% Mahabharata: Santiparvan % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % On the basis of the text entered by Muneo Tokunaga et al., % revised by John Smith, Cambridge, et al. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 12,001.000*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 12,001.000*0001_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् 12,001.000*0002_01 द्वैपायनौष्ठपुटनिःसृतम् अप्रमेयं 12,001.000*0002_02 पुण्यं पवित्रम् अथ पापहरं शिवं च 12,001.000*0002_03 यो भारतं समधिगच्छति वाच्यमानं 12,001.000*0002_04 किं तस्य पुष्करजलैर् अभिषेचनेन 12,001.000*0002_05 यो गोशतं कण[न]कशृङ्गमयं ददाति 12,001.000*0002_06 विप्राय वेदविदुषे च बहुश्रुताय 12,001.000*0002_07 एकां च भारतकथां शृणुयात् समग्रां 12,001.000*0002_08 तुल्यं फलं भवति तस्य च तस्य चेति 12,001.000*0003_01 व्यासं वसिष्ठनप्तारं शक्तेः पौत्रम् अकल्मषम् 12,001.000*0003_02 पराशरात्मजं वन्दे शुकतातं तपोनिधिम् 12,001.000*0003_03 व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे 12,001.000*0003_04 नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः 12,001.000*0003_05 नमो धर्माय महते नमः कृष्णाय वेधसे 12,001.000*0003_06 ब्राह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्यामि शाश्वतान् 12,001.000*0003_07 नमो भगवते तस्मै व्यासायामिततेजसे 12,001.000*0003_08 यस्य प्रसादाद् वक्ष्यामि नारायणकथाम् इमाम् 12,001.001 वैशंपायन उवाच 12,001.001a कृतोदकास् ते सुहृदां सर्वेषां पाण्डुनन्दनाः 12,001.001c विदुरो dh­tarëÂraÓ च सर्वाश् च भरतस्त्रियः 12,001.002a तत्र ते सुमहात्मानो न्यवसन् कुरुनन्दनाः 12,001.002c शौचं निवर्तयिष्यन्तो मासम् एकं बहिः पुरात् 12,001.003a कृतोदकं तु राजानं धर्मात्मानं युधिष्ठिरम् 12,001.003c अभिजग्मुर् महात्मानः सिद्धा ब्रह्मर्षिसत्तमाः 12,001.004a द्वैपायनो नारदश् च देवलश् च महान् ऋषिः 12,001.004c देवस्थानश् च कण्वश् च तेषां शिष्याश् च सत्तमाः 12,001.005a अन्ये च वेदविद्वांसः कृतप्रज्ञा द्विजातयः 12,001.005c गृहस्थाः स्नातकाः सर्वे ददृशुः कुरुसत्तमम् 12,001.006a अभिगम्य महात्मानः पूजिताश् च यथाविधि 12,001.006c आसनेषु महार्हेषु विविशुस् ते महर्षयः 12,001.007a प्रतिगृह्य ततः पूजां तत्कालसदृशीं तदा 12,001.007c पर्युपासन् यथान्यायं परिवार्य युधिष्ठिरम् 12,001.008a पुण्ये भागीरथीतीरे शोकव्याकुलचेतसम् 12,001.008c आश्वासयन्तो राजानं विप्राः शतसहस्रशः 12,001.009a नारदस् त्व् अब्रवीत् काले धर्मात्मानं युधिष्ठिरम् 12,001.009c विचार्य मुनिभिः सार्धं तत्कालसदृशं वचः 12,001.010a भवतो बाहुवीर्येण प्रसादान् माधवस्य च 12,001.010c जितेयम् अवनिः कृत्स्ना धर्मेण च युधिष्ठिर 12,001.011a दिष्ट्या मुक्ताः स्थ संग्रामाद् अस्माल् लोकभयंकरात् 12,001.011c क्षत्रधर्मरतश् चापि कच्चिन् मोदसि पाण्डव 12,001.012a कच्चिच् च निहतामित्रः प्रीणासि सुहृदो नृप 12,001.012c कच्चिच् छ्रियम् इमां प्राप्य न त्वां शोकः प्रबाधते 12,001.013 युधिष्ठिर उवाच 12,001.013a विजितेयं मही कृत्स्ना कृष्णबाहुबलाश्रयात् 12,001.013c ब्राह्मणानां प्रसादेन भीमार्जुनबलेन च 12,001.014a इदं तु मे महद् दुःखं वर्तते हृदि नित्यदा 12,001.014c कृत्वा ज्ञातिक्षयम् इमं महान्तं लोभकारितम् 12,001.015a सौभद्रं द्रौपदेयांश् च घातयित्वा प्रियान् सुतान् 12,001.015c जयो ऽयम् अजयाकारो भगवन् प्रतिभाति मे 12,001.016a किं नु वक्ष्यति वार्ष्णेयी वधूर् मे मधुसूदनम् 12,001.016c द्वारकावासिनी कृष्णम् इतः प्रतिगतं हरिम् 12,001.017a द्रौपदी हतपुत्रेयं कृपणा हतबान्धवा 12,001.017c अस्मत्प्रियहिते युक्ता भूयः pŬayatÅva माम् 12,001.018a इदम् अन्यच् च भगवन् यत् त्वां वक्ष्यामि नारद 12,001.018c मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः 12,001.019a यो ऽसौ नागायुतबलो लोके ऽप्रतिरथो रणे 12,001.019c सिंहखेलगतिर् धीमान् घृणी दान्तो यतव्रतः 12,001.020a आश्रयो dhÃrtarëÂrÃïÃæ मानी तीक्ष्णपराक्रमः 12,001.020c अमर्षी नित्यसंरम्भी क्षेप्तास्माकं रणे रणे 12,001.021a शीघ्रास्त्रश् चित्रयोधी च कृती चाद्भुतविक्रमः 12,001.021c gƬhotpanna÷ सुतः कुन्त्या भ्रातास्माकं च सोदरः 12,001.022a तोयकर्मणि यं कुन्ती कथयाम् आस सूर्यजम् 12,001.022c पुत्रं सर्वगुणोपेतम् अवकीर्णं जले पुरा 12,001.022d*0004_01 मञ्जूषायां समाधाय गङ्गास्रोतस्य् अमज्जयत् 12,001.023a यं सूतपुत्रं लोको ऽयं राधेयं चाप्य् अमन्यत 12,001.023c स ज्येष्ठपुत्रः कुन्त्या वै भ्रातास्माकं च मातृजः 12,001.024a अजानता मया संख्ये राज्यलुब्धेन घातितः 12,001.024c तन् मे दहति गात्राणि तूलराशिम् इवानलः 12,001.025a न हि तं वेद पार्थो ऽपि भ्रातरं श्वेतवाहनः 12,001.025c नाहं न भीमो न यमौ स त्व् अस्मान् वेद सुव्रतः 12,001.026a गता किल पृथा तस्य सकाशम् इति नः श्रुतम् 12,001.026c अस्माकं शमकामा वै त्वं च पुत्रो ममेत्य् अथ 12,001.027a पृथाया न कृतः कामस् तेन चापि महात्मना 12,001.027c अतिपश्चाद् इदं मातर्य् अवोचद् इति नः श्रुतम् 12,001.028a न हि शक्ष्याम्य् अहं त्यक्तुं नृपं दुर्योधनं रणे 12,001.028c अनार्यं च नृशंसं च कृतघ्नं च हि मे भवेत् 12,001.029a युधिष्ठिरेण संधिं च यदि कुर्यां मते तव 12,001.029c भीतो रणे श्वेतवाहाद् इति मां मंस्यते जनः 12,001.030a सो ऽहं निर्जित्य समरे विजयं सहकेशवम् 12,001.030c संधास्ये धर्मपुत्रेण पश्चाद् इति च सो ऽब्रवीत् 12,001.031a तम् अवोचत् किल पृथा पुनः पृथुलवक्षसम् 12,001.031c चतुर्णाम् अभयं देहि कामं युध्यस्व फल्गुनम् 12,001.032a सो ऽब्रवीन् मातरं धीमान् वेपमानः k­täjali÷ 12,001.032c प्राप्तान् विषह्यांश् चतुरो न हनिष्यामि ते सुतान् 12,001.033a पञ्चैव हि सुता मातर् भविष्यन्ति हि ते ध्रुवम् 12,001.033c सकर्णा वा हते पार्थे सार्जुना वा हते मयि 12,001.034a तं पुत्रगृद्धिनी भूयो माता पुत्रम् अथाब्रवीत् 12,001.034c भ्रातॄणां स्वस्ति कुर्वीथा येषां स्वस्ति चिकीर्षसि 12,001.035a तम् एवम् उक्त्वा तु पृथा विसृज्योपययौ गृहान् 12,001.035c सो ऽर्जुनेन हतो वीरो भ्राता भ्रात्रा सहोदरः 12,001.036a न चैव विवृतो मन्त्रः पृथायास् तस्य वा मुने 12,001.036c अथ शूरो महेष्वासः पार्थेनासौ निपातितः 12,001.037a अहं त्व् अज्ञासिषं पश्चात् स्वसोदर्यं द्विजोत्तम 12,001.037c पूर्वजं भ्रातरं कर्णं पृथाया वचनात् प्रभो 12,001.038a तेन मे दूयते ऽतीव हृदयं भ्रातृघातिनः 12,001.038c कर्णार्जुनसहायो ऽहं जयेयम् अपि वासवम् 12,001.039a सभायां क्लिश्यमानस्य dhÃrtarëÂrair दुरात्मभिः 12,001.039c सहसोत्पतितः क्रोधः कर्णं दृष्ट्वा प्रशाम्यति 12,001.040a यदा ह्य् अस्य गिरो रूक्षाः शृणोमि कटुकोदयाः 12,001.040c सभायां गदतो द्यूते दुर्योधनहितैषिणः 12,001.041a तदा नश्यति मे क्रोधः पादौ तस्य निरीक्ष्य ह 12,001.041c कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर् मम 12,001.042a सादृश्यहेतुम् अन्विच्छन् पृथायास् तव चैव ह 12,001.042c कारणं नाधिगच्छामि कथं चिद् अपि चिन्तयन् 12,001.043a कथं नु तस्य संग्रामे पृथिवी चक्रम् अग्रसत् 12,001.043c कथं च शप्तो भ्राता मे तत् त्वं वक्तुम् इहार्हसि 12,001.044a श्रोतुम् इच्छामि भगवंस् त्वत्तः सर्वं यथातथम् 12,001.044c भवान् हि सर्वविद् विद्वांल् लोके वेद कृताकृतम् 12,001.044d*0005_01 अनागते वर्तमाने त्रैलोक्ये नात्र संशयः 12,002.001 वैशंपायन उवाच 12,002.001a स एवम् उक्तस् तु मुनिर् नारदो वदतां वरः 12,002.001c कथयाम् आस तत् सर्वं यथा शप्तः स सूतजः 12,002.002a एवम् एतन् महाबाहो यथा वदसि भारत 12,002.002c न कर्णार्जुनयोः किं चिद् अविषह्यं भवेद् रणे 12,002.003a गुह्यम् एतत् तु देवानां कथयिष्यामि ते नृप 12,002.003c तन् निबोध महाराज यथा वृत्तम् इदं पुरा 12,002.004a क्षत्रं स्वर्गं कथं गच्छेच् छस्त्रपूतम् इति प्रभो 12,002.004c संघर्षजननस् तस्मात् कन्यागर्भो विनिर्मितः 12,002.005a स बालस् तेजसा युक्तः सूतपुत्रत्वम् आगतः 12,002.005c चकाराङ्गिरसां श्रेष्ठे धनुर्वेदं गुरौ तव 12,002.006a स बलं भीमसेनस्य फल्गुनस्य च लाघवम् 12,002.006c बुद्धिं च तव राजेन्द्र यमयोर् विनयं तथा 12,002.007a सख्यं च वासुदेवेन बाल्ये गाण्डिवधन्वनः 12,002.007c प्रजानाम् अनुरागं च चिन्तयानो व्यदह्यत 12,002.008a स सख्यम् अगमद् बाल्ये राज्ञा दुर्योधनेन वै 12,002.008c युष्माभिर् नित्यसंद्विष्टो दैवाच् चापि स्वभावतः 12,002.009a विद्याधिकम् अथालक्ष्य धनुर्वेदे धनंजयम् 12,002.009c द्रोणं रहस्य् उपागम्य कर्णो वचनम् अब्रवीत् 12,002.010a ब्रह्मास्त्रं वेत्तुम् इच्छामि सरहस्यनिवर्तनम् 12,002.010b*0006_01 अहो चित्रं महच् चित्रं विपरीतम् इदं जगत् 12,002.010b*0006_02 येनापत्रपते साधुर् असाधुस् तेन तुष्यति 12,002.010c अर्जुनेन समो युद्धे भवेयम् इति मे मतिः 12,002.011a समः पुत्रेषु च स्नेहः शिष्येषु च तव ध्रुवम् 12,002.011c त्वत्प्रसादान् न मां ब्रूयुर् अकृतास्त्रं विचक्षणाः 12,002.012a द्रोणस् तथोक्तः कर्णेन सापेक्षः फल्गुनं प्रति 12,002.012c दौरात्म्यं चापि कर्णस्य विदित्वा तम् उवाच ह 12,002.013a ब्रह्मास्त्रं ब्राह्मणो विद्याद् यथावच् चरितव्रतः 12,002.013c क्षत्रियो वा तपस्वी यो नान्यो विद्यात् कथं चन 12,002.014a इत्य् उक्तो ऽङ्गिरसां श्रेष्ठम् आमन्त्र्य प्रतिपूज्य च 12,002.014c जगाम सहसा रामं महेन्द्रं पर्वतं प्रति 12,002.015a स तु रामम् उपागम्य शिरसाभिप्रणम्य च 12,002.015c ब्राह्मणो भार्गवो ऽस्मीति गौरवेणाभ्यगच्छत 12,002.016a रामस् तं प्रतिजग्राह पृष्ट्वा गोत्रादि सर्वशः 12,002.016c उष्यतां स्वागतं चेति प्रीतिमांश् चाभवद् भृशम् 12,002.017a तत्र कर्णस्य वसतो महेन्द्रे पर्वतोत्तमे 12,002.017c गन्धर्वै राक्षसैर् यक्षैर् देवैश् चासीत् समागमः 12,002.018a स तत्रेष्व् अस्त्रम् अकरोद् भृगुश्रेष्ठाद् यथाविधि 12,002.018c प्रियश् चाभवद् अत्यर्थं देवगन्धर्वरक्षसाम् 12,002.019a स कदा चित् समुद्रान्ते विचरन्न् आश्रमान्तिके 12,002.019c एकः खड्गधनुष्पाणिः परिचक्राम सूतजः 12,002.020a सो ऽग्निहोत्रप्रसक्तस्य कस्य चिद् ब्रह्मवादिनः 12,002.020c जघानाज्ञानतः पार्थ होमधेनुं यदृच्छया 12,002.021a तद् अज्ञानकृतं मत्वा ब्राह्मणाय न्यवेदयत् 12,002.021c कर्णः प्रसादयंश् चैनम् इदम् इत्य् अब्रवीद् वचः 12,002.022a अबुद्धिपूर्वं भगवन् धेनुर् एषा हता तव 12,002.022c मया तत्र प्रसादं मे कुरुष्वेति पुनः पुनः 12,002.023a तं स विप्रो ऽब्रवीत् क्रुद्धो वाचा निर्भर्त्सयन्न् इव 12,002.023c दुराचार वधार्हस् त्वं फलं प्राप्नुहि दुर्मते 12,002.024a येन विस्पर्धसे नित्यं यदर्थं घटसे ऽनिशम् 12,002.024c युध्यतस् तेन ते पाप भूमिश् चक्रं ग्रसिष्यति 12,002.025a ततश् चक्रे महीग्रस्ते मूर्धानं ते विचेतसः 12,002.025c पातयिष्यति विक्रम्य शत्रुर् गच्छ नराधम 12,002.026a यथेयं गौर् हता mƬha प्रमत्तेन त्वया मम 12,002.026c प्रमत्तस्यैवम् एवान्यः शिरस् ते पातयिष्यति 12,002.027a ततः प्रसादयाम् आस पुनस् तं द्विजसत्तमम् 12,002.027c गोभिर् धनैश् च रत्नैश् च स चैनं पुनर् अब्रवीत् 12,002.028a नेदं मद्व्याहृतं कुर्यात् सर्वलोको ऽपि वै मृषा 12,002.028c गच्छ वा तिष्ठ वा यद् वा कार्यं ते तत् समाचर 12,002.029a इत्य् उक्तो ब्राह्मणेनाथ कर्णो दैन्याद् अधोमुखः 12,002.029c रामम् अभ्यागमद् भीतस् तद् एव मनसा स्मरन् 12,003.001 नारद उवाच 12,003.001a कर्णस्य बाहुवीर्येण प्रश्रयेण दमेन च 12,003.001c तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा 12,003.002a तस्मै स विधिवत् कृत्स्नं ब्रह्मास्त्रं सनिवर्तनम् 12,003.002c प्रोवाचाखिलम् अव्यग्रं तपस्वी सुतपस्विने 12,003.003a विदितास्त्रस् ततः कर्णो रममाणो ''श्रमे भृगोः 12,003.003c चकार वै धनुर्वेदे यत्नम् अद्भुतविक्रमः 12,003.004a ततः कदा चिद् रामस् तु चरन्न् आश्रमम् अन्तिकात् 12,003.004c कर्णेन सहितो धीमान् उपवासेन कर्शितः 12,003.005a सुष्वाप जामदग्न्यो वै विस्रम्भोत्पन्नसौहृदः 12,003.005c कर्णस्योत्सङ्ग आधाय शिरः क्लान्तमना गुरुः 12,003.006a अथ कृमिः श्लेष्ममयो मांसशोणितभोजनः 12,003.006c दारुणो दारुणस्पर्शः कर्णस्याभ्याशम् आगमत् 12,003.007a स तस्योरुम् अथासाद्य बिभेद रुधिराशनः 12,003.007c न चैनम् अशकत् क्षेप्तुं हन्तुं वापि गुरोर् भयात् 12,003.008a संदश्यमानो ऽपि तथा कृमिणा तेन भारत 12,003.008c गुरुप्रबोधशङ्की च तम् उपैक्षत सूतजः 12,003.009a कर्णस् तु वेदनां धैर्याद् असह्यां विनिगृह्य ताम् 12,003.009c अकम्पन्न् अव्यथंश् चैव धारयाम् आस भार्गवम् 12,003.010a यदा तु रुधिरेणाङ्गे परिस्पृष्टो भृगूद्वहः 12,003.010c तदाबुध्यत तेजस्वी संतप्तश् चेदम् अब्रवीत् 12,003.011a अहो ऽस्म्य् अशुचितां प्राप्तः किम् इदं क्रियते त्वया 12,003.011c कथयस्व भयं त्यक्त्वा याथातथ्यम् इदं मम 12,003.012a तस्य कर्णस् तदाचष्ट कृमिणा परिभक्षणम् 12,003.012c ददर्श रामस् तं चापि कृमिं सूकरसंनिभम् 12,003.013a अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिर् इव संवृतम् 12,003.013c रोमभिः संनिरुद्धाङ्गम् अलर्कं नाम नामतः 12,003.014a स दृष्टमात्रो रामेण कृमिः प्राणान् अवासृजत् 12,003.014c तस्मिन्न् एवासृक्संक्लिन्ने तद् अद्भुतम् इवाभवत् 12,003.015a ततो ऽन्तरिक्षे ददृशे विश्वरूपः करालवान् 12,003.015c राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः 12,003.016a स रामं präjalir भूत्वा babhëe पूर्णमानसः 12,003.016c स्वस्ति ते भृगुशार्दूल गमिष्यामि यथागतम् 12,003.017a मोक्षितो नरकाद् अस्मि भवता मुनिसत्तम 12,003.017c भद्रं च ते ऽस्तु नन्दिश् च प्रियं मे भवता कृतम् 12,003.018a तम् उवाच महाबाहुर् जामदग्न्यः प्रतापवान् 12,003.018c कस् त्वं कस्माच् च नरकं प्रतिपन्नो ब्रवीहि तत् 12,003.019a सो ऽब्रवीद् अहम् आसं प्राग् गृत्सो नाम महासुरः 12,003.019c पुरा देवयुगे तात भृगोस् तुल्यवया इव 12,003.020a सो ऽहं भृगोः सुदयितां भार्याम् अपहरं बलात् 12,003.020c महर्षेर् अभिशापेन कृमिभूतो ऽपतं भुवि 12,003.021a अब्रवीत् तु स मां क्रोधात् तव पूर्वपितामहः 12,003.021c मूत्रश्लेष्माशनः पाप निरयं प्रतिपत्स्यसे 12,003.022a शापस्यान्तो भवेद् ब्रह्मन्न् इत्य् एवं तम् अथाब्रुवम् 12,003.022c भविता भार्गवे राम इति माम् अब्रवीद् भृगुः 12,003.023a सो ऽहम् एतां गतिं प्राप्तो यथा नकुशलं तथा 12,003.023c त्वया साधो समागम्य विमुक्तः पापयोनितः 12,003.024a एवम् उक्त्वा नमस्कृत्य ययौ रामं महासुरः 12,003.024c रामः कर्णं तु सक्रोधम् इदं वचनम् अब्रवीत् 12,003.025a अतिदुःखम् इदं mƬha न जातु ब्राह्मणः सहेत् 12,003.025c क्षत्रियस्यैव ते धैर्यं कामया सत्यम् उच्यताम् 12,003.026a तम् उवाच ततः कर्णः शापभीतः प्रसादयन् 12,003.026c ब्रह्मक्षत्रान्तरे सूतं जातं मां विद्धि भार्गव 12,003.027a राधेयः कर्ण इति मां प्रवदन्ति जना भुवि 12,003.027c प्रसादं कुरु मे ब्रह्मन्न् अस्त्रलुब्धस्य भार्गव 12,003.028a पिता गुरुर् न संदेहो वेदविद्याप्रदः प्रभुः 12,003.028c अतो भार्गव इत्य् उक्तं मया गोत्रं तवान्तिके 12,003.029a तम् उवाच भृगुश्रेष्ठः सरोषः प्रहसन्न् इव 12,003.029c भूमौ निपतितं दीनं वेपमानं k­täjalim 12,003.030a यस्मान् मिथ्योपचरितो अस्त्रलोभाद् इह त्वया 12,003.030c तस्माद् एतद् धि ते mƬha ब्रह्मास्त्रं प्रतिभास्यति 12,003.031a अन्यत्र वधकालात् ते सदृशेन समेयुषः 12,003.031c अब्राह्मणे न हि ब्रह्म ध्रुवं तिष्ठेत् कदा चन 12,003.032a गच्छेदानीं न ते स्थानम् अनृतस्येह विद्यते 12,003.032c न त्वया सदृशो युद्धे भविता क्शत्रियो भुवि 12,003.033a एवम् उक्तस् तु रामेण न्यायेनोपजगाम सः 12,003.033c दुर्योधनम् उपागम्य कृतास्त्रो ऽस्मीति चाब्रवीत् 12,004.001 नारद उवाच 12,004.001a कर्णस् तु समवाप्यैतद् अस्त्रं भार्गवनन्दनात् 12,004.001c दुर्योधनेन सहितो मुमुदे भरतर्षभ 12,004.002a ततः कदा चिद् राजानः समाजग्मुः स्वयंवरे 12,004.002c कलिङ्गविषये राजन् राज्ञश् चित्राङ्गदस्य च 12,004.003a श्रीमद्राजपुरं नाम नगरं तत्र भारत 12,004.003c राजानः शतशस् तत्र कन्यार्थं समुपागमन् 12,004.004a श्रुत्वा दुर्योधनस् तत्र समेतान् सर्वपार्थिवान् 12,004.004c रथेन käcanÃÇgena कर्णेन सहितो ययौ 12,004.005a ततः स्वयंवरे तस्मिन् संप्रवृत्ते महोत्सवे 12,004.005c समापेतुर् नृपतयः कन्यार्थे नृपसत्तम 12,004.006a शिशुपालो जरासंधो भीष्मको वक्र एव च 12,004.006c कपोतरोमा नीलश् च रुक्मी च दृढविक्रमः 12,004.007a सृगालश् च महाराज स्त्रीराज्याधिपतिश् च यः 12,004.007c अशोकः शतधन्वा च भोजो वीरश् च नामतः 12,004.008a एते चान्ये च बहवो दक्षिणां दिशम् आश्रिताः 12,004.008c म्लेच्छाचार्याश् च राजानः प्राच्योदीच्याश् च भारत 12,004.009a käcanÃÇgadina÷ सर्वे बद्धजाम्बूनदस्रजः 12,004.009c सर्वे भास्वरदेहाश् च व्याघ्रा इव मदोत्कटाः 12,004.010a ततः समुपविष्टेषु तेषु राजसु भारत 12,004.010c विवेश रङ्गं सा कन्या धात्रीवर्षधरान्विता 12,004.011a ततः संश्राव्यमाणेषु राज्ञां नामसु भारत 12,004.011c अत्यक्रामद् dhÃrtarëÂraæ सा कन्या वरवर्णिनी 12,004.012a दुर्योधनस् तु कौरव्यो नामर्षयत लङ्घनम् 12,004.012c प्रत्यषेधच् च तां कन्याम् असत्कृत्य नराधिपान् 12,004.013a स वीर्यमदमत्तत्वाद् भीष्मद्रोणाव् उपाश्रितः 12,004.013c रथम् आरोप्य तां कन्याम् आजुहाव नराधिपान् 12,004.014a तम् अन्वयाद् रथी खड्गी भद्धगोधाङ्गुलित्रवान् 12,004.014c कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ 12,004.015a ततो विमर्दः सुमहान् राज्ञाम् आसीद् युधिष्ठिर 12,004.015c संनह्यतां तनुत्राणि रथान् योजयताम् अपि 12,004.016a ते ऽभ्यधावन्त संक्रुद्धाः कर्णदुर्योधनाव् उभौ 12,004.016c शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोर् इव 12,004.017a कर्णस् तेषाम् आपतताम् एकैकेन क्षुरेण ह 12,004.017c धनूंषि सशरावापान्य् अपातयत भूतले 12,004.018a ततो विधनुषः kÃæÓ cit kÃæÓ cid उद्यतकार्मुकान् 12,004.018c कांश् चिद् उद्वहतो बाणान् रथशक्तिगदास् तथा 12,004.019a लाघवाद् आकुलीकृत्य कर्णः प्रहरतां वरः 12,004.019c हतसूतांश् च भूयिष्ठान् अवजिग्ये नराधिपान् 12,004.020a ते स्वयं त्वरयन्तो ऽश्वान् याहि याहीति वादिनः 12,004.020c व्यपेयुस् ते रणं हित्वा राजानो भग्नमानसाः 12,004.021a दुर्योधनस् तु कर्णेन पाल्यमानो ऽभ्ययात् तदा 12,004.021c हृष्टः कन्याम् उपादाय नगरं नागसाह्वयम् 12,005.001 नारद उवाच 12,005.001a आविष्कृतबलं कर्णं ज्ञात्वा राजा तु मागधः 12,005.001c आह्वयद् द्वैरथेनाजौ जरासंधो महीपतिः 12,005.002a तयोः समभवद् युद्धं दिव्यास्त्रविदुषोर् द्वयोः 12,005.002c युधि नानाप्रहरणैर् अन्योन्यम् अभिवर्षतोः 12,005.003a क्षीणबाणौ विधनुषौ भग्नखड्गौ महीं गतौ 12,005.003c बाहुभिः समसज्जेताम् उभाव् अपि बलान्वितौ 12,005.004a बाहुकण्टकयुद्धेन तस्य कर्णो ऽथ युध्यतः 12,005.004c बिभेद संधिं देहस्य जरया श्लेषितस्य ह 12,005.005a स विकारं शरीरस्य दृष्ट्वा नृपतिर् आत्मनः 12,005.005c प्रीतो ऽस्मीत्य् अब्रवीत् कर्णं वैरम् उत्सृज्य भारत 12,005.006a प्रीत्या ददौ स कर्णाय मालिनीं नगरीम् अथ 12,005.006c अङ्गेषु नरशार्दूल स राजासीत् सपत्नजित् 12,005.007a पालयाम् आस चम्पां तु कर्णः परबलार्दनः 12,005.007c दुर्योधनस्यानुमते तवापि विदितं तथा 12,005.008a एवं शस्त्रप्रतापेन प्रथितः सो ऽभवत् क्षितौ 12,005.008c त्वद्धितार्थं सुरेन्द्रेण भिक्षितो वर्मकुण्डले 12,005.009a स दिव्ये सहजे प्रादात् कुण्डले परमार्चिते 12,005.009c सहजं कवचं चैव मोहितो देवमायया 12,005.010a विमुक्तः कुण्डलाभ्यां च सहजेन च वर्मणा 12,005.010c निहतो विजयेनाजौ वासुदेवस्य पश्यतः 12,005.011a ब्राह्मणस्याभिशापेन रामस्य च महात्मनः 12,005.011c कुन्त्याश् च वरदानेन मायया च शतक्रतोः 12,005.012a भीष्मावमानात् संख्यायां रथानाम् अर्धकीर्तनात् 12,005.012c शल्यात् तेजोवधाच् चापि वासुदेवनयेन च 12,005.013a रुद्रस्य देवराजस्य यमस्य वरुणस्य च 12,005.013c कुबेरद्रोणयोश् चैव कृपस्य च महात्मनः 12,005.014a अस्त्राणि दिव्यान्य् आदाय युधि गाण्डीवधन्वना 12,005.014c हतो वैकर्तनः कर्णो दिवाकरसमद्युतिः 12,005.015a एवं शप्तस् तव भ्राता बहुभिश् चापि वञ्चितः 12,005.015c न शोच्यः स नरव्याघ्रो युद्धे हि निधनं गतः 12,006.001 वैशंपायन उवाच 12,006.001a एतावद् उक्त्वा देवर्षिर् विरराम स नारदः 12,006.001c युधिष्ठिरस् तु राजर्षिर् दध्यौ शोकपरिप्लुतः 12,006.002a तं दीनमनसं वीरम् अधोवदनम् आतुरम् 12,006.002c निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा 12,006.003a कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना 12,006.003c अब्रवीन् madhurÃbhëà काले वचनम् अर्थवत् 12,006.004a युधिष्ठिर महाबाहो नैनं शोचितुम् अर्हसि 12,006.004c जहि शोकं महाप्राज्ञ शृणु चेदं वचो मम 12,006.005a यतितः स मया पूर्वं भ्रात्र्यं ज्ञापयितुं तव 12,006.005c भास्करेण च देवेन पित्रा धर्मभृतां वर 12,006.006a यद् वाच्यं हितकामेन सुहृदा भूतिम् इच्छता 12,006.006c तथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः 12,006.007a न चैनम् अशकद् भानुर् अहं वा स्नेहकारणैः 12,006.007c पुरा प्रत्यनुनेतुं वा नेतुं वाप्य् एकतां त्वया 12,006.008a ततः कालपरीतः स वैरस्योद्धुक्षणे रतः 12,006.008c प्रतीपकारी युष्माकम् इति चोपेक्षितो मया 12,006.009a इत्य् उक्तो धर्मराजस् तु मात्रा bëpÃkulek«aïa÷ 12,006.009c उवाच वाक्यं धर्मात्मा शोकव्याकुलचेतनः 12,006.010a भवत्या gƬhamantratvÃt pŬito ऽस्मीत्य् उवाच ताम् 12,006.010c शशाप च महातेजाः सर्वलोकेषु च स्त्रियः 12,006.010e न गुह्यं धारयिष्यन्तीत्य् अतिदुःखसमन्वितः 12,006.011a स राजा पुत्रपौत्राणां संबन्धिसुहृदां तथा 12,006.011c स्मरन्न् उद्विग्नहृदयो बभूवास्वस्थचेतनः 12,006.012a ततः शोकपरीतात्मा सधूम इव पावकः 12,006.012c निर्वेदम् अकरोद् धीमान् राजा saætÃpapŬita÷ 12,007.001 वैशंपायन उवाच 12,007.001a युधिष्ठिरस् तु धर्मात्मा शोकव्याकुलचेतनः 12,007.001c शुशोच दुःखसंतप्तः स्मृत्वा कर्णं महारथम् 12,007.002a आविष्टो दुःखशोकाभ्यां निःश्वसंश् च पुनः पुनः 12,007.002c दृष्ट्वार्जुनम् उवाचेदं वचनं शोककर्शितः 12,007.003a यद् भैक्षम् आचरिष्याम वृष्ण्यन्धकपुरे वयम् 12,007.003c ज्ञातीन् निष्पुरुषान् कृत्वा नेमां प्राप्स्याम दुर्गतिम् 12,007.004a अमित्रा नः समृद्धार्था वृत्तार्थाः कुरवः किल 12,007.004c आत्मानम् आत्मना हत्वा किं धर्मफलम् आप्नुमः 12,007.005a धिग् अस्तु क्षात्रम् आचारं धिग् अस्तु बलम् औरसम् 12,007.005c धिग् अस्त्व् अमर्षं येनेमाम् आपदं गमिता वयम् 12,007.006a साधु क्षमा दमः शौचम् अवैरोध्यम् अमत्सरः 12,007.006c अहिंसा सत्यवचनं नित्यानि वनचारिणाम् 12,007.007a वयं तु लोभान् मोहाच् च स्तम्भं मानं च संश्रिताः 12,007.007c इमाम् अवस्थाम् आपन्ना राज्यलेशबुभुक्षया 12,007.008a त्रैलोक्यस्यापि राज्येन नास्मान् कश् चित् प्रहर्षयेत् 12,007.008c बान्धवान् निहतान् दृष्ट्वा पृथिव्याम् आमिषैषिणः 12,007.009a ते वयं पृथिवीहेतोर् अवध्यान् पृथिवीसमान् 12,007.009c संपरित्यज्य जीवामो हीनार्था हतबान्धवाः 12,007.010a आमिषे गृध्यमानानाम् अशुनां नः शुनाम् इव 12,007.010c आमिषं चैव नो नष्टम् आमिषस्य च भोजिनः 12,007.011a न पृथिव्या सकलया न सुवर्णस्य राशिभिः 12,007.011c न गवाश्वेन सर्वेण ते त्याज्या य इमे हताः 12,007.012a संयुक्ताः काममन्युभ्यां क्रोधामर्षसमन्विताः 12,007.012c मृत्युयानं समारुह्य गता वैवस्वतक्षयम् 12,007.013a बहु कल्याणम् इच्छन्त ईहन्ते पितरः सुतान् 12,007.013c तपसा ब्रह्मचर्येण वन्दनेन तितिक्षया 12,007.014a उपवासैस् तथेज्याभिर् व्रतकौतुकमङ्गलैः 12,007.014c लभन्ते मातरो गर्भांस् तान् मासान् दश बिभ्रति 12,007.015a यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि 12,007.015c संभाविता जातबलास् ते दद्युर् यदि नः सुखम् 12,007.015e इह चामुत्र चैवेति कृपणाः फलहेतुकाः 12,007.016a तासाम् अयं समारम्भो निवृत्तः केवलो ऽफलः 12,007.016c यद् आसां निहताः पुत्रा युवानो मृष्टकुण्डलाः 12,007.017a अभुक्त्वा पार्थिवान् भोगान् ऋणान्य् अनवदाय च 12,007.017c पितृभ्यो देवताभ्यश् च गता वैवस्वतक्षयम् 12,007.018a यदैषाम् अङ्ग पितरौ जातौ काममयाव् इव 12,007.018c संजातबलरूपेषु तदैव निहता नृपाः 12,007.019a संयुक्ताः काममन्युभ्यां क्रोधहर्षासमञ्जसाः 12,007.019c न ते जन्मफलं किं चिद् भोक्तारो जातु कर्हि चित् 12,007.020a päcÃlÃnÃæ कुरूणां च हता एव हि ये ऽहताः 12,007.020c ते वयं त्व् अधमांल् लोकान् प्रपद्येम स्वकर्मभिः 12,007.021a वयम् एवास्य लोकस्य विनाशे कारणं स्मृताः 12,007.021c dh­tarëÂrasya पुत्रेण निकृत्या प्रत्यपत्स्महि 12,007.022a सदैव निकृतिप्रज्ञो द्वेष्टा मायोपजीवनः 12,007.022c मिथ्यावृत्तः स सततम् अस्मास्व् अनपकारिषु 12,007.023a अंशकामा वयं ते च न चास्माभिर् न तैर् जितम् 12,007.023c न तैर् भुक्तेयम् अवनिर् न नार्यो गीतवादितम् 12,007.024a नामात्यसमितौ कथ्यं न च श्रुतवतां श्रुतम् 12,007.024c न रत्नानि परार्ध्यानि न भूर् न द्रविणागमः 12,007.024d*0007_01 अस्मद्द्वेषेण संतप्तः सुखं न स्मेह विन्दति 12,007.025a ऋद्धिम् अस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः 12,007.025c dh­tarëÂrasya नृपतेः सौबलेन निवेदितः 12,007.026a तं पिता पुत्रगृद्धित्वाद् अनुमेने ऽनये स्थितम् 12,007.026c अनवेक्ष्यैव पितरं गाङ्गेयं विदुरं तथा 12,007.026e असंशयं dh­tarëÂro यथैवाहं तथा गतः 12,007.027a अनियम्याशुचिं लुब्धं पुत्रं कामवशानुगम् 12,007.027c पतितो यशसो दीप्ताद् घातयित्वा सहोदरान् 12,007.028a इमौ वृद्धौ च शोकाग्नौ प्रक्षिप्य स सुयोधनः 12,007.028c अस्मत्प्रद्वेषसंयुक्तः पापबुद्धिः सदैव हि 12,007.029a को हि बन्धुः कुलीनः संस् तथा ब्रूयात् सुहृज्जने 12,007.029c यथासाव् उक्तवान् क्षुद्रो युयुत्सुर् वृष्णिसंनिधौ 12,007.030a आत्मनो हि वयं दोषाद् विनष्टाः शाश्वतीः समाः 12,007.030c प्रदहन्तो दिशः सर्वास् तेजसा भास्करा इव 12,007.031a सो ऽस्माकं वैरपुरुषो दुर्मन्त्रिप्रग्रहं गतः 12,007.031c दुर्योधनकृते ह्य् एतत् कुलं नो विनिपातितम् 12,007.031e अवध्यानां वधं कृत्वा लोके प्राप्ताः स्म वाच्यताम् 12,007.032a कुलस्यास्यान्तकरणं दुर्मतिं पापकारिणम् 12,007.032c राजा rëÂreÓvaraæ कृत्वा dh­tarëÂro ऽद्य शोचति 12,007.033a हताः शूराः कृतं पापं विषयः स्वो विनाशितः 12,007.033c हत्वा नो विगतो मन्युः शोको मां रुन्धयत्य् अयम् 12,007.034a धनंजय कृतं पापं कल्याणेनोपहन्यते 12,007.034b*0008_01 ख्यापनेनानुतापेन दानेन तपसापि वा 12,007.034b*0008_02 निवृत्त्या तीर्थगमनाच् छ्रुतिस्मृतिजपेन च 12,007.034c त्यागवांश् च पुनः पापं नालं कर्तुम् इति श्रुतिः 12,007.035a tyÃgavä जन्ममरणे नाप्नोतीति श्रुतिर् यदा 12,007.035c प्राप्तवर्त्मा कृतमतिर् ब्रह्म संपद्यते तदा 12,007.036a स धनंजय निर्द्वंद्वो मुनिर् ज्ञानसमन्वितः 12,007.036c वनम् आमन्त्र्य वः सर्वान् गमिष्यामि परंतप 12,007.037a न हि कृत्स्नतमो धर्मः शक्यः प्राप्तुम् इति श्रुतिः 12,007.037c परिग्रहवता तन् मे प्रत्यक्षम् अरिसूदन 12,007.038a मया निसृष्टं पापं हि परिग्रहम् अभीप्सता 12,007.038c जन्मक्षयनिमित्तं च शक्यं प्राप्तुम् इति श्रुतिः 12,007.039a स परिग्रहम् उत्सृज्य कृत्स्नं राज्यं तथैव च 12,007.039c गमिष्यामि विनिर्मुक्तो विशोको विज्वरस् तथा 12,007.040a प्रशाधि त्वम् इमाम् उर्वीं क्षेमां निहतकण्टकाम् 12,007.040c न ममार्थो ऽस्ति राज्येन न भोगैर् वा कुरूत्तम 12,007.041a एतावद् उक्त्वा वचनं धर्मराजो युधिष्ठिरः 12,007.041c व्युपारमत् ततः पार्थः कनीयान् pratyabhëata 12,008.001 वैशंपायन उवाच 12,008.001a अथार्जुन उवाचेदम् अधिक्षिप्त इवाक्षमी 12,008.001c अभिनीततरं वाक्यं दृढवादपराक्रमः 12,008.002a दर्शयन्न् ऐन्द्रिर् आत्मानम् उग्रम् उग्रपराक्रमः 12,008.002c स्मयमानो महातेजाः सृक्किणी संलिहन् मुहुः 12,008.003a अहो दुःखम् अहो कृच्छ्रम् अहो वैक्लव्यम् उत्तमम् 12,008.003c यत् कृत्वामानुषं कर्म त्यजेथाः श्रियम् उत्तमाम् 12,008.004a शत्रून् हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम् 12,008.004c हतामित्रः कथं सर्वं त्यजेथा बुद्धिलाघवात् 12,008.005a क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः 12,008.005c किमर्थं च महीपालान् अवधीः क्रोधमूर्छितः 12,008.006a यो ह्य् आजिजीविषेद् भैक्ष्यं कर्मणा नैव केन चित् 12,008.006c समारम्भान् बुभूषेत हतस्वस्तिर् अकिंचनः 12,008.006e सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः 12,008.007a कापालीं नृप पापिष्ठां वृत्तिम् आस्थाय जीवतः 12,008.007c संत्यज्य राज्यम् ऋद्धं ते लोको ऽयं किं वदिष्यति 12,008.008a सर्वारम्भान् समुत्सृज्य हतस्वस्तिर् अकिंचनः 12,008.008c कस्माद् आशंससे भैक्ष्यं चर्तुं प्राकृतवत् प्रभो 12,008.009a अस्मिन् राजकुले जातो जित्वा कृत्स्नां वसुंधराम् 12,008.009c धर्मार्थाव् अखिलौ हित्वा वनं मौढ्यात् प्रतिष्ठसे 12,008.010a यदीमानि हवींषीह विमथिष्यन्त्य् असाधवः 12,008.010c भवता विप्रहीणानि प्राप्तं त्वाम् एव किल्बिषम् 12,008.011a आकिंचन्यम् अनाशास्यम् इति वै नहुषो ऽब्रवीत् 12,008.011c कृत्या नृशंसा ह्य् अधने धिग् अस्त्व् अधनताम् इह 12,008.012a अश्वस्तनम् ऋषीणां हि विद्यते वेद तद् भवान् 12,008.012c यं त्व् इमं धर्मम् इत्य् आहुर् धनाद् एष प्रवर्तते 12,008.013a धर्मं संहरते तस्य धनं हरति यस्य यः 12,008.013c ह्रियमाणे धने राजन् वयं कस्य क्षमेमहि 12,008.014a अभिशस्तवत् प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम् 12,008.014c दारिद्र्यं पातकं लोके कस् तच् छंसितुम् अर्हति 12,008.015a पतितः शोच्यते राजन् निर्धनश् चापि शोच्यते 12,008.015c विशेषं नाधिगच्छामि पतितस्याधनस्य च 12,008.016a अर्थेभ्यो हि विवृद्धेभ्यः संभृतेभ्यस् ततस् ततः 12,008.016c क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः 12,008.017a अर्धाद् धर्मश् च कामश् च स्वर्गश् चैव नराधिप 12,008.017c प्राणयात्रा हि लोकस्य विनार्थं न प्रसिध्यति 12,008.018a अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः 12,008.018c व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा 12,008.019a यस्यार्थास् तस्य मित्राणि यस्यार्थास् तस्य बान्धवाः 12,008.019c यस्यार्थाः स पुमांल् लोके यस्यार्थाः स च पण्डितः 12,008.020a अधनेनार्थकामेन नार्थः शक्यो विवित्सता 12,008.020c अर्थैर् अर्था निबध्यन्ते गजैर् इव महागजाः 12,008.021a धर्मः कामश् च स्वर्गश् च हर्षः क्रोधः श्रुतं दमः 12,008.021c अर्थाद् एतानि सर्वाणि प्रवर्तन्ते नराधिप 12,008.022a धनात् कुलं प्रभवति धनाद् धर्मः प्रवर्तते 12,008.022c नाधनस्यास्त्य् अयं लोको न परः पुरुषोत्तम 12,008.023a नाधनो धर्मकृत्यानि यथावद् अनुतिष्ठति 12,008.023c धनाद् धि धर्मः स्रवति शैलाद् गिरिनदी यथा 12,008.024a यः कृशाश्वः कृशगवः कृशभृत्यः कृशातिथिः 12,008.024c स वै राजन् कृशो नाम न शरीरकृशः कृशः 12,008.025a अवेक्षस्व यथान्यायं पश्य देवासुरं यथा 12,008.025c राजन् किम् अन्यज् ज्ञातीनां वधाद् ऋध्यन्ति देवताः 12,008.026a न चेद् धर्तव्यम् अन्यस्य कथं तद् धर्मम् आरभेत् 12,008.026c एतावान् एव वेदेषु निश्चयः कविभिः कृतः 12,008.027a अध्येतव्या त्रयी विद्या भवितव्यं विपश्चिता 12,008.027c सर्वथा धनम् आहार्यं यष्टव्यं चापि यत्नतः 12,008.028a द्रोहाद् देवैर् अवाप्तानि दिवि स्थानानि सर्वशः 12,008.028b*0009_01 द्रोहात् किम् अन्यज् ज्ञातीनां गृध्यन्ते येन देवताः 12,008.028c इति देवा व्यवसिता वेदवादाश् च शाश्वताः 12,008.029a अधीयन्ते तपस्यन्ति यजन्ते याजयन्ति च 12,008.029c कृत्स्नं तद् एव च श्रेयो यद् अप्य् आददते ऽन्यतः 12,008.030a न पश्यामो ऽनपहृतं धनं किं चित् क्व चिद् वयम् 12,008.030c एवम् एव हि राजानो जयन्ति पृथिवीम् इमाम् 12,008.031a जित्वा ममत्वं ब्रुवते पुत्रा इव पितुर् धने 12,008.031c राजर्षयो जितस्वर्गा धर्मो ह्य् एषां निगद्यते 12,008.032a यथैव पूर्णाद् उदधेः स्यन्दन्त्य् आपो दिशो दश 12,008.032c एवं राजकुलाद् वित्तं पृथिवीं प्रतितिष्ठति 12,008.033a आसीद् इयं दिलीपस्य नृगस्य नहुषस्य च 12,008.033c अम्बरीषस्य मान्धातुः पृथिवी सा त्वयि स्थिता 12,008.034a स त्वां द्रव्यमयो यज्ञः संप्राप्तः सर्वदक्षिणः 12,008.034c तं चेन् न यजसे राजन् प्राप्तस् त्वं देवकिल्बिषम् 12,008.035a येषां राजाश्वमेधेन यजते दक्षिणावता 12,008.035c उपेत्य तस्यावभृथं पूताः सर्वे भवन्ति ते 12,008.036a विश्वरूपो महादेवः सर्वमेधे महामखे 12,008.036c जुहाव सर्वभूतानि तथैवात्मानम् आत्मना 12,008.037a शाश्वतो ऽयं भूतिपथो नास्यान्तम् अनुशुश्रुम 12,008.037c महान् दाशरथः पन्था मा राजन् कापथं गमः 12,009.001 युधिष्ठिर उवाच 12,009.001a मुहूर्तं तावद् एकाग्रो मनःश्रोत्रे ऽन्तरात्मनि 12,009.001c धारयित्वापि ते श्रुत्वा रोचतां वचनं मम 12,009.002a सार्थगम्यम् अहं मार्गं न जातु त्वत्कृते पुनः 12,009.002c गच्छेयं तद् गमिष्यामि हित्वा ग्राम्यसुखान्य् उत 12,009.003a क्षेम्यश् चैकाकिना गम्यः पन्थाः को ऽस्तीति पृच्छ माम् 12,009.003c अथ वा नेच्छसि प्रष्टुम् अपृच्छन्न् अपि मे Ó­ïu 12,009.004a हित्वा ग्राम्यसुखाचारं तप्यमानो महत् तपः 12,009.004c अरण्ये फलमूलाशी चरिष्यामि मृगैः सह 12,009.005a जुह्वानो ऽग्निं यथाकालम् उभौ कालाव् उपस्पृशन् 12,009.005c कृशः परिमिताहारश् चर्मचीरजटाधरः 12,009.006a शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः 12,009.006c तपसा विधिदृष्टेन शरीरम् उपशोषयन् 12,009.007a मनःकर्णसुखा नित्यं शृण्वन्न् उच्चावचा गिरः 12,009.007c मुदितानाम् अरण्येषु वसतां मृगपक्षिणाम् 12,009.008a आजिघ्रन् पेशलान् गन्धान् फुल्लानां वृक्षवीरुधाम् 12,009.008c