12,101.035a amitrā hṛṣṭamanasaḥ pratyudyānti palāyinam
12,101.035c jayinaṃ suhṛdas tāta vandanair maṅgalena ca
12,101.036a yasya sma vyasane rājann anumodanti śatravaḥ
12,101.036c tad asahyataraṃ duḥkham ahaṃ manye vadhād api
12,101.037a śriyaṃ jānīta dharmasya mūlaṃ sarvasukhasya ca
12,101.037c sā bhīrūṇāṃ parān yāti śūras tām adhigacchati
12,101.038a te vayaṃ svargam icchantaḥ saṃgrāme tyaktajīvitāḥ
12,101.038c jayanto vadhyamānā vā prāptum arhāma sadgatim
12,101.039a evaṃ saṃśaptaśapathāḥ samabhityaktajīvitāḥ
12,101.039c amitravāhinīṃ vīrāḥ saṃpragāhanty abhīravaḥ
12,101.040a agrataḥ puruṣānīkam asicarmavatāṃ bhavet
12,101.040c pṛṣṭhataḥ śakaṭānīkaṃ kalatraṃ madhyatas tathā
12,101.041a pareṣāṃ pratighātārthaṃ padātīnāṃ ca gūhanam
12,101.041c api hy asmin pare gṛddhā bhaveyur ye purogamāḥ
12,101.042a ye purastād abhimatāḥ sattvavanto manasvinaḥ
12,101.042c te pūrvam abhivarteraṃs tān anvag itare janāḥ
12,101.043a api coddharṣaṇaṃ kāryaṃ bhīrūṇām api yatnataḥ
12,101.043c skandhadarśanamātraṃ tu tiṣṭheyur vā samīpataḥ
12,101.044a saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn
12,101.044c sūcīmukham anīkaṃ syād alpānāṃ bahubhiḥ saha
12,101.045a saṃprayuddhe prahṛṣṭe vā satyaṃ vā yadi vānṛtam
12,101.045c pragṛhya bāhūn krośeta bhagnā bhagnāḥ parā iti
12,101.046a āgataṃ no mitrabalaṃ praharadhvam abhītavat
12,101.046c śabdavanto 'nudhāveyuḥ kurvanto bhairavaṃ ravam
12,101.047a kṣveḍāḥ kilakilāḥ śaṅkhāḥ krakacā goviṣāṇikān
12,101.047c bherīmṛdaṅgapaṇavān nādayeyuś ca kuñjarān
12,102.001 yudhiṣṭhira uvāca
12,102.001a kiṃśīlāḥ kiṃsamutthānāḥ kathaṃrūpāś ca bhārata
12,102.001c kiṃsaṃnāhāḥ kathaṃśastrā janāḥ syuḥ saṃyuge nṛpa
12,102.002 bhīṣma uvāca
12,102.002a yathācaritam evātra śastrapatraṃ vidhīyate
12,102.002c ācārād eva puruṣas tathā karmasu vartate
12,102.002d*0238_01 ādānārthāya puruṣais tathā karma vidhīyate
12,102.003a gāndhārāḥ sindhusauvīrā nakharaprāsayodhinaḥ
12,102.003c ābhīravaḥ subalinas tadbalaṃ sarvapāragam
12,102.004a sarvaśastreṣu kuśalāḥ sattvavanto hy uśīnarāḥ
12,102.004c prācyā mātaṅgayuddheṣu kuśalāḥ śaṭhayodhinaḥ
12,102.005a tathā yavanakāmbojā mathurām abhitaś ca ye
12,102.005c ete niyuddhakuśalā dākṣiṇātyāsicarmiṇaḥ
12,102.006a sarvatra śūrā jāyante mahāsattvā mahābalāḥ
12,102.006b*0239_01 āvantikā mahāśūrāś caturaṅge ca māḷavāḥ
12,102.006b*0239_02 eko 'pi hi sahasrasya tiṣṭhaty abhimukho raṇe
12,102.006c prāya eṣa samuddiṣṭo lakṣaṇāni tu me śṛṇu
12,102.007a siṃhaśārdūlavāṅnetrāḥ siṃhaśārdūlagāminaḥ
12,102.007c pārāvatakuliṅgākṣāḥ sarve śūrāḥ pramāthinaḥ
12,102.008a mṛgasvarā dvīpinetrā ṛṣabhākṣās tathāpare
12,102.008c pravādinaḥ sucaṇḍāś ca krodhinaḥ kiṃnarīsvanāḥ
12,102.009a meghasvanāḥ kruddhamukhāḥ ke cit karabhanisvanāḥ
12,102.009c jihmanāsānujaṅghāś ca dūragā dūrapātinaḥ
12,102.010a biḍālakubjās tanavas tanukeśās tanutvacaḥ
12,102.010c śūrāś capalacittāś ca te bhavanti durāsadāḥ
12,102.011a godhānimīlitāḥ ke cin mṛduprakṛtayo 'pi ca
12,102.011c turaṃgagatinirghoṣās te narāḥ pārayiṣṇavaḥ
12,102.012a susaṃhatāḥ pratanavo vyūḍhoraskāḥ susaṃsthitāḥ
12,102.012c pravāditena nṛtyanti hṛṣyanti kalaheṣu ca
12,102.013a gambhīrākṣā niḥsṛtākṣāḥ piṅgalā bhrukuṭīmukhāḥ
12,102.013c nakulākṣās tathā caiva sarve śūrās tanutyajaḥ
12,102.014a jihmākṣāḥ pralalāṭāś ca nirmāṃsahanavo 'pi ca
12,102.014c vakrabāhvaṅgulīsaktāḥ kṛśā dhamanisaṃtatāḥ
12,102.015a praviśanty ativegena saṃparāye 'bhyupasthite
12,102.015c vāraṇā iva saṃmattās te bhavanti durāsadāḥ
12,102.016a dīptasphuṭitakeśāntāḥ sthūlapārśvahanūmukhāḥ
12,102.016c unnatāṃsāḥ pṛthugrīvā vikaṭāḥ sthūlapiṇḍikāḥ
12,102.017a udvṛttāś caiva sugrīvā vinatā vihagā iva
12,102.017c piṇḍaśīrṣāhivaktrāś ca vṛṣadaṃśamukhā iva
12,102.018a ugrasvanā manyumanto yuddheṣv ārāvasāriṇaḥ
12,102.018c adharmajñāvaliptāś ca ghorā raudrapradarśinaḥ
12,102.019a tyaktātmānaḥ sarva ete antyajā hy anivartinaḥ
12,102.019c puraskāryāḥ sadā sainye hanyante ghnanti cāpi te
12,102.020a adhārmikā bhinnavṛttāḥ sādhv evaiṣāṃ parābhavaḥ
12,102.020c evam eva prakupyanti rājño 'py ete hy abhīkṣṇaśaḥ
12,103.001 yudhiṣṭhira uvāca
12,103.001a jaitryā vā kāni rūpāṇi bhavanti puruṣarṣabha
12,103.001c pṛtanāyāḥ praśastāni tānīhecchāmi veditum
12,103.002 bhīṣma uvāca
12,103.002a jaitryā vā yāni rūpāṇi bhavanti puruṣarṣabha
12,103.002c pṛtanāyāḥ praśastāni tāni vakṣyāmi sarvaśaḥ
12,103.003a daivaṃ pūrvaṃ vikurute mānuṣe kālacodite
12,103.003c tad vidvāṃso 'nupaśyanti jñānadīrgheṇa cakṣuṣā
12,103.004a prāyaścittavidhiṃ cātra japahomāṃś ca tadvidaḥ
12,103.004c maṅgalāni ca kurvantaḥ śamayanty ahitāny api
12,103.005a udīrṇamanaso yodhā vāhanāni ca bhārata
12,103.005c yasyāṃ bhavanti senāyāṃ dhruvaṃ tasyāṃ jayaṃ vadet
12,103.006a anv enāṃ vāyavo vānti tathaivendradhanūṃṣi ca
12,103.006c anuplavante meghāś ca tathādityasya raśmayaḥ
12,103.007a gomāyavaś cānulomā vaḍā gṛdhrāś ca sarvaśaḥ
12,103.007c ācareyur yadā senāṃ tadā siddhir anuttamā
12,103.008a prasannabhāḥ pāvaka ūrdhvaraśmiḥ; pradakṣiṇāvartaśikho vidhūmaḥ
12,103.008c puṇyā gandhāś cāhutīnāṃ pravānti; jayasyaitad bhāvino rūpam āhuḥ
12,103.009a gambhīraśabdāś ca mahāsvanāś ca; śaṅkhāś ca bheryaś ca nadanti yatra
12,103.009c yuyutsavaś cāpratīpā bhavanti; jayasyaitad bhāvino rūpam āhuḥ
12,103.010a iṣṭā mṛgāḥ pṛṣṭhato vāmataś ca; saṃprasthitānāṃ ca gamiṣyatāṃ ca
12,103.010c jighāṃsatāṃ dakṣiṇāḥ siddhim āhur; ye tv agratas te pratiṣedhayanti
12,103.011a maṅgalyaśabdāḥ śakunā vadanti; haṃsāḥ krauñcāḥ śatapatrāś ca cāṣāḥ
12,103.011c hṛṣṭā yodhāḥ sattvavanto bhavanti; jayasyaitad bhāvino rūpam āhuḥ
12,103.012a śastraiḥ patraiḥ kavacaiḥ ketubhiś ca; subhānubhir mukhavarṇaiś ca yūnām
12,103.012b*0240_01 tathā gajair vājibhir heṣamāṇaiḥ
12,103.012c bhrājiṣmatī duṣpratiprekṣaṇīyā; yeṣāṃ camūs te 'bhibhavanti śatrūn
12,103.013a śuśrūṣavaś cānabhimāninaś ca; parasparaṃ sauhṛdam āsthitāś ca
12,103.013c yeṣāṃ yodhāḥ śaucam anuṣṭhitāś ca; jayasyaitad bhāvino rūpam āhuḥ
12,103.014a śabdāḥ sparśās tathā gandhā vicaranti manaḥpriyāḥ
12,103.014c dhairyaṃ cāviśate yodhān vijayasya mukhaṃ tu tat
12,103.015a iṣṭo vāmaḥ praviṣṭasya dakṣiṇaḥ pravivikṣataḥ
12,103.015c paścāt saṃsādhayaty arthaṃ purastāt pratiṣedhati
12,103.016a saṃbhṛtya mahatīṃ senāṃ caturaṅgāṃ yudhiṣṭhira
12,103.016c sāmnaivāvartane pūrvaṃ prayatethās tatho yudhi
12,103.017a jaghanya eṣa vijayo yad yuddhaṃ nāma bhārata
12,103.017c yādṛcchiko yudhi jayo daivo veti vicāraṇam
12,103.018a apām iva mahāvegas trastā mṛgagaṇā iva
12,103.018c durnivāryatamā caiva prabhagnā mahatī camūḥ
12,103.019a bhagnā ity eva bhajyante vidvāṃso 'pi nakāraṇam
12,103.019c udārasārā mahatī rurusaṃghopamā camūḥ
12,103.020a parasparajñāḥ saṃhṛṣṭās tyaktaprāṇāḥ suniścitāḥ
12,103.020c api pañcāśatiḥ śūrā mṛdnanti paravāhinīm
12,103.021a atha vā pañca ṣaṭ sapta sahitāḥ kṛtaniścayāḥ
12,103.021c kulīnāḥ pūjitāḥ samyag vijayantīha śātravān
12,103.022a saṃnipāto na gantavyaḥ śakye sati kathaṃ cana
12,103.022c sāntvabhedapradānānāṃ yuddham uttaram ucyate
12,103.023a saṃsarpaṇād dhi senāyā bhayaṃ bhīrūn prabādhate
12,103.023c vajrād iva prajvalitād iyaṃ kva nu patiṣyati
12,103.024a abhiprayātāṃ samitiṃ jñātvā ye pratiyānty atha
12,103.024c teṣāṃ spandanti gātrāṇi yodhānāṃ viṣayasya ca
12,103.025a viṣayo vyathate rājan sarvaḥ sasthāṇujaṅgamaḥ
12,103.025c śastrapratāpataptānāṃ majjā sīdati dehinām
12,103.026a teṣāṃ sāntvaṃ krūramiśraṃ praṇetavyaṃ punaḥ punaḥ
12,103.026c saṃpīḍyamānā hi pare yogam āyānti sarvaśaḥ
12,103.027a antarāṇāṃ ca bhedārthaṃ cārān abhyavacārayet
12,103.027c yaś ca tasmāt paro rājā tena saṃdhiḥ praśasyate
12,103.028a na hi tasyānyathā pīḍā śakyā kartuṃ tathāvidhā
12,103.028c yathā sārdham amitreṇa sarvataḥ pratibādhanam
12,103.029a kṣamā vai sādhumāyā hi na hi sādhv akṣamā sadā
12,103.029c kṣamāyāś cākṣamāyāś ca viddhi pārtha prayojanam
12,103.030a vijitya kṣamamāṇasya yaśo rājño 'bhivardhate
12,103.030c mahāparādhā hy apy asmin viśvasanti hi śatravaḥ
12,103.031a manyate karśayitvā tu kṣamā sādhv iti śambaraḥ
12,103.031c asaṃtaptaṃ tu yad dāru pratyeti prakṛtiṃ punaḥ
12,103.032a naitat praśaṃsanty ācāryā na ca sādhu nidarśanam
12,103.032c akleśenāvināśena niyantavyāḥ svaputravat
12,103.033a dveṣyo bhavati bhūtānām ugro rājā yudhiṣṭhira
12,103.033c mṛdum apy avamanyante tasmād ubhayabhāg bhavet
12,103.034a prahariṣyan priyaṃ brūyāt praharann api bhārata
12,103.034c prahṛtya ca kṛpāyeta śocann iva rudann iva
12,103.035a na me priyaṃ yat sa hataḥ saṃprāhaivaṃ puro vacaḥ
12,103.035c na cakartha ca me vākyam ucyamānaḥ punaḥ punaḥ
12,103.036a aho jīvitam ākāṅkṣe nedṛśo vadham arhati
12,103.036c sudurlabhāḥ supuruṣāḥ saṃgrāmeṣv apalāyinaḥ
12,103.037a kṛtaṃ mamāpriyaṃ tena yenāyaṃ nihato mṛdhe
12,103.037c iti vācā vadan hantṝn pūjayeta rahogataḥ
12,103.038a hantṝṇāṃ cāhatānāṃ ca yat kuryur aparādhinaḥ
12,103.038c krośed bāhuṃ pragṛhyāpi cikīrṣañ janasaṃgraham
12,103.039a evaṃ sarvāsv avasthāsu sāntvapūrvaṃ samācaran
12,103.039c priyo bhavati bhūtānāṃ dharmajño vītabhīr nṛpaḥ
12,103.040a viśvāsaṃ cātra gacchanti sarvabhūtāni bhārata
12,103.040c viśvastaḥ śakyate bhoktuṃ yathākāmam upasthitaḥ
12,103.041a tasmād viśvāsayed rājā sarvabhūtāny amāyayā
12,103.041c sarvataḥ parirakṣec ca yo mahīṃ bhoktum icchati
12,104.001 yudhiṣṭhira uvāca
12,104.001a kathaṃ mṛdau kathaṃ tīkṣṇe mahāpakṣe ca pārthiva
12,104.001c arau varteta nṛpatis tan me brūhi pitāmaha
12,104.002 bhīṣma uvāca
12,104.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,104.002c bṛhaspateś ca saṃvādam indrasya ca yudhiṣṭhira
12,104.003a bṛhaspatiṃ devapatir abhivādya kṛtāñjaliḥ
12,104.003c upasaṃgamya papraccha vāsavaḥ paravīrahā
12,104.004a ahiteṣu kathaṃ brahman vartayeyam atandritaḥ
12,104.004c asamucchidya caivenān niyaccheyam upāyataḥ
12,104.005a senayor vyatiṣaṅgeṇa jayaḥ sādhāraṇo bhavet
12,104.005c kiṃ kurvāṇaṃ na māṃ jahyāj jvalitā śrīḥ pratāpinī
12,104.006a tato dharmārthakāmānāṃ kuśalaḥ pratibhānavān
12,104.006c rājadharmavidhānajñaḥ pratyuvāca puraṃdaram
12,104.007a na jātu kalahenecchen niyantum apakāriṇaḥ
12,104.007c bālasaṃsevitaṃ hy etad yad amarṣo yad akṣamā
12,104.007e na śatrur vivṛtaḥ kāryo vadham asyābhikāṅkṣatā
12,104.008a krodhaṃ balam amarṣaṃ ca niyamyātmajam ātmani
12,104.008c amitram upaseveta viśvastavad aviśvasan
12,104.009a priyam eva vaden nityaṃ nāpriyaṃ kiṃ cid ācaret
12,104.009c viramec chuṣkavairebhyaḥ kaṇṭhāyāsaṃ ca varjayet
12,104.010a yathā vaitaṃsiko yukto dvijānāṃ sadṛśasvanaḥ
12,104.010c tān dvijān kurute vaśyāṃs tathā yukto mahīpatiḥ
12,104.010e vaśaṃ copanayec chatrūn nihanyāc ca puraṃdara
12,104.011a na nityaṃ paribhūyārīn sukhaṃ svapiti vāsava
12,104.011c jāgarty eva ca duṣṭātmā saṃkare 'gnir ivotthitaḥ
12,104.012a na saṃnipātaḥ kartavyaḥ sāmānye vijaye sati
12,104.012c viśvāsyaivopasaṃnyāsyo vaśe kṛtvā ripuḥ prabho
12,104.012d*0241_01 vaśe kuryān na śamayet tīkṣṇān karkaśapīḍanaiḥ
12,104.012d*0241_02 sa yathā neṣyate rājñas tīkṣṇopakaraṇakṣayaḥ
12,104.012d*0241_03 hetāv īrṣuḥ phalenerṣuḥ syāc chakra vyavasāyavit
12,104.012d*0241_04 doṣeṇa guṇarūpeṇa dviṣato yo jayet sadā
12,104.013a saṃpradhārya sahāmātyair mantravidbhir mahātmabhiḥ
12,104.013c upekṣamāṇo 'vajñāte hṛdayenāparājitaḥ
12,104.014a athāsya praharet kāle kiṃ cid vicalite pade
12,104.014c daṇḍaṃ ca dūṣayed asya puruṣair āptakāribhiḥ
12,104.015a ādimadhyāvasānajñaḥ pracchannaṃ ca vicārayet
12,104.015c balāni dūṣayed asya jānaṃś caiva pramāṇataḥ
12,104.016a bhedenopapradānena saṃsṛjann auṣadhais tathā
12,104.016c na tv eva celasaṃsargaṃ racayed aribhiḥ saha
12,104.017a dīrghakālam api kṣāntvā vihanyād eva śātravān
12,104.017c kālākāṅkṣī yāmayec ca yathā visrambham āpnuyuḥ
12,104.017c*0242_01 **** **** upāsīta śacīpate
12,104.017c*0242_02 tathā priyaṃ ca vaktavyaṃ
12,104.018a na sadyo 'rīn vinirhanyād dṛṣṭasya vijayo 'jvaraḥ
12,104.018c na yaḥ śalyaṃ ghaṭṭayati navaṃ ca kurute vraṇam
12,104.019a prāpte ca praharet kāle na sa saṃvartate punaḥ
12,104.019c hantukāmasya devendra puruṣasya ripuṃ prati
12,104.020a yaḥ kālo hi vyatikrāmet puruṣaṃ kālakāṅkṣiṇam
12,104.020c durlabhaḥ sa punaḥ kālaḥ kāladharmacikīrṣuṇā
12,104.021a aurjasthyaṃ vijayed evaṃ saṃgṛhṇan sādhusaṃmatān
12,104.021c kālena sādhayen nityaṃ nāprāpte 'bhinipīḍayet
12,104.022a vihāya kāmaṃ krodhaṃ ca tathāhaṃkāram eva ca
12,104.022c yukto vivaram anvicched ahitānāṃ puraṃdara
12,104.023a mārdavaṃ daṇḍa ālasyaṃ pramādaś ca surottama
12,104.023c māyāś ca vividhāḥ śakra sādhayanty avicakṣaṇam
12,104.024a nihatyaitāni catvāri māyāṃ pratividhāya ca
12,104.024c tataḥ śaknoti śatrūṇāṃ prahartum avicārayan
12,104.025a yadaivaikena śakyeta guhyaṃ kartuṃ tadācaret
12,104.025c yacchanti sacivā guhyaṃ mitho vidrāvayanty api
12,104.026a aśakyam iti kṛtvā vā tato 'nyaiḥ saṃvidaṃ caret
12,104.026c brahmadaṇḍam adṛṣṭeṣu dṛṣṭeṣu caturaṅgiṇīm
12,104.027a bhedaṃ ca prathamaṃ yuñjyāt tūṣṇīṃdaṇḍaṃ tathaiva ca
12,104.027c kāle prayojayed rājā tasmiṃs tasmiṃs tadā tadā
12,104.028a praṇipātaṃ ca gaccheta kāle śatror balīyasaḥ
12,104.028c yukto 'sya vadham anvicched apramattaḥ pramādyataḥ
12,104.029a praṇipātena dānena vācā madhurayā bruvan
12,104.029c amitram upaseveta na tu jātu viśaṅkayet
12,104.030a sthānāni śaṅkitānāṃ ca nityam eva vivarjayet
12,104.030c na ca teṣv āśvased drugdhvā jāgratīha nirākṛtāḥ
12,104.031a na hy ato duṣkaraṃ karma kiṃ cid asti surottama
12,104.031c yathā vividhavṛttānām aiśvaryam amarādhipa
12,104.032a tathā vividhaśīlānām api saṃbhava ucyate
12,104.032c yateta yogam āsthāya mitrāmitrān avārayan
12,104.033a mṛdum apy avamanyante tīkṣṇād udvijate janaḥ
12,104.033c mātīkṣṇo māmṛdur bhūs tvaṃ tīkṣṇo bhava mṛdur bhava
12,104.034a yathā vapre vegavati sarvataḥsaṃplutodake
12,104.034c nityaṃ vivaraṇād bādhas tathā rājyaṃ pramādyataḥ
12,104.035a na banūn abhiyuñjīta yaugapadyena śātravān
12,104.035c sāmnā dānena bhedena daṇḍena ca puraṃdara
12,104.036a ekaikam eṣāṃ niṣpiṃṣañ śiṣṭeṣu nipuṇaṃ caret
12,104.036c na ca śakto 'pi medhāvī sarvān evārabhen nṛpaḥ
12,104.037a yadā syān mahatī senā hayanāgarathākulā
12,104.037c padātiyantrabahulā svanuraktā ṣaḍaṅginī
12,104.038a yadā bahuvidhāṃ vṛddhiṃ manyate pratilomataḥ
12,104.038c tadā vivṛtya prahared dasyūnām avicārayan
12,104.039a na sāma daṇḍopaniṣat praśasyate; na mārdavaṃ śatruṣu yātrikaṃ sadā
12,104.039c na sasyaghāto na ca saṃkarakriyā; na cāpi bhūyaḥ prakṛter vicāraṇā
12,104.040a māyāvibhedānupasarjanāni; pāpaṃ tathaiva spaśasaṃprayogāt
12,104.040c āptair manuṣyair upacārayeta; pureṣu rāṣṭreṣu ca saṃprayuktaḥ
12,104.041a purāṇi caiṣām anusṛtya bhūmipāḥ; pureṣu bhogān nikhilān ihājayan
12,104.041c pureṣu nītiṃ vihitāṃ yathāvidhi; prayojayanto balavṛtrasūdana
12,104.042a pradāya gūḍhāni vasūni nāma; pracchidya bhogān avadhāya ca svān
12,104.042c duṣṭāḥ svadoṣair iti kīrtayitvā; pureṣu rāṣṭreṣu ca yojayanti
12,104.043a tathaiva cānyai ratiśāstravedibhiḥ; svalaṃkṛtaiḥ śāstravidhānadṛṣṭibhiḥ
12,104.043c suśikṣitair bhāṣyakathāviśāradaiḥ; pareṣu kṛtyān upadhārayasva
12,104.044 indra uvāca
12,104.044a kāni liṅgāni duṣṭasya bhavanti dvijasattama
12,104.044c kathaṃ duṣṭaṃ vijānīyād etat pṛṣṭo bravīhi me
12,104.045 bṛhaspatir uvāca
12,104.045a parokṣam aguṇān āha sadguṇān abhyasūyati
12,104.045c parair vā kīrtyamāneṣu tūṣṇīm āste parāṅmukhaḥ
12,104.046a tūṣṇīṃbhāve 'pi hi jñānaṃ na ced bhavati kāraṇam
12,104.046c viśvāsam oṣṭhasaṃdaṃśaṃ śirasaś ca prakampanam
12,104.047a karoty abhīkṣṇaṃ saṃsṛṣṭam asaṃsṛṣṭaś ca bhāṣate
12,104.047c adṛṣṭito vikurute dṛṣṭvā vā nābhibhāṣate
12,104.048a pṛthag etya samaśnāti nedam adya yathāvidhi
12,104.048c āsane śayane yāne bhāvā lakṣyā viśeṣataḥ
12,104.049a ārtir ārte priye prītir etāvan mitralakṣaṇam
12,104.049c viparītaṃ tu boddhavyam arilakṣaṇam eva tat
12,104.050a etāny evaṃ yathoktāni budhyethās tridaśādhipa
12,104.050c puruṣāṇāṃ praduṣṭānāṃ svabhāvo balavattaraḥ
12,104.051a iti duṣṭasya vijñānam uktaṃ te surasattama
12,104.051c niśāmya śāstratattvārthaṃ yathāvad amareśvara
12,104.052 bhīṣma uvāca
12,104.052a sa tad vacaḥ śatrunibarhaṇe ratas; tathā cakārāvitathaṃ bṛhaspateḥ
12,104.052c cacāra kāle vijayāya cārihā; vaśaṃ ca śatrūn anayat puraṃdaraḥ
12,105.001 yudhiṣṭhira uvāca
12,105.001a dhārmiko 'rthān asaṃprāpya rājāmātyaiḥ prabādhitaḥ
12,105.001c cyutaḥ kośāc ca daṇḍāc ca sukham icchan kathaṃ caret
12,105.002 bhīṣma uvāca
12,105.002a atrāyaṃ kṣemadarśīyam itihāso 'nugīyate
12,105.002c tat te 'haṃ saṃpravakṣyāmi tan nibodha yudhiṣṭhira
12,105.003a kṣemadarśaṃ nṛpasutaṃ yatra kṣīṇabalaṃ purā
12,105.003c muniḥ kālakavṛkṣīya ājagāmeti naḥ śrutam
12,105.003e taṃ papracchopasaṃgṛhya kṛcchrām āpadam āsthitaḥ
12,105.004a artheṣu bhāgī puruṣa īhamānaḥ punaḥ punaḥ
12,105.004c alabdhvā madvidho rājyaṃ brahman kiṃ kartum arhati
12,105.005a anyatra maraṇāt steyād anyatra parasaṃśrayāt
12,105.005c kṣudrād anyatra cācārāt tan mamācakṣva sattama
12,105.006a vyādhinā cābhipannasya mānasenetareṇa vā
12,105.006c bahuśrutaḥ kṛtaprajñas tvadvidhaḥ śaraṇaṃ bhavet
12,105.007a nirvidya hi naraḥ kāmān niyamya sukham edhate
12,105.007c tyaktvā prītiṃ ca śokaṃ ca labdhvāprītimayaṃ vasu
12,105.008a sukham arthāśrayaṃ yeṣām anuśocāmi tān aham
12,105.008c mama hy arthāḥ subahavo naṣṭāḥ svapna ivāgatāḥ
12,105.009a duṣkaraṃ bata kurvanti mahato 'rthāṃs tyajanti ye
12,105.009c vayaṃ tv enān parityaktum asato 'pi na śaknumaḥ
12,105.010a imām avasthāṃ saṃprāptaṃ dīnam ārtaṃ śriyaś cyutam
12,105.010c yad anyat sukham astīha tad brahmann anuśādhi mām
12,105.011a kausalyenaivam uktas tu rājaputreṇa dhīmatā
12,105.011c muniḥ kālakavṛkṣīyaḥ pratyuvāca mahādyutiḥ
12,105.012a purastād eva te buddhir iyaṃ kāryā vijānataḥ
12,105.012c anityaṃ sarvam evedam ahaṃ ca mama cāsti yat
12,105.013a yat kiṃ cin manyase 'stīti sarvaṃ nāstīti viddhi tat
12,105.013c evaṃ na vyathate prājñaḥ kṛcchrām apy āpadaṃ gataḥ
12,105.014a yad dhi bhūtaṃ bhaviṣyac ca dhruvaṃ tan na bhaviṣyati
12,105.014c evaṃ viditavedyas tvam adharmebhyaḥ pramokṣyase
12,105.015a yac ca pūrve samāhāre yac ca pūrvatare pare
12,105.015c sarvaṃ tan nāsti tac caiva taj jñātvā ko 'nusaṃjvaret
12,105.016a bhūtvā ca na bhavaty etad abhūtvā ca bhavaty api
12,105.016c śoke na hy asti sāmarthyaṃ śokaṃ kuryāt kathaṃ naraḥ
12,105.017a kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ
12,105.017c na tvaṃ paśyasi tān adya na tvā paśyanti te 'pi ca
12,105.018a ātmano 'dhruvatāṃ paśyaṃs tāṃs tvaṃ kim anuśocasi
12,105.018c buddhyā caivānubudhyasva dhruvaṃ hi na bhaviṣyasi
12,105.019a ahaṃ ca tvaṃ ca nṛpate śatravaḥ suhṛdaś ca te
12,105.019c avaśyaṃ na bhaviṣyāmaḥ sarvaṃ ca na bhaviṣyati
12,105.020a ye tu viṃśativarṣā vai triṃśadvarṣāś ca mānavāḥ
12,105.020c arvāg eva hi te sarve mariṣyanti śaracchatāt
12,105.021a api cen mahato vittād vipramucyeta pūruṣaḥ
12,105.021c naitan mameti tan matvā kurvīta priyam ātmanaḥ
12,105.022a anāgataṃ yan na mameti vidyād; atikrāntaṃ yan na mameti vidyāt
12,105.022c diṣṭaṃ balīya iti manyamānās; te paṇḍitās tat satāṃ sthānam āhuḥ
12,105.023a anāḍhyāś cāpi jīvanti rājyaṃ cāpy anuśāsate
12,105.023c buddhipauruṣasaṃpannās tvayā tulyādhikā janāḥ
12,105.024a na ca tvam iva śocanti tasmāt tvam api mā śucaḥ
12,105.024c kiṃ nu tvaṃ tair na vai śreyāṃs tulyo vā buddhipauruṣaiḥ
12,105.025 rājaputra uvāca
12,105.025a yādṛcchikaṃ mamāsīt tad rājyam ity eva cintaye
12,105.025c hriyate sarvam evedaṃ kālena mahatā dvija
12,105.026a tasyaivaṃ hriyamāṇasya srotaseva tapodhana
12,105.026c phalam etat prapaśyāmi yathālabdhena vartaye
12,105.027 munir uvāca
12,105.027a anāgatam atītaṃ ca yathā tathyaviniścayāt
12,105.027c nānuśocasi kausalya sarvārtheṣu tathā bhava
12,105.028a avāpyān kāmayasvārthān nānavāpyān kadā cana
12,105.028c pratyutpannān anubhavan mā śucas tvam anāgatān
12,105.029a yathā labdhopapannārthas tathā kausalya raṃsyase
12,105.029c kaccic chuddhasvabhāvena śriyā hīno na śocasi
12,105.030a purastād bhūtapūrvatvād dhīnabhāgyo hi durmatiḥ
12,105.030c dhātāraṃ garhate nityaṃ labdhārthāṃś ca na mṛṣyate
12,105.031a anarhān api caivānyān manyate śrīmato janān
12,105.031c etasmāt kāraṇād etad duḥkhaṃ bhūyo 'nuvartate
12,105.032a īrṣyāticchedasaṃpannā rājan puruṣamāninaḥ
12,105.032c kaccit tvaṃ na tathā prājña matsarī kosalādhipa
12,105.033a sahasva śriyam anyeṣāṃ yady api tvayi nāsti sā
12,105.033c anyatrāpi satīṃ lakṣmīṃ kuśalā bhuñjate janāḥ
12,105.033e abhiviṣyandate śrīr hi saty api dviṣato janāt
12,105.034a śriyaṃ ca putrapautraṃ ca manuṣyā dharmacāriṇaḥ
12,105.034c tyāgadharmavido vīrāḥ svayam eva tyajanty uta
12,105.034d*0243_01 tyaktaṃ svāyaṃbhuve vaṃśe śubhena bharatena ca
12,105.034d*0243_02 nānāratnasamākīrṇaṃ rājyaṃ sphītam iti śrutiḥ
12,105.034d*0243_03 tathānyair bhūmipālaiś ca tyaktaṃ rājyaṃ mahodayam
12,105.034d*0243_04 tyaktvā rājyāni te sarve vane vanyaphalāśinaḥ
12,105.034d*0243_05 gatāś ca tapasaḥ pāraṃ duḥkhasyāntaṃ ca bhūmipāḥ
12,105.035a bahu saṃkasukaṃ dṛṣṭvā vivitsāsādhanena ca
12,105.035c tathānye saṃtyajanty enaṃ matvā paramadurlabham
12,105.036a tvaṃ punaḥ prājñarūpaḥ san kṛpaṇaṃ paritapyase
12,105.036c akāmyān kāmayāno 'rthān parācīnān upadrutān
12,105.037a tāṃ buddhim upajijñāsus tvam evainān parityaja
12,105.037c anarthāṃś cārtharūpeṇa arthāṃś cānartharūpataḥ
12,105.038a arthāyaiva hi keṣāṃ cid dhananāśo bhavaty uta
12,105.038c anantyaṃ taṃ sukhaṃ matvā śriyam anyaḥ parīkṣate
12,105.039a ramamāṇaḥ śriyā kaś cin nānyac chreyo 'bhimanyate
12,105.039c tathā tasyehamānasya samārambho vinaśyati
12,105.040a kṛcchrāl labdham abhipretaṃ yadā kausalya naśyati
12,105.040c tadā nirvidyate so 'rthāt paribhagnakramo naraḥ
12,105.040d*0244_01 anityāṃ tāṃ śriyaṃ matvā śriyaṃ vā kaḥ parīpsati
12,105.041a dharmam eke 'bhipadyante kalyāṇābhijanā narāḥ
12,105.041c paratra sukham icchanto nirvidyeyuś ca laukikāt
12,105.042a jīvitaṃ saṃtyajanty eke dhanalobhaparā narāḥ
12,105.042c na jīvitārthaṃ manyante puruṣā hi dhanād ṛte
12,105.043a paśya teṣāṃ kṛpaṇatāṃ paśya teṣām abuddhitām
12,105.043c adhruve jīvite mohād arthatṛṣṇām upāśritāḥ
12,105.044a saṃcaye ca vināśānte maraṇānte ca jīvite
12,105.044c saṃyoge viprayogānte ko nu vipraṇayen manaḥ
12,105.045a dhanaṃ vā puruṣaṃ rājan puruṣo vā punar dhanam
12,105.045c avaśyaṃ prajahāty etat tad vidvān ko 'nusaṃjvaret
12,105.045d*0245_01 anyatropanatā hy āpat puruṣaṃ toṣayaty uta
12,105.045d*0245_02 tena śāntiṃ na labhate nāham eveti kāraṇāt
12,105.046a anyeṣām api naśyanti suhṛdaś ca dhanāni ca
12,105.046c paśya buddhyā manuṣyāṇāṃ rājann āpadam ātmanaḥ
12,105.046e niyaccha yaccha saṃyaccha indriyāṇi mano giram
12,105.047a pratiṣiddhān avāpyeṣu durlabheṣv ahiteṣu ca
12,105.047c pratikṛṣṭeṣu bhāveṣu vyatikṛṣṭeṣv asaṃbhave
12,105.047e prajñānatṛpto vikrāntas tvadvidho nānuśocati
12,105.048a alpam icchann acapalo mṛdur dāntaḥ susaṃśitaḥ
12,105.048c brahmacaryopapannaś ca tvadvidho naiva muhyati
12,105.049a na tv eva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi
12,105.049c nṛśaṃsavṛttiṃ pāpiṣṭhāṃ duḥkhāṃ kāpuruṣocitām
12,105.050a api mūlaphalājīvo ramasvaiko mahāvane
12,105.050c vāgyataḥ saṃgṛhītātmā sarvabhūtadayānvitaḥ
12,105.051a sadṛśaṃ paṇḍitasyaitad īṣādantena dantinā
12,105.051c yad eko ramate 'raṇye yac cāpy alpena tuṣyati
12,105.052a mahāhradaḥ saṃkṣubhita ātmanaiva prasīdati
12,105.052b*0246_01 itthaṃ naro 'py ātmanaiva kṛtaprajñaḥ prasīdati
12,105.052c etad evaṃgatasyāhaṃ sukhaṃ paśyāmi kevalam
12,105.053a asaṃbhave śriyo rājan hīnasya sacivādibhiḥ
12,105.053c daive pratiniviṣṭe ca kiṃ śreyo manyate bhavān
12,106.001 munir uvāca
12,106.001a atha cet pauruṣaṃ kiṃ cit kṣatriyātmani paśyasi
12,106.001c bravīmi hanta te nītiṃ rājyasya pratipattaye
12,106.002a tāṃ cec chakṣyasy anuṣṭhātuṃ karma caiva kariṣyasi
12,106.002c śṛṇu sarvam aśeṣeṇa yat tvāṃ vakṣyāmi tattvataḥ
12,106.003a ācariṣyasi cet karma mahato 'rthān avāpsyasi
12,106.003c rājyaṃ rājyasya mantraṃ vā mahatīṃ vā punaḥ śriyam
12,106.003e yady etad rocate rājan punar brūhi bravīmi te
12,106.004 rājaputra uvāca
12,106.004a bravītu bhagavān nītim upapanno 'smy ahaṃ prabho
12,106.004c amogham idam adyāstu tvayā saha samāgatam
12,106.005 munir uvāca
12,106.005a hitvā stambhaṃ ca mānaṃ ca krodhaharṣau bhayaṃ tathā
12,106.005c praty amitraṃ niṣevasva praṇipatya kṛtāñjaliḥ
12,106.006a tam uttamena śaucena karmaṇā cābhirādhaya
12,106.006c dātum arhati te vṛttiṃ vaidehaḥ satyasaṃgaraḥ
12,106.007a pramāṇaṃ sarvabhūteṣu pragrahaṃ ca gamiṣyasi
12,106.007c tataḥ sahāyān sotsāhāṃl lapsyase 'vyasanāñ śucīn
12,106.008a vartamānaḥ svaśāstre vai saṃyatātmā jitendriyaḥ
12,106.008c abhyuddharati cātmānaṃ prasādayati ca prajāḥ
12,106.009a tenaiva tvaṃ dhṛtimatā śrīmatā cābhisatkṛtaḥ
12,106.009c pramāṇaṃ sarvabhūteṣu gatvā pragrahaṇaṃ mahat
12,106.010a tataḥ suhṛdbalaṃ labdhvā mantrayitvā sumantritam
12,106.010c antarair bhedayitvārīn bilvaṃ bilvena śātaya
12,106.010e parair vā saṃvidaṃ kṛtvā balam apy asya ghātaya
12,106.011a alabhyā ye śubhā bhāvāḥ striyaś cācchādanāni ca
12,106.011c śayyāsanāni yānāni mahārhāṇi gṛhāṇi ca
12,106.012a pakṣiṇo mṛgajātāni rasā gandhāḥ phalāni ca
12,106.012c teṣv eva sajjayethās tvaṃ yathā naśyet svayaṃ paraḥ
12,106.013a yady eva pratiṣeddhavyo yady upekṣaṇam arhati
12,106.013b*0247_01 sadaiva rājaśārdūla viduṣā hitam icchatā
12,106.013c na jātu vivṛtaḥ kāryaḥ śatrur vinayam icchatā
12,106.014a vasasva paramāmitraviṣaye prājñasaṃmate
12,106.014c bhajasva śvetakākīyair mitrādhamam anarthakaiḥ
12,106.015a ārambhāṃś cāsya mahato duṣkarāṃs tvaṃ prayojaya
12,106.015c nadībandhavirodhāṃś ca balavadbhir virudhyatām
12,106.016a udyānāni mahārhāṇi śayanāny āsanāni ca
12,106.016c pratibhogasukhenaiva kośam asya virecaya
12,106.017a yajñadānapraśaṃsāsmai brāhmaṇeṣv anuvarṇyatām
12,106.017c te tvatpriyaṃ kariṣyanti taṃ ceṣyanti vṛkā iva
12,106.018a asaṃśayaṃ puṇyaśīlaḥ prāpnoti paramāṃ gatim
12,106.018c triviṣṭape puṇyatamaṃ sthānaṃ prāpnoti pārthivaḥ
12,106.018e kośakṣaye tv amitrāṇāṃ vaśaṃ kausalya gacchati
12,106.019a ubhayatra prasaktasya dharme cādharma eva ca
12,106.019c balārthamūlaṃ vyucchidyet tena nandanti śatravaḥ
12,106.020a nindyāsya mānuṣaṃ karma daivam asyopavarṇaya
12,106.020c asaṃśayaṃ daivaparaḥ kṣipram eva vinaśyati
12,106.021a yājayainaṃ viśvajitā sarvasvena viyujyatām
12,106.021c tato gacchatv asiddhārthaḥ pīḍyamāno mahājanam
12,106.022a tyāgadharmavidaṃ muṇḍaṃ kaṃ cid asyopavarṇaya
12,106.022c api tyāgaṃ bubhūṣeta kaccid gacched anāmayam
12,106.023a siddhenauṣadhayogena sarvaśatruvināśinā
12,106.023c nāgān aśvān manuṣyāṃś ca kṛtakair upaghātaya
12,106.024a ete cānye ca bahavo dambhayogāḥ suniścitāḥ
12,106.024c śakyā viṣahatā kartuṃ naklībena nṛpātmaja
12,107.001 rājaputra uvāca
12,107.001a na nikṛtyā na dambhena brahmann icchāmi jīvitum
12,107.001c nādharmayuktān iccheyam arthān sumahato 'py aham
12,107.002a purastād eva bhagavan mayaitad apavarjitam
12,107.002c yena māṃ nābhiśaṅketa yad vā kṛtsnaṃ hitaṃ bhavet
12,107.003a ānṛśaṃsyena dharmeṇa loke hy asmiñ jijīviṣuḥ
12,107.003c nāham etad alaṃ kartuṃ naitan mayy upapadyate
12,107.004 munir uvāca
12,107.004a upapannas tvam etena yathā kṣatriya bhāṣase
12,107.004c prakṛtyā hy upapanno 'si buddhyā cādbhutadarśana
12,107.005a ubhayor eva vām arthe yatiṣye tava tasya ca
12,107.005c saṃśleṣaṃ vā kariṣyāmi śāśvataṃ hy anapāyinam
12,107.006a tvādṛśaṃ hi kule jātam anṛśaṃsaṃ bahuśrutam
12,107.006c amātyaṃ ko na kurvīta rājyapraṇayakovidam
12,107.007a yas tvaṃ pravrajito rājyād vyasanaṃ cottamaṃ gataḥ
12,107.007c ānṛśaṃsyena vṛttena kṣatriyecchasi jīvitum
12,107.008a āgantā madgṛhaṃ tāta vaidehaḥ satyasaṃgaraḥ
12,107.008c yathāhaṃ taṃ niyokṣyāmi tat kariṣyaty asaṃśayam
12,107.009 bhīṣma uvāca
12,107.009a tata āhūya vaidehaṃ munir vacanam abravīt
12,107.009c ayaṃ rājakule jāto viditābhyantaro mama
12,107.010a ādarśa iva śuddhātmā śāradaś candramā iva
12,107.010c nāsmin paśyāmi vṛjinaṃ sarvato me parīkṣitaḥ
12,107.011a tena te saṃdhir evāstu viśvasāsmin yathā mayi
12,107.011c na rājyam anamātyena śakyaṃ śāstum amitrahan
12,107.012a amātyaḥ śūra eva syād buddhisaṃpanna eva ca
12,107.012c tābhyāṃ caiva bhayaṃ rājñaḥ paśya rājyasya yojanam
12,107.012e dharmātmanāṃ kva cil loke nānyāsti gatir īdṛśī
12,107.013a kṛtātmā rājaputro 'yaṃ satāṃ mārgam anuṣṭhitaḥ
12,107.013c susaṃgṛhītas tv evaiṣa tvayā dharmapurogamaḥ
12,107.013e saṃsevyamānaḥ śatrūṃs te gṛhṇīyān mahato gaṇān
12,107.014a yady ayaṃ pratiyudhyet tvāṃ svakarma kṣatriyasya tat
12,107.014c jigīṣamāṇas tvāṃ yuddhe pitṛpaitāmahe pade
12,107.015a tvaṃ cāpi pratiyudhyethā vijigīṣuvrate sthitaḥ
12,107.015c ayuddhvaiva niyogān me vaśe vaideha te sthitaḥ
12,107.016a sa tvaṃ dharmam avekṣasva tyaktvādharmam asāṃpratam
12,107.016c na hi kāmān na ca drohāt svadharmaṃ hātum arhasi
12,107.017a naiva nityaṃ jayas tāta naiva nityaṃ parājayaḥ
12,107.017c tasmād bhojayitavyaś ca bhoktavyaś ca paro janaḥ
12,107.018a ātmany eva hi saṃdṛśyāv ubhau jayaparājayau
12,107.018c niḥśeṣakāriṇāṃ tāta niḥśeṣakaraṇād bhayam
12,107.019a ity uktaḥ pratyuvācedaṃ vacanaṃ brāhmaṇarṣabham
12,107.019c abhipūjyābhisatkṛtya pūjārham anumānya ca
12,107.020a yathā brūyān mahāprājño yathā brūyād bahuśrutaḥ
12,107.020c śreyaskāmo yathā brūyād ubhayor yat kṣamaṃ bhavet
12,107.021a tathā vacanam ukto 'smi kariṣyāmi ca tat tathā
12,107.021c etad dhi paramaṃ śreyo na me 'trāsti vicāraṇā
12,107.022a tataḥ kauśalyam āhūya vaideho vākyam abravīt
12,107.022c dharmato nītitaś caiva balena ca jito mayā
12,107.023a so 'haṃ tvayā tv ātmaguṇair jitaḥ pārthivasattama
12,107.023c ātmānam anavajñāya jitavad vartatāṃ bhavān
12,107.024a nāvamanye ca te buddhiṃ nāvamanye ca pauruṣam
12,107.024c nāvamanye jayāmīti jitavad vartatāṃ bhavān
12,107.025a yathāvat pūjito rājan gṛhaṃ gantāsi me gṛhāt
12,107.025c tataḥ saṃpūjya tau vipraṃ viśvastau jagmatur gṛhān
12,107.026a vaidehas tv atha kausalyaṃ praveśya gṛham añjasā
12,107.026c pādyārghyamadhuparkais taṃ pūjārhaṃ pratyapūjayat
12,107.027a dadau duhitaraṃ cāsmai ratnāni vividhāni ca
12,107.027c eṣa rājñāṃ paro dharmaḥ sahyau jayaparājayau
12,108.001 yudhiṣṭhira uvāca
12,108.001a brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa
12,108.001c dharmo vṛttaṃ ca vṛttiś ca vṛttyupāyaphalāni ca
12,108.002a rājñāṃ vṛttaṃ ca kośaś ca kośasaṃjananaṃ mahat
12,108.002c amātyaguṇavṛddhiś ca prakṛtīnāṃ ca vardhanam
12,108.003a ṣāḍguṇyaguṇakalpaś ca senānītis tathaiva ca
12,108.003c duṣṭasya ca parijñānam aduṣṭasya ca lakṣaṇam
12,108.004a samahīnādhikānāṃ ca yathāval lakṣaṇoccayaḥ
12,108.004c madhyamasya ca tuṣṭyarthaṃ yathā stheyaṃ vivardhatā
12,108.005a kṣīṇasaṃgrahavṛttiś ca yathāvat saṃprakīrtitā
12,108.005c laghunādeśarūpeṇa granthayogena bhārata
12,108.006a vijigīṣos tathāvṛttam uktaṃ caiva tathaiva te
12,108.006c gaṇānāṃ vṛttim icchāmi śrotuṃ matimatāṃ vara
12,108.007a yathā gaṇāḥ pravardhante na bhidyante ca bhārata
12,108.007c arīn hi vijigīṣante suhṛdaḥ prāpnuvanti ca
12,108.008a bhedamūlo vināśo hi gaṇānām upalabhyate
12,108.008c mantrasaṃvaraṇaṃ duḥkhaṃ bahūnām iti me matiḥ
12,108.009a etad icchāmy ahaṃ śrotuṃ nikhilena paraṃtapa
12,108.009c yathā ca te na bhidyeraṃs tac ca me brūhi pārthiva
12,108.010 bhīṣma uvāca
12,108.010a gaṇānāṃ ca kulānāṃ ca rājñāṃ ca bharatarṣabha
12,108.010c vairasaṃdīpanāv etau lobhāmarṣau janādhipa
12,108.011a lobham eko hi vṛṇute tato 'marṣam anantaram
12,108.011c tau kṣayavyayasaṃyuktāv anyonyajanitāśrayau
12,108.012a cāramantrabalādānaiḥ sāmadānavibhedanaiḥ
12,108.012c kṣayavyayabhayopāyaiḥ karśayantītaretaram
12,108.013a tatra dānena bhidyante gaṇāḥ saṃghātavṛttayaḥ
12,108.013c bhinnā vimanasaḥ sarve gacchanty arivaśaṃ bhayāt
12,108.014a bhedād gaṇā vinaśyanti bhinnāḥ sūpajapāḥ paraiḥ
12,108.014c tasmāt saṃghātayogeṣu prayateran gaṇāḥ sadā
12,108.015a arthā hy evādhigamyante saṃghātabalapauruṣāt
12,108.015c bāhyāś ca maitrīṃ kurvanti teṣu saṃghātavṛttiṣu
12,108.016a jñānavṛddhān praśaṃsantaḥ śuśrūṣantaḥ parasparam
12,108.016c vinivṛttābhisaṃdhānāḥ sukham edhanti sarvaśaḥ
12,108.017a dharmiṣṭhān vyavahārāṃś ca sthāpayantaś ca śāstrataḥ
12,108.017c yathāvat saṃpravartanto vivardhante gaṇottamāḥ
12,108.018a putrān bhrātṝn nigṛhṇanto vinaye ca sadā ratāḥ
12,108.018c vinītāṃś ca pragṛhṇanto vivardhante gaṇottamāḥ
12,108.019a cāramantravidhāneṣu kośasaṃnicayeṣu ca
12,108.019c nityayuktā mahābāho vardhante sarvato gaṇāḥ
12,108.020a prājñāñ śūrān maheṣvāsān karmasu sthirapauruṣān
12,108.020c mānayantaḥ sadā yuktā vivardhante gaṇā nṛpa
12,108.021a dravyavantaś ca śūrāś ca śastrajñāḥ śāstrapāragāḥ
12,108.021c kṛcchrāsv āpatsu saṃmūḍhān gaṇān uttārayanti te
12,108.022a krodho bhedo bhayo daṇḍaḥ karśanaṃ nigraho vadhaḥ
12,108.022c nayanty arivaśaṃ sadyo gaṇān bharatasattama
12,108.023a tasmān mānayitavyās te gaṇamukhyāḥ pradhānataḥ
12,108.023c lokayātrā samāyattā bhūyasī teṣu pārthiva
12,108.024a mantraguptiḥ pradhāneṣu cāraś cāmitrakarśana
12,108.024c na gaṇāḥ kṛtsnaśo mantraṃ śrotum arhanti bhārata
12,108.025a gaṇamukhyais tu saṃbhūya kāryaṃ gaṇahitaṃ mithaḥ
12,108.025c pṛthag gaṇasya bhinnasya vimatasya tato 'nyathā
12,108.025e arthāḥ pratyavasīdanti tathānarthā bhavanti ca
12,108.026a teṣām anyonyabhinnānāṃ svaśaktim anutiṣṭhatām
12,108.026c nigrahaḥ paṇḍitaiḥ kāryaḥ kṣipram eva pradhānataḥ
12,108.027a kuleṣu kalahā jātāḥ kulavṛddhair upekṣitāḥ
12,108.027c gotrasya rājan kurvanti gaṇasaṃbhedakārikām
12,108.028a ābhyantaraṃ bhayaṃ rakṣyaṃ surakṣyaṃ bāhyato bhayam
12,108.028c abhyantarād bhayaṃ jātaṃ sadyo mūlaṃ nikṛntati
12,108.029a akasmāt krodhalobhād vā mohād vāpi svabhāvajāt
12,108.029c anyonyaṃ nābhibhāṣante tat parābhavalakṣaṇam
12,108.030a jātyā ca sadṛśāḥ sarve kulena sadṛśās tathā
12,108.030c na tu śauryeṇa buddhyā vā rūpadravyeṇa vā punaḥ
12,108.031a bhedāc caiva pramādāc ca nāmyante ripubhir gaṇāḥ
12,108.031c tasmāt saṃghātam evāhur gaṇānāṃ śaraṇaṃ mahat
12,109.001 yudhiṣṭhira uvāca
12,109.001a mahān ayaṃ dharmapatho bahuśākhaś ca bhārata
12,109.001c kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ matam
12,109.002a kiṃ kāryaṃ sarvadharmāṇāṃ garīyo bhavato matam
12,109.002c yathāyaṃ puruṣo dharmam iha ca pretya cāpnuyāt
12,109.003 bhīṣma uvāca
12,109.003a mātāpitror gurūṇāṃ ca pūjā bahumatā mama
12,109.003c atra yukto naro lokān yaśaś ca mahad aśnute
12,109.004a yad ete hy abhijānīyuḥ karma tāta supūjitāḥ
12,109.004c dharmyaṃ dharmaviruddhaṃ vā tat kartavyaṃ yudhiṣṭhira
12,109.005a na tair anabhyanujñāto dharmam anyaṃ prakalpayet
12,109.005c yam ete 'bhyanujānīyuḥ sa dharma iti niścayaḥ
12,109.006a eta eva trayo lokā eta evāśramās trayaḥ
12,109.006c eta eva trayo vedā eta eva trayo 'gnayaḥ
12,109.007a pitā hy agnir gārhapatyo mātāgnir dakṣiṇaḥ smṛtaḥ
12,109.007c gurur āhavanīyas tu sāgnitretā garīyasī
12,109.008a triṣv apramādyann eteṣu trīṃl lokān avajeṣyasi
12,109.008c pitṛvṛttyā tv imaṃ lokaṃ mātṛvṛttyā tathāparam
12,109.008e brahmalokaṃ guror vṛttyā nityam eva cariṣyasi
12,109.009a samyag eteṣu vartasva triṣu lokeṣu bhārata
12,109.009c yaśaḥ prāpsyasi bhadraṃ te dharmaṃ ca sumahāphalam
12,109.010a naitān atiśayej jātu nātyaśnīyān na dūṣayet
12,109.010c nityaṃ paricarec caiva tad vai sukṛtam uttamam
12,109.010e kīrtiṃ puṇyaṃ yaśo lokān prāpsyase ca janādhipa
12,109.011a sarve tasyādṛtā lokā yasyaite traya ādṛtāḥ
12,109.011c anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ
12,109.012a naivāyaṃ na paro lokas tasya caiva paraṃtapa
12,109.012c amānitā nityam eva yasyaite guravas trayaḥ
12,109.013a na cāsmin na pare loke yaśas tasya prakāśate
12,109.013c na cānyad api kalyāṇaṃ pāratraṃ samudāhṛtam
12,109.014a tebhya eva tu tat sarvaṃ kṛtyayā visṛjāmy aham
12,109.014c tad āsīn me śataguṇaṃ sahasraguṇam eva ca
12,109.014e tasmān me saṃprakāśante trayo lokā yudhiṣṭhira
12,109.015a daśaiva tu sadācāryaḥ śrotriyān atiricyate
12,109.015c daśācāryān upādhyāya upādhyāyān pitā daśa
12,109.016a pitṝn daśa tu mātaikā sarvāṃ vā pṛthivīm api
12,109.016c gurutvenābhibhavati nāsti mātṛsamo guruḥ
12,109.016e gurur garīyān pitṛto mātṛtaś ceti me matiḥ
12,109.017a ubhau hi mātāpitarau janmani vyupayujyataḥ
12,109.017c śarīram etau sṛjataḥ pitā mātā ca bhārata
12,109.017e ācāryaśiṣṭā yā jātiḥ sā divyā sājarāmarā
12,109.018a avadhyā hi sadā mātā pitā cāpy apakāriṇau
12,109.018c na saṃduṣyati tat kṛtvā na ca te dūṣayanti tam
12,109.018e dharmāya yatamānānāṃ vidur devāḥ saharṣibhiḥ
12,109.019a ya āvṛṇoty avitathena karṇāv; ṛtaṃ bruvann amṛtaṃ saṃprayacchan
12,109.019c taṃ vai manye pitaraṃ mātaraṃ ca; tasmai na druhyet kṛtam asya jānan
12,109.020a vidyāṃ śrutvā ye guruṃ nādriyante; pratyāsannaṃ manasā karmaṇā vā
12,109.020b*0248_01 teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭaṃ
12,109.020b*0248_02 na cāsya tad brahmaphalaṃ dadāti
12,109.020c yathaiva te gurubhir bhāvanīyās; tathā teṣāṃ guravo 'py arcanīyāḥ
12,109.021a tasmāt pūjayitavyāś ca saṃvibhajyāś ca yatnataḥ
12,109.021c guravo 'rcayitavyāś ca purāṇaṃ dharmam icchatā
12,109.022a yena prītāś ca pitaras tena prītaḥ pitāmahaḥ
12,109.022c prīṇāti mātaraṃ yena pṛthivī tena pūjitā
12,109.023a yena prīṇāty upādhyāyaṃ tena syād brahma pūjitam
12,109.023c mātṛtaḥ pitṛtaś caiva tasmāt pūjyatamo guruḥ
12,109.023e ṛṣayaś ca hi devāś ca prīyante pitṛbhiḥ saha
12,109.023f*0249_01 pūjyamāneṣu guruṣu tasmāt pūjyatamo guruḥ
12,109.024a na kena cana vṛttena hy avajñeyo gurur bhavet
12,109.024c na ca mātā na ca pitā tādṛśo yādṛśo guruḥ
12,109.025a na te 'vamānam arhanti na ca te dūṣayanti tam
12,109.025c gurūṇām eva satkāraṃ vidur devāḥ saharṣibhiḥ
12,109.026a upādhyāyaṃ pitaraṃ mātaraṃ ca; ye 'bhidruhyanti manasā karmaṇā vā
12,109.026c teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭaṃ; tasmān nānyaḥ pāpakṛd asti loke
12,109.026d*0250_01 bhṛto vṛddho yo na bibharti putraḥ
12,109.026d*0250_02 svayonijaḥ pitaraṃ mātaraṃ ca
12,109.026d*0250_03 tad vai pāpaṃ bhrūṇahatyāviśiṣṭaṃ
12,109.026d*0250_04 tasmān nānyaḥ pāpakṛd asti loke
12,109.027a mitradruhaḥ kṛtaghnasya strīghnasya piśunasya ca
12,109.027c caturṇāṃ vayam eteṣāṃ niṣkṛtiṃ nānuśuśrumaḥ
12,109.028a etat sarvam atideśena sṛṣṭaṃ; yat kartavyaṃ puruṣeṇeha loke
12,109.028c etac chreyo nānyad asmād viśiṣṭaṃ; sarvān dharmān anusṛtyaitad uktam
12,110.001 yudhiṣṭhira uvāca
12,110.001a kathaṃ dharme sthātum icchan naro varteta bhārata
12,110.001c vidvañ jijñāsamānāya prabrūhi bharatarṣabha
12,110.002a satyaṃ caivānṛtaṃ cobhe lokān āvṛtya tiṣṭhataḥ
12,110.002c tayoḥ kim ācared rājan puruṣo dharmaniścitaḥ
12,110.003a kiṃ svit satyaṃ kim anṛtaṃ kiṃ svid dharmyaṃ sanātanam
12,110.003c kasmin kāle vadet satyaṃ kasmin kāle 'nṛtaṃ vadet
12,110.004 bhīṣma uvāca
12,110.004a satyasya vacanaṃ sādhu na satyād vidyate param
12,110.004c yad bhūloke sudurjñātaṃ tat te vakṣyāmi bhārata
12,110.005a bhavet satyaṃ na vaktavyaṃ vaktavyam anṛtaṃ bhavet
12,110.005c yatrānṛtaṃ bhavet satyaṃ satyaṃ vāpy anṛtaṃ bhavet
12,110.006a tādṛśe muhyate bālo yatra satyam aniṣṭhitam
12,110.006c satyānṛte viniścitya tato bhavati dharmavit
12,110.007a apy anāryo 'kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ
12,110.007c sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva
12,110.008a kim āścaryaṃ ca yan mūḍho dharmakāmo 'py adharmavit
12,110.008c sumahat prāpnuyāt pāpaṃ gaṅgāyām iva kauśikaḥ
12,110.009a tādṛśo 'yam anupraśno yatra dharmaḥ sudurvacaḥ
12,110.009c duṣkaraḥ pratisaṃkhyātuṃ tarkeṇātra vyavasyati
12,110.010a prabhāvārthāya bhūtānāṃ dharmapravacanaṃ kṛtam
12,110.010c yat syād ahiṃsāsaṃyuktaṃ sa dharma iti niścayaḥ
12,110.010d*0251_01 ahiṃsārthāya bhūtānāṃ dharmapravacanaṃ kṛtam
12,110.010d*0251_02 yat syād ahiṃsāsaṃyuktaṃ sa dharma iti niścayaḥ
12,110.010d*0252_01 ahiṃsā satyam akrodhas tapo dānaṃ damo matiḥ
12,110.010d*0252_02 anasūyāpy amātsaryam anīrṣyā śīlam eva ca
12,110.010d*0252_03 eṣa dharmaḥ kuruśreṣṭha kathitaḥ parameṣṭhinā
12,110.010d*0252_04 brahmaṇā devadevena ayaṃ caiva sanātanaḥ
12,110.010d*0252_05 asmin dharme sthito rājan naro bhadrāṇi paśyati
12,110.010d*0252_06 śrauto vadhātmako dharma ahiṃsā paramārthikaḥ
12,110.011a dhāraṇād dharma ity āhur dharmeṇa vidhṛtāḥ prajāḥ
12,110.011c yat syād dhāraṇasaṃyuktaṃ sa dharma iti niścayaḥ
12,110.011d*0253_01 hitaṃ syād yatra bhūtānāṃ patitānāṃ susaṃkaṭe
12,110.012a śrutidharma iti hy eke nety āhur apare janāḥ
12,110.012c na tu tat pratyasūyāmo na hi sarvaṃ vidhīyate
12,110.013a ye 'nyāyena jihīrṣanto dhanam icchanti karhi cit
12,110.013c tebhyas tan na tad ākhyeyaṃ sa dharma iti niścayaḥ
12,110.014a akūjanena cen mokṣo nātra kūjet kathaṃ cana
12,110.014c avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpy akūjanāt
12,110.014d*0254_01 ye 'nye cāpy anṛtaṃ kuryuḥ kuryād eva vicāraṇam
12,110.015a śreyas tatrānṛtaṃ vaktuṃ satyād iti vicāritam
12,110.015b*0255_01 akṣayebhyo vadhaṃ rājan kuryād evāvicārayan
12,110.015b*0255_02 abuddhānuśaye doṣaṃ śreyas tatrānṛtaṃ bhavet
12,110.015b*0255_03 na stenaiḥ saha saṃbandhān mucyate śapathād api
12,110.015b*0255_04 śreyas tatrānṛtaṃ vaktuṃ satyād iti hi dhāraṇā
12,110.015c yaḥ pāpaiḥ saha saṃbandhān mucyate śapathād iti
12,110.016a na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃ cana
12,110.016c pāpebhyo hi dhanaṃ dattaṃ dātāram api pīḍayet
12,110.017a svaśarīroparodhena varam ādātum icchataḥ
12,110.017c satyasaṃpratipattyarthaṃ ye brūyuḥ sākṣiṇaḥ kva cit
12,110.017e anuktvā tatra tad vācyaṃ sarve te 'nṛtavādinaḥ
12,110.018a prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet
12,110.018c arthasya rakṣaṇārthāya pareṣāṃ dharmakāraṇāt
12,110.018e pareṣāṃ dharmam ākāṅkṣan nīcaḥ syād dharmabhikṣukaḥ
12,110.019a pratiśrutya tu dātavyaṃ śvaḥkāryas tu balātkṛtaḥ
12,110.019c yaḥ kaś cid dharmasamayāt pracyuto 'dharmam āsthitaḥ
12,110.019d*0256_01 dambhenaiva sa hantavyas taṃ panthānaṃ samāśritaḥ
12,110.019d*0256_02 cyutaḥ sadaiva dharmebhyo 'mānavaṃ dharmam āsthitaḥ
12,110.020a śaṭhaḥ svadharmam utsṛjya tam icched upajīvitum
12,110.020c sarvopāyair nihantavyaḥ pāpo nikṛtijīvanaḥ
12,110.021a dhanam ity eva pāpānāṃ sarveṣām iha niścayaḥ
12,110.021c ye 'viṣahyā hy asaṃbhojyā nikṛtyā patanaṃ gatāḥ
12,110.022a cyutā devamanuṣyebhyo yathā pretās tathaiva te
12,110.022b*0257_01 niryajñās tapasā hīnā mā sma taiḥ saha saṃgamaḥ
12,110.022c dhanādānād duḥkhataraṃ jīvitād viprayojanam
12,110.023a ayaṃ vo rocatāṃ dharma iti vācyaḥ prayatnataḥ
12,110.023c na kaś cid asti pāpānāṃ dharma ity eṣa niścayaḥ
12,110.024a tathāgataṃ ca yo hanyān nāsau pāpena lipyate
12,110.024c svakarmaṇā hataṃ hanti hata eva sa hanyate
12,110.024e teṣu yaḥ samayaṃ kaś cit kurvīta hatabuddhiṣu
12,110.025a yathā kākaś ca gṛdhraś ca tathaivopadhijīvinaḥ
12,110.025c ūrdhvaṃ dehavimokṣānte bhavanty etāsu yoniṣu
12,110.026a yasmin yathā vartate yo manuṣyas; tasmiṃs tathā vartitavyaṃ sa dharmaḥ
12,110.026c māyācāro māyayā vartitavyaḥ; sādhvācāraḥ sādhunā pratyudeyaḥ
12,111.001 yudhiṣṭhira uvāca
12,111.001a kliśyamāneṣu bhūteṣu tais tair bhāvais tatas tataḥ
12,111.001c durgāṇy atitared yena tan me brūhi pitāmaha
12,111.002 bhīṣma uvāca
12,111.002a āśrameṣu yathokteṣu yathoktaṃ ye dvijātayaḥ
12,111.002c vartante saṃyatātmāno durgāṇy atitaranti te
12,111.003a ye dambhān na japanti sma yeṣāṃ vṛttiś ca saṃvṛtā
12,111.003c viṣayāṃś ca nigṛhṇanti durgāṇy atitaranti te
12,111.003d*0258_01 pratyāhur nocyamānā ye na hiṃsanti ca hiṃsitāḥ
12,111.003d*0258_02 prayacchanti na yācante durgāṇy atitaranti te
12,111.004a vāsayanty atithīn nityaṃ nityaṃ ye cānasūyakāḥ
12,111.004c nityaṃ svādhyāyaśīlāś ca durgāṇy atitaranti te
12,111.005a mātāpitroś ca ye vṛttiṃ vartante dharmakovidāḥ
12,111.005c varjayanti divāsvapnaṃ durgāṇy atitaranti te
12,111.006a sveṣu dāreṣu vartante nyāyavṛtteṣv ṛtāv ṛtau
12,111.006c agnihotraparāḥ santo durgāṇy atitaranti te
12,111.007a ye na lobhān nayanty arthān rājāno rajasāvṛtāḥ
12,111.007c viṣayān parirakṣanto durgāṇy atitaranti te
12,111.008a āhaveṣu ca ye śūrās tyaktvā maraṇajaṃ bhayam
12,111.008c dharmeṇa jayam icchanto durgāṇy atitaranti te
12,111.009a ye pāpāni na kurvanti karmaṇā manasā girā
12,111.009c nikṣiptadaṇḍā bhūteṣu durgāṇy atitaranti te
12,111.010a ye vadantīha satyāni prāṇatyāge 'py upasthite
12,111.010c pramāṇabhūtā bhūtānāṃ durgāṇy atitaranti te
12,111.011a anadhyāyeṣu ye viprāḥ svādhyāyaṃ naiva kurvate
12,111.011c taponityāḥ sutapaso durgāṇy atitaranti te
12,111.012a karmāṇy akuhakārthāni yeṣāṃ vācaś ca sūnṛtāḥ
12,111.012c yeṣām arthāś ca sādhvarthā durgāṇy atitaranti te
12,111.013a ye tapaś ca tapasyanti kaumārabrahmacāriṇaḥ
12,111.013c vidyāvedavratasnātā durgāṇy atitaranti te
12,111.014a ye ca saṃśāntarajasaḥ saṃśāntatamasaś ca ye
12,111.014c satye sthitā mahātmāno durgāṇy atitaranti te
12,111.015a yeṣāṃ na kaś cit trasati trasanti na ca kasya cit
12,111.015c yeṣām ātmasamo loko durgāṇy atitaranti te
12,111.016a paraśriyā na tapyante ye santaḥ puruṣarṣabhāḥ
12,111.016c grāmyād annān nivṛttāś ca durgāṇy atitaranti te
12,111.017a sarvān devān namasyanti sarvān dharmāṃś ca śṛṇvate
12,111.017c ye śraddadhānā dāntāś ca durgāṇy atitaranti te
12,111.018a ye na mānitam icchanti mānayanti ca ye param
12,111.018c mānyamānā na manyante durgāṇy atitaranti te
12,111.019a ye śrāddhāni ca kurvanti tithyāṃ tithyāṃ prajārthinaḥ
12,111.019c suviśuddhena manasā durgāṇy atitaranti te
12,111.020a ye krodhaṃ naiva kurvanti kruddhān saṃśamayanti ca
12,111.020c na ca kupyanti bhṛtyebhyo durgāṇy atitaranti te
12,111.021a madhu māṃsaṃ ca ye nityaṃ varjayantīha mānavāḥ
12,111.021c janmaprabhṛti madyaṃ ca durgāṇy atitaranti te
12,111.022a yātrārthaṃ bhojanaṃ yeṣāṃ saṃtānārthaṃ ca maithunam
12,111.022c vāk satyavacanārthāya durgāṇy atitaranti te
12,111.023a īśvaraṃ sarvabhūtānāṃ jagataḥ prabhavāpyayam
12,111.023c bhaktā nārāyaṇaṃ ye ca durgāṇy atitaranti te
12,111.024a ya eṣa raktapadmākṣaḥ pītavāsā mahābhujaḥ
12,111.024c suhṛd bhrātā ca mitraṃ ca saṃbandhī ca tavācyutaḥ
12,111.025a ya imān sakalāṃl lokāṃś carmavat pariveṣṭayet
12,111.025c icchan prabhur acintyātmā govindaḥ puruṣottamaḥ
12,111.026a sthitaḥ priyahite jiṣṇoḥ sa eṣa puruṣarṣabha
12,111.026c rājaṃs tava ca durdharṣo vaikuṇṭhaḥ puruṣottamaḥ
12,111.027a ya enaṃ saṃśrayantīha bhaktyā nārāyaṇaṃ harim
12,111.027c te tarantīha durgāṇi na me 'trāsti vicāraṇā
12,111.027d*0259_01 asminn arpitakarmāṇaḥ sarvabhāvena bhārata
12,111.027d*0259_02 kṛṣṇe kamalapatrākṣe durgāṇy atitaranti te
12,111.027d*0259_03 lokarakṣārtham utpannam adityāṃ kaśyapātmajam
12,111.027d*0259_04 devam indraṃ namasyanti durgāṇy atitaranti te
12,111.027d*0259_05 brahmāṇaṃ lokakartāraṃ ye namasyanti satpatim
12,111.027d*0259_06 yaṣṭavyaṃ kratubhir devaṃ durgāṇy atitaranti te
12,111.027d*0259_07 yaṃ viṣṇur indraḥ śaṃbhuś ca brahmā lokapitāmahaḥ
12,111.027d*0259_08 stuvanti vividhaiḥ stotrair devadevaṃ maheśvaram
12,111.027d*0259_09 tam arcayanti ye śaśvad durgāṇy atitaranti te
12,111.028a durgātitaraṇaṃ ye ca paṭhanti śrāvayanti ca
12,111.028c pāṭhayanti ca viprebhyo durgāṇy atitaranti te
12,111.029a iti kṛtyasamuddeśaḥ kīrtitas te mayānagha
12,111.029c saṃtared yena durgāṇi paratreha ca mānavaḥ
12,112.001 yudhiṣṭhira uvāca
12,112.001a asaumyāḥ saumyarūpeṇa saumyāś cāsaumyadarśinaḥ
12,112.001c īdṛśān puruṣāṃs tāta kathaṃ vidyāmahe vayam
12,112.002 bhīṣma uvāca
12,112.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,112.002c vyāghragomāyusaṃvādaṃ taṃ nibodha yudhiṣṭhira
12,112.003a purikāyāṃ puri purā śrīmatyāṃ pauriko nṛpaḥ
12,112.003c parahiṃsāruciḥ krūro babhūva puruṣādhamaḥ
12,112.004a sa tv āyuṣi parikṣīṇe jagāmānīpsitāṃ gatim
12,112.004c gomāyutvaṃ ca saṃprāpto dūṣitaḥ pūrvakarmaṇā
12,112.005a saṃsmṛtya pūrvajātiṃ sa nirvedaṃ paramaṃ gataḥ
12,112.005c na bhakṣayati māṃsāni parair upahṛtāny api
12,112.006a ahiṃsraḥ sarvabhūteṣu satyavāk sudṛḍhavrataḥ
12,112.006c cakāra ca yathākāmam āhāraṃ patitaiḥ phalaiḥ
12,112.006d*0260_01 parṇāhāraḥ kadā cic ca niyamavratavān api
12,112.006d*0260_02 kadā cid udakenāpi vartayann anuyantritaḥ
12,112.007a śmaśāne tasya cāvāso gomāyoḥ saṃmato 'bhavat
12,112.007c janmabhūmyanurodhāc ca nānyad vāsam arocayat
12,112.008a tasya śaucam amṛṣyantaḥ sarve te sahajātayaḥ
12,112.008c cālayanti sma tāṃ buddhiṃ vacanaiḥ praśrayottaraiḥ
12,112.009a vasan pitṛvane raudre śaucaṃ lapsitum icchasi
12,112.009c iyaṃ vipratipattis te yadā tvaṃ piśitāśanaḥ
12,112.010a tatsamo vā bhavāsmābhir bhakṣyān dāsyāmahe vayam
12,112.010c bhuṅkṣva śaucaṃ parityajya yad dhi bhuktaṃ tad asti te
12,112.011a iti teṣāṃ vacaḥ śrutvā pratyuvāca samāhitaḥ
12,112.011c madhuraiḥ praśritair vākyair hetumadbhir aniṣṭhuraiḥ
12,112.012a apramāṇaṃ prasūtir me śīlataḥ kriyate kulam
12,112.012c prārthayiṣye tu tat karma yena vistīryate yaśaḥ
12,112.013a śmaśāne yadi vāso me samādhir me niśāmyatām
12,112.013c ātmā phalati karmāṇi nāśramo dharmalakṣaṇam
12,112.014a āśrame yo dvijaṃ hanyād gāṃ vā dadyād anāśrame
12,112.014c kiṃ nu tat pātakaṃ na syāt tad vā dattaṃ vṛthā bhavet
12,112.015a bhavantaḥ sarvalobhena kevalaṃ bhakṣaṇe ratāḥ
12,112.015c anubandhe tu ye doṣās tān na paśyanti mohitāḥ
12,112.016a apratyayakṛtāṃ garhyām arthāpanayadūṣitām
12,112.016c iha cāmutra cāniṣṭāṃ tasmād vṛttiṃ na rocaye
12,112.017a taṃ śuciṃ paṇḍitaṃ matvā śārdūlaḥ khyātavikramaḥ
12,112.017c kṛtvātmasadṛśāṃ pūjāṃ sācivye 'vardhayat svayam
12,112.018a saumya vijñātarūpas tvaṃ gaccha yātrāṃ mayā saha
12,112.018c vriyantām īpsitā bhogāḥ parihāryāś ca puṣkalāḥ
12,112.019a tīkṣṇā vayam iti khyātā bhavato jñāpayāmahe
12,112.019c mṛdupūrvaṃ ghātinas te śreyaś cādhigamiṣyati
12,112.020a atha saṃpūjya tad vākyaṃ mṛgendrasya mahātmanaḥ
12,112.020c gomāyuḥ praśritaṃ vākyaṃ babhāṣe kiṃ cid ānataḥ
12,112.021a sadṛśaṃ mṛgarājaitat tava vākyaṃ madantare
12,112.021c yat sahāyān mṛgayase dharmārthakuśalāñ śucīn
12,112.022a na śakyam anamātyena mahattvam anuśāsitum
12,112.022c duṣṭāmātyena vā vīra śarīraparipanthinā
12,112.023a sahāyān anuraktāṃs tu yatetānupasaṃhitān
12,112.023c parasparam asaṃghuṣṭān vijigīṣūn alolupān
12,112.024a tān atītopadhān prājñān hite yuktān manasvinaḥ
12,112.024c pūjayethā mahābhāgān yathācāryān yathā pitṝn
12,112.025a na tv evaṃ mama saṃtoṣād rocate 'nyan mṛgādhipa
12,112.025c na kāmaye sukhān bhogān aiśvaryaṃ vā tvadāśrayam
12,112.026a na yokṣyati hi me śīlaṃ tava bhṛtyaiḥ purātanaiḥ
12,112.026c te tvāṃ vibhedayiṣyanti duḥkhaśīlā madantare
12,112.027a saṃśrayaḥ ślāghanīyas tvam anyeṣām api bhāsvatām
12,112.027c kṛtātmā sumahābhāgaḥ pāpakeṣv apy adāruṇaḥ
12,112.028a dīrghadarśī mahotsāhaḥ sthūlalakṣyo mahābalaḥ
12,112.028c kṛtī cāmoghakartāsi bhāvyaiś ca samalaṃkṛtaḥ
12,112.029a kiṃ tu svenāsmi saṃtuṣṭo duḥkhā vṛttir anuṣṭhitā
12,112.029c sevāyāś cāpi nābhijñaḥ svacchandena vanecaraḥ
12,112.030a rājopakrośadoṣāś ca sarve saṃśrayavāsinām
12,112.030c vanacaryā ca niḥsaṅgā nirbhayā niravagrahā
12,112.031a nṛpeṇāhūyamānasya yat tiṣṭhati bhayaṃ hṛdi
12,112.031c na tat tiṣṭhati tuṣṭānāṃ vane mūlaphalāśinām
12,112.032a pānīyaṃ vā nirāyāsaṃ svādv annaṃ vā bhayottaram
12,112.032c vicārya khalu paśyāmi tat sukhaṃ yatra nirvṛtiḥ
12,112.033a aparādhair na tāvanto bhṛtyāḥ śiṣṭā narādhipaiḥ
12,112.033c upaghātair yathā bhṛtyā dūṣitā nidhanaṃ gatāḥ
12,112.034a yadi tv etan mayā kāryaṃ mṛgendro yadi manyate
12,112.034c samayaṃ kṛtam icchāmi vartitavyaṃ yathā mayi
12,112.035a madīyā mānanīyās te śrotavyaṃ ca hitaṃ vacaḥ
12,112.035c kalpitā yā ca te vṛttiḥ sā bhavet tava susthirā
12,112.036a na mantrayeyam anyais te sacivaiḥ saha karhi cit
12,112.036c nītimantaḥ parīpsanto vṛthā brūyuḥ pare mayi
12,112.037a eka ekena saṃgamya raho brūyāṃ hitaṃ tava
12,112.037c na ca te jñātikāryeṣu praṣṭavyo 'haṃ hitāhite
12,112.038a mayā saṃmantrya paścāc ca na hiṃsyāḥ sacivās tvayā
12,112.038c madīyānāṃ ca kupito mā tvaṃ daṇḍaṃ nipātayeḥ
12,112.039a evam astv iti tenāsau mṛgendreṇābhipūjitaḥ
12,112.039c prāptavān matisācivyaṃ gomāyur vyāghrayonitaḥ
12,112.040a taṃ tathā satkṛtaṃ dṛṣṭvā yujyamānaṃ ca karmaṇi
12,112.040c prādviṣan kṛtasaṃghātāḥ pūrvabhṛtyā muhur muhuḥ
12,112.041a mitrabuddhyā ca gomāyuṃ sāntvayitvā praveśya ca
12,112.041c doṣeṣu samatāṃ netum aicchann aśubhabuddhayaḥ
12,112.042a anyathā hy ucitāḥ pūrvaṃ paradravyāpahāriṇaḥ
12,112.042c aśaktāḥ kiṃ cid ādātuṃ dravyaṃ gomāyuyantritāḥ
12,112.043a vyutthānaṃ cātra kāṅkṣadbhiḥ kathābhiḥ pravilobhyate
12,112.043c dhanena mahatā caiva buddhir asya vilobhyate
12,112.044a na cāpi sa mahāprājñas tasmād dhairyāc cacāla ha
12,112.044c athāsya samayaṃ kṛtvā vināśāya sthitāḥ pare
12,112.045a īpsitaṃ ca mṛgendrasya māṃsaṃ yat tatra saṃskṛtam
12,112.045c apanīya svayaṃ tad dhi tair nyastaṃ tasya veśmani
12,112.046a yadarthaṃ cāpy apahṛtaṃ yena yac caiva mantritam
12,112.046c tasya tad viditaṃ sarvaṃ kāraṇārthaṃ ca marṣitam
12,112.047a samayo 'yaṃ kṛtas tena sācivyam upagacchatā
12,112.047c nopaghātas tvayā grāhyo rājan maitrīm ihecchatā
12,112.047d*0261_01 iti tasya ca mantrasya sthityarthaṃ tad upekṣitam
12,112.047d*0262_00 bhīṣma uvāca
12,112.047d*0262_01 kṣudhitasya mṛgendrasya bhoktum abhyutthitasya ca
12,112.048a bhojane copahartavye tan māṃsaṃ na sma dṛśyate
12,112.048c mṛgarājena cājñaptaṃ mṛgyatāṃ cora ity uta
12,112.049a kṛtakaiś cāpi tan māṃsaṃ mṛgendrāyopavarṇitam
12,112.049c sacivenopanītaṃ te viduṣā prājñamāninā
12,112.050a saroṣas tv atha śārdūlaḥ śrutvā gomāyucāpalam
12,112.050c babhūvāmarṣito rājā vadhaṃ cāsyābhyarocayat
12,112.051a chidraṃ tu tasya tad dṛṣṭvā procus te pūrvamantriṇaḥ
12,112.051c sarveṣām eva so 'smākaṃ vṛttibhaṅgeṣu vartate
12,112.051d*0263_01 niścityaivaṃ tatas tasya te tat karmāṇy avarṇayan
12,112.052a idaṃ cāsyedṛśaṃ karma vāllabhyena tu rakṣyate
12,112.052c śrutaś ca svāminā pūrvaṃ yādṛśo naiṣa tādṛśaḥ
12,112.053a vāṅmātreṇaiva dharmiṣṭhaḥ svabhāvena tu dāruṇaḥ
12,112.053c dharmacchadmā hy ayaṃ pāpo vṛthācāraparigrahaḥ
12,112.053e kāryārthaṃ bhojanārtheṣu vrateṣu kṛtavāñ śramam
12,112.053f*0264_01 yadi vipratyayo hy eṣa tad idaṃ darśayāma te
12,112.053f*0264_02 tanmāṃsaṃ caiva gomāyos tatkṣaṇāt tais tu ḍaukitam
12,112.054a māṃsāpanayanaṃ jñātvā vyāghras teṣāṃ tu tad vacaḥ
12,112.054c ājñāpayām āsa tadā gomāyur vadhyatām iti
12,112.055a śārdūlavacanaṃ śrutvā śārdūlajananī tataḥ
12,112.055c mṛgarājaṃ hitair vākyaiḥ saṃbodhayitum āgamat
12,112.056a putra naitat tvayā grāhyaṃ kapaṭārambhasaṃvṛtam
12,112.056c karmasaṃgharṣajair doṣair duṣyaty aśucibhiḥ śuciḥ
12,112.057a nocchritaṃ sahate kaś cit prakriyā vairakārikā
12,112.057c śucer api hi yuktasya doṣa eva nipātyate
12,112.057d*0265_01 muner api vanasthasya svāni karmāṇi kurvataḥ
12,112.057d*0265_02 utpadyante trayaḥ pakṣā mitrodāsīnaśatravaḥ
12,112.058a lubdhānāṃ śucayo dveṣyāḥ kātarāṇāṃ tarasvinaḥ
12,112.058c mūrkhāṇāṃ paṇḍitā dveṣyā daridrāṇāṃ mahādhanāḥ
12,112.058e adhārmikāṇāṃ dharmiṣṭhā virūpāṇāṃ surūpakāḥ
12,112.059a bahavaḥ paṇḍitā lubdhāḥ sarve māyopajīvinaḥ
12,112.059c kuryur doṣam adoṣasya bṛhaspatimater api
12,112.060a śūnyāt tac ca gṛhān māṃsaṃ yad adyāpahṛtaṃ tava
12,112.060c necchate dīyamānaṃ ca sādhu tāvad vimṛśyatām
12,112.061a asatyāḥ satyasaṃkāśāḥ satyāś cāsatyadarśinaḥ
12,112.061c dṛśyante vividhā bhāvās teṣu yuktaṃ parīkṣaṇam
12,112.062a talavad dṛśyate vyoma khadyoto havyavāḍ iva
12,112.062c na caivāsti talaṃ vyomni na khadyote hutāśanaḥ
12,112.063a tasmāt pratyakṣadṛṣṭo 'pi yuktam arthaḥ parīkṣitum
12,112.063c parīkṣya jñāpayan hy arthān na paścāt paritapyate
12,112.064a na duṣkaram idaṃ putra yat prabhur ghātayet param
12,112.064c ślāghanīyā ca varyā ca loke prabhavatāṃ kṣamā
12,112.065a sthāpito 'yaṃ putra tvayā sāmanteṣv adhi viśrutaḥ
12,112.065c duḥkhenāsādyate pātraṃ dhāryatām eṣa te suhṛt
12,112.066a dūṣitaṃ paradoṣair hi gṛhṇīte yo 'nyathā śucim
12,112.066c svayaṃ saṃdūṣitāmātyaḥ kṣipram eva vinaśyati
12,112.067a tasmād athārisaṃghātād gomāyoḥ kaś cid āgataḥ
12,112.067c dharmātmā tena cākhyātaṃ yathaitat kapaṭaṃ kṛtam
12,112.068a tato vijñātacāritraḥ satkṛtya sa vimokṣitaḥ
12,112.068c pariṣvaktaś ca sasnehaṃ mṛgendreṇa punaḥ punaḥ
12,112.069a anujñāpya mṛgendraṃ tu gomāyur nītiśāstravit
12,112.069c tenāmarṣeṇa saṃtaptaḥ prāyam āsitum aicchata
12,112.070a śārdūlas tatra gomāyuṃ snehāt prasrutalocanaḥ
12,112.070c avārayat sa dharmiṣṭhaṃ pūjayā pratipūjayan
12,112.071a taṃ sa gomāyur ālokya snehād āgatasaṃbhramam
12,112.071c babhāṣe praṇato vākyaṃ bāṣpagadgadayā girā
12,112.072a pūjito 'haṃ tvayā pūrvaṃ paścāc caiva vimānitaḥ
12,112.072c pareṣām āspadaṃ nīto vastuṃ nārhāmy ahaṃ tvayi
12,112.073a svasaṃtuṣṭāś cyutāḥ sthānān mānāt pratyavaropitāḥ
12,112.073c svayaṃ copahṛtā bhṛtyā ye cāpy upahṛtāḥ paraiḥ
12,112.074a parikṣīṇāś ca lubdhāś ca krūrāḥ kārābhitāpitāḥ
12,112.074c hṛtasvā mānino ye ca tyaktopāttā mahepsavaḥ
12,112.075a saṃtāpitāś ca ye ke cid vyasanaughapratīkṣiṇaḥ
12,112.075c antarhitāḥ sopahitāḥ sarve te parasādhanāḥ
12,112.076a avamānena yuktasya sthāpitasya ca me punaḥ
12,112.076c kathaṃ yāsyasi viśvāsam aham eṣyāmi vā punaḥ
12,112.077a samartha iti saṃgṛhya sthāpayitvā parīkṣya ca
12,112.077c kṛtaṃ ca samayaṃ bhittvā tvayāham avamānitaḥ
12,112.078a prathamaṃ yaḥ samākhyātaḥ śīlavān iti saṃsadi
12,112.078c na vācyaṃ tasya vaiguṇyaṃ pratijñāṃ parirakṣatā
12,112.079a evaṃ cāvamatasyeha viśvāsaṃ kiṃ prayāsyasi
12,112.079c tvayi caiva hy aviśvāse mamodvego bhaviṣyati
12,112.080a śaṅkitas tvam ahaṃ bhītaḥ pare chidrānudarśinaḥ
12,112.080c asnigdhāś caiva dustoṣāḥ karma caitad bahucchalam
12,112.080d*0266_01 pūrvasaṃmānatā yatra paścāc caiva vimānanā
12,112.080d*0266_02 na taṃ dhīrāḥ praśaṃsanti saṃmānitavimānitam
12,112.081a duḥkhena śleṣyate bhinnaṃ śliṣṭaṃ duḥkhena bhidyate
12,112.081c bhinnaśliṣṭā tu yā prītir na sā snehena vartate
12,112.082a kaś cid eva hi bhītas tu dṛśyate na parātmanoḥ
12,112.082c kāryāpekṣā hi vartante bhāvāḥ snigdhās tu durlabhāḥ
12,112.083a suduḥkhaṃ puruṣajñānaṃ cittaṃ hy eṣāṃ calācalam
12,112.083c samartho vāpy aśakto vā śateṣv eko 'dhigamyate
12,112.084a akasmāt prakriyā nṝṇām akasmāc cāpakarṣaṇam
12,112.084c śubhāśubhe mahattvaṃ ca prakartuṃ buddhilāghavāt
12,112.085a evaṃ bahuvidhaṃ sāntvam uktvā dharmārthahetumat
12,112.085c prasādayitvā rājānaṃ gomāyur vanam abhyagāt
12,112.086a agṛhyānunayaṃ tasya mṛgendrasya sa buddhimān
12,112.086c gomāyuḥ prāyam āsīnas tyaktvā dehaṃ divaṃ yayau
12,113.001 yudhiṣṭhira uvāca
12,113.001a kiṃ pārthivena kartavyaṃ kiṃ ca kṛtvā sukhī bhavet
12,113.001c tan mamācakṣva tattvena sarvaṃ dharmabhṛtāṃ vara
12,113.002 bhīṣma uvāca
12,113.002a hanta te 'haṃ pravakṣyāmi śṛṇu kāryaikaniścayam
12,113.002c yathā rājñeha kartavyaṃ yac ca kṛtvā sukhī bhavet
12,113.003a na tv evaṃ vartitavyaṃ sma yathedam anuśuśrumaḥ
12,113.003c uṣṭrasya sumahad vṛttaṃ tan nibodha yudhiṣṭhira
12,113.004a jātismaro mahān uṣṭraḥ prājāpatyayugodbhavaḥ
12,113.004c tapaḥ sumahad ātiṣṭhad araṇye saṃśitavrataḥ
12,113.005a tapasas tasya cānte vai prītimān abhavat prabhuḥ
12,113.005c vareṇa chandayām āsa tataś cainaṃ pitāmahaḥ
12,113.006 uṣṭra uvāca
12,113.006a bhagavaṃs tvatprasādān me dīrghā grīvā bhaved iyam
12,113.006c yojanānāṃ śataṃ sāgraṃ yā gacchec carituṃ vibho
12,113.007 bhīṣma uvāca
12,113.007a evam astv iti coktaḥ sa varadena mahātmanā
12,113.007c pratilabhya varaṃ śreṣṭhaṃ yayāv uṣṭraḥ svakaṃ vanam
12,113.008a sa cakāra tad ālasyaṃ varadānāt sa durmatiḥ
12,113.008c na caicchac carituṃ gantuṃ durātmā kālamohitaḥ
12,113.009a sa kadā cit prasāryaivaṃ tāṃ grīvāṃ śatayojanām
12,113.009c cacārāśrāntahṛdayo vātaś cāgāt tato mahān
12,113.010a sa guhāyāṃ śirogrīvaṃ nidhāya paśur ātmanaḥ
12,113.010c āstātha varṣam abhyāgāt sumahat plāvayaj jagat
12,113.011a atha śītaparītāṅgo jambukaḥ kṣucchramānvitaḥ
12,113.011c sadāras tāṃ guhām āśu praviveśa jalārditaḥ
12,113.012a sa dṛṣṭvā māṃsajīvī tu subhṛśaṃ kṣucchramānvitaḥ
12,113.012c abhakṣayat tato grīvām uṣṭrasya bharatarṣabha
12,113.013a yadā tv abudhyatātmānaṃ bhakṣyamāṇaṃ sa vai paśuḥ
12,113.013c tadā saṃkocane yatnam akarod bhṛśaduḥkhitaḥ
12,113.014a yāvad ūrdhvam adhaś caiva grīvāṃ saṃkṣipate paśuḥ
12,113.014c tāvat tena sadāreṇa jambukena sa bhakṣitaḥ
12,113.015a sa hatvā bhakṣayitvā ca jambukoṣṭraṃ tatas tadā
12,113.015c vigate vātavarṣe ca niścakrāma guhāmukhāt
12,113.016a evaṃ durbuddhinā prāptam uṣṭreṇa nidhanaṃ tadā
12,113.016c ālasyasya kramāt paśya mahad doṣam upāgatam
12,113.017a tvam apy etaṃ vidhiṃ tyaktvā yogena niyatendriyaḥ
12,113.017c vartasva buddhimūlaṃ hi vijayaṃ manur abravīt
12,113.018a buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata
12,113.018c tāni jaṅghājaghanyāni bhārapratyavarāṇi ca
12,113.019a rājyaṃ tiṣṭhati dakṣasya saṃgṛhītendriyasya ca
12,113.019c guptamantraśrutavataḥ susahāyasya cānagha
12,113.019d*0267_01 asahāyavato hy arthā na tiṣṭhanti kadā cana
12,113.020a parīkṣyakāriṇo 'rthāś ca tiṣṭhantīha yudhiṣṭhira
12,113.020c sahāyayuktena mahī kṛtsnā śakyā praśāsitum
12,113.021a idaṃ hi sadbhiḥ kathitaṃ vidhijñaiḥ; purā mahendrapratimaprabhāva
12,113.021c mayāpi coktaṃ tava śāstradṛṣṭyā; tvam atra yuktaḥ pracarasva rājan
12,114.001 yudhiṣṭhira uvāca
12,114.001a rājā rājyam anuprāpya durbalo bharatarṣabha
12,114.001c amitrasyātivṛddhasya kathaṃ tiṣṭhed asādhanaḥ
12,114.002 bhīṣma uvāca
12,114.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,114.002c saritāṃ caiva saṃvādaṃ sāgarasya ca bhārata
12,114.003a surārinilayaḥ śaśvat sāgaraḥ saritāṃ patiḥ
12,114.003c papraccha saritaḥ sarvāḥ saṃśayaṃ jātam ātmanaḥ
12,114.004a samūlaśākhān paśyāmi nihatāṃś chāyino drumān
12,114.004c yuṣmābhir iha pūrṇābhir anyāṃs tatra na vetasam
12,114.005a akāyaś cālpasāraś ca vetasaḥ kūlajaś ca vaḥ
12,114.005c avajñāya naśakyo vā kiṃ cid vā tena vaḥ kṛtam
12,114.006a tad ahaṃ śrotum icchāmi sarvāsām eva vo matam
12,114.006c yathā kūlāni cemāni bhittvā nānīyate vaśam
12,114.007a tataḥ prāha nadī gaṅgā vākyam uttaram arthavat
12,114.007c hetumad grāhakaṃ caiva sāgaraṃ saritāṃ patim
12,114.008a tiṣṭhanty ete yathāsthānaṃ nagā hy ekaniketanāḥ
12,114.008c tatas tyajanti tat sthānaṃ prātilomyād acetasaḥ
12,114.009a vetaso vegam āyāntaṃ dṛṣṭvā namati netaraḥ
12,114.009c sa ca vege 'bhyatikrānte sthānam āsādya tiṣṭhati
12,114.010a kālajñaḥ samayajñaś ca sadā vaśyaś ca nodrumaḥ
12,114.010c anulomas tathāstabdhas tena nābhyeti vetasaḥ
12,114.011a mārutodakavegena ye namanty unnamanti ca
12,114.011c oṣadhyaḥ pādapā gulmā na te yānti parābhavam
12,114.012a yo hi śatror vivṛddhasya prabhor vadhavināśane
12,114.012c pūrvaṃ na sahate vegaṃ kṣipram eva sa naśyati
12,114.013a sārāsāraṃ balaṃ vīryam ātmano dviṣataś ca yaḥ
12,114.013c jānan vicarati prājño na sa yāti parābhavam
12,114.014a evam eva yadā vidvān manyetātibalaṃ ripum
12,114.014c saṃśrayed vaitasīṃ vṛttim evaṃ prajñānalakṣaṇam
12,115.001 yudhiṣṭhira uvāca
12,115.001a vidvān mūrkhapragalbhena mṛdus tīkṣṇena bhārata
12,115.001c ākruśyamānaḥ sadasi kathaṃ kuryād ariṃdama
12,115.002 bhīṣma uvāca
12,115.002a śrūyatāṃ pṛthivīpāla yathaiṣo 'rtho 'nugīyate
12,115.002c sadā sucetāḥ sahate narasyehālpacetasaḥ
12,115.003a aruṣyan kruśyamānasya sukṛtaṃ nāma vindati
12,115.003c duṣkṛtaṃ cātmano marṣī ruṣyaty evāpamārṣṭi vai
12,115.004a ṭiṭṭibhaṃ tam upekṣeta vāśamānam ivāturam
12,115.004c lokavidveṣam āpanno niṣphalaṃ pratipadyate
12,115.005a iti sa ślāghate nityaṃ tena pāpena karmaṇā
12,115.005c idam ukto mayā kaś cit saṃmato janasaṃsadi
12,115.005e sa tatra vrīḍitaḥ śuṣko mṛtakalpo 'vatiṣṭhati
12,115.006a ślāghann aślāghanīyena karmaṇā nirapatrapaḥ
12,115.006c upekṣitavyo dāntena tādṛśaḥ puruṣādhamaḥ
12,115.007a yad yad brūyād alpamatis tat tad asya sahet sadā
12,115.007c prākṛto hi praśaṃsan vā nindan vā kiṃ kariṣyati
12,115.007e vane kāka ivābuddhir vāśamāno nirarthakam
12,115.008a yadi vāgbhiḥ prayogaḥ syāt prayoge pāpakarmaṇaḥ
12,115.008c vāg evārtho bhavet tasya na hy evārtho jighāṃsataḥ
12,115.009a niṣekaṃ viparītaṃ sa ācaṣṭe vṛttaceṣṭayā
12,115.009c mayūra iva kaupīnaṃ nṛtyan saṃdarśayann iva
12,115.010a yasyāvācyaṃ na loke 'sti nākāryaṃ vāpi kiṃ cana
12,115.010c vācaṃ tena na saṃdadhyāc chuciḥ saṃkliṣṭakarmaṇā
12,115.011a pratyakṣaṃ guṇavādī yaḥ parokṣaṃ tu vinindakaḥ
12,115.011c sa mānavaḥ śvaval loke naṣṭalokaparāyaṇaḥ
12,115.012a tādṛg janaśatasyāpi yad dadāti juhoti ca
12,115.012c parokṣeṇāpavādena tan nāśayati sa kṣaṇāt
12,115.013a tasmāt prājño naraḥ sadyas tādṛśaṃ pāpacetasam
12,115.013c varjayet sādhubhir varjyaṃ sārameyāmiṣaṃ yathā
12,115.014a parivādaṃ bruvāṇo hi durātmā vai mahātmane
12,115.014c prakāśayati doṣān svān sarpaḥ phaṇam ivocchritam
12,115.015a taṃ svakarmāṇi kurvāṇaṃ pratikartuṃ ya icchati
12,115.015c bhasmakūṭa ivābuddhiḥ kharo rajasi majjati
12,115.016a manuṣyaśālāvṛkam apraśāntaṃ; janāpavāde satataṃ niviṣṭam
12,115.016c mātaṅgam unmattam ivonnadantaṃ; tyajeta taṃ śvānam ivātiraudram
12,115.017a adhīrajuṣṭe pathi vartamānaṃ; damād apetaṃ vinayāc ca pāpam
12,115.017c arivrataṃ nityam abhūtikāmaṃ; dhig astu taṃ pāpamatiṃ manuṣyam
12,115.018a pratyucyamānas tu hi bhūya ebhir; niśāmya mā bhūs tvam athārtarūpaḥ
12,115.018c uccasya nīcena hi saṃprayogaṃ; vigarhayanti sthirabuddhayo ye
12,115.019a kruddho daśārdhena hi tāḍayed vā; sa pāṃsubhir vāpakiret tuṣair vā
12,115.019c vivṛtya dantāṃś ca vibhīṣayed vā; siddhaṃ hi mūrkhe kupite nṛśaṃse
12,115.020a vigarhaṇāṃ paramadurātmanā kṛtāṃ; saheta yaḥ saṃsadi durjanān naraḥ
12,115.020c paṭhed idaṃ cāpi nidarśanaṃ sadā; na vāṅmayaṃ sa labhati kiṃ cid apriyam
12,116.001 yudhiṣṭhira uvāca
12,116.001a pitāmaha mahāprājña saṃśayo me mahān ayam
12,116.001c sa cchettavyas tvayā rājan bhavān kulakaro hi naḥ
12,116.002a puruṣāṇām ayaṃ tāta durvṛttānāṃ durātmanām
12,116.002c kathito vākyasaṃcāras tato vijñāpayāmi te
12,116.003a yad dhitaṃ rājyatantrasya kulasya ca sukhodayam
12,116.003c āyatyāṃ ca tadātve ca kṣemavṛddhikaraṃ ca yat
12,116.004a putrapautrābhirāmaṃ ca rāṣṭravṛddhikaraṃ ca yat
12,116.004c annapāne śarīre ca hitaṃ yat tad bravīhi me
12,116.005a abhiṣikto hi yo rājā rājyastho mitrasaṃvṛtaḥ
12,116.005c asuhṛt samupeto vā sa kathaṃ rañjayet prajāḥ
12,116.006a yo hy asatpragraharatiḥ sneharāgabalātkṛtaḥ
12,116.006c indriyāṇām anīśatvād asajjanabubhūṣakaḥ
12,116.007a tasya bhṛtyā viguṇatāṃ yānti sarve kulodgatāḥ
12,116.007c na ca bhṛtyaphalair arthaiḥ sa rājā saṃprayujyate
12,116.008a etān me saṃśayasthasya rājadharmān sudurlabhān
12,116.008c bṛhaspatisamo buddhyā bhavāñ śaṃsitum arhati
12,116.009a śaṃsitā puruṣavyāghra tvaṃ naḥ kulahite rataḥ
12,116.009c kṣattā caiva paṭuprajño yo naḥ śaṃsati sarvadā
12,116.010a tvattaḥ kulahitaṃ vākyaṃ śrutvā rājyahitodayam
12,116.010c amṛtasyāvyayasyeva tṛptaḥ svapsyāmy ahaṃ sukham
12,116.011a kīdṛṣāḥ saṃnikarṣasthā bhṛtyāḥ syur vā guṇānvitāḥ
12,116.011c kīdṛśaiḥ kiṃkulīnair vā saha yātrā vidhīyate
12,116.012a na hy eko bhṛtyarahito rājā bhavati rakṣitā
12,116.012c rājyaṃ cedaṃ janaḥ sarvas tat kulīno 'bhiśaṃsati
12,116.013a na hi praśāstuṃ rājyaṃ hi śakyam ekena bhārata
12,116.013c asahāyavatā tāta naivārthāḥ ke cid apy uta
12,116.013e labdhuṃ labdhvā cāpi sadā rakṣituṃ bharatarṣabha
12,116.014 bhīṣma uvāca
12,116.014a yasya bhṛtyajanaḥ sarvo jñānavijñānakovidaḥ
12,116.014c hitaiṣī kulajaḥ snigdhaḥ sa rājyaphalam aśnute
12,116.015a mantriṇo yasya kulajā asaṃhāryāḥ sahoṣitāḥ
12,116.015c nṛpater matidāḥ santi saṃbandhajñānakovidāḥ
12,116.016a anāgatavidhātāraḥ kālajñānaviśāradāḥ
12,116.016c atikrāntam aśocantaḥ sa rājyaphalam aśnute
12,116.017a samaduḥkhasukhā yasya sahāyāḥ satyakāriṇaḥ
12,116.017c arthacintāparā yasya sa rājyaphalam aśnute
12,116.018a yasya nārto janapadaḥ saṃnikarṣagataḥ sadā
12,116.018c akṣudraḥ satpathālambī sa rājyaphalabhāg bhavet
12,116.019a kośākṣapaṭalaṃ yasya kośavṛddhikarair janaiḥ
12,116.019c āptais tuṣṭaiś ca satataṃ dhāryate sa nṛpottamaḥ
12,116.020a koṣṭhāgāram asaṃhāryair āptaiḥ saṃcayatatparaiḥ
12,116.020c pātrabhūtair alubdhaiś ca pālyamānaṃ guṇībhavet
12,116.021a vyavahāraś ca nagare yasya karmaphalodayaḥ
12,116.021c dṛśyate śaṅkhalikhitaḥ sa dharmaphalabhāg bhavet
12,116.022a saṃgṛhītamanuṣyaś ca yo rājā rājadharmavit
12,116.022c ṣaḍvargaṃ pratigṛhṇan sa dharmāt phalam upāśnute
12,117.000*0268_00 yudhiṣṭhira uvāca
12,117.000*0268_01 na santi kulajā yatra sahāyāḥ pārthivasya tu
12,117.000*0268_02 akulīnāś ca kartavyā na vā bharatasattama
12,117.001 bhīṣma uvāca
12,117.001a atrāpy udāharantīmam itihāsaṃ purātanam
12,117.001c nidarśanakaraṃ loke sajjanācaritaṃ sadā
12,117.002a asyaivārthasya sadṛśaṃ yac chrutaṃ me tapovane
12,117.002c jāmadagnyasya rāmasya yad uktam ṛṣisattamaiḥ
12,117.003a vane mahati kasmiṃś cid amanuṣyaniṣevite
12,117.003c ṛṣir mūlaphalāhāro niyato niyatendriyaḥ
12,117.004a dīkṣādamaparaḥ śāntaḥ svādhyāyaparamaḥ śuciḥ
12,117.004c upavāsaviśuddhātmā satataṃ satpathe sthitaḥ
12,117.005a tasya saṃdṛśya sadbhāvam upaviṣṭasya dhīmataḥ
12,117.005c sarvasattvāḥ samīpasthā bhavanti vanacāriṇaḥ
12,117.006a siṃhavyāghrāḥ saśarabhā mattāś caiva mahāgajāḥ
12,117.006c dvīpinaḥ khaḍgabhallūkā ye cānye bhīmadarśanāḥ
12,117.007a te sukhapraśnadāḥ sarve bhavanti kṣatajāśanāḥ
12,117.007c tasyarṣeḥ śiṣyavac caiva nyagbhūtāḥ priyakāriṇaḥ
12,117.008a dattvā ca te sukhapraśnaṃ sarve yānti yathāgatam
12,117.008c grāmyas tv ekaḥ paśus tatra nājahāc chvā mahāmunim
12,117.009a bhakto 'nuraktaḥ satatam upavāsakṛśo 'balaḥ
12,117.009c phalamūlotkarāhāraḥ śāntaḥ śiṣṭākṛtir yathā
12,117.010a tasyarṣer upaviṣṭasya pādamūle mahāmuneḥ
12,117.010c manuṣyavad gato bhāvaḥ snehabaddho 'bhavad bhṛśam
12,117.011a tato 'bhyayān mahāvīryo dvīpī kṣatajabhojanaḥ
12,117.011c śvārtham atyantasaṃduṣṭaḥ krūraḥ kāla ivāntakaḥ
12,117.012a lelihyamānas tṛṣitaḥ pucchāsphoṭanatatparaḥ
12,117.012c vyāditāsyaḥ kṣudhābhagnaḥ prārthayānas tadāmiṣam
12,117.013a taṃ dṛṣṭvā krūram āyāntaṃ jīvitārthī narādhipa
12,117.013c provāca śvā muniṃ tatra yat tac chṛṇu mahāmate
12,117.014a śvaśatrur bhagavann atra dvīpī māṃ hantum icchati
12,117.014c tvatprasādād bhayaṃ na syāt tasmān mama mahāmune
12,117.014d*0269_01 tathā kuru mahābāho sarvajñas tvaṃ na saṃśayaḥ
12,117.014d*0270_01 sa munis tasya vijñāya bhāvajño bhayakāraṇam
12,117.014d*0270_02 rutajñaḥ sarvasattvānāṃ tam aiśvaryasamanvitaḥ
12,117.015 munir uvāca
12,117.015a na bhayaṃ dvīpinaḥ kāryaṃ mṛtyutas te kathaṃ cana
12,117.015c eṣa śvarūparahito dvīpī bhavasi putraka
12,117.016 bhīṣma uvāca
12,117.016a tataḥ śvā dvīpitāṃ nīto jāmbūnadanibhākṛtiḥ
12,117.016c citrāṅgo visphuran hṛṣṭo vane vasati nirbhayaḥ
12,117.016d*0271_01 taṃ dṛṣṭvā sa punar dvīpī ātmanaḥ sadṛśaṃ śubham
12,117.016d*0271_02 aviruddhas tatas tasya kṣaṇena samapadyata
12,117.017a tato 'bhyayān mahāraudro vyāditāsyaḥ kṣudhānvitaḥ
12,117.017c dvīpinaṃ lelihad vaktro vyāghro rudhiralālasaḥ
12,117.018a vyāghraṃ dṛṣṭvā kṣudhābhagnaṃ daṃṣṭriṇaṃ vanagocaram
12,117.018c dvīpī jīvitarakṣārtham ṛṣiṃ śaraṇam eyivān
12,117.019a tataḥ saṃvāsajaṃ sneham ṛṣiṇā kurvatā sadā
12,117.019c sa dvīpī vyāghratāṃ nīto ripubhir balavattaraḥ
12,117.019e tato dṛṣṭvā sa śārdūlo nābhyahaṃs taṃ viśāṃ pate
12,117.020a sa tu śvā vyāghratāṃ prāpya balavān piśitāśanaḥ
12,117.020c na mūlaphalabhogeṣu spṛhām apy akarot tadā
12,117.021a yathā mṛgapatir nityaṃ prakāṅkṣati vanaukasaḥ
12,117.021c tathaiva sa mahārāja vyāghraḥ samabhavat tadā
12,117.022a vyāghras tūṭajamūlasthas tṛptaḥ supto hatair mṛgaiḥ
12,117.022c nāgaś cāgāt tam uddeśaṃ matto megha ivotthitaḥ
12,117.023a prabhinnakaraṭaḥ prāṃśuḥ padmī vitatamastakaḥ
12,117.023c suviṣāṇo mahākāyo meghagambhīranisvanaḥ
12,117.024a taṃ dṛṣṭvā kuñjaraṃ mattam āyāntaṃ madagarvitam
12,117.024c vyāghro hastibhayāt trastas tam ṛṣiṃ śaraṇaṃ yayau
12,117.025a tato 'nayat kuñjaratāṃ taṃ vyāghram ṛṣisattamaḥ
12,117.025c mahāmeghopamaṃ dṛṣṭvā taṃ sa bhīto 'bhavad gajaḥ
12,117.026a tataḥ kamalaṣaṇḍāni śallakīgahanāni ca
12,117.026c vyacarat sa mudā yuktaḥ padmareṇuvibhūṣitaḥ
12,117.027a kadā cid ramamāṇasya hastinaḥ sumukhaṃ tadā
12,117.027c ṛṣes tasyoṭajasthasya kālo 'gacchan niśāniśam
12,117.028a athājagāma taṃ deśaṃ kesarī kesarāruṇaḥ
12,117.028c girikandarajo bhīmaḥ siṃho nāgakulāntakaḥ
12,117.029a taṃ dṛṣṭvā siṃham āyāntaṃ nāgaḥ siṃhabhayākulaḥ
12,117.029c ṛṣiṃ śaraṇam āpede vepamāno bhayāturaḥ
12,117.030a tataḥ sa siṃhatāṃ nīto nāgendro muninā tadā
12,117.030c vanyaṃ nāgaṇayat siṃhaṃ tulyajātisamanvayāt
12,117.031a dṛṣṭvā ca so 'naśat siṃho vanyo bhīsannavāgbalaḥ
12,117.031c sa cāśrame 'vasat siṃhas tasminn eva vane sukhī
12,117.032a na tv anye kṣudrapaśavas tapovananivāsinaḥ
12,117.032c vyadṛśyanta bhayatrastā jīvitākāṅkṣiṇaḥ sadā
12,117.033a kadā cit kālayogena sarvaprāṇivihiṃsakaḥ
12,117.033c balavān kṣatajāhāro nānāsattvabhayaṃkaraḥ
12,117.034a aṣṭapād ūrdhvacaraṇaḥ śarabho vanagocaraḥ
12,117.034c taṃ siṃhaṃ hantum āgacchan munes tasya niveśanam
12,117.034d*0272_01 taṃ dṛṣṭvā śarabhaṃ yāntaṃ siṃhaḥ parabhayāturaḥ
12,117.034d*0272_02 ṛṣiṃ śaraṇam āpede vepamānaḥ kṛtāñjaliḥ
12,117.035a taṃ muniḥ śarabhaṃ cakre balotkaṭam ariṃdama
12,117.035c tataḥ sa śarabho vanyo muneḥ śarabham agrataḥ
12,117.035e dṛṣṭvā balinam atyugraṃ drutaṃ saṃprādravad bhayāt
12,117.036a sa evaṃ śarabhasthāne nyasto vai muninā tadā
12,117.036c muneḥ pārśvagato nityaṃ śārabhyaṃ sukham āptavān
12,117.037a tataḥ śarabhasaṃtrastāḥ sarve mṛgagaṇā vanāt
12,117.037c diśaḥ saṃprādravan rājan bhayāj jīvitakāṅkṣiṇaḥ
12,117.038a śarabho 'py atisaṃduṣṭo nityaṃ prāṇivadhe rataḥ
12,117.038c phalamūlāśanaṃ śāntaṃ naicchat sa piśitāśanaḥ
12,117.039a tato rudhiratarṣeṇa balinā śarabho 'nvitaḥ
12,117.039c iyeṣa taṃ muniṃ hantum akṛtajñaḥ śvayonijaḥ
12,117.039d*0273_01 cintayām āsa ca tadā śarabhaḥ śvānapūrvakaḥ
12,117.039d*0273_02 asya prabhāvāt saṃprāpto vāṅmātreṇa tu kevalam
12,117.039d*0273_03 śarabhatvaṃ suduṣprāpaṃ sarvabhūtabhayaṃkaram
12,117.039d*0273_04 anye 'py atra bhayatrastāḥ santi sattvā bhayārditāḥ
12,117.039d*0273_05 munim āśritya jīvanto mṛgāḥ pakṣigaṇās tathā
12,117.039d*0273_06 teṣām api kadā cic ca śarabhatvaṃ prayacchati
12,117.039d*0273_07 sarvasattvottamaṃ loke balaṃ yatra pratiṣṭhitam
12,117.039d*0273_08 pakṣiṇām apy ayaṃ dadyāt kadā cid gāruḍaṃ balam
12,117.039d*0273_09 yāvad anyatra saṃprītaḥ kāruṇyaṃ tu samāśritaḥ
12,117.039d*0273_10 na dadāti balaṃ tuṣṭaḥ sattvasyānyasya kasya cit
12,117.039d*0273_11 tāvad enam ahaṃ vipraṃ vadhiṣyāmi ca śīghrataḥ
12,117.039d*0273_12 sthātuṃ mayā śakyam iha munighātān na saṃśayaḥ
12,117.040a tatas tena tapaḥśaktyā vidito jñānacakṣuṣā
12,117.040c vijñāya ca mahāprājño muniḥ śvānaṃ tam uktavān
12,117.040d*0274_00 munir uvāca
12,117.040d*0274_01 aham agniprabho nāma munir bhṛgukulānvayaḥ
12,117.040d*0274_02 manasā nirdahe sarvaṃ jagat saṃdhārayāmi ca
12,117.040d*0274_03 mama vaśyaṃ jagat sarvaṃ devān varjya carācaram
12,117.040d*0274_04 santi devāś ca me bhītāḥ svadharmaṃ na tyajanti ye
12,117.040d*0274_05 svadharmāc calitān sarvān vāṅmātreṇaiva nirdahe
12,117.040d*0274_06 kim aṅga tvaṃ mayā nītaḥ śarabhatvam anāmayam
12,117.040d*0274_07 krūraḥ sa sarvabhūteṣu hīnaś cāśucir eva ca
12,117.041a śvā tvaṃ dvīpitvam āpanno dvīpī vyāghratvam āgataḥ
12,117.041c vyāghro nāgo madapaṭur nāgaḥ siṃhatvam āptavān
12,117.042a siṃho 'tibalasaṃyukto bhūyaḥ śarabhatāṃ gataḥ
12,117.042c mayā snehaparītena na vimṛṣṭaḥ kulānvayaḥ
12,117.043a yasmād evam apāpaṃ māṃ pāpa hiṃsitum icchasi
12,117.043c tasmāt svayonim āpannaḥ śvaiva tvaṃ hi bhaviṣyasi
12,117.043d*0275_01 śvā pūrvaṃ dvīpy asi vyāghraḥ gajaḥ siṃhas tathāśva[ṣṭa]pāt
12,117.043d*0275_02 nijena ca svabhāvena punaḥ śvāno bhaviṣyasi
12,117.044a tato munijanadveṣād duṣṭātmā śvākṛto 'budhaḥ
12,117.044c ṛṣiṇā śarabhaḥ śaptaḥ svaṃ rūpaṃ punar āptavān
12,118.001 bhīṣma uvāca
12,118.001a sa śvā prakṛtim āpannaḥ paraṃ dainyam upāgamat
12,118.001c ṛṣiṇā huṃkṛtaḥ pāpas tapovanabahiṣkṛtaḥ
12,118.002a evaṃ rājñā matimatā viditvā śīlaśaucatām
12,118.002c ārjavaṃ prakṛtiṃ sattvaṃ kulaṃ vṛttaṃ śrutaṃ damam
12,118.003a anukrośaṃ balaṃ vīryaṃ bhāvaṃ saṃpraśamaṃ kṣamām
12,118.003c bhṛtyā ye yatra yogyāḥ syus tatra sthāpyāḥ suśikṣitāḥ
12,118.004a nāparīkṣya mahīpālaḥ prakartuṃ bhṛtyam arhati
12,118.004c akulīnanarākīrṇo na rājā sukham edhate
12,118.005a kulajaḥ prakṛto rājñā tatkulīnatayā sadā
12,118.005c na pāpe kurute buddhiṃ nindyamāno 'py anāgasi
12,118.006a akulīnas tu puruṣaḥ prakṛtaḥ sādhusaṃkṣayāt
12,118.006c durlabhaiśvaryatāṃ prāpto ninditaḥ śatrutāṃ vrajet
12,118.006d@012_0001 kākaḥ śvāno 'kulīnaś ca biḍālaḥ sarpa eva ca
12,118.006d@012_0002 akulīnā ca yā nārī tulyās te parikīrtitāḥ
12,118.006d@012_0003 lokapālāḥ sadodvignāḥ paśyanty akulajān yathā
12,118.006d@012_0004 nārīṃ vā puruṣaṃ vātha śīlaṃ tatrāpi kāraṇam
12,118.006d@012_0005 duṣkulīnā ca yā strī syād duṣkulīnaś ca yaḥ pumān
12,118.006d@012_0006 ahiṃsāśīlasaṃyogād dharmāc ca kulatāṃ vrajet
12,118.006d@012_0007 dharmaṃ prati mahārāja ślokān āha bṛhaspatiḥ
12,118.006d@012_0008 śṛṇu sarvān mahīpāla hṛdi tāṃś ca kariṣyasi
12,118.006d@012_0009 asitaṃ sitakarmāṇaṃ yathā dāntaṃ tapasvinam
12,118.006d@012_0010 vṛttastham api caṇḍālaṃ taṃ devā brāhmaṇaṃ viduḥ
12,118.006d@012_0011 yadi ghātayate kaś cit pāpasattvaṃ prajāhite
12,118.006d@012_0012 sarvasattvahitārthāya na tenāsau vihiṃsakaḥ
12,118.006d@012_0013 dvīpinaṃ śarabhaṃ siṃhaṃ vyāghraṃ kuñjaram eva ca
12,118.006d@012_0014 mahiṣaṃ ca varāhaṃ ca sūkaraśvānapannagān
12,118.006d@012_0015 gobrāhmaṇahitārthāya bālastrīrakṣaṇāya ca
12,118.006d@012_0016 vṛddhāturaparitrāṇe yo hinasti sa dharmavit
12,118.006d@012_0017 brāhmaṇaḥ pāpakarmā ca mleccho vā dhārmikaḥ śuciḥ
12,118.006d@012_0018 śreyāṃs tatra bhaven mleccho brāhmaṇaḥ pāpakṛn na ca
12,118.006d@012_0019 duṣkulīnaḥ kulīno vā yaḥ kaś cic chīlavān naraḥ
12,118.006d@012_0020 prakṛtiṃ tasya vijñāya sthirāṃ vā yadi vāsthirām
12,118.006d@012_0021 śīlavān uttamaṃ karma kuryād rājā samāhitaḥ
12,118.006d@012_0022 niyuñjīta mahīpālo durvṛttaṃ pāpakarmasu
12,118.007a kulīnaṃ śikṣitaṃ prājñaṃ jñānavijñānakovidam
12,118.007c sarvaśāstrārthatattvajñaṃ sahiṣṇuṃ deśajaṃ tathā
12,118.008a kṛtajñaṃ balavantaṃ ca kṣāntaṃ dāntaṃ jitendriyam
12,118.008c alubdhaṃ labdhasaṃtuṣṭaṃ svāmimitrabubhūṣakam
12,118.009a sacivaṃ deśakālajñaṃ sarvasaṃgrahaṇe ratam
12,118.009c satkṛtaṃ yuktamanasaṃ hitaiṣiṇam atandritam
12,118.010a yuktācāraṃ svaviṣaye saṃdhivigrahakovidam
12,118.010c rājñas trivargavettāraṃ paurajānapadapriyam
12,118.011a khātakavyūhatattvajñaṃ balaharṣaṇakovidam
12,118.011c iṅgitākāratattvajñaṃ yātrāyānaviśāradam
12,118.011d*0276_01 bhinnānāṃ rājasaṃghātaṃ saṃhatānāṃ ca bhedati
12,118.011d*0276_02 ekaḥ kruddho raṇe kuryāt kuñjaraḥ sādhunoditaḥ
12,118.011d*0276_03 madaklinnakapolasya kiṃ cid añcitacakṣuṣaḥ
12,118.011d*0276_04 svidyadābhogagaṇḍasya kaḥ śobhāṃ varṇituṃ kṣamaḥ
12,118.011d*0276_05 vegenādhāvamānasya prasāritakarasya ca
12,118.011d*0276_06 kaḥ samarthaḥ puraḥ sthātuṃ stabdhakarṇasya danti[naḥ]
12,118.011d*0276_07 **** **** diśo daśa
12,118.011d*0276_08 tat sainyaṃ kuñjarā yatra sa nṛpo yasya kuñjarāḥ
12,118.011d*0276_09 mūrtimān vijayo rājan kuñjarā madadarpitāḥ
12,118.012a hastiśikṣāsu tattvajñam ahaṃkāravivarjitam
12,118.012c pragalbhaṃ dakṣiṇaṃ dāntaṃ balinaṃ yuktakāriṇam
12,118.013a cokṣaṃ cokṣajanākīrṇaṃ suveṣaṃ sukhadarśanam
12,118.013c nāyakaṃ nītikuśalaṃ guṇaṣaṣṭyā samanvitam
12,118.014a astabdhaṃ praśritaṃ śaktaṃ mṛduvādinam eva ca
12,118.014c dhīraṃ ślakṣṇaṃ maharddhiṃ ca deśakālopapādakam
12,118.015a sacivaṃ yaḥ prakurute na cainam avamanyate
12,118.015c tasya vistīryate rājyaṃ jyotsnā grahapater iva
12,118.016a etair eva guṇair yukto rājā śāstraviśāradaḥ
12,118.016c eṣṭavyo dharmaparamaḥ prajāpālanatatparaḥ
12,118.017a dhīro marṣī śuciḥ śīghraḥ kāle puruṣakāravit
12,118.017c śuśrūṣuḥ śrutavāñ śrotā ūhāpohaviśāradaḥ
12,118.018a medhāvī dhāraṇāyukto yathānyāyopapādakaḥ
12,118.018c dāntaḥ sadā priyābhāṣī kṣamāvāṃś ca viparyaye
12,118.019a dānācchede svayaṃkārī sudvāraḥ sukhadarśanaḥ
12,118.019c ārtahastaprado nityam āptaṃmanyo naye rataḥ
12,118.020a nāhaṃvādī na nirdvaṃdvo na yatkiṃcanakārakaḥ
12,118.020c kṛte karmaṇy amoghānāṃ kartā bhṛtyajanapriyaḥ
12,118.021a saṃgṛhītajano 'stabdhaḥ prasannavadanaḥ sadā
12,118.021c dātā bhṛtyajanāvekṣī na krodhī sumahāmanāḥ
12,118.022a yuktadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ
12,118.022c cāranetraḥ parāvekṣī dharmārthakuśalaḥ sadā
12,118.023a rājā guṇaśatākīrṇa eṣṭavyas tādṛśo bhavet
12,118.023c yodhāś caiva manuṣyendra sarvair guṇaguṇair vṛtāḥ
12,118.024a anveṣṭavyāḥ supuruṣāḥ sahāyā rājyadhāraṇāḥ
12,118.024c na vimānayitavyāś ca rājñā vṛddhim abhīpsatā
12,118.025a yodhāḥ samaraśauṭīrāḥ kṛtajñāḥ śastrakovidāḥ
12,118.025c dharmaśāstrasamāyuktāḥ padātijanasaṃyutāḥ
12,118.026a arthamānavivṛddhāś ca rathacaryāviśāradāḥ
12,118.026c iṣvastrakuśalā yasya tasyeyaṃ nṛpater mahī
12,118.026d*0277_01 jñātīnām anavajñānaṃ bhṛtyeṣv aśaṭhatā sadā
12,118.026d*0277_02 naipuṇyaṃ cārthacaryāsu yasyaite tasya sā mahī
12,118.026d*0277_03 ālasyaṃ caiva nidrā ca vyasanāny atihāsyatā
12,118.026d*0277_04 yasyaitāni na vidyante tasyeyaṃ suciraṃ mahī
12,118.026d*0277_05 vṛddhasevī mahotsāho varṇānāṃ caiva rakṣitā
12,118.026d*0277_06 dharmacaryā sadā yasya tasyeyaṃ suciraṃ mahī
12,118.026d*0277_07 nītivartmānusaraṇaṃ nityam utthānam eva ca
12,118.026d*0277_08 ripūṇām anavajñānaṃ tasyeyaṃ suciraṃ mahī
12,118.026d*0277_09 utthānaṃ caiva daivaṃ ca tayor nānātvam eva ca
12,118.026d*0277_10 manunā varṇitaṃ pūrvaṃ vakṣye śṛṇu tad eva hi
12,118.026d*0277_11 utthānaṃ hi narendrāṇāṃ bṛhaspatir abhāṣata
12,118.026d*0277_12 nayānayavidhānajñaḥ sadā bhava kurūdvaha
12,118.026d*0277_13 durhṛdāṃ chidradarśī yaḥ suhṛdām upakāravān
12,118.026d*0277_14 viśeṣavic ca bhṛtyānāṃ sa rājyaphalam aśnute
12,118.027a sarvasaṃgrahaṇe yukto nṛpo bhavati yaḥ sadā
12,118.027c utthānaśīlo mitrāḍhyaḥ sa rājā rājasattamaḥ
12,118.028a śakyā aśvasahasreṇa vīrāroheṇa bhārata
12,118.028c saṃgṛhītamanuṣyeṇa kṛtsnā jetuṃ vasuṃdharā
12,119.001 bhīṣma uvāca
12,119.001a evaṃ śunāsamān bhṛtyān svasthāne yo narādhipaḥ
12,119.001c niyojayati kṛtyeṣu sa rājyaphalam aśnute
12,119.002a na śvā svasthānam utkramya pramāṇam abhi satkṛtaḥ
12,119.002c āropyaḥ śvā svakāt sthānād utkramyānyat prapadyate
12,119.003a svajātikulasaṃpannāḥ sveṣu karmasv avasthitāḥ
12,119.003c prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā
12,119.004a anurūpāṇi karmāṇi bhṛtyebhyo yaḥ prayacchati
12,119.004c sa bhṛtyaguṇasaṃpannaṃ rājā phalam upāśnute
12,119.005a śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ
12,119.005c vyāghro vyāghra iva sthāpyo dvīpī dvīpī yathā tathā
12,119.006a karmasv ihānurūpeṣu nyasyā bhṛtyā yathāvidhi
12,119.006c pratilomaṃ na bhṛtyās te sthāpyāḥ karmaphalaiṣiṇā
12,119.007a yaḥ pramāṇam atikramya pratilomaṃ narādhipaḥ
12,119.007c bhṛtyān sthāpayate 'buddhir na sa rañjayate prajāḥ
12,119.008a na bāliśā na ca kṣudrā na cāpratimitendriyāḥ
12,119.008c nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā
12,119.009a sādhavaḥ kuśalāḥ śūrā jñānavanto 'nasūyakāḥ
12,119.009c akṣudrāḥ śucayo dakṣā narāḥ syuḥ pāripārśvakāḥ
12,119.010a nyagbhūtās tatparāḥ kṣāntāś caukṣāḥ prakṛtijāḥ śubhāḥ
12,119.010c sve sve sthāne 'parikruṣṭās te syū rājño bahiścarāḥ
12,119.011a siṃhasya satataṃ pārśve siṃha eva jano bhavet
12,119.011c asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam
12,119.012a yas tu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ
12,119.012c na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ
12,119.013a evam etair manuṣyendra śūraiḥ prājñair bahuśrutaiḥ
12,119.013c kulīnaiḥ saha śakyeta kṛtsnāṃ jetuṃ vasuṃdharām
12,119.014a nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ
12,119.014c saṃgrāhyo vasudhāpālair bhṛtyo bhṛtyavatāṃ vara
12,119.015a bāṇavad visṛtā yānti svāmikāryaparā janāḥ
12,119.015c ye bhṛtyāḥ pārthivahitās teṣāṃ sāntvaṃ prayojayet
12,119.016a kośaś ca satataṃ rakṣyo yatnam āsthāya rājabhiḥ
12,119.016c kośamūlā hi rājānaḥ kośamūlakaro bhava
12,119.017a koṣṭhāgāraṃ ca te nityaṃ sphītaṃ dhānyaiḥ susaṃcitam
12,119.017c sadāstu satsu saṃnyastaṃ dhanadhānyaparo bhava
12,119.018a nityayuktāś ca te bhṛtyā bhavantu raṇakovidāḥ
12,119.018c vājināṃ ca prayogeṣu vaiśāradyam iheṣyate
12,119.019a jñātibandhujanāvekṣī mitrasaṃbandhisaṃvṛtaḥ
12,119.019c paurakāryahitānveṣī bhava kauravanandana
12,119.020a eṣā te naiṣṭhikī buddhiḥ prajñā cābhihitā mayā
12,119.020c śvā te nidarśanaṃ tāta kiṃ bhūyaḥ śrotum icchasi
12,120.001 yudhiṣṭhira uvāca
12,120.001a rājavṛttāny anekāni tvayā proktāni bhārata
12,120.001c pūrvaiḥ pūrvaniyuktāni rājadharmārthavedibhiḥ
12,120.002a tad eva vistareṇoktaṃ pūrvair dṛṣṭaṃ satāṃ matam
12,120.002c praṇayaṃ rājadharmāṇāṃ prabrūhi bharatarṣabha
12,120.003 bhīṣma uvāca
12,120.003a rakṣaṇaṃ sarvabhūtānām iti kṣatre paraṃ matam
12,120.003c tad yathā rakṣaṇaṃ kuryāt tathā śṛṇu mahīpate
12,120.004a yathā barhāṇi citrāṇi bibharti bhujagāśanaḥ
12,120.004c tathā bahuvidhaṃ rājā rūpaṃ kurvīta dharmavit
12,120.005a taikṣṇyaṃ jihmatvam ādāntyaṃ satyam ārjavam eva ca
12,120.005c madhyasthaḥ sattvam ātiṣṭhaṃs tathā vai sukham ṛcchati
12,120.006a yasminn arthe hitaṃ yat syāt tad varṇaṃ rūpam āviśet
12,120.006c bahurūpasya rājño hi sūkṣmo 'py artho na sīdati
12,120.007a nityaṃ rakṣitamantraḥ syād yathā mūkaḥ śaracchikhī
12,120.007c ślakṣṇākṣaratanuḥ śrīmān bhavec chāstraviśāradaḥ
12,120.008a āpaddvāreṣu yattaḥ syāj jalaprasravaṇeṣv iva
12,120.008c śailavarṣodakānīva dvijān siddhān samāśrayet
12,120.009a arthakāmaḥ śikhāṃ rājā kuryād dharmadhvajopamām
12,120.009c nityam udyatadaṇḍaḥ syād ācarec cāpramādataḥ
12,120.009e loke cāyavyayau dṛṣṭvā vṛkṣād vṛkṣam ivāplavan
12,120.010a mṛjāvān syāt svayūthyeṣu bhāvāni caraṇaiḥ kṣipet
12,120.010c jātapakṣaḥ parispanded rakṣed vaikalyam ātmanaḥ
12,120.011a doṣān vivṛṇuyāc chatroḥ parapakṣān vidhūnayet
12,120.011c kānaneṣv iva puṣpāṇi barhīvārthān samācaret
12,120.012a ucchritān āśrayet sphītān narendrān acalopamān
12,120.012c śrayec chāyām avijñātāṃ guptaṃ śaraṇam āśrayet
12,120.013a prāvṛṣīvāsitagrīvo majjeta niśi nirjane
12,120.013c māyūreṇa guṇenaiva strībhiś cālakṣitaś caret
12,120.013e na jahyāc ca tanutrāṇaṃ rakṣed ātmānam ātmanā
12,120.014a cārabhūmiṣv abhigamān pāśāṃś ca parivarjayet
12,120.014c pīḍayec cāpi tāṃ bhūmiṃ praṇaśyed gahane punaḥ
12,120.014d*0278_01 evaṃ mayūradharmeṇa vartayan satataṃ naraḥ
12,120.015a hanyāt kruddhān ativiṣān ye jihmagatayo 'hitān
12,120.015c nāśrayed bālabarhāṇi sannivāsāni vāsayet
12,120.016a sadā barhinibhaḥ kāmaṃ prasaktikṛtam ācaret
12,120.016c sarvataś cādadet prajñāṃ pataṃgān gahaneṣv iva
12,120.016e evaṃ mayūravad rājā svarāṣṭraṃ paripālayet
12,120.017a ātmavṛddhikarīṃ nītiṃ vidadhīta vicakṣaṇaḥ
12,120.017c ātmasaṃyamanaṃ buddhyā parabuddhyāvatāraṇam
12,120.017e buddhyā cātmaguṇaprāptir etac chāstranidarśanam
12,120.018a paraṃ cāśvāsayet sāmnā svaśaktiṃ copalakṣayet
12,120.018c ātmanaḥ parimarśena buddhiṃ buddhyā vicārayet
12,120.018e sāntvayogamatiḥ prājñaḥ kāryākāryavicārakaḥ
12,120.019a nigūḍhabuddhir dhīraḥ syād vaktavye vakṣyate tathā
12,120.019c saṃnikṛṣṭāṃ kathāṃ prājño yadi buddhyā bṛhaspatiḥ
12,120.019e svabhāvam eṣyate taptaṃ kṛṣṇāyasam ivodake
12,120.020a anuyuñjīta kṛtyāni sarvāṇy eva mahīpatiḥ
12,120.020c āgamair upadiṣṭāni svasya caiva parasya ca
12,120.021a kṣudraṃ krūraṃ tathā prājñaṃ śūraṃ cārthaviśāradam
12,120.021c svakarmaṇi niyuñjīta ye cānye vacanādhikāḥ
12,120.022a apy adṛṣṭvā niyuktāni anurūpeṣu karmasu
12,120.022c sarvāṃs tān anuvarteta svarāṃs tantrīr ivāyatā
12,120.023a dharmāṇām avirodhena sarveṣāṃ priyam ācaret
12,120.023c mamāyam iti rājā yaḥ sa parvata ivācalaḥ
12,120.024a vyavasāyaṃ samādhāya sūryo raśmim ivāyatām
12,120.024c dharmam evābhirakṣeta kṛtvā tulye priyāpriye
12,120.025a kulaprakṛtideśānāṃ dharmajñān mṛdubhāṣiṇaḥ
12,120.025c madhye vayasi nirdoṣān hite yuktāñ jitendriyān
12,120.026a alubdhāñ śikṣitān dāntān dharmeṣu pariniṣṭhitān
12,120.026c sthāpayet sarvakāryeṣu rājā dharmārtharakṣiṇaḥ
12,120.027a etenaiva prakāreṇa kṛtyānām āgatiṃ gatim
12,120.027c yuktaḥ samanutiṣṭheta tuṣṭaś cārair upaskṛtaḥ
12,120.028a amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ
12,120.028c ātmapratyayakośasya vasudhaiva vasuṃdharā
12,120.029a vyaktaś cānugraho yasya yathārthaś cāpi nigrahaḥ
12,120.029c guptātmā guptarāṣṭraś ca sa rājā rājadharmavit
12,120.030a nityaṃ rāṣṭram avekṣeta gobhiḥ sūrya ivotpatan
12,120.030c cārāṃś ca nacarān vidyāt tathā buddhyā na saṃjvaret
12,120.031a kālaprāptam upādadyān nārthaṃ rājā prasūcayet
12,120.031c ahany ahani saṃduhyān mahīṃ gām iva buddhimān
12,120.032a yathā krameṇa puṣpebhyaś cinoti madhu ṣaṭpadaḥ
12,120.032c tathā dravyam upādāya rājā kurvīta saṃcayam
12,120.033a yad dhi guptāvaśiṣṭaṃ syāt tad dhitaṃ dharmakāmayoḥ
12,120.033c saṃcayānuvisargī syād rājā śāstravid ātmavān
12,120.034a nālpam arthaṃ paribhaven nāvamanyeta śātravān
12,120.034c buddhyāvabudhyed ātmānaṃ na cābuddhiṣu viśvaset
12,120.035a dhṛtir dākṣyaṃ saṃyamo buddhir agryā; dhairyaṃ śauryaṃ deśakālo 'pramādaḥ
12,120.035c svalpasya vā mahato vāpi vṛddhau; dhanasyaitāny aṣṭa samindhanāni
12,120.036a agnistoko vardhate hy ājyasikto; bījaṃ caikaṃ bahusāhasram eti
12,120.036c kṣayodayau vipulau saṃniśāmya; tasmād alpaṃ nāvamanyeta vidvān
12,120.037a bālo 'bālaḥ sthaviro vā ripur yaḥ; sadā pramattaṃ puruṣaṃ nihanyāt
12,120.037c kālenānyas tasya mūlaṃ hareta; kālajñātā pārthivānāṃ variṣṭhaḥ
12,120.038a haret kīrtiṃ dharmam asyoparundhyād; arthe dīrghaṃ vīryam asyopahanyāt
12,120.038c ripur dveṣṭā durbalo vā balī vā; tasmāc chatrau naiva heḍed yatātmā
12,120.039a kṣayaṃ śatroḥ saṃcayaṃ pālanaṃ cāpy; ubhau cārthau sahitau dharmakāmau
12,120.039c ataś cānyan matimān saṃdadhīta; tasmād rājā buddhimantaṃ śrayeta
12,120.040a buddhir dīptā balavantaṃ hinasti; balaṃ buddhyā vardhate pālyamānam
12,120.040c śatrur buddhyā sīdate vardhamāno; buddheḥ paścāt karma yat tat praśastam
12,120.041a sarvān kāmān kāmayāno hi dhīraḥ; sattvenālpenāplute hīnadehaḥ
12,120.041c yathātmānaṃ prārthayate 'rthamānaiḥ; śreyaḥpātraṃ pūrayate hy analpam
12,120.042a tasmād rājā pragṛhītaḥ pareṣu; mūlaṃ lakṣmyāḥ sarvato 'bhyādadīta
12,120.042c dīrghaṃ kālam api saṃpīḍyamāno; vidyutsaṃpātam iva mānorjitaḥ syāt
12,120.043a vidyā tapo vā vipulaṃ dhanaṃ vā; sarvam etad vyavasāyena śakyam
12,120.043c brahma yattaṃ nivasati dehavatsu; tasmād vidyād vyavasāyaṃ prabhūtam
12,120.044a yatrāsate matimanto manasvinaḥ; śakro viṣṇur yatra sarasvatī ca
12,120.044c vasanti bhūtāni ca yatra nityaṃ; tasmād vidvān nāvamanyeta deham
12,120.045a lubdhaṃ hanyāt saṃpradānena nityaṃ; lubdhas tṛptiṃ paravittasya naiti
12,120.045c sarvo lubdhaḥ karmaguṇopabhoge; yo 'rthair hīno dharmakāmau jahāti
12,120.046a dhanaṃ bhojyaṃ putradāraṃ samṛddhiṃ; sarvo lubdhaḥ prārthayate pareṣām
12,120.046c lubdhe doṣāḥ saṃbhavantīha sarve; tasmād rājā na pragṛhṇīta lubdhān
12,120.047a saṃdarśane satpuruṣaṃ jaghanyam api codayet
12,120.047c ārambhān dviṣatāṃ prājñaḥ sarvān arthāṃs tu sūdayet
12,120.048a dharmānviteṣu vijñāto mantrī guptaś ca pāṇḍava
12,120.048c āpto rājan kulīnaś ca paryāpto rājyasaṃgrahe
12,120.049a vidhipravṛttān naradevadharmān; uktān samāsena nibodha buddhyā
12,120.049c imān vidadhyād vyanusṛtya yo vai; rājā mahīṃ pālayituṃ sa śaktaḥ
12,120.050a anītijaṃ yady avidhānajaṃ sukhaṃ; haṭhapraṇītaṃ vividhaṃ pradṛśyate
12,120.050c na vidyate tasya gatir mahīpater; na vidyate rāṣṭrajam uttamaṃ sukham
12,120.051a dhanair viśiṣṭān matiśīlapūjitān; guṇopapannān yudhi dṛṣṭavikramān
12,120.051c guṇeṣu dṛṣṭān acirād ihātmavān; sato 'bhisaṃdhāya nihanti śātravān
12,120.052a paśyed upāyān vividhaiḥ kriyāpathair; na cānupāyena matiṃ niveśayet
12,120.052c śriyaṃ viśiṣṭāṃ vipulaṃ yaśo dhanaṃ; na doṣadarśī puruṣaḥ samaśnute
12,120.053a prītipravṛttau vinivartane tathā; suhṛtsu vijñāya nivṛtya cobhayoḥ
12,120.053c yad eva mitraṃ gurubhāram āvahet; tad eva susnigdham udāhared budhaḥ
12,120.054a etān mayoktāṃs tava rājadharmān; nṛṇāṃ ca guptau matim ādadhatsva
12,120.054c avāpsyase puṇyaphalaṃ sukhena; sarvo hi lokottamadharmamūlaḥ
12,121.001 yudhiṣṭhira uvāca
12,121.001a ayaṃ pitāmahenokto rājadharmaḥ sanātanaḥ
12,121.001c īśvaraś ca mahādaṇḍo daṇḍe sarvaṃ pratiṣṭhitam
12,121.002a devatānām ṛṣīṇāṃ ca pitṝṇāṃ ca mahātmanām
12,121.002c yakṣarakṣaḥpiśācānāṃ martyānāṃ ca viśeṣataḥ
12,121.003a sarveṣāṃ prāṇināṃ loke tiryakṣv api nivāsinām
12,121.003c sarvavyāpī mahātejā daṇḍaḥ śreyān iti prabho
12,121.004a ity etad uktaṃ bhavatā sarvaṃ daṇḍyaṃ carācaram
12,121.004c dṛśyate lokam āsaktaṃ sasurāsuramānuṣam
12,121.005a etad icchāmy ahaṃ jñātuṃ tattvena bharatarṣabha
12,121.005c ko daṇḍaḥ kīdṛśo daṇḍaḥ kiṃrūpaḥ kiṃparāyaṇaḥ
12,121.006a kimātmakaḥ kathaṃbhūtaḥ katimūrtiḥ kathaṃprabhuḥ
12,121.006c jāgarti sa kathaṃ daṇḍaḥ prajāsv avahitātmakaḥ
12,121.007a kaś ca pūrvāparam idaṃ jāgarti paripālayan
12,121.007c kaś ca vijñāyate pūrvaṃ ko 'paro daṇḍasaṃjñitaḥ
12,121.007e kiṃsaṃsthaś ca bhaved daṇḍaḥ kā cāsya gatir iṣyate
12,121.008 bhīṣma uvāca
12,121.008a śṛṇu kauravya yo daṇḍo vyavahāryo yathā ca saḥ
12,121.008c yasmin hi sarvam āyattaṃ sa daṇḍa iha kevalaḥ
12,121.009a dharmasyākhyā mahārāja vyavahāra itīṣyate
12,121.009c tasya lopaḥ kathaṃ na syāl lokeṣv avahitātmanaḥ
12,121.009e ity arthaṃ vyavahārasya vyavahāratvam iṣyate
12,121.010a api caitat purā rājan manunā proktam āditaḥ
12,121.010c supraṇītena daṇḍena priyāpriyasamātmanā
12,121.010e prajā rakṣati yaḥ samyag dharma eva sa kevalaḥ
12,121.011a athoktam etad vacanaṃ prāg eva manunā purā
12,121.011c janma coktaṃ vasiṣṭhena brahmaṇo vacanaṃ mahat
12,121.012a prāg idaṃ vacanaṃ proktam ataḥ prāgvacanaṃ viduḥ
12,121.012c vyavahārasya cākhyānād vyavahāra ihocyate
12,121.013a daṇḍāt trivargaḥ satataṃ supraṇītāt pravartate
12,121.013c daivaṃ hi paramo daṇḍo rūpato 'gnir ivocchikhaḥ
12,121.014a nīlotpaladalaśyāmaś caturdaṃṣṭraś caturbhujaḥ
12,121.014c aṣṭapān naikanayanaḥ śaṅkukarṇordhvaromavān
12,121.015a jaṭī dvijihvas tāmrāsyo mṛgarājatanucchadaḥ
12,121.015c etad rūpaṃ bibharty ugraṃ daṇḍo nityaṃ durāvaraḥ
12,121.016a asir gadā dhanuḥ śaktis triśūlaṃ mudgaraḥ śaraḥ
12,121.016c musalaṃ paraśuś cakraṃ prāso daṇḍarṣṭitomarāḥ
12,121.017a sarvapraharaṇīyāni santi yānīha kāni cit
12,121.017c daṇḍa eva hi sarvātmā loke carati mūrtimān
12,121.018a bhindaṃś chindan rujan kṛntan dārayan pāṭayaṃs tathā
12,121.018c ghātayann abhidhāvaṃś ca daṇḍa eva caraty uta
12,121.019a asir viśasano dharmas tīkṣṇavartmā durāsadaḥ
12,121.019c śrīgarbho vijayaḥ śāstā vyavahāraḥ prajāgaraḥ
12,121.020a śāstraṃ brāhmaṇamantraś ca śāstā prāgvacanaṃ gataḥ
12,121.020c dharmapālo 'kṣaro devaḥ satyago nityago grahaḥ
12,121.021a asaṅgo rudratanayo manujyeṣṭhaḥ śivaṃkaraḥ
12,121.021c nāmāny etāni daṇḍasya kīrtitāni yudhiṣṭhira
12,121.022a daṇḍo hi bhagavān viṣṇur yajño nārāyaṇaḥ prabhuḥ
12,121.022c śaśvad rūpaṃ mahad bibhran mahāpuruṣa ucyate
12,121.023a yathoktā brahmakanyeti lakṣmīr nītiḥ sarasvatī
12,121.023c daṇḍanītir jagaddhātrī daṇḍo hi bahuvigrahaḥ
12,121.024a arthānarthau sukhaṃ duḥkhaṃ dharmādharmau balābale
12,121.024c daurbhāgyaṃ bhāgadheyaṃ ca puṇyāpuṇye guṇāguṇau
12,121.025a kāmākāmāv ṛtur māsaḥ śarvarī divasaḥ kṣaṇaḥ
12,121.025c aprasādaḥ prasādaś ca harṣaḥ krodhaḥ śamo damaḥ
12,121.026a daivaṃ puruṣakāraś ca mokṣāmokṣau bhayābhaye
12,121.026c hiṃsāhiṃse tapo yajñaḥ saṃyamo 'tha viṣāviṣam
12,121.027a antaś cādiś ca madhyaṃ ca kṛtyānāṃ ca prapañcanam
12,121.027c madaḥ pramādo darpaś ca dambho dhairyaṃ nayānayau
12,121.028a aśaktiḥ śaktir ity eva mānastambhau vyayāvyayau
12,121.028c vinayaś ca visargaś ca kālākālau ca bhārata
12,121.029a anṛtaṃ jñājñatā satyaṃ śraddhāśraddhe tathaiva ca
12,121.029c klībatā vyavasāyaś ca lābhālābhau jayājayau
12,121.030a tīkṣṇatā mṛdutā mṛtyur āgamānāgamau tathā
12,121.030c virāddhiś caiva rāddhiś ca kāryākārye balābale
12,121.031a asūyā cānasūyā ca dharmādharmau tathaiva ca
12,121.031c apatrapānapatrape hrīś ca saṃpad vipac ca ha
12,121.032a tejaḥ karmaṇi pāṇḍityaṃ vākśaktis tattvabuddhitā
12,121.032c evaṃ daṇḍasya kauravya loke 'smin bahurūpatā
12,121.033a na syād yadīha daṇḍo vai pramatheyuḥ parasparam
12,121.033c bhayād daṇḍasya cānyonyaṃ ghnanti naiva yudhiṣṭhira
12,121.034a daṇḍena rakṣyamāṇā hi rājann aharahaḥ prajāḥ
12,121.034c rājānaṃ vardhayantīha tasmād daṇḍaḥ parāyaṇam
12,121.035a vyavasthāpayati kṣipram imaṃ lokaṃ nareśvara
12,121.035c satye vyavasthito dharmo brāhmaṇeṣv avatiṣṭhate
12,121.036a dharmayuktā dvijāḥ śreṣṭhā vedayuktā bhavanti ca
12,121.036c babhūva yajño vedebhyo yajñaḥ prīṇāti devatāḥ
12,121.037a prītāś ca devatā nityam indre paridadaty uta
12,121.037c annaṃ dadāti śakraś cāpy anugṛhṇann imāḥ prajāḥ
12,121.038a prāṇāś ca sarvabhūtānāṃ nityam anne pratiṣṭhitāḥ
12,121.038c tasmāt prajāḥ pratiṣṭhante daṇḍo jāgarti tāsu ca
12,121.039a evaṃprayojanaś caiva daṇḍaḥ kṣatriyatāṃ gataḥ
12,121.039c rakṣan prajāḥ prajāgarti nityaṃ suvihito 'kṣaraḥ
12,121.040a īśvaraḥ puruṣaḥ prāṇaḥ sattvaṃ vittaṃ prajāpatiḥ
12,121.040c bhūtātmā jīva ity eva nāmabhiḥ procyate 'ṣṭabhiḥ
12,121.041a adadad daṇḍa evāsmai dhruvam aiśvaryam eva ca
12,121.041c bale nayaś ca saṃyuktaḥ sadā pañcavidhātmakaḥ
12,121.042a kulabāhudhanāmātyāḥ prajñā coktā balāni ca
12,121.042c āhāryaṃ cāṣṭakair dravyair balam anyad yudhiṣṭhira
12,121.043a hastino 'śvā rathāḥ pattir nāvo viṣṭis tathaiva ca
12,121.043c daiśikāś cārakāś caiva tad aṣṭāṅgaṃ balaṃ smṛtam
12,121.044a aṣṭāṅgasya tu yuktasya hastino hastiyāyinaḥ
12,121.044c aśvārohāḥ padātāś ca mantriṇo rasadāś ca ye
12,121.045a bhikṣukāḥ prāḍvivākāś ca mauhūrtā daivacintakāḥ
12,121.045c kośo mitrāṇi dhānyaṃ ca sarvopakaraṇāni ca
12,121.046a saptaprakṛti cāṣṭāṅgaṃ śarīram iha yad viduḥ
12,121.046c rājyasya daṇḍa evāṅgaṃ daṇḍaḥ prabhava eva ca
12,121.047a īśvareṇa prayatnena dhāraṇe kṣatriyasya hi
12,121.047c daṇḍo dattaḥ samānātmā daṇḍo hīdaṃ sanātanam
12,121.047e rājñāṃ pūjyatamo nānyo yathādharmapradarśanaḥ
12,121.048a brahmaṇā lokarakṣārthaṃ svadharmasthāpanāya ca
12,121.048c bhartṛpratyaya utpanno vyavahāras tathāparaḥ
12,121.048e tasmād yaḥ sahito dṛṣṭo bhartṛpratyayalakṣaṇaḥ
12,121.049a vyavahāras tu vedātmā vedapratyaya ucyate
12,121.049c maulaś ca naraśārdūla śāstroktaś ca tathāparaḥ
12,121.050a ukto yaś cāpi daṇḍo 'sau bhartṛpratyayalakṣaṇaḥ
12,121.050c jñeyo na sa narendrastho daṇḍapratyaya eva ca
12,121.051a daṇḍapratyayadṛṣṭo 'pi vyavahārātmakaḥ smṛtaḥ
12,121.051c vyavahāraḥ smṛto yaś ca sa vedaviṣayātmakaḥ
12,121.052a yaś ca vedaprasūtātmā sa dharmo guṇadarśakaḥ
12,121.052c dharmapratyaya utpanno yathādharmaḥ kṛtātmabhiḥ
12,121.053a vyavahāraḥ prajāgoptā brahmadiṣṭo yudhiṣṭhira
12,121.053c trīn dhārayati lokān vai satyātmā bhūtivardhanaḥ
12,121.054a yaś ca daṇḍaḥ sa dṛṣṭo no vyavahāraḥ sanātanaḥ
12,121.054c vyavahāraś ca yo dṛṣṭaḥ sa dharma iti naḥ śrutaḥ
12,121.054e yaś ca vedaḥ sa vai dharmo yaś ca dharmaḥ sa satpathaḥ
12,121.055a brahmā prajāpatiḥ pūrvaṃ babhūvātha pitāmahaḥ
12,121.055c lokānāṃ sa hi sarveṣāṃ sasurāsurarakṣasām
12,121.055e samanuṣyoragavatāṃ kartā caiva sa bhūtakṛt
12,121.056a tato no vyavahāro 'yaṃ bhartṛpratyayalakṣaṇaḥ
12,121.056c tasmād idam avocāma vyavahāranidarśanam
12,121.057a mātā pitā ca bhrātā ca bhāryā cātha purohitaḥ
12,121.057c nādaṇḍyo vidyate rājñāṃ yaḥ svadharme na tiṣṭhati
12,122.001 bhīṣma uvāca
12,122.001a atrāpy udāharantīmam itihāsaṃ purātanam
12,122.001c aṅgeṣu rājā dyutimān vasuhoma iti śrutaḥ
12,122.002a sa rājā dharmanityaḥ san saha patnyā mahātapāḥ
12,122.002c muñjapṛṣṭhaṃ jagāmātha devarṣigaṇapūjitam
12,122.003a tatra śṛṅge himavato merau kanakaparvate
12,122.003c yatra muñjavaṭe rāmo jaṭāharaṇam ādiśat
12,122.004a tadāprabhṛti rājendra ṛṣibhiḥ saṃśitavrataiḥ
12,122.004c muñjapṛṣṭha iti proktaḥ sa deśo rudrasevitaḥ
12,122.005a sa tatra bahubhir yuktaḥ sadā śrutimayair guṇaiḥ
12,122.005c brāhmaṇānām anumato devarṣisadṛśo 'bhavat
12,122.006a taṃ kadā cid adīnātmā sakhā śakrasya mānitaḥ
12,122.006c abhyāgacchan mahīpālo māndhātā śatrukarśanaḥ
12,122.007a so 'bhisṛtya tu māndhātā vasuhomaṃ narādhipam
12,122.007c dṛṣṭvā prakṛṣṭaṃ tapasā vinayenābhyatiṣṭhata
12,122.008a vasuhomo 'pi rājño vai gām arghyaṃ ca nyavedayat
12,122.008c aṣṭāṅgasya ca rājyasya papraccha kuśalaṃ tadā
12,122.009a sadbhir ācaritaṃ pūrvaṃ yathāvad anuyāyinam
12,122.009c apṛcchad vasuhomas taṃ rājan kiṃ karavāṇi te
12,122.010a so 'bravīt paramaprīto māndhātā rājasattamam
12,122.010c vasuhomaṃ mahāprājñam āsīnaṃ kurunandana
12,122.011a bṛhaspater mataṃ rājann adhītaṃ sakalaṃ tvayā
12,122.011c tathaivauśanasaṃ śāstraṃ vijñātaṃ te narādhipa
12,122.012a tad ahaṃ śrotum icchāmi daṇḍa utpadyate katham
12,122.012c kiṃ vāpi pūrvaṃ jāgarti kiṃ vā paramam ucyate
12,122.013a kathaṃ kṣatriyasaṃsthaś ca daṇḍaḥ saṃpraty avasthitaḥ
12,122.013c brūhi me sumahāprājña dadāmy ācāryavetanam
12,122.014 vasuhoma uvāca
12,122.014a śṛṇu rājan yathā daṇḍaḥ saṃbhūto lokasaṃgrahaḥ
12,122.014c prajāvinayarakṣārthaṃ dharmasyātmā sanātanaḥ
12,122.015a brahmā yiyakṣur bhagavān sarvalokapitāmahaḥ
12,122.015c ṛtvijaṃ nātmanā tulyaṃ dadarśeti hi naḥ śrutam
12,122.016a sa garbhaṃ śirasā devo varṣapūgān adhārayat
12,122.016c pūrṇe varṣasahasre tu sa garbhaḥ kṣuvato 'patat
12,122.017a sa kṣupo nāma saṃbhūtaḥ prajāpatir ariṃdama
12,122.017c ṛtvig āsīt tadā rājan yajñe tasya mahātmanaḥ
12,122.018a tasmin pravṛtte satre tu brahmaṇaḥ pārthivarṣabha
12,122.018c hṛṣṭarūpapracāratvād daṇḍaḥ so 'ntarhito 'bhavat
12,122.019a tasminn antarhite cātha prajānāṃ saṃkaro 'bhavat
12,122.019c naiva kāryaṃ na cākāryaṃ bhojyābhojyaṃ na vidyate
12,122.020a peyāpeyaṃ kutaḥ siddhir hiṃsanti ca parasparam
12,122.020c gamyāgamyaṃ tadā nāsīt parasvaṃ svaṃ ca vai samam
12,122.021a parasparaṃ vilumpante sārameyā ivāmiṣam
12,122.021c abalaṃ balino jaghnur nirmaryādam avartata
12,122.022a tataḥ pitāmaho viṣṇuṃ bhagavantaṃ sanātanam
12,122.022c saṃpūjya varadaṃ devaṃ mahādevam athābravīt
12,122.023a atra sādhv anukampāṃ vai kartum arhasi kevalam
12,122.023b*0279_01 ayaṃ viṣṇuḥ sakhā tubhyaṃ dharmasya parirakṣaṇe
12,122.023b*0279_02 tvaṃ hi sarvavidhānajñaḥ sattvānāṃ tvaṃ gatiḥ parā
12,122.023c saṃkaro na bhaved atra yathā vai tad vidhīyatām
12,122.024a tataḥ sa bhagavān dhyātvā ciraṃ śūlajaṭādharaḥ
12,122.024b*0280_01 devadevo mahādevaḥ kāraṇaṃ jagataḥ param
12,122.024b*0280_02 brahmaviṣṇvindrasahitaḥ sarvaiś ca sa surāsuraiḥ
12,122.024b*0280_03 lokasaṃdhāraṇārthaṃ ca lokasaṃkaranāśanam
12,122.024c ātmānam ātmanā daṇḍam asṛjad devasattamaḥ
12,122.025a tasmāc ca dharmacaraṇāṃ nītiṃ devīṃ sarasvatīm
12,122.025c asṛjad daṇḍanītiḥ sā triṣu lokeṣu viśrutā
12,122.025d@013_0001 yayāsau nīyate daṇḍaḥ satataṃ pāpakāriṣu
12,122.025d@013_0002 daṇḍasya nayanāt sā hi daṇḍanītir ihocyate
12,122.025d@013_0003 bhūyaḥ sa bhagavān dhyātvā ciraṃ śūladharaḥ prabhuḥ
12,122.025d@013_0004 asṛjat sarvaśāstrāṇi mahādevo maheśvaraḥ
12,122.025d@013_0005 daṇḍanīteḥ prayogārthaṃ pramāṇāni ca sarvaśaḥ
12,122.025d@013_0006 vidyāś catasraḥ kūṭasthās tāsāṃ bhedavikalpanāḥ
12,122.025d@013_0007 aṅgāni vedāś catvāro mīmāṃsā nyāyavistaraḥ
12,122.025d@013_0008 purāṇaṃ dharmaśāstraṃ ca vidyā hy etāś caturdaśa
12,122.025d@013_0009 āyurvedo dhanurvedo gāndharvaś ceti te trayaḥ
12,122.025d@013_0010 arthaśāstraṃ caturthaṃ tu vidyā hy aṣṭādaśaiva tu
12,122.025d@013_0011 daśa cāṣṭau ca vikhyātā etā dharmasya saṃhitāḥ
12,122.025d@013_0012 etāsām eva vidyānāṃ vyāsam āha maheśvaraḥ
12,122.025d@013_0013 śatāni trīṇi śāstrāṇām āha tantrāṇi saptatim
12,122.025d@013_0014 vyāsa eva tu vidyānāṃ mahādevena kīrtitaḥ
12,122.025d@013_0015 tantraṃ pāśupataṃ nāma pāñcarātraṃ ca viśrutam
12,122.025d@013_0016 yogaśāstraṃ ca sāṃkhyaṃ ca tantraṃ lokāyataṃ tathā
12,122.025d@013_0017 tantraṃ brahmatulā nāma tarkavidyā divaukasām
12,122.025d@013_0018 sukhaduḥkhārthajijñāsā kārakaṃ ceti viśrutam
12,122.025d@013_0019 tarkavidyās tathā cāṣṭau sa cokto nyāyavistaraḥ
12,122.025d@013_0020 daśa cāṣṭau ca vijñeyāḥ paurāṇā yajñasaṃhitāḥ
12,122.025d@013_0021 purāṇāś ca praṇītāś ca tāvad eva hi saṃhitāḥ
12,122.025d@013_0022 dharmaśāstrāṇi tadvac ca ekārthānīti nānyathā
12,122.025d@013_0023 ekārthāni purāṇāni vedāś caikārthasaṃhitāḥ
12,122.025d@013_0024 nānārthāni ca sarvāṇi tarkaśāstrāṇi śaṃkaraḥ
12,122.025d@013_0025 provāca bhagavān devaḥ kālajñānāni yāni ca
12,122.025d@013_0026 catuḥṣaṣṭipramāṇāni āyurvedaṃ ca sottaram
12,122.025d@013_0027 aṣṭādaśa vikalpāntāṃ daṇḍanītiṃ ca śāśvatīm
12,122.025d@013_0028 gāndharvam itihāsaṃ ca nānāvistaram uktavān
12,122.025d@013_0029 ity etāḥ śaṃkaraproktā vidyāḥ śabdārthasaṃyutāḥ
12,122.025d@013_0030 punar bhedasahasraṃ ca tāsām eva tu vistaraḥ
12,122.025d@013_0031 ṛṣibhir devagandharvaiḥ savikalpaḥ savistaraḥ
12,122.025d@013_0032 śaśvad abhyasyate loke veda eva ca sarvaśaḥ
12,122.025d@013_0033 vidyāś catasraḥ saṃkṣiptā vedavādāś ca te smṛtāḥ
12,122.025d@013_0034 etāsāṃ pārago yaś ca sa cokto vedapāragaḥ
12,122.025d@013_0035 vedānāṃ pārago rudro viṣṇur indro bṛhaspatiḥ
12,122.025d@013_0036 śukraḥ svāyaṃbhuvaś caiva manuḥ paramadharmavit
12,122.025d@013_0037 brahmā ca paramo devaḥ sadā sarvaiḥ surāsuraiḥ
12,122.025d@013_0038 śarvasyānugrahāc caiva vyāso vai vedapāragaḥ
12,122.025d@013_0039 ahaṃ śāṃtanavo bhīṣmaḥ prasādān mādhavasya ca
12,122.025d@013_0040 śaṃkarasya prasādāc ca brahmaṇaś ca kurūdvaha
12,122.025d@013_0041 vedapāraga ity ukto yājñavalkyaś ca sarvaśaḥ
12,122.025d@013_0042 kalpe kalpe mahābhāgair ṛṣibhis tattvadarśibhiḥ
12,122.025d@013_0043 ṛṣiputrair ṛṣīkaiś ca bhidyante miśrakair api
12,122.025d@013_0044 śivena brahmaṇā caiva viṣṇunā ca vikalpitaḥ
12,122.025d@013_0045 ādikalpe punaś caiva bhidyante sādhubhiḥ punaḥ
12,122.025d@013_0046 idānīm api vidvadbhir bhidyante ca vikalpakaiḥ
12,122.025d@013_0047 pūrvajanmānusāreṇa bahudheyaṃ sarasvatī
12,122.026a bhūyaḥ sa bhagavān dhyātvā ciraṃ śūlavarāyudhaḥ
12,122.026c tasya tasya nikāyasya cakāraikaikam īśaram
12,122.027a devānām īśvaraṃ cakre devaṃ daśaśatekṣaṇam
12,122.027c yamaṃ vaivasvataṃ cāpi pitṝṇām akarot patim
12,122.028a dhanānāṃ rakṣasāṃ cāpi kuberam api ceśvaram
12,122.028c parvatānāṃ patiṃ meruṃ saritāṃ ca mahodadhim
12,122.029a apāṃ rājye surāṇāṃ ca vidadhe varuṇaṃ prabhum
12,122.029c mṛtyuṃ prāṇeśvaram atho tejasāṃ ca hutāśanam
12,122.030a rudrāṇām api ceśānaṃ goptāraṃ vidadhe prabhuḥ
12,122.030c mahātmānaṃ mahādevaṃ viśālākṣaṃ sanātanam
12,122.030d*0281_01 daśa caikaṃ ca ye rudrās tasyaite mūrtisaṃbhavāḥ
12,122.030d*0281_02 nānārūpadharo devaḥ sa eva bhagavāñ śivaḥ
12,122.031a vasiṣṭham īśaṃ viprāṇāṃ vasūnāṃ jātavedasam
12,122.031c tejasāṃ bhāskaraṃ cakre nakṣatrāṇāṃ niśākaram
12,122.032a vīrudhām aṃśumantaṃ ca bhūtānāṃ ca prabhuṃ varam
12,122.032c kumāraṃ dvādaśabhujaṃ skandaṃ rājānam ādiśat
12,122.033a kālaṃ sarveśam akarot saṃhāravinayātmakam
12,122.033c mṛtyoś caturvibhāgasya duḥkhasya ca sukhasya ca
12,122.034a īśvaraḥ sarvadehas tu rājarājo dhanādhipaḥ
12,122.034c sarveṣām eva rudrāṇāṃ śūlapāṇir iti śrutiḥ
12,122.034d*0282_01 īśvaraś cetanaḥ kartā puruṣaḥ kāraṇaṃ śivaḥ
12,122.034d*0282_02 viṣṇur brahmā śaśī sūryaḥ śakro devāś ca sānvayāḥ
12,122.034d*0282_03 jñānātmakaḥ śivo hy eva eteṣām api kāraṇam
12,122.034d*0282_04 sṛjate grasate caiva tamobhūtam idaṃ yathā
12,122.034d*0282_05 aprajñātaṃ jagat sarvaṃ tadā hy eko maheśvaraḥ
12,122.035a tam ekaṃ brahmaṇaḥ putram anujātaṃ kṣupaṃ dadau
12,122.035c prajānām adhipaṃ śreṣṭhaṃ sarvadharmabhṛtām api
12,122.036a mahādevas tatas tasmin vṛtte yajñe yathāvidhi
12,122.036c daṇḍaṃ dharmasya goptāraṃ viṣṇave satkṛtaṃ dadau
12,122.037a viṣṇur aṅgirase prādād aṅgirā munisattamaḥ
12,122.037c prādād indramarīcibhyāṃ marīcir bhṛgave dadau
12,122.038a bhṛgur dadāv ṛṣibhyas tu taṃ daṇḍaṃ dharmasaṃhitam
12,122.038c ṛṣayo lokapālebhyo lokapālāḥ kṣupāya ca
12,122.039a kṣupas tu manave prādād ādityatanayāya ca
12,122.039c putrebhyaḥ śrāddhadevas tu sūkṣmadharmārthakāraṇāt
12,122.039e taṃ dadau sūryaputras tu manur vai rakṣaṇātmakam
12,122.040a vibhajya daṇḍaḥ kartavyo dharmeṇa na yadṛcchayā
12,122.040c durvācā nigraho bandho hiraṇyaṃ bāhyataḥkriyā
12,122.041a vyaṅgatvaṃ ca śarīrasya vadho vā nālpakāraṇāt
12,122.041c śarīrapīḍās tās tās tu dehatyāgo vivāsanam
12,122.042a ānupūrvyā ca daṇḍo 'sau prajā jāgarti pālayan
12,122.042c indro jāgarti bhagavān indrād agnir vibhāvasuḥ
12,122.043a agner jāgarti varuṇo varuṇāc ca prajāpatiḥ
12,122.043c prajāpates tato dharmo jāgarti vinayātmakaḥ
12,122.044a dharmāc ca brahmaṇaḥ putro vyavasāyaḥ sanātanaḥ
12,122.044c vyavasāyāt tatas tejo jāgarti paripālayan
12,122.045a oṣadhyas tejasas tasmād oṣadhibhyaś ca parvatāḥ
12,122.045c parvatebhyaś ca jāgarti raso rasaguṇāt tathā
12,122.046a jāgarti nirṛtir devī jyotīṃṣi nirṛter api
12,122.046c vedāḥ pratiṣṭhā jyotirbhyas tato hayaśirāḥ prabhuḥ
12,122.047a brahmā pitāmahas tasmāj jāgarti prabhur avyayaḥ
12,122.047c pitāmahān mahādevo jāgarti bhagavāñ śivaḥ
12,122.048a viśvedevāḥ śivāc cāpi viśvebhyaś ca tatharṣayaḥ
12,122.048c ṛṣibhyo bhagavān somaḥ somād devāḥ sanātanāḥ
12,122.049a devebhyo brāhmaṇā loke jāgratīty upadhāraya
12,122.049c brāhmaṇebhyaś ca rājanyā lokān rakṣanti dharmataḥ
12,122.049e sthāvaraṃ jaṅgamaṃ caiva kṣatriyebhyaḥ sanātanam
12,122.050a prajā jāgrati loke 'smin daṇḍo jāgarti tāsu ca
12,122.050c sarvasaṃkṣepako daṇḍaḥ pitāmahasamaḥ prabhuḥ
12,122.051a jāgarti kālaḥ pūrvaṃ ca madhye cānte ca bhārata
12,122.051c īśvaraḥ sarvalokasya mahādevaḥ prajāpatiḥ
12,122.052a devadevaḥ śivaḥ śarvo jāgarti satataṃ prabhuḥ
12,122.052c kapardī śaṃkaro rudro bhavaḥ sthāṇur umāpatiḥ
12,122.053a ity eṣa daṇḍo vikhyāta ādau madhye tathāvare
12,122.053c bhūmipālo yathānyāyaṃ vartetānena dharmavit
12,122.054 bhīṣma uvāca
12,122.054a itīdaṃ vasuhomasya śṛṇuyād yo mataṃ naraḥ
12,122.054c śrutvā ca samyag varteta sa kāmān āpnuyān nṛpaḥ
12,122.055a iti te sarvam ākhyātaṃ yo daṇḍo manujarṣabha
12,122.055c niyantā sarvalokasya dharmākrāntasya bhārata
12,122.055d*0283_01 vasuhomāc chrutaṃ rājñā māndhātrā bhūbhṛtā purā
12,122.055d*0283_02 mayāpi kathitaṃ puṇyam ākhyānaṃ prathitaṃ tathā
12,123.001 yudhiṣṭhira uvāca
12,123.001a tāta dharmārthakāmānāṃ śrotum icchāmi niścayam
12,123.001c lokayātrā hi kārtsnyena triṣv eteṣu pratiṣṭhitā
12,123.002a dharmārthakāmāḥ kiṃmūlās trayāṇāṃ prabhavaś ca kaḥ
12,123.002c anyonyaṃ cānuṣajjante vartante ca pṛthak pṛthak
12,123.003 bhīṣma uvāca
12,123.003a yadā te syuḥ sumanaso lokasaṃsthārthaniścaye
12,123.003c kālaprabhavasaṃsthāsu sajjante ca trayas tadā
12,123.004a dharmamūlas tu deho 'rthaḥ kāmo 'rthaphalam ucyate
12,123.004c saṃkalpamūlās te sarve saṃkalpo viṣayātmakaḥ
12,123.005a viṣayāś caiva kārtsnyena sarva āhārasiddhaye
12,123.005c mūlam etat trivargasya nivṛttir mokṣa ucyate
12,123.006a dharmaḥ śarīrasaṃguptir dharmārthaṃ cārtha iṣyate
12,123.006c kāmo ratiphalaś cātra sarve caite rajasvalāḥ
12,123.007a saṃnikṛṣṭāṃś cared enān na cainān manasā tyajet
12,123.007c vimuktas tamasā sarvān dharmādīn kāmanaiṣṭhikān
12,123.008a śreṣṭhabuddhis trivargasya yad ayaṃ prāpnuyāt kṣaṇāt
12,123.008b*0284_01 karmaṇā buddhipūrveṇa bhavaty artho na vā punaḥ
12,123.008b*0285_01 arthārtham anyad bhavati viparītam athāparam
12,123.008b*0285_02 anarthārtham avāpyārtham anyatrādyopakārakam
12,123.008c buddhyā budhyed ihārthe na tad ahnā tu nikṛṣṭayā
12,123.009a apadhyānamalo dharmo malo 'rthasya nigūhanam
12,123.009c saṃpramodamalaḥ kāmo bhūyaḥ svaguṇavartitaḥ
12,123.010a atrāpy udāharantīmam itihāsaṃ purātanam
12,123.010c kāmandasya ca saṃvādam aṅgāriṣṭhasya cobhayoḥ
12,123.011a kāmandam ṛṣim āsīnam abhivādya narādhipaḥ
12,123.011c aṅgāriṣṭho 'tha papraccha kṛtvā samayaparyayam
12,123.012a yaḥ pāpaṃ kurute rājā kāmamohabalātkṛtaḥ
12,123.012c pratyāsannasya tasyarṣe kiṃ syāt pāpapraṇāśanam
12,123.013a adharmo dharma iti ha yo 'jñānād ācared iha
12,123.013c taṃ cāpi prathitaṃ loke kathaṃ rājā nivartayet
12,123.014 kāmanda uvāca
12,123.014a yo dharmārthau samutsṛjya kāmam evānuvartate
12,123.014c sa dharmārthaparityāgāt prajñānāśam ihārchati
12,123.015a prajñāpraṇāśako mohas tathā dharmārthanāśakaḥ
12,123.015c tasmān nāstikatā caiva durācāraś ca jāyate
12,123.016a durācārān yadā rājā praduṣṭān na niyacchati
12,123.016c tasmād udvijate lokaḥ sarpād veśmagatād iva
12,123.017a taṃ prajā nānuvartante brāhmaṇā na ca sādhavaḥ
12,123.017c tataḥ saṃkṣayam āpnoti tathā vadhyatvam eti ca
12,123.018a apadhvastas tv avamato duḥkhaṃ jīvati jīvitam
12,123.018c jīvec ca yad apadhvastas tac chuddhaṃ maraṇaṃ bhavet
12,123.019a atraitad āhur ācāryāḥ pāpasya ca nibarhaṇam
12,123.019c sevitavyā trayī vidyā satkāro brāhmaṇeṣu ca
12,123.020a mahāmanā bhaved dharme vivahec ca mahākule
12,123.020c brāhmaṇāṃś cāpi seveta kṣamāyuktān manasvinaḥ
12,123.021a japed udakaśīlaḥ syāt sumukho nānyad āsthitaḥ
12,123.021c dharmānvitān saṃpraviśed bahiḥ kṛtvaiva duṣkṛtīn
12,123.022a prasādayen madhuraya vācāpy atha ca karmaṇā
12,123.022c ity asmīti vaden nityaṃ pareṣāṃ kīrtayan guṇān
12,123.023a apāpo hy evam ācāraḥ kṣipraṃ bahumato bhavet
12,123.023c pāpāny api ca kṛcchrāṇi śamayen nātra saṃśayaḥ
12,123.024a guravo 'pi paraṃ dharmaṃ yad brūyus tat tathā kuru
12,123.024c gurūṇāṃ hi prasādād dhi śreyaḥ param avāpsyasi
12,124.001 yudhiṣṭhira uvāca
12,124.001a ime janā naraśreṣṭha praśaṃsanti sadā bhuvi
12,124.001c dharmasya śīlam evādau tato me saṃśayo mahān
12,124.002a yadi tac chakyam asmābhir jñātuṃ dharmabhṛtāṃ vara
12,124.002c śrotum icchāmi tat sarvaṃ yathaitad upalabhyate
12,124.003a kathaṃ nu prāpyate śīlaṃ śrotum icchāmi bhārata
12,124.003c kiṃlakṣaṇaṃ ca tat proktaṃ brūhi me vadatāṃ vara
12,124.004 bhīṣma uvāca
12,124.004a purā duryodhaneneha dhṛtarāṣṭrāya mānada
12,124.004c ākhyātaṃ tapyamānena śriyaṃ dṛṣṭvā tathāgatām
12,124.005a indraprasthe mahārāja tava sabhrātṛkasya ha
12,124.005c sabhāyāṃ cāvahasanaṃ tat sarvaṃ śṛṇu bhārata
12,124.006a bhavatas tāṃ sabhāṃ dṛṣṭvā samṛddhiṃ cāpy anuttamām
12,124.006c duryodhanas tadāsīnaḥ sarvaṃ pitre nyavedayat
12,124.007a śrutvā ca dhṛtarāṣṭro 'pi duryodhanavacas tadā
12,124.007c abravīt karṇasahitaṃ duryodhanam idaṃ vacaḥ
12,124.008a kimarthaṃ tapyase putra śrotum icchāmi tattvataḥ
12,124.008c śrutvā tvām anuneṣyāmi yadi samyag bhaviṣyasi
12,124.009a yathā tvaṃ mahad aiśvaryaṃ prāptaḥ parapuraṃjaya
12,124.009c kiṃkarā bhrātaraḥ sarve mitrāḥ saṃbandhinas tathā
12,124.010a ācchādayasi prāvārān aśnāsi piśitodanam
12,124.010c ājāneyā vahanti tvāṃ kasmāc chocasi putraka
12,124.011 duryodhana uvāca
12,124.011a daśa tāni sahasrāṇi snātakānāṃ mahātmanām
12,124.011c bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane
12,124.012a dṛṣṭvā ca tāṃ sabhāṃ divyāṃ divyapuṣpaphalānvitām
12,124.012c aśvāṃs tittirakalmāṣān ratnāni vividhāni ca
12,124.013a dṛṣṭvā tāṃ pāṇḍaveyānām ṛddhim indropamāṃ śubhām
12,124.013c amitrāṇāṃ sumahatīm anuśocāmi mānada
12,124.014 dhṛtarāṣṭra uvāca
12,124.014a yadīcchasi śriyaṃ tāta yādṛśīṃ tāṃ yudhiṣṭhire
12,124.014c viśiṣṭāṃ vā naravyāghra śīlavān bhava putraka
12,124.015a śīlena hi trayo lokāḥ śakyā jetuṃ na saṃśayaḥ
12,124.015c na hi kiṃ cid asādhyaṃ vai loke śīlavatāṃ bhavet
12,124.016a ekarātreṇa māndhātā tryaheṇa janamejayaḥ
12,124.016c saptarātreṇa nābhāgaḥ pṛthivīṃ pratipedivān
12,124.017a ete hi pārthivāḥ sarve śīlavanto damānvitāḥ
12,124.017c atas teṣāṃ guṇakrītā vasudhā svayam āgamat
12,124.017d*0286_00 duryodhana uvāca
12,124.017d*0286_01 kathaṃ tat prāpyate śīlaṃ śrotum icchāmi bhārata
12,124.017d*0286_02 yena śīlena saṃprāptāḥ kṣipram ete vasuṃdharām
12,124.018a atrāpy udāharantīmam itihāsaṃ purātanam
12,124.018c nāradena purā proktaṃ śīlam āśritya bhārata
12,124.019a prahrādena hṛtaṃ rājyaṃ mahendrasya mahātmanaḥ
12,124.019c śīlam āśritya daityena trailokyaṃ ca vaśīkṛtam
12,124.020a tato bṛhaspatiṃ śakraḥ prāñjaliḥ samupasthitaḥ
12,124.020c uvāca ca mahāprājñaḥ śreya icchāmi veditum
12,124.021a tato bṛhaspatis tasmai jñānaṃ naiḥśreyasaṃ param
12,124.021c kathayām āsa bhagavān devendrāya kurūdvaha
12,124.022a etāvac chreya ity eva bṛhaspatir abhāṣata
12,124.022c indras tu bhūyaḥ papraccha kva viśeṣo bhaved iti
12,124.023 bṛhaspatir uvāca
12,124.023a viśeṣo 'sti mahāṃs tāta bhārgavasya mahātmanaḥ
12,124.023c tatrāgamaya bhadraṃ te bhūya eva puraṃdara
12,124.024 dhṛtarāṣṭra uvāca
12,124.024a ātmanas tu tataḥ śreyo bhārgavāt sumahāyaśāḥ
12,124.024c jñānam āgamayat prītyā punaḥ sa paramadyutiḥ
12,124.025a tenāpi samanujñāto bhārgaveṇa mahātmanā
12,124.025c śreyo 'stīti punar bhūyaḥ śukram āha śatakratuḥ
12,124.026a bhārgavas tv āha dharmajñaḥ prahrādasya mahātmanaḥ
12,124.026c jñānam asti viśeṣeṇa tato hṛṣṭaś ca so 'bhavat
12,124.027a sa tato brāhmaṇo bhūtvā prahrādaṃ pākaśāsanaḥ
12,124.027c sṛtvā provāca medhāvī śreya icchāmi veditum
12,124.028a prahrādas tv abravīd vipraṃ kṣaṇo nāsti dvijarṣabha
12,124.028c trailokyarājye saktasya tato nopadiśāmi te
12,124.029a brāhmaṇas tv abravīd vākyaṃ kasmin kāle kṣaṇo bhavet
12,124.029c tatopadiṣṭam icchāmi yad yat kāryāntaraṃ bhavet
12,124.030a tataḥ prīto 'bhavad rājā prahrādo brahmavādine
12,124.030c tathety uktvā śubhe kāle jñānatattvaṃ dadau tadā
12,124.031a brāhmaṇo 'pi yathānyāyaṃ guruvṛttim anuttamām
12,124.031c cakāra sarvabhāvena yadvat sa manasecchati
12,124.032a pṛṣṭaś ca tena bahuśaḥ prāptaṃ katham ariṃdama
12,124.032c trailokyarājyaṃ dharmajña kāraṇaṃ tad bravīhi me
12,124.032d*0287_01 prahlādo 'pi mahārāja brāhmaṇaṃ vākyam abravīt
12,124.033 prahrāda uvāca
12,124.033a nāsūyāmi dvijaśreṣṭha rājāsmīti kadā cana
12,124.033c kavyāni vadatāṃ tāta saṃyacchāmi vahāmi ca
12,124.034a te visrabdhāḥ prabhāṣante saṃyacchanti ca māṃ sadā
12,124.034c te mā kavyapade saktaṃ śuśrūṣum anasūyakam
12,124.035a dharmātmānaṃ jitakrodhaṃ saṃyataṃ saṃyatendriyam
12,124.035c samācinvanti śāstāraḥ kṣaudraṃ madhv iva makṣikāḥ
12,124.036a so 'haṃ vāgagrapiṣṭānāṃ rasānām avalehitā
12,124.036c svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ
12,124.037a etat pṛthivyām amṛtam etac cakṣur anuttamam
12,124.037c yad brāhmaṇamukhe kavyam etac chrutvā pravartate
12,124.038 dhṛtarāṣṭra uvāca
12,124.038a etāvac chreya ity āha prahrādo brahmavādinam
12,124.038c śuśrūṣitas tena tadā daityendro vākyam abravīt
12,124.039a yathāvad guruvṛttyā te prīto 'smi dvijasattama
12,124.039c varaṃ vṛṇīṣva bhadraṃ te pradātāsmi na saṃśayaḥ
12,124.040a kṛtam ity eva daityendram uvāca sa ca vai dvijaḥ
12,124.040c prahrādas tv abravīt prīto gṛhyatāṃ vara ity uta
12,124.041 brāhmaṇa uvāca
12,124.041a yadi rājan prasannas tvaṃ mama cecchasi ced dhitam
12,124.041c bhavataḥ śīlam icchāmi prāptum eṣa varo mama
12,124.042 dhṛtarāṣṭra uvāca
12,124.042a tataḥ prītaś ca daityendro bhayaṃ cāsyābhavan mahat
12,124.042c vare pradiṣṭe vipreṇa nālpatejāyam ity uta
12,124.043a evam astv iti taṃ prāha prahrādo vismitas tadā
12,124.043c upākṛtya tu viprāya varaṃ duḥkhānvito 'bhavat
12,124.044a datte vare gate vipre cintāsīn mahatī tataḥ
12,124.044c prahrādasya mahārāja niścayaṃ na ca jagmivān
12,124.045a tasya cintayatas tāta chāyābhūtaṃ mahādyute
12,124.045c tejo vigrahavat tāta śarīram ajahāt tadā
12,124.046a tam apṛcchan mahākāyaṃ prahrādaḥ ko bhavān iti
12,124.046c pratyāha nanu śīlo 'smi tyakto gacchāmy ahaṃ tvayā
12,124.047a tasmin dvijavare rājan vatsyāmy aham aninditam
12,124.047c yo 'sau śiṣyatvam āgamya tvayi nityaṃ samāhitaḥ
12,124.047e ity uktvāntarhitaṃ tad vai śakraṃ cānvaviśat prabho
12,124.048a tasmiṃs tejasi yāte tu tādṛgrūpas tato 'paraḥ
12,124.048c śarīrān niḥsṛtas tasya ko bhavān iti cābravīt
12,124.049a dharmaṃ prahrāda māṃ viddhi yatrāsau dvijasattamaḥ
12,124.049c tatra yāsyāmi daityendra yataḥ śīlaṃ tato hy aham
12,124.050a tato 'paro mahārāja prajvalann iva tejasā
12,124.050c śarīrān niḥsṛtas tasya prahrādasya mahātmanaḥ
12,124.051a ko bhavān iti pṛṣṭaś ca tam āha sa mahādyutiḥ
12,124.051c satyam asmy asurendrāgrya yāsye 'haṃ dharmam anv iha
12,124.052a tasminn anugate dharmaṃ puruṣe puruṣo 'paraḥ
12,124.052c niścakrāma tatas tasmāt pṛṣṭaś cāha mahātmanā
12,124.052e vṛttaṃ prahrāda māṃ viddhi yataḥ satyaṃ tato hy aham
12,124.053a tasmin gate mahāśvetaḥ śarīrāt tasya niryayau
12,124.053c pṛṣṭaś cāha balaṃ viddhi yato vṛttam ahaṃ tataḥ
12,124.053e ity uktvā ca yayau tatra yato vṛttaṃ narādhipa
12,124.054a tataḥ prabhāmayī devī śarīrāt tasya niryayau
12,124.054c tām apṛcchat sa daityendraḥ sā śrīr ity evam abravīt
12,124.055a uṣitāsmi sukhaṃ vīra tvayi satyaparākrame
12,124.055c tvayā tyaktā gamiṣyāmi balaṃ yatra tato hy aham
12,124.056a tato bhayaṃ prādurāsīt prahrādasya mahātmanaḥ
12,124.056c apṛcchata ca tāṃ bhūyaḥ kva yāsi kamalālaye
12,124.057a tvaṃ hi satyavratā devī lokasya parameśvarī
12,124.057c kaś cāsau brāhmaṇaśreṣṭhas tattvam icchāmi veditum
12,124.058 śrīr uvāca
12,124.058a sa śakro brahmacārī ca yas tvayā copaśikṣitaḥ
12,124.058c trailokye te yad aiśvaryaṃ tat tenāpahṛtaṃ prabho
12,124.059a śīlena hi tvayā lokāḥ sarve dharmajña nirjitāḥ
12,124.059c tad vijñāya mahendreṇa tava śīlaṃ hṛtaṃ prabho
12,124.060a dharmaḥ satyaṃ tathā vṛttaṃ balaṃ caiva tathā hy aham
12,124.060c śīlamūlā mahāprājña sadā nāsty atra saṃśayaḥ
12,124.061 bhīṣma uvāca
12,124.061a evam uktvā gatā tu śrīs te ca sarve yudhiṣṭhira
12,124.061c duryodhanas tu pitaraṃ bhūya evābravīd idam
12,124.062a śīlasya tattvam icchāmi vettuṃ kauravanandana
12,124.062c prāpyate ca yathā śīlaṃ tam upāyaṃ vadasva me
12,124.063 dhṛtarāṣṭra uvāca
12,124.063a sopāyaṃ pūrvam uddiṣṭaṃ prahrādena mahātmanā
12,124.063c saṃkṣepatas tu śīlasya śṛṇu prāptiṃ narādhipa
12,124.064a adrohaḥ sarvabhūteṣu karmaṇā manasā girā
12,124.064c anugrahaś ca dānaṃ ca śīlam etat praśasyate
12,124.065a yad anyeṣāṃ hitaṃ na syād ātmanaḥ karma pauruṣam
12,124.065c apatrapeta vā yena na tat kuryāt kathaṃ cana
12,124.066a tat tu karma tathā kuryād yena ślāgheta saṃsadi
12,124.066c etac chīlaṃ samāsena kathitaṃ kurusattama
12,124.067a yady apy aśīlā nṛpate prāpnuvanti kva cic chriyam
12,124.067c na bhuñjate ciraṃ tāta samūlāś ca patanti te
12,124.068a etad viditvā tattvena śīlavān bhava putraka
12,124.068c yadīcchasi śriyaṃ tāta suviśiṣṭāṃ yudhiṣṭhirāt
12,124.068d*0288_01 jitā sabhā śāstravatā samāsā[? -masyā] gomatā jitā
12,124.068d*0288_02 adhvā jito yānavatā sarvaṃ śīlavatā jitam
12,124.068d*0289_01 adhikāṃ vāpi rājendra tatas tvaṃ śīlavān bhava
12,124.069 bhīṣma uvāca
12,124.069a etat kathitavān putre dhṛtarāṣṭro narādhipa
12,124.069c etat kuruṣva kaunteya tataḥ prāpsyasi tat phalam
12,125.001 yudhiṣṭhira uvāca
12,125.001a śīlaṃ pradhānaṃ puruṣe kathitaṃ te pitāmaha
12,125.001c katham āśā samutpannā yā ca sā tad vadasva me
12,125.002a saṃśayo me mahān eṣa samutpannaḥ pitāmaha
12,125.002c chettā ca tasya nānyo 'sti tvattaḥ parapuraṃjaya
12,125.003a pitāmahāśā mahatī mamāsīd dhi suyodhane
12,125.003c prāpte yuddhe tu yad yuktaṃ tat kartāyam iti prabho
12,125.004a sarvasyāśā sumahatī puruṣasyopajāyate
12,125.004c tasyāṃ vihanyamānāyāṃ duḥkho mṛtyur asaṃśayam
12,125.005a so 'haṃ hatāśo durbuddhiḥ kṛtas tena durātmanā
12,125.005c dhārtarāṣṭreṇa rājendra paśya mandātmatāṃ mama
12,125.006a āśāṃ mahattarāṃ manye parvatād api sadrumāt
12,125.006c ākāśād api vā rājann aprameyaiva vā punaḥ
12,125.007a eṣā caiva kuruśreṣṭha durvicintyā sudurlabhā
12,125.007c durlabhatvāc ca paśyāmi kim anyad durlabhaṃ tataḥ
12,125.008 bhīṣma uvāca
12,125.008a atra te vartayiṣyāmi yudhiṣṭhira nibodha tat
12,125.008c itihāsaṃ sumitrasya nirvṛttam ṛṣabhasya ca
12,125.009a sumitro nāma rājarṣir haihayo mṛgayāṃ gataḥ
12,125.009c sasāra sa mṛgaṃ viddhvā bāṇena nataparvaṇā
12,125.010a sa mṛgo bāṇam ādāya yayāv amitavikramaḥ
12,125.010c sa ca rājā balī tūrṇaṃ sasāra mṛgam antikāt
12,125.011a tato nimnaṃ sthalaṃ caiva sa mṛgo 'dravad āśugaḥ
12,125.011c muhūrtam eva rājendra samena sa pathāgamat
12,125.012a tataḥ sa rājā tāruṇyād aurasena balena ca
12,125.012c sasāra bāṇāsanabhṛt sakhaḍgo haṃsavat tadā
12,125.013a tīrtvā nadān nadīś caiva palvalāni vanāni ca
12,125.013c atikramyābhyatikramya sasāraiva vane caran
12,125.014a sa tu kāmān mṛgo rājann āsādyāsādya taṃ nṛpam
12,125.014c punar abhyeti javano javena mahatā tataḥ
12,125.015a sa tasya bāṇair bahubhiḥ samabhyasto vanecaraḥ
12,125.015c prakrīḍann iva rājendra punar abhyeti cāntikam
12,125.016a punaś ca javam āsthāya javano mṛgayūthapaḥ
12,125.016c atītyātītya rājendra punar abhyeti cāntikam
12,125.017a tasya marmacchidaṃ ghoraṃ sumitro 'mitrakarśanaḥ
12,125.017c samādāya śaraśreṣṭhaṃ kārmukān niravāsṛjat
12,125.018a tato gavyūtimātreṇa mṛgayūthapayūthapaḥ
12,125.018c tasya bāṇapathaṃ tyaktvā tasthivān prahasann iva
12,125.019a tasmin nipatite bāṇe bhūmau prajvalite tataḥ
12,125.019c praviveśa mahāraṇyaṃ mṛgo rājāpy athādravat
12,125.020a praviśya tu mahāraṇyaṃ tāpasānām athāśramam
12,125.020c āsasāda tato rājā śrāntaś copāviśat punaḥ
12,125.021a taṃ kārmukadharaṃ dṛṣṭvā śramārtaṃ kṣudhitaṃ tadā
12,125.021c sametya ṛṣayas tasmin pūjāṃ cakrur yathāvidhi
12,125.021d*0290_01 sa pūjām ṛṣibhir dattāṃ pratigṛhya narādhipaḥ
12,125.021d*0290_02 apṛcchat tāpasān sarvāṃs tapaso vṛddhim uttamām
12,125.021d*0290_03 te tasya rājño vacanaṃ pratigṛhya tapodhanāḥ
12,125.022a ṛṣayo rājaśārdūlam apṛcchan svaṃ prayojanam
12,125.022c kena bhadramukhārthena saṃprāpto 'si tapovanam
12,125.023a padātir baddhanistriṃśo dhanvī bāṇī nareśvara
12,125.023c etad icchāma vijñātuṃ kutaḥ prāpto 'si mānada
12,125.023e kasmin kule hi jātas tvaṃ kiṃnāmāsi bravīhi naḥ
12,125.024a tataḥ sa rājā sarvebhyo dvijebhyaḥ puruṣarṣabha
12,125.024c ācakhyau tad yathānyāyaṃ paricaryāṃ ca bhārata
12,125.025a haihayānāṃ kule jātaḥ sumitro mitranandanaḥ
12,125.025c carāmi mṛgayūthāni nighnan bāṇaiḥ sahasraśaḥ
12,125.025e balena mahatā guptaḥ sāmātyaḥ sāvarodhanaḥ
12,125.026a mṛgas tu viddho bāṇena mayā sarati śalyavān
12,125.026c taṃ dravantam anu prāpto vanam etad yadṛcchayā
12,125.026e bhavatsakāśe naṣṭaśrīr hatāśaḥ śramakarśitaḥ
12,125.027a kiṃ nu duḥkham ato 'nyad vai yad ahaṃ śramakarśitaḥ
12,125.027c bhavatām āśramaṃ prāpto hatāśo naṣṭalakṣaṇaḥ
12,125.028a na rājalakṣaṇatyāgo na purasya tapodhanāḥ
12,125.028c duḥkhaṃ karoti tat tīvraṃ yathāśā vihatā mama
12,125.029a himavān vā mahāśailaḥ samudro vā mahodadhiḥ
12,125.029c mahattvān nānvapadyetāṃ rodasyor antaraṃ yathā
12,125.029e āśāyās tapasi śreṣṭhās tathā nāntam ahaṃ gataḥ
12,125.030a bhavatāṃ viditaṃ sarvaṃ sarvajñā hi tapodhanāḥ
12,125.030c bhavantaḥ sumahābhāgās tasmāt prakṣyāmi saṃśayam
12,125.031a āśāvān puruṣo yaḥ syād antarikṣam athāpi vā
12,125.031c kiṃ nu jyāyastaraṃ loke mahattvāt pratibhāti vaḥ
12,125.031e etad icchāmi tattvena śrotuṃ kim iha durlabham
12,125.032a yadi guhyaṃ taponityā na vo brūteha māciram
12,125.032c na hi guhyam ataḥ śrotum icchāmi dvijapuṃgavāḥ
12,125.033a bhavattapovighāto vā yena syād virame tataḥ
12,125.033c yadi vāsti kathāyogo yo 'yaṃ praśno mayeritaḥ
12,125.034a etat kāraṇasāmagryaṃ śrotum icchāmi tattvataḥ
12,125.034c bhavanto hi taponityā brūyur etat samāhitāḥ
12,126.001 bhīṣma uvāca
12,126.001a tatas teṣāṃ samastānām ṛṣīṇām ṛṣisattamaḥ
12,126.001c ṛṣabho nāma viprarṣiḥ smayann iva tato 'bravīt
12,126.002a purāhaṃ rājaśārdūla tīrthāny anucaran prabho
12,126.002c samāsāditavān divyaṃ naranārāyaṇāśramam
12,126.003a yatra sā badarī ramyā hrado vaihāyasas tathā
12,126.003c yatra cāśvaśirā rājan vedān paṭhati śāśvatān
12,126.004a tasmin sarasi kṛtvāhaṃ vidhivat tarpaṇaṃ purā
12,126.004c pitṝṇāṃ devatānāṃ ca tato ''śramam iyāṃ tadā
12,126.005a remāte yatra tau nityaṃ naranārāyaṇāv ṛṣī
12,126.005c adūrād āśramaṃ kaṃ cid vāsārtham agamaṃ tataḥ
12,126.006a tataś cīrājinadharaṃ kṛśam uccam atīva ca
12,126.006c adrākṣam ṛṣim āyāntaṃ tanuṃ nāma taponidhim
12,126.007a anyair narair mahābāho vapuṣāṣṭaguṇānvitam
12,126.007c kṛśatā cāpi rājarṣe na dṛṣṭā tādṛśī kva cit
12,126.008a śarīram api rājendra tasya kāniṣṭhikāsamam
12,126.008c grīvā bāhū tathā pādau keśāś cādbhutadarśanāḥ
12,126.009a śiraḥ kāyānurūpaṃ ca karṇau netre tathaiva ca
12,126.009c tasya vāk caiva ceṣṭā ca sāmānye rājasattama
12,126.010a dṛṣṭvāhaṃ taṃ kṛśaṃ vipraṃ bhītaḥ paramadurmanāḥ
12,126.010c pādau tasyābhivādyātha sthitaḥ prāñjalir agrataḥ
12,126.011a nivedya nāma gotraṃ ca pitaraṃ ca nararṣabha
12,126.011c pradiṣṭe cāsane tena śanair aham upāviśam
12,126.012a tataḥ sa kathayām āsa kathā dharmārthasaṃhitāḥ
12,126.012c ṛṣimadhye mahārāja tatra dharmabhṛtāṃ varaḥ
12,126.013a tasmiṃs tu kathayaty eva rājā rājīvalocanaḥ
12,126.013c upāyāj javanair aśvaiḥ sabalaḥ sāvarodhanaḥ
12,126.014a smaran putram araṇye vai naṣṭaṃ paramadurmanāḥ
12,126.014c bhūridyumnapitā dhīmān raghuśreṣṭho mahāyaśāḥ
12,126.015a iha drakṣyāmi taṃ putraṃ drakṣyāmīheti pārthivaḥ
12,126.015c evam āśākṛto rājaṃś caran vanam idaṃ purā
12,126.016a durlabhaḥ sa mayā draṣṭuṃ nūnaṃ paramadhārmikaḥ
12,126.016c ekaḥ putro mahāraṇye naṣṭa ity asakṛt tadā
12,126.017a durlabhaḥ sa mayā draṣṭum āśā ca mahatī mama
12,126.017c tayā parītagātro 'haṃ mumūrṣur nātra saṃśayaḥ
12,126.018a etac chrutvā sa bhagavāṃs tanur munivarottamaḥ
12,126.018c avākśirā dhyānaparo muhūrtam iva tasthivān
12,126.019a tam anudhyāntam ālakṣya rājā paramadurmanāḥ
12,126.019c uvāca vākyaṃ dīnātmā mandaṃ mandam ivāsakṛt
12,126.020a durlabhaṃ kiṃ nu viprarṣe āśāyāś caiva kiṃ bhavet
12,126.020c bravītu bhagavān etad yadi guhyaṃ na tan mayi
12,126.021a maharṣir bhagavāṃs tena pūrvam āsīd vimānitaḥ
12,126.021c bāliśāṃ buddhim āsthāya mandabhāgyatayātmanaḥ
12,126.022a arthayan kalaśaṃ rājan kāñcanaṃ valkalāni ca
12,126.022b*0291_01 avajñāpūrvakenāpi na saṃpāditavāṃs tataḥ
12,126.022c nirviṇṇaḥ sa tu viprarṣir nirāśaḥ samapadyata
12,126.023a evam uktvābhivādyātha tam ṛṣiṃ lokapūjitam
12,126.023c śrānto nyaṣīdad dharmātmā yathā tvaṃ narasattama
12,126.024a arghyaṃ tataḥ samānīya pādyaṃ caiva mahān ṛṣiḥ
12,126.024c āraṇyakena vidhinā rājñe sarvaṃ nyavedayat
12,126.025a tatas te munayaḥ sarve parivārya nararṣabham
12,126.025c upāviśan puraskṛtya saptarṣaya iva dhruvam
12,126.026a apṛcchaṃś caiva te tatra rājānam aparājitam
12,126.026c prayojanam idaṃ sarvam āśramasya praveśanam
12,126.027 rājovāca
12,126.027a vīradyumna iti khyāto rājāhaṃ dikṣu viśrutaḥ
12,126.027c bhūridyumnaṃ sutaṃ naṣṭam anveṣṭuṃ vanam āgataḥ
12,126.028a ekaputraḥ sa viprāgrya bāla eva ca so 'nagha
12,126.028c na dṛśyate vane cāsmiṃs tam anveṣṭuṃ carāmy aham
12,126.029 ṛṣabha uvāca
12,126.029a evam ukte tu vacane rājñā munir adhomukhaḥ
12,126.029c tūṣṇīm evābhavat tatra na ca pratyuktavān nṛpam
12,126.030a sa hi tena purā vipro rājñā nātyarthamānitaḥ
12,126.030c āśākṛśaṃ ca rājendra tapo dīrghaṃ samāsthitaḥ
12,126.031a pratigraham ahaṃ rājñāṃ na kariṣye kathaṃ cana
12,126.031c anyeṣāṃ caiva varṇānām iti kṛtvā dhiyaṃ tadā
12,126.032a āśā hi puruṣaṃ bālaṃ lālāpayati tasthuṣī
12,126.032c tām ahaṃ vyapaneṣyāmi iti kṛtvā vyavasthitaḥ
12,126.032d*0292_01 vīradyumnas tu taṃ bhūyaḥ papraccha munisattamam
12,126.033 rājovāca
12,126.033a āśāyāḥ kiṃ kṛśatvaṃ ca kiṃ ceha bhuvi durlabham
12,126.033c bravītu bhagavān etat tvaṃ hi dharmārthadarśivān
12,126.034 ṛṣabha uvāca
12,126.034a tataḥ saṃsmṛtya tat sarvaṃ smārayiṣyann ivābravīt
12,126.034c rājānaṃ bhagavān vipras tataḥ kṛśatanus tanuḥ
12,126.035a kṛśatve na samaṃ rājann āśāyā vidyate nṛpa
12,126.035c tasyā vai durlabhatvāt tu prārthitāḥ pārthivā mayā
12,126.036 rājovāca
12,126.036a kṛśākṛśe mayā brahman gṛhīte vacanāt tava
12,126.036c durlabhatvaṃ ca tasyaiva vedavākyam iva dvija
12,126.037a saṃśayas tu mahāprājña saṃjāto hṛdaye mama
12,126.037c tan me sattama tattvena vaktum arhasi pṛcchataḥ
12,126.038a tvattaḥ kṛśataraṃ kiṃ nu bravītu bhagavān idam
12,126.038c yadi guhyaṃ na te vipra loke 'smin kiṃ nu durlabham
12,126.039 kṛśatanur uvāca
12,126.039a durlabho 'py atha vā nāsti yo 'rthī dhṛtim ivāpnuyāt
12,126.039c sudurlabhataras tāta yo 'rthinaṃ nāvamanyate
12,126.040a saṃśrutya nopakriyate paraṃ śaktyā yathārhataḥ
12,126.040c saktā yā sarvabhūteṣu sāśā kṛśatarī mayā
12,126.040d*0293_01 kṛtaghneṣu ca yā saktā nṛśaṃseṣv alaseṣu ca
12,126.040d*0293_02 apakāriṣu yā saktā sāśā kṛśatarī mayā
12,126.041a ekaputraḥ pitā putre naṣṭe vā proṣite tathā
12,126.041c pravṛttiṃ yo na jānāti sāśā kṛśatarī mayā
12,126.042a prasave caiva nārīṇāṃ vṛddhānāṃ putrakāritā
12,126.042c tathā narendra dhaninām āśā kṛśatarī mayā
12,126.042d*0294_01 pradānakāṅkṣiṇīnāṃ ca kanyānāṃ vayasi sthite
12,126.042d*0294_02 śrutvā kathās tathāyuktāḥ sāśā kṛśatarī mayā
12,126.043 ṛṣabha uvāca
12,126.043a etac chrutvā tato rājan sa rājā sāvarodhanaḥ
12,126.043c saṃspṛśya pādau śirasā nipapāta dvijarṣabhe
12,126.044 rājovāca
12,126.044a prasādaye tvā bhagavan putreṇecchāmi saṃgatim
12,126.044b*0295_01 yad etad uktaṃ bhavatā saṃprati dvijasattama
12,126.044c vṛṇīṣva ca varaṃ vipra yam icchasi yathāvidhi
12,126.045 ṛṣabha uvāca
12,126.045a abravīc ca hi taṃ vākyaṃ rājā rājīvalocanaḥ
12,126.045c satyam etad yathā vipra tvayoktaṃ nāsty ato mṛṣā
12,126.046a tataḥ prahasya bhagavāṃs tanur dharmabhṛtāṃ varaḥ
12,126.046c putram asyānayat kṣipraṃ tapasā ca śrutena ca
12,126.047a taṃ samānāyya putraṃ tu tadopālabhya pārthivam
12,126.047c ātmānaṃ darśayām āsa dharmaṃ dharmabhṛtāṃ varaḥ
12,126.048a saṃdarśayitvā cātmānaṃ divyam adbhutadarśanam
12,126.048c vipāpmā vigatakrodhaś cacāra vanam antikāt
12,126.049a etad dṛṣṭaṃ mayā rājaṃs tataś ca vacanaṃ śrutam
12,126.049c āśām apanayasvāśu tataḥ kṛśatarīm imām
12,126.050 bhīṣma uvāca
12,126.050a sa tatrokto mahārāja ṛṣabheṇa mahātmanā
12,126.050c sumitro 'panayat kṣipram āśāṃ kṛśatarīṃ tadā
12,126.051a evaṃ tvam api kaunteya śrutvā vāṇīm imāṃ mama
12,126.051c sthiro bhava yathā rājan himavān acalottamaḥ
12,126.052a tvaṃ hi draṣṭā ca śrotā ca kṛcchreṣv arthakṛteṣv iha
12,126.052c śrutvā mama mahārāja na saṃtaptum ihārhasi
12,127.001 yudhiṣṭhira uvāca
12,127.001a nāmṛtasyeva paryāptir mamāsti bruvati tvayi
12,127.001b*0296_01 yady api syāt parāvṛttis tathātṛpto 'smi bhārata
12,127.001c tasmāt kathaya bhūyas tvaṃ dharmam eva pitāmaha
12,127.001d*0297_01 na hi tṛptiṃ parāṃ yāmi dharme kautūhalaṃ hi me
12,127.002 bhīṣma uvāca
12,127.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,127.002c gautamasya ca saṃvādaṃ yamasya ca mahātmanaḥ
12,127.003a pāriyātragiriṃ prāpya gautamasyāśramo mahān
12,127.003c uvāsa gautamo yatra kālaṃ tad api me śṛṇu
12,127.004a ṣaṣṭiṃ varṣasahasrāṇi so 'tapyad gautamas tapaḥ
12,127.004c tam ugratapasaṃ yuktaṃ tapasā bhāvitaṃ munim
12,127.005a upayāto naravyāghra lokapālo yamas tadā
12,127.005c tam apaśyat sutapasam ṛṣiṃ vai gautamaṃ munim
12,127.006a sa taṃ viditvā brahmarṣir yamam āgatam ojasā
12,127.006c prāñjaliḥ prayato bhūtvā upasṛptas tapodhanaḥ
12,127.007a taṃ dharmarājo dṛṣṭvaiva namaskṛtya nararṣabham
12,127.007c nyamantrayata dharmeṇa kriyatāṃ kim iti bruvan
12,127.008 gautama uvāca
12,127.008a mātāpitṛbhyām ānṛṇyaṃ kiṃ kṛtvā samavāpnuyāt
12,127.008c kathaṃ ca lokān aśnāti puruṣo durlabhāñ śubhān
12,127.009 yama uvāca
12,127.009*0298_01 nānyat tīrthaṃ na devo 'nyo dharmo 'nyo na kathaṃ cana
12,127.009*0298_02 naraṃ tāvad ajānantaṃ pāvayanti mahīpatim
12,127.009*0298_03 tasmāt pāpaṃ parityajya bhaktim āsthāya śāśvatīm
12,127.009*0298_04 karmaṇā manasā vācāto bhajann anṛṇo bhavet
12,127.009a tapaḥśaucavatā nityaṃ satyadharmaratena ca
12,127.009c mātāpitror aharahaḥ pūjanaṃ kāryam añjasā
12,127.010a aśvamedhaiś ca yaṣṭavyaṃ bahubhiḥ svāptadakṣiṇaiḥ
12,127.010c tena lokān upāśnāti puruṣo 'dbhutadarśanān
12,128.001 yudhiṣṭhira uvāca
12,128.001a mitraiḥ prahīyamāṇasya bahvamitrasya kā gatiḥ
12,128.001c rājñaḥ saṃkṣīṇakośasya balahīnasya bhārata
12,128.002a duṣṭāmātyasahāyasya srutamantrasya sarvataḥ
12,128.002c rājyāt pracyavamānasya gatim anyām apaśyataḥ
12,128.003a paracakrābhiyātasya durbalasya balīyasā
12,128.003a*0299_01 **** **** pararāṣṭrāṇi mṛdnataḥ
12,128.003a*0299_02 vigrahe vartamānasya
12,128.003c asaṃvihitarāṣṭrasya deśakālāvajānataḥ
12,128.004a aprāpyaṃ ca bhavet sāntvaṃ bhedo vāpy atipīḍanāt
12,128.004c jīvitaṃ cārthahetor vā tatra kiṃ sukṛtaṃ bhavet
12,128.005 bhīṣma uvāca
12,128.005a guhyaṃ mā dharmam aprākṣīr atīva bharatarṣabha
12,128.005c apṛṣṭo notsahe vaktuṃ dharmam enaṃ yudhiṣṭhira
12,128.006a dharmo hy aṇīyān vacanād buddheś ca bharatarṣabha
12,128.006c śrutvopāsya sadācāraiḥ sādhur bhavati sa kva cit
12,128.007a karmaṇā buddhipūrveṇa bhavaty āḍhyo na vā punaḥ
12,128.007c tādṛśo 'yam anupraśnaḥ sa vyavasyas tvayā dhiyā
12,128.008a upāyaṃ dharmabahulaṃ yātrārthaṃ śṛṇu bhārata
12,128.008c nāham etādṛśaṃ dharmaṃ bubhūṣe dharmakāraṇāt
12,128.008e duḥkhādāna ihāḍhyeṣu syāt tu paścāt kṣamo mataḥ
12,128.009a anugamya gatīnāṃ ca sarvāsām eva niścayam
12,128.009c yathā yathā hi puruṣo nityaṃ śāstram avekṣate
12,128.009e tathā tathā vijānāti vijñānaṃ cāsya rocate
12,128.010a avijñānād ayogaś ca puruṣasyopajāyate
12,128.010c avijñānād ayogo hi yogo bhūtikaraḥ punaḥ
12,128.011a aśaṅkamāno vacanam anasūyur idaṃ śṛṇu
12,128.011c rājñaḥ kośakṣayād eva jāyate balasaṃkṣayaḥ
12,128.012a kośaṃ saṃjanayed rājā nirjalebhyo yathā jalam
12,128.012c kālaṃ prāpyānugṛhṇīyād eṣa dharmo 'tra sāṃpratam
12,128.013a upāyadharmaṃ prāpyainaṃ pūrvair ācaritaṃ janaiḥ
12,128.013c anyo dharmaḥ samarthānām āpatsv anyaś ca bhārata
12,128.014a prākkośaḥ procyate dharmo buddhir dharmād garīyasī
12,128.014c dharmaṃ prāpya nyāyavṛttim abalīyān na vindati
12,128.015a yasmād dhanasyopapattir ekāntena na vidyate
12,128.015c tasmād āpady adharmo 'pi śrūyate dharmalakṣaṇaḥ
12,128.016a adharmo jāyate yasminn iti vai kavayo viduḥ
12,128.016c anantaraḥ kṣatriyasya iti vai vicikitsase
12,128.017a yathāsya dharmo na glāyen neyāc chatruvaśaṃ yathā
12,128.017c tat kartavyam ihety āhur nātmānam avasādayet
12,128.018a sannātmā naiva dharmasya na parasya na cātmanaḥ
12,128.018c sarvopāyair ujjihīrṣed ātmānam iti niścayaḥ
12,128.019a tatra dharmavidāṃ tāta niścayo dharmanaipuṇe
12,128.019c udyamo jīvanaṃ kṣatre bāhuvīryād iti śrutiḥ
12,128.020a kṣatriyo vṛttisaṃrodhe kasya nādātum arhati
12,128.020c anyatra tāpasasvāc ca brāhmaṇasvāc ca bhārata
12,128.021a yathā vai brāhmaṇaḥ sīdann ayājyam api yājayet
12,128.021c abhojyānnāni cāśnīyāt tathedaṃ nātra saṃśayaḥ
12,128.022a pīḍitasya kim advāram utpatho nidhṛtasya vā
12,128.022c advārataḥ pradravati yadā bhavati pīḍitaḥ
12,128.023a tasya kośabalajyānyā sarvalokaparābhavaḥ
12,128.023c bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā
12,128.024a svadharmānantarā vṛttir yānyān anupajīvataḥ
12,128.024c vahataḥ prathamaṃ kalpam anukalpena jīvanam
12,128.025a āpadgatena dharmāṇām anyāyenopajīvanam
12,128.025c api hy etad brāhmaṇeṣu dṛṣṭaṃ vṛttiparikṣaye
12,128.026a kṣatriye saṃśayaḥ kaḥ syād ity etan niścitaṃ sadā
12,128.026c ādadīta viśiṣṭebhyo nāvasīdet kathaṃ cana
12,128.027a hantāraṃ rakṣitāraṃ ca prajānāṃ kṣatriyaṃ viduḥ
12,128.027c tasmāt saṃrakṣatā kāryam ādānaṃ kṣatrabandhunā
12,128.028a anyatra rājan hiṃsāyā vṛttir nehāsti kasya cit
12,128.028c apy araṇyasamutthasya ekasya carato muneḥ
12,128.029a na śaṅkhalikhitāṃ vṛttiṃ śakyam āsthāya jīvitum
12,128.029c viśeṣataḥ kuruśreṣṭha prajāpālanam īpsatā
12,128.030a parasparābhisaṃrakṣā rājñā rāṣṭreṇa cāpadi
12,128.030c nityam eveha kartavyā eṣa dharmaḥ sanātanaḥ
12,128.031a rājā rāṣṭraṃ yathāpatsu dravyaughaiḥ parirakṣati
12,128.031c rāṣṭreṇa rājā vyasane parirakṣyas tathā bhavet
12,128.032a kośaṃ daṇḍaṃ balaṃ mitraṃ yad anyad api saṃcitam
12,128.032c na kurvītāntaraṃ rāṣṭre rājā parigate kṣudhā
12,128.033a bījaṃ bhaktena saṃpādyam iti dharmavido viduḥ
12,128.033c atraitac chambarasyāhur mahāmāyasya darśanam
12,128.034a dhik tasya jīvitaṃ rājño rāṣṭre yasyāvasīdati
12,128.034c avṛttyāntyamanuṣyo 'pi yo vai veda śiber vacaḥ
12,128.035a rājñaḥ kośabalaṃ mūlaṃ kośamūlaṃ punar balam
12,128.035c tan mūlaṃ sarvadharmāṇāṃ dharmamūlāḥ punaḥ prajāḥ
12,128.036a nānyān apīḍayitveha kośaḥ śakyaḥ kuto balam
12,128.036c tadarthaṃ pīḍayitvā ca doṣaṃ na prāptum arhati
12,128.037a akāryam api yajñārthaṃ kriyate yajñakarmasu
12,128.037c etasmāt kāraṇād rājā na doṣaṃ prāptum arhati
12,128.038a arthārtham anyad bhavati viparītam athāparam
12,128.038c anarthārtham athāpy anyat tat sarvaṃ hy arthalakṣaṇam
12,128.038e evaṃ buddhyā saṃprapaśyen medhāvī kāryaniścayam
12,128.039a yajñārtham anyad bhavati yajñe nārthas tathāparaḥ
12,128.039c yajñasyārthārtham evānyat tat sarvaṃ yajñasādhanam
12,128.040a upamām atra vakṣyāmi dharmatattvaprakāśinīm
12,128.040c yūpaṃ chindanti yajñārthaṃ tatra ye paripanthinaḥ
12,128.041a drumāḥ ke cana sāmantā dhruvaṃ chindanti tān api
12,128.041c te cāpi nipatanto 'nyān nighnanti ca vanaspatīn
12,128.042a evaṃ kośasya mahato ye narāḥ paripanthinaḥ
12,128.042c tān ahatvā na paśyāmi siddhim atra paraṃtapa
12,128.043a dhanena jayate lokāv ubhau param imaṃ tathā
12,128.043c satyaṃ ca dharmavacanaṃ yathā nāsty adhanas tathā
12,128.044a sarvopāyair ādadīta dhanaṃ yajñaprayojanam
12,128.044c na tulyadoṣaḥ syād evaṃ kāryākāryeṣu bhārata
12,128.045a naitau saṃbhavato rājan kathaṃ cid api bhārata
12,128.045c na hy araṇyeṣu paśyāmi dhanavṛddhān ahaṃ kva cit
12,128.046a yad idaṃ dṛśyate vittaṃ pṛthivyām iha kiṃ cana
12,128.046c mamedaṃ syān mamedaṃ syād ity ayaṃ kāṅkṣate janaḥ
12,128.047a na ca rājyasamo dharmaḥ kaś cid asti paraṃtapa
12,128.047c dharmaṃ śaṃsanti te rājñām āpadartham ito 'nyathā
12,128.048a dānena karmaṇā cānye tapasānye tapasvinaḥ
12,128.048c buddhyā dākṣyeṇa cāpy anye cinvanti dhanasaṃcayān
12,128.049a adhanaṃ durbalaṃ prāhur dhanena balavān bhavet
12,128.049c sarvaṃ dhanavataḥ prāpyaṃ sarvaṃ tarati kośavān
12,128.049e kośād dharmaś ca kāmaś ca paro lokas tathāpy ayam
12,128.049f*0300_01 taṃ ca dharmeṇa lipseta nādharmeṇa kadā cana
12,128.049f*0301_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
12,128.049f*0301_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet
12,129.001 yudhiṣṭhira uvāca
12,129.001a kṣīṇasya dīrghasūtrasya sānukrośasya bandhuṣu
12,129.001c viraktapaurarāṣṭrasya nirdravyanicayasya ca
12,129.002a pariśaṅkitamukhyasya srutamantrasya bhārata
12,129.002c asaṃbhāvitamitrasya bhinnāmātyasya sarvaśaḥ
12,129.003a paracakrābhiyātasya durbalasya balīyasā
12,129.003c āpannacetaso brūhi kiṃ kāryam avaśiṣyate
12,129.004 bhīṣma uvāca
12,129.004a bāhyaś ced vijigīṣuḥ syād dharmārthakuśalaḥ śuciḥ
12,129.004c javena saṃdhiṃ kurvīta pūrvān pūrvān vimokṣayan
12,129.005a adharmavijigīṣuś ced balavān pāpaniścayaḥ
12,129.005c ātmanaḥ saṃnirodhena saṃdhiṃ tenābhiyojayet
12,129.006a apāsya rājadhānīṃ vā tared anyena vāpadam
12,129.006c tadbhāvabhāve dravyāṇi jīvan punar upārjayet
12,129.007a yās tu syuḥ kevalatyāgāc chakyās taritum āpadaḥ
12,129.007c kas tatrādhikam ātmānaṃ saṃtyajed arthadharmavit
12,129.008a avarodhāj jugupseta kā sapatnadhane dayā
12,129.008c na tv evātmā pradātavyaḥ śakye sati kathaṃ cana
12,129.009 yudhiṣṭhira uvāca
12,129.009a ābhyantare prakupite bāhye copanipīḍite
12,129.009c kṣīṇe kośe srute mantre kiṃ kāryam avaśiṣyate
12,129.010 bhīṣma uvāca
12,129.010a kṣipraṃ vā saṃdhikāmaḥ syāt kṣipraṃ vā tīkṣṇavikramaḥ
12,129.010c padāpanayanaṃ kṣipram etāvat sāṃparāyikam
12,129.011a anuraktena puṣṭena hṛṣṭena jagatīpate
12,129.011c alpenāpi hi sainyena mahīṃ jayati pārthivaḥ
12,129.012a hato vā divam ārohed vijayī kṣitim āvaset
12,129.012c yuddhe tu saṃtyajan prāṇāñ śakrasyaiti salokatām
12,129.013a sarvalokāgamaṃ kṛtvā mṛdutvaṃ gantum eva ca
12,129.013c viśvāsād vinayaṃ kuryād vyavasyed vāpy upānahau
12,129.014a apakramitum icched vā yathākāmaṃ tu sāntvayet
12,129.014c viliṅgamitvā mitreṇa tataḥ svayam upakramet
12,130.001 yudhiṣṭhira uvāca
12,130.001a hīne paramake dharme sarvalokātilaṅghini
12,130.001c sarvasmin dasyusād bhūte pṛthivyām upajīvane
12,130.002a kenāsmin brāhmaṇo jīvej jaghanye kāla āgate
12,130.002c asaṃtyajan putrapautrān anukrośāt pitāmaha
12,130.003 bhīṣma uvāca
12,130.003a vijñānabalam āsthāya jīvitavyaṃ tathāgate
12,130.003c sarvaṃ sādhvartham evedam asādhvarthaṃ na kiṃ cana
12,130.004a asādhubhyo nirādāya sādhubhyo yaḥ prayacchati
12,130.004c ātmānaṃ saṃkramaṃ kṛtvā kṛtsnadharmavid eva saḥ
12,130.005a suroṣeṇātmano rājan rājye sthitim akopayan
12,130.005c adattam apy ādadīta dātur vittaṃ mameti vā
12,130.006a vijñānabalapūto yo vartate ninditeṣv api
12,130.006c vṛttavijñānavān dhīraḥ kas taṃ kiṃ vaktum arhati
12,130.007a yeṣāṃ balakṛtā vṛttir naiṣām anyābhirocate
12,130.007c tejasābhipravardhante balavanto yudhiṣṭhira
12,130.008a yad eva prakṛtaṃ śāstram aviśeṣeṇa vindati
12,130.008c tad eva madhyāḥ sevante medhāvī cāpy athottaram
12,130.009a ṛtvikpurohitācāryān satkṛtair abhipūjitān
12,130.009c na brāhmaṇān yātayeta doṣān prāpnoti yātayan
12,130.010a etat pramāṇaṃ lokasya cakṣur etat sanātanam
12,130.010c tat pramāṇo 'vagāheta tena tat sādhv asādhu vā
12,130.011a bahūni grāmavāstavyā roṣād brūyuḥ parasparam
12,130.011c na teṣāṃ vacanād rājā satkuryād yātayeta vā
12,130.012a na vācyaḥ parivādo vai na śrotavyaḥ kathaṃ cana
12,130.012c karṇāv eva pidhātavyau prastheyaṃ vā tato 'nyataḥ
12,130.013a na vai satāṃ vṛttam etat parivādo na paiśunam
12,130.013c guṇānām eva vaktāraḥ santaḥ satsu yudhiṣṭhira
12,130.014a yathā samadhurau damyau sudāntau sādhuvāhinau
12,130.014c dhuram udyamya vahatas tathā varteta vai nṛpaḥ
12,130.014e yathā yathāsya vahataḥ sahāyāḥ syus tathāpare
12,130.015a ācāram eva manyante garīyo dharmalakṣaṇam
12,130.015c apare naivam icchanti ye śaṅkhalikhitapriyāḥ
12,130.015e mārdavād atha lobhād vā te brūyur vākyam īdṛśam
12,130.016a ārṣam apy atra paśyanti vikarmasthasya yāpanam
12,130.016c na cārṣāt sadṛśaṃ kiṃ cit pramāṇaṃ vidyate kva cit
12,130.017a devā api vikarmasthaṃ yātayanti narādhamam
12,130.017c vyājena vindan vittaṃ hi dharmāt tu parihīyate
12,130.018a sarvataḥ satkṛtaḥ sadbhir bhūtiprabhavakāraṇaiḥ
12,130.018c hṛdayenābhyanujñāto yo dharmas taṃ vyavasyati
12,130.019a yaś caturguṇasaṃpannaṃ dharmaṃ veda sa dharmavit
12,130.019c aher iva hi dharmasya padaṃ duḥkhaṃ gaveṣitum
12,130.020a yathā mṛgasya viddhasya mṛgavyādhaḥ padaṃ nayet
12,130.020c kakṣe rudhirapātena tathā dharmapadaṃ nayet
12,130.021a evaṃ sadbhir vinītena pathā gantavyam acyuta
12,130.021c rājarṣīṇāṃ vṛttam etad avagaccha yudhiṣṭhira
12,131.001 bhīṣma uvāca
12,131.001a svarāṣṭrāt pararāṣṭrāc ca kośaṃ saṃjanayen nṛpaḥ
12,131.001c kośād dhi dharmaḥ kaunteya rājyamūlaḥ pravartate
12,131.002a tasmāt saṃjanayet kośaṃ saṃhṛtya paripālayet
12,131.002c paripālyānugṛhṇīyād eṣa dharmaḥ sanātanaḥ
12,131.003a na kośaḥ śuddhaśaucena na nṛśaṃsena jāyate
12,131.003c padaṃ madhyamam āsthāya kośasaṃgrahaṇaṃ caret
12,131.004a abalasya kutaḥ kośo hy akośasya kuto balam
12,131.004c abalasya kuto rājyam arājñaḥ śrīḥ kuto bhavet
12,131.005a uccair vṛtteḥ śriyo hānir yathaiva maraṇaṃ tathā
12,131.005c tasmāt kośaṃ balaṃ mitrāṇy atha rājā vivardhayet
12,131.006a hīnakośaṃ hi rājānam avajānanti mānavāḥ
12,131.006c na cāsyālpena tuṣyanti kāryam abhyutsahanti ca
12,131.007a śriyo hi kāraṇād rājā satkriyāṃ labhate parām
12,131.007c sāsya gūhati pāpāni vāso guhyam iva striyāḥ
12,131.008a ṛddhim asyānuvartante purā viprakṛtā janāḥ
12,131.008c śālāvṛkā ivājasraṃ jighāṃsūn iva vindati
12,131.008e īdṛśasya kuto rājñaḥ sukhaṃ bharatasattama
12,131.009a udyacched eva na glāyed udyamo hy eva pauruṣam
12,131.009c apy aparvaṇi bhajyeta na nameteha kasya cit
12,131.010a apy araṇyaṃ samāśritya cared dasyugaṇaiḥ saha
12,131.010c na tv evoddhṛtamaryādair dasyubhiḥ sahitaś caret
12,131.010e dasyūnāṃ sulabhā senā raudrakarmasu bhārata
12,131.011a ekāntena hy amaryādāt sarvo 'py udvijate janaḥ
12,131.011c dasyavo 'py upaśaṅkante niranukrośakāriṇaḥ
12,131.012a sthāpayed eva maryādāṃ janacittaprasādinīm
12,131.012c alpāpy atheha maryādā loke bhavati pūjitā
12,131.013a nāyaṃ loko 'sti na para iti vyavasito janaḥ
12,131.013c nālaṃ gantuṃ ca viśvāsaṃ nāstike bhayaśaṅkini
12,131.014a yathā sadbhiḥ parādānam ahiṃsā dasyubhis tathā
12,131.014c anurajyanti bhūtāni samaryādeṣu dasyuṣu
12,131.015a ayudhyamānasya vadho dārāmarśaḥ kṛtaghnatā
12,131.015c brahmavittasya cādānaṃ niḥśeṣakaraṇaṃ tathā
12,131.015e striyā moṣaḥ paristhānaṃ dasyuṣv etad vigarhitam
12,131.016a sa eṣa eva bhavati dasyur etāni varjayan
12,131.016c abhisaṃdadhate ye na vināśāyāsya bhārata
12,131.016e naśeṣam evopālabhya na kurvantīti niścayaḥ
12,131.017a tasmāt saśeṣaṃ kartavyaṃ svādhīnam api dasyubhiḥ
12,131.017c na balastho 'ham asmīti nṛśaṃsāni samācaret
12,131.018a saśeṣakāriṇas tāta śeṣaṃ paśyanti sarvataḥ
12,131.018c niḥśeṣakāriṇo nityam aśeṣakaraṇād bhayam
12,132.001 bhīṣma uvāca
12,132.001*0302_01 atrāpy udāharantīmam itihāsaṃ purātanam
12,132.001a atra karmāntavacanaṃ kīrtayanti purāvidaḥ
12,132.001c pratyakṣāv eva dharmārthau kṣatriyasya vijānataḥ
12,132.001e tatra na vyavadhātavyaṃ parokṣā dharmayāpanā
12,132.002a adharmo dharma ity etad yathā vṛkapadaṃ tathā
12,132.002c dharmādharmaphale jātu na dadarśeha kaś cana
12,132.003a bubhūṣed balavān eva sarvaṃ balavato vaśe
12,132.003c śriyaṃ balam amātyāṃś ca balavān iha vindati
12,132.004a yo hy anāḍhyaḥ sa patitas tad ucchiṣṭaṃ yad alpakam
12,132.004c bahv apathyaṃ balavati na kiṃ cit trāyate bhayāt
12,132.005a ubhau satyādhikārau tau trāyete mahato bhayāt
12,132.005c ati dharmād balaṃ manye balād dharmaḥ pravartate
12,132.006a bale pratiṣṭhito dharmo dharaṇyām iva jaṅgamaḥ
12,132.006c dhūmo vāyor iva vaśaṃ balaṃ dharmo 'nuvartate
12,132.007a anīśvare balaṃ dharmo drumaṃ vallīva saṃśritā
12,132.007c vaśyo balavatāṃ dharmaḥ sukhaṃ bhogavatām iva
12,132.007e nāsty asādhyaṃ balavatāṃ sarvaṃ balavatāṃ śuci
12,132.008a durācāraḥ kṣīṇabalaḥ parimāṇaṃ niyacchati
12,132.008c atha tasmād udvijate sarvo loko vṛkād iva
12,132.009a apadhvasto hy avamato duḥkhaṃ jīvati jīvitam
12,132.009c jīvitaṃ yad avakṣiptaṃ yathaiva maraṇaṃ tathā
12,132.010a yad enam āhuḥ pāpena cāritreṇa vinikṣatam
12,132.010c sa bhṛśaṃ tapyate 'nena vākśalyena parikṣataḥ
12,132.011a atraitad āhur ācāryāḥ pāpasya parimokṣaṇe
12,132.011c trayīṃ vidyāṃ niṣeveta tathopāsīta sa dvijān
12,132.012a prasādayen madhurayā vācāpy atha ca karmaṇā
12,132.012c mahāmanāś caiva bhaved vivahec ca mahākule
12,132.013a ity asmīti vaded evaṃ pareṣāṃ kīrtayan guṇān
12,132.013c japed udakaśīlaḥ syāt peśalo nātijalpanaḥ
12,132.014a brahmakṣatraṃ saṃpraviśed bahu kṛtvā suduṣkaram
12,132.014c ucyamāno 'pi lokena bahu tat tad acintayan
12,132.015a apāpo hy evam ācāraḥ kṣipraṃ bahumato bhavet
12,132.015c sukhaṃ vittaṃ ca bhuñjīta vṛttenaitena gopayet
12,132.015d*0303_01 api tebhyo mṛgān hatvā nayec ca satataṃ vane
12,132.015d*0303_02 yasmin na pratigṛhṇanti dasyubhojanaśaṅkayā
12,132.015e loke ca labhate pūjāṃ paratra ca mahat phalam
12,133.001 bhīṣma uvāca
12,133.001a atrāpy udāharantīmam itihāsaṃ purātanam
12,133.001c yathā dasyuḥ samaryādaḥ pretyabhāve na naśyati
12,133.002a prahartā matimāñ śūraḥ śrutavān anṛśaṃsavān
12,133.002c rakṣann akṣayiṇaṃ dharmaṃ brahmaṇyo gurupūjakaḥ
12,133.003a niṣādyāṃ kṣatriyāj jātaḥ kṣatradharmānupālakaḥ
12,133.003c kāpavyo nāma naiṣādir dasyutvāt siddhim āptavān
12,133.004a araṇye sāyapūrvāhṇe mṛgayūthaprakopitā
12,133.004b*0304_01 asti kāpalyasa iti mṛgayur dharmakovidaḥ
12,133.004c vidhijño mṛgajātīnāṃ nipānānāṃ ca kovidaḥ
12,133.005a sarvakānanadeśajñaḥ pāriyātracaraḥ sadā
12,133.005c dharmajñaḥ sarvabhūtānām amogheṣur dṛḍhāyudhaḥ
12,133.006a apy anekaśatāḥ senā eka eva jigāya saḥ
12,133.006c sa vṛddhāv andhapitarau mahāraṇye 'bhyapūjayat
12,133.007a madhumāṃsair mūlaphalair annair uccāvacair api
12,133.007c satkṛtya bhojayām āsa samyak paricacāra ca
12,133.008a āraṇyakān pravrajitān brāhmaṇān paripālayan
12,133.008c api tebhyo mṛgān hatvā nināya ca mahāvane
12,133.009a ye sma na pratigṛhṇanti dasyubhojanaśaṅkayā
12,133.009c teṣām āsajya geheṣu kālya eva sa gacchati
12,133.010a taṃ bahūni sahasrāṇi grāmaṇitve 'bhivavrire
12,133.010c nirmaryādāni dasyūnāṃ niranukrośakāriṇām
12,133.011 dasyava ūcuḥ
12,133.011a muhūrtadeśakālajña prājña śīladṛḍhāyudha
12,133.011c grāmaṇīr bhava no mukhyaḥ sarveṣām eva saṃmataḥ
12,133.012a yathā yathā vakṣyasi naḥ kariṣyāmas tathā tathā
12,133.012c pālayāsmān yathānyāyaṃ yathā mātā yathā pitā
12,133.013 kāpavya uvāca
12,133.013a mā vadhīs tvaṃ striyaṃ bhīruṃ mā śiśuṃ mā tapasvinam
12,133.013c nāyudhyamāno hantavyo na ca grāhyā balāt striyaḥ
12,133.014a sarvathā strī na hantavyā sarvasattveṣu yudhyatā
12,133.014c nityaṃ gobrāhmaṇe svasti yoddhavyaṃ ca tadarthataḥ
12,133.015a sasyaṃ ca nāpahantavyaṃ sīravighnaṃ ca mā kṛthāḥ
12,133.015b*0305_01 pitaro devatā viprāḥ śapanty atra nivārite
12,133.015c pūjyante yatra devāś ca pitaro 'tithayas tathā
12,133.016a sarvabhūteṣv api ca vai brāhmaṇo mokṣam arhati
12,133.016c kāryā cāpacitis teṣāṃ sarvasvenāpi yā bhavet
12,133.017a yasya hy ete saṃpraruṣṭā mantrayanti parābhavam
12,133.017c na tasya triṣu lokeṣu trātā bhavati kaś cana
12,133.018a yo brāhmaṇān paribhaved vināśaṃ vāpi rocayet
12,133.018c sūryodaya ivāvaśyaṃ dhruvaṃ tasya parābhavaḥ
12,133.019a ihaiva phalam āsīnaḥ pratyākāṅkṣati śaktitaḥ
12,133.019c ye ye no na pradāsyanti tāṃs tān senābhiyāsyati
12,133.020a śiṣṭyarthaṃ vihito daṇḍo na vadhārthaṃ viniścayaḥ
12,133.020c ye ca śiṣṭān prabādhante dharmas teṣāṃ vadhaḥ smṛtaḥ
12,133.021a ye hi rāṣṭroparodhena vṛttiṃ kurvanti ke cana
12,133.021c tad eva te 'nu mīyante kuṇapaṃ kṛmayo yathā
12,133.022a ye punar dharmaśāstreṇa varterann iha dasyavaḥ
12,133.022c api te dasyavo bhūtvā kṣipraṃ siddhim avāpnuyuḥ
12,133.023 bhīṣma uvāca
12,133.023a tat sarvam upacakrus te kāpavyasyānuśāsanam
12,133.023c vṛttiṃ ca lebhire sarve pāpebhyaś cāpy upāraman
12,133.024a kāpavyaḥ karmaṇā tena mahatīṃ siddhim āptavān
12,133.024c sādhūnām ācaran kṣemaṃ dasyūn pāpān nivartayan
12,133.025a idaṃ kāpavyacaritaṃ yo nityam anukīrtayet
12,133.025c nāraṇyebhyaḥ sa bhūtebhyo bhayam ārchet kadā cana
12,133.026a bhayaṃ tasya na martyebhyo nāmartyebhyaḥ kathaṃ cana
12,133.026c na sato nāsato rājan sa hy araṇyeṣu gopatiḥ
12,134.001 bhīṣma uvāca
12,134.001a atra gāthā brahmagītāḥ kīrtayanti purāvidaḥ
12,134.001c yena mārgeṇa rājānaḥ kośaṃ saṃjanayanti ca
12,134.002a na dhanaṃ yajñaśīlānāṃ hāryaṃ devasvam eva tat
12,134.002c dasyūnāṃ niṣkriyāṇāṃ ca kṣatriyo hartum arhati
12,134.003a imāḥ prajāḥ kṣatriyāṇāṃ rakṣyāś cādyāś ca bhārata
12,134.003c dhanaṃ hi kṣatriyasyeha dvitīyasya na vidyate
12,134.004a tad asya syād balārthaṃ vā dhanaṃ yajñārtham eva vā
12,134.004c abhogyā hy oṣadhīś chittvā bhogyā eva pacanty uta
12,134.005a yo vai na devān na pitṝn na martyān haviṣārcati
12,134.005c ānantikāṃ tāṃ dhanitām āhur vedavido janāḥ
12,134.006a haret tad draviṇaṃ rājan dhārmikaḥ pṛthivīpatiḥ
12,134.006c na hi tat prīṇayel lokān na kośaṃ tadvidhaṃ nṛpaḥ
12,134.007a asādhubhyo nirādāya sādhubhyo yaḥ prayacchati
12,134.007c ātmānaṃ saṃkramaṃ kṛtvā manye dharmavid eva saḥ
12,134.007d*0306_01 tathā tathā jayel lokāñ śaktyā caiva yathā tathā
12,134.008a audbhijjā jantavaḥ ke cid yuktavāco yathā tathā
12,134.008c aniṣṭataḥ saṃbhavanti tathāyajñaḥ pratāyate
12,134.009a yathaiva daṃśamaśakaṃ yathā cāṇḍapipīlikam
12,134.009c saiva vṛttir ayajñeṣu tathā dharmo vidhīyate
12,134.010a yathā hy akasmād bhavati bhūmau pāṃsutṛṇolapam
12,134.010c tathaiveha bhaved dharmaḥ sūkṣmaḥ sūkṣmataro 'pi ca
12,135.001 bhīṣma uvāca
12,135.001*0307_01 anāgatavidhātā ca pratyutpannamatiś ca yaḥ
12,135.001*0307_02 dvāv eva sukham edhete dīrghasūtrī vinaśyati
12,135.001a atraiva cedam avyagraḥ śṛṇvākhyānam anuttamam
12,135.001c dīrghasūtraṃ samāśritya kāryākāryaviniścaye
12,135.002a nātigādhe jalasthāye suhṛdaḥ śakulās trayaḥ
12,135.002c prabhūtamatsye kaunteya babhūvuḥ sahacāriṇaḥ
12,135.003a atraikaḥ prāptakālajño dīrghadarśī tathāparaḥ
12,135.003c dīrghasūtraś ca tatraikas trayāṇāṃ jalacāriṇām
12,135.004a kadā cit taj jalasthāyaṃ matsyabandhāḥ samantataḥ
12,135.004c niḥsrāvayām āsur atho nimneṣu vividhair mukhaiḥ
12,135.005a prakṣīyamāṇaṃ taṃ buddhvā jalasthāyaṃ bhayāgame
12,135.005c abravīd dīrghadarśī tu tāv ubhau suhṛdau tadā
12,135.006a iyam āpat samutpannā sarveṣāṃ salilaukasām
12,135.006c śīghram anyatra gacchāmaḥ panthā yāvan na duṣyati
12,135.007a anāgatam anarthaṃ hi sunayair yaḥ prabādhate
12,135.007c na sa saṃśayam āpnoti rocatāṃ vāṃ vrajāmahe
12,135.008a dīrghasūtras tu yas tatra so 'bravīt samyag ucyate
12,135.008c na tu kāryā tvarā yāvad iti me niścitā matiḥ
12,135.009a atha saṃpratipattijñaḥ prābravīd dīrghadarśinam
12,135.009c prāpte kāle na me kiṃ cin nyāyataḥ parihāsyate
12,135.010a evam ukto nirākrāmad dīrghadarśī mahāmatiḥ
12,135.010c jagāma srotasaikena gambhīrasalilāśayam
12,135.011a tataḥ prasrutatoyaṃ taṃ samīkṣya salilāśayam
12,135.011c babandhur vividhair yogair matsyān matsyopajīvinaḥ
12,135.012a viloḍyamāne tasmiṃs tu srutatoye jalāśaye
12,135.012c agacchad grahaṇaṃ tatra dīrghasūtraḥ sahāparaiḥ
12,135.013a uddānaṃ kriyamāṇaṃ ca matsyānāṃ vīkṣya rajjubhiḥ
12,135.013c praviśyāntaram anyeṣām agrasat pratipattimān
12,135.014a grastam eva tad uddānaṃ gṛhītvāsta tathaiva saḥ
12,135.014c sarvān eva tu tāṃs tatra te vidur grathitā iti
12,135.015a tataḥ prakṣālyamāneṣu matsyeṣu vimale jale
12,135.015c tyaktvā rajjuṃ vimukto 'bhūc chīghraṃ saṃpratipattimān
12,135.016a dīrghasūtras tu mandātmā hīnabuddhir acetanaḥ
12,135.016c maraṇaṃ prāptavān mūḍho yathaivopahatendriyaḥ
12,135.017a evaṃ prāptatamaṃ kālaṃ yo mohān nāvabudhyate
12,135.017c sa vinaśyati vai kṣipraṃ dīrghasūtro yathā jhaṣaḥ
12,135.018a ādau na kurute śreyaḥ kuśalo 'smīti yaḥ pumān
12,135.018c sa saṃśayam avāpnoti yathā saṃpratipattimān
12,135.019a anāgatavidhānaṃ tu yo naraḥ kurute kṣamam
12,135.019c śreyaḥ prāpnoti so 'tyarthaṃ dīrghadarśī yathā hy asau
12,135.020a kalāḥ kāṣṭhā muhūrtāś ca dinā nāḍyaḥ kṣaṇā lavāḥ
12,135.020c pakṣā māsāś ca ṛtavas tulyāḥ saṃvatsarāṇi ca
12,135.021a pṛthivī deśa ity uktaḥ kālaḥ sa ca na dṛśyate
12,135.021c abhipretārthasiddhyarthaṃ nyāyato yac ca tat tathā
12,135.022a etau dharmārthaśāstreṣu mokṣaśāstreṣu carṣibhiḥ
12,135.022c pradhānāv iti nirdiṣṭau kāmeśābhimatau nṛṇām
12,135.023a parīkṣyakārī yuktas tu samyak samupapādayet
12,135.023c deśakālāv abhipretau tābhyāṃ phalam avāpnuyāt
12,136.001 yudhiṣṭhira uvāca
12,136.001a sarvatra buddhiḥ kathitā śreṣṭhā te bharatarṣabha
12,136.001c anāgatā tathotpannā dīrghasūtrā vināśinī
12,136.002a tad icchāmi parāṃ buddhiṃ śrotuṃ bharatasattama
12,136.002c yathā rājan na muhyeta śatrubhiḥ parivāritaḥ
12,136.003a dharmārthakuśala prājña sarvaśāstraviśārada
12,136.003c pṛcchāmi tvā kuruśreṣṭha tan me vyākhyātum arhasi
12,136.004a śatrubhir bahubhir grasto yathā varteta pārthivaḥ
12,136.004c etad icchāmy ahaṃ śrotuṃ sarvam eva yathāvidhi
12,136.005a viṣamasthaṃ hi rājānaṃ śatravaḥ paripanthinaḥ
12,136.005c bahavo 'py ekam uddhartuṃ yatante pūrvatāpitāḥ
12,136.006a sarvataḥ prārthyamānena durbalena mahābalaiḥ
12,136.006c ekenaivāsahāyena śakyaṃ sthātuṃ kathaṃ bhavet
12,136.007a kathaṃ mitram ariṃ caiva vindeta bharatarṣabha
12,136.007c ceṣṭitavyaṃ kathaṃ cātra śatror mitrasya cāntare
12,136.008a prajñātalakṣaṇe rājann amitre mitratāṃ gate
12,136.008c kathaṃ nu puruṣaḥ kuryāt kiṃ vā kṛtvā sukhī bhavet
12,136.009a vigrahaṃ kena vā kuryāt saṃdhiṃ vā kena yojayet
12,136.009c kathaṃ vā śatrumadhyastho vartetābalavān iti
12,136.010a etad vai sarvakṛtyānāṃ paraṃ kṛtyaṃ paraṃtapa
12,136.010c naitasya kaś cid vaktāsti śrotā cāpi sudurlabhaḥ
12,136.011a ṛte śāṃtanavād bhīṣmāt satyasaṃdhāj jitendriyāt
12,136.011c tad anviṣya mahābāho sarvam etad vadasva me
12,136.012 bhīṣma uvāca
12,136.012a tvadyukto 'yam anupraśno yudhiṣṭhira guṇodayaḥ
12,136.012c śṛṇu me putra kārtsnyena guhyam āpatsu bhārata
12,136.013a amitro mitratāṃ yāti mitraṃ cāpi praduṣyati
12,136.013c sāmarthyayogāt kāryāṇāṃ tadgatyā hi sadā gatiḥ
12,136.014a tasmād viśvasitavyaṃ ca vigrahaṃ ca samācaret
12,136.014c deśaṃ kālaṃ ca vijñāya kāryākāryaviniścaye
12,136.015a saṃdhātavyaṃ budhair nityaṃ vyavasyaṃ ca hitārthibhiḥ
12,136.015c amitrair api saṃdheyaṃ prāṇā rakṣyāś ca bhārata
12,136.016a yo hy amitrair naro nityaṃ na saṃdadhyād apaṇḍitaḥ
12,136.016c na so 'rtham āpnuyāt kiṃ cit phalāny api ca bhārata
12,136.017a yas tv amitreṇa saṃdhatte mitreṇa ca virudhyate
12,136.017c arthayuktiṃ samālokya sumahad vindate phalam
12,136.018a atrāpy udāharantīmam itihāsaṃ purātanam
12,136.018c mārjārasya ca saṃvādaṃ nyagrodhe mūṣakasya ca
12,136.019a vane mahati kasmiṃś cin nyagrodhaḥ sumahān abhūt
12,136.019c latājālaparicchanno nānādvijagaṇāyutaḥ
12,136.020a skandhavān meghasaṃkāśaḥ śītacchāyo manoramaḥ
12,136.020c vairantyam abhito jātas tarur vyālamṛgākulaḥ
12,136.021a tasya mūlaṃ samāśritya kṛtvā śatamukhaṃ bilam
12,136.021c vasati sma mahāprājñaḥ palito nāma mūṣakaḥ
12,136.022a śākhāś ca tasya saṃśritya vasati sma sukhaṃ puraḥ
12,136.022c lomaśo nāma mārjāraḥ pakṣisattvāvasādakaḥ
12,136.023a tatra cāgatya caṇḍālo vairantyakṛtaketanaḥ
12,136.023c ayojayat tam unmāthaṃ nityam astaṃ gate ravau
12,136.024a tatra snāyumayān pāśān yathāvat saṃnidhāya saḥ
12,136.024c gṛhaṃ gatvā sukhaṃ śete prabhātām eti śarvarīm
12,136.025a tatra sma nityaṃ badhyante naktaṃ bahuvidhā mṛgāḥ
12,136.025c kadā cit tatra mārjāras tv apramatto 'py abadhyata
12,136.026a tasmin baddhe mahāprājñaḥ śatrau nityātatāyini
12,136.026c taṃ kālaṃ palito jñātvā vicacāra sunirbhayaḥ
12,136.027a tenānucaratā tasmin vane viśvastacāriṇā
12,136.027c bhakṣaṃ vicaramāṇena nacirād dṛṣṭam āmiṣam
12,136.028a sa tam unmātham āruhya tad āmiṣam abhakṣayat
12,136.028c tasyopari sapatnasya baddhasya manasā hasan
12,136.029a āmiṣe tu prasaktaḥ sa kadā cid avalokayan
12,136.029c apaśyad aparaṃ ghoram ātmanaḥ śatrum āgatam
12,136.030a śaraprasūnasaṃkāśaṃ mahīvivaraśāyinam
12,136.030c nakulaṃ harikaṃ nāma capalaṃ tāmralocanam
12,136.031a tena mūṣakagandhena tvaramāṇam upāgatam
12,136.031c bhakṣārthaṃ lelihad vaktraṃ bhūmāv ūrdhvamukhaṃ sthitam
12,136.032a śākhāgatam ariṃ cānyad apaśyat koṭarālayam
12,136.032c ulūkaṃ candrakaṃ nāma tīkṣṇatuṇḍaṃ kṣapācaram
12,136.033a gatasya viṣayaṃ tasya nakulolūkayos tadā
12,136.033c athāsyāsīd iyaṃ cintā tat prāpya sumahad bhayam
12,136.034a āpady asyāṃ sukaṣṭāyāṃ maraṇe samupasthite
12,136.034c samantād bhaya utpanne kathaṃ kāryaṃ hitaiṣiṇā
12,136.035a sa tathā sarvato ruddhaḥ sarvatra samadarśanaḥ
12,136.035c abhavad bhayasaṃtaptaś cakre cemāṃ parāṃ gatim
12,136.036a āpad vināśabhūyiṣṭhā śataikīyaṃ ca jīvitam
12,136.036c samantasaṃśayā ceyam asmān āpad upasthitā
12,136.037a gataṃ hi sahasā bhūmiṃ nakulo māṃ samāpnuyāt
12,136.037b*0308_01 ulūke mūrdhni saṃnaddhe bhujagārāv avāksthite
12,136.037b*0308_02 mārjāre pāśasaṃbaddhe kiṃ kartavyaṃ mayā bhavet
12,136.037b*0308_03 kaccid rājaguṇaiḥ ṣaḍbhiḥ saptopāyās tathānagha
12,136.037c ulūkaś ceha tiṣṭhantaṃ mārjāraḥ pāśasaṃkṣayāt
12,136.038a na tv evāsmadvidhaḥ prājñaḥ saṃmohaṃ gantum arhati
12,136.038c kariṣye jīvite yatnaṃ yāvad ucchvāsanigraham
12,136.039a na hi buddhyānvitāḥ prājñā nītiśāstraviśāradāḥ
12,136.039c saṃbhramanty āpadaṃ prāpya mahato 'rthān avāpya ca
12,136.040a na tv anyām iha mārjārād gatiṃ paśyāmi sāṃpratam
12,136.040c viṣamastho hy ayaṃ jantuḥ kṛtyaṃ cāsya mahan mayā
12,136.041a jīvitārthī kathaṃ tv adya prārthitaḥ śatrubhis tribhiḥ
12,136.041c tasmād imam ahaṃ śatruṃ mārjāraṃ saṃśrayāmi vai
12,136.042a kṣatravidyāṃ samāśritya hitam asyopadhāraye
12,136.042c yenemaṃ śatrusaṃghātaṃ matipūrveṇa vañcaye
12,136.043a ayam atyantaśatrur me vaiṣamyaṃ paramaṃ gataḥ
12,136.043c mūḍho grāhayituṃ svārthaṃ saṃgatyā yadi śakyate
12,136.044a kadā cid vyasanaṃ prāpya saṃdhiṃ kuryān mayā saha
12,136.044c balinā saṃniviṣṭasya śatror api parigrahaḥ
12,136.044e kārya ity āhur ācāryā viṣame jīvitārthinā
12,136.045a śreyān hi paṇḍitaḥ śatrur na ca mitram apaṇḍitam
12,136.045c mama hy amitre mārjāre jīvitaṃ saṃpratiṣṭhitam
12,136.046a hantainaṃ saṃpravakṣyāmi hetum ātmābhirakṣaṇe
12,136.046c apīdānīm ayaṃ śatruḥ saṃgatyā paṇḍito bhavet
12,136.046d*0309_01 evaṃ vicintayām āsa mūṣakaḥ śatruceṣṭitam
12,136.047a tato 'rthagatitattvajñaḥ saṃdhivigrahakālavit
12,136.047c sāntvapūrvam idaṃ vākyaṃ mārjāraṃ mūṣako 'bravīt
12,136.048a sauhṛdenābhibhāṣe tvā kaccin mārjāra jīvasi
12,136.048c jīvitaṃ hi tavecchāmi śreyaḥ sādhāraṇaṃ hi nau
12,136.049a na te saumya viṣattavyaṃ jīviṣyasi yathā purā
12,136.049c ahaṃ tvām uddhariṣyāmi prāṇāñ jahyāṃ hi te kṛte
12,136.050a asti kaś cid upāyo 'tra puṣkalaḥ pratibhāti mām
12,136.050c yena śakyas tvayā mokṣaḥ prāptuṃ śreyo yathā mayā
12,136.051a mayā hy upāyo dṛṣṭo 'yaṃ vicārya matim ātmanaḥ
12,136.051c ātmārthaṃ ca tvadarthaṃ ca śreyaḥ sādhāraṇaṃ hi nau
12,136.052a idaṃ hi nakulolūkaṃ pāpabuddhy abhitaḥ sthitam
12,136.052c na dharṣayati mārjāra tena me svasti sāṃpratam
12,136.053a kūjaṃś capalanetro 'yaṃ kauśiko māṃ nirīkṣate
12,136.053c nagaśākhāgrahas tiṣṭhaṃs tasyāhaṃ bhṛśam udvije
12,136.054a satāṃ sāptapadaṃ sakhyaṃ savāso me 'si paṇḍitaḥ
12,136.054c sāṃvāsyakaṃ kariṣyāmi nāsti te mṛtyuto bhayam
12,136.055a na hi śaknoṣi mārjāra pāśaṃ chettuṃ vinā mayā
12,136.055c ahaṃ chetsyāmi te pāśaṃ yadi māṃ tvaṃ na hiṃsasi
12,136.056a tvam āśrito nagasyāgraṃ mūlaṃ tv aham upāśritaḥ
12,136.056c ciroṣitāv ihāvāṃ vai vṛkṣe 'smin viditaṃ hi te
12,136.057a yasminn āśvasate kaś cid yaś ca nāśvasate kva cit
12,136.057c na tau dhīrāḥ praśaṃsanti nityam udvignacetasau
12,136.058a tasmād vivardhatāṃ prītiḥ satyā saṃgatir astu nau
12,136.058c kālātītam apārthaṃ hi na praśaṃsanti paṇḍitāḥ
12,136.059a arthayuktim imāṃ tāvad yathābhūtāṃ niśāmaya
12,136.059c tava jīvitam icchāmi tvaṃ mamecchasi jīvitam
12,136.060a kaś cit tarati kāṣṭhena sugambhīrāṃ mahānadīm
12,136.060c sa tārayati tat kāṣṭhaṃ sa ca kāṣṭhena tāryate
12,136.061a īdṛśo nau samāyogo bhaviṣyati sunistaraḥ
12,136.061c ahaṃ tvāṃ tārayiṣyāmi tvaṃ ca māṃ tārayiṣyasi
12,136.062a evam uktvā tu palitas tadartham ubhayor hitam
12,136.062c hetumad grahaṇīyaṃ ca kālākāṅkṣī vyapaikṣata
12,136.063a atha suvyāhṛtaṃ tasya śrutvā śatrur vicakṣaṇaḥ
12,136.063c hetumad grahaṇīyārthaṃ mārjāro vākyam abravīt
12,136.064a buddhimān vākyasaṃpannas tad vākyam anuvarṇayan
12,136.064c tām avasthām avekṣyāntyāṃ sāmnaiva pratyapūjayat
12,136.065a tatas tīkṣṇāgradaśano vaiḍūryamaṇilocanaḥ
12,136.065c mūṣakaṃ mandam udvīkṣya mārjāro lomaśo 'bravīt
12,136.066a nandāmi saumya bhadraṃ te yo māṃ jīvantam icchasi
12,136.066c śreyaś ca yadi jānīṣe kriyatāṃ mā vicāraya
12,136.067a ahaṃ hi dṛḍham āpannas tvam āpannataro mayā
12,136.067c dvayor āpannayoḥ saṃdhiḥ kriyatāṃ mā vicāraya
12,136.068a vidhatsva prāptakālaṃ yat kāryaṃ sidhyatu cāvayoḥ
12,136.068c mayi kṛcchrād vinirmukte na vinaṅkṣyati te kṛtam
12,136.069a nyastamāno 'smi bhakto 'smi śiṣyas tvaddhitakṛt tathā
12,136.069c nideśavaśavartī ca bhavantaṃ śaraṇaṃ gataḥ
12,136.070a ity evam uktaḥ palito mārjāraṃ vaśam āgatam
12,136.070c vākyaṃ hitam uvācedam abhinītārtham arthavat
12,136.071a udāraṃ yad bhavān āha naitac citraṃ bhavadvidhe
12,136.071c vidito yas tu mārgo me hitārthaṃ śṛṇu taṃ mama
12,136.072a ahaṃ tvānupravekṣyāmi nakulān me mahad bhayam
12,136.072c trāyasva māṃ mā vadhīś ca śakto 'smi tava mokṣaṇe
12,136.073a ulūkāc caiva māṃ rakṣa kṣudraḥ prārthayate hi mām
12,136.073c ahaṃ chetsyāmi te pāśān sakhe satyena te śape
12,136.074a tad vacaḥ saṃgataṃ śrutvā lomaśo yuktam arthavat
12,136.074c harṣād udvīkṣya palitaṃ svāgatenābhyapūjayat
12,136.075a sa taṃ saṃpūjya palitaṃ mārjāraḥ sauhṛde sthitaḥ
12,136.075c suvicintyābravīd dhīraḥ prītas tvarita eva hi
12,136.076a kṣipram āgaccha bhadraṃ te tvaṃ me prāṇasamaḥ sakhā
12,136.076c tava prājña prasādād dhi kṣipraṃ prāpsyāmi jīvitam
12,136.077a yad yad evaṃgatenādya śakyaṃ kartuṃ mayā tava
12,136.077c tad ājñāpaya kartāhaṃ saṃdhir evāstu nau sakhe
12,136.078a asmāt te saṃśayān muktaḥ samitragaṇabāndhavaḥ
12,136.078c sarvakāryāṇi kartāhaṃ priyāṇi ca hitāni ca
12,136.079a muktaś ca vyasanād asmāt saumyāham api nāma te
12,136.079c prītim utpādayeyaṃ ca pratikartuṃ ca śaknuyām
12,136.079d*0310_01 pratyapakurvan bahv api na bhāti pūrvopakāriṇā tulyaḥ
12,136.079d*0310_02 ekaḥ karoti hi kṛte niṣkāraṇam eva kurute 'nyaḥ
12,136.080a grāhayitvā tu taṃ svārthaṃ mārjāraṃ mūṣakas tadā
12,136.080c praviveśa suvisrabdhaḥ samyag arthāṃś cacāra ha
12,136.081a evam āśvāsito vidvān mārjāreṇa sa mūṣakaḥ
12,136.081c mārjārorasi visrabdhaḥ suṣvāpa pitṛmātṛvat
12,136.082a līnaṃ tu tasya gātreṣu mārjārasyātha mūṣakam
12,136.082c tau dṛṣṭvā nakulolūkau nirāśau jagmatur gṛhān
12,136.082d*0311_01 tathaiva tau susaṃtrastau dṛḍham āgatatandritau
12,136.082d*0311_02 dṛṣṭvā tayoḥ parāṃ prītiṃ vismayaṃ paramaṃ gatau
12,136.082d*0311_03 balinau matimantau ca suvṛttau cāpy upāsitau
12,136.082d*0311_04 aśaktau tu nayāt tasmāt saṃpradharṣayituṃ balāt
12,136.082d*0311_05 kāryārthakṛtasaṃdhī tau dṛṣṭvā mārjāramūṣikau
12,136.082d*0311_06 ulūkanakulau tūrṇaṃ jagmatus tau svam ālayam
12,136.083a līnas tu tasya gātreṣu palito deśakālavit
12,136.083c ciccheda pāśān nṛpate kālākāṅkṣī śanaiḥ śanaiḥ
12,136.084a atha bandhaparikliṣṭo mārjāro vīkṣya mūṣakam
12,136.084c chindantaṃ vai tadā pāśān atvarantaṃ tvarānvitaḥ
12,136.085a tam atvarantaṃ palitaṃ pāśānāṃ chedane tadā
12,136.085c saṃcodayitum ārebhe mārjāro mūṣakaṃ tadā
12,136.086a kiṃ saumya nābhitvarase kiṃ kṛtārtho 'vamanyase
12,136.086c chindhi pāśān amitraghna purā śvapaca eti saḥ
12,136.087a ity uktas tvaratā tena matimān palito 'bravīt
12,136.087c mārjāram akṛtaprajñaṃ vaśyam ātmahitaṃ vacaḥ
12,136.088a tūṣṇīṃ bhava na te saumya tvarā kāryā na saṃbhramaḥ
12,136.088c vayam evātra kālajñā na kālaḥ parihāsyate
12,136.089a akāle kṛtyam ārabdhaṃ kartuṃ nārthāya kalpate
12,136.089c tad eva kāla ārabdhaṃ mahate 'rthāya kalpate
12,136.090a akālavipramuktān me tvatta eva bhayaṃ bhavet
12,136.090c tasmāt kālaṃ pratīkṣasva kim iti tvarase sakhe
12,136.091a yāvat paśyāmi caṇḍālam āyāntaṃ śastrapāṇinam
12,136.091c tataś chetsyāmi te pāśaṃ prāpte sādhāraṇe bhaye
12,136.092a tasmin kāle pramuktas tvaṃ tarum evādhirohasi
12,136.092c na hi te jīvitād anyat kiṃ cit kṛtyaṃ bhaviṣyati
12,136.093a tato bhavaty atikrānte traste bhīte ca lomaśa
12,136.093c ahaṃ bilaṃ pravekṣyāmi bhavāñ śākhāṃ gamiṣyati
12,136.094a evam uktas tu mārjāro mūṣakeṇātmano hitam
12,136.094c vacanaṃ vākyatattvajño jīvitārthī mahāmatiḥ
12,136.095a athātmakṛtyatvaritaḥ samyak praśrayam ācaran
12,136.095c uvāca lomaśo vākyaṃ mūṣakaṃ cirakāriṇam
12,136.096a na hy evaṃ mitrakāryāṇi prītyā kurvanti sādhavaḥ
12,136.096c yathā tvaṃ mokṣitaḥ kṛcchrāt tvaramāṇena vai mayā
12,136.097a tathaiva tvaramāṇena tvayā kāryaṃ hitaṃ mama
12,136.097c yatnaṃ kuru mahāprājña yathā svasty āvayor bhavet
12,136.098a atha vā pūrvavairaṃ tvaṃ smaran kālaṃ vikarṣasi
12,136.098c paśya duṣkṛtakarmatvaṃ vyaktam āyuḥkṣayo mama
12,136.099a yac ca kiṃ cin mayājñānāt purastād vipriyaṃ kṛtam
12,136.099c na tan manasi kartavyaṃ kṣamaye tvāṃ prasīda me
12,136.100a tam evaṃvādinaṃ prājñaḥ śāstravid buddhisaṃmataḥ
12,136.100c uvācedaṃ vacaḥ śreṣṭhaṃ mārjāraṃ mūṣakas tadā
12,136.101a śrutaṃ me tava mārjāra svam arthaṃ parigṛhṇataḥ
12,136.101c mamāpi tvaṃ vijānīhi svam arthaṃ parigṛhṇataḥ
12,136.102a yan mitraṃ bhītavat sādhyaṃ yan mitraṃ bhayasaṃhitam
12,136.102c surakṣitaṃ tataḥ kāryaṃ pāṇiḥ sarpamukhād iva
12,136.103a kṛtvā balavatā saṃdhim ātmānaṃ yo na rakṣati
12,136.103c apathyam iva tad bhuktaṃ tasyānarthāya kalpate
12,136.104a na kaś cit kasya cin mitraṃ na kaś cit kasya cit suhṛt
12,136.104b*0312_01 arthatas tu nibadhyante mitrāṇi ripavas tathā
12,136.104c arthair arthā nibadhyante gajair vanagajā iva
12,136.105a na hi kaś cit kṛte kārye kartāraṃ samavekṣate
12,136.105c tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet
12,136.106a tasmin kāle 'pi ca bhavān divākīrtibhayānvitaḥ
12,136.106c mama na grahaṇe śaktaḥ palāyanaparāyaṇaḥ
12,136.107a chinnaṃ tu tantubāhulyaṃ tantur eko 'vaśeṣitaḥ
12,136.107c chetsyāmy ahaṃ tad apy āśu nirvṛto bhava lomaśa
12,136.108a tayoḥ saṃvadator evaṃ tathaivāpannayor dvayoḥ
12,136.108c kṣayaṃ jagāma sā rātrir lomaśaṃ cāviśad bhayam
12,136.109a tataḥ prabhātasamaye vikṛtaḥ kṛṣṇapiṅgalaḥ
12,136.109c sthūlasphig vikaco rūkṣaḥ śvacakraparivāritaḥ
12,136.110a śaṅkukarṇo mahāvaktraḥ palito ghoradarśanaḥ
12,136.110c parigho nāma caṇḍālaḥ śastrapāṇir adṛśyata
12,136.111a taṃ dṛṣṭvā yamadūtābhaṃ mārjāras trastacetanaḥ
12,136.111c uvāca palitaṃ bhītaḥ kim idānīṃ kariṣyasi
12,136.112a atha cāpi susaṃtrastau taṃ dṛṣṭvā ghoradarśanam
12,136.112c kṣaṇena nakulolūkau nairāśyaṃ jagmatus tadā
12,136.113a balinau matimantau ca saṃghātaṃ cāpy upāgatau
12,136.113c aśakyau sunayāt tasmāt saṃpradharṣayituṃ balāt
12,136.114a kāryārthaṃ kṛtasaṃdhī tau dṛṣṭvā mārjāramūṣakau
12,136.114c ulūkanakulau tūrṇaṃ jagmatuḥ svaṃ svam ālayam
12,136.115a tataś ciccheda taṃ tantuṃ mārjārasya sa mūṣakaḥ
12,136.115c vipramukto 'tha mārjāras tam evābhyapatad drumam
12,136.116a sa ca tasmād bhayān mukto mukto ghoreṇa śatruṇā
12,136.116c bilaṃ viveśa palitaḥ śākhāṃ bheje ca lomaśaḥ
12,136.117a unmātham apy athādāya caṇḍālo vīkṣya sarvaśaḥ
12,136.117c vihatāśaḥ kṣaṇenātha tasmād deśād apākramat
12,136.117e jagāma ca svabhavanaṃ caṇḍālo bharatarṣabha
12,136.118a tatas tasmād bhayān mukto durlabhaṃ prāpya jīvitam
12,136.118c bilasthaṃ pādapāgrasthaḥ palitaṃ lomaśo 'bravīt
12,136.119a akṛtvā saṃvidaṃ kāṃ cit sahasāham upaplutaḥ
12,136.119c kṛtajñaṃ kṛtakalyāṇaṃ kaccin māṃ nābhiśaṅkase
12,136.120a gatvā ca mama viśvāsaṃ dattvā ca mama jīvitam
12,136.120c mitropabhogasamaye kiṃ tvaṃ naivopasarpasi
12,136.121a kṛtvā hi pūrvaṃ mitrāṇi yaḥ paścān nānutiṣṭhati
12,136.121c na sa mitrāṇi labhate kṛcchrāsv āpatsu durmatiḥ
12,136.122a tat kṛto 'haṃ tvayā mitraṃ sāmarthyād ātmanaḥ sakhe
12,136.122c sa māṃ mitratvam āpannam upabhoktuṃ tvam arhasi
12,136.123a yāni me santi mitrāṇi ye ca me santi bāndhavāḥ
12,136.123c sarve tvāṃ pūjayiṣyanti śiṣyā gurum iva priyam
12,136.124a ahaṃ ca pūjayiṣye tvāṃ samitragaṇabāndhavam
12,136.124c jīvitasya pradātāraṃ kṛtajñaḥ ko na pūjayet
12,136.125a īśvaro me bhavān astu śarīrasya gṛhasya ca
12,136.125c arthānāṃ caiva sarveṣām anuśāstā ca me bhava
12,136.126a amātyo me bhava prājña piteva hi praśādhi mām
12,136.126c na te 'sti bhayam asmatto jīvitenātmanaḥ śape
12,136.127a buddhyā tvam uśanāḥ sākṣād bale tv adhikṛtā vayam
12,136.127c tvanmantrabalayukto hi vindeta jayam eva ha
12,136.128a evam uktaḥ paraṃ sāntvaṃ mārjāreṇa sa mūṣakaḥ
12,136.128c uvāca paramārthajñaḥ ślakṣṇam ātmahitaṃ vacaḥ
12,136.129a yad bhavān āha tat sarvaṃ mayā te lomaśa śrutam
12,136.129c mamāpi tāvad bruvataḥ śṛṇu yat pratibhāti mām
12,136.130a veditavyāni mitrāṇi boddhavyāś cāpi śatravaḥ
12,136.130c etat susūkṣmaṃ loke 'smin dṛśyate prājñasaṃmatam
12,136.131a śatrurūpāś ca suhṛdo mitrarūpāś ca śatravaḥ
12,136.131b*0313_01 eṣāṃ saumyāni mitrāṇi krodhanāś caiva śatravaḥ
12,136.131b*0313_02 sāntvitās te na budhyante rāgalobhavaśaṃ gatāḥ
12,136.131c sāntvitās te na budhyante rāgalobhavaśaṃ gatāḥ
12,136.132a nāsti jātyā ripur nāma mitraṃ nāma na vidyate
12,136.132c sāmarthyayogāj jāyante mitrāṇi ripavas tathā
12,136.133a yo yasmiñ jīvati svārthaṃ paśyet tāvat sa jīvati
12,136.133c sa tasya tāvan mitraṃ syād yāvan na syād viparyayaḥ
12,136.134a nāsti maitrī sthirā nāma na ca dhruvam asauhṛdam
12,136.134c arthayuktyā hi jāyante mitrāṇi ripavas tathā
12,136.135a mitraṃ ca śatrutām eti kasmiṃś cit kālaparyaye
12,136.135c śatruś ca mitratām eti svārtho hi balavattaraḥ
12,136.136a yo viśvasati mitreṣu na cāśvasati śatruṣu
12,136.136c arthayuktim avijñāya calitaṃ tasya jīvitam
12,136.137a arthayuktim avijñāya yaḥ śubhe kurute matim
12,136.137c mitre vā yadi vā śatrau tasyāpi calitā matiḥ
12,136.138a na viśvased aviśvaste viśvaste 'pi na viśvaset
12,136.138c viśvāsād bhayam utpannaṃ mūlāny api nikṛntati
12,136.139a arthayuktyā hi dṛśyante pitā mātā sutās tathā
12,136.139c mātulā bhāgineyāś ca tathā saṃbandhibāndhavāḥ
12,136.140a putraṃ hi mātāpitaru tyajataḥ patitaṃ priyam
12,136.140c loko rakṣati cātmānaṃ paśya svārthasya sāratām
12,136.141a taṃ manye nikṛtiprajñaṃ yo mokṣaṃ pratyanantaram
12,136.141c kṛtyaṃ mṛgayase kartuṃ sukhopāyam asaṃśayam
12,136.142a asmin nilaya eva tvaṃ nyagrodhād avatāritaḥ
12,136.142c pūrvaṃ niviṣṭam unmāthaṃ capalatvān na buddhavān
12,136.143a ātmanaś capalo nāsti kuto 'nyeṣāṃ bhaviṣyati
12,136.143c tasmāt sarvāṇi kāryāṇi capalo hanty asaṃśayam
12,136.144a bravīti madhuraṃ kaṃ cit priyo me ha bhavān iti
12,136.144c tan mithyākaraṇaṃ sarvaṃ vistareṇāpi me śṛṇu
12,136.145a kāraṇāt priyatām eti dveṣyo bhavati kāraṇāt
12,136.145c arthārthī jīvaloko 'yaṃ na kaś cit kasya cit priyaḥ
12,136.146a sakhyaṃ sodarayor bhrātror daṃpatyor vā parasparam
12,136.146c kasya cin nābhijānāmi prītiṃ niṣkāraṇām iha
12,136.147a yady api bhrātaraḥ kruddhā bhāryā vā kāraṇāntare
12,136.147c svabhāvatas te prīyante netaraḥ prīyate janaḥ
12,136.148a priyo bhavati dānena priyavādena cāparaḥ
12,136.148c mantrahomajapair anyaḥ kāryārthaṃ prīyate janaḥ
12,136.149a utpanne kāraṇe prītir nāsti nau kāraṇāntare
12,136.149c pradhvaste kāraṇasthāne sā prītir vinivartate
12,136.150a kiṃ nu tat kāraṇaṃ manye yenāhaṃ bhavataḥ priyaḥ
12,136.150c anyatrābhyavahārārthāt tatrāpi ca budhā vayam
12,136.151a kālo hetuṃ vikurute svārthas tam anuvartate
12,136.151c svārthaṃ prājño 'bhijānāti prājñaṃ loko 'nuvartate
12,136.152a na tv īdṛśaṃ tvayā vācyaṃ viduṣi svārthapaṇḍite
12,136.152c akāle 'viṣamasthasya svārthahetur ayaṃ tava
12,136.153a tasmān nāhaṃ cale svārthāt susthitaḥ saṃdhivigrahe
12,136.153c abhrāṇām iva rūpāṇi vikurvanti kṣaṇe kṣaṇe
12,136.154a adyaiva hi ripur bhūtvā punar adyaiva sauhṛdam
12,136.154c punaś ca ripur adyaiva yuktīnāṃ paśya cāpalam
12,136.155a āsīt tāvat tu maitrī nau yāvad dhetur abhūt purā
12,136.155c sā gatā saha tenaiva kālayuktena hetunā
12,136.156a tvaṃ hi me 'tyantataḥ śatruḥ sāmarthyān mitratāṃ gataḥ
12,136.156c tat kṛtyam abhinirvṛttaṃ prakṛtiḥ śatrutāṃ gatā
12,136.157a so 'ham evaṃ praṇītāni jñātvā śāstrāṇi tattvataḥ
12,136.157c praviśeyaṃ kathaṃ pāśaṃ tvatkṛtaṃ tad vadasva me
12,136.158a tvadvīryeṇa vimukto 'haṃ madvīryeṇa tathā bhavān
12,136.158c anyonyānugrahe vṛtte nāsti bhūyaḥ samāgamaḥ
12,136.159a tvaṃ hi saumya kṛtārtho 'dya nirvṛttārthās tathā vayam
12,136.159c na te 'sty anyan mayā kṛtyaṃ kiṃ cid anyatra bhakṣaṇāt
12,136.160a aham annaṃ bhavān bhoktā durbalo 'haṃ bhavān balī
12,136.160c nāvayor vidyate saṃdhir niyukte viṣame bale
12,136.161a saṃmanye 'haṃ tava prajñāṃ yan mokṣāt pratyanantaram
12,136.161c bhakṣyaṃ mṛgayase nūnaṃ sukhopāyam asaṃśayam
12,136.162a bhakṣyārtham eva baddhas tvaṃ sa muktaḥ prasṛtaḥ kṣudhā
12,136.162c śāstrajñam abhisaṃdhāya nūnaṃ bhakṣayitādya mām
12,136.163a jānāmi kṣudhitaṃ hi tvām āhārasamayaś ca te
12,136.163c sa tvaṃ mām abhisaṃdhāya bhakṣyaṃ mṛgayase punaḥ
12,136.164a yac cāpi putradāraṃ svaṃ tat saṃnisṛjase mayi
12,136.164c śuśrūṣāṃ nāma me kartuṃ sakhe mama na tatkṣamam
12,136.165a tvayā māṃ sahitaṃ dṛṣṭvā priyā bhāryā sutāś ca ye
12,136.165c kasmān māṃ te na khādeyur hṛṣṭāḥ praṇayinas tvayi
12,136.166a nāhaṃ tvayā sameṣyāmi vṛtto hetuḥ samāgame
12,136.166c śivaṃ dhyāyasva me 'trasthaḥ sukṛtaṃ smaryate yadi
12,136.167a śatror annādyabhūtaḥ san kliṣṭasya kṣudhitasya ca
12,136.167c bhakṣyaṃ mṛgayamāṇasya kaḥ prājño viṣayaṃ vrajet
12,136.168a svasti te 'stu gamiṣyāmi dūrād api tavodvije
12,136.168c nāhaṃ tvayā sameṣyāmi nirvṛto bhava lomaśa
12,136.168d*0314_01 yadi tvaṃ sukṛtaṃ vetsi tatsakhyam anusāraya
12,136.168d*0314_02 viśvastaṃ vā pramattaṃ vā etad eva kṛtaṃ bhavet
12,136.169a balavat saṃnikarṣo hi na kadā cit praśasyate
12,136.169c praśāntād api me prājña bhetavyaṃ balinaḥ sadā
12,136.170a yadi tv arthena me kāryaṃ brūhi kiṃ karavāṇi te
12,136.170c kāmaṃ sarvaṃ pradāsyāmi na tv ātmānaṃ kadā cana
12,136.171a ātmārthe saṃtatis tyājyā rājyaṃ ratnaṃ dhanaṃ tathā
12,136.171c api sarvasvam utsṛjya rakṣed ātmānam ātmanā
12,136.172a aiśvaryadhanaratnānāṃ pratyamitre 'pi tiṣṭhatām
12,136.172c dṛṣṭā hi punar āvṛttir jīvatām iti naḥ śrutam
12,136.173a na tv ātmanaḥ saṃpradānaṃ dhanaratnavad iṣyate
12,136.173c ātmā tu sarvato rakṣyo dārair api dhanair api
12,136.174a ātmarakṣitatantrāṇāṃ suparīkṣitakāriṇām
12,136.174c āpado nopapadyante puruṣāṇāṃ svadoṣajāḥ
12,136.175a śatrūn samyag vijānanti durbalā ye balīyasaḥ
12,136.175b*0315_01 śaṅkanīyaḥ sa sarvatra priyam apy ācaran sadā
12,136.175b*0315_02 kulajānāṃ sumitrāṇāṃ dhārmikāṇāṃ mahātmanām
12,136.175c teṣāṃ na cālyate buddhir ātmārthaṃ kṛtaniścayā
12,136.176a ity abhivyaktam evāsau palitenāvabhartsitaḥ
12,136.176c mārjāro vrīḍito bhūtvā mūṣakaṃ vākyam abravīt
12,136.176d*0316_00 lomaśa uvāca
12,136.176d*0316_01 satyaṃ śape tvayāhaṃ vai mitradroho vigarhitaḥ
12,136.176d*0317_01 satāṃ saptapadaṃ mitraṃ kathaṃ tvaṃ māṃ na viśvaseḥ
12,136.177a saṃmanye 'haṃ tava prajñāṃ yas tvaṃ mama hite rataḥ
12,136.177c uktavān arthatattvena mayā saṃbhinnadarśanaḥ
12,136.178a na tu mām anyathā sādho tvaṃ vijñātum ihārhasi
12,136.178c prāṇapradānajaṃ tvatto mama sauhṛdam āgatam
12,136.179a dharmajño 'smi guṇajño 'smi kṛtajño 'smi viśeṣataḥ
12,136.179c mitreṣu vatsalaś cāsmi tvadvidheṣu viśeṣataḥ
12,136.180a tan mām evaṃgate sādho na yāvayitum arhasi
12,136.180c tvayā hi yāvyamāno 'haṃ prāṇāñ jahyāṃ sabāndhavaḥ
12,136.181a dhik śabdo hi budhair dṛṣṭo madvidheṣu manasviṣu
12,136.181c maraṇaṃ dharmatattvajña na māṃ śaṅkitum arhasi
12,136.182a iti saṃstūyamāno hi mārjāreṇa sa mūṣakaḥ
12,136.182c manasā bhāvagambhīraṃ mārjāraṃ vākyam abravīt
12,136.183a sādhur bhavāñ śrutārtho 'smi prīyate na ca viśvase
12,136.183c saṃstavair vā dhanaughair vā nāhaṃ śakyaḥ punas tvayā
12,136.184a na hy amitravaśaṃ yānti prājñā niṣkāraṇaṃ sakhe
12,136.184c asminn arthe ca gāthe dve nibodhośanasā kṛte
12,136.185a śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā
12,136.185c samāhitaś cared yuktyā kṛtārthaś ca na viśvaset
12,136.185d*0318_01 na viśvased aviśvaste viśvaste nātiviśvaset
12,136.185d*0318_02 nityaṃ viśvāsayed anyān pareṣāṃ tu na viśvaset
12,136.186a tasmāt sarvāsv avasthāsu rakṣej jīvitam ātmanaḥ
12,136.186c dravyāṇi saṃtatiś caiva sarvaṃ bhavati jīvataḥ
12,136.187a saṃkṣepo nītiśāstrāṇām aviśvāsaḥ paro mataḥ
12,136.187c nṛṣu tasmād aviśvāsaḥ puṣkalaṃ hitam ātmanaḥ
12,136.188a vadhyante na hy aviśvastāḥ śatrubhir durbalā api
12,136.188c viśvastās tv āśu vadhyante balavanto 'pi durbalaiḥ
12,136.189a tvadvidhebhyo mayā hy ātmā rakṣyo mārjāra sarvadā
12,136.189c rakṣa tvam api cātmānaṃ caṇḍālāj jātikilbiṣāt
12,136.190a sa tasya bruvatas tv evaṃ saṃtrāsāj jātasādhvasaḥ
12,136.190c svabilaṃ hi javenāśu mārjāraḥ prayayau tataḥ
12,136.191a tataḥ śāstrārthatattvajño buddhisāmarthyam ātmanaḥ
12,136.191c viśrāvya palitaḥ prājño bilam anyaj jagāma ha
12,136.192a evaṃ prajñāvatā buddhyā durbalena mahābalāḥ
12,136.192c ekena bahavo 'mitrāḥ palitenābhisaṃdhitāḥ
12,136.193a ariṇāpi samarthena saṃdhiṃ kurvīta paṇḍitaḥ
12,136.193c mūṣakaś ca biḍālaś ca muktāv anyonyasaṃśrayāt
12,136.194a ity eṣa kṣatradharmasya mayā mārgo 'nudarśitaḥ
12,136.194c vistareṇa mahīpāla saṃkṣepeṇa punaḥ śṛṇu
12,136.195a anyonyakṛtavairau tu cakratuḥ prītim uttamām
12,136.195c anyonyam abhisaṃdhātum abhūc caiva tayor matiḥ
12,136.196a tatra prājño 'bhisaṃdhatte samyag buddhibalāśrayāt
12,136.196c abhisaṃdhīyate prājñaḥ pramādād api cābudhaiḥ
12,136.197a tasmād abhītavad bhīto viśvastavad aviśvasan
12,136.197c na hy apramattaś calati calito vā vinaśyati
12,136.198a kālena ripuṇā saṃdhiḥ kāle mitreṇa vigrahaḥ
12,136.198c kārya ity eva tattvajñāḥ prāhur nityaṃ yudhiṣṭhira
12,136.199a evaṃ matvā mahārāja śāstrārtham abhigamya ca
12,136.199c abhiyukto 'pramattaś ca prāg bhayād bhītavac caret
12,136.200a bhītavat saṃvidhiḥ kāryaḥ pratisaṃdhis tathaiva ca
12,136.200c bhayād utpadyate buddhir apramattābhiyogajā
12,136.201a na bhayaṃ vidyate rājan bhītasyānāgate bhaye
12,136.201c abhītasya tu visrambhāt sumahaj jāyate bhayam
12,136.202a na bhīrur iti cātyantaṃ mantro 'deyaḥ kathaṃ cana
12,136.202c avijñānād dhi vijñāte gacched āspadadarśiṣu
12,136.203a tasmād abhītavad bhīto viśvastavad aviśvasan
12,136.203c kāryāṇāṃ gurutāṃ buddhvā nānṛtaṃ kiṃ cid ācaret
12,136.204a evam etan mayā proktam itihāsaṃ yudhiṣṭhira
12,136.204c śrutvā tvaṃ suhṛdāṃ madhye yathāvat samupācara
12,136.205a upalabhya matiṃ cāgryām arimitrāntaraṃ tathā
12,136.205c saṃdhivigrahakālaṃ ca mokṣopāyaṃ tathāpadi
12,136.206a śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā
12,136.206c samāgamaṃ cared yuktyā kṛtārtho na ca viśvaset
12,136.207a aviruddhāṃ trivargeṇa nītim etāṃ yudhiṣṭhira
12,136.207c abhyuttiṣṭha śrutād asmād bhūyas tvaṃ rañjayan prajāḥ
12,136.208a brāhmaṇaiś cāpi te sārdhaṃ yātrā bhavatu pāṇḍava
12,136.208c brāhmaṇā hi paraṃ śreyo divi ceha ca bhārata
12,136.209a ete dharmasya vettāraḥ kṛtajñāḥ satataṃ prabho
12,136.209c pūjitāḥ śubhakarmāṇaḥ pūrvajityā narādhipa
12,136.210a rājyaṃ śreyaḥ paraṃ rājan yaśaḥ kīrtiṃ ca lapsyase
12,136.210c kulasya saṃtatiṃ caiva yathānyāyaṃ yathākramam
12,136.211a dvayor imaṃ bhārata saṃdhivigrahaṃ; subhāṣitaṃ buddhiviśeṣakāritam
12,136.211c tathānvavekṣya kṣitipena sarvadā; niṣevitavyaṃ nṛpa śatrumaṇḍale
12,137.001 yudhiṣṭhira uvāca
12,137.001a ukto mantro mahābāho na viśvāso 'sti śatruṣu
12,137.001c kathaṃ hi rājā varteta yadi sarvatra nāśvaset
12,137.002a viśvāsād dhi paraṃ rājño rājann utpadyate bhayam
12,137.002c kathaṃ vai nāśvasan rājā śatrūñ jayati pārthiva
12,137.003a etan me saṃśayaṃ chindhi mano me saṃpramuhyati
12,137.003c aviśvāsakathām etām upaśrutya pitāmaha
12,137.004 bhīṣma uvāca
12,137.004a śṛṇu kaunteya yo vṛtto brahmadattaniveśane
12,137.004c pūjanyā saha saṃvādo brahmadattasya pārthiva
12,137.005a kāmpilye brahmadattasya antaḥpuranivāsinī
12,137.005c pūjanī nāma śakunī dīrghakālaṃ sahoṣitā
12,137.006a rutajñā sarvabhūtānāṃ yathā vai jīvajīvakaḥ
12,137.006c sarvajñā sarvadharmajñā tiryagyonigatāpi sā
12,137.007a abhiprajātā sā tatra putram ekaṃ suvarcasam
12,137.007c samakālaṃ ca rājño 'pi devyāḥ putro vyajāyata
12,137.007d*0319_01 tayor arthe kṛtajñā sā khecarī pūjanī sadā
12,137.008a samudratīraṃ gatvā sā tv ājahāra phaladvayam
12,137.008c puṣṭyarthaṃ ca svaputrasya rājaputrasya caiva ha
12,137.009a phalam ekaṃ sutāyādād rājaputrāya cāparam
12,137.009c amṛtāsvādasadṛśaṃ balatejovivardhanam
12,137.009d*0320_01 ādāyādāya saivāśu tayoḥ prādāt punaḥ punaḥ
12,137.009e tatrāgacchat parāṃ vṛddhiṃ rājaputraḥ phalāśanāt
12,137.009f*0321_01 tataḥ sa dhātryā kakṣeṇa uhyamāno nṛpātmajaḥ
12,137.009f*0321_02 dadarśa taṃ pakṣisutaṃ bālyād āgatya bālakaḥ
12,137.010a dhātryā hastagataś cāpi tenākrīḍata pakṣiṇā
12,137.010c śūnye tu tam upādāya pakṣiṇaṃ samajātakam
12,137.010e hatvā tataḥ sa rājendra dhātryā hastam upāgamat
12,137.011a atha sā śakunī rājann āgamat phalahārikā
12,137.011c apaśyan nihataṃ putraṃ tena bālena bhūtale
12,137.012a bāṣpapūrṇamukhī dīnā dṛṣṭvā sā tu hataṃ sutam
12,137.012c pūjanī duḥkhasaṃtaptā rudatī vākyam abravīt
12,137.013a kṣatriye saṃgataṃ nāsti na prītir na ca sauhṛdam
12,137.013c kāraṇe saṃbhajantīha kṛtārthāḥ saṃtyajanti ca
12,137.014a kṣatriyeṣu na viśvāsaḥ kāryaḥ sarvopaghātiṣu
12,137.014c apakṛtyāpi satataṃ sāntvayanti nirarthakam
12,137.015a aham asya karomy adya sadṛśīṃ vairayātanām
12,137.015c kṛtaghnasya nṛśaṃsasya bhṛśaṃ viśvāsaghātinaḥ
12,137.016a sahasaṃjātavṛddhasya tathaiva sahabhojinaḥ
12,137.016c śaraṇāgatasya ca vadhas trividhaṃ hy asya kilbiṣam
12,137.017a ity uktvā caraṇābhyāṃ tu netre nṛpasutasya sā
12,137.017c bhittvā svasthā tata idaṃ pūjanī vākyam abravīt
12,137.018a icchayaiva kṛtaṃ pāpaṃ sadya evopasarpati
12,137.018c kṛtapratikriyaṃ teṣāṃ na naśyati śubhāśubham
12,137.019a pāpaṃ karma kṛtaṃ kiṃ cin na tasmin yadi vidyate
12,137.019c nipātyate 'sya putreṣu na cet pautreṣu naptṛṣu
12,137.019d*0322_01 brahmadattaḥ sutaṃ dṛṣṭvā pūjanyā hṛtalocanam
12,137.019d*0322_02 kṛte pratikṛtaṃ matvā pūjanīm idam abravīt
12,137.020 brahmadatta uvāca
12,137.020a asti vai kṛtam asmābhir asti pratikṛtaṃ tvayā
12,137.020c ubhayaṃ tat samībhūtaṃ vasa pūjani mā gamaḥ
12,137.021 pūjany uvāca
12,137.021a sakṛt kṛtāparādhasya tatraiva parilambataḥ
12,137.021c na tad budhāḥ praśaṃsanti śreyas tatrāpasarpaṇam
12,137.022a sāntve prayukte nṛpate kṛtavaire na viśvaset
12,137.022c kṣipraṃ prabadhyate mūḍho na hi vairaṃ praśāmyati
12,137.023a anyonyaṃ kṛtavairāṇāṃ putrapautraṃ nigacchati
12,137.023c putrapautre vinaṣṭe tu paralokaṃ nigacchati
12,137.024a sarveṣāṃ kṛtavairāṇām aviśvāsaḥ sukhāvahaḥ
12,137.024c ekāntato na viśvāsaḥ kāryo viśvāsaghātakaḥ
12,137.025a na viśvased aviśvaste viśvaste 'pi na viśvaset
12,137.025b*0323_01 viśvāsād bhayam utpannam api mūlaṃ nikṛntati
12,137.025c kāmaṃ viśvāsayed anyān pareṣāṃ tu na viśvaset
12,137.025d*0324_01 aviśvāsāt paraṃ hanti viśvāsād vadhyate paraiḥ
12,137.026a mātā pitā bāndhavānāṃ variṣṭhau; bhāryā jarā bījamātraṃ tu putraḥ
12,137.026c bhrātā śatruḥ klinnapāṇir vayasya; ātmā hy ekaḥ sukhaduḥkhasya vettā
12,137.027a anyonyakṛtavairāṇāṃ na saṃdhir upapadyate
12,137.027c sa ca hetur atikrānto yadartham aham āvasam
12,137.028a pūjitasyārthamānābhyāṃ jantoḥ pūrvāpakāriṇaḥ
12,137.028c ceto bhavaty aviśvastaṃ pūrvaṃ trāsayate balāt
12,137.029a pūrvaṃ saṃmānanā yatra paścāc caiva vimānanā
12,137.029c jahyāt taṃ sattvavān vāsaṃ saṃmānitavimānitaḥ
12,137.030a uṣitāsmi tavāgāre dīrghakālam ahiṃsitā
12,137.030c tad idaṃ vairam utpannaṃ sukham āssva vrajāmy aham
12,137.031 brahmadatta uvāca
12,137.031a yatkṛte pratikuryād vai na sa tatrāparādhnuyāt
12,137.031c anṛṇas tena bhavati vasa pūjani mā gamaḥ
12,137.032 pūjany uvāca
12,137.032a na kṛtasya na kartuś ca sakhyaṃ saṃdhīyate punaḥ
12,137.032c hṛdayaṃ tatra jānāti kartuś caiva kṛtasya ca
12,137.033 brahmadatta uvāca
12,137.033a kṛtasya caiva kartuś ca sakhyaṃ saṃdhīyate punaḥ
12,137.033c vairasyopaśamo dṛṣṭaḥ pāpaṃ nopāśnute punaḥ
12,137.034 pūjany uvāca
12,137.034a nāsti vairam upakrāntaṃ sāntvito 'smīti nāśvaset
12,137.034c viśvāsād badhyate bālas tasmāc chreyo hy adarśanam
12,137.035a tarasā ye na śakyante śastraiḥ suniśitair api
12,137.035c sāmnā te vinigṛhyante gajā iva kareṇubhiḥ
12,137.036 brahmadatta uvāca
12,137.036a saṃvāsāj jāyate sneho jīvitāntakareṣv api
12,137.036c anyonyasya ca viśvāsaḥ śvapacena śuno yathā
12,137.037a anyonyakṛtavairāṇāṃ saṃvāsān mṛdutāṃ gatam
12,137.037c naiva tiṣṭhati tad vairaṃ puṣkarastham ivodakam
12,137.038 pūjany uvāca
12,137.038a vairaṃ pañcasamutthānaṃ tac ca budhyanti paṇḍitāḥ
12,137.038c strīkṛtaṃ vāstujaṃ vāgjaṃ sasapatnāparādhajam
12,137.039a tatra dātā nihantavyaḥ kṣatriyeṇa viśeṣataḥ
12,137.039c prakāśaṃ vāprakāśaṃ vā buddhvā deśabalādikam
12,137.040a kṛtavaire na viśvāsaḥ kāryas tv iha suhṛdy api
12,137.040c channaṃ saṃtiṣṭhate vairaṃ gūḍho 'gnir iva dāruṣu
12,137.041a na vittena na pāruṣyair na sāntvena na ca śrutaiḥ
12,137.041c vairāgniḥ śāmyate rājann aurvāgnir iva sāgare
12,137.042a na hi vairāgnir udbhūtaḥ karma vāpy aparādhajam
12,137.042c śāmyaty adagdhvā nṛpate vinā hy ekatarakṣayāt
12,137.043a satkṛtasyārthamānābhyāṃ syāt tu pūrvāpakāriṇaḥ
12,137.043c naiva śāntir na viśvāsaḥ karma trāsayate balāt
12,137.044a naivāpakāre kasmiṃś cid ahaṃ tvayi tathā bhavān
12,137.044c viśvāsād uṣitā pūrvaṃ nedānīṃ viśvasāmy aham
12,137.045 brahmadatta uvāca
12,137.045a kālena kriyate kāryaṃ tathaiva vividhāḥ kriyāḥ
12,137.045c kālenaiva pravartante kaḥ kasyehāparādhyati
12,137.046a tulyaṃ cobhe pravartete maraṇaṃ janma caiva ha
12,137.046c kāryate caiva kālena tannimittaṃ hi jīvati
12,137.047a badhyante yugapat ke cid ekaikasya na cāpare
12,137.047c kālo dahati bhūtāni saṃprāpyāgnir ivendhanam
12,137.048a nāhaṃ pramāṇaṃ naiva tvam anyonyakaraṇe śubhe
12,137.048c kālo nityam upādhatte sukhaṃ duḥkhaṃ ca dehinām
12,137.049a evaṃ vaseha sasnehā yathākālam ahiṃsitā
12,137.049c yat kṛtaṃ tac ca me kṣāntaṃ tvaṃ caiva kṣama pūjani
12,137.050 pūjany uvāca
12,137.050a yadi kālaḥ pramāṇaṃ te na vairaṃ kasya cid bhavet
12,137.050c kasmāt tv apacitiṃ yānti bāndhavā bāndhave hate
12,137.051a kasmād devāsurāḥ pūrvam anyonyam abhijaghnire
12,137.051c yadi kālena niryāṇaṃ sukhaduḥkhe bhavābhavau
12,137.052a bhiṣajo bheṣajaṃ kartuṃ kasmād icchanti rogiṇe
12,137.052c yadi kālena pacyante bheṣajaiḥ kiṃ prayojanam
12,137.053a pralāpaḥ kriyate kasmāt sumahāñ śokamūrchitaiḥ
12,137.053c yadi kālaḥ pramāṇaṃ te kasmād dharmo 'sti kartṛṣu
12,137.054a tava putro mamāpatyaṃ hatavān hiṃsito mayā
12,137.054c anantaraṃ tvayā cāhaṃ bandhanīyā mahīpate
12,137.055a ahaṃ hi putraśokena kṛtapāpā tavātmaje
12,137.055c tathā tvayā prahartavyaṃ mayi tattvaṃ ca me śṛṇu
12,137.056a bhakṣārthaṃ krīḍanārthaṃ vā narā vāñchanti pakṣiṇaḥ
12,137.056c tṛtīyo nāsti saṃyogo vadhabandhād ṛte kṣamaḥ
12,137.057a vadhabandhabhayād eke mokṣatantram upāgatāḥ
12,137.057c maraṇotpātajaṃ duḥkham āhur dharmavido janāḥ
12,137.058a sarvasya dayitāḥ prāṇāḥ sarvasya dayitāḥ sutāḥ
12,137.058c duḥkhād udvijate sarvaḥ sarvasya sukham īpsitam
12,137.059a duḥkhaṃ jarā brahmadatta duḥkham arthaviparyayaḥ
12,137.059c duḥkhaṃ cāniṣṭasaṃvāso duḥkham iṣṭaviyogajam
12,137.060a vairabandhakṛtaṃ duḥkhaṃ hiṃsājaṃ strīkṛtaṃ tathā
12,137.060c duḥkhaṃ sukhena satataṃ janād viparivartate
12,137.061a na duḥkhaṃ paraduḥkhe vai ke cid āhur abuddhayaḥ
12,137.061c yo duḥkhaṃ nābhijānāti sa jalpati mahājane
12,137.062a yas tu śocati duḥkhārtaḥ sa kathaṃ vaktum utsahet
12,137.062b*0343_01 bhinnāḥ śliṣṭā na śakyante śastraiḥ suniśitair api
12,137.062b*0343_02 sāmnā te 'pi nigṛhyante gajā iva kareṇubhiḥ
12,137.062c rasajñaḥ sarvaduḥkhasya yathātmani tathā pare
12,137.063a yat kṛtaṃ te mayā rājaṃs tvayā ca mama yat kṛtam
12,137.063c na tad varṣaśataiḥ śakyaṃ vyapohitum ariṃdama
12,137.064a āvayoḥ kṛtam anyonyaṃ tatra saṃdhir na vidyate
12,137.064c smṛtvā smṛtvā hi te putraṃ navaṃ vairaṃ bhaviṣyati
12,137.065a vairam antikam āsajya yaḥ prītiṃ kartum icchati
12,137.065c mṛnmayasyeva bhagnasya tasya saṃdhir na vidyate
12,137.066a niścitaś cārthaśāstrajñair aviśvāsaḥ sukhodayaḥ
12,137.066c uśanāś cātha gāthe dve prahrādāyābravīt purā
12,137.067a ye vairiṇaḥ śraddadhate satye satyetare 'pi vā
12,137.067c te śraddadhānā vadhyante madhu śuṣkatṛṇair yathā
12,137.068a na hi vairāṇi śāmyanti kuleṣv ā daśamād yugāt
12,137.068c ākhyātāraś ca vidyante kule ced vidyate pumān
12,137.069a upaguhya hi vairāṇi sāntvayanti narādhipāḥ
12,137.069c athainaṃ pratipiṃṣanti pūrṇaṃ ghaṭam ivāśmani
12,137.070a sadā na viśvased rājan pāpaṃ kṛtveha kasya cit
12,137.070c apakṛtya pareṣāṃ hi viśvāsād duḥkham aśnute
12,137.071 brahmadatta uvāca
12,137.071a nāviśvāsāc cinvate 'rthān nehante cāpi kiṃ cana
12,137.071c bhayād ekatarān nityaṃ mṛtakalpā bhavanti ca
12,137.072 pūjany uvāca
12,137.072a yasyeha vraṇinau pādau padbhyāṃ ca parisarpati
12,137.072c kṣaṇyete tasya tau pādau suguptam abhidhāvataḥ