नानारूपान् वने पश्यन् रमणीयान् वनौकसः 12,009.009a वानप्रस्थजनस्यापि दर्शनं कुलवासिनः 12,009.009c नाप्रियाण्य् आचरिष्यामि किं पुनर् ग्रामवासिनाम् 12,009.010a एकान्तशीली विमृशन् पक्वापक्वेन वर्तयन् 12,009.010c पितॄन् देवांश् च वन्येन वाग्भिर् अद्भिश् च तर्पयन् 12,009.011a एवम् आरण्यशास्त्राणाम् उग्रम् उग्रतरं विधिम् 12,009.011c सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम् 12,009.012a अथ वैको ऽहम् एकाहम् एकैकस्मिन् वनस्पतौ 12,009.012c चरन् भैक्ष्यं मुनिर् मुण्डः क्षपयिष्ये कलेवरम् 12,009.013a पांसुभिः समवच्छन्नः शून्यागारप्रतिश्रयः 12,009.013c वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः 12,009.014a न शोचन् न प्रहृष्यंश् च तुल्यनिन्दात्मसंस्तुतिः 12,009.014c निराशीर् निर्ममो भूत्वा निर्द्वंद्वो निष्परिग्रहः 12,009.015a आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिः 12,009.015c अकुर्वाणः परैः कां चित् संविदं जातु केन चित् 12,009.016a जङ्गमाजङ्गमान् सर्वान् नविहिंसंश् चतुर्विधान् 12,009.016c प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति 12,009.017a न चाप्य् अवहसन् कं चिन् न कुर्वन् भ्रुकुटीं क्व चित् 12,009.017c प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः 12,009.018a अपृच्छन् कस्य चिन् मार्गं व्रजन् येनैव केन चित् 12,009.018c न देशं न दिशं कां चिद् गन्तुम् इच्छन् विशेषतः 12,009.019a गमने निरपेक्षश् च पश्चाद् अनवलोकयन् 12,009.019c ऋजुः प्रणिहितो गच्छंस् त्रसस्थावरवर्जकः 12,009.020a स्वभावस् तु प्रयात्य् अग्रे प्रभवन्त्य् अशनान्य् अपि 12,009.020c द्वंद्वानि च विरुद्धानि तानि सर्वाण्य् अचिन्तयन् 12,009.021a अल्पं वास्वादु वा भोज्यं पूर्वालाभेन जातु चित् 12,009.021c अन्येष्व् अपि चरंल् लाभम् अलाभे सप्त पूरयन् 12,009.022a विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज् जने 12,009.022c अतीतपात्रसंचारे काले विगतभिक्षुके 12,009.023a एककालं चरन् भैक्ष्यं गृहे द्वे चैव पञ्च च 12,009.023c स्पृहापाशान् विमुच्याहं चरिष्यामि महीम् इमाम् 12,009.023d*0010_01 अलाभे सति वा लाभे समदर्शी महातपाः 12,009.024a न जिजीविषुवत् किं चिन् न मुमूर्षुवद् आचरन् 12,009.024c जीवितं मरणं चैव नाभिनन्दन् न च द्विषन् 12,009.025a वास्यैकं तक्षतो बाहुं चन्दनेनैकम् उक्षतः 12,009.025c नाकल्याणं न कल्याणं चिन्तयन्न् उभयोस् तयोः 12,009.026a याः काश् चिज् जीवता शक्याः कर्तुम् अभ्युदयक्रियाः 12,009.026c सर्वास् ताः समभित्यज्य निमेषादिव्यवस्थितः 12,009.027a तेषु नित्यम् असक्तश् च त्यक्तसर्वेन्द्रियक्रियः 12,009.027c सुपरित्यक्तसंकल्पः सुनिर्णिक्तात्मकल्मषः 12,009.028a विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराः 12,009.028c न वशे कस्य चित् तिष्ठन् सधर्मा मातरिश्वनः 12,009.029a वीतरागश् चरन्न् एवं तुष्टिं प्राप्स्यामि शाश्वतीम् 12,009.029c तृष्णया हि महत् पापम् अज्ञानाद् अस्मि कारितः 12,009.030a कुशलाकुशलान्य् एके कृत्वा कर्माणि मानवाः 12,009.030c कार्यकारणसंश्लिष्टं स्वजनं नाम बिभ्रति 12,009.031a आयुषो ऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम् 12,009.031c प्रतिगृह्णाति तत् पापं कर्तुः कर्मफलं हि तत् 12,009.032a एवं संसारचक्रे ऽस्मिन् व्याविद्धे रथचक्रवत् 12,009.032c समेति भूतग्रामो ऽयं भूतग्रामेण कार्यवान् 12,009.033a जन्ममृत्युजराव्याधिवेदनाभिर् उपद्रुतम् 12,009.033c असारम् इमम् अस्वन्तं संसारं त्यजतः सुखम् 12,009.034a दिवः पतत्सु देवेषु स्थानेभ्यश् च महर्षिषु 12,009.034c को हि नाम भवेनार्थी भवेत् कारणतत्त्ववित् 12,009.035a कृत्वा हि विविधं कर्म तत् तद् विविधलक्षणम् 12,009.035c पार्थिवैर् नृपतिः स्वल्पैः कारणैर् एव बध्यते 12,009.036a तस्मात् प्रज्ञामृतम् इदं चिरान् मां प्रत्युपस्थितम् 12,009.036c तत् प्राप्य प्रार्थये स्थानम् अव्ययं शाश्वतं ध्रुवम् 12,009.037a एतया सततं वृत्त्या चरन्न् एवंप्रकारया 12,009.037c देहं संस्थापयिष्यामि निर्भयं मार्गम् आस्थितः 12,010.001 भीम उवाच 12,010.001a श्रोत्रियस्येव ते राजन् मन्दकस्याविपश्चितः 12,010.001c अनुवाकहताबुद्धिर् नैषा तत्त्वार्थदर्शिनी 12,010.002a आलस्ये कृतचित्तस्य राजधर्मानसूयतः 12,010.002c विनाशे dhÃrtarëÂrÃïÃæ किं फलं भरतर्षभ 12,010.003a क्षमानुकम्पा कारुण्यम् आनृशंस्यं न विद्यते 12,010.003c क्षात्रम् आचरतो मार्गम् अपि बन्धोस् त्वदन्तरे 12,010.004a यदीमां भवतो बुद्धिं विद्याम वयम् ईदृशीम् 12,010.004c शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कं चन 12,010.005a भैक्ष्यम् एवाचरिष्याम शरीरस्या विमोक्षणात् 12,010.005c न चेदं दारुणं युद्धम् अभविष्यन् महीक्षिताम् 12,010.006a प्राणस्यान्नम् इदं सर्वम् इति वै कवयो विदुः 12,010.006c स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् 12,010.007a आददानस्य चेद् राज्यं ये के चित् परिपन्थिनः 12,010.007c हन्तव्यास् त इति प्राज्ञाः क्षत्रधर्मविदो विदुः 12,010.008a ते सदोषा हतास्माभी राज्यस्य परिपन्थिनः 12,010.008c तान् हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीम् इमाम् 12,010.009a यथा हि पुरुषः खात्वा कूपम् अप्राप्य चोदकम् 12,010.009c पङ्कदिग्धो निवर्तेत कर्मेदं नस् तथोपमम् 12,010.010a यथारुह्य महावृक्षम् अपहृत्य ततो मधु 12,010.010c अप्राश्य निधनं गच्छेत् कर्मेदं नस् तथोपमम् 12,010.011a यथा महान्तम् अध्वानम् आशया पुरुषः पतन् 12,010.011c स निराशो निवर्तेत कर्मेदं नस् तथोपमम् 12,010.012a यथा शत्रून् घातयित्वा पुरुषः कुरुसत्तम 12,010.012c आत्मानं घातयेत् पश्चात् कर्मेदं नस् तथाविधम् 12,010.013a यथान्नं क्षुधितो लब्ध्वा न भुञ्जीत यदृच्छया 12,010.013c कामी च कामिनीं लब्ध्वा कर्मेदं नस् तथाविधम् 12,010.014a वयम् एवात्र गर्ह्या हि ये वयं मन्दचेतसः 12,010.014c त्वां राजन्न् अनुगच्छामो ज्येष्ठो ऽयम् इति भारत 12,010.015a वयं हि बाहुबलिनः कृतविद्या मनस्विनः 12,010.015c क्लीबस्य वाक्ये तिष्ठामो यथैवाशक्तयस् तथा 12,010.016a अगतीन् कागतीन् अस्मान् नष्टार्थान् अर्थसिद्धये 12,010.016c कथं वै नानुपश्येयुर् जनाः पश्यन्ति यादृशम् 12,010.017a आपत्काले हि संन्यासः कर्तव्य इति शिष्यते 12,010.017c जरयाभिपरीतेन शत्रुभिर् व्यंसितेन च 12,010.018a तस्माद् इह कृतप्रज्ञास् त्यागं न परिचक्षते 12,010.018c धर्मव्यतिक्रमं चेदं मन्यन्ते सूक्ष्मदर्शिनः 12,010.019a कथं तस्मात् समुत्पन्नस् तन्निष्ठस् तद् उपाश्रयः 12,010.019c तद् एव निन्दन्न् आसीत श्रद्धा वान्यत्र गृह्यते 12,010.020a श्रिया विहीनैर् अधनैर् नास्तिकैः संप्रवर्तितम् 12,010.020c वेदवादस्य विज्ञानं सत्याभासम् इवानृतम् 12,010.021a शक्यं तु मौण्ड्यम् आस्थाय बिभ्रतात्मानम् आत्मना 12,010.021c धर्मच्छद्म समास्थाय आसितुं न तु जीवितुम् 12,010.022a शक्यं पुनर् अरण्येषु सुखम् एकेन जीवितुम् 12,010.022c अबिभ्रता पुत्रपौत्रान् देवर्षीन् अतिथीन् पितॄन् 12,010.023a नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः 12,010.023c अथैतेन प्रकारेण पुण्यम् आहुर् न tä जनाः 12,010.024a यदि संन्यासतः सिद्धिं राजन् कश् चिद् अवाप्नुयात् 12,010.024c पर्वताश् च द्रुमाश् चैव क्षिप्रं सिद्धिम् अवाप्नुयुः 12,010.025a एते हि नित्यसंन्यासा दृश्यन्ते निरुपद्रवाः 12,010.025c अपरिग्रहवन्तश् च सततं चात्मचारिणः 12,010.026a अथ चेद् आत्मभाग्येषु नान्येषां सिद्धिम् अश्नुते 12,010.026c तस्मात् कर्मैव कर्तव्यं नास्ति सिद्धिर् अकर्मणः 12,010.027a औदकाः सृष्टयश् चैव जन्तवः सिद्धिम् आप्नुयुः 12,010.027c येषाम् आत्मैव भर्तव्यो नान्यः कश् चन विद्यते 12,010.027d*0011_01 ते ऽपि वै पुरुषा लोके पर्वतानाम् इहोपमाः 12,010.028a अवेक्षस्व यथा स्वैः स्वैः कर्मभिर् व्यापृतं जगत् 12,010.028c तस्मात् कर्मैव कर्तव्यं नास्ति सिद्धिर् अकर्मणः 12,011.001 अर्जुन उवाच 12,011.001a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् 12,011.001c तापसैः सह संवादं शक्रस्य भरतर्षभ 12,011.002a के चिद् गृहान् परित्यज्य वनम् अभ्यगमन् द्विजाः 12,011.002c अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः 12,011.003a धर्मो ऽयम् इति मन्वाना ब्रह्मचर्ये व्यवस्थिताः 12,011.003c त्यक्त्वा गृहान् पितॄंश् चैव तान् इन्द्रो ऽन्वकृपायत 12,011.004a तान् Ãbabhëe भगवान् पक्षी भूत्वा हिरण्मयः 12,011.004c सुदुष्करं मनुष्यैश् च यत् कृतं विघसाशिभिः 12,011.005a पुण्यं च बत कर्मैषां प्रशस्तं चैव जीवितम् 12,011.005c संसिद्धास् ते गतिं मुख्यां प्राप्ता धर्मपरायणाः 12,011.006 ऋषय Æcu÷ 12,011.006a अहो बतायं शकुनिर् विघसाशान् प्रशंसति 12,011.006c अस्मान् नूनम् अयं शास्ति वयं च विघसाशिनः 12,011.007 शकुनिर् उवाच 12,011.007a नाहं युष्मान् प्रशंसामि पङ्कदिग्धान् रजस्वलान् 12,011.007c उच्छिष्टभोजिनो मन्दान् अन्ये वै विघसाशिनः 12,011.008 ऋषय Æcu÷ 12,011.008a इदं श्रेयः परम् इति वयम् एवाभ्युपास्महे 12,011.008c शकुने ब्रूहि यच् छ्रेयो भृशं वै श्रद्दधाम ते 12,011.009 शकुनिर् उवाच 12,011.009a यदि मां नाभिशङ्कध्वं विभज्यात्मानम् आत्मना 12,011.009c ततो ऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः 12,011.010 ऋषय Æcu÷ 12,011.010a शृणुमस् ते वचस् तात पन्थानो विदितास् तव 12,011.010c नियोगे चैव धर्मात्मन् स्थातुम् इच्छाम शाधि नः 12,011.011 शकुनिर् उवाच 12,011.011a चतुष्पदां गौः प्रवरा लोहानां käcanaæ वरम् 12,011.011c शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः 12,011.012a मन्त्रो ऽयं जातकर्मादि ब्राह्मणस्य विधीयते 12,011.012c जीवतो यो यथाकालं श्मशाननिधनाद् इति 12,011.013a कर्माणि वैदिकान्य् अस्य स्वर्ग्यः पन्थास् त्व् अनुत्तमः 12,011.013c अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते 12,011.014a आम्नायदृढवादीनि तथा सिद्धिर् इहेष्यते 12,011.014c मासार्धमासा ऋतव आदित्यशशितारकम् 12,011.015a ईहन्ते सर्वभूतानि तद् ऋतं कर्मसङ्गिनाम् 12,011.015c सिद्धिक्षेत्रम् इदं पुण्यम् अयम् एवाश्रमो महान् 12,011.016a अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः 12,011.016c mƬhÃnÃm अर्थहीनानां तेषाम् एनस् तु विद्यते 12,011.017a देववंशान् पितृवंशान् ब्रह्मवंशांश् च शाश्वतान् 12,011.017c संत्यज्य mƬhà वर्तन्ते ततो यान्त्य् अश्रुतीपथम् 12,011.018a एतद् वो ऽस्तु तपो युक्तं ददानीत्य् ऋषिचोदितम् 12,011.018c तस्मात् तद् अध्यवसतस् तपस्वि तप उच्यते 12,011.019a देववंशान् पितृवंशान् ब्रह्मवंशांश् च शाश्वतान् 12,011.019c संविभज्य गुरोश् चर्यां तद् वै दुष्करम् उच्यते 12,011.020a देवा वै दुष्करं कृत्वा विभूतिं परमां गताः 12,011.020c तस्माद् गार्हस्थ्यम् उद्वोढुं दुष्करं प्रब्रवीमि वः 12,011.021a तपः श्रेष्ठं प्रजानां हि मूलम् एतन् न संशयः 12,011.021c कुटुम्बविधिनानेन यस्मिन् सर्वं प्रतिष्ठितम् 12,011.022a एतद् विदुस् तपो विप्रा द्वंद्वातीता विमत्सराः 12,011.022c तस्माद् वनं मध्यमं च लोकेषु तप उच्यते 12,011.023a दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः 12,011.023c सायंप्रातर् विभज्यान्नं स्वकुटुम्बे यथाविधि 12,011.024a दत्त्वातिथिभ्यो देवेभ्यः पितृभ्यः स्वजनस्य च 12,011.024c अवशिष्टानि ये ऽश्नन्ति तान् आहुर् विघसाशिनः 12,011.025a तस्मात् स्वधर्मम् आस्थाय सुव्रताः सत्यवादिनः 12,011.025c लोकस्य गुरवो भूत्वा ते भवन्त्य् अनुपस्कृताः 12,011.026a त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः 12,011.026c वसन्ति शाश्वतीर् वर्षा जना दुष्करकारिणः 12,011.027a ततस् ते तद् वचः श्रुत्वा तस्य धर्मार्थसंहितम् 12,011.027c उत्सृज्य नास्तिकगतिं गार्हस्थ्यं धर्मम् आश्रिताः 12,011.028a तस्मात् त्वम् अपि दुर्धर्ष धैर्यम् आलम्ब्य शाश्वतम् 12,011.028c प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम 12,012.001 वैशंपायन उवाच 12,012.001a अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यम् अब्रवीत् 12,012.001c राजानम् अभिसंप्रेक्ष्य सर्वधर्मभृतां वरम् 12,012.002a अनुरुध्य महाप्राज्ञो भ्रातुश् चित्तम् अरिंदमः 12,012.002c vyƬhorasko महाबाहुस् ताम्रास्यो mitabhëità 12,012.003a विशाखयूपे देवानां सर्वेषाम् अग्नयश् चिताः 12,012.003c तस्माद् विद्धि महाराज देवान् कर्मपथि स्थितान् 12,012.004a अनास्तिकान् आस्तिकानां प्राणदाः पितरश् च ये 12,012.004c ते ऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव 12,012.004e वेदवादापविद्धांस् तु तान् विद्धि भृशनास्तिकान् 12,012.005a न हि वेदोक्तम् उत्सृज्य विप्रः सर्वेषु कर्मसु 12,012.005c देवयानेन नाकस्य पृष्ठम् आप्नोति भारत 12,012.006a अत्याश्रमान् अयं सर्वान् इत्य् आहुर् वेदनिश्चयाः 12,012.006c ब्राह्मणाः श्रुतिसंपन्नास् तान् निबोध जनाधिप 12,012.007a वित्तानि धर्मलब्धानि क्रतुमुख्येष्व् अवासृजन् 12,012.007c कृतात्मसु महाराज स वै त्यागी स्मृतो नरः 12,012.008a अनवेक्ष्य सुखादानं तथैवोर्ध्वं प्रतिष्ठितः 12,012.008c आत्मत्यागी महाराज स त्यागी तामसः प्रभो 12,012.009a अनिकेतः परिपतन् वृक्षमूलाश्रयो मुनिः 12,012.009c अपाचकः सदा योगी स त्यागी पार्थ भिक्षुकः 12,012.010a क्रोधहर्षाव् अनादृत्य पैशुन्यं च विशां पते 12,012.010c विप्रो वेदान् अधीते यः स त्यागी गुरुपूजकः 12,012.011a आश्रमांस् तुलया सर्वान् धृतान् आहुर् मनीषिणः 12,012.011c एकतस् ते त्रयो राजन् गृहस्थाश्रम एकतः 12,012.012a समीक्षते तु यो ऽर्थं वै कामं स्वर्गं च भारत 12,012.012c अयं पन्था महर्षीणाम् इयं लोकविदां गतिः 12,012.013a इति यः कुरुते भावं स त्यागी भरतर्षभ 12,012.013c न यः परित्यज्य गृहान् वनम् एति vimƬhavat 12,012.014a यदा कामान् समीक्षेत धर्मवैतंसिको ऽनृजुः 12,012.014c अथैनं मृत्युपाशेन कण्ठे बध्नाति m­tyurà12,012.015a अभिमानकृतं कर्म नैतत् फलवद् उच्यते 12,012.015c त्यागयुक्तं महाराज सर्वम् एव महाफलम् 12,012.016a शमो दमस् तपो दानं सत्यं शौचम् अथार्जवम् 12,012.016c यज्ञो धृतिश् च धर्मश् च नित्यम् आर्षो विधिः स्मृतः 12,012.017a पितृदेवातिथिकृते समारम्भो ऽत्र शस्यते 12,012.017c अत्रैव हि महाराज त्रिवर्गः केवलं फलम् 12,012.018a एतस्मिन् वर्तमानस्य विधौ विप्रनिषेविते 12,012.018c त्यागिनः प्रसृतस्येह नोच्छित्तिर् विद्यते क्व चित् 12,012.019a असृजद् धि प्रजा राजन् प्रजापतिर् अकल्मषः 12,012.019c मां यक्ष्यन्तीति शान्तात्मा यज्ञैर् विविधदक्षिणैः 12,012.020a वीरुधश् चैव वृक्षांश् च यज्ञार्थं च तथौषधीः 12,012.020c पशूंश् चैव तथा मेध्यान् यज्ञार्थानि हवींषि च 12,012.021a गृहस्थाश्रमिणस् तच् च यज्ञकर्म विरोधकम् 12,012.021c तस्माद् गार्हस्थ्यम् एवेह दुष्करं दुर्लभं तथा 12,012.022a तत् संप्राप्य गृहस्था ये पशुधान्यसमन्विताः 12,012.022c न यजन्ते महाराज शाश्वतं तेषु किल्बिषम् 12,012.023a स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास् तथापरे 12,012.023c अथापरे महायज्ञान् मनसैव वितन्वते 12,012.023d@001_0001 इदम् अन्यन् महाराज विद्वद्भिः कथितं मम 12,012.023d@001_0002 भूमिर् अग्निश् च वायुश् च न चापो न दिवाकरः 12,012.023d@001_0003 नक्षत्राणि न चन्द्रश् च न दिशः काल एव च 12,012.023d@001_0004 शब्दः स्पर्शश् च रूपं च न गन्धो न रसः क्व चित् 12,012.023d@001_0005 न च सन्ति प्रमाणानि यैः प्रमेयं प्रसाध्यते 12,012.023d@001_0006 प्रत्यक्षम् अनुमानं च नोपमानम् अथागमः 12,012.023d@001_0007 नार्थापत्तिर् न चैतिह्यं दृष्टान्तो न च संशयः 12,012.023d@001_0008 न क्व चिन् निर्णयो राजन् नाधर्मो धर्म एव च 12,012.023d@001_0009 तिर्यक् च स्थावरं चैव न देवा न च मानुषाः 12,012.023d@001_0010 वर्णाश्रमविभागश् च न च कर्ता न कर्मकृत् 12,012.023d@001_0011 न चार्थश् च विभूतिश् च न चार्थस्य विचेष्टितम् 12,012.023d@001_0012 तमोभूतम् इदं सर्वम् अनालोकं जगन् नृप 12,012.023d@001_0013 न चात्मा विद्यमानो ऽपि मनसा योगम् ऋच्छति 12,012.023d@001_0014 अचेतनं मनस् त्व् आसीद् आत्मा एव सचेतनः 12,012.023d@001_0015 ईश्वरश् चेतनस् त्व् एकस् तेनेदं गहनीकृतम् 12,012.023d@001_0016 मन्त्राश् च चेतना राजन् न च देहेन योजिताः 12,012.023d@001_0017 ते च विश्वसृजो नाम ऋषयो मन्त्रदेवताः 12,012.023d@001_0018 चैतन्यम् ईश्वरात् प्राप्य ब्रह्माण्डं तैर् विनिर्मितम् 12,012.023d@001_0019 इष्ट्वा विश्वसृजं यज्ञं निर्मितः प्रपितामहः 12,012.023d@001_0020 सृष्टिस् तेन समारब्धा प्रसादाद् ईश्वरस्य च 12,012.023d@001_0021 चैतन्यम् ईश्वरस्यैतद् येनेदं चेतनं जगत् 12,012.023d@001_0022 योगेन च समाविष्टं जगत् कृत्स्नं च शंभुना 12,012.023d@001_0023 धर्मश् चार्थश् च कामश् च उक्तो मोक्षश् च संक्षये 12,012.023d@001_0024 ब्रह्मणः परमेशस्य ईश्वरेण यदृच्छया 12,012.023d@001_0025 अज्ञो जन्तुर् अनीशश् च भाजनं सुखदुःखयोः 12,012.023d@001_0026 ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रम् एव वा 12,012.023d@001_0027 प्रधानं पुरुषं चैव आत्मानं सर्वदेहिनाम् 12,012.023d@001_0028 मनसा विषयं चैव चेतनेन प्रचोदिताः 12,012.023d@001_0029 सुखदुःखेन युज्यन्ते कर्मभिश् च प्रचोदिताः 12,012.023d@001_0030 वर्णाश्रमविभागश् च ईश्वरेण प्रवर्तितः 12,012.023d@001_0031 सदेवासुरगन्धर्वं तेनेदं निर्मितं जगत् 12,012.023d@001_0032 त्वं चान्ये च महाराज ईश्वरस्य वशे स्थिताः 12,012.023d@001_0033 जीवन्ते च म्रियन्ते च न स्वतन्त्राः कथं चन 12,012.023d@001_0034 हित्वा हित्वा च भूतानि हत्वा सर्वम् इदं जगत् 12,012.023d@001_0035 यजते कर्मणा देवं न स पापेन लिप्यते 12,012.023d@001_0036 हिंसात्मकानि कर्माणि सर्वेषां गृहमेधिनाम् 12,012.023d@001_0037 देवतानाम् ऋषीणां च ते च यान्ति परां गतिम् 12,012.023d@001_0038 पातिताः शत्रवः पूर्वं सर्वत्र वसुधाधिपैः 12,012.023d@001_0039 प्रजानां हितकामैश् च आत्मनश् च हितैषिभिः 12,012.023d@001_0040 यदि तत्र भवेत् पापं कथं ते स्वर्गम् आस्थिताः 12,012.023d@001_0041 न प्राप्ता नरकं राजन् वेष्टिताः पापकर्मभिः 12,012.024a एवं दानसमाधानं मार्गम् आतिष्ठतो नृप 12,012.024c द्विजातेर् ब्रह्मभूतस्य स्पृहयन्ति दिवौकसः 12,012.025a स रत्नानि विचित्राणि संभृतानि ततस् ततः 12,012.025c मखेष्व् अनभिसंत्यज्य नास्तिक्यम् अभिजल्पसि 12,012.025e कुटुम्बम् आस्थिते त्यागं न पश्यामि नराधिप 12,012.026a राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः 12,012.026c य चान्ये क्रतवस् तात ब्राह्मणैर् अभिपूजिताः 12,012.026e तैर् यजस्व महाराज शक्रो देवपतिर् यथा 12,012.027a राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम् 12,012.027c अशरण्यः प्रजानां यः स राजा कलिर् उच्यते 12,012.028a अश्वान् गाश् चैव दासीश् च करेणूश् च स्वलंकृताः 12,012.028c grÃmä जनपदांश् चैव क्षेत्राणि च गृहाणि च 12,012.029a अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः 12,012.029c वयं ते राजकलयो भविष्यामो विशां पते 12,012.030a अदातारो ऽशरण्याश् च राजकिल्बिषभागिनः 12,012.030c दुःखानाम् एव भोक्तारो न सुखानां कदा चन 12,012.031a अनिष्ट्वा च महायज्ञैर् अकृत्वा च पितृस्वधाम् 12,012.031c तीर्थेष्व् अनभिसंत्यज्य प्रव्रजिष्यसि चेद् अथ 12,012.032a छिन्नाभ्रम् इव गन्तासि विलयं मारुतेरितम् 12,012.032c लोकयोर् उभयोर् भ्रष्टो ह्य् अन्तराले व्यवस्थितः 12,012.033a अन्तर् बहिश् च यत् किं चिन् मनोव्यासङ्गकारकम् 12,012.033c परित्यज्य भवेत् त्यागी न यो हित्वा प्रतिष्ठते 12,012.034a एतस्मिन् वर्तमानस्य विधौ विप्रनिषेविते 12,012.034c ब्राह्मणस्य महाराज नोच्छित्तिर् विद्यते क्व चित् 12,012.035a निहत्य शत्रूंस् तरसा समृद्धान्; शक्रो यथा दैत्यबलानि संख्ये 12,012.035c कः पार्थ शोचेन् निरतः स्वधर्मे; पूर्वैः स्मृते पार्थिव शिष्टजुष्टे 12,012.035d*0012_01 न चापि शोचिति हताः स्वधर्मे 12,012.035d*0012_02 पूर्वैः कृते पार्थिवमुख्यमुख्यैः 12,012.036a क्षात्रेण धर्मेण पराक्रमेण; जित्वा महीं मन्त्रविद्भ्यः प्रदाय 12,012.036c नाकस्य पृष्ठे ऽसि नरेन्द्र गन्ता; न शोचितव्यं भवताद्य पार्थ 12,013.001 सहदेव उवाच 12,013.001a न बाह्यं द्रव्यम् उत्सृज्य सिद्धिर् भवति भारत 12,013.001c शारीरं द्रव्यम् उत्सृज्य सिद्धिर् भवति वा न वा 12,013.002a बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः 12,013.002c यो धर्मो यत् सुखं वा स्याद् द्विषतां तत् तथास्तु नः 12,013.003a शारीरं द्रव्यम् उत्सृज्य पृथिवीम् अनुशासतः 12,013.003c यो धर्मो यत् सुखं वा स्यात् सुहृदां तत् तथास्तु नः 12,013.004a द्व्यक्षरस् तु भवेन् मृत्युस् त्र्यक्षरं ब्रह्म शाश्वतम् 12,013.004c ममेति च भवेन् मृत्युर् न ममेति च शाश्वतम् 12,013.005a ब्रह्ममृत्यू च तौ राजन्न् आत्मन्य् एव समाश्रितौ 12,013.005c अदृश्यमानौ भूतानि योधयेताम् असंशयम् 12,013.006a अविनाशो ऽस्य सत्त्वस्य नियतो यदि भारत 12,013.006c भित्त्वा शरीरं भूतानां न हिंसा प्रतिपत्स्यते 12,013.007a अथापि च सहोत्पत्तिः सत्त्वस्य प्रलयस् तथा 12,013.007c नष्टे शरीरे नष्टं स्याद् वृथा च स्यात् क्रियापथः 12,013.008a तस्माद् एकान्तम् उत्सृज्य पूर्वैः पूर्वतरैश् च यः 12,013.008c पन्था निषेवितः सद्भिः स निषेव्यो विजानता 12,013.008d*0013_01 स्वायंभुवेन मनुना तथान्यैश् चक्रवर्तिभिः 12,013.008d*0013_02 यद्य् अयं ह्य् अधमः पन्थाः कस्मात् तैस् तैर् निषेवितः 12,013.008d*0013_03 कृतत्रेतादियुक्तानि गुणवन्ति च भारत 12,013.008d*0013_04 युगानि बहुशस् तैश् च भुक्तेयम् अवनिर् नृप 12,013.009a लब्ध्वापि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम् 12,013.009c न भुङ्क्ते यो नृपः सम्यङ् निष्फलं तस्य जीवितम् 12,013.010a अथ वा वसतो राजन् वने वन्येन जीवतः 12,013.010c द्रव्येषु यस्य ममता मृत्योर् आस्ये स वर्तते 12,013.011a बाह्याभ्यन्तरभूतानां स्वभावं पश्य भारत 12,013.011c ये तु पश्यन्ति तद्भावं मुच्यन्ते महतो भयात् 12,013.012a भवान् पिता भवान् माता भवान् भ्राता भवान् गुरुः 12,013.012c दुःखप्रलापान् आर्तस्य तस्मान् मे क्षन्तुम् अर्हसि 12,013.013a तथ्यं वा यदि वातथ्यं यन् मयैतत् prabhëitam 12,013.013c तद् विद्धि पृथिवीपाल भक्त्या भरतसत्तम 12,014.001 वैशंपायन उवाच 12,014.001a अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे 12,014.001c भ्रातॄणां ब्रुवतां तांस् तान् विविधान् वेदनिश्चयान् 12,014.002a महाभिजनसंपन्ना श्रीमत्य् आयतलोचना 12,014.002c abhyabhëata राजेन्द्रं द्रौपदी योषितां वरा 12,014.003a आसीनम् ऋषभं राज्ञां भ्रातृभिः परिवारितम् 12,014.003c सिंहशार्दूलसदृशैर् वारणैर् इव यूथपम् 12,014.004a अभिमानवती नित्यं विशेषेण युधिष्ठिरे 12,014.004c लालिता सततं राज्ञा धर्मज्ञा धर्मदर्शिनी 12,014.005a आमन्त्र्य विपुलश्रोणी साम्ना परमवल्गुना 12,014.005c भर्तारम् अभिसंप्रेक्ष्य ततो वचनम् अब्रवीत् 12,014.006a इमे ते भ्रातरः पार्थ शुष्यन्त स्तोकका इव 12,014.006c वावाश्यमानास् तिष्ठन्ति न चैनान् अभिनन्दसे 12,014.007a नन्दयैतान् महाराज मत्तान् इव महाद्विपान् 12,014.007c उपपन्नेन वाक्येन सततं दुःखभागिनः 12,014.008a कथं द्वैतवने राजन् पूर्वम् उक्त्वा तथा वचः 12,014.008c भ्रातॄन् एतान् स्म sahitä शीतवातातपार्दितान् 12,014.009a वयं दुर्योधनं हत्वा मृधे भोक्ष्याम मेदिनीम् 12,014.009c संपूर्णां सर्वकामानाम् आहवे विजयैषिणः 12,014.010a विरथांश् च रथान् कृत्वा निहत्य च महागजान् 12,014.010c संस्तीर्य च रथैर् भूमिं ससादिभिर् अरिंदमाः 12,014.011a यजतां विविधैर् यज्ञैः समृद्धैर् आप्तदक्षिणैः 12,014.011c वनवासकृतं दुःखं भविष्यति सुखाय नः 12,014.012a इत्य् एतान् एवम् उक्त्वा त्वं स्वयं धर्मभृतां वर 12,014.012c कथम् अद्य पुनर् वीर विनिहंसि मनांस्य् उत 12,014.013a न क्लीबो वसुधां भुङ्क्ते न क्लीबो धनम् अश्नुते 12,014.013c न क्लीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते 12,014.014a नादण्डः क्षत्रियो भाति नादण्डो भूतिम् अश्नुते 12,014.014c नादण्डस्य प्रजा राज्ञः सुखम् एधन्ति भारत 12,014.014d@002_0001 सदेवासुरगन्धर्वैर् अप्सरोभिर् विभूषितम् 12,014.014d@002_0002 रक्षोभिर् गुह्यकैर् नागैर् मनुष्यैश् च विभूषितम् 12,014.014d@002_0003 त्रिवर्गेण च संपूर्णं त्रिवर्गस्यागमेन च 12,014.014d@002_0004 दण्डेनाभ्याहृतं सर्वं जगद् भोगाय कल्पते 12,014.014d@002_0005 स्वयंभुवं महीपाल आगमं शृणु शाश्वतम् 12,014.014d@002_0006 विप्राणां विदितश् चायं तव चैव विशां पते 12,014.014d@002_0007 अराजके हि लोके ऽस्मिन् सर्वतो विद्रुते भयात् 12,014.014d@002_0008 रक्षार्थम् अस्य लोकस्य राजानम् असृजत् प्रभुः 12,014.014d@002_0009 महाकायं महावीर्यं पालने जगतः क्षमम् 12,014.014d@002_0010 अनिलाग्नियमार्काणाम् इन्द्रस्य वरुणस्य च 12,014.014d@002_0011 चन्द्रवित्तेशयोश् चैव मात्रा निर्हृत्य शाश्वतीः 12,014.014d@002_0012 यस्माद् एषां सुरेन्द्राणां संभवत्य् अंशतो नृपः 12,014.014d@002_0013 तस्माद् अभिभवत्य् एष सर्वभूतानि तेजसा 12,014.014d@002_0014 तपत्य् आदित्यवच् चैव चक्षूंषि च मनांसि च 12,014.014d@002_0015 न चैनं भुवि शक्नोति कश् चिद् अप्य् अभिवीक्षितुम् 12,014.014d@002_0016 सो ऽग्निर् भवति वायुश् च सो ऽर्कः सोमश् च dharmarà12,014.014d@002_0017 स कुबेरः स वरुणः स महेन्द्रः प्रतापवान् 12,014.014d@002_0018 पितामहस्य देवस्य विष्णोः शर्वस्य चैव हि 12,014.014d@002_0019 ऋषीणां चैव सर्वेषां तस्मिंस् तेजः प्रतिष्ठितम् 12,014.014d@002_0020 बालो ऽपि नावमन्तव्यो मनुष्य इति भूमिपः 12,014.014d@002_0021 महती देवता ह्य् एषा नररूपेण तिष्ठति 12,014.014d@002_0022 एकम् एव दहत्य् अग्निर् नरं दुरुपसर्पिणम् 12,014.014d@002_0023 कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् 12,014.014d@002_0024 dh­tarëÂrakulaæ दग्धं क्रोधोद्भूतेन वह्निना 12,014.014d@002_0025 प्रत्यक्षम् एतल् लोकस्य संशयो न हि विद्यते 12,014.014d@002_0026 कुलजो वृत्तसंपन्नो धार्मिकश् च महीपतिः 12,014.014d@002_0027 प्रजानां पालने युक्तः पूज्यते दैवतैर् अपि 12,014.014d@002_0028 कार्यं यो ऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः 12,014.014d@002_0029 कुरुते धर्मसिद्ध्यर्थं वैश्वरूप्यं पुनः पुनः 12,014.014d@002_0030 तस्य प्रसादे पद्मा श्रीर् विजयश् च पराक्रमे 12,014.014d@002_0031 मृत्युश् च वसति क्रोधे सर्वतेजोमयो हि सः 12,014.014d@002_0032 तं यस् तु द्वेष्टि संमोहात् स विनश्यति मानवः 12,014.014d@002_0033 तस्य ह्य् आशु विनाशाय राजापि कुरुते मनः 12,014.014d@002_0034 तस्माद् धर्मं यम् इष्टेषु स व्यवस्यति पार्थिवः 12,014.014d@002_0035 अनिष्टं चाप्य् अनिष्टेषु तद् धर्मं न विचालयेत् 12,014.014d@002_0036 तस्यार्थे सर्वभूतानां गोप्तारं धर्मम् आत्मजम् 12,014.014d@002_0037 ब्रह्मतेजोमयं दण्डम् असृजत् पूर्वम् ईश्वरः 12,014.014d@002_0038 तस्य सर्वाणि भूतानि स्थावराणि चराणि च 12,014.014d@002_0039 भयाद् भोगाय कल्पन्ते धर्मान् न विचलन्ति च 12,014.014d@002_0040 देशकालौ च शक्तिं च कार्यं चावेक्ष्य तत्त्वतः 12,014.014d@002_0041 यथार्हतः संप्रणयेन् नरेष्व् अन्यायवर्तिषु 12,014.014d@002_0042 स राजा पुरुषो दण्डः स नेता शासिता च सः 12,014.014d@002_0043 वर्णानाम् आश्रमाणां च धर्मप्रभुर् अथाव्ययः 12,014.014d@002_0044 दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति 12,014.014d@002_0045 दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर् बुधाः 12,014.014d@002_0046 सुसमीक्ष्य धृतो दण्डः सर्वा रञ्जयति प्रजाः 12,014.014d@002_0047 असमीक्ष्य प्रणीतस् तु विनाशयति सर्वतः 12,014.014d@002_0048 यदि न प्रणयेद् राजा दण्डं दण्ड्येष्व् अतन्द्रितः 12,014.014d@002_0049 शूले मत्स्यान् इवाधक्ष्यन् दुर्बलान् बलवत्तराः 12,014.014d@002_0050 काको ऽद्याच् च पुरोडाशं श्वा चैवावलिहेद् धविः 12,014.014d@002_0051 स्वामित्वं न क्व चिच् च स्यात् प्रपद्येताधरोत्तरम् 12,014.014d@002_0052 सर्वो दण्डजितो लोको दुर्लभस् तु शुचिर् नरः 12,014.014d@002_0053 दण्डस्य हि भयात् सर्वं जगद् भोगाय कल्पते 12,014.014d@002_0054 देवदानवगन्धर्वा रक्षांसि पतगोरगाः 12,014.014d@002_0055 ते ऽपि भोगाय कल्पन्ते daï¬enaivÃbhipŬitÃ÷ 12,014.014d@002_0056 दूष्येयुः सर्ववर्णाश् च भिद्येरन् सर्वसेतवः 12,014.014d@002_0057 सर्वलोकप्रकोपश् च भवेद् दण्डस्य विभ्रमात् 12,014.014d@002_0058 यत्र श्यामो लोहिताक्षो दण्डश् चरति पापहा 12,014.014d@002_0059 प्रजास् तत्र न मुह्यन्ति नेता चेत् साधु पश्यति 12,014.014d@002_0060 आहुस् तस्य प्रणेतारं राजानं सत्यवादिनम् 12,014.014d@002_0061 समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् 12,014.014d@002_0062 तं राजा प्रणयन् सम्यक् स्वर्गायाभिप्रवर्तते 12,014.014d@002_0063 कामात्मा विषयी क्षुद्रो दण्डेनैव निहन्यते 12,014.014d@002_0064 दण्डो हि सुमहातेजा दुर्धरश् चाकृतात्मभिः 12,014.014d@002_0065 धर्माद् विचलितं हन्ति नृपम् एव सबान्धवम् 12,014.014d@002_0066 ततो दुर्गं च rëÂraæ च लोकं च सचराचरम् 12,014.014d@002_0067 अन्तरिक्षगतांश् चैव मुनीन् देवांश् च हिंसति 12,014.014d@002_0068 सो ऽसहायेन mƬhena लुब्धेनाकृतबुद्धिना 12,014.014d@002_0069 अशक्यो न्यायतो नेतुं विषयांश् चैव सेवता 12,014.014d@002_0070 शुचिना सत्यसंधेन नीतिशास्त्रानुसारिणा 12,014.014d@002_0071 दण्डः प्रणेतुं शक्यो हि सुसहायेन धीमता 12,014.014d@002_0072 svarëÂre न्यायवर्ती स्याद् भृशं दण्डश् च शत्रुषु 12,014.014d@002_0073 सुहृत् स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः 12,014.014d@002_0074 एवंवृत्तस्य राज्ञस् तु शिलोञ्छेनापि जीवतः 12,014.014d@002_0075 विस्तीर्येत यशो लोके तैलबिन्धुर् इवाम्भसि 12,014.014d@002_0076 अतस् तु विपरीतस्य नृपतेर् अकृतात्मनः 12,014.014d@002_0077 संक्षिप्येत यशो लोके घृतबिन्दुर् इवाम्भसि 12,014.014d@002_0078 देवदेवेन रुद्रेण ब्रह्मणा च महीपते 12,014.014d@002_0079 विष्णुना चैव देवेन शक्रेण च महात्मना 12,014.014d@002_0080 लोकपालैश् च भूतैश् च पाण्डवैश् च महात्मभिः 12,014.014d@002_0081 धर्माद् विचलिता राजन् dhÃrtarëÂrà निपातिताः 12,014.014d@002_0082 अधार्मिका दुराचाराः ससैन्या विनिपातिताः 12,014.014d@002_0083 तान् निहत्य न दोषस् ते स्वल्पो ऽपि जगतीपते 12,014.014d@002_0084 छलेन मायया वाथ क्षत्रधर्मेण वा नृप 12,014.015a मित्रता सर्वभूतेषु दानम् अध्ययनं तपः 12,014.015c ब्राह्मणस्यैष धर्मः स्यान् न राज्ञो राजसत्तम 12,014.016a असतां प्रतिषेधश् च सतां च परिपालनम् 12,014.016c एष राज्ञां परो धर्मः समरे चापलायनम् 12,014.017a यस्मिन् क्षमा च क्रोधश् च दानादाने भयाभये 12,014.017c निग्रहानुग्रहौ चोभौ स वै धर्मविद् उच्यते 12,014.018a न श्रुतेन न दानेन न सान्त्वेन न चेज्यया 12,014.018c त्वयेयं पृथिवी लब्धा नोत्कोचेन तथाप्य् उत 12,014.019a यत् तद् बलम् अमित्राणां तथा वीरसमुद्यतम् 12,014.019c हस्त्यश्वरथसंपन्नं त्रिभिर् अङ्गैर् महत्तरम् 12,014.020a रक्षितं द्रोणकर्णाभ्याम् अश्वत्थाम्ना कृपेण च 12,014.020c तत् त्वया निहतं वीर तस्माद् भुङ्क्ष्व वसुंधराम् 12,014.021a जम्बूद्वीपो महाराज नानाजनपदायुतः 12,014.021c त्वया पुरुषशार्दूल दण्डेन मृदितः प्रभो 12,014.022a जम्बूद्वीपेन सदृशः क्रौञ्चद्वीपो नराधिप 12,014.022c अपरेण महामेरोर् दण्डेन मृदितस् त्वया 12,014.023a क्रौञ्चद्वीपेन सदृशः शाकद्वीपो नराधिप 12,014.023c पूर्वेण तु महामेरोर् दण्डेन मृदितस् त्वया 12,014.024a उत्तरेण महामेरोः शाकद्वीपेन संमितः 12,014.024c भद्राश्वः पुरुषव्याघ्र दण्डेन मृदितस् त्वया 12,014.025a द्वीपाश् च सान्तरद्वीपा नानाजनपदालयाः 12,014.025c विगाह्य सागरं वीर दण्डेन मृदितास् त्वया 12,014.026a एतान्य् अप्रतिमानि त्वं कृत्वा कर्माणि भारत 12,014.026c न प्रीयसे महाराज पूज्यमानो द्विजातिभिः 12,014.027a स त्वं भ्रातॄन् इमान् दृष्ट्वा प्रतिनन्दस्व भारत 12,014.027c ऋषभान् इव संमत्तान् गजेन्द्रान् ऊर्जितान् इव 12,014.028a अमरप्रतिमाः सर्वे शत्रुसाहाः परंतपाः 12,014.028c एको ऽपि हि सुखायैषां क्षमः स्याद् इति मे मतिः 12,014.029a किं पुनः पुरुषव्याघ्राः पतयो मे नरर्षभाः 12,014.029c समस्तानीन्द्रियाणीव शरीरस्य विचेष्टने 12,014.030a अनृतं माब्रवीच् छ्वश्रूः सर्वज्ञा सर्वदर्शिनी 12,014.030c युधिष्ठिरस् त्वां päcÃli सुखे धास्यत्य् अनुत्तमे 12,014.031a हत्वा राजसहस्राणि बहून्य् आशुपराक्रमः 12,014.031c तद् व्यर्थं संप्रपश्यामि मोहात् तव जनाधिप 12,014.032a येषाम् उन्मत्तको ज्येष्ठः सर्वे तस्योपचारिणः 12,014.032c तवोन्मादेन राजेन्द्र सोन्मादाः सर्वपाण्डवाः 12,014.033a यदि हि स्युर् अनुन्मत्ता भ्रातरस् ते जनाधिप 12,014.033c बद्ध्वा त्वां नास्तिकैः सार्धं प्रशासेयुर् वसुंधराम् 12,014.034a कुरुते mƬham एवं हि यः श्रेयो नाधिगच्छति 12,014.034c धूपैर् अञ्जनयोगैश् च नस्यकर्मभिर् एव च 12,014.034e भेषजैः स चिकित्स्यः स्याद् य उन्मार्गेण गच्छति 12,014.034f*0014_01 उन्मत्तिर् अपनेतव्या तव राजन् यदृच्छया 12,014.035a साहं सर्वाधमा लोके स्त्रीणां भरतसत्तम 12,014.035c तथा विनिकृतामित्रैर् याहम् इच्छामि जीवितुम् 12,014.035d@003_0001 dh­tarëÂrasutà राजन् नित्यम् उत्पथगामिनः 12,014.035d@003_0002 तादृशानां वधे दोषं नाहं पश्यामि कर्हि चित् 12,014.035d@003_0003 इमांश् चोशनसा gÅtä Ólokä शृणु नराधिप 12,014.035d@003_0004 आत्महन्तार्थहन्ता च बन्धुहन्ता विषप्रदः 12,014.035d@003_0005 आथर्वणेन हन्ता च यश् च भार्यां परामृशेत् 12,014.035d@003_0006 निर्दोषं वधम् एतेषां षण्णाम् अप्य् आततायिनाम् 12,014.035d@003_0007 ब्रह्मा प्रोवाच