12,137.073a netrābhyāṃ sarujābhyāṃ yaḥ prativātam udīkṣate
12,137.073c tasya vāyurujātyarthaṃ netrayor bhavati dhruvam
12,137.074a duṣṭaṃ panthānam āśritya yo mohād abhipadyate
12,137.074c ātmano balam ajñātvā tad antaṃ tasya jīvitam
12,137.075a yas tu varṣam avijñāya kṣetraṃ kṛṣati mānavaḥ
12,137.075c hīnaṃ puruṣakāreṇa sasyaṃ naivāpnute punaḥ
12,137.076a yaś ca tiktaṃ kaṣāyaṃ vāpy āsvādavidhuraṃ hitam
12,137.076c āhāraṃ kurute nityaṃ so 'mṛtatvāya kalpate
12,137.077a pathyaṃ bhuktvā naro lobhād yo 'nyad aśnāti bhojanam
12,137.077c pariṇāmam avijñāya tad antaṃ tasya jīvitam
12,137.078a daivaṃ puruṣakāraś ca sthitāv anyonyasaṃśrayāt
12,137.078c udāttānāṃ karma tantraṃ daivaṃ klībā upāsate
12,137.079a karma cātmahitaṃ kāryaṃ tīkṣṇaṃ vā yadi vā mṛdu
12,137.079c grasyate 'karmaśīlas tu sadānarthair akiṃcanaḥ
12,137.080a tasmāt saṃśayite 'py arthe kārya eva parākramaḥ
12,137.080c sarvasvam api saṃtyajya kāryam ātmahitaṃ naraiḥ
12,137.081a vidyā śauryaṃ ca dākṣyaṃ ca balaṃ dhairyaṃ ca pañcamam
12,137.081c mitrāṇi sahajāny āhur vartayantīha yair budhāḥ
12,137.082a niveśanaṃ ca kupyaṃ ca kṣetraṃ bhāryā suhṛjjanaḥ
12,137.082c etāny upacitāny āhuḥ sarvatra labhate pumān
12,137.083a sarvatra ramate prājñaḥ sarvatra ca virocate
12,137.083c na vibhīṣayate kaṃ cid bhīṣito na bibheti ca
12,137.084a nityaṃ buddhimato hy arthaḥ svalpako 'pi vivardhate
12,137.084c dākṣyeṇa kurute karma saṃyamāt pratitiṣṭhati
12,137.085a gṛhasnehāvabaddhānāṃ narāṇām alpamedhasām
12,137.085c kustrī khādati māṃsāni māghamā segavām iva
12,137.086a gṛhaṃ kṣetrāṇi mitrāṇi svadeśa iti cāpare
12,137.086c ity evam avasīdanti narā buddhiviparyaye
12,137.087a utpatet sarujād deśād vyādhidurbhikṣapīḍitāt
12,137.087c anyatra vastuṃ gacched vā vased vā nityamānitaḥ
12,137.088a tasmād anyatra yāsyāmi vastuṃ nāham ihotsahe
12,137.088c kṛtam etad anāhāryaṃ tava putreṇa pārthiva
12,137.089a kubhāryāṃ ca kuputraṃ ca kurājānaṃ kusauhṛdam
12,137.089c kusaṃbandhaṃ kudeśaṃ ca dūrataḥ parivarjayet
12,137.090a kumitre nāsti viśvāsaḥ kubhāryāyāṃ kuto ratiḥ
12,137.090c kurājye nirvṛtir nāsti kudeśe na prajīvyate
12,137.091a kumitre saṃgataṃ nāsti nityam asthirasauhṛde
12,137.091c avamānaḥ kusaṃbandhe bhavaty arthaviparyaye
12,137.092a sā bhāryā yā priyaṃ brūte sa putro yatra nirvṛtiḥ
12,137.092c tan mitraṃ yatra viśvāsaḥ sa deśo yatra jīvyate
12,137.093a yatra nāsti balātkāraḥ sa rājā tīvraśāsanaḥ
12,137.093c na caiva hy abhisaṃbandho daridraṃ yo bubhūṣati
12,137.094a bhāryā deśo 'tha mitrāṇi putrasaṃbandhibāndhavāḥ
12,137.094c etat sarvaṃ guṇavati dharmanetre mahīpatau
12,137.095a adharmajñasya vilayaṃ prajā gacchanty anigrahāt
12,137.095c rājā mūlaṃ trivargasya apramatto 'nupālayan
12,137.096a baliṣaḍbhāgam uddhṛtya baliṃ tam upayojayet
12,137.096c na rakṣati prajāḥ samyag yaḥ sa pārthivataskaraḥ
12,137.097a dattvābhayaṃ yaḥ svayam eva rājā; na tat pramāṇaṃ kurute yathāvat
12,137.097c sa sarvalokād upalabhya pāpam; adharmabuddhir nirayaṃ prayāti
12,137.098a dattvābhayaṃ yaḥ sma rājā pramāṇaṃ kurute sadā
12,137.098c sa sarvasukhakṛj jñeyaḥ prajā dharmeṇa pālayan
12,137.099a pitā mātā gurur goptā vahnir vaiśravaṇo yamaḥ
12,137.099c sapta rājño guṇān etān manur āha prajāpatiḥ
12,137.100a pitā hi rājā rāṣṭrasya prajānāṃ yo 'nukampakaḥ
12,137.100c tasmin mithyāpraṇīte hi tiryag gacchati mānavaḥ
12,137.101a saṃbhāvayati māteva dīnam abhyavapadyate
12,137.101c dahaty agnir ivāniṣṭān yamayan bhavate yamaḥ
12,137.102a iṣṭeṣu visṛjaty arthān kubera iva kāmadaḥ
12,137.102c gurur dharmopadeśena goptā ca paripālanāt
12,137.103a yas tu rañjayate rājā paurajānapadān guṇaiḥ
12,137.103c na tasya bhraśyate rājyaṃ guṇadharmānupālanāt
12,137.104a svayaṃ samupajānan hi paurajānapadakriyāḥ
12,137.104c sa sukhaṃ modate bhūpa iha loke paratra ca
12,137.105a nityodvignāḥ prajā yasya karabhāraprapīḍitāḥ
12,137.105c anarthair vipralupyante sa gacchati parābhavam
12,137.106a prajā yasya vivardhante sarasīva mahotpalam
12,137.106c sa sarvayajñaphalabhāg rājā loke mahīyate
12,137.107a balinā vigraho rājan na kathaṃ cit praśasyate
12,137.107c balinā vigṛhītasya kuto rājyaṃ kutaḥ sukham
12,137.108 bhīṣma uvāca
12,137.108a saivam uktvā śakunikā brahmadattaṃ narādhipam
12,137.108c rājānaṃ samanujñāpya jagāmāthepsitāṃ diśam
12,137.109a etat te brahmadattasya pūjanyā saha bhāṣitam
12,137.109c mayoktaṃ bharataśreṣṭha kim anyac chrotum icchasi
12,138.001 yudhiṣṭhira uvāca
12,138.001a yugakṣayāt parikṣīṇe dharme loke ca bhārata
12,138.001c dasyubhiḥ pīḍyamāne ca kathaṃ stheyaṃ pitāmaha
12,138.002 bhīṣma uvāca
12,138.002a hanta te kathayiṣyāmi nītim āpatsu bhārata
12,138.002c utsṛjyāpi ghṛṇāṃ kāle yathā varteta bhūmipaḥ
12,138.003a atrāpy udāharantīmam itihāsaṃ purātanam
12,138.003c bharadvājasya saṃvādaṃ rājñaḥ śatruṃtapasya ca
12,138.004a rājā śatruṃtapo nāma sauvīrāṇāṃ mahārathaḥ
12,138.004c kaṇiṅkam upasaṃgamya papracchārthaviniścayam
12,138.005a alabdhasya kathaṃ lipsā labdhaṃ kena vivardhate
12,138.005c vardhitaṃ pālayet kena pālitaṃ praṇayet katham
12,138.006a tasmai viniścayārthaṃ sa paripṛṣṭārthaniścayaḥ
12,138.006c uvāca brāhmaṇo vākyam idaṃ hetumad uttaram
12,138.007a nityam udyatadaṇḍaḥ syān nityaṃ vivṛtapauruṣaḥ
12,138.007c acchidraś chidradarśī ca pareṣāṃ vivarānugaḥ
12,138.008a nityam udyatadaṇḍasya bhṛśam udvijate janaḥ
12,138.008c tasmāt sarvāṇi bhūtāni daṇḍenaiva prarodhayet
12,138.009a evam eva praśaṃsanti paṇḍitās tattvadarśinaḥ
12,138.009c tasmāc catuṣṭaye tasmin pradhāno daṇḍa ucyate
12,138.010a chinnamūle hy adhiṣṭhāne sarve tajjīvino hatāḥ
12,138.010c kathaṃ hi śākhās tiṣṭheyuś chinnamūle vanaspatau
12,138.011a mūlam evāditaś chindyāt parapakṣasya paṇḍitaḥ
12,138.011c tataḥ sahāyān pakṣaṃ ca sarvam evānusārayet
12,138.012a sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam
12,138.012c āpadāṃ padakāleṣu kurvīta na vicārayet
12,138.013a vāṅmātreṇa vinītaḥ syād dhṛdayena yathā kṣuraḥ
12,138.013c ślakṣṇapūrvābhibhāṣī ca kāmakrodhau vivarjayet
12,138.014a sapatnasahite kārye kṛtvā saṃdhiṃ na viśvaset
12,138.014c apakrāmet tataḥ kṣipraṃ kṛtakāryo vicakṣaṇaḥ
12,138.015a śatruṃ ca mitrarūpeṇa sāntvenaivābhisāntvayet
12,138.015c nityaśaś codvijet tasmāt sarpād veśmagatād iva
12,138.016a yasya buddhiṃ paribhavet tam atītena sāntvayet
12,138.016c anāgatena duṣprajñaṃ pratyutpannena paṇḍitam
12,138.017a añjaliṃ śapathaṃ sāntvaṃ praṇamya śirasā vadet
12,138.017c aśruprapātanaṃ caiva kartavyaṃ bhūtim icchatā
12,138.018a vahed amitraṃ skandhena yāvat kālaviparyayaḥ
12,138.018c athainam āgate kāle bhindyād ghaṭam ivāśmani
12,138.019a muhūrtam api rājendra tindukālātavaj jvalet
12,138.019c na tuṣāgnir ivānarcir dhūmāyeta naraś ciram
12,138.020a nānarthakenārthavattvaṃ kṛtaghnena samācaret
12,138.020c arthe tu śakyate bhoktuṃ kṛtakāryo 'vamanyate
12,138.020e tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet
12,138.021a kokilasya varāhasya meroḥ śūnyasya veśmanaḥ
12,138.021c vyāḍasya bhakticitrasya yac chreṣṭhaṃ tat samācaret
12,138.022a utthāyotthāya gacchec ca nityayukto ripor gṛhān
12,138.022c kuśalaṃ cāpi pṛccheta yady apy akuśalaṃ bhavet
12,138.023a nālasāḥ prāpnuvanty arthān na klībā na ca māninaḥ
12,138.023c na ca lokaravād bhītā na ca śaśvat pratīkṣiṇaḥ
12,138.024a nāsya chidraṃ paro vidyād vidyāc chidraṃ parasya tu
12,138.024c gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ
12,138.025a bakavac cintayed arthān siṃhavac ca parākramet
12,138.025c vṛkavac cāvalumpeta śaśavac ca viniṣpatet
12,138.026a pānam akṣās tathā nāryo mṛgayā gītavāditam
12,138.026c etāni yuktyā seveta prasaṅgo hy atra doṣavān
12,138.027a kuryāt tṛṇamayaṃ cāpaṃ śayīta mṛgaśāyikām
12,138.027c andhaḥ syād andhavelāyāṃ bādhiryam api saṃśrayet
12,138.028a deśaṃ kālaṃ samāsādya vikrameta vicakṣaṇaḥ
12,138.028c deśakālābhyatīto hi vikramo niṣphalo bhavet
12,138.029a kālākālau saṃpradhārya balābalam athātmanaḥ
12,138.029c parasparabalaṃ jñātvā tathātmānaṃ niyojayet
12,138.030a daṇḍenopanataṃ śatruṃ yo rājā na niyacchati
12,138.030c sa mṛtyum upagūhyās te garbham aśvatarī yathā
12,138.031a supuṣpitaḥ syād aphalaḥ phalavān syād durāruhaḥ
12,138.031c āmaḥ syāt pakvasaṃkāśo na ca śīryeta kasya cit
12,138.031d*0344_01 ādātavyaṃ na dātavyaṃ priyaṃ brūyān nirarthakam
12,138.032a āśāṃ kālavatīṃ kuryāt tāṃ ca vighnena yojayet
12,138.032c vighnaṃ nimittato brūyān nimittaṃ cāpi hetutaḥ
12,138.033a bhītavat saṃvidhātavyaṃ yāvad bhayam anāgatam
12,138.033c āgataṃ tu bhayaṃ dṛṣṭvā prahartavyam abhītavat
12,138.034a na saṃśayam anāruhya naro bhadrāṇi paśyati
12,138.034c saṃśayaṃ punar āruhya yadi jīvati paśyati
12,138.035a anāgataṃ vijānīyād yacched bhayam upasthitam
12,138.035c punar vṛddhikṣayāt kiṃ cid abhivṛttaṃ niśāmayet
12,138.036a pratyupasthitakālasya sukhasya parivarjanam
12,138.036c anāgatasukhāśā ca naiṣa buddhimatāṃ nayaḥ
12,138.037a yo 'riṇā saha saṃdhāya sukhaṃ svapiti viśvasan
12,138.037c sa vṛkṣāgraprasupto vā patitaḥ pratibudhyate
12,138.038a karmaṇā yena teneha mṛdunā dāruṇena vā
12,138.038c uddhared dīnam ātmānaṃ samartho dharmam ācaret
12,138.039a ye sapatnāḥ sapatnānāṃ sarvāṃs tān apavatsayet
12,138.039c ātmanaś cāpi boddhavyāś cārāḥ praṇihitāḥ paraiḥ
12,138.040a cāraḥ suvihitaḥ kārya ātmano 'tha parasya ca
12,138.040c pāṣaṇḍāṃs tāpasādīṃś ca pararāṣṭraṃ praveśayet
12,138.040d*0345_01 pāṣaṇḍādyair avijñātair viditvāriṃ vaśaṃ nayet
12,138.041a udyāneṣu vihāreṣu prapāsv āvasatheṣu ca
12,138.041c pānāgāreṣu veśeṣu tīrtheṣu ca sabhāsu ca
12,138.042a dharmābhicāriṇaḥ pāpāś cārā lokasya kaṇṭakāḥ
12,138.042c samāgacchanti tān buddhvā niyacchec chamayed api
12,138.043a na viśvased aviśvaste viśvaste nāpi viśvaset
12,138.043c viśvastaṃ bhayam anveti nāparīkṣya ca viśvaset
12,138.044a viśvāsayitvā tu paraṃ tattvabhūtena hetunā
12,138.044c athāsya praharet kāle kiṃ cid vicalite pade
12,138.045a aśaṅkyam api śaṅketa nityaṃ śaṅketa śaṅkitāt
12,138.045c bhayaṃ hi śaṅkitāj jātaṃ samūlam api kṛntati
12,138.046a avadhānena maunena kāṣāyeṇa jaṭājinaiḥ
12,138.046c viśvāsayitvā dveṣṭāram avalumped yathā vṛkaḥ
12,138.047a putro vā yadi vā bhrātā pitā vā yadi vā suhṛt
12,138.047c arthasya vighnaṃ kurvāṇā hantavyā bhūtivardhanāḥ
12,138.048a guror apy avaliptasya kāryākāryam ajānataḥ
12,138.048c utpathapratipannasya daṇḍo bhavati śāsanam
12,138.049a pratyutthānābhivādābhyāṃ saṃpradānena kasya cit
12,138.049c pratipuṣkalaghātī syāt tīkṣṇatuṇḍa iva dvijaḥ
12,138.050a nācchittvā paramarmāṇi nākṛtvā karma dāruṇam
12,138.050b*0346_01 nāvicārya ciraṃ kāle naro bhadrāṇi paśyati
12,138.050c nāhatvā matsyaghātīva prāpnoti paramāṃ śriyam
12,138.051a nāsti jātyā ripur nāma mitraṃ nāma na vidyate
12,138.051c sāmarthyayogāj jāyante mitrāṇi ripavas tathā
12,138.052a amitraṃ naiva muñceta bruvantaṃ karuṇāny api
12,138.052c duḥkhaṃ tatra na kurvīta hanyāt pūrvāpakāriṇam
12,138.053a saṃgrahānugrahe yatnaḥ sadā kāryo 'nasūyatā
12,138.053c nigrahaś cāpi yatnena kartavyo bhūtim icchatā
12,138.054a prahariṣyan priyaṃ brūyāt prahṛtyāpi priyottaram
12,138.054c api cāsya śiraś chittvā rudyāc choced athāpi vā
12,138.055a nimantrayeta sāntvena saṃmānena titikṣayā
12,138.055c āśākāraṇam ity etat kartavyaṃ bhūtim icchatā
12,138.056a na śuṣkavairaṃ kurvīta na bāhubhyāṃ nadīṃ taret
12,138.056c apārthakam anāyuṣyaṃ goviṣāṇasya bhakṣaṇam
12,138.056e dantāś ca parighṛṣyante rasaś cāpi na labhyate
12,138.057a trivarge trividhā pīḍānubandhās traya eva ca
12,138.057c anubandhavadhau jñātvā pīḍāṃ hi parivarjayet
12,138.058a ṛṇaśeṣo 'gniśeṣaś ca śatruśeṣas tathaiva ca
12,138.058c punaḥ punar vivardheta svalpo 'py anivāritaḥ
12,138.059a vardhamānam ṛṇaṃ tiṣṭhat paribhūtāś ca śatravaḥ
12,138.059c āvahanty anayaṃ tīvraṃ vyādhayaś cāpy upekṣitāḥ
12,138.060a nāsamyak kṛtakārī syād apramattaḥ sadā bhavet
12,138.060c kaṇṭako 'pi hi duśchinno vikāraṃ kurute ciram
12,138.061a vadhena ca manuṣyāṇāṃ mārgāṇāṃ dūṣaṇena ca
12,138.061c ākarāṇāṃ vināśaiś ca pararāṣṭraṃ vināśayet
12,138.062a gṛdhradṛṣṭir bakālīnaḥ śvaceṣṭaḥ siṃhavikramaḥ
12,138.062c anudvignaḥ kākaśaṅkī bhujaṃgacaritaṃ caret
12,138.062d*0347_01 śūram añjalipātena bhīruṃ bhedena bhedayet
12,138.062d*0347_02 lubdham arthapradānena samaṃ tulyena vigrahaḥ
12,138.063a śreṇimukhyopajāpeṣu vallabhānunayeṣu ca
12,138.063c amātyān parirakṣeta bhedasaṃghātayor api
12,138.064a mṛdur ity avamanyante tīkṣṇa ity udvijanti ca
12,138.064c tīkṣṇakāle ca tīkṣṇaḥ syān mṛdukāle mṛdur bhavet
12,138.065a mṛdunā sumṛduṃ hanti mṛdunā hanti dāruṇam
12,138.065c nāsādhyaṃ mṛdunā kiṃ cit tasmāt tīkṣṇataraṃ mṛdu
12,138.066a kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ
12,138.066c sa sādhayati kṛtyāni śatrūṃś caivādhitiṣṭhati
12,138.067a paṇḍitena viruddhaḥ san dūre 'smīti na viśvaset
12,138.067c dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ
12,138.068a na tat tared yasya na pāram uttaren; na tad dhared yat punar āharet paraḥ
12,138.068c na tat khaned yasya na mūlam utkhanen; na taṃ hanyād yasya śiro na pātayet
12,138.069a itīdam uktaṃ vṛjinābhisaṃhitaṃ; na caitad evaṃ puruṣaḥ samācaret
12,138.069c paraprayuktaṃ tu kathaṃ niśāmayed; ato mayoktaṃ bhavato hitārthinā
12,138.070a yathāvad uktaṃ vacanaṃ hitaṃ tadā; niśamya vipreṇa suvīrarāṣṭriyaḥ
12,138.070c tathākarod vākyam adīnacetanaḥ; śriyaṃ ca dīptāṃ bubhuje sabāndhavaḥ
12,139.001 yudhiṣṭhira uvāca
12,139.001a hīne paramake dharme sarvalokātilaṅghini
12,139.001c adharme dharmatāṃ nīte dharme cādharmatāṃ gate
12,139.002a maryādāsu prabhinnāsu kṣubhite dharmaniścaye
12,139.002c rājabhiḥ pīḍite loke corair vāpi viśāṃ pate
12,139.003a sarvāśrameṣu mūḍheṣu karmasūpahateṣu ca
12,139.003c kāmān mohāc ca lobhāc ca bhayaṃ paśyatsu bhārata
12,139.004a aviśvasteṣu sarveṣu nityabhīteṣu pārthiva
12,139.004c nikṛtyā hanyamāneṣu vañcayatsu parasparam
12,139.005a saṃpradīpteṣu deśeṣu brāhmaṇye cābhipīḍite
12,139.005c avarṣati ca parjanye mitho bhede samutthite
12,139.006a sarvasmin dasyusād bhūte pṛthivyām upajīvane
12,139.006c kena svid brāhmaṇo jīvej jaghanye kāla āgate
12,139.007a atityakṣuḥ putrapautrān anukrośān narādhipa
12,139.007c katham āpatsu varteta tan me brūhi pitāmaha
12,139.008a kathaṃ ca rājā varteta loke kaluṣatāṃ gate
12,139.008c katham arthāc ca dharmāc ca na hīyeta paraṃtapa
12,139.009 bhīṣma uvāca
12,139.009a rājamūlā mahārāja yogakṣemasuvṛṣṭayaḥ
12,139.009c prajāsu vyādhayaś caiva maraṇaṃ ca bhayāni ca
12,139.010a kṛtaṃ tretā dvāparaś ca kaliś ca bharatarṣabha
12,139.010c rājamūlāni sarvāṇi mama nāsty atra saṃśayaḥ
12,139.011a tasmiṃs tv abhyāgate kāle prajānāṃ doṣakārake
12,139.011c vijñānabalam āsthāya jīvitavyaṃ tadā bhavet
12,139.012a atrāpy udāharantīmam itihāsaṃ purātanam
12,139.012c viśvāmitrasya saṃvādaṃ caṇḍālasya ca pakkaṇe
12,139.013a tretādvāparayoḥ saṃdhau purā daivavidhikramāt
12,139.013c anāvṛṣṭir abhūd ghorā rājan dvādaśavārṣikī
12,139.014a prajānām abhivṛddhānāṃ yugānte paryupasthite
12,139.014c tretānirmokṣasamaye dvāparapratipādane
12,139.015a na vavarṣa sahasrākṣaḥ pratilomo 'bhavad guruḥ
12,139.015c jagāma dakṣiṇaṃ mārgaṃ somo vyāvṛttalakṣaṇaḥ
12,139.016a nāvaśyāyo 'pi rātryante kuta evābhrarājayaḥ
12,139.016c nadyaḥ saṃkṣiptatoyaughāḥ kva cid antargatābhavan
12,139.017a sarāṃsi saritaś caiva kūpāḥ prasravaṇāni ca
12,139.017c hatatviṭkāny alakṣyanta nisargād daivakāritāt
12,139.018a upaśuṣkajalasthāyā vinivṛttasabhāprapā
12,139.018c nivṛttayajñasvādhyāyā nirvaṣaṭkāramaṅgalā
12,139.019a utsannakṛṣigorakṣyā nivṛttavipaṇāpaṇā
12,139.019c nivṛttapūgasamayā saṃpranaṣṭamahotsavā
12,139.020a asthikaṅkālasaṃkīrṇā hāhābhūtajanākulā
12,139.020c śūnyabhūyiṣṭhanagarā dagdhagrāmaniveśanā
12,139.021a kva cic coraiḥ kva cic chastraiḥ kva cid rājabhir āturaiḥ
12,139.021c parasparabhayāc caiva śūnyabhūyiṣṭhanirjanā
12,139.022a gatadaivatasaṃkalpā vṛddhabālavinākṛtā
12,139.022c gojāvimahiṣair hīnā parasparaharāharā
12,139.023a hataviprā hatārakṣā pranaṣṭauṣadhisaṃcayā
12,139.023c śyāvabhūtanaraprāyā babhūva vasudhā tadā
12,139.024a tasmin pratibhaye kāle kṣīṇe dharme yudhiṣṭhira
12,139.024c babhramuḥ kṣudhitā martyāḥ khādantaḥ sma parasparam
12,139.025a ṛṣayo niyamāṃs tyaktvā parityaktāgnidaivatāḥ
12,139.025c āśramān saṃparityajya paryadhāvann itas tataḥ
12,139.026a viśvāmitro 'tha bhagavān maharṣir aniketanaḥ
12,139.026c kṣudhā parigato dhīmān samantāt paryadhāvata
12,139.026d*0348_01 tyaktvā dārāṃś ca putrāṃś ca kasmiṃś cij janasaṃsadi
12,139.026d*0348_02 bhakṣyābhakṣyasamo bhūtvā niragnir aniketanaḥ
12,139.027a sa kadā cit paripatañ śvapacānāṃ niveśanam
12,139.027c hiṃsrāṇāṃ prāṇihantṝṇām āsasāda vane kva cit
12,139.028a vibhinnakalaśākīrṇaṃ śvacarmācchādanāyutam
12,139.028c varāhakharabhagnāsthikapālaghaṭasaṃkulam
12,139.029a mṛtacelaparistīrṇaṃ nirmālyakṛtabhūṣaṇam
12,139.029c sarpanirmokamālābhiḥ kṛtacihnakuṭīmaṭham
12,139.029d*0349_01 kukkuṭārāvabahulaṃ gardabhadhvanināditam
12,139.029d*0349_02 tad yoṣidbhiḥ kharair vākyaiḥ kalahadbhiḥ parasparam
12,139.030a ulūkapakṣadhvajibhir devatāyatanair vṛtam
12,139.030c lohaghaṇṭāpariṣkāraṃ śvayūthaparivāritam
12,139.031a tat praviśya kṣudhāviṣṭo gādheḥ putro mahān ṛṣiḥ
12,139.031c āhārānveṣaṇe yuktaḥ paraṃ yatnaṃ samāsthitaḥ
12,139.032a na ca kva cid avindat sa bhikṣamāṇo 'pi kauśikaḥ
12,139.032c māṃsam annaṃ mūlaphalam anyad vā tatra kiṃ cana
12,139.033a aho kṛcchraṃ mayā prāptam iti niścitya kauśikaḥ
12,139.033c papāta bhūmau daurbalyāt tasmiṃś caṇḍālapakkaṇe
12,139.034a cintayām āsa sa muniḥ kiṃ nu me sukṛtaṃ bhavet
12,139.034c kathaṃ vṛthā na mṛtyuḥ syād iti pārthivasattama
12,139.035a sa dadarśa śvamāṃsasya kutantīṃ vitatāṃ muniḥ
12,139.035c caṇḍālasya gṛhe rājan sadyaḥ śastrahatasya ca
12,139.036a sa cintayām āsa tadā steyaṃ kāryam ito mayā
12,139.036c na hīdānīm upāyo 'nyo vidyate prāṇadhāraṇe
12,139.037a āpatsu vihitaṃ steyaṃ viśiṣṭasamahīnataḥ
12,139.037c paraṃ paraṃ bhavet pūrvam asteyam iti niścayaḥ
12,139.038a hīnād ādeyam ādau syāt samānāt tadanantaram
12,139.038c asaṃbhavād ādadīta viśiṣṭād api dhārmikāt
12,139.039a so 'ham antāvasānānāṃ haramāṇaḥ parigrahāt
12,139.039c na steyadoṣaṃ paśyāmi hariṣyāmy etad āmiṣam
12,139.040a etāṃ buddhiṃ samāsthāya viśvāmitro mahāmuniḥ
12,139.040c tasmin deśe prasuṣvāpa patito yatra bhārata
12,139.041a sa vigāḍhāṃ niśāṃ dṛṣṭvā supte caṇḍālapakkaṇe
12,139.041c śanair utthāya bhagavān praviveśa kuṭīmaṭham
12,139.042a sa supta eva caṇḍālaḥ śleṣmāpihitalocanaḥ
12,139.042c paribhinnasvaro rūkṣa uvācāpriyadarśanaḥ
12,139.043a kaḥ kutantīṃ ghaṭṭayati supte caṇḍālapakkaṇe
12,139.043c jāgarmi nāvasupto 'smi hato 'sīti ca dāruṇaḥ
12,139.044a viśvāmitro 'ham ity eva sahasā tam uvāca saḥ
12,139.044c sahasābhyāgatabhayaḥ sodvegas tena karmaṇā
12,139.044d*0350_01 viśvāmitro 'ham āyuṣmann āgato 'haṃ bubhukṣitaḥ
12,139.044d*0350_02 mā vadhīr mama sadbuddher yadi samyak prapaśyasi
12,139.045a caṇḍālas tad vacaḥ śrutvā maharṣer bhāvitātmanaḥ
12,139.045c śayanād upasaṃbhrānta iyeṣotpatituṃ tataḥ
12,139.046a sa visṛjyāśru netrābhyāṃ bahumānāt kṛtāñjaliḥ
12,139.046c uvāca kauśikaṃ rātrau brahman kiṃ te cikīrṣitam
12,139.047a viśvāmitras tu mātaṅgam uvāca parisāntvayan
12,139.047c kṣudhito 'haṃ gataprāṇo hariṣyāmi śvajāghanīm
12,139.048a avasīdanti me prāṇāḥ smṛtir me naśyati kṣudhā
12,139.048a*0351_01 **** **** tṛṣitaḥ param asmy aham
12,139.048b*0352_01 durbalo naṣṭasaṃjñaś ca bhakṣyābhakṣyavivarjitaḥ
12,139.048c svadharmaṃ budhyamāno 'pi hariṣyāmi śvajāghanīm
12,139.049a aṭan bhaikṣaṃ na vindāmi yadā yuṣmākam ālaye
12,139.049c tadā buddhiḥ kṛtā pāpe hariṣyāmi śvajāghanīm
12,139.050a tṛṣitaḥ kaluṣaṃ pātā nāsti hrīr aśanārthinaḥ
12,139.050c kṣud dharmaṃ dūṣayaty atra hariṣyāmi śvajāghanīm
12,139.051a agnir mukhaṃ purodhāś ca devānāṃ śucipād vibhuḥ
12,139.051c yathā sa sarvabhug brahmā tathā māṃ viddhi dharmataḥ
12,139.052a tam uvāca sa caṇḍālo maharṣe śṛṇu me vacaḥ
12,139.052c śrutvā tathā samātiṣṭha yathā dharmān na hīyase
12,139.052d*0353_01 dharmaṃ tavāpi viprarṣe śṛṇu yat te bravīmy aham
12,139.053a mṛgāṇām adhamaṃ śvānaṃ pravadanti manīṣiṇaḥ
12,139.053c tasyāpy adhama uddeśaḥ śarīrasyorujāghanī
12,139.054a nedaṃ samyag vyavasitaṃ maharṣe karma vaikṛtam
12,139.054c caṇḍālasvasya haraṇam abhakṣyasya viśeṣataḥ
12,139.055a sādhv anyam anupaśya tvam upāyaṃ prāṇadhāraṇe
12,139.055c na māṃsalobhāt tapaso nāśas te syān mahāmune
12,139.056a jānato 'vihito mārgo na kāryo dharmasaṃkaraḥ
12,139.056c mā sma dharmaṃ parityākṣīs tvaṃ hi dharmavid uttamaḥ
12,139.057a viśvāmitras tato rājann ity ukto bharatarṣabha
12,139.057c kṣudhārtaḥ pratyuvācedaṃ punar eva mahāmuniḥ
12,139.058a nirāhārasya sumahān mama kālo 'bhidhāvataḥ
12,139.058c na vidyate 'bhyupāyaś ca kaś cin me prāṇadhāraṇe
12,139.059a yena tena viśeṣeṇa karmaṇā yena kena cit
12,139.059c abhyujjīvet sīdamānaḥ samartho dharmam ācaret
12,139.060a aindro dharmaḥ kṣatriyāṇāṃ brāhmaṇānām athāgnikaḥ
12,139.060c brahmavahnir mama balaṃ bhakṣyāmi samayaṃ kṣudhā
12,139.061a yathā yathā vai jīved dhi tat kartavyam apīḍayā
12,139.061c jīvitaṃ maraṇāc chreyo jīvan dharmam avāpnuyāt
12,139.062a so 'haṃ jīvitam ākāṅkṣann abhakṣasyāpi bhakṣaṇam
12,139.062c vyavasye buddhipūrvaṃ vai tad bhavān anumanyatām
12,139.063a jīvan dharmaṃ cariṣyāmi praṇotsyāmy aśubhāni ca
12,139.063c tapobhir vidyayā caiva jyotīṃṣīva mahat tamaḥ
12,139.064 śvapaca uvāca
12,139.064a naitat khādan prāpsyase prāṇam anyaṃ; nāyur dīrghaṃ nāmṛtasyeva tṛptim
12,139.064c bhikṣām anyāṃ bhikṣa mā te mano 'stu; śvabhakṣaṇe śvā hy abhakṣo dvijānām
12,139.065 viśvāmitra uvāca
12,139.065a na durbhikṣe sulabhaṃ māṃsam anyac; chvapāka nānnaṃ na ca me 'sti vittam
12,139.065c kṣudhārtaś cāham agatir nirāśaḥ; śvamāṃse cāsmin ṣaḍrasān sādhu manye
12,139.066 śvapaca uvāca
12,139.066a pañca pañcanakhā bhakṣyā brahmakṣatrasya vai dvija
12,139.066b*0354_01 śalyakaḥ śvāvidho godhāḥ śaśaḥ kūrmaś ca pañcamaḥ
12,139.066c yadi śāstraṃ pramāṇaṃ te mābhakṣye mānasaṃ kṛthāḥ
12,139.067 viśvāmitra uvāca
12,139.067a agastyenāsuro jagdho vātāpiḥ kṣudhitena vai
12,139.067c aham āpadgataḥ kṣubdho bhakṣayiṣye śvajāghanīm
12,139.068 śvapaca uvāca
12,139.068a bhikṣām anyām āhareti na caitat kartum arhasi
12,139.068c na nūnaṃ kāryam etad vai hara kāmaṃ śvajāghanīm
12,139.069 viśvāmitra uvāca
12,139.069a śiṣṭā vai kāraṇaṃ dharme tadvṛttam anuvartaye
12,139.069c parāṃ medhyāśanād etāṃ bhakṣyāṃ manye śvajāghanīm
12,139.070 śvapaca uvāca
12,139.070a asatā yat samācīrṇaṃ na sa dharmaḥ sanātanaḥ
12,139.070c nāvṛttam anukāryaṃ vai mā chalenānṛtaṃ kṛthāḥ
12,139.071 viśvāmitra uvāca
12,139.071a na pātakaṃ nāvamatam ṛṣiḥ san kartum arhasi
12,139.071c samau ca śvamṛgau manye tasmād bhakṣyā śvajāghanī
12,139.072 śvapaca uvāca
12,139.072a yad brāhmaṇārthe kṛtam arthitena; tenarṣiṇā tac ca bhakṣyādhikāram
12,139.072c sa vai dharmo yatra na pāpam asti; sarvair upāyair hi sa rakṣitavyaḥ
12,139.073 viśvāmitra uvāca
12,139.073a mitraṃ ca me brāhmaṇaś cāyam ātmā; priyaś ca me pūjyatamaś ca loke
12,139.073c taṃ bhartukāmo 'ham imāṃ hariṣye; nṛśaṃsānām īdṛśānāṃ na bibhye
12,139.074 śvapaca uvāca
12,139.074a kāmaṃ narā jīvitaṃ saṃtyajanti; na cābhakṣyaiḥ pratikurvanti tatra
12,139.074c sarvān kāmān prāpnuvantīha vidvan; priyasva kāmaṃ sahitaḥ kṣudhā vai
12,139.075 viśvāmitra uvāca
12,139.075a sthāne tāvat saṃśayaḥ pretyabhāve; niḥsaṃśayaṃ karmaṇāṃ vā vināśaḥ
12,139.075c ahaṃ punar varta ity āśayātmā; mūlaṃ rakṣan bhakṣayiṣyāmy abhakṣyam
12,139.075d*0355_01 * * mūlartuṃlastrittipuṇyaṃ (sic)
12,139.075d*0355_02 mohātmake yatra yathā svabhakṣe
12,139.076a buddhyātmake vyastam astīti tuṣṭo; mohād ekatvaṃ yathā carma cakṣuḥ
12,139.076b*0356_01 yathā cakṣuḥ śabdatattvaṃ na budhyed
12,139.076b*0356_02 rūpaṃ paśyec cakṣur evaṃ tathaiva
12,139.076c yady apy enaḥ saṃśayād ācarāmi; nāhaṃ bhaviṣyāmi yathā tvam eva
12,139.077 śvapaca uvāca
12,139.077a patanīyam idaṃ duḥkham iti me vartate matiḥ
12,139.077c duṣkṛtī brāhmaṇaṃ santaṃ yas tvām aham upālabhe
12,139.078 viśvāmitra uvāca
12,139.078a pibanty evodakaṃ gāvo maṇḍūkeṣu ruvatsv api
12,139.078c na te 'dhikāro dharme 'sti mā bhūr ātmapraśaṃsakaḥ
12,139.079 śvapaca uvāca
12,139.079a suhṛd bhūtvānuśāsmi tvā kṛpā hi tvayi me dvija
12,139.079c tad evaṃ śreya ādhatsva mā lobhāc chvānam ādithāḥ
12,139.080 viśvāmitra uvāca
12,139.080a suhṛn me tvaṃ sukhepsuś ced āpado māṃ samuddhara
12,139.080c jāne 'haṃ dharmato ''tmānaṃ śvānīm utsṛja jāghanīm
12,139.081 śvapaca uvāca
12,139.081a naivotsahe bhavate dātum etāṃ; nopekṣituṃ hriyamāṇaṃ svam annam
12,139.081c ubhau syāvaḥ svamalenāvaliptau; dātāhaṃ ca tvaṃ ca vipra pratīcchan
12,139.082 viśvāmitra uvāca
12,139.082a adyāham etad vṛjinaṃ karma kṛtvā; jīvaṃś cariṣyāmi mahāpavitram
12,139.082c prapūtātmā dharmam evābhipatsye; yad etayor guru tad vai bravīhi
12,139.083 śvapaca uvāca
12,139.083a ātmaiva sākṣī kila lokakṛtye; tvam eva jānāsi yad atra duṣṭam
12,139.083c yo hy ādriyed bhakṣyam iti śvamāṃsaṃ; manye na tasyāsti vivarjanīyam
12,139.084 viśvāmitra uvāca
12,139.084a upādāne khādane vāsya doṣaḥ; kāryo nyāyair nityam atrāpavādaḥ
12,139.084c yasmin na hiṃsā nānṛte vākyaleśo; bhakṣyakriyā tatra na tad garīyaḥ
12,139.085 śvapaca uvāca
12,139.085a yady eṣa hetus tava khādanasya; na te vedaḥ kāraṇaṃ nānyadharmaḥ
12,139.085c tasmād abhakṣye bhakṣaṇād vā dvijendra; doṣaṃ na paśyāmi yathedam āttha
12,139.086 viśvāmitra uvāca
12,139.086a na pātakaṃ bhakṣaṇam asya dṛṣṭaṃ; surāṃ pītvā patatītīha śabdaḥ
12,139.086c anyonyakarmāṇi tathā tathaiva; na leśamātreṇa kṛtyaṃ hinasti
12,139.087 śvapaca uvāca
12,139.087a asthānato hīnataḥ kutsitād vā; taṃ vidvāṃsaṃ bādhate sādhuvṛttam
12,139.087c sthānaṃ punar yo labhate niṣaṅgāt; tenāpi daṇḍaḥ sahitavya eva
12,139.088 bhīṣma uvāca
12,139.088a evam uktvā nivavṛte mātaṅgaḥ kauśikaṃ tadā
12,139.088c viśvāmitro jahāraiva kṛtabuddhiḥ śvajāghanīm
12,139.089a tato jagrāha pañcāṅgīṃ jīvitārthī mahāmuniḥ
12,139.089c sadāras tām upākṛtya vane yāto mahāmuniḥ
12,139.089d*0357_01 tathāsya buddhir abhavad vidhināhaṃ śvajāghanīm
12,139.089d*0357_02 bhakṣayāmi yathākāmaṃ pūrvaṃ saṃtarpya devatāḥ
12,139.089d*0357_03 tato 'gnim upasaṃhṛtya brāhmeṇa vidhinā muniḥ
12,139.089d*0357_04 aindrāgneyena vidhinā caruṃ śrapayata svayam
12,139.089d*0357_05 tataḥ samārabhat karma daivaṃ pitryaṃ ca bhārata
12,139.089d*0357_06 āhūya devān indrādīn bhāgaṃ bhāgaṃ vidhikramāt
12,139.090a etasminn eva kāle tu pravavarṣātha vāsavaḥ
12,139.090c saṃjīvayan prajāḥ sarvā janayām āsa cauṣadhīḥ
12,139.091a viśvāmitro 'pi bhagavāṃs tapasā dagdhakilbiṣaḥ
12,139.091c kālena mahatā siddhim avāpa paramādbhutām
12,139.091d*0358_01 sa saṃhṛtya ca tat karma anāsvādya ca tad dhaviḥ
12,139.091d*0358_02 toṣayām āsa devāṃś ca pitṝṃś ca dvijasattamaḥ
12,139.092a evaṃ vidvān adīnātmā vyasanastho jijīviṣuḥ
12,139.092c sarvopāyair upāyajño dīnam ātmānam uddharet
12,139.093a etāṃ buddhiṃ samāsthāya jīvitavyaṃ sadā bhavet
12,139.093c jīvan puṇyam avāpnoti naro bhadrāṇi paśyati
12,139.094a tasmāt kaunteya viduṣā dharmādharmaviniścaye
12,139.094c buddhim āsthāya loke 'smin vartitavyaṃ yatātmanā
12,140.001 yudhiṣṭhira uvāca
12,140.001a yad idaṃ ghoram uddiṣṭam aśraddheyam ivānṛtam
12,140.001c asti svid dasyumaryādā yām ahaṃ parivarjaye
12,140.002a saṃmuhyāmi viṣīdāmi dharmo me śithilīkṛtaḥ
12,140.002c udyamaṃ nādhigacchāmi kutaś cit paricintayan
12,140.003 bhīṣma uvāca
12,140.003a naitac chuddhāgamād eva tava dharmānuśāsanam
12,140.003c prajñāsamavatāro 'yaṃ kavibhiḥ saṃbhṛtaṃ madhu
12,140.004a bahvyaḥ pratividhātavyāḥ prajñā rājñā tatas tataḥ
12,140.004c naikaśākhena dharmeṇa yātraiṣā saṃpravartate
12,140.005a buddhisaṃjananaṃ rājñāṃ dharmam ācaratāṃ sadā
12,140.005c jayo bhavati kauravya tadā tad viddhi me vacaḥ
12,140.006a buddhiśreṣṭhā hi rājāno jayanti vijayaiṣiṇaḥ
12,140.006c dharmaḥ pratividhātavyo buddhyā rājñā tatas tataḥ
12,140.007a naikaśākhena dharmeṇa rājñāṃ dharmo vidhīyate
12,140.007c durbalasya kutaḥ prajñā purastād anudāhṛtā
12,140.008a advaidhajñaḥ pathi dvaidhe saṃśayaṃ prāptum arhati
12,140.008c buddhidvaidhaṃ veditavyaṃ purastād eva bhārata
12,140.009a pārśvataḥkaraṇaṃ prajñā viṣūcī tv āpagā iva
12,140.009c janas tūccāritaṃ dharmaṃ vijānāty anyathānyathā
12,140.010a samyag vijñāninaḥ ke cin mithyāvijñānino 'pare
12,140.010c tad vai yathātathaṃ buddhvā jñānam ādadate satām
12,140.011a parimuṣṇanti śāstrāṇi dharmasya paripanthinaḥ
12,140.011c vaiṣamyam arthavidyānāṃ nairarthyāt khyāpayanti te
12,140.012a ājijīviṣavo vidyāṃ yaśaskāmāḥ samantataḥ
12,140.012c te sarve narapāpiṣṭhā dharmasya paripanthinaḥ
12,140.013a apakvamatayo mandā na jānanti yathātatham
12,140.013c sadā hy aśāstrakuśalāḥ sarvatrāpariniṣṭhitāḥ
12,140.014a parimuṣṇanti śāstrāṇi śāstradoṣānudarśinaḥ
12,140.014c vijñānam atha vidyānāṃ na samyag iti vartate
12,140.015a nindayā paravidyānāṃ svāṃ vidyāṃ khyāpayanti ye
12,140.015c vāgastrā vākchurīmattvā dugdhavidyāphalā iva
12,140.015e tān vidyāvaṇijo viddhi rākṣasān iva bhārata
12,140.016a vyājena kṛtsno vidito dharmas te parihāsyate
12,140.016c na dharmavacanaṃ vācā na buddhyā ceti naḥ śrutam
12,140.017a iti bārhaspataṃ jñānaṃ provāca maghavā svayam
12,140.017c na tv eva vacanaṃ kiṃ cid animittād ihocyate
12,140.018a svavinītena śāstreṇa vyavasyanti tathāpare
12,140.018c lokayātrām ihaike tu dharmam āhur manīṣiṇaḥ
12,140.019a samuddiṣṭaṃ satāṃ dharmaṃ svayam ūhen na paṇḍitaḥ
12,140.019c amarṣāc chāstrasaṃmohād avijñānāc ca bhārata
12,140.020a śāstraṃ prājñasya vadataḥ samūhe yāty adarśanam
12,140.020c āgatāgamayā buddhyā vacanena praśasyate
12,140.021a ajñānāj jñānahetutvād vacanaṃ sādhu manyate
12,140.021c anapāhatam evedaṃ nedaṃ śāstram apārthakam
12,140.022a daiteyān uśanāḥ prāha saṃśayacchedane purā
12,140.022c jñānam avyapadeśyaṃ hi yathā nāsti tathaiva tat
12,140.023a tena tvaṃ chinnamūlena kaṃ toṣayitum arhasi
12,140.023c atathyavihitaṃ yo vā nedaṃ vākyam upāśnuyāt
12,140.024a ugrāyaiva hi sṛṣṭo 'si karmaṇe na tv avekṣase
12,140.024c aṅgemām anvavekṣasva rājanītiṃ bubhūṣitum
12,140.024e yayā pramucyate tv anyo yadarthaṃ ca pramodate
12,140.025a ajo 'śvaḥ kṣatram ity etat sadṛśaṃ brahmaṇā kṛtam
12,140.025c tasmān natīkṣṇabhūtānāṃ yātrā kā cit prasidhyati
12,140.026a yas tv avadhyavadhe doṣaḥ sa vadhyasyāvadhe smṛtaḥ
12,140.026c eṣaiva khalu maryādā yām ayaṃ parivarjayet
12,140.027a tasmāt tīkṣṇaḥ prajā rājā svadharme sthāpayed uta
12,140.027c anyonyaṃ bhakṣayanto hi pracareyur vṛkā iva
12,140.028a yasya dasyugaṇā rāṣṭre dhvāṅkṣā matsyāñ jalād iva
12,140.028c viharanti parasvāni sa vai kṣatriyapāṃsanaḥ
12,140.029a kulīnān sacivān kṛtvā vedavidyāsamanvitān
12,140.029c praśādhi pṛthivīṃ rājan prajā dharmeṇa pālayan
12,140.029d*0359_01 vedavedāṅgatattvajño japahomaparāyaṇaḥ
12,140.029d*0359_02 āśīrvādaparo nityam eṣa rājā purohitaḥ
12,140.030a vihīnajam akarmāṇaṃ yaḥ pragṛhṇāti bhūmipaḥ
12,140.030c ubhayasyāviśeṣajñas tad vai kṣatraṃ napuṃsakam
12,140.031a naivograṃ naiva cānugraṃ dharmeṇeha praśasyate
12,140.031c ubhayaṃ na vyatikrāmed ugro bhūtvā mṛdur bhava
12,140.032a kaṣṭaḥ kṣatriyadharmo 'yaṃ sauhṛdaṃ tvayi yat sthitam
12,140.032c ugre karmaṇi sṛṣṭo 'si tasmād rājyaṃ praśādhi vai
12,140.032d*0360_01 aruṣṭaḥ kasya cid rājann evam eva samācara
12,140.033a aśiṣṭanigraho nityaṃ śiṣṭasya paripālanam
12,140.033c iti śakro 'bravīd dhīmān āpatsu bharatarṣabha
12,140.034 yudhiṣṭhira uvāca
12,140.034a asti svid dasyumaryādā yām anyo nātilaṅghayet
12,140.034c pṛcchāmi tvāṃ satāṃ śreṣṭha tan me brūhi pitāmaha
12,140.035 bhīṣma uvāca
12,140.035a brāhmaṇān eva seveta vidyāvṛddhāṃs tapasvinaḥ
12,140.035c śrutacāritravṛttāḍhyān pavitraṃ hy etad uttamam
12,140.036a yā devatāsu vṛttis te sāstu vipreṣu sarvadā
12,140.036c kruddhair hi vipraiḥ karmāṇi kṛtāni bahudhā nṛpa
12,140.037a teṣāṃ prītyā yaśo mukhyam aprītyā tu viparyayaḥ
12,140.037c prītyā hy amṛtavad viprāḥ kruddhāś caiva yathā viṣam
12,141.001 yudhiṣṭhira uvāca
12,141.001a pitāmaha mahāprājña sarvaśāstraviśārada
12,141.001c śaraṇaṃ pālayānasya yo dharmas taṃ vadasva me
12,141.002 bhīṣma uvāca
12,141.002a mahān dharmo mahārāja śaraṇāgatapālane
12,141.002c arhaḥ praṣṭuṃ bhavāṃś caiva praśnaṃ bharatasattama
12,141.003a nṛgaprabhṛtayo rājan rājānaḥ śaraṇāgatān
12,141.003c paripālya mahārāja saṃsiddhiṃ paramāṃ gatāḥ
12,141.004a śrūyate hi kapotena śatruḥ śaraṇam āgataḥ
12,141.004c pūjitaś ca yathānyāyaṃ svaiś ca māṃsair nimantritaḥ
12,141.005 yudhiṣṭhira uvāca
12,141.005a kathaṃ kapotena purā śatruḥ śaraṇam āgataḥ
12,141.005c svamāṃsair bhojitaḥ kāṃ ca gatiṃ lebhe sa bhārata
12,141.006 bhīṣma uvāca
12,141.006a śṛṇu rājan kathāṃ divyāṃ sarvapāpapraṇāśinīm
12,141.006c nṛpater mucukundasya kathitāṃ bhārgaveṇa ha
12,141.007a imam arthaṃ purā pārtha mucukundo narādhipaḥ
12,141.007c bhārgavaṃ paripapraccha praṇato bharatarṣabha
12,141.008a tasmai śuśrūṣamāṇāya bhārgavo 'kathayat kathām
12,141.008c iyaṃ yathā kapotena siddhiḥ prāptā narādhipa
12,141.009a dharmaniścayasaṃyuktāṃ kāmārthasahitāṃ kathām
12,141.009c śṛṇuṣvāvahito rājan gadato me mahābhuja
12,141.010a kaś cit kṣudrasamācāraḥ pṛthivyāṃ kālasaṃmataḥ
12,141.010c cacāra pṛthivīṃ pāpo ghoraḥ śakunilubdhakaḥ
12,141.011a kākola iva kṛṣṇāṅgo rūkṣaḥ pāpasamāhitaḥ
12,141.011c yavamadhyaḥ kṛśagrīvo hrasvapādo mahāhanuḥ
12,141.012a naiva tasya suhṛt kaś cin na saṃbandhī na bāndhavaḥ
12,141.012c sa hi taiḥ saṃparityaktas tena ghoreṇa karmaṇā
12,141.012d*0361_01 naraḥ pāpasamācāras tyaktavyo dūrato budhaiḥ
12,141.012d*0361_02 ātmānaṃ yo 'bhisaṃdhatte so 'nyasya syāt kathaṃ hitaḥ
12,141.012d*0361_03 ye nṛśaṃsā durātmānaḥ prāṇiprāṇaharā narāḥ
12,141.012d*0361_04 udvejanīyā bhūtānāṃ vyālā iva bhavanti te
12,141.013a sa vai kṣārakam ādāya dvijān hatvā vane sadā
12,141.013c cakāra vikrayaṃ teṣāṃ pataṃgānāṃ narādhipa
12,141.014a evaṃ tu vartamānasya tasya vṛttiṃ durātmanaḥ
12,141.014c agamat sumahān kālo na cādharmam abudhyata
12,141.015a tasya bhāryāsahāyasya ramamāṇasya śāśvatam
12,141.015c daivayogavimūḍhasya nānyā vṛttir arocata
12,141.016a tataḥ kadā cit tasyātha vanasthasya samudgataḥ
12,141.016c pātayann iva vṛkṣāṃs tān sumahān vātasaṃbhramaḥ
12,141.017a meghasaṃkulam ākāśaṃ vidyunmaṇḍalamaṇḍitam
12,141.017c saṃchannaṃ sumuhūrtena nausthāneneva sāgaraḥ
12,141.018a vāridhārāsamūhaiś ca saṃprahṛṣṭaḥ śatakratuḥ
12,141.018c kṣaṇena pūrayām āsa salilena vasuṃdharām
12,141.019a tato dhārākule loke saṃbhraman naṣṭacetanaḥ
12,141.019c śītārtas tad vanaṃ sarvam ākulenāntarātmanā
12,141.020a naiva nimnaṃ sthalaṃ vāpi so 'vindata vihaṃgahā
12,141.020c pūrito hi jalaughena mārgas tasya vanasya vai
12,141.021a pakṣiṇo vātavegena hatā līnās tadābhavan
12,141.021c mṛgāḥ siṃhā varāhāś ca sthalāny āśritya tasthire
12,141.022a mahatā vātavarṣeṇa trāsitās te vanaukasaḥ
12,141.022c bhayārtāś ca kṣudhārtāś ca babhramuḥ sahitā vane
12,141.023a sa tu śītahatair gātrair jagāmaiva na tasthivān
12,141.023b*0362_01 dadarśa patitāṃ bhūmau kapotīṃ śītavihvalām
12,141.023b*0362_02 dṛṣṭvārto 'pi hi pāpātmā sa tāṃ pañjarake 'kṣipat
12,141.023b*0362_03 svayaṃ duḥkhābhibhūto 'pi duḥkham evākarot pare
12,141.023b*0362_04 pāpātmā pāpakāritvāt pāpam eva cakāra saḥ
12,141.023c so 'paśyad vanaṣaṇḍeṣu meghanīlaṃ vanaspatim
12,141.023d*0363_01 sevyamānaṃ vihaṃgaughaiś chāyāvāsaphalārthibhiḥ
12,141.023d*0363_02 dhātrā paropakārāya sa sādhur iva nirmitaḥ
12,141.023d*0363_03 athābhavat kṣaṇenaiva viyad vimalatārakam
12,141.023d*0363_04 mahat sara ivotphullaṃ kumudacchuritodakam
12,141.024a tārāḍhyaṃ kumudākāram ākāśaṃ nirmalaṃ ca ha
12,141.024c meghair muktaṃ nabho dṛṣṭvā lubdhakaḥ śītavihvalaḥ
12,141.025a diśo 'valokayām āsa velāṃ caiva durātmavān
12,141.025c dūre grāmaniveśaś ca tasmād deśād iti prabho
12,141.025e kṛtabuddhir vane tasmin vastuṃ tāṃ rajanīṃ tadā
12,141.026a so 'ñjaliṃ prayataḥ kṛtvā vākyam āha vanaspatim
12,141.026c śaraṇaṃ yāmi yāny asmin daivatānīha bhārata
12,141.027a sa śilāyāṃ śiraḥ kṛtvā parṇāny āstīrya bhūtale
12,141.027c duḥkhena mahatāviṣṭas tataḥ suṣvāpa pakṣihā
12,142.001 bhīṣma uvāca
12,142.001a atha vṛkṣasya śākhāyāṃ vihaṃgaḥ sasuhṛjjanaḥ
12,142.001c dīrghakāloṣito rājaṃs tatra citratanūruhaḥ
12,142.002a tasya kālyaṃ gatā bhāryā carituṃ nābhyavartata
12,142.002c prāptāṃ ca rajanīṃ dṛṣṭvā sa pakṣī paryatapyata
12,142.003a vātavarṣaṃ mahac cāsīn na cāgacchati me priyā
12,142.003c kiṃ nu tat kāraṇaṃ yena sādyāpi na nivartate
12,142.004a api svasti bhavet tasyāḥ priyāyā mama kānane
12,142.004c tayā virahitaṃ hīdaṃ śūnyam adya gṛhaṃ mama
12,142.004d*0364_01 putrapautravadhūbhṛtyair ākīrṇam api sarvataḥ
12,142.004d*0364_02 bhāryāhīnaṃ gṛhasthasya śūnyam eva gṛhaṃ bhavet
12,142.004d*0364_03 na gṛhaṃ gṛham ity āhur gṛhiṇī gṛham ucyate
12,142.004d*0364_04 gṛhaṃ tu gṛhiṇīhīnam araṇyasadṛśaṃ matam
12,142.005a yadi sā raktanetrāntā citrāṅgī madhurasvarā
12,142.005c adya nābhyeti me kāntā na kāryaṃ jīvitena me
12,142.005d*0365_01 na bhuṅkte mayy abhukte yā nāsnāte snāti suvratā
12,142.005d*0365_02 nātiṣṭhaty upatiṣṭheta śete ca śayite mayi
12,142.005d*0365_03 hṛṣṭe bhavati sā hṛṣṭā duḥkhite mayi duḥkhitā
12,142.005d*0365_04 proṣite dīnavadanā kruddhe ca priyavādinī
12,142.006a patidharmaratā sādhvī prāṇebhyo 'pi garīyasī
12,142.006c sā hi śrāntaṃ kṣudhārtaṃ ca jānīte māṃ tapasvinī
12,142.007a anuraktā hitā caiva snigdhā caiva pativratā
12,142.007c yasya vai tādṛśī bhāryā dhanyaḥ sa manujo bhuvi
12,142.007d*0366_01 vṛkṣamūle 'pi dayitā yasya tiṣṭhati tad gṛham
12,142.007d*0366_02 prāsādo 'pi tayā hīnaḥ kāntāra iti niścitam
12,142.007d*0366_03 dharmārthakāmakāleṣu bhāryā puṃsaḥ sahāyinī
12,142.007d*0366_04 videśagamane cāsya saiva viśvāsakārikā
12,142.007d*0367_01 yasya bhāryā sadā raktā tathā chandānuvartinī
12,142.007d*0367_02 vibhave 'pi hi saṃtoṣas tasya svarga ihaiva hi
12,142.007d*0367_03 sā bhāryā yā gṛhe dakṣā sā bhāryā yā pativratā
12,142.007d*0367_04 sā bhāryā yā priyaṃ brūte sā bhāryā yā manoramā
12,142.007d*0367_05 yasya bhāryā guṇajñā ca bhartāram anugāminī
12,142.007d*0367_06 yā cātīva hi saṃhṛṣṭā sā śrīḥ sākṣān na vai dhanam
12,142.008a bhāryā hi paramo nāthaḥ puruṣasyeha paṭhyate
12,142.008c asahāyasya loke 'smiṃl lokayātrāsahāyinī
12,142.009a tathā rogābhibhūtasya nityaṃ kṛcchragatasya ca
12,142.009c nāsti bhāryāsamaṃ kiṃ cin narasyārtasya bheṣajam
12,142.010a nāsti bhāryāsamo bandhur nāsti bhāryāsamā gatiḥ
12,142.010c nāsti bhāryāsamo loke sahāyo dharmasādhanaḥ
12,142.010d*0368_01 yasya bhāryā gṛhe nāsti sādhvī ca priyavādinī
12,142.010d*0368_02 araṇyaṃ tena gantavyaṃ yathāraṇyaṃ tathā gṛham
12,142.010d*0369_01 aho mama vinā vahniṃ dahyate gātrasaṃcayam
12,142.010d*0369_02 pativratadharā sādhvī prāṇebhyo 'pi garīyasī
12,142.011a evaṃ vilapatas tasya dvijasyārtasya tatra vai
12,142.011c gṛhītā śakunaghnena bhāryā śuśrāva bhāratīm
12,142.011d*0370_00 kapoty uvāca
12,142.011d*0370_01 aho 'tīva subhāgyāhaṃ yasyā me dayitaḥ patiḥ
12,142.011d*0370_02 asato vā sato vāpi guṇān evaṃ prabhāṣate
12,142.012a na sā strīty abhibhāṣā syād yasyā bhartā na tuṣyati
12,142.012b*0371_01 tuṣṭe bhartari nārīṇāṃ tuṣṭāḥ syuḥ sarvadevatāḥ
12,142.012c agnisākṣikam apy etad bhartā hi śaraṇaṃ striyaḥ
12,142.012d*0372_01 dāvāgnineva nirdagdhā sapuṣpastabakā latā
12,142.012d*0372_02 bhasmībhavatu sā nārī yasyā bhartā na tuṣyati
12,142.013a iti saṃcintya duḥkhārtā bhartāraṃ duḥkhitaṃ tadā
12,142.013c kapotī lubdhakenātha yattā vacanam abravīt
12,142.014a hanta vakṣyāmi te śreyaḥ śrutvā ca kuru tat tathā
12,142.014c śaraṇāgatasaṃtrātā bhava kānta viśeṣataḥ
12,142.015a eṣa śākunikaḥ śete tava vāsaṃ samāśritaḥ
12,142.015c śītārtaś ca kṣudhārtaś ca pūjām asmai prayojaya
12,142.016a yo hi kaś cid dvijaṃ hanyād gāṃ vā lokasya mātaram
12,142.016c śaraṇāgataṃ ca yo hanyāt tulyaṃ teṣāṃ ca pātakam
12,142.017a yāsmākaṃ vihitā vṛttiḥ kāpotī jātidharmataḥ
12,142.017c sā nyāyyātmavatā nityaṃ tvadvidhenābhivartitum
12,142.018a yas tu dharmaṃ yathāśakti gṛhastho hy anuvartate
12,142.018c sa pretya labhate lokān akṣayān iti śuśruma
12,142.019a sa tvaṃ saṃtānavān adya putravān api ca dvija
12,142.019c tat svadehe dayāṃ tyaktvā dharmārthau parigṛhya vai
12,142.019e pūjām asmai prayuṅkṣva tvaṃ prīyetāsya mano yathā
12,142.019f*0373_01 matkṛte mā ca saṃtāpaṃ kurvīthās tvaṃ vihaṃgama
12,142.019f*0373_02 śarīrayātrākṛtyartham anyān dārān upaiṣyasi
12,142.020a iti sā śakunī vākyaṃ kṣārakasthā tapasvinī
12,142.020c atiduḥkhānvitā procya bhartāraṃ samudaikṣata
12,142.021a sa patnyā vacanaṃ śrutvā dharmayuktisamanvitam
12,142.021c harṣeṇa mahatā yukto bāṣpavyākulalocanaḥ
12,142.022a taṃ vai śākunikaṃ dṛṣṭvā vidhidṛṣṭena karmaṇā
12,142.022c pūjayām āsa yatnena sa pakṣī pakṣijīvinam
12,142.023a uvāca ca svāgataṃ te brūhi kiṃ karavāṇy aham
12,142.023c saṃtāpaś ca na kartavyaḥ svagṛhe vartate bhavān
12,142.024a tad bravītu bhavān kṣipraṃ kiṃ karomi kim icchasi
12,142.024c praṇayena bravīmi tvāṃ tvaṃ hi naḥ śaraṇāgataḥ
12,142.024d*0374_01 arāv apy ucitaṃ kāryam ātithyaṃ gṛham āgate
12,142.024d*0374_02 chettum apy āgate chāyāṃ nopasaṃharate drumaḥ
12,142.025a śaraṇāgatasya kartavyam ātithyam iha yatnataḥ
12,142.025c pañcayajñapravṛttena gṛhasthena viśeṣataḥ
12,142.026a pañcayajñāṃs tu yo mohān na karoti gṛhāśramī
12,142.026c tasya nāyaṃ na ca paro loko bhavati dharmataḥ
12,142.027a tad brūhi tvaṃ suvisrabdho yat tvaṃ vācā vadiṣyasi
12,142.027c tat kariṣyāmy ahaṃ sarvaṃ mā tvaṃ śoke manaḥ kṛthāḥ
12,142.028a tasya tad vacanaṃ śrutvā śakuner lubdhako 'bravīt
12,142.028c bādhate khalu mā śītaṃ himatrāṇaṃ vidhīyatām
12,142.029a evam uktas tataḥ pakṣī parṇāny āstīrya bhūtale
12,142.029c yathāśuṣkāṇi yatnena jvalanārthaṃ drutaṃ yayau
12,142.030a sa gatvāṅgārakarmāntaṃ gṛhītvāgnim athāgamat
12,142.030c tataḥ śuṣkeṣu parṇeṣu pāvakaṃ so 'bhyadīdipat
12,142.031a susaṃdīptaṃ mahat kṛtvā tam āha śaraṇāgatam
12,142.031c pratāpaya suvisrabdhaṃ svagātrāṇy akutobhayaḥ
12,142.032a sa tathoktas tathety uktvā lubdho gātrāṇy atāpayat
12,142.032c agnipratyāgataprāṇas tataḥ prāha vihaṃgamam
12,142.032d*0375_01 harṣeṇa mahatāviṣṭo vākyaṃ vyākulalocanaḥ
12,142.032d*0375_02 tathemaṃ śakuniṃ dṛṣṭvā vidhidṛṣṭena karmaṇā
12,142.033a dattam āhāram icchāmi tvayā kṣud bādhate hi mām
12,142.033c tad vacaḥ sa pratiśrutya vākyam āha vihaṃgamaḥ
12,142.034a na me 'sti vibhavo yena nāśayāmi tava kṣudhām
12,142.034c utpannena hi jīvāmo vayaṃ nityaṃ vanaukasaḥ
12,142.035a saṃcayo nāsti cāsmākaṃ munīnām iva kānane
12,142.035c ity uktvā sa tadā tatra vivarṇavadano 'bhavat
12,142.036a kathaṃ nu khalu kartavyam iti cintāparaḥ sadā
12,142.036c babhūva bharataśreṣṭha garhayan vṛttim ātmanaḥ
12,142.037a muhūrtāl labdhasaṃjñas tu sa pakṣī pakṣighātakam
12,142.037c uvāca tarpayiṣye tvāṃ muhūrtaṃ pratipālaya
12,142.038a ity uktvā śuṣkaparṇaiḥ sa saṃprajvālya hutāśanam
12,142.038c harṣeṇa mahatā yuktaḥ kapotaḥ punar abravīt
12,142.039a devānāṃ ca munīnāṃ ca pitṝṇāṃ ca mahātmanām
12,142.039c śrutapūrvo mayā dharmo mahān atithipūjane
12,142.040a kuruṣvānugrahaṃ me 'dya satyam etad bravīmi te
12,142.040c niścitā khalu me buddhir atithipratipūjane
12,142.041a tataḥ satyapratijño vai sa pakṣī prahasann iva
12,142.041c tam agniṃ triḥ parikramya praviveśa mahīpate
12,142.042a agnimadhyaṃ praviṣṭaṃ taṃ lubdho dṛṣṭvātha pakṣiṇam
12,142.042c cintayām āsa manasā kim idaṃ nu kṛtaṃ mayā
12,142.043a aho mama nṛśaṃsasya garhitasya svakarmaṇā
12,142.043c adharmaḥ sumahān ghoro bhaviṣyati na saṃśayaḥ
12,142.044a evaṃ bahuvidhaṃ bhūri vilalāpa sa lubdhakaḥ
12,142.044c garhayan svāni karmāṇi dvijaṃ dṛṣṭvā tathāgatam
12,143.001 bhīṣma uvāca
12,143.001a tatas taṃ lubdhakaḥ paśyan kṛpayābhipariplutaḥ
12,143.001c kapotam agnau patitaṃ vākyaṃ punar uvāca ha
12,143.002a kim īdṛśaṃ nṛśaṃsena mayā kṛtam abuddhinā
12,143.002c bhaviṣyati hi me nityaṃ pātakaṃ hṛdi jīvataḥ
12,143.003a sa vinindann athātmānaṃ punaḥ punar uvāca ha
12,143.003c dhiṅ mām astu sudurbuddhiṃ sadā nikṛtiniścayam
12,143.003e śubhaṃ karma parityajya yo 'haṃ śakunilubdhakaḥ
12,143.004a nṛśaṃsasya mamādyāyaṃ pratyādeśo na saṃśayaḥ
12,143.004c dattaḥ svamāṃsaṃ dadatā kapotena mahātmanā
12,143.005a so 'haṃ tyakṣye priyān prāṇān putradāraṃ visṛjya ca
12,143.005c upadiṣṭo hi me dharmaḥ kapotenātidharmiṇā
12,143.006a adya prabhṛti dehaṃ svaṃ sarvabhogair vivarjitam
12,143.006c yathā svalpaṃ jalaṃ grīṣme śoṣayiṣyāmy ahaṃ tathā
12,143.007a kṣutpipāsātapasahaḥ kṛśo dhamanisaṃtataḥ
12,143.007c upavāsair bahuvidhaiś cariṣye pāralaukikam
12,143.008a aho dehapradānena darśitātithipūjanā
12,143.008c tasmād dharmaṃ cariṣyāmi dharmo hi paramā gatiḥ
12,143.008e dṛṣṭo hi dharmo dharmiṣṭhair yādṛśo vihagottame
12,143.009a evam uktvā viniścitya raudrakarmā sa lubdhakaḥ
12,143.009c mahāprasthānam āśritya prayayau saṃśitavrataḥ
12,143.010a tato yaṣṭiṃ śalākāś ca kṣārakaṃ pañjaraṃ tathā
12,143.010c tāṃś ca baddhā kapotān sa saṃpramucyotsasarja ha
12,144.001 bhīṣma uvāca
12,144.001a tato gate śākunike kapotī prāha duḥkhitā
12,144.001c saṃsmṛtya bhartāram atho rudatī śokamūrchitā
12,144.002a nāhaṃ te vipriyaṃ kānta kadā cid api saṃsmare
12,144.002c sarvā vai vidhavā nārī bahuputrāpi khecara
12,144.002e śocyā bhavati bandhūnāṃ patihīnā manasvinī
12,144.003a lālitāhaṃ tvayā nityaṃ bahumānāc ca sāntvitā
12,144.003c vacanair madhuraiḥ snigdhair asakṛt sumanoharaiḥ
12,144.004a kandareṣu ca śailānāṃ nadīnāṃ nirjhareṣu ca
12,144.004c drumāgreṣu ca ramyeṣu ramitāhaṃ tvayā priya
12,144.005a ākāśagamane caiva sukhitāhaṃ tvayā sukham
12,144.005c vihṛtāsmi tvayā kānta tan me nādyāsti kiṃ cana
12,144.006a mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ
12,144.006c amitasya tu dātāraṃ bhartāraṃ kā na pūjayet
12,144.007a nāsti bhartṛsamo nātho na ca bhartṛsamaṃ sukham
12,144.007c visṛjya dhanasarvasvaṃ bhartā vai śaraṇaṃ striyāḥ
12,144.008a na kāryam iha me nātha jīvitena tvayā vinā
12,144.008c patihīnāpi kā nārī satī jīvitum utsahet
12,144.009a evaṃ vilapya bahudhā karuṇaṃ sā suduḥkhitā
12,144.009c pativratā saṃpradīptaṃ praviveśa hutāśanam
12,144.010a tataś citrāmbaradharaṃ bhartāraṃ sānvapaśyata
12,144.010c vimānasthaṃ sukṛtibhiḥ pūjyamānaṃ mahātmabhiḥ
12,144.011a citramālyāmbaradharaṃ sarvābharaṇabhūṣitam
12,144.011c vimānaśatakoṭībhir āvṛtaṃ puṇyakīrtibhiḥ
12,144.011d*0376_01 kapoto 'pi ca tāṃ dṛṣṭvā kapotīṃ ca surūpiṇīm
12,144.011d*0376_02 harṣeṇa mahatā yuktaḥ pariṣvajyedam abravīt
12,144.011d*0376_03 aho mām anugacchantyā kṛtaṃ sādhu śubhaṃ tvayā
12,144.011d*0376_04 kṣaṇamātreṇa duḥkhena sukhaṃ tena samārjitam
12,144.011d*0376_05 tisraḥ koṭyardhakoṭī ca yāni lomāni mānave
12,144.011d*0376_06 tāvat kālaṃ vaset svarge bhartāraṃ yānugacchati
12,144.011d*0376_07 vyālagrāhī yathā vyālaṃ bilād uddharate balāt
12,144.011d*0376_08 tadvad bhartāram uddhṛtya tenaiva saha modate
12,144.012a tataḥ svargagataḥ pakṣī bhāryayā saha saṃgataḥ
12,144.012c karmaṇā pūjitas tena reme tatra sa bhāryayā
12,145.001 bhīṣma uvāca
12,145.001a vimānasthau tu tau rājaṃl lubdhako vai dadarśa ha
12,145.001c dṛṣṭvā tau daṃpatī duḥkhād acintayata sadgatim
12,145.002a kīdṛśeneha tapasā gaccheyaṃ paramāṃ gatim
12,145.002c iti buddhyā viniścitya gamanāyopacakrame
12,145.003a mahāprasthānam āśritya lubdhakaḥ pakṣijīvanaḥ
12,145.003c niśceṣṭo mārutāhāro nirmamaḥ svargakāṅkṣayā
12,145.004a tato 'paśyat suvistīrṇaṃ hṛdyaṃ padmavibhūṣitam
12,145.004c nānādvijagaṇākīrṇaṃ saraḥ śītajalaṃ śubham
12,145.004e pipāsārto 'pi tad dṛṣṭvā tṛptaḥ syān nātra saṃśayaḥ
12,145.005a upavāsakṛśo 'tyarthaṃ sa tu pārthiva lubdhakaḥ
12,145.005c upasarpata saṃhṛṣṭaḥ śvāpadādhyuṣitaṃ vanam
12,145.006a mahāntaṃ niścayaṃ kṛtvā lubdhakaḥ praviveśa ha
12,145.006c praviśann eva ca vanaṃ nigṛhītaḥ sa kaṇṭakaiḥ
12,145.007a sa kaṇṭakavibhugnāṅgo lohitārdrīkṛtacchaviḥ
12,145.007c babhrāma tasmin vijane nānāmṛgasamākule
12,145.008a tato drumāṇāṃ mahatāṃ pavanena vane tadā
12,145.008c udatiṣṭhata saṃgharṣāt sumahān havyavāhanaḥ
12,145.009a tad vanaṃ vṛkṣasaṃkīrṇaṃ latāviṭapasaṃkulam
12,145.009c dadāha pāvakaḥ kruddho yugāntāgnisamaprabhaḥ
12,145.010a sajvālaiḥ pavanoddhūtair visphuliṅgaiḥ samanvitaḥ
12,145.010c dadāha tad vanaṃ ghoraṃ mṛgapakṣisamākulam
12,145.011a tataḥ sa dehamokṣārthaṃ saṃprahṛṣṭena cetasā
12,145.011c abhyadhāvata saṃvṛddhaṃ pāvakaṃ lubdhakas tadā
12,145.012a tatas tenāgninā dagdho lubdhako naṣṭakilbiṣaḥ
12,145.012c jagāma paramāṃ siddhiṃ tadā bharatasattama
12,145.013a tataḥ svargastham ātmānaṃ so 'paśyad vigatajvaraḥ
12,145.013c yakṣagandharvasiddhānāṃ madhye bhrājantam indravat
12,145.014a evaṃ khalu kapotaś ca kapotī ca pativratā
12,145.014c lubdhakena saha svargaṃ gatāḥ puṇyena karmaṇā
12,145.015a yāpi caivaṃvidhā nārī bhartāram anuvartate
12,145.015c virājate hi sā kṣipraṃ kapotīva divi sthitā
12,145.016a evam etat purā vṛttaṃ lubdhakasya mahātmanaḥ
12,145.016c kapotasya ca dharmiṣṭhā gatiḥ puṇyena karmaṇā
12,145.017a yaś cedaṃ śṛṇuyān nityaṃ yaś cedaṃ parikīrtayet
12,145.017c nāśubhaṃ vidyate tasya manasāpi pramādyataḥ
12,145.018a yudhiṣṭhira mahān eṣa dharmo dharmabhṛtāṃ vara
12,145.018c goghneṣv api bhaved asmin niṣkṛtiḥ pāpakarmaṇaḥ
12,145.018e niṣkṛtir na bhavet tasmin yo hanyāc charaṇāgatam
12,145.018f*0377_01 itihāsam imaṃ putra śrutvā pāpavināśanam
12,145.018f*0377_02 na durgatim avāpnoti svargalokaṃ ca gacchati
12,145.018f*0378_01 ārtā gṛhāgatāḥ pūjyās tathaiva śaraṇāgatāḥ
12,146.001 yudhiṣṭhira uvāca
12,146.001a abuddhipūrvaṃ yaḥ pāpaṃ kuryād bharatasattama
12,146.001c mucyate sa kathaṃ tasmād enasas tad vadasva me
12,146.002 bhīṣma uvāca
12,146.002a atra te varṇayiṣye 'ham itihāsaṃ purātanam
12,146.002c indrotaḥ śaunako vipro yad āha janamejayam
12,146.003a āsīd rājā mahāvīryaḥ pārikṣij janamejayaḥ
12,146.003c abuddhipūrvaṃ brahmahatyā tam āgacchan mahīpatim
12,146.004a taṃ brāhmaṇāḥ sarva eva tatyajuḥ sapurohitāḥ
12,146.004c jagāma sa vanaṃ rājā dahyamāno divāniśam
12,146.005a sa prajābhiḥ parityaktaś cakāra kuśalaṃ mahat
12,146.005c ativelaṃ tapas tepe dahyamānaḥ sa manyunā
12,146.005d*0379_01 brahmahatyāpanodārtham apṛcchad brāhmaṇān bahūn
12,146.005d*0379_02 paryaṭan pṛthivīṃ kṛtsnāṃ deśe deśe narādhipaḥ
12,146.006a tatretihāsaṃ vakṣyāmi dharmasyāsyopabṛṃhaṇam
12,146.006c dahyamānaḥ pāpakṛtyā jagāma janamejayaḥ
12,146.007a variṣyamāṇa indrotaṃ śaunakaṃ saṃśitavratam
12,146.007c samāsādyopajagrāha pādayoḥ paripīḍayan
12,146.008a tato bhīto mahāprājño jagarhe subhṛśaṃ tadā
12,146.008c kartā pāpasya mahato bhrūṇahā kim ihāgataḥ
12,146.009a kiṃ tavāsmāsu kartavyaṃ mā mā sprākṣīḥ kathaṃ cana
12,146.009c gaccha gaccha na te sthānaṃ prīṇāty asmān iha dhruvam
12,146.010a rudhirasyeva te gandhaḥ śavasyeva ca darśanam
12,146.010c aśivaḥ śivasaṃkāśo mṛto jīvann ivāṭasi
12,146.011a antarmṛtyur aśuddhātmā pāpam evānucintayan
12,146.011c prabudhyase prasvapiṣi vartase carase sukhī
12,146.012a moghaṃ te jīvitaṃ rājan parikliṣṭaṃ ca jīvasi
12,146.012c pāpāyeva ca sṛṣṭo 'si karmaṇe ha yavīyase
12,146.013a bahu kalyāṇam icchanta īhante pitaraḥ sutān
12,146.013c tapasā devatejyābhir vandanena titikṣayā
12,146.014a pitṛvaṃśam imaṃ paśya tvatkṛte narakaṃ gatam
12,146.014c nirarthāḥ sarva evaiṣām āśābandhās tvadāśrayāḥ
12,146.015a yān pūjayanto vindanti svargam āyur yaśaḥ sukham
12,146.015c teṣu te satataṃ dveṣo brāhmaṇeṣu nirarthakaḥ
12,146.016a imaṃ lokaṃ vimucya tvam avāṅmūrdhā patiṣyasi
12,146.016c aśāśvatīḥ śāśvatīś ca samāḥ pāpena karmaṇā
12,146.017a adyamāno jantugṛdhraiḥ śitikaṇṭhair ayomukhaiḥ
12,146.017c tato 'pi punar āvṛttaḥ pāpayoniṃ gamiṣyasi
12,146.018a yad idaṃ manyase rājan nāyam asti paraḥ kutaḥ
12,146.018c pratismārayitāras tvāṃ yamadūtā yamakṣaye
12,147.001 bhīṣma uvāca
12,147.001a evam uktaḥ pratyuvāca taṃ muniṃ janamejayaḥ
12,147.001c garhyaṃ bhavān garhayati nindyaṃ nindati mā bhavān
12,147.002a dhikkāryaṃ mā dhikkurute tasmāt tvāhaṃ prasādaye
12,147.002c sarvaṃ hīdaṃ svakṛtaṃ me jvalāmy agnāv ivāhitaḥ
12,147.003a svakarmāṇy abhisaṃdhāya nābhinandati me manaḥ
12,147.003c prāptaṃ nūnaṃ mayā ghoraṃ bhayaṃ vaivasvatād api
12,147.004a tat tu śalyam anirhṛtya kathaṃ śakṣyāmi jīvitum
12,147.004c sarvamanyūn vinīya tvam abhi mā vada śaunaka
12,147.005a mahānasaṃ brāhmaṇānāṃ bhaviṣyāmy arthavān punaḥ
12,147.005c astu śeṣaṃ kulasyāsya mā parābhūd idaṃ kulam
12,147.006a na hi no brahmaśaptānāṃ śeṣo bhavitum arhati
12,147.006c śrutīr alabhamānānāṃ saṃvidaṃ vedaniścayāt
12,147.007a nirvidyamānaḥ subhṛśaṃ bhūyo vakṣyāmi sāṃpratam
12,147.007c bhūyaś caivābhinaṅkṣanti nirdharmā nirjapā iva
12,147.008a arvāk ca pratitiṣṭhanti pulindaśabarā iva
12,147.008c na hy ayajñā amuṃ lokaṃ prāpnuvanti kathaṃ cana
12,147.009a avijñāyaiva me prajñāṃ bālasyeva supaṇḍitaḥ
12,147.009c brahman piteva putrebhyaḥ prati māṃ vāñcha śaunaka
12,147.010 śaunaka uvāca
12,147.010a kim āścaryaṃ yataḥ prājño bahu kuryād dhi sāṃpratam
12,147.010c iti vai paṇḍito bhūtvā bhūtānāṃ nopatapyati
12,147.011a prajñāprāsādam āruhya aśocyaḥ śocate janān
12,147.011c jagatīsthān ivādristhaḥ prajñayā pratipaśyati
12,147.012a na copalabhate tatra na ca kāryāṇi paśyati
12,147.012c nirviṇṇātmā parokṣo vā dhikkṛtaḥ sarvasādhuṣu
12,147.013a viditvobhayato vīryaṃ māhātmyaṃ veda āgame
12,147.013c kuruṣveha mahāśāntiṃ brahmā śaraṇam astu te
12,147.014a tad vai pāratrikaṃ cāru brāhmaṇānām akupyatām
12,147.014c atha cet tapyase pāpair dharmaṃ ced anupaśyasi
12,147.015 janamejaya uvāca
12,147.015a anutapye ca pāpena na cādharmaṃ carāmy aham
12,147.015c bubhūṣuṃ bhajamānaṃ ca prativāñchāmi śaunaka
12,147.016 śaunaka uvāca
12,147.016a chittvā stambhaṃ ca mānaṃ ca prītim icchāmi te nṛpa
12,147.016c sarvabhūtahite tiṣṭha dharmaṃ caiva pratismara
12,147.017a na bhayān na ca kārpaṇyān na lobhāt tvām upāhvaye
12,147.017c tāṃ me devā giraṃ satyāṃ śṛṇvantu brāhmaṇaiḥ saha
12,147.018a so 'haṃ na kena cic cārthī tvāṃ ca dharmam upāhvaye
12,147.018c krośatāṃ sarvabhūtānām aho dhig iti kurvatām
12,147.019a vakṣyanti mām adharmajñā vakṣyanty asuhṛdo janāḥ
12,147.019c vācas tāḥ suhṛdaḥ śrutvā saṃjvariṣyanti me bhṛśam
12,147.020a ke cid eva mahāprājñāḥ parijñāsyanti kāryatām
12,147.020c jānīhi me kṛtaṃ tāta brāhmaṇān prati bhārata
12,147.021a yathā te matkṛte kṣemaṃ labheraṃs tat tathā kuru
12,147.021c pratijānīhi cādrohaṃ brāhmaṇānāṃ narādhipa
12,147.022 janamejaya uvāca
12,147.022a naiva vācā na manasā na punar jātu karmaṇā
12,147.022c drogdhāsmi brāhmaṇān vipra caraṇāv eva te spṛśe
12,148.001 śaunaka uvāca
12,148.001a tasmāt te 'haṃ pravakṣyāmi dharmam āvṛttacetase
12,148.001c śrīmān mahābalas tuṣṭo yas tvaṃ dharmam avekṣase
12,148.001e purastād dāruṇo bhūtvā sucitrataram eva tat
12,148.002a anugṛhṇanti bhūtāni svena vṛttena pārthiva
12,148.002c kṛtsne nūnaṃ sadasatī iti loko vyavasyati
12,148.002e yatra tvaṃ tādṛśo bhūtvā dharmam adyānupaśyasi
12,148.003a hitvā suruciraṃ bhakṣyaṃ bhogāṃś ca tapa āsthitaḥ
12,148.003c ity etad api bhūtānām adbhutaṃ janamejaya
12,148.004a yo durbalo bhaved dātā kṛpaṇo vā tapodhanaḥ
12,148.004c anāścaryaṃ tad ity āhur nātidūre hi vartate
12,148.005a etad eva hi kārpaṇyaṃ samagram asamīkṣitam
12,148.005c tasmāt samīkṣayaiva syād bhavet tasmiṃs tato guṇaḥ
12,148.006a yajño dānaṃ dayā vedāḥ satyaṃ ca pṛthivīpate
12,148.006c pañcaitāni pavitrāṇi ṣaṣṭhaṃ sucaritaṃ tapaḥ
12,148.007a tad eva rājñāṃ paramaṃ pavitraṃ janamejaya
12,148.007c tena samyag gṛhītena śreyāṃsaṃ dharmam āpsyasi
12,148.008a puṇyadeśābhigamanaṃ pavitraṃ paramaṃ smṛtam
12,148.008c api hy udāharantīmā gāthā gītā yayātinā
12,148.009a yo martyaḥ pratipadyeta āyur jīveta vā punaḥ
12,148.009c yajñam ekāntataḥ kṛtvā tat saṃnyasya tapaś caret
12,148.010a puṇyam āhuḥ kurukṣetraṃ sarasvatyāṃ pṛthūdakam
12,148.010a*0380_01 **** **** kurukṣetrāt sarasvatīm
12,148.010a*0380_02 sarasvatyāś ca tīrthāni
12,148.010c yatrāvagāhya pītvā vā naivaṃ śvomaraṇaṃ tapet
12,148.011a mahāsaraḥ puṣkarāṇi prabhāsottaramānase
12,148.011c kālodaṃ tv eva gantāsi labdhāyur jīvite punaḥ
12,148.012a sarasvatīdṛṣadvatyau sevamāno 'nusaṃcareḥ
12,148.012c svādhyāyaśīlaḥ sthāneṣu sarveṣu samupaspṛśeḥ
12,148.013a tyāgadharmaṃ pavitrāṇāṃ saṃnyāsaṃ param abravīt
12,148.013c atrāpy udāharantīmā gāthāḥ satyavatā kṛtāḥ
12,148.014a yathā kumāraḥ satyo vai na puṇyo na ca pāpakṛt
12,148.014c na hy asti sarvabhūteṣu duḥkham asmin kutaḥ sukham
12,148.015a evaṃ prakṛtibhūtānāṃ sarvasaṃsargayāyinām
12,148.015c tyajatāṃ jīvitaṃ prāyo vivṛte puṇyapātake
12,148.016a yat tv eva rājño jyāyo vai kāryāṇāṃ tad vadāmi te
12,148.016c balena saṃvibhāgaiś ca jaya svargaṃ punīṣva ca
12,148.017a yasyaivaṃ balam ojaś ca sa dharmasya prabhur naraḥ
12,148.017c brāhmaṇānāṃ sukhārthaṃ tvaṃ paryehi pṛthivīm imām
12,148.018a yathaivainān purākṣaipsīs tathaivainān prasādaya
12,148.018c api dhikkriyamāṇo 'pi tyajyamāno 'py anekadhā
12,148.019a ātmano darśanaṃ vidvan nāhantāsmīti mā krudhaḥ
12,148.019c ghaṭamānaḥ svakāryeṣu kuru naiḥśreyasaṃ param
12,148.020a himāgnighorasadṛśo rājā bhavati kaś cana
12,148.020c lāṅgalāśanikalpo vā bhavaty anyaḥ paraṃtapa
12,148.021a na niḥśeṣeṇa mantavyam acikitsyena vā punaḥ
12,148.021c na jātu nāham asmīti prasaktavyam asādhuṣu
12,148.022a vikarmaṇā tapyamānaḥ pādāt pāpasya mucyate
12,148.022c naitat kāryaṃ punar iti dvitīyāt parimucyate
12,148.022e cariṣye dharmam eveti tṛtīyāt parimucyate
12,148.022f*0381_01 śucis tīrthāny anucaraṃś caturthāt parimucyate
12,148.023a kalyāṇam anumantavyaṃ puruṣeṇa bubhūṣatā
12,148.023c ye sugandhīni sevante tathāgandhā bhavanti te
12,148.023e ye durgandhīni sevante tathāgandhā bhavanti te
12,148.024a tapaścaryāparaḥ sadyaḥ pāpād dhi parimucyate
12,148.024c saṃvatsaram upāsyāgnim abhiśastaḥ pramucyate
12,148.024e trīṇi varṣāṇy upāsyāgniṃ bhrūṇahā vipramucyate
12,148.024f*0382_01 abhyetya yojanaśataṃ bhrūṇahā vipramucyate
12,148.025a yāvataḥ prāṇino hanyāt tajjātīyān svabhāvataḥ
12,148.025c pramīyamāṇān unmocya bhrūṇahā vipramucyate
12,148.026a api vāpsu nimajjeta trir japann aghamarṣaṇam
12,148.026c yathāśvamedhāvabhṛthas tathā tan manur abravīt
12,148.027a kṣipraṃ praṇudate pāpaṃ satkāraṃ labhate tathā
12,148.027c api cainaṃ prasīdanti bhūtāni jaḍamūkavat
12,148.028a bṛhaspatiṃ devaguruṃ surāsurāḥ; sametya sarve nṛpate 'nvayuñjan
12,148.028c dharme phalaṃ vettha kṛte maharṣe; tathetarasmin narake pāpaloke
12,148.029a ubhe tu yasya sukṛte bhavetāṃ; kiṃ svit tayos tatra jayottaraṃ syāt
12,148.029c ācakṣva naḥ karmaphalaṃ maharṣe; kathaṃ pāpaṃ nudate puṇyaśīlaḥ
12,148.030 bṛhaspatir uvāca
12,148.030a kṛtvā pāpaṃ pūrvam abuddhipūrvaṃ; puṇyāni yaḥ kurute buddhipūrvam
12,148.030c sa tat pāpaṃ nudate puṇyaśīlo; vāso yathā malinaṃ kṣārayuktyā
12,148.031a pāpaṃ kṛtvā na manyeta nāham asmīti pūruṣaḥ
12,148.031c cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ
12,148.032a chidrāṇi vasanasyeva sādhunā vivṛṇoti yaḥ
12,148.032c yaḥ pāpaṃ puruṣaḥ kṛtvā kalyāṇam abhipadyate
12,148.033a yathādityaḥ punar udyaṃs tamaḥ sarvaṃ vyapohati
12,148.033c kalyāṇam ācarann evaṃ sarvaṃ pāpaṃ vyapohati
12,148.034 bhīṣma uvāca
12,148.034a evam uktvā sa rājānam indroto janamejayam
12,148.034c yājayām āsa vidhivad vājimedhena śaunakaḥ
12,148.035a tataḥ sa rājā vyapanītakalmaṣaḥ; śriyā yutaḥ prajvalitāgnirūpayā
12,148.035c viveśa rājyaṃ svam amitrakarśano; divaṃ yathā pūrṇavapur niśākaraḥ
12,149.000*0383_00 yudhiṣṭhira uvāca
12,149.000*0383_01 kaccit pitāmahenāsīc chrutaṃ vā dṛṣṭam eva vā
12,149.000*0383_02 kaccin martyo mṛto rājan punar ujjīvito bhavet
12,149.000*0384_00 yudhiṣṭhira uvāca
12,149.000*0384_01 yad eva śrūyate rājann abhiyogam anujjhatām
12,149.000*0384_02 kadāpy aghaṭamāno 'pi ghaṭetārtho mahān api
12,149.000*0384_03 tad etaṃ saṃśayaṃ chindhi mahāntaṃ hy api me sthitam
12,149.000*0384_04 ṛte pitāmahād bhīṣmāc chettā naivāsya vidyate
12,149.001 bhīṣma uvāca
12,149.001a śṛṇu pārtha yathāvṛttam itihāsaṃ purātanam
12,149.001c gṛdhrajambukasaṃvādaṃ yo vṛtto vaidiśe purā
12,149.001d*0385_01 kasya cid brāhmaṇasyāsīd duḥkhalabdhaḥ suto mṛtaḥ
12,149.001d*0385_02 bāla eva viśālākṣo bālagrahanipīḍitaḥ
12,149.002a duḥkhitāḥ ke cid ādāya bālam aprāptayauvanam
12,149.002c kulasarvasvabhūtaṃ vai rudantaḥ śokavihvalāḥ
12,149.003a bālaṃ mṛtaṃ gṛhītvātha śmaśānābhimukhāḥ sthitāḥ
12,149.003c aṅkenāṅkaṃ ca saṃkramya rurudur bhūtale tadā
12,149.003d*0386_01 śocantas tasya pūrvoktān bhāṣitāṃś cāsakṛt punaḥ
12,149.003d*0386_02 taṃ bālaṃ bhūtale kṣipya pratigantuṃ na śaknuyuḥ
12,149.004a teṣāṃ ruditaśabdena gṛdhro 'bhyetya vaco 'bravīt
12,149.004c ekātmakam imaṃ loke tyaktvā gacchata māciram
12,149.005a iha puṃsāṃ sahasrāṇi strīsahasrāṇi caiva hi
12,149.005c samānītāni kālena kiṃ te vai jātv abāndhavāḥ
12,149.006a saṃpaśyata jagat sarvaṃ sukhaduḥkhair adhiṣṭhitam
12,149.006c saṃyogo viprayogaś ca paryāyeṇopalabhyate
12,149.007a gṛhītvā ye ca gacchanti ye 'nuyānti ca tān mṛtān
12,149.007c te 'py āyuṣaḥ pramāṇena svena gacchanti jantavaḥ
12,149.008a alaṃ sthitvā śmaśāne 'smin gṛdhragomāyusaṃkule
12,149.008c kaṅkālabahule ghore sarvaprāṇibhayaṃkare
12,149.009a na punar jīvitaḥ kaś cit kāladharmam upāgataḥ
12,149.009c priyo vā yadi vā dveṣyaḥ prāṇināṃ gatir īdṛśī
12,149.010a sarveṇa khalu martavyaṃ martyaloke prasūyatā
12,149.010c kṛtāntavihite mārge ko mṛtaṃ jīvayiṣyati
12,149.011a karmāntavihite loke cāstaṃ gacchati bhāskare
12,149.011c gamyatāṃ svam adhiṣṭhānaṃ sutasnehaṃ visṛjya vai
12,149.012a tato gṛdhravacaḥ śrutvā vikrośantas tadā nṛpa
12,149.012c bāndhavās te 'bhyagacchanta putram utsṛjya bhūtale
12,149.012d*0387_01 niścitārthāś ca te sarve gamanaṃ prati bhārata
12,149.013a viniścityātha ca tataḥ saṃtyajantaḥ svam ātmajam
12,149.013a*0388_01 **** **** vikrośantas tatas tataḥ
12,149.013a*0388_02 mṛtam ity eva gacchanto nirāśās tasya darśane
12,149.013a*0388_03 nivartane kṛtadhiyaḥ
12,149.013c nirāśā jīvite tasya mārgam āruhya dhiṣṭhitāḥ
12,149.014a dhvāṅkṣābhrasamavarṇas tu bilān niḥsṛtya jambukaḥ
12,149.014c gacchamānān sma tān āha nirghṛṇāḥ khalu mānavāḥ
12,149.015a ādityo 'yaṃ sthito mūḍhāḥ snehaṃ kuruta mā bhayam
12,149.015c bahurūpo muhūrtaś ca jīvetāpi kadā cana
12,149.016a yūyaṃ bhūmau vinikṣipya putrasnehavinākṛtāḥ
12,149.016c śmaśāne putram utsṛjya kasmād gacchatha nirghṛṇāḥ
12,149.017a na vo 'sty asmin sute sneho bāle madhurabhāṣiṇi
12,149.017c yasya bhāṣitamātreṇa prasādam upagacchatha
12,149.018a na paśyatha sutasnehaṃ yādṛśaḥ paśupakṣiṇām
12,149.018c na yeṣāṃ dhārayitvā tān kaś cid asti phalāgamaḥ
12,149.019a catuṣpāt pakṣikīṭānāṃ prāṇināṃ snehasaṅginām
12,149.019c paralokagatisthānāṃ muniyajñakriyā iva
12,149.020a teṣāṃ putrābhirāmāṇām iha loke paratra ca
12,149.020c na guṇo dṛśyate kaś cit prajāḥ saṃdhārayanti ca
12,149.021a apaśyatāṃ priyān putrān naiṣāṃ śoko 'nutiṣṭhati
12,149.021c na ca puṣṇanti saṃvṛddhās te mātāpitarau kva cit
12,149.022a mānuṣāṇāṃ kutaḥ sneho yeṣāṃ śoko bhaviṣyati
12,149.022c imaṃ kulakaraṃ putraṃ kathaṃ tyaktvā gamiṣyatha
12,149.023a ciraṃ muñcata bāṣpaṃ ca ciraṃ snehena paśyata
12,149.023c evaṃvidhāni hīṣṭāni dustyajāni viśeṣataḥ
12,149.024a kṣīṇasyāthābhiyuktasya śmaśānābhimukhasya ca
12,149.024c bāndhavā yatra tiṣṭhanti tatrānyo nāvatiṣṭhate
12,149.025a sarvasya dayitāḥ prāṇāḥ sarvaḥ snehaṃ ca vindati
12,149.025c tiryagyoniṣv api satāṃ snehaṃ paśyata yādṛśam
12,149.026a tyaktvā kathaṃ gacchethemaṃ padmalolāyatākṣakam
12,149.026c yathā navodvāhakṛtaṃ snānamālyavibhūṣitam
12,149.027 bhīṣma uvāca
12,149.027a jambukasya vacaḥ śrutvā kṛpaṇaṃ paridevataḥ
12,149.027c nyavartanta tadā sarve śavārthaṃ te sma mānuṣāḥ
12,149.028 gṛdhra uvāca
12,149.028a aho dhik sunṛśaṃsena jambukenālpamedhasā
12,149.028c kṣudreṇoktā hīnasattvā mānuṣāḥ kiṃ nivartatha
12,149.029a pañcabhūtaparityaktaṃ śūnyaṃ kāṣṭhatvam āgatam
12,149.029c kasmāc chocatha niśceṣṭam ātmānaṃ kiṃ na śocatha
12,149.030a tapaḥ kuruta vai tīvraṃ mucyadhvaṃ yena kilbiṣāt
12,149.030c tapasā labhyate sarvaṃ vilāpaḥ kiṃ kariṣyati
12,149.031a aniṣṭāni ca bhāgyāni jānīta saha mūrtibhiḥ
12,149.031c yena gacchati loko 'yaṃ dattvā śokam anantakam
12,149.032a dhanaṃ gāś ca suvarṇaṃ ca maṇiratnam athāpi ca
12,149.032c apatyaṃ ca tapomūlaṃ tapoyogāc ca labhyate
12,149.033a yathākṛtā ca bhūteṣu prāpyate sukhaduḥkhatā
12,149.033c gṛhītvā jāyate jantur duḥkhāni ca sukhāni ca
12,149.034a na karmaṇā pituḥ putraḥ pitā vā putrakarmaṇā
12,149.034c mārgeṇānyena gacchanti tyaktvā sukṛtaduṣkṛte
12,149.035a dharmaṃ carata yatnena tathādharmān nivartata
12,149.035c vartadhvaṃ ca yathākālaṃ daivateṣu dvijeṣu ca
12,149.036a śokaṃ tyajata dainyaṃ ca sutasnehān nivartata
12,149.036c tyajyatām ayam ākāśe tataḥ śīghraṃ nivartata
12,149.037a yat karoti śubhaṃ karma tathādharmaṃ sudāruṇam
12,149.037c tat kartaiva samaśnāti bāndhavānāṃ kim atra hi
12,149.038a iha tyaktvā na tiṣṭhanti bāndhavā bāndhavaṃ priyam
12,149.038c sneham utsṛjya gacchanti bāṣpapūrṇāvilekṣaṇāḥ
12,149.039a prājño vā yadi vā mūrkhaḥ sadhano nirdhano 'pi vā
12,149.039c sarvaḥ kālavaśaṃ yāti śubhāśubhasamanvitaḥ
12,149.040a kiṃ kariṣyatha śocitvā mṛtaṃ kim anuśocatha
12,149.040c sarvasya hi prabhuḥ kālo dharmataḥ samadarśanaḥ
12,149.041a yauvanasthāṃś ca bālāṃś ca vṛddhān garbhagatān api
12,149.041c sarvān āviśate mṛtyur evaṃbhūtam idaṃ jagat
12,149.042 jambuka uvāca
12,149.042a aho mandīkṛtaḥ sneho gṛdhreṇehālpamedhasā
12,149.042c putrasnehābhibhūtānāṃ yuṣmākaṃ śocatāṃ bhṛśam
12,149.043a samaiḥ samyak prayuktaiś ca vacanaiḥ praśrayottaraiḥ
12,149.043b*0389_01 sarvam etat prapadyāśu kurutāṃ mā vicāraya
12,149.043c yad gacchatha jalasthāyaṃ sneham utsṛjya dustyajam
12,149.044a aho putraviyogena mṛtaśūnyopasevanāt
12,149.044c krośatāṃ vai bhṛśaṃ duḥkhaṃ vivatsānāṃ gavām iva
12,149.045a adya śokaṃ vijānāmi mānuṣāṇāṃ mahītale
12,149.045c snehaṃ hi karuṇaṃ dṛṣṭvā mamāpy aśrūṇy athāgaman
12,149.046a yatno hi satataṃ kāryaḥ kṛto daivena sidhyati
12,149.046c daivaṃ puruṣakāraś ca kṛtāntenopapadyate
12,149.047a anirvedaḥ sadā kāryo nirvedād dhi kutaḥ sukham
12,149.047c prayatnāt prāpyate hy arthaḥ kasmād gacchatha nirdayāḥ
12,149.048a ātmamāṃsopavṛttaṃ ca śarīrārdhamayīṃ tanum
12,149.048c pitṝṇāṃ vaṃśakartāraṃ vane tyaktvā kva yāsyatha
12,149.049a atha vāstaṃ gate sūrye saṃdhyākāla upasthite
12,149.049c tato neṣyatha vā putram ihasthā vā bhaviṣyatha
12,149.049d*0390_00 śrībhīṣmaḥ
12,149.049d*0390_01 jambukasya vacaḥ śrutvā gṛdhro rājan yad abravīt
12,149.049d*0390_02 tat te 'haṃ saṃpravakṣyāmi tvam ihaikamanāḥ śṛṇu
12,149.050 gṛdhra uvāca
12,149.050a adya varṣasahasraṃ me sāgraṃ jātasya mānuṣāḥ
12,149.050c na ca paśyāmi jīvantaṃ mṛtaṃ strīpuṃnapuṃsakam
12,149.051a mṛtā garbheṣu jāyante mriyante jātamātrakāḥ
12,149.051c vikramanto mriyante ca yauvanasthās tathāpare
12,149.052a anityānīha bhāgyāni catuṣpāt pakṣiṇām api
12,149.052c jaṅgamājaṅgamānāṃ cāpy āyur agre 'vatiṣṭhate
12,149.053a iṣṭadāraviyuktāś ca putraśokānvitās tathā
12,149.053c dahyamānāḥ sma śokena gṛhaṃ gacchanti nityadā
12,149.054a aniṣṭānāṃ sahasrāṇi tatheṣṭānāṃ śatāni ca
12,149.054c utsṛjyeha prayātā vai bāndhavā bhṛśaduḥkhitāḥ
12,149.055a tyajyatām eṣa nistejāḥ śūnyaḥ kāṣṭhatvam āgataḥ
12,149.055c anyadehaviṣakto hi śāvaṃ kāṣṭham upāsate
12,149.056a bhrāntajīvasya vai bāṣpaṃ kasmād dhitvā na gacchatha
12,149.056c nirarthako hy ayaṃ sneho nirarthaś ca parigrahaḥ
12,149.057a na cakṣurbhyāṃ na karṇābhyāṃ saṃśṛṇoti samīkṣate
12,149.057c tasmād enaṃ samutsṛjya svagṛhān gacchatāśu vai
12,149.058a mokṣadharmāśritair vākyair hetumadbhir aniṣṭhuraiḥ
12,149.058c mayoktā gacchata kṣipraṃ svaṃ svam eva niveśanam
12,149.059a prajñāvijñānayuktena buddhisaṃjñāpradāyinā
12,149.059c vacanaṃ śrāvitā rūkṣaṃ mānuṣāḥ saṃnivartata
12,149.059d*0391_01 śoko dviguṇatāṃ yāti dṛṣṭvā smṛtvā ca ceṣṭitam
12,149.059d*0391_02 ity etad vacanaṃ śrutvā saṃnivṛttās tu mānuṣāḥ
12,149.059d*0391_03 apaśyat taṃ tadā suptaṃ drutam āgatya jambukaḥ
12,149.059d*0392_01 gṛdhrasya vacanaṃ śrutvā jambuko vākyam abravīt
12,149.060 jambuka uvāca
12,149.060a imaṃ kanakavarṇābhaṃ bhūṣaṇaiḥ samalaṃkṛtam
12,149.060c gṛdhravākyāt kathaṃ putraṃ tyajadhvaṃ pitṛpiṇḍadam
12,149.061a na snehasya virodho 'sti vilāparuditasya vai
12,149.061c mṛtasyāsya parityāgāt tāpo vai bhavitā dhruvam
12,149.062a śrūyate śambuke śūdre hate brāhmaṇadārakaḥ
12,149.062c jīvito dharmam āsādya rāmāt satyaparākramāt
12,149.063a tathā śvetasya rājarṣer bālo diṣṭāntam āgataḥ
12,149.063c śvo 'bhūte dharmanityena mṛtaḥ saṃjīvitaḥ punaḥ
12,149.064a tathā kaś cid bhavet siddho munir vā devatāpi vā
12,149.064c kṛpaṇānām anukrośaṃ kuryād vo rudatām iha
12,149.065 bhīṣma uvāca
12,149.065a ity uktāḥ saṃnyavartanta śokārtāḥ putravatsalāḥ
12,149.065c aṅke śiraḥ samādhāya rurudur bahuvistaram
12,149.065d*0393_01 teṣāṃ ruditaśabdena gṛdhro 'bhyetya vaco 'bravīt
12,149.066 gṛdhra uvāca
12,149.066a aśrupātapariklinnaḥ pāṇisparśanapīḍitaḥ
12,149.066c dharmarājaprayogāc ca dīrghāṃ nidrāṃ praveśitaḥ
12,149.067a tapasāpi hi saṃyukto na kāle nopahanyate
12,149.067c sarvasnehāvasānaṃ tad idaṃ tat pretapattanam
12,149.068a bālavṛddhasahasrāṇi sadā saṃtyajya bāndhavāḥ
12,149.068c dināni caiva rātrīś ca duḥkhaṃ tiṣṭhanti bhūtale
12,149.069a alaṃ nirbandham āgamya śokasya parivāraṇam
12,149.069c apratyayaṃ kuto hy asya punar adyeha jīvitam
12,149.070a naiṣa jambukavākyena punaḥ prāpsyati jīvitam
12,149.070c mṛtasyotsṛṣṭadehasya punar deho na vidyate
12,149.071a na vai mūrtipradānena na jambukaśatair api
12,149.071c śakyo jīvayituṃ hy eṣa bālo varṣaśatair api
12,149.072a api rudraḥ kumāro vā brahmā vā viṣṇur eva vā
12,149.072c varam asmai prayaccheyus tato jīved ayaṃ śiśuḥ
12,149.073a na ca bāṣpavimokṣeṇa na cāśvāsakṛtena vai
12,149.073c na dīrgharuditeneha punarjīvo bhaviṣyati
12,149.074a ahaṃ ca kroṣṭukaś caiva yūyaṃ caivāsya bāndhavāḥ
12,149.074c dharmādharmau gṛhītveha sarve vartāmahe 'dhvani
12,149.074d*0394_01 yadi jīved ayaṃ bhūyo yāvad evaṃ karomy aham
12,149.075a apriyaṃ paruṣaṃ cāpi paradrohaṃ parastriyam
12,149.075c adharmam anṛtaṃ caiva dūrāt prājño nivartayet
12,149.076a satyaṃ dharmaṃ śubhaṃ nyāyyaṃ prāṇināṃ mahatīṃ dayām
12,149.076c ajihmatvam aśāṭhyaṃ ca yatnataḥ parimārgata
12,149.077a mātaraṃ pitaraṃ caiva bāndhavān suhṛdas tathā
12,149.077c jīvato ye na paśyanti teṣāṃ dharmaviparyayaḥ
12,149.078a yo na paśyati cakṣurbhyāṃ neṅgate ca kathaṃ cana
12,149.078c tasya niṣṭhāvasānānte rudantaḥ kiṃ kariṣyatha
12,149.079 bhīṣma uvāca
12,149.079a ity uktās taṃ sutaṃ tyaktvā bhūmau śokapariplutāḥ
12,149.079c dahyamānāḥ sutasnehāt prayayur bāndhavā gṛhān
12,149.080 jambuka uvāca
12,149.080a dāruṇo martyaloko 'yaṃ sarvaprāṇivināśanaḥ
12,149.080c iṣṭabandhuviyogaś ca tathaivālpaṃ ca jīvitam
12,149.081a bahv alīkam asatyaṃ ca prativādāpriyaṃvadam
12,149.081c imaṃ prekṣya punarbhāvaṃ duḥkhaśokābhivardhanam
12,149.082a na me mānuṣaloko 'yaṃ muhūrtam api rocate
12,149.082c aho dhig gṛdhravākyena saṃnivartatha mānuṣāḥ
12,149.083a pradīptāḥ putraśokena yathaivābuddhayas tathā
12,149.083c kathaṃ gacchatha sasnehāḥ sutasnehaṃ visṛjya ca
12,149.083e śrutvā gṛdhrasya vacanaṃ pāpasyehākṛtātmanaḥ
12,149.084a sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham
12,149.084c sukhaduḥkhānvite loke nehāsty ekam anantakam
12,149.085a imaṃ kṣititale nyasya bālaṃ rūpasamanvitam
12,149.085c kulaśokākaraṃ mūḍhāḥ putraṃ tyaktvā kva yāsyatha
12,149.086a rūpayauvanasaṃpannaṃ dyotamānam iva śriyā
12,149.086c jīvantam enaṃ paśyāmi manasā nātra saṃśayaḥ
12,149.087a vināśaś cāpy anarho 'sya sukhaṃ prāpsyatha mānuṣāḥ
12,149.087c putraśokāgnidagdhānāṃ mṛtam apy adya vaḥ kṣamam
12,149.088a duḥkhasaṃbhāvanāṃ kṛtvā dhārayitvā svayaṃ sukham
12,149.088c tyaktvā gamiṣyatha kvādya samutsṛjyālpabuddhivat
12,149.089 bhīṣma uvāca
12,149.089a tathā dharmavirodhena priyamithyābhidhyāyinā
12,149.089c śmaśānavāsinā nityaṃ rātriṃ mṛgayatā tadā
12,149.090a tato madhyasthatāṃ nītā vacanair amṛtopamaiḥ
12,149.090c jambukena svakāryārthaṃ bāndhavās tasya dhiṣṭhitāḥ
12,149.091 gṛdhra uvāca
12,149.091a ayaṃ pretasamākīrṇo yakṣarākṣasasevitaḥ
12,149.091c dāruṇaḥ kānanoddeśaḥ kauśikair abhināditaḥ
12,149.092a bhīmaḥ sughoraś ca tathā nīlameghasamaprabhaḥ
12,149.092c asmiñ śavaṃ parityajya pretakāryāṇy upāsata
12,149.093a bhānur yāvan na yāty astaṃ yāvac ca vimalā diśaḥ
12,149.093c tāvad enaṃ parityajya pretakāryāṇy upāsata
12,149.094a nadanti paruṣaṃ śyenāḥ śivāḥ krośanti dāruṇāḥ
12,149.094c mṛgendrāḥ pratinandanti ravir astaṃ ca gacchati
12,149.095a citādhūmena nīlena saṃrajyante ca pādapāḥ
12,149.095c śmaśāne ca nirāhārāḥ pratinandanti dehinaḥ
12,149.096a sarve vikrāntavīryāś ca asmin deśe sudāruṇāḥ
12,149.096c yuṣmān pradharṣayiṣyanti vikṛtā māṃsabhojanāḥ
12,149.097a dūrāc cāyaṃ vanoddeśo bhayam atra bhaviṣyati
12,149.097c tyajyatāṃ kāṣṭhabhūto 'yaṃ mṛṣyatāṃ jāmbukaṃ vacaḥ
12,149.098a yadi jambukavākyāni niṣphalāny anṛtāni ca
12,149.098c śroṣyatha bhraṣṭavijñānās tataḥ sarve vinaṅkṣyatha
12,149.099 jambuka uvāca
12,149.099a sthīyatāṃ neha bhetavyaṃ yāvat tapati bhāskaraḥ
12,149.099c tāvad asmin sutasnehād anirvedena vartata
12,149.099d*0394A_01 taskarāṇāṃ virāṭānāṃ nṛpāṇāṃ caiva mānuṣāḥ
12,149.099d*0394A_02 bhayaṃ nāsmin vanoddeśe tathaiva hatabuddhinām
12,149.100a svairaṃ rudata visrabdhāḥ svairaṃ snehena paśyata
12,149.100b*0395_01 dāruṇe 'smin vanoddeśe bhayaṃ vo na bhaviṣyati
12,149.100b*0395_02 ayaṃ saumyo vanoddeśaḥ pitṝṇāṃ nidhanākaraḥ
12,149.100c sthīyatāṃ yāvad ādityaḥ kiṃ vaḥ kravyādabhāṣitaiḥ
12,149.101a yadi gṛdhrasya vākyāni tīvrāṇi rabhasāni ca
12,149.101c gṛhṇīta mohitātmānaḥ suto vo na bhaviṣyati
12,149.102 bhīṣma uvāca
12,149.102a gṛdhro 'nastamite tv āha gate 'stam iti jambukaḥ
12,149.102c mṛtasya taṃ parijanam ūcatus tau kṣudhānvitau
12,149.103a svakāryadakṣiṇau rājan gṛdhro jambuka eva ca
12,149.103c kṣutpipāsāpariśrāntau śāstram ālambya jalpataḥ
12,149.104a tayor vijñānaviduṣor dvayor jambukapatriṇoḥ
12,149.104c vākyair amṛtakalpair hi prātiṣṭhanta vrajanti ca
12,149.105a śokadainyasamāviṣṭā rudantas tasthire tadā
12,149.105c svakāryakuśalābhyāṃ te saṃbhrāmyante ha naipuṇāt
12,149.106a tathā tayor vivadator vijñānaviduṣor dvayoḥ
12,149.106c bāndhavānāṃ sthitānāṃ ca upātiṣṭhata śaṃkaraḥ
12,149.106d*0396_01 devyā praṇodito devaḥ kāruṇyārdrīkṛtekṣaṇaḥ
12,149.107a tatas tān āha manujān varado 'smīti śūlabhṛt
12,149.107c te pratyūcur idaṃ vākyaṃ duḥkhitāḥ praṇatāḥ sthitāḥ
12,149.108a ekaputravihīnānāṃ sarveṣāṃ jīvitārthinām
12,149.108c putrasya no jīvadānāj jīvitaṃ dātum arhasi
12,149.109a evam uktaḥ sa bhagavān vāripūrṇena pāṇinā
12,149.109c jīvaṃ tasmai kumārāya prādād varṣaśatāya vai
12,149.110a tathā gomāyugṛdhrābhyām adadat kṣudvināśanam
12,149.110c varaṃ pinākī bhagavān sarvabhūtahite rataḥ
12,149.111a tataḥ praṇamya taṃ devaṃ śreyoharṣasamanvitāḥ
12,149.111c kṛtakṛtyāḥ sukhaṃ hṛṣṭāḥ prātiṣṭhanta tadā vibho
12,149.112a anirvedena dīrgheṇa niścayena dhruveṇa ca
12,149.112c devadevaprasādāc ca kṣipraṃ phalam avāpyate
12,149.113a paśya devasya saṃyogaṃ bāndhavānāṃ ca niścayam
12,149.113c kṛpaṇānāṃ hi rudatāṃ kṛtam aśrupramārjanam
12,149.114a paśya cālpena kālena niścayānveṣaṇena ca
12,149.114c prasādaṃ śaṃkarāt prāpya duḥkhitāḥ sukham āpnuvan
12,149.115a te vismitāḥ prahṛṣṭāś ca putrasaṃjīvanāt punaḥ
12,149.115c babhūvur bharataśreṣṭha prasādāc chaṃkarasya vai
12,149.116a tatas te tvaritā rājañ śrutvā śokam aghodbhavam
12,149.116c viviśuḥ putram ādāya nagaraṃ hṛṣṭamānasāḥ
12,149.116e eṣā buddhiḥ samastānāṃ cāturvarṇye nidarśitā
12,149.117a dharmārthamokṣasaṃyuktam itihāsam imaṃ śubham
12,149.117c śrutvā manuṣyaḥ satatam iha pretya ca modate
12,150.000*0397_00 yudhiṣṭhira uvāca
12,150.000*0397_01 balinaḥ pratyamitrasya nityam āsannavartinaḥ
12,150.000*0397_02 upakārāpakārābhyāṃ samarthasyodyatasya ca
12,150.000*0397_03 mohād vikatthanāmātrair asāro 'lpabalo laghuḥ
12,150.000*0397_04 vāgbhir apratirūpābhir abhidruhya pitāmaha
12,150.000*0397_05 ātmano balam āsthāya kathaṃ varteta mānavaḥ
12,150.000*0397_06 āgacchato 'tikruddhasya tasyoddharaṇakāmyayā
12,150.001 bhīṣma uvāca
12,150.001a atrāpy udāharantīmam itihāsaṃ purātanam
12,150.001c saṃvādaṃ bharataśreṣṭha śalmaleḥ pavanasya ca
12,150.002a himavantaṃ samāsādya mahān āsīd vanaspatiḥ
12,150.002c varṣapūgābhisaṃvṛddhaḥ śākhāskandhapalāśavān
12,150.003a tatra sma mattā mātaṅgā dharmārtāḥ śramakarśitāḥ
12,150.003b*0398_01 yā varāhamṛgaśārdūlapatatrigaṇasaṃkulāḥ
12,150.003c viśramanti mahābāho tathānyā mṛgajātayaḥ
12,150.004a nalvamātraparīṇāho ghanacchāyo vanaspatiḥ
12,150.004c śukaśārikasaṃghuṣṭaḥ phalavān puṣpavān api
12,150.004d*0399_01 taṃ kadā cin munir dṛṣṭvā nārado vismito 'bravīt
12,150.004d*0399_02 dhanyas tvam eka evāsi śālmale vāyuvallabhaḥ
12,150.005a sārthikā vaṇijaś cāpi tāpasāś ca vanaukasaḥ
12,150.005c vasanti vāsān mārgasthāḥ suramye tarusattame
12,150.006a tasyā tā vipulāḥ śākhā dṛṣṭvā skandhāṃś ca sarvataḥ
12,150.006c abhigamyābravīd enaṃ nārado bharatarṣabha
12,150.007a aho nu ramaṇīyas tvam aho cāsi manoramaḥ
12,150.007c prīyāmahe tvayā nityaṃ tarupravara śalmale
12,150.008a sadaiva śakunās tāta mṛgāś cādhas tathā gajāḥ
12,150.008c vasanti tava saṃhṛṣṭā manoharatarās tathā
12,150.009a tava śākhā mahāśākha skandhaṃ ca vipulaṃ tathā
12,150.009c na vai prabhagnān paśyāmi mārutena kathaṃ cana
12,150.009d*0400_01 sarvāvāsasya sadbhāvāt sauhṛdāc cābhirakṣati
12,150.010a kiṃ nu te mārutas tāta prītimān atha vā suhṛt
12,150.010c tvāṃ rakṣati sadā yena vane 'smin pavano dhruvam
12,150.011a vivān hi pavanaḥ sthānād vṛkṣān uccāvacān api
12,150.011c parvatānāṃ ca śikharāṇy ācālayati vegavān
12,150.012a śoṣayaty eva pātālaṃ vivān gandhavahaḥ śuciḥ
12,150.012c hradāṃś ca saritaś caiva sāgarāṃś ca tathaiva ha
12,150.013a tvāṃ saṃrakṣeta pavanaḥ sakhitvena na saṃśayaḥ
12,150.013c tasmād bahalaśākho 'si parṇavān puṣpavān api
12,150.014a idaṃ ca ramaṇīyaṃ te pratibhāti vanaspate
12,150.014c yad ime vihagās tāta ramante muditās tvayi
12,150.015a eṣāṃ pṛthak samastānāṃ śrūyate madhuraḥ svaraḥ
12,150.015c puṣpasaṃmodane kāle vāśatāṃ sumanoharam
12,150.016a tatheme muditā nāgāḥ svayūthakulaśobhinaḥ
12,150.016c gharmārtās tvāṃ samāsādya sukhaṃ vindanti śalmale
12,150.017a tathaiva mṛgajātībhir anyābhir upaśobhase
12,150.017c tathā sārthādhivāsaiś ca śobhase meruvad druma
12,150.018a brāhmaṇaiś ca tapaḥsiddhais tāpasaiḥ śramaṇair api
12,150.018c triviṣṭapasamaṃ manye tavāyatanam eva ha
12,150.019a bandhutvād atha vā sakhyāc chalmale nātra saṃśayaḥ
12,150.019c pālayaty eva satataṃ bhīmaḥ sarvatrago 'nilaḥ
12,150.020a nyagbhāvaṃ paramaṃ vāyoḥ śalmale tvam upāgataḥ
12,150.020c tavāham asmīti sadā yena rakṣati mārutaḥ
12,150.021a na taṃ paśyāmy ahaṃ vṛkṣaṃ parvataṃ vāpi taṃ dṛḍham
12,150.021c yo na vāyubalād bhagnaḥ pṛthivyām iti me matiḥ
12,150.022a tvaṃ punaḥ kāraṇair nūnaṃ śalmale rakṣyase sadā
12,150.022c vāyunā saparīvāras tena tiṣṭhasy asaṃśayam
12,150.023 śalmalir uvāca
12,150.023a na me vāyuḥ sakhā brahman na bandhur na ca me suhṛt
12,150.023c parameṣṭhī tathā naiva yena rakṣati mānilaḥ
12,150.024a mama tejobalaṃ vāyor bhīmam api hi nārada
12,150.024c kalām aṣṭādaśīṃ prāṇair na me prāpnoti mārutaḥ
12,150.025a āgacchan paramo vāyur mayā viṣṭambhito balāt
12,150.025c rujan drumān parvatāṃś ca yac cānyad api kiṃ cana
12,150.026a sa mayā bahuśo bhagnaḥ prabhañjan vai prabhañjanaḥ
12,150.026c tasmān na bibhye devarṣe kruddhād api samīraṇāt
12,150.027 nārada uvāca
12,150.027a śalmale viparītaṃ te darśanaṃ nātra saṃśayaḥ
12,150.027c na hi vāyor balenāsti bhūtaṃ tulyabalaṃ kva cit
12,150.028a indro yamo vaiśravaṇo varuṇaś ca jaleśvaraḥ
12,150.028c na te 'pi tulyā marutaḥ kiṃ punas tvaṃ vanaspate
12,150.029a yad dhi kiṃ cid iha prāṇi śalmale ceṣṭate bhuvi
12,150.029c sarvatra bhagavān vāyuś ceṣṭāprāṇakaraḥ prabhuḥ
12,150.030a eṣa ceṣṭayate samyak prāṇinaḥ samyag āyataḥ
12,150.030c asamyag āyato bhūyaś ceṣṭate vikṛto nṛṣu
12,150.031a sa tvam evaṃvidhaṃ vāyuṃ sarvasattvabhṛtāṃ varam
12,150.031c na pūjayasi pūjyaṃ taṃ kim anyad buddhilāghavāt
12,150.032a asāraś cāsi durbuddhe kevalaṃ bahu bhāṣase
12,150.032c krodhādibhir avacchanno mithyā vadasi śalmale
12,150.033a mama roṣaḥ samutpannas tvayy evaṃ saṃprabhāṣati
12,150.033c bravīmy eṣa svayaṃ vāyos tava durbhāṣitaṃ bahu
12,150.034a candanaiḥ spandanaiḥ śālaiḥ saralair devadārubhiḥ
12,150.034c vetasair bandhanaiś cāpi ye cānye balavattarāḥ
12,150.035a taiś cāpi naivaṃ durbuddhe kṣipto vāyuḥ kṛtātmabhiḥ
12,150.035c te hi jānanti vāyoś ca balam ātmana eva ca
12,150.036a tasmāt te vai namasyanti śvasanaṃ drumasattamāḥ
12,150.036c tvaṃ tu mohān na jānīṣe vāyor balam anantakam
12,150.036d*0401_01 eṣa tasmād gamiṣyāmi sakāśaṃ mātariśvanaḥ
12,151.001 bhīṣma uvāca
12,151.001a evam uktvā tu rājendra śalmaliṃ brahmavittamaḥ
12,151.001c nāradaḥ pavane sarvaṃ śalmaler vākyam abravīt
12,151.002a himavatpṛṣṭhajaḥ kaś cic chalmaliḥ parivāravān
12,151.002c bṛhanmūlo bṛhacchākhaḥ sa tvāṃ vāyo 'vamanyate
12,151.003a bahūny ākṣepayuktāni tvām āha vacanāni saḥ
12,151.003c na yuktāni mayā vāyo tāni vaktuṃ tvayi prabho
12,151.004a jānāmi tvām ahaṃ vāyo sarvaprāṇabhṛtāṃ varam
12,151.004c variṣṭhaṃ ca gariṣṭhaṃ ca krodhe vaivasvataṃ yathā
12,151.005a evaṃ tu vacanaṃ śrutvā nāradasya samīraṇaḥ
12,151.005c śalmaliṃ tam upāgamya kruddho vacanam abravīt
12,151.006a śalmale nārade yat tat tvayoktaṃ madvigarhaṇam
12,151.006c ahaṃ vāyuḥ prabhāvaṃ te darśayāmy ātmano balam
12,151.007a nāhaṃ tvā nābhijānāmi viditaś cāsi me druma
12,151.007c pitāmahaḥ prajāsarge tvayi viśrāntavān prabhuḥ
12,151.008a tasya viśramaṇād eva prasādo yaḥ kṛtas tava
12,151.008c rakṣyase tena durbuddhe nātmavīryād drumādhama
12,151.009a yan mā tvam avajānīṣe yathānyaṃ prākṛtaṃ tathā
12,151.009c darśayāmy eṣa ātmānaṃ yathā mām avabhotsyase
12,151.010a evam uktas tataḥ prāha śalmaliḥ prahasann iva
12,151.010c pavana tvaṃ vane kruddho darśayātmānam ātmanā
12,151.011a mayi vai tyajyatāṃ krodhaḥ kiṃ me kruddhaḥ kariṣyasi
12,151.011c na te bibhemi pavana yady api tvaṃ svayaṃprabhuḥ
12,151.011d*0402_01 balādhiko 'haṃ tvattaś ca na bhīḥ kāryā mayā tava
12,151.011d*0402_02 ye tu buddhyā hi balinas te bhavanti balīyasaḥ
12,151.011d*0402_03 prāṇamātrabalā ye vai naiva te balino matāḥ
12,151.012a ity evam uktaḥ pavanaḥ śva ity evābravīd vacaḥ
12,151.012c darśayiṣyāmi te tejas tato rātrir upāgamat
12,151.013a atha niścitya manasā śalmalir vātakāritam
12,151.013c paśyamānas tadātmānam asamaṃ mātariśvanaḥ
12,151.014a nārade yan mayā proktaṃ pavanaṃ prati tan mṛṣā
12,151.014c asamartho hy ahaṃ vāyor balena balavān hi saḥ
12,151.015a māruto balavān nityaṃ yathainaṃ nārado 'bravīt
12,151.015c ahaṃ hi durbalo 'nyebhyo vṛkṣebhyo nātra saṃśayaḥ
12,151.016a kiṃ tu buddhyā samo nāsti mama kaś cid vanaspatiḥ
12,151.016c tad ahaṃ buddhim āsthāya bhayaṃ mokṣye samīraṇāt
12,151.017a yadi tāṃ buddhim āsthāya careyuḥ parṇino vane
12,151.017c ariṣṭāḥ syuḥ sadā kruddhāt pavanān nātra saṃśayaḥ
12,151.018a te 'tra bālā na jānanti yathā nainān samīraṇaḥ
12,151.018c samīrayeta saṃkruddho yathā jānāmy ahaṃ tathā
12,151.019a tato niścitya manasā śalmaliḥ kṣubhitas tadā
12,151.019c śākhāḥ skandhān praśākhāś ca svayam eva vyaśātayat
12,151.020a sa parityajya śākhāś ca patrāṇi kusumāni ca
12,151.020c prabhāte vāyum āyāntaṃ pratyaikṣata vanaspatiḥ
12,151.021a tataḥ kruddhaḥ śvasan vāyuḥ pātayan vai mahādrumān
12,151.021c ājagāmātha taṃ deśaṃ sthito yatra sa śalmaliḥ
12,151.022a taṃ hīnaparṇaṃ patitāgraśākhaṃ; viśīrṇapuṣpaṃ prasamīkṣya vāyuḥ
12,151.022c uvāca vākyaṃ smayamāna enaṃ; mudā yutaṃ śalmaliṃ rugṇaśākham
12,151.023a aham apy evam eva tvāṃ kurvāṇaḥ śalmale ruṣā
12,151.023c ātmanā yat kṛtaṃ kṛtsnaṃ śākhānām apakarṣaṇam
12,151.024a hīnapuṣpāgraśākhas tvaṃ śīrṇāṅkurapalāśavān
12,151.024c ātmadurmantriteneha madvīryavaśago 'bhavaḥ
12,151.025a etac chrutvā vaco vāyoḥ śalmalir vrīḍitas tadā
12,151.025c atapyata vacaḥ smṛtvā nārado yat tadābravīt
12,151.026a evaṃ yo rājaśārdūla durbalaḥ san balīyasā
12,151.026c vairam āsajjate bālas tapyate śalmalir yathā
12,151.027a tasmād vairaṃ na kurvīta durbalo balavattaraiḥ
12,151.027c śoced dhi vairaṃ kurvāṇo yathā vai śalmalis tathā
12,151.028a na hi vairaṃ mahātmāno vivṛṇvanty apakāriṣu
12,151.028c śanaiḥ śanair mahārāja darśayanti sma te balam
12,151.029a vairaṃ na kurvīta naro durbuddhir buddhijīvinā
12,151.029c buddhir buddhimato yāti tūleṣv iva hutāśanaḥ
12,151.030a na hi buddhyā samaṃ kiṃ cid vidyate puruṣe nṛpa
12,151.030c tathā balena rājendra na samo 'stīti cintayet
12,151.031a tasmāt kṣameta bālāya jaḍāya badhirāya ca
12,151.031c balādhikāya rājendra tad dṛṣṭaṃ tvayi śatruhan
12,151.032a akṣauhiṇyo daśaikā ca sapta caiva mahādyute
12,151.032c balena na samā rājann arjunasya mahātmanaḥ
12,151.033a hatās tāś caiva bhagnāś ca pāṇḍavena yaśasvinā
12,151.033c caratā balam āsthāya pākaśāsaninā mṛdhe
12,151.034a uktās te rājadharmāś ca āpaddharmāś ca bhārata
12,151.034c vistareṇa mahārāja kiṃ bhūyaḥ prabravīmi te
12,152.001 yudhiṣṭhira uvāca
12,152.001a pāpasya yad adhiṣṭhānaṃ yataḥ pāpaṃ pravartate
12,152.001c etad icchāmy ahaṃ jñātuṃ tattvena bharatarṣabha
12,152.002 bhīṣma uvāca
12,152.002a pāpasya yad adhiṣṭhānaṃ tac chṛṇuṣva narādhipa
12,152.002c eko lobho mahāgrāho lobhāt pāpaṃ pravartate
12,152.003a ataḥ pāpam adharmaś ca tathā duḥkham anuttamam
12,152.003c nikṛtyā mūlam etad dhi yena pāpakṛto janāḥ
12,152.004a lobhāt krodhaḥ prabhavati lobhāt kāmaḥ pravartate
12,152.004c lobhān mohaś ca māyā ca mānastambhaḥ parāsutā
12,152.005a akṣamā hrīparityāgaḥ śrīnāśo dharmasaṃkṣayaḥ
12,152.005c abhidhyāprajñatā caiva sarvaṃ lobhāt pravartate
12,152.006a anyāyaś cāvitarkaś ca vikarmasu ca yāḥ kriyāḥ
12,152.006c kūṭavidyādayaś caiva rūpaiśvaryamadas tathā
12,152.007a sarvabhūteṣv aviśvāsaḥ sarvabhūteṣv anārjavam
12,152.007c sarvabhūteṣv abhidrohaḥ sarvabhūteṣv ayuktatā
12,152.007e haraṇaṃ paravittānāṃ paradārābhimarśanam
12,152.008a vāgvego mānaso vego nindāvegas tathaiva ca
12,152.008c upasthodarayor vego mṛtyuvegaś ca dāruṇaḥ
12,152.009a īrṣyāvegaś ca balavān mithyāvegaś ca dustyajaḥ
12,152.009c rasavegaś ca durvāraḥ śrotravegaś ca duḥsahaḥ
12,152.010a kutsā vikatthā mātsaryaṃ pāpaṃ duṣkarakāritā
12,152.010c sāhasānāṃ ca sarveṣām akāryāṇāṃ kriyās tathā
12,152.011a jātau bālye 'tha kaumāre yauvane cāpi mānavaḥ
12,152.011c na saṃtyajaty ātmakarma yan na jīryati jīryataḥ
12,152.012a yo na pūrayituṃ śakyo lobhaḥ prāptyā kurūdvaha
12,152.012c nityaṃ gambhīratoyābhir āpagābhir ivodadhiḥ
12,152.012e na prahṛṣyati lābhair yo yaś ca kāmair na tṛpyati
12,152.013a yo na devair na gandharvair nāsurair na mahoragaiḥ
12,152.013c jñāyate nṛpa tattvena sarvair bhūtagaṇais tathā
12,152.013e sa lobhaḥ saha mohena vijetavyo jitātmanā
12,152.014a dambho drohaś ca nindā ca paiśunyaṃ matsaras tathā
12,152.014c bhavanty etāni kauravya lubdhānām akṛtātmanām
12,152.015a sumahānty api śāstrāṇi dhārayanti bahuśrutāḥ
12,152.015c chettāraḥ saṃśayānāṃ ca kliśyantīhālpabuddhayaḥ
12,152.016a dveṣakrodhaprasaktāś ca śiṣṭācārabahiṣkṛtāḥ
12,152.016c antaḥkṣurā vāṅmadhurāḥ kūpāś channās tṛṇair iva
12,152.016e dharmavaitaṃsikāḥ kṣudrā muṣṇanti dhvajino jagat
12,152.017a kurvate ca bahūn mārgāṃs tāṃs tān hetubalāśritāḥ
12,152.017c sarvaṃ mārgaṃ vilumpanti lobhājñāneṣu niṣṭhitāḥ
12,152.018a dharmasyāhriyamāṇasya lobhagrastair durātmabhiḥ
12,152.018c yā yā vikriyate saṃsthā tataḥ sābhiprapadyate
12,152.019a darpaḥ krodho madaḥ svapno harṣaḥ śoko 'timānitā
12,152.019c tata eva hi kauravya dṛśyante lubdhabuddhiṣu
12,152.019e etān aśiṣṭān budhyasva nityaṃ lobhasamanvitān
12,152.020a śiṣṭāṃs tu paripṛcchethā yān vakṣyāmi śucivratān
12,152.020c yeṣu vṛttibhayaṃ nāsti paralokabhayaṃ na ca
12,152.021a nāmiṣeṣu prasaṅgo 'sti na priyeṣv apriyeṣu ca
12,152.021c śiṣṭācāraḥ priyo yeṣu damo yeṣu pratiṣṭhitaḥ
12,152.022a sukhaṃ duḥkhaṃ paraṃ yeṣāṃ satyaṃ yeṣāṃ parāyaṇam
12,152.022c dātāro na gṛhītāro dayāvantas tathaiva ca
12,152.023a pitṛdevātitheyāś ca nityodyuktās tathaiva ca
12,152.023c sarvopakāriṇo dhīrāḥ sarvadharmānupālakāḥ
12,152.024a sarvabhūtahitāś caiva sarvadeyāś ca bhārata
12,152.024c na te cālayituṃ śakyā dharmavyāpārapāragāḥ
12,152.025a na teṣāṃ bhidyate vṛttaṃ yat purā sādhubhiḥ kṛtam
12,152.025c na trāsino na capalā na raudrāḥ satpathe sthitāḥ
12,152.026a te sevyāḥ sādhubhir nityaṃ yeṣv ahiṃsā pratiṣṭhitā
12,152.026c kāmakrodhavyapetā ye nirmamā nirahaṃkṛtāḥ
12,152.026e suvratāḥ sthiramaryādās tān upāssva ca pṛccha ca
12,152.027a na gavārthaṃ yaśorthaṃ vā dharmas teṣāṃ yudhiṣṭhira
12,152.027c avaśyakārya ity eva śarīrasya kriyās tathā
12,152.028a na bhayaṃ krodhacāpalyaṃ na śokas teṣu vidyate
12,152.028c na dharmadhvajinaś caiva na guhyaṃ kiṃ cid āsthitāḥ
12,152.029a yeṣv alobhas tathāmoho ye ca satyārjave ratāḥ
12,152.029c teṣu kaunteya rajyethā yeṣv atandrīkṛtaṃ manaḥ
12,152.030a ye na hṛṣyanti lābheṣu nālābheṣu vyathanti ca
12,152.030c nirmamā nirahaṃkārāḥ sattvasthāḥ samadarśinaḥ
12,152.031a lābhālābhau sukhaduḥkhe ca tāta; priyāpriye maraṇaṃ jīvitaṃ ca
12,152.031c samāni yeṣāṃ sthiravikramāṇāṃ; buddhātmanāṃ sattvam avasthitānām
12,152.032a sukhapriyais tān sumahāpratāpān; yatto 'pramattaś ca samarthayethāḥ
12,152.032c daivāt sarve guṇavanto bhavanti; śubhāśubhā vākpralāpā yathaiva
12,153.001 yudhiṣṭhira uvāca
12,153.001a anarthānām adhiṣṭhānam ukto lobhaḥ pitāmaha
12,153.001c ajñānam api vai tāta śrotum icchāmi tattvataḥ
12,153.002 bhīṣma uvāca
12,153.002a karoti pāpaṃ yo 'jñānān nātmano vetti ca kṣamam
12,153.002c pradveṣṭi sādhuvṛttāṃś ca sa lokasyaiti vācyatām
12,153.003a ajñānān nirayaṃ yāti tathājñānena durgatim
12,153.003c ajñānāt kleśam āpnoti tathāpatsu nimajjati
12,153.004 yudhiṣṭhira uvāca
12,153.004a ajñānasya pravṛttiṃ ca sthānaṃ vṛddhiṃ kṣayodayau
12,153.004c mūlaṃ yogaṃ gatiṃ kālaṃ kāraṇaṃ hetum eva ca
12,153.005a śrotum icchāmi tattvena yathāvad iha pārthiva
12,153.005c ajñānaprabhavaṃ hīdaṃ yad duḥkham upalabhyate
12,153.006 bhīṣma uvāca
12,153.006a rāgo dveṣas tathā moho harṣaḥ śoko 'bhimānitā
12,153.006c kāmaḥ krodhaś ca darpaś ca tandrīr ālasyam eva ca
12,153.007a icchā dveṣas tathā tāpaḥ paravṛddhyupatāpitā
12,153.007c ajñānam etan nirdiṣṭaṃ pāpānāṃ caiva yāḥ kriyāḥ
12,153.008a etayā yā pravṛttiś ca vṛddhyādīn yāṃś ca pṛcchasi
12,153.008c vistareṇa mahābāho śṛṇu tac ca viśāṃ pate
12,153.009a ubhāv etau samaphalau samadoṣau ca bhārata
12,153.009c ajñānaṃ cātilobhaś cāpy ekaṃ jānīhi pārthiva
12,153.010a lobhaprabhavam ajñānaṃ vṛddhaṃ bhūyaḥ pravardhate
12,153.010c sthāne sthānaṃ kṣaye kṣaiṇyam upaiti vividhāṃ gatim
12,153.011a mūlaṃ lobhasya mahataḥ kālātmagatir eva ca
12,153.011c chinne 'cchinne tathā lobhe kāraṇaṃ kāla eva hi
12,153.012a tasyājñānāt tu lobho hi lobhād ajñānam eva ca
12,153.012c sarve doṣās tathā lobhāt tasmāl lobhaṃ vivarjayet
12,153.013a janako yuvanāśvaś ca vṛṣādarbhiḥ prasenajit
12,153.013c lobhakṣayād divaṃ prāptās tathaivānye janādhipāḥ
12,153.014a pratyakṣaṃ tu kuruśreṣṭha tyaja lobham ihātmanā
12,153.014c tyaktvā lobhaṃ sukhaṃ loke pretya cānucariṣyasi
12,154.001 yudhiṣṭhira uvāca
12,154.001a svādhyāyakṛtayatnasya brāhmaṇasya pitāmaha
12,154.001c dharmakāmasya dharmātman kiṃ nu śreya ihocyate
12,154.002a bahudhādarśane loke śreyo yad iha manyase
12,154.002c asmiṃl loke pare caiva tan me brūhi pitāmaha
12,154.003a mahān ayaṃ dharmapatho bahuśākhaś ca bhārata
12,154.003c kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ matam
12,154.004a dharmasya mahato rājan bahuśākhasya tattvataḥ
12,154.004c yan mūlaṃ paramaṃ tāta tat sarvaṃ brūhy atandritaḥ
12,154.005 bhīṣma uvāca
12,154.005a hanta te kathayiṣyāmi yena śreyaḥ prapatsyase
12,154.005c pītvāmṛtam iva prājño jñānatṛpto bhaviṣyasi
12,154.006a dharmasya vidhayo naike te te proktā maharṣibhiḥ
12,154.006c svaṃ svaṃ vijñānam āśritya damas teṣāṃ parāyaṇam
12,154.007a damaṃ niḥśreyasaṃ prāhur vṛddhā niścayadarśinaḥ
12,154.007c brāhmaṇasya viśeṣeṇa damo dharmaḥ sanātanaḥ
12,154.008a nādāntasya kriyāsiddhir yathāvad upalabhyate
12,154.008c damo dānaṃ tathā yajñān adhītaṃ cātivartate
12,154.009a damas tejo vardhayati pavitraṃ ca damaḥ param
12,154.009c vipāpmā tejasā yuktaḥ puruṣo vindate mahat
12,154.010a damena sadṛśaṃ dharmaṃ nānyaṃ lokeṣu śuśruma
12,154.010c damo hi paramo loke praśastaḥ sarvadharmiṇām
12,154.011a pretya cāpi manuṣyendra paramaṃ vindate sukham
12,154.011c damena hi samāyukto mahāntaṃ dharmam aśnute
12,154.012a sukhaṃ dāntaḥ prasvapiti sukhaṃ ca pratibudhyate
12,154.012c sukhaṃ paryeti lokāṃś ca manaś cāsya prasīdati
12,154.013a adāntaḥ puruṣaḥ kleśam abhīkṣṇaṃ pratipadyate
12,154.013c anarthāṃś ca bahūn anyān prasṛjaty ātmadoṣajān
12,154.014a āśrameṣu caturṣv āhur damam evottamaṃ vratam
12,154.014c tasya liṅgāni vakṣyāmi yeṣāṃ samudayo damaḥ
12,154.015a kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam
12,154.015c indriyāvajayo dākṣyaṃ mārdavaṃ hrīr acāpalam
12,154.016a akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ priyavāditā
12,154.016c avivitsānasūyā cāpy eṣāṃ samudayo damaḥ
12,154.017a gurupūjā ca kauravya dayā bhūteṣv apaiśunam
12,154.017c janavādo 'mṛṣāvādaḥ stutinindāvivarjanam
12,154.018a kāmaḥ krodhaś ca lobhaś ca darpaḥ stambho vikatthanam
12,154.018c moha īrṣyāvamānaś cety etad dānto na sevate
12,154.019a anindito hy akāmātmāthālpeccho 'thānasūyakaḥ
12,154.019c samudrakalpaḥ sa naro na kadā cana pūryate
12,154.020a ahaṃ tvayi mama tvaṃ ca mayi te teṣu cāpy aham
12,154.020c pūrvasaṃbandhisaṃyogān naitad dānto niṣevate
12,154.021a sarvā grāmyās tathāraṇyā yāś ca loke pravṛttayaḥ
12,154.021c nindāṃ caiva praśaṃsāṃ ca yo nāśrayati mucyate
12,154.022a maitro 'tha śīlasaṃpannaḥ susahāyaparaś ca yaḥ
12,154.022c muktaś ca vividhaiḥ saṅgais tasya pretya mahat phalam
12,154.023a suvṛttaḥ śīlasaṃpannaḥ prasannātmātmavid budhaḥ
12,154.023c prāpyeha loke satkāraṃ sugatiṃ pratipadyate
12,154.024a karma yac chubham eveha sadbhir ācaritaṃ ca yat
12,154.024c tad eva jñānayuktasya muner dharmo na hīyate
12,154.025a niṣkramya vanam āsthāya jñānayukto jitendriyaḥ
12,154.025c kālākāṅkṣī carann evaṃ brahmabhūyāya kalpate
12,154.026a abhayaṃ yasya bhūtebhyo bhūtānām abhayaṃ yataḥ
12,154.026c tasya dehād vimuktasya bhayaṃ nāsti kutaś cana
12,154.027a avācinoti karmāṇi na ca saṃpracinoti ha
12,154.027c samaḥ sarveṣu bhūteṣu maitrāyaṇagatiś caret
12,154.028a śakunīnām ivākāśe jale vāricarasya vā
12,154.028c yathā gatir na dṛśyeta tathā tasya na saṃśayaḥ
12,154.029a gṛhān utsṛjya yo rājan mokṣam evābhipadyate
12,154.029c lokās tejomayās tasya kalpante śāśvatīḥ samāḥ
12,154.030a saṃnyasya sarvakarmāṇi saṃnyasya vidhivat tapaḥ
12,154.030c saṃnyasya vividhā vidyāḥ sarvaṃ saṃnyasya caiva ha
12,154.031a kāmeṣu cāpy anāvṛttaḥ prasannātmātmavic chuciḥ
12,154.031c prāpyeha loke satkāraṃ svargaṃ samabhipadyate
12,154.032a yac ca paitāmahaṃ sthānaṃ brahmarāśisamudbhavam
12,154.032c guhāyāṃ pihitaṃ nityaṃ tad damenābhipadyate
12,154.033a jñānārāmasya buddhasya sarvabhūtāvirodhinaḥ
12,154.033c nāvṛttibhayam astīha paraloke bhayaṃ kutaḥ
12,154.034a eka eva dame doṣo dvitīyo nopapadyate
12,154.034c yad enaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ
12,154.035a etasya tu mahāprājña doṣasya sumahān guṇaḥ
12,154.035c kṣamāyāṃ vipulā lokāḥ sulabhā hi sahiṣṇunā
12,154.036a dāntasya kim araṇyena tathādāntasya bhārata
12,154.036c yatraiva hi vased dāntas tad araṇyaṃ sa āśramaḥ
12,154.037 vaiśaṃpāyana uvāca
12,154.037a etad bhīṣmasya vacanaṃ śrutvā rājā yudhiṣṭhiraḥ
12,154.037c amṛteneva saṃtṛptaḥ prahṛṣṭaḥ samapadyata
12,154.038a punaś ca paripapraccha bhīṣmaṃ dharmabhṛtāṃ varam
12,154.038c tapaḥ prati sa covāca tasmai sarvaṃ kurūdvaha
12,155.001 bhīṣma uvāca
12,155.001a sarvam etat tapomūlaṃ kavayaḥ paricakṣate
12,155.001c na hy ataptatapā mūḍhaḥ kriyāphalam avāpyate
12,155.002a prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ
12,155.002c tathaiva vedān ṛṣayas tapasā pratipedire
12,155.003a tapaso hy ānupūrvyeṇa phalamūlānilāśanāḥ
12,155.003c trīṃl lokāṃs tapasā siddhāḥ paśyanti susamāhitāḥ
12,155.004a auṣadhāny agadādīni tisro vidyāś ca saṃskṛtāḥ
12,155.004c tapasaiva hi sidhyanti tapomūlaṃ hi sādhanam
12,155.005a yad durāpaṃ durāmnāyaṃ durādharṣaṃ durutsaham
12,155.005c sarvaṃ tat tapasā śakyaṃ tapo hi duratikramam
12,155.006a surāpo 'saṃmatādāyī bhrūṇahā gurutalpagaḥ
12,155.006c tapasaiva sutaptena naraḥ pāpād vimucyate
12,155.007a tapaso bahurūpasya tais tair dvāraiḥ pravartataḥ
12,155.007c nivṛttyā vartamānasya tapo nānaśanāt param
12,155.008a ahiṃsā satyavacanaṃ dānam indriyanigrahaḥ
12,155.008c etebhyo hi mahārāja tapo nānaśanāt param
12,155.009a na duṣkarataraṃ dānān nātimātaram āśramaḥ
12,155.009c traividyebhyaḥ paraṃ nāsti saṃnyāsaḥ paramaṃ tapaḥ
12,155.010a indriyāṇīha rakṣanti dhanadhānyābhiguptaye
12,155.010c tasmād arthe ca dharme ca tapo nānaśanāt param
12,155.011a ṛṣayaḥ pitaro devā manuṣyā mṛgasattamāḥ
12,155.011c yāni cānyāni bhūtāni sthāvarāṇi carāṇi ca
12,155.011d*0403_01 sthāvarāṇi ca bhūtāni carāṇy anyāni yāni ca
12,155.012a tapaḥparāyaṇāḥ sarve sidhyanti tapasā ca te
12,155.012c ity evaṃ tapasā devā mahattvaṃ cāpy avāpnuvan
12,155.013a imānīṣṭavibhāgāni phalāni tapasā sadā
12,155.013c tapasā śakyate prāptuṃ devatvam api niścayāt
12,156.001 yudhiṣṭhira uvāca
12,156.001a satyaṃ dharme praśaṃsanti viprarṣipitṛdevatāḥ
12,156.001c satyam icchāmy ahaṃ śrotuṃ tan me brūhi pitāmaha
12,156.002a satyaṃ kiṃlakṣaṇaṃ rājan kathaṃ vā tad avāpyate
12,156.002c satyaṃ prāpya bhavet kiṃ ca kathaṃ caiva tad ucyate
12,156.003 bhīṣma uvāca
12,156.003a cāturvarṇyasya dharmāṇāṃ saṃkaro na praśasyate
12,156.003c avikāritamaṃ satyaṃ sarvavarṇeṣu bhārata
12,156.003d*0404_01 tasmāc chreṣṭhatamaṃ satyaṃ sarvavarṇeṣu bhārata
12,156.004a satyaṃ satsu sadā dharmaḥ satyaṃ dharmaḥ sanātanaḥ
12,156.004c satyam eva namasyeta satyaṃ hi paramā gatiḥ
12,156.005a satyaṃ dharmas tapo yogaḥ satyaṃ brahma sanātanam
12,156.005c satyaṃ yajñaḥ paraḥ proktaḥ satye sarvaṃ pratiṣṭhitam
12,156.006a ācārān iha satyasya yathāvad anupūrvaśaḥ
12,156.006c lakṣaṇaṃ ca pravakṣyāmi satyasyeha yathākramam
12,156.007a prāpyate hi yathā satyaṃ tac ca śrotuṃ tvam arhasi
12,156.007c satyaṃ trayodaśavidhaṃ sarvalokeṣu bhārata
12,156.008a satyaṃ ca samatā caiva damaś caiva na saṃśayaḥ
12,156.008c amātsaryaṃ kṣamā caiva hrīs titikṣānasūyatā
12,156.009a tyāgo dhyānam athāryatvaṃ dhṛtiś ca satataṃ sthirā
12,156.009c ahiṃsā caiva rājendra satyākārās trayodaśa
12,156.010a satyaṃ nāmāvyayaṃ nityam avikāri tathaiva ca
12,156.010c sarvadharmāviruddhaṃ ca yogenaitad avāpyate
12,156.011a ātmanīṣṭe tathāniṣṭe ripau ca samatā tathā
12,156.011c icchādveṣakṣayaṃ prāpya kāmakrodhakṣayaṃ tathā
12,156.012a damo nānyaspṛhā nityaṃ dhairyaṃ gāmbhīryam eva ca
12,156.012c abhayaṃ krodhaśamanaṃ jñānenaitad avāpyate
12,156.013a amātsaryaṃ budhāḥ prāhur dānaṃ dharme ca saṃyamam
12,156.013c avasthitena nityaṃ ca satyenāmatsarī bhavet
12,156.014a akṣamāyāḥ kṣamāyāś ca priyāṇīhāpriyāṇi ca
12,156.014c kṣamate sarvataḥ sādhuḥ sādhv āpnoti ca satyavān
12,156.015a kalyāṇaṃ kurute gāḍhaṃ hrīmān na ślāghate kva cit
12,156.015c praśāntavāṅmanā nityaṃ hrīs tu dharmād avāpyate
12,156.016a dharmārthahetoḥ kṣamate titikṣā kṣāntir ucyate
12,156.016c lokasaṃgrahaṇārthaṃ tu sā tu dhairyeṇa labhyate
12,156.016d*0405_01 anasūyā tu gāmbhīryaṃ dānenaitad avāpyate
12,156.017a tyāgaḥ snehasya yas tyāgo viṣayāṇāṃ tathaiva ca
12,156.017c rāgadveṣaprahīṇasya tyāgo bhavati nānyathā
12,156.017d*0406_01 dhyānaṃ cāśāṭhyam ity uktaṃ maunenaitad avāpyate
12,156.018a āryatā nāma bhūtānāṃ yaḥ karoti prayatnataḥ
12,156.018c śubhaṃ karma nirākāro vītarāgatvam eva ca
12,156.019a dhṛtir nāma sukhe duḥkhe yathā nāpnoti vikriyām
12,156.019c tāṃ bhajeta sadā prājño ya icched bhūtim ātmanaḥ
12,156.020a sarvathā kṣamiṇā bhāvyaṃ tathā satyapareṇa ca
12,156.020c vītaharṣabhayakrodho dhṛtim āpnoti paṇḍitaḥ
12,156.021a adrohaḥ sarvabhūteṣu karmaṇā manasā girā
12,156.021c anugrahaś ca dānaṃ ca satāṃ dharmaḥ sanātanaḥ
12,156.022a ete trayodaśākārāḥ pṛthak satyaikalakṣaṇāḥ
12,156.022c bhajante satyam eveha bṛṃhayanti ca bhārata
12,156.023a nāntaḥ śakyo guṇānāṃ hi vaktuṃ satyasya bhārata
12,156.023c ataḥ satyaṃ praśaṃsanti viprāḥ sapitṛdevatāḥ
12,156.024a nāsti satyāt paro dharmo nānṛtāt pātakaṃ param
12,156.024c sthitir hi satyaṃ dharmasya tasmāt satyaṃ na lopayet
12,156.025a upaiti satyād dānaṃ hi tathā yajñāḥ sadakṣiṇāḥ
12,156.025c vratāgnihotraṃ vedāś ca ye cānye dharmaniścayāḥ
12,156.026a aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam
12,156.026c aśvamedhasahasrād dhi satyam evātiricyate
12,157.001 yudhiṣṭhira uvāca
12,157.001a yataḥ prabhavati krodhaḥ kāmaś ca bharatarṣabha
12,157.001c śokamohau vivitsā ca parāsutvaṃ tathā madaḥ
12,157.002a lobho mātsaryam īrṣyā ca kutsāsūyā kṛpā tathā
12,157.002c etat sarvaṃ mahāprājña yāthātathyena me vada
12,157.003 bhīṣma uvāca
12,157.003a trayodaśaite 'tibalāḥ śatravaḥ prāṇināṃ smṛtāḥ
12,157.003b*0407_01 śatravaḥ prāṇināṃ sarve smṛtās te tu trayodaśa
12,157.003c upāsate mahārāja samastāḥ puruṣān iha
12,157.003d*0408_01 prāṇināṃ lobhayuktānām ete vai śatravaḥ smṛtāḥ
12,157.004a ete pramattaṃ puruṣam apramattā nudanti hi
12,157.004c vṛkā iva vilumpanti dṛṣṭvaiva puruṣetarān
12,157.005a ebhyaḥ pravartate duḥkham ebhyaḥ pāpaṃ pravartate
12,157.005c iti martyo vijānīyāt satataṃ bharatarṣabha
12,157.006a eteṣām udayaṃ sthānaṃ kṣayaṃ ca puruṣottama
12,157.006c hanta te vartayiṣyāmi tan me nigadataḥ śṛṇu
12,157.006c*0409_01 **** **** krodhasyotpattim āditaḥ
12,157.006c*0409_02 yathātattvaṃ kṣitipate
12,157.007a lobhāt krodhaḥ prabhavati paradoṣair udīryate
12,157.007c kṣamayā tiṣṭhate rājañ śrīmāṃś ca vinivartate
12,157.008a saṃkalpāj jāyate kāmaḥ sevyamāno vivardhate
12,157.008b*0410_01 yadā prājño viramate tadā sadyaḥ praṇaśyati
12,157.008b*0410_02 parāsūyā krodhalobhāv antarā pratimucyate
12,157.008b*0410_03 dayayā sarvabhūtānāṃ nirvedād vinivartate
12,157.008c avadyadarśanād vyeti tattvajñānāc ca dhīmatām
12,157.009a viruddhāni hi śāstrāṇi paśyantīhālpabuddhayaḥ
12,157.009c vivitsā jāyate tatra tattvajñānān nivartate
12,157.010a prīteḥ śokaḥ prabhavati viyogāt tasya dehinaḥ
12,157.010c yadā nirarthakaṃ vetti tadā sadyaḥ praṇaśyati
12,157.010d*0411_01 ajñānaprabhavo mohaḥ pāpābhyāsāt pravartate
12,157.010d*0411_02 yadā prājñeṣu ramate tadā sadyaḥ praṇaśyati
12,157.011a parāsutā krodhalobhād abhyāsāc ca pravartate
12,157.011c dayayā sarvabhūtānāṃ nirvedāt sā nivartate
12,157.012a sattvatyāgāt tu mātsaryam ahitāni ca sevate
12,157.012c etat tu kṣīyate tāta sādhūnām upasevanāt
12,157.013a kulāj jñānāt tathaiśvaryān mado bhavati dehinām
12,157.013c ebhir eva tu vijñātair madaḥ sadyaḥ praṇaśyati
12,157.014a īrṣyā kāmāt prabhavati saṃgharṣāc caiva bhārata
12,157.014c itareṣāṃ tu martyānāṃ prajñayā sā praṇaśyati
12,157.015a vibhramāl lokabāhyānāṃ dveṣyair vākyair asaṃgataiḥ
12,157.015c kutsā saṃjāyate rājann upekṣābhiḥ praśāmyati
12,157.016a pratikartum aśakyāya balasthāyāpakāriṇe
12,157.016c asūyā jāyate tīvrā kāruṇyād vinivartate
12,157.017a kṛpaṇān satataṃ dṛṣṭvā tataḥ saṃjāyate kṛpā
12,157.017b*0412_01 ajñānaprabhavo lobho bhūtānāṃ dṛśyate sadā
12,157.017b*0412_02 asthiratvaṃ ca bhogānāṃ dṛṣṭvā jñātvā nivartate
12,157.017c dharmaniṣṭhāṃ yadā vetti tadā śāmyati sā kṛpā
12,157.018a etāny eva jitāny āhuḥ praśamāc ca trayodaśa
12,157.018c ete hi dhārtarāṣṭrāṇāṃ sarve doṣās trayodaśa
12,157.018e tvayā sarvātmanā nityaṃ vijitā jeṣyase ca tān
12,158.001 yudhiṣṭhira uvāca
12,158.001a ānṛśaṃsyaṃ vijānāmi darśanena satāṃ sadā
12,158.001c nṛśaṃsān na vijānāmi teṣāṃ karma ca bhārata
12,158.002a kaṇṭakān kūpam agniṃ ca varjayanti yathā narāḥ
12,158.002c tathā nṛśaṃsakarmāṇaṃ varjayanti narā naram
12,158.003a nṛśaṃso hy adhamo nityaṃ pretya ceha ca bhārata
12,158.003c tasmād bravīhi kauravya tasya dharmaviniścayam
12,158.004 bhīṣma uvāca
12,158.004a spṛhāsyāntarhitā caiva viditārthā ca karmaṇā
12,158.004c ākroṣṭā kruśyate caiva bandhitā badhyate ca yaḥ
12,158.005a dattānukīrtir viṣamaḥ kṣudro naikṛtikaḥ śaṭhaḥ
12,158.005c asaṃbhogī ca mānī ca tathā saṅgī vikatthanaḥ
12,158.006a sarvātiśaṅkī paruṣo bāliśaḥ kṛpaṇas tathā
12,158.006c vargapraśaṃsī satatam āśramadveṣasaṃkarī
12,158.007a hiṃsāvihārī satatam aviśeṣaguṇāguṇaḥ
12,158.007c bahvalīko manasvī ca lubdho 'tyarthaṃ nṛśaṃsakṛt
12,158.008a dharmaśīlaṃ guṇopetaṃ pāpa ity avagacchati
12,158.008c ātmaśīlānumānena na viśvasiti kasya cit
12,158.009a pareṣāṃ yatra doṣaḥ syāt tad guhyaṃ saṃprakāśayet
12,158.009c samāneṣv eva doṣeṣu vṛttyartham upaghātayet
12,158.010a tathopakāriṇaṃ caiva manyate vañcitaṃ param
12,158.010c dattvāpi ca dhanaṃ kāle saṃtapaty upakāriṇe
12,158.011a bhakṣyaṃ bhojyam atho lehyaṃ yac cānyat sādhu bhojanam
12,158.011c prekṣamāṇeṣu yo 'śnīyān nṛśaṃsa iti taṃ viduḥ
12,158.012a brāhmaṇebhyaḥ pradāyāgraṃ yaḥ suhṛdbhiḥ sahāśnute
12,158.012c sa pretya labhate svargam iha cānantyam aśnute
12,158.013a eṣa te bharataśreṣṭha nṛśaṃsaḥ parikīrtitaḥ
12,158.013c sadā vivarjanīyo vai puruṣeṇa bubhūṣatā
12,159.001 bhīṣma uvāca
12,159.001a kṛtārtho yakṣyamāṇaś ca sarvavedāntagaś ca yaḥ
12,159.001c ācāryapitṛbhāryārthaṃ svādhyāyārtham athāpi vā
12,159.002a ete vai sādhavo dṛṣṭā brāhmaṇā dharmabhikṣavaḥ
12,159.002c asvebhyo deyam etebhyo dānaṃ vidyāviśeṣataḥ
12,159.003a anyatra dakṣiṇā yā tu deyā bharatasattama
12,159.003c anyebhyo hi bahirvedyāṃ nākṛtānnaṃ vidhīyate
12,159.004a sarvaratnāni rājā ca yathārhaṃ pratipādayet
12,159.004c brāhmaṇāś caiva yajñāś ca sahānnāḥ sahadakṣiṇāḥ
12,159.004d*0413_01 anyonyaspardhino rājan yajante guṇataḥ sadā
12,159.005a yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye
12,159.005c adhikaṃ vāpi vidyeta sa somaṃ pātum arhati
12,159.006a yajñaś cet pratividdhaḥ syād aṅgenaikena yajvanaḥ
12,159.006c brāhmaṇasya viśeṣeṇa dhārmike sati rājani
12,159.007a yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ
12,159.007c kuṭumbāt tasya tad dravyaṃ yajñārthaṃ pārthivo haret
12,159.008a āhared veśmataḥ kiṃ cit kāmaṃ śūdrasya dravyataḥ
12,159.008c na hi veśmani śūdrasya kaś cid asti parigrahaḥ
12,159.009a yo 'nāhitāgniḥ śatagur ayajvā ca sahasraguḥ
12,159.009c tayor api kuṭumbābhyām āhared avicārayan
12,159.010a adātṛbhyo haren nityaṃ vyākhyāpya nṛpatiḥ prabho
12,159.010c tathā hy ācarato dharmo nṛpateḥ syād athākhilaḥ
12,159.011a tathaiva saptame bhakte bhaktāni ṣaḍ anaśnatā
12,159.011c aśvastanavidhānena hartavyaṃ hīnakarmaṇaḥ
12,159.011e khalāt kṣetrāt tathāgārād yato vāpy upapadyate
12,159.012a ākhyātavyaṃ nṛpasyaitat pṛcchato 'pṛcchato 'pi vā
12,159.012c na tasmai dhārayed daṇḍaṃ rājā dharmeṇa dharmavit
12,159.013a kṣatriyasya hi bāliśyād brāhmaṇaḥ kliśyate kṣudhā
12,159.013c śrutaśīle samājñāya vṛttim asya prakalpayet
12,159.013e athainaṃ parirakṣeta pitā putram ivaurasam
12,159.014a iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye
12,159.014c avikalpaḥ purādharmo dharmavādais tu kevalam
12,159.015a viśvais tu devaiḥ sādhyaiś ca brāhmaṇaiś ca maharṣibhiḥ
12,159.015c āpatsu maraṇād bhītair liṅgapratinidhiḥ kṛtaḥ
12,159.016a prabhuḥ prathamakalpasya yo 'nukalpena vartate
12,159.016c na sāṃparāyikaṃ tasya durmater vidyate phalam
12,159.017a na brāhmaṇān vedayeta kaś cid rājani mānavaḥ
12,159.017c avīryo vedanād vidyāt suvīryo vīryavattaram
12,159.018a tasmād rājñā sadā tejo duḥsahaṃ brahmavādinām
12,159.018c mantā śāstā vidhātā ca brāhmaṇo deva ucyate
12,159.018e tasmin nākuśalaṃ brūyān na śuktām īrayed giram
12,159.019a kṣatriyo bāhuvīryeṇa taraty āpadam ātmanaḥ
12,159.019c dhanena vaiśyaḥ śūdraś ca mantrair homaiś ca vai dvijaḥ
12,159.020a na vai kanyā na yuvatir nāmantro na ca bāliśaḥ
12,159.020c pariveṣṭāgnihotrasya bhaven nāsaṃskṛtas tathā
12,159.020e narake nipatanty ete juhvānāḥ sa ca yasya tat
12,159.020f*0414_01 tasmād vaitānakuśalo hotā syād vedapāragaḥ
12,159.021a prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām
12,159.021c anāhitāgnir iti sa procyate dharmadarśibhiḥ
12,159.022a puṇyāny anyāni kurvīta śraddadhāno jitendriyaḥ
12,159.022c anāptadakṣiṇair yajñair na yajeta kathaṃ cana
12,159.023a prajāḥ paśūṃś ca svargaṃ ca hanti yajño hy adakṣiṇaḥ
12,159.023c indriyāṇi yaśaḥ kīrtim āyuś cāsyopakṛntati
12,159.024a udakyā hy āsate ye ca ye ca ke cid anagnayaḥ
12,159.024c kulaṃ cāśrotriyaṃ yeṣāṃ sarve te śūdradharmiṇaḥ
12,159.025a udapānodake grāme brāhmaṇo vṛṣalīpatiḥ
12,159.025c uṣitvā dvādaśa samāḥ śūdrakarmeha gacchati
12,159.026a anāryāṃ śayane bibhrad ujjhan bibhrac ca yo dvijām
12,159.026c abrāhmaṇo manyamānas tṛṇeṣv āsīta pṛṣṭhataḥ
12,159.026e tathā sa śudhyate rājañ śṛṇu cātra vaco mama
12,159.027a yad ekarātreṇa karoti pāpaṃ; kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ
12,159.027c sthānāsanābhyāṃ vicaran vratī saṃs; tribhir varṣaiḥ śamayed ātmapāpam
12,159.028a na narmayuktaṃ vacanaṃ hinasti; na strīṣu rājan na vivāhakāle
12,159.028c na gurvarthe nātmano jīvitārthe; pañcānṛtāny āhur apātakāni
12,159.029a śraddadhānaḥ śubhāṃ vidyāṃ hīnād api samācaret
12,159.029c suvarṇam api cāmedhyād ādadīteti dhāraṇā
12,159.030a strīratnaṃ duṣkulāc cāpi viṣād apy amṛtaṃ pibet
12,159.030c aduṣṭā hi striyo ratnam āpa ity eva dharmataḥ
12,159.031a gobrāhmaṇahitārthaṃ ca varṇānāṃ saṃkareṣu ca
12,159.031c gṛhṇīyāt tu dhanur vaiśyaḥ paritrāṇāya cātmanaḥ
12,159.032a surāpānaṃ brahmahatyā gurutalpam athāpi vā
12,159.032c anirdeśyāni manyante prāṇāntānīti dhāraṇā
12,159.033a suvarṇaharaṇaṃ stainyaṃ viprāsaṅgaś ca pātakam
12,159.033c viharan madyapānaṃ cāpy agamyāgamanaṃ tathā
12,159.034a patitaiḥ saṃprayogāc ca brāhmaṇair yonitas tathā
12,159.034c acireṇa mahārāja tādṛśo vai bhavaty uta
12,159.035a saṃvatsareṇa patati patitena sahācaran
12,159.035c yājanādhyāpanād yaunān na tu yānāsanāśanāt
12,159.036a etāni ca tato 'nyāni nirdeśyānīti dhāraṇā
12,159.036c nirdeśyakena vidhinā kālenāvyasanī bhavet
12,159.037a annaṃ tiryaṅ na hotavyaṃ pretakarmaṇy apātite
12,159.037c triṣu tv eteṣu pūrveṣu na kurvīta vicāraṇām
12,159.038a amātyān vā gurūn vāpi jahyād dharmeṇa dhārmikaḥ
12,159.038c prāyaścittam akurvāṇair naitair arhati saṃvidam
12,159.039a adharmakārī dharmeṇa tapasā hanti kilbiṣam
12,159.039c bruvan stena iti stenaṃ tāvat prāpnoti kilbiṣam
12,159.039e astenaṃ stena ity uktvā dviguṇaṃ pāpam āpnuyāt
12,159.039f*0415_01 stenam astena ity uktvā tāvad āpnoti kilbiṣam
12,159.040a tribhāgaṃ brahmahatyāyāḥ kanyā prāpnoti duṣyatī
12,159.040c yas tu dūṣayitā tasyāḥ śeṣaṃ prāpnoti kilbiṣam
12,159.041a brāhmaṇāyāvagūryeha spṛṣṭvā gurutaraṃ bhavet
12,159.041c varṣāṇāṃ hi śataṃ pāpaḥ pratiṣṭhāṃ nādhigacchati
12,159.042a sahasraṃ tv eva varṣāṇāṃ nipātya narake vaset
12,159.042c tasmān naivāvagūryād dhi naiva jātu nipātayet
12,159.043a śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇīyād dvijakṣatāt
12,159.043c tāvatīḥ sa samā rājan narake parivartate
12,159.044a bhrūṇahāhavamadhye tu śudhyate śastrapātitaḥ
12,159.044c ātmānaṃ juhuyād vahnau samiddhe tena śudhyati
12,159.045a surāpo vāruṇīm uṣṇāṃ pītvā pāpād vimucyate
12,159.045c tayā sa kāye nirdagdhe mṛtyunā pretya śudhyati
12,159.045e lokāṃś ca labhate vipro nānyathā labhate hi saḥ
12,159.046a gurutalpam adhiṣṭhāya durātmā pāpacetanaḥ
12,159.046c sūrmīṃ jvalantīm āśliṣya mṛtyunā sa viśudhyati
12,159.047a atha vā śiśnavṛṣaṇāv ādāyāñjalinā svayam
12,159.047c nairṛtīṃ diśam āsthāya nipatet sa tv ajihmagaḥ
12,159.048a brāhmaṇārthe 'pi vā prāṇān saṃtyajet tena śudhyati
12,159.048c aśvamedhena vāpīṣṭvā gomedhenāpi vā punaḥ
12,159.048e agniṣṭomena vā samyag iha pretya ca pūyate
12,159.049a tathaiva dvādaśa samāḥ kapālī brahmahā bhavet
12,159.049c brahmacārī cared bhaikṣaṃ svakarmodāharan muniḥ
12,159.050a evaṃ vā tapasā yukto brahmahā savanī bhavet
12,159.050c evaṃ vā garbham ajñātā cātreyīṃ yo 'bhigacchati
12,159.050e dviguṇā brahmahatyā vai ātreyīvyasane bhavet
12,159.051a surāpo niyatāhāro brahmacārī kṣamācaraḥ
12,159.051c ūrdhvaṃ tribhyo 'tha varṣebhyo yajetāgniṣṭutā param
12,159.051e ṛṣabhaikasahasraṃ gā dattvā śubham avāpnuyāt
12,159.051f*0416_01 dīkṣābhiṣekanirmukte kṣatriye ṣaṭ samācaret
12,159.052a vaiśyaṃ hatvā tu varṣe dve ṛṣabhaikaśatāś ca gāḥ
12,159.052c śūdraṃ hatvābdam evaikam ṛṣabhaikādaśāś ca gāḥ
12,159.053a śvabarbarakharān hatvā śaudram eva vrataṃ caret
12,159.053c mārjāracāṣamaṇḍūkān kākaṃ bhāsaṃ ca mūṣakam
12,159.054a uktaḥ paśusamo dharmo rājan prāṇinipātanāt
12,159.054c prāyaścittāny athānyāni pravakṣyāmy anupūrvaśaḥ
12,159.055a talpe cānyasya caurye ca pṛthak saṃvatsaraṃ caret
12,159.055c trīṇi śrotriyabhāryāyāṃ paradāre tu dve smṛte
12,159.056a kāle caturthe bhuñjāno brahmacārī vratī bhavet
12,159.056c sthānāsanābhyāṃ viharet trir ahno 'bhyuditād apaḥ
12,159.056d*0417_01 evam eva caran rājaṃs tasmāt pāpāt pramucyate
12,159.056e evam eva nirācānto yaś cāgnīn apavidhyati
12,159.057a tyajaty akāraṇe yaś ca pitaraṃ mātaraṃ tathā
12,159.057c patitaḥ syāt sa kauravya tathā dharmeṣu niścayaḥ
12,159.058a grāsācchādanam atyarthaṃ dadyād iti nidarśanam
12,159.058b*0418_01 brahmacārī dvijebhyaś ca dattvā pāpāt pramucyate
12,159.058c bhāryāyāṃ vyabhicāriṇyāṃ niruddhāyāṃ viśeṣataḥ
12,159.058e yat puṃsāṃ paradāreṣu tac caināṃ cārayed vratam
12,159.059a śreyāṃsaṃ śayane hitvā yā pāpīyāṃsam ṛcchati
12,159.059c śvabhis tāṃ khādayed rājā saṃsthāne bahusaṃvṛte
12,159.060a pumāṃsaṃ bandhayet prājñaḥ śayane tapta āyase
12,159.060c apy ādadhīta dārūṇi tatra dahyeta pāpakṛt
12,159.061a eṣa daṇḍo mahārāja strīṇāṃ bhartṛvyatikrame
12,159.061c saṃvatsarābhiśastasya duṣṭasya dviguṇo bhavet
12,159.062a dve tasya trīṇi varṣāṇi catvāri sahasevinaḥ
12,159.062c kucaraḥ pañca varṣāṇi cared bhaikṣaṃ munivrataḥ
12,159.063a parivittiḥ parivettā yayā ca parividyate
12,159.063c pāṇigrāhaś ca dharmeṇa sarve te patitāḥ smṛtāḥ
12,159.064a careyuḥ sarva evaite vīrahā yad vrataṃ caret
12,159.064c cāndrāyaṇaṃ caren māsaṃ kṛcchraṃ vā pāpaśuddhaye
12,159.065a parivettā prayaccheta parivittāya tāṃ snuṣām
12,159.065c jyeṣṭhena tv abhyanujñāto yavīyān pratyanantaram
12,159.065e enaso mokṣam āpnoti sā ca tau caiva dharmataḥ
12,159.066a amānuṣīṣu govarjam anāvṛṣṭir na duṣyati
12,159.066c adhiṣṭhātāram attāraṃ paśūnāṃ puruṣaṃ viduḥ
12,159.067a paridhāyordhvavālaṃ tu pātram ādāya mṛnmayam
12,159.067c caret sapta gṛhān bhaikṣaṃ svakarma parikīrtayan
12,159.068a tatraiva labdhabhojī syād dvādaśāhāt sa śudhyati
12,159.068c caret saṃvatsaraṃ cāpi tad vrataṃ yan nirākṛti
12,159.069a bhavet tu mānuṣeṣv evaṃ prāyaścittam anuttamam
12,159.069c dānaṃ vādānasakteṣu sarvam eva prakalpayet
12,159.069e anāstikeṣu gomātraṃ prāṇam ekaṃ pracakṣate
12,159.070a śvavarāhamanuṣyāṇāṃ kukkuṭasya kharasya ca
12,159.070c māṃsaṃ mūtrapurīṣaṃ ca prāśya saṃskāram arhati
12,159.071a brāhmaṇasya surāpasya gandham āghrāya somapaḥ
12,159.071c apas tryahaṃ pibed uṣṇās tryaham uṣṇaṃ payaḥ pibet
12,159.071e tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham
12,159.072a evam etat samuddiṣṭaṃ prāyaścittaṃ sanātanam
12,159.072c brāhmaṇasya viśeṣeṇa tattvajñānena jāyate
12,160.001 vaiśaṃpāyana uvāca
12,160.001a kathāntaram athāsādya khaḍgayuddhaviśāradaḥ
12,160.001c nakulaḥ śaratalpastham idam āha pitāmaham
12,160.002a dhanuḥ praharaṇaṃ śreṣṭham iti vādaḥ pitāmaha
12,160.002c matas tu mama dharmajña khaḍga eva susaṃśitaḥ
12,160.003a viśīrṇe kārmuke rājan prakṣīṇeṣu ca vājiṣu
12,160.003c khaḍgena śakyate yuddhe sādhv ātmā parirakṣitum
12,160.004a śarāsanadharāṃś caiva gadāśaktidharāṃs tathā
12,160.004c ekaḥ khaḍgadharo vīraḥ samarthaḥ pratibādhitum
12,160.005a atra me saṃśayaś caiva kautūhalam atīva ca
12,160.005c kiṃ svit praharaṇaṃ śreṣṭhaṃ sarvayuddheṣu pārthiva
12,160.006a kathaṃ cotpāditaḥ khaḍgaḥ kasyārthāya ca kena vā
12,160.006c pūrvācāryaṃ ca khaḍgasya prabrūhi prapitāmaha
12,160.007a tasya tad vacanaṃ śrutvā mādrīputrasya dhīmataḥ
12,160.007c sarvakauśalasaṃyuktaṃ sūkṣmacitrārthavac chubham
12,160.008a tatas tasyottaraṃ vākyaṃ svaravarṇopapāditam
12,160.008c śikṣānyāyopasaṃpannaṃ droṇaśiṣyāya pṛcchate
12,160.009a uvāca sarvadharmajño dhanurvedasya pāragaḥ
12,160.009c śaratalpagato bhīṣmo nakulāya mahātmane
12,160.010a tattvaṃ śṛṇuṣva mādreya yad etat paripṛcchasi
12,160.010c prabodhito 'smi bhavatā dhātumān iva parvataḥ
12,160.011a salilaikārṇavaṃ tāta purā sarvam abhūd idam
12,160.011c niṣprakampam anākāśam anirdeśyamahītalam
12,160.012a tamaḥsaṃvṛtam asparśam atigambhīradarśanam
12,160.012c niḥśabdaṃ cāprameyaṃ ca tatra jajñe pitāmahaḥ
12,160.012d*0419_01 avyakteva guṇātīte karmavyāpāravarjite
12,160.012d*0419_02 prādurbabhūva jalajaṃ tato jajñe pitāmahaḥ
12,160.013a so 'sṛjad vāyum agniṃ ca bhāskaraṃ cāpi vīryavān
12,160.013c ākāśam asṛjac cordhvam adho bhūmiṃ ca nairṛtim
12,160.014a nabhaḥ sacandratāraṃ ca nakṣatrāṇi grahāṃs tathā
12,160.014c saṃvatsarān ahorātrān ṛtūn atha lavān kṣaṇān
12,160.015a tataḥ śarīraṃ lokasthaṃ sthāpayitvā pitāmahaḥ
12,160.015c janayām āsa bhagavān putrān uttamatejasaḥ
12,160.016a marīcim ṛṣim atriṃ ca pulastyaṃ pulahaṃ kratum
12,160.016c vasiṣṭhāṅgirasau cobhau rudraṃ ca prabhum īśvaram
12,160.017a prācetasas tathā dakṣaḥ kanyāḥ ṣaṣṭim ajījanat
12,160.017c tā vai brahmarṣayaḥ sarvāḥ prajārthaṃ pratipedire
12,160.018a tābhyo viśvāni bhūtāni devāḥ pitṛgaṇās tathā
12,160.018c gandharvāpsarasaś caiva rakṣāṃsi vividhāni ca
12,160.019a patatrimṛgamīnāś ca plavaṃgāś ca mahoragāḥ
12,160.019c nānākṛtibalāś cānye jalakṣitivicāriṇaḥ
12,160.020a audbhidāḥ svedajāś caiva aṇḍajāś ca jarāyujāḥ
12,160.020c jajñe tāta tathā sarvaṃ jagat sthāvarajaṅgamam
12,160.021a bhūtasargam imaṃ kṛtvā sarvalokapitāmahaḥ
12,160.021c śāśvataṃ vedapaṭhitaṃ dharmaṃ ca yuyuje punaḥ
12,160.022a tasmin dharme sthitā devāḥ sahācāryapurohitāḥ
12,160.022c ādityā vasavo rudrāḥ sasādhyā marudaśvinaḥ
12,160.023a bhṛgvatryaṅgirasaḥ siddhāḥ kāśyapaś ca tapodhanaḥ
12,160.023c vasiṣṭhagautamāgastyās tathā nāradaparvatau
12,160.024a ṛṣayo vālakhilyāś ca prabhāsāḥ sikatās tathā
12,160.024c ghṛtācāḥ somavāyavyā vaikhānasamarīcipāḥ
12,160.025a akṛṣṭāś caiva haṃsāś ca ṛṣayo 'thāgniyonijāḥ
12,160.025c vānaprasthāḥ pṛśnayaś ca sthitā brahmānuśāsane
12,160.026a dānavendrās tv atikramya tat pitāmahaśāsanam
12,160.026c dharmasyāpacayaṃ cakruḥ krodhalobhasamanvitāḥ
12,160.027a hiraṇyakaśipuś caiva hiraṇyākṣo virocanaḥ
12,160.027c śambaro vipracittiś ca prahrādo namucir baliḥ
12,160.028a ete cānye ca bahavaḥ sagaṇā daityadānavāḥ
12,160.028c dharmasetum atikramya remire 'dharmaniścayāḥ
12,160.029a sarve sma tulyajātīyā yathā devās tathā vayam
12,160.029c ity evaṃ hetum āsthāya spardhamānāḥ surarṣibhiḥ
12,160.030a na priyaṃ nāpy anukrośaṃ cakrur bhūteṣu bhārata
12,160.030c trīn upāyān atikramya daṇḍena rurudhuḥ prajāḥ
12,160.030e na jagmuḥ saṃvidaṃ taiś ca darpād asurasattamāḥ
12,160.031a atha vai bhagavān brahmā brahmarṣibhir upasthitaḥ
12,160.031c tadā himavataḥ pṛṣṭhe suramye padmatārake
12,160.032a śatayojanavistāre maṇimuktācayācite
12,160.032c tasmin girivare putra puṣpitadrumakānane
12,160.032e tasthau sa vibudhaśreṣṭho brahmā lokārthasiddhaye
12,160.033a tato varṣasahasrānte vitānam akarot prabhuḥ
12,160.033c vidhinā kalpadṛṣṭena yathoktenopapāditam
12,160.034a ṛṣibhir yajñapaṭubhir yathāvat karmakartṛbhiḥ
12,160.034c marudbhiḥ parisaṃstīrṇaṃ dīpyamānaiś ca pāvakaiḥ
12,160.035a kāñcanair yajñabhāṇḍaiś ca bhrājiṣṇubhir alaṃkṛtam
12,160.035c vṛtaṃ devagaṇaiś caiva prababhau yajñamaṇḍalam
12,160.036a tathā brahmarṣibhiś caiva sadasyair upaśobhitam
12,160.036c tatra ghoratamaṃ vṛttam ṛṣīṇāṃ me pariśrutam
12,160.037a candramā vimalaṃ vyoma yathābhyuditatārakam
12,160.037c vidāryāgniṃ tathā bhūtam utthitaṃ śrūyate tataḥ
12,160.038a nīlotpalasavarṇābhaṃ tīkṣṇadaṃṣṭraṃ kṛśodaram
12,160.038c prāṃśu durdarśanaṃ caivāpy atitejas tathaiva ca
12,160.039a tasminn utpatamāne ca pracacāla vasuṃdharā
12,160.039c tatrormikalilāvartaś cukṣubhe ca mahārṇavaḥ
12,160.040a petur ulkā mahotpātāḥ śākhāś ca mumucur drumāḥ
12,160.040c aprasannā diśaḥ sarvāḥ pavanaś cāśivo vavau
12,160.040e muhur muhuś ca bhūtāni prāvyathanta bhayāt tathā
12,160.041a tataḥ sutumulaṃ dṛṣṭvā tad adbhutam upasthitam
12,160.041c maharṣisuragandharvān uvācedaṃ pitāmahaḥ
12,160.042a mayaitac cintitaṃ bhūtam asir nāmaiṣa vīryavān
12,160.042c rakṣaṇārthāya lokasya vadhāya ca suradviṣām
12,160.043a tatas tad rūpam utsṛjya babhau nistriṃśa eva saḥ
12,160.043c vimalas tīkṣṇadhāraś ca kālāntaka ivodyataḥ
12,160.044a tatas taṃ śitikaṇṭhāya rudrāyarṣabhaketave
12,160.044c brahmā dadāv asiṃ dīptam adharmaprativāraṇam
12,160.045a tataḥ sa bhagavān rudro brahmarṣigaṇasaṃstutaḥ
12,160.045c pragṛhyāsim ameyātmā rūpam anyac cakāra ha
12,160.046a caturbāhuḥ spṛśan mūrdhnā bhūsthito 'pi nabhastalam
12,160.046c ūrdhvadṛṣṭir mahāliṅgo mukhāj jvālāḥ samutsṛjan
12,160.046e vikurvan bahudhā varṇān nīlapāṇḍuralohitān
12,160.047a bibhrat kṛṣṇājinaṃ vāso hemapravaratārakam
12,160.047c netraṃ caikaṃ lalāṭena bhāskarapratimaṃ mahat
12,160.047e śuśubhāte ca vimale dve netre kṛṣṇapiṅgale
12,160.048a tato devo mahādevaḥ śūlapāṇir bhagākṣihā
12,160.048c saṃpragṛhya tu nistriṃśaṃ kālārkānalasaṃnibham
12,160.049a trikūṭaṃ carma codyamya savidyutam ivāmbudam
12,160.049c cacāra vividhān mārgān mahābalaparākramaḥ
12,160.049e vidhunvann asim ākāśe dānavāntacikīrṣayā
12,160.050a tasya nādaṃ vinadato mahāhāsaṃ ca muñcataḥ
12,160.050c babhau pratibhayaṃ rūpaṃ tadā rudrasya bhārata
12,160.051a tad rūpadhāriṇaṃ rudraṃ raudrakarma cikīrṣavaḥ
12,160.051c niśamya dānavāḥ sarve hṛṣṭāḥ samabhidudruvuḥ
12,160.052a aśmabhiś cāpy avarṣanta pradīptaiś ca tatholmukaiḥ
12,160.052c ghoraiḥ praharaṇaiś cānyaiḥ śitadhārair ayomukhaiḥ
12,160.053a tatas tad dānavānīkaṃ saṃpraṇetāram acyutam
12,160.053c rudrakhaḍgabaloddhūtaṃ pracacāla mumoha ca
12,160.054a citraṃ śīghrataratvāc ca carantam asidhāriṇam
12,160.054c tam ekam asurāḥ sarve sahasram iti menire
12,160.055a chindan bhindan rujan kṛntan dārayan pramathann api
12,160.055c acarad daityasaṃgheṣu rudro 'gnir iva kakṣagaḥ
12,160.056a asivegaprarugṇās te chinnabāhūruvakṣasaḥ
12,160.056c saṃprakṛttottamāṅgāś ca petur urvyāṃ mahāsurāḥ
12,160.057a apare dānavā bhagnā rudraghātāvapīḍitāḥ
12,160.057c anyonyam abhinardanto diśaḥ saṃpratipedire
12,160.058a bhūmiṃ ke cit praviviśuḥ parvatān apare tathā
12,160.058c apare jagmur ākāśam apare 'mbhaḥ samāviśan
12,160.059a tasmin mahati saṃvṛtte samare bhṛśadāruṇe
12,160.059c babhau bhūmiḥ pratibhayā tadā rudhirakardamā
12,160.060a dānavānāṃ śarīraiś ca mahadbhiḥ śoṇitokṣitaiḥ
12,160.060c samākīrṇā mahābāho śailair iva sakiṃśukaiḥ
12,160.061a rudhireṇa pariklinnā prababhau vasudhā tadā
12,160.061c raktārdravasanā śyāmā nārīva madavihvalā
12,160.062a sa rudro dānavān hatvā kṛtvā dharmottaraṃ jagat
12,160.062c raudraṃ rūpaṃ vihāyāśu cakre rūpaṃ śivaṃ śivaḥ
12,160.063a tato maharṣayaḥ sarve sarve devagaṇās tathā
12,160.063c jayenādbhutakalpena devadevam athārcayan
12,160.064a tataḥ sa bhagavān rudro dānavakṣatajokṣitam
12,160.064c asiṃ dharmasya goptāraṃ dadau satkṛtya viṣṇave
12,160.065a viṣṇur marīcaye prādān marīcir bhagavāṃś ca tam
12,160.065c maharṣibhyo dadau khaḍgam ṛṣayo vāsavāya tu
12,160.066a mahendro lokapālebhyo lokapālās tu putraka
12,160.066c manave sūryaputrāya daduḥ khaḍgaṃ suvistaram
12,160.067a ūcuś cainaṃ tathaivādyaṃ mānuṣāṇāṃ tvam īśvaraḥ
12,160.067c asinā dharmagarbheṇa pālayasva prajā iti
12,160.068a dharmasetum atikrāntāḥ sūkṣmasthūlārthakāraṇāt
12,160.068c vibhajya daṇḍaṃ rakṣyāḥ syur dharmato na yadṛcchayā
12,160.069a durvācā nigraho daṇḍo hiraṇyabahulas tathā
12,160.069c vyaṅganaṃ ca śarīrasya vadho vānalpakāraṇāt
12,160.070a aser etāni rūpāṇi durvācādīni nirdiśet
12,160.070c aser eva pramāṇāni parimāṇavyatikramāt
12,160.071a adhisṛjyātha putraṃ svaṃ prajānām adhipaṃ tataḥ
12,160.071c manuḥ prajānāṃ rakṣārthaṃ kṣupāya pradadāv asim
12,160.072a kṣupāj jagrāha cekṣvākur ikṣvākoś ca purūravāḥ
12,160.072c āyuś ca tasmāl lebhe taṃ nahuṣaś ca tato bhuvi
12,160.073a yayātir nahuṣāc cāpi pūrus tasmāc ca labdhavān
12,160.073c āmūrtarayasas tasmāt tato bhūmiśayo nṛpaḥ
12,160.073c*0420_01 **** **** gayāya pratyapādayat
12,160.073c*0420_02 gayāc ca labdhavān rājā
12,160.074a bharataś cāpi dauḥṣantir lebhe bhūmiśayād asim
12,160.074c tasmāc ca lebhe dharmajño rājann aiḍabiḍas tathā
12,160.075a tataś caiḍabiḍāl lebhe dhundhumāro janeśvaraḥ
12,160.075c dhundhumārāc ca kāmbojo mucukundas tato 'labhat
12,160.076a mucukundān maruttaś ca maruttād api raivataḥ
12,160.076c raivatād yuvanāśvaś ca yuvanāśvāt tato raghuḥ
12,160.077a ikṣvākuvaṃśajas tasmād dhariṇāśvaḥ pratāpavān
12,160.077c hariṇāśvād asiṃ lebhe śunakaḥ śunakād api
12,160.078a uśīnaro vai dharmātmā tasmād bhojāḥ sayādavāḥ
12,160.078c yadubhyaś ca śibir lebhe śibeś cāpi pratardanaḥ
12,160.079a pratardanād aṣṭakaś ca ruśadaśvo 'ṣṭakād api
12,160.079c ruśadaśvād bharadvājo droṇas tasmāt kṛpas tataḥ
12,160.079e tatas tvaṃ bhrātṛbhiḥ sārdhaṃ paramāsim avāptavān
12,160.080a kṛttikāś cāsya nakṣatram aser agniś ca daivatam
12,160.080c rohiṇyo gotram asyātha rudraś ca gurur uttamaḥ
12,160.081a aser aṣṭau ca nāmāni rahasyāni nibodha me
12,160.081c pāṇḍaveya sadā yāni kīrtayaṃl labhate jayam
12,160.082a asir viśasanaḥ khaḍgas tīkṣṇavartmā durāsadaḥ
12,160.082c śrīgarbho vijayaś caiva dharmapālas tathaiva ca
12,160.083a agryaḥ praharaṇānāṃ ca khaḍgo mādravatīsuta
12,160.083c maheśvarapraṇītaś ca purāṇe niścayaṃ gataḥ
12,160.083d*0421_01 etāni caiva nāmāni purāṇe niścitāni vai
12,160.084a pṛthus tūtpādayām āsa dhanur ādyam ariṃdama
12,160.084b*0422_01 teneyaṃ pṛthivī dugdhā sasyāni subahūny api
12,160.084b*0422_02 dharmeṇa ca yathā pūrvaṃ
12,160.084c teneyaṃ pṛthivī pūrvaṃ vainyena parirakṣitā
12,160.085a tad etad ārṣaṃ mādreya pramāṇaṃ kartum arhasi
12,160.085c aseś ca pūjā kartavyā sadā yuddhaviśāradaiḥ
12,160.086a ity eṣa prathamaḥ kalpo vyākhyātas te suvistaraḥ
12,160.086c aser utpattisaṃsargo yathāvad bharatarṣabha
12,160.087a sarvathaitad iha śrutvā khaḍgasādhanam uttamam
12,160.087c labhate puruṣaḥ kīrtiṃ pretya cānantyam aśnute
12,161.001 vaiśaṃpāyana uvāca
12,161.001a ity uktavati bhīṣme tu tūṣṇīṃbhūte yudhiṣṭhiraḥ
12,161.001c papracchāvasaraṃ gatvā bhrātṝn vidurapañcamān
12,161.002a dharme cārthe ca kāme ca lokavṛttiḥ samāhitā
12,161.002c teṣāṃ garīyān katamo madhyamaḥ ko laghuś ca kaḥ
12,161.003a kasmiṃś cātmā niyantavyas trivargavijayāya vai
12,161.003c saṃtuṣṭā naiṣṭhikaṃ vākyaṃ yathāvad vaktum arhatha
12,161.004a tato 'rthagatitattvajñaḥ prathamaṃ pratibhānavān
12,161.004c jagāda viduro vākyaṃ dharmaśāstram anusmaran
12,161.005a bāhuśrutyaṃ tapas tyāgaḥ śraddhā yajñakriyā kṣamā
12,161.005c bhāvaśuddhir dayā satyaṃ saṃyamaś cātmasaṃpadaḥ
12,161.006a etad evābhipadyasva mā te bhūc calitaṃ manaḥ
12,161.006c etan mūlau hi dharmārthāv etad ekapadaṃ hitam
12,161.007a dharmeṇaivarṣayas tīrṇā dharme lokāḥ pratiṣṭhitāḥ
12,161.007c dharmeṇa devā divigā dharme cārthaḥ samāhitaḥ
12,161.008a dharmo rājan guṇaśreṣṭho madhyamo hy artha ucyate
12,161.008c kāmo yavīyān iti ca pravadanti manīṣiṇaḥ
12,161.008e tasmād dharmapradhānena bhavitavyaṃ yatātmanā
12,161.008f*0423_01 tathā ca sarvabhūteṣu vartitavyaṃ yathātmani
12,161.009a samāptavacane tasminn arthaśāstraviśāradaḥ
12,161.009c pārtho vākyārthatattvajño jagau vākyam atandritaḥ
12,161.010a karmabhūmir iyaṃ rājann iha vārttā praśasyate
12,161.010c kṛṣivāṇijyagorakṣyaṃ śilpāni vividhāni ca
12,161.011a artha ity eva sarveṣāṃ karmaṇām avyatikramaḥ
12,161.011c na ṛte 'rthena vartete dharmakāmāv iti śrutiḥ
12,161.012a vijayī hy arthavān dharmam ārādhayitum uttamam
12,161.012c kāmaṃ ca carituṃ śakto duṣprāpam akṛtātmabhiḥ
12,161.013a arthasyāvayavāv etau dharmakāmāv iti śrutiḥ
12,161.013c arthasiddhyā hi nirvṛttāv ubhāv etau bhaviṣyataḥ
12,161.014a udbhūtārthaṃ hi puruṣaṃ viśiṣṭatarayonayaḥ
12,161.014c brahmāṇam iva bhūtāni satataṃ paryupāsate
12,161.015a jaṭājinadharā dāntāḥ paṅkadigdhā jitendriyāḥ
12,161.015c muṇḍā nistantavaś cāpi vasanty arthārthinaḥ pṛthak
12,161.016a kāṣāyavasanāś cānye śmaśrulā hrīsusaṃvṛtāḥ
12,161.016c vidvāṃsaś caiva śāntāś ca muktāḥ sarvaparigrahaiḥ
12,161.016d*0424_01 arthārthinaḥ santi nityaṃ paritapyanti karmabhiḥ
12,161.017a arthārthinaḥ santi ke cid apare svargakāṅkṣiṇaḥ
12,161.017c kulapratyāgamāś caike svaṃ svaṃ mārgam anuṣṭhitāḥ
12,161.018a āstikā nāstikāś caiva niyatāḥ saṃyame pare
12,161.018c aprajñānaṃ tamobhūtaṃ prajñānaṃ tu prakāśatā
12,161.019a bhṛtyān bhogair dviṣo daṇḍair yo yojayati so 'rthavān
12,161.019c etan matimatāṃ śreṣṭha mataṃ mama yathātatham
12,161.019e anayos tu nibodha tvaṃ vacanaṃ vākyakaṇṭhayoḥ
12,161.020a tato dharmārthakuśalau mādrīputrāv anantaram
12,161.020c nakulaḥ sahadevaś ca vākyaṃ jagadatuḥ param
12,161.021a āsīnaś ca śayānaś ca vicarann api ca sthitaḥ
12,161.021c arthayogaṃ dṛḍhaṃ kuryād yogair uccāvacair api
12,161.022a asmiṃs tu vai susaṃvṛtte durlabhe paramapriye
12,161.022c iha kāmān avāpnoti pratyakṣaṃ nātra saṃśayaḥ
12,161.023a yo 'rtho dharmeṇa saṃyukto dharmo yaś cārthasaṃyutaḥ
12,161.023c madhv ivāmṛtasaṃyuktaṃ tasmād etau matāv iha
12,161.024a anarthasya na kāmo 'sti tathārtho 'dharmiṇaḥ kutaḥ
12,161.024c tasmād udvijate loko dharmārthād yo bahiṣkṛtaḥ
12,161.025a tasmād dharmapradhānena sādhyo 'rthaḥ saṃyatātmanā
12,161.025c viśvasteṣu ca bhūteṣu kalpate sarva eva hi
12,161.026a dharmaṃ samācaret pūrvaṃ tathārthaṃ dharmasaṃyutam
12,161.026c tataḥ kāmaṃ caret paścāt siddhārthasya hi tat phalam
12,161.027a virematus tu tad vākyam uktvā tāv aśvinoḥ sutau
12,161.027c bhīmasenas tadā vākyam idaṃ vaktuṃ pracakrame
12,161.028a nākāmaḥ kāmayaty arthaṃ nākāmo dharmam icchati
12,161.028c nākāmaḥ kāmayāno 'sti tasmāt kāmo viśiṣyate
12,161.029a kāmena yuktā ṛṣayas tapasy eva samāhitāḥ
12,161.029c palāśaphalamūlāśā vāyubhakṣāḥ susaṃyatāḥ
12,161.030a vedopavādeṣv apare yuktāḥ svādhyāyapāragāḥ
12,161.030c śrāddhayajñakriyāyāṃ ca tathā dānapratigrahe
12,161.031a vaṇijaḥ karṣakā gopāḥ kāravaḥ śilpinas tathā
12,161.031c daivakarmakṛtaś caiva yuktāḥ kāmena karmasu
12,161.032a samudraṃ cāviśanty anye narāḥ kāmena saṃyutāḥ
12,161.032c kāmo hi vividhākāraḥ sarvaṃ kāmena saṃtatam
12,161.033a nāsti nāsīn nābhaviṣyad bhūtaṃ kāmātmakāt param
12,161.033c etat sāraṃ mahārāja dharmārthāv atra saṃśritau
12,161.034a navanītaṃ yathā dadhnas tathā kāmo 'rthadharmataḥ
12,161.034c śreyas tailaṃ ca piṇyākād dhṛtaṃ śreya udaśvitaḥ
12,161.035a śreyaḥ puṣpaphalaṃ kāṣṭhāt kāmo dharmārthayor varaḥ
12,161.035c puṣpato madhv iva rasaḥ kāmāt saṃjāyate sukham
12,161.035d*0425_01 kāmo dharmārthayor yoniḥ kāmaś cātha tadātmakaḥ
12,161.035d*0425_02 nākāmato brāhmaṇāḥ svannam arthān
12,161.035d*0425_03 nākāmato dadati brāhmaṇebhyaḥ
12,161.035d*0425_04 nākāmato vividhā lokaceṣṭā
12,161.035d*0425_05 tasmāt kāmaḥ prāk trivargasya dṛṣṭaḥ
12,161.036a sucāruveṣābhir alaṃkṛtābhir; madotkaṭābhiḥ priyavādinībhiḥ
12,161.036c ramasva yoṣābhir upetya kāmaṃ; kāmo hi rājaṃs tarasābhipātī
12,161.037a buddhir mamaiṣā pariṣat sthitasya; mā bhūd vicāras tava dharmaputra
12,161.037c syāt saṃhitaṃ sadbhir aphalgusāraṃ; sametya vākyaṃ param ānṛśaṃsyam
12,161.038a dharmārthakāmāḥ samam eva sevyā; yas tv ekasevī sa naro jaghanyaḥ
12,161.038b*0426_01 trayos tu nityaṃ tv aviśeṣito hi
12,161.038c dvayos tu dakṣaṃ pravadanti madhyaṃ; sa uttamo yo niratas trivarge
12,161.038d*0427_01 vibhajya kālaṃ parisevyamānaḥ
12,161.039a prājñaḥ suhṛc candanasāralipto; vicitramālyābharaṇair upetaḥ
12,161.039c tato vacaḥ saṃgrahavigraheṇa; proktvā yavīyān virarāma bhīmaḥ
12,161.040a tato muhūrtād atha dharmarājo; vākyāni teṣām anucintya samyak
12,161.040c uvāca vācāvitathaṃ smayan vai; bahuśruto dharmabhṛtāṃ variṣṭhaḥ
12,161.041a niḥsaṃśayaṃ niścitadharmaśāstrāḥ; sarve bhavanto viditapramāṇāḥ
12,161.041c vijñātukāmasya mameha vākyam; uktaṃ yad vai naiṣṭhikaṃ tac chrutaṃ me
12,161.041e iha tv avaśyaṃ gadato mamāpi; vākyaṃ nibodhadhvam ananyabhāvāḥ
12,161.042a yo vai na pāpe nirato na puṇye; nārthe na dharme manujo na kāme
12,161.042c vimuktadoṣaḥ samaloṣṭakāñcanaḥ; sa mucyate duḥkhasukhārthasiddheḥ
12,161.043a bhūtāni jātīmaraṇānvitāni; jarāvikāraiś ca samanvitāni
12,161.043c bhūyaś ca tais taiḥ pratibodhitāni; mokṣaṃ praśaṃsanti na taṃ ca vidmaḥ
12,161.044a snehe nabaddhasya na santi tānīty; evaṃ svayaṃbhūr bhagavān uvāca
12,161.044c budhāś ca nirvāṇaparā vadanti; tasmān na kuryāt priyam apriyaṃ ca
12,161.045a etat pradhānaṃ na tu kāmakāro; yathā niyukto 'smi tathā carāmi
12,161.045c bhūtāni sarvāṇi vidhir niyuṅkte; vidhir balīyān iti vitta sarve
12,161.046a na karmaṇāpnoty anavāpyam arthaṃ; yad bhāvi sarvaṃ bhavatīti vitta
12,161.046c trivargahīno 'pi hi vindate 'rthaṃ; tasmād idaṃ lokahitāya guhyam
12,161.046d*0428_01 uktaṃ hi karmaiva phalasya hetuḥ
12,161.047a tatas tad agryaṃ vacanaṃ manonugaṃ; samastam ājñāya tato 'tihetumat
12,161.047c tadā praṇeduś ca jaharṣire ca te; kurupravīrāya ca cakrur añjalīn
12,161.048a sucāruvarṇākṣaraśabdabhūṣitāṃ; manonugāṃ nirdhutavākyakaṇṭakām
12,161.048c niśamya tāṃ pārthiva pārthabhāṣitāṃ; giraṃ narendrāḥ praśaśaṃsur eva te
12,161.048d*0429_01 sa cāpi tān dharmasuto mahāmanās
12,161.048d*0429_02 tadā pratītān praśaśaṃsa vīryavān
12,161.048e punaś ca papraccha saridvarāsutaṃ; tataḥ paraṃ dharmam ahīnasattvaḥ
12,161.048e*0430_01 dharmārthakāmeṣu viniścayajñam
12,161.048f*0431_01 yudhiṣṭhiraḥ kauravavaṃśagoptā
12,162.001 yudhiṣṭhira uvāca
12,162.001a pitāmaha mahāprājña kurūṇāṃ kīrtivardhana
12,162.001c praśnaṃ kaṃ cit pravakṣyāmi tan me vyākhyātum arhasi
12,162.002a kīdṛśā mānavāḥ saumyāḥ kaiḥ prītiḥ paramā bhavet
12,162.002c āyatyāṃ ca tadātve ca ke kṣamās tān vadasva me
12,162.003a na hi tatra dhanaṃ sphītaṃ na ca saṃbandhibāndhavāḥ
12,162.003c tiṣṭhanti yatra suhṛdas tiṣṭhantīti matir mama
12,162.004a durlabho hi suhṛc chrotā durlabhaś ca hitaḥ suhṛt
12,162.004c etad dharmabhṛtāṃ śreṣṭha sarvaṃ vyākhyātum arhasi
12,162.005 bhīṣma uvāca
12,162.005a saṃdheyān puruṣān rājann asaṃdheyāṃś ca tattvataḥ
12,162.005c vadato me nibodha tvaṃ nikhilena yudhiṣṭhira
12,162.006a lubdhaḥ krūras tyaktadharmā nikṛtaḥ śaṭha eva ca
12,162.006c kṣudraḥ pāpasamācāraḥ sarvaśaṅkī tathālasaḥ
12,162.007a dīrghasūtro 'nṛjuḥ kaṣṭo gurudārapradharṣakaḥ
12,162.007c vyasane yaḥ parityāgī durātmā nirapatrapaḥ
12,162.008a sarvataḥ pāpadarśī ca nāstiko vedanindakaḥ
12,162.008c saṃprakīrṇendriyo loke yaḥ kāmanirataś caret
12,162.009a asatyo lokavidviṣṭaḥ samaye cānavasthitaḥ
12,162.009c piśuno 'thākṛtaprajño matsarī pāpaniścayaḥ
12,162.010a duḥśīlo 'thākṛtātmā ca nṛśaṃsaḥ kitavas tathā
12,162.010c mitrair arthakṛtī nityam icchaty arthaparaś ca yaḥ
12,162.011a vahataś ca yathāśakti yo na tuṣyati mandadhīḥ
12,162.011c amitram iva yo bhuṅkte sadā mitraṃ nararṣabha
12,162.012a asthānakrodhano yaś ca akasmāc ca virajyate
12,162.012c suhṛdaś caiva kalyāṇān āśu tyajati kilbiṣī
12,162.013a alpe 'py apakṛte mūḍhas tathājñānāt kṛte 'pi ca
12,162.013c kāryopasevī mitreṣu mitradveṣī narādhipa
12,162.014a śatrur mitramukho yaś ca jihmaprekṣī vilobhanaḥ
12,162.014c na rajyati ca kalyāṇe yas tyajet tādṛśaṃ naram
12,162.015a pānapo dveṣaṇaḥ krūro nirghṛṇaḥ paruṣas tathā
12,162.015c paropatāpī mitradhruk tathā prāṇivadhe rataḥ
12,162.016a kṛtaghnaś cādhamo loke na saṃdheyaḥ kathaṃ cana
12,162.016c chidrānveṣī na saṃdheyaḥ saṃdheyān api me śṛṇu
12,162.017a kulīnā vākyasaṃpannā jñānavijñānakovidāḥ
12,162.017c mitrajñāś ca kṛtajñāś ca sarvajñāḥ śokavarjitāḥ
12,162.018a mādhuryaguṇasaṃpannāḥ satyasaṃdhā jitendriyāḥ
12,162.018c vyāyāmaśīlāḥ satataṃ bhṛtaputrāḥ kulodgatāḥ
12,162.019a rūpavanto guṇopetās tathālubdhā jitaśramāḥ
12,162.019c doṣair viyuktāḥ prathitais te grāhyāḥ pārthivena ha
12,162.020a yathāśaktisamācārāḥ santas tuṣyanti hi prabho
12,162.020c nāsthāne krodhavantaś ca na cākasmād virāgiṇaḥ
12,162.021a viraktāś ca na ruṣyanti manasāpy arthakovidāḥ
12,162.021c ātmānaṃ pīḍayitvāpi suhṛtkāryaparāyaṇāḥ
12,162.021e na virajyanti mitrebhyo vāso raktam ivāvikam
12,162.022a doṣāṃś ca lobhamohādīn artheṣu yuvatiṣv atha
12,162.022c na darśayanti suhṛdāṃ viśvastā bandhuvatsalāḥ
12,162.023a loṣṭakāñcanatulyārthāḥ suhṛtsv aśaṭhabuddhayaḥ
12,162.023c ye caranty anabhīmānā nisṛṣṭārthavibhūṣaṇāḥ
12,162.023e saṃgṛhṇantaḥ parijanaṃ svāmyarthaparamāḥ sadā
12,162.024a īdṛśaiḥ puruṣaśreṣṭhaiḥ saṃdhiṃ yaḥ kurute nṛpaḥ
12,162.024c tasya vistīryate rāṣṭraṃ jyotsnā grahapater iva
12,162.025a śāstranityā jitakrodhā balavanto raṇapriyāḥ
12,162.025c kṣāntāḥ śīlaguṇopetāḥ saṃdheyāḥ puruṣottamāḥ
12,162.025d*0432_01 mantrihīnas tu yo rājann acirāyur bhaven nṛpa
12,162.025d*0432_02 tasmāt suśīlaṃ vijñāya mantriṇaṃ ca bahuśrutam
12,162.025d*0432_03 niyojayed guṇakaram ātmanaḥ sukham icchatā
12,162.026a ye ca doṣasamāyuktā narāḥ proktā mayānagha
12,162.026c teṣām apy adhamo rājan kṛtaghno mitraghātakaḥ
12,162.026e tyaktavyaḥ sa durācāraḥ sarveṣām iti niścayaḥ
12,162.027 yudhiṣṭhira uvāca
12,162.027a vistareṇārthasaṃbandhaṃ śrotum icchāmi pārthiva
12,162.027c mitradrohī kṛtaghnaś ca yaḥ proktas taṃ ca me vada
12,162.028 bhīṣma uvāca
12,162.028a hanta te vartayiṣye 'ham itihāsaṃ purātanam
12,162.028c udīcyāṃ diśi yad vṛttaṃ mleccheṣu manujādhipa
12,162.029a brāhmaṇo madhyadeśīyaḥ kṛṣṇāṅgo brahmavarjitaḥ
12,162.029c grāmaṃ prekṣya janākīrṇaṃ prāviśad bhaikṣakāṅkṣayā
12,162.030a tatra dasyur dhanayutaḥ sarvavarṇaviśeṣavit
12,162.030c brahmaṇyaḥ satyasaṃdhaś ca dāne ca nirato 'bhavat
12,162.031a tasya kṣayam upāgamya tato bhikṣām ayācata
12,162.031c pratiśrayaṃ ca vāsārthaṃ bhikṣāṃ caivātha vārṣikīm
12,162.032a prādāt tasmai sa viprāya vastraṃ ca sadṛśaṃ navam
12,162.032c nārīṃ cāpi vayopetāṃ bhartrā virahitāṃ tadā
12,162.033a etat saṃprāpya hṛṣṭātmā dasyoḥ sarvaṃ dvijas tadā
12,162.033c tasmin gṛhavare rājaṃs tayā reme sa gautamaḥ
12,162.034a kuṭumbārtheṣu dasyoḥ sa sāhāyyaṃ cāpy athākarot
12,162.034c tatrāvasat so 'tha varṣāḥ samṛddhe śabarālaye
12,162.034e bāṇavedhye paraṃ yatnam akaroc caiva gautamaḥ
12,162.035a vakrāṅgāṃs tu sa nityaṃ vai sarvato bāṇagocare
12,162.035c jaghāna gautamo rājan yathā dasyugaṇas tathā
12,162.036a hiṃsāparo ghṛṇāhīnaḥ sadā prāṇivadhe rataḥ
12,162.036c gautamaḥ saṃnikarṣeṇa dasyubhiḥ samatām iyāt
12,162.037a tathā tu vasatas tasya dasyugrāme sukhaṃ tadā
12,162.037c agacchan bahavo māsā nighnataḥ pakṣiṇo bahūn
12,162.038a tataḥ kadā cid aparo dvijas taṃ deśam āgamat
12,162.038c jaṭī cīrājinadharaḥ svādhyāyaparamaḥ śuciḥ
12,162.039a vinīto niyatāhāro brahmaṇyo vedapāragaḥ
12,162.039c sabrahmacārī taddeśyaḥ sakhā tasyaiva supriyam
12,162.039e taṃ dasyugrāmam agamad yatrāsau gautamo 'bhavat
12,162.040a sa tu vipragṛhānveṣī śūdrānnaparivarjakaḥ
12,162.040c grāme dasyujanākīrṇe vyacarat sarvatodiśam
12,162.041a tataḥ sa gautamagṛhaṃ praviveśa dvijottamaḥ
12,162.041c gautamaś cāpi saṃprāptas tāv anyonyena saṃgatau
12,162.042a vakrāṅgabhārahastaṃ taṃ dhanuṣpāṇiṃ kṛtāgasam
12,162.042c rudhireṇāvasiktāṅgaṃ gṛhadvāram upāgatam
12,162.043a taṃ dṛṣṭvā puruṣādābham apadhvastaṃ kṣayāgatam
12,162.043c abhijñāya dvijo vrīḍām agamad vākyam āha ca
12,162.044a kim idaṃ kuruṣe mauḍhyād vipras tvaṃ hi kulodgataḥ
12,162.044c madhyadeśaparijñāto dasyubhāvaṃ gataḥ katham
12,162.045a pūrvān smara dvijāgryāṃs tān prakhyātān vedapāragān
12,162.045c yeṣāṃ vaṃśe 'bhijātas tvam īdṛśaḥ kulapāṃsanaḥ
12,162.046a avabudhyātmanātmānaṃ satyaṃ śīlaṃ śrutaṃ damam
12,162.046c anukrośaṃ ca saṃsmṛtya tyaja vāsam imaṃ dvija
12,162.046d*0433_01 kugrāmavāsaṃ ca kumitrasaṅgaṃ
12,162.046d*0433_02 kudārarāgaṃ kunarendrasevām
12,162.046d*0433_03 kubrāhmaṇe prītim akāraṇaṃ vai
12,162.046d*0433_04 kurvanti ye pāpatarās ta eva
12,162.047a evam uktaḥ sa suhṛdā tadā tena hitaiṣiṇā
12,162.047c pratyuvāca tato rājan viniścitya tadārtavat
12,162.048a adhano 'smi dvijaśreṣṭha na ca vedavid apy aham
12,162.048c vṛttyartham iha saṃprāptaṃ viddhi māṃ dvijasattama
12,162.049a tvaddarśanāt tu viprarṣe kṛtārthaṃ vedmy ahaṃ dvija
12,162.049c ātmānaṃ saha yāsyāvaḥ śvo vasādyeha śarvarīm
12,162.049d*0434_01 gautamena tathety ukte suṣvāpa dvijasattamaḥ
12,162.049d*0435_01 sa tatra nyavasad vipro ghṛṇī kiṃ cid asaṃspṛśan
12,162.049d*0435_02 kṣudhitaś chandyamāno 'pi bhojanaṃ nābhyanandata
12,163.001 bhīṣma uvāca
12,163.001a tasyāṃ niśāyāṃ vyuṣṭāyāṃ gate tasmin dvijottame
12,163.001c niṣkramya gautamo 'gacchat samudraṃ prati bhārata
12,163.002a sāmudrakān sa vaṇijas tato 'paśyat sthitān pathi
12,163.002c sa tena sārthena saha prayayau sāgaraṃ prati
12,163.003a sa tu sārtho mahārāja kasmiṃś cid girigahvare
12,163.003c mattena dviradenātha nihataḥ prāyaśo 'bhavat
12,163.004a sa kathaṃ cit tatas tasmāt sārthān mukto dvijas tadā
12,163.004c kāṃdigbhūto jīvitārthī pradudrāvottarāṃ diśam
12,163.005a sa sarvataḥ paribhraṣṭaḥ sārthād deśāt tathārthataḥ
12,163.005c ekākī vyadravat tatra vane kiṃpuruṣo yathā
12,163.006a sa panthānam athāsādya samudrābhisaraṃ tadā
12,163.006c āsasāda vanaṃ ramyaṃ mahat puṣpitapādapam
12,163.007a sarvartukair āmravanaiḥ puṣpitair upaśobhitam
12,163.007c nandanoddeśasadṛśaṃ yakṣakiṃnarasevitam
12,163.008a śālatāladhavāśvatthatvacāguruvanais tathā
12,163.008c candanasya ca mukhyasya pādapair upaśobhitam
12,163.008e giriprastheṣu ramyeṣu śubheṣu susugandhiṣu
12,163.009a samantato dvijaśreṣṭhā valgu kūjanti tatra vai
12,163.009c manuṣyavadanās tv anye bhāruṇḍā iti viśrutāḥ
12,163.009e bhūliṅgaśakunāś cānye samudraṃ sarvato 'bhavan
12,163.010a sa tāny atimanojñāni vihaṃgābhirutāni vai
12,163.010c śṛṇvan suramaṇīyāni vipro 'gacchata gautamaḥ
12,163.011a tato 'paśyat suramye sa suvarṇasikatācite
12,163.011c deśabhāge same citre svargoddeśasamaprabhe
12,163.012a śriyā juṣṭaṃ mahāvṛkṣaṃ nyagrodhaṃ parimaṇḍalam
12,163.012c śākhābhir anurūpābhir bhūṣitaṃ chatrasaṃnibham
12,163.013a tasya mūlaṃ susaṃsiktaṃ varacandanavāriṇā
12,163.013c divyapuṣpānvitaṃ śrīmat pitāmahasadopamam
12,163.014a taṃ dṛṣṭvā gautamaḥ prīto munikāntam anuttamam
12,163.014c medhyaṃ suragṛhaprakhyaṃ puṣpitaiḥ pādapair vṛtam
12,163.014e tam āgamya mudā yuktas tasyādhastād upāviśat
12,163.015a tatrāsīnasya kauravya gautamasya sukhaḥ śivaḥ
12,163.015c puṣpāṇi samupaspṛśya pravavāv anilaḥ śuciḥ
12,163.015e hlādayan sarvagātrāṇi gautamasya tadā nṛpa
12,163.016a sa tu vipraḥ pariśrāntaḥ spṛṣṭaḥ puṇyena vāyunā
12,163.016c sukham āsādya suṣvāpa bhāskaraś cāstam abhyagāt
12,163.017a tato 'staṃ bhāskare yāte saṃdhyākāla upasthite
12,163.017c ājagāma svabhavanaṃ brahmalokāt khagottamaḥ
12,163.018a nāḍījaṅgha iti khyāto dayito brahmaṇaḥ sakhā
12,163.018c bakarājo mahāprājñaḥ kaśyapasyātmasaṃbhavaḥ
12,163.019a rājadharmeti vikhyāto babhūvāpratimo bhuvi
12,163.019c devakanyāsutaḥ śrīmān vidvān devapatiprabhaḥ
12,163.020a mṛṣṭahāṭakasaṃchanno bhūṣaṇair arkasaṃnibhaiḥ
12,163.020c bhūṣitaḥ sarvagātreṣu devagarbhaḥ śriyā jvalan
12,163.021a tam āgataṃ dvijaṃ dṛṣṭvā vismito gautamo 'bhavat
12,163.021c kṣutpipāsāparītātmā hiṃsārthī cāpy avaikṣata
12,163.022 rājadharmovāca
12,163.022a svāgataṃ bhavate vipra diṣṭyā prāpto 'si me gṛham
12,163.022c astaṃ ca savitā yātaḥ saṃdhyeyaṃ samupasthitā
12,163.023a mama tvaṃ nilayaṃ prāptaḥ priyātithir aninditaḥ
12,163.023c pūjito yāsyasi prātar vidhidṛṣṭena karmaṇā
12,164.001 bhīṣma uvāca
12,164.001a giraṃ tāṃ madhurāṃ śrutvā gautamo vismitas tadā
12,164.001c kautūhalānvito rājan rājadharmāṇam aikṣata
12,164.002 rājadharmovāca
12,164.002a bhoḥ kaśyapasya putro 'haṃ mātā dākṣāyaṇī ca me
12,164.002c atithis tvaṃ guṇopetaḥ svāgataṃ te dvijarṣabha
12,164.003 bhīṣma uvāca
12,164.003a tasmai dattvā sa satkāraṃ vidhidṛṣṭena karmaṇā
12,164.003c śālapuṣpamayīṃ divyāṃ bṛsīṃ samupakalpayat
12,164.004a bhagīratharathākrāntān deśān gaṅgāniṣevitān
12,164.004c ye caranti mahāmīnās tāṃś ca tasyānvakalpayat
12,164.005a vahniṃ cāpi susaṃdīptaṃ mīnāṃś caiva supīvarān
12,164.005c sa gautamāyātithaye nyavedayata kāśyapaḥ
12,164.006a bhuktavantaṃ ca taṃ vipraṃ prītātmānaṃ mahāmanāḥ
12,164.006c klamāpanayanārthaṃ sa pakṣābhyām abhyavījayat
12,164.007a tato viśrāntam āsīnaṃ gotrapraśnam apṛcchata
12,164.007c so 'bravīd gautamo 'smīti brāhma nānyad udāharat
12,164.008a tasmai parṇamayaṃ divyaṃ divyapuṣpādhivāsitam
12,164.008c gandhāḍhyaṃ śayanaṃ prādāt sa śiśye tatra vai sukham
12,164.009a athopaviṣṭaṃ śayane gautamaṃ bakarāṭ tadā
12,164.009c papraccha kāśyapo vāgmī kim āgamanakāraṇam
12,164.010a tato 'bravīd gautamas taṃ daridro 'haṃ mahāmate
12,164.010c samudragamanākāṅkṣī dravyārtham iti bhārata
12,164.011a taṃ kāśyapo 'bravīt prīto notkaṇṭhāṃ kartum arhasi
12,164.011c kṛtakāryo dvijaśreṣṭha sadravyo yāsyase gṛhān
12,164.012a caturvidhā hy arthagatir bṛhaspatimataṃ yathā
12,164.012c pāraṃparyaṃ tathā daivaṃ karma mitram iti prabho
12,164.013a prādurbhūto 'smi te mitraṃ suhṛttvaṃ ca mama tvayi
12,164.013c so 'haṃ tathā yatiṣyāmi bhaviṣyasi yathārthavān
12,164.014a tataḥ prabhātasamaye sukhaṃ pṛṣṭvābravīd idam
12,164.014c gaccha saumya pathānena kṛtakṛtyo bhaviṣyasi
12,164.015a itas triyojanaṃ gatvā rākṣasādhipatir mahān
12,164.015c virūpākṣa iti khyātaḥ sakhā mama mahābalaḥ
12,164.016a taṃ gaccha dvijamukhya tvaṃ mama vākyapracoditaḥ
12,164.016c kāmān abhīpsitāṃs tubhyaṃ dātā nāsty atra saṃśayaḥ
12,164.017a ity uktaḥ prayayau rājan gautamo vigataklamaḥ
12,164.017c phalāny amṛtakalpāni bhakṣayan sma yatheṣṭataḥ
12,164.018a candanāgurumukhyāni tvakpatrāṇāṃ vanāni ca
12,164.018c tasmin pathi mahārāja sevamāno drutaṃ yayau
12,164.019a tato meruvrajaṃ nāma nagaraṃ śailatoraṇam
12,164.019c śailaprākāravapraṃ ca śailayantrārgalaṃ tathā
12,164.019d*0436_01 nyavedayad dvārapālān vacanād rājadharmaṇaḥ
12,164.020a viditaś cābhavat tasya rākṣasendrasya dhīmataḥ
12,164.020c prahitaḥ suhṛdā rājan prīyatā vai priyātithiḥ
12,164.021a tataḥ sa rākṣasendraḥ svān preṣyān āha yudhiṣṭhira
12,164.021c gautamo nagaradvārāc chīghram ānīyatām iti
12,164.022a tataḥ puravarāt tasmāt puruṣāḥ śvetaveṣṭanāḥ
12,164.022c gautamety abhibhāṣantaḥ puradvāram upāgaman
12,164.023a te tam ūcur mahārāja preṣyā rakṣaḥpater dvijam
12,164.023b*0437_01 channahastā * * kāyā dakṛvecavasaṃmatāḥ (sic)
12,164.023b*0437_02 āgaccha gautamety evaṃ tvaramāṇāḥ sasaṃbhramāḥ
12,164.023c tvarasva tūrṇam āgaccha rājā tvāṃ draṣṭum icchati
12,164.024a rākṣasādhipatir vīro virūpākṣa iti śrutaḥ
12,164.024c sa tvāṃ tvarati vai draṣṭuṃ tat kṣipraṃ saṃvidhīyatām
12,164.025a tataḥ sa prādravad vipro vismayād vigataklamaḥ
12,164.025c gautamo nagararddhiṃ tāṃ paśyan paramavismitaḥ
12,164.026a tair eva sahito rājño veśma tūrṇam upādravat
12,164.026c darśanaṃ rākṣasendrasya kāṅkṣamāṇo dvijas tadā
12,165.001 bhīṣma uvāca
12,165.001a tataḥ sa vidito rājñaḥ praviśya gṛham uttamam
12,165.001c pūjito rākṣasendreṇa niṣasādāsanottame
12,165.002a pṛṣṭaś ca gotracaraṇaṃ svādhyāyaṃ brahmacārikam
12,165.002b*0438_01 pṛṣṭo rājñā sa nājñāsīd gotramātram athābravīt
12,165.002c na tatra vyājahārānyad gotramātrād ṛte dvijaḥ
12,165.003a brahmavarcasahīnasya svādhyāyaviratasya ca
12,165.003c gotramātravido rājā nivāsaṃ samapṛcchata
12,165.004a kva te nivāsaḥ kalyāṇa kiṃgotrā brāhmaṇī ca te
12,165.004c tattvaṃ brūhi na bhīḥ kāryā viśramasva yathāsukham
12,165.005 gautama uvāca
12,165.005a madhyadeśaprasūto 'haṃ vāso me śabarālaye
12,165.005c śūdrā punarbhūr bhāryā me satyam etad bravīmi te
12,165.006 bhīṣma uvāca
12,165.006a tato rājā vimamṛśe kathaṃ kāryam idaṃ bhavet
12,165.006c kathaṃ vā sukṛtaṃ me syād iti buddhyānvacintayat
12,165.007a ayaṃ vai jananād vipraḥ suhṛt tasya mahātmanaḥ
12,165.007c saṃpreṣitaś ca tenāyaṃ kāśyapena mamāntikam
12,165.008a tasya priyaṃ kariṣyāmi sa hi mām āśritaḥ sadā
12,165.008c bhrātā me bāndhavaś cāsau sakhā ca hṛdayaṃgamaḥ
12,165.009a kārttikyām adya bhoktāraḥ sahasraṃ me dvijottamāḥ
12,165.009c tatrāyam api bhoktā vai deyam asmai ca me dhanam
12,165.009d*0439_01 sa cādya divasaḥ puṇyo hy atithiś cāyam āgataḥ
12,165.009d*0439_02 saṃkalpitaṃ caiva dhanaṃ kiṃ vicāryam ataḥ param
12,165.010a tataḥ sahasraṃ viprāṇāṃ viduṣāṃ samalaṃkṛtam
12,165.010c snātānām anusaṃprāptam ahatakṣaumavāsasām
12,165.011a tān āgatān dvijaśreṣṭhān virūpākṣo viśāṃ pate
12,165.011c yathārhaṃ pratijagrāha vidhidṛṣṭena karmaṇā
12,165.012a bṛsyas teṣāṃ tu saṃnyastā rākṣasendrasya śāsanāt
12,165.012c bhūmau varakuthāstīrṇāḥ preṣyair bharatasattama
12,165.013a tāsu te pūjitā rājñā niṣaṇṇā dvijasattamāḥ
12,165.013b*0440_01 tiladarbhodakenātha arcitā vidhivad dvijāḥ
12,165.013b*0440_02 viśvedevāḥ sapitaraḥ sāgnayaś copakalpitāḥ
12,165.013b*0440_03 viliptāḥ puṣpavantaś ca supracārāḥ supūjitāḥ
12,165.013c vyarājanta mahārāja nakṣatrapatayo yathā
12,165.014a tato jāmbūnadāḥ pātrīr vajrāṅkā vimalāḥ śubhāḥ
12,165.014c varānnapūrṇā viprebhyaḥ prādān madhughṛtāplutāḥ
12,165.015a tasya nityaṃ tathāṣāḍhyāṃ māghyāṃ ca bahavo dvijāḥ
12,165.015c īpsitaṃ bhojanavaraṃ labhante satkṛtaṃ sadā
12,165.016a viśeṣatas tu kārttikyāṃ dvijebhyaḥ saṃprayacchati
12,165.016c śaradvyapāye ratnāni paurṇamāsyām iti śrutiḥ
12,165.017a suvarṇaṃ rajataṃ caiva maṇīn atha ca mauktikam
12,165.017c vajrān mahādhanāṃś caiva vaiḍūryājinarāṅkavān
12,165.018a ratnarāśīn vinikṣipya dakṣiṇārthe sa bhārata
12,165.018c tataḥ prāha dvijaśreṣṭhān virūpākṣo mahāyaśāḥ
12,165.019a gṛhṇīta ratnāny etāni yathotsāhaṃ yatheṣṭataḥ
12,165.019c yeṣu yeṣu ca bhāṇḍeṣu bhuktaṃ vo dvijasattamāḥ
12,165.019e tāny evādāya gacchadhvaṃ svaveśmānīti bhārata
12,165.020a ity uktavacane tasmin rākṣasendre mahātmani
12,165.020c yatheṣṭaṃ tāni ratnāni jagṛhur brāhmaṇarṣabhāḥ
12,165.021a tato mahārhais te sarve ratnair abhyarcitāḥ śubhaiḥ
12,165.021c brāhmaṇā mṛṣṭavasanāḥ suprītāḥ sma tadābhavan
12,165.022a tatas tān rākṣasendraś ca dvijān āha punar vacaḥ
12,165.022c nānādigāgatān rājan rākṣasān pratiṣidhya vai
12,165.023a adhyaikadivasaṃ viprā na vo 'stīha bhayaṃ kva cit
12,165.023c rākṣasebhyaḥ pramodadhvam iṣṭato yāta māciram
12,165.024a tataḥ pradudruvuḥ sarve viprasaṃghāḥ samantataḥ
12,165.024c gautamo 'pi suvarṇasya bhāram ādāya satvaraḥ
12,165.025a kṛcchrāt samudvahan vīra nyagrodhaṃ samupāgamat
12,165.025c nyaṣīdac ca pariśrāntaḥ klāntaś ca kṣudhitaś ca ha
12,165.026a tatas tam abhyagād rājan rājadharmā khagottamaḥ
12,165.026c svāgatenābhyanandac ca gautamaṃ mitravatsalaḥ
12,165.027a tasya pakṣāgravikṣepaiḥ klamaṃ vyapanayat khagaḥ
12,165.027c pūjāṃ cāpy akarod dhīmān bhojanaṃ cāpy akalpayat
12,165.027d*0441_01 niṣpatraḥ śayane tasmin paryatapyata duṣṭadhīḥ
12,165.027d*0442_01 tatas tau saṃvidaṃ kṛtvā khagendradvijasattamau
12,165.027d*0442_02 nyaṣīdatāṃ mahārāja nyagrodhe vipule tathā
12,165.027d*0442_03 gautamaś cintayām āsa rātrau tasya samīpataḥ
12,165.028a sa bhuktavān suviśrānto gautamo 'cintayat tadā
12,165.028c hāṭakasyābhirūpasya bhāro 'yaṃ sumahān mayā
12,165.028e gṛhīto lobhamohād vai dūraṃ ca gamanaṃ mama
12,165.029a na cāsti pathi bhoktavyaṃ prāṇasaṃdhāraṇaṃ mama
12,165.029c kiṃ kṛtvā dhārayeyaṃ vai prāṇān ity abhyacintayat
12,165.030a tataḥ sa pathi bhoktavyaṃ prekṣamāṇo na kiṃ cana
12,165.030c kṛtaghnaḥ puruṣavyāghra manasedam acintayat
12,165.031a ayaṃ bakapatiḥ pārśve māṃsarāśiḥ sthito mama
12,165.031c imaṃ hatvā gṛhītvā ca yāsye 'haṃ samabhidrutam
12,166.001 bhīṣma uvāca
12,166.001a atha tatra mahārciṣmān analo vātasārathiḥ
12,166.001c tasyāvidūre rakṣārthaṃ khagendreṇa kṛto 'bhavat
12,166.002a sa cāpi pārśve suṣvāpa viśvasto bakarāṭ tadā
12,166.002c kṛtaghnas tu sa duṣṭātmā taṃ jighāṃsur ajāgarat
12,166.003a tato 'lātena dīptena viśvastaṃ nijaghāna tam
12,166.003c nihatya ca mudā yuktaḥ so 'nubandhaṃ na dṛṣṭavān
12,166.004a sa taṃ vipakṣaromāṇaṃ kṛtvāgnāv apacat tadā
12,166.004b*0443_01 pakvānnaṃ bhakṣayitvā ca kṛtaghnaḥ pāpapūruṣaḥ
12,166.004b*0443_02 jagāma tvarayā rājan svagṛhaṃ kṛtakṛtyavat
12,166.004c taṃ gṛhītvā suvarṇaṃ ca yayau drutataraṃ dvijaḥ
12,166.004d*0444_01 tato dākṣāyaṇīputraṃ nāgataṃ taṃ tu bhārata
12,166.004d*0444_02 virūpākṣaś cintayan vai hṛdayena vidūyatā
12,166.005a tato 'nyasmin gate cāhni virūpākṣo 'bravīt sutam
12,166.005c na prekṣe rājadharmāṇam adya putra khagottamam
12,166.006a sa pūrvasaṃdhyāṃ brahmāṇaṃ vandituṃ yāti sarvadā
12,166.006b*0445_01 aparāṃ caiva māṃ draṣṭum āyāti sa vihaṃgarāṭ
12,166.006c māṃ cādṛṣṭvā kadā cit sa na gacchati gṛhān khagaḥ
12,166.007a ubhe dvirātraṃ saṃdhye vai nābhyagāt sa mamālayam
12,166.007c tasmān na śudhyate bhāvo mama sa jñāyatāṃ suhṛt
12,166.008a svādhyāyena viyukto hi brahmavarcasavarjitaḥ
12,166.008c taṃ gatas tatra me śaṅkā hanyāt taṃ sa dvijādhamaḥ
12,166.009a durācāras tu durbuddhir iṅgitair lakṣito mayā
12,166.009c niṣkriyo dāruṇākāraḥ kṛṣṇo dasyur ivādhamaḥ
12,166.010a gautamaḥ sa gatas tatra tenodvignaṃ mano mama
12,166.010c putra śīghram ito gatvā rājadharmaniveśanam
12,166.010e jñāyatāṃ sa viśuddhātmā yadi jīvati māciram
12,166.011a sa evam uktas tvarito rakṣobhiḥ sahito yayau
12,166.011c nyagrodhaṃ tatra cāpaśyat kaṅkālaṃ rājadharmaṇaḥ
12,166.012a sa rudann agamat putro rākṣasendrasya dhīmataḥ
12,166.012c tvaramāṇaḥ paraṃ śaktyā gautamagrahaṇāya vai
12,166.013a tato 'vidūre jagṛhur gautamaṃ rākṣasās tadā
12,166.013c rājadharmaśarīraṃ ca pakṣāsthicaraṇojjhitam
12,166.014a tam ādāyātha rakṣāṃsi drutaṃ meruvrajaṃ yayuḥ
12,166.014c rājñaś ca darśayām āsuḥ śarīraṃ rājadharmaṇaḥ
12,166.014e kṛtaghnaṃ puruṣaṃ taṃ ca gautamaṃ pāpacetasam
12,166.015a ruroda rājā taṃ dṛṣṭvā sāmātyaḥ sapurohitaḥ
12,166.015c ārtanādaś ca sumahān abhūt tasya niveśane
12,166.016a sastrīkumāraṃ ca puraṃ babhūvāsvasthamānasam
12,166.016c athābravīn nṛpaḥ putraṃ pāpo 'yaṃ vadhyatām iti
12,166.017a asya māṃsair ime sarve viharantu yatheṣṭataḥ
12,166.017c pāpācāraḥ pāpakarmā pāpātmā pāpaniścayaḥ
12,166.017e hantavyo 'yaṃ mama matir bhavadbhir iti rākṣasāḥ
12,166.018a ity uktā rākṣasendreṇa rākṣasā ghoravikramāḥ
12,166.018c naicchanta taṃ bhakṣayituṃ pāpakarmāyam ity uta
12,166.019a dasyūnāṃ dīyatām eṣa sādhv adya puruṣādhamaḥ
12,166.019c ity ūcus taṃ mahārāja rākṣasendraṃ niśācarāḥ
12,166.020a śirobhiś ca gatā bhūmim ūcū rakṣogaṇādhipam
12,166.020c na dātum arhasi tvaṃ no bhakṣaṇāyāsya kilbiṣam
12,166.021a evam astv iti tān āha rākṣasendro niśācarān
12,166.021c dasyūnāṃ dīyatām eṣa kṛtaghno 'dyaiva rākṣasāḥ
12,166.022a ity ukte tasya te dāsāḥ śūlamudgarapāṇayaḥ
12,166.022c chittvā taṃ khaṇḍaśaḥ pāpaṃ dasyubhyaḥ pradadus tadā
12,166.023a dasyavaś cāpi naicchanta tam attuṃ pāpakāriṇam
12,166.023c kravyādā api rājendra kṛtaghnaṃ nopabhuñjate
12,166.024a brahmaghne ca surāpe ca core bhagnavrate tathā
12,166.024c niṣkṛtir vihitā rājan kṛtaghne nāsti niṣkṛtiḥ
12,166.025a mitradrohī nṛśaṃsaś ca kṛtaghnaś ca narādhamaḥ
12,166.025c kravyādaiḥ kṛmibhiś cānyair na bhujyante hi tādṛśāḥ
12,166.025d*0446_01 nyagrodhe rājadharmāṇam apaśyan nihataṃ tataḥ
12,166.025d*0446_02 ruditvā bahu tat tad vai vilapya ca sa rākṣasaḥ
12,166.025d*0446_03 gato roṣasamāviṣṭo gautamagrahaṇāya vai
12,166.025d*0446_04 gṛhīto gautamaḥ pāpo rakṣobhiḥ krodhamūrchitaiḥ
12,166.025d*0446_05 rājadharmaśarīrasya kaṅkālaṃ cāpy atho dhṛtam
12,166.025d*0446_06 merupṛṣṭhe ca nagaraṃ yātudhānās tato gatāḥ
12,166.025d*0446_07 krodharaktekṣaṇā ghorā gautamasya vadhe dhṛtāḥ
12,166.025d*0446_08 pārthivasyāgrato nyastaḥ kaṅkālo rājadharmaṇaḥ
12,166.025d*0446_09 taṃ dṛṣṭvā vimanā rājā sāmātyaḥ sagaṇo 'bhavat
12,166.025d*0446_10 ārtanādo mahān āsīd gṛhe tasya mahātmanaḥ
12,166.025d*0446_11 strīsaṃghasya tadā rājan nihate kāśyapātmaje
12,166.025d*0446_12 rākṣasā ūcuḥ
12,166.025d*0446_12 rājā caivābravīt putraṃ pāpo 'yaṃ vadhyatām iti
12,166.025d*0446_13 asya māṃsaṃ vayaṃ sarve khādiṣyāmaḥ samāgatāḥ
12,166.025d*0446_14 pāpakṛt pāpakarmā ca pāpātmā pāpam āsthitaḥ
12,166.025d*0446_15 virūpākṣa uvāca
12,166.025d*0446_15 hantavya eva pāpātmā kṛtaghno nātra saṃśayaḥ
12,166.025d*0446_16 kṛtaghnaṃ pāpakarmāṇaṃ na bhakṣayitum utsahe
12,166.025d*0446_17 dāsebhyo dīyatām eṣa mitradhruk puruṣādhamaḥ
12,166.025d*0446_17 bhīṣma uvāca
12,166.025d*0446_18 dāsāḥ sarve samāhūtā yātudhānās tathāpare
12,166.025d*0446_19 necchanti sma kṛtaghnaṃ taṃ khādituṃ puruṣottama
12,166.025d*0446_20 śirobhiś ca gatā bhūmiṃ mahārāja tato balāt
12,166.025d*0446_21 mā nārthaṃ jātanirbandhaṃ kilbiṣaṃ dātum arhasi
12,166.025d*0446_22 yātudhānā nṛpeṇoktāḥ pāpakarmā viśasyatām
12,166.025d*0446_23 bhakṣyatāṃ tyajyatāṃ vāyaṃ darśanān me 'panīyatām
12,166.025d*0446_24 tatas te ruṣitā dāsāḥ śūlapaṭṭasapāṇayaḥ
12,166.025d*0446_25 khaṇḍaśo vikṛtaṃ hatvā kravyādbhyo hy adadus tadā
12,166.025d*0446_26 kravyādās tv api rājendra necchanti piśitāśanāḥ
12,166.025d*0446_27 mṛtān api hi kravyādāḥ kṛtaghnān nopabhuñjate
12,166.025d*0446_28 brahmasvaharaṇe core brahmaghne gurutalpage
12,166.025d*0446_29 niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ
12,166.025d*0446_30 mitradruhaṃ kṛtaghnaṃ ca nṛśaṃsaṃ ca narādhamam
12,166.025d*0446_31 kravyādāḥ krimayaś caiva nopabhuñjanti vai sadā
12,167.001 bhīṣma uvāca
12,167.001a tataś citāṃ bakapateḥ kārayām āsa rākṣasaḥ
12,167.001c ratnair gandhaiś ca bahubhir vastraiś ca samalaṃkṛtām
12,167.002a tatra prajvālya nṛpate bakarājaṃ pratāpavān
12,167.002c pretakāryāṇi vidhivad rākṣasendraś cakāra ha
12,167.003a tasmin kāle 'tha surabhir devī dākṣāyaṇī śubhā
12,167.003c upariṣṭāt tatas tasya sā babhūva payasvinī
12,167.004a tasyā vaktrāc cyutaḥ phenaḥ kṣīramiśras tadānagha
12,167.004c so 'patad vai tatas tasyāṃ citāyāṃ rājadharmaṇaḥ
12,167.005a tataḥ saṃjīvitas tena bakarājas tadānagha
12,167.005c utpatya ca sameyāya virūpākṣaṃ bakādhipaḥ
12,167.006a tato 'bhyayād devarājo virūpākṣapuraṃ tadā
12,167.006c prāha cedaṃ virūpākṣaṃ diṣṭyāyaṃ jīvatīty uta
12,167.007a śrāvayām āsa cendras taṃ virūpākṣaṃ purātanam
12,167.007c yathā śāpaḥ purā datto brahmaṇā rājadharmaṇaḥ
12,167.008a yadā bakapatī rājan brahmāṇaṃ nopasarpati
12,167.008c tato roṣād idaṃ prāha bakendrāya pitāmahaḥ
12,167.009a yasmān mūḍho mama sado nāgato 'sau bakādhamaḥ
12,167.009c tasmād vadhaṃ sa duṣṭātmā nacirāt samavāpsyati
12,167.010a tadāyaṃ tasya vacanān nihato gautamena vai
12,167.010c tenaivāmṛtasiktaś ca punaḥ saṃjīvito bakaḥ
12,167.011a rājadharmā tataḥ prāha praṇipatya puraṃdaram
12,167.011c yadi te 'nugrahakṛtā mayi buddhiḥ puraṃdara
12,167.011e sakhāyaṃ me sudayitaṃ gautamaṃ jīvayety uta
12,167.012a tasya vākyaṃ samājñāya vāsavaḥ puruṣarṣabha
12,167.012c saṃjīvayitvā sakhye vai prādāt taṃ gautamaṃ tadā
12,167.013a sabhāṇḍopaskaraṃ rājaṃs tam āsādya bakādhipaḥ
12,167.013c saṃpariṣvajya suhṛdaṃ prītyā paramayā yutaḥ
12,167.014a atha taṃ pāpakarmāṇaṃ rājadharmā bakādhipaḥ
12,167.014c visarjayitvā sadhanaṃ praviveśa svam ālayam
12,167.015a yathocitaṃ ca sa bako yayau brahmasadas tadā
12,167.015b*0447_01 brahmātha svasabhāprāptaṃ bakaṃ dharmaparāyaṇam
12,167.015c brahmā ca taṃ mahātmānam ātithyenābhyapūjayat
12,167.016a gautamaś cāpi saṃprāpya punas taṃ śabarālayam
12,167.016c śūdrāyāṃ janayām āsa putrān duṣkṛtakāriṇaḥ
12,167.017a śāpaś ca sumahāṃs tasya dattaḥ suragaṇais tadā
12,167.017c kukṣau punarbhvāṃ bhāryāyāṃ janayitvā cirāt sutān
12,167.017e nirayaṃ prāpsyati mahat kṛtaghno 'yam iti prabho
12,167.018a etat prāha purā sarvaṃ nārado mama bhārata
12,167.018c saṃsmṛtya cāpi sumahad ākhyānaṃ puruṣarṣabha
12,167.018e mayāpi bhavate sarvaṃ yathāvad upavarṇitam
12,167.019a kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham
12,167.019c aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ
12,167.020a mitradroho na kartavyaḥ puruṣeṇa viśeṣataḥ
12,167.020c mitradhruṅ nirayaṃ ghoram anantaṃ pratipadyate
12,167.021a kṛtajñena sadā bhāvyaṃ mitrakāmena cānagha
12,167.021c mitrāt prabhavate satyaṃ mitrāt prabhavate balam
12,167.021d*0448_01 mitrād bhogāṃś ca bhuñjīta mitreṇāpatsu mucyate
12,167.021e satkārair uttamair mitraṃ pūjayeta vicakṣaṇaḥ
12,167.021f*0449_00 bhīṣma uvāca
12,167.021f*0449_01 vidvān saṃskārayām āsa pārthivo rājadharmaṇaḥ
12,167.021f*0449_02 gandhair bahubhir avyagro dāhayām āsa taṃ dvijam
12,167.021f*0449_03 tasya devasya vacanād indrasya bakarāḍ iha
12,167.021f*0449_04 tenaivāmṛtasiktaś ca punaḥ saṃjīvito bakaḥ
12,167.021f*0449_05 rājadharmāpi taṃ prāha sahasrākṣam ariṃdamam
12,167.021f*0449_06 gautamo brāhmaṇaḥ kvāsau mucyatāṃ matpriyaḥ sakhā
12,167.021f*0449_07 tasya vākyaṃ samājñāya kauśikaḥ surasattamaḥ
12,167.021f*0449_08 gautamaṃ hy abhyanujñāpya prīto 'tha gamanotsukaḥ
12,167.021f*0449_09 pratītaḥ sa gataḥ saumyo rājadharmā svam ālayam
12,167.021f*0449_10 nṛśaṃso gautamo mukto mitradhruk puruṣādhamaḥ
12,167.021f*0449_11 sabhāṇḍopaskaro yātaḥ sa tadā śabarālayam
12,167.021f*0449_12 tatrāsau śabarīdehe prasūto nirayopame
12,167.021f*0449_13 eṣa śāpo mahāṃs tatra muktaḥ suragaṇais tathā
12,167.021f*0449_14 dagdho rākṣasarājena khagarājaḥ pratāpavān
12,167.021f*0449_15 citāyāḥ pārśvato dogdhrī surabhir jīvayac ca tam
12,167.021f*0449_16 tasyā vaktrāc cyutaḥ pheno dugdhamātraṃ tadānagha
12,167.021f*0449_17 samīraṇāhṛto yātaś citāṃ tāṃ rājadharmaṇaḥ
12,167.021f*0449_18 devarājas tataḥ prāpto virūpākṣapuraṃ tadā
12,167.021f*0449_19 virūpākṣo 'pi taṃ prāptaṃ devarājaṃ samāgamat
12,167.021f*0449_20 kāśyapasya suto deva bhrātā me jīvatām iti
12,167.021f*0449_21 kauśikas tv abravīt sarvaṃ prīyamāṇaṃ punaḥ punaḥ
12,167.021f*0449_22 brahmaṇā vyāhṛto roṣād rājadharmā kadā cana
12,167.021f*0449_23 yasmāt tvaṃ nāgato draṣṭuṃ mama nityam imāṃ sabhām
12,167.021f*0449_24 tasmād bako bhavān bhāvī dharmaśīlaḥ purāṇavit
12,167.021f*0449_25 āgamiṣyati te vāsaṃ kadā cit pāpakarmakṛt
12,167.021f*0449_26 śabarāvāsago vipraḥ kṛtaghno vṛṣalīpatiḥ
12,167.021f*0449_27 yadā nihantā mokṣas te tadā bhāvīty uvāca tam
12,167.021f*0449_28 tasmād eva gato lokaṃ brahmaṇaḥ parameṣṭhinaḥ
12,167.021f*0449_29 sa cāpi nirayaṃ prāpto duṣkṛtiḥ kulapāṃsanaḥ
12,167.021f*0449_30 etac chrutvā mahad vākyaṃ sanmadhye nāraderitam
12,167.021f*0449_31 mayāpi tava rājendra yathāvad anuvarṇitam
12,167.021f*0449_32 brahmaghne ca surāpe ca core bhraṣṭavrate tathā
12,167.021f*0449_33 niṣkṛtir vihitā rājan kṛtaghne nāsti niṣkṛtiḥ
12,167.021f*0449_34 kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham
12,167.021f*0449_35 aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ
12,167.021f*0449_36 mitradroho na kartavyaḥ puruṣeṇa viśeṣataḥ
12,167.021f*0449_37 mitradhruṅ nirayaṃ ghoraṃ narakaṃ pratipadyate
12,167.021f*0449_38 kṛtajñena sadā bhāvyaṃ mitrabhāvena cānagha
12,167.021f*0449_39 mitrāt prabhavate sarvaṃ mitraṃ dhanyam iti smṛtam
12,167.021f*0449_40 arthād vā mitralābhād vā mitralābho viśiṣyate
12,167.021f*0449_41 sulabhā mitrato 'rthās tu mitreṇa yatituṃ kṣamam
12,167.021f*0449_42 mitraṃ cābhimataṃ snigdhaṃ phalaṃ cāpi satāṃ phalam
12,167.021f*0449_43 satkāraiḥ svajanopetaiḥ pūjayeta vicakṣaṇaḥ
12,167.021f*0450_01 abhraśyāmaḥ piṅgajaṭābaddhakalāpaḥ
12,167.021f*0450_02 prāṃśur daṇḍī kṛṣṇamṛgatvakparidhānaḥ
12,167.021f*0450_03 sākṣāl lokān pāvayamānaḥ kavimukhyaḥ
12,167.021f*0450_04 pārāśaryaḥ parvasu rūpaṃ vivṛṇotu
12,167.021f*0451_01 tayaiva jīvitaṃ pāpaṃ svadeśagamanotsukam
12,167.021f*0451_02 śaśāpa śabarīdehe prasūto 'yaṃ bhavatv iti
12,167.021f*0451_03 kukṣau punarbhuvā pāpaḥ sutān ajanayat tathā
12,167.021f*0452_01 tasmād bakaṃ gṛhe hantā brāhmaṇaḥ pāpabandhanaḥ
12,167.021f*0452_02 bandho bhavatu ghoraiś ca pāśair nāgamayair bhṛśam
12,167.021f*0453_01 virūpākṣo 'tha saṃvṛttaṃ śrutvā vākyam apūjayat
12,167.021f*0453_02 śakraṃ ca brahmaṇaḥ pārśvaṃ tayā tena sahāvrajat
12,167.021f*0453_03 gautamo nirayaṃ prāptas tatsaṃbandhād bakas tathā
12,167.021f*0453_04 duḥkhaṃ rākṣasarājñaś ca dravyadānāc chramānvitaḥ
12,167.021f*0454_01 etac chrutvā tato vākyaṃ bhīṣmeṇoktaṃ mahātmanā
12,167.021f*0454_02 yudhiṣṭhiraḥ prītamanā bhrātṛbhiḥ sahitaḥ sadā
12,167.022a parityājyo budhaiḥ pāpaḥ kṛtaghno nirapatrapaḥ
12,167.022c mitradrohī kulāṅgāraḥ pāpakarmā narādhamaḥ
12,167.023a eṣa dharmabhṛtāṃ śreṣṭha proktaḥ pāpo mayā tava
12,167.023c mitradrohī kṛtaghno vai kiṃ bhūyaḥ śrotum icchasi
12,167.024 vaiśaṃpāyana uvāca
12,167.024a etac chrutvā tadā vākyaṃ bhīṣmeṇoktaṃ mahātmanā
12,167.024c yudhiṣṭhiraḥ prītamanā babhūva janamejaya
12,168.000*0455_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
12,168.000*0455_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet
12,168.000*0456_01 śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam
12,168.000*0456_02 prasannavadanaṃ dhyāyet sarvavighnopaśāntaye
12,168.001 yudhiṣṭhira uvāca
12,168.001a dharmāḥ pitāmahenoktā rājadharmāśritāḥ śubhāḥ
12,168.001c dharmam āśramiṇāṃ śreṣṭhaṃ vaktum arhasi pārthiva
12,168.002 bhīṣma uvāca
12,168.002a sarvatra vihito dharmaḥ svargyaḥ satyaphalaṃ tapaḥ
12,168.002c bahudvārasya dharmasya nehāsti viphalā kriyā
12,168.003a yasmin yasmiṃs tu vinaye yo yo yāti viniścayam
12,168.003c sa tam evābhijānāti nānyaṃ bharatasattama
12,168.004a yathā yathā ca paryeti lokatantram asāravat
12,168.004c tathā tathā virāgo 'tra jāyate nātra saṃśayaḥ
12,168.005a evaṃ vyavasite loke bahudoṣe yudhiṣṭhira
12,168.005c ātmamokṣanimittaṃ vai yateta matimān naraḥ
12,168.006 yudhiṣṭhira uvāca
12,168.006a naṣṭe dhane vā dāre vā putre pitari vā mṛte
12,168.006c yayā buddhyā nudec chokaṃ tan me brūhi pitāmaha
12,168.007 bhīṣma uvāca
12,168.007a naṣṭe dhane vā dāre vā putre pitari vā mṛte
12,168.007c aho duḥkham iti dhyāyañ śokasyāpacitiṃ caret
12,168.008a atrāpy udāharantīmam itihāsaṃ purātanam
12,168.008c yathā senajitaṃ vipraḥ kaś cid ity abravīd vacaḥ
12,168.009a putraśokābhisaṃtaptaṃ rājānaṃ śokavihvalam
12,168.009c viṣaṇṇavadanaṃ dṛṣṭvā vipro vacanam abravīt
12,168.010a kiṃ nu khalv asi mūḍhas tvaṃ śocyaḥ kim anuśocasi
12,168.010c yadā tvām api śocantaḥ śocyā yāsyanti tāṃ gatim
12,168.011a tvaṃ caivāhaṃ ca ye cānye tvāṃ rājan paryupāsate
12,168.011c sarve tatra gamiṣyāmo yata evāgatā vayam
12,168.012 senajid uvāca
12,168.012a kā buddhiḥ kiṃ tapo vipra kaḥ samādhis tapodhana
12,168.012c kiṃ jñānaṃ kiṃ śrutaṃ vā te yat prāpya na viṣīdasi
12,168.013 brāhmaṇa uvāca
12,168.013*0457_01 hṛṣyantam avasīdantaṃ sukhaduḥkhaviparyaye
12,168.013*0457_02 ātmānam anuśocāmi yo mamaiṣa hṛdi sthitaḥ
12,168.013a paśya bhūtāni duḥkhena vyatiṣaktāni sarvaśaḥ
12,168.013b*0458_01 uttamādhamamadhyāni teṣu teṣv iha karmasu
12,168.013b*0459_01 aham eko na me kaś cin nāham anyasya kasya cit
12,168.013b*0459_02 na taṃ paśyāmi yasyāhaṃ taṃ na paśyāmi yo mama
12,168.013c ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama
12,168.014a yathā mama tathānyeṣām iti buddhyā na me vyathā
12,168.014c etāṃ buddhim ahaṃ prāpya na prahṛṣye na ca vyathe
12,168.015a yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau
12,168.015c sametya ca vyapeyātāṃ tadvad bhūtasamāgamaḥ
12,168.016a evaṃ putrāś ca pautrāś ca jñātayo bāndhavās tathā
12,168.016c teṣu sneho na kartavyo viprayogo hi tair dhruvam
12,168.017a adarśanād āpatitaḥ punaś cādarśanaṃ gataḥ
12,168.017c na tvāsau veda na tvaṃ taṃ kaḥ san kam anuśocasi
12,168.018a tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham
12,168.018c sukhāt saṃjāyate duḥkham evam etat punaḥ punaḥ
12,168.018e sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham
12,168.018f*0460_01 sukhaduḥkhe manuṣyāṇāṃ cakravat parivartataḥ
12,168.019a sukhāt tvaṃ duḥkham āpannaḥ punar āpatsyase sukham
12,168.019c na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham
12,168.019d*0461_01 śarīram evāyatanaṃ sukhasya
12,168.019d*0461_02 duḥkhasya cāpy āyatanaṃ śarīram
12,168.019d*0461_03 yad yac charīreṇa karoti karma
12,168.019d*0461_04 tenaiva dehī samupāśnute tat
12,168.019d*0461_05 jīvitaṃ ca śarīraṃ ca jātyaiva saha jāyate
12,168.019d*0461_06 ubhe saha vivardhete ubhe saha vinaśyataḥ
12,168.019d*0461_07 snehapāśair bahuvidhair āviṣṭaviṣayā janāḥ
12,168.019d*0461_08 akṛtārthāś ca sīdante jalaiḥ saikatasetavaḥ
12,168.019d*0461_09 snehena tilavat sarvaṃ sargacakre nipīḍyate
12,168.019d*0461_10 tilapīḍair ivākramya kleśair ajñānasaṃbhavaiḥ
12,168.019d*0461_11 saṃcinoty aśubhaṃ karma kalatrāpekṣayā naraḥ
12,168.019d*0461_12 ekaḥ kleśān avāpnoti paratreha ca mānavaḥ
12,168.019d*0461_13 putradārakuṭumbeṣu prasaktāḥ sarvamānavāḥ
12,168.019d*0461_14 śokapaṅkārṇave magnā jīrṇā vanagajā iva
12,168.019d*0461_15 putranāśe vittanāśe jñātisaṃbandhinām api
12,168.019d*0461_16 prāpyate sumahad duḥkhaṃ dāvāgnipratimaṃ vibho
12,168.019d*0461_17 daivāyattam idaṃ sarvaṃ sukhaduḥkhe bhavābhavau
12,168.019d*0461_18 asuhṛt sasuhṛc cāpi saśatrur mitravān api
12,168.019d*0461_19 saprajñaḥ prajñayā hīno daivena labhate sukham
12,168.020a nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya śatravaḥ
12,168.020c na ca prajñālam arthānāṃ na sukhānām alaṃ dhanam
12,168.021a na buddhir dhanalābhāya na jāḍyam asamṛddhaye
12,168.021c lokaparyāyavṛttāntaṃ prājño jānāti netaraḥ
12,168.022a buddhimantaṃ ca mūḍhaṃ ca śūraṃ bhīruṃ jaḍaṃ kavim
12,168.022c durbalaṃ balavantaṃ ca bhāginaṃ bhajate sukham
12,168.023a dhenur vatsasya gopasya svāminas taskarasya ca
12,168.023c payaḥ pibati yas tasyā dhenus tasyeti niścayaḥ
12,168.024a ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ
12,168.024c te narāḥ sukham edhante kliśyaty antarito janaḥ
12,168.025a antyeṣu remire dhīrā na te madhyeṣu remire
12,168.025c antyaprāptiṃ sukhām āhur duḥkham antaram antayoḥ
12,168.025d*0462_01 sukhaṃ svapiti durmedhāḥ svāni karmāṇy acintayan
12,168.025d*0462_02 avijñānena mahatā kambaleneva saṃvṛtaḥ
12,168.026a ye tu buddhisukhaṃ prāptā dvaṃdvātītā vimatsarāḥ
12,168.026c tān naivārthā na cānarthā vyathayanti kadā cana
12,168.027a atha ye buddhim aprāptā vyatikrāntāś ca mūḍhatām
12,168.027c te 'tivelaṃ prahṛṣyanti saṃtāpam upayānti ca
12,168.028a nityapramuditā mūḍhā divi devagaṇā iva
12,168.028c avalepena mahatā paridṛbdhā vicetasaḥ
12,168.029a sukhaṃ duḥkhāntam ālasyaṃ duḥkhaṃ dākṣyaṃ sukhodayam
12,168.029c bhūtiś caiva śriyā sārdhaṃ dakṣe vasati nālase
12,168.030a sukhaṃ vā yadi vā duḥkhaṃ dveṣyaṃ vā yadi vā priyam
12,168.030c prāptaṃ prāptam upāsīta hṛdayenāparājitaḥ
12,168.031a śokasthānasahasrāṇi harṣasthānaśatāni ca
12,168.031c divase divase mūḍham āviśanti na paṇḍitam
12,168.032a buddhimantaṃ kṛtaprajñaṃ śuśrūṣum anasūyakam
12,168.032c dāntaṃ jitendriyaṃ cāpi śoko na spṛśate naram
12,168.033a etāṃ buddhiṃ samāsthāya guptacittaś cared budhaḥ
12,168.033b*0463_01 śuklakṛṣṇagatijñaṃ taṃ devāsuravinirgamam
12,168.033c udayāstamayajñaṃ hi na śokaḥ spraṣṭum arhati
12,168.034a yannimittaṃ bhavec chokas trāso vā duḥkham eva vā
12,168.034c āyāso vā yatomūlas tad ekāṅgam api tyajet
12,168.035a yad yat tyajati kāmānāṃ tat sukhasyābhipūryate
12,168.035c kāmānusārī puruṣaḥ kāmān anu vinaśyati
12,168.036a yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham
12,168.036c tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām
12,168.037a pūrvadehakṛtaṃ karma śubhaṃ vā yadi vāśubham
12,168.037c prājñaṃ mūḍhaṃ tathā śūraṃ bhajate yādṛśaṃ kṛtam
12,168.038a evam eva kilaitāni priyāṇy evāpriyāṇi ca
12,168.038c jīveṣu parivartante duḥkhāni ca sukhāni ca
12,168.039a tad evaṃ buddhim āsthāya sukhaṃ jīved guṇānvitaḥ
12,168.039c sarvān kāmāñ jugupseta saṅgān kurvīta pṛṣṭhataḥ
12,168.039e vṛtta eṣa hṛdi prauḍho mṛtyur eṣa manomayaḥ
12,168.039f*0464_01 krodho nāma śarīrastho dehināṃ procyate budhaiḥ
12,168.040a yadā saṃharate kāmān kūrmo 'ṅgānīva sarvaśaḥ
12,168.040c tadātmajyotir ātmā ca ātmany eva prasīdati
12,168.041a kiṃ cid eva mamatvena yadā bhavati kalpitam
12,168.041c tad eva paritāpārthaṃ sarvaṃ saṃpadyate tadā
12,168.042a na bibheti yadā cāyaṃ yadā cāsmān na bibhyati
12,168.042c yadā necchati na dveṣṭi brahma saṃpadyate tadā
12,168.043a ubhe satyānṛte tyaktvā śokānandau bhayābhaye
12,168.043c priyāpriye parityajya praśāntātmā bhaviṣyasi
12,168.044a yadā na kurute dhīraḥ sarvabhūteṣu pāpakam
12,168.044c karmaṇā manasā vācā brahma saṃpadyate tadā
12,168.045a yā dustyajā durmatibhir yā na jīryati jīryataḥ
12,168.045c yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham
12,168.046a atra piṅgalayā gītā gāthāḥ śrūyanti pārthiva
12,168.046c yathā sā kṛcchrakāle 'pi lebhe dharmaṃ sanātanam
12,168.047a saṃkete piṅgalā veśyā kāntenāsīd vinākṛtā
12,168.047c atha kṛcchragatā śāntāṃ buddhim āsthāpayat tadā
12,168.048 piṅgalovāca
12,168.048a unmattāham anunmattaṃ kāntam anvavasaṃ ciram
12,168.048c antike ramaṇaṃ santaṃ nainam adhyagamaṃ purā
12,168.049a ekasthūṇaṃ navadvāram apidhāsyāmy agārakam
12,168.049c kā hi kāntam ihāyāntam ayaṃ kānteti maṃsyate
12,168.050a akāmāḥ kāmarūpeṇa dhūrtā narakarūpiṇaḥ
12,168.050c na punar vañcayiṣyanti pratibuddhāsmi jāgṛmi
12,168.051a anartho 'pi bhavaty artho daivāt pūrvakṛtena vā
12,168.051c saṃbuddhāhaṃ nirākārā nāham adyājitendriyā
12,168.052a sukhaṃ nirāśaḥ svapiti nairāśyaṃ paramaṃ sukham
12,168.052c āśām anāśāṃ kṛtvā hi sukhaṃ svapiti piṅgalā
12,168.053 bhīṣma uvāca
12,168.053a etaiś cānyaiś ca viprasya hetumadbhiḥ prabhāṣitaiḥ
12,168.053c paryavasthāpito rājā senajin mumude sukham
12,169.001 yudhiṣṭhira uvāca
12,169.001a atikrāmati kāle 'smin sarvabhūtakṣayāvahe
12,169.001c kiṃ śreyaḥ pratipadyeta tan me brūhi pitāmaha
12,169.002 bhīṣma uvāca
12,169.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,169.002c pituḥ putreṇa saṃvādaṃ tan nibodha yudhiṣṭhira
12,169.003a dvijāteḥ kasya cit pārtha svādhyāyaniratasya vai
12,169.003c babhūva putro medhāvī medhāvī nāma nāmataḥ
12,169.004a so 'bravīt pitaraṃ putraḥ svādhyāyakaraṇe ratam
12,169.004c mokṣadharmārthakuśalo lokatattvavicakṣaṇaḥ
12,169.005a dhīraḥ kiṃ svit tāta kuryāt prajānan; kṣipraṃ hy āyur bhraśyate mānavānām
12,169.005c pitas tad ācakṣva yathārthayogaṃ; mamānupūrvyā yena dharmaṃ careyam
12,169.006 pitovāca
12,169.006a vedān adhītya brahmacaryeṇa putra; putrān icchet pāvanārthaṃ pitṝṇām
12,169.006c agnīn ādhāya vidhivac ceṣṭayajño; vanaṃ praviśyātha munir bubhūṣet
12,169.007 putra uvāca
12,169.007a evam abhyāhate loke samantāt parivārite
12,169.007c amoghāsu patantīṣu kiṃ dhīra iva bhāṣase
12,169.008 pitovāca
12,169.008a katham abhyāhato lokaḥ kena vā parivāritaḥ
12,169.008c amoghāḥ kāḥ patantīha kiṃ nu bhīṣayasīva mām
12,169.009 putra uvāca
12,169.009a mṛtyunābhyāhato loko jarayā parivāritaḥ
12,169.009c ahorātrāḥ patanty ete nanu kasmān na budhyase
12,169.009d*0465_01 amoghā rātrayaś cāpi nityam āyānti yānti ca
12,169.010a yadāham etaj jānāmi na mṛtyus tiṣṭhatīti ha
12,169.010c so 'haṃ kathaṃ pratīkṣiṣye jālenāpihitaś caran
12,169.011a rātryāṃ rātryāṃ vyatītāyām āyur alpataraṃ yadā
12,169.011c gādhodake matsya iva sukhaṃ vindeta kas tadā
12,169.011d*0466_01 yām eva rātriṃ prathamāṃ garbho bhajati mātaram
12,169.011d*0466_02 tām eva rātriṃ prasthāti maraṇāya nivartakaḥ
12,169.011d*0466_03 yasyāṃ rātryāṃ vyatītāyāṃ na kiṃ cic chubham ācaret
12,169.011e tad eva vandhyaṃ divasam iti vidyād vicakṣaṇaḥ
12,169.012a anavāpteṣu kāmeṣu mṛtyur abhyeti mānavam
12,169.012c śaṣpāṇīva vicinvantam anyatragatamānasam
12,169.012e vṛkīvoraṇam āsādya mṛtyur ādāya gacchati
12,169.013a adyaiva kuru yac chreyo mā tvā kālo 'tyagād ayam
12,169.013c akṛteṣv eva kāryeṣu mṛtyur vai saṃprakarṣati
12,169.014a śvaḥkāryam adya kurvīta pūrvāhṇe cāparāhṇikam
12,169.014c na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vā kṛtam
12,169.014d*0467_01 niyato dehināṃ mṛtyur animittaṃ hi jīvitam
12,169.014e ko hi jānāti kasyādya mṛtyusenā nivekṣyate
12,169.014f*0468_01 na mṛtyur āmantrayate hartukāmo jagatprabhuḥ
12,169.014f*0468_02 abuddha evākramate mīnān mīnagraho yathā
12,169.015a yuvaiva dharmaśīlaḥ syād animittaṃ hi jīvitam
12,169.015c kṛte dharme bhavet kīrtir iha pretya ca vai sukham
12,169.016a mohena hi samāviṣṭaḥ putradārārtham udyataḥ
12,169.016c kṛtvā kāryam akāryaṃ vā puṣṭim eṣāṃ prayacchati
12,169.017a taṃ putrapaśusaṃmattaṃ vyāsaktamanasaṃ naram
12,169.017c suptaṃ vyāghraṃ mahaugho vā mṛtyur ādāya gacchati
12,169.018a saṃcinvānakam evaikaṃ kāmānām avitṛptakam
12,169.018c vyāghraḥ paśum ivādāya mṛtyur ādāya gacchati
12,169.019a idaṃ kṛtam idaṃ kāryam idam anyat kṛtākṛtam
12,169.019c evam īhāsukhāsaktaṃ kṛtāntaḥ kurute vaśe
12,169.020a kṛtānāṃ phalam aprāptaṃ karmaṇāṃ phalasaṅginam
12,169.020c kṣetrāpaṇagṛhāsaktaṃ mṛtyur ādāya gacchati
12,169.020d*0469_01 durbalaṃ balavantaṃ ca śūraṃ bhīruṃ jaḍaṃ kavim
12,169.020d*0469_02 aprāptasarvakāmārthaṃ mṛtyur ādāya gacchati
12,169.020d*0470_01 idaṃ me syād idaṃ me syād ity evaṃmanaso narān
12,169.020d*0470_02 anavāpteṣu kāmeṣu kṛtāntaḥ kurute vaśe
12,169.021a mṛtyur jarā ca vyādhiś ca duḥkhaṃ cānekakāraṇam
12,169.021c anuṣaktaṃ yadā dehe kiṃ svastha iva tiṣṭhasi
12,169.022a jātam evāntako 'ntāya jarā cānveti dehinam
12,169.022c anuṣaktā dvayenaite bhāvāḥ sthāvarajaṅgamāḥ
12,169.023a mṛtyor vā gṛham evaitad yā grāme vasato ratiḥ
12,169.023c devānām eṣa vai goṣṭho yad araṇyam iti śrutiḥ
12,169.024a nibandhanī rajjur eṣā yā grāme vasato ratiḥ
12,169.024c chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ
12,169.025a na hiṃsayati yaḥ prāṇān manovākkāyahetubhiḥ
12,169.025c jīvitārthāpanayanaiḥ karmabhir na sa badhyate
12,169.026a na mṛtyusenām āyāntīṃ jātu kaś cit prabādhate
12,169.026c ṛte satyam asaṃtyājyaṃ satye hy amṛtam āśritam
12,169.027a tasmāt satyavratācāraḥ satyayogaparāyaṇaḥ
12,169.027c satyārāmaḥ samo dāntaḥ satyenaivāntakaṃ jayet
12,169.028a amṛtaṃ caiva mṛtyuś ca dvayaṃ dehe pratiṣṭhitam
12,169.028c mṛtyum āpadyate mohāt satyenāpadyate 'mṛtam
12,169.029a so 'haṃ hy ahiṃsraḥ satyārthī kāmakrodhabahiṣkṛtaḥ
12,169.029c samaduḥkhasukhaḥ kṣemī mṛtyuṃ hāsyāmy amartyavat
12,169.030a śāntiyajñarato dānto brahmayajñe sthito muniḥ
12,169.030c vāṅmanaḥkarmayajñaś ca bhaviṣyāmy udagāyane
12,169.031a paśuyajñaiḥ kathaṃ hiṃsrair mādṛśo yaṣṭum arhati
12,169.031c antavadbhir uta prājñaḥ kṣatrayajñaiḥ piśācavat
12,169.032a yasya vāṅmanasī syātāṃ samyak praṇihite sadā
12,169.032c tapas tyāgaś ca yogaś ca sa vai sarvam avāpnuyāt
12,169.033a nāsti vidyāsamaṃ cakṣur nāsti vidyāsamaṃ balam
12,169.033c nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham
12,169.034a ātmany evātmanā jāta ātmaniṣṭho 'prajo 'pi vā
12,169.034c ātmany eva bhaviṣyāmi na māṃ tārayati prajā
12,169.035a naitādṛśaṃ brāhmaṇasyāsti vittaṃ; yathaikatā samatā satyatā ca
12,169.035c śīle sthitir daṇḍanidhānam ārjavaṃ; tatas tataś coparamaḥ kriyābhyaḥ
12,169.036a kiṃ te dhanair bāndhavair vāpi kiṃ te; kiṃ te dārair brāhmaṇa yo mariṣyasi
12,169.036c ātmānam anviccha guhāṃ praviṣṭaṃ; pitāmahas te kva gataḥ pitā ca
12,169.037 bhīṣma uvāca
12,169.037a putrasyaitad vacaḥ śrutvā tathākārṣīt pitā nṛpa
12,169.037c tathā tvam api vartasva satyadharmaparāyaṇaḥ
12,170.001 yudhiṣṭhira uvāca
12,170.001a dhanino vādhanā ye ca vartayanti svatantriṇaḥ
12,170.001c sukhaduḥkhāgamas teṣāṃ kaḥ kathaṃ vā pitāmaha
12,170.002 bhīṣma uvāca
12,170.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,170.002c śamyākena vimuktena gītaṃ śāntigatena ha
12,170.003a abravīn māṃ purā kaś cid brāhmaṇas tyāgam āsthitaḥ
12,170.003c kliśyamānaḥ kudāreṇa kucailena bubhukṣayā
12,170.004a utpannam iha loke vai janmaprabhṛti mānavam
12,170.004c vividhāny upavartante duḥkhāni ca sukhāni ca
12,170.005a tayor ekatare mārge yady enam abhisaṃnayet
12,170.005c na sukhaṃ prāpya saṃhṛṣyen na duḥkhaṃ prāpya saṃjvaret
12,170.006a na vai carasi yac chreya ātmano vā yad īhase
12,170.006c akāmātmāpi hi sadā dhuram udyamya caiva hi
12,170.007a akiṃcanaḥ paripatan sukham āsvādayiṣyasi
12,170.007c akiṃcanaḥ sukhaṃ śete samuttiṣṭhati caiva hi
12,170.008a ākiṃcanyaṃ sukhaṃ loke pathyaṃ śivam anāmayam
12,170.008c anamitram atho hy etad durlabhaṃ sulabhaṃ satām
12,170.009a akiṃcanasya śuddhasya upapannasya sarvaśaḥ
12,170.009c avekṣamāṇas trīṃl lokān na tulyam upalakṣaye
12,170.010a ākiṃcanyaṃ ca rājyaṃ ca tulayā samatolayam
12,170.010c atyaricyata dāridryaṃ rājyād api guṇādhikam
12,170.011a ākiṃcanye ca rājye ca viśeṣaḥ sumahān ayam
12,170.011c nityodvigno hi dhanavān mṛtyor āsyagato yathā
12,170.012a naivāsyāgnir na cādityo na mṛtyur na ca dasyavaḥ
12,170.012c prabhavanti dhanajyāninirmuktasya nirāśiṣaḥ
12,170.013a taṃ vai sadā kāmacaram anupastīrṇaśāyinam
12,170.013c bāhūpadhānaṃ śāmyantaṃ praśaṃsanti divaukasaḥ
12,170.014a dhanavān krodhalobhābhyām āviṣṭo naṣṭacetanaḥ
12,170.014c tiryagīkṣaḥ śuṣkamukhaḥ pāpako bhrukuṭīmukhaḥ
12,170.015a nirdaśaṃś cādharoṣṭhaṃ ca kruddho dāruṇabhāṣitā
12,170.015c kas tam icchet paridraṣṭuṃ dātum icchati cen mahīm
12,170.016a śriyā hy abhīkṣṇaṃ saṃvāso mohayaty avicakṣaṇam
12,170.016c sā tasya cittaṃ harati śāradābhram ivānilaḥ
12,170.017a athainaṃ rūpamānaś ca dhanamānaś ca vindati
12,170.017c abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ
12,170.017e ity ebhiḥ kāraṇais tasya tribhiś cittaṃ prasicyate
12,170.018a sa prasiktamanā bhogān visṛjya pitṛsaṃcitān
12,170.018c parikṣīṇaḥ parasvānām ādānaṃ sādhu manyate
12,170.019a tam atikrāntamaryādam ādadānaṃ tatas tataḥ
12,170.019c pratiṣedhanti rājāno lubdhā mṛgam iveṣubhiḥ
12,170.020a evam etāni duḥkhāni tāni tānīha mānavam
12,170.020c vividhāny upavartante gātrasaṃsparśajāni ca
12,170.021a teṣāṃ paramaduḥkhānāṃ buddhyā bhaiṣajyam ācaret
12,170.021c lokadharmaṃ samājñāya dhruvāṇām adhruvaiḥ saha
12,170.022a nātyaktvā sukham āpnoti nātyaktvā vindate param
12,170.022c nātyaktvā cābhayaḥ śete tyaktvā sarvaṃ sukhī bhava
12,170.023a ity etad dhāstinapure brāhmaṇenopavarṇitam
12,170.023c śamyākena purā mahyaṃ tasmāt tyāgaḥ paro mataḥ
12,171.001 yudhiṣṭhira uvāca
12,171.001a īhamānaḥ samārambhān yadi nāsādayed dhanam
12,171.001c dhanatṛṣṇābhibhūtaś ca kiṃ kurvan sukham āpnuyāt
12,171.002 bhīṣma uvāca
12,171.002a sarvasāmyam anāyāsaḥ satyavākyaṃ ca bhārata
12,171.002c nirvedaś cāvivitsā ca yasya syāt sa sukhī naraḥ
12,171.003a etāny eva padāny āhuḥ pañca vṛddhāḥ praśāntaye
12,171.003c eṣa svargaś ca dharmaś ca sukhaṃ cānuttamaṃ satām
12,171.004a atrāpy udāharantīmam itihāsaṃ purātanam
12,171.004c nirvedān maṅkinā gītaṃ tan nibodha yudhiṣṭhira
12,171.005a īhamāno dhanaṃ maṅkir bhagnehaś ca punaḥ punaḥ
12,171.005c kena cid dhanaśeṣeṇa krītavān damyagoyugam
12,171.006a susaṃbaddhau tu tau damyau damanāyābhiniḥsṛtau
12,171.006c āsīnam uṣṭraṃ madhyena sahasaivābhyadhāvatām
12,171.007a tayoḥ saṃprāptayor uṣṭraḥ skandhadeśam amarṣaṇaḥ
12,171.007c utthāyotkṣipya tau damyau prasasāra mahājavaḥ
12,171.008a hriyamāṇau tu tau damyau tenoṣṭreṇa pramāthinā
12,171.008c mriyamāṇau ca saṃprekṣya maṅkis tatrābravīd idam
12,171.009a na caivāvihitaṃ śakyaṃ dakṣeṇāpīhituṃ dhanam
12,171.009c yuktena śraddhayā samyag īhāṃ samanutiṣṭhatā
12,171.010a kṛtasya pūrvaṃ cānarthair yuktasyāpy anutiṣṭhataḥ
12,171.010c imaṃ paśyata saṃgatyā mama daivam upaplavam
12,171.011a udyamyodyamya me damyau viṣameṇeva gacchati
12,171.011c utkṣipya kākatālīyam unmātheneva jambukaḥ
12,171.011d*0471_01 utpathenaiva dhāvantam utpathenaiva dhāvataḥ
12,171.012a maṇī voṣṭrasya lambete priyau vatsatarau mama
12,171.012c śuddhaṃ hi daivam evedam ato naivāsti pauruṣam
12,171.013a yadi vāpy upapadyeta pauruṣaṃ nāma karhi cit
12,171.013c anviṣyamāṇaṃ tad api daivam evāvatiṣṭhate
12,171.014a tasmān nirveda eveha gantavyaḥ sukham īpsatā
12,171.014c sukhaṃ svapiti nirviṇṇo nirāśaś cārthasādhane
12,171.015a aho samyak śukenoktaṃ sarvataḥ parimucyatā
12,171.015c pratiṣṭhatā mahāraṇyaṃ janakasya niveśanāt
12,171.016a yaḥ kāmān prāpnuyāt sarvān yaś cainān kevalāṃs tyajet
12,171.016c prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate
12,171.017a nāntaṃ sarvavivitsānāṃ gatapūrvo 'sti kaś cana
12,171.017c śarīre jīvite caiva tṛṣṇā mandasya vardhate
12,171.018a nivartasva vivitsābhyaḥ śāmya nirvidya māmaka
12,171.018c asakṛc cāsi nikṛto na ca nirvidyase tano
12,171.019a yadi nāhaṃ vināśyas te yady evaṃ ramase mayā
12,171.019c mā māṃ yojaya lobhena vṛthā tvaṃ vittakāmuka
12,171.020a saṃcitaṃ saṃcitaṃ dravyaṃ naṣṭaṃ tava punaḥ punaḥ
12,171.020c kadā vimokṣyase mūḍha dhanehāṃ dhanakāmuka
12,171.020d*0472_01 paripanthika sarvasya śreyasaḥ pāpasaṃśraya
12,171.021a aho nu mama bāliśyaṃ yo 'haṃ krīḍanakas tava
12,171.021b*0473_01 kleśair nānāvidhair nityaṃ saṃyojayasi nirghṛṇa
12,171.021c kiṃ naiva jātu puruṣaḥ pareṣāṃ preṣyatām iyāt
12,171.022a na pūrve nāpare jātu kāmānām antam āpnuvan
12,171.022c tyaktvā sarvasamārambhān pratibuddho 'smi jāgṛmi
12,171.023a nūnaṃ te hṛdayaṃ kāma vajrasāramayaṃ dṛdham
12,171.023c yad anarthaśatāviṣṭaṃ śatadhā na vidīryate
12,171.024a tyajāmi kāma tvāṃ caiva yac ca kiṃ cit priyaṃ tava
12,171.024c tavāhaṃ sukham anvicchann ātmany upalabhe sukham
12,171.025a kāma jānāmi te mūlaṃ saṃkalpāt kila jāyase
12,171.025c na tvāṃ saṃkalpayiṣyāmi samūlo na bhaviṣyasi
12,171.026a īhā dhanasya na sukhā labdhvā cintā ca bhūyasī
12,171.026c labdhanāśo yathā mṛtyur labdhaṃ bhavati vā na vā
12,171.027a paretya yo na labhate tato duḥkhataraṃ nu kim
12,171.027c na ca tuṣyati labdhena bhūya eva ca mārgati
12,171.028a anutarṣula evārthaḥ svādu gāṅgam ivodakam
12,171.028c madvilāpanam etat tu pratibuddho 'smi saṃtyaja
12,171.029a ya imaṃ māmakaṃ dehaṃ bhūtagrāmaḥ samāśritaḥ
12,171.029c sa yātv ito yathākāmaṃ vasatāṃ vā yathāsukham
12,171.030a na yuṣmāsv iha me prītiḥ kāmalobhānusāriṣu
12,171.030c tasmād utsṛjya sarvān vaḥ satyam evāśrayāmy aham
12,171.031a sarvabhūtāny ahaṃ dehe paśyan manasi cātmanaḥ
12,171.031c yoge buddhiṃ śrute sattvaṃ mano brahmaṇi dhārayan
12,171.032a vihariṣyāmy anāsaktaḥ sukhī lokān nirāmayaḥ
12,171.032c yathā mā tvaṃ punar naivaṃ duḥkheṣu praṇidhāsyasi
12,171.033a tvayā hi me praṇunnasya gatir anyā na vidyate
12,171.033c tṛṣṇāśokaśramāṇāṃ hi tvaṃ kāma prabhavaḥ sadā
12,171.034a dhananāśo 'dhikaṃ duḥkhaṃ manye sarvamahattaram
12,171.034c jñātayo hy avamanyante mitrāṇi ca dhanacyutam
12,171.035a avajñānasahasrais tu doṣāḥ kaṣṭatarādhane
12,171.035c dhane sukhakalā yā ca sāpi duḥkhair vidhīyate
12,171.036a dhanam asyeti puruṣaṃ purā nighnanti dasyavaḥ
12,171.036c kliśyanti vividhair daṇḍair nityam udvejayanti ca
12,171.037a mandalolupatā duḥkham iti buddhaṃ cirān mayā
12,171.037c yad yad ālambase kāma tat tad evānurudhyase
12,171.038a atattvajño 'si bālaś ca dustoṣo 'pūraṇo 'nalaḥ
12,171.038c naiva tvaṃ vettha sulabhaṃ naiva tvaṃ vettha durlabham
12,171.039a pātālam iva duṣpūro māṃ duḥkhair yoktum icchasi
12,171.039c nāham adya samāveṣṭuṃ śakyaḥ kāma punas tvayā
12,171.040a nirvedam aham āsādya dravyanāśād yadṛcchayā
12,171.040c nirvṛtiṃ paramāṃ prāpya nādya kāmān vicintaye
12,171.041a atikleśān sahāmīha nāhaṃ budhyāmy abuddhimān
12,171.041c nikṛto dhananāśena śaye sarvāṅgavijvaraḥ
12,171.042a parityajāmi kāma tvāṃ hitvā sarvamanogatīḥ
12,171.042c na tvaṃ mayā punaḥ kāma nasyoteneva raṃsyase
12,171.043a kṣamiṣye 'kṣamamāṇānāṃ na hiṃsiṣye ca hiṃsitaḥ
12,171.043c dveṣyamuktaḥ priyaṃ vakṣyāmy anādṛtya tad apriyam
12,171.044a tṛptaḥ svasthendriyo nityaṃ yathālabdhena vartayan
12,171.044c na sakāmaṃ kariṣyāmi tvām ahaṃ śatrum ātmanaḥ
12,171.045a nirvedaṃ nirvṛtiṃ tṛptiṃ śāntiṃ satyaṃ damaṃ kṣamām
12,171.045c sarvabhūtadayāṃ caiva viddhi māṃ śaraṇāgatam
12,171.046a tasmāt kāmaś ca lobhaś ca tṛṣṇā kārpaṇyam eva ca
12,171.046c tyajantu māṃ pratiṣṭhantaṃ sattvastho hy asmi sāṃpratam
12,171.047a prahāya kāmaṃ lobhaṃ ca krodhaṃ pāruṣyam eva ca
12,171.047c nādya lobhavaśaṃ prāpto duḥkhaṃ prāpsyāmy anātmavān
12,171.048a yad yat tyajati kāmānāṃ tat sukhasyābhipūryate
12,171.048c kāmasya vaśago nityaṃ duḥkham eva prapadyate
12,171.049a kāmān vyudasya dhunute yat kiṃ cit puruṣo rajaḥ
12,171.049c kāmakrodhodbhavaṃ duḥkham ahrīr aratir eva ca
12,171.050a eṣa brahmapraviṣṭo 'haṃ grīṣme śītam iva hradam
12,171.050c śāmyāmi parinirvāmi sukham āse ca kevalam
12,171.051a yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham
12,171.051c tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām
12,171.052a ātmanā saptamaṃ kāmaṃ hatvā śatrum ivottamam
12,171.052c prāpyāvadhyaṃ brahmapuraṃ rājeva syām ahaṃ sukhī
12,171.053a etāṃ buddhiṃ samāsthāya maṅkir nirvedam āgataḥ
12,171.053c sarvān kāmān parityajya prāpya brahma mahat sukham
12,171.054a damyanāśakṛte maṅkir amaratvaṃ kilāgamat
12,171.054c acchinat kāmamūlaṃ sa tena prāpa mahat sukham
12,171.055a atrāpy udāharantīmam itihāsaṃ purātanam
12,171.055b*0474_01 asminn arthe purā gītaṃ śṛṇu rājan mahātmanā
12,171.055c gītaṃ videharājena janakena praśāmyatā
12,171.056a anantaṃ bata me vittaṃ yasya me nāsti kiṃ cana
12,171.056c mithilāyāṃ pradīptāyāṃ na me dahyati kiṃ cana
12,171.057a atraivodāharantīmaṃ bodhyasya padasaṃcayam
12,171.057c nirvedaṃ prati vinyastaṃ pratibodha yudhiṣṭhira
12,171.058a bodhyaṃ dāntam ṛṣiṃ rājā nahuṣaḥ paryapṛcchata
12,171.058c nirvedāc chāntim āpannaṃ śāntaṃ prajñānatarpitam
12,171.059a upadeśaṃ mahāprājña śamasyopadiśasva me
12,171.059c kāṃ buddhiṃ samanudhyāya śāntaś carasi nirvṛtaḥ
12,171.060 bodhya uvāca
12,171.060a upadeśena vartāmi nānuśāsmīha kaṃ cana
12,171.060c lakṣaṇaṃ tasya vakṣye 'haṃ tat svayaṃ pravimṛśyatām
12,171.061a piṅgalā kuraraḥ sarpaḥ sāraṅgānveṣaṇaṃ vane
12,171.061c iṣukāraḥ kumārī ca ṣaḍ ete guravo mama
12,171.061d*0475_00 bhīṣma uvāca
12,171.061d*0475_01 āśā balavatī kaṣṭā nairāśyaṃ paramaṃ sukham
12,171.061d*0475_02 āśāṃ nirāśāṃ kṛtvā tu sukhaṃ svapiti piṅgalā
12,171.061d*0475_03 sāmiṣaṃ kuraraṃ dṛṣṭvā vadhyamānaṃ nirāmiṣaiḥ
12,171.061d*0475_04 āmiṣasya parityāgāt kuraraḥ sukham edhate
12,171.061d*0475_05 gṛhārambho hi duḥkhāya na sukhāya kadā cana
12,171.061d*0475_06 sarpaḥ parakṛtaṃ veśma praviśya sukham edhate
12,171.061d*0475_07 sukhaṃ jīvanti munayo bhaikṣyavṛttiṃ samāśritāḥ
12,171.061d*0475_08 adroheṇaiva bhūtānāṃ sāraṅgā iva pakṣiṇaḥ
12,171.061d*0475_09 iṣukāro naraḥ kaś cid iṣāv āhitamānasaḥ
12,171.061d*0475_10 samīpenāpi gacchantaṃ rājānaṃ nāvabuddhavān
12,171.061d*0475_11 bahūnāṃ kalaho nityaṃ dvayoḥ saṃgharṣaṇaṃ dhruvam
12,171.061d*0475_12 ekākī vicariṣyāmi kumārīśaṅkhako yathā
12,172.001 yudhiṣṭhira uvāca
12,172.001a kena vṛttena vṛttajña vītaśokaś caren mahīm
12,172.001c kiṃ ca kurvan naro loke prāpnoti paramāṃ gatim
12,172.002 bhīṣma uvāca
12,172.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,172.002c prahrādasya ca saṃvādaṃ muner ājagarasya ca
12,172.003a carantaṃ brāhmaṇaṃ kaṃ cit kalyacittam anāmayam
12,172.003c papraccha rājan prahrādo buddhimān prājñasaṃmataḥ
12,172.004a svasthaḥ śakto mṛdur dānto nirvivitso 'nasūyakaḥ
12,172.004c suvāg bahumato loke prājñaś carasi bālavat
12,172.005a naiva prārthayase lābhaṃ nālābheṣv anuśocasi
12,172.005c nityatṛpta iva brahman na kiṃ cid avamanyase
12,172.006a srotasā hriyamāṇāsu prajāsv avimanā iva
12,172.006c dharmakāmārthakāryeṣu kūṭastha iva lakṣyase
12,172.007a nānutiṣṭhasi dharmārthau na kāme cāpi vartase
12,172.007c indriyārthān anādṛtya muktaś carasi sākṣivat
12,172.008a kā nu prajñā śrutaṃ vā kiṃ vṛttir vā kā nu te mune
12,172.008c kṣipram ācakṣva me brahmañ śreyo yad iha manyase
12,172.009a anuyuktaḥ sa medhāvī lokadharmavidhānavit
12,172.009c uvāca ślakṣṇayā vācā prahrādam anapārthayā
12,172.010a paśyan prahrāda bhūtānām utpattim animittataḥ
12,172.010c hrāsaṃ vṛddhiṃ vināśaṃ ca na prahṛṣye na ca vyathe
12,172.011a svabhāvād eva saṃdṛśya vartamānāḥ pravṛttayaḥ
12,172.011c svabhāvaniratāḥ sarvāḥ paritapye na kena cit
12,172.012a paśyan prahrāda saṃyogān viprayogaparāyaṇān
12,172.012c saṃcayāṃś ca vināśāntān na kva cid vidadhe manaḥ
12,172.013a antavanti ca bhūtāni guṇayuktāni paśyataḥ
12,172.013c utpattinidhanajñasya kiṃ kāryam avaśiṣyate
12,172.014a jalajānām api hy antaṃ paryāyeṇopalakṣaye
12,172.014c mahatām api kāyānāṃ sūkṣmāṇāṃ ca mahodadhau
12,172.015a jaṅgamasthāvarāṇāṃ ca bhūtānām asurādhipa
12,172.015c pārthivānām api vyaktaṃ mṛtyuṃ paśyāmi sarvaśaḥ
12,172.016a antarikṣacarāṇāṃ ca dānavottama pakṣiṇām
12,172.016c uttiṣṭhati yathākālaṃ mṛtyur balavatām api
12,172.017a divi saṃcaramāṇāni hrasvāni ca mahānti ca
12,172.017c jyotīṃṣi ca yathākālaṃ patamānāni lakṣaye
12,172.018a iti bhūtāni saṃpaśyann anuṣaktāni mṛtyunā
12,172.018c sarvasāmānyato vidvān kṛtakṛtyaḥ sukhaṃ svape
12,172.019a sumahāntam api grāsaṃ grase labdhaṃ yadṛcchayā
12,172.019c śaye punar abhuñjāno divasāni bahūny api
12,172.020a āsravaty api mām annaṃ punar bahuguṇaṃ bahu
12,172.020c punar alpaguṇaṃ stokaṃ punar naivopapadyate
12,172.021a kaṇān kadā cit khādāmi piṇyākam api ca grase
12,172.021c bhakṣaye śālimāṃsāni bhakṣāṃś coccāvacān punaḥ
12,172.022a śaye kadā cit paryaṅke bhūmāv api punaḥ śaye
12,172.022c prāsāde 'pi ca me śayyā kadā cid upapadyate
12,172.023a dhārayāmi ca cīrāṇi śāṇīṃ kṣaumājināni ca
12,172.023c mahārhāṇi ca vāsāṃsi dhārayāmy aham ekadā
12,172.024a na saṃnipatitaṃ dharmyam upabhogaṃ yadṛcchayā
12,172.024c pratyācakṣe na cāpy enam anurudhye sudurlabham
12,172.025a acalam anidhanaṃ śivaṃ viśokaṃ; śucim atulaṃ viduṣāṃ mate niviṣṭam
12,172.025c anabhimatam asevitaṃ ca mūḍhair; vratam idam ājagaraṃ śuciś carāmi
12,172.026a acalitamatir acyutaḥ svadharmāt; parimitasaṃsaraṇaḥ parāvarajñaḥ
12,172.026c vigatabhayakaṣāyalobhamoho; vratam idam ājagaraṃ śuciś carāmi
12,172.027a aniyataphalabhakṣyabhojyapeyaṃ; vidhipariṇāmavibhaktadeśakālam
12,172.027c hṛdayasukham asevitaṃ kadaryair; vratam idam ājagaraṃ śuciś carāmi
12,172.028a idam idam iti tṛṣṇayābhibhūtaṃ; janam anavāptadhanaṃ viṣīdamānam
12,172.028c nipuṇam anuniśāmya tattvabuddhyā; vratam idam ājagaraṃ śuciś carāmi
12,172.029a bahuvidham anudṛśya cārthahetoḥ; kṛpaṇam ihāryam anāryam āśrayantam
12,172.029c upaśamarucir ātmavān praśānto; vratam idam ājagaraṃ śuciś carāmi
12,172.030a sukham asukham anartham arthalābhaṃ; ratim aratiṃ maraṇaṃ ca jīvitaṃ ca
12,172.030c vidhiniyatam avekṣya tattvato 'haṃ; vratam idam ājagaraṃ śuciś carāmi
12,172.031a apagatabhayarāgamohadarpo; dhṛtimatibuddhisamanvitaḥ praśāntaḥ
12,172.031c upagataphalabhogino niśāmya; vratam idam ājagaraṃ śuciś carāmi
12,172.032a aniyataśayanāsanaḥ prakṛtyā; damaniyamavratasatyaśaucayuktaḥ
12,172.032c apagataphalasaṃcayaḥ prahṛṣṭo; vratam idam ājagaraṃ śuciś carāmi
12,172.033a abhigatam asukhārtham īhanārthair; upagatabuddhir avekṣya cātmasaṃsthaḥ
12,172.033c tṛṣitam aniyataṃ mano niyantuṃ; vratam idam ājagaraṃ śuciś carāmi
12,172.034a na hṛdayam anurudhyate mano vā; priyasukhadurlabhatām anityatāṃ ca
12,172.034c tad ubhayam upalakṣayann ivāhaṃ; vratam idam ājagaraṃ śuciś carāmi
12,172.034d*0476_01 asulabham upalabhya cārthalābhaṃ
12,172.034d*0476_02 dhṛtimatibuddhiparākramair upetam
12,172.034d*0476_03 budhamanujaniṣevitaṃ samarthair
12,172.034d*0476_04 vratam idam ājagaraṃ śuciś carāmi
12,172.035a bahu kathitam idaṃ hi buddhimadbhiḥ; kavibhir abhiprathayadbhir ātmakīrtim
12,172.035c idam idam iti tatra tatra tat tat; svaparamatair gahanaṃ pratarkayadbhiḥ
12,172.036a tad aham anuniśāmya viprayātaṃ; pṛthag abhipannam ihābudhair manuṣyaiḥ
12,172.036c anavasitam anantadoṣapāraṃ; nṛṣu viharāmi vinītaroṣatṛṣṇaḥ
12,172.037 bhīṣma uvāca
12,172.037a ajagaracaritaṃ vrataṃ mahātmā; ya iha naro 'nucared vinītarāgaḥ
12,172.037c apagatabhayamanyulobhamohaḥ; sa khalu sukhī vihared imaṃ vihāram
12,173.001 yudhiṣṭhira uvāca
12,173.001a bāndhavāḥ karma vittaṃ vā prajñā veha pitāmaha
12,173.001c narasya kā pratiṣṭhā syād etat pṛṣṭo vadasva me
12,173.002 bhīṣma uvāca
12,173.002a prajñā pratiṣṭhā bhūtānāṃ prajñā lābhaḥ paro mataḥ