भगवान् भार्गवाय महात्मने 12,014.035d@003_0008 ब्रह्मक्षत्रविशां राजन् सत्पथे वर्तताम् अपि 12,014.035d@003_0009 प्रसह्यागारम् आगम्य हन्तारं गरदं तथा 12,014.035d@003_0010 अभक्ष्यापेयदातारम् अग्निदं च निशातयेत् 12,014.035d@003_0011 मार्ग एष महीपानां गोब्राह्मणवधेषु च 12,014.035d@003_0012 केशग्रहे च नारीणाम् अपि युध्येत् पितामहम् 12,014.035d@003_0013 ब्रह्माणं देवदेवेशं किं पुनः पापकारिणम् 12,014.035d@003_0014 गोब्राह्मणार्थे व्यसने च राज्ञां 12,014.035d@003_0015 rëÂropamarde स्वशरीरहेतोः 12,014.035d@003_0016 स्त्रीणां च विक्रुष्टरुतानि श्रुत्वा 12,014.035d@003_0017 विप्रो ऽपि युध्येत महाप्रभावः 12,014.035d@003_0018 धर्माद् विचलितं विप्रं निहन्याद् आततायिनम् 12,014.035d@003_0019 तस्यान्यत्र वधं विद्वान् मनसापि न चिन्तयेत् 12,014.035d@003_0020 गोब्राह्मणवधे वृत्तं मन्त्रत्राणार्थम् एव च 12,014.035d@003_0021 न हन्यात् क्षत्रियो विप्रं स्वकुटुम्बस्य चात्यये 12,014.035d@003_0022 तस्करेण नृशंसेन धर्मात् प्रचलितेन च 12,014.035d@003_0023 क्षत्रबन्धुः परं शक्त्या युध्येद् विप्रेण संयुगे 12,014.035d@003_0024 आततायिनम् आयान्तम् अपि वेदान्तगं रणे 12,014.035d@003_0025 जिघांसन्तं जिघांसीयान् न तेन भ्रूणहा भवेत् 12,014.035d@003_0026 ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्य् अन्त्यजो ऽथ वा 12,014.035d@003_0027 न हन्याद् ब्राह्मणं शान्तं तृणेनापि कदा चन 12,014.035d@003_0028 ब्राह्मणायावगुर्येत स्पृष्टे गुरुतरं भवेत् 12,014.035d@003_0029 वर्षाणां त्रिशतं पापः प्रतिष्ठां नाधिगच्छति 12,014.035d@003_0030 सहस्रं त्व् एव वर्षाणि निहत्य नरके पतेत् 12,014.035d@003_0031 तस्मान् नैवापगुर्याद् धि नैव शस्त्रं निपातयेत् 12,014.035d@003_0032 शोणितं यावतः पांसून् गृह्णातीति हि धारणा 12,014.035d@003_0033 तावतीः स समाः पापो नरके परिवर्तते 12,014.035d@003_0034 त्वगस्थिभेदं विप्रस्य यः कुर्यात् कारयेत वा 12,014.035d@003_0035 ब्रह्महा स तु विज्ञेयः प्रायश्चित्ती नराधमः 12,014.035d@003_0036 श्रोत्रियं ब्राह्मणं हत्वा तथात्रेयीं च ब्राह्मणीम् 12,014.035d@003_0037 चतुर्विंशतिवर्षाणि चरेद् ब्रह्महणो व्रतम् 12,014.035d@003_0038 द्विगुणा ब्रह्महत्येयं सर्वैः प्रोक्ता मनीषिभिः 12,014.035d@003_0039 प्रायश्चित्तम् अकुर्वाणं कृताङ्कं विप्रवासयेत् 12,014.035d@003_0040 ब्राह्मणं क्षत्रियं वैश्यं शूद्रं वा घातयेन् नृपः 12,014.035d@003_0041 ब्रह्मघ्नं तस्करं चैव मा भूदेवं चरिष्यति 12,014.035d@003_0042 छित्त्वा हस्तौ च पादौ नासिकोष्ठौ च भूपतिः 12,014.035d@003_0043 ब्रह्मघ्नं चोत्तमं पापं नेत्रोद्धारेण योजयेत् 12,014.035d@003_0044 शूद्रस्यैष स्मृतो दण्डस् तद्वद् राजन्यवैश्ययोः 12,014.035d@003_0045 प्रायश्चित्तम् अकुर्वाणं ब्राह्मणं तु प्रवासयेत् 12,014.035d@003_0046 क्षत्रियं वैश्यशूद्रौ वा शस्त्रेणैव तु घातयेत् 12,014.035d@003_0047 ब्रह्मघ्नान् ब्राह्मणान् राजा कृताङ्कान् विप्रवासयेत् 12,014.035d@003_0048 विकलेन्द्रियांस् त्रिवर्णांश् च चण्डालैः सह वासयेत् 12,014.035d@003_0049 तैश् च यः संपिबेत् कश् चित् स पिबन् ब्रह्महा भवेत् 12,014.035d@003_0050 प्रेतानां न च देयानि पिण्डदानानि केन चित् 12,014.035d@003_0051 कृष्णवर्णा विरूपा च निर्णीता लम्बमूर्धजा 12,014.035d@003_0052 दुनोत्य् अदृष्टा कर्तारं ब्रह्महत्येति तां विदुः 12,014.035d@003_0053 ब्रह्मघ्नेन पिबन्तश् च विप्रा देशाः पुराणि च 12,014.035d@003_0054 अचिराद् एव pŬyante दुर्भिक्षव्याधितस्करैः 12,014.035d@003_0055 ब्राह्मणं पापकर्माणं विप्राणाम् आततायिनम् 12,014.035d@003_0056 क्षत्रियं वैश्यशूद्रौ च नेत्रोद्धारेण योजयेत् 12,014.035d@003_0057 दुर्बलानां बलं राजा बलिनो ये च साधवः 12,014.035d@003_0058 बलिनां दुर्बलानां च पापानां मृत्युर् इष्यते 12,014.035d@003_0059 सदोषम् अपि यो हन्याद् अश्राव्य जगतीपतेः 12,014.035d@003_0060 दुर्बलं बलवन्तं वा स पराजयम् अर्हति 12,014.035d@003_0061 राजाज्ञां prìvivÃkaæ च नेच्छेद् यश् चापि निष्पतेत् 12,014.035d@003_0062 साक्षिणं साधुवाक्यं च जितं तम् अपि निर्दिशेत् 12,014.035d@003_0063 बन्धनान् निष्पतेद् यश् च प्रतिभूर् न ददाति च 12,014.035d@003_0064 कुलजश् च dhanìhyaÓ च स पराजयम् अर्हति 12,014.035d@003_0065 राजाज्ञया समाहूतो यो न गच्छेत् सभां नरः 12,014.035d@003_0066 बलवन्तम् उपाश्रित्य सायुधः स पराजितः 12,014.035d@003_0067 तं दण्डेन विनिर्जित्य महासाहसिकं नरम् 12,014.035d@003_0068 वियुक्तदेहसर्वस्वं परलोकं विसर्जयेत् 12,014.035d@003_0069 मृतस्यापि न देयानि पिण्डदानानि केन चित् 12,014.035d@003_0070 दत्त्वा दण्डं प्रयच्छेत मध्यमं पूर्वसाहसम् 12,014.035d@003_0071 कुलस्त्रीव्यभिचारं च rëÂrasya च विमर्दनम् 12,014.035d@003_0072 ब्रह्महत्यां च चौर्यं च राजद्रोहं च पञ्चमम् 12,014.035d@003_0073 महान्ति पातकान्य् आहुर् ऋषयः पातकानि ह 12,014.035d@003_0074 युद्धाद् अन्यत्र हिंसायां सुरापस्य च कीर्तने 12,014.035d@003_0075 महान्तं गुरुतल्पे च मित्रद्रोहे च पातकम् 12,014.035d@003_0076 न कथं चिद् उपेक्षेत महासाहसिकं नरम् 12,014.035d@003_0077 सर्वस्वम् अपहृत्याशु ततः प्राणैर् वियोजयेत् 12,014.035d@003_0078 त्रिषु वर्णेषु यो दण्डः प्रणीतो ब्रह्मणा पुरा 12,014.035d@003_0079 महासाहसिकं विप्रं कृताङ्कं विप्रवासयेत् 12,014.035d@003_0080 साहस्रो वा भवेद् दण्डः käcano देहनिष्क्रयः 12,014.035d@003_0081 चतुर्णाम् एव वर्णानाम् एवम् आहोशनाः कविः 12,014.035d@003_0082 नारीणां बालवृद्धानां गोः पाते च महामतिः 12,014.035d@003_0083 पापानां दुर्विनीतानां प्राणान्तं च बृहस्पतिः 12,014.035d@003_0084 दण्डम् आह महाभाग सर्वेषां चाततायिनाम् 12,014.035d@003_0085 सर्वेषां पापबुद्धीनां पापं कर्मेह कुर्वताम् 12,014.035d@003_0086 dh­tarëÂrasya पुत्राणां दण्डो निर्दोष इष्यते 12,014.035d@003_0087 सौबलस्य च दुर्बुद्धेः कर्णस्य च दुरात्मनः 12,014.035d@003_0088 पश्यतां चैव शूराणां याहं द्यूते सभां तदा 12,014.035d@003_0089 रजस्वला समानीता भवतां पश्यतां नृप 12,014.035d@003_0090 वाससैकेन संवीता भवद्दोषेण भूपते 12,014.035d@003_0091 मा भूद् धर्मविलोपस् ते dh­tarëÂrakulak«ayÃt 12,014.035d@003_0092 क्रोधाग्निना तु दग्धं च सपशुद्रव्यसंचयम् 12,014.035d@003_0093 साहम् एवंविधं दुःखं संप्राप्ता तव हेतुना 12,014.035d@003_0094 आदित्यस्य प्रसादेन न च प्राणैर् वियोजिता 12,014.035d@003_0095 रक्षिता देवदेवेन जगतः कालहेतुना 12,014.035d@003_0096 दिवाकरेण देवेन विवस्त्रा न कृता तदा 12,014.036a एतेषां यतमानानाम् उत्पद्यन्ते तु संपदः 12,014.036c त्वं तु सर्वां महीं लब्ध्वा कुरुषे स्वयम् आपदम् 12,014.037a यथास्तां संमतौ राज्ञां पृथिव्यां राजसत्तमौ 12,014.037c मान्धाता चाम्बरीषश् च तथा राजन् विराजसे 12,014.038a प्रशाधि पृथिवीं देवीं प्रजा धर्मेण पालयन् 12,014.038c सपर्वतवनद्वीपां मा राजन् विमना भव 12,014.039a यजस्व विविधैर् यज्ञैर् जुह्वन्न् अग्नीन् प्रयच्छ च 12,014.039c पुराणि भोगान् वासांसि द्विजातिभ्यो नृपोत्तम 12,015.001 वैशंपायन उवाच 12,015.001a याज्ञसेन्या वचः श्रुत्वा पुनर् एवार्जुनो ऽब्रवीत् 12,015.001c अनुमान्य महाबाहुं ज्येष्ठं भ्रातरम् ईश्वरम् 12,015.002a दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति 12,015.002c दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर् बुधाः 12,015.003a धर्मं संरक्षते दण्डस् तथैवार्थं नराधिप 12,015.003c कामं संरक्षते दण्डस् त्रिवर्गो दण्ड उच्यते 12,015.004a दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते 12,015.004c एतद् विद्वन्न् उपादत्स्व स्वभावं पश्य लौकिकम् 12,015.005a राजदण्डभयाद् एके पापाः पापं न कुर्वते 12,015.005c यमदण्डभयाद् एके परलोकभयाद् अपि 12,015.006a परस्परभयाद् एके पापाः पापं न कुर्वते 12,015.006c एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् 12,015.007a दण्डस्यैव भयाद् एके न खादन्ति परस्परम् 12,015.007c अन्धे तमसि मज्जेयुर् यदि दण्डो न पालयेत् 12,015.008a यस्माद् अदान्तान् दमयत्य् अशिष्टान् दण्डयत्य् अपि 12,015.008c दमनाद् दण्डनाच् चैव तस्माद् दण्डं विदुर् बुधाः 12,015.008d*0015_01 परलोकभयाद् एते पापाः पापं न कुर्वते 12,015.009a वाचि दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम् 12,015.009c दानदण्डः स्मृतो वैश्यो निर्दण्डः शूद्र उच्यते 12,015.010a असंमोहाय मर्त्यानाम् अर्थसंरक्षणाय च 12,015.010c मर्यादा स्थापिता लोके दण्डसंज्ञा विशां पते 12,015.011a यत्र श्यामो लोहिताक्षो दण्डश् चरति सूनृतः 12,015.011c प्रजास् तत्र न मुह्यन्ति नेता चेत् साधु पश्यति 12,015.012a ब्रह्मचारी गृहस्थश् च वानप्रस्थो ऽथ भिक्षुकः 12,015.012c दण्डस्यैव भयाद् एते मनुष्या वर्त्मनि स्थिताः 12,015.013a नाभीतो यजते राजन् नाभीतो दातुम् इच्छति 12,015.013c नाभीतः पुरुषः कश् चित् समये स्थातुम् इच्छति 12,015.014a नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् 12,015.014c नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् 12,015.015a नाघ्नतः कीर्तिर् अस्तीह न वित्तं न पुनः प्रजाः 12,015.015c इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत 12,015.015d*0016_01 माहेन्द्रं च ग्रहं लेभे लोकानां चेश्वरो ऽभवत् 12,015.016a य एव देवा हन्तारस् तांल् लोको ऽर्चयते भृशम् 12,015.016c हन्ता रुद्रस् तथा स्कन्दः शक्रो ऽग्निर् वरुणो यमः 12,015.017a हन्ता कालस् तथा वायुर् मृत्युर् वैश्रवणो रविः 12,015.017c वसवो मरुतः साध्या विश्वेदेवाश् च भारत 12,015.018a एतान् देवान् नमस्यन्ति प्रतापप्रणता जनाः 12,015.018c न ब्रह्माणं न धातारं न पूषाणं कथं चन 12,015.019a मध्यस्थान् सर्वभूतेषु dÃntä शमपरायणान् 12,015.019c यजन्ते मानवाः के चित् प्रशान्ताः सर्वकर्मसु 12,015.020a न हि पश्यामि जीवन्तं लोके कं चिद् अहिंसया 12,015.020c सत्त्वैः सत्त्वानि जीवन्ति दुर्बलैर् बलवत्तराः 12,015.021a नकुलो मूषकान् अत्ति बिडालो नकुलं तथा 12,015.021c बिडालम् अत्ति श्वा राजञ् श्वानं व्यालमृगस् तथा 12,015.022a तान् अत्ति पुरुषः सर्वान् पश्य धर्मो यथागतः 12,015.022c प्राणस्यान्नम् इदं सर्वं जङ्गमं स्थावरं च यत् 12,015.023a विधानं देवविहितं तत्र विद्वान् न मुह्यति 12,015.023c यथा सृष्टो ऽसि राजेन्द्र तथा भवितुम् अर्हसि 12,015.024a विनीतक्रोधहर्षा हि मन्दा वनम् उपाश्रिताः 12,015.024c विना वधं न कुर्वन्ति तापसाः प्राणयापनम् 12,015.025a उदके बहवः प्राणाः पृथिव्यां च फलेषु च 12,015.025c न च कश् चिन् न तान् हन्ति किम् अन्यत् प्राणयापनात् 12,015.026a सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानि चित् 12,015.026c पक्ष्मणो ऽपि निपातेन येषां स्यात् स्कन्धपर्ययः 12,015.027a ग्रामान् निष्क्रम्य मुनयो विगतक्रोधमत्सराः 12,015.027c वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः 12,015.028a भूमिं भित्त्वौषधीश् छित्त्वा वृक्षादीन् अण्डजान् पशून् 12,015.028c मनुष्यास् तन्वते यज्ञांस् ते स्वर्गं प्राप्नुवन्ति च 12,015.029a दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्य् उपक्रमाः 12,015.029c कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः 12,015.030a दण्डश् चेन् न भवेल् लोके व्यनशिष्यन्न् इमाः प्रजाः 12,015.030c शूले मत्स्यान् इवापक्ष्यन् दुर्बलान् बलवत्तराः 12,015.031a सत्यं चेदं ब्रह्मणा पूर्वम् उक्तं; दण्डः प्रजा रक्षति साधु नीतः 12,015.031c पश्याग्नयश् च प्रतिशाम्यन्त्य् अभीताः; संतर्जिता दण्डभयाज् ज्वलन्ति 12,015.031d*0017_01 यदि न प्रणयेद् राजन् दण्डं दण्ड्येष्व् अतन्द्रितः 12,015.032a अन्धं तम इवेदं स्यान् न प्रज्ञायेत किं चन 12,015.032c दण्डश् चेन् न भवेल् लोके विभजन् साध्वसाधुनी 12,015.033a ये ऽपि संभिन्नमर्यादा नास्तिका वेदनिन्दकाः 12,015.033c ते ऽपि भोगाय कल्पन्ते daï¬enopanipŬitÃ÷ 12,015.034a सर्वो दण्डजितो लोको दुर्लभो हि शुचिर् नरः 12,015.034c दण्डस्य हि भयाद् भीतो भोगायेह प्रकल्पते 12,015.035a चातुर्वर्ण्याप्रमोहाय सुनीतनयनाय च 12,015.035c दण्डो विधात्रा विहितो धर्मार्थाव् अभिरक्षितुम् 12,015.036a यदि दण्डान् न बिभ्येयुर् वयांसि श्वापदानि च 12,015.036c अद्युः पशून् मनुष्यांश् च यज्ञार्थानि हवींषि च 12,015.037a न ब्रह्मचार्य् अधीयीत कल्याणी गौर् न दुह्यते 12,015.037c न कन्योद्वहनं गच्छेद् यदि दण्डो न पालयेत् 12,015.038a विश्वलोपः प्रवर्तेत भिद्येरन् सर्वसेतवः 12,015.038c ममत्वं न प्रजानीयुर् यदि दण्डो न पालयेत् 12,015.039a न संवत्सरसत्राणि तिष्ठेयुर् अकुतोभयाः 12,015.039c विधिवद् दक्षिणावन्ति यदि दण्डो न पालयेत् 12,015.040a चरेयुर् नाश्रमे धर्मं यथोक्तं विधिम् आश्रिताः 12,015.040c न विद्यां प्राप्नुयात् कश् चिद् यदि दण्डो न पालयेत् 12,015.041a न चोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः 12,015.041c युक्ता वहेयुर् यानानि यदि दण्डो न पालयेत् 12,015.042a न प्रेष्या वचनं कुर्युर् न बालो जातु कर्हि चित् 12,015.042c तिष्ठेत् पितृमते धर्मे यदि दण्डो न पालयेत् 12,015.043a दण्डे स्थिताः प्रजाः सर्वा भयं दण्डं विदुर् बुधाः 12,015.043c दण्डे स्वर्गो मनुष्याणां लोको ऽयं च प्रतिष्ठितः 12,015.044a न तत्र कूटं पापं वा वञ्चना वापि दृष्यते 12,015.044c यत्र दण्डः सुविहितश् चरत्य् अरिविनाशनः 12,015.045a हविः श्वा प्रपिबेद् धृष्टो दण्डश् चेन् नोद्यतो भवेत् 12,015.045c हरेत् काकः पुरोडाशं यदि दण्डो न पालयेत् 12,015.046a यद् इदं धर्मतो राज्यं विहितं यद्य् अधर्मतः 12,015.046c कार्यस् तत्र न शोको वै भुङ्क्ष्व भोगान् यजस्व च 12,015.047a सुखेन धर्मं श्रीमन्तश् चरन्ति शुचिवाससः 12,015.047c संवसन्तः प्रियैर् दारैर् भुञ्जानाश् चान्नम् उत्तमम् 12,015.048a अर्थे सर्वे समारम्भाः समायत्ता न संशयः 12,015.048c स च दण्डे समायत्तः पश्य दण्डस्य गौरवम् 12,015.049a लोकयात्रार्थम् एवेह धर्मप्रवचनं कृतम् 12,015.049c अहिंसा साधुहिंसेति श्रेयान् धर्मपरिग्रहः 12,015.050a नात्यन्तगुणवान् कश् चिन् न चाप्य् अत्यन्तनिर्गुणः 12,015.050c उभयं सर्वकार्येषु दृश्यते साध्व् असाधु च 12,015.051a पशूनां वृषणं छित्त्वा ततो भिन्दन्ति नस्तकान् 12,015.051c कृषन्ति बहवो भारान् बध्नन्ति दमयन्ति च 12,015.052a एवं पर्याकुले लोके विपथे जर्जरीकृते 12,015.052c तैस् तैर् न्यायैर् महाराज पुराणं धर्मम् Ãcara 12,015.053a यज देहि प्रजा रक्ष धर्मं समनुपालय 12,015.053c amiträ जहि कौन्तेय मित्राणि परिपालय 12,015.054a मा च ते निघ्नतः शत्रून् मन्युर् भवतु भारत 12,015.054c न तत्र किल्बिषं किं चित् कर्तुर् भवति भारत 12,015.055a आततायी हि यो हन्याद् आततायिनम् आगतम् 12,015.055c न तेन भ्रूणहा स स्यान् मन्युस् तं मन्युम् ऋच्छति 12,015.056a अवध्यः सर्वभूतानाम् अन्तरात्मा न संशयः 12,015.056c अवध्ये चात्मनि कथं वध्यो भवति केन चित् 12,015.057a यथा हि पुरुषः शालां पुनः संप्रविशेन् नवाम् 12,015.057c एवं जीवः शरीराणि तानि तानि प्रपद्यते 12,015.058a देहान् पुराणान् उत्सृज्य नवान् संप्रतिपद्यते 12,015.058c एवं मृत्युमुखं प्राहुर् ये जनास् तत्त्वदर्शिनः 12,016.001 वैशंपायन उवाच 12,016.001a अर्जुनस्य वचः श्रुत्वा भीमसेनो ऽत्यमर्षणः 12,016.001c धैर्यम् आस्थाय तेजस्वी ज्येष्ठं भ्रातरम् अब्रवीत् 12,016.002a राजन् विदितधर्मो ऽसि न ते ऽस्त्य् अविदितं भुवि 12,016.002c उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः 12,016.003a न वक्ष्यामि न वक्ष्यामीत्य् एवं मे मनसि स्थितम् 12,016.003c अतिदुःखात् तु वक्ष्यामि तन् निबोध जनाधिप 12,016.004a भवतस् तु प्रमोहेन सर्वं संशयितं कृतम् 12,016.004c विक्लवत्वं च नः प्राप्तम् अबलत्वं तथैव च 12,016.005a कथं हि राजा लोकस्य सर्वशास्त्रविशारदः 12,016.005c मोहम् आपद्यते दैन्याद् यथा कुपुरुषस् तथा 12,016.006a आगतिश् च गतिश् चैव लोकस्य विदिता तव 12,016.006c आयत्यां च तदात्वे च न ते ऽस्त्य् अविदितं प्रभो 12,016.007a एवं गते महाराज राज्यं प्रति जनाधिप 12,016.007c हेतुम् अत्र प्रवक्ष्यामि तद् इहैकमनाः Ó­ïu 12,016.008a द्विविधो जायते व्याधिः शारीरो मानसस् तथा 12,016.008c परस्परं तयोर् जन्म निर्द्वंद्वं नोपलभ्यते 12,016.009a शारीराज् जायते व्याधिर् मानसो नात्र संशयः 12,016.009c मानसाज् जायते व्याधिः शारीर इति निश्चयः 12,016.010a शारीरमानसे दुःखे यो ऽतीते अनुशोचति 12,016.010c दुःखेन लभते दुःखं द्वाव् अनर्थौ प्रपद्यते 12,016.011a शीतोष्णे चैव वायुश् च त्रयः शारीरजा गुणाः 12,016.011c तेषां गुणानां साम्यं च तद् आहुः स्वस्थलक्षणम् 12,016.012a तेषाम् अन्यतमोत्सेके विधानम् उपदिष्यते 12,016.012c उष्णेन बाध्यते शीतं शीतेनोष्णं प्रबाध्यते 12,016.012d*0018_01 उभाभ्यां वध्यते वायुर् विधानम् इदम् उच्यते 12,016.013a सत्त्वं रजस् तमश् चैव मानसाः स्युस् त्रयो गुणाः 12,016.013b*0019_01 रजसा शाम्यते सत्त्वं रजः सत्त्वेन शाम्यति 12,016.013c हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते 12,016.014a कश् चित् सुखे वर्तमानो दुःखस्य स्मर्तुम् इच्छति 12,016.014c कश् चिद् दुःखे वर्तमानः सुखस्य स्मर्तुम् इच्छति 12,016.015a स त्वं न दुःखी दुःखस्य न सुखी च सुखस्य च 12,016.015c न दुःखी सुखजातस्य न सुखी दुःखजस्य वा 12,016.016a स्मर्तुम् अर्हसि कौरव्य दिष्टं तु बलवत्तरम् 12,016.016c अथ वा ते स्वभावो ऽयं येन पार्थिव कृष्यसे 12,016.017a दृष्ट्वा सभागतां कृष्णाम् एकवस्त्रां रजस्वलाम् 12,016.017c मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुम् अर्हसि 12,016.018a प्रव्राजनं च नगराद् अजिनैश् च निवासनम् 12,016.018c महारण्यनिवासश् च न तस्य स्मर्तुम् अर्हसि 12,016.019a जटासुरात् परिक्लेशं चित्रसेनेन चाहवम् 12,016.019c सैन्धवाच् च परिक्लेशं कथं विस्मृतवान् असि 12,016.019e पुनर् अज्ञातचर्यायां कीचकेन पदा वधम् 12,016.019f*0020_01 द्रौपद्या राजपुत्र्याश् च कथं विस्मृतवान् असि 12,016.019f*0021_01 बलवन्तो वयं राजन् देवैर् अपि सुदुर्जयाः 12,016.019f*0021_02 कथं भृत्यत्वम् आपन्ना विराटनगरे स्मर 12,016.020a यच् च ते द्रोणभीष्माभ्यां युद्धम् आसीद् अरिंदम 12,016.020c मनसैकेन ते युद्धम् इदं घोरम् उपस्थितम् 12,016.021a यत्र नास्ति शरैः कार्यं न मित्रैर् न च बन्धुभिः 12,016.021c आत्मनैकेन योद्धव्यं तत् ते युद्धम् उपस्थितम् 12,016.022a तस्मिन्न् अनिर्जिते युद्धे प्राणान् यदि ह मोक्ष्यसे 12,016.022c अन्यं देहं समास्थाय पुनस् तेनैव योत्स्यसे 12,016.022d*0022_01 यो ह्य् anìhya÷ स पतितस् तद् उच्छिष्टं यद् अल्पकम् 12,016.022d*0022_02 बह्व् अपथ्यं बलवतो न किं चित् त्रायते धनम् 12,016.023a तस्माद् अद्यैव गन्तव्यं युद्धस्य भरतर्षभ 12,016.023b*0023_01 पारम् अव्यक्तरूपस्य व्यक्तं त्यक्त्वा स्वकर्मभिः 12,016.023b*0023_02 तस्मिन्न् अनिर्जिते युद्धे काम् अवस्थां गमिष्यसि 12,016.023c एतज् जित्वा महाराज कृतकृत्यो भविष्यसि 12,016.024a एतां बुद्धिं विनिश्चित्य भूतानाम् आगतिं गतिम् 12,016.024c पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् 12,016.025a दिष्ट्या दुर्योधनः पापो निहतः सानुगो युधि 12,016.025c द्रौपद्याः केशपक्षस्य दिष्ट्या त्वं पदवीं गतः 12,016.026a यजस्व वाजिमेधेन विधिवद् दक्षिणावता 12,016.026c वयं ते किंकराः पार्थ वासुदेवश् च वीर्यवान् 12,017.001 युधिष्ठिर उवाच 12,017.001a असंतोषः प्रमादश् च मदो रागो ऽप्रशान्तता 12,017.001c बलं मोहो ऽभिमानश् च उद्वेगश् चापि सर्वशः 12,017.002a एभिः पाप्मभिर् आविष्टो राज्यं त्वम् अभिकाङ्क्षसि 12,017.002c निरामिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव 12,017.003a य इमाम् अखिलां भूमिं शिष्याद् एको महीपतिः 12,017.003c तस्याप्य् उदरम् एवैकं किम् इदं त्वं प्रशंससि 12,017.004a नाह्ना पूरयितुं शक्या न मासेन नरर्षभ 12,017.004c अपूर्यां पूरयन्न् इच्छाम् आयुषापि न शक्नुयात् 12,017.005a यथेद्धः प्रज्वलत्य् अग्निर् असमिद्धः प्रशाम्यति 12,017.005c अल्पाहारतया त्व् अग्निं शमयौदर्यम् उत्थितम् 12,017.005d*0024_01 आत्मोदरकृते ऽथाज्ञः करोति विघसं बहु 12,017.005e जयोदरं पृथिव्या ते श्रेयो निर्जितया जितम् 12,017.006a मानुषान् कामभोगांस् त्वम् ऐश्वर्यं च प्रशंससि 12,017.006c अभोगिनो ऽबलाश् चैव यान्ति स्थानम् अनुत्तमम् 12,017.007a योगक्षेमौ च rëÂrasya धर्माधर्मौ त्वयि स्थितौ 12,017.007c मुच्यस्व महतो भारात् त्यागम् एवाभिसंश्रय 12,017.008a एकोदरकृते व्याघ्रः करोति विघसं बहु 12,017.008c तम् अन्ये ऽप्य् उपजीवन्ति मन्दवेगंचरा मृगाः 12,017.009a विषयान् प्रतिसंहृत्य संन्यासं कुरुते यतिः 12,017.009c न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा 12,017.010a पत्राहारैर् अश्मकुट्टैर् दन्तोलूखलिकैस् तथा 12,017.010c अब्भक्षैर् वायुभक्षैश् च तैर् अयं नरको जितः 12,017.011a यश् चेमां वसुधां कृत्स्नां प्रशासेद् अखिलां नृपः 12,017.011c tulyÃÓmakäcano यश् च स कृतार्थो न पार्थिवः 12,017.012a संकल्पेषु निरारम्भो निराशो निर्ममो भव 12,017.012c विशोकं स्थानम् आतिष्ठ इह चामुत्र चाव्ययम् 12,017.013a निरामिषा न शोचन्ति शोचसि त्वं किम् आमिषम् 12,017.013c परित्यज्यामिषं सर्वं मृषावादात् प्रमोक्ष्यसे 12,017.014a पन्थानौ पितृयानश् च देवयानश् च विश्रुतौ 12,017.014c ईजानाः पितृयानेन देवयानेन मोक्षिणः 12,017.015a तपसा ब्रह्मचर्येण स्वाध्यायेन च पाविताः 12,017.015c विमुच्य देहान् वै भान्ति मृत्योर् अविषयं गताः 12,017.016a आमिषं बन्धनं लोके कर्मेहोक्तं तथामिषम् 12,017.016c ताभ्यां विमुक्तः पाशाभ्यां पदम् आप्नोति तत्परम् 12,017.017a अपि गाथाम् इमां गीतां जनकेन वदन्त्य् उत 12,017.017c निर्द्वंद्वेन विमुक्तेन मोक्षं समनुपश्यता 12,017.018a अनन्तं बत मे वित्तं यस्य मे नास्ति किं चन 12,017.018c मिथिलायां प्रदीप्तायां न मे दह्यति किं चन 12,017.019a प्रज्ञाप्रासादम् आरुह्य naÓocyä शोचतो जनान् 12,017.019c जगतीस्थान् इवाद्रिस्थो मन्दबुद्धीन् अवेक्षते 12,017.020a दृश्यं पश्यति यः पश्यन् स चक्षुष्मान् स बुद्धिमान् 12,017.020c अज्ञातानां च विज्ञानात् संबोधाद् बुद्धिर् उच्यते 12,017.021a यस् तु वाचं विजानाति बहुमानम् इयात् स वै 12,017.021c ब्रह्मभावप्रसूतानां वैद्यानां भावितात्मनाम् 12,017.022a यदा भूतपृथग्भावम् एकस्थम् अनुपश्यति 12,017.022c तत एव च विस्तारं ब्रह्म संपद्यते तदा 12,017.023a ते जनास् तां गतिं यान्ति नाविद्वांसो ऽल्पचेतसः 12,017.023c नाबुद्धयो नातपसः सर्वं बुद्धौ प्रतिष्ठितम् 12,018.001 वैशंपायन उवाच 12,018.001a तूष्णींभूतं तु राजानं पुनर् एवार्जुनो ऽब्रवीत् 12,018.001c संतप्तः शोकदुःखाभ्यां राज्ञो vÃkÓalyapŬita÷ 12,018.002a कथयन्ति पुरावृत्तम् इतिहासम् इमं जनाः 12,018.002c विदेहराज्ञः संवादं भार्यया सह भारत 12,018.003a उत्सृज्य राज्यं भैक्षार्थं कृतबुद्धिं जनेश्वरम् 12,018.003c विदेहराजं महिषी दुःखिता pratyabhëata 12,018.004a धनान्य् अपत्यं मित्राणि रत्नानि विविधानि च 12,018.004c पन्थानं पावनं हित्वा जनको मौण्ड्यम् आस्थितः 12,018.005a तं ददर्श प्रिया भार्या भैक्ष्यवृत्तिम् अकिंचनम् 12,018.005c धानामुष्टिम् उपासीनं निरीहं गतमत्सरम् 12,018.006a तम् उवाच समागम्य भर्तारम् अकुतोभयम् 12,018.006c क्रुद्धा मनस्विनी भार्या विविक्ते हेतुमद् वचः 12,018.007a कथम् उत्सृज्य राज्यं स्वं धनधान्यसमाचितम् 12,018.007c कापालीं वृत्तिम् आस्थाय धानामुष्टिर् वने ऽचरः 12,018.008a प्रतिज्ञा ते ऽन्यथा राजन् विचेष्टा चान्यथा तव 12,018.008c यद् राज्यं महद् उत्सृज्य स्वल्पे तुष्यसि पार्थिव 12,018.009a नैतेनातिथयो राजन् देवर्षिपितरस् तथा 12,018.009c शक्यम् अद्य त्वया भर्तुं मोघस् ते ऽयं परिश्रमः 12,018.010a देवतातिथिभिश् चैव पितृभिश् चैव पार्थिव 12,018.010c सर्वैर् एतैः परित्यक्तः परिव्रजसि निष्क्रियः 12,018.011a यस् त्वं त्रैविद्यवृद्धानां ब्राह्मणानां सहस्रशः 12,018.011c भर्ता भूत्वा च लोकस्य सो ऽद्यान्यैर् भृतिम् इच्छसि 12,018.012a श्रियं हित्वा प्रदीप्तां त्वं श्ववत् संप्रति वीक्ष्यसे 12,018.012c अपुत्रा जननी ते ऽद्य कौसल्या चापतिस् त्वया 12,018.013a अशीतिर् धर्मकामास् त्वां क्षत्रियाः पर्युपासते 12,018.013c त्वदाशाम् अभिकाङ्क्षन्त्यः कृपणाः फलहेतुकाः 12,018.014a ताश् च त्वं विफलाः कुर्वन् कांल् लोकान् नु गमिष्यसि 12,018.014c राजन् संशयिते मोक्षे परतन्त्रेषु देहिषु 12,018.015a नैव ते ऽस्ति परो लोको नापरः पापकर्मणः 12,018.015c धर्म्यान् दारान् परित्यज्य यस् त्वम् इच्छसि जीवितुम् 12,018.016a स्रजो गन्धान् अलंकारान् वासांसि विविधानि च 12,018.016c किमर्थम् अभिसंत्यज्य परिव्रजसि निष्क्रियः 12,018.017a निपानं सर्वभूतानां भूत्वा त्वं पावनं महत् 12,018.017c ìhyo वनस्पतिर् भूत्वा सो ऽद्यान्यान् पर्युपाससे 12,018.018a खादन्ति हस्तिनं न्यासे क्रव्यादा बहवो ऽप्य् उत 12,018.018c बहवः कृमयश् चैव किं पुनस् त्वाम् अनर्थकम् 12,018.019a य इमां कुण्डिकां भिन्द्यात् त्रिविष्टब्धं च ते हरेत् 12,018.019c वासश् चापहरेत् तस्मिन् कथं ते मानसं भवेत् 12,018.020a यस् त्व् अयं सर्वम् उत्सृज्य धानामुष्टिपरिग्रहः 12,018.020c यदानेन समं सर्वं किम् इदं मम दीयते 12,018.020e धानामुष्टिर् इहार्थश् चेत् प्रतिज्ञा ते विनश्यति 12,018.021a का वाहं तव को मे त्वं को ऽद्य ते मय्य् अनुग्रहः 12,018.021c प्रशाधि पृथिवीं राजन् यत्र ते ऽनुग्रहो भवेत् 12,018.021e प्रासादं शयनं यानं वासांस्य् आभरणानि च 12,018.022a श्रिया निराशैर् अधनैस् त्यक्तमित्रैर् अकिंचनैः 12,018.022c सौखिकैः संभृतान् अर्थान् यः संत्यजसि किं नु तत् 12,018.023a यो ऽत्यन्तं प्रतिगृह्णीयाद् यश् च दद्यात् सदैव हि 12,018.023c तयोस् त्वम् अन्तरं विद्धि श्रेयांस् ताभ्यां क उच्यते 12,018.024a सदैव याचमानेषु सत्सु दम्भविवर्जिषु 12,018.024c एतेषु दक्षिणा दत्ता दावाग्नाव् इव दुर्हुतम् 12,018.025a जातवेदा यथा राजन्न् आदग्ध्वैवोपशाम्यति 12,018.025c सदैव याचमानो वै तथा शाम्यति न द्विजः 12,018.026a सतां च वेदा अन्नं च लोके ऽस्मिन् प्रकृतिर् ध्रुवा 12,018.026c न चेद् दाता भवेद् दाता कुतः स्युर् मोक्षकाङ्क्षिणः 12,018.027a अन्नाद् गृहस्था लोके ऽस्मिन् भिक्षवस् तत एव च 12,018.027c अन्नात् प्राणः प्रभवति अन्नदः प्राणदो भवेत् 12,018.028a गृहस्थेभ्यो ऽभिनिर्वृत्ता गृहस्थान् एव संश्रिताः 12,018.028c प्रभवं च प्रतिष्ठां च दान्ता निन्दन्त Ãsate 12,018.029a त्यागान् न भिक्षुकं विद्यान् न मौण्ड्यान् न च याचनात् 12,018.029c ऋजुस् तु यो ऽर्थं त्यजति तं सुखं विद्धि भिक्षुकम् 12,018.030a असक्तः सक्तवद् गच्छन् निःसङ्गो मुक्तबन्धनः 12,018.030c समः शत्रौ च मित्रे च स वै मुक्तो महीपते 12,018.031a परिव्रजन्ति दानार्थं मुण्डाः këÃyavÃsasa÷ 12,018.031c सिता बहुविधैः पाशैः संचिन्वन्तो वृथामिषम् 12,018.032a त्रयीं च नाम वार्तां च त्यक्त्वा पुत्रांस् त्यजन्ति ये 12,018.032c त्रिविष्टब्धं च वासश् च प्रतिगृह्णन्त्य् अबुद्धयः 12,018.033a अनिष्कषाये këÃyam ईहार्थम् इति विद्धि तत् 12,018.033c धर्मध्वजानां मुण्डानां वृत्त्यर्थम् इति मे मतिः 12,018.034a këÃyair अजिनैश् चीरैर् नग्नान् मुण्डाञ् जटाधरान् 12,018.034c बिभ्रत् साधून् महाराज जय lokä जितेन्द्रियः 12,018.035a अग्न्याधेयानि गुर्वर्थान् क्रतून् सपशुदक्षिणान् 12,018.035c ददात्य् अहरहः पूर्वं को नु धर्मतरस् ततः 12,018.036a तत्त्वज्ञो जनको राजा लोके ऽस्मिन्न् इति गीयते 12,018.036c सो ऽप्य् आसीन् मोहसंपन्नो मा मोहवशम् अन्वगाः 12,018.037a एवं धर्मम् अनुक्रान्तं सदा दानपरैर् नरैः 12,018.037c आनृशंस्यगुणोपेतैः कामक्रोधविवर्जिताः 12,018.038a पालयन्तः प्रजाश् चैव दानम् उत्तमम् आस्थिताः 12,018.038c इष्टांल् लोकान् अवाप्स्यामो ब्रह्मण्याः सत्यवादिनः 12,018.038c*0025_01 **** **** गुरुवृद्धोपचायिनः 12,018.038c*0025_02 देवतातिथिभृत्यानां निर्वपन्तो यथाविधि 12,018.038c*0025_03 स्थानम् इष्टम् अवाप्स्यामो 12,019.001 युधिष्ठिर उवाच 12,019.001a वेदाहं तात शास्त्राणि अपराणि पराणि च 12,019.001c उभयं वेदवचनं कुरु कर्म त्यजेति च 12,019.002a आकुलानि च शास्त्राणि हेतुभिश् चित्रितानि च 12,019.002c निश्चयश् चैव यन्मात्रो वेदाहं तं यथाविधि 12,019.003a त्वं तु केवलम् अस्त्रज्ञो वीरव्रतम् अनुष्ठितः 12,019.003c शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथं चन 12,019.004a शास्त्रार्थसूक्ष्मदर्शी यो धर्मनिश्चयकोविदः 12,019.004c तेनाप्य् एवं न वाच्यो ऽहं यदि धर्मं प्रपश्यसि 12,019.005a भ्रातृसौहृदम् आस्थाय यद् उक्तं वचनं त्वया 12,019.005c न्याय्यं युक्तं च कौन्तेय प्रीतो ऽहं तेन ते ऽर्जुन 12,019.005d*0026_01 ममेश्वरसमं सत्त्वं ब्रह्मणा चैव यत् समम् 12,019.005d*0026_02 वासुदेवसमं चैव न भूतं न भविष्यति 12,019.005d*0026_03 तथा त्वं यौधमुख्येषु सत्त्वं परमम् उच्यते 12,019.005d*0026_04 बलम् इन्द्रे च वायौ च बलं यच् च जनार्दने 12,019.005d*0026_05 तद् बलं भीमसेने च त्वयि चार्जुन विद्यते 12,019.005d*0026_06 त्वत्समश् चित्रयोधी च दूरपाती च पाण्डव 12,019.005d*0026_07 दिव्यास्त्रेण च संपन्नः को वान्यस् त्वत्समो नरः 12,019.006a युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च 12,019.006c न त्वया सदृशः कश् चित् त्रिषु लोकेषु विद्यते 12,019.006d*0027_01 धार्मिकं धर्मयुक्तं च निःशेषं ज्ञायते मया 12,019.007a धर्मसूक्ष्मं तु यद् वाक्यं तत्र दुष्प्रतरं त्वया 12,019.007c धनंजय न मे बुद्धिम् अभिशङ्कितुम् अर्हसि 12,019.008a युद्धशास्त्रविद् एव त्वं न वृद्धाः सेवितास् त्वया 12,019.008c समासविस्तरविदां न तेषां वेत्सि निश्चयम् 12,019.009a तपस् त्यागो विधिर् इति निश्चयस् तात धीमताम् 12,019.009c परं परं ज्याय एषां सैषा नैःश्रेयसी गतिः 12,019.010a न त्व् एतन् मन्यसे पार्थ न ज्यायो ऽस्ति धनाद् इति 12,019.010c अत्र ते वर्तयिष्यामि यथा नैतत् प्रधानतः 12,019.011a तपःस्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः 12,019.011c ऋषयस् तपसा युक्ता येषां लोकाः सनातनाः 12,019.012a अजातश्मश्रवो धीरास् तथान्ये वनवासिनः 12,019.012c अनन्ता अधना एव स्वाध्यायेन दिवं गताः 12,019.013a उत्तरेण तु पन्थानम् आर्या विषयनिग्रहात् 12,019.013c अबुद्धिजं तमस् त्यक्त्वा लोकांस् त्यागवतां गताः 12,019.014a दक्षिणेन तु पन्थानं यं भास्वन्तं प्रपश्यसि 12,019.014c एते क्रियावतां लोका ये श्मशानानि भेजिरे 12,019.015a अनिर्देश्या गतिः सा तु यां प्रपश्यन्ति मोक्षिणः 12,019.015c तस्मात् त्यागः प्रधानेष्टः स तु दुःखः प्रवेदितुम् 12,019.016a अनुसृत्य तु शास्त्राणि कवयः समवस्थिताः 12,019.016c अपीह स्याद् अपीह स्यात् सारासारदिदृक्षया 12,019.017a वेदवादान् अतिक्रम्य शास्त्राण्य् आरण्यकानि च 12,019.017c विपाट्य कदलीस्कन्धं सारं ददृशिरे न ते 12,019.018a अथैकान्तव्युदासेन शरीरे पञ्चभौतिके 12,019.018c इच्छाद्वेषसमायुक्तम् आत्मानं प्राहुर् इङ्गितैः 12,019.019a अग्राह्यश् चक्षुषा सो ऽपि अनिर्देश्यं च तद् गिरा 12,019.019c कर्महेतुपुरस्कारं भूतेषु परिवर्तते 12,019.020a कल्याणगोचरं कृत्वा मनस् तृष्णां निगृह्य च 12,019.020c कर्मसंततिम् उत्सृज्य स्यान् निरालम्बनः सुखी 12,019.021a अस्मिन्न् एवं सूक्ष्मगम्ये मार्गे सद्भिर् निषेविते 12,019.021c कथम् अर्थम् anarthìhyam अर्जुन त्वं प्रशंससि 12,019.022a पूर्वशास्त्रविदो ह्य् एवं जनाः पश्यन्ति भारत 12,019.022c क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि 12,019.023a भवन्ति सुदुरावर्ता हेतुमन्तो ऽपि पण्डिताः 12,019.023c दृढपूर्वश्रुता mƬhà नैतद् अस्तीति वादिनः 12,019.024a अमृतस्यावमन्तारो वक्तारो जनसंसदि 12,019.024c चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः 12,019.025a यान् वयं नाभिजानीमः कस् tä ज्ञातुम् इहार्हति 12,019.025c एवं प्राज्ञान् सतश् चापि महतः शास्त्रवित्तमान् 12,019.026a तपसा महद् आप्नोति बुद्ध्या वै विन्दते महत् 12,019.026c त्यागेन सुखम् आप्नोति सदा कौन्तेय धर्मवित् 12,020.001 वैशंपायन उवाच 12,020.001a तस्मिन् वाक्यान्तरे वक्ता देवस्थानो महातपाः 12,020.001c अभिनीततरं वाक्यम् इत्य् उवाच युधिष्ठिरम् 12,020.002a यद् वचः फल्गुनेनोक्तं न ज्यायो ऽस्ति धनाद् इति 12,020.002c अत्र ते वर्तयिष्यामि तद् एकाग्रमनाः Ó­ïu 12,020.003a अजातशत्रो धर्मेण कृत्स्ना ते वसुधा जिता 12,020.003c तां जित्वा न वृथा राजंस् त्वं परित्यक्तुम् अर्हसि 12,020.004a चतुष्पदी हि निःश्रेणी कर्मण्य् एषा प्रतिष्ठिता 12,020.004c तां क्रमेण महाबाहो यथावज् जय पार्थिव 12,020.005a तस्मात् पार्थ महायज्ञैर् यजस्व बहुदक्षिणैः 12,020.005c स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास् तथापरे 12,020.006a कर्मनिष्ठांस् तु बुध्येथास् तपोनिष्ठांश् च भारत 12,020.006c वैखानसानां राजेन्द्र वचनं श्रूयते यथा 12,020.007a ईहते धनहेतोर् यस् तस्यानीहा गरीयसी 12,020.007c भूयान् दोषः प्रवर्धेत यस् तं धनम् अपाश्रयेत् 12,020.008a कृच्छ्राच् च द्रव्यसंहारं कुर्वन्ति धनकारणात् 12,020.008c धनेन तृषितो ऽबुद्ध्या भ्रूणहत्यां न बुध्यते 12,020.009a अनर्हते यद् ददाति न ददाति यद् अर्हते 12,020.009c अनर्हार्हापरिज्ञानाद् दानधर्मो ऽपि दुष्करः 12,020.010a यज्ञाय सृष्टानि धनानि धात्रा; यष्टादिष्टः पुरुषो रक्षिता च 12,020.010c तस्मात् सर्वं यज्ञ एवोपयोज्यं; धनं ततो ऽनन्तर एव कामः 12,020.011a यज्ञैर् इन्द्रो विविधैर् अन्नवद्भिर्; देवान् सर्वान् अभ्ययान् महौजाः 12,020.011c तेनेन्द्रत्वं प्राप्य विभ्राजते ऽसौ; तस्माद् यज्ञे सर्वम् एवोपयोज्यम् 