12,173.002c prajñā naiḥśreyasī loke prajñā svargo mataḥ satām
12,173.003a prajñayā prāpitārtho hi balir aiśvaryasaṃkṣaye
12,173.003c prahrādo namucir maṅkis tasyāḥ kiṃ vidyate param
12,173.004a atrāpy udāharantīmam itihāsaṃ purātanam
12,173.004c indrakāśyapasaṃvādaṃ tan nibodha yudhiṣṭhira
12,173.005a vaiśyaḥ kaś cid ṛṣiṃ tāta kāśyapaṃ saṃśitavratam
12,173.005c rathena pātayām āsa śrīmān dṛptas tapasvinam
12,173.006a ārtaḥ sa patitaḥ kruddhas tyaktvātmānam athābravīt
12,173.006c mariṣyāmy adhanasyeha jīvitārtho na vidyate
12,173.007a tathā mumūrṣum āsīnam akūjantam acetasam
12,173.007c indraḥ sṛgālarūpeṇa babhāṣe kruddhamānasam
12,173.008a manuṣyayonim icchanti sarvabhūtāni sarvaśaḥ
12,173.008c manuṣyatve ca vipratvaṃ sarva evābhinandati
12,173.009a manuṣyo brāhmaṇaś cāsi śrotriyaś cāsi kāśyapa
12,173.009c sudurlabham avāpyaitad adoṣān martum icchasi
12,173.010a sarve lābhāḥ sābhimānā iti satyā bata śrutiḥ
12,173.010c saṃtoṣaṇīyarūpo 'si lobhād yad abhimanyase
12,173.011a aho siddhārthatā teṣāṃ yeṣāṃ santīha pāṇayaḥ
12,173.011c pāṇimadbhyaḥ spṛhāsmākaṃ yathā tava dhanasya vai
12,173.012a na pāṇilābhād adhiko lābhaḥ kaś cana vidyate
12,173.012c apāṇitvād vayaṃ brahman kaṇṭakān noddharāmahe
12,173.012d*0477_01 jantūn uccāvacān aṅge daśato na kaṣāma ca
12,173.013a atha yeṣāṃ punaḥ pāṇī devadattau daśāṅgulī
12,173.013c uddharanti kṛmīn aṅgād daśamānān kaṣanti ca
12,173.014a himavarṣātapānāṃ ca paritrāṇāni kurvate
12,173.014c celam annaṃ sukhaṃ śayyāṃ nivātaṃ copabhuñjate
12,173.015a adhiṣṭhāya ca gāṃ loke bhuñjate vāhayanti ca
12,173.015c upāyair bahubhiś caiva vaśyān ātmani kurvate
12,173.016a ye khalv ajihvāḥ kṛpaṇā alpaprāṇā apāṇayaḥ
12,173.016c sahante tāni duḥkhāni diṣṭyā tvaṃ na tathā mune
12,173.017a diṣṭyā tvaṃ na sṛgālo vai na kṛmir na ca mūṣakaḥ
12,173.017c na sarpo na ca maṇḍūko na cānyaḥ pāpayonijaḥ
12,173.018a etāvatāpi lābhena toṣṭum arhasi kāśyapa
12,173.018c kiṃ punar yo 'si sattvānāṃ sarveṣāṃ brāhmaṇottamaḥ
12,173.019a ime māṃ kṛmayo 'danti teṣām uddharaṇāya me
12,173.019c nāsti śaktir apāṇitvāt paśyāvasthām imāṃ mama
12,173.020a akāryam iti caivemaṃ nātmānaṃ saṃtyajāmy aham
12,173.020c netaḥ pāpīyasīṃ yoniṃ pateyam aparām iti
12,173.021a madhye vai pāpayonīnāṃ sārgālī yām ahaṃ gataḥ
12,173.021c pāpīyasyo bahutarā ito 'nyāḥ pāpayonayaḥ
12,173.022a jātyaivaike sukhatarāḥ santy anye bhṛśaduḥkhitāḥ
12,173.022c naikāntasukham eveha kva cit paśyāmi kasya cit
12,173.023a manuṣyā hy āḍhyatāṃ prāpya rājyam icchanty anantaram
12,173.023c rājyād devatvam icchanti devatvād indratām api
12,173.024a bhaves tvaṃ yady api tv āḍhyo na rājā na ca daivatam
12,173.024c devatvaṃ prāpya cendratvaṃ naiva tuṣyes tathā sati
12,173.025a na tṛptiḥ priyalābhe 'sti tṛṣṇā nādbhiḥ praśāmyati
12,173.025c saṃprajvalati sā bhūyaḥ samidbhir iva pāvakaḥ
12,173.026a asty eva tvayi śoko vai harṣaś cāsti tathā tvayi
12,173.026c sukhaduḥkhe tathā cobhe tatra kā paridevanā
12,173.027a paricchidyaiva kāmānāṃ sarveṣāṃ caiva karmaṇām
12,173.027c mūlaṃ rundhīndriyagrāmaṃ śakuntān iva pañjare
12,173.027d*0478_01 na dvitīyasya śirasaś chedanaṃ vidyate kva cit
12,173.027d*0478_02 na ca pāṇes tṛtīyasya yan nāsti na tato bhayam
12,173.028a na khalv apy arasajñasya kāmaḥ kva cana jāyate
12,173.028c saṃsparśād darśanād vāpi śravaṇād vāpi jāyate
12,173.029a na tvaṃ smarasi vāruṇyā laṭvākānāṃ ca pakṣiṇām
12,173.029c tābhyāṃ cābhyadhiko bhakṣyo na kaś cid vidyate kva cit
12,173.030a yāni cānyāni dūreṣu bhakṣyabhojyāni kāśyapa
12,173.030c yeṣām abhuktapūrvaṃ te teṣām asmṛtir eva ca
12,173.031a aprāśanam asaṃsparśam asaṃdarśanam eva ca
12,173.031c puruṣasyaiṣa niyamo manye śreyo na saṃśayaḥ
12,173.032a pāṇimanto dhanair yuktā balavanto na saṃśayaḥ
12,173.032c manuṣyā mānuṣair eva dāsatvam upapāditāḥ
12,173.033a vadhabandhaparikleśaiḥ kliśyante ca punaḥ punaḥ
12,173.033c te khalv api ramante ca modante ca hasanti ca
12,173.034a apare bāhubalinaḥ kṛtavidyā manasvinaḥ
12,173.034c jugupsitāṃ sukṛpaṇāṃ pāpāṃ vṛttim upāsate
12,173.035a utsahante ca te vṛttim anyām apy upasevitum
12,173.035c svakarmaṇā tu niyataṃ bhavitavyaṃ tu tat tathā
12,173.036a na pulkaso na caṇḍāla ātmānaṃ tyaktum icchati
12,173.036c asaṃtuṣṭaḥ svayā yonyā māyāṃ paśyasva yādṛśīm
12,173.037a dṛṣṭvā kuṇīn pakṣahatān manuṣyān āmayāvinaḥ
12,173.037c susaṃpūrṇaḥ svayā yonyā labdhalābho 'si kāśyapa
12,173.038a yadi brāhmaṇa dehas te nirātaṅko nirāmayaḥ
12,173.038c aṅgāni ca samagrāṇi na ca lokeṣu dhikkṛtaḥ
12,173.039a na kena cit pravādena satyenaivāpahāriṇā
12,173.039c dharmāyottiṣṭha viprarṣe nātmānaṃ tyaktum arhasi
12,173.040a yadi brahmañ śṛṇoṣy etac chraddadhāsi ca me vacaḥ
12,173.040c vedoktasya ca dharmasya phalaṃ mukhyam avāpsyasi
12,173.041a svādhyāyam agnisaṃskāram apramatto 'nupālaya
12,173.041c satyaṃ damaṃ ca dānaṃ ca spardhiṣṭhā mā ca kena cit
12,173.042a ye ke cana svadhyayanāḥ prāptā yajanayājanam
12,173.042c kathaṃ te jātu śoceyur dhyāyeyur vāpy aśobhanam
12,173.043a icchantas te vihārāya sukhaṃ mahad avāpnuyuḥ
12,173.043c uta jātāḥ sunakṣatre sutīrthāḥ sumuhūrtajāḥ
12,173.043d*0479_01 yajñadānaprajehāyāṃ yatante śaktipūrvakam
12,173.044a nakṣatreṣv āsureṣv anye dustīrthā durmuhūrtajāḥ
12,173.044c saṃpatanty āsurīṃ yoniṃ yajñaprasavavarjitām
12,173.045a aham āsaṃ paṇḍitako haituko vedanindakaḥ
12,173.045c ānvīkṣikīṃ tarkavidyām anurakto nirarthikām
12,173.046a hetuvādān pravaditā vaktā saṃsatsu hetumat
12,173.046c ākroṣṭā cābhivaktā ca brahmayajñeṣu vai dvijān
12,173.047a nāstikaḥ sarvaśaṅkī ca mūrkhaḥ paṇḍitamānikaḥ
12,173.047c tasyeyaṃ phalanirvṛttiḥ sṛgālatvaṃ mama dvija
12,173.048a api jātu tathā tat syād ahorātraśatair api
12,173.048c yad ahaṃ mānuṣīṃ yoniṃ sṛgālaḥ prāpnuyāṃ punaḥ
12,173.049a saṃtuṣṭaś cāpramattaś ca yajñadānataporatiḥ
12,173.049c jñeyajñātā bhaveyaṃ vai varjyavarjayitā tathā
12,173.050a tataḥ sa munir utthāya kāśyapas tam uvāca ha
12,173.050c aho batāsi kuśalo buddhimān iti vismitaḥ
12,173.051a samavaikṣata taṃ vipro jñānadīrgheṇa cakṣuṣā
12,173.051c dadarśa cainaṃ devānām indraṃ devaṃ śacīpatim
12,173.052a tataḥ saṃpūjayām āsa kāśyapo harivāhanam
12,173.052c anujñātaś ca tenātha praviveśa svam āśramam
12,174.001 yudhiṣṭhira uvāca
12,174.001a yady asti dattam iṣṭaṃ vā tapas taptaṃ tathaiva ca
12,174.001c gurūṇāṃ cāpi śuśrūṣā tan me brūhi pitāmaha
12,174.001d*0480_01 yathāsmiṃś ca tathā tatra jānīyāṃ nṛpasattama
12,174.001d*0480_02 duṣkartāro yathā loke yat kurvanti tathā śṛṇu
12,174.002 bhīṣma uvāca
12,174.002a ātmanānarthayuktena pāpe niviśate manaḥ
12,174.002c sa karma kaluṣaṃ kṛtvā kleśe mahati dhīyate
12,174.003a durbhikṣād eva durbhikṣaṃ kleśāt kleśaṃ bhayād bhayam
12,174.003c mṛtebhyaḥ pramṛtaṃ yānti daridrāḥ pāpakāriṇaḥ
12,174.004a utsavād utsavaṃ yānti svargāt svargaṃ sukhāt sukham
12,174.004c śraddadhānāś ca dāntāś ca dhanāḍhyāḥ śubhakāriṇaḥ
12,174.005a vyālakuñjaradurgeṣu sarpacorabhayeṣu ca
12,174.005c hastāvāpena gacchanti nāstikāḥ kim ataḥ param
12,174.006a priyadevātitheyāś ca vadānyāḥ priyasādhavaḥ
12,174.006c kṣemyam ātmavatāṃ mārgam āsthitā hastadakṣiṇam
12,174.007a pulākā iva dhānyeṣu puttikā iva pakṣiṣu
12,174.007c tadvidhās te manuṣyeṣu yeṣāṃ dharmo na kāraṇam
12,174.008a suśīghram api dhāvantaṃ vidhānam anudhāvati
12,174.008c śete saha śayānena yena yena yathā kṛtam
12,174.009a upatiṣṭhati tiṣṭhantaṃ gacchantam anugacchati
12,174.009c karoti kurvataḥ karma chāyevānuvidhīyate
12,174.010a yena yena yathā yad yat purā karma samācitam
12,174.010c tat tad eva naro bhuṅkte nityaṃ vihitam ātmanā
12,174.011a svakarmaphalavikṣiptaṃ vidhānaparirakṣitam
12,174.011c bhūtagrāmam imaṃ kālaḥ samantāt parikarṣati
12,174.012a acodyamānāni yathā puṣpāṇi ca phalāni ca
12,174.012c svakālaṃ nātivartante tathā karma purākṛtam
12,174.013a saṃmānaś cāvamānaś ca lābhālābhau kṣayodayau
12,174.013c pravṛttā vinivartante vidhānānte punaḥ punaḥ
12,174.014a ātmanā vihitaṃ duḥkham ātmanā vihitaṃ sukham
12,174.014c garbhaśayyām upādāya bhujyate paurvadehikam
12,174.015a bālo yuvā ca vṛddhaś ca yat karoti śubhāśubham
12,174.015c tasyāṃ tasyām avasthāyāṃ bhuṅkte janmani janmani
12,174.016a yathā dhenusahasreṣu vatso vindati mātaram
12,174.016c tathā pūrvakṛtaṃ karma kartāram anugacchati
12,174.017a samunnam agrato vastraṃ paścāc chudhyati karmaṇā
12,174.017b*0481_01 duṣkarmāpi tathā paścāt pūyate puṇyakarmaṇā
12,174.017b*0481_02 tapasā tapyate dehas tapasā vindate mahat
12,174.017c upavāsaiḥ prataptānāṃ dīrghaṃ sukham anantakam
12,174.018a dīrghakālena tapasā sevitena tapovane
12,174.018c dharmanirdhūtapāpānāṃ saṃsidhyante manorathāḥ
12,174.019a śakunīnām ivākāśe matsyānām iva codake
12,174.019c padaṃ yathā na dṛśyeta tathā jñānavidāṃ gatiḥ
12,174.020a alam anyair upālambhaiḥ kīrtitaiś ca vyatikramaiḥ
12,174.020c peśalaṃ cānurūpaṃ ca kartavyaṃ hitam ātmanaḥ
12,175.001 yudhiṣṭhira uvāca
12,175.001a kutaḥ sṛṣṭam idaṃ viśvaṃ jagat sthāvarajaṅgamam
12,175.001c pralaye ca kam abhyeti tan me brūhi pitāmaha
12,175.002a sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ
12,175.002c sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ
12,175.003a kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ
12,175.003c śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāv atho katham
12,175.004a kīdṛśo jīvatāṃ jīvaḥ kva vā gacchanti ye mṛtāḥ
12,175.004c asmāl lokād amuṃ lokaṃ sarvaṃ śaṃsatu no bhavān
12,175.005 bhīṣma uvāca
12,175.005a atrāpy udāharantīmam itihāsaṃ purātanam
12,175.005c bhṛguṇābhihitaṃ śreṣṭhaṃ bharadvājāya pṛcchate
12,175.006a kailāsaśikhare dṛṣṭvā dīpyamānam ivaujasā
12,175.006c bhṛguṃ maharṣim āsīnaṃ bharadvājo 'nvapṛcchata
12,175.007a sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ
12,175.007c sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ
12,175.008a kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ
12,175.008c śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāv atho katham
12,175.009a kīdṛśo jīvatāṃ jīvaḥ kva vā gacchanti ye mṛtāḥ
12,175.009c paralokam imaṃ cāpi sarvaṃ śaṃsatu no bhavān
12,175.010a evaṃ sa bhagavān pṛṣṭo bharadvājena saṃśayam
12,175.010c maharṣir brahmasaṃkāśaḥ sarvaṃ tasmai tato 'bravīt
12,175.010d*0482_00 bhṛgur uvāca
12,175.010d*0482_01 nārāyaṇābhidhānasya kūṭasthasyākṣarātmanaḥ
12,175.010d*0482_02 avyaktasyāprameyasya prakṛtoparatasya ca
12,175.010d*0482_03 evaṃbhūtaḥ sa vai devaḥ puruṣaṃ cāsṛjad dvidhā
12,175.010d*0483_00 bhṛgur uvāca
12,175.010d*0483_01 nārāyaṇo jaganmūrtir antarātmā sanātanaḥ
12,175.010d*0483_02 kūṭastho 'kṣara avyakto nirlepo vyāpakaḥ prabhuḥ
12,175.010d*0483_03 prakṛteḥ parato nityam indriyair apy agocaraḥ
12,175.010d*0483_04 sa sisṛkṣuḥ sahasrāṃśād asṛjat puruṣaṃ prabhuḥ
12,175.011a mānaso nāma vikhyātaḥ śrutapūrvo maharṣibhiḥ
12,175.011c anādinidhano devas tathābhedyo 'jarāmaraḥ
12,175.012a avyakta iti vikhyātaḥ śāśvato 'thākṣaro 'vyayaḥ
12,175.012c yataḥ sṛṣṭāni bhūtāni jāyante ca mriyanti ca
12,175.013a so 'sṛjat prathamaṃ devo mahāntaṃ nāma nāmataḥ
12,175.013b*0484_01 mahān sasarjāhaṃkāraṃ sa cāpi bhagavān atha
12,175.013c ākāśam iti vikhyātaṃ sarvabhūtadharaḥ prabhuḥ
12,175.014a ākāśād abhavad vāri salilād agnimārutau
12,175.014c agnimārutasaṃyogāt tataḥ samabhavan mahī
12,175.015a tatas tejomayaṃ divyaṃ padmaṃ sṛṣṭaṃ svayaṃbhuvā
12,175.015c tasmāt padmāt samabhavad brahmā vedamayo nidhiḥ
12,175.016a ahaṃkāra iti khyātaḥ sarvabhūtātmabhūtakṛt
12,175.016c brahmā vai sumahātejā ya ete pañca dhātavaḥ
12,175.017a śailās tasyāsthisaṃjñās tu medo māṃsaṃ ca medinī
12,175.017c samudrās tasya rudhiram ākāśam udaraṃ tathā
12,175.018a pavanaś caiva niḥśvāsas tejo 'gnir nimnagāḥ sirāḥ
12,175.018c agnīṣomau tu candrārkau nayane tasya viśrute
12,175.019a nabhaś cordhvaṃ śiras tasya kṣitiḥ pādau diśo bhujau
12,175.019c durvijñeyo hy anantatvāt siddhair api na saṃśayaḥ
12,175.020a sa eva bhagavān viṣṇur ananta iti viśrutaḥ
12,175.020c sarvabhūtātmabhūtastho durvijñeyo 'kṛtātmabhiḥ
12,175.021a ahaṃkārasya yaḥ sraṣṭā sarvabhūtabhavāya vai
12,175.021c yataḥ samabhavad viśvaṃ pṛṣṭo 'haṃ yad iha tvayā
12,175.022 bharadvāja uvāca
12,175.022a gaganasya diśāṃ caiva bhūtalasyānilasya ca
12,175.022c kāny atra parimāṇāni saṃśayaṃ chindhi me 'rthataḥ
12,175.023 bhṛgur uvāca
12,175.023a anantam etad ākāśaṃ siddhacāraṇasevitam
12,175.023c ramyaṃ nānāśrayākīrṇaṃ yasyānto nādhigamyate
12,175.024a ūrdhvaṃ gater adhastāt tu candrādityau na dṛśyataḥ
12,175.024c tatra devāḥ svayaṃ dīptā bhāsvarāś cāgnivarcasaḥ
12,175.025a te cāpy antaṃ na paśyanti nabhasaḥ prathitaujasaḥ
12,175.025c durgamatvād anantatvād iti me viddhi mānada
12,175.026a upariṣṭopariṣṭāt tu prajvaladbhiḥ svayaṃprabhaiḥ
12,175.026c niruddham etad ākāśam aprameyaṃ surair api
12,175.027a pṛthivyante samudrās tu samudrānte tamaḥ smṛtam
12,175.027c tamaso 'nte jalaṃ prāhur jalasyānte 'gnir eva ca
12,175.028a rasātalānte salilaṃ jalānte pannagādhipaḥ
12,175.028c tadante punar ākāśam ākāśānte punar jalam
12,175.029a evam antaṃ bhagavataḥ pramāṇaṃ salilasya ca
12,175.029c agnimārutatoyebhyo durjñeyaṃ daivatair api
12,175.030a agnimārutatoyānāṃ varṇāḥ kṣititalasya ca
12,175.030c ākāśasadṛśā hy ete bhidyante tattvadarśanāt
12,175.031a paṭhanti caiva munayaḥ śāstreṣu vividheṣu ca
12,175.031c trailokye sāgare caiva pramāṇaṃ vihitaṃ yathā
12,175.031e adṛśyāya tv agamyāya kaḥ pramāṇam udāharet
12,175.032a siddhānāṃ devatānāṃ ca yadā parimitā gatiḥ
12,175.032c tadā gauṇam anantasya nāmānanteti viśrutam
12,175.032e nāmadheyānurūpasya mānasasya mahātmanaḥ
12,175.033a yadā tu divyaṃ tadrūpaṃ hrasate vardhate punaḥ
12,175.033c ko 'nyas tad vedituṃ śakto yo 'pi syāt tadvidho 'paraḥ
12,175.034a tataḥ puṣkarataḥ sṛṣṭaḥ sarvajño mūrtimān prabhuḥ
12,175.034c brahmā dharmamayaḥ pūrvaḥ prajāpatir anuttamaḥ
12,175.035 bharadvāja uvāca
12,175.035a puṣkarād yadi saṃbhūto jyeṣṭhaṃ bhavati puṣkaram
12,175.035c brahmāṇaṃ pūrvajaṃ cāha bhavān saṃdeha eva me
12,175.036 bhṛgur uvāca
12,175.036a mānasasyeha yā mūrtir brahmatvaṃ samupāgatā
12,175.036c tasyāsanavidhānārthaṃ pṛthivī padmam ucyate
12,175.037a karṇikā tasya padmasya merur gaganam ucchritaḥ
12,175.037c tasya madhye sthito lokān sṛjate jagataḥ prabhuḥ
12,176.001 bharadvāja uvāca
12,176.001a prajāvisargaṃ vividhaṃ kathaṃ sa sṛjate prabhuḥ
12,176.001c merumadhye sthito brahmā tad brūhi dvijasattama
12,176.001d*0485_01 merumadhye sthito brahmā kathaṃ sa sasṛje prajāḥ
12,176.001d*0485_02 etan me sarvam ācakṣva yāthātathyena pṛcchataḥ
12,176.002 bhṛgur uvāca
12,176.002a prajāvisargaṃ vividhaṃ mānaso manasāsṛjat
12,176.002c saṃdhukṣaṇārthaṃ bhūtānāṃ sṛṣṭaṃ prathamato jalam
12,176.003a yat prāṇāḥ sarvabhūtānāṃ vardhante yena ca prajāḥ
12,176.003c parityaktāś ca naśyanti tenedaṃ sarvam āvṛtam
12,176.004a pṛthivī parvatā meghā mūrtimantaś ca ye pare
12,176.004c sarvaṃ tad vāruṇaṃ jñeyam āpas tastambhire punaḥ
12,176.005 bharadvāja uvāca
12,176.005a kathaṃ salilam utpannaṃ kathaṃ caivāgnimārutau
12,176.005c kathaṃ ca medinī sṛṣṭety atra me saṃśayo mahān
12,176.006 bhṛgur uvāca
12,176.006a brahmakalpe purā brahman brahmarṣīṇāṃ samāgame
12,176.006c lokasaṃbhavasaṃdehaḥ samutpanno mahātmanām
12,176.007a te 'tiṣṭhan dhyānam ālambya maunam āsthāya niścalāḥ
12,176.007c tyaktāhārāḥ pavanapā divyaṃ varṣaśataṃ dvijāḥ
12,176.008a teṣāṃ dharmamayī vāṇī sarveṣāṃ śrotram āgamat
12,176.008c divyā sarasvatī tatra saṃbabhūva nabhastalāt
12,176.009a purā stimitaniḥśabdam ākāśam acalopamam
12,176.009c naṣṭacandrārkapavanaṃ prasuptam iva saṃbabhau
12,176.010a tataḥ salilam utpannaṃ tamasīvāparaṃ tamaḥ
12,176.010c tasmāc ca salilotpīḍād udatiṣṭhata mārutaḥ
12,176.011a yathā bhājanam acchidraṃ niḥśabdam iva lakṣyate
12,176.011c tac cāmbhasā pūryamāṇaṃ saśabdaṃ kurute 'nilaḥ
12,176.012a tathā salilasaṃruddhe nabhaso 'nte nirantare
12,176.012c bhittvārṇavatalaṃ vāyuḥ samutpatati ghoṣavān
12,176.013a sa eṣa carate vāyur arṇavotpīḍasaṃbhavaḥ
12,176.013c ākāśasthānam āsādya praśāntiṃ nādhigacchati
12,176.014a tasmin vāyvambusaṃgharṣe dīptatejā mahābalaḥ
12,176.014c prādurbhavaty ūrdhvaśikhaḥ kṛtvā vitimiraṃ nabhaḥ
12,176.015a agniḥ pavanasaṃyuktaḥ khāt samutpatate jalam
12,176.015c so 'gnir mārutasaṃyogād ghanatvam upapadyate
12,176.016a tasyākāśe nipatitaḥ snehas tiṣṭhati yo 'paraḥ
12,176.016c sa saṃghātatvam āpanno bhūmitvam upagacchati
12,176.017a rasānāṃ sarvagandhānāṃ snehānāṃ prāṇināṃ tathā
12,176.017c bhūmir yonir iha jñeyā yasyāṃ sarvaṃ prasūyate
12,177.001 bharadvāja uvāca
12,177.001a ete te dhātavaḥ pañca brahmā yān asṛjat purā
12,177.001c āvṛtā yair ime lokā mahābhūtābhisaṃjñitaiḥ
12,177.002a yad āsṛjat sahasrāṇi bhūtānāṃ sa mahāmatiḥ
12,177.002c pañcānām eva bhūtatvaṃ kathaṃ samupapadyate
12,177.003 bhṛgur uvāca
12,177.003a amitānāṃ mahāśabdo yānti bhūtāni saṃbhavam
12,177.003c tatas teṣāṃ mahābhūtaśabdo 'yam upapadyate
12,177.004a ceṣṭā vayūḥ kham ākāśam ūṣmāgniḥ salilaṃ dravaḥ
12,177.004c pṛthivī cātra saṃghātaḥ śarīraṃ pāñcabhautikam
12,177.005a ity etaiḥ pañcabhir bhūtair yuktaṃ sthāvarajaṅgamam
12,177.005c śrotraṃ ghrāṇaṃ rasaḥ sparśo dṛṣṭiś cendriyasaṃjñitāḥ
12,177.006 bharadvāja uvāca
12,177.006a pañcabhir yadi bhūtais tu yuktāḥ sthāvarajaṅgamāḥ
12,177.006c sthāvarāṇāṃ na dṛśyante śarīre pañca dhātavaḥ
12,177.007a anūṣmaṇām aceṣṭānāṃ ghanānāṃ caiva tattvataḥ
12,177.007c vṛkṣāṇāṃ nopalabhyante śarīre pañca dhātavaḥ
12,177.008a na śṛṇvanti na paśyanti na gandharasavedinaḥ
12,177.008c na ca sparśaṃ vijānanti te kathaṃ pāñcabhautikāḥ
12,177.009a adravatvād anagnitvād abhaumatvād avāyutaḥ
12,177.009c ākāśasyāprameyatvād vṛkṣāṇāṃ nāsti bhautikam
12,177.010 bhṛgur uvāca
12,177.010a ghanānām api vṛkṣāṇām ākāśo 'sti na saṃśayaḥ
12,177.010c teṣāṃ puṣpaphale vyaktir nityaṃ samupalabhyate
12,177.011a ūṣmato glānaparṇānāṃ tvak phalaṃ puṣpam eva ca
12,177.011c mlāyate caiva śīte na sparśas tenātra vidyate
12,177.012a vāyvagnyaśaniniṣpeṣaiḥ phalapuṣpaṃ viśīryate
12,177.012c śrotreṇa gṛhyate śabdas tasmāc chṛṇvanti pādapāḥ
12,177.013a vallī veṣṭayate vṛkṣaṃ sarvataś caiva gacchati
12,177.013c na hy adṛṣṭeś ca mārgo 'sti tasmāt paśyanti pādapāḥ
12,177.014a puṇyāpuṇyais tathā gandhair dhūpaiś ca vividhair api
12,177.014c arogāḥ puṣpitāḥ santi tasmāj jighranti pādapāḥ
12,177.015a pādaiḥ salilapānaṃ ca vyādhīnām api darśanam
12,177.015c vyādhipratikriyatvāc ca vidyate rasanaṃ drume
12,177.016a vaktreṇotpalanālena yathordhvaṃ jalam ādadet
12,177.016c tathā pavanasaṃyuktaḥ pādaiḥ pibati pādapaḥ
12,177.017a grahaṇāt sukhaduḥkhasya chinnasya ca virohaṇāt
12,177.017c jīvaṃ paśyāmi vṛkṣāṇām acaitanyaṃ na vidyate
12,177.018a tena taj jalam ādattaṃ jarayaty agnimārutau
12,177.018c āhārapariṇāmāc ca sneho vṛddhiś ca jāyate
12,177.019a jaṅgamānāṃ ca sarveṣāṃ śarīre pañca dhātavaḥ
12,177.019c pratyekaśaḥ prabhidyante yaiḥ śarīraṃ viceṣṭate
12,177.020a tvak ca māṃsaṃ tathāsthīni majjā snāyu ca pañcamam
12,177.020c ity etad iha saṃkhyātaṃ śarīre pṛthivīmayam
12,177.021a tejo 'gniś ca tathā krodhaś cakṣur ūṣmā tathaiva ca
12,177.021c agnir jarayate cāpi pañcāgneyāḥ śarīriṇaḥ
12,177.022a śrotraṃ ghrāṇam athāsyaṃ ca hṛdayaṃ koṣṭham eva ca
12,177.022c ākāśāt prāṇinām ete śarīre pañca dhātavaḥ
12,177.023a śleṣmā pittam atha svedo vasā śoṇitam eva ca
12,177.023c ity āpaḥ pañcadhā dehe bhavanti prāṇināṃ sadā
12,177.024a prāṇāt praṇīyate prāṇī vyānād vyāyacchate tathā
12,177.024c gacchaty apāno 'vāk caiva samāno hṛdy avasthitaḥ
12,177.025a udānād ucchvasiti ca pratibhedāc ca bhāṣate
12,177.025c ity ete vāyavaḥ pañca ceṣṭayantīha dehinam
12,177.026a bhūmer gandhaguṇān vetti rasaṃ cādbhyaḥ śarīravān
12,177.026c jyotiḥ paśyati cakṣurbhyāṃ sparśaṃ vetti ca vāyunā
12,177.026d*0486_01 gandhaḥ sparśo raso rūpaṃ śabdaś cātra guṇāḥ smṛtāḥ
12,177.026d*0487_01 śabdaṃ śṛṇoti ca tathā ākāśāt tu śarīravān
12,177.026d*0487_02 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca bhūguṇaḥ
12,177.027a tasya gandhasya vakṣyāmi vistarābhihitān guṇān
12,177.027c iṣṭaś cāniṣṭagandhaś ca madhuraḥ kaṭur eva ca
12,177.028a nirhārī saṃhataḥ snigdho rūkṣo viśada eva ca
12,177.028c evaṃ navavidho jñeyaḥ pārthivo gandhavistaraḥ
12,177.029a śabdaḥ sparśaś ca rūpaṃ ca rasaś cāpāṃ guṇāḥ smṛtāḥ
12,177.029c rasajñānaṃ tu vakṣyāmi tan me nigadataḥ śṛṇu
12,177.030a raso bahuvidhaḥ proktaḥ sūribhiḥ prathitātmabhiḥ
12,177.030c madhuro lavaṇas tiktaḥ kaṣāyo 'mlaḥ kaṭus tathā
12,177.030e eṣa ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ
12,177.031a śabdaḥ sparśaś ca rūpaṃ ca triguṇaṃ jyotir ucyate
12,177.031c jyotiḥ paśyati rūpāṇi rūpaṃ ca bahudhā smṛtam
12,177.032a hrasvo dīrghas tathā sthūlaś caturasro 'ṇu vṛttavān
12,177.032c śuklaḥ kṛṣṇas tathā rakto nīlaḥ pīto 'ruṇas tathā
12,177.032e evaṃ dvādaśavistāro jyotīrūpaguṇaḥ smṛtaḥ
12,177.033a śabdasparśau tu vijñeyau dviguṇo vāyur ucyate
12,177.033c vāyavyas tu guṇaḥ sparśaḥ sparśaś ca bahudhā smṛtaḥ
12,177.034a kaṭhinaś cikkaṇaḥ ślakṣṇaḥ picchalo mṛdudāruṇaḥ
12,177.034c uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca
12,177.034d*0488_01 tathā kharo mṛduḥ ślakṣṇo laghur gurutaro 'pi ca
12,177.034e evaṃ dvādaśavistāro vāyavyo guṇa ucyate
12,177.035a tatraikaguṇam ākāśaṃ śabda ity eva tat smṛtam
12,177.035c tasya śabdasya vakṣyāmi vistaraṃ vividhātmakam
12,177.035d*0489_01 śānto ghoraś ca mūḍhaś ca tān asaṃgharṣajas tathā
12,177.036a ṣaḍja ṛṣabhagāndhārau madhyamaḥ pañcamas tathā
12,177.036c dhaivataś cāpi vijñeyas tathā cāpi niṣādakaḥ
12,177.037a eṣa saptavidhaḥ prokto guṇa ākāśalakṣaṇaḥ
12,177.037c traisvaryeṇa tu sarvatra sthito 'pi paṭahādiṣu
12,177.037d*0490_01 mṛdaṅgabherīśaṅkhānāṃ stanayitno rathasya ca
12,177.037d*0490_02 yaḥ kaś cic chrūyate śabdaḥ prāṇino 'prāṇino 'pi vā
12,177.037d*0490_03 eteṣām eva sarveṣāṃ viṣaye saṃprakīrtitaḥ
12,177.037d*0490_04 evaṃ bahuvidhākāraḥ śabda ākāśasaṃbhavaḥ
12,177.038a ākāśajaṃ śabdam āhur ebhir vāyuguṇaiḥ saha
12,177.038c avyāhataiś cetayate na vetti viṣamāgataiḥ
12,177.039a āpyāyante ca te nityaṃ dhātavas tais tu dhātubhiḥ
12,177.039c āpo 'gnir mārutaś caiva nityaṃ jāgrati dehiṣu
12,177.039d*0491_01 mūlam ete śarīrasya vyāpya prāṇān iha sthitāḥ
12,178.001 bharadvāja uvāca
12,178.001a pārthivaṃ dhātum āśritya śārīro 'gniḥ kathaṃ bhavet
12,178.001c avakāśaviśeṣeṇa kathaṃ vartayate 'nilaḥ
12,178.002 bhṛgur uvāca
12,178.002a vāyor gatim ahaṃ brahman kīrtayiṣyāmi te 'nagha
12,178.002c prāṇinām anilo dehān yathā ceṣṭayate balī
12,178.003a śrito mūrdhānam agnis tu śarīraṃ paripālayan
12,178.003c prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate
12,178.004a sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ
12,178.004c mano buddhir ahaṃkāro bhūtāni viṣayāś ca saḥ
12,178.005a evaṃ tv iha sa sarvatra prāṇena paripālyate
12,178.005c pṛṣṭhataś ca samānena svāṃ svāṃ gatim upāśritaḥ
12,178.006a vastimūlaṃ gudaṃ caiva pāvakaṃ ca samāśritaḥ
12,178.006c vahan mūtraṃ purīṣaṃ cāpy apānaḥ parivartate
12,178.007a prayatne karmaṇi bale ya ekas triṣu vartate
12,178.007c udāna iti taṃ prāhur adhyātmaviduṣo janāḥ
12,178.008a saṃdhiṣv api ca sarveṣu saṃniviṣṭas tathānilaḥ
12,178.008c śarīreṣu manuṣyāṇāṃ vyāna ity upadiśyate
12,178.009a dhātuṣv agnis tu vitataḥ samānena samīritaḥ
12,178.009c rasān dhātūṃś ca doṣāṃś ca vartayann avatiṣṭhati
12,178.010a apānaprāṇayor madhye prāṇāpānasamāhitaḥ
12,178.010c samanvitaḥ svadhiṣṭhānaḥ samyak pacati pāvakaḥ
12,178.011a āsyaṃ hi pāyusaṃyuktam ante syād gudasaṃjñitam
12,178.011c srotas tasmāt prajāyante sarvasrotāṃsi dehinām
12,178.012a prāṇānāṃ saṃnipātāc ca saṃnipātaḥ prajāyate
12,178.012c ūṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām
12,178.013a agnivegavahaḥ prāṇo gudānte pratihanyate
12,178.013c sa ūrdhvam āgamya punaḥ samutkṣipati pāvakam
12,178.014a pakvāśayas tv adho nābher ūrdhvam āmāśayaḥ sthitaḥ
12,178.014c nābhimadhye śarīrasya sarve prāṇāḥ samāhitāḥ
12,178.015a prasṛtā hṛdayāt sarve tiryag ūrdhvam adhas tathā
12,178.015c vahanty annarasān nāḍyo daśa prāṇapracoditāḥ
12,178.016a eṣa mārgo 'tha yogānāṃ yena gacchanti tat padam
12,178.016c jitaklamāsanā dhīrā mūrdhany ātmānam ādadhuḥ
12,178.017a evaṃ sarveṣu vihitaḥ prāṇāpāneṣu dehinām
12,178.017c tasmin sthito nityam agniḥ sthālyām iva samāhitaḥ
12,179.001 bharadvāja uvāca
12,179.001a yadi prāṇāyate vāyur vāyur eva viceṣṭate
12,179.001c śvasity ābhāṣate caiva tasmāj jīvo nirarthakaḥ
12,179.002a yady ūṣmabhāva āgneyo vahninā pacyate yadi
12,179.002c agnir jarayate caiva tasmāj jīvo nirarthakaḥ
12,179.003a jantoḥ pramīyamāṇasya jīvo naivopalabhyate
12,179.003c vāyur eva jahāty enam ūṣmabhāvaś ca naśyati
12,179.004a yadi vātopamo jīvaḥ saṃśleṣo yadi vāyunā
12,179.004c vāyumaṇḍalavad dṛśyo gacchet saha marudgaṇaiḥ
12,179.005a śleṣo yadi ca vātena yadi tasmāt praṇaśyati
12,179.005c mahārṇavavimuktatvād anyat salilabhājanam
12,179.006a kūpe vā salilaṃ dadyāt pradīpaṃ vā hutāśane
12,179.006c prakṣiptaṃ naśyati kṣipraṃ yathā naśyaty asau tathā
12,179.006d*0492_01 tan naśyaty ubhayaṃ tadvaj jīvo vātānalātmakaḥ
12,179.007a pañcasādhāraṇe hy asmiñ śarīre jīvitaṃ kutaḥ
12,179.007c yeṣām anyataratyāgāc caturṇāṃ nāsti saṃgrahaḥ
12,179.008a naśyanty āpo hy anāhārād vāyur ucchvāsanigrahāt
12,179.008c naśyate koṣṭhabhedāt kham agnir naśyaty abhojanāt
12,179.009a vyādhivraṇaparikleśair medinī caiva śīryate
12,179.009c pīḍite 'nyatare hy eṣāṃ saṃghāto yāti pañcadhā
12,179.010a tasmin pañcatvam āpanne jīvaḥ kim anudhāvati
12,179.010c kiṃ vedayati vā jīvaḥ kiṃ śṛṇoti bravīti vā
12,179.011a eṣā gauḥ paralokasthaṃ tārayiṣyati mām iti
12,179.011c yo dattvā mriyate jantuḥ sā gauḥ kaṃ tārayiṣyati
12,179.012a gauś ca pratigrahītā ca dātā caiva samaṃ yadā
12,179.012c ihaiva vilayaṃ yānti kutas teṣāṃ samāgamaḥ
12,179.013a vihagair upayuktasya śailāgrāt patitasya vā
12,179.013c agninā copayuktasya kutaḥ saṃjīvanaṃ punaḥ
12,179.014a chinnasya yadi vṛkṣasya na mūlaṃ pratirohati
12,179.014c bījāny asya pravartante mṛtaḥ kva punar eṣyati
12,179.015a bījamātraṃ purā sṛṣṭaṃ yad etat parivartate
12,179.015c mṛtā mṛtāḥ praṇaśyanti bījād bījaṃ pravartate
12,180.001 bhṛgur uvāca
12,180.001a na praṇāśo 'sti jīvānāṃ dattasya ca kṛtasya ca
12,180.001c yāti dehāntaraṃ prāṇī śarīraṃ tu viśīryate
12,180.002a na śarīrāśrito jīvas tasmin naṣṭe praṇaśyati
12,180.002c yathā samitsu dagdhāsu na praṇaśyati pāvakaḥ
12,180.003 bharadvāja uvāca
12,180.003a agner yathā tathā tasya yadi nāśo na vidyate
12,180.003c indhanasyopayogānte sa cāgnir nopalabhyate
12,180.004a naśyatīty eva jānāmi śāntam agnim anindhanam
12,180.004c gatir yasya pramāṇaṃ vā saṃsthānaṃ vā na dṛśyate
12,180.005 bhṛgur uvāca
12,180.005*0493_01 jīvasya cendhanāgneś ca sadā nāśo na vidyate
12,180.005a samidhām upayogānte sann evāgnir na dṛśyate
12,180.005c ākāśānugatatvād dhi durgrahaḥ sa nirāśrayaḥ
12,180.006a tathā śarīrasaṃtyāge jīvo hy ākāśavat sthitaḥ
12,180.006c na gṛhyate susūkṣmatvād yathā jyotir na saṃśayaḥ
12,180.007a prāṇān dhārayate hy agniḥ sa jīva upadhāryatām
12,180.007c vāyusaṃdhāraṇo hy agnir naśyaty ucchvāsanigrahāt
12,180.008a tasmin naṣṭe śarīrāgnau śarīraṃ tad acetanam
12,180.008c patitaṃ yāti bhūmitvam ayanaṃ tasya hi kṣitiḥ
12,180.009a jaṅgamānāṃ hi sarveṣāṃ sthāvarāṇāṃ tathaiva ca
12,180.009c ākāśaṃ pavano 'bhyeti jyotis tam anugacchati
12,180.009e tatra trayāṇām ekatvaṃ dvayaṃ bhūmau pratiṣṭhitam
12,180.010a yatra khaṃ tatra pavanas tatrāgnir yatra mārutaḥ
12,180.010c amūrtayas te vijñeyā āpo mūrtās tathā kṣitiḥ
12,180.011 bharadvāja uvāca
12,180.011a yady agnimārutau bhūmiḥ kham āpaś ca śarīriṣu
12,180.011c jīvaḥ kiṃlakṣaṇas tatrety etad ācakṣva me 'nagha
12,180.012a pañcātmake pañcaratau pañcavijñānasaṃyute
12,180.012c śarīre prāṇināṃ jīvaṃ jñātum icchāmi yādṛśam
12,180.013a māṃsaśoṇitasaṃghāte medaḥsnāyvasthisaṃcaye
12,180.013c bhidyamāne śarīre tu jīvo naivopalabhyate
12,180.014a yady ajīvaṃ śarīraṃ tu pañcabhūtasamanvitam
12,180.014c śārīre mānase duḥkhe kas tāṃ vedayate rujam
12,180.015a śṛṇoti kathitaṃ jīvaḥ karṇābhyāṃ na śṛṇoti tat
12,180.015c maharṣe manasi vyagre tasmāj jīvo nirarthakaḥ
12,180.016a sarvaṃ paśyati yad dṛśyaṃ manoyuktena cakṣuṣā
12,180.016c manasi vyākule tad dhi paśyann api na paśyati
12,180.017a na paśyati na ca brūte na śṛṇoti na jighrati
12,180.017c na ca sparśarasau vetti nidrāvaśagataḥ punaḥ
12,180.018a hṛṣyati krudhyati ca kaḥ śocaty udvijate ca kaḥ
12,180.018c icchati dhyāyati dveṣṭi vācam īrayate ca kaḥ
12,180.019 bhṛgur uvāca
12,180.019a na pañcasādhāraṇam atra kiṃ cic; charīram eko vahate 'ntarātmā
12,180.019c sa vetti gandhāṃś ca rasāñ śrutiṃ ca; sparśaṃ ca rūpaṃ ca guṇāś ca ye 'nye
12,180.020a pañcātmake pañcaguṇapradarśī; sa sarvagātrānugato 'ntarātmā
12,180.020c sa vetti duḥkhāni sukhāni cātra; tadviprayogāt tu na vetti dehaḥ
12,180.021a yadā na rūpaṃ na sparśo noṣmabhāvaś ca pāvake
12,180.021c tadā śānte śarīrāgnau dehaṃ tyaktvā sa naśyati
12,180.022a ammayaṃ sarvam evedam āpo mūrtiḥ śarīriṇām
12,180.022c tatrātmā mānaso brahmā sarvabhūteṣu lokakṛt
12,180.022d*0494_01 ātmā kṣetrajña ity uktaḥ saṃyuktaḥ prākṛtair guṇaiḥ
12,180.022d*0494_02 tair eva tu vinirmuktaḥ paramātmety udāhṛtaḥ
12,180.023a ātmānaṃ taṃ vijānīhi sarvalokahitātmakam
12,180.023c tasmin yaḥ saṃśrito dehe hy abbindur iva puṣkare
12,180.024a kṣetrajñaṃ taṃ vijānīhi nityaṃ lokahitātmakam
12,180.024c tamo rajaś ca sattvaṃ ca viddhi jīvaguṇān imān
12,180.024d*0495_01 jīvam ātmaguṇaṃ vindyād ātmānaṃ paramātmanaḥ
12,180.025a sacetanaṃ jīvaguṇaṃ vadanti; sa ceṣṭate ceṣṭayate ca sarvam
12,180.025c tataḥ paraṃ kṣetravidaṃ vadanti; prāvartayad yo bhuvanāni sapta
12,180.026a na jīvanāśo 'sti hi dehabhede; mithyaitad āhur mṛta ity abuddhāḥ
12,180.026c jīvas tu dehāntaritaḥ prayāti; daśārdhataivāsya śarīrabhedaḥ
12,180.027a evaṃ sarveṣu bhūteṣu gūḍhaś carati saṃvṛtaḥ
12,180.027c dṛśyate tv agryayā buddhyā sūkṣmayā tattvadarśibhiḥ
12,180.028a taṃ pūrvāpararātreṣu yuñjānaḥ satataṃ budhaḥ
12,180.028c laghvāhāro viśuddhātmā paśyaty ātmānam ātmani
12,180.029a cittasya hi prasādena hitvā karma śubhāśubham
12,180.029c prasannātmātmani sthitvā sukham akṣayam aśnute
12,180.030a mānaso 'gniḥ śarīreṣu jīva ity abhidhīyate
12,180.030c sṛṣṭiḥ prajāpater eṣā bhūtādhyātmaviniścaye
12,181.001 bhṛgur uvāca
12,181.001a asṛjad brāhmaṇān eva pūrvaṃ brahmā prajāpatiḥ
12,181.001c ātmatejobhinirvṛttān bhāskarāgnisamaprabhān
12,181.002a tataḥ satyaṃ ca dharmaṃ ca tapo brahma ca śāśvatam
12,181.002c ācāraṃ caiva śaucaṃ ca svargāya vidadhe prabhuḥ
12,181.003a devadānavagandharvadaityāsuramahoragāḥ
12,181.003c yakṣarākṣasanāgāś ca piśācā manujās tathā
12,181.004a brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama
12,181.004c ye cānye bhūtasaṃghānāṃ saṃghās tāṃś cāpi nirmame
12,181.005a brāhmaṇānāṃ sito varṇaḥ kṣatriyāṇāṃ tu lohitaḥ
12,181.005c vaiśyānāṃ pītako varṇaḥ śūdrāṇām asitas tathā
12,181.006 bharadvāja uvāca
12,181.006a cāturvarṇyasya varṇena yadi varṇo vibhajyate
12,181.006c sarveṣāṃ khalu varṇānāṃ dṛśyate varṇasaṃkaraḥ
12,181.007a kāmaḥ krodho bhayaṃ lobhaḥ śokaś cintā kṣudhā śramaḥ
12,181.007c sarveṣāṃ naḥ prabhavati kasmād varṇo vibhajyate
12,181.008a svedamūtrapurīṣāṇi śleṣmā pittaṃ saśoṇitam
12,181.008c tanuḥ kṣarati sarveṣāṃ kasmād varṇo vibhajyate
12,181.009a jaṅgamānām asaṃkhyeyāḥ sthāvarāṇāṃ ca jātayaḥ
12,181.009c teṣāṃ vividhavarṇānāṃ kuto varṇaviniścayaḥ
12,181.010 bhṛgur uvāca
12,181.010a na viśeṣo 'sti varṇānāṃ sarvaṃ brāhmam idaṃ jagat
12,181.010c brahmaṇā pūrvasṛṣṭaṃ hi karmabhir varṇatāṃ gatam
12,181.011a kāmabhogapriyās tīkṣṇāḥ krodhanāḥ priyasāhasāḥ
12,181.011c tyaktasvadharmā raktāṅgās te dvijāḥ kṣatratāṃ gatāḥ
12,181.012a goṣu vṛttiṃ samādhāya pītāḥ kṛṣyupajīvinaḥ
12,181.012c svadharmaṃ nānutiṣṭhanti te dvijā vaiśyatāṃ gatāḥ
12,181.013a hiṃsānṛtapriyā lubdhāḥ sarvakarmopajīvinaḥ
12,181.013c kṛṣṇāḥ śaucaparibhraṣṭās te dvijāḥ śūdratāṃ gatāḥ
12,181.014a ity etaiḥ karmabhir vyastā dvijā varṇāntaraṃ gatāḥ
12,181.014c dharmo yajñakriyā caiṣāṃ nityaṃ na pratiṣidhyate
12,181.015a varṇāś catvāra ete hi yeṣāṃ brāhmī sarasvatī
12,181.015c vihitā brahmaṇā pūrvaṃ lobhāt tv ajñānatāṃ gatāḥ
12,181.016a brāhmaṇā dharmatantrasthās tapas teṣāṃ na naśyati
12,181.016c brahma dhārayatāṃ nityaṃ vratāni niyamāṃs tathā
12,181.017a brahma caitat purā sṛṣṭaṃ ye na jānanty atadvidaḥ
12,181.017c teṣāṃ bahuvidhās tv anyās tatra tatra hi jātayaḥ
12,181.018a piśācā rākṣasāḥ pretā bahudhā mlecchajātayaḥ
12,181.018c pranaṣṭajñānavijñānāḥ svacchandācāraceṣṭitāḥ
12,181.019a prajā brāhmaṇasaṃskārāḥ svadharmakṛtaniścayāḥ
12,181.019c ṛṣibhiḥ svena tapasā sṛjyante cāpare paraiḥ
12,181.020a ādidevasamudbhūtā brahmamūlākṣayāvyayā
12,181.020c sā sṛṣṭir mānasī nāma dharmatantraparāyaṇā
12,182.001 bharadvāja uvāca
12,182.001a brāhmaṇaḥ kena bhavati kṣatriyo vā dvijottama
12,182.001c vaiśyaḥ śūdraś ca viprarṣe tad brūhi vadatāṃ vara
12,182.002 bhṛgur uvāca
12,182.002a jātakarmādibhir yas tu saṃskāraiḥ saṃskṛtaḥ śuciḥ
12,182.002c vedādhyayanasaṃpannaḥ ṣaṭsu karmasv avasthitaḥ
12,182.003a śaucācārasthitaḥ samyag vighasāśī gurupriyaḥ
12,182.003c nityavratī satyaparaḥ sa vai brāhmaṇa ucyate
12,182.004a satyaṃ dānaṃ damo 'droha ānṛśaṃsyaṃ kṣamā ghṛṇā
12,182.004c tapaś ca dṛśyate yatra sa brāhmaṇa iti smṛtaḥ
12,182.005a kṣatrajaṃ sevate karma vedādhyayanasaṃmataḥ
12,182.005c dānādānaratir yaś ca sa vai kṣatriya ucyate
12,182.006a kṛṣigorakṣyavāṇijyaṃ yo viśaty aniśaṃ śuciḥ
12,182.006c vedādhyayanasaṃpannaḥ sa vaiśya iti saṃjñitaḥ
12,182.007a sarvabhakṣaratir nityaṃ sarvakarmakaro 'śuciḥ
12,182.007c tyaktavedas tv anācāraḥ sa vai śūdra iti smṛtaḥ
12,182.008a śūdre caitad bhavel lakṣyaṃ dvije caitan na vidyate
12,182.008c na vai śūdro bhavec chūdro brāhmaṇo na ca brāhmaṇaḥ
12,182.009a sarvopāyais tu lobhasya krodhasya ca vinigrahaḥ
12,182.009c etat pavitraṃ jñātavyaṃ tathā caivātmasaṃyamaḥ
12,182.009d*0496_01 vāryau sarvātmanā tau hi śreyoghātārtham utthitau
12,182.010a nityaṃ krodhāt tapo rakṣec chriyaṃ rakṣeta matsarāt
12,182.010c vidyāṃ mānāvamānābhyām ātmānaṃ tu pramādataḥ
12,182.011a yasya sarve samārambhā nirāśīrbandhanās tv iha
12,182.011c tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān
12,182.012a ahiṃsraḥ sarvabhūtānāṃ maitrāyaṇagataś caret
12,182.012c avisrambhe na gantavyaṃ visrambhe dhārayen manaḥ
12,182.013a parigrahān parityajya bhaved buddhyā jitendriyaḥ
12,182.013c aśokaṃ sthānam ātiṣṭhed iha cāmutra cābhayam
12,182.014a taponityena dāntena muninā saṃyatātmanā
12,182.014c ajitaṃ jetukāmena bhāvyaṃ saṅgeṣv asaṅginā
12,182.015a indriyair gṛhyate yad yat tat tad vyaktam iti sthitiḥ
12,182.015c avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam
12,182.016a manaḥ prāṇe nigṛhṇīyāt prāṇaṃ brahmaṇi dhārayet
12,182.016c nirvāṇād eva nirvāṇo na ca kiṃ cid vicintayet
12,182.016e sukhaṃ vai brāhmaṇo brahma sa vai tenādhigacchati
12,182.017a śaucena satataṃ yuktas tathācārasamanvitaḥ
12,182.017c sānukrośaś ca bhūteṣu tad dvijātiṣu lakṣaṇam
12,183.001 bhṛgur uvāca
12,183.001a satyaṃ brahma tapaḥ satyaṃ satyaṃ sṛjati ca prajāḥ
12,183.001c satyena dhāryate lokaḥ svargaṃ satyena gacchati
12,183.002a anṛtaṃ tamaso rūpaṃ tamasā nīyate hy adhaḥ
12,183.002c tamograstā na paśyanti prakāśaṃ tamasāvṛtam
12,183.003a svargaḥ prakāśa ity āhur narakaṃ tama eva ca
12,183.003c satyānṛtāt tad ubhayaṃ prāpyate jagatīcaraiḥ
12,183.004a tatra tv evaṃvidhā vṛttir loke satyānṛtā bhavet
12,183.004c dharmādharmau prakāśaś ca tamo duḥkhaṃ sukhaṃ tathā
12,183.005A tatra yat satyaṃ sa dharmo yo dharmaḥ sa prakāśo yaḥ prakāśas tat sukham iti
12,183.005B tatra yad anṛtaṃ so 'dharmo yo 'dharmas tat tamo yat tamas tad duḥkham iti
12,183.006a śārīrair mānasair duḥkhaiḥ sukhaiś cāpy asukhodayaiḥ
12,183.006A atrocyate
12,183.006c lokasṛṣṭiṃ prapaśyanto na muhyanti vicakṣaṇāḥ
12,183.007a tatra duḥkhavimokṣārthaṃ prayateta vicakṣaṇaḥ
12,183.007c sukhaṃ hy anityaṃ bhūtānām iha loke paratra ca
12,183.008a rāhugrastasya somasya yathā jyotsnā na bhāsate
12,183.008c tathā tamobhibhūtānāṃ bhūtānāṃ bhraśyate sukham
12,183.009A tat khalu dvividhaṃ sukham ucyate śārīraṃ mānasaṃ ca
12,183.009B iha khalv amuṣmiṃś ca loke sarvārambhapravṛttayaḥ sukhārthā abhidhīyante
12,183.009C na hy atas trivargaphalaṃ viśiṣṭataram asti
12,183.009D sa eṣa kāmyo guṇaviśeṣo dharmārthayor ārambhas taddhetur asyotpattiḥ sukhaprayojanā
12,183.010 bharadvāja uvāca
12,183.010A yad etad bhavatābhihitaṃ sukhānāṃ paramāḥ striya iti tan na gṛhṇīmaḥ
12,183.010B na hy eṣām ṛṣīṇāṃ mahati sthitānām aprāpya eṣa guṇaviśeṣo na cainam abhilaṣanti
12,183.010C śrūyate ca bhagavāṃs trilokakṛd brahmā prabhur ekākī tiṣṭhati
12,183.010D brahmacārī na kāmasukheṣv ātmānam avadadhāti
12,183.010E api ca bhagavān viśveśvara umāpatiḥ kāmam abhivartamānam anaṅgatvena śamam anayat
12,183.010F tasmād brūmo na mahātmabhir ayaṃ pratigṛhīto na tv eṣa tāvad viśiṣṭo guṇa iti naitad bhagavataḥ pratyemi
12,183.010G bhagavatā tūktaṃ sukhānāṃ paramāḥ striya iti
12,183.010H lokapravādo 'pi ca bhavati dvividhaḥ phalodayaḥ sukṛtāt sukham avāpyate duṣkṛtād duḥkham iti
12,183.010I atrocyatām
12,183.011 bhṛgur uvāca
12,183.011A anṛtāt khalu tamaḥ prādurbhūtaṃ tamograstā adharmam evānuvartante na dharmam
12,183.011B krodhalobhamohamānānṛtādibhir avacchannā na khalv asmiṃl loke na cāmutra sukham āpnuvanti
12,183.011C vividhavyādhigaṇopatāpair avakīryante
12,183.011D vadhabandharogaparikleśādibhiś ca kṣutpipāsāśramakṛtair upatāpair upatapyante
12,183.011E caṇḍavātātyuṣṇātiśītakṛtaiś ca pratibhayaiḥ śārīrair duḥkhair upatapyante
12,183.011F bandhudhanavināśaviprayogakṛtaiś ca mānasaiḥ śokair abhibhūyante jarāmṛtyukṛtaiś cānyair iti
12,183.012A yas tv etaiḥ śārīrair mānasair duḥkhair na spṛśyate sa sukhaṃ veda
12,183.012B na caite doṣāḥ svarge prādurbhavanti
12,183.012C tatra bhavati khalu
12,183.013a susukhaḥ pavanaḥ svarge gandhaś ca surabhis tathā
12,183.013c kṣutpipāsāśramo nāsti na jarā na ca pāpakam
12,183.014a nityam eva sukhaṃ svarge sukhaṃ duḥkham ihobhayam
12,183.014c narake duḥkham evāhuḥ samaṃ tu paramaṃ padam
12,183.015a pṛthivī sarvabhūtānāṃ janitrī tadvidhāḥ striyaḥ
12,183.015c pumān prajāpatis tatra śukraṃ tejomayaṃ viduḥ
12,183.016a ity etal lokanirmāṇaṃ brahmaṇā vihitaṃ purā
12,183.016c prajā viparivartante svaiḥ svaiḥ karmabhir āvṛtāḥ
12,184.001 bharadvāja uvāca
12,184.001a dānasya kiṃ phalaṃ prāhur dharmasya caritasya ca
12,184.001c tapasaś ca sutaptasya svādhyāyasya hutasya ca
12,184.002 bhṛgur uvāca
12,184.002a hutena śāmyate pāpaṃ svādhyāye śāntir uttamā
12,184.002c dānena bhoga ity āhus tapasā sarvam āpnuyāt
12,184.003a dānaṃ tu dvividhaṃ prāhuḥ paratrārtham ihaiva ca
12,184.003c sadbhyo yad dīyate kiṃ cit tat paratropatiṣṭhati
12,184.004a asatsu dīyate yat tu tad dānam iha bhujyate
12,184.004c yādṛśaṃ dīyate dānaṃ tādṛśaṃ phalam āpyate
12,184.005 bharadvāja uvāca
12,184.005a kiṃ kasya dharmacaraṇaṃ kiṃ vā dharmasya lakṣaṇam
12,184.005c dharmaḥ katividho vāpi tad bhavān vaktum arhati
12,184.006 bhṛgur uvāca
12,184.006a svadharmacaraṇe yuktā ye bhavanti manīṣiṇaḥ
12,184.006c teṣāṃ dharmaphalāvāptir yo 'nyathā sa vimuhyati
12,184.007 bharadvāja uvāca
12,184.007a yad etac cāturāśramyaṃ brahmarṣivihitaṃ purā
12,184.007c teṣāṃ sve sve ya ācārās tān me vaktum ihārhasi
12,184.008 bhṛgur uvāca
12,184.008A pūrvam eva bhagavatā lokahitam anutiṣṭhatā dharmasaṃrakṣaṇārtham āśramāś catvāro 'bhinirdiṣṭāḥ
12,184.008B tatra gurukulavāsam eva tāvat prathamam āśramam udāharanti
12,184.008C samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatāny upasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt
12,184.009a guruṃ yas tu samārādhya dvijo vedam avāpnuyāt
12,184.009A bhavati cātra ślokaḥ
12,184.009c tasya svargaphalāvāptiḥ sidhyate cāsya mānasam
12,184.010A gārhasthyaṃ khalu dvitīyam āśramaṃ vadanti
12,184.010B tasya samudācāralakṣaṇaṃ sarvam anuvyākhyāsyāmaḥ
12,184.010C samāvṛttānāṃ sadārāṇāṃ sahadharmacaryāphalārthināṃ gṛhāśramo vidhīyate
12,184.010D dharmārthakāmāvāptir hy atra trivargasādhanam avekṣyāgarhitena karmaṇā dhanāny ādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet
12,184.010E tad dhi sarvāśramāṇāṃ mūlam udāharanti
12,184.010F gurukulavāsinaḥ parivrājakā ye cānye saṃkalpitavrataniyamadharmānuṣṭhāyinas teṣām apy ata eva bhikṣābalisaṃvibhāgāḥ pravartante
12,184.011A vānaprasthānāṃ dravyopaskāra iti prāyaśaḥ khalv ete sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṅginas tīrthābhigamanadeśadarśanārthaṃ pṛthivīṃ paryaṭanti
12,184.011B teṣāṃ pratyutthānābhivādanānasūyāvākpradānasaumukhyaśaktyāsanaśayanābhyavahārasatkriyāś ceti
12,184.012a atithir yasya bhagnāśo gṛhāt pratinivartate
12,184.012A bhavati cātra ślokaḥ
12,184.012c sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati
12,184.013A api cātra yajñakriyābhir devatāḥ prīyante nivāpena pitaro vedābhyāsaśravaṇadhāraṇena ṛṣayaḥ
12,184.013B apatyotpādanena prajāpatir iti
12,184.014a vatsalāḥ sarvabhūtānāṃ vācyāḥ śrotrasukhā giraḥ
12,184.014A ślokau cātra bhavataḥ
12,184.014c parivādopaghātau ca pāruṣyaṃ cātra garhitam
12,184.015a avajñānam ahaṃkāro dambhaś caiva vigarhitaḥ
12,184.015c ahiṃsā satyam akrodhaḥ sarvāśramagataṃ tapaḥ
12,184.016A api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti
12,184.017a trivargaguṇanirvṛttir yasya nityaṃ gṛhāśrame
12,184.017c sa sukhāny anubhūyeha śiṣṭānāṃ gatim āpnuyāt
12,184.018a uñchavṛttir gṛhastho yaḥ svadharmacaraṇe rataḥ
12,184.018c tyaktakāmasukhārambhas tasya svargo na durlabhaḥ
12,185.001 bhṛgur uvāca
12,185.001A vānaprasthāḥ khalu ṛṣidharmam anusarantaḥ puṇyāni tīrthāni nadīprasravaṇāni suvivikteṣv araṇyeṣu mṛgamahiṣavarāhasṛmaragajākīrṇeṣu tapasyanto 'nusaṃcaranti
12,185.001B tyaktagrāmyavastrāhāropabhogā vanyauṣadhimūlaphalaparṇaparimitavicitraniyatāhārāḥ sthānāsanino bhūmipāṣāṇasikatāśarkarāvālukābhasmaśāyinaḥ kāśakuśacarmavalkalasaṃvṛtāṅgāḥ keśaśmaśrunakharomadhāriṇo niyatakālopasparśanā askannahomabalikālānuṣṭhāyinaḥ samitkuśakusumopahārahomārjanalabdhaviśrāmāḥ śītoṣṇapavananiṣṭaptavibhinnasarvatvaco vividhaniyamayogacaryāvihitadharmānuṣṭhānahṛtamāṃsaśoṇitās tvagasthibhūtā dhṛtiparāḥ sattvayogāc charīrāṇy udvahanti
12,185.002a yas tv etāṃ niyataś caryāṃ brahmarṣivihitāṃ caret
12,185.002c sa dahed agnivad doṣāñ jayel lokāṃś ca durjayān
12,185.003A parivrājakānāṃ punar ācāras tad yathā
12,185.003B vimucyāgnidhanakalatraparibarhasaṅgān ātmanaḥ snehapāśān avadhūya parivrajanti samaloṣṭāśmakāñcanās trivargapravṛtteṣv ārambheṣv asaktabuddhayo 'rimitrodāsīneṣu tulyavṛttayaḥ sthāvarajarāyujāṇḍajasvedajodbhijjānāṃ bhūtānāṃ vāṅmanaḥkarmabhir anabhidrohiṇo 'niketāḥ parvatapulinavṛkṣamūladevatāyatanāny anucaranto vāsārtham upeyur nagaraṃ grāmaṃ vā nagare pañcarātrikā grāmaikarātrikāḥ
12,185.003C praviśya ca prāṇadhāraṇamātrārthaṃ dvijātīnāṃ bhavanāny asaṃkīrṇakarmaṇām upatiṣṭheyuḥ pātrapatitāyācitabhaikṣāḥ kāmakrodhadarpamohalobhakārpaṇyadambhaparivādābhimānahiṃsānivṛttā iti
12,185.004a abhayaṃ sarvabhūtebhyo dattvā carati yo muniḥ
12,185.004A bhavati cātra ślokaḥ
12,185.004c na tasya sarvabhūtebhyo bhayam utpadyate kva cit
12,185.005a kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ; śārīram agniṃ svamukhe juhoti
12,185.005c yo bhaikṣacaryopagatair havirbhiś; citāgnināṃ sa vyatiyāti lokān
12,185.006a mokṣāśramaṃ yaḥ kurute yathoktaṃ; śuciḥ susaṃkalpitabuddhiyuktaḥ
12,185.006c anindhanaṃ jyotir iva praśāntaṃ; sa brahmalokaṃ śrayate dvijātiḥ
12,185.007 bharadvāja uvāca
12,185.007a asmāl lokāt paro lokaḥ śrūyate nopalabhyate
12,185.007c tam ahaṃ jñātum icchāmi tad bhavān vaktum arhati
12,185.008 bhṛgur uvāca
12,185.008a uttare himavatpārśve puṇye sarvaguṇānvite
12,185.008c puṇyaḥ kṣemyaś ca kāmyaś ca sa varo loka ucyate
12,185.009a tatra hy apāpakarmāṇaḥ śucayo 'tyantanirmalāḥ
12,185.009c lobhamohaparityaktā mānavā nirupadravāḥ
12,185.010a sa svargasadṛśo deśas tatra hy uktāḥ śubhā guṇāḥ
12,185.010c kāle mṛtyuḥ prabhavati spṛśanti vyādhayo na ca
12,185.011a na lobhaḥ paradāreṣu svadāranirato janaḥ
12,185.011c na cānyonyavadhas tatra dravyeṣu na ca vismayaḥ
12,185.011e parokṣadharmo naivāsti saṃdeho nāpi jāyate
12,185.012a kṛtasya tu phalaṃ tatra pratyakṣam upalabhyate
12,185.012c śayyāyānāsanopetāḥ prāsādabhavanāśrayāḥ
12,185.012e sarvakāmair vṛtāḥ ke cid dhemābharaṇabhūṣitāḥ
12,185.013a prāṇadhāraṇamātraṃ tu keṣāṃ cid upapadyate
12,185.013c śrameṇa mahatā ke cit kurvanti prāṇadhāraṇam
12,185.014a iha dharmaparāḥ ke cit ke cin naikṛtikā narāḥ
12,185.014c sukhitā duḥkhitāḥ ke cin nirdhanā dhanino 'pare
12,185.015a iha śramo bhayaṃ mohaḥ kṣudhā tīvrā ca jāyate
12,185.015c lobhaś cārthakṛto nṝṇāṃ yena muhyanti paṇḍitāḥ
12,185.016a iha cintā bahuvidhā dharmādharmasya karmaṇaḥ
12,185.016c yas tad vedobhayaṃ prājñaḥ pāpmanā na sa lipyate
12,185.017a sopadhaṃ nikṛtiḥ steyaṃ parivādo 'bhyasūyatā
12,185.017c paropaghāto hiṃsā ca paiśunyam anṛtaṃ tathā
12,185.018a etān āsevate yas tu tapas tasya prahīyate
12,185.018c yas tv etān nācared vidvāṃs tapas tasyābhivardhate
12,185.019a karmabhūmir iyaṃ loka iha kṛtvā śubhāśubham
12,185.019c śubhaiḥ śubham avāpnoti kṛtvāśubham ato 'nyathā
12,185.020a iha prajāpatiḥ pūrvaṃ devāḥ sarṣigaṇās tathā
12,185.020c iṣṭveṣṭatapasaḥ pūtā brahmalokam upāśritāḥ
12,185.021a uttaraḥ pṛthivībhāgaḥ sarvapuṇyatamaḥ śubhaḥ
12,185.021c ihatyās tatra jāyante ye vai puṇyakṛto janāḥ
12,185.022a asatkarmāṇi kurvantas tiryagyoniṣu cāpare
12,185.022c kṣīṇāyuṣas tathaivānye naśyanti pṛthivītale
12,185.023a anyonyabhakṣaṇe saktā lobhamohasamanvitāḥ
12,185.023c ihaiva parivartante na te yānty uttarāṃ diśam
12,185.024a ye gurūn upasevante niyatā brahmacāriṇaḥ
12,185.024c panthānaṃ sarvalokānāṃ te jānanti manīṣiṇaḥ
12,185.025a ity ukto 'yaṃ mayā dharmaḥ saṃkṣepād brahmanirmitaḥ
12,185.025c dharmādharmau hi lokasya yo vai vetti sa buddhimān
12,185.026 bhīṣma uvāca
12,185.026a ity ukto bhṛguṇā rājan bharadvājaḥ pratāpavān
12,185.026c bhṛguṃ paramadharmātmā vismitaḥ pratyapūjayat
12,185.027a eṣa te prabhavo rājañ jagataḥ saṃprakīrtitaḥ
12,185.027c nikhilena mahāprājña kiṃ bhūyaḥ śrotum icchasi
12,186.001 yudhiṣṭhira uvāca
12,186.001a ācārasya vidhiṃ tāta procyamānaṃ tvayānagha
12,186.001c śrotum icchāmi dharmajña sarvajño hy asi me mataḥ
12,186.002 bhīṣma uvāca
12,186.002a durācārā durviceṣṭā duṣprajñāḥ priyasāhasāḥ
12,186.002c asanto hy abhivikhyātāḥ santaś cācāralakṣaṇāḥ
12,186.003a purīṣaṃ yadi vā mūtraṃ ye na kurvanti mānavāḥ
12,186.003c rājamārge gavāṃ madhye dhānyamadhye ca te śubhāḥ
12,186.003d*0497_01 agnyāgāre tathā tīre ye na kurvanti te śubhāḥ
12,186.004a śaucam āvaśyakaṃ kṛtvā devatānāṃ ca tarpaṇam
12,186.004c dharmam āhur manuṣyāṇām upaspṛśya nadīṃ taret
12,186.005a sūryaṃ sadopatiṣṭheta na svapyād bhāskarodaye
12,186.005c sāyaṃ prātar japan saṃdhyāṃ tiṣṭhet pūrvāṃ tathāparām
12,186.006a pañcārdro bhojanaṃ kuryāt prāṅmukho maunam āsthitaḥ
12,186.006c na ninded annabhakṣyāṃś ca svādv asvādu ca bhakṣayet
12,186.007a nārdrapāṇiḥ samuttiṣṭhen nārdrapādaḥ svapen niśi
12,186.007c devarṣināradaproktam etad ācāralakṣaṇam
12,186.008a śucikāmam anaḍvāhaṃ devagoṣṭhaṃ catuṣpatham
12,186.008c brāhmaṇaṃ dhārmikaṃ caiva nityaṃ kuryāt pradakṣiṇam
12,186.009a atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca
12,186.009c sāmānyaṃ bhojanaṃ bhṛtyaiḥ puruṣasya praśasyate
12,186.010a sāyaṃ prātar manuṣyāṇām aśanaṃ devanirmitam
12,186.010c nāntarā bhojanaṃ dṛṣṭam upavāsī tathā bhavet
12,186.011a homakāle tathā juhvann ṛtukāle tathā vrajan
12,186.011c ananyastrījanaḥ prājño brahmacārī tathā bhavet
12,186.012a amṛtaṃ brāhmaṇocchiṣṭaṃ jananyā hṛdayaṃ kṛtam
12,186.012c upāsīta janaḥ satyaṃ satyaṃ santa upāsate
12,186.012d*0498_01 loṣṭhamardī tṛṇacchedī nakhakhādī tu yo naraḥ
12,186.012d*0498_02 nityocchiṣṭaḥ śaṅkuśuko nehāyur vindate mahat
12,186.013a yajuṣā saṃskṛtaṃ māṃsaṃ nivṛtto māṃsabhakṣaṇāt
12,186.013c na bhakṣayed vṛthāmāṃsaṃ pṛṣṭhamāṃsaṃ ca varjayet
12,186.014a svadeśe paradeśe vā atithiṃ nopavāsayet
12,186.014c kāmyaṃ karmaphalaṃ labdhvā gurūṇām upapādayet
12,186.015a gurubhya āsanaṃ deyaṃ kartavyaṃ cābhivādanam
12,186.015c gurūn abhyarcya yujyante āyuṣā yaśasā śriyā
12,186.016a nekṣetādityam udyantaṃ na ca nagnāṃ parastriyam
12,186.016c maithunaṃ samaye dharmyaṃ guhyaṃ caiva samācaret
12,186.017a tīrthānāṃ hṛdayaṃ tīrthaṃ śucīnāṃ hṛdayaṃ śuciḥ
12,186.017c sarvam āryakṛtaṃ śaucaṃ vālasaṃsparśanāni ca
12,186.018a darśane darśane nityaṃ sukhapraśnam udāharet
12,186.018c sāyaṃ prātaś ca viprāṇāṃ pradiṣṭam abhivādanam
12,186.019a devagoṣṭhe gavāṃ madhye brāhmaṇānāṃ kriyāpathe
12,186.019c svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet
12,186.019d*0499_01 sāyaṃprātaś ca viprāṇāṃ pūjanaṃ ca yathāvidhi
12,186.020a paṇyānāṃ śobhanaṃ paṇyaṃ kṛṣīṇāṃ bādyate kṛṣiḥ
12,186.020c bahukāraṃ ca sasyānāṃ vāhye vāhyaṃ tathā gavām
12,186.021a saṃpannaṃ bhojane nityaṃ pānīye tarpaṇaṃ tathā
12,186.021c suśṛtaṃ pāyase brūyād yavāgvāṃ kṛsare tathā
12,186.022a śmaśrukarmaṇi saṃprāpte kṣute snāne 'tha bhojane
12,186.022c vyādhitānāṃ ca sarveṣām āyuṣyam abhinandanam
12,186.023a pratyādityaṃ na meheta na paśyed ātmanaḥ śakṛt
12,186.023c sutastriyā ca śayanaṃ sahabhojyaṃ ca varjayet
12,186.024a tvaṃkāraṃ nāmadheyaṃ ca jyeṣṭhānāṃ parivarjayet
12,186.024c avarāṇāṃ samānānām ubhayeṣāṃ na duṣyati
12,186.025a hṛdayaṃ pāpavṛttānāṃ pāpam ākhyāti vaikṛtam
12,186.025c jñānapūrvaṃ vinaśyanti gūhamānā mahājane
12,186.026a jñānapūrvaṃ kṛtaṃ pāpaṃ chādayanty abahuśrutāḥ
12,186.026c nainaṃ manuṣyāḥ paśyanti paśyanti tridivaukasaḥ
12,186.027a pāpena hi kṛtaṃ pāpaṃ pāpam evānuvartate
12,186.027b*0500_01 dharmeṇāpihito dharmo dharmam evānuvartate
12,186.027c dhārmikeṇa kṛto dharmaḥ kartāram anuvartate
12,186.027d*0501_01 pāpaṃ kṛtaṃ na sphurate yathāghair
12,186.027d*0501_02 vipācyamānaṃ punar eti kartuḥ
12,186.028a pāpaṃ kṛtaṃ na smaratīha mūḍho; vivartamānasya tad eti kartuḥ
12,186.028c rāhur yathā candram upaiti cāpi; tathābudhaṃ pāpam upaiti karma
12,186.029a āśayā saṃcitaṃ dravyaṃ yat kāle neha bhujyate
12,186.029c tad budhā na praśaṃsanti maraṇaṃ na pratīkṣate
12,186.030a mānasaṃ sarvabhūtānāṃ dharmam āhur manīṣiṇaḥ
12,186.030c tasmāt sarveṣu bhūteṣu manasā śivam ācaret
12,186.031a eka eva cared dharmaṃ nāsti dharme sahāyatā
12,186.031c kevalaṃ vidhim āsādya sahāyaḥ kiṃ kariṣyati
12,186.032a devā yonir manuṣyāṇāṃ devānām amṛtaṃ divi
12,186.032c pretyabhāve sukhaṃ dharmāc chaśvat tair upabhujyate
12,187.001 yudhiṣṭhira uvāca
12,187.001a adhyātmaṃ nāma yad idaṃ puruṣasyeha cintyate
12,187.001c yad adhyātmaṃ yataś caitat tan me brūhi pitāmaha
12,187.001d*0502_01 kutaḥ sṛṣṭam idaṃ viśvaṃ jagat sthāvarajaṅgamam
12,187.001d*0502_02 pralaye ca kam abhyeti tan me vaktum ihārhasi
12,187.002 bhīṣma uvāca
12,187.002a adhyātmam iti māṃ pārtha yad etad anupṛcchasi
12,187.002c tad vyākhyāsyāmi te tāta śreyaskarataraṃ sukham
12,187.002d*0503_01 sṛṣṭipralayasaṃyuktam ācāryaiḥ paridarśitam
12,187.003a yaj jñātvā puruṣo loke prītiṃ saukhyaṃ ca vindati
12,187.003c phalalābhaś ca sadyaḥ syāt sarvabhūtahitaṃ ca tat
12,187.003d*0504_01 ātmānam amalaṃ rājann āvṛtyaivaṃ vyavasthitam
12,187.003d*0504_02 tasmin prakāśate nityaṃ tamaḥ somo yathaiva tat
12,187.003d*0504_03 tad vidvān naṣṭapāpmaiṣa brahmabhūyāya kalpate
12,187.003d*0504_04 aṇḍāvaraṇabhūtānāṃ paryantaṃ hi yathā tamaḥ
12,187.004a pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
12,187.004c mahābhūtāni bhūtānāṃ sarveṣāṃ prabhavāpyayau
12,187.005a tataḥ sṛṣṭāni tatraiva tāni yānti punaḥ punaḥ
12,187.005c mahābhūtāni bhūteṣu sāgarasyormayo yathā
12,187.006a prasārya ca yathāṅgāni kūrmaḥ saṃharate punaḥ
12,187.006c tadvad bhūtāni bhūtātmā sṛṣṭvā saṃharate punaḥ
12,187.006d*0505_01 sa teṣāṃ guṇasaṃghātaḥ śarīre bharatarṣabha
12,187.006d*0505_02 satataṃ pravilīyante guṇās te prabhavanti ca
12,187.006d*0505_03 yad vinā naiva śṛṇute na paśyati na dīpyate
12,187.006d*0505_04 yad adhīnaṃ yatas tasmād adhyātmam iti kathyate
12,187.006d*0505_05 jñānaṃ tad ekarūpākhyaṃ nānāprajñānvitaṃ tadā
12,187.006d*0505_06 na te vācānurūpaṃ syād yayā[thā] rā[ra]savivarjitam
12,187.006d*0505_07 ākāśāt khalu yājyeṣu bhavanti sumahāguṇāḥ
12,187.006d*0505_08 iti tanmayam evaitat sarvaṃ sthāvarajaṅgamam
12,187.006d*0505_09 pralaye ca tam abhyeti tasmād utsṛjyate punaḥ
12,187.006d*0505_10 mahābhūteṣu bhūtātmā sṛṣṭvā saṃharate punaḥ
12,187.007a mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt
12,187.007c akarot teṣu vaiṣamyaṃ tat tu jīvo 'nu paśyati
12,187.008a śabdaḥ śrotraṃ tathā khāni trayam ākāśayonijam
12,187.008c vāyos tvaksparśaceṣṭāś ca vāg ity etac catuṣṭayam
12,187.009a rūpaṃ cakṣus tathā paktis trividhaṃ teja ucyate
12,187.009c rasaḥ kledaś ca jihvā ca trayo jalaguṇāḥ smṛtāḥ
12,187.010a ghreyaṃ ghrāṇaṃ śarīraṃ ca te tu bhūmiguṇās trayaḥ
12,187.010c mahābhūtāni pañcaiva ṣaṣṭhaṃ tu mana ucyate
12,187.011a indriyāṇi manaś caiva vijñānāny asya bhārata
12,187.011c saptamī buddhir ity āhuḥ kṣetrajñaḥ punar aṣṭamaḥ
12,187.012a cakṣur ālokanāyaiva saṃśayaṃ kurute manaḥ
12,187.012c buddhir adhyavasāyāya kṣetrajñaḥ sākṣivat sthitaḥ
12,187.012d*0506_01 cicchaktyādhiṣṭhitā buddhiś cetanety abhiviśrutā
12,187.012d*0506_02 cetanānantaro jīvas tad āvetti ca lakṣyate
12,187.012d*0506_03 notsṛjan visṛjaṃś caiva śarīraṃ dṛśyate yadā
12,187.012d*0506_04 tasmiṃś cetopalabdhiḥ syāt tamo vācchādayaty uta
12,187.013a ūrdhvaṃ pādatalābhyāṃ yad arvāg ūrdhvaṃ ca paśyati
12,187.013c etena sarvam evedaṃ viddhy abhivyāptam antaram
12,187.014a puruṣe cendriyāṇīha veditavyāni kṛtsnaśaḥ
12,187.014c tamo rajaś ca sattvaṃ ca viddhi bhāvāṃs tadāśrayān
12,187.015a etāṃ buddhvā naro buddhyā bhūtānām āgatiṃ gatim
12,187.015c samavekṣya śanaiś caiva labhate śamam uttamam
12,187.016a guṇān nenīyate buddhir buddhir evendriyāṇy api
12,187.016c manaḥṣaṣṭhāni sarvāṇi buddhyabhāve kuto guṇāḥ
12,187.016d*0507_01 yena saṃkalpayaty arthaṃ kiṃ cid bhavati tanmanaḥ
12,187.017a iti tanmayam evaitat sarvaṃ sthāvarajaṅgamam
12,187.017c pralīyate codbhavati tasmān nirdiśyate tathā
12,187.018a yena paśyati tac cakṣuḥ śṛṇoti śrotram ucyate
12,187.018c jighrati ghrāṇam ity āhū rasaṃ jānāti jihvayā
12,187.019a tvacā spṛśati ca sparśān buddhir vikriyate 'sakṛt
12,187.019c yena saṃkalpayaty arthaṃ kiṃ cid bhavati tan manaḥ
12,187.020a adhiṣṭhānāni buddher hi pṛthag arthāni pañcadhā
12,187.020c pañcendriyāṇi yāny āhus tāny adṛśyo 'dhitiṣṭhati
12,187.021a puruṣādhiṣṭhitā buddhis triṣu bhāveṣu vartate
12,187.021c kadā cil labhate prītiṃ kadā cid anuśocati
12,187.022a na sukhena na duḥkhena kadā cid api vartate
12,187.022c evaṃ narāṇāṃ manasi triṣu bhāveṣv avasthitā
12,187.023a seyaṃ bhāvātmikā bhāvāṃs trīn etān nātivartate
12,187.023c saritāṃ sāgaro bhartā mahāvelām ivormimān
12,187.024a atibhāvagatā buddhir bhāve manasi vartate
12,187.024c pravartamānaṃ hi rajas tadbhāvam anuvartate
12,187.025a indriyāṇi hi sarvāṇi pradarśayati sā sadā
12,187.025c prītiḥ sattvaṃ rajaḥ śokas tamo mohaś ca te trayaḥ
12,187.026a ye ye ca bhāvā loke 'smin sarveṣv eteṣu te triṣu
12,187.026b*0508_01 sattvaṃ buddhis tamobhāvaḥ prītiyogāt pravartate
12,187.026c iti buddhigatiḥ sarvā vyākhyātā tava bhārata
12,187.027a indriyāṇi ca sarvāṇi vijetavyāni dhīmatā
12,187.027c sattvaṃ rajas tamaś caiva prāṇināṃ saṃśritāḥ sadā
12,187.028a trividhā vedanā caiva sarvasattveṣu dṛśyate
12,187.028c sāttvikī rājasī caiva tāmasī ceti bhārata
12,187.029a sukhasparśaḥ sattvaguṇo duḥkhasparśo rajoguṇaḥ
12,187.029c tamoguṇena saṃyuktau bhavato 'vyāvahārikau
12,187.030a tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet
12,187.030c vartate sāttviko bhāva ity avekṣeta tat tadā
12,187.031a atha yad duḥkhasaṃyuktam atuṣṭikaram ātmanaḥ
12,187.031c pravṛttaṃ raja ity eva tann asaṃrabhya cintayet
12,187.032a atha yan mohasaṃyuktam avyaktam iva yad bhavet
12,187.032c apratarkyam avijñeyaṃ tamas tad upadhārayet
12,187.033a praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā
12,187.033c kathaṃ cid abhivartanta ity ete sāttvikā guṇāḥ
12,187.034a atuṣṭiḥ paritāpaś ca śoko lobhas tathākṣamā
12,187.034c liṅgāni rajasas tāni dṛśyante hetvahetubhiḥ
12,187.035a abhimānas tathā mohaḥ pramādaḥ svapnatandritā
12,187.035c kathaṃ cid abhivartante vividhās tāmasā guṇāḥ
12,187.036a dūragaṃ bahudhāgāmi prārthanāsaṃśayātmakam
12,187.036c manaḥ suniyataṃ yasya sa sukhī pretya ceha ca
12,187.037a sattvakṣetrajñayor etad antaraṃ paśya sūkṣmayoḥ
12,187.037c sṛjate tu guṇān eka eko na sṛjate guṇān
12,187.038a maśakodumbarau cāpi saṃprayuktau yathā sadā
12,187.038c anyonyam anyau ca yathā saṃprayogas tathā tayoḥ
12,187.039a pṛthagbhūtau prakṛtyā tau saṃprayuktau ca sarvadā
12,187.039c yathā matsyo jalaṃ caiva saṃprayuktau tathaiva tau
12,187.040a na guṇā vidur ātmānaṃ sa guṇān vetti sarvaśaḥ
12,187.040c paridraṣṭā guṇānāṃ ca saṃsraṣṭā manyate sadā
12,187.041a indriyais tu pradīpārthaṃ kurute buddhisaptamaiḥ
12,187.041c nirviceṣṭair ajānadbhiḥ paramātmā pradīpavat
12,187.042a sṛjate hi guṇān sattvaṃ kṣetrajñaḥ paripaśyati
12,187.042c saṃprayogas tayor eṣa sattvakṣetrajñayor dhruvaḥ
12,187.043a āśrayo nāsti sattvasya kṣetrajñasya ca kaś cana
12,187.043c sattvaṃ manaḥ saṃsṛjati na guṇān vai kadā cana
12,187.044a raśmīṃs teṣāṃ sa manasā yadā samyaṅ niyacchati
12,187.044c tadā prakāśate 'syātmā ghaṭe dīpo jvalann iva
12,187.045a tyaktvā yaḥ prākṛtaṃ karma nityam ātmaratir muniḥ
12,187.045c sarvabhūtātmabhūtaḥ syāt sa gacchet paramāṃ gatim
12,187.046a yathā vāricaraḥ pakṣī lipyamāno na lipyate
12,187.046c evam eva kṛtaprajño bhūteṣu parivartate
12,187.047a evaṃsvabhāvam evaitat svabuddhyā viharen naraḥ
12,187.047c aśocann aprahṛṣyaṃś ca cared vigatamatsaraḥ
12,187.048a svabhāvasiddhyā saṃsiddhān sa nityaṃ sṛjate guṇān
12,187.048c ūrṇanābhir yathā sraṣṭā vijñeyās tantuvad guṇāḥ
12,187.049a pradhvastā na nivartante nivṛttir nopalabhyate
12,187.049c pratyakṣeṇa parokṣaṃ tad anumānena sidhyati
12,187.050a evam eke vyavasyanti nivṛttir iti cāpare
12,187.050c ubhayaṃ saṃpradhāryaitad adhyavasyed yathāmati
12,187.051a itīmaṃ hṛdayagranthiṃ buddhibhedamayaṃ dṛḍham
12,187.051c vimucya sukham āsīta na śocec chinnasaṃśayaḥ
12,187.052a malināḥ prāpnuyuḥ śuddhiṃ yathā pūrṇāṃ nadīṃ narāḥ
12,187.052c avagāhya suvidvaṃso viddhi jñānam idaṃ tathā
12,187.053a mahānadīṃ hi pārajñas tapyate na taran yathā
12,187.053b*0509_01 na tu tapyati tattvajñaḥ phale jñāte taraty uta
12,187.053c evaṃ ye vidur adhyātmaṃ kaivalyaṃ jñānam uttamam
12,187.054a etāṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim
12,187.054c avekṣya ca śanair buddhyā labhate śaṃ paraṃ tataḥ
12,187.055a trivargo yasya viditaḥ prāgjyotiḥ sa vimucyate
12,187.055c anviṣya manasā yuktas tattvadarśī nirutsukaḥ
12,187.056a na cātmā śakyate draṣṭum indriyeṣu vibhāgaśaḥ
12,187.056c tatra tatra visṛṣṭeṣu durjayeṣv akṛtātmabhiḥ
12,187.057a etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam
12,187.057b*0510_01 pratigṛhya ca nihnoti hy anyathā ca pradṛśyate
12,187.057b*0510_02 na sarpati ca yaṃ prāhuḥ sarvatra pratihanyate
12,187.057b*0510_03 dhūmena cāprasanno 'gnir yathārkaṃ na pravartayet
12,187.057b*0510_04 dhiṣṇyādhipe prasanne tu sthitim etāṃ nirīkṣate
12,187.057b*0510_05 atidūrāc ca sūkṣmatvāt prasthānaṃ na prakāśate
12,187.057b*0510_06 prapadya tac chrutāhvāni cinmayaṃ svīkṛtaṃ vinā
12,187.057c vijñāya tad dhi manyante kṛtakṛtyā manīṣiṇaḥ
12,187.058a na bhavati viduṣāṃ tato bhayaṃ; yad aviduṣāṃ sumahad bhayaṃ bhavet
12,187.058c na hi gatir adhikāsti kasya cit; sati hi guṇe pravadanty atulyatām
12,187.059a yat karoty anabhisaṃdhipūrvakaṃ; tac ca nirṇudati yat purā kṛtam
12,187.059c nāpriyaṃ tad ubhayaṃ kutaḥ priyaṃ; tasya taj janayatīha kurvataḥ
12,187.059d*0511_01 lokam āturam asūyate janas
12,187.059d*0511_02 tasya taj janayatīha sarvataḥ
12,187.060a loka āturajanān virāviṇas; tat tad eva bahu paśya śocataḥ
12,187.060c tatra paśya kuśalān aśocato; ye vidus tad ubhayaṃ padaṃ sadā
12,188.001 bhīṣma uvāca
12,188.001a hanta vakṣyāmi te pārtha dhyānayogaṃ caturvidham
12,188.001c yaṃ jñātvā śāśvatīṃ siddhiṃ gacchanti paramarṣayaḥ
12,188.002a yathā svanuṣṭhitaṃ dhyānaṃ tathā kurvanti yoginaḥ
12,188.002c maharṣayo jñānatṛptā nirvāṇagatamānasāḥ
12,188.003a nāvartante punaḥ pārtha muktāḥ saṃsāradoṣataḥ
12,188.003c janmadoṣaparikṣīṇāḥ svabhāve paryavasthitāḥ
12,188.004a nirdvaṃdvā nityasattvasthā vimuktā nityam āśritāḥ
12,188.004c asaṅgīny avivādīni manaḥśāntikarāṇi ca
12,188.005a tatra svādhyāyasaṃśliṣṭam ekāgraṃ dhārayen manaḥ
12,188.005c piṇḍīkṛtyendriyagrāmam āsīnaḥ kāṣṭhavan muniḥ
12,188.006a śabdaṃ na vindec chrotreṇa sparśaṃ tvacā na vedayet
12,188.006c rūpaṃ na cakṣuṣā vidyāj jihvayā na rasāṃs tathā
12,188.007a ghreyāṇy api ca sarvāṇi jahyād dhyānena yogavit
12,188.007c pañcavargapramāthīni necchec caitāni vīryavān
12,188.008a tato manasi saṃsajya pañcavargaṃ vicakṣaṇaḥ
12,188.008c samādadhyān mano bhrāntam indriyaiḥ saha pañcabhiḥ
12,188.009a visaṃcāri nirālambaṃ pañcadvāraṃ calācalam
12,188.009c pūrve dhyānapathe dhīraḥ samādadhyān mano 'ntaram
12,188.010a indriyāṇi manaś caiva yadā piṇḍīkaroty ayam
12,188.010c eṣa dhyānapathaḥ pūrvo mayā samanuvarṇitaḥ
12,188.011a tasya tat pūrvasaṃruddhaṃ manaḥṣaṣṭham anantaram
12,188.011c sphuriṣyati samudbhrāntaṃ vidyud ambudhare yathā
12,188.012a jalabindur yathā lolaḥ parṇasthaḥ sarvataś calaḥ
12,188.012c evam evāsya tac cittaṃ bhavati dhyānavartmani
12,188.013a samāhitaṃ kṣaṇaṃ kiṃ cid dhyānavartmani tiṣṭhati
12,188.013c punar vāyupathaṃ bhrāntaṃ mano bhavati vāyuvat
12,188.014a anirvedo gatakleśo gatatandrīr amatsaraḥ
12,188.014c samādadhyāt punaś ceto dhyānena dhyānayogavit
12,188.015a vicāraś ca vitarkaś ca vivekaś copajāyate
12,188.015c muneḥ samādadhānasya prathamaṃ dhyānam āditaḥ
12,188.016a manasā kliśyamānas tu samādhānaṃ ca kārayet
12,188.016c na nirvedaṃ munir gacchet kuryād evātmano hitam
12,188.017a pāṃsubhasmakarīṣāṇāṃ yathā vai rāśayaś citāḥ
12,188.017c sahasā vāriṇā siktā na yānti paribhāvanām
12,188.018a kiṃ cit snigdhaṃ yathā ca syāc chuṣkacūrṇam abhāvitam
12,188.018c kramaśas tu śanair gacchet sarvaṃ tat paribhāvanam
12,188.019a evam evendriyagrāmaṃ śanaiḥ saṃparibhāvayet
12,188.019c saṃharet kramaśaś caiva sa samyak praśamiṣyati
12,188.020a svayam eva manaś caiva pañcavargaś ca bhārata
12,188.020c pūrvaṃ dhyānapathaṃ prāpya nityayogena śāmyati
12,188.021a na tat puruṣakāreṇa na ca daivena kena cit
12,188.021c sukham eṣyati tat tasya yad evaṃ saṃyatātmanaḥ
12,188.022a sukhena tena saṃyukto raṃsyate dhyānakarmaṇi
12,188.022c gacchanti yogino hy evaṃ nirvāṇaṃ tan nirāmayam
12,189.001 yudhiṣṭhira uvāca
12,189.001a cāturāśramyam uktaṃ te rājadharmās tathaiva ca
12,189.001c nānāśrayāś ca bahava itihāsāḥ pṛthagvidhāḥ
12,189.002a śrutās tvattaḥ kathāś caiva dharmayuktā mahāmate
12,189.002c saṃdeho 'sti tu kaś cin me tad bhavān vaktum arhati
12,189.003a jāpakānāṃ phalāvāptiṃ śrotum icchāmi bhārata
12,189.003c kiṃ phalaṃ japatām uktaṃ kva vā tiṣṭhanti jāpakāḥ
12,189.004a japasya ca vidhiṃ kṛtsnaṃ vaktum arhasi me 'nagha
12,189.004c jāpakā iti kiṃ caitat sāṃkhyayogakriyāvidhiḥ
12,189.005a kiṃ yajñavidhir evaiṣa kim etaj japyam ucyate
12,189.005c etan me sarvam ācakṣva sarvajño hy asi me mataḥ
12,189.006 bhīṣma uvāca
12,189.006a atrāpy udāharantīmam itihāsaṃ purātanam
12,189.006c yamasya yat purā vṛttaṃ kālasya brāhmaṇasya ca
12,189.006d*0511_01 sāṃkhyayogau tu yāv uktau munibhir mokṣadarśibhiḥ
12,189.006d*0512_01 ikṣvākoś caiva mṛtyoś ca vivādo dharmakāraṇāt
12,189.007a saṃnyāsa eva vedānte vartate japanaṃ prati
12,189.007c vedavādābhinirvṛttā śāntir brahmaṇy avasthitau
12,189.007e mārgau tāv apy ubhāv etau saṃśritau na ca saṃśritau
12,189.008a yathā saṃśrūyate rājan kāraṇaṃ cātra vakṣyate
12,189.008b*0513_01 krameṇa caiṣa vihito japayajñavidhir nṛpa
12,189.008b*0513_02 sālambanam iti jñeyaṃ japayajñātmakaṃ śubham
12,189.008c manaḥsamādhir atrāpi tathendriyajayaḥ smṛtaḥ
12,189.009a satyam agniparīcāro viviktānāṃ ca sevanam
12,189.009c dhyānaṃ tapo damaḥ kṣāntir anasūyā mitāśanam
12,189.010a viṣayapratisaṃhāro mitajalpas tathā śamaḥ
12,189.010c eṣa pravṛttako dharmo nivṛttakam atho śṛṇu
12,189.011a yathā nivartate karma japato brahmacāriṇaḥ
12,189.011b*0514_01 na japo na ca vai dhyānaṃ necchā na dveṣaharṣaṇau
12,189.011b*0514_02 yujyate nṛpaśārdūla susaṃvedyaṃ hi tat kila
12,189.011b*0514_03 japam āvartayan nityaṃ japan vai brahmacārikam
12,189.011b*0514_04 tadarthabuddhyā saṃyāti manasā jāpakaḥ param
12,189.011b*0514_05 yathā saṃśrūyate jāpo yena vai jāpako bhavet
12,189.011b*0514_06 saṃhitāpraṇavenaiva sāvitrī ca parā matā
12,189.011b*0514_07 yad anyad ucitaṃ śuddhaṃ vedasmṛty upapāditam
12,189.011c etat sarvam aśeṣeṇa yathoktaṃ parivarjayet
12,189.011e trividhaṃ mārgam āsādya vyaktāvyaktam anāśrayam
12,189.012a kuśoccayaniṣaṇṇaḥ san kuśahastaḥ kuśaiḥ śikhī
12,189.012c cīraiḥ parivṛtas tasmin madhye channaḥ kuśais tathā
12,189.013a viṣayebhyo namaskuryād viṣayān na ca bhāvayet
12,189.013c sāmyam utpādya manaso manasy eva mano dadhat
12,189.014a tad dhiyā dhyāyati brahma japan vai saṃhitāṃ hitām
12,189.014c saṃnyasyaty atha vā tāṃ vai samādhau paryavasthitaḥ
12,189.015a dhyānam utpādayaty atra saṃhitābalasaṃśrayāt
12,189.015c śuddhātmā tapasā dānto nivṛttadveṣakāmavān
12,189.015d*0515_01 athābhimatamantreṇa praṇavādyaṃ japet kṛtī
12,189.015d*0515_02 yasminn evābhipatitaṃ manas tatra niveśayet
12,189.015d*0515_03 samādhau sa hi mantre tu saṃhitāṃ vā yathāvidhi
12,189.016a arāgamoho nirdvaṃdvo na śocati na sajjate
12,189.016c na kartākaraṇīyānāṃ na kāryāṇām iti sthitiḥ
12,189.017a na cāhaṃkārayogena manaḥ prasthāpayet kva cit
12,189.017c na cātmagrahaṇe yukto nāvamānī na cākriyaḥ
12,189.018a dhyānakriyāparo yukto dhyānavān dhyānaniścayaḥ
12,189.018c dhyāne samādhim utpādya tad api tyajati kramāt
12,189.019a sa vai tasyām avasthāyāṃ sarvatyāgakṛtaḥ sukhī
12,189.019c nirīhas tyajati prāṇān brāhmīṃ saṃśrayate tanum
12,189.019d*0516_01 nirālambo bhavet smṛtvā maraṇāya samādhimān
12,189.019d*0516_02 sarvāṃl lokān samākramya kramāt prāpnoti vai param
12,189.020a atha vā necchate tatra brahmakāyaniṣevaṇam
12,189.020c utkrāmati ca mārgastho naiva kva cana jāyate
12,189.021a ātmabuddhiṃ samāsthāya śāntībhūto nirāmayaḥ
12,189.021c amṛtaṃ virajaḥśuddham ātmānaṃ pratipadyate
12,190.001 yudhiṣṭhira uvāca
12,190.001a gatīnām uttamā prāptiḥ kathitā jāpakeṣv iha
12,190.001c ekaivaiṣā gatis teṣām uta yānty aparām api
12,190.002 bhīṣma uvāca
12,190.002a śṛṇuṣvāvahito rājañ jāpakānāṃ gatiṃ vibho
12,190.002c yathā gacchanti nirayam anekaṃ puruṣarṣabha
12,190.003a yathoktam etat pūrvaṃ yo nānutiṣṭhati jāpakaḥ
12,190.003c ekadeśakriyaś cātra nirayaṃ sa nigacchati
12,190.004a avajñānena kurute na tuṣyati na śocati
12,190.004c īdṛśo jāpako yāti nirayaṃ nātra saṃśayaḥ
12,190.005a ahaṃkārakṛtaś caiva sarve nirayagāminaḥ
12,190.005c parāvamānī puruṣo bhavitā nirayopagaḥ
12,190.006a abhidhyāpūrvakaṃ japyaṃ kurute yaś ca mohitaḥ
12,190.006c yatrābhidhyāṃ sa kurute taṃ vai nirayam ṛcchati
12,190.007a athaiśvaryapravṛttaḥ sañ jāpakas tatra rajyate
12,190.007c sa eva nirayas tasya nāsau tasmāt pramucyate
12,190.008a rāgeṇa jāpako japyaṃ kurute tatra mohitaḥ
12,190.008c yatrāsya rāgaḥ patati tatra tatropajāyate
12,190.009a durbuddhir akṛtaprajñaś cale manasi tiṣṭhati
12,190.009c calām eva gatiṃ yāti nirayaṃ vādhigacchati
12,190.010a akṛtaprajñako bālo mohaṃ gacchati jāpakaḥ
12,190.010c sa mohān nirayaṃ yāti tatra gatvānuśocati
12,190.011a dṛḍhagrāhī karomīti japyaṃ japati jāpakaḥ
12,190.011c na saṃpūrṇo na vā yukto nirayaṃ so 'dhigacchati
12,190.012 yudhiṣṭhira uvāca
12,190.012a animittaṃ paraṃ yat tad avyaktaṃ brahmaṇi sthitam
12,190.012c sadbhūto jāpakaḥ kasmāt sa śarīram athāviśet
12,190.013 bhīṣma uvāca
12,190.013a duṣprajñānena nirayā bahavaḥ samudāhṛtāḥ
12,190.013c praśastaṃ jāpakatvaṃ ca doṣāś caite tadātmakāḥ
12,191.001 yudhiṣṭhira uvāca
12,191.001a kīdṛśo jāpako yāti nirayaṃ varṇayasva me
12,191.001c kautūhalaṃ hi me jātaṃ tad bhavān vaktum arhati
12,191.002 bhīṣma uvāca
12,191.002a dharmasyāṃśaḥ prasūto 'si dharmiṣṭho 'si svabhāvataḥ
12,191.002c dharmamūlāśrayaṃ vākyaṃ śṛṇuṣvāvahito 'nagha
12,191.003a amūni yāni sthānāni devānāṃ paramātmanām
12,191.003c nānāsaṃsthānavarṇāni nānārūpaphalāni ca
12,191.004a divyāni kāmacārīṇi vimānāni sabhās tathā
12,191.004c ākrīḍā vividhā rājan padminyaś cāmalodakāḥ
12,191.005a caturṇāṃ lokapālānāṃ śukrasyātha bṛhaspateḥ
12,191.005c marutāṃ viśvadevānāṃ sādhyānām aśvinor api
12,191.006a rudrādityavasūnāṃ ca tathānyeṣāṃ divaukasām
12,191.006c ete vai nirayās tāta sthānasya paramātmanaḥ
12,191.007a abhayaṃ cānimittaṃ ca na ca kleśabhayāvṛtam
12,191.007c dvābhyāṃ muktaṃ tribhir muktam aṣṭābhis tribhir eva ca
12,191.008a caturlakṣaṇavarjaṃ tu catuṣkāraṇavarjitam
12,191.008c apraharṣam anānandam aśokaṃ vigataklamam
12,191.009a kālaḥ saṃpacyate tatra na kālas tatra vai prabhuḥ
12,191.009c sa kālasya prabhū rājan svargasyāpi tatheśvaraḥ
12,191.009d*0517_01 etad vai brahmaṇaḥ sthānaṃ jāpakasya mahātmanaḥ
12,191.009d*0517_02 tatrasthaṃ paramātmānaṃ dhyāyan vai susamāhitaḥ
12,191.009d*0517_03 hiraṇyagarbhasāyujyaṃ prāpnuyād vā nṛpottama
12,191.010a ātmakevalatāṃ prāptas tatra gatvā na śocati
12,191.010c īdṛśaṃ paramaṃ sthānaṃ nirayās te ca tādṛśāḥ
12,191.011a ete te nirayāḥ proktāḥ sarva eva yathātatham
12,191.011c tasya sthānavarasyeha sarve nirayasaṃjñitāḥ
12,192.001 yudhiṣṭhira uvāca
12,192.001a kālamṛtyuyamānāṃ ca brāhmaṇasya ca sattama
12,192.001c vivādo vyāhṛtaḥ pūrvaṃ tad bhavān vaktum arhati
12,192.002 bhīṣma uvāca
12,192.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,192.002c ikṣvākoḥ sūryaputrasya yad vṛttaṃ brāhmaṇasya ca
12,192.003a kālasya mṛtyoś ca tathā yad vṛttaṃ tan nibodha me
12,192.003c yathā sa teṣāṃ saṃvādo yasmin sthāne 'pi cābhavat
12,192.003d*0518_01 yenaiva kāraṇenātra dharmavādasamanvitaḥ
12,192.004a brāhmaṇo jāpakaḥ kaś cid dharmavṛtto mahāyaśāḥ
12,192.004c ṣaḍaṅgavin mahāprājñaḥ paippalādiḥ sa kauśikaḥ
12,192.005a tasyāparokṣaṃ vijñānaṃ ṣaḍaṅgeṣu tathaiva ca
12,192.005c vedeṣu caiva niṣṇāto himavatpādasaṃśrayaḥ
12,192.006a so 'ntyaṃ brāhmaṃ tapas tepe saṃhitāṃ saṃyato japan
12,192.006c tasya varṣasahasraṃ tu niyamena tathā gatam
12,192.007a sa devyā darśitaḥ sākṣāt prītāsmīti tadā kila
12,192.007c japyam āvartayaṃs tūṣṇīṃ na ca tāṃ kiṃ cid abravīt
12,192.008a tasyānukampayā devī prītā samabhavat tadā
12,192.008c vedamātā tatas tasya taj japyaṃ samapūjayat
12,192.008d*0519_01 caturbhir akṣarair yuktā somapāne 'kṣarāṣṭakā
12,192.008d*0519_02 jagadbījasamāyuktā caturviṃśākṣarātmikā
12,192.009a samāptajapyas tūtthāya śirasā pādayos tathā
12,192.009c papāta devyā dharmātmā vacanaṃ cedam abravīt
12,192.010a diṣṭyā devi prasannā tvaṃ darśanaṃ cāgatā mama
12,192.010c yadi vāpi prasannāsi japye me ramatāṃ manaḥ
12,192.011 sāvitry uvāca
12,192.011a kiṃ prārthayasi viprarṣe kiṃ ceṣṭaṃ karavāṇi te
12,192.011c prabrūhi japatāṃ śreṣṭha sarvaṃ tat te bhaviṣyati
12,192.012 bhīṣma uvāca
12,192.012a ity uktaḥ sa tadā devyā vipraḥ provāca dharmavit
12,192.012c japyaṃ prati mameccheyaṃ vardhatv iti punaḥ punaḥ
12,192.013a manasaś ca samādhir me vardhetāhar ahaḥ śubhe
12,192.013c tat tatheti tato devī madhuraṃ pratyabhāṣata
12,192.014a idaṃ caivāparaṃ prāha devī tatpriyakāmyayā
12,192.014c nirayaṃ naiva yātāsi yatra yātā dvijarṣabhāḥ
12,192.015a yāsyasi brahmaṇaḥ sthānam animittam aninditam
12,192.015c sādhaye bhavitā caitad yat tvayāham ihārthitā
12,192.016a niyato japa caikāgro dharmas tvāṃ samupaiṣyati
12,192.016c kālo mṛtyur yamaś caiva samāyāsyanti te 'ntikam
12,192.016e bhavitā ca vivādo 'tra tava teṣāṃ ca dharmataḥ
12,192.017a evam uktvā bhagavatī jagāma bhavanaṃ svakam
12,192.017c brāhmaṇo 'pi japann āste divyaṃ varṣaśataṃ tadā
12,192.017d*0520_01 sadā dānto jitakrodhaḥ satyasaṃdho 'nasūyakaḥ
12,192.018a samāpte niyame tasminn atha viprasya dhīmataḥ
12,192.018c sākṣāt prītas tadā dharmo darśayām āsa taṃ dvijam
12,192.019 dharma uvāca
12,192.019a dvijāte paśya māṃ dharmam ahaṃ tvāṃ draṣṭum āgataḥ
12,192.019c japyasya ca phalaṃ yat te saṃprāptaṃ tac ca me śṛṇu
12,192.020a jitā lokās tvayā sarve ye divyā ye ca mānuṣāḥ
12,192.020c devānāṃ nirayān sādho sarvān utkramya yāsyasi
12,192.021a prāṇatyāgaṃ kuru mune gaccha lokān yathepsitān
12,192.021c tyaktvātmanaḥ śarīraṃ ca tato lokān avāpsyasi
12,192.022 brāhmaṇa uvāca
12,192.022a kṛtaṃ lokair hi me dharma gaccha ca tvaṃ yathāsukham
12,192.022c bahuduḥkhasukhaṃ dehaṃ notsṛjeyam ahaṃ vibho
12,192.022d*0521_01 acalaṃ te manaḥ kṛtvā tyaja dehaṃ mahāmate
12,192.022d*0521_02 anena kiṃ te saṃyogaḥ kathaṃ mohaṃ gamiṣyasi
12,192.023 dharma uvāca
12,192.023a avaśyaṃ bhoḥ śarīraṃ te tyaktavyaṃ munipuṃgava
12,192.023c svarga ārohyatāṃ vipra kiṃ vā te rocate 'nagha
12,192.024 brāhmaṇa uvāca
12,192.024a na rocaye svargavāsaṃ vinā dehād ahaṃ vibho
12,192.024c gaccha dharma na me śraddhā svargaṃ gantuṃ vinātmanā
12,192.025 dharma uvāca
12,192.025a alaṃ dehe manaḥ kṛtvā tyaktvā dehaṃ sukhī bhava
12,192.025c gaccha lokān arajaso yatra gatvā na śocasi
12,192.026 brāhmaṇa uvāca
12,192.026a rame japan mahābhāga kṛtaṃ lokaiḥ sanātanaiḥ
12,192.026c saśarīreṇa gantavyo mayā svargo na vā vibho
12,192.026d*0522_01 evaṃ te kāryasaṃprītir vartate munisattama
12,192.027 dharma uvāca
12,192.027a yadi tvaṃ necchasi tyaktuṃ śarīraṃ paśya vai dvija
12,192.027c eṣa kālas tathā mṛtyur yamaś ca tvām upāgatāḥ
12,192.028 bhīṣma uvāca
12,192.028a atha vaivasvataḥ kālo mṛtyuś ca tritayaṃ vibho
12,192.028c brāhmaṇaṃ taṃ mahābhāgam upāgamyedam abruvan
12,192.029a tapaso 'sya sutaptasya tathā sucaritasya ca
12,192.029c phalaprāptis tava śreṣṭhā yamo 'haṃ tvām upabruve
12,192.030a yathāvad asya japyasya phalaṃ prāptas tvam uttamam
12,192.030c kālas te svargam āroḍhuṃ kālo 'haṃ tvām upāgataḥ
12,192.031a mṛtyuṃ mā viddhi dharmajña rūpiṇaṃ svayam āgatam
12,192.031c kālena coditaṃ vipra tvām ito netum adya vai
12,192.032 brāhmaṇa uvāca
12,192.032a svāgataṃ sūryaputrāya kālāya ca mahātmane
12,192.032c mṛtyave cātha dharmāya kiṃ kāryaṃ karavāṇi vaḥ
12,192.033 bhīṣma uvāca
12,192.033a arghyaṃ pādyaṃ ca dattvā sa tebhyas tatra samāgame
12,192.033c abravīt paramaprītaḥ svaśaktyā kiṃ karomi vaḥ
12,192.033d*0523_01 svakāryanirbharā yūyaṃ paropadravahetavaḥ
12,192.033d*0523_02 bhavanto lokasāmānyāḥ kimarthaṃ brūta sattamāḥ
12,192.033d*0523_02 dharma uvāca
12,192.033d*0523_03 vayam apy evam avyagrair dhātur ājñāpuraḥsaraiḥ
12,192.033d*0523_04 bhīṣma uvāca
12,192.033d*0523_04 coditā dhāvamānā vai karmabhāgam anuvratāḥ
12,192.034a tasminn evātha kāle tu tīrthayātrām upāgataḥ
12,192.034c ikṣvākur agamat tatra sametā yatra te vibho
12,192.035a sarvān eva tu rājarṣiḥ saṃpūjyābhipraṇamya ca
12,192.035c kuśalapraśnam akarot sarveṣāṃ rājasattamaḥ
12,192.036a tasmai so 'thāsanaṃ dattvā pādyam arghyaṃ tathaiva ca
12,192.036c abravīd brāhmaṇo vākyaṃ kṛtvā kuśalasaṃvidam
12,192.037a svāgataṃ te mahārāja brūhi yad yad ihecchasi
12,192.037c svaśaktyā kiṃ karomīha tad bhavān prabravītu me
12,192.038 rājovāca
12,192.038a rājāhaṃ brāhmaṇaś ca tvaṃ yadi ṣaṭkarmasaṃsthitaḥ
12,192.038c dadāmi vasu kiṃ cit te prārthitaṃ tad vadasva me
12,192.039 brāhmaṇa uvāca
12,192.039a dvividhā brāhmaṇā rājan dharmaś ca dvividhaḥ smṛtaḥ
12,192.039c pravṛttaś ca nivṛttaś ca nivṛtto 'smi pratigrahāt
12,192.040a tebhyaḥ prayaccha dānāni ye pravṛttā narādhipa
12,192.040c ahaṃ na pratigṛhṇāmi kim iṣṭaṃ kiṃ dadāni te
12,192.040e brūhi tvaṃ nṛpatiśreṣṭha tapasā sādhayāmi kim
12,192.041 rājovāca
12,192.041a kṣatriyo 'haṃ na jānāmi dehīti vacanaṃ kva cit
12,192.041c prayaccha yuddham ity evaṃ vādinaḥ smo dvijottama
12,192.042 brāhmaṇa uvāca
12,192.042a tuṣyasi tvaṃ svadharmeṇa tathā tuṣṭā vayaṃ nṛpa
12,192.042c anyonyasyottaraṃ nāsti yad iṣṭaṃ tat samācara
12,192.043 rājovāca
12,192.043a svaśaktyāhaṃ dadānīti tvayā pūrvaṃ prabhāṣitam
12,192.043c yāce tvāṃ dīyatāṃ mahyaṃ japyasyāsya phalaṃ dvija
12,192.044 brāhmaṇa uvāca
12,192.044a yuddhaṃ mama sadā vāṇī yācatīti vikatthase
12,192.044c na ca yuddhaṃ mayā sārdhaṃ kimarthaṃ yācase punaḥ
12,192.045 rājovāca
12,192.045a vāgvajrā brāhmaṇāḥ proktāḥ kṣatriyā bāhujīvinaḥ
12,192.045c vāgyuddhaṃ tad idaṃ tīvraṃ mama vipra tvayā saha
12,192.046 brāhmaṇa uvāca
12,192.046a saivādyāpi pratijñā me svaśaktyā kiṃ pradīyatām
12,192.046c brūhi dāsyāmi rājendra vibhave sati māciram
12,192.047 rājovāca
12,192.047a yat tad varṣaśataṃ pūrṇaṃ japyaṃ vai japatā tvayā
12,192.047c phalaṃ prāptaṃ tat prayaccha mama ditsur bhavān yadi
12,192.048 brāhmaṇa uvāca
12,192.048a paramaṃ gṛhyatāṃ tasya phalaṃ yaj japitaṃ mayā
12,192.048c ardhaṃ tvam avicāreṇa phalaṃ tasya samāpnuhi
12,192.049a atha vā sarvam eveha japyakaṃ māmakaṃ phalam
12,192.049c rājan prāpnuhi kāmaṃ tvaṃ yadi sarvam ihecchasi
12,192.050 rājovāca
12,192.050a kṛtaṃ sarveṇa bhadraṃ te japyaṃ yad yācitaṃ mayā
12,192.050c svasti te 'stu gamiṣyāmi kiṃ ca tasya phalaṃ vada
12,192.051 brāhmaṇa uvāca
12,192.051a phalaprāptiṃ na jānāmi dattaṃ yaj japitaṃ mayā
12,192.051c ayaṃ dharmaś ca kālaś ca yamo mṛtyuś ca sākṣiṇaḥ
12,192.052 rājovāca
12,192.052a ajñātam asya dharmasya phalaṃ me kiṃ kariṣyati
12,192.052b*0524_01 phalaṃ bravīṣi dharmasya na cej japyakṛtasya mām
12,192.052c prāpnotu tat phalaṃ vipro nāham icche sasaṃśayam
12,192.053 brāhmaṇa uvāca
12,192.053a nādade 'paravaktavyaṃ dattaṃ vācā phalaṃ mayā
12,192.053c vākyaṃ pramāṇaṃ rājarṣe mamāpi tava caiva hi
12,192.053d*0525_01 sakṛd aṃśo nipatati sakṛt kanyā pradīyate
12,192.053d*0525_02 sakṛd eva dadānīti trīṇy etāni sakṛt sakṛt
12,192.054a nābhisaṃdhir mayā japye kṛtapūrvaḥ kathaṃ cana
12,192.054c japyasya rājaśārdūla kathaṃ jñāsyāmy ahaṃ phalam
12,192.055a dadasveti tvayā coktaṃ dadāmīti tathā mayā
12,192.055c na vācaṃ dūṣayiṣyāmi satyaṃ rakṣa sthiro bhava
12,192.056a athaivaṃ vadato me 'dya vacanaṃ na kariṣyasi
12,192.056c mahān adharmo bhavitā tava rājan mṛṣākṛtaḥ
12,192.057a na yuktaṃ tu mṛṣā vāṇī tvayā vaktum ariṃdama
12,192.057c tathā mayāpy abhyadhikaṃ mṛṣā vaktuṃ na śakyate
12,192.058a saṃśrutaṃ ca mayā pūrvaṃ dadānīty avicāritam
12,192.058c tad gṛhṇīṣvāvicāreṇa yadi satye sthito bhavān
12,192.059a ihāgamya hi māṃ rājañ jāpyaṃ phalam ayācithāḥ
12,192.059c tan mannisṛṣṭaṃ gṛhṇīṣva bhava satye sthiro 'pi ca
12,192.060a nāyaṃ loko 'sti na paro na ca pūrvān sa tārayet
12,192.060c kuta evāvarān rājan mṛṣāvādaparāyaṇaḥ
12,192.061a na yajñādhyayane dānaṃ niyamās tārayanti hi
12,192.061c tathā satyaṃ pare loke yathā vai puruṣarṣabha
12,192.062a tapāṃsi yāni cīrṇāni cariṣyasi ca yat tapaḥ
12,192.062c samāḥ śataiḥ sahasraiś ca tat satyān na viśiṣyate
12,192.063a satyam ekākṣaraṃ brahma satyam ekākṣaraṃ tapaḥ
12,192.063c satyam ekākṣaro yajñaḥ satyam ekākṣaraṃ śrutam
12,192.064a satyaṃ vedeṣu jāgarti phalaṃ satye paraṃ smṛtam
12,192.064c satyād dharmo damaś caiva sarvaṃ satye pratiṣṭhitam
12,192.065a satyaṃ vedās tathāṅgāni satyaṃ yajñas tathā vidhiḥ
12,192.065c vratacaryās tathā satyam oṃkāraḥ satyam eva ca
12,192.066a prāṇināṃ jananaṃ satyaṃ satyaṃ saṃtatir eva ca
12,192.066c satyena vāyur abhyeti satyena tapate raviḥ
12,192.067a satyena cāgnir dahati svargaḥ satye pratiṣṭhitaḥ
12,192.067c satyaṃ yajñas tapo vedāḥ stobhā mantrāḥ sarasvatī
12,192.068a tulām āropito dharmaḥ satyaṃ caiveti naḥ śrutam
12,192.068c samāṃ kakṣāṃ dhārayato yataḥ satyaṃ tato 'dhikam
12,192.069a yato dharmas tataḥ satyaṃ sarvaṃ satyena vardhate
12,192.069c kimartham anṛtaṃ karma kartuṃ rājaṃs tvam icchasi
12,192.070a satye kuru sthiraṃ bhāvaṃ mā rājann anṛtaṃ kṛthāḥ
12,192.070c kasmāt tvam anṛtaṃ vākyaṃ dehīti kuruṣe 'śubham
12,192.071a yadi japyaphalaṃ dattaṃ mayā neṣiṣyase nṛpa
12,192.071c svadharmebhyaḥ paribhraṣṭo lokān anucariṣyasi
12,192.072a saṃśrutya yo na ditseta yācitvā yaś ca necchati
12,192.072c ubhāv ānṛtikāv etau na mṛṣā kartum arhasi
12,192.073 rājovāca
12,192.073a yoddhavyaṃ rakṣitavyaṃ ca kṣatradharmaḥ kila dvija
12,192.073c dātāraḥ kṣatriyāḥ proktā gṛhṇīyāṃ bhavataḥ katham
12,192.074 brāhmaṇa uvāca
12,192.074a na chandayāmi te rājan nāpi te gṛham āvrajam
12,192.074c ihāgamya tu yācitvā na gṛhṇīṣe punaḥ katham
12,192.075 dharma uvāca
12,192.075a avivādo 'stu yuvayor vittaṃ māṃ dharmam āgatam
12,192.075c dvijo dānaphalair yukto rājā satyaphalena ca
12,192.076 svarga uvāca
12,192.076a svargaṃ māṃ viddhi rājendra rūpiṇaṃ svayam āgatam
12,192.076c avivādo 'stu yuvayor ubhau tulyaphalau yuvām
12,192.077 rājovāca
12,192.077a kṛtaṃ svargeṇa me kāryaṃ gaccha svarga yathāsukham
12,192.077c vipro yadīcchate dātuṃ pratīcchatu ca me dhanam
12,192.078 brāhmaṇa uvāca
12,192.078a bālye yadi syād ajñānān mayā hastaḥ prasāritaḥ
12,192.078c nivṛttilakṣaṇaṃ dharmam upāse saṃhitāṃ japan
12,192.079a nivṛttaṃ māṃ ciraṃ rājan vipraṃ lobhayase katham
12,192.079c svena kāryaṃ kariṣyāmi tvatto necche phalaṃ nṛpa
12,192.079e tapaḥsvādhyāyaśīlo 'haṃ nivṛttaś ca pratigrahāt
12,192.080 rājovāca
12,192.080a yadi vipra nisṛṣṭaṃ te japyasya phalam uttamam
12,192.080c āvayor yat phalaṃ kiṃ cit sahitaṃ nau tad astv iha
12,192.081a dvijāḥ pratigrahe yuktā dātāro rājavaṃśajāḥ
12,192.081c yadi dharmaḥ śruto vipra sahaiva phalam astu nau
12,192.082a mā vā bhūt sahabhojyaṃ nau madīyaṃ phalam āpnuhi
12,192.082c pratīccha matkṛtaṃ dharmaṃ yadi te mayy anugrahaḥ
12,192.083 bhīṣma uvāca
12,192.083a tato vikṛtaceṣṭau dvau puruṣau samupasthitau
12,192.083c gṛhītvānyonyam āveṣṭya kucelāv ūcatur vacaḥ
12,192.084a na me dhārayasīty eko dhārayāmīti cāparaḥ
12,192.084c ihāsti nau vivādo 'yam ayaṃ rājānuśāsakaḥ
12,192.085a satyaṃ bravīmy aham idaṃ na me dhārayate bhavān
12,192.085c anṛtaṃ vadasīha tvam ṛṇaṃ te dhārayāmy aham
12,192.086a tāv ubhau bhṛśasaṃtaptau rājānam idam ūcatuḥ
12,192.086c parīkṣyatāṃ yathā syāva nāvām iha vigarhitau
12,192.087 virūpa uvāca
12,192.087a dhārayāmi naravyāghra vikṛtasyeha goḥ phalam
12,192.087c dadataś ca na gṛhṇāti vikṛto me mahīpate
12,192.088 vikṛta uvāca
12,192.088a na me dhārayate kiṃ cid virūpo 'yaṃ narādhipa
12,192.088c mithyā bravīty ayaṃ hi tvā mithyābhāsaṃ narādhipa
12,192.089 rājovāca
12,192.089a virūpa kiṃ dhārayate bhavān asya vadasva me
12,192.089c śrutvā tathā kariṣyāmīty evaṃ me dhīyate matiḥ
12,192.090 virūpa uvāca
12,192.090a śṛṇuṣvāvahito rājan yathaitad dhārayāmy aham
12,192.090c vikṛtasyāsya rājarṣe nikhilena nararṣabha
12,192.091a anena dharmaprāptyarthaṃ śubhā dattā purānagha
12,192.091c dhenur viprāya rājarṣe tapaḥsvādhyāyaśīline
12,192.092a tasyāś cāyaṃ mayā rājan phalam abhyetya yācitaḥ
12,192.092c vikṛtena ca me dattaṃ viśūddhenāntarātmanā
12,192.093a tato me sukṛtaṃ karma kṛtam ātmaviśuddhaye
12,192.093c gāvau hi kapile krītvā vatsale bahudohane
12,192.094a te coñchavṛttaye rājan mayā samapavarjite
12,192.094c yathāvidhi yathāśraddhaṃ tad asyāhaṃ punaḥ prabho
12,192.095a ihādya vai gṛhītvā tat prayacche dviguṇaṃ phalam
12,192.095c ekasyāḥ puruṣavyāghra kaḥ śuddhaḥ ko 'tra doṣavān
12,192.096a evaṃ vivadamānau svas tvām ihābhyāgatau nṛpa
12,192.096c kuru dharmam adharmaṃ vā vinaye nau samādhaya
12,192.097a yadi necchati me dānaṃ yathā dattam anena vai
12,192.097c bhavān atra sthiro bhūtvā mārge sthāpayatu prabhuḥ
12,192.098 rājovāca
12,192.098a dīyamānaṃ na gṛhṇāsi ṛṇaṃ kasmāt tvam adya vai
12,192.098c yathaiva te 'bhyanujñātaṃ tathā gṛhṇīṣva māciram
12,192.099 vikṛta uvāca
12,192.099a dīyatām ity anenoktaṃ dadānīti tathā mayā
12,192.099c nāyaṃ me dhārayaty atra gamyatāṃ yatra vāñchati
12,192.100 rājovāca
12,192.100a dadato 'sya na gṛhṇāsi viṣamaṃ pratibhāti me
12,192.100c daṇḍyo hi tvaṃ mama mato nāsty atra khalu saṃśayaḥ
12,192.101 vikṛta uvāca
12,192.101a mayāsya dattaṃ rājarṣe gṛhṇīyāṃ tat kathaṃ punaḥ
12,192.101c kāmam atrāparādho me daṇḍyam ājñāpaya prabho
12,192.102 virūpa uvāca
12,192.102a dīyamānaṃ yadi mayā neṣiṣyasi kathaṃ cana
12,192.102c niyaṃsyati tvā nṛpatir ayaṃ dharmānuśāsakaḥ
12,192.103 vikṛta uvāca
12,192.103a svaṃ mayā yāciteneha dattaṃ katham ihādya tat
12,192.103c gṛhṇīyāṃ gacchatu bhavān abhyanujñāṃ dadāni te
12,192.104 brāhmaṇa uvāca
12,192.104a śrutam etat tvayā rājann anayoḥ kathitaṃ dvayoḥ
12,192.104c pratijñātaṃ mayā yat te tad gṛhāṇāvicāritam
12,192.105 rājovāca
12,192.105a prastutaṃ sumahat kāryam āvayor gahvaraṃ yathā
12,192.105c jāpakasya dṛḍhīkāraḥ katham etad bhaviṣyati
12,192.106a yadi tāvan na gṛhṇāmi brāhmaṇenāpavarjitam
12,192.106c kathaṃ na lipyeyam ahaṃ doṣeṇa mahatādya vai
12,192.107 bhīṣma uvāca
12,192.107a tau covāca sa rājarṣiḥ kṛtakāryau gamiṣyathaḥ
12,192.107c nedānīṃ mām ihāsādya rājadharmo bhaven mṛṣā
12,192.108a svadharmaḥ paripālyaś ca rājñām eṣa viniścayaḥ
12,192.108c vipradharmaś ca sugurur mām anātmānam āviśat
12,192.109 brāhmaṇa uvāca
12,192.109a gṛhāṇa dhāraye 'haṃ te yācitaṃ te śrutaṃ mayā
12,192.109c na ced grahīṣyase rājañ śapiṣye tvāṃ na saṃśayaḥ
12,192.110 rājovāca
12,192.110a dhig rājadharmaṃ yasyāyaṃ kāryasyeha viniścayaḥ
12,192.110c ityarthaṃ me grahītavyaṃ kathaṃ tulyaṃ bhaved iti
12,192.111a eṣa pāṇir apūrvaṃ bho nikṣepārthaṃ prasāritaḥ
12,192.111c yan me dhārayase vipra tad idānīṃ pradīyatām
12,192.112 brāhmaṇa uvāca
12,192.112a saṃhitāṃ japatā yāvān mayā kaś cid guṇaḥ kṛtaḥ
12,192.112c tat sarvaṃ pratigṛhṇīṣva yadi kiṃ cid ihāsti me
12,192.113 rājovāca
12,192.113a jalam etan nipatitaṃ mama pāṇau dvijottama
12,192.113c samam astu sahaivāstu pratigṛhṇātu vai bhavān
12,192.114 virūpa uvāca
12,192.114a kāmakrodhau viddhi nau tvam āvābhyāṃ kārito bhavān
12,192.114b*0526_01 jijñāsamānau yuvayor manotthaṃ tu dvijottama
12,192.114c sameti ca yad uktaṃ te samā lokās tavāsya ca
12,192.115a nāyaṃ dhārayate kiṃ cij jijñāsā tvatkṛte kṛtā
12,192.115c kālo dharmas tathā mṛtyuḥ kāmakrodhau tathā yuvām
12,192.116a sarvam anyonyanikaṣe nighṛṣṭaṃ paśyatas tava
12,192.116b*0527_01 sarveṣām upari sthānaṃ brahmaṇo 'vyaktajanmanaḥ
12,192.116b*0527_02 yuvayoḥ sthānam atulaṃ nirdvaṃdvam amalātmakam
12,192.116b*0527_03 sarve gacchāma yatra svān svāṃl lokāṃś ca tathā vayam
12,192.116c gaccha lokāñ jitān svena karmaṇā yatra vāñchasi
12,192.116d*0528_01 tato dharmayamādyās te vākyam ūcur nṛpadvijau
12,192.116d*0528_02 asmākaṃ yaḥ smṛto mūrdhā brahmalokam iti smṛtam
12,192.116d*0528_03 tatrasthau hi bhavantau hi yuvābhyāṃ nirjitā vayam
12,192.116d*0528_04 yuvayoḥ kāma āpannas tat kāmyam aviśaṅkayā
12,192.117 bhīṣma uvāca
12,192.117a jāpakānāṃ phalāvāptir mayā te saṃprakīrtitā
12,192.117c gatiḥ sthānaṃ ca lokāś ca jāpakena yathā jitāḥ
12,192.118a prayāti saṃhitādhyāyī brahmāṇaṃ parameṣṭhinam
12,192.118c atha vāgniṃ samāyāti sūryam āviśate 'pi vā
12,192.119a sa taijasena bhāvena yadi tatrāśnute ratim
12,192.119c guṇāṃs teṣāṃ samādatte rāgeṇa pratimohitaḥ
12,192.120a evaṃ some tathā vāyau bhūmyākāśaśarīragaḥ
12,192.120c sarāgas tatra vasati guṇāṃs teṣāṃ samācaran
12,192.121a atha tatra virāgī sa gacchati tv atha saṃśayam
12,192.121c param avyayam icchan sa tam evāviśate punaḥ
12,192.122a amṛtāc cāmṛtaṃ prāptaḥ śītībhūto nirātmavān
12,192.122c brahmabhūtaḥ sa nirdvaṃdvaḥ sukhī śānto nirāmayaḥ
12,192.123a brahmasthānam anāvartam ekam akṣarasaṃjñakam
12,192.123c aduḥkham ajaraṃ śāntaṃ sthānaṃ tat pratipadyate
12,192.124a caturbhir lakṣaṇair hīnaṃ tathā ṣaḍbhiḥ saṣoḍaśaiḥ
12,192.124c puruṣaṃ samatikramya ākāśaṃ pratipadyate
12,192.125a atha vecchati rāgātmā sarvaṃ tad adhitiṣṭhati
12,192.125c yac ca prārthayate tac ca manasā pratipadyate
12,192.126a atha vā vīkṣate lokān sarvān nirayasaṃsthitān
12,192.126c niḥspṛhaḥ sarvato muktas tatraiva ramate sukhī
12,192.127a evam eṣā mahārāja jāpakasya gatir yathā
12,192.127c etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi
12,193.001 yudhiṣṭhira uvāca
12,193.001a kim uttaraṃ tadā tau sma cakratus tena bhāṣite
12,193.001c brāhmaṇo vātha vā rājā tan me brūhi pitāmaha
12,193.002a atha vā tau gatau tatra yad etat kīrtitaṃ tvayā
12,193.002c saṃvādo vā tayoḥ ko 'bhūt kiṃ vā tau tatra cakratuḥ
12,193.003 bhīṣma uvāca
12,193.003a tathety evaṃ pratiśrutya dharmaṃ saṃpūjya cābhibho
12,193.003c yamaṃ kālaṃ ca mṛtyuṃ ca svargaṃ saṃpūjya cārhataḥ
12,193.004a pūrvaṃ ye cāpare tatra sametā brāhmaṇarṣabhāḥ
12,193.004c sarvān saṃpūjya śirasā rājānaṃ so 'bravīd vacaḥ
12,193.005a phalenānena saṃyukto rājarṣe gaccha puṇyatām
12,193.005c bhavatā cābhyanujñāto japeyaṃ bhūya eva hi
12,193.006a varaś ca mama pūrvaṃ hi devyā datto mahābala
12,193.006c śraddhā te japato nityaṃ bhaviteti viśāṃ pate
12,193.007 rājovāca
12,193.007a yady evam aphalā siddhiḥ śraddhā ca japituṃ tava
12,193.007c gaccha vipra mayā sārdhaṃ jāpakaṃ phalam āpnuhi
12,193.008 brāhmaṇa uvāca
12,193.008a kṛtaḥ prayatnaḥ sumahān sarveṣāṃ saṃnidhāv iha
12,193.008c saha tulyaphalau cāvāṃ gacchāvo yatra nau gatiḥ
12,193.009 bhīṣma uvāca
12,193.009a vyavasāyaṃ tayos tatra viditvā tridaśeśvaraḥ
12,193.009c saha devair upayayau lokapālais tathaiva ca
12,193.010a sādhyā viśve 'tha maruto jyotīṃṣi sumahānti ca
12,193.010c nadyaḥ śailāḥ samudrāś ca tīrthāni vividhāni ca
12,193.011a tapāṃsi saṃyogavidhir vedāḥ stobhāḥ sarasvatī
12,193.011c nāradaḥ parvataś caiva viśvāvasur hahā huhūḥ
12,193.011d*0529_01 tumburupramukhāś caiva hāhā hūhūs tathaiva ca
12,193.012a gandharvaś citrasenaś ca parivāragaṇair yutaḥ
12,193.012c nāgāḥ siddhāś ca munayo devadevaḥ prajāpatiḥ
12,193.012d*0530_01 ājagāma ca deveśo brahmā vedamayo 'vyayaḥ
12,193.012e viṣṇuḥ sahasraśīrṣaś ca devo 'cintyaḥ samāgamat
12,193.013a avādyantāntarikṣe ca bheryas tūryāṇi cābhibho
12,193.013c puṣpavarṣāṇi divyāni tatra teṣāṃ mahātmanām
12,193.013e nanṛtuś cāpsaraḥsaṃghās tatra tatra samantataḥ
12,193.014a atha svargas tathā rūpī brāhmaṇaṃ vākyam abravīt
12,193.014c saṃsiddhas tvaṃ mahābhāga tvaṃ ca siddhas tathā nṛpa
12,193.015a atha tau sahitau rājann anyonyena vidhānataḥ
12,193.015c viṣayapratisaṃhāram ubhāv eva pracakratuḥ
12,193.016a prāṇāpānau tathodānaṃ samānaṃ vyānam eva ca
12,193.016c evaṃ tān manasi sthāpya dadhatuḥ prāṇayor manaḥ
12,193.017a upasthitakṛtau tatra nāsikāgram adho bhruvau
12,193.017c kuṅkuṇyāṃ caiva manasā śanair dhārayataḥ sma tau
12,193.018a niśceṣṭābhyāṃ śarīrābhyāṃ sthiradṛṣṭī samāhitau
12,193.018c jitāsanau tathādhāya mūrdhany ātmānam eva ca
12,193.019a tāludeśam athoddālya brāhmaṇasya mahātmanaḥ
12,193.019c jyotirjvālā sumahatī jagāma tridivaṃ tadā
12,193.020a hāhākāras tato dikṣu sarvāsu sumahān abhūt
12,193.020c taj jyotiḥ stūyamānaṃ sma brahmāṇaṃ prāviśat tadā
12,193.021a tataḥ svāgatam ity āha tat tejaḥ sa pitāmahaḥ
12,193.021c prādeśamātraṃ puruṣaṃ pratyudgamya viśāṃ pate
12,193.022a bhūyaś caivāparaṃ prāha vacanaṃ madhuraṃ sma saḥ
12,193.022c jāpakais tulyaphalatā yogānāṃ nātra saṃśayaḥ
12,193.023a yogasya tāvad etebhyaḥ phalaṃ pratyakṣadarśanam
12,193.023c jāpakānāṃ viśiṣṭaṃ tu pratyutthānaṃ samādhikam
12,193.024a uṣyatāṃ mayi cety uktvācetayat sa tataḥ punaḥ
12,193.024c athāsya praviveśāsyaṃ brāhmaṇo vigatajvaraḥ
12,193.025a rājāpy etena vidhinā bhagavantaṃ pitāmaham
12,193.025c yathaiva dvijaśārdūlas tathaiva prāviśat tadā
12,193.026a svayaṃbhuvam atho devā abhivādya tato 'bruvan
12,193.026c jāpakārtham ayaṃ yatnas tadarthaṃ vayam āgatāḥ
12,193.027a kṛtapūjāv imau tulyaṃ tvayā tulyaphalāv imau
12,193.027c yogajāpakayor dṛṣṭaṃ phalaṃ sumahad adya vai
12,193.027e sarvāṃl lokān atītyaitau gacchetāṃ yatra vāñchitam
12,193.028 brahmovāca
12,193.028a mahāsmṛtiṃ paṭhed yas tu tathaivānusmṛtiṃ śubhām
12,193.028c tāv apy etena vidhinā gacchetāṃ matsalokatām
12,193.029a yaś ca yoge bhaved bhaktaḥ so 'pi nāsty atra saṃśayaḥ
12,193.029c vidhinānena dehānte mama lokān avāpnuyāt
12,193.029e gamyatāṃ sādhayiṣyāmi yathāsthānāni siddhaye
12,193.030 bhīṣma uvāca
12,193.030a ity uktvā sa tadā devas tatraivāntaradhīyata
12,193.030c āmantrya taṃ tato devā yayuḥ svaṃ svaṃ niveśanam
12,193.031a te ca sarve mahātmāno dharmaṃ satkṛtya tatra vai
12,193.031c pṛṣṭhato 'nuyayū rājan sarve suprītamānasāḥ
12,193.032a etat phalaṃ jāpakānāṃ gatiś caiva prakīrtitā
12,193.032c yathāśrutaṃ mahārāja kiṃ bhūyaḥ śrotum icchasi
12,194.001 yudhiṣṭhira uvāca
12,194.001a kiṃ phalaṃ jñānayogasya vedānāṃ niyamasya ca
12,194.001c bhūtātmā vā kathaṃ jñeyas tan me brūhi pitāmaha
12,194.002 bhīṣma uvāca
12,194.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,194.002c manoḥ prajāpater vādaṃ maharṣeś ca bṛhaspateḥ
12,194.003a prajāpatiṃ śreṣṭhatamaṃ pṛthivyāṃ; devarṣisaṃghapravaro maharṣiḥ
12,194.003c bṛhaspatiḥ praśnam imaṃ purāṇaṃ; papraccha śiṣyo 'tha guruṃ praṇamya
12,194.004a yatkāraṇaṃ mantravidhiḥ pravṛtto; jñāne phalaṃ yat pravadanti viprāḥ
12,194.004c yan mantraśabdair akṛtaprakāśaṃ; tad ucyatāṃ me bhagavan yathāvat
12,194.005a yad arthaśāstrāgamamantravidbhir; yajñair anekair varagopradānaiḥ
12,194.005c phalaṃ mahadbhir yad upāsyate ca; tat kiṃ kathaṃ vā bhavitā kva vā tat
12,194.006a mahī mahījāḥ pavano 'ntarikṣaṃ; jalaukasaś caiva jalaṃ divaṃ ca
12,194.006c divaukasaś caiva yataḥ prasūtās; tad ucyatāṃ me bhagavan purāṇam
12,194.007a jñānaṃ yataḥ prārthayate naro vai; tatas tadarthā bhavati pravṛttiḥ
12,194.007c na cāpy ahaṃ veda paraṃ purāṇaṃ; mithyāpravṛttiṃ ca kathaṃ nu kuryām
12,194.008a ṛk sāmasaṃghāṃś ca yajūṃṣi cāhaṃ; chandāṃsi nakṣatragatiṃ niruktam
12,194.008c adhītya ca vyākaraṇaṃ sakalpaṃ; śikṣāṃ ca bhūtaprakṛtiṃ na vedmi
12,194.009a sa me bhavāñ śaṃsatu sarvam etaj; jñāne phalaṃ karmaṇi vā yad asti
12,194.009a*0531_01 sāmānyaśabdaiś ca viśeṣaṇaiś ca
12,194.009a*0531_02 sa me bhavāñ śaṃsatu tāvad etat
12,194.009c yathā ca dehāc cyavate śarīrī; punaḥ śarīraṃ ca yathābhyupaiti
12,194.010 manur uvāca
12,194.010a yad yat priyaṃ yasya sukhaṃ tad āhus; tad eva duḥkhaṃ pravadanty aniṣṭam
12,194.010c iṣṭaṃ ca me syād itarac ca na syād; etatkṛte karmavidhiḥ pravṛttaḥ
12,194.010e iṣṭaṃ tv aniṣṭaṃ ca na māṃ bhajetety; etatkṛte jñānavidhiḥ pravṛttaḥ
12,194.011a kāmātmakāś chandasi karmayogā; ebhir vimuktaḥ param aśnuvīta
12,194.011c nānāvidhe karmapathe sukhārthī; naraḥ pravṛtto na paraṃ prayāti
12,194.011d*0532_00 bṛhaspatir uvāca
12,194.011d*0532_01 iṣṭaṃ tv aniṣṭaṃ ca sukhāsukhe ca
12,194.011d*0532_02 manur uvāca
12,194.011d*0532_02 sāśīs tv avacchandati karmabhiś ca
12,194.011d*0532_03 ebhir viyuktaḥ param āviveśa
12,194.011d*0532_04 etatkṛte karmavidhiḥ pravṛttaḥ
12,194.011d*0532_05 ātmādibhiḥ karmabhir idhyamāno
12,194.011d*0532_06 dharme pravṛtto dyutimān sukhārthī
12,194.011e paraṃ hi tat karmapathād apetaṃ; nirāśiṣaṃ brahmaparaṃ hy avaśyam
12,194.012a prajāḥ sṛṣṭā manasā karmaṇā ca; dvāv apy etau satpathau lokajuṣṭau
12,194.012c dṛṣṭvā karma śāśvataṃ cāntavac ca; manastyāgaḥ kāraṇaṃ nānyad asti
12,194.013a svenātmanā cakṣur iva praṇetā; niśātyaye tamasā saṃvṛtātmā
12,194.013c jñānaṃ tu vijñānaguṇena yuktaṃ; karmāśubhaṃ paśyati varjanīyam
12,194.014a sarpān kuśāgrāṇi tathodapānaṃ; jñātvā manuṣyāḥ parivarjayanti
12,194.014c ajñānatas tatra patanti mūḍhā; jñāne phalaṃ paśya yathā viśiṣṭam
12,194.015a kṛtsnas tu mantro vidhivat prayukto; yajñā yathoktās tv atha dakṣiṇāś ca
12,194.015c annapradānaṃ manasaḥ samādhiḥ; pañcātmakaṃ karmaphalaṃ vadanti
12,194.016a guṇātmakaṃ karma vadanti vedās; tasmān mantrā mantramūlaṃ hi karma
12,194.016c vidhir vidheyaṃ manasopapattiḥ; phalasya bhoktā tu yathā śarīrī
12,194.017a śabdāś ca rūpāṇi rasāś ca puṇyāḥ; sparśāś ca gandhāś ca śubhās tathaiva
12,194.017c naro nasaṃsthānagataḥ prabhuḥ syād; etat phalaṃ sidhyati karmaloke
12,194.018a yad yac charīreṇa karoti karma; śarīrayuktaḥ samupāśnute tat
12,194.018c śarīram evāyatanaṃ sukhasya; duḥkhasya cāpy āyatanaṃ śarīram
12,194.019a vācā tu yat karma karoti kiṃ cid; vācaiva sarvaṃ samupāśnute tat
12,194.019c manas tu yat karma karoti kiṃ cin; manaḥstha evāyam upāśnute tat
12,194.020a yathāguṇaṃ karmagaṇaṃ phalārthī; karoty ayaṃ karmaphale niviṣṭaḥ
12,194.020c tathā tathāyaṃ guṇasaṃprayuktaḥ; śubhāśubhaṃ karmaphalaṃ bhunakti
12,194.021a matsyo yathā srota ivābhipātī; tathā kṛtaṃ pūrvam upaiti karma
12,194.021c śubhe tv asau tuṣyati duṣkṛte tu; na tuṣyate vai paramaḥ śarīrī
12,194.022a yato jagat sarvam idaṃ prasūtaṃ; jñātvātmavanto vyatiyānti yat tat
12,194.022c yan mantraśabdair akṛtaprakāśaṃ; tad ucyamānaṃ śṛṇu me paraṃ yat
12,194.023a rasair viyuktaṃ vividhaiś ca gandhair; aśabdam asparśam arūpavac ca
12,194.023c agrāhyam avyaktam avarṇam ekaṃ; pañcaprakāraṃ sasṛje prajānām
12,194.024a na strī pumān vāpi napuṃsakaṃ ca; na san na cāsat sad asac ca tan na
12,194.024c paśyanti yad brahmavido manuṣyās; tad akṣaraṃ na kṣaratīti viddhi
12,195.001 manur uvāca
12,195.001a akṣarāt khaṃ tato vāyur vāyor jyotis tato jalam
12,195.001c jalāt prasūtā jagatī jagatyāṃ jāyate jagat
12,195.002a ime śarīrair jalam eva gatvā; jalāc ca tejaḥ pavano 'ntarikṣam
12,195.002c khād vai nivartanti nabhāvinas te; ye bhāvinas te param āpnuvanti
12,195.003a noṣṇaṃ na śītaṃ mṛdu nāpi tīkṣṇaṃ; nāmlaṃ kaṣāyaṃ madhuraṃ na tiktam
12,195.003c na śabdavan nāpi ca gandhavat tan; na rūpavat tat paramasvabhāvam
12,195.004a sparśaṃ tanur veda rasaṃ tu jihvā; ghrāṇaṃ ca gandhāñ śravaṇe ca śabdān
12,195.004c rūpāṇi cakṣur na ca tatparaṃ yad; gṛhṇanty anadhyātmavido manuṣyāḥ
12,195.005a nivartayitvā rasanaṃ rasebhyo; ghrāṇaṃ ca gandhāc chravaṇe ca śabdāt
12,195.005c sparśāt tanuṃ rūpaguṇāt tu cakṣus; tataḥ paraṃ paśyati svaṃ svabhāvam
12,195.006a yato gṛhītvā hi karoti yac ca; yasmiṃś ca tām ārabhate pravṛttim
12,195.006c yasmiṃś ca yad yena ca yaś ca kartā; tatkāraṇaṃ taṃ samupāyam āhuḥ
12,195.007a yac cābhibhūḥ sādhakaṃ vyāpakaṃ ca; yan mantravac chaṃsyate caiva loke
12,195.007c yaḥ sarvahetuḥ paramārthakārī; tat kāraṇaṃ kāryam ato yad anyat
12,195.008a yathā ca kaś cit sukṛtair manuṣyaḥ; śubhāśubhaṃ prāpnute 'thāvirodhāt
12,195.008c evaṃ śarīreṣu śubhāśubheṣu; svakarmajair jñānam idaṃ nibaddham
12,195.009a yathā pradīpaḥ purataḥ pradīptaḥ; prakāśam anyasya karoti dīpyan
12,195.009c tatheha pañcendriyadīpavṛkṣā; jñānapradīptāḥ paravanta eva
12,195.010a yathā hi rājño bahavo hy amātyāḥ; pṛthak pramānaṃ pravadanti yuktāḥ
12,195.010c tadvac charīreṣu bhavanti pañca; jñānaikadeśaḥ paramaḥ sa tebhyaḥ
12,195.011a yathārciṣo 'gneḥ pavanasya vegā; marīcayo 'rkasya nadīṣu cāpaḥ
12,195.011c gacchanti cāyānti ca tanyamānās; tadvac charīrāṇi śarīriṇāṃ tu
12,195.012a yathā ca kaś cit paraśuṃ gṛhītvā; dhūmaṃ na paśyej jvalanaṃ ca kāṣṭhe
12,195.012c tadvac charīrodarapāṇipādaṃ; chittvā na paśyanti tato yad anyat
12,195.013a tāny eva kāṣṭhāni yathā vimathya; dhūmaṃ ca paśyej jvalanaṃ ca yogāt
12,195.013c tadvat subuddhiḥ samam indriyatvād; budhaḥ paraṃ paśyati svaṃ svabhāvam
12,195.014a yathātmano 'ṅgaṃ patitaṃ pṛthivyāṃ; svapnāntare paśyati cātmano 'nyat
12,195.014c śrotrādiyuktaḥ sumanāḥ subuddhir; liṅgāt tathā gacchati liṅgam anyat
12,195.015a utpattivṛddhikṣayasaṃnipātair; na yujyate 'sau paramaḥ śarīrī
12,195.015c anena liṅgena tu liṅgam anyad; gacchaty adṛṣṭaḥ pratisaṃdhiyogāt
12,195.016a na cakṣuṣā paśyati rūpam ātmano; na cāpi saṃsparśam upaiti kiṃ cit
12,195.016c na cāpi taiḥ sādhayate 'tha kāryaṃ; te taṃ na paśyanti sa paśyate tān
12,195.017a yathā pradīpe jvalato 'nalasya; saṃtāpajaṃ rūpam upaiti kiṃ cit
12,195.017c na cāntaraṃ rūpaguṇaṃ bibharti; tathaiva tad dṛśyate rūpam asya
12,195.018a yathā manuṣyaḥ parimucya kāyam; adṛśyam anyad viśate śarīram
12,195.018c visṛjya bhūteṣu mahatsu dehaṃ; tadāśrayaṃ caiva bibharti rūpam
12,195.019a khaṃ vāyum agniṃ salilaṃ tathorvīṃ; samantato 'bhyāviśate śarīrī
12,195.019c nānāśrayāḥ karmasu vartamānāḥ; śrotrādayaḥ pañca guṇāñ śrayante
12,195.020a śrotraṃ khato ghrāṇam atho pṛthivyās; tejomayaṃ rūpam atho vipākaḥ
12,195.020c jalāśrayaḥ sveda ukto rasaś ca; vāyvātmakaḥ sparśakṛto guṇaś ca
12,195.021a mahatsu bhūteṣu vasanti pañca; pañcendriyārthāś ca tathendriyeṣu
12,195.021c sarvāṇi caitāni manonugāni; buddhiṃ mano 'nveti manaḥ svabhāvam
12,195.022a śubhāśubhaṃ karma kṛtaṃ yad asya; tad eva pratyādadate svadehe
12,195.022c mano 'nuvartanti parāvarāṇi; jalaukasaḥ srota ivānukūlam
12,195.023a calaṃ yathā dṛṣṭipathaṃ paraiti; sūkṣmaṃ mahad rūpam ivābhipāti
12,195.023c svarūpam ālocayate ca rūpaṃ; paraṃ tathā buddhipathaṃ paraiti
12,196.001 manur uvāca
12,196.001a yad indriyais tūpakṛtān purastāt; prāptān guṇān saṃsmarate cirāya
12,196.001c teṣv indriyeṣūpahateṣu paścāt; sa buddhirūpaḥ paramaḥ svabhāvaḥ
12,196.002a yathendriyārthān yugapat samastān; nāvekṣate kṛtsnam atulyakālam
12,196.002c yathābalaṃ saṃcarate sa vidvāṃs; tasmāt sa ekaḥ paramaḥ śarīrī
12,196.003a rajas tamaḥ sattvam atho tṛtīyaṃ; gacchaty asau jñānaguṇān virūpān
12,196.003b*0533_01 na tair nibaddhaḥ sa tu badhnāti viśvaṃ
12,196.003b*0533_02 na cānuyātīha guṇān parātmā
12,196.003c tathendriyāṇy āviśate śarīrī; hutāśanaṃ vāyur ivendhanastham
12,196.004a na cakṣuṣā paśyati rūpam ātmano; na paśyati sparśam indriyendriyam
12,196.004c na śrotraliṅgaṃ śravaṇe nidarśanaṃ; tathāgataṃ paśyati tad vinaśyati
12,196.005a śrotrādīni na paśyanti svaṃ svam ātmānam ātmanā
12,196.005c sarvajñaḥ sarvadarśī ca kṣetrajñas tāni paśyati
12,196.006a yathā himavataḥ pārśvaṃ pṛṣṭhaṃ candramaso yathā
12,196.006c na dṛṣṭapūrvaṃ manujair na ca tan nāsti tāvatā
12,196.007a tadvad bhūteṣu bhūtātmā sūkṣmo jñānātmavān asau
12,196.007c adṛṣṭapūrvaś cakṣurbhyāṃ na cāsau nāsti tāvatā
12,196.008a paśyann api yathā lakṣma jagat some na vindati
12,196.008c evam asti na vety etan na ca tan na parāyaṇam
12,196.009a rūpavantam arūpatvād udayāstamaye budhāḥ
12,196.009c dhiyā samanupaśyanti tadgatāḥ savitur gatim
12,196.010a tathā buddhipradīpena dūrasthaṃ suvipaścitaḥ
12,196.010c pratyāsannaṃ ninīṣanti jñeyaṃ jñānābhisaṃhitam
12,196.011a na hi khalv anupāyena kaś cid artho 'bhisidhyati
12,196.011c sūtrajālair yathā matsyān badhnanti jalajīvinaḥ
12,196.012a mṛgair mṛgāṇāṃ grahaṇaṃ pakṣiṇāṃ pakṣibhir yathā
12,196.012c gajānāṃ ca gajair evaṃ jñeyaṃ jñānena gṛhyate
12,196.013a ahir eva hy aheḥ pādān paśyatīti nidarśanam
12,196.013c tadvan mūrtiṣu mūrtiṣṭhaṃ jñeyaṃ jñānena paśyati
12,196.014a notsahante yathā vettum indriyair indriyāṇy api
12,196.014c tathaiveha parā buddhiḥ paraṃ buddhyā na paśyati
12,196.015a yathā candro hy amāvāsyām aliṅgatvān na dṛśyate
12,196.015c na ca nāśo 'sya bhavati tathā viddhi śarīriṇam
12,196.016a kṣīṇakośo hy amāvāsyāṃ candramā na prakāśate
12,196.016c tadvan mūrtiviyuktaḥ sañ śarīrī nopalabhyate
12,196.017a yathā kośāntaraṃ prāpya candramā bhrājate punaḥ
12,196.017c tadval liṅgāntaraṃ prāpya śarīrī bhrājate punaḥ
12,196.018a janmavṛddhikṣayaś cāsya pratyakṣeṇopalabhyate
12,196.018c sā tu candramaso vyaktir na tu tasya śarīriṇaḥ
12,196.019a utpattivṛddhivyayato yathā sa iti gṛhyate
12,196.019c candra eva tv amāvāsyāṃ tathā bhavati mūrtimān
12,196.020a nābhisarpad vimuñcad vā śaśinaṃ dṛśyate tamaḥ
12,196.020c visṛjaṃś copasarpaṃś ca tadvat paśya śarīriṇam
12,196.021a yathā candrārkasaṃyuktaṃ tamas tad upalabhyate
12,196.021c tadvac charīrasaṃyuktaḥ śarīrīty upalabhyate
12,196.022a yathā candrārkanirmuktaḥ sa rāhur nopalabhyate
12,196.022c tadvac charīranirmuktaḥ śarīrī nopalabhyate
12,196.023a yathā candro hy amāvāsyāṃ nakṣatrair yujyate gataḥ
12,196.023c tadvac charīranirmuktaḥ phalair yujyati karmaṇaḥ
12,197.001 manur uvāca
12,197.001a yathā vyaktam idaṃ śete svapne carati cetanam
12,197.001c jñānam indriyasaṃyuktaṃ tadvat pretya bhavābhavau
12,197.002a yathāmbhasi prasanne tu rūpaṃ paśyati cakṣuṣā
12,197.002c tadvat prasannendriyavāñ jñeyaṃ jñānena paśyati
12,197.003a sa eva lulite tasmin yathā rūpaṃ na paśyati
12,197.003c tathendriyākulībhāve jñeyaṃ jñāne na paśyati
12,197.004a abuddhir ajñānakṛtā abuddhyā duṣyate manaḥ
12,197.004c duṣṭasya manasaḥ pañca saṃpraduṣyanti mānasāḥ
12,197.005a ajñānatṛpto viṣayeṣv avagāḍho na dṛśyate
12,197.005c adṛṣṭvaiva tu pūtātmā viṣayebhyo nivartate
12,197.006a tarṣacchedo na bhavati puruṣasyeha kalmaṣāt
12,197.006c nivartate tathā tarṣaḥ pāpam antaṃ gataṃ yathā
12,197.006d*0534_01 antargatena pāpena dahyamānena cetasā
12,197.006d*0534_02 śubhāśubhavikāreṇa na sa bhūyo 'bhijāyate
12,197.007a viṣayeṣu ca saṃsargāc chāśvatasya nasaṃśrayāt
12,197.007c manasā cānyad ākāṅkṣan paraṃ na pratipadyate
12,197.008a jñānam utpadyate puṃsāṃ kṣayāt pāpasya karmaṇaḥ
12,197.008c athādarśatalaprakhye paśyaty ātmānam ātmani
12,197.009a prasṛtair indriyair duḥkhī tair eva niyataiḥ sukhī
12,197.009c tasmād indriyarūpebhyo yacched ātmānam ātmanā
12,197.010a indriyebhyo manaḥ pūrvaṃ buddhiḥ paratarā tataḥ
12,197.010c buddheḥ parataraṃ jñānaṃ jñānāt parataraṃ param
12,197.011a avyaktāt prasṛtaṃ jñānaṃ tato buddhis tato manaḥ
12,197.011c manaḥ śrotrādibhir yuktaṃ śabdādīn sādhu paśyati
12,197.012a yas tāṃs tyajati śabdādīn sarvāś ca vyaktayas tathā
12,197.012b*0535_01 prasṛtānīndriyāṇy eva pratisaṃharati kūrmavat
12,197.012c vimuñcaty ākṛtigrāmāṃs tān muktvāmṛtam aśnute
12,197.013a udyan hi savitā yadvat sṛjate raśmimaṇḍalam
12,197.013b*0536_01 dṛśyate maṇḍalaṃ tasya na ca dṛśyeta maṇḍalī
12,197.013b*0536_02 tadvad dehas tu saṃdṛśya ātmādṛśyaḥ paraḥ sadā
12,197.013b*0536_03 grastaṃ hy udgirate nityam udgīthaṃ vetti nityaśaḥ
12,197.013b*0536_04 bālye rathābhyāṃ yogena tattvajñānaṃ tu saṃmatam
12,197.013c sa evāstam upāgacchaṃs tad evātmani yacchati
12,197.013d*0537_01 ādatte sarvabhūtānāṃ rasabhūtaṃ vikāsavān
12,197.014a antarātmā tathā deham āviśyendriyaraśmibhiḥ
12,197.014c prāpyendriyaguṇān pañca so 'stam āvṛtya gacchati
12,197.014d*0538_01 raśmimaṇḍalahīnas tu na cāsau nāsti tāvatā
12,197.015a praṇītaṃ karmaṇā mārgaṃ nīyamānaḥ punaḥ punaḥ
12,197.015c prāpnoty ayaṃ karmaphalaṃ pravṛddhaṃ dharmam ātmavān
12,197.016a viṣayā vinivartante nirāhārasya dehinaḥ
12,197.016c rasavarjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate
12,197.017a buddhiḥ karmaguṇair hīnā yadā manasi vartate
12,197.017c tadā saṃpadyate brahma tatraiva pralayaṃ gatam
12,197.018a asparśanam aśṛṇvānam anāsvādam adarśanam
12,197.018c aghrāṇam avitarkaṃ ca sattvaṃ praviśate param
12,197.018d*0539_01 avyaktāt prasṛtaṃ jñānaṃ tato buddhis tato manaḥ
12,197.018d*0539_02 ātmanaḥ prasṛtā buddhir avyaktaṃ jñānam ucyate
12,197.018d*0539_03 tasmād buddhiḥ smṛtā tajjñair manas tasmāt tataḥ smṛtam
12,197.018d*0539_04 tasmād ākṛtayaḥ pañca manaḥ paramam ucyate
12,197.018d*0539_05 tasmāt paratarā buddhir jñānaṃ tasmāt paraṃ smṛtam
12,197.018d*0539_06 tataḥ sūkṣmas tato hy ātmā tasmāt parataraṃ na ca
12,197.018d*0539_07 indriyāṇi nirīkṣante manasaitāni sarvaśaḥ
12,197.019a manasy ākṛtayo magnā manas tv atigataṃ matim
12,197.019c matis tv atigatā jñānaṃ jñānaṃ tv abhigataṃ param
12,197.020a indriyair manasaḥ siddhir na buddhiṃ budhyate manaḥ
12,197.020c na buddhir budhyate 'vyaktaṃ sūkṣmas tv etāni paśyati
12,198.001 manur uvāca
12,198.001*0540_01 duḥkhopaghāte śārīre mānase cāpy upasthite
12,198.001*0540_02 yasmin na śakyate kartuṃ yatnas taṃ nānucintayet
12,198.001*0540_03 bhaiṣajyam etad duḥkhasya yad etan nānucintayet
12,198.001*0540_04 cintyamānaṃ hi cābhyeti bhūyaś cāpi pravartate
12,198.001*0540_05 prajñayā mānasaṃ duḥkhaṃ hanyāc chārīram auṣadhaiḥ
12,198.001*0540_06 etad vijñānasāmarthyaṃ na bālaiḥ samatām iyāt
12,198.001*0540_07 anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ
12,198.001*0540_08 ārogyaṃ priyasaṃvāso gṛdhyet tatra na paṇḍitaḥ
12,198.001*0540_09 na jānapadikaṃ duḥkham ekaḥ śocitum arhati
12,198.001*0540_10 aśocan pratikurvīta yadi paśyed upakramam
12,198.001*0540_11 sukhād bahutaraṃ duḥkhaṃ jīvite nāsti saṃśayaḥ
12,198.001*0540_12 snigdhasya cendriyārtheṣu mohān maraṇam apriyam
12,198.001*0540_13 parityajati yo duḥkhaṃ sukhaṃ vāpy ubhayaṃ naraḥ
12,198.001*0540_14 abhyeti brahma so 'tyantaṃ na te śocanti paṇḍitāḥ
12,198.001*0540_15 duḥkham arthā hi yujyante pālane na ca te sukham
12,198.001*0540_16 duḥkhena cādhigamyante nāśam eṣāṃ na cintayet
12,198.001a jñānaṃ jñeyābhinirvṛttaṃ viddhi jñānaguṇaṃ manaḥ
12,198.001c prajñākaraṇasaṃyuktaṃ tato buddhiḥ pravartate
12,198.002a yadā karmaguṇopetā buddhir manasi vartate
12,198.002c tadā prajñāyate brahma dhyānayogasamādhinā
12,198.003a seyaṃ guṇavatī buddhir guṇeṣv evābhivartate
12,198.003c avatārābhiniḥsrotaṃ gireḥ śṛṅgād ivodakam
12,198.004a yadā nirguṇam āpnoti dhyānaṃ manasi pūrvajam
12,198.004c tadā prajñāyate brahma nikaṣyaṃ nikaṣe yathā
12,198.005a manas tv apahṛtaṃ buddhim indriyārthanidarśanam
12,198.005c na samakṣaṃ guṇāvekṣi nirguṇasya nidarśanam
12,198.006a sarvāṇy etāni saṃvārya dvārāṇi manasi sthitaḥ
12,198.006c manasy ekāgratāṃ kṛtvā tat paraṃ pratipadyate
12,198.007a yathā mahānti bhūtāni nivartante guṇakṣaye
12,198.007c tathendriyāṇy upādāya buddhir manasi vartate
12,198.008a yadā manasi sā buddhir vartate 'ntaracāriṇī
12,198.008c vyavasāyaguṇopetā tadā saṃpadyate manaḥ
12,198.009a guṇavadbhir guṇopetaṃ yadā dhyānaguṇaṃ manaḥ
12,198.009c tadā sarvaguṇān hitvā nirguṇaṃ pratipadyate
12,198.010a avyaktasyeha vijñāne nāsti tulyaṃ nidarśanam
12,198.010c yatra nāsti padanyāsaḥ kas taṃ viṣayam āpnuyāt
12,198.011a tapasā cānumānena guṇair jātyā śrutena ca
12,198.011c ninīṣet tat paraṃ brahma viśuddhenāntarātmanā
12,198.012a guṇahīno hi taṃ mārgaṃ bahiḥ samanuvartate
12,198.012c guṇābhāvāt prakṛtyā ca nistarkyaṃ jñeyasaṃmitam
12,198.013a nairguṇyād brahma cāpnoti saguṇatvān nivartate
12,198.013c guṇaprasāriṇī buddhir hutāśana ivendhane
12,198.014a yathā pañca vimuktāni indriyāṇi svakarmabhiḥ
12,198.014c tathā tat paramaṃ brahma vimuktaṃ prakṛteḥ param
12,198.015a evaṃ prakṛtitaḥ sarve prabhavanti śarīriṇaḥ
12,198.015c nivartante nivṛttau ca sargaṃ naivopayānti ca
12,198.016a puruṣaḥ prakṛtir buddhir viśeṣāś cendriyāṇi ca
12,198.016c ahaṃkāro 'bhimānaś ca saṃbhūto bhūtasaṃjñakaḥ
12,198.017a ekasyādyā pravṛttis tu pradhānāt saṃpravartate
12,198.017c dvitīyā mithunavyaktim aviśeṣān niyacchati
12,198.018a dharmād utkṛṣyate śreyas tathāśreyo 'py adharmataḥ
12,198.018c rāgavān prakṛtiṃ hy eti virakto jñānavān bhavet
12,199.001 manur uvāca
12,199.001@014_0001 tad eva satataṃ manye na śakyam anuvarṇitum
12,199.001@014_0002 yathānidarśanaṃ vastu na śakyam anubodhitum
12,199.001@014_0003 yathā hi sāraṃ jānāti na kathaṃ cana saṃsthitam
12,199.001@014_0004 parakāyacchavis tadvad dehe 'yaṃ cetanas tathā
12,199.001@014_0005 vinā kāyaṃ na sā chāyā tāṃ vinā kāyam asty uta
12,199.001@014_0006 tadvad eva vinā nāsti prakṛter iha vartanam
12,199.001@014_0007 idaṃ vinā paraṃ nāsti nedam asti paraṃ vinā
12,199.001@014_0008 jīvātmanā tv asau chinnas tv eṣa caiva parātmanā
12,199.001@014_0009 tat tatheti viduḥ ke cid atathyam iti cāpare
12,199.001@014_0010 ubhayaṃ me mataṃ vidvan muktihetau samāhitam
12,199.001@014_0011 vimuktaiś ca mṛgaḥ so 'pi dṛśyate saṃyatendriyaḥ
12,199.001@014_0012 sarveṣāṃ na hi dṛśyo hi taḍidvat sphurati hy asau
12,199.001@014_0013 brāhmaṇasya samādṛśyo vartate so 'pi kiṃ punaḥ
12,199.001@014_0014 vidyate paramaḥ śuddhaḥ sākṣibhūto vibhāvasuḥ
12,199.001@014_0015 śrutir eṣā tato nityā tasmād ekaḥ paro mataḥ
12,199.001@014_0016 na prayojanam uddiśya ceṣṭā tasya mahātmanaḥ
12,199.001@014_0017 tādṛśo 'stv iti mantavyas tathā satyaṃ mahātmanā
12,199.001@014_0018 nānāsaṃsthena bhedena sadā gativibhedavat
12,199.001@014_0019 tasya bhedaḥ samākhyāto bhedo hy asti tathāvidhaḥ
12,199.001@014_0020 evaṃ vidvan vijānīhi paramātmānam avyayam
12,199.001@014_0021 tattadguṇaviśeṣeṇa saṃjñānām anusaṃyutam
12,199.001@014_0022 sarveśvaraḥ sarvamayaḥ sa ca sarvapravartakaḥ
12,199.001@014_0023 sarvātmakaḥ sarvaśaktiḥ sarvakāraṇakāraṇam
12,199.001@014_0024 sarvasādhāraṇaḥ sarvair upāsyaś ca mahātmabhiḥ
12,199.001@014_0025 vāsudeveti vikhyātas taṃ viditvāśnute 'mṛtam
12,199.001a yadā te pañcabhiḥ pañca vimuktā manasā saha
12,199.001c atha tad drakṣyase brahma maṇau sūtram ivārpitam
12,199.002a tad eva ca yathā sūtraṃ suvarṇe vartate punaḥ
12,199.002c muktāsv atha pravāleṣu mṛnmaye rājate tathā
12,199.003a tadvad goṣu manuṣyeṣu tadvad dhastimṛgādiṣu
12,199.003c tadvat kīṭapataṃgeṣu prasaktātmā svakarmabhiḥ
12,199.004a yena yena śarīreṇa yad yat karma karoty ayam
12,199.004c tena tena śarīreṇa tat tat phalam upāśnute
12,199.005a yathā hy ekarasā bhūmir oṣadhyātmānusāriṇī
12,199.005c tathā karmānugā buddhir antarātmānudarśinī
12,199.006a jñānapūrvodbhavā lipsā lipsāpūrvābhisaṃdhitā
12,199.006c abhisaṃdhipūrvakaṃ karma karmamūlaṃ tataḥ phalam
12,199.007a phalaṃ karmātmakaṃ vidyāt karma jñeyātmakaṃ tathā
12,199.007c jñeyaṃ jñānātmakaṃ vidyāj jñānaṃ sadasadātmakam
12,199.007d*0541_01 tad evam iṣyate brahma saṃkhyānād vinibhidyate
12,199.008a jñānānāṃ ca phalānāṃ ca jñeyānāṃ karmaṇāṃ tathā
12,199.008c kṣayānte tat phalaṃ divyaṃ jñānaṃ jñeyapratiṣṭhitam
12,199.009a mahad dhi paramaṃ bhūtaṃ yuktāḥ paśyanti yoginaḥ
12,199.009c abudhās taṃ na paśyanti hy ātmasthā guṇabuddhayaḥ
12,199.010a pṛthivīrūpato rūpam apām iha mahattaram
12,199.010c adbhyo mahattaraṃ tejas tejasaḥ pavano mahān
12,199.011a pavanāc ca mahad vyoma tasmāt parataraṃ manaḥ
12,199.011c manaso mahatī buddhir buddheḥ kālo mahān smṛtaḥ
12,199.012a kālāt sa bhagavān viṣṇur yasya sarvam idaṃ jagat
12,199.012c nādir na madhyaṃ naivāntas tasya devasya vidyate
12,199.013a anāditvād amadhyatvād anantatvāc ca so 'vyayaḥ
12,199.013c atyeti sarvaduḥkhāni duḥkhaṃ hy antavad ucyate
12,199.014a tad brahma paramaṃ proktaṃ tad dhāma paramaṃ smṛtam
12,199.014c tad gatvā kālaviṣayād vimuktā mokṣam āśritāḥ
12,199.015a guṇais tv etaiḥ prakāśante nirguṇatvāt tataḥ param
12,199.015c nivṛttilakṣaṇo dharmas tathānantyāya kalpate
12,199.016a ṛco yajūṃṣi sāmāni śarīrāṇi vyapāśritāḥ
12,199.016c jihvāgreṣu pravartante yatnasādhyā vināśinaḥ
12,199.017a na caivam iṣyate brahma śarīrāśrayasaṃbhavam
12,199.017c na yatnasādhyaṃ tad brahma nādimadhyaṃ na cāntavat
12,199.018a ṛcām ādis tathā sāmnāṃ yajuṣām ādir ucyate
12,199.018c antaś cādimatāṃ dṛṣṭo na cādir brahmaṇaḥ smṛtaḥ
12,199.019a anāditvād anantatvāt tad anantam athāvyayam
12,199.019c avyayatvāc ca nirdvaṃdvaṃ dvaṃdvābhāvāt tataḥ param
12,199.020a adṛṣṭato 'nupāyāc ca apy abhisaṃdheś ca karmaṇaḥ
12,199.020c na tena martyāḥ paśyanti yena gacchanti tat param
12,199.021a viṣayeṣu ca saṃsargāc chāśvatasya ca darśanāt
12,199.021c manasā cānyad ākāṅkṣan paraṃ na pratipadyate
12,199.022a guṇān yad iha paśyanti tad icchanty apare janāḥ
12,199.022c paraṃ naivābhikāṅkṣanti nirguṇatvād guṇārthinaḥ
12,199.023a guṇair yas tv avarair yuktaḥ kathaṃ vidyād guṇān imān
12,199.023c anumānād dhi gantavyaṃ guṇair avayavaiḥ saha
12,199.024a sūkṣmeṇa manasā vidmo vācā vaktuṃ na śaknumaḥ
12,199.024c mano hi manasā grāhyaṃ darśanena ca darśanam
12,199.025a jñānena nirmalīkṛtya buddhiṃ buddhyā tathā manaḥ
12,199.025c manasā cendriyagrāmam anantaṃ pratipadyate
12,199.026a buddhiprahīṇo manasāsamṛddhas; tathā nirāśīr guṇatām upaiti
12,199.026c paraṃ tyajantīha vilobhyamānā; hutāśanaṃ vāyur ivendhanastham
12,199.027a guṇādāne viprayoge ca teṣāṃ; manaḥ sadā buddhiparāvarābhyām
12,199.027c anenaiva vidhinā saṃpravṛtto; guṇādāne brahmaśarīram eti
12,199.028a avyaktātmā puruṣo 'vyaktakarmā; so 'vyaktatvaṃ gacchati hy antakāle
12,199.028c tair evāyaṃ cendriyair vardhamānair; glāyadbhir vā vartate karmarūpaḥ
12,199.029a sarvair ayaṃ cendriyaiḥ saṃprayukto; dehaḥ prāptaḥ pañcabhūtāśrayaḥ syāt
12,199.029c nāsāmarthyād gacchati karmaṇeha; hīnas tena parameṇāvyayena
12,199.030a pṛthvyā naraḥ paśyati nāntam asyā; hy antaś cāsyā bhavitā ceti viddhi
12,199.030c paraṃ nayantīha vilobhyamānaṃ; yathā plavaṃ vāyur ivārṇavastham
12,199.031a divākaro guṇam upalabhya nirguṇo; yathā bhaved vyapagataraśmimaṇḍalaḥ
12,199.031c tathā hy asau munir iha nirviśeṣavān; sa nirguṇaṃ praviśati brahma cāvyayam
12,199.032a anāgatiṃ sukṛtimatāṃ parāṃ gatiṃ; svayaṃbhuvaṃ prabhavanidhānam avyayam
12,199.032c sanātanaṃ yad amṛtam avyayaṃ padaṃ; vicārya taṃ śamam amṛtatvam aśnute
12,199.032d@015_0000 yudhiṣṭhira uvāca
12,199.032d@015_0001 pitāmaha mahāprājña duḥkhaśokasamākule
12,199.032d@015_0002 saṃsāracakre lokānāṃ nirvedo nāsti kiṃ nv idam
12,199.032d@015_0002 bhīṣma uvāca
12,199.032d@015_0003 atrāpy udāharantīmam itihāsaṃ purātanam
12,199.032d@015_0004 nibandhanasya saṃvādaṃ bhogavatyā nṛpottama
12,199.032d@015_0005 muniṃ nibandhanaṃ śuṣkaṃ dhamanīyākṛtiṃ tathā
12,199.032d@015_0006 nirārambhaṃ nirālambam asajjantaṃ ca karmaṇi
12,199.032d@015_0007 putraṃ dṛṣṭvāpy uvācārtaṃ mātā bhogavatī tadā
12,199.032d@015_0008 uttiṣṭha mūḍha kiṃ śeṣe nirapekṣaḥ suhṛjjanaiḥ
12,199.032d@015_0009 nirālambo dhanopāye paitṛkaṃ tava kiṃ dhanam
12,199.032d@015_0009 nibandhana uvāca
12,199.032d@015_0010 paitṛkaṃ me mahan mātaḥ sarvaduḥkhālayaṃ tv iha
12,199.032d@015_0011 asty etat tadvighātāya yatiṣye tatra mā śucaḥ
12,199.032d@015_0012 idaṃ śarīram atyugraṃ pitrā dattam asaṃśayam
12,199.032d@015_0013 tam eva pitaraṃ gatvā dhanaṃ tiṣṭhati śāśvatam
12,199.032d@015_0014 kaś cin mahati saṃsāre vartamāno dhanecchayā
12,199.032d@015_0015 vanadurgam abhiprāpto mahat kravyādasaṃkulam
12,199.032d@015_0016 siṃhavyāghragajākārair atighorair mahāśanaiḥ
12,199.032d@015_0017 samantāt suparikṣiptaṃ sa dṛṣṭvā vyathate pumān
12,199.032d@015_0018 sa tad vanaṃ hy anucaran vipradhāvann itas tataḥ
12,199.032d@015_0019 vīkṣamāṇo diśaḥ sarvāḥ śaraṇārthaṃ pradhāvati
12,199.032d@015_0020 athāpaśyad vanaṃ rūḍhaṃ samantād vāgurāvṛtam
12,199.032d@015_0021 vanamadhye ca tatrāsīd udapānaḥ samāvṛtaḥ
12,199.032d@015_0022 vallibhis tṛṇasaṃchinnair gūḍhābhir abhisaṃvṛtaḥ
12,199.032d@015_0023 sa papāta dvijas tatra vijane salilāśaye
12,199.032d@015_0024 vilagnaś cābhavat tasmiṃl latāsaṃtānasaṃkule
12,199.032d@015_0025 bāhubhyāṃ saṃpariṣvaktas tayā paramasattvayā
12,199.032d@015_0026 sa tathā lambate tatra ūrdhvapādo hy adhaḥśirāḥ
12,199.032d@015_0027 adhas tatraiva jātaś ca jambūvṛkṣaḥ sudustaraḥ
12,199.032d@015_0028 kūpasya tasya velāyā apaśyat sumahāphalam
12,199.032d@015_0029 vṛkṣaṃ bahuvidhaṃ vyomavallīpuṣpasamākulam
12,199.032d@015_0030 nānārūpā madhukarās tasmin vṛkṣe 'bhavan kila
12,199.032d@015_0031 teṣāṃ madhūnāṃ bahudhā dhārā pravavṛte tadā
12,199.032d@015_0032 vilambamānaḥ sa pumān dhārāṃ pibati sarvadā
12,199.032d@015_0033 na tasya tṛṣṇā viratā pīyamānasya saṃkaṭe
12,199.032d@015_0034 parīpsati ca tāṃ nityam atṛptaḥ sa punaḥ punaḥ
12,199.032d@015_0035 evaṃ sa vasate tatra duḥkhiduḥkhī punaḥ punaḥ
12,199.032d@015_0036 mayā tu tad dhanaṃ deyaṃ tava dāsyāmi cecchasi
12,199.032d@015_0037 tasya ca prārthitaḥ so 'tha dattvā muktim avāpa saḥ
12,199.032d@015_0038 sā ca tyaktvārthasaṃkalpaṃ jagāma paramāṃ gatim
12,199.032d@015_0039 evaṃ saṃsāracakrasya svarūpajñā nṛpottama
12,199.032d@015_0040 yudhiṣṭhira uvāca
12,199.032d@015_0040 paraṃ vairāgyam āgamya gacchanti paramaṃ padam
12,199.032d@015_0041 evaṃ saṃsāracakrasya svarūpaṃ viditaṃ na me
12,199.032d@015_0042 paitṛkaṃ tu dhanaṃ proktaṃ kiṃ tad vidvan mahātmanā
12,199.032d@015_0043 kāntāram iti kiṃ proktaṃ ko hastī sa tu kūpakaḥ
12,199.032d@015_0044 kiṃsaṃjñiko mahāvṛkṣo madhu vāpi pitāmaha
12,199.032d@015_0045 etaṃ me saṃśayaṃ viddhi dhanaśabdaṃ kim ucyate
12,199.032d@015_0046 bhīṣma uvāca
12,199.032d@015_0046 kathaṃ labdhaṃ dhanaṃ tena tathā ca kim idaṃ tv iha
12,199.032d@015_0047 upākhyānam idaṃ sarvaṃ mokṣavidbhir udāhṛtam
12,199.032d@015_0048 sumatiṃ vindate yena bandhanāśaś ca bhārata
12,199.032d@015_0049 etad uktaṃ hi kāntāraṃ mahān saṃsāra eva saḥ
12,199.032d@015_0050 ye te pratiṣṭhitā vyālā vyādhayas te prakīrtitāḥ
12,199.032d@015_0051 yā sā nārī mahāghorā varṇarūpavināśinī
12,199.032d@015_0052 tām āhuś ca jarāṃ prājñāḥ pariṣvaktaṃ yayā jagat
12,199.032d@015_0053 yas tatra kūpe vasate mahāhiḥ kāla eva saḥ
12,199.032d@015_0054 yo vṛkṣaḥ sa ca mṛtyur hi svakṛtaṃ tasya tat phalam
12,199.032d@015_0055 ye tu kṛṣṇāḥ sitā rājan mūṣikā rātryahāni vai
12,199.032d@015_0056 dviṣaṭkapadasaṃyukto yo hastī ṣaṇmukhākṛtiḥ
12,199.032d@015_0057 sa ca saṃvatsaraḥ proktaḥ pādamāsartavo mukhāḥ
12,199.032d@015_0058 etat saṃsāracakrasya svarūpaṃ vyāhṛtaṃ mayā
12,199.032d@015_0059 evaṃ labdhadhanaṃ rājaṃs tat svarūpaṃ vināśaya
12,199.032d@015_0060 etaj jñātvā tu sā rājan paraṃ vairāgyam āsthitā
12,199.032d@015_0061 yathoktavidhinā bhūyaḥ paraṃ padam avāpa saḥ
12,199.032d@015_0062 dhatte dhārayate caiva etasmāt kāraṇād dhanam
12,199.032d@015_0063 tad gaccha cāmṛtaṃ śuddhaṃ hiraṇyam amṛtaṃ tapaḥ
12,199.032d@015_0064 tatsvarūpo mahādevaḥ kṛṣṇo devakinandanaḥ
12,199.032d@015_0065 tasya prasādād duḥkhasya nāśaṃ prāpsyasi mānada
12,199.032d@015_0066 ekaḥ kartā sa kṛṣṇaś ca jñānināṃ paramā gatiḥ
12,199.032d@015_0067 idam āśritya devendro devā rudrās tathāśvinau
12,199.032d@015_0068 sve sve pade viviśire bhuktimuktivido janāḥ
12,199.032d@015_0069 bhūtānām antarātmāsau sa nityapadasaṃvṛtaḥ
12,199.032d@015_0070 śrūyatām asya sadbhāvaḥ samyag jñānaṃ yathā tava
12,199.032d@015_0071 bhaved etan nibodha tvaṃ nāradāya purā hariḥ
12,199.032d@015_0072 darśayitvātmano rūpaṃ yad avocat svayaṃ vibhuḥ
12,199.032d@015_0073 purā deva ṛṣiḥ śrīmān nāradaḥ paramārthavān
12,199.032d@015_0074 cacāra pṛthivīṃ kṛtsnāṃ tīrthāny anucaran prabhuḥ
12,199.032d@015_0075 himavatpādam āśritya vicārya ca punaḥ punaḥ
12,199.032d@015_0076 sa dadarśa hradaṃ tatra padmotpalasamākulam
12,199.032d@015_0077 dadarśa kanyāṃ tattīre sarvābharaṇabhūṣitām
12,199.032d@015_0078 śobhamānāṃ śriyā rājan krīḍantīm utpalais tathā
12,199.032d@015_0079 sā mahātmānam ālokya nāradety āha bhāminī
12,199.032d@015_0080 tasyāḥ samīpam āsādya tasthau vismitamānasaḥ
12,199.032d@015_0081 vīkṣamāṇaṃ tam ājñāya sā kanyā cāruhāsinī
12,199.032d@015_0082 vijajṛmbhe mahābhāgā smayamānā punaḥ punaḥ
12,199.032d@015_0083 tasmāt samabhavad vaktrāt puruṣākṛtisaṃyutaḥ
12,199.032d@015_0084 ratnabinducitāṅgas tu sarvābharaṇabhūṣitaḥ
12,199.032d@015_0085 ādityasadṛśākāraḥ śirasā dhārayan maṇim
12,199.032d@015_0086 punar eva tadākārasadṛśaḥ samajāyata
12,199.032d@015_0087 tṛtīyas tu mahārāja vividhābharaṇair yutaḥ
12,199.032d@015_0088 pradakṣiṇaṃ tu tāṃ kṛtvā vividhadhvanayas tu tām
12,199.032d@015_0089 tataḥ sarveṇa viprarṣiḥ kanyāṃ papraccha tāṃ śubhām
12,199.032d@015_0090 kā tvaṃ paramakalyāṇi padmendusadṛśānane
12,199.032d@015_0091 kanyovāca
12,199.032d@015_0091 na jāne tvāṃ mahādevi brūhi satyam anindite
12,199.032d@015_0092 sāvitrī nāma viprarṣe śṛṇu bhadraṃ tavāstu vai
12,199.032d@015_0093 kiṃ kariṣyāmi tad brūhi tava yac cetasi sthitam
12,199.032d@015_0093 nārada uvāca
12,199.032d@015_0094 abhivādaye tvāṃ sāvitri kṛtārtho 'ham anindite
12,199.032d@015_0095 etaṃ me saṃśayaṃ devi vaktum arhasi śobhane
12,199.032d@015_0096 yas tu vai prathamotpannaḥ ko 'sau sa puruṣākṛtiḥ
12,199.032d@015_0097 kanyovāca
12,199.032d@015_0097 bindavas tu mahādevi mūrdhni jyotirmayākṛtiḥ
12,199.032d@015_0098 agrajaḥ prathamotpanno yajurvedas tathāparaḥ
12,199.032d@015_0099 tṛtīyaḥ sāmavedas tu saṃśayo vyetu te mune
12,199.032d@015_0100 vedāś ca bindusaṃyuktā yajñasya phalasaṃśritāḥ
12,199.032d@015_0101 yat tad dṛṣṭaṃ mahaj jyotir jyotir ity ucyate budhaiḥ
12,199.032d@015_0102 ṛṣe jñeyaṃ mayā cāpīty uktvā cāntaradhīyata
12,199.032d@015_0103 tataḥ sa vismayāviṣṭo nāradaḥ puruṣarṣabha
12,199.032d@015_0104 dhyānayuktaḥ sa tu ciraṃ na bubodha mahāmatiḥ
12,199.032d@015_0105 tataḥ snātvā mahātejā vāgyato niyatendriyaḥ
12,199.032d@015_0106 tuṣṭāva puruṣavyāghro jijñāsuś ca tad adbhutam
12,199.032d@015_0107 tato varṣaśate pūrṇe bhagavāṃl lokabhāvanaḥ
12,199.032d@015_0108 prāduś cakāra viśvātmā ṛṣeḥ paramasauhṛdāt
12,199.032d@015_0109 tam āgataṃ jagannāthaṃ sarvakāraṇakāraṇam
12,199.032d@015_0110 akhilāmaramaulyaṅgarukmāruṇapadadvayam
12,199.032d@015_0111 vainateyapadasparśakaṇaśobhitajānukam
12,199.032d@015_0112 pītāmbaralasatkāñcīdāmabaddhakaṭītaṭam
12,199.032d@015_0113 śrīvatsavakṣasaṃ cārumaṇikaustubhakaṃdharam
12,199.032d@015_0114 mandasmitamukhāmbhojaṃ caladāyatalocanam
12,199.032d@015_0115 namracāpānukaraṇanamrabhrūyugaśobhitam
12,199.032d@015_0116 nānāratnamaṇīvajrasphuranmakarakuṇḍalam
12,199.032d@015_0117 indranīlanibhābhaṃ taṃ keyūramakuṭojjvalam
12,199.032d@015_0118 devair indrapurogaiś ca ṛṣisaṃghair abhiṣṭutam
12,199.032d@015_0119 nārado jayaśabdena vavande śirasā harim
12,199.032d@015_0120 tataḥ sa bhagavāñ śrīmān meghagambhīrayā girā
12,199.032d@015_0121 prāheśaḥ sarvabhūtānāṃ nāradaṃ patitaṃ kṣitau
12,199.032d@015_0122 bhadram astu ṛṣe tubhyaṃ varaṃ varaya suvrata
12,199.032d@015_0123 yat te manasi suvyaktam asti ca pradadāmi tat
12,199.032d@015_0124 sa cemaṃ jayaśabdena prasīdety āturo muniḥ
12,199.032d@015_0125 provāca hṛdi saṃrūḍhaṃ śaṅkhacakragadādharam
12,199.032d@015_0126 vivakṣitaṃ jagannātha mayā jñātaṃ tvayācyuta
12,199.032d@015_0127 tat prasīda hṛṣīkeśa śrotum icchāmi tad dhare
12,199.032d@015_0128 tataḥ smayan mahāviṣṇur abhyabhāṣata nāradam
12,199.032d@015_0129 yad dṛṣṭaṃ mama rūpaṃ tu vedānāṃ śirasi tvayā
12,199.032d@015_0130 nirdvaṃdvā nirahaṃkārāḥ śucayaḥ śuddhalocanāḥ
12,199.032d@015_0131 taṃ māṃ paśyanti satataṃ tān pṛccha yad ihecchasi
12,199.032d@015_0132 ye yogino mahāprājñā madaṃśā ye vyavasthitāḥ
12,199.032d@015_0133 bhīṣma uvāca
12,199.032d@015_0133 teṣāṃ prasādaṃ devarṣe matprasādam avaihi tat
12,199.032d@015_0134 ity uktvā sa jagāmātha bhagavān bhūtabhāvanaḥ
12,199.032d@015_0135 tasmād vraja hṛṣīkeśaṃ kṛṣṇaṃ devakinandanam
12,199.032d@015_0136 etam ārādhya govindaṃ gatā muktiṃ maharṣayaḥ
12,199.032d@015_0137 eṣa kartā vikartā ca sarvakāraṇakāraṇam
12,199.032d@015_0138 mayāpy etac chrutaṃ rājan nāradāt tu nibodha tat
12,199.032d@015_0139 svayam eva samācaṣṭa nārado bhagavān muniḥ
12,199.032d@015_0140 samastasaṃsāravighātakāraṇaṃ
12,199.032d@015_0141 bhajanti ye viṣṇum ananyamānasāḥ
12,199.032d@015_0142 te yānti sāyujyam atīvadurlabham
12,199.032d@015_0143 itīva nityaṃ hṛdi varṇayanti
12,200.001 yudhiṣṭhira uvāca
12,200.001a pitāmaha mahāprājña puṇḍarīkākṣam acyutam
12,200.001c kartāram akṛtaṃ viṣṇuṃ bhūtānāṃ prabhavāpyayam
12,200.002a nārāyaṇaṃ hṛṣīkeśaṃ govindam aparājitam
12,200.002c tattvena bharataśreṣṭha śrotum icchāmi keśavam
12,200.003 bhīṣma uvāca
12,200.003a śruto 'yam artho rāmasya jāmadagnyasya jalpataḥ
12,200.003c nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca
12,200.004a asito devalas tāta vālmīkiś ca mahātapāḥ
12,200.004c mārkaṇḍeyaś ca govinde kathayaty adbhutaṃ mahat
12,200.004d*0542_01 keśavasya mayā rājan na śakyā varṇituṃ guṇāḥ
12,200.004d*0542_02 īdṛśo 'sau hṛṣīkeśo vāsudevaḥ parāt paraḥ
12,200.005a keśavo bharataśreṣṭha bhagavān īśvaraḥ prabhuḥ
12,200.005c puruṣaḥ sarvam ity eva śrūyate bahudhā vibhuḥ
12,200.006a kiṃ tu yāni vidur loke brāhmaṇāḥ śārṅgadhanvanaḥ
12,200.006c māhātmyāni mahābāho śṛṇu tāni yudhiṣṭhira
12,200.007a yāni cāhur manuṣyendra ye purāṇavido janāḥ
12,200.007c aśeṣeṇa hi govinde kīrtayiṣyāmi tāny aham
12,200.008a mahābhūtāni bhūtātmā mahātmā puruṣottamaḥ
12,200.008c vāyur jyotis tathā cāpaḥ khaṃ gāṃ caivānvakalpayat
12,200.009a sa dṛṣṭvā pṛthivīṃ caiva sarvabhūteśvaraḥ prabhuḥ
12,200.009c apsv eva śayanaṃ cakre mahātmā puruṣottamaḥ
12,200.010a sarvatejomayas tasmiñ śayānaḥ śayane śubhe
12,200.010c so 'grajaṃ sarvabhūtānāṃ saṃkarṣaṇam acintayat
12,200.011a āśrayaṃ sarvabhūtānāṃ manaseti viśuśruma
12,200.011c sa dhārayati bhūtātmā ubhe bhūtabhaviṣyatī
12,200.011d*0543_01 pradyumnam asṛjat tasmāt sarvatejaḥprakāśakam
12,200.011d*0543_02 aniruddhas tato jajñe sarvaśaktir mahādyutiḥ
12,200.011d*0543_03 apsu vyomagamaḥ śrīmān yoganidrām upeyivān
12,200.011d*0543_04 tasmāt saṃjajñire devā brahmaviṣṇumaheśvarāḥ
12,200.011d*0543_05 layasthityantakarmāṇas trayas te sumahaujasaḥ
12,200.012a tatas tasmin mahābāho prādurbhūte mahātmani
12,200.012c bhāskarapratimaṃ divyaṃ nābhyāṃ padmam ajāyata
12,200.013a sa tatra bhagavān devaḥ puṣkare bhāsayan diśaḥ
12,200.013c brahmā samabhavat tāta sarvabhūtapitāmahaḥ
12,200.014a tasminn api mahābāho prādurbhūte mahātmani
12,200.014c tamasaḥ pūrvajo jajñe madhur nāma mahāsuraḥ
12,200.015a tam ugram ugrakarmāṇam ugrāṃ buddhiṃ samāsthitam
12,200.015c brahmaṇopacitiṃ kurvañ jaghāna puruṣottamaḥ
12,200.016a tasya tāta vadhāt sarve devadānavamānavāḥ
12,200.016c madhusūdanam ity āhur vṛṣabhaṃ sarvasātvatām
12,200.017a brahmā tu sasṛje putrān mānasān dakṣasaptamān
12,200.017c marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum
12,200.018a marīciḥ kaśyapaṃ tāta putraṃ cāsṛjad agrajam
12,200.018c mānasaṃ janayām āsa taijasaṃ brahmasattamam
12,200.019a aṅguṣṭhād asṛjad brahmā marīcer api pūrvajam
12,200.019c so 'bhavad bharataśreṣṭha dakṣo nāma prajāpatiḥ
12,200.020a tasya pūrvam ajāyanta daśa tisraś ca bhārata
12,200.020c prajāpater duhitaras tāsāṃ jyeṣṭhābhavad ditiḥ
12,200.021a sarvadharmaviśeṣajñaḥ puṇyakīrtir mahāyaśāḥ
12,200.021c mārīcaḥ kaśyapas tāta sarvāsām abhavat patiḥ
12,200.022a utpādya tu mahābhāgas tāsām avarajā daśa
12,200.022c dadau dharmāya dharmajño dakṣa eva prajāpatiḥ
12,200.023a dharmasya vasavaḥ putrā rudrāś cāmitatejasaḥ
12,200.023c viśvedevāś ca sādhyāś ca marutvantaś ca bhārata
12,200.024a aparās tu yavīyasyas tābhyo 'nyāḥ saptaviṃśatiḥ
12,200.024c somas tāsāṃ mahābhāgaḥ sarvāsām abhavat patiḥ
12,200.025a itarās tu vyajāyanta gandharvāṃs turagān dvijān
12,200.025c gāś ca kiṃpuruṣān matsyān audbhidāṃś ca vanaspatīn
12,200.026a ādityān aditir jajñe devaśreṣṭhān mahābalān
12,200.026c teṣāṃ viṣṇur vāmano 'bhūd govindaś cābhavat prabhuḥ
12,200.027a tasya vikramaṇād eva devānāṃ śrīr vyavardhata
12,200.027c dānavāś ca parābhūtā daiteyī cāsurī prajā
12,200.028a vipracittipradhānāṃś ca dānavān asṛjad danuḥ
12,200.028c ditis tu sarvān asurān mahāsattvān vyajāyata
12,200.028d*0544_01 tataḥ sasarja bhagavān mṛtyuṃ lokabhayaṃkaram
12,200.028d*0544_02 hartāraṃ sarvabhūtānāṃ sasarja ca janārdanaḥ
12,200.029a ahorātraṃ ca kālaṃ ca yathartu madhusūdanaḥ
12,200.029c pūrvāhṇaṃ cāparāhṇaṃ ca sarvam evānvakalpayat
12,200.030a buddyāpaḥ so 'sṛjan meghāṃs tathā sthāvarajaṅgamān
12,200.030c pṛthivīṃ so 'sṛjad viśvāṃ sahitāṃ bhūritejasā
12,200.031a tataḥ kṛṣṇo mahābāhuḥ punar eva yudhiṣṭhira
12,200.031c brāhmaṇānāṃ śataṃ śreṣṭhaṃ mukhād asṛjata prabhuḥ
12,200.032a bāhubhyāṃ kṣatriyaśataṃ vaiśyānām ūrutaḥ śatam
12,200.032c padbhyāṃ śūdraśataṃ caiva keśavo bharatarṣabha
12,200.033a sa evaṃ caturo varṇān samutpādya mahāyaśāḥ
12,200.033c adhyakṣaṃ sarvabhūtānāṃ dhātāram akarot prabhuḥ
12,200.033d*0545_01 vedavidyāvidhātāraṃ brahmāṇam amitadyutim
12,200.033d*0545_02 bhūtamātṛgaṇādhyakṣaṃ virūpākṣaṃ ca so 'sṛjat
12,200.033d*0545_03 śāsitāraṃ ca pāpānāṃ pitṝṇāṃ samavartinam
12,200.033d*0545_04 asṛjat sarvabhūtātmā nidhipaṃ ca dhaneśvaram
12,200.033d*0545_05 yādasām asṛjan nāthaṃ varuṇaṃ ca jaleśvaram
12,200.033d*0545_06 vāsavaṃ sarvadevānām adhyakṣam akarot prabhuḥ
12,200.034a yāvad yāvad abhūc chraddhā dehaṃ dhārayituṃ nṛṇām
12,200.034c tāvat tāvad ajīvaṃs te nāsīd yamakṛtaṃ bhayam
12,200.035a na caiṣāṃ maithuno dharmo babhūva bharatarṣabha
12,200.035c saṃkalpād eva caiteṣām apatyam udapadyata
12,200.036a tatra tretāyuge kāle saṃkalpāj jāyate prajā
12,200.036c na hy abhūn maithuno dharmas teṣām api janādhipa
12,200.037a dvāpare maithuno dharmaḥ prajānām abhavan nṛpa
12,200.037c tathā kaliyuge rājan dvaṃdvam āpedire janāḥ
12,200.038a eṣa bhūtapatis tāta svadhyakṣaś ca prakīrtitaḥ
12,200.038c niradhyakṣāṃs tu kaunteya kīrtayiṣyāmi tān api
12,200.039a dakṣiṇāpathajanmānaḥ sarve talavarāndhrakāḥ
12,200.039c utsāḥ pulindāḥ śabarāś cūcupā maṇḍapaiḥ saha
12,200.040a uttarāpathajanmānaḥ kīrtayiṣyāmi tān api
12,200.040c yaunakāmbojagāndhārāḥ kirātā barbaraiḥ saha
12,200.041a ete pāpakṛtas tāta caranti pṛthivīm imām
12,200.041c śvakākabalagṛdhrāṇāṃ sadharmāṇo narādhipa
12,200.042a naite kṛtayuge tāta caranti pṛthivīm imām
12,200.042c tretāprabhṛti vartante te janā bharatarṣabha
12,200.043a tatas tasmin mahāghore saṃdhyākāle yugāntike
12,200.043c rājānaḥ samasajjanta samāsādyetaretaram
12,200.043d@016_0001 aindraṃ rūpaṃ samāsthāya hy asurebhyaś caran mahīm
12,200.043d@016_0002 sa eva bhagavān devo veditvaṃ ca gatā mahī
12,200.043d@016_0003 evaṃbhūte bhūtasṛṣṭir nārasiṃhādayaḥ kramāt
12,200.043d@016_0004 prādurbhāvāḥ smṛtā viṣṇor jagatīrakṣaṇāya vai
12,200.043d@016_0005 eṣa kṛṣṇo mahāyogī tattatkāryānurūpaṇam
12,200.043d@016_0006 hiraṇyakaśipuṃ daityaṃ hiraṇyākṣaṃ tathaiva ca
12,200.043d@016_0007 rāvaṇaṃ ca mahādaityaṃ hatvāsau puruṣottamaḥ
12,200.043d@016_0008 bhūmer duḥkhopanāśārthaṃ brahmaśakrādibhiḥ stutaḥ
12,200.043d@016_0009 ātmano 'ṅgān mahātejā udbabarha janārdanaḥ
12,200.043d@016_0010 sitakṛṣṇau mahārāja keśau harir udāradhīḥ
12,200.043d@016_0011 vasudevasya devakyām eṣa jāta ihottamaḥ
12,200.043d@016_0012 dehavān iha viśvātmā saṃbandhī te janārdanaḥ
12,200.043d@016_0013 āvirbabhūva yogīndro manotīto jagatpatiḥ
12,200.043d@016_0014 acintyaḥ puruṣavyāghra naiva kevalamānuṣaḥ
12,200.043d@016_0015 avyaktādiviśeṣāntaṃ parīmāṇārthasaṃyutam
12,200.043d@016_0016 krīḍā harer idaṃ sarvaṃ kṣaram ity eva dhāryatām
12,200.043d@016_0017 akṣaraṃ tatparaṃ nityaṃ vairūpyaṃ jagato hareḥ
12,200.043d@016_0018 tad viddhi rūpam atulam amṛtatvaṃ bhavajjitam
12,200.043d@016_0019 tad eva kṛṣṇo dāśārhaḥ śrīmāñ śrīvatsalakṣaṇaḥ
12,200.043d@016_0020 na bhūtasṛṣṭisaṃsthānaṃ deho 'sya paramātmanaḥ
12,200.043d@016_0021 dehavān iha yo viṣṇur asau māyāmayo hariḥ
12,200.043d@016_0022 ātmano lokarakṣārthaṃ dhyāhi nityaṃ sanātanam
12,200.043d@016_0023 aṅgāni caturo vedā mīmāṃsā nyāyavistaraḥ
12,200.043d@016_0024 itihāsapurāṇāni dharmāḥ svāyaṃbhuvādayaḥ
12,200.043d@016_0025 ya enaṃ prativartante vedāntāni ca sarvaśaḥ
12,200.043d@016_0026 bhaktihīnā na tair yānti nityam enaṃ kathaṃ cana
12,200.043d@016_0027 sarvabhūteṣu bhūtātmā tattadbuddhiṃ samāsthitaḥ
12,200.043d@016_0028 tasmād buddhas tvam evainaṃ dhyāhi nityam atandritaḥ
12,200.044a evam eṣa kuruśreṣṭha prādurbhāvo mahātmanaḥ
12,200.044c devadevarṣir ācaṣṭa nāradaḥ sarvalokadṛk
12,200.045a nārado 'py atha kṛṣṇasya paraṃ mene narādhipa
12,200.045c śāśvatatvaṃ mahābāho yathāvad bharatarṣabha
12,200.046a evam eṣa mahābāhuḥ keśavaḥ satyavikramaḥ
12,200.046c acintyaḥ puṇḍarīkākṣo naiṣa kevalamānuṣaḥ
12,200.046d*0546_01 evaṃvidho 'sau puruṣaḥ ko vainaṃ vetti sarvadā
12,200.046d*0546_02 etat te kathitaṃ rājan bhūyaḥ śrotuṃ kim icchasi
12,201.001 yudhiṣṭhira uvāca
12,201.001a ke pūrvam āsan patayaḥ prajānāṃ bharatarṣabha
12,201.001c ke carṣayo mahābhāgā dikṣu pratyekaśaḥ smṛtāḥ
12,201.002 bhīṣma uvāca
12,201.002a śrūyatāṃ bharataśreṣṭha yan mā tvaṃ paripṛcchasi
12,201.002c prajānāṃ patayo ye sma dikṣu pratyekaśaḥ smṛtāḥ
12,201.003a ekaḥ svayaṃbhūr bhagavān ādyo brahmā sanātanaḥ
12,201.003c brahmaṇaḥ sapta putrā vai mahātmānaḥ svayaṃbhuvaḥ
12,201.004a marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ
12,201.004c vasiṣṭhaś ca mahābhāgaḥ sadṛśā vai svayaṃbhuvā
12,201.005a sapta brahmāṇa ity eṣa purāṇe niścayo gataḥ
12,201.005c ata ūrdhvaṃ pravakṣyāmi sarvān eva prajāpatīn
12,201.006a atrivaṃśasamutpanno brahmayoniḥ sanātanaḥ
12,201.006c prācīnabarhir bhagavāṃs tasmāt prācetaso daśa
12,201.007a daśānāṃ tanayas tv eko dakṣo nāma prajāpatiḥ
12,201.007c tasya dve nāmanī loke dakṣaḥ ka iti cocyate
12,201.008a marīceḥ kaśyapaḥ putras tasya dve nāmanī śrute
12,201.008c ariṣṭanemir ity ekaṃ kaśyapety aparaṃ viduḥ
12,201.009a aṅgaś caivaurasaḥ śrīmān rājā bhaumaś ca vīryavān
12,201.009c sahasraṃ yaś ca divyānāṃ yugānāṃ paryupāsitā
12,201.010a aryamā caiva bhagavān ye cānye tanayā vibho
12,201.010c ete pradeśāḥ kathitā bhuvanānāṃ prabhāvanāḥ
12,201.011a śaśabindoś ca bhāryāṇāṃ sahasrāṇi daśācyuta
12,201.011c ekaikasyāṃ sahasraṃ tu tanayānām abhūt tadā
12,201.012a evaṃ śatasahasrāṇāṃ śataṃ tasya mahātmanaḥ
12,201.012c putrāṇāṃ na ca te kaṃ cid icchanty anyaṃ prajāpatim
12,201.013a prajām ācakṣate viprāḥ paurāṇīṃ śāśabindavīm
12,201.013c sa vṛṣṇivaṃśaprabhavo mahān vaṃśaḥ prajāpateḥ
12,201.014a ete prajānāṃ patayaḥ samuddiṣṭā yaśasvinaḥ
12,201.014b*0547_01 śaśabindus tu rājarṣir mahāyogī mahāmanāḥ
12,201.014b*0547_02 adhyātmavit sahasrāṇāṃ bhāryāṇāṃ daśamadhyagaḥ
12,201.014b*0547_03 sa yogī yogam āpannas tataḥ sāyujyatāṃ gataḥ
12,201.014c ataḥ paraṃ pravakṣyāmi devāṃs tribhuvaneśvarān
12,201.015a bhago 'ṃśaś cāryamā caiva mitro 'tha varuṇas tathā
12,201.015c savitā caiva dhātā ca vivasvāṃś ca mahābalaḥ
12,201.016a pūṣā tvaṣṭā tathaivendro dvādaśo viṣṇur ucyate
12,201.016c ta ete dvādaśādityāḥ kaśyapasyātmasaṃbhavāḥ
12,201.017a nāsatyaś caiva dasraś ca smṛtau dvāv aśvināv api
12,201.017c mārtāṇḍasyātmajāv etāv aṣṭamasya prajāpateḥ
12,201.018a tvaṣṭuś caivātmajaḥ śrīmān viśvarūpo mahāyaśāḥ
12,201.018c ajaikapād ahirbudhnyo virūpākṣo 'tha raivataḥ
12,201.019a haraś ca bahurūpaś ca tryambakaś ca sureśvaraḥ
12,201.019c sāvitraś ca jayantaś ca pinākī cāparājitaḥ
12,201.019d*0548_01 ekādaśaite kathitā rudrās tribhuvaneśvarāḥ
12,201.019d*0549_01 dharo dhruvaś ca somaś ca āpaś caivānilo 'nalaḥ
12,201.019d*0549_02 pratyūṣaś ca mahābhāgaḥ sāvitraś cāṣṭamaḥ smṛtaḥ
12,201.019e pūrvam eva mahābhāgā vasavo 'ṣṭau prakīrtitāḥ
12,201.020a eta evaṃvidhā devā manor eva prajāpateḥ
12,201.020c te ca pūrve surāś ceti dvividhāḥ pitaraḥ smṛtāḥ
12,201.021a śīlarūparatās tv anye tathānye siddhasādhyayoḥ
12,201.021c ṛbhavo marutaś caiva devānāṃ coditā gaṇāḥ
12,201.022a evam ete samāmnātā viśvedevās tathāśvinau
12,201.022c ādityāḥ kṣatriyās teṣāṃ viśas tu marutas tathā
12,201.023a aśvinau tu matau śūdrau tapasy ugre samāhitau
12,201.023c smṛtās tv aṅgiraso devā brāhmaṇā iti niścayaḥ
12,201.023e ity etat sarvadevānāṃ cāturvarṇyaṃ prakīrtitam
12,201.024a etān vai prātar utthāya devān yas tu prakīrtayet
12,201.024c svajād anyakṛtāc caiva sarvapāpāt pramucyate
12,201.025a yavakrīto 'tha raibhyaś ca arvāvasuparāvasū
12,201.025c auśijaś caiva kakṣīvān nalaś cāṅgirasaḥ sutāḥ
12,201.026a ṛṣer medhātitheḥ putraḥ kaṇvo barhiṣadas tathā
12,201.026c trailokyabhāvanās tāta prācyāṃ saptarṣayas tathā
12,201.027a unmuco vimucaś caiva svastyātreyaś ca vīryavān
12,201.027c pramucaś cedhmavāhaś ca bhagavāṃś ca dṛḍhavrataḥ
12,201.028a mitrāvaruṇayoḥ putras tathāgastyaḥ pratāpavān
12,201.028c ete brahmarṣayo nityam āśritā dakṣiṇāṃ diśam
12,201.029a ruṣadguḥ kavaṣo dhaumyaḥ parivyādhaś ca vīryavān
12,201.029c ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ
12,201.030a atreḥ putraś ca bhagavāṃs tathā sārasvataḥ prabhuḥ
12,201.030c ete nava mahātmānaḥ paścimām āśritā diśam
12,201.031a ātreyaś ca vasiṣṭhaś ca kaśyapaś ca mahān ṛṣiḥ
12,201.031c gautamaḥ sabharadvājo viśvāmitro 'tha kauśikaḥ
12,201.032a tathaiva putro bhagavān ṛcīkasya mahātmanaḥ
12,201.032c jamadagniś ca saptaite udīcīṃ diśam āśritāḥ
12,201.033a ete pratidiśaṃ sarve kīrtitās tigmatejasaḥ
12,201.033c sākṣibhūtā mahātmāno bhuvanānāṃ prabhāvanāḥ
12,201.034a evam ete mahātmānaḥ sthitāḥ pratyekaśo diśaḥ
12,201.034c eteṣāṃ kīrtanaṃ kṛtvā sarvapāpaiḥ pramucyate
12,201.035a yasyāṃ yasyāṃ diśi hy ete tāṃ diśaṃ śaraṇaṃ gataḥ
12,201.035c mucyate sarvapāpebhyaḥ svastimāṃś ca gṛhān vrajet
12,202.001 yudhiṣṭhira uvāca
12,202.001a pitāmaha mahāprājña yudhi satyaparākrama
12,202.001c śrotum icchāmi kārtsnyena kṛṣṇam avyayam īśvaram
12,202.002a yac cāsya tejaḥ sumahad yac ca karma purātanam
12,202.002c tan me sarvaṃ yathātattvaṃ prabrūhi bharatarṣabha
12,202.003a tiryagyonigataṃ rūpaṃ kathaṃ dhāritavān hariḥ
12,202.003c kena kāryavisargeṇa tan me brūhi pitāmaha
12,202.004 bhīṣma uvāca
12,202.004a purāhaṃ mṛgayāṃ yāto mārkaṇḍeyāśrame sthitaḥ
12,202.004c tatrāpaśyaṃ munigaṇān samāsīnān sahasraśaḥ
12,202.005a tatas te madhuparkeṇa pūjāṃ cakrur atho mayi
12,202.005c pratigṛhya ca tāṃ pūjāṃ pratyanandam ṛṣīn aham
12,202.006a kathaiṣā kathitā tatra kaśyapena maharṣiṇā
12,202.006c manaḥprahlādinīṃ divyāṃ tām ihaikamanāḥ śṛṇu
12,202.006d*0550_01 dharmo hi bhagavān viṣṇur varāho yajñarūpadhṛk
12,202.006d*0550_02 tanmayaṃ ca jagat sarvam ātmā sarvasya cātmavān
12,202.007a purā dānavamukhyā hi krodhalobhasamanvitāḥ
12,202.007c balena mattāḥ śataśo narakādyā mahāsurāḥ
12,202.008a tathaiva cānye bahavo dānavā yuddhadurmadāḥ
12,202.008c na sahante sma devānāṃ samṛddhiṃ tām anuttamām
12,202.008d*0551_01 narakādyā mahāghorā hiraṇyākṣam upāśritāḥ
12,202.008d*0551_02 udyogaṃ paramaṃ cakrur devānāṃ nigrahe tadā
12,202.008d*0551_03 niyutaṃ vatsarāṇāṃ tu vāyubhakṣo 'bhavat tadā
12,202.008d*0551_04 hiraṇyākṣo mahāraudro lebhe devāt pitāmahāt
12,202.008d*0551_05 varān acintyān atulāñ śataśo 'tha sahasraśaḥ
12,202.009a dānavair ardyamānās tu devā devarṣayas tathā
12,202.009c na śarma lebhire rājan viśamānās tatas tataḥ
12,202.010a pṛthivīṃ cārtarūpāṃ te samapaśyan divaukasaḥ
12,202.010c dānavair abhisaṃkīrṇāṃ ghorarūpair mahābalaiḥ
12,202.010e bhārārtām apakṛṣṭāṃ ca duḥkhitāṃ saṃnimajjatīm
12,202.010f*0552_01 gṛhītvā pṛthivī devī pātāle nyavasat tadā
12,202.010f*0552_02 tatas trailokyam akhilaṃ niroṣadhigaṇānvitam
12,202.010f*0552_03 niḥsvādhyāyavaṣaṭkāram abhūt sarvaṃ samantataḥ
12,202.011a athāditeyāḥ saṃtrastā brahmāṇam idam abruvan
12,202.011c kathaṃ śakyāmahe brahman dānavair upamardanam
12,202.011d*0553_01 hiraṇyākṣeṇa bhagavan gṛhīteyaṃ vasuṃdharā
12,202.011d*0553_02 na śakṣyāmo vayaṃ tatra praveṣṭuṃ jaladurgamam
12,202.011d*0553_03 tān āha bhagavān brahmā munir eva prasādyatām
12,202.011d*0553_04 agastyo 'sau mahātejāḥ pātu taj jalam añjasā
12,202.011d*0553_05 tatheti coktvā te devā munim ūcur mudānvitāḥ
12,202.011d*0553_06 trāyasva lokān viprarṣe jalam etat kṣayaṃ naya
12,202.011d*0553_07 tatheti coktvā bhagavān kālānalasamadyutiḥ
12,202.011d*0553_08 dhyāyañ jalādanivahaṃ sa kṣaṇena papau jalam
12,202.011d*0553_09 śoṣite tu samudre ca devāḥ sarṣipurogamāḥ
12,202.011d*0553_10 brahmāṇaṃ praṇipatyocur muninā śoṣitaṃ jalam
12,202.011d*0553_11 iti bhūyaḥ samācakṣva kiṃ kariṣyāmahe vibho
12,202.012a svayaṃbhūs tān uvācedaṃ nisṛṣṭo 'tra vidhir mayā
12,202.012c te vareṇābhisaṃmattā balena ca madena ca
12,202.013a nāvabhotsyanti saṃmūḍhā viṣṇum avyaktadarśanam
12,202.013c varāharūpiṇaṃ devam adhṛṣyam amarair api
12,202.014a eṣa vegena gatvā hi yatra te dānavādhamāḥ
12,202.014c antarbhūmigatā ghorā nivasanti sahasraśaḥ
12,202.014e śamayiṣyati śrutvā te jahṛṣuḥ surasattamāḥ
12,202.015a tato viṣṇur mahātejā vārāhaṃ rūpam āśritaḥ
12,202.015c antarbhūmiṃ saṃpraviśya jagāma ditijān prati
12,202.016a dṛṣṭvā ca sahitāḥ sarve daityāḥ sattvam amānuṣam
12,202.016c prasahya sahasā sarve saṃtasthuḥ kālamohitāḥ
12,202.017a sarve ca samabhidrutya varāhaṃ jagṛhuḥ samam
12,202.017c saṃkruddhāś ca varāhaṃ taṃ vyakarṣanta samantataḥ
12,202.018a dānavendrā mahākāyā mahāvīryā balocchritāḥ
12,202.018c nāśaknuvaṃś ca kiṃ cit te tasya kartuṃ tadā vibho
12,202.019a tato 'gaman vismayaṃ te dānavendrā bhayāt tadā
12,202.019c saṃśayaṃ gatam ātmānaṃ menire ca sahasraśaḥ
12,202.020a tato devādidevaḥ sa yogātmā yogasārathiḥ
12,202.020c yogam āsthāya bhagavāṃs tadā bharatasattama
12,202.021a vinanāda mahānādaṃ kṣobhayan daityadānavān
12,202.021c saṃnāditā yena lokāḥ sarvāś caiva diśo daśa
12,202.022a tena saṃnādaśabdena lokāḥ saṃkṣobham āgaman
12,202.022c saṃbhrāntāś ca diśaḥ sarvā devāḥ śakrapurogamāḥ
12,202.023a nirviceṣṭaṃ jagac cāpi babhūvātibhṛśaṃ tadā
12,202.023c sthāvaraṃ jaṅgamaṃ caiva tena nādena mohitam
12,202.024a tatas te dānavāḥ sarve tena śabdena bhīṣitāḥ
12,202.024c petur gatāsavaś caiva viṣṇutejovimohitāḥ
12,202.024d*0554_01 trastāṃś ca devān ālokya brahmā prāha pitāmahaḥ
12,202.024d*0554_02 yogeśvaro 'yaṃ bhagavān vārāhaṃ rūpam āsthitaḥ
12,202.024d*0554_03 nardamāno 'tra saṃyāti mā bhaiṣṭa surasattamāḥ
12,202.024d*0554_04 evam uktvā tato brahmā namaścakre pitāmahaḥ
12,202.024d*0554_05 devatā munayaś caiva viṣṇuṃ vai muktihetave
12,202.024d*0554_06 tato harir mahātejā brahmāṇam abhinandya ca
12,202.025a rasātalagatāṃś caiva varāhas tridaśadviṣaḥ
12,202.025c khuraiḥ saṃdārayām āsa māṃsamedosthisaṃcayam
12,202.026a nādena tena mahatā sanātana iti smṛtaḥ
12,202.026c padmanābho mahāyogī bhūtācāryaḥ sa bhūtarāṭ
12,202.027a tato devagaṇāḥ sarve pitāmaham upābruvan
12,202.027b*0555_01 tatra gatvā mahātmānam ūcuś caiva jagatpatim
12,202.027c nādo 'yaṃ kīdṛśo deva nainaṃ vidma vayaṃ vibho
12,202.027e ko 'sau hi kasya vā nādo yena vihvalitaṃ jagat
12,202.027f*0556_01 devāś ca dānavāś caiva mohitās tasya tejasā
12,202.028a etasminn antare viṣṇur vārāhaṃ rūpam āsthitaḥ
12,202.028c udatiṣṭhan mahādevaḥ stūyamāno maharṣibhiḥ
12,202.028d*0557_00 pitāmaha uvāca
12,202.028d*0557_01 divyaṃ * * * * * * yuddham āsīn mahātmanoḥ
12,202.028d*0557_02 hiraṇyākṣasya viṣṇoś ca sarvasaṃkṣobhakāraṇam
12,202.028d*0557_03 jaghāna ca hiraṇyākṣam antarbhūmigataṃ hariḥ
12,202.028d*0557_04 tad ākarṇya mahātejā brahmā madhuram abravīt
12,202.029 pitāmaha uvāca
12,202.029a nihatya dānavapatīn mahāvarṣmā mahābalaḥ
12,202.029c eṣa devo mahāyogī bhūtātmā bhūtabhāvanaḥ
12,202.030a sarvabhūteśvaro yogī yonir ātmā tathātmanaḥ
12,202.030c sthirībhavata kṛṣṇo 'yaṃ sarvapāpapraṇāśanaḥ
12,202.031a kṛtvā karmātisādhv etad aśakyam amitaprabhaḥ
12,202.031c samāyātaḥ svam ātmānaṃ mahābhāgo mahādyutiḥ
12,202.031e padmanābho mahāyogī bhūtātmā bhūtabhāvanaḥ
12,202.032a na saṃtāpo na bhīḥ kāryā śoko vā surasattamāḥ
12,202.032c vidhir eṣa prabhāvaś ca kālaḥ saṃkṣayakārakaḥ
12,202.032e lokān dhārayatānena nādo mukto mahātmanā
12,202.033a sa eva hi mahābhāgaḥ sarvalokanamaskṛtaḥ
12,202.033c acyutaḥ puṇḍarīkākṣaḥ sarvabhūtasamudbhavaḥ
12,202.033d@017A_0000 yudhiṣṭhira uvāca
12,202.033d@017A_0001 pitāmaha mahāprājña keśavasya mahātmanaḥ
12,202.033d@017A_0002 vaktum arhasi tattvena māhātmyaṃ punar eva tu
12,202.033d@017A_0003 na tṛpyāmy aham apy enaṃ paśyañ śṛṇvaṃś ca bhārata
12,202.033d@017A_0004 bhīṣma uvāca
12,202.033d@017A_0004 evaṃ kṛṣṇaṃ mahābāho tasmād etad bravīhi me
12,202.033d@017A_0005 śṛṇu rājan kathām etāṃ vaiṣṇavīṃ pāpanāśanīm
12,202.033d@017A_0006 nārado māṃ purā prāha yām ahaṃ te vadāmi tām
12,202.033d@017A_0007 devarṣir nāradaḥ pūrvaṃ tattvaṃ vetsyāmi vai hareḥ
12,202.033d@017A_0008 iti saṃcintya manasā dadhyau brahma sanātanam
12,202.033d@017A_0009 himālaye śubhe divye divyaṃ varṣaśataṃ kila
12,202.033d@017A_0010 anucchvasan nirāhāraḥ saṃyatātmā jitendriyaḥ
12,202.033d@017A_0011 tato 'ntarikṣe vāg āsīt taṃ munipravaraṃ prati
12,202.033d@017A_0012 meghagambhīranirghoṣā divyā bāhyāśarīriṇī
12,202.033d@017A_0013 kimarthaṃ tvaṃ samāpanno dhyānaṃ munivarottama
12,202.033d@017A_0014 ahaṃ dadāmi te jñānaṃ dharmādyaṃ vā vṛṇīṣva mām
12,202.033d@017A_0015 tac chrutvā munir ālocya saṃbhramāviṣṭamānasaḥ
12,202.033d@017A_0016 kiṃ nu syād iti saṃcintya vākyam āhāparaṃ prati
12,202.033d@017A_0017 kasmād bhavān adya bibheda yānaṃ
12,202.033d@017A_0018 samāsthito vākyam udīrayan mām
12,202.033d@017A_0019 na rūpam anyat tava dṛśyate vai
12,202.033d@017A_0020 īdṛgvidhas tvaṃ samadhiṣṭhito 'si
12,202.033d@017A_0021 punas tam āha sa munim ananto 'haṃ bṛhattaraḥ
12,202.033d@017A_0022 na māṃ mūḍhā vijānanti jñānino māṃ vidanty uta
12,202.033d@017A_0023 taṃ pratyāha muniḥ śrīmān praṇato vinayānvitaḥ
12,202.033d@017A_0024 bhavantaṃ jñātum icchāmi tava tattvaṃ bravīhi me
12,202.033d@017A_0025 tasya tad vacanaṃ śrutvā nāradaṃ prāha lokapaḥ
12,202.033d@017A_0026 jñānena māṃ vijānīhi nānyathā śaktir asti te
12,202.033d@017A_0026 nārada uvāca
12,202.033d@017A_0027 kīdṛgvidhaṃ tu taj jñānaṃ yena jānāmi te tanum
12,202.033d@017A_0028 lokapāla uvāca
12,202.033d@017A_0028 ananta tan me brūhi tvaṃ yady anugrahavān aham
12,202.033d@017A_0029 vikalpahīnaṃ vipulaṃ tasya cū[?dū]raṃ śivaṃ param
12,202.033d@017A_0030 jñānaṃ tat tena jānāsi sādhanaṃ prati te mune
12,202.033d@017A_0031 atrāvṛtya sthitaṃ hy etat tac chuddham itaran mṛṣā
12,202.033d@017A_0032 etat te sarvam ākhyātaṃ saṃkṣepān munisattama
12,202.033d@017A_0032 nārada uvāca
12,202.033d@017A_0033 tvam eva tava tat tattvaṃ brūhi lokaguro mama
12,202.033d@017A_0034 bhavantaṃ jñātum icchāmi kīdṛgbhūtas tvam avyaya
12,202.033d@017A_0035 tataḥ prahasya bhagavān meghagambhīrayā girā
12,202.033d@017A_0036 prāheśaḥ sarvabhūtānāṃ na me cāsyaṃ śrutir na ca
12,202.033d@017A_0037 na ghrāṇajihve dṛk caiva tvacā nāsti tathā mune
12,202.033d@017A_0038 kathaṃ vakṣyāmi cātmānam aśarīras tathāpy aham
12,202.033d@017A_0039 taj jñātvā vismayāviṣṭo munir āha praṇamya tam
12,202.033d@017A_0040 yena tvaṃ pūrvam ātmānam ananto 'haṃ bṛhattaraḥ
12,202.033d@017A_0041 śakto 'ham iti māṃ prītaḥ proktavān asi tat katham
12,202.033d@017A_0042 punas tam āha bhagavāṃs tavāpy akṣāṇi santi vai
12,202.033d@017A_0043 tvam enaṃ brūhi cātmānaṃ yadi śaknoṣi nārada
12,202.033d@017A_0044 ātmā yathā tava mune viditas tu bhaviṣyati
12,202.033d@017A_0045 māṃ ca jānāsi tena tvam ekaṃ sādhanam āvayoḥ
12,202.033d@017A_0046 ity uktvā bhagavān devas tato novāca kiṃ cana
12,202.033d@017A_0047 nārado 'py utsmayan khinnaḥ kva gato 'sāv iti prabhuḥ
12,202.033d@017A_0048 sthitvā sa dīrghakālaṃ ca munir vyāmūḍhamānasaḥ
12,202.033d@017A_0049 āha māṃ bhagavān devas tv ananto 'haṃ bṛhattaraḥ
12,202.033d@017A_0050 tenāham iti sarvasya ko vānanto bṛhattaraḥ
12,202.033d@017A_0051 keyam urvī hy anantākhyā bṛhatī nūnam eva sā
12,202.033d@017A_0052 yasyāṃ jānanti bhūtāni vilīnāni tatas tataḥ
12,202.033d@017A_0053 enāṃ pṛcchāmi taruṇīṃ saiṣā nūnam uvāca mām
12,202.033d@017A_0054 ity evaṃ sa muniḥ śrīmān kṛtvā niścayam ātmanaḥ
12,202.033d@017A_0055 sa bhūtalaṃ samāviśya praṇipatyedam abravīt
12,202.033d@017A_0056 āścaryāsi ca dhanyāsi bṛhatī tvaṃ vasuṃdhare
12,202.033d@017A_0057 tvām atra vettum icchāmi yādṛgbhūtāsi śobhane
12,202.033d@017A_0058 tac chrutvā dharaṇī devī smayamānābravīd idam
12,202.033d@017A_0059 nāhaṃ hi bṛhatī vipra na cānantā ca sattama
12,202.033d@017A_0060 kāraṇaṃ mama yo gandho gandhātmānaṃ bravīhi tam
12,202.033d@017A_0061 tato munis tad dhi tattvaṃ praṇipatyedam abravīt
12,202.033d@017A_0062 āścaryo 'si ca dhanyo 'si hy ananto 'si bṛhattaraḥ
12,202.033d@017A_0063 bhavantaṃ vettum icchāmi kīdṛgbhūtas tvam avyaya
12,202.033d@017A_0064 [tato gandhātmakaḥ so 'nu pratyuvāca muniṃ prati]
12,202.033d@017A_0065 kāraṇaṃ me jalaṃ matto bṛhattaratamaṃ hi tat
12,202.033d@017A_0066 sa samudraṃ munir gatvā praṇipatyedam abravīt
12,202.033d@017A_0067 āścaryo 'si ca dhanyo 'si hy ananto 'si bṛhattaraḥ
12,202.033d@017A_0068 bhavantaṃ vettum icchāmi kīdṛgbhūtas tvam avyaya
12,202.033d@017A_0069 tac chrutvā saritāṃ nāthaḥ samudro munim abravīt
12,202.033d@017A_0070 kāraṇaṃ me 'tra saṃpṛccha rasātmānaṃ bṛhattaram
12,202.033d@017A_0071 tato bṛhattaraṃ vidvaṃs tvaṃ pṛccha munisattama
12,202.033d@017A_0072 tato munir yathāyogaṃ jalaṃ tattvam avekṣya tat
12,202.033d@017A_0073 jalātmānaṃ praṇamyāha jalatattvasthito muniḥ
12,202.033d@017A_0074 āścaryo 'si ca dhanyo 'si hy ananto 'si bṛhattaraḥ
12,202.033d@017A_0075 bhavantaṃ śrotum icchāmi kīdṛgbhūtas tvam avyaya
12,202.033d@017A_0076 tato rasātmakaḥ so 'nu munim āha punaḥ punaḥ
12,202.033d@017A_0077 mamāpi kāraṇaṃ pṛccha tejorūpaṃ vibhāvasum
12,202.033d@017A_0078 nāhaṃ bṛhattaro brahman nāpy anantaś ca sattama
12,202.033d@017A_0079 tato 'gniṃ praṇipatyāha munir vismitamānasaḥ
12,202.033d@017A_0080 yajñātmānaṃ mahāvāsaṃ sarvabhūtanamaskṛtam
12,202.033d@017A_0081 āścaryo 'si ca dhanyo 'si hy anantaś ca bṛhattaraḥ
12,202.033d@017A_0082 bhavantaṃ vettum icchāmi kīdṛgbhūtas tvam avyaya
12,202.033d@017A_0083 tataḥ prahasya bhagavān muniṃ sviṣṭakṛd abravīt
12,202.033d@017A_0084 nāhaṃ bṛhattaro brahman nāpy anantaś ca sattama
12,202.033d@017A_0085 kāraṇaṃ mama rūpaṃ yat taṃ pṛccha munisattama
12,202.033d@017A_0086 tato yogakrameṇaiva pratītaṃ taṃ praviśya saḥ
12,202.033d@017A_0087 rūpātmānaṃ praṇamyāha nārado vadatāṃ varaḥ
12,202.033d@017A_0088 āścaryo 'si ca dhanyo 'si hy ananto 'si bṛhattaraḥ
12,202.033d@017A_0089 bhavantaṃ vettum icchāmi kīdṛgbhūtas tvam avyaya
12,202.033d@017A_0090 utsmayitvā tu rūpātmā taṃ muniṃ pratyuvāca ha
12,202.033d@017A_0091 vāyur me kāraṇaṃ brahmaṃs taṃ pṛccha munisattama
12,202.033d@017A_0092 matto bahutaraḥ śrīmān anantaś ca mahābalim
12,202.033d@017A_0093 sa mārutaṃ praṇamyāha bhagavān munisattamaḥ
12,202.033d@017A_0094 yogasiddho mahāyogī jñānavijñānapāragaḥ
12,202.033d@017A_0095 āścaryo 'si ca dhanyo 'si hy ananto 'si bṛhattaraḥ
12,202.033d@017A_0096 bhavantaṃ vettum icchāmi kīdṛgbhūtas tvam avyaya
12,202.033d@017A_0097 tato vāyur hi saṃprāha nāradaṃ munisattamam
12,202.033d@017A_0098 kāraṇaṃ pṛccha bhagavan sparśātmānaṃ mamādya vai
12,202.033d@017A_0099 matto bṛhattaraḥ śrīmān anantaś ca tathaiva saḥ
12,202.033d@017A_0100 tato 'sya vacanaṃ śrutvā sparśātmānam uvāca saḥ
12,202.033d@017A_0101 āścaryo 'si ca dhanyo 'si hy ananto 'si bṛhattaraḥ
12,202.033d@017A_0102 bhavantaṃ vettum icchāmi kīdṛgbhūtas tvam avyaya
12,202.033d@017A_0103 tasya tad vacanaṃ śrutvā sparśātmā munim abravīt
12,202.033d@017A_0104 nāhaṃ bṛhattaro brahman nāpy anantaś ca sattama
12,202.033d@017A_0105 kāraṇaṃ mama caivemam ākāśaṃ ca bṛhattaram
12,202.033d@017A_0106 taṃ pṛccha muniśārdūla sarvavyāpinam avyayam
12,202.033d@017A_0107 tac chrutvā nāradaḥ śrīmān vākyaṃ vākyaviśāradaḥ
12,202.033d@017A_0108 ākāśaṃ samupāgamya praṇamyāha kṛtāñjaliḥ
12,202.033d@017A_0109 āścaryo 'si ca dhanyo 'si hy ananto 'si bṛhattaraḥ
12,202.033d@017A_0110 bhavantaṃ vettum icchāmi kīdṛgbhūtas tvam avyaya
12,202.033d@017A_0111 ākāśas tam uvācedaṃ prahasan munisattamam
12,202.033d@017A_0112 nāhaṃ bṛhattaro brahmañ śabdo vai kāraṇaṃ mama
12,202.033d@017A_0113 taṃ pṛccha muniśārdūla sa vai matto bṛhattaraḥ
12,202.033d@017A_0114 tato hy āviśya cākāśaṃ śabdātmānam uvāca ha
12,202.033d@017A_0115 svaravyañjanasaṃyuktaṃ nānāhetuvibhūṣitam
12,202.033d@017A_0116 vedākhyaṃ paramaṃ guhyaṃ vedakāraṇam acyutam
12,202.033d@017A_0117 āścaryo 'si ca dhanyo 'si hy ananto 'si bṛhattaraḥ
12,202.033d@017A_0118 bhavantaṃ śrotum icchāmi kīdṛgbhūtas tvam avyaya
12,202.033d@017A_0119 vedātmā pratyuvācedaṃ nāradaṃ munipuṃgavam
12,202.033d@017A_0120 mayā kāraṇabhūtena sarvavettā pitāmahaḥ
12,202.033d@017A_0121 brahmaṇo buddhisaṃsthānam āsthito 'haṃ mahāmune
12,202.033d@017A_0122 tasmād bṛhattaro mattaḥ padmayonir mahāmatiḥ
12,202.033d@017A_0123 taṃ pṛccha muniśārdūla sarvakāraṇakāraṇam
12,202.033d@017A_0124 brahmalokaṃ tato gatvā nārado munipuṃgavaiḥ
12,202.033d@017A_0125 sevyamānaṃ mahātmānaṃ lokapālair marudgaṇaiḥ
12,202.033d@017A_0126 samudraiś ca saridbhiś ca bhūtatattvaiḥ sabhūdharaiḥ
12,202.033d@017A_0127 gandharvair apsarobhiś ca jyotiṣāṃ ca gaṇais tathā
12,202.033d@017A_0128 stutistomagrahastobhais tathā vedair munīśvaraiḥ
12,202.033d@017A_0129 upāsyamānaṃ brahmāṇaṃ lokanāthaṃ parāt param
12,202.033d@017A_0130 hiraṇyagarbhaṃ viśveśaṃ caturvaktreṇa bhūṣitam
12,202.033d@017A_0131 praṇamya prāñjaliḥ prahvas tam āha munipuṃgavaḥ
12,202.033d@017A_0132 āścaryo 'si ca dhanyo 'si hy ananto 'si bṛhattaraḥ
12,202.033d@017A_0133 bhavantaṃ vettum icchāmi kīdṛgbhūtas tvam avyaya
12,202.033d@017A_0134 tac chrutvā bhagavān brahmā sarvalokapitāmahaḥ
12,202.033d@017A_0135 utsmayan munim āhedaṃ karmamūlasya lopakam
12,202.033d@017A_0136 nāhaṃ bṛhattaro brahman nāpy anantaś ca sattama
12,202.033d@017A_0137 lokānāṃ mama sarveṣāṃ nāthabhūto bṛhattaraḥ
12,202.033d@017A_0138 nandagopakule gopakumāraiḥ parivāritaḥ
12,202.033d@017A_0139 samastajagatāṃ goptā gopaveṣeṇa saṃsthitaḥ
12,202.033d@017A_0140 madrūpaṃ ca samāsthāya jagatsṛṣṭiṃ karoti saḥ
12,202.033d@017A_0141 aiśānam āsthitaḥ śrīmān hanti nityaṃ hi pāti ca
12,202.033d@017A_0142 viṣṇuḥ svarūparūpo 'sau kāraṇaṃ sa harir mama
12,202.033d@017A_0143 taṃ pṛccha muniśārdūla sa cānanto bṛhattaraḥ
12,202.033d@017A_0144 tato 'vatīrya bhagavān brahmalokān mahāmuniḥ
12,202.033d@017A_0145 nandagopakule viṣṇum enaṃ kṛṣṇaṃ jagatpatim
12,202.033d@017A_0146 bālakrīḍanakāsaktaṃ vatsajālavibhūṣitam
12,202.033d@017A_0147 pāyayitvātha badhnantaṃ dhūlidhūmrānanaṃ param
12,202.033d@017A_0148 gāhamānair hasadbhiś ca nṛtyadbhiś ca samantataḥ
12,202.033d@017A_0149 pāṇivādanakaiś caiva saṃvṛtaṃ veṇuvādakaiḥ
12,202.033d@017A_0150 praṇipatyābravīd enaṃ nārado bhagavān muniḥ
12,202.033d@017A_0151 āścaryo 'si ca dhanyo 'si hy anantaś ca bṛhattaraḥ
12,202.033d@017A_0152 vettāsi cāvyayaś cāsi vettum icchāmi yādṛśam
12,202.033d@017A_0153 tataḥ prahasya bhagavān nāradaṃ pratyuvāca ha
12,202.033d@017A_0154 mattaḥ parataraṃ nāsti mattaḥ sarvaṃ pratiṣṭhitam
12,202.033d@017A_0155 matto bṛhattaraṃ nānyad aham eva bṛhattaraḥ
12,202.033d@017A_0156 ākāśe ca sthitaḥ pūrvam uktavān aham eva te
12,202.033d@017A_0157 na māṃ vetti janaḥ kaś cin māyā mama duratyayā
12,202.033d@017A_0158 bhaktyā tv ananyayā yuktā māṃ vijānanti yoginaḥ
12,202.033d@017A_0159 priyo 'si mama bhakto 'si mama tattvaṃ vilokaya
12,202.033d@017A_0160 dadāmi tava taj jñānaṃ yena tattvaṃ prapaśyasi
12,202.033d@017A_0161 anyeṣāṃ caiva bhaktānāṃ mama yogaratātmanām
12,202.033d@017A_0162 dadāmi divyaṃ jñānaṃ ca tena te yānti matpadam
12,202.033d@017A_0163 bhīṣma uvāca
12,202.033d@017A_0163 evam uktvā yayau kṛṣṇo nandagopagṛhaṃ hariḥ
12,202.033d@017A_0164 etat te kathitaṃ rājan viṣṇutattvam anuttamam
12,202.033d@017A_0165 bhajasvainaṃ viśālākṣaṃ japan kṛṣṇeti sattama
12,202.033d@017A_0166 mohayan māṃ tathā tvāṃ ca śṛṇoty eṣa mayeritān
12,202.033d@017A_0167 dharmātmā ca mahābāho bhaktān rakṣati nānyathā
12,202.033d@017B_0000 yudhiṣṭhira uvāca
12,202.033d@017B_0001 pitāmaha mahāprājña sarvaśāstraviśārada
12,202.033d@017B_0002 prayāṇakāle kiṃ japyaṃ mokṣibhis tattvacintakaiḥ
12,202.033d@017B_0003 kim anusmaran kuruśreṣṭha maraṇe paryupasthite
12,202.033d@017B_0004 bhīṣma uvāca
12,202.033d@017B_0004 prāpnuyāt paramāṃ siddhiṃ śrotum icchāmi tattvataḥ
12,202.033d@017B_0005 tvadyuktaś ca hitaḥ sūkṣma uktaḥ praśnas tvayānagha
12,202.033d@017B_0006 śṛṇuṣvāvahito rājan nāradena purā śrutam
12,202.033d@017B_0007 śrīvatsāṅkaṃ jagadbījam anantaṃ lokasākṣiṇam
12,202.033d@017B_0008 purā nārāyaṇaṃ devaṃ nāradaḥ paripṛṣṭavān
12,202.033d@017B_0009 tvām akṣaraṃ paraṃ brahma nirguṇaṃ tamasaḥ param
12,202.033d@017B_0010 āhur vedyaṃ paraṃ dhāma brahmādikamalodbhavam
12,202.033d@017B_0011 bhagavan bhūtabhavyeśa śraddadhānair jitendriyaiḥ
12,202.033d@017B_0012 kathaṃ bhaktair vicintyo 'si yogibhir mokṣakāṅkṣibhiḥ
12,202.033d@017B_0013 kiṃ japyaṃ kiṃ japen nityaṃ kālyam utthāya mānavaḥ
12,202.033d@017B_0014 kathaṃ yuñjan sadā dhyāyed brūhi tattvaṃ sanātanam
12,202.033d@017B_0015 śrutvā ca nāradoktaṃ tu devānām īśvaraḥ svayam
12,202.033d@017B_0016 provāca bhagavān viṣṇur nāradaṃ varadaḥ prabhuḥ
12,202.033d@017B_0017 hanta te kathayiṣyāmi imāṃ divyām anusmṛtim
12,202.033d@017B_0018 yām adhītya prayāṇe tu madbhāvāyopapadyate
12,202.033d@017B_0019 oṃkāram agrataḥ kṛtvā māṃ namaskṛtya nārada
12,202.033d@017B_0020 ekāgraḥ prayato bhūtvā imaṃ mantram udīrayet
12,202.033d@017B_0021 oṃ namo bhagavate vāsudevāya iti
12,202.033d@017B_0022 ity ukto nāradaḥ prāha prāñjaliḥ praṇataḥ sthitaḥ
12,202.033d@017B_0023 sarvadeveśvaraṃ viṣṇuṃ sarvātmānaṃ hariṃ prabhum
12,202.033d@017B_0024 avyaktaṃ śāśvataṃ devaṃ prabhavaṃ puruṣottamam
12,202.033d@017B_0025 prapadye prāñjalir viṣṇum akṣaraṃ paramaṃ padam
12,202.033d@017B_0026 purāṇaṃ prabhavaṃ nityam akṣayaṃ lokasākṣiṇam
12,202.033d@017B_0027 prapadye puṇḍarīkākṣam īśaṃ bhaktānukampinam
12,202.033d@017B_0028 lokanāthaṃ sahasrākṣam adbhutaṃ paramaṃ padam
12,202.033d@017B_0029 bhagavantaṃ prapanno 'smi bhūtabhavyabhavatprabhum
12,202.033d@017B_0030 sraṣṭāraṃ sarvalokānām anantaṃ sarvatomukham
12,202.033d@017B_0031 padmanābhaṃ hṛṣīkeśaṃ prapadye satyam acyutam
12,202.033d@017B_0032 hiraṇyagarbham amṛtaṃ bhūgarbhaṃ parataḥ param
12,202.033d@017B_0033 prabhoḥ prabhum anādyantaṃ prapadye taṃ raviprabham
12,202.033d@017B_0034 sahasraśīrṣaṃ puruṣaṃ maharṣiṃ tattvabhāvanam
12,202.033d@017B_0035 prapadye sūkṣmam acalaṃ vareṇyam abhayapradam
12,202.033d@017B_0036 nārāyaṇaṃ purāṇarṣiṃ yogātmānaṃ sanātanam
12,202.033d@017B_0037 saṃsthānaṃ sarvatattvānāṃ prapadye dhruvam īśvaram
12,202.033d@017B_0038 yaḥ prabhuḥ sarvabhūtānāṃ yena sarvam idaṃ tatam
12,202.033d@017B_0039 carācaragurur viṣṇuḥ sa me devaḥ prasīdatu
12,202.033d@017B_0040 yasmād utpadyate brahmā padmayoniḥ sanātanaḥ
12,202.033d@017B_0041 brahmayonir hi viśvātmā sa me viṣṇuḥ prasīdatu
12,202.033d@017B_0042 yaḥ purā pralaye prāpte naṣṭe sthāvarajaṅgame
12,202.033d@017B_0043 brahmādiṣu pralīneṣu naṣṭe loke parāvare
12,202.033d@017B_0044 ābhūtasaṃplave caiva pralīne 'prākṛto mahān
12,202.033d@017B_0045 ekas tiṣṭhati viśvātmā sa me viṣṇuḥ prasīdatu
12,202.033d@017B_0046 caturbhiś ca caturbhiś ca dvābhyāṃ pañcabhir eva ca
12,202.033d@017B_0047 hūyate ca punar dvābhyāṃ sa me viṣṇuḥ prasīdatu
12,202.033d@017B_0048 parjanyaḥ pṛthivī sasyaṃ kālo dharmaḥ kriyākriye
12,202.033d@017B_0049 guṇākaraḥ sa me babhrur vāsudevaḥ prasīdatu
12,202.033d@017B_0050 agnīṣomārkatārāṇāṃ brahmarudrendrayoginām
12,202.033d@017B_0051 yas tejayati tejāṃsi sa me viṣṇuḥ prasīdatu
12,202.033d@017B_0052 yogāvāsa namas tubhyaṃ sarvāvāsa varaprada
12,202.033d@017B_0053 yajñagarbha hiraṇyāṅga pañcayajña namo 'stu te
12,202.033d@017B_0054 caturmūrte paraṃ dhāma lakṣmyāvāsa parārcita
12,202.033d@017B_0055 sarvāvāsa namas te 'stu vāsudeva pradhānakṛt
12,202.033d@017B_0056 ajas tv anāmayaḥ panthā hy amūrtir viśvamūrtidhṛk
12,202.033d@017B_0057 vikartaḥ pañcakālajña namas te jñānasāgara
12,202.033d@017B_0058 avyaktād vyaktam utpannam avyaktād yaḥ paro 'kṣaraḥ
12,202.033d@017B_0059 yasmāt parataraṃ nāsti tam asmi śaraṇaṃ gataḥ
12,202.033d@017B_0060 na pradhāno na ca mahān puruṣaś cetano hy ajaḥ
12,202.033d@017B_0061 anayor yaḥ parataras tam asmi śaraṇaṃ gataḥ
12,202.033d@017B_0062 cintayanto hi yaṃ nityaṃ brahmeśānādayaḥ prabhum
12,202.033d@017B_0063 niścayaṃ nādhigacchanti tam asmi śaraṇaṃ gataḥ
12,202.033d@017B_0064 jitendriyā mahātmāno jñānadhyānaparāyaṇāḥ
12,202.033d@017B_0065 yaṃ prāpya na nivartante tam asmi śaraṇaṃ gataḥ
12,202.033d@017B_0066 ekāṃśena jagat sarvam avaṣṭabhya vibhuḥ sthitaḥ
12,202.033d@017B_0067 agrāhyo nirguṇo nityaṃ tam asmi śaraṇaṃ gataḥ
12,202.033d@017B_0068 somārkāgnimayaṃ tejo yā ca tāramayī dyutiḥ
12,202.033d@017B_0069 divi saṃjāyate yo 'yaṃ sa mahātmā prasīdatu
12,202.033d@017B_0070 guṇādir nirguṇaś cādyo lakṣmīvāṃś cetano hy ajaḥ
12,202.033d@017B_0071 sūkṣmaḥ sarvagato yogī sa mahātmā prasīdatu
12,202.033d@017B_0072 avyaktaṃ samadhiṣṭhātā acintyaḥ sadasatparaḥ
12,202.033d@017B_0073 āsthitaḥ paramaṃ bhuṅkte sa mahātmā prasīdatu
12,202.033d@017B_0074 kṣetrajñaḥ pañcadhā bhuṅkte prakṛtiṃ pañcabhir mukhaiḥ
12,202.033d@017B_0075 mahān guṇāṃś ca yo bhuṅkte sa mahātmā prasīdatu
12,202.033d@017B_0076 sūryamadhye sthitaḥ somas tasya madhye ca yā sthitā
12,202.033d@017B_0077 bhūtabāhyā ca yā dīptiḥ sa mahātmā prasīdatu
12,202.033d@017B_0078 namas te sarvataḥ sarva sarvatokṣiśiromukha
12,202.033d@017B_0079 nirvikāra namas te 'stu sākṣī kṣetradhruvasthitiḥ
12,202.033d@017B_0080 atīndriya namas tubhyaṃ liṅgair vyaktair na mīyase
12,202.033d@017B_0081 ye ca tvāṃ nābhijānanti saṃsāre saṃsaranti te
12,202.033d@017B_0082 kāmakrodhavinirmuktā rāgadveṣavivarjitāḥ
12,202.033d@017B_0083 mānyabhaktā vijānanti na punar mārakā dvijāḥ
12,202.033d@017B_0084 ekākino hi nirdvaṃdvā nirāśīḥkarmakāriṇaḥ
12,202.033d@017B_0085 jñānāgnidagdhakarmāṇas tvāṃ viśanti viniścitāḥ
12,202.033d@017B_0086 aśarīraṃ śarīrasthaṃ samaṃ sarveṣu dehiṣu
12,202.033d@017B_0087 puṇyapāpavinirmuktā bhaktās tvāṃ praviśanty uta
12,202.033d@017B_0088 avyaktaṃ buddhyahaṃkārau manobhūtendriyāṇi ca
12,202.033d@017B_0089 tvayi tāni ca teṣu tvaṃ na teṣu tvaṃ na te tvayi
12,202.033d@017B_0090 ekatvānyatvanānātvaṃ ye vidur yānti te param
12,202.033d@017B_0091 samo 'si sarvabhūteṣu na te dveṣyo 'sti na priyaḥ
12,202.033d@017B_0092 samatvam abhikāṅkṣe 'haṃ bhaktyā vai nānyacetasā
12,202.033d@017B_0093 carācaram idaṃ sarvaṃ bhūtagrāmaṃ caturvidham
12,202.033d@017B_0094 tvayā tvayy eva tat protaṃ sūtre maṇigaṇā iva
12,202.033d@017B_0095 sraṣṭā bhoktāsi kūṭastho hy atattvas tattvasaṃjñitaḥ
12,202.033d@017B_0096 akartā hetur acalaḥ pṛthag ātmany avasthitaḥ
12,202.033d@017B_0097 na me bhūteṣu saṃyogo bhūtatattvaguṇādhikaḥ
12,202.033d@017B_0098 ahaṃkāreṇa buddhyā vā na me yogas tribhir guṇaiḥ
12,202.033d@017B_0099 na me dharmo 'sty adharmo vā nārambho janma vā punaḥ
12,202.033d@017B_0100 jarāmaraṇamokṣārthaṃ tvāṃ prapanno 'smi sarvaga
12,202.033d@017B_0101 viṣayair indriyair vāpi na me bhūyaḥ samāgamaḥ
12,202.033d@017B_0102 pṛthivīṃ yātu me ghrāṇaṃ yātu me rasanaṃ jalam
12,202.033d@017B_0103 rūpaṃ hutāśanaṃ yātu sparśo yātu ca mārutam
12,202.033d@017B_0104 śrotram ākāśam apy etu mano vaikārikaṃ punaḥ
12,202.033d@017B_0105 indriyāṇy api saṃyāntu svāsu svāsu ca yoniṣu
12,202.033d@017B_0106 pṛthivī yātu salilam āpo 'gnim analo 'nilam
12,202.033d@017B_0107 vāyur ākāśam apy etu manaś cākāśa eva ca
12,202.033d@017B_0108 ahaṃkāraṃ mano yātu mohanaṃ sarvadehinām
12,202.033d@017B_0109 ahaṃkāras tato buddhiṃ buddhir avyaktam acyuta
12,202.033d@017B_0110 pradhāne prakṛtiṃ yāte guṇasāmye vyavasthite
12,202.033d@017B_0111 viyogaḥ sarvakaraṇair guṇair bhūtaiś ca me bhavet
12,202.033d@017B_0112 niṣkevalaṃ padaṃ deva kāṅkṣe 'haṃ paramaṃ tava
12,202.033d@017B_0113 ekībhāvas tvayā me 'stu na me janma bhavet punaḥ
12,202.033d@017B_0114 tvadbuddhis tvadgataprāṇas tvadbhaktis tvatparāyaṇaḥ
12,202.033d@017B_0115 tvām evāhaṃ smariṣyāmi maraṇe paryupasthite
12,202.033d@017B_0116 pūrvadehakṛtā me tu vyādhayaḥ praviśantu mām
12,202.033d@017B_0117 ardayantu ca duḥkhāni ṛṇaṃ me pratimuñcatu
12,202.033d@017B_0118 anudhyāto 'si deveśa na me janma bhavet punaḥ
12,202.033d@017B_0119 tasmād bravīmi karmāṇi ṛṇaṃ me na bhaved iti
12,202.033d@017B_0120 nopatiṣṭhantu māṃ sarve vyādhayaḥ pūrvasaṃcitāḥ
12,202.033d@017B_0121 śrībhagavān uvāca
12,202.033d@017B_0121 anṛṇo gantum icchāmi tad viṣṇoḥ paramaṃ padam
12,202.033d@017B_0122 ahaṃ bhagavatas tasya mama cāsau sanātanaḥ
12,202.033d@017B_0123 tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati
12,202.033d@017B_0124 karmendriyāṇi saṃyamya pañca buddhīndriyāṇi ca
12,202.033d@017B_0125 daśendriyāṇi manasi ahaṃkāre tathā manaḥ
12,202.033d@017B_0126 ahaṃkāraṃ tathā buddhau buddhim ātmani yojayet
12,202.033d@017B_0127 yatabuddhīndriyaḥ paśyed buddhyā budhyet parāt param
12,202.033d@017B_0128 mamāyam iti tasyāhaṃ yena sarvam idaṃ tatam
12,202.033d@017B_0129 ātmanātmani saṃyojya paramātmany anusmaret
12,202.033d@017B_0130 tato buddheḥ paraṃ buddhvā labhate na punarbhavam
12,202.033d@017B_0131 maraṇe samanuprāpte yaś caivaṃ mām anusmaret
12,202.033d@017B_0132 api pāpasamācāraḥ sa yāti paramāṃ gatim
12,202.033d@017B_0133 [oṃ] namo bhagavate tasmai dehināṃ paramātmane
12,202.033d@017B_0134 nārāyaṇāya bhaktānām ekaniṣṭhāya śāśvate
12,202.033d@017B_0135 imām anusmṛtiṃ divyāṃ vaiṣṇavīṃ susamāhitaḥ
12,202.033d@017B_0136 svapan vibudhyaṃś ca paṭhed yatra tatra samabhyaset
12,202.033d@017B_0137 paurṇamāsyām amāvāsyāṃ dvādaśyāṃ ca viśeṣataḥ
12,202.033d@017B_0138 śrāvayec chraddadhānāṃś ca madbhaktāṃś ca viśeṣataḥ
12,202.033d@017B_0139 yady ahaṃkāram āśritya yajñadānatapaḥkriyāḥ
12,202.033d@017B_0140 kurvaṃs tatphalam āpnoti punarāvartanaṃ tu tat
12,202.033d@017B_0141 abhyarcayan pitṝn devān paṭhañ juhvan baliṃ dadat
12,202.033d@017B_0142 jvalann agniṃ smared yo māṃ sa yāti paramāṃ gatim
12,202.033d@017B_0143 yajño dānaṃ tapaś caiva pāvanāni śarīriṇām
12,202.033d@017B_0144 yajñaṃ dānaṃ tapas tasmāt kuryād āśīrvivarjitaḥ
12,202.033d@017B_0145 nama ity eva yo brūyān madbhaktaḥ śraddhayānvitaḥ
12,202.033d@017B_0146 tasyākṣayo bhavel lokaḥ śvapākasyāpi nārada
12,202.033d@017B_0147 kiṃ punar ye yajante māṃ sādhakā vidhipūrvakam
12,202.033d@017B_0148 śraddhāvanto yatātmānas te māṃ yānti madāśritāḥ
12,202.033d@017B_0149 karmāṇy ādyantavantīha madbhakto nāntam aśnute
12,202.033d@017B_0150 mām eva tasmād devarṣe dhyāhi nityam atandritaḥ
12,202.033d@017B_0151 avāpsyasi tataḥ siddhiṃ drakṣyasy eva padaṃ mama
12,202.033d@017B_0152 ajñānāya ca yo jñānaṃ dadyād dharmopadeśanam
12,202.033d@017B_0153 kṛtsnāṃ vā pṛthivīṃ dadyāt tena tulyaṃ na tat phalam
12,202.033d@017B_0154 tasmāt pradeyaṃ sādhubhyo janmabandhabhayāpaham
12,202.033d@017B_0155 evaṃ dattvā naraśreṣṭha śreyo vīryaṃ ca vindati
12,202.033d@017B_0156 aśvamedhasahasrāṇāṃ sahasraṃ yaḥ samācaret
12,202.033d@017B_0157 bhīṣma uvāca
12,202.033d@017B_0157 nāsau padam avāpnoti madbhaktair yad avāpyate
12,202.033d@017B_0158 evaṃ pṛṣṭaḥ purā tena nāradena surarṣiṇā
12,202.033d@017B_0159 yad uvāca tadā śaṃbhus tad uktaṃ tava suvrata
12,202.033d@017B_0160 tvam apy ekamanā bhūtvā dhyāhi jñeyaṃ guṇātigam
12,202.033d@017B_0161 bhajasva sarvabhāvena paramātmānam avyayam
12,202.033d@017B_0162 śrutvaivaṃ nārado vākyaṃ divyaṃ nārāyaṇeritam
12,202.033d@017B_0163 atyantabhaktimān deva ekāntatvam upeyivān
12,202.033d@017B_0164 nārāyaṇam ṛṣiṃ devaṃ daśa varṣāṇy ananyabhāk
12,202.033d@017B_0165 idaṃ japan vai prāpnoti tad viṣṇoḥ paramaṃ padam
12,202.033d@017B_0166 kiṃ tasya bahubhir mantrair bhaktir yasya janārdane
12,202.033d@017B_0167 namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ
12,202.033d@017B_0168 imāṃ rahasyāṃ paramām anusmṛtim
12,202.033d@017B_0169 adhītya buddhiṃ labhate ca naiṣṭhikīm
12,202.033d@017B_0170 vihāya duḥkhāny avamucya saṃkaṭāt
12,202.033d@017B_0171 sa vītarāgo vicaran mahīm imām
12,202.033d@017C_0000 yudhiṣṭhira uvāca
12,202.033d@017C_0001 devāsuramanuṣyeṣu ṛṣimukhyeṣu vā punaḥ
12,202.033d@017C_0002 viṣṇos tattvaṃ yathākhyātaṃ ko vidvān anuvetti tat
12,202.033d@017C_0003 etan me sarvam ācakṣva na me tṛptir hi tattvataḥ
12,202.033d@017C_0004 bhīṣma uvāca
12,202.033d@017C_0004 vartate bharataśreṣṭha sarvajño 'sīti me matiḥ
12,202.033d@017C_0005 kā[?smā]rito 'haṃ tvayā rājan yad vṛttaṃ ca purā mama
12,202.033d@017C_0006 garuḍena purā mahyaṃ saṃvādo bhūbhṛduttama
12,202.033d@017C_0007 purāhaṃ tapa āsthāya vāsudevaparāyaṇaḥ
12,202.033d@017C_0008 dhyāyan stuvan namasyaṃś ca yajamānas tam eva ca
12,202.033d@017C_0009 gaṅgādvīpe samāsīno daśa varṣāṇi bhārata
12,202.033d@017C_0010 mātā ca mama sā devī jananī lokapāvanī
12,202.033d@017C_0011 samāsīnā samīpe me rakṣaṇārthaṃ mamācyuta
12,202.033d@017C_0012 tasmin kāle 'dbhutaḥ śrīmān sarvavedamayaḥ prabhuḥ
12,202.033d@017C_0013 suparṇaḥ patatāṃ śreṣṭho merumandarasaṃnibhaḥ
12,202.033d@017C_0014 ājagāma viśuddhātmā gaṅgāṃ draṣṭuṃ mahāyaśāḥ
12,202.033d@017C_0015 tam āgataṃ mahātmānaṃ pratyudgamyāham arthitaḥ
12,202.033d@017C_0016 praṇipatya yathānyāyaṃ kṛtāñjalir avasthitaḥ
12,202.033d@017C_0017 so 'pi devo mahābhāgām abhinandya ca jāhnavīm
12,202.033d@017C_0018 tayā ca pūjitaḥ śrīmān upopāviśad āsane
12,202.033d@017C_0019 tataḥ kathāntare taṃ vai vacanaṃ cedam abravam
12,202.033d@017C_0020 vedaveda mahāvīrya vainateya mahābala
12,202.033d@017C_0021 nārāyaṇaṃ hṛṣīkeśaṃ sahamāno 'niśaṃ harim
12,202.033d@017C_0022 jānāsi taṃ yathā vaktuṃ yādṛgbhūto janārdanaḥ
12,202.033d@017C_0023 garuḍa uvāca
12,202.033d@017C_0023 mamāpi tasya sadbhāvaṃ vaktum arhasi sattama
12,202.033d@017C_0024 śṛṇu bhīṣma yathānyāyaṃ purā tva[?tvā]m iha sattamāḥ
12,202.033d@017C_0025 aneke munayaḥ siddhā mānasottaravāsinaḥ
12,202.033d@017C_0026 papracchur māṃ mahāprājñā vāsudevaparāyaṇāḥ
12,202.033d@017C_0027 pakṣīndra vāsudevasya tat tvaṃ vetsi paraṃ padam
12,202.033d@017C_0028 tvayā samo na tasyāsti saṃnikṛṣṭapriyo 'pi ca
12,202.033d@017C_0029 teṣām ahaṃ vacaḥ śrutvā praṇipatya mahāharim
12,202.033d@017C_0030 abravaṃ ca yathāvṛttaṃ mama nārāyaṇasya ca
12,202.033d@017C_0031 śṛṇudhvaṃ muniśārdūlā hṛtvā somam ahaṃ purā
12,202.033d@017C_0032 ākāśe patamānas tu vākyaṃ tatra śṛṇomi vai
12,202.033d@017C_0033 sādhu sādhu mahābāho prīto 'smi tava darśanāt
12,202.033d@017C_0034 vṛṇīṣva vacanaṃ mattaḥ pakṣīndra garuḍādhunā
12,202.033d@017C_0035 tvām ahaṃ bhaktitattvajño bravai vacanam uttamam
12,202.033d@017C_0036 ity āha sma dhruvaṃ tatra mām āha bhagavān punaḥ
12,202.033d@017C_0037 ṛṣir asmi mahāvīrya na māṃ jānāti vā mayi
12,202.033d@017C_0038 asūyati ca māṃ mūḍhas tac chrutvā garvam āsthitaḥ
12,202.033d@017C_0039 ahaṃ devanikāyānāṃ madhye vacanam abravam
12,202.033d@017C_0040 ṛṣe pūrvaṃ varaṃ mattas tvaṃ vṛṇīṣva tato hy aham
12,202.033d@017C_0041 vṛṇe tvatto varaṃ paścād ity evaṃ munisattamāḥ
12,202.033d@017C_0042 yasmāt tvāṃ bhagavān devaḥ śrīmāñ śrīvatsalakṣaṇaḥ
12,202.033d@017C_0043 adya paśyati pakṣīndra vāhanaṃ bhava me sadā
12,202.033d@017C_0044 vṛṇe 'haṃ varam etad dhi tvatto 'dya patageśvara
12,202.033d@017C_0045 tatheti taṃ vīkṣya mātāmanahaṃkāram āsthitam (sic)
12,202.033d@017C_0046 jetukāmo hy ahaṃ viṣṇuṃ māyayā māyinaṃ harim
12,202.033d@017C_0047 tvatto hy ahaṃ vṛṇe tv adya varam ṛṣivarottama
12,202.033d@017C_0048 tavopariṣṭāt sthāsyāmi varam etat prayaccha me
12,202.033d@017C_0049 tatheti ca hasan prāha harir nārāyaṇaḥ prabhuḥ
12,202.033d@017C_0050 dhvajaṃ ca me bhava sadā tvam eva vihageśvara
12,202.033d@017C_0051 upariṣṭāt sthitis te 'stu mama pakṣīndra sarvadā
12,202.033d@017C_0052 ity uktvā bhagavān devaḥ śaṅkhacakragadādharaḥ
12,202.033d@017C_0053 sahasracaraṇaḥ śrīmān sahasrādityasaṃnibhaḥ
12,202.033d@017C_0054 sahasraśīrṣā puruṣaḥ sahasranayano mahān
12,202.033d@017C_0055 sahasramakuṭo 'cintyaḥ sahasravadano vibhuḥ
12,202.033d@017C_0056 vidyunmālānibhair divyair nānābharaṇarājibhiḥ
12,202.033d@017C_0057 kva cit saṃdṛśyamānas tu caturbāhuḥ kva cid dhariḥ
12,202.033d@017C_0058 kva cij jyotirmayo 'cintyaḥ kva cit skandhe samāhitaḥ
12,202.033d@017C_0059 evaṃ mama jayan devas tatraivāntaradhīyata
12,202.033d@017C_0060 tato 'haṃ vismayāpannaḥ kṛtvā kāryam anuttamam
12,202.033d@017C_0061 asyā vimucya jananīṃ mayā saha munīśvarāḥ
12,202.033d@017C_0062 acintyo 'yam ahaṃ bhūyo ko 'sau mām abravīt purā
12,202.033d@017C_0063 kīdṛgvidhaḥ sa bhagavān iti matvā tam āsthitaḥ
12,202.033d@017C_0064 anantaraṃ devadevaṃ skandhe mama samāśritam
12,202.033d@017C_0065 adrākṣaṃ puṇḍarīkākṣaṃ vahamāno 'ham adbhutam
12,202.033d@017C_0066 avaśas tasya bhāvena yatra yatra sa cecchati
12,202.033d@017C_0067 vismayāpannahṛdayo hy ahaṃ kim iti cintayan
12,202.033d@017C_0068 antarjalam ahaṃ sarvaṃ vahamāno 'gamaṃ punaḥ
12,202.033d@017C_0069 sendrair devair mahābhāgair brahmādyaiḥ kalpajīvibhiḥ
12,202.033d@017C_0070 stūyamāno hy aham api tais tair abhyarcitaḥ pṛthak
12,202.033d@017C_0071 kṣīrodasyottare kūle divye maṇimaye śubhe
12,202.033d@017C_0072 vaikarṇaṃ nāma sadanaṃ hares tasya mahātmanaḥ
12,202.033d@017C_0073 divyaṃ tejomayaṃ śrīmad acintyam amarair api
12,202.033d@017C_0074 tejonilamayaiḥ stambhair nānāsaṃsthānasaṃsthitaiḥ
12,202.033d@017C_0075 vibhūṣitaṃ hiraṇyena bhāsvareṇa samantataḥ
12,202.033d@017C_0076 divyaṃ jyotiḥsamāyuktaṃ gītavāditraśobhitam
12,202.033d@017C_0077 śṛṇomi śabdaṃ tatrāhaṃ na paśyāmi śarīriṇam
12,202.033d@017C_0078 na ca sthalaṃ na cānyac ca pādayos taṃ samantataḥ
12,202.033d@017C_0079 vepamāno hy ahaṃ tatra viṣṭhito 'haṃ kṛtāñjaliḥ
12,202.033d@017C_0080 tato brahmādayo devā lokāpālās tathaiva ca
12,202.033d@017C_0081 sanandanādyā munayas tathānye parajīvinaḥ
12,202.033d@017C_0082 prāptās tatra sabhādvāri devagandharvasattamāḥ
12,202.033d@017C_0083 brahmāṇaṃ purataḥ kṛtvā kṛtāñjalipuṭās tadā
12,202.033d@017C_0084 tatas tadantare tasmin kṣīrodārṇavaśīkaraiḥ
12,202.033d@017C_0085 bodhyamāno mahāviṣṇur āvirbhūta ivābabhau
12,202.033d@017C_0086 phaṇāsahasramālāḍhyaṃ śeṣam avyaktasaṃsthitam
12,202.033d@017C_0087 paśyāmy ahaṃ mudākāśe yasyopari janārdanam
12,202.033d@017C_0088 dīrghavṛttaiḥ samaiḥ pīnaiḥ keyūravalayojjvalaiḥ
12,202.033d@017C_0089 caturbhir bāhubhir yuktaṃ * * * * * * * *
12,202.033d@017C_0090 pītāmbareṇa saṃvītaṃ kaustubhena virājitam
12,202.033d@017C_0091 vakṣaḥsthalena saṃyuktaṃ padmayādhiṣṭhitena ca
12,202.033d@017C_0092 īṣadunmīlitākṣaṃ taṃ sarvakāraṇakāraṇam
12,202.033d@017C_0093 kṣīrodasyopari babhau nīlābhraṃ paramaṃ yathā
12,202.033d@017C_0094 na kaś cid vadate kaś cin na vyāharati kaś cana
12,202.033d@017C_0095 brahmādistambaparyantaṃ mā śabdam iti roṣitam
12,202.033d@017C_0096 bhrukuṭīkuṭilākṣās te nānābhūtagaṇāḥ sthitāḥ
12,202.033d@017C_0097 tato 'cintyo hariḥ śrīmān ālokya ca pitāmaham
12,202.033d@017C_0098 kṛtvā ca prasthitaṃ tatra jagatāṃ hitakāmyayā
12,202.033d@017C_0099 gacchadhvam iti mām uktvā garuḍety āha māṃ tataḥ
12,202.033d@017C_0100 tato 'haṃ praṇipatyāgre kṛtāñjalir avasthitaḥ
12,202.033d@017C_0101 āgaccheti ca mām uktvā pūrvottarapathaṃ gataḥ
12,202.033d@017C_0102 atīva mṛdubhāvena gacchann iva sa dṛśyate
12,202.033d@017C_0103 ayutaṃ niyutaṃ cāhaṃ prayutaṃ cārbudaṃ tathā
12,202.033d@017C_0104 patamāno 'ham aniśaṃ yojanāni tatas tataḥ
12,202.033d@017C_0105 nanu tat tvām ahaṃ bhakto viṣṭhito 'smi praśāstu naḥ
12,202.033d@017C_0106 āgaccha garuḍety evaṃ punar āha sa mādhavaḥ
12,202.033d@017C_0107 tato bhūyo hy ahaṃ pātaṃ patamāno vihāyasam
12,202.033d@017C_0108 ājagāma tato ghoraṃ śatakoṭisamāvṛtam
12,202.033d@017C_0109 tāmasānīva bhūtāni parvatābhāni tatra ha
12,202.033d@017C_0110 samānānīva padmāni tato 'haṃ bhīta āsthitaḥ
12,202.033d@017C_0111 tato māṃ kiṃkaro ghoraḥ śatayojanam āyatam
12,202.033d@017C_0112 nigṛhya pāṇinā tasmāc cikṣepa ca sa loṣṭavat
12,202.033d@017C_0113 tat tamo 'ham atikramya hy āpaṃ caiva vihāyasam
12,202.033d@017C_0114 huṃkāraghoṣāṃs tatrāham aśanīpātasaṃnibhān
12,202.033d@017C_0115 karṇamūle hy aśṛṇavaṃ tato bhūtaiḥ samāsthitaḥ
12,202.033d@017C_0116 tato 'haṃ devadeveśa trāhi māṃ puṣkarekṣaṇa
12,202.033d@017C_0117 ity abravam ahaṃ tatra tato viṣṇur uvāca mām
12,202.033d@017C_0118 suṣirasya mukhe kaś cin māṃ cikṣepa bhayaṃkaraḥ
12,202.033d@017C_0119 atīto 'haṃ kṣaṇād agnim apaśyaṃ vāyumaṇḍalam
12,202.033d@017C_0120 ākāśam iva saṃprekṣya kṣeptukāmam upāgataḥ
12,202.033d@017C_0121 tatrāhaṃ duḥkhito bhūtaḥ krośamāno hy avasthitaḥ
12,202.033d@017C_0122 kṣaṇāntareṇa ghoreṇa kruddho hi paramātmanā
12,202.033d@017C_0123 svapakṣarājinā dṛṣṭvā māṃ cikṣepa bhayaṃkaraḥ
12,202.033d@017C_0124 * * * garuḍakulaṃ sahasrādityasaṃnibham
12,202.033d@017C_0125 māṃ dṛṣṭvāpy atha saṃsthe 'tha hy alpakālo 'tidurbalaḥ
12,202.033d@017C_0126 aho vihaṃgamaḥ prāpta iti vismayamānasāḥ
12,202.033d@017C_0127 māṃ dṛṣṭvocur ahaṃ tatra paśyāmi garuḍadhvajam
12,202.033d@017C_0128 sahasrayojanāyāmaṃ sahasrādityavarcasam
12,202.033d@017C_0129 sahasragaruḍārūḍhaṃ garuḍās te mahābalāḥ
12,202.033d@017C_0130 atyāścaryam imaṃ deva vapuṣāsmatkulodbhavaḥ
12,202.033d@017C_0131 svalpaprāṇaḥ svalpakāyaḥ ko 'sau pakṣī ihāgataḥ
12,202.033d@017C_0132 tac chrutvāhaṃ naṣṭagarvo bhīto lajjāsamanvitaḥ
12,202.033d@017C_0133 svayaṃ buddhaś ca saṃvignas tato hy aśṛṇavaṃ punaḥ
12,202.033d@017C_0134 āgaccha garuḍety eva tato 'haṃ yānam āsthitaḥ
12,202.033d@017C_0135 parārdhyaṃ ca tato gatvā yojanānāṃ śataṃ punaḥ
12,202.033d@017C_0136 tatrāpaśyam ahaṃ yo vai brahmāṇaṃ parameṣṭhinam
12,202.033d@017C_0137 tatrāpi cāparaṃ tatra śatakoṭipitāmahān
12,202.033d@017C_0138 punar ehīty uvācoccair bhagavān madhusūdanaḥ
12,202.033d@017C_0139 mahākulaṃ tato 'paśyaṃ pramāṇāni tam avyayam
12,202.033d@017C_0140 kapitthaphalasaṃkāśair aṇḍākāraiḥ samāśritam
12,202.033d@017C_0141 tatra sthito hariḥ śrīmān aṇḍam ekaṃ bibheda ha
12,202.033d@017C_0142 mahad bhūtaṃ hi māṃ gṛhya dattvā vai prākṣipat punaḥ
12,202.033d@017C_0143 tanmadhye sāgarān sapta brahmāṇaṃ ca tathā surān
12,202.033d@017C_0144 paśyāmy ahaṃ yathāyogaṃ mātaraṃ svakulaṃ tathā
12,202.033d@017C_0145 evaṃ mayānubhūtaṃ hi tattvānveṣaṇakāṅkṣiṇā
12,202.033d@017C_0146 śibikāsadṛśaṃ māṃ vai paśyadhvaṃ munisattamāḥ
12,202.033d@017C_0147 ity evam abravaṃ viprān bhīṣma yan me purābhavat
12,202.033d@017C_0148 tat te sarvaṃ yathānyāyam uktavān asmi sattama
12,202.033d@017C_0149 yoginas taṃ prapaśyanti jñānaṃ dṛṣṭvā paraṃ harim
12,202.033d@017C_0150 nānyathā śakyarūpo 'sau jñānagamyaḥ paraḥ pumān
12,202.033d@017C_0151 ananyayā ca bhaktyā ca prāptuṃ śakyo mahāhariḥ
12,202.033d@017C_0151 bhīṣma uvāca
12,202.033d@017C_0152 ity evam uktvā bhagavān suparṇaḥ pakṣirāṭ prabhuḥ
12,202.033d@017C_0153 āmantrya jananīṃ me vai tatraivāntaradhīyata
12,202.033d@017C_0154 tasmād rājendra sarvātmā vāsudevaḥ pradhānakṛt
12,202.033d@017C_0155 jñānena bhaktyā sulabho nānyatheti matir mama
12,203.001 yudhiṣṭhira uvāca
12,203.001a yogaṃ me paramaṃ tāta mokṣasya vada bhārata
12,203.001c tam ahaṃ tattvato jñātum icchāmi vadatāṃ vara
12,203.001d*0558_01 bhūyo 'pi jñānasadbhāve sthityarthaṃ tvāṃ bravīmy aham
12,203.001d*0558_02 acintyaṃ vāsudevākhyaṃ tasmāt prabrūhi sattama
12,203.002 bhīṣma uvāca
12,203.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,203.002c saṃvādaṃ mokṣasaṃyuktaṃ śiṣyasya guruṇā saha
12,203.003a kaś cid brāhmaṇam āsīnam ācāryam ṛṣisattamam
12,203.003b*0559_01 tejorāśiṃ mahātmānaṃ satyasaṃdhaṃ jitendriyam
12,203.003c śiṣyaḥ paramamedhāvī śreyorthī susamāhitaḥ
12,203.003e caraṇāv upasaṃgṛhya sthitaḥ prāñjalir abravīt
12,203.004a upāsanāt prasanno 'si yadi vai bhagavan mama
12,203.004c saṃśayo me mahān kaś cit tan me vyākhyātum arhasi
12,203.005a kutaś cāhaṃ kutaś ca tvaṃ tat samyag brūhi yat param
12,203.005c kathaṃ ca sarvabhūteṣu sameṣu dvijasattama
12,203.005e samyagvṛttā nivartante viparītāḥ kṣayodayāḥ
12,203.006a vedeṣu cāpi yad vākyaṃ laukikaṃ vyāpakaṃ ca yat
12,203.006c etad vidvan yathātattvaṃ sarvaṃ vyākhyātum arhasi
12,203.007 gurur uvāca
12,203.007a śṛṇu śiṣya mahāprājña brahmaguhyam idaṃ param
12,203.007c adhyātmaṃ sarvabhūtānām āgamānāṃ ca yad vasu
12,203.008a vāsudevaḥ sarvam idaṃ viśvasya brahmaṇo mukham
12,203.008b*0560_01 krīḍate bhagavān devo bālakrīḍanakair iva
12,203.008c satyaṃ dānam atho yajñas titikṣā dama ārjavam
12,203.009a puruṣaṃ sanātanaṃ viṣṇuṃ yat tad vedavido viduḥ
12,203.009c sargapralayakartāram avyaktaṃ brahma śāśvatam
12,203.009e tad idaṃ brahma vārṣṇeyam itihāsaṃ śṛṇuṣva me
12,203.010a brāhmaṇo brāhmaṇaiḥ śrāvyo rājanyaḥ kṣatriyais tathā
12,203.010b*0561_01 vaiśyo vaiśyais tathā śrāvyaḥ śūdraḥ śūdrair mahāmanāḥ
12,203.010c māhātmyaṃ devadevasya viṣṇor amitatejasaḥ
12,203.010e arhas tvam asi kalyāṇa vārṣṇeyaṃ śṛṇu yat param
12,203.010f*0562_01 yam acyutaṃ paraṃ nityaṃ liṅgahīnaṃ ca nirmalam
12,203.010f*0562_02 nirvāṇam amṛtaṃ śrīmat tad viṣṇoḥ paramaṃ padam
12,203.010f*0562_03 bhave ca bhedavad bhinnaṃ pradānaṃ guṇakārakam
12,203.010f*0562_04 tasmin na sajjate nityaṃ sa eṣa puruṣo 'paraḥ
12,203.010f*0562_05 puruṣādhiṣṭhitaṃ nityaṃ pradhānaṃ brahma kāraṇam
12,203.010f*0562_06 kālasvarūpaṃ rūpeṇa viṣṇunā prabhaviṣṇunā
12,203.010f*0562_07 kṣobhyamāṇaṃ sṛjaty eva nānābhūtāni bhāgaśaḥ
12,203.010f*0562_08 tad dṛṣṭvā puruṣo 'tattvaṃ sākṣī bhūtvā pravartate
12,203.010f*0562_09 tat praviśya yathāyogam abhinno bhinnalakṣaṇaḥ
12,203.011a kālacakram anādyantaṃ bhāvābhāvasvalakṣaṇam
12,203.011c trailokyaṃ sarvabhūteṣu cakravat parivartate
12,203.012a yat tad akṣaram avyaktam amṛtaṃ brahma śāśvatam
12,203.012c vadanti puruṣavyāghraṃ keśavaṃ puruṣarṣabham
12,203.012d*0563_01 tad akṣaram acintyaṃ vai bhinnarūpeṇa dṛśyate
12,203.012d*0563_02 paśya kālākhyam aniśaṃ na coṣṇaṃ nātiśītalam
12,203.012d*0563_03 na santy ete guṇās tasmiṃs tathā tasmāt pravartate
12,203.012d*0563_04 śītalo 'yam anuprāptaḥ kālo grīṣmas tathaiva ca
12,203.012d*0563_05 vakṣyanti sarvabhūtāni hy ete sūryodayaṃ prati
12,203.012d*0563_06 āgacchanti nivartanti sa kālo guṇarāśayaḥ
12,203.012d*0563_07 na caiva prakṛtisthena kālayuktena nityaśaḥ
12,203.012d*0563_08 guṇaiḥ saṃbhogam aratis tattvavijñānakovidam
12,203.012d*0563_09 puruṣādhiṣṭhitā nityaṃ prakṛtiḥ sūyate parā
12,203.013a pitṝn devān ṛṣīṃś caiva tathā vai yakṣadānavān
12,203.013c nāgāsuramanuṣyāṃś ca sṛjate paramo 'vyayaḥ
12,203.014a tathaiva vedaśāstrāṇi lokadharmāṃś ca śāśvatān
12,203.014c pralaye prakṛtiṃ prāpya yugādau sṛjate prabhuḥ
12,203.015a yathartuṣv ṛtuliṅgāni nānārūpāṇi paryaye
12,203.015c dṛśyante tāni tāny eva tathā brahmāharātriṣu
12,203.016a atha yad yad yadā bhāvi kālayogād yugādiṣu
12,203.016c tat tad utpadyate jñānaṃ lokayātrāvidhānajam
12,203.016d*0564_01 śrutir eṣā samākhyātā tadarthaṃ kāraṇātmanā
12,203.016d*0564_02 anāmnāyavidhānād vai vedā hy antarhitā yathā
12,203.016d*0564_03 yugānte hy astabhūtāni śāstrāṇi vividhāni ca
12,203.016d*0564_04 sarvasattvavinā[śā]d vai jīvātmanityayā smṛtāḥ
12,203.016d*0564_05 anyasminn aṇḍasadbhāve vartamānāni nityaśaḥ
12,203.017a yugānte 'ntarhitān vedān setihāsān maharṣayaḥ
12,203.017c lebhire tapasā pūrvam anujñātāḥ svayaṃbhuvā
12,203.017d*0565_01 niyogād brahmaṇo viprā lokatantrapravartakāḥ
12,203.018a vedavid veda bhagavān vedāṅgāni bṛhaspatiḥ
12,203.018c bhārgavo nītiśāstraṃ ca jagāda jagato hitam
12,203.019a gāndharvaṃ nārado vedaṃ bharadvājo dhanurgraham
12,203.019c devarṣicaritaṃ gārgyaḥ kṛṣṇātreyaś cikitsitam
12,203.019d*0566_01 nyāyatantraṃ hi kārtsnyena gautamo veda tattvataḥ
12,203.019d*0566_02 vedāntakarmayogaṃ ca vedavid brahmavid vibhuḥ
12,203.019d*0566_03 dvaipāyano nijagrāha śilpaśāstraṃ bhṛguḥ punaḥ
12,203.020a nyāyatantrāṇy anekāni tais tair uktāni vādibhiḥ
12,203.020c hetvāgamasadācārair yad uktaṃ tad upāsyate
12,203.021a anādyaṃ yat paraṃ brahma na devā narṣayo viduḥ
12,203.021c ekas tad veda bhagavān dhātā nārāyaṇaḥ prabhuḥ
12,203.022a nārāyaṇād ṛṣigaṇās tathā mukhyāḥ surāsurāḥ
12,203.022c rājarṣayaḥ purāṇāś ca paramaṃ duḥkhabheṣajam
12,203.022d*0567_01 vakṣye 'haṃ tava yat prāptam ṛṣer dvaipāyanān mayā
12,203.023a puruṣādhiṣṭhitaṃ bhāvaṃ prakṛtiḥ sūyate sadā
12,203.023c hetuyuktam ataḥ sarvaṃ jagat saṃparivartate
12,203.024a dīpād anye yathā dīpāḥ pravartante sahasraśaḥ
12,203.024c prakṛtiḥ sṛjate tadvad ānantyān nāpacīyate
12,203.025a avyaktakarmajā buddhir ahaṃkāraṃ prasūyate
12,203.025c ākāśaṃ cāpy ahaṃkārād vāyur ākāśasaṃbhavaḥ
12,203.026a vāyos tejas tataś cāpas tv adbhyo hi vasudhodgatā
12,203.026c mūlaprakṛtayo 'ṣṭau tā jagad etāsv avasthitam
12,203.027a jñānendriyāṇy ataḥ pañca pañca karmendriyāṇy api
12,203.027c viṣayāḥ pañca caikaṃ ca vikāre ṣoḍaśaṃ manaḥ
12,203.028a śrotraṃ tvak cakṣuṣī jihvā ghrāṇaṃ pañcendriyāṇy api
12,203.028c pādau pāyur upasthaś ca hastau vāk karmaṇām api
12,203.029a śabdaḥ sparśo 'tha rūpaṃ ca raso gandhas tathaiva ca
12,203.029c vijñeyaṃ vyāpakaṃ cittaṃ teṣu sarvagataṃ manaḥ
12,203.029d*0568_01 buddhīndriyārthā ity uktā daśa saṃsargayonayaḥ
12,203.029d*0568_02 sadasadbhāvayoge ca mana ity abhidhīyate
12,203.029d*0568_03 vyavasāyaguṇā buddhir ahaṃkāro 'bhimānakaḥ
12,203.029d*0568_04 na bījaṃ dehayoge ca karmabījapravartanāt
12,203.030a rasajñāne tu jihveyaṃ vyāhṛte vāk tathaiva ca
12,203.030c indriyair vividhair yuktaṃ sarvaṃ vyastaṃ manas tathā
12,203.031a vidyāt tu ṣoḍaśaitāni daivatāni vibhāgaśaḥ
12,203.031c deheṣu jñānakartāram upāsīnam upāsate
12,203.032a tadvat somaguṇā jihvā gandhas tu pṛthivīguṇaḥ
12,203.032c śrotraṃ śabdaguṇaṃ caiva cakṣur agner guṇas tathā
12,203.032e sparśaṃ vāyuguṇaṃ vidyāt sarvabhūteṣu sarvadā
12,203.033a manaḥ sattvaguṇaṃ prāhuḥ sattvam avyaktajaṃ tathā
12,203.033c sarvabhūtātmabhūtasthaṃ tasmād budhyeta buddhimān
12,203.034a ete bhāvā jagat sarvaṃ vahanti sacarācaram
12,203.034c śritā virajasaṃ devaṃ yam āhuḥ paramaṃ padam
12,203.035a navadvāraṃ puraṃ puṇyam etair bhāvaiḥ samanvitam
12,203.035c vyāpya śete mahān ātmā tasmāt puruṣa ucyate
12,203.036a ajaraḥ so 'maraś caiva vyaktāvyaktopadeśavān
12,203.036c vyāpakaḥ saguṇaḥ sūkṣmaḥ sarvabhūtaguṇāśrayaḥ
12,203.037a yathā dīpaḥ prakāśātmā hrasvo vā yadi vā mahān
12,203.037c jñānātmānaṃ tathā vidyāt puruṣaṃ sarvajantuṣu
12,203.038a so 'tra vedayate vedyaṃ sa śṛṇoti sa paśyati
12,203.038c kāraṇaṃ tasya deho 'yaṃ sa kartā sarvakarmaṇām
12,203.039a agnir dārugato yadvad bhinne dārau na dṛśyate
12,203.039c tathaivātmā śarīrastho yogenaivātra dṛśyate
12,203.039d*0569_01 agnir yathā hy upāyena mathitvā dāru dṛśyate
12,203.039d*0569_02 tathaivātmā śarīrastho yogenaivātra dṛśyate
12,203.040a nadīṣv āpo yathā yuktā yathā sūrye marīcayaḥ
12,203.040c saṃtanvānā yathā yānti tathā dehāḥ śarīriṇām
12,203.041a svapnayoge yathaivātmā pañcendriyasamāgataḥ
12,203.041c deham utsṛjya vai yāti tathaivātropalabhyate
12,203.042a karmaṇā vyāpyate pūrvaṃ karmaṇā copapadyate
12,203.042c karmaṇā nīyate 'nyatra svakṛtena balīyasā
12,203.043a sa tu dehād yathā dehaṃ tyaktvānyaṃ pratipadyate
12,203.043c tathā taṃ saṃpravakṣyāmi bhūtagrāmaṃ svakarmajam
12,204.001 gurur uvāca
12,204.001a caturvidhāni bhūtāni sthāvarāṇi carāṇi ca
12,204.001c avyaktaprabhavāny āhur avyaktanidhanāni ca
12,204.001e avyaktanidhanaṃ vidyād avyaktātmātmakaṃ manaḥ
12,204.002a yathāśvatthakaṇīkāyām antarbhūto mahādrumaḥ
12,204.002c niṣpanno dṛśyate vyaktam avyaktāt saṃbhavas tathā
12,204.002d*0570_01 ātmānam anusaṃyāti buddhir avyaktajā tathā
12,204.002d*0570_02 tām anveti mano yadval lohavarmaṇi saṃnidhau
12,204.003a abhidravaty ayaskāntamayo niścetanāv ubhau
12,204.003c svabhāvahetujā bhāvā yadvad anyad apīdṛśam
12,204.004a tadvad avyaktajā bhāvāḥ kartuḥ kāraṇalakṣaṇāḥ
12,204.004c acetanāś cetayituḥ kāraṇād abhisaṃhitāḥ
12,204.005a na bhūḥ khaṃ dyaur na bhūtāni narṣayo na surāsurāḥ
12,204.005c nānyad āsīd ṛte jīvam āsedur na tu saṃhitam
12,204.006a sarvanītyā sarvagataṃ manohetu salakṣaṇam
12,204.006c ajñānakarma nirdiṣṭam etat kāraṇalakṣaṇam
12,204.007a tat kāraṇair hi saṃyuktaṃ kāryasaṃgrahakārakam
12,204.007c yenaitad vartate cakram anādinidhanaṃ mahat
12,204.007d*0571_01 yena svabhāvasadbhāvaṃ hetubhūtā sakāraṇā
12,204.007d*0571_02 evaṃ prākṛtavistāro hy āśritya puruṣaṃ param
12,204.008a avyaktanābhaṃ vyaktāraṃ vikāraparimaṇḍalam
12,204.008c kṣetrajñādhiṣṭhitaṃ cakraṃ snigdhākṣaṃ vartate dhruvam
12,204.009a snigdhatvāt tilavat sarvaṃ cakre 'smin pīḍyate jagat
12,204.009c tilapīḍair ivākramya bhogair ajñānasaṃbhavaiḥ
12,204.009d*0572_01 prāṇenāyaṃ hi śānte tu virodhāt pratipālanam
12,204.009d*0572_02 dehasyeṣūn ya āste yaḥ śuddho 'cintya sanātanaḥ
12,204.009d*0572_03 bhrāmayan neṣato (sic) yāti kālacakrasamanvitaḥ
12,204.009d*0572_04 bhūtāni mohayan nityaṃ cakrasya ca rayaṃ gataḥ
12,204.009d*0572_05 snehadravyasamāyoge kṣetrapācaṃ na vastuṣu
12,204.009d*0572_06 tilavat pīḍite cakre hy ādhiyantranipīḍite
12,204.009d*0572_07 bahiś cādhiṣṭhite yadvaj jñānināṃ karmasaṃbhavam
12,204.010a karma tat kurute tarṣād ahaṃkāraparigraham
12,204.010c kāryakāraṇasaṃyoge sa hetur upapāditaḥ
12,204.010d*0573_01 yathākarṇya ca tac chiṣyas tattvajñānam anuttamam
12,204.011a nātyeti kāraṇaṃ kāryaṃ na kāryaṃ kāraṇaṃ tathā
12,204.011c kāryāṇāṃ tūpakaraṇe kālo bhavati hetumān
12,204.012a hetuyuktāḥ prakṛtayo vikārāś ca parasparam
12,204.012c anyonyam abhivartante puruṣādhiṣṭhitāḥ sadā
12,204.013a sarajas tāmasair bhāvaiś cyuto hetubalānvitaḥ
12,204.013c kṣetrajñam evānuyāti pāṃsur vāterito yathā
12,204.013e na ca taiḥ spṛśyate bhāvo na te tena mahātmanā
12,204.014a sarajasko 'rajaskaś ca sa vai vāyur yathā bhavet
12,204.014c tathaitad antaraṃ vidyāt kṣetrakṣetrajñayor budhaḥ
12,204.014e abhyāsāt sa tathā yukto na gacchet prakṛtiṃ punaḥ
12,204.015a saṃdeham etam utpannam acchinad bhagavān ṛṣiḥ
12,204.015c tathā vārtāṃ samīkṣeta kṛtalakṣaṇasaṃmitām
12,204.016a bījāny agnyupadagdhāni na rohanti yathā punaḥ
12,204.016c jñānadagdhais tathā kleśair nātmā saṃbadhyate punaḥ
12,205.001 gurur uvāca
12,205.001a pravṛttilakṣaṇo dharmo yathāyam upapadyate
12,205.001c teṣāṃ vijñānaniṣṭhānām anyat tattvaṃ na rocate
12,205.002a durlabhā vedavidvāṃso vedokteṣu vyavasthitāḥ
12,205.002c prayojanam atas tv atra mārgam icchanti saṃstutam
12,205.002d*0574_01 vedasya na vidur bhāvaṃ jñānamārgapratiṣṭhitam
12,205.003a sadbhir ācaritatvāt tu vṛttam etad agarhitam
12,205.003c iyaṃ sā buddhir anyeyaṃ yayā yāti parāṃ gatim
12,205.004a śarīravān upādatte mohāt sarvaparigrahān
12,205.004c kāmakrodhādibhir bhāvair yukto rājasatāmasaiḥ
12,205.005a nāśuddham ācaret tasmād abhīpsan dehayāpanam
12,205.005c karmaṇo vivaraṃ kurvan na lokān āpnuyāc chubhān
12,205.006a lohayuktaṃ yathā hema vipakvaṃ na virājate
12,205.006c tathāpakvakaṣāyākhyaṃ vijñānaṃ na prakāśate
12,205.006d*0575_01 ke cid ātmaguṇaṃ prāptās te muktāś cakrabandhanāt
12,205.006d*0575_02 itare duḥkhasadvaṃdvās tathā duḥkhaparāyaṇāḥ
12,205.006d*0575_03 śukākarmānurūpaṃ te jāyamānāḥ punaḥ punaḥ
12,205.006d*0575_04 krodhalobhamadāviṣṭā mūḍhāntaḥkaraṇāḥ sadā
12,205.006d*0575_05 yathā.......saṃchāyā nāsti nityatayā purā
12,205.006d*0575_06 guṇān eva tathā cintyā santy eti ca vidur budhāḥ
12,205.007a yaś cādharmaṃ caren mohāt kāmalobhāv anu plavan
12,205.007c dharmyaṃ panthānam ākramya sānubandho vinaśyati
12,205.007d*0576_01 acalaṃ jñānam aprāpya calacittaś calān iyāt
12,205.008a śandādīn viṣayāṃs tasmād asaṃrāgād anuplavet
12,205.008c krodhaharṣau viṣādaś ca jāyante hi parasparam
12,205.008d*0577_01 guṇāḥ kāryāḥ krodhaharṣau sukhaduḥkhe priyāpriye
12,205.008d*0577_02 dvaṃdvāny athaivamādīni vijayec caiva sarvavit
12,205.009a pañcabhūtātmake dehe sattvarājasatāmase
12,205.009c kam abhiṣṭuvate cāyaṃ kaṃ vā krośati kiṃ vadet
12,205.010a sparśarūparasādyeṣu saṅgaṃ gacchanti bāliśāḥ
12,205.010c nāvagacchanty avijñānād ātmajaṃ pārthivaṃ guṇam
12,205.011a mṛnmayaṃ śaraṇaṃ yadvan mṛdaiva parilipyate
12,205.011c pārthivo 'yaṃ tathā deho mṛdvikārair vilipyate
12,205.012a madhu tailaṃ payaḥ sarpir māṃsāni lavaṇaṃ guḍaḥ
12,205.012c dhānyāni phalamūlāni mṛdvikārāḥ sahāmbhasā
12,205.013a yadvat kāntāram ātiṣṭhan nautsukyaṃ samanuvrajet
12,205.013c śramād āhāram ādadyād asvādv api hi yāpanam
12,205.014a tadvat saṃsārakāntāram ātiṣṭhañ śramatatparaḥ
12,205.014c yātrārtham adyād āhāraṃ vyādhito bheṣajaṃ yathā
12,205.014d*0578_01 bhakṣaṇe śvāpadair mārgād iti cāraṃ karoti cet
12,205.014d*0578_02 evaṃ saṃsāramārgeṇa yātrārthaṃ viṣayāṇi ca
12,205.014d*0578_03 na gacched bhogavijñānād unmārge padyate tadā
12,205.014d*0578_04 tasmād aduḥkhato mārgam āsthitas tam anusmaret
12,205.014d*0578_05 nānāparṇaphalā vṛkṣā bahavaḥ santi tatra hi
12,205.014d*0578_06 bhoktāro munayaś caiva tasmāt parataraṃ vanam
12,205.014d*0578_07 anumānais tathā śāstrair yaśasā vikrameṇa ca
12,205.015a satyaśaucārjavatyāgair yaśasā vikrameṇa ca
12,205.015c kṣāntyā dhṛtyā ca buddhyā ca manasā tapasaiva ca
12,205.016a bhāvān sarvān yathāvṛttān saṃvaseta yathākramam
12,205.016c śāntim icchann adīnātmā saṃyacched indriyāṇi ca
12,205.017a sattvena rajasā caiva tamasā caiva mohitāḥ
12,205.017c cakravat parivartante hy ajñānāj jantavo bhṛśam
12,205.018a tasmāt samyak parīkṣeta doṣān ajñānasaṃbhavān
12,205.018c ajñānaprabhavaṃ nityam ahaṃkāraṃ parityajet
12,205.019a mahābhūtānīndriyāṇi guṇāḥ sattvaṃ rajas tamaḥ
12,205.019b*0579_01 dehamūlaṃ vijānīhi naitāni bhagavān ataḥ
12,205.019b*0579_02 upāyataḥ pravakṣyāmi taṃ ca mṛtyuṃ durāsadam
12,205.019c trailokyaṃ seśvaraṃ sarvam ahaṃkāre pratiṣṭhitam
12,205.020a yatheha niyataṃ kālo darśayaty ārtavān guṇān
12,205.020c tadvad bhūteṣv ahaṃkāraṃ vidyād bhūtapravartakam
12,205.021a saṃmohakaṃ tamo vidyāt kṛṣṇam ajñānasaṃbhavam
12,205.021b*0580_01 prakṛter guṇasaṃjāto mahān ahaṃkriyā tataḥ
12,205.021b*0580_02 ahaṃkārāt punaḥ paścād bhūtagrāmam udāhṛtam
12,205.021b*0580_03 avyaktasya guṇebhyas tu tadguṇāṃś ca nibodha tān
12,205.021c prītiduḥkhanibaddhāṃś ca samastāṃs trīn atho guṇān
12,205.021e sattvasya rajasaś caiva tamasaś ca nibodha tān
12,205.022a pramoho harṣajaḥ prītir asaṃdeho dhṛtiḥ smṛtiḥ
12,205.022c etān sattvaguṇān vidyād imān rājasatāmasān
12,205.022d*0581_01 asaṃtoṣo 'kṣamā dhairyam atṛptir viṣayādiṣu
12,205.022d*0581_02 rājasāś ca guṇā hy ete tatparaṃ tāmasāñ śṛṇu
12,205.022d*0581_03 mohas tandrī tathā duḥkhaṃ nidrālasyaṃ pramādatā
12,205.022d*0581_04 viṣādī dīrghasūtraś ca tat tāmasam udāhṛtam
12,205.023a kāmakrodhau pramādaś ca lobhamohau bhayaṃ klamaḥ
12,205.023c viṣādaśokāv aratir mānadarpāv anāryatā
12,205.024a doṣāṇām evamādīnāṃ parīkṣya gurulāghavam
12,205.024c vimṛśed ātmasaṃsthānām ekaikam anusaṃtatam
12,205.024d*0582_01 yasmin pratiṣṭhitaṃ cedaṃ yasmin sajjñānanirgatiḥ
12,205.024d*0582_02 sarvabhūtādhikaṃ nityam ahaṃkāraṃ vilokayet
12,205.024d*0582_03 vilokamānaḥ sa tadā svabuddhyā sūkṣmayā punaḥ
12,205.024d*0582_04 tad eva bhāti tad rūpam ātmanā yat sunirmalam
12,205.025 śiṣya uvāca
12,205.025a ke doṣā manasā tyaktāḥ ke buddhyā śithilīkṛtāḥ
12,205.025c ke punaḥ punar āyānti ke mohād aphalā iva
12,205.026a keṣāṃ balābalaṃ buddhyā hetubhir vimṛśed budhaḥ
12,205.026c etat sarvaṃ samācakṣva yathā vidyām ahaṃ prabho
12,205.026d*0583_01 mahyaṃ śuśrūṣave vidvan vakṣy etad buddhiniścitam
12,205.026d*0583_02 śāntatvād aparāntāc ca ārambhād api caikataḥ
12,205.026d*0583_03 prokto hy atra yathā hetur evam āhur manīṣiṇaḥ
12,205.027 gurur uvāca
12,205.027*0584_01 gauravaṃ tu guṇānāṃ syāt taddhetūnāṃ balābalāt
12,205.027a doṣair mūlād avacchinnair viśuddhātmā vimucyate
12,205.027c vināśayati saṃbhūtam ayasmayamayo yathā
12,205.027d*0585_01 sahajair aviśuddhātmā doṣair naśyati rājasaiḥ
12,205.027e tathākṛtātmā sahajair doṣair naśyati rājasaiḥ
12,205.028a rājasaṃ tāmasaṃ caiva śuddhātmākarmasaṃbhavam
12,205.028b*0586_01 śamayet sattvam āsthāya svabuddhyā kevalaṃ dvijaḥ
12,205.028b*0587_01 tyajec ca manasā caitau śuddhātmā buddhim āsthitaḥ
12,205.028c tat sarvaṃ dehināṃ bījaṃ sarvam ātmavataḥ samam
12,205.029a tasmād ātmavatā varjyaṃ rajaś ca tama eva ca
12,205.029c rajastamobhyāṃ nirmuktaṃ sattvaṃ nirmalatām iyāt
12,205.029d*0588_01 āhārān varjayen nityaṃ rājasāṃs tāmasān api
12,205.029d*0589_01 te brahma punar āyānti na mohād acalā iva
12,205.030a atha vā mantravad brūyur māṃsādānāṃ yajuṣkṛtam
12,205.030c hetuḥ sa evānādāne śuddhadharmānupālane
12,205.031a rajasā dharmayuktāni kāryāṇy api samāpnuyāt
12,205.031c arthayuktāni cātyarthaṃ kāmān sarvāṃś ca sevate
12,205.032a tamasā lobhayuktāni krodhajāni ca sevate
12,205.032c hiṃsāvihārābhiratas tandrīnidrāsamanvitaḥ
12,205.033a sattvasthaḥ sāttvikān bhāvāñ śuddhān paśyati saṃśritaḥ
12,205.033c sa dehī vimalaḥ śrīmāñ śuddho vidyāsamanvitaḥ
12,206.001 gurur uvāca
12,206.001a rajasā sādhyate mohas tamasā ca nararṣabha
12,206.001c krodhalobhau bhayaṃ darpa eteṣāṃ sādhanāc chuciḥ
12,206.002a paramaṃ paramātmānaṃ devam akṣayam avyayam
12,206.002c viṣṇum avyaktasaṃsthānaṃ viśante devasattamam
12,206.003a tasya māyāvidagdhāṅgā jñānabhraṣṭā nirāśiṣaḥ
12,206.003c mānavā jñānasaṃmohāt tataḥ kāmaṃ prayānti vai
12,206.004a kāmāt krodham avāpyātha lobhamohau ca mānavāḥ
12,206.004c mānadarpād ahaṃkāram ahaṃkārāt tataḥ kriyāḥ
12,206.005a kriyābhiḥ snehasaṃbandhaḥ snehāc chokam anantaram
12,206.005c sukhaduḥkhasamārambhāj janmājanmakṛtakṣaṇāḥ
12,206.006a janmato garbhavāsaṃ tu śukraśoṇitasaṃbhavam
12,206.006c purīṣamūtravikledaśoṇitaprabhavāvilam
12,206.007a tṛṣṇābhibhūtas tair baddhas tān evābhipariplavan
12,206.007b*0590_01 tathā narakagartasthas tṛṣṇārajjubhir ācitaḥ
12,206.007b*0590_02 puṇyapāpapraṇunnāṅgo jāyate sa yathā kṛmiḥ
12,206.007b*0590_03 maśakair matkuṇair daṣṭas tathā citravadhārditaḥ
12,206.007b*0590_04 nānāvyādhibhir ākīrṇaḥ kathaṃ cid yauvanaṃ gataḥ
12,206.007b*0590_05 kūrmotsṛjati bhūyaś ca rajjuḥ svasvamukhepsayā
12,206.007b*0590_06 yoṣitaṃ narakaṃ gṛhya janmakarmavaśānugaḥ
12,206.007b*0590_07 purakṣetranimittaṃ yad duḥkhaṃ vaktuṃ na śakyate
12,206.007b*0590_08 kas tatra nindakaś caiva narake pacyate bhṛśam
12,206.007b*0590_09 vārdhakyam anulaṅgheta tatra karmārabhet punaḥ
12,206.007b*0590_10 bhagavān saṃstutaḥ paścāt kiṃ pravakṣyāmi te bhṛśam
12,206.007c saṃsāratantravāhinyas tatra budhyeta yoṣitaḥ
12,206.008a prakṛtyā kṣetrabhūtās tā narāḥ kṣetrajñalakṣaṇāḥ
12,206.008c tasmād etā viśeṣeṇa naro 'tīyur vipaścitaḥ
12,206.009a kṛtyā hy etā ghorarūpā mohayanty avicakṣaṇān
12,206.009c rajasy antarhitā mūrtir indriyāṇāṃ sanātanī
12,206.010a tasmāt tarṣātmakād rāgād bījāj jāyanti jantavaḥ
12,206.010c svadehajān asvasaṃjñān yadvad aṅgāt kṛmīṃs tyajet
12,206.010e svasaṃjñān asvajāṃs tadvat sutasaṃjñān kṛmīṃs tyajet
12,206.011a śukrato rasataś caiva snehāj jāyanti jantavaḥ
12,206.011c svabhāvāt karmayogād vā tān upekṣeta buddhimān
12,206.012a rajas tamasi paryastaṃ sattvaṃ tamasi saṃsthitam
12,206.012c jñānādhiṣṭhānam ajñānaṃ buddhyahaṃkāralakṣaṇam
12,206.013a tad bījaṃ dehinām āhus tad bījaṃ jīvasaṃjñitam
12,206.013c karmaṇā kālayuktena saṃsāraparivartakam
12,206.014a ramaty ayaṃ yathā svapne manasā dehavān iva
12,206.014c karmagarbhair guṇair dehī garbhe tad upapadyate
12,206.015a karmaṇā bījabhūtena codyate yad yad indriyam
12,206.015c jāyate tad ahaṃkārād rāgayuktena cetasā
12,206.016a śabdarāgāc chrotram asya jāyate bhāvitātmanaḥ
12,206.016b*0591_01 sparśarāgāt tvag evāsya jāyate bhāvitātmanaḥ
12,206.016c rūparāgāt tathā cakṣur ghrāṇaṃ gandhacikīrṣayā
12,206.016d*0592_01 rasarāgāt tathā jihvā jāyate bhāvitātmanaḥ
12,206.017a sparśanebhyas tathā vāyuḥ prāṇāpānavyapāśrayaḥ
12,206.017c vyānodānau samānaś ca pañcadhā dehayāpanā
12,206.018a saṃjātair jāyate gātraiḥ karmajair brahmaṇā vṛtaḥ
12,206.018c duḥkhādyantair duḥkhamadhyair naraḥ śārīramānasaiḥ
12,206.019a duḥkhaṃ vidyād upādānād abhimānāc ca vardhate
12,206.019c tyāgāt tebhyo nirodhaḥ syān nirodhajño vimucyate
12,206.020a indriyāṇāṃ rajasy eva prabhavapralayāv ubhau
12,206.020c parīkṣya saṃcared vidvān yathāvac chāstracakṣuṣā
12,206.021a jñānendriyāṇīndriyārthān nopasarpanty atarṣulam
12,206.021c jñātaiś ca kāraṇair dehī na dehaṃ punar arhati
12,207.001 gurur uvāca
12,207.001a atropāyaṃ pravakṣyāmi yathāvac chāstracakṣuṣā
12,207.001c tad vijñānāc caran prājñaḥ prāpnuyāt paramāṃ gatim
12,207.002a sarveṣām eva bhūtānāṃ puruṣaḥ śreṣṭha ucyate
12,207.002c puruṣebhyo dvijān āhur dvijebhyo mantravādinaḥ
12,207.003a sarvabhūtaviśiṣṭās te sarvajñāḥ sarvadarśinaḥ
12,207.003c brāhmaṇā vedatattvajñās tattvārthagatiniścayāḥ
12,207.004a netrahīno yathā hy ekaḥ kṛcchrāṇi labhate 'dhvani
12,207.004c jñānahīnas tathā loke tasmāj jñānavido 'dhikāḥ
12,207.005a tāṃs tān upāsate dharmān dharmakāmā yathāgamam
12,207.005c na tv eṣām arthasāmānyam antareṇa guṇān imān
12,207.006a vāgdehamanasāṃ śaucaṃ kṣamā satyaṃ dhṛtiḥ smṛtiḥ
12,207.006c sarvadharmeṣu dharmajñā jñāpayanti guṇān imān
12,207.007a yad idaṃ brahmaṇo rūpaṃ brahmacaryam iti smṛtam
12,207.007c paraṃ tat sarvabhūtebhyas tena yānti parāṃ gatim
12,207.008a liṅgasaṃyogahīnaṃ yac charīrasparśavarjitam
12,207.008c śrotreṇa śravaṇaṃ caiva cakṣuṣā caiva darśanam
12,207.008d*0593_01 tvacā ca sparśanaṃ yac ca nāsayā ghrāṇam eva ca
12,207.009a jihvayā rasanaṃ yac ca tad eva parivarjitam
12,207.009c buddhyā ca vyavasāyena brahmacaryam akalmaṣam
12,207.010a samyagvṛttir brahmalokaṃ prāpnuyān madhyamaḥ surān
12,207.010c dvijāgryo jāyate vidvān kanyasīṃ vṛttim āsthitaḥ
12,207.011a suduṣkaraṃ brahmacaryam upāyaṃ tatra me śṛṇu
12,207.011c saṃpravṛttam udīrṇaṃ ca nigṛhṇīyād dvijo manaḥ
12,207.012a yoṣitāṃ na kathāḥ śrāvyā na nirīkṣyā nirambarāḥ
12,207.012c kadā cid darśanād āsāṃ durbalān āviśed rajaḥ
12,207.013a rāgotpattau caret kṛcchram ahnas triḥ praviśed apaḥ
12,207.013c magnaḥ svapne ca manasā trir japed aghamarṣaṇam
12,207.014a pāpmānaṃ nirdahed evam antarbhūtaṃ rajomayam
12,207.014c jñānayuktena manasā saṃtatena vicakṣaṇaḥ
12,207.015a kuṇapāmedhyasaṃyuktaṃ yadvad acchidrabandhanam
12,207.015c tadvad dehagataṃ vidyād ātmānaṃ dehabandhanam
12,207.015d*0594_01 amedhyapūrṇaṃ yad bhāṇḍaṃ śleṣmāntakalilāvṛtam
12,207.015d*0594_02 necchate vīkṣituṃ bhāṇḍaṃ kutaḥ spraṣṭuṃ pravartate
12,207.015d*0594_03 dehabhāṇḍaṃ malaiḥ pūrṇaṃ bahiḥ svedajalāvṛtam
12,207.015d*0594_04 bībhatsaṃ naranārīṇāṃ jñānināṃ narakaṃ matam
12,207.015d*0594_05 chidrakumbho yathā srāvaṃ sṛjate tadgataṃ dṛḍham
12,207.015d*0594_06 antaḥsthaṃ sraṃsate tadvaj jalaṃ deheṣu dehinām
12,207.015d*0594_07 śleṣmāśrumūtrakalilaṃ purīṣaṃ śuklam eva ca
12,207.015d*0594_08 kaphajālaviniryāsaḥ sarasaś citta muñcaya
12,207.016a vātapittakaphān raktaṃ tvaṅmāṃsaṃ snāyum asthi ca
12,207.016c majjāṃ caiva sirājālais tarpayanti rasā nṛṇām
12,207.017a daśa vidyād dhamanyo 'tra pañcendriyaguṇāvahāḥ
12,207.017c yābhiḥ sūkṣmāḥ pratāyante dhamanyo 'nyāḥ sahasraśaḥ
12,207.018a evam etāḥ sirānadyo rasodā dehasāgaram
12,207.018c tarpayanti yathākālam āpagā iva sāgaram
12,207.019a madhye ca hṛdayasyaikā sirā tv atra manovahā
12,207.019c śukraṃ saṃkalpajaṃ nṝṇāṃ sarvagātrair vimuñcati
12,207.020a sarvagātrapratāyinyas tasyā hy anugatāḥ sirāḥ
12,207.020c netrayoḥ pratipadyante vahantyas taijasaṃ guṇam
12,207.021a payasy antarhitaṃ sarpir yadvan nirmathyate khajaiḥ
12,207.021c śukraṃ nirmathyate tadvad dehasaṃkalpajaiḥ khajaiḥ
12,207.022a svapne 'py evaṃ yathābhyeti manaḥsaṃkalpajaṃ rajaḥ
12,207.022c śukram asparśajaṃ dehāt sṛjanty asya manovahā
12,207.023a maharṣir bhagavān atrir veda tac chukrasaṃbhavam
12,207.023c tribījam indradaivatyaṃ tasmād indriyam ucyate
12,207.024a ye vai śukragatiṃ vidyur bhūtasaṃkarakārikām
12,207.024c virāgā dagdhadoṣās te nāpnuyur dehasaṃbhavam
12,207.025a guṇānāṃ sāmyam āgamya manasaiva manovaham
12,207.025c dehakarma nudan prāṇān antakāle vimucyate
12,207.026a bhavitā manaso jñānaṃ mana eva pratāyate
12,207.026c jyotiṣmad virajo divyam atra siddhaṃ mahātmanām
12,207.027a tasmāt tad avighātāya karma kuryād akalmaṣam
12,207.027c rajas tamaś ca hitveha na tiryaggatim āpnuyāt
12,207.028a taruṇādhigataṃ jñānaṃ jarādurbalatāṃ gatam
12,207.028c paripakvabuddhiḥ kālena ādatte mānasaṃ balam
12,207.028d*0595_01 evaṃ putrakalatreṣu jñātisaṃbandhibandhuṣu
12,207.028d*0595_02 ādatte hṛdaye kāmaṃ vyādhā[dhyā]dibhir abhiplutaḥ
12,207.028d*0595_03 yatas tataḥ paripatann avindan sukham aṇv api
12,207.028d*0595_04 bahuduḥkhasamāpannaḥ paścān nirvedam āsthitaḥ
12,207.028d*0595_05 jñānavṛkṣaṃ samāśritya paścān nirvṛtim aśnute
12,207.029a sudurgam iva panthānam atītya guṇabandhanam
12,207.029c yadā paśyet tadā doṣān atītyāmṛtam aśnute
12,208.001 gurur uvāca
12,208.001a duranteṣv indriyārtheṣu saktāḥ sīdanti jantavaḥ
12,208.001c ye tv asaktā mahātmānas te yānti paramāṃ gatim
12,208.002a janmamṛtyujarāduḥkhair vyādhibhir manasaḥ klamaiḥ
12,208.002c dṛṣṭvemaṃ saṃtataṃ lokaṃ ghaṭen mokṣāya buddhimān
12,208.003a vāṅmanobhyāṃ śarīreṇa śuciḥ syād anahaṃkṛtaḥ
12,208.003c praśānto jñānavān bhikṣur nirapekṣaś caret sukham
12,208.003d*0596_01 vaśā mokṣavatāṃ pāśās tāsāṃ rūpaṃ pradarśakam
12,208.003d*0596_02 durgrahaṃ paśyamāno 'pi manyate mohitas tadā
12,208.003d*0596_03 evaṃ paśyantam ātmānam anudhyātaṃ hi bandhuṣu
12,208.003d*0596_04 ayathātvena jānāmi bhedarūpeṇa saṃsthitam
12,208.004a atha vā manasaḥ saṅgaṃ paśyed bhūtānukampayā
12,208.004c atrāpy upekṣāṃ kurvīta jñātvā karmaphalaṃ jagat
12,208.005a yat kṛtaṃ prāk śubhaṃ karma pāpaṃ vā tad upāśnute
12,208.005c tasmāc chubhāni karmāṇi kuryād vāgbuddhikarmabhiḥ
12,208.006a ahiṃsā satyavacanaṃ sarvabhūteṣu cārjavam
12,208.006c kṣamā caivāpramādaś ca yasyaite sa sukhī bhavet
12,208.006d*0597_01 anakṣasādhyaṃ tad brahma nirmalaṃ jagataḥ param
12,208.006d*0597_02 svātmaprakāśam agrāhyam ahetukam acañcalam
12,208.006d*0597_03 vivekajñānavācistho hy āśurūpeṇa saṃsthitaḥ
12,208.006d*0597_04 vaikārikāt pradṛśyete gairike madhudhāravat
12,208.007a yaś cainaṃ paramaṃ dharmaṃ sarvabhūtasukhāvaham
12,208.007c duḥkhān niḥsaraṇaṃ veda sa tattvajñaḥ sukhī bhavet
12,208.008a tasmāt samāhitaṃ buddhyā mano bhūteṣu dhārayet
12,208.008c nāpadhyāyen na spṛhayen nābaddhaṃ cintayed asat
12,208.009a avāgyogaprayogeṇa manojñaṃ saṃpravartate
12,208.009c vivakṣatā vā sadvākyaṃ dharmaṃ sūkṣmam avekṣatā
12,208.009e satyāṃ vācam ahiṃsrāṃ ca vaded anapavādinīm
12,208.010a kalkāpetām aparuṣām anṛśaṃsām apaiśunām
12,208.010c īdṛg alpaṃ ca vaktavyam avikṣiptena cetasā
12,208.011a vākprabuddho hi saṃrāgād virāgād vyāhared yadi
12,208.011c buddhyā hy anigṛhītena manasā karma tāmasam
12,208.011e rajobhūtair hi karaṇaiḥ karmaṇā pratipadyate
12,208.012a sa duḥkhaṃ prāpya loke 'smin narakāyopapadyate
12,208.012c tasmān manovākśarīrair ācared dhairyam ātmanaḥ
12,208.013a prakīrṇameṣabhāro hi yadvad dhāryeta dasyubhiḥ
12,208.013c pratilomāṃ diśaṃ buddhvā saṃsāram abudhās tathā
12,208.013d*0598_01 saṃsāramārgam āpannaḥ pratilomaṃ vivarjayet
12,208.014a tān eva ca yathā dasyūn kṣiptvā gacchec chivāṃ diśam
12,208.014c tathā rajastamaḥkarmāṇy utsṛjya prāpnuyāt sukham
12,208.015a niḥsaṃdigdham anīho vai muktaḥ sarvaparigrahaiḥ
12,208.015c viviktacārī laghvāśī tapasvī niyatendriyaḥ
12,208.016a jñānadagdhaparikleśaḥ prayogaratir ātmavān
12,208.016c niṣpracāreṇa manasā paraṃ tad adhigacchati
12,208.017a dhṛtimān ātmavān buddhiṃ nigṛhṇīyād asaṃśayam
12,208.017c mano buddhyā nigṛhṇīyād viṣayān manasātmanaḥ
12,208.017d*0599_01 yojayitvā manas tatra niścalaṃ paramātmani
12,208.017d*0599_02 yogābhisaṃdhiyuktasya brahma tat saṃprakāśate
12,208.017d*0599_03 aikāntyaṃ tad idaṃ viddhi sarvavastvantarasthitiḥ
12,208.017d*0599_04 viśeṣahīnaṃ gṛhṇanti viśeṣāṃ kāraṇātmikām
12,208.017d*0599_05 atha vā na prabhus tatra paramātmani vartitum
12,208.017d*0599_06 āgāmitattvaṃ yogātmā yogatantram upakramet
12,208.018a nigṛhītendriyasyāsya kurvāṇasya mano vaśe
12,208.018c devatās tāḥ prakāśante hṛṣṭā yānti tam īśvaram
12,208.019a tābhiḥ saṃsaktamanaso brahmavat saṃprakāśate
12,208.019c etaiś cāpagataiḥ sarvair brahmabhūyāya kalpate
12,208.020a atha vā na pravarteta yogatantrair upakramet
12,208.020c yena tantramayaṃ tantraṃ vṛttiḥ syāt tat tad ācaret
12,208.021a kaṇapiṇyākakulmāṣaśākayāvakasaktavaḥ
12,208.021c tathā mūlaphalaṃ bhaikṣaṃ paryāyeṇopayojayet
12,208.022a āhāraṃ niyataṃ caiva deśe kāle ca sāttvikam
12,208.022c tat parīkṣyānuvarteta yat pravṛtty anuvartakam
12,208.023a pravṛttaṃ noparundheta śanair agnim ivendhayet
12,208.023c jñānendhitaṃ tato jñānam arkavat saṃprakāśate
12,208.024a jñānādhiṣṭhānam ajñānaṃ trīṃl lokān adhitiṣṭhati
12,208.024c vijñānānugataṃ jñānam ajñānād apakṛṣyate
12,208.025a pṛthaktvāt saṃprayogāc ca nāsūyur veda śāśvatam
12,208.025c sa tayor apavargajño vītarāgo vimucyate
12,208.026a vayotīto jarāmṛtyū jitvā brahma sanātanam
12,208.026c amṛtaṃ tad avāpnoti yat tad akṣaram avyayam
12,209.001 gurur uvāca
12,209.001a niṣkalmaṣaṃ brahmacaryam icchatā carituṃ sadā
12,209.001c nidrā sarvātmanā tyājyā svapnadoṣān avekṣatā
12,209.002a svapne hi rajasā dehī tamasā cābhibhūyate
12,209.002c dehāntaram ivāpannaś caraty apagatasmṛtiḥ
12,209.003a jñānābhyāsāj jāgarato jijñāsārtham anantaram
12,209.003c vijñānābhiniveśāt tu jāgaraty aniśaṃ sadā
12,209.004a atrāha ko nv ayaṃ bhāvaḥ svapne viṣayavān iva
12,209.004c pralīnair indriyair dehī vartate dehavān iva
12,209.005a atrocyate yathā hy etad veda yogeśvaro hariḥ
12,209.005c tathaitad upapannārthaṃ varṇayanti maharṣayaḥ
12,209.006a indriyāṇāṃ śramāt svapnam āhuḥ sarvagataṃ budhāḥ
12,209.006b*0600_01 tanmayānīndriyāṇy āhus tāvad gacchanti tāni vai
12,209.006b*0600_02 atrāhus tritayaṃ nityam atathyam iti cec ca na
12,209.006b*0600_03 prathame vartamāno 'sau tritayaṃ vetti sarvadā
12,209.006b*0600_04 netarāv upasaṃgamya vijānāti kathaṃ cana
12,209.006b*0600_05 svapnāvasthāgato hy eṣa svapna ity eva vetti ca
12,209.006b*0600_06 tad apy asadṛśaṃ yuktyā tritayaṃ mohalakṣaṇam
12,209.006b*0600_07 yadātmatritayān muktas tadā jānāty asatkṛtaḥ
12,209.006c manasas tu pralīnatvāt tat tad āhur nidarśanam
12,209.007a kāryavyāsaktamanasaḥ saṃkalpo jāgrato hy api
12,209.007c yadvan manorathaiśvaryaṃ svapne tadvan manogatam
12,209.008a saṃsārāṇām asaṃkhyānāṃ kāmātmā tad avāpnuyāt
12,209.008c manasy antarhitaṃ sarvaṃ veda sottamapūruṣaḥ
12,209.009a guṇānām api yad yat tat karma jānāty upasthitam
12,209.009c tat tac chaṃsanti bhūtāni mano yad bhāvitaṃ yathā
12,209.010a tatas tam upavartante guṇā rājasatāmasāḥ
12,209.010c sāttviko vā yathāyogam ānantaryaphalodayaḥ
12,209.011a tataḥ paśyaty asaṃbaddhān vātapittakaphottarān
12,209.011c rajastamobhavair bhāvais tad apy āhur duranvayam
12,209.012a prasannair indriyair yad yat saṃkalpayati mānasam
12,209.012c tat tat svapne 'py uparate manodṛṣṭir nirīkṣate
12,209.013a vyāpakaṃ sarvabhūteṣu vartate 'pratighaṃ manaḥ
12,209.013c manasy antarhitaṃ dvāraṃ deham āsthāya mānasam
12,209.014a yat tat sadasad avyaktaṃ svapity asmin nidarśanam
12,209.014b*0601_01 vyaktabhedam atīto 'sau cinmātraṃ paridṛśyate
12,209.014c sarvabhūtātmabhūtasthaṃ tad adhyātmaguṇaṃ viduḥ
12,209.015a lipseta manasā yaś ca saṃkalpād aiśvaraṃ guṇam
12,209.015c ātmaprabhāvāt taṃ vidyāt sarvā hy ātmani devatāḥ
12,209.016a evaṃ hi tapasā yuktam arkavat tamasaḥ param
12,209.016c trailokyaprakṛtir dehī tapasā taṃ maheśvaram
12,209.017a tapo hy adhiṣṭhitaṃ devais tapoghnam asurais tamaḥ
12,209.017c etad devāsurair guptaṃ tad āhur jñānalakṣaṇam
12,209.018a sattvaṃ rajas tamaś ceti devāsuraguṇān viduḥ
12,209.018c sattvaṃ devaguṇaṃ vidyād itarāv āsurau guṇau
12,209.018d*0602_01 sattvaṃ manas tathā buddhir devā ity abhiśabditāḥ
12,209.018d*0602_02 tair eva hi vṛtas tasmāj jñātvaivaṃ paramaṃ * *
12,209.018d*0602_03 nidrāvikalpena satāṃ * * viśati lokavat
12,209.018d*0602_04 svastho bhavati gūḍhātmā kaluṣaiḥ parivarjitaḥ
12,209.018d*0602_05 niśādikā ye kathitā lokānāṃ kaluṣā matāḥ
12,209.018d*0602_06 tair hīnaṃ yat puraṃ śuddhaṃ bāhyābhyantaravartinam
12,209.018d*0602_07 sadānandamayaṃ nityaṃ bhūtvā tat param anviyāt
12,209.018d*0602_08 evam ākhyātam atyarthaṃ brahmacaryam akalmaṣam
12,209.018d*0602_09 sarvasaṃyogahīnaṃ tad viṣṇvākhyaṃ paramaṃ padam
12,209.018d*0602_10 acintyam adbhutaṃ loke jñānena parivartate
12,209.019a brahma tat paramaṃ vedyam amṛtaṃ jyotir akṣaram
12,209.019c ye vidur bhāvitātmānas te yānti paramāṃ gatim
12,209.020a hetumac chakyam ākhyātum etāvaj jñānacakṣuṣā
12,209.020c pratyāhāreṇa vā śakyam avyaktaṃ brahma veditum
12,210.001 gurur uvāca
12,210.001a na sa veda paraṃ dharmaṃ yo na veda catuṣṭayam
12,210.001c vyaktāvyakte ca yat tattvaṃ saṃprāptaṃ paramarṣiṇā
12,210.002a vyaktaṃ mṛtyumukhaṃ vidyād avyaktam amṛtaṃ padam
12,210.002c pravṛttilakṣaṇaṃ dharmam ṛṣir nārāyaṇo 'bravīt
12,210.003a atraivāvasthitaṃ sarvaṃ trailokyaṃ sacarācaram
12,210.003c nivṛttilakṣaṇaṃ dharmam avyaktaṃ brahma śāśvatam
12,210.004a pravṛttilakṣaṇaṃ dharmaṃ prajāpatir athābravīt
12,210.004c pravṛttiḥ punarāvṛttir nivṛttiḥ paramā gatiḥ
12,210.005a tāṃ gatiṃ paramām eti nivṛttiparamo muniḥ
12,210.005c jñānatattvaparo nityaṃ śubhāśubhanidarśakaḥ
12,210.006a tad evam etau vijñeyāv avyaktapuruṣāv ubhau
12,210.006c avyaktapuruṣābhyāṃ tu yat syād anyan mahattaram
12,210.007a taṃ viśeṣam avekṣeta viśeṣeṇa vicakṣaṇaḥ
12,210.007c anādyantāv ubhāv etāv aliṅgau cāpy ubhāv api
12,210.008a ubhau nityau sūkṣmatarau mahadbhyaś ca mahattarau
12,210.008c sāmānyam etad ubhayor evaṃ hy anyad viśeṣaṇam
12,210.009a prakṛtyā sargadharmiṇyā tathā trividhasattvayā
12,210.009c viparītam ato vidyāt kṣetrajñasya ca lakṣaṇam
12,210.010a prakṛteś ca vikārāṇāṃ draṣṭāram aguṇānvitam
12,210.010b*0603_01 kṣetrajñam āhur jīvaṃ tu kartāraṃ guṇasaṃvṛtam
12,210.010b*0604_01 agrāhyaṃ yena jānanti taj jñanaṃ daṃśitaś ca tat
12,210.010b*0604_02 tenaiva daṃśito nityaṃ na guṇaḥ paribhūyate
12,210.010c agrāhyau puruṣāv etāv aliṅgatvād asaṃhitau
12,210.011a saṃyogalakṣaṇotpattiḥ karmajā gṛhyate yayā
12,210.011c karaṇaiḥ karmanirvṛttaiḥ kartā yad yad viceṣṭate
12,210.011e kīrtyate śabdasaṃjñābhiḥ ko 'ham eṣo 'py asāv iti
12,210.011f*0605_01 mamāpi kāyam iti ca tad ajño nityasaṃvṛtaḥ
12,210.012a uṣṇīṣavān yathā vastrais tribhir bhavati saṃvṛtaḥ
12,210.012c saṃvṛto 'yaṃ tathā dehī sattvarājasatāmasaiḥ
12,210.012d*0606_01 bhedavastu tv abhedena jānāti sa yadā pumān
12,210.012d*0606_02 tadā paraṃ parātmāsau bhavaty eva nirañjanaḥ
12,210.012d*0606_03 kriyāyoge ca bhedākhye bahu saṃkṣipyate kva cit
12,210.012d*0606_04 vasurudragaṇādyeṣu svānubhogena bhogataḥ
12,210.012d*0606_05 evam eṣa paraḥ sattvo nānārūpeṇa saṃsthitaḥ
12,210.012d*0606_06 saṃkṣipto dṛśyate paścād ekarūpeṇa viṣṭhitaḥ
12,210.013a tasmāc catuṣṭayaṃ vedyam etair hetubhir ācitam
12,210.013c yathāsaṃjño hy ayaṃ samyag antakāle na muhyati
12,210.013d*0607_01 vāyur vidho yathā bhānur viprakāśaṃ gamiṣyati
12,210.014a śriyaṃ divyām abhiprepsur brahma vāṅmanasā śuciḥ
12,210.014c śārīrair niyamair ugraiś caren niṣkalmaṣaṃ tapaḥ
12,210.015a trailokyaṃ tapasā vyāptam antarbhūtena bhāsvatā
12,210.015c sūryaś ca candramāś caiva bhāsatas tapasā divi
12,210.015d*0608_01 anyac ca dharmasāmyaṃ yat tapas tat kīrtyate punaḥ
12,210.016a pratāpas tapaso jñānaṃ loke saṃśabditaṃ tapaḥ
12,210.016c rajastamoghnaṃ yat karma tapasas tat svalakṣaṇam
12,210.016d*0609_01 tritayaṃ hy etad ākhyātaṃ yady asmād bhāsituṃ punaḥ
12,210.016d*0609_02 svabhāsā bhāsayaṃś cāpi candramā hy atra vartate
12,210.016d*0609_03 sūryayoge tu yaḥ saṃdhis tapaḥ sarvaṃ pradīpyate
12,210.017a brahmacaryam ahiṃsā ca śārīraṃ tapa ucyate
12,210.017c vāṅmanoniyamaḥ sāmyaṃ mānasaṃ tapa ucyate
12,210.018a vidhijñebhyo dvijātibhyo grāhyam annaṃ viśiṣyate
12,210.018c āhāraniyamenāsya pāpmā naśyati rājasaḥ
12,210.019a vaimanasyaṃ ca viṣaye yānty asya karaṇāni ca
12,210.019c tasmāt tanmātram ādadyād yāvad atra prayojanam
12,210.020a antakāle vayotkarṣāc chanaiḥ kuryād anāturaḥ
12,210.020c evaṃ yuktena manasā jñānaṃ tad upapadyate
12,210.021a rajasā cāpy ayaṃ dehī dehavāñ śabdavac caret
12,210.021c kāryair avyāhatamatir vairāgyāt prakṛtau sthitaḥ
12,210.021e ā dehād apramādāc ca dehāntād vipramucyate
12,210.022a hetuyuktaḥ sadotsargo bhūtānāṃ pralayas tathā
12,210.022c parapratyayasarge tu niyataṃ nātivartate
12,210.023a bhavāntaprabhavaprajñā āsate ye viparyayam
12,210.023c dhṛtyā dehān dhārayanto buddhisaṃkṣiptamānasāḥ
12,210.023e sthānebhyo dhvaṃsamānāś ca sūkṣmatvāt tān upāsate
12,210.024a yathāgamaṃ ca tat sarvaṃ buddhyā tan naiva budhyate
12,210.024c dehāntaṃ kaś cid anvāste bhāvitātmā nirāśrayaḥ
12,210.024e yukto dhāraṇayā kaś cit sattāṃ ke cid upāsate
12,210.025a abhyasyanti paraṃ devaṃ vidyutsaṃśabditākṣaram
12,210.025c antakāle hy upāsannās tapasā dagdhakilbiṣāḥ
12,210.026a sarva ete mahātmāno gacchanti paramāṃ gatim
12,210.026c sūkṣmaṃ viśeṣaṇaṃ teṣām avekṣec chāstracakṣuṣā
12,210.027a dehaṃ tu paramaṃ vidyād vimuktam aparigraham
12,210.027c antarikṣād anyataraṃ dhāraṇāsaktamānasam
12,210.028a martyalokād vimucyante vidyāsaṃyuktamānasāḥ
12,210.028c brahmabhūtā virajasas tato yānti parāṃ gatim
12,210.028d*0610_01 evam ekāyanaṃ dharmam āhur vedavido janāḥ
12,210.028d*0610_02 yathājñānam upāsantaḥ sarve yānti parāṃ gatim
12,210.029a kaṣāyavarjitaṃ jñānaṃ yeṣām utpadyate 'calam
12,210.029c te yānti paramāṃl lokān viśudhyanto yathābalam
12,210.030a bhagavantam ajaṃ divyaṃ viṣṇum avyaktasaṃjñitam
12,210.030c bhāvena yānti śuddhā ye jñānatṛptā nirāśiṣaḥ
12,210.031a jñātvātmasthaṃ hariṃ caiva nivartante na te 'vyayāḥ
12,210.031c prāpya tat paramaṃ sthānaṃ modante 'kṣaram avyayam
12,210.032a etāvad etad vijñānam etad asti ca nāsti ca
12,210.032c tṛṣṇābaddhaṃ jagat sarvaṃ cakravat parivartate
12,210.033a bisatantur yathaivāyam antaḥsthaḥ sarvato bise
12,210.033c tṛṣṇātantur anādyantas tathā dehagataḥ sadā
12,210.034a sūcyā sūtraṃ yathā vastre saṃsārayati vāyakaḥ
12,210.034c tadvat saṃsārasūtraṃ hi tṛṣṇāsūcyā nibadhyate
12,210.034d*0611_01 itas tataḥ samāhṛtya rūpaṃ nirvartayiṣyati
12,210.035a vikāraṃ prakṛtiṃ caiva puruṣaṃ ca sanātanam
12,210.035c yo yathāvad vijānāti sa vitṛṣṇo vimucyate
12,210.036a prakāśaṃ bhagavān etad ṛṣir nārāyaṇo 'mṛtam
12,210.036c bhūtānām anukampārthaṃ jagāda jagato hitam
12,211.001 yudhiṣṭhira uvāca
12,211.001a kena vṛttena vṛttajño janako mithilādhipaḥ
12,211.001c jagāma mokṣaṃ dharmajño bhogān utsṛjya mānuṣān
12,211.002 bhīṣma uvāca
12,211.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,211.002c yena vṛttena vṛttajñaḥ sa jagāma mahat sukham
12,211.003a janako janadevas tu mithilāyāṃ janādhipaḥ
12,211.003c aurdhvadehikadharmāṇām āsīd yukto vicintane
12,211.004a tasya sma śatam ācāryā vasanti satataṃ gṛhe
12,211.004c darśayantaḥ pṛthag dharmān nānāpāṣaṇḍavādinaḥ
12,211.005a sa teṣāṃ pretyabhāve ca pretyajātau viniścaye
12,211.005c āgamasthaḥ sa bhūyiṣṭham ātmatattve na tuṣyati
12,211.006a tatra pañcaśikho nāma kāpileyo mahāmuniḥ
12,211.006c paridhāvan mahīṃ kṛtsnāṃ jagāma mithilām api
12,211.007a sarvasaṃnyāsadharmāṇāṃ tattvajñānaviniścaye
12,211.007c suparyavasitārthaś ca nirdvaṃdvo naṣṭasaṃśayaḥ
12,211.008a ṛṣīṇām āhur ekaṃ yaṃ kāmād avasitaṃ nṛṣu
12,211.008c śāśvataṃ sukham atyantam anvicchan sa sudurlabham
12,211.009a yam āhuḥ kapilaṃ sāṃkhyāḥ paramarṣiṃ prajāpatim
12,211.009c sa manye tena rūpeṇa vismāpayati hi svayam
12,211.010a āsureḥ prathamaṃ śiṣyaṃ yam āhuś cirajīvinam
12,211.010c pañcasrotasi yaḥ satram āste varṣasahasrikam
12,211.011a taṃ samāsīnam āgamya maṇḍalaṃ kāpilaṃ mahat
12,211.011b*0612_01 pañcasrotasi niṣṇātaḥ pañcarātraviśāradaḥ
12,211.011b*0612_02 pañcajñaḥ pañcakṛt pañcaguṇaḥ pañcaśikhaḥ smṛtaḥ
12,211.011c puruṣāvastham avyaktaṃ paramārthaṃ nibodhayat
12,211.012a iṣṭisatreṇa saṃsiddho bhūyaś ca tapasā muniḥ
12,211.012c kṣetrakṣetrajñayor vyaktiṃ bubudhe devadarśanaḥ
12,211.013a yat tad ekākṣaraṃ brahma nānārūpaṃ pradṛśyate
12,211.013b*0613_01 tan me brūhi dvijaśreṣṭha tvaṃ hi vettāsya tattvataḥ
12,211.013b*0613_02 evaṃ pṛṣṭaḥ pañcaśikhaḥ saṃprahṛṣṭatanūruhaḥ
12,211.013b*0614_01 bodhāyanaparān viprān ṛṣibhāvam upāgataḥ
12,211.013c āsurir maṇḍale tasmin pratipede tad avyayam
12,211.014a tasya pañcaśikhaḥ śiṣyo mānuṣyā payasā bhṛtaḥ
12,211.014c brāhmaṇī kapilā nāma kā cid āsīt kuṭumbinī
12,211.015a tasyāḥ putratvam āgamya striyāḥ sa pibati stanau
12,211.015c tataḥ sa kāpileyatvaṃ lebhe buddhiṃ ca naiṣṭhikīm
12,211.016a etan me bhagavān āha kāpileyāya saṃbhavam
12,211.016c tasya tat kāpileyatvaṃ sarvavittvam anuttamam
12,211.017a sāmānyaṃ kapilo jñātvā dharmajñānām anuttamam
12,211.017c upetya śatam ācāryān mohayām āsa hetubhiḥ
12,211.017d*0615_01 nirākariṣṇus tān sarvāṃs teṣāṃ hetuguṇān bahūn
12,211.017d*0615_02 śrāvayām āsa matimān muniḥ pañcaśikho nṛpa
12,211.018a janakas tv abhisaṃraktaḥ kāpileyānudarśanāt
12,211.018c utsṛjya śatam ācāryān pṛṣṭhato 'nujagāma tam
12,211.019a tasmai paramakalpāya praṇatāya ca dharmataḥ
12,211.019c abravīt paramaṃ mokṣaṃ yat tat sāṃkhyaṃ vidhīyate
12,211.020a jātinirvedam uktvā hi karmanirvedam abravīt
12,211.020c karmanirvedam uktvā ca sarvanirvedam abravīt
12,211.021a yadarthaṃ karmasaṃsargaḥ karmaṇāṃ ca phalodayaḥ
12,211.021c tad anāśvāsikaṃ moghaṃ vināśi calam adhruvam
12,211.022a dṛśyamāne vināśe ca pratyakṣe lokasākṣike
12,211.022c āgamāt param astīti bruvann api parājitaḥ
12,211.023a anātmā hy ātmano mṛtyuḥ kleśo mṛtyur jarāmayaḥ
12,211.023c ātmānaṃ manyate mohāt tad asamyak paraṃ matam
12,211.024a atha ced evam apy asti yal loke nopapadyate
12,211.024c ajaro 'yam amṛtyuś ca rājāsau manyate tathā
12,211.025a asti nāstīti cāpy etat tasminn asati lakṣaṇe
12,211.025c kim adhiṣṭhāya tad brūyāl lokayātrāviniścayam
12,211.026a pratyakṣaṃ hy etayor mūlaṃ kṛtāntaitihyayor api
12,211.026c pratyakṣo hy āgamo 'bhinnaḥ kṛtānto vā na kiṃ cana
12,211.027a yatra tatrānumāne 'sti kṛtaṃ bhāvayate 'pi vā
12,211.027c anyo jīvaḥ śarīrasya nāstikānāṃ mate smṛtaḥ
12,211.028a reto vaṭakaṇīkāyāṃ ghṛtapākādhivāsanam
12,211.028c jātismṛtir ayaskāntaḥ sūryakānto 'mbubhakṣaṇam
12,211.029a pretya bhūtātyayaś caiva devatābhyupayācanam
12,211.029c mṛte karmanivṛttiś ca pramāṇam iti niścayaḥ
12,211.030a na tv ete hetavaḥ santi ye ke cin mūrtisaṃsthitāḥ
12,211.030c amartyasya hi martyena sāmānyaṃ nopapadyate
12,211.031a avidyākarmaceṣṭānāṃ ke cid āhuḥ punarbhavam
12,211.031c kāraṇaṃ lobhamohau tu doṣāṇāṃ ca niṣevaṇam
12,211.032a avidyāṃ kṣetram āhur hi karma bījaṃ tathā kṛtam
12,211.032c tṛṣṇāsaṃjananaṃ sneha eṣa teṣāṃ punarbhavaḥ
12,211.033a tasmin vyūḍhe ca dagdhe ca citte maraṇadharmiṇi
12,211.033c anyo 'nyāj jāyate dehas tam āhuḥ sattvasaṃkṣayam
12,211.034a yadā sa rūpataś cānyo jātitaḥ śrutito 'rthataḥ
12,211.034c katham asmin sa ity eva saṃbandhaḥ syād asaṃhitaḥ
12,211.035a evaṃ sati ca kā prītir dānavidyātapobalaiḥ
12,211.035c yad anyācaritaṃ karma sarvam anyaḥ prapadyate
12,211.036a yadā hy ayam ihaivānyaiḥ prākṛtair duḥkhito bhavet
12,211.036c sukhitair duḥkhitair vāpi dṛśyo 'py asya vinirṇayaḥ
12,211.037a tathā hi musalair hanyuḥ śarīraṃ tat punar bhavet
12,211.037c pṛthag jñānaṃ yad anyac ca yenaitan nopalabhyate
12,211.038a ṛtuḥ saṃvatsaras tithyaḥ śītoṣṇe ca priyāpriye
12,211.038c yathātītāni paśyanti tādṛśaḥ sattvasaṃkṣayaḥ
12,211.039a jarayā hi parītasya mṛtyunā vā vināśinā
12,211.039c durbalaṃ durbalaṃ pūrvaṃ gṛhasyeva vinaśyati
12,211.040a indriyāṇi mano vāyuḥ śoṇitaṃ māṃsam asthi ca
12,211.040c ānupūrvyā vinaśyanti svaṃ dhātum upayānti ca
12,211.041a lokayātrāvidhānaṃ ca dānadharmaphalāgamaḥ
12,211.041c yadarthaṃ vedaśabdāś ca vyavahārāś ca laukikāḥ
12,211.042a iti samyaṅ manasy ete bahavaḥ santi hetavaḥ
12,211.042c etad astīdam astīti na kiṃ cit pratipadyate
12,211.043a teṣāṃ vimṛśatām evaṃ tat tat samabhidhāvatām
12,211.043c kva cin niviśate buddhis tatra jīryati vṛkṣavat
12,211.044a evam arthair anarthaiś ca duḥkhitāḥ sarvajantavaḥ
12,211.044c āgamair apakṛṣyante hastipair hastino yathā
12,211.044d*0616_01 na jātu kāmaḥ kāmānām upabhogena śāmyati
12,211.044d*0616_02 haviṣā kṛṣṇavartmeva bhūya evābhivardhate
12,211.045a arthāṃs tathātyantasukhāvahāṃś ca; lipsanta ete bahavo viśulkāḥ
12,211.045c mahattaraṃ duḥkham abhiprapannā; hitvāmiṣaṃ mṛtyuvaśaṃ prayānti
12,211.046a vināśino hy adhruvajīvitasya; kiṃ bandhubhir mitraparigrahaiś ca
12,211.046c vihāya yo gacchati sarvam eva; kṣaṇena gatvā na nivartate ca
12,211.047a bhūvyomatoyānalavāyavo hi; sadā śarīraṃ paripālayanti
12,211.047c itīdam ālakṣya kuto ratir bhaved; vināśino hy asya na śarma vidyate
12,211.048a idam anupadhi vākyam acchalaṃ; paramanirāmayam ātmasākṣikam
12,211.048c narapatir abhivīkṣya vismitaḥ; punar anuyoktum idaṃ pracakrame
12,211.048d@018_0000 bhīṣma uvāca
12,211.048d@018_0001 janako naradevas tu jñāpitaḥ paramarṣiṇā
12,211.048d@018_0002 punar evānupapraccha sāṃparāye bhavābhavau
12,211.048d@018_0003 bhagavan yad idaṃ pretya saṃjñā bhavati kasya cit
12,211.048d@018_0004 evaṃ sati kim ajñānaṃ jñānaṃ vā kiṃ kariṣyati
12,211.048d@018_0005 vivādād eva siddho 'sau kāraṇasyeva vedanā
12,211.048d@018_0005 pañcaśikha uvāca
12,211.048d@018_0006 cetano vidyate hy atra haitukaṃ ca manogatam
12,211.048d@018_0007 āgamād eva siddho 'sau svataḥsiddha iti śrutiḥ
12,211.048d@018_0008 vartate pṛthag anyonyaṃ na hy apāśritya karmasu
12,211.048d@018_0009 cetano hy aṃśavas tatra svamūrtaṃ dhārayanty ataḥ
12,211.048d@018_0010 svabhāvaṃ pauruṣaṃ karma hy ātmānaṃ tam upāśritāḥ
12,211.048d@018_0011 tam āśritya pravartante dehino dehabandhanāḥ
12,211.048d@018_0012 guṇajñānam abhijñānaṃ yasya liṅgā na śabdavat
12,211.048d@018_0013 pṛthivyādiṣu bhūteṣu tat tad āhur nidarśanam
12,211.048d@018_0014 ātmāsau vartate bhinnas tatra tatra samanvitaḥ
12,211.048d@018_0015 paramātmā tathaivaiko dehe 'sminn iti vai śrutiḥ
12,211.048d@018_0016 ākāśaṃ vāyur ūṣmā ca sneho yac cāpi pārthivam
12,211.048d@018_0017 yathā tridhā pravartante tathāsau puruṣaḥ smṛtaḥ
12,211.048d@018_0018 payasy antarhitaṃ yadvat tadvad vyāptaṃ mahātmakam
12,211.048d@018_0019 pūrvaṃ naiśvaryayogena tasmād etan na śeṣavān
12,211.048d@018_0020 śabdaḥ kālaḥ kriyā deho mamaikasyaiva kalpanā
12,211.048d@018_0021 svabhāvaṃ tanmayaṃ tv etan māyārūpaṃ tu bhedavat
12,211.048d@018_0022 nānākhyaṃ paramaṃ śuddhaṃ nirvikalpaṃ parātmakam
12,211.048d@018_0023 liṅgādi devamadhyās te jñānaṃ devasya tat tathā
12,211.048d@018_0024 cinmayo 'yaṃ hi nādākhyaḥ śabdaś cāsau mano mahān
12,211.048d@018_0025 gatimān uta saṃdhatte varṇavat tat padānvitam
12,211.048d@018_0026 kāyo nāsti ca teṣāṃ vai avakāśas tathā param
12,211.048d@018_0027 ete noḍhā iti cākhyātāḥ sarve te dharmadūṣakāḥ
12,211.048d@018_0028 anubandhān na vijñānaṃ jñānato dhruvam avyayam
12,211.048d@018_0029 nānābhedavikalpena yeṣām ātmā smṛtaḥ sadā
12,211.048d@018_0030 prakṛter aparas teṣāṃ bahavo hy ātmavādinaḥ
12,211.048d@018_0031 virodho hy ātmasanmāyāṃ na teṣāṃ siddha eva hi
12,211.048d@018_0032 anyadā ca gṛhītai* vedabāhyās tataḥ smṛtāḥ
12,211.048d@018_0033 ekānekātmakaṃ teṣāṃ pratiṣedho hi bhedanut
12,211.048d@018_0034 tasmād vedasya hṛdayam advaidhyam iti viddhi tat
12,211.048d@018_0035 vedādṛṣṭer ayaṃ lokaḥ sarvārtheṣu pravartate
12,211.048d@018_0036 tasmāc ca smṛtayo jātāḥ setihāsāḥ pṛthagvidhāḥ
12,211.048d@018_0037 na yan na sādhyaṃ tad brahma nādimadhyaṃ na cāntavat
12,211.048d@018_0038 indriyāṇi sabhūtāni parā ca prakṛtir manaḥ
12,211.048d@018_0039 ātmā ca paramaḥ śuddhaḥ prokto 'sau paramaḥ pumān
12,211.048d@018_0040 utpattilakṣaṇaṃ cedaṃ viparītam athobhayoḥ
12,211.048d@018_0041 yo vetti prakṛtiṃ nityaṃ tathā caivātmanas tu tām
12,211.048d@018_0042 pradahaty eṣa karmākhyaṃ dāvodbhūta ivānalaḥ
12,211.048d@018_0043 cinmātraparamaḥ śuddhaḥ sarvākṛtiṣu vartate
12,211.048d@018_0044 ākāśakalpaṃ vimalaṃ nānāśaktisamanvitam
12,211.048d@018_0045 tāpanaṃ sarvabhūtānāṃ jyotiṣāṃ madhyamasthitim
12,211.048d@018_0046 duḥkham āste sa nirduḥkhas tad vidvān na ca lipyati
12,211.048d@018_0047 asāv aśnāti yadvat tad bhramaro 'śnāti yan madhu
12,211.048d@018_0048 evam eṣa mahān ātmā nātmā tad avabudhyate
12,211.048d@018_0049 evaṃbhūtas tvam ity atra svādhīto budhyate param
12,211.048d@018_0050 budhasya bodhanaṃ tatra kriyate sadbhir ity uta
12,211.048d@018_0051 na budhasyeti vai kaś cin na tathāvac chruṇuṣva me
12,211.048d@018_0052 śokam asya na gatvā te śāstrāṇāṃ śāstradasyavaḥ
12,211.048d@018_0053 lokaṃ nighnanti saṃbhinnā jñātino 'tra vadanty uta
12,211.048d@018_0054 evaṃ tasya vibhoḥ kṛtyaṃ dhātur asya mahātmanaḥ
12,211.048d@018_0055 kṣamanti te mahātmānaḥ sarvadvaṃdvavivarjitāḥ
12,211.048d@018_0056 ato 'nyathā mahātmānam anyathā pratipadyate
12,211.048d@018_0057 kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā
12,211.048d@018_0058 tasya saṃyogayogena śucir apy aśucir bhavet
12,211.048d@018_0059 aśuciś ca śuciś cāpi jñānād dehādayo yathā
12,211.048d@018_0060 dṛśyaṃ na caiva dṛṣṭaṃ syād dṛṣṭaṃ dṛśyaṃ tu naiva ca
12,211.048d@018_0061 atītatritayaḥ siddho jñānarūpeṇa sarvadā
12,211.048d@018_0062 evaṃ na pratipadyante rāgamohamadānvitāḥ
12,211.048d@018_0063 vedabāhyā durātmānaḥ saṃsāre duḥkhabhāginaḥ
12,211.048d@018_0064 āgamānugatajñānā buddhiyuktā bhavanti te
12,211.048d@018_0065 buddhyā bhavati buddhyāttaṃ yad buddhaṃ cātmarūpavat
12,211.048d@018_0066 tamasy andhe na saṃdehāt paraṃ yānti na saṃśayaḥ
12,211.048d@018_0067 nityanaimittikān kṛtvā pāpahānim avāpya ca
12,211.048d@018_0068 śuddhasattvā mahātmāno jñānanirdhūtakalmaṣāḥ
12,211.048d@018_0069 asaktāḥ parivartante saṃsaranty atha vāyuvat
12,211.048d@018_0070 na yujyante 'tha vā kleśair ahaṃbhāvodbhavaiḥ saha
12,211.048d@018_0071 itas tataḥ samāhṛtya jñānaṃ nirvarṇayanty uta
12,211.048d@018_0072 jñānānvitas tamo hanyād arkavat sa mahāmatiḥ
12,211.048d@018_0073 evam ātmānam anvīkṣya nānāduḥkhasamanvitam
12,211.048d@018_0074 dehaṃ paṅkamale magnaṃ nirmalaṃ paramārthataḥ
12,211.048d@018_0075 tam eva sarvaduḥkhāt tu mocayet paramātmavān
12,211.048d@018_0076 brahmacaryavratopetaḥ sarvasaṅgabahiṣkṛtaḥ
12,211.048d@018_0077 laghvāhāro viśuddhātmā paraṃ nirvāṇam ṛcchati
12,211.048d@018_0078 indriyāṇi mano vāyuḥ śoṇitaṃ māṃsam asthi ca
12,211.048d@018_0079 ānupūrvyād vinaśyanti svaṃ dhātum upayānti ca
12,211.048d@018_0080 kāraṇānugataṃ kāryaṃ yadi tac ca vinaśyati
12,211.048d@018_0081 aliṅgasya kathaṃ liṅgaṃ yujyate tan mṛṣā dṛḍham
12,211.048d@018_0082 na tv eva hetavaḥ santi ye ke cin mūrtisaṃsthitāḥ
12,211.048d@018_0083 amartyasya ca martyena sāmānyaṃ nopapadyate
12,211.048d@018_0084 lokadṛṣṭo yathā jāteḥ svedajaḥ puruṣaḥ striyām
12,211.048d@018_0085 kṛtānusmaraṇāt siddho vedagamyaḥ paraḥ pumān
12,211.048d@018_0086 pratyakṣānugato vedo nāmahetubhir iṣyate
12,211.048d@018_0087 yathā śākhā hi vai śākhā taroḥ saṃbadhyate tadā
12,211.048d@018_0088 śrutyā tathā paro 'py ātmā dṛśyate so 'py aliṅgavān
12,211.048d@018_0089 aliṅgasādhyaṃ tad brahma bahavaḥ santi hetavaḥ
12,211.048d@018_0090 lokayātrāvidhānaṃ ca dānadharmaphalāgamaḥ
12,211.048d@018_0091 tadarthaṃ vedaśabdāś ca vyavahārāś ca laukikāḥ
12,211.048d@018_0092 iti samyaṅ manasy ete bahavaḥ santi hetavaḥ
12,211.048d@018_0093 etad astīdam astīti na kiṃ cit pratidṛśyate
12,211.048d@018_0094 teṣāṃ vimṛśatām evaṃ tat tat samabhidhāvatām
12,211.048d@018_0095 kva cin niviśate buddhis tatra jīryati vṛkṣavat
12,211.048d@018_0096 evam arthair anarthaiś ca duḥkhitāḥ sarvajantavaḥ
12,211.048d@018_0097 āgamair apakṛṣyanti hastino hastipair yathā
12,211.048d@018_0098 na jātu kāmaḥ kāmānām upabhogena śāmyati
12,211.048d@018_0099 haviṣā kṛṣṇavartmeva bhūya evābhivardhate
12,211.048d@018_0100 arthāṃs tathātyantaduḥkhāvahāṃś ca
12,211.048d@018_0101 lipsanta eke bahavo viśuṣkāḥ
12,211.048d@018_0102 mahattaraṃ duḥkham abhiprapannā
12,211.048d@018_0103 hitvā sukhaṃ mṛtyuvaśaṃ prayānti
12,211.048d@018_0104 vināśino hy adhruvajīvitasya
12,211.048d@018_0105 kiṃ bandhubhir mantraparigrahaiś ca
12,211.048d@018_0106 vihāya yo gacchati sarvam eva
12,211.048d@018_0107 kṣaṇena gatvā na nivartate ca
12,211.048d@018_0108 khaṃ bhūmitoyānalavāyavo hi
12,211.048d@018_0109 sadā śarīraṃ pratipālayanti
12,211.048d@018_0110 itīdam ālakṣya kuto ratir bhaved
12,211.048d@018_0111 vināśino hy asya na karma vidyate
12,211.048d@018_0111 bhīṣma uvāca
12,211.048d@018_0112 idam anupadhivākyam acchalaṃ
12,211.048d@018_0113 paramanirāmayam ātmasākṣikam
12,211.048d@018_0114 narapatir anuvīkṣya vismitaḥ
12,211.048d@018_0115 punar anuyoktum idaṃ pracakrame
12,212.001 bhīṣma uvāca
12,212.001a janako janadevas tu jñāpitaḥ paramarṣiṇā
12,212.001c punar evānupapraccha sāṃparāye bhavābhavau
12,212.002a bhagavan yad idaṃ pretya saṃjñā bhavati kasya cit
12,212.002c evaṃ sati kim ajñānaṃ jñānaṃ vā kiṃ kariṣyati
12,212.003a sarvam ucchedaniṣṭhaṃ syāt paśya caitad dvijottama
12,212.003c apramattaḥ pramatto vā kiṃ viśeṣaṃ kariṣyati
12,212.004a asaṃsargo hi bhūteṣu saṃsargo vā vināśiṣu
12,212.004c kasmai kriyeta kalpena niścayaḥ ko 'tra tattvataḥ
12,212.005a tamasā hi praticchannaṃ vibhrāntam iva cāturam
12,212.005c punaḥ praśamayan vākyaiḥ kaviḥ pañcaśikho 'bravīt
12,212.006a ucchedaniṣṭhā nehāsti bhāvaniṣṭhā na vidyate
12,212.006c ayaṃ hy api samāhāraḥ śarīrendriyacetasām
12,212.006e vartate pṛthag anyonyam apy apāśritya karmasu
12,212.007a dhātavaḥ pañcaśākho 'yaṃ khaṃ vāyur jyotir ambu bhūḥ
12,212.007c te svabhāvena tiṣṭhanti viyujyante svabhāvataḥ
12,212.008a ākāśaṃ vāyur ūṣmā ca sneho yac cāpi pārthivam
12,212.008c eṣa pañcasamāhāraḥ śarīram iti naikadhā
12,212.008d*0617_01 ahaṃvācyaṃ dvijānāṃ yad viśiṣṭaṃ buddhirūpavat
12,212.008d*0617_02 vācām agocaraṃ nityaṃ jñeyam evaṃ bhaviṣyati
12,212.008d*0617_03 jñānaṃ jñeyaṃ tathājñānaṃ trividhaṃ jñānam ucyate
12,212.008e jñānam ūṣmā ca vāyuś ca trividhaḥ karmasaṃgrahaḥ
12,212.009a indriyāṇīndriyārthāś ca svabhāvaś cetanā manaḥ
12,212.009c prāṇāpānau vikāraś ca dhātavaś cātra niḥsṛtāḥ
12,212.009d*0618_01 prāṇādayas tathā sparśā na saṃbādhagatās tathā
12,212.009d*0618_02 putrādhīnaṃ bhaviṣyeta cinmātraḥ sa paraḥ pumān
12,212.010a śravaṇaṃ sparśanaṃ jihvā dṛṣṭir nāsā tathaiva ca
12,212.010c indriyāṇīti pañcaite cittapūrvaṃgamā guṇāḥ
12,212.011a tatra vijñānasaṃyuktā trividhā vedanā dhruvā
12,212.011c sukhaduḥkheti yām āhur aduḥkhety asukheti ca
12,212.012a śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca mūrty atha
12,212.012c ete hy āmaraṇāt pañca ṣaḍguṇā jñānasiddhaye
12,212.013a teṣu karmanisargaś ca sarvatattvārthaniścayaḥ
12,212.013c tam āhuḥ paramaṃ śukraṃ buddhir ity avyayaṃ mahat
12,212.013c*0619_01 **** **** pāre ca rajasaḥ prabhum
12,212.013c*0619_02 virāgād vartate tasmin mano rajasi nityagam
12,212.013c*0619_03 tasmin prasanne saṃpaśyed
12,212.014a imaṃ guṇasamāhāram ātmabhāvena paśyataḥ
12,212.014c asamyag darśanair duḥkham anantaṃ nopaśāmyati
12,212.014d*0620_01 tasmād eteṣu medhāvī na prasajyeta buddhimān
12,212.015a anātmeti ca yad dṛṣṭaṃ tenāhaṃ na mamety api
12,212.015c vartate kim adhiṣṭhānā prasaktā duḥkhasaṃtatiḥ
12,212.016a tatra samyaṅ mano nāma tyāgaśāstram anuttamam
12,212.016c śṛṇu yat tava mokṣāya bhāṣyamāṇaṃ bhaviṣyati
12,212.017a tyāga eva hi sarveṣām uktānām api karmaṇām
12,212.017c nityaṃ mithyāvinītānāṃ kleśo duḥkhāvaho mataḥ
12,212.018a dravyatyāge tu karmāṇi bhogatyāge vratāny api
12,212.018c sukhatyāge tapoyogaḥ sarvatyāge samāpanā
12,212.019a tasya mārgo 'yam advaidhaḥ sarvatyāgasya darśitaḥ
12,212.019c viprahāṇāya duḥkhasya durgatir hy anyathā bhavet
12,212.019d*0621_01 śete jarāmṛtyubhayair vimuktaḥ
12,212.019d*0621_02 kṣīṇe puṇye vigate ca pāpe
12,212.019d*0621_03 taponimitte vigate ca niṣṭhe
12,212.019d*0621_04 phale yathākāśam aliṅga eva
12,212.020a pañca jñānendriyāṇy uktvā manaḥṣaṣṭhāni cetasi
12,212.020c manaḥṣaṣṭhāni vakṣyāmi pañca karmendriyāṇi tu
12,212.021a hastau karmendriyaṃ jñeyam atha pādau gatīndriyam
12,212.021c prajanānandayoḥ śepho visarge pāyur indriyam
12,212.022a vāk tu śabdaviśeṣārthaṃ gatiṃ pañcānvitāṃ viduḥ
12,212.022c evam ekādaśaitāni buddhyā tv avasṛjen manaḥ
12,212.023a karṇau śabdaś ca cittaṃ ca trayaḥ śravaṇasaṃgrahe
12,212.023c tathā sparśe tathā rūpe tathaiva rasagandhayoḥ
12,212.023d*0622_01 cakṣū rūpaṃ tathā cittaṃ trayo darśanasaṃgrahe
12,212.023d*0622_02 nāsā gandhas tathā cittaṃ trayo ghrāṇasya saṃgrahe
12,212.023d*0622_03 tvacaḥ sparśaṃ tathā cittaṃ trayaḥ sparśanasaṃgrahe
12,212.023d*0622_04 jihvā rasas tathā cittaṃ trayo rasanasaṃgrahe
12,212.024a evaṃ pañcatrikā hy ete guṇās tad upalabdhaye
12,212.024c yena yas trividho bhāvaḥ paryāyāt samupasthitaḥ
12,212.025a sāttviko rājasaś caiva tāmasaś caiva te trayaḥ
12,212.025c trividhā vedanā yeṣu prasūtā sarvasādhanā
12,212.026a praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā
12,212.026c akutaś cit kutaś cid vā cittataḥ sāttviko guṇaḥ
12,212.027a atuṣṭiḥ paritāpaś ca śoko lobhas tathākṣamā
12,212.027c liṅgāni rajasas tāni dṛśyante hetvahetutaḥ
12,212.028a avivekas tathā mohaḥ pramādaḥ svapnatandritā
12,212.028c kathaṃ cid api vartante vividhās tāmasā guṇāḥ
12,212.029a tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet
12,212.029c vartate sāttviko bhāva ity apekṣeta tat tathā
12,212.030a yat tu saṃtāpasaṃyuktam aprītikaram ātmanaḥ
12,212.030c pravṛttaṃ raja ity eva tatas tad abhicintayet
12,212.031a atha yan mohasaṃyuktaṃ kāye manasi vā bhavet
12,212.031c apratarkyam avijñeyaṃ tamas tad upadhārayet
12,212.032a tad dhi śrotrāśrayaṃ bhūtaṃ śabdaḥ śrotraṃ samāśritaḥ
12,212.032c nobhayaṃ śabdavijñāne vijñānasyetarasya vā
12,212.033a evaṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī
12,212.033c sparśe rūpe rase gandhe tāni ceto manaś ca tat
12,212.034a svakarmayugapadbhāvo daśasv eteṣu tiṣṭhati
12,212.034c cittam ekādaśaṃ viddhi buddhir dvādaśamī bhavet
12,212.035a teṣām ayugapadbhāve ucchedo nāsti tāmasaḥ
12,212.035c āsthito yugapadbhāve vyavahāraḥ sa laukikaḥ
12,212.036a indriyāṇy avasṛjyāpi dṛṣṭvā pūrvaṃ śrutāgamam
12,212.036c cintayan nānuparyeti tribhir evānvito guṇaiḥ
12,212.037a yat tamopahataṃ cittam āśu saṃcāram adhruvam
12,212.037c karoty uparamaṃ kāle tad āhus tāmasaṃ sukham
12,212.038a yad yad āgamasaṃyuktaṃ na kṛtsnam upaśāmyati
12,212.038c atha tatrāpy upādatte tamo vyaktam ivānṛtam
12,212.039a evam eṣa prasaṃkhyātaḥ svakarmapratyayī guṇaḥ
12,212.039c kathaṃ cid vartate samyak keṣāṃ cid vā na vartate
12,212.039d*0623_01 aham ity eṣa vai bhāvo nānyatra pratitiṣṭhati
12,212.039d*0623_02 yasya bhāvo dṛḍho nityaṃ sa vai vidvāṃs tathetaraḥ
12,212.039d*0623_03 dehadharmas tathā nityaṃ sarvabhūteṣu vai dṛḍhaḥ
12,212.039d*0623_04 etenaivānumānena tyājyo dharmas tathā hy asau
12,212.039d*0623_05 jñānena mucyate jantur dharmātmā jñānavān bhavet
12,212.039d*0623_06 dharmeṇa dhāryate lokaḥ sarvaṃ dharme pratiṣṭhitam
12,212.039d*0623_07 sarvārthajanakaś caiva dharmaḥ sarvasya kāraṇam
12,212.039d*0623_08 sarvo hi dṛśyate loke na sarvārthaḥ kathaṃ cana
12,212.039d*0623_09 sarvatyāge kṛte tasmāt paramātmā prasīdati
12,212.039d*0623_10 vyaktād avyaktam atulaṃ lokeṣu parivartate
12,212.040a evam āhuḥ samāhāraṃ kṣetram adhyātmacintakāḥ
12,212.040c sthito manasi yo bhāvaḥ sa vai kṣetrajña ucyate
12,212.041a evaṃ sati ka ucchedaḥ śāśvato vā kathaṃ bhavet
12,212.041c svabhāvād vartamāneṣu sarvabhūteṣu hetutaḥ
12,212.042a yathārṇavagatā nadyo vyaktīr jahati nāma ca
12,212.042c na ca svatāṃ niyacchanti tādṛśaḥ sattvasaṃkṣayaḥ
12,212.043a evaṃ sati kutaḥ saṃjñā pretyabhāve punar bhavet
12,212.043c pratisaṃmiśrite jīve gṛhyamāṇe ca madhyataḥ
12,212.044a imāṃ tu yo veda vimokṣabuddhim; ātmānam anvicchati cāpramattaḥ
12,212.044c na lipyate karmaphalair aniṣṭaiḥ; patraṃ bisasyeva jalena siktam
12,212.045a dṛḍhaiś ca pāśair bahubhir vimuktaḥ; prajānimittair api daivataiś ca
12,212.045c yadā hy asau sukhaduḥkhe jahāti; muktas tadāgryāṃ gatim ety aliṅgaḥ
12,212.045e śrutipramāṇāgamamaṅgalaiś ca; śete jarāmṛtyubhayād atītaḥ
12,212.046a kṣīṇe ca puṇye vigate ca pāpe; tatonimitte ca phale vinaṣṭe
12,212.046c alepam ākāśam aliṅgam evam; āsthāya paśyanti mahad dhy asaktāḥ
12,212.047a yathorṇanābhiḥ parivartamānas; tantukṣaye tiṣṭhati pātyamānaḥ
12,212.047c tathā vimuktaḥ prajahāti duḥkhaṃ; vidhvaṃsate loṣṭa ivādrim arcchan
12,212.048a yathā ruruḥ śṛṅgam atho purāṇaṃ; hitvā tvacaṃ vāpy urago yathāvat
12,212.048c vihāya gacchaty anavekṣamāṇas; tathā vimukto vijahāti duḥkham
12,212.049a drumaṃ yathā vāpy udake patantam; utsṛjya pakṣī prapataty asaktaḥ
12,212.049c tathā hy asau sukhaduḥkhe vihāya; muktaḥ parārdhyāṃ gatim ety aliṅgaḥ
12,212.049d*0624_01 imān svalokān anupaśya sarvān
12,212.049d*0624_02 vrajan yathākāśam ivāptakāmaḥ
12,212.049d*0624_03 imāṃ hi gāthāṃ pralapan yathāsti
12,212.049d*0624_04 samastasaṃkalpaviśeṣamuktaḥ
12,212.049d*0624_05 ahaṃ hi sarvaṃ kila sarvabhāve
12,212.049d*0624_06 hy ahaṃ tadantar hy aham eva bhoktā
12,212.050a api ca bhavati maithilena gītaṃ; nagaram upāhitam agninābhivīkṣya
12,212.050c na khalu mama tuṣo 'pi dahyate 'tra; svayam idam āha kila sma bhūmipālaḥ
12,212.051a idam amṛtapadaṃ videharājaḥ; svayam iha pañcaśikhena bhāṣyamāṇaḥ
12,212.051c nikhilam abhisamīkṣya niścitārthaṃ; paramasukhī vijahāra vītaśokaḥ
12,212.052a imaṃ hi yaḥ paṭhati vimokṣaniścayaṃ; na hīyate satatam avekṣate tathā
12,212.052c upadravān nānubhavaty aduḥkhitaḥ; pramucyate kapilam ivaitya maithilaḥ
12,212.052d@019_0000 yudhiṣṭhira uvāca
12,212.052d@019_0001 kiṃkāraṇaṃ mahāprājña dahyamānaś ca maithilaḥ
12,212.052d@019_0002 bhīṣma uvāca
12,212.052d@019_0002 mithilāṃ neha dharmātmā prāha vīkṣya vidāhitām
12,212.052d@019_0003 śrūyatāṃ nṛpaśārdūla yadarthaṃ dīpitā purā
12,212.052d@019_0004 vahninā dīpitā sā tu tan me śṛṇu mahāmate
12,212.052d@019_0005 janako janadevas tu karmāṇy ādhāya cātmani
12,212.052d@019_0006 sarvabhāvam anuprāpya bhāvena vicacāra saḥ
12,212.052d@019_0007 yajan dadaṃs tathā juhvan pālayan pṛthivīm imām
12,212.052d@019_0008 adhyātmavin mahāprājñas tanmayatvena niṣṭhitaḥ
12,212.052d@019_0009 sa tasya hṛdi saṃkalpaṃ jñātum aicchat svayaṃ prabhuḥ
12,212.052d@019_0010 sarvalokādhipas tatra dvijarūpeṇa saṃyutaḥ
12,212.052d@019_0011 mithilāyāṃ mahābuddhir vyalīkaṃ kiṃ cid ācaran
12,212.052d@019_0012 sa gṛhītvā dvijaśreṣṭhair nṛpāya prativeditaḥ
12,212.052d@019_0013 aparādhaṃ samuddiśya taṃ rājā pratyabhāṣata
12,212.052d@019_0014 na tvāṃ brāhmaṇa daṇḍena niyokṣyāmi kathaṃ cana
12,212.052d@019_0015 mama rājyād vinirgaccha yāvat sīmā bhuvo mama
12,212.052d@019_0016 tac chrutvā brāhmaṇo gatvā rājānaṃ pratyuvāca ha
12,212.052d@019_0017 kariṣye vacanaṃ rājan bravīhi mama jānataḥ
12,212.052d@019_0018 kā sīmā tava bhūmes tu brūhi dharmaṃ mamādya vai
12,212.052d@019_0019 tac chrutvā maithilo rājā lajjayāvanatānanaḥ
12,212.052d@019_0020 novāca vacanaṃ vipraṃ tattvabuddhyā samīkṣya tat
12,212.052d@019_0021 punaḥ punaś ca taṃ vipraś codayām āsa satvaram
12,212.052d@019_0022 brūhi rājendra gacchāmi tava rājyād vivāsitaḥ
12,212.052d@019_0023 tato nṛpo vicāryaivam āha brāhmaṇapuṃgavam
12,212.052d@019_0024 āvāso vā na me 'sty atra sarvā vā pṛthivī mama
12,212.052d@019_0025 gaccha vā tiṣṭha vā brahmann iti me niścitā matiḥ
12,212.052d@019_0026 ity uktaḥ sa tathā tena maithilena dvijottamaḥ
12,212.052d@019_0027 abravīt taṃ mahātmānaṃ rājānaṃ mantribhir vṛtam
12,212.052d@019_0028 tam evaṃ padmanābhasya nityaṃ pakṣapadāhitam
12,212.052d@019_0029 aho siddhārtharūpo 'si gamiṣye svasti te 'stu vai
12,212.052d@019_0030 ity uktvā prayayau vipras taj jijñāsur dvijottamaḥ
12,212.052d@019_0031 adahac cāgninā tasya mithilāṃ bhagavān svayam
12,212.052d@019_0032 pradīpyamānāṃ mithilāṃ dṛṣṭvā rājā na kampitaḥ
12,212.052d@019_0033 janaiḥ sa paripṛṣṭas tu vākyam etad uvāca ha
12,212.052d@019_0034 anantaṃ bata me vittaṃ bhāvyaṃ me nāsti kiṃ cana
12,212.052d@019_0035 mithilāyāṃ pradīptāyāṃ na me kiṃ cana dahyate
12,212.052d@019_0036 tad asya bhāṣamāṇasya śrutvā śrutvā hṛdi sthitam
12,212.052d@019_0037 punaḥ saṃjīvayām āsa mithilāṃ tāṃ dvijottamaḥ
12,212.052d@019_0038 ātmānaṃ darśayām āsa varaṃ cāsmai dadau punaḥ
12,212.052d@019_0039 dharme tiṣṭhatu sadbhāvo buddhis te 'rthe narādhipa
12,212.052d@019_0040 satye tiṣṭhasva nirviṇṇaḥ svasti te 'stu vrajāmy aham
12,212.052d@019_0041 ity uktvā bhagavāṃś cainaṃ tatraivāntaradhīyata
12,212.052d@019_0042 etat te kathitaṃ rājan kiṃ bhūyaḥ śrotum icchasi
12,212.052d@019_0042 yudhiṣṭhira uvāca
12,212.052d@019_0043 asti kaś cid yadi vibho sadāro niyato gṛhe
12,212.052d@019_0044 atītasarvasaṃsāraḥ sarvadvaṃdvavivarjitaḥ
12,212.052d@019_0045 taṃ me brūhi mahāprājña durlabhaḥ puruṣo mahān
12,212.052d@019_0045 bhīṣma uvāca
12,212.052d@019_0046 śṛṇu rājan yathāvṛttaṃ yan māṃ tvaṃ pṛṣṭavān asi
12,212.052d@019_0047 itihāsam imaṃ śuddhaṃ saṃsārabhayabheṣajam
12,212.052d@019_0048 devalo nāma viprarṣiḥ sarvaśāstrārthakovidaḥ
12,212.052d@019_0049 kriyāvān dhārmiko nityaṃ devabrāhmaṇapūjakaḥ
12,212.052d@019_0050 sutā suvarcalā nāma tasya kalyāṇalakṣaṇā
12,212.052d@019_0051 nātihrasvā nātikṛśā nātidīrghā yaśasvinī
12,212.052d@019_0052 pradānasamayaṃ prāptā pitā tasya hy acintayat
12,212.052d@019_0053 asyāḥ patiḥ kuto veti brāhmaṇaḥ śrotriyaḥ paraḥ
12,212.052d@019_0054 vidvān vipro hy akuṭumbaḥ priyavādī mahātapāḥ
12,212.052d@019_0055 ity evaṃ cintayānaṃ taṃ rahasy āha suvarcalā
12,212.052d@019_0056 andhāya māṃ mahāprājña dehy anandhāya vai pitaḥ
12,212.052d@019_0057 pitovāca
12,212.052d@019_0057 evaṃ smara sadā vidvan mamedaṃ prārthitaṃ mune
12,212.052d@019_0058 na śakyaṃ prārthitaṃ vatse tvayādya pratibhāti me
12,212.052d@019_0059 andhatānandhatā ceti vikāro mama jāyate
12,212.052d@019_0060 suvarcalovāca
12,212.052d@019_0060 unmattevāśubhaṃ vākyaṃ bhāṣase śubhalocane
12,212.052d@019_0061 nāham unmattabhūtādya buddhipūrvaṃ bravīmi te
12,212.052d@019_0062 vidyate cet patis tādṛk sa māṃ bharati vedavit
12,212.052d@019_0063 yebhyas tvaṃ manyase dātuṃ mām ihānaya tān dvijān
12,212.052d@019_0064 bhīṣma uvāca
12,212.052d@019_0064 tādṛśaṃ taṃ patiṃ teṣu varayiṣye yathātatham
12,212.052d@019_0065 tatheti coktvā tāṃ kanyām ṛṣiḥ śiṣyān uvāca ha
12,212.052d@019_0066 brāhmaṇān vedasaṃpannān yonigotraviśodhitān
12,212.052d@019_0067 mātṛtaḥ pitṛtaḥ śuddhāñ śuddhān ācārataḥ śubhān
12,212.052d@019_0068 arogān buddhisaṃpannāñ śīlasattvaguṇānvitān
12,212.052d@019_0069 asaṃkīrṇāṃś ca gotreṣu vedavratasamanvitān
12,212.052d@019_0070 brāhmaṇān snātakāñ śīghraṃ mātāpitṛsamanvitān
12,212.052d@019_0071 niveṣṭukāmān kanyāṃ me dṛṣṭvānayata śiṣyakāḥ
12,212.052d@019_0072 tac chrutvā tvaritāḥ śiṣyā hy āśrameṣu tatas tataḥ
12,212.052d@019_0073 grāmeṣu ca tato gatvā brāhmaṇebhyo nyavedayan
12,212.052d@019_0074 ṛṣeḥ prabhāvaṃ matvā te kanyāyāś ca dvijottamāḥ
12,212.052d@019_0075 anekamunayo rājan saṃprāptā devalāśramam
12,212.052d@019_0076 anumānya yathānyāyaṃ munīn munikumārakān
12,212.052d@019_0077 abhyarcya vidhivat tatra kanyāṃ prāha pitā mahān
12,212.052d@019_0078 ete 'pi munayo vatse svaputraikamatā iha
12,212.052d@019_0079 vedavedāṅgasaṃpannāḥ kulīnāḥ śīlasaṃmatāḥ
12,212.052d@019_0080 ye 'mī teṣu varaṃ bhadre tvam icchasi mahāvratam
12,212.052d@019_0081 taṃ kumāraṃ vṛṇīṣvādya tasmai dāsyām ahaṃ śubhe
12,212.052d@019_0082 tatheti coktvā kalyāṇī taptahemanibhā tadā
12,212.052d@019_0083 sarvalakṣaṇasaṃpannā vākyam āha yaśasvinī
12,212.052d@019_0084 viprāṇāṃ samitīr dṛṣṭvā praṇipatya tapodhanān
12,212.052d@019_0085 yady asti samitau vipro hy andho 'nandhaḥ sa me varaḥ
12,212.052d@019_0086 tac chrutvā munayas tatra vīkṣamāṇāḥ parasparam
12,212.052d@019_0087 nocur viprā mahābhāgāḥ kanyāṃ matvā hy avedikām
12,212.052d@019_0088 kutsayitvā muniṃ tatra manasā munisattamāḥ
12,212.052d@019_0089 yathāgataṃ yayuḥ kruddhā nānādeśanivāsinaḥ
12,212.052d@019_0090 kanyā ca saṃsthitā tatra pitṛveśmani bhāminī
12,212.052d@019_0091 tataḥ kadā cid brahmaṇyo vidvān nyāyaviśāradaḥ
12,212.052d@019_0092 ūhāpohavidhānajño brahmacaryasamanvitaḥ
12,212.052d@019_0093 vedavid vedatattvajñaḥ kriyākalpaviśāradaḥ
12,212.052d@019_0094 ātmatattvavibhāgajñaḥ pitṛmān guṇasāgaraḥ
12,212.052d@019_0095 śvetaketur iti khyātaḥ śrutvā vṛttāntam ādarāt
12,212.052d@019_0096 kanyārthaṃ devalaṃ cāpi śīghraṃ tatrāgato 'bhavat
12,212.052d@019_0097 uddālakasutaṃ dṛṣṭvā śvetaketuṃ mahāvratam
12,212.052d@019_0098 yathānyāyaṃ ca saṃpūjya devalaḥ pratyabhāṣata
12,212.052d@019_0099 kanye eṣa mahābhāge prāpto ṛṣikumārakaḥ
12,212.052d@019_0100 varayainaṃ mahāprājñaṃ vedavedāṅgapāragam
12,212.052d@019_0101 tac chrutvā kupitā kanyā ṛṣiputram udaikṣata
12,212.052d@019_0102 tāṃ kanyām āha viprarṣiḥ so 'haṃ bhadre samāgataḥ
12,212.052d@019_0103 andho 'ham atra tattvaṃ hi tathā manye ca sarvadā
12,212.052d@019_0104 viśālanayanaṃ viddhi tathā māṃ hīnasaṃśayam
12,212.052d@019_0105 vṛṇīṣva māṃ varārohe bhaje ca tvām anindite
12,212.052d@019_0106 yenedaṃ vīkṣate nityaṃ śṛṇoti spṛśate 'tha vā
12,212.052d@019_0107 ghrāyate vakti satataṃ yenedaṃ rasayate punaḥ
12,212.052d@019_0108 yenedaṃ manyate tattvaṃ yena budhyati vā punaḥ
12,212.052d@019_0109 na cakṣur vidyate hy etat sa vai bhūtāndha ucyate
12,212.052d@019_0110 yasmin pravartate cedaṃ paśyañ śṛṇvan spṛśann api
12,212.052d@019_0111 jighraṃś ca rasayaṃs tadvad vartate yena cakṣuṣā
12,212.052d@019_0112 tan me nāsti tato hy andho vṛṇu bhadre 'dya mām ataḥ
12,212.052d@019_0113 lokadṛṣṭyā karomīha nityanaimittikādikam
12,212.052d@019_0114 ātmadṛṣṭyā ca tat sarvaṃ vilipyāmi ca nityaśaḥ
12,212.052d@019_0115 sthito 'haṃ nirbharaḥ śāntaḥ kāryakāraṇabhāvanaḥ
12,212.052d@019_0116 avidyayā taran mṛtyuṃ vidyayā taṃ tathāmṛtam
12,212.052d@019_0117 yathāprāptaṃ tu saṃdṛśya vasāmīha vimatsaraḥ
12,212.052d@019_0118 bhīṣma uvāca
12,212.052d@019_0118 krīte vyavasitaṃ bhadre bhartāhaṃ te vṛṇīṣva mām
12,212.052d@019_0119 tataḥ suvarcalā dṛṣṭvā prāha taṃ dvijasattamam
12,212.052d@019_0120 manasāsi vṛto vidvañ śeṣakartā pitā mama
12,212.052d@019_0121 vṛṇīṣva pitaraṃ mahyam eṣa vedavidhikramaḥ
12,212.052d@019_0122 tad vijñāya pitā tasyā devalo munisattamaḥ
12,212.052d@019_0123 śvetaketuṃ ca saṃpūjya tathaivoddālakena tam
12,212.052d@019_0124 munīnām agrataḥ kanyāṃ pradadau jalapūrvakam
12,212.052d@019_0125 udāharanti vai tatra śvetaketuṃ nirīkṣya tam
12,212.052d@019_0126 hṛtpuṇḍarīkanilayaḥ sarvabhūtātmako hariḥ
12,212.052d@019_0127 śvetaketusvarūpeṇa sthito 'sau madhusūdanaḥ
12,212.052d@019_0128 prīyatāṃ mādhavo devaḥ patnī ceyaṃ sutā mama
12,212.052d@019_0129 pratipādayāmi te kanyāṃ sahadharmacarīṃ śubhām
12,212.052d@019_0130 ity uktvā pradadau tasmai devalo munipuṃgavaḥ
12,212.052d@019_0131 pratigṛhya ca tāṃ kanyāṃ śvetaketur mahāyaśāḥ
12,212.052d@019_0132 upayamya yathānyāyam atra kṛtvā yathāvidhi
12,212.052d@019_0133 samāpya tantraṃ munibhir vaivāhikam anuttamam
12,212.052d@019_0134 sa gārhasthye vasan dhīmān bhāryāṃ tām idam abravīt
12,212.052d@019_0135 yāni coktāni vedeṣu tat sarvaṃ kuru śobhane
12,212.052d@019_0136 mayā saha yathānyāyaṃ sahadharmacarī mama
12,212.052d@019_0137 aham ity eva bhāvena sthito 'haṃ tvaṃ tathaiva ca
12,212.052d@019_0138 tasmāt karmāṇi kurvīthāḥ kuryāṃ te ca tataḥ param
12,212.052d@019_0139 na mameti ca bhāvena jñānāgninilayena ca
12,212.052d@019_0140 anantaraṃ tathā kuryās tāni karmāṇi bhasmasāt
12,212.052d@019_0141 evaṃ tvayā ca kartavyaṃ sarvadādurbhagā mayā
12,212.052d@019_0142 yad yad ācarati śreṣṭhas tat tad evetaro janaḥ
12,212.052d@019_0143 tasmāl lokasya siddhyarthaṃ kartavyaṃ cātmasiddhaye
12,212.052d@019_0144 uktvaivaṃ sa mahāprājñaḥ sarvajñānaikabhājanaḥ
12,212.052d@019_0145 putrān utpādya tasyāṃ ca yajñaiḥ saṃtarpya devatāḥ
12,212.052d@019_0146 ātmayogaparo nityaṃ nirdvaṃdvo niṣparigrahaḥ
12,212.052d@019_0147 bhāryāṃ tāṃ sadṛśīṃ prāpya buddhiṃ kṣetrajñayor iva
12,212.052d@019_0148 lokam anyam anuprāptau bhāryā bhartā tathaiva ca
12,212.052d@019_0149 sākṣibhūtau jagaty asmiṃś caramāṇau mudānvitau
12,212.052d@019_0150 tataḥ kadā cid bhartāraṃ śvetaketuṃ suvarcalā
12,212.052d@019_0151 papraccha ko bhavān atra brūhi me tad dvijottama
12,212.052d@019_0152 tām āha bhagavān vāgmī tvayā jñāto na saṃśayaḥ
12,212.052d@019_0153 dvijottameti mām uktvā punaḥ kam anupṛcchasi
12,212.052d@019_0154 sā tam āha mahātmānaṃ pṛcchāmi hṛdi śāyinam
12,212.052d@019_0155 tac chrutvā pratyuvācaināṃ sa na vakṣyati bhāmini
12,212.052d@019_0156 nāmagotrasamāyuktam ātmānaṃ manyase yadi
12,212.052d@019_0157 tan mithyāgotrasadbhāve vartate dehabandhanam
12,212.052d@019_0158 aham ity eṣa bhāvo 'tra tvayi cāpi samāhitaḥ
12,212.052d@019_0159 tvam apy aham ahaṃ sarvam aham ity eva vartate
12,212.052d@019_0160 nātra tat paramārthaṃ vai kimartham anupṛcchasi
12,212.052d@019_0161 tataḥ prahasya sā hṛṣṭā bhartāraṃ dharmacāriṇī
12,212.052d@019_0162 uvāca vacanaṃ kāle smayamānā tadā nṛpa
12,212.052d@019_0163 kim anekaprakāreṇa virodhena prayojanam
12,212.052d@019_0164 kriyākalāpair brahmarṣe jñānanaṣṭo 'si sarvadā
12,212.052d@019_0165 śvetaketur uvāca
12,212.052d@019_0165 tan me brūhi mahāprājña yathāhaṃ tvām anuvratā
12,212.052d@019_0166 yad yad ācarati śreṣṭhas tat tad evetaro janaḥ
12,212.052d@019_0167 vartate tena loko 'yaṃ saṃkīrṇaś ca bhaviṣyati
12,212.052d@019_0168 saṃkīrṇe ca tathā dharme varṇaḥ saṃkaram eti ca
12,212.052d@019_0169 saṃkare ca pravṛtte tu mātsyo nyāyaḥ pravartate
12,212.052d@019_0170 tad aniṣṭaṃ harer bhadre dhātur asya mahātmanaḥ
12,212.052d@019_0171 parameśvarasaṃkrīḍā lokasṛṣṭir iyaṃ śubhe
12,212.052d@019_0172 yāvatpāṃsava uddiṣṭās tāvatyo 'sya vibhūtayaḥ
12,212.052d@019_0173 tāvatyaś caiva māyās tu tāvatyo 'syāś ca śaktayaḥ
12,212.052d@019_0174 evaṃ sugahvare yukto yatra me tad bhavābhavam
12,212.052d@019_0175 chittvā jñānāsinā gacchet sa vidvān sa ca me priyaḥ
12,212.052d@019_0176 so 'ham eva na saṃdehaḥ pratijñā iti tasya vai
12,212.052d@019_0177 ye mūḍhās te durātmāno dharmasaṃkarakārakāḥ
12,212.052d@019_0178 maryādābhedakā nīcā narake yānti jantavaḥ
12,212.052d@019_0179 āsurīṃ yonim āpannā iti devānuśāsanam
12,212.052d@019_0180 bhagavatyā tathā loke rakṣitavyaṃ na saṃśayaḥ
12,212.052d@019_0181 suvarcalovāca
12,212.052d@019_0181 maryādālokarakṣārtham evam asmi tathā sthitaḥ
12,212.052d@019_0182 śabdaḥ ko 'tra iti khyātas tathārthaṃ ca mahāmune
12,212.052d@019_0183 śvetaketur uvāca
12,212.052d@019_0183 ākṛtiṃ ca tayor brūhi lakṣaṇena pṛthak pṛthak
12,212.052d@019_0184 vyatyayena ca varṇānāṃ parivādikṛto hi yaḥ
12,212.052d@019_0185 sa śabda iti vijñeyas tannipāto 'rtha ucyate
12,212.052d@019_0185 suvarcalovāca
12,212.052d@019_0186 śabdārthayor hi saṃbandhas tv anayor asti vā na vā
12,212.052d@019_0187 śvetaketur uvāca
12,212.052d@019_0187 tan me brūhi yathātattvaṃ śabdasthāne 'rtha eva cet
12,212.052d@019_0188 śabdārthayor na caivāsti saṃbandho 'tyanta eva hi
12,212.052d@019_0189 suvarcalovāca
12,212.052d@019_0189 puṣkare ca yathā toyaṃ tathāstīti ca vettha tat
12,212.052d@019_0190 arthe sthitir hi śabdasya nānyathā ca sthitir bhavet
12,212.052d@019_0191 śvetaketur uvāca
12,212.052d@019_0191 vidyate cen mahāprājña vinārthaṃ brūhi sattama
12,212.052d@019_0192 sasaṃsargo 'timātras tu vācakatvena vartate
12,212.052d@019_0193 asti ced vartate nityaṃ vikāroccāraṇena vai
12,212.052d@019_0193 suvarcalovāca
12,212.052d@019_0194 śabdasthāno 'tra ity uktas tathārtha iti me kṛtam
12,212.052d@019_0195 śvetaketur uvāca
12,212.052d@019_0195 arthāsthito na tiṣṭhec ca virūḍham iha bhāṣitam
12,212.052d@019_0196 na vikūlo 'tra kathito nākāśaṃ hi vinā jagat
12,212.052d@019_0197 suvarcalovāca
12,212.052d@019_0197 saṃbandhas tatra nāsty eva tadvad ity eṣa manyatām
12,212.052d@019_0198 sadāhaṃkāraśabdo 'yaṃ vyaktam ātmani saṃśritaḥ
12,212.052d@019_0199 śvetaketur uvāca
12,212.052d@019_0199 na vācas tatra vartante iti mithyā bhaviṣyati
12,212.052d@019_0200 ahaṃśabdo hy ahaṃbhāve nātmabhāve śubhavrate
12,212.052d@019_0201 suvarcalovāca
12,212.052d@019_0201 na vartate pare 'cintye vācaḥ saguṇalakṣaṇāḥ
12,212.052d@019_0202 ahaṃ gātraikataḥ śyāmā bhavān api tathaiva ca
12,212.052d@019_0203 tan me brūhi yathānyāyam evaṃ cen munisattama
12,212.052d@019_0203 śvetaketur uvāca
12,212.052d@019_0204 mṛnmaye hi ghaṭe bhāvas tādṛg bhāva iheṣyate
12,212.052d@019_0205 ayaṃ bhāvaḥ pare 'cintye hy ātmabhāvo yathā ca mṛt
12,212.052d@019_0206 ahaṃ tvam etad ity eva pare saṃkalpanāma tat
12,212.052d@019_0207 tasmād vāco na vartante iti naiva virudhyate
12,212.052d@019_0208 tasmād vāmena vartante manasā bhīru sarvaśaḥ
12,212.052d@019_0209 yathākāśagataṃ viśvaṃ saṃsaktam iva lakṣyate
12,212.052d@019_0210 saṃsarge sati saṃbandhāt tadvikāraṃ bhaviṣyati
12,212.052d@019_0211 anākāśagataṃ sarvaṃ vikāre ca sadā gatam
12,212.052d@019_0212 tad brahma paramaṃ śuddham anaupamyaṃ na śakyate
12,212.052d@019_0213 na dṛśyate tathā tac ca dṛśyate ca matir mama
12,212.052d@019_0213 suvarcalovāca
12,212.052d@019_0214 nirvikāraṃ hy amūrtiṃ ca nirayaṃ sarvagaṃ tathā
12,212.052d@019_0215 śvetaketur uvāca
12,212.052d@019_0215 dṛśyate ca viyan nityaṃ dṛgātmā tena dṛśyate
12,212.052d@019_0216 tvacā spṛśati vai vāyum ākāśasthaṃ punaḥ punaḥ
12,212.052d@019_0217 tatsthaṃ gandhaṃ tathāghrāti jyotiḥ paśyati cakṣuṣā
12,212.052d@019_0218 tamoraśmiguṇaś caiva meghajālaṃ tathaiva ca
12,212.052d@019_0219 varṣaṃ tārāgaṇaṃ caiva nākāśaṃ dṛśyate punaḥ
12,212.052d@019_0220 ākāśasyāpy athākāśaṃ sadrūpam iti niścitam
12,212.052d@019_0221 tadarthe kalpitā hy ete tatsatyo viṣṇur eva ca
12,212.052d@019_0222 yāni nāmāni gauṇāni hy upacārāt parātmani
12,212.052d@019_0223 na cakṣuṣā na manasā na cānyena paro vibhuḥ
12,212.052d@019_0224 cintyate sūkṣmayā buddhyā vācā vaktuṃ na śakyate
12,212.052d@019_0225 etat prapannam akhilaṃ tasmin sarvaṃ pratiṣṭhitam
12,212.052d@019_0226 mahāghaṭo 'lpakaś caiva yathā mahyāṃ pratiṣṭhitau
12,212.052d@019_0227 na ca strī na pumāṃś caiva yathaiva na napuṃsakaḥ
12,212.052d@019_0228 kevalajñānamātraṃ tat tasmin sarvaṃ pratiṣṭhitam
12,212.052d@019_0229 bhūmisaṃsthānayogena vastusaṃsthānayogataḥ
12,212.052d@019_0230 rasabhedā yathā toye prakṛtyām ātmanas tathā
12,212.052d@019_0231 tadvākyasmaraṇān nityaṃ tṛptiṃ vāri pibann iva
12,212.052d@019_0232 suvarcalovāca
12,212.052d@019_0232 prāpnoti jñānam akhilaṃ tena tat sukham edhate
12,212.052d@019_0233 anena sādhyaṃ kiṃ syād bai śabdeneti matir mama
12,212.052d@019_0234 vedagamyaḥ paro 'cintya iti paurāṇikā viduḥ
12,212.052d@019_0235 nirarthako yathā loke tadvat syād iti me matiḥ
12,212.052d@019_0236 śvetaketur uvāca
12,212.052d@019_0236 nirīkṣyaivaṃ yathānyāyaṃ vaktum arhasi me 'nagha
12,212.052d@019_0237 vedagamyaṃ paraṃ śuddham iti satyā parā śrutiḥ
12,212.052d@019_0238 vyāvṛttyā naitad ity āha upaliṅge ca vartate
12,212.052d@019_0239 nirarthako na caivāsti śabdo laukika uttame
12,212.052d@019_0240 ananvayāḥ smṛtāḥ śabdā nirarthā iti laukikaiḥ
12,212.052d@019_0241 gṛhyante tadvad ity eva na vartante parātmani
12,212.052d@019_0242 agocaratvaṃ vacasāṃ yuktam evaṃ tathā śubhe
12,212.052d@019_0243 sādhanasyopadeśāc ca hy upāyasya ca sūcanāt
12,212.052d@019_0244 upalakṣaṇayogena vyāvṛttyā ca pradarśanāt
12,212.052d@019_0245 vedagamyaḥ paraḥ śuddha iti me dhīyate matiḥ
12,212.052d@019_0246 adhyātmadhyānasaṃbhūtam abhūtaṃ bhūtavat sphuṭam
12,212.052d@019_0247 jñānaṃ viddhi śubhācāre tena yānti parāṃ gatim
12,212.052d@019_0248 yadi me vyāhṛtaṃ guhyaṃ śrutaṃ na tu tvayā śubhe
12,212.052d@019_0249 tathyam ity eva vā śuddhe jñānaṃ jñānavilocane
12,212.052d@019_0250 nānārūpavad asyaivam aiśvaryaṃ dṛśyate śubhe
12,212.052d@019_0251 na vāyus tan na sūryas tan nāgnis tat tu paraṃ padam
12,212.052d@019_0252 anena pūrṇam etad dhi hṛdi bhūtam iheṣyate
12,212.052d@019_0253 etāvad ātmavijñānam etāvad yad ahaṃ smṛtam
12,212.052d@019_0254 bhīṣma uvāca
12,212.052d@019_0254 āvayor na ca sattve vai tasmād ajñānabandhanam
12,212.052d@019_0255 evaṃ suvarcalā hṛṣṭā proktā bhartrā yathārthavat
12,212.052d@019_0256 paricaryamāṇā hy aniśaṃ tattvabuddhisamanvitā
12,212.052d@019_0257 bhartā ca tām anuprekṣya nityanaimittikānvitaḥ
12,212.052d@019_0258 paramātmani govinde vāsudeve mahātmani
12,212.052d@019_0259 samādhāya ca karmāṇi tanmayatvena bhāvitaḥ
12,212.052d@019_0260 kālena mahatā rājan prāpnoti paramāṃ gatim
12,212.052d@019_0261 etat te kathitaṃ rājan yasmāt tvaṃ paripṛcchasi
12,212.052d@019_0262 gārhasthyaṃ ca samāsthāya gatau jāyāpatī param
12,213.001 yudhiṣṭhira uvāca
12,213.001a kiṃ kurvan sukham āpnoti kiṃ kurvan duḥkham āpnute
12,213.001c kiṃ kurvan nirbhayo loke siddhaś carati bhārata
12,213.002 bhīṣma uvāca
12,213.002a damam eva praśaṃsanti vṛddhāḥ śrutisamādhayaḥ
12,213.002c sarveṣām eva varṇānāṃ brāhmaṇasya viśeṣataḥ
12,213.003a nādāntasya kriyāsiddhir yathāvad upalabhyate
12,213.003c kriyā tapaś ca vedāś ca dame sarvaṃ pratiṣṭhitam
12,213.004a damas tejo vardhayati pavitraṃ dama ucyate
12,213.004c vipāpmā nirbhayo dāntaḥ puruṣo vindate mahat
12,213.005a sukhaṃ dāntaḥ prasvapiti sukhaṃ ca pratibudhyate
12,213.005c sukhaṃ loke viparyeti manaś cāsya prasīdati
12,213.006a tejo damena dhriyate na tat tīkṣṇo 'dhigacchati
12,213.006c amitrāṃś ca bahūn nityaṃ pṛthag ātmani paśyati
12,213.007a kravyādbhya iva bhūtānām adāntebhyaḥ sadā bhayam
12,213.007c teṣāṃ vipratiṣedhārthaṃ rājā sṛṣṭaḥ svayaṃbhuvā
12,213.008a āśrameṣu ca sarveṣu dama eva viśiṣyate
12,213.008b*0625_01 dharmaḥ saṃrakṣyate tais tu yatas te dharmasetavaḥ
12,213.008c yac ca teṣu phalaṃ dharme bhūyo dānte tad ucyate
12,213.009a teṣāṃ liṅgāni vakṣyāmi yeṣāṃ samudayo damaḥ
12,213.009c akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ śraddadhānatā
12,213.010a akrodha ārjavaṃ nityaṃ nātivādo na mānitā
12,213.010c gurupūjānasūyā ca dayā bhūteṣv apaiśunam
12,213.011a janavādamṛṣāvādastutinindāvivarjanam
12,213.011c sādhukāmaś cāspṛhayann āyāti pratyayaṃ nṛṣu
12,213.012a avairakṛt sūpacāraḥ samo nindāpraśaṃsayoḥ
12,213.012c suvṛttaḥ śīlasaṃpannaḥ prasannātmātmavān budhaḥ
12,213.012e prāpya loke ca satkāraṃ svargaṃ vai pretya gacchati
12,213.012f*0626_01 durgamaṃ sarvabhūtānāṃ prāpya yan modate sukhī
12,213.013a sarvabhūtahite yukto na smayād dveṣṭi vai janam
12,213.013c mahāhrada ivākṣobhya prajñātṛptaḥ prasīdati
12,213.014a abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ
12,213.014c namasyaḥ sarvabhūtānāṃ dānto bhavati jñānavān
12,213.015a na hṛṣyati mahaty arthe vyasane ca na śocati
12,213.015c sa vai parimitaprajñaḥ sa dānto dvija ucyate
12,213.016a karmabhiḥ śrutasaṃpannaḥ sadbhir ācaritaiḥ śubhaiḥ
12,213.016c sadaiva damasaṃyuktas tasya bhuṅkte mahat phalam
12,213.017a anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā
12,213.017c satyaṃ dānam anāyāso naiṣa mārgo durātmanām
12,213.017d*0627_01 kāmakrodhau ca lobhaś ca parasyerṣyā vikatthanā
12,213.017d*0628_01 dambho darpaś ca mānaś ca naiṣa mārgo mahātmanām
12,213.017d*0629_01 atuṣṭir anṛtaṃ moha eṣa mārgo durātmanām
12,213.018a kāmakrodhau vaśe kṛtvā brahmacārī jitendriyaḥ
12,213.018c vikramya ghore tapasi brāhmaṇaḥ saṃśitavrataḥ
12,213.018e kālākāṅkṣī carel lokān nirapāya ivātmavān
12,214.001 yudhiṣṭhira uvāca
12,214.001a dvijātayo vratopetā yad idaṃ bhuñjate haviḥ
12,214.001c annaṃ brāhmaṇakāmāya katham etat pitāmaha
12,214.002 bhīṣma uvāca
12,214.002a avedoktavratopetā bhuñjānāḥ kāryakāriṇaḥ
12,214.002c vedokteṣu ca bhuñjānā vrataluptā yudhiṣṭhira
12,214.002d*0630_01 upetavrataśaucā ye bhuñjante brāhmaṇāḥ kva cit
12,214.002d*0630_02 tad annam amṛtaṃ bhūtvā yajamānaṃ prapadyate
12,214.003 yudhiṣṭhira uvāca
12,214.003a yad idaṃ tapa ity āhur upavāsaṃ pṛthagjanāḥ
12,214.003c etat tapo mahārāja utāho kiṃ tapo bhavet
12,214.004 bhīṣma uvāca
12,214.004a māsapakṣopavāsena manyante yat tapo janāḥ
12,214.004c ātmatantropaghātaḥ sa na tapas tat satāṃ matam
12,214.004e tyāgaś ca sannatiś caiva śiṣyate tapa uttamam
12,214.005a sadopavāsī ca bhaved brahmacārī sadaiva ca
12,214.005c muniś ca syāt sadā vipro daivataṃ ca sadā bhajet
12,214.006a kuṭumbiko dharmakāmaḥ sadāsvapnaś ca bhārata
12,214.006c amāṃsāśī sadā ca syāt pavitraṃ ca sadā japet
12,214.007a amṛtāśī sadā ca syān na ca syād viṣabhojanaḥ
12,214.007c vighasāśī sadā ca syāt sadā caivātithipriyaḥ
12,214.007d*0631_01 śraddadhānaḥ sadā ca syād daivatadvijapūjakaḥ
12,214.008 yudhiṣṭhira uvāca
12,214.008a kathaṃ sadopavāsī syād brahmacārī kathaṃ bhavet
12,214.008c vighasāśī kathaṃ ca syāt sadā caivātithipriyaḥ
12,214.009 bhīṣma uvāca
12,214.009a antarā prātarāśaṃ ca sāyamāśaṃ tathaiva ca
12,214.009c sadopavāsī ca bhaved yo na bhuṅkte kathaṃ cana
12,214.010a bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ
12,214.010c ṛtavādī sadā ca syāj jñānanityaś ca yo naraḥ
12,214.011a abhakṣayan vṛthāmāṃsam amāṃsāśī bhavaty uta
12,214.011c dānanityaḥ pavitraś ca asvapnaś ca divāsvapan
12,214.012a bhṛtyātithiṣu yo bhuṅkte bhuktavatsu sadā sa ha
12,214.012c amṛtaṃ sakalaṃ bhuṅkta iti viddhi yudhiṣṭhira
12,214.013a abhuktavatsu nāśnānaḥ satataṃ yas tu vai dvijaḥ
12,214.013b*0632_01 adattvā yo 'tithibhyo 'nnaṃ na bhuṅkte so 'tithipriyaḥ
12,214.013b*0632_02 adattvānnaṃ daivatebhyo yo na bhuṅkte sa daivatam
12,214.013c abhojanena tenāsya jitaḥ svargo bhavaty uta
12,214.014a devatābhyaḥ pitṛbhyaś ca bhṛtyebhyo 'tithibhiḥ saha
12,214.014c avaśiṣṭaṃ tu yo 'śnāti tam āhur vighasāśinam
12,214.015a teṣāṃ lokā hy aparyantāḥ sadane brahmaṇā saha
12,214.015c upasthitāś cāpsarobhiḥ pariyānti divaukasaḥ
12,214.016a devatābhiś ca ye sārdhaṃ pitṛbhiś copabhuñjate
12,214.016c ramante putrapautraiś ca teṣāṃ gatir anuttamā
12,214.016d@020_0000 yudhiṣṭhira uvāca
12,214.016d@020_0001 ke cid āhur dvidhā loke tridhā rājann anekadhā
12,214.016d@020_0002 na pratyayo na cānyac ca dṛśyate brahma naiva tat
12,214.016d@020_0003 nānāvidhāni śāstrāṇi yuktāś caiva pṛthagvidhāḥ
12,214.016d@020_0004 bhīṣma uvāca
12,214.016d@020_0004 kim adhiṣṭhāya tiṣṭhāmi tan me brūhi pitāmaha
12,214.016d@020_0005 sve sve yuktā mahātmānaḥ śāstreṣu prabhaviṣṇavaḥ
12,214.016d@020_0006 vartante paṇḍitā loke ko vidvān kaś ca paṇḍitaḥ
12,214.016d@020_0007 sarveṣāṃ tattvam ajñāya yathāruci tathā bhavet
12,214.016d@020_0008 asminn arthe purābhūtam itihāsaṃ purātanam
12,214.016d@020_0009 mahāvivādasaṃyuktam ṛṣīṇāṃ bhāvitātmanām
12,214.016d@020_0010 himavatpārśva āsīnā ṛṣayaḥ saṃśitavratāḥ
12,214.016d@020_0011 ṣaṇṇāṃ tāni sahasrāṇi ṛṣīṇāṃ gaṇam āhitam
12,214.016d@020_0012 tatra ke cid dhruvaṃ viśvaṃ seśvaraṃ tu nirīśvaram
12,214.016d@020_0013 prākṛtaṃ kāraṇaṃ nāsti sarvaṃ naivam idaṃ jagat
12,214.016d@020_0014 anena cāpare viprāḥ svabhāvaṃ karma cāpare
12,214.016d@020_0015 pauruṣaṃ karma daivaṃ ca yat svabhāvādir eva tam
12,214.016d@020_0016 nānāhetuśatair yuktā nānāśāstrapravartakāḥ
12,214.016d@020_0017 svabhāvād brāhmaṇā rājañ jigīṣantaḥ parasparam
12,214.016d@020_0018 tatas tu mūlam udbhūtaṃ vādipratyarthisaṃyutam
12,214.016d@020_0019 pātradaṇḍavighātaṃ ca valkalājinavāsasām
12,214.016d@020_0020 eke manyusamāpannās tataḥ śāntā dvijottamāḥ
12,214.016d@020_0021 vasiṣṭham abruvan sarve tvaṃ no brūhi sanātanam
12,214.016d@020_0022 nāhaṃ jānāmi viprendrāḥ pratyuvāca sa tān prabhuḥ
12,214.016d@020_0023 te sarve sahitā viprā nāradam ṛṣim abruvan
12,214.016d@020_0024 tvaṃ no brūhi mahābhāga tattvavic ca bhavān asi
12,214.016d@020_0025 nāhaṃ dvijā vijānāmi kva hi gacchāma saṃgatāḥ
12,214.016d@020_0026 iti tān āha bhagavāṃs tataḥ prāha ca sa dvijān
12,214.016d@020_0027 ko vidvān iha loke 'sminn amoho 'mṛtam adbhutam
12,214.016d@020_0028 tac ca te śuśruvur vākyaṃ brāhmaṇā hy aśarīriṇaḥ
12,214.016d@020_0029 sanaddhāma dvijā gatvā pṛcchadhvaṃ sa ca vakṣyati
12,214.016d@020_0030 tam āha kaś cid dvijavaryasattamo
12,214.016d@020_0031 vibhāṇḍako maṇḍitavedarāśiḥ
12,214.016d@020_0032 kas tvaṃ bhavān arthavibhedamadhye
12,214.016d@020_0033 na dṛśyase vākyam udīrayaṃś ca
12,214.016d@020_0034 athāhedaṃ taṃ bhagavān sanantaṃ
12,214.016d@020_0035 mahāmune viddhi māṃ paṇḍito 'si
12,214.016d@020_0036 ṛṣiṃ purāṇaṃ satataikarūpaṃ
12,214.016d@020_0037 yam akṣayaṃ vedavido vadanti
12,214.016d@020_0038 punas tam āhedam asau mahātmā
12,214.016d@020_0039 svarūpasaṃsthaṃ vada āha pārtha
12,214.016d@020_0040 tvam eko 'smadṛṣipuṃgavādya
12,214.016d@020_0041 na satsvarūpam atha vā punaḥ kim
12,214.016d@020_0042 athāha gambhīratarānuvādaṃ
12,214.016d@020_0043 vākyaṃ mahātmā hy aśarīra ādiḥ
12,214.016d@020_0044 na te mune śrotramukhe 'pi cāsyaṃ
12,214.016d@020_0045 na pādahastau prapadātmake na
12,214.016d@020_0046 bruvan munīn satyam atho nirīkṣya
12,214.016d@020_0047 svam āha vidvān manasā nigamya
12,214.016d@020_0048 ṛṣe kathaṃ vākyam idaṃ bravīṣi
12,214.016d@020_0049 na cāsya mantā na ca vidyate cet
12,214.016d@020_0050 na śuśruvus tatas tat tu prativākyaṃ dvijottamāḥ
12,214.016d@020_0051 nirīkṣamāṇā ākāśaṃ prahasantas tatas tataḥ
12,214.016d@020_0052 āścaryam iti matvā te yayur haimaṃ mahāgirim
12,214.016d@020_0053 sanatkumārasaṃkāśaṃ sagaṇā munisattamāḥ
12,214.016d@020_0054 taṃ parvataṃ samāruhya dadṛśur dhyānam āśritāḥ
12,214.016d@020_0055 kumāraṃ devam arhantaṃ vedapārāvivarjitam
12,214.016d@020_0056 tataḥ saṃvatsare pūrṇe prakṛtisthaṃ mahāmunim
12,214.016d@020_0057 sanatkumāraṃ rājendra praṇipatya dvijāḥ sthitāḥ
12,214.016d@020_0058 āgatān bhagavān āha jñānanirdhūtakalmaṣaḥ
12,214.016d@020_0059 jñātaṃ mayā munigaṇā vākyaṃ tad aśarīriṇaḥ
12,214.016d@020_0060 kāryam adya yathākāmaṃ pṛcchadhvaṃ munipuṃgavāḥ
12,214.016d@020_0061 tam abruvan prāñjalayo mahāmuniṃ
12,214.016d@020_0062 dvijottamaṃ jñānanidhiṃ sunirmalam
12,214.016d@020_0063 kathaṃ vayaṃ jñānanidhiṃ vareṇyaṃ
12,214.016d@020_0064 yakṣyāmahe viśvarūpaṃ kumāra
12,214.016d@020_0065 prasīda no bhagavañ jñānaleśaṃ
12,214.016d@020_0066 madhuprayātāya sukhāya santaḥ
12,214.016d@020_0067 yat tat padaṃ viśvarūpaṃ mahāmune
12,214.016d@020_0068 tatra brūhi kiṃ kutra mahānubhāva
12,214.016d@020_0069 sa tair viyukto bhagavān mahātmā
12,214.016d@020_0070 yo 'saṃgavān satyavit tac chṛṇuṣva
12,214.016d@020_0071 anekasāhasrakaleṣu caiva
12,214.016d@020_0072 prasannadhātuṃ ca śubhājñayā sat
12,214.016d@020_0073 yathāha pūrvaṃ yuṣmāsu hy aśarīrī dvijottamāḥ
12,214.016d@020_0074 tathaiva vākyaṃ tat satyam ajānantaś ca kīrtitam
12,214.016d@020_0075 śṛṇudhvaṃ paramaṃ kāraṇam asti | katham avagamyate | ahany ahani
12,214.016d@020_0076 pākaviśeṣo dṛśyate | tena miśraṃ sarvaṃ miśrayate | yathā
12,214.016d@020_0077 maṇḍalī dṛśi sarveṣām asti nidarśanam | asti cakṣuṣmatām asti
12,214.016d@020_0078 jñāne svarūpaṃ paśyati | yathā darpaṇāntarnidarśanam | sa eva sarvaṃ
12,214.016d@020_0079 vidvān na bibheti na gacchati | kutrāhaṃ kasya nāhaṃ kenety avartamāno
12,214.016d@020_0080 vijānāti | sa yugato vyāpī | sa pṛthak sthitaḥ |
12,214.016d@020_0081 tad aparamārtham | yathā vāyur ekaḥ san bahudheritaḥ | āśrayaviśeṣo
12,214.016d@020_0082 vā yasyāśrayo vā | yathāvad dvije mṛge vyāghre ca | manuje veṇu saṃśrayo
12,214.016d@020_0083 bhidyate vāyur athaikaḥ | ātmā tathāsau paramātmāsāv anya
12,214.016d@020_0084 iva bhāti | evam ātmā sa eva gacchati | sarvam ātmā paśyañ
12,214.016d@020_0085 śṛṇoti na jighrati na bhāṣate |
12,214.016d@020_0086 cakre 'sya taṃ mahātmānaṃ parito daśa raśmayaḥ
12,214.016d@020_0087 viniṣkramya yathā sūryam anugacchati taṃ prabhum
12,214.016d@020_0088 dine dine 'stam abhyeti punar udgacchate diśaḥ
12,214.016d@020_0089 tāv ubhau na ravau cāstāṃ tathā vitta śarīriṇam
12,214.016d@020_0090 patite vitta viprendrāḥ bhakṣaṇe caraṇe paraḥ
12,214.016d@020_0091 ūrdhvam ekas tathādhastād ekas tiṣṭhati cāparaḥ
12,214.016d@020_0092 hiraṇyasadanaṃ jñeyaṃ sametya paramaṃ padam
12,214.016d@020_0093 ātmanā hy ātmadīpaṃ tam ātmani hy ātmapūruṣam
12,214.016d@020_0094 saṃcitaṃ saṃcitaṃ pūrvaṃ bhramaro vartate bhraman
12,214.016d@020_0095 yo 'bhimānīva jānāti na muhyati na hīyate
12,214.016d@020_0096 na cakṣuṣā paśyati kaś canainaṃ
12,214.016d@020_0097 hṛdā manīṣā paśyati rūpam asya
12,214.016d@020_0098 na śuklaṃ na kṛṣṇaṃ paramārthabhāvaṃ
12,214.016d@020_0099 guhāśayaṃ jñānadevīkarastham
12,214.016d@020_0100 brāhmaṇasya na sādṛśye vartate so 'pi kiṃ punaḥ
12,214.016d@020_0101 ijyate yas tu mantreṇa yajamāno dvijottamaḥ
12,214.016d@020_0102 naiva dharmī na cādharmī dvaṃdvātīto vimatsaraḥ
12,214.016d@020_0103 jñānatṛptaḥ sukhaṃ śete hy amṛtātmā na saṃśayaḥ
12,214.016d@020_0104 evam eṣa jagatsṛṣṭiṃ kurute māyayā prabhuḥ
12,214.016d@020_0105 na jānāti virūḍhātmā kāraṇaṃ cātmano hy asau
12,214.016d@020_0106 dhyātā draṣṭā tathā mantā boddhā dṛṣṭān sa eva saḥ
12,214.016d@020_0107 ko vidvān paramātmānam anantaṃ lokabhāvanam
12,214.016d@020_0108 yat tu śakyaṃ mayā proktaṃ gacchadhvaṃ munipuṃgavāḥ
12,214.016d@020_0108 bhīṣma uvāca
12,214.016d@020_0109 evaṃ praṇamya viprendrā jñānasāgarasaṃbhavam
12,214.016d@020_0110 sanatkumāraṃ saṃdṛṣṭvā jagmus te ruciraṃ punaḥ
12,214.016d@020_0111 tasmāt tvam api kaunteya jñānayogaparo bhava
12,214.016d@020_0112 jñānam eva mahārāja sarvaduḥkhavināśanam
12,214.016d@020_0113 idaṃ mahāduḥkhasamākarāṇāṃ
12,214.016d@020_0114 nṛṇāṃ paritrāṇavinirmitaṃ purā
12,214.016d@020_0115 purāṇapuṃsā ṛṣiṇā mahātmanā
12,214.016d@020_0116 yudhiṣṭhira uvāca
12,214.016d@020_0116 mahāmunīnāṃ pravareṇa tad dhruvam
12,214.016d@020_0117 yad idaṃ tapa ity āhuḥ kiṃ tapaḥ saṃprakīrtitam
12,214.016d@020_0118 upavāsam athānyat tu vedācāram atho nu kim
12,214.016d@020_0119 bhīṣma uvāca
12,214.016d@020_0119 śāstraṃ tapo mahāprājña tan me brūhi pitāmaha
12,214.016d@020_0120 pakṣamāsopavāsādīn manyante vai tapodhanāḥ
12,214.016d@020_0121 vedavratādīni tapaḥ apare vedapāragāḥ
12,214.016d@020_0122 vedapārāyaṇaṃ cānye cāhus tattvam athāpare
12,214.016d@020_0123 yathāvihitam ācāras tapaḥ sarvaṃ vrataṃ gatāḥ
12,214.016d@020_0124 ātmavidyāvidhānaṃ yat tat tapaḥ parikīrtitam
12,214.016d@020_0125 tyāgas tapas tathā śāntis tapa indriyanigrahaḥ
12,214.016d@020_0126 brahmacaryaṃ tapaḥ proktam āhur evaṃ dvijātayaḥ
12,214.016d@020_0127 sadopavāso yo vidvān brahmacārī sadā bhavet
12,214.016d@020_0128 yo muniś ca sadā dhīmān vighasāśī vimatsaraḥ
12,214.016d@020_0129 tatas tv anantam apy āhur yo nityam atithipriyaḥ
12,214.016d@020_0130 nāntarāśīs tato nityam upavāsī mahāvrataḥ
12,214.016d@020_0131 ṛtugāmī tathā prokto vighasāśī smṛto budhaiḥ
12,214.016d@020_0132 bhṛtyaśeṣaṃ tu yo bhuṅkte yajñaśeṣaṃ tathāmṛtam
12,214.016d@020_0133 evaṃ nānārthasaṃyogaṃ tapaḥ śaśvad udāhṛtam
12,214.016d@020_0134 keṣāṃ lokā hy aparyantāḥ sarve satyavrate sthitāḥ
12,214.016d@020_0135 ye 'pi karmamayaṃ prāhus te dvijā brāhmaṇāḥ smṛtāḥ
12,214.016d@020_0136 ramante divyabhogaiś ca pūjitā hy apsarogaṇaiḥ
12,214.016d@020_0137 jñānātmakaṃ tapaḥśabdaṃ ye vadanti viniścitāḥ
12,214.016d@020_0138 te hy antarātmasadbhāvaṃ prapannā nṛpasattama
12,214.016d@020_0139 etat te nṛpaśārdūla proktaṃ yat pṛṣṭavān asi
12,214.016d@020_0140 yathāvastūni saṃjñāni vividhāni bhavanty uta
12,214.016d@020_0140 yudhiṣṭhira uvāca
12,214.016d@020_0141 pitāmaha mahāprājña rājādhīnā nṛpāḥ punaḥ
12,214.016d@020_0142 anyāni ca sahasrāṇi nāmāni vividhāni ca
12,214.016d@020_0143 pratiyogīni vai teṣāṃ channāny astamitāni ca
12,214.016d@020_0144 dṛḍhaṃ sarvaṃ prākṛtakam idaṃ sarvatra paśya vai
12,214.016d@020_0145 bhīṣma uvāca
12,214.016d@020_0145 tasmād yathāgataṃ rājan yathāruci nṛṇāṃ bhavet
12,214.016d@020_0146 asminn arthe purāvṛttaṃ śṛṇu rājan yudhiṣṭhira
12,214.016d@020_0147 brāhmaṇānāṃ samūhe tu yad uvāca suvarcalā
12,214.016d@020_0148 devalasya sutā vidvan sarvalakṣaṇaśobhitā
12,214.016d@020_0149 kanyā suvarcalā nāma yogabhāvitacetanā
12,214.016d@020_0150 hetunā kena jātā sā nirdvaṃdvā naṣṭasaṃśayā
12,214.016d@020_0151 sābravīt pitaraṃ vipraṃ varānveṣaṇatatparā
12,214.016d@020_0152 andhāya māṃ mahāprājña dehi vīkṣya sulocanam
12,214.016d@020_0153 pitovāca
12,214.016d@020_0153 evaṃ sma ca pitaḥ śaśvan mayedaṃ [prārthitaṃ] mune
12,214.016d@020_0154 na śakyaṃ prārthituṃ vatse tvayādya pratibhāti me
12,214.016d@020_0155 andhatānandhatā ceti vicāro mama jāyate
12,214.016d@020_0156 kanyovāca
12,214.016d@020_0156 unmatteva sute vākyaṃ bhāṣase pṛthulocane
12,214.016d@020_0157 nāham unmattabhūtādya buddhipūrvaṃ bravīmi te
12,214.016d@020_0158 viddhi vai tādṛśaṃ loke sa māṃ bhajati vedavit
12,214.016d@020_0159 yān yāṃs tvaṃ manyase dātuṃ māṃ dvijottama tān iha
12,214.016d@020_0160 ānayānyān mahābhāga hy ahaṃ drakṣyāmi teṣu tam
12,214.016d@020_0161 tatheti coktvā tāṃ vipraḥ preṣayām āsa śiṣyakān
12,214.016d@020_0162 ṛṣeḥ prabhāvaṃ dṛṣṭvā te kanyāyāś ca dvijottamāḥ
12,214.016d@020_0163 anekamunayo rājan saṃprāptā devalāśramam
12,214.016d@020_0164 tān āgatān athābhyarcya kanyām āha pitā mahān
12,214.016d@020_0165 yadīcchasi varaṃ bhadre taṃ vipraṃ varaya svayam
12,214.016d@020_0166 tatheti coktvā kalyāṇī taptahemanibhānanā
12,214.016d@020_0167 karasaṃmitamadhyāṅgī vākyam āha tapodhanāḥ
12,214.016d@020_0168 yady asti saṃmato vipro hy andho 'nandhaḥ sa me varaḥ
12,214.016d@020_0169 nocur viprā mahābhāgāṃ prativākyaṃ yayuś ca te
12,214.016d@020_0170 kanyā ca tiṣṭhatām atra pitur veśmani bhārata
12,214.016d@020_0171 śvetaketuḥ kahālasya śyālaḥ paramadharmavit
12,214.016d@020_0172 śrutvā brahmā tadāgamya kanyām āha mahīpate
12,214.016d@020_0173 so 'haṃ bhadre samāvṛttas tvayokto yaḥ purā dvijaḥ
12,214.016d@020_0174 suvarcalovāca
12,214.016d@020_0174 viśālanayanaṃ viddhi mām andho 'haṃ vṛṇīṣva mām
12,214.016d@020_0175 kathaṃ viśālanetro 'si kathaṃ vā tvam alocanaḥ
12,214.016d@020_0176 dvija uvāca
12,214.016d@020_0176 brūhi paścād ahaṃ vidvan parīkṣe tvāṃ dvijottama
12,214.016d@020_0177 pratiyogīni nāmāni channāny astamitāni ca
12,214.016d@020_0178 śabde sparśe tathā rūpe rase gandhe sahetukam
12,214.016d@020_0179 na me pravartate ceto na pratyakṣaṃ hi teṣu me
12,214.016d@020_0180 alocano 'haṃ tasmād dhi na gatir vidyate yataḥ
12,214.016d@020_0181 yena paśyati suśroṇi bhāṣate spṛśate punaḥ
12,214.016d@020_0182 bhujyate ghrāyate nityaṃ śṛṇoti manute tathā
12,214.016d@020_0183 tac cakṣur vidyate mahyaṃ yena paśyati vai sphuṭam
12,214.016d@020_0184 sulocano 'haṃ bhadre vai pṛccha vā kiṃ vadāmi te
12,214.016d@020_0185 sarvam asmin na me 'vidyā vidvān hi paramārthataḥ
12,214.016d@020_0186 sā viśuddhā tato bhūtvā śvetaketuṃ mahāmunim
12,214.016d@020_0187 praṇamya pūjayām āsa tāṃ bhāryāṃ sa ca labdhavān
12,214.016d@020_0188 vairāgyasaṃyutā kanyā tādṛśaṃ patim uttamam
12,214.016d@020_0189 prāptā rājan mahāprājña tasmād arthaḥ pṛthak pṛthak
12,214.016d@020_0190 etat te kathitaṃ rājan kiṃ bhūyaḥ śrotum icchasi
12,215.001 yudhiṣṭhira uvāca
12,215.001a yad idaṃ karma loke 'smiñ śubhaṃ vā yadi vāśubham
12,215.001c puruṣaṃ yojayaty eva phalayogena bhārata
12,215.002a kartā svit tasya puruṣa utāho neti saṃśayaḥ
12,215.002c etad icchāmi tattvena tvattaḥ śrotuṃ pitāmaha
12,215.003 bhīṣma uvāca
12,215.003a atrāpy udāharantīmam itihāsaṃ purātanam
12,215.003c prahrādasya ca saṃvādam indrasya ca yudhiṣṭhira
12,215.004a asaktaṃ dhūtapāpmānaṃ kule jātaṃ bahuśrutam
12,215.004c astambham anahaṃkāraṃ sattvasthaṃ samaye ratam
12,215.005a tulyanindāstutiṃ dāntaṃ śūnyāgāraniveśanam
12,215.005c carācarāṇāṃ bhūtānāṃ viditaprabhavāpyayam
12,215.006a akrudhyantam ahṛṣyantam apriyeṣu priyeṣu ca
12,215.006c kāñcane vātha loṣṭe vā ubhayoḥ samadarśanam
12,215.007a ātmaniḥśreyasajñāne dhīraṃ niścitaniścayam
12,215.007c parāvarajñaṃ bhūtānāṃ sarvajñaṃ samadarśanam
12,215.007d*0633_01 avyaktātmani govinde vāsudeve mahātmani
12,215.007d*0633_02 hṛdayena samāviṣṭaṃ sarvabhāvapriyaṃkaram
12,215.007d*0634_01 bhaktaṃ bhāgavataṃ nityaṃ nārāyaṇaparāyaṇam
12,215.007d*0634_02 dhyāyantaṃ paramātmānaṃ hiraṇyakaśipoḥ sutam
12,215.008a śakraḥ prahrādam āsīnam ekānte saṃyatendriyam
12,215.008c bubhutsamānas tat prajñām abhigamyedam abravīt
12,215.009a yaiḥ kaiś cit saṃmato loke guṇaiḥ syāt puruṣo nṛṣu
12,215.009c bhavaty anapagān sarvāṃs tān guṇāṃl lakṣayāmahe
12,215.010a atha te lakṣyate buddhiḥ samā bālajanair iha
12,215.010c ātmānaṃ manyamānaḥ sañ śreyaḥ kim iha manyase
12,215.011a baddhaḥ pāśaiś cyutaḥ sthānād dviṣatāṃ vaśam āgataḥ
12,215.011c śriyā vihīnaḥ prahrāda śocitavye na śocasi
12,215.012a prajñālābhāt tu daiteya utāho dhṛtimattayā
12,215.012c prahrāda svastharūpo 'si paśyan vyasanam ātmanaḥ
12,215.013a iti saṃcoditas tena dhīro niścitaniścayaḥ
12,215.013c uvāca ślakṣṇayā vācā svāṃ prajñām anuvarṇayan
12,215.014a pravṛttiṃ ca nivṛttiṃ ca bhūtānāṃ yo na budhyate
12,215.014c tasya stambho bhaved bālyān nāsti stambho 'nupaśyataḥ
12,215.014d*0635_01 gahanaṃ sarvabhūtānāṃ dhyeyaṃ nityaṃ sanātanam
12,215.014d*0635_02 anigraham anaupamyaṃ sarvākāraṃ parātparam
12,215.014d*0635_03 sarvāvaraṇasaṃbhūtaṃ tasmād etat pravartate
12,215.014d*0635_04 tanmayā api saṃpaśya nānālakṣaṇalakṣitāḥ
12,215.014d*0635_05 sa vai pāti jagatsraṣṭā viṣṇur ity abhiśabditaḥ
12,215.014d*0635_06 punar darśati saṃprāpte ........ sureśvaraḥ (sic)
12,215.015a svabhāvāt saṃpravartante nivartante tathaiva ca
12,215.015c sarve bhāvās tathābhāvāḥ puruṣārtho na vidyate
12,215.016a puruṣārthasya cābhāve nāsti kaś cit svakārakaḥ
12,215.016c svayaṃ tu kurvatas tasya jātu māno bhaved iha
12,215.017a yas tu kartāram ātmānaṃ manyate sādhvasādhunoḥ
12,215.017c tasya doṣavatī prajñā svamūrtyajñeti me matiḥ
12,215.018a yadi syāt puruṣaḥ kartā śakrātmaśreyase dhruvam
12,215.018c ārambhās tasya sidhyeran na ca jātu parābhavet
12,215.019a aniṣṭasya hi nirvṛttir anivṛttiḥ priyasya ca
12,215.019c lakṣyate yatamānānāṃ puruṣārthas tataḥ kutaḥ
12,215.020a aniṣṭasyābhinirvṛttim iṣṭasaṃvṛttim eva ca
12,215.020c aprayatnena paśyāmaḥ keṣāṃ cit tat svabhāvataḥ
12,215.021a pratirūpadharāḥ ke cid dṛśyante buddhisattamāḥ
12,215.021c virūpebhyo 'lpabuddhibhyo lipsamānā dhanāgamam
12,215.022a svabhāvapreritāḥ sarve niviśante guṇā yadā
12,215.022c śubhāśubhās tadā tatra tasya kiṃ mānakāraṇam
12,215.023a svabhāvād eva tat sarvam iti me niścitā matiḥ
12,215.023c ātmapratiṣṭhitā prajñā mama nāsti tato 'nyathā
12,215.024a karmajaṃ tv iha manye 'haṃ phalayogaṃ śubhāśubham
12,215.024c karmaṇāṃ viṣayaṃ kṛtsnam ahaṃ vakṣyāmi tac chṛṇu
12,215.025a yathā vedayate kaś cid odanaṃ vāyaso vadan
12,215.025c evaṃ sarvāṇi karmāṇi svabhāvasyaiva lakṣaṇam
12,215.026a vikārān eva yo veda na veda prakṛtiṃ parām
12,215.026c tasya stambho bhaved bālyān nāsti stambho 'nupaśyataḥ
12,215.027a svabhāvabhāvino bhāvān sarvān eveha niścaye
12,215.027c budhyamānasya darpo vā māno vā kiṃ kariṣyati
12,215.028a veda dharmavidhiṃ kṛtsnaṃ bhūtānāṃ cāpy anityatām
12,215.028c tasmāc chakra na śocāmi sarvaṃ hy evedam antavat
12,215.029a nirmamo nirahaṃkāro nirīho muktabandhanaḥ
12,215.029c svastho 'vyapetaḥ paśyāmi bhūtānāṃ prabhavāpyayau
12,215.030a kṛtaprajñasya dāntasya vitṛṣṇasya nirāśiṣaḥ
12,215.030c nāyāso vidyate śakra paśyato lokavidyayā
12,215.031a prakṛtau ca vikāre ca na me prītir na ca dviṣe
12,215.031c dveṣṭāraṃ na ca paśyāmi yo mamādya mamāyate
12,215.032a nordhvaṃ nāvāṅ na tiryak ca na kva cic chakra kāmaye
12,215.032c na vijñāne na vijñeye nājñāne śarma vidyate
12,215.033 śakra uvāca
12,215.033a yenaiṣā labhyate prajñā yena śāntir avāpyate
12,215.033c prabrūhi tam upāyaṃ me samyak prahrāda pṛcchate
12,215.034 prahrāda uvāca
12,215.034a ārjavenāpramādena prasādenātmavattayā
12,215.034c vṛddhaśuśrūṣayā śakra puruṣo labhate mahat
12,215.035a svabhāvāl labhate prajñāṃ śāntim eti svabhāvataḥ
12,215.035c svabhāvād eva tat sarvaṃ yat kiṃ cid anupaśyasi
12,215.035d@021_0001 naivāntaraṃ vijānāti śrutvā gurumukhāt tataḥ
12,215.035d@021_0002 vākyaṃ vākyārthavijñānam ālokya manasā yatiḥ
12,215.035d@021_0003 vivekapratyayāpannam ātmānam anupaśyati
12,215.035d@021_0004 virajyati tato bhītyā parameśvaram ṛcchati
12,215.035d@021_0005 trātāraṃ sarvaduḥkhānāṃ tat sukhānveṣaṇaṃ yathā
12,215.035d@021_0006 karoti sadbhiḥ saṃsargamalaṃ santaḥ sukhāya vai
12,215.035d@021_0007 satāṃ sakāśād ājñāya mārgaṃ lakṣaṇavattayā
12,215.035d@021_0008 sarvasaṅgavinirmuktaḥ paramātmānam ṛcchati
12,215.035d@021_0009 viṣayecchākṛto dharmaṃ[rmaḥ] sarajasko bhayāvahaḥ
12,215.035d@021_0010 dharmahānim avāpnoti kramāt tena naraḥ punaḥ
12,215.035d@021_0011 bhaktihīno bhavaty eva paramātmani cācyuta
12,215.035d@021_0012 vācake vāpi ca sthānaṃ na hanty eva vimocitaḥ
12,215.035d@021_0013 sārkṣye (sic) cāsya ratir nityaṃ saṃsāre ca ratir bhavet
12,215.035d@021_0014 tasya nityam avijñānād ātmā caiva na sidhyati
12,215.035d@021_0015 unmattavṛttir bhavati kramād evaṃ pravartate
12,215.035d@021_0016 āśaucaṃ vardhate nityaṃ na śāmyati kathaṃ cana
12,215.035d@021_0017 viṣaye cānvitasyāsya mokṣavāñchā na jāyate
12,215.035d@021_0018 hetvābhāseṣu saṃlīnaḥ stauti vaiṣayikān guṇān
12,215.035d@021_0019 na śāstrāṇi śṛṇoty eva mānadarpasamanvitaḥ
12,215.035d@021_0020 svataḥsiddhaṃ na bhogas taṃ svataḥsiddhaṃ na vetti ca
12,215.035d@021_0021 cidrūpadhāraṇaṃ caiva paraṃ vastu athāvyayam
12,215.035d@021_0022 nānāyonigatas tena bhrāmyamāṇaḥ svakarmabhiḥ
12,215.035d@021_0023 tīrṇapāraṃ na jānāti mahāmohasamanvitaḥ
12,215.035d@021_0024 ācāryasaṃśrayād vidyād vinayaṃ samupāgataḥ
12,215.035d@021_0025 anukūleṣu dharmeṣu cinoty enaṃ tatas tataḥ
12,215.035d@021_0026 ācārya iti ca khyātas tenāsau balavṛtrahan
12,215.035d@021_0027 niyatenaiva sadbhāvas tena janmāntarādiṣu
12,215.035d@021_0028 karmasaṃcayatūlaughaḥ kṣipyate jñānavāyunā
12,215.035d@021_0029 evaṃ yuktasamācāraḥ saṃsāravinivartakaḥ
12,215.035d@021_0030 anukūlavṛttiṃ satataṃ chinatty eva bhṛgur yathā
12,215.035d@021_0031 yena cāyaṃ samāpanno vaitṛṣṇyaṃ nādhigacchati
12,215.035d@021_0032 abhyantaraḥ smṛtaḥ śakra tatsāmyaṃ parivarjayet
12,215.035d@021_0033 prathamaṃ tatkṛtenaiva karmaṇā parimṛ[ga]cchati
12,215.035d@021_0034 dvitīyaṃ svapnayogaṃ ca karmaṇā parigacchati
12,215.035d@021_0035 etair akṣaiḥ samāpannaḥ pratyakṣo 'sau samāsthitaḥ
12,215.035d@021_0036 suṣuptyākhyas turīyo 'sau na ca hy āvaraṇānvitaḥ
12,215.035d@021_0037 lokavṛttyā tam īśānaṃ yajañ juhvan yamī bhavet
12,215.035d@021_0038 ātmany āyāsayogena niṣkriyaḥ sa parāt param
12,215.035d@021_0039 āyāme tāṃ vijānāti māyaiṣā paramātmanaḥ
12,215.035d@021_0040 prātibhāsikasāmānyād buddher yā saṃvidātmikā
12,215.035d@021_0041 sphuliṅgasattvasadṛśād agnibhāvo yathā bhavet
12,215.035d@021_0042 śiśūnām evam ajñānām ātmabhāvo 'nyathā smṛtaḥ
12,215.035d@021_0043 sādhye 'py avastubhūtākhye mitrāmitrādayaḥ kutaḥ
12,215.035d@021_0044 tadabhāve tu śokādyā na vartante sureśvara
12,215.035d@021_0045 evaṃ budhyasva bhagavan samabuddhiṃ samanviyāt
12,215.035d@021_0046 upāyam etad ākhyātaṃ mā vakraṃ gaccha devapa
12,215.035d@021_0047 jñānena paśyate karma jñānināṃ na pravartakam
12,215.035d@021_0048 yāvad ārabdham asyeha tāvan naivopaśāmyati
12,215.035d@021_0049 tadante taṃ prayāty eva na vidvān iti me matiḥ
12,215.035d@021_0050 yad asya vācakaṃ vakṣye tasmād etad bhavet sadā
12,215.035d@021_0051 tena tena ca bhāvena apāyaṃ tatra paśyati
12,215.035d@021_0052 sthānabhedeṣu vāg eṣā tālusaṃsthā yathā tathā
12,215.035d@021_0053 tadvad buddhigatā hy arthā buddhim ātmagataṃ sadā
12,215.035d@021_0054 samastasaṃkalpaviśeṣamuktaṃ
12,215.035d@021_0055 paraṃ parāṇāṃ paramaṃ mahātmā
12,215.035d@021_0056 trayyantavidbhiḥ parigīyate 'sau
12,215.035d@021_0057 viṣṇur vibhur vāsti guṇo na nityam
12,215.035d@021_0058 varṇeṣu lokeṣu viśeṣaṇeṣu
12,215.035d@021_0059 sa vāsudevo vasanān mahātmā
12,215.035d@021_0060 guṇānurūpaṃ sa ca karmarūpaṃ
12,215.035d@021_0061 dadāti sarvasya samastarūpam
12,215.035d@021_0062 na saṃdṛśe tiṣṭhati rūpam asya
12,215.035d@021_0063 na cakṣuṣā paśyati kaś cid enam
12,215.035d@021_0064 bhaktyā ca dhṛtyā sa samāhitātmā
12,215.035d@021_0065 jñānasvarūpaṃ paripaśyatīha
12,215.035d@021_0066 vadanti tan me bhagavān dadau sa
12,215.035d@021_0067 sa eva śeṣaṃ maghavān mahātmā
12,215.035d@021_0068 evaṃ mamopāyam avehi śakra
12,215.035d@021_0069 tasmāl loko nāsti mahyaṃ sadaiva
12,215.036 bhīṣma uvāca
12,215.036a ity ukto daityapatinā śakro vismayam āgamat
12,215.036c prītimāṃś ca tadā rājaṃs tad vākyaṃ pratyapūjayat
12,215.037a sa tadābhyarcya daityendraṃ trailokyapatir īśvaraḥ
12,215.037c asurendram upāmantrya jagāma svaṃ niveśanam
12,216.001 yudhiṣṭhira uvāca
12,216.001a yayā buddhyā mahīpālo bhraṣṭaśrīr vicaren mahīm
12,216.001c kāladaṇḍaviniṣpiṣṭas tan me brūhi pitāmaha
12,216.002 bhīṣma uvāca
12,216.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,216.002c vāsavasya ca saṃvādaṃ baler vairocanasya ca
12,216.003a pitāmaham upāgatya praṇipatya kṛtāñjaliḥ
12,216.003c sarvān evāsurāñ jitvā baliṃ papraccha vāsavaḥ
12,216.004a yasya sma dadato vittaṃ na kadā cana hīyate
12,216.004c taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim
12,216.005a sa eva hy astam ayate sa sma vidyotate diśaḥ
12,216.005c sa varṣati sma varṣāṇi yathākālam atandritaḥ
12,216.005e taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim
12,216.006a sa vāyur varuṇaś caiva sa raviḥ sa ca candramāḥ
12,216.006c so 'gnis tapati bhūtāni pṛthivī ca bhavaty uta
12,216.006e taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim
12,216.007 brahmovāca
12,216.007a naitat te sādhu maghavan yad etad anupṛcchasi
12,216.007c pṛṣṭas tu nānṛtaṃ brūyāt tasmād vakṣyāmi te balim
12,216.008a uṣṭreṣu yadi vā goṣu khareṣv aśveṣu vā punaḥ
12,216.008c variṣṭho bhavitā jantuḥ śūnyāgāre śacīpate
12,216.009 śakra uvāca
12,216.009a yadi sma balinā brahmañ śūnyāgāre sameyivān
12,216.009c hanyām enaṃ na vā hanyāṃ tad brahmann anuśādhi mām
12,216.010 brahmovāca
12,216.010a mā sma śakra baliṃ hiṃsīr na balir vadham arhati
12,216.010c nyāyāṃs tu śakra praṣṭavyas tvayā vāsava kāmyayā
12,216.011 bhīṣma uvāca
12,216.011a evam ukto bhagavatā mahendraḥ pṛthivīṃ tadā
12,216.011c cacārairāvataskandham adhiruhya śriyā vṛtaḥ
12,216.012a tato dadarśa sa baliṃ kharaveṣeṇa saṃvṛtam
12,216.012c yathākhyātaṃ bhagavatā śūnyāgārakṛtālayam
12,216.013 śakra uvāca
12,216.013a kharayonim anuprāptas tuṣabhakṣo 'si dānava
12,216.013c iyaṃ te yonir adhamā śocasy āho na śocasi
12,216.014a adṛṣṭaṃ bata paśyāmi dviṣatāṃ vaśam āgatam
12,216.014c śriyā vihīnaṃ mitraiś ca bhraṣṭavīryaparākramam
12,216.015a yat tad yānasahasreṇa jñātibhiḥ parivāritaḥ
12,216.015c lokān pratāpayan sarvān yāsy asmān avitarkayan
12,216.016a tvanmukhāś caiva daiteyā vyatiṣṭhaṃs tava śāsane
12,216.016c akṛṣṭapacyā pṛthivī tavaiśvarye babhūva ha
12,216.016e idaṃ ca te 'dya vyasanaṃ śocasy āho na śocasi
12,216.017a yadātiṣṭhaḥ samudrasya pūrvakūle vilelihan
12,216.017c jñātibhyo vibhajan vittaṃ tadāsīt te manaḥ katham
12,216.018a yat te sahasrasamitā nanṛtur devayoṣitaḥ
12,216.018c bahūni varṣapūgāni vihāre dīpyataḥ śriyā
12,216.019a sarvāḥ puṣkaramālinyaḥ sarvāḥ kāñcanasaprabhāḥ
12,216.019c katham adya tadā caiva manas te dānaveśvara
12,216.020a chatraṃ tavāsīt sumahat sauvarṇaṃ maṇibhūṣitam
12,216.020c nanṛtur yatra gandharvāḥ ṣaṭsahasrāṇi saptadhā
12,216.021a yūpas tavāsīt sumahān yajataḥ sarvakāñcanaḥ
12,216.021c yatrādadaḥ sahasrāṇām ayutāni gavāṃ daśa
12,216.021d*0636_01 anantaraṃ sahasreṇa tadāsīd daitya kā matiḥ
12,216.022a yadā tu pṛthivīṃ sarvāṃ yajamāno 'nuparyayāḥ
12,216.022c śamyākṣepeṇa vidhinā tadāsīt kiṃ nu te hṛdi
12,216.023a na te paśyāmi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca
12,216.023c brahmadattāṃ ca te mālāṃ na paśyāmy asurādhipa
12,216.023d*0637_00 bhīṣma uvāca
12,216.023d*0637_01 tataḥ prahasya sa balir vāsavena samīritam
12,216.023d*0637_02 niśamya mānagambhīraṃ surarājam athābravīt
12,216.023d*0637_03 aho hi tava bāliśyam iha devagaṇādhipa
12,216.023d*0637_04 ayuktaṃ devarājasya tava kaṣṭam idaṃ vacaḥ
12,216.024 balir uvāca
12,216.024a na tvaṃ paśyasi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca
12,216.024c brahmadattāṃ ca me mālāṃ na tvaṃ drakṣyasi vāsava
12,216.025a guhāyāṃ nihitāni tvaṃ mama ratnāni pṛcchasi
12,216.025c yadā me bhavitā kālas tadā tvaṃ tāni drakṣyasi
12,216.025d*0638_01 na jānīṣe bhavān siddhiṃ śubhāṅgasvarūparūpiṇīm
12,216.025d*0638_02 kālena bhavitā sarvo nātra gacchati vāsava
12,216.026a na tv etad anurūpaṃ te yaśaso vā kulasya vā
12,216.026c samṛddhārtho 'samṛddhārthaṃ yan māṃ katthitum icchasi
12,216.027a na hi duḥkheṣu śocanti na prahṛṣyanti carddhiṣu
12,216.027c kṛtaprajñā jñānatṛptāḥ kṣāntāḥ santo manīṣiṇaḥ
12,216.028a tvaṃ tu prākṛtayā buddhyā puraṃdara vikatthase
12,216.028c yadāham iva bhāvī tvaṃ tadā naivaṃ vadiṣyasi
12,216.028d*0639_01 aiśvaryamadamohena sa tvaṃ kiṃ nānubudhyase
12,216.028d*0639_02 kālena budhyase rājan vinipātena yojitaḥ
12,217.001 bhīṣma uvāca
12,217.001a punar eva tu taṃ śakraḥ prahasann idam abravīt
12,217.001c niḥśvasantaṃ yathā nāgaṃ pravyāhārāya bhārata
12,217.002a yat tad yānasahasreṇa jñātibhiḥ parivāritaḥ
12,217.002c lokān pratāpayan sarvān yāsy asmān avitarkayan
12,217.003a dṛṣṭvā sukṛpaṇāṃ cemām avasthām ātmano bale
12,217.003c jñātimitraparityaktaḥ śocasy āho na śocasi
12,217.004a prītiṃ prāpyātulāṃ pūrvaṃ lokāṃś cātmavaśe sthitān
12,217.004c vinipātam imaṃ cādya śocasy āho na śocasi
12,217.005 balir uvāca
12,217.005*0640_01 garvaṃ hitvā tathā mānaṃ devarāja śṛṇuṣva me
12,217.005*0640_02 mayā ca tvānu sadbhāvaṃ pūrvam ācaritaṃ mahat
12,217.005*0640_03 avaśyakālaparyāyam ātmanaḥ parivartanam
12,217.005*0640_04 avidaṃl lokamāhātmya * * * * * * * *
12,217.005a anityam upalakṣyedaṃ kālaparyāyam ātmanaḥ
12,217.005c tasmāc chakra na śocāmi sarvaṃ hy evedam antavat
12,217.006a antavanta ime dehā bhūtānām amarādhipa
12,217.006c tena śakra na śocāmi nāparādhād idaṃ mama
12,217.007a jīvitaṃ ca śarīraṃ ca pretya vai saha jāyate
12,217.007c ubhe saha vivardhete ubhe saha vinaśyataḥ
12,217.008a tad īdṛśam idaṃ bhāvam avaśaḥ prāpya kevalam
12,217.008c yady evam abhijānāmi kā vyathā me vijānataḥ
12,217.009a bhūtānāṃ nidhanaṃ niṣṭhā srotasām iva sāgaraḥ
12,217.009c naitat samyag vijānanto narā muhyanti vajrabhṛt
12,217.010a ye tv evaṃ nābhijānanti rajomohaparāyaṇāḥ
12,217.010c te kṛcchraṃ prāpya sīdanti buddhir yeṣāṃ praṇaśyati
12,217.011a buddhilābhe hi puruṣaḥ sarvaṃ nudati kilbiṣam
12,217.011c vipāpmā labhate sattvaṃ sattvasthaḥ saṃprasīdati
12,217.012a tatas tu ye nivartante jāyante vā punaḥ punaḥ
12,217.012c kṛpaṇāḥ paritapyante te 'narthaiḥ paricoditāḥ
12,217.013a arthasiddhim anarthaṃ ca jīvitaṃ maraṇaṃ tathā
12,217.013c sukhaduḥkhaphalaṃ caiva na dveṣmi na ca kāmaye
12,217.014a hataṃ hanti hato hy eva yo naro hanti kaṃ cana
12,217.014c ubhau tau na vijānīto yaś ca hanti hataś ca yaḥ
12,217.015a hatvā jitvā ca maghavan yaḥ kaś cit puruṣāyate
12,217.015c akartā hy eva bhavati kartā tv eva karoti tat
12,217.016a ko hi lokasya kurute vināśaprabhavāv ubhau
12,217.016c kṛtaṃ hi tat kṛtenaiva kartā tasyāpi cāparaḥ
12,217.017a pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
12,217.017c etadyonīni bhūtāni tatra kā paridevanā
12,217.018a mahāvidyo 'lpavidyaś ca balavān durbalaś ca yaḥ
12,217.018c darśanīyo virūpaś ca subhago durbhagaś ca yaḥ
12,217.019a sarvaṃ kālaḥ samādatte gambhīraḥ svena tejasā
12,217.019c tasmin kālavaśaṃ prāpte kā vyathā me vijānataḥ
12,217.020a dagdham evānudahati hatam evānuhanti ca
12,217.020c naśyate naṣṭam evāgre labdhavyaṃ labhate naraḥ
12,217.021a nāsya dvīpaḥ kutaḥ pāraṃ nāvāraḥ saṃpradṛśyate
12,217.021c nāntam asya prapaśyāmi vidher divyasya cintayan
12,217.022a yadi me paśyataḥ kālo bhūtāni na vināśayet
12,217.022c syān me harṣaś ca darpaś ca krodhaś caiva śacīpate
12,217.023a tuṣabhakṣaṃ tu māṃ jñātvā praviviktajane gṛhe
12,217.023c bibhrataṃ gārdabhaṃ rūpam ādiśya parigarhase
12,217.024a icchann ahaṃ vikuryāṃ hi rūpāṇi bahudhātmanaḥ
12,217.024c vibhīṣaṇāni yānīkṣya palāyethās tvam eva me
12,217.025a kālaḥ sarvaṃ samādatte kālaḥ sarvaṃ prayacchati
12,217.025c kālena vidhṛtaṃ sarvaṃ mā kṛthāḥ śakra pauruṣam
12,217.026a purā sarvaṃ pravyathate mayi kruddhe puraṃdara
12,217.026b*0641_01 vidravanti tvayā sārdhaṃ sarva eva divaukasaḥ
12,217.026c avaimi tv asya lokasya dharmaṃ śakra sanātanam
12,217.027a tvam apy evam apekṣasva mātmanā vismayaṃ gamaḥ
12,217.027c prabhavaś ca prabhāvaś ca nātmasaṃsthaḥ kadā cana
12,217.028a kaumāram eva te cittaṃ tathaivādya yathā purā
12,217.028c samavekṣasva maghavan buddhiṃ vindasva naiṣṭhikīm
12,217.029a devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ
12,217.029c āsan sarve mama vaśe tat sarvaṃ vettha vāsava
12,217.030a namas tasyai diśe 'py astu yasyāṃ vairocano baliḥ
12,217.030c iti mām abhyapadyanta buddhimātsaryamohitāḥ
12,217.031a nāhaṃ tad anuśocāmi nātmabhraṃśaṃ śacīpate
12,217.031c evaṃ me niścitā buddhiḥ śāstus tiṣṭhāmy ahaṃ vaśe
12,217.032a dṛśyate hi kule jāto darśanīyaḥ pratāpavān
12,217.032c duḥkhaṃ jīvan sahāmātyo bhavitavyaṃ hi tat tathā
12,217.033a dauṣkuleyas tathā mūḍho durjātaḥ śakra dṛśyate
12,217.033c sukhaṃ jīvan sahāmātyo bhavitavyaṃ hi tat tathā
12,217.034a kalyāṇī rūpasaṃpannā durbhagā śakra dṛśyate
12,217.034c alakṣaṇā virūpā ca subhagā śakra dṛśyate
12,217.035a naitad asmatkṛtaṃ śakra naitac chakra tvayā kṛtam
12,217.035c yat tvam evaṃgato vajrin yad vāpy evaṃgatā vayam
12,217.036a na karma tava nānyeṣāṃ kuto mama śatakrato
12,217.036c ṛddhir vāpy atha vā narddhiḥ paryāyakṛtam eva tat
12,217.037a paśyāmi tvā virājantaṃ devarājam avasthitam
12,217.037c śrīmantaṃ dyutimantaṃ ca garjantaṃ ca mamopari
12,217.038a etac caivaṃ na cet kālo mām ākramya sthito bhavet
12,217.038c pātayeyam ahaṃ tvādya savajram api muṣṭinā
12,217.039a na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ
12,217.039c kālaḥ sthāpayate sarvaṃ kālaḥ pacati vai tathā
12,217.040a māṃ ced abhyāgataḥ kālo dānaveśvaram ūrjitam
12,217.040c garjantaṃ pratapantaṃ ca kam anyaṃ nāgamiṣyati
12,217.041a dvādaśānāṃ hi bhavatām ādityānāṃ mahātmanām
12,217.041c tejāṃsy ekena sarveṣāṃ devarāja hṛtāni me
12,217.042a aham evodvahāmy āpo visṛjāmi ca vāsava
12,217.042c tapāmi caiva trailokyaṃ vidyotāmy aham eva ca
12,217.043a saṃrakṣāmi vilumpāmi dadāmy aham athādade
12,217.043c saṃyacchāmi niyacchāmi lokeṣu prabhur īśvaraḥ
12,217.044a tad adya vinivṛttaṃ me prabhutvam amarādhipa
12,217.044c kālasainyāvagāḍhasya sarvaṃ na pratibhāti me
12,217.045a nāhaṃ kartā na caiva tvaṃ nānyaḥ kartā śacīpate
12,217.045c paryāyeṇa hi bhujyante lokāḥ śakra yadṛcchayā
12,217.046a māsārdhamāsaveśmānam ahorātrābhisaṃvṛtam
12,217.046c ṛtudvāraṃ varṣamukham āhur vedavido janāḥ
12,217.047a āhuḥ sarvam idaṃ cintyaṃ janāḥ ke cin manīṣayā
12,217.047b*0642_01 anityaṃ pañcavarṣāṇi ṣaṣṭho dṛśyati dehinām
12,217.047c asyāḥ pañcaiva cintāyāḥ paryeṣyāmi ca pañcadhā
12,217.047d*0643_01 tatas tāni na paśyāmi kāle tam api vṛtrahan
12,217.048a gambhīraṃ gahanaṃ brahma mahat toyārṇavaṃ yathā
12,217.048c anādinidhanaṃ cāhur akṣaraṃ param eva ca
12,217.049a sattveṣu liṅgam āveśya naliṅgam api tat svayam
12,217.049c manyante dhruvam evainaṃ ye narās tattvadarśinaḥ
12,217.050a bhūtānāṃ tu viparyāsaṃ manyate gatavān iti
12,217.050c na hy etāvad bhaved gamyaṃ na yasmāt prakṛteḥ paraḥ
12,217.051a gatiṃ hi sarvabhūtānām agatvā kva gamiṣyasi
12,217.051c yo dhāvatā na hātavyas tiṣṭhann api na hīyate
12,217.051e tam indriyāṇi sarvāṇi nānupaśyanti pañcadhā
12,217.052a āhuś cainaṃ ke cid agniṃ ke cid āhuḥ prajāpatim
12,217.052c ṛtumāsārdhamāsāṃś ca divasāṃs tu kṣaṇāṃs tathā
12,217.053a pūrvāhṇam aparāhṇaṃ ca madhyāhnam api cāpare
12,217.053c muhūrtam api caivāhur ekaṃ santam anekadhā
12,217.053e taṃ kālam avajānīhi yasya sarvam idaṃ vaśe
12,217.054a bahūnīndrasahasrāṇi samatītāni vāsava
12,217.054c balavīryopapannāni yathaiva tvaṃ śacīpate
12,217.055a tvām apy atibalaṃ śakraṃ devarājaṃ balotkaṭam
12,217.055c prāpte kāle mahāvīryaḥ kālaḥ saṃśamayiṣyati
12,217.056a ya idaṃ sarvam ādatte tasmāc chakra sthiro bhava
12,217.056c mayā tvayā ca pūrvaiś ca na sa śakyo 'tivartitum
12,217.057a yām etāṃ prāpya jānīṣe rājaśriyam anuttamām
12,217.057c sthitā mayīti tan mithyā naiṣā hy ekatra tiṣṭhati
12,217.058a sthitā hīndrasahasreṣu tvad viśiṣṭatameṣv iyam
12,217.058c māṃ ca lolā parityajya tvām agād vibudhādhipa
12,217.059a maivaṃ śakra punaḥ kārṣīḥ śānto bhavitum arhasi
12,217.059c tvām apy evaṃgataṃ tyaktvā kṣipram anyaṃ gamiṣyati
12,217.059d*0644_01 kālena coditā śakra mā te garvaḥ śatakrato
12,217.059d*0644_02 kṣamasva kālayogaṃ tam āgataṃ viddhi devapa
12,217.059d*0644_03 nirlajjaś caiva kasmāt tvaṃ devarāja vikatthase
12,217.059d*0644_04 sarvāsurāṇām adhipaḥ sarvadevabhayaṃkaraḥ
12,217.059d*0644_05 jitavān brahmaṇo lokaṃ ko vidyād āgataṃ gatim
12,218.001 bhīṣma uvāca
12,218.001a śatakratur athāpaśyad baler dīptāṃ mahātmanaḥ
12,218.001c svarūpiṇīṃ śarīrād dhi tadā niṣkrāmatīṃ śriyam
12,218.002a tāṃ dīptāṃ prabhayā dṛṣṭvā bhagavān pākaśāsanaḥ
12,218.002c vismayotphullanayano baliṃ papraccha vāsavaḥ
12,218.003a bale keyam apakrāntā rocamānā śikhaṇḍinī
12,218.003c tvattaḥ sthitā sakeyūrā dīpyamānā svatejasā
12,218.004 balir uvāca
12,218.004a na hīmām āsurīṃ vedmi na daivīṃ na ca mānuṣīm
12,218.004c tvam evaināṃ pṛccha mā vā yatheṣṭaṃ kuru vāsava
12,218.005 śakra uvāca
12,218.005a kā tvaṃ baler apakrāntā rocamānā śikhaṇḍinī
12,218.005c ajānato mamācakṣva nāmadheyaṃ śucismite
12,218.006a kā tvaṃ tiṣṭhasi māyeva dīpyamānā svatejasā
12,218.006c hitvā daityeśvaraṃ subhru tan mamācakṣva tattvataḥ
12,218.007 śrīr uvāca
12,218.007a na mā virocano veda na mā vairocano baliḥ
12,218.007c āhur māṃ duḥsahety evaṃ vidhitseti ca māṃ viduḥ
12,218.008a bhūtir lakṣmīti mām āhuḥ śrīr ity evaṃ ca vāsava
12,218.008c tvaṃ māṃ śakra na jānīṣe sarve devā na māṃ viduḥ
12,218.009 śakra uvāca
12,218.009a kim idaṃ tvaṃ mama kṛte utāho balinaḥ kṛte
12,218.009b*0645_01 yad guṇeṣu ca lubdhāsi baler apanayas tu kaḥ
12,218.009c duḥsahe vijahāsy enaṃ cirasaṃvāsinī satī
12,218.010 śrīr uvāca
12,218.010a na dhātā na vidhātā māṃ vidadhāti kathaṃ cana
12,218.010c kālas tu śakra paryāyān mainaṃ śakrāvamanyathāḥ
12,218.011 śakra uvāca
12,218.011a kathaṃ tvayā balis tyaktaḥ kimarthaṃ vā śikhaṇḍini
12,218.011c kathaṃ ca māṃ na jahyās tvaṃ tan me brūhi śucismite
12,218.012 śrīr uvāca
12,218.012a satye sthitāsmi dāne ca vrate tapasi caiva hi
12,218.012c parākrame ca dharme ca parācīnas tato baliḥ
12,218.013a brahmaṇyo 'yaṃ sadā bhūtvā satyavādī jitendriyaḥ
12,218.013c abhyasūyad brāhmaṇān vai ucchiṣṭaś cāspṛśad ghṛtam
12,218.014a yajñaśīlaḥ purā bhūtvā mām eva yajatety ayam
12,218.014c provāca lokān mūḍhātmā kālenopanipīḍitaḥ
12,218.015a apākṛtā tataḥ śakra tvayi vatsyāmi vāsava
12,218.015c apramattena dhāryāsmi tapasā vikrameṇa ca
12,218.016 śakra uvāca
12,218.016a asti devamanuṣyeṣu sarvabhūteṣu vā pumān
12,218.016c yas tvām eko viṣahituṃ śaknuyāt kamalālaye
12,218.017 śrīr uvāca
12,218.017a naiva devo na gandharvo nāsuro na ca rākṣasaḥ
12,218.017c yo mām eko viṣahituṃ śaktaḥ kaś cit puraṃdara
12,218.018 śakra uvāca
12,218.018a tiṣṭhethā mayi nityaṃ tvaṃ yathā tad brūhi me śubhe
12,218.018c tat kariṣyāmi te vākyam ṛtaṃ tvaṃ vaktum arhasi
12,218.019 śrīr uvāca
12,218.019a sthāsyāmi nityaṃ devendra yathā tvayi nibodha tat
12,218.019c vidhinā vedadṛṣṭena caturdhā vibhajasva mām
12,218.020 śakra uvāca
12,218.020a ahaṃ vai tvā nidhāsyāmi yathāśakti yathābalam
12,218.020c na tu me 'tikramaḥ syād vai sadā lakṣmi tavāntike
12,218.021a bhūmir eva manuṣyeṣu dhāraṇī bhūtabhāvinī
12,218.021c sā te pādaṃ titikṣeta samarthā hīti me matiḥ
12,218.022 śrīr uvāca
12,218.022a eṣa me nihitaḥ pādo yo 'yaṃ bhūmau pratiṣṭhitaḥ
12,218.022c dvitīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru
12,218.023 śakra uvāca
12,218.023a āpa eva manuṣyeṣu dravantyaḥ paricārikāḥ
12,218.023c tās te pādaṃ titikṣantām alam āpas titikṣitum
12,218.024 śrīr uvāca
12,218.024a eṣa me nihitaḥ pādo yo 'yam apsu pratiṣṭhitaḥ
12,218.024c tṛtīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru
12,218.025 śakra uvāca
12,218.025a yasmin devāś ca yajñāś ca yasmin vedāḥ pratiṣṭhitāḥ
12,218.025c tṛtīyaṃ pādam agnis te sudhṛtaṃ dhārayiṣyati
12,218.026 śrīr uvāca
12,218.026a eṣa me nihitaḥ pādo yo 'yam agnau pratiṣṭhitaḥ
12,218.026c caturthaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru
12,218.027 śakra uvāca
12,218.027a ye vai santo manuṣyeṣu brahmaṇyāḥ satyavādinaḥ
12,218.027c te te pādaṃ titikṣantām alaṃ santas titikṣitum
12,218.028 śrīr uvāca
12,218.028a eṣa me nihitaḥ pādo yo 'yaṃ satsu pratiṣṭhitaḥ
12,218.028c evaṃ vinihitāṃ śakra bhūteṣu paridhatsva mām
12,218.029 śakra uvāca
12,218.029*0646_01 bhūmiśuddhiṃ tataḥ kṛtvā adbhiḥ saṃtarpayanti ye
12,218.029*0646_02 bhūtāni ca yajanty agnau teṣāṃ tvam anapāyinī
12,218.029*0646_03 ye kriyābhiḥ suraktābhir hetuyuktāḥ samāhitāḥ
12,218.029*0646_04 jñānavanto vivatsāyāṃ labdhā mādyanti yoginaḥ
12,218.029a bhūtānām iha vai yas tvā mayā vinihitāṃ satīm
12,218.029c upahanyāt sa me dviṣyāt tathā śṛṇvantu me vacaḥ
12,218.030 bhīṣma uvāca
12,218.030*0647_01 tatheti coktvā sā bhraṣṭā sarvalokanamaskṛtā
12,218.030*0647_02 vāsavaṃ pālayām āsa sā devī kamalālayā
12,218.030a tatas tyaktaḥ śriyā rājā daityānāṃ balir abravīt
12,218.030c yāvat purastāt pratapet tāvad vai dakṣiṇāṃ diśam
12,218.031a paścimāṃ tāvad evāpi tathodīcīṃ divākaraḥ
12,218.031c tathā madhyaṃdine sūryo astam eti yadā tadā
12,218.031e punar devāsuraṃ yuddhaṃ bhāvi jetāsmi vas tadā
12,218.032a sarvāṃl lokān yadāditya ekasthas tāpayiṣyati
12,218.032c tadā devāsure yuddhe jetāhaṃ tvāṃ śatakrato
12,218.033 śakra uvāca
12,218.033a brahmaṇāsmi samādiṣṭo na hantavyo bhavān iti
12,218.033c tena te 'haṃ bale vajraṃ na vimuñcāmi mūrdhani
12,218.034a yatheṣṭaṃ gaccha daityendra svasti te 'stu mahāsura
12,218.034c ādityo nāvatapitā kadā cin madhyataḥ sthitaḥ
12,218.035a sthāpito hy asya samayaḥ pūrvam eva svayaṃbhuvā
12,218.035c ajasraṃ pariyāty eṣa satyenāvatapan prajāḥ
12,218.036a ayanaṃ tasya ṣaṇmāsā uttaraṃ dakṣiṇaṃ tathā
12,218.036c yena saṃyāti lokeṣu śītoṣṇe visṛjan raviḥ
12,218.037 bhīṣma uvāca
12,218.037a evam uktas tu daityendro balir indreṇa bhārata
12,218.037c jagāma dakṣiṇām āśām udīcīṃ tu puraṃdaraḥ
12,218.038a ity etad balinā gītam anahaṃkārasaṃjñitam
12,218.038c vākyaṃ śrutvā sahasrākṣaḥ kham evāruruhe tadā
12,219.001 bhīṣma uvāca
12,219.001*0648_00 yudhiṣṭhira uvāca
12,219.001*0648_01 vyasaneṣu nimagnasya kiṃ śreyas tad bravīhi me
12,219.001*0648_02 bhūya eva mahābāho sthityarthaṃ taṃ bravīhi me
12,219.001a atraivodāharantīmam itihāsaṃ purātanam
12,219.001c śatakratoś ca saṃvādaṃ namuceś ca yudhiṣṭhira
12,219.002a śriyā vihīnam āsīnam akṣobhyam iva sāgaram
12,219.002c bhavābhavajñaṃ bhūtānām ity uvāca puraṃdaraḥ
12,219.003a baddhaḥ pāśaiś cyutaḥ sthānād dviṣatāṃ vaśam āgataḥ
12,219.003c śriyā vihīno namuce śocasy āho na śocasi
12,219.004 namucir uvāca
12,219.004a anavāpyaṃ ca śokena śarīraṃ copatapyate
12,219.004c amitrāś ca prahṛṣyanti nāsti śoke sahāyatā
12,219.005a tasmāc chakra na śocāmi sarvaṃ hy evedam antavat
12,219.005c saṃtāpād bhraśyate rūpaṃ dharmaś caiva sureśvara
12,219.005c*0649_01 **** **** saṃtāpād bhraśyate śriyaḥ
12,219.005c*0649_02 saṃtāpād bhraśyate cāyur
12,219.006a vinīya khalu tad duḥkham āgataṃ vaimanasyajam
12,219.006c dhyātavyaṃ manasā hṛdyaṃ kalyāṇaṃ saṃvijānatā
12,219.007a yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ
12,219.007c tadaivāsya prasīdanti sarvārthā nātra saṃśayaḥ
12,219.008a ekaḥ śāstā na dvitīyo 'sti śāstā; garbhe śayānaṃ puruṣaṃ śāsti śāstā
12,219.008c tenānuśiṣṭaḥ pravaṇād ivodakaṃ; yathā niyukto 'smi tathā vahāmi
12,219.009a bhāvābhāvāv abhijānan garīyo; jānāmi śreyo na tu tat karomi
12,219.009c āśāḥ suśarmyāḥ suhṛdāṃ sukurvan; yathā niyukto 'smi tathā vahāmi
12,219.010a yathā yathāsya prāptavyaṃ prāpnoty eva tathā tathā
12,219.010c bhavitavyaṃ yathā yac ca bhavaty eva tathā tathā
12,219.011a yatra yatraiva saṃyuṅkte dhātā garbhaṃ punaḥ punaḥ
12,219.011c tatra tatraiva vasati na yatra svayam icchati
12,219.012a bhāvo yo 'yam anuprāpto bhavitavyam idaṃ mama
12,219.012c iti yasya sadā bhāvo na sa muhyet kadā cana
12,219.013a paryāyair hanyamānānām abhiyoktā na vidyate
12,219.013c duḥkham etat tu yad dveṣṭā kartāham iti manyate
12,219.014a ṛṣīṃś ca devāṃś ca mahāsurāṃś ca; traividyavṛddhāṃś ca vane munīṃś ca
12,219.014c kān nāpado nopanamanti loke; parāvarajñās tu na saṃbhramanti
12,219.015a na paṇḍitaḥ krudhyati nāpi sajjate; na cāpi saṃsīdati na prahṛṣyati
12,219.015c na cārthakṛcchravyasaneṣu śocati; sthitaḥ prakṛtyā himavān ivācalaḥ
12,219.016a yam arthasiddhiḥ paramā na harṣayet; tathaiva kāle vyasanaṃ na mohayet
12,219.016c sukhaṃ ca duḥkhaṃ ca tathaiva madhyamaṃ; niṣevate yaḥ sa dhuraṃdharo naraḥ
12,219.017a yāṃ yām avasthāṃ puruṣo 'dhigacchet; tasyāṃ rametāparitapyamānaḥ
12,219.017c evaṃ pravṛddhaṃ praṇuden manojaṃ; saṃtāpam āyāsakaraṃ śarīrāt
12,219.018a tat sadaḥ sa pariṣatsabhāsadaḥ; prāpya yo na kurute sabhābhayam
12,219.018c dharmatattvam avagāhya buddhimān; yo 'bhyupaiti sa pumān dhuraṃdharaḥ
12,219.019a prājñasya karmāṇi duranvayāni; na vai prājño muhyati mohakāle
12,219.019c sthānāc cyutaś cen na mumoha gautamas; tāvat kṛcchrām āpadaṃ prāpya vṛddhaḥ
12,219.020a na mantrabalavīryeṇa prajñayā pauruṣeṇa vā
12,219.020b*0650_01 na śīlena na vṛttena tathā naivārthasaṃpadā
12,219.020c alabhyaṃ labhate martyas tatra kā paridevanā
12,219.021a yad evam anujātasya dhātāro vidadhuḥ purā
12,219.021c tad evānubhaviṣyāmi kiṃ me mṛtyuḥ kariṣyati
12,219.022a labdhavyāny eva labhate gantavyāny eva gacchati
12,219.022c prāptavyāny eva prāpnoti duḥkhāni ca sukhāni ca
12,219.023a etad viditvā kārtsnyena yo na muhyati mānavaḥ
12,219.023c kuśalaḥ sukhaduḥkheṣu sa vai sarvadhaneśvaraḥ
12,220.001 yudhiṣṭhira uvāca
12,220.001a magnasya vyasane kṛcchre kiṃ śreyaḥ puruṣasya hi
12,220.001c bandhunāśe mahīpāla rājyanāśe 'pi vā punaḥ
12,220.002a tvaṃ hi naḥ paramo vaktā loke 'smin bharatarṣabha
12,220.002c etad bhavantaṃ pṛcchāmi tan me vaktum ihārhasi
12,220.003 bhīṣma uvāca
12,220.003a putradāraiḥ sukhaiś caiva viyuktasya dhanena ca
12,220.003c magnasya vyasane kṛcchre dhṛtiḥ śreyaskarī nṛpa
12,220.004a dhairyeṇa yuktasya sataḥ śarīraṃ na viśīryate
12,220.004b*0651_01 viśokatā sukhaṃ dhatte dhatte cārogyam uttamam
12,220.004b*0652_01 vaśyā bhavanti dhairyeṇa na vā rājño na saṃśayaḥ
12,220.004b*0652_02 dhairyavāñ śriyam āpnoti dhairyād dharmo vivardhate
12,220.004c ārogyāc ca śarīrasya sa punar vindate śriyam
12,220.005a yasya rājño narās tāta sāttvikīṃ vṛttim āsthitāḥ
12,220.005c tasya sthairyaṃ ca dhairyaṃ ca vyavasāyaś ca karmasu
12,220.006a atraivodāharantīmam itihāsaṃ purātanam
12,220.006c balivāsavasaṃvādaṃ punar eva yudhiṣṭhira
12,220.007a vṛtte devāsure yuddhe daityadānavasaṃkṣaye
12,220.007c viṣṇukrānteṣu lokeṣu devarāje śatakratau
12,220.008a ijyamāneṣu deveṣu cāturvarṇye vyavasthite
12,220.008c samṛdhyamāne trailokye prītiyukte svayaṃbhuvi
12,220.009a rudrair vasubhir ādityair aśvibhyām api carṣibhiḥ
12,220.009c gandharvair bhujagendraiś ca siddhaiś cānyair vṛtaḥ prabhuḥ
12,220.010a caturdantaṃ sudāntaṃ ca vāraṇendraṃ śriyā vṛtam
12,220.010c āruhyairāvataṃ śakras trailokyam anusaṃyayau
12,220.011a sa kadā cit samudrānte kasmiṃś cid girigahvare
12,220.011c baliṃ vairocaniṃ vajrī dadarśopasasarpa ca
12,220.012a tam airāvatamūrdhasthaṃ prekṣya devagaṇair vṛtam
12,220.012c surendram indraṃ daityendro na śuśoca na vivyathe
12,220.013a dṛṣṭvā tam avikārasthaṃ tiṣṭhantaṃ nirbhayaṃ balim
12,220.013c adhirūḍho dvipaśreṣṭham ity uvāca śatakratuḥ
12,220.014a daitya na vyathase śauryād atha vā vṛddhasevayā
12,220.014c tapasā bhāvitatvād vā sarvathaitat suduṣkaram
12,220.015a śatrubhir vaśam ānīto hīnaḥ sthānād anuttamāt
12,220.015c vairocane kim āśritya śocitavye na śocasi
12,220.016a śraiṣṭhyaṃ prāpya svajātīnāṃ bhuktvā bhogān anuttamān
12,220.016c hṛtasvabalarājyas tvaṃ brūhi kasmān na śocasi
12,220.017a īśvaro hi purā bhūtvā pitṛpaitāmahe pade
12,220.017c tat tvam adya hṛtaṃ dṛṣṭvā sapatnaiḥ kiṃ na śocasi
12,220.018a baddhaś ca vāruṇaiḥ pāśair vajreṇa ca samāhataḥ
12,220.018c hṛtadāro hṛtadhano brūhi kasmān na śocasi
12,220.019a bhraṣṭaśrīr vibhavabhraṣṭo yan na śocasi duṣkaram
12,220.019c trailokyarājyanāśe hi ko 'nyo jīvitum utsahet
12,220.020a etac cānyac ca paruṣaṃ bruvantaṃ paribhūya tam
12,220.020c śrutvā sukham asaṃbhrānto balir vairocano 'bravīt
12,220.021a nigṛhīte mayi bhṛśaṃ śakra kiṃ katthitena te
12,220.021c vajram udyamya tiṣṭhantaṃ paśyāmi tvāṃ puraṃdara
12,220.022a aśaktaḥ pūrvam āsīs tvaṃ kathaṃ cic chaktatāṃ gataḥ
12,220.022c kas tvad anya imā vācaḥ sukrūrā vaktum arhati
12,220.023a yas tu śatror vaśasthasya śakto 'pi kurute dayām
12,220.023c hastaprāptasya vīrasya taṃ caiva puruṣaṃ viduḥ
12,220.024a aniścayo hi yuddheṣu dvayor vivadamānayoḥ
12,220.024c ekaḥ prāpnoti vijayam ekaś caiva parābhavam
12,220.025a mā ca te bhūt svabhāvo 'yaṃ mayā daivatapuṃgava
12,220.025c īśvaraḥ sarvabhūtānāṃ vikrameṇa jito balāt
12,220.026a naitad asmatkṛtaṃ śakra naitac chakra tvayā kṛtam
12,220.026c yat tvam evaṃgato vajrin yad vāpy evaṃgatā vayam
12,220.027a aham āsaṃ yathādya tvaṃ bhavitā tvaṃ yathā vayam
12,220.027c māvamaṃsthā mayā karma duṣkṛtaṃ kṛtam ity uta
12,220.028a sukhaduḥkhe hi puruṣaḥ paryāyeṇādhigacchati
12,220.028c paryāyeṇāsi śakratvaṃ prāptaḥ śakra na karmaṇā
12,220.029a kālaḥ kāle nayati māṃ tvāṃ ca kālo nayaty ayam
12,220.029c tenāhaṃ tvaṃ yathā nādya tvaṃ cāpi na yathā vayam
12,220.030a na mātṛpitṛśuśrūṣā na ca daivatapūjanam
12,220.030c nānyo guṇasamācāraḥ puruṣasya sukhāvahaḥ
12,220.031a na vidyā na tapo dānaṃ na mitrāṇi na bāndhavāḥ
12,220.031c śaknuvanti paritrātuṃ naraṃ kālena pīḍitam
12,220.032a nāgāminam anarthaṃ hi pratighātaśatair api
12,220.032c śaknuvanti prativyoḍhum ṛte buddhibalān narāḥ
12,220.033a paryāyair hanyamānānāṃ paritrātā na vidyate
12,220.033c idaṃ tu duḥkhaṃ yac chakra kartāham iti manyate
12,220.034a yadi kartā bhavet kartā na kriyeta kadā cana
12,220.034c yasmāt tu kriyate kartā tasmāt kartāpy anīśvaraḥ
12,220.035a kālena tvāham ajayaṃ kālenāhaṃ jitas tvayā
12,220.035c gantā gatimatāṃ kālaḥ kālaḥ kalayati prajāḥ
12,220.036a indra prākṛtayā buddhyā pralapan nāvabudhyase
12,220.036c ke cit tvāṃ bahu manyante śraiṣṭhyaṃ prāptaṃ svakarmaṇā
12,220.037a katham asmadvidho nāma jānaṃl lokapravṛttayaḥ
12,220.037c kālenābhyāhataḥ śocen muhyed vāpy arthasaṃbhrame
12,220.038a nityaṃ kālaparītasya mama vā madvidhasya vā
12,220.038c buddhir vyasanam āsādya bhinnā naur iva sīdati
12,220.039a ahaṃ ca tvaṃ ca ye cānye bhaviṣyanti surādhipāḥ
12,220.039c te sarve śakra yāsyanti mārgam indraśatair gatam
12,220.040a tvām apy evaṃ sudurdharṣaṃ jvalantaṃ parayā śriyā
12,220.040c kāle pariṇate kālaḥ kālayiṣyati mām iva
12,220.041a bahūnīndrasahasrāṇi daiteyānāṃ yuge yuge
12,220.041c abhyatītāni kālena kālo hi duratikramaḥ
12,220.042a idaṃ tu labdhvā tvaṃ sthānam ātmānaṃ bahu manyase
12,220.042c sarvabhūtabhavaṃ devaṃ brahmāṇam iva śāśvatam
12,220.043a na cedam acalaṃ sthānam anantaṃ vāpi kasya cit
12,220.043c tvaṃ tu bāliśayā buddhyā mamedam iti manyase
12,220.044a aviśvāsye viśvasiṣi manyase cādhruvaṃ dhruvam
12,220.044b*0653_01 nityaṃ kālaparītātmā bhavaty evaṃ sureśvara
12,220.044c mameyam iti mohāt tvaṃ rājaśriyam abhīpsasi
12,220.045a neyaṃ tava na cāsmākaṃ na cānyeṣāṃ sthirā matā
12,220.045c atikramya bahūn anyāṃs tvayi tāvad iyaṃ sthitā
12,220.046a kaṃ cit kālam iyaṃ sthitvā tvayi vāsava cañcalā
12,220.046c gaur nipānam ivotsṛjya punar anyaṃ gamiṣyati
12,220.047a rājalokā hy atikrāntā yān na saṃkhyātum utsahe
12,220.047c tvatto bahutarāś cānye bhaviṣyanti puraṃdara
12,220.048a savṛkṣauṣadhiratneyaṃ sasaritparvatākarā
12,220.048c tān idānīṃ na paśyāmi yair bhukteyaṃ purā mahī
12,220.049a pṛthur ailo mayo bhaumo narakaḥ śambaras tathā
12,220.049c aśvagrīvaḥ pulomā ca svarbhānur amitadhvajaḥ
12,220.050a prahrādo namucir dakṣo vipracittir virocanaḥ
12,220.050c hrīniṣedhaḥ suhotraś ca bhūrihā puṣpavān vṛṣaḥ
12,220.051a satyeṣur ṛṣabho rāhuḥ kapilāśvo virūpakaḥ
12,220.051c bāṇaḥ kārtasvaro vahnir viśvadaṃṣṭro 'tha nairṛtaḥ
12,220.052a ritthāhutthau vīratāmrau varāhāśvo ruciḥ prabhuḥ
12,220.052c viśvajit pratiśauriś ca vṛṣāṇḍo viṣkaro madhuḥ
12,220.053a hiraṇyakaśipuś caiva kaiṭabhaś caiva dānavaḥ
12,220.053c daityāś ca kālakhañjāś ca sarve te nairṛtaiḥ saha
12,220.054a ete cānye ca bahavaḥ pūrve pūrvatarāś ca ye
12,220.054c daityendrā dānavendrāś ca yāṃś cānyān anuśuśruma
12,220.055a bahavaḥ pūrvadaityendrāḥ saṃtyajya pṛthivīṃ gatāḥ
12,220.055c kālenābhyāhatāḥ sarve kālo hi balavattaraḥ
12,220.056a sarvaiḥ kratuśatair iṣṭaṃ na tvam ekaḥ śatakratuḥ
12,220.056c sarve dharmaparāś cāsan sarve satatasatriṇaḥ
12,220.057a antarikṣacarāḥ sarve sarve 'bhimukhayodhinaḥ
12,220.057c sarve saṃhananopetāḥ sarve parighabāhavaḥ
12,220.058a sarve māyāśatadharāḥ sarve te kāmacāriṇaḥ
12,220.058c sarve samaram āsādya na śrūyante parājitāḥ
12,220.059a sarve satyavrataparāḥ sarve kāmavihāriṇaḥ
12,220.059c sarve vedavrataparāḥ sarve cāsan bahuśrutāḥ
12,220.060a sarve saṃhatam aiśvaryam īśvarāḥ pratipedire
12,220.060c na caiśvaryamadas teṣāṃ bhūtapūrvo mahātmanām
12,220.061a sarve yathārthadātāraḥ sarve vigatamatsarāḥ
12,220.061c sarve sarveṣu bhūteṣu yathāvat pratipedire
12,220.062a sarve dākṣāyaṇīputrāḥ prājāpatyā mahābalāḥ
12,220.062c jvalantaḥ pratapantaś ca kālena pratisaṃhṛtāḥ
12,220.063a tvaṃ caivemāṃ yadā bhuktvā pṛthivīṃ tyakṣyase punaḥ
12,220.063c na śakṣyasi tadā śakra niyantuṃ śokam ātmanaḥ
12,220.064a muñcecchāṃ kāmabhogeṣu muñcemaṃ śrībhavaṃ madam
12,220.064c evaṃ svarājyanāśe tvaṃ śokaṃ saṃprasahiṣyasi
12,220.065a śokakāle śuco mā tvaṃ harṣakāle ca mā hṛṣaḥ
12,220.065c atītānāgate hitvā pratyutpannena vartaya
12,220.066a māṃ ced abhyāgataḥ kālaḥ sadāyuktam atandritam
12,220.066c kṣamasva nacirād indra tvām apy upagamiṣyati
12,220.067a trāsayann iva devendra vāgbhis takṣasi mām iha
12,220.067c saṃyate mayi nūnaṃ tvam ātmānaṃ bahu manyase
12,220.068a kālaḥ prathamam āyān māṃ paścāt tvām anudhāvati
12,220.068c tena garjasi devendra pūrvaṃ kālahate mayi
12,220.069a ko hi sthātum alaṃ loke kruddhasya mama saṃyuge
12,220.069c kālas tu balavān prāptas tena tiṣṭhasi vāsava
12,220.070a yat tad varṣasahasrāntaṃ pūrṇaṃ bhavitum arhati
12,220.070c yathā me sarvagātrāṇi nasvasthāni hataujasaḥ
12,220.071a aham aindrac cyutaḥ sthānāt tvam indraḥ prakṛto divi
12,220.071c sucitre jīvaloke 'sminn upāsyaḥ kālaparyayāt
12,220.072a kiṃ hi kṛtvā tvam indro 'dya kiṃ hi kṛtvā cyutā vayam
12,220.072c kālaḥ kartā vikartā ca sarvam anyad akāraṇam
12,220.073a nāśaṃ vināśam aiśvaryaṃ sukhaduḥkhe bhavābhavau
12,220.073c vidvān prāpyaivam atyarthaṃ na prahṛṣyen na ca vyathet
12,220.074a tvam eva hīndra vetthāsmān vedāhaṃ tvāṃ ca vāsava
12,220.074c vikatthase māṃ kiṃ baddhaṃ kālena nirapatrapa
12,220.075a tvam eva hi purā vettha yat tadā pauruṣaṃ mama
12,220.075c samareṣu ca vikrāntaṃ paryāptaṃ tan nidarśanam
12,220.076a ādityāś caiva rudrāś ca sādhyāś ca vasubhiḥ saha
12,220.076c mayā vinirjitāḥ sarve marutaś ca śacīpate
12,220.077a tvam eva śakra jānāsi devāsurasamāgame
12,220.077c sametā vibudhā bhagnās tarasā samare mayā
12,220.078a parvatāś cāsakṛt kṣiptāḥ savanāḥ savanaukasaḥ
12,220.078c saṭaṅkaśikharā ghorāḥ samare mūrdhni te mayā
12,220.079a kiṃ nu śakyaṃ mayā kartuṃ yat kālo duratikramaḥ
12,220.079c na hi tvāṃ notsahe hantuṃ savajram api muṣṭinā
12,220.080a na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ
12,220.080c tena tvā marṣaye śakra durmarṣaṇataras tvayā
12,220.081a tvaṃ mā pariṇate kāle parītaṃ kālavahninā
12,220.081c niyataṃ kālapāśena baddhaṃ śakra vikatthase
12,220.082a ayaṃ sa puruṣaḥ śyāmo lokasya duratikramaḥ
12,220.082c baddhvā tiṣṭhati māṃ raudraḥ paśuṃ raśanayā yathā
12,220.083a lābhālābhau sukhaṃ duḥkhaṃ kāmakrodhau bhavābhavau
12,220.083c vadho bandhaḥ pramokṣaś ca sarvaṃ kālena labhyate
12,220.084a nāhaṃ kartā na kartā tvaṃ kartā yas tu sadā prabhuḥ
12,220.084c so 'yaṃ pacati kālo māṃ vṛkṣe phalam ivāgatam
12,220.085a yāny eva puruṣaḥ kurvan sukhaiḥ kālena yujyate
12,220.085c punas tāny eva kurvāṇo duḥkhaiḥ kālena yujyate
12,220.086a na ca kālena kālajñaḥ spṛṣṭaḥ śocitum arhati
12,220.086c tena śakra na śocāmi nāsti śoke sahāyatā
12,220.087a yadā hi śocatāṃ śoko vyasanaṃ nāpakarṣati
12,220.087c sāmarthyaṃ śocato nāsti nādya śocāmy ahaṃ tataḥ
12,220.088a evam uktaḥ sahasrākṣo bhagavān pākaśāsanaḥ
12,220.088c pratisaṃhṛtya saṃrambham ity uvāca śatakratuḥ
12,220.089a savajram udyataṃ bāhuṃ dṛṣṭvā pāśāṃś ca vāruṇān
12,220.089c kasyeha na vyathed buddhir mṛtyor api jighāṃsataḥ
12,220.090a sā te na vyathate buddhir acalā tattvadarśinī
12,220.090c bruvan na vyathase sa tvaṃ vākyaṃ satyaparākrama
12,220.091a ho hi viśvāsam artheṣu śarīre vā śarīrabhṛt
12,220.091c kartum utsahate loke dṛṣṭvā saṃprasthitaṃ jagat
12,220.092a aham apy evam evainaṃ lokaṃ jānāmy aśāśvatam
12,220.092c kālāgnāv āhitaṃ ghore guhye satatage 'kṣare
12,220.093a na cātra parihāro 'sti kālaspṛṣṭasya kasya cit
12,220.093c sūkṣmāṇāṃ mahatāṃ caiva bhūtānāṃ paripacyatām
12,220.094a anīśasyāpramattasya bhūtāni pacataḥ sadā
12,220.094c anivṛttasya kālasya kṣayaṃ prāpto na mucyate
12,220.095a apramattaḥ pramatteṣu kālo jāgarti dehiṣu
12,220.095c prayatnenāpy atikrānto dṛṣṭapūrvo na kena cit
12,220.096a purāṇaḥ śāśvato dharmaḥ sarvaprāṇabhṛtāṃ samaḥ
12,220.096c kālo na parihāryaś ca na cāsyāsti vyatikramaḥ
12,220.097a ahorātrāṃś ca māsāṃś ca kṣaṇān kāṣṭhāḥ kalā lavān
12,220.097c saṃpiṇḍayati naḥ kālo vṛddhiṃ vārdhuṣiko yathā
12,220.098a idam adya kariṣyāmi śvaḥ kartāsmīti vādinam
12,220.098c kālo harati saṃprāpto nadīvega ivoḍupam
12,220.099a idānīṃ tāvad evāsau mayā dṛṣṭaḥ kathaṃ mṛtaḥ
12,220.099c iti kālena hriyatāṃ pralāpaḥ śrūyate nṛṇām
12,220.100a naśyanty arthās tathā bhogāḥ sthānam aiśvaryam eva ca
12,220.100c anityam adhruvaṃ sarvaṃ vyavasāyo hi duṣkaraḥ
12,220.100d*0654_01 jīvitaṃ jīvalokasya kālenāgamya nīyate
12,220.100d*0655_01 ahaṃ sukhīti nityaṃ ca manasāpi na cintayet
12,220.100e ucchrāyā vinipātāntā bhāvo 'bhāvastha eva ca
12,220.101a sā te na vyathate buddhir acalā tattvadarśinī
12,220.101c aham āsaṃ purā ceti manasāpi na budhyase
12,220.102a kālenākramya loke 'smin pacyamāne balīyasā
12,220.102c ajyeṣṭham akaniṣṭhaṃ ca kṣipyamāṇo na budhyase
12,220.103a īrṣyābhimānalobheṣu kāmakrodhabhayeṣu ca
12,220.103c spṛhāmohābhimāneṣu lokaḥ sakto vimuhyati
12,220.104a bhavāṃs tu bhāvatattvajño vidvāñ jñānataponvitaḥ
12,220.104c kālaṃ paśyati suvyaktaṃ pāṇāv āmalakaṃ yathā
12,220.105a kālacāritratattvajñaḥ sarvaśāstraviśāradaḥ
12,220.105c vairocane kṛtātmāsi spṛhaṇīyo vijānatām
12,220.106a sarvaloko hy ayaṃ manye buddhyā parigatas tvayā
12,220.106c viharan sarvatomukto na kva cit pariṣajjase
12,220.107a rajaś ca hi tamaś ca tvā spṛśato na jitendriyam
12,220.107c niṣprītiṃ naṣṭasaṃtāpaṃ tvam ātmānam upāsase
12,220.108a suhṛdaṃ sarvabhūtānāṃ nirvairaṃ śāntamānasam
12,220.108c dṛṣṭvā tvāṃ mama saṃjātā tvayy anukrośinī matiḥ
12,220.109a nāham etādṛśaṃ buddhaṃ hantum icchāmi bandhane
12,220.109c ānṛśaṃsyaṃ paro dharmo anukrośas tathā tvayi
12,220.110a mokṣyante vāruṇāḥ pāśās taveme kālaparyayāt
12,220.110c prajānām apacāreṇa svasti te 'stu mahāsura
12,220.111a yadā śvaśrūṃ snuṣā vṛddhāṃ paricāreṇa yokṣyate
12,220.111c putraś ca pitaraṃ mohāt preṣayiṣyati karmasu
12,220.112a brāhmaṇaiḥ kārayiṣyanti vṛṣalāḥ pādadhāvanam
12,220.112c śūdrāś ca brāhmaṇīṃ bhāryām upayāsyanti nirbhayāḥ
12,220.112d*0656_01 brāhmaṇāś cāpi śūdrāś ca bhogārthe kalpayanty uta
12,220.113a viyoniṣu ca bījāni mokṣyante puruṣā yadā
12,220.113c saṃkaraṃ kāṃsyabhāṇḍaiś ca baliṃ cāpi kupātrakaiḥ
12,220.114a cāturvarṇyaṃ yadā kṛtsnam unmaryādaṃ bhaviṣyati
12,220.114c ekaikas te tadā pāśaḥ kramaśaḥ pratimokṣyate
12,220.115a asmattas te bhayaṃ nāsti samayaṃ pratipālaya
12,220.115c sukhī bhava nirābādhaḥ svasthacetā nirāmayaḥ
12,220.116a tam evam uktvā bhagavāñ śatakratuḥ; pratiprayāto gajarājavāhanaḥ
12,220.116c vijitya sarvān asurān surādhipo; nananda harṣeṇa babhūva caikarāṭ
12,220.117a maharṣayas tuṣṭuvur añjasā ca taṃ; vṛṣākapiṃ sarvacarācareśvaram
12,220.117c himāpaho havyam udāvahaṃs tvaraṃs; tathāmṛtaṃ cārpitam īśvarāya ha
12,220.118a dvijottamaiḥ sarvagatair abhiṣṭuto; vidīptatejā gatamanyur īśvaraḥ
12,220.118c praśāntacetā muditaḥ svam ālayaṃ; triviṣṭapaṃ prāpya mumoda vāsavaḥ
12,221.001 yudhiṣṭhira uvāca
12,221.001a pūrvarūpāṇi me rājan puruṣasya bhaviṣyataḥ
12,221.001c parābhaviṣyataś caiva tvaṃ me brūhi pitāmaha
12,221.002 bhīṣma uvāca
12,221.002a mana eva manuṣyasya pūrvarūpāṇi śaṃsati
12,221.002c bhaviṣyataś ca bhadraṃ te tathaiva nabhaviṣyataḥ
12,221.003a atrāpy udāharantīmam itihāsaṃ purātanam
12,221.003c śriyā śakrasya saṃvādaṃ tan nibodha yudhiṣṭhira
12,221.004a mahatas tapaso vyuṣṭyā paśyaṃl lokau parāvarau
12,221.004c sāmānyam ṛṣibhir gatvā brahmalokanivāsibhiḥ
12,221.005a brahmaivāmitadīptaujāḥ śāntapāpmā mahātapāḥ
12,221.005c vicacāra yathākāmaṃ triṣu lokeṣu nāradaḥ
12,221.006a kadā cit prātar utthāya pispṛkṣuḥ salilaṃ śuci
12,221.006c dhruvadvārabhavāṃ gaṅgāṃ jagāmāvatatāra ca
12,221.006d*0657_01 merupādodbhavāṃ gaṅgāṃ nārāyaṇapadacyutām
12,221.006d*0657_02 sa vīkṣamāṇo hṛṣṭātmā taṃ deśam abhijagmivān
12,221.006d*0657_03 yaṃ * devajavā[?nā]kīrṇaṃ sūkṣmakāñcanavālukam
12,221.006d*0657_04 gaṅgādvīpaṃ samāsādya nānāvṛkṣair alaṃkṛtam
12,221.006d*0657_05 sālatālāśvakarṇānāṃ candanānāṃ ca rājibhiḥ
12,221.006d*0657_06 maṇḍitaṃ vividhaiḥ puṣpair haṃsakāraṇḍavāyutam
12,221.006d*0657_07 nadīpulinam āsādya snātvā saṃtarpya devatāḥ
12,221.006d*0657_08 jajāpa japyaṃ dharmātmā tanmayatvena bhāsvatā
12,221.007a sahasranayanaś cāpi vajrī śambarapākahā
12,221.007c tasyā devarṣijuṣṭāyās tīram abhyājagāma ha
12,221.008a tāv āplutya yatātmānau kṛtajapyau samāsatuḥ
12,221.008c nadyāḥ pulinam āsādya sūkṣmakāñcanavālukam
12,221.009a puṇyakarmabhir ākhyātā devarṣikathitāḥ kathāḥ
12,221.009c cakratus tau kathāśīlau śucisaṃhṛṣṭamānasau
12,221.009e pūrvavṛttavyapetāni kathayantau samāhitau
12,221.010a atha bhāskaram udyantaṃ raśmijālapuraskṛtam
12,221.010c pūrṇamaṇḍalam ālokya tāv utthāyopatasthatuḥ
12,221.010d*0658_01 vivikte puṇyadeśe tu ramamāṇau mudā yutau
12,221.010d*0658_02 dadṛśāte 'ntarikṣe tau sūryasyodayanaṃ prati
12,221.010d*0658_03 jyotir jvālasamākīrṇaṃ jyotiṣāṃ gaṇamaṇḍitam
12,221.011a abhitas tūdayantaṃ tam arkam arkam ivāparam
12,221.011c ākāśe dadṛśe jyotir udyatārciḥsamaprabham
12,221.011d*0659_01 arkasya tejasā tulyaṃ tad bhāskarasamaprabham
12,221.012a tayoḥ samīpaṃ saṃprāptaṃ pratyadṛśyata bhārata
12,221.012c tat suparṇārkacaritam āsthitaṃ vaiṣṇavaṃ padam
12,221.012e bhābhir apratimaṃ bhāti trailokyam avabhāsayat
12,221.012f*0660_01 taṃ dṛṣṭvā tau tu vikrāntau prāñjalī samupasthitau
12,221.012f*0660_02 kramāt saṃprekṣyamāṇau tau vimānaṃ divyam adbhutam
12,221.012f*0660_03 tasmiṃs tadā satīṃ kāntāṃ lokakāntāṃ parāṃ śubhām
12,221.012f*0660_04 dhātrīṃ lokasya ramaṇīṃ lokamātaram acyutām
12,221.013a divyābhirūpaśobhābhir apsarobhiḥ puraskṛtām
12,221.013c bṛhatīm aṃśumatprakhyāṃ bṛhadbhānor ivārciṣam
12,221.014a nakṣatrakalpābharaṇāṃ tārābhaktisamasrajam
12,221.014c śriyaṃ dadṛśatuḥ padmāṃ sākṣāt padmatalasthitām
12,221.015a sāvaruhya vimānāgrād aṅganānām anuttamā
12,221.015c abhyagacchat trilokeśaṃ śakraṃ carṣiṃ ca nāradam
12,221.016a nāradānugataḥ sākṣān maghavāṃs tām upāgamat
12,221.016c kṛtāñjalipuṭo devīṃ nivedyātmānam ātmanā
12,221.017a cakre cānupamāṃ pūjāṃ tasyāś cāpi sa sarvavit
12,221.017c devarājaḥ śriyaṃ rājan vākyaṃ cedam uvāca ha
12,221.018a kā tvaṃ kena ca kāryeṇa saṃprāptā cāruhāsini
12,221.018c kutaś cāgamyate subhru gantavyaṃ kva ca te śubhe
12,221.019 śrīr uvāca
12,221.019a puṇyeṣu triṣu lokeṣu sarve sthāvarajaṅgamāḥ
12,221.019c mamātmabhāvam icchanto yatante paramātmanā
12,221.020a sāhaṃ vai paṅkaje jātā sūryaraśmivibodhite
12,221.020c bhūtyarthaṃ sarvabhūtānāṃ padmā śrīḥ padmamālinī
12,221.021a ahaṃ lakṣmīr ahaṃ bhūtiḥ śrīś cāhaṃ balasūdana
12,221.021c ahaṃ śraddhā ca medhā ca sannatir vijitiḥ sthitiḥ
12,221.022a ahaṃ dhṛtir ahaṃ siddhir ahaṃ tviḍ bhūtir eva ca
12,221.022c ahaṃ svāhā svadhā caiva saṃstutir niyatiḥ kṛtiḥ
12,221.023a rājñāṃ vijayamānānāṃ senāgreṣu dhvajeṣu ca
12,221.023c nivāse dharmaśīlānāṃ viṣayeṣu pureṣu ca
12,221.024a jitakāśini śūre ca saṃgrāmeṣv anivartini
12,221.024c nivasāmi manuṣyendre sadaiva balasūdana
12,221.025a dharmanitye mahābuddhau brahmaṇye satyavādini
12,221.025c praśrite dānaśīle ca sadaiva nivasāmy aham
12,221.025d*0661_01 ahiṃsānirate nityaṃ satyavākye yatendriye
12,221.026a asureṣv avasaṃ pūrvaṃ satyadharmanibandhanā
12,221.026c viparītāṃs tu tān buddhvā tvayi vāsam arocayam
12,221.027 śakra uvāca
12,221.027a kathaṃvṛtteṣu daityeṣu tvam avātsīr varānane
12,221.027c dṛṣṭvā ca kim ihāgās tvaṃ hitvā daiteyadānavān
12,221.028 śrīr uvāca
12,221.028a svadharmam anutiṣṭhatsu dhairyād acaliteṣu ca
12,221.028c svargamārgābhirāmeṣu sattveṣu niratā hy aham
12,221.029a dānādhyayanayajñejyā gurudaivatapūjanam
12,221.029c viprāṇām atithīnāṃ ca teṣāṃ nityam avartata
12,221.030a susaṃmṛṣṭagṛhāś cāsañ jitastrīkā hutāgnayaḥ
12,221.030c guruśuśrūṣavo dāntā brahmaṇyāḥ satyavādinaḥ
12,221.031a śraddadhānā jitakrodhā dānaśīlānasūyakāḥ
12,221.031c bhṛtaputrā bhṛtāmātyā bhṛtadārā hy anīrṣavaḥ
12,221.032a amarṣaṇā na cānyonyaṃ spṛhayanti kadā cana
12,221.032c na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ
12,221.033a dātāraḥ saṃgṛhītāra āryāḥ karuṇavedinaḥ
12,221.033c mahāprasādā ṛjavo dṛḍhabhaktā jitendriyāḥ
12,221.034a saṃtuṣṭabhṛtyasacivāḥ kṛtajñāḥ priyavādinaḥ
12,221.034c yathārthamānārthakarā hrīniṣedhā yatavratāḥ
12,221.035a nityaṃ parvasu susnātāḥ svanuliptāḥ svalaṃkṛtāḥ
12,221.035c upavāsatapaḥśīlāḥ pratītā brahmavādinaḥ
12,221.036a nainān abhyudiyāt sūryo na cāpy āsan prageniśāḥ
12,221.036c rātrau dadhi ca saktūṃś ca nityam eva vyavarjayan
12,221.037a kālyaṃ ghṛtaṃ cānvavekṣan prayatā brahmacāriṇaḥ
12,221.037c maṅgalān api cāpaśyan brāhmaṇāṃś cāpy apūjayan
12,221.038a sadā hi dadatāṃ dharmaḥ sadā cāpratigṛhṇatām
12,221.038c ardhaṃ ca rātryāḥ svapatāṃ divā cāsvapatāṃ tathā
12,221.039a kṛpaṇānāthavṛddhānāṃ durbalāturayoṣitām
12,221.039c dāyaṃ ca saṃvibhāgaṃ ca nityam evānumodatām
12,221.039d*0662_01 kālo yātaḥ sukhe caiva dharmamārge ca vartatām
12,221.040a viṣaṇṇaṃ trastam udvignaṃ bhayārtaṃ vyādhipīḍitam
12,221.040c hṛtasvaṃ vyasanārtaṃ ca nityam āśvāsayanti te
12,221.041a dharmam evānvavartanta na hiṃsanti parasparam
12,221.041c anukūlāś ca kāryeṣu guruvṛddhopasevinaḥ
12,221.042a pitṛdevātithīṃś caiva yathāvat te 'bhyapūjayan
12,221.042c avaśeṣāṇi cāśnanti nityaṃ satyataporatāḥ
12,221.043a naike 'śnanti susaṃpannaṃ na gacchanti parastriyam
12,221.043c sarvabhūteṣv avartanta yathātmani dayāṃ prati
12,221.044a naivākāśe na paśuṣu nāyonau na ca parvasu
12,221.044c indriyasya visargaṃ te 'rocayanta kadā cana
12,221.045a nityaṃ dānaṃ tathā dākṣyam ārjavaṃ caiva nityadā
12,221.045c utsāhaś cānahaṃkāraḥ paramaṃ sauhṛdaṃ kṣamā
12,221.046a satyaṃ dānaṃ tapaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā
12,221.046c mitreṣu cānabhidrohaḥ sarvaṃ teṣv abhavat prabho
12,221.047a nidrā tandrīr asaṃprītir asūyā cānavekṣitā
12,221.047c aratiś ca viṣādaś ca na spṛhā cāviśanta tān
12,221.048a sāham evaṃguṇeṣv eva dānaveṣv avasaṃ purā
12,221.048c prajāsargam upādāya naikaṃ yugaviparyayam
12,221.049a tataḥ kālaviparyāse teṣāṃ guṇaviparyayāt
12,221.049c apaśyaṃ vigataṃ dharmaṃ kāmakrodhavaśātmanām
12,221.050a sabhāsadāṃ te vṛddhānāṃ satyāḥ kathayatāṃ kathāḥ
12,221.050c prāhasann abhyasūyaṃś ca sarvavṛddhān guṇāvarāḥ
12,221.051a yūnaḥ sahasamāsīnān vṛddhān abhigatān sataḥ
12,221.051c nābhyutthānābhivādābhyāṃ yathāpūrvam apūjayan
12,221.052a vartayanty eva pitari putrāḥ prabhavatā ''tmanaḥ
12,221.052c amitrabhṛtyatāṃ prāpya khyāpayanto 'napatrapāḥ
12,221.053a tathā dharmād apetena karmaṇā garhitena ye
12,221.053c mahataḥ prāpnuvanty arthāṃs teṣv eṣām abhavat spṛhā
12,221.054a ucchaiś cāpy avadan rātrau nīcais tatrāgnir ajvalat
12,221.054c putrāḥ pitṝn abhyavadan bhāryāś cābhyavadan patīn
12,221.055a mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum
12,221.055c guruvan nābhyanandanta kumārān nānvapālayan
12,221.056a bhikṣāṃ balim adattvā ca svayam annāni bhuñjate
12,221.056c aniṣṭvā saṃvibhajyātha pitṛdevātithīn gurūn
12,221.057a na śaucam anurudhyanta teṣāṃ sūdajanās tathā
12,221.057c manasā karmaṇā vācā bhaktam āsīd anāvṛtam
12,221.057d@022_0001 bālānāṃ prekṣamāṇānāṃ bhaktāny aśnanti mohitāḥ
12,221.057d@022_0002 eko dāso bhavet teṣāṃ teṣāṃ dāsīdvayaṃ tathā
12,221.057d@022_0003 trigavā dānavāḥ ke cic caturojās tathāpare
12,221.057d@022_0004 ṣaḍaśvāḥ saptamātaṅgāḥ pañcamāhiṣikāḥ pare
12,221.057d@022_0005 rātrau dadhi ca saktūṃś ca nityam evāvivarjitā
12,221.057d@022_0006 antardaśāhe cāśnanti gavāṃ kṣīraṃ vicetanāḥ
12,221.057d@022_0007 kramadohaṃ na kurvanti vatsastanyāni bhuñjate
12,221.057d@022_0008 anāthāṃ kṛpaṇāṃ bhāryāṃ ghnanti nityaṃ śapanti ca
12,221.057d@022_0009 śūdrānnapuṣṭā viprās tu nirlajjāś ca bhavanty uta
12,221.057d@022_0010 saṃkīrṇāni ca dhānyāni nātyavekṣat kuṭumbinī
12,221.057d@022_0011 mārjārakukkuṭaśvānaiḥ krīḍāṃ kurvanti mānavāḥ
12,221.057d@022_0012 gṛhe kaṇṭakino vṛkṣās tathā niṣpāva[?ṣparṇa]vallarī
12,221.057d@022_0013 yajñiyāś ca tathā vṛścyās teṣām āsan durātmanām
12,221.057d@022_0014 kūpasnānaratā nityaṃ parvamaithunagāminaḥ
12,221.057d@022_0015 tilān aśnanti rātrau ca tailābhyaktāś ca śerate
12,221.057d@022_0016 vibhītakakarañjānāṃ chāyāmūlanivāsinaḥ
12,221.057d@022_0017 karavīraṃ ca te puṣpaṃ dhārayanti ca mohitāḥ
12,221.057d@022_0018 padmabījāni khādanti puṣpaṃ jighranti mohitāḥ
12,221.057d@022_0019 na bhokṣyanti tathā nityaṃ daityāḥ kālena mohitāḥ
12,221.057d@022_0020 nindanti stavanaṃ viṣṇos tasya nityadviṣo janāḥ
12,221.057d@022_0021 homadhūmo na tatrāsīd vedaghoṣas tathaiva ca
12,221.057d@022_0022 yajñāś ca na pravartante yathāpūrvaṃ gṛhe gṛhe
12,221.057d@022_0023 śiṣyācāryakramo nāsīt putrair ātmapituḥ pitā
12,221.057d@022_0024 viṣṇuṃ brahmaṇyadeveśaṃ hitvā pāṣaṇḍam āśritāḥ
12,221.057d@022_0025 havyakavyavihīnāś ca jñānādhyayanavarjitāḥ
12,221.057d@022_0026 devasvādānarucayo brahmasvarucayas tathā
12,221.057d@022_0027 stutimaṅgalahīnāni devasthānāni sarvaśaḥ
12,221.058a viprakīrṇāni dhānyāni kākamūṣakabhojanam
12,221.058c apāvṛtaṃ payo 'tiṣṭhad ucchiṣṭāś cāspṛśan ghṛtam
12,221.059a kuddālapāṭīpiṭakaṃ prakīrṇaṃ kāṃsyabhājanam
12,221.059c dravyopakaraṇaṃ sarvaṃ nānvavaikṣat kuṭumbinī
12,221.060a prākārāgāravidhvaṃsān na sma te pratikurvate
12,221.060b*0663_01 kṣudrāḥ saṃskārahīnāś ca nāryo hy udarapoṣaṇāḥ
12,221.060b*0663_02 śaucācāraparibhraṣṭā nirlajjā bhogavañcitāḥ
12,221.060b*0663_03 ubhābhyām eva pāṇibhyāṃ śiraḥkaṇḍūyanānvitāḥ
12,221.060b*0663_04 gṛhajālābhisaṃsthānā hy āsaṃs tatra striyaḥ punaḥ
12,221.060b*0663_05 śvaśrūśvaśurayor madhye bhartāraṃ kṛtakaṃ yathā
12,221.060b*0663_06 prekṣayanti ca nirlajjā nāryaḥ kulajalakṣaṇāḥ
12,221.060c nādriyante paśūn baddhvā yavasenodakena ca
12,221.061a bālānāṃ prekṣamāṇānāṃ svayaṃ bhakṣān abhakṣayan
12,221.061c tathā bhṛtyajanaṃ sarvaṃ paryaśnanti ca dānavāḥ
12,221.062a pāyasaṃ kṛsaraṃ māṃsam apūpān atha śaṣkulīḥ
12,221.062c apācayann ātmano 'rthe vṛthāmāṃsāny abhakṣayan
12,221.063a utsūryaśāyinaś cāsan sarve cāsan prageniśāḥ
12,221.063c avartan kalahāś cātra divārātraṃ gṛhe gṛhe
12,221.064a anāryāś cāryam āsīnaṃ paryupāsan na tatra ha
12,221.064c āśramasthān vikarmasthāḥ pradviṣanti parasparam
12,221.064e saṃkarāś cāpy avartanta na ca śaucam avartata
12,221.065a ye ca vedavido viprā vispaṣṭam anṛcaś ca ye
12,221.065c nirantaraviśeṣās te bahumānāvamānayoḥ
12,221.066a hāvam ābharaṇaṃ veṣaṃ gatiṃ sthitim avekṣitum
12,221.066c asevanta bhujiṣyā vai durjanācaritaṃ vidhim
12,221.067a striyaḥ puruṣaveṣeṇa puṃsaḥ strīveṣadhāriṇaḥ
12,221.067c krīḍārativihāreṣu parāṃ mudam avāpnuvan
12,221.068a prabhavadbhiḥ purā dāyān arhebhyaḥ pratipāditān
12,221.068c nābhyavartanta nāstikyād vartantaḥ saṃbhaveṣv api
12,221.069a mitreṇābhyarthitaṃ mitram arthe saṃśayite kva cit
12,221.069c vālakoṭyagramātreṇa svārthenāghnata tad vasu
12,221.070a parasvādānarucayo vipaṇyavyavahāriṇaḥ
12,221.070c adṛśyantāryavarṇeṣu śūdrāś cāpi tapodhanāḥ
12,221.071a adhīyante 'vratāḥ ke cid vṛthāvratam athāpare
12,221.071c aśuśrūṣur guroḥ śiṣyaḥ kaś cic chiṣyasakho guruḥ
12,221.072a pitā caiva janitrī ca śrāntau vṛttotsavāv iva
12,221.072c aprabhutve sthitau vṛddhāv annaṃ prārthayataḥ sutān
12,221.073a tatra vedavidaḥ prājñā gāmbhīrye sāgaropamāḥ
12,221.073c kṛṣyādiṣv abhavan saktā mūrkhāḥ śrāddhāny abhuñjata
12,221.074a prātaḥ prātaś ca supraśnaṃ kalpanaṃ preṣaṇakriyāḥ
12,221.074c śiṣyānuprahitās tasminn akurvan guravaś ca ha
12,221.075a śvaśrūśvaśurayor agre vadhūḥ preṣyān aśāsata
12,221.075c anvaśāsac ca bhartāraṃ samāhūyābhijalpatī
12,221.076a prayatnenāpi cārakṣac cittaṃ putrasya vai pitā
12,221.076c vyabhajaṃś cāpi saṃrambhād duḥkhavāsaṃ tathāvasan
12,221.077a agnidāhena corair vā rājabhir vā hṛtaṃ dhanam
12,221.077c dṛṣṭvā dveṣāt prāhasanta suhṛtsaṃbhāvitā hy api
12,221.078a kṛtaghnā nāstikāḥ pāpā gurudārābhimarśinaḥ
12,221.078c abhakṣyabhakṣaṇaratā nirmaryādā hatatviṣaḥ
12,221.078d*0664_01 śvaśurānugatāḥ sarve hy utsṛjya pitarau sutāḥ
12,221.078d*0664_02 svakarmaṇā ca jāto 'ham ity evaṃvādinas tathā
12,221.079a teṣv evamādīn ācārān ācaratsu viparyaye
12,221.079c nāhaṃ devendra vatsyāmi dānaveṣv iti me matiḥ
12,221.080a tāṃ māṃ svayam anuprāptām abhinanda śacīpate
12,221.080c tvayārcitāṃ māṃ deveśa purodhāsyanti devatāḥ
12,221.081a yatrāhaṃ tatra matkāntā madviśiṣṭā madarpaṇāḥ
12,221.081c sapta devyo mayāṣṭamyo vāsaṃ ceṣyanti me 'ṣṭadhā
12,221.082a āśā śraddhā dhṛtiḥ kāntir vijitiḥ sannatiḥ kṣamā
12,221.082c aṣṭamī vṛttir etāsāṃ purogā pākaśāsana
12,221.083a tāś cāhaṃ cāsurāṃs tyaktvā yuṣmadviṣayam āgatā
12,221.083c tridaśeṣu nivatsyāmo dharmaniṣṭhāntarātmasu
12,221.084 bhīṣma uvāca
12,221.084a ity uktavacanāṃ devīm atyarthaṃ tau nanandatuḥ
12,221.084c nāradaś ca trilokarṣir vṛtrahantā ca vāsavaḥ
12,221.085a tato 'nalasakho vāyuḥ pravavau devaveśmasu
12,221.085c iṣṭagandhaḥ sukhasparśaḥ sarvendriyasukhāvahaḥ
12,221.086a śucau cābhyarcite deśe tridaśāḥ prāyaśaḥ sthitāḥ
12,221.086c lakṣmyā sahitam āsīnaṃ maghavantaṃ didṛkṣavaḥ
12,221.087a tato divaṃ prāpya sahasralocanaḥ; śriyopapannaḥ suhṛdā surarṣiṇā
12,221.087c rathena haryaśvayujā surarṣabhaḥ; sadaḥ surāṇām abhisatkṛto yayau
12,221.088a atheṅgitaṃ vajradharasya nāradaḥ; śriyāś ca devyā manasā vicārayan
12,221.088c śriyai śaśaṃsāmaradṛṣṭapauruṣaḥ; śivena tatrāgamanaṃ maharddhimat
12,221.089a tato 'mṛtaṃ dyauḥ pravavarṣa bhāsvatī; pitāmahasyāyatane svayaṃbhuvaḥ
12,221.089c anāhatā dundubhayaś ca nedire; tathā prasannāś ca diśaś cakāśire
12,221.090a yathartu sasyeṣu vavarṣa vāsavo; na dharmamārgād vicacāla kaś cana
12,221.090c anekaratnākarabhūṣaṇā ca bhūḥ; sughoṣaghoṣā bhuvanaukasāṃ jaye
12,221.091a kriyābhirāmā manujā yaśasvino; babhuḥ śubhe puṇyakṛtāṃ pathi sthitāḥ
12,221.091c narāmarāḥ kiṃnarayakṣarākṣasāḥ; samṛddhimantaḥ sukhino yaśasvinaḥ
12,221.092a na jātv akāle kusumaṃ kutaḥ phalaṃ; papāta vṛkṣāt pavaneritād api
12,221.092c rasapradāḥ kāmadughāś ca dhenavo; na dāruṇā vāg vicacāra kasya cit
12,221.093a imāṃ saparyāṃ saha sarvakāmadaiḥ; śriyāś ca śakrapramukhaiś ca daivataiḥ
12,221.093c paṭhanti ye viprasadaḥ samāgame; samṛddhakāmāḥ śriyam āpnuvanti te
12,221.094a tvayā kurūṇāṃ vara yat pracoditaṃ; bhavābhavasyeha paraṃ nidarśanam
12,221.094c tad adya sarvaṃ parikīrtitaṃ mayā; parīkṣya tattvaṃ parigantum arhasi
12,221.094d@023_0001 saṃsmṛtya buddhīndriyagocarātigaṃ
12,221.094d@023_0002 svagocare sarvakṛtālayaṃ tam
12,221.094d@023_0003 hariṃ mahāpāpaharaṃ janās te
12,221.094d@023_0004 saṃsmṛtya saṃpūjya vidhūtapāpāḥ
12,221.094d@023_0005 yamaiś ca nityaṃ niyamaiś ca saṃyatās
12,221.094d@023_0006 tattvaṃ ca viṣṇoḥ paripaśyamānāḥ
12,221.094d@023_0007 devānusāreṇa vimuktiyogaṃ
12,221.094d@023_0008 te gāhamānāḥ param āpnuvanti
12,221.094d@023_0009 evaṃ rājendra satataṃ japahomaparāyaṇaḥ
12,221.094d@023_0010 vāsudevaparo nityaṃ jñānadhyānaparāyaṇaḥ
12,221.094d@023_0011 dānadharmaratir nityaṃ prajās tvaṃ paripālaya
12,221.094d@023_0012 vāsudevaparo nityaṃ jñānadhyānaparāyaṇān
12,221.094d@023_0013 viśeṣeṇārcayethās tvaṃ satataṃ paryupāssva ca
12,222.001 yudhiṣṭhira uvāca
12,222.001a kiṃśīlaḥ kiṃsamācāraḥ kiṃvidyaḥ kiṃparāyaṇaḥ
12,222.001c prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam
12,222.002 bhīṣma uvāca
12,222.002a mokṣadharmeṣu niyato laghvāhāro jitendriyaḥ
12,222.002c prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam
12,222.003a atrāpy udāharantīmam itihāsaṃ purātanam
12,222.003c jaigīṣavyasya saṃvādam asitasya ca bhārata
12,222.003d*0665_01 mahādevāntare vṛttaṃ devyāś caivāntare tathā
12,222.003d*0665_02 yathāvac chṛṇu rājendra jñānadaṃ pāpanāśanam
12,222.004a jaigīṣavyaṃ mahāprājñaṃ dharmāṇām āgatāgamam
12,222.004c akrudhyantam ahṛṣyantam asito devalo 'bravīt
12,222.005a na prīyase vandyamāno nindyamāno na kupyasi
12,222.005c kā te prajñā kutaś caiṣā kiṃ caitasyāḥ parāyaṇam
12,222.006a iti tenānuyuktaḥ sa tam uvāca mahātapāḥ
12,222.006c mahad vākyam asaṃdigdhaṃ puṣkalārthapadaṃ śuci
12,222.007a yā gatir yā parā niṣṭhā yā śāntiḥ puṇyakarmaṇām
12,222.007c tāṃ te 'haṃ saṃpravakṣyāmi yan māṃ pṛcchasi vai dvija
12,222.008a nindatsu ca samo nityaṃ praśaṃsatsu ca devala
12,222.008c nihnuvanti ca ye teṣāṃ samayaṃ sukṛtaṃ ca ye
12,222.009a uktāś ca na vivakṣanti vaktāram ahite ratam
12,222.009c pratihantuṃ na cecchanti hantāraṃ vai manīṣiṇaḥ
12,222.010a nāprāptam anuśocanti prāptakālāni kurvate
12,222.010c na cātītāni śocanti na cainān pratijānate
12,222.011a saṃprāptānāṃ ca pūjyānāṃ kāmād artheṣu devala
12,222.011c yathopapattiṃ kurvanti śaktimantaḥ kṛtavratāḥ
12,222.012a pakvavidyā mahāprājñā jitakrodhā jitendriyāḥ
12,222.012c manasā karmaṇā vācā nāparādhyanti kasya cit
12,222.013a anīrṣavo na cānyonyaṃ vihiṃsanti kadā cana
12,222.013c na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ
12,222.014a nindāpraśaṃse cātyarthaṃ na vadanti parasya ye
12,222.014c na ca nindāpraśaṃsābhyāṃ vikriyante kadā cana
12,222.015a sarvataś ca praśāntā ye sarvabhūtahite ratāḥ
12,222.015c na krudhyanti na hṛṣyanti nāparādhyanti kasya cit
12,222.015e vimucya hṛdayagranthīṃś caṅkamyante yathāsukham
12,222.016a na yeṣāṃ bāndhavāḥ santi ye cānyeṣāṃ na bāndhavāḥ
12,222.016c amitrāś ca na santy eṣāṃ ye cāmitrā na kasya cit
12,222.017a ya evaṃ kurvate martyāḥ sukhaṃ jīvanti sarvadā
12,222.017c dharmam evānuvartante dharmajñā dvijasattama
12,222.017e ye hy ato vicyutā mārgāt te hṛṣyanty udvijanti ca
12,222.018a āsthitas tam ahaṃ mārgam asūyiṣyāmi kaṃ katham
12,222.018c nindyamānaḥ praśasto vā hṛṣyeyaṃ kena hetunā
12,222.019a yad yad icchanti tan mārgam abhigacchanti mānavāḥ
12,222.019c na me nindāpraśaṃsābhyāṃ hrāsavṛddhī bhaviṣyataḥ
12,222.020a amṛtasyeva saṃtṛpyed avamānasya tattvavit
12,222.020c viṣasyevodvijen nityaṃ saṃmānasya vicakṣaṇaḥ
12,222.021a avajñātaḥ sukhaṃ śete iha cāmutra cobhayoḥ
12,222.021c vimuktaḥ sarvapāpebhyo yo 'vamantā sa badhyate
12,222.022a parāṃ gatiṃ ca ye ke cit prārthayanti manīṣiṇaḥ
12,222.022c etad vrataṃ samāśritya sukham edhanti te janāḥ
12,222.023a sarvataś ca samāhṛtya kratūn sarvāñ jitendriyaḥ
12,222.023c prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam
12,222.024a nāsya devā na gandharvā na piśācā na rākṣasāḥ
12,222.024c padam anvavarohanti prāptasya paramāṃ gatim
12,222.024d@024_0001 etac chrutvā munes tasya vacanaṃ devalas tathā
12,222.024d@024_0002 tadadhīno 'bhavac chiṣyaḥ sarvadvaṃdvaviniṣṭhitaḥ
12,222.024d@024_0003 athānyat tu purā vṛttaṃ jaigīṣavyasya dhīmataḥ
12,222.024d@024_0004 śṛṇu rājann avahitaḥ sarvajñānasamanvitaḥ
12,222.024d@024_0005 yam āhuḥ sarvalokeśaṃ sarvalokanamaskṛtam
12,222.024d@024_0006 aṣṭamūrtiṃ jaganmūrtim iṣṭasaṃdhivibhūṣitam
12,222.024d@024_0007 yaṃ prāptā na viṣīdanti na śocanty udvijanti ca
12,222.024d@024_0008 yasya svābhāvikī śaktir idaṃ viśvaṃ carācaram
12,222.024d@024_0009 yāti sajjati sarvātmā sa devaḥ parameśvaraḥ
12,222.024d@024_0010 meror uttarapūrve tu sarvaratnavibhūṣite
12,222.024d@024_0011 acintye vimale sthāne sarvartukusumānvite
12,222.024d@024_0012 vṛkṣaiś ca śobhate nityaṃ divyavāyusamīrite
12,222.024d@024_0013 nānābhūtagaṇair yuktaḥ sarvadevanamaskṛtaḥ
12,222.024d@024_0014 tatra vidyādharagaṇā gandharvāpsarasāṃ gaṇāḥ
12,222.024d@024_0015 lokapālāḥ samudrāś ca nadyaḥ śailāḥ sarāṃsi ca
12,222.024d@024_0016 ṛṣayo vālakhilyāś ca yajñāḥ stobhāhvayās tathā
12,222.024d@024_0017 upāsāṃ cakrire devaṃ prajānāṃ patayas tathā
12,222.024d@024_0018 tatra rudro mahādevo devyā caiva sahomayā
12,222.024d@024_0019 āste vṛṣadhvajaḥ śrīmān somasūryāgnilocanaḥ
12,222.024d@024_0020 tatraivaṃ devam ālokya devī dhātrī vibhāvarī
12,222.024d@024_0021 umā devī pareśānam apṛcchad vinayānvitā
12,222.024d@024_0022 arthaḥ ko 'thārthaśaktiḥ kā bhagavan brūhi me 'rthitaḥ
12,222.024d@024_0023 tayaivaṃ paripṛṣṭo 'sau prāha devo maheśvaraḥ
12,222.024d@024_0024 artho 'ham arthaśaktis tvaṃ bhoktāhaṃ bhojyam eva ca
12,222.024d@024_0025 rūpaṃ viddhi mahābhāge prakṛtis tvaṃ paro hy aham
12,222.024d@024_0026 ahaṃ viṣṇur ahaṃ brahmā hy ahaṃ yajñas tathaiva ca
12,222.024d@024_0027 āvayor na ca bhedo 'sti paramārthas tato 'bale
12,222.024d@024_0028 tathāpi vidmas te bhedaṃ kiṃ māṃ tvaṃ paripṛcchasi
12,222.024d@024_0029 evam uktā tataḥ prāha hy adhikaṃ hy etayor vada
12,222.024d@024_0030 śreṣṭhaṃ veda mahādeva nama ity eva bhāminī
12,222.024d@024_0031 tadantare sthito vidvān vasurūpo mahāmuniḥ
12,222.024d@024_0032 jaigīṣavyaḥ smayan prāha hy artha ity eva nādayan
12,222.024d@024_0033 śreṣṭho 'nyo 'smān mahīpiṇḍā tallīnā śaktir āparā
12,222.024d@024_0034 mudrikādiviśeṣeṇa vistṛtā saṃbhṛteti ca
12,222.024d@024_0035 tac chrutvā vacanaṃ devī ko 'sāv ity abravīd ruṣā
12,222.024d@024_0036 vākyam asyādya saṃbhaṅktvā proktavān iti śaṃkaram
12,222.024d@024_0037 tac chrutvā nirgato dhīmān āśramaṃ svaṃ mahāmuniḥ
12,222.024d@024_0038 sthānāt svargagaṇe vidvān yogaiśvaryasamanvitaḥ
12,222.024d@024_0039 tataḥ prahasya bhagavān sarvapāpaharo haraḥ
12,222.024d@024_0040 prāha devīṃ praśāntātmā jaigīṣavyo mahāmuniḥ
12,222.024d@024_0041 bhakto mama sakhā caiva śiṣyaś cātra mahāmuniḥ
12,222.024d@024_0042 jaigīṣavya iti khyātaḥ proktvāsau nirgataḥ śubhe
12,222.024d@024_0043 tac chrutvā sātha saṃkruddhā na nyāyyaṃ tena vai kṛtam
12,222.024d@024_0044 vikṛtāhaṃ tvayā deva muninā ca tathā kṛtā
12,222.024d@024_0045 atajjñād atha deveśa madhye prāptaṃ na tac chrutam
12,222.024d@024_0046 tac chrutvā bhagavān āha mahādevaḥ pinākabhṛt
12,222.024d@024_0047 nirapekṣo munir yogī mām upāśritya saṃsthitaḥ
12,222.024d@024_0048 nirdvaṃdvaḥ satataṃ dhīmān samarūpasvabhāvadhṛt
12,222.024d@024_0049 tasmāt kṣamasva taṃ devi rakṣitavyas tvayā ca saḥ
12,222.024d@024_0050 ity uktā prāha sā devī munes tasya mahātmanaḥ
12,222.024d@024_0051 nirāśatvam ahaṃ draṣṭum icchāmy antakanāśana
12,222.024d@024_0052 tatheti coktvā tāṃ devo vṛṣam āruhya satvaram
12,222.024d@024_0053 devagandharvasaṃghaiś ca stūyamāno jagatpatiḥ
12,222.024d@024_0054 ajarāmaraśuddhātmā yatrāste sa mahāmuniḥ
12,222.024d@024_0055 itas tataḥ samāhṛtya vīrasaṃghair mahāyaśāḥ
12,222.024d@024_0056 dehaprāvaraṇārthaṃ vai saṃsaran sa tadā muniḥ
12,222.024d@024_0057 pratyudgamya mahādevaṃ yathārhaṃ pratipūjya ca
12,222.024d@024_0058 punaḥ sa pūrvavat kanthāṃ sūcyā sūtreṇa sūcayat
12,222.024d@024_0059 tam āha bhagavāñ śaṃbhuḥ kiṃ pradāsyāmi te mune
12,222.024d@024_0060 vṛṇīṣva mattaḥ sarvaṃ tvaṃ jaigīṣavya yadīcchasi
12,222.024d@024_0061 nāvalokayamānas tu devadevaṃ mahāmunim
12,222.024d@024_0062 anavāptaṃ na paśyāmi tvatto govṛṣabhadhvaja
12,222.024d@024_0063 kṛtārthaḥ paripūrṇo 'haṃ yat te kāryaṃ tu gamyatām
12,222.024d@024_0064 prahasaṃs tu punaḥ śarvo vṛṇīṣveti tam abravīt
12,222.024d@024_0065 avaśyaṃ hi varo mattaḥ śrāvyaṃ varam anuttamam
12,222.024d@024_0066 jaigīṣavyas tam āhedaṃ śrotavyaṃ ca tvayā mama
12,222.024d@024_0067 sūcīm anu mahādeva sūtraṃ samanugacchataḥ[tu]
12,222.024d@024_0068 tataḥ prahasya bhagavān gaurīm ālokya śaṃkaraḥ
12,222.024d@024_0069 svasthānaṃ prayayau hṛṣṭaḥ sarvadevanamaskṛtaḥ
12,222.024d@024_0070 etat te kathitaṃ rājan yasmāt tvaṃ paripṛcchasi
12,222.024d@024_0071 nirdvaṃdvā yogino nityāḥ sarvaśas te svayaṃbhuvaḥ
12,223.001 yudhiṣṭhira uvāca
12,223.001a priyaḥ sarvasya lokasya sarvasattvābhinanditā
12,223.001c guṇaiḥ sarvair upetaś ca ko nv asti bhuvi mānavaḥ
12,223.002 bhīṣma uvāca
12,223.002a atra te vartayiṣyāmi pṛcchato bharatarṣabha
12,223.002c ugrasenasya saṃvādaṃ nārade keśavasya ca
12,223.003 ugrasena uvāca
12,223.003a paśya saṃkalpate loko nāradasya prakīrtane
12,223.003c manye sa guṇasaṃpanno brūhi tan mama pṛcchataḥ
12,223.004 vāsudeva uvāca
12,223.004a kukurādhipa yān manye śṛṇu tān me vivakṣataḥ
12,223.004b*0666_01 yac chrutvā pārameṣṭhyena bhavec cāpy amalā matiḥ
12,223.004c nāradasya guṇān sādhūn saṃkṣepeṇa narādhipa
12,223.005a na cāritranimitto 'syāhaṃkāro dehapātanaḥ
12,223.005c abhinnaśrutacāritras tasmāt sarvatra pūjitaḥ
12,223.005d*0667_01 aratiḥ krodhacāpalye bhayaṃ naitāni nārade
12,223.005d*0667_02 adīrghasūtraḥ śūraś ca tasmāt sarvatra pūjitaḥ
12,223.006a tapasvī nārado bāḍhaṃ vāci nāsya vyatikramaḥ
12,223.006c kāmād vā yadi vā lobhāt tasmāt sarvatra pūjitaḥ
12,223.007a adhyātmavidhitattvajñaḥ kṣāntaḥ śakto jitendriyaḥ
12,223.007c ṛjuś ca satyavādī ca tasmāt sarvatra pūjitaḥ
12,223.008a tejasā yaśasā buddhyā nayena vinayena ca
12,223.008c janmanā tapasā vṛddhas tasmāt sarvatra pūjitaḥ
12,223.009a sukhaśīlaḥ susaṃbhogaḥ subhojyaḥ svādaraḥ śuciḥ
12,223.009c suvākyaś cāpy anīrṣyaś ca tasmāt sarvatra pūjitaḥ
12,223.010a kalyānaṃ kurute bāḍhaṃ pāpam asmin na vidyate
12,223.010c na prīyate parān arthais tasmāt sarvatra pūjitaḥ
12,223.011a vedaśrutibhir ākhyānair arthān abhijigīṣate
12,223.011c titikṣur anavajñaś ca tasmāt sarvatra pūjitaḥ
12,223.012a samatvād dhi priyo nāsti nāpriyaś ca kathaṃ cana
12,223.012c manonukūlavādī ca tasmāt sarvatra pūjitaḥ
12,223.013a bahuśrutaś caitrakathaḥ paṇḍito 'nalaso 'śaṭhaḥ
12,223.013c adīno 'krodhano 'lubdhas tasmāt sarvatra pūjitaḥ
12,223.014a nārthe na dharme kāme vā bhūtapūrvo 'sya vigrahaḥ
12,223.014c doṣāś cāsya samucchinnās tasmāt sarvatra pūjitaḥ
12,223.015a dṛḍhabhaktir anindyātmā śrutavān anṛśaṃsavān
12,223.015c vītasaṃmohadoṣaś ca tasmāt sarvatra pūjitaḥ
12,223.016a asaktaḥ sarvasaṅgeṣu saktātmeva ca lakṣyate
12,223.016c adīrghasaṃśayo vāgmī tasmāt sarvatra pūjitaḥ
12,223.017a samādhir nāsya mānārthe nātmānaṃ stauti karhi cit
12,223.017c anīrṣyur dṛḍhasaṃbhāṣas tasmāt sarvatra pūjitaḥ
12,223.018a lokasya vividhaṃ vṛttaṃ prakṛteś cāpy akutsayan
12,223.018c saṃsargavidyākuśalas tasmāt sarvatra pūjitaḥ
12,223.019a nāsūyaty āgamaṃ kaṃ cit svaṃ tapo nopajīvati
12,223.019c avandhyakālo vaśyātmā tasmāt sarvatra pūjitaḥ
12,223.020a kṛtaśramaḥ kṛtaprajño na ca tṛptaḥ samādhitaḥ
12,223.020c niyamastho 'pramattaś ca tasmāt sarvatra pūjitaḥ
12,223.021a sāpatrapaś ca yuktaś ca suneyaḥ śreyase paraiḥ
12,223.021c abhettā paraguhyānāṃ tasmāt sarvatra pūjitaḥ
12,223.022a na hṛṣyaty arthalābheṣu nālābheṣu vyathaty api
12,223.022c sthirabuddhir asaktātmā tasmāt sarvatra pūjitaḥ
12,223.023a taṃ sarvaguṇasaṃpannaṃ dakṣaṃ śucim akātaram
12,223.023c kālajñaṃ ca nayajñaṃ ca kaḥ priyaṃ na kariṣyati
12,223.023d@025_0001 ity uktaḥ saṃpraśasyainam ugraseno gato gṛhāt
12,223.023d@025_0002 āste kṛṣṇas tathaikānte paryaṅke ratnabhūṣite
12,223.023d@025_0003 kadā cit tatra bhagavān praviveśa mahāmuniḥ
12,223.023d@025_0004 tam abhyarcya yathānyāyaṃ tūṣṇīm āste janārdanaḥ
12,223.023d@025_0005 taṃ khinnam iva saṃlakṣya keśavaṃ vākyam abravīt
12,223.023d@025_0006 kim idaṃ keśava tava vaimanasyaṃ janārdana
12,223.023d@025_0007 śrīvāsudeva uvāca
12,223.023d@025_0007 abhūtapūrvaṃ govinda tan me vyākhyātum arhasi
12,223.023d@025_0008 nāsuhṛt paramaṃ me 'dya nāpado 'rhati veditum
12,223.023d@025_0009 apaṇḍito vāpi suhṛt paṇḍito vāpy anātmavān
12,223.023d@025_0010 sa tvaṃ suhṛc ca vidvāṃś ca jitātmā śrotum arhasi
12,223.023d@025_0011 apy etad dhṛdi yad duḥkhaṃ tad bhavāñ śrotum arhati
12,223.023d@025_0012 dāsyam aiśvaryavādena jñātīnāṃ ca karomy aham
12,223.023d@025_0013 dviṣanti satataṃ kruddhā jñātisaṃbandhibāndhavāḥ
12,223.023d@025_0014 divyā api tathā bhogā dattās teṣāṃ mayā pṛthak
12,223.023d@025_0015 nārada uvāca
12,223.023d@025_0015 tathāpi ca dviṣanto māṃ vartante ca parasparam
12,223.023d@025_0016 anāyasena śastreṇa parimṛjyānumṛjya ca
12,223.023d@025_0017 bhagavān uvāca
12,223.023d@025_0017 jihvām uddhara caiteṣāṃ na vakṣyanti tataḥ param
12,223.023d@025_0018 anāyasaṃ kathaṃ vindyāṃ śastraṃ munivarottama
12,223.023d@025_0019 nārada uvāca
12,223.023d@025_0019 yenaiṣām uddhare jihvāṃ brūhi tan me yathātatham
12,223.023d@025_0020 gohiraṇyaṃ ca vāsāṃsi ratnādyaṃ yad dhanaṃ bahu
12,223.023d@025_0021 āsye prakṣipa caiteṣāṃ śastram etad anāyasam
12,223.023d@025_0022 suhṛtsaṃbandhimitrāṇāṃ gurūṇāṃ svajanasya ca
12,223.023d@025_0023 ākhyātaṃ śastram etad dhi tena chindhi punaḥ punaḥ
12,223.023d@025_0024 tavaiśvaryapradānāni ślāghyam eṣāṃ vacāṃsi ca
12,223.023d@025_0025 bhīṣma uvāca
12,223.023d@025_0025 samarthaṃ tvām abhijñāya pravadanti ca te narāḥ
12,223.023d@025_0026 tataḥ prahasya bhagavān saṃpūjya ca mahāmunim
12,223.023d@025_0027 tathākaron mahātejā munivākyena coditaḥ
12,223.023d@025_0028 evaṃprabhāvo brahmarṣir nārado munisattamaḥ
12,223.023d@025_0029 pṛṣṭavān asi yan māṃ tvaṃ tad uktaṃ rājasattama
12,223.023d@025_0030 sarvadharmahite yuktāḥ satyadharmaparāyaṇāḥ
12,223.023d@025_0031 lokapriyatvaṃ gacchanti jñānavijñānakovidāḥ
12,224.001 yudhiṣṭhira uvāca
12,224.001a ādyantaṃ sarvabhūtānāṃ śrotum icchāmi kaurava
12,224.001c dhyānaṃ karma ca kālaṃ ca tathaivāyur yuge yuge
12,224.002a lokatattvaṃ ca kārtsnyena bhūtānām āgatiṃ gatim
12,224.002c sargaś ca nidhanaṃ caiva kuta etat pravartate
12,224.002d*0668_01 bhedakaṃ bhedatattvaṃ ca tathānyeṣāṃ mataṃ tathā
12,224.002d*0668_02 avasthātritayaṃ caiva yādṛśaṃ ca pitāmaha
12,224.003a yadi te 'nugrahe buddhir asmāsv iha satāṃ vara
12,224.003c etad bhavantaṃ pṛcchāmi tad bhavān prabravītu me
12,224.004a pūrvaṃ hi kathitaṃ śrutvā bhṛgubhāṣitam uttamam
12,224.004c bharadvājasya viprarṣes tato me buddhir uttamā
12,224.005a jātā paramadharmiṣṭhā divyasaṃsthānasaṃsthitā
12,224.005c tato bhūyas tu pṛcchāmi tad bhavān vaktum arhati
12,224.006 bhīṣma uvāca
12,224.006a atra te vartayiṣye 'ham itihāsaṃ purātanam
12,224.006c jagau yad bhagavān vyāsaḥ putrāya paripṛcchate
12,224.007a adhītya vedān akhilān sāṅgopaniṣadas tathā
12,224.007c anvicchan naiṣṭhikaṃ karma dharmanaipuṇadarśanāt
12,224.008a kṛṣṇadvaipāyanaṃ vyāsaṃ putro vaiyāsakiḥ śukaḥ
12,224.008c papraccha saṃdeham imaṃ chinnadharmārthasaṃśayam
12,224.009a bhūtagrāmasya kartāraṃ kālajñāne ca niścayam
12,224.009b*0669_01 jñānaṃ brahma ca yogaṃ ca gavātmakam idaṃ jagat
12,224.009b*0669_02 tritaye tv enam āyāti tathā hy eṣo 'pi vā punaḥ
12,224.009b*0669_03 kenaiva ca vibhāgaḥ syāt turīyo lakṣaṇair vinā
12,224.009b*0669_04 jñānajñeyāntare ko 'sau ko 'yaṃ bhāvas tu bhedavat
12,224.009b*0669_05 yaj jñānaṃ lakṣaṇaṃ caiva teṣāṃ kartāram eva ca
12,224.009c brāhmaṇasya ca yat kṛtyaṃ tad bhavān vaktum arhati
12,224.010a tasmai provāca tat sarvaṃ pitā putrāya pṛcchate
12,224.010c atītānāgate vidvān sarvajñaḥ sarvadharmavit
12,224.010d@026_0001 pṛcchatas tava satputra yathāvat kīrtayāmy aham
12,224.010d@026_0002 śṛṇuṣvāvahito bhūtvā yathāvṛtam idaṃ jagat
12,224.010d@026_0003 kāryādi kāraṇāntaṃ yat kāryāntaṃ kāraṇādikam
12,224.010d@026_0004 jñānaṃ tad ubhayaṃ vittvā satyaṃ ca paramaṃ śubham
12,224.010d@026_0005 brahmeti cābhivikhyātaṃ tad vai paśyanti sūrayaḥ
12,224.010d@026_0006 brahma tejomayaṃ bhūtaṃ bhūtakāraṇam adbhutam
12,224.010d@026_0007 āsīd ādau tatas tv āhuḥ prādhānyam iti tadvidaḥ
12,224.010d@026_0008 triguṇāṃ tāṃ mahāmāyāṃ vaiṣṇavīṃ prakṛtiṃ viduḥ
12,224.010d@026_0009 tad īdṛśam anādyantam avyaktam ajaraṃ dhruvam
12,224.010d@026_0010 apratarkyam avijñeyaṃ brahmāgre vikṛtaṃ ca tat
12,224.010d@026_0011 tad vai pradhānam uddiṣṭaṃ trisūkṣmaṃ triguṇātmakam
12,224.010d@026_0012 samyag yogaguṇaṃ svasthaṃ tad icchākṣobhitaṃ mahat
12,224.010d@026_0013 śaktitrayātmikā tasya prakṛtiḥ kāraṇātmikā
12,224.010d@026_0014 asvatantrā ca satataṃ vidadhiṣṭhānasaṃyutā
12,224.010d@026_0015 svabhāvākhyaṃ samāpannā mohavigrahadhāriṇī
12,224.010d@026_0016 vividhasyāsya jīvasya bhogārthaṃ samupāgatā
12,224.010d@026_0017 yathā saṃnidhimātreṇa gandhaḥ kṣobhāya jāyate
12,224.010d@026_0018 manas tadvad aśeṣasya parāt para iti smṛtaḥ
12,224.010d@026_0019 sṛṣṭvā praviśya tat tasmin kṣobhayām āsa viṣṭhitaḥ
12,224.010d@026_0020 sāttviko rājasaś caiva tāmasaś ca tridhā mahān
12,224.010d@026_0021 pradhānatattvād udbhūto mahattvāc ca mahān smṛtaḥ
12,224.010d@026_0022 pradhānatattvam udbhūtaṃ mahattattvaṃ samāvṛṇot
12,224.010d@026_0023 kālātmanābhibhūtaṃ tat kālo 'ṃśaḥ paramātmanaḥ
12,224.010d@026_0024 puruṣaś cāprameyātmā sa eva iti gīyate
12,224.010d@026_0025 triguṇo 'sau mahājñātaḥ pradhāna iti vai śrutiḥ
12,224.010d@026_0026 sāttviko rājasaś caiva tāmasaś ca tridhātmakaḥ
12,224.010d@026_0027 trividho 'yam ahaṃkāro mahattattvād ajāyata
12,224.010d@026_0028 tāmaso 'sāv ahaṃkāro bhūtādir iti saṃjñitaḥ
12,224.010d@026_0029 bhūtānām ādibhūtatvād raktāhis tāmasaḥ smṛtaḥ
12,224.010d@026_0030 bhūtādiḥ sa vikurvāṇaḥ śiṣṭaṃ tanmātrakaṃ tataḥ
12,224.010d@026_0031 sasarja śabdaṃ tanmātram ākāśaṃ śabdalakṣaṇam
12,224.010d@026_0032 śabdalakṣaṇam ākāśaṃ śabdatanmātram āvṛṇot
12,224.010d@026_0033 tena saṃpīḍyamānas tu sparśamātraṃ sasarja ha
12,224.010d@026_0034 śabdamātraṃ tadākāśaṃ sparśamātraṃ samāvṛṇot
12,224.010d@026_0035 sasarja vāyus tenāsau pīḍyamāna iti śrutiḥ
12,224.010d@026_0036 sparśamātraṃ tadā vāyū rūpamātraṃ samāvṛṇot
12,224.010d@026_0037 tena saṃpīḍyamānas tu sasarjāgnim iti śrutiḥ
12,224.010d@026_0038 rūpamātraṃ tato vahniṃ samutsṛjya samāvṛṇot
12,224.010d@026_0039 tena saṃpīḍyamānas tu rasamātraṃ sasarja ha
12,224.010d@026_0040 rūpamātragataṃ tejo rasamātraṃ samāvṛṇot
12,224.010d@026_0041 tena saṃpīḍyamānas tu sasarjāmbha iti śrutiḥ
12,224.010d@026_0042 rasamātrātmakaṃ bhūyo rasaṃ tanmātram āvṛṇot
12,224.010d@026_0043 tena saṃpīḍyamānas tu gandhaṃ tanmātrakaṃ tataḥ
12,224.010d@026_0044 sasarja gandhaṃ tanmātram āvṛṇot karakaṃ tathā
12,224.010d@026_0045 tena saṃpīḍyamānas tu kāṭhinyaṃ ca sasarja ha
12,224.010d@026_0046 pṛthivī jāyate tasmād gandhatanmātrajāt tathā
12,224.010d@026_0047 ammayaṃ sarvam evedam āpas tastambhire punaḥ
12,224.010d@026_0048 bhūtānīmāni jātāni pṛthivyādīni vai śrutiḥ
12,224.010d@026_0049 bhūtānāṃ mūrtir evaiṣām annaṃ caiṣāṃ matā budhaiḥ
12,224.010d@026_0050 tasmiṃs tasmiṃs tu tanmātrā tanmātrā iti te smṛtāḥ
12,224.010d@026_0051 taijasānīndriyāṇy āhur devā vaikārikā daśa
12,224.010d@026_0052 ekādaśaṃ manaś cātra devā vaikārikāḥ smṛtāḥ
12,224.010d@026_0053 eṣām uddhartakaḥ kālo nānābhedavad āsthitaḥ
12,224.010d@026_0054 paramātmā ca bhūtātmā guṇabhedena saṃsthitaḥ
12,224.010d@026_0055 eka eva tridhā bhinnaḥ karoti vividhāḥ kriyāḥ
12,224.010d@026_0056 brahmā sṛjati bhūtāni pāti nārāyaṇo 'vyayaḥ
12,224.010d@026_0057 rudro hanti jaganmūrtiḥ kāla eṣa kriyābudhaḥ
12,224.010d@026_0058 kālo 'pi tanmayo 'cintyas triguṇātmā sanātanaḥ
12,224.010d@026_0059 avyakto 'sāv acintyo 'sau vartate bhinnalakṣaṇaḥ
12,224.010d@026_0060 kālātmanā tv idaṃ bhinnam abhinnaṃ śrūyate hi yat
12,224.011a anādyantam ajaṃ divyam ajaraṃ dhruvam avyayam
12,224.011c apratarkyam avijñeyaṃ brahmāgre samavartata
12,224.012a kāṣṭhā nimeṣā daśa pañca caiva; triṃśat tu kāṣṭhā gaṇayet kalāṃ tām
12,224.012c triṃśat kalāś cāpi bhaven muhūrto; bhāgaḥ kalāyā daśamaś ca yaḥ syāt
12,224.013a triṃśan muhūrtaś ca bhaved ahaś ca; rātriś ca saṃkhyā munibhiḥ praṇītā
12,224.013c māsaḥ smṛto rātryahanī ca triṃśat; saṃvatsaro dvādaśamāsa uktaḥ
12,224.013e saṃvatsaraṃ dve ayane vadanti; saṃkhyāvido dakṣiṇam uttaraṃ ca
12,224.014a ahorātre vibhajate sūryo mānuṣalaukike
12,224.014c rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ
12,224.015a pitrye rātryahanī māsaḥ pravibhāgas tayoḥ punaḥ
12,224.015c kṛṣṇo 'haḥ karmaceṣṭāyāṃ śuklaḥ svapnāya śarvarī
12,224.016a daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ
12,224.016c ahas tatrodagayanaṃ rātriḥ syād dakṣiṇāyanam
12,224.017a ye te rātryahanī pūrve kīrtite daivalaukike
12,224.017c tayoḥ saṃkhyāya varṣāgraṃ brāhme vakṣyāmy ahaḥkṣape
12,224.018a teṣāṃ saṃvatsarāgrāṇi pravakṣyāmy anupūrvaśaḥ
12,224.018c kṛte tretāyuge caiva dvāpare ca kalau tathā
12,224.019a catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam
12,224.019c tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tathāvidhaḥ
12,224.020a itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu
12,224.020c ekāpāyena saṃyānti sahasrāṇi śatāni ca
12,224.021a etāni śāśvatāṃl lokān dhārayanti sanātanān
12,224.021c etad brahmavidāṃ tāta viditaṃ brahma śāśvatam
12,224.022a catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge
12,224.022c nādharmeṇāgamaḥ kaś cit paras tasya pravartate
12,224.023a itareṣv āgamād dharmaḥ pādaśas tv avaropyate
12,224.023b*0670_01 satyaṃ śaucaṃ tathāyuś ca dharmaś cāpaiti pādaśaḥ
12,224.023c caurikānṛtamāyābhir adharmaś copacīyate
12,224.024a arogāḥ sarvasiddhārthāś caturvarṣaśatāyuṣaḥ
12,224.024c kṛte tretādiṣv eteṣāṃ pādaśo hrasate vayaḥ
12,224.025a vedavādāś cānuyugaṃ hrasantīti ca naḥ śrutam
12,224.025c āyūṃṣi cāśiṣaś caiva vedasyaiva ca yat phalam
12,224.026a anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare
12,224.026c anye kaliyuge dharmā yathāśaktikṛtā iva
12,224.027a tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam uttamam
12,224.027c dvāpare yajñam evāhur dānam eva kalau yuge
12,224.028a etāṃ dvādaśasāhasrīṃ yugākhyāṃ kavayo viduḥ
12,224.028c sahasraṃ parivṛttaṃ tad brāhmaṃ divasam ucyate
12,224.029a rātris tāvat tithī brāhmī tadādau viśvam īśvaraḥ
12,224.029c pralaye 'dhyātmam āviśya suptvā so 'nte vibudhyate
12,224.030a sahasrayugaparyantam ahar yad brahmaṇo viduḥ
12,224.030c rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ
12,224.031a pratibuddho vikurute brahmākṣayyaṃ kṣapākṣaye
12,224.031c sṛjate ca mahad bhūtaṃ tasmād vyaktātmakaṃ manaḥ
12,224.032a brahma tejomayaṃ śukraṃ yasya sarvam idaṃ jagat
12,224.032c ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam
12,224.033a ahar mukhe vibuddhaḥ san sṛjate vidyayā jagat
12,224.033c agra eva mahābhūtam āśu vyaktātmakaṃ manaḥ
12,224.034a abhibhūyeha cārciṣmad vyasṛjat sapta mānasān
12,224.034c dūragaṃ bahudhāgāmi prārthanāsaṃśayātmakam
12,224.035a manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā
12,224.035c ākāśaṃ jāyate tasmāt tasya śabdo guṇo mataḥ
12,224.036a ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ
12,224.036c balavāñ jāyate vāyus tasya sparśo guṇo mataḥ
12,224.037a vāyor api vikurvāṇāj jyotir bhūtaṃ tamonudam
12,224.037c rociṣṇu jāyate tatra tad rūpaguṇam ucyate
12,224.038a jyotiṣo 'pi vikurvāṇād bhavanty āpo rasātmikāḥ
12,224.038c adbhyo gandhaguṇā bhūmiḥ pūrvaiṣā sṛṣṭir ucyate
12,224.039a guṇāḥ pūrvasya pūrvasya prāpnuvanty uttarottaram
12,224.039c teṣāṃ yāvat tithaṃ yad yat tat tat tāvad guṇaṃ smṛtam
12,224.040a upalabhyāpsu ced gandhaṃ ke cid brūyur anaipuṇāt
12,224.040c pṛthivyām eva taṃ vidyād āpo vāyuṃ ca saṃśritam
12,224.041a ete tu sapta puruṣā nānāviryāḥ pṛthak pṛthak
12,224.041c nāśaknuvan prajāḥ sraṣṭum asamāgamya sarvataḥ
12,224.042a te sametya mahātmānam anyonyam abhisaṃśritāḥ
12,224.042c śarīrāśrayaṇaṃ prāptās tataḥ puruṣa ucyate
12,224.043a śrayaṇāc charīraṃ bhavati mūrtimat ṣoḍaśātmakam
12,224.043c tad āviśanti bhūtāni mahānti saha karmaṇā
12,224.044a sarvabhūtāni cādāya tapasaś caraṇāya ca
12,224.044c ādikartā mahābhūtaṃ tam evāhuḥ prajāpatim
12,224.045a sa vai sṛjati bhūtāni sa eva puruṣaḥ paraḥ
12,224.045c ajo janayate brahmā devarṣipitṛmānavān
12,224.046a lokān nadīḥ samudrāṃś ca diśaḥ śailān vanaspatīn
12,224.046c narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān
12,224.046e avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam
12,224.047a teṣāṃ ye yāni karmāṇi prāk sṛṣṭyāṃ pratipedire
12,224.047c tāny eva pratipadyante sṛjyamānāḥ punaḥ punaḥ
12,224.048a hiṃsrāhiṃsre mṛdukrūre dharmādharme ṛtānṛte
12,224.048c ato yan manyate dhātā tasmāt tat tasya rocate
12,224.049a mahābhūteṣu nānātvam indriyārtheṣu mūrtiṣu
12,224.049c viniyogaṃ ca bhūtānāṃ dhātaiva vidadhāty uta
12,224.050a ke cit puruṣakāraṃ tu prāhuḥ karmavido janāḥ
12,224.050c daivam ity apare viprāḥ svabhāvaṃ bhūtacintakāḥ
12,224.051a pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ
12,224.051c traya ete 'pṛthagbhūtā navivekaṃ tu ke cana
12,224.052a evam etac ca naivaṃ ca yad bhūtaṃ sṛjate jagat
12,224.052c karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśinaḥ
12,224.053a tapo niḥśreyasaṃ jantos tasya mūlaṃ damaḥ śamaḥ
12,224.053c tena sarvān avāpnoti yān kāmān manasecchati
12,224.054a tapasā tad avāpnoti yad bhūtaṃ sṛjate jagat
12,224.054c sa tadbhūtaś ca sarveṣāṃ bhūtānāṃ bhavati prabhuḥ
12,224.055a ṛṣayas tapasā vedān adhyaiṣanta divāniśam
12,224.055c anādinidhanā nityā vāg utsṛṣṭā svayaṃbhuvā
12,224.055d*0671_01 ādau vedamayī divyā yataḥ sarvāḥ pravṛttayaḥ
12,224.056a ṛṣīṇāṃ nāmadheyāni yāś ca vedeṣu sṛṣṭayaḥ
12,224.056b*0672_01 nānārūpaṃ ca bhūtānāṃ karmaṇāṃ ca pravartanam
12,224.056b*0672_02 vedaśabdebhya evādau nirmimīte sa īśvaraḥ
12,224.056b*0672_03 nāmadheyāni carṣīṇāṃ yāś ca vedeṣu sṛṣṭayaḥ
12,224.056c śarvaryanteṣu jātānāṃ tāny evaibhyo dadāti saḥ
12,224.057a nāmabhedas tapaḥkarmayajñākhyā lokasiddhayaḥ
12,224.057c ātmasiddhis tu vedeṣu procyate daśabhiḥ kramaiḥ
12,224.058a yad uktaṃ vedavādeṣu gahanaṃ vedadṛṣṭibhiḥ
12,224.058c tadanteṣu yathāyuktaṃ kramayogena lakṣyate
12,224.059a karmajo 'yaṃ pṛthagbhāvo dvaṃdvayukto viyoginaḥ
12,224.059c ātmasiddhis tu vijñātā jahāti prāyaśo balam
12,224.060a dve brahmaṇī veditavye śabdabrahma paraṃ ca yat
12,224.060c śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati
12,224.061a ārambhayajñāḥ kṣatrasya haviryajñā viśas tathā
12,224.061c paricārayajñāḥ śūdrās tu tapoyajñā dvijātayaḥ
12,224.062a tretāyuge vidhis tv eṣāṃ yajñānāṃ na kṛte yuge
12,224.062c dvāpare viplavaṃ yānti yajñāḥ kaliyuge tathā
12,224.063a apṛthagdharmiṇo martyā ṛksāmāni yajūṃṣi ca
12,224.063c kāmyāṃ puṣṭiṃ pṛthag dṛṣṭvā tapobhis tapa eva ca
12,224.064a tretāyāṃ tu samastās te prādurāsan mahābalāḥ
12,224.064c saṃyantāraḥ sthāvarāṇāṃ jaṅgamānāṃ ca sarvaśaḥ
12,224.065a tretāyāṃ saṃhatā hy ete yajñā varṇās tathaiva ca
12,224.065c saṃrodhād āyuṣas tv ete vyasyante dvāpare yuge
12,224.066a dṛśyante nāpi dṛśyante vedāḥ kaliyuge 'khilāḥ
12,224.066c utsīdante sayajñāś ca kevalā dharmasetavaḥ
12,224.067a kṛte yuge yas tu dharmo brāhmaṇeṣu pradṛśyate
12,224.067c ātmavatsu tapovatsu śrutavatsu pratiṣṭhitaḥ
12,224.068a adharmavratasaṃyogaṃ yathādharmaṃ yuge yuge
12,224.068c vikriyante svadharmasthā vedavādā yathāyugam
12,224.069a yathā viśvāni bhūtāni vṛṣṭyā bhūyāṃsi prāvṛṣi
12,224.069c sṛjyante jaṅgamasthāni tathā dharmā yuge yuge
12,224.070a yathartuṣv ṛtuliṅgāni nānārūpāṇi paryaye
12,224.070c dṛśyante tāni tāny eva tathā brahmāharātriṣu
12,224.071a vihitaṃ kālanānātvam anādinidhanaṃ tathā
12,224.071c kīrtitaṃ yat purastāt te tat sūte cātti ca prajāḥ
12,224.072a dadhāti prabhave sthānaṃ bhūtānāṃ saṃyamo yamaḥ
12,224.072c svabhāvenaiva vartante dvaṃdvayuktāni bhūriśaḥ
12,224.073a sargaḥ kālaḥ kriyā vedāḥ kartā kāryaṃ kriyā phalam
12,224.073c proktaṃ te putra sarvaṃ vai yan māṃ tvaṃ paripṛcchasi
12,224.074a pratyāhāraṃ tu vakṣyāmi śarvaryādau gate 'hani
12,224.074c yathedaṃ kurute 'dhyātmaṃ susūkṣmaṃ viśvam īśvaraḥ
12,224.075a divi sūryās tathā sapta dahanti śikhino 'rciṣā
12,224.075c sarvam etat tadārcirbhiḥ pūrṇaṃ jājvalyate jagat
12,225.001 vyāsa uvāca
12,225.001a pṛthivyāṃ yāni bhūtāni jaṅgamāni dhruvāṇi ca
12,225.001c tāny evāgre pralīyante bhūmitvam upayānti ca
12,225.002a tataḥ pralīne sarvasmin sthāvare jaṅgame tathā
12,225.002c akāṣṭhā nistṛṇā bhūmir dṛśyate kūrmapṛṣṭhavat
12,225.003a bhūmer api guṇaṃ gandham āpa ādadate yadā
12,225.003c āttagandhā tadā bhūmiḥ pralayatvāya kalpate
12,225.004a āpas tataḥ pratiṣṭhanti ūrmimatyo mahāsvanāḥ
12,225.004c sarvam evedam āpūrya tiṣṭhanti ca caranti ca
12,225.005a apām api guṇāṃs tāta jyotir ādadate yadā
12,225.005c āpas tadā āttaguṇā jyotiṣy uparamanti ca
12,225.006a yadādityaṃ sthitaṃ madhye gūhanti śikhino 'rciṣaḥ
12,225.006c sarvam evedam arcirbhiḥ pūrṇaṃ jājvalyate nabhaḥ
12,225.007a jyotiṣo 'pi guṇaṃ rūpaṃ vāyur ādadate yadā
12,225.007c praśāmyati tadā jyotir vāyur dodhūyate mahān
12,225.008a tatas tu mūlam āsādya vāyuḥ saṃbhavam ātmanaḥ
12,225.008c adhaś cordhvaṃ ca tiryak ca dodhavīti diśo daśa
12,225.009a vāyor api guṇaṃ sparśam ākāśaṃ grasate yadā
12,225.009c praśāmyati tadā vāyuḥ khaṃ tu tiṣṭhati nānadat
12,225.009d*0673_01 arūpam arasasparśam agandhaṃ na ca mūrtimat
12,225.009d*0673_02 sarvalokapraṇaditaṃ svaṃ tu tiṣṭhati nānadat
12,225.010a ākāśasya guṇaṃ śabdam abhivyaktātmakaṃ manaḥ
12,225.010b*0674_01 grasate ca yadā so 'pi śāmyati pratisaṃcare
12,225.010c manaso vyaktam avyaktaṃ brāhmaḥ sa pratisaṃcaraḥ
12,225.011a tad ātmaguṇam āviśya mano grasati candramāḥ
12,225.011c manasy uparate 'dhyātmā candramasy avatiṣṭhate
12,225.012a taṃ tu kālena mahatā saṃkalpaḥ kurute vaśe
12,225.012c cittaṃ grasati saṃkalpas tac ca jñānam anuttamam
12,225.013a kālo girati vijñānaṃ kālo balam iti śrutiḥ
12,225.013c balaṃ kālo grasati tu taṃ vidvān kurute vaśe
12,225.014a ākāśasya tadā ghoṣaṃ taṃ vidvān kurute ''tmani
12,225.014c tad avyaktaṃ paraṃ brahma tac chāśvatam anuttamam
12,225.014e evaṃ sarvāṇi bhūtāni brahmaiva pratisaṃcaraḥ
12,225.015a yathāvat kīrtitaṃ samyag evam etad asaṃśayam
12,225.015c bodhyaṃ vidyāmayaṃ dṛṣṭvā yogibhiḥ paramātmabhiḥ
12,225.016a evaṃ vistārasaṃkṣepau brahmāvyakte punaḥ punaḥ
12,225.016c yugasāhasrayor ādāv ahno rātryās tathaiva ca
12,226.001 vyāsa uvāca
12,226.001a bhūtagrāme niyuktaṃ yat tad etat kīrtitaṃ mayā
12,226.001c brāhmaṇasya tu yat kṛtyaṃ tat te vakṣyāmi pṛcchate
12,226.002a jātakarmaprabhṛty asya karmaṇāṃ dakṣiṇāvatām
12,226.002c kriyā syād ā samāvṛtter ācārye vedapārage
12,226.003a adhītya vedān akhilān guruśuśrūṣaṇe rataḥ
12,226.003c gurūṇām anṛṇo bhūtvā samāvarteta yajñavit
12,226.004a ācāryeṇābhyanujñātaś caturṇām ekam āśramam
12,226.004c ā vimokṣāc charīrasya so 'nutiṣṭhed yathāvidhi
12,226.005a prajāsargeṇa dāraiś ca brahmacaryeṇa vā punaḥ
12,226.005c vane gurusakāśe vā yatidharmeṇa vā punaḥ
12,226.006a gṛhasthas tv eva sarveṣāṃ caturṇāṃ mūlam ucyate
12,226.006c tatra pakvakaṣāyo hi dāntaḥ sarvatra sidhyati
12,226.007a prajāvāñ śrotriyo yajvā mukto divyais tribhir ṛṇaiḥ
12,226.007c athānyān āśramān paścāt pūto gacchati karmabhiḥ
12,226.008a yat pṛthivyāṃ puṇyatamaṃ vidyāsthānaṃ tadāvaset
12,226.008c yateta tasmin prāmāṇyaṃ gantuṃ yaśasi cottame
12,226.009a tapasā vā sumahatā vidyānāṃ pāraṇena vā
12,226.009c ijyayā vā pradānair vā viprāṇāṃ vardhate yaśaḥ
12,226.010a yāvad asya bhavaty asmiṃl loke kīrtir yaśaskarī
12,226.010c tāvat puṇyakṛtāṃl lokān anantān puruṣo 'śnute
12,226.011a adhyāpayed adhīyīta yājayeta yajeta ca
12,226.011c na vṛthā pratigṛhṇīyān na ca dadyāt kathaṃ cana
12,226.012a yājyataḥ śiṣyato vāpi kanyayā vā dhanaṃ mahat
12,226.012c yady āgacched yajed dadyān naiko 'śnīyāt kathaṃ cana
12,226.013a gṛham āvasato hy asya nānyat tīrthaṃ pratigrahāt
12,226.013c devarṣipitṛgurvarthaṃ vṛddhāturabubhukṣatām
12,226.014a antarhitābhitaptānāṃ yathāśakti bubhūṣatām
12,226.014c dravyāṇām atiśaktyāpi deyam eṣāṃ kṛtād api
12,226.015a arhatām anurūpāṇāṃ nādeyaṃ hy asti kiṃ cana
12,226.015c uccaiḥśravasam apy aśvaṃ prāpaṇīyaṃ satāṃ viduḥ
12,226.015d*0674A_01 dattvā jagāma brahmādau lokān daivair abhiṣṭutān
12,226.016a anunīya tathā kāvyaḥ satyasaṃdho mahāvrataḥ
12,226.016c svaiḥ prāṇair brāhmaṇaprāṇān paritrāya divaṃ gataḥ
12,226.017a rantidevaś ca sāṃkṛtyo vasiṣṭhāya mahātmane
12,226.017c apaḥ pradāya śītoṣṇā nākapṛṣṭhe mahīyate
12,226.018a ātreyaś candradamayor arhator vividhaṃ dhanam
12,226.018c dattvā lokān yayau dhīmān anantān sa mahīpatiḥ
12,226.019a śibirauśīnaro 'ṅgāni sutaṃ ca priyam aurasam
12,226.019c brāhmaṇārtham upākṛtya nākapṛṣṭham ito gataḥ
12,226.020a pratardanaḥ kāśipatiḥ pradāya nayane svake
12,226.020c brāhmaṇāyātulāṃ kīrtim iha cāmutra cāśnute
12,226.021a divyaṃ mṛṣṭaśalākaṃ tu sauvarṇaṃ paramarddhimat
12,226.021c chatraṃ devāvṛdho dattvā sarāṣṭro 'bhyapatad divam
12,226.022a sāṃkṛtiś ca tathātreyaḥ śiṣyebhyo brahma nirguṇam
12,226.022c upadiśya mahātejā gato lokān anuttamān
12,226.023a ambarīṣo gavāṃ dattvā brāhmaṇebhyaḥ pratāpavān
12,226.023c arbudāni daśaikaṃ ca sarāṣṭro 'bhyapatad divam
12,226.024a sāvitrī kuṇḍale divye śarīraṃ janamejayaḥ
12,226.024c brāhmaṇārthe parityajya jagmatur lokam uttamam
12,226.025a sarvaratnaṃ vṛṣādarbho yuvanāśvaḥ priyāḥ striyaḥ
12,226.025c ramyam āvasathaṃ caiva dattvāmuṃ lokam āsthitaḥ
12,226.026a nimī rāṣṭraṃ ca vaideho jāmadagnyo vasuṃdharām
12,226.026c brāhmaṇebhyo dadau cāpi gayaś corvīṃ sapattanām
12,226.027a avarṣati ca parjanye sarvabhūtāni cāsakṛt
12,226.027c vasiṣṭho jīvayām āsa prajāpatir iva prajāḥ
12,226.028a karaṃdhamasya putras tu marutto nṛpatis tathā
12,226.028c kanyām aṅgirase dattvā divam āśu jagāma ha
12,226.029a brahmadattaś ca pāñcālyo rājā buddhimatāṃ varaḥ
12,226.029c nidhiṃ śaṅkhaṃ dvijāgryebhyo dattvā lokān avāptavān
12,226.030a rājā mitrasahaś cāpi vasiṣṭhāya mahātmane
12,226.030c madayantīṃ priyāṃ dattvā tayā saha divaṃ gataḥ
12,226.031a sahasrajic ca rājarṣiḥ prāṇān iṣṭān mahāyaśāḥ
12,226.031c brāhmaṇārthe parityajya gato lokān anuttamān
12,226.032a sarvakāmaiś ca saṃpūrṇaṃ dattvā veśma hiraṇmayam
12,226.032c mudgalāya gataḥ svargaṃ śatadyumno mahīpatiḥ
12,226.033a nāmnā ca dyutimān nāma śālvarājaḥ pratāpavān
12,226.033c dattvā rājyam ṛcīkāya gato lokān anuttamān
12,226.034a madirāśvaś ca rājarṣir dattvā kanyāṃ sumadhyamām
12,226.034c hiraṇyahastāya gato lokān devair abhiṣṭutān
12,226.035a lomapādaś ca rājarṣiḥ śāntāṃ dattvā sutāṃ prabhuḥ
12,226.035c ṛśyaśṛṅgāya vipulaiḥ sarvakāmair ayujyata
12,226.036a dattvā śatasahasraṃ tu gavāṃ rājā prasenajit
12,226.036c savatsānāṃ mahātejā gato lokān anuttamān
12,226.037a ete cānye ca bahavo dānena tapasā ca ha
12,226.037c mahātmāno gatāḥ svargaṃ śiṣṭātmāno jitendriyāḥ
12,226.038a teṣāṃ pratiṣṭhitā kīrtir yāvat sthāsyati medinī
12,226.038c dānayajñaprajāsargair ete hi divam āpnuvan
12,227.001 vyāsa uvāca
12,227.001a trayīvidyām avekṣeta vedeṣūktām athāṅgataḥ
12,227.001c ṛksāmavarṇākṣarato yajuṣo 'tharvaṇas tathā
12,227.001d*0675_01 tiṣṭhaty eteṣu bhagavān ṣaṭsu karmasu saṃsthitaḥ
12,227.002a vedavādeṣu kuśalā hy adhyātmakuśalāś ca ye
12,227.002c sattvavanto mahābhāgāḥ paśyanti prabhavāpyayau
12,227.003a evaṃ dharmeṇa varteta kriyāḥ śiṣṭavad ācaret
12,227.003c asaṃrodhena bhūtānāṃ vṛttiṃ lipseta vai dvijaḥ
12,227.004a sadbhya āgatavijñānaḥ śiṣṭaḥ śāstravicakṣaṇaḥ
12,227.004c svadharmeṇa kriyā loke kurvāṇaḥ satyasaṃgaraḥ
12,227.005a tiṣṭhaty eteṣu gṛhavān ṣaṭsu karmasu sa dvijaḥ
12,227.005c pañcabhiḥ satataṃ yajñaiḥ śraddadhāno yajeta ca
12,227.006a dhṛtimān apramattaś ca dānto dharmavid ātmavān
12,227.006c vītaharṣabhayakrodho brāhmaṇo nāvasīdati
12,227.007a dānam adhyayanaṃ yajñas tapo hrīr ārjavaṃ damaḥ
12,227.007c etair vardhayate tejaḥ pāpmānaṃ cāpakarṣati
12,227.008a dhūtapāpmā tu medhāvī laghvāhāro jitendriyaḥ
12,227.008c kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam
12,227.009a agnīṃś ca brāhmaṇāṃś cārced devatāḥ praṇameta ca
12,227.009c varjayed ruṣatīṃ vācaṃ hiṃsāṃ cādharmasaṃhitām
12,227.010a eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate
12,227.010c jñānāgamena karmāṇi kurvan karmasu sidhyati
12,227.011a pañcendriyajalāṃ ghorāṃ lobhakūlāṃ sudustarām
12,227.011c manyupaṅkām anādhṛṣyāṃ nadīṃ tarati buddhimān
12,227.012a kāmamanyūddhataṃ yat syān nityam atyantamohitam
12,227.012c mahatā vidhidṛṣṭena balenāpratighātinā
12,227.012e svabhāvasrotasā vṛttam uhyate satataṃ jagat
12,227.013a kālodakena mahatā varṣāvartena saṃtatam
12,227.013c māsormiṇartuvegena pakṣolapatṛṇena ca
12,227.014a nimeṣonmeṣaphenena ahorātrajavena ca
12,227.014c kāmagrāheṇa ghoreṇa vedayajñaplavena ca
12,227.015a dharmadvīpena bhūtānāṃ cārthakāmaraveṇa ca
12,227.015c ṛtasopānatīreṇa vihiṃsātaruvāhinā
12,227.016a yugahradaughamadhyena brahmaprāyabhavena ca
12,227.016c dhātrā sṛṣṭāni bhūtāni kṛṣyante yamasādanam
12,227.017a etat prajñāmayair dhīrā nistaranti manīṣiṇaḥ
12,227.017c plavair aplavavanto hi kiṃ kariṣyanty acetasaḥ
12,227.018a upapannaṃ hi yat prājño nistaren netaro janaḥ
12,227.018c dūrato guṇadoṣau hi prājñaḥ sarvatra paśyati
12,227.019a saṃśayātmā sa kāmātmā calacitto 'lpacetanaḥ
12,227.019c aprājño na taraty eva yo hy āste na sa gacchati
12,227.020a aplavo hi mahādoṣam uhyamāno 'dhigacchati
12,227.020c kāmagrāhagṛhītasya jñānam apy asya na plavaḥ
12,227.021a tasmād unmajjanasyārthe prayateta vicakṣaṇaḥ
12,227.021c etad unmajjanaṃ tasya yad ayaṃ brāhmaṇo bhavet
12,227.022a tryavadāte kule jātas trisaṃdehas trikarmakṛt
12,227.022c tasmād unmajjanas tiṣṭhen nistaret prajñayā yathā
12,227.023a saṃskṛtasya hi dāntasya niyatasya kṛtātmanaḥ
12,227.023c prājñasyānantarā siddhir iha loke paratra ca
12,227.024a vartate teṣu gṛhavān akrudhyann anasūyakaḥ
12,227.024c pañcabhiḥ satataṃ yajñair vighasāśī yajeta ca
12,227.025a satāṃ vṛttena varteta kriyāḥ śiṣṭavad ācaret
12,227.025c asaṃrodhena dharmasya vṛttiṃ lipsed agarhitām
12,227.026a śrutivijñānatattvajñaḥ śiṣṭācāro vicakṣaṇaḥ
12,227.026c svadharmeṇa kriyāvāṃś ca karmaṇā so 'py asaṃkaraḥ
12,227.027a kriyāvāñ śraddadhānaś ca dātā prājño 'nasūyakaḥ
12,227.027c dharmādharmaviśeṣajñaḥ sarvaṃ tarati dustaram
12,227.028a dhṛtimān apramattaś ca dānto dharmavid ātmavān
12,227.028c vītaharṣabhayakrodho brāhmaṇo nāvasīdati
12,227.029a eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate
12,227.029c jñānavittvena karmāṇi kurvan sarvatra sidhyati
12,227.030a adharmaṃ dharmakāmo hi karotīhāvicakṣaṇaḥ
12,227.030c dharmaṃ cādharmasaṃkāśaṃ śocann iva karoti saḥ
12,227.031a dharmaṃ karomīti karoty adharmam; adharmakāmaś ca karoti dharmam
12,227.031c ubhe bālaḥ karmaṇī na prajānan; sa jāyate mriyate cāpi dehī
12,228.001 vyāsa uvāca
12,228.001a atha ced rocayed etad druhyeta manasā tathā
12,228.001c unmajjaṃś ca nimajjaṃś ca jñānavān plavavān bhavet
12,228.002a prajñayā nirmitair dhīrās tārayanty abudhān plavaiḥ
12,228.002c nābudhās tārayanty anyān ātmānaṃ vā kathaṃ cana
12,228.003a chinnadoṣo munir yogān yukto yuñjīta dvādaśa
12,228.003c daśakarmasukhān arthān upāyāpāyanirbhayaḥ
12,228.004a cakṣur ācāravit prājño manasā darśanena ca
12,228.004c yacched vāṅmanasī buddhyā ya icchej jñānam uttamam
12,228.004e jñānena yacched ātmānaṃ ya icchec chāntim ātmanaḥ
12,228.005a eteṣāṃ ced anudraṣṭā puruṣo 'pi sudāruṇaḥ
12,228.005c yadi vā sarvavedajño yadi vāpy anṛco 'japaḥ
12,228.006a yadi vā dhārmiko yajvā yadi vā pāpakṛttamaḥ
12,228.006c yadi vā puruṣavyāghro yadi vā klaibyadhāritā
12,228.007a taraty eva mahādurgaṃ jarāmaraṇasāgaram
12,228.007c evaṃ hy etena yogena yuñjāno 'py ekam antataḥ
12,228.007e api jijñāsamāno hi śabdabrahmātivartate
12,228.008a dharmopastho hrīvarūtha upāyāpāyakūbaraḥ
12,228.008c apānākṣaḥ prāṇayugaḥ prajñāyur jīvabandhanaḥ
12,228.009a cetanābandhuraś cārur ācāragrahanemivān
12,228.009c darśanasparśanavaho ghrāṇaśravaṇavāhanaḥ
12,228.010a prajñānābhiḥ sarvatantrapratodo jñānasārathiḥ
12,228.010c kṣetrajñādhiṣṭhito dhīraḥ śraddhādamapuraḥsaraḥ
12,228.011a tyāgavartmānugaḥ kṣemyaḥ śaucago dhyānagocaraḥ
12,228.011c jīvayukto ratho divyo brahmaloke virājate
12,228.012a atha saṃtvaramāṇasya ratham etaṃ yuyukṣataḥ
12,228.012c akṣaraṃ gantumanaso vidhiṃ vakṣyāmi śīghragam
12,228.013a sapta yo dhāraṇāḥ kṛtsnā vāgyataḥ pratipadyate
12,228.013c pṛṣṭhataḥ pārśvataś cānyā yāvatyas tāḥ pradhāraṇāḥ
12,228.014a kramaśaḥ pārthivaṃ yac ca vāyavyaṃ khaṃ tathā payaḥ
12,228.014c jyotiṣo yat tad aiśvaryam ahaṃkārasya buddhitaḥ
12,228.015a avyaktasya tathaiśvaryaṃ kramaśaḥ pratipadyate
12,228.015c vikramāś cāpi yasyaite tathā yuṅkte sa yogataḥ
12,228.016a athāsya yogayuktasya siddhim ātmani paśyataḥ
12,228.016c nirmathyamānaḥ sūkṣmatvād rūpāṇīmāni darśayet
12,228.017a śaiśiras tu yathā dhūmaḥ sūkṣmaḥ saṃśrayate nabhaḥ
12,228.017c tathā dehād vimuktasya pūrvarūpaṃ bhavaty uta
12,228.018a atha dhūmasya virame dvitīyaṃ rūpadarśanam
12,228.018c jalarūpam ivākāśe tatraivātmani paśyati
12,228.019a apāṃ vyatikrame cāpi vahnirūpaṃ prakāśate
12,228.019c tasminn uparate cāsya pītavastravad iṣyate
12,228.019c*0676_01 **** **** vāyavyaṃ sūkṣmam apy atha
12,228.019c*0676_02 rūpaṃ prakāśate tatra
12,228.019d*0677_01 tasminn uparate rūpam ākāśasya prakāśate
12,228.019e ūrṇārūpasavarṇaṃ ca tasya rūpaṃ prakāśate
12,228.020a atha śvetāṃ gatiṃ gatvā vāyavyaṃ sūkṣmam apy ajaḥ
12,228.020b*0678_01 tasminn uparate cāsya buddhirūpaṃ prakāśate
12,228.020c aśuklaṃ cetasaḥ saukṣmyam avyaktaṃ brahmaṇo 'sya vai
12,228.021a eteṣv api hi jāteṣu phalajātāni me śṛṇu
12,228.021c jātasya pārthivaiśvarye sṛṣṭir iṣṭā vidhīyate
12,228.022a prajāpatir ivākṣobhyaḥ śarīrāt sṛjati prajāḥ
12,228.022c aṅgulyaṅguṣṭhamātreṇa hastapādena vā tathā
12,228.023a pṛthivīṃ kampayaty eko guṇo vāyor iti smṛtaḥ
12,228.023c ākāśabhūtaś cākāśe savarṇatvāt praṇaśyati
12,228.024a varṇato gṛhyate cāpi kāmāt pibati cāśayān
12,228.024c na cāsya tejasā rūpaṃ dṛśyate śāmyate tathā
12,228.025a ahaṃkārasya vijiteḥ pañcaite syur vaśānugāḥ
12,228.025c ṣaṇṇām ātmani buddhau ca jitāyāṃ prabhavaty atha
12,228.026a nirdoṣā pratibhā hy enaṃ kṛtsnā samabhivartate
12,228.026c tathaiva vyaktam ātmānam avyaktaṃ pratipadyate
12,228.027a yato niḥsarate loko bhavati vyaktasaṃjñakaḥ
12,228.027c tatrāvyaktamayīṃ vyākhyāṃ śṛṇu tvaṃ vistareṇa me
12,228.027e tathā vyaktamayīṃ caiva saṃkhyāṃ pūrvaṃ nibodha me
12,228.028a pañcaviṃśatitattvāni tulyāny ubhayataḥ samam
12,228.028c yoge sāṃkhye 'pi ca tathā viśeṣāṃs tatra me śṛṇu
12,228.029a proktaṃ tad vyaktam ity eva jāyate vardhate ca yat
12,228.029c jīryate mriyate caiva caturbhir lakṣaṇair yutam
12,228.030a viparītam ato yat tu tad avyaktam udāhṛtam
12,228.030c dvāv ātmānau ca vedeṣu siddhānteṣv apy udāhṛtau
12,228.031a caturlakṣaṇajaṃ tv anyaṃ caturvargaṃ pracakṣate
12,228.031c vyaktam avyaktajaṃ caiva tathā buddham athetarat
12,228.031e sattvaṃ kṣetrajña ity etad dvayam apy anudarśitam
12,228.032a dvāv ātmānau ca vedeṣu viṣayeṣu ca rajyataḥ
12,228.032c viṣayāt pratisaṃhāraḥ sāṃkhyānāṃ siddhilakṣaṇam
12,228.033a nirmamaś cānahaṃkāro nirdvaṃdvaś chinnasaṃśayaḥ
12,228.033c naiva krudhyati na dveṣṭi nānṛtā bhāṣate giraḥ
12,228.034a ākruṣṭas tāḍitaś caiva maitreṇa dhyāti nāśubham
12,228.034c vāgdaṇḍakarmamanasāṃ trayāṇāṃ ca nivartakaḥ
12,228.035a samaḥ sarveṣu bhūteṣu brahmāṇam abhivartate
12,228.035c naivecchati na cāniccho yātrāmātravyavasthitaḥ
12,228.036a alolupo 'vyatho dānto na kṛtī na nirākṛtiḥ
12,228.036c nāsyendriyam anekāgraṃ nātikṣiptamanorathaḥ
12,228.036d*0679_01 sarvabhūtahito maitraḥ samaloṣṭāśmakāñcanaḥ
12,228.036d*0679_02 tulyapriyāpriyo dhīras tulyanindātmasaṃstutiḥ
12,228.036d*0679_03 aspṛhaḥ sarvakāmebhyo brahmacarye dṛḍhaś ca yaḥ
12,228.036e ahiṃsraḥ sarvabhūtānām īdṛk sāṃkhyo vimucyate
12,228.037a atha yogād vimucyante kāraṇair yair nibodha me
12,228.037c yogaiśvaryam atikrānto yo 'tikrāmati mucyate
12,228.038a ity eṣā bhāvajā buddhiḥ kathitā te na saṃśayaḥ
12,228.038c evaṃ bhavati nirdvaṃdvo brahmāṇaṃ cādhigacchati
12,229.001 vyāsa uvāca
12,229.001a atha jñānaplavaṃ dhīro gṛhītvā śāntim āsthitaḥ
12,229.001c unmajjaṃś ca nimajjaṃś ca jñānam evābhisaṃśrayet
12,229.002 śuka uvāca
12,229.002a kiṃ taj jñānam atho vidyā yayā nistarati dvayam
12,229.002c pravṛttilakṣaṇo dharmo nivṛttir iti caiva hi
12,229.003 vyāsa uvāca
12,229.003a yas tu paśyet svabhāvena vinā bhāvam acetanaḥ
12,229.003c puṣyate ca punaḥ sarvān prajñayā muktahetukaḥ
12,229.004a yeṣāṃ caikāntabhāvena svabhāvaḥ kāraṇaṃ matam
12,229.004c pūtvā tṛṇabusīkāṃ vai te labhante na kiṃ cana
12,229.005a ye cainaṃ pakṣam āśritya vartayanty alpacetasaḥ
12,229.005c svabhāvaṃ kāraṇaṃ jñātvā na śreyaḥ prāpnuvanti te
12,229.006a svabhāvo hi vināśāya mohakarmamanobhavaḥ
12,229.006c niruktam etayor etat svabhāvaparabhāvayoḥ
12,229.007a kṛṣyādīni hi karmāṇi sasyasaṃharaṇāni ca
12,229.007c prajñāvadbhiḥ prakḷptāni yānāsanagṛhāṇi ca
12,229.008a ākrīḍānāṃ gṛhāṇāṃ ca gadānām agadasya ca
12,229.008c prajñāvantaḥ pravaktāro jñānavadbhir anuṣṭhitāḥ
12,229.009a prajñā saṃyojayaty arthaiḥ prajñā śreyo 'dhigacchati
12,229.009c rājāno bhuñjate rājyaṃ prajñayā tulyalakṣaṇāḥ
12,229.010a pārāvaryaṃ tu bhūtānāṃ jñānenaivopalabhyate
12,229.010c vidyayā tāta sṛṣṭānāṃ vidyaiva paramā gatiḥ
12,229.011a bhūtānāṃ janma sarveṣāṃ vividhānāṃ caturvidham
12,229.011c jarāyvaṇḍam athodbhedaṃ svedaṃ cāpy upalakṣayet
12,229.012a sthāvarebhyo viśiṣṭāni jaṅgamāny upalakṣayet
12,229.012c upapannaṃ hi yac ceṣṭā viśiṣyeta viśeṣyayoḥ
12,229.013a āhur dvibahupādāni jaṅgamāni dvayāni ca
12,229.013c bahupādbhyo viśiṣṭāni dvipādāni bahūny api
12,229.014a dvipadāni dvayāny āhuḥ pārthivānītarāṇi ca
12,229.014c pārthivāni viśiṣṭāni tāni hy annāni bhuñjate
12,229.015a pārthivāni dvayāny āhur madhyamāny uttamāni ca
12,229.015c madhyamāni viśiṣṭāni jātidharmopadhāraṇāt
12,229.016a madhyamāni dvayāny āhur dharmajñānītarāṇi ca
12,229.016c dharmajñāni viśiṣṭāni kāryākāryopadhāraṇāt
12,229.017a dharmajñāni dvayāny āhur vedajñānītarāṇi ca
12,229.017c vedajñāni viśiṣṭāni vedo hy eṣu pratiṣṭhitaḥ
12,229.018a vedajñāni dvayāny āhuḥ pravaktṝṇītarāṇi ca
12,229.018c pravaktṝṇi viśiṣṭāni sarvadharmopadhāraṇāt
12,229.019a vijñāyante hi yair vedāḥ sarvadharmakriyāphalāḥ
12,229.019c sayajñāḥ sakhilā vedāḥ pravaktṛbhyo viniḥsṛtāḥ
12,229.020a pravaktṝṇi dvayāny āhur ātmajñānītarāṇi ca
12,229.020c ātmajñāni viśiṣṭāni janmājanmopadhāraṇāt
12,229.021a dharmadvayaṃ hi yo veda sa sarvaḥ sarvadharmavid
12,229.021c sa tyāgī satyasaṃkalpaḥ sa tu kṣāntaḥ sa īśvaraḥ
12,229.022a dharmajñānapratiṣṭhaṃ hi taṃ devā brāhmaṇaṃ viduḥ
12,229.022c śabdabrahmaṇi niṣṇātaṃ pare ca kṛtaniścayam
12,229.023a antaḥsthaṃ ca bahiṣṭhaṃ ca ye ''dhiyajñādhidaivatam
12,229.023c jānanti tān namasyāmas te devās tāta te dvijāḥ
12,229.024a teṣu viśvam idaṃ bhūtaṃ sāgraṃ ca jagad āhitam
12,229.024c teṣāṃ māhātmyabhāvasya sadṛśaṃ nāsti kiṃ cana
12,229.025a ādiṃ te nidhanaṃ caiva karma cātītya sarvaśaḥ
12,229.025c caturvidhasya bhūtasya sarvasyeśāḥ svayaṃbhuvaḥ
12,230.001 vyāsa uvāca
12,230.001a eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate
12,230.001c jñānavān eva karmāṇi kurvan sarvatra sidhyati
12,230.002a tatra cen na bhaved evaṃ saṃśayaḥ karmaniścaye
12,230.002c kiṃ nu karma svabhāvo 'yaṃ jñānaṃ karmeti vā punaḥ
12,230.003a tatra ceha vivitsā syāj jñānaṃ cet puruṣaṃ prati
12,230.003c upapattyupalabdhibhyāṃ varṇayiṣyāmi tac chṛṇu
12,230.004a pauruṣaṃ kāraṇaṃ ke cid āhuḥ karmasu mānavāḥ
12,230.004c daivam eke praśaṃsanti svabhāvaṃ cāpare janāḥ
12,230.005a pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ
12,230.005c trayam etat pṛthagbhūtam avivekaṃ tu ke cana
12,230.006a evam etan na cāpy evam ubhe cāpi na cāpy ubhe
12,230.006c karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśinaḥ
12,230.007a tretāyāṃ dvāpare caiva kalijāś ca sasaṃśayāḥ
12,230.007b*0680_01 tretāyuge vidhis tv eṣa dharmāṇāṃ na kṛte yuge
12,230.007c tapasvinaḥ praśāntāś ca sattvasthāś ca kṛte yuge
12,230.008a apṛthagdarśinaḥ sarve ṛksāmasu yajuḥṣu ca
12,230.008c kāmadveṣau pṛthag dṛṣṭvā tapaḥ kṛta upāsate
12,230.009a tapodharmeṇa saṃyuktas taponityaḥ susaṃśitaḥ
12,230.009c tena sarvān avāpnoti kāmān yān manasecchati
12,230.010a tapasā tad avāpnoti yad bhūtvā sṛjate jagat
12,230.010c tadbhūtaś ca tataḥ sarvo bhūtānāṃ bhavati prabhuḥ
12,230.011a tad uktaṃ vedavādeṣu gahanaṃ vedadarśibhiḥ
12,230.011c vedānteṣu punar vyaktaṃ kramayogena lakṣyate
12,230.012a ārambhayajñāḥ kṣatrasya haviryajñā viśaḥ smṛtāḥ
12,230.012c paricārayajñāḥ śūdrāś ca japayajñā dvijātayaḥ
12,230.013a pariniṣṭhitakāryo hi svādhyāyena dvijo bhavet
12,230.013c kuryād anyan na vā kuryān maitro brāhmaṇa ucyate
12,230.014a tretādau sakalā vedā yajñā varṇāśramās tathā
12,230.014c saṃrodhād āyuṣas tv ete vyasyante dvāpare yuge
12,230.015a dvāpare viplavaṃ yānti vedāḥ kaliyuge tathā
12,230.015c dṛśyante nāpi dṛśyante kaler ante punaḥ punaḥ
12,230.016a utsīdanti svadharmāś ca tatrādharmeṇa pīḍitāḥ
12,230.016c gavāṃ bhūmeś ca ye cāpām oṣadhīnāṃ ca ye rasāḥ
12,230.017a adharmāntarhitā vedā vedadharmās tathāśramāḥ
12,230.017c vikriyante svadharmasthāḥ sthāvarāṇi carāṇi ca
12,230.018a yathā sarvāṇi bhūtāni vṛṣṭir bhaumāni varṣati
12,230.018c sṛjate sarvato 'ṅgāni tathā vedā yuge yuge
12,230.019a visṛtaṃ kālanānātvam anādinidhanaṃ ca yat
12,230.019c kīrtitaṃ tat purastān me yataḥ saṃyānti yānti ca
12,230.020a dhātedaṃ prabhavasthānaṃ bhūtānāṃ saṃyamo yamaḥ
12,230.020c svabhāvena pravartante dvaṃdvasṛṣṭāni bhūriśaḥ