12,020.012a महादेवः सर्वमेधे महात्मा; हुत्वात्मानं देवदेवो विभूतः 12,020.012c विश्वांल् लोकान् व्याप्य विष्टभ्य कीर्त्या; विरोचते द्युतिमान् कृत्तिवासाः 12,020.013a आविक्षितः पार्थिवो वै मरुत्तः; स्वृद्ध्या मर्त्यो यो ऽजयद् देवराजम् 12,020.013c यज्ञे यस्य श्रीः स्वयं संनिविष्टा; यस्मिन् भाण्डं käcanaæ सर्वम् ÃsÅt 12,020.014a हरिश्चन्द्रः पार्थिवेन्द्रः श्रुतस् ते; यज्ञैर् इष्ट्वा पुण्यकृद् वीतशोकः 12,020.014c ऋद्ध्या शक्रं यो ऽजयन् मानुषः संस्; तस्माद् यज्ञे सर्वम् एवोपयोज्यम् 12,021.001 देवस्थान उवाच 12,021.001a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् 12,021.001c इन्द्रेण समये पृष्टो यद् उवाच बृहस्पतिः 12,021.002a संतोषो वै स्वर्गतमः संतोषः परमं सुखम् 12,021.002c तुष्टेर् न किं चित् परतः सुसम्यक् परितिष्ठति 12,021.003a यदा संहरते कामान् कूर्मो ऽङ्गानीव सर्वशः 12,021.003c तदात्मज्योतिर् आत्मैव स्वात्मनैव प्रसीदति 12,021.004a न बिभेति यदा चायं यदा चास्मान् न बिभ्यति 12,021.004c कामद्वेषौ च जयति तदात्मानं प्रपश्यति 12,021.005a यदासौ सर्वभूतानां न क्रुध्यति न दुष्यति 12,021.005c कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 12,021.006a एवं कौन्तेय भूतानि तं तं धर्मं तथा तथा 12,021.006c तदा तदा प्रपश्यन्ति तस्माद् बुध्यस्व भारत 12,021.007a अन्ये शमं प्रशंसन्ति व्यायामम् अपरे तथा 12,021.007c नैकं न चापरं के चिद् उभयं च तथापरे 12,021.008a यज्ञम् एके प्रशंसन्ति संन्यासम् अपरे जनाः 12,021.008c दानम् एके प्रशंसन्ति के चिद् एव प्रतिग्रहम् 12,021.008e के चित् सर्वं परित्यज्य तूष्णीं ध्यायन्त Ãsate 12,021.009a राज्यम् एके प्रशंसन्ति सर्वेषां परिपालनम् 12,021.009c हत्वा भित्त्वा च छित्त्वा च के चिद् एकान्तशीलिनः 12,021.010a एतत् सर्वं समालोक्य बुधानाम् एष निश्चयः 12,021.010c अद्रोहेणैव भूतानां यो धर्मः स सतां मतः 12,021.011a अद्रोहः सत्यवचनं संविभागो धृतिः क्षमा 12,021.011c प्रजनः स्वेषु दारेषु मार्दवं ह्रीर् अचापलम् 12,021.012a धनं धर्मप्रधानेष्टं मनुः स्वायंभुवो ऽब्रवीत् 12,021.012c तस्माद् एवं प्रयत्नेन कौन्तेय परिपालय 12,021.013a यो हि राज्ये स्थितः शश्वद् वशी तुल्यप्रियाप्रियः 12,021.013c क्षत्रियो यज्ञशिष्टाशी राजशास्त्रार्थतत्त्ववित् 12,021.014a असाधुनिग्रहरतः साधूनां प्रग्रहे रतः 12,021.014c धर्मे वर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मवित् 12,021.015a पुत्रसंक्रामितश्रीस् तु वने वन्येन वर्तयन् 12,021.015c विधिना श्रामणेनैव कुर्यात् कालम् अतन्द्रितः 12,021.016a य एवं वर्तते राजा राजधर्मविनिश्चितः 12,021.016c तस्यायं च परश् चैव लोकः स्यात् सफलो नृप 12,021.016e निर्वाणं तु सुदुष्पारं बहुविघ्नं च मे मतम् 12,021.017a एवं धर्मम् अनुक्रान्ताः सत्यदानतपःपराः 12,021.017c आनृशंस्यगुणैर् युक्ताः कामक्रोधविवर्जिताः 12,021.018a प्रजानां पालने युक्ता दमम् उत्तमम् आस्थिताः 12,021.018c गोब्राह्मणार्थं युद्धेन संप्राप्ता गतिम् उत्तमाम् 12,021.019a एवं रुद्राः सवसवस् तथादित्याः परंतप 12,021.019c साध्या राजर्षिसंघाश् च धर्मम् एतं समाश्रिताः 12,021.019e अप्रमत्तास् ततः स्वर्गं प्राप्ताः पुण्यैः स्वकर्मभिः 12,022.001 वैशंपायन उवाच 12,022.001a तस्मिन् वाक्यान्तरे वाक्यं पुनर् एवार्जुनो ऽब्रवीत् 12,022.001c विषण्णमनसं ज्येष्ठम् इदं भ्रातरम् ईश्वरम् 12,022.002a क्षत्रधर्मेण धर्मज्ञ प्राप्य राज्यम् अनुत्तमम् 12,022.002c जित्वा चारीन् नरश्रेष्ठ तप्यते किं भवान् भृशम् 12,022.003a क्षत्रियाणां महाराज संग्रामे निधनं स्मृतम् 12,022.003c विशिष्टं बहुभिर् यज्ञैः क्षत्रधर्मम् अनुस्मर 12,022.004a ब्राह्मणानां तपस् त्यागः प्रेत्यधर्मविधिः स्मृतः 12,022.004c क्षत्रियाणां च विहितं संग्रामे निधनं विभो 12,022.005a क्षत्रधर्मो महारौद्रः शस्त्रनित्य इति स्मृतः 12,022.005c वधश् च भरतश्रेष्ठ काले शस्त्रेण संयुगे 12,022.006a ब्राह्मणस्यापि चेद् राजन् क्षत्रधर्मेण तिष्ठतः 12,022.006c प्रशस्तं जीवितं लोके क्षत्रं हि ब्रह्मसंस्थितम् 12,022.007a न त्यागो न पुनर् याच्ञा न तपो मनुजेश्वर 12,022.007c क्षत्रियस्य विधीयन्ते न परस्वोपजीवनम् 12,022.008a स भवान् सर्वधर्मज्ञः सर्वात्मा भरतर्षभ 12,022.008c राजा मनीषी निपुणो लोके दृष्टपरावरः 12,022.009a त्यक्त्वा संतापजं शोकं दंशितो भव कर्मणि 12,022.009c क्षत्रियस्य विशेषेण हृदयं वज्रसंहतम् 12,022.010a जित्वारीन् क्षत्रधर्मेण प्राप्य राज्यम् अकण्टकम् 12,022.010c विजितात्मा मनुष्येन्द्र यज्ञदानपरो भव 12,022.011a इन्द्रो वै ब्रह्मणः पुत्रः कर्मणा क्षत्रियो ऽभवत् 12,022.011c ज्ञातीनां पापवृत्तीनां जघान नवतीर् नव 12,022.012a तच् चास्य कर्म पूज्यं हि प्रशस्यं च विशां पते 12,022.012c तेन चेन्द्रत्वम् आपेदे देवानाम् इति नः श्रुतम् 12,022.013a स त्वं यज्ञैर् महाराज यजस्व बहुदक्षिणैः 12,022.013c यथैवेन्द्रो मनुष्येन्द्र चिराय विगतज्वरः 12,022.014a मा त्वम् एवंगते किं चित् क्षत्रियर्षभ शोचिथाः 12,022.014c गतास् ते क्षत्रधर्मेण शस्त्रपूताः परां गतिम् 12,022.015a भवितव्यं तथा तच् च यद् वृत्तं भरतर्षभ 12,022.015c दिष्टं हि राजशार्दूल न शक्यम् अतिवर्तितुम् 12,023.001 वैशंपायन उवाच 12,023.001a एवम् उक्तस् तु कौन्तेयो गुडाकेशेन भारत 12,023.001c नोवाच किं चित् कौरव्यस् ततो द्वैपायनो ऽब्रवीत् 12,023.002a बीभत्सोर् वचनं सम्यक् सत्यम् एतद् युधिष्ठिर 12,023.002c शास्त्रदृष्टः परो धर्मः स्मृतो गार्हस्थ्य आश्रमः 12,023.003a स्वधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि 12,023.003c न हि गार्हस्थ्यम् उत्सृज्य तवारण्यं विधीयते 12,023.004a गृहस्थं हि सदा देवाः पितर ऋषयस् तथा 12,023.004c भृत्याश् चैवोपजीवन्ति तान् भजस्व महीपते 12,023.005a वयांसि पशवश् चैव भूतानि च महीपते 12,023.005c गृहस्थैर् एव धार्यन्ते तस्माज् ज्येष्ठाश्रमो गृही 12,023.006a सो ऽयं चतुर्णाम् एतेषाम् आश्रमाणां दुराचरः 12,023.006c तं चराविमनाः पार्थ दुश्चरं दुर्बलेन्द्रियैः 12,023.007a वेदज्ञानं च ते कृत्स्नं तपश् च चरितं महत् 12,023.007c पितृपैतामहे राज्ये धुरम् उद्वोढुम् अर्हसि 12,023.008a तपो यज्ञस् तथा विद्या भैक्षम् इन्द्रियनिग्रहः 12,023.008c ध्यानम् एकान्तशीलत्वं तुष्टिर् दानं च शक्तितः 12,023.009a ब्राह्मणानां महाराज चेष्टाः संसिद्धिकारिकाः 12,023.009c क्षत्रियाणां च वक्ष्यामि तवापि विदितं पुनः 12,023.010a यज्ञो विद्या समुत्थानम् असंतोषः श्रियं प्रति 12,023.010c दण्डधारणम् अत्युग्रं प्रजानां परिपालनम् 12,023.011a वेदज्ञानं तथा कृत्स्नं तपः सुचरितं तथा 12,023.011c द्रविणोपार्जनं भूरि पात्रेषु प्रतिपादनम् 12,023.012a एतानि राज्ञां कर्माणि सुकृतानि विशां पते 12,023.012c इमं लोकम् अमुं लोकं साधयन्तीति नः श्रुतम् 12,023.013a तेषां ज्यायस् तु कौन्तेय दण्डधारणम् उच्यते 12,023.013c बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः 12,023.014a एताश् चेष्टाः क्षत्रियाणां राजन् संसिद्धिकारिकाः 12,023.014c अपि गाथाम् इमां चापि बृहस्पतिर् abhëata 12,023.015a भूमिर् एतौ निगिरति सर्पो बिलशयान् इव 12,023.015c राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् 12,023.016a सुद्युम्नश् चापि राजर्षिः श्रूयते दण्डधारणात् 12,023.016c प्राप्तवान् परमां सिद्धिं दक्षः प्राचेतसो यथा 12,024.001 युधिष्ठिर उवाच 12,024.001a भगवन् कर्मणा केन सुद्युम्नो वसुधाधिपः 12,024.001c संसिद्धिं परमां प्राप्तः श्रोतुम् इच्छामि तं नृपम् 12,024.002 व्यास उवाच 12,024.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,024.002c शङ्खश् च लिखितश् चास्तां भ्रातरौ संयतव्रतौ 12,024.003a तयोर् आवसथाव् आस्तां रमणीयौ पृथक् पृथक् 12,024.003c नित्यपुष्पफलैर् वृक्षैर् उपेतौ बाहुदाम् अनु 12,024.004a ततः कदा चिल् लिखितः शङ्खस्याश्रमम् आगमत् 12,024.004c यदृच्छयापि शङ्खो ऽथ निष्क्रान्तो ऽभवद् आश्रमात् 12,024.005a सो ऽभिगम्याश्रमं भ्रातुः शङ्खस्य लिखितस् तदा 12,024.005c फलानि शातयाम् आस सम्यक् परिणतान्य् उत 12,024.006a तान्य् उपादाय विस्रब्धो भक्षयाम् आस स द्विजः 12,024.006c तस्मिंश् च भक्षयत्य् एव शङ्खो ऽप्य् आश्रमम् आगमत् 12,024.007a भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरम् अब्रवीत् 12,024.007c कुतः फलान्य् अवाप्तानि हेतुना केन खादसि 12,024.008a सो ऽब्रवीद् भ्रातरं ज्येष्ठम् उपस्पृश्याभिवाद्य च 12,024.008c इत एव गृहीतानि मयेति प्रहसन्न् इव 12,024.009a तम् अब्रवीत् तदा शङ्खस् तीव्रकोपसमन्वितः 12,024.009c स्तेयं त्वया कृतम् इदं फलान्य् आददता स्वयम् 12,024.009e गच्छ राजानम् आसाद्य स्वकर्म प्रथयस्व वै 12,024.009f*0028_01 लिखितो ऽथ तदा गत्वा भ्रातुर् वाक्येन चोदितः 12,024.009f*0028_02 सुद्युम्नविषयं राजन्न् उवाचेदं सुदुःखितः 12,024.010a अदत्तादानम् एवेदं कृतं पार्थिवसत्तम 12,024.010c स्तेनं मां त्वं विदित्वा च स्वधर्मम् अनुपालय 12,024.010e शीघ्रं धारय चौरस्य मम दण्डं नराधिप 12,024.011a इत्य् उक्तस् तस्य वचनात् सुद्युम्नं वसुधाधिपम् 12,024.011c अभ्यगच्छन् महाबाहो लिखितः संशितव्रतः 12,024.012a सुद्युम्नस् त्व् अन्तपालेभ्यः श्रुत्वा लिखितम् आगतम् 12,024.012c अभ्यगच्छत् सहामात्यः पद्भ्याम् एव नरेश्वरः 12,024.013a तम् अब्रवीत् समागत्य स राजा ब्रह्मवित्तमम् 12,024.013c किम् आगमनम् आचक्ष्व भगवन् कृतम् एव तत् 12,024.014a एवम् उक्तः स विप्रर्षिः सुद्युम्नम् इदम् अब्रवीत् 12,024.014c प्रतिश्रौषि करिष्येति श्रुत्वा तत् कर्तुम् अर्हसि 12,024.015a अनिसृष्टानि गुरुणा फलानि पुरुषर्षभ 12,024.015c भक्षितानि मया राजंस् तत्र मां शाधि माचिरम् 12,024.016 सुद्युम्न उवाच 12,024.016a प्रमाणं चेन् मतो राजा भवतो दण्डधारणे 12,024.016c अनुज्ञायाम् अपि तथा हेतुः स्याद् ब्राह्मणर्षभ 12,024.017a स भवान् अभ्यनुज्ञातः शुचिकर्मा महाव्रतः 12,024.017c ब्रूहि कामान् अतो ऽन्यांस् त्वं करिष्यामि हि ते वचः 12,024.018 व्यास उवाच 12,024.018a छन्द्यमानो ऽपि ब्रह्मर्षिः पार्थिवेन महात्मना 12,024.018c नान्यं वै वरयाम् आस तस्माद् दण्डाद् ऋते वरम् 12,024.019a ततः स पृथिवीपालो लिखितस्य महात्मनः 12,024.019c करौ प्रच्छेदयाम् आस धृतदण्डो जगाम सः 12,024.020a स गत्वा भ्रातरं शङ्खम् आर्तरूपो ऽब्रवीद् इदम् 12,024.020c धृतदण्डस्य दुर्भुद्धेर् भगवन् क्षन्तुम् अर्हसि 12,024.021 शङ्ख उवाच 12,024.021a न कुप्ये तव धर्मज्ञ न च दूषयसे मम 12,024.021b*0029_01 सुनिर्मलं कुलं ब्रह्मन्न् अस्मिञ् जगति विश्रुतम् 12,024.021c धर्मस् तु ते व्यतिक्रान्तस् ततस् ते निष्कृतिः कृता 12,024.022a स गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि 12,024.022c देवान् पितॄन् ऋषींश् चैव मा चाधर्मे मनः कृथाः 12,024.022d*0030_01 ब्रह्महत्यां सुरापानं स्तेयं गुर्वङ्गनागमम् 12,024.022d*0030_02 महान्ति पातकान्य् आहुः संयोगं चैव तैः सह 12,024.022d*0030_03 न स्तेयसदृशं ब्रह्मन् महापातकम् अस्त्य् उत 12,024.022d*0030_04 जगत्य् अस्मिन् महाभाग ब्रह्महत्यासमं हि तत् 12,024.022d*0030_05 सर्वपातकिनां ब्रह्मन् दण्डः शारीर उच्यते 12,024.022d*0030_06 तस्करस्य विशेषेण नान्यो दण्डो विधीयते 12,024.022d*0030_07 ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रो ऽथ वा द्विजः 12,024.022d*0030_08 सर्वे कामकृते पापे हन्तव्या न विचारणा 12,024.022d*0030_09 राजभिर् धृतदण्डा वै कृत्वा पापानि मानवाः 12,024.022d*0030_10 निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा 12,024.022d*0030_11 उद्धृतं नः कुलं ब्रह्मन् राज्ञा दण्डे धृते त्वयि 12,024.023 व्यास उवाच 12,024.023a तस्य तद् वचनं श्रुत्वा शङ्खस्य लिखितस् तदा 12,024.023c अवगाह्यापगां पुण्याम् उदकार्थं प्रचक्रमे 12,024.024a प्रादुरास्तां ततस् तस्य करौ जलजसंनिभौ 12,024.024c ततः स विस्मितो भ्रातुर् दर्शयाम् आस तौ करौ 12,024.025a ततस् तम् अब्रवीच् छङ्खस् तपसेदं कृतं मया 12,024.025c मा च ते ऽत्र विशङ्का भूद् दैवम् एव विधीयते 12,024.026 लिखित उवाच 12,024.026a किं नु नाहं त्वया पूतः पूर्वम् एव महाद्युते 12,024.026c यस्य ते तपसो वीर्यम् ईदृशं द्विजसत्तम 12,024.027 शङ्ख उवाच 12,024.027a एवम् एतन् मया कार्यं नाहं दण्डधरस् तव 12,024.027c स च पूतो नरपतिस् त्वं चापि पितृभिः सह 12,024.028 व्यास उवाच 12,024.028a स राजा पाण्डवश्रेष्ठ श्रेष्ठो वै तेन कर्मणा 12,024.028c प्राप्तवान् परमां सिद्धिं दक्षः प्राचेतसो यथा 12,024.029a एष धर्मः क्षत्रियाणां प्रजानां परिपालनम् 12,024.029c उत्पथे ऽस्मिन् महाराज मा च शोके मनः कृथाः 12,024.030a भ्रातुर् अस्य हितं वाक्यं शृणु धर्मज्ञसत्तम 12,024.030c दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम् 12,025.001 वैशंपायन उवाच 12,025.001a पुनर् एव महर्षिस् तं कृष्णद्वैपायनो ऽब्रवीत् 12,025.001c अजातशत्रुं कौन्तेयम् इदं वचनम् अर्थवत् 12,025.002a अरण्ये वसतां तात भ्रातॄणां ते तपस्विनाम् 12,025.002c मनोरथा महाराज ये तत्रासन् युधिष्ठिर 12,025.003a तान् इमे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः 12,025.003c प्रशाधि पृथिवीं पार्थ ययातिर् इव नाहुषः 12,025.004a अरण्ये दुःखवसतिर् अनुभूता तपस्विभिः 12,025.004c दुःखस्यान्ते नरव्याघ्राः सुखं त्व् अनुभवन्त्व् इमे 12,025.005a धर्मम् अर्थं च कामं च भ्रातृभिः सह भारत 12,025.005c अनुभूय ततः पश्चात् प्रस्थातासि विशां पते 12,025.006a अतिथीनां च पितॄणां देवतानां च भारत 12,025.006c आनृण्यं गच्छ कौन्तेय ततः स्वर्गं गमिष्यसि 12,025.007a सर्वमेधाश्वमेधाभ्यां यजस्व कुरुनन्दन 12,025.007c ततः पश्चान् महाराज गमिष्यसि परां गतिम् 12,025.008a भ्रातॄंश् च सर्वान् क्रतुभिः संयोज्य बहुदक्षिणैः 12,025.008c संप्राप्तः कीर्तिम् अतुलां पाण्डवेय भविष्यसि 12,025.009a विद्म ते पुरुषव्याघ्र वचनं कुरुनन्दन 12,025.009c शृणु मच् च यथा कुर्वन् धर्मान् न च्यवते नृपः 12,025.010a आददानस्य च धनं निग्रहं च युधिष्ठिर 12,025.010c समानं धर्मकुशलाः स्थापयन्ति नरेश्वर 12,025.010d*0031_01 प्रत्यक्षम् अनुमानं च उपमानं तथागमः 12,025.010d*0031_02 अर्थापत्तिस् तथैतिह्यं संशयो निर्णयस् तथा 12,025.010d*0031_03 आकारो हीङ्गितश् चैव गतिश् चेष्टा च भारत 12,025.010d*0031_04 प्रतिज्ञा चैव हेतुश् च दृष्टान्तोपनयस् तथा 12,025.010d*0031_05 उक्तिर् निगमनं तेषां प्रमेयं च प्रयोजनम् 12,025.010d*0031_06 एतानि साधनान्य् आहुर् बहुवर्गप्रसिद्धये 12,025.010d*0031_07 प्रत्यक्षम् अनुमानं च सर्वेषां योनिर् इष्यते 12,025.010d*0031_08 प्रमाणज्ञो हि शक्नोति दण्डयोनौ विचक्षणः 12,025.010d*0031_09 अप्रमाणवता नीतो दण्डो हन्यान् महीपतिम् 12,025.011a देशकालप्रतीक्षे यो दस्योर् दर्शयते नृपः 12,025.011c शास्त्रजां बुद्धिम् आस्थाय नैनसा स हि युज्यते 12,025.012a आदाय बलिषड्भागं यो rëÂraæ नाभिरक्षति 12,025.012c प्रतिगृह्णाति तत् पापं चतुर्थांशेन पार्थिवः 12,025.013a निबोध च यथातिष्ठन् धर्मान् न च्यवते नृपः 12,025.013c निग्रहाद् धर्मशास्त्राणाम् अनुरुध्यन्न् अपेतभीः 12,025.013e कामक्रोधाव् अनादृत्य पितेव समदर्शनः 12,025.014a दैवेनोपहते राजा कर्मकाले महाद्युते 12,025.014c प्रमादयति तत् कर्म न तत्राहुर् अतिक्रमम् 12,025.015a तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः 12,025.015c पापैः सह न संदध्याद् rëÂraæ पण्यं न कारयेत् 12,025.016a शूराश् चार्याश् च सत्कार्या विद्वांसश् च युधिष्ठिर 12,025.016c गोमतो धनिनश् चैव परिपाल्या विशेषतः 12,025.017a व्यवहारेषु धर्म्येषु नियोज्याश् च बहुश्रुताः 12,025.017b*0032_01 प्रमाणज्ञा महीपाल न्यायशास्त्रावलम्बिनः 12,025.017b*0032_02 वेदार्थतत्त्वविद् राजंस् तर्कशास्त्रबहुश्रुतः 12,025.017b*0032_03 मन्त्रे च व्यवहारे च नियोक्तव्यो विजानता 12,025.017b*0032_04 तर्कशास्त्रकृता बुद्धिर् धर्मशास्त्रकृता च या 12,025.017b*0032_05 दण्डनीतिकृता चैव त्रैलोक्यम् अपि साधयेत् 12,025.017b*0032_06 नियोज्या वेदतत्त्वज्ञा यज्ञकर्मसु पार्थिव 12,025.017b*0032_07 वेदज्ञा ये च शास्त्रज्ञास् ते च राजन् सुबुद्धयः 12,025.017b*0032_08 आन्वीक्षिकीत्रयीवार्तादण्डनीतिषु पारगाः 12,025.017b*0032_09 ते तु सर्वत्र योक्तव्यास् ते च बुद्धेः परां गताः 12,025.017c गुणयुक्ते ऽपि नैकस्मिन् विश्वस्याच् च विचक्षणः 12,025.018a अरक्षिता दुर्विनीतो मानी स्तब्धो ऽभ्यसूयकः 12,025.018c एनसा युज्यते राजा दुर्दान्त इति चोच्यते 12,025.019a ये ऽरक्ष्यमाणा हीयन्ते दैवेनोपहते नृपे 12,025.019c तस्करैश् चापि हन्यन्ते सर्वं तद् राजकिल्बिषम् 12,025.020a सुमन्त्रिते सुनीते च विधिवच् चोपपादिते 12,025.020c पौरुषे कर्मणि कृते नास्त्य् अधर्मो युधिष्ठिर 12,025.021a विपद्यन्ते समारम्भाः सिध्यन्त्य् अपि च दैवतः 12,025.021c कृते पुरुषकारे तु नैनः स्पृशति पार्थिवम् 12,025.022a अत्र ते राजशार्दूल वर्तयिष्ये कथाम् इमाम् 12,025.022c यद् वृत्तं पूर्वराजर्षेर् हयग्रीवस्य पार्थिव 12,025.023a शत्रून् हत्वा हतस्याजौ शूरस्याक्लिष्टकर्मणः 12,025.023c असहायस्य धीरस्य निर्जितस्य युधिष्ठिर 12,025.024a यत् कर्म वै निग्रहे शात्रवाणां; योगश् चाग्र्यः पालने मानवानाम् 12,025.024c कृत्वा कर्म प्राप्य कीर्तिं सुयुद्धे; वाजिग्रीवो मोदते देवलोके 12,025.025a संत्यक्तात्मा समरेष्व् आततायी; शस्त्रैश् छिन्नो दस्युभिर् अर्द्यमानः 12,025.025c अश्वग्रीवः कर्मशीलो महात्मा; संसिद्धात्मा मोदते देवलोके 12,025.026a धनुर् यूपो रशना ज्या शरः स्रुक्; स्रुवः खड्गो रुधिरं यत्र चाज्यम् 12,025.026c रथो वेदी कामगो युद्धम् अग्निश्; चातुर्होत्रं चतुरो वाजिमुख्याः 12,025.027a हुत्वा तस्मिन् यज्ञवह्नाव् अथारीन्; पापान् मुक्तो राजसिंहस् तरस्वी 12,025.027c प्राणान् हुत्वा चावभृथे रणे स; वाजिग्रीवो मोदते देवलोके 12,025.028a rëÂraæ रक्षन् बुद्धिपूर्वं नयेन; संत्यक्तात्मा यज्ञशीलो महात्मा 12,025.028c सर्वांल् लोकान् व्याप्य कीर्त्या मनस्वी; वाजिग्रीवो मोदते देवलोके 12,025.029a दैवीं सिद्धिं मानुषीं दण्डनीतिं; योगन्यायैः पालयित्वा महीं च 12,025.029c तस्माद् राजा धर्मशीलो महात्मा; हयग्रीवो मोदते स्वर्गलोके 12,025.030a विद्वांस् त्यागी श्रद्दधानः कृतज्ञस्; त्यक्त्वा लोकं मानुषं कर्म कृत्वा 12,025.030c मेधाविनां विदुषां संमतानां; तनुत्यजां लोकम् आक्रम्य राजा 12,025.031a सम्यग् वेदान् प्राप्य शास्त्राण्य् अधीत्य; सम्यग् rëÂraæ पालयित्वा महात्मा 12,025.031c चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे; वाजिग्रीवो मोदते देवलोके 12,025.032a जित्वा संग्रामान् पालयित्वा प्रजाश् च; सोमं पीत्वा तर्पयित्वा द्विजाग्र्यान् 12,025.032c युक्त्या दण्डं धारयित्वा प्रजानां; युद्धे क्षीणो मोदते देवलोके 12,025.033a वृत्तं यस्य श्लाघनीयं मनुष्याः; सन्तो विद्वांसश् चार्हयन्त्य् अर्हणीयाः 12,025.033c स्वर्गं जित्वा वीरलोकांश् च गत्वा; सिद्धिं प्राप्तः पुण्यकीर्तिर् महात्मा 12,026.001 वैशंपायन उवाच 12,026.001a द्वैपायनवचः श्रुत्वा कुपिते च धनंजये 12,026.001c व्यासम् आमन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः 12,026.002a न पार्थिवम् इदं राज्यं न च भोगाः पृथग्विधाः 12,026.002c प्रीणयन्ति मनो मे ऽद्य शोको मां नर्दयत्य् अयम् 12,026.003a श्रुत्वा च वीरहीनानाम् अपुत्राणां च योषिताम् 12,026.003c परिदेवयमानानां शान्तिं नोपलभे मुने 12,026.004a इत्य् उक्तः प्रत्युवाचेदं व्यासो योगविदां वरः 12,026.004c युधिष्ठिरं महाप्राज्ञं धर्मज्ञो वेदपारगः 12,026.005a न कर्मणा लभ्यते चिन्तया वा; नाप्य् अस्य दाता पुरुषस्य कश् चित् 12,026.005c पर्याययोगाद् विहितं विधात्रा; कालेन सर्वं लभते मनुष्यः 12,026.006a न बुद्धिशास्त्राध्ययनेन शक्यं; प्राप्तुं विशेषैर् मनुजैर् अकाले 12,026.006c मूर्खो ऽपि प्राप्नोति कदा चिद् अर्थान्; कालो हि कार्यं प्रति निर्विशेषः 12,026.007a नाभूतिकाले च फलं ददाति; शिल्पं न मन्त्राश् च तथौषधानि 12,026.007c तान्य् एव कालेन समाहितानि; सिध्यन्ति चेध्यन्ति च भूतिकाले 12,026.008a कालेन शीघ्राः प्रविवान्ति वाताः; कालेन वृष्टिर् जलदान् उपैति 12,026.008c कालेन पद्मोत्पलवज् जलं च; कालेन पुष्यन्ति नगा वनेषु 12,026.009a कालेन कृष्णाश् च सिताश् च रात्र्यः; कालेन चन्द्रः परिपूर्णबिम्बः 12,026.009c नाकालतः पुष्पफलं नगानां; नाकालवेगाः सरितो वहन्ति 12,026.010a नाकालमत्ताः खगपन्नगाश् च; मृगद्विपाः शैलमहाग्रहाश् च 12,026.010c नाकालतः स्त्रीषु भवन्ति गर्भा; नायान्त्य् अकाले शिशिरोष्णवर्षाः 12,026.011a नाकालतो म्रियते जायते वा; नाकालतो व्याहरते च बालः 12,026.011c नाकालतो यौवनम् अभ्युपैति; नाकालतो रोहति बीजम् उप्तम् 12,026.012a नाकालतो भानुर् उपैति योगं; नाकालतो ऽस्तं गिरिम् अभ्युपैति 12,026.012c नाकालतो वर्धते हीयते च; चन्द्रः समुद्रश् च महोर्मिमाली 12,026.013a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,026.013c गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर 12,026.014a सर्वान् एवैष पर्यायो मर्त्यान् स्पृशति दुस्तरः 12,026.014c कालेन परिपक्वा हि म्रियन्ते सर्वमानवाः 12,026.015a घ्नन्ति चान्यान् नरा राजंस् तान् अप्य् अन्ये नरास् तथा 12,026.015c संज्ञैषा लौकिकी राजन् न हिनस्ति न हन्यते 12,026.016a हन्तीति मन्यते कश् चिन् न हन्तीत्य् अपि चापरे 12,026.016c स्वभावतस् तु नियतौ भूतानां प्रभवाप्ययौ 12,026.017a नष्टे धने वा दारे वा पुत्रे पितरि वा मृते 12,026.017c अहो कष्टम् इति ध्यायञ् शोकस्यापचितिं चरेत् 12,026.018a स किं शोचसि mƬha÷ सञ् शोच्यः किम् अनुशोचसि 12,026.018c पश्य दुःखेषु दुःखानि भयेषु च भयान्य् अपि 12,026.019a आत्मापि चायं न मम सर्वापि पृथिवी मम 12,026.019c यथा मम तथान्येषाम् इति पश्यन् न मुह्यति 12,026.020a शोकस्थानसहस्राणि हर्षस्थानशतानि च 12,026.020c दिवसे दिवसे mƬham आविशन्ति न पण्डितम् 12,026.021a एवम् एतानि कालेन प्रियद्वेष्याणि भागशः 12,026.021c जीवेषु परिवर्तन्ते दुःखानि च सुखानि च 12,026.022a दुःखम् एवास्ति न सुखं तस्मात् तद् उपलभ्यते 12,026.022c तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् 12,026.023a सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् 12,026.023c न नित्यं लभते दुःखं न नित्यं लभते सुखम् 12,026.024a सुखम् अन्ते हि दुःखानां दुःखम् अन्ते सुखस्य च 12,026.024b*0033_01 सुखम् एव हि दुःखान्तं कदा चिद् दुःखतः सुखम् 12,026.024c तस्माद् एतद् द्वयं जह्याद् य इच्छेच् छाश्वतं सुखम् 12,026.024d*0034_01 सुखान्तप्रभवं दुःखं दुःखान्तप्रभवं सुखम् 12,026.025a यन् निमित्तं भवेच् छोकस् तापो वा दुःखमूर्छितः 12,026.025c आयासो वापि यन् मूलस् तद् एकाङ्गम् अपि त्यजेत् 12,026.026a सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम् 12,026.026c प्राप्तं प्राप्तम् उपासीत हृदयेनापराजितः 12,026.027a ईषद् अप्य् अङ्ग दाराणां पुत्राणां वा चराप्रियम् 12,026.027c ततो ज्ञास्यसि कः कस्य केन वा कथम् एव वा 12,026.028a ये च mƬhatamà लोके ये च बुद्धेः परं गताः 12,026.028c त एव सुखम् एधन्ते मध्यः क्लेशेन युज्यते 12,026.029a इत्य् अब्रवीन् महाप्राज्ञो युधिष्ठिर स सेनजित् 12,026.029c परावरज्ञो लोकस्य धर्मवित् सुखदुःखवित् 12,026.030a सुखी परस्य यो दुःखे न जातु स सुखी भवेत् 12,026.030c दुःखानां हि क्षयो नास्ति जायते ह्य् अपरात् परम् 12,026.031a सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च 12,026.031c पर्यायशः सर्वम् इह स्पृशन्ति; तस्माद् धीरो नैव हृष्येन् न कुप्येत् 12,026.032a दीक्षां यज्ञे पालनं युद्धम् आहुर्; योगं rëÂre दण्डनीत्या च सम्यक् 12,026.032c वित्तत्यागं दक्षिणानां च यज्ञे; सम्यग् ज्ञानं पावनानीति विद्यात् 12,026.033a रक्षन् rëÂraæ बुद्धिपूर्वं नयेन; संत्यक्तात्मा यज्ञशीलो महात्मा 12,026.033c सर्वांल् लोकान् धर्ममूर्त्या चरंश् चाप्य्; ऊर्ध्वं देहान् मोदते देवलोके 12,026.034a जित्वा संग्रामान् पालयित्वा च rëÂraæ; सोमं पीत्वा वर्धयित्वा प्रजाश् च 12,026.034c युक्त्या दण्डं धारयित्वा प्रजानां; युद्धे क्षीणो मोदते देवलोके 12,026.034d*0035_01 यजन्ति यज्ञान् विजयन्ति राज्यं 12,026.034d*0035_02 रक्षन्ति rëÂrÃïi प्रियाणि चैषाम् 12,026.035a सम्यग् वेदान् प्राप्य शास्त्राण्य् अधीत्य; सम्यग् rëÂraæ पालयित्वा च राजा 12,026.035c चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे; पूतात्मा वै मोदते देवलोके 12,026.036a यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः 12,026.036c पौरजानपदामात्याः स राजा राजसत्तमः 12,026.036d@004_0001 अस्मिन्न् एव प्रकरणे धनंजयम् उदारधीः 12,026.036d@004_0002 अभिनीततरं वाक्यम् इत्य् उवाच युधिष्ठिरः 12,026.036d@004_0003 यद् एतन् मन्यसे पार्थ न ज्यायो ऽस्ति धनाद् इति 12,026.036d@004_0004 न स्वर्गो न सुखं न श्रीर् निर्धनस्येति तन् मृषा 12,026.036d@004_0005 स्वाध्याययज्ञसंसिद्धा दृश्यन्ते बहवो जनाः 12,026.036d@004_0006 तपोरताश् च मुनयो येषां लोकाः सनातनाः 12,026.036d@004_0007 ऋषीणां समयं शश्वद् ये रक्षन्ति धनंजय 12,026.036d@004_0008 आश्रिताः सर्वधर्मज्ञास् तान् देवा ब्राह्मणान् विदुः 12,026.036d@004_0009 स्वाध्यायनिष्ठांश् च munŤ ज्ञाननिष्ठांस् तथापरान् 12,026.036d@004_0010 बुध्येथाः संततं चापि कर्मनिष्ठान् धनंजय 12,026.036d@004_0011 ज्ञाननिष्ठेषु कार्याणि प्रतिष्ठाप्यानि पाण्डव 12,026.036d@004_0012 वैखानसानां वचनं यथा नो विदितं पुरा 12,026.036d@004_0013 अजाश् च पृश्नयश् चैव सिकताश् चैव भारत 12,026.036d@004_0014 अरुणाः केतवश् चैव स्वाध्यायेन दिवं गताः 12,026.036d@004_0015 अवाप्यैतानि कर्माणि वेदोक्तानि धनंजय 12,026.036d@004_0016 दानम् अध्ययनं यज्ञो निग्रहश् चैव दुर्ग्रहः 12,026.036d@004_0017 दक्षिणेन च पन्थानम् अर्यम्णो ये दिवं गताः 12,026.036d@004_0018 एतान् क्रियावतां लोकान् उक्तवान् पूर्वम् अप्य् अहम् 12,026.036d@004_0019 उत्तरेण तु पन्थानं नियमाद्यं प्रपश्यसि 12,026.036d@004_0020 एते त्यागवतां लोका भान्ति पार्थ सनातनाः 12,026.036d@004_0021 तत्रोत्तरां गतिं पार्थ प्रशंसन्ति पुराविदः 12,026.036d@004_0022 संतोषात् स्वर्गगमनं संतोषः परमं सुखम् 12,026.036d@004_0023 तुष्टेर् न किं चित् परतः सा सम्यक् प्रतितिष्ठति 12,026.036d@004_0024 विनीतक्रोधहर्षस्य सततं सिद्धिर् उत्तमा 12,026.036d@004_0025 अत्राप्य् उदाहरन्तीमा गाथा गीता ययातिना 12,026.036d@004_0026 याभिः प्रत्याहरेत् कामान् कूर्मो ऽङ्गानीव सर्वशः 12,026.036d@004_0027 यदा चायं न बिभेति यदा चास्मान् न बिभ्यति 12,026.036d@004_0028 यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा 12,026.036d@004_0029 यदा न भावं कुरुते सर्वभूतेषु पापकम् 12,026.036d@004_0030 कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 12,026.036d@004_0031 विनीतमानमोहस्य बहुसङ्गविवर्जिनः 12,026.036d@004_0032 तदात्मज्योतिषः साधोर् निर्वाणम् उपपद्यते 12,026.036d@004_0033 इदं तु शृणु मे पार्थ ब्रुवतः संयतेन्द्रियः 12,026.036d@004_0034 धर्मम् अन्ये वृत्तम् अन्ये धनम् ईहन्ति चापरे 12,026.036d@004_0035 धनहेतोर् य ईहेत तस्यानीहा गरीयसी 12,026.036d@004_0036 भूयान् दोषो हि वित्तेषु यश् च धर्मस् तदाश्रयः 12,026.036d@004_0037 प्रत्यक्षम् अनुपश्यामस् त्वम् अपि द्रष्टुम् अर्हसि 12,026.036d@004_0038 वर्जनं वर्जनीयानाम् ईहमानेन दुष्करम् 12,026.036d@004_0039 ये वित्तम् अभिपद्यन्ते सम्यक् तेषु सुदुर्लभम् 12,026.036d@004_0040 द्रुह्यतः प्रइति तत् प्राहुः प्रतिकूलं यथातथम् 12,026.036d@004_0041 यस् तु संभिन्नवृत्तः स्याद् वीतशोकभयो नरः 12,026.036d@004_0042 अल्पेन तृषितो द्रुह्यन् भ्रूणहत्यां न बुध्यते 12,026.036d@004_0043 दुष्यन्त्य् आददतो भृत्या नित्यं दस्युभयाद् इव 12,026.036d@004_0044 दुर्लभं च धनं प्राप्य भृशं दत्त्वानुतप्यते 12,026.036d@004_0045 अधनः कस्य किं वाच्यो विमुक्तः सर्वतः सुखी 12,026.036d@004_0046 देवस्वम् उपगृह्यैव धनेन न सुखी भवेत् 12,026.036d@004_0047 अत्र गाथां यज्ञगीतां कीर्तयन्ति पुराविदः 12,026.036d@004_0048 त्रयीम् उपाश्रितां लोके यज्ञसंस्तरकारिकाम् 12,026.036d@004_0049 यज्ञाय सृष्टानि धनानि धात्रा 12,026.036d@004_0050 यज्ञाय सृष्टः पुरुषो रक्षिता च 12,026.036d@004_0051 तस्मात् सर्वं यज्ञ एवोपयोज्यं 12,026.036d@004_0052 धनं न कामाय हितं प्रशस्तम् 12,026.036d@004_0053 एतस्यार्थे च कौन्तेय धनं धनवतां वर 12,026.036d@004_0054 धाता ददाति मर्त्येभ्यो यज्ञार्थम् इति विद्धि तत् 12,026.036d@004_0055 तस्माद् बुध्यन्ति पुरुषा न हि तत् कस्य चिद् ध्रुवम् 12,026.036d@004_0056 श्रद्दधानस् ततो लोके दद्याच् चैव यजेत च 12,026.036d@004_0057 लब्धस्य त्यागम् एवाहुर् न भोगं न च संक्षयम् 12,026.036d@004_0058 तस्य किं संचयेनार्थः कार्ये ज्यायसि तिष्ठति 12,026.036d@004_0059 ये स्वधर्माद् अपेतेभ्यः प्रयच्छन्त्य् अल्पबुद्धयः 12,026.036d@004_0060 शतं वर्षाणि ते प्रेत्य पुरीषं भुञ्जते जनाः 12,026.036d@004_0061 अनर्हते यद् ददाति न ददाति यद् अर्हते 12,026.036d@004_0062 अर्हानर्हापरिज्ञानाद् दानधर्मो ऽपि दुष्करः 12,026.036d@004_0063 लब्धानां द्रव्यजातानां बोद्धव्यौ द्वाव् अतिक्रमौ 12,026.036d@004_0064 अपात्रे प्रतिपत्तिश् च पात्रे चाप्रतिपादनम् 12,027.001 युधिष्ठिर उवाच 12,027.001a अभिमन्यौ हते बाले द्रौपद्यास् तनयेषु च 12,027.001c धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ 12,027.002a वसुषेणे च धर्मज्ञे धृष्टकेतौ च पार्थिवे 12,027.002c तथान्येषु नरेन्द्रेषु नानादेश्येषु संयुगे 12,027.003a न विमुञ्चति मां शोको ज्ञातिघातिनम् आतुरम् 12,027.003c राज्यकामुकम् अत्य् उग्रं स्ववंशोच्छेदकारकम् 12,027.004a यस्याङ्के krŬamÃnena मया वै परिवर्तितम् 12,027.004c स मया राज्यलुब्धेन गाङ्गेयो विनिपातितः 12,027.005a यदा ह्य् एनं विघूर्णन्तम् अपश्यं पार्थसायकैः 12,027.005c कम्पमानं यथा वज्रैः प्रेक्षमाणं शिखण्डिनम् 12,027.006a जीर्णं सिंहम् इव प्रांशुं नरसिंहं पितामहम् 12,027.006c कीर्यमाणं शरैस् तीक्ष्णैर् दृष्ट्वा मे व्यथितं मनः 12,027.007a प्राङ्मुखं सीदमानं च रथाद् अपच्युतं शरैः 12,027.007c घूर्णमानं यथा शैलं तदा मे कश्मलो ऽभवत् 12,027.008a यः स बाणधनुष्पाणिर् योधयाम् आस भार्गवम् 12,027.008c बहून्य् अहानि कौरव्यः कुरुक्षेत्रे महामृधे 12,027.009a समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः 12,027.009c कन्यार्थम् आह्वयद् वीरो रथेनैकेन संयुगे 12,027.010a येन चोग्रायुधो राजा चक्रवर्ती दुरासदः 12,027.010c दग्धः शस्त्रप्रतापेन स मया युधि घातितः 12,027.011a स्वयं मृत्युं रक्षमाणः päcÃlyaæ यः शिखण्डिनम् 12,027.011c न बाणैः पातयाम् आस सो ऽर्जुनेन निपातितः 12,027.012a यदैनं पतितं भूमाव् अपश्यं रुधिरोक्षितम् 12,027.012c तदैवाविशद् अत्य् उग्रो ज्वरो मे मुनिसत्तम 12,027.012e येन संवर्धिता बाला येन स्म परिरक्षिताः 12,027.013a स मया राज्यलुब्धेन पापेन गुरुघातिना 12,027.013c अल्पकालस्य राज्यस्य कृते mƬhena घातितः 12,027.014a आचार्यश् च महेष्वासः सर्वपार्थिवपूजितः 12,027.014c अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति 12,027.015a तन् मे दहति गात्राणि यन् मां गुरुर् abhëata 12,027.015c सत्यवाक्यो हि राजंस् त्वं यदि जीवति मे सुतः 12,027.015e सत्यं मा मर्शयन् विप्रो मयि तत् परिपृष्टवान् 12,027.016a कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितं मया 12,027.016c सुभृशं राज्यलुब्धेन पापेन गुरुघातिना 12,027.017a सत्यकञ्चुकम् आस्थाय मयोक्तो गुरुर् Ãhave 12,027.017c अश्वत्थामा हत इति कुञ्जरे विनिपातिते 12,027.017e कान् नु लोकान् गमिष्यामि कृत्वा तत् कर्म दारुणम् 12,027.018a अघातयं च यत् कर्णं समरेष्व् अपलायिनम् 12,027.018c ज्येष्ठं भ्रातरम् अत्य् उग्रं को मत्तः पापकृत्तमः 12,027.019a अभिमन्युं च यद् बालं जातं सिंहम् इवाद्रिषु 12,027.019c प्रावेशयम् अहं लुब्धो वाहिनीं द्रोणपालिताम् 12,027.020a तदाप्रभृति बीभत्सुं न शक्नोमि निरीक्षितुम् 12,027.020c कृष्णं च पुण्डरीकाक्षं किल्बिषी भ्रूणहा यथा 12,027.021a द्रौपदीं चाप्य् अदुःखार्हां पञ्चपुत्रविनाकृताम् 12,027.021c शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैर् इव 12,027.022a सो ऽहम् आगस्करः पापः पृथिवीनाशकारकः 12,027.022c आसीन एवम् एवेदं शोषयिष्ये कलेवरम् 12,027.023a प्रायोपविष्टं जानीध्वम् अद्य मां गुरुघातिनम् 12,027.023c जातिष्व् अन्यास्व् अपि यथा न भवेयं कुलान्तकृत् 12,027.023d*0036_01 नोपभोक्ष्ये वरान् भोगान् राज्यं तत्परिच्छदान् 12,027.024a न भोक्ष्ये न च पानीयम् उपयोक्ष्ये कथं चन 12,027.024c शोषयिष्ये प्रियान् प्राणान् इहस्थो ऽहं तपोधन 12,027.025a यथेष्टं गम्यतां कामम् अनुजाने प्रसाद्य वः 12,027.025c सर्वे माम् अनुजानीत त्यक्ष्यामीदं कलेवरम् 12,027.026 वैशंपायन उवाच 12,027.026a तम् एवंवादिनं पार्थं बन्धुशोकेन विह्वलम् 12,027.026c मैवम् इत्य् अब्रवीद् व्यासो निगृह्य मुनिसत्तमः 12,027.027a अतिवेलं महाराज न शोकं कर्तुम् अर्हसि 12,027.027c पुनर् उक्तं प्रवक्ष्यामि दिष्टम् एतद् इति प्रभो 12,027.028a संयोगा विप्रयोगाश् च जातानां प्राणिनां ध्रुवम् 12,027.028c बुद्बुदा इव तोयेषु भवन्ति न भवन्ति च 12,027.029a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 12,027.029c संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् 12,027.030a सुखं दुःखान्तम् आलस्यं दाक्ष्यं दुःखं सुखोदयम् 12,027.030c भूतिः श्रीर् ह्रीर् धृतिः सिद्धिर् नादक्षे निवसन्त्य् उत 12,027.031a नालं सुखाय सुहृदो नालं दुःखाय दुर्हृदः 12,027.031c न च प्रज्ञालम् अर्थेभ्यो न सुखेभ्यो ऽप्य् अलं धनम् 12,027.032a यथा सृष्टो ऽसि कौन्तेय धात्रा कर्मसु तत् कुरु 12,027.032c अत एव हि सिद्धिस् ते नेशस् त्वम् आत्मना नृप 12,028.001 वैशंपायन उवाच 12,028.001a ज्ञातिशोकाभितप्तस्य प्राणान् अभ्युत्सिसृक्षतः 12,028.001c ज्येष्ठस्य पाण्डुपुत्रस्य व्यासः शोकम् अपानुदत् 12,028.002 व्यास उवाच 12,028.