12,230.021a sargaḥ kālo dhṛtir vedāḥ kartā kāryaṃ kriyā phalam
12,230.021c etat te kathitaṃ tāta yan māṃ tvaṃ paripṛcchasi
12,231.001 bhīṣma uvāca
12,231.001a ity ukto 'bhipraśasyaitat paramarṣes tu śāsanam
12,231.001c mokṣadharmārthasaṃyuktam idaṃ praṣṭuṃ pracakrame
12,231.002 śuka uvāca
12,231.002a prajāvāñ śrotriyo yajvā vṛddhaḥ prajño 'nasūyakaḥ
12,231.002c anāgatam anaitihyaṃ kathaṃ brahmādhigacchati
12,231.003a tapasā brahmacaryeṇa sarvatyāgena medhayā
12,231.003c sāṃkhye vā yadi vā yoge etat pṛṣṭo 'bhidhatsva me
12,231.004a manasaś cendriyāṇāṃ cāpy aikāgryaṃ samavāpyate
12,231.004c yenopāyena puruṣais tac ca vyākhyātum arhasi
12,231.005 vyāsa uvāca
12,231.005a nānyatra vidyātapasor nānyatrendriyanigrahāt
12,231.005c nānyatra sarvasaṃtyāgāt siddhiṃ vindati kaś cana
12,231.006a mahābhūtāni sarvāṇi pūrvasṛṣṭiḥ svayaṃbhuvaḥ
12,231.006c bhūyiṣṭhaṃ prāṇabhṛdgrāme niviṣṭāni śarīriṣu
12,231.007a bhūmer deho jalāt sāro jyotiṣaś cakṣuṣī smṛte
12,231.007c prāṇāpānāśrayo vāyuḥ kheṣv ākāśaṃ śarīriṇām
12,231.008a krānte viṣṇur bale śakraḥ koṣṭhe 'gnir bhuktam archati
12,231.008c karṇayoḥ pradiśaḥ śrotre jihvāyāṃ vāk sarasvatī
12,231.009a karṇau tvak cakṣuṣī jihvā nāsikā caiva pañcamī
12,231.009c darśanānīndriyoktāni dvārāṇy āhārasiddhaye
12,231.010a śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ ca pañcamam
12,231.010c indriyāṇi pṛthak tv arthān manaso darśayanty uta
12,231.011a indriyāṇi mano yuṅkte vaśyān yanteva vājinaḥ
12,231.011c manaś cāpi sadā yuṅkte bhūtātmā hṛdayāśritaḥ
12,231.012a indriyāṇāṃ tathaiveṣāṃ sarveṣām īśvaraṃ manaḥ
12,231.012c niyame ca visarge ca bhūtātmā manasas tathā
12,231.013a indriyāṇīndriyārthāś ca svabhāvaś cetanā manaḥ
12,231.013c prāṇāpānau ca jīvaś ca nityaṃ deheṣu dehinām
12,231.014a āśrayo nāsti sattvasya guṇaśabdo na cetanā
12,231.014c sattvaṃ hi tejaḥ sṛjati na guṇān vai kadā cana
12,231.015a evaṃ saptadaśaṃ dehe vṛtaṃ ṣoḍaśabhir guṇaiḥ
12,231.015c manīṣī manasā vipraḥ paśyaty ātmānam ātmani
12,231.016a na hy ayaṃ cakṣuṣā dṛśyo na ca sarvair apīndriyaiḥ
12,231.016c manasā saṃpradīptena mahān ātmā prakāśate
12,231.017a aśabdasparśarūpaṃ tad arasāgandham avyayam
12,231.017c aśarīraṃ śarīre sve nirīkṣeta nirindriyam
12,231.018a avyaktaṃ vyaktadeheṣu martyeṣv amaram āśritam
12,231.018c yo 'nupaśyati sa pretya kalpate brahmabhūyase
12,231.019a vidyābhijanasaṃpanne brāhmaṇe gavi hastini
12,231.019c śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ
12,231.020a sa hi sarveṣu bhūteṣu jaṅgameṣu dhruveṣu ca
12,231.020c vasaty eko mahān ātmā yena sarvam idaṃ tatam
12,231.021a sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani
12,231.021c yadā paśyati bhūtātmā brahma saṃpadyate tadā
12,231.022a yāvān ātmani vedātmā tāvān ātmā parātmani
12,231.022c ya evaṃ satataṃ veda so 'mṛtatvāya kalpate
12,231.023a sarvabhūtātmabhūtasya sarvabhūtahitasya ca
12,231.023c devāpi mārge muhyanti apadasya padaiṣiṇaḥ
12,231.024a śakunīnām ivākāśe jale vāricarasya vā
12,231.024c yathā gatir na dṛśyeta tathaiva sumahātmanaḥ
12,231.025a kālaḥ pacati bhūtāni sarvāṇy evātmanātmani
12,231.025c yasmiṃs tu pacyate kālas taṃ na vedeha kaś cana
12,231.026a na tad ūrdhvaṃ na tiryak ca nādho na ca tiraḥ punaḥ
12,231.026b*0681_01 indriyair api buddhyā vā gṛhyate na kadā cana
12,231.026c na madhye pratigṛhṇīte naiva kaś cit kutaś cana
12,231.027a sarve 'ntaḥsthā ime lokā bāhyam eṣāṃ na kiṃ cana
12,231.027c yaḥ sahasraṃ samāgacched yathā bāṇo guṇacyutaḥ
12,231.028a naivāntaṃ kāraṇasyeyād yady api syān manojavaḥ
12,231.028c tasmāt sūkṣmāt sūkṣmataraṃ nāsti sthūlataraṃ tataḥ
12,231.029a sarvataḥpāṇipādāntaṃ sarvatokṣiśiromukham
12,231.029c sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati
12,231.030a tad evāṇor aṇutaraṃ tan mahadbhyo mahattaram
12,231.030c tad antaḥ sarvabhūtānāṃ dhruvaṃ tiṣṭhan na dṛśyate
12,231.031a akṣaraṃ ca kṣaraṃ caiva dvaidhībhāvo 'yam ātmanaḥ
12,231.031c kṣaraḥ sarveṣu bhūteṣu divyaṃ hy amṛtam akṣaram
12,231.032a navadvāraṃ puraṃ gatvā haṃso hi niyato vaśī
12,231.032c īśaḥ sarvasya bhūtasya sthāvarasya carasya ca
12,231.033a hānibhaṅgavikalpānāṃ navānāṃ saṃśrayeṇa ca
12,231.033c śarīrāṇām ajasyāhur haṃsatvaṃ pāradarśinaḥ
12,231.034a haṃsoktaṃ cākṣaraṃ caiva kūṭasthaṃ yat tad akṣaram
12,231.034c tad vidvān akṣaraṃ prāpya jahāti prāṇajanmanī
12,232.001 vyāsa uvāca
12,232.001a pṛcchatas tava satputra yathāvad iha tattvataḥ
12,232.001c sāṃkhyanyāyena saṃyuktaṃ yad etat kīrtitaṃ mayā
12,232.002a yogakṛtyaṃ tu te kṛtsnaṃ vartayiṣyāmi tac chṛṇu
12,232.002c ekatvaṃ buddhimanasor indriyāṇāṃ ca sarvaśaḥ
12,232.002e ātmano dhyāyinas tāta jñānam etad anuttamam
12,232.003a tad etad upaśāntena dāntenādhyātmaśīlinā
12,232.003c ātmārāmeṇa buddhena boddhavyaṃ śucikarmaṇā
12,232.004a yogadoṣān samucchidya pañca yān kavayo viduḥ
12,232.004c kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam
12,232.005a krodhaṃ śamena jayati kāmaṃ saṃkalpavarjanāt
12,232.005c sattvasaṃsevanād dhīro nidrām ucchettum arhati
12,232.006a dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā
12,232.006c cakṣuḥ śrotre ca manasā mano vācaṃ ca karmaṇā
12,232.007a apramādād bhayaṃ jahyāl lobhaṃ prājñopasevanāt
12,232.007c evam etān yogadoṣāñ jayen nityam atandritaḥ
12,232.008a agnīṃś ca brāhmaṇāṃś cārced devatāḥ praṇameta ca
12,232.008c varjayed ruṣitāṃ vācaṃ hiṃsāyuktāṃ manonugām
12,232.009a brahma tejomayaṃ śukraṃ yasya sarvam idaṃ rasaḥ
12,232.009c ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam
12,232.010a dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā
12,232.010c śaucam āhārasaṃśuddhir indriyāṇāṃ ca nigrahaḥ
12,232.011a etair vivardhate tejaḥ pāpmānaṃ cāpakarṣati
12,232.011c sidhyanti cāsya sarvārthā vijñānaṃ ca pravartate
12,232.012a samaḥ sarveṣu bhūteṣu labdhālabdhena vartayan
12,232.012c dhutapāpmā tu tejasvī laghvāhāro jitendriyaḥ
12,232.012e kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam
12,232.013a manasaś cendriyāṇāṃ ca kṛtvaikāgryaṃ samāhitaḥ
12,232.013c prāg rātrāpararātreṣu dhārayen mana ātmanā
12,232.014a jantoḥ pañcendriyasyāsya yad ekaṃ chidram indriyam
12,232.014c tato 'sya sravati prajñā dṛteḥ pādād ivodakam
12,232.015a manas tu pūrvam ādadyāt kumīnān iva matsyahā
12,232.015c tataḥ śrotraṃ tataś cakṣur jihvāṃ ghrāṇaṃ ca yogavit
12,232.016a tata etāni saṃyamya manasi sthāpayed yatiḥ
12,232.016c tathaivāpohya saṃkalpān mano hy ātmani dhārayet
12,232.017a pañca jñānena saṃdhāya manasi sthāpayed yatiḥ
12,232.017c yadaitāny avatiṣṭhante manaḥṣaṣṭhāni cātmani
12,232.017e prasīdanti ca saṃsthāya tadā brahma prakāśate
12,232.018a vidhūma iva dīptārcir āditya iva dīptimān
12,232.018c vaidyuto 'gnir ivākāśe paśyaty ātmānam ātmanā
12,232.018e sarvaṃ ca tatra sarvatra vyāpakatvāc ca dṛśyate
12,232.019a taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ
12,232.019c dhṛtimanto mahāprājñāḥ sarvabhūtahite ratāḥ
12,232.020a evaṃ parimitaṃ kālam ācaran saṃśitavrataḥ
12,232.020c āsīno hi rahasy eko gacched akṣarasātmyatām
12,232.021a pramoho bhrama āvarto ghrāṇaśravaṇadarśane
12,232.021c adbhutāni rasasparśe śītoṣṇe mārutākṛtiḥ
12,232.022a pratibhām upasargāṃś cāpy upasaṃgṛhya yogataḥ
12,232.022c tāṃs tattvavid anādṛtya svātmanaiva nivartayet
12,232.023a kuryāt paricayaṃ yoge traikālyaṃ niyato muniḥ
12,232.023c giriśṛṅge tathā caitye vṛkṣāgreṣu ca yojajet
12,232.024a saṃniyamyendriyagrāmaṃ goṣṭhe bhāṇḍamanā iva
12,232.024c ekāgraś cintayen nityaṃ yogān nodvejayen manaḥ
12,232.025a yenopāyena śakyeta saṃniyantuṃ calaṃ manaḥ
12,232.025c taṃ taṃ yukto niṣeveta na caiva vicalet tataḥ
12,232.026a śūnyā giriguhāś caiva devatāyatanāni ca
12,232.026c śūnyāgārāṇi caikāgro nivāsārtham upakramet
12,232.027a nābhiṣvajet paraṃ vācā karmaṇā manasāpi vā
12,232.027c upekṣako yatāhāro labdhālabdhe samo bhavet
12,232.028a yaś cainam abhinandeta yaś cainam apavādayet
12,232.028c samas tayoś cāpy ubhayor nābhidhyāyec chubhāśubham
12,232.029a na prahṛṣyeta lābheṣu nālābheṣu ca cintayet
12,232.029c samaḥ sarveṣu bhūteṣu sadharmā mātariśvanaḥ
12,232.030a evaṃ sarvātmanaḥ sādhoḥ sarvatra samadarśinaḥ
12,232.030c ṣaṇmāsān nityayuktasya śabdabrahmātivartate
12,232.031a vedanārtāḥ prajā dṛṣṭvā samaloṣṭāśmakāñcanaḥ
12,232.031c etasmin nirato mārge viramen na vimohitaḥ
12,232.032a api varṇāv akṛṣṭas tu nārī vā dharmakāṅkṣiṇī
12,232.032c tāv apy etena mārgeṇa gacchetāṃ paramāṃ gatim
12,232.033a ajaṃ purāṇam ajaraṃ sanātanaṃ; yad indriyair upalabhate naro 'calaḥ
12,232.033c aṇor aṇīyo mahato mahattaraṃ; tadātmanā paśyati yukta ātmavān
12,232.034a idaṃ maharṣer vacanaṃ mahātmano; yathāvad uktaṃ manasānudṛśya ca
12,232.034c avekṣya ceyāt parameṣṭhisātmyatāṃ; prayānti yāṃ bhūtagatiṃ manīṣiṇaḥ
12,233.001 śuka uvāca
12,233.001a yad idaṃ vedavacanaṃ kuru karma tyajeti ca
12,233.001c kāṃ diśaṃ vidyayā yānti kāṃ ca gacchanti karmaṇā
12,233.002a etad vai śrotum icchāmi tad bhavān prabravītu me
12,233.002c etat tv anyonyavairūpye vartate pratikūlataḥ
12,233.003 bhīṣma uvāca
12,233.003a ity uktaḥ pratyuvācedaṃ parāśarasutaḥ sutam
12,233.003c karmavidyāmayāv etau vyākhyāsyāmi kṣarākṣarau
12,233.004a yāṃ diśaṃ vidyayā yānti yāṃ ca gacchanti karmaṇā
12,233.004c śṛṇuṣvaikamanāḥ putra gahvaraṃ hy etad antaram
12,233.005a asti dharma iti proktaṃ nāstīty atraiva yo vadet
12,233.005c tasya pakṣasya sadṛśam idaṃ mama bhaved atha
12,233.006a dvāv imāv atha panthānau yatra vedāḥ pratiṣṭhitāḥ
12,233.006c pravṛttilakṣaṇo dharmo nivṛttau ca subhāṣitaḥ
12,233.007a karmaṇā badhyate jantur vidyayā tu pramucyate
12,233.007c tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ
12,233.008a karmaṇā jāyate pretya mūrtimān ṣoḍaśātmakaḥ
12,233.008c vidyayā jāyate nityam avyayo hy avyayātmakaḥ
12,233.009a karma tv eke praśaṃsanti svalpabuddhitarā narāḥ
12,233.009c tena te dehajālāni ramayanta upāsate
12,233.010a ye tu buddhiṃ parāṃ prāptā dharmanaipuṇyadarśinaḥ
12,233.010c na te karma praśaṃsanti kūpaṃ nadyāṃ pibann iva
12,233.011a karmaṇaḥ phalam āpnoti sukhaduḥkhe bhavābhavau
12,233.011c vidyayā tad avāpnoti yatra gatvā na śocati
12,233.012a yatra gatvā na mriyate yatra gatvā na jāyate
12,233.012c na jīryate yatra gatvā yatra gatvā na vardhate
12,233.013a yatra tad brahma paramam avyaktam ajaraṃ dhruvam
12,233.013c avyāhatam anāyāsam amṛtaṃ cāviyogi ca
12,233.014a dvaṃdvair yatra na bādhyante mānasena ca karmaṇā
12,233.014c samāḥ sarvatra maitrāś ca sarvabhūtahite ratāḥ
12,233.015a vidyāmayo 'nyaḥ puruṣas tāta karmamayo 'paraḥ
12,233.015c viddhi candramasaṃ darśe sūkṣmayā kalayā sthitam
12,233.015d*0682_01 vidyāmayaṃ taṃ puruṣaṃ nityaṃ jñānaguṇātmakam
12,233.016a tad etad ṛṣiṇā proktaṃ vistareṇānumīyate
12,233.016c navajaṃ śaśinaṃ dṛṣṭvā vakraṃ tantum ivāmbare
12,233.017a ekādaśavikārātmā kalāsaṃbhārasaṃbhṛtaḥ
12,233.017c mūrtimān iti taṃ viddhi tāta karmaguṇātmakam
12,233.017d*0683_01 tasmin yaḥ saṃsthito hy agnir nityaṃ sthālyām ivāhitaḥ
12,233.017d*0683_02 ātmānaṃ taṃ vijānīhi nityaṃ tyāgajitātmakam
12,233.018a devo yaḥ saṃśritas tasminn abbindur iva puṣkare
12,233.018c kṣetrajñaṃ taṃ vijānīyān nityaṃ tyāgajitātmakam
12,233.019a tamo rajaś ca sattvaṃ ca viddhi jīvaguṇān imān
12,233.019c jīvam ātmaguṇaṃ vidyād ātmānaṃ paramātmanaḥ
12,233.020a sacetanaṃ jīvaguṇaṃ vadanti; sa ceṣṭate ceṣṭayate ca sarvam
12,233.020c tataḥ paraṃ kṣetravido vadanti; prāvartayad yo bhuvanāni sapta
12,234.001 śuka uvāca
12,234.001a kṣarāt prabhṛti yaḥ sargaḥ saguṇānīndriyāṇi ca
12,234.001c buddhyaiśvaryābhisargārthaṃ yad dhyānaṃ cātmanaḥ śubham
12,234.002a bhūya eva tu loke 'smin sadvṛttiṃ vṛttihaitukīm
12,234.002c yayā santaḥ pravartante tad icchāmy anuvarṇitam
12,234.003a vede vacanam uktaṃ tu kuru karma tyajeti ca
12,234.003c katham etad vijānīyāṃ tac ca vyākhyātum arhasi
12,234.004a lokavṛttāntatattvajñaḥ pūto 'haṃ guruśāsanāt
12,234.004c kṛtvā buddhiṃ viyuktātmā tyakṣyāmy ātmānam avyathaḥ
12,234.005 vyāsa uvāca
12,234.005a yaiṣā vai vihitā vṛttiḥ purastād brahmaṇā svayam
12,234.005c eṣā pūrvataraiḥ sadbhir ācīrṇā paramarṣibhiḥ
12,234.006a brahmacaryeṇa vai lokāñ jayanti paramarṣayaḥ
12,234.006c ātmanaś ca hṛdi śreyas tv anviccha manasātmani
12,234.007a vane mūlaphalāśī ca tapyan suvipulaṃ tapaḥ
12,234.007c puṇyāyatanacārī ca bhūtānām avihiṃsakaḥ
12,234.008a vidhūme sannamusale vānaprasthapratiśraye
12,234.008c kāle prāpte caran bhaikṣaṃ kalpate brahmabhūyase
12,234.009a niḥstutir nirnamaskāraḥ parityajya śubhāśubhe
12,234.009c araṇye vicaraikākī yena kena cid āśitaḥ
12,234.010 śuka uvāca
12,234.010a yad idaṃ vedavacanaṃ lokavāde virudhyate
12,234.010c pramāṇe cāpramāṇe ca viruddhe śāstratā kutaḥ
12,234.011a ity etac chrotum icchāmi bhagavān prabravītu me
12,234.011c karmaṇām avirodhena katham etat pravartate
12,234.012 bhīṣma uvāca
12,234.012a ity uktaḥ pratyuvācedaṃ gandhavatyāḥ sutaḥ sutam
12,234.012c ṛṣis tat pūjayan vākyaṃ putrasyāmitatejasaḥ
12,234.013a gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ
12,234.013c yathoktakāriṇaḥ sarve gacchanti paramāṃ gatim
12,234.014a eko ya āśramān etān anutiṣṭhed yathāvidhi
12,234.014c akāmadveṣasaṃyuktaḥ sa paratra mahīyate
12,234.015a catuṣpadī hi niḥśreṇī brahmaṇy eṣā pratiṣṭhitā
12,234.015c etām āśritya niḥśreṇīṃ brahmaloke mahīyate
12,234.016a āyuṣas tu caturbhāgaṃ brahmacāryanasūyakaḥ
12,234.016c gurau vā guruputre vā vased dharmārthakovidaḥ
12,234.017a karmātirekeṇa guror adhyetavyaṃ bubhūṣatā
12,234.017c dakṣiṇo nāpavādī syād āhūto gurum āśrayet
12,234.018a jaghanyaśāyī pūrvaṃ syād utthāyī guruveśmani
12,234.018c yac ca śiṣyeṇa kartavyaṃ kāryaṃ dāsena vā punaḥ
12,234.019a kṛtam ity eva tat sarvaṃ kṛtvā tiṣṭheta pārśvataḥ
12,234.019c kiṃkaraḥ sarvakārī ca sarvakarmasu kovidaḥ
12,234.020a śucir dakṣo guṇopeto brūyād iṣur ivātvaraḥ
12,234.020c cakṣuṣā gurum avyagro nirīkṣeta jitendriyaḥ
12,234.021a nābhuktavati cāśnīyād apītavati no pibet
12,234.021c na tiṣṭhati tathāsīta nāsupte prasvapeta ca
12,234.022a uttānābhyāṃ ca pāṇibhyāṃ pādāv asya mṛdu spṛśet
12,234.022c dakṣiṇaṃ dakṣiṇenaiva savyaṃ savyena pīḍayet
12,234.023a abhivādya guruṃ brūyād adhīṣva bhagavann iti
12,234.023c idaṃ kariṣye bhagavann idaṃ cāpi kṛtaṃ mayā
12,234.023d*0684_01 brahmaṃs tad api kartāsmi yad bhavān vakṣyate punaḥ
12,234.024a iti sarvam anujñāpya nivedya gurave dhanam
12,234.024c kuryāt kṛtvā ca tat sarvam ākhyeyaṃ gurave punaḥ
12,234.025a yāṃs tu gandhān rasān vāpi brahmacārī na sevate
12,234.025c seveta tān samāvṛtta iti dharmeṣu niścayaḥ
12,234.026a ye ke cid vistareṇoktā niyamā brahmacāriṇaḥ
12,234.026c tān sarvān anugṛhṇīyād bhavec cānapago guroḥ
12,234.027a sa evaṃ gurave prītim upahṛtya yathābalam
12,234.027c āśrameṣv āśrameṣv evaṃ śiṣyo varteta karmaṇā
12,234.028a vedavratopavāsena caturthe cāyuṣo gate
12,234.028c gurave dakṣiṇāṃ dattvā samāvarted yathāvidhi
12,234.029a dharmalabdhair yuto dārair agnīn utpādya dharmataḥ
12,234.029c dvitīyam āyuṣo bhāgaṃ gṛhamedhivratī bhavet
12,235.001 vyāsa uvāca
12,235.001a dvitīyam āyuṣo bhāgaṃ gṛhamedhī gṛhe vaset
12,235.001c dharmalabdhair yuto dārair agnīn utpādya suvrataḥ
12,235.002a gṛhasthavṛttayaś caiva catasraḥ kavibhiḥ smṛtāḥ
12,235.002c kusūladhānyaḥ prathamaḥ kumbhīdhānyas tv anantaram
12,235.003a aśvastano 'tha kāpotīm āśrito vṛttim āharet
12,235.003c teṣāṃ paraḥ paro jyāyān dharmato lokajittamaḥ
12,235.004a ṣaṭkarmā vartayaty ekas tribhir anyaḥ pravartate
12,235.004c dvābhyām ekaś caturthas tu brahmasatre vyavasthitaḥ
12,235.004e gṛhamedhivratāny atra mahāntīha pracakṣate
12,235.005a nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn
12,235.005c prāṇī vā yadi vāprāṇī saṃskāraṃ yajuṣārhati
12,235.006a na divā prasvapej jātu na pūrvāpararātrayoḥ
12,235.006c na bhuñjītāntarākāle nānṛtāv āhvayet striyam
12,235.007a nāsyānaśnan vased vipro gṛhe kaś cid apūjitaḥ
12,235.007c tathāsyātithayaḥ pūjyā havyakavyavahāḥ sadā
12,235.008a vedavidyāvratasnātāḥ śrotriyā vedapāragāḥ
12,235.008c svadharmajīvino dāntāḥ kriyāvantas tapasvinaḥ
12,235.008e teṣāṃ havyaṃ ca kavyaṃ cāpy arhaṇārthaṃ vidhīyate
12,235.009a na kharaiḥ saṃprayātasya svadharmājñānakasya ca
12,235.009c apaviddhāgnihotrasya guror vālīkakāriṇaḥ
12,235.010a saṃvibhāgo 'tra bhūtānāṃ sarveṣām eva śiṣyate
12,235.010c tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā
12,235.011a vighasāśī bhaven nityaṃ nityaṃ cāmṛtabhojanaḥ
12,235.011c amṛtaṃ yajñaśeṣaṃ syād bhojanaṃ haviṣā samam
12,235.011e bhṛtyaśeṣaṃ tu yo 'śnāti tam āhur vighasāśinam
12,235.011f*0685_01 vighasaṃ bhṛtyaśeṣaṃ tu yajñaśeṣam athāmṛtam
12,235.012a svadāranirato dānto hy anasūyur jitendriyaḥ
12,235.012c ṛtvikpurohitācāryair mātulātithisaṃśritaiḥ
12,235.013a vṛddhabālāturair vaidyair jñātisaṃbandhibāndhavaiḥ
12,235.013c mātāpitṛbhyāṃ jāmībhir bhrātrā putreṇa bhāryayā
12,235.014a duhitrā dāsavargeṇa vivādaṃ na samācaret
12,235.014c etān vimucya saṃvādān sarvapāpaiḥ pramucyate
12,235.015a etair jitais tu jayati sarvāṃl lokān na saṃśayaḥ
12,235.015c ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ
12,235.016a atithis tv indralokeśo devalokasya cartvijaḥ
12,235.016c jāmayo 'psarasāṃ loke vaiśvadeve tu jñātayaḥ
12,235.017a saṃbandhibāndhavā dikṣu pṛthivyāṃ mātṛmātulau
12,235.017c vṛddhabālāturakṛśās tv ākāśe prabhaviṣṇavaḥ
12,235.018a bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ
12,235.018c chāyā svā dāśavargas tu duhitā kṛpaṇaṃ param
12,235.019a tasmād etair adhikṣiptaḥ sahen nityam asaṃjvaraḥ
12,235.019c gṛhadharmarato vidvān dharmanityo jitaklamaḥ
12,235.020a na cārthabaddhaḥ karmāṇi dharmaṃ vā kaṃ cid ācaret
12,235.020c gṛhasthavṛttayas tisras tāsāṃ niḥśreyasaṃ param
12,235.021a parasparaṃ tathaivāhuś cāturāśramyam eva tat
12,235.021c ye coktā niyamās teṣāṃ sarvaṃ kāryaṃ bubhūṣatā
12,235.022a kumbhīdhānyair uñchaśilaiḥ kāpotīṃ cāsthitais tathā
12,235.022c yasmiṃś caite vasanty arhās tad rāṣṭram abhivardhate
12,235.023a daśa pūrvān daśa parān punāti ca pitāmahān
12,235.023c gṛhasthavṛttayas tv etā vartayed yo gatavyathaḥ
12,235.024a sa cakracaralokānāṃ sadṛśīṃ prāpnuyād gatim
12,235.024c yatendriyāṇām atha vā gatir eṣā vidhīyate
12,235.025a svargaloko gṛhasthānām udāramanasāṃ hitaḥ
12,235.025c svargo vimānasaṃyukto vedadṛṣṭaḥ supuṣpitaḥ
12,235.026a svargaloke gṛhasthānāṃ pratiṣṭhā niyatātmanām
12,235.026c brahmaṇā vihitā śreṇir eṣā yasmāt pramucyate
12,235.026e dvitīyaṃ kramaśaḥ prāpya svargaloke mahīyate
12,235.027a ataḥ paraṃ paramam udāram āśramaṃ; tṛtīyam āhus tyajatāṃ kalevaram
12,235.027c vanaukasāṃ gṛhapatinām anuttamaṃ; śṛṇuṣvaitat kliṣṭaśarīrakāriṇām
12,236.001 bhīṣma uvāca
12,236.001a proktā gṛhasthavṛttis te vihitā yā manīṣiṇām
12,236.001c tadanantaram uktaṃ yat tan nibodha yudhiṣṭhira
12,236.001d*0686_01 vyāsena kathitaṃ pūrvaṃ putrāya sumahātmane
12,236.002a kramaśas tv avadhūyaināṃ tṛtīyāṃ vṛttim uttamām
12,236.002c saṃyogavratakhinnānāṃ vānaprasthāśramaukasām
12,236.003a śrūyatāṃ pārtha bhadraṃ te sarvalokāśrayātmanām
12,236.003c prekṣāpūrvaṃ pravṛttānāṃ puṇyadeśanivāsinām
12,236.004 vyāsa uvāca
12,236.004a gṛhasthas tu yadā paśyed valīpalitam ātmanaḥ
12,236.004c apatyasyaiva cāpatyaṃ vanam eva tadāśrayet
12,236.005a tṛtīyam āyuṣo bhāgaṃ vānaprasthāśrame vaset
12,236.005c tān evāgnīn paricared yajamāno divaukasaḥ
12,236.006a niyato niyatāhāraḥ ṣaṣṭhabhakto 'pramādavān
12,236.006c tad agnihotraṃ tā gāvo yajñāṅgāni ca sarvaśaḥ
12,236.007a akṛṣṭaṃ vai vrīhiyavaṃ nīvāraṃ vighasāni ca
12,236.007c havīṃṣi saṃprayaccheta makheṣv atrāpi pañcasu
12,236.008a vānaprasthāśrame 'py etāś catasro vṛttayaḥ smṛtāḥ
12,236.008c sadyaḥprakṣālakāḥ ke cit ke cin māsikasaṃcayāḥ
12,236.009a vārṣikaṃ saṃcayaṃ ke cit ke cid dvādaśavārṣikam
12,236.009c kurvanty atithipūjārthaṃ yajñatantrārthasiddhaye
12,236.010a abhrāvakāśā varṣāsu hemante jalasaṃśrayāḥ
12,236.010c grīṣme ca pañcatapasaḥ śaśvac ca mitabhojanāḥ
12,236.011a bhūmau viparivartante tiṣṭhed vā prapadair api
12,236.011c sthānāsanair vartayanti savaneṣv abhiṣiñcate
12,236.012a dantolūkhalinaḥ ke cid aśmakuṭṭās tathāpare
12,236.012c śuklapakṣe pibanty eke yavāgūṃ kvathitāṃ sakṛt
12,236.013a kṛṣṇapakṣe pibanty eke bhuñjate ca yathākramam
12,236.013c mūlair eke phalair eke puṣpair eke dṛḍhavratāḥ
12,236.014a vartayanti yathānyāyaṃ vaikhānasamataṃ śritāḥ
12,236.014c etāś cānyāś ca vividhā dīkṣās teṣāṃ manīṣiṇām
12,236.015a caturthaś caupaniṣado dharmaḥ sādhāraṇaḥ smṛtaḥ
12,236.015c vānaprastho gṛhasthaś ca tato 'nyaḥ saṃpravartate
12,236.016a asminn eva yuge tāta vipraiḥ sarvārthadarśibhiḥ
12,236.016c agastyaḥ sapta ṛṣayo madhucchando 'ghamarṣaṇaḥ
12,236.017a sāṃkṛtiḥ sudivā taṇḍir yavānno 'tha kṛtaśramaḥ
12,236.017c ahovīryas tathā kāvyas tāṇḍyo medhātithir budhaḥ
12,236.018a śalo vākaś ca nirvākaḥ śūnyapālaḥ kṛtaśramaḥ
12,236.018c evaṃdharmasu vidvāṃsas tataḥ svargam upāgaman
12,236.019a tāta pratyakṣadharmāṇas tathā yāyāvarā gaṇāḥ
12,236.019c ṛṣīṇām ugratapasāṃ dharmanaipuṇadarśinām
12,236.020a avācyāparimeyāś ca brāhmaṇā vanam āśritāḥ
12,236.020c vaikhānasā vālakhilyāḥ sikatāś ca tathāpare
12,236.021a karmabhis te nirānandā dharmanityā jitendriyāḥ
12,236.021c gatāḥ pratyakṣadharmāṇas te sarve vanam āśritāḥ
12,236.021e anakṣatrā anādhṛṣyā dṛśyante jyotiṣāṃ gaṇāḥ
12,236.022a jarayā ca paridyūno vyādhinā ca prapīḍitaḥ
12,236.022c caturthe cāyuṣaḥ śeṣe vānaprasthāśramaṃ tyajet
12,236.022e sadyaskārāṃ nirūpyeṣṭiṃ sarvavedasadakṣiṇām
12,236.023a ātmayājī so ''tmaratir ātmakrīḍātmasaṃśrayaḥ
12,236.023c ātmany agnīn samāropya tyaktvā sarvaparigrahān
12,236.024a sadyaskrāṃś ca yajed yajñān iṣṭīś caiveha sarvadā
12,236.024c sadaiva yājināṃ yajñād ātmanījyā nivartate
12,236.025a trīṃś caivāgnīn yajet samyag ātmany evātmamokṣaṇāt
12,236.025c prāṇebhyo yajuṣā pañca ṣaṭ prāśnīyād akutsayan
12,236.026a keśalomanakhān vāpya vānaprastho munis tataḥ
12,236.026c āśramād āśramaṃ sadyaḥ pūto gacchati karmabhiḥ
12,236.027a abhayaṃ sarvabhūtebhyo yo dattvā pravrajed dvijaḥ
12,236.027c lokās tejomayās tasya pretya cānantyam aśnute
12,236.028a suśīlavṛtto vyapanītakalmaṣo; na ceha nāmutra ca kartum īhate
12,236.028c aroṣamoho gatasaṃdhivigraho; bhaved udāsīnavad ātmavin naraḥ
12,236.029a yameṣu caivātmagateṣu na vyathet; svaśāstrasūtrāhutimantravikramaḥ
12,236.029c bhaved yatheṣṭā gatir ātmayājino; na saṃśayo dharmapare jītendriye
12,236.030a tataḥ paraṃ śreṣṭham atīva sadguṇair; adhiṣṭhitaṃ trīn adhivṛttam uttamam
12,236.030c caturtham uktaṃ paramāśramaṃ śṛṇu; prakīrtyamānaṃ paramaṃ parāyaṇam
12,237.001 śuka uvāca
12,237.001a vartamānas tathaivātra vānaprasthāśrame yathā
12,237.001c yoktavyo ''tmā yathā śaktyā paraṃ vai kāṅkṣatā padam
12,237.002 vyāsa uvāca
12,237.002a prāpya saṃskāram etābhyām āśramābhyāṃ tataḥ param
12,237.002c yat kāryaṃ paramārthārthaṃ tad ihaikamanāḥ śṛṇu
12,237.003a kaṣāyaṃ pācayitvā tu śreṇisthāneṣu ca triṣu
12,237.003c pravrajec ca paraṃ sthānaṃ parivrajyām anuttamām
12,237.004a tad bhavān evam abhyasya vartatāṃ śrūyatāṃ tathā
12,237.004c eka eva caren nityaṃ siddhyartham asahāyavān
12,237.005a ekaś carati yaḥ paśyan na jahāti na hīyate
12,237.005c anagnir aniketaḥ syād grāmam annārtham āśrayet
12,237.006a aśvastanavidhānaḥ syān munir bhāvasamanvitaḥ
12,237.006c laghvāśī niyatāhāraḥ sakṛd annaniṣevitā
12,237.007a kapālaṃ vṛkṣamūlāni kucelam asahāyatā
12,237.007c upekṣā sarvabhūtānām etāvad bhikṣulakṣaṇam
12,237.008a yasmin vācaḥ praviśanti kūpe prāptāḥ śilā iva
12,237.008c na vaktāraṃ punar yānti sa kaivalyāśrame vaset
12,237.009a naiva paśyen na śṛṇuyād avācyaṃ jātu kasya cit
12,237.009c brāhmaṇānāṃ viśeṣeṇa naiva brūyāt kathaṃ cana
12,237.010a yad brāhmaṇasya kuśalaṃ tad eva satataṃ vadet
12,237.010c tūṣṇīm āsīta nindāyāṃ kurvan bheṣajam ātmanaḥ
12,237.011a yena pūrṇam ivākāśaṃ bhavaty ekena sarvadā
12,237.011c śūnyaṃ yena janākīrṇaṃ taṃ devā brāhmaṇaṃ viduḥ
12,237.012a yena kena cid ācchanno yena kena cid āśitaḥ
12,237.012c yatrakvacanaśāyī ca taṃ devā brāhmaṇaṃ viduḥ
12,237.013a aher iva gaṇād bhītaḥ sauhityān narakād iva
12,237.013c kuṇapād iva ca strībhyas taṃ devā brāhmaṇaṃ viduḥ
12,237.014a na krudhyen na prahṛṣyec ca mānito 'mānitaś ca yaḥ
12,237.014c sarvabhūteṣv abhayadas taṃ devā brāhmaṇaṃ viduḥ
12,237.015a nābhinandeta maraṇaṃ nābhinandeta jīvitam
12,237.015c kālam eva pratīkṣeta nideśaṃ bhṛtako yathā
12,237.016a anabhyāhatacittaḥ syād anabhyāhatavāk tathā
12,237.016c nirmuktaḥ sarvapāpebhyo niramitrasya kiṃ bhayam
12,237.017a abhayaṃ sarvabhūtebhyo bhūtānām abhayaṃ yataḥ
12,237.017c tasya dehād vimuktasya bhayaṃ nāsti kutaś cana
12,237.018a yathā nāgapade 'nyāni padāni padagāminām
12,237.018c sarvāṇy evāpidhīyante padajātāni kauñjare
12,237.019a evaṃ sarvam ahiṃsāyāṃ dharmārtham apidhīyate
12,237.019c amṛtaḥ sa nityaṃ vasati yo 'hiṃsāṃ pratipadyate
12,237.020a ahiṃsakaḥ samaḥ satyo dhṛtimān niyatendriyaḥ
12,237.020c śaraṇyaḥ sarvabhūtānāṃ gatim āpnoty anuttamām
12,237.021a evaṃ prajñānatṛptasya nirbhayasya manīṣiṇaḥ
12,237.021c na mṛtyur atigo bhāvaḥ sa mṛtyum adhigacchati
12,237.022a vimuktaṃ sarvasaṅgebhyo munim ākāśavat sthitam
12,237.022c asvam ekacaraṃ śāntaṃ taṃ devā brāhmaṇaṃ viduḥ
12,237.023a jīvitaṃ yasya dharmārthaṃ dharmo 'ratyartham eva ca
12,237.023c ahorātrāś ca puṇyārthaṃ taṃ devā brāhmaṇaṃ viduḥ
12,237.024a nirāśiṣam anārambhaṃ nirnamaskāram astutim
12,237.024c akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ
12,237.025a sarvāṇi bhūtāni sukhe ramante; sarvāṇi duḥkhasya bhṛśaṃ trasanti
12,237.025c teṣāṃ bhayotpādanajātakhedaḥ; kuryān na karmāṇi hi śraddadhānaḥ
12,237.026a dānaṃ hi bhūtābhayadakṣiṇāyāḥ; sarvāṇi dānāny adhitiṣṭhatīha
12,237.026c tīkṣṇāṃ tanuṃ yaḥ prathamaṃ jahāti; so 'nantam āpnoty abhayaṃ prajābhyaḥ
12,237.027a uttāna āsyena havir juhoti; lokasya nābhir jagataḥ pratiṣṭhā
12,237.027c tasyāṅgam aṅgāni kṛtākṛtaṃ ca; vaiśvānaraḥ sarvam eva prapede
12,237.028a prādeśamātre hṛdi niśritaṃ yat; tasmin prāṇān ātmayājī juhoti
12,237.028c tasyāgnihotraṃ hutam ātmasaṃsthaṃ; sarveṣu lokeṣu sadaivateṣu
12,237.029a daivaṃ tridhātuṃ trivṛtaṃ suparṇaṃ; ye vidyur agryaṃ paramārthatāṃ ca
12,237.029c te sarvalokeṣu mahīyamānā; devāḥ samarthāḥ sukṛtaṃ vrajanti
12,237.030a vedāṃś ca vedyaṃ ca vidhiṃ ca kṛtsnam; atho niruktaṃ paramārthatāṃ ca
12,237.030c sarvaṃ śarīrātmani yaḥ praveda; tasmai sma devāḥ spṛhayanti nityam
12,237.031a bhūmāv asaktaṃ divi cāprameyaṃ; hiraṇmayaṃ yo 'ṇḍajam aṇḍamadhye
12,237.031c patatriṇaṃ pakṣiṇam antarikṣe; yo veda bhogyātmani dīptaraśmiḥ
12,237.032a āvartamānam ajaraṃ vivartanaṃ; ṣaṇṇemikaṃ dvādaśāraṃ suparva
12,237.032c yasyedam āsye pariyāti viśvaṃ; tat kālacakraṃ nihitaṃ guhāyām
12,237.033a yaḥ saṃprasādaṃ jagataḥ śarīraṃ; sarvān sa lokān adhigacchatīha
12,237.033c tasmin hutaṃ tarpayatīha devāṃs; te vai tṛptās tarpayanty āsyam asya
12,237.034a tejomayo nityatanuḥ purāṇo; lokān anantān abhayān upaiti
12,237.034c bhūtāni yasmān na trasante kadā cit; sa bhūtebhyo na trasate kadā cit
12,237.035a agarhaṇīyo na ca garhate 'nyān; sa vai vipraḥ paramātmānam īkṣet
12,237.035c vinītamoho vyapanītakalmaṣo; na ceha nāmutra ca yo 'rtham ṛcchati
12,237.036a aroṣamohaḥ samaloṣṭakāñcanaḥ; prahīṇaśoko gatasaṃdhivigrahaḥ
12,237.036c apetanindāstutir apriyāpriyaś; carann udāsīnavad eṣa bhikṣukaḥ
12,238.001 vyāsa uvāca
12,238.001a prakṛtes tu vikārā ye kṣetrajñas taiḥ pariśritaḥ
12,238.001c te cainaṃ na prajānanti sa tu jānāti tān api
12,238.002a taiś caiṣa kurute kāryaṃ manaḥṣaṣṭhair ihendriyaiḥ
12,238.002c sudāntair iva saṃyantā dṛḍhaiḥ paramavājibhiḥ
12,238.003a indriyebhyaḥ parā hy arthā arthebhyaḥ paramaṃ manaḥ
12,238.003c manasas tu parā buddhir buddher ātmā mahān paraḥ
12,238.004a mahataḥ param avyaktam avyaktāt parato 'mṛtam
12,238.004c amṛtān na paraṃ kiṃ cit sā kāṣṭhā sā parā gatiḥ
12,238.005a evaṃ sarveṣu bhūteṣu gūḍho ''tmā na prakāśate
12,238.005c dṛśyate tvagryayā buddhyā sūkṣmayā tattvadarśibhiḥ
12,238.006a antarātmani saṃlīya manaḥṣaṣṭhāni medhayā
12,238.006c indriyāṇīndriyārthāṃś ca bahu cintyam acintayan
12,238.007a dhyānoparamaṇaṃ kṛtvā vidyāsaṃpāditaṃ manaḥ
12,238.007c anīśvaraḥ praśāntātma tato 'rchaty amṛtaṃ padam
12,238.008a indriyāṇāṃ tu sarveṣāṃ vaśyātmā calitasmṛtiḥ
12,238.008c ātmanaḥ saṃpradānena martyo mṛtyum upāśnute
12,238.009a hitvā tu sarvasaṃkalpān sattve cittaṃ niveśayet
12,238.009c sattve cittaṃ samāveśya tataḥ kālaṃjaro bhavet
12,238.010a cittaprasādena yatir jahāti hi śubhāśubham
12,238.010c prasannātmātmani sthitvā sukham ānantyam aśnute
12,238.011a lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet
12,238.011c nivāte vā yathā dīpo dīpyamāno na kampate
12,238.012a evaṃ pūrvāpare rātre yuñjann ātmānam ātmanā
12,238.012c sattvāhāraviśuddhātmā paśyaty ātmānam ātmani
12,238.013a rahasyaṃ sarvavedānām anaitihyam anāgamam
12,238.013c ātmapratyayikaṃ śāstram idaṃ putrānuśāsanam
12,238.014a dharmākhyāneṣu sarveṣu satyākhyāneṣu yad vasu
12,238.014c daśedam ṛk sahasrāṇi nirmathyāmṛtam uddhṛtam
12,238.015a navanītaṃ yathā dadhnaḥ kāṣṭhād agnir yathaiva ca
12,238.015c tathaiva viduṣāṃ jñānaṃ putrahetoḥ samuddhṛtam
12,238.015e snātakānām idaṃ śāstraṃ vācyaṃ putrānuśāsanam
12,238.016a tad idaṃ nāpraśāntāya nādāntāyātapasvine
12,238.016c nāvedaviduṣe vācyaṃ tathā nānugatāya ca
12,238.017a nāsūyakāyānṛjave na cānirdiṣṭakāriṇe
12,238.017c na tarkaśāstradagdhāya tathaiva piśunāya ca
12,238.018a ślāghate ślāghanīyāya praśāntāya tapasvine
12,238.018c idaṃ priyāya putrāya śiṣyāyānugatāya ca
12,238.018e rahasyadharmaṃ vaktavyaṃ nānyasmai tu kathaṃ cana
12,238.019a yady apy asya mahīṃ dadyād ratnapūrṇām imāṃ naraḥ
12,238.019c idam eva tataḥ śreya iti manyeta tattvavit
12,238.020a ato guhyatarārthaṃ tad adhyātmam atimānuṣam
12,238.020c yat tan maharṣibhir dṛṣṭaṃ vedānteṣu ca gīyate
12,238.020e tat te 'haṃ saṃpravakṣyāmi yan māṃ tvaṃ paripṛcchasi
12,238.020f*0687_01 yac ca te manasi vartate paraṃ
12,238.020f*0687_02 yatra cāsti tava saṃśayaḥ kva cit
12,238.020f*0687_03 śrūyatām ayam ahaṃ tavāgrataḥ
12,238.020f*0687_04 putra kiṃ hi kathayāmi te punaḥ
12,239.001 śuka uvāca
12,239.001a adhyātmaṃ vistareṇeha punar eva vadasva me
12,239.001c yad adhyātmaṃ yathā cedaṃ bhagavann ṛṣisattama
12,239.002 vyāsa uvāca
12,239.002a adhyātmaṃ yad idaṃ tāta puruṣasyeha vidyate
12,239.002c tat te 'haṃ saṃpravakṣyāmi tasya vyākhyām imāṃ śṛṇu
12,239.003a bhūmir āpas tathā jyotir vāyur ākāśam eva ca
12,239.003c mahābhūtāni bhūtānāṃ sāgarasyormayo yathā
12,239.004a prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ
12,239.004c tadvan mahānti bhūtāni yavīyaḥsu vikurvate
12,239.005a iti tanmayam evedaṃ sarvaṃ sthāvarajaṅgamam
12,239.005c sarge ca pralaye caiva tasmān nirdiśyate tathā
12,239.006a mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt
12,239.006c akarot tāta vaiṣamyaṃ yasmin yad anupaśyati
12,239.007 śuka uvāca
12,239.007a akarod yac charīreṣu kathaṃ tad upalakṣayet
12,239.007c indriyāṇi guṇāḥ ke cit kathaṃ tān upalakṣayet
12,239.008 vyāsa uvāca
12,239.008a etat te vartayiṣyāmi yathāvad iha darśanam
12,239.008c śṛṇu tattvam ihaikāgro yathātattvaṃ yathā ca tat
12,239.009a śabdaḥ śrotraṃ tathā khāni trayam ākāśasaṃbhavam
12,239.009c prāṇaś ceṣṭā tathā sparśa ete vāyuguṇās trayaḥ
12,239.010a rūpaṃ cakṣur vipākaś ca tridhā jyotir vidhīyate
12,239.010c raso 'tha rasanaṃ sneho guṇās tv ete trayo 'mbhasām
12,239.011a ghreyaṃ ghrāṇaṃ śarīraṃ ca bhūmer ete guṇās trayaḥ
12,239.011b*0688_01 śrotraṃ tvakcakṣuṣī jihvā nāsikā caiva pañcamī
12,239.011c etāvān indriyagrāmo vyākhyātaḥ pāñcabhautikaḥ
12,239.012a vāyoḥ sparśo raso 'dbhyaś ca jyotiṣo rūpam ucyate
12,239.012c ākāśaprabhavaḥ śabdo gandho bhūmiguṇaḥ smṛtaḥ
12,239.013a mano buddhiś ca bhāvaś ca traya ete ''tmayonijāḥ
12,239.013c na guṇān ativartante guṇebhyaḥ paramā matāḥ
12,239.014a indriyāṇi nare pañca ṣaṣṭhaṃ tu mana ucyate
12,239.014c saptamīṃ buddhim evāhuḥ kṣetrajñaṃ punar aṣṭamam
12,239.015a cakṣur ālocanāyaiva saṃśayaṃ kurute manaḥ
12,239.015c buddhir adhyavasānāya sākṣī kṣetrajña ucyate
12,239.016a rajas tamaś ca sattvaṃ ca traya ete svayonijāḥ
12,239.016c samāḥ sarveṣu bhūteṣu tadguṇeṣūpalakṣayet
12,239.017a yathā kūrma ihāṅgāni prasārya viniyacchati
12,239.017c evam evendriyagrāmaṃ buddhiḥ sṛṣṭvā niyacchati
12,239.018a yad ūrdhvaṃ pādatalayor avāṅmūrdhnaś ca paśyati
12,239.018c etasminn eva kṛtye vai vartate buddhir uttamā
12,239.019a guṇān nenīyate buddhir buddhir evendriyāṇy api
12,239.019c manaḥṣaṣṭhāni sarvāṇi buddhyabhāve kuto guṇāḥ
12,239.020a tatra yat prītisaṃyuktaṃ kiṃ cid ātmani lakṣayet
12,239.020c praśāntam iva saṃśuddhaṃ sattvaṃ tad upadhārayet
12,239.021a yat tu saṃtāpasaṃyuktaṃ kāye manasi vā bhavet
12,239.021c rajaḥ pravartakaṃ tat syāt satataṃ hāri dehinām
12,239.021d*0689_01 pravṛttaṃ raja ity evaṃ tatra cāpy upalakṣayet
12,239.022a yat tu saṃmohasaṃyuktam avyaktaviṣayaṃ bhavet
12,239.022c apratarkyam avijñeyaṃ tamas tad upadhāryatām
12,239.023a praharṣaḥ prītir ānandaḥ sāmyaṃ svasthātmacittatā
12,239.023c akasmād yadi vā kasmād vartate sāttviko guṇaḥ
12,239.024a abhimāno mṛṣāvādo lobho mohas tathākṣamā
12,239.024c liṅgāni rajasas tāni vartante hetvahetutaḥ
12,239.025a tathā mohaḥ pramādaś ca tandrī nidrāprabodhitā
12,239.025c kathaṃ cid abhivartante vijñeyās tāmasā guṇāḥ
12,240.001 vyāsa uvāca
12,240.001a manaḥ prasṛjate bhāvaṃ buddhir adhyavasāyinī
12,240.001c hṛdayaṃ priyāpriye veda trividhā karmacodanā
12,240.002a indriyebhyaḥ parā hy arthā arthebhyaḥ paramaṃ manaḥ
12,240.002c manasas tu parā buddhir buddher ātmā paro mataḥ
12,240.003a buddhir ātmā manuṣyasya buddhir evātmano ''tmikā
12,240.003c yadā vikurute bhāvaṃ tadā bhavati sā manaḥ
12,240.004a indriyāṇāṃ pṛthagbhāvād buddhir vikriyate hy aṇu
12,240.004c śṛṇvatī bhavati śrotraṃ spṛśatī sparśa ucyate
12,240.005a paśyantī bhavate dṛṣṭī rasatī rasanaṃ bhavet
12,240.005c jighratī bhavati ghrāṇaṃ buddhir vikriyate pṛthak
12,240.006a indriyāṇīti tāny āhus teṣv adṛśyādhitiṣṭhati
12,240.006c tiṣṭhatī puruṣe buddhis triṣu bhāveṣu vartate
12,240.007a kadā cil labhate prītiṃ kadā cid api śocate
12,240.007c na sukhena na duḥkhena kadā cid iha yujyate
12,240.008a seyaṃ bhāvātmikā bhāvāṃs trīn etān ativartate
12,240.008c saritāṃ sāgaro bhartā mahāvelām ivormimān
12,240.009a yadā prārthayate kiṃ cit tadā bhavati sā manaḥ
12,240.009c adhiṣṭhānāni vai buddhyā pṛthag etāni saṃsmaret
12,240.009e indriyāṇy eva medhyāni vijetavyāni kṛtsnaśaḥ
12,240.010a sarvāṇy evānupūrvyeṇa yad yan nānuvidhīyate
12,240.010c avibhāgagatā buddhir bhāve manasi vartate
12,240.010e pravartamānaṃ tu rajaḥ sattvam apy anuvartate
12,240.011a ye caiva bhāvā vartante sarva eṣv eva te triṣu
12,240.011c anvarthāḥ saṃpravartante rathanemim arā iva
12,240.012a pradīpārthaṃ naraḥ kuryād indriyair buddhisattamaiḥ
12,240.012c niścaradbhir yathāyogam udāsīnair yadṛcchayā
12,240.013a evaṃsvabhāvam evedam iti vidvān na muhyati
12,240.013c aśocann aprahṛṣyaṃś ca nityaṃ vigatamatsaraḥ
12,240.014a na hy ātmā śakyate draṣṭum indriyaiḥ kāmagocaraiḥ
12,240.014c pravartamānair anaye durdharair akṛtātmabhiḥ
12,240.015a teṣāṃ tu manasā raśmīn yadā samyaṅ niyacchati
12,240.015c tadā prakāśate hy ātmā ghaṭe dīpa iva jvalan
12,240.015e sarveṣām eva bhūtānāṃ tamasy apagate yathā
12,240.015f*0690_01 prakāśaṃ bhavate sarvaṃ tathedam upadhāryatām
12,240.016a yathā vāricaraḥ pakṣī na lipyati jale caran
12,240.016b*0691_01 vimuktātmā tathā yogī guṇadoṣair na lipyate
12,240.016c evam eva kṛtaprajño na doṣair viṣayāṃś caran
12,240.016e asajjamānaḥ sarveṣu na kathaṃ cana lipyate
12,240.017a tyaktvā pūrvakṛtaṃ karma ratir yasya sadātmani
12,240.017c sarvabhūtātmabhūtasya guṇamārgeṣv asajjataḥ
12,240.018a sattvam ātmā prasavati guṇān vāpi kadā ca na
12,240.018c na guṇā vidur ātmānaṃ guṇān veda sa sarvadā
12,240.019a paridraṣṭā guṇānāṃ sa sraṣṭā caiva yathātatham
12,240.019c sattvakṣetrajñayor etad antaraṃ viddhi sūkṣmayoḥ
12,240.020a sṛjate tu guṇān eka eko na sṛjate guṇān
12,240.020c pṛthagbhūtau prakṛtyā tau saṃprayuktau ca sarvadā
12,240.021a yathā matsyo 'dbhir anyaḥ san saṃprayuktau tathaiva tau
12,240.021c maśakodumbarau cāpi saṃprayuktau yathā saha
12,240.022a iṣīkā vā yathā muñje pṛthak ca saha caiva ca
12,240.022c tathaiva sahitāv etāv anyonyasmin pratiṣṭhitau
12,241.001 vyāsa uvāca
12,241.001a sṛjate tu guṇān sattvaṃ kṣetrajñas tv anutiṣṭhati
12,241.001c guṇān vikriyataḥ sarvān udāsīnavad īśvaraḥ
12,241.002a svabhāvayuktaṃ tat sarvaṃ yad imān sṛjate guṇān
12,241.002c ūrṇanābhir yathā sūtraṃ sṛjate tantuvad guṇān
12,241.003a pradhvastā na nivartante pravṛttir nopalabhyate
12,241.003b*0692_01 pratyakṣeṇa parokṣaṃ tad anumānena sidhyati
12,241.003c evam eke vyavasyanti nivṛttir iti cāpare
12,241.004a ubhayaṃ saṃpradhāryaitad adhyavasyed yathāmati
12,241.004c anenaiva vidhānena bhaved garbhaśayo mahān
12,241.005a anādinidhanaṃ nityam āsādya vicaren naraḥ
12,241.005b@027_0001 jayayukto ratho divyo brahmaloke mahīyate
12,241.005b@027_0002 atha satvaram āsādya ratham evaṃ yuyuṅkṣataḥ
12,241.005b@027_0003 akṣaraṃ gantumanaso vidhiṃ vakṣyāmi śīghragam
12,241.005b@027_0004 saptayodhāyanaṃ kṛtsnā vānyataḥ pratipadyate
12,241.005b@027_0005 pṛṣṭhataḥ pārśvataś cānyā yāvantyāsyāḥ prasāraṇāt
12,241.005b@027_0006 kramaśaḥ pārthivaṃ yac ca vāyavyaṃ khaṃ tathā payaḥ
12,241.005b@027_0007 jyotiṣo yat tad aiśvaryam ahaṃkārasya buddhitaḥ
12,241.005b@027_0008 avyaktasya yad aiśvaryaṃ kramaśaḥ pratipadyate
12,241.005b@027_0009 vyaktamāś cāpi (sic) yasyaite tathā yuktena yogataḥ
12,241.005b@027_0010 tathāsyaṃ bhavayuktasya vidhim ātmani paśyataḥ
12,241.005b@027_0011 nirmathyamānaṃ sūkṣmātmā rūpāṇīmāni darśayet
12,241.005b@027_0012 śaiśiras tu yathā dhūmaḥ sūkṣmaṃ saṃśrayate nabhaḥ
12,241.005b@027_0013 tathā dehād vimuktasya pūrvarūpaṃ tad apy uta
12,241.005b@027_0014 atha dhūmasya virame dvitīyaṃ rūpadarśanam
12,241.005b@027_0015 jalarūpam ivākāśaṃ tatraivātmani paśyati
12,241.005b@027_0016 aparaṃ vyatikramec cāpi vahnirūpaṃ prakāśate
12,241.005b@027_0017 tasminn uparate vāsya vāyavyaṃ sūkṣmam apy atha
12,241.005b@027_0018 rūpaṃ prakāśate tatra pītavarṇavad apy ajaḥ
12,241.005b@027_0019 tasminn uparate rūpam ākāśasya prakāśate
12,241.005b@027_0020 ūhyā savarṇarūpaṃ tat tasya rūpaṃ prakāśate
12,241.005b@027_0021 tasminn uparate vāsya buddhirūpaṃ prakāśate
12,241.005b@027_0022 suśuklaṃ cetasaḥ samyag avyakte brāhmaṇasya vai
12,241.005b@027_0023 eteṣv apīha jāteṣu phalajātāni me śṛṇu
12,241.005b@027_0024 jātasya pārthivaiśvaryaiḥ sṛṣṭir eṣā vidhīyate
12,241.005b@027_0025 prajāpatir ivākṣobhyaḥ śarīrāt sṛjati prajāḥ
12,241.005b@027_0026 varṇato gṛhyate vāpsu nāyaṃ pibati cāśayāḥ
12,241.005b@027_0027 snācāsya (sic) tejasā rūpaṃ dahyate śāmyate tathā
12,241.005b@027_0028 aṅgulyāṅguṣṭhamātreṇa vastapāṭenavat tathā (sic)
12,241.005b@027_0029 pṛthivīṃ kampayanty ete guṇāpāyād iti smṛtaḥ
12,241.005b@027_0030 ākāśabhūtaś cākāśe svarṇastvān na ca dṛśyate
12,241.005b@027_0031 ahaṃkārasya vijaye pañca te syur vaśānugāḥ
12,241.005b@027_0032 ṣaṇṇām ātmani buddhau tu nitāyaṃ (sic) prabhavaty uta
12,241.005b@027_0033 nirdoṣaprabhavā hy eṣā kṛtsnā samabhivartate
12,241.005b@027_0034 tathaiva vyaktam ātmānam avyaktaṃ pratipadyate
12,241.005b@027_0035 yato niḥsarate loko bhavati vyaktasaṃjñakaḥ
12,241.005b@027_0036 tatrāsannamayīṃ vyākhyāṃ śṛṇu tvaṃ vistareṇa vai
12,241.005b@027_0037 tathā vyaktamayīṃ caiva vyākhyāṃ pūrvaṃ nibodha me
12,241.005b@027_0038 pañcaviṃśatitattvāni tulyāny ubhayataḥ samam
12,241.005b@027_0039 yoge sāṃkhye 'pi ca tathā viśeṣāṃs tatra me śṛṇu
12,241.005b@027_0040 proktaṃ tad vyartham ity eva jāyate vartate ca yat
12,241.005b@027_0041 jīvate mriyate caiva caturbhir lakṣaṇair yutam
12,241.005b@027_0042 viparītam ato yat tad avyaktaṃ samudāhṛtam
12,241.005b@027_0043 pāpātmānau ca deveṣu siddhānteṣv apy udāhṛtau
12,241.005b@027_0044 caturlakṣaṇajantur yaś caturvargaḥ pracakṣate
12,241.005b@027_0045 vyaktam avyaktajaṃ caiva tathā buddhir athetarat
12,241.005b@027_0046 sattvaṃ kṣetrajña ity etad dvayam avyaktadarśanam
12,241.005b@027_0047 dvāv ātmānau ca deveṣu viṣayeṣu ca rājataḥ
12,241.005b@027_0048 viṣayān pratisaṃhāraḥ sālokaṃ siddhilakṣaṇam
12,241.005b@027_0049 nirmamaś cānahaṃkāro nirdvaṃdvaś chinnasaṃśayaḥ
12,241.005b@027_0050 naiva krudhyati na dveṣṭi nātmatā bhavato giraḥ
12,241.005b@027_0051 ākruṣṭas tāḍitaś cāpi maitraṃ dhyāyati nāśubham
12,241.005b@027_0052 vāṅmanaḥkāyadaṇḍānāṃ trayāṇāṃ ca nivartakam
12,241.005b@027_0053 samaḥ sarveṣu bhūteṣu brahmāṇam ativartate
12,241.005b@027_0054 naivecchati na cānicchan yātrāmātravyavasthitaḥ
12,241.005b@027_0055 alolupo 'py atho dānto nākṛtir na nirākṛtiḥ
12,241.005b@027_0056 nāsyendriyamanaḥprāṇabuddhayaḥ sarvasākṣiṇaḥ
12,241.005c akrudhyann aprahṛṣyaṃś ca nityaṃ vigatamatsaraḥ
12,241.006a ity evaṃ hṛdayagranthiṃ buddhicintāmayaṃ dṛḍham
12,241.006c atītya sukham āsīta aśocaṃś chinnasaṃśayaḥ
12,241.007a tapyeyuḥ pracyutāḥ pṛthvyā yathā pūrṇāṃ nadīṃ narāḥ
12,241.007c avagāḍhā hy avidvāṃso viddhi lokam imaṃ tathā
12,241.008a na tu tāmyati vai vidvān sthale carati tattvavit
12,241.008c evaṃ yo vindate ''tmānaṃ kevalaṃ jñānam ātmanaḥ
12,241.009a evaṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim
12,241.009c samavekṣya śanaiḥ samyag labhate śamam uttamam
12,241.010a etad vai janmasāmarthyaṃ brāhmaṇasya viśeṣataḥ
12,241.010c ātmajñānaṃ śamaś caiva paryāptaṃ tatparāyaṇam
12,241.011a etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam
12,241.011c vijñāyaitad vimucyante kṛtakṛtyā manīṣiṇaḥ
12,241.012a na bhavati viduṣāṃ mahad bhayaṃ; yad aviduṣāṃ sumahad bhayaṃ bhavet
12,241.012c na hi gatir adhikāsti kasya cid; bhavati hi yā viduṣaḥ sanātanī
12,241.013a lokamāturam asūyate janas; tat tad eva ca nirīkṣya śocate
12,241.013c tatra paśya kuśalān aśocato; ye vidus tad ubhayaṃ kṛtākṛtam
12,241.014a yat karoty anabhisaṃdhipūrvakaṃ; tac ca nirṇudati yat purā kṛtam
12,241.014c na priyaṃ tad ubhayaṃ na cāpriyaṃ; tasya taj janayatīha kurvataḥ
12,242.001 śuka uvāca
12,242.001a yasmād dharmāt paro dharmo vidyate neha kaś cana
12,242.001c yo viśiṣṭaś ca dharmebhyas taṃ bhavān prabravītu me
12,242.002 vyāsa uvāca
12,242.002a dharmaṃ te saṃpravakṣyāmi purāṇam ṛṣisaṃstutam
12,242.002c viśiṣṭaṃ sarvadharmebhyas tam ihaikamanāḥ śṛṇu
12,242.003a indriyāṇi pramāthīni buddhyā saṃyamya yatnataḥ
12,242.003c sarvato niṣpatiṣṇūni pitā bālān ivātmajān
12,242.004a manasaś cendriyāṇāṃ ca hy aikāgryaṃ paramaṃ tapaḥ
12,242.004c taj jyāyaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyate
12,242.005a tāni sarvāṇi saṃdhāya manaḥṣaṣṭhāni medhayā
12,242.005c ātmatṛpta ivāsīta bahu cintyam acintayan
12,242.006a gocarebhyo nivṛttāni yadā sthāsyanti veśmani
12,242.006c tadā tvam ātmanātmānaṃ paraṃ drakṣyasi śāśvatam
12,242.007a sarvātmānaṃ mahātmānaṃ vidhūmam iva pāvakam
12,242.007c taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ
12,242.008a yathā puṣpaphalopeto bahuśākho mahādrumaḥ
12,242.008c ātmano nābhijānīte kva me puṣpaṃ kva me phalam
12,242.009a evam ātmā na jānīte kva gamiṣye kuto nv aham
12,242.009c anyo hy atrāntar ātmāsti yaḥ sarvam anupaśyati
12,242.010a jñānadīpena dīptena paśyaty ātmānam ātmanā
12,242.010c dṛṣṭvā tvam ātmanātmānaṃ nirātmā bhava sarvavit
12,242.011a vimuktaḥ sarvapāpebhyo muktatvaca ivoragaḥ
12,242.011c parāṃ buddhim avāpyeha vipāpmā vigatajvaraḥ
12,242.012a sarvataḥsrotasaṃ ghorāṃ nadīṃ lokapravāhinīm
12,242.012c pañcendriyagrāhavatīṃ manaḥsaṃkalparodhasam
12,242.013a lobhamohatṛṇacchannāṃ kāmakrodhasarīsṛpām
12,242.013c satyatīrthānṛtakṣobhāṃ krodhapaṅkāṃ saridvarām
12,242.014a avyaktaprabhavāṃ śīghrāṃ dustarām akṛtātmabhiḥ
12,242.014c pratarasva nadīṃ buddhyā kāmagrāhasamākulām
12,242.015a saṃsārasāgaragamāṃ yonipātāladustarām
12,242.015c ātmajanmodbhavāṃ tāta jihvāvartāṃ durāsadām
12,242.016a yāṃ taranti kṛtaprajñā dhṛtimanto manīṣiṇaḥ
12,242.016c tāṃ tīrṇaḥ sarvatomukto vipūtātmātmavic chuciḥ
12,242.017a uttamāṃ buddhim āsthāya brahmabhūyaṃ gamiṣyasi
12,242.017c saṃtīrṇaḥ sarvasaṃkleśān prasannātmā vikalmaṣaḥ
12,242.018a bhūmiṣṭhānīva bhūtāni parvatastho niśāmaya
12,242.018c akrudhyann aprahṛṣyaṃś ca nanṛśaṃsamatis tathā
12,242.018e tato drakṣyasi bhūtānāṃ sarveṣāṃ prabhavāpyayau
12,242.019a evaṃ vai sarvadharmebhyo viśiṣṭaṃ menire budhāḥ
12,242.019c dharmaṃ dharmabhṛtāṃ śreṣṭha munayas tattvadarśinaḥ
12,242.020a ātmano 'vyayino jñātvā idaṃ putrānuśāsanam
12,242.020c prayatāya pravaktavyaṃ hitāyānugatāya ca
12,242.021a ātmajñānam idaṃ guhyaṃ sarvaguhyatamaṃ mahat
12,242.021c abruvaṃ yad ahaṃ tāta ātmasākṣikam añjasā
12,242.022a naiva strī na pumān etan naiva cedaṃ napuṃsakam
12,242.022c aduḥkham asukhaṃ brahma bhūtabhavyabhavātmakam
12,242.023a naitaj jñātvā pumān strī vā punarbhavam avāpnuyāt
12,242.023c abhavapratipattyartham etad vartma vidhīyate
12,242.024a yathā matāni sarvāṇi na caitāni yathā tathā
12,242.024c kathitāni mayā putra bhavanti na bhavanti ca
12,242.025a tat prītiyuktena guṇānvitena; putreṇa satputraguṇānvitena
12,242.025c pṛṣṭo hīdaṃ prītimatā hitārthaṃ; brūyāt sutasyeha yad uktam etat
12,243.001 vyāsa uvāca
12,243.001a gandhān rasān nānurundhyāt sukhaṃ vā; nālaṃkārāṃś cāpnuyāt tasya tasya
12,243.001c mānaṃ ca kīrtiṃ ca yaśaś ca necchet; sa vai pracāraḥ paśyato brāhmaṇasya
12,243.002a sarvān vedān adhīyīta śuśrūṣur brahmacaryavān
12,243.002c ṛco yajūṃṣi sāmāni na tena na sa brāhmaṇaḥ
12,243.003a jñātivat sarvabhūtānāṃ sarvavit sarvavedavit
12,243.003c nākāmo mriyate jātu na tena na ca brāhmaṇaḥ
12,243.004a iṣṭīś ca vividhāḥ prāpya kratūṃś caivāptadakṣiṇān
12,243.004c naiva prāpnoti brāhmaṇyam abhidhyānāt kathaṃ cana
12,243.005a yadā cāyaṃ na bibheti yadā cāsmān na bibhyati
12,243.005c yadā necchati na dveṣṭi brahma saṃpadyate tadā
12,243.006a yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam
12,243.006c karmaṇā manasā vācā brahma saṃpadyate tadā
12,243.007a kāmabandhanam evaikaṃ nānyad astīha bandhanam
12,243.007c kāmabandhanamukto hi brahmabhūyāya kalpate
12,243.008a kāmato mucyamānas tu dhūmrābhrād iva candramāḥ
12,243.008c virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa vartate
12,243.009a āpūryamāṇam acalapratiṣṭhaṃ; samudram āpaḥ praviśanti yadvat
12,243.009c sa kāmakānto na tu kāmakāmaḥ; sa vai lokāt svargam upaiti dehī
12,243.009c*0693_01 tadvat kāmā yaṃ praviśanti sarve
12,243.009c*0693_02 sa śāntim āpnoti na kāmakāmaḥ
12,243.010a vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ
12,243.010c damasyopaniṣad dānaṃ dānasyopaniṣat tapaḥ
12,243.011a tapasopaniṣat tyāgas tyāgasyopaniṣat sukham
12,243.011c sukhasyopaniṣat svargaḥ svargasyopaniṣac chamaḥ
12,243.012a kledanaṃ śokamanasoḥ saṃtāpaṃ tṛṣṇayā saha
12,243.012c sattvam icchasi saṃtoṣāc chāntilakṣaṇam uttamam
12,243.013a viśoko nirmamaḥ śāntaḥ prasannātmātmavittamaḥ
12,243.013c ṣaḍbhir lakṣaṇavān etaiḥ samagraḥ punar eṣyati
12,243.014a ṣaḍbhiḥ sattvaguṇopetaiḥ prājñair adhikamantribhiḥ
12,243.014c ye viduḥ pretya cātmānam ihasthāṃs tāṃs tathā viduḥ
12,243.015a akṛtrimam asaṃhāryaṃ prākṛtaṃ nirupaskṛtam
12,243.015c adhyātmaṃ sukṛtaprajñaḥ sukham avyayam aśnute
12,243.016a niṣpracāraṃ manaḥ kṛtvā pratiṣṭhāpya ca sarvataḥ
12,243.016c yām ayaṃ labhate tuṣṭiṃ sā na śakyam ato 'nyathā
12,243.017a yena tṛpyaty abhuñjāno yena tuṣyaty avittavān
12,243.017c yenāsneho balaṃ dhatte yas taṃ veda sa vedavit
12,243.018a saṃgopya hy ātmano dvārāṇy apidhāya vicintayan
12,243.018c yo hy āste brāhmaṇaḥ śiṣṭaḥ sa ātmaratir ucyate
12,243.019a samāhitaṃ pare tattve kṣīṇakāmam avasthitam
12,243.019c sarvataḥ sukham anveti vapuś cāndramasaṃ yathā
12,243.020a saviśeṣāṇi bhūtāni guṇāṃś cābhajato muneḥ
12,243.020c sukhenāpohyate duḥkhaṃ bhāskareṇa tamo yathā
12,243.021a tam atikrāntakarmāṇam atikrāntaguṇakṣayam
12,243.021c brāhmaṇaṃ viṣayāśliṣṭaṃ jarāmṛtyū na vindataḥ
12,243.022a sa yadā sarvato muktaḥ samaḥ paryavatiṣṭhate
12,243.022c indriyāṇīndriyārthāṃś ca śarīrastho 'tivartate
12,243.023a kāraṇaṃ paramaṃ prāpya atikrāntasya kāryatām
12,243.023c punarāvartanaṃ nāsti saṃprāptasya parāt param
12,244.001 vyāsa uvāca
12,244.001a dvaṃdvāni mokṣajijñāsur arthadharmāv anuṣṭhitaḥ
12,244.001c vaktrā guṇavatā śiṣyaḥ śrāvyaḥ pūrvam idaṃ mahat
12,244.002a ākāśaṃ māruto jyotir āpaḥ pṛthvī ca pañcamī
12,244.002c bhāvābhāvau ca kālaś ca sarvabhūteṣu pañcasu
12,244.003a antarātmakam ākāśaṃ tanmayaṃ śrotram indriyam
12,244.003c tasya śabdaṃ guṇaṃ vidyān mūrtiśāstravidhānavit
12,244.004a caraṇaṃ mārutātmeti prāṇāpānau ca tanmayau
12,244.004c sparśanaṃ cendriyaṃ vidyāt tathā sparśaṃ ca tanmayam
12,244.005a tataḥ pākaḥ prakāśaś ca jyotiś cakṣuś ca tanmayam
12,244.005c tasya rūpaṃ guṇaṃ vidyāt tamo 'nvavasitātmakam
12,244.006a prakledaḥ kṣudratā sneha ity āpo hy upadiśyate
12,244.006b*0694_01 asṛṅ majjā ca yac cānyat snigdhaṃ vidyāt tadātmakam
12,244.006c rasanaṃ cendriyaṃ jihvā rasaś cāpāṃ guṇo mataḥ
12,244.007a saṃghātaḥ pārthivo dhātur asthidantanakhāni ca
12,244.007c śmaśru loma ca keśāś ca sirāḥ snāyu ca carma ca
12,244.008a indriyaṃ ghrāṇasaṃjñānaṃ nāsikety abhidhīyate
12,244.008c gandhaś caivendriyārtho 'yaṃ vijñeyaḥ pṛthivīmayaḥ
12,244.009a uttareṣu guṇāḥ santi sarve sarveṣu cottarāḥ
12,244.009c pañcānāṃ bhūtasaṃghānāṃ saṃtatiṃ munayo viduḥ
12,244.010a mano navamam eṣāṃ tu buddhis tu daśamī smṛtā
12,244.010c ekādaśo 'ntarātmā ca sarvataḥ para ucyate
12,244.011a vyavasāyātmikā buddhir mano vyākaraṇātmakam
12,244.011c karmānumānād vijñeyaḥ sa jīvaḥ kṣetrasaṃjñakaḥ
12,244.012a ebhiḥ kālāṣṭamair bhāvair yaḥ sarvaiḥ sarvam anvitam
12,244.012c paśyaty akaluṣaṃ prājñaḥ sa mohaṃ nānuvartate
12,245.001 vyāsa uvāca
12,245.001a śarīrād vipramuktaṃ hi sūkṣmabhūtaṃ śarīriṇam
12,245.001c karmabhiḥ paripaśyanti śāstroktaiḥ śāstracetasaḥ
12,245.002a yathā marīcyaḥ sahitāś caranti; gacchanti tiṣṭhanti ca dṛśyamānāḥ
12,245.002c dehair vimuktā vicaranti lokāṃs; tathaiva sattvāny atimānuṣāṇi
12,245.003a pratirūpaṃ yathaivāpsu tāpaḥ sūryasya lakṣyate
12,245.003c sattvavāṃs tu tathā sattvaṃ pratirūpaṃ prapaśyati
12,245.004a tāni sūkṣmāṇi sattvasthā vimuktāni śarīrataḥ
12,245.004c svena tattvena tattvajñāḥ paśyanti niyatendriyāḥ
12,245.005a svapatāṃ jāgratāṃ caiva sarveṣām ātmacintitam
12,245.005c pradhānadvaidhayuktānāṃ jahatāṃ karmajaṃ rajaḥ
12,245.006a yathāhani tathā rātrau yathā rātrau tathāhani
12,245.006c vaśe tiṣṭhati sattvātmā satataṃ yogayoginām
12,245.007a teṣāṃ nityaṃ sadānityo bhūtātmā satataṃ guṇaiḥ
12,245.007c saptabhis tv anvitaḥ sūkṣmaiś cariṣṇur ajarāmaraḥ
12,245.008a manobuddhiparābhūtaḥ svadehaparadehavit
12,245.008c svapneṣv api bhavaty eṣa vijñātā sukhaduḥkhayoḥ
12,245.009a tatrāpi labhate duḥkhaṃ tatrāpi labhate sukham
12,245.009c krodhalobhau tu tatrāpi kṛtvā vyasanam archati
12,245.010a prīṇitaś cāpi bhavati mahato 'rthān avāpya ca
12,245.010c karoti puṇyaṃ tatrāpi jāgrann iva ca paśyati
12,245.010d*0695_01 mahoṣmāntargataś cāpi garbhatvaṃ samupeyivān
12,245.010d*0695_02 daśa māsān vasan kukṣau naiṣo 'nnam iva jīryate
12,245.011a tam evam atitejoṃśaṃ bhūtātmānaṃ hṛdi sthitam
12,245.011c tamorajobhyām āviṣṭā nānupaśyanti mūrtiṣu
12,245.012a śāstrayogaparā bhūtvā svam ātmānaṃ parīpsavaḥ
12,245.012c anucchvāsāny amūrtīni yāni vajropamāny api
12,245.013a pṛthagbhūteṣu sṛṣṭeṣu caturṣv āśramakarmasu
12,245.013c samādhau yogam evaitac chāṇḍilyaḥ śamam abravīt
12,245.014a viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ ca maheśvaram
12,245.014c pradhānaviniyogasthaḥ paraṃ brahmādhigacchati
12,246.001 vyāsa uvāca
12,246.001a hṛdi kāmadrumaś citro mohasaṃcayasaṃbhavaḥ
12,246.001c krodhamānamahāskandho vivitsāparimocanaḥ
12,246.002a tasya cājñānam ādhāraḥ pramādaḥ pariṣecanam
12,246.002c so 'bhyasūyāpalāśo hi purāduṣkṛtasāravān
12,246.003a saṃmohacintāviṭapaḥ śokaśākho bhayaṃkaraḥ
12,246.003c mohanībhiḥ pipāsābhir latābhiḥ pariveṣṭitaḥ
12,246.004a upāsate mahāvṛkṣaṃ sulubdhās taṃ phalepsavaḥ
12,246.004c āyāsaiḥ saṃyataḥ pāśaiḥ phalāni pariveṣṭayan
12,246.005a yas tān pāśān vaśe kṛtvā taṃ vṛkṣam apakarṣati
12,246.005c gataḥ sa duḥkhayor antaṃ yatamānas tayor dvayoḥ
12,246.006a saṃrohaty akṛtaprajñaḥ saṃtāpena hi pādapam
12,246.006c sa tam eva tato hanti viṣaṃ grastam ivāturam
12,246.007a tasyānuśayamūlasya mūlam uddhriyate balāt
12,246.007c tyāgāpramādākṛtinā sāmyena paramāsinā
12,246.008a evaṃ yo veda kāmasya kevalaṃ parikarṣaṇam
12,246.008c vadhaṃ vai kāmaśāstrasya sa duḥkhāny ativartate
12,246.009a śarīraṃ puram ity āhuḥ svāminī buddhir iṣyate
12,246.009c tatra buddheḥ śarīrasthaṃ mano nāmārthacintakam
12,246.010a indriyāṇi janāḥ paurās tadarthaṃ tu parā kṛtiḥ
12,246.010c tatra dvau dāruṇau doṣau tamo nāma rajas tathā
12,246.011a yadartham upajīvanti paurāḥ sahapureśvarāḥ
12,246.011c advāreṇa tam evārthaṃ dvau doṣāv upajīvataḥ
12,246.012a tatra buddhir hi durdharṣā manaḥ sādharmyam ucyate
12,246.012c paurāś cāpi manas trastās teṣām api calā sthitiḥ
12,246.013a yadarthaṃ buddhir adhyāste na so 'rthaḥ pariṣīdati
12,246.013b*0696_01 pauramantraviyuktāyāḥ so 'rthaḥ saṃsīdati kramāt
12,246.013c yadarthaṃ pṛthag adhyāste manas tat pariṣīdati
12,246.014a pṛthagbhūtaṃ yadā buddhyā mano bhavati kevalam
12,246.014c tatrainaṃ vivṛtaṃ śūnyaṃ rajaḥ paryavatiṣṭhate
12,246.015a tan manaḥ kurute sakhyaṃ rajasā saha saṃgatam
12,246.015c taṃ cādāya janaṃ pauraṃ rajase saṃprayacchati
12,247.001 bhīṣma uvāca
12,247.001a bhūtānāṃ guṇasaṃkhyānaṃ bhūyaḥ putra niśāmaya
12,247.001c dvaipāyanamukhād bhraṣṭaṃ ślāghayā parayānagha
12,247.002a dīptānalanibhaḥ prāha bhagavān dhūmravarcase
12,247.002c tato 'ham api vakṣyāmi bhūyaḥ putra nidarśanam
12,247.003a bhūmeḥ sthairyaṃ pṛthutvaṃ ca kāṭhinyaṃ prasavātmatā
12,247.003c gandho gurutvaṃ śaktiś ca saṃghātaḥ sthāpanā dhṛtiḥ
12,247.004a apāṃ śaityaṃ rasaḥ kledo dravatvaṃ snehasaumyatā
12,247.004c jihvā viṣyandinī caiva bhaumāpyāsravaṇaṃ tathā
12,247.005a agner durdharṣatā tejas tāpaḥ pākaḥ prakāśanam
12,247.005c śaucaṃ rāgo laghus taikṣṇyaṃ daśamaṃ cordhvabhāgitā
12,247.006a vāyor aniyamaḥ sparśo vādasthānaṃ svatantratā
12,247.006c balaṃ śaighryaṃ ca mohaś ca ceṣṭā karmakṛtā bhavaḥ
12,247.007a ākāśasya guṇaḥ śabdo vyāpitvaṃ chidratāpi ca
12,247.007c anāśrayam anālambam avyaktam avikāritā
12,247.008a apratīghātatā caiva bhūtatvaṃ vikṛtāni ca
12,247.008c guṇāḥ pañcāśataṃ proktāḥ pañcabhūtātmabhāvitāḥ
12,247.009a calopapattir vyaktiś ca visargaḥ kalpanā kṣamā
12,247.009c sad asac cāśutā caiva manaso nava vai guṇāḥ
12,247.010a iṣṭāniṣṭavikalpaś ca vyavasāyaḥ samādhitā
12,247.010c saṃśayaḥ pratipattiś ca buddhau pañceha ye guṇāḥ
12,247.011 yudhiṣṭhira uvāca
12,247.011a kathaṃ pañcaguṇā buddhiḥ kathaṃ pañcendriyā guṇāḥ
12,247.011b*0697_01 etebhya ete nirvṛttāḥ svaguṇāyātmanopi vā
12,247.011c etan me sarvam ācakṣva sūkṣmajñānaṃ pitāmaha
12,247.012 bhīṣma uvāca
12,247.012a āhuḥ ṣaṣṭiṃ bhūtaguṇān vai; bhūtaviśiṣṭā nityaviṣaktāḥ
12,247.012c bhūtaviṣaktāś cākṣarasṛṣṭāḥ; putra na nityaṃ tad iha vadanti
12,247.013a tat putra cintākalitaṃ yad uktam; anāgataṃ vai tava saṃpratīha
12,247.013c bhūtārthatattvaṃ tad avāpya sarvaṃ; bhūtaprabhāvād bhava śāntabuddhiḥ
12,248.001 yudhiṣṭhira uvāca
12,248.001a ya ime pṛthivīpālāḥ śerate pṛthivītale
12,248.001c pṛtanāmadhya ete hi gatasattvā mahābalāḥ
12,248.002a ekaikaśo bhīmabalā nāgāyutabalās tathā
12,248.002c ete hi nihatāḥ saṃkhye tulyatejobalair naraiḥ
12,248.003a naiṣāṃ paśyāmi hantāraṃ prāṇināṃ saṃyuge purā
12,248.003c vikrameṇopasaṃpannās tejobalasamanvitāḥ
12,248.004a atha ceme mahāprājña śerate hi gatāsavaḥ
12,248.004c mṛtā iti ca śabdo 'yaṃ vartaty eṣu gatāsuṣu
12,248.005a ime mṛtā nṛpatayaḥ prāyaśo bhīmavikramāḥ
12,248.005c tatra me saṃśayo jātaḥ kutaḥ saṃjñā mṛtā iti
12,248.006a kasya mṛtyuḥ kuto mṛtyuḥ kena mṛtyur iha prajāḥ
12,248.006c haraty amarasaṃkāśa tan me brūhi pitāmaha
12,248.007 bhīṣma uvāca
12,248.007a purā kṛtayuge tāta rājāsīd avikampakaḥ
12,248.007c sa śatruvaśam āpannaḥ saṃgrāme kṣīṇavāhanaḥ
12,248.008a tatra putro harir nāma nārāyaṇasamo bale
12,248.008c sa śatrubhir hataḥ saṃkhye sabalaḥ sapadānugaḥ
12,248.009a sa rājā śatruvaśagaḥ putraśokasamanvitaḥ
12,248.009c yadṛcchayāśāntiparo dadarśa bhuvi nāradam
12,248.010a sa tasmai sarvam ācaṣṭa yathā vṛttaṃ janeśvaraḥ
12,248.010c śatrubhir grahaṇaṃ saṃkhye putrasya maraṇaṃ tathā
12,248.011a tasya tad vacanaṃ śrutvā nārado 'tha tapodhanaḥ
12,248.011c ākhyānam idam ācaṣṭa putraśokāpahaṃ tadā
12,248.012a rājañ śṛṇu samākhyānam adyedaṃ bahuvistaram
12,248.012c yathā vṛttaṃ śrutaṃ caiva mayāpi vasudhādhipa
12,248.013a prajāḥ sṛṣṭvā mahātejāḥ prajāsarge pitāmahaḥ
12,248.013c atīva vṛddhā bahulā nāmṛṣyata punaḥ prajāḥ
12,248.014a na hy antaram abhūt kiṃ cit kva cij jantubhir acyuta
12,248.014c nirucchvāsam ivonnaddhaṃ trailokyam abhavan nṛpa
12,248.015a tasya cintā samutpannā saṃhāraṃ prati bhūpate
12,248.015c cintayan nādhyagacchac ca saṃhāre hetukāraṇam
12,248.016a tasya roṣān mahārāja khebhyo 'gnir udatiṣṭhata
12,248.016c tena sarvā diśo rājan dadāha sa pitāmahaḥ
12,248.017a tato divaṃ bhuvaṃ khaṃ ca jagac ca sacarācaram
12,248.017c dadāha pāvako rājan bhagavatkopasaṃbhavaḥ
12,248.018a tatrādahyanta bhūtāni jaṅgamāni dhruvāṇi ca
12,248.018c mahatā kopavegena kupite prapitāmahe
12,248.019a tato harijaṭaḥ sthāṇur vedādhvarapatiḥ śivaḥ
12,248.019c jagāda śaraṇaṃ devo brahmāṇaṃ paravīrahā
12,248.020a tasminn abhigate sthāṇau prajānāṃ hitakāmyayā
12,248.020c abravīd varado devo jvalann iva tadā śivam
12,248.021a karavāṇy adya kaṃ kāmaṃ varārho 'si mato mama
12,248.021c kartā hy asmi priyaṃ śambho tava yad dhṛdi vartate
12,249.001 sthāṇur uvāca
12,249.001a prajāsarganimittaṃ me kāryavattām imāṃ prabho
12,249.001c viddhi sṛṣṭās tvayā hīmā mā kupyāsāṃ pitāmaha
12,249.002a tava tejogninā deva prajā dahyanti sarvaśaḥ
12,249.002c tā dṛṣṭvā mama kāruṇyaṃ mā kupyāsāṃ jagatprabho
12,249.003 prajāpatir uvāca
12,249.003a na kupye na ca me kāmo na bhaveran prajā iti
12,249.003c lāghavārthaṃ dharaṇyās tu tataḥ saṃhāra iṣyate
12,249.004a iyaṃ hi māṃ sadā devī bhārārtā samacodayat
12,249.004c saṃhārārthaṃ mahādeva bhāreṇāpsu nimajjati
12,249.005a yadāhaṃ nādhigacchāmi buddhyā bahu vicārayan
12,249.005c saṃhāram āsāṃ vṛddhānāṃ tato māṃ krodha āviśat
12,249.006 sthāṇur uvāca
12,249.006a saṃhārāntaṃ prasīdasva mā krudhas tridaśeśvara
12,249.006c mā prajāḥ sthāvaraṃ vaica jaṅgamaṃ ca vinīnaśaḥ
12,249.007a palvalāni ca sarvāṇi sarvaṃ caiva tṛṇolapam
12,249.007c sthāvaraṃ jaṅgamaṃ caiva bhūtagrāmaṃ caturvidham
12,249.008a tad etad bhasmasād bhūtaṃ jagat sarvam upaplutam
12,249.008c prasīda bhagavan sādho vara eṣa vṛto mayā
12,249.009a naṣṭā na punar eṣyanti prajā hy etāḥ kathaṃ cana
12,249.009c tasmān nivartyatām etat tejaḥ svenaiva tejasā
12,249.010a upāyam anyaṃ saṃpaśya prajānāṃ hitakāmyayā
12,249.010c yatheme jantavaḥ sarve nivarteran paraṃtapa
12,249.011a abhāvam abhigaccheyur utsannaprajanāḥ prajāḥ
12,249.011b*0698_01 paryāyeṇābhyupāyena neyā mṛtyuvaśaṃ tataḥ
12,249.011b*0699_01 putratvenānusaṃkalpya tvayāhaṃ tapasāpy aja
12,249.011c adhidaivaniyukto 'smi tvayā lokeṣv iheśvara
12,249.012a tvad bhavaṃ hi jagannātha jagat sthāvarajaṅgamam
12,249.012c prasādya tvāṃ mahādeva yācāmy āvṛttijāḥ prajāḥ
12,249.013 nārada uvāca
12,249.013a śrutvā tu vacanaṃ devaḥ sthāṇor niyatavāṅmanāḥ
12,249.013c tejas tat svaṃ nijagrāha punar evāntar ātmanā
12,249.014a tato 'gnim upasaṃgṛhya bhagavāṃl lokapūjitaḥ
12,249.014c pravṛttiṃ ca nivṛttiṃ ca kalpayām āsa vai prabhuḥ
12,249.015a upasaṃharatas tasya tam agniṃ roṣajaṃ tadā
12,249.015c prādurbabhūva viśvebhyaḥ khebhyo nārī mahātmanaḥ
12,249.016a kṛṣṇā raktāmbaradharā raktanetratalāntarā
12,249.016c divyakuṇḍalasaṃpannā divyābharaṇabhūṣitā
12,249.017a sā viniḥsṛtya vai khebhyo dakṣiṇām āśritā diśam
12,249.017c dadṛśāte 'tha tau kanyāṃ devau viśveśvarāv ubhau
12,249.018a tām āhūya tadā devo lokānām ādir īśvaraḥ
12,249.018c mṛtyo iti mahīpāla jahi cemāḥ prajā iti
12,249.019a tvaṃ hi saṃhārabuddhyā me cintitā ruṣitena ca
12,249.019c tasmāt saṃhara sarvās tvaṃ prajāḥ sajaḍapaṇḍitāḥ
12,249.020a aviśeṣeṇa caiva tvaṃ prajāḥ saṃhara bhāmini
12,249.020c mama tvaṃ hi niyogena śreyaḥ param avāpsyasi
12,249.021a evam uktā tu sā devī mṛtyuḥ kamalamālinī
12,249.021c pradadhyau duḥkhitā bālā sāśrupātam atīva hi
12,249.022a pāṇibhyāṃ caiva jagrāha tāny aśrūṇi janeśvaraḥ
12,249.022c mānavānāṃ hitārthāya yayāce punar eva ca
12,250.001 nārada uvāca
12,250.001a vinīya duḥkham abalā sā tv atīvāyatekṣaṇā
12,250.001c uvāca prāñjalir bhūtvā latevāvarjitā tadā
12,250.002a tvayā sṛṣṭā kathaṃ nārī mādṛśī vadatāṃ vara
12,250.002c raudrakarmābhijāyeta sarvaprāṇibhayaṃkarī
12,250.003a bibhemy aham adharmasya dharmyam ādiśa karma me
12,250.003c tvaṃ māṃ bhītām avekṣasva śiveneśvara cakṣuṣā
12,250.004a bālān vṛddhān vayaḥsthāṃś ca na hareyam anāgasaḥ
12,250.004c prāṇinaḥ prāṇinām īśa namas te 'bhiprasīda me
12,250.005a priyān putrān vayasyāṃś ca bhrātṝn mātṝḥ pitṝn api
12,250.005c apadhyāsyanti yad deva mṛtāṃs teṣāṃ bibhemy aham
12,250.006a kṛpaṇāśruparikledo dahen māṃ śāśvatīḥ samāḥ
12,250.006c tebhyo 'haṃ balavad bhītā śaraṇaṃ tvām upāgatā
12,250.007a yamasya bhavane deva yāty ante pāpakarmiṇaḥ
12,250.007c prasādaye tvā varada prasādaṃ kuru me prabho
12,250.008a etam icchāmy ahaṃ kāmaṃ tvatto lokapitāmaha
12,250.008c iccheyaṃ tvatprasādāc ca tapas taptuṃ sureśvara
12,250.009 pitāmaha uvāca
12,250.009a mṛtyo saṃkalpitā me tvaṃ prajāsaṃhārahetunā
12,250.009b*0700_01 tvaṃ hi saṃhārabuddhyā me cintitā ruṣitena ca
12,250.009c gaccha saṃhara sarvās tvaṃ prajā mā ca vicāraya
12,250.010a etad evam avaśyaṃ hi bhavitā naitad anyathā
12,250.010c kriyatām anavadyāṅgi yathoktaṃ madvaco 'naghe
12,250.011 nārada uvāca
12,250.011a evam uktā mahābāho mṛtyuḥ parapuraṃjaya
12,250.011c na vyājahāra tasthau ca prahvā bhagavadunmukhī
12,250.012a punaḥ punar athoktā sā gatasattveva bhāminī
12,250.012c tūṣṇīm āsīt tato devo devānām īśvareśvaraḥ
12,250.013a prasasāda kila brahmā svayam evātmanātmavān
12,250.013c smayamānaś ca lokeśo lokān sarvān avaikṣata
12,250.014a nivṛttaroṣe tasmiṃs tu bhagavaty aparājite
12,250.014c sā kanyāpajagāmāsya samīpād iti naḥ śrutam
12,250.015a apasṛtyāpratiśrutya prajāsaṃharaṇaṃ tadā
12,250.015c tvaramāṇeva rājendra mṛtyur dhenukam abhyayāt
12,250.016a sā tatra paramaṃ devī tapo 'carata duścaram
12,250.016c samā hy ekapade tasthau daśa padmāni pañca ca
12,250.017a tāṃ tathā kurvatīṃ tatra tapaḥ paramaduścaram
12,250.017c punar eva mahātejā brahmā vacanam abravīt
12,250.018a kuruṣva me vaco mṛtyo tad anādṛtya satvarā
12,250.018c tathaivaikapade tāta punar anyāni sapta sā
12,250.019a tasthau padmāni ṣaṭ caiva pañca dve caiva mānada
12,250.019c bhūyaḥ padmāyutaṃ tāta mṛgaiḥ saha cacāra sā
12,250.019d*0701_01 dve cāyute naraśreṣṭha vāyvāhārā mahāmate
12,250.020a punar gatvā tato rājan maunam ātiṣṭhad uttamam
12,250.020c apsu varṣasahasrāṇi sapta caikaṃ ca pārthiva
12,250.021a tato jagāma sā kanyā kauśikīṃ bharatarṣabha
12,250.021c tatra vāyujalāhārā cacāra niyamaṃ punaḥ
12,250.022a tato yayau mahābhāgā gaṅgāṃ meruṃ ca kevalam
12,250.022c tasthau dārv iva niśceṣṭā bhūtānāṃ hitakāmyayā
12,250.023a tato himavato mūrdhni yatra devāḥ samījire
12,250.023c tatrāṅguṣṭhena rājendra nikharvam aparaṃ tataḥ
12,250.023e tasthau pitāmahaṃ caiva toṣayām āsa yatnataḥ
12,250.024a tatas tām abravīt tatra lokānāṃ prabhavāpyayaḥ
12,250.024c kim idaṃ vartate putri kriyatāṃ tad vaco mama
12,250.025a tato 'bravīt punar mṛtyur bhagavantaṃ pitāmaham
12,250.025c na hareyaṃ prajā deva punas tvāhaṃ prasādaye
12,250.026a tām adharmabhayatrastāṃ punar eva ca yācatīm
12,250.026c tadābravīd devadevo nigṛhyedaṃ vacas tataḥ
12,250.027a adharmo nāsti te mṛtyo saṃyacchemāḥ prajāḥ śubhe
12,250.027c mayā hy uktaṃ mṛṣā bhadre bhavitā neha kiṃ cana
12,250.028a dharmaḥ sanātanaś ca tvām ihaivānupravekṣyate
12,250.028c ahaṃ ca vibudhāś caiva tvaddhite niratāḥ sadā
12,250.029a imam anyaṃ ca te kāmaṃ dadāmi manasepsitam
12,250.029c na tvā doṣeṇa yāsyanti vyādhisaṃpīḍitāḥ prajāḥ
12,250.030a puruṣeṣu ca rūpeṇa puruṣas tvaṃ bhaviṣyasi
12,250.030c strīṣu strīrūpiṇī caiva tṛtīyeṣu napuṃsakam
12,250.031a saivam uktā mahārāja kṛtāñjalir uvāca ha
12,250.031c punar eva mahātmānaṃ neti deveśam avyayam
12,250.032a tām abravīt tadā devo mṛtyo saṃhara mānavān
12,250.032c adharmas te na bhavitā tathā dhyāsyāmy ahaṃ śubhe
12,250.032d*0702_01 tvaṃ hi yattā ca yuktā ca pūrvotpannā ca bhāminī
12,250.032d*0702_02 anuśiṣṭā ca nirdoṣā tasmāt tvaṃ kuru me matam
12,250.033a yān aśrubindūn patitān apaśyaṃ; ye pāṇibhyāṃ dhāritās te purastāt
12,250.033c te vyādhayo mānavān ghorarūpāḥ; prāpte kāle pīḍayiṣyanti mṛtyo
12,250.034a sarveṣāṃ tvaṃ prāṇinām antakāle; kāmakrodhau sahitau yojayethāḥ
12,250.034c evaṃ dharmas tvām upaiṣyaty ameyo; na cādharmaṃ lapsyase tulyavṛttiḥ
12,250.035a evaṃ dharmaṃ pālayiṣyasy athoktaṃ; na cātmānaṃ majjayiṣyasy adharme
12,250.035c tasmāt kāmaṃ rocayābhyāgataṃ tvaṃ; saṃyojyātho saṃharasveha jantūn
12,250.036a sā vai tadā mṛtyusaṃjñāpadeśāc; chāpād bhītā bāḍham ity abravīt tam
12,250.036c atho prāṇān prāṇinām antakāle; kāmakrodhau prāpya nirmohya hanti
12,250.037a mṛtyor ye te vyādhayaś cāśrupātā; manuṣyāṇāṃ rujyate yaiḥ śarīram
12,250.037c sarveṣāṃ vai prāṇināṃ prāṇanānte; tasmāc chokaṃ mā kṛthā budhya buddhyā
12,250.038a sarve devāḥ prāṇināṃ prāṇanānte; gatvā vṛttāḥ saṃnivṛttās tathaiva
12,250.038c evaṃ sarve mānavāḥ prāṇanānte; gatvāvṛttā devavad rājasiṃha
12,250.039a vāyur bhīmo bhīmanādo mahaujāḥ; sarveṣāṃ ca prāṇināṃ prāṇabhūtaḥ
12,250.039c nānāvṛttir dehināṃ dehabhede; tasmād vāyur devadevo viśiṣṭaḥ
12,250.040a sarve devā martyasaṃjñāviśiṣṭāḥ; sarve martyā devasaṃjñāviśiṣṭāḥ
12,250.040c tasmāt putraṃ mā śuco rājasiṃha; putraḥ svargaṃ prāpya te modate ha
12,250.041a evaṃ mṛtyur devasṛṣṭā prajānāṃ; prāpte kāle saṃharantī yathāvat
12,250.041c tasyāś caiva vyādhayas te 'śrupātāḥ; prāpte kāle saṃharantīha jantūn
12,251.001 yudhiṣṭhira uvāca
12,251.001a ime vai mānavāḥ sarve dharmaṃ prati viśaṅkitāḥ
12,251.001c ko 'yaṃ dharmaḥ kuto dharmas tan me brūhi pitāmaha
12,251.002a dharmo nv ayam ihārthaḥ kim amutrārtho 'pi vā bhavet
12,251.002c ubhayārtho 'pi vā dharmas tan me brūhi pitāmaha
12,251.003 bhīṣma uvāca
12,251.003a sadācāraḥ smṛtir vedās trividhaṃ dharmalakṣaṇam
12,251.003c caturtham artham ity āhuḥ kavayo dharmalakṣaṇam
12,251.004a api hy uktāni karmāṇi vyavasyanty uttarāvare
12,251.004c lokayātrārtham eveha dharmasya niyamaḥ kṛtaḥ
12,251.004e ubhayatra sukhodarka iha caiva paratra ca
12,251.005a alabdhvā nipuṇaṃ dharmaṃ pāpaḥ pāpe prasajjati
12,251.005c na ca pāpakṛtaḥ pāpān mucyante ke cid āpadi
12,251.006a apāpavādī bhavati yadā bhavati dharmavit
12,251.006c dharmasya niṣṭhā svācāras tam evāśritya bhotsyase
12,251.007a yadādharmasamāviṣṭo dhanaṃ gṛhṇāti taskaraḥ
12,251.007c ramate nirharan stenaḥ paravittam arājake
12,251.008a yadāsya tad dharanty anye tadā rājānam icchati
12,251.008c tadā teṣāṃ spṛhayate ye vai tuṣṭāḥ svakair dhanaiḥ
12,251.009a abhītaḥ śucir abhyeti rājadvāram aśaṅkitaḥ
12,251.009c na hi duścaritaṃ kiṃ cid antarātmani paśyati
12,251.010a satyasya vacanaṃ sādhu na satyād vidyate param
12,251.010c satyena vidhṛtaṃ sarvaṃ sarvaṃ satye pratiṣṭhitam
12,251.011a api pāpakṛto raudrāḥ satyaṃ kṛtvā pṛthak pṛthak
12,251.011c adroham avisaṃvādaṃ pravartante tadāśrayāḥ
12,251.011e te cen mitho 'dhṛtiṃ kuryur vinaśyeyur asaṃśayam
12,251.012a na hartavyaṃ paradhanam iti dharmaḥ sanātanaḥ
12,251.012c manyante balavantas taṃ durbalaiḥ saṃpravartitam
12,251.012e yadā niyatidaurbalyam athaiṣām eva rocate
12,251.013a na hy atyantaṃ balayutā bhavanti sukhino 'pi vā
12,251.013c tasmād anārjave buddhir na kāryā te kathaṃ cana
12,251.014a asādhubhyo 'sya na bhayaṃ na corebhyo na rājataḥ
12,251.014c na kiṃ cit kasya cit kurvan nirbhayaḥ śucir āvaset
12,251.015a sarvataḥ śaṅkate steno mṛgo grāmam iveyivān
12,251.015c bahudhācaritaṃ pāpam anyatraivānupaśyati
12,251.016a muditaḥ śucir abhyeti sarvato nirbhayaḥ sadā
12,251.016c na hi duścaritaṃ kiṃ cid ātmano 'nyeṣu paśyati
12,251.017a dātavyam ity ayaṃ dharma ukto bhūtahite rataiḥ
12,251.017c taṃ manyante dhanayutāḥ kṛpaṇaiḥ saṃpravartitam
12,251.018a yadā niyatikārpaṇyam athaiṣām eva rocate
12,251.018c na hy atyantaṃ dhanavanto bhavanti sukhino 'pi vā
12,251.019a yad anyair vihitaṃ necched ātmanaḥ karma pūruṣaḥ
12,251.019c na tat pareṣu kurvīta jānann apriyam ātmanaḥ
12,251.020a yo 'nyasya syād upapatiḥ sa kaṃ kiṃ vaktum arhati
12,251.020c yad anyas tasya tat kuryān na mṛṣyed iti me matiḥ
12,251.021a jīvituṃ yaḥ svayaṃ cecchet kathaṃ so 'nyaṃ praghātayet
12,251.021c yad yad ātmana iccheta tat parasyāpi cintayet
12,251.022a atiriktaiḥ saṃvibhajed bhogair anyān akiṃcanān
12,251.022c etasmāt kāraṇād dhātrā kusīdaṃ saṃpravartitam
12,251.023a yasmiṃs tu devāḥ samaye saṃtiṣṭheraṃs tathā bhavet
12,251.023c atha cel lābhasamaye sthitir dharme 'pi śobhanā
12,251.024a sarvaṃ priyābhyupagataṃ dharmam āhur manīṣiṇaḥ
12,251.024c paśyaitaṃ lakṣaṇoddeśaṃ dharmādharme yudhiṣṭhira
12,251.025a lokasaṃgrahasaṃyuktaṃ vidhātrā vihitaṃ purā
12,251.025c sūkṣmadharmārthaniyataṃ satāṃ caritam uttamam
12,251.026a dharmalakṣaṇam ākhyātam etat te kurusattama
12,251.026c tasmād anārjave buddhir na kāryā te kathaṃ cana
12,252.001 yudhiṣṭhira uvāca
12,252.001a sūkṣmaṃ sādhu samādiṣṭaṃ bhavatā dharmalakṣaṇam
12,252.001c pratibhā tv asti me kā cit tāṃ brūyām anumānataḥ
12,252.002a bhūyāṃso hṛdaye ye me praśnās te vyāhṛtās tvayā
12,252.002c imam anyaṃ pravakṣyāmi na rājan vigrahād iva
12,252.003a imāni hi prāpayanti sṛjanty uttārayanti ca
12,252.003c na dharmaḥ paripāṭhena śakyo bhārata veditum
12,252.004a anyo dharmaḥ samasthasya viṣamasthasya cāparaḥ
12,252.004c āpadas tu kathaṃ śakyāḥ paripāṭhena veditum
12,252.005a sadācāro mato dharmaḥ santas tv ācāralakṣaṇāḥ
12,252.005c sādhyāsādhyaṃ kathaṃ śakyaṃ sadācāro hy alakṣaṇam
12,252.006a dṛśyate dharmarūpeṇa adharmaṃ prākṛtaś caran
12,252.006c dharmaṃ cādharmarūpeṇa kaś cid aprākṛtaś caran
12,252.007a punar asya pramāṇaṃ hi nirdiṣṭaṃ śāstrakovidaiḥ
12,252.007c vedavādāś cānuyugaṃ hrasantīti ha naḥ śrutam
12,252.008a anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare
12,252.008c anye kaliyuge dharmā yathāśaktikṛtā iva
12,252.009a āmnāyavacanaṃ satyam ity ayaṃ lokasaṃgrahaḥ
12,252.009c āmnāyebhyaḥ paraṃ vedāḥ prasṛtā viśvatomukhāḥ
12,252.010a te cet sarve pramāṇaṃ vai pramāṇaṃ tan na vidyate
12,252.010c pramāṇe cāpramāṇe ca viruddhe śāstratā kutaḥ
12,252.011a dharmasya hriyamāṇasya balavadbhir durātmabhiḥ
12,252.011c yā yā vikriyate saṃsthā tataḥ sāpi praṇaśyati
12,252.012a vidma caivaṃ na vā vidma śakyaṃ vā vedituṃ na vā
12,252.012c aṇīyān kṣuradhārāyā garīyān parvatād api
12,252.013a gandharvanagarākāraḥ prathamaṃ saṃpradṛśyate
12,252.013c anvīkṣyamāṇaḥ kavibhiḥ punar gacchaty adarśanam
12,252.014a nipānānīva gobhyāśe kṣetre kulyeva bhārata
12,252.014c smṛto 'pi śāśvato dharmo viprahīṇo na dṛśyate
12,252.015a kāmād anye kṣayād anye kāraṇair aparais tathā
12,252.015c asanto hi vṛthācāraṃ bhajante bahavo 'pare
12,252.016a dharmo bhavati sa kṣipraṃ vilīnas tv eva sādhuṣu
12,252.016c anye tān āhur unmattān api cāvahasanty uta
12,252.017a mahājanā hy upāvṛttā rājadharmaṃ samāśritāḥ
12,252.017c na hi sarvahitaḥ kaś cid ācāraḥ saṃpradṛśyate
12,252.018a tenaivānyaḥ prabhavati so 'paraṃ bādhate punaḥ
12,252.018c dṛśyate caiva sa punas tulyarūpo yadṛcchayā
12,252.019a yenaivānyaḥ prabhavati so 'parān api bādhate
12,252.019c ācārāṇām anaikāgryaṃ sarveṣām eva lakṣayet
12,252.020a cirābhipannaḥ kavibhiḥ pūrvaṃ dharma udāhṛtaḥ
12,252.020c tenācāreṇa pūrveṇa saṃsthā bhavati śāśvatī
12,253.001 bhīṣma uvāca
12,253.001a atrāpy udāharantīmam itihāsaṃ purātanam
12,253.001c tulādhārasya vākyāni dharme jājalinā saha
12,253.002a vane vanacaraḥ kaś cij jājalir nāma vai dvijaḥ
12,253.002c sāgaroddeśam āgamya tapas tepe mahātapāḥ
12,253.003a niyato niyatāhāraś cīrājinajaṭādharaḥ
12,253.003c malapaṅkadharo dhīmān bahūn varṣagaṇān muniḥ
12,253.004a sa kadā cin mahātejā jalavāso mahīpate
12,253.004c cacāra lokān viprarṣiḥ prekṣamāṇo manojavaḥ
12,253.005a sa cintayām āsa munir jalamadhye kadā cana
12,253.005c viprekṣya sāgarāntāṃ vai mahīṃ savanakānanām
12,253.006a na mayā sadṛśo 'stīha loke sthāvarajaṅgame
12,253.006c apsu vaihāyasaṃ gacchen mayā yo 'nyaḥ saheti vai
12,253.007a sa dṛśyamāno rakṣobhir jalamadhye 'vadat tataḥ
12,253.007c abruvaṃś ca piśācās taṃ naivaṃ tvaṃ vaktum arhasi
12,253.008a tulādhāro vaṇigdharmā vārāṇasyāṃ mahāyaśāḥ
12,253.008c so 'py evaṃ nārhate vaktuṃ yathā tvaṃ dvijasattama
12,253.009a ity ukto jājalir bhūtaiḥ pratyuvāca mahātapāḥ
12,253.009c paśyeyaṃ tam ahaṃ prājñaṃ tulādhāraṃ yaśasvinam
12,253.010a iti bruvāṇaṃ tam ṛṣiṃ rakṣāṃsy uddhṛtya sāgarāt
12,253.010c abruvan gaccha panthānam āsthāyemaṃ dvijottama
12,253.011a ity ukto jājalir bhūtair jagāma vimanās tadā
12,253.011c vārāṇasyāṃ tulādhāraṃ samāsādyābravīd vacaḥ
12,253.012 yudhiṣṭhira uvāca
12,253.012a kiṃ kṛtaṃ sukṛtaṃ karma tāta jājalinā purā
12,253.012c yena siddhiṃ parāṃ prāptas tan no vyākhyātum arhasi
12,253.013 bhīṣma uvāca
12,253.013a atīva tapasā yukto ghoreṇa sa babhūva ha
12,253.013c nadyupasparśanarataḥ sāyaṃ prātar mahātapāḥ
12,253.014a agnīn paricaran samyak svādhyāyaparamo dvijaḥ
12,253.014c vānaprasthavidhānajño jājalir jvalitaḥ śriyā
12,253.015a satye tapasi tiṣṭhan sa na ca dharmam avaikṣata
12,253.015c varṣāsv ākāśaśāyī sa hemante jalasaṃśrayaḥ
12,253.016a vatātapasaho grīṣme na ca dharmam avindata
12,253.016c duḥkhaśayyāś ca vividhā bhūmau ca parivartanam
12,253.017a tataḥ kadā cit sa munir varṣāsv ākāśam āsthitaḥ
12,253.017c antarikṣāj jalaṃ mūrdhnā pratyagṛhṇān muhur muhuḥ
12,253.018a atha tasya jaṭāḥ klinnā babhūvur grathitāḥ prabho
12,253.018b*0703_01 klinnā babhūvur grathitā āplutasya jaṭāḥ prabho
12,253.018c araṇyagamanān nityaṃ malino malasaṃyutāḥ
12,253.019a sa kadā cin nirāhāro vāyubhakṣo mahātapāḥ
12,253.019c tasthau kāṣṭhavad avyagro na cacāla ca karhi cit
12,253.020a tasya sma sthāṇubhūtasya nirviceṣṭasya bhārata
12,253.020c kuliṅgaśakunau rājan nīḍaṃ śirasi cakratuḥ
12,253.021a sa tau dayāvān viprarṣir upapraikṣata dampatī
12,253.021c kurvāṇaṃ nīḍakaṃ tatra jaṭāsu tṛṇatantubhiḥ
12,253.022a yadā sa na calaty eva sthāṇubhūto mahātapāḥ
12,253.022c tatas tau pariviśvastau sukhaṃ tatroṣatus tadā
12,253.023a atītāsv atha varṣāsu śaratkāla upasthite
12,253.023c prājāpatyena vidhinā viśvāsāt kāmamohitau
12,253.024a tatrāpātayatāṃ rājañ śirasy aṇḍāni khecarau
12,253.024c tāny abudhyata tejasvī sa vipraḥ saṃśitavrataḥ
12,253.025a buddhvā ca sa mahātejā na cacālaiva jājaliḥ
12,253.025c dharme dhṛtamanā nityaṃ nādharmaṃ sa tv arocayat
12,253.026a ahany ahani cāgamya tatas tau tasya mūrdhani
12,253.026c āśvāsitau vai vasataḥ saṃprahṛṣṭau tadā vibho
12,253.027a aṇḍebhyas tv atha puṣṭebhyaḥ prajāyanta śakuntakāḥ
12,253.027c vyavardhanta ca tatraiva na cākampata jājaliḥ
12,253.028a sa rakṣamāṇas tv aṇḍāni kuliṅgānāṃ yatavrataḥ
12,253.028c tathaiva tasthau dharmātmā nirviceṣṭaḥ samāhitaḥ
12,253.029a tatas tu kālasamaye babhūvus te 'tha pakṣiṇaḥ
12,253.029c bubudhe tāṃś ca sa munir jātapakṣāñ śakuntakān
12,253.030a tataḥ kadā cit tāṃs tatra paśyan pakṣīn yatavrataḥ
12,253.030c babhūva paramaprītas tadā matimatāṃ varaḥ
12,253.031a tathā tān abhisaṃvṛddhān dṛṣṭvā cāpnuvatāṃ mudam
12,253.031c śakunau nirbhayau tatra ūṣatuś cātmajaiḥ saha
12,253.032a jātapakṣāṃś ca so 'paśyad uḍḍīnān punarāgatān
12,253.032c sāyaṃ sāyaṃ dvijān vipro na cākampata jājaliḥ
12,253.033a kadā cit punar abhyetya punar gacchanti saṃtatam
12,253.033c tyaktā mātṛpitṛbhyāṃ te na cākampata jājaliḥ
12,253.034a atha te divasaṃ cārīṃ gatvā sāyaṃ punar nṛpa
12,253.034c upāvartanta tatraiva nivāsārthaṃ śakuntakāḥ
12,253.035a kadā cid divasān pañca samutpatya vihaṃgamāḥ
12,253.035c ṣaṣṭhe 'hani samājagmur na cākampata jājaliḥ
12,253.036a krameṇa ca punaḥ sarve divasāni bahūny api
12,253.036c nopāvartanta śakunā jātaprāṇāḥ sma te yadā
12,253.037a kadā cin māsamātreṇa samutpatya vihaṃgamāḥ
12,253.037c naivāgacchaṃs tato rājan prātiṣṭhata sa jājaliḥ
12,253.038a tatas teṣu pralīneṣu jājalir jātavismayaḥ
12,253.038c siddho 'smīti matiṃ cakre tatas taṃ māna āviśat
12,253.039a sa tathā nirgatān dṛṣṭvā śakuntān niyatavrataḥ
12,253.039c saṃbhāvitātmā saṃbhāvya bhṛśaṃ prītas tadābhavan
12,253.040a sa nadyāṃ samupaspṛśya tarpayitvā hutāśanam
12,253.040c udayantam athādityam abhyagacchan mahātapāḥ
12,253.041a saṃbhāvya caṭakān mūrdhni jājalir japatāṃ varaḥ
12,253.041c āsphoṭayat tadākāśe dharmaḥ prāpto mayeti vai
12,253.042a athāntarikṣe vāg āsīt tāṃ sa śuśrāva jājaliḥ
12,253.042c dharmeṇa na samas tvaṃ vai tulādhārasya jājale
12,253.043a vārāṇasyāṃ mahāprājñas tulādhāraḥ pratiṣṭhitaḥ
12,253.043c so 'py evaṃ nārhate vaktuṃ yathā tvaṃ bhāṣase dvija
12,253.044a so 'marṣavaśam āpannas tulādhāradidṛkṣayā
12,253.044c pṛthivīm acarad rājan yatrasāyaṃgṛho muniḥ
12,253.045a kālena mahatāgacchat sa tu vārāṇasīṃ purīm
12,253.045c vikrīṇantaṃ ca paṇyāni tulādhāraṃ dadarśa saḥ
12,253.046a so 'pi dṛṣṭvaiva taṃ vipram āyāntaṃ bhāṇḍajīvanaḥ
12,253.046c samutthāya susaṃhṛṣṭaḥ svāgatenābhyapūjayat
12,253.047 tulādhāra uvāca
12,253.047a āyān evāsi vidito mama brahman na saṃśayaḥ
12,253.047c bravīmi yat tu vacanaṃ tac chṛṇuṣva dvijottama
12,253.048a sāgarānūpam āśritya tapas taptaṃ tvayā mahat
12,253.048c na ca dharmasya saṃjñāṃ tvaṃ purā vettha kathaṃ cana
12,253.049a tataḥ siddhasya tapasā tava vipra śakuntakāḥ
12,253.049c kṣipraṃ śirasy ajāyanta te ca saṃbhāvitās tvayā
12,253.050a jātapakṣā yadā te ca gatāś cārīm itas tataḥ
12,253.050c manyamānas tato dharmaṃ caṭakaprabhavaṃ dvija
12,253.050e khe vācaṃ tvam athāśrauṣīr māṃ prati dvijasattama
12,253.051a amarṣavaśam āpannas tataḥ prāpto bhavān iha
12,253.051c karavāṇi priyaṃ kiṃ te tad brūhi dvijasattama
12,254.001 bhīṣma uvāca
12,254.001a ity uktaḥ sa tadā tena tulādhāreṇa dhīmatā
12,254.001c provāca vacanaṃ dhīmāñ jājalir japatāṃ varaḥ
12,254.002a vikrīṇānaḥ sarvarasān sarvagandhāṃś ca vāṇija
12,254.002c vanaspatīn oṣadhīś ca teṣāṃ mūlaphalāni ca
12,254.003a adhyagā naiṣṭhikīṃ buddhiṃ kutas tvām idam āgatam
12,254.003c etad ācakṣva me sarvaṃ nikhilena mahāmate
12,254.004a evam uktas tulādhāro brāhmaṇena yaśasvinā
12,254.004c uvāca dharmasūkṣmāṇi vaiśyo dharmārthatattvavit
12,254.004e jājaliṃ kaṣṭatapasaṃ jñānatṛptas tadā nṛpa
12,254.005a vedāhaṃ jājale dharmaṃ sarahasyaṃ sanātanam
12,254.005c sarvabhūtahitaṃ maitraṃ purāṇaṃ yaṃ janā viduḥ
12,254.006a adroheṇaiva bhūtānām alpadroheṇa vā punaḥ
12,254.006c yā vṛttiḥ sa paro dharmas tena jīvāmi jājale
12,254.007a paricchinnaiḥ kāṣṭhatṛṇair mayedaṃ śaraṇaṃ kṛtam
12,254.007c alaktaṃ padmakaṃ tuṅgaṃ gandhāṃś coccāvacāṃs tathā
12,254.008a rasāṃś ca tāṃs tān viprarṣe madyavarjān ahaṃ bahūn
12,254.008c krītvā vai prativikrīṇe parahastād amāyayā
12,254.009a sarveṣāṃ yaḥ suhṛn nityaṃ sarveṣāṃ ca hite rataḥ
12,254.009c karmaṇā manasā vācā sa dharmaṃ veda jājale
12,254.010a nāhaṃ pareṣāṃ karmāṇi praśaṃsāmi śapāmi vā
12,254.010c ākāśasyeva viprarṣe paśyaṃl lokasya citratām
12,254.011a nānurudhye virudhye vā na dveṣmi na ca kāmaye
12,254.011c samo 'smi sarvabhūteṣu paśya me jājale vratam
12,254.012a iṣṭāniṣṭavimuktasya prītirāgabahiṣkṛtaḥ
12,254.012c tulā me sarvabhūteṣu samā tiṣṭhati jājale
12,254.013a iti māṃ tvaṃ vijānīhi sarvalokasya jājale
12,254.013c samaṃ matimatāṃ śreṣṭha samaloṣṭāśmakāñcanam
12,254.014a yathāndhabadhironmattā ucchvāsaparamāḥ sadā
12,254.014c devair apihitadvārāḥ sopamā paśyato mama
12,254.015a yathā vṛddhāturakṛśā niḥspṛhā viṣayān prati
12,254.015c tathārthakāmabhogeṣu mamāpi vigatā spṛhā
12,254.016a yadā cāyaṃ na bibheti yadā cāsmān na bibhyati
12,254.016c yadā necchati na dveṣṭi tadā sidhyati vai dvijaḥ
12,254.017a yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam
12,254.017c karmaṇā manasā vācā brahma saṃpadyate tadā
12,254.018a na bhūto na bhaviṣyaś ca na ca dharmo 'sti kaś cana
12,254.018c yo 'bhayaḥ sarvabhūtānāṃ sa prāpnoty abhayaṃ padam
12,254.019a yasmād udvijate lokaḥ sarvo mṛtyumukhād iva
12,254.019c vākkrūrād daṇḍapāruṣyāt sa prāpnoti mahad bhayam
12,254.020a yathāvad vartamānānāṃ vṛddhānāṃ putrapautriṇām
12,254.020c anuvartāmahe vṛttam ahiṃsrāṇāṃ mahātmanām
12,254.021a pranaṣṭaḥ śāśvato dharmaḥ sadācāreṇa mohitaḥ
12,254.021c tena vaidyas tapasvī vā balavān vā vimohyate
12,254.022a ācārāj jājale prājñaḥ kṣipraṃ dharmam avāpnuyāt
12,254.022c evaṃ yaḥ sādhubhir dāntaś cared adrohacetasā
12,254.023a nadyāṃ yathā ceha kāṣṭham uhyamānaṃ yadṛcchayā
12,254.023c yadṛcchayaiva kāṣṭhena saṃdhiṃ gaccheta kena cit
12,254.024a tatrāparāṇi dārūṇi saṃsṛjyante tatas tataḥ
12,254.024c tṛṇakāṣṭhakarīṣāṇi kadā cinn asamīkṣayā
12,254.024e evam evāyam ācāraḥ prādurbhūto yatas tataḥ
12,254.025a yasmān nodvijate bhūtaṃ jātu kiṃ cit kathaṃ cana
12,254.025c abhayaṃ sarvabhūtebhyaḥ sa prāpnoti sadā mune
12,254.026a yasmād udvijate vidvan sarvaloko vṛkād iva
12,254.026c krośatas tīram āsādya yathā sarve jalecarāḥ
12,254.027a sahāyavān dravyavān yaḥ subhago 'nyo 'paras tathā
12,254.027c tatas tān eva kavayaḥ śāstreṣu pravadanty uta
12,254.027e kīrtyartham alpahṛllekhāḥ paṭavaḥ kṛtsnanirṇayāḥ
12,254.028a tapobhir yajñadānaiś ca vākyaiḥ prajñāśritais tathā
12,254.028c prāpnoty abhayadānasya yad yat phalam ihāśnute
12,254.029a loke yaḥ sarvabhūtebhyo dadāty abhayadakṣiṇām
12,254.029c sa sarvayajñair ījānaḥ prāpnoty abhayadakṣiṇām
12,254.029e na bhūtānām ahiṃsāyā jyāyān dharmo 'sti kaś cana
12,254.030a yasmān nodvijate bhūtaṃ jātu kiṃ cit kathaṃ cana
12,254.030c so 'bhayaṃ sarvabhūtebhyaḥ saṃprāpnoti mahāmune
12,254.031a yasmād udvijate lokaḥ sarpād veśmagatād iva
12,254.031c na sa dharmam avāpnoti iha loke paratra ca
12,254.032a sarvabhūtātmabhūtasya samyag bhūtāni paśyataḥ
12,254.032c devāpi mārge muhyanti apadasya padaiṣiṇaḥ
12,254.033a dānaṃ bhūtābhayasyāhuḥ sarvadānebhya uttamam
12,254.033c bravīmi te satyam idaṃ śraddadhasva ca jājale
12,254.034a sa eva subhago bhūtvā punar bhavati durbhagaḥ
12,254.034c vyāpattiṃ karmaṇāṃ dṛṣṭvā jugupsanti janāḥ sadā
12,254.035a akāraṇo hi nehāsti dharmaḥ sūkṣmo 'pi jājale
12,254.035c bhūtabhavyārtham eveha dharmapravacanaṃ kṛtam
12,254.036a sūkṣmatvān na sa vijñātuṃ śakyate bahunihnavaḥ
12,254.036c upalabhyāntarā cānyān ācārān avabudhyate
12,254.037a ye ca chindanti vṛṣaṇān ye ca bhindanti nastakān
12,254.037c vahanti mahato bhārān badhnanti damayanti ca
12,254.038a hatvā sattvāni khādanti tān kathaṃ na vigarhase
12,254.038c mānuṣā mānuṣān eva dāsabhogena buñjate
12,254.039a vadhabandhavirodhena kārayanti divāniśam
12,254.039c ātmanā cāpi jānāsi yad duḥkhaṃ vadhatāḍane
12,254.040a pañcendriyeṣu bhūteṣu sarvaṃ vasati daivatam
12,254.040c ādityaś candramā vāyur brahmā prāṇaḥ kratur yamaḥ
12,254.041a tāni jīvāni vikrīya kā mṛteṣu vicāraṇā
12,254.041b*0704_01 ajo 'gnir varuṇo meṣaḥ sūryo 'śvaḥ pṛthivī virāṭ
12,254.041b*0704_02 dhenur vatsaś ca somo vai vikrīyaitan na sidhyati
12,254.041c kā taile kā ghṛte brahman madhuny apsv auṣadheṣu vā
12,254.042a adaṃśamaśake deśe sukhaṃ saṃvardhitān paśūn
12,254.042c tāṃś ca mātuḥ priyāñ jānann ākramya bahudhā narāḥ
12,254.042e bahudaṃśakuśān deśān nayanti bahukardamān
12,254.043a vāhasaṃpīḍitā dhuryāḥ sīdanty avidhināpare
12,254.043c na manye bhrūṇahatyāpi viśiṣṭā tena karmaṇā
12,254.044a kṛṣiṃ sādhv iti manyante sā ca vṛttiḥ sudāruṇā
12,254.044c bhūmiṃ bhūmiśayāṃś caiva hanti kāṣṭham ayomukham
12,254.044e tathaivānaḍuho yuktān samavekṣasva jājale
12,254.045a aghnyā iti gavāṃ nāma ka enān hantum arhati
12,254.045c mahac cakārākuśalaṃ pṛṣadhro gālabhann iva
12,254.046a ṛṣayo yatayo hy etan nahuṣe pratyavedayan
12,254.046c gāṃ mātaraṃ cāpy avadhīr vṛṣabhaṃ ca prajāpatim
12,254.046e akāryaṃ nahuṣākārṣīr lapsyāmas tvatkṛte bhayam
12,254.047a śataṃ caikaṃ ca rogāṇāṃ sarvabhūteṣv apātayan
12,254.047c ṛṣayas te mahābhāgāḥ prajāsv eva hi jājale
12,254.047e bhrūṇahaṃ nahuṣaṃ tv āhur na te hoṣyāmahe haviḥ
12,254.048a ity uktvā te mahātmānaḥ sarve tattvārthadarśinaḥ
12,254.048c ṛṣayo yatayaḥ śāntās tarasā pratyavedayan
12,254.049a īdṛśān aśivān ghorān ācārān iha jājale
12,254.049c kevalācaritatvāt tu nipuṇān nāvabudhyase
12,254.050a kāraṇād dharmam anvicchen na lokacaritaṃ caret
12,254.050c yo hanyād yaś ca māṃ stauti tatrāpi śṛṇu jājale
12,254.051a samau tāv api me syātāṃ na hi me staḥ priyāpriye
12,254.051c etad īdṛśakaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ
12,254.052a upapattyā hi saṃpanno yatibhiś caiva sevyate
12,254.052c satataṃ dharmaśīlaiś ca naipuṇyenopalakṣitaḥ
12,255.001 jājalir uvāca
12,255.001a yathā pravartito dharmas tulāṃ dhārayatā tvayā
12,255.001c svargadvāraṃ ca vṛttiṃ ca bhūtānām avarotsyate
12,255.002a kṛṣyā hy annaṃ prabhavati tatas tvam api jīvasi
12,255.002c paśubhiś cauṣadhībhiś ca martyā jīvanti vāṇija
12,255.003a yato yajñaḥ prabhavati nāstikyam api jalpasi
12,255.003c na hi varted ayaṃ loko vārtām utsṛjya kevalam
12,255.004 tulādhāra uvāca
12,255.004a vakṣyāmi jājale vṛttiṃ nāsmi brāhmaṇa nāstikaḥ
12,255.004c na ca yajñaṃ vinindāmi yajñavit tu sudurlabhaḥ
12,255.005a namo brāhmaṇayajñāya ye ca yajñavido janāḥ
12,255.005c svayajñaṃ brāhmaṇā hitvā kṣātraṃ yajñam ihāsthitāḥ
12,255.006a lubdhair vittaparair brahman nāstikaiḥ saṃpravartitam
12,255.006c vedavādān avijñāya satyābhāsam ivānṛtam
12,255.007a idaṃ deyam idaṃ deyam iti nāntaṃ cikīrṣati
12,255.007b*0705_01 devaiḥ pravartitaṃ hy etaṃ viddhi dharmaṃ ca jājale
12,255.007b*0705_02 aparā hy anavasthaiṣā nāsmākaṃ buddhir īdṛśī
12,255.007c ataḥ stainyaṃ prabhavati vikarmāṇi ca jājale
12,255.007e tad eva sukṛtaṃ havyaṃ yena tuṣyanti devatāḥ
12,255.008a namaskāreṇa haviṣā svādhyāyair auṣadhais tathā
12,255.008c pūjā syād devatānāṃ hi yathā śāstranidarśanam
12,255.009a iṣṭāpūrtād asādhūnāṃ viṣamā jāyate prajā
12,255.009c lubdhebhyo jāyate lubdhaḥ samebhyo jāyate samaḥ
12,255.010a yajamāno yathātmānam ṛtvijaś ca tathā prajāḥ
12,255.010c yajñāt prajā prabhavati nabhaso 'mbha ivāmalam
12,255.011a agnau prāstāhutir brahmann ādityam upatiṣṭhati
12,255.011c ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ
12,255.012a tasmāt svanuṣṭhitāt pūrve sarvān kāmāṃś ca lebhire
12,255.012c akṛṣṭapacyā pṛthivī āśīrbhir vīrudho 'bhavan
12,255.012e na te yajñeṣv ātmasu vā phalaṃ paśyanti kiṃ cana
12,255.013a śaṅkamānāḥ phalaṃ yajñe ye yajeran kathaṃ cana
12,255.013c jāyante 'sādhavo dhūrtā lubdhā vittaprayojanāḥ
12,255.014a sa sma pāpakṛtāṃ lokān gacched aśubhakarmaṇā
12,255.014c pramāṇam apramāṇena yaḥ kuryād aśubhaṃ naraḥ
12,255.014e pāpātmā so 'kṛtaprajñaḥ sadaiveha dvijottama
12,255.015a kartavyam iti kartavyaṃ vetti yo brāhmaṇobhayam
12,255.015c brahmaiva vartate loke naiti kartavyatāṃ punaḥ
12,255.016a viguṇaṃ ca punaḥ karma jyāya ity anuśuśruma
12,255.016c sarvabhūtopaghātaś ca phalabhāve ca saṃyamaḥ
12,255.017a satyayajñā damayajñā alubdhāś cātmatṛptayaḥ
12,255.017c utpannatyāginaḥ sarve janā āsannamatsarāḥ
12,255.018a kṣetrakṣetrajñatattvajñāḥ svayajñapariniṣṭhitāḥ
12,255.018c brāhmaṃ vedam adhīyantas toṣayanty amarān api
12,255.019a akhilaṃ daivataṃ sarvaṃ brahma brāhmaṇasaṃśritam
12,255.019c tṛpyanti tṛpyato devās tṛptās tṛptasya jājale
12,255.020a yathā sarvarasais tṛpto nābhinandati kiṃ cana
12,255.020c tathā prajñānatṛptasya nityaṃ tṛptiḥ sukhodayā
12,255.021a dharmārāmā dharmasukhāḥ kṛtsnavyavasitās tathā
12,255.021c asti nas tattvato bhūya iti prajñāgaveṣiṇaḥ
12,255.022a jñānavijñāninaḥ ke cit paraṃ pāraṃ titīrṣavaḥ
12,255.022c atīva tat sadā puṇyaṃ puṇyābhijanasaṃhitam
12,255.023a yatra gatvā na śocanti na cyavanti vyathanti ca
12,255.023c te tu tad brahmaṇaḥ sthānaṃ prāpnuvantīha sāttvikāḥ
12,255.024a naiva te svargam icchanti na yajanti yaśodhanaiḥ
12,255.024c satāṃ vartmānuvartante yathābalam ahiṃsayā
12,255.025a vanaspatīn oṣadhīś ca phalamūlaṃ ca te viduḥ
12,255.025c na caitān ṛtvijo lubdhā yājayanti dhanārthinaḥ
12,255.026a svam eva cārthaṃ kurvāṇā yajñaṃ cakruḥ punar dvijāḥ
12,255.026c pariniṣṭhitakarmāṇaḥ prajānugrahakāmyayā
12,255.026d*0706_01 tasmāt tān ṛtvijo lubdhā yājayanty aśubhān narān
12,255.027a prāpayeyuḥ prajāḥ svargaṃ svadharmacaraṇena vai
12,255.027c iti me vartate buddhiḥ samā sarvatra jājale
12,255.028a prayuñjate yāni yajñe sadā prājñā dvijarṣabha
12,255.028c tena te devayānena pathā yānti mahāmune
12,255.029a āvṛttis tatra caikasya nāsty āvṛttir manīṣiṇām
12,255.029c ubhau tau devayānena gacchato jājale pathā
12,255.030a svayaṃ caiṣām anaḍuho yujyanti ca vahanti ca
12,255.030c svayam usrāś ca duhyante manaḥsaṃkalpasiddhibhiḥ
12,255.031a svayaṃ yūpān upādāya yajante svāptadakṣiṇaiḥ
12,255.031c yas tathābhāvitātmā syāt sa gām ālabdhum arhati
12,255.032a oṣadhībhis tathā brahman yajeraṃs te natādṛśāḥ
12,255.032c buddhityāgaṃ puraskṛtya tādṛśaṃ prabravīmi te
12,255.033a nirāśiṣam anārambhaṃ nirnamaskāram astutim
12,255.033c akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ
12,255.034a nāśrāvayan na ca yajan na dadad brāhmaṇeṣu ca
12,255.034c grāmyāṃ vṛttiṃ lipsamānaḥ kāṃ gatiṃ yāti jājale
12,255.034e idaṃ tu daivataṃ kṛtvā yathā yajñam avāpnuyāt
12,255.035 jājalir uvāca
12,255.035a na vai munīnāṃ śṛṇumaḥ sma tattvaṃ; pṛcchāmi tvā vāṇija kaṣṭam etat
12,255.035c pūrve pūrve cāsya nāvekṣamāṇā; nātaḥ paraṃ tam ṛṣayaḥ sthāpayanti
12,255.036a asminn evātmatīrthe na paśavaḥ prāpnuyuḥ sukham
12,255.036c atha svakarmaṇā kena vāṇija prāpnuyāt sukham
12,255.036e śaṃsa me tan mahāprājña bhṛśaṃ vai śraddadhāmi te
12,255.037 tulādhāra uvāca
12,255.037a uta yajñā utāyajñā makhaṃ nārhanti te kva cit
12,255.037c ājyena payasā dadhnā pūrṇāhutyā viśeṣataḥ
12,255.037e vālaiḥ śṛṅgeṇa pādena saṃbhavaty eva gaurmakham
12,255.038a patnīṃ cānena vidhinā prakaroti niyojayan
12,255.038c puroḍāśo hi sarveṣāṃ paśūnāṃ medhya ucyate
12,255.039a sarvā nadyaḥ sarasvatyaḥ sarve puṇyāḥ śiloccayāḥ
12,255.039c jājale tīrtham ātmaiva mā sma deśātithir bhava
12,255.040a etān īdṛśakān dharmān ācarann iha jājale
12,255.040c kāraṇair dharmam anvicchan na lokān āpnute śubhān
12,255.041 bhīṣma uvāca
12,255.041a etān īdṛśakān dharmāṃs tulādhāraḥ praśaṃsati
12,255.041c upapattyā hi saṃpannān nityaṃ sadbhir niṣevitān
12,256.001 tulādhāra uvāca
12,256.001a sadbhir vā yadi vāsadbhir ayaṃ panthāḥ samāśritaḥ
12,256.001c pratyakṣaṃ kriyatāṃ sādhu tato jñāsyasi tad yathā
12,256.002a ete śakuntā bahavaḥ samantād vicaranti hi
12,256.002c tavottamāṅge saṃbhūtāḥ śyenāś cānyāś ca jātayaḥ
12,256.003a āhvayainān mahābrahman viśamānāṃs tatas tataḥ
12,256.003c paśyemān hastapādeṣu śliṣṭān dehe ca sarvaśaḥ
12,256.004a saṃbhāvayanti pitaraṃ tvayā saṃbhāvitāḥ khagāḥ
12,256.004c asaṃśayaṃ pitā ca tvaṃ putrān āhvaya jājale
12,256.005 bhīṣma uvāca
12,256.005a tato jājalinā tena samāhūtāḥ patatriṇaḥ
12,256.005c vācam uccārayan divyāṃ dharmasya vacanāt kila
12,256.006a ahiṃsādikṛtaṃ karma iha caiva paratra ca
12,256.006c spardhā nihanti vai brahman sāhatā hanti taṃ naram
12,256.007a śraddhāvṛddhaṃ vāṅmanasī na yajñas trātum arhati
12,256.007c atra gāthā brahmagītāḥ kīrtayanti purāvidaḥ
12,256.008a śucer aśraddadhānasya śraddadhānasya cāśuceḥ
12,256.008c devāś cittam amanyanta sadṛśaṃ yajñakarmaṇi
12,256.009a śrotriyasya kadaryasya vadānyasya ca vārdhuṣeḥ
12,256.009c mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan
12,256.010a prajāpatis tān uvāca viṣamaṃ kṛtam ity uta
12,256.010c śraddhāpūtaṃ vadānyasya hatam aśraddhayetarat
12,256.010e bhojyam annaṃ vadānyasya kadaryasya na vārdhuṣeḥ
12,256.011a aśraddadhāna evaiko devānāṃ nārhate haviḥ
12,256.011c tasyaivānnaṃ na bhoktavyam iti dharmavido viduḥ
12,256.012a aśraddhā paramaṃ pāpaṃ śraddhā pāpapramocanī
12,256.012c jahāti pāpaṃ śraddhāvān sarpo jīrṇām iva tvacam
12,256.013a jyāyasī yā pavitrāṇāṃ nivṛttiḥ śraddhayā saha
12,256.013c nivṛttaśīladoṣo yaḥ śraddhāvān pūta eva saḥ
12,256.014a kiṃ tasya tapasā kāryaṃ kiṃ vṛttena kim ātmanā
12,256.014c śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ
12,256.015a iti dharmaḥ samākhyātaḥ sadbhir dharmārthadarśibhiḥ
12,256.015c vayaṃ jijñāsamānās tvā saṃprāptā dharmadarśanāt
12,256.016a spardhāṃ jahi mahāprājña tataḥ prāpsyasi yat param
12,256.016c śraddhāvāñ śraddadhānaś ca dharmāṃś caiveha vāṇijaḥ
12,256.016e svavartmani sthitaś caiva garīyān eṣa jājale
12,256.017a evaṃ bahumatārthaṃ ca tulādhāreṇa bhāṣitam
12,256.017c samyak caivam upālabdho dharmaś coktaḥ sanātanaḥ
12,256.018a tasya vikhyātavīryasya śrutvā vākyāni sa dvijaḥ
12,256.018c tulādhārasya kaunteya śāntim evānvapadyata
12,256.019a tato 'cireṇa kālena tulādhāraḥ sa eva ca
12,256.019c divaṃ gatvā mahāprājñau viharetāṃ yathāsukham
12,256.019e svaṃ svaṃ sthānam upāgamya svakarmaphalanirjitam
12,256.020a samānāṃ śraddadhānānāṃ saṃyatānāṃ sucetasām
12,256.020c kurvatāṃ yajña ity eva na yajño jātu neṣyate
12,256.021a śraddhā vai sāttvikī devī sūryasya duhitā nṛpa
12,256.021c sāvitrī prasavitrī ca jīvaviśvāsinī tathā
12,256.022a vāgvṛddhaṃ trāyate śraddhā manovṛddhaṃ ca bhārata
12,256.022c yathaupamyopadeśena kiṃ bhūyaḥ śrotum icchasi
12,257.001 bhīṣma uvāca
12,257.001a atrāpy udāharantīmam itihāsaṃ purātanam
12,257.001c prajānām anukampārthaṃ gītaṃ rājñā vicakhnunā
12,257.002a chinnasthūṇaṃ vṛṣaṃ dṛṣṭvā virāvaṃ ca gavāṃ bhṛśam
12,257.002c gograhe yajñavāṭasya prekṣamāṇaḥ sa pārthivaḥ
12,257.003a svasti gobhyo 'stu lokeṣu tato nirvacanaṃ kṛtam
12,257.003c hiṃsāyāṃ hi pravṛttāyām āśīr eṣānukalpitā
12,257.004a avyavasthitamaryādair vimūḍhair nāstikair naraiḥ
12,257.004c saṃśayātmabhir avyaktair hiṃsā samanukīrtitā
12,257.005a sarvakarmasv ahiṃsā hi dharmātmā manur abravīt
12,257.005c kāmarāgād vihiṃsanti bahir vedyāṃ paśūn narāḥ
12,257.006a tasmāt pramāṇataḥ kāryo dharmaḥ sūkṣmo vijānatā
12,257.006c ahiṃsaiva hi sarvebhyo dharmebhyo jyāyasī matā
12,257.007a upoṣya saṃśito bhūtvā hitvā vedakṛtāḥ śrutīḥ
12,257.007c ācāra ity anācārāḥ kṛpaṇāḥ phalahetavaḥ
12,257.008a yadi yajñāṃś ca vṛkṣāṃś ca yūpāṃś coddiśya mānavāḥ
12,257.008c vṛthā māṃsāni khādanti naiṣa dharmaḥ praśasyate
12,257.009a māṃsaṃ madhu surā matsyā āsavaṃ kṛsaraudanam
12,257.009c dhūrtaiḥ pravartitaṃ hy etan naitad vedeṣu kalpitam
12,257.010a kāmān mohāc ca lobhāc ca laulyam etat pravartitam
12,257.010c viṣṇum evābhijānanti sarvayajñeṣu brāhmaṇāḥ
12,257.010e pāyasaiḥ sumanobhiś ca tasyāpi yajanaṃ smṛtam
12,257.011a yajñiyāś caiva ye vṛkṣā vedeṣu parikalpitāḥ
12,257.011c yac cāpi kiṃ cit kartavyam anyac cokṣaiḥ susaṃskṛtam
12,257.011e mahāsattvaiḥ śuddhabhāvaiḥ sarvaṃ devārham eva tat
12,257.012 yudhiṣṭhira uvāca
12,257.012a śarīram āpadaś cāpi vivadanty avihiṃsataḥ
12,257.012c kathaṃ yātrā śarīrasya nirārambhasya setsyati
12,257.013 bhīṣma uvāca
12,257.013a yathā śarīraṃ na glāyen neyān mṛtyuvaśaṃ yathā
12,257.013c tathā karmasu varteta samartho dharmam ācaret
12,258.001 yudhiṣṭhira uvāca
12,258.001a kathaṃ kāryaṃ parīkṣeta śīghraṃ vātha cireṇa vā
12,258.001c sarvathā kāryadurge 'smin bhavān naḥ paramo guruḥ
12,258.002 bhīṣma uvāca
12,258.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,258.002c cirakāres tu yat pūrvaṃ vṛttam āṅgirase kule
12,258.003a cirakārika bhadraṃ te bhadraṃ te cirakārika
12,258.003c cirakārī hi medhāvī nāparādhyati karmasu
12,258.004a cirakārī mahāprājño gautamasyābhavat sutaḥ
12,258.004c ciraṃ hi sarvakāryāṇi samekṣāvān prapadyate
12,258.005a ciraṃ saṃcintayann arthāṃś ciraṃ jāgrac ciraṃ svapan
12,258.005c cirakāryābhisaṃpatteś cirakārī tathocyate
12,258.006a alasagrahaṇaṃ prāpto durmedhāvī tathocyate
12,258.006c buddhilāghavayuktena janenādīrghadarśinā
12,258.007a vyabhicāre tu kasmiṃś cid vyatikramyāparān sutān
12,258.007c pitroktaḥ kupitenātha jahīmāṃ jananīm iti
12,258.007d*0707_01 ity uktvā sa tadā vipro gautamas tapatāṃ varaḥ
12,258.007d*0707_02 avimṛśya mahābhāgo vanam eva jagāma ha
12,258.008a sa tatheti cireṇoktvā svabhāvāc cirakārikaḥ
12,258.008c vimṛśya cirakāritvāc cintayām āsa vai ciram
12,258.009a pitur ājñāṃ kathaṃ kuryāṃ na hanyāṃ mātaraṃ katham
12,258.009c kathaṃ dharmacchale nāsmin nimajjeyam asādhuvat
12,258.010a pitur ājñā paro dharmaḥ svadharmo mātṛrakṣaṇam
12,258.010c asvatantraṃ ca putratvaṃ kiṃ nu māṃ nātra pīḍayet
12,258.011a striyaṃ hatvā mātaraṃ ca ko hi jātu sukhī bhavet
12,258.011c pitaraṃ cāpy avajñāya kaḥ pratiṣṭhām avāpnuyāt
12,258.012a anavajñā pitur yuktā dhāraṇaṃ mātṛrakṣaṇam
12,258.012c yuktakṣamāv ubhāv etau nātivartetamāṃ katham
12,258.013a pitā hy ātmānam ādhatte jāyāyāṃ jajñiyām iti
12,258.013c śīlacāritragotrasya dhāraṇārthaṃ kulasya ca
12,258.014a so 'ham ātmā svayaṃ pitrā putratve prakṛtaḥ punaḥ
12,258.014c vijñānaṃ me kathaṃ na syād bubudhe cātmasaṃbhavam
12,258.015a jātakarmaṇi yat prāha pitā yac copakarmaṇi
12,258.015c paryāptaḥ sa dṛḍhīkāraḥ pitur gauravaniścaye
12,258.016a gurur agryaḥ paro dharmaḥ poṣaṇādhyayanād dhitaḥ
12,258.016c pitā yad āha dharmaḥ sa vedeṣv api suniścitaḥ
12,258.017a prītimātraṃ pituḥ putraḥ sarvaṃ putrasya vai pitā
12,258.017c śarīrādīni deyāni pitā tv ekaḥ prayacchati
12,258.018a tasmāt pitur vacaḥ kāryaṃ na vicāryaṃ kathaṃ cana
12,258.018c pātakāny api pūyante pitur vacanakāriṇaḥ
12,258.019a bhoge bhāgye prasavane sarvalokanidarśane
12,258.019c bhartrā caiva samāyoge sīmantonnayane tathā
12,258.020a pitā svargaḥ pitā dharmaḥ pitā paramakaṃ tapaḥ
12,258.020c pitari prītim āpanne sarvāḥ prīyanti devatāḥ
12,258.021a āśiṣas tā bhajanty enaṃ puruṣaṃ prāha yāḥ pitā
12,258.021c niṣkṛtiḥ sarvapāpānāṃ pitā yad abhinandati
12,258.022a mucyate bandhanāt puṣpaṃ phalaṃ vṛntāt pramucyate
12,258.022c kliśyann api sutasnehaiḥ pitā snehaṃ na muñcati
12,258.023a etad vicintitaṃ tāvat putrasya pitṛgauravam
12,258.023c pitā hy alpataraṃ sthānaṃ cintayiṣyāmi mātaram
12,258.024a yo hy ayaṃ mayi saṃghāto martyatve pāñcabhautikaḥ
12,258.024c asya me jananī hetuḥ pāvakasya yathāraṇiḥ
12,258.024e mātā dehāraṇiḥ puṃsāṃ sarvasyārtasya nirvṛtiḥ
12,258.024f*0708_01 mātṛlābhe sanāthatvam anāthatvaṃ viparyaye
12,258.025a na ca śocati nāpy enaṃ sthāviryam apakarṣati
12,258.025c śriyā hīno 'pi yo gehe ambeti pratipadyate
12,258.025d*0709_01 prāpnuyād eva harṣaṃ sa cintātmā mānuṣaḥ svayam
12,258.026a putrapautrasamākīrṇo jananīṃ yaḥ samāśritaḥ
12,258.026c api varṣaśatasyānte sa dvihāyanavac caret
12,258.027a samarthaṃ vāsamarthaṃ vā kṛśaṃ vāpy akṛśaṃ tathā
12,258.027c rakṣaty eva sutaṃ mātā nānyaḥ poṣṭā vidhānataḥ
12,258.028a tadā sa vṛddho bhavati yadā bhavati duḥkhitaḥ
12,258.028c tadā śūnyaṃ jagat tasya yadā mātrā viyujyate
12,258.029a nāsti mātṛsamā chāyā nāsti mātṛsamā gatiḥ
12,258.029c nāsti mātṛsamaṃ trāṇaṃ nāsti mātṛsamā prapā
12,258.030a kukṣisaṃdhāraṇād dhātrī jananāj jananī smṛtā
12,258.030c aṅgānāṃ vardhanād ambā vīrasūtvena vīrasūḥ
12,258.031a śiśoḥ śuśrūṣaṇāc chuśrūr mātā deham anantaram
12,258.031c cetanāvān naro hanyād yasya nāsuṣiraṃ śiraḥ
12,258.032a dampatyoḥ prāṇasaṃśleṣe yo 'bhisaṃdhiḥ kṛtaḥ kila
12,258.032c taṃ mātā vā pitā veda bhūtārtho mātari sthitaḥ
12,258.033a mātā jānāti yad gotraṃ mātā jānāti yasya saḥ
12,258.033c mātur bharaṇamātreṇa prītiḥ snehaḥ pituḥ prajāḥ
12,258.034a pāṇibandhaṃ svayaṃ kṛtvā sahadharmam upetya ca
12,258.034c yadi yāpyanti puruṣāḥ striyo nārhanti yāpyatām
12,258.035a bharaṇād dhi striyo bhartā pātyāc caiva striyāḥ patiḥ
12,258.035c guṇasyāsya nivṛttau tu na bhartā na patiḥ patiḥ
12,258.036a evaṃ strī nāparādhnoti nara evāparādhyati
12,258.036c vyuccaraṃś ca mahādoṣaṃ nara evāparādhyati
12,258.037a striyā hi paramo bhartā daivataṃ paramaṃ smṛtam
12,258.037c tasyātmanā tu sadṛśam ātmānaṃ paramaṃ dadau
12,258.037e sarvakāryāparādhyatvān nāparādhyanti cāṅganāḥ
12,258.038a yaś canokto hi nirdeśaḥ striyā maithunatṛptaye
12,258.038c tasya smārayato vyaktam adharmo nātra saṃśayaḥ
12,258.039a yāvan nārīṃ mātaraṃ ca gaurave cādhike sthitām
12,258.039c avadhyāṃ tu vijānīyuḥ paśavo 'py avicakṣaṇāḥ
12,258.040a devatānāṃ samāvāyam ekasthaṃ pitaraṃ viduḥ
12,258.040c martyānāṃ devatānāṃ ca snehād abhyeti mātaram
12,258.041a evaṃ vimṛśatas tasya cirakāritayā bahu
12,258.041c dīrghaḥ kālo vyatikrāntas tatas tasyāgamat pitā
12,258.042a medhātithir mahāprājño gautamas tapasi sthitaḥ
12,258.042c vimṛśya tena kālena patnyāḥ saṃsthāvyatikramam
12,258.043a so 'bravīd duḥkhasaṃtapto bhṛśam aśrūṇi vartayan
12,258.043c śrutadhairyaprasādena paścāttāpam upāgataḥ
12,258.044a āśramaṃ mama saṃprāptas trilokeśaḥ puraṃdaraḥ
12,258.044c atithivratam āsthāya brāhmaṇaṃ rūpam āsthitaḥ
12,258.045a samayā sāntvito vāgbhiḥ svāgatenābhipūjitaḥ
12,258.045c arghyaṃ pādyaṃ ca nyāyena tayābhipratipāditaḥ
12,258.046a paravaty asmi cāpy uktaḥ praṇayiṣye nayena ca
12,258.046c atra cākuśale jāte striyo nāsti vyatikramaḥ
12,258.047a evaṃ na strī na caivāhaṃ nādhvagas tridaśeśvaraḥ
12,258.047c aparādhyati dharmasya pramādas tv aparādhyati
12,258.048a īrṣyājaṃ vyasanaṃ prāhus tena caivordhvaretasaḥ
12,258.048c īrṣyayā tv aham ākṣipto magno duṣkṛtasāgare
12,258.049a hatvā sādhvīṃ ca nārīṃ ca vyasanitvāc ca śāsitām
12,258.049c bhartavyatvena bhāryāṃ ca ko nu māṃ tārayiṣyati
12,258.050a antareṇa mayājñaptaś cirakārī hy udāradhīḥ
12,258.050c yady adya cirakārī syāt sa māṃ trāyeta pātakāt
12,258.051a cirakārika bhadraṃ te bhadraṃ te cirakārika
12,258.051c yady adya cirakārī tvaṃ tato 'si cirakārikaḥ
12,258.052a trāhi māṃ mātaraṃ caiva tapo yac cārjitaṃ mayā
12,258.052c ātmānaṃ pātakebhyaś ca bhavādya cirakārikaḥ
12,258.053a sahajaṃ cirakāritvaṃ ciraprājñatayā tava
12,258.053b*0710_01 āvayoś cittasaṃtāpaḥ na hy asatphalatas tathā
12,258.053c saphalaṃ tat tavādyāstu bhavādya cirakārikaḥ
12,258.054a ciram āśaṃsito mātrā ciraṃ garbheṇa dhāritaḥ
12,258.054c saphalaṃ cirakāritvaṃ kuru tvaṃ cirakārika
12,258.055a cirāyate ca saṃtāpāc ciraṃ svapiti vāritaḥ
12,258.055c āvayoś cirasaṃtāpād avekṣya cirakārika
12,258.056a evaṃ sa duḥkhito rājan maharṣir gautamas tadā
12,258.056c cirakāriṃ dadarśātha putraṃ sthitam athāntike
12,258.057a cirakārī tu pitaraṃ dṛṣṭvā paramaduḥkhitaḥ
12,258.057c śastraṃ tyaktvā tato mūrdhnā prasādāyopacakrame
12,258.058a gautamas tu sutaṃ dṛṣṭvā śirasā patitaṃ bhuvi
12,258.058c patnīṃ caiva nirākārāṃ parām abhyagaman mudam
12,258.059a na hi sā tena saṃbhedaṃ patnī nītā mahātmanā
12,258.059c vijane cāśramasthena putraś cāpi samāhitaḥ
12,258.060a hanyāt tv anapavādena śastrapāṇau sute sthite
12,258.060c vinītaṃ praśnayitvā ca vyavasyed ātmakarmasu
12,258.061a buddhiś cāsīt sutaṃ dṛṣṭvā pituś caraṇayor natam
12,258.061c śastragrahaṇacāpalyaṃ saṃvṛṇoti bhayād iti
12,258.062a tataḥ pitrā ciraṃ stutvā ciraṃ cāghrāya mūrdhani
12,258.062c ciraṃ dorbhyāṃ pariṣvajya ciraṃ jīvety udāhṛtaḥ
12,258.063a evaṃ sa gautamaḥ putraṃ prītiharṣasamanvitaḥ
12,258.063c abhinandya mahāprājña idaṃ vacanam abravīt
12,258.064a cirakārika bhadraṃ te cirakārī ciraṃ bhava
12,258.064c cirāyamāṇe tvayi ca ciram asmi suduḥkhitaḥ
12,258.065a gāthāś cāpy abravīd vidvān gautamo munisattamaḥ
12,258.065c cirakāriṣu dhīreṣu guṇoddeśasamāśrayāt
12,258.066a cireṇa mitraṃ badhnīyāc cireṇa ca kṛtaṃ tyajet
12,258.066c cireṇa hi kṛtaṃ mitraṃ ciraṃ dhāraṇam arhati
12,258.067a rāge darpe ca māne ca drohe pāpe ca karmaṇi
12,258.067c apriye caiva kartavye cirakārī praśasyate
12,258.068a bandhūnāṃ suhṛdāṃ caiva bhṛtyānāṃ strījanasya ca
12,258.068c avyakteṣv aparādheṣu cirakārī praśasyate
12,258.069a evaṃ sa gautamas tasya prītaḥ putrasya bhārata
12,258.069c karmaṇā tena kauravya cirakāritayā tayā
12,258.070a evaṃ sarveṣu kāryeṣu vimṛśya puruṣas tataḥ
12,258.070c cireṇa niścayaṃ kṛtvā ciraṃ na paritapyate
12,258.071a ciraṃ dhārayate roṣaṃ ciraṃ karma niyacchati
12,258.071c paścāttāpakaraṃ karma na kiṃ cid upapadyate
12,258.072a ciraṃ vṛddhān upāsīta ciram anvāsya pūjayet
12,258.072c ciraṃ dharmān niṣeveta kuryāc cānveṣaṇaṃ ciram
12,258.073a ciram anvāsya viduṣaś ciraṃ śiṣṭān niṣevya ca
12,258.073c ciraṃ vinīya cātmānaṃ ciraṃ yāty anavajñatām
12,258.074a bruvataś ca parasyāpi vākyaṃ dharmopasaṃhitam
12,258.074c ciraṃ pṛcchec ciraṃ brūyāc ciraṃ na paribhūyate
12,258.075a upāsya bahulās tasminn āśrame sumahātapāḥ
12,258.075c samāḥ svargaṃ gato vipraḥ putreṇa sahitas tadā
12,259.001 yudhiṣṭhira uvāca
12,259.001a kathaṃ rājā prajā rakṣen na ca kiṃ cit pratāpayet
12,259.001c pṛcchāmi tvāṃ satāṃ śreṣṭha tan me brūhi pitāmaha
12,259.002 bhīṣma uvāca
12,259.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,259.002c dyumatsenasya saṃvādaṃ rājñā satyavatā saha
12,259.003a avyāhṛtaṃ vyājahāra satyavān iti naḥ śrutam
12,259.003c vadhāya nīyamāneṣu pitur evānuśāsanāt
12,259.004a adharmatāṃ yāti dharmo yāty adharmaś ca dharmatām
12,259.004c vadho nāma bhaved dharmo naitad bhavitum arhati
12,259.005 dyumatsena uvāca
12,259.005a atha ced avadho dharmo dharmaḥ ko jātu cid bhavet
12,259.005c dasyavaś cen na hanyeran satyavan saṃkaro bhavet
12,259.006a mamedam iti nāsyaitat pravarteta kalau yuge
12,259.006c lokayātrā na caiva syād atha ced vettha śaṃsa naḥ
12,259.007 satyavān uvāca
12,259.007a sarva eva trayo varṇāḥ kāryā brāhmaṇabandhanāḥ
12,259.007c dharmapāśanibaddhānām alpo vyapacariṣyati
12,259.008a yo yas teṣām apacaret tam ācakṣīta vai dvijaḥ
12,259.008c ayaṃ me na śṛṇotīti tasmin rājā pradhārayet
12,259.009a tattvābhedena yac chāstraṃ tat kāryaṃ nānyathā vadhaḥ
12,259.009c asamīkṣyaiva karmāṇi nītiśāstraṃ yathāvidhi
12,259.010a dasyūn hinasti vai rājā bhūyaso vāpy anāgasaḥ
12,259.010c bhāryā mātā pitā putro hanyate puruṣe hate
12,259.010e pareṇāpakṛte rājā tasmāt samyak pradhārayet
12,259.011a asādhuś caiva puruṣo labhate śīlam ekadā
12,259.011c sādhoś cāpi hy asādhubhyo jāyate 'śobhanā prajā
12,259.012a na mūlaghātaḥ kartavyo naiṣa dharmaḥ sanātanaḥ
12,259.012c api khalv avadhenaiva prāyaścittaṃ vidhīyate
12,259.013a udvejanena bandhena virūpakaraṇena ca
12,259.013c vadhadaṇḍena te kleśyā na puro 'hitasaṃpadā
12,259.014a yadā purohitaṃ vā te paryeyuḥ śaraṇaiṣiṇaḥ
12,259.014c kariṣyāmaḥ punar brahman na pāpam iti vādinaḥ
12,259.015a tadā visargam arhāḥ syur itīdaṃ nṛpaśāsanam
12,259.015c bibhrad daṇḍājinaṃ muṇḍo brāhmaṇo 'rhati vāsasam
12,259.016a garīyāṃso garīyāṃsam aparādhe punaḥ punaḥ
12,259.016c tathā visargam arhanti na yathā prathame tathā
12,259.017 dyumatsena uvāca
12,259.017a yatra yatraiva śakyeran saṃyantuṃ samaye prajāḥ
12,259.017c sa tāvat procyate dharmo yāvan na pratilaṅghyate
12,259.018a ahanyamāneṣu punaḥ sarvam eva parābhavet
12,259.018c pūrve pūrvatare caiva suśāsyā abhavañ janāḥ
12,259.019a mṛdavaḥ satyabhūyiṣṭhā alpadrohālpamanyavaḥ
12,259.019c purā dhigdaṇḍa evāsīd vāgdaṇḍas tadanantaram
12,259.020a āsīd ādānadaṇḍo 'pi vadhadaṇḍo 'dya vartate
12,259.020c vadhenāpi na śakyante niyantum apare janāḥ
12,259.021a naiva dasyur manuṣyāṇāṃ na devānām iti śrutiḥ
12,259.021c na gandharvapitṝṇāṃ ca kaḥ kasyeha na kaś cana
12,259.022a padmaṃ śmaśānād ādatte piśācāc cāpi daivatam
12,259.022c teṣu yaḥ samayaṃ kuryād ajñeṣu hatabuddhiṣu
12,259.023 satyavān uvāca
12,259.023a tān na śaknoṣi cet sādhūn paritrātum ahiṃsayā
12,259.023c kasya cid bhūtabhavyasya lābhenāntaṃ tathā kuru
12,259.024 dyumatsena uvāca
12,259.024a rājāno lokayātrārthaṃ tapyante paramaṃ tapaḥ
12,259.024c apatrapanti tādṛgbhyas tathāvṛttā bhavanti ca
12,259.025a vitrāsyamānāḥ sukṛto na kāmād ghnanti duṣkṛtīn
12,259.025c sukṛtenaiva rājāno bhūyiṣṭhaṃ śāsate prajāḥ
12,259.026a śreyasaḥ śreyasīm evaṃ vṛttiṃ loko 'nuvartate
12,259.026c sadaiva hi guror vṛttam anuvartanti mānavāḥ
12,259.027a ātmānam asamādhāya samādhitsati yaḥ parān
12,259.027c viṣayeṣv indriyavaśaṃ mānavāḥ prahasanti tam
12,259.028a yo rājño dambhamohena kiṃ cit kuryād asāṃpratam
12,259.028c sarvopāyair niyamyaḥ sa tathā pāpān nivartate
12,259.029a ātmaivādau niyantavyo duṣkṛtaṃ saṃniyacchatā
12,259.029c daṇḍayec ca mahādaṇḍair api bandhūn anantarān
12,259.030a yatra vai pāpakṛt kleśyo na mahad duḥkham archati
12,259.030c vardhante tatra pāpāni dharmo hrasati ca dhruvam
12,259.030e iti kāruṇyaśīlas tu vidvān vai brāhmaṇo 'nvaśāt
12,259.031a iti caivānuśiṣṭo 'smi pūrvais tāta pitāmahaiḥ
12,259.031c āśvāsayadbhiḥ subhṛśam anukrośāt tathaiva ca
12,259.032a etat prathamakalpena rājā kṛtayuge 'bhajat
12,259.032c pādonenāpi dharmeṇa gacchet tretāyuge tathā
12,259.032e dvāpare tu dvipādena pādena tv apare yuge
12,259.033a tathā kaliyuge prāpte rājñāṃ duścaritena ha
12,259.033c bhavet kālaviśeṣeṇa kalā dharmasya ṣoḍaśī
12,259.034a atha prathamakalpena satyavan saṃkaro bhavet
12,259.034c āyuḥ śaktiṃ ca kālaṃ ca nirdiśya tapa ādiśet
12,259.035a satyāya hi yathā neha jahyād dharmaphalaṃ mahat
12,259.035c bhūtānām anukampārthaṃ manuḥ svāyaṃbhuvo 'bravīt
12,260.001 yudhiṣṭhira uvāca
12,260.001a avirodhena bhūtānāṃ tyāgaḥ ṣāḍguṇyakārakaḥ
12,260.001c yaḥ syād ubhayabhāg dharmas tan me brūhi pitāmaha
12,260.002a gārhasthyasya ca dharmasya tyāgadharmasya cobhayoḥ
12,260.002c adūrasaṃprasthitayoḥ kiṃ svic chreyaḥ pitāmaha
12,260.003 bhīṣma uvāca
12,260.003a ubhau dharmau mahābhāgāv ubhau paramaduścarau
12,260.003c ubhau mahāphalau tāta sadbhir ācaritāv ubhau
12,260.004a atra te vartayiṣyāmi prāmāṇyam ubhayos tayoḥ
12,260.004c śṛṇuṣvaikamanāḥ pārtha chinnadharmārthasaṃśayam
12,260.005a atrāpy udāharantīmam itihāsaṃ purātanam
12,260.005c kapilasya goś ca saṃvādaṃ tan nibodha yudhiṣṭhira
12,260.006a āmnāyam anupaśyan hi purāṇaṃ śāśvataṃ dhruvam
12,260.006c nahuṣaḥ pūrvam ālebhe tvaṣṭur gām iti naḥ śrutam
12,260.007a tāṃ niyuktām adīnātmā sattvasthaḥ samaye rataḥ
12,260.007c jñānavān niyatāhāro dadarśa kapilas tadā
12,260.008a sa buddhim uttamāṃ prāpto naiṣṭhikīm akutobhayām
12,260.008c smarāmi śithilaṃ satyaṃ vedā ity abravīt sakṛt
12,260.009a tāṃ gām ṛṣiḥ syūmaraśmiḥ praviśya yatim abravīt
12,260.009c haṃho vedā yadi matā dharmāḥ kenāpare matāḥ
12,260.010a tapasvino dhṛtimataḥ śrutivijñānacakṣuṣaḥ
12,260.010c sarvam ārṣaṃ hi manyante vyāhṛtaṃ viditātmanaḥ
12,260.011a tasyaivaṃ gatatṛṣṇasya vijvarasya nirāśiṣaḥ
12,260.011c kā vivakṣāsti vedeṣu nirārambhasya sarvaśaḥ
12,260.012 kapila uvāca
12,260.012a nāhaṃ vedān vinindāmi na vivakṣāmi karhi cit
12,260.012c pṛthag āśramiṇāṃ karmāṇy ekārthānīti naḥ śrutam
12,260.013a gacchaty eva parityāgī vānaprasthaś ca gacchati
12,260.013c gṛhastho brahmacārī ca ubhau tāv api gacchataḥ
12,260.014a devayānā hi panthānaś catvāraḥ śāśvatā matāḥ
12,260.014c teṣāṃ jyāyaḥkanīyastvaṃ phaleṣūktaṃ balābalam
12,260.015a evaṃ viditvā sarvārthān ārabhed iti vaidikam
12,260.015c nārabhed iti cānyatra naiṣṭhikī śrūyate śrutiḥ
12,260.016a anārambhe hy adoṣaḥ syād ārambhe 'doṣa uttamaḥ
12,260.016c evaṃ sthitasya śāstrasya durvijñeyaṃ balābalam
12,260.017a yady atra kiṃ cit pratyakṣam ahiṃsāyāḥ paraṃ matam
12,260.017c ṛte tv āgamaśāstrebhyo brūhi tad yadi paśyasi
12,260.018 syūmaraśmir uvāca
12,260.018a svargakāmo yajeteti satataṃ śrūyate śrutiḥ
12,260.018c phalaṃ prakalpya pūrvaṃ hi tato yajñaḥ pratāyate
12,260.019a ajaś cāśvaś ca meṣaś ca gauś ca pakṣigaṇāś ca ye
12,260.019c grāmyāraṇyā oṣadhayaḥ prāṇasyānnam iti śrutiḥ
12,260.020a tathaivānnaṃ hy aharahaḥ sāyaṃ prātar nirupyate
12,260.020c paśavaś cātha dhānyaṃ ca yajñasyāṅgam iti śrutiḥ
12,260.021a etāni saha yajñena prajāpatir akalpayat
12,260.021c tena prajāpatir devān yajñenāyajata prabhuḥ
12,260.022a te smānyonyaṃcarāḥ sarve prāṇinaḥ sapta sapta ca
12,260.022b*0711_01 gaurajo manujo meṣaḥ aśvāśvataragardabhāḥ
12,260.022b*0711_02 ete grāmyāḥ samākhyātāḥ paśavaḥ sapta sādhubhiḥ
12,260.022b*0711_03 siṃhā vyāghrā varāhāś ca mahiṣā vāraṇās tathā
12,260.022b*0711_04 mahiṣī vānarāś caiva saptāraṇyās tathā smṛtāḥ
12,260.022c yajñeṣūpākṛtaṃ viśvaṃ prāhur uttamasaṃjñitam
12,260.023a etac caivābhyanujñātaṃ pūrvaiḥ pūrvatarais tathā
12,260.023c ko jātu na vicinvīta vidvān svāṃ śaktim ātmanaḥ
12,260.024a paśavaś ca manuṣyāś ca drumāś cauṣadhibhiḥ saha
12,260.024c svargam evābhikāṅkṣante na ca svargas tv ṛte makham
12,260.025a oṣadhyaḥ paśavo vṛkṣā vīrud ājyaṃ payo dadhi
12,260.025c havir bhūmir diśaḥ śraddhā kālaś caitāni dvādaśa
12,260.026a ṛco yajūṃṣi sāmāni yajamānaś ca ṣoḍaśaḥ
12,260.026c agnir jñeyo gṛhapatiḥ sa saptadaśa ucyate
12,260.026e aṅgāny etāni yajñasya yajño mūlam iti śrutiḥ
12,260.027a ājyena payasā dadhnā śakṛtāmikṣayā tvacā
12,260.027c vālaiḥ śṛṅgeṇa pādena saṃbhavaty eva gaur makham
12,260.027e evaṃ pratyekaśaḥ sarvaṃ yad yad asya vidhīyate
12,260.028a yajñaṃ vahanti saṃbhūya sahartvigbhiḥ sadakṣiṇaiḥ
12,260.028c saṃhatyaitāni sarvāṇi yajñaṃ nirvartayanty uta
12,260.029a yajñārthāni hi sṛṣṭāni yathā vai śrūyate śrutiḥ
12,260.029c evaṃ pūrve pūrvatarāḥ pravṛttāś caiva mānavāḥ
12,260.030a na hinasti hy ārabhate nābhidruhyati kiṃ cana
12,260.030c yajño yaṣṭavya ity eva yo yajaty aphalepsayā
12,260.031a yajñāṅgāny api caitāni yathoktāni nasaṃśayaḥ
12,260.031c vidhinā vidhiyuktāni tārayanti parasparam
12,260.032a āmnāyam ārṣaṃ paśyāmi yasmin vedāḥ pratiṣṭhitāḥ
12,260.032c taṃ vidvāṃso 'nupaśyanti brāhmaṇasyānudarśanāt
12,260.033a brāhmaṇaprabhavo yajño brāhmaṇārpaṇa eva ca
12,260.033c anu yajñaṃ jagat sarvaṃ yajñaś cānu jagat sadā
12,260.034a om iti brahmaṇo yonir namaḥ svāhā svadhā vaṣaṭ
12,260.034c yasyaitāni prayujyante yathāśakti kṛtāny api
12,260.035a na tasya triṣu lokeṣu paralokabhayaṃ viduḥ
12,260.035c iti vedā vadantīha siddhāś ca paramarṣayaḥ
12,260.036a ṛco yajūṃṣi sāmāni stobhāś ca vidhicoditāḥ
12,260.036c yasminn etāni sarvāṇi bahir eva sa vai dvijaḥ
12,260.037a agnyādheye yad bhavati yac ca some sute dvija
12,260.037c yac cetarair mahāyajñair veda tad bhagavān svataḥ
12,260.038a tasmād brahman yajetaiva yājayec cāvicārayan
12,260.038c yajataḥ svargavidhinā pretya svargaphalaṃ mahat
12,260.039a nāyaṃ loko 'sty ayajñānāṃ paraś ceti viniścayaḥ
12,260.039c vedavādavidaś caiva pramāṇam ubhayaṃ tadā
12,261.001 kapila uvāca
12,261.001a etāvad anupaśyanto yatayo yānti mārgagāḥ
12,261.001c naiṣāṃ sarveṣu lokeṣu kaś cid asti vyatikramaḥ
12,261.002a nirdvaṃdvā nirnamaskārā nirāśīrbandhanā budhāḥ
12,261.002c vimuktāḥ sarvapāpebhyaś caranti śucayo 'malāḥ
12,261.003a apavarge 'tha saṃtyāge buddhau ca kṛtaniścayāḥ
12,261.003c brahmiṣṭhā brahmabhūtāś ca brahmaṇy eva kṛtālayāḥ
12,261.004a viśokā naṣṭarajasas teṣāṃ lokāḥ sanātanāḥ
12,261.004c teṣāṃ gatiṃ parāṃ prāpya gārhasthye kiṃ prayojanam
12,261.005 syūmaraśmir uvāca
12,261.005a yady eṣā paramā niṣṭhā yady eṣā paramā gatiḥ
12,261.005c gṛhasthān avyapāśritya nāśramo 'nyaḥ pravartate
12,261.006a yathā mātaram āśritya sarve jīvanti jantavaḥ
12,261.006c evaṃ gṛhastham āśritya vartanta itare ''śramāḥ
12,261.007a gṛhastha eva yajate gṛhasthas tapyate tapaḥ
12,261.007c gārhasthyam asya dharmasya mūlaṃ yat kiṃ cid ejate
12,261.008a prajanād dhy abhinirvṛttāḥ sarve prāṇabhṛto mune
12,261.008c prajanaṃ cāpy utānyatra na kathaṃ cana vidyate
12,261.009a yās tāḥ syur bahir oṣadhyo bahv araṇyās tathā dvija
12,261.009c oṣadhibhyo bahir yasmāt prāṇī kaś cin na vidyate
12,261.009e kasyaiṣā vāg bhavet satyā mokṣo nāsti gṛhād iti
12,261.010a aśraddadhānair aprājñaiḥ sūkṣmadarśanavarjitaiḥ
12,261.010c nirāśair alasaiḥ śrāntais tapyamānaiḥ svakarmabhiḥ
12,261.010e śramasyoparamo dṛṣṭaḥ pravrajyā nāma paṇḍitaiḥ
12,261.011a trailokyasyaiva hetur hi maryādā śāśvatī dhruvā
12,261.011c brāhmaṇo nāma bhagavāñ janmaprabhṛti pūjyate
12,261.012a prāg garbhādhānān mantrā hi pravartante dvijātiṣu
12,261.012c aviśrambheṣu vartante viśrambheṣv apy asaṃśayam
12,261.013a dāhaḥ punaḥ saṃśrayaṇe saṃsthite pātrabhojanam
12,261.013c dānaṃ gavāṃ paśūnāṃ vā piṇḍānāṃ cāpsu majjanam
12,261.014a arciṣmanto barhiṣadaḥ kravyādāḥ pitaraḥ smṛtāḥ
12,261.014c mṛtasyāpy anumanyante mantrā mantrāś ca kāraṇam
12,261.015a evaṃ krośatsu vedeṣu kuto mokṣo 'sti kasya cit
12,261.015c ṛṇavanto yadā martyāḥ pitṛdevadvijātiṣu
12,261.016a śriyā vihīnair alasaiḥ paṇḍitair apalāpitam
12,261.016c vedavādāparijñānaṃ satyābhāsam ivānṛtam
12,261.017a na vai pāpair hriyate kṛṣyate vā; yo brāhmaṇo yajate vedaśāstraiḥ
12,261.017c ūrdhvaṃ yajñaḥ paśubhiḥ sārdham eti; saṃtarpitas tarpayate ca kāmaiḥ
12,261.018a na vedānāṃ paribhavān na śāṭhyena na māyayā
12,261.018c mahat prāpnoti puruṣo brahma brahmaṇi vindati
12,261.019 kapila uvāca
12,261.019a darśaṃ ca paurṇamāsaṃ ca agnihotraṃ ca dhīmatām
12,261.019c cāturmāsyāni caivāsaṃs teṣu yajñaḥ sanātanaḥ
12,261.020a anārambhāḥ sudhṛtayaḥ śucayo brahmasaṃśritāḥ
12,261.020c brahmaṇaiva sma te devāṃs tarpayanty amṛtaiṣiṇaḥ
12,261.021a sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ
12,261.021c devāpi mārge muhyanti apadasya padaiṣiṇaḥ
12,261.022a caturdvāraṃ puruṣaṃ caturmukhaṃ; caturdhā cainam upayāti nindā
12,261.022c bāhubhyāṃ vāca udarād upasthāt; teṣāṃ dvāraṃ dvārapālo bubhūṣet
12,261.023a nākṣair dīvyen nādadītānyavittaṃ; na vāyonīyasya śṛtaṃ pragṛhṇet
12,261.023c kruddho na caiva prahareta dhīmāṃs; tathāsya tat pāṇipādaṃ suguptam
12,261.024a nākrośam archen na mṛṣā vadec ca; na paiśunaṃ janavādaṃ ca kuryāt
12,261.024c satyavrato mitabhāṣo 'pramattas; tathāsya vāgdvāram atho suguptam
12,261.025a nānāśanaḥ syān na mahāśanaḥ syād; alolupaḥ sādhubhir āgataḥ syāt
12,261.025c yātrārtham āhāram ihādadīta; tathāsya syāj jāṭharī dvāraguptiḥ
12,261.026a na vīrapatnīṃ vihareta nārīṃ; na cāpi nārīm anṛtāv āhvayīta
12,261.026c bhāryāvrataṃ hy ātmani dhārayīta; tathāsyopasthadvāraguptir bhaveta
12,261.027a dvārāṇi yasya sarvāṇi suguptāni manīṣiṇaḥ
12,261.027c upastham udaraṃ bāhū vāk caturthī sa vai dvijaḥ
12,261.028a moghāny aguptadvārasya sarvāṇy eva bhavanty uta
12,261.028c kiṃ tasya tapasā kāryaṃ kiṃ yajñena kim ātmanā
12,261.029a anuttarīyavasanam anupastīrṇaśāyinam
12,261.029c bāhūpadhānaṃ śāmyantaṃ taṃ devā brāhmaṇaṃ viduḥ
12,261.030a dvaṃdvārāmeṣu sarveṣu ya eko ramate muniḥ
12,261.030c pareṣām ananudhyāyaṃs taṃ devā brāhmaṇaṃ viduḥ
12,261.031a yena sarvam idaṃ buddhaṃ prakṛtir vikṛtiś ca yā
12,261.031c gatijñaḥ sarvabhūtānāṃ taṃ devā brāhmaṇaṃ viduḥ
12,261.032a abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ
12,261.032c sarvabhūtātmabhūto yas taṃ devā brāhmaṇaṃ viduḥ
12,261.033a nāntareṇānujānanti vedānāṃ yat kriyāphalam
12,261.033c anujñāya ca tat sarvam anyad rocayate 'phalam
12,261.034a phalavanti ca karmāṇi vyuṣṭimanti dhruvāṇi ca
12,261.034c viguṇāni ca paśyanti tathānaikāntikāni ca
12,261.035a guṇāś cātra sudurjñeyā jñātāś cāpi suduṣkarāḥ
12,261.035c anuṣṭhitāś cāntavanta iti tvam anupaśyasi
12,261.036 syūmaraśmir uvāca
12,261.036a yathā ca vedaprāmāṇyaṃ tyāgaś ca saphalo yathā
12,261.036c tau panthānāv ubhau vyaktau bhagavaṃs tad bravīhi me
12,261.037 kapila uvāca
12,261.037a pratyakṣam iha paśyanti bhavantaḥ satpathe sthitāḥ
12,261.037c pratyakṣaṃ tu kim atrāsti yad bhavanta upāsate
12,261.038 syūmaraśmir uvāca
12,261.038a syūmaraśmir ahaṃ brahmañ jijñāsārtham ihāgataḥ
12,261.038c śreyaskāmaḥ pratyavocam ārjavān na vivakṣayā
12,261.038e imaṃ ca saṃśayaṃ ghoraṃ bhagavān prabravītu me
12,261.039a pratyakṣam iha paśyanto bhavantaḥ satpathe sthitāḥ
12,261.039c kim atra pratyakṣatamaṃ bhavanto yad upāsate
12,261.039e anyatra tarkaśāstrebhya āgamāc ca yathāgamam
12,261.040a āgamo vedavādas tu tarkaśāstrāṇi cāgamaḥ
12,261.040c yathāgamam upāsīta āgamas tatra sidhyati
12,261.040e siddhiḥ pratyakṣarūpā ca dṛśyaty āgamaniścayāt
12,261.041a naur nāvīva nibaddhā hi srotasā sanibandhanā
12,261.041c hriyamāṇā kathaṃ vipra kubuddhīṃs tārayiṣyati
12,261.041e etad bravītu bhagavān upapanno 'smy adhīhi bhoḥ
12,261.042a naiva tyāgī na saṃtuṣṭo nāśoko na nirāmayaḥ
12,261.042c na nirvivitso nāvṛtto nāpavṛtto 'sti kaś cana
12,261.043a bhavanto 'pi ca hṛṣyanti śocanti ca yathā vayam
12,261.043c indriyārthāś ca bhavatāṃ samānāḥ sarvajantuṣu
12,261.044a evaṃ caturṇāṃ varṇānām āśramāṇāṃ pravṛttiṣu
12,261.044c ekam ālambamānānāṃ nirṇaye kiṃ nirāmayam
12,261.045 kapila uvāca
12,261.045a yad yad ācarate śāstram atha sarvapravṛttiṣu
12,261.045c yasya yatra hy anuṣṭhānaṃ tatra tatra nirāmayam
12,261.046a sarvaṃ pāvayate jñānaṃ yo jñānaṃ hy anuvartate
12,261.046c jñānād apetya yā vṛttiḥ sā vināśayati prajāḥ
12,261.047a bhavanto jñānino nityaṃ sarvataś ca nirāgamāḥ
12,261.047c aikātmyaṃ nāma kaś cid dhi kadā cid abhipadyate
12,261.048a śāstraṃ hy abuddhvā tattvena ke cid vādabalā janāḥ
12,261.048c kāmadveṣābhibhūtatvād ahaṃkāravaśaṃ gatāḥ
12,261.049a yāthātathyam avijñāya śāstrāṇāṃ śāstradasyavaḥ
12,261.049c brahmastenā nirārambhā apakvamatayo 'śivāḥ
12,261.050a vaiguṇyam eva paśyanti na guṇān anuyuñjate
12,261.050c teṣāṃ tamaḥśarīrāṇāṃ tama eva parāyaṇam
12,261.051a yo yathāprakṛtir jantuḥ prakṛteḥ syād vaśānugaḥ
12,261.051c tasya dveṣaś ca kāmaś ca krodho dambho 'nṛtaṃ madaḥ
12,261.051e nityam evābhivartante guṇāḥ prakṛtisaṃbhavāḥ
12,261.052a etad buddhyānupaśyantaḥ saṃtyajeyuḥ śubhāśubham
12,261.052c parāṃ gatim abhīpsanto yatayaḥ saṃyame ratāḥ
12,261.052d*0712_01 yataḥ svarūpataś cānyo jātitaḥ śrutito 'rthataḥ
12,261.052d*0712_02 katham asmin sa ity eva saṃbandhaḥ syād asaṃhitaḥ
12,261.053 syūmaraśmir uvāca
12,261.053a sarvam etan mayā brahmañ śāstrataḥ parikīrtitam
12,261.053c na hy avijñāya śātrārthaṃ pravartante pravṛttayaḥ
12,261.054a yaḥ kaś cin nyāyya ācāraḥ sarvaṃ śāstram iti śrutiḥ
12,261.054c yad anyāyyam aśāstraṃ tad ity eṣā śrūyate śrutiḥ
12,261.055a na pravṛttir ṛte śāstrāt kā cid astīti niścayaḥ
12,261.055c yad anyad vedavādebhyas tad aśāstram iti śrutiḥ
12,261.056a śāstrād apetaṃ paśyanti bahavo vyaktamāninaḥ
12,261.056c śāstradoṣān na paśyanti iha cāmutra cāpare
12,261.056d*0713_01 indriyārthāś ca bhavatāṃ samānāḥ sarvajantuṣu
12,261.056d*0713_02 evaṃ caturṇāṃ varṇānām āśramāṇāṃ pravṛttiṣu
12,261.056d*0713_03 evam ālambamānānāṃ nirṇaye sarvatodiśam
12,261.056e avijñānahataprajñā hīnaprajñās tamovṛtāḥ
12,261.057a śakyaṃ tv ekena muktena kṛtakṛtyena sarvaśaḥ
12,261.057c piṇḍamātraṃ vyapāśritya carituṃ sarvatodiśam
12,261.057d*0714_01 ānantyaṃ vadamānena śaktena vijitātmanā
12,261.057e vedavādaṃ vyapāśritya mokṣo 'stīti prabhāṣitum
12,261.057f*0715_01 apetanyāyaśāstreṇa sarvalokavigarhiṇā
12,261.058a idaṃ tu duṣkaraṃ karma kuṭumbam abhisaṃśritam
12,261.058c dānam adhyayanaṃ yajñaḥ prajāsaṃtānam ārjavam
12,261.059a yady etad evaṃ kṛtvāpi na vimokṣo 'sti kasya cit
12,261.059c dhik kartāraṃ ca kāryaṃ ca śramaś cāyaṃ nirarthakaḥ
12,261.060a nāstikyam anyathā ca syād vedānāṃ pṛṣṭhataḥkriyā
12,261.060c etasyānantyam icchāmi bhagavañ śrotum añjasā
12,261.061a tathyaṃ vadasva me brahmann upasanno 'smy adhīhi bhoḥ
12,261.061c yathā te vidito mokṣas tathecchāmy upaśikṣitum
12,262.001 kapila uvāca
12,262.001a vedāḥ pramāṇaṃ lokānāṃ na vedāḥ pṛṣṭhataḥkṛtāḥ
12,262.001c dve brahmaṇī veditavye śabdabrahma paraṃ ca yat
12,262.001e śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati
12,262.002a śarīram etat kurute yad vede kurute tanum
12,262.002c kṛtaśuddhaśarīro hi pātraṃ bhavati brāhmaṇaḥ
12,262.003a ānantyam anuyuṅkte yaḥ karmaṇā tad bravīmi te
12,262.003c nirāgamam anaitihyaṃ pratyakṣaṃ lokasākṣikam
12,262.004a dharma ity eva ye yajñān vitanvanti nirāśiṣaḥ
12,262.004c utpannatyāgino 'lubdhāḥ kṛpāsūyāvivarjitāḥ
12,262.004e dhanānām eṣa vai panthās tīrtheṣu pratipādanam
12,262.005a anāśritāḥ pāpakṛtyāḥ kadā cit karmayonitaḥ
12,262.005c manaḥsaṃkalpasaṃsiddhā viśuddhajñānaniścayāḥ
12,262.006a akrudhyanto 'nasūyanto nirahaṃkāramatsarāḥ
12,262.006c jñānaniṣṭhās triśuklāś ca sarvabhūtahite ratāḥ
12,262.007a āsan gṛhasthā bhūyiṣṭham avyutkrāntāḥ svakarmasu
12,262.007c rājānaś ca tathā yuktā brāhmaṇāś ca yathāvidhi
12,262.008a samā hy ārjavasaṃpannāḥ saṃtuṣṭā jñānaniścayāḥ
12,262.008c pratyakṣadharmāḥ śucayaḥ śraddadhānāḥ parāvare
12,262.009a purastād bhāvitātmāno yathāvac caritavratāḥ
12,262.009c caranti dharmaṃ kṛcchre 'pi durge caivādhisaṃhatāḥ
12,262.010a saṃhatya dharmaṃ caratāṃ purāsīt sukham eva tat
12,262.010c teṣāṃ nāsīd vidhātavyaṃ prāyaścittaṃ kadā cana
12,262.011a satyaṃ hi dharmam āsthāya durādharṣatamā matāḥ
12,262.011c na mātrām anurudhyante na dharmacchalam antataḥ
12,262.012a ya eva prathamaḥ kalpas tam evābhyācaran saha
12,262.012c asyāṃ sthitau sthitānāṃ hi prāyaścittaṃ na vidyate
12,262.012e durbalātmana utpannaṃ prāyaścittam iti śrutiḥ
12,262.013a yata evaṃvidhā viprāḥ purāṇā yajñavāhanāḥ
12,262.013c traividyavṛddhāḥ śucayo vṛttavanto yaśasvinaḥ
12,262.013e yajanto 'har ahar yajñair nirāśīrbandhanā budhāḥ
12,262.014a teṣāṃ yajñāś ca vedāś ca karmāṇi ca yathāgamam
12,262.014c āgamāś ca yathākālaṃ saṃkalpāś ca yathāvratam
12,262.015a apetakāmakrodhānāṃ prakṛtyā saṃśitātmanām
12,262.015c ṛjūnāṃ śamanityānāṃ sthitānāṃ sveṣu karmasu
12,262.015e sarvam ānantyam evāsīd iti naḥ śāśvatī śrutiḥ
12,262.016a teṣām adīnasattvānāṃ duścarācārakarmaṇām
12,262.016c svakarmabhiḥ saṃvṛtānāṃ tapo ghoratvam āgatam
12,262.017a taṃ sadācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam
12,262.017c aśaknuvadbhiś carituṃ kiṃ cid dharmeṣu sūcitam
12,262.018a nirāpaddharma ācāras tv apramādo 'parābhavaḥ
12,262.018c sarvavarṇeṣu yat teṣu nāsīt kaś cid vyatikramaḥ
12,262.019a dharmam ekaṃ catuṣpādam āśritās te nararṣabhāḥ
12,262.019c taṃ santo vidhivat prāpya gacchanti paramāṃ gatim
12,262.020a gṛhebhya eva niṣkramya vanam anye samāśritāḥ
12,262.020c gṛham evābhisaṃśritya tato 'nye brahmacāriṇaḥ
12,262.021a dharmam etaṃ catuṣpādam āśramaṃ brāhmaṇā viduḥ
12,262.021c ānantyaṃ brahmaṇaḥ sthānaṃ brāhmaṇā nāma niścayaḥ
12,262.022a ata evaṃvidhā viprāḥ purāṇā dharmacāriṇaḥ
12,262.022c ta ete divi dṛśyante jyotirbhūtā dvijātayaḥ
12,262.023a nakṣatrāṇīva dhiṣṇyeṣu bahavas tārakāgaṇāḥ
12,262.023c ānantyam upasaṃprāptāḥ saṃtoṣād iti vaidikam
12,262.024a yady āgacchanti saṃsāraṃ punar yoniṣu tādṛśāḥ
12,262.024c na lipyante pāpakṛtyaiḥ kadā cit karmayonitaḥ
12,262.024d*0716_01 ekam eva brahmacārī śuśrūṣur ghoraniścayaḥ
12,262.025a evaṃ yukto brāhmaṇaḥ syād anyo brāhmaṇako bhavet
12,262.025c karmaiva puruṣasyāha śubhaṃ vā yadi vāśubham
12,262.026a evaṃ pakvakaṣāyāṇām ānantyena śrutena ca
12,262.026c sarvam ānantyam evāsīd evaṃ naḥ śāśvatī śrutiḥ
12,262.027a teṣām apetatṛṣṇānāṃ nirṇiktānāṃ śubhātmanām
12,262.027c caturtha aupaniṣado dharmaḥ sādhāraṇaḥ smṛtaḥ
12,262.028a sa siddhaiḥ sādhyate nityaṃ brāhmaṇair niyatātmabhiḥ
12,262.028c saṃtoṣamūlas tyāgātmā jñānādhiṣṭhānam ucyate
12,262.029a apavargagatir nityo yatidharmaḥ sanātanaḥ
12,262.029c sādhāraṇaḥ kevalo vā yathābalam upāsyate
12,262.030a gacchato gacchataḥ kṣemaṃ durbalo 'trāvasīdati
12,262.030c brahmaṇaḥ padam anvicchan saṃsārān mucyate śuciḥ
12,262.031 syūmaraśmir uvāca
12,262.031a ye bhuñjate ye dadate yajante 'dhīyate ca ye
12,262.031c mātrābhir dharmalabdhābhir ye vā tyāgaṃ samāśritāḥ
12,262.032a eteṣāṃ pretyabhāve tu katamaḥ svargajittamaḥ
12,262.032c etad ācakṣva me brahman yathātathyena pṛcchataḥ
12,262.033 kapila uvāca
12,262.033a parigrahāḥ śubhāḥ sarve guṇato 'bhyudayāś ca ye
12,262.033c na tu tyāgasukhaṃ prāptā etat tvam api paśyasi
12,262.034 syūmaraśmir uvāca
12,262.034a bhavanto jñānaniṣṭhā vai gṛhasthāḥ karmaniścayāḥ
12,262.034c āśramāṇāṃ ca sarveṣāṃ niṣṭhāyām aikyam ucyate
12,262.035a ekatve ca pṛthaktve ca viśeṣo nānya ucyate
12,262.035c tad yathāvad yathānyāyaṃ bhagavān prabravītu me
12,262.036 kapila uvāca
12,262.036a śarīrapaktiḥ karmāṇi jñānaṃ tu paramā gatiḥ
12,262.036c pakve kaṣāye vamanai rasajñāne na tiṣṭhati
12,262.037a ānṛśaṃsyaṃ kṣamā śāntir ahiṃsā satyam ārjavam
12,262.037c adroho nābhimānaś ca hrīs titikṣā śamas tathā
12,262.038a panthāno brahmaṇas tv ete etaiḥ prāpnoti yat param
12,262.038c tad vidvān anubudhyeta manasā karmaniścayam
12,262.039a yāṃ viprāḥ sarvataḥ śāntā viśuddhā jñānaniścayāḥ
12,262.039c gatiṃ gacchanti saṃtuṣṭās tām āhuḥ paramāṃ gatim
12,262.040a vedāṃś ca veditavyaṃ ca viditvā ca yathāsthiti
12,262.040c evaṃ vedavid ity āhur ato 'nyo vātareṭakaḥ
12,262.041a sarvaṃ vidur vedavido vede sarvaṃ pratiṣṭhitam
12,262.041c vede hi niṣṭhā sarvasya yad yad asti ca nāsti ca
12,262.042a eṣaiva niṣṭhā sarvasya yad yad asti ca nāsti ca
12,262.042c etad antaṃ ca madhyaṃ ca sac cāsac ca vijānataḥ
12,262.043a samastatyāga ity eva śama ity eva niṣṭhitaḥ
12,262.043c saṃtoṣa ity atra śubham apavarge pratiṣṭhitam
12,262.044a ṛtaṃ satyaṃ viditaṃ veditavyaṃ; sarvasyātmā jaṅgamaṃ sthāvaraṃ ca
12,262.044c sarvaṃ sukhaṃ yac chivam uttamaṃ ca; brahmāvyaktaṃ prabhavaś cāvyayaś ca
12,262.045a tejaḥ kṣamā śāntir anāmayaṃ śubhaṃ; tathāvidhaṃ vyoma sanātanaṃ dhruvam
12,262.045c etaiḥ śabdair gamyate buddhinetrais; tasmai namo brahmaṇe brāhmaṇāya
12,263.001 yudhiṣṭhira uvāca
12,263.001a dharmam arthaṃ ca kāmaṃ ca vedāḥ śaṃsanti bhārata
12,263.001c kasya lābho viśiṣṭo 'tra tan me brūhi pitāmaha
12,263.002 bhīṣma uvāca
12,263.002a atra te vartayiṣyāmi itihāsaṃ purātanam
12,263.002c kuṇḍadhāreṇa yat prītyā bhaktāyopakṛtaṃ purā
12,263.003a adhano brāhmaṇaḥ kaś cit kāmād dharmam avaikṣata
12,263.003c yajñārthaṃ sa tato 'rthārthī tapo 'tapyata dāruṇam
12,263.004a sa niścayam atho kṛtvā pūjayām āsa devatāḥ
12,263.004c bhaktyā na caivādhyagacchad dhanaṃ saṃpūjya devatāḥ
12,263.005a tataś cintāṃ punaḥ prāptaḥ katamad daivataṃ nu tat
12,263.005c yan me drutaṃ prasīdeta mānuṣair ajaḍīkṛtam
12,263.006a atha saumyena vapuṣā devānucaram antike
12,263.006c pratyapaśyaj jaladharaṃ kuṇḍadhāram avasthitam
12,263.007a dṛṣṭvaiva taṃ mahātmānaṃ tasya bhaktir ajāyata
12,263.007c ayaṃ me dhāsyati śreyo vapur etad dhi tādṛśam
12,263.008a saṃnikṛṣṭaś ca devasya na cānyair mānuṣair vṛtaḥ
12,263.008c eṣa me dāsyati dhanaṃ prabhūtaṃ śīghram eva ca
12,263.009a tato dhūpaiś ca gandhaiś ca mālyair uccāvacair api
12,263.009c balibhir vividhaiś cāpi pūjayām āsa taṃ dvijaḥ
12,263.010a tataḥ svalpena kālena tuṣṭo jaladharas tadā
12,263.010c tasyopakāre niyatām imāṃ vācam uvāca ha
12,263.011a brahmaghne ca surāpe ca core bhagnavrate tathā
12,263.011c niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ
12,263.012a āśāyās tanayo 'dharmaḥ krodho 'sūyāsutaḥ smṛtaḥ
12,263.012c putro lobho nikṛtyās tu kṛtaghno nārhati prajām
12,263.013a tataḥ sa brāhmaṇaḥ svapne kuṇḍadhārasya tejasā
12,263.013c apaśyat sarvabhūtāni kuśeṣu śayitas tadā
12,263.014a śamena tapasā caiva bhaktyā ca nirupaskṛtaḥ
12,263.014c śuddhātmā brāhmaṇo rātrau nidarśanam apaśyata
12,263.015a maṇibhadraṃ sa tatrasthaṃ devatānāṃ mahādyutim
12,263.015c apaśyata mahātmānaṃ vyādiśantaṃ yudhiṣṭhira
12,263.016a tatra devāḥ prayacchanti rājyāni ca dhanāni ca
12,263.016c śubhaiḥ karmabhir ārabdhāḥ pracchidanty aśubheṣu ca
12,263.017a paśyatām atha yakṣāṇāṃ kuṇḍadhāro mahādyutiḥ
12,263.017c niṣpatya patito bhūmau devānāṃ bharatarṣabha
12,263.018a tatas tu devavacanān maṇibhadro mahāyaśāḥ
12,263.018c uvāca patitaṃ bhūmau kuṇḍadhāra kim iṣyate
12,263.019 kuṇḍadhāra uvāca
12,263.019a yadi prasannā devā me bhakto 'yaṃ brāhmaṇo mama
12,263.019c asyānugraham icchāmi kṛtaṃ kiṃ cit sukhodayam
12,263.020 bhīṣma uvāca
12,263.020a tatas taṃ maṇibhadras tu punar vacanam abravīt
12,263.020c devānām eva vacanāt kuṇḍadhāraṃ mahādyutim
12,263.021a uttiṣṭhottiṣṭha bhadraṃ te kṛtakāryaḥ sukhī bhava
12,263.021b*0717_01 dhanārthī yadi vipro 'yaṃ dhanam asmai pradīyatām
12,263.021c yāvad dhanaṃ prārthayate brāhmaṇo 'yaṃ sakhā tava
12,263.021e devānāṃ śāsanāt tāvad asaṃkhyeyaṃ dadāmy aham
12,263.022a vicārya kuṇḍadhāras tu mānuṣyaṃ calam adhruvam
12,263.022c tapase matim ādhatta brāhmaṇasya yaśasvinaḥ
12,263.023 kuṇḍadhāra uvāca
12,263.023a nāhaṃ dhanāni yācāmi brāhmaṇāya dhanaprada
12,263.023c anyam evāham icchāmi bhaktāyānugrahaṃ kṛtam
12,263.024a pṛthivīṃ ratnapūrṇāṃ vā mahad vā dhanasaṃcayam
12,263.024c bhaktāya nāham icchāmi bhaved eṣa tu dhārmikaḥ
12,263.025a dharme 'sya ramatāṃ buddhir dharmaṃ caivopajīvatu
12,263.025c dharmapradhāno bhavatu mamaiṣo 'nugraho mataḥ
12,263.026 maṇibhadra uvāca
12,263.026a yadā dharmaphalaṃ rājyaṃ sukhāni vividhāni ca
12,263.026c phalāny evāyam aśnātu kāyakleśavivarjitaḥ
12,263.027 bhīṣma uvāca
12,263.027a tatas tad eva bahuśaḥ kuṇḍadhāro mahāyaśāḥ
12,263.027c abhyāsam akarod dharme tatas tuṣṭāsya devatāḥ
12,263.028 maṇibhadra uvāca
12,263.028a prītās te devatāḥ sarvā dvijasyāsya tathaiva ca
12,263.028c bhaviṣyaty eṣa dharmātmā dharme cādhāsyate matiḥ
12,263.029 bhīṣma uvāca
12,263.029a tataḥ prīto jaladharaḥ kṛtakāryo yudhiṣṭhira
12,263.029b*0718_01 brāhmaṇaḥ sa ca saṃtapto rājyalobhād ariṃdama
12,263.029c īpsitaṃ manaso labdhvā varam anyaiḥ sudurlabham
12,263.030a tato 'paśyata cīrāṇi sūkṣmāṇi dvijasattamaḥ
12,263.030c pārśvato 'bhyāgato nyastāny atha nirvedam āgataḥ
12,263.031 brāhmaṇa uvāca
12,263.031a ayaṃ na sukṛtaṃ vetti ko nv anyo vetsyate kṛtam
12,263.031c gacchāmi vanam evāhaṃ varaṃ dharmeṇa jīvitum
12,263.032 bhīṣma uvāca
12,263.032a nirvedād devatānāṃ ca prasādāt sa dvijottamaḥ
12,263.032c vanaṃ praviśya sumahat tapa ārabdhavāṃs tadā
12,263.033a devatātithiśeṣeṇa phalamūlāśano dvijaḥ
12,263.033c dharme cāpi mahārāja ratir asyābhyajāyata
12,263.034a tyaktvā mūlaphalaṃ sarvaṃ parṇāhāro 'bhavad dvijaḥ
12,263.034c parṇaṃ tyaktvā jalāhāras tadāsīd dvijasattamaḥ
12,263.035a vāyubhakṣas tataḥ paścād bahūn varṣagaṇān abhūt
12,263.035c na cāsya kṣīyate prāṇas tad adbhutam ivābhavat
12,263.036a dharme ca śraddadhānasya tapasy ugre ca vartataḥ
12,263.036c kālena mahatā tasya divyā dṛṣṭir ajāyata
12,263.037a tasya buddhiḥ prādurāsīd yadi dadyāṃ mahad dhanam
12,263.037a*0719_01 rājyaṃ vā mama saṃtuṣṭo naṣṭo 'haṃ syāṃ na saṃśayaḥ
12,263.037c tuṣṭaḥ kasmai cid evāhaṃ na mithyā vāg bhaven mama
12,263.038a tataḥ prahṛṣṭavadano bhūya ārabdhavāṃs tapaḥ
12,263.038c bhūyaś cācintayat siddho yat paraṃ so 'bhyapadyata
12,263.039a yadi dadyām ahaṃ rājyaṃ tuṣṭo vai yasya kasya cit
12,263.039c sa bhaved acirād rājā na mithyā vāg bhaven mama
12,263.040a tasya sākṣāt kuṇḍadhāro darśayām āsa bhārata
12,263.040c brāhmaṇasya tapoyogāt sauhṛdenābhicoditaḥ
12,263.041a samāgamya sa tenātha pūjāṃ cakre yathāvidhi
12,263.041c brāhmaṇaḥ kuṇḍadhārasya vismitaś cābhavan nṛpa
12,263.042a tato 'bravīt kuṇḍadhāro divyaṃ te cakṣur uttamam
12,263.042c paśya rājñāṃ gatiṃ vipra lokāṃś cāvekṣa cakṣuṣā
12,263.043a tato rājñāṃ sahasrāṇi magnāni niraye tadā
12,263.043c dūrād apaśyad vipraḥ sa divyayuktena cakṣuṣā
12,263.044 kuṇḍadhāra uvāca
12,263.044a māṃ pūjayitvā bhāvena yadi tvaṃ duḥkham āpnuyāḥ
12,263.044c kṛtaṃ mayā bhavet kiṃ te kaś ca te 'nugraho bhavet
12,263.045a paśya paśya ca bhūyas tvaṃ kāmān icchet kathaṃ naraḥ
12,263.045c svargadvāraṃ hi saṃruddhaṃ mānuṣeṣu viśeṣataḥ
12,263.046 bhīṣma uvāca
12,263.046a tato 'paśyat sa kāmaṃ ca krodhaṃ lobhaṃ bhayaṃ madam
12,263.046c nidrāṃ tandrīṃ tathālasyam āvṛtya puruṣān sthitān
12,263.047 kuṇḍadhāra uvāca
12,263.047a etair lokāḥ susaṃruddhā devānāṃ mānuṣād bhayam
12,263.047c tathaiva devavacanād vighnaṃ kurvanti sarvaśaḥ
12,263.048a na devair ananujñātaḥ kaś cid bhavati dhārmikaḥ
12,263.048c eṣa śakto 'si tapasā rājyaṃ dātuṃ dhanāni ca
12,263.049 bhīṣma uvāca
12,263.049a tataḥ papāta śirasā brāhmaṇas toyadhāriṇe
12,263.049c uvāca cainaṃ dharmātmā mahān me 'nugrahaḥ kṛtaḥ
12,263.050a kāmalobhānubandhena purā te yad asūyitam
12,263.050c mayā sneham avijñāya tatra me kṣantum arhasi
12,263.051a kṣāntam eva mayety uktvā kuṇḍadhāro dvijarṣabham
12,263.051c saṃpariṣvajya bāhubhyāṃ tatraivāntaradhīyata
12,263.052a tataḥ sarvān imāṃl lokān brāhmaṇo 'nucacāra ha
12,263.052c kuṇḍadhāraprasādena tapasā yojitaḥ purā
12,263.053a vihāyasā ca gamanaṃ tathā saṃkalpitārthatā
12,263.053c dharmāc chaktyā tathā yogād yā caiva paramā gatiḥ
12,263.054a devatā brāhmaṇāḥ santo yakṣā mānuṣacāraṇāḥ
12,263.054c dhārmikān pūjayantīha na dhanāḍhyān na kāminaḥ
12,263.055a suprasannā hi te devā yat te dharme ratā matiḥ
12,263.055c dhane sukhakalā kā cid dharme tu paramaṃ sukham
12,264.001 yudhiṣṭhira uvāca
12,264.001a bahūnāṃ yajñatapasām ekārthānāṃ pitāmaha
12,264.001c dharmārthaṃ na sukhārthārthaṃ kathaṃ yajñaḥ samāhitaḥ
12,264.002 bhīṣma uvāca
12,264.002a atra te vartayiṣyāmi nāradenānukīrtitam
12,264.002c uñchavṛtteḥ purāvṛttaṃ yajñārthe brāhmaṇasya ha
12,264.003a rāṣṭre dharmottare śreṣṭhe vidarbheṣv abhavad dvijaḥ
12,264.003c uñchavṛttir ṛṣiḥ kaś cid yajñe yajñaṃ samādadhe
12,264.004a śyāmākam aśanaṃ tatra sūryapatnī suvarcalā
12,264.004c tiktaṃ ca virasaṃ śākaṃ tapasā svādutāṃ gatam
12,264.005a upagamya vane pṛthvīṃ sarvabhūtavihiṃsayā
12,264.005c api mūlaphalair ijyo yajñaḥ svargyaḥ paraṃtapa
12,264.006a tasya bhāryā vratakṛśā śuciḥ puṣkaracāriṇī
12,264.006c yajñapatnītvam ānītā satyenānuvidhīyate
12,264.006e sā tu śāpaparitrastā na svabhāvānuvartinī
12,264.007a mayūrajīrṇaparṇānāṃ vastraṃ tasyāś ca parṇinām
12,264.007c akāmāyāḥ kṛtaṃ tatra yajñe hotrānumārgataḥ
12,264.008a śukrasya punar ājātir apadhyānād adharmavit
12,264.008c tasmin vane samīpastho mṛgo 'bhūt sahacārikaḥ
12,264.008e vacobhir abravīt satyaṃ tvayā duṣkṛtakaṃ kṛtam
12,264.009a yadi mantrāṅgahīno 'yaṃ yajño bhavati vaikṛtaḥ
12,264.009c māṃ bhoḥ prakṣipa hotre tvaṃ gaccha svargam atandritaḥ
12,264.010a tatas tu yajñe sāvitrī sākṣāt taṃ saṃnyamantrayat
12,264.010c nimantrayantī pratyuktā na hanyāṃ sahavāsinam
12,264.011a evam uktā nivṛttā sā praviṣṭā yajñapāvakam
12,264.011c kiṃ nu duścaritaṃ yajñe didṛkṣuḥ sā rasātalam
12,264.012a sā tu baddhāñjaliṃ satyam ayācad dhariṇaṃ punaḥ
12,264.012c satyena saṃpariṣvajya saṃdiṣṭo gamyatām iti
12,264.013a tataḥ sa hariṇo gatvā padāny aṣṭau nyavartata
12,264.013c sādhu hiṃsaya māṃ satya hato yāsyāmi sadgatim
12,264.014a paśya hy apsaraso divyā mayā dattena cakṣuṣā
12,264.014c vimānāni vicitrāṇi gandharvāṇāṃ mahātmanām
12,264.015a tataḥ suruciraṃ dṛṣṭvā spṛhālagnena cakṣuṣā
12,264.015c mṛgam ālokya hiṃsāyāṃ svargavāsaṃ samarthayat
12,264.016a sa tu dharmo mṛgo bhūtvā bahuvarṣoṣito vane
12,264.016c tasya niṣkṛtim ādhatta na hy asau yajñasaṃvidhiḥ
12,264.017a tasya tena tu bhāvena mṛgahiṃsātmanas tadā
12,264.017c tapo mahat samucchinnaṃ tasmād dhiṃsā na yajñiyā
12,264.018a tatas taṃ bhagavān dharmo yajñaṃ yājayata svayam
12,264.018c samādhānaṃ ca bhāryāyā lebhe sa tapasā param
12,264.019a ahiṃsā sakalo dharmo hiṃsā yajñe 'samāhitā
12,264.019c satyaṃ te 'haṃ pravakṣyāmi yo dharmaḥ satyavādinām
12,265.001 yudhiṣṭhira uvāca
12,265.001a kathaṃ bhavati pāpātmā kathaṃ dharmaṃ karoti vā
12,265.001c kena nirvedam ādatte mokṣaṃ vā kena gacchati
12,265.002 bhīṣma uvāca
12,265.002a viditāḥ sarvadharmās te sthityartham anupṛcchasi
12,265.002c śṛṇu mokṣaṃ sanirvedaṃ pāpaṃ dharmaṃ ca mūlataḥ
12,265.003a vijñānārthaṃ hi pañcānām icchā pūrvaṃ pravartate
12,265.003c prāpya tāñ jāyate kāmo dveṣo vā bharatarṣabha
12,265.004a tatas tadarthaṃ yatate karma cārabhate punaḥ
12,265.004c iṣṭānāṃ rūpagandhānām abhyāsaṃ ca cikīrṣati
12,265.005a tato rāgaḥ prabhavati dveṣaś ca tadanantaram
12,265.005c tato lobhaḥ prabhavati mohaś ca tadanantaram
12,265.006a lobhamohābhibhūtasya rāgadveṣānvitasya ca
12,265.006c na dharme jāyate buddhir vyājād dharmaṃ karoti ca
12,265.007a vyājena carato dharmam arthavyājo 'pi rocate
12,265.007c vyājena sidhyamāneṣu dhaneṣu kurunandana
12,265.008a tatraiva kurute buddhiṃ tataḥ pāpaṃ cikīrṣati
12,265.008c suhṛdbhir vāryamāṇo 'pi paṇḍitaiś cāpi bhārata
12,265.009a uttaraṃ nyāyasaṃbaddhaṃ bravīti vidhiyojitam
12,265.009c adharmas trividhas tasya vardhate rāgamohajaḥ
12,265.010a pāpaṃ cintayate caiva prabravīti karoti ca
12,265.010c tasyādharmapravṛttasya doṣān paśyanti sādhavaḥ
12,265.011a ekaśīlāś ca mitratvaṃ bhajante pāpakarmiṇaḥ
12,265.011c sa neha sukham āpnoti kuta eva paratra vai
12,265.012a evaṃ bhavati pāpātmā dharmātmānaṃ tu me śṛṇu
12,265.012c yathā kuśaladharmā sa kuśalaṃ pratipadyate
12,265.012d*0720_01 kuśalenaiva dharmeṇa gatim iṣṭāṃ prapadyate
12,265.013a ya etān prajñayā doṣān pūrvam evānupaśyati
12,265.013c kuśalaḥ sukhaduḥkhānāṃ sādhūṃś cāpy upasevate
12,265.014a tasya sādhusamācārād abhyāsāc caiva vardhate
12,265.014c prajñā dharme ca ramate dharmaṃ caivopajīvati
12,265.015a so 'tha dharmād avāpteṣu dhaneṣu kurute manaḥ
12,265.015c tasyaiva siñcate mūlaṃ guṇān paśyati yatra vai
12,265.016a dharmātmā bhavati hy evaṃ mitraṃ ca labhate śubham
12,265.016c sa mitradhanalābhāt tu pretya ceha ca nandati
12,265.017a śabde sparśe tathā rūpe rase gandhe ca bhārata
12,265.017c prabhutvaṃ labhate jantur dharmasyaitat phalaṃ viduḥ
12,265.018a sa dharmasya phalaṃ labdhvā na tṛpyati yudhiṣṭhira
12,265.018b*0721_01 dharme sthitānāṃ kaunteya sarvabhogakriyāsu ca
12,265.018c atṛpyamāṇo nirvedam ādatte jñānacakṣuṣā
12,265.019a prajñācakṣur yadā kāme doṣam evānupaśyati
12,265.019c virajyate tadā kāmān na ca dharmaṃ vimuñcati
12,265.020a sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam
12,265.020c tato mokṣāya yatate nānupāyād upāyataḥ
12,265.021a śanair nirvedam ādatte pāpaṃ karma jahāti ca
12,265.021c dharmātmā caiva bhavati mokṣaṃ ca labhate param
12,265.022a etat te kathitaṃ tāta yan māṃ tvaṃ paripṛcchasi
12,265.022c pāpaṃ dharmaṃ tathā mokṣaṃ nirvedaṃ caiva bhārata
12,265.023a tasmād dharme pravartethāḥ sarvāvasthaṃ yudhiṣṭhira
12,265.023c dharme sthitānāṃ kaunteya siddhir bhavati śāśvatī
12,266.001 yudhiṣṭhira uvāca
12,266.001a mokṣaḥ pitāmahenokta upāyān nānupāyataḥ
12,266.001c tam upāyaṃ yathānyāyaṃ śrotum icchāmi bhārata
12,266.002 bhīṣma uvāca
12,266.002a tvayy evaitan mahāprājña yuktaṃ nipuṇadarśanam
12,266.002c yad upāyena sarvārthān nityaṃ mṛgayase 'nagha
12,266.003a karaṇe ghaṭasya yā buddhir ghaṭotpattau na sānagha
12,266.003c evaṃ dharmābhyupāyeṣu nānyad dharmeṣu kāraṇam
12,266.004a pūrve samudre yaḥ panthā na sa gacchati paścimam
12,266.004c ekaḥ panthā hi mokṣasya tan me vistarataḥ śṛṇu
12,266.005a kṣamayā krodham ucchindyāt kāmaṃ saṃkalpavarjanāt
12,266.005c sattvasaṃsevanād dhīro nidrām ucchetum arhati
12,266.006a apramādād bhayaṃ rakṣec chvāsaṃ kṣetrajñaśīlanāt
12,266.006c icchāṃ dveṣaṃ ca kāmaṃ ca dhairyeṇa vinivartayet
12,266.007a bhramaṃ pramoham āvartam abhyāsād vinivartayet
12,266.007c nidrāṃ ca pratibhāṃ caiva jñānābhyāsena tattvavit
12,266.008a upadravāṃs tathā rogān hitajīrṇamitāśanāt
12,266.008c lobhaṃ mohaṃ ca saṃtoṣād viṣayāṃs tattvadarśanāt
12,266.009a anukrośād adharmaṃ ca jayed dharmam upekṣayā
12,266.009c āyatyā ca jayed āśām arthaṃ saṅgavivarjanāt
12,266.010a anityatvena ca snehaṃ kṣudhaṃ yogena paṇḍitaḥ
12,266.010c kāruṇyenātmano mānaṃ tṛṣṇāṃ ca paritoṣataḥ
12,266.011a utthānena jayet tandrīṃ vitarkaṃ niścayāj jayet
12,266.011c maunena bahubhāṣyaṃ ca śauryeṇa ca bhayaṃ jayet
12,266.012a yacched vāṅmanasī buddhyā tāṃ yacchej jñānacakṣuṣā
12,266.012c jñānam ātmā mahān yacchet taṃ yacchec chāntir ātmanaḥ
12,266.012d*0722_01 jñānam ātmāvabodhena yacched ātmānam ātmanā
12,266.013a tad etad upaśāntena boddhavyaṃ śucikarmaṇā
12,266.013c yogadoṣān samucchidya pañca yān kavayo viduḥ
12,266.014a kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam
12,266.014c parityajya niṣeveta tathemān yogasādhanān
12,266.015a dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā
12,266.015c śaucam āhārataḥ śuddhir indriyāṇāṃ ca saṃyamaḥ
12,266.016a etair vivardhate tejaḥ pāpmānam apahanti ca
12,266.016c sidhyanti cāsya saṃkalpā vijñānaṃ ca pravartate
12,266.017a dhūtapāpaḥ sa tejasvī laghvāhāro jitendriyaḥ
12,266.017c kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam
12,266.018a amūḍhatvam asaṅgitvaṃ kāmakrodhavivarjanam
12,266.018c adainyam anudīrṇatvam anudvego vyavasthitiḥ
12,266.019a eṣa mārgo hi mokṣasya prasanno vimalaḥ śuciḥ
12,266.019c tathā vākkāyamanasāṃ niyamaḥ kāmato 'nyathā
12,267.001 bhīṣma uvāca
12,267.001a atraivodāharantīmam itihāsaṃ purātanam
12,267.001c nāradasya ca saṃvādaṃ devalasyāsitasya ca
12,267.002a āsīnaṃ devalaṃ vṛddhaṃ buddhvā buddhimatāṃ varaḥ
12,267.002c nāradaḥ paripapraccha bhūtānāṃ prabhavāpyayam
12,267.003a kutaḥ sṛṣṭam idaṃ viśvaṃ brahman sthāvarajaṅgamam
12,267.003c pralaye ca kam abhyeti tad bhavān prabravītu me
12,267.004 asita uvāca
12,267.004a yebhyaḥ sṛjati bhūtāni kālo bhāvapracoditaḥ
12,267.004c mahābhūtāni pañceti tāny āhur bhūtacintakāḥ
12,267.005a tebhyaḥ sṛjati bhūtāni kāla ātmapracoditaḥ
12,267.005c etebhyo yaḥ paraṃ brūyād asad brūyād asaṃśayam
12,267.006a viddhi nārada pañcaitāñ śāśvatān acalān dhruvān
12,267.006c mahatas tejaso rāśīn kālaṣaṣṭhān svabhāvataḥ
12,267.007a āpaś caivāntarikṣaṃ ca pṛthivī vāyupāvakau
12,267.007c asiddhiḥ param etebhyo bhūtebhyo muktasaṃśayam
12,267.008a nopapattyā na vā yuktyā tv asad brūyād asaṃśayam
12,267.008c vettha tān abhinirvṛttān ṣaḍ ete yasya rāśayaḥ
12,267.009a pañcaiva tāni kālaś ca bhāvābhāvau ca kevalau
12,267.009c aṣṭau bhūtāni bhūtānāṃ śāśvatāni bhavāpyayau
12,267.010a abhāvād bhāviteṣv eva tebhyaś ca prabhavanty api
12,267.010c vinaṣṭo 'pi ca tāny eva jantur bhavati pañcadhā
12,267.011a tasya bhūmimayo dehaḥ śrotram ākāśasaṃbhavam
12,267.011c sūryaś cakṣur asur vāyur adbhyas tu khalu śoṇitam
12,267.012a cakṣuṣī nāsikākarṇau tvag jihveti ca pañcamī
12,267.012c indriyāṇīndriyārthānāṃ jñānāni kavayo viduḥ
12,267.013a darśanaṃ śravaṇaṃ ghrāṇaṃ sparśanaṃ rasanaṃ tathā
12,267.013c upapattyā guṇān viddhi pañca pañcasu pañcadhā
12,267.014a rūpaṃ gandho rasaḥ sparśaḥ śabdaś caivātha tadguṇāḥ
12,267.014c indriyair upalabhyante pañcadhā pañca pañcabhiḥ
12,267.015a rūpaṃ gandhaṃ rasaṃ sparśaṃ śabdaṃ caitāṃs tu tadguṇān
12,267.015c indriyāṇi na budhyante kṣetrajñas tais tu budhyate
12,267.016a cittam indriyasaṃghātāt paraṃ tasmāt paraṃ manaḥ
12,267.016c manasas tu parā buddhiḥ kṣetrajño buddhitaḥ paraḥ
12,267.017a pūrvaṃ cetayate jantur indriyair viṣayān pṛthak
12,267.017c vicārya manasā paścād atha buddhyā vyavasyati
12,267.017e indriyair upalabdhārthān sarvān yas tv adhyavasyati
12,267.018a cittam indriyasaṃghātaṃ mano buddhiṃ tathāṣṭamīm
12,267.018c aṣṭau jñānendriyāṇy āhur etāny adhyātmacintakāḥ
12,267.019a pāṇipādaṃ ca pāyuś ca mehanaṃ pañcamaṃ mukham
12,267.019c iti saṃśabdyamānāni śṛṇu karmendriyāṇy api
12,267.020a jalpanābhyavahārārthaṃ mukham indriyam ucyate
12,267.020c gamanendriyaṃ tathā pādau karmaṇaḥ karaṇe karau
12,267.021a pāyūpasthau visargārtham indriye tulyakarmaṇī
12,267.021c visarge ca purīṣasya visarge cābhikāmike
12,267.022a balaṃ ṣaṣṭhaṃ ṣaḍ etāni vācā samyag yathāgamam
12,267.022c jñānaceṣṭendriyaguṇāḥ sarve saṃśabditā mayā
12,267.023a indriyāṇāṃ svakarmabhyaḥ śramād uparamo yadā
12,267.023c bhavatīndriyasaṃnyāsād atha svapiti vai naraḥ
12,267.024a indriyāṇāṃ vyuparame mano 'nuparataṃ yadi
12,267.024c sevate viṣayān eva tad vidyāt svapnadarśanam
12,267.025a sāttvikāś caiva ye bhāvās tathā rājasatāmasāḥ
12,267.025c karmayuktān praśaṃsanti sāttvikān itarāṃs tathā
12,267.026a ānandaḥ karmaṇāṃ siddhiḥ pratipattiḥ parā gatiḥ
12,267.026c sāttvikasya nimittāni bhāvān saṃśrayate smṛtiḥ
12,267.027a jantuṣv ekatameṣv evaṃ bhāvā ye vidhim āsthitāḥ
12,267.027c bhāvayor īpsitaṃ nityaṃ pratyakṣagamanaṃ dvayoḥ
12,267.028a indriyāṇi ca bhāvāś ca guṇāḥ saptadaśa smṛtāḥ
12,267.028c teṣām aṣṭādaśo dehī yaḥ śarīre sa śāśvataḥ
12,267.029a atha vā saśarīrās te guṇāḥ sarve śarīriṇām
12,267.029c saṃśritās tadviyoge hi saśarīrā na santi te
12,267.030a atha vā saṃnipāto 'yaṃ śarīraṃ pāñcabhautikam
12,267.030c ekaś ca daśa cāṣṭau ca guṇāḥ saha śarīriṇām
12,267.030e ūṣmaṇā saha viṃśo vā saṃghātaḥ pāñcabhautikaḥ
12,267.031a mahān saṃdhārayaty etac charīraṃ vāyunā saha
12,267.031c tasyāsya bhāvayuktasya nimittaṃ dehabhedane
12,267.032a yathaivotpadyate kiṃ cit pañcatvaṃ gacchate tathā
12,267.032c puṇyapāpavināśānte puṇyapāpasamīritam
12,267.032e dehaṃ viśati kālena tato 'yaṃ karmasaṃbhavam
12,267.033a hitvā hitvā hy ayaṃ praiti dehād dehaṃ kṛtāśrayaḥ
12,267.033c kālasaṃcoditaḥ kṣetrī viśīrṇād vā gṛhād gṛham
12,267.034a tatra naivānutapyante prājñā niścitaniścayāḥ
12,267.034c kṛpaṇās tv anutapyante janāḥ saṃbandhimāninaḥ
12,267.035a na hy ayaṃ kasya cit kaś cin nāsya kaś cana vidyate
12,267.035c bhavaty eko hy ayaṃ nityaṃ śarīre sukhaduḥkhabhāk
12,267.036a naiva saṃjāyate jantur na ca jātu vipadyate
12,267.036c yāti deham ayaṃ bhuktvā kadā cit paramāṃ gatim
12,267.037a puṇyapāpamayaṃ dehaṃ kṣapayan karmasaṃcayāt
12,267.037c kṣīṇadehaḥ punar dehī brahmatvam upagacchati
12,267.038a puṇyapāpakṣayārthaṃ ca sāṃkhyaṃ jñānaṃ vidhīyate
12,267.038c tatkṣaye hy asya paśyanti brahmabhāve parāṃ gatim
12,268.001 yudhiṣṭhira uvāca
12,268.001a bhrātaraḥ pitaraḥ putrā jñātayaḥ suhṛdas tathā
12,268.001c arthahetor hatāḥ krūrair asmābhiḥ pāpabuddhibhiḥ
12,268.002a yeyam arthodbhavā tṛṣṇā katham etāṃ pitāmaha
12,268.002c nivartayema pāpaṃ hi tṛṣṇayā kāritā vayam
12,268.003 bhīṣma uvāca
12,268.003a atrāpy udāharantīmam itihāsaṃ purātanam
12,268.003c gītaṃ videharājena māṇḍavyāyānupṛcchate
12,268.004a susukhaṃ bata jīvāmi yasya me nāsti kiṃ cana
12,268.004c mithilāyāṃ pradīptāyāṃ na me dahyati kiṃ cana
12,268.005a arthāḥ khalu samṛddhā hi bāḍhaṃ duḥkhaṃ vijānatām
12,268.005c asamṛddhās tv api sadā mohayanty avicakṣaṇān
12,268.006a yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham
12,268.006c tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām
12,268.007a yathaiva śṛṅgaṃ goḥ kāle vardhamānasya vardhate
12,268.007c tathaiva tṛṣṇā vittena vardhamānena vardhate
12,268.008a kiṃ cid eva mamatvena yadā bhavati kalpitam
12,268.008c tad eva paritāpāya nāśe saṃpadyate punaḥ
12,268.009a na kāmān anurudhyeta duḥkhaṃ kāmeṣu vai ratiḥ
12,268.009c prāpyārtham upayuñjīta dharme kāmaṃ vivarjayet
12,268.010a vidvān sarveṣu bhūteṣu vyāghramāṃsopamo bhavet
12,268.010c kṛtakṛtyo viśuddhātmā sarvaṃ tyajati vai saha
12,268.011a ubhe satyānṛte tyaktvā śokānandau priyāpriye
12,268.011c bhayābhaye ca saṃtyajya saṃpraśānto nirāmayaḥ
12,268.012a yā dustyajā durmatibhir yā na jīryati jīryataḥ
12,268.012c yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham
12,268.013a cāritram ātmanaḥ paśyaṃś candraśuddham anāmayam
12,268.013c dharmātmā labhate kīrtiṃ pretya ceha yathāsukham
12,268.014a rājñas tad vacanaṃ śrutvā prītimān abhavad dvijaḥ
12,268.014c pūjayitvā ca tad vākyaṃ māṇḍavyo mokṣam āśritaḥ
12,269.001 yudhiṣṭhira uvāca
12,269.001a kiṃśīlaḥ kiṃsamācāraḥ kiṃvidyaḥ kiṃparāyaṇaḥ
12,269.001c prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam
12,269.002 bhīṣma uvāca
12,269.002a mokṣadharmeṣu nirato laghvāhāro jitendriyaḥ
12,269.002c prāpnoti paramaṃ sthānaṃ yat paraṃ prakṛter dhruvam
12,269.002d*0723_01 atrāpy udāharantīmam itihāsaṃ purātanam
12,269.002d*0723_02 hārītena purā gītaṃ tan nibodha yudhiṣṭhira
12,269.003a svagṛhād abhiniḥsṛtya lābhālābhe samo muniḥ
12,269.003c samupoḍheṣu kāmeṣu nirapekṣaḥ parivrajet
12,269.004a na cakṣuṣā na manasā na vācā dūṣayed api
12,269.004c na pratyakṣaṃ parokṣaṃ vā dūṣaṇaṃ vyāharet kva cit
12,269.005a na hiṃsyāt sarvabhūtāni maitrāyaṇagatiś caret
12,269.005c nedaṃ jīvitam āsādya vairaṃ kurvīta kena cit
12,269.006a ativādāṃs titikṣeta nābhimanyet kathaṃ cana
12,269.006c krodhyamānaḥ priyaṃ brūyād ākruṣṭaḥ kuśalaṃ vadet
12,269.007a pradakṣiṇaṃ prasavyaṃ ca grāmamadhye na cācaret
12,269.007c bhaikṣacaryām anāpanno na gacchet pūrvaketitaḥ
12,269.008a avakīrṇaḥ suguptaś ca na vācā hy apriyaṃ vadet
12,269.008c mṛduḥ syād apratikrūro visrabdhaḥ syād aroṣaṇaḥ
12,269.009a vidhūme nyastamusale vyaṅgāre bhuktavaj jane
12,269.009c atīte pātrasaṃcāre bhikṣāṃ lipseta vai muniḥ
12,269.010a anuyātrikam arthasya mātrālābheṣv anādṛtaḥ
12,269.010c alābhe na vihanyeta lābhaś cainaṃ na harṣayet
12,269.011a lābhaṃ sādhāraṇaṃ necchen na bhuñjītābhipūjitaḥ
12,269.011c abhipūjitalābhaṃ hi jugupsetaiva tādṛśaḥ
12,269.012a na cānnadoṣān nindeta na guṇān abhipūjayet
12,269.012c śayyāsane vivikte ca nityam evābhipūjayet
12,269.013a śūnyāgāraṃ vṛkṣamūlam araṇyam atha vā guhām
12,269.013c ajñātacaryāṃ gatvānyāṃ tato 'nyatraiva saṃviśet
12,269.014a anurodhavirodhābhyāṃ samaḥ syād acalo dhruvaḥ
12,269.014c sukṛtaṃ duṣkṛtaṃ cobhe nānurudhyeta karmaṇi
12,269.014d*0724_01 nityatṛptaḥ susaṃtuṣṭaḥ prasannavadanendriyaḥ
12,269.014d*0724_02 dhyānajapyaparo maunī vairāgyaṃ samupāśritaḥ
12,269.014d*0724_03 asvantaṃ bhautikaṃ sargaṃ paśyan bhūtātmikāṃ gatim
12,269.014d*0724_04 niḥspṛhaḥ samadarśī ca pakvāpakvena vartayan
12,269.014d*0724_05 ātmārāmaḥ praśāntātmā laghvāhāro nirāmayaḥ
12,269.015a vāco vegaṃ manasaḥ krodhavegaṃ; vivitsāvegam udaropasthavegam
12,269.015c etān vegān vinayed vai tapasvī; nindā cāsya hṛdayaṃ nopahanyāt
12,269.016a madhyastha eva tiṣṭheta praśaṃsānindayoḥ samaḥ
12,269.016c etat pavitraṃ paramaṃ parivrājaka āśrame
12,269.017a mahātmā suvrato dāntaḥ sarvatraivānapāśritaḥ
12,269.017c apūrvacārakaḥ saumyo aniketaḥ samāhitaḥ
12,269.018a vānaprasthagṛhasthābhyāṃ na saṃsṛjyeta karhi cit
12,269.018c ajñātalipsāṃ lipseta na cainaṃ harṣa āviśet
12,269.019a vijānatāṃ mokṣa eṣa śramaḥ syād avijānatām
12,269.019c mokṣayānam idaṃ kṛtsnaṃ viduṣāṃ hārito 'bravīt
12,269.020a abhayaṃ sarvabhūtebhyo dattvā yaḥ pravrajed gṛhāt
12,269.020c lokās tejomayās tasya tathānantyāya kalpate
12,270.001 yudhiṣṭhira uvāca
12,270.001a dhanyā dhanyā iti janāḥ sarve 'smān pravadanty uta
12,270.001c na duḥkhitataraḥ kaś cit pumān asmābhir asti ha
12,270.002a lokasaṃbhāvitair duḥkhaṃ yat prāptaṃ kurusattama
12,270.002c prāpya jātiṃ manuṣyeṣu devair api pitāmaha
12,270.003a kadā vayaṃ kariṣyāmaḥ saṃnyāsaṃ duḥkhasaṃjñakam
12,270.003c duḥkham etac charīrāṇāṃ dhāraṇaṃ kurusattama
12,270.004a vimuktāḥ saptadaśabhir hetubhūtaiś ca pañcabhiḥ
12,270.004c indriyārthair guṇaiś caiva aṣṭābhiḥ prapitāmaha
12,270.005a na gacchanti punarbhāvaṃ munayaḥ saṃśitavratāḥ
12,270.005c kadā vayaṃ bhaviṣyāmo rājyaṃ hitvā paraṃtapa
12,270.006 bhīṣma uvāca
12,270.006a nāsty anantaṃ mahārāja sarvaṃ saṃkhyānagocaram
12,270.006c punarbhāvo 'pi saṃkhyāto nāsti kiṃ cid ihācalam
12,270.007a na cāpi gamyate rājan naiṣa doṣaḥ prasaṅgataḥ
12,270.007c udyogād eva dharmajña kālenaiva gamiṣyatha
12,270.008a īśo 'yaṃ satataṃ dehī nṛpate puṇyapāpayoḥ
12,270.008c tata eva samutthena tamasā rudhyate 'pi ca
12,270.009a yathāñjanamayo vāyuḥ punar mānaḥśilaṃ rajaḥ
12,270.009c anupraviśya tadvarṇo dṛśyate rañjayan diśaḥ
12,270.010a tathā karmaphalair dehī rañjitas tamasāvṛtaḥ
12,270.010c vivarṇo varṇam āśritya deheṣu parivartate
12,270.011a jñānena hi yadā jantur ajñānaprabhavaṃ tamaḥ
12,270.011c vyapohati tadā brahma prakāśeta sanātanam
12,270.012a ayatnasādhyaṃ munayo vadanti; ye cāpi muktās ta upāsitavyāḥ
12,270.012c tvayā ca lokena ca sāmareṇa; tasmān na śāmyanti maharṣisaṃghāḥ
12,270.013a asminn arthe purā gītaṃ śṛṇuṣvaikamanā nṛpa
12,270.013c yathā daityena vṛtreṇa bhraṣṭaiśvaryeṇa ceṣṭitam
12,270.014a nirjitenāsahāyena hṛtarājyena bhārata
12,270.014c aśocatā śatrumadhye buddhim āsthāya kevalām
12,270.015a bhraṣṭaiśvaryaṃ purā vṛtram uśanā vākyam abravīt
12,270.015c kaccit parājitasyādya na vyathā te 'sti dānava
12,270.016 vṛtra uvāca
12,270.016a satyena tapasā caiva viditvā saṃkṣayaṃ hy aham
12,270.016c na śocāmi na hṛṣyāmi bhūtānām āgatiṃ gatim
12,270.017a kālasaṃcoditā jīvā majjanti narake 'vaśāḥ
12,270.017c paridṛṣṭāni sarvāṇi divyāny āhur manīṣiṇaḥ
12,270.018a kṣapayitvā tu taṃ kālaṃ gaṇitaṃ kālacoditāḥ
12,270.018c sāvaśeṣeṇa kālena saṃbhavanti punaḥ punaḥ
12,270.019a tiryagyonisahasrāṇi gatvā narakam eva ca
12,270.019c nirgacchanty avaśā jīvāḥ kālabandhanabandhanāḥ
12,270.020a evaṃ saṃsaramāṇāni jīvāny aham adṛṣṭavān
12,270.020c yathā karma tathā lābha iti śāstranidarśanam
12,270.021a tiryag gacchanti narakaṃ mānuṣyaṃ daivam eva ca
12,270.021c sukhaduḥkhe priyadveṣye caritvā pūrvam eva ca
12,270.022a kṛtāntavidhisaṃyuktaṃ sarvalokaḥ prapadyate
12,270.022c gataṃ gacchanti cādhvānaṃ sarvabhūtāni sarvadā
12,270.023 bhīṣma uvāca
12,270.023a kālasaṃkhyānasaṃkhyātaṃ sṛṣṭisthitiparāyaṇam
12,270.023c taṃ bhāṣamāṇaṃ bhagavān uśanā pratyabhāṣata
12,270.023e bhīmān duṣṭapralāpāṃs tvaṃ tāta kasmāt prabhāṣase
12,270.024 vṛtra uvāca
12,270.024a pratyakṣam etad bhavatas tathānyeṣāṃ manīṣiṇām
12,270.024c mayā yaj jayalubdhena purā taptaṃ mahat tapaḥ
12,270.025a gandhān ādāya bhūtānāṃ rasāṃś ca vividhān api
12,270.025c avardhaṃ trīn samākramya lokān vai svena tejasā
12,270.026a jvālāmālāparikṣipto vaihāyasacaras tathā
12,270.026c ajeyaḥ sarvabhūtānām āsaṃ nityam apetabhīḥ
12,270.027a aiśvaryaṃ tapasā prāptaṃ bhraṣṭaṃ tac ca svakarmabhiḥ
12,270.027c dhṛtim āsthāya bhagavan na śocāmi tatas tv aham
12,270.028a yuyutsatā mahendreṇa purā sārdhaṃ mahātmanā
12,270.028c tato me bhagavān dṛṣṭo harir nārāyaṇaḥ prabhuḥ
12,270.029a vaikuṇṭhaḥ puruṣo viṣṇuḥ śuklo 'nantaḥ sanātanaḥ
12,270.029c muñjakeśo hariśmaśruḥ sarvabhūtapitāmahaḥ
12,270.030a nūnaṃ tu tasya tapasaḥ sāvaśeṣaṃ mamāsti vai
12,270.030c yad ahaṃ praṣṭum icchāmi bhavantaṃ karmaṇaḥ phalam
12,270.031a aiśvaryaṃ vai mahad brahman kasmin varṇe pratiṣṭhitam
12,270.031c nivartate cāpi punaḥ katham aiśvaryam uttamam
12,270.032a kasmād bhūtāni jīvanti pravartante 'tha vā punaḥ
12,270.032c kiṃ vā phalaṃ paraṃ prāpya jīvas tiṣṭhati śāśvataḥ
12,270.033a kena vā karmaṇā śakyam atha jñānena kena vā
12,270.033c brahmarṣe tat phalaṃ prāptuṃ tan me vyākhyātum arhasi
12,270.034a itīdam uktaḥ sa munis tadānīṃ; pratyāha yat tac chṛṇu rājasiṃha
12,270.034c mayocyamānaṃ puruṣarṣabha tvam; ananyacittaḥ saha sodarīyaiḥ
12,271.001 uśanovāca
12,271.001a namas tasmai bhagavate devāya prabhaviṣṇave
12,271.001c yasya pṛthvītalaṃ tāta sākāśaṃ bāhugocaram
12,271.002a mūrdhā yasya tv anantaṃ ca sthānaṃ dānavasattama
12,271.002c tasyāhaṃ te pravakṣyāmi viṣṇor māhātmyam uttamam
12,271.003 bhīṣma uvāca
12,271.003a tayoḥ saṃvadator evam ājagāma mahāmuniḥ
12,271.003c sanatkumāro dharmātmā saṃśayacchedanāya vai
12,271.004a sa pūjito 'surendreṇa muninośanasā tathā
12,271.004c niṣasādāsane rājan mahārhe munipuṃgavaḥ
12,271.005a tam āsīnaṃ mahāprājñam uśanā vākyam abravīt
12,271.005c brūhy asmai dānavendrāya viṣṇor māhātmyam uttamam
12,271.006a sanatkumāras tu tataḥ śrutvā prāha vaco 'rthavat
12,271.006c viṣṇor māhātmyasaṃyuktaṃ dānavendrāya dhīmate
12,271.007a śṛṇu sarvam idaṃ daitya viṣṇor māhātmyam uttamam
12,271.007c viṣṇau jagat sthitaṃ sarvam iti viddhi paraṃtapa
12,271.008a sṛjaty eṣa mahābāho bhūtagrāmaṃ carācaram
12,271.008c eṣa cākṣipate kāle kāle visṛjate punaḥ
12,271.008e asmin gacchanti vilayam asmāc ca prabhavanty uta
12,271.009a naiṣa dānavatā śakyas tapasā naiva cejyayā
12,271.009c saṃprāptum indriyāṇāṃ tu saṃyamenaiva śakyate
12,271.010a bāhye cābhyantare caiva karmaṇā manasi sthitaḥ
12,271.010c nirmalīkurute buddhyā so 'mutrānantyam aśnute
12,271.011a yathā hiraṇyakartā vai rūpyam agnau viśodhayet
12,271.011c bahuśo 'tiprayatnena mahatātmakṛtena ha
12,271.012a tadvaj jātiśatair jīvaḥ śudhyate 'lpena karmaṇā
12,271.012c yatnena mahatā caivāpy ekajātau viśudhyate
12,271.013a līlayālpaṃ yathā gātrāt pramṛjyād ātmano rajaḥ
12,271.013c bahu yatnena mahatā doṣanirharaṇaṃ tathā
12,271.014a yathā cālpena mālyena vāsitaṃ tilasarṣapam
12,271.014c na muñcati svakaṃ gandhaṃ tadvat sūkṣmasya darśanam
12,271.015a tad eva bahubhir mālyair vāsyamānaṃ punaḥ punaḥ
12,271.015c vimuñcati svakaṃ gandhaṃ mālyagandhe 'vatiṣṭhati
12,271.016a evaṃ jātiśatair yukto guṇair eva prasaṅgiṣu
12,271.016c buddhyā nivartate doṣo yatnenābhyāsajena vai
12,271.017a karmaṇā svena raktāni viraktāni ca dānava
12,271.017c yathā karmaviśeṣāṃś ca prāpnuvanti tathā śṛṇu
12,271.018a yathā ca saṃpravartante yasmiṃs tiṣṭhanti vā vibho
12,271.018c tat te 'nupūrvyā vyākhyāsye tad ihaikamanāḥ śṛṇu
12,271.019a anādinidhanaḥ śrīmān harir nārāyaṇaḥ prabhuḥ
12,271.019c sa vai sṛjati bhūtāni sthāvarāṇi carāṇi ca
12,271.020a eṣa sarveṣu bhūteṣu kṣaraś cākṣara eva ca
12,271.020c ekādaśavikārātmā jagat pibati raśmibhiḥ
12,271.021a pādau tasya mahīṃ viddhi mūrdhānaṃ divam eva ca
12,271.021c bāhavas tu diśo daitya śrotram ākāśam eva ca
12,271.022a tasya tejomayaḥ sūryo manaś candramasi sthitam
12,271.022c buddhir jñānagatā nityaṃ rasas tv apsu pravartate
12,271.023a bhruvor anantarās tasya grahā dānavasattama
12,271.023c nakṣatracakraṃ netrābhyāṃ pādayor bhūś ca dānava
12,271.023d*0725_01 taṃ viśvabhūtaṃ viśvādiṃ paramaṃ viddhi ceśvaram
12,271.023d*0726_01 pādayor bhūḥ sapātāḷā hṛtasūryasyaiva maṇḍalam
12,271.024a rajas tamaś ca sattvaṃ ca viddhi nārāyaṇātmakam
12,271.024c so ''śramāṇāṃ mukhaṃ tāta karmaṇas tat phalaṃ viduḥ
12,271.025a akarmaṇaḥ phalaṃ caiva sa eva param avyayaḥ
12,271.025c chandāṃsi tasya romāṇi akṣaraṃ ca sarasvatī
12,271.026a bahvāśrayo bahumukho dharmo hṛdi samāśritaḥ
12,271.026c sa brahmaparamo dharmas tapaś ca sad asac ca saḥ
12,271.027a śrutiśāstragrahopetaḥ ṣoḍaśartvikkratuś ca saḥ
12,271.027c pitāmahaś ca viṣṇuś ca so 'śvinau sa puraṃdaraḥ
12,271.028a mitraś ca varuṇaś caiva yamo 'tha dhanadas tathā
12,271.028c te pṛthagdarśanās tasya saṃvidanti tathaikatām
12,271.028e ekasya viddhi devasya sarvaṃ jagad idaṃ vaśe
12,271.029a nānābhūtasya daityendra tasyaikatvaṃ vadaty ayam
12,271.029c jantuḥ paśyati jñānena tataḥ sattvaṃ prakāśate
12,271.030a saṃhāravikṣepasahasrakoṭīs; tiṣṭhanti jīvāḥ pracaranti cānye
12,271.030c prajāvisargasya ca pārimāṇyaṃ; vāpīsahasrāṇi bahūni daitya
12,271.031a vāpyaḥ punar yojanavistṛtās tāḥ; krośaṃ ca gambhīratayāvagāḍhāḥ
12,271.031c āyāmataḥ pañcaśatāś ca sarvāḥ; pratyekaśo yojanataḥ pravṛddhāḥ
12,271.032a vāpyā jalaṃ kṣipyati vālakoṭyā; tv ahnā sakṛc cāpy atha na dvitīyam
12,271.032c tāsāṃ kṣaye viddhi kṛtaṃ visargaṃ; saṃhāram ekaṃ ca tathā prajānām
12,271.033a ṣaḍ jīvavarṇāḥ paramaṃ pramāṇaṃ; kṛṣṇo dhūmro nīlam athāsya madhyam
12,271.033c raktaṃ punaḥ sahyataraṃ sukhaṃ tu; hāridravarṇaṃ susukhaṃ ca śuklam
12,271.034a paraṃ tu śuklaṃ vimalaṃ viśokaṃ; gataklamaṃ sidhyati dānavendra
12,271.034c gatvā tu yoniprabhavāni daitya; sahasraśaḥ siddhim upaiti jīvaḥ
12,271.035a gatiṃ ca yāṃ darśanam āha devo; gatvā śubhaṃ darśanam eva cāha
12,271.035c gatiḥ punar varṇakṛtā prajānāṃ; varṇas tathā kālakṛto 'surendra
12,271.036a śataṃ sahasrāṇi caturdaśeha; parā gatir jīvaguṇasya daitya
12,271.036b*0727_01 atiprasakto nirayāc ca daitya
12,271.036b*0727_02 tatas tataḥ saṃparivartate ca
12,271.036c ārohaṇaṃ tat kṛtam eva viddhi; sthānaṃ tathā niḥsaraṇaṃ ca teṣām
12,271.037a kṛṣṇasya varṇasya gatir nikṛṣṭā; sa majjate narake pacyamānaḥ
12,271.037c sthānaṃ tathā durgatibhis tu tasya; prajāvisargān subahūn vadanti
12,271.038a śataṃ sahasrāṇi tataś caritvā; prāpnoti varṇaṃ haritaṃ tu paścāt
12,271.038c sa caiva tasmin nivasaty anīśo; yugakṣaye tamasā saṃvṛtātmā
12,271.039a sa vai yadā sattvaguṇena yuktas; tamo vyapohan ghaṭate svabuddhyā
12,271.039c sa lohitaṃ varṇam upaiti nīlo; manuṣyaloke parivartate ca
12,271.040a sa tatra saṃhāravisargam eva; svakarmajair bandhanaiḥ kliśyamānaḥ
12,271.040c tataḥ sa hāridram upaiti varṇaṃ; saṃhāravikṣepaśate vyatīte
12,271.041a hāridravarṇas tu prajāvisargān; sahasraśas tiṣṭhati saṃcaran vai
12,271.041c avipramukto niraye ca daitya; tataḥ sahasrāṇi daśāparāṇi
12,271.042a gatīḥ sahasrāṇi ca pañca tasya; catvāri saṃvartakṛtāni caiva
12,271.042c vimuktam enaṃ nirayāc ca viddhi; sarveṣu cānyeṣu ca saṃbhaveṣu
12,271.043a sa devaloke viharaty abhīkṣṇaṃ; tataś cyuto mānuṣatām upaiti
12,271.043c saṃhāravikṣepaśatāni cāṣṭau; martyeṣu tiṣṭhann amṛtatvam eti
12,271.044a so 'smād atha bhraśyati kālayogāt; kṛṣṇe tale tiṣṭhati sarvakaṣṭe
12,271.044c yathā tv ayaṃ sidhyati jīvalokas; tat te 'bhidhāsyāmy asurapravīra
12,271.045a daivāni sa vyūhaśatāni sapta; rakto haridro 'tha tathaiva śuklaḥ
12,271.045c saṃśritya saṃdhāvati śuklam etam; aṣṭāparān arcyatamān sa lokān
12,271.046a aṣṭau ca ṣaṣṭiṃ ca śatāni yāni; manoviruddhāni mahādyutīnām
12,271.046c śuklasya varṇasya parā gatir yā; trīṇy eva ruddhāni mahānubhāva
12,271.047a saṃhāravikṣepam aniṣṭam ekaṃ; catvāri cānyāni vasaty anīśaḥ
12,271.047c ṣaṣṭhasya varṇasya parā gatir yā; siddhā viśiṣṭasya gataklamasya
12,271.048a saptottaraṃ teṣu vasaty anīśaḥ; saṃhāravikṣepaśataṃ saśeṣam
12,271.048c tasmād upāvṛtya manuṣyaloke; tato mahān mānuṣatām upaiti
12,271.049a tasmād upāvṛtya tataḥ krameṇa; so 'gre sma saṃtiṣṭhati bhūtasargam
12,271.049c sa saptakṛtvaś ca paraiti lokān; saṃhāravikṣepakṛtapravāsaḥ
12,271.050a saptaiva saṃhāram upaplavāni; saṃbhāvya saṃtiṣṭhati siddhaloke
12,271.050c tato 'vyayaṃ sthānam anantam eti; devasya viṣṇor atha brahmaṇaś ca
12,271.050e śeṣasya caivātha narasya caiva; devasya viṣṇoḥ paramasya caiva
12,271.051a saṃhārakāle paridagdhakāyā; brahmāṇam āyānti sadā prajā hi
12,271.051c ceṣṭātmano devagaṇāś ca sarve; ye brahmalokād amarāḥ sma te 'pi
12,271.052a prajāvisargaṃ tu saśeṣakālaṃ; sthānāni svāny eva saranti jīvāḥ
12,271.052c niḥśeṣāṇāṃ tat padaṃ yānti cānte; sarvāpadā ye sadṛśā manuṣyāḥ
12,271.053a ye tu cyutāḥ siddhalokāt krameṇa; teṣāṃ gatiṃ yānti tathānupūrvyā
12,271.053c jīvāḥ pare tadbalaveṣarūpā; vidhiṃ svakaṃ yānti viparyayeṇa
12,271.054a sa yāvad evāsti saśeṣabhukte; prajāś ca devyau ca tathaiva śukle
12,271.054c tāvat tadā teṣu viśuddhabhāvaḥ; saṃyamya pañcendriyarūpam etat
12,271.055a śuddhāṃ gatiṃ tāṃ paramāṃ paraiti; śuddhena nityaṃ manasā vicinvan
12,271.055c tato 'vyayaṃ sthānam upaiti brahma; duṣprāpam abhyeti sa śāśvataṃ vai
12,271.055e ity etad ākhyātam ahīnasattva; nārāyaṇasyeha balaṃ mayā te
12,271.056 vṛtra uvāca
12,271.056*0728_01 evaṃ sa devo bhagavān uvāca
12,271.056*0728_02 sanatkumāro madhurābhibhāṣī
12,271.056a evaṃ gate me na viṣādo 'sti kaś cit; samyak ca paśyāmi vacas tavaitat
12,271.056c śrutvā ca te vācam adīnasattva; vikalmaṣo 'smy adya tathā vipāpmā
12,271.057a pravṛttam etad bhagavan maharṣe; mahādyuteś cakram anantavīryam
12,271.057c viṣṇor anantasya sanātanaṃ tat; sthānaṃ sargā yatra sarve pravṛttāḥ
12,271.057e sa vai mahātmā puruṣottamo vai; tasmiñ jagat sarvam idaṃ pratiṣṭhitam
12,271.058 bhīṣma uvāca
12,271.058a evam uktvā sa kaunteya vṛtraḥ prāṇān avāsṛjat
12,271.058c yojayitvā tathātmānaṃ paraṃ sthānam avāptavān
12,271.059 yudhiṣṭhira uvāca
12,271.059a ayaṃ sa bhagavān devaḥ pitāmaha janārdanaḥ
12,271.059c sanatkumāro vṛtrāya yat tad ākhyātavān purā
12,271.060 bhīṣma uvāca
12,271.060a mūlasthāyī sa bhagavān svenānantena tejasā
12,271.060c tatsthaḥ sṛjati tān bhāvān nānārūpān mahātapāḥ
12,271.061a turīyārdhena tasyemaṃ viddhi keśavam acyutam
12,271.061b*0729_01 turīyārdhena brahmāṇaṃ tasya viddhi mahātmanaḥ
12,271.061c turīyārdhena lokāṃs trīn bhāvayaty eṣa buddhimān
12,271.062a arvāk sthitas tu yaḥ sthāyī kalpānte parivartate
12,271.062c sa śete bhagavān apsu yo 'sāv atibalaḥ prabhuḥ
12,271.062e tān vidhātā prasannātmā lokāṃś carati śāśvatān
12,271.063a sarvāṇy aśūnyāni karoty anantaḥ; sanatkumāraḥ saṃcarate ca lokān
12,271.063c sa cāniruddhaḥ sṛjate mahātmā; tatsthaṃ jagat sarvam idaṃ vicitram
12,271.064 yudhiṣṭhira uvāca
12,271.064a vṛtreṇa paramārthajña dṛṣṭā manye ''tmano gatiḥ
12,271.064c śubhā tasmāt sa sukhito na śocati pitāmaha
12,271.065a śuklaḥ śuklābhijātīyaḥ sādhyo nāvartate 'nagha
12,271.065c tiryaggateś ca nirmukto nirayāc ca pitāmaha
12,271.066a hāridravarṇe rakte vā vartamānas tu pārthiva
12,271.066c tiryag evānupaśyeta karmabhis tāmasair vṛtaḥ
12,271.067a vayaṃ tu bhṛśam āpannā raktāḥ kaṣṭamukhe 'sukhe
12,271.067c kāṃ gatiṃ pratipatsyāmo nīlāṃ kṛṣṇādhamām atha
12,271.068 bhīṣma uvāca
12,271.068a śuddhābhijanasaṃpannāḥ pāṇḍavāḥ saṃśitavratāḥ
12,271.068c vihṛtya devalokeṣu punar mānuṣyam eṣyatha
12,271.069a prajāvisargaṃ ca sukhena kāle; pratyetya deveṣu sukhāni bhuktvā
12,271.069c sukhena saṃyāsyatha siddhasaṃkhyāṃ; mā vo bhayaṃ bhūd vimalāḥ stha sarve
12,272.001 yudhiṣṭhira uvāca
12,272.001a aho dharmiṣṭhatā tāta vṛtrasyāmitatejasaḥ
12,272.001c yasya vijñānam atulaṃ viṣṇor bhaktiś ca tādṛśī
12,272.002a durvijñeyam idaṃ tāta viṣṇor amitatejasaḥ
12,272.002c kathaṃ vā rājaśārdūla padaṃ taj jñātavān asau
12,272.003a bhavatā kathitaṃ hy etac chraddadhe cāham acyuta
12,272.003c bhūyas tu me samutpannā buddhir avyaktadarśanāt
12,272.004a kathaṃ vinihato vṛtraḥ śakreṇa bharatarṣabha
12,272.004c dharmiṣṭho viṣṇubhaktaś ca tattvajñaś ca padānvaye
12,272.005a etan me saṃśayaṃ brūhi pṛcchato bharatarṣabha
12,272.005c vṛtras tu rājaśārdūla yathā śakreṇa nirjitaḥ
12,272.006a yathā caivābhavad yuddhaṃ tac cācakṣva pitāmaha
12,272.006c vistareṇa mahābāho paraṃ kautūhalaṃ hi me
12,272.007 bhīṣma uvāca
12,272.007a rathenendraḥ prayāto vai sārdhaṃ suragaṇaiḥ purā
12,272.007c dadarśāthāgrato vṛtraṃ viṣṭhitaṃ parvatopamam
12,272.008a yojanānāṃ śatāny ūrdhvaṃ pañcocchritam ariṃdama
12,272.008c śatāni vistareṇātha trīṇy evābhyadhikāni tu
12,272.009a tat prekṣya tādṛśaṃ rūpaṃ trailokyenāpi durjayam
12,272.009c vṛtrasya devāḥ saṃtrastā na śāntim upalebhire
12,272.010a śakrasya tu tadā rājann ūrustambho vyajāyata
12,272.010c bhayād vṛtrasya sahasā dṛṣṭvā tad rūpam uttamam
12,272.011a tato nādaḥ samabhavad vāditrāṇāṃ ca nisvanaḥ
12,272.011c devāsurāṇāṃ sarveṣāṃ tasmin yuddha upasthite
12,272.012a atha vṛtrasya kauravya dṛṣṭvā śakram upasthitam
12,272.012c na saṃbhramo na bhīḥ kā cid āsthā vā samajāyata
12,272.013a tataḥ samabhavad yuddhaṃ trailokyasya bhayaṃkaram
12,272.013c śakrasya ca surendrasya vṛtrasya ca mahātmanaḥ
12,272.014a asibhiḥ paṭṭiśaiḥ śūlaiḥ śaktitomaramudgaraiḥ
12,272.014c śilābhir vividhābhiś ca kārmukaiś ca mahāsvanaiḥ
12,272.015a astraiś ca vividhair divyaiḥ pāvakolkābhir eva ca
12,272.015c devāsurais tataḥ sainyaiḥ sarvam āsīt samākulam
12,272.016a pitāmahapurogāś ca sarve devagaṇās tathā
12,272.016c ṛṣayaś ca mahābhāgās tad yuddhaṃ draṣṭum āgaman
12,272.017a vimānāgryair mahārāja siddhāś ca bharatarṣabha
12,272.017c gandharvāś ca vimānāgryair apsarobhiḥ samāgaman
12,272.018a tato 'ntarikṣam āvṛtya vṛtro dharmabhṛtāṃ varaḥ
12,272.018c aśmavarṣeṇa devendraṃ parvatāt samavākirat
12,272.019a tato devagaṇāḥ kruddhāḥ sarvataḥ śastravṛṣṭibhiḥ
12,272.019c aśmavarṣam apohanta vṛtrapreritam āhave
12,272.020a vṛtraś ca kuruśārdūla mahāmāyo mahābalaḥ
12,272.020c mohayām āsa devendraṃ māyāyuddhena sarvataḥ
12,272.021a tasya vṛtrārditasyātha moha āsīc chatakratoḥ
12,272.021c rathaṃtareṇa taṃ tatra vasiṣṭhaḥ samabodhayat
12,272.022 vasiṣṭha uvāca
12,272.022a devaśreṣṭho 'si devendra surārivinibarhaṇa
12,272.022c trailokyabalasaṃyuktaḥ kasmāc chakra viṣīdasi
12,272.023a eṣa brahmā ca viṣṇuś ca śivaś caiva jagatprabhuḥ
12,272.023c somaś ca bhagavān devaḥ sarve ca paramarṣayaḥ
12,272.023d*0730_01 samudvignaṃ samīkṣya tvāṃ svastīty ūcur jayāya te
12,272.024a mā kārṣīḥ kaśmalaṃ śakra kaś cid evetaro yathā
12,272.024c āryāṃ yuddhe matiṃ kṛtvā jahi śatruṃ sureśvara
12,272.025a eṣa lokagurus tryakṣaḥ sarvalokanamaskṛtaḥ
12,272.025c nirīkṣate tvāṃ bhagavāṃs tyaja mohaṃ sureśvara
12,272.026a ete brahmarṣayaś caiva bṛhaspatipurogamāḥ
12,272.026c stavena śakra divyena stuvanti tvāṃ jayāya vai
12,272.027 bhīṣma uvāca
12,272.027a evaṃ saṃbodhyamānasya vasiṣṭhena mahātmanā
12,272.027c atīva vāsavasyāsīd balam uttamatejasaḥ
12,272.028a tato buddhim upāgamya bhagavān pākaśāsanaḥ
12,272.028c yogena mahatā yuktas tāṃ māyāṃ vyapakarṣata
12,272.029a tato 'ṅgiraḥsutaḥ śrīmāṃs te caiva paramarṣayaḥ
12,272.029c dṛṣṭvā vṛtrasya vikrāntam upagamya maheśvaram
12,272.029e ūcur vṛtravināśārthaṃ lokānāṃ hitakāmyayā
12,272.030a tato bhagavatas tejo jvaro bhūtvā jagatpateḥ
12,272.030c samāviśan mahāraudraṃ vṛtraṃ daityavaraṃ tadā
12,272.031a viṣṇuś ca bhagavān devaḥ sarvalokābhipūjitaḥ
12,272.031c aindraṃ samāviśad vajraṃ lokasaṃrakṣaṇe rataḥ
12,272.032a tato bṛhaspatir dhīmān upāgamya śatakratum
12,272.032c vasiṣṭhaś ca mahātejāḥ sarve ca paramarṣayaḥ
12,272.033a te samāsādya varadaṃ vāsavaṃ lokapūjitam
12,272.033c ūcur ekāgramanaso jahi vṛtram iti prabho
12,272.034 maheśvara uvāca
12,272.034a eṣa vṛtro mahāñ śakra balena mahatā vṛtaḥ
12,272.034c viśvātmā sarvagaś caiva bahumāyaś ca viśrutaḥ
12,272.035a tad enam asuraśreṣṭhaṃ trailokyenāpi durjayam
12,272.035c jahi tvaṃ yogam āsthāya māvamaṃsthāḥ sureśvara
12,272.036a anena hi tapas taptaṃ balārtham amarādhipa
12,272.036c ṣaṣṭiṃ varṣasahasrāṇi brahmā cāsmai varaṃ dadau
12,272.037a mahattvaṃ yogināṃ caiva mahāmāyatvam eva ca
12,272.037c mahābalatvaṃ ca tathā tejaś cāgryaṃ sureśvara
12,272.038a etad vai māmakaṃ tejaḥ samāviśati vāsava
12,272.038c vṛtram enaṃ tvam apy evaṃ jahi vajreṇa dānavam
12,272.039 śakra uvāca
12,272.039a bhagavaṃs tvatprasādena ditijaṃ sudurāsadam
12,272.039c vajreṇa nihaniṣyāmi paśyatas te surarṣabha
12,272.040 bhīṣma uvāca
12,272.040a āviśyamāne daitye tu jvareṇātha mahāsure
12,272.040c devatānām ṛṣīṇāṃ ca harṣān nādo mahān abhūt
12,272.041a tato dundubhayaś caiva śaṅkhāś ca sumahāsvanāḥ
12,272.041c murajā ḍiṇḍimāś caiva prāvādyanta sahasraśaḥ
12,272.042a asurāṇāṃ tu sarveṣāṃ smṛtilopo 'bhavan mahān
12,272.042c prajñānāśaś ca balavān kṣaṇena samapadyata
12,272.043a tam āviṣṭam atho jñātvā ṛṣayo devatās tathā
12,272.043c stuvantaḥ śakram īśānaṃ tathā prācodayann api
12,272.044a rathasthasya hi śakrasya yuddhakāle mahātmanaḥ
12,272.044c ṛṣibhiḥ stūyamānasya rūpam āsīt sudurdṛśam
12,273.001 bhīṣma uvāca
12,273.001a vṛtrasya tu mahārāja jvarāviṣṭasya sarvaśaḥ
12,273.001c abhavan yāni liṅgāni śarīre tāni me śṛṇu
12,273.002a jvalitāsyo 'bhavad ghoro vaivarṇyaṃ cāgamat param
12,273.002c gātrakampaś ca sumahāñ śvāsaś cāpy abhavan mahān
12,273.002e romaharṣaś ca tīvro 'bhūn niḥśvāsaś ca mahān nṛpa
12,273.003a śivā cāśivasaṃkāśā tasya vaktrāt sudāruṇā
12,273.003c niṣpapāta mahāghorā smṛtiḥ sā tasya bhārata
12,273.003e ulkāś ca jvalitās tasya dīptāḥ pārśve prapedire
12,273.004a gṛdhrakaṅkavaḍāś caiva vāco 'muñcan sudāruṇāḥ
12,273.004c vṛtrasyopari saṃhṛṣṭāś cakravat paribabhramuḥ
12,273.005a tatas taṃ ratham āsthāya devāpyāyitam āhave
12,273.005c vajrodyatakaraḥ śakras taṃ daityaṃ pratyavaikṣata
12,273.006a amānuṣam atho nādaṃ sa mumoca mahāsuraḥ
12,273.006c vyajṛmbhata ca rājendra tīvrajvarasamanvitaḥ
12,273.006e athāsya jṛmbhataḥ śakras tato vajram avāsṛjat
12,273.007a sa vajraḥ sumahātejāḥ kālāgnisadṛśopamaḥ
12,273.007c kṣipram eva mahākāyaṃ vṛtraṃ daityam apātayat
12,273.008a tato nādaḥ samabhavat punar eva samantataḥ
12,273.008c vṛtraṃ vinihataṃ dṛṣṭvā devānāṃ bharatarṣabha
12,273.009a vṛtraṃ tu hatvā bhagavān dānavārir mahāyaśāḥ
12,273.009c vajreṇa viṣṇuyuktena divam eva samāviśat
12,273.010a atha vṛtrasya kauravya śarīrād abhiniḥsṛtā
12,273.010c brahmahatyā mahāghorā raudrā lokabhayāvahā
12,273.011a karāladaśanā bhīmā vikṛtā kṛṣṇapiṅgalā
12,273.011c prakīrṇamūrdhajā caiva ghoranetrā ca bhārata
12,273.012a kapālamālinī caiva kṛśā ca bharatarṣabha
12,273.012c rudhirārdrā ca dharmajña cīravastranivāsinī
12,273.013a sābhiniṣkramya rājendra tādṛgrūpā bhayāvahā
12,273.013c vajriṇaṃ mṛgayām āsa tadā bharatasattama
12,273.014a kasya cit tv atha kālasya vṛtrahā kurunandana
12,273.014c svargāyābhimukhaḥ prāyāl lokānāṃ hitakāmyayā
12,273.015a bisān niḥsaramāṇaṃ tu dṛṣṭvā śakraṃ mahaujasam
12,273.015c kaṇṭhe jagrāha devendraṃ sulagnā cābhavat tadā
12,273.016a sa hi tasmin samutpanne brahmahatyākṛte bhaye
12,273.016c nalinyāṃ bisamadhyastho babhūvābdagaṇān bahūn
12,273.017a anusṛtya tu yatnāt sa tayā vai brahmahatyayā
12,273.017c tadā gṛhītaḥ kauravya niśceṣṭaḥ samapadyata
12,273.018a tasyā vyapohane śakraḥ paraṃ yatnaṃ cakāra ha
12,273.018c na cāśakat tāṃ devendro brahmahatyāṃ vyapohitum
12,273.019a gṛhīta eva tu tayā devendro bharatarṣabha
12,273.019c pitāmaham upāgamya śirasā pratyapūjayat
12,273.020a jñātvā gṛhītaṃ śakraṃ tu dvijapravarahatyayā
12,273.020c brahmā saṃcintayām āsa tadā bharatasattama
12,273.021a tām uvāca mahābāho brahmahatyāṃ pitāmahaḥ
12,273.021c svareṇa madhureṇātha sāntvayann iva bhārata
12,273.022a mucyatāṃ tridaśendro 'yaṃ matpriyaṃ kuru bhāmini
12,273.022c brūhi kiṃ te karomy adya kāmaṃ kaṃ tvam ihecchasi
12,273.023 brahmahatyovāca
12,273.023a trilokapūjite deve prīte trailokyakartari
12,273.023c kṛtam eveha manye 'haṃ nivāsaṃ tu vidhatsva me
12,273.024a tvayā kṛteyaṃ maryādā lokasaṃrakṣaṇārthinā
12,273.024c sthāpanā vai sumahatī tvayā deva pravartitā
12,273.025a prīte tu tvayi dharmajña sarvalokeśvare prabho
12,273.025c śakrād apagamiṣyāmi nivāsaṃ tu vidhatsva me
12,273.026 bhīṣma uvāca
12,273.026a tatheti tāṃ prāha tadā brahmahatyāṃ pitāmahaḥ
12,273.026c upāyataḥ sa śakrasya brahmahatyāṃ vyapohata
12,273.027a tataḥ svayaṃbhuvā dhyātas tatra vahnir mahātmanā
12,273.027c brahmāṇam upasaṃgamya tato vacanam abravīt
12,273.028a prāpto 'smi bhagavan deva tvatsakāśam ariṃdama
12,273.028c yat kartavyaṃ mayā deva tad bhavān vaktum arhati
12,273.029 brahmovāca
12,273.029a bahudhā vibhajiṣyāmi brahmahatyām imām aham
12,273.029c śakrasyādya vimokṣārthaṃ caturbhāgaṃ pratīccha me
12,273.030 agnir uvāca
12,273.030a mama mokṣasya ko 'nto vai brahman dhyāyasva vai prabho
12,273.030c etad icchāmi vijñātuṃ tattvato lokapūjita
12,273.031 brahmovāca
12,273.031a yas tvāṃ jvalantam āsādya svayaṃ vai mānavaḥ kva cit
12,273.031c bījauṣadhirasair vahne na yakṣyati tamovṛtaḥ
12,273.032a tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati
12,273.032c brahmahatyā havyavāha vyetu te mānaso jvaraḥ
12,273.033 bhīṣma uvāca
12,273.033a ity uktaḥ pratijagrāha tad vaco havyakavyabhuk
12,273.033c pitāmahasya bhagavāṃs tathā ca tad abhūt prabho
12,273.034a tato vṛkṣauṣadhitṛṇaṃ samāhūya pitāmahaḥ
12,273.034c imam arthaṃ mahārāja vaktuṃ samupacakrame
12,273.034d*0731_01 iyaṃ vṛtrād anuprāptā brahmahatyā mahābhayā
12,273.034d*0731_02 puruhūtaṃ caturthāṃśam asyā yūyaṃ pratīcchata
12,273.035a tato vṛkṣauṣadhitṛṇaṃ tathaivoktaṃ yathātatham
12,273.035c vyathitaṃ vahnivad rājan brahmāṇam idam abravīt
12,273.036a asmākaṃ brahmahatyāto ko 'nto lokapitāmaha
12,273.036c svabhāvanihatān asmān na punar hantum arhasi
12,273.037a vayam agniṃ tathā śītaṃ varṣaṃ ca pavaneritam
12,273.037c sahāmaḥ satataṃ deva tathā chedanabhedanam
12,273.038a brahmahatyām imām adya bhavataḥ śāsanād vayam
12,273.038c grahīṣyāmas trilokeśa mokṣaṃ cintayatāṃ bhavān
12,273.039 brahmovāca
12,273.039a parvakāle tu saṃprāpte yo vai chedanabhedanam
12,273.039c kariṣyati naro mohāt tam eṣānugamiṣyati
12,273.040 bhīṣma uvāca
12,273.040a tato vṛkṣauṣadhitṛṇam evam uktaṃ mahātmanā
12,273.040c brahmāṇam abhisaṃpūjya jagāmāśu yathāgatam
12,273.041a āhūyāpsaraso devas tato lokapitāmahaḥ
12,273.041c vācā madhurayā prāha sāntvayann iva bhārata
12,273.042a iyam indrād anuprāptā brahmahatyā varāṅganāḥ
12,273.042c caturtham asyā bhāgaṃ hi mayoktāḥ saṃpratīcchata
12,273.043 apsarasa ūcuḥ
12,273.043a grahaṇe kṛtabuddhīnāṃ deveśa tava śāsanāt
12,273.043c mokṣaṃ samayato 'smākaṃ cintayasva pitāmaha
12,273.044 brahmovāca
12,273.044a rajasvalāsu nārīṣu yo vai maithunam ācaret
12,273.044c tam eṣā yāsyati kṣipraṃ vyetu vo mānaso jvaraḥ
12,273.045 bhīṣma uvāca
12,273.045a tatheti hṛṣṭamanasa uktvāthāpsarasāṃ gaṇāḥ
12,273.045c svāni sthānāni saṃprāpya remire bharatarṣabha
12,273.046a tatas trilokakṛd devaḥ punar eva mahātapāḥ
12,273.046c apaḥ saṃcintayām āsa dhyātās tāś cāpy athāgaman
12,273.047a tās tu sarvāḥ samāgamya brahmāṇam amitaujasam
12,273.047c idam ūcur vaco rājan praṇipatya pitāmaham
12,273.048a imāḥ sma deva saṃprāptās tvatsakāśam ariṃdama
12,273.048c śāsanāt tava deveśa samājñāpaya no vibho
12,273.049 brahmovāca
12,273.049a iyaṃ vṛtrād anuprāptā puruhūtaṃ mahābhayā
12,273.049c brahmahatyā caturthāṃśam asyā yūyaṃ pratīcchata
12,273.050 āpa ūcuḥ
12,273.050a evaṃ bhavatu lokeśa yathā vadasi naḥ prabho
12,273.050c mokṣaṃ samayato 'smākaṃ saṃcintayitum arhasi
12,273.051a tvaṃ hi deveśa sarvasya jagataḥ paramo guruḥ
12,273.051c ko 'nyaḥ prasādo hi bhaved yaḥ kṛcchrān naḥ samuddharet
12,273.052 brahmovāca
12,273.052a alpā iti matiṃ kṛtvā yo naro buddhimohitaḥ
12,273.052c śleṣmamūtrapurīṣāṇi yuṣmāsu pratimokṣyati
12,273.053a tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati
12,273.053c tathā vo bhavitā mokṣa iti satyaṃ bravīmi vaḥ
12,273.054 bhīṣma uvāca
12,273.054a tato vimucya devendraṃ brahmahatyā yudhiṣṭhira
12,273.054c yathānisṛṣṭaṃ taṃ deśam agacchad devaśāsanāt
12,273.055a evaṃ śakreṇa saṃprāptā brahmahatyā janādhipa
12,273.055c pitāmaham anujñāpya so 'śvamedham akalpayat
12,273.056a śrūyate hi mahārāja saṃprāptā vāsavena vai
12,273.056c brahmahatyā tataḥ śuddhiṃ hayamedhena labdhavān
12,273.057a samavāpya śriyaṃ devo hatvārīṃś ca sahasraśaḥ
12,273.057c praharṣam atulaṃ lebhe vāsavaḥ pṛthivīpate
12,273.058a vṛtrasya rudhirāc caiva khukhuṇḍāḥ pārtha jajñire
12,273.058c dvijātibhir abhakṣyās te dīkṣitaiś ca tapodhanaiḥ
12,273.059a sarvāvasthaṃ tvam apy eṣāṃ dvijātīnāṃ priyaṃ kuru
12,273.059c ime hi bhūtale devāḥ prathitāḥ kurunandana
12,273.060a evaṃ śakreṇa kauravya buddhisaukṣmyān mahāsuraḥ
12,273.060c upāyapūrvaṃ nihato vṛtro 'thāmitatejasā
12,273.061a evaṃ tvam api kauravya pṛthivyām aparājitaḥ
12,273.061c bhaviṣyasi yathā devaḥ śatakratur amitrahā
12,273.062a ye tu śakrakathāṃ divyām imāṃ parvasu parvasu
12,273.062c vipramadhye paṭhiṣyanti na te prāpsyanti kilbiṣam
12,273.063a ity etad vṛtram āśritya śakrasyātyadbhutaṃ mahat
12,273.063c kathitaṃ karma te tāta kiṃ bhūyaḥ śrotum icchasi
12,274.001 yudhiṣṭhira uvāca
12,274.001a pitāmaha mahāprājña sarvaśāstraviśārada
12,274.001c asti vṛtravadhād eva vivakṣā mama jāyate
12,274.002a jvareṇa mohito vṛtraḥ kathitas te janādhipa
12,274.002c nihato vāsaveneha vajreṇeti mamānagha
12,274.003a katham eṣa mahāprājña jvaraḥ prādurabhūt kutaḥ
12,274.003c jvarotpattiṃ nipuṇataḥ śrotum icchāmy ahaṃ prabho
12,274.004 bhīṣma uvāca
12,274.004a śṛṇu rājañ jvarasyeha saṃbhavaṃ lokaviśrutam
12,274.004c vistaraṃ cāsya vakṣyāmi yādṛśaṃ caiva bhārata
12,274.005a purā meror mahārāja śṛṅgaṃ trailokyaviśrutam
12,274.005c jyotiṣkaṃ nāma sāvitraṃ sarvaratnavibhūṣitam
12,274.005e aprameyam anādhṛṣyaṃ sarvalokeṣu bhārata
12,274.005f*0732_01 khyātam āsīt svatejobhir āvāryārkaprabhaṃ sthitam
12,274.006a tatra devo giritaṭe hemadhātuvibhūṣite
12,274.006c paryaṅka iva vibhrājann upaviṣṭo babhūva ha
12,274.007a śailarājasutā cāsya nityaṃ pārśve sthitā babhau
12,274.007c tathā devā mahātmāno vasavaś ca mahaujasaḥ
12,274.008a tathaiva ca mahātmānāv aśvinau bhiṣajāṃ varau
12,274.008c tathā vaiśravaṇo rājā guhyakair abhisaṃvṛtaḥ
12,274.009a yakṣāṇām adhipaḥ śrīmān kailāsanilayaḥ prabhuḥ
12,274.009b*0733_01 śaṅkhapadmanidhī cobhau ṛddhyā paramayā saha
12,274.009b*0734_01 upāsanta mahātmānam uśanā ca mahākaviḥ
12,274.009b*0734_02 sanatkumārapramukhās tathaiva ca maharṣayaḥ
12,274.009c aṅgiraḥpramukhāś caiva tathā devarṣayo 'pare
12,274.010a viśvāvasuś ca gandharvas tathā nāradaparvatau
12,274.010c apsarogaṇasaṃghāś ca samājagmur anekaśaḥ
12,274.011a vavau śivaḥ sukho vāyur nānāgandhavahaḥ śuciḥ
12,274.011c sarvartukusumopetāḥ puṣpavanto mahādrumāḥ
12,274.012a tathā vidyādharāś caiva siddhāś caiva tapodhanāḥ
12,274.012c mahādevaṃ paśupatiṃ paryupāsanta bhārata
12,274.013a bhūtāni ca mahārāja nānārūpadharāṇy atha
12,274.013c rākṣasāś ca mahāraudrāḥ piśācāś ca mahābalāḥ
12,274.014a bahurūpadharā hṛṣṭā nānāpraharaṇodyatāḥ
12,274.014c devasyānucarās tatra tasthire cānalopamāḥ
12,274.015a nandī ca bhagavāṃs tatra devasyānumate sthitaḥ
12,274.015c pragṛhya jvalitaṃ śūlaṃ dīpyamānaṃ svatejasā
12,274.016a gaṅgā ca saritāṃ śreṣṭhā sarvatīrthajalodbhavā
12,274.016c paryupāsata taṃ devaṃ rūpiṇī kurunandana
12,274.017a evaṃ sa bhagavāṃs tatra pūjyamānaḥ surarṣibhiḥ
12,274.017c devaiś ca sumahābhāgair mahādevo vyatiṣṭhata
12,274.018a kasya cit tv atha kālasya dakṣo nāma prajāpatiḥ
12,274.018c pūrvoktena vidhānena yakṣyamāṇo 'nvapadyata
12,274.019a tatas tasya makhaṃ devāḥ sarve śakrapurogamāḥ
12,274.019c gamanāya samāgamya buddhim āpedire tadā
12,274.020a te vimānair mahātmāno jvalitair jvalanaprabhāḥ
12,274.020c devasyānumate 'gacchan gaṅgādvāram iti śrutiḥ
12,274.021a prasthitā devatā dṛṣṭvā śailarājasutā tadā
12,274.021c uvāca vacanaṃ sādhvī devaṃ paśupatiṃ patim
12,274.022a bhagavan kva nu yānty ete devāḥ śakrapurogamāḥ
12,274.022c brūhi tattvena tattvajña saṃśayo me mahān ayam
12,274.023 maheśvara uvāca
12,274.023a dakṣo nāma mahābhāge prajānāṃ patir uttamaḥ
12,274.023c hayamedhena yajate tatra yānti divaukasaḥ
12,274.024 umā uvāca
12,274.024a yajñam etaṃ mahābhāga kimarthaṃ nābhigacchasi
12,274.024c kena vā pratiṣedhena gamanaṃ te na vidyate
12,274.025 maheśvara uvāca
12,274.025a surair eva mahābhāge sarvam etad anuṣṭhitam
12,274.025c yajñeṣu sarveṣu mama na bhāga upakalpitaḥ
12,274.026a pūrvopāyopapannena mārgeṇa varavarṇini
12,274.026c na me surāḥ prayacchanti bhāgaṃ yajñasya dharmataḥ
12,274.027 umā uvāca
12,274.027a bhagavan sarvabhūteṣu prabhavābhyadhiko guṇaiḥ
12,274.027c ajeyaś cāpradhṛṣyaś ca tejasā yaśasā śriyā
12,274.028a anena te mahābhāga pratiṣedhena bhāgataḥ
12,274.028c atīva duḥkham utpannaṃ vepathuś ca mamānagha
12,274.029 bhīṣma uvāca
12,274.029a evam uktvā tu sā devī devaṃ paśupatiṃ patim
12,274.029c tūṣṇīṃbhūtābhavad rājan dahyamānena cetasā
12,274.030a atha devyā mataṃ jñātvā hṛdgataṃ yac cikīrṣitam
12,274.030c sa samājñāpayām āsa tiṣṭha tvam iti nandinam
12,274.031a tato yogabalaṃ kṛtvā sarvayogeśvareśvaraḥ
12,274.031c taṃ yajñaṃ sumahātejā bhīmair anucarais tadā
12,274.031e sahasā ghātayām āsa devadevaḥ pinākadhṛk
12,274.032a ke cin nādān amuñcanta ke cid dhāsāṃś ca cakrire
12,274.032c rudhireṇāpare rājaṃs tatrāgniṃ samavākiran
12,274.033a ke cid yūpān samutpāṭya babhramur vikṛtānanāḥ
12,274.033c āsyair anye cāgrasanta tathaiva paricārakān
12,274.034a tataḥ sa yajño nṛpate vadhyamānaḥ samantataḥ
12,274.034c āsthāya mṛgarūpaṃ vai kham evābhyapatat tadā
12,274.035a taṃ tu yajñaṃ tathārūpaṃ gacchantam upalabhya saḥ
12,274.035c dhanur ādāya bāṇaṃ ca tadānvasarata prabhuḥ
12,274.036a tatas tasya sureśasya krodhād amitatejasaḥ
12,274.036c lalāṭāt prasṛto ghoraḥ svedabindur babhūva ha
12,274.037a tasmin patitamātre tu svedabindau tathā bhuvi
12,274.037c prādurbabhūva sumahān agniḥ kālānalopamaḥ
12,274.038a tatra cājāyata tadā puruṣaḥ puruṣarṣabha
12,274.038c hrasvo 'timātraraktākṣo hariśmaśrur vibhīṣaṇaḥ
12,274.039a ūrdhvakeśo 'tilomāṅgaḥ śyenolūkas tathaiva ca
12,274.039c karālaḥ kṛṣṇavarṇaś ca raktavāsās tathaiva ca
12,274.040a taṃ yajñaṃ sa mahāsattvo 'dahat kakṣam ivānalaḥ
12,274.040b*0735_01 vyacarat sarvato devān prādravat sa ṛṣīṃs tathā
12,274.040c devāś cāpy adravan sarve tato bhītā diśo daśa
12,274.041a tena tasmin vicaratā puruṣeṇa viśāṃ pate
12,274.041c pṛthivī vyacalad rājann atīva bharatarṣabha
12,274.042a hāhābhūte pravṛtte tu nāde lokabhayaṃkare
12,274.042b*0736_01 hāhābhūtaṃ jagat sarvam upalakṣya tadā prabhuḥ
12,274.042c pitāmaho mahādevaṃ darśayan pratyabhāṣata
12,274.043a bhavato 'pi surāḥ sarve bhāgaṃ dāsyanti vai prabho
12,274.043c kriyatāṃ pratisaṃhāraḥ sarvadeveśvara tvayā
12,274.044a imā hi devatāḥ sarvā ṛṣayaś ca paraṃtapa
12,274.044c tava krodhān mahādeva na śāntim upalebhire
12,274.045a yaś caiṣa puruṣo jātaḥ svedāt te vibudhottama
12,274.045c jvaro nāmaiṣa dharmajña lokeṣu pracariṣyati
12,274.046a ekībhūtasya na hy asya dhāraṇe tejasaḥ prabho
12,274.046c samarthā sakalā pṛthvī bahudhā sṛjyatām ayam
12,274.047a ity ukto brahmaṇā devo bhāge cāpi prakalpite
12,274.047c bhagavantaṃ tathety āha brahmāṇam amitaujasam
12,274.048a parāṃ ca prītim agamad utsmayaṃś ca pinākadhṛk
12,274.048c avāpa ca tadā bhāgaṃ yathoktaṃ brahmaṇā bhavaḥ
12,274.049a jvaraṃ ca sarvadharmajño bahudhā vyasṛjat tadā
12,274.049c śāntyarthaṃ sarvabhūtānāṃ śṛṇu tac cāpi putraka
12,274.050a śīrṣābhitāpo nāgānāṃ parvatānāṃ śilājatuḥ
12,274.050c apāṃ tu nīlikāṃ vidyān nirmokaṃ bhujageṣu ca
12,274.051a khorakaḥ saurabheyāṇām ūṣaraṃ pṛthivītale
12,274.051c paśūnām api dharmajña dṛṣṭipratyavarodhanam
12,274.052a randhrāgatam athāśvānāṃ śikhodbhedaś ca barhiṇām
12,274.052c netrarogaḥ kokilānāṃ jvaraḥ prokto mahātmanā
12,274.053a abjānāṃ pittabhedaś ca sarveṣām iti naḥ śrutam
12,274.053c śukānām api sarveṣāṃ hikkikā procyate jvaraḥ
12,274.054a śārdūleṣv atha dharmajña śramo jvara ihocyate
12,274.054c mānuṣeṣu tu dharmajña jvaro nāmaiṣa viśrutaḥ
12,274.054e maraṇe janmani tathā madhye cāviśate naram
12,274.055a etan māheśvaraṃ tejo jvaro nāma sudāruṇaḥ
12,274.055c namasyaś caiva mānyaś ca sarvaprāṇibhir īśvaraḥ
12,274.056a anena hi samāviṣṭo vṛtro dharmabhṛtāṃ varaḥ
12,274.056c vyajṛmbhata tataḥ śakras tasmai vajram avāsṛjat
12,274.057a praviśya vajro vṛtraṃ tu dārayām āsa bhārata
12,274.057c dāritaś ca sa vajreṇa mahāyogī mahāsuraḥ
12,274.057e jagāma paramaṃ sthānaṃ viṣṇor amitatejasaḥ
12,274.058a viṣṇubhaktyā hi tenedaṃ jagad vyāptam abhūt purā
12,274.058c tasmāc ca nihato yuddhe viṣṇoḥ sthānam avāptavān
12,274.059a ity eṣa vṛtram āśritya jvarasya mahato mayā
12,274.059c vistaraḥ kathitaḥ putra kim anyat prabravīmi te
12,274.060a imāṃ jvarotpattim adīnamānasaḥ; paṭhet sadā yaḥ susamāhito naraḥ
12,274.060c vimuktarogaḥ sa sukhī mudā yuto; labheta kāmān sa yathāmanīṣitān
12,274.060d@028_0000 janamejaya uvāca
12,274.060d@028_0001 prācetasasya dakṣasya kathaṃ vaivasvate 'ntare
12,274.060d@028_0002 vināśam agamad brahman hayamedhaḥ prajāpateḥ
12,274.060d@028_0003 devyā manyukṛtaṃ matvā kruddhaḥ sarvātmakaḥ prabhuḥ
12,274.060d@028_0004 prasādāt tasya dakṣeṇa sa yajñaḥ saṃdhitaḥ katham
12,274.060d@028_0005 vaiśaṃpāyana uvāca
12,274.060d@028_0005 etad veditum icchāmi tan me brūhi yathātatham
12,274.060d@028_0006 purā himavataḥ pṛṣṭhe dakṣo vai yajñam āharat
12,274.060d@028_0007 gaṅgādvāre śubhe deśe ṛṣisiddhaniṣevite
12,274.060d@028_0008 gandharvāpsarasākīrṇe nānādrumalatāvṛte
12,274.060d@028_0009 ṛṣisaṃghaiḥ parivṛtaṃ dakṣaṃ yajñabhṛtāṃ varam
12,274.060d@028_0010 pṛthivyām antarikṣe ca ye ca svarlokavāsinaḥ
12,274.060d@028_0011 sarve prāñjalayo bhūtvā upatasthuḥ prajāpatim
12,274.060d@028_0012 devadānavagandharvāḥ piśācoragarākṣasāḥ
12,274.060d@028_0013 hāhā hūhūś ca gandharvau tumburur nāradas tathā
12,274.060d@028_0014 viśvāvasur viśvaseno gandharvāpsarasas tathā
12,274.060d@028_0015 ādityā vasavo rudrāḥ sādhyāḥ saha marudgaṇaiḥ
12,274.060d@028_0016 indreṇa sahitāḥ sarve āgatā yajñabhāginaḥ
12,274.060d@028_0017 ūṣmapāḥ somapāś caiva dhūmapā ājyapās tathā
12,274.060d@028_0018 ṛṣayaḥ pitaraś caiva āgatā brahmaṇā saha
12,274.060d@028_0019 ete cānye ca bahavo bhūtagrāmaś caturvidhaḥ
12,274.060d@028_0020 jarāyujāṇḍajāś caiva svedajodbhidajās tathā
12,274.060d@028_0021 āhūtā mantritāḥ sarve devāś ca saha patnibhiḥ
12,274.060d@028_0022 virājante vimānasthā dīpyamānā ivāgnayaḥ
12,274.060d@028_0023 tān dṛṣṭvā manyunāviṣṭo dadhīcir vākyam abravīt
12,274.060d@028_0024 nāyaṃ yajño na vā dharmo yatra rudro na ijyate
12,274.060d@028_0025 vadhabandhaṃ prapannā vai kiṃ nu kālasya paryayaḥ
12,274.060d@028_0026 kiṃ nu mohān na paśyanti vināśaṃ paryupasthitam
12,274.060d@028_0027 upasthitaṃ bhayaṃ ghoraṃ na budhyanti mahādhvare
12,274.060d@028_0028 ity uktvā sa mahāyogī paśyati dhyānacakṣuṣā
12,274.060d@028_0029 sa paśyati mahādevaṃ devīṃ ca varadāṃ śubhām
12,274.060d@028_0030 nāradaṃ ca mahātmānaṃ dṛṣṭvā devyāḥ samīpataḥ
12,274.060d@028_0031 saṃtoṣaṃ paramaṃ lebhe iti niścitya yogavit
12,274.060d@028_0032 ekamantrās tu te sarve yeneśo na nimantritaḥ
12,274.060d@028_0033 tasmād deśād apakramya dadhīcir vākyam abravīt
12,274.060d@028_0034 apūjyapūjane caiva pūjyānāṃ cāpy apūjane
12,274.060d@028_0035 tripātakasamaṃ pāpaṃ śaśvat prāpnoti mānavaḥ
12,274.060d@028_0036 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana
12,274.060d@028_0037 devatānām ṛṣīṇāṃ ca madhye satyaṃ bravīmy aham
12,274.060d@028_0038 āgataṃ paśubhartāraṃ sraṣṭāraṃ jagataḥ patim
12,274.060d@028_0039 dakṣa uvāca
12,274.060d@028_0039 adhvare hy aprabhoktāraṃ sarveṣāṃ paśyata prabhum
12,274.060d@028_0040 santi no bahavo rudrāḥ śūlahastāḥ kapardinaḥ
12,274.060d@028_0041 dadhīcir uvāca
12,274.060d@028_0041 ekādaśasthānagatā nāhaṃ vedmi maheśvaram
12,274.060d@028_0042 sarveṣām ekamantro 'yaṃ yeneśo na nimantritaḥ
12,274.060d@028_0043 yathāhaṃ śaṃkarād ūrdhvaṃ nānyaṃ paśyāmi daivatam
12,274.060d@028_0044 dakṣa uvāca
12,274.060d@028_0044 tathā dakṣasya vipulo yajño 'yaṃ na bhaviṣyati
12,274.060d@028_0045 etan makheśāya suvarṇapātre
12,274.060d@028_0046 haviḥ samastaṃ vidhimantrapūtam
12,274.060d@028_0047 viṣṇor nayāmy apratimasya bhāgaṃ
12,274.060d@028_0048 devy uvāca
12,274.060d@028_0048 prabhur vibhuś cāhavanīya eṣaḥ
12,274.060d@028_0049 kiṃ nāma dānaṃ niyamaṃ tapo vā
12,274.060d@028_0050 kuryām ahaṃ yena patir mamādya
12,274.060d@028_0051 labheta bhāgaṃ bhagavān acintyo
12,274.060d@028_0052 vaiśaṃpāyana uvāca
12,274.060d@028_0052 bhāgasya cārdham atha vā tṛtīyam
12,274.060d@028_0053 evaṃ bruvāṇāṃ bhagavān svapatnīṃ
12,274.060d@028_0054 prahṛṣṭarūpaḥ kṣubhitām uvāca
12,274.060d@028_0055 na vetsi māṃ devi kṛśodarāṅgi
12,274.060d@028_0056 kiṃ nāma yuktaṃ mayi yan makheśe
12,274.060d@028_0057 ahaṃ hi jānāmi viśālanetre
12,274.060d@028_0058 dhyānena hīnā na vidanty asantaḥ
12,274.060d@028_0059 tavādya mohena ca sendradevā
12,274.060d@028_0060 lokās trayaḥ sarvata eva mūḍhāḥ
12,274.060d@028_0061 mām adhvare śaṃsitāraḥ stuvanti
12,274.060d@028_0062 rathaṃtaraṃ sāmagāś copagānti
12,274.060d@028_0063 māṃ brāhmaṇā brahmasatre yajante
12,274.060d@028_0064 devy uvāca
12,274.060d@028_0064 mamādhvaryavaḥ kalpayante ca bhāgam
12,274.060d@028_0065 suprākṛto 'pi bhagavan sarvaḥ strījanasaṃsadi
12,274.060d@028_0066 bhagavān uvāca
12,274.060d@028_0066 stauti garvāyate cāpi svam ātmānaṃ na saṃśayaḥ
12,274.060d@028_0067 nātmānaṃ staumi deveśi paśya me tanumadhyame
12,274.060d@028_0068 vaiśaṃpāyana uvāca
12,274.060d@028_0068 yaṃ srakṣyāmi varārohe tavārthe varavarṇini
12,274.060d@028_0069 ity uktvā bhagavān patnīm umāṃ prāṇair api priyām
12,274.060d@028_0070 so 'sṛjad bhagavān vaktrād bhūtaṃ ghoraṃ praharṣaṇam
12,274.060d@028_0071 tam uvācākṣipa makhaṃ dakṣasyeti maheśvaraḥ
12,274.060d@028_0072 tasmād vaktrād vimuktena siṃhenaikena līlayā
12,274.060d@028_0073 devyā manyuvyapohārthaṃ hato dakṣasya vai kratuḥ
12,274.060d@028_0074 manyunā ca mahābhīmā mahākālī maheśvarī
12,274.060d@028_0075 ātmanaḥ karmasākṣitve tena sārdhaṃ sahānugā
12,274.060d@028_0076 devasyānumataṃ matvā praṇamya śirasā tataḥ
12,274.060d@028_0077 ātmanaḥ sadṛśaḥ śauryād balarūpasamanvitaḥ
12,274.060d@028_0078 sa eva bhagavān krodhaḥ pratirūpasamanvitaḥ
12,274.060d@028_0079 anantabalavīryaś ca anantabalapauruṣaḥ
12,274.060d@028_0080 vīrabhadra iti khyāto devyā manyupramārjakaḥ
12,274.060d@028_0081 so 'sṛjad romakūpebhyo raumyān nāma gaṇeśvarān
12,274.060d@028_0082 rudrānugā gaṇā raudrā rudravīryaparākramāḥ
12,274.060d@028_0083 te nipetus tatas tūrṇaṃ dakṣayajñavihiṃsayā
12,274.060d@028_0084 bhīmarūpā mahākāyāḥ śataśo 'tha sahasraśaḥ
12,274.060d@028_0085 tataḥ kilakilāśabdair ākāśaṃ pūrayann iva
12,274.060d@028_0086 tena śabdena mahatā trastās tatra divaukasaḥ
12,274.060d@028_0087 parvatāś ca vyaśīryanta cakampe ca vasuṃdharā
12,274.060d@028_0088 mārutāś caiva ghūrṇante cukṣubhe varuṇālayaḥ
12,274.060d@028_0089 agnayo naiva dīpyante naiva dīpyati bhāskaraḥ
12,274.060d@028_0090 grahā naiva prakāśante nakṣatrāṇi na candramāḥ
12,274.060d@028_0091 ṛṣayo na prakāśante na devā na ca mānuṣāḥ
12,274.060d@028_0092 evaṃ tu timirībhūte nirdahanty avamānitāḥ
12,274.060d@028_0093 praharanty apare ghorā yūpān utpāṭayanti ca
12,274.060d@028_0094 pramardanti tathā cānye vimardanti tathā pare
12,274.060d@028_0095 ādhāvanti pradhāvanti vāyuvegā manojavāḥ
12,274.060d@028_0096 cūrṇyante yajñapātrāṇi divyāny ābharaṇāni ca
12,274.060d@028_0097 viśīryamāṇā dṛśyante tārā iva nabhastalāt
12,274.060d@028_0098 divyānnapānabhakṣyāṇāṃ rāśayaḥ parvatopamāḥ
12,274.060d@028_0099 kṣīranadyo 'tha dṛśyante ghṛtapāyasakardamāḥ
12,274.060d@028_0100 dadhimaṇḍodakā divyāḥ khaṇḍaśarkaravālukāḥ
12,274.060d@028_0101 ṣaḍrasā nivahanty etā guḍakulyā manoramāḥ
12,274.060d@028_0102 uccāvacāni māṃsāni bhakṣyāṇi vividhāni ca
12,274.060d@028_0103 pānakāni ca divyāni lehyacoṣyāṇi yāni ca
12,274.060d@028_0104 bhuñjate vividhair vaktrair vilumpanty ākṣipanti ca
12,274.060d@028_0105 rudrakopān mahākāyāḥ kālāgnisadṛśopamāḥ
12,274.060d@028_0106 kṣobhayan surasainyāni bhīṣayantaḥ samantataḥ
12,274.060d@028_0107 krīḍanti vikṛtākāraiś cikṣipuḥ surayoṣitaḥ
12,274.060d@028_0108 rudrakrodhāt prayatnena sarvadevaiḥ surakṣitam
12,274.060d@028_0109 taṃ yajñam adahac chīghraṃ bhadrakālī samantataḥ
12,274.060d@028_0110 cakāra bhairavaṃ nādaṃ sarvabhūtabhayaṃkaram
12,274.060d@028_0111 chittvā śiro vai yajñasya nanāda ca mumoda ca
12,274.060d@028_0112 tato brahmādayo devā dakṣaś caiva prajāpatiḥ
12,274.060d@028_0113 vīrabhadra uvāca
12,274.060d@028_0113 ūcuḥ prāñjalayaḥ sarve kathyatāṃ ko bhavān iti
12,274.060d@028_0114 nāhaṃ rudro na vā devī naiva bhoktum ihāgataḥ
12,274.060d@028_0115 devyā manyukṛtaṃ matvā kruddhaḥ sarvātmakaḥ prabhuḥ
12,274.060d@028_0116 draṣṭuṃ vā naiva viprendrān naiva kautūhalena ca
12,274.060d@028_0117 tava yajñavināśārthaṃ saṃprāptaṃ viddhi mām iha
12,274.060d@028_0118 vīrabhadra iti khyāto rudrakopād viniḥsṛtaḥ
12,274.060d@028_0119 bhadrakālīti vijñeyā devyāḥ kopād viniḥsṛtā
12,274.060d@028_0120 preṣitau devadevena yajñāntikam ihāgatau
12,274.060d@028_0121 śaraṇaṃ gaccha viprendra devadevam umāpatim
12,274.060d@028_0122 vaiśaṃpāyana uvāca
12,274.060d@028_0122 varaṃ krodho 'pi devasya varadānaṃ na cānyataḥ
12,274.060d@028_0123 vīrabhadravacaḥ śrutvā dakṣo dharmabhṛtāṃ varaḥ
12,274.060d@028_0124 toṣayām āsa stotreṇa praṇipatya maheśvaram
12,274.060d@028_0125 prapadye devam īśānaṃ śāśvataṃ dhruvam avyayam
12,274.060d@028_0126 mahādevaṃ mahātmānaṃ viśvasya jagataḥ patim
12,274.060d@028_0127 dakṣaprajāpater yajñe dravyais tu susamāhitaiḥ
12,274.060d@028_0128 āhūtā devatāḥ sarvā ṛṣayaś ca tapodhanāḥ
12,274.060d@028_0129 devo nāhūyate tatra viśvakarmā maheśvaraḥ
12,274.060d@028_0130 tatra kruddhā mahādevī gaṇāṃs tatra vyasarjayat
12,274.060d@028_0131 pradīpte yajñavāṭe tu vidruteṣu dvijātiṣu
12,274.060d@028_0132 tārāgaṇam anuprāpte raudre dīpte mahātmani
12,274.060d@028_0133 śūlanirbhinnahṛdayaiḥ kūjadbhiḥ paricārakaiḥ
12,274.060d@028_0134 nikhātotpāṭitair yūpair apaviddhair itas tataḥ
12,274.060d@028_0135 utpatadbhiḥ patadbhiś ca gṛdhrair āmiṣagṛddhibhiḥ
12,274.060d@028_0136 pakṣavātavinirdhūtaiḥ śivāśatanināditaiḥ
12,274.060d@028_0137 yakṣagandharvasaṃghaiś ca piśācoragarākṣasaiḥ
12,274.060d@028_0138 prāṇāpānau saṃnirudhya vaktrasthānena yatnataḥ
12,274.060d@028_0139 vicārya sarvato dṛṣṭiṃ bahudṛṣṭir amitrajit
12,274.060d@028_0140 sahasā devadeveśo agnikuṇḍāt samutthitaḥ
12,274.060d@028_0141 bibhrat sūryasahasrasya tejaḥ saṃvartakopamaḥ
12,274.060d@028_0142 smitaṃ kṛtvābravīd vākyaṃ brūhi kiṃ karavāṇi te
12,274.060d@028_0143 śrāvite ca makhādhyāye devānāṃ guruṇā tataḥ
12,274.060d@028_0144 tam uvācāñjaliṃ kṛtvā dakṣo devaṃ prajāpatiḥ
12,274.060d@028_0145 bhītaśaṅkitavitrastaḥ sabāṣpavadanekṣaṇaḥ
12,274.060d@028_0146 yadi prasanno bhagavān yadi cāhaṃ tava priyaḥ
12,274.060d@028_0147 yadi vāham anugrāhyo yadi deyo varo mama
12,274.060d@028_0148 yad dagdhaṃ bhakṣitaṃ pītam aśitaṃ yac ca nāśitam
12,274.060d@028_0149 cūrṇīkṛtāpaviddhaṃ ca yajñasaṃbhāram īhitam
12,274.060d@028_0150 dīrghakālena mahatā prayatnena ca saṃcitam
12,274.060d@028_0151 tan na mithyā bhaven mahyaṃ varam etam ahaṃ vṛṇe
12,274.060d@028_0152 tathāstv ity āha bhagavān bhaganetraharo haraḥ
12,274.060d@028_0153 dharmādhyakṣo virūpākṣas tryakṣo devaḥ prajāpatiḥ
12,274.060d@028_0154 jānubhyām avanīṃ gatvā dakṣo labdhvā bhavād varam
12,274.060d@028_0155 yudhiṣṭhira uvāca
12,274.060d@028_0155 nāmnām aṣṭasahasreṇa stutavān vṛṣabhadhvajam
12,274.060d@028_0156 yair nāmadheyaiḥ stutavān dakṣo devaḥ prajāpatiḥ
12,274.060d@028_0157 bhīṣma uvāca
12,274.060d@028_0157 vaktum arhasi me tāta śrotuṃ śraddhā mamānagha
12,274.060d@028_0158 śrūyatāṃ devadevasya nāmāny adbhutakarmaṇaḥ
12,274.060d@028_0159 gūḍhavratasya guhyāni prakāśāni ca bhārata
12,274.060d@028_0159 dakṣa uvāca
12,274.060d@028_0160 namas te devadeveśa devāribalasūdana
12,274.060d@028_0161 devendrabalaviṣṭambha devadānavapūjita
12,274.060d@028_0162 sahasrākṣa virūpākṣa tryakṣa yakṣādhipa priya
12,274.060d@028_0163 sarvataḥpāṇipādānta sarvatokṣiśiromukha
12,274.060d@028_0164 sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhasi
12,274.060d@028_0165 śaṅkukarṇa mahākarṇa kumbhakarṇārṇavālaya
12,274.060d@028_0166 gajendrakarṇa gokarṇa pāṇikarṇa namo 'stu te
12,274.060d@028_0167 śatodara śatāvarta śatajihva śatānana
12,274.060d@028_0168 gāyanti tvāṃ gāyatriṇo arcayanty arkam arkiṇaḥ
12,274.060d@028_0169 brahmāṇaṃ tvāṃ śatakratum ūrdhvaṃ kham iva menire
12,274.060d@028_0170 mūrtau hi te mahāmūrte samudrāmbarasaṃnibha
12,274.060d@028_0171 sarvā vai devatā hy asmin gāvo goṣṭha ivāsate
12,274.060d@028_0172 bhavaccharīre paśyāmi somam agniṃ jaleśvaram
12,274.060d@028_0173 ādityam atha vai viṣṇuṃ brahmāṇaṃ ca bṛhaspatim
12,274.060d@028_0174 bhagavān kāraṇaṃ kāryaṃ kriyā karaṇam eva ca
12,274.060d@028_0175 asataś ca sataś caiva tathaiva prabhavāpyayau
12,274.060d@028_0176 namo bhavāya śarvāya rudrāya varadāya ca
12,274.060d@028_0177 paśūnāṃ pataye caiva namo 'stv andhakaghātine
12,274.060d@028_0178 trijaṭāya triśīrṣāya triśūlavarapāṇine
12,274.060d@028_0179 tryambakāya trinetrāya tripuraghnāya vai namaḥ
12,274.060d@028_0180 namaś caṇḍāya muṇḍāya aṇḍāyāṇḍadharāya ca
12,274.060d@028_0181 daṇḍine samakarṇāya daṇḍimuṇḍāya vai namaḥ
12,274.060d@028_0182 namordhvadaṃṣṭrakeśāya śuklāyāvatatāya ca
12,274.060d@028_0183 vilohitāya dhūmrāya nīlagrīvāya vai namaḥ
12,274.060d@028_0184 namo 'stv apratirūpāya virūpāya śivāya ca
12,274.060d@028_0185 sūryāya sūryamālāya sūryadhvajapatākine
12,274.060d@028_0186 namaḥ pramathanāthāya vṛṣaskandhāya dhanvine
12,274.060d@028_0187 śatruṃdamāya daṇḍāya parṇacīrapaṭāya ca
12,274.060d@028_0188 namo hiraṇyagarbhāya hiraṇyakavacāya ca
12,274.060d@028_0189 hiraṇyakṛtacūḍāya hiraṇyapataye namaḥ
12,274.060d@028_0190 namaḥ stutāya stutyāya stūyamānāya vai namaḥ
12,274.060d@028_0191 sarvāya sarvabhakṣāya sarvabhūtāntarātmane
12,274.060d@028_0192 namo hotre 'tha mantrāya śukladhvajapatākine
12,274.060d@028_0193 namo nābhāya nābhyāya namaḥ kaṭakaṭāya ca
12,274.060d@028_0194 namo 'stu kṛśanāsāya kṛśāṅgāya kṛśāya ca
12,274.060d@028_0195 saṃhṛṣṭāya vihṛṣṭāya namaḥ kilakilāya ca
12,274.060d@028_0196 namo 'stu śayamānāya śayitāyotthitāya ca
12,274.060d@028_0197 sthitāya dhāvamānāya muṇḍāya jaṭilāya ca
12,274.060d@028_0198 namo nartanaśīlāya mukhavāditravādine
12,274.060d@028_0199 nādyopahāralubdhāya gītavāditraśāline
12,274.060d@028_0200 namo jyeṣṭhāya śreṣṭhāya balapramathanāya ca
12,274.060d@028_0201 kālanāthāya kalyāya kṣayāyopakṣayāya ca
12,274.060d@028_0202 bhīmadundubhihāsāya bhīmavratadharāya ca
12,274.060d@028_0203 ugrāya ca namo nityaṃ namo 'stu daśabāhave
12,274.060d@028_0204 namaḥ kapālahastāya citibhasmapriyāya ca
12,274.060d@028_0205 vibhīṣaṇāya bhīṣmāya bhīmavratadharāya ca
12,274.060d@028_0206 namo vikṛtavaktrāya khaḍgajihvāya daṃṣṭriṇe
12,274.060d@028_0207 pakvāmamāṃsalubdhāya tumbīvīṇāpriyāya ca
12,274.060d@028_0208 namo vṛṣāya vṛṣyāya govṛṣāya vṛṣāya ca
12,274.060d@028_0209 kaṭaṃkaṭāya caṇḍāya namaḥ pacapacāya ca
12,274.060d@028_0210 namaḥ sarvavariṣṭhāya varāya varadāya ca
12,274.060d@028_0211 varamālyagandhavastrāya varātivarade namaḥ
12,274.060d@028_0212 namo raktaviraktāya bhāvanāyākṣamāline
12,274.060d@028_0213 saṃbhinnāya vibhinnāya chāyāyātapanāya ca
12,274.060d@028_0214 aghoraghorarūpāya ghoraghoratarāya ca
12,274.060d@028_0215 namaḥ śivāya śāntāya namaḥ śāntatamāya ca
12,274.060d@028_0216 ekapād bahunetrāya ekaśīrṣa namo namaḥ
12,274.060d@028_0217 namaḥ kṣudrāya lubdhāya saṃvibhāgapriyāya ca
12,274.060d@028_0218 pañcālāya sitāṅgāya namaḥ śamaśamāya ca
12,274.060d@028_0219 namaś caṇḍikaghaṇṭāya ghaṇṭāyāghaṇṭaghaṇṭine
12,274.060d@028_0220 sahasraśataghaṇṭāya ghaṇṭāmālāpriyāya ca
12,274.060d@028_0221 prāṇaghaṇṭāya gandhāya namaḥ kalakalāya ca
12,274.060d@028_0222 hūṃhūṃhūṃkārapārāya hūṃhūṃkārapriyāya ca
12,274.060d@028_0223 namaḥ śamaśame nityaṃ girivṛkṣālayāya ca
12,274.060d@028_0224 garbhamāṃsaśṛgālāya tārakāya tarāya ca
12,274.060d@028_0225 namo yajñāya yajine hutāya prahutāya ca
12,274.060d@028_0226 yajñavāhāya dāntāya tapyāyātapanāya ca
12,274.060d@028_0227 namas taṭāya taṭyāya taṭānāṃ pataye namaḥ
12,274.060d@028_0228 annadāyānnapataye namas tv annabhuje tathā
12,274.060d@028_0229 namaḥ sahasraśīrṣāya sahasracaraṇāya ca
12,274.060d@028_0230 sahasrodyataśūlāya sahasranayanāya ca
12,274.060d@028_0231 namo bālārkavarṇāya bālarūpadharāya ca
12,274.060d@028_0232 bālānucaragoptrāya bālakrīḍanakāya ca
12,274.060d@028_0233 namo vṛddhāya lubdhāya kṣubdhāya kṣobhaṇāya ca
12,274.060d@028_0234 taraṅgāṅkitakeśāya muñjakeśāya vai namaḥ
12,274.060d@028_0235 namaḥ ṣaṭkarṇatuṣṭāya trikarmaniratāya ca
12,274.060d@028_0236 varṇāśramāṇāṃ vidhivat pṛthakkarmanivartine
12,274.060d@028_0237 namo ghuṣyāya ghoṣāya namaḥ kalakalāya ca
12,274.060d@028_0238 śvetapiṅgalanetrāya kṛṣṇaraktekṣaṇāya ca
12,274.060d@028_0239 prāṇabhagnāya daṇḍāya sphoṭanāya kṛśāya ca
12,274.060d@028_0240 dharmārthakāmamokṣāṇāṃ kathyāya kathanāya ca
12,274.060d@028_0241 sāṃkhyāya sāṃkhyamukhyāya sāṃkhyayogapravartine
12,274.060d@028_0242 namo rathyavirathyāya catuṣpatharathāya ca
12,274.060d@028_0243 kṛṣṇājinottarīyāya vyālayajñopavītine
12,274.060d@028_0244 īśāna vajrasaṃghāta harikeśa namo 'stu te
12,274.060d@028_0245 tryambakāmbikanāthāya vyaktāvyakta namo 'stu te
12,274.060d@028_0246 kāma kāmada kāmaghna tṛptātṛptavicāriṇe
12,274.060d@028_0247 sarva sarvada sarvaghna saṃdhyārāga namo 'stu te
12,274.060d@028_0248 mahābala mahābāho mahāsattva mahādyute
12,274.060d@028_0249 mahāmeghacayaprakhya mahākāla namo 'stu te
12,274.060d@028_0250 sthūlajīrṇāṅgajaṭile valkalājinadhāriṇe
12,274.060d@028_0251 dīptasūryāgnijaṭile valkalājinavāsase
12,274.060d@028_0252 sahasrasūryapratima taponitya namo 'stu te
12,274.060d@028_0253 unmādana śatāvarta gaṅgātoyārdramūrdhaja
12,274.060d@028_0254 candrāvarta yugāvarta meghāvarta namo 'stu te
12,274.060d@028_0255 tvam annam annabhoktā ca annado 'nnabhug eva
12,274.060d@028_0256 annasraṣṭā ca paktā ca pakvabhuk pavano 'nalaḥ
12,274.060d@028_0257 jarāyujāṇḍajāś caiva svedajāś ca tathodbhijāḥ
12,274.060d@028_0258 tvam eva devadeveśa bhūtagrāmaś caturvidhaḥ
12,274.060d@028_0259 carācarasya sraṣṭā tvaṃ pratihartā tathaiva ca
12,274.060d@028_0260 tvām āhur brahmaviduṣo brahma brahmavidāṃ vara
12,274.060d@028_0261 manasaḥ paramā yoniḥ khaṃ vāyur jyotiṣāṃ nidhiḥ
12,274.060d@028_0262 ṛksāmāni tathoṃkāram āhus tvāṃ brahmavādinaḥ
12,274.060d@028_0263 hāyihāyi huvāhāyi hāvuhāyi tathāsakṛt
12,274.060d@028_0264 gāyanti tvāṃ suraśreṣṭha sāmagā brahmavādinaḥ
12,274.060d@028_0265 yajurmayo ṛṅmayaś ca tvām āhutimayas tathā
12,274.060d@028_0266 paṭhyase stutibhis tvaṃ hi vedopaniṣadāṃ gaṇaiḥ
12,274.060d@028_0267 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā varṇāvarāś ca ye
12,274.060d@028_0268 tvam eva meghasaṃghāś ca vidyutstanitagarjitaḥ
12,274.060d@028_0269 saṃvatsaras tvam ṛtavo māso māsārdham eva ca
12,274.060d@028_0270 yugā nimeṣāḥ kāṣṭhās tvaṃ nakṣatrāṇi grahāḥ kalāḥ
12,274.060d@028_0271 vṛkṣāṇāṃ kakudo 'si tvaṃ girīṇāṃ śikharāṇi ca
12,274.060d@028_0272 vyāghro mṛgāṇāṃ patatāṃ tārkṣyo 'nantaś ca bhoginām
12,274.060d@028_0273 kṣīrodo hy udadhīnāṃ ca yantrāṇāṃ dhanur eva ca
12,274.060d@028_0274 vajraḥ praharaṇānāṃ ca vratānāṃ satyam eva ca
12,274.060d@028_0275 tvam eva dveṣa icchā ca rāgo mohaḥ kṣamākṣame
12,274.060d@028_0276 vyavasāyo dhṛtir lobhaḥ kāmakrodhau jayājayau
12,274.060d@028_0277 tvaṃ gadī tvaṃ śarī cāpī khaṭvāṅgī jharjharī tathā
12,274.060d@028_0278 chettā bhettā prahartā tvaṃ netā mantā pitā mataḥ
12,274.060d@028_0279 daśalakṣaṇasaṃyukto dharmo 'rthaḥ kāma eva ca
12,274.060d@028_0280 gaṅgā samudrāḥ saritaḥ palvalāni sarāṃsi ca
12,274.060d@028_0281 latā vallyas tṛṇauṣadhyaḥ paśavo mṛgapakṣiṇaḥ
12,274.060d@028_0282 dravyakarmaguṇārambhaḥ kālapuṣpaphalapradaḥ
12,274.060d@028_0283 ādiś cāntaś ca devānāṃ gāyatry oṃkāra eva ca
12,274.060d@028_0284 harito lohito nīlaḥ kṛṣṇo raktas tathāruṇaḥ
12,274.060d@028_0285 kadruś ca kapilaś caiva kapoto mecakas tathā
12,274.060d@028_0286 avarṇaś ca suvarṇaś ca varṇakāro hy anaupamaḥ
12,274.060d@028_0287 suvarṇanāmā ca tathā suvarṇapriya eva ca
12,274.060d@028_0288 tvam indraś ca yamaś caiva varuṇo dhanado 'nalaḥ
12,274.060d@028_0289 upaplavaś citrabhānuḥ svarbhānur bhānur eva ca
12,274.060d@028_0290 hotraṃ hotā ca homyaṃ ca hutaṃ caiva tathā prabhuḥ
12,274.060d@028_0291 trisauparṇaṃ tathā brahma yajuṣāṃ śatarudriyam
12,274.060d@028_0292 pavitraṃ ca pavitrāṇāṃ maṅgalānāṃ ca maṅgalam
12,274.060d@028_0293 giriko hiṇḍuko vṛkṣo jīvaḥ pudgala eva ca
12,274.060d@028_0294 prāṇaḥ sattvaṃ rajaś caiva tamaś cāpramadas tathā
12,274.060d@028_0295 prāṇo 'pānaḥ samānaś ca udāno vyāna eva ca
12,274.060d@028_0296 unmeṣaś ca nimeṣaś ca kṣutaṃ jṛmbhitam eva ca
12,274.060d@028_0297 lohitāntargatā dṛṣṭir mahāvaktro mahodaraḥ
12,274.060d@028_0298 śuciromā hariśmaśrur ūrdhvakeśaś calācalaḥ
12,274.060d@028_0299 gītavāditratattvajño gītavādanakapriyaḥ
12,274.060d@028_0300 matsyo jalacaro jālyo 'kalaḥ kelikalaḥ kaliḥ
12,274.060d@028_0301 akālaś cātikālaś ca duṣkālaḥ kāla eva ca
12,274.060d@028_0302 mṛtyuḥ kṣuraś ca kṛtyaś ca pakṣo 'pakṣakṣayaṃkaraḥ
12,274.060d@028_0303 meghakālo mahādaṃṣṭraḥ saṃvartakabalāhakaḥ
12,274.060d@028_0304 ghaṇṭo 'ghaṇṭo ghaṭī ghaṇṭī carucelī milīmilī
12,274.060d@028_0305 brahmakāyikam agnīnāṃ daṇḍī muṇḍas tridaṇḍadhṛk
12,274.060d@028_0306 caturyugaś caturvedaś cāturhotrapravartakaḥ
12,274.060d@028_0307 cāturāśramyanetā ca cāturvarṇyakaraś ca yaḥ
12,274.060d@028_0308 sadā cākṣapriyo dhūrto gaṇādhyakṣo gaṇādhipaḥ
12,274.060d@028_0309 raktamālyāmbaradharo giriśo girikapriyaḥ
12,274.060d@028_0310 śilpikaḥ śilpināṃ śreṣṭhaḥ sarvaśilpapravartakaḥ
12,274.060d@028_0311 bhaganetrāṅkuśaś caṇḍaḥ pūṣṇo dantavināśanaḥ
12,274.060d@028_0312 svāhā svadhā vaṣaṭkāro namaskāro namo namaḥ
12,274.060d@028_0313 gūḍhavrato guhyatapās tārakas tārakāmayaḥ
12,274.060d@028_0314 dhātā vidhātā saṃdhātā vidhātā dhāraṇo 'dharaḥ
12,274.060d@028_0315 brahmā tapaś ca satyaṃ ca brahmacaryam athārjavam
12,274.060d@028_0316 bhūtātmā bhūtakṛd bhūto bhūtabhavyabhavodbhavaḥ
12,274.060d@028_0317 bhūr bhuvaḥ svaritaś caiva dhruvo dānto maheśvaraḥ
12,274.060d@028_0318 dīkṣito 'dīkṣitaḥ kṣānto durdānto 'dāntanāśanaḥ
12,274.060d@028_0319 candrāvarto yugāvartaḥ saṃvartaḥ saṃpravartakaḥ
12,274.060d@028_0320 kāmo bindur aṇuḥ sthūlaḥ karṇikārasrajapriyaḥ
12,274.060d@028_0321 nandīmukho bhīmamukhaḥ sumukho durmukho 'mukhaḥ
12,274.060d@028_0322 caturmukho bahumukho raṇeṣv agnimukhas tathā
12,274.060d@028_0323 hiraṇyagarbhaḥ śakunir mahoragapatir virāṭ
12,274.060d@028_0324 adharmahā mahāpārśvo daṇḍadhāro raṇapriyaḥ
12,274.060d@028_0325 gonardo gopratāraś ca govṛṣeśvaravāhanaḥ
12,274.060d@028_0326 trailokyagoptā govindo gomārgo 'mārga eva ca
12,274.060d@028_0327 śreṣṭhaḥ sthiraś ca sthāṇuś ca niṣkampaḥ kampa eva ca
12,274.060d@028_0328 durvāraṇo durviṣaho duḥsaho duratikramaḥ
12,274.060d@028_0329 durdharṣo duṣprakampaś ca durviṣo durjayo jayaḥ
12,274.060d@028_0330 śaśaḥ śaśāṅkaḥ śamanaḥ śītoṣṇakṣujjarādhidhṛk
12,274.060d@028_0331 ādhayo vyādhayaś caiva vyādhihā vyādhir eva ca
12,274.060d@028_0332 mama yajñamṛgavyādho vyādhīnām āgamo gamaḥ
12,274.060d@028_0333 śikhaṇḍī puṇḍarīkākṣaḥ puṇḍarīkavanālayaḥ
12,274.060d@028_0334 daṇḍadhāras tryambakaś ca ugradaṇḍo 'ṇḍanāśanaḥ
12,274.060d@028_0335 viṣāgnipāḥ suraśreṣṭhaḥ somapās tvaṃ marutpatiḥ
12,274.060d@028_0336 amṛtapās tvaṃ jagannātha devadeva gaṇeśvaraḥ
12,274.060d@028_0337 viṣāgnipā mṛtyupāś ca kṣīrapāḥ somapās tathā
12,274.060d@028_0338 madhuścyutānām agrapās tvam eva tuṣitājyapāḥ
12,274.060d@028_0339 hiraṇyaretāḥ puruṣas tvam eva
12,274.060d@028_0340 tvaṃ strī pumāṃs tvaṃ ca napuṃsakaṃ ca
12,274.060d@028_0341 bālo yuvā sthaviro jīrṇadaṃṣṭro
12,274.060d@028_0342 nāgendraśatrur viśvakartā vareṇyaḥ
12,274.060d@028_0343 tvaṃ viśvabāhus tejasvī viśvatomukhaś
12,274.060d@028_0344 candrādityau hṛdayaṃ ca pitāmahaḥ
12,274.060d@028_0345 sarasvatī vāgbalam uttamo 'nilaḥ
12,274.060d@028_0346 ahorātro nimeṣonmeṣakartā
12,274.060d@028_0347 na brahmā na ca govindaḥ paurāṇā ṛṣayo na te
12,274.060d@028_0348 māhātmyaṃ vedituṃ śaktā yāthātathyena te śiva
12,274.060d@028_0349 yā mūrtayaḥ susūkṣmās te na mahyaṃ yānti darśanam
12,274.060d@028_0350 trāhi māṃ satataṃ rakṣa pitā putram ivaurasam
12,274.060d@028_0351 rakṣa māṃ rakṣaṇīyo 'haṃ tavānagha namo 'stu te
12,274.060d@028_0352 bhaktānukampī bhagavān bhaktaś cāhaṃ sadā tvayi
12,274.060d@028_0353 yaḥ sahasrāṇy anekāni puṃsām āvṛtya durdṛśaḥ
12,274.060d@028_0354 tiṣṭhaty ekaḥ samudrānte sa me goptās tu nityaśaḥ
12,274.060d@028_0355 yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ samadarśinaḥ
12,274.060d@028_0356 jyotiḥ paśyanti yuñjānās tasmai yogātmane namaḥ
12,274.060d@028_0357 jaṭile daṇḍine nityaṃ lambodaraśarīriṇe
12,274.060d@028_0358 kamaṇḍaluniṣaṅgāya tasmai rudrātmane namaḥ
12,274.060d@028_0359 yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasaṃdhiṣu
12,274.060d@028_0360 kukṣau samudrāś catvāras tasmai toyātmane namaḥ
12,274.060d@028_0361 saṃbhakṣya sarvabhūtāni yugānte paryupasthite
12,274.060d@028_0362 yaḥ śete jalamadhyasthas taṃ prapadye 'mbuśāyinam
12,274.060d@028_0363 praviśya vadanaṃ rāhor yaḥ somaṃ pibate niśi
12,274.060d@028_0364 grasaty arkaṃ ca svarbhānur bhūtvā māṃ so 'bhirakṣatu
12,274.060d@028_0365 ye cānupatitā garbhā yathābhāgānupāsate
12,274.060d@028_0366 namas tebhyaḥ svadhā svāhā prāpnuvantu mudantu te
12,274.060d@028_0367 ye 'ṅguṣṭhamātrāḥ puruṣā dehasthāḥ sarvadehinām
12,274.060d@028_0368 rakṣantu te hi māṃ nityaṃ nityaṃ cāpyāyayantu ca
12,274.060d@028_0369 ye na rodanti dehasthā dehino rodayanti ca
12,274.060d@028_0370 harṣayanti na hṛṣyanti namas tebhyo 'stu nityaśaḥ
12,274.060d@028_0371 ye nadīṣu samudreṣu parvateṣu guhāsu ca
12,274.060d@028_0372 vṛkṣamūleṣu goṣṭheṣu kāntāragahaneṣu ca
12,274.060d@028_0373 catuṣpatheṣu rathyāsu catvareṣu taṭeṣu ca
12,274.060d@028_0374 hastyaśvarathaśālāsu jīrṇodyānālayeṣu ca
12,274.060d@028_0375 ye ca pañcasu bhūteṣu diśāsu vidiśāsu ca
12,274.060d@028_0376 candrārkayor madhyagatā ye ca candrārkaraśmiṣu
12,274.060d@028_0377 rasātalagatā ye ca ye ca tasmai paraṃ gatāḥ
12,274.060d@028_0378 namas tebhyo namas tebhyo namas tebhyo 'stu nityaśaḥ
12,274.060d@028_0379 yeṣāṃ na vidyate saṃkhyā pramāṇaṃ rūpam eva ca
12,274.060d@028_0380 asaṃkhyeyaguṇā rudrā namas tebhyo 'stu nityaśaḥ
12,274.060d@028_0381 sarvabhūtakaro yasmāt sarvabhūtapatir haraḥ
12,274.060d@028_0382 sarvabhūtāntarātmā ca tena tvaṃ na nimantritaḥ
12,274.060d@028_0383 tvam eva hījyase yasmād yajñair vividhadakṣiṇaiḥ
12,274.060d@028_0384 tvam eva kartā sarvasya tena tvaṃ na nimantritaḥ
12,274.060d@028_0385 atha vā māyayā deva sūkṣmayā tava mohitaḥ
12,274.060d@028_0386 etasmāt kāraṇād vāpi tena tvaṃ na nimantritaḥ
12,274.060d@028_0387 prasīda mama bhadraṃ te tava bhāvagatasya me
12,274.060d@028_0388 tvayi me hṛdayaṃ deva tvayi buddhir manas tvayi
12,274.060d@028_0389 stutvaivaṃ sa mahādevaṃ virarāma prajāpatiḥ
12,274.060d@028_0390 bhagavān api suprītaḥ punar dakṣam abhāṣata
12,274.060d@028_0391 parituṣṭo 'smi te dakṣa stavenānena suvrata
12,274.060d@028_0392 bahunātra kim uktena matsamīpe bhaviṣyasi
12,274.060d@028_0393 aśvamedhasahasrasya vājapeyaśatasya ca
12,274.060d@028_0394 prajāpate matprasādāt phalabhāgī bhaviṣyasi
12,274.060d@028_0395 athainam abravīd vākyaṃ trailokyādhipatir bhavaḥ
12,274.060d@028_0396 āśvāsanakaraṃ vākyaṃ vākyavid vākyasaṃmitam
12,274.060d@028_0397 dakṣa dakṣa na kartavyo manyur vighnam imaṃ prati
12,274.060d@028_0398 ahaṃ yajñaharas tubhyaṃ dṛṣṭam etat purātanam
12,274.060d@028_0399 bhūyaś ca te varaṃ dadmi taṃ tvaṃ gṛhṇīṣva suvrata
12,274.060d@028_0400 prasannavadano bhūtvā tad ihaikamanāḥ śṛṇu
12,274.060d@028_0401 vedāt ṣaḍaṅgād uddhṛtya sāṃkhyayogāc ca yuktitaḥ
12,274.060d@028_0402 tapaḥ sutaptaṃ vipulaṃ duścaraṃ devadānavaiḥ
12,274.060d@028_0403 apūrvaṃ sarvatobhadraṃ viśvatomukham avyayam
12,274.060d@028_0404 abdair daśāhasaṃyuktaṃ gūḍham aprājñaninditam
12,274.060d@028_0405 varṇāśramakṛtair dharmair viparītaṃ kva cit samam
12,274.060d@028_0406 gatāntair adhyavasitam atyāśramam idaṃ vratam
12,274.060d@028_0407 mayā pāśupataṃ dakṣa yogam utpāditaṃ purā
12,274.060d@028_0408 tasya cīrṇasya tat samyak phalaṃ bhavati puṣkalam
12,274.060d@028_0409 tac cāstu te mahābhāga tyajyatāṃ mānaso jvaraḥ
12,274.060d@028_0410 evam uktvā mahādevaḥ sapatnīko vṛṣadhvajaḥ
12,274.060d@028_0411 adarśanam anuprāpto dakṣasyāmitavikramaḥ
12,274.060d@028_0412 dakṣaproktaṃ stavam imaṃ kīrtayed yaḥ śṛṇoti vā
12,274.060d@028_0413 nāśubhaṃ prāpnuyāt kiṃ cid dīrgham āyur avāpnuyāt
12,274.060d@028_0414 yathā sarveṣu deveṣu variṣṭho bhagavāñ śivaḥ
12,274.060d@028_0415 tathā stavo variṣṭho 'yaṃ stavānāṃ brahmasaṃmitaḥ
12,274.060d@028_0416 yaśorājyasukhaiśvaryakāmārthadhanakāṅkṣibhiḥ
12,274.060d@028_0417 śrotavyo bhaktim āsthāya vidyākāmaiś ca yatnataḥ
12,274.060d@028_0418 vyādhito duḥkhito dīnaś coragrasto bhayārditaḥ
12,274.060d@028_0419 rājakāryābhiyukto vā mucyate mahato bhayāt
12,274.060d@028_0420 anenaiva tu dehena gaṇānāṃ samatāṃ vrajet
12,274.060d@028_0421 tejasā yaśasā caiva yukto bhavati nirmalaḥ
12,274.060d@028_0422 na rākṣasāḥ piśācā vā na bhūtā na vināyakāḥ
12,274.060d@028_0423 vighnaṃ kuryur gṛhe tasya yatrāyaṃ paṭhyate stavaḥ
12,274.060d@028_0424 śṛṇuyāc caiva yā nārī tadbhaktā brahmacāriṇī
12,274.060d@028_0425 pitṛpakṣe mātṛpakṣe pūjyā bhavati devavat
12,274.060d@028_0426 śṛṇuyād yaḥ stavaṃ kṛtsnaṃ kīrtayed vā samāhitaḥ
12,274.060d@028_0427 tasya sarvāṇi karmāṇi siddhiṃ gacchanty abhīkṣṇaśaḥ
12,274.060d@028_0428 manasā cintitaṃ yac ca yac ca vācānukīrtitam
12,274.060d@028_0429 sarvaṃ saṃpadyate tasya stavasyāsyānukīrtanāt
12,274.060d@028_0430 devasya ca saguhasya devyā nandīśvarasya ca
12,274.060d@028_0431 baliṃ suvihitaṃ kṛtvā damena niyamena ca
12,274.060d@028_0432 tatas tu yukto gṛhṇīyān nāmāny āśu yathākramam
12,274.060d@028_0433 īpsitāṃl labhate so 'rthān kāmān bhogāṃś ca mānavaḥ
12,274.060d@028_0434 mṛtaś ca svargam āpnoti tiryakṣu ca na jāyate
12,274.060d@028_0435 ity āha bhagavān vyāsaḥ parāśarasutaḥ prabhuḥ
12,274.060d*0737_01 katheyaṃ kathitā puṇyā dharmyā dharmabhṛtāṃ vara
12,274.060d*0737_02 kim anyat kathayāmīha tad bhavān vaktum arhati
12,275.001 yudhiṣṭhira uvāca
12,275.001a śokād duḥkhāc ca mṛtyoś ca trasyanti prāṇinaḥ sadā
12,275.001c ubhayaṃ me yathā na syāt tan me brūhi pitāmaha
12,275.002 bhīṣma uvāca
12,275.002a atraivodāharantīmam itihāsaṃ purātanam
12,275.002c nāradasya ca saṃvādaṃ samaṅgasya ca bhārata
12,275.003 nārada uvāca
12,275.003a uraseva praṇamase bāhubhyāṃ tarasīva ca
12,275.003c saṃprahṛṣṭamanā nityaṃ viśoka iva lakṣyase
12,275.004a udvegaṃ neha te kiṃ cit susūkṣmam api lakṣaye
12,275.004c nityatṛpta iva svastho bālavac ca viceṣṭase
12,275.005 samaṅga uvāca
12,275.005a bhūtaṃ bhavyaṃ bhaviṣyac ca sarvaṃ sattveṣu mānada
12,275.005c teṣāṃ tattvāni jānāmi tato na vimanā hy aham
12,275.006a upakramān ahaṃ veda punar eva phalodayān
12,275.006c loke phalāni citrāṇi tato na vimanā hy aham
12,275.007a agādhāś cāpratiṣṭhāś ca gatimantaś ca nārada
12,275.007c andhā jaḍāś ca jīvanti paśyāsmān api jīvataḥ
12,275.008a vihitenaiva jīvanti arogāṅgā divaukasaḥ
12,275.008c balavanto 'balāś caiva tadvad asmān sabhājaya
12,275.009a sahasriṇaś ca jīvanti jīvanti śatinas tathā
12,275.009c śākena cānye jīvanti paśyāsmān api jīvataḥ
12,275.010a yadā na śocemahi kiṃ nu na syād; dharmeṇa vā nārada karmaṇā vā
12,275.010c kṛtāntavaśyāni yadā sukhāni; duḥkhāni vā yan na vidharṣayanti
12,275.011a yasmai prajñāṃ kathayante manuṣyāḥ; prajñāmūlo hīndriyāṇāṃ prasādaḥ
12,275.011c muhyanti śocanti yadendriyāṇi; prajñālābho nāsti mūḍhendriyasya
12,275.012a mūḍhasya darpaḥ sa punar moha eva; mūḍhasya nāyaṃ na paro 'sti lokaḥ
12,275.012c na hy eva duḥkhāni sadā bhavanti; sukhasya vā nityaśo lābha eva
12,275.013a bhāvātmakaṃ saṃparivartamānaṃ; na mādṛśaḥ saṃjvaraṃ jātu kuryāt
12,275.013c iṣṭān bhogān nānurudhyet sukhaṃ vā; na cintayed duḥkham abhyāgataṃ vā
12,275.014a samāhito na spṛhayet pareṣāṃ; nānāgataṃ nābhinandeta lābham
12,275.014c na cāpi hṛṣyed vipule 'rthalābhe; tathārthanāśe ca na vai viṣīdet
12,275.015a na bāndhavā na ca vittaṃ na kaulī; na ca śrutaṃ na ca mantrā na vīryam
12,275.015c duḥkhāt trātuṃ sarva evotsahante; paratra śīle na tu yānti śāntim
12,275.016a nāsti buddhir ayuktasya nāyogād vidyate sukham
12,275.016c dhṛtiś ca duḥkhatyāgaś cāpy ubhayaṃ naḥ sukhodayam
12,275.017a priyaṃ hi harṣajananaṃ harṣa utsekavardhanaḥ
12,275.017c utseko narakāyaiva tasmāt taṃ saṃtyajāmy aham
12,275.018a etāñ śokabhayotsekān mohanān sukhaduḥkhayoḥ
12,275.018c paśyāmi sākṣival loke dehasyāsya viceṣṭanāt
12,275.019a arthakāmau parityajya viśoko vigatajvaraḥ
12,275.019c tṛṣṇāmohau tu saṃtyajya carāmi pṛthivīm imām
12,275.020a na mṛtyuto na cādharmān na lobhān na kutaś cana
12,275.020c pītāmṛtasyevātyantam iha cāmutra vā bhayam
12,275.021a etad brahman vijānāmi mahat kṛtvā tapo 'vyayam
12,275.021c tena nārada saṃprāpto na māṃ śokaḥ prabādhate
12,276.001 yudhiṣṭhira uvāca
12,276.001a atattvajñasya śāstrāṇāṃ satataṃ saṃśayātmanaḥ
12,276.001c akṛtavyavasāyasya śreyo brūhi pitāmaha
12,276.002 bhīṣma uvāca
12,276.002a gurupūjā ca satataṃ vṛddhānāṃ paryupāsanam
12,276.002c śravaṇaṃ caiva vidyānāṃ kūṭasthaṃ śreya ucyate
12,276.003a atrāpy udāharantīmam itihāsaṃ purātanam
12,276.003c gālavasya ca saṃvādaṃ devarṣer nāradasya ca
12,276.003d*0738_01 svāśramaṃ samanuprāptaṃ nāradaṃ devavarcasam
12,276.004a vītamohaklamaṃ vipraṃ jñānatṛptaṃ jitendriyam
12,276.004c śreyaskāmaṃ jitātmānaṃ nāradaṃ gālavo 'bravīt
12,276.005a yaiḥ kaiś cit saṃmato loke guṇais tu puruṣo nṛṣu
12,276.005c bhavaty anapagān sarvāṃs tān guṇāṃl lakṣayāmy aham
12,276.006a bhavān evaṃvidho 'smākaṃ saṃśayaṃ chettum arhati
12,276.006c amūḍhaś ciramūḍhānāṃ lokatattvam ajānatām
12,276.007a jñāne hy evaṃ pravṛttiḥ syāt kāryākārye vijānataḥ
12,276.007c yat kāryaṃ na vyavasyāmas tad bhavān vaktum arhati
12,276.008a bhagavann āśramāḥ sarve pṛthagācāradarśinaḥ
12,276.008c idaṃ śreya idaṃ śreya iti nānāpradhāvitāḥ
12,276.009a tāṃs tu viprasthitān dṛṣṭvā śāstraiḥ śāstrābhinandinaḥ
12,276.009c svaśāstraiḥ parituṣṭāṃś ca śreyo nopalabhāmahe
12,276.010a śāstraṃ yadi bhaved ekaṃ vyaktaṃ śreyo bhavet tadā
12,276.010c śāstraiś ca bahubhir bhūyaḥ śreyo guhyaṃ praveśitam
12,276.011a etasmāt kāraṇāc chreyaḥ kalilaṃ pratibhāti mām
12,276.011c bravītu bhagavāṃs tan me upasanno 'smy adhīhi bhoḥ
12,276.012 nārada uvāca
12,276.012a āśramās tāta catvāro yathāsaṃkalpitāḥ pṛthak
12,276.012c tān sarvān anupaśya tvaṃ samāśrityaiva gālava
12,276.013a teṣāṃ teṣāṃ tathā hi tvam āśramāṇāṃ tatas tataḥ
12,276.013c nānārūpaguṇoddeśaṃ paśya viprasthitaṃ pṛthak
12,276.013e nayanti caiva te samyag abhipretam asaṃśayam
12,276.014a ṛju paśyaṃs tathā samyag āśramāṇāṃ parāṃ gatim
12,276.014c yat tu niḥśreyasaṃ samyak tac caivāsaṃśayātmakam
12,276.015a anugrahaṃ ca mitrāṇām amitrāṇāṃ ca nigraham
12,276.015c saṃgrahaṃ ca trivargasya śreya āhur manīṣiṇaḥ
12,276.016a nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā
12,276.016c sadbhiś ca samudācāraḥ śreya etad asaṃśayam
12,276.017a mārdavaṃ sarvabhūteṣu vyavahāreṣu cārjavam
12,276.017c vāk caiva madhurā proktā śreya etad asaṃśayam
12,276.018a devatābhyaḥ pitṛbhyaś ca saṃvibhāgo 'tithiṣv api
12,276.018c asaṃtyāgaś ca bhṛtyānāṃ śreya etad asaṃśayam
12,276.019a satyasya vacanaṃ śreyaḥ satyajñānaṃ tu duṣkaram
12,276.019c yad bhūtahitam atyantam etat satyaṃ bravīmy aham
12,276.020a ahaṃkārasya ca tyāgaḥ praṇayasya ca nigrahaḥ
12,276.020c saṃtoṣaś caikacaryā ca kūṭasthaṃ śreya ucyate
12,276.021a dharmeṇa vedādhyayanaṃ vedāṅgānāṃ tathaiva ca
12,276.021c vidyārthānāṃ ca jijñāsā śreya etad asaṃśayam
12,276.022a śabdarūparasasparśān saha gandhena kevalān
12,276.022c nātyartham upaseveta śreyaso 'rthī paraṃtapa
12,276.023a naktaṃcaryā divāsvapnam ālasyaṃ paiśunaṃ madam
12,276.023c atiyogam ayogaṃ ca śreyaso 'rthī parityajet
12,276.024a karmotkarṣaṃ na mārgeta pareṣāṃ parinindayā
12,276.024c svaguṇair eva mārgeta viprakarṣaṃ pṛthagjanāt
12,276.025a nirguṇās tv eva bhūyiṣṭham ātmasaṃbhāvino narāḥ
12,276.025c doṣair anyān guṇavataḥ kṣipanty ātmaguṇakṣayāt
12,276.026a anucyamānāś ca punas te manyante mahājanāt
12,276.026c guṇavattaram ātmānaṃ svena mānena darpitāḥ
12,276.027a abruvan kasya cin nindām ātmapūjām avarṇayan
12,276.027c vipaścid guṇasaṃpannaḥ prāpnoty eva mahad yaśaḥ
12,276.028a abruvan vāti surabhir gandhaḥ sumanasāṃ śuciḥ
12,276.028c tathaivāvyāharan bhāti vimalo bhānur ambare
12,276.029a evamādīni cānyāni parityaktāni medhayā
12,276.029c jvalanti yaśasā loke yāni na vyāharanti ca
12,276.030a na loke dīpyate mūrkhaḥ kevalātmapraśaṃsayā
12,276.030c api cāpihitaḥ śvabhre kṛtavidyaḥ prakāśate
12,276.031a asann uccair api proktaḥ śabdaḥ samupaśāmyati
12,276.031c dīpyate tv eva lokeṣu śanair api subhāṣitam
12,276.032a mūḍhānām avaliptānām asāraṃ bhāṣitaṃ bahu
12,276.032c darśayaty antarātmānaṃ divā rūpam ivāṃśumān
12,276.033a etasmāt kāraṇāt prajñāṃ mṛgayante pṛthagvidhām
12,276.033c prajñālābho hi bhūtānām uttamaḥ pratibhāti mām
12,276.034a nāpṛṣṭaḥ kasya cid brūyān na cānyāyena pṛcchataḥ
12,276.034c jñānavān api medhāvī jaḍaval lokam ācaret
12,276.035a tato vāsaṃ parīkṣeta dharmanityeṣu sādhuṣu
12,276.035c manuṣyeṣu vadānyeṣu svadharmanirateṣu ca
12,276.036a caturṇāṃ yatra varṇānāṃ dharmavyatikaro bhavet
12,276.036c na tatra vāsaṃ kurvīta śreyorthī vai kathaṃ cana
12,276.037a nirārambho 'py ayam iha yathālabdhopajīvanaḥ
12,276.037c puṇyaṃ puṇyeṣu vimalaṃ pāpaṃ pāpeṣu cāpnuyāt
12,276.038a apām agnes tathendoś ca sparśaṃ vedayate yathā
12,276.038c tathā paśyāmahe sparśam ubhayoḥ pāpapuṇyayoḥ
12,276.039a apaśyanto 'nnaviṣayaṃ bhuñjate vighasāśinaḥ
12,276.039c bhuñjānaṃ cānnaviṣayān viṣayaṃ viddhi karmaṇām
12,276.040a yatrāgamayamānānām asatkāreṇa pṛcchatām
12,276.040c prabrūyād brahmaṇo dharmaṃ tyajet taṃ deśam ātmavān
12,276.040d*0739_01 durvṛtto 'pi varo vipro na ca śūdro jitendriyaḥ
12,276.040d*0739_02 kaḥ parityajya gāṃ duṣṭāṃ duhyec chīlavatīṃ kharīm
12,276.040d*0739_03 paṇḍitasyāpi śūdrasya sarvaśāstraratasya ca
12,276.040d*0739_04 vacanaṃ tasya na grāhyaṃ śunocchiṣṭaṃ havir yathā
12,276.041a śiṣyopādhyāyikā vṛttir yatra syāt susamāhitā
12,276.041c yathāvac chāstrasaṃpannā kas taṃ deśaṃ parityajet
12,276.042a ākāśasthā dhruvaṃ yatra doṣaṃ brūyur vipaścitām
12,276.042c ātmapūjābhikāmā vai ko vaset tatra paṇḍitaḥ
12,276.043a yatra saṃloḍitā lubdhaiḥ prāyaśo dharmasetavaḥ
12,276.043c pradīptam iva śailāntaṃ kas taṃ deśaṃ na saṃtyajet
12,276.044a yatra dharmam anāśaṅkāś careyur vītamatsarāḥ
12,276.044c caret tatra vasec caiva puṇyaśīleṣu sādhuṣu
12,276.045a dharmam arthanimittaṃ tu careyur yatra mānavāḥ
12,276.045c na tān anuvasej jātu te hi pāpakṛto janāḥ
12,276.046a karmaṇā yatra pāpena vartante jīvitespavaḥ
12,276.046c vyavadhāvet tatas tūrṇaṃ sasarpāc charaṇād iva
12,276.047a yena khaṭvāṃ samārūḍhaḥ karmaṇānuśayī bhavet
12,276.047c āditas tan na kartavyam icchatā bhavam ātmanaḥ
12,276.048a yatra rājā ca rājñaś ca puruṣāḥ pratyanantarāḥ
12,276.048c kuṭumbinām agrabhujas tyajet tad rāṣṭram ātmavān
12,276.049a śrotriyās tv agrabhoktāro dharmanityāḥ sanātanāḥ
12,276.049c yājanādhyāpane yuktā yatra tad rāṣṭram āvaset
12,276.050a svāhāsvadhāvaṣaṭkārā yatra samyag anuṣṭhitāḥ
12,276.050c ajasraṃ caiva vartante vaset tatrāvicārayan
12,276.051a aśucīny atra paśyeta brāhmaṇān vṛttikarśitān
12,276.051c tyajet tad rāṣṭram āsannam upasṛṣṭam ivāmiṣam
12,276.052a prīyamāṇā narā yatra prayaccheyur ayācitāḥ
12,276.052c svasthacitto vaset tatra kṛtakṛtya ivātmavān
12,276.053a daṇḍo yatrāvinīteṣu satkāraś ca kṛtātmasu
12,276.053c caret tatra vasec caiva puṇyaśīleṣu sādhuṣu
12,276.054a upasṛṣṭeṣv adānteṣu durācāreṣv asādhuṣu
12,276.054c avinīteṣu lubdheṣu sumahad daṇḍadhāraṇam
12,276.055a yatra rājā dharmanityo rājyaṃ vai paryupāsitā
12,276.055c apāsya kāmān kāmeśo vaset tatrāvicārayan
12,276.056a tathāśīlā hi rājānaḥ sarvān viṣayavāsinaḥ
12,276.056c śreyasā yojayanty āśu śreyasi pratyupasthite
12,276.057a pṛcchatas te mayā tāta śreya etad udāhṛtam
12,276.057c na hi śakyaṃ pradhānena śreyaḥ saṃkhyātum ātmanaḥ
12,276.058a evaṃ pravartamānasya vṛttiṃ praṇihitātmanaḥ
12,276.058c tapasaiveha bahulaṃ śreyo vyaktaṃ bhaviṣyati
12,277.001 yudhiṣṭhira uvāca
12,277.001a kathaṃ nu muktaḥ pṛthivīṃ cared asmadvidho nṛpaḥ
12,277.001c nityaṃ kaiś ca guṇair yuktaḥ saṅgapāśād vimucyate
12,277.002 bhīṣma uvāca
12,277.002a atra te vartayiṣyāmi itihāsaṃ purātanam
12,277.002c ariṣṭaneminā proktaṃ sagarāyānupṛcchate
12,277.003 sagara uvāca
12,277.003a kiṃ śreyaḥ paramaṃ brahman kṛtveha sukham aśnute
12,277.003c kathaṃ na śocen na kṣubhyed etad icchāmi veditum
12,277.004 bhīṣma uvāca
12,277.004a evam uktas tadā tārkṣyaḥ sarvaśāstraviśāradaḥ
12,277.004c vibudhya saṃpadaṃ cāgryāṃ sad vākyam idam abravīt
12,277.005a sukhaṃ mokṣasukhaṃ loke na ca loko 'vagacchati
12,277.005c prasaktaḥ putrapaśuṣu dhanadhānyasamākulaḥ
12,277.006a saktabuddhir aśāntātmā na sa śakyaś cikitsitum
12,277.006c snehapāśasito mūḍho na sa mokṣāya kalpate
12,277.007a snehajān iha te pāśān vakṣyāmi śṛṇu tān mama
12,277.007c sakarṇakena śirasā śakyāś chettuṃ vijānatā
12,277.008a saṃbhāvya putrān kālena yauvanasthān niveśya ca
12,277.008c samarthāñ jīvane jñātvā muktaś cara yathāsukham
12,277.009a bhāryāṃ putravatīṃ vṛddhāṃ lālitāṃ putravatsalām
12,277.009c jñātvā prajahi kāle tvaṃ parārtham anudṛśya ca
12,277.010a sāpatyo nirapatyo vā muktaś cara yathāsukham
12,277.010c indriyair indriyārthāṃs tvam anubhūya yathāvidhi
12,277.011a kṛtakautūhalas teṣu muktaś cara yathāsukham
12,277.011c upapattyopalabdheṣu lābheṣu ca samo bhava
12,277.012a eṣa tāvat samāsena tava saṃkīrtito mayā
12,277.012c mokṣārtho vistareṇāpi bhūyo vakṣyāmi tac chṛṇu
12,277.013a muktā vītabhayā loke caranti sukhino narāḥ
12,277.013c saktabhāvā vinaśyanti narās tatra na saṃśayaḥ
12,277.014a āhārasaṃcayāś caiva tathā kīṭapipīlikāḥ
12,277.014c asaktāḥ sukhino loke saktāś caiva vināśinaḥ
12,277.015a svajane na ca te cintā kartavyā mokṣabuddhinā
12,277.015c ime mayā vinābhūtā bhaviṣyanti kathaṃ tv iti
12,277.016a svayam utpadyate jantuḥ svayam eva vivardhate
12,277.016c sukhaduḥkhe tathā mṛtyuṃ svayam evādhigacchati
12,277.017a bhojanācchādane caiva mātrā pitrā ca saṃgraham
12,277.017c svakṛtenādhigacchanti loke nāsty akṛtaṃ purā
12,277.018a dhātrā vihitabhakṣyāṇi sarvabhūtāni medinīm
12,277.018c loke viparidhāvanti rakṣitāni svakarmabhiḥ
12,277.019a svayaṃ mṛtpiṇḍabhūtasya paratantrasya sarvadā
12,277.019c ko hetuḥ svajanaṃ poṣṭuṃ rakṣituṃ vādṛḍhātmanaḥ
12,277.020a svajanaṃ hi yadā mṛtyur hanty eva tava paśyataḥ
12,277.020c kṛte 'pi yatne mahati tatra boddhavyam ātmanā
12,277.021a jīvantam api caivainaṃ bharaṇe rakṣaṇe tathā
12,277.021c asamāpte parityajya paścād api mariṣyasi
12,277.022a yadā mṛtaś ca svajanaṃ na jñāsyasi kathaṃ cana
12,277.022c sukhitaṃ duḥkhitaṃ vāpi nanu boddhavyam ātmanā
12,277.023a mṛte vā tvayi jīve vā yadi bhokṣyati vai janaḥ
12,277.023c svakṛtaṃ nanu buddhvaivaṃ kartavyaṃ hitam ātmanaḥ
12,277.024a evaṃ vijānaṃl loke 'smin kaḥ kasyety abhiniścitaḥ
12,277.024c mokṣe niveśaya mano bhūyaś cāpy upadhāraya
12,277.025a kṣutpipāsādayo bhāvā jitā yasyeha dehinaḥ
12,277.025c krodho lobhas tathā mohaḥ sattvavān mukta eva saḥ
12,277.026a dyūte pāne tathā strīṣu mṛgayāyāṃ ca yo naraḥ
12,277.026c na pramādyati saṃmohāt satataṃ mukta eva saḥ
12,277.027a divase divase nāma rātrau rātrau sadā sadā
12,277.027c bhoktavyam iti yaḥ khinno doṣabuddhiḥ sa ucyate
12,277.028a ātmabhāvaṃ tathā strīṣu muktam eva punaḥ punaḥ
12,277.028c yaḥ paśyati sadā yukto yathāvan mukta eva saḥ
12,277.029a saṃbhavaṃ ca vināśaṃ ca bhūtānāṃ ceṣṭitaṃ tathā
12,277.029c yas tattvato vijānāti loke 'smin mukta eva saḥ
12,277.030a prasthaṃ vāhasahasreṣu yātrārthaṃ caiva koṭiṣu
12,277.030c prāsāde mañcakasthānaṃ yaḥ paśyati sa mucyate
12,277.031a mṛtyunābhyāhataṃ lokaṃ vyādhibhiś copapīḍitam
12,277.031c avṛttikarśitaṃ caiva yaḥ paśyati sa mucyate
12,277.032a yaḥ paśyati sukhī tuṣṭo napaśyaṃś ca vihanyate
12,277.032c yaś cāpy alpena saṃtuṣṭo loke 'smin mukta eva saḥ
12,277.033a agnīṣomāv idaṃ sarvam iti yaś cānupaśyati
12,277.033c na ca saṃspṛśyate bhāvair adbhutair mukta eva saḥ
12,277.034a paryaṅkaśayyā bhūmiś ca samāne yasya dehinaḥ
12,277.034c śālayaś ca kadannaṃ ca yasya syān mukta eva saḥ
12,277.035a kṣaumaṃ ca kuśacīraṃ ca kauśeyaṃ valkalāni ca
12,277.035c āvikaṃ carma ca samaṃ yasya syān mukta eva saḥ
12,277.036a pañcabhūtasamudbhūtaṃ lokaṃ yaś cānupaśyati
12,277.036c tathā ca vartate dṛṣṭvā loke 'smin mukta eva saḥ
12,277.037a sukhaduḥkhe same yasya lābhālābhau jayājayau
12,277.037c icchādveṣau bhayodvegau sarvathā mukta eva saḥ
12,277.038a raktamūtrapurīṣāṇāṃ doṣāṇāṃ saṃcayaṃ tathā
12,277.038c śarīraṃ doṣabahulaṃ dṛṣṭvā cedaṃ vimucyate
12,277.039a valīpalitasaṃyogaṃ kārśyaṃ vaivarṇyam eva ca
12,277.039c kubjabhāvaṃ ca jarayā yaḥ paśyati sa mucyate
12,277.040a puṃstvopaghātaṃ kālena darśanoparamaṃ tathā
12,277.040c bādhiryaṃ prāṇamandatvaṃ yaḥ paśyati sa mucyate
12,277.041a gatān ṛṣīṃs tathā devān asurāṃś ca tathā gatān
12,277.041c lokād asmāt paraṃ lokaṃ yaḥ paśyati sa mucyate
12,277.042a prabhāvair anvitās tais taiḥ pārthivendrāḥ sahasraśaḥ
12,277.042c ye gatāḥ pṛthivīṃ tyaktvā iti jñātvā vimucyate
12,277.043a arthāṃś ca durlabhāṃl loke kleśāṃś ca sulabhāṃs tathā
12,277.043c duḥkhaṃ caiva kuṭumbārthe yaḥ paśyati sa mucyate
12,277.044a apatyānāṃ ca vaiguṇyaṃ janaṃ viguṇam eva ca
12,277.044c paśyan bhūyiṣṭhaśo loke ko mokṣaṃ nābhipūjayet
12,277.045a śāstrāl lokāc ca yo buddhaḥ sarvaṃ paśyati mānavaḥ
12,277.045c asāram iva mānuṣyaṃ sarvathā mukta eva saḥ
12,277.046a etac chrutvā mama vaco bhavāṃś caratu muktavat
12,277.046c gārhasthye yadi te mokṣe kṛtā buddhir aviklavā
12,277.047a tat tasya vacanaṃ śrutvā samyak sa pṛthivīpatiḥ
12,277.047c mokṣajaiś ca guṇair yuktaḥ pālayām āsa ca prajāḥ
12,278.001 yudhiṣṭhira uvāca
12,278.001a tiṣṭhate me sadā tāta kautūhalam idaṃ hṛdi
12,278.001c tad ahaṃ śrotum icchāmi tvattaḥ kurupitāmaha
12,278.002a kathaṃ devarṣir uśanā sadā kāvyo mahāmatiḥ
12,278.002c asurāṇāṃ priyakaraḥ surāṇām apriye rataḥ
12,278.003a vardhayām āsa tejaś ca kimartham amitaujasām
12,278.003c nityaṃ vairanibaddhāś ca dānavāḥ surasattamaiḥ
12,278.004a kathaṃ cāpy uśanā prāpa śukratvam amaradyutiḥ
12,278.004c ṛddhiṃ ca sa kathaṃ prāptaḥ sarvam etad bravīhi me
12,278.005a na yāti ca sa tejasvī madhyena nabhasaḥ katham
12,278.005c etad icchāmi vijñātuṃ nikhilena pitāmaha
12,278.006 bhīṣma uvāca
12,278.006a śṛṇu rājann avahitaḥ sarvam etad yathātatham
12,278.006c yathāmati yathā caitac chrutapūrvaṃ mayānagha
12,278.007a eṣa bhārgavadāyādo muniḥ satyo dṛḍhavrataḥ
12,278.007c asurāṇāṃ priyakaro nimitte karuṇātmake
12,278.008a indro 'tha dhanado rājā yakṣarakṣodhipaḥ sa ca
12,278.008c prabhaviṣṇuś ca kośasya jagataś ca tathā prabhuḥ
12,278.009a tasyātmānam athāviśya yogasiddho mahāmuniḥ
12,278.009c ruddhvā dhanapatiṃ devaṃ yogena hṛtavān vasu
12,278.010a hṛte dhane tataḥ śarma na lebhe dhanadas tathā
12,278.010c āpannamanyuḥ saṃvignaḥ so 'bhyagāt surasattamam
12,278.011a nivedayām āsa tadā śivāyāmitatejase
12,278.011c devaśreṣṭhāya rudrāya saumyāya bahurūpiṇe
12,278.012 kubera uvāca
12,278.012a yogātmakenośanasā ruddhvā mama hṛtaṃ vasu
12,278.012c yogenātmagatiṃ kṛtvā niḥsṛtaś ca mahātapāḥ
12,278.013 bhīṣma uvāca
12,278.013a etac chrutvā tataḥ kruddho mahāyogī maheśvaraḥ
12,278.013c saṃraktanayano rājañ śūlam ādāya tasthivān
12,278.014a kvāsvau kvāsāv iti prāha gṛhītvā paramāyudham
12,278.014c uśanā dūratas tasya babhau jñātvā cikīrṣitam
12,278.015a sa mahāyogino buddhvā taṃ roṣaṃ vai mahātmanaḥ
12,278.015c gatim āgamanaṃ vetti sthānaṃ vetti tataḥ prabhuḥ
12,278.016a saṃcintyogreṇa tapasā mahātmānaṃ maheśvaram
12,278.016c uśanā yogasiddhātmā śūlāgre pratyadṛśyata
12,278.017a vijñātarūpaḥ sa tadā tapaḥsiddhena dhanvinā
12,278.017c jñātvā śūlaṃ ca deveśaḥ pāṇinā samanāmayat
12,278.018a ānatenātha śūlena pāṇināmitatejasā
12,278.018c pinākam iti covāca śūlam ugrāyudhaḥ prabhuḥ
12,278.018d*0740_01 sa tu praviṣṭa uśanā pāṇiṃ māheśvaraṃ prabhuḥ
12,278.019a pāṇimadhyagataṃ dṛṣṭvā bhārgavaṃ tam umāpatiḥ
12,278.019c āsyaṃ vivṛtya kakudī pāṇiṃ saṃprākṣipac chanaiḥ
12,278.020a sa tu praviṣṭa uśanā koṣṭhaṃ māheśvaraṃ prabhuḥ
12,278.020c vyacarac cāpi tatrāsau mahātmā bhṛgunandanaḥ
12,278.021 yudhiṣṭhira uvāca
12,278.021a kimarthaṃ vyacarad rājann uśanā tasya dhīmataḥ
12,278.021c jaṭhare devadevasya kiṃ cākārṣīn mahādyutiḥ
12,278.022 bhīṣma uvāca
12,278.022a purā so 'ntarjalagataḥ sthāṇubhūto mahāvrataḥ
12,278.022c varṣāṇām abhavad rājan prayutāny arbudāni ca
12,278.023a udatiṣṭhat tapas taptvā duścaraṃ sa mahāhradāt
12,278.023c tato devātidevas taṃ brahmā samupasarpata
12,278.024a tapovṛddhim apṛcchac ca kuśalaṃ cainam avyayam
12,278.024c tapaḥ sucīrṇam iti ca provāca vṛṣabhadhvajaḥ
12,278.025a tatsaṃyogena vṛddhiṃ cāpy apaśyat sa tu śaṃkaraḥ
12,278.025c mahāmatir acintyātmā satyadharmarataḥ sadā
12,278.026a sa tenāḍhyo mahāyogī tapasā ca dhanena ca
12,278.026c vyarājata mahārāja triṣu lokeṣu vīryavān
12,278.027a tataḥ pinākī yogātmā dhyānayogaṃ samāviśat
12,278.027c uśanā tu samudvigno nililye jaṭhare tataḥ
12,278.028a tuṣṭāva ca mahāyogī devaṃ tatrastha eva ca
12,278.028c niḥsāraṃ kāṅkṣamāṇas tu tejasā pratyahanyata
12,278.029a uśanā tu tadovāca jaṭharastho mahāmuniḥ
12,278.029c prasādaṃ me kuruṣveti punaḥ punar ariṃdama
12,278.030a tam uvāca mahādevo gaccha śiśnena mokṣaṇam
12,278.030c iti srotāṃsi sarvāṇi ruddhvā tridaśapuṃgavaḥ
12,278.031a apaśyamānaḥ sa dvāraṃ sarvataḥpihito muniḥ
12,278.031c paryakrāmad dahyamāna itaś cetaś ca tejasā
12,278.032a sa viniṣkramya śiśnena śukratvam abhipedivān
12,278.032c kāryeṇa tena nabhaso nāgacchata ca madhyataḥ
12,278.032d*0741_01 tata eva ca deveṣu sapratiṣṭho mahāmuniḥ
12,278.032d*0741_02 paurohityaṃ ca daityānāṃ cakre tejovivṛddhaye
12,278.033a niṣkrāntam atha taṃ dṛṣṭvā jvalantam iva tejasā
12,278.033c bhavo roṣasamāviṣṭaḥ śūlodyatakaraḥ sthitaḥ
12,278.034a nyavārayata taṃ devī kruddhaṃ paśupatiṃ patim
12,278.034c putratvam agamad devyā vārite śaṃkare ca saḥ
12,278.035 devy uvāca
12,278.035a hiṃsanīyas tvayā naiṣa mama putratvam āgataḥ
12,278.035c na hi devodarāt kaś cin niḥsṛto nāśam archati
12,278.036 bhīṣma uvāca
12,278.036a tataḥ prīto 'bhavad devyāḥ prahasaṃś cedam abravīt
12,278.036c gacchatv eṣa yathākāmam iti rājan punaḥ punaḥ
12,278.037a tataḥ praṇamya varadaṃ devaṃ devīm umāṃ tathā
12,278.037c uśanā prāpa tad dhīmān gatim iṣṭāṃ mahāmuniḥ
12,278.038a etat te kathitaṃ tāta bhārgavasya mahātmanaḥ
12,278.038c caritaṃ bharataśreṣṭha yan māṃ tvaṃ paripṛcchasi
12,279.001 yudhiṣṭhira uvāca
12,279.001a ataḥ paraṃ mahābāho yac chreyas tad vadasva me
12,279.001c na tṛpyāmy amṛtasyeva vacasas te pitāmaha
12,279.002a kiṃ karma puruṣaḥ kṛtvā śubhaṃ puruṣasattama
12,279.002c śreyaḥ param avāpnoti pretya ceha ca tad vada
12,279.003 bhīṣma uvāca
12,279.003a atra te vartayiṣyāmi yathā pūrvaṃ mahāyaśāḥ
12,279.003c parāśaraṃ mahātmānaṃ papraccha janako nṛpaḥ
12,279.004a kiṃ śreyaḥ sarvabhūtānām asmiṃl loke paratra ca
12,279.004c yad bhavet pratipattavyaṃ tad bhavān prabravītu me
12,279.005a tataḥ sa tapasā yuktaḥ sarvadharmavidhānavit
12,279.005c nṛpāyānugrahamanā munir vākyam athābravīt
12,279.006a dharma eva kṛtaḥ śreyān iha loke paratra ca
12,279.006c tasmād dhi paramaṃ nāsti yathā prāhur manīṣiṇaḥ
12,279.007a pratipadya naro dharmaṃ svargaloke mahīyate
12,279.007c dharmātmakaḥ karmavidhir dehināṃ nṛpasattama
12,279.007e tasminn āśramiṇaḥ santaḥ svakarmāṇīha kurvate
12,279.008a caturvidhā hi lokasya yātrā tāta vidhīyate
12,279.008c martyā yatrāvatiṣṭhante sā ca kāmāt pravartate
12,279.009a sukṛtāsukṛtaṃ karma niṣevya vividhaiḥ kramaiḥ
12,279.009c daśārdhapravibhaktānāṃ bhūtānāṃ bahudhā gatiḥ
12,279.010a sauvarṇaṃ rājataṃ vāpi yathā bhāṇḍaṃ niṣicyate
12,279.010c tathā niṣicyate jantuḥ pūrvakarmavaśānugaḥ
12,279.011a nābījāj jāyate kiṃ cin nākṛtvā sukham edhate
12,279.011c sukṛtī vindati sukhaṃ prāpya dehakṣayaṃ naraḥ
12,279.012a daivaṃ tāta na paśyāmi nāsti daivasya sādhanam
12,279.012c svabhāvato hi saṃsiddhā devagandharvadānavāḥ
12,279.013a pretya jātikṛtaṃ karma na smaranti sadā janāḥ
12,279.013c te vai tasya phalaprāptau karma cāpi caturvidham
12,279.014a lokayātrāśrayaś caiva śabdo vedāśrayaḥ kṛtaḥ
12,279.014c śāntyarthaṃ manasas tāta naitad vṛddhānuśāsanam
12,279.015a cakṣuṣā manasā vācā karmaṇā ca caturvidham
12,279.015c kurute yādṛśaṃ karma tādṛśaṃ pratipadyate
12,279.016a nirantaraṃ ca miśraṃ ca phalate karma pārthiva
12,279.016c kalyāṇaṃ yadi vā pāpaṃ na tu nāśo 'sya vidyate
12,279.017a kadā cit sukṛtaṃ tāta kūṭastham iva tiṣṭhati
12,279.017c majjamānasya saṃsāre yāvad duḥkhād vimucyate
12,279.018a tato duḥkhakṣayaṃ kṛtvā sukṛtaṃ karma sevate
12,279.018c sukṛtakṣayād duṣkṛtaṃ ca tad viddhi manujādhipa
12,279.019a damaḥ kṣamā dhṛtis tejaḥ saṃtoṣaḥ satyavāditā
12,279.019c hrīr ahiṃsāvyasanitā dākṣyaṃ ceti sukhāvahāḥ
12,279.020a duṣkṛte sukṛte vāpi na jantur ayato bhavet
12,279.020c nityaṃ manaḥsamādhāne prayateta vicakṣaṇaḥ
12,279.021a nāyaṃ parasya sukṛtaṃ duṣkṛtaṃ vāpi sevate
12,279.021c karoti yādṛśaṃ karma tādṛśaṃ pratipadyate
12,279.022a sukhaduḥkhe samādhāya pumān anyena gacchati
12,279.022c anyenaiva janaḥ sarvaḥ saṃgato yaś ca pārthiva
12,279.023a pareṣāṃ yad asūyeta na tat kuryāt svayaṃ naraḥ
12,279.023c yo hy asūyus tathāyuktaḥ so 'vahāsaṃ niyacchati
12,279.024a bhīrū rājanyo brāhmaṇaḥ sarvabhakṣo; vaiśyo 'nīhāvān hīnavarṇo 'lasaś ca
12,279.024c vidvāṃś cāśīlo vṛttahīnaḥ kulīnaḥ; satyād bhraṣṭo brāhmaṇaḥ strī ca duṣṭā
12,279.025a rāgī muktaḥ pacamāno ''tmahetor; mūrkho vaktā nṛpahīnaṃ ca rāṣṭram
12,279.025c ete sarve śocyatāṃ yānti rājan; yaś cāyuktaḥ snehahīnaḥ prajāsu
12,280.001 parāśara uvāca
12,280.001a manoratharathaṃ prāpya indriyārthahayaṃ naraḥ
12,280.001c raśmibhir jñānasaṃbhūtair yo gacchati sa buddhimān
12,280.002a sevāśritena manasā vṛttihīnasya śasyate
12,280.002c dvijātihastān nirvṛttā na tu tulyāt parasparam
12,280.003a āyur nasulabhaṃ labdhvā nāvakarṣed viśāṃ pate
12,280.003c utkarṣārthaṃ prayatate naraḥ puṇyena karmaṇā
12,280.004a varṇebhyo 'pi paribhraṣṭaḥ sa vai saṃmānam arhati
12,280.004c na tu yaḥ satkriyāṃ prāpya rājasaṃ karma sevate
12,280.005a varṇotkarṣam avāpnoti naraḥ puṇyena karmaṇā
12,280.005c durlabhaṃ tam alabdhā hi hanyāt pāpena karmaṇā
12,280.006a ajñānād dhi kṛtaṃ pāpaṃ tapasaivābhinirṇudet
12,280.006c pāpaṃ hi karma phalati pāpam eva svayaṃ kṛtam
12,280.006e tasmāt pāpaṃ na seveta karma duḥkhaphalodayam
12,280.007a pāpānubandhaṃ yat karma yady api syān mahāphalam
12,280.007c na tat seveta medhāvī śuciḥ kusalilaṃ yathā
12,280.008a kiṃkaṣṭam anupaśyāmi phalaṃ pāpasya karmaṇaḥ
12,280.008c pratyāpannasya hi sato nātmā tāvad virocate
12,280.009a pratyāpattiś ca yasyeha bāliśasya na jāyate
12,280.009c tasyāpi sumahāṃs tāpaḥ prasthitasyopajāyate
12,280.010a viraktaṃ śodhyate vastraṃ na tu kṛṣṇopasaṃhitam
12,280.010c prayatnena manuṣyendra pāpam evaṃ nibodha me
12,280.011a svayaṃ kṛtvā tu yaḥ pāpaṃ śubham evānutiṣṭhati
12,280.011c prāyaścittaṃ naraḥ kartum ubhayaṃ so 'śnute pṛthak
12,280.012a ajñānāt tu kṛtāṃ hiṃsām ahiṃsā vyapakarṣati
12,280.012c brāhmaṇāḥ śāstranirdeśād ity āhur brahmavādinaḥ
12,280.013a tathā kāmakṛtaṃ cāsya vihiṃsaivāpakarṣati
12,280.013c ity āhur dharmaśāstrajñā brāhmaṇā vedapāragāḥ
12,280.014a ahaṃ tu tāvat paśyāmi karma yad vartate kṛtam
12,280.014c guṇayuktaṃ prakāśaṃ ca pāpenānupasaṃhitam
12,280.015a yathā sūkṣmāṇi karmāṇi phalantīha yathātatham
12,280.015c buddhiyuktāni tānīha kṛtāni manasā saha
12,280.016a bhavaty alpaphalaṃ karma sevitaṃ nityam ulbaṇam
12,280.016c abuddhipūrvaṃ dharmajña kṛtam ugreṇa karmaṇā
12,280.017a kṛtāni yāni karmāṇi daivatair munibhis tathā
12,280.017c nācaret tāni dharmātmā śrutvā cāpi na kutsayet
12,280.018a saṃcintya manasā rājan viditvā śaktim ātmanaḥ
12,280.018c karoti yaḥ śubhaṃ karma sa vai bhadrāṇi paśyati
12,280.019a nave kapāle salilaṃ saṃnyastaṃ hīyate yathā
12,280.019c navetare tathābhāvaṃ prāpnoti sukhabhāvitam
12,280.020a satoye 'nyat tu yat toyaṃ tasminn eva prasicyate
12,280.020c vṛddhe vṛddhim avāpnoti salile salilaṃ yathā
12,280.021a evaṃ karmāṇi yānīha buddhiyuktāni bhūpate
12,280.021c nasamānīha hīnāni tāni puṇyatamāny api
12,280.022a rājñā jetavyāḥ sāyudhāś connatāś ca; samyak kartavyaṃ pālanaṃ ca prajānām
12,280.022c agniś ceyo bahubhiś cāpi yajñair; ante madhye vā vanam āśritya stheyam
12,280.023a damānvitaḥ puruṣo dharmaśīlo; bhūtāni cātmānam ivānupaśyet
12,280.023c garīyasaḥ pūjayed ātmaśaktyā; satyena śīlena sukhaṃ narendra
12,281.001 parāśara uvāca
12,281.001a kaḥ kasya copakurute kaś ca kasmai prayacchati
12,281.001c prāṇī karoty ayaṃ karma sarvam ātmārtham ātmanā
12,281.002a gauraveṇa parityaktaṃ niḥsnehaṃ parivarjayet
12,281.002c sodaryaṃ bhrātaram api kim utānyaṃ pṛthagjanam
12,281.003a viśiṣṭasya viśiṣṭāc ca tulyau dānapratigrahau
12,281.003c tayoḥ puṇyataraṃ dānaṃ tad dvijasya prayacchataḥ
12,281.004a nyāyāgataṃ dhanaṃ varṇair nyāyenaiva vivardhitam
12,281.004c saṃrakṣyaṃ yatnam āsthāya dharmārtham iti niścayaḥ
12,281.005a na dharmārthī nṛśaṃsena karmaṇā dhanam arjayet
12,281.005c śaktitaḥ sarvakāryāṇi kuryān narddhim anusmaret
12,281.006a apo hi prayataḥ śītās tāpitā jvalanena vā
12,281.006c śaktito 'tithaye dattvā kṣudhārtāyāśnute phalam
12,281.007a rantidevena lokeṣṭā siddhiḥ prāptā mahātmanā
12,281.007c phalapatrair atho mūlair munīn arcitavān asau
12,281.008a tair eva phalapatraiś ca sa māṭharam atoṣayat
12,281.008c tasmāl lebhe paraṃ sthānaṃ śaibyo 'pi pṛthivīpatiḥ
12,281.009a devatātithibhṛtyebhyaḥ pitṛbhyo 'thātmanas tathā
12,281.009c ṛṇavāñ jāyate martyas tasmād anṛṇatāṃ vrajet
12,281.010a svādhyāyena maharṣibhyo devebhyo yajñakarmaṇā
12,281.010c pitṛbhyaḥ śrāddhadānena nṛṇām abhyarcanena ca
12,281.011a vācaḥ śeṣāvahāryeṇa pālanenātmano 'pi ca
12,281.011c yathāvad bhṛtyavargasya cikīrṣed dharmam āditaḥ
12,281.012a prayatnena ca saṃsiddhā dhanair api vivarjitāḥ
12,281.012c samyag ghutvā hutavahaṃ munayaḥ siddhim āgatāḥ
12,281.013a viśvāmitrasya putratvam ṛcīkatanayo 'gamat
12,281.013c ṛgbhiḥ stutvā mahābhāgo devān vai yajñabhāginaḥ
12,281.014a gataḥ śukratvam uśanā devadevaprasādanāt
12,281.014c devīṃ stutvā tu gagane modate tejasā vṛtaḥ
12,281.015a asito devalaś caiva tathā nāradaparvatau
12,281.015c kakṣīvāñ jāmadagnyaś ca rāmas tāṇḍyas tathāṃśumān
12,281.016a vasiṣṭho jamadagniś ca viśvāmitro 'trir eva ca
12,281.016c bharadvājo hariśmaśruḥ kuṇḍadhāraḥ śrutaśravāḥ
12,281.017a ete maharṣayaḥ stutvā viṣṇum ṛgbhiḥ samāhitāḥ
12,281.017c lebhire tapasā siddhiṃ prasādāt tasya dhīmataḥ
12,281.018a anarhāś cārhatāṃ prāptāḥ santaḥ stutvā tam eva ha
12,281.018c na tu vṛddhim ihānvicchet karma kṛtvā jugupsitam
12,281.019a ye 'rthā dharmeṇa te satyā ye 'dharmeṇa dhig astu tān
12,281.019c dharmaṃ vai śāśvataṃ loke na jahyād dhanakāṅkṣayā
12,281.020a āhitāgnir hi dharmātmā yaḥ sa puṇyakṛd uttamaḥ
12,281.020c vedā hi sarve rājendra sthitās triṣv agniṣu prabho
12,281.021a sa cāpy agnyāhito vipraḥ kriyā yasya na hīyate
12,281.021c śreyo hy anāhitāgnitvam agnihotraṃ na niṣkriyam
12,281.022a agnir ātmā ca mātā ca pitā janayitā tathā
12,281.022c guruś ca naraśārdūla paricaryā yathātatham
12,281.023a mānaṃ tyaktvā yo naro vṛddhasevī; vidvān klībaḥ paśyati prītiyogāt
12,281.023c dākṣyeṇāhīno dharmayukto nadānto; loke 'smin vai pūjyate sadbhir āryaḥ
12,282.001 parāśara uvāca
12,282.001a vṛttiḥ sakāśād varṇebhyas tribhyo hīnasya śobhanā
12,282.001c prītyopanītā nirdiṣṭā dharmiṣṭhān kurute sadā
12,282.002a vṛttiś cen nāsti śūdrasya pitṛpaitāmahī dhruvā
12,282.002c na vṛttiṃ parato mārgec chuśrūṣāṃ tu prayojayet
12,282.003a sadbhis tu saha saṃsargaḥ śobhate dharmadarśibhiḥ
12,282.003c nityaṃ sarvāsv avasthāsu nāsadbhir iti me matiḥ
12,282.004a yathodayagirau dravyaṃ saṃnikarṣeṇa dīpyate
12,282.004c tathā satsaṃnikarṣeṇa hīnavarṇo 'pi dīpyate
12,282.005a yādṛśena hi varṇena bhāvyate śuklam ambaram
12,282.005c tādṛśaṃ kurute rūpam etad evam avaihi me
12,282.006a tasmād guṇeṣu rajyethā mā doṣeṣu kadā cana
12,282.006c anityam iha martyānāṃ jīvitaṃ hi calācalam
12,282.007a sukhe vā yadi vā duḥkhe vartamāno vicakṣaṇaḥ
12,282.007c yaś cinoti śubhāny eva sa bhadrāṇīha paśyati
12,282.008a dharmād apetaṃ yat karma yady api syān mahāphalam
12,282.008c na tat seveta medhāvī na tad dhitam ihocyate
12,282.008d*0742_01 dharmeṇa sahitaṃ yat tu bhaved alpaphalodayam
12,282.008d*0742_02 tat kāryam aviśaṅkena karmātyantasukhāvaham
12,282.009a yo hṛtvā gosahasrāṇi nṛpo dadyād arakṣitā
12,282.009c sa śabdamātraphalabhāg rājā bhavati taskaraḥ
12,282.010a svayaṃbhūr asṛjac cāgre dhātāraṃ lokapūjitam
12,282.010c dhātāsṛjat putram ekaṃ prajānāṃ dhāraṇe ratam
12,282.011a tam arcayitvā vaiśyas tu kuryād atyartham ṛddhimat
12,282.011c rakṣitavyaṃ tu rājanyair upayojyaṃ dvijātibhiḥ
12,282.012a ajihmair aśaṭhakrodhair havyakavyaprayoktṛbhiḥ
12,282.012c śūdrair nirmārjanaṃ kāryam evaṃ dharmo na naśyati
12,282.013a apranaṣṭe tato dharme bhavanti sukhitāḥ prajāḥ
12,282.013c sukhena tāsāṃ rājendra modante divi devatāḥ
12,282.014a tasmād yo rakṣati nṛpaḥ sa dharmeṇābhipūjyate
12,282.014c adhīte cāpi yo vipro vaiśyo yaś cārjane rataḥ
12,282.015a yaś ca śuśrūṣate śūdraḥ satataṃ niyatendriyaḥ
12,282.015c ato 'nyathā manuṣyendra svadharmāt parihīyate
12,282.016a prāṇasaṃtāpanirdiṣṭāḥ kākiṇyo 'pi mahāphalāḥ
12,282.016c nyāyenopārjitā dattāḥ kim utānyāḥ sahasraśaḥ
12,282.017a satkṛtya tu dvijātibhyo yo dadāti narādhipa
12,282.017c yādṛśaṃ tādṛśaṃ nityam aśnāti phalam ūrjitam
12,282.018a abhigamya dattaṃ tuṣṭyā yad dhanyam āhur abhiṣṭutam
12,282.018c yācitena tu yad dattaṃ tad āhur madhyamaṃ budhāḥ
12,282.019a avajñayā dīyate yat tathaivāśraddhayāpi ca
12,282.019c tad āhur adhamaṃ dānaṃ munayaḥ satyavādinaḥ
12,282.020a atikrame majjamāno vividhena naraḥ sadā
12,282.020c tathā prayatnaṃ kurvīta yathā mucyeta saṃśayāt
12,282.021a damena śobhate vipraḥ kṣatriyo vijayena tu
12,282.021c dhanena vaiśyaḥ śūdras tu nityaṃ dākṣyeṇa śobhate
12,283.001 parāśara uvāca
12,283.001a pratigrahāgatā vipre kṣatriye śastranirjitāḥ
12,283.001c vaiśye nyāyārjitāś caiva śūdre śuśrūṣayārjitāḥ
12,283.001e svalpāpy arthāḥ praśasyante dharmasyārthe mahāphalāḥ
12,283.002a nityaṃ trayāṇāṃ varṇānāṃ śūdraḥ śuśrūṣur ucyate
12,283.002c kṣatradharmā vaiśyadharmā nāvṛttiḥ patati dvijaḥ
12,283.002e śūdrakarmā yadā tu syāt tadā patati vai dvijaḥ
12,283.003a vāṇijyaṃ pāśupālyaṃ ca tathā śilpopajīvanam
12,283.003c śūdrasyāpi vidhīyante yadā vṛttir na jāyate
12,283.004a raṅgāvataraṇaṃ caiva tathā rūpopajīvanam
12,283.004c madyamāṃsopajīvyaṃ ca vikrayo lohacarmaṇoḥ
12,283.005a apūrviṇā na kartavyaṃ karma loke vigarhitam
12,283.005c kṛtapūrviṇas tu tyajato mahān dharma iti śrutiḥ
12,283.006a saṃsiddhaḥ puruṣo loke yad ācarati pāpakam
12,283.006c madenābhiplutamanās tac ca nagrāhyam ucyate
12,283.007a śrūyante hi purāṇe vai prajā dhigdaṇḍaśāsanāḥ
12,283.007c dāntā dharmapradhānāś ca nyāyadharmānuvartakāḥ
12,283.008a dharma eva sadā nṝṇām iha rājan praśasyate
12,283.008c dharmavṛddhā guṇān eva sevante hi narā bhuvi
12,283.009a taṃ dharmam asurās tāta nāmṛṣyanta janādhipa
12,283.009c vivardhamānāḥ kramaśas tatra te 'nvāviśan prajāḥ
12,283.010a teṣāṃ darpaḥ samabhavat prajānāṃ dharmanāśanaḥ
12,283.010c darpātmanāṃ tataḥ krodhaḥ punas teṣām ajāyata
12,283.011a tataḥ krodhābhibhūtānāṃ vṛttaṃ lajjāsamanvitam
12,283.011c hrīś caivāpy anaśad rājaṃs tato moho vyajāyata
12,283.012a tato mohaparītās te nāpaśyanta yathā purā
12,283.012c parasparāv amardena vartayanti yathāsukham
12,283.013a tān prāpya tu sa dhig daṇḍo nakāraṇam ato 'bhavat
12,283.013c tato 'bhyagacchan devāṃś ca brāhmaṇāṃś cāvamanya ha
12,283.014a etasminn eva kāle tu devā devavaraṃ śivam
12,283.014c agacchañ śaraṇaṃ vīraṃ bahurūpaṃ gaṇādhipam
12,283.015a tena sma te gaganagāḥ sapurāḥ pātitāḥ kṣitau
12,283.015c tisro 'py ekena bāṇena devāpyāyitatejasā
12,283.016a teṣām adhipatis tv āsīd bhīmo bhīmaparākramaḥ
12,283.016c devatānāṃ bhayakaraḥ sa hataḥ śūlapāṇinā
12,283.017a tasmin hate 'tha svaṃ bhāvaṃ pratyapadyanta mānavāḥ
12,283.017c prāvartanta ca vedā vai śāstrāṇi ca yathā purā
12,283.018a tato 'bhyaṣiñcan rājyena devānāṃ divi vāsavam
12,283.018c saptarṣayaś cānvayuñjan narāṇāṃ daṇḍadhāraṇe
12,283.019a saptarṣīṇām athordhvaṃ ca vipṛthur nāma pārthivaḥ
12,283.019c rājānaḥ kṣatriyāś caiva maṇḍaleṣu pṛthak pṛthak
12,283.020a mahākuleṣu ye jātā vṛttāḥ pūrvatarāś ca ye
12,283.020c teṣām athāsuro bhāvo hṛdayān nāpasarpati
12,283.021a tasmāt tenaiva bhāvena sānuṣaṅgena pārthivāḥ
12,283.021c āsurāṇy eva karmāṇi nyaṣevan bhīmavikramāḥ
12,283.022a pratyatiṣṭhaṃś ca teṣv eva tāny eva sthāpayanti ca
12,283.022c bhajante tāni cādyāpi ye bāliśatamā narāḥ
12,283.023a tasmād ahaṃ bravīmi tvāṃ rājan saṃcintya śāstrataḥ
12,283.023c saṃsiddhādhigamaṃ kuryāt karma hiṃsātmakaṃ tyajet
12,283.024a na saṃkareṇa draviṇaṃ vicinvīta vicakṣaṇaḥ
12,283.024c dharmārthaṃ nyāyam utsṛjya na tat kalyāṇam ucyate
12,283.025a sa tvam evaṃvidho dāntaḥ kṣatriyaḥ priyabāndhavaḥ
12,283.025c prajā bhṛtyāṃś ca putrāṃś ca svadharmeṇānupālaya
12,283.026a iṣṭāniṣṭasamāyogo vairaṃ sauhārdam eva ca
12,283.026c atha jātisahasrāṇi bahūni parivartate
12,283.027a tasmād guṇeṣu rajyethā mā doṣeṣu kadā cana
12,283.027c nirguṇo yo hi durbuddhir ātmanaḥ so 'rir ucyate
12,283.028a mānuṣeṣu mahārāja dharmādharmau pravartataḥ
12,283.028c na tathānyeṣu bhūteṣu manuṣyarahiteṣv iha
12,283.029a dharmaśīlo naro vidvān īhako 'nīhako 'pi vā
12,283.029c ātmabhūtaḥ sadā loke cared bhūtāny ahiṃsayan
12,283.030a yadā vyapetahṛllekhaṃ mano bhavati tasya vai
12,283.030c nānṛtaṃ caiva bhavati tadā kalyāṇam ṛcchati
12,284.001 parāśara uvāca
12,284.001a eṣa dharmavidhis tāta gṛhasthasya prakīrtitaḥ
12,284.001c tapovidhiṃ tu vakṣyāmi tan me nigadataḥ śṛṇu
12,284.002a prāyeṇa hi gṛhasthasya mamatvaṃ nāma jāyate
12,284.002c saṅgāgataṃ naraśreṣṭha bhāvais tāmasarājasaiḥ
12,284.003a gṛhāṇy āśritya gāvaś ca kṣetrāṇi ca dhanāni ca
12,284.003c dārāḥ putrāś ca bhṛtyāś ca bhavantīha narasya vai
12,284.004a evaṃ tasya pravṛttasya nityam evānupaśyataḥ
12,284.004c rāgadveṣau vivardhete hy anityatvam apaśyataḥ
12,284.005a rāgadveṣābhibhūtaṃ ca naraṃ dravyavaśānugam
12,284.005c mohajātā ratir nāma samupaiti narādhipa
12,284.006a kṛtārtho bhogato bhūtvā sa vai ratiparāyaṇaḥ
12,284.006c lābhaṃ grāmyasukhād anyaṃ ratito nānupaśyati
12,284.007a tato lobhābhibhūtātmā saṅgād vardhayate janam
12,284.007c puṣṭyarthaṃ caiva tasyeha janasyārthaṃ cikīrṣati
12,284.008a sa jānann api cākāryam arthārthaṃ sevate naraḥ
12,284.008c bālasnehaparītātmā tatkṣayāc cānutapyate
12,284.009a tato mānena saṃpanno rakṣann ātmaparājayam
12,284.009c karoti yena bhogī syām iti tasmād vinaśyati
12,284.010a tapo hi buddhiyuktānāṃ śāśvataṃ brahmadarśanam
12,284.010c anvicchatāṃ śubhaṃ karma narāṇāṃ tyajatāṃ sukham
12,284.011a snehāyatananāśāc ca dhananāśāc ca pārthiva
12,284.011c ādhivyādhipratāpāc ca nirvedam upagacchati
12,284.012a nirvedād ātmasaṃbodhaḥ saṃbodhāc chāstradarśanam
12,284.012c śāstrārthadarśanād rājaṃs tapa evānupaśyati
12,284.013a durlabho hi manuṣyendra naraḥ pratyavamarśavān
12,284.013c yo vai priyasukhe kṣīṇe tapaḥ kartuṃ vyavasyati
12,284.014a tapaḥ sarvagataṃ tāta hīnasyāpi vidhīyate
12,284.014c jitendriyasya dāntasya svargamārgapradeśakam
12,284.015a prajāpatiḥ prajāḥ pūrvam asṛjat tapasā vibhuḥ
12,284.015c kva cit kva cid vrataparo vratāny āsthāya pārthiva
12,284.016a ādityā vasavo rudrās tathaivāgny aśvimārutāḥ
12,284.016c viśvedevās tathā sādhyāḥ pitaro 'tha marudgaṇāḥ
12,284.017a yakṣarākṣasagandharvāḥ siddhāś cānye divaukasaḥ
12,284.017c saṃsiddhās tapasā tāta ye cānye svargavāsinaḥ
12,284.018a ye cādau brahmaṇā sṛṣṭā brāhmaṇās tapasā purā
12,284.018c te bhāvayantaḥ pṛthivīṃ vicaranti divaṃ tathā
12,284.019a martyaloke ca rājāno ye cānye gṛhamedhinaḥ
12,284.019c mahākuleṣu dṛśyante tat sarvaṃ tapasaḥ phalam
12,284.020a kauśikāni ca vastrāṇi śubhāny ābharaṇāni ca
12,284.020c vāhanāsanayānāni sarvaṃ tat tapasaḥ phalam
12,284.021a manonukūlāḥ pramadā rūpavatyaḥ sahasraśaḥ
12,284.021c vāsaḥ prāsādapṛṣṭhe ca tat sarvaṃ tapasaḥ phalam
12,284.022a śayanāni ca mukhyāni bhojyāni vividhāni ca
12,284.022c abhipretāni sarvāṇi bhavanti kṛtakarmaṇām
12,284.023a nāprāpyaṃ tapasā kiṃ cit trailokye 'smin paraṃtapa
12,284.023c upabhogaparityāgaḥ phalāny akṛtakarmaṇām
12,284.024a sukhito duḥkhito vāpi naro lobhaṃ parityajet
12,284.024c avekṣya manasā śāstraṃ buddhyā ca nṛpasattama
12,284.025a asaṃtoṣo 'sukhāyaiva lobhād indriyavibhramaḥ
12,284.025c tato 'sya naśyati prajñā vidyevābhyāsavarjitā
12,284.026a naṣṭaprajño yadā bhavati tadā nyāyaṃ na paśyati
12,284.026c tasmāt sukhakṣaye prāpte pumān ugraṃ tapaś caret
12,284.027a yad iṣṭaṃ tat sukhaṃ prāhur dveṣyaṃ duḥkham ihocyate
12,284.027c kṛtākṛtasya tapasaḥ phalaṃ paśyasva yādṛśam
12,284.028a nityaṃ bhadrāṇi paśyanti viṣayāṃś copabhuñjate
12,284.028c prākāśyaṃ caiva gacchanti kṛtvā niṣkalmaṣaṃ tapaḥ
12,284.029a apriyāṇy avamānāṃś ca duḥkhaṃ bahuvidhātmakam
12,284.029c phalārthī satpathatyaktaḥ prāpnoti viṣayātmakam
12,284.030a dharme tapasi dāne ca vicikitsāsya jāyate
12,284.030c sa kṛtvā pāpakāny eva nirayaṃ pratipadyate
12,284.031a sukhe tu vartamāno vai duḥkhe vāpi narottama
12,284.031c svavṛttād yo na calati śāstracakṣuḥ sa mānavaḥ
12,284.032a iṣuprapātamātraṃ hi sparśayoge ratiḥ smṛtā
12,284.032c rasane darśane ghrāṇe śravaṇe ca viśāṃ pate
12,284.033a tato 'sya jāyate tīvrā vedanā tatkṣayāt punaḥ
12,284.033c budhā yena praśaṃsanti mokṣaṃ sukham anuttamam
12,284.034a tataḥ phalārthaṃ carati bhavanti jyāyaso guṇāḥ
12,284.034c dharmavṛttyā ca satataṃ kāmārthābhyāṃ na hīyate
12,284.035a aprayatnāgatāḥ sevyā gṛhasthair viṣayāḥ sadā
12,284.035c prayatnenopagamyaś ca svadharma iti me matiḥ
12,284.036a mānināṃ kulajātānāṃ nityaṃ śāstrārthacakṣuṣām
12,284.036c dharmakriyāviyuktānām aśaktyā saṃvṛtātmanām
12,284.037a kriyamāṇaṃ yadā karma nāśaṃ gacchati mānuṣam
12,284.037c teṣāṃ nānyad ṛte loke tapasaḥ karma vidyate
12,284.038a sarvātmanā tu kurvīta gṛhasthaḥ karmaniścayam
12,284.038c dākṣyeṇa havyakavyārthaṃ svadharmaṃ vicaren nṛpa
12,284.039a yathā nadīnadāḥ sarve sāgare yānti saṃsthitim
12,284.039c evam āśramiṇaḥ sarve gṛhasthe yānti saṃsthitim
12,285.001 janaka uvāca
12,285.001a varṇo viśeṣavarṇānāṃ maharṣe kena jāyate
12,285.001c etad icchāmy ahaṃ śrotuṃ tad brūhi vadatāṃ vara
12,285.002a yad etaj jāyate 'patyaṃ sa evāyam iti śrutiḥ
12,285.002c kathaṃ brāhmaṇato jāto viśeṣagrahaṇaṃ gataḥ
12,285.003 parāśara uvāca
12,285.003a evam etan mahārāja yena jātaḥ sa eva saḥ
12,285.003c tapasas tv apakarṣeṇa jātigrahaṇatāṃ gataḥ
12,285.004a sukṣetrāc ca subījāc ca puṇyo bhavati saṃbhavaḥ
12,285.004c ato 'nyatarato hīnād avaro nāma jāyate
12,285.005a vaktrād bhujābhyām ūrubhyāṃ padbhyāṃ caivātha jajñire
12,285.005c sṛjataḥ prajāpater lokān iti dharmavido viduḥ
12,285.006a mukhajā brāhmaṇās tāta bāhujāḥ kṣatrabandhavaḥ
12,285.006c ūrujā dhanino rājan pādajāḥ paricārakāḥ
12,285.007a caturṇām eva varṇānām āgamaḥ puruṣarṣabha
12,285.007c ato 'nye tv atiriktā ye te vai saṃkarajāḥ smṛtāḥ
12,285.008a kṣatrajātir athāmbaṣṭhā ugrā vaidehakās tathā
12,285.008c śvapākāḥ pulkasāḥ stenā niṣādāḥ sūtamāgadhāḥ
12,285.009a āyogāḥ karaṇā vrātyāś caṇḍālāś ca narādhipa
12,285.009c ete caturbhyo varṇebhyo jāyante vai parasparam
12,285.010 janaka uvāca
12,285.010a brahmaṇaikena jātānāṃ nānātvaṃ gotrataḥ katham
12,285.010c bahūnīha hi loke vai gotrāṇi munisattama
12,285.011a yatra tatra kathaṃ jātāḥ svayoniṃ munayo gatāḥ
12,285.011c śūdrayonau samutpannā viyonau ca tathāpare
12,285.012 parāśara uvāca
12,285.012a rājan naitad bhaved grāhyam apakṛṣṭena janmanā
12,285.012c mahātmanāṃ samutpattis tapasā bhāvitātmanām
12,285.013a utpādya putrān munayo nṛpate yatra tatra ha
12,285.013c svenaiva tapasā teṣām ṛṣitvaṃ vidadhuḥ punaḥ
12,285.014a pitāmahaś ca me pūrvam ṛśyaśṛṅgaś ca kāśyapaḥ
12,285.014c vaṭas tāṇḍyaḥ kṛpaś caiva kakṣīvān kamaṭhādayaḥ
12,285.015a yavakrītaś ca nṛpate droṇaś ca vadatāṃ varaḥ
12,285.015c āyur mataṅgo dattaś ca drupado matsya eva ca
12,285.016a ete svāṃ prakṛtiṃ prāptā vaideha tapaso ''śrayāt
12,285.016c pratiṣṭhitā vedavido dame tapasi caiva hi
12,285.017a mūlagotrāṇi catvāri samutpannāni pārthiva
12,285.017c aṅgirāḥ kaśyapaś caiva vasiṣṭho bhṛgur eva ca
12,285.018a karmato 'nyāni gotrāṇi samutpannāni pārthiva
12,285.018c nāmadheyāni tapasā tāni ca grahaṇaṃ satām
12,285.019 janaka uvāca
12,285.019a viśeṣadharmān varṇānāṃ prabrūhi bhagavan mama
12,285.019c tathā sāmānyadharmāṃś ca sarvatra kuśalo hy asi
12,285.020 parāśara uvāca
12,285.020a pratigraho yājanaṃ ca tathaivādhyāpanaṃ nṛpa
12,285.020c viśeṣadharmo viprāṇāṃ rakṣā kṣatrasya śobhanā
12,285.021a kṛṣiś ca pāśupālyaṃ ca vāṇijyaṃ ca viśām api
12,285.021c dvijānāṃ paricaryā ca śūdrakarma narādhipa
12,285.022a viśeṣadharmā nṛpate varṇānāṃ parikīrtitāḥ
12,285.022c dharmān sādhāraṇāṃs tāta vistareṇa śṛṇuṣva me
12,285.023a ānṛśaṃsyam ahiṃsā cāpramādaḥ saṃvibhāgitā
12,285.023c śrāddhakarmātitheyaṃ ca satyam akrodha eva ca
12,285.024a sveṣu dāreṣu saṃtoṣaḥ śaucaṃ nityānasūyatā
12,285.024c ātmajñānaṃ titikṣā ca dharmāḥ sādhāraṇā nṛpa
12,285.025a brāhmaṇāḥ kṣatriyā vaiśyās trayo varṇā dvijātayaḥ
12,285.025c atra teṣām adhīkāro dharmeṣu dvipadāṃ vara
12,285.026a vikarmāvasthitā varṇāḥ patanti nṛpate trayaḥ
12,285.026c unnamanti yathāsantam āśrityeha svakarmasu
12,285.027a na cāpi śūdraḥ patatīti niścayo; na cāpi saṃskāram ihārhatīti vā
12,285.027c śrutipravṛttaṃ na ca dharmam āpnute; na cāsya dharme pratiṣedhanaṃ kṛtam
12,285.028a vaidehakaṃ śūdram udāharanti; dvijā mahārāja śrutopapannāḥ
12,285.028c ahaṃ hi paśyāmi narendra devaṃ; viśvasya viṣṇuṃ jagataḥ pradhānam
12,285.029a satāṃ vṛttam anuṣṭhāya nihīnā ujjihīrṣavaḥ
12,285.029c mantravarjaṃ na duṣyanti kurvāṇāḥ pauṣṭikīḥ kriyāḥ
12,285.030a yathā yathā hi sadvṛttam ālambantītare janāḥ
12,285.030c tathā tathā sukhaṃ prāpya pretya ceha ca śerate
12,285.031 janaka uvāca
12,285.031a kiṃ karma dūṣayaty enam atha jātir mahāmune
12,285.031c saṃdeho me samutpannas tan me vyākhyātum arhasi
12,285.032 parāśara uvāca
12,285.032a asaṃśayaṃ mahārāja ubhayaṃ doṣakārakam
12,285.032c karma caiva hi jātiś ca viśeṣaṃ tu niśāmaya
12,285.033a jātyā ca karmaṇā caiva duṣṭaṃ karma niṣevate
12,285.033c jātyā duṣṭaś ca yaḥ pāpaṃ na karoti sa pūruṣaḥ
12,285.034a jātyā pradhānaṃ puruṣaṃ kurvāṇaṃ karma dhikkṛtam
12,285.034c karma tad dūṣayaty enaṃ tasmāt karma naśobhanam
12,285.035 janaka uvāca
12,285.035a kāni karmāṇi dharmyāṇi loke 'smin dvijasattama
12,285.035c na hiṃsantīha bhūtāni kriyamāṇāni sarvadā
12,285.036 parāśara uvāca
12,285.036a śṛṇu me 'tra mahārāja yan māṃ tvaṃ paripṛcchasi
12,285.036c yāni karmāṇy ahiṃsrāṇi naraṃ trāyanti sarvadā
12,285.037a saṃnyasyāgnīn upāsīnāḥ paśyanti vigatajvarāḥ
12,285.037c naiḥśreyasaṃ dharmapathaṃ samāruhya yathākramam
12,285.038a praśritā vinayopetā damanityāḥ susaṃśitāḥ
12,285.038c prayānti sthānam ajaraṃ sarvakarmavivarjitāḥ
12,285.039a sarve varṇā dharmakāryāṇi samyak; kṛtvā rājan satyavākyāni coktvā
12,285.039c tyaktvādharmaṃ dāruṇaṃ jīvaloke; yānti svargaṃ nātra kāryo vicāraḥ
12,286.001 parāśara uvāca
12,286.001a pitā sakhāyo guravaḥ striyaś ca; na nirguṇā nāma bhavanti loke
12,286.001c ananyabhaktāḥ priyavādinaś ca; hitāś ca vaśyāś ca tathaiva rājan
12,286.002a pitā paraṃ daivataṃ mānavānāṃ; mātur viśiṣṭaṃ pitaraṃ vadanti
12,286.002c jñānasya lābhaṃ paramaṃ vadanti; jitendriyārthāḥ param āpnuvanti
12,286.003a raṇājire yatra śarāgnisaṃstare; nṛpātmajo ghātam avāpya dahyate
12,286.003c prayāti lokān amaraiḥ sudurlabhān; niṣevate svargaphalaṃ yathāsukham
12,286.004a śrāntaṃ bhītaṃ bhraṣṭaśastraṃ rudantaṃ; parāṅmukhaṃ paribarhaiś ca hīnam
12,286.004c anudyataṃ rogiṇaṃ yācamānaṃ; na vai hiṃsyād bālavṛddhau ca rājan
12,286.005a paribarhaiḥ susaṃpannam udyataṃ tulyatāṃ gatam
12,286.005c atikrameta nṛpatiḥ saṃgrāme kṣatriyātmajam
12,286.006a tulyād iha vadhaḥ śreyān viśiṣṭāc ceti niścayaḥ
12,286.006c nihīnāt kātarāc caiva nṛpāṇāṃ garhito vadhaḥ
12,286.007a pāpāt pāpasamācārān nihīnāc ca narādhipa
12,286.007c pāpa eva vadhaḥ prokto narakāyeti niścayaḥ
12,286.008a na kaś cit trāti vai rājan diṣṭāntavaśam āgatam
12,286.008c sāvaśeṣāyuṣaṃ cāpi kaś cid evāpakarṣati
12,286.009a snigdhaiś ca kriyamāṇāni karmāṇīha nivartayet
12,286.009c hiṃsātmakāni karmāṇi nāyur icchet parāyuṣā
12,286.010a gṛhasthānāṃ tu sarveṣāṃ vināśam abhikāṅkṣatām
12,286.010c nidhanaṃ śobhanaṃ tāta pulineṣu kriyāvatām
12,286.011a āyuṣi kṣayam āpanne pañcatvam upagacchati
12,286.011c nākāraṇāt tad bhavati kāraṇair upapāditam
12,286.012a tathā śarīraṃ bhavati dehād yenopapāditam
12,286.012c adhvānaṃ gatakaś cāyaṃ prāptaś cāyaṃ gṛhād gṛham
12,286.013a dvitīyaṃ kāraṇaṃ tatra nānyat kiṃ cana vidyate
12,286.013c tad dehaṃ dehināṃ yuktaṃ mokṣabhūteṣu vartate
12,286.014a sirāsnāyvasthisaṃghātaṃ bībhatsāmedhyasaṃkulam
12,286.014c bhūtānām indriyāṇāṃ ca guṇānāṃ ca samāgamam
12,286.015a tvagantaṃ deham ity āhur vidvāṃso 'dhyātmacintakāḥ
12,286.015c guṇair api parikṣīṇaṃ śarīraṃ martyatāṃ gatam
12,286.016a śarīriṇā parityaktaṃ niśceṣṭaṃ gatacetanam
12,286.016c bhūtaiḥ prakṛtim āpannais tato bhūmau nimajjati
12,286.017a bhāvitaṃ karmayogena jāyate tatra tatra ha
12,286.017c idaṃ śarīraṃ vaideha mriyate yatra tatra ha
12,286.017e tatsvabhāvo 'paro dṛṣṭo visargaḥ karmaṇas tathā
12,286.018a na jāyate tu nṛpate kaṃ cit kālam ayaṃ punaḥ
12,286.018c paribhramati bhūtātmā dyām ivāmbudharo mahān
12,286.019a sa punar jāyate rājan prāpyehāyatanaṃ nṛpa
12,286.019c manasaḥ paramo hy ātmā indriyebhyaḥ paraṃ manaḥ
12,286.020a dvividhānāṃ ca bhūtānāṃ jaṅgamāḥ paramā nṛpa
12,286.020c jaṅgamānām api tathā dvipadāḥ paramā matāḥ
12,286.020e dvipadānām api tathā dvijā vai paramāḥ smṛtāḥ
12,286.021a dvijānām api rājendra prajñāvantaḥ parā matāḥ
12,286.021c prājñānām ātmasaṃbuddhāḥ saṃbuddhānām amāninaḥ
12,286.022a jātam anveti maraṇaṃ nṛṇām iti viniścayaḥ
12,286.022c antavanti hi karmāṇi sevante guṇataḥ prajāḥ
12,286.023a āpanne tūttarāṃ kāṣṭhāṃ sūrye yo nidhanaṃ vrajet
12,286.023c nakṣatre ca muhūrte ca puṇye rājan sa puṇyakṛt
12,286.024a ayojayitvā kleśena janaṃ plāvya ca duṣkṛtam
12,286.024c mṛtyunāprākṛteneha karma kṛtvātmaśaktitaḥ
12,286.025a viṣam udbandhanaṃ dāho dasyuhastāt tathā vadhaḥ
12,286.025c daṃṣṭribhyaś ca paśubhyaś ca prākṛto vadha ucyate
12,286.026a na caibhiḥ puṇyakarmāṇo yujyante nābhisaṃdhijaiḥ
12,286.026c evaṃvidhaiś ca bahubhir aparaiḥ prākṛtair api
12,286.027a ūrdhvaṃ hitvā pratiṣṭhante prāṇāḥ puṇyakṛtāṃ nṛpa
12,286.027c madhyato madhyapuṇyānām adho duṣkṛtakarmaṇām
12,286.028a ekaḥ śatrur na dvitīyo 'sti śatrur; ajñānatulyaḥ puruṣasya rājan
12,286.028c yenāvṛtaḥ kurute saṃprayukto; ghorāṇi karmāṇi sudāruṇāni
12,286.029a prabodhanārthaṃ śrutidharmayuktaṃ; vṛddhān upāsyaṃ ca bhaveta yasya
12,286.029c prayatnasādhyo hi sa rājaputra; prajñāśareṇonmathitaḥ paraiti
12,286.030a adhītya vedāṃs tapasā brahmacārī; yajñāñ śaktyā saṃnisṛjyeha pañca
12,286.030c vanaṃ gacchet puruṣo dharmakāmaḥ; śreyaś citvā sthāpayitvā svavaṃśam
12,286.031a upabhogair api tyaktaṃ nātmānam avasādayet
12,286.031c caṇḍālatve 'pi mānuṣyaṃ sarvathā tāta durlabham
12,286.032a iyaṃ hi yoniḥ prathamā yāṃ prāpya jagatīpate
12,286.032c ātmā vai śakyate trātuṃ karmabhiḥ śubhalakṣaṇaiḥ
12,286.033a kathaṃ na vipraṇaśyema yonito 'syā iti prabho
12,286.033c kurvanti dharmaṃ manujāḥ śrutiprāmāṇyadarśanāt
12,286.034a yo durlabhataraṃ prāpya mānuṣyam iha vai naraḥ
12,286.034c dharmāvamantā kāmātmā bhavet sa khalu vañcyate
12,286.035a yas tu prītipurogeṇa cakṣuṣā tāta paśyati
12,286.035c dīpopamāni bhūtāni yāvad arcir na naśyati
12,286.036a sāntvenānupradānena priyavādena cāpy uta
12,286.036c samaduḥkhasukho bhūtvā sa paratra mahīyate
12,286.037a dānaṃ tyāgaḥ śobhanā mūrtir adbhyo; bhūyaḥ plāvyaṃ tapasā vai śarīram
12,286.037c sarasvatīnaimiṣapuṣkareṣu; ye cāpy anye puṇyadeśāḥ pṛthivyām
12,286.038a gṛheṣu yeṣām asavaḥ patanti; teṣām atho nirharaṇaṃ praśastam
12,286.038c yānena vai prāpaṇaṃ ca śmaśāne; śaucena nūnaṃ vidhinā caiva dāhaḥ
12,286.039a iṣṭiḥ puṣṭir yajanaṃ yājanaṃ ca; dānaṃ puṇyānāṃ karmaṇāṃ ca prayogaḥ
12,286.039c śaktyā pitryaṃ yac ca kiṃ cit praśastaṃ; sarvāṇy ātmārthe mānavo yaḥ karoti
12,286.040a dharmaśāstrāṇi vedāś ca ṣaḍaṅgāni narādhipa
12,286.040c śreyaso 'rthe vidhīyante narasyākliṣṭakarmaṇaḥ
12,286.041 bhīṣma uvāca
12,286.041a evad vai sarvam ākhyātaṃ muninā sumahātmanā
12,286.041c videharājāya purā śreyaso 'rthe narādhipa
12,287.001 bhīṣma uvāca
12,287.001a punar eva tu papraccha janako mithilādhipaḥ
12,287.001c parāśaraṃ mahātmānaṃ dharme paramaniścayam
12,287.002a kiṃ śreyaḥ kā gatir brahman kiṃ kṛtaṃ na vinaśyati
12,287.002c kva gato na nivarteta tan me brūhi mahāmune
12,287.003 parāśara uvāca
12,287.003a asaṅgaḥ śreyaso mūlaṃ jñānaṃ jñānagatiḥ parā
12,287.003c cīrṇaṃ tapo na praṇaśyed vāpaḥ kṣetre na naśyati
12,287.004a chittvādharmamayaṃ pāśaṃ yadā dharme 'bhirajyate
12,287.004c dattvābhayakṛtaṃ dānaṃ tadā siddhim avāpnuyāt
12,287.005a yo dadāti sahasrāṇi gavām aśvaśatāni ca
12,287.005c abhayaṃ sarvabhūtebhyas tad dānam ativartate
12,287.006a vasan viṣayamadhye 'pi na vasaty eva buddhimān
12,287.006c saṃvasaty eva durbuddhir asatsu viṣayeṣv api
12,287.007a nādharmaḥ śliṣyate prājñam āpaḥ puṣkaraparṇavat
12,287.007c aprājñam adhikaṃ pāpaṃ śliṣyate jatu kāṣṭhavat
12,287.008a nādharmaḥ kāraṇāpekṣī kartāram abhimuñcati
12,287.008c kartā khalu yathākālaṃ tat sarvam abhipadyate
12,287.008e na bhidyante kṛtātmāna ātmapratyayadarśinaḥ
12,287.009a buddhikarmendriyāṇāṃ hi pramatto yo na budhyate
12,287.009c śubhāśubheṣu saktātmā prāpnoti sumahad bhayam
12,287.010a vītarāgo jitakrodhaḥ samyag bhavati yaḥ sadā
12,287.010c viṣaye vartamāno 'pi na sa pāpena yujyate
12,287.011a maryādāyāṃ dharmasetur nibaddho naiva sīdati
12,287.011c puṣṭasrota ivāyattaḥ sphīto bhavati saṃcayaḥ
12,287.012a yathā bhānugataṃ tejo maṇiḥ śuddhaḥ samādhinā
12,287.012c ādatte rājaśārdūla tathā yogaḥ pravartate
12,287.013a yathā tilānām iha puṣpasaṃśrayāt; pṛthak pṛthag yāti guṇo 'tisaumyatām
12,287.013c tathā narāṇāṃ bhuvi bhāvitātmanāṃ; yathāśrayaṃ sattvaguṇaḥ pravartate
12,287.014a jahāti dārān ihate na saṃpadaḥ; sadaśvayānaṃ vividhāś ca yāḥ kriyāḥ
12,287.014c triviṣṭape jātamatir yadā naras; tadāsya buddhir viṣayeṣu bhidyate
12,287.015a prasaktabuddhir viṣayeṣu yo naro; yo budhyate hy ātmahitaṃ kadā ca na
12,287.015c sa sarvabhāvānugatena cetasā; nṛpāmiṣeṇeva jhaṣo vikṛṣyate
12,287.016a saṃghātavān martyalokaḥ parasparam apāśritaḥ
12,287.016c kadalīgarbhaniḥsāro naur ivāpsu nimajjati
12,287.017a na dharmakālaḥ puruṣasya niścito; na cāpi mṛtyuḥ puruṣaṃ pratīkṣate
12,287.017c kriyā hi dharmasya sadaiva śobhanā; yadā naro mṛtyumukhe 'bhivartate
12,287.018a yathāndhaḥ svagṛhe yukto hy abhyāsād eva gacchati
12,287.018c tathā yuktena manasā prājño gacchati tāṃ gatim
12,287.019a maraṇaṃ janmani proktaṃ janma vai maraṇāśritam
12,287.019c avidvān mokṣadharmeṣu baddho bhramati cakravat
12,287.020a yathā mṛṇālo 'nugatam āśu muñcati kardamam
12,287.020c tathātmā puruṣasyeha manasā parimucyate
12,287.020e manaḥ praṇayate ''tmānaṃ sa enam abhiyuñjati
12,287.020f*0743_01 yukto yadā sa bhavati tadā tat paśyate param
12,287.021a parārthe vartamānas tu svakāryaṃ yo 'bhimanyate
12,287.021c indriyārtheṣu saktaḥ san svakāryāt parihīyate
12,287.022a adhas tiryaggatiṃ caiva svarge caiva parāṃ gatim
12,287.022c prāpnoti svakṛtair ātmā prājñasyehetarasya ca
12,287.023a mṛnmaye bhājane pakve yathā vai nyasyate dravaḥ
12,287.023c tathā śarīraṃ tapasā taptaṃ viṣayam aśnute
12,287.024a viṣayān aśnute yas tu na sa bhokṣyaty asaṃśayam
12,287.024c yas tu bhogāṃs tyajed ātmā sa vai bhoktuṃ vyavasyati
12,287.025a nīhāreṇa hi saṃvītaḥ śiśnodaraparāyaṇaḥ
12,287.025c jātyandha iva panthānam āvṛtātmā na budhyate
12,287.026a vaṇig yathā samudrād vai yathārthaṃ labhate dhanam
12,287.026c tathā martyārṇave jantoḥ karmavijñānato gatiḥ
12,287.027a ahorātramaye loke jarārūpeṇa saṃcaran
12,287.027c mṛtyur grasati bhūtāni pavanaṃ pannago yathā
12,287.028a svayaṃ kṛtāni karmāṇi jāto jantuḥ prapadyate
12,287.028c nākṛtaṃ labhate kaś cit kiṃ cid atra priyāpriyam
12,287.029a śayānaṃ yāntam āsīnaṃ pravṛttaṃ viṣayeṣu ca
12,287.029c śubhāśubhāni karmāṇi prapadyante naraṃ sadā
12,287.030a na hy anyat tīram āsādya punas tartuṃ vyavasyati
12,287.030c durlabho dṛśyate hy asya vinipāto mahārṇave
12,287.031a yathā bhārāvasaktā hi naur mahāmbhasi tantunā
12,287.031c tathā mano 'bhiyogād vai śarīraṃ pratikarṣati
12,287.032a yathā samudram abhitaḥ saṃsyūtāḥ sarito 'parāḥ
12,287.032c tathādyā prakṛtir yogād abhisaṃsyūyate sadā
12,287.033a snehapāśair bahuvidhair āsaktamanaso narāḥ
12,287.033c prakṛtisthā viṣīdanti jale saikataveśmavat
12,287.034a śarīragṛhasaṃsthasya śaucatīrthasya dehinaḥ
12,287.034c buddhimārgaprayātasya sukhaṃ tv iha paratra ca
12,287.035a vistarāḥ kleśasaṃyuktāḥ saṃkṣepās tu sukhāvahāḥ
12,287.035c parārthaṃ vistarāḥ sarve tyāgam ātmahitaṃ viduḥ
12,287.036a saṃkalpajo mitravargo jñātayaḥ kāraṇātmakāḥ
12,287.036c bhāryā dāsāś ca putrāś ca svam artham anuyuñjate
12,287.037a na mātā na pitā kiṃ cit kasya cit pratipadyate
12,287.037c dānapathyodano jantuḥ svakarmaphalam aśnute
12,287.038a mātā putraḥ pitā bhrātā bhāryā mitrajanas tathā
12,287.038c aṣṭāpadapadasthāne tv akṣamudreva nyasyate
12,287.039a sarvāṇi karmāṇi purā kṛtāni; śubhāśubhāny ātmano yānti jantoḥ
12,287.039c upasthitaṃ karmaphalaṃ viditvā; buddhiṃ tathā codayate 'ntarātmā
12,287.040a vyavasāyaṃ samāśritya sahāyān yo 'dhigacchati
12,287.040c na tasya kaś cid ārambhaḥ kadā cid avasīdati
12,287.041a advaidhamanasaṃ yuktaṃ śūraṃ dhīraṃ vipaścitam
12,287.041c na śrīḥ saṃtyajate nityam ādityam iva raśmayaḥ
12,287.042a āstikyavyavasāyābhyām upāyād vismayād dhiyā
12,287.042c yam ārabhaty anindyātmā na so 'rthaḥ parisīdati
12,287.043a sarvaḥ svāni śubhāśubhāni niyataṃ karmāṇi jantuḥ svayaṃ; garbhāt saṃpratipadyate tad ubhayaṃ yat tena pūrvaṃ kṛtam
12,287.043c mṛtyuś cāparihāravān samagatiḥ kālena viccheditā; dāroś cūrṇam ivāśmasāravihitaṃ karmāntikaṃ prāpayet
12,287.044a svarūpatām ātmakṛtaṃ ca vistaraṃ; kulānvayaṃ dravyasamṛddhisaṃcayam
12,287.044c naro hi sarvo labhate yathākṛtaṃ; śubhāśubhenātmakṛtena karmaṇā
12,287.045 bhīṣma uvāca
12,287.045a ity ukto janako rājan yathātathyaṃ manīṣiṇā
12,287.045c śrutvā dharmavidāṃ śreṣṭhaḥ parāṃ mudam avāpa ha
12,288.001 yudhiṣṭhira uvāca
12,288.001a satyaṃ kṣamāṃ damaṃ prajñāṃ praśaṃsanti pitāmaha
12,288.001c vidvāṃso manujā loke katham etan mataṃ tava
12,288.002 bhīṣma uvāca
12,288.002a atra te vartayiṣye 'ham itihāsaṃ purātanam
12,288.002c sādhyānām iha saṃvādaṃ haṃsasya ca yudhiṣṭhira
12,288.003a haṃso bhūtvātha sauvarṇas tv ajo nityaḥ prajāpatiḥ
12,288.003c sa vai paryeti lokāṃs trīn atha sādhyān upāgamat
12,288.004 sādhyā ūcuḥ
12,288.004a śakune vayaṃ sma devā vai sādhyās tvām anuyujmahe
12,288.004c pṛcchāmas tvāṃ mokṣadharmaṃ bhavāṃś ca kila mokṣavit
12,288.005a śruto 'si naḥ paṇḍito dhīravādī; sādhuśabdaḥ patate te patatrin
12,288.005c kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ; kasmin manas te ramate mahātman
12,288.006a tan naḥ kāryaṃ pakṣivara praśādhi; yat kāryāṇāṃ manyase śreṣṭham ekam
12,288.006c yat kṛtvā vai puruṣaḥ sarvabandhair; vimucyate vihagendreha śīghram
12,288.007 haṃsa uvāca
12,288.007a idaṃ kāryam amṛtāśāḥ śṛṇomi; tapo damaḥ satyam ātmābhiguptiḥ
12,288.007c granthīn vimucya hṛdayasya sarvān; priyāpriye svaṃ vaśam ānayīta
12,288.008a nāruṃtudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta
12,288.008c yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām
12,288.009a vāksāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni
12,288.009c parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣu
12,288.010a paraś ced enam ativādabāṇair; bhṛśaṃ vidhyec chama eveha kāryaḥ
12,288.010c saṃroṣyamāṇaḥ pratimṛṣyate yaḥ; sa ādatte sukṛtaṃ vai parasya
12,288.011a kṣepābhimānād abhiṣaṅgavyalīkaṃ; nigṛhṇāti jvalitaṃ yaś ca manyum
12,288.011c aduṣṭacetā mudito 'nasūyuḥ; sa ādatte sukṛtaṃ vai pareṣām
12,288.012a ākruśyamāno na vadāmi kiṃ cit; kṣamāmy ahaṃ tāḍyamānaś ca nityam
12,288.012c śreṣṭhaṃ hy etat kṣamam apy āhur āryāḥ; satyaṃ tathaivārjavam ānṛśaṃsyam
12,288.013a vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ
12,288.013c damasyopaniṣan mokṣa etat sarvānuśāsanam
12,288.014a vāco vegaṃ manasaḥ krodhavegaṃ; vivitsāvegam udaropasthavegam
12,288.014c etān vegān yo viṣahaty udīrṇāṃs; taṃ manye 'haṃ brāhmaṇaṃ vai muniṃ ca
12,288.015a akrodhanaḥ krudhyatāṃ vai viśiṣṭas; tathā titikṣur atitikṣor viśiṣṭaḥ
12,288.015c amānuṣān mānuṣo vai viśiṣṭas; tathājñānāj jñānavān vai pradhānaḥ
12,288.016a ākruśyamāno nākrośen manyur eva titikṣataḥ
12,288.016c ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati
12,288.017a yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā; yo vā hato na pratihanti dhairyāt
12,288.017c pāpaṃ ca yo necchati tasya hantus; tasmai devāḥ spṛhayante sadaiva
12,288.018a pāpīyasaḥ kṣametaiva śreyasaḥ sadṛśasya ca
12,288.018c vimānito hato ''kruṣṭa evaṃ siddhiṃ gamiṣyati
12,288.019a sadāham āryān nibhṛto 'py upāse; na me vivitsā na ca me 'sti roṣaḥ
12,288.019c na cāpy ahaṃ lipsamānaḥ paraimi; na caiva kiṃ cid viṣameṇa yāmi
12,288.020a nāhaṃ śaptaḥ pratiśapāmi kiṃ cid; damaṃ dvāraṃ hy amṛtasyeha vedmi
12,288.020c guhyaṃ brahma tad idaṃ vo bravīmi; na mānuṣāc chreṣṭhataraṃ hi kiṃ cit
12,288.021a vimucyamānaḥ pāpebhyo dhanebhya iva candramāḥ
12,288.021c virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa sidhyati
12,288.022a yaḥ sarveṣāṃ bhavati hy arcanīya; utsecane stambha ivābhijātaḥ
12,288.022c yasmai vācaṃ supraśastāṃ vadanti; sa vai devān gacchati saṃyatātmā
12,288.023a na tathā vaktum icchanti kalyāṇān puruṣe guṇān
12,288.023c yathaiṣāṃ vaktum icchanti nairguṇyam anuyuñjakāḥ
12,288.024a yasya vāṅmanasī gupte samyak praṇihite sadā
12,288.024c vedās tapaś ca tyāgaś ca sa idaṃ sarvam āpnuyāt
12,288.025a ākrośanāvamānābhyām abudhād vardhate budhaḥ
12,288.025c tasmān na vardhayed anyaṃ na cātmānaṃ vihiṃsayet
12,288.026a amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ
12,288.026c sukhaṃ hy avamataḥ śete yo 'vamantā sa naśyati
12,288.027a yat krodhano yajate yad dadāti; yad vā tapas tapyati yaj juhoti
12,288.027c vaivasvatas tad dharate 'sya sarvaṃ; moghaḥ śramo bhavati krodhanasya
12,288.028a catvāri yasya dvārāṇi suguptāny amarottamāḥ
12,288.028c upastham udaraṃ hastau vāk caturthī sa dharmavit
12,288.029a satyaṃ damaṃ hy ārjavam ānṛśaṃsyaṃ; dhṛtiṃ titikṣām abhisevamānaḥ
12,288.029c svādhyāyanityo 'spṛhayan pareṣām; ekāntaśīly ūrdhvagatir bhavet saḥ
12,288.030a sarvān etān anucaran vatsavac caturaḥ stanān
12,288.030c na pāvanatamaṃ kiṃ cit satyād adhyagamaṃ kva cit
12,288.031a ācakṣe 'haṃ manuṣyebhyo devebhyaḥ pratisaṃcaran
12,288.031c satyaṃ svargasya sopānaṃ pārāvārasya naur iva
12,288.032a yādṛśaiḥ saṃnivasati yādṛśāṃś copasevate
12,288.032c yādṛg icchec ca bhavituṃ tādṛg bhavati pūruṣaḥ
12,288.033a yadi santaṃ sevate yady asantaṃ; tapasvinaṃ yadi vā stenam eva
12,288.033c vāso yathā raṅgavaśaṃ prayāti; tathā sa teṣāṃ vaśam abhyupaiti
12,288.034a sadā devāḥ sādhubhiḥ saṃvadante; na mānuṣaṃ viṣayaṃ yānti draṣṭum
12,288.034c nenduḥ samaḥ syād asamo hi vāyur; uccāvacaṃ viṣayaṃ yaḥ sa veda
12,288.035a aduṣṭaṃ vartamāne tu hṛdayāntarapūruṣe
12,288.035c tenaiva devāḥ prīyante satāṃ mārgasthitena vai
12,288.036a śiśnodare ye 'bhiratāḥ sadaiva; stenā narā vākparuṣāś ca nityam
12,288.036c apetadoṣān iti tān viditvā; dūrād devāḥ saṃparivarjayanti
12,288.037a na vai devā hīnasattvena toṣyāḥ; sarvāśinā duṣkṛtakarmaṇā vā
12,288.037c satyavratā ye tu narāḥ kṛtajñā; dharme ratās taiḥ saha saṃbhajante
12,288.038a avyāhṛtaṃ vyāhṛtāc chreya āhuḥ; satyaṃ vaded vyāhṛtaṃ tad dvitīyam
12,288.038c dharmaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ; priyaṃ vaded vyāhṛtaṃ tac caturtham
12,288.039 sādhyā ūcuḥ
12,288.039a kenāyam āvṛto lokaḥ kena vā na prakāśate
12,288.039c kena tyajati mitrāṇi kena svargaṃ na gacchati
12,288.040 haṃsa uvāca
12,288.040a ajñānenāvṛto loko mātsaryān na prakāśate
12,288.040c lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati
12,288.041 sādhyā ūcuḥ
12,288.041a kaḥ svid eko ramate brāhmaṇānāṃ; kaḥ svid eko bahubhir joṣam āste
12,288.041c kaḥ svid eko balavān durbalo 'pi; kaḥ svid eṣāṃ kalahaṃ nānvavaiti
12,288.042 haṃsa uvāca
12,288.042a prājña eko ramate brāhmaṇānāṃ; prājña eko bahubhir joṣam āste
12,288.042c prājña eko balavān durbalo 'pi; prājña eṣāṃ kalahaṃ nānvavaiti
12,288.043 sādhyā ūcuḥ
12,288.043a kiṃ brāhmaṇānāṃ devatvaṃ kiṃ ca sādhutvam ucyate
12,288.043c asādhutvaṃ ca kiṃ teṣāṃ kim eṣāṃ mānuṣaṃ matam
12,288.044 haṃsa uvāca
12,288.044a svādhyāya eṣāṃ devatvaṃ vrataṃ sādhutvam ucyate
12,288.044c asādhutvaṃ parīvādo mṛtyur mānuṣam ucyate
12,288.045 bhīṣma uvāca
12,288.045*0744_01 ity uktvā varado devo bhagavān nitya avyayaḥ
12,288.045*0744_02 sādhyair devagaṇaiḥ sārdhaṃ divam evāruroha saḥ
12,288.045*0744_03 etad yaśasyam āyuṣyaṃ putryaṃ svargāya tu dhruvam
12,288.045*0744_04 darśitaṃ devadevena parameṇāvyayena ca
12,288.045a saṃvāda ity ayaṃ śreṣṭhaḥ sādhyānāṃ parikīrtitaḥ
12,288.045c kṣetraṃ vai karmaṇāṃ yoniḥ sadbhāvaḥ satyam ucyate
12,289.001 yudhiṣṭhira uvāca
12,289.001a sāṃkhye yoge ca me tāta viśeṣaṃ vaktum arhasi
12,289.001c tava sarvajña sarvaṃ hi viditaṃ kurusattama
12,289.002 bhīṣma uvāca
12,289.002a sāṃkhyāḥ sāṃkhyaṃ praśaṃsanti yogā yogaṃ dvijātayaḥ
12,289.002c vadanti kāraṇaiḥ śraiṣṭhyaṃ svapakṣodbhāvanāya vai
12,289.003a anīśvaraḥ kathaṃ mucyed ity evaṃ śatrukarśana
12,289.003c vadanti kāraṇaiḥ śraiṣṭhyaṃ yogāḥ samyaṅ manīṣiṇaḥ
12,289.004a vadanti kāraṇaṃ cedaṃ sāṃkhyāḥ samyag dvijātayaḥ
12,289.004c vijñāyeha gatīḥ sarvā virakto viṣayeṣu yaḥ
12,289.005a ūrdhvaṃ sa dehāt suvyaktaṃ vimucyed iti nānyathā
12,289.005c etad āhur mahāprājñāḥ sāṃkhyaṃ vai mokṣadarśanam
12,289.006a svapakṣe kāraṇaṃ grāhyaṃ samarthaṃ vacanaṃ hitam
12,289.006c śiṣṭānāṃ hi mataṃ grāhyaṃ tvadvidhaiḥ śiṣṭasaṃmataiḥ
12,289.007a pratyakṣahetavo yogāḥ sāṃkhyāḥ śāstraviniścayāḥ
12,289.007c ubhe caite mate tattve mama tāta yudhiṣṭhira
12,289.008a ubhe caite mate jñāne nṛpate śiṣṭasaṃmate
12,289.008c anuṣṭhite yathāśāstraṃ nayetāṃ paramāṃ gatim
12,289.009a tulyaṃ śaucaṃ tayor yuktaṃ dayā bhūteṣu cānagha
12,289.009c vratānāṃ dhāraṇaṃ tulyaṃ darśanaṃ na samaṃ tayoḥ
12,289.009d*0745_01 tayos tu darśanaṃ samyak sūkṣme bhāve prasajyate
12,289.010 yudhiṣṭhira uvāca
12,289.010a yadi tulyaṃ vrataṃ śaucaṃ dayā cātra pitāmaha
12,289.010c tulyaṃ na darśanaṃ kasmāt tan me brūhi pitāmaha
12,289.011 bhīṣma uvāca
12,289.011a rāgaṃ mohaṃ tathā snehaṃ kāmaṃ krodhaṃ ca kevalam
12,289.011c yogāc chittvādito doṣān pañcaitān prāpnuvanti tat
12,289.012a yathā cānimiṣāḥ sthūlā jālaṃ chittvā punar jalam
12,289.012c prāpnuvanti tathā yogās tat padaṃ vītakalmaṣāḥ
12,289.013a tathaiva vāgurāṃ chittvā balavanto yathā mṛgāḥ
12,289.013c prāpnuyur vimalaṃ mārgaṃ vimuktāḥ sarvabandhanaiḥ
12,289.014a lobhajāni tathā rājan bandhanāni balānvitāḥ
12,289.014c chittvā yogāḥ paraṃ mārgaṃ gacchanti vimalāḥ śivam
12,289.015a abalāś ca mṛgā rājan vāgurāsu tathāpare
12,289.015c vinaśyanti na saṃdehas tadvad yogabalād ṛte
12,289.016a balahīnāś ca kaunteya yathā jālagatā jhaṣāḥ
12,289.016c antaṃ gacchanti rājendra tathā yogāḥ sudurbalāḥ
12,289.017a yathā ca śakunāḥ sūkṣmāḥ prāpya jālam ariṃdama
12,289.017c tatra saktā vipadyante mucyante ca balānvitāḥ
12,289.018a karmajair bandhanair baddhās tadvad yogāḥ paraṃtapa
12,289.018c abalā vai vinaśyanti mucyante ca balānvitāḥ
12,289.019a alpakaś ca yathā rājan vahniḥ śāmyati durbalaḥ
12,289.019c ākrānta indhanaiḥ sthūlais tadvad yogo 'balaḥ prabho
12,289.020a sa eva ca yadā rājan vahnir jātabalaḥ punaḥ
12,289.020c samīraṇayutaḥ kṛtsnāṃ dahet kṣipraṃ mahīm api
12,289.021a tadvaj jātabalo yogī dīptatejā mahābalaḥ
12,289.021c antakāla ivādityaḥ kṛtsnaṃ saṃśoṣayej jagat
12,289.022a durbalaś ca yathā rājan srotasā hriyate naraḥ
12,289.022c balahīnas tathā yogo viṣayair hriyate 'vaśaḥ
12,289.023a tad eva ca yathā sroto viṣṭambhayati vāraṇaḥ
12,289.023c tadvad yogabalaṃ labdhvā vyūhate viṣayān bahūn
12,289.024a viśanti cāvaśāḥ pārtha yogā yogabalānvitāḥ
12,289.024c prajāpatīn ṛṣīn devān mahābhūtāni ceśvarāḥ
12,289.025a na yamo nāntakaḥ kruddho na mṛtyur bhīmavikramaḥ
12,289.025c īśate nṛpate sarve yogasyāmitatejasaḥ
12,289.026a ātmanāṃ ca sahasrāṇi bahūni bharatarṣabha
12,289.026c yogaḥ kuryād balaṃ prāpya taiś ca sarvair mahīṃ caret
12,289.027a prāpnuyād viṣayāṃś caiva punaś cograṃ tapaś caret
12,289.027c saṃkṣipec ca punaḥ pārtha sūryas tejoguṇān iva
12,289.028a balasthasya hi yogasya bandhaneśasya pārthiva
12,289.028c vimokṣaprabhaviṣṇutvam upapannam asaṃśayam
12,289.029a balāni yoge proktāni mayaitāni viśāṃ pate
12,289.029c nidarśanārthaṃ sūkṣmāṇi vakṣyāmi ca punas tava
12,289.030a ātmanaś ca samādhāne dhāraṇāṃ prati cābhibho
12,289.030c nidarśanāni sūkṣmāṇi śṛṇu me bharatarṣabha
12,289.031a apramatto yathā dhanvī lakṣyaṃ hanti samāhitaḥ
12,289.031c yuktaḥ samyak tathā yogī mokṣaṃ prāpnoty asaṃśayam
12,289.032a snehapūrṇe yathā pātre mana ādhāya niścalam
12,289.032c puruṣo yatta ārohet sopānaṃ yuktamānasaḥ
12,289.033a yuktvā tathāyam ātmānaṃ yogaḥ pārthiva niścalam
12,289.033c karoty amalam ātmānaṃ bhāskaropamadarśanam
12,289.034a yathā ca nāvaṃ kaunteya karṇadhāraḥ samāhitaḥ
12,289.034c mahārṇavagatāṃ śīghraṃ nayet pārthiva pattanam
12,289.035a tadvad ātmasamādhānaṃ yuktvā yogena tattvavit
12,289.035c durgamaṃ sthānam āpnoti hitvā deham imaṃ nṛpa
12,289.036a sārathiś ca yathā yuktvā sadaśvān susamāhitaḥ
12,289.036c deśam iṣṭaṃ nayaty āśu dhanvinaṃ puruṣarṣabha
12,289.037a tathaiva nṛpate yogī dhāraṇāsu samāhitaḥ
12,289.037c prāpnoty āśu paraṃ sthānaṃ lakṣaṃ mukta ivāśugaḥ
12,289.038a āveśyātmani cātmānaṃ yogī tiṣṭhati yo 'calaḥ
12,289.038c pāpaṃ hanteva mīnānāṃ padam āpnoti so 'jaram
12,289.039a nābhyāṃ kaṇṭhe ca śīrṣe ca hṛdi vakṣasi pārśvayoḥ
12,289.039c darśane sparśane cāpi ghrāṇe cāmitavikrama
12,289.040a sthāneṣv eteṣu yo yogī mahāvratasamāhitaḥ
12,289.040c ātmanā sūkṣmam ātmānaṃ yuṅkte samyag viśāṃ pate
12,289.041a sa śīghram amalaprajñaḥ karma dagdhvā śubhāśubham
12,289.041c uttamaṃ yogam āsthāya yadīcchati vimucyate
12,289.042 yudhiṣṭhira uvāca
12,289.042a āhārān kīdṛśān kṛtvā kāni jitvā ca bhārata
12,289.042c yogī balam avāpnoti tad bhavān vaktum arhati
12,289.043 bhīṣma uvāca
12,289.043a kaṇānāṃ bhakṣaṇe yuktaḥ piṇyākasya ca bhakṣaṇe
12,289.043c snehānāṃ varjane yukto yogī balam avāpnuyāt
12,289.044a bhuñjāno yāvakaṃ rūkṣaṃ dīrghakālam ariṃdama
12,289.044c ekārāmo viśuddhātmā yogī balam avāpnuyāt
12,289.045a pakṣān māsān ṛtūṃś citrān saṃcaraṃś ca guhās tathā
12,289.045c apaḥ pītvā payomiśrā yogī balam avāpnuyāt
12,289.046a akhaṇḍam api vā māsaṃ satataṃ manujeśvara
12,289.046c upoṣya samyak śuddhātmā yogī balam avāpnuyāt
12,289.047a kāmaṃ jitvā tathā krodhaṃ śītoṣṇe varṣam eva ca
12,289.047c bhayaṃ nidrāṃ tathā śvāsaṃ pauruṣaṃ viṣayāṃs tathā
12,289.048a aratiṃ durjayāṃ caiva ghorāṃ tṛṣṇāṃ ca pārthiva
12,289.048c sparśān sarvāṃs tathā tandrīṃ durjayāṃ nṛpasattama
12,289.049a dīpayanti mahātmānaḥ sūkṣmam ātmānam ātmanā
12,289.049c vītarāgā mahāprājñā dhyānādhyayanasaṃpadā
12,289.050a durgas tv eṣa mataḥ panthā brāhmaṇānāṃ vipaścitām
12,289.050c na kaś cid vrajati hy asmin kṣemeṇa bharatarṣabha
12,289.051a yathā kaś cid vanaṃ ghoraṃ bahusarpasarīsṛpam
12,289.051c śvabhravat toyahīnaṃ ca durgamaṃ bahukaṇṭakam
12,289.052a abhaktam aṭavīprāyaṃ dāvadagdhamahīruham
12,289.052c panthānaṃ taskarākīrṇaṃ kṣemeṇābhipated yuvā
12,289.053a yogamārgaṃ tathāsādya yaḥ kaś cid bhajate dvijaḥ
12,289.053c kṣemeṇoparamen mārgād bahudoṣo hi sa smṛtaḥ
12,289.054a sustheyaṃ kṣuradhārāsu niśitāsu mahīpate
12,289.054c dhāraṇāsu tu yogasya duḥstheyam akṛtātmabhiḥ
12,289.055a vipannā dhāraṇās tāta nayanti naśubhāṃ gatim
12,289.055c netṛhīnā yathā nāvaḥ puruṣān arṇave nṛpa
12,289.056a yas tu tiṣṭhati kaunteya dhāraṇāsu yathāvidhi
12,289.056c maraṇaṃ janma duḥkhaṃ ca sukhaṃ ca sa vimuñcati
12,289.057a nānāśāstreṣu niṣpannaṃ yogeṣv idam udāhṛtam
12,289.057c paraṃ yogaṃ tu yat kṛtsnaṃ niścitaṃ tad dvijātiṣu
12,289.058a paraṃ hi tad brahma mahan mahātman; brahmāṇam īśaṃ varadaṃ ca viṣṇum
12,289.058c bhavaṃ ca dharmaṃ ca ṣaḍānanaṃ ca; ṣaḍ brahmaputrāṃś ca mahānubhāvān
12,289.059a tamaś ca kaṣṭaṃ sumahad rajaś ca; sattvaṃ ca śuddhaṃ prakṛtiṃ parāṃ ca
12,289.059c siddhiṃ ca devīṃ varuṇasya patnīṃ; tejaś ca kṛtsnaṃ sumahac ca dhairyam
12,289.060a tārādhipaṃ vai vimalaṃ satāraṃ; viśvāṃś ca devān uragān pitṝṃś ca
12,289.060c śailāṃś ca kṛtsnān udadhīṃś ca ghorān; nadīś ca sarvāḥ savanān ghanāṃś ca
12,289.061a nāgān nagān yakṣagaṇān diśaś ca; gandharvasaṃghān puruṣān striyaś ca
12,289.061c parasparaṃ prāpya mahān mahātmā; viśeta yogī nacirād vimuktaḥ
12,289.062a kathā ca yeyaṃ nṛpate prasaktā; deve mahāvīryamatau śubheyam
12,289.062c yogān sa sarvān abhibhūya martyān; nārāyaṇātmā kurute mahātmā
12,290.001 yudhiṣṭhira uvāca
12,290.001a samyak tvayāyaṃ nṛpate varṇitaḥ śiṣṭasaṃmataḥ
12,290.001c yogamārgo yathānyāyaṃ śiṣyāyeha hitaiṣiṇā
12,290.002a sāṃkhye tv idānīṃ kārtsnyena vidhiṃ prabrūhi pṛcchate
12,290.002c triṣu lokeṣu yaj jñānaṃ sarvaṃ tad viditaṃ hi te
12,290.003 bhīṣma uvāca
12,290.003a śṛṇu me tvam idaṃ śuddhaṃ sāṃkhyānāṃ viditātmanām
12,290.003c vihitaṃ yatibhir buddhaiḥ kapilādibhir īśvaraiḥ
12,290.004a yasmin na vibhramāḥ ke cid dṛśyante manujarṣabha
12,290.004c guṇāś ca yasmin bahavo doṣahāniś ca kevalā
12,290.005a jñānena parisaṃkhyāya sadoṣān viṣayān nṛpa
12,290.005c mānuṣān durjayān kṛtsnān paiśācān viṣayāṃs tathā
12,290.006a rākṣasān viṣayāñ jñātvā yakṣāṇāṃ viṣayāṃs tathā
12,290.006c viṣayān auragāñ jñātvā gāndharvaviṣayāṃs tathā
12,290.007a pitṝṇāṃ viṣayāñ jñātvā tiryakṣu caratāṃ nṛpa
12,290.007c suparṇaviṣayāñ jñātvā marutāṃ viṣayāṃs tathā
12,290.008a rājarṣiviṣayāñ jñātvā brahmarṣiviṣayāṃs tathā
12,290.008c āsurān viṣayāñ jñātvā vaiśvadevāṃs tathaiva ca
12,290.009a devarṣiviṣayāñ jñātvā yogānām api ceśvarān
12,290.009c viṣayāṃś ca prajeśānāṃ brahmaṇo viṣayāṃs tathā
12,290.010a āyuṣaś ca paraṃ kālaṃ loke vijñāya tattvataḥ
12,290.010c sukhasya ca paraṃ tattvaṃ vijñāya vadatāṃ vara
12,290.011a prāpte kāle ca yad duḥkhaṃ patatāṃ viṣayaiṣiṇām
12,290.011c tiryak ca patatāṃ duḥkhaṃ patatāṃ narake ca yat
12,290.012a svargasya ca guṇān kṛtsnān doṣān sarvāṃś ca bhārata
12,290.012c vedavāde ca ye doṣā guṇā ye cāpi vaidikāḥ
12,290.013a jñānayoge ca ye doṣā guṇā yoge ca ye nṛpa
12,290.013c sāṃkhyajñāne ca ye doṣās tathaiva ca guṇā nṛpa
12,290.013d*0746_01 itareṣu ca ye doṣā guṇās teṣu ca bhārata
12,290.013d*0746_02 parisaṃkhyāya saṃkhyānaṃ matvā sāṃkhyaṃ guṇādhikam
12,290.014a sattvaṃ daśaguṇaṃ jñātvā rajo navaguṇaṃ tathā
12,290.014c tamaś cāṣṭaguṇaṃ jñātvā buddhiṃ saptaguṇāṃ tathā
12,290.015a ṣaḍguṇaṃ ca nabho jñātvā manaḥ pañcaguṇaṃ tathā
12,290.015c buddhiṃ caturguṇāṃ jñātvā tamaś ca triguṇaṃ mahat
12,290.016a dviguṇaṃ ca rajo jñātvā sattvam ekaguṇaṃ punaḥ
12,290.016c mārgaṃ vijñāya tattvena pralaye prekṣaṇaṃ tathā
12,290.017a jñānavijñānasaṃpannāḥ kāraṇair bhāvitāḥ śubhaiḥ
12,290.017c prāpnuvanti śubhaṃ mokṣaṃ sūkṣmā iha nabhaḥ param
12,290.018a rūpeṇa dṛṣṭiṃ saṃyuktāṃ ghrāṇaṃ gandhaguṇena ca
12,290.018c śabde saktaṃ tathā śrotraṃ jihvāṃ rasaguṇeṣu ca
12,290.019a tanuṃ sparśe tathā saktāṃ vāyuṃ nabhasi cāśritam
12,290.019c mohaṃ tamasi saṃsaktaṃ lobham artheṣu saṃśritam
12,290.020a viṣṇuṃ krānte bale śakraṃ koṣṭhe saktaṃ tathānalam
12,290.020c apsu devīṃ tathā saktām apas tejasi cāśritāḥ
12,290.021a tejo vāyau tu saṃsaktaṃ vāyuṃ nabhasi cāśritam
12,290.021c nabho mahati saṃyuktaṃ mahad buddhau ca saṃśritam
12,290.022a buddhiṃ tamasi saṃsaktāṃ tamo rajasi cāśritam
12,290.022c rajaḥ sattve tathā saktaṃ sattvaṃ saktaṃ tathātmani
12,290.023a saktam ātmānam īśe ca deve nārāyaṇe tathā
12,290.023c devaṃ mokṣe ca saṃsaktaṃ mokṣaṃ saktaṃ tu na kva cit
12,290.024a jñātvā sattvayutaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ
12,290.024c svabhāvaṃ cetanāṃ caiva jñātvā vai deham āśrite
12,290.025a madhyastham ekam ātmānaṃ pāpaṃ yasmin na vidyate
12,290.025c dvitīyaṃ karma vijñāya nṛpate viṣayaiṣiṇām
12,290.026a indriyāṇīndriyārthāṃś ca sarvān ātmani saṃśritān
12,290.026b*0747_01 durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam
12,290.026c prāṇāpānau samānaṃ ca vyānodānau ca tattvataḥ
12,290.027a avāk caivānilaṃ jñātvā pravahaṃ cānilaṃ punaḥ
12,290.027c sapta vātāṃs tathā śeṣān saptadhā vidhivat punaḥ
12,290.028a prajāpatīn ṛṣīṃś caiva mārgāṃś ca subahūn varān
12,290.028c saptarṣīṃś ca bahūñ jñātvā rājarṣīṃś ca paraṃtapa
12,290.029a surarṣīn mahataś cānyān maharṣīn sūryasaṃnibhān
12,290.029c aiśvaryāc cyāvitāñ jñātvā kālena mahatā nṛpa
12,290.030a mahatāṃ bhūtasaṃghānāṃ śrutvā nāśaṃ ca pārthiva
12,290.030c gatiṃ cāpy aśubhāṃ jñātvā nṛpate pāpakarmaṇām
12,290.031a vaitaraṇyāṃ ca yad duḥkhaṃ patitānāṃ yamakṣaye
12,290.031c yonīṣu ca vicitrāsu saṃsārān aśubhāṃs tathā
12,290.032a jaṭhare cāśubhe vāsaṃ śoṇitodakabhājane
12,290.032c śleṣmamūtrapurīṣe ca tīvragandhasamanvite
12,290.033a śukraśoṇitasaṃghāte majjāsnāyuparigrahe
12,290.033c sirāśatasamākīrṇe navadvāre pure 'śucau
12,290.034a vijñāyāhitam ātmānaṃ yogāṃś ca vividhān nṛpa
12,290.034c tāmasānāṃ ca jantūnāṃ ramaṇīyāvṛtātmanām
12,290.035a sāttvikānāṃ ca jantūnāṃ kutsitaṃ bharatarṣabha
12,290.035c garhitaṃ mahatām arthe sāṃkhyānāṃ viditātmanām
12,290.036a upaplavāṃs tathā ghorāñ śaśinas tejasas tathā
12,290.036c tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam
12,290.037a dvaṃdvānāṃ viprayogaṃ ca vijñāya kṛpaṇaṃ nṛpa
12,290.037c anyonyabhakṣaṇaṃ dṛṣṭvā bhūtānām api cāśubham
12,290.038a bālye mohaṃ ca vijñāya kṣayaṃ dehasya cāśubham
12,290.038c rāge mohe ca saṃprāpte kva cit sattvaṃ samāśritam
12,290.039a sahasreṣu naraḥ kaś cin mokṣabuddhiṃ samāśritaḥ
12,290.039c durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam
12,290.040a bahumānam alabdheṣu labdhe madhyasthatāṃ punaḥ
12,290.040c viṣayāṇāṃ ca daurātmyaṃ vijñāya nṛpate punaḥ
12,290.041a gatāsūnāṃ ca kaunteya dehān dṛṣṭvā tathāśubhān
12,290.041c vāsaṃ kuleṣu jantūnāṃ duḥkhaṃ vijñāya bhārata
12,290.042a brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām
12,290.042c surāpāne ca saktānāṃ brāhmaṇānāṃ durātmanām
12,290.042e gurudāraprasaktānāṃ gatiṃ vijñāya cāśubhām
12,290.043a jananīṣu ca vartante ye na samyag yudhiṣṭhira
12,290.043c sadevakeṣu lokeṣu ye na vartanti mānavāḥ
12,290.044a tena jñānena vijñāya gatiṃ cāśubhakarmaṇām
12,290.044c tiryagyonigatānāṃ ca vijñāya gatayaḥ pṛthak
12,290.045a vedavādāṃs tathā citrān ṛtūnāṃ paryayāṃs tathā
12,290.045c kṣayaṃ saṃvatsarāṇāṃ ca māsānāṃ prakṣayaṃ tathā
12,290.046a pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṃkṣayam
12,290.046c kṣayaṃ vṛddhiṃ ca candrasya dṛṣṭvā pratyakṣatas tathā
12,290.047a vṛddhiṃ dṛṣṭvā samudrāṇāṃ kṣayaṃ teṣāṃ tathā punaḥ
12,290.047c kṣayaṃ dhanānāṃ ca tathā punar vṛddhiṃ tathaiva ca
12,290.048a saṃyogānāṃ kṣayaṃ dṛṣṭvā yugānāṃ ca viśeṣataḥ
12,290.048c kṣayaṃ ca dṛṣṭvā śailānāṃ kṣayaṃ ca saritāṃ tathā
12,290.049a varṇānāṃ ca kṣayaṃ dṛṣṭvā kṣayāntaṃ ca punaḥ punaḥ
12,290.049c jarāmṛtyuṃ tathā janma dṛṣṭvā duḥkhāni caiva ha
12,290.050a dehadoṣāṃs tathā jñātvā teṣāṃ duḥkhaṃ ca tattvataḥ
12,290.050c dehaviklavatāṃ caiva samyag vijñāya bhārata
12,290.051a ātmadoṣāṃś ca vijñāya sarvān ātmani saṃśritān
12,290.051c svadehād utthitān gandhāṃs tathā vijñāya cāśubhān
12,290.051d*0748_01 mūtraśleṣmapurīṣādīn svedajāṃś ca sukutsitān
12,290.052 yudhiṣṭhira uvāca
12,290.052a kān svagātrodbhavān doṣān paśyasy amitavikrama
12,290.052c etan me saṃśayaṃ kṛtsnaṃ vaktum arhasi tattvataḥ
12,290.053 bhīṣma uvāca
12,290.053a pañca doṣān prabho dehe pravadanti manīṣiṇaḥ
12,290.053c mārgajñāḥ kāpilāḥ sāṃkhyāḥ śṛṇu tān arisūdana
12,290.054a kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate
12,290.054c ete doṣāḥ śarīreṣu dṛśyante sarvadehinām
12,290.055a chindanti kṣamayā krodhaṃ kāmaṃ saṃkalpavarjanāt
12,290.055c sattvasaṃśīlanān nidrām apramādād bhayaṃ tathā
12,290.055e chindanti pañcamaṃ śvāsaṃ laghvāhāratayā nṛpa
12,290.056a guṇān guṇaśatair jñātvā doṣān doṣaśatair api
12,290.056c hetūn hetuśataiś citraiś citrān vijñāya tattvataḥ
12,290.057a apāṃ phenopamaṃ lokaṃ viṣṇor māyāśatair vṛtam
12,290.057c cittabhittipratīkāśaṃ nalasāram anarthakam
12,290.058a tamaḥ śvabhranibhaṃ dṛṣṭvā varṣabudbudasaṃnibham
12,290.058c nāśaprāyaṃ sukhād dhīnaṃ nāśottaram abhāvagam
12,290.058e rajas tamasi saṃmagnaṃ paṅke dvipam ivāvaśam
12,290.059a sāṃkhyā rājan mahāprājñās tyaktvā dehaṃ prajākṛtam
12,290.059c jñānajñeyena sāṃkhyena vyāpinā mahatā nṛpa
12,290.060a rājasān aśubhān gandhāṃs tāmasāṃś ca tathāvidhān
12,290.060c puṇyāṃś ca sāttvikān gandhān sparśajān dehasaṃśritān
12,290.060e chittvāśu jñānaśastreṇa tapodaṇḍena bhārata
12,290.061a tato duḥkhodakaṃ ghoraṃ cintāśokamahāhradam
12,290.061c vyādhimṛtyumahāgrāhaṃ mahābhayamahoragam
12,290.062a tamaḥkūrmaṃ rajomīnaṃ prajñayā saṃtaranty uta
12,290.062c snehapaṅkaṃ jarādurgaṃ sparśadvīpam ariṃdama
12,290.063a karmāgādhaṃ satyatīraṃ sthitavratam idaṃ nṛpa
12,290.063c hiṃsāśīghramahāvegaṃ nānārasamahākaram
12,290.064a nānāprītimahāratnaṃ duḥkhajvarasamīraṇam
12,290.064c śokatṛṣṇāmahāvartaṃ tīkṣṇavyādhimahāgajam
12,290.065a asthisaṃghātasaṃghāṭaṃ śleṣmaphenam ariṃdama
12,290.065c dānamuktākaraṃ bhīmaṃ śoṇitahradavidrumam
12,290.066a hasitotkruṣṭanirghoṣaṃ nānājñānasudustaram
12,290.066c rodanāśrumalakṣāraṃ saṅgatyāgaparāyaṇam
12,290.067a punar ājanmalokaughaṃ putrabāndhavapattanam
12,290.067c ahiṃsāsatyamaryādaṃ prāṇatyāgamahormiṇam
12,290.068a vedāntagamanadvīpaṃ sarvabhūtadayodadhim
12,290.068c mokṣaduṣprāpaviṣayaṃ vaḍavāmukhasāgaram
12,290.069a taranti munayaḥ siddhā jñānayogena bhārata
12,290.069c tīrtvā ca dustaraṃ janma viśanti vimalaṃ nabhaḥ
12,290.070a tatas tān sukṛtīn sāṃkhyān sūryo vahati raśmibhiḥ
12,290.070c padmatantuvad āviśya pravahan viṣayān nṛpa
12,290.071a tatra tān pravaho vāyuḥ pratigṛhṇāti bhārata
12,290.071c vītarāgān yatīn siddhān vīryayuktāṃs tapodhanān
12,290.072a sūkṣmaḥ śītaḥ sugandhī ca sukhasparśaś ca bhārata
12,290.072c saptānāṃ marutāṃ śreṣṭho lokān gacchati yaḥ śubhān
12,290.072e sa tān vahati kaunteya nabhasaḥ paramāṃ gatim
12,290.073a nabho vahati lokeśa rajasaḥ paramāṃ gatim
12,290.073b*0749_01 tamo vahati rājendra rajasaḥ paramāṃ gatim
12,290.073c rajo vahati rājendra sattvasya paramāṃ gatim
12,290.074a sattvaṃ vahati śuddhātman paraṃ nārāyaṇaṃ prabhum
12,290.074c prabhur vahati śuddhātmā paramātmānam ātmanā
12,290.075a paramātmānam āsādya tadbhūtāyatanāmalāḥ
12,290.075c amṛtatvāya kalpante na nivartanti cābhibho
12,290.075e paramā sā gatiḥ pārtha nirdvaṃdvānāṃ mahātmanām
12,290.075f*0750_01 satyārjavaratānāṃ vai sarvabhūtadayāvatām
12,290.076 yudhiṣṭhira uvāca
12,290.076a sthānam uttamam āsādya bhagavantaṃ sthiravratāḥ
12,290.076c ājanmamaraṇaṃ vā te smaranty uta na vānagha
12,290.077a yad atra tathyaṃ tan me tvaṃ yathāvad vaktum arhasi
12,290.077c tvad ṛte mānavaṃ nānyaṃ praṣṭum arhāmi kaurava
12,290.078a mokṣadoṣo mahān eṣa prāpya siddhiṃ gatān ṛṣīn
12,290.078c yadi tatraiva vijñāne vartante yatayaḥ pare
12,290.079a pravṛttilakṣaṇaṃ dharmaṃ paśyāmi paramaṃ nṛpa
12,290.079c magnasya hi pare jñāne kiṃ nu duḥkhataraṃ bhavet
12,290.080 bhīṣma uvāca
12,290.080a yathānyāyaṃ tvayā tāta praśnaḥ pṛṣṭaḥ susaṃkaṭaḥ
12,290.080c buddhānām api saṃmohaḥ praśne 'smin bharatarṣabha
12,290.080e atrāpi tattvaṃ paramaṃ śṛṇu samyaṅ mayeritam
12,290.081a buddhiś ca paramā yatra kāpilānāṃ mahātmanām
12,290.081c indriyāṇy api budhyante svadehaṃ dehino nṛpa
12,290.081e kāraṇāny ātmanas tāni sūkṣmaḥ paśyati tais tu saḥ
12,290.082a ātmanā viprahīṇāni kāṣṭhakuḍyasamāni tu
12,290.082c vinaśyanti na saṃdehaḥ phenā iva mahārṇave
12,290.083a indriyaiḥ saha suptasya dehinaḥ śatrutāpana
12,290.083c sūkṣmaś carati sarvatra nabhasīva samīraṇaḥ
12,290.084a sa paśyati yathānyāyaṃ sparśān spṛśati cābhibho
12,290.084c budhyamāno yathāpūrvam akhileneha bhārata
12,290.085a indriyāṇīha sarvāṇi sve sve sthāne yathāvidhi
12,290.085c anīśatvāt pralīyante sarpā hataviṣā iva
12,290.086a indriyāṇāṃ tu sarveṣāṃ svasthāneṣv eva sarvaśaḥ
12,290.086c ākramya gatayaḥ sūkṣmāś caraty ātmā na saṃśayaḥ
12,290.087a sattvasya ca guṇān kṛtsnān rajasaś ca guṇān punaḥ
12,290.087c guṇāṃś ca tamasaḥ sarvān guṇān buddheś ca bhārata
12,290.088a guṇāṃś ca manasas tadvan nabhasaś ca guṇāṃs tathā
12,290.088c guṇān vāyoś ca dharmātmaṃs tejasaś ca guṇān punaḥ
12,290.089a apāṃ guṇāṃs tathā pārtha pārthivāṃś ca guṇān api
12,290.089c sarvātmanā guṇair vyāpya kṣetrajñaḥ sa yudhiṣṭhira
12,290.090a ātmā ca yāti kṣetrajñaṃ karmaṇī ca śubhāśubhe
12,290.090c śiṣyā iva mahātmānam indriyāṇi ca taṃ vibho
12,290.091a prakṛtiṃ cāpy atikramya gacchaty ātmānam avyayam
12,290.091c paraṃ nārāyaṇātmānaṃ nirdvaṃdvaṃ prakṛteḥ param
12,290.092a vimuktaḥ puṇyapāpebhyaḥ praviṣṭas tam anāmayam
12,290.092c paramātmānam aguṇaṃ na nivartati bhārata
12,290.093a śiṣṭaṃ tv atra manas tāta indriyāṇi ca bhārata
12,290.093c āgacchanti yathākālaṃ guroḥ saṃdeśakāriṇaḥ
12,290.094a śakyaṃ cālpena kālena śāntiṃ prāptuṃ guṇārthinā
12,290.094c evaṃ yuktena kaunteya yuktajñānena mokṣiṇā
12,290.095a sāṃkhyā rājan mahāprājñā gacchanti paramāṃ gatim
12,290.095c jñānenānena kaunteya tulyaṃ jñānaṃ na vidyate
12,290.096a atra te saṃśayo mā bhūj jñānaṃ sāṃkhyaṃ paraṃ matam
12,290.096c akṣaraṃ dhruvam avyaktaṃ pūrvaṃ brahma sanātanam
12,290.097a anādimadhyanidhanaṃ nirdvaṃdvaṃ kartṛ śāśvatam
12,290.097c kūṭasthaṃ caiva nityaṃ ca yad vadanti śamātmakāḥ
12,290.098a yataḥ sarvāḥ pravartante sargapralayavikriyāḥ
12,290.098c yac ca śaṃsanti śāstreṣu vadanti paramarṣayaḥ
12,290.099a sarve viprāś ca devāś ca tathāgamavido janāḥ
12,290.099c brahmaṇyaṃ paramaṃ devam anantaṃ parato 'cyutam
12,290.100a prārthayantaś ca taṃ viprā vadanti guṇabuddhayaḥ
12,290.100c samyag yuktās tathā yogāḥ sāṃkhyāś cāmitadarśanāḥ
12,290.101a amūrtes tasya kaunteya sāṃkhyaṃ mūrtir iti śrutiḥ
12,290.101c abhijñānāni tasyāhur mataṃ hi bharatarṣabha
12,290.102a dvividhānīha bhūtāni pṛthivyāṃ pṛthivīpate
12,290.102c jaṅgamāgamasaṃjñāni jaṅgamaṃ tu viśiṣyate
12,290.103a jñānaṃ mahad yad dhi mahatsu rājan; vedeṣu sāṃkhyeṣu tathaiva yoge
12,290.103c yac cāpi dṛṣṭaṃ vividhaṃ purāṇaṃ; sāṃkhyāgataṃ tan nikhilaṃ narendra
12,290.104a yac cetihāseṣu mahatsu dṛṣṭaṃ; yac cārthaśāstre nṛpa śiṣṭajuṣṭe
12,290.104c jñānaṃ ca loke yad ihāsti kiṃ cit; sāṃkhyāgataṃ tac ca mahan mahātman
12,290.105a śamaś ca dṛṣṭaḥ paramaṃ balaṃ ca; jñānaṃ ca sūkṣmaṃ ca yathāvad uktam
12,290.105c tapāṃsi sūkṣmāṇi sukhāni caiva; sāṃkhye yathāvad vihitāni rājan
12,290.106a viparyaye tasya hi pārtha devān; gacchanti sāṃkhyāḥ satataṃ sukhena
12,290.106c tāṃś cānusaṃcārya tataḥ kṛtārthāḥ; patanti vipreṣu yateṣu bhūyaḥ
12,290.107a hitvā ca dehaṃ praviśanti mokṣaṃ; divaukaso dyām iva pārtha sāṃkhyāḥ
12,290.107c tato 'dhikaṃ te 'bhiratā mahārhe; sāṃkhye dvijāḥ pārthiva śiṣṭajuṣṭe
12,290.108a teṣāṃ na tiryag gamanaṃ hi dṛṣṭaṃ; nāvāg gatiḥ pāpakṛtāṃ nivāsaḥ
12,290.108c na cābudhānām api te dvijātayo; ye jñānam etan nṛpate 'nuraktāḥ
12,290.109a sāṃkyaṃ viśālaṃ paramaṃ purāṇaṃ; mahārṇavaṃ vimalam udārakāntam
12,290.109c kṛtsnaṃ ca sāṃkhyaṃ nṛpate mahātmā; nārāyaṇo dhārayate 'prameyam
12,290.110a etan mayoktaṃ naradeva tattvaṃ; nārāyaṇo viśvam idaṃ purāṇam
12,290.110c sa sargakāle ca karoti sargaṃ; saṃhārakāle ca tad atti bhūyaḥ
12,290.110d*0751_01 saṃhṛtya sarvaṃ nijadehasaṃsthaṃ
12,290.110d*0751_02 kṛtvāpsu śete jagadantarātmā
12,291.001 yudhiṣṭhira uvāca
12,291.001a kiṃ tad akṣaram ity uktaṃ yasmān nāvartate punaḥ
12,291.001c kiṃ ca tat kṣaram ity uktaṃ yasmād āvartate punaḥ
12,291.002a akṣarakṣarayor vyaktim icchāmy ariniṣūdana
12,291.002c upalabdhuṃ mahābāho tattvena kurunandana
12,291.003a tvaṃ hi jñānanidhir viprair ucyase vedapāragaiḥ
12,291.003c ṛṣibhiś ca mahābhāgair yatibhiś ca mahātmabhiḥ
12,291.004a śeṣam alpaṃ dinānāṃ te dakṣiṇāyanabhāskare
12,291.004c āvṛtte bhagavaty arke gantāsi paramāṃ gatim
12,291.005a tvayi pratigate śreyaḥ kutaḥ śroṣyāmahe vayam
12,291.005c kuruvaṃśapradīpas tvaṃ jñānadravyeṇa dīpyase
12,291.006a tad etac chrotum icchāmi tvattaḥ kurukulodvaha
12,291.006c na tṛpyāmīha rājendra śṛṇvann amṛtam īdṛśam
12,291.007 bhīṣma uvāca
12,291.007a atra te vartayiṣye 'ham itihāsaṃ purātanam
12,291.007c vasiṣṭhasya ca saṃvādaṃ karālajanakasya ca
12,291.008a vasiṣṭhaṃ śreṣṭham āsīnam ṛṣīṇāṃ bhāskaradyutim
12,291.008c papraccha janako rājā jñānaṃ naiḥśreyasaṃ param
12,291.009a param adhyātmakuśalam adhyātmagatiniścayam
12,291.009c maitrāvaruṇim āsīnam abhivādya kṛtāñjaliḥ
12,291.010a svakṣaraṃ praśritaṃ vākyaṃ madhuraṃ cāpy anulbaṇam
12,291.010c papraccharṣivaraṃ rājā karālajanakaḥ purā
12,291.011a bhagavañ śrotum icchāmi paraṃ brahma sanātanam
12,291.011c yasmān na punarāvṛttim āpnuvanti manīṣiṇaḥ
12,291.012a yac ca tat kṣaram ity uktaṃ yatredaṃ kṣarate jagat
12,291.012c yac cākṣaram iti proktaṃ śivaṃ kṣemyam anāmayam
12,291.013 vasiṣṭha uvāca
12,291.013a śrūyatāṃ pṛthivīpāla kṣaratīdaṃ yathā jagat
12,291.013c yan na kṣarati pūrveṇa yāvat kālena cāpy atha
12,291.014a yugaṃ dvādaśasāhasraṃ kalpaṃ viddhi caturguṇam
12,291.014c daśakalpaśatāvṛttaṃ tad ahar brāhmam ucyate
12,291.014e rātriś caitāvatī rājan yasyānte pratibudhyate
12,291.015a sṛjaty anantakarmāṇaṃ mahāntaṃ bhūtam agrajam
12,291.015c mūrtimantam amūrtātmā viśvaṃ śaṃbhuḥ svayaṃbhuvaḥ
12,291.015e aṇimā laghimā prāptir īśānaṃ jyotir avyayam
12,291.016a sarvataḥpāṇipādāntaṃ sarvatokṣiśiromukham
12,291.016c sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati
12,291.017a hiraṇyagarbho bhagavān eṣa buddhir iti smṛtaḥ
12,291.017c mahān iti ca yogeṣu viriñca iti cāpy uta
12,291.018a sāṃkhye ca paṭhyate śāstre nāmabhir bahudhātmakaḥ
12,291.018c vicitrarūpo viśvātmā ekākṣara iti smṛtaḥ
12,291.019a vṛtaṃ naikātmakaṃ yena kṛtsnaṃ trailokyam ātmanā
12,291.019c tathaiva bahurūpatvād viśvarūpa iti smṛtaḥ
12,291.020a eṣa vai vikriyāpannaḥ sṛjaty ātmānam ātmanā
12,291.020c ahaṃkāraṃ mahātejāḥ prajāpatim ahaṃkṛtam
12,291.021a avyaktād vyaktam utpannaṃ vidyāsargaṃ vadanti tam
12,291.021c mahāntaṃ cāpy ahaṃkāram avidyāsargam eva ca
12,291.022a avidhiś ca vidhiś caiva samutpannau tathaikataḥ
12,291.022c vidyāvidyeti vikhyāte śrutiśāstrārthacintakaiḥ
12,291.023a bhūtasargam ahaṃkārāt tṛtīyaṃ viddhi pārthiva
12,291.023c ahaṃkāreṣu bhūteṣu caturthaṃ viddhi vaikṛtam
12,291.024a vāyur jyotir athākāśam āpo 'tha pṛthivī tathā
12,291.024c śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca
12,291.025a evaṃ yugapad utpannaṃ daśavargam asaṃśayam
12,291.025c pañcamaṃ viddhi rājendra bhautikaṃ sargam arthavat
12,291.026a śrotraṃ tvak cakṣuṣī jihvā ghrāṇam eva ca pañcamam
12,291.026c vāk ca hastau ca pādau ca pāyur meḍhraṃ tathaiva ca
12,291.027a buddhīndriyāṇi caitāni tathā karmendriyāṇi ca
12,291.027c saṃbhūtānīha yugapan manasā saha pārthiva
12,291.028a eṣā tattvacaturviṃśā sarvākṛtiṣu vartate
12,291.028c yāṃ jñātvā nābhiśocanti brāhmaṇās tattvadarśinaḥ
12,291.029a etad dehaṃ samākhyātaṃ trailokye sarvadehiṣu
12,291.029c veditavyaṃ naraśreṣṭha sadevanaradānave
12,291.030a sayakṣabhūtagandharve sakiṃnaramahorage
12,291.030c sacāraṇapiśāce vai sadevarṣiniśācare
12,291.031a sadaṃśakīṭamaśake sapūtikṛmimūṣake
12,291.031c śuni śvapāke vaiṇeye sacaṇḍāle sapulkase
12,291.032a hastyaśvakharaśārdūle savṛkṣe gavi caiva ha
12,291.032b*0752_01 sahastyaśve saśārdūle saṛkṣagavi caiva hi
12,291.032c yac ca mūrtimayaṃ kiṃ cit sarvatraitan nidarśanam
12,291.033a jale bhuvi tathākāśe nānyatreti viniścayaḥ
12,291.033c sthānaṃ dehavatām asti ity evam anuśuśruma
12,291.034a kṛtsnam etāvatas tāta kṣarate vyaktasaṃjñakam
12,291.034c ahany ahani bhūtātmā tataḥ kṣara iti smṛtaḥ
12,291.035a etad akṣaram ity uktaṃ kṣaratīdaṃ yathā jagat
12,291.035c jagan mohātmakaṃ prāhur avyaktaṃ vyaktasaṃjñakam
12,291.036a mahāṃś caivāgrajo nityam etat kṣaranidarśanam
12,291.036c kathitaṃ te mahārāja yasmān nāvartate punaḥ
12,291.037a pañcaviṃśatimo viṣṇur nistattvas tattvasaṃjñakaḥ
12,291.037c tattvasaṃśrayaṇād etat tattvam āhur manīṣiṇaḥ
12,291.038a yad amūrty asṛjad vyaktaṃ tat tan mūrty adhitiṣṭhati
12,291.038c caturviṃśatimo vyakto hy amūrtaḥ pañcaviṃśakaḥ
12,291.039a sa eva hṛdi sarvāsu mūrtiṣv ātiṣṭhate ''tmavān
12,291.039c cetayaṃś cetano nityaḥ sarvamūrtir amūrtimān
12,291.040a sargapralayadharmiṇyā asargapralayātmakaḥ
12,291.040c gocare vartate nityaṃ nirguṇo guṇasaṃjñakaḥ
12,291.041a evam eṣa mahān ātmā sargapralayakovidaḥ
12,291.041c vikurvāṇaḥ prakṛtimān abhimanyaty abuddhimān
12,291.042a tamaḥsattvarajoyuktas tāsu tāsv iha yoniṣu
12,291.042c līyate 'pratibuddhatvād abuddhajanasevanāt
12,291.043a sahavāso nivāsātmā nānyo 'ham iti manyate
12,291.043c yo 'haṃ so 'ham iti hy uktvā guṇān anu nivartate
12,291.044a tamasā tāmasān bhāvān vividhān pratipadyate
12,291.044c rajasā rājasāṃś caiva sāttvikān sattvasaṃśrayāt
12,291.045a śuklalohitakṛṣṇāni rūpāṇy etāni trīṇi tu
12,291.045c sarvāṇy etāni rūpāṇi jānīhi prākṛtāni vai
12,291.046a tāmasā nirayaṃ yānti rājasā mānuṣāṃs tathā
12,291.046c sāttvikā devalokāya gacchanti sukhabhāginaḥ
12,291.047a niṣkaivalyena pāpena tiryagyonim avāpnuyāt
12,291.047c puṇyapāpena mānuṣyaṃ puṇyenaikena devatāḥ
12,291.048a evam avyaktaviṣayaṃ kṣaram āhur manīṣiṇaḥ
12,291.048c pañcaviṃśatimo yo 'yaṃ jñānād eva pravartate
12,292.001 vasiṣṭha uvāca
12,292.001a evam apratibuddhatvād abuddham anuvartate
12,292.001c dehād dehasahasrāṇi tathā samabhipadyate
12,292.002a tiryagyonisahasreṣu kadā cid devatāsv api
12,292.002c upapadyati saṃyogād guṇaiḥ saha guṇakṣayāt
12,292.003a mānuṣatvād divaṃ yāti divo mānuṣyam eva ca
12,292.003c mānuṣyān nirayasthānam ānantyaṃ pratipadyate
12,292.004a kośakāro yathātmānaṃ kīṭaḥ samanurundhati
12,292.004c sūtratantuguṇair nityaṃ tathāyam aguṇo guṇaiḥ
12,292.005a dvaṃdvam eti ca nirdvaṃdvas tāsu tāsv iha yoniṣu
12,292.005c śīrṣaroge 'kṣiroge ca dantaśūle galagrahe
12,292.006a jalodare 'rśasāṃ roge jvaragaṇḍaviṣūcike
12,292.006c śvitre kuṣṭhe 'gnidāhe ca sidhmāpasmārayor api
12,292.007a yāni cānyāni dvaṃdvāni prākṛtāni śarīriṣu
12,292.007c utpadyante vicitrāṇi tāny eṣo 'py abhimanyate
12,292.007d*0753_01 tiryagyonisahasreṣu kadā cid devatāsv api
12,292.007e abhimanyaty abhīmānāt tathaiva sukṛtāny api
12,292.008a ekavāsāś ca durvāsāḥ śāyī nityam adhas tathā
12,292.008c maṇḍūkaśāyī ca tathā vīrāsanagatas tathā
12,292.009a cīradhāraṇam ākāśe śayanaṃ sthānam eva ca
12,292.009c iṣṭakāprastare caiva kaṇṭakaprastare tathā
12,292.010a bhasmaprastaraśāyī ca bhūmiśayyānulepanaḥ
12,292.010c vīrasthānāmbupaṅke ca śayanaṃ phalakeṣu ca
12,292.011a vividhāsu ca śayyāsu phalagṛddhyānvito 'phalaḥ
12,292.011c muñjamekhalanagnatvaṃ kṣaumakṛṣṇājināni ca
12,292.012a śāṇīvālaparīdhāno vyāghracarmaparicchadaḥ
12,292.012c siṃhacarmaparīdhānaḥ paṭṭavāsās tathaiva ca
12,292.012d*0754_01 phalakaṃ paridhānaś ca tathā kaṇṭakavastradhṛk
12,292.013a kīṭakāvasanaś caiva cīravāsās tathaiva ca
12,292.013c vastrāṇi cānyāni bahūny abhimanyaty abuddhimān
12,292.014a bhojanāni vicitrāṇi ratnāni vividhāni ca
12,292.014c ekavastrāntarāśitvam ekakālikabhojanam
12,292.015a caturthāṣṭamakālaś ca ṣaṣṭhakālika eva ca
12,292.015c ṣaḍrātrabhojanaś caiva tathaivāṣṭāhabhojanaḥ
12,292.016a saptarātradaśāhāro dvādaśāhāra eva ca
12,292.016c māsopavāsī mūlāśī phalāhāras tathaiva ca
12,292.017a vāyubhakṣo 'mbupiṇyākagomayādana eva ca
12,292.017c gomūtrabhojanaś caiva śākapuṣpāda eva ca
12,292.018a śaivālabhojanaś caiva tathācāmena vartayan
12,292.018c vartayañ śīrṇaparṇaiś ca prakīrṇaphalabhojanaḥ
12,292.019a vividhāni ca kṛcchrāṇi sevate sukhakāṅkṣayā
12,292.019c cāndrāyaṇāni vidhival liṅgāni vividhāni ca
12,292.020a cāturāśramyapanthānam āśrayaty āśramān api
12,292.020c upāsīnaś ca pāṣaṇḍān guhāḥ śailāṃs tathaiva ca
12,292.021a viviktāś ca śilāchāyās tathā prasravaṇāni ca
12,292.021b*0755_01 pulināni viviktāni viviktāni vanāni ca
12,292.021b*0755_02 devasthānāni puṇyāni viviktāni sarāṃsi ca
12,292.021b*0755_03 viviktāś cāpi śailānāṃ guhā gṛhanibhopamāḥ
12,292.021c vividhāni ca japyāni vividhāni vratāni ca
12,292.022a niyamān suvicitrāṃś ca vividhāni tapāṃsi ca
12,292.022c yajñāṃś ca vividhākārān vidhīṃś ca vividhāṃs tathā
12,292.023a vaṇikpathaṃ dvijakṣatraṃ vaiśyaśūdraṃ tathaiva ca
12,292.023c dānaṃ ca vividhākāraṃ dīnāndhakṛpaṇeṣv api
12,292.024a abhimanyaty asaṃbodhāt tathaiva trividhān guṇān
12,292.024c sattvaṃ rajas tamaś caiva dharmārthau kāma eva ca
12,292.024e prakṛtyātmānam evātmā evaṃ pravibhajaty uta
12,292.025a svadhākāravaṣaṭkārau svāhākāranamaskriyāḥ
12,292.025c yājanādhyāpanaṃ dānaṃ tathaivāhuḥ pratigraham
12,292.025e yajanādhyayane caiva yac cānyad api kiṃ cana
12,292.026a janmamṛtyuvivāde ca tathā viśasane 'pi ca
12,292.026c śubhāśubhamayaṃ sarvam etad āhuḥ kriyāpatham
12,292.027a prakṛtiḥ kurute devī mahāpralayam eva ca
12,292.027c divasānte guṇān etān abhyetyaiko 'vatiṣṭhati
12,292.028a raśmijālam ivādityas tatkālena niyacchati
12,292.028c evam eṣo 'sakṛt sarvaṃ krīḍārtham abhimanyate
12,292.029a ātmarūpaguṇān etān vividhān hṛdayapriyān
12,292.029c evam eva vikurvāṇaḥ sargapralayakarmaṇī
12,292.030a kriyākriyā pathe raktas triguṇas triguṇātigaḥ
12,292.030c kriyākriyāpathopetas tathā tad iti manyate
12,292.030d*0756_01 prakṛtyā sarvam evedaṃ jagad andhīkṛtaṃ vibho
12,292.030d*0756_02 rajasā tamasā caiva vyāptaṃ sarvam anekadhā
12,292.031a evaṃ dvaṃdvāny athaitāni vartante mama nityaśaḥ
12,292.031c mamaivaitāni jāyante bādhante tāni mām iti
12,292.032a nistartavyāny athaitāni sarvāṇīti narādhipa
12,292.032c manyate 'yaṃ hy abuddhitvāt tathaiva sukṛtāny api
12,292.033a bhoktavyāni mayaitāni devalokagatena vai
12,292.033c ihaiva cainaṃ bhokṣyāmi śubhāśubhaphalodayam
12,292.034a sukham eva ca kartavyaṃ sakṛt kṛtvā sukhaṃ mama
12,292.034b*0757_01 sukhārthī ca tyajed duḥkhaṃ sukhaduḥkhaviparyayam
12,292.034c yāvadantaṃ ca me saukhyaṃ jātyāṃ jātyāṃ bhaviṣyati
12,292.035a bhaviṣyati ca me duḥkhaṃ kṛtenehāpy anantakam
12,292.035c mahad duḥkhaṃ hi mānuṣyaṃ niraye cāpi majjanam
12,292.036a nirayāc cāpi mānuṣyaṃ kālenaiṣyāmy ahaṃ punaḥ
12,292.036c manuṣyatvāc ca devatvaṃ devatvāt pauruṣaṃ punaḥ
12,292.036e manuṣyatvāc ca nirayaṃ paryāyeṇopagacchati
12,292.036f*0758_01 evaṃ paryāyaśo duḥkhaṃ punar eṣyāmy ahaṃ sukham
12,292.037a ya evaṃ vetti vai nityaṃ nirātmātmaguṇair vṛtaḥ
12,292.037c tena devamanuṣyeṣu niraye copapadyate
12,292.038a mamatvenāvṛto nityaṃ tatraiva parivartate
12,292.038c sargakoṭisahasrāṇi maraṇāntāsu mūrtiṣu
12,292.039a ya evaṃ kurute karma śubhāśubhaphalātmakam
12,292.039c sa eva phalam aśnāti triṣu lokeṣu mūrtimān
12,292.040a prakṛtiḥ kurute karma śubhāśubhaphalātmakam
12,292.040c prakṛtiś ca tad aśnāti triṣu lokeṣu kāmagā
12,292.041a tiryagyonau manuṣyatve devaloke tathaiva ca
12,292.041c trīṇi sthānāni caitāni jānīyāt prākṛtāni ha
12,292.042a aliṅgāṃ prakṛtiṃ tv āhur liṅgair anumimīmahe
12,292.042c tathaiva pauruṣaṃ liṅgam anumānād dhi paśyati
12,292.043a sa liṅgāntaram āsādya prākṛtaṃ liṅgam avraṇam
12,292.043c vraṇadvārāṇy adhiṣṭhāya karmāṇy ātmani manyate
12,292.044a śrotrādīni tu sarvāṇi pañca karmendriyāṇi ca
12,292.044c vāg ādīni pravartante guṇeṣv eva guṇaiḥ saha
12,292.044e aham etāni vai kurvan mamaitānīndriyāṇi ca
12,292.045a nirindriyo 'bhimanyeta vraṇavān asmi nirvraṇaḥ
12,292.045c aliṅgo liṅgam ātmānam akālaḥ kālam ātmanaḥ
12,292.046a asattvaṃ sattvam ātmānam atattvaṃ tattvam ātmanaḥ
12,292.046c amṛtyur mṛtyum ātmānam acaraś caram ātmanaḥ
12,292.047a akṣetraḥ kṣetram ātmānam asargaḥ sargam ātmanaḥ
12,292.047c atapās tapa ātmānam agatir gatim ātmanaḥ
12,292.048a abhavo bhavam ātmānam abhayo bhayam ātmanaḥ
12,292.048b*0759_01 akartā kartṛ cātmānam abījo bījam ātmanaḥ
12,292.048c akṣaraḥ kṣaram ātmānam abuddhis tv abhimanyate
12,293.001 vasiṣṭha uvāca
12,293.001a evam apratibuddhatvād abuddhajanasevanāt
12,293.001c sargakoṭisahasrāṇi patanāntāni gacchati
12,293.002a dhāmnā dhāmasahasrāṇi maraṇāntāni gacchati
12,293.002c tiryagyonau manuṣyatve devaloke tathaiva ca
12,293.003a candramā iva kośānāṃ punas tatra sahasraśaḥ
12,293.003c līyate 'pratibuddhatvād evam eṣa hy abuddhimān
12,293.004a kalāḥ pañcadaśā yonis tad dhāma iti paṭhyate
12,293.004c nityam etad vijānīhi somaḥ ṣoḍaśamī kalā
12,293.005a kalāyāṃ jāyate 'jasraṃ punaḥ punar abuddhimān
12,293.005c dhāma tasyopayuñjanti bhūya eva tu jāyate
12,293.006a ṣoḍaśī tu kalā sūkṣmā sa soma upadhāryatām
12,293.006c na tūpayujyate devair devān upayunakti sā
12,293.007a evaṃ tāṃ kṣapayitvā hi jāyate nṛpasattama
12,293.007c sā hy asya prakṛtir dṛṣṭā tatkṣayān mokṣa ucyate
12,293.008a tad evaṃ ṣoḍaśakalaṃ deham avyaktasaṃjñakam
12,293.008c mamāyam iti manvānas tatraiva parivartate
12,293.009a pañcaviṃśas tathaivātmā tasyaivā pratibodhanāt
12,293.009c vimalasya viśuddhasya śuddhānilaniṣevaṇāt
12,293.010a aśuddha eva śuddhātmā tādṛg bhavati pārthiva
12,293.010c abuddhasevanāc cāpi buddho 'py abudhatāṃ vrajet
12,293.011a tathaivāpratibuddho 'pi jñeyo nṛpatisattama
12,293.011c prakṛtes triguṇāyās tu sevanāt prākṛto bhavet
12,293.012 karālajanaka uvāca
12,293.012a akṣarakṣarayor eṣa dvayoḥ saṃbandha iṣyate
12,293.012c strīpuṃsor vāpi bhagavan saṃbandhas tadvad ucyate
12,293.013a ṛte na puruṣeṇeha strī garbhaṃ dhārayaty uta
12,293.013c ṛte striyaṃ na puruṣo rūpaṃ nirvartayet tathā
12,293.014a anyonyasyābhisaṃbandhād anyonyaguṇasaṃśrayāt
12,293.014c rūpaṃ nirvartayaty etad evaṃ sarvāsu yoniṣu
12,293.015a ratyartham abhisaṃrodhād anyonyaguṇasaṃśrayāt
12,293.015c ṛtau nirvartate rūpaṃ tad vakṣyāmi nidarśanam
12,293.016a ye guṇāḥ puruṣasyeha ye ca mātṛguṇās tathā
12,293.016c asthi snāyu ca majjā ca jānīmaḥ pitṛto dvija
12,293.017a tvaṅ māṃsaṃ śoṇitaṃ caiva mātṛjāny api śuśruma
12,293.017c evam etad dvijaśreṣṭha vedaśāstreṣu paṭhyate
12,293.018a pramāṇaṃ yac ca vedoktaṃ śāstroktaṃ yac ca paṭhyate
12,293.018c vedaśāstrapramāṇaṃ ca pramāṇaṃ tat sanātanam
12,293.019a evam evābhisaṃbaddhau nityaṃ prakṛtipūruṣau
12,293.019c paśyāmi bhagavaṃs tasmān mokṣadharmo na vidyate
12,293.020a atha vānantarakṛtaṃ kiṃ cid eva nidarśanam
12,293.020c tan mamācakṣva tattvena pratyakṣo hy asi sarvathā
12,293.021a mokṣakāmā vayaṃ cāpi kāṅkṣāmo yad anāmayam
12,293.021c adeham ajaraṃ divyam atīndriyam anīśvaram
12,293.022 vasiṣṭha uvāca
12,293.022a yad etad uktaṃ bhavatā vedaśāstranidarśanam
12,293.022c evam etad yathā caitan na gṛhṇāti tathā bhavān
12,293.023a dhāryate hi tvayā grantha ubhayor vedaśāstrayoḥ
12,293.023c na tu granthasya tattvajño yathāvat tvaṃ nareśvara
12,293.024a yo hi vede ca śāstre ca granthadhāraṇatatparaḥ
12,293.024c na ca granthārthatattvajñas tasya tad dhāraṇaṃ vṛthā
12,293.025a bhāraṃ sa vahate tasya granthasyārthaṃ na vetti yaḥ
12,293.025c yas tu granthārthatattvajño nāsya granthāgamo vṛthā
12,293.026a granthasyārthaṃ ca pṛṣṭaḥ saṃs tādṛśo vaktum arhati
12,293.026c yathā tattvābhigamanād arthaṃ tasya sa vindati
12,293.027a yas tu saṃsatsu kathayed granthārthaṃ sthūlabuddhimān
12,293.027c sa kathaṃ mandavijñāno granthaṃ vakṣyati nirṇayāt
12,293.028a nirṇayaṃ cāpi chidrātmā na taṃ vakṣyati tattvataḥ
12,293.028c sopahāsātmatām eti yasmāc caivātmavān api
12,293.029a tasmāt tvaṃ śṛṇu rājendra yathaitad anudṛśyate
12,293.029c yāthātathyena sāṃkhyeṣu yogeṣu ca mahātmasu
12,293.030a yad eva yogāḥ paśyanti sāṃkhyais tad anugamyate
12,293.030c ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa buddhimān
12,293.031a tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca
12,293.031c etad aindriyakaṃ tāta yad bhavān idam āha vai
12,293.032a dravyād dravyasya niṣpattir indriyād indriyaṃ tathā
12,293.032c dehād deham avāpnoti bījād bījaṃ tathaiva ca
12,293.032d*0760_01 sūkṣmadehagatā mātrā bījāpyāyitavṛddhikāḥ
12,293.033a nirindriyasyābījasya nirdravyasyāsya dehinaḥ
12,293.033c kathaṃ guṇā bhaviṣyanti nirguṇatvān mahātmanaḥ
12,293.034a guṇā guṇeṣu jāyante tatraiva niviśanti ca
12,293.034c evaṃ guṇāḥ prakṛtito jāyante ca na santi ca
12,293.035a tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca
12,293.035c aṣṭau tāny atha śukreṇa jānīhi prākṛtāni vai
12,293.036a pumāṃś caivāpumāṃś caiva trailiṅgyaṃ prākṛtaṃ smṛtam
12,293.036c naiva pumān pumāṃś caiva sa liṅgīty abhidhīyate
12,293.037a aliṅgā prakṛtir liṅgair upalabhyati sātmajaiḥ
12,293.037c yathā puṣpaphalair nityam ṛtavo mūrtayas tathā
12,293.038a evam apy anumānena hy aliṅgam upalabhyate
12,293.038c pañcaviṃśatimas tāta liṅgeṣv aniyatātmakaḥ
12,293.039a anādinidhano 'nantaḥ sarvadarśī nirāmayaḥ
12,293.039c kevalaṃ tv abhimānitvād guṇeṣv aguṇa ucyate
12,293.040a guṇā guṇavataḥ santi nirguṇasya kuto guṇāḥ
12,293.040c tasmād evaṃ vijānanti ye janā guṇadarśinaḥ
12,293.041a yadā tv eṣa guṇān sarvān prākṛtān abhimanyate
12,293.041c tadā sa guṇavān eva parameṇānupaśyati
12,293.042a yat tad buddheḥ paraṃ prāhuḥ sāṃkhyā yogāś ca sarvaśaḥ
12,293.042c budhyamānaṃ mahāprājñam abuddhaparivarjanāt
12,293.043a aprabuddham athāvyaktaṃ saguṇaṃ prāhur īśvaram
12,293.043c nirguṇaṃ ceśvaraṃ nityam adhiṣṭhātāram eva ca
12,293.044a prakṛteś ca guṇānāṃ ca pañcaviṃśatikaṃ budhāḥ
12,293.044c sāṃkhyayoge ca kuśalā budhyante paramaiṣiṇaḥ
12,293.045a yadā prabuddhās tv avyaktam avasthājanmabhīravaḥ
12,293.045c budhyamānaṃ prabudhyanti gamayanti samaṃ tadā
12,293.046a etan nidarśanaṃ samyag asamyag anudarśanam
12,293.046c budhyamānāprabuddhābhyāṃ pṛthak pṛthag ariṃdama
12,293.047a paraspareṇaitad uktaṃ kṣarākṣaranidarśanam
12,293.047c ekatvam akṣaraṃ prāhur nānātvaṃ kṣaram ucyate
12,293.048a pañcaviṃśatiniṣṭho 'yaṃ yadāsamyak pravartate
12,293.048c ekatvaṃ darśanaṃ cāsya nānātvaṃ cāpy adarśanam
12,293.049a tattvanistattvayor etat pṛthag eva nidarśanam
12,293.049c pañcaviṃśatisargaṃ tu tattvam āhur manīṣiṇaḥ
12,293.050a nistattvaṃ pañcaviṃśasya param āhur nidarśanam
12,293.050c vargasya vargam ācāraṃ tattvaṃ tattvāt sanātanam
12,294.001 karālajanaka uvāca
12,294.001a nānātvaikatvam ity uktaṃ tvayaitad ṛṣisattama
12,294.001c paśyāmi cābhisaṃdigdham etayor vai nidarśanam
12,294.002a tathāprabuddhabuddhābhyāṃ budhyamānasya cānagha
12,294.002c sthūlabuddhyā na paśyāmi tattvam etan na saṃśayaḥ
12,294.003a akṣarakṣarayor uktaṃ tvayā yad api kāraṇam
12,294.003c tad apy asthirabuddhitvāt pranaṣṭam iva me 'nagha
12,294.004a tad etac chrotum icchāmi nānātvaikatvadarśanam
12,294.004c buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ
12,294.005a vidyāvidye ca bhagavann akṣaraṃ kṣaram eva ca
12,294.005c sāṃkhyaṃ yogaṃ ca kārtsnyena pṛthak caivāpṛthak ca ha
12,294.006 vasiṣṭha uvāca
12,294.006a hanta te saṃpravakṣyāmi yad etad anupṛcchasi
12,294.006c yogakṛtyaṃ mahārāja pṛthag eva śṛṇuṣva me
12,294.007a yogakṛtyaṃ tu yogānāṃ dhyānam eva paraṃ balam
12,294.007c tac cāpi dvividhaṃ dhyānam āhur vedavido janāḥ
12,294.008a ekāgratā ca manasaḥ prāṇāyāmas tathaiva ca
12,294.008c prāṇāyāmas tu saguṇo nirguṇo manasas tathā
12,294.009a mūtrotsarge purīṣe ca bhojane ca narādhipa
12,294.009c trikālaṃ nābhiyuñjīta śeṣaṃ yuñjīta tatparaḥ
12,294.010a indriyāṇīndriyārthebhyo nivartya manasā muniḥ
12,294.010c daśadvādaśabhir vāpi caturviṃśāt paraṃ tataḥ
12,294.011a taṃ codanābhir matimān ātmānaṃ codayed atha
12,294.011c tiṣṭhantam ajaraṃ taṃ tu yat tad uktaṃ manīṣibhiḥ
12,294.012a taiś cātmā satataṃ jñeya ity evam anuśuśruma
12,294.012c dravyaṃ hy ahīnamanaso nānyatheti viniścayaḥ
12,294.013a vimuktaḥ sarvasaṅgebhyo laghvāhāro jitendriyaḥ
12,294.013c pūrvarātre pare caiva dhārayeta mano ''tmani
12,294.014a sthirīkṛtyendriyagrāmaṃ manasā mithileśvara
12,294.014c mano buddhyā sthiraṃ kṛtvā pāṣāṇa iva niścalaḥ
12,294.015a sthāṇuvac cāpy akampaḥ syād girivac cāpi niścalaḥ
12,294.015c budhā vidhividhānajñās tadā yuktaṃ pracakṣate
12,294.016a na śṛṇoti na cāghrāti na rasyati na paśyati
12,294.016c na ca sparśaṃ vijānāti na saṃkalpayate manaḥ
12,294.017a na cābhimanyate kiṃ cin na ca budhyati kāṣṭhavat
12,294.017c tadā prakṛtim āpannaṃ yuktam āhur manīṣiṇaḥ
12,294.018a nivāte ca yathā dīpyan dīpas tadvat sa dṛśyate
12,294.018c niriṅgaś cācalaś cordhvaṃ na tiryaggatim āpnuyāt
12,294.019a tadā tam anupaśyeta yasmin dṛṣṭe tu kathyate
12,294.019c hṛdayastho 'ntarātmeti jñeyo jñas tāta madvidhaiḥ
12,294.020a vidhūma iva saptārcir āditya iva raśmimān
12,294.020c vaidyuto 'gnir ivākāśe dṛśyate ''tmā tathātmani
12,294.021a yaṃ paśyanti mahātmāno dhṛtimanto manīṣiṇaḥ
12,294.021c brāhmaṇā brahmayoniṣṭhā hy ayonim amṛtātmakam
12,294.022a tad evāhur aṇubhyo 'ṇu tan mahadbhyo mahattaram
12,294.022c tadantaḥ sarvabhūteṣu dhruvaṃ tiṣṭhan na dṛśyate
12,294.023a buddhidravyeṇa dṛśyeta manodīpena lokakṛt
12,294.023c mahatas tamasas tāta pāre tiṣṭhann atāmasaḥ
12,294.024a sa tamonuda ity uktas tattvajñair vedapāragaiḥ
12,294.024c vimalo vitamaskaś ca nirliṅgo 'liṅgasaṃjñitaḥ
12,294.025a yogam etad dhi yogānāṃ manye yogasya lakṣaṇam
12,294.025c evaṃ paśyaṃ prapaśyanti ātmānam ajaraṃ param
12,294.026a yogadarśanam etāvad uktaṃ te tattvato mayā
12,294.026c sāṃkhyajñānaṃ pravakṣyāmi parisaṃkhyānidarśanam
12,294.027a avyaktam āhuḥ prakṛtiṃ parāṃ prakṛtivādinaḥ
12,294.027c tasmān mahat samutpannaṃ dvitīyaṃ rājasattama
12,294.028a ahaṃkāras tu mahatas tṛtīyam iti naḥ śrutam
12,294.028c pañca bhūtāny ahaṃkārād āhuḥ sāṃkhyānudarśinaḥ
12,294.029a etāḥ prakṛtayas tv aṣṭau vikārāś cāpi ṣoḍaśa
12,294.029c pañca caiva viśeṣā vai tathā pañcendriyāṇi ca
12,294.030a etāvad eva tattvānāṃ sāṃkhyam āhur manīṣiṇaḥ
12,294.030c sāṃkhye vidhividhānajñā nityaṃ sāṃkhyapathe ratāḥ
12,294.031a yasmād yad abhijāyeta tat tatraiva pralīyate
12,294.031c līyante pratilomāni sṛjyante cāntarātmanā
12,294.032a anulomena jāyante līyante pratilomataḥ
12,294.032c guṇā guṇeṣu satataṃ sāgarasyormayo yathā
12,294.033a sargapralaya etāvān prakṛter nṛpasattama
12,294.033c ekatvaṃ pralaye cāsya bahutvaṃ ca yadāsṛjat
12,294.033e evam eva ca rājendra vijñeyaṃ jñeyacintakaiḥ
12,294.034a adhiṣṭhātāram avyaktam asyāpy etan nidarśanam
12,294.034c ekatvaṃ ca bahutvaṃ ca prakṛter anu tattvavān
12,294.034e ekatvaṃ pralaye cāsya bahutvaṃ ca pravartanāt
12,294.035a bahudhātmā prakurvīta prakṛtiṃ prasavātmikām
12,294.035c tac ca kṣetraṃ mahān ātmā pañcaviṃśo 'dhitiṣṭhati
12,294.036a adhiṣṭhāteti rājendra procyate yatisattamaiḥ
12,294.036c adhiṣṭhānād adhiṣṭhātā kṣetrāṇām iti naḥ śrutam
12,294.037a kṣetraṃ jānāti cāvyaktaṃ kṣetrajña iti cocyate
12,294.037c avyaktike pure śete puruṣaś ceti kathyate
12,294.038a anyad eva ca kṣetraṃ syād anyaḥ kṣetrajña ucyate
12,294.038c kṣetram avyaktam ity uktaṃ jñātā vai pañcaviṃśakaḥ
12,294.039a anyad eva ca jñānaṃ syād anyaj jñeyaṃ tad ucyate
12,294.039c jñānam avyaktam ity uktaṃ jñeyo vai pañcaviṃśakaḥ
12,294.040a avyaktaṃ kṣetram ity uktaṃ tathā sattvaṃ tatheśvaram
12,294.040c anīśvaram atattvaṃ ca tattvaṃ tat pañcaviṃśakam
12,294.041a sāṃkhyadarśanam etāvat parisaṃkhyānadarśanam
12,294.041c sāṃkhyaṃ prakurute caiva prakṛtiṃ ca pracakṣate
12,294.042a tattvāni ca caturviṃśat parisaṃkhyāya tattvataḥ
12,294.042c sāṃkhyāḥ saha prakṛtyā tu nistattvaḥ pañcaviṃśakaḥ
12,294.043a pañcaviṃśo 'prabuddhātmā budhyamāna iti smṛtaḥ
12,294.043c yadā tu budhyate ''tmānaṃ tadā bhavati kevalaḥ
12,294.044a samyag darśanam etāvad bhāṣitaṃ tava tattvataḥ
12,294.044c evam etad vijānantaḥ sāmyatāṃ pratiyānty uta
12,294.045a samyaṅ nidarśanaṃ nāma pratyakṣaṃ prakṛtes tathā
12,294.045c guṇatattvāny athaitāni nirguṇo 'nyas tathā bhavet
12,294.046a na tv evaṃ vartamānānām āvṛttir vidyate punaḥ
12,294.046c vidyate 'kṣarabhāvatvād aparasparam avyayam
12,294.047a paśyerann ekamatayo na samyak teṣu darśanam
12,294.047c te 'vyaktaṃ pratipadyante punaḥ punar ariṃdama
12,294.048a sarvam etad vijānanto na sarvasya prabodhanāt
12,294.048c vyaktībhūtā bhaviṣyanti vyaktasya vaśavartinaḥ
12,294.049a sarvam avyaktam ity uktam asarvaḥ pañcaviṃśakaḥ
12,294.049c ya enam abhijānanti na bhayaṃ teṣu vidyate
12,295.001 vasiṣṭha uvāca
12,295.001a sāṃkhyadarśanam etāvad uktaṃ te nṛpasattama
12,295.001c vidyāvidye tv idānīṃ me tvaṃ nibodhānupūrvaśaḥ
12,295.002a avidyām āhur avyaktaṃ sargapralayadharmi vai
12,295.002c sargapralayanirmuktaṃ vidyāṃ vai pañcaviṃśakam
12,295.003a parasparam avidyāṃ vai tan nibodhānupūrvaśaḥ
12,295.003c yathoktam ṛṣibhis tāta sāṃkhyasyāsya nidarśanam
12,295.004a karmendriyāṇāṃ sarveṣāṃ vidyā buddhīndriyaṃ smṛtam
12,295.004c buddhīndriyāṇāṃ ca tathā viśeṣā iti naḥ śrutam
12,295.005a viśeṣāṇāṃ manas teṣāṃ vidyām āhur manīṣiṇaḥ
12,295.005c manasaḥ pañcabhūtāni vidyā ity abhicakṣate
12,295.006a ahaṃkāras tu bhūtānāṃ pañcānāṃ nātra saṃśayaḥ
12,295.006c ahaṃkārasya ca tathā buddhir vidyā nareśvara
12,295.007a buddheḥ prakṛtir avyaktaṃ tattvānāṃ parameśvaram
12,295.007c vidyā jñeyā naraśreṣṭha vidhiś ca paramaḥ smṛtaḥ
12,295.008a avyaktasya paraṃ prāhur vidyāṃ vai pañcaviṃśakam
12,295.008c sarvasya sarvam ity uktaṃ jñeyaṃ jñānasya pārthiva
12,295.009a jñānam avyaktam ity uktaṃ jñeyaṃ vai pañcaviṃśakam
12,295.009c tathaiva jñānam avyaktaṃ vijñātā pañcaviṃśakaḥ
12,295.010a vidyāvidyārthatattvena mayoktaṃ te viśeṣataḥ
12,295.010c akṣaraṃ ca kṣaraṃ caiva yad uktaṃ tan nibodha me
12,295.011a ubhāv etau kṣarāv uktāv ubhāv etau ca nakṣarau
12,295.011c kāraṇaṃ tu pravakṣyāmi yathā khyātau tu tattvataḥ
12,295.012a anādinidhanāv etāv ubhāv eveśvarau matau
12,295.012c tattvasaṃjñāv ubhāv etau procyete jñānacintakaiḥ
12,295.013a sargapralayadharmitvād avyaktaṃ prāhur akṣaram
12,295.013c tad etad guṇasargāya vikurvāṇaṃ punaḥ punaḥ
12,295.014a guṇānāṃ mahadādīnām utpadyati parasparam
12,295.014c adhiṣṭhānāt kṣetram āhur etat tat pañcaviṃśakam
12,295.015a yadā tu guṇajālaṃ tad avyaktātmani saṃkṣipet
12,295.015c tadā saha guṇais tais tu pañcaviṃśo vilīyate
12,295.016a guṇā guṇeṣu līyante tadaikā prakṛtir bhavet
12,295.016c kṣetrajño 'pi yadā tāta tatkṣetre saṃpralīyate
12,295.017a tadākṣaratvaṃ prakṛtir gacchate guṇasaṃjñitā
12,295.017c nirguṇatvaṃ ca vaideha guṇeṣu prativartanāt
12,295.018a evam eva ca kṣetrajñaḥ kṣetrajñānaparikṣaye
12,295.018c prakṛtyā nirguṇas tv eṣa ity evam anuśuśruma
12,295.019a kṣaro bhavaty eṣa yadā tadā guṇavatīm atha
12,295.019c prakṛtiṃ tv abhijānāti nirguṇatvaṃ tathātmanaḥ
12,295.020a tadā viśuddho bhavati prakṛteḥ parivarjanāt
12,295.020c anyo 'ham anyeyam iti yadā budhyati buddhimān
12,295.021a tadaiṣo 'nyatvatām eti na ca miśratvam āvrajet
12,295.021c prakṛtyā caiva rājendra namiśro 'nyaś ca dṛśyate
12,295.022a yadā tu guṇajālaṃ tat prākṛtaṃ vijugupsate
12,295.022c paśyate cāparaṃ paśyaṃ tadā paśyan na saṃjvaret
12,295.023a kiṃ mayā kṛtam etāvad yo 'haṃ kālam imaṃ janam
12,295.023c matsyo jālaṃ hy avijñānād anuvartitavāṃs tathā
12,295.024a aham eva hi saṃmohād anyam anyaṃ janāj janam
12,295.024c matsyo yathodakajñānād anuvartitavān iha
12,295.025a matsyo 'nyatvaṃ yathājñānād udakān nābhimanyate
12,295.025c ātmānaṃ tadvad ajñānād anyatvaṃ caiva vedmy aham
12,295.026a mamāstu dhig abuddhasya yo 'haṃ magnam imaṃ punaḥ
12,295.026c anuvartitavān mohād anyam anyaṃ janāj janam
12,295.027a ayam atra bhaved bandhur anena saha mokṣaṇam
12,295.027c sāmyam ekatvam āyāto yādṛśas tādṛśas tv aham
12,295.028a tulyatām iha paśyāmi sadṛśo 'ham anena vai
12,295.028c ayaṃ hi vimalo vyaktam aham īdṛśakas tathā
12,295.029a yo 'ham ajñānasaṃmohād ajñayā saṃpravṛttavān
12,295.029c sasaṅgayāhaṃ niḥsaṅgaḥ sthitaḥ kālam imaṃ tv aham
12,295.030a anayāhaṃ vaśībhūtaḥ kālam etaṃ na buddhavān
12,295.030c uccamadhyamanīcānāṃ tām ahaṃ katham āvase
12,295.031a samānayānayā ceha sahavāsam ahaṃ katham
12,295.031c gacchāmy abuddhabhāvatvād eṣedānīṃ sthiro bhave
12,295.032a sahavāsaṃ na yāsyāmi kālam etad dhi vañcanāt
12,295.032c vañcito 'smy anayā yad dhi nirvikāro vikārayā
12,295.033a na cāyam aparādho 'syā aparādho hy ayaṃ mama
12,295.033c yo 'ham atrābhavaṃ saktaḥ parāṅmukham upasthitaḥ
12,295.034a tato 'smi bahurūpāsu sthito mūrtiṣv amūrtimān
12,295.034c amūrtaś cāpi mūrtātmā mamatvena pradharṣitaḥ
12,295.035a prakṛter anayatvena tāsu tāsv iha yoniṣu
12,295.035c nirmamasya mamatvena kiṃ kṛtaṃ tāsu tāsu ca
12,295.035e yonīṣu vartamānena naṣṭasaṃjñena cetasā
12,295.036a na mamātrānayā kāryam ahaṃkārakṛtātmayā
12,295.036c ātmānaṃ bahudhā kṛtvā yeyaṃ bhūyo yunakti mām
12,295.036e idānīm eṣa buddho 'smi nirmamo nirahaṃkṛtaḥ
12,295.037a mamatvam anayā nityam ahaṃkārakṛtātmakam
12,295.037c apetyāham imāṃ hitvā saṃśrayiṣye nirāmayam
12,295.038a anena sāmyaṃ yāsyāmi nānayāham acetasā
12,295.038c kṣamaṃ mama sahānena naikatvam anayā saha
12,295.038e evaṃ paramasaṃbodhāt pañcaviṃśo 'nubuddhavān
12,295.039a akṣaratvaṃ niyaccheta tyaktvā kṣaram anāmayam
12,295.039c avyaktaṃ vyaktadharmāṇaṃ saguṇaṃ nirguṇaṃ tathā
12,295.039e nirguṇaṃ prathamaṃ dṛṣṭvā tādṛg bhavati maithila
12,295.040a akṣarakṣarayor etad uktaṃ tava nidarśanam
12,295.040c mayeha jñānasaṃpannaṃ yathāśrutinidarśanāt
12,295.041a niḥsaṃdigdhaṃ ca sūkṣmaṃ ca vibuddhaṃ vimalaṃ tathā
12,295.041c pravakṣyāmi tu te bhūyas tan nibodha yathāśrutam
12,295.042a sāṃkhyayogau mayā proktau śāstradvayanidarśanāt
12,295.042c yad eva śāstraṃ sāṃkhyoktaṃ yogadarśanam eva tat
12,295.043a prabodhanakaraṃ jñānaṃ sāṃkhyānām avanīpate
12,295.043c vispaṣṭaṃ procyate tatra śiṣyāṇāṃ hitakāmyayā
12,295.044a bṛhac caiva hi tac chāstram ity āhuḥ kuśalā janāḥ
12,295.044c asmiṃś ca śāstre yogānāṃ punar dadhi punaḥ śaraḥ
12,295.045a pañcaviṃśāt paraṃ tattvaṃ na paśyati narādhipa
12,295.045c sāṃkhyānāṃ tu paraṃ tatra yathāvad anuvarṇitam
12,295.046a buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ
12,295.046c budhyamānaṃ ca buddhaṃ ca prāhur yoganidarśanam
12,296.001 vasiṣṭha uvāca
12,296.001a aprabuddham athāvyaktam imaṃ guṇavidhiṃ śṛṇu
12,296.001c guṇān dhārayate hy eṣā sṛjaty ākṣipate tathā
12,296.002a ajasraṃ tv iha krīḍārthaṃ vikurvantī narādhipa
12,296.002c ātmānaṃ bahudhā kṛtvā tāny eva ca vicakṣate
12,296.003a etad evaṃ vikurvāṇāṃ budhyamāno na budhyate
12,296.003c avyaktabodhanāc caiva budhyamānaṃ vadanty api
12,296.004a na tv eva budhyate 'vyaktaṃ saguṇaṃ vātha nirguṇam
12,296.004c kadā cit tv eva khalv etad āhur apratibuddhakam
12,296.005a budhyate yadi vāvyaktam etad vai pañcaviṃśakam
12,296.005c budhyamāno bhavaty eṣa saṅgātmaka iti śrutiḥ
12,296.006a anenāpratibuddheti vadanty avyaktam acyutam
12,296.006c avyaktabodhanāc caiva budhyamānaṃ vadanty uta
12,296.007a pañcaviṃśaṃ mahātmānaṃ na cāsāv api budhyate
12,296.007c ṣaḍviṃśaṃ vimalaṃ buddham aprameyaṃ sanātanam
12,296.008a satataṃ pañcaviṃśaṃ ca caturviṃśaṃ ca budhyate
12,296.008c dṛśyādṛśye hy anugatam ubhāv eva mahādyutī
12,296.009a avyaktaṃ na tu tad brahma budhyate tāta kevalam
12,296.009c kevalaṃ pañcaviṃśaṃ ca caturviṃśaṃ na paśyati
12,296.010a budhyamāno yadātmānam anyo 'ham iti manyate
12,296.010c tadā prakṛtimān eṣa bhavaty avyaktalocanaḥ
12,296.011a budhyate ca parāṃ buddhiṃ viśuddhām amalāṃ yadā
12,296.011c ṣaḍviṃśo rājaśārdūla tadā buddhatvam āvrajet
12,296.012a tatas tyajati so 'vyaktaṃ sargapralayadharmiṇam
12,296.012c nirguṇaḥ prakṛtiṃ veda guṇayuktām acetanām
12,296.013a tataḥ kevaladharmāsau bhavaty avyaktadarśanāt
12,296.013c kevalena samāgamya vimukto ''tmānam āpnuyāt
12,296.014a etat tat tattvam ity āhur nistattvam ajarāmaram
12,296.014c tattvasaṃśrayaṇād etat tattvavan na ca mānada
12,296.014e pañcaviṃśatitattvāni pravadanti manīṣiṇaḥ
12,296.015a na caiṣa tattvavāṃs tāta nistattvas tv eṣa buddhimān
12,296.015c eṣa muñcati tattvaṃ hi kṣipraṃ buddhasya lakṣaṇam
12,296.016a ṣaḍviṃśo 'ham iti prājño gṛhyamāṇo 'jarāmaraḥ
12,296.016c kevalena balenaiva samatāṃ yāty asaṃśayam
12,296.017a ṣaḍviṃśena prabuddhena budhyamāno 'py abuddhimān
12,296.017c etan nānātvam ity uktaṃ sāṃkhyaśrutinidarśanāt
12,296.018a cetanena sametasya pañcaviṃśatikasya ca
12,296.018c ekatvaṃ vai bhavaty asya yadā buddhyā na budhyate
12,296.019a budhyamāno 'prabuddhena samatāṃ yāti maithila
12,296.019c saṅgadharmā bhavaty eṣa niḥsaṅgātmā narādhipa
12,296.020a niḥsaṅgātmānam āsādya ṣaḍviṃśakam ajaṃ viduḥ
12,296.020c vibhus tyajati cāvyaktaṃ yadā tv etad vibudhyate
12,296.020e caturviṃśam agādhaṃ ca ṣaḍviṃśasya prabodhanāt
12,296.021a eṣa hy apratibuddhaś ca budhyamānaś ca te 'nagha
12,296.021c prokto buddhaś ca tattvena yathāśrutinidarśanāt
12,296.021e nānātvaikatvam etāvad draṣṭavyaṃ śāstradṛṣṭibhiḥ
12,296.022a maśakodumbare yadvad anyatvaṃ tadvad etayoḥ
12,296.022c matsyo 'mbhasi yathā tadvad anyatvam upalabhyate
12,296.023a evam evāvagantavyaṃ nānātvaikatvam etayoḥ
12,296.023c etad vimokṣa ity uktam avyaktajñānasaṃhitam
12,296.024a pañcaviṃśatikasyāsya yo 'yaṃ deheṣu vartate
12,296.024c eṣa mokṣayitavyeti prāhur avyaktagocarāt
12,296.025a so 'yam evaṃ vimucyeta nānyatheti viniścayaḥ
12,296.025c pareṇa paradharmā ca bhavaty eṣa sametya vai
12,296.026a viśuddhadharmā śuddhena buddhena ca sa buddhimān
12,296.026c vimuktadharmā muktena sametya puruṣarṣabha
12,296.027a niyogadharmiṇā caiva niyogātmā bhavaty api
12,296.027c vimokṣiṇā vimokṣaś ca sametyeha tathā bhavet
12,296.028a śucikarmā śuciś caiva bhavaty amitadīptimān
12,296.028c vimalātmā ca bhavati sametya vimalātmanā
12,296.029a kevalātmā tathā caiva kevalena sametya vai
12,296.029c svatantraś ca svatantreṇa svatantratvam avāpnute
12,296.030a etāvad etat kathitaṃ mayā te; tathyaṃ mahārāja yathārthatattvam
12,296.030c amatsaratvaṃ pratigṛhya cārthaṃ; sanātanaṃ brahma viśuddham ādyam
12,296.031a na vedaniṣṭhasya janasya rājan; pradeyam etat paramaṃ tvayā bhavet
12,296.031c vivitsamānāya vibodhakārakaṃ; prabodhahetoḥ praṇatasya śāsanam
12,296.032a na deyam etac ca tathānṛtātmane; śaṭhāya klībāya na jihmabuddhaye
12,296.032c na paṇḍitajñānaparopatāpine; deyaṃ tvayedaṃ vinibodha yādṛśe
12,296.033a śraddhānvitāyātha guṇānvitāya; parāpavādād viratāya nityam
12,296.033c viśuddhayogāya budhāya caiva; kriyāvate 'tha kṣamiṇe hitāya
12,296.034a viviktaśīlāya vidhipriyāya; vivādahīnāya bahuśrutāya
12,296.034c vijānate caiva na cāhitakṣame; dame ca śaktāya śame ca dehinām
12,296.035a etair guṇair hīnatame na deyam; etat paraṃ brahma viśuddham āhuḥ
12,296.035c na śreyasā yokṣyati tādṛśe kṛtaṃ; dharmapravaktāram apātradānāt
12,296.036a pṛthvīm imāṃ yady api ratnapūrṇāṃ; dadyān nadeyaṃ tv idam avratāya
12,296.036c jitendriyāyaitad asaṃśayaṃ te; bhavet pradeyaṃ paramaṃ narendra
12,296.037a karāla mā te bhayam astu kiṃ cid; etac chrutaṃ brahma paraṃ tvayādya
12,296.037c yathāvad uktaṃ paramaṃ pavitraṃ; niḥśokam atyantam anādimadhyam
12,296.038a agādhajanmāmaraṇaṃ ca rājan; nirāmayaṃ vītabhayaṃ śivaṃ ca
12,296.038c samīkṣya mohaṃ tyaja cādya sarvaṃ; jñānasya tattvārtham idaṃ viditvā
12,296.039a avāptam etad dhi purā sanātanād; dhiraṇyagarbhād gadato narādhipa
12,296.039c prasādya yatnena tam ugratejasaṃ; sanātanaṃ brahma yathādya vai tvayā
12,296.040a pṛṣṭas tvayā cāsmi yathā narendra; tathā mayedaṃ tvayi coktam adya
12,296.040c tathāvāptaṃ brahmaṇo me narendra; mahaj jñānaṃ mokṣavidāṃ purāṇam
12,296.041 bhīṣma uvāca
12,296.041a etad uktaṃ paraṃ brahma yasmān nāvartate punaḥ
12,296.041c pañcaviṃśo mahārāja paramarṣinidarśanāt
12,296.042a punarāvṛttim āpnoti paraṃ jñānam avāpya ca
12,296.042c nāvabudhyati tattvena budhyamāno 'jarāmaraḥ
12,296.043a etan niḥśreyasakaraṃ jñānānāṃ te paraṃ mayā
12,296.043c kathitaṃ tattvatas tāta śrutvā devarṣito nṛpa
12,296.044a hiraṇyagarbhād ṛṣiṇā vasiṣṭhena mahātmanā
12,296.044c vasiṣṭhād ṛṣiśārdūlān nārado 'vāptavān idam
12,296.045a nāradād viditaṃ mahyam etad brahma sanātanam
12,296.045c mā śucaḥ kauravendra tvaṃ śrutvaitat paramaṃ padam
12,296.046a yena kṣarākṣare vitte na bhayaṃ tasya vidyate
12,296.046c vidyate tu bhayaṃ tasya yo naitad vetti pārthiva
12,296.047a avijñānāc ca mūḍhātmā punaḥ punar upadravan
12,296.047c pretya jātisahasrāṇi maraṇāntāny upāśnute
12,296.048a devalokaṃ tathā tiryaṅ mānuṣyam api cāśnute
12,296.048c yadi śudhyati kālena tasmād ajñānasāgarāt
12,296.048d*0761_01 uttīrṇo 'smād agādhāt sa param āpnoti śobhanam
12,296.049a ajñānasāgaro ghoro hy avyakto 'gādha ucyate
12,296.049c ahany ahani majjanti yatra bhūtāni bhārata
12,296.050a yasmād agādhād avyaktād uttīrṇas tvaṃ sanātanāt
12,296.050c tasmāt tvaṃ virajāś caiva vitamaskaś ca pārthiva
12,297.001 bhīṣma uvāca
12,297.001a mṛgayāṃ vicaran kaś cid vijane janakātmajaḥ
12,297.001c vane dadarśa viprendram ṛṣiṃ vaṃśadharaṃ bhṛgoḥ
12,297.002a tam āsīnam upāsīnaḥ praṇamya śirasā munim
12,297.002c paścād anumatas tena papraccha vasumān idam
12,297.003a bhagavan kim idaṃ śreyaḥ pretya vāpīha vā bhavet
12,297.003c puruṣasyādhruve dehe kāmasya vaśavartinaḥ
12,297.004a satkṛtya paripṛṣṭaḥ san sumahātmā mahātapāḥ
12,297.004c nijagāda tatas tasmai śreyaskaram idaṃ vacaḥ
12,297.005a manaso 'pratikūlāni pretya ceha ca vāñchasi
12,297.005c bhūtānāṃ pratikūlebhyo nivartasva yatendriyaḥ
12,297.006a dharmaḥ satāṃ hitaḥ puṃsāṃ dharmaś caivāśrayaḥ satām
12,297.006c dharmāl lokās trayas tāta pravṛttāḥ sacarācarāḥ
12,297.007a svādukāmuka kāmānāṃ vaitṛṣṇyaṃ kiṃ na gacchasi
12,297.007c madhu paśyasi durbuddhe prapātaṃ nānupaśyasi
12,297.008a yathā jñāne paricayaḥ kartavyas tatphalārthinā
12,297.008c tathā dharme paricayaḥ kartavyas tatphalārthinā
12,297.009a asatā dharmakāmena viśuddhaṃ karma duṣkaram
12,297.009c satā tu dharmakāmena sukaraṃ karma duṣkaram
12,297.010a vane grāmyasukhācāro yathā grāmyas tathaiva saḥ
12,297.010c grāme vanasukhācāro yathā vanacaras tathā
12,297.011a manovākkarmake dharme kuru śraddhāṃ samāhitaḥ
12,297.011c nivṛttau vā pravṛttau vā saṃpradhārya guṇāguṇān
12,297.012a nityaṃ ca bahu dātavyaṃ sādhubhyaś cānasūyatā
12,297.012c prārthitaṃ vrataśaucābhyāṃ satkṛtaṃ deśakālayoḥ
12,297.013a śubhena vidhinā labdham arhāya pratipādayet
12,297.013c krodham utsṛjya dattvā ca nānutapyen na kīrtayet
12,297.014a anṛśaṃsaḥ śucir dāntaḥ satyavāg ārjave sthitaḥ
12,297.014c yonikarmaviśuddhaś ca pātraṃ syād vedavid dvijaḥ
12,297.015a satkṛtā caikapatnī ca jātyā yonir iheṣyate
12,297.015c ṛgyajuḥsāmago vidvān ṣaṭkarmā pātram ucyate
12,297.016a sa eva dharmaḥ so 'dharmas taṃ taṃ pratinaraṃ bhavet
12,297.016c pātrakarmaviśeṣeṇa deśakālāv avekṣya ca
12,297.017a līlayālpaṃ yathā gātrāt pramṛjyād rajasaḥ pumān
12,297.017c bahuyatnena mahatā pāpanirharaṇaṃ tathā
12,297.018a viriktasya yathā samyag ghṛtaṃ bhavati bheṣajam
12,297.018c tathā nirhṛtadoṣasya pretyadharmaḥ sukhāvahaḥ
12,297.019a mānasaṃ sarvabhūteṣu vartate vai śubhāśubhe
12,297.019c aśubhebhyaḥ samākṣipya śubheṣv evāvatārayet
12,297.019d*0762_01 mānasaṃ vṛddhasevābhir duḥkhaṃ śārīram auṣadhaiḥ
12,297.019d*0762_02 vācikaṃ mantrajāpyena vidvān yatnād vināśayet
12,297.020a sarvaṃ sarveṇa sarvatra kriyamāṇaṃ ca pūjaya
12,297.020c svadharme yatra rāgas te kāmaṃ dharmo vidhīyatām
12,297.021a adhṛtātman dhṛtau tiṣṭha durbuddhe buddhimān bhava
12,297.021c apraśānta praśāmya tvam aprājña prājñavac cara
12,297.022a tejasā śakyate prāptum upāyasahacāriṇā
12,297.022c iha ca pretya ca śreyas tasya mūlaṃ dhṛtiḥ parā
12,297.023a rājarṣir adhṛtiḥ svargāt patito hi mahābhiṣaḥ
12,297.023c yayātiḥ kṣīṇapuṇyaś ca dhṛtyā lokān avāptavān
12,297.024a tapasvināṃ dharmavatāṃ viduṣāṃ copasevanāt
12,297.024c prāpsyase vipulāṃ buddhiṃ tathā śreyo 'bhipatsyase
12,297.024d*0763_01 sa tu vipras tathā pṛṣṭo rājñā jānakinā vane
12,297.024d*0763_02 proktavān akhilaṃ dharmaṃ mokṣāśramam anuttamam
12,297.025a sa tu svabhāvasaṃpannas tac chrutvā munibhāṣitam
12,297.025c vinivartya manaḥ kāmād dharme buddhiṃ cakāra ha
12,298.001 yudhiṣṭhira uvāca
12,298.001a dharmādharmavimuktaṃ yad vimuktaṃ sarvasaṃśrayāt
12,298.001c janmamṛtyuvimuktaṃ ca vimuktaṃ puṇyapāpayoḥ
12,298.002a yac chivaṃ nityam abhayaṃ nityaṃ cākṣaram avyayam
12,298.002c śuci nityam anāyāsaṃ tad bhavān vaktum arhati
12,298.003 bhīṣma uvāca
12,298.003a atra te vartayiṣye 'ham itihāsaṃ purātanam
12,298.003c yājñavalkyasya saṃvādaṃ janakasya ca bhārata
12,298.004a yājñavalkyam ṛṣiśreṣṭhaṃ daivarātir mahāyaśāḥ
12,298.004c papraccha janako rājā praśnaṃ praśnavidāṃ varaḥ
12,298.005a katīndriyāṇi viprarṣe kati prakṛtayaḥ smṛtāḥ
12,298.005c kim avyaktaṃ paraṃ brahma tasmāc ca paratas tu kim
12,298.006a prabhavaṃ cāpyayaṃ caiva kālasaṃkhyāṃ tathaiva ca
12,298.006c vaktum arhasi viprendra tvadanugrahakāṅkṣiṇaḥ
12,298.007a ajñānāt paripṛcchāmi tvaṃ hi jñānamayo nidhiḥ
12,298.007c tad ahaṃ śrotum icchāmi sarvam etad asaṃśayam
12,298.008 yājñavalkya uvāca
12,298.008a śrūyatām avanīpāla yad etad anupṛcchasi
12,298.008c yogānāṃ paramaṃ jñānaṃ sāṃkhyānāṃ ca viśeṣataḥ
12,298.009a na tavāviditaṃ kiṃ cin māṃ tu jijñāsate bhavān
12,298.009c pṛṣṭena cāpi vaktavyam eṣa dharmaḥ sanātanaḥ
12,298.010a aṣṭau prakṛtayaḥ proktā vikārāś cāpi ṣoḍaśa
12,298.010c atha sapta tu vyaktāni prāhur adhyātmacintakāḥ
12,298.011a avyaktaṃ ca mahāṃś caiva tathāhaṃkāra eva ca
12,298.011c pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
12,298.012a etāḥ prakṛtayas tv aṣṭau vikārān api me śṛṇu
12,298.012c śrotraṃ tvak caiva cakṣuś ca jihvā ghrāṇaṃ ca pañcamam
12,298.013a śabdasparśau ca rūpaṃ ca raso gandhas tathaiva ca
12,298.013c vāk ca hastau ca pādau ca pāyur meḍhraṃ tathaiva ca
12,298.014a ete viśeṣā rājendra mahābhūteṣu pañcasu
12,298.014c buddhīndriyāṇy athaitāni saviśeṣāṇi maithila
12,298.015a manaḥ ṣoḍaśakaṃ prāhur adhyātmagaticintakāḥ
12,298.015c tvaṃ caivānye ca vidvāṃsas tattvabuddhiviśāradāḥ
12,298.016a avyaktāc ca mahān ātmā samutpadyati pārthiva
12,298.016c prathamaṃ sargam ity etad āhuḥ prādhānikaṃ budhāḥ
12,298.017a mahataś cāpy ahaṃkāra utpadyati narādhipa
12,298.017c dvitīyaṃ sargam ity āhur etad buddhyātmakaṃ smṛtam
12,298.018a ahaṃkārāc ca saṃbhūtaṃ mano bhūtaguṇātmakam
12,298.018c tṛtīyaḥ sarga ity eṣa āhaṃkārika ucyate
12,298.019a manasas tu samudbhūtā mahābhūtā narādhipa
12,298.019b*0764_01 samudbhūtāni manaso mahābhūtāni pārthiva
12,298.019c caturthaṃ sargam ity etan mānasaṃ paricakṣate
12,298.020a śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca
12,298.020c pañcamaṃ sargam ity āhur bhautikaṃ bhūtacintakāḥ
12,298.021a śrotraṃ tvak caiva cakṣuś ca jihvā ghrāṇaṃ ca pañcamam
12,298.021c sargaṃ tu ṣaṣṭham ity āhur bahucintātmakaṃ smṛtam
12,298.022a adhaḥ śrotrendriyagrāma utpadyati narādhipa
12,298.022c saptamaṃ sargam ity āhur etad aindriyakaṃ smṛtam
12,298.023a ūrdhvasrotas tathā tiryag utpadyati narādhipa
12,298.023c aṣṭamaṃ sargam ity āhur etad ārjavakaṃ budhāḥ
12,298.024a tiryak srotas tv adhaḥsrota utpadyati narādhipa
12,298.024c navamaṃ sargam ity āhur etad ārjavakaṃ budhāḥ
12,298.025a etāni nava sargāṇi tattvāni ca narādhipa
12,298.025c caturviṃśatir uktāni yathāśruti nidarśanāt
12,298.026a ata ūrdhvaṃ mahārāja guṇasyaitasya tattvataḥ
12,298.026c mahātmabhir anuproktāṃ kālasaṃkhyāṃ nibodha me
12,299.001 yājñavalkya uvāca
12,299.001a avyaktasya naraśreṣṭha kālasaṃkhyāṃ nibodha me
12,299.001c pañca kalpasahasrāṇi dviguṇāny ahar ucyate
12,299.002a rātrir etāvatī cāsya pratibuddho narādhipa
12,299.002c sṛjaty oṣadhim evāgre jīvanaṃ sarvadehinām
12,299.003a tato brahmāṇam asṛjad dhairaṇyāṇḍasamudbhavam
12,299.003c sā mūrtiḥ sarvabhūtānām ity evam anuśuśruma
12,299.004a saṃvatsaram uṣitvāṇḍe niṣkramya ca mahāmuniḥ
12,299.004c saṃdadhe 'rdhaṃ mahīṃ kṛtsnāṃ divam ardhaṃ prajāpatiḥ
12,299.005a dyāvāpṛthivyor ity eṣa rājan vedeṣu paṭhyate
12,299.005c tayoḥ śakalayor madhyam ākāśam akarot prabhuḥ
12,299.006a etasyāpi ca saṃkhyānaṃ vedavedāṅgapāragaiḥ
12,299.006c daśa kalpasahasrāṇi pādonāny ahar ucyate
12,299.006e rātrim etāvatīṃ cāsya prāhur adhyātmacintakāḥ
12,299.007a sṛjaty ahaṃkāram ṛṣir bhūtaṃ divyātmakaṃ tathā
12,299.007c caturaś cāparān putrān dehāt pūrvaṃ mahān ṛṣiḥ
12,299.007d*0765_01 maharṣayaḥ sapta pūrve catvāro manavas tathā
12,299.007e te vai pitṛbhyaḥ pitaraḥ śrūyante rājasattama
12,299.008a devāḥ pitṝṇāṃ ca sutā devair lokāḥ samāvṛtāḥ
12,299.008c carācarā naraśreṣṭha ity evam anuśuśruma
12,299.009a parameṣṭhī tv ahaṃkāro 'sṛjad bhūtāni pañcadhā
12,299.009c pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
12,299.010a etasyāpi niśām āhus tṛtīyam iha kurvataḥ
12,299.010c pañca kalpasahasrāṇi tāvad evāhar ucyate
12,299.011a śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ
12,299.011c ete viśeṣā rājendra mahābhūteṣu pañcasu
12,299.011e yair āviṣṭāni bhūtāni ahany ahani pārthiva
12,299.012a anyonyaṃ spṛhayanty ete anyonyasya hite ratāḥ
12,299.012c anyonyam abhimanyante anyonyaspardhinas tathā
12,299.013a te vadhyamānā anyonyaṃ guṇair hāribhir avyayāḥ
12,299.013c ihaiva parivartante tiryagyonipraveśinaḥ
12,299.014a trīṇi kalpasahasrāṇi eteṣām ahar ucyate
12,299.014c ratrir etāvatī caiva manasaś ca narādhipa
12,299.015a manaś carati rājendra caritaṃ sarvam indriyaiḥ
12,299.015c na cendriyāṇi paśyanti mana evātra paśyati
12,299.016a cakṣuḥ paśyati rūpāṇi manasā tu na cakṣuṣā
12,299.016c manasi vyākule cakṣuḥ paśyann api na paśyati
12,299.016e tathendriyāṇi sarvāṇi paśyantīty abhicakṣate
12,299.017a manasy uparate rājann indriyoparamo bhavet
12,299.017c na cendriyavyuparame manasy uparamo bhavet
12,299.017e evaṃ manaḥpradhānāni indriyāṇi vibhāvayet
12,299.018a indriyāṇāṃ hi sarveṣām īśvaraṃ mana ucyate
12,299.018c etad viśanti bhūtāni sarvāṇīha mahāyaśāḥ
12,300.001 yājñavalkya uvāca
12,300.001a tattvānāṃ sargasaṃkhyā ca kālasaṃkhyā tathaiva ca
12,300.001c mayā proktānupūrvyeṇa saṃhāram api me śṛṇu
12,300.002a yathā saṃharate jantūn sasarja ca punaḥ punaḥ
12,300.002c anādinidhano brahmā nityaś cākṣara eva ca
12,300.003a ahaḥkṣayam atho buddhvā niśi svapnamanās tathā
12,300.003c codayām āsa bhagavān avyakto 'haṃkṛtaṃ naram
12,300.004a tataḥ śatasahasrāṃśur avyaktenābhicoditaḥ
12,300.004c kṛtvā dvādaśadhātmānam ādityo jvaladagnivat
12,300.005a caturvidhaṃ prajājālaṃ nirdahaty āśu tejasā
12,300.005c jarāyvaṇḍasvedajātam udbhijjaṃ ca narādhipa
12,300.006a etad unmeṣamātreṇa viniṣṭaṃ sthāṇujaṅgamam
12,300.006c kūrmapṛṣṭhasamā bhūmir bhavaty atha samantataḥ
12,300.007a jagad dagdhvāmitabalaḥ kevalaṃ jagatīṃ tataḥ
12,300.007c ambhasā balinā kṣipram āpūryata samantataḥ
12,300.008a tataḥ kālāgnim āsādya tad ambho yāti saṃkṣayam
12,300.008c vinaṣṭe 'mbhasi rājendra jājvalīty analo mahān
12,300.009a tam aprameyo 'tibalaṃ jvalamānaṃ vibhāvasum
12,300.009c ūṣmāṇaṃ sarvabhūtānāṃ saptārciṣam athāñjasā
12,300.010a bhakṣayām āsa balavān vāyur aṣṭātmako balī
12,300.010c vicarann amitaprāṇas tiryag ūrdhvam adhas tathā
12,300.011a tam apratibalaṃ bhīmam ākāśaṃ grasate ''tmanā
12,300.011c ākāśam apy atinadan mano grasati cārikam
12,300.012a mano grasati sarvātmā so 'haṃkāraḥ prajāpatiḥ
12,300.012c ahaṃkāraṃ mahān ātmā bhūtabhavyabhaviṣyavit
12,300.013a tam apy anupamātmānaṃ viśvaṃ śaṃbhuḥ prajāpatiḥ
12,300.013c aṇimā laghimā prāptir īśāno jyotir avyayaḥ
12,300.014a sarvataḥpāṇipādāntaḥ sarvatokṣiśiromukhaḥ
12,300.014c sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhati
12,300.015a hṛdayaṃ sarvabhūtānāṃ parvaṇo 'ṅguṣṭhamātrakaḥ
12,300.015c anugrasaty anantaṃ hi mahātmā viśvam īśvaraḥ
12,300.016a tataḥ samabhavat sarvam akṣayāvyayam avraṇam
12,300.016c bhūtabhavyamanuṣyāṇāṃ sraṣṭāram anaghaṃ tathā
12,300.017a eṣo 'pyayas te rājendra yathāvat paribhāṣitaḥ
12,300.017c adhyātmam adhibhūtaṃ ca adhidaivaṃ ca śrūyatām
12,301.001 yājñavalkya uvāca
12,301.001a pādāv adhyātmam ity āhur brāhmaṇās tattvadarśinaḥ
12,301.001c gantavyam adhibhūtaṃ ca viṣṇus tatrādhidaivatam
12,301.002a pāyur adhyātmam ity āhur yathātattvārthadarśinaḥ
12,301.002c visargam adhibhūtaṃ ca mitras tatrādhidaivatam
12,301.003a upastho 'dhyātmam ity āhur yathāyoganidarśanam
12,301.003c adhibhūtaṃ tathānando daivataṃ ca prajāpatiḥ
12,301.004a hastāv adhyātmam ity āhur yathāsāṃkhyanidarśanam
12,301.004c kartavyam adhibhūtaṃ tu indras tatrādhidaivatam
12,301.005a vāg adhyātmam iti prāhur yathāśrutinidarśanam
12,301.005c vaktavyam adhibhūtaṃ tu vahnis tatrādhidaivatam
12,301.006a cakṣur adhyātmam ity āhur yathāśrutinidarśanam
12,301.006c rūpam atrādhibhūtaṃ tu sūryas tatrādhidaivatam
12,301.007a śrotram adhyātmam ity āhur yathāśrutinidarśanam
12,301.007b*0766_01 karṇāv adhyātmakaṃ jñeyaṃ prāhuḥ sāṃkhyanidarśanāḥ
12,301.007c śabdas tatrādhibhūtaṃ tu diśas tatrādhidaivatam
12,301.008a jihvām adhyātmam ity āhur yathātattvanidarśanam
12,301.008c rasa evādhibhūtaṃ tu āpas tatrādhidaivatam
12,301.009a ghrāṇam adhyātmam ity āhur yathāśrutinidarśanam
12,301.009c gandha evādhibhūtaṃ tu pṛthivī cādhidaivatam
12,301.010a tvag adhyātmam iti prāhus tattvabuddhiviśāradāḥ
12,301.010c sparśa evādhibhūtaṃ tu pavanaś cādhidaivatam
12,301.011a mano 'dhyātmam iti prāhur yathāśrutinidarśanam
12,301.011c mantavyam adhibhūtaṃ tu candramāś cādhidaivatam
12,301.012a ahaṃkārikam adhyātmam āhus tattvanidarśanam
12,301.012c abhimāno 'dhibhūtaṃ tu bhavas tatrādhidaivatam
12,301.013a buddhir adhyātmam ity āhur yathāvedanidarśanam
12,301.013c boddhavyam adhibhūtaṃ tu kṣetrajño 'trādhidaivatam
12,301.013d*0767_01 cittam adhyātmam ity āhur yoginaḥ sūkṣmadṛṣṭayaḥ
12,301.013d*0767_02 adhibhūtaṃ caityam āhū rudras tatrādhidaivatam
12,301.014a eṣā te vyaktato rājan vibhūtir anuvarṇitā
12,301.014c ādau madhye tathā cānte yathātattvena tattvavit
12,301.015a prakṛtir guṇān vikurute svacchandenātmakāmyayā
12,301.015c krīḍārthaṃ tu mahārāja śataśo 'tha sahasraśaḥ
12,301.016a yathā dīpasahasrāṇi dīpān martyāḥ prakurvate
12,301.016c prakṛtis tathā vikurute puruṣasya guṇān bahūn
12,301.017a sattvam ānanda udrekaḥ prītiḥ prākāśyam eva ca
12,301.017c sukhaṃ śuddhitvam ārogyaṃ saṃtoṣaḥ śraddadhānatā
12,301.018a akārpaṇyam asaṃrambhaḥ kṣamā dhṛtir ahiṃsatā
12,301.018c samatā satyam ānṛṇyaṃ mārdavaṃ hrīr acāpalam
12,301.019a śaucam ārjavam ācāram alaulyaṃ hṛdyasaṃbhramaḥ
12,301.019c iṣṭāniṣṭaviyogānāṃ kṛtānām avikatthanam
12,301.020a dānena cānugrahaṇam aspṛhārthe parārthatā
12,301.020c sarvabhūtadayā caiva sattvasyaite guṇāḥ smṛtāḥ
12,301.021a rajoguṇānāṃ saṃghāto rūpam aiśvaryavigrahe
12,301.021c atyāśitvam akāruṇyaṃ sukhaduḥkhopasevanam
12,301.022a parāpavādeṣu ratir vivādānāṃ ca sevanam
12,301.022c ahaṃkāras tv asatkāraś cintā vairopasevanam
12,301.023a paritāpo 'paharaṇaṃ hrīnāśo 'nārjavaṃ tathā
12,301.023c bhedaḥ paruṣatā caiva kāmakrodhau madas tathā
12,301.023e darpo dveṣo 'tivādaś ca ete proktā rajoguṇāḥ
12,301.024a tāmasānāṃ tu saṃghātaṃ pravakṣyāmy upadhāryatām
12,301.024c moho 'prakāśas tāmisram andhatāmisrasaṃjñitam
12,301.025a maraṇaṃ cāndhatāmisraṃ tāmisraṃ krodha ucyate
12,301.025c tamaso lakṣaṇānīha bhakṣāṇām abhirocanam
12,301.026a bhojanānām aparyāptis tathā peyeṣv atṛptatā
12,301.026c gandhavāso vihāreṣu śayaneṣv āsaneṣu ca
12,301.027a divāsvapne vivāde ca pramādeṣu ca vai ratiḥ
12,301.027c nṛtyavāditragītānām ajñānāc chraddadhānatā
12,301.027e dveṣo dharmaviśeṣāṇām ete vai tāmasā guṇāḥ
12,301.027f*0768_01 ity evaṃ saptadaśako rāśir avyaktasaṃjñakaḥ
12,301.027f*0768_02 sarvair ihendriyārthaiś ca vyaktāvyaktaiś ca saṃhatāḥ
12,301.027f*0768_03 pañcaviṃśaka ity eṣa vyaktāvyaktamayo gaṇaḥ
12,301.027f*0768_04 etaiḥ sarvaiḥ samāyuktāḥ pumān ity abhidhīyate
12,302.001 yājñavalkya uvāca
12,302.001a ete pradhānasya guṇās trayaḥ puruṣasattama
12,302.001c kṛtsnasya caiva jagatas tiṣṭhanty anapagāḥ sadā
12,302.001d*0769_01 avyaktarūpo bhagavāñ śatadhā ca sahasraśaḥ
12,302.002a śatadhā sahasradhā caiva tathā śatasahasradhā
12,302.002c koṭiśaś ca karoty eṣa pratyagātmānam ātmanā
12,302.003a sāttvikasyottamaṃ sthānaṃ rājasasyeha madhyamam
12,302.003c tāmasasyādhamaṃ sthānaṃ prāhur adhyātmacintakāḥ
12,302.004a kevaleneha puṇyena gatim ūrdhvām avāpnuyāt
12,302.004c puṇyapāpena mānuṣyam adharmeṇāpy adhogatim
12,302.005a dvaṃdvam eṣāṃ trayāṇāṃ tu saṃnipātaṃ ca tattvataḥ
12,302.005c sattvasya rajasaś caiva tamasaś ca śṛṇuṣva me
12,302.006a sattvasya tu rajo dṛṣṭaṃ rajasaś ca tamas tathā
12,302.006c tamasaś ca tathā sattvaṃ sattvasyāvyaktam eva ca
12,302.006d*0770_01 sattvaṃ prapadyate sattvād avyaktād vyaktam eva ca
12,302.007a avyaktasattvasaṃyukto devalokam avāpnuyāt
12,302.007c rajaḥsattvasamāyukto manuṣyeṣūpapadyate
12,302.008a rajastamobhyāṃ saṃyuktas tiryagyoniṣu jāyate
12,302.008c rajastāmasasattvaiś ca yukto mānuṣyam āpnuyāt
12,302.009a puṇyapāpaviyuktānāṃ sthānam āhur manīṣiṇām
12,302.009c śāsvataṃ cāvyayaṃ caiva akṣaraṃ cābhayaṃ ca yat
12,302.010a jñānināṃ saṃbhavaṃ śreṣṭhaṃ sthānam avraṇam acyutam
12,302.010c atīndriyam abījaṃ ca janmamṛtyutamonudam
12,302.011a avyaktasthaṃ paraṃ yat tat pṛṣṭas te 'haṃ narādhipa
12,302.011c sa eṣa prakṛtiṣṭho hi tasthur ity abhidhīyate
12,302.012a acetanaś caiṣa mataḥ prakṛtisthaś ca pārthiva
12,302.012c etenādhiṣṭhitaś caiva sṛjate saṃharaty api
12,302.013 janaka uvāca
12,302.013a anādinidhanāv etāv ubhāv eva mahāmune
12,302.013c amūrtimantāv acalāv aprakampyau ca nirvraṇau
12,302.014a agrāhyāv ṛṣiśārdūla katham eko hy acetanaḥ
12,302.014c cetanāvāṃs tathā caikaḥ kṣetrajña iti bhāṣitaḥ
12,302.015a tvaṃ hi viprendra kārtsnyena mokṣadharmam upāsase
12,302.015c sākalyaṃ mokṣadharmasya śrotum icchāmi tattvataḥ
12,302.016a astitvaṃ kevalatvaṃ ca vinābhāvaṃ tathaiva ca
12,302.016b*0771_01 daivatāni ca me brūhi dehaṃ yāny āśritāni vai
12,302.016c tathaivotkramaṇasthānaṃ dehino 'pi viyujyataḥ
12,302.017a kālena yad dhi prāpnoti sthānaṃ tad brūhi me dvija
12,302.017c sāṃkhyajñānaṃ ca tattvena pṛthag yogaṃ tathaiva ca
12,302.018a ariṣṭāni ca tattvena vaktum arhasi sattama
12,302.018c viditaṃ sarvam etat te pāṇāv āmalakaṃ yathā
12,303.001 yājñavalkya uvāca
12,303.001a na śakyo nirguṇas tāta guṇīkartuṃ viśāṃ pate
12,303.001c guṇavāṃś cāpy aguṇavān yathātattvaṃ nibodha me
12,303.002a guṇair hi guṇavān eva nirguṇaś cāguṇas tathā
12,303.002c prāhur evaṃ mahātmāno munayas tattvadarśinaḥ
12,303.003a guṇasvabhāvas tv avyakto guṇān evābhivartate
12,303.003c upayuṅkte ca tān eva sa caivājñaḥ svabhāvataḥ
12,303.004a avyaktas tu na jānīte puruṣo jñaḥ svabhāvataḥ
12,303.004c na mattaḥ param astīti nityam evābhimanyate
12,303.005a anena kāraṇenaitad avyaktaṃ syād acetanam
12,303.005c nityatvād akṣaratvāc ca kṣarāṇāṃ tattvato 'nyathā
12,303.006a yadājñānena kurvīta guṇasargaṃ punaḥ punaḥ
12,303.006c yadātmānaṃ na jānīte tadāvyaktam ihocyate
12,303.007a kartṛtvāc cāpi tattvānāṃ tattvadharmī tathocyate
12,303.007c kartṛtvāc caiva yonīnāṃ yonidharmā tathocyate
12,303.008a kartṛtvāt prakṛtīnāṃ tu tathā prakṛtidharmitā
12,303.008c kartṛtvāc cāpi bījānāṃ bījadharmī tathocyate
12,303.009a guṇānāṃ prasavatvāc ca tathā prasavadharmavān
12,303.009c kartṛtvāt pralayānāṃ ca tathā pralayadharmitā
12,303.009d*0772_01 kartṛtvāt prasavānāṃ ca tathā prabhavadharmitā
12,303.010a bījatvāt prakṛtitvāc ca pralayatvāt tathaiva ca
12,303.010c upekṣakatvād anyatvād abhimānāc ca kevalam
12,303.011a manyante yatayaḥ śuddhā adhyātmavigatajvarāḥ
12,303.011c anityaṃ nityam avyaktam evam etad dhi śuśruma
12,303.012a avyaktaikatvam ity āhur nānātvaṃ puruṣas tathā
12,303.012c sarvabhūtadayāvantaḥ kevalaṃ jñānam āsthitāḥ
12,303.013a anyaḥ sa puruṣo 'vyaktas tv adhruvo dhruvasaṃjñakaḥ
12,303.013c yathā muñja iṣīkāyās tathaivaitad dhi jāyate
12,303.013d*0773_01 na caiva muñjasaṃyogād iṣīkā kartṛ budhyate
12,303.014a anyaṃ ca maśakaṃ vidyād anyac codumbaraṃ tathā
12,303.014c na codumbarasaṃyogair maśakas tatra lipyate
12,303.015a anya eva tathā matsyas tathānyad udakaṃ smṛtam
12,303.015c na codakasya sparśena matsyo lipyati sarvaśaḥ
12,303.016a anyo hy agnir ukhāpy anyā nityam evam avaihi bhoḥ
12,303.016c na copalipyate so 'gnir ukhāsaṃsparśanena vai
12,303.017a puṣkaraṃ tv anyad evātra tathānyad udakaṃ smṛtam
12,303.017c na codakasya sparśena lipyate tatra puṣkaram
12,303.018a eteṣāṃ saha saṃvāsaṃ vivāsaṃ caiva nityaśaḥ
12,303.018c yathā tathainaṃ paśyanti na nityaṃ prākṛtā janāḥ
12,303.019a ye tv anyathaiva paśyanti na samyak teṣu darśanam
12,303.019c te vyaktaṃ nirayaṃ ghoraṃ praviśanti punaḥ punaḥ
12,303.020a sāṃkhyadarśanam etat te parisaṃkhyātam uttamam
12,303.020c evaṃ hi parisaṃkhyāya sāṃkhyāḥ kevalatāṃ gatāḥ
12,303.021a ye tv anye tattvakuśalās teṣām etan nidarśanam
12,303.021c ataḥ paraṃ pravakṣyāmi yogānām api darśanam
12,304.001 yājñavalkya uvāca
12,304.001a sāṃkhyajñānaṃ mayā proktaṃ yogajñānaṃ nibodha me
12,304.001c yathāśrutaṃ yathādṛṣṭaṃ tattvena nṛpasattama
12,304.002a nāsti sāṃkhyasamaṃ jñānaṃ nāsti yogasamaṃ balam
12,304.002c tāv ubhāv ekacaryau tu ubhāv anidhanau smṛtau
12,304.003a pṛthak pṛthak tu paśyanti ye 'lpabuddhiratā narāḥ
12,304.003c vayaṃ tu rājan paśyāma ekam eva tu niścayāt
12,304.004a yad eva yogāḥ paśyanti tat sāṃkhyair api dṛśyate
12,304.004c ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa tattvavit
12,304.005a rudrapradhānān aparān viddhi yogān paraṃtapa
12,304.005c tenaiva cātha dehena vicaranti diśo daśa
12,304.006a yāvad dhi pralayas tāta sūkṣmeṇāṣṭaguṇena vai
12,304.006c yogena lokān vicaran sukhaṃ saṃnyasya cānagha
12,304.007a vedeṣu cāṣṭaguṇitaṃ yogam āhur manīṣiṇaḥ
12,304.007c sūkṣmam aṣṭaguṇaṃ prāhur netaraṃ nṛpasattama
12,304.008a dviguṇaṃ yogakṛtyaṃ tu yogānāṃ prāhur uttamam
12,304.008c saguṇaṃ nirguṇaṃ caiva yathāśāstranidarśanam
12,304.008d*0774_01 ataḥ paraṃ pravakṣyāmi prāṇāyāmaṃ ca pārthiva
12,304.009a dhāraṇā caiva manasaḥ prāṇāyāmaś ca pārthiva
12,304.009b*0775_01 ekāgratā ca manasaḥ prāṇāyāmas tathaiva ca
12,304.009c prāṇāyāmo hi saguṇo nirguṇaṃ dhāraṇaṃ manaḥ
12,304.010a yatra dṛśyeta muñcan vai prāṇān maithilasattama
12,304.010c vātādhikyaṃ bhavaty eva tasmād dhi na samācaret
12,304.011a niśāyāḥ prathame yāme codanā dvādaśa smṛtāḥ
12,304.011c madhye suptvā pare yāme dvādaśaiva tu codanāḥ
12,304.012a tad evam upaśāntena dāntenaikāntaśīlinā
12,304.012c ātmārāmeṇa buddhena yoktavyo ''tmā na saṃśayaḥ
12,304.013a pañcānām indriyāṇāṃ tu doṣān ākṣipya pañcadhā
12,304.013c śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ tathaiva ca
12,304.014a pratibhām apavargaṃ ca pratisaṃhṛtya maithila
12,304.014c indriyagrāmam akhilaṃ manasy abhiniveśya ha
12,304.015a manas tathaivāhaṃkāre pratiṣṭhāpya narādhipa
12,304.015c ahaṃkāraṃ tathā buddhau buddhiṃ ca prakṛtāv api
12,304.016a evaṃ hi parisaṃkhyāya tato dhyāyeta kevalam
12,304.016c virajaskamalaṃ nityam anantaṃ śuddham avraṇam
12,304.017a tasthuṣaṃ puruṣaṃ sattvam abhedyam ajarāmaram
12,304.017c śāśvataṃ cāvyayaṃ caiva īśānaṃ brahma cāvyayam
12,304.018a yuktasya tu mahārāja lakṣaṇāny upadhārayet
12,304.018c lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet
12,304.019a nivāte tu yathā dīpo jvalet snehasamanvitaḥ
12,304.019c niścalordhvaśikhas tadvad yuktam āhur manīṣiṇaḥ
12,304.020a pāṣāṇa iva meghotthair yathā bindubhir āhataḥ
12,304.020c nālaṃ cālayituṃ śakyas tathā yuktasya lakṣaṇam
12,304.021a śaṅkhadundubhinirghoṣair vividhair gītavāditaiḥ
12,304.021c kriyamāṇair na kampeta yuktasyaitan nidarśanam
12,304.022a tailapātraṃ yathā pūrṇaṃ karābhyāṃ gṛhya pūruṣaḥ
12,304.022c sopānam āruhed bhītas tarjyamāno 'sipāṇibhiḥ
12,304.023a saṃyatātmā bhayāt teṣāṃ na pātrād bindum utsṛjet
12,304.023c tathaivottaramāṇasya ekāgramanasas tathā
12,304.024a sthiratvād indriyāṇāṃ tu niścalatvāt tathaiva ca
12,304.024c evaṃ yuktasya tu muner lakṣaṇāny upadhārayet
12,304.025a sa yuktaḥ paśyati brahma yat tat paramam avyayam
12,304.025c mahatas tamaso madhye sthitaṃ jvalanasaṃnibham
12,304.026a etena kevalaṃ yāti tyaktvā deham asākṣikam
12,304.026c kālena mahatā rājañ śrutir eṣā sanātanī
12,304.027a etad dhi yogaṃ yogānāṃ kim anyad yogalakṣaṇam
12,304.027c vijñāya tad dhi manyante kṛtakṛtyā manīṣiṇaḥ
12,305.001 yājñavalkya uvāca
12,305.001a tathaivotkramamāṇaṃ tu śṛṇuṣvāvahito nṛpa
12,305.001c padbhyām utkramamāṇasya vaiṣṇavaṃ sthānam ucyate
12,305.002a jaṅghābhyāṃ tu vasūn devān āpnuyād iti naḥ śrutam
12,305.002c jānubhyāṃ ca mahābhāgān devān sādhyān avāpnuyāt
12,305.003a pāyunotkramamāṇas tu maitraṃ sthānam avāpnuyāt
12,305.003c pṛthivīṃ jaghanenātha ūrubhyāṃ tu prajāpatim
12,305.004a pārśvābhyāṃ maruto devān nāsābhyām indum eva ca
12,305.004c bāhubhyām indram ity āhur urasā rudram eva ca
12,305.005a grīvāyās tam ṛṣiśreṣṭhaṃ naram āpnoty anuttamam
12,305.005c viśvedevān mukhenātha diśaḥ śrotreṇa cāpnuyāt
12,305.006a ghrāṇena gandhavahanaṃ netrābhyāṃ sūryam eva ca
12,305.006c bhrūbhyāṃ caivāśvinau devau lalāṭena pitṝn atha
12,305.007a brahmāṇam āpnoti vibhuṃ mūrdhnā devāgrajaṃ tathā
12,305.007c etāny utkramaṇasthānāny uktāni mithileśvara
12,305.008a ariṣṭāni tu vakṣyāmi vihitāni manīṣibhiḥ
12,305.008c saṃvatsaraviyogasya saṃbhaveyuḥ śarīriṇaḥ
12,305.009a yo 'rundhatīṃ na paśyeta dṛṣṭapūrvāṃ kadā cana
12,305.009c tathaiva dhruvam ity āhuḥ pūrṇenduṃ dīpam eva ca
12,305.009e khaṇḍābhāsaṃ dakṣiṇatas te 'pi saṃvatsarāyuṣaḥ
12,305.010a paracakṣuṣi cātmānaṃ ye na paśyanti pārthiva
12,305.010c ātmacchāyākṛtībhūtaṃ te 'pi saṃvatsarāyuṣaḥ
12,305.011a atidyutir atiprajñā aprajñā cādyutis tathā
12,305.011c prakṛter vikriyāpattiḥ ṣaṇmāsān mṛtyulakṣaṇam
12,305.012a daivatāny avajānāti brāhmaṇaiś ca virudhyate
12,305.012c kṛṣṇaśyāvacchavicchāyaḥ ṣaṇmāsān mṛtyulakṣaṇam
12,305.013a śīrṇanābhi yathā cakraṃ chidraṃ somaṃ prapaśyati
12,305.013c tathaiva ca sahasrāṃśuṃ saptarātreṇa mṛtyubhāk
12,305.014a śavagandham upāghrāti surabhiṃ prāpya yo naraḥ
12,305.014c devatāyatanasthas tu ṣaḍrātreṇa sa mṛtyubhāk
12,305.015a karṇanāsāvanamanaṃ dantadṛṣṭivirāgitā
12,305.015c saṃjñālopo nirūṣmatvaṃ sadyomṛtyunidarśanam
12,305.016a akasmāc ca sravedyasya vāmam akṣi narādhipa
12,305.016c mūrdhataś cotpated dhūmaḥ sadyomṛtyunidarśanam
12,305.017a etāvanti tv ariṣṭāni viditvā mānavo ''tmavān
12,305.017c niśi cāhani cātmānaṃ yojayet paramātmani
12,305.018a pratīkṣamāṇas tat kālaṃ yat kālaṃ prati tad bhavet
12,305.018c athāsya neṣṭaṃ maraṇaṃ sthātum icched imāṃ kriyām
12,305.019a sarvagandhān rasāṃś caiva dhārayeta samāhitaḥ
12,305.019c tathā hi mṛtyuṃ jayati tatpareṇāntarātmanā
12,305.020a sasāṃkhyadhāraṇaṃ caiva viditvā manujarṣabha
12,305.020c jayec ca mṛtyuṃ yogena tatpareṇāntarātmanā
12,305.021a gacchet prāpyākṣayaṃ kṛtsnam ajanma śivam avyayam
12,305.021c śāśvataṃ sthānam acalaṃ duṣprāpam akṛtātmabhiḥ
12,306.001 yājñavalkya uvāca
12,306.001a avyaktasthaṃ paraṃ yat tat pṛṣṭas te 'haṃ narādhipa
12,306.001c paraṃ guhyam imaṃ praśnaṃ śṛṇuṣvāvahito nṛpa
12,306.002a yathārṣeṇeha vidhinā caratāvamatena ha
12,306.002c mayādityād avāptāni yajūṃṣi mithilādhipa
12,306.003a mahatā tapasā devas tapiṣṭhaḥ sevito mayā
12,306.003c prītena cāhaṃ vibhunā sūryeṇoktas tadānagha
12,306.004a varaṃ vṛṇīṣva viprarṣe yad iṣṭaṃ te sudurlabham
12,306.004c tat te dāsyāmi prītātmā matprasādo hi durlabhaḥ
12,306.005a tataḥ praṇamya śirasā mayoktas tapatāṃ varaḥ
12,306.005c yajūṃṣi nopayuktāni kṣipram icchāmi veditum
12,306.006a tato māṃ bhagavān āha vitariṣyāmi te dvija
12,306.006c sarasvatīha vāgbhūtā śarīraṃ te pravekṣyati
12,306.007a tato mām āha bhagavān āsyaṃ svaṃ vivṛtaṃ kuru
12,306.007c vivṛtaṃ ca tato me ''syaṃ praviṣṭā ca sarasvatī
12,306.008a tato vidahyamāno 'haṃ praviṣṭo 'mbhas tadānagha
12,306.008c avijñānād amarṣāc ca bhāskarasya mahātmanaḥ
12,306.008d*0776_01 vaiśaṃpāyananāmāsau mātulo me mahāmuniḥ
12,306.008d*0776_02 mucyatāṃ yad adhītaṃ te matta ity eva so 'bravīt
12,306.008d*0776_03 tenāmarṣeṇa tapto 'haṃ mātulasya mahātmanaḥ
12,306.009a tato vidahyamānaṃ mām uvāca bhagavān raviḥ
12,306.009c muhūrtaṃ sahyatāṃ dāhas tataḥ śītībhaviṣyasi
12,306.010a śītībhūtaṃ ca māṃ dṛṣṭvā bhagavān āha bhāskaraḥ
12,306.010c pratiṣṭhāsyati te vedaḥ sottaraḥ sakhilo dvija
12,306.011a kṛtsnaṃ śatapathaṃ caiva praṇeṣyasi dvijarṣabha
12,306.011c tasyānte cāpunarbhāve buddhis tava bhaviṣyati
12,306.012a prāpsyase ca yad iṣṭaṃ tat sāṃkhyayogepsitaṃ padam
12,306.012c etāvad uktvā bhagavān astam evābhyavartata
12,306.013a tato 'nuvyāhṛtaṃ śrutvā gate deve vibhāvasau
12,306.013c gṛham āgatya saṃhṛṣṭo 'cintayaṃ vai sarasvatīm
12,306.014a tataḥ pravṛttātiśubhā svaravyañjanabhūṣitā
12,306.014c oṃkāram āditaḥ kṛtvā mama devī sarasvatī
12,306.015a tato 'ham arghyaṃ vidhivat sarasvatyai nyavedayam
12,306.015c tapatāṃ ca variṣṭhāya niṣaṇṇas tatparāyaṇaḥ
12,306.016a tataḥ śatapathaṃ kṛtsnaṃ sarahasyaṃ sasaṃgraham
12,306.016c cakre sapariśeṣaṃ ca harṣeṇa parameṇa ha
12,306.017a kṛtvā cādhyayanaṃ teṣāṃ śiṣyāṇāṃ śatam uttamam
12,306.017c vipriyārthaṃ saśiṣyasya mātulasya mahātmanaḥ
12,306.018a tataḥ saśiṣyeṇa mayā sūryeṇeva gabhastibhiḥ
12,306.018c vyāpto yajño mahārāja pitus tava mahātmanaḥ
12,306.019a miṣato devalasyāpi tato 'rdhaṃ hṛtavān aham
12,306.019c svavedadakṣiṇāyātha vimarde mātulena ha
12,306.020a sumantunātha pailena tathā jaimininā ca vai
12,306.020c pitrā te munibhiś caiva tato 'ham anumānitaḥ
12,306.021a daśa pañca ca prāptāni yajūṃṣy arkān mayānagha
12,306.021c tathaiva lomaharṣāc ca purāṇam avadhāritam
12,306.021d*0777_01 upadhāritaṃ tathā vāpi purāṇaṃ romaharṣaṇāt
12,306.022a bījam etat puraskṛtya devīṃ caiva sarasvatīm
12,306.022c sūryasya cānubhāvena pravṛtto 'haṃ narādhipa
12,306.023a kartuṃ śatapathaṃ vedam apūrvaṃ kāritaṃ ca me
12,306.023c yathābhilaṣitaṃ mārgaṃ tathā tac copapāditam
12,306.024a śiṣyāṇām akhilaṃ kṛtsnam anujñātaṃ sasaṃgraham
12,306.024c sarve ca śiṣyāḥ śucayo gatāḥ paramaharṣitāḥ
12,306.025a śākhāḥ pañcadaśemās tu vidyā bhāskaradarśitāḥ
12,306.025c pratiṣṭhāpya yathākāmaṃ vedyaṃ tad anucintayam
12,306.026a kim atra brahmaṇyam ṛtaṃ kiṃ ca vedyam anuttamam
12,306.026c cintaye tatra cāgatya gandharvo mām apṛcchata
12,306.027a viśvāvasus tato rājan vedāntajñānakovidaḥ
12,306.027c caturviṃśatikān praśnān pṛṣṭvā vedasya pārthiva
12,306.027e pañcaviṃśatimaṃ praśnaṃ papracchānvīkṣikīṃ tathā
12,306.028a viśvāviśvaṃ tathāśvāśvaṃ mitraṃ varuṇam eva ca
12,306.028a*0778_01 **** **** puruṣaṃ prakṛtiṃ tathā
12,306.028a*0778_02 tathaiva puruṣavyāghra
12,306.028c jñānaṃ jñeyaṃ tathājño jñaḥ kas tapā atapās tathā
12,306.028e sūryādaḥ sūrya iti ca vidyāvidye tathaiva ca
12,306.029a vedyāvedyaṃ tathā rājann acalaṃ calam eva ca
12,306.029c apūrvam akṣayaṃ kṣayyam etat praśnam anuttamam
12,306.030a athoktaś ca mayā rājan rājā gandharvasattamaḥ
12,306.030c pṛṣṭavān anupūrveṇa praśnam uttamam arthavat
12,306.031a muhūrtaṃ mṛṣyatāṃ tāvad yāvad enaṃ vicintaye
12,306.031c bāḍham ity eva kṛtvā sa tūṣṇīṃ gandharva āsthitaḥ
12,306.032a tato 'nvacintayam ahaṃ bhūyo devīṃ sarasvatīm
12,306.032c manasā sa ca me praśno dadhno ghṛtam ivoddhṛtam
12,306.033a tatropaniṣadaṃ caiva pariśeṣaṃ ca pārthiva
12,306.033c mathnāmi manasā tāta dṛṣṭvā cānvīkṣikīṃ parām
12,306.034a caturthī rājaśārdūla vidyaiṣā sāṃparāyikī
12,306.034c udīritā mayā tubhyaṃ pañcaviṃśe 'dhi dhiṣṭhitā
12,306.035a athoktas tu mayā rājan rājā viśvāvasus tadā
12,306.035c śrūyatāṃ yad bhavān asmān praśnaṃ saṃpṛṣṭavān iha
12,306.036a viśvāviśveti yad idaṃ gandharvendrānupṛcchasi
12,306.036c viśvāvyaktaṃ paraṃ vidyād bhūtabhavyabhayaṃkaram
12,306.037a triguṇaṃ guṇakartṛtvād aviśvo niṣkalas tathā
12,306.037c aśvas tathaiva mithunam evam evānudṛśyate
12,306.038a avyaktaṃ prakṛtiṃ prāhuḥ puruṣeti ca nirguṇam
12,306.038c tathaiva mitraṃ puruṣaṃ varuṇaṃ prakṛtiṃ tathā
12,306.039a jñānaṃ tu prakṛtiṃ prāhur jñeyaṃ niṣkalam eva ca
12,306.039c ajñaś ca jñaś ca puruṣas tasmān niṣkala ucyate
12,306.040a kas tapā atapāḥ proktaḥ ko 'sau puruṣa ucyate
12,306.040c tapāḥ prakṛtir ity āhur atapā niṣkalaḥ smṛtaḥ
12,306.040d*0779_01 sūryam avyaktam ity uktam atisūryas tu niṣkalam
12,306.040d*0779_02 avidyā prakṛtir jñeyā vidyā puruṣa ucyate
12,306.040d*0780_01 sūryāṃ ca prakṛtiṃ vidyād asūryā niṣphalaḥ smṛtaḥ
12,306.040d*0780_02 vidyeti puruṣaṃ vidyād avidyā prakṛtiḥ parā
12,306.041a tathaivāvedyam avyaktaṃ vedyaḥ puruṣa ucyate
12,306.041c calācalam iti proktaṃ tvayā tad api me śṛṇu
12,306.042a calāṃ tu prakṛtiṃ prāhuḥ kāraṇaṃ kṣepasargayoḥ
12,306.042c akṣepasargayoḥkartā niścalaḥ puruṣaḥ smṛtaḥ
12,306.043a ajāv ubhāv aprajau ca akṣayau cāpy ubhāv api
12,306.043c ajau nityāv ubhau prāhur adhyātmagatiniścayāḥ
12,306.044a akṣayatvāt prajanane ajam atrāhur avyayam
12,306.044c akṣayaṃ puruṣaṃ prāhuḥ kṣayo hy asya na vidyate
12,306.045a guṇakṣayatvāt prakṛtiḥ kartṛtvād akṣayaṃ budhāḥ
12,306.045c eṣā te ''nvīkṣikī vidyā caturthī sāṃparāyikī
12,306.046a vidyopetaṃ dhanaṃ kṛtvā karmaṇā nityakarmaṇi
12,306.046c ekāntadarśanā vedāḥ sarve viśvāvaso smṛtāḥ
12,306.047a jāyante ca mriyante ca yasminn ete yataś cyutāḥ
12,306.047c vedārthaṃ ye na jānanti vedyaṃ gandharvasattama
12,306.048a sāṅgopāṅgān api yadi pañca vedān adhīyate
12,306.048c vedavedyaṃ na jānīte vedabhāravaho hi saḥ
12,306.049a yo ghṛtārthī kharīkṣīraṃ mathed gandharvasattama
12,306.049c viṣṭhāṃ tatrānupaśyeta na maṇḍaṃ nāpi vā ghṛtam
12,306.050a tathā vedyam avedyaṃ ca vedavidyo na vindati
12,306.050c sa kevalaṃ mūḍhamatir jñānabhāravahaḥ smṛtaḥ
12,306.051a draṣṭavyau nityam evaitau tatpareṇāntarātmanā
12,306.051c yathāsya janmanidhane na bhavetāṃ punaḥ punaḥ
12,306.052a ajasraṃ janmanidhanaṃ cintayitvā trayīm imām
12,306.052c parityajya kṣayam iha akṣayaṃ dharmam āsthitaḥ
12,306.053a yadā tu paśyate 'tyantam ahany ahani kāśyapa
12,306.053c tadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati
12,306.054a anyaś ca śaśvad avyaktas tathānyaḥ pañcaviṃśakaḥ
12,306.054c tasya dvāv anupaśyeta tam ekam iti sādhavaḥ
12,306.055a tenaitan nābhijānanti pañcaviṃśakam acyutam
12,306.055c janmamṛtyubhayād yogāḥ sāṃkhyāś ca paramaiṣiṇaḥ
12,306.056 viśvāvasur uvāca
12,306.056a pañcaviṃśaṃ yad etat te proktaṃ brāhmaṇasattama
12,306.056c tathā tan na tathā veti tad bhavān vaktum arhati
12,306.057a jaigīṣavyasyāsitasya devalasya ca me śrutam
12,306.057c parāśarasya viprarṣer vārṣagaṇyasya dhīmataḥ
12,306.058a bhikṣoḥ pañcaśikhasyātha kapilasya śukasya ca
12,306.058c gautamasyārṣṭiṣeṇasya gargasya ca mahātmanaḥ
12,306.059a nāradasyāsureś caiva pulastyasya ca dhīmataḥ
12,306.059c sanatkumārasya tataḥ śukrasya ca mahātmanaḥ
12,306.060a kaśyapasya pituś caiva pūrvam eva mayā śrutam
12,306.060c tadanantaraṃ ca rudrasya viśvarūpasya dhīmataḥ
12,306.061a daivatebhyaḥ pitṛbhyaś ca daityebhyaś ca tatas tataḥ
12,306.061c prāptam etan mayā kṛtsnaṃ vedyaṃ nityaṃ vadanty uta
12,306.062a tasmāt tad vai bhavadbuddhyā śrotum icchāmi brāhmaṇa
12,306.062c bhavān prabarhaḥ śāstrāṇāṃ pragalbhaś cātibuddhimān
12,306.063a na tavāviditaṃ kiṃ cid bhavāñ śrutinidhiḥ smṛtaḥ
12,306.063c kathyate devaloke ca pitṛloke ca brāhmaṇa
12,306.064a brahmalokagatāś caiva kathayanti maharṣayaḥ
12,306.064c patiś ca tapatāṃ śaśvad ādityas tava bhāṣate
12,306.065a sāṃkhyajñānaṃ tvayā brahmann avāptaṃ kṛtsnam eva ca
12,306.065c tathaiva yogajñānaṃ ca yājñavalkya viśeṣataḥ
12,306.066a niḥsaṃdigdhaṃ prabuddhas tvaṃ budhyamānaś carācaram
12,306.066c śrotum icchāmi taj jñānaṃ ghṛtaṃ maṇḍamayaṃ yathā
12,306.067 yājñavalkya uvāca
12,306.067a kṛtsnadhāriṇam eva tvāṃ manye gandharvasattama
12,306.067c jijñāsasi ca māṃ rājaṃs tan nibodha yathāśrutam
12,306.068a abudhyamānāṃ prakṛtiṃ budhyate pañcaviṃśakaḥ
12,306.068c na tu budhyati gandharva prakṛtiḥ pañcaviṃśakam
12,306.069a anenāpratibodhena pradhānaṃ pravadanti tam
12,306.069c sāṃkhyayogāś ca tattvajñā yathāśrutinidarśanāt
12,306.070a paśyaṃs tathaivāpaśyaṃś ca paśyaty anyas tathānagha
12,306.070c ṣaḍviṃśaḥ pañcaviṃśaṃ ca caturviṃśaṃ ca paśyati
12,306.070e na tu paśyati paśyaṃs tu yaś cainam anupaśyati
12,306.071a pañcaviṃśo 'bhimanyeta nānyo 'sti paramo mama
12,306.071c na caturviṃśako 'grāhyo manujair jñānadarśibhiḥ
12,306.072a matsyevodakam anveti pravartati pravartanāt
12,306.072c yathaiva budhyate matsyas tathaiṣo 'py anubudhyate
12,306.072e sasnehaḥ sahavāsāc ca sābhimānaś ca nityaśaḥ
12,306.073a sa nimajjati kālasya yadaikatvaṃ na budhyate
12,306.073c unmajjati hi kālasya mamatvenābhisaṃvṛtaḥ
12,306.074a yadā tu manyate 'nyo 'ham anya eṣa iti dvijaḥ
12,306.074c tadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati
12,306.075a anyaś ca rājann avaras tathānyaḥ pañcaviṃśakaḥ
12,306.075c tatsthatvād anupaśyanti eka eveti sādhavaḥ
12,306.076a tenaitan nābhinandanti pañcaviṃśakam acyutam
12,306.076c janmamṛtyubhayād bhītā yogāḥ sāṃkhyāś ca kāśyapa
12,306.076e ṣaḍviṃśam anupaśyanti śucayas tatparāyaṇāḥ
12,306.077a yadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati
12,306.077c tadā sa sarvavid vidvān na punarjanma vindati
12,306.078a evam apratibuddhaś ca budhyamānaś ca te 'nagha
12,306.078c buddhaś cokto yathātattvaṃ mayā śrutinidarśanāt
12,306.079a paśyāpaśyaṃ yo 'nupaśyet kṣemaṃ tattvaṃ ca kāśyapa
12,306.079c kevalākevalaṃ cādyaṃ pañcaviṃśāt paraṃ ca yat
12,306.080 viśvāvasur uvāca
12,306.080a tathyaṃ śubhaṃ caitad uktaṃ tvayā bhoḥ; samyak kṣemyaṃ devatādyaṃ yathāvat
12,306.080c svasty akṣayaṃ bhavataś cāstu nityaṃ; buddhyā sadā buddhiyuktaṃ namas te
12,306.081 yājñavalkya uvāca
12,306.081a evam uktvā saṃprayāto divaṃ sa; vibhrājan vai śrīmatā darśanena
12,306.081c tuṣṭaś ca tuṣṭyā parayābhinandya; pradakṣiṇaṃ mama kṛtvā mahātmā
12,306.082a brahmādīnāṃ khecarāṇāṃ kṣitau ca; ye cādhastāt saṃvasante narendra
12,306.082c tatraiva tad darśanaṃ darśayan vai; samyak kṣemyaṃ ye pathaṃ saṃśritā vai
12,306.083a sāṃkhyāḥ sarve sāṃkhyadharme ratāś ca; tadvad yogā yogadharme ratāś ca
12,306.083c ye cāpy anye mokṣakāmā manuṣyās; teṣām etad darśanaṃ jñānadṛṣṭam
12,306.084a jñānān mokṣo jāyate pūruṣāṇāṃ; nāsty ajñānād evam āhur narendra
12,306.084c tasmāj jñānaṃ tattvato 'nveṣitavyaṃ; yenātmānaṃ mokṣayej janmamṛtyoḥ
12,306.085a prāpya jñānaṃ brāhmaṇāt kṣatriyād vā; vaiśyāc chūdrād api nīcād abhīkṣṇam
12,306.085c śraddhātavyaṃ śraddadhānena nityaṃ; na śraddhinaṃ janmamṛtyū viśetām
12,306.086a sarve varṇā brāhmaṇā brahmajāś ca; sarve nityaṃ vyāharante ca brahma
12,306.086c tattvaṃ śāstraṃ brahmabuddhyā bravīmi; sarvaṃ viśvaṃ brahma caitat samastam
12,306.087a brahmāsyato brāhmaṇāḥ saṃprasūtā; bāhubhyāṃ vai kṣatriyāḥ saṃprasūtāḥ
12,306.087c nābhyāṃ vaiśyāḥ pādataś cāpi śūdrāḥ; sarve varṇā nānyathā veditavyāḥ
12,306.088a ajñānataḥ karmayoniṃ bhajante; tāṃ tāṃ rājaṃs te yathā yānty abhāvam
12,306.088c tathā varṇā jñānahīnāḥ patante; ghorād ajñānāt prākṛtaṃ yonijālam
12,306.089a tasmāj jñānaṃ sarvato mārgitavyaṃ; sarvatrasthaṃ caitad uktaṃ mayā te
12,306.089c tasthau brahmā tasthivāṃś cāparo yas; tasmai nityaṃ mokṣam āhur dvijendrāḥ
12,306.090a yat te pṛṣṭaṃ tan mayā copadiṣṭaṃ; yāthātathyaṃ tad viśoko bhavasva
12,306.090c rājan gacchasvaitadarthasya pāraṃ; samyak proktaṃ svasti te 'stv atra nityam
12,306.091 bhīṣma uvāca
12,306.091a sa evam anuśāstas tu yājñavalkyena dhīmatā
12,306.091c prītimān abhavad rājā mithilādhipatis tadā
12,306.092a gate munivare tasmin kṛte cāpi pradakṣiṇe
12,306.092c daivarātir narapatir āsīnas tatra mokṣavit
12,306.093a gokoṭiṃ sparśayām āsa hiraṇyasya tathaiva ca
12,306.093c ratnāñjalim athaikaṃ ca brāhmaṇebhyo dadau tadā
12,306.094a videharājyaṃ ca tathā pratiṣṭhāpya sutasya vai
12,306.094c yatidharmam upāsaṃś cāpy avasan mithilādhipaḥ
12,306.095a sāṃkhyajñānam adhīyāno yogaśāstraṃ ca kṛtsnaśaḥ
12,306.095c dharmādharmau ca rājendra prākṛtaṃ parigarhayan
12,306.096a anantam iti kṛtvā sa nityaṃ kevalam eva ca
12,306.096c dharmādharmau puṇyapāpe satyāsatye tathaiva ca
12,306.097a janmamṛtyū ca rājendra prākṛtaṃ tad acintayat
12,306.097c brahmāvyaktasya karmedam iti nityaṃ narādhipa
12,306.098a paśyanti yogāḥ sāṃkhyāś ca svaśāstrakṛtalakṣaṇāḥ
12,306.098c iṣṭāniṣṭaviyuktaṃ hi tasthau brahma parātparam
12,306.098e nityaṃ tam āhur vidvāṃsaḥ śucis tasmāc chucir bhava
12,306.099a dīyate yac ca labhate dattaṃ yac cānumanyate
12,306.099b*0781_01 avyakteneti tac cintyam anyathā mā vicintaya
12,306.099c dadāti ca naraśreṣṭha pratigṛhṇāti yac ca ha
12,306.099e dadāty avyaktam evaitat pratigṛhṇāti tac ca vai
12,306.100a ātmā hy evātmano hy ekaḥ ko 'nyas tvatto 'dhiko bhavet
12,306.100c evaṃ manyasva satatam anyathā mā vicintaya
12,306.101a yasyāvyaktaṃ na viditaṃ saguṇaṃ nirguṇaṃ punaḥ
12,306.101c tena tīrthāni yajñāś ca sevitavyāvipaścitā
12,306.102a na svādhyāyais tapobhir vā yajñair vā kurunandana
12,306.102c labhate 'vyaktasaṃsthānaṃ jñātvāvyaktaṃ mahīpate
12,306.103a tathaiva mahataḥ sthānam āhaṃkārikam eva ca
12,306.103c ahaṃkārāt paraṃ cāpi sthānāni samavāpnuyāt
12,306.104a ye tv avyaktāt paraṃ nityaṃ jānate śāstratatparāḥ
12,306.104c janmamṛtyuviyuktaṃ ca viyuktaṃ sad asac ca yat
12,306.105a etan mayāptaṃ janakāt purastāt; tenāpi cāptaṃ nṛpa yājñavalkyāt
12,306.105c jñānaṃ viśiṣṭaṃ na tathā hi yajñā; jñānena durgaṃ tarate na yajñaiḥ
12,306.106a durgaṃ janma nidhanaṃ cāpi rājan; na bhūtikaṃ jñānavido vadanti
12,306.106c yajñais tapobhir niyamair vrataiś ca; divaṃ samāsādya patanti bhūmau
12,306.107a tasmād upāsasva paraṃ mahac chuci; śivaṃ vimokṣaṃ vimalaṃ pavitram
12,306.107c kṣetrajñavit pārthiva jñānayajñam; upāsya vai tattvam ṛṣir bhaviṣyasi
12,306.108a upaniṣadam upākarot tadā vai; janakanṛpasya purā hi yājñavalkyaḥ
12,306.108c yad upagaṇitaśāśvatāvyayaṃ tac; chubham amṛtatvam aśokam ṛcchatīti
12,307.001 yudhiṣṭhira uvāca
12,307.001a aiśvaryaṃ vā mahat prāpya dhanaṃ vā bharatarṣabha
12,307.001c dīrgham āyur avāpyātha kathaṃ mṛtyum atikramet
12,307.002a tapasā vā sumahatā karmaṇā vā śrutena vā
12,307.002c rasāyanaprayogair vā kair nopaiti jarāntakau
12,307.003 bhīṣma uvāca
12,307.003a atrāpy udāharantīmam itihāsaṃ purātanam
12,307.003c bhikṣoḥ pañcaśikhasyeha saṃvādaṃ janakasya ca
12,307.004a vaideho janako rājā maharṣiṃ vedavittamam
12,307.004c paryapṛcchat pañcaśikhaṃ chinnadharmārthasaṃśayam
12,307.005a kena vṛttena bhagavann atikrāmej jarāntakau
12,307.005c tapasā vātha buddhyā vā karmaṇā vā śrutena vā
12,307.006a evam uktaḥ sa vaidehaṃ pratyuvāca parokṣavit
12,307.006c nivṛttir naitayor asti nānivṛttiḥ kathaṃ cana
12,307.007a na hy ahāni nivartante na māsā na punaḥ kṣapāḥ
12,307.007c so 'yaṃ prapadyate 'dhvānaṃ cirāya dhruvam adhruvaḥ
12,307.008a sarvabhūtasamucchedaḥ srotasevohyate sadā
12,307.008c uhyamānaṃ nimajjantam aplave kālasāgare
12,307.008e jarāmṛtyumahāgrāhe na kaś cid abhipadyate
12,307.009a naivāsya bhavitā kaś cin nāsau bhavati kasya cit
12,307.009c pathi saṃgatam evedaṃ dārair anyaiś ca bandhubhiḥ
12,307.009e nāyam atyantasaṃvāso labdhapūrvo hi kena cit
12,307.010a kṣipyante tena tenaiva niṣṭanantaḥ punaḥ punaḥ
12,307.010c kālena jātā jātā hi vāyunevābhrasaṃcayāḥ
12,307.011a jarāmṛtyū hi bhūtānāṃ khāditārau vṛkāv iva
12,307.011c balināṃ durbalānāṃ ca hrasvānāṃ mahatām api
12,307.012a evaṃbhūteṣu bhūteṣu nityabhūtādhruveṣu ca
12,307.012c kathaṃ hṛṣyeta jāteṣu mṛteṣu ca kathaṃ jvaret
12,307.013a kuto 'ham āgataḥ ko 'smi kva gamiṣyāmi kasya vā
12,307.013c kasmin sthitaḥ kva bhavitā kasmāt kim anuśocasi
12,307.013d*0782_01 satyaś ca te yathātmā ca tyaktaḥ syāt kim anena ca
12,307.014a draṣṭā svargasya na hy asti tathaiva narakasya ca
12,307.014c āgamāṃs tv anatikramya dadyāc caiva yajeta ca
12,308.001 yudhiṣṭhira uvāca
12,308.001a aparityajya gārhasthyaṃ kururājarṣisattama
12,308.001c kaḥ prāpto vinayaṃ buddhyā mokṣatattvaṃ vadasva me
12,308.002a saṃnyasyate yathātmāyaṃ saṃnyastātmā yathā ca yaḥ
12,308.002c paraṃ mokṣasya yac cāpi tan me brūhi pitāmaha
12,308.003 bhīṣma uvāca
12,308.003a atrāpy udāharantīmam itihāsaṃ purātanam
12,308.003c janakasya ca saṃvādaṃ sulabhāyāś ca bhārata
12,308.004a saṃnyāsaphalikaḥ kaś cid babhūva nṛpatiḥ purā
12,308.004c maithilo janako nāma dharmadhvaja iti śrutaḥ
12,308.005a sa vede mokṣaśāstre ca sve ca śāstre kṛtāgamaḥ
12,308.005c indriyāṇi samādhāya śaśāsa vasudhām imām
12,308.006a tasya vedavidaḥ prājñāḥ śrutvā tāṃ sādhuvṛttatām
12,308.006c lokeṣu spṛhayanty anye puruṣāḥ puruṣeśvara
12,308.007a atha dharmayuge tasmin yogadharmam anuṣṭhitā
12,308.007c mahīm anucacāraikā sulabhā nāma bhikṣukī
12,308.008a tayā jagad idaṃ sarvam aṭantyā mithileśvaraḥ
12,308.008c tatra tatra śruto mokṣe kathyamānas tridaṇḍibhiḥ
12,308.009a sā susūkṣmāṃ kathāṃ śrutvā tathyaṃ neti sasaṃśayā
12,308.009c darśane jātasaṃkalpā janakasya babhūva ha
12,308.010a tataḥ sā viprahāyātha pūrvarūpaṃ hi yogataḥ
12,308.010c abibhrad anavadyāṅgī rūpam anyad anuttamam
12,308.011a cakṣur nimeṣamātreṇa laghvastragatigāminī
12,308.011c videhānāṃ purīṃ subhrūr jagāma kamalekṣaṇā
12,308.012a sā prāpya mithilāṃ ramyāṃ samṛddhajanasaṃkulām
12,308.012c bhaikṣacaryāpadeśena dadarśa mithileśvaram
12,308.013a rājā tasyāḥ paraṃ dṛṣṭvā saukumāryaṃ vapus tathā
12,308.013c keyaṃ kasya kuto veti babhūvāgatavismayaḥ
12,308.014a tato 'syāḥ svāgataṃ kṛtvā vyādiśya ca varāsanam
12,308.014c pūjitāṃ pādaśaucena varānnenāpy atarpayat
12,308.015a atha bhuktavatī prītā rājānaṃ mantribhir vṛtam
12,308.015c sarvabhāṣyavidāṃ madhye codayām āsa bhikṣukī
12,308.016a sulabhā tv asya dharmeṣu mukto neti sasaṃśayā
12,308.016c sattvaṃ sattvena yogajñā praviveśa mahīpate
12,308.017a netrābhyāṃ netrayor asya raśmīn saṃyojya raśmibhiḥ
12,308.017c sā sma saṃcodayiṣyantaṃ yogabandhair babandha ha
12,308.018a janako 'py utsmayan rājā bhāvam asyā viśeṣayan
12,308.018c pratijagrāha bhāvena bhāvam asyā nṛpottamaḥ
12,308.019a tad ekasminn adhiṣṭhāne saṃvādaḥ śrūyatām ayam
12,308.019c chatrādiṣu vimuktasya muktāyāś ca tridaṇḍake
12,308.020a bhagavatyāḥ kva caryeyaṃ kṛtā kva ca gamiṣyasi
12,308.020c kasya ca tvaṃ kuto veti papracchaināṃ mahīpatiḥ
12,308.021a śrute vayasi jātau ca sadbhāvo nādhigamyate
12,308.021c eṣv artheṣūttaraṃ tasmāt pravedyaṃ satsamāgame
12,308.022a chatrādiṣu viśeṣeṣu muktaṃ māṃ viddhi sarvaśaḥ
12,308.022c sa tvāṃ saṃmantum icchāmi mānārhāsi matā hi me
12,308.023a yasmāc caitan mayā prāptaṃ jñānaṃ vaiśeṣikaṃ purā
12,308.023c yasya nānyaḥ pravaktāsti mokṣe tam api me śṛṇu
12,308.024a pārāśaryasagotrasya vṛddhasya sumahātmanaḥ
12,308.024c bhikṣoḥ pañcaśikhasyāhaṃ śiṣyaḥ paramasaṃmataḥ
12,308.025a sāṃkhyajñāne tathā yoge mahīpālavidhau tathā
12,308.025c trividhe mokṣadharme 'smin gatādhvā chinnasaṃśayaḥ
12,308.026a sa yathāśāstradṛṣṭena mārgeṇeha parivrajan
12,308.026c vārṣikāṃś caturo māsān purā mayi sukhoṣitaḥ
12,308.027a tenāhaṃ sāṃkhyamukhyena sudṛṣṭārthena tattvataḥ
12,308.027c śrāvitas trividhaṃ mokṣaṃ na ca rājyād vicālitaḥ
12,308.028a so 'haṃ tām akhilāṃ vṛttiṃ trividhāṃ mokṣasaṃhitām
12,308.028c muktarāgaś carāmy ekaḥ pade paramake sthitaḥ
12,308.029a vairāgyaṃ punar etasya mokṣasya paramo vidhiḥ
12,308.029c jñānād eva ca vairāgyaṃ jāyate yena mucyate
12,308.030a jñānena kurute yatnaṃ yatnena prāpyate mahat
12,308.030c mahad dvaṃdvapramokṣāya sā siddhir yā vayotigā
12,308.031a seyaṃ paramikā buddhiḥ prāptā nirdvaṃdvatā mayā
12,308.031c ihaiva gatamohena caratā muktasaṅginā
12,308.032a yathā kṣetraṃ mṛdūbhūtam adbhir āplāvitaṃ tathā
12,308.032c janayaty aṅkuraṃ karma nṛṇāṃ tadvat punarbhavam
12,308.033a yathā cottāpitaṃ bījaṃ kapāle yatra tatra vā
12,308.033c prāpyāpy aṅkurahetutvam abījatvān na jāyate
12,308.033c*0783_01 kṣīṇavāsanayā buddhyā karma yat kriyate 'nagha
12,308.033c*0783_02 tad dagdhabījavad bhūyo nāṅkuraṃ pravimuñcati
12,308.034a tadvad bhagavatā tena śikhāproktena bhikṣuṇā
12,308.034c jñānaṃ kṛtam abījaṃ me viṣayeṣu na jāyate
12,308.035a nābhiṣajjati kasmiṃś cin nānarthe na parigrahe
12,308.035c nābhirajyati caiteṣu vyarthatvād rāgadoṣayoḥ
12,308.036a yaś ca me dakṣiṇaṃ bāhuṃ candanena samukṣayet
12,308.036c savyaṃ vāsyā ca yas takṣet samāv etāv ubhau mama
12,308.037a sukhī so 'ham avāptārthaḥ samaloṣṭāśmakāñcanaḥ
12,308.037c muktasaṅgaḥ sthito rājye viśiṣṭo 'nyais tridaṇḍibhiḥ
12,308.038a mokṣe hi trividhā niṣṭhā dṛṣṭā pūrvair maharṣibhiḥ
12,308.038c jñānaṃ lokottaraṃ yac ca sarvatyāgaś ca karmaṇām
12,308.039a jñānaniṣṭhāṃ vadanty eke mokṣaśāstravido janāḥ
12,308.039c karmaniṣṭhāṃ tathaivānye yatayaḥ sūkṣmadarśinaḥ
12,308.040a prahāyobhayam apy etaj jñānaṃ karma ca kevalam
12,308.040c tṛtīyeyaṃ samākhyātā niṣṭhā tena mahātmanā
12,308.041a yame ca niyame caiva dveṣe kāme parigrahe
12,308.041c māne dambhe tathā snehe sadṛśās te kuṭumbibhiḥ
12,308.042a tridaṇḍādiṣu yady asti mokṣo jñānena kena cit
12,308.042c chatrādiṣu kathaṃ na syāt tulyahetau parigrahe
12,308.043a yena yena hi yasyārthaḥ kāraṇeneha kasya cit
12,308.043c tat tad ālambate dravyaṃ sarvaḥ sve sve parigrahe
12,308.044a doṣadarśī tu gārhasthye yo vrajaty āśramāntaram
12,308.044c utsṛjan parigṛhṇaṃś ca so 'pi saṅgān na mucyate
12,308.045a ādhipatye tathā tulye nigrahānugrahātmani
12,308.045c rājarṣibhikṣukācāryā mucyante kena hetunā
12,308.046a atha satyādhipatye 'pi jñānenaiveha kevalam
12,308.046c mucyante kiṃ na mucyante pade paramake sthitāḥ
12,308.047a kāṣāyadhāraṇaṃ mauṇḍyaṃ triviṣṭabdhaḥ kamaṇḍaluḥ
12,308.047c liṅgāny atyartham etāni na mokṣāyeti me matiḥ
12,308.048a yadi saty api liṅge 'smiñ jñānam evātra kāraṇam
12,308.048c nirmokṣāyeha duḥkhasya liṅgamātraṃ nirarthakam
12,308.049a atha vā duḥkhaśaithilyaṃ vīkṣya liṅge kṛtā matiḥ
12,308.049c kiṃ tad evārthasāmānyaṃ chatrādiṣu na lakṣyate
12,308.050a ākiṃcanye na mokṣo 'sti kaiṃcanye nāsti bandhanam
12,308.050c kaiṃcanye cetare caiva jantur jñānena mucyate
12,308.051a tasmād dharmārthakāmeṣu tathā rājyaparigrahe
12,308.051c bandhanāyataneṣv eṣu viddhy abandhe pade sthitam
12,308.052a rājyaiśvaryamayaḥ pāśaḥ snehāyatanabandhanaḥ
12,308.052c mokṣāśmaniśiteneha chinnas tyāgāsinā mayā