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,028.002c अश्मगीतं नरव्याघ्र तन् निबोध युधिष्ठिर 12,028.003a अश्मानं ब्राह्मणं प्राज्ञं वैदेहो जनको नृपः 12,028.003c संशयं परिपप्रच्छ दुःखशोकपरिप्लुतः 12,028.004 जनक उवाच 12,028.004a आगमे यदि वापाये ज्ञातीनां द्रविणस्य च 12,028.004c नरेण प्रतिपत्तव्यं कल्याणं कथम् इच्छता 12,028.005 अश्मोवाच 12,028.005a उत्पन्नम् इमम् आत्मानं नरस्यानन्तरं ततः 12,028.005c तानि तान्य् अभिवर्तन्ते दुःखानि च सुखानि च 12,028.006a तेषाम् अन्यतरापत्तौ यद् यद् एवोपसेवते 12,028.006c तत् तद् धि चेतनाम् अस्य हरत्य् अभ्रम् इवानिलः 12,028.007a अभिजातो ऽस्मि सिद्धो ऽस्मि नास्मि केवलमानुषः 12,028.007c इत्य् एवं हेतुभिस् तस्य त्रिभिश् चित्तं प्रसिच्यति 12,028.008a स प्रसिक्तमना भोगान् विसृज्य पितृसंचितान् 12,028.008c परिक्षीणः परस्वानाम् आदानं साधु मन्यते 12,028.009a तम् अतिक्रान्तमर्यादम् आददानम् असांप्रतम् 12,028.009c प्रतिषेधन्ति राजानो लुब्धा मृगम् इवेषुभिः 12,028.010a ये च विंशतिवर्षा वा त्रिंशद्वर्षाश् च मानवाः 12,028.010c परेण ते वर्षशतान् न भविष्यन्ति पार्थिव 12,028.011a तेषां परमदुःखानां बुद्ध्या भेषजम् आदिशेत् 12,028.011c सर्वप्राणभृतां वृत्तं प्रेक्षमाणस् ततस् ततः 12,028.012a मानसानां पुनर् योनिर् दुःखानां चित्तविभ्रमः 12,028.012c अनिष्टोपनिपातो वा तृतीयं नोपपद्यते 12,028.013a एवम् एतानि दुःखानि तानि तानीह मानवम् 12,028.013c विविधान्य् उपवर्तन्ते तथा सांस्पर्शकानि च 12,028.014a जरामृत्यू ह भूतानि खादितारौ वृकाव् इव 12,028.014c बलिनां दुर्बलानां च ह्रस्वानां महताम् अपि 12,028.015a न कश् चिज् जात्व् अतिक्रामेज् जरामृत्यू ह मानवः 12,028.015c अपि सागरपर्यन्तां विजित्येमां वसुंधराम् 12,028.016a सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम् 12,028.016c प्राप्तव्यम् अवशैः सर्वं परिहारो न विद्यते 12,028.017a पूर्वे वयसि मध्ये वाप्य् उत्तमे वा नराधिप 12,028.017c अवर्जनीयास् ते ऽर्था वै काङ्क्षिताश् च ततो ऽन्यथा 12,028.018a सुप्रियैर् विप्रयोगश् च संप्रयोगस् तथाप्रियैः 12,028.018c अर्थानर्थौ सुखं दुःखं विधानम् अनुवर्तते 12,028.019a प्रादुर्भावश् च भूतानां देहन्यासस् तथैव च 12,028.019c प्राप्तिव्यायामयोगश् च सर्वम् एतत् प्रतिष्ठितम् 12,028.020a गन्धवर्णरसस्पर्शा निवर्तन्ते स्वभावतः 12,028.020c तथैव सुखदुःखानि विधानम् अनुवर्तते 12,028.021a आसनं शयनं यानम् उत्थानं पानभोजनम् 12,028.021c नियतं सर्वभूतानां कालेनैव भवन्त्य् उत 12,028.022a वैद्याश् चाप्य् आतुराः सन्ति बलवन्तः सुदुर्बलाः 12,028.022c स्त्रीमन्तश् च तथा षण्ढा विचित्रः कालपर्ययः 12,028.023a कुले जन्म तथा वीर्यम् आरोग्यं धैर्यम् एव च 12,028.023c सौभाग्यम् उपभोगश् च भवितव्येन लभ्यते 12,028.024a सन्ति पुत्राः सुबहवो दरिद्राणाम् अनिच्छताम् 12,028.024c बहूनाम् इच्छतां नास्ति समृद्धानां विचेष्टताम् 12,028.025a व्याधिर् अग्निर् जलं शस्त्रं बुभुक्षा श्वापदं विषम् 12,028.025c रज्ज्वा च मरणं जन्तोर् उच्चाच्च पतनं तथा 12,028.026a निर्याणं यस्य यद् दिष्टं तेन गच्छति हेतुना 12,028.026c दृश्यते नाभ्यतिक्रामन्न् अतिक्रान्तो न वा पुनः 12,028.027a दृश्यते हि युवैवेह विनश्यन् वसुमान् नरः 12,028.027c दरिद्रश् च परिक्लिष्टः शतवर्षो जनाधिप 12,028.028a अकिंचनाश् च दृश्यन्ते पुरुषाश् चिरजीविनः 12,028.028c समृद्धे च कुले जाता विनश्यन्ति पतंगवत् 12,028.029a प्रायेण श्रीमतां लोके भोक्तुं शक्तिर् न विद्यते 12,028.029c këÂhÃny अपि हि जीर्यन्ते दरिद्राणां नराधिप 12,028.030a अहम् एतत् करोमीति मन्यते कालचोदितः 12,028.030c यद् यद् इष्टम् असंतोषाद् दुरात्मा पापम् आचरन् 12,028.031a स्त्रियो ऽक्षा मृगया पानं प्रसङ्गान् निन्दिता बुधैः 12,028.031c दृश्यन्ते चापि बहवः संप्रसक्ता बहुश्रुताः 12,028.032a इति कालेन सर्वार्थानीप्सितानीप्सितानि च 12,028.032c स्पृशन्ति सर्वभूतानि निमित्तं नोपलभ्यते 12,028.033a वायुम् आकाशम् अग्निं च चन्द्रादित्याव् अहःक्षपे 12,028.033c ज्योतींषि सरितः शैलान् कः करोति बिभर्ति वा 12,028.034a शीतम् उष्णं तथा वर्षं कालेन परिवर्तते 12,028.034c एवम् एव मनुष्याणां सुखदुःखे नरर्षभ 12,028.035a नौषधानि न शास्त्राणि न होमा न पुनर् जपाः 12,028.035c त्रायन्ते मृत्युनोपेतं जरया वापि मानवम् 12,028.036a यथा këÂhaæ च këÂhaæ च समेयातां महोदधौ 12,028.036c समेत्य च व्यतीयातां तद्वद् भूतसमागमः 12,028.037a ये चापि पुरुषैः स्त्रीभिर् गीतवाद्यैर् उपस्थिताः 12,028.037c ये चानाथाः परान्नादाः कालस् तेषु समक्रियः 12,028.038a मातृपितृसहस्राणि पुत्रदारशतानि च 12,028.038c संसारेष्व् अनुभूतानि कस्य ते कस्य वा वयम् 12,028.039a नैवास्य कश् चिद् भविता नायं भवति कस्य चित् 12,028.039c पथि संगतम् एवेदं दारबन्धुसुहृद्गणैः 12,028.040a क्वासं क्वास्मि गमिष्यामि को न्व् अहं किम् इहास्थितः 12,028.040c कस्मात् कम् अनुशोचेयम् इत्य् एवं स्थापयेन् मनः 12,028.040e अनित्ये प्रियसंवासे संसारे चक्रवद् गतौ 12,028.040f*0037_01 पथि संगतम् एवैतद् भ्राता माता पिता सखा 12,028.041a न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर् बुधाः 12,028.041c आगमांस् त्व् अनतिक्रम्य श्रद्धातव्यं बुभूषता 12,028.042a कुर्वीत पितृदैवत्यं धर्माणि च समाचरेत् 12,028.042c यजेच् च विद्वान् विधिवत् त्रिवर्गं चाप्य् अनुव्रजेत् 12,028.043a संनिमज्जज् जगद् इदं गम्भीरे कालसागरे 12,028.043c जरामृत्युमहाग्राहे न कश् चिद् अवबुध्यते 12,028.044a आयुर्वेदम् अधीयानाः केवलं सपरिग्रहम् 12,028.044c दृश्यन्ते बहवो वैद्या व्याधिभिः समभिप्लुताः 12,028.045a ते पिबन्तः कषायांश् च सर्पींषि विविधानि च 12,028.045c न मृत्युम् अतिवर्तन्ते वेलाम् इव महोदधिः 12,028.046a रसायनविदश् चैव सुप्रयुक्तरसायनाः 12,028.046c दृश्यन्ते जरया भग्ना नगा नागैर् इवोत्तमैः 12,028.047a तथैव तपसोपेताः स्वाध्यायाभ्यसने रताः 12,028.047c दातारो यज्ञशीलाश् च न तरन्ति जरान्तकौ 12,028.048a न ह्य् अहानि निवर्तन्ते न मासा न पुनः समाः 12,028.048c जातानां सर्वभूतानां न पक्षा न पुनः क्षपाः 12,028.049a सो ऽयं विपुलम् अध्वानं कालेन ध्रुवम् अध्रुवः 12,028.049c नरो ऽवशः समभ्येति सर्वभूतनिषेवितम् 12,028.050a देहो वा जीवतो ऽभ्येति जीवो वाभ्येति देहतः 12,028.050c पथि संगतम् एवेदं दारैर् अन्यैश् च बन्धुभिः 12,028.051a नायम् अत्यन्तसंवासो लभ्यते जातु केन चित् 12,028.051c अपि स्वेन शरीरेण किम् उतान्येन केन चित् 12,028.052a क्व नु ते ऽद्य पिता राजन् क्व नु ते ऽद्य पितामहः 12,028.052c न त्वं पश्यसि तान् अद्य न त्वां पश्यन्ति ते ऽपि च 12,028.053a न ह्य् एव पुरुषो द्रष्टा स्वर्गस्य नरकस्य वा 12,028.053c आगमस् तु सतां चक्षुर् नृपते तम् इहाचर 12,028.054a चरितब्रह्मचर्यो हि प्रजायेत यजेत च 12,028.054c पितृदेवमहर्षीणाम् आनृण्यायानसूयकः 12,028.055a स यज्ञशीलः प्रजने निविष्टः; प्राग् ब्रह्मचारी प्रविभक्तपक्षः 12,028.055c आराधयन् स्वर्गम् इमं च लोकं; परं च मुक्त्वा हृदयव्यलीकम् 12,028.056a सम्यग् घि धर्मं चरतो नृपस्य; द्रव्याणि चाप्य् आहरतो यथावत् 12,028.056c प्रवृत्तचक्रस्य यशो ऽभिवर्धते; सर्वेषु लोकेषु चराचरेषु 12,028.057 व्यास उवाच 12,028.057a इत्य् एवम् आज्ञाय विदेहराजो; वाक्यं समग्रं परिपूर्णहेतुः 12,028.057c अश्मानम् आमन्त्र्य विशुद्धबुद्धिर्; ययौ गृहं स्वं प्रति शान्तशोकः 12,028.058a तथा त्वम् अप्य् अच्युत मुञ्च शोकम्; उत्तिष्ठ शक्रोपम हर्षम् एहि 12,028.058c क्षात्रेण धर्मेण मही जिता ते; तां भुङ्क्ष्व कुन्तीसुत मा विषादीः 12,029.001 वैशंपायन उवाच 12,029.001a अव्याहरति कौन्तेये धर्मपुत्रे युधिष्ठिरे 12,029.001c गुडाकेशो हृषीकेशम् abhyabhëata पाण्डवः 12,029.002*0038_01 शोकदावानलजल शोककूपप्रपूरक 12,029.002*0038_02 शोकवल्लीकुठाराद्य शोकनाशनकीर्तन 12,029.002a ज्ञातिशोकाभिसंतप्तो धर्मराजः परंतपः 12,029.002c एष शोकार्णवे मग्नस् तम् आश्वासय माधव 12,029.003a सर्वे स्म ते संशयिताः पुनर् एव जनार्दन 12,029.003c अस्य शोकं महाबाहो प्रणाशयितुम् अर्हसि 12,029.004a एवम् उक्तस् तु गोविन्दो विजयेन महात्मना 12,029.004c पर्यवर्तत राजानं पुण्डरीकेक्षणो ऽच्युतः 12,029.005a अनतिक्रमणीयो हि धर्मराजस्य केशवः 12,029.005c बाल्यात् प्रभृति गोविन्दः प्रीत्या चाभ्यधिको ऽर्जुनात् 12,029.006a संप्रगृह्य महाबाहुर् भुजं चन्दनभूषितम् 12,029.006c शैलस्तम्भोपमं शौरिर् उवाचाभिविनोदयन् 12,029.007a शुशुभे वदनं तस्य सुदंष्ट्रं चारुलोचनम् 12,029.007c व्याकोशम् इव विस्पष्टं पद्मं सूर्यविबोधितम् 12,029.008a मा कृथाः पुरुषव्याघ्र शोकं त्वं गात्रशोषणम् 12,029.008c न हि ते सुलभा भूयो ये हतास्मिन् रणाजिरे 12,029.009a स्वप्नलब्धा यथा लाभा वितथाः प्रतिबोधने 12,029.009c एवं ते क्षत्रिया राजन् ये व्यतीता महारणे 12,029.010a सर्वे ह्य् अभिमुखाः शूरा विगता रणशोभिनः 12,029.010c नैषां कश् चित् पृष्ठतो वा पलायन् वापि पातितः 12,029.011a सर्वे त्यक्त्वात्मनः प्राणान् युद्ध्वा वीरा महाहवे 12,029.011c शस्त्रपूता दिवं प्राप्ता न tä शोचितुम् अर्हसि 12,029.011d*0039_01 क्षत्रधर्मरताः शूरा वेदवेदाङ्गपारगाः 12,029.011d*0039_02 प्राप्ता वीरगतिं पुण्यां न tä शोचितुम् अर्हसि 12,029.012a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् 12,029.012c सृञ्जयं पुत्रशोकार्तं यथायं प्राह नारदः 12,029.013a सुखदुःखैर् अहं त्वं च प्रजाः सर्वाश् च सृञ्जय 12,029.013c अविमुक्तं चरिष्यामस् तत्र का परिदेवना 12,029.014a महाभाग्यं परं राज्ञां कीर्त्यमानं मया ӭणु 12,029.014c गच्छावधानं नृपते ततो दुःखं प्रहास्यसि 12,029.015a मृतान् महानुभावांस् त्वं श्रुत्वैव तु महीपतीन् 12,029.015c श्रुत्वापनय संतापं शृणु विस्तरशश् च मे 12,029.015d*0040_01 क्रूरग्रहाभिशमनम् आयुर्वर्धनम् उत्तमम् 12,029.015d*0040_02 अग्रिमाणां क्षितिभुजाम् उपादानं मनोहरम् 12,029.016a आविक्षितं मरुत्तं मे मृतं सृञ्जय शुश्रुहि 12,029.016c यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः 12,029.016e देवा विश्वसृजो राज्ञो यज्ञम् ईयुर् महात्मनः 12,029.017a यः स्पर्धाम् अनयच् छक्रं देवराजं शतक्रतुम् 12,029.017c शक्रप्रियैषी यं विद्वान् प्रत्याचष्ट बृहस्पतिः 12,029.017e संवर्तो याजयाम् आस यं pŬÃrthaæ बृहस्पतेः 12,029.018a यस्मिन् प्रशासति सतां नृपतौ नृपसत्तम 12,029.018c अकृष्टपच्या पृथिवी विबभौ चैत्यमालिनी 12,029.019a आविक्षितस्य वै सत्रे विश्वे देवाः सभासदः 12,029.019c मरुतः परिवेष्टारः साध्याश् चासन् महात्मनः 12,029.020a मरुद्गणा मरुत्तस्य यत् सोमम् अपिबन्त ते 12,029.020c देवान् मनुष्यान् गन्धर्वान् अत्यरिच्यन्त दक्षिणाः 12,029.021a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12,029.021c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12,029.021d*0041_01 अयज्वानम् अदक्षिण्यम् अधिश्वैत्येत्य् उपाहरत् 12,029.022a सुहोत्रं चेद् वैतिथिनं मृतं सृञ्जय शुश्रुम 12,029.022c यस्मै हिरण्यं ववृषे मगह्वान् परिवत्सरम् 12,029.023a सत्यनामा वसुमती यं प्राप्यासीज् जनाधिप 12,029.023c हिरण्यम् अवहन् नद्यस् तस्मिञ् जनपदेश्वरे 12,029.024a कूर्मान् कर्कटकान् नक्रान् makarä शिंशुकान् अपि 12,029.024c नदीष्व् अपातयद् राजन् मघवा लोकपूजितः 12,029.025a हैरण्यान् पतितान् दृष्ट्वा मत्स्यान् मकरकच्छपान् 12,029.025c सहस्रशो ऽथ शतशस् ततो ऽस्मयत वैतिथिः 12,029.026a तद् धिरण्यम् अपर्यन्तम् आवृत्तं कुरुजाङ्गले 12,029.026c ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः 12,029.027a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12,029.027c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12,029.027e अदक्षिणम् अयज्वानं श्वैत्य संशाम्य मा Óuca÷ 12,029.028a अङ्गं बृहद्रथं चैव मृतं शुश्रुम सृञ्जय 12,029.028c यः सहस्रं सहस्राणां श्वेतान् अश्वान् अवासृजत् 12,029.029a सहस्रं च सहस्राणां कन्या हेमविभूषिताः 12,029.029c ईजानो वितते यज्ञे दक्षिणाम् अत्यकालयत् 12,029.029d*0042_01 य सहस्रं सहस्राणां गजानाम् अतिपद्मिनाम् 12,029.029d*0042_02 ईजानो वितते यज्ञे दक्षिणाम् अत्यकालयत् 12,029.030a शतं शतसहस्राणां वृषाणां हेममालिनाम् 12,029.030c गवां सहस्रानुचरं दक्षिणाम् अत्यकालयत् 12,029.031a अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ 12,029.031c अमाद्यद् इन्द्रः सोमेन दक्षिणाभिर् द्विजातयः 12,029.032a यस्य यज्ञेषु राजेन्द्र शतसंख्येषु वै पुनः 12,029.032c देवान् मनुष्यान् गन्धर्वान् अत्यरिच्यन्त दक्षिणाः 12,029.033a न जातो जनिता चान्यः पुमान् यस् तत् प्रदास्यति 12,029.033c यद् अङ्गः प्रददौ वित्तं सोमसंस्थासु सप्तसु 12,029.034a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12,029.034c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12,029.035a शिबिम् औशीनरं चैव मृतं शुश्रुम सृञ्जय 12,029.035c य इमां पृथिवीं कृत्स्नां चर्मवत् समवेष्टयत् 12,029.036a महता रथघोषेण पृथिवीम् अनुनादयन् 12,029.036c एकच्छत्रां महीं चक्रे जैत्रेणैकरथेन यः 12,029.037a यावद् अद्य गवाश्वं स्याद् आरण्यैः पशुभिः सह 12,029.037c तावतीः प्रददौ गाः स शिबिर् औशीनरो ऽध्वरे 12,029.038a नोद्यन्तारं धुरं तस्य कं चिन् मेने प्रजापतिः 12,029.038c न भूतं न भविष्यन्तं सर्वराजसु भारत 12,029.038e अन्यत्रौशीनराच् छैब्याद् राजर्षेर् इन्द्रविक्रमात् 12,029.039a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12,029.039c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12,029.039e अदक्षिणम् अयज्वानं तं वै संशाम्य मा Óuca÷ 12,029.040a भरतं चैव दौःषन्तिं मृतं सृञ्जय शुश्रुम 12,029.040c शाकुन्तलिं महेष्वासं भूरिद्रविणतेजसम् 12,029.041a यो बद्ध्वा त्रिंशतो ह्य् अश्वान् देवेभ्यो यमुनाम् अनु 12,029.041c सरस्वतीं विंशतिं च गङ्गाम् अनु चतुर्दश 12,029.042a अश्वमेधसहस्रेण राजसूयशतेन च 12,029.042c इष्टवान् स महातेजा दौःषन्तिर् भरतः पुरा 12,029.043a भरतस्य महत् कर्म सर्वराजसु पार्थिवाः 12,029.043c खं मर्त्या इव बाहुभ्यां नानुगन्तुम् अशक्नुवन् 12,029.044a परं सहस्राद् यो बद्ध्वा हयान् वेदीं विचित्य च 12,029.044c सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ 12,029.045a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12,029.045c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12,029.046a रामं दाशरथिं चैव मृतं शुश्रुम सृञ्जय 12,029.046c यो ऽन्वकम्पत वै नित्यं प्रजाः पुत्रान् इवौरसान् 12,029.047a विधवा यस्य विषये नानाथाः काश् चनाभवन् 12,029.047c सर्वस्यासीत् पितृसमो रामो राज्यं यदान्वशात् 12,029.048a कालवर्षाश् च पर्जन्याः सस्यानि रसवन्ति च 12,029.048c नित्यं सुभिक्षम् एवासीद् रामे राज्यं प्रशासति 12,029.049a प्राणिनो नाप्सु मज्जन्ति नानर्थे पावको ऽदहत् 12,029.049c न व्यालजं भयं चासीद् रामे राज्यं प्रशासति 12,029.050a आसन् वर्षसहस्राणि तथा पुत्रसहस्रिकाः 12,029.050c अरोगाः सर्वसिद्धार्थाः प्रजा रामे प्रशासति 12,029.051a नान्योन्येन विवादो ऽभूत् स्त्रीणाम् अपि कुतो नृणाम् 12,029.051c धर्मनित्याः प्रजाश् चासन् रामे राज्यं प्रशासति 12,029.051d*0043_01 संतुष्टाः सर्वसिद्धार्था निर्भयाः स्वैरचारिणः 12,029.051d*0043_02 नराः सत्यव्रताश् चासन् रामे राज्यं प्रशासति 12,029.052a नित्यपुष्पफलाश् चैव पादपा निरुपद्रवाः 12,029.052c सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति 12,029.053a स चतुर्दश वर्षाणि वने प्रोष्य महातपाः 12,029.053b*0044_01 जघान राक्षसं रामः पौलस्त्यं लोककण्टकम् 12,029.053c daÓÃÓvamedhä जारूथ्यान् आजहार निरर्गलान् 12,029.054a श्यामो युवा लोहिताक्षो मत्तवारणविक्रमः 12,029.054b*0045_01 आजानुबाहुः सुमुखो हरिस्कन्धो महाभुजः 12,029.054c दश वर्षसहस्राणि रामो राज्यम् अकारयत् 12,029.054e*0046_01 **** **** दशवर्षशतानि च 12,029.054e*0046_02 अयोध्याधिपतिर् भूत्वा 12,029.055a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12,029.055c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12,029.056a भगीरथं च राजानं मृतं शुश्रुम सृञ्जय 12,029.056c यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः 12,029.057a असुराणां सहस्राणि बहूनि सुरसत्तमः 12,029.057c अजयद् बाहुवीर्येण भगवान् पाकशासनः 12,029.058a यः सहस्रं सहस्राणां कन्या हेमविभूषिताः 12,029.058c ईजानो वितते यज्ञे दक्षिणाम् अत्यकालयत् 12,029.059a सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः 12,029.059c रथे रथे शतं नागाः पद्मिनो हेममालिनः 12,029.060a सहस्रम् अश्वा एकैकं हस्तिनं पृष्ठतो ऽन्वयुः 12,029.060c गवां सहस्रम् अश्वे ऽश्वे सहस्रं गव्य् अजाविकम् 12,029.061a उपह्वरे निवसतो यस्याङ्के निषसाद ह 12,029.061c गङ्गा भागीरथी तस्माद् उर्वशी ह्य् अभवत् पुरा 12,029.062a भूरिदक्षिणम् इक्ष्वाकुं यजमानं भगीरथम् 12,029.062c त्रिलोकपथगा गङ्गा दुहितृत्वम् उपेयुषी 12,029.063a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12,029.063c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12,029.064a दिलीपं चैवैलविलं मृतं शुश्रुम सृञ्जय 12,029.064c यस्य कर्माणि भूरीणि कथयन्ति द्विजातयः 12,029.065a इमां वै वसुसंपन्नां वसुधां वसुधाधिपः 12,029.065c ददौ तस्मिन् महायज्ञे ब्राह्मणेभ्यः समाहितः 12,029.066a तस्येह यजमानस्य यज्ञे यज्ञे पुरोहितः 12,029.066c सहस्रं वारणान् हैमान् दक्षिणाम् अत्यकालयत् 12,029.067a यस्य यज्ञे महान् आसीद् यूपः श्रीमान् हिरण्मयः 12,029.067c तं देवाः कर्म कुर्वाणाः शक्रज्येष्ठा उपाश्रयन् 12,029.068a चषालो यस्य सौवर्णस् तस्मिन् यूपे हिरण्मये 12,029.068c ननृतुर् देवगन्धर्वाः षट्सहस्राणि सप्तधा 12,029.069a अवादयत् तत्र वीणां मध्ये विश्वावसुः स्वयम् 12,029.069c सर्वभूतान्य् अमन्यन्त मम वादयतीत्य् अयम् 12,029.070a एतद् राज्ञो दिलीपस्य राजानो नानुचक्रिरे 12,029.070c यत् स्त्रियो हेमसंपन्नाः पथि मत्ताः स्म शेरते 12,029.071a राजानम् उग्रधन्वानं दिलीपं सत्यवादिनम् 12,029.071c ये ऽपश्यन् सुमहात्मानं ते ऽपि स्वर्गजितो नराः 12,029.072a त्रयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने 12,029.072c स्वाध्यायघोषो ज्याघोषो दीयताम् इति चैव हि 12,029.073a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12,029.073c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12,029.074a मान्धातारं यौवनाश्वं मृतं शुश्रुम सृञ्जय 12,029.074c यं देवा मरुतो गर्भं पितुः पार्श्वाद् अपाहरन् 12,029.075a संवृद्धो युवनाश्वस्य जठरे यो महात्मनः 12,029.075c पृषद् आज्योद्भवः श्रीमांस् त्रिलोकविजयी नृपः 12,029.076a यं दृष्ट्वा पितुर् उत्सङ्गे शयानं देवरूपिणम् 12,029.076c अन्योन्यम् अब्रुवन् देवाः कम् अयं धास्यतीति वै 12,029.077a माम् एव धास्यतीत्य् एवम् इन्द्रो अभ्यवपद्यत 12,029.077c मान्धातेति ततस् तस्य नाम चक्रे शतक्रतुः 12,029.078a ततस् तु पयसो धारां पुष्टिहेतोर् महात्मनः 12,029.078c तस्यास्ये यौवनाश्वस्य पाणिर् इन्द्रस्य चास्रवत् 12,029.079a तं पिबन् पाणिम् इन्द्रस्य समाम् अह्ना व्यवर्धत 12,029.079c स आसीद् द्वादशसमो द्वादशाहेन पार्थिव 12,029.080a तम् इयं पृथिवी सर्वा एकाह्ना समपद्यत 12,029.080c धर्मात्मानं महात्मानं शूरम् इन्द्रसमं युधि 12,029.081a य आङ्गारं हि नृपतिं मरुत्तम् असितं गयम् 12,029.081c अङ्गं बृहद्रथं चैव मान्धाता समरे ऽजयत् 12,029.082a यौवनाश्वो यदाङ्गारं समरे समयोधयत् 12,029.082c विस्फारैर् धनुषो देवा द्यौर् अभेदीति मेनिरे 12,029.083a यतः सूर्य उदेति स्म यत्र च प्रतितिष्ठति 12,029.083c सर्वं तद् यौवनाश्वस्य मान्धातुः क्षेत्रम् उच्यते 12,029.084a अश्वमेधशतेनेष्ट्वा राजसूयशतेन च 12,029.084c अददाद् रोहितान् मत्स्यान् ब्राह्मणेभ्यो महीपतिः 12,029.085a हैरण्यान् योजनोत्सेधान् आयतान् दशयोजनम् 12,029.085c अतिरिक्तान् द्विजातिभ्यो व्यभजन्न् इतरे जनाः 12,029.086a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12,029.086c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12,029.087a ययातिं नाहुषं चैव मृतं शुश्रुम सृञ्जय 12,029.087c य इमां पृथिवीं सर्वां विजित्य सहसागराम् 12,029.088a शम्यापातेनाभ्यतीयाद् वेदीभिश् चित्रयन् नृप 12,029.088c ईजानः क्रतुभिः पुण्यैः पर्यगच्छद् वसुंधराम् 12,029.089a इष्ट्वा क्रतुसहस्रेण वाजिमेधशतेन च 12,029.089c तर्पयाम् आस देवेन्द्रं त्रिभिः käcanaparvatai÷ 12,029.090a vyƬhe देवासुरे युद्धे हत्वा दैतेयदानवान् 12,029.090c व्यभजत् पृथिवीं कृत्स्नां ययातिर् नहुषात्मजः 12,029.091a अन्तेषु पुत्रान् निक्षिप्य यदुद्रुह्युपुरोगमान् 12,029.091c पूरुं राज्ये ऽभिषिच्य स्वे सदारः प्रस्थितो वनम् 12,029.092a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12,029.092c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12,029.093a अम्बरीषं च नाभागं मृतं शुश्रुम सृञ्जय 12,029.093c यं प्रजा वव्रिरे पुण्यं गोप्तारं नृपसत्तम 12,029.094a यः सहस्रं सहस्राणां राज्ञाम् अयुत याजिनाम् 12,029.094c ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः 12,029.095a नैतत् पूर्वे जनाश् चक्रुर् न करिष्यन्ति चापरे 12,029.095c इत्य् अम्बरीषं नाभागम् अन्वमोदन्त दक्षिणाः 12,029.096a शतं राजसहस्राणि शतं राजशतानि च 12,029.096c सर्वे ऽश्वमेधैर् ईजानास् ते ऽभ्ययुर् दक्षिणायनम् 12,029.097a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12,029.097c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12,029.098a शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय 12,029.098c यस्य भार्यासहस्राणां शतम् आसीन् महात्मनः 12,029.099a सहस्रं तु सहस्राणां यस्यासञ् शाशबिन्दवः 12,029.099c हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः 12,029.100a शतं कन्या राजपुत्रम् एकैकं पृष्ठतो ऽन्वयुः 12,029.100c कन्यां कन्यां शतं नागा नागं नागं शतं रथाः 12,029.101a रथं रथं शतं चाश्वा देशजा हेममालिनः 12,029.101c अश्वम् अश्वं शतं गावो गां गां तद्वद् अजाविकम् 12,029.102a एतद् धनम् अपर्यन्तम् अश्वमेधे महामखे 12,029.102c शशबिन्दुर् महाराज ब्राह्मणेभ्यः समादिशत् 12,029.103a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12,029.103c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12,029.104a गयम् आमूर्तरयसं मृतं शुश्रुम सृञ्जय 12,029.104c यः स वर्षशतं राजा हुतशिष्टाशनो ऽभवत् 12,029.105a यस्मै वह्निर् वरान् प्रादात् ततो वव्रे वरान् गयः 12,029.105c ददतो मे ऽक्षया चास्तु धर्मे श्रद्धा च वर्धताम् 12,029.106a मनो मे रमतां सत्ये त्वत्प्रसादाद् धुताशन 12,029.106c लेभे च कामांस् तान् सर्वान् पावकाद् इति नः श्रुतम् 12,029.107a दर्शेन पौर्णमासेन चातुर्मास्यैः पुनः पुनः 12,029.107c अयजत् स महातेजाः सहस्रं परिवत्सरान् 12,029.108a शतं गवां सहस्राणि शतम् अश्वशतानि च 12,029.108c उत्थायोत्थाय वै प्रादात् सहस्रं परिवत्सरान् 12,029.109a तर्पयाम् आस सोमेन देवान् वित्तैर् द्विजान् अपि 12,029.109c पितॄन् स्वधाभिः कामैश् च स्त्रियः स्वाः पुरुषर्षभ 12,029.110a सौवर्णां पृथिवीं कृत्वा दशव्यामां द्विरायताम् 12,029.110c दक्षिणाम् अददद् राजा वाजिमेधमहामखे 12,029.111a यावत्यः सिकता राजन् गङ्गायाः पुरुषर्षभ 12,029.111c तावतीर् एव गाः प्रादाद् आमूर्तरयसो गयः 12,029.112a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12,029.112c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12,029.113a रन्तिदेवं च साङ्कृत्यं मृतं शुश्रुम सृञ्जय 12,029.113c सम्यग् आराध्य यः शक्रं वरं लेभे महायशाः 12,029.114a अन्नं च नो बहु भवेद् अतिथींश् च लभेमहि 12,029.114c श्रद्धा च नो मा व्यगमन् मा च याचिष्म कं चन 12,029.115a उपातिष्ठन्त पशवः स्वयं तं संशितव्रतम् 12,029.115c ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम् 12,029.116a महानदी चर्मराशेर् उत्क्लेदात् सुस्रुवे यतः 12,029.116c ततश् चर्मण्वतीत्य् एवं विख्याता सा महानदी 12,029.117a ब्राह्मणेभ्यो ददौ निष्कान् सदसि प्रतते नृपः 12,029.117c तुभ्यं तुभ्यं निष्कम् इति यत्राक्रोशन्ति वै द्विजाः 12,029.117e सहस्रं तुभ्यम् इत्य् उक्त्वा ब्राह्मणान् स्म प्रपद्यते 12,029.118a अन्वाहार्योपकरणं द्रव्योपकरणं च यत् 12,029.118c घटाः स्थाल्यः कटाहाश् च पात्र्यश् च पिठरा अपि 12,029.118e न तत् किं चिद् असौवर्णं रन्तिदेवस्य धीमतः 12,029.119a साङ्कृते रन्तिदेवस्य यां रात्रिम् अवसद् गृहे 12,029.119c आलभ्यन्त शतं गावः सहस्राणि च विंशतिः 12,029.120a तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः 12,029.120c सूपभूयिष्ठम् अश्नीध्वं नाद्य मांसं यथा पुरा 12,029.121a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12,029.121c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12,029.122a सगरं च महात्मानं मृतं शुश्रुम सृञ्जय 12,029.122c ऐक्ष्वाकं पुरुषव्याघ्रम् अतिमानुषविक्रमम् 12,029.123a षष्टिः पुत्रसहस्राणि यं यान्तं पृष्ठतो ऽन्वयुः 12,029.123c नक्षत्रराजं वर्षान्ते व्यभ्रे ज्योतिर्गणा इव 12,029.124a एकच्छत्रा मही यस्य प्रणता ह्य् अभवत् पुरा 12,029.124c यो ऽश्वमेधसहस्रेण तर्पयाम् आस देवताः 12,029.125a यः प्रादात् käcanastambhaæ प्रासादं sarvakäcanam 12,029.125c पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसंकुलम् 12,029.126a द्विजातिभ्यो ऽनुरूपेभ्यः कामान् उच्चावचांस् तथा 12,029.126c यस्यादेशेन तद् वित्तं व्यभजन्त द्विजातयः 12,029.127a खानयाम् आस यः कोपात् पृथिवीं सागराङ्किताम् 12,029.127c यस्य नाम्ना समुद्रश् च सागरत्वम् उपागतः 12,029.128a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12,029.128c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12,029.129a राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय 12,029.129c यम् अभ्यषिञ्चन् संभूय महारण्ये महर्षयः 12,029.130a प्रथयिष्यति वै लोकान् पृथुर् इत्य् एव शब्दितः 12,029.130c क्षताच् च नस् त्रायतीति स तस्मात् क्षत्रियः स्मृतः 12,029.131a पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यद् अब्रुवन् 12,029.131c ततो राजेति नामास्य अनुरागाद् अजायत 12,029.132a अकृष्टपच्या पृथिवी पुटके पुटके मधु 12,029.132c सर्वा द्रोणदुघा गावो वैन्यस्यासन् प्रशासतः 12,029.133a अरोगाः सर्वसिद्धार्था मनुष्या अकुतोभयाः 12,029.133c यथाभिकामम् अवसन् क्षेत्रेषु च गृहेषु च 12,029.134a आपः संस्तम्भिरे यस्य समुद्रस्य यियासतः 12,029.134c सरितश् चानुदीर्यन्त ध्वजसङ्गश् च नाभवत् 12,029.135a हैरण्यांस् त्रिनलोत्सेधान् पर्वतान् एकविंशतिम् 12,029.135c ब्राह्मणेभ्यो ददौ राजा यो ऽश्वमेधे महामखे 12,029.136a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12,029.136c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12,029.137a किं वै तूष्णीं ध्यायसि सृञ्जय त्वं; न मे राजन् वाचम् इमां शृणोषि 12,029.137c न चेन् मोघं विप्रलप्तं मयेदं; पथ्यं मुमूर्षोर् इव सम्यग् उक्तम् 12,029.138 सृञ्जय उवाच 12,029.138a शृणोमि ते नारद वाचम् एतां; विचित्रार्थां स्रजम् इव पुण्यगन्धाम् 12,029.138c राजर्षीणां पुण्यकृतां महात्मनां; कीर्त्या युक्तां शोकनिर्णाशनार्थम् 12,029.139a न ते मोघं विप्रलप्तं महर्षे; दृष्ट्वैव त्वां नारदाहं विशोकः 12,029.139c शुश्रूषे ते वचनं ब्रह्मवादिन्; न ते तृप्याम्य् अमृतस्येव पानात् 12,029.140a अमोघदर्शिन् मम चेत् प्रसादं; सुताघदग्धस्य विभो प्रकुर्याः 12,029.140c मृतस्य संजीवनम् अद्य मे स्यात्; तव प्रसादात् सुतसंगमश् च 12,029.141 नारद उवाच 12,029.141a यस् ते पुत्रो दयितो ऽयं वियातः; स्वर्णष्ठीवी यम् अदात् पर्वतस् ते 12,029.141c पुनस् ते तं पुत्रम् अहं ददामि; हिरण्यनाभं वर्षसहस्रिणं च 12,030.001 युधिष्ठिर उवाच 12,030.001a स कथं käcana«ÂhÅvÅ सृञ्जयस्य सुतो ऽभवत् 12,030.001c पर्वतेन किमर्थं च दत्तः केन ममार च 12,030.002a यदा वर्षसहस्रायुस् तदा भवति मानवः 12,030.002c कथम् अप्राप्तकौमारः सृञ्जयस्य सुतो मृतः 12,030.003a उताहो नाममात्रं वै सुवर्णष्ठीविनो ऽभवत् 12,030.003c तथ्यं वा käcana«ÂhÅvÅty एतद् इच्छामि वेदितुम् 12,030.004 वासुदेव उवाच 12,030.004a अत्र ते कथयिष्यामि यथा वृत्तं जनेश्वर 12,030.004c नारदः पर्वतश् चैव प्राग् ऋषी लोकपूजितौ 12,030.005a मातुलो भागिनेयश् च देवलोकाद् इहागतौ 12,030.005c विहर्तुकामौ संप्रीत्या मानुष्येषु पुरा प्रभू 12,030.006a हविःपवित्रभोज्येन देवभोज्येन चैव ह 12,030.006c नारदो मातुलश् चैव भागिनेयश् च पर्वतः 12,030.007a ताव् उभौ तपसोपेताव् अवनीतलचारिणौ 12,030.007c भुञ्जानौ मानुषान् भोगान् यथावत् पर्यधावताम् 12,030.008a प्रीतिमन्तौ मुदा युक्तौ समयं तत्र चक्रतुः 12,030.008c यो भवेद् धृदि संकल्पः शुभो वा यदि वाशुभः 12,030.008e अन्योन्यस्य स आख्येयो मृषा शापो ऽन्यथा भवेत् 12,030.009a तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ 12,030.009c सृञ्जयं श्वैत्यम् अभ्येत्य राजानम् इदम् ऊचतुः 12,030.010a आवां भवति वत्स्यावः कं चित् कालं हिताय ते 12,030.010c यथावत् पृथिवीपाल आवयोः प्रगुणीभव 12,030.010e तथेति कृत्वा तौ राजा सत्कृत्योपचचार ह 12,030.011a ततः कदा चित् तौ राजा महात्मानौ तथागतौ 12,030.011c अब्रवीत् परमप्रीतः सुतेयं वरवर्णिनी 12,030.012a एकैव मम कन्यैषा युवां परिचरिष्यति 12,030.012c दर्शनीयानवद्याङ्गी शीलवृत्तसमन्विता 12,030.012e सुकुमारी कुमारी च पद्मकिञ्जल्कसंनिभा 12,030.013a परमं सौम्य इत्य् उक्तस् ताभ्यां राजा शशास ताम् 12,030.013c कन्ये विप्राव् उपचर देववत् पितृवच् च ह 12,030.014a सा तु कन्या तथेत्य् उक्त्वा पितरं धर्मचारिणी 12,030.014c यथानिदेशं राज्ञस् तौ सत्कृत्योपचचार ह 12,030.015a तस्यास् तथोपचारेण रूपेणाप्रतिमेन च 12,030.015c नारदं हृच्छयस् तूर्णं सहसैवान्वपद्यत 12,030.016a ववृधे च ततस् तस्य हृदि कामो महात्मनः 12,030.016c यथा शुक्लस्य पक्षस्य प्रवृत्ताव् उडुराछनैः 12,030.017a न च तं भागिनेयाय पर्वताय महात्मने 12,030.017c शशंस मन्मथं तीव्रं vrŬamÃna÷ स धर्मवित् 12,030.018a तपसा चेङ्गितेनाथ पर्वतो ऽथ बुबोध तत् 12,030.018c कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम् 12,030.019a कृत्वा समयम् अव्यग्रो भवान् वै सहितो मया 12,030.019c यो भवेद् धृदि संकल्पः शुभो वा यदि वाशुभः 12,030.020a अन्योन्यस्य स आख्येय इति तद् वै मृषा कृतम् 12,030.020c भवता वचनं ब्रह्मंस् तस्माद् एतद् वदाम्य् अहम् 12,030.021a न हि कामं प्रवर्तन्तं भवान् आचष्ट मे पुरा 12,030.021c सुकुमार्यां कुमार्यां ते तस्माद् एष शपाम्य् अहम् 12,030.022a ब्रह्मवादी गुरुर् यस्मात् तपस्वी ब्राह्मणश् च सन् 12,030.022c अकार्षीः समयभ्रंशम् आवाभ्यां यः कृतो मिथः 12,030.023a शप्स्ये तस्मात् सुसंक्रुद्धो भवन्तं तं निबोध मे 12,030.023c सुकुमारी च ते भार्या भविष्यति न संशयः 12,030.024a वानरं चैव कन्या त्वां विवाहात् प्रभृति प्रभो 12,030.024c संद्रक्ष्यन्ति नराश् चान्ये स्वरूपेण विनाकृतम् 12,030.025a स तद् वाक्यं तु विज्ञाय नारदः पर्वतात् तदा 12,030.025c अशपत् तम् अपि क्रोधाद् भागिनेयं स मातुलः 12,030.026a तपसा ब्रह्मचर्येण सत्येन च दमेन च 12,030.026c युक्तो ऽपि धर्मनित्यश् च न स्वर्गवासम् आप्स्यसि 12,030.027a तौ तु शप्त्वा भृशं क्रुद्धौ परस्परम् अमर्षणौ 12,030.027c प्रतिजग्मतुर् अन्योन्यं क्रुद्धाव् इव गजोत्तमौ 12,030.028a पर्वतः पृथिवीं कृत्स्नां विचचार महामुनिः 12,030.028c पूज्यमानो यथान्यायं तेजसा स्वेन भारत 12,030.029a अथ ताम् अलभत् कन्यां नारदः सृञ्जयात्मजाम् 12,030.029c धर्मेण धर्मप्रवरः सुकुमारीम् अनिन्दिताम् 12,030.030a सा तु कन्या यथाशापं नारदं तं ददर्श ह 12,030.030c पाणिग्रहणमन्त्राणां प्रयोगाद् एव वानरम् 12,030.031a सुकुमारी च देवर्षिं वानरप्रतिमाननम् 12,030.031c नैवावमन्यत तदा प्रीतिमत्य् एव चाभवत् 12,030.032a उपतस्थे च भर्तारं न चान्यं मनसाप्य् अगात् 12,030.032c देवं मुनिं वा यक्षं वा पतित्वे पतिवत्सला 12,030.033a ततः कदा चिद् भगवान् पर्वतो ऽनुससार ह 12,030.033c वनं विरहितं किं चित् तत्रापश्यत् स नारदम् 12,030.034a ततो ऽभिवाद्य प्रोवाच नारदं पर्वतस् तदा 12,030.034c भवान् प्रसादं कुरुतां स्वर्गादेशाय मे प्रभो 12,030.035a तम् उवाच ततो दृष्ट्वा पर्वतं नारदस् तदा 12,030.035c k­täjalim उपासीनं दीनं दीनतरः स्वयम् 12,030.036a त्वयाहं प्रथमं शप्तो वानरस् त्वं भविष्यसि 12,030.036c इत्य् उक्तेन मया पश्चाच् छप्तस् त्वम् अपि मत्सरात् 12,030.036e अद्यप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह 12,030.037a तव नैतद् धि सदृशं पुत्रस्थाने हि मे भवान् 12,030.037c निवर्तयेतां तौ शापम् अन्यो ऽन्येन तदा मुनी 12,030.038a श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम् 12,030.038c सुकुमारी प्रदुद्राव परपत्य् अभिशङ्कया 12,030.039a तां पर्वतस् ततो दृष्ट्वा प्रद्रवन्तीम् अनिन्दिताम् 12,030.039c अब्रवीत् तव भर्तैष नात्र कार्या विचारणा 12,030.040a ऋषिः परमधर्मात्मा नारदो