12,308.053a so 'ham evaṃgato mukto jātāsthas tvayi bhikṣuki
12,308.053c ayathārtho hi te varṇo vakṣyāmi śṛṇu tan mama
12,308.054a saukumāryaṃ tathā rūpaṃ vapur agryaṃ tathā vayaḥ
12,308.054c tavaitāni samastāni niyamaś ceti saṃśayaḥ
12,308.055a yac cāpy ananurūpaṃ te liṅgasyāsya viceṣṭitam
12,308.055c mukto 'yaṃ syān na vety asmād dharṣito matparigrahaḥ
12,308.056a na ca kāmasamāyukte mukte 'py asti tridaṇḍakam
12,308.056c na rakṣyate tvayā cedaṃ na muktasyāsti gopanā
12,308.057a matpakṣasaṃśrayāc cāyaṃ śṛṇu yas te vyatikramaḥ
12,308.057c āśrayantyāḥ svabhāvena mama pūrvaparigraham
12,308.058a praveśas te kṛtaḥ kena mama rāṣṭre pure tathā
12,308.058c kasya vā saṃnisargāt tvaṃ praviṣṭā hṛdayaṃ mama
12,308.059a varṇapravaramukhyāsi brāhmaṇī kṣatriyo hy aham
12,308.059c nāvayor ekayogo 'sti mā kṛthā varṇasaṃkaram
12,308.060a vartase mokṣadharmeṣu gārhasthye tv aham āśrame
12,308.060c ayaṃ cāpi sukaṣṭas te dvitīyo ''śramasaṃkaraḥ
12,308.061a sagotrāṃ vāsagotrāṃ vā na veda tvāṃ na vettha mām
12,308.061c sagotram āviśantyās te tṛtīyo gotrasaṃkaraḥ
12,308.062a atha jīvati te bhartā proṣito 'py atha vā kva cit
12,308.062c agamyā parabhāryeti caturtho dharmasaṃkaraḥ
12,308.063a sā tvam etāny akāryāṇi kāryāpekṣā vyavasyasi
12,308.063c avijñānena vā yuktā mithyājñānena vā punaḥ
12,308.064a atha vāpi svatantrāsi svadoṣeṇeha kena cit
12,308.064c yadi kiṃ cic chrutaṃ te 'sti sarvaṃ kṛtam anarthakam
12,308.065a idam anyat tṛtīyaṃ te bhāvasparśavighātakam
12,308.065c duṣṭāyā lakṣyate liṅgaṃ pravaktavyaṃ prakāśitam
12,308.066a na mayy evābhisaṃdhis te jayaiṣiṇyā jaye kṛtaḥ
12,308.066c yeyaṃ matpariṣat kṛtsnā jetum icchasi tām api
12,308.067a tathā hy evaṃ punaś ca tvaṃ dṛṣṭiṃ svāṃ pratimuñcasi
12,308.067c matpakṣapratighātāya svapakṣodbhāvanāya ca
12,308.068a sā svenāmarṣajena tvam ṛddhimohena mohitā
12,308.068c bhūyaḥ sṛjasi yogāstraṃ viṣāmṛtam ivaikadhā
12,308.069a icchator hi dvayor lābhaḥ strīpuṃsor amṛtopamaḥ
12,308.069c alābhaś cāpy araktasya so 'tra doṣo viṣopamaḥ
12,308.070a mā sprākṣīḥ sadhu jānīṣva svaśāstram anupālaya
12,308.070c kṛteyaṃ hi vijijñāsā mukto neti tvayā mama
12,308.070e etat sarvaṃ praticchannaṃ mayi nārhasi gūhitum
12,308.071a sā yadi tvaṃ svakāryeṇa yady anyasya mahīpateḥ
12,308.071c tattvaṃ satrapraticchannā mayi nārhasi gūhitum
12,308.072a na rājānaṃ mṛṣā gacchen na dvijātiṃ kathaṃ cana
12,308.072c na striyaṃ strīguṇopetāṃ hanyur hy ete mṛṣāgatāḥ
12,308.073a rājñāṃ hi balam aiśvaryaṃ brahma brahmavidāṃ balam
12,308.073c rūpayauvanasaubhāgyaṃ strīṇāṃ balam anuttamam
12,308.074a ata etair balair ete balinaḥ svārtham icchatā
12,308.074c ārjavenābhigantavyā vināśāya hy anārjavam
12,308.075a sā tvaṃ jātiṃ śrutaṃ vṛttaṃ bhāvaṃ prakṛtim ātmanaḥ
12,308.075c kṛtyam āgamane caiva vaktum arhasi tattvataḥ
12,308.076a ity etair asukhair vākyair ayuktair asamañjasaiḥ
12,308.076c pratyādiṣṭā narendreṇa sulabhā na vyakampata
12,308.077a uktavākye tu nṛpatau sulabhā cārudarśanā
12,308.077c tataś cārutaraṃ vākyaṃ pracakrāmātha bhāṣitum
12,308.078a navabhir navabhiś caiva doṣair vāgbuddhidūṣaṇaiḥ
12,308.078c apetam upapannārtham aṣṭādaśaguṇānvitam
12,308.079a saukṣmyaṃ saṃkhyākramau cobhau nirṇayaḥ saprayojanaḥ
12,308.079c pañcaitāny arthajātāni vākyam ity ucyate nṛpa
12,308.080a eṣām ekaikaśo 'rthānāṃ saukṣmyādīnāṃ sulakṣaṇam
12,308.080c śṛṇu saṃsāryamāṇānāṃ padārthaiḥ padavākyataḥ
12,308.081a jñānaṃ jñeyeṣu bhinneṣu yathābhedena vartate
12,308.081c tatrātiśayinī buddhis tat saukṣmyam iti vartate
12,308.082a doṣāṇāṃ ca guṇānāṃ ca pramāṇaṃ pravibhāgaśaḥ
12,308.082c kaṃ cid artham abhipretya sā saṃkhyety upadhāryatām
12,308.083a idaṃ pūrvam idaṃ paścād vaktavyaṃ yad vivakṣitam
12,308.083c kramayogaṃ tam apy āhur vākyaṃ vākyavido janāḥ
12,308.084a dharmārthakāmamokṣeṣu pratijñāya viśeṣataḥ
12,308.084c idaṃ tad iti vākyānte procyate sa vinirṇayaḥ
12,308.085a icchādveṣabhavair duḥkhaiḥ prakarṣo yatra jāyate
12,308.085c tatra yā nṛpate vṛttis tat prayojanam iṣyate
12,308.086a tāny etāni yathoktāni saukṣmyādīni janādhipa
12,308.086c ekārthasamavetāni vākyaṃ mama niśāmaya
12,308.087a upetārtham abhinnārthaṃ nāpavṛttaṃ na cādhikam
12,308.087c nāślakṣṇaṃ na ca saṃdigdhaṃ vakṣyāmi paramaṃ tava
12,308.088a na gurvakṣarasaṃbaddhaṃ parāṅmukhamukhaṃ na ca
12,308.088c nānṛtaṃ na trivargeṇa viruddhaṃ nāpy asaṃskṛtam
12,308.089a na nyūnaṃ kaṣṭaśabdaṃ vā vyutkramābhihitaṃ na ca
12,308.089c na śeṣaṃ nānukalpena niṣkāraṇam ahetukam
12,308.090a kāmāt krodhād bhayāl lobhād dainyād ānāryakāt tathā
12,308.090c hrīto 'nukrośato mānān na vakṣyāmi kathaṃ cana
12,308.091a vaktā śrotā ca vākyaṃ ca yadā tv avikalaṃ nṛpa
12,308.091c samam eti vivakṣāyāṃ tadā so 'rthaḥ prakāśate
12,308.092a vaktavye tu yadā vaktā śrotāram avamanyate
12,308.092c svārtham āha parārthaṃ vā tadā vākyaṃ na rohati
12,308.093a atha yaḥ svārtham utsṛjya parārthaṃ prāha mānavaḥ
12,308.093c viśaṅkā jāyate tasmin vākyaṃ tad api doṣavat
12,308.094a yas tu vaktā dvayor artham aviruddhaṃ prabhāṣate
12,308.094c śrotuś caivātmanaś caiva sa vaktā netaro nṛpa
12,308.095a tad arthavad idaṃ vākyam upetaṃ vākyasaṃpadā
12,308.095c avikṣiptamanā rājann ekāgraḥ śrotum arhasi
12,308.096a kāsi kasya kuto veti tvayāham abhicoditā
12,308.096c tatrottaram idaṃ vākyaṃ rājann ekamanāḥ śṛṇu
12,308.097a yathā jatu ca kāṣṭhaṃ ca pāṃsavaś codabindubhiḥ
12,308.097c suśliṣṭāni tathā rājan prāṇinām iha saṃbhavaḥ
12,308.098a śabdaḥ sparśo raso rūpaṃ gandhaḥ pañcendriyāṇi ca
12,308.098c pṛthag ātmā daśātmānaḥ saṃśliṣṭā jatukāṣṭhavat
12,308.099a na caiṣāṃ codanā kā cid astīty eṣa viniścayaḥ
12,308.099c ekaikasyeha vijñānaṃ nāsty ātmani tathā pare
12,308.100a na veda cakṣuś cakṣuṣṭvaṃ śrotraṃ nātmani vartate
12,308.100c tathaiva vyabhicāreṇa na vartante parasparam
12,308.100e saṃśliṣṭā nābhijāyante yathāpa iha pāṃsavaḥ
12,308.101a bāhyān anyān apekṣante guṇāṃs tān api me śṛṇu
12,308.101c rūpaṃ cakṣuḥ prakāśaś ca darśane hetavas trayaḥ
12,308.101e yathaivātra tathānyeṣu jñānajñeyeṣu hetavaḥ
12,308.102a jñānajñeyāntare tasmin mano nāmāparo guṇaḥ
12,308.102c vicārayati yenāyaṃ niścaye sādhvasādhunī
12,308.103a dvādaśas tv aparas tatra buddhir nāma guṇaḥ smṛtaḥ
12,308.103c yena saṃśayapūrveṣu boddhavyeṣu vyavasyati
12,308.104a atha dvādaśake tasmin sattvaṃ nāmāparo guṇaḥ
12,308.104c mahāsattvo 'lpasattvo vā jantur yenānumīyate
12,308.105a kṣetrajña iti cāpy anyo guṇas tatra caturdaśaḥ
12,308.105c mamāyam iti yenāyaṃ manyate na ca manyate
12,308.106a atha pañcadaśo rājan guṇas tatrāparaḥ smṛtaḥ
12,308.106c pṛthak kalāsamūhasya sāmagryaṃ tad ihocyate
12,308.107a guṇas tv evāparas tatra saṃghāta iti ṣoḍaśaḥ
12,308.107c ākṛtir vyaktir ity etau guṇau yasmin samāśritau
12,308.108a sukhaduḥkhe jarāmṛtyū lābhālābhau priyāpriye
12,308.108c iti caikonaviṃśo 'yaṃ dvaṃdvayoga iti smṛtaḥ
12,308.109a ūrdhvam ekonaviṃśatyāḥ kālo nāmāparo guṇaḥ
12,308.109c itīmaṃ viddhi viṃśatyā bhūtānāṃ prabhavāpyayam
12,308.110a viṃśakaś caiṣa saṃghāto mahābhūtāni pañca ca
12,308.110c sadasadbhāvayogau ca guṇāv anyau prakāśakau
12,308.111a ity evaṃ viṃśatiś caiva guṇāḥ sapta ca ye smṛtāḥ
12,308.111c vidhiḥ śukraṃ balaṃ ceti traya ete guṇāḥ pare
12,308.112a ekaviṃśaś ca daśa ca kalāḥ saṃkhyānataḥ smṛtāḥ
12,308.112c samagrā yatra vartante tac charīram iti smṛtam
12,308.113a avyaktaṃ prakṛtiṃ tv āsāṃ kalānāṃ kaś cid icchati
12,308.113c vyaktaṃ cāsāṃ tathaivānyaḥ sthūladarśī prapaśyati
12,308.114a avyaktaṃ yadi vā vyaktaṃ dvayīm atha catuṣṭayīm
12,308.114c prakṛtiṃ sarvabhūtānāṃ paśyanty adhyātmacintakāḥ
12,308.115a seyaṃ prakṛtir avyaktā kalābhir vyaktatāṃ gatā
12,308.115c ahaṃ ca tvaṃ ca rājendra ye cāpy anye śarīriṇaḥ
12,308.116a bindunyāsādayo 'vasthāḥ śukraśoṇitasaṃbhavāḥ
12,308.116c yāsām eva nipātena kalalaṃ nāma jāyate
12,308.117a kalalād arbudotpattiḥ peśī cāpy arbudodbhavā
12,308.117c peśyās tv aṅgābhinirvṛttir nakharomāṇi cāṅgataḥ
12,308.118a saṃpūrṇe navame māse jantor jātasya maithila
12,308.118b*0784_01 evaṃ hi jantuḥ saṃpūrṇo navame māsi maithila
12,308.118c jāyate nāmarūpatvaṃ strī pumān veti liṅgataḥ
12,308.119a jātamātraṃ tu tad rūpaṃ dṛṣṭvā tāmranakhāṅguli
12,308.119c kaumārarūpam āpannaṃ rūpato nopalabhyate
12,308.120a kaumārād yauvanaṃ cāpi sthāviryaṃ cāpi yauvanāt
12,308.120c anena kramayogena pūrvaṃ pūrvaṃ na labhyate
12,308.121a kalānāṃ pṛthagarthānāṃ pratibhedaḥ kṣaṇe kṣaṇe
12,308.121c vartate sarvabhūteṣu saukṣmyāt tu na vibhāvyate
12,308.122a na caiṣām apyayo rājaṃl lakṣyate prabhavo na ca
12,308.122c avasthāyām avasthāyāṃ dīpasyevārciṣo gatiḥ
12,308.123a tasyāpy evaṃprabhāvasya sadaśvasyeva dhāvataḥ
12,308.123c ajasraṃ sarvalokasya kaḥ kuto vā na vā kutaḥ
12,308.124a kasyedaṃ kasya vā nedaṃ kuto vedaṃ na vā kutaḥ
12,308.124c saṃbandhaḥ ko 'sti bhūtānāṃ svair apy avayavair iha
12,308.125a yathādityān maṇeś caiva vīrudbhyaś caiva pāvakaḥ
12,308.125c bhavaty evaṃ samudayāt kalānām api jantavaḥ
12,308.126a ātmany evātmanātmānaṃ yathā tvam anupaśyasi
12,308.126c evam evātmanātmānam anyasmin kiṃ na paśyasi
12,308.126e yady ātmani parasmiṃś ca samatām adhyavasyasi
12,308.127a atha māṃ kāsi kasyeti kimartham anupṛcchasi
12,308.127c idaṃ me syād idaṃ neti dvaṃdvair muktasya maithila
12,308.127e kāsi kasya kuto veti vacane kiṃ prayojanam
12,308.128a ripau mitre 'tha madhyasthe vijaye saṃdhivigrahe
12,308.128c kṛtavān yo mahīpāla kiṃ tasmin muktalakṣaṇam
12,308.129a trivarge saptadhā vyaktaṃ yo na vedeha karmasu
12,308.129c saṅgavān yas trivarge ca kiṃ tasmin muktalakṣaṇam
12,308.130a priye caivāpriye caiva durbale balavaty api
12,308.130c yasya nāsti samaṃ cakṣuḥ kiṃ tasmin muktalakṣaṇam
12,308.131a tad amuktasya te mokṣe yo 'bhimāno bhaven nṛpa
12,308.131c suhṛdbhiḥ sa nivāryas te vicittasyeva bheṣajaiḥ
12,308.132a tāni tāny anusaṃdṛśya saṅgasthānāny ariṃdama
12,308.132c ātmanātmani saṃpaśyet kiṃ tasmin muktalakṣaṇam
12,308.133a imāny anyāni sūkṣmāṇi mokṣam āśritya kāni cit
12,308.133c caturaṅgapravṛttāni saṅgasthānāni me śṛṇu
12,308.134a ya imāṃ pṛthivīṃ kṛtsnām ekacchatrāṃ praśāsti ha
12,308.134c ekam eva sa vai rājā puram adhyāvasaty uta
12,308.135a tatpure caikam evāsya gṛhaṃ yad adhitiṣṭhati
12,308.135c gṛhe śayanam apy ekaṃ niśāyāṃ yatra līyate
12,308.136a śayyārdhaṃ tasya cāpy atra strīpūrvam adhitiṣṭhati
12,308.136c tad anena prasaṅgena phalenaiveha yujyate
12,308.137a evam evopabhogeṣu bhojanācchādaneṣu ca
12,308.137c guṇeṣu parimeyeṣu nigrahānugrahau prati
12,308.138a paratantraḥ sadā rājā svalpe so 'pi prasajjate
12,308.138c saṃdhivigrahayoge ca kuto rājñaḥ svatantratā
12,308.139a strīṣu krīḍāvihāreṣu nityam asyāsvatantratā
12,308.139c mantre cāmātyasamitau kuta eva svatantratā
12,308.140a yadā tv ājñāpayaty anyāṃs tadāsyoktā svatantratā
12,308.140c avaśaḥ kāryate tatra tasmiṃs tasmin guṇe sthitaḥ
12,308.141a svaptukāmo na labhate svaptuṃ kāryārthibhir janaiḥ
12,308.141c śayane cāpy anujñātaḥ supta utthāpyate 'vaśaḥ
12,308.142a snāhy ālabha piba prāśa juhudhy agnīn yajeti ca
12,308.142c vadasva śṛṇu cāpīti vivaśaḥ kāryate paraiḥ
12,308.143a abhigamyābhigamyainaṃ yācante satataṃ narāḥ
12,308.143c na cāpy utsahate dātuṃ vittarakṣī mahājanāt
12,308.144a dāne kośakṣayo hy asya vairaṃ cāpy aprayacchataḥ
12,308.144c kṣaṇenāsyopavartante doṣā vairāgyakārakāḥ
12,308.145a prājñāñ śūrāṃs tathaivāḍhyān ekasthāne 'pi śaṅkate
12,308.145c bhayam apy abhaye rājño yaiś ca nityam upāsyate
12,308.146a yadā caite praduṣyanti rājan ye kīrtitā mayā
12,308.146c tadaivāsya bhayaṃ tebhyo jāyate paśya yādṛśam
12,308.147a sarvaḥ sve sve gṛhe rājā sarvaḥ sve sve gṛhe gṛhī
12,308.147c nigrahānugrahau kurvaṃs tulyo janaka rājabhiḥ
12,308.148a putrā dārās tathaivātmā kośo mitrāṇi saṃcayaḥ
12,308.148c paraiḥ sādhāraṇā hy ete tais tair evāsya hetubhiḥ
12,308.149a hato deśaḥ puraṃ dagdhaṃ pradhānaḥ kuñjaro mṛtaḥ
12,308.149c lokasādhāraṇeṣv eṣu mithyājñānena tapyate
12,308.150a amukto mānasair duḥkhair icchādveṣapriyodbhavaiḥ
12,308.150c śirorogādibhī rogais tathaiva vinipātibhiḥ
12,308.151a dvaṃdvais tais tair upahataḥ sarvataḥ pariśaṅkitaḥ
12,308.151c bahupratyarthikaṃ rājyam upāste gaṇayan niśāḥ
12,308.152a tad alpasukham atyarthaṃ bahuduḥkham asāravat
12,308.152b*0785_01 tṛṇāgnijvalanaprakhyaṃ phenabudbudasaṃnibham
12,308.152c ko rājyam abhipadyeta prāpya copaśamaṃ labhet
12,308.153a mamedam iti yac cedaṃ puraṃ rāṣṭraṃ ca manyase
12,308.153c balaṃ kośam amātyāṃś ca kasyaitāni na vā nṛpa
12,308.154a mitrāmātyaṃ puraṃ rāṣṭraṃ daṇḍaḥ kośo mahīpatiḥ
12,308.154c saptāṅgaś cakrasaṃghāto rājyam ity ucyate nṛpa
12,308.155a saptāṅgasyāsya rājyasya tridaṇḍasyeva tiṣṭhataḥ
12,308.155c anyonyaguṇayuktasya kaḥ kena guṇato 'dhikaḥ
12,308.156a teṣu teṣu hi kāleṣu tat tad aṅgaṃ viśiṣyate
12,308.156c yena yat sidhyate kāryaṃ tat prādhānyāya kalpate
12,308.157a saptāṅgaś cāpi saṃghātas trayaś cānye nṛpottama
12,308.157c saṃbhūya daśavargo 'yaṃ bhuṅkte rājyaṃ hi rājavat
12,308.158a yaś ca rājā mahotsāhaḥ kṣatradharmarato bhavet
12,308.158c sa tuṣyed daśabhāgena tatas tv anyo daśāvaraiḥ
12,308.159a nāsty asādhāraṇo rājā nāsti rājyam arājakam
12,308.159c rājye 'sati kuto dharmo dharme 'sati kutaḥ param
12,308.160a yo 'py atra paramo dharmaḥ pavitraṃ rājarājyayoḥ
12,308.160c pṛthivī dakṣiṇā yasya so 'śvamedho na vidyate
12,308.161a sāham etāni karmāṇi rājyaduḥkhāni maithila
12,308.161c samarthā śataśo vaktum atha vāpi sahasraśaḥ
12,308.162a svadehe nābhiṣaṅgo me kutaḥ paraparigrahe
12,308.162c na mām evaṃvidhāṃ muktām īdṛśaṃ vaktum arhasi
12,308.163a nanu nāma tvayā mokṣaḥ kṛtsnaḥ pañcaśikhāc chrutaḥ
12,308.163c sopāyaḥ sopaniṣadaḥ sopāsaṅgaḥ saniścayaḥ
12,308.164a tasya te muktasaṅgasya pāśān ākramya tiṣṭhataḥ
12,308.164c chatrādiṣu viśeṣeṣu kathaṃ saṅgaḥ punar nṛpa
12,308.165a śrutaṃ te na śrutaṃ manye mithyā vāpi śrutaṃ śrutam
12,308.165c atha vā śrutasaṃkāśaṃ śrutam anyac chrutaṃ tvayā
12,308.166a athāpīmāsu saṃjñāsu laukikīṣu pratiṣṭhasi
12,308.166c abhiṣaṅgāvarodhābhyāṃ baddhas tvaṃ prākṛto mayā
12,308.167a sattvenānupraveśo hi yo 'yaṃ tvayi kṛto mayā
12,308.167c kiṃ tavāpakṛtaṃ tatra yadi mukto 'si sarvataḥ
12,308.168a niyamo hy eṣa dharmeṣu yatīnāṃ śūnyavāsitā
12,308.168c śūnyam āvāsayantyā ca mayā kiṃ kasya dūṣitam
12,308.169a na pāṇibhyāṃ na bāhubhyāṃ pādorubhyāṃ na cānagha
12,308.169c na gātrāvayavair anyaiḥ spṛśāmi tvā narādhipa
12,308.170a kule mahati jātena hrīmatā dīrghadarśinā
12,308.170c naitat sadasi vaktavyaṃ sad vāsad vā mithaḥ kṛtam
12,308.171a brāhmaṇā guravaś ceme tathāmātyā gurūttamāḥ
12,308.171c tvaṃ cātha gurur apy eṣām evam anyonyagauravam
12,308.172a tad evam anusaṃdṛśya vācyāvācyaṃ parīkṣatā
12,308.172c strīpuṃsoḥ samavāyo 'yaṃ tvayā vācyo na saṃsadi
12,308.173a yathā puṣkaraparṇasthaṃ jalaṃ tatparṇasaṃsthitam
12,308.173c tiṣṭhaty aspṛśatī tadvat tvayi vatsyāmi maithila
12,308.174a yadi vāpy aspṛśantyā me sparśaṃ jānāsi kaṃ cana
12,308.174c jñānaṃ kṛtam abījaṃ te kathaṃ teneha bhikṣuṇā
12,308.175a sa gārhasthyāc cyutaś ca tvaṃ mokṣaṃ nāvāpya durvidam
12,308.175c ubhayor antarāle ca vartase mokṣavātikaḥ
12,308.176a na hi muktasya muktena jñasyaikatvapṛthaktvayoḥ
12,308.176c bhāvābhāvasamāyoge jāyate varṇasaṃkaraḥ
12,308.177a varṇāśramapṛthaktve ca dṛṣṭārthasyāpṛthaktvinaḥ
12,308.177c nānyad anyad iti jñātvā nānyad anyat pravartate
12,308.178a pāṇau kuṇḍaṃ tathā kuṇḍe payaḥ payasi makṣikāḥ
12,308.178c āśritāśrayayogena pṛthaktvenāśrayā vayam
12,308.179a na tu kuṇḍe payobhāvaḥ payaś cāpi na makṣikāḥ
12,308.179c svayam evāśrayanty ete bhāvā na tu parāśrayam
12,308.180a pṛthaktvād āśramāṇāṃ ca varṇānyatve tathaiva ca
12,308.180c parasparapṛthaktvāc ca kathaṃ te varṇasaṃkaraḥ
12,308.181a nāsmi varṇottamā jātyā na vaiśyā nāvarā tathā
12,308.181c tava rājan savarṇāsmi śuddhayonir aviplutā
12,308.182a pradhāno nāma rājarṣir vyaktaṃ te śrotram āgataḥ
12,308.182c kule tasya samutpannāṃ sulabhāṃ nāma viddhi mām
12,308.183a droṇaś ca śataśṛṅgaś ca vakradvāraś ca parvataḥ
12,308.183c mama satreṣu pūrveṣāṃ citā maghavatā saha
12,308.184a sāhaṃ tasmin kule jātā bhartary asati madvidhe
12,308.184c vinītā mokṣadharmeṣu carāmy ekā munivratam
12,308.185a nāsmi satrapraticchannā na parasvābhimāninī
12,308.185c na dharmasaṃkarakarī svadharme 'smi dhṛtavratā
12,308.186a nāsthirā svapratijñāyāṃ nāsamīkṣyapravādinī
12,308.186c nāsamīkṣyāgatā cāhaṃ tvatsakāśaṃ janādhipa
12,308.187a mokṣe te bhāvitāṃ buddhiṃ śrutvāhaṃ kuśalaiṣiṇī
12,308.187c tava mokṣasya cāpy asya jijñāsārtham ihāgatā
12,308.188a na vargasthā bravīmy etat svapakṣaparapakṣayoḥ
12,308.188c mukto na mucyate yaś ca śānto yaś ca na śāmyati
12,308.189a yathā śūnye purāgāre bhikṣur ekāṃ niśāṃ vaset
12,308.189c tathā hi tvaccharīre 'sminn imāṃ vatsyāmi śarvarīm
12,308.190a sāham āsanadānena vāgātithyena cārcitā
12,308.190c suptā suśaraṇā prītā śvo gamiṣyāmi maithila
12,308.191a ity etāni sa vākyāni hetumanty arthavanti ca
12,308.191c śrutvā nādhijagau rājā kiṃ cid anyad ataḥ param
12,308.191d@029A_0000 yudhiṣṭhira uvāca
12,308.191d@029A_0001 avyaktavyaktatattvānāṃ niścayaṃ bharatarṣabha
12,308.191d@029A_0002 bhīṣma uvāca
12,308.191d@029A_0002 vaktum arhasi kauravya devasyājasya yā kṛtiḥ
12,308.191d@029A_0003 atrāpy udāharantīmaṃ saṃvādaṃ guruśiṣyayoḥ
12,308.191d@029A_0004 āsurir uvāca
12,308.191d@029A_0004 kapilasyāsureś caiva sarvaduḥkhavimokṣaṇam
12,308.191d@029A_0005 avyaktavyaktatattvānāṃ niścayaṃ buddhiniścayam
12,308.191d@029A_0006 bhagavann amitaprajña vaktum arhasi me 'rthataḥ
12,308.191d@029A_0007 kiṃ vyaktaṃ kim avyaktaṃ kiṃ vyaktāvyaktataram | kati tattvāni
12,308.191d@029A_0008 kim ādyaṃ madhyamaṃ ca tattvānāṃ kim adhyātmam adhibhūtam adhidaivataṃ ca |
12,308.191d@029A_0009 kiṃ nu svargāpyayaṃ kati sargāḥ kiṃ bhūtaṃ kiṃ bhaviṣyaṃ kiṃ bhavyam |
12,308.191d@029A_0010 kiṃ jñānaṃ kiṃ jñeyaṃ ko jñātā kiṃ buddhaṃ kim apratibuddhaṃ kiṃ
12,308.191d@029A_0011 budhyamānam |
12,308.191d@029A_0012 kati parvāṇi kati srotāṃsi kati karmayonayaḥ | kim ekatvaṃ kiṃ
12,308.191d@029A_0013 nānātvam | kiṃ sahavāsavivāsaṃ kiṃ vidyāvidyam | iti |
12,308.191d@029A_0013 kapila uvāca
12,308.191d@029A_0014 yad bhavān āha kiṃ vyaktaṃ kim avyaktam ity atra brūmaḥ | avyaktam |
12,308.191d@029A_0015 agrāhyam atarkyam aparimeyam avyaktam | vyaktam upalakṣyate |
12,308.191d@029A_0016 yathartavo 'mūrtayas teṣu puṣpaphalair vyaktir upalakṣyate tadvad avyaktaṃ guṇair upalakṣyate
12,308.191d@029A_0017 prāggataṃ pratyaggatam ūrdhvam adhas tiryak ca | sataś cānanugrāhyatvāt
12,308.191d@029A_0018 sākṛtiḥ |
12,308.191d@029A_0019 avyaktasya tamo rajaḥ sattvaṃ tat pradhānaṃ tattvaṃ paraṃ kṣetram |
12,308.191d@029A_0020 salilam amṛtam abhayam avyaktam akṣaram ajaṃ jīvam ity evamādīny avyaktanāmāni
12,308.191d@029A_0021 bhavanti | evam āha |
12,308.191d@029A_0022 avyaktaṃ bījadharmāṇāṃ mahāgrāham acetanam
12,308.191d@029A_0023 tasmād ekaguṇo jajñe tad vyaktaṃ tattvam īśvaraḥ
12,308.191d@029A_0024 tad etad avyaktam | prasavadhāraṇādānasvabhāvam āpo dhāraṇe prajanane
12,308.191d@029A_0025 ādāne guṇānāṃ prakṛtiḥ sadā parāpramattaṃ tad ekasmin kāryakāraṇe |
12,308.191d@029A_0026 **************
12,308.191d@029A_0027 yad apy uktaṃ kiṃ vyaktam ity atra brūmaḥ | vyaktaṃ nāmāsure yat pūrvam
12,308.191d@029A_0028 avyaktād utpannam īśvaram apratibuddhaguṇastham etat puruṣasaṃjñakaṃ mahad ity uktaṃ
12,308.191d@029A_0029 buddhir iti ca dhṛtir iti ca | sattā smṛtir matir medhā vyavasāyaḥ
12,308.191d@029A_0030 samādhiḥ prāptir ity evamādīni vyaktaparyāyanāmāni vadanti |
12,308.191d@029A_0031 evam āha |
12,308.191d@029A_0032 mahataḥ siddhir āyattā saṃśayaś ca mahān yataḥ
12,308.191d@029A_0033 putrasargasya dīptyartham autsukyaṃ ca paraṃ tathā
12,308.191d@029A_0034 tad evordhvasrotobhimukhatvād apratibuddhatvāc cātmanaḥ prakaroty ahaṃkāram
12,308.191d@029A_0035 avyaktāvyaktataram |
12,308.191d@029A_0036 yad apy uktaṃ kiṃ vyaktāvyaktataram ity atra brūmaḥ | vyaktāvyaktataraṃ
12,308.191d@029A_0037 nāma tṛtīyaṃ puruṣasaṃjñakam |
12,308.191d@029A_0038 tad etayor ubhayor viriñcivairiñcayor ekaikaśa utpattiḥ | viriñco 'bhimāniny
12,308.191d@029A_0039 aviveka īrṣyā kāmaḥ krodho lobho darpo moho mamakāraś
12,308.191d@029A_0040 cety etāny ahaṃkāraparyāyanāmāni bhavanti | evam āha |
12,308.191d@029A_0041 ahaṃ kartety ahaṃkartā sasṛje viśvam īśvaraḥ
12,308.191d@029A_0042 tṛtīyam etaṃ puruṣam abhimānaguṇaṃ viduḥ
12,308.191d@029A_0043 ahaṃkārād yugapad utpādayām āsa pañca mahābhūtāni śabdasparśarūparasagandhalakṣaṇāni |
12,308.191d@029A_0044 tāny eva buddhyanta iti | evam āha |
12,308.191d@029A_0045 bhūtasargam ahaṃkārād yo vidvān avabudhyate
12,308.191d@029A_0046 so 'bhimānam atikramya mahāntaṃ pratitiṣṭhate
12,308.191d@029A_0047 bhūteṣu cāpy ahaṃkāro asarūpas tathocyate
12,308.191d@029A_0048 punar viṣayahetvarthe sa manaḥsaṃjñakaḥ smṛtaḥ
12,308.191d@029A_0049 vikharād vaikharaṃ yugapad indriyaiḥ sahotpādayati | śrotraghrāṇacakṣurjihvātvag
12,308.191d@029A_0050 ity etāni śabdasparśarūparasagandhān avabudhyanta
12,308.191d@029A_0051 iti pañca buddhīndriyāṇi vadanti | evam āhur ācāryāḥ | vāg ghastau
12,308.191d@029A_0052 pādapāyur ānandaś ceti pañca karmendriyāṇi viśeṣāḥ | ādityo 'śvinau
12,308.191d@029A_0053 nakṣatrāṇīty etānīndriyāṇāṃ paryāyanāmāni vadanti | evam
12,308.191d@029A_0054 āha |
12,308.191d@029A_0055 ahaṃkārāt tathā bhūtāny utpādya mahadātmanoḥ
12,308.191d@029A_0056 vaikharatvaṃ tato jñātvā vaikharo viṣayātmakaḥ
12,308.191d@029A_0057 vikārastham ahaṃkāram avabudhyātha mānavaḥ
12,308.191d@029A_0058 mahad aiśvaryam āpnoti yāvad ācandratārakam
12,308.191d@029A_0058 kapila uvāca
12,308.191d@029A_0059 yad apy uktaṃ kati tattvāni bhavantīti | tad etāni mayā pūrvaśaḥ
12,308.191d@029A_0060 pūrvoktāni | evam āha |
12,308.191d@029A_0061 tattvāny etāny athoktāni yathāvad yo 'nubudhyate
12,308.191d@029A_0062 na sa pāpena lipyeta nirmuktaḥ sarvasaṃkarāt
12,308.191d@029A_0063 yad apy uktaṃ kim ādyaṃ madhyamaṃ ca tattvānām ity atra brūmaḥ | etad ādyaṃ
12,308.191d@029A_0064 madhyamaṃ coktaṃ buddhyādīni trayoviṃśatitattvāni viśeṣaparyavasānāni
12,308.191d@029A_0065 jñātavyāni bhavantīty evam āha | kenety atrocyate |
12,308.191d@029A_0066 devadattayajñadattabrāhmaṇakṣatriyavaiśyaśūdracaṇḍālapulkasādir etāni
12,308.191d@029A_0067 jñātavyāni buddhyādīni viśeṣaparyavasānāni mantavyāni pratyetavyāny
12,308.191d@029A_0068 uktāni | etad ādyaṃ madhyamaṃ ca | etasmāt tattvānām utpattir
12,308.191d@029A_0069 bhavati atra pralīyante | ke cid āhur ācāryāḥ | aham ity evam ātmakaṃ
12,308.191d@029A_0070 śarīrasaṃghātaṃ triṣu lokeṣu vyaktam | avyaktasūkṣmādhiṣṭhitam etad
12,308.191d@029A_0071 devadattasaṃjñakam | dehināṃ yogadarśanam | abuddhapuruṣadarśanānāṃ tu
12,308.191d@029A_0072 pañcaviṃśatitattvānāṃ buddhyamānāpratibuddhayor vyatiriktam upekṣakaṃ śuci
12,308.191d@029A_0073 vyabhram ity āhur ācāryāḥ | evaṃ cāha |
12,308.191d@029A_0074 caturviṃśatitattvajñas tv avyakte pratitiṣṭhati
12,308.191d@029A_0075 pañcaviṃśatitattvajño 'vyaktam apy atitiṣṭhati
12,308.191d@029B_0000 kapila uvāca
12,308.191d@029B_0001 yad apy uktaṃ kim adhyātmam adhibhūtam adhidaivataṃ cet yatra brūmaḥ | adhyātmam
12,308.191d@029B_0002 adhibhūtam adhidaivataṃ cāsure vakṣyāmaḥ | pādāv adhyātmaṃ gantavyam
12,308.191d@029B_0003 adhibhūtaṃ viṣṇur adhidaivatam | pāyur adhyātmaṃ visargo 'dhibhūtaṃ mitro 'dhidaivatam |
12,308.191d@029B_0004 ānando 'dhyātmam anubhavo 'dhibhūtaṃ prajāpatir adhidaivatam |
12,308.191d@029B_0005 hastāv adhyātmaṃ kartavyam adhibhūtam indro 'dhidaivatam |
12,308.191d@029B_0006 vāg adhyātmaṃ vaktavyam adhibhūtam agnir adhidaivatam | ghrāṇo 'dhyātmaṃ
12,308.191d@029B_0007 ghreyam adhibhūtaṃ bhūmir adhidaivatam | śrotram adhyātmaṃ śrotavyam adhibhūtam
12,308.191d@029B_0008 ākāśam adhidaivatam | cakṣur adhyātmaṃ draṣṭavyam adhibhūtaṃ sūryo 'dhidaivatam |
12,308.191d@029B_0009 jihvādhyātmaṃ raso 'dhibhūtam āpo 'dhidaivatam | tvag adhyātmaṃ
12,308.191d@029B_0010 spraṣṭavyam adhibhūtaṃ vāyur adhidaivatam | mano 'dhyātmaṃ mantavyam
12,308.191d@029B_0011 adhibhūtaṃ candramā adhidaivatam | ahaṃkāro 'dhyātmam abhimāno 'dhibhūtaṃ
12,308.191d@029B_0012 viriñco 'dhidaivatam | buddhir adhyātmaṃ boddhavyam adhibhūtaṃ puruṣo 'dhidaivatam |
12,308.191d@029B_0013 etāvad adhyātmam adhibhūtam adhidaivataṃ ca sarvatra pratyetavyānīty
12,308.191d@029B_0014 āha |
12,308.191d@029B_0015 brāhmaṇe nṛpatau kīṭe śvapāke śuni hastini
12,308.191d@029B_0016 puttikādaṃśamaśake vihaṃge ca samaṃ bhavet
12,308.191d@029B_0017 avyaktapuruṣayor yogād buddhir utpadyate ''tmani
12,308.191d@029B_0018 yayā sarvam idaṃ vyāptaṃ trailokyaṃ sacarācaram
12,308.191d@029B_0019 ya etat tritayaṃ vetti śuddhaṃ cānyad upekṣakam
12,308.191d@029B_0020 virajo vitamaskaṃ ca nirmalaṃ śivam avyayam
12,308.191d@029B_0021 saṃdehasaṃkarān mukto nirindriyam anīśvaram
12,308.191d@029B_0022 niraṅkuram abījaṃ ca śāśvataṃ tad avāpnuyāt
12,308.191d@029B_0023 yad apy uktaṃ kiṃ nu sargāpyayam iti atra brūmaḥ | tad yathā jarāyujāṇḍajasvedajodbhijjāś
12,308.191d@029B_0024 catvāro bhūtagrāmāḥ kālāgnināhaṃkṛtenānekaśatasahasrāṃśunā
12,308.191d@029B_0025 dahyamānāḥ pṛthivīm anupralīyante | tadāttagandhā
12,308.191d@029B_0026 kūrmapṛṣṭhanibhā pṛthivī apsu pralīyate | tad udakaṃ sarvam
12,308.191d@029B_0027 abhavat | agnir apy ādatte toyam | tadāgnibhūtam abhavat | agnim apy ādatte
12,308.191d@029B_0028 vāyuḥ | sa vāyur ūrdhvam adhas tiryak ca dodhavīti | tad vāyur bhūtam
12,308.191d@029B_0029 abhavat | vāyum apy ādatte vyoma | tad ākāśam eva ninādam abhavat |
12,308.191d@029B_0030 tad ākāśaṃ manasi pralīyate | mano 'haṃkāre 'haṃkāro mahati
12,308.191d@029B_0031 mahān avyakte tad etat pralayam īhate | pralayāntān mahāpralaya ity ucyate |
12,308.191d@029B_0032 praṇaṣṭasarvasvaṃ tama evāpratimaṃ bhavati | agrāhyam acchedyam
12,308.191d@029B_0033 abhedyam apratarkyam anādy acintyam anālambam asthānam avyayam ajaṃ śāśvatam
12,308.191d@029B_0034 iti | evam āha |
12,308.191d@029B_0035 sargapralayam etāvat tattvato yo 'vabudhyate
12,308.191d@029B_0036 uttīrya so 'śivād asmāc chivam ānantyam āpnuyāt
12,308.191d@029B_0037 kapila uvāca
12,308.191d@029B_0037 iti |
12,308.191d@029B_0038 yad apy uktam āsure kati sargāṇi prākṛtavaikṛtāni bhavantīti |
12,308.191d@029B_0039 atra brūmaḥ | nava sargāṇi prākṛtavaikṛtāni bhavanti | avyaktān mahad
12,308.191d@029B_0040 utpadyate | taṃ vidyāsargaṃ vadanti | mahataś cāhaṃkāra utpadyate |
12,308.191d@029B_0041 ahaṃkārāt pañcabhūtasargaḥ | bhūtebhyo vikāraḥ | yasmāt kṛtsnasya jagatas
12,308.191d@029B_0042 tejas tad etat prabhavāpyayam | evam āha |
12,308.191d@029B_0043 utpattiṃ nidhanaṃ madhyaṃ bhūtānām ātmanaś ca yaḥ
12,308.191d@029B_0044 vetti vidyām avidyāṃ ca sa vācyo bhagavān iti
12,308.191d@029B_0045 yad apy uktaṃ kiṃ bhūtaṃ kiṃ bhavyaṃ kiṃ bhaviṣyac cety atra brūmaḥ |
12,308.191d@029B_0046 bhūtaṃ bhavyaṃ bhaviṣyaṃ cāsure trailokyaṃ kālaḥ | sa mahātmā saṃpraty atītānāgatānām
12,308.191d@029B_0047 utpādakānām utpādakaś cānugrāhakaś ca tirobhāvakaś cety
12,308.191d@029B_0048 evam āha |
12,308.191d@029B_0049 bhūtabhavyabhaviṣyāṇāṃ sraṣṭāraṃ kālam īśvaram
12,308.191d@029B_0050 yo 'vabudhyati tadgāmī sa duḥkhāt parimucyate
12,308.191d@029B_0051 katarasmād duḥkhāt | janmajarāmaraṇājñānabadhirāndhakubjahīnātiriktāṅgavadhabandhavairūpyacintāvyādhiprabhṛtibhir
12,308.191d@029B_0052 kapila uvāca
12,308.191d@029B_0052 anyaiś cānekair iti |
12,308.191d@029B_0053 yad apy uktaṃ kiṃ jñānam iti atra brūmaḥ | jñānaṃ nāmāsure prajñā |
12,308.191d@029B_0054 sā buddhir yayā boddhavyam anubudhyate | kiṃ punas tad boddhavyam ity atrocyate |
12,308.191d@029B_0055 boddhavyaṃ nāma dvividham iṣṭāniṣṭakṛtam | tad yathā | idaṃ
12,308.191d@029B_0056 dharmyam idam adharmyam | idaṃ vācyam idam avācyam | idaṃ kāryam idam akāryam |
12,308.191d@029B_0057 idaṃ grāhyam idam agrāhyam | idaṃ gamyam idam agamyam | idaṃ
12,308.191d@029B_0058 śrāvyam idam aśrāvyam | idaṃ dṛśyam idam adṛśyam | idaṃ bhakṣyam idam abhakṣyam |
12,308.191d@029B_0059 idaṃ bhojyam idam abhojyam | idaṃ peyam idam apeyam | idaṃ
12,308.191d@029B_0060 lehyam idam alehyam | idaṃ coṣyam idam acoṣyam |
12,308.191d@029B_0061 kutaś caitāny avatiṣṭhante | kva vā pralīyante | kasya vaitāni | kasya
12,308.191d@029B_0062 vā naitāni | tatrocyate | avyaktād etāny avatiṣṭhante | avyaktam eva
12,308.191d@029B_0063 pralīyante | avyaktasyaitāni naitāni puruṣasyety atrāha | yady avyaktād
12,308.191d@029B_0064 etāny avatiṣṭhante 'vyaktam evābhipralīyante |
12,308.191d@029B_0065 kena khalv idānīṃ kāraṇeneṣṭāniṣṭakṛtair dvaṃdvair avabudhyate
12,308.191d@029B_0066 kṣetrajñaḥ | kasmād abhimanyate mamaitāni dvaṃdvāni | aham eteṣāṃ mattaś caitāny
12,308.191d@029B_0067 avatiṣṭhante mayy evābhipralīyanta ity evam āha |
12,308.191d@029B_0068 pravartamānān prakṛter imān guṇāṃs
12,308.191d@029B_0069 tamovṛto 'yaṃ viparītadarśanaḥ
12,308.191d@029B_0070 ahaṃ karomīty abudho 'bhimanyate
12,308.191d@029B_0071 tṛṇasya kubjīkaraṇe 'py anīśvaraḥ
12,308.191d@029B_0072 yadā tv ayam abhimanyate | avyaktād etāny avatiṣṭhante | avyaktam
12,308.191d@029B_0073 evābhipralīyante avyaktasyaitāni naitāni mameti | tadāsya
12,308.191d@029B_0074 vijñānābhisaṃbandhād vivāso bhavati | evam āha |
12,308.191d@029B_0075 setur iva bhavet prakṛtir jalam iva guṇā matsyavat kṣetrī
12,308.191d@029B_0076 tasmin svabhāvalulite jale pravṛtte carati matsyaḥ
12,308.191d@029B_0077 evaṃ svabhāvayogāt sṛjati guṇān prakṛtir ity abhimatam | na so 'jñeṣu
12,308.191d@029B_0078 pravicarati kṣetrajño jñaḥ paraḥ prakṛter iti |
12,308.191d@029B_0079 yad apy uktaṃ kiṃ jñeyam iti | atra brūmaḥ | jñeyaṃ nāmāsure puruṣaḥ
12,308.191d@029B_0080 pañcaviṃśatitattvāni bhavanti evam āha |
12,308.191d@029B_0081 avyaktaṃ buddhyahaṃkārau mahābhūtāni pañca ca
12,308.191d@029B_0082 viśeṣān pañca caivāhur daśaikaṃ ca prakāśakān
12,308.191d@029B_0083 ekādaśendriyāṇy eva etāvaj jñeyasaṃjñitam
12,308.191d@029B_0084 pañca pañca hi vargāṇi vijñeyāny eva tattvataḥ
12,308.191d@029B_0085 pañcaviṃśatitattvāni viditvaitāni tattvataḥ
12,308.191d@029B_0086 viśuddhaḥ puruṣaś cāsmād vargahīno na śocati
12,308.191d@029B_0087 pañcaviṃśatitattvajño yatra tatrāśrame rataḥ
12,308.191d@029B_0088 trayas trivargān yo veda śuddhātmani sa līyate
12,308.191d@029B_0089 ke te trayas trivargā ity atra brūmaḥ | sattvaṃ rajas tama iti prathamaḥ |
12,308.191d@029B_0090 utpādako 'nugrāhyakas tirobhāvaka iti dvitīyaḥ | buddho 'pratibuddho
12,308.191d@029B_0091 budhyamāna iti tṛtīyaḥ | evam ete trayas trivargā bhavanti |
12,308.191d@029B_0092 evam āha |
12,308.191d@029B_0093 trayas trivargān vijñāya yāthātathyena mānavaḥ
12,308.191d@029B_0094 karmaṇā manasā vācā pravimukto na śocati
12,308.191d@029B_0095 kāryaṃ kāraṇaṃ kartṛtvam iti trivargaguṇāḥ | ke guṇā guṇamātrā
12,308.191d@029B_0096 guṇalakṣaṇaṃ guṇāvayavam | sattvaṃ rajas tama iti guṇāḥ | tatra
12,308.191d@029B_0097 tattvadarśanatā bhayanāśaḥ svasthabhāvatā prasannendriyatā sukhasvapnapratibodhanam
12,308.191d@029B_0098 iti sattvamātrāḥ | rāgitā matsaritā sāhasikatā
12,308.191d@029B_0099 paritāpitāriṣṭasvapnapratibodhanateti rajomātrāḥ | mūḍhatā nidrāveśitā
12,308.191d@029B_0100 dharmadveṣitākāryeṣv atipramoditā smṛtināśaś ceti
12,308.191d@029B_0101 tamomātrāḥ | guṇavṛttam ity upāsya sarvabhūtamadhyasthas tamasābhibhūtaḥ
12,308.191d@029B_0102 svapiti | sattvaviśuddho 'vabudhyate | svapnapratibodhanāntaraṃ raja
12,308.191d@029B_0103 kapila uvāca
12,308.191d@029B_0103 ity avayavān | ya evaṃ vindate prājñaḥ sarvato vimucyata iti |
12,308.191d@029B_0104 yad apy uktaṃ ko jñāteti atra brūmaḥ | jñātā nāmāsure kṣetrajño
12,308.191d@029B_0105 draṣṭā śucir upekṣako jñānatriko budhyamānāpratibuddhayoḥ
12,308.191d@029B_0106 paraḥ | taṃ viditvā niravayavam anāmayam asmād duḥkhād vimucyata ity evam
12,308.191d@029B_0107 āha |
12,308.191d@029B_0108 pañcaviṃśatitattvād dhi niṣkalaṃ śucim avraṇam
12,308.191d@029B_0109 na śocati naro jñātvā sāṃkhyaśrutinidarśanāt
12,308.191d@029B_0110 yad apy uktaṃ kim apratibuddhaṃ kiṃ budhyamānaṃ ceti | atra
12,308.191d@029B_0111 brūmaḥ | apratibuddhaṃ nāmāsure avyaktam | budhyamānaṃ buddhistham |
12,308.191d@029B_0112 param etābhyām anyad upekṣakaṃ śucijñaṃ vyabhram ity evam āha |
12,308.191d@029B_0113 budhyamānāpratibuddhābhyāṃ buddhasya ca nirātmanaḥ
12,308.191d@029B_0114 pārāvaryaṃ viditvā tu jñānasāphalyam āpnuyāt
12,308.191d@029B_0115 ye tv evaṃ nāma budhyeran yathāśāstranidarśanāt
12,308.191d@029B_0116 kapila uvāca
12,308.191d@029B_0116 tritayaṃ teṣv asāphalyaṃ śāstrasyābhavad āsure
12,308.191d@029B_0117 yad apy uktaṃ kati parvāṇi bhavantīti atrocyate | pañca parvāṇi
12,308.191d@029B_0118 tamo moho mahāmohas tāmisro 'ndhatāmisra iti | tama ity ajñānam
12,308.191d@029B_0119 evādhikurute | moha ity ālasyam evādhikurute | mahāmoha iti
12,308.191d@029B_0120 kāmam evādhikurute | kasmāt | mahatām apy atra devadānavamaharṣīṇāṃ
12,308.191d@029B_0121 mahān moho bhavatīti | tāmisra iti krodham evādhikurute |
12,308.191d@029B_0122 andhatāmisra iti viṣādam evādhikurute | viṣādaś ca mṛtyuḥ |
12,308.191d@029B_0123 sa cāpratibuddhasya bhavati | kasmāt | yat sattvastho 'ham iti paśyan
12,308.191d@029B_0124 mohāt sa sattvavināśe nityasya kṣetrajñasya vināśam anupaśyati | yatraikakālam
12,308.191d@029B_0125 andhatāmisraṃ viṣādam evārchati | ahaṃ mariṣyāmi
12,308.191d@029B_0126 aham amṛto 'nityatvād ajñānatvāc ca | maraṇajananatve svaśarīrasaṃsthite
12,308.191d@029B_0127 paraśarīrasaṃjñite cābhiṣvajate | ahaṃ tava mama tvaṃ mātā mama mātur
12,308.191d@029B_0128 ahaṃ putro mama pitur aham ity evamādiṣu snehāyataneṣv abhidhatte | satataṃ
12,308.191d@029B_0129 duḥkhānubaddhas tāsu tāsu yonyavasthāsv abhiṣicyamāno mama sukhaṃ
12,308.191d@029B_0130 mama duḥkham ity evamādibhiḥ sarvadvaṃdvair abhyāhato 'haṃkāraspṛṣṭo
12,308.191d@029B_0131 mātsaryakāmakrodhalobhamohamānadarpamadāviṣṭas tṛṣṇārtaś ca | indriyānukūlato
12,308.191d@029B_0132 'tikṛcchratvān niyatamānasaḥ śubhāśubham eva karma kurvan sthāvaranirayatiryagyoniṣv
12,308.191d@029B_0133 evopapadyate varṣasahasrakoṭiśatāny anantāny eko 'navabodhāt |
12,308.191d@029B_0134 evaṃ hy āha |
12,308.191d@029B_0135 parvāṇi parvāṇi ghorāṇi yo 'vidvān nāvabudhyate
12,308.191d@029B_0136 sa badhyate mṛtyupāśair harṣaśokasamanvitaḥ
12,308.191d@029B_0137 budhyamāno hy adīnātmā viditārthas tu tattvataḥ
12,308.191d@029B_0138 vimucyate mṛtyupāśair vidyayā gataniścayaḥ
12,308.191d@029B_0139 iti |
12,308.191d@029B_0140 yad apy uktaṃ kati srotāṃsi bhavantīti | atra brūmaḥ |
12,308.191d@029B_0141 pañca srotāṃsi bhavanti | mukhyasrotas tiryaksrota urdhvasroto 'rvākasroto
12,308.191d@029B_0142 kapila uvāca
12,308.191d@029B_0142 'nugrahasrotaś ceti |
12,308.191d@029B_0143 yad apy uktaṃ kati karmayonayo bhavantīti | atra brūmaḥ | pañca karmayonayo
12,308.191d@029B_0144 bhavanti dhṛtiḥ śraddhā sukhā vividiṣāvividiṣā ceti |
12,308.191d@029B_0145 tatra dhṛtir nāma karmayoniḥ | dhṛtiṃ yo 'nurakṣati trividhena
12,308.191d@029B_0146 karmaṇā vāṅmanaḥkāyasamuttheneti | evam āha |
12,308.191d@029B_0147 vāci karmaṇi saṃkalpe pratijñāṃ yo 'nurakṣati
12,308.191d@029B_0148 tanniṣṭhas tatpratijñaś ca dhṛter etat svalakṣaṇam
12,308.191d@029B_0149 śraddhā nāma karmayoniḥ | śraddhāṃ yas tv anutiṣṭhate so 'nasūyādamādibhiḥ
12,308.191d@029B_0150 vijñānasaṃyogabrahmacaryagurukulanivāsagṛhasthavānaprasthadānādhyayanapratigrahamantrādibhir
12,308.191d@029B_0151 nakṣatraniyamaiḥ śreyaḥ prāpsyāmīty
12,308.191d@029B_0152 evam anuṣṭhānaṃ kuruta iti | evam āha |
12,308.191d@029B_0153 brahmacaryānasūye ca dānam adhyayanaṃ tapaḥ
12,308.191d@029B_0154 yajanaṃ yājanaṃ caiva śraddhāyā lakṣaṇaṃ smṛtam
12,308.191d@029B_0155 sukhaṃ nāma karmayoniḥ | yaḥ sukhakāmo bhavati prāyaścittaparaḥ
12,308.191d@029B_0156 pareṇa yatnenānutiṣṭhati | tad yathā satyaṃ kāmamanyuviṣayagobrāhmaṇakarma |
12,308.191d@029B_0157 anulomānām api proktā sāvitrīty anyāś ca vidyā
12,308.191d@029B_0158 bahvyo brahmalokaṃ prāpayantīti | evam āha |
12,308.191d@029B_0159 karmavidyātapobhis tu yo yatnam anutiṣṭhati
12,308.191d@029B_0160 prāyaścittaṃ tapaś caiva tat sukhāyāstu lakṣaṇam
12,308.191d@029B_0161 vividiṣā nāma karmayoniḥ | sarvaṃ jñātukāmatā | āgamāṃś ca
12,308.191d@029B_0162 kurute śrutiviśeṣākāṅkṣī kva saṃjñā kva vāsaṃjñeti | evam āha |
12,308.191d@029B_0163 sarvam etat parijñāya karma hy ārabhate tu yaḥ
12,308.191d@029B_0164 saiṣā vividiṣā nāma karmayonir anuṣṭhitā
12,308.191d@029B_0165 avividiṣā nāma karmayoniḥ | sarvam evājñātukāmatā
12,308.191d@029B_0166 sarvakarmabhyo nivartanam iti | evam āha |
12,308.191d@029B_0167 sarvam etat parijñāya karmabhyo yo nivartate
12,308.191d@029B_0168 saiṣāvividiṣā nāma karmayonir anuṣṭhitā
12,308.191d@029B_0169 yad apy uktaṃ kim ekatvaṃ kiṃ nānātvam iti | atra brūmaḥ | ekatvaṃ
12,308.191d@029B_0170 nāmāsure yad ayaṃ sattvam abhiṣvajate kṣetrajñaḥ vyaktaṃ cāvyaktaṃ
12,308.191d@029B_0171 cāpratibuddhattvāt tad ekatvam apadiśyate | nānātvaṃ nāma yad ayaṃ sattvād avyaktāc
12,308.191d@029B_0172 ca smṛtaḥ samāvartayate | etan nānātvam apadiśyate pratibuddhatvāt |
12,308.191d@029B_0173 evam eṣāṃ bhautikāhaṃkārikamāhātmikāvyaktīnāṃ caturṇāṃ
12,308.191d@029B_0174 puruṣāṇāṃ sattvenaikatvaṃ bhavati nānātvaṃ ceti | evam āha |
12,308.191d@029B_0175 nānātvaikatvam etāvad yo na vindaty abuddhimān
12,308.191d@029B_0176 sa badhyate sarvabandhair asaṃbandhād vimucyate
12,308.191d@029B_0177 yad apy uktaṃ kiṃ sahavāsavivāsam iti | atra brūmaḥ | sahavāsaṃ
12,308.191d@029B_0178 nāmāsure yad ayaṃ sattvam abhiṣajate kṣetrajño 'vyaktaṃ cāpratibuddhatvād
12,308.191d@029B_0179 etat sahavāsam ity apadiśyate | vivāsaṃ nāma yad ayaṃ sattvād avyaktāc ca
12,308.191d@029B_0180 vāsaṃ pratisamāvartayate pratibuddhatvād etad vivāsam apadiśyate |
12,308.191d@029B_0181 evam apratibuddhānāṃ viṣayābhiṣaṅgiṇām eṣāṃ bhautikāhaṃkārikamāhātmikāvyaktikānāṃ
12,308.191d@029B_0182 caturṇāṃ puruṣāṇāṃ sattvena sahavāsavivāsam
12,308.191d@029B_0183 anyatvāt | evaṃ cāha |
12,308.191d@029B_0184 vivāsaṃ sahavāsaṃ ca yo vidvān nāvabudhyate
12,308.191d@029B_0185 sa baddhaḥ sattvasaṃvāsaiḥ saṃsārān na pramucyate
12,308.191d@029B_0186 iti |
12,308.191d@029B_0186 kapila uvāca
12,308.191d@029B_0187 yad apy uktaṃ kiṃ vidyāvidyeti | atra brūmaḥ | avidyā nāmāsure
12,308.191d@029B_0188 bhavaty eṣā iṣṭāniṣṭāvyatiriktā trayī punarbhāvikī | vidyā nāmāsure
12,308.191d@029B_0189 bhavatīṣṭāniṣṭavyatiriktānvīkṣiky apunarbhāvikī | sarvabhūtābhayaṃkarī
12,308.191d@029B_0190 sarvalokeṣv ālokanāya sarvajñānāvabodhanābhyudyatā
12,308.191d@029B_0191 sarvaduḥkhanirmokṣāyopadiṣṭety ācāryam abhigamya yāthātathyadarśanān na
12,308.191d@029B_0192 bhavati | evam āha |
12,308.191d@029B_0193 ūrdhvaṃ cāvāk ca tiryak ca na kva cit kāmayed budhaḥ
12,308.191d@029B_0194 na hi jñānena cājñāne śarma vindati mānuṣaḥ
12,308.191d@029B_0195 mānuṣatvāc ca devatvaṃ devatvāc ca manuṣyatām
12,308.191d@029B_0196 sa tu saṃdhāvate 'jasram avidyāvaśam āgataḥ
12,308.191d@029B_0197 yas tv avidyām adhaḥ kṛtvā vidyārtham avabudhya ca
12,308.191d@029B_0198 nābhinandati na dveṣṭi vidyāvidye sa buddhimān
12,308.191d@029B_0199 pārāvarye sukhaṃ jñātvā viditvā ca paraṃ budhaḥ
12,308.191d@029B_0200 mucyate dehasaṃtānād dehāc cāmṛtam āpnuyāt
12,308.191d@029B_0201 āsurir uvāca
12,308.191d@029B_0201 iti |
12,308.191d@029B_0202 bhagavan kiṃ kuśalākuśalaṃ vargāvargaṃ kiṃ kṛtsnakṣayaṃ kiṃ śuddhāśuddhaṃ
12,308.191d@029B_0203 kiṃ nityānityaṃ kiṃ kevalākevalaṃ kiṃ parāt paraṃ kiṃ paśyāpaśyaṃ
12,308.191d@029B_0204 kiṃ śāśvatāśāśvataṃ kiṃ vyatiriktāvyatiriktaṃ kiṃ yogāyogam ity atra
12,308.191d@029B_0205 saṃdeho me bhavaty apratyakṣatvāt | pratyakṣaṃ caitad bhagavataḥ |
12,308.191d@029B_0206 tad anubhāṣitum arhati bhagavān madanugrahāya dharmeṇa | iti |
12,308.191d@029B_0206 kapila uvāca
12,308.191d@029B_0207 yad uktam āsure kiṃ kuśalākuśalam iti | atra brūmaḥ | kuśalaṃ
12,308.191d@029B_0208 nāma sarveṣu vedeṣu sarveṣu śāstreṣu sarvāsu vidyāsv adhigatayāthātathyatvam |
12,308.191d@029B_0209 akuśalaṃ nāma sarveṣām anadhigatayāthātathyatvam |
12,308.191d@029B_0210 tad etat kuśalākuśalaṃ karma sattvam āhuḥ | sattvamūle khalv ete
12,308.191d@029B_0211 kuśalākuśale sattvabhūte sattva eva pralayaṃ gacchataḥ | sattvaṃ
12,308.191d@029B_0212 caivāviśeṣas tyajati | tanmūlaṃ caitat kuśalākuśalam aśeṣataḥ sattvam
12,308.191d@029B_0213 iti | evam āha |
12,308.191d@029B_0214 kāyena trividhaṃ karma vācā caiva caturvidham
12,308.191d@029B_0215 manasā trividhaṃ caiva kuśalākuśalaṃ smṛtam
12,308.191d@029B_0216 yad apy uktaṃ kiṃ vargāvargam iti | atra brūmaḥ | vargaṃ nāmāsure
12,308.191d@029B_0217 puruṣaḥ pañcaviṃśatitattvāni bhavanti | avyaktaṃ mahān ahaṃkāraḥ pañca
12,308.191d@029B_0218 mahābhūtāni pañca viśeṣā ekādaśendriyāṇi | tad vargam | etasmād
12,308.191d@029B_0219 vargād apavarga upavṛttaḥ kṣetrajñaḥ śucir upekṣako budhyamānāpratibuddhayoḥ
12,308.191d@029B_0220 parastāt | evam āha |
12,308.191d@029B_0221 pañcaviṃśāt paraṃ vyaktam ahaṃkāras tataḥ paraḥ
12,308.191d@029B_0222 ahaṃkārāt parā buddhir buddher ātmā mahān paraḥ
12,308.191d@029B_0223 mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ
12,308.191d@029B_0224 parāvarajñas tattvānāṃ prāpnoty ajam anuttamam
12,308.191d@029B_0225 iti |
12,308.191d@029B_0225 kapila uvāca
12,308.191d@029B_0226 yad apy uktaṃ kiṃ kṛtsnakṣayam iti | atra brūmaḥ | kṛtsnakṣayaṃ nāmāsure
12,308.191d@029B_0227 puruṣaḥ pañcaviṃśatitattvāni bhavanti | avyaktaṃ mahān buddhir ahaṃkāraḥ
12,308.191d@029B_0228 pañca mahābhūtāni pañca viśeṣā ekādaśendriyāṇi puruṣeṇa jñātavyāni
12,308.191d@029B_0229 bhavanti | svatas tasmāt tattvāni | nāham eteṣāṃ naitāni mattaḥ
12,308.191d@029B_0230 sarvataḥ sarvāṇīti | evam āha |
12,308.191d@029B_0231 samyagdarśanasaṃpannaḥ kṛtsnakṣayam avāpnuyāt
12,308.191d@029B_0232 kṛtsnakṣayaṃ na cāpnoti asamyagdarśane rataḥ
12,308.191d@029B_0233 yad apy uktaṃ kiṃ śuddhāśuddham iti | atra brūmaḥ | śuddhaṃ nāmāsure
12,308.191d@029B_0234 kṣetrajño draṣṭā sākṣimātrako budhyamānāpratibuddhayoḥ paro yaḥ
12,308.191d@029B_0235 pañcaviṃśatitattvajñaḥ | yathā mantavyaṃ tathā manyate yathā
12,308.191d@029B_0236 boddhavyaṃ tathā budhyate yathā vaktavyaṃ tathā bravīti yathā kartavyaṃ
12,308.191d@029B_0237 tathā karoty ahaṃkārāpratibuddhatvāt | budhena kṣetrajñena sarvaṃ dṛṣṭaṃ
12,308.191d@029B_0238 sarvāgamāḥ sarvadvaṃdvāni sarvajñānāni tapaś cātapaś ca śuddhaś cāśuddhaś ca |
12,308.191d@029B_0239 anena mārgeṇa kṣetrajñasyāśuddhadharmiṇaḥ śuddhim ṛcchati | amārgeṇa
12,308.191d@029B_0240 jñānadṛṣṭāntāgamaprāmāṇyāt suvipulam api tapas taptvā
12,308.191d@029B_0241 saṃsāra eva majjaty apratibuddhatvāt | evam āha |
12,308.191d@029B_0242 suśuddhaṃ puruṣaṃ dṛṣṭvāpy aśuddham iti manyate
12,308.191d@029B_0243 sa tapo vipulaṃ prāpya saṃsāre pratitiṣṭhati
12,308.191d@029B_0244 kapila uvāca
12,308.191d@029B_0244 iti |
12,308.191d@029B_0245 yad apy uktaṃ kiṃ nityānityam iti | atra brūmaḥ | nityaṃ
12,308.191d@029B_0246 nāmāsure 'vyaktam | anityā vikārāḥ | avyaktam anityaṃ pravadanti
12,308.191d@029B_0247 sargapralayadharmitvād vikārāṇām | tathaivādhiṣṭhātāram anityaṃ pravadanti
12,308.191d@029B_0248 adhiṣṭhānakartṛtvād vikārāṇām | anenaiva hetunā evam etayor ubhayor
12,308.191d@029B_0249 nityatvān nityaḥ kṣetrajña ity evam āha |
12,308.191d@029B_0250 budhyamānāpratibuddhābhyāṃ buddhasya ca nirātmanaḥ
12,308.191d@029B_0251 nityānityaṃ viditvā tu na janma punar āpnuyāt
12,308.191d@029B_0252 yad apy uktaṃ kiṃ kevalākevalam iti | atra brūmaḥ | kevalaṃ nāmāsure
12,308.191d@029B_0253 paraṃ kṣetrajño 'prakṛtir avikāraḥ | prakṛtivikāraguṇādhiṣṭhitatvād akevalaṃ
12,308.191d@029B_0254 buddhisthaṃ budhyamānaṃ puruṣam ācāryāḥ | yadi hy eṣa budhyeta nāham eteṣāṃ
12,308.191d@029B_0255 prakṛtivikārāṇām iti kevalaś ca syād anyaś ca
12,308.191d@029B_0256 syāt | yadā tv eṣa prakṛtivikārān adhitiṣṭhamāno 'bhimanyate mamaite
12,308.191d@029B_0257 prakṛtivikārā aham eteṣām iti tadaiṣa prakṛtivikārāṇām adhiṣṭhitatvād
12,308.191d@029B_0258 akevalaḥ syāt | evam āha |
12,308.191d@029B_0259 budhyamāno yadā buddhyā vikārān adhitiṣṭhati
12,308.191d@029B_0260 tadā saha guṇair eṣa sargapralayabhāg bhavet
12,308.191d@029B_0261 yadā tv eṣa vikārāṇām anyo 'ham iti manyate
12,308.191d@029B_0262 tadā vikārān utkramya param avyaktam āpnuyāt
12,308.191d@029B_0263 kapila uvāca
12,308.191d@029B_0263 iti |
12,308.191d@029B_0264 yad apy uktaṃ kiṃ parāt param iti | atra brūmaḥ | parāt paraṃ nāmāsure
12,308.191d@029B_0265 karmendriyebhyaḥ paraṃ buddhīndriyaṃ buddhīndriyebhyo mano manaso
12,308.191d@029B_0266 viśeṣā viśeṣebhyo mahābhūtāni mahābhūtebhyo 'haṃkāro 'haṃkārād
12,308.191d@029B_0267 buddhir buddher mahān mahataś cāvyaktam | tad etad āsure parāt paraṃ bhavati |
12,308.191d@029B_0268 aparam etat | param etebhyo 'nyaḥ kṣetrajñas tv asargapralayadharmā | asargapralayadharmiṇāv
12,308.191d@029B_0269 abuddhabudhyamānāv avyaktapuruṣau | na tv etāvad budhyamānāpratibuddhatvād
12,308.191d@029B_0270 buddhaḥ | evam āha |
12,308.191d@029B_0271 budhyamānāpratibuddhābhyāṃ buddhasya ca nirātmanaḥ
12,308.191d@029B_0272 parāparaṃ viditvā tu na janma punar āpnuyāt
12,308.191d@029B_0273 evam etābhyāṃ budhyamānāpratibuddhābhyām anyaṃ buddhaṃ buddhvā na śocatīti |
12,308.191d@029B_0274 kapila uvāca
12,308.191d@029B_0274 ++++
12,308.191d@029B_0275 yad apy uktaṃ kiṃ paśyāpaśyam iti | atra brūmaḥ | anādinidhanād
12,308.191d@029B_0276 grāhyatvād āsure śāśvatam avyaktam | prasavadhāraṇādānaguṇasvabhāvatvād
12,308.191d@029B_0277 aśāśvatam | anye cācāryās tathaivādhiṣṭhātāram anenaiva
12,308.191d@029B_0278 hetunā śāśvataṃ ca varṇayanti | śāśvatas tu bhagavān kṣetrajño bījadharmā
12,308.191d@029B_0279 prakṛtivikārayor vyatiriktaḥ śuddhadharmā muktadharmā ceti | evam āha |
12,308.191d@029B_0280 paśyaḥ paśyati paśyantam apaśyantaṃ ca paśyati
12,308.191d@029B_0281 apaśyas tāv apaśyatvāt paśyāpaśyau na paśyati
12,308.191d@029B_0282 iti |
12,308.191d@029B_0283 yad apy uktaṃ kiṃ vyatiriktam iti | atra brūmaḥ | vyatiriktaṃ nāmāsure
12,308.191d@029B_0284 puruṣaḥ pañcaviṃśakaḥ kṣetrajñaḥ | yathā puṣkaraparṇastho bindur na śleṣam
12,308.191d@029B_0285 upagacchanty anyatvāt tathā kṣetraṃ kṣetrajñaḥ | yathā muñjād
12,308.191d@029B_0286 iṣīkā nikṛṣṭā na punar āviśati anyatvāt tathā kṣetraṃ kṣetrajñaḥ |
12,308.191d@029B_0287 yathodake pravartamāne matsyo na pravartate 'nyatvāt tathā kṣetraṃ kṣetrajñaḥ |
12,308.191d@029B_0288 yathodumbare maśako bhinna udumbare na punar abhiṣvajate 'nyatvāt tathā
12,308.191d@029B_0289 kṣetraṃ kṣetrajñaḥ | yathā kūlād vṛkṣaḥ pataṃs tat kūlaṃ muñcaty anyatvāt tathā
12,308.191d@029B_0290 kṣetraṃ kṣetrajñaḥ | yathā vṛkṣād vā śakunir utpatan sa taṃ vṛkṣam
12,308.191d@029B_0291 utsṛjaty anyatvāt tathā kṣetraṃ kṣetrajñaḥ | kasmād anyatvāt | sarveṣām evam
12,308.191d@029B_0292 anyatvam | kūlam anyad vṛkṣo 'nyaḥ | maśako 'nyo 'nyad udumbaram |
12,308.191d@029B_0293 anyo matsyo 'nyad udakam | muñjam anyad anyeṣīkā | anyad udakam anyat
12,308.191d@029B_0294 puṣkaraparṇam | tathānyat kṣetraṃ kṣetrajño 'nyaḥ puruṣaḥ pañcaviṃśakaḥ |
12,308.191d@029B_0295 kapila uvāca
12,308.191d@029B_0295 anyaś cāsmāt kṣetrajña iti |
12,308.191d@029B_0296 yad apy uktaṃ kiṃ viyogāviyogam iti | atra brūmaḥ | aviyogo
12,308.191d@029B_0297 nāmāsure viṣayaviṣayiṇau prati viśleṣo na bhavaty apratibuddhatvāt |
12,308.191d@029B_0298 viyogo nāmāsure puruṣaḥ pañcaviṃśatīnāṃ tattvānām asaṃsakto nāham
12,308.191d@029B_0299 eteṣām anye caite mamety anabhimanyamāno viyogī bhavati |
12,308.191d@029B_0300 pañcaviṃśatitattvajñaḥ parātmā bhavate 'mṛtaḥ
12,308.191d@029B_0301 kapila uvāca
12,308.191d@029B_0301 sa muktas tattvasaṃtānāt pareṇa samatāṃ vrajet
12,308.191d@029B_0302 evam etad āsure paraṃ puruṣād anyad vyaktam abuddhaṃ budhyamāno 'bhimanyate |
12,308.191d@029B_0303 nānābhāvāt kṣetradharmāvyaktam akṣetradharmā kṣetrajñaḥ | bījadharmāvyaktam abījadharmā
12,308.191d@029B_0304 kṣetrajñaḥ | sargadharmāvyaktam asargadharmā kṣetrajñaḥ | prakṛtidharmāvyaktam
12,308.191d@029B_0305 aprakṛtidharmā kṣetrajñaḥ | guṇadharmāvyaktam aguṇadharmā
12,308.191d@029B_0306 kṣetrajñaḥ | avimaladharmāvyaktaṃ vimaladharmā kṣetrajñaḥ | abuddhidharmāvyaktaṃ
12,308.191d@029B_0307 buddhidharmā kṣetrajñaḥ | aśucidharmāvyaktaṃ śucidharmā kṣetrajñaḥ |
12,308.191d@029B_0308 amuktadharmāvyaktaṃ muktadharmā kṣetrajñaḥ | aviviktadharmāvyaktaṃ viviktadharmā
12,308.191d@029B_0309 kṣetrajñaḥ | akuśaladharmāvyaktaṃ kuśaladharmā kṣetrajñaḥ | apaśyadharmāvyaktaṃ
12,308.191d@029B_0310 paśyadharmā kṣetrajñaḥ | acetanadharmāvyaktaṃ cetanadharmā
12,308.191d@029B_0311 kṣetrajñaḥ | aviyogadharmāvyaktaṃ viyogadharmā kṣetrajñaḥ | avimokṣadharmāvyaktaṃ
12,308.191d@029B_0312 vimokṣadharmā kṣetrajñaḥ | kiṃ ca bhūyo draṣṭā kṣetrajño
12,308.191d@029B_0313 draṣṭavyam avyaktam | śrotā kṣetrajñaḥ śrotavyam avyaktam | mantā
12,308.191d@029B_0314 kṣetrajño mantavyam avyaktam | boddhā kṣetrajño boddhavyam avyaktam |
12,308.191d@029B_0315 evam evāsure anyad avyaktam anyaḥ puruṣaḥ pañcaviṃśatitattvam
12,308.191d@029B_0316 kapila uvāca
12,308.191d@029B_0316 anyad anyo 'smāt kṣetrajña iti |
12,308.191d@029B_0317 evam etad āsure buddhyā buddhvā nirdvaṃdvaṃ nirnamaskāram asvāhākārasvadhākāram
12,308.191d@029B_0318 anahaṃkāraṃ kṣetrajñaṃ śuddhaṃ nirdvaṃdvena nirdvitīyena śuddhenālubdhakenāhiṃsakena
12,308.191d@029B_0319 yathālabdhopajīvināpy apagatakāmakrodhalobhamohamānadarpeṇātmavatā
12,308.191d@029B_0320 sarvabhūtadarśanena samyagdṛṣṭinā yatātmanā
12,308.191d@029B_0321 śāntena dāntena śūnyāgāranadīpulinavṛkṣamūlavṛkṣakoṭarabusāgārāvasathagṛhānityena
12,308.191d@029B_0322 yātrāmātrabhojanācchādanena yatra kva cana
12,308.191d@029B_0323 śāyinā bhikṣuṇā svakāryam anuṣṭhātavyam | pratibhāvyam upasargaṃ jitvā
12,308.191d@029B_0324 yogena yogakāryam anuṣṭheyam | tad dvividhaṃ dhyānam | tad yathā prāṇāyāmātmakaṃ
12,308.191d@029B_0325 caturvidhaṃ saguṇaprāṇāyāmātmakaṃ ca mānasam aguṇam |
12,308.191d@029B_0326 tad yathā śrotraṃ śrāvyebhyaḥ pratisamāvartayati ghrāṇaṃ ghreyebhyaś
12,308.191d@029B_0327 cakṣū rūpebhyas tvacaṃ sparśebhyo jihvāṃ rasebhyo mano mantavyebhyo
12,308.191d@029B_0328 'haṃkāram abhimānebhyo buddhiṃ boddhavyebhyaḥ | tad etad idam indriyagrāmam
12,308.191d@029B_0329 asmād indriyaviṣayāt svaiḥ svaṃ nirudhya devatāḥ pratisamāvartayati |
12,308.191d@029B_0330 jalajānīva pralāyayati mānasebhyaḥ saṃkalpebhyaḥ
12,308.191d@029B_0331 pratisamāvartayati mānasam indriyāṇi | mānasebhyaś caivaṃ saṃkalpebhyaḥ
12,308.191d@029B_0332 pratisamāvartayitvā mahātmā kratum unnayate | mahākratavo bhūtādiś ca
12,308.191d@029B_0333 bhūtaviśeṣāś ca mahaty ātmani mahāntam ātmānaṃ kratūṃś ca vivecayitvā
12,308.191d@029B_0334 vyaktam anuyuṅkte | tatrātītaḥ kṣemī bhavati tasmād ayaṃ vivṛtaḥ | yaś ca
12,308.191d@029B_0335 tataḥ kṣetrajñam asamāvṛto bhavati nirdvaṃdvo nirdvitīyaḥ
12,308.191d@029B_0336 śuddho mukto nityaḥ kevalo bhavati | eṣo 'nta eṣo 'pavarga eṣā
12,308.191d@029B_0337 niṣṭhā etan naiṣkarmyam |
12,308.191d@029B_0338 tad yathā tathopanayanena pūrvataraiś cācāryair upadiṣṭam | tad evam upadeśaḥ |
12,308.191d@029B_0339 tatra śloko bhavati |
12,308.191d@029B_0340 yathāsya jāgrataḥ svapno yathā syāt tamasā vṛtaḥ
12,308.191d@029B_0341 kapila uvāca
12,308.191d@029B_0341 vibhāgajñasya mokṣas tu yas tv ajñaḥ sa punar bhavet
12,308.191d@029B_0342 etāvad evāsure dhyānam anuvarṇitam | parisaṃkhyānam api coktam |
12,308.191d@029B_0343 caturviṃśatitattvam etat kāraṇam ity atra brūmaḥ | tad etad buddhisthaṃ budhyamānam
12,308.191d@029B_0344 etad ācāryāḥ śuddham icchanty anavabodhāt | nānyam aguṇaṃ puruṣam |
12,308.191d@029B_0345 kas tv eṣo 'dhiṣṭhātṛsaṃjñakaḥ prakṛtivikārāṇām anyas tv apratīkāraḥ |
12,308.191d@029B_0346 +++
12,308.191d@029B_0347 tad etat prakṛtivikārasaṃjñakād anyad avyaktāt puruṣaṃ śuddhaṃ niṣkaivalyam
12,308.191d@029B_0348 anavayavam ajaṃ kṣemyam evāha |
12,308.191d@029B_0349 yeneyaṃ sasutā bahuprasavinī lokāśrayālambinā
12,308.191d@029B_0350 yonisthāḥ puruṣāś ca yena viditā buddhyā sadā buddhavat
12,308.191d@029B_0351 draṣṭā caiva paro guṇair virahito jñānāt turīyo 'kṣayas
12,308.191d@029B_0352 tadvad vartayatīha yaḥ kṛtamatir muktaḥ sa yonyādhikaḥ
12,308.191d@029B_0353 tad etad upasaṃkhyānam anuvarṇitaṃ yāthātathyadarśanād anavabuddhānāṃ pratibodhanam
12,308.191d@029B_0354 iti |
12,308.191d@029B_0354 kapila uvāca
12,308.191d@029B_0355 sāṅgopāṅgeṣu setihāsapañcameṣv āsure vedeṣv aṣṭāsu vidyāsthāneṣv
12,308.191d@029B_0356 amṛtam uddhṛtya mayānuvarṇitaṃ sāṃkhyajñānam etāvad etaj jñātavyaṃ
12,308.191d@029B_0357 pañcaviṃśatitattvāni | tad etan nāputrāya nāśiṣyāya nāsarvasvapradāyine
12,308.191d@029B_0358 nāsaṃvatsaroṣitāya vā vartayitavyam | paramajñānam ityartham ṛṣayo
12,308.191d@029B_0359 vedaproktaṃ vedyaṃ vetsyantīti | tad etad āsure nāvabudhyanty abhīkṣṇapāpmāno
12,308.191d@029B_0360 'nyathaiva pravṛttāḥ svāhākārasvadhākāroṃkāravaṣaṭkārair
12,308.191d@029B_0361 ṛṣikoṭisahasrāṇy anantānīṣṭāniṣṭakṛtena karmaṇā | tathaiva devadānavāsurapiśācabhūtarākṣasavidyādharagandharvayakṣanāgakiṃnarādayo 'nye
12,308.191d@029B_0362 ++++
12,308.191d@029B_0363 bhūtagrāmā ajñānapatham āśritā ajñānam evāvalīyante | jāyante
12,308.191d@029B_0364 cāsakṛd asakṛj jñānāt sthāvaranarakatiryagyoniṣv evopapadyante varṣakoṭiśatasahasrāṇy
12,308.191d@029B_0365 anekāni | kathaṃ cit kasya cid dharmabuddhir api
12,308.191d@029B_0366 syāt | kuta eva mokṣabuddhiḥ |
12,308.191d@029B_0367 te 'py apavargeṇaiva sukhakāmāḥ pratikūladuḥkhanivartanam eva kurvanto
12,308.191d@029B_0368 bhāvotpādakaṃ trailokyād anyad apaśyanto niḥsaraṇaṃ trailokyam evāgādhaṃ
12,308.191d@029B_0369 prapatanti | tadvad āsure laukikeṣv api tu darśaneṣu paraṃ vedaprāmāṇyam |
12,308.191d@029B_0370 te cāpi duḥkhasaṃsāravartakā eva | kuta eva |
12,308.191d@029B_0371 vedārthaṃ yajño yajñārthaṃ svargaḥ svargārthaṃ sukhaṃ ca mohāyatanam iṣṭaṃ
12,308.191d@029B_0372 mohaprabhavaṃ janma | tac ca sukhaduḥkhahaitukamohaprabhavaṃ janma | tathaiva
12,308.191d@029B_0373 cāpi nidhanam | tac cāpi duḥkhahaitukaratam | tasmān mantragrāmo
12,308.191d@029B_0374 duḥkhasya parasparaṃ hetuḥ | tasmād upaśamarucayo duḥkhasamudraugham uttitīrṣanto
12,308.191d@029B_0375 hitvā sarvavedān upaśamaśāstreṣu prayujyante | tad abhyāsāc
12,308.191d@029B_0376 ca śāstrasya duḥkhamārgāvacchedaṃ kurvanti | svātmany ekatvenāvatiṣṭhante
12,308.191d@029B_0377 śītībhūtā amṛtaṃ prāptāḥ | evam āha |
12,308.191d@029B_0378 teṣāṃ śāstrābhyāsād duḥkhasroto nivartate | atyantacchinne duḥkhasrotasi
12,308.191d@029B_0379 śāntir ihāntāya duḥkhasya | tad etad āsure mayotpannamātreṇaivāvabuddhaṃ
12,308.191d@029B_0380 prākṛtajñānam | yad antarotpannas tatra bhagavān viriñco
12,308.191d@029B_0381 'pi vikrośitavān saptakṛtvaḥ | yadā na tasya kaś cit prativacanaṃ
12,308.191d@029B_0382 bhīṣma uvāca
12,308.191d@029B_0382 prāyacchat tataḥ pravṛttas tatra bhavān punaḥ sargāya nivṛtta iti |
12,308.191d@029B_0383 tad etat paramajñānam āsurer ācāryeṇānuśastaṃ paramarṣiṇā bhagavatā
12,308.191d@029B_0384 kapilena pareṇa bahumānena | bhagavatā cāsuriṇā śāstraṃ bhagavate
12,308.191d@029B_0385 pañcaśikhāya pañcaśikhena kātyāyanāya kātyāyanena
12,308.191d@029B_0386 gautamāya gautamena gārgyāya gārgyeṇāvaṭyāyanāya āvaṭyāyanenarṣibhya
12,308.191d@029B_0387 ṛṣibhyaḥ | tat edat paramaṃ tat pareṇa bhagavatā vyāsena vyāsān
12,308.191d@029B_0388 mayāvāptaṃ paramajñānaṃ tathā matto bhavatā prāptam iti |
12,308.191d@029B_0389 tad etad brāhmaṇāṃs tāta śrāvayet saṃśitavratān
12,308.191d@029B_0390 kṣatriyān yājñikāṃś caiva prajāpālanatatparān
12,308.191d@029B_0391 vaiśyāṃś ca nṛpaśārdūla sarvātithyakṛtavratān
12,308.191d@029B_0392 śūdrāṃś ca śuśrūṣaparān sarvasattvahite ratān
12,308.191d@029B_0393 yady api syus trayo varṇā yajñe cādhikriyanti vai
12,308.191d@029B_0394 mantravarjaṃ tu śūdrāṇāṃ kriyā dṛṣṭā iti śrutiḥ
12,308.191d@029B_0395 sūtrakāravacas tv etad vedakāravacas tadā
12,308.191d@029B_0396 śāstrakārās tathā caitat pravadantīti naḥ śrutam
12,308.191d@029C_0000 yudhiṣṭhira uvāca
12,308.191d@029C_0001 kliśyamāneṣu bhūteṣu jātīmaraṇasāgare
12,308.191d@029C_0002 bhīṣma uvāca
12,308.191d@029C_0002 yat prāpya kleśaṃ nāpnoti tan me brūhi pitāmaha
12,308.191d@029C_0003 atrāpy udāharantīmam itihāsaṃ purātanam
12,308.191d@029C_0004 sanatkumārasya sataḥ saṃvādaṃ nāradasya ca
12,308.191d@029C_0005 sanatkumāro bhagavān brahmaputro mahāyaśāḥ
12,308.191d@029C_0006 pūrvajāś ca trayas tasya kathyante brahmavādinaḥ
12,308.191d@029C_0007 sanakaḥ sanandanaś caiva tṛtīyaś ca sanātanaḥ
12,308.191d@029C_0008 jātamātrāś ca te sarve pratibuddhā iti śrutiḥ
12,308.191d@029C_0009 caturthaś caiva teṣāṃ sa bhagavān yogasattamaḥ
12,308.191d@029C_0010 sanatkumāra iti vai kathayanti maharṣayaḥ
12,308.191d@029C_0011 hairaṇyagarbhaś ca munir vasiṣṭhaḥ pañcamaḥ smṛtaḥ
12,308.191d@029C_0012 ṣaṣṭhaḥ sthāṇuś ca bhagavān ameyātmā triśūladhṛk
12,308.191d@029C_0013 tato 'pare samutpannāḥ pāvakād varuṇakratau
12,308.191d@029C_0014 mānasāḥ svayaṃbhuvo hi marīcipramukhās tathā
12,308.191d@029C_0015 bhṛgur marīcer anujo bhṛgor apy aṅgirās tathā
12,308.191d@029C_0016 anujo 'ṅgiraso 'thātriḥ pulastyo 'tres tathānujaḥ
12,308.191d@029C_0017 pulastyasyānujo vidvān pulaho 'nupamadyutiḥ
12,308.191d@029C_0018 paṭhyante brahmajā hy ete vidvadbhir amitaujasaḥ
12,308.191d@029C_0019 sargam etan mahārāja kurvann ādigurur mahān
12,308.191d@029C_0020 prabhur vibhur anantaśrīr brahmā lokapitāmahaḥ
12,308.191d@029C_0021 mūrtimanto 'mṛtībhūtās tejasātitaponvitāḥ
12,308.191d@029C_0022 sanakaprabhṛtayas tatra trayaḥ prāptāḥ paraṃ padam
12,308.191d@029C_0023 kṛtsnakṣayam anuprāpya vimuktā mūrtibandhanāt
12,308.191d@029C_0024 sanatkumāras tu vibhur yogam āsthāya yogavit
12,308.191d@029C_0025 vicacāra trayo lokān aiśvaryeṇa pareṇa ha
12,308.191d@029C_0026 rudraś cāpy aṣṭaguṇitaṃ yogaṃ prāpto mahāyaśāḥ
12,308.191d@029C_0027 sūkṣmam aṣṭaguṇaṃ rājan netare nṛpasattama
12,308.191d@029C_0028 marīcipramukhās tāta sarve sṛṣṭyartham eva te
12,308.191d@029C_0029 niyuktā rājaśārdūla teṣāṃ sṛṣṭiṃ śṛṇuṣva me
12,308.191d@029C_0030 sapta brahmāṇa ity eṣa purāṇe niścayo gataḥ
12,308.191d@029C_0031 sarvavedeṣu caivoktāḥ khileṣu ca na saṃśayaḥ
12,308.191d@029C_0032 itihāse purāṇe ca śrutir eṣā purātanā
12,308.191d@029C_0033 varade kathyata iti prāhur vedāntapāragāḥ
12,308.191d@029C_0034 eteṣāṃ pitaras tāta putrā ity anucakṣate
12,308.191d@029C_0035 gaṇāḥ sapta mahārāja mūrtayo 'mūrtayas tathā
12,308.191d@029C_0036 pitṝṇāṃ caiva rājendra putrā devā iti śrutiḥ
12,308.191d@029C_0037 devair vyāptā ime lokā ity evam anuśuśruma
12,308.191d@029C_0038 kṛṣṇadvaipāyanāc caiva devasthānāt tathaiva ca
12,308.191d@029C_0039 devalāc ca naraśreṣṭha kāśyapāc ca mayā śrutaḥ
12,308.191d@029C_0040 gautamād atha kauṇḍinyād bhāradvājāt tathaiva ca
12,308.191d@029C_0041 mārkaṇḍeyāt tathaivaitad ṛṣer devatamāt tathā
12,308.191d@029C_0042 pitrā ca mama rājendra śrāddhakāle prabhāṣitam
12,308.191d@029C_0043 paraṃ rahasyaṃ rājendra brahmaṇaḥ paramātmanaḥ
12,308.191d@029C_0044 ataḥ paraṃ pravakṣyāmi yan mā pṛcchasi bhārata
12,308.191d@029C_0045 tad ihaikamanāḥ śraddhī śṛṇuṣvāvahito mama
12,308.191d@029C_0046 svāyaṃbhuvasya saṃvādaṃ nāradasya ca dhīmataḥ
12,308.191d@029C_0047 sanatkumāro bhagavān dīpaṃ jajvālya tejasā
12,308.191d@029C_0048 aṅguṣṭhamātro bhūtvā vai vicacāra mahāmuniḥ
12,308.191d@029C_0049 sa kadā cin mahārāja merupṛṣṭhe sameyivān
12,308.191d@029C_0050 nāradena naraśreṣṭha muninā brahmavādinā
12,308.191d@029C_0051 jijñāsamānāv anyonyaṃ sakāśād brahmaṇas tadā
12,308.191d@029C_0052 brahmabhāgagatau tāta paramārthārthacintakau
12,308.191d@029C_0053 matimān matimacchreṣṭhaṃ buddhimān buddhimattaram
12,308.191d@029C_0054 śrutimāñ śrutimacchreṣṭhaṃ smṛtimān smṛtimattaram
12,308.191d@029C_0055 kṣetravit kṣetravicchreṣṭhaṃ jñānavij jñānavittamam
12,308.191d@029C_0056 lokavil lokavicchreṣṭham ātmavic cātmavittamam
12,308.191d@029C_0057 sanatkumāraṃ tattvajñaṃ bhagavantam ariṃdama
12,308.191d@029C_0058 sarvavedārthakuśalaḥ sarvaśāstraviśāradaḥ
12,308.191d@029C_0059 sāṃkhyayogaṃ ca yo veda pāṇāv āmalakaṃ yathā
12,308.191d@029C_0060 nārado 'tha naraśreṣṭha taṃ papraccha mahāmatim
12,308.191d@029C_0061 trayoviṃśatitattvasya avyaktasya mahāmune
12,308.191d@029C_0062 prabhavaṃ cāpyayaṃ caiva śrotum icchāmi tattvataḥ
12,308.191d@029C_0063 adhyātmam adhibhūtaṃ ca adhidaivaṃ tathaiva ca
12,308.191d@029C_0064 sanatkumāra uvāca
12,308.191d@029C_0064 kālasaṃkhyāś ca sargāṃś ca tad bhavān vaktum arhati
12,308.191d@029C_0065 śrūyatām ānupūrvyeṇa nava sargāḥ prayatnataḥ
12,308.191d@029C_0066 tathā kālaparīmāṇaṃ tattvānām ṛṣisattama
12,308.191d@029C_0067 adhyātmam adhibhūtaṃ ca adhidaivaṃ tathaiva ca
12,308.191d@029C_0068 kālasaṃkhyā ca sargaṃ ca sarvam eva mahāmune
12,308.191d@029C_0069 tamasaḥ kurvataḥ sargas tāmasety abhidhīyate
12,308.191d@029C_0070 brahmavidbhir dvijair nityaṃ nityam adhyātmacintakaiḥ
12,308.191d@029C_0071 paryāyanāmāny etasya kathayanti manīṣiṇaḥ
12,308.191d@029C_0072 tāni te saṃpravakṣyāmi tad ihaikamanāḥ śṛṇu
12,308.191d@029C_0073 mahārṇavo 'rṇavaś caiva salilaṃ ca guṇās tathā
12,308.191d@029C_0074 vedās tapaś ca yajñāś ca dharmaś ca bhagavān vibhuḥ
12,308.191d@029C_0075 prāṇaḥ saṃvartako 'gniś ca vyoma kālas tathaiva ca
12,308.191d@029C_0076 nāmāny etāni brahmarṣe śarīrasyeśvarasya vai
12,308.191d@029C_0077 kīrtitāni dvijaśreṣṭha mayā śāstrānumānataḥ
12,308.191d@029C_0078 caturyugasahasraṃ tu caturyugam ariṃdama
12,308.191d@029C_0079 prāhuḥ kalpasahasraṃ vai brāhmaṇās tattvadarśinaḥ
12,308.191d@029C_0080 daśakalpasahasrāṇi avyaktasya mahāniśā
12,308.191d@029C_0081 tathaiva divasaṃ prāhur yogāḥ sāṃkhyāś ca tattvataḥ
12,308.191d@029C_0082 niśāṃ suptvātha bhagavān kṣapānte pratyabudhyata
12,308.191d@029C_0083 ahaḥ kṛtvā sukhaṃ tāta sasarja prabhur īśvaraḥ
12,308.191d@029C_0084 hiraṇyagarbhaṃ viśvātmā hy aṇḍajaṃ jalajaṃ munim
12,308.191d@029C_0085 bhūtabhavyabhaviṣyasya kartāram anaghaṃ vibhum
12,308.191d@029C_0086 mūrtimantaṃ mahātmānaṃ viśvaṃ śaṃbhuṃ svayaṃbhuvam
12,308.191d@029C_0087 aṇimālaghimāprāptim īśānaṃ jyotiṣāṃ param
12,308.191d@029C_0088 tasya cāpi niśām āhur vedavedāṅgapāragāḥ
12,308.191d@029C_0089 pañcakalpasahasrāṇi ahar etāvad eva ca
12,308.191d@029C_0090 na sargaṃ kurute brahmā tāmasasyānupūrvaśaḥ
12,308.191d@029C_0091 sṛjate sa tv ahaṃkāraṃ parameṣṭhinam avyayam
12,308.191d@029C_0092 ahaṃkāreṇa vai lokā vyāptās tv āhaṃkṛtena ca
12,308.191d@029C_0093 yenāviṣṭāni bhūtāni majjanty avyaktasāgare
12,308.191d@029C_0094 devarṣidānavanarā yakṣagandharvakiṃnarāḥ
12,308.191d@029C_0095 unmajjanti nimajjanti ūrdhvādhas tiryag eva ca
12,308.191d@029C_0096 etasyāpi niśām āhus tṛtīyam atha kurvataḥ
12,308.191d@029C_0097 trīṇi kalpasahasrāṇi ahar etāvad eva ca
12,308.191d@029C_0098 ahaṃkāraś ca sṛjati mahābhūtāni pañca vai
12,308.191d@029C_0099 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
12,308.191d@029C_0100 eteṣāṃ guṇatattvāni pañca prāhur dvijātayaḥ
12,308.191d@029C_0101 śabde sparśe ca rūpe ca rase gandhe tathaiva ca
12,308.191d@029C_0102 guṇeṣv eteṣv abhiratāḥ paṅkalagnā iva dvipāḥ
12,308.191d@029C_0103 nottiṣṭhanty avaśībhūtāḥ saktā avyaktasāgare
12,308.191d@029C_0104 eteṣām iha vai sargaṃ caturtham iha kurvatām
12,308.191d@029C_0105 dve tu kalpasahasre vai aho rātris tathaiva ca
12,308.191d@029C_0106 ananta iti vikhyātaḥ pañcamaḥ sarga ucyate
12,308.191d@029C_0107 indriyāṇi daśaikaṃ ca yathāśrutinidarśanāt
12,308.191d@029C_0108 manaḥ sargagataṃ tāta viśat sarvam idaṃ jagat
12,308.191d@029C_0109 na tathānyāni bhūtāni balavanti yathā manaḥ
12,308.191d@029C_0110 etasyāpi tu vai sargaṃ ṣaṣṭham āhur dvijātayaḥ
12,308.191d@029C_0111 ahaḥ kalpasahasraṃ vai rātrir etāvatī tathā
12,308.191d@029C_0112 urdhvasrotas tu vai sargaṃ saptamaṃ brāhmaṇā viduḥ
12,308.191d@029C_0113 aṣṭamaś cāpy adhaḥsrotas tiryak tu navamaḥ smṛtaḥ
12,308.191d@029C_0114 etāni nava sargāṇi tattvāni ca mahāmune
12,308.191d@029C_0115 caturviṃśatir uktāni kālasaṃkhyāś ca te 'nagha
12,308.191d@029C_0116 apyayaṃ prabhavaṃ caiva avyaktasya mahāmune
12,308.191d@029C_0117 pravakṣyāmy aparaṃ tattvaṃ yasya yasyeśvaraś ca yaḥ
12,308.191d@029C_0118 adhyātmam adhibhūtaṃ ca adhidaivaṃ tathaiva ca
12,308.191d@029C_0119 sanatkumāra uvāca
12,308.191d@029C_0119 yathāśrutaṃ yathādṛṣṭaṃ tat tathā vai nibodha me
12,308.191d@029C_0120 adhaḥsrotasi sarge ca tiryaksrotasi caiva ha
12,308.191d@029C_0121 etābhyām īśvaraṃ vidyād ūrdhvasrotas tathaiva ca
12,308.191d@029C_0122 karmendriyāṇāṃ pañcānām īśvaro buddhigocaraḥ
12,308.191d@029C_0123 buddhīndriyāṇām atha tu mana īśvaram ucyate
12,308.191d@029C_0124 manasaḥ pañca bhūtāni saguṇāny āhur īśvaram
12,308.191d@029C_0125 bhūtānām īśvaraṃ vidyād brahmāṇaṃ parameṣṭhinam
12,308.191d@029C_0126 bhavān hi kuśalaś caiva dharmeṣv eva pareṣu vai
12,308.191d@029C_0127 kālāgnir apy ahaḥ svaṃ te jagad dahati cāṃśubhiḥ
12,308.191d@029C_0128 tataḥ sarvāṇi bhūtāni sthāvarāṇi carāṇi ca
12,308.191d@029C_0129 hāhābhūtāni dagdhāni svayoniṃ gamitāni vai
12,308.191d@029C_0130 kūrmapṛṣṭhanibhā bhūmir nirdagdhakuśakaṇṭakā
12,308.191d@029C_0131 nirvṛkṣā nistṛṇā caiva dagdhā kālāgninā tadā
12,308.191d@029C_0132 jagat pralīnaṃ jagati jagaty apsu pralīyate
12,308.191d@029C_0133 naṣṭagandhā tadā sūkṣmā jalam evābhavat tadā
12,308.191d@029C_0134 tato mayūkhajālena sūryasyāpīyate jalam
12,308.191d@029C_0135 jalātmā pralīyaty arke tadā brāhmaṇasattama
12,308.191d@029C_0136 antarikṣagatān bhūtān pradahaty analas tadā
12,308.191d@029C_0137 agnibhūtaṃ tadā vyoma bhavatīty abhicakṣate
12,308.191d@029C_0138 taṃ tathā visphurantaṃ hi vāyur dhvaṃsayate mahān
12,308.191d@029C_0139 mahatā balavegena ādatte taṃ hi bhānumān
12,308.191d@029C_0140 vāyor api guṇaṃ sparśam ākāśaṃ grasate yadā
12,308.191d@029C_0141 praṇaśyati tadā vāyuḥ khaṃ tu tiṣṭhati nānadat
12,308.191d@029C_0142 tasya taṃ ninadaṃ śabdam ādatte vai manas tadā
12,308.191d@029C_0143 sa śabdaguṇahīnātmā tiṣṭhate 'mūrtimāṃs tu vai
12,308.191d@029C_0144 bhuṅkte tu sa tadā vyoma manas tāta digātmakam
12,308.191d@029C_0145 vyomātmani vinaṣṭe tu saṃkalpātmā vivardhate
12,308.191d@029C_0146 saṃkalpātmānam ādatte cittaṃ vai svena tejasā
12,308.191d@029C_0147 cittaṃ grasaty ahaṃkāras tadā vai munisattama
12,308.191d@029C_0148 vinaṣṭe ca tadā citte ahaṃkāro bhaven mahān
12,308.191d@029C_0149 ahaṃkāraṃ tadādatte mahān brahmā prajāpatiḥ
12,308.191d@029C_0150 abhimāne vinaṣṭe tu mahān brahmā virājate
12,308.191d@029C_0151 taṃ tadā triṣu lokeṣu mūrtiṣv evāgramūrtijam
12,308.191d@029C_0152 yena viśvam idaṃ kṛtsnaṃ nirmitaṃ vai guṇārthinā
12,308.191d@029C_0153 mūrtiṃ jaleśvaram api vyavasāyaguṇātmakam
12,308.191d@029C_0154 grasiṣṇur bhagavān brahmā vyakto 'vyaktam asaṃśayam
12,308.191d@029C_0155 eṣo 'pyayaś ca pralayo mayā te paribhāṣitaḥ
12,308.191d@029C_0156 adhyātmam adhibhūtaṃ ca adhidaivaṃ ca śrūyatām
12,308.191d@029C_0157 ākāśaṃ prathamaṃ bhūtaṃ śrotram adhyātmaṃ śabdo 'dhibhūtaṃ diśo 'dhidaivatam |
12,308.191d@029C_0158 vāyur dvitīyaṃ bhūtaṃ tvag adhyātmaṃ sparśo 'dhibhūtaṃ vidyud adhidaivataṃ
12,308.191d@029C_0159 syāt | jyotis tṛtīyaṃ bhūtaṃ cakṣur adhyātmaṃ rūpam adhibhūtaṃ
12,308.191d@029C_0160 sūryo 'dhidaivataṃ syāt | āpaś caturthaṃ bhūtaṃ jihvādhyātmaṃ
12,308.191d@029C_0161 raso 'dhibhūtaṃ somo 'dhidaivataṃ syāt | pṛthivī pañcamaṃ bhūtaṃ ghrāṇam adhyātmaṃ
12,308.191d@029C_0162 gandho 'dhibhūtaṃ vāyur adhidaivataṃ syāt | pāñcabhautikam etac
12,308.191d@029C_0163 catuṣṭayam anuvarṇitam |
12,308.191d@029C_0164 ata ūrdhvaṃ trividham indriyavidhim anuvarṇayiṣyāmaḥ | pādāv adhyātmaṃ
12,308.191d@029C_0165 gantavyam adhibhūtaṃ viṣṇur adhidaivataṃ syāt | hastāv adhyātmaṃ
12,308.191d@029C_0166 kartavyam adhibhūtaṃ indro 'dhidaivataṃ syāt | pāyur adhyātmaṃ visargo 'dhibhūtaṃ
12,308.191d@029C_0167 mitro 'dhidaivataṃ syāt | upastham adhyātmam ānando 'dhibhūtaṃ
12,308.191d@029C_0168 prajāpatir adhidaivataṃ syāt | vāg adhyātmaṃ vaktavyam adhibhūtaṃ agnir adhidaivataṃ
12,308.191d@029C_0169 syāt | mano 'dhyātmaṃ mantavyam adhibhūtaṃ candramā adhidaivataṃ
12,308.191d@029C_0170 syāt | ahaṃkāro 'dhyātmam abhimāno 'dhibhūtaṃ viriñco 'dhidaivataṃ
12,308.191d@029C_0171 syāt | buddhir adhyātmaṃ vyavasāyo 'dhibhūtaṃ brahmādhidaivataṃ
12,308.191d@029C_0172 syāt | evam avyakto bhagavān asakṛd asakṛt sargān kurute saṃharate ca |
12,308.191d@029C_0173 kasmāt krīḍārtham | yathādityo 'ṃśujālaṃ kṣipati saṃharate ca yathā
12,308.191d@029C_0174 cāntarikṣād abhrakośa uttiṣṭhati |
12,308.191d@029C_0175 stanitaṃ garjitonmiśraṃ tac ca tatraiva prāṇaśat |
12,308.191d@029C_0176 evam avyakto guṇān sṛjati saṃharate ca | yathā cārṇavād ūrmijālaṃ
12,308.191d@029C_0177 nīcoccaṃ prādurbhavati tac ca tatraiva prāṇaśad evam avyakto lokān sṛjati
12,308.191d@029C_0178 saṃharate ca | yathā ca kūrmo 'ṅgāni kāmāt prasārayate punaś ca praveśayaty
12,308.191d@029C_0179 evam avyakto lokān prasārayati girati ca | cetanaś ca bhagavān pañcaviṃśakaḥ
12,308.191d@029C_0180 śuciḥ | tenādhiṣṭhitā prakṛtiś cetayati | nityaṃ
12,308.191d@029C_0181 sahadharmā ca bhagavato 'vyaktasya kriyāvato 'kriyāvān bhagavān paramaprakṛtir
12,308.191d@029C_0182 nārada uvāca
12,308.191d@029C_0182 aṇuḥ kṣetrajñaḥ kṣemya iti |
12,308.191d@029C_0183 yady acetanā prakṛtiś cetanādhiṣṭhitā cetayati kasmān na mokṣo 'sti |
12,308.191d@029C_0184 bhavadvidhānāṃ cetaskāṅkṣiṇāṃ ceto hi pañcaviṃśakam upadiśanti
12,308.191d@029C_0185 yogāḥ sāṃkhyāś ca | tac cāyuktam upadiśanti | tad vañcanāc cāyutaprakṛtisahadharmā
12,308.191d@029C_0186 prakṛtiṃ vartamānām anuvartate iti | anuvartamānāc
12,308.191d@029C_0187 ca manyāmahe adhiṣṭhātṛtvād aṇutvāc ceta iti | ataś ca bhavaty eva
12,308.191d@029C_0188 doṣa iti | yathā hi kaś cid dīrgham adhvānaṃ gacchati saṅgavān | asaṅgasyāgamavato
12,308.191d@029C_0189 gamane na prayojanaṃ bhavati | atha gacchati so 'pi saṅgī
12,308.191d@029C_0190 bhavati | matsyaś codakaṃ sahadharmiṇāv eva | evaṃ bhagavadvacanāt
12,308.191d@029C_0191 prakṛtipuruṣau | yady udakaṃ pravartamānaṃ matsyo 'nupravartate nanu saṅgavān
12,308.191d@029C_0192 sanatkumāra uvāca
12,308.191d@029C_0192 bhavati asaṅgī matsyas tasya kiṃ saṅgavṛttyānuvartanena |
12,308.191d@029C_0193 devarṣe tatrāsaṅgaṃ varṇayanti puruṣasya | na bhagavatā vyaktena
12,308.191d@029C_0194 saṅgo 'sti nirguṇasya guṇinā | tatra ślokān udāharanti budhāḥ |
12,308.191d@029C_0195 tān upadhārayasvaikārthe paryāyavacanaṃ kṛtvā |
12,308.191d@029C_0196 adhiṣṭhā puruṣo nityaṃ prakṛtyā na ca ātmanaḥ
12,308.191d@029C_0197 tasyābhimāno bhavati tasmād āsaṅga ucyate
12,308.191d@029C_0198 cetanā puruṣo nityaṃ kālasya na ca ātmanaḥ
12,308.191d@029C_0199 tasyābhimāno bhavati tasmād āsaṅga ucyate
12,308.191d@029C_0200 draṣṭā hi puruṣo nityaṃ manaso na ca ātmanaḥ
12,308.191d@029C_0201 tasyābhimāno bhavati tasmād āsaṅga ucyate
12,308.191d@029C_0202 boddhā hi puruṣo nityaṃ vedasya na ca ātmanaḥ
12,308.191d@029C_0203 tasyābhimāno bhavati tasmād āsaṅga ucyate
12,308.191d@029C_0204 jñātā hi puruṣo nityaṃ kṣetrasya na ca ātmanaḥ
12,308.191d@029C_0205 tasyābhimāno bhavati tasmād āsaṅga ucyate
12,308.191d@029C_0206 kartā hi puruṣo nityaṃ parasya na ca ātmanaḥ
12,308.191d@029C_0207 tasyābhimāno bhavati tasmād āsaṅga ucyate
12,308.191d@029C_0208 devarṣe tatrāsaṅgam anuvarṇayanti puruṣasya | śucir hi bhagavān
12,308.191d@029C_0209 kṣetrajño 'śucinīṃ prakṛtim udāharanti | saṅgī hi saṅgavān saṅgī
12,308.191d@029C_0210 cāsaṅga iti yo 'saṅgo hy ātmānaṃ saṅginam anupaśyati sa
12,308.191d@029C_0211 khalv ajñānīty ucyate budhair iha |
12,308.191d@029C_0212 etasyāvidyāgrastasya udbhavākṣepaśatasahasrakoṭiśo 'pyayamānasyāvyaktasāgare
12,308.191d@029C_0213 sumahān duḥkhayogo bhavati | yathā ca samudraṃ prayātasya
12,308.191d@029C_0214 kṛtaprāyaścittasya arthatarṣiṇo vaṇiksaṃghasya yānapātrārṇavodaragataś
12,308.191d@029C_0215 caṇḍavāyunā bhidyamāna itas tataś ca vimalābhir ūrmibhir
12,308.191d@029C_0216 bhidyamāno hāhābhūto jano vyāpadyet | śataśaś cāprāptamanorathāḥ
12,308.191d@029C_0217 plavān gṛhītvā | plavāś conmajjanti nimajjanti cānyonyam
12,308.191d@029C_0218 avalambamānāḥ | evam ajñānī puruṣa unmajjati nimajjati ca | yathā
12,308.191d@029C_0219 tatronmajjaṃś ca nimajjaṃś ca kaś cit pāram āsādayati sa muktas tatas tasyāpado
12,308.191d@029C_0220 mṛtyumukhāt |
12,308.191d@029C_0220 nārada uvāca
12,308.191d@029C_0221 bhagavann acchedyābhedyādāhyātarkyānantyākalpyānādimadhyā yadā
12,308.191d@029C_0222 prakṛtis tadvat puruṣo 'py ebhir eva guṇair yutaḥ | tat katham anityāṃ prakṛtim
12,308.191d@029C_0223 udāharanti nityaṃ puruṣam iti |
12,308.191d@029C_0223 sanatkumāra uvāca
12,308.191d@029C_0224 devarṣe samyag abhihitaṃ bhavatā | acchedyābhedyādāhyātarkyānantyākalpyānādimadhyā
12,308.191d@029C_0225 prakṛtir hi puruṣaś ca | kartṛtvād guṇānām
12,308.191d@029C_0226 anityāṃ prakṛtim udāharanti akartṛtvān nityaḥ puruṣaḥ | yadi prakṛtir
12,308.191d@029C_0227 guṇān kuryād veda cātmānaṃ puruṣaś ca | nityānityabhāve vītarāgatve
12,308.191d@029C_0228 cāsya nirdvaṃdvatā ca | yadā tv ayam eva syān nānyad asti mama param ity abhimanyamāno
12,308.191d@029C_0229 nityatvatām eti | tatra ślokān udāharanti |
12,308.191d@029C_0230 ubhāv amūrtī hy ajarāv ubhāv eva mahātmabhiḥ
12,308.191d@029C_0231 viditau viṣayī caiva viṣayaś ca mahāmune
12,308.191d@029C_0232 puruṣo viṣayī nityaṃ prakṛtir viṣayaḥ smṛtaḥ
12,308.191d@029C_0233 vyākhyātau śāstravidbhir hi maśakodumbarau yathā
12,308.191d@029C_0234 prakṛtir na vijānāti bhujyamānam acetanam
12,308.191d@029C_0235 puruṣaś cāpi jānāti bhuṅkte yaś ca sa bhujyate
12,308.191d@029C_0236 mahadādayo guṇā bhojyaṃ bhoktā tu prakṛtir dvija
12,308.191d@029C_0237 manyanty evaṃ vibhāgajñā bhoktāraṃ tasya ceśvaram
12,308.191d@029C_0238 aiśvaryaṃ bhavatīśatvāt prakṛtyā dvijasattama
12,308.191d@029C_0239 anīśatvād anaiśvaryaṃ puruṣasyānucakṣate
12,308.191d@029C_0240 vibhūtitvād vibhutvaṃ hi puruṣasya mahāmune
12,308.191d@029C_0241 dvaṃdvabhāvād anityaṃ hi triguṇā prakṛtis tathā
12,308.191d@029C_0242 nirdvaṃdvo nirguṇo nityaḥ puruṣo 'trānucakṣate
12,308.191d@029C_0243 kriyākaraṇayogitvād anityā prakṛtir dvija
12,308.191d@029C_0244 kriyākaraṇahīno hi nityaḥ puruṣa ucyate
12,308.191d@029C_0245 evam anumanyante yatayaḥ stunvānāḥ puruṣam | sattvaṃ
12,308.191d@029C_0246 kṣetraṃ paraṃ guhākṣayakaraṃ calavraṇakaraṃ niśicaraṃ nidhir matiḥ smṛtir dhṛtir
12,308.191d@029C_0247 iti caitāni prakṛtiparyāyanāmāni | athāparāṇi bhūtaṃ bhavyaṃ bhaviṣyam
12,308.191d@029C_0248 iti | sattvaṃ rajas tama iti triguṇam etat prakṛtir ity anupaśyati |
12,308.191d@029C_0249 atha tad avyaktāt param avyayaṃ śivaṃ kṣemamayaṃ śuci vyabhram iti vimalam
12,308.191d@029C_0250 amalam acalam ajaram akaram ataram abhavam iti | abhavanam anayanam
12,308.191d@029C_0251 agamanaṃ pṛthag iti caitāni puruṣaparyāyanāmāni | atra paśyantu
12,308.191d@029C_0252 bhavantaḥ kṣetrajñaṃ vimokṣaṃ viśokaṃ vimoham | vidambhād vilobhād vikārād
12,308.191d@029C_0253 viruddhād ānṛśaṃsyād alaulyam aśaraṇam abhayam anavayavaṃ paśyante |
12,308.191d@029C_0254 tad yathā maśakodumbarayor vivāsasahavāso 'nya eva svabhāva evam eva
12,308.191d@029C_0255 jñānājñānayor vivāsasahavāsaḥ | anyad eva jñānam ajñānam |
12,308.191d@029C_0256 kṣetrajñas tyakṣyati prakṛtiṃ na ca prakṛtiḥ kṣetrajñaṃ tyakṣyati | manyate
12,308.191d@029C_0257 prakṛtiṃ kṣetrajño na ca prakṛtiḥ kṣetrajñaṃ manyate | budhyate prakṛtiṃ
12,308.191d@029C_0258 kṣetrajño na ca prakṛtiḥ kṣetrajñaṃ budhyate | paśyati prakṛtiṃ kṣetrajño
12,308.191d@029C_0259 na ca prakṛtiḥ kṣetrajñaṃ paśyati | etad vivāsasahavāsam ity etan nānātvadarśanaṃ
12,308.191d@029C_0260 paśyanti devarṣe | jñātāraṃ tad asaṅgam anupaśyatu
12,308.191d@029C_0261 bhavān puruṣe | atra ślokam udāharanti |
12,308.191d@029C_0262 yogāś ca sāṃkhyāś ca vadanti samyaṅ
12,308.191d@029C_0263 na pañcaviṃśāt param asti kiṃ cit
12,308.191d@029C_0264 athānyathā paśyati tattvam etad
12,308.191d@029C_0265 dvayaṃ tu paśyāma guror niyogāt
12,308.191d@029C_0266 ity etad yogadarśanam | atra sāṃkhyair gītam | śloko bhavati |
12,308.191d@029C_0267 paśyaḥ paśyati paśyantam apaśyantaṃ ca paśyati
12,308.191d@029C_0268 apaśyas tāv apaśyatvāt paśyāpaśyau na paśyati
12,308.191d@029C_0269 prakṛtiḥ kṣetraṃ kṣetrajñaś cāparaḥ | kṣetrajñaḥ ṣaḍviṃśako 'nupaśyati |
12,308.191d@029C_0270 na tat pañcaviṃśaḥ kṣetrajñaḥ prakṛtir vā paraṃ kṣetrajñaṃ paśyati |
12,308.191d@029C_0271 devarṣe yan mayā bahubhir janmabhir avāptam idānīm | ye hy evaṃ paśyanti
12,308.191d@029C_0272 śivaṃ hi teṣām ihaiva cāmutra saṃśayo nāsti | sukhaṃ paraṃ janma cāhaṃ
12,308.191d@029C_0273 bravīmi | na tv itaraṃ mṛtyuṃ vivedāham |
12,308.191d@029C_0274 prativirama sa buddhivigrahāt paramaśucis tvam upāsa nirmamaḥ
12,308.191d@029C_0275 bahubhir aribhir etad āvṛtaṃ prakṛtimayaṃ hi śarīram adhruvam
12,308.191d@029C_0276 yadi jayasi śarīram ekato nanu vijitās tava sarvaśatravaḥ
12,308.191d@029C_0277 munibhir ṛṣibhir īritaṃ paraṃ paramaśuciṃ tam upāsya te gatāḥ
12,308.191d@029C_0278 etan mayopasanneṣūpadiṣṭaṃ devarṣe hiraṇyanābhasya mahāsurasya
12,308.191d@029C_0279 śivasya caitan namucer nāradasya prahrādasya vṛtrasya virocanasya
12,308.191d@029C_0280 baler marīceḥ pulastyapulahayoḥ | tathaiva bhṛgvaṅgirasor atrivasiṣṭhakāśyapānāṃ
12,308.191d@029C_0281 śukrasya cendrasya bṛhaspateś cāṅgirasottamāya |
12,308.191d@029C_0282 tathaiva viśvāvasave mayoktaṃ gandharvāpsarobhiś ca | etad brahma sarvatra
12,308.191d@029C_0283 samaṃ draṣṭavyam | brahmaṇi cendre śuni kīṭe pataṃgadaṃśamaśakeṣu samyag
12,308.191d@029C_0284 anudarśanāc ca paśyāmaḥ | sarvasya mokṣadharmo vidyate | etat padam
12,308.191d@029C_0285 anudvignaṃ janmamṛtyutamonudam upaśāntaṃ samuttīrṇam avasthitam
12,308.191d@029C_0286 bhīṣma uvāca
12,308.191d@029C_0286 apajvaram |
12,308.191d@029C_0287 etac chrutvā muniśreṣṭho nāradaḥ sa mahāmuniḥ
12,308.191d@029C_0288 parayā ca mudā yuktaḥ praṇamya śirasā gurum
12,308.191d@029C_0289 pradakṣiṇaṃ ca taṃ kṛtvā jagāma bhavanaṃ svakam
12,308.191d@029C_0290 bhagavān api tatraiva sadyas tv antaradhīyata
12,308.191d@029D_0000 bhīṣma uvāca
12,308.191d@029D_0001 saṃyamanaḥ kāśipatir avimuktagataṃ muniṃ papraccha jñānavijñānaṃ
12,308.191d@029D_0002 saṃyamana uvāca
12,308.191d@029D_0002 kapilād āgatāgamam |
12,308.191d@029D_0003 ko viśvaṃ sṛjate sarvam idaṃ saṃharate ca kaḥ
12,308.191d@029D_0004 kaś ca viśvam adhiṣṭhāya tiṣṭhaty agnivad dāruṣu
12,308.191d@029D_0005 kaś ca viśvam aviśvaṃ ca nityam evānupaśyati
12,308.191d@029D_0006 kau ca tau muniśārdūla namasye tāv ubhāv api
12,308.191d@029D_0007 kati tattvāni viśvātmā bhagavān havyakavyabhuk
12,308.191d@029D_0008 kiṃ ca havyaṃ ca kavyaṃ ca paṭhyate śāstradarśanāt
12,308.191d@029D_0009 kaś ca sattvāt samutpannas tasmāt tattvād viśāradaḥ
12,308.191d@029D_0010 kaś ca tattvādir ity uktas tathā prāṇādir eva ca
12,308.191d@029D_0011 bhūtādiś ca muniśreṣṭha vikārādis tathaiva ca
12,308.191d@029D_0012 kasmād ādadate caiva visṛjya ca punaḥ punaḥ
12,308.191d@029D_0013 adhyātmam adhibhūtaṃ ca adhidaivaṃ tathaiva ca
12,308.191d@029D_0014 vimokṣaś cāsya bhagavan yo 'yaṃ deheṣu vartate
12,308.191d@029D_0015 savijñānaṃ sadaśakaṃ tathopaniṣadaṃ mune
12,308.191d@029D_0016 vartate tvayi kārtsnyena yogaśāstraṃ tathaiva ca
12,308.191d@029D_0017 purāṇaṃ ca muniśreṣṭha yathābuddhi sanātanam
12,308.191d@029D_0018 sāṅgopāṅgāś ca catvāro vedās tiṣṭhanti vedavit
12,308.191d@029D_0019 sarvasya cāsya jñānasya granthataś cārthataś ca te
12,308.191d@029D_0020 viditaṃ veditavyaṃ hi pāṇāv āmalakaṃ yathā
12,308.191d@029D_0021 parāvarajño bhagavān ity evam anuśuśruma
12,308.191d@029D_0022 tena tvām anupṛcchāmi sarvabhūtahite ratam
12,308.191d@029D_0023 parokṣam etad asmākaṃ tava pratyakṣam eva ca
12,308.191d@029D_0024 manyāma manasā deva yatīnāṃ yatisattama
12,308.191d@029D_0025 tad anugrahadharmeṇa akṣayeṇāvyayena ca
12,308.191d@029D_0026 śāśvatenāprameyena acalenāmṛtena ca
12,308.191d@029D_0027 janmamṛtyuvimuktena yoktum arhasi mānagha
12,308.191d@029D_0028 sarvathā tena dehena asadgranthena me mune
12,308.191d@029D_0029 badhyāmi bhagavan nityam ityartham aham āgataḥ
12,308.191d@029D_0030 kāśirājyaṃ parityajya bhagavantam ariṃdama
12,308.191d@029D_0031 tad etac chrotum icchāmi yāthātathyena tattvataḥ
12,308.191d@029D_0032 mamānatasya bhagavañ śiṣyasyāmitabuddhimān
12,308.191d@029D_0033 vaktum arhasi śāntyartham etam arthaṃ mahāmune
12,308.191d@029D_0034 mamodvahaty eva manaḥ tattvaṃ śrotuṃ parāyaṇam
12,308.191d@029D_0035 pañcaśikha uvāca
12,308.191d@029D_0035 pāpaghnam amṛtaṃ śreṣṭhaṃ pavitrāṇāṃ parāyaṇam
12,308.191d@029D_0036 śrūyatāṃ nṛpaśārdūla sarvam etad asaṃśayam
12,308.191d@029D_0037 sarvasya cāsya jñānasya kṛtsnakārī bhavān api
12,308.191d@029D_0038 viśanād viśvam ity āhur lokānāṃ kāśisattama
12,308.191d@029D_0039 lokāṃś ca viśvam eveti pravadanti narādhipa
12,308.191d@029D_0040 lokānām apy aviśanād aviśvam iti taṃ viduḥ
12,308.191d@029D_0041 īdṛgbhūtīyam evāhur aparaṃ śāstradarśanāt
12,308.191d@029D_0042 viśvāviśve naraśreṣṭha tattvabuddhiparāyaṇāḥ
12,308.191d@029D_0043 narāṇāṃ naraśārdūla tattvam etad asaṃśayam
12,308.191d@029D_0044 amṛtāś ca trayo 'py ete nityāś ceti vadanti vai
12,308.191d@029D_0045 vibhāginaś ca vai nityaṃ vimalāś ceti naḥ śrutiḥ
12,308.191d@029D_0046 ajāś cāmūrtayaś caiva aprakampyāvyayāś ca ha
12,308.191d@029D_0047 agrāhyāś cāpratarkyāś ca tathāmartyāś ca pārthiva
12,308.191d@029D_0048 anādinidhanāś caiva tathāmūrtyāś ca te 'nagha
12,308.191d@029D_0049 acchedyāś cāmarāś caiva apradahyatamāś ca vai
12,308.191d@029D_0050 nirguṇāś cetanāś caiva paśyāś ceti narādhipa
12,308.191d@029D_0051 yathaitad uktam ācāryair evam etad asaṃśayam
12,308.191d@029D_0052 santi sarve guṇā hy eṣāṃ trayāṇāṃ nṛpasattama
12,308.191d@029D_0053 ahaṃ tattvaṃ pravakṣyāmi yathā cācāryadarśanam
12,308.191d@029D_0054 eko 'tra guṇavāṃś caiva tathaivācetanaś ca ha
12,308.191d@029D_0055 apaśyaś ca mahārāja pradhāna iti paṭhyate
12,308.191d@029D_0056 pratyayaṃ copasarge vai vidhānaṃ mana iṣyate
12,308.191d@029D_0057 pradhāna iti nāmāsya etayor dharma ucyate
12,308.191d@029D_0058 saṃdhāvatīti rājendra ity evam anuśuśruma
12,308.191d@029D_0059 tasya tat saṃpravakṣyāmi nava tāṃś ca nibodha me
12,308.191d@029D_0060 prākṛtāny asya catvāri vaikṛtāni tu pañca vai
12,308.191d@029D_0061 pūrvam utpadyate 'vyaktād vyakto vyaktādir ucyate
12,308.191d@029D_0062 prāṇānām ādim evaitam āhur adhyātmacintakāḥ
12,308.191d@029D_0063 mahān iti ca nāmāsya prāhur vedavipaścitaḥ
12,308.191d@029D_0064 buddhir ity apare rājan viriñceti tathāpare
12,308.191d@029D_0065 etasmāt khalu vairiñcam utpadyati narādhipa
12,308.191d@029D_0066 viriñcād rājaśārdūla vairiñcaḥ sarga ucyate
12,308.191d@029D_0067 ekaikaśo viriñco vai vairiñcād utpattitaḥ smṛtaḥ
12,308.191d@029D_0068 ete sargā mahārāja vidyāvidyeti naḥ śrutiḥ
12,308.191d@029D_0069 vairiñcāt pañca bhūtāni vairiñcāni narādhipa
12,308.191d@029D_0070 utpadyante mahārāja ahaṃkārād asaṃśayam
12,308.191d@029D_0071 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
12,308.191d@029D_0072 pañca bhūtaviśeṣāś ca yugapat kāśinandana
12,308.191d@029D_0073 vairiñco viṣayārthī tu jajñe bhūteṣu pañcasu
12,308.191d@029D_0074 mana ity abhidiśyeta vikharād vaikharas tathā
12,308.191d@029D_0075 buddhīndriyāṇi rājendra tathā karmendriyāṇy api
12,308.191d@029D_0076 caturaḥ prākṛtān sargān yugapat tāta buddhimān
12,308.191d@029D_0077 vaikṛtān pañca caivāhur adhyātmakṛtaniścayāḥ
12,308.191d@029D_0078 tvaṃ caivānye ca rājendra tattvabuddhiviśāradāḥ
12,308.191d@029D_0079 tiryak sargaṃ tathā mukhya ūrdhvo 'rvāksrota eva ca
12,308.191d@029D_0080 pañcamo 'nugrahaś caiva navaitān viddhi pārthiva
12,308.191d@029D_0081 etad dhi sarganavakaṃ sāṃkhyayoganidarśanam
12,308.191d@029D_0082 mayeyam ānupūrvyeṇa tattvasaṃkhyā ca te 'nagha
12,308.191d@029D_0083 yaś ca yasmāt samutpannas tataś caivānuvarṇitaḥ
12,308.191d@029D_0084 vikārādi manaḥ prāhus trayāṇāṃ pañcakāni vai
12,308.191d@029D_0085 bhūtādīnāṃ tu pañcānām āhur vikharam eva tu
12,308.191d@029D_0086 prāṇāpānasamānānām udānavyānayoś ca ha
12,308.191d@029D_0087 viriñcam āhuḥ prāṇādiṃ brāhmaṇās tattvadarśinaḥ
12,308.191d@029D_0088 trayoviṃśatitattvānāṃ vyaktānāṃ nṛpasattama
12,308.191d@029D_0089 ādim avyaktam ity āhur yathāśrutinidarśanam
12,308.191d@029D_0090 pañcaśikha uvāca
12,308.191d@029D_0090 iti |
12,308.191d@029D_0091 etad dhi mūrtisaṃghātaṃ trailokye sarvadehiṣu
12,308.191d@029D_0092 āvyaktikasya sādṛśyaṃ viriñcasya prajāpateḥ
12,308.191d@029D_0093 vyaktasyāvyaktam ity āhur viśvarūpasya naḥ śrutiḥ
12,308.191d@029D_0094 veditavyo mahārāja viśvarūpaḥ sanātanaḥ
12,308.191d@029D_0095 adhyātmam adhibhūtaṃ ca adhidaivaṃ tathaiva ca
12,308.191d@029D_0096 pravakṣyāmi yathātattvaṃ tan nibodha janeśvara
12,308.191d@029D_0097 śrotram adhyātmaṃ śabdo 'dhibhūtam ākāśam adhidaivatam | tvag adhyātmaṃ
12,308.191d@029D_0098 sparśo 'dhibhūtaṃ vāyur adhidaivatam | vāg adhyātmaṃ vaktavyam adhibhūtam agnir
12,308.191d@029D_0099 adhidaivatam | ghrāṇam adhyātmaṃ gandho 'dhibhūtaṃ pṛthivy adhidaivatam |
12,308.191d@029D_0100 pādāv adhyātmaṃ gantavyam adhibhūtaṃ viṣṇur adhidaivatam | hastāv
12,308.191d@029D_0101 adhyātmaṃ kartavyam adhibhūtam indro 'dhidaivatam | pāyur adhyātmaṃ visargo
12,308.191d@029D_0102 'dhibhūtaṃ mitro 'dhidaivatam | upastho 'dhyātmam ānando 'dhibhūtaṃ
12,308.191d@029D_0103 prajāpatir adhidaivatam | mano 'dhyātmaṃ mantavyam adhibhūtaṃ candramā
12,308.191d@029D_0104 adhidaivatam | ahaṃkāro 'dhyātmam abhimāno 'dhibhūtaṃ viriñco 'dhidaivatam |
12,308.191d@029D_0105 buddhir adhyātmaṃ boddhavyam adhibhūtaṃ puruṣo 'dhidaivatam |
12,308.191d@029D_0106 etad adhyātmam adhibhūtam adhidaivataṃ ca sarvaṃ vijñātavyam |
12,308.191d@029D_0107 anabhidroheṇa brāhmaṇendre śuni kīṭe pataṃgaputtikādaṃśamaśakeṣv
12,308.191d@029D_0108 ity evaṃ prayoktavyaṃ syāt |
12,308.191d@029D_0109 ātmany evātmaliṅge caitasyāvyaktikasya mahātmikasyāhaṃkārikabhautikavaikārikebhyaś
12,308.191d@029D_0110 ca kālajñānaṃ puruṣebhyo vyākhyāsyāmaḥ |
12,308.191d@029D_0111 tad etat paryāyaśatasahasraśaḥ pañcaśataṃ pañcāhorātram apadiśyate
12,308.191d@029D_0112 pañcānāṃ puruṣāṇām | tatraikasya pratiṣiddham avyaktasya caturṇāṃ
12,308.191d@029D_0113 vakṣyanty ācāryāḥ | mahadādīnāṃ paryāyaśatasahasrāṇy aśītim ahorātram
12,308.191d@029D_0114 apadiśyate | prādhānikasya mahataś catvāriṃśat paryāyaśatasahasrāṇy ahorātram
12,308.191d@029D_0115 apadiśyate |
12,308.191d@029D_0116 āhaṃkārikasya bhautikasya puruṣasya paryāyadaśasahasrāṇy ahorātram
12,308.191d@029D_0117 apadiśyate | vaikārikasya puruṣasya manasaḥ paryāyam api caturyugam |
12,308.191d@029D_0118 tad etat paryāyaśatasahasrāṇi pañcāśatam avyaktasyāhorātrasyākevalasya |
12,308.191d@029D_0119 ebhyaḥ paśyen nityaṃ kālajñānam | kālajñāne 'syāvyaktasyācetanasya
12,308.191d@029D_0120 jñānavijñānam iti paśyantyā bījadharmiṇaṃ
12,308.191d@029D_0121 bījadharmiṇām aprasavadharmiṇām aprakṛtidharmiṇām apralayadharmiṇāṃ pralayadharmiṇām
12,308.191d@029D_0122 iti |
12,308.191d@029D_0122 saṃyamana uvāca
12,308.191d@029D_0123 bhagavan yadā khalv agnir dāruśatasahasrakoṭiṣv avatiṣṭhamānas tatsthatvān
12,308.191d@029D_0124 nityaṃ sahadharmā syād evaṃ khalv ayaṃ kṣetrasahasrakoṭiṣv avatiṣṭhamānas tatsthatvān
12,308.191d@029D_0125 nityaṃ sahadharmaḥ syāt | yadi khalv asyāniṣṭaṃ
12,308.191d@029D_0126 kṣetraṃ sahadharmitvaṃ syān nāyam iṣṭāniṣṭe pravartamānaḥ prakṛtim anuvarteta
12,308.191d@029D_0127 guṇasargāya guṇasargam | yac cānuvartamānasya prakṛtisahadharmitvaṃ
12,308.191d@029D_0128 syād bhavatu | na hy aniṣṭaguṇenānugamyamānām abhiṣvajata ityartham
12,308.191d@029D_0129 asyeṣṭā prakṛtir guṇāṃś ca tān anuvartate ca | tad abhiṣvajanād anugamanāc ca
12,308.191d@029D_0130 tatsthatvāc ca nityasyānityam anupaśyāmaḥ | tad dhetumātraṃ
12,308.191d@029D_0131 vakṣyāmaḥ | kaś cid guṇyaguṇinā sārdhaṃ samīyāya | sametya ca kāryakāraṇaṃ
12,308.191d@029D_0132 sa kurvīta | taṃ ca tatheṣṭāniṣṭe pravartamānaṃ guṇinam athāguṇo 'nuvartate
12,308.191d@029D_0133 tatsthatvāt | nanu so 'pīṣṭāniṣṭavad bhavati tatsthatvāt |
12,308.191d@029D_0134 yadi hy ayam iṣṭāniṣṭavyatiriktaḥ sadbhāvo nāyam iṣṭāniṣṭavattvam ityartham
12,308.191d@029D_0135 asyeṣṭāniṣṭatvabhāvam iṣṭaṃ yenāyam anuvartate cābhiṣvajate
12,308.191d@029D_0136 ceti | tad anuṣvajanād anugamanāc ca kāryākāryakartṛtvam asyānupaśyāmaḥ |
12,308.191d@029D_0137 kāryākāryakartṛtvāc cāyam iṣṭāniṣṭavān bhavati |
12,308.191d@029D_0138 yad uktam iṣṭāniṣṭe nāyam iti tan mithyā | guṇavān ayaṃ kṣetrajño
12,308.191d@029D_0139 nāguṇavān | yady ayam aguṇavān syān nāyam iṣṭāniṣṭe pravartamānāṃ prakṛtim
12,308.191d@029D_0140 anuvarteta dharmiṇīm | tad anuvarṇitāni dvaṃdvasya dvaṃdvadharmitvāt
12,308.191d@029D_0141 paśyāmaḥ | tad anupapannaṃ syād vyatiriktasyātiriktatvam anirdvaṃdvasya
12,308.191d@029D_0142 sadvaṃdvatvaṃ ca paśyasva | ācārya paśya tvaṃ kevalasyākevalatvaṃ
12,308.191d@029D_0143 pañcaśikha uvāca
12,308.191d@029D_0143 nityasya cānityatvaṃ kevalasyākevalatvaṃ svātantryaṃ cāsya |
12,308.191d@029D_0144 bhoḥ saṃyamana yad etad uktaṃ bhavatā na vayam asyaitad evaṃ gṛhṇīmaḥ | ekatvam
12,308.191d@029D_0145 evaitad upadiṣṭaṃ bhavatā tatra yan neṣṭam | saṃyogaṃ nityaṃ jānīte
12,308.191d@029D_0146 sṛjyamānam asakṛt saṃharamāṇaṃ ca | guṇāṃs tu guṇasaṃharaṇam anuvyākhyāsyāmaḥ |
12,308.191d@029D_0147 tad yathā catvāro bhūtagrāmā jarāyujāṇḍajodbhidasvedajāḥ
12,308.191d@029D_0148 kālāgnināhaṃkāreṇāprameyaprabhāvānubhāvena śatasahasrāṃśunā dahyamānā
12,308.191d@029D_0149 vighūrṇanto 'vaśā bhūmau patanti | tatas tair bhūtair hīnā bhūr vivasanā
12,308.191d@029D_0150 śuddhā sthaṇḍilā kūrmapṛṣṭhanibhā babhūva | tāṃ tathābhūtāṃ
12,308.191d@029D_0151 jagajjananīṃ jagatīm āpo bhuñjate | praṇaṣṭā bhūr jalam eva syāt | jalam
12,308.191d@029D_0152 ādityo raśmibhir ādatte | samantād apāṃ vināśād agnir jājvalyamāno 'ntarikṣacarān
12,308.191d@029D_0153 bhūtān upayujyāgnir jalam ādatte | agniṃ ca vāyuḥ | vinaṣṭe
12,308.191d@029D_0154 'gnau vāyur evāgniḥ syāt | sa tadā sarvaprāṇabhṛtāṃ prāṇān upayujya
12,308.191d@029D_0155 vāyur ākāśaṃ syāt | ākāśaṃ mano mano 'haṃkāro 'haṃkāraṃ
12,308.191d@029D_0156 mahān sūryaḥ sūyanāt | kṛtsnasya jagataḥ sarvasūryāṇām ekīkṛtya lokāṃs
12,308.191d@029D_0157 trīn nāśāya syān mahatas tamaso madhye tiṣṭhaty ekas tam apy ādadad avyaktam |
12,308.191d@029D_0158 tad etat pañcāhorātrikaṃ pralayaṃ mahāpralaya ity ucyate | pralayān mahatas tad
12,308.191d@029D_0159 ekatvaṃ praṇaṣṭasarvasvaṃ sarvamūrtijāleśvaravināśyodakaṃ mūrtyekaṃ syāt |
12,308.191d@029D_0160 tad etad dhavyaṃ kavyaṃ ca prakaraṇād guṇatāṃ kavyam ity ucyate sa
12,308.191d@029D_0161 haraṇād dhavyam iti | tad etad guṇavan nirguṇaṃ guṇopayogād guṇakartṛtvād guṇīty
12,308.191d@029D_0162 ucyate budhaiḥ | krīḍārtham evāsakṛt sṛjate ca guṇān | anavabodhāt tad aparas
12,308.191d@029D_0163 tv aham evaikaḥ syān nānyaḥ syād iti | yadi hy eṣāvabudhyetānyo 'sti
12,308.191d@029D_0164 mama vara iti na sṛjed udāsīnatvāc ca sargasaṃhārayor utpattir na bhavet |
12,308.191d@029D_0165 yad uktaṃ bhoḥ saṃyamana ko viśvaṃ sṛjate kṛtsnam idaṃ saṃharate
12,308.191d@029D_0166 ceti | yad apy uktaṃ kaś ca viśvam adhiṣṭhāya tiṣṭhaty agnivad dāruṣv iti |
12,308.191d@029D_0167 pañcaviṃśako 'nyo 'nyasyāvyaktasya trayoviṃśatitattvasya caturviṃśakasya
12,308.191d@029D_0168 draṣṭā draṣṭavyasya śrotā śrotavyasya mantā mantavyasya boddhā boddhavyasyādhiṣṭhātā
12,308.191d@029D_0169 vā | anenādhiṣṭhitā prakṛtir guṇān saṃharate ca nartate |
12,308.191d@029D_0170 na cetanenācetanā nirguṇena guṇinīti paśyenāpaśyeti
12,308.191d@029D_0171 śuddhenāśuddhā nityenānityā kevalenākevalā sargadharmiṇy asargadharmiṇādarśanadharmiṇā
12,308.191d@029D_0172 darśanadharmiṇī kṣetradharmiṇākṣetradarśanāt | kasmāt |
12,308.191d@029D_0173 pṛthaktvāt | pṛthagbhāvam asya prapadyato 'nekatvaṃ neṣṭaṃ bhavataḥ |
12,308.191d@029D_0174 prakṛtikṣetrajñayor ekatvam anavabodhadarśanam etad abudhānāṃ darśanam | na
12,308.191d@029D_0175 budhā hy evam etad anupaśyanti paśyāpaśyayor ekatvam | paśyaṃ
12,308.191d@029D_0176 paśyantaṃ daivād anya eva paśyaḥ | kasmāt | śāstradarśanāt | śāstradarśanasya
12,308.191d@029D_0177 cānavabodhād abudha ity ucyate budhaiḥ | budhaś cāyaṃ kṣetrajño
12,308.191d@029D_0178 buddhyādīn guṇān abhivartamānān anubudhyate prakṛtitaḥ | tac ca boddhavyam |
12,308.191d@029D_0179 na tv evaṃ prakṛtir guṇān kṣetrajñaṃ vā | anavabodhāt | yadi hy evaṃ budhyeran
12,308.191d@029D_0180 prakṛtir vā guṇā vā buddhaṃ buddhasahadharmiṇī syāt | bhaveyus
12,308.191d@029D_0181 te ca | buddho 'nubudhyati tam anubuddhatvāt prakṛtir abhimanyate | aham evāsya
12,308.191d@029D_0182 nānyaḥ syād iti | iṣṭāny abhiṣvajate ''tmajānāṃ yajanayājanādhyayanādhyāpanadānapratigrahaṃ
12,308.191d@029D_0183 bhakṣyābhakṣyaṃ peyāpeyaṃ vācyāvācyam
12,308.191d@029D_0184 iti | gamanaṃ saṃkocanaṃ prasāraṇaṃ priyāpriyaṃ gamyāgamyaṃ
12,308.191d@029D_0185 śubhāśubhaṃ śabdasparśarūparasagandhādīnāṃ cāvāptir ity evamādīn
12,308.191d@029D_0186 guṇān utpādayaty anavabodhāt | prakṛtir anubhūyate dvaṃdvatvāt |
12,308.191d@029D_0187 tad anekatvam asya kṣetrajñasya prapadyate | nirdvaṃdvasya cāsya pravartamānasya
12,308.191d@029D_0188 paśyata utpadyate 'haṃkārakṛto doṣaḥ syāt | aham enāṃ pratyācakṣe 'ham
12,308.191d@029D_0189 enāṃ budhyāmīti | na caiṣā paśyaty ācakṣate manyate budhyate
12,308.191d@029D_0190 cāhaṃkārāt | yadi hy abhimanyed vābhiṣvajed vā | evam anubuddhaḥ
12,308.191d@029D_0191 syāt | anubandhāc ca śaktitvaṃ syāt | śaktitvāc cāsya vyatirekatvaṃ
12,308.191d@029D_0192 syāt | yadi hy ayam iṣṭāniṣṭābhyāṃ madhyasthaḥ katham asyeṣṭāniṣṭakṛto
12,308.191d@029D_0193 doṣaḥ syāt | bhavati nirdvaṃdvatvāc cāsyālepakatvāc cāsya
12,308.191d@029D_0194 vyatirekatvaṃ syāt | bhavataś cātra ślokau yathā |
12,308.191d@029D_0195 paṅkasyāpi hi doṣeṇa nopalipyati paṅkajam
12,308.191d@029D_0196 tathāvyaktasya doṣeṇa nopalipyati kevalaḥ
12,308.191d@029D_0197 kevalatvaṃ pṛthagbhāvāt paṅkapaṅkajayor yathā
12,308.191d@029D_0198 tathāsya sahabhāvatvād vinābhāva iti smṛtaḥ
12,308.191d@029D_0199 evam asya bho saṃyamana vyatiriktasya vyatiriktatvaṃ bhavati |
12,308.191d@029D_0200 asahabhāvam asahabhāvatvāc ca | anyatvam anyatvān nistattvam
12,308.191d@029D_0201 iti | atra ślokā bhavanti |
12,308.191d@029D_0202 ghorād agādhād avyaktād astam astataraṃ janāḥ
12,308.191d@029D_0203 pratīpabhūtam anyasyā manyante tattvabuddhayaḥ
12,308.191d@029D_0204 ye tv abuddhās tapoyogād ekatvaṃ nānupaśyati (sic)
12,308.191d@029D_0205 te vyaktaniṣṭhād ekatvāj jāyante ca mriyanti ca
12,308.191d@029D_0206 nirdvaṃdvadharmiṇo nityam atyantaṃ dvaṃdvadharmiṇā
12,308.191d@029D_0207 anityāc ca mahārāja dvaṃdvaniṣṭhā bhavanti te
12,308.191d@029D_0208 aśraddadhānāḥ śāstrasya dvaidhībhāvāc ca pārthiva
12,308.191d@029D_0209 kālasyāsye nimajjanti unmajjanti bhave narāḥ
12,308.191d@029D_0210 advaidhāt tu bhaven mokṣo hy avyaktagrāhadharmiṇām
12,308.191d@029D_0211 pañcaśikha uvāca
12,308.191d@029D_0211 vimucyaitad vimokṣaḥ syād avimokṣāt punarbhavaḥ
12,308.191d@029D_0212 bhoḥ saṃyamana evam anyo 'vyaktadharmiṇo 'py aguṇo guṇadharmiṇo 'py
12,308.191d@029D_0213 acalaś caladharmiṇo 'prakṛtiḥ prakṛtidharmiṇaḥ kṣetrajñaḥ kṣetradharmiṇo
12,308.191d@029D_0214 vimuktaś cāvimuktād vimalaś cāvimalāc chuddho 'śuddhād yogaś cāviyogān
12,308.191d@029D_0215 mokṣaś cāvimokṣāt | evaṃ puṣkaraparṇastha ivābbindur
12,308.191d@029D_0216 nityam asaktas tatsthatvān maśakodumbarayor matsyodakayoś ca yathāvyaktaṃ
12,308.191d@029D_0217 bhavati sahabhāvād evam asya kṣetrajñasyānyatvaṃ bhavati | tad uṣyamāṇasya
12,308.191d@029D_0218 paśyenāpaśyasya paśyataś cāpaśyabuddhyābuddhasya cetanācetanasya
12,308.191d@029D_0219 kevalākevalasya nityānityasya jñānājñānasya | evam asya bhoḥ
12,308.191d@029D_0220 ajñātasyāvyaktasyopakaraṇaṃ śokād aśokaṃ, mohād amohaṃ,
12,308.191d@029D_0221 sthirāt sthiraṃ, abhrād anabhraṃ vraṇād avraṇaṃ kājād akājaṃ sīmād asīmaṃ
12,308.191d@029D_0222 purād apuraṃ purasya cāpy avadāraṇaṃ puratvam upadiśyate | lokād alokaṃ
12,308.191d@029D_0223 kālād akālaṃ bhayād abhayaṃ śivād aśivaṃ vibhutvāc cāvibhutvam |
12,308.191d@029D_0224 evam asyānupaśyataḥ khalv avyaktam avijanam asyaikatvaṃ param anupaśyato
12,308.191d@029D_0225 nānātvāt kṣemyād akṣemyaḥ syād akṣemyād avyaktāt | bhavanti
12,308.191d@029D_0226 cātra ślokāḥ |
12,308.191d@029D_0227 kṣemyākṣemyaṃ nānupaśyeta nityaṃ
12,308.191d@029D_0228 kṣemyas tv anyas taṃ tu naivānupaśyet
12,308.191d@029D_0229 ṣaḍviṃśo vā pañcaviṃśo nu rājann
12,308.191d@029D_0230 avyaktaś ca prāhur evaṃ vidhijñāḥ
12,308.191d@029D_0231 yo 'yaṃ boddhā pañcaviṃśaḥ parasya
12,308.191d@029D_0232 sa manyate īdṛśo 'smīti rājan
12,308.191d@029D_0233 buddhasya vai bodhanāt tena samyag
12,308.191d@029D_0234 gacchaty ayaṃ na calo nācalas tvam
12,308.191d@029D_0235 evaṃ boddhā kevalāt kevalaḥ san
12,308.191d@029D_0236 sa syād vyaktaḥ kiṃ ca saṃjñānasaṃjñaḥ
12,308.191d@029D_0237 nirdvaṃdvasya dvaṃdvabhāvātmakasya
12,308.191d@029D_0238 bhāvān na syān na prabhāvaḥ śuciḥ syāt
12,308.191d@029D_0239 śuciprabodhād aśucitvaṃ tadā syāt
12,308.191d@029D_0240 trilokasadbhāvaguṇapravartakam
12,308.191d@029D_0241 bhavaty ayaṃ kevala eva kevalaḥ
12,308.191d@029D_0242 sametya nityām amalām alaṃ śucim
12,308.191d@029D_0243 śuciprabodhanasya bhoḥ saṃyamana budhyamānasya pañcaviṃśasya
12,308.191d@029D_0244 buddhāt ṣaḍviṃśabodhanatvam upadiśanti | boddhāraṃ budhyamānasya vyatiriktasya
12,308.191d@029D_0245 vyatiriktatvam upapadyate | kevalaṃ nāham asyāḥ
12,308.191d@029D_0246 kaś cin neyaṃ mama kā cana ṣaḍviṃśasyāham anena mama saha caikatvam iti |
12,308.191d@029D_0247 tatra ślokaḥ |
12,308.191d@029D_0248 sāmyaḥ sāmyaṃ śuciṃ dṛṣṭvā śucim āhur manīṣiṇaḥ
12,308.191d@029D_0249 bahiḥ kṛtvā tamisrālam avyaktāc cetanaṃ param
12,308.191d@029D_0250 iti |
12,308.191d@029D_0251 tad etad bhagavatā buddham avāpya mahat tattvaṃ paramarṣiṇā paramaguruṇā
12,308.191d@029D_0252 mama kapilena guruṇā ca mamāsuriṇā jātiśatair bahubhir avāptaṃ
12,308.191d@029D_0253 kṛtsnakṣayaṃ kapilāt | mamāpy evam eva śiṣyadaśakatvam upagamya
12,308.191d@029D_0254 jātiśatair bahubhir avāptaṃ bhagavata āsureḥ sakāśāt | mattaś ca kātyāyanenāptam |
12,308.191d@029D_0255 gautamena kātyāyanād avāptam | gautamāc ca
12,308.191d@029D_0256 gārgyeṇāvāptam | tad etat paraṃparayā bahubhir ācāryair avāptaṃ kṛtsnakṣayam amṛtārthatattvaṃ
12,308.191d@029D_0257 vimalam amalajñānam | atyagādham acetanam akevalam avyaktam
12,308.191d@029D_0258 apāsya nityaṃ cetanaṃ kevalaṃ jñānaṃ pratibuddhaṃ budhyamānena pañcaviṃśakena
12,308.191d@029D_0259 ṣaḍviṃśakam | atra ślokā bhavanti |
12,308.191d@029D_0260 sutasyaitad varṇitaṃ manniyogād
12,308.191d@029D_0261 vārāṇasyāṃ krīḍamānena rājñā
12,308.191d@029D_0262 tattvajñānaṃ pṛcchataḥ prāñjaliḥ syāt
12,308.191d@029D_0263 pṛcchaṃs tasya granthataś cārthataś ca
12,308.191d@029D_0264 proktaṃ hy etat ṣoḍaśapraśnam ugraṃ
12,308.191d@029D_0265 nistattvākhyaṃ viṃśat ṣaṭ caiva rājan
12,308.191d@029D_0266 yaṃ vai buddhvā bālakāya praṇamya
12,308.191d@029D_0267 mūrdhnābhyarṇaṃ pādayor hṛṣyamāṇaḥ
12,308.191d@029D_0268 padbhyāṃ gatas tattvam avāpya kṛtsnaṃ
12,308.191d@029D_0269 sanatkumārād amṛtaṃ paraṃ vai
12,308.191d@029D_0270 sanatkumāreṇa mamopadiṣṭam
12,308.191d@029D_0271 etan mahad brahma yathāvad adya
12,308.191d@029D_0272 tat te śrutaṃ tad bhava vītaśoka
12,308.191d@029D_0273 etaṃ mahāpraśnam avāpya cārtham
12,308.191d@029D_0274 tulyaṃ bhavān paśyatu brahmaṇaś ced
12,308.191d@029D_0275 indrasya sthāṇor maśakasya caiva
12,308.191d@029D_0276 pataṃgakīṭe śuni ca śvapāke
12,308.191d@029D_0277 sarvaṃ hi sarvatra narendrasiṃha
12,308.191d@029D_0278 yas tv anyathā paśyati hy alpabuddhir
12,308.191d@029D_0279 avyaktaniṣṭhaḥ sa bhaveta rājan
12,308.191d@029D_0280 sattvasya sarvasya hy apaśyamāno
12,308.191d@029D_0281 abuddhimān duḥkham upaiti nityam
12,308.191d@029D_0282 na cāsya duḥkhaṃ sa tu duḥkham eti
12,308.191d@029D_0283 vaiṣamyabuddhitvam avāpya mohāt
12,308.191d@029D_0284 tad gaccha rājan svapurīṃ viśālāṃ
12,308.191d@029D_0285 vārāṇasīm aśvarathena śīghram
12,308.191d@029D_0286 etāvad etat paramaṃ rahasyam
12,308.191d@029D_0287 uktaṃ mayā te 'tividhāya sarvam
12,308.191d@029D_0288 jñānī bhavān na tvam abuddhabuddhir
12,308.191d@029D_0289 buddhir hi te jyāyasī rājasiṃha
12,308.191d@029D_0290 buddhaṃ tvayāgryaṃ paramaṃ pavitraṃ
12,308.191d@029D_0291 ṣaḍviṃśakaṃ pañcaviṃśāt paraṃ yat
12,308.191d@029D_0292 na pañcaviṃśakāt punaḥ prajāyate narottamaḥ
12,308.191d@029D_0293 sa yatra tatra saṃvasaṃs trivargavic chucir bhavet
12,308.191d@029D_0294 śucir hi pañcaviṃśakas tathaiva ṣaḍviṃśaka-
12,308.191d@029D_0295 tvam avabudhyati yadā tadā śucir bhaved iti
12,308.191d@029E_0000 vaiśaṃpāyana uvāca
12,308.191d@029E_0001 purā yudhiṣṭhiro rājā prayatenāntarātmanā
12,308.191d@029E_0002 dvaipāyanam ṛṣiśreṣṭhaṃ papracchātha kṛtāñjaliḥ
12,308.191d@029E_0003 sahito bhrātṛbhiḥ sarvair udāramatibhiḥ śubhaiḥ
12,308.191d@029E_0004 pṛthivyām upaviṣṭais tu vinītair uttamaujasaiḥ
12,308.191d@029E_0005 bhagavān sarvabhūtānāṃ sarvajñaḥ sarvadarśivān
12,308.191d@029E_0006 viśrutas triṣu lokeṣu dharmeṇa ca damena ca
12,308.191d@029E_0007 tad icchāma upaśrotuṃ maṅgalyam ṛṣisattama
12,308.191d@029E_0008 kathāṃ bhagavatā proktāṃ sarvapāpapraṇāśinīm
12,308.191d@029E_0009 vayaṃ ca yady anugrāhyāḥ sarve bhagavato matāḥ
12,308.191d@029E_0010 brūhi satyavatāṃ śreṣṭha śṛṇumopahitā vayam
12,308.191d@029E_0011 evaṃ saṃpraśrayād uktaḥ satyātmā satyavādinā
12,308.191d@029E_0012 yudhiṣṭhireṇa satkṛtya kṛṣṇadvaipāyano 'bravīt
12,308.191d@029E_0013 yudhiṣṭhira mahāprājña kurūṇāṃ vaṃśavardhana
12,308.191d@029E_0014 śrotum icchasi kaunteya bhrātṛbhiḥ sahitaḥ śubhām
12,308.191d@029E_0015 imāṃ kathām upaśrutya narāṇām arthasiddhaye
12,308.191d@029E_0016 vijayaś ca narendrāṇām iha pārtha na durlabhaḥ
12,308.191d@029E_0017 śāntikī pauṣṭikī rakṣā sarvaduḥsvapnanāśinī
12,308.191d@029E_0018 katheyam amarākārā daivatair api kathyate
12,308.191d@029E_0019 atra te vartayiṣyāmi itihāsaṃ purātanam
12,308.191d@029E_0020 bālye 'vāptaṃ tu yad vīra agastyena mahātmanā
12,308.191d@029E_0021 purā kṛtayuge rājan maharṣiḥ kumbhasaṃbhavaḥ
12,308.191d@029E_0022 mitrāvaruṇayoḥ putraḥ śrīmān atitapāḥ prabhuḥ
12,308.191d@029E_0023 sa cāśramapade puṇye puṇyakarmā mahātapāḥ
12,308.191d@029E_0024 samā dvādaśako rājan vayasā bharatarṣabha
12,308.191d@029E_0025 sva āvasatha ekākī hy abhrākāśakṛtavrataḥ
12,308.191d@029E_0026 mitrāvaruṇayoḥ svargaṃ gatayoḥ sukṛtātmanoḥ
12,308.191d@029E_0027 puṣkarasyottare tīre sarvadevanamaskṛtaḥ
12,308.191d@029E_0028 parvato bhāskaro nāma bhāskarābhaḥ svatejasā
12,308.191d@029E_0029 ataḥ prabhavate rājan puṇyasrotā mahānadī
12,308.191d@029E_0030 varadā vitamā nāma siddhacāraṇasevitā
12,308.191d@029E_0031 tasmin girivare tasyāgasteḥ paitṛka āśramaḥ
12,308.191d@029E_0032 puṇyapuṣpaphalopetaiḥ pādapair upaśobhitaḥ
12,308.191d@029E_0033 tapyate śiśur ekākī tapo dvādaśavārṣikam
12,308.191d@029E_0034 yan na taptaṃ purā vatsa divyair anyais tapodhanaiḥ
12,308.191d@029E_0035 neśvareṇa na cendreṇa yamena varuṇena vā
12,308.191d@029E_0036 nityordhvabāhur ādityaṃ bhāskare tasthivān muniḥ
12,308.191d@029E_0037 ūrdhvamukho nirālambo jitātmā pavanopamaḥ
12,308.191d@029E_0038 nirāvṛto nirālambo niyatātmā jitendriyaḥ
12,308.191d@029E_0039 nirdvaṃdvo nirahaṃkāro nirāśo niḥspṛhaḥ kva cit
12,308.191d@029E_0040 kāṣṭhabhūtas tapas tepe sarvabhūtahite rataḥ
12,308.191d@029E_0041 nirvṛto nistamā dhīro nivṛttaḥ sarvataḥ samaḥ
12,308.191d@029E_0042 tam evam upasaṃpannam udāramanasaṃ śucim
12,308.191d@029E_0043 bhāskare vartate nityaṃ tapyamānam atīva ca
12,308.191d@029E_0044 avardhata mahāpuṇye sa hi dharmeṇa bhārata
12,308.191d@029E_0045 atha kaunteya kālena kena cid bharatarṣabha
12,308.191d@029E_0046 aṣṭāśītisahasrāṇi yatīnāṃ puṇyakarmaṇām
12,308.191d@029E_0047 ānupūrvyeṇa yātāni mahīṃ kṛtvā pradakṣiṇam
12,308.191d@029E_0048 saparvatavanoddeśāṃ sanadīnadasāgarām
12,308.191d@029E_0049 dvaipāyana uvāca
12,308.191d@029E_0049 tatra tatra mahāpuṇyāḥ puṇyatīrthābhilāṣiṇaḥ
12,308.191d@029E_0050 etasminn antare pārtha ṛṣisaṃghaḥ sa vai mahān
12,308.191d@029E_0051 pradakṣiṇaṃ mahīṃ kṛtvā bhāskaraṃ girim abhyayāt
12,308.191d@029E_0052 te taṃ girivaraṃ puṇyam atha kṛtvā pradakṣiṇam
12,308.191d@029E_0053 tato girinadīṃ puṇyāṃ tīrthahetor upāgaman
12,308.191d@029E_0054 aṣṭāśītisahasrāṇi tatra nadyāṃ yudhiṣṭhira
12,308.191d@029E_0055 vigāhya taj jalaṃ rājan prahṛṣṭā munayo 'bhavan
12,308.191d@029E_0056 ke cit sasnur yathākāmaṃ ke cid atra upaspṛśan
12,308.191d@029E_0057 ke cit puṇyena toyena pitṝn devān atarpayan
12,308.191d@029E_0058 ke cit prakrīḍitās tatra japanty anye tapodhanāḥ
12,308.191d@029E_0059 adhyātmaṃ cintayanty anye ke cid vedān adhīyire
12,308.191d@029E_0060 kathāḥ śuśruvur anye ca proktā anyais tapodhanaiḥ
12,308.191d@029E_0061 dhyānam anye hy upāsanta niṣeduś ca tathā pare
12,308.191d@029E_0062 evaṃ tair ṛṣibhiḥ siddhair vitamā puṇyavardhanī
12,308.191d@029E_0063 nadī sā puruṣavyāghra dyotate tais tapodhanaiḥ
12,308.191d@029E_0064 etasminn antare pārtha devarājaḥ puraṃdaraḥ
12,308.191d@029E_0065 pitāmahaṃ puraskṛtya saha devaiḥ sameyivān
12,308.191d@029E_0066 vitamāyāṃ tad ekānte tasyāṃ nadyāṃ yudhiṣṭhira
12,308.191d@029E_0067 athābravīt puṣkarajaḥ sureśvaram ariṃdamam
12,308.191d@029E_0068 vijñāya munisaṃghasya dharme rāgam upasthitam
12,308.191d@029E_0069 puraṃdara mahābāho sarvathā śrotum arhasi
12,308.191d@029E_0070 ṛṣīṇām amaraśreṣṭha dharme rāgam upasthitam
12,308.191d@029E_0071 imaṃ muhūrtam eteṣām ahaṃkāraḥ sureśvara
12,308.191d@029E_0072 prabhaviṣyati sarveṣām asvargīyo na saṃśayaḥ
12,308.191d@029E_0073 sa bhavān deśam utsṛjya imaṃ suravareśvara
12,308.191d@029E_0074 gantum arhasi dharmātman draṣṭum etan na te kṣamam
12,308.191d@029E_0075 sa tatas tad vacaḥ śrutvā devarājaḥ pitāmahāt
12,308.191d@029E_0076 jagāma bharataśreṣṭha saha devair ariṃdama
12,308.191d@029E_0077 gate deveśvare śakre pitāmahapurogame
12,308.191d@029E_0078 aṣṭāśītisahasrāṇi paramaṃ harṣam abhyayuḥ
12,308.191d@029E_0079 te pranṛttāḥ pragītāś ca tathā prahasitā api
12,308.191d@029E_0080 vitamāyā jale puṇye tasmin prakrīḍitāḥ pare
12,308.191d@029E_0081 ekānte ca mahāprājño nāradaḥ kalahapriyaḥ
12,308.191d@029E_0082 tantrīyuktakam ādāya munir vedān adhītavān
12,308.191d@029E_0083 saṃvarto 'py atha kaunteya jalād utthāya bhārata
12,308.191d@029E_0084 uvāca tān ṛṣīn sarvān harṣeṇa mahatā yutaḥ
12,308.191d@029E_0085 śrūyatām ṛṣibhiḥ sarvair idaṃ mama vaco dvijāḥ
12,308.191d@029E_0086 rocate yadi sarveṣāṃ kriyatāṃ munisattamāḥ
12,308.191d@029E_0087 aham ugratapā viprā bhavanto 'pi tathaiva ca
12,308.191d@029E_0088 na tulyo 'smatprabhāveṇa dharmeṇa ca tathā paraḥ
12,308.191d@029E_0089 dīrghakālapracīrṇasya yamasya niyamasya ca
12,308.191d@029E_0090 tapobalaṃ na paśyāmi kim apy etat kathaṃ cana
12,308.191d@029E_0091 saṃvartavacanaṃ śrutvā sarvaṃ tad ṛṣimaṇḍalam
12,308.191d@029E_0092 ahaṃkāravaśaṃ prāptaṃ tad vākyam abhinandati
12,308.191d@029E_0093 ahaṃkṛtvā tataḥ sarve ṛṣayaḥ kuntinandana
12,308.191d@029E_0094 parasparam avajñāya tatra te 'thāmitaujasaḥ
12,308.191d@029E_0095 bhṛgus tato mahārāja sarvarṣigaṇapūjitaḥ
12,308.191d@029E_0096 saṃvartavacanaṃ tatra sa satkṛtyedam abravīt
12,308.191d@029E_0097 evam etan na saṃdeho yat tvayoktaṃ dhṛtavrata
12,308.191d@029E_0098 tasmāt prabhāvaṃ tapaso draṣṭum arhāma sarvaśaḥ
12,308.191d@029E_0099 ṛṣayaḥ śrūyatāṃ tāvan mama vākyaṃ dhṛtavratāḥ
12,308.191d@029E_0100 ahaṃ śucir ahaṃ śreṣṭhaḥ aham ugratapodhanaḥ
12,308.191d@029E_0101 ahaṃ pradhāna ity evaṃ yaj jalpatha tapodhanāḥ
12,308.191d@029E_0102 kim etat kathayitvā vo hy ahaṃkārāt punaḥ punaḥ
12,308.191d@029E_0103 pratyakṣaṃ draṣṭum icchāma iha dharmasya naḥ phalam
12,308.191d@029E_0104 na tapo vidyate yatra sarvabhūteṣv asaṃśayam
12,308.191d@029E_0105 upaspṛśya tatas toyaṃ punar abhyupagamyatām
12,308.191d@029E_0106 dṛśyatāṃ suprataptasya dharmasya mahataḥ phalam
12,308.191d@029E_0107 yatra yena tapas taptaṃ tathā daśadaśātmakam
12,308.191d@029E_0108 tad darśayadhvaṃ saṃgamya tapo yasya yathā kṛtam
12,308.191d@029E_0109 tato bhṛguvacaḥ śrutvā sarvaṃ tad ṛṣimaṇḍalam
12,308.191d@029E_0110 bhṛgor vacaḥ puraskṛtya tathety ūcur maharṣayaḥ
12,308.191d@029E_0111 te tu krodhād ahaṃkāraṃ prāpya sarve maharṣayaḥ
12,308.191d@029E_0112 nadīṃ tāṃ vitamāṃ puṇyām upaspraṣṭuṃ vicakramuḥ
12,308.191d@029E_0113 te tatra bhraṣṭatapaso vitamāyāṃ jalaṃ śubham
12,308.191d@029E_0114 upaspṛśya mahārāja japyam āvartayaṃs tadā
12,308.191d@029E_0115 tatas tad gaganaṃ ruddhaṃ sarvais tair ṛṣisattamaiḥ
12,308.191d@029E_0116 tapobalaṃ naraśreṣṭha darśayadbhir asaṃśayam
12,308.191d@029E_0117 kaś cid ākāśam āviśya jvalad dharmeṇa kevalam
12,308.191d@029E_0118 apsarobhis tathā cānye pūtāḥ svargagatā dvijāḥ
12,308.191d@029E_0119 puṣpavarṣais tathā cānyaiḥ pūjyante guhyakair api
12,308.191d@029E_0120 ke cid ākāśam āviśya divyāṃ ceṣṭām akurvata
12,308.191d@029E_0121 tathāsīt sumahān nādo harṣāt teṣām ariṃdama
12,308.191d@029E_0122 anyonyaṃ paśyatāṃ tatra hasatāṃ ca yudhiṣṭhira
12,308.191d@029E_0123 te dṛṣṭvā balam anyonyaṃ dharmasya bharatarṣabha
12,308.191d@029E_0124 tad evaṃ kathayantas te tīre nadyās tathā vibho
12,308.191d@029E_0125 taṃ tu dṛṣṭvā viditvā ca dharmalopaṃ mahātmanām
12,308.191d@029E_0126 nāradaḥ kuruśārdūla ghaṭṭayaṃs tantriyuktakam
12,308.191d@029E_0127 atha te ṛṣayaḥ sarve gantukāmā nabhastalam
12,308.191d@029E_0128 yathāpūrvam amitraghna aśaktā gamanāya hi
12,308.191d@029E_0129 aṣṭāśītisahasrāṇi munīnāṃ bhāvitātmanām
12,308.191d@029E_0130 aśaktā gamane rājaṃs tato 'nyonyam apaśyata
12,308.191d@029E_0131 te nirastā nirutsāhā nirāśā gamanaṃ prati
12,308.191d@029E_0132 tatraivāsan mahābhāga bhraṣṭapakṣāḥ khagā iva
12,308.191d@029E_0133 parasparam udaikṣanta evam uktvā maharṣayaḥ
12,308.191d@029E_0134 kim idaṃ kiṃ nv idam iti dhik kaṣṭam iti cāpare
12,308.191d@029E_0135 te vīkṣamāṇāḥ kṛpaṇāḥ svarge vigatacetasaḥ
12,308.191d@029E_0136 ahaṃkāreṇa mahatā vasudhāyāṃ nipātitāḥ
12,308.191d@029E_0137 mohasya vaśam āgamya sarva eva vicetasaḥ
12,308.191d@029E_0138 na kiṃ cid abhijānanti dharmasya gamanasya vā
12,308.191d@029E_0139 yadā vimanasaḥ sarve khagāḥ khāt patitā iva
12,308.191d@029E_0140 athaitān nāradovāca harṣād idam atho vacaḥ
12,308.191d@029E_0141 kim udīkṣatha mohasthā nākapṛṣṭhaṃ yiyāsavaḥ
12,308.191d@029E_0142 durlabho 'yaṃ guṇo bhūyo bhavatāṃ naṣṭadharmiṇām
12,308.191d@029E_0143 ahaṃkāreṇa mahatā naṣṭo dharmaḥ sanātanaḥ
12,308.191d@029E_0144 evaṃ gate na paśyāmi svargaṃ gantuṃ yathā purā
12,308.191d@029E_0145 ete stha ṛṣayaḥ sarve pakṣahīnāḥ khagā iva
12,308.191d@029E_0146 tena dharmātilopena cintitena durātmanā
12,308.191d@029E_0147 ete stha sarve saṃvṛttā nirāśā gamanaṃ prati
12,308.191d@029E_0148 dvaipāyana uvāca
12,308.191d@029E_0148 nadyās tīre śubhe puṇye dharmaṃ kuruta yatnataḥ
12,308.191d@029E_0149 tasya tad vacanaṃ śrutvā ṛṣayo dīnacetasaḥ
12,308.191d@029E_0150 taṃ nāradam ṛṣiśreṣṭhaṃ prahvā bhūtvātha te 'bruvan
12,308.191d@029E_0151 punar asmadvidhair bhūyo nākapṛṣṭhaṃ tapodhana
12,308.191d@029E_0152 adhiṣṭhātuṃ kathaṃ vāpi na bhaved dharmasaṃkaraḥ
12,308.191d@029E_0153 teṣāṃ tu vacanaṃ śrutvā nāradaḥ punar abravīt
12,308.191d@029E_0154 muhūrtaṃ dhyānam āsthāya yogam āgamya vai śubham
12,308.191d@029E_0155 ahaṃkārasya jānīdhvam ṛṣayo dāruṇaṃ balam
12,308.191d@029E_0156 kim āśāsya tu pāpasya karmaṇaś caritasya vai
12,308.191d@029E_0157 aho phalam anāryasya duṣkṛtasya mahat tv idam
12,308.191d@029E_0158 yad evaṃ prāpyate doṣas tv ahaṃkāro maharṣibhiḥ
12,308.191d@029E_0159 kva tad varṣasahasrāṇi taptasya tapasaḥ phalam
12,308.191d@029E_0160 kva tan naṣṭaṃ purā tv iṣṭaṃ niyamaḥ kva ca vai damaḥ
12,308.191d@029E_0161 yad ūrdhvabāhubhiḥ śāntaiḥ kva nu tasya phalaṃ gatam
12,308.191d@029E_0162 yadarthaṃ cārcitā devāḥ pitaraś ca tapodhanāḥ
12,308.191d@029E_0163 kva nu tasya phalaṃ viprāḥ tapaso 'gryasya vai gatam
12,308.191d@029E_0164 ete kartavyadharmāḥ stha punar eva yathā purā
12,308.191d@029E_0165 evaṃ gate na paśyāmi gamanaṃ vas triviṣṭapam
12,308.191d@029E_0166 ahaṃkāraprabhāveṇa tena saṃśayitā gatiḥ
12,308.191d@029E_0167 aham apy anugantā vai kevalena tu karmaṇā
12,308.191d@029E_0168 anena kāraṇenāptam evaṃ saṃśayam ātmani
12,308.191d@029E_0169 tad iyaṃ pravarasrotā nadī puṇyajalā śubhā
12,308.191d@029E_0170 kartavyo dharma iha tu yadi nāsti nabhogatiḥ
12,308.191d@029E_0171 vāyubhakṣā nirāhārā niyatā vijitendriyāḥ
12,308.191d@029E_0172 iha dharmaṃ sunibhṛtā bhavantaḥ kartum arhatha
12,308.191d@029E_0173 iha deveśvareṇāpi vāsavena mahātmanā
12,308.191d@029E_0174 dharma ugraḥ sucarito vitamāyāḥ puropari
12,308.191d@029E_0175 iha devena devyā ca rudreṇa sumahat tapaḥ
12,308.191d@029E_0176 taptaṃ varṣasahasrāṇi divyena vidhinā purā
12,308.191d@029E_0177 imāṃ saridvarāṃ prāpya viṣṇunāpi mahātmanā
12,308.191d@029E_0178 śubhaṃ jalam upaspṛśya prāpto dustarasaṃkṣayaḥ
12,308.191d@029E_0179 eṣa prabhāvo dharmajñā nadyā asyā na saṃśayaḥ
12,308.191d@029E_0180 caritveha tataḥ puṇyaṃ gamiṣyatha śubhāṃ gatim
12,308.191d@029E_0181 yadā vimanasaḥ sarve paraṃ dainyam upāgatāḥ
12,308.191d@029E_0182 sarva eva mahātmānaḥ tatas tān nārado 'bravīt
12,308.191d@029E_0183 dainyam etat parityajya sarvakāryāvasādakam
12,308.191d@029E_0184 śrotum arhatha vai sarve prayatenāntarātmanā
12,308.191d@029E_0185 yac ca vakṣyāmi tat kāryaṃ bhavadbhiḥ kāryasādhanam
12,308.191d@029E_0186 sarvathā mānam utsṛjya vinayena damena ca
12,308.191d@029E_0187 yad idaṃ vacanaṃ me 'dya kariṣyatha tapodhanāḥ
12,308.191d@029E_0188 idaṃ muhūrtam ākāśaṃ yathāpūrvaṃ gamiṣyatha
12,308.191d@029E_0189 yadi madvacanaṃ sarve yathoktam anutiṣṭhatha
12,308.191d@029E_0190 asmin muhūrte sarveṣāṃ kalmaṣaṃ nāśam eṣyati
12,308.191d@029E_0191 anṛtaṃ noktapūrvaṃ me munir asmi dhṛtavratāḥ
12,308.191d@029E_0192 madvacaḥ śrūyatāṃ sādhu nārado 'smi tapodhanāḥ
12,308.191d@029E_0193 dharmo vas tyaktamānānāṃ svargaś caiva bhaviṣyati
12,308.191d@029E_0194 idaṃ muhūrtaṃ sarveṣāṃ madvākyaṃ parigṛhya tu
12,308.191d@029E_0195 bhāvajñeyāni dharmyāṇi vākyāni suhṛdāṃ sadā
12,308.191d@029E_0196 kriyatām avicāreṇa mamedaṃ vacanaṃ hitam
12,308.191d@029E_0197 saṃvartasya hitārthāya yathāvad iha lapsyatha
12,308.191d@029E_0198 kathayiṣyāmi vaḥ samyak sarveṣām eva sādhuṣu
12,308.191d@029E_0199 śrutvā kṣamākṣamaṃ jñātvā yad dhitaṃ tat kariṣyatha
12,308.191d@029E_0200 dvaipāyana uvāca
12,308.191d@029E_0200 śāśvataṃ ca dhruvaṃ caiva yathāsthānaṃ gamiṣyatha
12,308.191d@029E_0201 te tasya vacanaṃ śrutvā tadā ṛṣivarā nṛpa
12,308.191d@029E_0202 harṣeṇotphullanayanāḥ sarva eva tadābhavan
12,308.191d@029E_0203 taṃ bhṛguḥ prayato bhūtvā devarṣiṃ nāradaṃ tadā
12,308.191d@029E_0204 uvāca puruṣaśreṣṭha vismayād ruciraṃ vacaḥ
12,308.191d@029E_0205 kiṃ nu tad daivataṃ brahman vrataṃ vā niyamo 'pi vā
12,308.191d@029E_0206 yat kṛtvā khecaraśreṣṭha nākapṛṣṭhaṃ labhemahi
12,308.191d@029E_0207 sarvathā naitad āścaryaṃ devarṣe tava yan matam
12,308.191d@029E_0208 asmākam anukampārthaṃ yat tvaṃ vadasi dhārmika
12,308.191d@029E_0209 tato vada hitaṃ vākyaṃ pāpam etat pramārjitam
12,308.191d@029E_0210 ko vā sa niyamo vipra samādheyo hi naḥ punaḥ
12,308.191d@029E_0211 tad ete vai vayaṃ sarve ṛṣayo munisattama
12,308.191d@029E_0212 baddhāñjalipuṭāḥ prahvās tava sādho prasādane
12,308.191d@029E_0213 tat tu dharmātmanaḥ śrutvā bhṛgor vākyaṃ mahāyaśāḥ
12,308.191d@029E_0214 kṛtāñjalipuṭāṃs tāṃś ca ṛṣīn dṛṣṭvā mahāmuniḥ
12,308.191d@029E_0215 tataḥ prahasya tad vākyaṃ nārado munisattamaḥ
12,308.191d@029E_0216 sarvān eva samāsīnān idaṃ vacanam abravīt
12,308.191d@029E_0217 hanta vaḥ kathayiṣyāmi sarva eva nibodhata
12,308.191d@029E_0218 kṣamaṃ cāpy anukūlaṃ ca svargāya ca hitāya ca
12,308.191d@029E_0219 eṣa śailavare bālo mitrāvaruṇasaṃbhavaḥ
12,308.191d@029E_0220 agastyo nāma dharmātmā bhāskare tapa āsthitaḥ
12,308.191d@029E_0221 dhairyeṇa tapasā caiva dharmeṇa ca damena ca
12,308.191d@029E_0222 na tulyo vidyate yasya sarveṣāṃ bhavatām api
12,308.191d@029E_0223 taṃ bālam ugratapasaṃ dharmātmānam aninditam
12,308.191d@029E_0224 abhigacchata saṃhṛtya ṛṣayo mānam ātmanaḥ
12,308.191d@029E_0225 yadi mānaṃ ca mohaṃ ca tyaktvā darpaṃ ca kevalam
12,308.191d@029E_0226 abhigacchata taṃ bālaṃ gamiṣyatha yathā purā
12,308.191d@029E_0227 sa hy arka iva tejasvī bhāskare parvatottame
12,308.191d@029E_0228 tapaś carati lokasya svastihetor dhṛtavrataḥ
12,308.191d@029E_0229 na tulyas tejasā tasya dharmeṇa ca damena ca
12,308.191d@029E_0230 upatiṣṭhata taṃ sarve varadaṃ munipuṃgavam
12,308.191d@029E_0231 tatas tasya vacaḥ śrutvā nāradasya mahātmanaḥ
12,308.191d@029E_0232 hṛṣṭena manasā sarve tasya vākyam adhiṣṭhitāḥ
12,308.191d@029E_0233 nāradaṃ te tathety uktvā sarve kṛtvā pradakṣiṇam
12,308.191d@029E_0234 prasannamanaso vīra jagmus te bhāskaraṃ girim
12,308.191d@029E_0235 te taṃ girivaraṃ puṇyaṃ sarvakālaphaladrumam
12,308.191d@029E_0236 adhiruhya yatātmānaḥ sarvataḥ pratyalokayan
12,308.191d@029E_0237 sa tu parvatarājasya bhāskarasyāṃśumān iva
12,308.191d@029E_0238 upary upari dharmātmā caraty ugraṃ tapaḥ śuciḥ
12,308.191d@029E_0239 taṃ dṛṣṭvā vismitāḥ sarve ṛṣayaḥ śatrusūdana
12,308.191d@029E_0240 tasmān nātarkayaṃs te tad yad uktaṃ nāradena vai
12,308.191d@029E_0241 tatas tv abhigatāḥ sarve taṃ bālam ṛṣisattamāḥ
12,308.191d@029E_0242 aṣṭāśītisahasrāṇi prayatāni yatāni ca
12,308.191d@029E_0243 sarveṣāṃ vacanāt teṣāṃ bhṛgus tatra yatavrataḥ
12,308.191d@029E_0244 abravīt taṃ mahātmānaṃ dīpyamānaḥ svatejasā
12,308.191d@029E_0245 agastya śreṣṭha sādhūnāṃ nityaṃ sucaritavrata
12,308.191d@029E_0246 śrotum arhasi dharmajña vaco munivarātmaja
12,308.191d@029E_0247 vayaṃ daivatasṛṣṭena ahaṃkāreṇa mohitāḥ
12,308.191d@029E_0248 damam utsṛjya dharmeṇa rāgaspṛṣṭā vimohitāḥ
12,308.191d@029E_0249 bhavatprasādād icchāmo gantum iṣṭāṃ śubhāṃ gatim
12,308.191d@029E_0250 ahaṃkārādidagdhānāṃ sarveṣāṃ śaraṇaṃ bhava
12,308.191d@029E_0251 aṣṭāśītisahasrāṇi mokṣayitvā bhavān imān
12,308.191d@029E_0252 kalmaṣād atidharmeṇa śaśval lokān avāpsyasi
12,308.191d@029E_0253 dānenānena dharmasya maharṣe munisattama
12,308.191d@029E_0254 ātmānaṃ ca pitṝṃś caiva jīvalokaṃ ca tāraya
12,308.191d@029E_0255 vayaṃ tvā prayatāḥ sarve svargahetor upasthitāḥ
12,308.191d@029E_0256 aṣṭāśītisahasrāṇi tārayemāni tejasā
12,308.191d@029E_0257 vayaṃ tv abhigatāḥ sarve bhavataḥ svargakāṅkṣiṇaḥ
12,308.191d@029E_0258 āśayā tvatsakāśāc ca kāṅkṣamāṇāḥ śivaṃ padam
12,308.191d@029E_0259 yathārthaṃ kuru dharmajña ṛṣīṇām iha cāgamam
12,308.191d@029E_0260 dvaipāyana uvāca
12,308.191d@029E_0260 arhase tejasā svena rakṣituṃ śaraṇāgatān
12,308.191d@029E_0261 sa tān ṛṣigaṇān dṛṣṭvā agastyaḥ śaraṇāgatān
12,308.191d@029E_0262 baddhāñjalipuṭān sarvān prahṛṣṭavadano 'bhavat
12,308.191d@029E_0263 pratyarcayitvā sarvān vai vinayenopagamya ca
12,308.191d@029E_0264 kṛtāñjalir uvācedaṃ sarvān sa ṛṣisattamān
12,308.191d@029E_0265 susvāgataṃ vo bhavatu sādhūnāṃ sarvaśas tv iha
12,308.191d@029E_0266 svam āśramapadaṃ tāvad ṛṣīṇāṃ bhavatām idam
12,308.191d@029E_0267 tatas teṣv arhataḥ kṛtvā sa cātithividhiṃ dvijaḥ
12,308.191d@029E_0268 upaviśya yathānyāyaṃ praśrayāvanataḥ sthitaḥ
12,308.191d@029E_0269 agastyas tāṃs tataḥ sarvān kṛtāñjalir abhāṣata
12,308.191d@029E_0270 namo bhagavatām astu sarveṣām eva vaḥ samam
12,308.191d@029E_0271 putro 'haṃ bhavatāṃ sādhu śiṣyo vā praṇato 'bruvam
12,308.191d@029E_0272 kā śaktir mama bālasya muner akṛtakarmaṇaḥ
12,308.191d@029E_0273 bhavatām abhayaṃ dātuṃ svargaṃ prāpayituṃ tathā
12,308.191d@029E_0274 muneḥ kartavyadharmo 'yaṃ kevalaṃ kiṃ cid eva hi
12,308.191d@029E_0275 nāma dharma iti śrutvā kiṃ cin niyamavān aham
12,308.191d@029E_0276 kuto dharmaḥ kutaḥ puṇyaṃ kuto dānaṃ kuto damaḥ
12,308.191d@029E_0277 yena dadyām ahaṃ dharmaṃ bhavatāṃ svargakāṅkṣiṇām
12,308.191d@029E_0278 prasīdata na me roṣaṃ yūyaṃ vai kartum arhatha
12,308.191d@029E_0279 saṃbhāvayāmi nātmānaṃ yena dadyām aho 'bhayam
12,308.191d@029E_0280 tad etad vacanaṃ śrutvā munes tasya mahātmanaḥ
12,308.191d@029E_0281 cakrus te gamane buddhiṃ tām eva vitamāṃ tadā
12,308.191d@029E_0282 tatas tv agastyaḥ sahasā tān uvāca dhṛtavrataḥ
12,308.191d@029E_0283 aṣṭāśītisahasrāṇi ṛṣīṇāṃ bhāvitātmanām
12,308.191d@029E_0284 śirasy añjalinā bālaḥ praṇamya śirasā hy api
12,308.191d@029E_0285 idaṃ vacanam iṣṭātmā sarvān eva tadābravīt
12,308.191d@029E_0286 na gantavyam alaṃ tāvat sarvair ṛṣigaṇair itaḥ
12,308.191d@029E_0287 dāsyāmi yadi śakṣyāmi svargīyaṃ bhavatāṃ vacaḥ
12,308.191d@029E_0288 gamiṣyatha yathāpūrvaṃ yadi dharmo bhaviṣyati
12,308.191d@029E_0289 muhūrtaṃ sthīyatāṃ tāvad yāvat tāvad upaspṛśe
12,308.191d@029E_0290 sa gatvā vitamāṃ puṇyām ṛṣis tvaritam ātmavān
12,308.191d@029E_0291 yathāvidhi upaspṛśya tatas tv abhyājagāma ha
12,308.191d@029E_0292 tataḥ pūrvāṃ diśaṃ dhīmān adhiṣṭhāya kṛtāñjaliḥ
12,308.191d@029E_0293 hṛṣṭena manasovāca sthito hy ūrdhvam udaṅmukhaḥ
12,308.191d@029E_0294 yady asti sukṛtaṃ kiṃ cid devatā vā supūjitāḥ
12,308.191d@029E_0295 aṣṭāśītisahasrāṇi yāntv etāni yathā purā
12,308.191d@029E_0296 dhruvāya cāstu sarveṣāṃ svargaṃ sthānaṃ mahātmanām
12,308.191d@029E_0297 mama satyena tapasā niyamena damena ca
12,308.191d@029E_0298 etasya vacanasyānte tatas tu bharatarṣabha
12,308.191d@029E_0299 aṣṭāśītisahasrāṇi munīnāṃ puṇyakarmaṇām
12,308.191d@029E_0300 svargam āruruhus tāni muditāni yathā purā
12,308.191d@029E_0301 vacanaṃ śrūyate tatra sādhu sādhv ity anantaram
12,308.191d@029E_0302 sādhu putra suputras tvaṃ mitrasya sudhṛtavrata
12,308.191d@029E_0303 sādhu sattvavatāṃ śreṣṭha sādhu satyavatāṃ vara
12,308.191d@029E_0304 sādhu dānam idaṃ puṇyaṃ sādhu brahmaṇyatā ca te
12,308.191d@029E_0305 tvatprasādād vayaṃ sarve nākapṛṣṭham idaṃ kṣaṇāt
12,308.191d@029E_0306 prāptavanto yathāpūrvam aho dānaṃ tavākṣayam
12,308.191d@029E_0307 nedur dundubhayaḥ svarge aho dānaphalasya vai
12,308.191d@029E_0308 ghuṣyate cāpy aho dānaṃ tribhir lokair mahāmune
12,308.191d@029E_0309 devā mahoragā yakṣā gandharvāḥ siddhacāraṇāḥ
12,308.191d@029E_0310 agastyaṃ puruṣaśreṣṭhaṃ puṣpavarṣair avākiran
12,308.191d@029E_0311 gandharvā gītaghoṣeṇa vicitrair vāditais tathā
12,308.191d@029E_0312 aho dānaṃ ghoṣayanto agastyaṃ pūjayanti vai
12,308.191d@029E_0313 ūrvaśī menakā rambhā śyāmā kālī tathaiva ca
12,308.191d@029E_0314 rāmā yojanagandhā ca gandhakālī tathaiva ca
12,308.191d@029E_0315 varāpsarā hy anṛtyanta agastyaṃ bharatarṣabha
12,308.191d@029E_0316 aho dānaṃ ghoṣayanti śataśaś caiva mānada
12,308.191d@029E_0317 manoramaṃ susaṃhṛṣṭā devagandharvapannagāḥ
12,308.191d@029E_0318 ghoṣayanto mahānādam agaster muditās tadā
12,308.191d@029E_0319 tiṣṭhanty abhimukhāḥ svargaṃ sādhu sādhv ity atho 'bruvan
12,308.191d@029E_0320 dhruvaṃ te cāpy aho dānaṃ tasya lokās trayas tadā
12,308.191d@029E_0321 divyapuṣpadharā meghāḥ sarvataḥ samupasthitāḥ
12,308.191d@029E_0322 vavṛṣuḥ puṣpavarṣāṇi agastyasyāśramaṃ prati
12,308.191d@029E_0323 evaṃ tadā mahārāja agasteḥ sādhuvādinaḥ
12,308.191d@029E_0324 dvaipāyana uvāca
12,308.191d@029E_0324 ghuṣyate cāpy aho dānaṃ sarvato bharatarṣabha
12,308.191d@029E_0325 aho dāne ghuṣyamāṇe brahmarṣes tasya vai tadā
12,308.191d@029E_0326 nāradaḥ paramāścaryam adbhutaṃ prativīkṣya tat
12,308.191d@029E_0327 sa tasmād vitamātīrād utthāya munipuṃgavaḥ
12,308.191d@029E_0328 harṣeṇa mahatā yukto bhāskaraṃ girim āruhat
12,308.191d@029E_0329 so 'dhiruhya mahāprājña paśyate bālakaṃ munim
12,308.191d@029E_0330 nirvikāraṃ tadāsīnaṃ dhairyeṇa mahatānvitam
12,308.191d@029E_0331 taṃ dṛṣṭvā nārado bālam agastyaṃ munisattamam
12,308.191d@029E_0332 devarṣir vardhayām āsa harṣād amarasaṃnibham
12,308.191d@029E_0333 diṣṭyā vardhasi dharmajña dhruvāya munisattama
12,308.191d@029E_0334 bhavatā vijitā lokā hitakāma mahāmune
12,308.191d@029E_0335 aṣṭāśītisahasrāṇi prāpayitvā nabhastalam
12,308.191d@029E_0336 tad etad bhavatāvāptaṃ mahādānaṃ mahodayam
12,308.191d@029E_0337 naitad indrādibhir devair avāptam ṛṣibhir na ca
12,308.191d@029E_0338 yat tvayādya mahāprājña prāptaṃ bālena kevalam
12,308.191d@029E_0339 svargīyam etad dharmajña dhruvāya munisattama
12,308.191d@029E_0340 bhavatā vijitā lokāḥ sarvalokahitaiṣiṇā
12,308.191d@029E_0341 kartavyo bahulaś caiva tvayā dharmo hy asaṃśayam
12,308.191d@029E_0342 bhavān asmin yuge pūrve ṛṣir eko guṇaiḥ smṛtaḥ
12,308.191d@029E_0343 bhaviṣyasi mahāprājña dhruvaḥ śāśvata avyayaḥ
12,308.191d@029E_0344 tasya tad vacanaṃ śrutvā nāradasya mahātmanaḥ
12,308.191d@029E_0345 abhivādya yathānyāyam idaṃ vacanam abravīt
12,308.191d@029E_0346 bhagavan kevalaṃ bālyād avāptaṃ tapasā vibho
12,308.191d@029E_0347 mayādya katham apy uktaṃ kṛte teṣāṃ mahātmanām
12,308.191d@029E_0348 te gatāḥ sahasā sarve vacanān mama nārada
12,308.191d@029E_0349 nākapṛṣṭhaṃ mahātmānaḥ sa hi dharmaḥ samārjitaḥ
12,308.191d@029E_0350 agastyavacanaṃ śrutvā nārado bharatarṣabha
12,308.191d@029E_0351 uvāca paramaprītas tad vākyam abhipūjayan
12,308.191d@029E_0352 kiṃ nāma budhyase ''tmānam agaste pūrvanirjitān
12,308.191d@029E_0353 lokāṃs tvayā mahāprājña dharmeṇa mahatā ciram
12,308.191d@029E_0354 bhavān eko muniḥ pūrvaṃ vṛṣabho nāma nāmataḥ
12,308.191d@029E_0355 yadā ca varṣakoṭī vai yugam āsīn mahāvrata
12,308.191d@029E_0356 divyasaṃkalpakaṃ nāma pūrvakalpe kṛte yuge
12,308.191d@029E_0357 yadā dvīpān samudrāṃś ca parvatāṃś ca vanāni ca
12,308.191d@029E_0358 viṣṇuḥ saṃkalpayām āsa sahitaḥ padmayoninā
12,308.191d@029E_0359 tadāpi hi bhavāñ jātaḥ salilād dhi svayaṃ prabho
12,308.191d@029E_0360 puṣkarāc ca yathā brahmā yathā toyāc ca pāvakaḥ
12,308.191d@029E_0361 tathā tvam api dharmajña svayaṃbhūḥ salilodbhavaḥ
12,308.191d@029E_0362 evaṃ hi kathayām āsa varadaḥ padmasaṃbhavaḥ
12,308.191d@029E_0363 tava sarvaṃ mahāprājña pūrvajanma tapomayam
12,308.191d@029E_0364 agastya uvāca
12,308.191d@029E_0364 tan na te jñānasaṃjñeyas tava janma prabudhyatām
12,308.191d@029E_0365 yathā tathāstu bhagavan diṣṭyā te ṛṣayo gatāḥ
12,308.191d@029E_0366 diṣṭyā te na vṛthā satyā bhagavan vāg udāhṛtā
12,308.191d@029E_0367 ahaṃkārakṛtaṃ manye na ca satyaṃ mamānyathā
12,308.191d@029E_0368 vyāsa uvāca
12,308.191d@029E_0368 na smarāmy anṛtaṃ tāta kadā cid api bhāṣitam
12,308.191d@029E_0369 yudhiṣṭhira mahāprājña śrūyatāṃ paramādbhutam
12,308.191d@029E_0370 yac chrutvā manujaśreṣṭha kalmaṣaṃ nāśam eṣyati
12,308.191d@029E_0371 bhaviṣyati na duḥsvapnaḥ pāpaṃ na prabhaviṣyati
12,308.191d@029E_0372 nityaṃ svastikaraṃ dhanyaṃ putrapautre bhaviṣyati
12,308.191d@029E_0373 bhaviṣyati mahārāja jīvaloke 'py anāmayam
12,308.191d@029E_0374 tad idaṃ kathayiṣyāmi kuntīputra nibodha me
12,308.191d@029E_0375 purā dvādaśavarṣeṇa yad avāptam agastinā
12,308.191d@029E_0376 sa kadā cin mahārāja mahātmā kumbhasaṃbhavaḥ
12,308.191d@029E_0377 upavāsasya mahataḥ samāptau niyatavrataḥ
12,308.191d@029E_0378 upaviṣṭaḥ śuciḥ snātaḥ samāptau sudhṛtavrataḥ
12,308.191d@029E_0379 tatas tu sahasā hy eva utpapāta mahātapāḥ
12,308.191d@029E_0380 sa jagāma tadākāśaṃ vāyuneva samuddhataḥ
12,308.191d@029E_0381 devagandharvacaritāṃ gatiṃ siddhaniṣevitām
12,308.191d@029E_0382 sa siddhacāraṇākīrṇāṃ vidyādharaniṣevitām
12,308.191d@029E_0383 prāpyāntarikṣaṃ bhagavān kiṃ svit kim iti cābravīt
12,308.191d@029E_0384 sa saptamapathaṃ gatvā pavanasya mahātapāḥ
12,308.191d@029E_0385 sa jagāma tadākāśaṃ vāyuneva samuddhataḥ
12,308.191d@029E_0386 devagandharvacaritāṃ gatiṃ siddhaniṣevitām
12,308.191d@029E_0387 paśyate vimalāḥ sarvā diśo daśa nṛpottama
12,308.191d@029E_0388 vimānāni ca devānāṃ parvatāṃś ca vanāni ca
12,308.191d@029E_0389 mahānubhāvān yakṣāṃś ca sarvataḥ pravilokayan
12,308.191d@029E_0390 devatānāṃ niketāni divyāni bhavanāni ca
12,308.191d@029E_0391 gandharvanagaraṃ caiva tatra tatrānvavaikṣata
12,308.191d@029E_0392 saptadvīpavatīṃ ramyāṃ bahuparvataśobhitām
12,308.191d@029E_0393 paṭṭaṇāgārakīrṇāṃ ca catuḥsāgaramaṇḍitām
12,308.191d@029E_0394 so 'paśyata mahīṃ ramyām agastyo bharatarṣabha
12,308.191d@029E_0395 divyena cakṣuṣā rājan daivatāni ca bhārata
12,308.191d@029E_0396 tatas tv ākāśam āviśya saptavāyupathāṃ gatim
12,308.191d@029E_0397 agastyo nīyate rājan dharmeṇa bharatarṣabha
12,308.191d@029E_0398 sa paśyati nabho dīptaṃ jvālārcirbhir nirantaram
12,308.191d@029E_0399 dhūmāndhakārasaṃchannaṃ pradīptavanasaṃnibham
12,308.191d@029E_0400 taṃ dṛṣṭvā vyathitas tv āsīt sa tadā kumbhasaṃbhavaḥ
12,308.191d@029E_0401 kim etad iti cāvignaś cakre saṃsthām avasthitām
12,308.191d@029E_0402 tatas tu sahasāgatya daivataṃ puruṣākṛti
12,308.191d@029E_0403 tasthau vai pārśvatas tasya agastyasya kṛtāñjaliḥ
12,308.191d@029E_0404 sa tu taṃ praśrayād eva upasaṃgamya cābravīt
12,308.191d@029E_0405 agastyaḥ prayato nityaṃ śucinā caiva cetasā
12,308.191d@029E_0406 brāhmaṇo 'smi mahābhāga katham abhyāgato nabhaḥ
12,308.191d@029E_0407 tataḥ pradīptam ālokya śaṅkitaḥ sādhu kathyatām
12,308.191d@029E_0408 saśarīratayā nedaṃ viditaṃ me yathāvidham
12,308.191d@029E_0409 tato 'smi vyathito deva tat prasīda vadasva me
12,308.191d@029E_0410 evaṃ pṛṣṭaṃ tadā rājan muninā daivataṃ tu tat
12,308.191d@029E_0411 satkṛtya vacanaṃ tasya tato vacanam abravīt
12,308.191d@029E_0412 avagacchāmy agastya tvām ṛṣiṃ paramadhārmikam
12,308.191d@029E_0413 saśarīram anuprāptam ato 'haṃ samupasthitaḥ
12,308.191d@029E_0414 idaṃ khalu nabhaḥ sarvam agnir eva dhṛtavrata
12,308.191d@029E_0415 tato jyotiṣam ity uktaṃ kāraṇena na saṃśayaḥ
12,308.191d@029E_0416 jyotīṃṣy etās tārakā vai nakṣatrāṇi grahāṃs tathā
12,308.191d@029E_0417 nityaṃ tāpayate cāpi sahasrārcir divākaraḥ
12,308.191d@029E_0418 idaṃ tu dahanākāraṃ yat paśyasi dhṛtavrata
12,308.191d@029E_0419 svargas tatra mahātejā dāhanaṃ pāvakasya ca
12,308.191d@029E_0420 tatrārciṣmān hutavaho lokatrayacaro mahān
12,308.191d@029E_0421 svayam agniḥ sthito vipra ato dīptam idaṃ nabhaḥ
12,308.191d@029E_0422 atrastham abhigacchanti devāḥ sarṣigaṇās tadā
12,308.191d@029E_0423 hutāśanaṃ mahābhāgaṃ varadaṃ ca svayaṃprabham
12,308.191d@029E_0424 atrasthaṃ varadaṃ devaṃ sarvadevanamaskṛtaḥ
12,308.191d@029E_0425 adhigacchati devānāṃ śāntyarthaṃ madhusūdanaḥ
12,308.191d@029E_0426 atrasthaṃ daivatair brahma devalokaś ca nirmitaḥ
12,308.191d@029E_0427 parvatāś ca samudrāś ca dvīpāś ca saritas tathā
12,308.191d@029E_0428 etat tat prathamaṃ sthānam agnes trailokyapūjitam
12,308.191d@029E_0429 pradīptaṃ yat tvam ālokya śaṅkito 'bhūr dvijottama
12,308.191d@029E_0430 tad etan nirviśaṅkas tvaṃ mune praviśa mā vyathāḥ
12,308.191d@029E_0431 nedaṃ dharmātmanā dīptaṃ nabhaḥ pavanaśītalam
12,308.191d@029E_0432 tasya tad vacanaṃ śrutvā daivatasya dhṛtavrataḥ
12,308.191d@029E_0433 satkṛtya tad asaṃmohād viveśa sa munir nabhaḥ
12,308.191d@029E_0434 sa paśyamānas tatrasthān devān ṛṣigaṇāṃs tathā
12,308.191d@029E_0435 jagāma dṛśyamānaś ca pūjyamānaś ca tair api
12,308.191d@029E_0436 sa tan nabho mahātejā viveśa himaśītalam
12,308.191d@029E_0437 maharṣir daivatākīrṇaṃ padmair iva jalāśayam
12,308.191d@029E_0438 tatrasthāni vimānāni daivatānāṃ dadarśa ca
12,308.191d@029E_0439 sadhvajāni patākāś ca savimānāṃś ca toraṇān
12,308.191d@029E_0440 gandharvāṃś caiva dharmātmā pranṛttāṃś cāpsarogaṇān
12,308.191d@029E_0441 so 'paśyata mahātejās tasmin hautāśane ha khe
12,309.001 yudhiṣṭhira uvāca
12,309.001a kathaṃ nirvedam āpannaḥ śuko vaiyāsakiḥ purā
12,309.001c etad icchāmi kauravya śrotuṃ kautūhalaṃ hi me
12,309.001d*0786_01 avyaktavyaktatattvānāṃ niścayaṃ buddhiniścayam
12,309.001d*0786_02 vaktum arhasi kauravya devasyājasya yā kṛtiḥ
12,309.002 bhīṣma uvāca
12,309.002a prākṛtena suvṛttena carantam akutobhayam
12,309.002c adhyāpya kṛtsnaṃ svādhyāyam anvaśād vai pitā sutam
12,309.003a dharmaṃ putra niṣevasva sutīkṣṇau hi himātapau
12,309.003c kṣutpipāse ca vāyuṃ ca jaya nityaṃ jitendriyaḥ
12,309.004a satyam ārjavam akrodham anasūyāṃ damaṃ tapaḥ
12,309.004c ahiṃsāṃ cānṛśaṃsyaṃ ca vidhivat paripālaya
12,309.005a satye tiṣṭha rato dharme hitvā sarvam anārjavam
12,309.005c devatātithiśeṣeṇa yātrāṃ prāṇasya saṃśraya
12,309.006a phenapātropame dehe jīve śakunivat sthite
12,309.006c anitye priyasaṃvāse kathaṃ svapiṣi putraka
12,309.007a apramatteṣu jāgratsu nityayukteṣu śatruṣu
12,309.007c antaraṃ lipsamāneṣu bālas tvaṃ nāvabudhyase
12,309.008a gaṇyamāneṣu varṣeṣu kṣīyamāṇe tathāyuṣi
12,309.008c jīvite śiṣyamāṇe ca kim utthāya na dhāvasi
12,309.009a aihalaukikam īhante māṃsaśoṇitavardhanam
12,309.009c pāralaukikakāryeṣu prasuptā bhṛśanāstikāḥ
12,309.010a dharmāya ye 'bhyasūyanti buddhimohānvitā narāḥ
12,309.010c apathā gacchatāṃ teṣām anuyātāpi pīḍyate
12,309.011a ye tu tuṣṭāḥ suniyatāḥ satyāgamaparāyaṇāḥ
12,309.011c dharmyaṃ panthānam ārūḍhās tān upāssva ca pṛccha ca
12,309.012a upadhārya mataṃ teṣāṃ vṛddhānāṃ dharmadarśinām
12,309.012c niyaccha parayā buddhyā cittam utpathagāmi vai
12,309.013a adyakālikayā buddhyā dūre śva iti nirbhayāḥ
12,309.013c sarvabhakṣā na paśyanti karmabhūmiṃ vicetasaḥ
12,309.014a dharmaniḥśreṇim āsthāya kiṃ cit kiṃ cit samāruha
12,309.014c kośakāravad ātmānaṃ veṣṭayan nāvabudhyase
12,309.015a nāstikaṃ bhinnamaryādaṃ kūlapātam ivāsthiram
12,309.015c vāmataḥ kuru visrabdho naraṃ veṇum ivoddhatam
12,309.016a kāmaṃ krodhaṃ ca mṛtyuṃ ca pañcendriyajalāṃ nadīm
12,309.016c nāvaṃ dhṛtimayīṃ kṛtvā janmadurgāṇi saṃtara
12,309.017a mṛtyunābhyāhate loke jarayā paripīḍite
12,309.017c amoghāsu patantīṣu dharmayānena saṃtara
12,309.018a tiṣṭhantaṃ ca śayānaṃ ca mṛtyur anveṣate yadā
12,309.018c nirvṛtiṃ labhase kasmād akasmān mṛtyunāśitaḥ
12,309.019a saṃcinvānakam evainaṃ kāmānām avitṛptakam
12,309.019c vṛkīvoraṇam āsādya mṛtyur ādāya gacchati
12,309.020a kramaśaḥ saṃcitaśikho dharmabuddhimayo mahān
12,309.020c andhakāre praveṣṭavye dīpo yatnena dhāryatām
12,309.021a saṃpatan dehajālāni kadā cid iha mānuṣe
12,309.021c brāhmaṇyaṃ labhate jantus tat putra paripālaya
12,309.022a brāhmaṇasya hi deho 'yaṃ na kāmārthāya jāyate
12,309.022c iha kleśāya tapase pretya tv anupamaṃ sukham
12,309.023a brāhmaṇyaṃ bahubhir avāpyate tapobhis; tal labdhvā na paripaṇena heḍitavyam
12,309.023c svādhyāye tapasi dame ca nityayuktaḥ; kṣemārthī kuśalaparaḥ sadā yatasva
12,309.024a avyaktaprakṛtir ayaṃ kalāśarīraḥ; sūkṣmātmā kṣaṇatruṭiśo nimeṣaromā
12,309.024c ṛtvāsyaḥ samabalaśuklakṛṣṇanetro; māṃsāṅgo dravati vayohayo narāṇām
12,309.025a taṃ dṛṣṭvā prasṛtam ajasram ugravegaṃ; gacchantaṃ satatam ihāvyapekṣamāṇam
12,309.025c cakṣus te yadi na parapraṇetṛneyaṃ; dharme te bhavatu manaḥ paraṃ niśamya
12,309.026a ye 'mī tu pracalitadharmakāmavṛttāḥ; krośantaḥ satatam aniṣṭasaṃprayogāḥ
12,309.026c kliśyante parigatavedanāśarīrā; bahvībhiḥ subhṛśam adharmavāsanābhiḥ
12,309.027a rājā dharmaparaḥ sadā śubhagoptā; samīkṣya sukṛtināṃ dadhāti lokān
12,309.027c bahuvidham api carataḥ pradiśati; sukham anupagataṃ niravadyam
12,309.028a śvāno bhīṣaṇāyomukhāni vayāṃsi; vaḍagṛdhrakulapakṣiṇāṃ ca saṃghāḥ
12,309.028c narāṃ kadane rudhirapā guruvacana;nudam uparataṃ viśasanti
12,309.029a maryādā niyatāḥ svayaṃbhuvā ya ihemāḥ; prabhinatti daśaguṇā manonugatvāt
12,309.029c nivasati bhṛśam asukhaṃ pitṛviṣaya;vipinam avagāhya sa pāpaḥ
12,309.030a yo lubdhaḥ subhṛśaṃ priyānṛtaś ca manuṣyaḥ; satatanikṛtivañcanāratiḥ syāt
12,309.030c upanidhibhir asukhakṛt sa paramanirayago; bhṛśam asukham anubhavati duṣkṛtakarmā
12,309.031a uṣṇāṃ vaitaraṇīṃ mahānadīm; avagāḍho 'sipatravanabhinnagātraḥ
12,309.031c paraśuvanaśayo nipatito; vasati ca mahāniraye bhṛśārtaḥ
12,309.032a mahāpadāni katthase na cāpy avekṣase param
12,309.032c cirasya mṛtyukārikām anāgatāṃ na budhyase
12,309.033a prayāsyatāṃ kim āsyate samutthitaṃ mahad bhayam
12,309.033c atipramāthi dāruṇaṃ sukhasya saṃvidhīyatām
12,309.034a purā mṛtaḥ praṇīyase yamasya mṛtyuśāsanāt
12,309.034c tad antikāya dāruṇaiḥ prayatnam ārjave kuru
12,309.035a purā samūlabāndhavaṃ prabhur haraty aduḥkhavit
12,309.035c taveha jīvitaṃ yamo na cāsti tasya vārakaḥ
12,309.036a purā vivāti māruto yamasya yaḥ puraḥsaraḥ
12,309.036c puraika eva nīyase kuruṣva sāṃparāyikam
12,309.037a purā sahikka eva te pravāti māruto 'ntakaḥ
12,309.037c purā ca vibhramanti te diśo mahābhayāgame
12,309.038a smṛtiś ca saṃnirudhyate purā taveha putraka
12,309.038c samākulasya gacchataḥ samādhim uttamaṃ kuru
12,309.039a kṛtākṛte śubhāśubhe pramādakarmaviplute
12,309.039c smaran purā na tapyase nidhatsva kevalaṃ nidhim
12,309.040a purā jarā kalevaraṃ vijarjarīkaroti te
12,309.040c balāṅgarūpahāriṇī nidhatsva kevalaṃ nidhim
12,309.041a purā śarīram antako bhinatti rogasāyakaiḥ
12,309.041c prasahya jīvitakṣaye tapo mahat samācara
12,309.042a purā vṛkā bhayaṃkarā manuṣyadehagocarāḥ
12,309.042c abhidravanti sarvato yatasva puṇyaśīlane
12,309.043a purāndhakāram ekako 'nupaśyasi tvarasva vai
12,309.043c purā hiraṇmayān nagān nirīkṣase 'drimūrdhani
12,309.044a purā kusaṃgatāni te suhṛnmukhāś ca śatravaḥ
12,309.044c vicālayanti darśanād ghaṭasva putra yat param
12,309.045a dhanasya yasya rājato bhayaṃ na cāsti caurataḥ
12,309.045c mṛtaṃ ca yan na muñcati samarjayasva tad dhanam
12,309.046a na tatra saṃvibhajyate svakarmabhiḥ parasparam
12,309.046c yad eva yasya yautakaṃ tad eva tatra so 'śnute
12,309.047a paratra yena jīvyate tad eva putra dīyatām
12,309.047c dhanaṃ yad akṣayaṃ dhruvaṃ samarjayasva tat svayam
12,309.048a na yāvad eva pacyate mahājanasya yāvakam
12,309.048c apakva eva yāvake purā praṇīyase tvara
12,309.049a na mātṛpitṛbāndhavā na saṃstutaḥ priyo janaḥ
12,309.049c anuvrajanti saṃkaṭe vrajantam ekapātinam
12,309.050a yad eva karma kevalaṃ svayaṃ kṛtaṃ śubhāśubham
12,309.050c tad eva tasya yautakaṃ bhavaty amutra gacchataḥ
12,309.051a hiraṇyaratnasaṃcayāḥ śubhāśubhena saṃcitāḥ
12,309.051c na tasya dehasaṃkṣaye bhavanti kāryasādhakāḥ
12,309.052a paratragāmikasya te kṛtākṛtasya karmaṇaḥ
12,309.052c na sākṣir ātmanā samo nṛṇām ihāsti kaś cana
12,309.053a manuṣyadehaśūnyakaṃ bhavaty amutra gacchataḥ
12,309.053c prapaśya buddhicakṣuṣā pradṛśyate hi sarvataḥ
12,309.054a ihāgnisūryavāyavaḥ śarīram āśritās trayaḥ
12,309.054c ta eva tasya sākṣiṇo bhavanti dharmadarśinaḥ
12,309.055a yathāniśeṣu sarvataḥspṛśatsu sarvadāriṣu
12,309.055c prakāśagūḍhavṛttiṣu svadharmam eva pālaya
12,309.056a anekapāripanthike virūparaudrarakṣite
12,309.056c svam eva karma rakṣyatāṃ svakarma tatra gacchati
12,309.057a na tatra saṃvibhajyate svakarmaṇā parasparam
12,309.057c yathākṛtaṃ svakarmajaṃ tad eva bhujyate phalam
12,309.058a yathāpsarogaṇāḥ phalaṃ sukhaṃ maharṣibhiḥ saha
12,309.058c tathāpnuvanti karmato vimānakāmagāminaḥ
12,309.059a yatheha yat kṛtaṃ śubhaṃ vipāpmabhiḥ kṛtātmabhiḥ
12,309.059c tad āpnuvanti mānavās tathā viśuddhayonayaḥ
12,309.060a prajāpateḥ salokatāṃ bṛhaspateḥ śatakratoḥ
12,309.060c vrajanti te parāṃ gatiṃ gṛhasthadharmasetubhiḥ
12,309.061a sahasraśo 'py anekaśaḥ pravaktum utsahāmahe
12,309.061c abuddhimohanaṃ punaḥ prabhur vinā na yāvakam
12,309.062a gatā dviraṣṭavarṣatā dhruvo 'si pañcaviṃśakaḥ
12,309.062c kuruṣva dharmasaṃcayaṃ vayo hi te 'tivartate
12,309.063a purā karoti so 'ntakaḥ pramādagomukhaṃ damam
12,309.063c yathāgṛhītam utthitaṃ tvarasva dharmapālane
12,309.064a yadā tvam eva pṛṣṭhatas tvam agrato gamiṣyasi
12,309.064c tathā gatiṃ gamiṣyataḥ kim ātmanā pareṇa vā
12,309.065a yad ekapātināṃ satāṃ bhavaty amutra gacchatām
12,309.065c bhayeṣu sāṃparāyikaṃ nidhatsva taṃ mahānidhim
12,309.066a sakūlamūlabāndhavaṃ prabhur haraty asaṅgavān
12,309.066c na santi yasya vārakāḥ kuruṣva dharmasaṃnidhim
12,309.067a idaṃ nidarśanaṃ mayā taveha putra saṃmatam
12,309.067c svadarśanānumānataḥ pravarṇitaṃ kuruṣva tat
12,309.068a dadhāti yaḥ svakarmaṇā dhanāni yasya kasya cit
12,309.068c abuddhimohajair guṇaiḥ śataika eva yujyate
12,309.069a śrutaṃ samartham astu te prakurvataḥ śubhāḥ kriyāḥ
12,309.069c tad eva tatra darśanaṃ kṛtajñam arthasaṃhitam
12,309.070a nibandhanī rajjur eṣā yā grāme vasato ratiḥ
12,309.070c chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ
12,309.071a kiṃ te dhanena kiṃ bandhubhis te; kiṃ te putraiḥ putraka yo mariṣyasi
12,309.071c ātmānam anviccha guhāṃ praviṣṭaṃ; pitāmahās te kva gatāś ca sarve
12,309.072a śvaḥkāryam adya kurvīta pūrvāhṇe cāparāhṇikam
12,309.072b*0787_01 na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vā kṛtam
12,309.072c ko hi tad veda kasyādya mṛtyusenā nivekṣyate
12,309.073a anugamya śmaśānāntaṃ nivartantīha bāndhavāḥ
12,309.073c agnau prakṣipya puruṣaṃ jñātayaḥ suhṛdas tathā
12,309.074a nāstikān niranukrośān narān pāpamatau sthitān
12,309.074c vāmataḥ kuru viśrabdhaṃ paraṃ prepsur atandritaḥ
12,309.075a evam abhyāhate loke kālenopanipīḍite
12,309.075c sumahad dhairyam ālambya dharmaṃ sarvātmanā kuru
12,309.076a athemaṃ darśanopāyaṃ samyag yo vetti mānavaḥ
12,309.076c samyak sa dharmaṃ kṛtveha paratra sukham edhate
12,309.077a na dehabhede maraṇaṃ vijānatāṃ; na ca praṇāśaḥ svanupālite pathi
12,309.077c dharmaṃ hi yo vardhayate sa paṇḍito; ya eva dharmāc cyavate sa muhyati
12,309.078a prayuktayoḥ karmapathi svakarmaṇoḥ; phalaṃ prayoktā labhate yathāvidhi
12,309.078c nihīnakarmā nirayaṃ prapadyate; triviṣṭapaṃ gacchati dharmapāragaḥ
12,309.079a sopānabhūtaṃ svargasya mānuṣyaṃ prāpya durlabham
12,309.079c tathātmānaṃ samādadhyād bhraśyeta na punar yathā
12,309.080a yasya notkrāmati matiḥ svargamārgānusāriṇī
12,309.080c tam āhuḥ puṇyakarmāṇam aśocyaṃ mitrabāndhavaiḥ
12,309.081a yasya nopahatā buddhir niścayeṣv avalambate
12,309.081c svarge kṛtāvakāśasya tasya nāsti mahad bhayam
12,309.082a tapovaneṣu ye jātās tatraiva nidhanaṃ gatāḥ
12,309.082c teṣām alpataro dharmaḥ kāmabhogam ajānatām
12,309.083a yas tu bhogān parityajya śarīreṇa tapaś caret
12,309.083c na tena kiṃ cin na prāptaṃ tan me bahumataṃ phalam
12,309.084a mātāpitṛsahasrāṇi putradāraśatāni ca
12,309.084c anāgatāny atītāni kasya te kasya vā vayam
12,309.084d*0788_01 aham eko na me kaś cid ahaṃ vāpi na kasya cit
12,309.084d*0788_02 taṃ na paśyāmi yasyāhaṃ taṃ na paśyāmi yo mama
12,309.085a na teṣāṃ bhavatā kāryaṃ na kāryaṃ tava tair api
12,309.085c svakṛtais tāni yātāni bhavāṃś caiva gamiṣyati
12,309.086a iha loke hi dhaninaḥ paro 'pi svajanāyate
12,309.086c svajanas tu daridrāṇāṃ jīvatām eva naśyati
12,309.087a saṃcinoty aśubhaṃ karma kalatrāpekṣayā naraḥ
12,309.087c tataḥ kleśam avāpnoti paratreha tathaiva ca
12,309.088a paśya tvaṃ chidrabhūtaṃ hi jīvalokaṃ svakarmaṇā
12,309.088c tat kuruṣva tathā putra kṛtsnaṃ yat samudāhṛtam
12,309.089a tad etat saṃpradṛśyaiva karmabhūmiṃ praviśya tām
12,309.089c śubhāny ācaritavyāni paralokam abhīpsatā
12,309.090a māsartusaṃjñāparivartakena; sūryāgninā rātridivendhanena
12,309.090c svakarmaniṣṭhāphalasākṣikeṇa; bhūtāni kālaḥ pacati prasahya
12,309.091a dhanena kiṃ yan na dadāti nāśnute; balena kiṃ yena ripūn na bādhate
12,309.091c śrutena kiṃ yena na dharmam ācaret; kim ātmanā yo na jitendriyo vaśī
12,309.092a idaṃ dvaipāyanavaco hitam uktaṃ niśamya tu
12,309.092c śuko gataḥ parityajya pitaraṃ mokṣadeśikam
12,310.001 yudhiṣṭhira uvāca
12,310.001a kathaṃ vyāsasya dharmātmā śuko jajñe mahātapāḥ
12,310.001c siddhiṃ ca paramāṃ prāptas tan me brūhi pitāmaha
12,310.002a kasyāṃ cotpādayām āsa śukaṃ vyāsas tapodhanaḥ
12,310.002c na hy asya jananīṃ vidma janma cāgryaṃ mahātmanaḥ
12,310.003a kathaṃ ca bālasya sataḥ sūkṣmajñāne gatā matiḥ
12,310.003c yathā nānyasya loke 'smin dvitīyasyeha kasya cit
12,310.004a etad icchāmy ahaṃ śrotuṃ vistareṇa mahādyute
12,310.004c na hi me tṛptir astīha śṛṇvato 'mṛtam uttamam
12,310.005a māhātmyam ātmayogaṃ ca vijñānaṃ ca śukasya ha
12,310.005c yathāvad ānupūrvyeṇa tan me brūhi pitāmaha
12,310.006 bhīṣma uvāca
12,310.006a na hāyanair na palitair na vittena na bandhubhiḥ
12,310.006c ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān
12,310.007a tapomūlam idaṃ sarvaṃ yan māṃ pṛcchasi pāṇḍava
12,310.007c tad indriyāṇi saṃyamya tapo bhavati nānyathā
12,310.008a indriyāṇāṃ prasaṅgena doṣam ṛcchaty asaṃśayam
12,310.008c saṃniyamya tu tāny eva siddhiṃ prāpnoti mānavaḥ
12,310.009a aśvamedhasahasrasya vājapeyaśatasya ca
12,310.009c yogasya kalayā tāta na tulyaṃ vidyate phalam
12,310.010a atra te vartayiṣyāmi janmayogaphalaṃ yathā
12,310.010c śukasyāgryāṃ gatiṃ caiva durvidām akṛtātmabhiḥ
12,310.011a meruśṛṅge kila purā karṇikāravanāyute
12,310.011c vijahāra mahādevo bhīmair bhūtagaṇair vṛtaḥ
12,310.012a śailarājasutā caiva devī tatrābhavat purā
12,310.012c tatra divyaṃ tapas tepe kṛṣṇadvaipāyanaḥ prabhuḥ
12,310.013a yogenātmānam āviśya yogadharmaparāyaṇaḥ
12,310.013c dhārayan sa tapas tepe putrārthaṃ kurusattama
12,310.014a agner bhūmer apāṃ vāyor antarikṣasya cābhibho
12,310.014c vīryeṇa saṃmitaḥ putro mama bhūyād iti sma ha
12,310.015a saṃkalpenātha so 'nena duṣprāpeṇākṛtātmabhiḥ
12,310.015c varayām āsa deveśam āsthitas tapa uttamam
12,310.016a atiṣṭhan mārutāhāraḥ śataṃ kila samāḥ prabhuḥ
12,310.016c ārādhayan mahādevaṃ bahurūpam umāpatim
12,310.017a tatra brahmarṣayaś caiva sarve devarṣayas tathā
12,310.017c lokapālāś ca lokeśaṃ sādhyāś ca vasubhiḥ saha
12,310.018a ādityāś caiva rudrāś ca divākaraniśākarau
12,310.018c maruto mārutaś caiva sāgarāḥ saritas tathā
12,310.019a aśvinau devagandharvās tathā nāradaparvatau
12,310.019c viśvāvasuś ca gandharvaḥ siddhāś cāpsarasāṃ gaṇāḥ
12,310.020a tatra rudro mahādevaḥ karṇikāramayīṃ śubhām
12,310.020c dhārayāṇaḥ srajaṃ bhāti jyotsnām iva niśākaraḥ
12,310.021a tasmin divye vane ramye devadevarṣisaṃkule
12,310.021c āsthitaḥ paramaṃ yogam ṛṣiḥ putrārtham udyataḥ
12,310.022a na cāsya hīyate varṇo na glānir upajāyate
12,310.022c trayāṇām api lokānāṃ tad adbhutam ivābhavat
12,310.023a jaṭāś ca tejasā tasya vaiśvānaraśikhopamāḥ
12,310.023c prajvalantyaḥ sma dṛśyante yuktasyāmitatejasaḥ
12,310.024a mārkaṇḍeyo hi bhagavān etad ākhyātavān mama
12,310.024c sa devacaritānīha kathayām āsa me sadā
12,310.025a tā etādyāpi kṛṣṇasya tapasā tena dīpitāḥ
12,310.025c agnivarṇā jaṭās tāta prakāśante mahātmanaḥ
12,310.026a evaṃvidhena tapasā tasya bhaktyā ca bhārata
12,310.026c maheśvaraḥ prasannātmā cakāra manasā matim
12,310.026d*0789_01 tatas tasya mahādevo darśayām āsa sāmbikaḥ
12,310.027a uvāca cainaṃ bhagavāṃs tryambakaḥ prahasann iva
12,310.027c evaṃvidhas te tanayo dvaipāyana bhaviṣyati
12,310.028a yathā hy agnir yathā vāyur yathā bhūmir yathā jalam
12,310.028c yathā ca khaṃ tathā śuddho bhaviṣyati suto mahān
12,310.029a tadbhāvabhāvī tadbuddhis tadātmā tadapāśrayaḥ
12,310.029c tejasāvṛtya lokāṃs trīn yaśaḥ prāpsyati kevalam
12,311.001 bhīṣma uvāca
12,311.001a sa labdhvā paramaṃ devād varaṃ satyavatīsutaḥ
12,311.001c araṇīṃ tv atha saṃgṛhya mamanthāgnicikīrṣayā
12,311.002a atha rūpaṃ paraṃ rājan bibhratīṃ svena tejasā
12,311.002c ghṛtācīṃ nāmāpsarasam apaśyad bhagavān ṛṣiḥ
12,311.003a ṛṣir apsarasaṃ dṛṣṭvā sahasā kāmamohitaḥ
12,311.003c abhavad bhagavān vyāso vane tasmin yudhiṣṭhira
12,311.004a sā ca kṛtvā tadā vyāsaṃ kāmasaṃvignamānasam
12,311.004c śukī bhūtvā mahārāja ghṛtācī samupāgamat
12,311.005a sa tām apsarasaṃ dṛṣṭvā rūpeṇānyena saṃvṛtām
12,311.005c śarīrajenānugataḥ sarvagātrātigena ha
12,311.006a sa tu dhairyeṇa mahatā nigṛhṇan hṛcchayaṃ muniḥ
12,311.006c na śaśāka niyantuṃ tad vyāsaḥ pravisṛtaṃ manaḥ
12,311.006e bhāvitvāc caiva bhāvasya ghṛtācyā vapuṣā hṛtaḥ
12,311.007a yatnān niyacchatas tasya muner agnicikīrṣayā
12,311.007c araṇyām eva sahasā tasya śukram avāpatat
12,311.008a so 'viśaṅkena manasā tathaiva dvijasattamaḥ
12,311.008c araṇīṃ mamantha brahmarṣis tasyāṃ jajñe śuko nṛpa
12,311.009a śukre nirmathyamāne tu śuko jajñe mahātapāḥ
12,311.009c paramarṣir mahāyogī araṇīgarbhasaṃbhavaḥ
12,311.010a yathādhvare samiddho 'gnir bhāti havyam upāttavān
12,311.010c tathārūpaḥ śuko jajñe prajvalann iva tejasā
12,311.011a bibhrat pituś ca kauravya rūpavarṇam anuttamam
12,311.011c babhau tadā bhāvitātmā vidhūmo 'gnir iva jvalan
12,311.012a taṃ gaṅgā saritāṃ śreṣṭhā merupṛṣṭhe janeśvara
12,311.012c svarūpiṇī tadābhyetya snāpayām āsa vāriṇā
12,311.013a antarikṣāc ca kauravya daṇḍaḥ kṛṣṇājinaṃ ca ha
12,311.013c papāta bhuvi rājendra śukasyārthe mahātmanaḥ
12,311.014a jegīyante sma gandharvā nanṛtuś cāpsarogaṇāḥ
12,311.014c devadundubhayaś caiva prāvādyanta mahāsvanāḥ
12,311.015a viśvāvasuś ca gandharvas tathā tumburunāradau
12,311.015c hāhāhūhū ca gandharvau tuṣṭuvuḥ śukasaṃbhavam
12,311.016a tatra śakrapurogāś ca lokapālāḥ samāgatāḥ
12,311.016c devā devarṣayaś caiva tathā brahmarṣayo 'pi ca
12,311.017a divyāni sarvapuṣpāṇi pravavarṣātra mārutaḥ
12,311.017c jaṅgamaṃ sthāvaraṃ caiva prahṛṣṭam abhavaj jagat
12,311.018a taṃ mahātmā svayaṃ prītyā devyā saha mahādyutiḥ
12,311.018c jātamātraṃ muneḥ putraṃ vidhinopānayat tadā
12,311.019a tasya deveśvaraḥ śakro divyam adbhutadarśanam
12,311.019c dadau kamaṇḍaluṃ prītyā devavāsāṃsi cābhibho
12,311.020a haṃsāś ca śatapatrāś ca sārasāś ca sahasraśaḥ
12,311.020c pradakṣiṇam avartanta śukāś cāṣāś ca bhārata
12,311.021a āraṇeyas tathā divyaṃ prāpya janma mahādyutiḥ
12,311.021c tatraivovāsa medhāvī vratacārī samāhitaḥ
12,311.022a utpannamātraṃ taṃ vedāḥ sarahasyāḥ sasaṃgrahāḥ
12,311.022c upatasthur mahārāja yathāsya pitaraṃ tathā
12,311.023a bṛhaspatiṃ tu vavre sa vedavedāṅgabhāṣyavit
12,311.023c upādhyāyaṃ mahārāja dharmam evānucintayan
12,311.024a so 'dhītya vedān akhilān sarahasyān sasaṃgrahān
12,311.024c itihāsaṃ ca kārtsnyena rājaśāstrāṇi cābhibho
12,311.025a gurave dakṣiṇāṃ dattvā samāvṛtto mahāmuniḥ
12,311.025c ugraṃ tapaḥ samārebhe brahmacārī samāhitaḥ
12,311.026a devatānām ṛṣīṇāṃ ca bālye 'pi sa mahātapāḥ
12,311.026c saṃmantraṇīyo mānyaś ca jñānena tapasā tathā
12,311.027a na tv asya ramate buddhir āśrameṣu narādhipa
12,311.027c triṣu gārhasthyamūleṣu mokṣadharmānudarśinaḥ
12,312.001 bhīṣma uvāca
12,312.001a sa mokṣam anucintyaiva śukaḥ pitaram abhyagāt
12,312.001c prāhābhivādya ca guruṃ śreyorthī vinayānvitaḥ
12,312.002a mokṣadharmeṣu kuśalo bhagavān prabravītu me
12,312.002c yathā me manasaḥ śāntiḥ paramā saṃbhavet prabho
12,312.003a śrutvā putrasya vacanaṃ paramarṣir uvāca tam
12,312.003c adhīṣva putra mokṣaṃ vai dharmāṃś ca vividhān api
12,312.004a pitur niyogāj jagrāha śuko brahmavidāṃ varaḥ
12,312.004c yogaśāstraṃ ca nikhilaṃ kāpilaṃ caiva bhārata
12,312.005a sa taṃ brāhmyā śriyā yuktaṃ brahmatulyaparākramam
12,312.005c mene putraṃ yadā vyāso mokṣavidyāviśāradam
12,312.006a uvāca gaccheti tadā janakaṃ mithileśvaram
12,312.006c sa te vakṣyati mokṣārthaṃ nikhilena viśeṣataḥ
12,312.007a pitur niyogād agaman maithilaṃ janakaṃ nṛpam
12,312.007c praṣṭuṃ dharmasya niṣṭhāṃ vai mokṣasya ca parāyaṇam
12,312.008a uktaś ca mānuṣeṇa tvaṃ pathā gacchety avismitaḥ
12,312.008c na prabhāveṇa gantavyam antarikṣacareṇa vai
12,312.009a ārjaveṇaiva gantavyaṃ na sukhānveṣiṇā pathā
12,312.009c nānveṣṭavyā viśeṣās tu viśeṣā hi prasaṅginaḥ
12,312.010a ahaṃkāro na kartavyo yājye tasmin narādhipe
12,312.010c sthātavyaṃ ca vaśe tasya sa te chetsyati saṃśayam
12,312.011a sa dharmakuśalo rājā mokṣaśāstraviśāradaḥ
12,312.011c yājyo mama sa yad brūyāt tat kāryam aviśaṅkayā
12,312.012a evam uktaḥ sa dharmātmā jagāma mithilāṃ muniḥ
12,312.012c padbhyāṃ śakto 'ntarikṣeṇa krāntuṃ bhūmiṃ sasāgarām
12,312.013a sa girīṃś cāpy atikramya nadīs tīrtvā sarāṃsi ca
12,312.013c bahuvyālamṛgākīrṇā vividhāś cāṭavīs tathā
12,312.014a meror hareś ca dve varṣe varṣaṃ haimavataṃ tathā
12,312.014c krameṇaiva vyatikramya bhārataṃ varṣam āsadat
12,312.015a sa deśān vividhān paśyaṃś cīnahūṇaniṣevitān
12,312.015c āryāvartam imaṃ deśam ājagāma mahāmuniḥ
12,312.016a pitur vacanam ājñāya tam evārthaṃ vicintayan
12,312.016c adhvānaṃ so 'ticakrāma khe 'caraḥ khe carann iva
12,312.017a pattanāni ca ramyāṇi sphītāni nagarāṇi ca
12,312.017c ratnāni ca vicitrāṇi śukaḥ paśyan na paśyati
12,312.018a udyānāni ca ramyāṇi tathaivāyatanāni ca
12,312.018c puṇyāni caiva tīrthāni so 'tikramya tathādhvanaḥ
12,312.019a so 'cireṇaiva kālena videhān āsasāda ha
12,312.019c rakṣitān dharmarājena janakena mahātmanā
12,312.020a tatra grāmān bahūn paśyan bahvannarasabhojanān
12,312.020c pallīghoṣān samṛddhāṃś ca bahugokulasaṃkulān
12,312.021a sphītāṃś ca śāliyavasair haṃsasārasasevitān
12,312.021c padminībhiś ca śataśaḥ śrīmatībhir alaṃkṛtān
12,312.022a sa videhān atikramya samṛddhajanasevitān
12,312.022c mithilopavanaṃ ramyam āsasāda maharddhimat
12,312.023a hastyaśvarathasaṃkīrṇaṃ naranārīsamākulam
12,312.023c paśyann apaśyann iva tat samatikrāmad acyutaḥ
12,312.024a manasā taṃ vahan bhāraṃ tam evārthaṃ vicintayan
12,312.024c ātmārāmaḥ prasannātmā mithilām āsasāda ha
12,312.025a tasyā dvāraṃ samāsādya dvārapālair nivāritaḥ
12,312.025c sthito dhyānaparo mukto viditaḥ praviveśa ha
12,312.026a sa rājamārgam āsādya samṛddhajanasaṃkulam
12,312.026c pārthivakṣayam āsādya niḥśaṅkaḥ praviveśa ha
12,312.027a tatrāpi dvārapālās tam ugravāco nyaṣedhayan
12,312.027c tathaiva ca śukas tatra nirmanyuḥ samatiṣṭhata
12,312.028a na cātapādhvasaṃtaptaḥ kṣutpipāsāśramānvitaḥ
12,312.028c pratāmyati glāyati vā nāpaiti ca tathātapāt
12,312.029a teṣāṃ tu dvārapālānām ekaḥ śokasamanvitaḥ
12,312.029c madhyaṃgatam ivādityaṃ dṛṣṭvā śukam avasthitam
12,312.030a pūjayitvā yathānyāyam abhivādya kṛtāñjaliḥ
12,312.030c prāveśayat tataḥ kakṣyāṃ dvitīyāṃ rājaveśmanaḥ
12,312.031a tatrāsīnaḥ śukas tāta mokṣam evānucintayan
12,312.031c chāyāyām ātape caiva samadarśī mahādyutiḥ
12,312.032a taṃ muhūrtād ivāgamya rājño mantrī kṛtāñjaliḥ
12,312.032c prāveśayat tataḥ kakṣyāṃ tṛtīyāṃ rājaveśmanaḥ
12,312.033a tatrāntaḥpurasaṃbaddhaṃ mahac caitrarathopamam
12,312.033c suvibhaktajalākrīḍaṃ ramyaṃ puṣpitapādapam
12,312.034a tad darśayitvā sa śukaṃ mantrī kānanam uttamam
12,312.034b*0790_01 śukaṃ prāveśayan mantrī pramadāvanam uttamam
12,312.034c arham āsanam ādiśya niścakrāma tataḥ punaḥ
12,312.035a taṃ cāruveṣāḥ suśroṇyas taruṇyaḥ priyadarśanāḥ
12,312.035c sūkṣmaraktāmbaradharās taptakāñcanabhūṣaṇāḥ
12,312.036a saṃlāpollāpakuśalā nṛttagītaviśāradāḥ
12,312.036c smitapūrvābhibhāṣiṇyo rūpeṇāpsarasāṃ samāḥ
12,312.037a kāmopacārakuśalā bhāvajñāḥ sarvakovidāḥ
12,312.037c paraṃ pañcāśato nāryo vāramukhyāḥ samādravan
12,312.038a pādyādīni pratigrāhya pūjayā parayārcya ca
12,312.038c deśakālopapannena sādhvannenāpy atarpayan
12,312.039a tasya bhuktavatas tāta tad antaḥpurakānanam
12,312.039c suramyaṃ darśayām āsur ekaikaśyena bhārata
12,312.040a krīḍantyaś ca hasantyaś ca gāyantyaś caiva tāḥ śukam
12,312.040c udārasattvaṃ sattvajñāḥ sarvāḥ paryacaraṃs tadā
12,312.041a āraṇeyas tu śuddhātmā trisaṃdehas trikarmakṛt
12,312.041c vaśyendriyo jitakrodho na hṛṣyati na kupyati
12,312.042a tasmai śayyāsanaṃ divyaṃ varārhaṃ ratnabhūṣitam
12,312.042c spardhyāstaraṇasaṃstīrṇaṃ dadus tāḥ paramastriyaḥ
12,312.043a pādaśaucaṃ tu kṛtvaiva śukaḥ saṃdhyām upāsya ca
12,312.043c niṣasādāsane puṇye tam evārthaṃ vicintayan
12,312.044a pūrvarātre tu tatrāsau bhūtvā dhyānaparāyaṇaḥ
12,312.044c madhyarātre yathānyāyaṃ nidrām āhārayat prabhuḥ
12,312.045a tato muhūrtād utthāya kṛtvā śaucam anantaram
12,312.045c strībhiḥ parivṛto dhīmān dhyānam evānvapadyata
12,312.046a anena vidhinā kārṣṇis tad ahaḥśeṣam acyutaḥ
12,312.046c tāṃ ca rātriṃ nṛpakule vartayām āsa bhārata
12,313.001 bhīṣma uvāca
12,313.001a tataḥ sa rājā janako mantribhiḥ saha bhārata
12,313.001c puraḥ purohitaṃ kṛtvā sarvāṇy antaḥpurāṇi ca
12,313.002a āsanaṃ ca puraskṛtya ratnāni vividhāni ca
12,313.002c śirasā cārghyam ādāya guruputraṃ samabhyagāt
12,313.003a sa tad āsanam ādāya bahuratnavibhūṣitam
12,313.003c spardhyāstaraṇasaṃstīrṇaṃ sarvatobhadram ṛddhimat
12,313.004a purodhasā saṃgṛhītaṃ hastenālabhya pārthivaḥ
12,313.004c pradadau guruputrāya śukāya paramārcitam
12,313.005a tatropaviṣṭaṃ taṃ kārṣṇiṃ śāstrataḥ pratyapūjayat
12,313.005c pādyaṃ nivedya prathamam arghyaṃ gāṃ ca nyavedayat
12,313.005e sa ca tāṃ mantravat pūjāṃ pratyagṛhṇād yathāvidhi
12,313.006a pratigṛhya ca tāṃ pūjāṃ janakād dvijasattamaḥ
12,313.006c gāṃ caiva samanujñāya rājānam anumānya ca
12,313.007a paryapṛcchan mahātejā rājñaḥ kuśalam avyayam
12,313.007c anāmayaṃ ca rājendra śukaḥ sānucarasya ha
12,313.008a anujñātaḥ sa tenātha niṣasāda sahānugaḥ
12,313.008c udārasattvābhijano bhūmau rājā kṛtāñjaliḥ
12,313.009a kuśalaṃ cāvyayaṃ caiva pṛṣṭvā vaiyāsakiṃ nṛpaḥ
12,313.009c kim āgamanam ity eva paryapṛcchata pārthivaḥ
12,313.010 śuka uvāca
12,313.010a pitrāham ukto bhadraṃ te mokṣadharmārthakovidaḥ
12,313.010c videharājo yājyo me janako nāma viśrutaḥ
12,313.011a tatra gacchasva vai tūrṇaṃ yadi te hṛdi saṃśayaḥ
12,313.011c pravṛttau vā nivṛttau vā sa te chetsyati saṃśayam
12,313.012a so 'haṃ pitur niyogāt tvām upapraṣṭum ihāgataḥ
12,313.012c tan me dharmabhṛtāṃ śreṣṭha yathāvad vaktum arhasi
12,313.013a kiṃ kāryaṃ brāhmaṇeneha mokṣārthaś ca kim ātmakaḥ
12,313.013c kathaṃ ca mokṣaḥ kartavyo jñānena tapasāpi vā
12,313.014 janaka uvāca
12,313.014a yat kāryaṃ brāhmaṇeneha janmaprabhṛti tac chṛṇu
12,313.014c kṛtopanayanas tāta bhaved vedaparāyaṇaḥ
12,313.015a tapasā guruvṛttyā ca brahmacaryeṇa cābhibho
12,313.015c devatānāṃ pitṝṇāṃ cāpy anṛṇaś cānasūyakaḥ
12,313.016a vedān adhītya niyato dakṣiṇām apavarjya ca
12,313.016c abhyanujñām atha prāpya samāvarteta vai dvijaḥ
12,313.017a samāvṛttas tu gārhasthye sadāro niyato vaset
12,313.017c anasūyur yathānyāyam āhitāgnis tathaiva ca
12,313.018a utpādya putrapautraṃ tu vanyāśramapade vaset
12,313.018c tān evāgnīn yathāśāstram arcayann atithipriyaḥ
12,313.019a sa vane 'gnīn yathānyāyam ātmany āropya dharmavit
12,313.019c nirdvaṃdvo vītarāgātmā brahmāśramapade vaset
12,313.020 śuka uvāca
12,313.020a utpanne jñānavijñāne pratyakṣe hṛdi śāśvate
12,313.020c kim avaśyaṃ nivastavyam āśrameṣu vaneṣu ca
12,313.021a etad bhavantaṃ pṛcchāmi tad bhavān vaktum arhati
12,313.021c yathāvedārthatattvena brūhi me tvaṃ janādhipa
12,313.022 janaka uvāca
12,313.022a na vinā jñānavijñānaṃ mokṣasyādhigamo bhavet
12,313.022c na vinā gurusaṃbandhaṃ jñānasyādhigamaḥ smṛtaḥ
12,313.023a ācāryaḥ plāvitā tasya jñānaṃ plava ihocyate
12,313.023c vijñāya kṛtakṛtyas tu tīrṇas tad ubhayaṃ tyajet
12,313.024a anucchedāya lokānām anucchedāya karmaṇām
12,313.024c pūrvair ācarito dharmaś cāturāśramyasaṃkathaḥ
12,313.025a anena kramayogena bahujātiṣu karmaṇā
12,313.025c kṛtvā śubhāśubhaṃ karma mokṣo nāmeha labhyate
12,313.026a bhavitaiḥ kāraṇaiś cāyaṃ bahusaṃsārayoniṣu
12,313.026c āsādayati śuddhātmā mokṣaṃ vai prathamāśrame
12,313.027a tam āsādya tu muktasya dṛṣṭārthasya vipaścitaḥ
12,313.027c triṣv āśrameṣu ko nv artho bhavet param abhīpsataḥ
12,313.028a rājasāṃs tāmasāṃś caiva nityaṃ doṣān vivarjayet
12,313.028c sāttvikaṃ mārgam āsthāya paśyed ātmānam ātmanā
12,313.029a sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani
12,313.029c saṃpaśyan nopalipyeta jale vāricaro yathā
12,313.030a pakṣīva plavanād ūrdhvam amutrānantyam aśnute
12,313.030c vihāya dehaṃ nirmukto nirdvaṃdvaḥ praśamaṃ gataḥ
12,313.031a atra gāthāḥ purā gītāḥ śṛṇu rājñā yayātinā
12,313.031c dhāryante yā dvijais tāta mokṣaśāstraviśāradaiḥ
12,313.032a jyotir ātmani nānyatra rataṃ tatraiva caiva tat
12,313.032c svayaṃ ca śakyaṃ tad draṣṭuṃ susamāhitacetasā
12,313.033a na bibheti paro yasmān na bibheti parāc ca yaḥ
12,313.033c yaś ca necchati na dveṣṭi brahma saṃpadyate tadā
12,313.034a yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam
12,313.034c karmaṇā manasā vācā brahma saṃpadyate tadā
12,313.035a saṃyojya tapasātmānam īrṣyām utsṛjya mohinīm
12,313.035c tyaktvā kāmaṃ ca lobhaṃ ca tato brahmatvam aśnute
12,313.036a yadā śravye ca dṛśye ca sarvabhūteṣu cāpyayam
12,313.036c samo bhavati nirdvaṃdvo brahma saṃpadyate tadā
12,313.037a yadā stutiṃ ca nindāṃ ca samatvenaiva paśyati
12,313.037c kāñcanaṃ cāyasaṃ caiva sukhaduḥkhe tathaiva ca
12,313.038a śītam uṣṇaṃ tathaivārtham anarthaṃ priyam apriyam
12,313.038c jīvitaṃ maraṇaṃ caiva brahma saṃpadyate tadā
12,313.039a prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ
12,313.039c tathendriyāṇi manasā saṃyantavyāni bhikṣuṇā
12,313.040a tamaḥparigataṃ veśma yathā dīpena dṛśyate
12,313.040c tathā buddhipradīpena śakya ātmā nirīkṣitum
12,313.041a etat sarvaṃ prapaśyāmi tvayi buddhimatāṃ vara
12,313.041c yac cānyad api vettavyaṃ tattvato veda tad bhavān
12,313.042a brahmarṣe viditaś cāsi viṣayāntam upāgataḥ
12,313.042c guros tava prasādena tava caivopaśikṣayā
12,313.043a tasyaiva ca prasādena prādurbhūtaṃ mahāmune
12,313.043c jñānaṃ divyaṃ mamāpīdaṃ tenāsi vidito mama
12,313.044a adhikaṃ tava vijñānam adhikā ca gatis tava
12,313.044c adhikaṃ ca tavaiśvaryaṃ tac ca tvaṃ nāvabudhyase
12,313.045a bālyād vā saṃśayād vāpi bhayād vāpy avimokṣajāt
12,313.045c utpanne cāpi vijñāne nādhigacchati tāṃ gatim
12,313.046a vyavasāyena śuddhena madvidhaiś chinnasaṃśayaḥ
12,313.046c vimucya hṛdayagranthīn āsādayati tāṃ gatim
12,313.047a bhavāṃś cotpannavijñānaḥ sthirabuddhir alolupaḥ
12,313.047c vyavasāyād ṛte brahmann āsādayati tatparam
12,313.048a nāsti te sukhaduḥkheṣu viśeṣo nāsti lolupā
12,313.048c nautsukyaṃ nṛttagīteṣu na rāga upajāyate
12,313.049a na bandhuṣu nibandhas te na bhayeṣv asti te bhayam
12,313.049c paśyāmi tvāṃ mahābhāga tulyaloṣṭāśmakāñcanam
12,313.050a ahaṃ ca tvānupaśyāmi ye cāpy anye manīṣiṇaḥ
12,313.050c āsthitaṃ paramaṃ mārgam akṣayaṃ tam anāmayam
12,313.051a yat phalaṃ brāhmaṇasyeha mokṣārthaś ca yad ātmakaḥ
12,313.051c tasmin vai vartase vipra kim anyat paripṛcchasi
12,314.001 bhīṣma uvāca
12,314.001a etac chrutvā tu vacanaṃ kṛtātmā kṛtaniścayaḥ
12,314.001c ātmanātmānam āsthāya dṛṣṭvā cātmānam ātmanā
12,314.002a kṛtakāryaḥ sukhī śāntas tūṣṇīṃ prāyād udaṅmukhaḥ
12,314.002b*0791_01 prayayau yogam āsthāya tuṣṭo diśam athottarām
12,314.002c śaiśiraṃ girim uddiśya sadharmā mātariśvanaḥ
12,314.003a etasminn eva kāle tu devarṣir nāradas tadā
12,314.003c himavantam iyād draṣṭuṃ siddhacāraṇasevitam
12,314.004a tam apsarogaṇākīrṇaṃ gītasvananināditam
12,314.004c kiṃnarāṇāṃ samūhaiś ca bhṛṅgarājais tathaiva ca
12,314.005a madgubhiḥ khañjarīṭaiś ca vicitrair jīvajīvakaiḥ
12,314.005c citravarṇair mayūraiś ca kekāśatavirājitaiḥ
12,314.005e rājahaṃsasamūhaiś ca hṛṣṭaiḥ parabhṛtais tathā
12,314.006a pakṣirājo garutmāṃś ca yaṃ nityam adhigacchati
12,314.006c catvāro lokapālāś ca devāḥ sarṣigaṇās tathā
12,314.006e yatra nityaṃ samāyānti lokasya hitakāmyayā
12,314.007a viṣṇunā yatra putrārthe tapas taptaṃ mahātmanā
12,314.007c yatraiva ca kumāreṇa bālye kṣiptā divaukasaḥ
12,314.008a śaktir nyastā kṣititale trailokyam avamanya vai
12,314.008c yatrovāca jagatskandaḥ kṣipan vākyam idaṃ tadā
12,314.009a yo 'nyo 'sti matto 'bhyadhiko viprā yasyādhikaṃ priyāḥ
12,314.009c yo brahmaṇyo dvitīyo 'sti triṣu lokeṣu vīryavān
12,314.010a so 'bhyuddharatv imāṃ śaktim atha vā kampayatv iti
12,314.010c tac chrutvā vyathitā lokāḥ ka imām uddhared iti
12,314.011a atha devagaṇaṃ sarvaṃ saṃbhrāntendriyamānasam
12,314.011c apaśyad bhagavān viṣṇuḥ kṣiptaṃ sāsurarākṣasam
12,314.011e kiṃ nv atra sukṛtaṃ kāryaṃ bhaved iti vicintayan
12,314.012a sa nāmṛṣyata taṃ kṣepam avaikṣata ca pāvakim
12,314.012c sa prahasya viśuddhātmā śaktiṃ prajvalitāṃ tadā
12,314.012e kampayām āsa savyena pāṇinā puruṣottamaḥ
12,314.013a śaktyāṃ tu kampamānāyāṃ viṣṇunā balinā tadā
12,314.013c medinī kampitā sarvā saśailavanakānanā
12,314.014a śaktenāpi samuddhartuṃ kampitā sā na tūddhṛtā
12,314.014c rakṣatā skandarājasya dharṣaṇāṃ prabhaviṣṇunā
12,314.015a tāṃ kampayitvā bhagavān prahrādam idam abravīt
12,314.015c paśya vīryaṃ kumārasya naitad anyaḥ kariṣyati
12,314.016a so 'mṛṣyamāṇas tad vākyaṃ samuddharaṇaniścitaḥ
12,314.016c jagrāha tāṃ tasya śaktiṃ na cainām apy akampayat
12,314.017a nādaṃ mahāntaṃ muktvā sa mūrchito girimūrdhani
12,314.017c vihvalaḥ prāpatad bhūmau hiraṇyakaśipoḥ sutaḥ
12,314.018a yatrottarāṃ diśaṃ gatvā śailarājasya pārśvataḥ
12,314.018c tapo 'tapyata durdharṣas tāta nityaṃ vṛṣadhvajaḥ
12,314.019a pāvakena parikṣipto dīpyatā tasya cāśramaḥ
12,314.019c ādityabandhanaṃ nāma durdharṣam akṛtātmabhiḥ
12,314.020a na tatra śakyate gantuṃ yakṣarākṣasadānavaiḥ
12,314.020c daśayojanavistāram agnijvālāsamāvṛtam
12,314.021a bhagavān pāvakas tatra svayaṃ tiṣṭhati vīryavān
12,314.021c sarvavighnān praśamayan mahādevasya dhīmataḥ
12,314.022a divyaṃ varṣasahasraṃ hi pādenaikena tiṣṭhataḥ
12,314.022c devān saṃtāpayaṃs tatra mahādevo dhṛtavrataḥ
12,314.023a aindrīṃ tu diśam āsthāya śailarājasya dhīmataḥ
12,314.023c vivikte parvatataṭe pārāśaryo mahātapāḥ
12,314.023e vedān adhyāpayām āsa vyāsaḥ śiṣyān mahātapāḥ
12,314.024a sumantuṃ ca mahābhāgaṃ vaiśaṃpāyanam eva ca
12,314.024c jaiminiṃ ca mahāprājñaṃ pailaṃ cāpi tapasvinam
12,314.025a ebhiḥ śiṣyaiḥ parivṛto vyāsa āste mahātapāḥ
12,314.025c tatrāśramapadaṃ puṇyaṃ dadarśa pitur uttamam
12,314.025e āraṇeyo viśuddhātmā nabhasīva divākaraḥ
12,314.026a atha vyāsaḥ parikṣiptaṃ jvalantam iva pāvakam
12,314.026c dadarśa sutam āyāntaṃ divākarasamaprabham
12,314.027a asajjamānaṃ vṛkṣeṣu śaileṣu viṣameṣu ca
12,314.027c yogayuktaṃ mahātmānaṃ yathā bāṇaṃ guṇacyutam
12,314.028a so 'bhigamya pituḥ pādāv agṛhṇād araṇīsutaḥ
12,314.028c yathopajoṣaṃ taiś cāpi samāgacchan mahāmuniḥ
12,314.029a tato nivedayām āsa pitre sarvam aśeṣataḥ
12,314.029c śuko janakarājena saṃvādaṃ prītamānasaḥ
12,314.030a evam adhyāpayañ śiṣyān vyāsaḥ putraṃ ca vīryavān
12,314.030c uvāsa himavatpṛṣṭhe pārāśaryo mahāmuniḥ
12,314.031a tataḥ kadā cic chiṣyās taṃ parivāryāvatasthire
12,314.031c vedādhyayanasaṃpannāḥ śāntātmāno jitendriyāḥ
12,314.032a vedeṣu niṣṭhāṃ saṃprāpya sāṅgeṣv atitapasvinaḥ
12,314.032c athocus te tadā vyāsaṃ śiṣyāḥ prāñjalayo gurum
12,314.033a mahatā śreyasā yuktā yaśasā ca sma vardhitāḥ
12,314.033c ekaṃ tv idānīm icchāmo guruṇānugrahaṃ kṛtam
12,314.034a iti teṣāṃ vacaḥ śrutvā brahmarṣis tān uvāca ha
12,314.034c ucyatām iti tad vatsā yad vaḥ kāryaṃ priyaṃ mayā
12,314.035a etad vākyaṃ guroḥ śrutvā śiṣyās te hṛṣṭamānasāḥ
12,314.035c punaḥ prāñjalayo bhūtvā praṇamya śirasā gurum
12,314.036a ūcus te sahitā rājann idaṃ vacanam uttamam
12,314.036c yadi prīta upādhyāyo dhanyāḥ smo munisattama
12,314.037a kāṅkṣāmas tu vayaṃ sarve varaṃ dattaṃ maharṣiṇā
12,314.037c ṣaṣṭhaḥ śiṣyo na te khyātiṃ gacched atra prasīda naḥ
12,314.038a catvāras te vayaṃ śiṣyā guruputraś ca pañcamaḥ
12,314.038c iha vedāḥ pratiṣṭherann eṣa naḥ kāṅkṣito varaḥ
12,314.039a śiṣyāṇāṃ vacanaṃ śrutvā vyāso vedārthatattvavit
12,314.039c parāśarātmajo dhīmān paralokārthacintakaḥ
12,314.039e uvāca śiṣyān dharmātmā dharmyaṃ naiḥśreyasaṃ vacaḥ
12,314.040a brāhmaṇāya sadā deyaṃ brahma śuśrūṣave bhavet
12,314.040c brahmaloke nivāsaṃ yo dhruvaṃ samabhikāṅkṣati
12,314.041a bhavanto bahulāḥ santu vedo vistāryatām ayam
12,314.041c nāśiṣye saṃpradātavyo nāvrate nākṛtātmani
12,314.042a ete śiṣyaguṇāḥ sarve vijñātavyā yathārthataḥ
12,314.042c nāparīkṣitacāritre vidyā deyā kathaṃ cana
12,314.043a yathā hi kanakaṃ śuddhaṃ tāpacchedanigharṣaṇaiḥ
12,314.043c parīkṣeta tathā śiṣyān īkṣet kulaguṇādibhiḥ
12,314.044a na niyojyāś ca vaḥ śiṣyā aniyoge mahābhaye
12,314.044c yathāmati yathāpāṭhaṃ tathā vidyā phaliṣyati
12,314.045a sarvas taratu durgāṇi sarvo bhadrāṇi paśyatu
12,314.045c śrāvayec caturo varṇān kṛtvā brāhmaṇam agrataḥ
12,314.046a vedasyādhyayanaṃ hīdaṃ tac ca kāryaṃ mahat smṛtam
12,314.046c stutyartham iha devānāṃ vedāḥ sṛṣṭāḥ svayaṃbhuvā
12,314.047a yo nirvadeta saṃmohād brāhmaṇaṃ vedapāragam
12,314.047c so 'padhyānād brāhmaṇasya parābhūyād asaṃśayam
12,314.048a yaś cādharmeṇa vibrūyād yaś cādharmeṇa pṛcchati
12,314.048c tayor anyataraḥ praiti vidveṣaṃ vādhigacchati
12,314.049a etad vaḥ sarvam ākhyātaṃ svādhyāyasya vidhiṃ prati
12,314.049c upakuryāc ca śiṣyāṇām etac ca hṛdi vo bhavet
12,315.001 bhīṣma uvāca
12,315.001a etac chrutvā guror vākyaṃ vyāsaśiṣyā mahaujasaḥ
12,315.001c anyonyaṃ hṛṣṭamanasaḥ pariṣasvajire tadā
12,315.002a uktāḥ smo yad bhagavatā tadātvāyatisaṃhitam
12,315.002c tan no manasi saṃrūḍhaṃ kariṣyāmas tathā ca tat
12,315.003a anyonyaṃ ca sabhājyaivaṃ suprītamanasaḥ punaḥ
12,315.003c vijñāpayanti sma guruṃ punar vākyaviśāradāḥ
12,315.004a śailād asmān mahīṃ gantuṃ kāṅkṣitaṃ no mahāmune
12,315.004c vedān anekadhā kartuṃ yadi te rucitaṃ vibho
12,315.005a śiṣyāṇāṃ vacanaṃ śrutvā parāśarasutaḥ prabhuḥ
12,315.005c pratyuvāca tato vākyaṃ dharmārthasahitaṃ hitam
12,315.006a kṣitiṃ vā devalokaṃ vā gamyatāṃ yadi rocate
12,315.006c apramādaś ca vaḥ kāryo brahma hi pracuracchalam
12,315.007a te 'nujñātās tataḥ sarve guruṇā satyavādinā
12,315.007c jagmuḥ pradakṣiṇaṃ kṛtvā vyāsaṃ mūrdhnābhivādya ca
12,315.008a avatīrya mahīṃ te 'tha cāturhotram akalpayan
12,315.008c saṃyājayanto viprāṃś ca rājanyāṃś ca viśas tathā
12,315.009a pūjyamānā dvijair nityaṃ modamānā gṛhe ratāḥ
12,315.009c yājanādhyāpanaratāḥ śrīmanto lokaviśrutāḥ
12,315.010a avatīrṇeṣu śiṣyeṣu vyāsaḥ putrasahāyavān
12,315.010c tūṣṇīṃ dhyānaparo dhīmān ekānte samupāviśat
12,315.011a taṃ dadarśāśramapade nāradaḥ sumahātapāḥ
12,315.011c athainam abravīt kāle madhurākṣarayā girā
12,315.012a bho bho maharṣe vāsiṣṭha brahmaghoṣo na vartate
12,315.012c eko dhyānaparas tūṣṇīṃ kim āsse cintayann iva
12,315.013a brahmaghoṣair virahitaḥ parvato 'yaṃ na śobhate
12,315.013c rajasā tamasā caiva somaḥ sopaplavo yathā
12,315.014a na bhrājate yathāpūrvaṃ niṣādānām ivālayaḥ
12,315.014c devarṣigaṇajuṣṭo 'pi vedadhvaninirākṛtaḥ
12,315.015a ṛṣayaś ca hi devāś ca gandharvāś ca mahaujasaḥ
12,315.015c vimuktā brahmaghoṣeṇa na bhrājante yathā purā
12,315.016a nāradasya vacaḥ śrutvā kṛṣṇadvaipāyano 'bravīt
12,315.016c maharṣe yat tvayā proktaṃ vedavādavicakṣaṇa
12,315.017a etan manonukūlaṃ me bhavān arhati bhāṣitum
12,315.017c sarvajñaḥ sarvadarśī ca sarvatra ca kutūhalī
12,315.018a triṣu lokeṣu yad vṛttaṃ sarvaṃ tava mate sthitam
12,315.018c tad ājñāpaya viprarṣe brūhi kiṃ karavāṇi te
12,315.019a yan mayā samanuṣṭheyaṃ brahmarṣe tad udāhara
12,315.019c viyuktasyeha śiṣyair me nātihṛṣṭam idaṃ manaḥ
12,315.020 nārada uvāca
12,315.020a anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam
12,315.020c malaṃ pṛthivyā vāhīkāḥ strīṇāṃ kautūhalaṃ malam
12,315.021a adhīyatāṃ bhavān vedān sārdhaṃ putreṇa dhīmatā
12,315.021c vidhunvan brahmaghoṣeṇa rakṣobhayakṛtaṃ tamaḥ
12,315.022 bhīṣma uvāca
12,315.022a nāradasya vacaḥ śrutvā vyāsaḥ paramadharmavit
12,315.022c tathety uvāca saṃhṛṣṭo vedābhyāse dṛḍhavrataḥ
12,315.022d@030_0001 uvāca ca mahāprājñaṃ nāradaṃ punar eva hi
12,315.022d@030_0002 malaṃ pṛthivyā bāhlīkā ity uktam adhunā tvayā
12,315.022d@030_0003 nārada uvāca
12,315.022d@030_0003 kīdṛśāś caiva bāhlīkā brūhi me vadatāṃ vara
12,315.022d@030_0004 asyāṃ pṛthivyāṃ catvāro deśāḥ pāpajanair vṛtāḥ
12,315.022d@030_0005 yugaṃdharas tu prathamas tathā bhūtilakaḥ smṛtaḥ
12,315.022d@030_0006 acyutacchala ity uktas tṛtīyaḥ pāpakṛttamaḥ
12,315.022d@030_0007 caturthas tu mahāpāpo bāhlīka iti saṃjñitaḥ
12,315.022d@030_0008 mṛgoṣṭragardabhakṣīraṃ pibanty asya yugaṃdhare
12,315.022d@030_0009 ekavarṇās tu dṛśyante janā vai hy acyutasthale
12,315.022d@030_0010 mehanti ca malaṃ pāpā visṛjanti jaleṣu vai
12,315.022d@030_0011 nityaṃ bhūtilake 'tyannaṃ taj jalaṃ ca pibanti ca
12,315.022d@030_0012 haribāhyās tu vāhīkā na smaranti hariṃ kva cit
12,315.022d@030_0013 aihalaukikamokṣaṃ te māṃsaśoṇitavardhanāḥ
12,315.022d@030_0014 vṛthā jātā bhaviṣyanti bāhlīkā iti viśrutāḥ
12,315.022d@030_0015 puṣkarāhāraniratāḥ piśācā yad abhāṣata
12,315.022d@030_0016 musuṇṭhīṃ parigṛhyogrāṃ tac chṛṇuṣva mahāmune
12,315.022d@030_0017 brāhmaṇīṃ bahuputrāṃ tāṃ puṣkare snātum āgatām
12,315.022d@030_0018 yugaṃdhare payaḥ pītvā hy ucitā hy acyutasthale
12,315.022d@030_0019 tathā bhūtilake snātvā bāhlīkāṃś ca nirīkṣya vai
12,315.022d@030_0020 āgatāsi tathā snātuṃ kathaṃ svargaṃ na gacchasi
12,315.022d@030_0021 ity uktvā brāhmaṇībhāṇḍaṃ pothayitvā musuṇṭhinā
12,315.022d@030_0022 uvāca krodhatāmrākṣī piśācī tīrthapālikā
12,315.022d@030_0023 etat tu te divā vṛttaṃ rātrau vṛttam athānyathā
12,315.022d@030_0024 gaccha bāhlīkasaṃsargād aśucitvaṃ na saṃśayaḥ
12,315.022d@030_0025 yad dviṣanti mahātmānaṃ na smaranti janārdanam
12,315.022d@030_0026 na teṣāṃ puṇyatīrtheṣu gatiḥ saṃsargiṇām api
12,315.022d@030_0027 udyuktā brāhmaṇī bhītā pratiyātā sutaiḥ saha
12,315.022d@030_0028 svadehasthā jajāpaivaṃ saputrā dhyānatatparā
12,315.022d@030_0029 anantasya hareḥ śuddhaṃ nāma vai dvādaśākṣaram
12,315.022d@030_0030 vatsaratritaye pūrṇe brāhmaṇī punar āgatā
12,315.022d@030_0031 saputrā puṣkaradvāraṃ piśācy āha tathāgatam
12,315.022d@030_0032 namas te brāhmaṇi śubhe pūtāhaṃ tava darśanāt
12,315.022d@030_0033 kuru tīrthābhiṣekaṃ ca saputrā pāpavarjitā
12,315.022d@030_0034 harer nāmnā ca māṃ sādhvī jalena spraṣṭum arhasi
12,315.022d@030_0035 ity uktā brāhmaṇī hṛṣṭā putraiḥ saha śubhavratā
12,315.022d@030_0036 jalena prokṣayām āsa dvādaśākṣarasaṃyutam
12,315.022d@030_0037 tatkṣaṇād abhavac chuddhā piśācī divyarūpiṇī
12,315.022d@030_0038 apsarā hy abhavad divyā gatā svarlokam uttamam
12,315.022d@030_0039 brāhmaṇī caiva kālena vāsudevaparāyaṇā
12,315.022d@030_0040 saputrā cāgatā sthānam acyutasya paraṃ śubham
12,315.022d@030_0041 etat te kathitaṃ vidvan mune kālo 'yam āgataḥ
12,315.022d@030_0042 gamiṣye 'haṃ mahāprājña āgamiṣyāmi vai punaḥ
12,315.022d@030_0043 ity uktvā sa jagāmātha nārado vadatāṃ varaḥ
12,315.022d@030_0044 dvaipāyanas tu bhagavāṃs tac chrutvā munisattamāt
12,315.023a śukena saha putreṇa vedābhyāsam athākarot
12,315.023c svareṇoccaiḥ sa śaikṣeṇa lokān āpūrayann iva
12,315.024a tayor abhyasator evaṃ nānādharmapravādinoḥ
12,315.024c vāto 'timātraṃ pravavau samudrānilavejitaḥ
12,315.025a tato 'nadhyāya iti taṃ vyāsaḥ putram avārayat
12,315.025c śuko vāritamātras tu kautūhalasamanvitaḥ
12,315.026a apṛcchat pitaraṃ brahman kuto vāyur abhūd ayam
12,315.026c ākhyātum arhati bhavān vāyoḥ sarvaṃ viceṣṭitam
12,315.027a śukasyaitad vacaḥ śrutvā vyāsaḥ paramavismitaḥ
12,315.027c anadhyāyanimitte 'sminn idaṃ vacanam abravīt
12,315.028a divyaṃ te cakṣur utpannaṃ svasthaṃ te nirmalaṃ manaḥ
12,315.028c tamasā rajasā cāpi tyaktaḥ sattve vyavasthitaḥ
12,315.029a ādarśe svām iva chāyāṃ paśyasy ātmānam ātmanā
12,315.029c nyasyātmani svayaṃ vedān buddhyā samanucintaya
12,315.030a devayānacaro viṣṇoḥ pitṛyānaś ca tāmasaḥ
12,315.030c dvāv etau pretya panthānau divaṃ cādhaś ca gacchataḥ
12,315.031a pṛthivyām antarikṣe ca yatra saṃvānti vāyavaḥ
12,315.031c saptaite vāyumārgā vai tān nibodhānupūrvaśaḥ
12,315.032a tatra devagaṇāḥ sādhyāḥ samabhūvan mahābalāḥ
12,315.032c teṣām apy abhavat putraḥ samāno nāma durjayaḥ
12,315.033a udānas tasya putro 'bhūd vyānas tasyābhavat sutaḥ
12,315.033c apānaś ca tato jñeyaḥ prāṇaś cāpi tataḥ param
12,315.034a anapatyo 'bhavat prāṇo durdharṣaḥ śatrutāpanaḥ
12,315.034c pṛthak karmāṇi teṣāṃ tu pravakṣyāmi yathātatham
12,315.035a prāṇināṃ sarvato vāyuś ceṣṭā vartayate pṛthak
12,315.035c prāṇanāc caiva bhūtānāṃ prāṇa ity abhidhīyate
12,315.036a prerayaty abhrasaṃghātān dhūmajāṃś coṣmajāṃś ca yaḥ
12,315.036c prathamaḥ prathame mārge pravaho nāma so 'nilaḥ
12,315.037a ambare sneham abhrebhyas taḍidbhyaś cottamadyutiḥ
12,315.037c āvaho nāma saṃvāti dvitīyaḥ śvasano nadan
12,315.038a udayaṃ jyotiṣāṃ śaśvat somādīnāṃ karoti yaḥ
12,315.038c antardeheṣu codānaṃ yaṃ vadanti maharṣayaḥ
12,315.039a yaś caturbhyaḥ samudrebhyo vāyur dhārayate jalam
12,315.039c uddhṛtyādadate cāpo jīmūtebhyo 'mbare 'nilaḥ
12,315.040a yo 'dbhiḥ saṃyojya jīmūtān parjanyāya prayacchati
12,315.040c udvaho nāma varṣiṣṭhas tritīyaḥ sa sadāgatiḥ
12,315.041a samuhyamānā bahudhā yena nīlāḥ pṛthag ghanāḥ
12,315.041c varṣamokṣakṛtārambhās te bhavanti ghanāghanāḥ
12,315.042a saṃhatā yena cāviddhā bhavanti nadatāṃ nadāḥ
12,315.042c rakṣaṇārthāya saṃbhūtā meghatvam upayānti ca
12,315.043a yo 'sau vahati devānāṃ vimānāni vihāyasā
12,315.043c caturthaḥ saṃvaho nāma vāyuḥ sa girimardanaḥ
12,315.044a yena vegavatā rugṇā rūkṣeṇārujatā rasān
12,315.044c vāyunā vihatā meghā na bhavanti balāhakāḥ
12,315.045a dāruṇotpātasaṃcāro nabhasaḥ stanayitnumān
12,315.045c pañcamaḥ sa mahāvego vivaho nāma mārutaḥ
12,315.046a yasmin pāriplave divyā vahanty āpo vihāyasā
12,315.046c puṇyaṃ cākāśagaṅgāyās toyaṃ viṣṭabhya tiṣṭhati
12,315.047a dūrāt pratihato yasminn ekaraśmir divākaraḥ
12,315.047c yonir aṃśusahasrasya yena bhāti vasuṃdharā
12,315.048a yasmād āpyāyate somo nidhir divyo 'mṛtasya ca
12,315.048c ṣaṣṭhaḥ parivaho nāma sa vāyur javatāṃ varaḥ
12,315.049a sarvaprāṇabhṛtāṃ prāṇān yo 'ntakāle nirasyati
12,315.049c yasya vartmānuvartete mṛtyuvaivasvatāv ubhau
12,315.050a samyag anvīkṣatāṃ buddhyā śāntayādhyātmanityayā
12,315.050c dhyānābhyāsābhirāmāṇāṃ yo 'mṛtatvāya kalpate
12,315.051a yaṃ samāsādya vegena diśām antaṃ prapedire
12,315.051c dakṣasya daśa putrāṇāṃ sahasrāṇi prajāpateḥ
12,315.052a yena sṛṣṭaḥ parābhūto yāty eva na nivartate
12,315.052c parāvaho nāma paro vāyuḥ sa duratikramaḥ
12,315.053a evam ete 'diteḥ putrā mārutāḥ paramādbhutāḥ
12,315.053c anāramantaḥ saṃvānti sarvagāḥ sarvadhāriṇaḥ
12,315.054a etat tu mahad āścaryaṃ yad ayaṃ parvatottamaḥ
12,315.054c kampitaḥ sahasā tena vāyunābhipravāyatā
12,315.055a viṣṇor niḥśvāsavāto 'yaṃ yadā vegasamīritaḥ
12,315.055c sahasodīryate tāta jagat pravyathate tadā
12,315.056a tasmād brahmavido brahma nādhīyante 'tivāyati
12,315.056c vāyor vāyubhayaṃ hy uktaṃ brahma tat pīḍitaṃ bhavet
12,315.057a etāvad uktvā vacanaṃ parāśarasutaḥ prabhuḥ
12,315.057c uktvā putram adhīṣveti vyomagaṅgām ayāt tadā
12,316.001 bhīṣma uvāca
12,316.001a etasminn antare śūnye nāradaḥ samupāgamat
12,316.001c śukaṃ svādhyāyanirataṃ vedārthān vaktum īpsitān
12,316.001d*0792_01 mokṣopāyān bahuvidhāñ śukasyādeṣṭum īpsitān
12,316.002a devarṣiṃ tu śuko dṛṣṭvā nāradaṃ samupasthitam
12,316.002c arghyapūrveṇa vidhinā vedoktenābhyapūjayat
12,316.003a nārado 'thābravīt prīto brūhi brahmavidāṃ vara
12,316.003c kena tvāṃ śreyasā tāta yojayāmīti hṛṣṭavat
12,316.004a nāradasya vacaḥ śrutvā śukaḥ provāca bhārata
12,316.004c asmiṃl loke hitaṃ yat syāt tena māṃ yoktum arhasi
12,316.005 nārada uvāca
12,316.005a tattvaṃ jijñāsatāṃ pūrvam ṛṣīṇāṃ bhāvitātmanām
12,316.005c sanatkumāro bhagavān idaṃ vacanam abravīt
12,316.006a nāsti vidyāsamaṃ cakṣur nāsti vidyāsamaṃ tapaḥ
12,316.006c nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham
12,316.007a nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā
12,316.007c sadvṛttiḥ samudācāraḥ śreya etad anuttamam
12,316.008a mānuṣyam asukhaṃ prāpya yaḥ sajjati sa muhyati
12,316.008c nālaṃ sa duḥkhamokṣāya saṅgo vai duḥkhalakṣaṇam
12,316.009a saktasya buddhiś calati mohajālavivardhinī
12,316.009c mohajālāvṛto duḥkham iha cāmutra cāśnute
12,316.010a sarvopāyena kāmasya krodhasya ca vinigrahaḥ
12,316.010c kāryaḥ śreyorthinā tau hi śreyoghātārtham udyatau
12,316.011a nityaṃ krodhāt tapo rakṣec chriyaṃ rakṣeta matsarāt
12,316.011c vidyāṃ mānāvamānābhyām ātmānaṃ tu pramādataḥ
12,316.012a ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam
12,316.012c ātmajñānaṃ paraṃ jñānaṃ na satyād vidyate param
12,316.013a satyasya vacanaṃ śreyaḥ satyād api hitaṃ bhavet
12,316.013c yad bhūtahitam atyantam etat satyaṃ mataṃ mama
12,316.014a sarvārambhaphalatyāgī nirāśīr niṣparigrahaḥ
12,316.014c yena sarvaṃ parityaktaṃ sa vidvān sa ca paṇḍitaḥ
12,316.015a indriyair indriyārthebhyaś caraty ātmavaśair iha
12,316.015c asajjamānaḥ śāntātmā nirvikāraḥ samāhitaḥ
12,316.016a ātmabhūtair atadbhūtaḥ saha caiva vinaiva ca
12,316.016c sa vimuktaḥ paraṃ śreyo nacireṇādhigacchati
12,316.017a adarśanam asaṃsparśas tathāsaṃbhāṣaṇaṃ sadā
12,316.017c yasya bhūtaiḥ saha mune sa śreyo vindate param
12,316.018a na hiṃsyāt sarvabhūtāni maitrāyaṇagataś caret
12,316.018c nedaṃ janma samāsādya vairaṃ kurvīta kena cit
12,316.019a ākiṃcanyaṃ susaṃtoṣo nirāśīṣṭvam acāpalam
12,316.019c etad āhuḥ paraṃ śreya ātmajñasya jitātmanaḥ
12,316.020a parigrahaṃ parityajya bhava tāta jitendriyaḥ
12,316.020c aśokaṃ sthānam ātiṣṭha iha cāmutra cābhayam
12,316.021a nirāmiṣā na śocanti tyajehāmiṣam ātmanaḥ
12,316.021c parityajyāmiṣaṃ saumya duḥkhatāpād vimokṣyase
12,316.022a taponityena dāntena muninā saṃyatātmanā
12,316.022c ajitaṃ jetukāmena bhāvyaṃ saṅgeṣv asaṅginā
12,316.023a guṇasaṅgeṣv anāsakta ekacaryārataḥ sadā
12,316.023c brāhmaṇe nacirād eva sukham āyāty anuttamam
12,316.024a dvaṃdvārāmeṣu bhūteṣu ya eko ramate muniḥ
12,316.024c viddhi prajñānatṛptaṃ taṃ jñānatṛpto na śocati
12,316.025a śubhair labhati devatvaṃ vyāmiśrair janma mānuṣam
12,316.025c aśubhaiś cāpy adhojanma karmabhir labhate 'vaśaḥ
12,316.026a tatra mṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ
12,316.026c saṃsāre pacyate jantus tat kathaṃ nāvabudhyase
12,316.027a ahite hitasaṃjñas tvam adhruve dhruvasaṃjñakaḥ
12,316.027c anarthe cārthasaṃjñas tvaṃ kimarthaṃ nāvabudhyase
12,316.028a saṃveṣṭyamānaṃ bahubhir mohatantubhir ātmajaiḥ
12,316.028c kośakāravad ātmānaṃ veṣṭayan nāvabudhyase
12,316.029a alaṃ parigraheṇeha doṣavān hi parigrahaḥ
12,316.029c kṛmir hi kośakāras tu badhyate svaparigrahāt
12,316.030a putradārakuṭumbeṣu saktāḥ sīdanti jantavaḥ
12,316.030c saraḥpaṅkārṇave magnā jīrṇā vanagajā iva
12,316.031a mahājālasamākṛṣṭān sthale matsyān ivoddhṛtān
12,316.031c snehajālasamākṛṣṭān paśya jantūn suduḥkhitān
12,316.032a kuṭumbaṃ putradāraṃ ca śarīraṃ dravyasaṃcayāḥ
12,316.032c pārakyam adhruvaṃ sarvaṃ kiṃ svaṃ sukṛtaduṣkṛtam
12,316.033a yadā sarvaṃ parityajya gantavyam avaśena te
12,316.033c anarthe kiṃ prasaktas tvaṃ svam arthaṃ nānutiṣṭhasi
12,316.034a aviśrāntam anālambam apātheyam adaiśikam
12,316.034c tamaḥkāntāram adhvānaṃ katham eko gamiṣyasi
12,316.035a na hi tvā prasthitaṃ kaś cit pṛṣṭhato 'nugamiṣyati
12,316.035c sukṛtaṃ duṣkṛtaṃ ca tvā yāsyantam anuyāsyati
12,316.036a vidyā karma ca śauryaṃ ca jñānaṃ ca bahuvistaram
12,316.036c arthārtham anusāryante siddhārthas tu vimucyate
12,316.037a nibandhanī rajjur eṣā yā grāme vasato ratiḥ
12,316.037c chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ
12,316.037d*0793_01 tulyajātivayorūpān hutān paśyasi mṛtyunā
12,316.037d*0793_02 na ca nāmāsti nirvedo lauhaṃ hi hṛdayaṃ tava
12,316.038a rūpakūlāṃ manaḥsrotāṃ sparśadvīpāṃ rasāvahām
12,316.038c gandhapaṅkāṃ śabdajalāṃ svargamārgadurāvahām
12,316.039a kṣamāritrāṃ satyamayīṃ dharmasthairyavaṭākarām
12,316.039c tyāgavātādhvagāṃ śīghrāṃ buddhināvā nadīṃ taret
12,316.040a tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja
12,316.040c ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja
12,316.041a tyaja dharmam asaṃkalpād adharmaṃ cāpy ahiṃsayā
12,316.041c ubhe satyānṛte buddhyā buddhiṃ paramaniścayāt
12,316.042a asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam
12,316.042c carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ
12,316.043a jarāśokasamāviṣṭaṃ rogāyatanam āturam
12,316.043c rajasvalam anityaṃ ca bhūtāvāsaṃ samutsṛja
12,316.044a idaṃ viśvaṃ jagat sarvam ajagac cāpi yad bhavet
12,316.044c mahābhūtātmakaṃ sarvaṃ mahad yat paramāṇu yat
12,316.044d*0794_01 mahābhūtāni khaṃ vāyur agnir āpas tathā mahī
12,316.044d*0794_02 ṣaṣṭhas tu cetanā yā tu ātmā saptama ucyate
12,316.044d*0794_03 aṣṭamaṃ tu mano jñeyaṃ buddhis tu navamī smṛtā
12,316.045a indriyāṇi ca pañcaiva tamaḥ sattvaṃ rajas tathā
12,316.045c ity eṣa saptadaśako rāśir avyaktasaṃjñakaḥ
12,316.046a sarvair ihendriyārthaiś ca vyaktāvyaktair hi saṃhitaḥ
12,316.046c pañcaviṃśaka ity eṣa vyaktāvyaktamayo guṇaḥ
12,316.047a etaiḥ sarvaiḥ samāyuktaḥ pumān ity abhidhīyate
12,316.047c trivargo 'tra sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ tathā
12,316.048a ya idaṃ veda tattvena sa veda prabhavāpyayau
12,316.048c pārāśaryeha boddhavyaṃ jñānānāṃ yac ca kiṃ cana
12,316.049a indriyair gṛhyate yad yat tat tad vyaktam iti sthitiḥ
12,316.049c avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam
12,316.050a indriyair niyatair dehī dhārābhir iva tarpyate
12,316.050c loke vitatam ātmānaṃ lokaṃ cātmani paśyati
12,316.051a parāvaradṛśaḥ śaktir jñānavelāṃ na paśyati
12,316.051c paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā
12,316.052a brahmabhūtasya saṃyogo nāśubhenopapadyate
12,316.052c jñānena vividhān kleśān ativṛttasya mohajān
12,316.052e loke buddhiprakāśena lokamārgo na riṣyate
12,316.053a anādinidhanaṃ jantum ātmani sthitam avyayam
12,316.053c akartāram amūrtaṃ ca bhagavān āha tīrthavit
12,316.054a yo jantuḥ svakṛtais tais taiḥ karmabhir nityaduḥkhitaḥ
12,316.054c sa duḥkhapratighātārthaṃ hanti jantūn anekadhā
12,316.055a tataḥ karma samādatte punar anyan navaṃ bahu
12,316.055c tapyate 'tha punas tena bhuktvāpathyam ivāturaḥ
12,316.056a ajasram eva mohārto duḥkheṣu sukhasaṃjñitaḥ
12,316.056c badhyate mathyate caiva karmabhir manthavat sadā
12,316.057a tato nivṛtto bandhāt svāt karmaṇām udayād iha
12,316.057c paribhramati saṃsāraṃ cakravad bahuvedanaḥ
12,316.058a sa tvaṃ nivṛttabandhas tu nivṛttaś cāpi karmataḥ
12,316.058c sarvavit sarvajit siddho bhava bhāvavivarjitaḥ
12,316.059a saṃyamena navaṃ bandhaṃ nivartya tapaso balāt
12,316.059c saṃprāptā bahavaḥ siddhim apy abādhāṃ sukhodayām
12,317.001 nārada uvāca
12,317.001a aśokaṃ śokanāśārthaṃ śāstraṃ śāntikaraṃ śivam
12,317.001c niśamya labhate buddhiṃ tāṃ labdhvā sukham edhate
12,317.002a śokasthānasahasrāṇi bhayasthānaśatāni ca
12,317.002c divase divase mūḍham āviśanti na paṇḍitam
12,317.003a tasmād aniṣṭanāśārtham itihāsaṃ nibodha me
12,317.003c tiṣṭhate ced vaśe buddhir labhate śokanāśanam
12,317.004a aniṣṭasaṃprayogāc ca viprayogāt priyasya ca
12,317.004c manuṣyā mānasair duḥkhair yujyante alpabuddhayaḥ
12,317.005a dravyeṣu samatīteṣu ye guṇās tān na cintayet
12,317.005c tān anādriyamāṇasya snehabandhaḥ pramucyate
12,317.006a doṣadarśī bhavet tatra yatra rāgaḥ pravartate
12,317.006c aniṣṭavad dhitaṃ paśyet tathā kṣipraṃ virajyate
12,317.007a nārtho na dharmo na yaśo yo 'tītam anuśocati
12,317.007c apy abhāvena yujyeta tac cāsya na nivartate
12,317.008a guṇair bhūtāni yujyante viyujyante tathaiva ca
12,317.008c sarvāṇi naitad ekasya śokasthānaṃ hi vidyate
12,317.009a mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītam anuśocati
12,317.009c duḥkhena labhate duḥkhaṃ dvāv anarthau prapadyate
12,317.010a nāśru kurvanti ye buddhyā dṛṣṭvā lokeṣu saṃtatim
12,317.010c samyak prapaśyataḥ sarvaṃ nāśrukarmopapadyate
12,317.011a duḥkhopaghāte śārīre mānase vāpy upasthite
12,317.011c yasmin na śakyate kartuṃ yatnas tan nānucintayet
12,317.012a bhaiṣajyam etad duḥkhasya yad etan nānucintayet
12,317.012c cintyamānaṃ hi na vyeti bhūyaś cāpi pravardhate
12,317.013a prajñayā mānasaṃ duḥkhaṃ hanyāc chārīram auṣadhaiḥ
12,317.013c etad vijñānasāmarthyaṃ na bālaiḥ samatām iyāt
12,317.014a anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ
12,317.014c ārogyaṃ priyasaṃvāso gṛdhyet tatra na paṇḍitaḥ
12,317.015a na jānapadikaṃ duḥkham ekaḥ śocitum arhati
12,317.015c aśocan pratikurvīta yadi paśyed upakramam
12,317.016a sukhād bahutaraṃ duḥkhaṃ jīvite nātra saṃśayaḥ
12,317.016c snigdhatvaṃ cendriyārtheṣu mohān maraṇam apriyam
12,317.017a parityajati yo duḥkhaṃ sukhaṃ vāpy ubhayaṃ naraḥ
12,317.017c abhyeti brahma so 'tyantaṃ na taṃ śocanti paṇḍitāḥ
12,317.018a duḥkham arthā hi tyajyante pālane na ca te sukhāḥ
12,317.018c duḥkhena cādhigamyante nāśam eṣāṃ na cintayet
12,317.019a anyām anyāṃ dhanāvasthāṃ prāpya vaiśeṣikīṃ narāḥ
12,317.019c atṛptā yānti vidhvaṃsaṃ saṃtoṣaṃ yānti paṇḍitāḥ
12,317.020a sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
12,317.020c saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam
12,317.021a anto nāsti pipāsāyās tuṣṭis tu paramaṃ sukham
12,317.021c tasmāt saṃtoṣam eveha dhanaṃ paśyanti paṇḍitāḥ
12,317.022a nimeṣamātram api hi vayo gacchan na tiṣṭhati
12,317.022c svaśarīreṣv anityeṣu nityaṃ kim anucintayet
12,317.023a bhūteṣv abhāvaṃ saṃcintya ye buddhvā tamasaḥ param
12,317.023c na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim
12,317.024a saṃcinvānakam evainaṃ kāmānām avitṛptakam
12,317.024c vyāghraḥ paśum ivāsādya mṛtyur ādāya gacchati
12,317.025a athāpy upāyaṃ saṃpaśyed duḥkhasya parimokṣaṇe
12,317.025c aśocann ārabhetaiva yuktaś cāvyasanī bhavet
12,317.026a śabde sparśe ca rūpe ca gandheṣu ca raseṣu ca
12,317.026c nopabhogāt paraṃ kiṃ cid dhanino vādhanasya vā
12,317.027a prāk saṃprayogād bhūtānāṃ nāsti duḥkham anāmayam
12,317.027c viprayogāt tu sarvasya na śocet prakṛtisthitaḥ
12,317.028a dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā
12,317.028c cakṣuḥśrotre ca manasā mano vācaṃ ca vidyayā
12,317.029a praṇayaṃ pratisaṃhṛtya saṃstuteṣv itareṣu ca
12,317.029c vicared asamunnaddhaḥ sa sukhī sa ca paṇḍitaḥ
12,317.030a adhyātmaratir āsīno nirapekṣo nirāmiṣaḥ
12,317.030c ātmanaiva sahāyena yaś caret sa sukhī bhavet
12,318.001 nārada uvāca
12,318.001a sukhaduḥkhaviparyāso yadā samupapadyate
12,318.001c nainaṃ prajñā sunītaṃ vā trāyate nāpi pauruṣam
12,318.002a svabhāvād yatnam ātiṣṭhed yatnavān nāvasīdati
12,318.002c jarāmaraṇarogebhyaḥ priyam ātmānam uddharet
12,318.003a rujanti hi śarīrāṇi rogāḥ śārīramānasāḥ
12,318.003c sāyakā iva tīkṣṇāgrāḥ prayuktā dṛḍhadhanvibhiḥ
12,318.004a vyādhitasya vivitsābhis trasyato jīvitaiṣiṇaḥ
12,318.004c avaśasya vināśāya śarīram apakṛṣyate
12,318.005a sravanti na nivartante srotāṃsi saritām iva
12,318.005c āyur ādāya martyānāṃ rātryahāni punaḥ punaḥ
12,318.006a vyatyayo hy ayam atyantaṃ pakṣayoḥ śuklakṛṣṇayoḥ
12,318.006c jātaṃ martyaṃ jarayati nimeṣaṃ nāvatiṣṭhate
12,318.007a sukhaduḥkhāni bhūtānām ajaro jarayann asau
12,318.007c ādityo hy astam abhyeti punaḥ punar udeti ca
12,318.008a adṛṣṭapūrvān ādāya bhāvān apariśaṅkitān
12,318.008c iṣṭāniṣṭān manuṣyāṇām astaṃ gacchanti rātrayaḥ
12,318.009a yo yam icched yathākāmaṃ kāmānāṃ tat tad āpnuyāt
12,318.009c yadi syān na parādhīnaṃ puruṣasya kriyāphalam
12,318.010a saṃyatāś ca hi dakṣāś ca matimantaś ca mānavāḥ
12,318.010c dṛśyante niṣphalāḥ santaḥ prahīṇāś ca svakarmabhiḥ
12,318.011a apare bāliśāḥ santo nirguṇāḥ puruṣādhamāḥ
12,318.011c āśīrbhir apy asaṃyuktā dṛśyante sarvakāminaḥ
12,318.012a bhūtānām aparaḥ kaś cid dhiṃsāyāṃ satatotthitaḥ
12,318.012c vañcanāyāṃ ca lokasya sa sukheṣv eva jīryate
12,318.013a aceṣṭamānam āsīnaṃ śrīḥ kaṃ cid upatiṣṭhati
12,318.013c kaś cit karmānusṛtyānyo na prāpyam adhigacchati
12,318.014a aparādhaṃ samācakṣva puruṣasya svabhāvataḥ
12,318.014c śukram anyatra saṃbhūtaṃ punar anyatra gacchati
12,318.015a tasya yonau prasaktasya garbho bhavati vā na vā
12,318.015c āmrapuṣpopamā yasya nivṛttir upalabhyate
12,318.016a keṣāṃ cit putrakāmānām anusaṃtānam icchatām
12,318.016c siddhau prayatamānānāṃ naivāṇḍam upajāyate
12,318.017a garbhāc codvijamānānāṃ kruddhād āśīviṣād iva
12,318.017c āyuṣmāñ jāyate putraḥ kathaṃ pretaḥ pitaiva saḥ
12,318.018a devān iṣṭvā tapas taptvā kṛpaṇaiḥ putragṛddhibhiḥ
12,318.018c daśa māsān paridhṛtā jāyante kulapāṃsanāḥ
12,318.019a apare dhanadhānyāni bhogāṃś ca pitṛsaṃcitān
12,318.019c vipulān abhijāyante labdhās tair eva maṅgalaiḥ
12,318.020a anyonyaṃ samabhipretya maithunasya samāgame
12,318.020c upadrava ivāviṣṭo yoniṃ garbhaḥ prapadyate
12,318.021a śīrṇaṃ paraśarīreṇa nicchavīkaṃ śarīriṇam
12,318.021c prāṇināṃ prāṇasaṃrodhe māṃsaśleṣmaviceṣṭitam
12,318.022a nirdagdhaṃ paradehena paradehaṃ calācalam
12,318.022c vinaśyantaṃ vināśānte nāvi nāvam ivāhitam
12,318.023a saṃgatyā jaṭhare nyastaṃ retobindum acetanam
12,318.023c kena yatnena jīvantaṃ garbhaṃ tvam iha paśyasi
12,318.024a annapānāni jīryante yatra bhakṣāś ca bhakṣitāḥ
12,318.024c tasminn evodare garbhaḥ kiṃ nānnam iva jīryate
12,318.025a garbhamūtrapurīṣāṇāṃ svabhāvaniyatā gatiḥ
12,318.025c dhāraṇe vā visarge vā na kartur vidyate vaśaḥ
12,318.026a sravanti hy udarād garbhā jāyamānās tathāpare
12,318.026c āgamena sahānyeṣāṃ vināśa upapadyate
12,318.027a etasmād yonisaṃbandhād yo jīvan parimucyate
12,318.027c prajāṃ ca labhate kāṃ cit punar dvaṃdveṣu majjati
12,318.028a śatasya sahajātasya saptamīṃ daśamīṃ daśām
12,318.028c prāpnuvanti tataḥ pañca na bhavanti śatāyuṣaḥ
12,318.029a nābhyutthāne manuṣyāṇāṃ yogāḥ syur nātra saṃśayaḥ
12,318.029c vyādhibhiś ca vimathyante vyālaiḥ kṣudramṛgā iva
12,318.030a vyādhibhir bhakṣyamāṇānāṃ tyajatāṃ vipulaṃ dhanam
12,318.030c vedanāṃ nāpakarṣanti yatamānāś cikitsakāḥ
12,318.031a te cāpi nipuṇā vaidyāḥ kuśalāḥ saṃbhṛtauṣadhāḥ
12,318.031c vyādhibhiḥ parikṛṣyante mṛgā vyādhair ivārditāḥ
12,318.032a te pibantaḥ kaṣāyāṃś ca sarpīṃṣi vividhāni ca
12,318.032c dṛśyante jarayā bhagnā nāgā nāgair ivottamaiḥ
12,318.033a ke vā bhuvi cikitsante rogārtān mṛgapakṣiṇaḥ
12,318.033c śvāpadāni daridrāṃś ca prāyo nārtā bhavanti te
12,318.034a ghorān api durādharṣān nṛpatīn ugratejasaḥ
12,318.034c ākramya roga ādatte paśūn paśupaco yathā
12,318.035a iti lokam anākrandaṃ mohaśokapariplutam
12,318.035c srotasā sahasā kṣiptaṃ hriyamāṇaṃ balīyasā
12,318.036a na dhanena na rājyena nogreṇa tapasā tathā
12,318.036c svabhāvā vyativartante ye niyuktāḥ śarīriṣu
12,318.037a na mriyeran na jīryeran sarve syuḥ sarvakāmikāḥ
12,318.037c nāpriyaṃ pratipaśyeyur utthānasya phalaṃ prati
12,318.038a upary upari lokasya sarvo bhavitum icchati
12,318.038c yatate ca yathāśakti na ca tad vartate tathā
12,318.039a aiśvaryamadamattāṃś ca mattān madyamadena ca
12,318.039c apramattāḥ śaṭhāḥ krūrā vikrāntāḥ paryupāsate
12,318.040a kleśāḥ pratinivartante keṣāṃ cid asamīkṣitāḥ
12,318.040c svaṃ svaṃ ca punar anyeṣāṃ na kiṃ cid abhigamyate
12,318.041a mahac ca phalavaiṣamyaṃ dṛśyate karmasaṃdhiṣu
12,318.041c vahanti śibikām anye yānty anye śibikāgatāḥ
12,318.042a sarveṣām ṛddhikāmānām anye rathapuraḥsarāḥ
12,318.042c manujāś ca śatastrīkāḥ śataśo vidhavāḥ striyaḥ
12,318.043a dvaṃdvārāmeṣu bhūteṣu gacchanty ekaikaśo narāḥ
12,318.043c idam anyat paraṃ paśya mātra mohaṃ kariṣyasi
12,318.044a tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja
12,318.044c ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja
12,318.045a etat te paramaṃ guhyam ākhyātam ṛṣisattama
12,318.045c yena devāḥ parityajya martyalokaṃ divaṃ gatāḥ
12,318.046 bhīṣma uvāca
12,318.046a nāradasya vacaḥ śrutvā śukaḥ paramabuddhimān
12,318.046c saṃcintya manasā dhīro niścayaṃ nādhyagacchata
12,318.047a putradārair mahān kleśo vidyāmnāye mahāñ śramaḥ
12,318.047c kiṃ nu syāc chāśvataṃ sthānam alpakleśaṃ mahodayam
12,318.048a tato muhūrtaṃ saṃcintya niścitāṃ gatim ātmanaḥ
12,318.048c parāvarajño dharmasya parāṃ naiḥśreyasīṃ gatim
12,318.049a kathaṃ tv aham asaṃkliṣṭo gaccheyaṃ paramāṃ gatim
12,318.049c nāvarteyaṃ yathā bhūyo yonisaṃsārasāgare
12,318.050a paraṃ bhāvaṃ hi kāṅkṣāmi yatra nāvartate punaḥ
12,318.050c sarvasaṅgān parityajya niścitāṃ manaso gatim
12,318.051a tatra yāsyāmi yatrātmā śamaṃ me 'dhigamiṣyati
12,318.051c akṣayaś cāvyayaś caiva yatra sthāsyāmi śāśvataḥ
12,318.052a na tu yogam ṛte śakyā prāptuṃ sā paramā gatiḥ
12,318.052c avabandho hi muktasya karmabhir nopapadyate
12,318.053a tasmād yogaṃ samāsthāya tyaktvā gṛhakalevaram
12,318.053c vāyubhūtaḥ pravekṣyāmi tejorāśiṃ divākaram