भगवान् प्रभुः 12,030.040c तवैवाभेद्यहृदयो मा ते भूद् अत्र संशयः 12,030.041a सानुनीता बहुविधं पर्वतेन महात्मना 12,030.041c शापदोषं च तं भर्तुः श्रुत्वा स्वां प्रकृतिं गता 12,030.041e पर्वतो ऽथ ययौ स्वर्गं नारदो ऽथ ययौ गृहान् 12,030.042a प्रत्यक्षकर्मा सर्वस्य नारदो ऽयं महान् ऋषिः 12,030.042c एष वक्ष्यति वै पृष्टो यथा वृत्तं नरोत्तम 12,031.001 वैशंपायन उवाच 12,031.001a ततो राजा पाण्डुसुतो नारदं pratyabhëata 12,031.001c भगवञ् श्रोतुम् इच्छामि सुवर्णष्ठीविसंभवम् 12,031.002a एवम् उक्तः स च मुनिर् धर्मराजेन नारदः 12,031.002c आचचक्षे यथा वृत्तं सुवर्णष्ठीविनं प्रति 12,031.003a एवम् एतन् महाराज यथायं केशवो ऽब्रवीत् 12,031.003c कार्यस्यास्य तु यच् छेषं तत् ते वक्ष्यामि पृच्छतः 12,031.004a अहं च पर्वतश् चैव स्वस्रीयो मे महामुनिः 12,031.004c वस्तुकामाव् अभिगतौ सृञ्जयं जयतां वरम् 12,031.005a तत्र संपूजितौ तेन विधिदृष्टेन कर्मणा 12,031.005c सर्वकामैः सुविहितौ निवसावो ऽस्य वेश्मनि 12,031.006a व्यतिक्रान्तासु वर्षासु समये गमनस्य च 12,031.006c पर्वतो माम् उवाचेदं काले वचनम् अर्थवत् 12,031.007a आवाम् अस्य नरेन्द्रस्य गृहे परमपूजितौ 12,031.007c उषितौ समये ब्रह्मंश् चिन्त्यताम् अत्र सांप्रतम् 12,031.008a ततो ऽहम् अब्रुवं राजन् पर्वतं शुभदर्शनम् 12,031.008c सर्वम् एतत् त्वयि विभो भागिनेयोपपद्यते 12,031.009a वरेण छन्द्यतां राजा लभतां यद् यद् इच्छति 12,031.009c आवयोस् तपसा सिद्धिं प्राप्नोतु यदि मन्यसे 12,031.010a तत आहूय राजानं सृञ्जयं शुभदर्शनम् 12,031.010c पर्वतो ऽनुमतं वाक्यम् उवाच मुनिपुंगवः 12,031.011a प्रीतौ स्वो नृप सत्कारैस् तव ह्य् आर्जवसंभृतैः 12,031.011c आवाभ्याम् अभ्यनुज्ञातो वरं नृवर चिन्तय 12,031.012a देवानाम् अविहिंसायां यद् भवेन् मानुषक्षमम् 12,031.012c तद् गृहाण महाराज पूजार्हो नौ मतो भवान् 12,031.013 सृञ्जय उवाच 12,031.013a प्रीतौ भवन्तौ यदि मे कृतम् एतावता मम 12,031.013c एष एव परो लाभो निर्वृत्तो मे महाफलः 12,031.014 नारद उवाच 12,031.014a तम् एवंवादिनं भूयः पर्वतः pratyabhëata 12,031.014c वृणीष्व राजन् संकल्पो यस् ते हृदि चिरं स्थितः 12,031.015 सृञ्जय उवाच 12,031.015a अभीप्सामि सुतं वीरं वीर्यवन्तं दृढव्रतम् 12,031.015c आयुष्मन्तं महाभागं देवराजसमद्युतिम् 12,031.016 पर्वत उवाच 12,031.016a भविष्यत्य् एष ते कामो न त्व् आयुष्मान् भविष्यति 12,031.016c देवराजाभिभूत्यर्थं संकल्पो ह्य् एष ते हृदि 12,031.017a सुवर्णष्ठीवनाच् चैव स्वर्णष्ठीवी भविष्यति 12,031.017c रक्ष्यश् च देवराजात् स देवराजसमद्युतिः 12,031.018 नारद उवाच 12,031.018a तच् छ्रुत्वा सृञ्जयो वाक्यं पर्वतस्य महात्मनः 12,031.018c प्रसादयाम् आस तदा नैतद् एवं भवेद् इति 12,031.019a आयुष्मान् मे भवेत् पुत्रो भवतस् तपसा मुने 12,031.019c न च तं पर्वतः किं चिद् उवाचेन्द्रव्यपेक्षया 12,031.020a तम् अहं नृपतिं दीनम् अब्रुवं पुनर् एव तु 12,031.020c स्मर्तव्यो ऽहं महाराज दर्शयिष्यामि ते स्मृतः 12,031.021a अहं ते दयितं पुत्रं प्रेतराजवशं गतम् 12,031.021c पुनर् दास्यामि तद् रूपं मा शुचः पृथिवीपते 12,031.022a एवम् उक्त्वा तु नृपतिं प्रयातौ स्वो यथेप्सितम् 12,031.022c सृञ्जयश् च यथाकामं प्रविवेश स्वमन्दिरम् 12,031.023a सृञ्जयस्याथ राजर्षेः कस्मिंश् चित् कालपर्यये 12,031.023c जज्ञे पुत्रो महावीर्यस् तेजसा प्रज्वलन्न् इव 12,031.024a ववृधे स यथाकालं सरसीव महोत्पलम् 12,031.024c बभूव käcana«ÂhÅvÅ यथार्थं नाम तस्य तत् 12,031.025a तद् अद्भुततमं लोके पप्रथे कुरुसत्तम 12,031.025c बुबुधे तच् च देवेन्द्रो वरदानं महात्मनोः 12,031.026a ततस् त्व् अभिभवाद् भीतो बृहस्पतिमते स्थितः 12,031.026c कुमारस्यान्तरप्रेक्षी बभूव बलवृत्रहा 12,031.027a चोदयाम् आस वज्रं स दिव्यास्त्रं मूर्तिसंस्थितम् 12,031.027c व्याघ्रो भूत्वा जहीमं त्वं राजपुत्रम् इति प्रभो 12,031.028a विवृद्धः किल वीर्येण माम् एषो ऽभिभविष्यति 12,031.028c सृञ्जयस्य सुतो वज्र यथैनं पर्वतो ददौ 12,031.029a एवम् उक्तस् तु शक्रेण वज्रः परपुरंजयः 12,031.029c कुमारस्यान्तरप्रेक्षी नित्यम् एवान्वपद्यत 12,031.030a सृञ्जयो ऽपि सुतं प्राप्य देवराजसमद्युतिम् 12,031.030c हृष्टः सान्तःपुरो राजा वननित्यो ऽभवत् तदा 12,031.031a ततो भागीरथीतीरे कदा चिद् वननिर्झरे 12,031.031c धात्रीद्वितीयो बालः स krŬÃrthaæ पर्यधावत 12,031.032a पञ्चवर्षकदेशीयो बालो नागेन्द्रविक्रमः 12,031.032c सहसोत्पतितं व्याघ्रम् आससाद महाबलः 12,031.033a तेन चैव विनिष्पिष्टो वेपमानो नृपात्मजः 12,031.033c व्यसुः पपात मेदिन्यां ततो धात्री विचुक्रुशे 12,031.034a हत्वा तु राजपुत्रं स तत्रैवान्तरधीयत 12,031.034c शार्दूलो देवराजस्य माययान्तर्हितस् तदा 12,031.035a धात्र्यास् तु निनदं श्रुत्वा रुदत्याः परमार्तवत् 12,031.035c अभ्यधावत तं देशं स्वयम् एव महीपतिः 12,031.036a स ददर्श गतासुं तं शयानं पीतशोणितम् 12,031.036c कुमारं विगतानन्दं निशाकरम् इव च्युतम् 12,031.037a स तम् उत्सङ्गम् आरोप्य paripŬitavak«asam 12,031.037c पुत्रं रुधिरसंसिक्तं पर्यदेवयद् आतुरः 12,031.038a ततस् ता मातरस् तस्य रुदन्त्यः शोककर्शिताः 12,031.038c अभ्यधावन्त तं देशं यत्र राजा स सृञ्जयः 12,031.039a ततः स राजा सस्मार माम् अन्तर्गतमानसः 12,031.039c तच् चाहं चिन्तितं ज्ञात्वा गतवांस् तस्य दर्शनम् 12,031.040a स मयैतानि वाक्यानि श्रावितः शोकलालसः 12,031.040c यानि ते यदुवीरेण कथितानि महीपते 12,031.041a संजीवितश् चापि मया वासवानुमते तदा 12,031.041c भवितव्यं तथा तच् च न तच् छक्यम् अतो ऽन्यथा 12,031.042a अत ऊर्ध्वं कुमारः स स्वर्णष्ठीवी महायशाः 12,031.042c चित्तं प्रसादयाम् आस पितुर् मातुश् च वीर्यवान् 12,031.043a कारयाम् आस राज्यं स पितरि स्वर्गते विभुः 12,031.043c वर्षाणाम् एकशतवत् सहस्रं भीमविक्रमः 12,031.044a तत इष्ट्वा महायज्ञैर् बहुभिर् भूरिदक्षिणैः 12,031.044c तर्पयाम् आस देवांश् च पितॄंश् चैव महाद्युतिः 12,031.045a उत्पाद्य च बहून् पुत्रान् कुलसंतानकारिणः 12,031.045c कालेन महता राजन् कालधर्मम् उपेयिवान् 12,031.046a स त्वं राजेन्द्र संजातं शोकम् एतन् निवर्तय 12,031.046c यथा त्वां केशवः प्राह व्यासश् च सुमहातपाः 12,031.047a पितृपैतामहं राज्यम् आस्थाय दुरम् उद्वह 12,031.047c इष्ट्वा पुण्यैर् महायज्ञैर् इष्टांल् लोकान् अवाप्स्यसि 12,032.001 वैशंपायन उवाच 12,032.001a तूष्णींभूतं तु राजानं शोचमानं युधिष्ठिरम् 12,032.001c तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनो ऽब्रवीत् 12,032.002a प्रजानां पालनं धर्मो राज्ञां राजीवलोचन 12,032.002c धर्मः प्रमाणं लोकस्य नित्यं धर्मानुवर्तनम् 12,032.003a अनुतिष्ठस्व वै राजन् पितृपैतामहं पदम् 12,032.003c ब्राह्मणेषु च यो धर्मः स नित्यो वेदनिश्चितः 12,032.004a तत् प्रमाणं प्रमाणानां शाश्वतं भरतर्षभ 12,032.004c तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता 12,032.005a तथा यः प्रतिहन्त्य् अस्य शासनं विषये नरः 12,032.005c स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः 12,032.006a प्रमाणम् अप्रमाणं यः कुर्यान् मोहवशं गतः 12,032.006c भृत्यो वा यदि वा पुत्रस् तपस्वी वापि कश् चन 12,032.006e पापान् सर्वैर् उपायैस् तान् नियच्छेद् घातयेत वा 12,032.007a अतो ऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम् 12,032.007c धर्मं विनश्यमानं हि यो न रक्षेत् स धर्महा 12,032.008a ते त्वया धर्महन्तारो निहताः सपदानुगाः 12,032.008c स्वधर्मे वर्तमानस् त्वं किं नु शोचसि पाण्डव 12,032.008e राजा हि हन्याद् दद्याच् च प्रजा रक्षेच् च धर्मतः 12,032.009 युधिष्ठिर उवाच 12,032.009a न ते ऽभिशङ्के वचनं यद् ब्रवीषि तपोधन 12,032.009c अपरोक्षो हि ते धर्मः सर्वधर्मभृतां वर 12,032.010a मया ह्य् अवध्या बहवो घातिता राज्यकारणात् 12,032.010c तान्य् अकार्याणि मे ब्रह्मन् दहन्ति च तपन्ति च 12,032.011 व्यास उवाच 12,032.011a ईश्वरो वा भवेत् कर्ता पुरुषो वापि भारत 12,032.011c हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम् 12,032.012a ईश्वरेण नियुक्ता हि साध्व् असाधु च पार्थिव 12,032.012c कुर्वन्ति पुरुषाः कर्म फलम् ईश्वरगामि तत् 12,032.013a यथा हि पुरुषश् छिन्द्याद् वृक्षं परशुना वने 12,032.013c छेत्तुर् एव भवेत् पापं परशोर् न कथं चन 12,032.014a अथ वा तद् उपादानात् प्राप्नुयुः कर्मणः फलम् 12,032.014c दण्डशस्त्रकृतं पापं पुरुषे तन् न विद्यते 12,032.015a न चैतद् इष्टं कौन्तेय यद् अन्येन फलं कृतम् 12,032.015c प्राप्नुयाद् इति तस्माच् च ईश्वरे तन् निवेशय 12,032.016a अथ वा पुरुषः कर्ता कर्मणोः शुभपापयोः 12,032.016c न परं विद्यते तस्माद् एवम् अन्यच् छुभं कुरु 12,032.017a न हि कश् चित् क्व चिद् राजन् दिष्टात् प्रतिनिवर्तते 12,032.017c दण्डशस्त्रकृतं पापं पुरुषे तन् न विद्यते 12,032.018a यदि वा मन्यसे राजन् हठे लोकं प्रतिष्ठितम् 12,032.018c एवम् अप्य् अशुभं कर्म न भूतं न भविष्यति 12,032.019a अथाभिपत्तिर् लोकस्य कर्तव्या शुभपापयोः 12,032.019c अभिपन्नतमं लोके राज्ञाम् उद्यतदण्डनम् 12,032.020a अथापि लोके कर्माणि समावर्तन्त भारत 12,032.020c शुभाशुभफलं चेमे प्राप्नुवन्तीति मे मतिः 12,032.021a एवं सत्यं शुभादेशं कर्मणस् तत् फलं ध्रुवम् 12,032.021c त्यज तद् राजशार्दूल मैवं शोके मनः कृथाः 12,032.022a स्वधर्मे वर्तमानस्य सापवादे ऽपि भारत 12,032.022c एवम् आत्मपरित्यागस् तव राजन् न शोभनः 12,032.023a विहितानीह कौन्तेय प्रायश्चित्तानि कर्मिणाम् 12,032.023c शरीरवांस् तानि कुर्याद् अशरीरः पराभवेत् 12,032.024a तद् राजञ् जीवमानस् त्वं प्रायश्चित्तं चरिष्यसि 12,032.024c प्रायश्चित्तम् अकृत्वा तु प्रेत्य तप्तासि भारत 12,033.001 युधिष्ठिर उवाच 12,033.001a हताः पुत्राश् च पौत्राश् च भ्रातरः पितरस् तथा 12,033.001c श्वशुरा गुरवश् चैव मातुलाः सपितामहाः 12,033.002a क्षत्रियाश् च महात्मानः संबन्धिसुहृदस् तथा 12,033.002c वयस्या ज्ञातयश् चैव भ्रातरश् च पितामह 12,033.003a बहवश् च मनुष्येन्द्रा नानादेशसमागताः 12,033.003c घातिता राज्यलुब्धेन मयैकेन पितामह 12,033.004a तांस् तादृशान् अहं हत्वा धर्मनित्यान् महीक्षितः 12,033.004c असकृत् सोमपान् वीरान् किं प्राप्स्यामि तपोधन 12,033.005a दह्याम्य् अनिशम् अद्याहं चिन्तयानः पुनः पुनः 12,033.005c हीनां पार्थिवसिंहैस् तैः श्रीमद्भिः पृथिवीम् इमाम् 12,033.006a दृष्ट्वा ज्ञातिवधं घोरं हतांश् च शतशः परान् 12,033.006c कोटिशश् च नरान् अन्यान् परितप्ये पितामह 12,033.007a का नु तासां वरस्त्रीणाम् अवस्थाद्य भविष्यति 12,033.007c विहीनानां स्वतनयैः पतिभिर् भ्रातृभिस् तथा 12,033.008a अस्मान् अन्तकरान् घोरान् पाण्डवान् वृष्णिसंहितान् 12,033.008c आक्रोशन्त्यः कृशा दीना निपतन्त्यश् च भूतले 12,033.009a अपश्यन्त्यः पितॄन् भ्रातॄन् पतीन् पुत्रांश् च योषितः 12,033.009c त्यक्त्वा प्राणान् प्रियान् सर्वा गमिष्यन्ति यमक्षयम् 12,033.010a वत्सलत्वाद् द्विजश्रेष्ठ तत्र मे नास्ति संशयः 12,033.010c व्यक्तं सौक्ष्म्याच् च धर्मस्य प्राप्स्यामः स्त्रीवधं वयम् 12,033.011a ते वयं सुहृदो हत्वा कृत्वा पापम् अनन्तकम् 12,033.011c नरके निपतिष्यामो ह्य् अधःशिरस एव च 12,033.012a शरीराणि विमोक्ष्यामस् तपसोग्रेण सत्तम 12,033.012c आश्रमांश् च विशेषांस् त्वं ममाचक्ष्व पितामह 12,034.001 वैशंपायन उवाच 12,034.001a युधिष्ठिरस्य तद् वाक्यं श्रुत्वा द्वैपायनस् तदा 12,034.001c समीक्ष्य निपुणं बुद्ध्या ऋषिः प्रोवाच पाण्डवम् 12,034.002a मा विषादं कृथा राजन् क्षत्रधर्मम् अनुस्मर 12,034.002c स्वधर्मेण हता ह्य् एते क्षत्रियाः क्षत्रियर्षभ 12,034.003a काङ्क्षमाणाः श्रियं कृत्स्नां पृथिव्यां च महद् यशः 12,034.003c कृतान्तविधिसंयुक्ताः कालेन निधनं गताः 12,034.004a न त्वं हन्ता न भीमो ऽपि नार्जुनो न यमाव् अपि 12,034.004c कालः पर्यायधर्मेण प्राणान् आदत्त देहिनाम् 12,034.005a न यस्य मातापितरौ नानुग्राह्यो ऽस्ति कश् चन 12,034.005c कर्मसाक्षी प्रजानां यस् तेन कालेन संहृताः 12,034.006a हेतुमात्रम् इदं तस्य कालस्य पुरुषर्षभ 12,034.006c यद् धन्ति भूतैर् भूतानि तद् अस्मै रूपम् ऐश्वरम् 12,034.007a कर्ममूर्त्यात्मकं विद्धि साक्षिणं शुभपापयोः 12,034.007c सुखदुःखगुणोदर्कं कालं कालफलप्रदम् 12,034.008a तेषाम् अपि महाबाहो कर्माणि परिचिन्तय 12,034.008c विनाशहेतुकारित्वे यैस् ते कालवशं गताः 12,034.009a आत्मनश् च विजानीहि नियमव्रतशीलताम् 12,034.009c यदा त्वम् ईदृशं कर्म विधिनाक्रम्य कारितः 12,034.010a त्वष्ट्रेव विहितं यन्त्रं यथा स्थापयितुर् वशे 12,034.010c कर्मणा कालयुक्तेन तथेदं भ्राम्यते जगत् 12,034.011a पुरुषस्य हि दृष्ट्वेमाम् उत्पत्तिम् अनिमित्ततः 12,034.011c यदृच्छया विनाशं च शोकहर्षाव् अनर्थकौ 12,034.012a व्यलीकं चापि यत् त्व् अत्र चित्तवैतंसिकं तव 12,034.012c तदर्थम् इष्यते राजन् प्रायश्चित्तं तद् Ãcara 12,034.013a इदं च श्रूयते पार्थ युद्धे देवासुरे पुरा 12,034.013c असुरा भ्रातरो ज्येष्ठा देवाश् चापि यवीयसः 12,034.014a तेषाम् अपि श्रीनिमित्तं महान् आसीत् समुच्छ्रयः 12,034.014c युद्धं वर्षसहस्राणि द्वात्रिंशद् अभवत् किल 12,034.015a एकार्णवां महीं कृत्वा रुधिरेण परिप्लुताम् 12,034.015c जघ्नुर् दैत्यांस् तदा देवास् त्रिदिवं चैव लेभिरे 12,034.016a तथैव पृथिवीं लब्ध्वा ब्राह्मणा वेदपारगाः 12,034.016c संश्रिता दानवानां वै साह्यार्थे दर्पमोहिताः 12,034.017a शालावृका इति ख्यातास् त्रिषु लोकेषु भारत 12,034.017c अष्टाशीतिसहस्राणि ते चापि विबुधैर् हताः 12,034.018a धर्मव्युच्छित्तिम् इच्छन्तो ये ऽधर्मस्य प्रवर्तकाः 12,034.018c हन्तव्यास् ते दुरात्मानो देवैर् दैत्या इवोल्बणाः 12,034.019a एकं हत्वा यदि कुले शिष्टानां स्याद् अनामयम् 12,034.019c कुलं हत्वाथ rëÂraæ वा न तद् वृत्तोपघातकम् 12,034.020a अधर्मरूपो धर्मो हि कश् चिद् अस्ति नराधिप 12,034.020c धर्मश् चाधर्मरूपो ऽस्ति तच् च ज्ञेयं विपश्चिता 12,034.021a तस्मात् संस्तम्भयात्मानं श्रुतवान् असि पाण्डव 12,034.021c देवैः पूर्वगतं मार्गम् अनुयातो ऽसि भारत 12,034.022a न हीदृशा गमिष्यन्ति नरकं पाण्डवर्षभ 12,034.022c भ्रातॄन् आश्वासयैतांस् त्वं सुहृदश् च परंतप 12,034.023a यो हि पापसमारम्भे कार्ये तद्भावभावितः 12,034.023c कुर्वन्न् अपि तथैव स्यात् कृत्वा च निरपत्रपः 12,034.024a तस्मिंस् तत् कलुषं सर्वं समाप्तम् इति शब्दितम् 12,034.024c प्रायश्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः 12,034.025a त्वं तु शुक्लाभिजातीयः परदोषेण कारितः 12,034.025c अनिच्छमानः कर्मेदं कृत्वा च परितप्यसे 12,034.026a अश्वमेधो महायज्ञः प्रायश्चित्तम् उदाहृतम् 12,034.026c तम् आहर महाराज विपाप्मैवं भविष्यसि 12,034.027a मरुद्भिः सह जित्वारीन् मघवान् पाकशासनः 12,034.027c एकैकं क्रतुम् आहृत्य शतकृत्वः शतक्रतुः 12,034.028a पूतपाप्मा जितस्वर्गो लोकान् प्राप्य सुखोदयान् 12,034.028c मरुद्गणवृतः शक्रः शुशुभे भासयन् दिशः 12,034.029a स्वर्गलोके महीयन्तम् अप्सरोभिः शचीपतिम् 12,034.029c ऋषयः पर्युपासन्ते देवाश् च विबुधेश्वरम् 12,034.030a सो ऽयं त्वम् इह संक्रान्तो विक्रमेण वसुंधराम् 12,034.030c निर्जिताश् च महीपाला विक्रमेण त्वयानघ 12,034.031a तेषां पुराणि rëÂrÃïi गत्वा राजन् सुहृद्वृतः 12,034.031c भ्रातॄन् पुत्रांश् च पौत्रांश् च स्वे स्वे राज्ये ऽभिषेचय 12,034.032a बालान् अपि च गर्भस्थान् सान्त्वानि समुदाचरन् 12,034.032c रञ्जयन् प्रकृतीः सर्वाः परिपाहि वसुंधराम् 12,034.033a कुमारो नास्ति येषां च कन्यास् तत्राभिषेचय 12,034.033c कामाशयो हि स्त्रीवर्गः शोकम् एवं प्रहास्यति 12,034.034a एवम् आश्वासनं कृत्वा sarvarëÂre«u भारत 12,034.034c यजस्व वाजिमेधेन यथेन्द्रो विजयी पुरा 12,034.035a अशोच्यास् ते महात्मानः क्षत्रियाः क्षत्रियर्षभ 12,034.035c स्वकर्मभिर् गता नाशं कृतान्तबलमोहिताः 12,034.036a अवाप्तः क्षत्रधर्मस् ते राज्यं प्राप्तम् अकल्मषम् 12,034.036c चरस्व धर्मं कौन्तेय श्रेयान् यः प्रेत्य भाविकः 12,035.001 युधिष्ठिर उवाच 12,035.001a कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः 12,035.001c किं कृत्वा चैव मुच्येत तन् मे ब्रूहि पितामह 12,035.002 व्यास उवाच 12,035.002a अकुर्वन् विहितं कर्म प्रतिषिद्धानि चाचरन् 12,035.002c प्रायश्चित्तीयते ह्य् एवं नरो मिथ्या च वर्तयन् 12,035.003a सूर्येणाभ्युदितो यश् च ब्रह्मचारी भवत्य् उत 12,035.003c तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्न् अपि 12,035.004a परिवित्तिः परिवेत्ता ब्रह्मोज्झो यश् च कुत्सकः 12,035.004c दिधिषूपतिस् तथा यः स्याद् अग्रेदिधिषुर् एव च 12,035.005a अवकीर्णी भवेद् यश् च द्विजातिवधकस् तथा 12,035.005c अतीर्थे ब्रह्मणस् त्यागी तीर्थे चाप्रतिपादकः 12,035.006a ग्रामयाजी च कौन्तेय राज्ञश् च परिविक्रयी 12,035.006c शूद्रस्त्रीवधको यश् च पूर्वः पूर्वस् तु गर्हितः 12,035.007a वृथापशुसमालम्भी वनदाहस्य कारकः 12,035.007c अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस् तथा 12,035.008a यश् चाग्नीन् अपविध्येत तथैव ब्रह्मविक्रयी 12,035.008c एतान्य् एनांसि सर्वाणि व्युत्क्रान्तसमयश् च यः 12,035.009a अकार्याण्य् अपि वक्ष्यामि यानि तानि निबोध मे 12,035.009c लोकवेदविरुद्धानि तान्य् एकाग्रमनाः Ó­ïu 12,035.010a स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया 12,035.010c अयाज्ययाजनं चैव तथाभक्ष्यस्य भक्षणम् 12,035.011a शरणागतसंत्यागो भृत्यस्याभरणं तथा 12,035.011c रसानां विक्रयश् चापि तिर्यग्योनिवधस् तथा 12,035.012a आधानादीनि कर्माणि शक्तिमान् न करोति यः 12,035.012c अप्रयच्छंश् च सर्वाणि नित्यं देयानि भारत 12,035.013a दक्षिणानाम् अदानं च ब्राह्मणस्वाभिमर्शनम् 12,035.013c सर्वाण्य् एतान्य् अकार्याणि प्राहुर् धर्मविदो जनाः 12,035.014a पित्रा विभजते पुत्रो यश् च स्याद् गुरुतल्पगः 12,035.014c अप्रजायन्न् अधर्मेण भवत्य् आधर्मिको जनः 12,035.015a उक्तान्य् एतानि कर्माणि विस्तरेणेतरेण च 12,035.015c यानि कुर्वन्न् अकुर्वंश् च प्रायश्चित्तीयते जनः 12,035.016a एतान्य् एव तु कर्माणि क्रियमाणानि मानवान् 12,035.016c येषु येषु निमित्तेषु न लिम्पन्त्य् अथ तच् छृणु 12,035.017a प्रगृह्य शस्त्रम् आयान्तम् अपि वेदान्तगं रणे 12,035.017c जिघांसन्तं निहत्याजौ न तेन ब्रह्महा भवेत् 12,035.018a अपि चाप्य् अत्र कौन्तेय मन्त्रो वेदेषु पठ्यते 12,035.018c वेदप्रमाणविहितं तं धर्मं प्रब्रवीमि ते 12,035.019a अपेतं ब्राह्मणं वृत्ताद् यो हन्याद् आततायिनम् 12,035.019c न तेन ब्रह्महा स स्यान् मन्युस् तं मन्युम् ऋच्छति 12,035.020a प्राणात्यये तथाज्ञानाद् आचरन् मदिराम् अपि 12,035.020c अचोदितो धर्मपरः पुनः संस्कारम् अर्हति 12,035.021a एतत् ते सर्वम् आख्यातं कौन्तेयाभक्ष्यभक्षणम् 12,035.021c प्रायश्चित्तविधानेन सर्वम् एतेन शुध्यति 12,035.022a गुरुतल्पं हि गुर्वर्थे न दूषयति मानवम् 12,035.022c उद्दालकः श्वेतकेतुं जनयाम् आस शिष्यतः 12,035.023a स्तेयं कुर्वंस् तु गुर्वर्थम् आपत्सु न निबध्यते 12,035.023c बहुशः कामकारेण न चेद् यः संप्रवर्तते 12,035.024a अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति 12,035.024c स्वयम् अप्राशिता यश् च न स पापेन लिप्यते 12,035.025a प्राणत्राणे ऽनृतं वाच्यम् आत्मनो वा परस्य वा 12,035.025c गुर्वर्थे स्त्रीषु चैव स्याद् विवाहकरणेषु च 12,035.026a नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथं चन 12,035.026c आज्यहोमः समिद्धे ऽग्नौ प्रायश्चित्तं विधीयते 12,035.027a पारिवित्त्यं च पतिते नास्ति प्रव्रजिते तथा 12,035.027c भिक्षिते पारदार्यं च न तद् धर्मस्य दूषकम् 12,035.028a वृथापशुसमालम्भं नैव कुर्यान् न कारयेत् 12,035.028c अनुग्रहः पशूणां हि संस्कारो विधिचोदितः 12,035.029a अनर्हे ब्राह्मणे दत्तम् अज्ञानात् तन् न दूषकम् 12,035.029c सकारणं तथा तीर्थे ऽतीर्थे वा प्रतिपादनम् 12,035.030a स्त्रियस् तथापचारिण्यो निष्कृतिः स्याद् अदूषिका 12,035.030c अपि सा पूयते तेन न तु भर्ता प्रदुष्यते 12,035.031a तत्त्वं ज्ञात्वा तु सोमस्य विक्रयः स्याद् अदूषकः 12,035.031c असमर्थस्य भृत्यस्य विसर्गः स्याद् अदोषवान् 12,035.031e वनदाहो गवाम् अर्थे क्रियमाणो न दूषकः 12,035.032a उक्तान्य् एतानि कर्माणि यानि कुर्वन् न दुष्यति 12,035.032c प्रायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत 12,035.032d*0047_01 यानि कृत्वा नरः पूतो भविष्यति नराधिप 12,036.001 व्यास उवाच 12,036.001a तपसा कर्मभिश् चैव प्रदानेन च भारत 12,036.001c पुनाति पापं पुरुषः पूतश् चेन् न प्रवर्तते 12,036.002a एककालं तु भुञ्जानश् चरन् भैक्षं स्वकर्मकृत् 12,036.002c कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः 12,036.003a अनसूयुर् अधःशायी कर्म लोके प्रकाशयन् 12,036.003c पूर्णैर् द्वादशभिर् वर्षैर् ब्रह्महा विप्रमुच्यते 12,036.003d*0048_01 लक्ष्यः शस्त्रभृतां वा स्याद् विदुषाम् इच्छयात्मनः 12,036.003d*0048_02 प्रास्येद् आत्मानम् अग्नौ वा समिद्धे त्रिर् अवाक्शिराः 12,036.003d*0048_03 जपन् वान्यतमं वेदं योजनानां शतं व्रजेत् 12,036.003d*0048_04 सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् 12,036.003d*0048_05 धनं वा जीवनायालं गृहं वा सपरिच्छदम् 12,036.003d*0048_06 मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च 12,036.004a षड्भिर् वर्षैः कृच्छ्रभोजी ब्रह्महा पूयते नरः 12,036.004c मासे मासे समश्नंस् तु त्रिभिर् वर्षैः प्रमुच्यते 12,036.005a संवत्सरेण मासाशी पूयते नात्र संशयः 12,036.005c तथैवोपरमन् राजन् स्वल्पेनापि प्रमुच्यते 12,036.006a क्रतुना चाश्वमेधेन पूयते नात्र संशयः 12,036.006c य चास्यावभृथे स्नान्ति के चिद् एवंविधा नराः 12,036.007a ते सर्वे पूतपाप्मानो भवन्तीति परा श्रुतिः 12,036.007c ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया 12,036.008a गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादयन् 12,036.008c ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च 12,036.009a कपिलानां सहस्राणि यो दद्यात् पञ्चविंशतिम् 12,036.009c दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते 12,036.010a गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये 12,036.010c साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्बिषात् 12,036.011a शतं तै यस् तु काम्बोजान् ब्राह्मणेभ्यः प्रयच्छति 12,036.011c नियतेभ्यो महीपाल स च पापात् प्रमुच्यते 12,036.012a मनोरथं तु यो दद्याद् एकस्मा अपि भारत 12,036.012c न कीर्तयेत दत्त्वा यः स च पापात् प्रमुच्यते 12,036.013a सुरापानं सकृत् पीत्वा यो ऽग्निवर्णां पिबेद् द्विजः 12,036.013c स पावयत्य् अथात्मानम् इह लोके परत्र च 12,036.014a मेरुप्रपातं प्रपतञ् ज्वलनं वा समाविशन् 12,036.014c महाप्रस्थानम् आतिष्ठन् मुच्यते सर्वकिल्बिषैः 12,036.015a बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः 12,036.015c समितिं ब्राह्मणैर् गच्छेद् इति वै ब्राह्मणी श्रुतिः 12,036.016a भूमिप्रदानं कुर्याद् यः सुरां पीत्वा विमत्सरः 12,036.016c पुनर् न च पिबेद् राजन् संस्कृतः शुध्यते नरः 12,036.017a गुरुतल्पी शिलां तप्ताम् आयसीम् अधिसंविशेत् 12,036.017c पाणाव् आधाय वा शेफं प्रव्रजेद् ऊर्ध्वदर्शनः 12,036.018a शरीरस्य विमोक्षेण मुच्यते कर्मणो ऽशुभात् 12,036.018c कर्मभ्यो विप्रमुच्यन्ते यत्ताः संवत्सरं स्त्रियः 12,036.019a महाव्रतं cared yas tu दद्यात् सर्वस्वम् एव तु 12,036.019c गुर्वर्थे वा हतो युद्धे स मुच्येत् कर्मणो ऽशुभात् 12,036.020a अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस् तथा 12,036.020c उपहृत्य प्रियं तस्मै तस्मात् पापात् प्रमुच्यते 12,036.021a अवकीर्णिनिमित्तं तु ब्रह्महत्याव्रतं चरेत् 12,036.021c खरचर्मवासाः षण्मासं तथा मुच्येत किल्बिषात् 12,036.022a परदारापहारी च परस्यापहरन् वसु 12,036.022c संवत्सरं व्रती भूत्वा तथा मुच्येत किल्बिषात् 12,036.023a स्तेयं तु यस्यापहरेत् तस्मै दद्यात् समं वसु 12,036.023c विविधेनाभ्युपायेन तेन मुच्येत किल्बिषात् 12,036.024a कृच्छ्राद् द्वादशरात्रेण स्वभ्यस्तेन दशावरम् 12,036.024c परिवेत्ता भवेत् पूतः परिवित्तिश् च भारत 12,036.025a निवेश्यं तु भवेत् तेन सदा तारयिता पितॄन् 12,036.025c न तु स्त्रिया भवेद् दोषो न तु सा तेन लिप्यते 12,036.026a भजने ह्य् ऋतुना शुद्धं चातुर्मास्यं विधीयते 12,036.026c स्त्रियस् तेन विशुध्यन्ति इति धर्मविदो विदुः 12,036.027a स्त्रियस् त्व् आशङ्किताः पापैर् नोपगम्या हि जानता 12,036.027c रजसा ता विशुध्यन्ते भस्मना भाजनं यथा 12,036.027d*0049_01 पादजोच्छिष्टकांस्यं च गवाघ्रातम् अथापि वा 12,036.027d*0049_02 गण्डूषोच्छिष्टम् अपि वा विशुद्ध्येद् दशभिस् तु तत् 12,036.028a चतुष्पात् सकलो धर्मो ब्राह्मणानां विधीयते 12,036.028c पादावकृष्टो राजन्ये तथा धर्मो विधीयते 12,036.029a तथा वैश्ये च शूद्रे च पादः पादो विधीयते 12,036.029c विद्याद् एवंविधेनैषां गुरुलाघवनिश्चयम् 12,036.030a तिर्यग्योनिवधं कृत्वा द्रुमांश् छित्त्वेतरान् बहून् 12,036.030c त्रिरात्रं वायुभक्षः स्यात् कर्म च प्रथयेन् नरः 12,036.031a अगम्यागमने राजन् प्रायश्चित्तं विधीयते 12,036.031c आर्द्रवस्त्रेण षण्मासं विहार्यं भस्मशायिना 12,036.032a एष एव तु सर्वेषाम् अकार्याणां विधिर् भवेत् 12,036.032c ब्राह्मणोक्तेन विधिना दृष्टान्तागमहेतुभिः 12,036.033a सावित्रीम् अप्य् अधीयानः शुचौ देशे मिताशनः 12,036.033c अहिंस्रो ऽमन्दको ऽजल्पन् मुच्यते सर्वकिल्बिषैः 12,036.034a अहःसु सततं तिष्ठेद् अभ्याकाशं निशि स्वपेत् 12,036.034c त्रिर् अह्नस् त्रिर् निशायाश् च सवासा जलम् आविशेत् 12,036.035a स्त्रीशूद्रपतितांश् चापि nÃbhibhëed व्रतान्वितः 12,036.035c पापान्य् अज्ञानतः कृत्वा मुच्येद् एवंव्रतो द्विजः 12,036.036a शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकः 12,036.036c अतिरिच्येत् तयोर् यत् तु तत् कर्ता लभते फलम् 12,036.037a तस्माद् दानेन तपसा कर्मणा च शुभं फलम् 12,036.037c वर्धयेद् अशुभं कृत्वा यथा स्याद् अतिरेकवान् 12,036.038a कुर्याच् छुभानि कर्माणि निमित्ते पापकर्मणाम् 12,036.038c दद्यान् नित्यं च वित्तानि तथा मुच्येत किल्बिषात् 12,036.039a अनुरूपं हि पापस्य प्रायश्चित्तम् उदाहृतम् 12,036.039c महापातकवर्जं तु प्रायश्चित्तं विधीयते 12,036.040a भक्ष्याभक्ष्येषु सर्वेषु वाच्यावाच्ये तथैव च 12,036.040c अज्ञानज्ञानयो राजन् विहितान्य् अनुजानते 12,036.041a जानता तु कृतं पापं गुरु सर्वं भवत्य् उत 12,036.041c अज्ञानात् स्खलिते दोषे प्रायश्चित्तं विधीयते 12,036.042a शक्यते विधिना पापं यथोक्तेन व्यपोहितुम् 12,036.042c आस्तिके श्रद्दधाने तु विधिर् एष विधीयते 12,036.043a नास्तिकाश्रद्दधानेषु पुरुषेषु कदा चन 12,036.043c दम्भदोषप्रधानेषु विधिर् एष न दृश्यते 12,036.044a शिष्टाचारश् च शिष्टश् च धर्मो धर्मभृतां वर 12,036.044c सेवितव्यो नरव्याघ्र प्रेत्य चेह सुखार्थिना 12,036.045a स राजन् मोक्ष्यसे पापात् तेन पूर्वेण हेतुना 12,036.045c त्राणार्थं वा वधेनैषाम् अथ वा नृपकर्मणा 12,036.046a अथ वा ते घृणा का चित् प्रायश्चित्तं चरिष्यसि 12,036.046c मा त्व् एवानार्यजुष्टेन कर्मणा निधनं गमः 12,037.001 वैशंपायन उवाच 12,037.001a एवम् उक्तो भगवता धर्मराजो युधिष्ठिरः 12,037.001c चिन्तयित्वा मुहूर्तं तु प्रत्युवाच तपोधनम् 12,037.002a किं भक्ष्यं किम् अभक्ष्यं च किं च देयं प्रशस्यते 12,037.002c किं च पात्रम् अपात्रं वा तन् मे ब्रूहि पितामह 12,037.003 व्यास उवाच 12,037.003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,037.003c सिद्धानां चैव संवादं मनोश् चैव प्रजापतेः 12,037.004a सिद्धास् तपोव्रतपराः समागम्य पुरा विभुम् 12,037.004c धर्मं पप्रच्छुर् आसीनम् आदिकाले प्रजापतिम् 12,037.005a कथम् अन्नं कथं दानं कथम् अध्ययनं तपः 12,037.005c कार्याकार्यं च नः सर्वं शंस वै त्वं प्रजापते 12,037.006a तैर् एवम् उक्तो भगवान् मनुः स्वायंभुवो ऽब्रवीत् 12,037.006c शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः 12,037.006d*0050_01 अनादेशे जपो होम उपवासस् तथैव च 12,037.006d*0050_02 आत्मज्ञानं पुण्यनद्यो यत्र प्रायश् च तत्पराः 12,037.006d*0050_03 अनादिष्टं तथैतानि पुण्यानि धरणीभृतः 12,037.006d*0050_04 सुवर्णप्राशनम् अपि रत्नादिस्नानम् एव च 12,037.006d*0050_05 देवस्थानाभिगमनम् आज्यप्राशनम् एव च 12,037.006d*0050_06 एतानि मेध्यं पुरुषं कुर्वन्त्य् आशु न संशयः 12,037.006d*0050_07 न गर्वेण भवेत् प्राज्ञः कदा चिद् अपि मानवः 12,037.006d*0050_08 दीर्घम् आयुर् अथेच्छन् हि त्रिरात्रं चोष्णपो भवेत् 12,037.007a अदत्तस्यानुपादानं दानम् अध्ययनं तपः 12,037.007c अहिंसा सत्यम् अक्रोधः क्षमेज्या धर्मलक्षणम् 12,037.008a य एव धर्मः सो ऽधर्मो ऽदेशे ऽकाले प्रतिष्ठितः 12,037.008c आदानम् अनृतं हिंसा धर्मो व्यावस्थिकः स्मृतः 12,037.009a द्विविधौ चाप्य् उभाव् एतौ धर्माधर्मौ विजानताम् 12,037.009c अप्रवृत्तिः प्रवृत्तिश् च द्वैविध्यं लोकवेदयोः 12,037.010a अप्रवृत्तेर् अमर्त्यत्वं मर्त्यत्वं कर्मणः फलम् 12,037.010c अशुभस्याशुभं विद्याच् छुभस्य शुभम् एव च 12,037.011a एतयोश् चोभयोः स्यातां शुभाशुभतया तथा 12,037.011c दैवं च दैवयुक्तं च प्राणश् च प्रलयश् च ह 12,037.012a अप्रेक्षापूर्वकरणाद् अशुभानां शुभं फलम् 12,037.012c ऊर्ध्वं भवति संदेहाद् इह दृष्टार्थम् एव वा 12,037.012e अप्रेक्षापूर्वकरणात् प्रायश्चित्तं विधीयते 12,037.013a क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः 12,037.013c शरीराणाम् उपक्लेशो मनसश् च प्रियाप्रिये 12,037.013e तद् औषधैश् च मन्त्रैश् च प्रायश्चित्तैश् च शाम्यति 12,037.013f*0051_01 उपवासम् एकरात्रं दण्डोत्सर्गे नराधिपः 12,037.013f*0051_02 विशुध्येद् आत्मशुद्ध्यर्थं त्रिरात्रं तु पुरोहितः 12,037.013f*0051_03 क्षयं शोकं प्रकुर्वाणो न म्रियेत यदा नरः 12,037.013f*0051_04 शस्त्रादिभिर् उपाविष्टास् त्रिरात्रं तत्र निर्दिशेत् 12,037.014a जातिश्रेण्यधिवासानां कुलधर्मांश् च सर्वतः 12,037.014c वर्जयेन् न हि तं धर्मं येषां धर्मो न विद्यते 12,037.015a दश वा वेदशास्त्रज्ञास् त्रयो वा धर्मपाठकाः 12,037.015c यद् ब्रूयुः कार्य उत्पन्ने स धर्मो धर्मसंशये 12,037.016a अरुणा मृत्तिका चैव तथा चैव पिपीलकाः 12,037.016c श्लेष्मातकस् तथा विप्रैर् अभक्ष्यं विषम् एव च 12,037.017a अभक्ष्या ब्राह्मणैर् मत्स्याः शकलैर् ये विवर्जिताः 12,037.017c चतुष्पात् कच्छपाद् अन्यो मण्डूका जलजाश् च ये 12,037.018a भासा हंसाः सुपर्णाश् च चक्रवाका बकाः प्लवाः 12,037.018c कङ्को मद्गुश् च गृध्राश् च काकोलूकं तथैव च 12,037.019a क्रव्यादाः पक्षिणः सर्वे चतुष्पादाश् च दंष्ट्रिणः 12,037.019c येषां चोभयतो दन्ताश् चतुर्दंष्ट्राश् च सर्वशः 12,037.020a एडकाश्वखरोष्ट्रीणां सूतिकानां गवाम् अपि 12,037.020c मानुषीणां मृगीणां च न पिबेद् ब्राह्मणः पयः 12,037.021a प्रेतान्नं सूतिकान्नं च यच् च किं चिद् अनिर्दशम् 12,037.021c अभोज्यं चाप्य् अपेयं च धेन्वा दुग्धम् अनिर्दशम् 12,037.021d*0052_01 राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् 12,037.021d*0052_02 आयुः सुवर्णकारान्नम् अवीरायाश् च योषितः 12,037.021d*0052_03 विष्ठा वार्धुषिकस्यान्नं गणिकान्नम् अथेन्द्रियम् 12,037.021d*0052_04 मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः 12,037.021d*0052_05 दीक्षितस्य कदर्यस्य क्रतुविक्रयिकस्य च 12,037.022a तक्ष्णश् चर्मावकर्तुश् च पुंश् चल्या रजकस्य च 12,037.022c चिकित्सकस्य यच् चान्नम् अभोज्यं रक्षिणस् तथा 12,037.023a गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनश् च ये 12,037.023c परिवित्तिनपुंषां च बन्दिद्यूतविदां तथा 12,037.024a वार्यमाणाहृतं चान्नं शुक्तं पर्युषितं च यत् 12,037.024c सुरानुगतम् उच्छिष्टम् अभोज्यं शेषितं च यत् 12,037.025a पिष्टमांसेक्षुशाकानां विकाराः पयसस् तथा 12,037.025c सक्तुधानाकरम्भाश् च नोपभोज्याश् चिरस्थिताः 12,037.026a पायसं कृसरं मांसम् अपूपाश् च वृथा कृताः 12,037.026c अभोज्याश् चाप्य् अभक्ष्याश् च ब्राह्मणैर् गृहमेधिभिः 12,037.027a देवान् पितॄन् मनुष्यांश् च मुनीन् गृह्याश् च देवताः 12,037.027c पूजयित्वा ततः पश्चाद् गृहस्थो भोक्तुम् अर्हति 12,037.028a यथा प्रव्रजितो भिक्षुर् गृहस्थः स्वगृहे वसेत् 12,037.028c एवंवृत्तः प्रियैर् दारैः संवसन् धर्मम् आप्नुयात् 12,037.029a न दद्याद् यशसे दानं न भयान् नोपकारिणे 12,037.029c न नृत्तगीतशीलेषु हासकेषु च धार्मिकः 12,037.030a न मत्ते नैव चोन्मत्ते न स्तेने न चिकित्सके 12,037.030c न वाग्घीने विवर्णे वा नाङ्गहीने न वामने 12,037.031a न दुर्जने दौष्कुले वा व्रतैर् वा यो न संस्कृतः 12,037.031c अश्रोत्रिये मृतं दानं ब्राह्मणे ऽब्रह्मवादिनि 12,037.032a असम्यक् चैव यद् दत्तम् असम्यक् च प्रतिग्रहः 12,037.032c उभयोः स्याद् अनर्थाय दातुर् आदातुर् एव च 12,037.033a यथा खदिरम् आलम्ब्य शिलां वाप्य् अर्णवं तरन् 12,037.033c मज्जते मज्जते तद्वद् दाता यश् च प्रतीच्छकः 12,037.034a këÂhair आर्द्रैर् यथा वह्निर् उपस्तीर्णो न दीप्यते 12,037.034c तपःस्वाध्यायचारित्रैर् एवं हीनः प्रतिग्रही 12,037.035a कपाले यद्वद् आपः स्युः श्वदृतौ वा यथा पयः 12,037.035c आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम् 12,037.036a निर्मन्त्रो निर्व्रतो यः स्याद् अशास्त्रज्ञो ऽनसूयकः 12,037.036c अनुक्रोशात् प्रदातव्यं दीनेष्व् एवं नरेष्व् अपि 12,037.037a न वै देयम् अनुक्रोशाद् दीनायाप्य् अपकारिणे 12,037.037c