12,318.054a na hy eṣa kṣayam āpnoti somaḥ suragaṇair yathā
12,318.054c kampitaḥ patate bhūmiṃ punaś caivādhirohati
12,318.054e kṣīyate hi sadā somaḥ punaś caivābhipūryate
12,318.054f*0795_01 necchāmy evaṃ viditvaite hrāsavṛddhī punaḥ punaḥ
12,318.055a ravis tu saṃtāpayati lokān raśmibhir ulbaṇaiḥ
12,318.055c sarvatas teja ādatte nityam akṣayamaṇḍalaḥ
12,318.056a ato me rocate gantum ādityaṃ dīptatejasam
12,318.056c atra vatsyāmi durdharṣo niḥsaṅgenāntarātmanā
12,318.056d*0796_01 sūryasya tapataś cāhaṃ jagat sthāvarajaṅgamam
12,318.057a sūryasya sadane cāhaṃ nikṣipyedaṃ kalevaram
12,318.057c ṛṣibhiḥ saha yāsyāmi sauraṃ tejo 'tiduḥsaham
12,318.058a āpṛcchāmi nagān nāgān girīn urvīṃ diśo divam
12,318.058c devadānavagandharvān piśācoragarākṣasān
12,318.059a lokeṣu sarvabhūtāni pravekṣyāmi nasaṃśayaḥ
12,318.059c paśyantu yogavīryaṃ me sarve devāḥ saharṣibhiḥ
12,318.060a athānujñāpya tam ṛṣiṃ nāradaṃ lokaviśrutam
12,318.060c tasmād anujñāṃ saṃprāpya jagāma pitaraṃ prati
12,318.061a so 'bhivādya mahātmānam ṛṣiṃ dvaipāyanaṃ munim
12,318.061c śukaḥ pradakṣiṇīkṛtya kṛṣṇam āpṛṣṭavān muniḥ
12,318.062a śrutvā ṛṣis tad vacanaṃ śukasya; prīto mahātmā punar āha cainam
12,318.062c bho bhoḥ putra sthīyatāṃ tāvad adya; yāvac cakṣuḥ prīṇayāmi tvadartham
12,318.062d*0797_01 evam uktaḥ pitus tena snehayuktena cetasā
12,318.062d*0797_02 naivecchām akarot tasya niḥsaṅgenāntarātmanā
12,318.063a nirapekṣaḥ śuko bhūtvā niḥsneho muktabandhanaḥ
12,318.063c mokṣam evānusaṃcintya gamanāya mano dadhe
12,318.063e pitaraṃ saṃparityajya jagāma dvijasattamaḥ
12,318.063f*0798_01 kailāsapṛṣṭhaṃ vipulaṃ siddhasaṃghair niṣevitam
12,319.001 bhīṣma uvāca
12,319.001a giripṛṣṭhaṃ samāruhya suto vyāsasya bhārata
12,319.001c same deśe vivikte ca niḥśalāka upāviśat
12,319.002a dhārayām āsa cātmānaṃ yathāśāstraṃ mahāmuniḥ
12,319.002c pādāt prabhṛtigātreṣu krameṇa kramayogavit
12,319.003a tataḥ sa prāṅmukho vidvān āditye nacirodite
12,319.003c pāṇipādaṃ samādhāya vinītavad upāviśat
12,319.004a na tatra pakṣisaṃghāto na śabdo nāpi darśanam
12,319.004c yatra vaiyāsakir dhīmān yoktuṃ samupacakrame
12,319.005a sa dadarśa tadātmānaṃ sarvasaṅgaviniḥsṛtam
12,319.005c prajahāsa tato hāsaṃ śukaḥ saṃprekṣya bhāskaram
12,319.006a sa punar yogam āsthāya mokṣamārgopalabdhaye
12,319.006c mahāyogīśvaro bhūtvā so 'tyakrāmad vihāyasam
12,319.007a tataḥ pradakṣiṇaṃ kṛtvā devarṣiṃ nāradaṃ tadā
12,319.007c nivedayām āsa tadā svaṃ yogaṃ paramarṣaye
12,319.008a dṛṣṭo mārgaḥ pravṛtto 'smi svasti te 'stu tapodhana
12,319.008c tvatprasādād gamiṣyāmi gatim iṣṭāṃ mahādyute
12,319.009a nāradenābhyanujñātas tato dvaipāyanātmajaḥ
12,319.009c abhivādya punar yogam āsthāyākāśam āviśat
12,319.010a kailāsapṛṣṭhād utpatya sa papāta divaṃ tadā
12,319.010c antarikṣacaraḥ śrīmān vyāsaputraḥ suniścitaḥ
12,319.011a tam udyantaṃ dvijaśreṣṭhaṃ vainateyasamadyutim
12,319.011c dadṛśuḥ sarvabhūtāni manomārutaraṃhasam
12,319.012a vyavasāyena lokāṃs trīn sarvān so 'tha vicintayan
12,319.012c āsthito divyam adhvānaṃ pāvakārkasamaprabhaḥ
12,319.013a tam ekamanasaṃ yāntam avyagram akutobhayam
12,319.013c dadṛśuḥ sarvabhūtāni jaṅgamānītarāṇi ca
12,319.014a yathāśakti yathānyāyaṃ pūjayāṃ cakrire tadā
12,319.014c puṣpavarṣaiś ca divyais tam avacakrur divaukasaḥ
12,319.015a taṃ dṛṣṭvā vismitāḥ sarve gandharvāpsarasāṃ gaṇāḥ
12,319.015c ṛṣayaś caiva saṃsiddhāḥ paraṃ vismayam āgatāḥ
12,319.016a antarikṣacaraḥ ko 'yaṃ tapasā siddhim āgataḥ
12,319.016c adhaḥkāyordhvavaktraś ca netraiḥ samabhivāhyate
12,319.017a tataḥ paramadhīrātmā triṣu lokeṣu viśrutaḥ
12,319.017c bhāskaraṃ samudīkṣan sa prāṅmukho vāgyato 'gamat
12,319.017e śabdenākāśam akhilaṃ pūrayann iva sarvataḥ
12,319.018a tam āpatantaṃ sahasā dṛṣṭvā sarvāpsarogaṇāḥ
12,319.018c saṃbhrāntamanaso rājann āsan paramavismitāḥ
12,319.018e pañcacūḍāprabhṛtayo bhṛśam utphullalocanāḥ
12,319.019a daivataṃ katamaṃ hy etad uttamāṃ gatim āsthitam
12,319.019c suniścitam ihāyāti vimuktam iva niḥspṛham
12,319.020a tataḥ samaticakrāma malayaṃ nāma parvatam
12,319.020c urvaśī pūrvacittiś ca yaṃ nityam upasevate
12,319.020e te sma brahmarṣiputrasya vismayaṃ yayatuḥ param
12,319.021a aho buddhisamādhānaṃ vedābhyāsarate dvije
12,319.021c acireṇaiva kālena nabhaś carati candravat
12,319.021e pitṛśuśrūṣayā siddhiṃ saṃprāpto 'yam anuttamām
12,319.022a pitṛbhakto dṛḍhatapāḥ pituḥ sudayitaḥ sutaḥ
12,319.022b*0799_01 kṛtāñjalipuṭāḥ sarve tuṣṭuvur hṛṣṭamānasāḥ
12,319.022c ananyamanasā tena kathaṃ pitrā vivarjitaḥ
12,319.023a urvaśyā vacanaṃ śrutvā śukaḥ paramadharmavit
12,319.023c udaikṣata diśaḥ sarvā vacane gatamānasaḥ
12,319.024a so 'ntarikṣaṃ mahīṃ caiva saśailavanakānanām
12,319.024c ālokayām āsa tadā sarāṃsi saritas tathā
12,319.025a tato dvaipāyanasutaṃ bahumānapuraḥsaram
12,319.025c kṛtāñjalipuṭāḥ sarvā nirīkṣante sma devatāḥ
12,319.026a abravīt tās tadā vākyaṃ śukaḥ paramadharmavit
12,319.026c pitā yady anugacchen māṃ krośamānaḥ śuketi vai
12,319.027a tataḥ prativaco deyaṃ sarvair eva samāhitaiḥ
12,319.027c etan me snehataḥ sarve vacanaṃ kartum arhatha
12,319.028a śukasya vacanaṃ śrutvā diśaḥ savanakānanāḥ
12,319.028c samudrāḥ saritaḥ śailāḥ pratyūcus taṃ samantataḥ
12,319.029a yathājñāpayase vipra bāḍham evaṃ bhaviṣyati
12,319.029c ṛṣer vyāharato vākyaṃ prativakṣyāmahe vayam
12,320.001 bhīṣma uvāca
12,320.001a ity evam uktvā vacanaṃ brahmarṣiḥ sumahātapāḥ
12,320.001c prātiṣṭhata śukaḥ siddhiṃ hitvā lokāṃś caturvidhān
12,320.002a tamo hy aṣṭavidhaṃ hitvā jahau pañcavidhaṃ rajaḥ
12,320.002c tataḥ sattvaṃ jahau dhīmāṃs tad adbhutam ivābhavat
12,320.003a tatas tasmin pade nitye nirguṇe liṅgavarjite
12,320.003c brahmaṇi pratyatiṣṭhat sa vidhūmo 'gnir iva jvalan
12,320.004a ulkāpātā diśāṃ dāhā bhūmikampās tathaiva ca
12,320.004c prādurbhūtāḥ kṣaṇe tasmiṃs tad adbhutam ivābhavat
12,320.005a drumāḥ śākhāś ca mumucuḥ śikharāṇi ca parvatāḥ
12,320.005c nirghātaśabdaiś ca girir himavān dīryatīva ha
12,320.006a na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ
12,320.006c hradāś ca saritaś caiva cukṣubhuḥ sāgarās tathā
12,320.007a vavarṣa vāsavas toyaṃ rasavac ca sugandhi ca
12,320.007c vavau samīraṇaś cāpi divyagandhavahaḥ śuciḥ
12,320.008a sa śṛṅge 'pratime divye himavan merusaṃbhave
12,320.008c saṃśliṣṭe śvetapīte dve rukmarūpyamaye śubhe
12,320.009a śatayojanavistāre tiryag ūrdhvaṃ ca bhārata
12,320.009c udīcīṃ diśam āśritya rucire saṃdadarśa ha
12,320.010a so 'viśaṅkena manasā tathaivābhyapatac chukaḥ
12,320.010c tataḥ parvataśṛṅge dve sahasaiva dvidhākṛte
12,320.010e adṛśyetāṃ mahārāja tad adbhutam ivābhavat
12,320.011a tataḥ parvataśṛṅgābhyāṃ sahasaiva viniḥsṛtaḥ
12,320.011c na ca pratijaghānāsya sa gatiṃ parvatottamaḥ
12,320.012a tato mahān abhūc chabdo divi sarvadivaukasām
12,320.012c gandharvāṇām ṛṣīṇāṃ ca ye ca śailanivāsinaḥ
12,320.013a dṛṣṭvā śukam atikrāntaṃ parvataṃ ca dvidhākṛtam
12,320.013c sādhu sādhv iti tatrāsīn nādaḥ sarvatra bhārata
12,320.014a sa pūjyamāno devaiś ca gandharvair ṛṣibhis tathā
12,320.014c yakṣarākṣasasaṃghaiś ca vidyādharagaṇais tathā
12,320.015a divyaiḥ puṣpaiḥ samākīrṇam antarikṣaṃ samantataḥ
12,320.015c āsīt kila mahārāja śukābhipatane tadā
12,320.016a tato mandākinīṃ ramyām upariṣṭād abhivrajan
12,320.016c śuko dadarśa dharmātmā puṣpitadrumakānanām
12,320.017a tasyāṃ krīḍanty abhiratāḥ snānti caivāpsarogaṇāḥ
12,320.017c śūnyākāraṃ nirākārāḥ śukaṃ dṛṣṭvā vivāsasaḥ
12,320.018a taṃ prakramantam ājñāya pitā snehasamanvitaḥ
12,320.018c uttamāṃ gatim āsthāya pṛṣṭhato 'nusasāra ha
12,320.019a śukas tu mārutād ūrdhvaṃ gatiṃ kṛtvāntarikṣagām
12,320.019c darśayitvā prabhāvaṃ svaṃ sarvabhūto 'bhavat tadā
12,320.020a mahāyogagatiṃ tv agryāṃ vyāsotthāya mahātapāḥ
12,320.020c nimeṣāntaramātreṇa śukābhipatanaṃ yayau
12,320.021a sa dadarśa dvidhā kṛtvā parvatāgraṃ śukaṃ gatam
12,320.021c śaśaṃsur ṛṣayas tasmai karma putrasya tat tadā
12,320.022a tataḥ śuketi dīrgheṇa śaikṣeṇākranditas tadā
12,320.022c svayaṃ pitrā svareṇoccais trīṃl lokān anunādya vai
12,320.023a śukaḥ sarvagato bhūtvā sarvātmā sarvatomukhaḥ
12,320.023c pratyabhāṣata dharmātmā bhoḥśabdenānunādayan
12,320.024a tata ekākṣaraṃ nādaṃ bho ity eva samīrayan
12,320.024c pratyāharaj jagat sarvam uccaiḥ sthāvarajaṅgamam
12,320.025a tataḥ prabhṛti cādyāpi śabdān uccāritān pṛthak
12,320.025c girigahvarapṛṣṭheṣu vyājahāra śukaṃ prati
12,320.026a antarhitaḥ prabhāvaṃ tu darśayitvā śukas tadā
12,320.026c guṇān saṃtyajya śabdādīn padam adhyagamat param
12,320.027a mahimānaṃ tu taṃ dṛṣṭvā putrasyāmitatejasaḥ
12,320.027c niṣasāda giriprasthe putram evānucintayan
12,320.028a tato mandākinītīre krīḍanto 'psarasāṃ gaṇāḥ
12,320.028c āsādya tam ṛṣiṃ sarvāḥ saṃbhrāntā gatacetasaḥ
12,320.029a jale nililyire kāś cit kāś cid gulmān prapedire
12,320.029c vasanāny ādaduḥ kāś cid dṛṣṭvā taṃ munisattamam
12,320.030a tāṃ muktatāṃ tu vijñāya muniḥ putrasya vai tadā
12,320.030c saktatām ātmanaś caiva prīto 'bhūd vrīḍitaś ca ha
12,320.031a taṃ devagandharvavṛto maharṣigaṇapūjitaḥ
12,320.031c pinākahasto bhagavān abhyāgacchata śaṃkaraḥ
12,320.032a tam uvāca mahādevaḥ sāntvapūrvam idaṃ vacaḥ
12,320.032c putraśokābhisaṃtaptaṃ kṛṣṇadvaipāyanaṃ tadā
12,320.033a agner bhūmer apāṃ vāyor antarikṣasya caiva ha
12,320.033c vīryeṇa sadṛśaḥ putras tvayā mattaḥ purā vṛtaḥ
12,320.034a sa tathālakṣaṇo jātas tapasā tava saṃbhṛtaḥ
12,320.034c mama caiva prabhāvena brahmatejomayaḥ śuciḥ
12,320.035a sa gatiṃ paramāṃ prāpto duṣprāpām ajitendriyaiḥ
12,320.035c daivatair api viprarṣe taṃ tvaṃ kim anuśocasi
12,320.036a yāvat sthāsyanti girayo yāvat sthāsyanti sāgarāḥ
12,320.036c tāvat tavākṣayā kīrtiḥ saputrasya bhaviṣyati
12,320.037a chāyāṃ svaputrasadṛśīṃ sarvato 'napagāṃ sadā
12,320.037c drakṣyase tvaṃ ca loke 'smin matprasādān mahāmune
12,320.038a so 'nunīto bhagavatā svayaṃ rudreṇa bhārata
12,320.038c chāyāṃ paśyan samāvṛttaḥ sa muniḥ parayā mudā
12,320.039a iti janma gatiś caiva śukasya bharatarṣabha
12,320.039c vistareṇa mayākhyātaṃ yan māṃ tvaṃ paripṛcchasi
12,320.040a etad ācaṣṭa me rājan devarṣir nāradaḥ purā
12,320.040c vyāsaś caiva mahāyogī saṃjalpeṣu pade pade
12,320.041a itihāsam imaṃ puṇyaṃ mokṣadharmārthasaṃhitam
12,320.041c dhārayed yaḥ śamaparaḥ sa gacchet paramāṃ gatim
12,321.001 yudhiṣṭhira uvāca
12,321.001a gṛhastho brahmacārī vā vānaprastho 'tha bhikṣukaḥ
12,321.001c ya icchet siddhim āsthātuṃ devatāṃ kāṃ yajeta saḥ
12,321.002a kuto hy asya dhruvaḥ svargaḥ kuto niḥśreyasaṃ param
12,321.002c vidhinā kena juhuyād daivaṃ pitryaṃ tathaiva ca
12,321.003a muktaś ca kāṃ gatiṃ gacchen mokṣaś caiva kimātmakaḥ
12,321.003c svargataś caiva kiṃ kuryād yena na cyavate divaḥ
12,321.004a devatānāṃ ca ko devaḥ pitṝṇāṃ ca tathā pitā
12,321.004c tasmāt parataraṃ yac ca tan me brūhi pitāmaha
12,321.005 bhīṣma uvāca
12,321.005a gūḍhaṃ māṃ praśnavit praśnaṃ pṛcchase tvam ihānagha
12,321.005c na hy eṣa tarkayā śakyo vaktuṃ varṣaśatair api
12,321.006a ṛte devaprasādād vā rājañ jñānāgamena vā
12,321.006c gahanaṃ hy etad ākhyānaṃ vyākhyātavyaṃ tavārihan
12,321.007a atrāpy udāharantīmam itihāsaṃ purātanam
12,321.007c nāradasya ca saṃvādam ṛṣer nārāyaṇasya ca
12,321.008a nārāyaṇo hi viśvātmā caturmūrtiḥ sanātanaḥ
12,321.008c dharmātmajaḥ saṃbabhūva pitaivaṃ me 'bhyabhāṣata
12,321.009a kṛte yuge mahārāja purā svāyaṃbhuve 'ntare
12,321.009c naro nārāyaṇaś caiva hariḥ kṛṣṇas tathaiva ca
12,321.010a tebhyo nārāyaṇanarau tapas tepatur avyayau
12,321.010c badaryāśramam āsādya śakaṭe kanakāmaye
12,321.011a aṣṭacakraṃ hi tad yānaṃ bhūtayuktaṃ manoramam
12,321.011c tatrādyau lokanāthau tau kṛśau dhamanisaṃtatau
12,321.012a tapasā tejasā caiva durnirīkṣau surair api
12,321.012c yasya prasādaṃ kurvāte sa devau draṣṭum arhati
12,321.013a nūnaṃ tayor anumate hṛdi hṛcchayacoditaḥ
12,321.013c mahāmeror gireḥ śṛṅgāt pracyuto gandhamādanam
12,321.014a nāradaḥ sumahad bhūtaṃ lokān sarvān acīcarat
12,321.014c taṃ deśam agamad rājan badaryāśramam āśugaḥ
12,321.015a tayor āhnikavelāyāṃ tasya kautūhalaṃ tv abhūt
12,321.015c idaṃ tad āspadaṃ kṛtsnaṃ yasmiṃl lokāḥ pratiṣṭhitāḥ
12,321.016a sadevāsuragandharvāḥ sarṣikiṃnaralelihāḥ
12,321.016c ekā mūrtir iyaṃ pūrvaṃ jātā bhūyaś caturvidhā
12,321.017a dharmasya kulasaṃtāno mahān ebhir vivardhitaḥ
12,321.017c aho hy anugṛhīto 'dya dharma ebhiḥ surair iha
12,321.017e naranārāyaṇābhyāṃ ca kṛṣṇena hariṇā tathā
12,321.018a tatra kṛṣṇo hariś caiva kasmiṃś cit kāraṇāntare
12,321.018c sthitau dharmottarau hy etau tathā tapasi dhiṣṭhitau
12,321.019a etau hi paramaṃ dhāma kānayor āhnikakriyā
12,321.019c pitarau sarvabhūtānāṃ daivataṃ ca yaśasvinau
12,321.019e kāṃ devatāṃ nu yajataḥ pitṝn vā kān mahāmatī
12,321.020a iti saṃcintya manasā bhaktyā nārāyaṇasya ha
12,321.020c sahasā prādurabhavat samīpe devayos tadā
12,321.021a kṛte daive ca pitrye ca tatas tābhyāṃ nirīkṣitaḥ
12,321.021c pūjitaś caiva vidhinā yathāproktena śāstrataḥ
12,321.022a taṃ dṛṣṭvā mahad āścaryam apūrvaṃ vidhivistaram
12,321.022c upopaviṣṭaḥ suprīto nārado bhagavān ṛṣiḥ
12,321.023a nārāyaṇaṃ saṃnirīkṣya prasannenāntarātmanā
12,321.023c namaskṛtvā mahādevam idaṃ vacanam abravīt
12,321.024a vedeṣu sapurāṇeṣu sāṅgopāṅgeṣu gīyase
12,321.024c tvam ajaḥ śāśvato dhātā mato 'mṛtam anuttamam
12,321.024e pratiṣṭhitaṃ bhūtabhavyaṃ tvayi sarvam idaṃ jagat
12,321.025a catvāro hy āśramā deva sarve gārhasthyamūlakāḥ
12,321.025c yajante tvām aharahar nānāmūrtisamāsthitam
12,321.026a pitā mātā ca sarvasya jagataḥ śāśvato guruḥ
12,321.026c kaṃ tv adya yajase devaṃ pitaraṃ kaṃ na vidmahe
12,321.026d*0800_01 kam arcasi mahābhāga tan me brūhīha pṛcchataḥ
12,321.027 śrībhagavān uvāca
12,321.027a avācyam etad vaktavyam ātmaguhyaṃ sanātanam
12,321.027c tava bhaktimato brahman vakṣyāmi tu yathātatham
12,321.028a yat tat sūkṣmam avijñeyam avyaktam acalaṃ dhruvam
12,321.028c indriyair indriyārthaiś ca sarvabhūtaiś ca varjitam
12,321.029a sa hy antarātmā bhūtānāṃ kṣetrajñaś ceti kathyate
12,321.029c triguṇavyatirikto 'sau puruṣaś ceti kalpitaḥ
12,321.029e tasmād avyaktam utpannaṃ triguṇaṃ dvijasattama
12,321.030a avyaktā vyaktabhāvasthā yā sā prakṛtir avyayā
12,321.030c tāṃ yonim āvayor viddhi yo 'sau sadasadātmakaḥ
12,321.030e āvābhyāṃ pūjyate 'sau hi daive pitrye ca kalpite
12,321.031a nāsti tasmāt paro 'nyo hi pitā devo 'tha vā dvijaḥ
12,321.031c ātmā hi nau sa vijñeyas tatas taṃ pūjayāvahe
12,321.032a tenaiṣā prathitā brahman maryādā lokabhāvinī
12,321.032c daivaṃ pitryaṃ ca kartavyam iti tasyānuśāsanam
12,321.033a brahmā sthāṇur manur dakṣo bhṛgur dharmas tapo damaḥ
12,321.033c marīcir aṅgirātriś ca pulastyaḥ pulahaḥ kratuḥ
12,321.034a vasiṣṭhaḥ parameṣṭhī ca vivasvān soma eva ca
12,321.034c kardamaś cāpi yaḥ proktaḥ krodho vikrīta eva ca
12,321.035a ekaviṃśatir utpannās te prajāpatayaḥ smṛtāḥ
12,321.035c tasya devasya maryādāṃ pūjayanti sanātanīm
12,321.036a daivaṃ pitryaṃ ca satataṃ tasya vijñāya tattvataḥ
12,321.036c ātmaprāptāni ca tato jānanti dvijasattamāḥ
12,321.037a svargasthā api ye ke cit taṃ namasyanti dehinaḥ
12,321.037c te tatprasādād gacchanti tenādiṣṭaphalāṃ gatim
12,321.038a ye hīnāḥ saptadaśabhir guṇaiḥ karmabhir eva ca
12,321.038c kalāḥ pañcadaśa tyaktvā te muktā iti niścayaḥ
12,321.039a muktānāṃ tu gatir brahman kṣetrajña iti kalpitaḥ
12,321.039c sa hi sarvagataś caiva nirguṇaś caiva kathyate
12,321.040a dṛśyate jñānayogena āvāṃ ca prasṛtau tataḥ
12,321.040c evaṃ jñātvā tam ātmānaṃ pūjayāvaḥ sanātanam
12,321.041a taṃ vedāś cāśramāś caiva nānātanusamāsthitāḥ
12,321.041c bhaktyā saṃpūjayanty ādyaṃ gatiṃ caiṣāṃ dadāti saḥ
12,321.042a ye tu tadbhāvitā loke ekāntitvaṃ samāsthitāḥ
12,321.042c etad abhyadhikaṃ teṣāṃ yat te taṃ praviśanty uta
12,321.043a iti guhyasamuddeśas tava nārada kīrtitaḥ
12,321.043c bhaktyā premṇā ca viprarṣe asmadbhaktyā ca te śrutaḥ
12,322.001 bhīṣma uvāca
12,322.001a sa evam ukto dvipadāṃ variṣṭho; nārāyaṇenottamapūruṣeṇa
12,322.001c jagāda vākyaṃ dvipadāṃ variṣṭhaṃ; nārāyaṇaṃ lokahitādhivāsam
12,322.002a yadartham ātmaprabhaveha janma; tavottamaṃ dharmagṛhe caturdhā
12,322.002c tat sādhyatāṃ lokahitārtham adya; gacchāmi draṣṭuṃ prakṛtiṃ tavādyām
12,322.003a vedāḥ svadhītā mama lokanātha; taptaṃ tapo nānṛtam uktapūrvam
12,322.003c pūjāṃ gurūṇāṃ satataṃ karomi; parasya guhyaṃ na ca bhinnapūrvam
12,322.004a guptāni catvāri yathāgamaṃ me; śatrau ca mitre ca samo 'smi nityam
12,322.004c taṃ cādidevaṃ satataṃ prapanna; ekāntabhāvena vṛṇomy ajasram
12,322.004e ebhir viśeṣaiḥ pariśuddhasattvaḥ; kasmān na paśyeyam anantam īśam
12,322.005a tat pārameṣṭhyasya vaco niśamya; nārāyaṇaḥ sātvatadharmagoptā
12,322.005b*0801_01 tasmād anujñāṃ mama dehi deva
12,322.005b*0801_02 taṃ vai dṛṣṭvā kṛtakṛtyo bhavāmi
12,322.005c gaccheti taṃ nāradam uktavān sa; saṃpūjayitvātmavidhikriyābhiḥ
12,322.006a tato visṛṣṭaḥ parameṣṭhiputraḥ; so 'bhyarcayitvā tam ṛṣiṃ purāṇam
12,322.006c kham utpapātottamavegayuktas; tato 'dhimerau sahasā nililye
12,322.007a tatrāvatasthe ca munir muhūrtam; ekāntam āsādya gireḥ sa śṛṅge
12,322.007c ālokayann uttarapaścimena; dadarśa cātyadbhutarūpayuktam
12,322.008a kṣīrodadher uttarato hi dvīpaḥ; śvetaḥ sa nāmnā prathito viśālaḥ
12,322.008c meroḥ sahasraiḥ sa hi yojanānāṃ; dvātriṃśatordhvaṃ kavibhir niruktaḥ
12,322.009a atīndriyāś cānaśanāś ca tatra; niṣpandahīnāḥ susugandhinaś ca
12,322.009c śvetāḥ pumāṃso gatasarvapāpāś; cakṣurmuṣaḥ pāpakṛtāṃ narāṇām
12,322.010a vajrāsthikāyāḥ samamānonmānā; divyānvayarūpāḥ śubhasāropetāḥ
12,322.010c chatrākṛtiśīrṣā meghaughaninādāḥ; satpuṣkaracatuṣkā rājīvaśatapādāḥ
12,322.011a ṣaṣṭyā dantair yuktāḥ śuklair; aṣṭābhir daṃṣṭrābhir ye
12,322.011c jihvābhir ye viṣvagvaktraṃ; lelihyante sūryaprakhyam
12,322.012a bhaktyā devaṃ viśvotpannaṃ; yasmāt sarve lokāḥ sūtāḥ
12,322.012c vedā dharmā munayaḥ śāntā; devāḥ sarve tasya visargāḥ
12,322.013 yudhiṣṭhira uvāca
12,322.013a atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ
12,322.013c kathaṃ te puruṣā jātāḥ kā teṣāṃ gatir uttamā
12,322.014a ye vimuktā bhavantīha narā bharatasattama
12,322.014c teṣāṃ lakṣaṇam etad dhi yac chvetadvīpavāsinām
12,322.015a tasmān me saṃśayaṃ chindhi paraṃ kautūhalaṃ hi me
12,322.015c tvaṃ hi sarvakathārāmas tvāṃ caivopāśritā vayam
12,322.016 bhīṣma uvāca
12,322.016a vistīrṇaiṣā kathā rājañ śrutā me pitṛsaṃnidhau
12,322.016c saiṣā tava hi vaktavyā kathāsāro hi sa smṛtaḥ
12,322.016d*0802_01 śaṃtanoḥ kathayām āsa nārado munisattamaḥ
12,322.016d*0802_02 rājñā pṛṣṭaḥ purā prāha tatrāhaṃ śrutavān purā
12,322.017a rājoparicaro nāma babhūvādhipatir bhuvaḥ
12,322.017c ākhaṇḍalasakhaḥ khyāto bhakto nārāyaṇaṃ harim
12,322.018a dhārmiko nityabhaktaś ca pitṝn nityam atandritaḥ
12,322.018c sāmrājyaṃ tena saṃprāptaṃ nārāyaṇavarāt purā
12,322.019a sātvataṃ vidhim āsthāya prāk sūryamukhaniḥsṛtam
12,322.019c pūjayām āsa deveśaṃ taccheṣeṇa pitāmahān
12,322.020a pitṛśeṣeṇa viprāṃś ca saṃvibhajyāśritāṃś ca saḥ
12,322.020c śeṣānnabhuk satyaparaḥ sarvabhūteṣv ahiṃsakaḥ
12,322.020e sarvabhāvena bhaktaḥ sa devadevaṃ janārdanam
12,322.020f*0803_01 anādimadhyanidhanaṃ lokakartāram avyayam
12,322.021a tasya nārāyaṇe bhaktiṃ vahato 'mitrakarśana
12,322.021c ekaśayyāsanaṃ śakro dattavān devarāṭ svayam
12,322.022a ātmā rājyaṃ dhanaṃ caiva kalatraṃ vāhanāni ca
12,322.022c etad bhagavate sarvam iti tat prekṣitaṃ sadā
12,322.023a kāmyanaimittikājasraṃ yajñiyāḥ paramakriyāḥ
12,322.023c sarvāḥ sātvatam āsthāya vidhiṃ cakre samāhitaḥ
12,322.024a pañcarātravido mukhyās tasya gehe mahātmanaḥ
12,322.024c prāyaṇaṃ bhagavatproktaṃ bhuñjate cāgrabhojanam
12,322.025a tasya praśāsato rājyaṃ dharmeṇāmitraghātinaḥ
12,322.025c nānṛtā vāk samabhavan mano duṣṭaṃ na cābhavat
12,322.025e na ca kāyena kṛtavān sa pāpaṃ param aṇv api
12,322.026a ye hi te munayaḥ khyātāḥ sapta citraśikhaṇḍinaḥ
12,322.026c tair ekamatibhir bhūtvā yat proktaṃ śāstram uttamam
12,322.026d*0804_01 vedaiś caturbhiḥ samitaṃ kṛtaṃ merau mahāgirau
12,322.026d*0804_02 āsyaiḥ saptabhir udgīrṇaṃ lokadharmam anuttamam
12,322.027a marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ
12,322.027c vasiṣṭhaś ca mahātejā ete citraśikhaṇḍinaḥ
12,322.028a sapta prakṛtayo hy etās tathā svāyaṃbhuvo 'ṣṭamaḥ
12,322.028c etābhir dhāryate lokas tābhyaḥ śāstraṃ viniḥsṛtam
12,322.029a ekāgramanaso dāntā munayaḥ saṃyame ratāḥ
12,322.029b*0805_01 bhūtabhavyabhaviṣyajñāḥ satyadharmaparāyaṇāḥ
12,322.029c idaṃ śreya idaṃ brahma idaṃ hitam anuttamam
12,322.029e lokān saṃcintya manasā tataḥ śāstraṃ pracakrire
12,322.030a tatra dharmārthakāmā hi mokṣaḥ paścāc ca kīrtitaḥ
12,322.030c maryādā vividhāś caiva divi bhūmau ca saṃsthitāḥ
12,322.031a ārādhya tapasā devaṃ hariṃ nārāyaṇaṃ prabhum
12,322.031c divyaṃ varṣasahasraṃ vai sarve te ṛṣibhiḥ saha
12,322.032a nārāyaṇānuśāstā hi tadā devī sarasvatī
12,322.032c viveśa tān ṛṣīn sarvāṃl lokānāṃ hitakāmyayā
12,322.033a tataḥ pravartitā samyak tapovidbhir dvijātibhiḥ
12,322.033c śabde cārthe ca hetau ca eṣā prathamasargajā
12,322.034a ādāv eva hi tac chāstram oṃkārasvarabhūṣitam
12,322.034c ṛṣibhir bhāvitaṃ tatra yatra kāruṇiko hy asau
12,322.035a tataḥ prasanno bhagavān anirdiṣṭaśarīragaḥ
12,322.035c ṛṣīn uvāca tān sarvān adṛśyaḥ puruṣottamaḥ
12,322.036a kṛtaṃ śatasahasraṃ hi ślokānām idam uttamam
12,322.036c lokatantrasya kṛtsnasya yasmād dharmaḥ pravartate
12,322.037a pravṛttau ca nivṛttau ca yonir etad bhaviṣyati
12,322.037c ṛgyajuḥsāmabhir juṣṭam atharvāṅgirasais tathā
12,322.038a tathā pramāṇaṃ hi mayā kṛto brahmā prasādajaḥ
12,322.038c rudraś ca krodhajo viprā yūyaṃ prakṛtayas tathā
12,322.039a sūryācandramasau vāyur bhūmir āpo 'gnir eva ca
12,322.039c sarve ca nakṣatragaṇā yac ca bhūtābhiśabditam
12,322.040a adhikāreṣu vartante yathāsvaṃ brahmavādinaḥ
12,322.040c sarve pramāṇaṃ hi yathā tathaitac chāstram uttamam
12,322.041a bhaviṣyati pramāṇaṃ vai etan madanuśāsanam
12,322.041c asmāt pravakṣyate dharmān manuḥ svāyaṃbhuvaḥ svayam
12,322.042a uśanā bṛhaspatiś caiva yadotpannau bhaviṣyataḥ
12,322.042c tadā pravakṣyataḥ śāstraṃ yuṣmanmatibhir uddhṛtam
12,322.043a svāyaṃbhuveṣu dharmeṣu śāstre cośanasā kṛte
12,322.043c bṛhaspatimate caiva lokeṣu pravicārite
12,322.044a yuṣmatkṛtam idaṃ śāstraṃ prajāpālo vasus tataḥ
12,322.044c bṛhaspatisakāśād vai prāpsyate dvijasattamāḥ
12,322.045a sa hi madbhāvito rājā madbhaktaś ca bhaviṣyati
12,322.045c tena śāstreṇa lokeṣu kriyāḥ sarvāḥ kariṣyati
12,322.046a etad dhi sarvaśāstrāṇāṃ śāstram uttamasaṃjñitam
12,322.046c etad arthyaṃ ca dharmyaṃ ca yaśasyaṃ caitad uttamam
12,322.047a asya pravartanāc caiva prajāvanto bhaviṣyatha
12,322.047c sa ca rājā śriyā yukto bhaviṣyati mahān vasuḥ
12,322.048a saṃsthite tu nṛpe tasmiñ śāstram etat sanātanam
12,322.048c antardhāsyati tat satyam etad vaḥ kathitaṃ mayā
12,322.049a etāvad uktvā vacanam adṛśyaḥ puruṣottamaḥ
12,322.049c visṛjya tān ṛṣīn sarvān kām api prasthito diśam
12,322.050a tatas te lokapitaraḥ sarvalokārthacintakāḥ
12,322.050c prāvartayanta tac chāstraṃ dharmayoniṃ sanātanam
12,322.051a utpanne ''ṅgirase caiva yuge prathamakalpite
12,322.051c sāṅgopaniṣadaṃ śāstraṃ sthāpayitvā bṛhaspatau
12,322.052a jagmur yathepsitaṃ deśaṃ tapase kṛtaniścayāḥ
12,322.052c dhāraṇāt sarvalokānāṃ sarvadharmapravartakāḥ
12,323.001 bhīṣma uvāca
12,323.001a tato 'tīte mahākalpe utpanne 'ṅgirasaḥ sute
12,323.001c babhūvur nirvṛtā devā jāte devapurohite
12,323.002a bṛhad brahma mahac ceti śabdāḥ paryāyavācakāḥ
12,323.002c ebhiḥ samanvito rājan guṇair vidvān bṛhaspatiḥ
12,323.003a tasya śiṣyo babhūvāgryo rājoparicaro vasuḥ
12,323.003c adhītavāṃs tadā śāstraṃ samyak citraśikhaṇḍijam
12,323.004a sa rājā bhāvitaḥ pūrvaṃ daivena vidhinā vasuḥ
12,323.004c pālayām āsa pṛthivīṃ divam ākhaṇḍalo yathā
12,323.005a tasya yajño mahān āsīd aśvamedho mahātmanaḥ
12,323.005c bṛhaspatir upādhyāyas tatra hotā babhūva ha
12,323.006a prajāpatisutāś cātra sadasyās tv abhavaṃs trayaḥ
12,323.006c ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ
12,323.007a dhanuṣākṣo 'tha raibhyaś ca arvāvasuparāvasū
12,323.007c ṛṣir medhātithiś caiva tāṇḍyaś caiva mahān ṛṣiḥ
12,323.008a ṛṣiḥ śaktir mahābhāgas tathā vedaśirāś ca yaḥ
12,323.008c kapilaś ca ṛṣiśreṣṭhaḥ śālihotrapitāmahaḥ
12,323.009a ādyaḥ kaṭhas taittiriś ca vaiśaṃpāyanapūrvajaḥ
12,323.009c kaṇvo 'tha devahotraś ca ete ṣoḍaśa kīrtitāḥ
12,323.009e saṃbhṛtāḥ sarvasaṃbhārās tasmin rājan mahākratau
12,323.010a na tatra paśughāto 'bhūt sa rājaivaṃ sthito 'bhavat
12,323.010c ahiṃsraḥ śucir akṣudro nirāśīḥ karmasaṃstutaḥ
12,323.010e āraṇyakapadodgītā bhāgās tatropakalpitāḥ
12,323.011a prītas tato 'sya bhagavān devadevaḥ purātanaḥ
12,323.011c sākṣāt taṃ darśayām āsa so 'dṛśyo 'nyena kena cit
12,323.012a svayaṃ bhāgam upāghrāya puroḍāśaṃ gṛhītavān
12,323.012c adṛśyena hṛto bhāgo devena harimedhasā
12,323.013a bṛhaspatis tataḥ kruddhaḥ sruvam udyamya vegitaḥ
12,323.013c ākāśaṃ ghnan sruvaḥ pātai roṣād aśrūṇy avartayat
12,323.014a uvāca coparicaraṃ mayā bhāgo 'yam udyataḥ
12,323.014c grāhyaḥ svayaṃ hi devena matpratyakṣaṃ na saṃśayaḥ
12,323.015a udyatā yajñabhāgā hi sākṣāt prāptāḥ surair iha
12,323.015c kimartham iha na prāpto darśanaṃ sa harir vibhuḥ
12,323.016a tataḥ sa taṃ samuddhūtaṃ bhūmipālo mahān vasuḥ
12,323.016c prasādayām āsa muniṃ sadasyās te ca sarvaśaḥ
12,323.016d*0806_00 uparicaravasur uvāca
12,323.016d*0806_01 hutaṃ tvayāvadānīha puroḍāśasya yāvatī
12,323.016d*0806_02 gṛhītā devadevena matpratyakṣaṃ na saṃśayaḥ
12,323.016d*0806_03 ity evam ukto vasunā saroṣaś cābravīd guruḥ
12,323.016d*0806_04 na yajeyam ahaṃ cātra paribhūtas tvayānagha
12,323.016d*0806_05 tvayā paśur vāritaś ca kṛtaḥ piṣṭamayaḥ paśuḥ
12,323.016d*0806_06 vasur uvāca
12,323.016d*0806_06 tvaṃ devaṃ paśyase nityaṃ na paśyeyam ahaṃ katham
12,323.016d*0806_07 paśuhiṃsā vāritā ca yajurvedādimantrataḥ
12,323.016d*0806_08 ahaṃ na vāraye hiṃsāṃ drakṣyāmy ekāntiko harim
12,323.016d*0806_09 bhīṣma uvāca
12,323.016d*0806_09 tasmāt kopo na kartavyo bhavatā guruṇā mayi
12,323.016d*0806_10 vasum evaṃ bruvāṇaṃ tu kruddha eva bṛhaspatiḥ
12,323.016d*0806_11 uvāca ṛtvijaś caiva kiṃ naḥ karmeti vārayan
12,323.016d*0806_12 athaikato dvitaś caiva tritaś caiva maharṣayaḥ
12,323.017a ūcuś cainam asaṃbhrāntā na roṣaṃ kartum arhasi
12,323.017b*0807_01 śṛṇu tvaṃ vacanaṃ putra asmābhiḥ samudāhṛtam
12,323.017c naiṣa dharmaḥ kṛtayuge yas tvaṃ roṣam acīkṛthāḥ
12,323.018a aroṣaṇo hy asau devo yasya bhāgo 'yam udyataḥ
12,323.018c na sa śakyas tvayā draṣṭum asmābhir vā bṛhaspate
12,323.018e yasya prasādaṃ kurute sa vai taṃ draṣṭum arhati
12,323.019 ekatadvitatritā ūcuḥ
12,323.019*0808_01 ekatadvitatritaś cocus tataś citraśikhaṇḍinaḥ
12,323.019a vayaṃ hi brahmaṇaḥ putrā mānasāḥ parikīrtitāḥ
12,323.019c gatā niḥśreyasārthaṃ hi kadā cid diśam uttarām
12,323.020a taptvā varṣasahasrāṇi catvāri tapa uttamam
12,323.020c ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ
12,323.021a meror uttarabhāge tu kṣīrodasyānukūlataḥ
12,323.021c sa deśo yatra nas taptaṃ tapaḥ paramadāruṇam
12,323.021e kathaṃ paśyemahi vayaṃ devaṃ nārāyaṇaṃ tv iti
12,323.021f*0809_01 vareṇyaṃ varadaṃ taṃ vai devadevaṃ sanātanam
12,323.022a tato vratasyāvabhṛthe vāg uvācāśarīriṇī
12,323.022b*0810_01 snigdhagambhīrayā vācā praharṣaṇakarī vibho
12,323.022c sutaptaṃ vas tapo viprāḥ prasannenāntarātmanā
12,323.023a yūyaṃ jijñāsavo bhaktāḥ kathaṃ drakṣyatha taṃ prabhum
12,323.023c kṣīrodadher uttarataḥ śvetadvīpo mahāprabhaḥ
12,323.024a tatra nārāyaṇaparā mānavāś candravarcasaḥ
12,323.024c ekāntabhāvopagatās te bhaktāḥ puruṣottamam
12,323.025a te sahasrārciṣaṃ devaṃ praviśanti sanātanam
12,323.025c atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ
12,323.026a ekāntinas te puruṣāḥ śvetadvīpanivāsinaḥ
12,323.026c gacchadhvaṃ tatra munayas tatrātmā me prakāśitaḥ
12,323.027a atha śrutvā vayaṃ sarve vācaṃ tām aśarīriṇīm
12,323.027c yathākhyātena mārgeṇa taṃ deśaṃ pratipedire
12,323.028a prāpya śvetaṃ mahādvīpaṃ taccittās taddidṛkṣavaḥ
12,323.028b*0811_01 sahasābhihatāḥ sarve tejasā tasya mohitāḥ
12,323.028c tato no dṛṣṭiviṣayas tadā pratihato 'bhavat
12,323.029a na ca paśyāma puruṣaṃ tattejohṛtadarśanāḥ
12,323.029c tato naḥ prādurabhavad vijñānaṃ devayogajam
12,323.030a na kilātaptatapasā śakyate draṣṭum añjasā
12,323.030c tataḥ punar varṣaśataṃ taptvā tātkālikaṃ mahat
12,323.031a vratāvasāne suśubhān narān dadṛśire vayam
12,323.031c śvetāṃś candrapratīkāśān sarvalakṣaṇalakṣitān
12,323.032a nityāñjalikṛtān brahma japataḥ prāgudaṅmukhān
12,323.032c mānaso nāma sa japo japyate tair mahātmabhiḥ
12,323.032e tenaikāgramanastvena prīto bhavati vai hariḥ
12,323.033a yā bhaven muniśārdūla bhāḥ sūryasya yugakṣaye
12,323.033c ekaikasya prabhā tādṛk sābhavan mānavasya ha
12,323.034a tejonivāsaḥ sa dvīpa iti vai menire vayam
12,323.034c na tatrābhyadhikaḥ kaś cit sarve te samatejasaḥ
12,323.035a atha sūryasahasrasya prabhāṃ yugapad utthitām
12,323.035c sahasā dṛṣṭavantaḥ sma punar eva bṛhaspate
12,323.036a sahitāś cābhyadhāvanta tatas te mānavā drutam
12,323.036c kṛtāñjalipuṭā hṛṣṭā nama ity eva vādinaḥ
12,323.037a tato 'bhivadatāṃ teṣām aśrauṣma vipulaṃ dhvanim
12,323.037c baliḥ kilopahriyate tasya devasya tair naraiḥ
12,323.038a vayaṃ tu tejasā tasya sahasā hṛtacetasaḥ
12,323.038c na kiṃ cid api paśyāmo hṛtadṛṣṭibalendriyāḥ
12,323.039a ekas tu śabdo 'virataḥ śruto 'smābhir udīritaḥ
12,323.039b*0812_01 ākāśaṃ pūrayan sarvaṃ śikṣākṣarasamanvitaḥ
12,323.039c jitaṃ te puṇḍarīkākṣa namas te viśvabhāvana
12,323.040a namas te 'stu hṛṣīkeśa mahāpuruṣapūrvaja
12,323.040c iti śabdaḥ śruto 'smābhiḥ śikṣākṣarasamīritaḥ
12,323.041a etasminn antare vāyuḥ sarvagandhavahaḥ śuciḥ
12,323.041c divyāny uvāha puṣpāṇi karmaṇyāś cauṣadhīs tathā
12,323.042a tair iṣṭaḥ pañcakālajñair harir ekāntibhir naraiḥ
12,323.042b*0813_01 bhaktyā paramayā yuktair manovākkarmabhis tadā
12,323.042c nūnaṃ tatrāgato devo yathā tair vāg udīritā
12,323.042e vayaṃ tv enaṃ na paśyāmo mohitās tasya māyayā
12,323.043a mārute saṃnivṛtte ca balau ca pratipādite
12,323.043c cintāvyākulitātmāno jātāḥ smo 'ṅgirasāṃ vara
12,323.044a mānavānāṃ sahasreṣu teṣu vai śuddhayoniṣu
12,323.044c asmān na kaś cin manasā cakṣuṣā vāpy apūjayat
12,323.045a te 'pi svasthā munigaṇā ekabhāvam anuvratāḥ
12,323.045c nāsmāsu dadhire bhāvaṃ brahmabhāvam anuṣṭhitāḥ
12,323.046a tato 'smān supariśrāntāṃs tapasā cāpi karśitān
12,323.046c uvāca khasthaṃ kim api bhūtaṃ tatrāśarīrakam
12,323.047a dṛṣṭā vaḥ puruṣāḥ śvetāḥ sarvendriyavivarjitāḥ
12,323.047c dṛṣṭo bhavati deveśa ebhir dṛṣṭair dvijottamāḥ
12,323.048a gacchadhvaṃ munayaḥ sarve yathāgatam ito 'cirāt
12,323.048c na sa śakyo abhaktena draṣṭuṃ devaḥ kathaṃ cana
12,323.049a kāmaṃ kālena mahatā ekāntitvaṃ samāgataiḥ
12,323.049c śakyo draṣṭuṃ sa bhagavān prabhāmaṇḍaladurdṛśaḥ
12,323.050a mahat kāryaṃ tu kartavyaṃ yuṣmābhir dvijasattamāḥ
12,323.050c itaḥ kṛtayuge 'tīte viparyāsaṃ gate 'pi ca
12,323.051a vaivasvate 'ntare viprāḥ prāpte tretāyuge tataḥ
12,323.051c surāṇāṃ kāryasiddhyarthaṃ sahāyā vai bhaviṣyatha
12,323.052a tatas tad adbhutaṃ vākyaṃ niśamyaivaṃ sma somapa
12,323.052c tasya prasādāt prāptāḥ smo deśam īpsitam añjasā
12,323.053a evaṃ sutapasā caiva havyakavyais tathaiva ca
12,323.053c devo 'smābhir na dṛṣṭaḥ sa kathaṃ tvaṃ draṣṭum arhasi
12,323.053e nārāyaṇo mahad bhūtaṃ viśvasṛg ghavyakavyabhuk
12,323.053f*0814_01 anādinidhano 'vyakto devadānavapūjitaḥ
12,323.054 bhīṣma uvāca
12,323.054a evam ekatavākyena dvitatritamatena ca
12,323.054c anunītaḥ sadasyaiś ca bṛhaspatir udāradhīḥ
12,323.054e samānīya tato yajñaṃ daivataṃ samapūjayat
12,323.055a samāptayajño rājāpi prajāḥ pālitavān vasuḥ
12,323.055c brahmaśāpād divo bhraṣṭaḥ praviveśa mahīṃ tataḥ
12,323.055d*0815_01 sa rājā rājaśārdūla satyadharmaparāyaṇaḥ
12,323.056a antarbhūmigataś caiva satataṃ dharmavatsalaḥ
12,323.056c nārāyaṇaparo bhūtvā nārāyaṇapadaṃ jagau
12,323.057a tasyaiva ca prasādena punar evotthitas tu saḥ
12,323.057c mahītalād gataḥ sthānaṃ brahmaṇaḥ samanantaram
12,323.057e parāṃ gatim anuprāpta iti naiṣṭhikam añjasā
12,324.001 yudhiṣṭhira uvāca
12,324.001a yadā bhakto bhagavata āsīd rājā mahāvasuḥ
12,324.001c kimarthaṃ sa paribhraṣṭo viveśa vivaraṃ bhuvaḥ
12,324.002 bhīṣma uvāca
12,324.002a atrāpy udāharantīmam itihāsaṃ purātanam
12,324.002c ṛṣīṇāṃ caiva saṃvādaṃ tridaśānāṃ ca bhārata
12,324.002d*0816_01 iyaṃ vai karmabhūmir hi svargo bhogāya kalpitaḥ
12,324.002d*0816_02 tasmād indro mahīṃ prāpya yajamānas tu dīkṣitaḥ
12,324.002d*0816_03 savanīyapaśoḥ kāla āgate tu bṛhaspatiḥ
12,324.002d*0816_04 piṣṭam ānīyatām atra paśvartha iti bhāṣata
12,324.002d*0816_05 tac chrutvā devatāḥ sarvā idam ūcur dvijottamam
12,324.002d*0816_06 bṛhaspatiṃ māṃsagṛdhnāḥ pṛthak pṛthag ariṃdama
12,324.003a ajena yaṣṭavyam iti devāḥ prāhur dvijottamān
12,324.003c sa ca chāgo hy ajo jñeyo nānyaḥ paśur iti sthitiḥ
12,324.004 ṛṣaya ūcuḥ
12,324.004a bījair yajñeṣu yaṣṭavyam iti vai vaidikī śrutiḥ
12,324.004c ajasaṃjñāni bījāni chāgaṃ na ghnantum arhatha
12,324.005a naiṣa dharmaḥ satāṃ devā yatra vadhyeta vai paśuḥ
12,324.005c idaṃ kṛtayugaṃ śreṣṭhaṃ kathaṃ vadhyeta vai paśuḥ
12,324.005d*0817_01 yuṣmākam ajabuddhir hi ajo bījaṃ tad ucyate
12,324.006 bhīṣma uvāca
12,324.006a teṣāṃ saṃvadatām evam ṛṣīṇāṃ vibudhaiḥ saha
12,324.006c mārgāgato nṛpaśreṣṭhas taṃ deśaṃ prāptavān vasuḥ
12,324.006e antarikṣacaraḥ śrīmān samagrabalavāhanaḥ
12,324.007a taṃ dṛṣṭvā sahasāyāntaṃ vasuṃ te tv antarikṣagam
12,324.007c ūcur dvijātayo devān eṣa chetsyati saṃśayam
12,324.008a yajvā dānapatiḥ śreṣṭhaḥ sarvabhūtahitapriyaḥ
12,324.008c kathaṃ svid anyathā brūyād vākyam eṣa mahān vasuḥ
12,324.009a evaṃ te saṃvidaṃ kṛtvā vibudhā ṛṣayas tathā
12,324.009c apṛcchan sahasābhyetya vasuṃ rājānam antikāt
12,324.010a bho rājan kena yaṣṭavyam ajenāho svid auṣadhaiḥ
12,324.010c etan naḥ saṃśayaṃ chindhi pramāṇaṃ no bhavān mataḥ
12,324.011a sa tān kṛtāñjalir bhūtvā paripapraccha vai vasuḥ
12,324.011c kasya vaḥ ko mataḥ pakṣo brūta satyaṃ samāgatāḥ
12,324.012 ṛṣaya ūcuḥ
12,324.012a dhānyair yaṣṭavyam ity eṣa pakṣo 'smākaṃ narādhipa
12,324.012c devānāṃ tu paśuḥ pakṣo mato rājan vadasva naḥ
12,324.013 bhīṣma uvāca
12,324.013a devānāṃ tu mataṃ jñātvā vasunā pakṣasaṃśrayāt
12,324.013c chāgenājena yaṣṭavyam evam uktaṃ vacas tadā
12,324.014a kupitās te tataḥ sarve munayaḥ sūryavarcasaḥ
12,324.014c ūcur vasuṃ vimānasthaṃ devapakṣārthavādinam
12,324.015a surapakṣo gṛhītas te yasmāt tasmād divaḥ pata
12,324.015c adya prabhṛti te rājann ākāśe vihatā gatiḥ
12,324.015e asmacchāpābhighātena mahīṃ bhittvā pravekṣyasi
12,324.015f*0818_01 viruddhaṃ vedasūtrāṇām uktaṃ yadi bhaven nṛpa
12,324.015f*0818_02 vayaṃ viruddhavacanā yadi tatra patāmahe
12,324.016a tatas tasmin muhūrte 'tha rājoparicaras tadā
12,324.016c adho vai saṃbabhūvāśu bhūmer vivarago nṛpaḥ
12,324.016e smṛtis tv enaṃ na prajahau tadā nārāyaṇājñayā
12,324.017a devās tu sahitāḥ sarve vasoḥ śāpavimokṣaṇam
12,324.017c cintayām āsur avyagrāḥ sukṛtaṃ hi nṛpasya tat
12,324.018a anenāsmatkṛte rājñā śāpaḥ prāpto mahātmanā
12,324.018c asya pratipriyaṃ kāryaṃ sahitair no divaukasaḥ
12,324.019a iti buddhyā vyavasyāśu gatvā niścayam īśvarāḥ
12,324.019c ūcus taṃ hṛṣṭamanaso rājoparicaraṃ tadā
12,324.020a brahmaṇyadevaṃ tvaṃ bhaktaḥ surāsuraguruṃ harim
12,324.020c kāmaṃ sa tava tuṣṭātmā kuryāc chāpavimokṣaṇam
12,324.021a mānanā tu dvijātīnāṃ kartavyā vai mahātmanām
12,324.021c avaśyaṃ tapasā teṣāṃ phalitavyaṃ nṛpottama
12,324.021d*0819_01 viruddhaṃ vedaśāstrāṇāṃ na vaktavyaṃ hitārthinā
12,324.022a yatas tvaṃ sahasā bhraṣṭa ākāśān medinītalam
12,324.022b*0820_01 asmatpakṣanimittaṃ te vyasanaṃ prāptam īdṛśam
12,324.022c ekaṃ tv anugrahaṃ tubhyaṃ dadmo vai nṛpasattama
12,324.023a yāvat tvaṃ śāpadoṣeṇa kālam āsiṣyase 'nagha
12,324.023c bhūmer vivarago bhūtvā tāvantaṃ kālam āpsyasi
12,324.023e yajñeṣu suhutāṃ viprair vasor dhārāṃ mahātmabhiḥ
12,324.024a prāpsyase 'smadanudhyānān mā ca tvāṃ glānir āspṛśet
12,324.024c na kṣutpipāse rājendra bhūmeś chidre bhaviṣyataḥ
12,324.025a vasor dhārānupītatvāt tejasāpyāyitena ca
12,324.025b*0821_01 taṃ bhakto 'si mahātmānaṃ devadevaṃ sanātanam
12,324.025c sa devo 'smadvarāt prīto brahmalokaṃ hi neṣyati
12,324.026a evaṃ dattvā varaṃ rājñe sarve tatra divaukasaḥ
12,324.026b*0822_01 kratuṃ samāpya piṣṭena munīnāṃ vacanāt tadā
12,324.026c gatāḥ svabhavanaṃ devā ṛṣayaś ca tapodhanāḥ
12,324.026d*0823_01 gṛhītvā dakṣiṇāṃ sarve gatāḥ svān āśramān punaḥ
12,324.026d*0823_02 vasuṃ vicintya śakraś ca praviveśāmarāvatīm
12,324.026d*0823_03 vasur vivaragas tatra vyalīkasya phalād guroḥ
12,324.027a cakre ca satataṃ pūjāṃ viṣvaksenāya bhārata
12,324.027c japyaṃ jagau ca satataṃ nārāyaṇamukhodgatam
12,324.028a tatrāpi pañcabhir yajñaiḥ pañcakālān ariṃdama
12,324.028c ayajad dhariṃ surapatiṃ bhūmer vivarago 'pi san
12,324.029a tato 'sya tuṣṭo bhagavān bhaktyā nārāyaṇo hariḥ
12,324.029c ananyabhaktasya satas tatparasya jitātmanaḥ
12,324.030a varado bhagavān viṣṇuḥ samīpasthaṃ dvijottamam
12,324.030c garutmantaṃ mahāvegam ābabhāṣe smayann iva
12,324.031a dvijottama mahābhāga gamyatāṃ vacanān mama
12,324.031c samrāḍ rājā vasur nāma dharmātmā māṃ samāśritaḥ
12,324.032a brāhmaṇānāṃ prakopena praviṣṭo vasudhātalam
12,324.032c mānitās te tu viprendrās tvaṃ tu gaccha dvijottama
12,324.033a bhūmer vivarasaṃguptaṃ garuḍeha mamājñayā
12,324.033c adhaścaraṃ nṛpaśreṣṭhaṃ khecaraṃ kuru māciram
12,324.034a garutmān atha vikṣipya pakṣau mārutavegavān
12,324.034c viveśa vivaraṃ bhūmer yatrāste vāgyato vasuḥ
12,324.035a tata enaṃ samutkṣipya sahasā vinatāsutaḥ
12,324.035b*0824_01 gṛhītvā taṃ vasuṃ bhaktaṃ sahasā vasudhātalāt
12,324.035c utpapāta nabhas tūrṇaṃ tatra cainam amuñcata
12,324.036a tasmin muhūrte saṃjajñe rājoparicaraḥ punaḥ
12,324.036c saśarīro gataś caiva brahmalokaṃ nṛpottamaḥ
12,324.037a evaṃ tenāpi kaunteya vāgdoṣād devatājñayā
12,324.037c prāptā gatir ayajvārhā dvijaśāpān mahātmanā
12,324.038a kevalaṃ puruṣas tena sevito harir īśvaraḥ
12,324.038c tataḥ śīghraṃ jahau śāpaṃ brahmalokam avāpa ca
12,324.039a etat te sarvam ākhyātaṃ te bhūtā mānavā yathā
12,324.039c nārado 'pi yathā śvetaṃ dvīpaṃ sa gatavān ṛṣiḥ
12,324.039e tat te sarvaṃ pravakṣyāmi śṛṇuṣvaikamanā nṛpa
12,325.001 bhīṣma uvāca
12,325.001a prāpya śvetaṃ mahādvīpaṃ nārado bhagavān ṛṣiḥ
12,325.001c dadarśa tān eva narāñ śvetāṃś candraprabhāñ śubhān
12,325.001d*0825_01 anindriyān anāhārān aniṣyandān sugandhinaḥ
12,325.001d*0825_02 baddhāñjalipuṭān hṛṣṭāñ jitaṃ ta iti vādinaḥ
12,325.001d*0825_03 mahopaniṣadaṃ mantram adhīyānān svarānvitam
12,325.001d*0825_04 pañcopaniṣadair mantrair manasā dhyāyataḥ śucīn
12,325.001d*0825_05 śāśvataṃ brahma paramaṃ gṛṇānān sūryavarcasaḥ
12,325.001d*0825_06 pūjāparān balikṛtaḥ stuvataḥ parameṣṭhinam
12,325.001d*0825_07 ekāgramanaso dāntān ekāntitvam upāśritān
12,325.002a pūjayām āsa śirasā manasā taiś ca pūjitaḥ
12,325.002c didṛkṣur japyaparamaḥ sarvakṛcchradharaḥ sthitaḥ
12,325.003a bhūtvaikāgramanā vipra ūrdhvabāhur mahāmuniḥ
12,325.003c stotraṃ jagau sa viśvāya nirguṇāya mahātmane
12,325.004 nārada uvāca
12,325.004A namas te devadeva [1] niṣkriya [2] nirguṇa [3] lokasākṣin [4] kṣetrajña [5] ananta [6_116] puruṣa [7] mahāpuruṣa [8] triguṇa [9] pradhāna [10]
12,325.004B amṛta [11] vyoma [12] sanātana [13] sadasadvyaktāvyakta [14] ṛtadhāman [15] pūrvādideva [16] vasuprada [17] prajāpate [18] suprajāpate [19] vanaspate [20]
12,325.004C mahāprajāpate [21] ūrjaspate [22] vācaspate [23] manaspate [24] jagatpate [25] divaspate [26] marutpate [27] salilapate [28] pṛthivīpate [29] dikpate [30]
12,325.004D pūrvanivāsa [31] brahmapurohita [32] brahmakāyika [33] mahākāyika [34] mahārājika [35] caturmahārājika [36] ābhāsura [37] mahābhāsura [38] saptamahābhāsura [39] yāmya [40]
12,325.004E mahāyāmya [41] saṃjñāsaṃjña [42] tuṣita [43] mahātuṣita [44] pratardana [45] parinirmita [46] vaśavartin [47] aparinirmita [48] yajña [49] mahāyajña [50]
12,325.004F yajñasaṃbhava [51] yajñayone [52] yajñagarbha [53] yajñahṛdaya [54] yajñastuta [55] yajñabhāgahara [56] pañcayajñadhara [57] pañcakālakartṛgate [58] pañcarātrika [59] vaikuṇṭha [60]
12,325.004G aparājita [61] mānasika [62] paramasvāmin [63] susnāta [64] haṃsa [65] paramahaṃsa [66] paramayājñika [67] sāṃkhyayoga [68] amṛteśaya [69] hiraṇyeśaya [70]
12,325.004H vedeśaya [71] kuśeśaya [72] brahmeśaya [73] padmeśaya [74] viśveśvara [75] tvaṃ jagadanvayaḥ [76] tvaṃ jagatprakṛtiḥ [77] tavāgnir āsyam [78] vaḍavāmukho 'gniḥ [79] tvam āhutiḥ [80]
12,325.004I tvaṃ sārathiḥ [81] tvaṃ vaṣaṭkāraḥ [82] tvam oṃkāraḥ [83] tvaṃ manaḥ [84] tvaṃ candramāḥ [85] tvaṃ cakṣur ādyam [86] tvaṃ sūryaḥ [87] tvaṃ diśāṃ gajaḥ [88] digbhāno [89] hayaśiraḥ [90]
12,325.004J prathamatrisauparṇa [91] pañcāgne [92] triṇāciketa [93] ṣaḍaṅgavidhāna [94] prāgjyotiṣa [95] jyeṣṭhasāmaga [96] sāmikavratadhara [97] atharvaśiraḥ [98] pañcamahākalpa [99] phenapācārya [100]
12,325.004K vālakhilya [101] vaikhānasa [102] abhagnayoga [103] abhagnaparisaṃkhyāna [104] yugāde [105] yugamadhya [106] yuganidhana [107] ākhaṇḍala [108] prācīnagarbha [109] kauśika [110]
12,325.004L puruṣṭuta [111] puruhūta [112] viśvarūpa [113] anantagate [114] anantabhoga [115] ananta [116_6] anāde [117] amadhya [118] avyaktamadhya [119] avyaktanidhana [120]
12,325.004M vratāvāsa [121] samudrādhivāsa [122] yaśovāsa [123] tapovāsa [124] lakṣmyāvāsa [125] vidyāvāsa [126] kīrtyāvāsa [127] śrīvāsa [128] sarvāvāsa [129] vāsudeva [130]
12,325.004N sarvacchandaka [131] harihaya [132] harimedha [133] mahāyajñabhāgahara [134] varaprada [135_157] yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛcchraniyamadhara [136] nivṛttadharmapravacanagate [137] pravṛttavedakriya [138] aja [139] sarvagate [140]
12,325.004O sarvadarśin [141] agrāhya [142] acala [143] mahāvibhūte [144] māhātmyaśarīra [145] pavitra [146] mahāpavitra [147] hiraṇmaya [148] bṛhat [149] apratarkya [150]
12,325.004P avijñeya [151] brahmāgrya [152] prajāsargakara [153] prajānidhanakara [154] mahāmāyādhara [155] citraśikhaṇḍin [156] varaprada [157_135] puroḍāśabhāgahara [158] gatādhvan [159] chinnatṛṣṇa [160]
12,325.004Q chinnasaṃśaya [161] sarvatonivṛtta [162] brāhmaṇarūpa [163] brāhmaṇapriya [164] viśvamūrte [165] mahāmūrte [166] bāndhava [167] bhaktavatsala [168] brahmaṇyadeva [169] bhakto 'haṃ tvāṃ didṛkṣuḥ [170] ekāntadarśanāya namo namaḥ [171]
12,326.001 bhīṣma uvāca
12,326.001a evaṃ stutaḥ sa bhagavān guhyais tathyaiś ca nāmabhiḥ
12,326.001c taṃ muniṃ darśayām āsa nāradaṃ viśvarūpadhṛk
12,326.002a kiṃ cic candraviśuddhātmā kiṃ cic candrād viśeṣavān
12,326.002c kṛśānuvarṇaḥ kiṃ cic ca kiṃ cid dhiṣṇyākṛtiḥ prabhuḥ
12,326.003a śukapatravarṇaḥ kiṃ cic ca kiṃ cit sphaṭikasaprabhaḥ
12,326.003c nīlāñjanacayaprakhyo jātarūpaprabhaḥ kva cit
12,326.004a pravālāṅkuravarṇaś ca śvetavarṇaḥ kva cid babhau
12,326.004c kva cit suvarṇavarṇābho vaiḍūryasadṛśaḥ kva cit
12,326.005a nīlavaiḍūryasadṛśa indranīlanibhaḥ kva cit
12,326.005c mayūragrīvavarṇābho muktāhāranibhaḥ kva cit
12,326.006a etān varṇān bahuvidhān rūpe bibhrat sanātanaḥ
12,326.006c sahasranayanaḥ śrīmāñ śataśīrṣaḥ sahasrapāt
12,326.007a sahasrodarabāhuś ca avyakta iti ca kva cit
12,326.007c oṃkāram udgiran vaktrāt sāvitrīṃ ca tadanvayām
12,326.008a śeṣebhyaś caiva vaktrebhyaś caturvedodgataṃ vasu
12,326.008b*0826_01 udgiraṃś caturo vedāñ śe[? n saśe]ṣān vasudhādhipa
12,326.008c āraṇyakaṃ jagau devo harir nārāyaṇo vaśī
12,326.009a vedīṃ kamaṇḍaluṃ darbhān maṇirūpān athopalān
12,326.009c ajinaṃ daṇḍakāṣṭhaṃ ca jvalitaṃ ca hutāśanam
12,326.009e dhārayām āsa deveśo hastair yajñapatis tadā
12,326.010a taṃ prasannaṃ prasannātmā nārado dvijasattamaḥ
12,326.010c vāgyataḥ prayato bhūtvā vavande parameśvaram
12,326.010e tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ
12,326.011a ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ
12,326.011c imaṃ deśam anuprāptā mama darśanalālasāḥ
12,326.012a na ca māṃ te dadṛśire na ca drakṣyati kaś cana
12,326.012c ṛte hy ekāntikaśreṣṭhāt tvaṃ caivaikāntiko mataḥ
12,326.013a mamaitās tanavaḥ śreṣṭhā jātā dharmagṛhe dvija
12,326.013c tās tvaṃ bhajasva satataṃ sādhayasva yathāgatam
12,326.014a vṛṇīṣva ca varaṃ vipra mattas tvaṃ yam ihecchasi
12,326.014c prasanno 'haṃ tavādyeha viśvamūrtir ihāvyayaḥ
12,326.015 nārada uvāca
12,326.015a adya me tapaso deva yamasya niyamasya ca
12,326.015c sadyaḥ phalam avāptaṃ vai dṛṣṭo yad bhagavān mayā
12,326.016a vara eṣa mamātyantaṃ dṛṣṭas tvaṃ yat sanātanaḥ
12,326.016c bhagavān viśvadṛk siṃhaḥ sarvamūrtir mahāprabhuḥ
12,326.017 bhīṣma uvāca
12,326.017a evaṃ saṃdarśayitvā tu nāradaṃ parameṣṭhijam
12,326.017c uvāca vacanaṃ bhūyo gaccha nārada māciram
12,326.018a ime hy anindriyāhārā madbhaktāś candravarcasaḥ
12,326.018c ekāgrāś cintayeyur māṃ naiṣāṃ vighno bhaved iti
12,326.019a siddhāś caite mahābhāgāḥ purā hy ekāntino 'bhavan
12,326.019c tamorajovinirmuktā māṃ pravekṣyanty asaṃśayam
12,326.020a na dṛśyaś cakṣuṣā yo 'sau na spṛśyaḥ sparśanena ca
12,326.020c na ghreyaś caiva gandhena rasena ca vivarjitaḥ
12,326.021a sattvaṃ rajas tamaś caiva na guṇās taṃ bhajanti vai
12,326.021c yaś ca sarvagataḥ sākṣī lokasyātmeti kathyate
12,326.022a bhūtagrāmaśarīreṣu naśyatsu na vinaśyati
12,326.022c ajo nityaḥ śāśvataś ca nirguṇo niṣkalas tathā
12,326.023a dvirdvādaśebhyas tattvebhyaḥ khyāto yaḥ pañcaviṃśakaḥ
12,326.023c puruṣo niṣkriyaś caiva jñānadṛśyaś ca kathyate
12,326.024a yaṃ praviśya bhavantīha muktā vai dvijasattama
12,326.024c sa vāsudevo vijñeyaḥ paramātmā sanātanaḥ
12,326.025a paśya devasya māhātmyaṃ mahimānaṃ ca nārada
12,326.025b*0827_01 na vidur munayaś caiva yāthārthyaṃ munipuṃgava
12,326.025c śubhāśubhaiḥ karmabhir yo na lipyati kadā cana
12,326.026a sattvaṃ rajas tamaś caiva guṇān etān pracakṣate
12,326.026c ete sarvaśarīreṣu tiṣṭhanti vicaranti ca
12,326.027a etān guṇāṃs tu kṣetrajño bhuṅkte naibhiḥ sa bhujyate
12,326.027b*0828_01 paśya jīvasya māhātmyaṃ ya evaṃ guṇabhojakaḥ
12,326.027b*0828_02 īṣal laghuparikrānto na guṇās tasya bhojakāḥ
12,326.027b*0829_01 sarvasthaḥ sarvago viśvaṃ guṇabhuṅ nirguṇo 'pi ca
12,326.027b*0829_02 bhojyo 'haṃ bhojako bhoktā paktāhaṃ jaṭhare 'nalaḥ
12,326.027b*0829_03 bhūtagrāmam imaṃ kṛtsnaṃ pṛthak karma pṛthaṅmukham
12,326.027b*0829_04 prakṛtistho 'vatiṣṭhāmi na ca tiṣṭhāmi mūrtimān
12,326.027b*0829_05 prāṇāpānapravāreṇa śarīraṃ prāpya dhiṣṭhitaḥ
12,326.027b*0829_06 aham eva hi jaṃtūnāṃ nimeṣonmeṣakṛd dvija
12,326.027b*0829_07 māṃ tu jānīhi viprarṣe puruṣaṃ sarvagaṃ prabhum
12,326.027c nirguṇo guṇabhuk caiva guṇasraṣṭā guṇādhikaḥ
12,326.028a jagatpratiṣṭhā devarṣe pṛthivy apsu pralīyate
12,326.028c jyotiṣy āpaḥ pralīyante jyotir vāyau pralīyate
12,326.029a khe vāyuḥ pralayaṃ yāti manasy ākāśam eva ca
12,326.029b*0830_01 kālo hi paramaṃ bhūtaṃ manasy eṣa pralīyate
12,326.029c mano hi paramaṃ bhūtaṃ tad avyakte pralīyate
12,326.030a avyaktaṃ puruṣe brahman niṣkriye saṃpralīyate
12,326.030c nāsti tasmāt parataraṃ puruṣād vai sanātanāt
12,326.030d*0831_01 māṃ tu jānīhi brahmarṣe puruṣaṃ sarvagaṃ prabhum
12,326.031a nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam
12,326.031c ṛte tam ekaṃ puruṣaṃ vāsudevaṃ sanātanam
12,326.031e sarvabhūtātmabhūto hi vāsudevo mahābalaḥ
12,326.032a pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
12,326.032c te sametā mahātmānaḥ śarīram iti saṃjñitam
12,326.033a tadāviśati yo brahmann adṛśyo laghuvikramaḥ
12,326.033c utpanna eva bhavati śarīraṃ ceṣṭayan prabhuḥ
12,326.034a na vinā dhātusaṃghātaṃ śarīraṃ bhavati kva cit
12,326.034c na ca jīvaṃ vinā brahman dhātavaś ceṣṭayanty uta
12,326.034d*0832_01 pṛthagbhūtāś ca te nityaṃ kṣetrajñaḥ pṛthag eva ca
12,326.034d*0832_02 sattvaṃ rajas tamaś caiva na guṇās tasya bhojakāḥ
12,326.034d*0832_03 ete pañcasu bhūteṣu śarīrastheṣu kalpitāḥ
12,326.035a sa jīvaḥ parisaṃkhyātaḥ śeṣaḥ saṃkarṣaṇaḥ prabhuḥ
12,326.035c tasmāt sanatkumāratvaṃ yo labheta svakarmaṇā
12,326.036a yasmiṃś ca sarvabhūtāni pralayaṃ yānti saṃkṣaye
12,326.036c sa manaḥ sarvabhūtānāṃ pradyumnaḥ paripaṭhyate
12,326.037a tasmāt prasūto yaḥ kartā kāryaṃ kāraṇam eva ca
12,326.037c yasmāt sarvaṃ prabhavati jagat sthāvarajaṅgamam
12,326.037e so 'niruddhaḥ sa īśāno vyaktiḥ sā sarvakarmasu
12,326.038a yo vāsudevo bhagavān kṣetrajño nirguṇātmakaḥ
12,326.038c jñeyaḥ sa eva bhagavāñ jīvaḥ saṃkarṣaṇaḥ prabhuḥ
12,326.039a saṃkarṣaṇāc ca pradyumno manobhūtaḥ sa ucyate
12,326.039c pradyumnād yo 'niruddhas tu so 'haṃkāro maheśvaraḥ
12,326.040a mattaḥ sarvaṃ saṃbhavati jagat sthāvarajaṅgamam
12,326.040c akṣaraṃ ca kṣaraṃ caiva sac cāsac caiva nārada
12,326.041a māṃ praviśya bhavantīha muktā bhaktās tu ye mama
12,326.041c ahaṃ hi puruṣo jñeyo niṣkriyaḥ pañcaviṃśakaḥ
12,326.042a nirguṇo niṣkalaś caiva nirdvaṃdvo niṣparigrahaḥ
12,326.042c etat tvayā na vijñeyaṃ rūpavān iti dṛśyate
12,326.042e icchan muhūrtān naśyeyam īśo 'haṃ jagato guruḥ
12,326.043a māyā hy eṣā mayā sṛṣṭā yan māṃ paśyasi nārada
12,326.043c sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi
12,326.043e mayaitat kathitaṃ samyak tava mūrticatuṣṭayam
12,326.044a siddhā hy ete mahābhāgā narā hy ekāntino 'bhavan
12,326.044c tamorajobhyāṃ nirmuktāḥ pravekṣyanti ca māṃ mune
12,326.045a ahaṃ kartā ca kāryaṃ ca kāraṇaṃ cāpi nārada
12,326.045c ahaṃ hi jīvasaṃjño vai mayi jīvaḥ samāhitaḥ
12,326.045e maivaṃ te buddhir atrābhūd dṛṣṭo jīvo mayeti ca
12,326.046a ahaṃ sarvatrago brahman bhūtagrāmāntarātmakaḥ
12,326.046c bhūtagrāmaśarīreṣu naśyatsu na naśāmy aham
12,326.047a hiraṇyagarbho lokādiś caturvaktro niruktagaḥ
12,326.047c brahmā sanātano devo mama bahvarthacintakaḥ
12,326.047d*0833_01 lalāṭāc caiva me rudro devaḥ krodhād viniḥsṛtaḥ
12,326.048a paśyaikādaśa me rudrān dakṣiṇaṃ pārśvam āsthitān
12,326.048c dvādaśaiva tathādityān vāmaṃ pārśvaṃ samāsthitān
12,326.049a agrataś caiva me paśya vasūn aṣṭau surottamān
12,326.049c nāsatyaṃ caiva dasraṃ ca bhiṣajau paśya pṛṣṭhataḥ
12,326.050a sarvān prajāpatīn paśya paśya sapta ṛṣīn api
12,326.050c vedān yajñāṃś ca śataśaḥ paśyāmṛtam athauṣadhīḥ
12,326.051a tapāṃsi niyamāṃś caiva yamān api pṛthagvidhān
12,326.051c tathāṣṭaguṇam aiśvaryam ekasthaṃ paśya mūrtimat
12,326.052a śriyaṃ lakṣmīṃ ca kīrtiṃ ca pṛthivīṃ ca kakudminīm
12,326.052c vedānāṃ mātaraṃ paśya matsthāṃ devīṃ sarasvatīm
12,326.053a dhruvaṃ ca jyotiṣāṃ śreṣṭhaṃ paśya nārada khecaram
12,326.053c ambhodharān samudrāṃś ca sarāṃsi saritas tathā
12,326.054a mūrtimantaḥ pitṛgaṇāṃś caturaḥ paśya sattama
12,326.054c trīṃś caivemān guṇān paśya matsthān mūrtivivarjitān
12,326.055a devakāryād api mune pitṛkāryaṃ viśiṣyate
12,326.055c devānāṃ ca pitṝṇāṃ ca pitā hy eko 'ham āditaḥ
12,326.056a ahaṃ hayaśiro bhūtvā samudre paścimottare
12,326.056c pibāmi suhutaṃ havyaṃ kavyaṃ ca śraddhayānvitam
12,326.057a mayā sṛṣṭaḥ purā brahmā madyajñam ayajat svayam
12,326.057c tatas tasmai varān prīto dadāv aham anuttamān
12,326.058a matputratvaṃ ca kalpādau lokādhyakṣatvam eva ca
12,326.058c ahaṃkārakṛtaṃ caiva nāma paryāyavācakam
12,326.059a tvayā kṛtāṃ ca maryādāṃ nātikrāmyati kaś cana
12,326.059c tvaṃ caiva varado brahman varepsūnāṃ bhaviṣyasi
12,326.060a surāsuragaṇānāṃ ca ṛṣīṇāṃ ca tapodhana
12,326.060c pitṝṇāṃ ca mahābhāga satataṃ saṃśitavrata
12,326.060e vividhānāṃ ca bhūtānāṃ tvam upāsyo bhaviṣyasi
12,326.061a prādurbhāvagataś cāhaṃ surakāryeṣu nityadā
12,326.061c anuśāsyas tvayā brahman niyojyaś ca suto yathā
12,326.062a etāṃś cānyāṃś ca rucirān brahmaṇe 'mitatejase
12,326.062b*0834_01 evaṃ rudrāya manave indrāyāmitatejase
12,326.062c ahaṃ dattvā varān prīto nivṛttiparamo 'bhavam
12,326.063a nirvāṇaṃ sarvadharmāṇāṃ nivṛttiḥ paramā smṛtā
12,326.063c tasmān nivṛttim āpannaś caret sarvāṅganirvṛtaḥ
12,326.064a vidyāsahāyavantaṃ mām ādityasthaṃ sanātanam
12,326.064c kapilaṃ prāhur ācāryāḥ sāṃkhyaniścitaniścayāḥ
12,326.065a hiraṇyagarbho bhagavān eṣa chandasi suṣṭutaḥ
12,326.065c so 'haṃ yogagatir brahman yogaśāstreṣu śabditaḥ
12,326.066a eṣo 'haṃ vyaktim āgamya tiṣṭhāmi divi śāśvataḥ
12,326.066c tato yugasahasrānte saṃhariṣye jagat punaḥ
12,326.066e kṛtvātmasthāni bhūtāni sthāvarāṇi carāṇi ca
12,326.067a ekākī vidyayā sārdhaṃ vihariṣye dvijottama
12,326.067c tato bhūyo jagat sarvaṃ kariṣyāmīha vidyayā
12,326.068a asmanmūrtiś caturthī yā sāsṛjac cheṣam avyayam
12,326.068c sa hi saṃkarṣaṇaḥ proktaḥ pradyumnaṃ so 'py ajījanat
12,326.069a pradyumnād aniruddho 'haṃ sargo mama punaḥ punaḥ
12,326.069c aniruddhāt tathā brahmā tatrādikamalodbhavaḥ
12,326.070a brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca
12,326.070c etāṃ sṛṣṭiṃ vijānīhi kalpādiṣu punaḥ punaḥ
12,326.071a yathā sūryasya gaganād udayāstamayāv iha
12,326.071c naṣṭau punar balāt kāla ānayaty amitadyutiḥ
12,326.071e tathā balād ahaṃ pṛthvīṃ sarvabhūtahitāya vai
12,326.071f*0835_00 bhīṣmaḥ
12,326.071f*0835_01 nāradas tv atha papraccha bhagavantaṃ janārdanam
12,326.071f*0835_02 śrībhagavān uvāca
12,326.071f*0835_02 keṣu keṣu ca bhāveṣu draṣṭavyo 'si mayā prabho
12,326.071f*0835_03 śṛṇu nārada tattvena prādurbhāvān mahāmune
12,326.071f*0835_04 matsyaḥ kūrmo varāhaś ca nārasiṃho 'tha vāmanaḥ
12,326.071f*0835_05 rāmo rāmaś ca rāmaś ca kṛṣṇaḥ kalkī ca te daśa
12,326.071f*0835_06 pūrvaṃ mīno bhaviṣyāmi sthāpayiṣyāmy ahaṃ prajāḥ
12,326.071f*0835_07 lokān vedān dhariṣyāmi majjamānān mahārṇave
12,326.071f*0835_08 dvitīyaṃ kūrmarūpaṃ me hemakūṭanibhaṃ smṛtam
12,326.071f*0835_09 mandaraṃ dhārayiṣyāmi amṛtārthaṃ dvijottama
12,326.071f*0835_10 magnāṃ mahārṇave ghore bhārākrāntām imāṃ punaḥ
12,326.072a sattvair ākrāntasarvāṅgāṃ naṣṭāṃ sāgaramekhalām
12,326.072c ānayiṣyāmi svaṃ sthānaṃ vārāhaṃ rūpam āsthitaḥ
12,326.073a hiraṇyākṣaṃ haniṣyāmi daiteyaṃ balagarvitam
12,326.073c nārasiṃhaṃ vapuḥ kṛtvā hiraṇyakaśipuṃ punaḥ
12,326.073e surakārye haniṣyāmi yajñaghnaṃ ditinandanam
12,326.074a virocanasya balavān baliḥ putro mahāsuraḥ
12,326.074b*0836_01 avadhyaḥ sarvalokānāṃ sadevāsurarakṣasām
12,326.074c bhaviṣyati sa śakraṃ ca svarājyāc cyāvayiṣyati
12,326.075a trailokye 'pahṛte tena vimukhe ca śacīpatau
12,326.075c adityāṃ dvādaśaḥ putraḥ saṃbhaviṣyāmi kaśyapāt
12,326.075d*0837_01 jaṭī gatvā yajñasadaḥ stūyamāno dvijottamaiḥ
12,326.075d*0837_02 yajñastavaṃ kariṣyāmi śrutvā prīto bhaved baliḥ
12,326.075d*0837_03 kim icchasi baṭo brūhīty ukto yāce mahad varam
12,326.075d*0837_04 dīyatāṃ tripadīmātram iti yāce mahāsuram
12,326.075d*0837_05 sa dadyān mayi saṃprītaḥ pratiṣiddhaś ca mantribhiḥ
12,326.075d*0837_06 yāvaj jalaṃ hastagataṃ tribhir vikramaṇair vṛtam
12,326.076a tato rājyaṃ pradāsyāmi śakrāyāmitatejase
12,326.076c devatāḥ sthāpayiṣyāmi sveṣu sthāneṣu nārada
12,326.076e baliṃ caiva kariṣyāmi pātālatalavāsinam
12,326.076f*0838_01 dānavaṃ balināṃ śreṣṭham avadhyaṃ sarvadaivataiḥ
12,326.077a tretāyuge bhaviṣyāmi rāmo bhṛgukulodvahaḥ
12,326.077a*0839_01 **** **** dvāviṃśad yugaparyaye
12,326.077a*0839_02 bhaviṣyāmi ṛṣis tatra jamadagnisuto balī
12,326.077a*0839_03 bāhuvīryayuto rāmo
12,326.077c kṣatraṃ cotsādayiṣyāmi samṛddhabalavāhanam
12,326.078a saṃdhau tu samanuprāpte tretāyāṃ dvāparasya ca
12,326.078c rāmo dāśarathir bhūtvā bhaviṣyāmi jagatpatiḥ
12,326.079a tritopaghātād vairūpyam ekato 'tha dvitas tathā
12,326.079c prāpsyato vānaratvaṃ hi prajāpatisutāv ṛṣī
12,326.080a tayor ye tv anvaye jātā bhaviṣyanti vanaukasaḥ
12,326.080b*0840_01 mahābalā mahāvīryāḥ śakratulyaparākramāḥ
12,326.080c te sahāyā bhaviṣyanti surakārye mama dvija
12,326.081a tato rakṣaḥpatiṃ ghoraṃ pulastyakulapāṃsanam
12,326.081c haniṣye rāvaṇaṃ saṃkhye sagaṇaṃ lokakaṇṭakam
12,326.081d*0841_01 tadrājye sthāpayiṣyāmi vibhīṣaṇam akalmaṣam
12,326.081d*0841_02 ayodhyāvāsinaḥ sarvān neṣye 'haṃ lokam avyayam
12,326.081d*0841_03 vibhīṣaṇāya dāsyāmi rājyaṃ tasya yathākramam
12,326.082a dvāparasya kaleś caiva saṃdhau paryavasānike
12,326.082c prādurbhāvaḥ kaṃsahetor mathurāyāṃ bhaviṣyati
12,326.082d*0842_01 kalidvāparayoḥ saṃdhāv aṣṭāviṃśe caturyuge
12,326.082d*0842_02 prādurbhāvaṃ kariṣyāmi bhūyo vṛṣṇikulodvahaḥ
12,326.082d*0842_03 madhurāyāṃ kaṃsahetor vāsudeveti nāmataḥ
12,326.082d*0842_04 tṛtīyo rāma ity eva vasudevasuto balī
12,326.083a tatrāhaṃ dānavān hatvā subahūn devakaṇṭakān
12,326.083c kuśasthalīṃ kariṣyāmi nivāsaṃ dvārakāṃ purīm
12,326.084a vasānas tatra vai puryām aditer vipriyaṃkaram
12,326.084c haniṣye narakaṃ bhaumaṃ muraṃ pīṭhaṃ ca dānavam
12,326.085a prāgjyotiṣapuraṃ ramyaṃ nānādhanasamanvitam
12,326.085c kuśasthalīṃ nayiṣyāmi hatvā vai dānavottamān
12,326.085d*0843_01 kṛkalāsabhūtaṃ ca nṛgaṃ mocayiṣye ca vai punaḥ
12,326.085d*0843_02 tataḥ pautranimittena gatvā vai śoṇitaṃ puram
12,326.085d*0843_03 bāṇasya ca puraṃ gatvā kariṣye kadanaṃ mahat
12,326.086a śaṃkaraṃ ca mahāsenaṃ bāṇapriyahitaiṣiṇam
12,326.086c parājeṣyāmy athodyuktau devalokanamaskṛtau
12,326.087a tataḥ sutaṃ baler jitvā bāṇaṃ bāhusahasriṇam
12,326.087c vināśayiṣyāmi tataḥ sarvān saubhanivāsinaḥ
12,326.087d*0844_01 kaṃsaṃ keśiṃ tathā krūram ariṣṭaṃ ca mahāsuram
12,326.087d*0844_02 cāṇūraṃ ca mahāvīryaṃ muṣṭikaṃ ca mahābalam
12,326.087d*0844_03 pralambaṃ dhenukaṃ caiva ariṣṭaṃ vṛṣarūpiṇam
12,326.087d*0844_04 kālīyaṃ ca vaśe kṛtvā yamunāyā mahāhrade
12,326.087d*0844_05 gokuleṣu tataḥ paścād gavārthe tu mahāgirim
12,326.087d*0844_06 saptarātraṃ dhariṣyāmi varṣamāṇe tu vāsave
12,326.087d*0844_07 apakrānte tato varṣe girimūrdhany avasthitaḥ
12,326.087d*0844_08 indreṇa saha saṃvādaṃ kariṣyāmi tadā dvija
12,326.088a yaḥ kālayavanaḥ khyāto gargatejobhisaṃvṛtaḥ
12,326.088c bhaviṣyati vadhas tasya matta eva dvijottama
12,326.088d*0845_01 laghvācchidya dhanaṃ sarvaṃ vāsudevaṃ ca pauṇḍrakam
12,326.089a jarāsaṃdhaś ca balavān sarvarājavirodhakaḥ
12,326.089c bhaviṣyaty asuraḥ sphīto bhūmipālo girivraje
12,326.089e mama buddhiparispandād vadhas tasya bhaviṣyati
12,326.089f*0846_01 śiśupālaṃ vadhiṣyāmi yajñe dharmasutasya vai
12,326.089f*0847_01 duryodhanāparādhena yudhiṣṭhiraguṇena ca
12,326.090a samāgateṣu baliṣu pṛthivyāṃ sarvarājasu
12,326.090c vāsaviḥ susahāyo vai mama hy eko bhaviṣyati
12,326.090d*0848_01 yudhiṣṭhiraṃ sthāpayiṣye svarājye bhrātṛbhiḥ saha
12,326.091a evaṃ lokā vadiṣyanti naranārāyaṇāv ṛṣī
12,326.091c udyuktau dahataḥ kṣatraṃ lokakāryārtham īśvarau
12,326.091d*0849_01 śastrair nipatitāḥ sarve nṛpā yāsyanti vai divam
12,326.092a kṛtvā bhārāvataraṇaṃ vasudhāyā yathepsitam
12,326.092b*0850_01 rājyaṃ praśāsati punaḥ kuntīputre yudhiṣṭhire
12,326.092c sarvasātvatamukhyānāṃ dvārakāyāś ca sattama
12,326.092e kariṣye pralayaṃ ghoram ātmajñātivināśanam
12,326.093a karmāṇy aparimeyāni caturmūrtidharo hy aham
12,326.093c kṛtvā lokān gamiṣyāmi svān ahaṃ brahmasatkṛtān
12,326.093d@031_0001 tataḥ kaliyugasyādau bhūtvā rājataruṃ śritaḥ
12,326.093d@031_0002 bhāṣayā māgadhenaiva dharmarājagṛhe vadan
12,326.093d@031_0003 kāṣāyavastrasaṃvīto muṇḍitaḥ śukladantavān
12,326.093d@031_0004 śuddhodanasuto buddho mohayiṣyāmi mānavān
12,326.093d@031_0005 śūdrāḥ śrāddheṣu bhojyante mayi buddhatvam āgate
12,326.093d@031_0006 bhaviṣyanti narāḥ sarve muṇḍāḥ kāṣāyasaṃvṛtāḥ
12,326.093d@031_0007 anadhyāyā bhaviṣyanti viprāś cāgnivivarjitāḥ
12,326.093d@031_0008 agnihotrāṇi sīdanti gurupūjā ca naśyati
12,326.093d@031_0009 na śṛṇvanti pituḥ putrā na snuṣā naiva mātaraḥ
12,326.093d@031_0010 na mitraṃ na kalatraṃ vā vartate hy adharottamam
12,326.093d@031_0011 evaṃ bhūtaṃ jagat sarvaṃ śrutismṛtivivarjitam
12,326.093d@031_0012 bhaviṣyati kalau nagno hy aśuddho varṇasaṃkaraḥ
12,326.093d@031_0013 teṣāṃ sakāśād dharmajñā devabrahmadviṣo narāḥ
12,326.093d@031_0014 bhaviṣyanti hy aśuddhāś ca nyāyacchalavibhāṣiṇaḥ
12,326.093d@031_0015 ye nagnadharmaśrotāras te samāḥ pāpaniścayaiḥ
12,326.093d@031_0016 tasmād ete na saṃbhāṣyā na spraṣṭavyā hitārthibhiḥ
12,326.093d@031_0017 upavāsatrayaṃ kuryāt tatsaṃsargaviśuddhaye
12,326.093d@031_0018 tataḥ kaliyugasyānte brāhmaṇo haripiṅgalaḥ
12,326.093d@031_0019 kalkir viṣṇuyaśaḥputro yājñavalkyapurohitaḥ
12,326.093d@031_0020 sahāyā brāhmaṇāḥ sarve tair ahaṃ sahitaḥ punaḥ
12,326.093d@031_0021 mlecchān utsādayiṣyāmi pāṣaṇḍāṃś caiva sarvaśaḥ
12,326.093d@031_0022 pāṣaṇḍiṣaṭkān hatvā vai tatrāntaḥpralaye tataḥ
12,326.093d@031_0023 ahaṃ paścād bhaviṣyāmi yajñeṣu nirataḥ sadā
12,326.094a haṃso hayaśirāś caiva prādurbhāvā dvijottama
12,326.094b*0851_01 vārāho nārasiṃhaś ca vāmano rāma eva ca
12,326.094b*0851_02 rāmo dāśarathiś caiva sātvataḥ kalkir eva ca
12,326.094c yadā vedaśrutir naṣṭā mayā pratyāhṛtā tadā
12,326.094e savedāḥ saśrutīkāś ca kṛtāḥ pūrvaṃ kṛte yuge
12,326.095a atikrāntāḥ purāṇeṣu śrutās te yadi vā kva cit
12,326.095c atikrāntāś ca bahavaḥ prādurbhāvā mamottamāḥ
12,326.095d*0852_01 puruṣaḥ sarvam evedam akṣayaś cāvyayaś ca ha
12,326.095e lokakāryāṇi kṛtvā ca punaḥ svāṃ prakṛtiṃ gatāḥ
12,326.096a na hy etad brahmaṇā prāptam īdṛśaṃ mama darśanam
12,326.096c yat tvayā prāptam adyeha ekāntagatabuddhinā
12,326.097a etat te sarvam ākhyātaṃ brahman bhaktimato mayā
12,326.097c purāṇaṃ ca bhaviṣyaṃ ca sarahasyaṃ ca sattama
12,326.098a evaṃ sa bhagavān devo viśvamūrtidharo 'vyayaḥ
12,326.098c etāvad uktvā vacanaṃ tatraivāntaradhīyata
12,326.099a nārado 'pi mahātejāḥ prāpyānugraham īpsitam
12,326.099c naranārāyaṇau draṣṭuṃ prādravad badarāśramam
12,326.100a idaṃ mahopaniṣadaṃ caturvedasamanvitam
12,326.100c sāṃkhyayogakṛtaṃ tena pañcarātrānuśabditam
12,326.101a nārāyaṇamukhodgītaṃ nārado 'śrāvayat punaḥ
12,326.101c brahmaṇaḥ sadane tāta yathā dṛṣṭaṃ yathā śrutam
12,326.101d*0853_01 śrutvā brahmamukhād rudraḥ sa devyai kathayat punaḥ
12,326.101d*0854_01 evaṃ paraṃparākhyātam idaṃ śaṃtanunā śrutam
12,326.102 yudhiṣṭhira uvāca
12,326.102a etad āścaryabhūtaṃ hi māhātmyaṃ tasya dhīmataḥ
12,326.102c kiṃ brahmā na vijānīte yataḥ śuśrāva nāradāt
12,326.103a pitāmaho hi bhagavāṃs tasmād devād anantaraḥ
12,326.103c kathaṃ sa na vijānīyāt prabhāvam amitaujasaḥ
12,326.104 bhīṣma uvāca
12,326.104a mahākalpasahasrāṇi mahākalpaśatāni ca
12,326.104c samatītāni rājendra sargāś ca pralayāś ca ha
12,326.105a sargasyādau smṛto brahmā prajāsargakaraḥ prabhuḥ
12,326.105c jānāti devapravaraṃ bhūyaś cāto 'dhikaṃ nṛpa
12,326.105e paramātmānam īśānam ātmanaḥ prabhavaṃ tathā
12,326.106a ye tv anye brahmasadane siddhasaṃghāḥ samāgatāḥ
12,326.106c tebhyas tac chrāvayām āsa purāṇaṃ vedasaṃmitam
12,326.107a teṣāṃ sakāśāt sūryaś ca śrutvā vai bhāvitātmanām
12,326.107c ātmānugāmināṃ brahma śrāvayām āsa bhārata
12,326.108a ṣaṭṣaṣṭir hi sahasrāṇi ṛṣīṇāṃ bhāvitātmanām
12,326.108c sūryasya tapato lokān nirmitā ye puraḥsarāḥ
12,326.108e teṣām akathayat sūryaḥ sarveṣāṃ bhāvitātmanām
12,326.109a sūryānugāmibhis tāta ṛṣibhis tair mahātmabhiḥ
12,326.109c merau samāgatā devāḥ śrāvitāś cedam uttamam
12,326.110a devānāṃ tu sakāśād vai tataḥ śrutvāsito dvijaḥ
12,326.110c śrāvayām āsa rājendra pitṝṇāṃ munisattamaḥ
12,326.111a mama cāpi pitā tāta kathayām āsa śaṃtanuḥ
12,326.111c tato mayaitac chrutvā ca kīrtitaṃ tava bhārata
12,326.111d*0855_01 nāradāc caiva devarṣeḥ purāṇam aham āptavān
12,326.112a surair vā munibhir vāpi purāṇaṃ yair idaṃ śrutam
12,326.112c sarve te paramātmānaṃ pūjayanti punaḥ punaḥ
12,326.113a idam ākhyānam ārṣeyaṃ pāraṃparyāgataṃ nṛpa
12,326.113c nāvāsudevabhaktāya tvayā deyaṃ kathaṃ cana
12,326.113d*0856_01 ākhyānam uttamaṃ cedaṃ śrāvayed yaḥ sadā nṛpa
12,326.113d*0856_02 sadaiva manujo bhaktaḥ śucir bhūtvā samāhitaḥ
12,326.113d*0856_03 prāpnuyād acirād rājan viṣṇulokaṃ sanātanam
12,326.114a matto 'nyāni ca te rājann upākhyānaśatāni vai
12,326.114c yāni śrutāni dharmyāṇi teṣāṃ sāro 'yam uddhṛtaḥ
12,326.115a surāsurair yathā rājan nirmathyāmṛtam uddhṛtam
12,326.115c evam etat purā vipraiḥ kathāmṛtam ihoddhṛtam
12,326.116a yaś cedaṃ paṭhate nityaṃ yaś cedaṃ śṛṇuyān naraḥ
12,326.116c ekāntabhāvopagata ekānte susamāhitaḥ
12,326.117a prāpya śvetaṃ mahādvīpaṃ bhūtvā candraprabho naraḥ
12,326.117c sa sahasrārciṣaṃ devaṃ praviśen nātra saṃśayaḥ
12,326.118a mucyed ārtas tathā rogāc chrutvemām āditaḥ kathām
12,326.118c jijñāsur labhate kāmān bhakto bhaktagatiṃ vrajet
12,326.119a tvayāpi satataṃ rājann abhyarcyaḥ puruṣottamaḥ
12,326.119b*0857_01 vāsudevaṃ mahātmānaṃ śrotavyaṃ vidhipūrvakam
12,326.119c sa hi mātā pitā caiva kṛtsnasya jagato guruḥ
12,326.120a brahmaṇyadevo bhagavān prīyatāṃ te sanātanaḥ
12,326.120c yudhiṣṭhira mahābāho mahābāhur janārdanaḥ
12,326.120d*0858_01 pūjanīyo sadāvyagro munibhir vedapāragaiḥ
12,326.121 vaiśaṃpāyana uvāca
12,326.121a śrutvaitad ākhyānavaraṃ dharmarāḍ janamejaya
12,326.121c bhrātaraś cāsya te sarve nārāyaṇaparābhavan
12,326.122a jitaṃ bhagavatā tena puruṣeṇeti bhārata
12,326.122c nityaṃ japyaparā bhūtvā sarasvatīm udīrayan
12,326.123a yo hy asmākaṃ guruḥ śreṣṭhaḥ kṛṣṇadvaipāyano muniḥ
12,326.123c sa jagau paramaṃ japyaṃ nārāyaṇam udīrayan
12,326.124a gatvāntarikṣāt satataṃ kṣīrodam amṛtāśayam
12,326.124c pūjayitvā ca deveśaṃ punar āyāt svam āśramam
12,326.124d*0859_00 bhīṣma uvāca
12,326.124d*0859_01 etat te sarvam ākhyātaṃ nāradoktaṃ mayeritam
12,326.124d*0859_02 pāraṃparyāgataṃ hy etat pitrā me kathitaṃ purā
12,326.124d*0860_00 sūta uvāca
12,326.124d*0860_01 etat te sarvam ākhyātaṃ vaiśaṃpāyanakīrtitam
12,326.124d*0860_02 janamejayena yac chrutvā kṛtaṃ samyag yathāvidhi
12,326.124d*0860_03 yūyaṃ hi taptatapasaḥ sarve ca caritavratāḥ
12,326.124d*0860_04 sarve vedavido mukhyā naimiṣāraṇyavāsinaḥ
12,326.124d*0860_05 śaunakasya mahāsatraṃ prāptāḥ sarve dvijottamāḥ
12,326.124d*0860_06 yajadhvaṃ suhutair yajñair ātmānaṃ parameśvaram
12,327.001 janamejaya uvāca
12,327.001a kathaṃ sa bhagavān devo yajñeṣv agraharaḥ prabhuḥ
12,327.001c yajñadhārī ca satataṃ vedavedāṅgavit tathā
12,327.002a nivṛttaṃ cāsthito dharmaṃ kṣemī bhāgavatapriyaḥ
12,327.002c pravṛttidharmān vidadhe sa eva bhagavān prabhuḥ
12,327.003a kathaṃ pravṛttidharmeṣu bhāgārhā devatāḥ kṛtāḥ
12,327.003c kathaṃ nivṛttidharmāś ca kṛtā vyāvṛttabuddhayaḥ
12,327.004a etaṃ naḥ saṃśayaṃ vipra chindhi guhyaṃ sanātanam
12,327.004c tvayā nārāyaṇakathā śrutā vai dharmasaṃhitā
12,327.004d*0861_00 sūta uvāca
12,327.004d*0861_01 janamejayena yat pṛṣṭaḥ śiṣyo vyāsasya dhīmataḥ
12,327.004d*0861_02 tat te 'haṃ kīrtayiṣyāmi paurāṇaṃ śaunakottama
12,327.004d*0861_03 śrutvā māhātmyam etasya dehināṃ paramātmanaḥ
12,327.004d*0861_04 janamejayo mahāprājño vaiśaṃpāyanam abravīt
12,327.005a ime sabrahmakā lokāḥ sasurāsuramānavāḥ
12,327.005c kriyāsv abhyudayoktāsu saktā dṛśyanti sarvaśaḥ
12,327.005e mokṣaś coktas tvayā brahman nirvāṇaṃ paramaṃ sukham
12,327.006a ye ca muktā bhavantīha puṇyapāpavivarjitāḥ
12,327.006c te sahasrārciṣaṃ devaṃ praviśantīti śuśrumaḥ
12,327.007a aho hi duranuṣṭheyo mokṣadharmaḥ sanātanaḥ
12,327.007c yaṃ hitvā devatāḥ sarvā havyakavyabhujo 'bhavan
12,327.008a kiṃ nu brahmā ca rudraś ca śakraś ca balabhit prabhuḥ
12,327.008c sūryas tārādhipo vāyur agnir varuṇa eva ca
12,327.008e ākāśaṃ jagatī caiva ye ca śeṣā divaukasaḥ
12,327.009a pralayaṃ na vijānanti ātmanaḥ parinirmitam
12,327.009c tatas te nāsthitā mārgaṃ dhruvam akṣayam avyayam
12,327.010a smṛtvā kālaparīmāṇaṃ pravṛttiṃ ye samāsthitāḥ
12,327.010c doṣaḥ kālaparīmāṇe mahān eṣa kriyāvatām
12,327.011a etan me saṃśayaṃ vipra hṛdi śalyam ivārpitam
12,327.011c chindhītihāsakathanāt paraṃ kautūhalaṃ hi me
12,327.012a kathaṃ bhāgaharāḥ proktā devatāḥ kratuṣu dvija
12,327.012c kimarthaṃ cādhvare brahmann ijyante tridivaukasaḥ
12,327.013a ye ca bhāgaṃ pragṛhṇanti yajñeṣu dvijasattama
12,327.013c te yajanto mahāyajñaiḥ kasya bhāgaṃ dadanti vai
12,327.014 vaiśaṃpāyana uvāca
12,327.014a aho gūḍhatamaḥ praśnas tvayā pṛṣṭo janeśvara
12,327.014c nātaptatapasā hy eṣa nāvedaviduṣā tathā
12,327.014e nāpurāṇavidā cāpi śakyo vyāhartum añjasā
12,327.015a hanta te kathayiṣyāmi yan me pṛṣṭaḥ purā guruḥ
12,327.015c kṛṣṇadvaipāyano vyāso vedavyāso mahān ṛṣiḥ
12,327.016a sumantur jaiminiś caiva pailaś ca sudṛḍhavrataḥ
12,327.016c ahaṃ caturthaḥ śiṣyo vai pañcamaś ca śukaḥ smṛtaḥ
12,327.017a etān samāgatān sarvān pañca śiṣyān damānvitān
12,327.017c śaucācārasamāyuktāñ jitakrodhāñ jitendriyān
12,327.018a vedān adhyāpayām āsa mahābhāratapañcamān
12,327.018c merau girivare ramye siddhacāraṇasevite
12,327.019a teṣām abhyasyatāṃ vedān kadā cit saṃśayo 'bhavat
12,327.019b*0862_01 kiṃ tu brahmātha rudro vā devatā ṛṣayas tathā
12,327.019b*0862_02 prāyaḥ pravṛttimārgasthāḥ kasya devasya śāsanāt
12,327.019b*0862_03 ke vai nivṛttimārgasthāḥ kasya devasya śāsanāt
12,327.019b*0862_04 ke vai yajante sarve 'pi ka eṣām īśvaraḥ paraḥ
12,327.019c eṣa vai yas tvayā pṛṣṭas tena teṣāṃ prakīrtitaḥ
12,327.019e tataḥ śruto mayā cāpi tavākhyeyo 'dya bhārata
12,327.020a śiṣyāṇāṃ vacanaṃ śrutvā sarvājñānatamonudaḥ
12,327.020c parāśarasutaḥ śrīmān vyāso vākyam uvāca ha
12,327.021a mayā hi sumahat taptaṃ tapaḥ paramadāruṇam
12,327.021c bhūtaṃ bhavyaṃ bhaviṣyac ca jānīyām iti sattamāḥ
12,327.022a tasya me taptatapaso nigṛhītendriyasya ca
12,327.022c nārāyaṇaprasādena kṣīrodasyānukūlataḥ
12,327.023a traikālikam idaṃ jñānaṃ prādurbhūtaṃ yathepsitam
12,327.023c tac chṛṇudhvaṃ yathājñānaṃ vakṣye saṃśayam uttamam
12,327.023e yathā vṛttaṃ hi kalpādau dṛṣṭaṃ me jñānacakṣuṣā
12,327.024a paramātmeti yaṃ prāhuḥ sāṃkhyayogavido janāḥ
12,327.024c mahāpuruṣasaṃjñāṃ sa labhate svena karmaṇā
12,327.025a tasmāt prasūtam avyaktaṃ pradhānaṃ tad vidur budhāḥ
12,327.025c avyaktād vyaktam utpannaṃ lokasṛṣṭyartham īśvarāt
12,327.026a aniruddho hi lokeṣu mahān ātmeti kathyate
12,327.026c yo 'sau vyaktatvam āpanno nirmame ca pitāmaham
12,327.026e so 'haṃkāra iti proktaḥ sarvatejomayo hi saḥ
12,327.027a pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
12,327.027c ahaṃkāraprasūtāni mahābhūtāni bhārata
12,327.028a mahābhūtāni sṛṣṭvātha tadguṇān nirmame punaḥ
12,327.028c bhūtebhyaś caiva niṣpannā mūrtimanto 'ṣṭa tāñ śṛṇu
12,327.029a marīcir aṅgirāś cātriḥ pulastyaḥ pulahaḥ kratuḥ
12,327.029c vasiṣṭhaś ca mahātmā vai manuḥ svāyaṃbhuvas tathā
12,327.029e jñeyāḥ prakṛtayo 'ṣṭau tā yāsu lokāḥ pratiṣṭhitāḥ
12,327.030a vedān vedāṅgasaṃyuktān yajñān yajñāṅgasaṃyutān
12,327.030b*0863_01 etān vai sumahābhāgān ṛṣīṃl lokapitāmahān
12,327.030c nirmame lokasiddhyarthaṃ brahmā lokapitāmahaḥ
12,327.030e aṣṭābhyaḥ prakṛtibhyaś ca jātaṃ viśvam idaṃ jagat
12,327.031a rudro roṣātmako jāto daśānyān so 'sṛjat svayam
12,327.031c ekādaśaite rudrās tu vikārāḥ puruṣāḥ smṛtāḥ
12,327.032a te rudrāḥ prakṛtiś caiva sarve caiva surarṣayaḥ
12,327.032c utpannā lokasiddhyarthaṃ brahmāṇaṃ samupasthitāḥ
12,327.033a vayaṃ hi sṛṣṭā bhagavaṃs tvayā vai prabhaviṣṇunā
12,327.033c yena yasminn adhīkāre vartitavyaṃ pitāmaha
12,327.034a yo 'sau tvayā vinirdiṣṭo adhikāro 'rthacintakaḥ
12,327.034c paripālyaḥ kathaṃ tena so 'dhikāro 'dhikāriṇā
12,327.035a pradiśasva balaṃ tasya yo 'dhikārārthacintakaḥ
12,327.035c evam ukto mahādevo devāṃs tān idam abravīt
12,327.036a sādhv ahaṃ jñāpito devā yuṣmābhir bhadram astu vaḥ
12,327.036c mamāpy eṣā samutpannā cintā yā bhavatāṃ matā
12,327.037a lokatantrasya kṛtsnasya kathaṃ kāryaḥ parigrahaḥ
12,327.037c kathaṃ balakṣayo na syād yuṣmākaṃ hy ātmanaś ca me
12,327.038a itaḥ sarve 'pi gacchāmaḥ śaraṇaṃ lokasākṣiṇam
12,327.038c mahāpuruṣam avyaktaṃ sa no vakṣyati yad dhitam
12,327.039a tatas te brahmaṇā sārdham ṛṣayo vibudhās tathā
12,327.039c kṣīrodasyottaraṃ kūlaṃ jagmur lokahitārthinaḥ
12,327.040a te tapaḥ samupātiṣṭhan brahmoktaṃ vedakalpitam
12,327.040c sa mahāniyamo nāma tapaścaryā sudāruṇā
12,327.041a ūrdhvaṃ dṛṣṭir bāhavaś ca ekāgraṃ ca mano 'bhavat
12,327.041c ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ
12,327.042a divyaṃ varṣasahasraṃ te tapas taptvā tad uttamam
12,327.042c śuśruvur madhurāṃ vāṇīṃ vedavedāṅgabhūṣitām
12,327.043a bho bhoḥ sabrahmakā devā ṛṣayaś ca tapodhanāḥ
12,327.043c svāgatenārcya vaḥ sarvāñ śrāvaye vākyam uttamam
12,327.044a vijñātaṃ vo mayā kāryaṃ tac ca lokahitaṃ mahat
12,327.044c pravṛttiyuktaṃ kartavyaṃ yuṣmatprāṇopabṛṃhaṇam
12,327.045a sutaptaṃ vas tapo devā mamārādhanakāmyayā
12,327.045c bhokṣyathāsya mahāsattvās tapasaḥ phalam uttamam
12,327.046a eṣa brahmā lokaguruḥ sarvalokapitāmahaḥ
12,327.046c yūyaṃ ca vibudhaśreṣṭhā māṃ yajadhvaṃ samāhitāḥ
12,327.047a sarve bhāgān kalpayadhvaṃ yajñeṣu mama nityaśaḥ
12,327.047c tathā śreyo vidhāsyāmi yathādhīkāram īśvarāḥ
12,327.048a śrutvaitad devadevasya vākyaṃ hṛṣṭatanūruhāḥ
12,327.048c tatas te vibudhāḥ sarve brahmā te ca maharṣayaḥ
12,327.049a vedadṛṣṭena vidhinā vaiṣṇavaṃ kratum āharan
12,327.049c tasmin satre tadā brahmā svayaṃ bhāgam akalpayat
12,327.049e devā devarṣayaś caiva sarve bhāgān akalpayan
12,327.050a te kārtayugadharmāṇo bhāgāḥ paramasatkṛtāḥ
12,327.050c prāpur ādityavarṇaṃ taṃ puruṣaṃ tamasaḥ param
12,327.050e bṛhantaṃ sarvagaṃ devam īśānaṃ varadaṃ prabhum
12,327.051a tato 'tha varado devas tān sarvān amarān sthitān
12,327.051c aśarīro babhāṣedaṃ vākyaṃ khastho maheśvaraḥ
12,327.052a yena yaḥ kalpito bhāgaḥ sa tathā samupāgataḥ
12,327.052c prīto 'haṃ pradiśāmy adya phalam āvṛttilakṣaṇam
12,327.053a etad vo lakṣaṇaṃ devā matprasādasamudbhavam
12,327.053c yūyaṃ yajñair ijyamānāḥ samāptavaradakṣiṇaiḥ
12,327.053e yuge yuge bhaviṣyadhvaṃ pravṛttiphalabhoginaḥ
12,327.054a yajñair ye cāpi yakṣyanti sarvalokeṣu vai surāḥ
12,327.054c kalpayiṣyanti vo bhāgāṃs te narā vedakalpitān
12,327.055a yo me yathā kalpitavān bhāgam asmin mahākratau
12,327.055c sa tathā yajñabhāgārho vedasūtre mayā kṛtaḥ
12,327.056a yūyaṃ lokān dhārayadhvaṃ yajñabhāgaphaloditāḥ
12,327.056c sarvārthacintakā loke yathādhīkāranirmitāḥ
12,327.057a yāḥ kriyāḥ pracariṣyanti pravṛttiphalasatkṛtāḥ
12,327.057c tābhir āpyāyitabalā lokān vai dhārayiṣyatha
12,327.058a yūyaṃ hi bhāvitā loke sarvayajñeṣu mānavaiḥ
12,327.058c māṃ tato bhāvayiṣyadhvam eṣā vo bhāvanā mama
12,327.059a ityarthaṃ nirmitā vedā yajñāś cauṣadhibhiḥ saha
12,327.059c ebhiḥ samyak prayuktair hi prīyante devatāḥ kṣitau
12,327.060a nirmāṇam etad yuṣmākaṃ pravṛttiguṇakalpitam
12,327.060c mayā kṛtaṃ suraśreṣṭhā yāvat kalpakṣayād iti
12,327.060e cintayadhvaṃ lokahitaṃ yathādhīkāram īśvarāḥ
12,327.061a marīcir aṅgirāś cātriḥ pulastyaḥ pulahaḥ kratuḥ
12,327.061c vasiṣṭha iti saptaite mānasā nirmitā hi vai
12,327.062a ete vedavido mukhyā vedācāryāś ca kalpitāḥ
12,327.062c pravṛttidharmiṇaś caiva prājāpatyena kalpitāḥ
12,327.063a ayaṃ kriyāvatāṃ panthā vyaktībhūtaḥ sanātanaḥ
12,327.063c aniruddha iti prokto lokasargakaraḥ prabhuḥ
12,327.064a sanaḥ sanatsujātaś ca sanakaḥ sasanandanaḥ
12,327.064c sanatkumāraḥ kapilaḥ saptamaś ca sanātanaḥ
12,327.065a saptaite mānasāḥ proktā ṛṣayo brahmaṇaḥ sutāḥ
12,327.065c svayamāgatavijñānā nivṛttaṃ dharmam āsthitāḥ
12,327.066a ete yogavido mukhyāḥ sāṃkhyadharmavidas tathā
12,327.066c ācāryā mokṣaśāstre ca mokṣadharmapravartakāḥ
12,327.067a yato 'haṃ prasṛtaḥ pūrvam avyaktāt triguṇo mahān
12,327.067c tasmāt parataro yo 'sau kṣetrajña iti kalpitaḥ
12,327.067e so 'haṃ kriyāvatāṃ panthāḥ punarāvṛttidurlabhaḥ
12,327.068a yo yathā nirmito jantur yasmin yasmiṃś ca karmaṇi
12,327.068c pravṛttau vā nivṛttau vā tatphalaṃ so 'śnute 'vaśaḥ
12,327.069a eṣa lokagurur brahmā jagadādikaraḥ prabhuḥ
12,327.069c eṣa mātā pitā caiva yuṣmākaṃ ca pitāmahaḥ
12,327.069e mayānuśiṣṭo bhavitā sarvabhūtavarapradaḥ
12,327.070a asya caivānujo rudro lalāṭād yaḥ samutthitaḥ
12,327.070c brahmānuśiṣṭo bhavitā sarvatrasavarapradaḥ
12,327.071a gacchadhvaṃ svān adhīkārāṃś cintayadhvaṃ yathāvidhi
12,327.071c pravartantāṃ kriyāḥ sarvāḥ sarvalokeṣu māciram
12,327.072a pradṛśyantāṃ ca karmāṇi prāṇināṃ gatayas tathā
12,327.072c parinirmitakālāni āyūṃṣi ca surottamāḥ
12,327.073a idaṃ kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate
12,327.073b*0864_01 tripādahīno dharmaś ca yuge tasmin bhaviṣyati
12,327.073c ahiṃsyā yajñapaśavo yuge 'smin naitad anyathā
12,327.073e catuṣpāt sakalo dharmo bhaviṣyaty atra vai surāḥ
12,327.074a tatas tretāyugaṃ nāma trayī yatra bhaviṣyati
12,327.074c prokṣitā yatra paśavo vadhaṃ prāpsyanti vai makhe
12,327.074e tatra pādacaturtho vai dharmasya na bhaviṣyati
12,327.075a tato vai dvāparaṃ nāma miśraḥ kālo bhaviṣyati
12,327.075c dvipādahīno dharmaś ca yuge tasmin bhaviṣyati
12,327.075d*0865_01 tatra vadhyanti paśavo yūpeṣv atra nibadhyate
12,327.076a tatas tiṣye 'tha saṃprāpte yuge kalipuraskṛte
12,327.076c ekapādasthito dharmo yatra tatra bhaviṣyati
12,327.076d*0866_01 devā devarṣayaś cocus tam evaṃvādinaṃ gurum
12,327.077 devā ūcuḥ
12,327.077a ekapādasthite dharme yatrakvacanagāmini
12,327.077c kathaṃ kartavyam asmābhir bhagavaṃs tad vadasva naḥ
12,327.078 śrībhagavān uvāca
12,327.078*0867_01 guravo yatra pūjyante sādhuvṛttāḥ śamānvitāḥ
12,327.078*0867_02 vastavyaṃ tatra yuṣmābhir yatra dharmo na hīyate
12,327.078a yatra vedāś ca yajñāś ca tapaḥ satyaṃ damas tathā
12,327.078c ahiṃsādharmasaṃyuktāḥ pracareyuḥ surottamāḥ
12,327.078e sa vai deśaḥ sevitavyo mā vo 'dharmaḥ padā spṛśet
12,327.079 vyāsa uvāca
12,327.079a te 'nuśiṣṭā bhagavatā devāḥ sarṣigaṇās tathā
12,327.079c namaskṛtvā bhagavate jagmur deśān yathepsitān
12,327.080a gateṣu tridivaukaḥsu brahmaikaḥ paryavasthitaḥ
12,327.080c didṛkṣur bhagavantaṃ tam aniruddhatanau sthitam
12,327.081a taṃ devo darśayām āsa kṛtvā hayaśiro mahat
12,327.081c sāṅgān āvartayan vedān kamaṇḍalugaṇitradhṛk
12,327.082a tato 'śvaśirasaṃ dṛṣṭvā taṃ devam amitaujasam
12,327.082c lokakartā prabhur brahmā lokānāṃ hitakāmyayā
12,327.083a mūrdhnā praṇamya varadaṃ tasthau prāñjalir agrataḥ
12,327.083c sa pariṣvajya devena vacanaṃ śrāvitas tadā
12,327.084a lokakāryagatīḥ sarvās tvaṃ cintaya yathāvidhi
12,327.084c dhātā tvaṃ sarvabhūtānāṃ tvaṃ prabhur jagato guruḥ
12,327.084e tvayy āveśitabhāro 'haṃ dhṛtiṃ prāpsyāmy athāñjasā
12,327.085a yadā ca surakāryaṃ te aviṣahyaṃ bhaviṣyati
12,327.085c prādurbhāvaṃ gamiṣyāmi tadātmajñānadeśikaḥ
12,327.086a evam uktvā hayaśirās tatraivāntaradhīyata
12,327.086c tenānuśiṣṭo brahmāpi svaṃ lokam acirād gataḥ
12,327.087a evam eṣa mahābhāgaḥ padmanābhaḥ sanātanaḥ
12,327.087c yajñeṣv agraharaḥ prokto yajñadhārī ca nityadā
12,327.088a nivṛttiṃ cāsthito dharmaṃ gatim akṣayadharmiṇām
12,327.088c pravṛttidharmān vidadhe kṛtvā lokasya citratām
12,327.089a sa ādiḥ sa madhyaḥ sa cāntaḥ prajānāṃ; sa dhātā sa dheyaḥ sa kartā sa kāryam
12,327.089c yugānte sa suptaḥ susaṃkṣipya lokān; yugādau prabuddho jagad dhy utsasarja
12,327.089d*0868_01 sa ādiḥ sa ca madhyaṃ vai buddhaḥ sṛjati vai jagat
12,327.090a tasmai namadhvaṃ devāya nirguṇāya guṇātmane
12,327.090c ajāya viśvarūpāya dhāmne sarvadivaukasām
12,327.091a mahābhūtādhipataye rudrāṇāṃ pataye tathā
12,327.091c ādityapataye caiva vasūnāṃ pataye tathā
12,327.092a aśvibhyāṃ pataye caiva marutāṃ pataye tathā
12,327.092c vedayajñādhipataye vedāṅgapataye 'pi ca
12,327.093a samudravāsine nityaṃ haraye muñjakeśine
12,327.093c śāntaye sarvabhūtānāṃ mokṣadharmānubhāṣiṇe
12,327.094a tapasāṃ tejasāṃ caiva pataye yaśaso 'pi ca
12,327.094c vācaś ca pataye nityaṃ saritāṃ pataye tathā
12,327.095a kapardine varāhāya ekaśṛṅgāya dhīmate
12,327.095c vivasvate 'śvaśirase caturmūrtidhṛte sadā
12,327.096a guhyāya jñānadṛśyāya akṣarāya kṣarāya ca
12,327.096c eṣa devaḥ saṃcarati sarvatragatir avyayaḥ
12,327.097a evam etat purā dṛṣṭaṃ mayā vai jñānacakṣuṣā
12,327.097c kathitaṃ tac ca vaḥ sarvaṃ mayā pṛṣṭena tattvataḥ
12,327.098a kriyatāṃ madvacaḥ śiṣyāḥ sevyatāṃ harir īśvaraḥ
12,327.098c gīyatāṃ vedaśabdaiś ca pūjyatāṃ ca yathāvidhi
12,327.099 vaiśaṃpāyana uvāca
12,327.099a ity uktās tu vayaṃ tena vedavyāsena dhīmatā
12,327.099c sarve śiṣyāḥ sutaś cāsya śukaḥ paramadharmavit
12,327.100a sa cāsmākam upādhyāyaḥ sahāsmābhir viśāṃ pate
12,327.100c caturvedodgatābhiś ca ṛgbhis tam abhituṣṭuve
12,327.101a etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi
12,327.101c evaṃ me 'kathayad rājan purā dvaipāyano guruḥ
12,327.102a yaś cedaṃ śṛṇuyān nityaṃ yaś cedaṃ parikīrtayet
12,327.102c namo bhagavate kṛtvā samāhitamanā naraḥ
12,327.103a bhavaty arogo dyutimān balarūpasamanvitaḥ
12,327.103c āturo mucyate rogād baddho mucyeta bandhanāt
12,327.104a kāmakāmī labhet kāmaṃ dīrgham āyur avāpnuyāt
12,327.104c brāhmaṇaḥ sarvavedī syāt kṣatriyo vijayī bhavet
12,327.104e vaiśyo vipulalābhaḥ syāc chūdraḥ sukham avāpnuyāt
12,327.105a aputro labhate putraṃ kanyā caivepsitaṃ patim
12,327.105c lagnagarbhā vimucyeta garbhiṇī janayet sutam
12,327.105e vandhyā prasavam āpnoti putrapautrasamṛddhimat
12,327.106a kṣemeṇa gacched adhvānam idaṃ yaḥ paṭhate pathi
12,327.106c yo yaṃ kāmaṃ kāmayate sa tam āpnoti ca dhruvam
12,327.106d*0869_01 ity āha bhagavān vyāsaḥ parāśarasutaḥ prabhuḥ
12,327.107a idaṃ maharṣer vacanaṃ viniścitaṃ; mahātmanaḥ puruṣavarasya kīrtanam
12,327.107c samāgamaṃ carṣidivaukasām imaṃ; niśamya bhaktāḥ susukhaṃ labhante
12,328.001 janamejaya uvāca
12,328.001a astauṣīd yair imaṃ vyāsaḥ saśiṣyo madhusūdanam
12,328.001c nāmabhir vividhair eṣāṃ niruktaṃ bhagavan mama
12,328.002a vaktum arhasi śuśrūṣoḥ prajāpatipater hareḥ
12,328.002c śrutvā bhaveyaṃ yat pūtaḥ śaraccandra ivāmalaḥ
12,328.003 vaiśaṃpāyana uvāca
12,328.003a śṛṇu rājan yathācaṣṭa phalgunasya harir vibhuḥ
12,328.003c prasannātmātmano nāmnāṃ niruktaṃ guṇakarmajam
12,328.004a nāmabhiḥ kīrtitais tasya keśavasya mahātmanaḥ
12,328.004c pṛṣṭavān keśavaṃ rājan phalgunaḥ paravīrahā
12,328.005 arjuna uvāca
12,328.005a bhagavan bhūtabhavyeśa sarvabhūtasṛg avyaya
12,328.005c lokadhāma jagannātha lokānām abhayaprada
12,328.006a yāni nāmāni te deva kīrtitāni maharṣibhiḥ
12,328.006c vedeṣu sapurāṇeṣu yāni guhyāni karmabhiḥ
12,328.007a teṣāṃ niruktaṃ tvatto 'haṃ śrotum icchāmi keśava
12,328.007c na hy anyo vartayen nāmnāṃ niruktaṃ tvām ṛte prabho
12,328.008 śrībhagavān uvāca
12,328.008a ṛgvede sayajurvede tathaivātharvasāmasu
12,328.008c purāṇe sopaniṣade tathaiva jyotiṣe 'rjuna
12,328.009a sāṃkhye ca yogaśāstre ca āyurvede tathaiva ca
12,328.009c bahūni mama nāmāni kīrtitāni maharṣibhiḥ
12,328.010a gauṇāni tatra nāmāni karmajāni ca kāni cit
12,328.010c niruktaṃ karmajānāṃ ca śṛṇuṣva prayato 'nagha
12,328.010e kathyamānaṃ mayā tāta tvaṃ hi me 'rdhaṃ smṛtaḥ purā
12,328.011a namo 'tiyaśase tasmai dehināṃ paramātmane
12,328.011c nārāyaṇāya viśvāya nirguṇāya guṇātmane
12,328.012a yasya prasādajo brahmā rudraś ca krodhasaṃbhavaḥ
12,328.012c yo 'sau yonir hi sarvasya sthāvarasya carasya ca
12,328.013a aṣṭādaśaguṇaṃ yat tat sattvaṃ sattvavatāṃ vara
12,328.013c prakṛtiḥ sā parā mahyaṃ rodasī yogadhāriṇī
12,328.013e ṛtā satyāmarājayyā lokānām ātmasaṃjñitā
12,328.014a tasmāt sarvāḥ pravartante sargapralayavikriyāḥ
12,328.014c tato yajñaś ca yaṣṭā ca purāṇaḥ puruṣo virāṭ
12,328.014e aniruddha iti prokto lokānāṃ prabhavāpyayaḥ
12,328.015a brāhme rātrikṣaye prāpte tasya hy amitatejasaḥ
12,328.015c prasādāt prādurabhavat padmaṃ padmanibhekṣaṇa
12,328.015e tatra brahmā samabhavat sa tasyaiva prasādajaḥ
12,328.016a ahnaḥ kṣaye lalāṭāc ca suto devasya vai tathā
12,328.016c krodhāviṣṭasya saṃjajñe rudraḥ saṃhārakārakaḥ
12,328.017a etau dvau vibudhaśreṣṭhau prasādakrodhajau smṛtau
12,328.017c tadādeśitapanthānau sṛṣṭisaṃhārakārakau
12,328.017e nimittamātraṃ tāv atra sarvaprāṇivarapradau
12,328.018a kapardī jaṭilo muṇḍaḥ śmaśānagṛhasevakaḥ
12,328.018c ugravratadharo rudro yogī tripuradāruṇaḥ
12,328.019a dakṣakratuharaś caiva bhaganetraharas tathā
12,328.019c nārāyaṇātmako jñeyaḥ pāṇḍaveya yuge yuge
12,328.019d*0870_01 yo 'sau rudraḥ so 'ham asmi yo 'ham asmi śivaḥ paraḥ
12,328.019d*0870_02 yathā rudras tathāhaṃ ca nāvayor antaraṃ tathā
12,328.020a tasmin hi pūjyamāne vai devadeve maheśvare
12,328.020c saṃpūjito bhavet pārtha devo nārāyaṇaḥ prabhuḥ
12,328.021a aham ātmā hi lokānāṃ viśvānāṃ pāṇḍunandana
12,328.021c tasmād ātmānam evāgre rudraṃ saṃpūjayāmy aham
12,328.022a yady ahaṃ nārcayeyaṃ vai īśānaṃ varadaṃ śivam
12,328.022c ātmānaṃ nārcayet kaś cid iti me bhāvitaṃ manaḥ
12,328.022e mayā pramāṇaṃ hi kṛtaṃ lokaḥ samanuvartate
12,328.023a pramāṇāni hi pūjyāni tatas taṃ pūjayāmy aham
12,328.023c yas taṃ vetti sa māṃ vetti yo 'nu taṃ sa hi mām anu
12,328.024a rudro nārāyaṇaś caiva sattvam ekaṃ dvidhākṛtam
12,328.024c loke carati kaunteya vyaktisthaṃ sarvakarmasu
12,328.025a na hi me kena cid deyo varaḥ pāṇḍavanandana
12,328.025c iti saṃcintya manasā purāṇaṃ viśvam īśvaram
12,328.025e putrārtham ārādhitavān ātmānam aham ātmanā
12,328.026a na hi viṣṇuḥ praṇamati kasmai cid vibudhāya tu
12,328.026c ṛta ātmānam eveti tato rudraṃ bhajāmy aham
12,328.027a sabrahmakāḥ sarudrāś ca sendrā devāḥ saharṣibhiḥ
12,328.027c arcayanti suraśreṣṭhaṃ devaṃ nārāyaṇaṃ harim
12,328.028a bhaviṣyatāṃ vartatāṃ ca bhūtānāṃ caiva bhārata
12,328.028c sarveṣām agraṇīr viṣṇuḥ sevyaḥ pūjyaś ca nityaśaḥ
12,328.029a namasva havyadaṃ viṣṇuṃ tathā śaraṇadaṃ nama
12,328.029c varadaṃ namasva kaunteya havyakavyabhujaṃ nama
12,328.030a caturvidhā mama janā bhaktā evaṃ hi te śrutam
12,328.030c teṣām ekāntinaḥ śreṣṭhās te caivānanyadevatāḥ
12,328.030e aham eva gatis teṣāṃ nirāśīḥkarmakāriṇām
12,328.031a ye ca śiṣṭās trayo bhaktāḥ phalakāmā hi te matāḥ
12,328.031c sarve cyavanadharmāṇaḥ pratibuddhas tu śreṣṭhabhāk
12,328.032a brahmāṇaṃ śitikaṇṭhaṃ ca yāś cānyā devatāḥ smṛtāḥ
12,328.032c prabuddhavaryāḥ sevante mām evaiṣyanti yat param
12,328.032e bhaktaṃ prati viśeṣas te eṣa pārthānukīrtitaḥ
12,328.033a tvaṃ caivāhaṃ ca kaunteya naranārāyaṇau smṛtau
12,328.033c bhārāvataraṇārthaṃ hi praviṣṭau mānuṣīṃ tanum
12,328.034a jānāmy adhyātmayogāṃś ca yo 'haṃ yasmāc ca bhārata
12,328.034c nivṛttilakṣaṇo dharmas tathābhyudayiko 'pi ca
12,328.035a narāṇām ayanaṃ khyātam aham ekaḥ sanātanaḥ
12,328.035c āpo nārā iti proktā āpo vai narasūnavaḥ
12,328.035e ayanaṃ mama tat pūrvam ato nārāyaṇo hy aham
12,328.036a chādayāmi jagad viśvaṃ bhūtvā sūrya ivāṃśubhiḥ
12,328.036c sarvabhūtādhivāsaś ca vāsudevas tato hy aham
12,328.037a gatiś ca sarvabhūtānāṃ prajānāṃ cāpi bhārata
12,328.037c vyāptā me rodasī pārtha kāntiś cābhyadhikā mama
12,328.038a adhibhūtāni cānte 'haṃ tad icchaṃś cāsmi bhārata
12,328.038c kramaṇāc cāpy ahaṃ pārtha viṣṇur ity abhisaṃjñitaḥ
12,328.039a damāt siddhiṃ parīpsanto māṃ janāḥ kāmayanti hi
12,328.039c divaṃ corvīṃ ca madhyaṃ ca tasmād dāmodaro hy aham
12,328.040a pṛśnir ity ucyate cānnaṃ vedā āpo 'mṛtaṃ tathā
12,328.040c mamaitāni sadā garbhe pṛśnigarbhas tato hy aham
12,328.041a ṛṣayaḥ prāhur evaṃ māṃ tritakūpābhipātitam
12,328.041c pṛśnigarbha tritaṃ pāhīty ekatadvitapātitam
12,328.042a tataḥ sa brahmaṇaḥ putra ādyo ṛṣivaras tritaḥ
12,328.042c uttatārodapānād vai pṛśnigarbhānukīrtanāt
12,328.043a sūryasya tapato lokān agneḥ somasya cāpy uta
12,328.043c aṃśavo ye prakāśante mama te keśasaṃjñitāḥ
12,328.043e sarvajñāḥ keśavaṃ tasmān mām āhur dvijasattamāḥ
12,328.044a svapatnyām āhito garbha utathyena mahātmanā
12,328.044c utathye 'ntarhite caiva kadā cid devamāyayā
12,328.044e bṛhaspatir athāvindat tāṃ patnīṃ tasya bhārata
12,328.045a tato vai tam ṛṣiśreṣṭhaṃ maithunopagataṃ tathā
12,328.045c uvāca garbhaḥ kaunteya pañcabhūtasamanvitaḥ
12,328.046a pūrvāgato 'haṃ varada nārhasy ambāṃ prabādhitum
12,328.046c etad bṛhaspatiḥ śrutvā cukrodha ca śaśāpa ca
12,328.047a maithunopagato yasmāt tvayāhaṃ vinivāritaḥ
12,328.047c tasmād andho jāsyasi tvaṃ macchāpān nātra saṃśayaḥ
12,328.048a sa śāpād ṛṣimukhyasya dīrghaṃ tama upeyivān
12,328.048c sa hi dīrghatamā nāma nāmnā hy āsīd ṛṣiḥ purā
12,328.049a vedān avāpya caturaḥ sāṅgopāṅgān sanātanān
12,328.049c prayojayām āsa tadā nāma guhyam idaṃ mama
12,328.050a ānupūrvyeṇa vidhinā keśaveti punaḥ punaḥ
12,328.050c sa cakṣuṣmān samabhavad gautamaś cābhavat punaḥ
12,328.051a evaṃ hi varadaṃ nāma keśaveti mamārjuna
12,328.051c devānām atha sarveṣām ṛṣīṇāṃ ca mahātmanām
12,328.052a agniḥ somena saṃyukta ekayoni mukhaṃ kṛtam
12,328.052c agnīṣomātmakaṃ tasmāj jagat kṛtsnaṃ carācaram
12,328.053A api hi purāṇe bhavati
12,328.053B ekayonyātmakāv agnīṣomau
12,328.053C devāś cāgnimukhā iti
12,328.053D ekayonitvāc ca parasparaṃ mahayanto lokān dhārayata iti
12,329.001 arjuna uvāca
12,329.001a agnīṣomau kathaṃ pūrvam ekayonī pravartitau
12,329.001c eṣa me saṃśayo jātas taṃ chindhi madhusūdana
12,329.002 śrībhagavān uvāca
12,329.002a hanta te vartayiṣyāmi purāṇaṃ pāṇḍunandana
12,329.002c ātmatejodbhavaṃ pārtha śṛṇuṣvaikamanā mama
12,329.003A saṃprakṣālanakāle 'tikrānte caturthe yugasahasrānte
12,329.003B avyakte sarvabhūtapralaye sthāvarajaṅgame
12,329.003C jyotirdharaṇivāyurahite 'ndhe tamasi jalaikārṇave loke
12,329.003D tama ity evābhibhūte 'saṃjñake 'dvitīye pratiṣṭhite
12,329.003E naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite
12,329.003F etasyām avasthāyāṃ nārāyaṇaguṇāśrayād akṣayād ajarād anindriyād agrāhyād asaṃbhavāt satyād ahiṃsrāl lalāmād vividhapravṛttiviśeṣāt
12,329.003G akṣayād ajarāmarād amūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāt tamasaḥ puruṣaḥ prādurbhūto harir avyayaḥ
12,329.004A nidarśanam api hy atra bhavati
12,329.004B nāsīd aho na rātrir āsīt
12,329.004C na sad āsīn nāsad āsīt
12,329.004D tama eva purastād abhavad viśvarūpam
12,329.004E sā viśvasya jananīty evam asyārtho 'nubhāṣyate
12,329.005A tasyedānīṃ tamaḥsaṃbhavasya puruṣasya padmayoner brahmaṇaḥ prādurbhāve sa puruṣaḥ prajāḥ sisṛkṣamāṇo netrābhyām agnīṣomau sasarja
12,329.005B tato bhūtasarge pravṛtte prajākramavaśād brahmakṣatram upātiṣṭhat
12,329.005C yaḥ somas tad brahma yad brahma te brāhmaṇāḥ
12,329.005D yo 'gnis tat kṣatraṃ kṣatrād brahma balavattaram
12,329.005E kasmād iti lokapratyakṣaguṇam etat tad yathā
12,329.005F brāhmaṇebhyaḥ paraṃ bhūtaṃ notpannapūrvam
12,329.005G dīpyamāne 'gnau juhotīti kṛtvā bravīmi
12,329.005H bhūtasargaḥ kṛto brahmaṇā bhūtāni ca pratiṣṭhāpya trailokyaṃ dhāryata iti
12,329.006A mantravādo 'pi hi bhavati
12,329.006B tvam agne yajñānāṃ hotā viśveṣām
12,329.006C hito devebhir mānuṣe jane iti
12,329.006D nidarśanaṃ cātra bhavati
12,329.006E viśveṣām agne yajñānāṃ hoteti
12,329.006F hito devair mānuṣair jagata iti
12,329.006G agnir hi yajñānāṃ hotā kartā
12,329.006H sa cāgnir brahma
12,329.007A na hy ṛte mantrād dhavanam asti
12,329.007B na vinā puruṣaṃ tapaḥ saṃbhavati
12,329.007C havir mantrāṇāṃ saṃpūjā vidyate devamanuṣyāṇām anena tvaṃ hoteti niyuktaḥ
12,329.007D ye ca mānuṣā hotrādhikārās te ca
12,329.007E brāhmaṇasya hi yājanaṃ vidhīyate na kṣatravaiśyayor dvijātyoḥ
12,329.007F tasmād brāhmaṇā hy agnibhūtā yajñān udvahanti
12,329.007G yajñā devāṃs tarpayanti devāḥ pṛthivīṃ bhāvayanti
12,329.008A śatapathe hi brāhmaṇaṃ bhavati
12,329.008B agnau samiddhe sa juhoti yo vidvān brāhmaṇamukhe dānāhutiṃ juhoti
12,329.008C evam apy agnibhūtā brāhmaṇā vidvāṃso 'gniṃ bhāvayanti
12,329.008D agnir viṣṇuḥ sarvabhūtāny anupraviśya prāṇān dhārayati
12,329.008E api cātra sanatkumāragītāḥ ślokā bhavanti
12,329.009a viśvaṃ brahmāsṛjat pūrvaṃ sarvādir niravaskaram
12,329.009c brahmaghoṣair divaṃ tiṣṭhanty amarā brahmayonayaḥ
12,329.010a brāhmaṇānāṃ matir vākyaṃ karma śraddhā tapāṃsi ca
12,329.010c dhārayanti mahīṃ dyāṃ ca śaityād vāry amṛtaṃ yathā
12,329.011a nāsti satyāt paro dharmo nāsti mātṛsamo guruḥ
12,329.011c brāhmaṇebhyaḥ paraṃ nāsti pretya ceha ca bhūtaye
12,329.012a naiṣām ukṣā vardhate nota vāhā; na gargaro mathyate saṃpradāne
12,329.012c apadhvastā dasyubhūtā bhavanti; yeṣāṃ rāṣṭre brāhmaṇā vṛttihīnāḥ
12,329.013A vedapurāṇetihāsaprāmāṇyān nārāyaṇamukhodgatāḥ sarvātmānaḥ sarvakartāraḥ sarvabhāvanāś ca brāhmaṇāḥ
12,329.013B vāksamakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaś ca śeṣā varṇāḥ prādurbhūtāḥ
12,329.013C itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāś ca
12,329.014A ahalyādharṣaṇanimittaṃ hi gautamād dhariśmaśrutām indraḥ prāptaḥ
12,329.014B kauśikanimittaṃ cendro muṣkaviyogaṃ meṣavṛṣaṇatvaṃ cāvāpa
12,329.014C aśvinor grahapratiṣedhodyatavajrasya puraṃdarasya cyavanena stambhito bāhuḥ
12,329.014D kratuvadhaprāptamanyunā ca dakṣeṇa bhūyas tapasā cātmānaṃ saṃyojya netrākṛtir anyā lalāṭe rudrasyotpāditā
12,329.015A tripuravadhārthaṃ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ
12,329.015B tataḥ prādurbhūtā bhujagāḥ
12,329.015C tair asya bhujagaiḥ pīḍyamānaḥ kaṇṭho nīlatām upanītaḥ
12,329.015D pūrve ca manvantare svāyaṃbhuve nārāyaṇahastabandhagrahaṇān nīlakaṇṭhatvam eva vā
12,329.016A amṛtotpādane puraścaraṇatām upagatasyāṅgiraso bṛhaspater upaspṛśato na prasādaṃ gatavatyaḥ kilāpaḥ
12,329.016B atha bṛhaspatir apāṃ cukrodha
12,329.016C yasmān mamopaspṛśataḥ kaluṣībhūtā na prasādam upagatās tasmād adyaprabhṛti jhaṣamakaramatsyakacchapajantusaṃkīrṇāḥ kaluṣībhavateti
12,329.016D tadāprabhṛty āpo yādobhiḥ saṃkīrṇāḥ saṃvṛttāḥ
12,329.017A viśvarūpo vai tvāṣṭraḥ purohito devānām āsīt svasrīyo 'surāṇām
12,329.017B sa pratyakṣaṃ devebhyo bhāgam adadat parokṣam asurebhyaḥ
12,329.018A atha hiraṇyakaśipuṃ puraskṛtya viśvarūpamātaraṃ svasāram asurā varam ayācanta
12,329.018B he svasar ayaṃ te putras tvāṣṭro viśvarūpas triśirā devānāṃ purohitaḥ pratyakṣaṃ devebhyo bhāgam adadat parokṣam asmākam
12,329.018C tato devā vardhante vayaṃ kṣīyāmaḥ
12,329.018D tad enaṃ tvaṃ vārayitum arhasi tathā yathāsmān bhajed iti
12,329.019A atha viśvarūpaṃ nandanavanam upagataṃ mātovāca
12,329.019B putra kiṃ parapakṣavardhanas tvaṃ mātulapakṣaṃ nāśayasi
12,329.019C nārhasy evaṃ kartum iti
12,329.019D sa viśvarūpo mātur vākyam anatikramaṇīyam iti matvā saṃpūjya hiraṇyakaśipum agāt
12,329.020A hairaṇyagarbhāc ca vasiṣṭhād dhiraṇyakaśipuḥ śāpaṃ prāptavān
12,329.020B yasmāt tvayānyo vṛto hotā tasmād asamāptayajñas tvam apūrvāt sattvajātād vadhaṃ prāpsyasīti
12,329.020C tacchāpadānād dhiraṇyakaśipuḥ prāptavān vadham
12,329.021A viśvarūpo mātṛpakṣavardhano 'tyarthaṃ tapasy abhavat
12,329.021B tasya vratabhaṅgārtham indro bahvīḥ śrīmatyo 'psaraso niyuyoja
12,329.021C tāś ca dṛṣṭvā manaḥ kṣubhitaṃ tasyābhavat tāsu cāpsaraḥsu nacirād eva sakto 'bhavat
12,329.021D saktaṃ cainaṃ jñātvāpsarasa ūcur gacchāmahe vayaṃ yathāgatam iti
12,329.022A tās tvāṣṭra uvāca
12,329.022B kva gamiṣyatha āsyatāṃ tāvan mayā saha śreyo bhaviṣyatīti
12,329.022C tās tam abruvan
12,329.022D vayaṃ devastriyo 'psarasa indraṃ varadaṃ purā prabhaviṣṇuṃ vṛṇīmaha iti
12,329.023A atha tā viśvarūpo 'bravīd adyaiva sendrā devā na bhaviṣyantīti
12,329.023B tato mantrāñ jajāpa
12,329.023C tair mantraiḥ prāvardhata triśirāḥ
12,329.023D ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāv ekenāpa ekena sendrān devān
12,329.023E athendras taṃ vivardhamānaṃ somapānāpyāyitasarvagātraṃ dṛṣṭvā cintām āpede
12,329.024A devāś ca te sahendreṇa brahmāṇam abhijagmur ūcuś ca
12,329.024B viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate
12,329.024C vayam abhāgāḥ saṃvṛttāḥ
12,329.024D asurapakṣo vardhate vayaṃ kṣīyāmaḥ
12,329.024E tad arhasi no vidhātuṃ śreyo yad anantaram iti
12,329.025A tān brahmovāca ṛṣir bhārgavas tapas tapyate dadhīcaḥ
12,329.025B sa yācyatāṃ varaṃ yathā kalevaraṃ jahyāt
12,329.025C tasyāsthibhir vajraṃ kriyatām iti
12,329.026A devās tatrāgacchan yatra dadhīco bhagavān ṛṣis tapas tepe
12,329.026B sendrā devās tam abhigamyocur bhagavaṃs tapasaḥ kuśalam avighnaṃ ceti
12,329.026C tān dadhīca uvāca svāgataṃ bhavadbhyaḥ kiṃ kriyatām
12,329.026D yad vakṣyatha tat kariṣyāmīti
12,329.026E te tam abruvañ śarīraparityāgaṃ lokahitārthaṃ bhagavān kartum arhatīti
12,329.026F atha dadhīcas tathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra
12,329.026*0871_01 evam ukto dadhīcas tān abravīt |1| sahasraṃ varṣāṇām
12,329.026*0871_02 aindraṃ padam avāpyate mayā yadi jahyām |2| tathety uktvendraḥ
12,329.026*0871_03 svasthānaṃ dattvā tapasvy abhavat |3| indro dadhīco 'bhavat |4|
12,329.026*0871_04 tāvat pūrṇe sendrā devā āgaman kālo 'yaṃ dehanyāsāyeti |5|
12,329.026*0872_01 śrutir apy atra bhavati | indro dadhīco 'sthibhiḥ kṛtam
12,329.026*0872_02 (Ṛv. 1.84.13a) iti |
12,329.027A tasya paramātmany avasṛte tāny asthīni dhātā saṃgṛhya vajram akarot
12,329.027B tena vajreṇābhedyenāpradhṛṣyeṇa brahmāsthisaṃbhūtena viṣṇupraviṣṭenendro viśvarūpaṃ jaghāna
12,329.027C śirasāṃ cāsya chedanam akarot
12,329.027D tasmād anantaraṃ viśvarūpagātramathanasaṃbhavaṃ tvaṣṭrotpāditam evāriṃ vṛtram indro jaghāna
12,329.027*0873_01 takṣṇā yajñapaśoḥ śiras te dadāmīty uktvā
12,329.028A tasyāṃ dvaidhībhūtāyāṃ brahmavadhyāyāṃ bhayād indro devarājyaṃ parityajya apsu saṃbhavāṃ śītalāṃ mānasasarogatāṃ nalinīṃ prapede
12,329.028B tatra caiśvaryayogād aṇumātro bhūtvā bisagranthiṃ praviveśa
12,329.029A atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagad anīśvaraṃ babhūva
12,329.029B devān rajas tamaś cāviveśa
12,329.029C mantrā na prāvartanta maharṣīṇām
12,329.029D rakṣāṃsi prādurabhavan
12,329.029E brahma cotsādanaṃ jagāma
12,329.029F anindrāś cābalā lokāḥ supradhṛṣyā babhūvuḥ
12,329.030A atha devā ṛṣayaś cāyuṣaḥ putraṃ nahuṣaṃ nāma devarājatve 'bhiṣiṣicuḥ
12,329.030B nahuṣaḥ pañcabhiḥ śatair jyotiṣāṃ lalāṭe jvaladbhiḥ sarvatejoharais triviṣṭapaṃ pālayāṃ babhūva
12,329.030C atha lokāḥ prakṛtim āpedire svasthāś ca babhūvuḥ
12,329.031A athovāca nahuṣaḥ
12,329.031B sarvaṃ māṃ śakropabhuktam upasthitam ṛte śacīm iti
12,329.031C sa evam uktvā śacīsamīpam agamad uvāca cainām
12,329.031D subhage 'ham indro devānāṃ bhajasva mām iti
12,329.031E taṃ śacī pratyuvāca
12,329.031F prakṛtyā tvaṃ dharmavatsalaḥ somavaṃśodbhavaś ca
12,329.031G nārhasi parapatnīdharṣaṇaṃ kartum iti
12,329.032A tām athovāca nahuṣaḥ
12,329.032B aindraṃ padam adhyāsyate mayā
12,329.032C aham indrasya rājyaratnaharo nātrādharmaḥ kaś cit tvam indrabhukteti
12,329.032D sā tam uvāca
12,329.032E asti mama kiṃ cid vratam aparyavasitam
12,329.032F tasyāvabhṛthe tvām upagamiṣyāmi kaiś cid evāhobhir iti
12,329.032G sa śacyaivam abhihito nahuṣo jagāma
12,329.033A atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣabhayagṛhītā bṛhaspatim upāgacchat
12,329.033B sa ca tām abhigatāṃ dṛṣṭvaiva dhyānaṃ praviśya bhartṛkāryatatparāṃ jñātvā bṛhaspatir uvāca
12,329.033C anenaiva vratena tapasā cānvitā devīṃ varadām upaśrutim āhvaya
12,329.033D sā tavendraṃ darśayiṣyatīti
12,329.034A sātha mahāniyamam āsthitā devīṃ varadām upaśrutiṃ mantrair āhvayat
12,329.034B sopaśrutiḥ śacīsamīpam agāt
12,329.034C uvāca cainām iyam asmi tvayopahūtopasthitā
12,329.034D kiṃ te priyaṃ karavāṇīti
12,329.034E tāṃ mūrdhnā praṇamyovāca śacī bhagavaty arhasi me bhartāraṃ darśayituṃ tvaṃ satyā matā ceti
12,329.034F saināṃ mānasaṃ saro 'nayat
12,329.034G tatrendraṃ bisagranthigatam adarśayat
12,329.035A tām indraḥ patnīṃ kṛśāṃ glānāṃ ca dṛṣṭvā cintayāṃ babhūva
12,329.035B aho mama mahad duḥkham idam adyopagatam
12,329.035C naṣṭaṃ hi mām iyam anviṣyopāgamad duḥkhārteti
12,329.035D tām indra uvāca kathaṃ vartayasīti
12,329.035E sā tam uvāca
12,329.035F nahuṣo mām āhvayati
12,329.035G kālaś cāsya mayā kṛta iti
12,329.036A tām indra uvāca
12,329.036B gaccha
12,329.036C nahuṣas tvayā vācyo 'pūrveṇa mām ṛṣiyuktena yānena tvam adhirūḍha udvahasva
12,329.036D indrasya hi mahānti vāhanāni manasaḥ priyāṇy adhirūḍhāni mayā
12,329.036E tvam anyenopayātum arhasīti
12,329.036F saivam uktā hṛṣṭā jagāma
12,329.036G indro 'pi bisagranthim evāviveśa bhūyaḥ
12,329.037A athendrāṇīm abhyāgatāṃ dṛṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti
12,329.037B taṃ śacy abravīc chakreṇa yathoktam
12,329.037C sa maharṣiyuktaṃ vāhanam adhirūḍhaḥ śacīsamīpam upāgacchat
12,329.038A atha maitrāvaruṇiḥ kumbhayonir agastyo maharṣīn vikriyamāṇāṃs tān nahuṣeṇāpaśyat
12,329.038B padbhyāṃ ca tenāspṛśyata
12,329.038C tataḥ sa nahuṣam abravīd akāryapravṛtta pāpa patasva mahīm
12,329.038D sarpo bhava yāvad bhūmir girayaś ca tiṣṭheyus tāvad iti
12,329.038E sa maharṣivākyasamakālam eva tasmād yānād avāpatat
12,329.039A athānindraṃ punas trailokyam abhavat
12,329.039B tato devā ṛṣayaś ca bhagavantaṃ viṣṇuṃ śaraṇam indrārthe 'bhijagmuḥ
12,329.039C ūcuś cainaṃ bhagavann indraṃ brahmavadhyābhibhūtaṃ trātum arhasīti
12,329.039D tataḥ sa varadas tān abravīd aśvamedhaṃ yajñaṃ vaiṣṇavaṃ śakro 'bhiyajatu
12,329.039E tataḥ svaṃ sthānaṃ prāpsyatīti
12,329.040A tato devā ṛṣayaś cendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti
12,329.040B sā punas tat saraḥ samabhyagacchat
12,329.040C indraś ca tasmāt sarasaḥ samutthāya bṛhaspatim abhijagāma
12,329.040D bṛhaspatiś cāśvamedhaṃ mahākratuṃ śakrāyāharat
12,329.040E tataḥ kṛṣṇasāraṅgaṃ medhyam aśvam utsṛjya vāhanaṃ tam eva kṛtvā indraṃ marutpatiṃ bṛhaspatiḥ svasthānaṃ prāpayām āsa
12,329.041A tataḥ sa devarāḍ devair ṛṣibhiḥ stūyamānas triviṣṭapastho niṣkalmaṣo babhūva
12,329.041B brahmavadhyāṃ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat
12,329.041C evam indro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ
12,329.041*0874_01 vanitāsu rajaḥ | vṛkṣeṣu niryāsaḥ | giriṣu śambaḥ |
12,329.041*0874_02 pṛthivyām ūṣarāḥ |1| te 'spṛśyāḥ |2| tasmād dhavir alavaṇaṃ
12,329.041*0874_03 pacyate |3||
12,329.041*0875_01 nahuṣasya śāpamokṣanimittaṃ devair ṛṣibhir yācyamāno 'gastyaḥ
12,329.041*0875_02 prāha |
12,329.041*0875_03 yāvat svakulajaḥ śrīmān dharmarājo yudhiṣṭhiraḥ
12,329.041*0875_04 kathayitvā svakān praśnān svaṃ bhīmaṃ ca vimokṣyate |
12,329.042A ākāśagaṅgāgataś ca purā bharadvājo maharṣir upāspṛśaṃs trīn kramān kramatā viṣṇunābhyāsāditaḥ
12,329.042B sa bharadvājena sasalilena pāṇinorasi tāḍitaḥ salakṣaṇoraskaḥ saṃvṛttaḥ
12,329.043A bhṛguṇā maharṣiṇā śapto 'gniḥ sarvabhakṣatvam upanītaḥ
12,329.044A aditir vai devānām annam apacad etad bhuktvāsurān haniṣyantīti
12,329.044B tatra budho vratacaryāsamāptāv āgacchat
12,329.044C aditiṃ cāvocad bhikṣāṃ dehīti
12,329.044D tatra devaiḥ pūrvam etat prāśyaṃ nānyenety aditir bhikṣāṃ nādāt
12,329.044E atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmany aṇḍasaṃjñitasyāṇḍaṃ māritam adityāḥ
12,329.044F sa mārtaṇḍo vivasvān abhavac chrāddhadevaḥ
12,329.044*0876_01 aditiḥ śaptā aditer udare bhaviṣyati vyathā
12,329.045A dakṣasya vai duhitaraḥ ṣaṣṭir āsan
12,329.045B tābhyaḥ kaśyapāya trayodaśa prādād daśa dharmāya daśa manave saptaviṃśatim indave
12,329.045C tāsu tulyāsu nakṣatrākhyāṃ gatāsu somo rohiṇyām abhyadhikāṃ prītim akarot
12,329.045D tatas tāḥ śeṣāḥ patnya īrṣyāvatyaḥ pituḥ samīpaṃ gatvemam arthaṃ śaśaṃsuḥ
12,329.045E bhagavann asmāsu tulyaprabhāvāsu somo rohiṇīm adhikaṃ bhajatīti
12,329.045F so 'bravīd yakṣmainam āvekṣyatīti
12,329.046A dakṣaśāpāt somaṃ rājānaṃ yakṣmāviveśa
12,329.046B sa yakṣmaṇāviṣṭo dakṣam agamat
12,329.046C dakṣaś cainam abravīn na samaṃ vartasa iti
12,329.046D tatrarṣayaḥ somam abruvan kṣīyase yakṣmaṇā
12,329.046E paścimasyāṃ diśi samudre hiraṇyasarastīrtham
12,329.046F tatra gatvātmānam abhiṣecayasveti
12,329.046G athāgacchat somas tatra hiraṇyasarastīrtham
12,329.046H gatvā cātmanaḥ snapanam akarot
12,329.046I snātvā cātmānaṃ pāpmano mokṣayām āsa
12,329.046J tatra cāvabhāsitas tīrthe yadā somas tadāprabhṛti tīrthaṃ tat prabhāsam iti nāmnā khyātaṃ babhūva
12,329.046K tacchāpād adyāpi kṣīyate somo 'māvāsyāntarasthaḥ
12,329.046L paurṇamāsīmātre 'dhiṣṭhito meghalekhāpraticchannaṃ vapur darśayati
12,329.046M meghasadṛśaṃ varṇam agamat tad asya śaśalakṣma vimalam abhavat
12,329.047A sthūlaśirā maharṣir meroḥ prāguttare digbhāge tapas tepe
12,329.047B tasya tapas tapyamānasya sarvagandhavahaḥ śucir vāyur vivāyamānaḥ śarīram aspṛśat
12,329.047C sa tapasā tāpitaśarīraḥ kṛśo vāyunopavījyamāno hṛdayaparitoṣam agamat
12,329.047D tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti
12,329.048A nārāyaṇo lokahitārthaṃ vaḍavāmukho nāma maharṣiḥ purābhavat
12,329.048B tasya merau tapas tapyataḥ samudra āhūto nāgataḥ
12,329.048C tenāmarṣitenātmagātroṣmaṇā samudraḥ stimitajalaḥ kṛtaḥ
12,329.048D svedaprasyandanasadṛśaś cāsya lavaṇabhāvo janitaḥ
12,329.048E uktaś cāpeyo bhaviṣyasi
12,329.048F etac ca te toyaṃ vaḍavāmukhasaṃjñitena pīyamānaṃ madhuraṃ bhaviṣyati
12,329.048G tad etad adyāpi vaḍavāmukhasaṃjñitenānuvartinā toyaṃ sāmudraṃ pīyate
12,329.048*0877_01 punar umā dakṣakopād dhimavato girer duhitā babhūva
12,329.049A himavato girer duhitaram umāṃ rudraś cakame
12,329.049B bhṛgur api ca maharṣir himavantam āgamyābravīt kanyām umāṃ me dehīti
12,329.049C tam abravīd dhimavān abhilaṣito varo rudra iti
12,329.049D tam abravīd bhṛgur yasmāt tvayāhaṃ kanyāvaraṇakṛtabhāvaḥ pratyākhyātas tasmān na ratnānāṃ bhavān bhājanaṃ bhaviṣyatīti
12,329.049E adyaprabhṛty etad avasthitam ṛṣivacanam
12,329.050A tad evaṃvidhaṃ māhātmyaṃ brāhmaṇānām
12,329.050B kṣatram api śāśvatīm avyayāṃ pṛthivīṃ patnīm abhigamya bubhuje
12,329.050C tad etad brahmāgnīṣomīyam
12,329.050D tena jagad dhāryate
12,330.001 śrībhagavān uvāca
12,330.001a sūryācandramasau śaśvat keśair me aṃśusaṃjñitaiḥ
12,330.001b*0878_01 nāmnāṃ niruktaṃ vakṣyāmi śṛṇuṣvaikāgramānasaḥ
12,330.001c bodhayaṃs tāpayaṃś caiva jagad uttiṣṭhataḥ pṛthak
12,330.002a bodhanāt tāpanāc caiva jagato harṣaṇaṃ bhavet
12,330.002c agnīṣomakṛtair ebhiḥ karmabhiḥ pāṇḍunandana
12,330.002e hṛṣīkeśo 'ham īśāno varado lokabhāvanaḥ
12,330.003a iḍopahūtayogena hare bhāgaṃ kratuṣv aham
12,330.003c varṇaś ca me hariśreṣṭhas tasmād dharir ahaṃ smṛtaḥ
12,330.004a dhāma sāro hi lokānām ṛtaṃ caiva vicāritam
12,330.004c ṛtadhāmā tato vipraiḥ satyaś cāhaṃ prakīrtitaḥ
12,330.005a naṣṭāṃ ca dharaṇīṃ pūrvam avindaṃ vai guhāgatām
12,330.005c govinda iti māṃ devā vāgbhiḥ samabhituṣṭuvuḥ
12,330.006a śipiviṣṭeti cākhyāyāṃ hīnaromā ca yo bhavet
12,330.006c tenāviṣṭaṃ hi yat kiṃ cic chipiviṣṭaṃ hi tat smṛtam
12,330.007a yāsko mām ṛṣir avyagro naikayajñeṣu gītavān
12,330.007c śipiviṣṭa iti hy asmād guhyanāmadharo hy aham
12,330.008a stutvā māṃ śipiviṣṭeti yāsko ṛṣir udāradhīḥ
12,330.008c matprasādād adho naṣṭaṃ niruktam abhijagmivān
12,330.009a na hi jāto na jāye 'haṃ na janiṣye kadā cana
12,330.009c kṣetrajñaḥ sarvabhūtānāṃ tasmād aham ajaḥ smṛtaḥ
12,330.010a noktapūrvaṃ mayā kṣudram aślīlaṃ vā kadā cana
12,330.010c ṛtā brahmasutā sā me satyā devī sarasvatī
12,330.011a sac cāsac caiva kaunteya mayāveśitam ātmani
12,330.011c pauṣkare brahmasadane satyaṃ mām ṛṣayo viduḥ
12,330.012a sattvān na cyutapūrvo 'haṃ sattvaṃ vai viddhi matkṛtam
12,330.012c janmanīhābhavat sattvaṃ paurvikaṃ me dhanaṃjaya
12,330.013a nirāśīḥkarmasaṃyuktaṃ sātvataṃ māṃ prakalpaya
12,330.013c sātvatajñānadṛṣṭo 'haṃ sātvataḥ sātvatāṃ patiḥ
12,330.014a kṛṣāmi medinīṃ pārtha bhūtvā kārṣṇāyaso mahān
12,330.014c kṛṣṇo varṇaś ca me yasmāt tasmāt kṛṣṇo 'ham arjuna
12,330.015a mayā saṃśleṣitā bhūmir adbhir vyoma ca vāyunā
12,330.015c vāyuś ca tejasā sārdhaṃ vaikuṇṭhatvaṃ tato mama
12,330.016a nirvāṇaṃ paramaṃ saukhyaṃ dharmo 'sau para ucyate
12,330.016c tasmān na cyutapūrvo 'ham acyutas tena karmaṇā
12,330.017a pṛthivīnabhasī cobhe viśrute viśvalaukike
12,330.017c tayoḥ saṃdhāraṇārthaṃ hi mām adhokṣajam añjasā
12,330.018a niruktaṃ vedaviduṣo ye ca śabdārthacintakāḥ
12,330.018c te māṃ gāyanti prāgvaṃśe adhokṣaja iti sthitiḥ
12,330.018d*0879_01 adho na kṣīyate yasmād vadanty anye 'py adhokṣajam
12,330.019a śabda ekamatair eṣa vyāhṛtaḥ paramarṣibhiḥ
12,330.019c nānyo hy adhokṣajo loke ṛte nārāyaṇaṃ prabhum
12,330.020a ghṛtaṃ mamārciṣo loke jantūnāṃ prāṇadhāraṇam
12,330.020c ghṛtārcir aham avyagrair vedajñaiḥ parikīrtitaḥ
12,330.021a trayo hi dhātavaḥ khyātāḥ karmajā iti ca smṛtāḥ
12,330.021c pittaṃ śleṣmā ca vāyuś ca eṣa saṃghāta ucyate
12,330.022a etaiś ca dhāryate jantur etaiḥ kṣīṇaiś ca kṣīyate
12,330.022c āyurvedavidas tasmāt tridhātuṃ māṃ pracakṣate
12,330.023a vṛṣo hi bhagavān dharmaḥ khyāto lokeṣu bhārata
12,330.023c naighaṇṭukapadākhyātaṃ viddhi māṃ vṛṣam uttamam
12,330.024a kapir varāhaḥ śreṣṭhaś ca dharmaś ca vṛṣa ucyate
12,330.024c tasmād vṛṣākapiṃ prāha kaśyapo māṃ prajāpatiḥ
12,330.024d*0880_01 nādimantaṃ na cāntaṃ ca kadā cid vidyate surāḥ
12,330.025a na cādiṃ na madhyaṃ tathā naiva cāntaṃ; kadā cid vidante surāś cāsurāś ca
12,330.025c anādyo hy amadhyas tathā cāpy anantaḥ; pragīto 'ham īśo vibhur lokasākṣī
12,330.026a śucīni śravaṇīyāni śṛṇomīha dhanaṃjaya
12,330.026c na ca pāpāni gṛhṇāmi tato 'haṃ vai śuciśravāḥ
12,330.027a ekaśṛṅgaḥ purā bhūtvā varāho divyadarśanaḥ
12,330.027c imām uddhṛtavān bhūmim ekaśṛṅgas tato hy aham
12,330.028a tathaivāsaṃ trikakudo vārāhaṃ rūpam āsthitaḥ
12,330.028c trikakut tena vikhyātaḥ śarīrasya tu māpanāt
12,330.029a viriñca iti yaḥ proktaḥ kapilajñānacintakaiḥ
12,330.029c sa prajāpatir evāhaṃ cetanāt sarvalokakṛt
12,330.030a vidyāsahāyavantaṃ mām ādityasthaṃ sanātanam
12,330.030c kapilaṃ prāhur ācāryāḥ sāṃkhyā niścitaniścayāḥ
12,330.031a hiraṇyagarbho dyutimān eṣa yaś chandasi stutaḥ
12,330.031c yogaiḥ saṃpūjyate nityaṃ sa evāhaṃ vibhuḥ smṛtaḥ
12,330.032a ekaviṃśatiśākhaṃ ca ṛgvedaṃ māṃ pracakṣate
12,330.032c sahasraśākhaṃ yat sāma ye vai vedavido janāḥ
12,330.032e gāyanty āraṇyake viprā madbhaktās te 'pi durlabhāḥ
12,330.033a ṣaṭpañcāśatam aṣṭau ca saptatriṃśatam ity uta
12,330.033c yasmiñ śākhā yajurvede so 'ham ādhvaryave smṛtaḥ
12,330.034a pañcakalpam atharvāṇaṃ kṛtyābhiḥ paribṛṃhitam
12,330.034c kalpayanti hi māṃ viprā atharvāṇavidas tathā
12,330.035a śākhābhedāś ca ye ke cid yāś ca śākhāsu gītayaḥ
12,330.035c svaravarṇasamuccārāḥ sarvāṃs tān viddhi matkṛtān
12,330.036a yat tad dhayaśiraḥ pārtha samudeti varapradam
12,330.036c so 'ham evottare bhāge kramākṣaravibhāgavit
12,330.037a rāmādeśitamārgeṇa matprasādān mahātmanā
12,330.037c pāñcālena kramaḥ prāptas tasmād bhūtāt sanātanāt
12,330.037e bābhravyagotraḥ sa babhau prathamaḥ kramapāragaḥ
12,330.038a nārāyaṇād varaṃ labdhvā prāpya yogam anuttamam
12,330.038c kramaṃ praṇīya śikṣāṃ ca praṇayitvā sa gālavaḥ
12,330.039a kaṇḍarīko 'tha rājā ca brahmadattaḥ pratāpavān
12,330.039c jātīmaraṇajaṃ duḥkhaṃ smṛtvā smṛtvā punaḥ punaḥ
12,330.039e saptajātiṣu mukhyatvād yogānāṃ saṃpadaṃ gataḥ
12,330.040a purāham ātmajaḥ pārtha prathitaḥ kāraṇāntare
12,330.040c dharmasya kuruśārdūla tato 'haṃ dharmajaḥ smṛtaḥ
12,330.041a naranārāyaṇau pūrvaṃ tapas tepatur avyayam
12,330.041c dharmayānaṃ samārūḍhau parvate gandhamādane
12,330.042a tatkālasamayaṃ caiva dakṣayajño babhūva ha
12,330.042c na caivākalpayad bhāgaṃ dakṣo rudrasya bhārata
12,330.043a tato dadhīcivacanād dakṣayajñam apāharat
12,330.043c sasarja śūlaṃ krodhena prajvalantaṃ muhur muhuḥ
12,330.044a tac chūlaṃ bhasmasāt kṛtvā dakṣayajñaṃ savistaram
12,330.044c āvayoḥ sahasāgacchad badaryāśramam antikāt
12,330.044e vegena mahatā pārtha patan nārāyaṇorasi
12,330.045a tataḥ svatejasāviṣṭāḥ keśā nārāyaṇasya ha
12,330.045c babhūvur muñjavarṇās tu tato 'haṃ muñjakeśavān
12,330.046a tac ca śūlaṃ vinirdhūtaṃ huṃkāreṇa mahātmanā
12,330.046c jagāma śaṃkarakaraṃ nārāyaṇasamāhatam
12,330.047a atha rudra upādhāvat tāv ṛṣī tapasānvitau
12,330.047c tata enaṃ samuddhūtaṃ kaṇṭhe jagrāha pāṇinā
12,330.047e nārāyaṇaḥ sa viśvātmā tenāsya śitikaṇṭhatā
12,330.048a atha rudravighātārtham iṣīkāṃ jagṛhe naraḥ
12,330.048c mantraiś ca saṃyuyojāśu so 'bhavat paraśur mahān
12,330.049a kṣiptaś ca sahasā rudre khaṇḍanaṃ prāptavāṃs tadā
12,330.049c tato 'haṃ khaṇḍaparaśuḥ smṛtaḥ paraśukhaṇḍanāt
12,330.049d*0881_01 rudrasya bhāgaṃ pradadur bhāgam uccheṣaṇaṃ punaḥ
12,330.049d*0881_02 śrutir apy atra bhavati vedair uktas tathā punaḥ
12,330.049d*0881_03 uccheṣaṇabhāgo vai rudras tasyoccheṣaṇena hotavyam iti sarve
12,330.049d*0881_04 gamyarūpeṇa tadā ||
12,330.050 arjuna uvāca
12,330.050a asmin yuddhe tu vārṣṇeya trailokyamathane tadā
12,330.050c jayaṃ kaḥ prāptavāṃs tatra śaṃsaitan me janārdana
12,330.051 śrībhagavān uvāca
12,330.051a tayoḥ saṃlagnayor yuddhe rudranārāyaṇātmanoḥ
12,330.051c udvignāḥ sahasā kṛtsnā lokāḥ sarve 'bhavaṃs tadā
12,330.052a nāgṛhṇāt pāvakaḥ śubhraṃ makheṣu suhutaṃ haviḥ
12,330.052c vedā na pratibhānti sma ṛṣīṇāṃ bhāvitātmanām
12,330.053a devān rajas tamaś caiva samāviviśatus tadā
12,330.053c vasudhā saṃcakampe 'tha nabhaś ca vipaphāla ha
12,330.054a niṣprabhāṇi ca tejāṃsi brahmā caivāsanāc cyutaḥ
12,330.054c agāc choṣaṃ samudraś ca himavāṃś ca vyaśīryata
12,330.055a tasminn evaṃ samutpanne nimitte pāṇḍunandana
12,330.055c brahmā vṛto devagaṇair ṛṣibhiś ca mahātmabhiḥ
12,330.055e ājagāmāśu taṃ deśaṃ yatra yuddham avartata
12,330.056a sāñjalipragraho bhūtvā caturvaktro niruktagaḥ
12,330.056c uvāca vacanaṃ rudraṃ lokānām astu vai śivam
12,330.056e nyasyāyudhāni viśveśa jagato hitakāmyayā
12,330.057a yad akṣaram athāvyaktam īśaṃ lokasya bhāvanam
12,330.057c kūṭasthaṃ kartṛnirdvaṃdvam akarteti ca yaṃ viduḥ
12,330.058a vyaktibhāvagatasyāsya ekā mūrtir iyaṃ śivā
12,330.058c naro nārāyaṇaś caiva jātau dharmakulodvahau
12,330.059a tapasā mahatā yuktau devaśreṣṭhau mahāvratau
12,330.059c ahaṃ prasādajas tasya kasmiṃś cit kāraṇāntare
12,330.059e tvaṃ caiva krodhajas tāta pūrvasarge sanātanaḥ
12,330.060a mayā ca sārdhaṃ varadaṃ vibudhaiś ca maharṣibhiḥ
12,330.060c prasādayāśu lokānāṃ śāntir bhavatu māciram
12,330.061a brahmaṇā tv evam uktas tu rudraḥ krodhāgnim utsṛjan
12,330.061c prasādayām āsa tato devaṃ nārāyaṇaṃ prabhum
12,330.061e śaraṇaṃ ca jagāmādyaṃ vareṇyaṃ varadaṃ harim
12,330.062a tato 'tha varado devo jitakrodho jitendriyaḥ
12,330.062c prītimān abhavat tatra rudreṇa saha saṃgataḥ
12,330.063a ṛṣibhir brahmaṇā caiva vibudhaiś ca supūjitaḥ
12,330.063c uvāca devam īśānam īśaḥ sa jagato hariḥ
12,330.064a yas tvāṃ vetti sa māṃ vetti yas tvām anu sa mām anu
12,330.064c nāvayor antaraṃ kiṃ cin mā te bhūd buddhir anyathā
12,330.065a adya prabhṛti śrīvatsaḥ śūlāṅko 'yaṃ bhavatv ayam
12,330.065c mama pāṇyaṅkitaś cāpi śrīkaṇṭhas tvaṃ bhaviṣyasi
12,330.066a evaṃ lakṣaṇam utpādya parasparakṛtaṃ tadā
12,330.066c sakhyaṃ caivātulaṃ kṛtvā rudreṇa sahitāv ṛṣī
12,330.066e tapas tepatur avyagrau visṛjya tridivaukasaḥ
12,330.067a eṣa te kathitaḥ pārtha nārāyaṇajayo mṛdhe
12,330.067c nāmāni caiva guhyāni niruktāni ca bhārata
12,330.067e ṛṣibhiḥ kathitānīha yāni saṃkīrtitāni te
12,330.068a evaṃ bahuvidhai rūpaiś carāmīha vasuṃdharām
12,330.068c brahmalokaṃ ca kaunteya golokaṃ ca sanātanam
12,330.068e mayā tvaṃ rakṣito yuddhe mahāntaṃ prāptavāñ jayam
12,330.069a yas tu te so 'grato yāti yuddhe saṃpraty upasthite
12,330.069c taṃ viddhi rudraṃ kaunteya devadevaṃ kapardinam
12,330.070a kālaḥ sa eva kathitaḥ krodhajeti mayā tava
12,330.070c nihatāṃs tena vai pūrvaṃ hatavān asi vai ripūn
12,330.071a aprameyaprabhāvaṃ taṃ devadevam umāpatim
12,330.071c namasva devaṃ prayato viśveśaṃ haram avyayam
12,330.071d*0882_01 yaḥ sa te kathitaḥ pūrvaṃ krodhajeti punaḥ punaḥ
12,330.071d*0882_02 tasya prabhāvam evāgryaṃ yac chrutaṃ te dhanaṃjaya
12,331.001 janamejaya uvāca
12,331.001a brahman sumahad ākhyānaṃ bhavatā parikīrtitam
12,331.001c yac chrutvā munayaḥ sarve vismayaṃ paramaṃ gatāḥ
12,331.001d@032_0001 sarvāśramābhigamanaṃ sarvatīrthāvagāhanam
12,331.001d@032_0002 na tathā phaladaṃ saute nārāyaṇakathā yathā
12,331.001d@032_0003 pāvitāṅgāḥ sma saṃvṛttāḥ śrutvemam āditaḥ kathām
12,331.001d@032_0004 nārāyaṇāśrayāṃ puṇyāṃ sarvapāpapramocanīm
12,331.001d@032_0005 durdarśo bhagavān devaḥ sarvalokanamaskṛtaḥ
12,331.001d@032_0006 devaiḥ sabrahmakaiḥ kṛtsnair anyaiś caiva maharṣibhiḥ
12,331.001d@032_0007 dṛṣṭavān nārado yatra devaṃ nārāyaṇaṃ harim
12,331.001d@032_0008 nūnam etad dhy anumataṃ tasya devasya sūtaja
12,331.001d@032_0009 yad dṛṣṭavāñ jagannātham aniruddhatanau sthitam
12,331.001d@032_0010 yat prādravat punar bhūyo nārado devasattamau
12,331.001d@032_0011 sūta uvāca
12,331.001d@032_0011 naranārāyaṇau draṣṭuṃ kāraṇaṃ tad bravīhi me
12,331.001d@032_0012 tasmin yajñe vartamāne rājñaḥ pārikṣitasya vai
12,331.001d@032_0013 karmāntareṣu vidhivad vartamāneṣu śaunaka
12,331.001d@032_0014 kṛṣṇadvaipāyanaṃ vyāsam ṛṣiṃ vedanidhiṃ prabhum
12,331.001d@032_0015 janamejaya uvāca
12,331.001d@032_0015 paripapraccha rājendraḥ pitāmahapitāmaham
12,331.001d@032_0016 śvetadvīpān nivṛttena nāradena surarṣiṇā
12,331.001d@032_0017 dhyāyatā bhagavadvākyaṃ ceṣṭitaṃ kim ataḥ param
12,331.001d@032_0018 badaryāśramam āgamya samāgamya ca tāv ṛṣī
12,331.001d@032_0019 kiyantaṃ kālam avasat kāṃ kathāṃ pṛṣṭavāṃś ca saḥ
12,331.002a idaṃ śatasahasrād dhi bhāratākhyānavistarāt
12,331.002c āmathya matimanthena jñānodadhim anuttamam
12,331.003a navanītaṃ yathā dadhno malayāc candanaṃ yathā
12,331.003c āraṇyakaṃ ca vedebhya oṣadhibhyo 'mṛtaṃ yathā
12,331.004a samuddhṛtam idaṃ brahman kathāmṛtam anuttamam
12,331.004c taponidhe tvayoktaṃ hi nārāyaṇakathāśrayam
12,331.005a sa hīśo bhagavān devaḥ sarvabhūtātmabhāvanaḥ
12,331.005c aho nārāyaṇaṃ tejo durdarśaṃ dvijasattama
12,331.006a yatrāviśanti kalpānte sarve brahmādayaḥ surāḥ
12,331.006c ṛṣayaś ca sagandharvā yac ca kiṃ cic carācaram
12,331.006e na tato 'sti paraṃ manye pāvanaṃ divi ceha ca
12,331.007a sarvāśramābhigamanaṃ sarvatīrthāvagāhanam
12,331.007c na tathā phaladaṃ cāpi nārāyaṇakathā yathā
12,331.008a sarvathā pāvitāḥ smeha śrutvemām āditaḥ kathām
12,331.008c harer viśveśvarasyeha sarvapāpapraṇāśanīm
12,331.009a na citraṃ kṛtavāṃs tatra yad āryo me dhanaṃjayaḥ
12,331.009c vāsudevasahāyo yaḥ prāptavāñ jayam uttamam
12,331.010a na cāsya kiṃ cid aprāpyaṃ manye lokeṣv api triṣu
12,331.010c trailokyanātho viṣṇuḥ sa yasyāsīt sāhyakṛt sakhā
12,331.011a dhanyāś ca sarva evāsan brahmaṃs te mama pūrvakāḥ
12,331.011c hitāya śreyase caiva yeṣām āsīj janārdanaḥ
12,331.012a tapasāpi na dṛśyo hi bhagavāṃl lokapūjitaḥ
12,331.012c yaṃ dṛṣṭavantas te sākṣāc chrīvatsāṅkavibhūṣaṇam
12,331.013a tebhyo dhanyataraś caiva nāradaḥ parameṣṭhijaḥ
12,331.013c na cālpatejasam ṛṣiṃ vedmi nāradam avyayam
12,331.013d*0883_01 dṛṣṭavān yo hariṃ devaṃ nārāyaṇam ajaṃ vibhum
12,331.013e śvetadvīpaṃ samāsādya yena dṛṣṭaḥ svayaṃ hariḥ
12,331.014a devaprasādānugataṃ vyaktaṃ tat tasya darśanam
12,331.014c yad dṛṣṭavāṃs tadā devam aniruddhatanau sthitam
12,331.015a badarīm āśramaṃ yat tu nāradaḥ prādravat punaḥ
12,331.015c naranārāyaṇau draṣṭuṃ kiṃ nu tatkāraṇaṃ mune
12,331.016a śvetadvīpān nivṛttaś ca nāradaḥ parameṣṭhijaḥ
12,331.016c badarīm āśramaṃ prāpya samāgamya ca tāv ṛṣī
12,331.017a kiyantaṃ kālam avasat kāḥ kathāḥ pṛṣṭavāṃś ca saḥ
12,331.017c śvetadvīpād upāvṛtte tasmin vā sumahātmani
12,331.018a kim abrūtāṃ mahātmānau naranārāyaṇāv ṛṣī
12,331.018c tad etan me yathātattvaṃ sarvam ākhyātum arhasi
12,331.018d*0884_00 sūta uvāca
12,331.018d*0884_01 evaṃ pṛṣṭas tadā rājñā parāśaryo mahāmuniḥ
12,331.018d*0884_02 samīpasthaṃ tataḥ śiṣyaṃ vaiśaṃpāyanam abravīt
12,331.018d*0884_03 brūhy asmai sarvam akhilaṃ yad vṛttaṃ nāradasya ha
12,331.018d*0884_04 tayoḥ sakāśaṃ gatvā ca yathā sa kṛtavān punaḥ
12,331.018d*0885_00 sūta uvāca
12,331.018d*0885_01 tasya tad vacanaṃ śrutvā kṛṣṇadvaipāyanas tadā
12,331.018d*0885_02 śaśāsa śiṣyam āsīnaṃ vaiśaṃpāyanam antike
12,331.018d*0885_03 tad asmai sarvam ācakṣva yan mattaḥ śrutavān asi
12,331.018d*0885_04 guror vacanam ājñāya sa tu viprarṣabhas tadā
12,331.018d*0885_05 ācacakṣe tataḥ sarvam itihāsaṃ purātanam
12,331.019 vaiśaṃpāyana uvāca
12,331.019a namo bhagavate tasmai vyāsāyāmitatejase
12,331.019c yasya prasādād vakṣyāmi nārāyaṇakathām imām
12,331.019d*0886_01 nāsti nārāyaṇasamaṃ na bhūtaṃ na bhaviṣyati
12,331.019d*0886_02 etena satyavākyena sarvārthān sādhayāmy aham
12,331.019d*0886_03 nāradena purā yā me gurave viniveditā
12,331.019d*0886_04 ṛṣīṇāṃ pāṇḍavānāṃ ca śṛṇvatoḥ kṛṣṇabhīṣmayoḥ
12,331.020a prāpya śvetaṃ mahādvīpaṃ dṛṣṭvā ca harim avyayam
12,331.020c nivṛtto nārado rājaṃs tarasā merum āgamat
12,331.020e hṛdayenodvahan bhāraṃ yad uktaṃ paramātmanā
12,331.021a paścād asyābhavad rājann ātmanaḥ sādhvasaṃ mahat
12,331.021c yad gatvā dūram adhvānaṃ kṣemī punar ihāgataḥ
12,331.022a tato meroḥ pracakrāma parvataṃ gandhamādanam
12,331.022c nipapāta ca khāt tūrṇaṃ viśālāṃ badarīm anu
12,331.023a tataḥ sa dadṛśe devau purāṇāv ṛṣisattamau
12,331.023c tapaś carantau sumahad ātmaniṣṭhau mahāvratau
12,331.024a tejasābhyadhikau sūryāt sarvalokavirocanāt
12,331.024c śrīvatsalakṣaṇau pūjyau jaṭāmaṇḍaladhāriṇau
12,331.025a jālapādabhujau tau tu pādayoś cakralakṣaṇau
12,331.025c vyūḍhoraskau dīrghabhujau tathā muṣkacatuṣkiṇau
12,331.026a ṣaṣṭidantāv aṣṭadaṃṣṭrau meghaughasadṛśasvanau
12,331.026c svāsyau pṛthulalāṭau ca suhanū subhrunāsikau
12,331.027a ātapatreṇa sadṛśe śirasī devayos tayoḥ
12,331.027c evaṃ lakṣaṇasaṃpannau mahāpuruṣasaṃjñitau
12,331.028a tau dṛṣṭvā nārado hṛṣṭas tābhyāṃ ca pratipūjitaḥ
12,331.028c svāgatenābhibhāṣyātha pṛṣṭaś cānāmayaṃ tadā
12,331.029a babhūvāntargatamatir nirīkṣya puruṣottamau
12,331.029c sadogatās tatra ye vai sarvabhūtanamaskṛtāḥ
12,331.030a śvetadvīpe mayā dṛṣṭās tādṛśāv ṛṣisattamau
12,331.030c iti saṃcintya manasā kṛtvā cābhipradakṣiṇam
12,331.030e upopaviviśe tatra pīṭhe kuśamaye śubhe
12,331.031a tatas tau tapasāṃ vāsau yaśasāṃ tejasām api
12,331.031c ṛṣī śamadamopetau kṛtvā pūrvāhṇikaṃ vidhim
12,331.032a paścān nāradam avyagrau pādyārghyābhyāṃ prapūjya ca
12,331.032c pīṭhayoś copaviṣṭau tau kṛtātithyāhnikau nṛpa
12,331.033a teṣu tatropaviṣṭeṣu sa deśo 'bhivyarājata
12,331.033c ājyāhutimahājvālair yajñavāṭo 'gnibhir yathā
12,331.034a atha nārāyaṇas tatra nāradaṃ vākyam abravīt
12,331.034c sukhopaviṣṭaṃ viśrāntaṃ kṛtātithyaṃ sukhasthitam
12,331.035a apīdānīṃ sa bhagavān paramātmā sanātanaḥ
12,331.035c śvetadvīpe tvayā dṛṣṭa āvayoḥ prakṛtiḥ parā
12,331.036 nārada uvāca
12,331.036a dṛṣṭo me puruṣaḥ śrīmān viśvarūpadharo 'vyayaḥ
12,331.036c sarve hi lokās tatrasthās tathā devāḥ saharṣibhiḥ
12,331.036e adyāpi cainaṃ paśyāmi yuvāṃ paśyan sanātanau
12,331.037a yair lakṣaṇair upetaḥ sa harir avyaktarūpadhṛk
12,331.037c tair lakṣaṇair upetau hi vyaktarūpadharau yuvām
12,331.038a dṛṣṭau mayā yuvāṃ tatra tasya devasya pārśvataḥ
12,331.038c iha caivāgato 'smy adya visṛṣṭaḥ paramātmanā
12,331.039a ko hi nāma bhavet tasya tejasā yaśasā śriyā
12,331.039c sadṛśas triṣu lokeṣu ṛte dharmātmajau yuvām
12,331.040a tena me kathitaṃ pūrvaṃ nāma kṣetrajñasaṃjñitam
12,331.040c prādurbhāvāś ca kathitā bhaviṣyanti hi ye yathā
12,331.041a tatra ye puruṣāḥ śvetāḥ pañcendriyavivarjitāḥ
12,331.041c pratibuddhāś ca te sarve bhaktāś ca puruṣottamam
12,331.042a te 'rcayanti sadā devaṃ taiḥ sārdhaṃ ramate ca saḥ
12,331.042c priyabhakto hi bhagavān paramātmā dvijapriyaḥ
12,331.043a ramate so 'rcyamāno hi sadā bhāgavatapriyaḥ
12,331.043c viśvabhuk sarvago devo bāndhavo bhaktavatsalaḥ
12,331.043e sa kartā kāraṇaṃ caiva kāryaṃ cātibaladyutiḥ
12,331.043f*0887_01 hetuś cājñāvidhānaṃ ca tattvaṃ caiva mahāyaśāḥ
12,331.044a tapasā yojya so ''tmānaṃ śvetadvīpāt paraṃ hi yat
12,331.044c teja ity abhivikhyātaṃ svayaṃbhāsāvabhāsitam
12,331.045a śāntiḥ sā triṣu lokeṣu siddhānāṃ bhāvitātmanām
12,331.045c etayā śubhayā buddhyā naiṣṭhikaṃ vratam āsthitaḥ
12,331.046a na tatra sūryas tapati na somo 'bhivirājate
12,331.046c na vāyur vāti deveśe tapaś carati duścaram
12,331.047a vedīm aṣṭatalotsedhāṃ bhūmāv āsthāya viśvabhuk
12,331.047c ekapādasthito deva ūrdhvabāhur udaṅmukhaḥ
12,331.047e sāṅgān āvartayan vedāṃs tapas tepe suduścaram
12,331.048a yad brahmā ṛṣayaś caiva svayaṃ paśupatiś ca yat
12,331.048c śeṣāś ca vibudhaśreṣṭhā daityadānavarākṣasāḥ
12,331.049a nāgāḥ suparṇā gandharvāḥ siddhā rājarṣayaś ca ye
12,331.049c havyaṃ kavyaṃ ca satataṃ vidhipūrvaṃ prayuñjate
12,331.049e kṛtsnaṃ tat tasya devasya caraṇāv upatiṣṭhati
12,331.050a yāḥ kriyāḥ saṃprayuktās tu ekāntagatabuddhibhiḥ
12,331.050c tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam
12,331.051a na tasyānyaḥ priyataraḥ pratibuddhair mahātmabhiḥ
12,331.051c vidyate triṣu lokeṣu tato 'smy aikāntikaṃ gataḥ
12,331.051e iha caivāgatas tena visṛṣṭaḥ paramātmanā
12,331.051f*0888_01 ananyadevatābhaktir ananyamanutā hareḥ
12,331.051f*0888_02 ananyasevyatā viṣṇor ananyārcyatvam eva ca
12,331.051f*0888_03 brahmarudrādisāmyatvaṃ buddhirāhityam eva ca
12,331.051f*0888_04 ananyadevālayagatir ananyabhaktādyavīkṣaṇam
12,331.051f*0888_05 tathā karmaphalāsaṅgo hy ekāntitvam idaṃ matam
12,331.052a evaṃ me bhagavān devaḥ svayam ākhyātavān hariḥ
12,331.052c āsiṣye tatparo bhūtvā yuvābhyāṃ saha nityaśaḥ
12,332.001 naranārāyaṇāv ūcatuḥ
12,332.001a dhanyo 'sy anugṛhīto 'si yat te dṛṣṭaḥ svayaṃ prabhuḥ
12,332.001c na hi taṃ dṛṣṭavān kaś cit padmayonir api svayam
12,332.002a avyaktayonir bhagavān durdarśaḥ puruṣottamaḥ
12,332.002c nāradaitad dhi te satyaṃ vacanaṃ samudāhṛtam
12,332.003a nāsya bhaktaiḥ priyataro loke kaś cana vidyate
12,332.003c tataḥ svayaṃ darśitavān svam ātmānaṃ dvijottama
12,332.004a tapo hi tapyatas tasya yat sthānaṃ paramātmanaḥ
12,332.004c na tat saṃprāpnute kaś cid ṛte hy āvāṃ dvijottama
12,332.005a yā hi sūryasahasrasya samastasya bhaved dyutiḥ
12,332.005c sthānasya sā bhavet tasya svayaṃ tena virājatā
12,332.006a tasmād uttiṣṭhate vipra devād viśvabhuvaḥ pateḥ
12,332.006c kṣamā kṣamāvatāṃ śreṣṭha yayā bhūmis tu yujyate
12,332.007a tasmāc cottiṣṭhate devāt sarvabhūtahito rasaḥ
12,332.007c āpo yena hi yujyante dravatvaṃ prāpnuvanti ca
12,332.008a tasmād eva samudbhūtaṃ tejo rūpaguṇātmakam
12,332.008c yena sma yujyate sūryas tato lokān virājate
12,332.009a tasmād devāt samudbhūtaḥ sparśas tu puruṣottamāt
12,332.009c yena sma yujyate vāyus tato lokān vivāty asau
12,332.010a tasmāc cottiṣṭhate śabdaḥ sarvalokeśvarāt prabhoḥ
12,332.010c ākāśaṃ yujyate yena tatas tiṣṭhaty asaṃvṛtam
12,332.011a tasmāc cottiṣṭhate devāt sarvabhūtagataṃ manaḥ
12,332.011c candramā yena saṃyuktaḥ prakāśaguṇadhāraṇaḥ
12,332.012a ṣaḍbhūtotpādakaṃ nāma tat sthānaṃ vedasaṃjñitam
12,332.012c vidyāsahāyo yatrāste bhagavān havyakavyabhuk
12,332.013a ye hi niṣkalmaṣā loke puṇyapāpavivarjitāḥ
12,332.013c teṣāṃ vai kṣemam adhvānaṃ gacchatāṃ dvijasattama
12,332.013e sarvalokatamohantā ādityo dvāram ucyate
12,332.013f*0889_01 jvālāmālī mahātejā yenedaṃ dhāryate jagat
12,332.014a ādityadagdhasarvāṅgā adṛśyāḥ kena cit kva cit
12,332.014c paramāṇubhūtā bhūtvā tu taṃ devaṃ praviśanty uta
12,332.015a tasmād api vinirmuktā aniruddhatanau sthitāḥ
12,332.015c manobhūtās tato bhūyaḥ pradyumnaṃ praviśanty uta
12,332.016a pradyumnāc cāpi nirmuktā jīvaṃ saṃkarṣaṇaṃ tathā
12,332.016c viśanti viprapravarāḥ sāṃkhyā bhāgavataiḥ saha
12,332.017a tatas traiguṇyahīnās te paramātmānam añjasā
12,332.017c praviśanti dvijaśreṣṭha kṣetrajñaṃ nirguṇātmakam
12,332.017e sarvāvāsaṃ vāsudevaṃ kṣetrajñaṃ viddhi tattvataḥ
12,332.018a samāhitamanaskāś ca niyatāḥ saṃyatendriyāḥ
12,332.018c ekāntabhāvopagatā vāsudevaṃ viśanti te
12,332.019a āvām api ca dharmasya gṛhe jātau dvijottama
12,332.019c ramyāṃ viśālām āśritya tapa ugraṃ samāsthitau
12,332.020a ye tu tasyaiva devasya prādurbhāvāḥ surapriyāḥ
12,332.020c bhaviṣyanti trilokasthās teṣāṃ svastīty ato dvija
12,332.021a vidhinā svena yuktābhyāṃ yathāpūrvaṃ dvijottama
12,332.021c āsthitābhyāṃ sarvakṛcchraṃ vrataṃ samyak tad uttamam
12,332.021d*0890_01 svārthena vidhinā yuktaḥ sarvakṛcchravrate sthitaḥ
12,332.022a āvābhyām api dṛṣṭas tvaṃ śvetadvīpe tapodhana
12,332.022c samāgato bhagavatā saṃjalpaṃ kṛtavān yathā
12,332.023a sarvaṃ hi nau saṃviditaṃ trailokye sacarācare
12,332.023c yad bhaviṣyati vṛttaṃ vā vartate vā śubhāśubham
12,332.023d*0891_01 sarvaṃ sa te kathitavān devadevo mahāmune
12,332.024 vaiśaṃpāyana uvāca
12,332.024a etac chrutvā tayor vākyaṃ tapasy ugre 'bhyavartata
12,332.024c nāradaḥ prāñjalir bhūtvā nārāyaṇaparāyaṇaḥ
12,332.025a jajāpa vidhivan mantrān nārāyaṇagatān bahūn
12,332.025c divyaṃ varṣasahasraṃ hi naranārāyaṇāśrame
12,332.026a avasat sa mahātejā nārado bhagavān ṛṣiḥ
12,332.026c tam evābhyarcayan devaṃ naranārāyaṇau ca tau
12,333.001 vaiśaṃpāyana uvāca
12,333.001a kasya cit tv atha kālasya nāradaḥ parameṣṭhijaḥ
12,333.001c daivaṃ kṛtvā yathānyāyaṃ pitryaṃ cakre tataḥ param
12,333.002a tatas taṃ vacanaṃ prāha jyeṣṭho dharmātmajaḥ prabhuḥ
12,333.002c ka ijyate dvijaśreṣṭha daive pitrye ca kalpite
12,333.003a tvayā matimatāṃ śreṣṭha tan me śaṃsa yathāgamam
12,333.003c kim etat kriyate karma phalaṃ cāsya kim iṣyate
12,333.004 nārada uvāca
12,333.004a tvayaitat kathitaṃ pūrvaṃ daivaṃ kartavyam ity api
12,333.004c daivataṃ ca paro yajñaḥ paramātmā sanātanaḥ
12,333.005a tatas tadbhāvito nityaṃ yaje vaikuṇṭham avyayam
12,333.005c tasmāc ca prasṛtaḥ pūrvaṃ brahmā lokapitāmahaḥ
12,333.006a mama vai pitaraṃ prītaḥ parameṣṭhy apy ajījanat
12,333.006c ahaṃ saṃkalpajas tasya putraḥ prathamakalpitaḥ
12,333.007a yajāmy ahaṃ pitṝn sādho nārāyaṇavidhau kṛte
12,333.007c evaṃ sa eva bhagavān pitā mātā pitāmahaḥ
12,333.007e ijyate pitṛyajñeṣu mayā nityaṃ jagatpatiḥ
12,333.008a śrutiś cāpy aparā deva putrān hi pitaro 'yajan
12,333.008c vedaśrutiḥ praṇaṣṭā ca punar adhyāpitā sutaiḥ
12,333.008e tatas te mantradāḥ putrāḥ pitṛtvam upapedire
12,333.009a nūnaṃ puraitad viditaṃ yuvayor bhāvitātmanoḥ
12,333.009c putrāś ca pitaraś caiva parasparam apūjayan
12,333.010a trīn piṇḍān nyasya vai pṛthvyāṃ pūrvaṃ dattvā kuśān iti
12,333.010c kathaṃ tu piṇḍasaṃjñāṃ te pitaro lebhire purā
12,333.011 naranārāyaṇāv ūcatuḥ
12,333.011a imāṃ hi dharaṇīṃ pūrvaṃ naṣṭāṃ sāgaramekhalām
12,333.011c govinda ujjahārāśu vārāhaṃ rūpam āśritaḥ
12,333.012a sthāpayitvā tu dharaṇīṃ sve sthāne puruṣottamaḥ
12,333.012c jalakardamaliptāṅgo lokakāryārtham udyataḥ
12,333.013a prāpte cāhnikakāle sa madhyaṃdinagate ravau
12,333.013c daṃṣṭrāvilagnān mṛtpiṇḍān vidhūya sahasā prabhuḥ
12,333.013e sthāpayām āsa vai pṛthvyāṃ kuśān āstīrya nārada
12,333.014a sa teṣv ātmānam uddiśya pitryaṃ cakre yathāvidhi
12,333.014c saṃkalpayitvā trīn piṇḍān svenaiva vidhinā prabhuḥ
12,333.015a ātmagātroṣmasaṃbhūtaiḥ snehagarbhais tilair api
12,333.015c prokṣyāpavargaṃ deveśaḥ prāṅmukhaḥ kṛtavān svayam
12,333.016a maryādāsthāpanārthaṃ ca tato vacanam uktavān
12,333.016c ahaṃ hi pitaraḥ sraṣṭum udyato lokakṛt svayam
12,333.017a tasya cintayataḥ sadyaḥ pitṛkāryavidhiṃ param
12,333.017c daṃṣṭrābhyāṃ pravinirdhūtā mamaite dakṣiṇāṃ diśam
12,333.017e āśritā dharaṇīṃ piṇḍās tasmāt pitara eva te
12,333.018a trayo mūrtivihīnā vai piṇḍamūrtidharās tv ime
12,333.018c bhavantu pitaro loke mayā sṛṣṭāḥ sanātanāḥ
12,333.019a pitā pitāmahaś caiva tathaiva prapitāmahaḥ
12,333.019c aham evātra vijñeyas triṣu piṇḍeṣu saṃsthitaḥ
12,333.020a nāsti matto 'dhikaḥ kaś cit ko vābhyarcyo mayā svayam
12,333.020c ko vā mama pitā loke aham eva pitāmahaḥ
12,333.021a pitāmahapitā caiva aham evātra kāraṇam
12,333.021c ity evam uktvā vacanaṃ devadevo vṛṣākapiḥ
12,333.022a varāhaparvate vipra dattvā piṇḍān savistarān
12,333.022c ātmānaṃ pūjayitvaiva tatraivādarśanaṃ gataḥ
12,333.023a etadarthaṃ śubhamate pitaraḥ piṇḍasaṃjñitāḥ
12,333.023c labhante satataṃ pūjāṃ vṛṣākapivaco yathā
12,333.024a ye yajanti pitṝn devān gurūṃś caivātithīṃs tathā
12,333.024c gāś caiva dvijamukhyāṃś ca pṛthivīṃ mātaraṃ tathā
12,333.024e karmaṇā manasā vācā viṣṇum eva yajanti te
12,333.025a antargataḥ sa bhagavān sarvasattvaśarīragaḥ
12,333.025c samaḥ sarveṣu bhūteṣu īśvaraḥ sukhaduḥkhayoḥ
12,333.025e mahān mahātmā sarvātmā nārāyaṇa iti śrutaḥ
12,334.001 vaiśaṃpāyana uvāca
12,334.001a śrutvaitan nārado vākyaṃ naranārāyaṇeritam
12,334.001c atyantabhaktimān deve ekāntitvam upeyivān
12,334.002a proṣya varṣasahasraṃ tu naranārāyaṇāśrame
12,334.002c śrutvā bhagavadākhyānaṃ dṛṣṭvā ca harim avyayam
12,334.002e himavantaṃ jagāmāśu yatrāsya svaka āśramaḥ
12,334.003a tāv api khyātatapasau naranārāyaṇāv ṛṣī
12,334.003c tasminn evāśrame ramye tepatus tapa uttamam
12,334.004a tvam apy amitavikrāntaḥ pāṇḍavānāṃ kulodvahaḥ
12,334.004c pāvitātmādya saṃvṛttaḥ śrutvemām āditaḥ kathām
12,334.005a naiva tasya paro loko nāyaṃ pārthivasattama
12,334.005c karmaṇā manasā vācā yo dviṣyād viṣṇum avyayam
12,334.006a majjanti pitaras tasya narake śāśvatīḥ samāḥ
12,334.006c yo dviṣyād vibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ harim
12,334.007a kathaṃ nāma bhaved dveṣya ātmā lokasya kasya cit
12,334.007c ātmā hi puruṣavyāghra jñeyo viṣṇur iti sthitiḥ
12,334.008a ya eṣa gurur asmākam ṛṣir gandhavatīsutaḥ
12,334.008c tenaitat kathitaṃ tāta māhātmyaṃ paramātmanaḥ
12,334.008e tasmāc chrutaṃ mayā cedaṃ kathitaṃ ca tavānagha
12,334.009a kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum
12,334.009c ko hy anyaḥ puruṣavyāghra mahābhāratakṛd bhavet
12,334.009e dharmān nānāvidhāṃś caiva ko brūyāt tam ṛte prabhum
12,334.010a vartatāṃ te mahāyajño yathā saṃkalpitas tvayā
12,334.010c saṃkalpitāśvamedhas tvaṃ śrutadharmaś ca tattvataḥ
12,334.011a etat tu mahad ākhyānaṃ śrutvā pārikṣito nṛpaḥ
12,334.011c tato yajñasamāptyarthaṃ kriyāḥ sarvāḥ samārabhat
12,334.012a nārāyaṇīyam ākhyānam etat te kathitaṃ mayā
12,334.012b*0892_01 pṛṣṭena śaunakādyeha naimiṣāraṇyavāsiṣu
12,334.012c nāradena purā rājan gurave me niveditam
12,334.012e ṛṣīṇāṃ pāṇḍavānāṃ ca śṛṇvatoḥ kṛṣṇabhīṣmayoḥ
12,334.013a sa hi paramagurur bhuvanapatir; dharaṇidharaḥ śamaniyamanidhiḥ
12,334.013c śrutivinayanidhir dvijaparamahitas; tava bhavatu gatir harir amarahitaḥ
12,334.014a tapasāṃ nidhiḥ sumahatāṃ mahato; yaśasaś ca bhājanam ariṣṭakahā
12,334.014c ekāntināṃ śaraṇado 'bhayado; gatido 'stu vaḥ sa makhabhāgaharaḥ
12,334.015a triguṇātigaś catuṣpañcadharaḥ; pūrteṣṭayoś ca phalabhāgaharaḥ
12,334.015c vidadhāti nityam ajito 'tibalo; gatim ātmagāṃ sukṛtinām ṛṣiṇām
12,334.016a taṃ lokasākṣiṇam ajaṃ puruṣaṃ; ravivarṇam īśvaragatiṃ bahuśaḥ
12,334.016c praṇamadhvam ekamatayo yatayaḥ; salilodbhavo 'pi tam ṛṣiṃ praṇataḥ
12,334.017a sa hi lokayonir amṛtasya padaṃ; sūkṣmaṃ purāṇam acalaṃ paramam
12,334.017c tat sāṃkhyayogibhir udāradhṛtaṃ; buddhyā yatātmabhir viditaṃ satatam
12,335.001 janamejaya uvāca
12,335.001a śrutaṃ bhagavatas tasya māhātmyaṃ paramātmanaḥ
12,335.001c janma dharmagṛhe caiva naranārāyaṇātmakam
12,335.001e mahāvarāhasṛṣṭā ca piṇḍotpattiḥ purātanī
12,335.002a pravṛttau ca nivṛttau ca yo yathā parikalpitaḥ
12,335.002c sa tathā naḥ śruto brahman kathyamānas tvayānagha
12,335.003a yac ca tat kathitaṃ pūrvaṃ tvayā hayaśiro mahat
12,335.003c havyakavyabhujo viṣṇor udakpūrve mahodadhau
12,335.003e tac ca dṛṣṭaṃ bhagavatā brahmaṇā parameṣṭhinā
12,335.004a kiṃ tad utpāditaṃ pūrvaṃ hariṇā lokadhāriṇā
12,335.004c rūpaṃ prabhāvamahatām apūrvaṃ dhīmatāṃ vara
12,335.005a dṛṣṭvā hi vibudhaśreṣṭham apūrvam amitaujasam
12,335.005c tad aśvaśirasaṃ puṇyaṃ brahmā kim akaron mune
12,335.006a etan naḥ saṃśayaṃ brahman purāṇajñānasaṃbhavam
12,335.006c kathayasvottamamate mahāpuruṣanirmitam
12,335.006e pāvitāḥ sma tvayā brahman puṇyāṃ kathayatā kathām
12,335.007 vaiśaṃpāyana uvāca
12,335.007a kathayiṣyāmi te sarvaṃ purāṇaṃ vedasaṃmitam
12,335.007c jagau yad bhagavān vyāso rājño dharmasutasya vai
12,335.007d*0893_01 tat te 'haṃ saṃpravakṣyāmi sarvaṃ tac chṛṇu śaunaka
12,335.007d*0894_01 kṛṣṇadvaipāyanaṃ vyāsam ṛṣiṃ vedanidhiṃ prabhum
12,335.007d*0894_02 paripapraccha rājendraḥ pārīkṣita yudhiṣṭhiraḥ
12,335.008a śrutvāśvaśiraso mūrtiṃ devasya harimedhasaḥ
12,335.008c utpannasaṃśayo rājā tam eva samacodayat
12,335.009 yudhiṣṭhira uvāca
12,335.009a yat tad darśitavān brahmā devaṃ hayaśirodharam
12,335.009c kimarthaṃ tat samabhavad vapur devopakalpitam
12,335.010 vyāsa uvāca
12,335.010a yat kiṃ cid iha loke vai dehabaddhaṃ viśāṃ pate
12,335.010c sarvaṃ pañcabhir āviṣṭaṃ bhūtair īśvarabuddhijaiḥ
12,335.011a īśvaro hi jagatsraṣṭā prabhur nārāyaṇo virāṭ
12,335.011c bhūtāntarātmā varadaḥ saguṇo nirguṇo 'pi ca
12,335.011e bhūtapralayam avyaktaṃ śṛṇuṣva nṛpasattama
12,335.012a dharaṇyām atha līnāyām apsu caikārṇave purā
12,335.012c jyotirbhūte jale cāpi līne jyotiṣi cānile
12,335.013a vāyau cākāśasaṃlīne ākāśe ca manonuge
12,335.013c vyakte manasi saṃlīne vyakte cāvyaktatāṃ gate
12,335.014a avyakte puruṣaṃ yāte puṃsi sarvagate 'pi ca
12,335.014c tama evābhavat sarvaṃ na prājñāyata kiṃ cana
12,335.015a tamaso brahma saṃbhūtaṃ tamomūlam ṛtātmakam
12,335.015c tad viśvabhāvasaṃjñāntaṃ pauruṣīṃ tanum āsthitam
12,335.016a so 'niruddha iti proktas tat pradhānaṃ pracakṣate
12,335.016c tad avyaktam iti jñeyaṃ triguṇaṃ nṛpasattama
12,335.017a vidyāsahāyavān devo viṣvakseno hariḥ prabhuḥ
12,335.017b*0895_01 ādikarmā sa bhūtānām aprameyo hariḥ prabhuḥ
12,335.017c apsv eva śayanaṃ cakre nidrāyogam upāgataḥ
12,335.017e jagataś cintayan sṛṣṭiṃ citrāṃ bahuguṇodbhavām
12,335.018a tasya cintayataḥ sṛṣṭiṃ mahān ātmaguṇaḥ smṛtaḥ
12,335.018c ahaṃkāras tato jāto brahmā śubhacaturmukhaḥ
12,335.018e hiraṇyagarbho bhagavān sarvalokapitāmahaḥ
12,335.019a padme 'niruddhāt saṃbhūtas tadā padmanibhekṣaṇaḥ
12,335.019c sahasrapatre dyutimān upaviṣṭaḥ sanātanaḥ
12,335.020a dadṛśe 'dbhutasaṃkāśe lokān āpomayān prabhuḥ
12,335.020c sattvasthaḥ parameṣṭhī sa tato bhūtagaṇān sṛjat
12,335.021a pūrvam eva ca padmasya patre sūryāṃśusaprabhe
12,335.021c nārāyaṇakṛtau bindū apām āstāṃ guṇottarau
12,335.022a tāv apaśyat sa bhagavān anādinidhano 'cyutaḥ
12,335.022c ekas tatrābhavad bindur madhvābho ruciraprabhaḥ
12,335.023a sa tāmaso madhur jātas tadā nārāyaṇājñayā
12,335.023c kaṭhinas tv aparo binduḥ kaiṭabho rājasas tu saḥ
12,335.024a tāv abhyadhāvatāṃ śreṣṭhau tamorajaguṇānvitau
12,335.024c balavantau gadāhastau padmanālānusāriṇau
12,335.025a dadṛśāte 'ravindasthaṃ brahmāṇam amitaprabham
12,335.025c sṛjantaṃ prathamaṃ vedāṃś caturaś cāruvigrahān
12,335.026a tato vigrahavantau tau vedān dṛṣṭvāsurottamau
12,335.026c sahasā jagṛhatur vedān brahmaṇaḥ paśyatas tadā
12,335.027a atha tau dānavaśreṣṭhau vedān gṛhya sanātanān
12,335.027c rasāṃ viviśatus tūrṇam udakpūrve mahodadhau
12,335.028a tato hṛteṣu vedeṣu brahmā kaśmalam āviśat
12,335.028c tato vacanam īśānaṃ prāha vedair vinākṛtaḥ
12,335.029a vedā me paramaṃ cakṣur vedā me paramaṃ balam
12,335.029c vedā me paramaṃ dhāma vedā me brahma cottamam
12,335.030a mama vedā hṛtāḥ sarve dānavābhyāṃ balād itaḥ
12,335.030c andhakārā hi me lokā jātā vedair vinākṛtāḥ
12,335.030e vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyataḥ
12,335.031a aho bata mahad duḥkhaṃ vedanāśanajaṃ mama
12,335.031c prāptaṃ dunoti hṛdayaṃ tīvraśokāya randhayan
12,335.032a ko hi śokārṇave magnaṃ mām ito 'dya samuddharet
12,335.032c vedāṃs tān ānayen naṣṭān kasya cāhaṃ priyo bhave
12,335.033a ity evaṃ bhāṣamāṇasya brahmaṇo nṛpasattama
12,335.033c hareḥ stotrārtham udbhūtā buddhir buddhimatāṃ vara
12,335.033e tato jagau paraṃ japyaṃ sāñjalipragrahaḥ prabhuḥ
12,335.034a namas te brahmahṛdaya namas te mama pūrvaja
12,335.034c lokādya bhuvanaśreṣṭha sāṃkhyayoganidhe vibho
12,335.035a vyaktāvyaktakarācintya kṣemaṃ panthānam āsthita
12,335.035c viśvabhuk sarvabhūtānām antarātmann ayonija
12,335.036a ahaṃ prasādajas tubhyaṃ lokadhāmne svayaṃbhuve
12,335.036c tvatto me mānasaṃ janma prathamaṃ dvijapūjitam
12,335.037a cākṣuṣaṃ vai dvitīyaṃ me janma cāsīt purātanam
12,335.037c tvatprasādāc ca me janma tṛtīyaṃ vācikaṃ mahat
12,335.038a tvattaḥ śravaṇajaṃ cāpi caturthaṃ janma me vibho
12,335.038c nāsikyaṃ cāpi me janma tvattaḥ pañcamam ucyate
12,335.039a aṇḍajaṃ cāpi me janma tvattaḥ ṣaṣṭhaṃ vinirmitam
12,335.039c idaṃ ca saptamaṃ janma padmajaṃ me 'mitaprabha
12,335.040a sarge sarge hy ahaṃ putras tava triguṇavarjitaḥ
12,335.040c prathitaḥ puṇḍarīkākṣa pradhānaguṇakalpitaḥ
12,335.041a tvam īśvarasvabhāvaś ca svayaṃbhūḥ puruṣottamaḥ
12,335.041c tvayā vinirmito 'haṃ vai vedacakṣur vayotigaḥ
12,335.042a te me vedā hṛtāś cakṣur andho jāto 'smi jāgṛhi
12,335.042c dadasva cakṣuṣī mahyaṃ priyo 'haṃ te priyo 'si me
12,335.043a evaṃ stutaḥ sa bhagavān puruṣaḥ sarvatomukhaḥ
12,335.043c jahau nidrām atha tadā vedakāryārtham udyataḥ
12,335.043e aiśvareṇa prayogeṇa dvitīyāṃ tanum āsthitaḥ
12,335.044a sunāsikena kāyena bhūtvā candraprabhas tadā
12,335.044c kṛtvā hayaśiraḥ śubhraṃ vedānām ālayaṃ prabhuḥ
12,335.045a tasya mūrdhā samabhavad dyauḥ sanakṣatratārakā
12,335.045c keśāś cāsyābhavan dīrghā raver aṃśusamaprabhāḥ
12,335.046a karṇāv ākāśapātāle lalāṭaṃ bhūtadhāriṇī
12,335.046c gaṅgā sarasvatī puṇyā bhruvāv āstāṃ mahānadī
12,335.047a cakṣuṣī somasūryau te nāsā saṃdhyā punaḥ smṛtā
12,335.047c oṃkāras tv atha saṃskāro vidyuj jihvā ca nirmitā
12,335.048a dantāś ca pitaro rājan somapā iti viśrutāḥ
12,335.048c goloko brahmalokaś ca oṣṭhāv āstāṃ mahātmanaḥ
12,335.048e grīvā cāsyābhavad rājan kālarātrir guṇottarā
12,335.049a etad dhayaśiraḥ kṛtvā nānāmūrtibhir āvṛtam
12,335.049c antardadhe sa viśveśo viveśa ca rasāṃ prabhuḥ
12,335.050a rasāṃ punaḥ praviṣṭaś ca yogaṃ paramam āsthitaḥ
12,335.050c śaikṣaṃ svaraṃ samāsthāya om iti prāsṛjat svaram
12,335.051a sa svaraḥ sānunādī ca sarvagaḥ snigdha eva ca
12,335.051c babhūvāntarmahībhūtaḥ sarvabhūtaguṇoditaḥ
12,335.052a tatas tāv asurau kṛtvā vedān samayabandhanān
12,335.052c rasātale vinikṣipya yataḥ śabdas tato drutau
12,335.053a etasminn antare rājan devo hayaśirodharaḥ
12,335.053c jagrāha vedān akhilān rasātalagatān hariḥ
12,335.053e prādāc ca brahmaṇe bhūyas tataḥ svāṃ prakṛtiṃ gataḥ
12,335.054a sthāpayitvā hayaśira udakpūrve mahodadhau
12,335.054c vedānām ālayaś cāpi babhūvāśvaśirās tataḥ
12,335.055a atha kiṃ cid apaśyantau dānavau madhukaiṭabhau
12,335.055c punar ājagmatus tatra vegitau paśyatāṃ ca tau
12,335.055e yatra vedā vinikṣiptās tat sthānaṃ śūnyam eva ca
12,335.056a tata uttamam āsthāya vegaṃ balavatāṃ varau
12,335.056c punar uttasthatuḥ śīghraṃ rasānām ālayāt tadā
12,335.056e dadṛśāte ca puruṣaṃ tam evādikaraṃ prabhum
12,335.057a śvetaṃ candraviśuddhābham aniruddhatanau sthitam
12,335.057c bhūyo 'py amitavikrāntaṃ nidrāyogam upāgatam
12,335.058a ātmapramāṇaracite apām upari kalpite
12,335.058c śayane nāgabhogāḍhye jvālāmālāsamāvṛte
12,335.059a niṣkalmaṣeṇa sattvena saṃpannaṃ ruciraprabham
12,335.059c taṃ dṛṣṭvā dānavendrau tau mahāhāsam amuñcatām
12,335.060a ūcatuś ca samāviṣṭau rajasā tamasā ca tau
12,335.060c ayaṃ sa puruṣaḥ śvetaḥ śete nidrām upāgataḥ
12,335.061a anena nūnaṃ vedānāṃ kṛtam āharaṇaṃ rasāt
12,335.061c kasyaiṣa ko nu khalv eṣa kiṃ ca svapiti bhogavān
12,335.062a ity uccāritavākyau tau bodhayām āsatur harim
12,335.062c yuddhārthinau tu vijñāya vibuddhaḥ puruṣottamaḥ
12,335.063a nirīkṣya cāsurendrau tau tato yuddhe mano dadhe
12,335.063b*0896_01 vibuddhaḥ sumahātejā yodhayām āsa tāv ubhau
12,335.063c atha yuddhaṃ samabhavat tayor nārāyaṇasya ca
12,335.064a rajastamoviṣṭatanū tāv ubhau madhukaiṭabhau
12,335.064c brahmaṇopacitiṃ kurvañ jaghāna madhusūdanaḥ
12,335.065a tatas tayor vadhenāśu vedāpaharaṇena ca
12,335.065c śokāpanayanaṃ cakre brahmaṇaḥ puruṣottamaḥ
12,335.066a tataḥ parivṛto brahmā hatārir vedasatkṛtaḥ
12,335.066c nirmame sa tadā lokān kṛtsnān sthāvarajaṅgamān
12,335.067a dattvā pitāmahāyāgryāṃ buddhiṃ lokavisargikīm
12,335.067c tatraivāntardadhe devo yata evāgato hariḥ
12,335.068a tau dānavau harir hatvā kṛtvā hayaśiras tanum
12,335.068c punaḥ pravṛttidharmārthaṃ tām eva vidadhe tanum
12,335.068d*0897_00 vaiśaṃpāyana uvāca
12,335.068d*0897_01 evaṃ sa bhagavān vyāso gurur mama viśāṃ pate
12,335.068d*0897_02 kathayām āsa dharmajño dharmarājñe dvijottamaḥ
12,335.069a evam eṣa mahābhāgo babhūvāśvaśirā hariḥ
12,335.069c paurāṇam etad ākhyātaṃ rūpaṃ varadam aiśvaram
12,335.070a yo hy etad brāhmaṇo nityaṃ śṛṇuyād dhārayeta vā
12,335.070c na tasyādhyayanaṃ nāśam upagacchet kadā cana
12,335.071a ārādhya tapasogreṇa devaṃ hayaśirodharam
12,335.071c pāñcālena kramaḥ prāpto rāmeṇa pathi deśite
12,335.072a etad dhayaśiro rājann ākhyānaṃ tava kīrtitam
12,335.072c purāṇaṃ vedasamitaṃ yan māṃ tvaṃ paripṛcchasi
12,335.073a yāṃ yām icchet tanuṃ devaḥ kartuṃ kāryavidhau kva cit
12,335.073c tāṃ tāṃ kuryād vikurvāṇaḥ svayam ātmānam ātmanā
12,335.074a eṣa vedanidhiḥ śrīmān eṣa vai tapaso nidhiḥ
12,335.074c eṣa yogaś ca sāṃkhyaṃ ca brahma cāgryaṃ harir vibhuḥ
12,335.075a nārāyaṇaparā vedā yajñā nārāyaṇātmakāḥ
12,335.075c tapo nārāyaṇaparaṃ nārāyaṇaparā gatiḥ
12,335.076a nārāyaṇaparaṃ satyam ṛtaṃ nārāyaṇātmakam
12,335.076c nārāyaṇaparo dharmaḥ punarāvṛttidurlabhaḥ
12,335.077a pravṛttilakṣaṇaś caiva dharmo nārāyaṇātmakaḥ
12,335.077c nārāyaṇātmako gandho bhūmau śreṣṭhatamaḥ smṛtaḥ
12,335.078a apāṃ caiva guṇo rājan raso nārāyaṇātmakaḥ
12,335.078c jyotiṣāṃ ca guṇo rūpaṃ smṛtaṃ nārāyaṇātmakam
12,335.079a nārāyaṇātmakaś cāpi sparśo vāyuguṇaḥ smṛtaḥ
12,335.079c nārāyaṇātmakaś cāpi śabda ākāśasaṃbhavaḥ
12,335.080a manaś cāpi tato bhūtam avyaktaguṇalakṣaṇam
12,335.080c nārāyaṇaparaḥ kālo jyotiṣām ayanaṃ ca yat
12,335.081a nārāyaṇaparā kīrtiḥ śrīś ca lakṣmīś ca devatāḥ
12,335.081c nārāyaṇaparaṃ sāṃkhyaṃ yogo nārāyaṇātmakaḥ
12,335.082a kāraṇaṃ puruṣo yeṣāṃ pradhānaṃ cāpi kāraṇam
12,335.082c svabhāvaś caiva karmāṇi daivaṃ yeṣāṃ ca kāraṇam
12,335.082d*0898_01 adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham
12,335.082d*0898_02 vividhā ca tathā ceṣṭā daivaṃ caivātra pañcamam
12,335.083a pañcakāraṇasaṃkhyāto niṣṭhā sarvatra vai hariḥ
12,335.083c tattvaṃ jijñāsamānānāṃ hetubhiḥ sarvatomukhaiḥ
12,335.084a tattvam eko mahāyogī harir nārāyaṇaḥ prabhuḥ
12,335.084c sabrahmakānāṃ lokānām ṛṣīṇāṃ ca mahātmanām
12,335.085a sāṃkhyānāṃ yogināṃ cāpi yatīnām ātmavedinām
12,335.085c manīṣitaṃ vijānāti keśavo na tu tasya te
12,335.086a ye ke cit sarvalokeṣu daivaṃ pitryaṃ ca kurvate
12,335.086c dānāni ca prayacchanti tapyanti ca tapo mahat
12,335.087a sarveṣām āśrayo viṣṇur aiśvaraṃ vidhim āsthitaḥ
12,335.087c sarvabhūtakṛtāvāso vāsudeveti cocyate
12,335.088a ayaṃ hi nityaḥ paramo maharṣir; mahāvibhūtir guṇavān nirguṇākhyaḥ
12,335.088c guṇaiś ca saṃyogam upaiti śīghraṃ; kālo yathartāv ṛtusaṃprayuktaḥ
12,335.089a naivāsya vindanti gatiṃ mahātmano; na cāgatiṃ kaś cid ihānupasyati
12,335.089c jñānātmakāḥ saṃyamino maharṣayaḥ; paśyanti nityaṃ puruṣaṃ guṇādhikam
12,336.001 janamejaya uvāca
12,336.001a aho hy ekāntinaḥ sarvān prīṇāti bhagavān hariḥ
12,336.001c vidhiprayuktāṃ pūjāṃ ca gṛhṇāti bhagavān svayam
12,336.002a ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ
12,336.002c teṣāṃ tvayābhinirdiṣṭā pāraṃparyāgatā gatiḥ
12,336.003a caturthyāṃ caiva te gatyāṃ gacchanti puruṣottamam
12,336.003c ekāntinas tu puruṣā gacchanti paramaṃ padam
12,336.004a nūnam ekāntadharmo 'yaṃ śreṣṭho nārāyaṇapriyaḥ
12,336.004c agatvā gatayas tisro yad gacchanty avyayaṃ harim
12,336.005a sahopaniṣadān vedān ye viprāḥ samyag āsthitāḥ
12,336.005c paṭhanti vidhim āsthāya ye cāpi yatidharmiṇaḥ
12,336.006a tebhyo viśiṣṭāṃ jānāmi gatim ekāntināṃ nṛṇām
12,336.006c kenaiṣa dharmaḥ kathito devena ṛṣiṇāpi vā
12,336.007a ekāntināṃ ca kā caryā kadā cotpāditā vibho
12,336.007c etan me saṃśayaṃ chindhi paraṃ kautūhalaṃ hi me
12,336.008 vaiśaṃpāyana uvāca
12,336.008a samupoḍheṣv anīkeṣu kurupāṇḍavayor mṛdhe
12,336.008c arjune vimanaske ca gītā bhagavatā svayam
12,336.009a āgatiś ca gatiś caiva pūrvaṃ te kathitā mayā
12,336.009c gahano hy eṣa dharmo vai durvijñeyo 'kṛtātmabhiḥ
12,336.010a saṃmitaḥ sāmavedena puraivādiyuge kṛtaḥ
12,336.010c dhāryate svayam īśena rājan nārāyaṇena ha
12,336.011a etam arthaṃ mahārāja pṛṣṭaḥ pārthena nāradaḥ
12,336.011c ṛṣimadhye mahābhāgaḥ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ
12,336.012a guruṇā ca mamāpy eṣa kathito nṛpasattama
12,336.012c yathā tu kathitas tatra nāradena tathā śṛṇu
12,336.013a yadāsīn mānasaṃ janma nārāyaṇamukhodgatam
12,336.013c brahmaṇaḥ pṛthivīpāla tadā nārāyaṇaḥ svayam
12,336.013e tena dharmeṇa kṛtavān daivaṃ pitryaṃ ca bhārata
12,336.014a phenapā ṛṣayaś caiva taṃ dharmaṃ pratipedire
12,336.014c vaikhānasāḥ phenapebhyo dharmam etaṃ prapedire
12,336.014e vaikhānasebhyaḥ somas tu tataḥ so 'ntardadhe punaḥ
12,336.015a yadāsīc cākṣuṣaṃ janma dvitīyaṃ brahmaṇo nṛpa
12,336.015c tadā pitāmahāt somād etaṃ dharmam ajānata
12,336.015e nārāyaṇātmakaṃ rājan rudrāya pradadau ca saḥ
12,336.016a tato yogasthito rudraḥ purā kṛtayuge nṛpa
12,336.016c vālakhilyān ṛṣīn sarvān dharmam etam apāṭhayat
12,336.016e antardadhe tato bhūyas tasya devasya māyayā
12,336.016f*0899_01 vālakhilyā mahātmāno dharmāya pradaduś ca tam
12,336.017a tṛtīyaṃ brahmaṇo janma yadāsīd vācikaṃ mahat
12,336.017c tatraiṣa dharmaḥ saṃbhūtaḥ svayaṃ nārāyaṇān nṛpa
12,336.018a suparṇo nāma tam ṛṣiḥ prāptavān puruṣottamāt
12,336.018c tapasā vai sutaptena damena niyamena ca
12,336.019a triḥ parikrāntavān etat suparṇo dharmam uttamam
12,336.019c yasmāt tasmād vrataṃ hy etat trisauparṇam ihocyate
12,336.020a ṛgvedapāṭhapaṭhitaṃ vratam etad dhi duścaram
12,336.020c suparṇāc cāpy adhigato dharma eṣa sanātanaḥ
12,336.021a vāyunā dvipadāṃ śreṣṭha prathito jagadāyuṣā
12,336.021c vāyoḥ sakāśāt prāptaś ca ṛṣibhir vighasāśibhiḥ
12,336.022a tebhyo mahodadhiś cainaṃ prāptavān dharmam uttamam
12,336.022c tataḥ so 'ntardadhe bhūyo nārāyaṇasamāhitaḥ
12,336.023a yadā bhūyaḥ śravaṇajā sṛṣṭir āsīn mahātmanaḥ
12,336.023c brahmaṇaḥ puruṣavyāghra tatra kīrtayataḥ śṛṇu
12,336.024a jagat sraṣṭumanā devo harir nārāyaṇaḥ svayam
12,336.024c cintayām āsa puruṣaṃ jagatsargakaraṃ prabhuḥ
12,336.025a atha cintayatas tasya karṇābhyāṃ puruṣaḥ sṛtaḥ
12,336.025c prajāsargakaro brahmā tam uvāca jagatpatiḥ
12,336.026a sṛja prajāḥ putra sarvā mukhataḥ pādatas tathā
12,336.026c śreyas tava vidhāsyāmi balaṃ tejaś ca suvrata
12,336.027a dharmaṃ ca matto gṛhṇīṣva sātvataṃ nāma nāmataḥ
12,336.027c tena sarvaṃ kṛtayugaṃ sthāpayasva yathāvidhi
12,336.028a tato brahmā namaścakre devāya harimedhase
12,336.028c dharmaṃ cāgryaṃ sa jagrāha sarahasyaṃ sasaṃgraham
12,336.028e āraṇyakena sahitaṃ nārāyaṇamukhodgatam
12,336.029a upadiśya tato dharmaṃ brahmaṇe 'mitatejase
12,336.029c taṃ kārtayugadharmāṇaṃ nirāśīḥkarmasaṃjñitam
12,336.029e jagāma tamasaḥ pāraṃ yatrāvyaktaṃ vyavasthitam
12,336.030a tato 'tha varado devo brahmalokapitāmahaḥ
12,336.030c asṛjat sa tadā lokān kṛtsnān sthāvarajaṅgamān
12,336.031a tataḥ prāvartata tadā ādau kṛtayugaṃ śubham
12,336.031c tato hi sātvato dharmo vyāpya lokān avasthitaḥ
12,336.032a tenaivādyena dharmeṇa brahmā lokavisargakṛt
12,336.032c pūjayām āsa deveśaṃ hariṃ nārāyaṇaṃ prabhum
12,336.033a dharmapratiṣṭhāhetoś ca manuṃ svārociṣaṃ tataḥ
12,336.033c adhyāpayām āsa tadā lokānāṃ hitakāmyayā
12,336.034a tataḥ svārociṣaḥ putraṃ svayaṃ śaṅkhapadaṃ nṛpa
12,336.034c adhyāpayat purāvyagraḥ sarvalokapatir vibhuḥ
12,336.035a tataḥ śaṅkhapadaś cāpi putram ātmajam aurasam
12,336.035c diśāpālaṃ sudharmāṇam adhyāpayata bhārata
12,336.035e tataḥ so 'ntardadhe bhūyaḥ prāpte tretāyuge punaḥ
12,336.036a nāsikyajanmani purā brahmaṇaḥ pārthivottama
12,336.036c dharmam etaṃ svayaṃ devo harir nārāyaṇaḥ prabhuḥ
12,336.036e ujjagārāravindākṣo brahmaṇaḥ paśyatas tadā
12,336.037a sanatkumāro bhagavāṃs tataḥ prādhītavān nṛpa
12,336.037c sanatkumārād api ca vīraṇo vai prajāpatiḥ
12,336.037e kṛtādau kuruśārdūla dharmam etam adhītavān
12,336.038a vīraṇaś cāpy adhītyainaṃ raucyāya manave dadau
12,336.038c raucyaḥ putrāya śuddhāya suvratāya sumedhase
12,336.039a kukṣināmne 'tha pradadau diśāṃ pālāya dharmiṇe
12,336.039c tataḥ so 'ntardadhe bhūyo nārāyaṇamukhodgataḥ
12,336.040a aṇḍaje janmani punar brahmaṇe hariyonaye
12,336.040c eṣa dharmaḥ samudbhūto nārāyaṇamukhāt punaḥ
12,336.041a gṛhīto brahmaṇā rājan prayuktaś ca yathāvidhi
12,336.041c adhyāpitāś ca munayo nāmnā barhiṣado nṛpa
12,336.042a barhiṣadbhyaś ca saṃkrāntaḥ sāmavedāntagaṃ dvijam
12,336.042c jyeṣṭhaṃ nāmnābhivikhyātaṃ jyeṣṭhasāmavrato hariḥ
12,336.043a jyeṣṭhāc cāpy anusaṃkrānto rājānam avikampanam
12,336.043c antardadhe tato rājann eṣa dharmaḥ prabhor hareḥ
12,336.044a yad idaṃ saptamaṃ janma padmajaṃ brahmaṇo nṛpa
12,336.044c tatraiṣa dharmaḥ kathitaḥ svayaṃ nārāyaṇena hi
12,336.045a pitāmahāya śuddhāya yugādau lokadhāriṇe
12,336.045c pitāmahaś ca dakṣāya dharmam etaṃ purā dadau
12,336.046a tato jyeṣṭhe tu dauhitre prādād dakṣo nṛpottama
12,336.046c āditye savitur jyeṣṭhe vivasvāñ jagṛhe tataḥ
12,336.047a tretāyugādau ca punar vivasvān manave dadau
12,336.047c manuś ca lokabhūtyarthaṃ sutāyekṣvākave dadau
12,336.048a ikṣvākuṇā ca kathito vyāpya lokān avasthitaḥ
12,336.048c gamiṣyati kṣayānte ca punar nārāyaṇaṃ nṛpa
12,336.049a vratināṃ cāpi yo dharmaḥ sa te pūrvaṃ nṛpottama
12,336.049c kathito harigītāsu samāsavidhikalpitaḥ
12,336.050a nāradena tu saṃprāptaḥ sarahasyaḥ sasaṃgrahaḥ
12,336.050c eṣa dharmo jagannāthāt sākṣān nārāyaṇān nṛpa
12,336.051a evam eṣa mahān dharma ādyo rājan sanātanaḥ
12,336.051c durvijñeyo duṣkaraś ca sātvatair dhāryate sadā
12,336.052a dharmajñānena caitena suprayuktena karmaṇā
12,336.052c ahiṃsādharmayuktena prīyate harir īśvaraḥ
12,336.053a ekavyūhavibhāgo vā kva cid dvivyūhasaṃjñitaḥ
12,336.053c trivyūhaś cāpi saṃkhyātaś caturvyūhaś ca dṛśyate
12,336.054a harir eva hi kṣetrajño nirmamo niṣkalas tathā
12,336.054c jīvaś ca sarvabhūteṣu pañcabhūtaguṇātigaḥ
12,336.055a manaś ca prathitaṃ rājan pañcendriyasamīraṇam
12,336.055c eṣa lokanidhir dhīmān eṣa lokavisargakṛt
12,336.056a akartā caiva kartā ca kāryaṃ kāraṇam eva ca
12,336.056c yathecchati tathā rājan krīḍate puruṣo 'vyayaḥ
12,336.057a eṣa ekāntidharmas te kīrtito nṛpasattama
12,336.057c mayā guruprasādena durvijñeyo 'kṛtātmabhiḥ
12,336.057e ekāntino hi puruṣā durlabhā bahavo nṛpa
12,336.058a yady ekāntibhir ākīrṇaṃ jagat syāt kurunandana
12,336.058c ahiṃsakair ātmavidbhiḥ sarvabhūtahite rataiḥ
12,336.058e bhavet kṛtayugaprāptir āśīḥkarmavivarjitaiḥ
12,336.059a evaṃ sa bhagavān vyāso gurur mama viśāṃ pate
12,336.059c kathayām āsa dharmajño dharmarājñe dvijottamaḥ
12,336.060a ṛṣīṇāṃ saṃnidhau rājañ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ
12,336.060c tasyāpy akathayat pūrvaṃ nāradaḥ sumahātapāḥ
12,336.061a devaṃ paramakaṃ brahma śvetaṃ candrābham acyutam
12,336.061c yatra caikāntino yānti nārāyaṇaparāyaṇāḥ
12,336.061d*0900_01 tad eva kevalaṃ sthānaṃ muktānāṃ paramaṃ bhavet
12,336.062 janamejaya uvāca
12,336.062a evaṃ bahuvidhaṃ dharmaṃ pratibuddhair niṣevitam
12,336.062c na kurvanti kathaṃ viprā anye nānāvrate sthitāḥ
12,336.063 vaiśaṃpāyana uvāca
12,336.063a tisraḥ prakṛtayo rājan dehabandheṣu nirmitāḥ
12,336.063c sāttvikī rājasī caiva tāmasī ceti bhārata
12,336.064a dehabandheṣu puruṣaḥ śreṣṭhaḥ kurukulodvaha
12,336.064c sāttvikaḥ puruṣavyāghra bhaven mokṣārthaniścitaḥ
12,336.065a atrāpi sa vijānāti puruṣaṃ brahmavartinam
12,336.065c nārāyaṇaparo mokṣas tato vai sāttvikaḥ smṛtaḥ
12,336.066a manīṣitaṃ ca prāpnoti cintayan puruṣottamam
12,336.066c ekāntabhaktiḥ satataṃ nārāyaṇaparāyaṇaḥ
12,336.067a manīṣiṇo hi ye ke cid yatayo mokṣakāṅkṣiṇaḥ
12,336.067c teṣāṃ vai chinnatṛṣṇānāṃ yogakṣemavaho hariḥ
12,336.068a jāyamānaṃ hi puruṣaṃ yaṃ paśyen madhusūdanaḥ
12,336.068c sāttvikas tu sa vijñeyo bhaven mokṣe ca niścitaḥ
12,336.069a sāṃkhyayogena tulyo hi dharma ekāntasevitaḥ
12,336.069c nārāyaṇātmake mokṣe tato yānti parāṃ gatim
12,336.070a nārāyaṇena dṛṣṭaś ca pratibuddho bhavet pumān
12,336.070c evam ātmecchayā rājan pratibuddho na jāyate
12,336.071a rājasī tāmasī caiva vyāmiśre prakṛtī smṛte
12,336.071c tadātmakaṃ hi puruṣaṃ jāyamānaṃ viśāṃ pate
12,336.071e pravṛttilakṣaṇair yuktaṃ nāvekṣati hariḥ svayam
12,336.072a paśyaty enaṃ jāyamānaṃ brahmā lokapitāmahaḥ
12,336.072c rajasā tamasā caiva mānuṣaṃ samabhiplutam
12,336.073a kāmaṃ devāś ca ṛṣayaḥ sattvasthā nṛpasattama
12,336.073c hīnāḥ sattvena sūkṣmeṇa tato vaikārikāḥ smṛtāḥ
12,336.074 janamejaya uvāca
12,336.074a kathaṃ vaikāriko gacchet puruṣaḥ puruṣottamam
12,336.074b*0901_01 vada sarvaṃ yathādṛṣṭaṃ pravṛttiṃ ca yathākramam
12,336.075 vaiśaṃpāyana uvāca
12,336.075a susūkṣmasattvasaṃyuktaṃ saṃyuktaṃ tribhir akṣaraiḥ
12,336.075c puruṣaḥ puruṣaṃ gacchen niṣkriyaḥ pañcaviṃśakam
12,336.076a evam ekaṃ sāṃkhyayogaṃ vedāraṇyakam eva ca
12,336.076c parasparāṅgāny etāni pañcarātraṃ ca kathyate
12,336.076e eṣa ekāntināṃ dharmo nārāyaṇaparātmakaḥ
12,336.077a yathā samudrāt prasṛtā jalaughās; tam eva rājan punar āviśanti
12,336.077c ime tathā jñānamahājalaughā; nārāyaṇaṃ vai punar āviśanti
12,336.078a eṣa te kathito dharmaḥ sātvato yadubāndhava
12,336.078c kuruṣvainaṃ yathānyāyaṃ yadi śaknoṣi bhārata
12,336.079a evaṃ hi sumahābhāgo nārado gurave mama
12,336.079c śvetānāṃ yatinām āha ekāntagatim avyayām
12,336.080a vyāsaś cākathayat prītyā dharmaputrāya dhīmate
12,336.080c sa evāyaṃ mayā tubhyam ākhyātaḥ prasṛto guroḥ
12,336.081a itthaṃ hi duścaro dharma eṣa pārthivasattama
12,336.081c yathaiva tvaṃ tathaivānye na bhajanti vimohitāḥ
12,336.082a kṛṣṇa eva hi lokānāṃ bhāvano mohanas tathā
12,336.082c saṃhārakārakaś caiva kāraṇaṃ ca viśāṃ pate
12,337.001 janamejaya uvāca
12,337.001a sāṃkhyaṃ yogaṃ pañcarātraṃ vedāraṇyakam eva ca
12,337.001c jñānāny etāni brahmarṣe lokeṣu pracaranti ha
12,337.002a kim etāny ekaniṣṭhāni pṛthaṅniṣṭhāni vā mune
12,337.002c prabrūhi vai mayā pṛṣṭaḥ pravṛttiṃ ca yathākramam
12,337.003 vaiśaṃpāyana uvāca
12,337.003a jajñe bahujñaṃ param atyudāraṃ; yaṃ dvīpamadhye sutam ātmavantam
12,337.003c parāśarād gandhavatī maharṣiṃ; tasmai namo 'jñānatamonudāya
12,337.004a pitāmahādyaṃ pravadanti ṣaṣṭhaṃ; maharṣim ārṣeyavibhūtiyuktam
12,337.004c nārāyaṇasyāṃśajam ekaputraṃ; dvaipāyanaṃ vedamahānidhānam
12,337.005a tam ādikāleṣu mahāvibhūtir; nārāyaṇo brahmamahānidhānam
12,337.005c sasarja putrārtham udāratejā; vyāsaṃ mahātmānam ajaḥ purāṇaḥ
12,337.006 janamejaya uvāca
12,337.006a tvayaiva kathitaḥ pūrvaṃ saṃbhavo dvijasattama
12,337.006c vasiṣṭhasya sutaḥ śaktiḥ śakteḥ putraḥ parāśaraḥ
12,337.007a parāśarasya dāyādaḥ kṛṣṇadvaipāyano muniḥ
12,337.007c bhūyo nārāyaṇasutaṃ tvam evainaṃ prabhāṣase
12,337.008a kim ataḥ pūrvajaṃ janma vyāsasyāmitatejasaḥ
12,337.008c kathayasvottamamate janma nārāyaṇodbhavam
12,337.009 vaiśaṃpāyana uvāca
12,337.009a vedārthān vettukāmasya dharmiṣṭhasya taponidheḥ
12,337.009c guror me jñānaniṣṭhasya himavatpāda āsataḥ
12,337.010a kṛtvā bhāratam ākhyānaṃ tapaḥśrāntasya dhīmataḥ
12,337.010c śuśrūṣāṃ tatparā rājan kṛtavanto vayaṃ tadā
12,337.011a sumantur jaiminiś caiva pailaś ca sudṛḍhavrataḥ
12,337.011c ahaṃ caturthaḥ śiṣyo vai śuko vyāsātmajas tathā
12,337.012a ebhiḥ parivṛto vyāsaḥ śiṣyaiḥ pañcabhir uttamaiḥ
12,337.012c śuśubhe himavatpāde bhūtair bhūtapatir yathā
12,337.013a vedān āvartayan sāṅgān bhāratārthāṃś ca sarvaśaḥ
12,337.013c tam ekamanasaṃ dāntaṃ yuktā vayam upāsmahe
12,337.014a kathāntare 'tha kasmiṃś cit pṛṣṭo 'smābhir dvijottamaḥ
12,337.014c vedārthān bhāratārthāṃś ca janma nārāyaṇāt tathā
12,337.015a sa pūrvam uktvā vedārthān bhāratārthāṃś ca tattvavit
12,337.015c nārāyaṇād idaṃ janma vyāhartum upacakrame
12,337.016a śṛṇudhvam ākhyānavaram etad ārṣeyam uttamam
12,337.016c ādikālodbhavaṃ viprās tapasādhigataṃ mayā
12,337.017a prāpte prajāvisarge vai saptame padmasaṃbhave
12,337.017c nārāyaṇo mahāyogī śubhāśubhavivarjitaḥ
12,337.018a sasṛje nābhitaḥ putraṃ brahmāṇam amitaprabham
12,337.018c tataḥ sa prādurabhavad athainaṃ vākyam abravīt
12,337.019a mama tvaṃ nābhito jātaḥ prajāsargakaraḥ prabhuḥ
12,337.019c sṛja prajās tvaṃ vividhā brahman sajaḍapaṇḍitāḥ
12,337.020a sa evam ukto vimukhaś cintāvyākulamānasaḥ
12,337.020c praṇamya varadaṃ devam uvāca harim īśvaram
12,337.021a kā śaktir mama deveśa prajāḥ sraṣṭuṃ namo 'stu te
12,337.021c aprajñāvān ahaṃ deva vidhatsva yad anantaram
12,337.022a sa evam ukto bhagavān bhūtvāthāntarhitas tataḥ
12,337.022c cintayām āsa deveśo buddhiṃ buddhimatāṃ varaḥ
12,337.023a svarūpiṇī tato buddhir upatasthe hariṃ prabhum
12,337.023c yogena caināṃ niryogaḥ svayaṃ niyuyuje tadā
12,337.024a sa tām aiśvaryayogasthāṃ buddhiṃ śaktimatīṃ satīm
12,337.024c uvāca vacanaṃ devo buddhiṃ vai prabhur avyayaḥ
12,337.025a brahmāṇaṃ praviśasveti lokasṛṣṭyarthasiddhaye
12,337.025c tatas tam īśvarādiṣṭā buddhiḥ kṣipraṃ viveśa sā
12,337.026a athainaṃ buddhisaṃyuktaṃ punaḥ sa dadṛśe hariḥ
12,337.026c bhūyaś cainaṃ vacaḥ prāha sṛjemā vividhāḥ prajāḥ
12,337.026d*0902_01 bāḍham ity eva kṛtvā sa yathājñāṃ śirasā hareḥ
12,337.026d*0903_01 tathākaroc ca dharmātmā brahmā lokapitāmahaḥ
12,337.027a evam uktvā sa bhagavāṃs tatraivāntaradhīyata
12,337.027c prāpa caiva muhūrtena svasthānaṃ devasaṃjñitam
12,337.028a tāṃ caiva prakṛtiṃ prāpya ekībhāvagato 'bhavat
12,337.028c athāsya buddhir abhavat punar anyā tadā kila
12,337.029a sṛṣṭā imāḥ prajāḥ sarvā brahmaṇā parameṣṭhinā
12,337.029c daityadānavagandharvarakṣogaṇasamākulāḥ
12,337.029e jātā hīyaṃ vasumatī bhārākrāntā tapasvinī
12,337.030a bahavo balinaḥ pṛthvyāṃ daityadānavarākṣasāḥ
12,337.030c bhaviṣyanti tapoyuktā varān prāpsyanti cottamān
12,337.031a avaśyam eva taiḥ sarvair varadānena darpitaiḥ
12,337.031c bādhitavyāḥ suragaṇā ṛṣayaś ca tapodhanāḥ
12,337.031e tatra nyāyyam idaṃ kartuṃ bhārāvataraṇaṃ mayā
12,337.032a atha nānāsamudbhūtair vasudhāyāṃ yathākramam
12,337.032c nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca
12,337.033a imāṃ tapasvinīṃ satyāṃ dhārayiṣyāmi medinīm
12,337.033c mayā hy eṣā hi dhriyate pātālasthena bhoginā
12,337.034a mayā dhṛtā dhārayati jagad dhi sacarācaram
12,337.034c tasmāt pṛthvyāḥ paritrāṇaṃ kariṣye saṃbhavaṃ gataḥ
12,337.035a evaṃ sa cintayitvā tu bhagavān madhusūdanaḥ
12,337.035c rūpāṇy anekāny asṛjat prādurbhāvabhavāya saḥ
12,337.036a vārāhaṃ nārasiṃhaṃ ca vāmanaṃ mānuṣaṃ tathā
12,337.036c ebhir mayā nihantavyā durvinītāḥ surārayaḥ
12,337.037a atha bhūyo jagatsraṣṭā bhoḥśabdenānunādayan
12,337.037c sarasvatīm uccacāra tatra sārasvato 'bhavat
12,337.038a apāntaratamā nāma suto vāksaṃbhavo vibhoḥ
12,337.038c bhūtabhavyabhaviṣyajñaḥ satyavādī dṛḍhavrataḥ
12,337.039a tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ
12,337.039c vedākhyāne śrutiḥ kāryā tvayā matimatāṃ vara
12,337.039e tasmāt kuru yathājñaptaṃ mayaitad vacanaṃ mune
12,337.040a tena bhinnās tadā vedā manoḥ svāyaṃbhuve 'ntare
12,337.040c tatas tutoṣa bhagavān haris tenāsya karmaṇā
12,337.040e tapasā ca sutaptena yamena niyamena ca
12,337.041 śrībhagavān uvāca
12,337.041a manvantareṣu putra tvam evaṃ lokapravartakaḥ
12,337.041c bhaviṣyasy acalo brahmann apradhṛṣyaś ca nityaśaḥ
12,337.042a punas tiṣye ca saṃprāpte kuravo nāma bhāratāḥ
12,337.042c bhaviṣyanti mahātmāno rājānaḥ prathitā bhuvi
12,337.043a teṣāṃ tvattaḥ prasūtānāṃ kulabhedo bhaviṣyati
12,337.043c parasparavināśārthaṃ tvām ṛte dvijasattama
12,337.044a tatrāpy anekadhā vedān bhetsyase tapasānvitaḥ
12,337.044c kṛṣṇe yuge ca saṃprāpte kṛṣṇavarṇo bhaviṣyasi
12,337.045a dharmāṇāṃ vividhānāṃ ca kartā jñānakaras tathā
12,337.045c bhaviṣyasi tapoyukto na ca rāgād vimokṣyase
12,337.046a vītarāgaś ca putras te paramātmā bhaviṣyati
12,337.046c maheśvaraprasādena naitad vacanam anyathā
12,337.047a yaṃ mānasaṃ vai pravadanti putraṃ; pitāmahasyottamabuddhiyuktam
12,337.047c vasiṣṭham agryaṃ tapaso nidhānaṃ; yaś cāpi sūryaṃ vyatiricya bhāti
12,337.048a tasyānvaye cāpi tato maharṣiḥ; parāśaro nāma mahāprabhāvaḥ
12,337.048c pitā sa te vedanidhir variṣṭho; mahātapā vai tapaso nivāsaḥ
12,337.048e kānīnagarbhaḥ pitṛkanyakāyāṃ; tasmād ṛṣes tvaṃ bhavitā ca putraḥ
12,337.049a bhūtabhavyabhaviṣyāṇāṃ chinnasarvārthasaṃśayaḥ
12,337.049c ye hy atikrāntakāḥ pūrvaṃ sahasrayugaparyayāḥ
12,337.050a tāṃś ca sarvān mayoddiṣṭān drakṣyase tapasānvitaḥ
12,337.050c punar drakṣyasi cānekasahasrayugaparyayān
12,337.051a anādinidhanaṃ loke cakrahastaṃ ca māṃ mune
12,337.051c anudhyānān mama mune naitad vacanam anyathā
12,337.051d*0904_01 bhaviṣyati mahāsattva khyātiś cāpy atulā tava
12,337.052a śanaiścaraḥ sūryaputro bhaviṣyati manur mahān
12,337.052c tasmin manvantare caiva saptarṣigaṇapūrvakaḥ
12,337.052e tvam eva bhavitā vatsa matprasādān na saṃśayaḥ
12,337.052f*0905_01 yat kiṃ cid vidyate loke sarvaṃ tan madviceṣṭitam
12,337.052f*0905_02 anyo hy anyaṃ cintayati svacchandaṃ vidadhāmy aham
12,337.053 vyāsa uvāca
12,337.053a evaṃ sārasvatam ṛṣim apāntaratamaṃ tadā
12,337.053c uktvā vacanam īśānaḥ sādhayasvety athābravīt
12,337.054a so 'haṃ tasya prasādena devasya harimedhasaḥ
12,337.054c apāntaratamā nāma tato jāto ''jñayā hareḥ
12,337.054e punaś ca jāto vikhyāto vasiṣṭhakulanandanaḥ
12,337.055a tad etat kathitaṃ janma mayā pūrvakam ātmanaḥ
12,337.055c nārāyaṇaprasādena tathā nārāyaṇāṃśajam
12,337.056a mayā hi sumahat taptaṃ tapaḥ paramadāruṇam
12,337.056c purā matimatāṃ śreṣṭhāḥ parameṇa samādhinā
12,337.057a etad vaḥ kathitaṃ sarvaṃ yan māṃ pṛcchatha putrakāḥ
12,337.057c pūrvajanma bhaviṣyaṃ ca bhaktānāṃ snehato mayā
12,337.058 vaiśaṃpāyana uvāca
12,337.058a eṣa te kathitaḥ pūrvaṃ saṃbhavo 'smadguror nṛpa
12,337.058c vyāsasyākliṣṭamanaso yathā pṛṣṭaḥ punaḥ śṛṇu
12,337.059a sāṃkhyaṃ yogaṃ pañcarātraṃ vedāḥ pāśupataṃ tathā
12,337.059c jñānāny etāni rājarṣe viddhi nānāmatāni vai
12,337.060a sāṃkhyasya vaktā kapilaḥ paramarṣiḥ sa ucyate
12,337.060c hiraṇyagarbho yogasya vettā nānyaḥ purātanaḥ
12,337.061a apāntaratamāś caiva vedācāryaḥ sa ucyate
12,337.061c prācīnagarbhaṃ tam ṛṣiṃ pravadantīha ke cana
12,337.062a umāpatir bhūtapatiḥ śrīkaṇṭho brahmaṇaḥ sutaḥ
12,337.062c uktavān idam avyagro jñānaṃ pāśupataṃ śivaḥ
12,337.063a pañcarātrasya kṛtsnasya vettā tu bhagavān svayam
12,337.063c sarveṣu ca nṛpaśreṣṭha jñāneṣv eteṣu dṛśyate
12,337.064a yathāgamaṃ yathājñānaṃ niṣṭhā nārāyaṇaḥ prabhuḥ
12,337.064c na cainam evaṃ jānanti tamobhūtā viśāṃ pate
12,337.065a tam eva śāstrakartāraṃ pravadanti manīṣiṇaḥ
12,337.065c niṣṭhāṃ nārāyaṇam ṛṣiṃ nānyo 'stīti ca vādinaḥ
12,337.066a niḥsaṃśayeṣu sarveṣu nityaṃ vasati vai hariḥ
12,337.066c sasaṃśayān hetubalān nādhyāvasati mādhavaḥ
12,337.067a pañcarātravido ye tu yathākramaparā nṛpa
12,337.067c ekāntabhāvopagatās te hariṃ praviśanti vai
12,337.068a sāṃkhyaṃ ca yogaṃ ca sanātane dve; vedāś ca sarve nikhilena rājan
12,337.068c sarvaiḥ samastair ṛṣibhir nirukto; nārāyaṇo viśvam idaṃ purāṇam
12,337.069a śubhāśubhaṃ karma samīritaṃ yat; pravartate sarvalokeṣu kiṃ cit
12,337.069c tasmād ṛṣes tad bhavatīti vidyād; divy antarikṣe bhuvi cāpsu cāpi
12,338.001 janamejaya uvāca
12,338.001a bahavaḥ puruṣā brahmann utāho eka eva tu
12,338.001c ko hy atra puruṣaḥ śreṣṭhaḥ ko vā yonir ihocyate
12,338.002 vaiśaṃpāyana uvāca
12,338.002a bahavaḥ puruṣā loke sāṃkhyayogavicāriṇām
12,338.002c naitad icchanti puruṣam ekaṃ kurukulodvaha
12,338.003a bahūnāṃ puruṣāṇāṃ ca yathaikā yonir ucyate
12,338.003c tathā taṃ puruṣaṃ viśvaṃ vyākhyāsyāmi guṇādhikam
12,338.004a namaskṛtvā tu gurave vyāsāyāmitatejase
12,338.004c tapoyuktāya dāntāya vandyāya paramarṣaye
12,338.005a idaṃ puruṣasūktaṃ hi sarvavedeṣu pārthiva
12,338.005c ṛtaṃ satyaṃ ca vikhyātam ṛṣisiṃhena cintitam
12,338.006a utsargeṇāpavādena ṛṣibhiḥ kapilādibhiḥ
12,338.006c adhyātmacintām āśritya śāstrāṇy uktāni bhārata
12,338.007a samāsatas tu yad vyāsaḥ puruṣaikatvam uktavān
12,338.007c tat te 'haṃ saṃpravakṣyāmi prasādād amitaujasaḥ
12,338.008a atrāpy udāharantīmam itihāsaṃ purātanam
12,338.008c brahmaṇā saha saṃvādaṃ tryambakasya viśāṃ pate
12,338.009a kṣīrodasya samudrasya madhye hāṭakasaprabhaḥ
12,338.009c vaijayanta iti khyātaḥ parvatapravaro nṛpa
12,338.010a tatrādhyātmagatiṃ deva ekākī pravicintayan
12,338.010c vairājasadane nityaṃ vaijayantaṃ niṣevate
12,338.011a atha tatrāsatas tasya caturvaktrasya dhīmataḥ
12,338.011c lalāṭaprabhavaḥ putraḥ śiva āgād yadṛcchayā
12,338.011e ākāśenaiva yogīśaḥ purā trinayanaḥ prabhuḥ
12,338.012a tataḥ khān nipapātāśu dharaṇīdharamūrdhani
12,338.012c agrataś cābhavat prīto vavande cāpi pādayoḥ
12,338.013a taṃ pādayor nipatitaṃ dṛṣṭvā savyena pāṇinā
12,338.013c utthāpayām āsa tadā prabhur ekaḥ prajāpatiḥ
12,338.014a uvāca cainaṃ bhagavāṃś cirasyāgatam ātmajam
12,338.014c svāgataṃ te mahābāho diṣṭyā prāpto 'si me 'ntikam
12,338.015a kaccit te kuśalaṃ putra svādhyāyatapasoḥ sadā
12,338.015c nityam ugratapās tvaṃ hi tataḥ pṛcchāmi te punaḥ
12,338.016 rudra uvāca
12,338.016a tvatprasādena bhagavan svādhyāyatapasor mama
12,338.016c kuśalaṃ cāvyayaṃ caiva sarvasya jagatas tathā
12,338.017a ciradṛṣṭo hi bhagavān vairājasadane mayā
12,338.017c tato 'haṃ parvataṃ prāptas tv imaṃ tvatpādasevitam
12,338.018a kautūhalaṃ cāpi hi me ekāntagamanena te
12,338.018c naitat kāraṇam alpaṃ hi bhaviṣyati pitāmaha
12,338.019a kiṃ nu tat sadanaṃ śreṣṭhaṃ kṣutpipāsāvivarjitam
12,338.019c surāsurair adhyuṣitam ṛṣibhiś cāmitaprabhaiḥ
12,338.020a gandharvair apsarobhiś ca satataṃ saṃniṣevitam
12,338.020c utsṛjyemaṃ girivaram ekākī prāptavān asi
12,338.021 brahmovāca
12,338.021a vaijayanto girivaraḥ satataṃ sevyate mayā
12,338.021c atraikāgreṇa manasā puruṣaś cintyate virāṭ
12,338.022 rudra uvāca
12,338.022a bahavaḥ puruṣā brahmaṃs tvayā sṛṣṭāḥ svayaṃbhuvā
12,338.022c sṛjyante cāpare brahman sa caikaḥ puruṣo virāṭ
12,338.023a ko hy asau cintyate brahmaṃs tvayā vai puruṣottamaḥ
12,338.023c etan me saṃśayaṃ brūhi mahat kautūhalaṃ hi me
12,338.024 brahmovāca
12,338.024a bahavaḥ puruṣāḥ putra ye tvayā samudāhṛtāḥ
12,338.024c evam etad atikrāntaṃ draṣṭavyaṃ naivam ity api
12,338.024e ādhāraṃ tu pravakṣyāmi ekasya puruṣasya te
12,338.025a bahūnāṃ puruṣāṇāṃ sa yathaikā yonir ucyate
12,338.025c tathā taṃ puruṣaṃ viśvaṃ paramaṃ sumahattamam
12,338.025e nirguṇaṃ nirguṇā bhūtvā praviśanti sanātanam
12,339.001 brahmovāca
12,339.001a śṛṇu putra yathā hy eṣa puruṣaḥ śāśvato 'vyayaḥ
12,339.001c akṣayaś cāprameyaś ca sarvagaś ca nirucyate
12,339.002a na sa śakyas tvayā draṣṭuṃ mayānyair vāpi sattama
12,339.002c saguṇo nirguṇo viśvo jñānadṛśyo hy asau smṛtaḥ
12,339.003a aśarīraḥ śarīreṣu sarveṣu nivasaty asau
12,339.003c vasann api śarīreṣu na sa lipyati karmabhiḥ
12,339.004a mamāntarātmā tava ca ye cānye dehasaṃjñitāḥ
12,339.004c sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kena cit kva cit
12,339.005a viśvamūrdhā viśvabhujo viśvapādākṣināsikaḥ
12,339.005c ekaś carati kṣetreṣu svairacārī yathāsukham
12,339.006a kṣetrāṇi hi śarīrāṇi bījāni ca śubhāśubhe
12,339.006c tāni vetti sa yogātmā tataḥ kṣetrajña ucyate
12,339.007a nāgatir na gatis tasya jñeyā bhūtena kena cit
12,339.007c sāṃkhyena vidhinā caiva yogena ca yathākramam
12,339.008a cintayāmi gatiṃ cāsya na gatiṃ vedmi cottamām
12,339.008c yathājñānaṃ tu vakṣyāmi puruṣaṃ taṃ sanātanam
12,339.009a tasyaikatvaṃ mahattvaṃ hi sa caikaḥ puruṣaḥ smṛtaḥ
12,339.009c mahāpuruṣaśabdaṃ sa bibharty ekaḥ sanātanaḥ
12,339.010a eko hutāśo bahudhā samidhyate; ekaḥ sūryas tapasāṃ yonir ekā
12,339.010c eko vāyur bahudhā vāti loke; mahodadhiś cāmbhasāṃ yonir ekaḥ
12,339.010e puruṣaś caiko nirguṇo viśvarūpas; taṃ nirguṇaṃ puruṣaṃ cāviśanti
12,339.011a hitvā guṇamayaṃ sarvaṃ karma hitvā śubhāśubham
12,339.011c ubhe satyānṛte tyaktvā evaṃ bhavati nirguṇaḥ
12,339.012a acintyaṃ cāpi taṃ jñātvā bhāvasūkṣmaṃ catuṣṭayam
12,339.012c vicared yo yatir yattaḥ sa gacchet puruṣaṃ prabhum
12,339.013a evaṃ hi paramātmānaṃ ke cid icchanti paṇḍitāḥ
12,339.013c ekātmānaṃ tathātmānam apare 'dhyātmacintakāḥ
12,339.014a tatra yaḥ paramātmā hi sa nityaṃ nirguṇaḥ smṛtaḥ
12,339.014c sa hi nārāyaṇo jñeyaḥ sarvātmā puruṣo hi saḥ
12,339.014e na lipyate phalaiś cāpi padmapatram ivāmbhasā
12,339.015a karmātmā tv aparo yo 'sau mokṣabandhaiḥ sa yujyate
12,339.015c sasaptadaśakenāpi rāśinā yujyate hi saḥ
12,339.015e evaṃ bahuvidhaḥ proktaḥ puruṣas te yathākramam
12,339.016a yat tat kṛtsnaṃ lokatantrasya dhāma; vedyaṃ paraṃ bodhanīyaṃ saboddhṛ
12,339.016c mantā mantavyaṃ prāśitā prāśitavyaṃ; ghrātā ghreyaṃ sparśitā sparśanīyam
12,339.017a draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ; jñātā jñeyaṃ saguṇaṃ nirguṇaṃ ca
12,339.017c yad vai proktaṃ guṇasāmyaṃ pradhānaṃ; nityaṃ caitac chāśvataṃ cāvyayaṃ ca
12,339.018a yad vai sūte dhātur ādyaṃ nidhānaṃ; tad vai viprāḥ pravadante 'niruddham
12,339.018c yad vai loke vaidikaṃ karma sādhu; āśīryuktaṃ tad dhi tasyopabhojyam
12,339.019a devāḥ sarve munayaḥ sādhu dāntās; taṃ prāg yajñair yajñabhāgaṃ yajante
12,339.019c ahaṃ brahmā ādya īśaḥ prajānāṃ; tasmāj jātas tvaṃ ca mattaḥ prasūtaḥ
12,339.019e matto jagaj jaṅgamaṃ sthāvaraṃ ca; sarve vedāḥ sarahasyā hi putra
12,339.020a caturvibhaktaḥ puruṣaḥ sa krīḍati yathecchati
12,339.020c evaṃ sa eva bhagavāñ jñānena pratibodhitaḥ
12,339.021a etat te kathitaṃ putra yathāvad anupṛcchataḥ
12,339.021c sāṃkhyajñāne tathā yoge yathāvad anuvarṇitam
12,340.001 yudhiṣṭhira uvāca
12,340.001a dharmāḥ pitāmahenoktā mokṣadharmāśritāḥ śubhāḥ
12,340.001c dharmam āśramiṇāṃ śreṣṭhaṃ vaktum arhati me bhavān
12,340.002 bhīṣma uvāca
12,340.002a sarvatra vihito dharmaḥ svargyaḥ satyaphalodayaḥ
12,340.002c bahudvārasya dharmasya nehāsti viphalā kriyā
12,340.003a yasmin yasmiṃs tu viṣaye yo yo yāti viniścayam
12,340.003c sa tam evābhijānāti nānyaṃ bharatasattama
12,340.004a api ca tvaṃ naravyāghra śrotum arhasi me kathām
12,340.004c purā śakrasya kathitāṃ nāradena surarṣiṇā
12,340.005a surarṣir nārado rājan siddhas trailokyasaṃmataḥ
12,340.005c paryeti kramaśo lokān vāyur avyāhato yathā
12,340.006a sa kadā cin maheṣvāsa devarājālayaṃ gataḥ
12,340.006c satkṛtaś ca mahendreṇa pratyāsannagato 'bhavat
12,340.007a taṃ kṛtakṣaṇam āsīnaṃ paryapṛcchac chacīpatiḥ
12,340.007c brahmarṣe kiṃ cid āścaryam asti dṛṣṭaṃ tvayānagha
12,340.008a yathā tvam api viprarṣe trailokyaṃ sacarācaram
12,340.008c jātakautūhalo nityaṃ siddhaś carasi sākṣivat
12,340.009a na hy asty aviditaṃ loke devarṣe tava kiṃ cana
12,340.009c śrutaṃ vāpy anubhūtaṃ vā dṛṣṭaṃ vā kathayasva me
12,340.010a tasmai rājan surendrāya nārado vadatāṃ varaḥ
12,340.010c āsīnāyopapannāya proktavān vipulāṃ kathām
12,340.011a yathā yena ca kalpena sa tasmai dvijasattamaḥ
12,340.011c kathāṃ kathitavān pṛṣṭas tathā tvam api me śṛṇu
12,341.001 bhīṣma uvāca
12,341.001a āsīt kila kuruśreṣṭha mahāpadme purottame
12,341.001c gaṅgāyā dakṣiṇe tīre kaś cid vipraḥ samāhitaḥ
12,341.002a saumyaḥ somānvaye vede gatādhvā chinnasaṃśayaḥ
12,341.002c dharmanityo jitakrodho nityatṛpto jitendriyaḥ
12,341.003a ahiṃsānirato nityaṃ satyaḥ sajjanasaṃmataḥ
12,341.003c nyāyaprāptena vittena svena śīlena cānvitaḥ
12,341.004a jñātisaṃbandhivipule mitrāpāśrayasaṃmate
12,341.004c kule mahati vikhyāte viśiṣṭāṃ vṛttim āsthitaḥ
12,341.005a sa putrān bahulān dṛṣṭvā vipule karmaṇi sthitaḥ
12,341.005c kuladharmāśrito rājan dharmacaryāparo 'bhavat
12,341.006a tataḥ sa dharmaṃ vedoktaṃ yathāśāstroktam eva ca
12,341.006c śiṣṭācīrṇaṃ ca dharmaṃ ca trividhaṃ cintya cetasā
12,341.007a kiṃ nu me syāc chubhaṃ kṛtvā kiṃ kṣamaṃ kiṃ parāyaṇam
12,341.007c ity evaṃ khidyate nityaṃ na ca yāti viniścayam
12,341.008a tasyaivaṃ khidyamānasya dharmaṃ paramam āsthitaḥ
12,341.008c kadā cid atithiḥ prāpto brāhmaṇaḥ susamāhitaḥ
12,341.009a sa tasmai satkriyāṃ cakre kriyāyuktena hetunā
12,341.009c viśrāntaṃ cainam āsīnam idaṃ vacanam abravīt
12,342.001 brāhmaṇa uvāca
12,342.001a samutpannābhidhāno 'smi vāṅmādhuryeṇa te 'nagha
12,342.001c mitratām abhipannas tvāṃ kiṃ cid vakṣyāmi tac chṛṇu
12,342.002a gṛhasthadharmaṃ viprendra kṛtvā putragataṃ tv aham
12,342.002c dharmaṃ paramakaṃ kuryāṃ ko hi mārgo bhaved dvija
12,342.003a aham ātmānam ātmastham eka evātmani sthitaḥ
12,342.003c kartuṃ kāṅkṣāmi necchāmi baddhaḥ sādhāraṇair guṇaiḥ
12,342.004a yāvad evānatītaṃ me vayaḥ putraphalāśritam
12,342.004c tāvad icchāmi pātheyam ādātuṃ pāralaukikam
12,342.005a asmin hi lokasaṃtāne paraṃ pāram abhīpsataḥ
12,342.005c utpannā me matir iyaṃ kuto dharmamayaḥ plavaḥ
12,342.006a samuhyamānāni niśamya loke; niryātyamānāni ca sāttvikāni
12,342.006c dṛṣṭvā ca dharmadhvajaketumālāṃ; prakīryamāṇām upari prajānām
12,342.007a na me mano rajyati bhogakāle; dṛṣṭvā yatīn prārthayataḥ paratra
12,342.007c tenātithe buddhibalāśrayeṇa; dharmārthatattve viniyuṅkṣva māṃ tvam
12,342.008 bhīṣma uvāca
12,342.008a so 'tithir vacanaṃ tasya śrutvā dharmābhilāṣiṇaḥ
12,342.008c provāca vacanaṃ ślakṣṇaṃ prājño madhurayā girā
12,342.009a aham apy atra muhyāmi mamāpy eṣa manorathaḥ
12,342.009c na ca saṃniścayaṃ yāmi bahudvāre triviṣṭape
12,342.010a ke cin mokṣaṃ praśaṃsanti ke cid yajñaphalaṃ dvijāḥ
12,342.010c vānaprasthāśramaṃ ke cid gārhasthyaṃ ke cid āśritāḥ
12,342.011a rājadharmāśrayaṃ ke cit ke cid ātmaphalāśrayam
12,342.011c gurucaryāśrayaṃ ke cit ke cid vākyaṃ yam āśrayam
12,342.012a mātaraṃ pitaraṃ ke cic chuśrūṣanto divaṃ gatāḥ
12,342.012c ahiṃsayā pare svargaṃ satyena ca tathā pare
12,342.013a āhave 'bhimukhāḥ ke cin nihatāḥ svid divaṃ gatāḥ
12,342.013c ke cid uñchavrataiḥ siddhāḥ svargamārgasamāśritāḥ
12,342.014a ke cid adhyayane yuktā vedavrataparāḥ śubhāḥ
12,342.014c buddhimanto gatāḥ svargaṃ tuṣṭātmāno jitendriyāḥ
12,342.015a ārjavenāpare yuktā nihatānārjavair janaiḥ
12,342.015c ṛjavo nākapṛṣṭhe vai śuddhātmānaḥ pratiṣṭhitāḥ
12,342.016a evaṃ bahuvidhair loke dharmadvārair anāvṛtaiḥ
12,342.016c mamāpi matir āvignā meghalekheva vāyunā
12,343.001 atithir uvāca
12,343.001a upadeśaṃ tu te vipra kariṣye 'haṃ yathāgamam
12,343.001c guruṇā me yathākhyātam arthatas tac ca me śṛṇu
12,343.001d*0906_01 tathaitām eva guruṇā yathākhyātaṃ gatārthataḥ
12,343.002a yatra pūrvābhisargeṇa dharmacakraṃ pravartitam
12,343.002c naimiṣe gomatītīre tatra nāgāhvayaṃ puram
12,343.003a samagrais tridaśais tatra iṣṭam āsīd dvijarṣabha
12,343.003c yatrendrātikramaṃ cakre māndhātā rājasattamaḥ
12,343.004a kṛtādhivāso dharmātmā tatra cakṣuḥśravā mahān
12,343.004c padmanābho mahābhāgaḥ padma ity eva viśrutaḥ
12,343.005a sa vācā karmaṇā caiva manasā ca dvijarṣabha
12,343.005c prasādayati bhūtāni trividhe vartmani sthitaḥ
12,343.006a sāmnā dānena bhedena daṇḍeneti caturvidham
12,343.006c viṣamasthaṃ janaṃ svaṃ ca cakṣurdhyānena rakṣati
12,343.007a tam abhikramya vidhinā praṣṭum arhasi kāṅkṣitam
12,343.007c sa te paramakaṃ dharmaṃ namithyā darśayiṣyati
12,343.008a sa hi sarvātithir nāgo buddhiśāstraviśāradaḥ
12,343.008c guṇair anavamair yuktaḥ samastair ābhikāmikaiḥ
12,343.009a prakṛtyā nityasalilo nityam adhyayane rataḥ
12,343.009c tapodamābhyāṃ saṃyukto vṛttenānavareṇa ca
12,343.010a yajvā dānaruciḥ kṣānto vṛtte ca parame sthitaḥ
12,343.010c satyavāg anasūyuś ca śīlavān abhisaṃśritaḥ
12,343.011a śeṣānnabhoktā vacanānukūlo; hitārjavotkṛṣṭakṛtākṛtajñaḥ
12,343.011c avairakṛd bhūtahite niyukto; gaṅgāhradāmbho 'bhijanopapannaḥ
12,344.001 brāhmaṇa uvāca
12,344.001a atibhārodyatasyaiva bhārāpanayanaṃ mahat
12,344.001c parāśvāsakaraṃ vākyam idaṃ me bhavataḥ śrutam
12,344.002a adhvaklāntasya śayanaṃ sthānaklāntasya cāsanam
12,344.002c tṛṣitasya ca pānīyaṃ kṣudhārtasya ca bhojanam
12,344.003a īpsitasyeva saṃprāptir annasya samaye 'titheḥ
12,344.003c eṣitasyātmanaḥ kāle vṛddhasyeva suto yathā
12,344.004a manasā cintitasyeva prītisnigdhasya darśanam
12,344.004c prahrādayati māṃ vākyaṃ bhavatā yad udīritam
12,344.005a dattacakṣur ivākāśe paśyāmi vimṛśāmi ca
12,344.005c prajñānavacanād yo 'yam upadeśo hi me kṛtaḥ
12,344.005e bāḍham evaṃ kariṣyāmi yathā māṃ bhāṣate bhavān
12,344.006a ihemāṃ rajanīṃ sādho nivasasva mayā saha
12,344.006c prabhāte yāsyati bhavān paryāśvastaḥ sukhoṣitaḥ
12,344.006e asau hi bhagavān sūryo mandaraśmir avāṅmukhaḥ
12,344.007 bhīṣma uvāca
12,344.007a tatas tena kṛtātithyaḥ so 'tithiḥ śatrusūdana
12,344.007c uvāsa kila tāṃ rātriṃ saha tena dvijena vai
12,344.008a tat tac ca dharmasaṃyuktaṃ tayoḥ kathayatos tadā
12,344.008c vyatītā sā niśā kṛtsnā sukhena divasopamā
12,344.008d*0907_01 tasya brāhmaṇavaryasya atitheś cāpi bhārata
12,344.009a tataḥ prabhātasamaye so 'tithis tena pūjitaḥ
12,344.009c brāhmaṇena yathāśaktyā svakāryam abhikāṅkṣatā
12,344.010a tataḥ sa vipraḥ kṛtadharmaniścayaḥ; kṛtābhyanujñaḥ svajanena dharmavit
12,344.010c yathopadiṣṭaṃ bhujagendrasaṃśrayaṃ; jagāma kāle sukṛtaikaniścayaḥ
12,345.001 bhīṣma uvāca
12,345.001a sa vanāni vicitrāṇi tīrthāni ca sarāṃsi ca
12,345.001c abhigacchan krameṇa sma kaṃ cin munim upasthitaḥ
12,345.002a taṃ sa tena yathoddiṣṭaṃ nāgaṃ vipreṇa brāhmaṇaḥ
12,345.002c paryapṛcchad yathānyāyaṃ śrutvaiva ca jagāma saḥ
12,345.003a so 'bhigamya yathākhyātaṃ nāgāyatanam arthavit
12,345.003c proktavān aham asmīti bhoḥśabdālaṃkṛtaṃ vacaḥ
12,345.004a tatas tasya vacaḥ śrutvā rūpiṇī dharmavatsalā
12,345.004c darśayām āsa taṃ vipraṃ nāgapatnī pativratā
12,345.005a sā tasmai vidhivat pūjāṃ cakre dharmaparāyaṇā
12,345.005c svāgatenāgataṃ kṛtvā kiṃ karomīti cābravīt
12,345.006 brāhmaṇa uvāca
12,345.006a viśrānto 'bhyarcitaś cāsmi bhavatyā ślakṣṇayā girā
12,345.006c draṣṭum icchāmi bhavati taṃ devaṃ nāgam uttamam
12,345.007a etad dhi paramaṃ kāryam etan me phalam īpsitam
12,345.007c anenārthena cāsmy adya saṃprāptaḥ pannagālayam
12,345.008 nāgabhāryovāca
12,345.008a ārya sūryarathaṃ voḍhuṃ gato 'sau māsacārikaḥ
12,345.008c saptāṣṭabhir dinair vipra darśayiṣyaty asaṃśayam
12,345.009a etad viditam āryasya vivāsakaraṇaṃ mama
12,345.009c bhartur bhavatu kiṃ cānyat kriyatāṃ tad vadasva me
12,345.010 brāhmaṇa uvāca
12,345.010a anena niścayenāhaṃ sādhvi saṃprāptavān iha
12,345.010c pratīkṣann āgamaṃ devi vatsyāmy asmin mahāvane
12,345.011a saṃprāptasyaiva cāvyagram āvedyo 'ham ihāgataḥ
12,345.011c mamābhigamanaṃ prāpto vācyaś ca vacanaṃ tvayā
12,345.012a aham apy atra vatsyāmi gomatyāḥ puline śubhe
12,345.012c kālaṃ parimitāhāro yathoktaṃ paripālayan
12,345.013 bhīṣma uvāca
12,345.013a tataḥ sa vipras tāṃ nāgīṃ samādhāya punaḥ punaḥ
12,345.013c tad eva pulinaṃ nadyāḥ prayayau brāhmaṇarṣabhaḥ
12,346.001 bhīṣma uvāca
12,346.001a atha tena naraśreṣṭha brāhmaṇena tapasvinā
12,346.001c nirāhāreṇa vasatā duḥkhitās te bhujaṃgamāḥ
12,346.002a sarve saṃbhūya sahitās tasya nāgasya bāndhavāḥ
12,346.002c bhrātaras tanayā bhāryā yayus taṃ brāhmaṇaṃ prati
12,346.003a te 'paśyan puline taṃ vai vivikte niyatavratam
12,346.003c samāsīnaṃ nirāhāraṃ dvijaṃ japyaparāyaṇam
12,346.004a te sarve samabhikramya vipram abhyarcya cāsakṛt
12,346.004c ūcur vākyam asaṃdigdham ātitheyasya bāndhavāḥ
12,346.005a ṣaṣṭho hi divasas te 'dya prāptasyeha tapodhana
12,346.005c na cābhilaṣase kiṃ cid āhāraṃ dharmavatsala
12,346.006a asmān abhigataś cāsi vayaṃ ca tvām upasthitāḥ
12,346.006c kāryaṃ cātithyam asmābhir vayaṃ sarve kuṭumbinaḥ
12,346.007a mūlaṃ phalaṃ vā parṇaṃ vā payo vā dvijasattama
12,346.007c āhārahetor annaṃ vā bhoktum arhasi brāhmaṇa
12,346.008a tyaktāhāreṇa bhavatā vane nivasatā satā
12,346.008c bālavṛddham idaṃ sarvaṃ pīḍyate dharmasaṃkaṭāt
12,346.008d*0908_01 anugrahārtham asmākam āhāraṃ kartum arhasi
12,346.008d*0908_02 anaśnati tvayi brahman gacchema narakaṃ vayam
12,346.009a na hi no bhrūṇahā kaś cid rājāpathyo 'nṛto 'pi vā
12,346.009c pūrvāśī vā kule hy asmin devatātithibandhuṣu
12,346.010 brāhmaṇa uvāca
12,346.010a upadeśena yuṣmākam āhāro 'yaṃ mayā vṛtaḥ
12,346.010c dvirūnaṃ daśarātraṃ vai nāgasyāgamanaṃ prati
12,346.011a yady aṣṭarātre niryāte nāgamiṣyati pannagaḥ
12,346.011c tadāhāraṃ kariṣyāmi tannimittam idaṃ vratam
12,346.012a kartavyo na ca saṃtāpo gamyatāṃ ca yathāgatam
12,346.012c tannimittaṃ vrataṃ mahyaṃ naitad bhettum ihārhatha
12,346.013 bhīṣma uvāca
12,346.013a tena te samanujñātā brāhmaṇena bhujaṃgamāḥ
12,346.013c svam eva bhavanaṃ jagmur akṛtārthā nararṣabha
12,347.001 bhīṣma uvāca
12,347.001a atha kāle bahutithe pūrṇe prāpto bhujaṃgamaḥ
12,347.001c dattābhyanujñaḥ svaṃ veśma kṛtakarmā vivasvataḥ
12,347.002a taṃ bhāryā samabhikrāmat pādaśaucādibhir guṇaiḥ
12,347.002c upapannāṃ ca tāṃ sādhvīṃ pannagaḥ paryapṛcchata
12,347.003a api tvam asi kalyāṇi devatātithipūjane
12,347.003c pūrvam uktena vidhinā yuktā yuktena matsamam
12,347.004a na khalv asy akṛtārthena strībuddhyā mārdavīkṛtā
12,347.004c madviyogena suśroṇi viyuktā dharmasetunā
12,347.005 nāgabhāryovāca
12,347.005a śiṣyāṇāṃ guruśuśrūṣā viprāṇāṃ vedapāraṇam
12,347.005c bhṛtyānāṃ svāmivacanaṃ rājñāṃ lokānupālanam
12,347.006a sarvabhūtaparitrāṇaṃ kṣatradharma ihocyate
12,347.006c vaiśyānāṃ yajñasaṃvṛttir ātitheyasamanvitā
12,347.007a viprakṣatriyavaiśyānāṃ śuśrūṣā śūdrakarma tat
12,347.007c gṛhasthadharmo nāgendra sarvabhūtahitaiṣitā
12,347.008a niyatāhāratā nityaṃ vratacaryā yathākramam
12,347.008c dharmo hi dharmasaṃbandhād indriyāṇāṃ viśeṣaṇam
12,347.009a ahaṃ kasya kuto vāhaṃ kaḥ ko me ha bhaved iti
12,347.009c prayojanamatir nityam evaṃ mokṣāśramī bhavet
12,347.010a pativratātvaṃ bhāryāyāḥ paramo dharma ucyate
12,347.010c tavopadeśān nāgendra tac ca tattvena vedmi vai
12,347.011a sāhaṃ dharmaṃ vijānantī dharmanitye tvayi sthite
12,347.011c satpathaṃ katham utsṛjya yāsyāmi viṣame pathi
12,347.012a devatānāṃ mahābhāga dharmacaryā na hīyate
12,347.012c atithīnāṃ ca satkāre nityayuktāsmy atandritā
12,347.013a saptāṣṭadivasās tv adya viprasyehāgatasya vai
12,347.013c sa ca kāryaṃ na me khyāti darśanaṃ tava kāṅkṣati
12,347.014a gomatyās tv eṣa puline tvaddarśanasamutsukaḥ
12,347.014c āsīno ''vartayan brahma brāhmaṇaḥ saṃśitavrataḥ
12,347.014d*0909_01 tapodhyānaparo nityaṃ satyasaṃdho jitendriyaḥ
12,347.015a ahaṃ tv anena nāgendra sāmapūrvaṃ samāhitā
12,347.015c prasthāpyo matsakāśaṃ sa saṃprāpto bhujagottamaḥ
12,347.016a etac chrutvā mahāprājña tatra gantuṃ tvam arhasi
12,347.016c dātum arhasi vā tasya darśanaṃ darśanaśravaḥ
12,348.001 nāga uvāca
12,348.001a atha brāhmaṇarūpeṇa kaṃ taṃ samanupaśyasi
12,348.001c mānuṣaṃ kevalaṃ vipraṃ devaṃ vātha śucismite
12,348.002a ko hi māṃ mānuṣaḥ śakto draṣṭukāmo yaśasvini
12,348.002c saṃdarśanarucir vākyam ājñāpūrvaṃ vadiṣyati
12,348.003a surāsuragaṇānāṃ ca devarṣīṇāṃ ca bhāmini
12,348.003c nanu nāgā mahāvīryāḥ sauraseyās tarasvinaḥ
12,348.004a vandanīyāś ca varadā vayam apy anuyāyinaḥ
12,348.004c manuṣyāṇāṃ viśeṣeṇa dhanādhyakṣā iti śrutiḥ
12,348.005 nāgabhāryovāca
12,348.005a ārjavenābhijānāmi nāsau devo 'nilāśana
12,348.005c ekaṃ tv asya vijānāmi bhaktimān atiroṣaṇaḥ
12,348.005d*0910_01 dvijānām iha bhaktaḥ sa kālavit kaliroṣaṇaḥ
12,348.005d*0911_01 saṃkalpavihitaṃ tv arthaṃ pūrayitvānilāśana
12,348.005d*0911_02 arthināṃ paramaṃ lokaṃ yaśaś cāgryaṃ samaśnute
12,348.005d*0912_01 prārthitārthābhihantā te mā bhūt kaś cit kule 'nagha
12,348.005d*0912_02 sāmarthye sati nāgendra narake sa hi majjati
12,348.006a sa hi kāryāntarākāṅkṣī jalepsuḥ stokako yathā
12,348.006c varṣaṃ varṣapriyaḥ pakṣī darśanaṃ tava kāṅkṣati
12,348.007a na hi tvā daivataṃ kiṃ cid vivignaṃ pratipālayet
12,348.007c tulye hy abhijane jāto na kaś cit paryupāsate
12,348.008a tad roṣaṃ sahajaṃ tyaktvā tvam enaṃ draṣṭum arhasi
12,348.008c āśāchedena tasyādya nātmānaṃ dagdhum arhasi
12,348.009a āśayā tv abhipannānām akṛtvāśrupramārjanam
12,348.009c rājā vā rājaputro vā bhrūṇahatyaiva yujyate
12,348.010a maunāj jñānaphalāvāptir dānena ca yaśo mahat
12,348.010c vāgmitvaṃ satyavākyena paratra ca mahīyate
12,348.011a bhūmipradānena gatiṃ labhaty āśramasaṃmitām
12,348.011c naṣṭasyārthasya saṃprāptiṃ kṛtvā phalam upāśnute
12,348.012a abhipretām asaṃkliṣṭāṃ kṛtvākāmavatīṃ kriyām
12,348.012c na yāti nirayaṃ kaś cid iti dharmavido viduḥ
12,348.013 nāga uvāca
12,348.013a abhimānena māno me jātidoṣeṇa vai mahān
12,348.013c roṣaḥ saṃkalpajaḥ sādhvi dagdho vācāgninā tvayā
12,348.014a na ca roṣād ahaṃ sādhvi paśyeyam adhikaṃ tamaḥ
12,348.014c yasya vaktavyatāṃ yānti viśeṣeṇa bhujaṃgamāḥ
12,348.015a doṣasya hi vaśaṃ gatvā daśagrīvaḥ pratāpavān
12,348.015c tathā śakrapratispardhī hato rāmeṇa saṃyuge
12,348.016a antaḥpuragataṃ vatsaṃ śrutvā rāmeṇa nirhṛtam
12,348.016c dharṣaṇād roṣasaṃvignāḥ kārtavīryasutā hatāḥ
12,348.017a jāmadagnyena rāmeṇa sahasranayanopamaḥ
12,348.017c saṃyuge nihato roṣāt kārtavīryo mahābalaḥ
12,348.017d*0913_01 tathā śakrapratispardhī roṣasya vaśam āgataḥ
12,348.017d*0913_02 māndhātā nihato yuddhe lavaṇeneha rakṣasā
12,348.018a tad eṣa tapasāṃ śatruḥ śreyasaś ca nipātanaḥ
12,348.018c nigṛhīto mayā roṣaḥ śrutvaiva vacanaṃ tava
12,348.019a ātmānaṃ ca viśeṣeṇa praśaṃsāmy anapāyini
12,348.019c yasya me tvaṃ viśālākṣi bhāryā sarvaguṇānvitā
12,348.020a eṣa tatraiva gacchāmi yatra tiṣṭhaty asau dvijaḥ
12,348.020c sarvathā coktavān vākyaṃ nākṛtārthaḥ prayāsyati
12,349.001 bhīṣma uvāca
12,349.001a sa pannagapatis tatra prayayau brāhmaṇaṃ prati
12,349.001c tam eva manasā dhyāyan kāryavattāṃ vicārayan
12,349.002a tam abhikramya nāgendro matimān sa nareśvara
12,349.002c provāca madhuraṃ vākyaṃ prakṛtyā dharmavatsalaḥ
12,349.003a bho bho kṣāmyābhibhāṣe tvāṃ na roṣaṃ kartum arhasi
12,349.003c iha tvam abhisaṃprāptaḥ kasyārthe kiṃ prayojanam
12,349.004a ābhimukhyād abhikramya snehāt pṛcchāmi te dvija
12,349.004c vivikte gomatītīre kiṃ vā tvaṃ paryupāsase
12,349.005 brāhmaṇa uvāca
12,349.005a dharmāraṇyaṃ hi māṃ viddhi nāgaṃ draṣṭum ihāgatam
12,349.005c padmanābhaṃ dvijaśreṣṭhaṃ tatra me kāryam āhitam
12,349.006a tasya cāham asāṃnidhyaṃ śrutavān asmi taṃ gatam
12,349.006c svajanaṃ taṃ pratīkṣāmi parjanyam iva karṣakaḥ
12,349.007a tasya cākleśakaraṇaṃ svastikārasamāhitam
12,349.007c vartayāmy ayutaṃ brahma yogayukto nirāmayaḥ
12,349.008 nāga uvāca
12,349.008a aho kalyāṇavṛttas tvaṃ sādhu sajjanavatsalaḥ
12,349.008c śravāḍhyas tvaṃ mahābhāga paraṃ snehena paśyasi
12,349.009a ahaṃ sa nāgo viprarṣe yathā māṃ vindate bhavān
12,349.009c ājñāpaya yathā svairaṃ kiṃ karomi priyaṃ tava
12,349.010a bhavantaṃ svajanād asmi saṃprāptaṃ śrutavān iha
12,349.010c atas tvāṃ svayam evāhaṃ draṣṭum abhyāgato dvija
12,349.011a saṃprāptaś ca bhavān adya kṛtārthaḥ pratiyāsyati
12,349.011c visrabdho māṃ dvijaśreṣṭha viṣaye yoktum arhasi
12,349.012a vayaṃ hi bhavatā sarve guṇakrītā viśeṣataḥ
12,349.012c yas tvam ātmahitaṃ tyaktvā mām evehānurudhyase
12,349.013 brāhmaṇa uvāca
12,349.013a āgato 'haṃ mahābhāga tava darśanalālasaḥ
12,349.013c kaṃ cid artham anarthajñaḥ praṣṭukāmo bhujaṃgama
12,349.014a aham ātmānam ātmastho mārgamāṇo ''tmano hitam
12,349.014c vāsārthinaṃ mahāprājña balavantam upāsmi ha
12,349.015a prakāśitas tvaṃ svaguṇair yaśogarbhagabhastibhiḥ
12,349.015c śaśāṅkakarasaṃsparśair hṛdyair ātmaprakāśitaiḥ
12,349.016a tasya me praśnam utpannaṃ chindhi tvam anilāśana
12,349.016c paścāt kāryaṃ vadiṣyāmi śrotum arhati me bhavān
12,350.001 brāhmaṇa uvāca
12,350.001a vivasvato gacchati paryayeṇa; voḍhuṃ bhavāṃs taṃ ratham ekacakram
12,350.001c āścaryabhūtaṃ yadi tatra kiṃ cid; dṛṣṭaṃ tvayā śaṃsitum arhasi tvam
12,350.002 nāga uvāca
12,350.002*0914_01 āścaryāṇām anekānāṃ pratiṣṭhā bhagavān raviḥ
12,350.002*0914_02 yato bhūtāḥ pravartante sarve trailokyasaṃmatāḥ
12,350.002a yasya raśmisahasreṣu śākhāsv iva vihaṃgamāḥ
12,350.002c vasanty āśritya munayaḥ saṃsiddhā daivataiḥ saha
12,350.003a yato vāyur viniḥsṛtya sūryaraśmyāśrito mahān
12,350.003c vijṛmbhaty ambare vipra kim āścaryataraṃ tataḥ
12,350.003d*0915_01 vibhajyatāṃ tu viprarṣe prajānāṃ hitakāmyayā
12,350.003d*0915_02 toyaṃ sṛjati varṣāsu kim āścaryam ataḥ param
12,350.003d*0915_03 yasya maṇḍalamadhyastho mahātmā paramatviṣā
12,350.003d*0915_04 dīptaḥ samīkṣate lokān kim āścaryam ataḥ param
12,350.003d*0916_01 śakracāpāṅkitaghaṭaiḥ yaḥ sa vārighaṭodaraiḥ
12,350.004a śukro nāmāsitaḥ pādo yasya vāridharo 'mbare
12,350.004c toyaṃ sṛjati varṣāsu kim āścaryam ataḥ param
12,350.005a yo 'ṣṭamāsāṃs tu śucinā kiraṇenojjhitaṃ payaḥ
12,350.005c paryādatte punaḥ kāle kim āścaryam ataḥ param
12,350.006a yasya tejoviśeṣeṣu nityam ātmā pratiṣṭhitaḥ
12,350.006c yato bījaṃ mahī ceyaṃ dhāryate sacarācaram
12,350.007a yatra devo mahābāhuḥ śāśvataḥ paramo 'kṣaraḥ
12,350.007c anādinidhano vipra kim āścaryam ataḥ param
12,350.007d*0917_01 devo mantramayo 'nādiḥ kālātmā tejasāṃ nidhiḥ
12,350.007d*0917_02 jaganmayasya kṣetrajñaḥ kim āścaryataraṃ tataḥ
12,350.008a āścaryāṇām ivāścaryam idam ekaṃ tu me śṛṇu
12,350.008c vimale yan mayā dṛṣṭam ambare sūryasaṃśrayāt
12,350.009a purā madhyāhnasamaye lokāṃs tapati bhāskare
12,350.009c pratyādityapratīkāśaḥ sarvataḥ pratyadṛśyata
12,350.010a sa lokāṃs tejasā sarvān svabhāsā nirvibhāsayan
12,350.010c ādityābhimukho 'bhyeti gaganaṃ pāṭayann iva
12,350.011a hutāhutir iva jyotir vyāpya tejomarīcibhiḥ
12,350.011c anirdeśyena rūpeṇa dvitīya iva bhāskaraḥ
12,350.012a tasyābhigamanaprāptau hasto datto vivasvatā
12,350.012c tenāpi dakṣiṇo hasto dattaḥ pratyarcanārthinā
12,350.013a tato bhittvaiva gaganaṃ praviṣṭo ravimaṇḍalam
12,350.013c ekībhūtaṃ ca tat tejaḥ kṣaṇenādityatāṃ gatam
12,350.014a tatra naḥ saṃśayo jātas tayos tejaḥsamāgame
12,350.014c anayoḥ ko bhavet sūryo rathastho yo 'yam āgataḥ
12,350.015a te vayaṃ jātasaṃdehāḥ paryapṛcchāmahe ravim
12,350.015c ka eṣa divam ākramya gataḥ sūrya ivāparaḥ
12,351.001 sūrya uvāca
12,351.001a naiṣa devo 'nilasakho nāsuro na ca pannagaḥ
12,351.001c uñchavṛttivrate siddho munir eṣa divaṃ gataḥ
12,351.002a eṣa mūlaphalāhāraḥ śīrṇaparṇāśanas tathā
12,351.002c abbhakṣo vāyubhakṣaś ca āsīd vipraḥ samāhitaḥ
12,351.003a ṛcaś cānena vipreṇa saṃhitāntarabhiṣṭutāḥ
12,351.003c svargadvārakṛtodyogo yenāsau tridivaṃ gataḥ
12,351.004a asannadhīranākāṅkṣī nityam uñchaśilāśanaḥ
12,351.004c sarvabhūtahite yukta eṣa vipro bhujaṃgama
12,351.004d*0918_01 eṣa svena prabhāvena saṃprāpto nirmalāṃ gatim
12,351.004d*0918_02 sukṛtenāsya yatnena spṛhayante bhavadvidhāḥ
12,351.005a na hi devā na gandharvā nāsurā na ca pannagāḥ
12,351.005c prabhavantīha bhūtānāṃ prāptānāṃ paramāṃ gatim
12,351.006 nāga uvāca
12,351.006a etad evaṃvidhaṃ dṛṣṭam āścaryaṃ tatra me dvija
12,351.006c saṃsiddho mānuṣaḥ kāyo yo 'sau siddhagatiṃ gataḥ
12,351.006e sūryeṇa sahito brahman pṛthivīṃ parivartate
12,352.001 brāhmaṇa uvāca
12,352.001a āścaryaṃ nātra saṃdehaḥ suprīto 'smi bhujaṃgama
12,352.001c anvarthopagatair vākyaiḥ panthānaṃ cāsmi darśitaḥ
12,352.002a svasti te 'stu gamiṣyāmi sādho bhujagasattama
12,352.002c smaraṇīyo 'smi bhavatā saṃpreṣaṇaniyojanaiḥ
12,352.003 nāga uvāca
12,352.003a anuktvā madgataṃ kāryaṃ kvedānīṃ prasthito bhavān
12,352.003c ucyatāṃ dvija yat kāryaṃ yadarthaṃ tvam ihāgataḥ
12,352.004a uktānukte kṛte kārye mām āmantrya dvijarṣabha
12,352.004c mayā pratyabhyanujñātas tato yāsyasi brāhmaṇa
12,352.005a na hi māṃ kevalaṃ dṛṣṭvā tyaktvā praṇayavān iha
12,352.005c gantum arhasi viprarṣe vṛkṣamūlagato yathā
12,352.006a tvayi cāhaṃ dvijaśreṣṭha bhavān mayi na saṃśayaḥ
12,352.006c loko 'yaṃ bhavataḥ sarvaḥ kā cintā mayi te 'nagha
12,352.007 brāhmaṇa uvāca
12,352.007a evam etan mahāprājña vijñātārtha bhujaṃgama
12,352.007c nātiriktās tvayā devāḥ sarvathaiva yathātatham
12,352.008a ya evāhaṃ sa eva tvam evam etad bhujaṃgama
12,352.008c ahaṃ bhavāṃś ca bhūtāni sarve sarvatragāḥ sadā
12,352.009a āsīt tu me bhogapate saṃśayaḥ puṇyasaṃcaye
12,352.009c so 'ham uñchavrataṃ sādho cariṣyāmy arthadarśanam
12,352.010a eṣa me niścayaḥ sādho kṛtaḥ kāraṇavattaraḥ
12,352.010c āmantrayāmi bhadraṃ te kṛtārtho 'smi bhujaṃgama
12,353.001 bhīṣma uvāca
12,353.001a sa cāmantryoragaśreṣṭhaṃ brāhmaṇaḥ kṛtaniścayaḥ
12,353.001c dīkṣākāṅkṣī tadā rājaṃś cyavanaṃ bhārgavaṃ śritaḥ
12,353.002a sa tena kṛtasaṃskāro dharmam evopatasthivān
12,353.002c tathaiva ca kathām etāṃ rājan kathitavāṃs tadā
12,353.003a bhārgaveṇāpi rājendra janakasya niveśane
12,353.003c kathaiṣā kathitā puṇyā nāradāya mahātmane
12,353.004a nāradenāpi rājendra devendrasya niveśane
12,353.004c kathitā bharataśreṣṭha pṛṣṭenākliṣṭakarmaṇā
12,353.005a devarājena ca purā kathaiṣā kathitā śubhā
12,353.005c samastebhyaḥ praśastebhyo vasubhyo vasudhādhipa
12,353.006a yadā ca mama rāmeṇa yuddham āsīt sudāruṇam
12,353.006c vasubhiś ca tadā rājan katheyaṃ kathitā mama
12,353.007a pṛcchamānāya tattvena mayā tubhyaṃ viśāṃ pate
12,353.007c katheyaṃ kathitā puṇyā dharmyā dharmabhṛtāṃ vara
12,353.008a tad eṣa paramo dharmo yan māṃ pṛcchasi bhārata
12,353.008c asannadhīr anākāṅkṣī dharmārthakaraṇe nṛpa
12,353.009a sa ca kila kṛtaniścayo dvijāgryo; bhujagapatipratideśitārthakṛtyaḥ
12,353.009c yamaniyamasamāhito vanāntaṃ; parigaṇitoñchaśilāśanaḥ praviṣṭaḥ