आप्ताचरितम् इत्य् एव धर्म इत्य् एव वा पुनः 12,037.038a निष्कारणं स्म तद् दत्तं ब्राह्मणे धर्मवर्जिते 12,037.038c भवेद् अपात्रदोषेण न मे ऽत्रास्ति विचारणा 12,037.039a यथा दारुमयो हस्ती यथा चर्ममयो मृगः 12,037.039c ब्राह्मणश् चानधीयानस् त्रयस् ते नामधारकाः 12,037.040a यथा षण्ढो ऽफलः स्त्रीषु यथा गौर् गवि चाफला 12,037.040c शकुनिर् वाप्य् अपक्षः स्यान् निर्मन्त्रो ब्राह्मणस् तथा 12,037.041a ग्रामधान्यं यथा शून्यं यथा कूपश् च निर्जलः 12,037.041c यथा हुतम् अनग्नौ च तथैव स्यान् निराकृतौ 12,037.042a देवतानां पितॄणां च हव्यकव्यविनाशनः 12,037.042c शत्रुर् अर्थहरो मूर्खो न लोकान् प्राप्तुम् अर्हति 12,037.043a एतत् ते कथितं सर्वं यथा वृत्तं युधिष्ठिर 12,037.043c समासेन महद् ध्य् एतच् छ्रोतव्यं भरतर्षभ 12,038.001 युधिष्ठिर उवाच 12,038.001a श्रोतुम् इच्छामि भगवन् विस्तरेण महामुने 12,038.001c राजधर्मान् द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान् 12,038.002a आपत्सु च यथा नीतिर् विधातव्या महीक्षिता 12,038.002c धर्म्यम् आलम्ब्य पन्थानं विजयेयं कथं महीम् 12,038.003a प्रायश्चित्तकथा ह्य् एषा भक्ष्याभक्ष्यविवर्धिता 12,038.003c कौतूहलानुप्रवणा हर्षं जनयतीव मे 12,038.004a धर्मचर्या च राज्यं च नित्यम् एव विरुध्यते 12,038.004c येन मुह्यति मे चेतश् चिन्तयानस्य नित्यशः 12,038.005 वैशंपायन उवाच 12,038.005a तम् उवाच महातेजा व्यासो वेदविदां वरः 12,038.005c नारदं समभिप्रेक्ष्य सर्वं जानन् पुरातनम् 12,038.006a श्रोतुम् इच्छसि चेद् धर्मान् अखिलेन युधिष्ठिर 12,038.006c प्रैहि भीष्मं महाबाहो वृद्धं कुरुपितामहम् 12,038.007a स ते सर्वरहस्येषु संशयान् मनसि स्थितान् 12,038.007c छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित् 12,038.008a जनयाम् आस यं देवी दिव्या त्रिपथगा नदी 12,038.008c साक्षाद् ददर्श यो देवान् sarvä शक्रपुरोगमान् 12,038.009a बृहस्पतिपुरोगांश् च देवर्षीन् असकृत् प्रभुः 12,038.009c तोषयित्वोपचारेण राजनीतिम् अधीतवान् 12,038.010a उशना वेद यच् छास्त्रं देवासुरगुरुर् द्विजः 12,038.010c तच् च सर्वं सवैयाख्यं प्राप्तवान् कुरुसत्तमः 12,038.011a भार्गवाच् च्यवनाच् चापि वेदान् अङ्गोपबृंहितान् 12,038.011c प्रतिपेदे महाबुद्धिर् वसिष्ठाच् च यतव्रतात् 12,038.012a पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम् 12,038.012c अध्यात्मगतितत्त्वज्ञम् उपाशिक्षत यः पुरा 12,038.013a मार्कण्डेयमुखात् कृत्स्नं यतिधर्मम् अवाप्तवान् 12,038.013c रामाद् अस्त्राणि शक्राच् च प्राप्तवान् भरतर्षभ 12,038.014a मृत्युर् आत्मेच्छया यस्य जातस्य मनुजेष्व् अपि 12,038.014c तथानपत्यस्य सतः पुण्यलोका दिवि श्रुताः 12,038.015a यस्य ब्रह्मर्षयः पुण्या नित्यम् आसन् सभासदः 12,038.015c यस्य नाविदितं किं चिज् ज्ञानज्ञेयेषु विद्यते 12,038.016a स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित् 12,038.016c तम् अभ्येहि पुरा प्राणान् स विमुञ्चति धर्मवित् 12,038.017a एवम् उक्तस् तु कौन्तेयो दीर्घप्रज्ञो महाद्युतिः 12,038.017c उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम् 12,038.018a वैशसं सुमहत् कृत्वा ज्ञातीनां लोमहर्षणम् 12,038.018c आगस्कृत् सर्वलोकस्य पृथिवीनाशकारकः 12,038.019a घातयित्वा तम् एवाजौ छलेनाजिह्मयोधिनम् 12,038.019c उपसंप्रष्टुम् अर्हामि तम् अहं केन हेतुना 12,038.020a ततस् तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया 12,038.020c पुनर् आह महाबाहुर् यदुश्रेष्ठो महाद्युतिः 12,038.021a नेदानीम् अतिनिर्बन्धं शोके कर्तुम् इहार्हसि 12,038.021c यद् आह भगवान् व्यासस् तत् कुरुष्व नृपोत्तम 12,038.022a ब्राह्मणास् त्वां महाबाहो भ्रातरश् च महौजसः 12,038.022c पर्जन्यम् इव घर्मार्ता आशंसाना उपासते 12,038.023a हतशिष्टाश् च राजानः कृत्स्नं चैव समागतम् 12,038.023c चातुर्वर्ण्यं महाराज rëÂraæ ते कुरुजाङ्गलम् 12,038.024a प्रियार्थम् अपि चैतेषां ब्राह्मणानां महात्मनाम् 12,038.024c नियोगाद् अस्य च गुरोर् व्यासस्यामिततेजसः 12,038.025a सुहृदां चास्मद् आदीनां द्रौपद्याश् च परंतप 12,038.025c कुरु प्रियम् अमित्रघ्न लोकस्य च हितं कुरु 12,038.026a एवम् उक्तस् तु कृष्णेन राजा राजीवलोचनः 12,038.026c हितार्थं सर्वलोकस्य समुत्तस्थौ महातपाः 12,038.027a सो ऽनुनीतो नरव्याघ्रो विष्टरश्रवसा स्वयम् 12,038.027c द्वैपायनेन च तथा देवस्थानेन जिष्णुना 12,038.028a एतैश् चान्यैश् च बहुभिर् अनुनीतो युधिष्ठिरः 12,038.028c व्यजहान् मानसं दुःखं संतापं च महामनाः 12,038.029a श्रुतवाक्यः श्रुतनिधिः श्रुतश्रव्यविशारदः 12,038.029c व्यवस्य मनसः शान्तिम् अगच्छत् पाण्डुनन्दनः 12,038.030a स तैः परिवृतो राजा नक्षत्रैर् इव चन्द्रमाः 12,038.030c dh­tarëÂraæ पुरस्कृत्य स्वपुरं प्रविवेश ह 12,038.031a प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः 12,038.031c अर्चयाम् आस देवांश् च ब्राह्मणांश् च सहस्रशः 12,038.032a ततो रथं नवं शुभ्रं कम्बलाजिनसंवृतम् 12,038.032c युक्तं षोडशभिर् गोभिः पाण्डुरैः शुभलक्षणैः 12,038.033a मन्त्रैर् अभ्यर्चितः पुण्यैः स्तूयमानो महर्षिभिः 12,038.033c आरुरोह यथा देवः सोमो ऽमृतमयं रथम् 12,038.034a जग्राह रश्मीन् कौन्तेयो भीमो भीमपराक्रमः 12,038.034c अर्जुनः पाण्डुरं छत्रं धारयाम् आस भानुमत् 12,038.035a ध्रियमाणं तु तच् छत्रं पाण्डुरं तस्य मूर्धनि 12,038.035c शुशुभे तारकाराजसितम् अभ्रम् इवाम्बरे 12,038.036a चामरव्यजने चास्य वीरौ जगृहतुस् तदा 12,038.036c चन्द्ररश्मिप्रभे शुभ्रे माद्रीपुत्राव् अलंकृते 12,038.037a ते पञ्च रथम् आस्थाय भ्रातरः समलंकृताः 12,038.037c भूतानीव समस्तानि राजन् ददृशिरे तदा 12,038.038a आस्थाय तु रथं शुभ्रं युक्तम् अश्वैर् महाजवैः 12,038.038c अन्वयात् पृष्ठतो राजन् युयुत्सुः पाण्डवाग्रजम् 12,038.039a रथं हेममयं शुभ्रं सैन्यसुग्रीवयोजितम् 12,038.039c सह सात्यकिना कृष्णः समास्थायान्वयात् कुरून् 12,038.040a नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत 12,038.040c अग्रतो धर्मराजस्य गान्धारीसहितो ययौ 12,038.041a कुरुस्त्रियश् च ताः सर्वाः कुन्ती कृष्णा च द्रौपदी 12,038.041c यानैर् उच्चावचैर् जग्मुर् विदुरेण पुरस्कृताः 12,038.042a ततो रथाश् च बहुला नागाश् च समलंकृताः 12,038.042c पादाताश् च हयाश् चैव पृष्ठतः समनुव्रजन् 12,038.043a ततो वैतालिकैः सूतैर् मागधैश् च subhëitai÷ 12,038.043c स्तूयमानो ययौ राजा नगरं नागसाह्वयम् 12,038.044a तत् प्रयाणं महाबाहोर् बभूवाप्रतिमं भुवि 12,038.044c आकुलाकुलम् उत्सृष्टं हृष्टपुष्टजनान्वितम् 12,038.045a अभियाने तु पार्थस्य नरैर् नगरवासिभिः 12,038.045c नगरं राजमार्गश् च यथावत् समलंकृतम् 12,038.046a पाण्डुरेण च माल्येन पताकाभिश् च वेदिभिः 12,038.046c संवृतो राजमार्गश् च धूपनैश् च सुधूपितः 12,038.047a अथ चूर्णैश् च गन्धानां नानापुष्पैः प्रियङ्गुभिः 12,038.047c माल्यदामभिर् आसक्तै राजवेश्माभिसंवृतम् 12,038.048a कुम्भाश् च नगरद्वारि वारिपूर्णा दृढा नवाः 12,038.048c कन्याः सुमनसश् छागाः स्थापितास् तत्र तत्र ह 12,038.049a तथा स्वलंकृतद्वारं नगरं पाण्डुनन्दनः 12,038.049c स्तूयमानः शुभैर् वाक्यैः प्रविवेश सुहृद्वृतः 12,039.001 वैशंपायन उवाच 12,039.001a प्रवेशने तु पार्थानां जनस्य पुरवासिनः 12,039.001c दिदृक्षूणां सहस्राणि समाजग्मुर् बहून्य् अथ 12,039.002a स राजमार्गः शुशुभे समलंकृतचत्वरः 12,039.002c यथा चन्द्रोदये राजन् वर्धमानो महोदधिः 12,039.003a गृहाणि राजमार्गे तु रत्नवन्ति बृहन्ति च 12,039.003c प्राकम्पन्तेव भारेण स्त्रीणां पूर्णानि भारत 12,039.004a ताः शनैर् इव savrŬaæ प्रशशंसुर् युधिष्ठिरम् 12,039.004c भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ 12,039.005a धन्या त्वम् असि päcÃli या त्वं पुरुषसत्तमान् 12,039.005c उपतिष्ठसि कल्याणि महर्षीन् इव गौतमी 12,039.006a तव कर्माण्य् अमोघानि व्रतचर्या च भामिनि 12,039.006c इति कृष्णां महाराज प्रशशंसुस् तदा स्त्रियः 12,039.007a प्रशंसावचनैस् तासां मिथःशब्दैश् च भारत 12,039.007c प्रीतिजैश् च तदा शब्दैः पुरम् आसीत् समाकुलम् 12,039.008a तम् अतीत्य यथायुक्तं राजमार्गं युधिष्ठिरः 12,039.008c अलंकृतं शोभमानम् उपायाद् राजवेश्म ह 12,039.009a ततः प्रकृतयः सर्वाः पौरजानपदास् तथा 12,039.009c ऊचुः कथाः कर्णसुखाः समुपेत्य ततस् ततः 12,039.010a दिष्ट्या जयसि राजेन्द्र ÓatrƤ शत्रुनिसूदन 12,039.010c दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च 12,039.011a भव नस् त्वं महाराज राजेह शरदां Óatam 12,039.011c प्रजाः पालय धर्मेण यथेन्द्रस् त्रिदिवं नृप 12,039.012a एवं राजकुलद्वारि मङ्गलैर् अभिपूजितः 12,039.012c आशीर्वादान् द्विजैर् उक्तान् प्रतिगृह्य समन्ततः 12,039.013a प्रविश्य भवनं राजा देवराजगृहोपमम् 12,039.013c श्रुत्वा विजयसंयुक्तं रथात् पश्चाद् अवातरत् 12,039.014a प्रविश्याभ्यन्तरं श्रीमान् दैवतान्य् अभिगम्य च 12,039.014c पूजयाम् आस रत्नैश् च गन्धैर् माल्यैश् च सर्वशः 12,039.015a निश्चक्राम ततः श्रीमान् पुनर् एव महायशाः 12,039.015c ददर्श ब्राह्मणांश् चैव सो ऽभिरूपान् उपस्थितान् 12,039.016a स संवृतस् तदा विप्रैर् आशीर्वादविवक्षुभिः 12,039.016c शुशुभे विमलश् चन्द्रस् तारागणवृतो यथा 12,039.017a तान् स संपूजयाम् आस कौन्तेयो विधिवद् द्विजान् 12,039.017c धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरम् एव च 12,039.017d*0053_01 प्रविवेश सभां राजा सुधर्मां वासवो यथा 12,039.018a सुमनोमोदकै रत्नैर् हिरण्येन च भूरिणा 12,039.018c गोभिर् वस्त्रैश् च राजेन्द्र विविधैश् च किम् इच्छकैः 12,039.019a ततः पुण्याहघोषो ऽभूद् दिवं स्तब्ध्वेव भारत 12,039.019c सुहृदां हर्षजननः पुण्यः श्रुतिसुखावहः 12,039.020a हंसवन् नेदुषां राजन् द्विजानां तत्र भारती 12,039.020c शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा 12,039.021a ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः 12,039.021c जयं प्रवदतां तत्र स्वनः प्रादुरभून् नृप 12,039.022a निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः 12,039.022c राजानं ब्राह्मणच्छद्मा चार्वाको राक्षसो ऽब्रवीत् 12,039.023a तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः 12,039.023c सांख्यः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः 12,039.024a वृतः सर्वैस् तदा विप्रैर् आशीर्वादविवक्षुभिः 12,039.024c परंसहस्रै राजेन्द्र तपोनियमसंस्थितैः 12,039.025a स दुष्टः पापम् आशंसन् पाण्डवानां महात्मनाम् 12,039.025c अनामन्त्र्यैव तान् विप्रांस् तम् उवाच महीपतिम् 12,039.026a इमे प्राहुर् द्विजाः सर्वे समारोप्य वचो मयि 12,039.026c धिग् भवन्तं कुनृपतिं ज्ञातिघातिनम् अस्तु वै 12,039.027a किं ते राज्येन कौन्तेय कृत्वेमं ज्ञातिसंक्षयम् 12,039.027c घातयित्वा गुरूंश् चैव मृतं श्रेयो न जीवितम् 12,039.028a इति ते वै द्विजाः श्रुत्वा तस्य घोरस्य रक्षसः 12,039.028c विव्यथुश् चुक्रुशुश् चैव तस्य वाक्यप्रधर्षिताः 12,039.029a ततस् ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिरः 12,039.029c vrŬitÃ÷ परमोद्विग्नास् तूष्णीम् आसन् विशां पते 12,039.030 युधिष्ठिर उवाच 12,039.030a प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः 12,039.030c प्रत्यापन्नं व्यसनिनं न मां धिक्कर्तुम् अर्हथ 12,039.031 वैशंपायन उवाच 12,039.031a ततो राजन् ब्राह्मणास् ते सर्व एव विशां पते 12,039.031c ऊचुर् नैतद् वचो ऽस्माकं श्रीर् अस्तु तव पार्थिव 12,039.032a जज्ञुश् चैव महात्मानस् ततस् तं ज्ञानचक्षुषा 12,039.032c ब्राह्मणा वेदविद्वांसस् तपोभिर् विमलीकृताः 12,039.033 ब्राह्मणा Æcu÷ 12,039.033a एष दुर्योधनसखा चार्वाको नाम राक्षसः 12,039.033c परिव्राजकरूपेण हितं तस्य चिकीर्षति 12,039.034a न वयं ब्रूम धर्मात्मन् व्येतु ते भयम् ईदृशम् 12,039.034c उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह 12,039.035 वैशंपायन उवाच 12,039.035a ततस् ते ब्राह्मणाः सर्वे हुंकारैः क्रोधमूर्छिताः 12,039.035c निर्भर्त्सयन्तः शुचयो निजघ्नुः पापराक्षसम् 12,039.036a स पपात विनिर्दग्धस् तेजसा ब्रह्मवादिनाम् 12,039.036c महेन्द्राशनिनिर्दग्धः पादपो ऽङ्कुरवान् इव 12,039.037*0054_00 वैशंपायन उवाच 12,039.037*0054_01 ततस् तत्र तु राजानं तिष्ठन्तं भ्रातृभिः सह 12,039.037*0054_02 उवाच देवकीपुत्रः सर्वदर्शी जनार्दनः 12,039.037a पूजिताश् च ययुर् विप्रा राजानम् अभिनन्द्य तम् 12,039.037c राजा च हर्षम् आपेदे पाण्डवः ससुहृज्जनः 12,039.038 वासुदेव उवाच 12,039.038a ब्राह्मणास् तात लोके ऽस्मिन्न् अर्चनीयाः सदा मम 12,039.038c एते भूमिचरा देवा वाग्विषाः सुप्रसादकाः 12,039.039a पुरा कृतयुगे तात चार्वाको नाम राक्षसः 12,039.039c तपस् तेपे महाबाहो बदर्यां बहुवत्सरम् 12,039.040a छन्द्यमानो वरेणाथ ब्रह्मणा स पुनः पुनः 12,039.040c अभयं सर्वभूतेभ्यो वरयाम् आस भारत 12,039.041a द्विजावमानाद् अन्यत्र प्रादाद् वरम् अनुत्तमम् 12,039.041c अभयं सर्वभूतेभ्यस् ततस् तस्मै जगत्प्रभुः 12,039.042a स तु लब्धवरः पापो देवान् अमितविक्रमः 12,039.042c राक्षसस् तापयाम् आस तीव्रकर्मा महाबलः 12,039.043a ततो देवाः समेत्याथ ब्रह्माणम् इदम् अब्रुवन् 12,039.043c वधाय रक्षसस् तस्य बलविप्रकृतास् तदा 12,039.044a तान् उवाचाव्ययो देवो विहितं तत्र वै मया 12,039.044c यथास्य भविता मृत्युर् अचिरेणैव भारत 12,039.045a राजा दुर्योधनो नाम सखास्य भविता नृप 12,039.045c तस्य स्नेहावबद्धो ऽसौ ब्राह्मणान् अवमंस्यते 12,039.046a तत्रैनं रुषिता विप्रा विप्रकारप्रधर्षिताः 12,039.046c धक्ष्यन्ति वाग्बलाः पापं ततो नाशं गमिष्यति 12,039.047a स एष निहतः शेते ब्रह्मदण्डेन राक्षसः 12,039.047c चार्वाको नृपतिश्रेष्ठ मा शुचो भरतर्षभ 12,039.048a हतास् ते क्षत्रधर्मेण ज्ञातयस् तव पार्थिव 12,039.048c स्वर्गताश् च महात्मानो वीराः क्षत्रियपुंगवाः 12,039.049a स त्वम् आतिष्ठ कल्याणं मा ते भूद् ग्लानिर् अच्युत 12,039.049c ÓatrƤ जहि प्रजा रक्ष द्विजांश् च प्रतिपालय 12,040.001 वैशंपायन उवाच 12,040.001a ततः कुन्तीसुतो राजा गतमन्युर् गतज्वरः 12,040.001c käcane प्राङ्मुखो हृष्टो न्यषीदत् परमासने 12,040.002a तम् एवाभिमुखौ पीठे सेव्यास्तरणसंवृते 12,040.002c सात्यकिर् वासुदेवश् च निषीदतुर् अरिंदमौ 12,040.003a मध्ये कृत्वा तु राजानं भीमसेनार्जुनाव् उभौ 12,040.003c निषीदतुर् महात्मानौ श्लक्ष्णयोर् मणिपीठयोः 12,040.004a दान्ते शय्यासने शुभ्रे जाम्बूनदविभूषिते 12,040.004c पृथापि सहदेवेन सहास्ते नकुलेन च 12,040.005a सुधर्मा विदुरो धौम्यो dh­tarëÂraÓ च कौरवः 12,040.005c निषेदुर् ज्वलनाकारेष्व् आसनेषु पृथक् पृथक् 12,040.006a युयुत्सुः संजयश् चैव गान्धारी च यशस्विनी 12,040.006c dh­tarëÂro यतो राजा ततः सर्व उपाविशन् 12,040.007a तत्रोपविष्टो धर्मात्मा श्वेताः सुमनसो ऽस्पृशत् 12,040.007c स्वस्तिकान् अक्षतान् भूमिं सुवर्णं रजतं मणीन् 12,040.008a ततः प्रकृतयः सर्वाः पुरस्कृत्य पुरोहितम् 12,040.008c ददृशुर् धर्मराजानम् आदाय बहु मङ्गलम् 12,040.009a पृथिवीं च सुवर्णं च रत्नानि विविधानि च 12,040.009c आभिषेचनिकं भाण्डं सर्वसंभारसंभृतम् 12,040.010a käcanaudumbarÃs तत्र राजताः पृथिवीमयाः 12,040.010c पूर्णकुम्भाः सुमनसो लाजा बर्हींषि गोरसाः 12,040.011a शमीपलाशपुंनागाः समिधो मधुसर्पिषी 12,040.011c स्रुव औदुम्बरः शङ्खास् तथा हेमविभूषिताः 12,040.011d*0055_01 औदुम्बरं रत्नपीठं व्याघ्रचर्मोत्तरच्छदम् 12,040.012a दाशार्हेणाभ्यनुज्ञातस् तत्र धौम्यः पुरोहितः 12,040.012c प्रागुदक्प्रवणां वेदीं लक्षणेनोपलिप्य ह 12,040.013a व्याघ्रचर्मोत्तरे श्लक्ष्णे सर्वतोभद्र Ãsane 12,040.013c दृढपादप्रतिष्ठाने हुताशनसमत्विषि 12,040.014a उपवेश्य महात्मानं कृष्णां च द्रुपदात्मजाम् 12,040.014c जुहाव पावकं धीमान् विधिमन्त्रपुरस्कृतम् 12,040.014d*0056_01 तत उत्थाय दाशार्हः शङ्खम् आदाय पूजितम् 12,040.015a अभ्यषिञ्चत् पतिं पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम् 12,040.015c dh­tarëÂraÓ च राजर्षिः सर्वाः प्रकृतयस् तथा 12,040.015d*0057_01 समनुज्ञाय कृष्णेन भ्रातृभिः सह पाण्डवः 12,040.015d*0057_02 päcajanyÃbhi«iktaÓ च राजामृतमुखो ऽभवत् 12,040.016a ततो ऽनुवादयाम् आसुः पणवानकदुन्दुभीः 12,040.016c धर्मराजो ऽपि तत् सर्वं प्रतिजग्राह धर्मतः 12,040.017a पूजयाम् आस तांश् चापि विधिवद् भूरिदक्षिणः 12,040.017c ततो निष्कसहस्रेण ब्राह्मणान् स्वस्ति वाचयत् 12,040.017e vedÃdhyayanasaæpannä शीलवृत्तसमन्वितान् 12,040.018a ते प्रीता ब्राह्मणा राजन् स्वस्त्य् ऊचुर् जयम् एव च 12,040.018c हंसा इव च नर्दन्तः प्रशशंसुर् युधिष्ठिरम् 12,040.019a युधिष्ठिर महाबाहो दिष्ट्या जयसि पाण्डव 12,040.019c दिष्ट्या स्वधर्मं प्राप्तो ऽसि विक्रमेण महाद्युते 12,040.020a दिष्ट्या गाण्डीवधन्वा च भीमसेनश् च पाण्डवः 12,040.020c त्वं चापि कुशली राजन् माद्रीपुत्रौ च पाण्डवौ 12,040.020d*0058_01 रथैः कुशलिभिः सर्वैर् भ्रातृभिः ससुहृज्जनः 12,040.020d*0058_02 लोकनाथस्य कृष्णस्य प्रसादाद् भरतर्षभ 12,040.020d*0058_03 विजित्य शत्रून् अखिलान् प्रजा धर्मेण रञ्जयन् 12,040.020d*0058_04 शाश्वतं सवनद्वीपां परिपालय मेदिनीम् 12,040.021a मुक्ता वीरक्षयाद् अस्मात् संग्रामान् निहतद्विषः 12,040.021c क्षिप्रम् उत्तरकालानि कुरु कार्याणि पाण्डव 12,040.022a ततः प्रत्यर्चितः सद्भिर् धर्मराजो युधिष्ठिरः 12,040.022c प्रतिपेदे महद् राज्यं सुहृद्भिः सह भारत 12,040.022d@005_0001 श्रीमहाभारताख्यानं vächitÃrthaphalapradam 12,040.022d@005_0002 आयुष्यं पुष्टिजननं पुत्रपौत्राभिवृद्धिदम् 12,040.022d@005_0003 सर्वसौभाग्यदं पुंसां सर्वाघौघनिवारणम् 12,040.022d@005_0004 श्रीमतो वासुदेवस्य नित्यभक्त्येकसाधकम् 12,040.022d@005_0005 शिवस्य वासुदेवस्य देवदेवस्य चोभयोः 12,040.022d@005_0006 माहात्म्येन विशुद्धेन सर्वतः समलंकृतम् 12,040.022d@005_0007 राजर्षीणां पुण्यकृतां मुनीनां च महात्मनाम् 12,040.022d@005_0008 माहात्म्यं च महापुण्यं युद्धानां चैव कौशलम् 12,040.022d@005_0009 क्षेत्राणां चैव तीर्थानां नदीनां च प्रकीर्तनम् 12,040.022d@005_0010 महाभारतम् आख्यानम् इतिहासं महाफलम् 12,040.022d@005_0011 आरभ्य शंतनोर् जन्म पाण्डवानां महात्मनाम् 12,040.022d@005_0012 राज्याभिषेकपर्यन्तं प्रयतः सुसमाहितः 12,040.022d@005_0013 शृणुयाद् अर्थसिद्ध्यर्थं सर्वान् कामान् अवाप्नुयात् 12,040.022d@005_0014 अभिषेचनिकाध्यायं श्रुत्वा नित्यं समाहितः 12,040.022d@005_0015 पयसा सर्पिषा चैव भक्ष्यभोज्यान्नसंचयैः 12,040.022d@005_0016 भोजयेद् ब्राह्मणान् mukhyä श्रेयसः साधनं हि तत् 12,040.022d@005_0017 महाभारतवक्तारं व्यासबुद्ध्या प्रपूजयेत् 12,040.022d@005_0018 वस्त्रालंकारगन्धाद्यैर् उपचारैः समाहितः 12,041.001 वैशंपायन उवाच 12,041.001a प्रकृतीनां तु तद् वाक्यं देशकालोपसंहितम् 12,041.001c श्रुत्वा युधिष्ठिरो राजाथोत्तरं pratyabhëata 12,041.002a धन्याः पाण्डुसुता लोके येषां ब्राह्मणपुंगवाः 12,041.002c तथ्यान् वाप्य् अथ वातथ्यान् गुणान् आहुः समागताः 12,041.003a अनुग्राह्या वयं नूनं भवताम् इति मे मतिः 12,041.003c यत्रैवं गुणसंपन्नान् अस्मान् ब्रूथ विमत्सराः 12,041.004a dh­tarëÂro महाराजः पिता नो दैवतं परम् 12,041.004c साशने ऽस्य प्रिये चैव स्थेयं मत्प्रियकाङ्क्षिभिः 12,041.005a एतदर्थं हि जीवामि कृत्वा ज्ञातिवधं महत् 12,041.005c अस्य शुश्रूषणं कार्यं मया नित्यम् अतन्द्रिणा 12,041.006a यदि चाहम् अनुग्राह्यो भवतां सुहृदां ततः 12,041.006c dh­tarëÂre यथापूर्वं वृत्तिं वर्तितुम् अर्हथ 12,041.007a एष नाथो हि जगतो भवतां च मया सह 12,041.007c अस्यैव पृथिवी कृत्स्ना पाण्डवाः सर्व एव च 12,041.007e एतन् मनसि कर्तव्यं भवद्भिर् वचनं मम 12,041.008a अनुगम्य च राजानं यथेष्टं गम्यताम् इति 12,041.008c पौरजानपदान् सर्वान् विसृज्य कुरुनन्दनः 12,041.008e यौवराज्येन कौरव्यो भीमसेनम् अयोजयत् 12,041.009a मन्त्रे च निश्चये चैव षाड्गुण्यस्य च चिन्तने 12,041.009c विदुरं बुद्धिसंपन्नं प्रीतिमान् वै समादिशत् 12,041.010a कृताकृतपरिज्ञाने तथायव्ययचिन्तने 12,041.010c संजयं योजयाम् आस ऋद्धम् ऋद्धैर् गुणैर् युतम् 12,041.011a बलस्य परिमाणे च भक्तवेतनयोस् तथा 12,041.011c नकुलं व्यादिशद् राजा कर्मिणाम् अन्ववेक्षणे 12,041.012a परचक्रोपरोधे च दृप्तानां चावमर्दने 12,041.012c युधिष्ठिरो महाराजः फल्गुनं व्यादिदेश ह 12,041.013a द्विजानां वेदकार्येषु कार्येष्व् अन्येषु चैव हि 12,041.013c धौम्यं पुरोधसां श्रेष्ठं व्यादिदेश परंतपः 12,041.014a सहदेवं समीपस्थं नित्यम् एव समादिशत् 12,041.014c तेन गोप्यो हि नृपतिः सर्वावस्थो विशां पते 12,041.015a यान् यान् अमन्यद् योग्यांश् च येषु येष्व् इह कर्मसु 12,041.015c तांस् तांस् तेष्व् एव युयुजे प्रीयमाणो महीपतिः 12,041.016a विदुरं संजयं चैव युयुत्सुं च महामतिम् 12,041.016c अब्रवीत् परवीरघ्नो धर्मात्मा धर्मवत्सलः 12,041.017a उत्थायोत्थाय यत् कार्यम् अस्य राज्ञः पितुर् मम 12,041.017c सर्वं भवद्भिः कर्तव्यम् अप्रमत्तैर् यथातथम् 12,041.018a पौरजानपदानां च यानि कार्याणि नित्यशः 12,041.018c राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः 12,042.001 वैशंपायन उवाच 12,042.001a ततो युधिष्ठिरो राजा ज्ञातीनां ये हता मृधे 12,042.001c श्राद्धानि कारयाम् आस तेषां पृथग् उदारधीः 12,042.002a dh­tarëÂro ददौ राजा पुत्राणाम् और्ध्वदेहिकम् 12,042.002c सर्वकामगुणोपेतम् अन्नं गाश् च धनानि च 12,042.002e रत्नानि च विचित्राणि महार्हाणि महायशाः 12,042.003a युधिष्ठिरस् तु कर्णस्य द्रोणस्य च महात्मनः 12,042.003c धृष्टद्युम्नाभिमन्युभ्यां हैडिम्बस्य च रक्षसः 12,042.004a विराटप्रभृतीनां च सुहृदाम् उपकारिणाम् 12,042.004c द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ 12,042.005a ब्राह्मणानां सहस्राणि पृथग् एकैकम् उद्दिशन् 12,042.005c धनैश् च वस्त्रै रत्नैश् च गोभिश् च समतर्पयत् 12,042.006a ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः 12,042.006c उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदैहिकम् 12,042.007a सभाः प्रपाश् च विविधास् तडागानि च पाण्डवः 12,042.007c सुहृदां कारयाम् आस सर्वेषाम् और्ध्वदैहिकम् 12,042.008a स तेषाम् अनृणो भूत्वा गत्वा लोकेष्व् अवाच्यताम् 12,042.008c कृतकृत्यो ऽभवद् राजा प्रजा धर्मेण पालयन् 12,042.009a dh­tarëÂraæ यथापूर्वं गान्धारीं विदुरं तथा 12,042.009c सर्वांश् च कौरवामात्यान् भृत्यांश् च समपूजयत् 12,042.010a याश् च तत्र स्त्रियः काश् चिद् धतवीरा हतात्मजाः 12,042.010c सर्वास् ताः कौरवो राजा संपूज्यापालयद् घृणी 12,042.011a दीनान्धकृपणानां च गृहाच्छादनभोजनैः 12,042.011c आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः 12,042.012a स विजित्य महीं कृत्स्नाम् आनृण्यं प्राप्य वैरिषु 12,042.012c निःसपत्नः सुखी राजा विजहार युधिष्ठिरः 12,043.001 वैशंपायन उवाच 12,043.001a अभिषिक्तो महाप्राज्ञो राज्यं प्राप्य युधिष्ठिरः 12,043.001c दाशार्हं पुण्डरीकाक्षम् उवाच präjali÷ Óuci÷ 12,043.002a तव कृष्ण प्रसादेन नयेन च बलेन च 12,043.002c बुद्ध्या च यदुशार्दूल तथा विक्रमणेन च 12,043.003a पुनः प्राप्तम् इदं राज्यं पितृपैतामहं मया 12,043.003c नमस् ते पुण्डरीकाक्ष पुनः पुनर् अरिंदम 12,043.004a त्वाम् एकम् आहुः पुरुषं त्वाम् आहुः सात्वतां पतिम् 12,043.004c नामभिस् त्वां बहुविधैः स्तुवन्ति परमर्षयः 12,043.005a विश्वकर्मन् नमस् ते ऽस्तु विश्वात्मन् विश्वसंभव 12,043.005c विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम 12,043.006a अदित्याः सप्तरात्रं तु पुराणे गर्भतां गतः 12,043.006c पृश्निगर्भस् त्वम् एवैकस् त्रियुगं त्वां वदन्त्य् अपि 12,043.007a शुचिश्रवा हृषीकेशो घृतार्चिर् हंस उच्यसे 12,043.007c त्रिचक्षुः शम्भुर् एकस् त्वं विभुर् दामोदरो ऽपि च 12,043.008a वराहो ऽग्निर् बृहद्भानुर् वृषणस् तार्क्ष्यलक्षणः 12,043.008c अनीकसाहः पुरुषः शिपिविष्ट उरुक्रमः 12,043.009a वाचिष्ठ उग्रः सेनानीः सत्यो वाजसनिर् गुहः 12,043.009c अच्युतश् च्यावनो ऽरीणां संकृतिर् विकृतिर् वृषः 12,043.010a कृतवर्त्मा त्वम् एवाद्रिर् वृषगर्भो वृषाकपिः 12,043.010c सिन्धुक्षिद् ऊर्मिस् त्रिककुत् त्रिधामा त्रिवृद् अच्युतः 12,043.011a samrì विरास्वराचैव surarì धर्मदो भवः 12,043.011c विभुर् भूर् अभिभूः कृष्णः कृष्णवर्त्मा त्वम् एव च 12,043.012a स्विष्टकृद् भिषगावर्तः कपिलस् त्वं च वामनः 12,043.012c यज्ञो ध्रुवः पतंगश् च जयत्सेनस् त्वम् उच्यसे 12,043.013a शिखण्डी नहुषो बभ्रुर् दिवस्पृक् त्वं पुनर्वसुः 12,043.013c सुबभ्रुर् उक्षो रुक्मस् त्वं सुषेणो दुन्दुभिस् तथा 12,043.014a गभस्तिनेमिः श्रीपद्मं पुष्करं पुष्पधारणः 12,043.014c ऋभुर् विभुः सर्वसूक्ष्मस् त्वं सावित्रं च पठ्यसे 12,043.015a अम्भोनिधिस् त्वं ब्रह्मा त्वं पवित्रं धाम धन्व च 12,043.015c हिरण्यगर्भं त्वाम् आहुः स्वधा स्वाहा च केशव 12,043.016a योनिस् त्वम् अस्य प्रलयश् च कृष्ण; त्वम् एवेदं सृजसि विश्वम् अग्रे 12,043.016c विश्वं चेदं त्वद्वशे विश्वयोने; नमो ऽस्तु ते शार्ङ्गचक्रासिपाणे 12,043.017a एवं स्तुतो धर्मराजेन कृष्णः; सभामध्ये प्रीतिमान् पुष्कराक्षः 12,043.017c तम् अभ्यनन्दद् भारतं पुष्कलाभिर्; वाग्भिर् ज्येष्ठं पाण्डवं यादवाग्र्यः 12,043.017d*0060_01 एतन् नामशतं विष्णोर् धर्मराजेन कीर्तितम् 12,043.017d*0060_02 यः पठेच् छृणुयाद् वापि सर्वपापैः प्रमुच्यते 12,044.001 वैशंपायन उवाच 12,044.001a ततो विसर्जयाम् आस सर्वाः प्रकृतयो नृपः 12,044.001c विविशुश् चाभ्यनुज्ञाता यथास्वानि गृहाणि च 12,044.002a ततो युधिष्ठिरो राजा भीमं भीमपराक्रमम् 12,044.002c सान्त्वयन्न् अब्रवीद् धीमान् अर्जुनं यमजौ तथा 12,044.003a शत्रुभिर् विविधैः शस्त्रैः कृत्तदेहा महारणे 12,044.003c श्रान्ता भवन्तः सुभृशं तापिताः शोकमन्युभिः 12,044.004a अरण्ये दुःखवसतीर् मत्कृते पुरुषोत्तमाः 12,044.004c भवद्भिर् अनुभूताश् च यथा कुपुरुषैस् तथा 12,044.005a यथासुखं यथाजोषं जयो ऽयम् अनुभूयताम् 12,044.005c विश्रान्तांल् labdhavij¤Ãnä श्वः समेतास्मि वः पुनः 12,044.006a ततो दुर्योधनगृहं प्रासादैर् उपशोभितम् 12,044.006c बहुरत्नसमाकीर्णं दासीदाससमाकुलम् 12,044.007a dh­tarëÂrÃbhyanuj¤Ãtaæ भ्रात्रा दत्तं वृकोदरः 12,044.007c प्रतिपेदे महाबाहुर् मन्दरं मघवान् इव 12,044.008a यथा दुर्योधनगृहं तथा दुःशासनस्य च 12,044.008c प्रासादमालासंयुक्तं हेमतोरणभूषितम् 12,044.009a दासीदाससुसंपूर्णं प्रभूतधनधान्यवत् 12,044.009c प्रतिपेदे महाबाहुर् अर्जुनो राजशासनात् 12,044.009d*0061_01 दुःशासनस्य तु गृहं भेजे सर्वसमृद्धिमत् 12,044.010a दुर्मर्षणस्य भवनं दुःशासनगृहाद् वरम् 12,044.010c कुबेरभवनप्रख्यं मणिहेमविभूषितम् 12,044.011a नकुलाय वरार्हाय कर्शिताय महावने 12,044.011c ददौ प्रीतो महाराज धर्मराजो युधिष्ठिरः 12,044.012a दुर्मुखस्य च वेश्माग्र्यं श्रीमत् कनकभूषितम् 12,044.012c पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसंकुलम् 12,044.013a प्रददौ सहदेवाय सततं प्रियकारिणे 12,044.013c मुमुदे तच् च लब्ध्वा स कैलासं धनदो यथा 12,044.014a युयुत्सुर् विदुरश् चैव संजयश् च महाद्युतिः 12,044.014c सुधर्मा चैव धौम्यश् च यथास्वं जग्मुर् आलयान् 12,044.015a सह सात्यकिना शौरिर् अर्जुनस्य निवेशनम् 12,044.015c विवेश पुरुषव्याघ्रो व्याघ्रो गिरिगुहाम् इव 12,044.016a तत्र भक्षान्नपानैस् ते समुपेताः सुखोषिताः 12,044.016c सुखप्रबुद्धा राजानम् उपतस्थुर् युधिष्ठिरम् 12,045.001 जनमेजय उवाच 12,045.001a प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः 12,045.001c यद् अन्यद् अकरोद् विप्र तन् मे वक्तुम् इहार्हसि 12,045.002a भगवान् वा हृषीकेशस् त्रैलोक्यस्य परो गुरुः 12,045.002c ऋषे यद् अकरोद् वीरस् तच् च व्याख्यातुम् अर्हसि 12,045.003 वैशंपायन उवाच 12,045.003a शृणु राजेन्द्र तत्त्वेन कीर्त्यमानं मयानघ 12,045.003c वासुदेवं पुरस्कृत्य यद् अकुर्वत पाण्डवाः 12,045.004a प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः 12,045.004c चातुर्वर्ण्यं यथायोगं स्वे स्वे धर्मे न्यवेशयत् 12,045.004d*0062_01 वर्णान् संस्थापयाम् आस नयेन विनयेन च 12,045.005a ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम् 12,045.005c सहस्रनिष्कम् एकैकं वाचयाम् आस पाण्डवः 12,045.006a तथानुजीविनो भृत्यान् संश्रितान् अतिथीन् अपि 12,045.006c कामैः संतर्पयाम् आस कृपणांस् तर्ककान् अपि 12,045.007a पुरोहिताय धौम्याय प्रादाद् अयुतशः स गाः 12,045.007c धनं सुवर्णं रजतं वासांसि विविधानि च 12,045.008a कृपाय च महाराज गुरुवृत्तिम् अवर्तत 12,045.008c विदुराय च धर्मात्मा पूजां चक्रे यतव्रतः 12,045.009a भक्षान्नपानैर् विविधैर् वासोभिः शयनासनैः 12,045.009c सर्वान् संतोषयाम् आस संश्रितान् ददतां वरः 12,045.010a लब्धप्रशमनं कृत्वा स राजा राजसत्तम 12,045.010c युयुत्सोर् dhÃrtarëÂrasya पूजां चक्रे महायशाः 12,045.011a dh­tarëÂrÃya तद् राज्यं गान्धार्यै विदुराय च 12,045.011c निवेद्य स्वस्थवद् राजन्न् आस्ते राजा युधिष्ठिरः 12,045.012a तथा सर्वं स नगरं प्रसाद्य जनमेजय 12,045.012c वासुदेवं महात्मानम् अभ्यगच्छत् k­täjali÷ 12,045.013a ततो महति पर्यङ्के maïikäcanabhÆ«ite 12,045.013c ददर्श कृष्णम् आसीनं नीलं मेराव् इवाम्बुदम् 12,045.014a जाज्वल्यमानं वपुषा दिव्याभरणभूषितम् 12,045.014c पीतकौशेयसंवीतं हेम्नीवोपहितं मणिम् 12,045.015a कौस्तुभेन उरःस्थेन मणिनाभिविराजितम् 12,045.015c उद्यतेवोदयं शैलं सूर्येणाप्तकिरीटिनम् 12,045.015e नौपम्यं विद्यते यस्य त्रिषु लोकेषु किं चन 12,045.016a सो ऽभिगम्य महात्मानं विष्णुं पुरुषविग्रहम् 12,045.016c उवाच madhurÃbhëa÷ स्मितपूर्वम् इदं तदा 12,045.017a सुखेन ते निशा कच्चिद् व्युष्टा बुद्धिमतां वर 12,045.017c कच्चिज् ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत 12,045.018a तव ह्य् आश्रित्य तां देवीं बुद्धिं बुद्धिमतां वर 12,045.018c वयं राज्यम् अनुप्राप्ताः पृथिवी च वशे स्थिता 12,045.019a भवत्प्रसादाद् भगवंस् त्रिलोकगतिविक्रम 12,045.019c जयः प्राप्तो यशश् चाग्र्यं न च धर्माच् च्युता वयम् 12,045.020a तं तथा bhëamÃïaæ तु धर्मराजं युधिष्ठिरम् 12,045.020c नोवाच भगवान् किं चिद् ध्यानम् एवान्वपद्यत 12,046.001 युधिष्ठिर उवाच 12,046.001a किम् इदं परमाश्चर्यं ध्यायस्य् अमितविक्रम 12,046.001c कच्चिल् लोकत्रयस्यास्य स्वस्ति लोकपरायण 12,046.002a चतुर्थं ध्यानमार्गं त्वम् आलम्ब्य पुरुषोत्तम 12,046.002c अपक्रान्तो यतो देव तेन मे विस्मितं मनः 12,046.003a निगृहीतो हि वायुस् ते पञ्चकर्मा शरीरगः 12,046.003c इन्द्रियाणि च सर्वाणि मनसि स्थापितानि ते 12,046.004a इन्द्रियाणि मनश् चैव बुद्धौ संवेशितानि ते 12,046.004c सर्वश् चैव गणो देव क्षेत्रज्ञे ते निवेशितः 12,046.005a नेङ्गन्ति तव रोमाणि स्थिरा बुद्धिस् तथा मनः 12,046.005c स्थाणुकुड्यशिलाभूतो निरीहश् चासि माधव 12,046.006a यथा दीपो निवातस्थो निरिङ्गो ज्वलते ऽच्युत 12,046.006c तथासि भगवन् देव निश्चलो दृढनिश्चयः 12,046.006d*0063_01 तथापि भगवन् देव प्रपन्नायाभियाचते 12,046.007a यदि श्रोतुम् इहार्हामि न रहस्यं च ते यदि 12,046.007c छिन्धि मे संशयं देव प्रपन्नायाभियाचते 12,046.008a त्वं हि कर्ता विकर्ता च त्वं क्षरं चाक्षरं च हि 12,046.008c अनादिनिधनश् चाद्यस् त्वम् एव पुरुषोत्तम 12,046.009a त्वत्प्रपन्नाय भक्ताय शिरसा प्रणताय च 12,046.009c ध्यानस्यास्य यथातत्त्वं ब्रूहि धर्मभृतां वर 12,046.010 वैशंपायन उवाच 12,046.010a ततः स्वगोचरे न्यस्य मनो बुद्धीन्द्रियाणि च 12,046.010c स्मितपूर्वम् उवाचेदं भगवान् वासवानुजः 12,046.011a शरतल्पगतो भीष्मः शाम्यन्न् इव हुताशनः 12,046.011c मां ध्याति पुरुषव्याघ्रस् ततो मे तद्गतं मनः 12,046.012a यस्य ज्यातलनिर्घोषं विस्फूर्जितम् इवाशनेः 12,046.012c न सहेद् देवराजो ऽपि तम् अस्मि मनसा गतः 12,046.013a येनाभिद्रुत्य तरसा समस्तं राजमण्डलम् 12,046.013c ƬhÃs तिस्रः पुरा कन्यास् तम् अस्मि मनसा गतः 12,046.014a त्रयोविंशतिरात्रं यो योधयाम् आस भार्गवम् 12,046.014c न च रामेण निस्तीर्णस् तम् अस्मि मनसा गतः 12,046.015a यं गङ्गा गर्भविधिना धारयाम् आस पार्थिवम् 12,046.015c वसिष्ठशिष्यं तं तात मनसास्मि गतो नृप 12,046.016a दिव्यास्त्राणि महातेजा यो धारयति बुद्धिमान् 12,046.016c साङ्गांश् च चतुरो वेदांस् तम् अस्मि मनसा गतः 12,046.017a रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डव 12,046.017c आधारं सर्वविद्यानां तम् अस्मि मनसा गतः 12,046.018a एकीकृत्येन्द्रियग्रामं मनः संयम्य मेधया 12,046.018c शरणं माम् उपागच्छत् ततो मे तद्गतं मनः 12,046.019a स हि भूतं च भव्यं च भवच् च पुरुषर्षभ 12,046.019c वेत्ति धर्मभृतां श्रेष्ठस् ततो मे तद्गतं मनः 12,046.020a तस्मिन् हि पुरुषव्याघ्रे कर्मभिः स्वैर् दिवं गते 12,046.020c भविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी 12,046.021a तद् युधिष्ठिर गाङ्गेयं भीष्मं भीमपराक्रमम् 12,046.021c अभिगम्योपसंगृह्य पृच्छ यत् ते मनोगतम् 12,046.022a चातुर्वेद्यं चातुर्होत्रं चातुराश्रम्यम् एव च 12,046.022c चातुर्वर्ण्यस्य धर्मं च पृच्छैनं पृथिवीपते 12,046.023a तस्मिन्न् अस्तमिते भीष्मे कौरवाणां धुरंधरे 12,046.023c ज्ञानान्य् अल्पीभविष्यन्ति तस्मात् त्वां चोदयाम्य् अहम् 12,046.024a तच् छ्रुत्वा वासुदेवस्य तथ्यं वचनम् उत्तमम् 12,046.024c साश्रुकण्ठः स धर्मज्ञो जनार्दनम् उवाच ह 12,046.025a यद् भवान् आह भीष्मस्य प्रभावं प्रति माधव 12,046.025c तथा तन् नात्र संदेहो विद्यते मम मानद 12,046.026a महाभाग्यं हि भीष्मस्य प्रभावश् च महात्मनः 12,046.026c श्रुतं मया कथयतां ब्राह्मणानां महात्मनाम् 12,046.027a भवांश् च कर्ता लोकानां यद् ब्रवीत्य् अरिसूदन 12,046.027c तथा तद् अनभिध्येयं वाक्यं यादवनन्दन 12,046.028a यतस् त्व् अनुग्रहकृता बुद्धिस् ते मयि माधव 12,046.028c त्वाम् अग्रतः पुरस्कृत्य भीष्मं पश्यामहे वयम् 12,046.029a आवृत्ते भगवत्य् अर्के स हि लोकान् गमिष्यति 12,046.029c त्वद्दर्शनं महाबाहो तस्माद् अर्हति कौरवः 12,046.030a तव ह्य् आद्यस्य देवस्य क्षरस्यैवाक्षरस्य च 12,046.030c दर्शनं तस्य लाभः स्यात् त्वं हि ब्रह्ममयो निधिः 12,046.031a श्रुत्वैतद् धर्मराजस्य वचनं मधुसूदनः 12,046.031c पार्श्वस्थं सात्यकिं प्राह रथो मे युज्यताम् इति 12,046.032a सात्यकिस् तूपनिष्क्रम्य केशवस्य समीपतः 12,046.032c दारुकं प्राह कृष्णस्य युज्यतां रथ इत्य् उत 12,046.033a स सात्यकेर् आशु वचो निशम्य; रथोत्तमं käcanabhÆ«itÃÇgam 12,046.033c मसारगल्वर्कमयैर् विभङ्गैर्; विभूषितं हेमपिनद्धचक्रम् 12,046.034a दिवाकरांशुप्रभम् आशुगामिनं; विचित्रनानामणिरत्नभूषितम् 12,046.034c नवोदितं सूर्यम् इव प्रतापिनं; विचित्रतार्क्ष्यध्वजिनं पताकिनम् 12,046.035a सुग्रीवसैन्यप्रमुखैर् वराश्वैर्; मनोजवैः käcanabhÆ«itÃÇgai÷ 12,046.035c सुयुक्तम् आवेदयद् अच्युताय; k­täjalir दारुको राजसिंह 12,047.001 जनमेजय उवाच 12,047.001a शरतल्पे शयानस् तु भरतानां पितामहः 12,047.001c कथम् उत्सृष्टवान् देहं कं च योगम् अधारयत् 12,047.002 वैशंपायन उवाच 12,047.002a शृणुष्वावहितो राजञ् शुचिर् भूत्वा समाहितः 12,047.002c भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः 12,047.002d*0064_01 शुक्लपक्षस्य cëÂamyÃæ माघमासस्य पार्थिव 12,047.002d*0064_02 प्राजापत्ये च नक्षत्रे मध्यं प्राप्ते दिवाकरे 12,047.003a निवृत्तमात्रे त्व् अयन उत्तरे वै दिवाकरे 12,047.003c समावेशयद् आत्मानम् आत्मन्य् एव समाहितः 12,047.004a विकीर्णांशुर् इवादित्यो भीष्मः शरशतैश् चितः 12,047.004c शिश्ये परमया लक्ष्म्या वृतो ब्राह्मणसत्तमैः 12,047.005a व्यासेन वेदश्रवसा नारदेन सुरर्षिणा 12,047.005c देवस्थानेन वात्स्येन तथाश्मकसुमन्तुना 12,047.005d*0065_01 तथा जैमिनिना चैव पैलेन च महात्मना 12,047.005d*0065_02 शाण्डिल्यदेवलाभ्यां च मैत्रेयेण च धीमता 12,047.005d*0066_01 असितेन वसिष्ठेन कौशिकेन महात्मना 12,047.005d*0066_02 हारीतलोमशाभ्यां च तथात्रेयेण धीमता 12,047.005d*0066_03 बृहस्पतिश् च शुक्रश् च च्यवनश् च महामुनिः 12,047.005d*0066_04 सनत्कुमारः कपिलो वाल्मीकिस् तुम्बुरुः कुरुः 12,047.005d*0066_05 मौद्गल्यो भार्गवो रामस् तृणबिन्दुर् महामुनिः 12,047.005d*0066_06 पिप्पलादश् च वायुश् च संवर्तः पुलहः कचः 12,047.005d*0066_07 काश्यपश् च पुलस्त्यश् च क्रतुर् दक्षः पराशरः 12,047.005d*0066_08 मरीचिर् अङ्गिराः काश्यो गौतमो गालवो मुनिः 12,047.005d*0066_09 धौम्यो विभाण्डो माण्डव्यो धौम्रः कृष्णानुभौतिकः 12,047.005d*0066_10 उलूकः परमो विप्रो मार्कण्डेयो महामुनिः 12,047.005d*0066_11 भास्करिः पूरणः कृष्णः सूतः परमधार्मिकः 12,047.005d*0067_01 तं बाह्यमुनिना चैव गालवेन महात्मना 12,047.005d*0067_02 श्रीमता याज्ञवल्क्येन शङ्खेन पुलहेन च 12,047.006a एतैश् चान्यैर् मुनिगणैर् महाभागैर् महात्मभिः 12,047.006c श्रद्धादमपुरस्कारैर् वृतश् चन्द्र इव ग्रहैः 12,047.006d*0068_01 तथान्यैर् मुनिभिश् चैव पुलस्त्येन महात्मना 12,047.007a भीष्मस् तु पुरुषव्याघ्रः कर्मणा मनसा गिरा 12,047.007c शरतल्पगतः कृष्णं प्रदध्यौ präjali÷ स्थितः 12,047.008a स्वरेण पुष्टनादेन तुष्टाव मधुसूदनम् 12,047.008c योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् 12,047.008d*0069_01 अनादिनिधनं जिष्णुम् आत्मयोनिं सनातनम् 12,047.009a k­täjali÷ शुचिर् भूत्वा वाग्विदां प्रवरः प्रभुम् 12,047.009c भीष्मः परमधर्मात्मा वासुदेवम् अथास्तुवत् 12,047.010a आरिराधयिषुः कृष्णं वाचं जिगमिषामि याम् 12,047.010c तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः 12,047.011a शुचिः शुचिषदं हंसं तत्परः परमेष्ठिनम् 12,047.011c युक्त्वा सर्वात्मनात्मानं तं प्रपद्ये प्रजापतिम् 12,047.011d*0070_01 अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः 12,047.011d*0070_02 एको ऽयं वेद भगवान् धाता नारायणो हरिः 12,047.011d*0070_03 नारायणाद् ऋषिगणास् तथा सिद्धमहोरगाः 12,047.011d*0070_04 देवा देवर्षयश् चैव यं विदुः परम् अव्ययम् 12,047.011d*0070_05 देवदानवगन्धर्वा यक्षराक्षसपन्नगाः 12,047.011d*0070_06 यं न जानन्ति को ह्य् एष कुतो वा भगवान् इति 12,047.012a यस्मिन् विश्वानि भूतानि तिष्ठन्ति च विशन्ति च 12,047.012c गुणभूतानि भूतेशे सूत्रे मणिगणा इव 12,047.013a यस्मिन् नित्ये तते तन्तौ दृढे स्रग् इव तिष्ठति 12,047.013c सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि 12,047.014a हरिं सहस्रशिरसं सहस्रचरणेक्षणम् 12,047.014b*0071_01 सहस्रबाहुमुकुटं सहस्रवदनोज्ज्वलम् 12,047.014c प्राहुर् नारायणं देवं यं विश्वस्य परायणम् 12,047.015a अणीयसाम् अणीयांसं स्थविष्ठं च स्थवीयसाम् 12,047.015c गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसाम् अपि 12,047.016a यं वाकेष्व् अनुवाकेषु निषत्सूपनिषत्सु च 12,047.016c गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु 12,047.017a चतुर्भिश् चतुरात्मानं सत्त्वस्थं सात्वतां पतिम् 12,047.017c यं दिव्यैर् देवम् अर्चन्ति गुह्यैः परमनामभिः 12,047.017d*0072_01 यस्मिन् नित्यं तपस् तप्तं यद् अङ्गेष्व् अनुतिष्ठति 12,047.017d*0072_02 सर्वात्मा सर्ववित् सर्वः सर्वज्ञः सर्वभावनः 12,047.018a यं देवं देवकी देवी वसुदेवाद् अजीजनत् 12,047.018c भौमस्य ब्रह्मणो गुप्त्यै दीप्तम् अग्निम् इवारणिः 12,047.019a यम् अनन्यो व्यपेताशीर् आत्मानं वीतकल्मषम् 12,047.019c इष्ट्वानन्त्याय गोविन्दं पश्यत्य् आत्मन्य् अवस्थितम् 12,047.020a पुराणे पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु 12,047.020c क्षये संकर्षणः प्रोक्तस् तम् उपास्यम् उपास्महे 12,047.020d*0073_01 यम् एकं बहुधात्मानं प्रादुर्भूतम् अधोक्षजम् 12,047.020d*0073_02 नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् 12,047.020d*0073_03 यम् आहुर् जगतः कोशं यस्मिन् संनिहिताः प्रजाः 12,047.020d*0073_04 यस्मिंल् लोकाः स्फुरन्तीमे जले शकुनयो यथा 12,047.020d*0073_05 ऋतम् एकाक्षरं ब्रह्म यत् तत् सदसतः परम् 12,047.020d*0073_06 अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः 12,047.020d*0073_07 यं सुरासुरगन्धर्वाः ससिद्धर्षिमहोरगाः 12,047.020d*0073_08 प्रयता नित्यम् अर्चन्ति परमं दुःखभेषजम् 12,047.020d*0073_09 अनादिनिधनं देवम् आत्मयोनिं सनातनम् 12,047.020d*0073_10 अप्रतर्क्यम् अविज्ञेयं हरिं नारायणं प्रभुम् 12,047.021a अतिवाय्विन्द्रकर्माणम् अतिसूर्याग्नितेजसम् 12,047.021c अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् 12,047.022a यं वै विश्वस्य कर्तारं जगतस् तस्थुषां पतिम् 12,047.022c वदन्ति जगतो ऽध्यक्षम् अक्षरं परमं पदम् 12,047.023a हिरण्यवर्णं यं गर्भम् अदितिर् दैत्यनाशनम् 12,047.023c एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः 12,047.024a शुक्ले देवान् पितॄन् कृष्णे तर्पयत्य् अमृतेन यः 12,047.024c यश् च राजा द्विजातीनां तस्मै सोमात्मने नमः 12,047.024d*0074_01 हुताशनमुखैर् देवैर् ध्यायते सकलं जगत् 12,047.024d*0074_02 हविः प्रथमभोक्ता च तस्मै होत्रात्मने नमः 12,047.025a महतस् तमसः पारे पुरुषं ज्वलनद्युतिम् 12,047.025c यं ज्ञात्वा मृत्युम् अत्येति तस्मै ज्ञेयात्मने नमः 12,047.026a यं बृहन्तं बृहत्य् उक्थे यम् अग्नौ यं महाध्वरे 12,047.026c यं विप्रसंघा गायन्ति तस्मै वेदात्मने नमः 12,047.027a ऋग्यजुःसामधामानं दशार्धहविराकृतिम् 12,047.027c यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः 12,047.027d*0075_01 चतुर्भिश् च चतुर्भिश् च द्वाभ्यां पञ्चभिर् एव च 12,047.027d*0075_02 हूयते च पुनर् द्वाभ्यां तस्मै होमात्मने नमः 12,047.028a यः सुपर्णो यजुर् नाम छन्दोगात्रस् त्रिवृच्छिराः 12,047.028c रथंतरबृहत्यक्षस् तस्मै स्तोत्रात्मने नमः 12,047.029a यः सहस्रसवे सत्रे जज्ञे विश्वसृजाम् ऋषिः 12,047.029c हिरण्यवर्णः शकुनिस् तस्मै हंसात्मने नमः 12,047.030a पदाङ्गं संधिपर्वाणं स्वरव्यञ्जनलक्षणम् 12,047.030c यम् आहुर् अक्षरं नित्यं तस्मै वागात्मने नमः 12,047.030d*0076_01 यज्ञाङ्गो यो वराहो वै भूत्वा गाम् उज्जहार ह 12,047.030d*0076_02 लोकत्रयहितार्थाय तस्मै वीर्यात्मने नमः 12,047.030d*0076_03 यः शेते योगम् आस्थाय पर्यङ्के नागभूषिते 12,047.030d*0076_04 फणासहस्ररचिते तस्मै निद्रात्मने नमः 12,047.030d*0077_01 विश्वे च मरुतश् चैव रुद्रादित्याश्विनाव् अपि 12,047.030d*0077_02 वसवः सिद्धसाध्याश् च तस्मै देवात्मने नमः 12,047.030d@006_0001 अव्यक्तं बुद्ध्यहंकारो मनो बुद्धीन्द्रियाणि च 12,047.030d@006_0002 तन्मात्राणि विशेषाश् च तस्मै तत्त्वात्मने नमः 12,047.030d@006_0003 भूतं भव्यं भविष्यच् च भूतादिप्रभवाप्ययः 12,047.030d@006_0004 यो ऽग्रजः सर्वभूतानां तस्मै भूतात्मने नमः 12,047.030d@006_0005 यस्य यज्ञे वराहस्य विष्णोर् अमिततेजसः 12,047.030d@006_0006 प्रणामं ये प्रकुर्वन्ति तेषाम् अपि नमो नमः 12,047.030d@006_0007 यं हि सूक्ष्मं विचिन्वन्ति परं सूक्ष्मविदो जनाः 12,047.030d@006_0008 सूक्ष्मासूक्ष्मं च यद् ब्रह्म तस्मै सूक्ष्मात्मने नमः 12,047.030d@006_0009 मत्स्यो भूत्वा विरिञ्चाय येन वेदाः समाहृताः 12,047.030d@006_0010 रसातलगताः शीघ्रं तस्मै मत्स्यात्मने नमः 12,047.030d@006_0011 मन्दराद्रिर् धृतो येन प्राप्ते ह्य् अमृतमन्थने 12,047.030d@006_0012 अतिकर्कशदेहाय तस्मै कूर्मात्मने नमः 12,047.030d@006_0013 वाराहं रूपम् आस्थाय महीं सवनपर्वताम् 12,047.030d@006_0014 उद्धरत्य् एकदंष्ट्रेण तस्मै क्रोडात्मने नमः 12,047.030d@006_0015 नारसिंहवपुः कृत्वा सर्वलोकभयंकरम् 12,047.030d@006_0016 हिरण्यकशिपुं जघ्ने तस्मै सिंहात्मने नमः 12,047.030d@006_0017 पिङ्गेक्षणसटं यस्य रूपं दंष्ट्रनखैर् युतम् 12,047.030d@006_0018 दानवेन्द्रान्तकरणं तस्मै दृप्तात्मने नमः 12,047.030d@006_0019 वामनं रूपम् आस्थाय बलिं संयम्य मायया 12,047.030d@006_0020 त्रैलोक्यं क्रान्तवान् यस् तु तस्मै क्रान्तात्मने नमः 12,047.030d@006_0021 जमदग्निसुतो भूत्वा रामः शस्त्रभृतां वरः 12,047.030d@006_0022 महीं निःक्षत्रियां चक्रे तस्मै रामात्मने नमः 12,047.030d@006_0023 त्रिःसप्तकृत्वो यश् चैको धर्मव्युत्क्रान्तिगौरवात् 12,047.030d@006_0024 जघान क्षत्रियान् संघे तस्मै क्रोधात्मने नमः 12,047.030d@006_0025 रामो दाशरथिर् भूत्वा पुलस्त्यकुलनन्दनम् 12,047.030d@006_0026 जघान रावणं संख्ये तस्मै क्षत्रात्मने नमः 12,047.030d@006_0027 यो हली मुसली श्रीमान् नीलाम्बरधरः स्थितः 12,047.030d@006_0028 रामाय रौहिणेयाय तस्मै भोगात्मने नमः 12,047.030d@006_0029 शङ्खिने चक्रिणे नित्यं शार्ङ्गिणे पीतवाससे 12,047.030d@006_0030 वनमालाधरायैव तस्मै कृष्णात्मने नमः 12,047.030d@006_0031 वसुदेवसुतः श्रीमान् krŬito नन्दगोकुले 12,047.030d@006_0032 कंसस्य निधनार्थाय तस्मै krŬÃtmane नमः 12,047.030d@006_0033 वसुदेवत्वम् आगम्य यदोर् वंशसमुद्भवः 12,047.030d@006_0034 भूभारहरणं चक्रे तस्मै कृष्णात्मने नमः 12,047.030d@006_0035 सारथ्यम् अर्जुनस्याजौ कुर्वन् गीतामृतं ददौ 12,047.030d@006_0036 लोकत्रयोपकाराय तस्मै ब्रह्मात्मने नमः 12,047.030d@006_0037 दानवांस् तु वशे कृत्वा पुनर् बुद्धत्वम् आगतः 12,047.030d@006_0038 सर्गस्य रक्षणार्थाय तस्मै शुद्धात्मने नमः 12,047.030d@006_0039 हनिष्यति कलौ प्राप्ते म्लेच्छांस् तुरगवाहनः 12,047.030d@006_0040 धर्मसंस्थापको यस् तु तस्मै कल्क्यात्मने नमः 12,047.030d@006_0041 क्षत्रियाणां सहस्राणि प्रयुतान्य् अर्बुदानि च 12,047.030d@006_0042 यो ऽवधीद् भारते युद्धे तस्मै krŬÃtmane नमः 12,047.030d@006_0043 तारान्वये कालनेमिं हत्वा दानवपुंगवम् 12,047.030d@006_0044 ददौ राज्यं महेन्द्राय तस्मै मुख्यात्मने नमः 12,047.030d@006_0045 यः सर्वप्राणिनां देहे साक्षीभूतो व्यवस्थितः 12,047.030d@006_0046 अक्षरक्षरमाणानां तस्मै साक्ष्यात्मने नमः 12,047.030d@006_0047 नमो ऽस्तु ते महादेव नमस् ते भक्तवत्सल 12,047.030d@006_0048 सुब्रह्मण्य नमस् ते ऽस्तु प्रसीद परमेश्वर 12,047.030d@006_0049 अव्यक्तव्यक्तरूपेण व्याप्तं सर्वं त्वया विभो 12,047.030d@006_0050 नारायणं सहस्राक्षं सर्वलोकमहेश्वरम् 12,047.030d@006_0051 हिरण्यनाभं यज्ञाङ्गम् अमृतं विश्वतोमुखम् 12,047.030d@006_0052 सर्वदा सर्वकार्येषु नास्ति तेषाम् अमङ्गलम् 12,047.030d@006_0053 येषां हृदिस्थो देवेशो मङ्गलायतनं हरिः 12,047.030d@006_0054 मङ्गलं भगवान् विष्णुर् मङ्गलं मधुसूदनः 12,047.030d@006_0055 मङ्गलं पुण्डरीकाक्षो मङ्गलं गरुडध्वजः 12,047.031a यश् चिनोति सतां सेतुम् ऋतेनामृतयोनिना 12,047.031c धर्मार्थव्यवहाराङ्गैस् तस्मै सत्यात्मने नमः 12,047.032a यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः 12,047.032c पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः 12,047.032d*0078_01 यतः सर्वे प्रसूयन्ते ह्य् अनङ्गात्माङ्गदेहिनः 12,047.032d*0078_02 उन्मादः सर्वभूतानां तस्मै कामात्मने नमः 12,047.033a यं तं व्यक्तस्थम् अव्यक्तं विचिन्वन्ति महर्षयः 12,047.033c क्षेत्रे क्षेत्रज्ञम् आसीनं तस्मै क्षेत्रात्मने नमः 12,047.034a यं दृगात्मानम् आत्मस्थं वृतं षोडशभिर् गुणैः 12,047.034c प्राहुः सप्तदशं सांख्यास् तस्मै सांख्यात्मने नमः 12,047.035a यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः 12,047.035c ज्योतिः पश्यन्ति युञ्जानास् तस्मै योगात्मने नमः 12,047.036a अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः 12,047.036c शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः 12,047.037a यो ऽसौ युगसहस्रान्ते प्रदीप्तार्चिर् विभावसुः 12,047.037c संभक्षयति भूतानि तस्मै घोरात्मने नमः 12,047.038a संभक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् 12,047.038c बालः स्वपिति यश् चैकस् तस्मै मायात्मने नमः 12,047.039a सहस्रशिरसे तस्मै पुरुषायामितात्मने 12,047.039c चतुःसमुद्रपर्याययोगनिद्रात्मने नमः 12,047.040a अजस्य नाभाव् अध्येकं यस्मिन् विश्वं प्रतिष्ठितम् 12,047.040c पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः 12,047.041a यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु 12,047.041c कुक्षौ समुद्राश् चत्वारस् तस्मै तोयात्मने नमः 12,047.041d*0079_01 यस्मात् सर्वाः प्रसूयन्ते सर्गप्रलयविक्रियाः 12,047.041d*0079_02 यस्मिंश् चैव प्रलीयन्ते तस्मै हेत्वात्मने नमः 12,047.041d*0079_03 यो निषण्णो भवेद् रात्रौ दिवा भवति विष्ठितः 12,047.041d*0079_04 इष्टानिष्टस्य च द्रष्टा तस्मै द्रष्टात्मने नमः 12,047.041d*0079_05 अकुण्ठं सर्वकार्येषु धर्मकार्यार्थम् उद्यतम् 12,047.041d*0079_06 वैकुण्ठस्य हि तद् रूपं तस्मै कार्यात्मने नमः 12,047.041d*0079_07 त्रिःसप्तकृत्वो यः क्षत्रं धर्मव्युत्क्रान्तगौरवम् 12,047.041d*0079_08 क्रुद्धो निजघ्ने समरे तस्मै क्रौर्यात्मने नमः 12,047.041d*0079_09 विभज्य पंचधात्मानं वायुर् भूत्वा शरीरगः 12,047.041d*0079_10 यश् चेष्टयति भूतानि तस्मै वाय्वात्मने नमः 12,047.042a युगेष्व् आवर्तते यो ऽंशैर् दिनर्त्वनयहायनैः 12,047.042c सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः 12,047.043a ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नम् ऊरूदरं विशः 12,047.043c पादौ यस्याश्रिताः शूद्रास् तस्मै वर्णात्मने नमः 12,047.044a यस्याग्निर् आस्यं द्यौर् मूर्धा खं नाभिश् चरणौ क्षितिः 12,047.044c सूर्यश् चक्षुर् दिशः श्रोत्रे तस्मै लोकात्मने नमः 12,047.045a विषये वर्तमानानां यं तं वैशेषिकैर् गुणैः 12,047.045c प्राहुर् विषयगोप्तारं तस्मै गोप्त्रात्मने नमः 12,047.046a अन्नपानेन्धनमयो रसप्राणविवर्धनः 12,047.046c यो धारयति भूतानि तस्मै प्राणात्मने नमः 12,047.046d*0080_01 प्राणानां धारणार्थाय यो ऽन्नं भुङ्क्ते चतुर्विधम् 12,047.046d*0080_02 अन्तर्भूतः पचत्य् अग्निस् तस्मै पाकात्मने नमः 12,047.046d*0080_03 पिङ्गेक्षणसटं यस्य रूपं दंष्ट्रानखायुधम् 12,047.046d*0080_04 दानवेन्द्रान्तकरणं तस्मै दृप्तात्मने नमः 12,047.046d*0080_05 रसातलगतः श्रीमान् अनन्तो भगवान् विभुः 12,047.046d*0080_06 जगद् धारयते कृत्स्नं तस्मै वीर्यात्मने नमः 12,047.046d*0081_01 विषये वर्तमानानां श्रोत्रादीनां च यः प्रभुः 12,047.046d*0081_02 वेदते सर्वविषयांस् तस्मै चित्रात्मने नमः 12,047.046d*0082_01 यं न देवा न गन्धर्वा न दैत्या न च दानवाः 12,047.046d*0082_02 तत्त्वतो हि विजानन्ति तस्मै सूक्ष्मात्मने नमः 12,047.046d*0083_01 ज्वलनार्केन्दुताराणां ज्योतिषां दिव्यमूर्तिनाम् 12,047.046d*0083_02 यस् तेजयति तेजांसि तस्मै तेजात्मने नमः 12,047.047a परः कालात् परो यज्ञात् परः सदसतोश् च यः 12,047.047c अनादिर् आदिर् विश्वस्य तस्मै विश्वात्मने नमः 12,047.047d*0084_01 वैद्युतो जाठरश् चैव पावकः शुचिर् एव च 12,047.047d*0084_02 दहनः सर्वभक्षाणां तस्मै वह्न्यात्मने नमः 12,047.047d@007_0001 सुतले तलमध्यस्थो हत्वा तु मधुकैटभौ 12,047.047d@007_0002 उद्धृता येन वै वेदास् तस्मै मत्स्यात्मने नमः 12,047.047d@007_0003 ससागरनगां बिभ्रत्सप्तद्वीपां वसुंधराम् 12,047.047d@007_0004 यो धारयति पृष्ठेन तस्मै कूर्मात्मने नमः 12,047.047d@007_0005 एकार्णवे महीं मग्नां वाराहं रूपम् आस्थितः 12,047.047d@007_0006 उद्दधार महीं यो ऽसौ तस्मै क्रोडात्मने नमः 12,047.047d@007_0007 नारसिंहं ततः कृत्वा यस् त्रैलोक्यभयंकरम् 12,047.047d@007_0008 हिरण्यकशिपुं जघ्ने तस्मै सिंहात्मने नमः 12,047.047d@007_0009 वामनं रूपम् आस्थाय बलिं संयम्य मायया 12,047.047d@007_0010 इमे क्रान्तास् त्रयो लोकास् तस्मै क्रान्तात्मने नमः 12,047.047d@007_0011 जमदग्निसुतो भूत्वा रामः परशुधृक् प्रभुः 12,047.047d@007_0012 सहस्रार्जुनहन्ता यस् तस्मा उग्रात्मने नमः 12,047.047d@007_0013 रामो दाशरथिर् भूत्वा पौलस्त्यकुलनन्दनम् 12,047.047d@007_0014 जघान रावणं संख्ये तस्मै क्षत्रात्मने नमः 12,047.047d@007_0015 वसुदेवसुतः श्रीमान् वासुदेवो जगत्पतिः 12,047.047d@007_0016 जहार वसुधाभारं तस्मै कृष्णात्मने नमः 12,047.047d@007_0017 बुद्धरूपं समास्थाय सर्वधर्मपरायणः 12,047.047d@007_0018 मोहयन् सर्वभूतानि तस्मै मोहात्मने नमः 12,047.047d@007_0019 हनिष्यति कलेर् अन्ते म्लेच्छांस् तुरगवाहनः 12,047.047d@007_0020 धर्मसंस्थापनार्थाय तस्मै कालात्मने नमः 12,047.047d@007_0021 अनादिर् आदिर् विश्वस्य तस्मै विश्वात्मने नमः 12,047.048a यो मोहयति भूतानि स्नेहरागानुबन्धनैः 12,047.048c सर्गस्य रक्षणार्थाय तस्मै मोहात्मने नमः 12,047.048d*0085_01 चैतन्यं सर्वतो नित्यं सर्वप्राणिहृदि स्थितम् 12,047.048d*0085_02 सर्वातीततरं सूक्ष्मं तस्मै सूक्ष्मात्मने नमः 12,047.049a आत्मज्ञानम् इदं ज्ञानं ज्ञात्वा पञ्चस्व् अवस्थितम् 12,047.049c यं ज्ञानिनो ऽधिगच्छन्ति तस्मै ज्ञानात्मने नमः 12,047.049d*0086_01 सांख्यैर् योगैर् विनिश्चित्य साध्यैश् च परमर्षिभिः 12,047.049d*0086_02 यस्य न ज्ञायते तत्त्वं तस्मै गुह्यात्मने नमः 12,047.050a अप्रमेयशरीराय सर्वतो ऽनन्तचक्षुषे 12,047.050c अपारपरिमेयाय तस्मै चिन्त्यात्मने नमः 12,047.051a जटिने दण्डिने नित्यं लम्बोदरशरीरिणे 12,047.051c कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः 12,047.051d*0087_01 यो जातो वसुदेवेन देवक्यां यदुनन्दनः 12,047.051d*0087_02 शङ्खचक्रगदापाणिर् वासुदेवात्मने नमः 12,047.052a शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने 12,047.052c भस्मदिग्धोर्ध्वलिङ्गाय तस्मै रुद्रात्मने नमः 12,047.052d*0088_01 शिरःकपालमालाय व्याघ्रचर्मनिवासिने 12,047.052d*0088_02 भस्मदिग्धशरीराय तस्मै रुद्रात्मने नमः 12,047.052d*0089_01 चन्द्रार्धकृतशीर्षाय व्यालयज्ञोपवीतिने 12,047.052d*0089_02 पिनाकशूलहस्ताय तस्मा उग्रात्मने नमः 12,047.053a पञ्चभूतात्मभूताय भूतादिनिधनात्मने 12,047.053c अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः 12,047.054a यस्मिन् सर्वं यतः सर्वं यः सर्वं सर्वतश् च यः 12,047.054c यश् च सर्वमयो नित्यं तस्मै सर्वात्मने नमः 12,047.055a विश्वकर्मन् नमस् ते ऽस्तु विश्वात्मन् विश्वसंभव 12,047.055c अपवर्गो ऽसि भूतानां पञ्चानां परतः स्थितः 12,047.056a नमस् ते त्रिषु लोकेषु नमस् ते परतस्त्रिषु 12,047.056c नमस् ते दिक्षु सर्वासु त्वं हि सर्वपरायणम् 12,047.057a नमस् ते भगवन् विष्णो लोकानां प्रभवाप्यय 12,047.057c त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः 12,047.058a तेन पश्यामि ते दिव्यान् भावान् हि त्रिषु वर्त्मसु 12,047.058c तच् च पश्यामि तत्त्वेन यत् ते रूपं सनातनम् 12,047.059a दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुंधरा 12,047.059c विक्रमेण त्रयो लोकाः पुरुषो ऽसि सनातनः 12,047.059d*0090_01 दिशो भुजा रविश् चक्षुर् वीर्यं शुक्रप्रजापती 12,047.059d*0090_02 सप्त मार्गा निरुद्धास् ते वायोर् अमिततेजसः 12,047.059d*0091_01 अव्यक्तं व्यक्तरूपेण व्याप्तं सर्वं त्वया विभो 12,047.059d*0091_02 व्यक्ताव्यक्तस्वरूपेण व्याप्तं सर्वं त्वया विभो 12,047.059d*0091_03 अव्यक्तं ब्रह्मणो रूपं व्यक्तम् एतच् चराचरम् 12,047.060a अतसीपुष्पसंकाशं पीतवाससम् अच्युतम् 12,047.060b*0092_01 वपुंष्य् अनुमिमीतस् ते मेघस्येव सविद्युतः 12,047.060b*0093_01 नमो नरकसंत्रासरक्षामण्डलकारिणे 12,047.060b*0093_02 saæsÃranimnagÃvartatarakëÂhÃya विष्णवे 12,047.060b*0093_03 नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च 12,047.060b*0093_04 जगद्धिताय कृष्णाय गोविन्दाय नमो नमः 12,047.060b*0093_05 प्राणकान्तारपाथेयं संसारच्छेदभेषजम् 12,047.060b*0093_06 दुःखशोकपरित्राणं हरिर् इत्य् अक्षरद्वयम् 12,047.060b*0094_01 एको ऽपि कृष्णस्य कृतः प्रणामो 12,047.060b*0094_02 दशाश्वमेधावभृथेन तुल्यः 12,047.060b*0094_03 दशाश्वमेधी पुनर् एति जन्म 12,047.060b*0094_04 कृष्णप्रणामी न पुनर्भवाय 12,047.060b*0094_05 कृष्णव्रताः कृष्णम् अनुस्मरन्तो 12,047.060b*0094_06 रात्रौ च कृष्णं पुनर् उत्थिता ये 12,047.060b*0094_07 ते कृष्णदेहाः प्रविशन्ति कृष्णम् 12,047.060b*0094_08 आज्यं यथा मन्त्रहुतं हुताशे 12,047.060b*0095_01 नारायणं सहस्राक्षं सर्वलोकनमस्कृतम् 12,047.060b*0095_02 हिरण्यनाभं यज्ञाङ्गम् अमृतं विश्वतोमुखम् 12,047.060c ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् 12,047.061a यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः 12,047.061c यथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा 12,047.061d*0096_01 तस्य यज्ञवराहस्य विष्णोर् अमिततेजसः 12,047.061d*0096_02 प्रणामं ये ऽपि कुर्वन्ति तेषाम् अपि नमो नमः 12,047.062a त्वां प्रपन्नाय भक्ताय गतिम् इष्टां जिगीषवे 12,047.062c यच् छ्रेयः पुण्डरीकाक्ष तद् ध्यायस्व सुरोत्तम 12,047.063a इति विद्यातपोयोनिर् अयोनिर् विष्णुर् Ŭita÷ 12,047.063c वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः 12,047.063d*0097_01 नारायणपरं ब्रह्म नारायणपरं तपः 12,047.063d*0097_02 नारायणपरं चेदं सर्वं नारायणात्मकम् 12,047.064a एतावद् उक्त्वा वचनं भीष्मस् तद्गतमानसः 12,047.064c नम इत्य् एव कृष्णाय प्रणामम् अकरोत् तदा 12,047.065a अभिगम्य तु योगेन भक्तिं भीष्मस्य माधवः 12,047.065c त्रैकाल्यदर्शनं ज्ञानं दिव्यं दातुं ययौ हरिः 12,047.065d*0098_01 अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् 12,047.065d*0098_02 लोकाध्यक्षं स्तुवन् नित्यं सर्वपापैः प्रमुच्यते 12,047.065d*0098_03 स्तवराजः समाप्तो ऽयं विष्णोर् अद्भुतकर्मणः 12,047.065d*0098_04 गाङ्गेयेन पुरा गीतः महापातकनाशनः 12,047.066a तस्मिन्न् उपरते शब्दे ततस् ते ब्रह्मवादिनः 12,047.066c भीष्मं वाग्भिर् bëpakaïÂhÃs तम् आनर्चुर् महामतिम् 12,047.067a ते स्तुवन्तश् च विप्राग्र्याः केशवं पुरुषोत्तमम् 12,047.067c भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः 12,047.068a विदित्वा भक्तियोगं तु भीष्मस्य पुरुषोत्तमः 12,047.068c सहसोत्थाय संहृष्टो यानम् एवान्वपद्यत 12,047.069a केशवः सात्यकिश् चैव रथेनैकेन जग्मतुः 12,047.069c अपरेण महात्मानौ युधिष्ठिरधनंजयौ 12,047.070a भीमसेनो यमौ चोभौ रथम् एकं समास्थितौ 12,047.070c कृपो युयुत्सुः सूतश् च संजयश् चापरं रथम् 12,047.071a ते रथैर् नगराकारैः प्रयाताः पुरुषर्षभाः 12,047.071c नेमिघोषेण महता कम्पयन्तो वसुंधराम् 12,047.072a ततो गिरः पुरुषवरस् तवान्विता; द्विजेरिताः पथि सुमनाः स शुश्रुवे 12,047.072c k­täjaliæ प्रणतम् अथापरं जनं; स केशिहा मुदितमनाभ्यनन्दत 12,047.072d*0099_01 इति स्मरन् पठति च शार्ङ्गधन्वनः 12,047.072d*0099_02 शृणोति वा यदुकुलनन्दनस्तवम् 12,047.072d*0099_03 स चक्रभृत्प्रतिहतसर्वकिल्बिषो 12,047.072d*0099_04 जनार्दनं प्रविशति देहसंक्षये 12,047.072d*0099_05 यं योगिनः प्राणवियोगकाले 12,047.072d*0099_06 यत्नेन चित्ते विनिवेशयन्ति 12,047.072d*0099_07 स तं पुरस्ताद् धरिम् ईक्षमाणः 12,047.072d*0099_08 prÃïä जहौ प्राप्तफलो हि भीष्मः 12,047.072d*0099_09 स्तवराजः समाप्तो ऽयं विष्णोर् अद्भुतकर्मणः 12,047.072d*0099_10 गाङ्गेयेन पुरा गीतो महापातकनाशनः 12,047.072d*0099_11 इदं नरः स्तवराजं मुमुक्षुः 12,047.072d*0099_12 पठञ् शुचिः कलुषितकल्मषापहम् 12,047.072d*0099_13 व्यतीत्य लोकान् महतः समागतान् 12,047.072d*0099_14 पदं संगच्छत्य् अमृतं महात्मनः 12,048.001 वैशंपायन उवाच 12,048.001a ततः स च हृषीकेशः स च राजा युधिष्ठिरः 12,048.001c कृपादयश् च ते सर्वे चत्वारः पाण्डवाश् च ह 12,048.002a रथैस् ते नगराकारैः पताकाध्वजशोभितैः 12,048.002c ययुर् आशु कुरुक्षेत्रं वाजिभिः शीघ्रगामिभिः 12,048.003a ते ऽवतीर्य कुरुक्षेत्रं केशमज्जास्थिसंकुलम् 12,048.003c देहन्यासः कृतो यत्र क्षत्रियैस् तैर् महात्मभिः 12,048.004a गजाश्वदेहास्थिचयैः पर्वतैर् इव संचितम् 12,048.004c नरशीर्षकपालैश् च शङ्खैर् इव समाचितम् 12,048.005a चितासहस्रैर् निचितं वर्मशस्त्रसमाकुलम् 12,048.005c आपानभूमिं कालस्य तदा भुक्तोज्झिताम् इव 12,048.006a भूतसंघानुचरितं रक्षोगणनिषेवितम् 12,048.006c पश्यन्तस् ते कुरुक्षेत्रं ययुर् आशु महारथाः 12,048.007a गच्छन्न् एव महाबाहुः सर्वयादवनन्दनः 12,048.007c युधिष्ठिराय प्रोवाच जामदग्न्यस्य विक्रमम् 12,048.008a अमी रामह्रदाः पञ्च दृश्यन्ते पार्थ दूरतः 12,048.008c येषु संतर्पयाम् आस पूर्वान् क्षत्रियशोणितैः 12,048.009a त्रिःसप्तकृत्वो वसुधां कृत्वा निःक्षत्रियां प्रभुः 12,048.009c इहेदानीं ततो रामः कर्मणो विरराम ह 12,048.010 युधिष्ठिर उवाच 12,048.010a त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया तदा 12,048.010c रामेणेति यद् आत्थ त्वम् अत्र मे संशयो महान् 12,048.011a क्षत्रबीजं यदा दग्धं रामेण यदुपुंगव 12,048.011c कथं भूयः समुत्पत्तिः क्षत्रस्यामितविक्रम 12,048.012a महात्मना भगवता रामेण यदुपुंगव 12,048.012c कथम् उत्सादितं क्षत्रं कथं वृद्धिं पुनर् गतम् 12,048.013a महाभारतयुद्धे हि कोटिशः क्षत्रिया हताः 12,048.013c तथाभूच् च मही कीर्णा क्षत्रियैर् वदतां वर 12,048.013d*0100_01 किमर्थं भार्गवेणेदं क्षत्रम् उत्सादितं पुरा 12,048.013d*0100_02 रामेण यदुशार्दूल कुरुक्षेत्रे महात्मना 12,048.014a एवं मे छिन्धि वार्ष्णेय संशयं तार्क्ष्यकेतन 12,048.014c आगमो हि परः कृष्ण त्वत्तो नो वासवानुज 12,048.015 वैशंपायन उवाच 12,048.015a ततो व्रजन्न् एव गदाग्रजः प्रभुः; शशंस तस्मै निखिलेन तत्त्वतः 12,048.015c युधिष्ठिरायाप्रतिमौजसे तदा; यथाभवत् क्षत्रियसंकुला मही 12,049.001 वासुदेव उवाच 12,049.001a शृणु कौन्तेय रामस्य मया यावत् परिश्रुतम् 12,049.001c महर्षीणां कथयतां कारणं तस्य जन्म च 12,049.002a यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः 12,049.002c उद्भूता राजवंशेषु ये भूयो भारते हताः 12,049.003a जह्नोर् अजह्नुस् तनयो बल्लवस् तस्य चात्मजः 12,049.003c कुशिको नाम धर्मज्ञस् तस्य पुत्रो महीपतिः 12,049.004a उग्रं तपः समातिष्ठत् सहस्राक्षसमो भुवि 12,049.004c पुत्रं लभेयम् अजितं त्रिलोकेश्वरम् इत्य् उत 12,049.005a तम् उग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः 12,049.005c समर्थः पुत्रजनने स्वयम् एवैत्य भारत 12,049.006a पुत्रत्वम् अगमद् राजंस् तस्य लोकेश्वरेश्वरः 12,049.006c गाधिर् नामाभवत् पुत्रः कौशिकः पाकशासनः 12,049.007a तस्य कन्याभवद् राजन् नाम्ना सत्यवती प्रभो 12,049.007c तां गाधिः कविपुत्राय सोर्चीकाय ददौ प्रभुः 12,049.008a ततः प्रीतस् तु कौन्तेय भार्गवः कुरुनन्दन 12,049.008c पुत्रार्थे श्रपयाम् आस चरुं गाधेस् तथैव च 12,049.009a आहूय चाह तां भार्याम् ऋचीको भार्गवस् तदा 12,049.009c उपयोज्यश् चरुर् अयं त्वया मात्राप्य् अयं तव 12,049.010a तस्या जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः 12,049.010c अजय्यः क्षत्रियैर् लोके क्षत्रियर्षभसूदनः 12,049.011a तवापि पुत्रं कल्याणि धृतिमन्तं तपोन्वितम् 12,049.011c शमात्मकं द्विजश्रेष्ठं चरुर् एष विधास्यति 12,049.012a इत्य् एवम् उक्त्वा तां भार्याम् ऋचीको भृगुनन्दनः 12,049.012c तपस्य् अभिरतो dhÅmä जगामारण्यम् एव ह 12,049.013a एतस्मिन्न् एव काले तु तीर्थयात्रापरो नृपः 12,049.013c गाधिः सदारः संप्राप्त ऋचीकस्याश्रमं प्रति 12,049.014a चरुद्वयं गृहीत्वा तु राजन् सत्यवती तदा 12,049.014c भर्तुर् वाक्याद् अथाव्यग्रा मात्रे हृष्टा न्यवेदयत् 12,049.015a माता तु तस्याः कौन्तेय दुहित्रे स्वं चरुं ददौ 12,049.015c तस्याश् चरुम् अथाज्ञातम् आत्मसंस्थं चकार ह 12,049.016a अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा 12,049.016c धारयाम् आस दीप्तेन वपुषा घोरदर्शनम् 12,049.017a ताम् ऋचीकस् तदा दृष्ट्वा ध्यानयोगेन वै ततः 12,049.017c अब्रवीद् राजशार्दूल स्वां भार्यां वरवर्णिनीम् 12,049.018a मात्रासि व्यंसिता भद्रे चरुव्यत्यासहेतुना 12,049.018c जनिष्यते हि ते पुत्रः क्रूरकर्मा महाबलः 12,049.019a जनिष्यते हि ते भ्राता ब्रह्मभूतस् तपोधनः 12,049.019c विश्वं हि ब्रह्म तपसा मया तत्र समर्पितम् 12,049.019d*0101_01 क्षत्रवीर्यं च सकलं तव मात्रे समर्पितम् 12,049.019d*0101_02 विपर्ययेण ते भद्रे नैतद् एवं भविष्यति 12,049.019d*0101_03 मातुस् ते ब्राह्मणो भूयात् तव च क्षत्रियः सुतः 12,049.020a सैवम् उक्ता महाभागा भर्त्रा सत्यवती तदा 12,049.020c पपात शिरसा तस्मै वेपन्ती चाब्रवीद् इदम् 12,049.021a नार्हो ऽसि भगवन्न् अद्य वक्तुम् एवंविधं वचः 12,049.021c ब्राह्मणापसदं पुत्रं प्राप्स्यसीति महामुने 12,049.022 ऋचीक उवाच 12,049.022a नैष संकल्पितः कामो मया भद्रे तथा त्वयि 12,049.022c उग्रकर्मा भवेत् पुत्रश् चरुर् माता च कारणम् 12,049.023 सत्यवत्य् उवाच 12,049.023a इच्छंल् लोकान् अपि मुने सृजेथाः किं पुनर् मम 12,049.023c शमात्मकम् ऋजुं पुत्रं लभेयं जपतां वर 12,049.024 ऋचीक उवाच 12,049.024a नोक्तपूर्वं मया भद्रे स्वैरेष्व् अप्य् अनृतं वचः 12,049.024c किम् उताग्निं समाधाय मन्त्रवच् चरुसाधने 12,049.024d*0102_01 दृष्टम् एतत् पुरा भद्रे ज्ञातं च तपसा मया 12,049.024d*0102_02 ब्रह्मभूतं हि सकलं पितुस् तव कुलं भवेत् 12,049.025 सत्यवत्य् उवाच 12,049.025a कामम् एवं भवेत् पौत्रो ममेह तव चैव ह 12,049.025c शमात्मकम् ऋजुं पुत्रं लभेयं जपतां वर 12,049.026 ऋचीक उवाच 12,049.026a पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि 12,049.026c यथा त्वयोक्तं तु वचस् तथा भद्रे भविष्यति 12,049.027 वासुदेव उवाच 12,049.027a ततः सत्यवती पुत्रं जनयाम् आस भार्गवम् 12,049.027c तपस्य् अभिरतं शान्तं जमदग्निं शमात्मकम् 12,049.027d*0103_01 सो ऽपि पुत्रं ह्य् अजनयज् जामदग्न्यं सुदारुणम् 12,049.028a विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः 12,049.028c प्राप ब्रह्मर्षिसमितं विश्वेन ब्रह्मणा युतम् 12,049.029a आर्चीको जनयाम् आस जमदग्निः सुदारुणम् 12,049.029a*0104_01 **** **** जमदग्निं तपोनिधिम् 12,049.029a*0104_02 सो ऽपि पुत्रं ह्य् अजनयद् 12,049.029c सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदे च पारगम् 12,049.029e रामं क्षत्रियहन्तारं प्रदीप्तम् इव पावकम् 12,049.029f*0105_01 तोषयित्वा महादेवं पर्वते गन्धमादने 12,049.029f*0105_02 अस्त्राणि वरयाम् आस परशुं चातितेजसम् 12,049.029f*0105_03 स तेनाकुण्ठधारेण ज्वलितानलवर्चसा 12,049.029f*0105_04 कुठारेणाप्रमेयेण लोकेष्व् अप्रतिमो ऽभवत् 12,049.030a एतस्मिन्न् एव काले तु कृतवीर्यात्मजो बली 12,049.030c अर्जुनो नाम तेजस्वी क्षत्रियो हैहयान्वयः 12,049.030d*0106_01 दत्तात्रेयप्रसादेन राजा बाहुसहस्रवान् 12,049.030d*0106_02 चक्रवर्ती महातेजा विप्राणाम् आश्वमेधिके 12,049.031a ददाह पृथिवीं सर्वां सप्तद्वीपां सपत्तनाम् 12,049.031c स्वबाह्वस्त्रबलेनाजौ धर्मेण परमेण च 12,049.032a तृषितेन स कौरव्य भिक्षितश् चित्रभानुना 12,049.032c सहस्रबाहुर् विक्रान्तः प्रादाद् भिक्षाम् अथाग्नये 12,049.033a ग्रामान् पुराणि घोषांश् च पत्तनानि च वीर्यवान् 12,049.033c जज्वाल तस्य बाणैस् तु चित्रभानुर् दिधक्षया 12,049.034a स तस्य पुरुषेन्द्रस्य प्रभावेन महातपाः 12,049.034c ददाह कार्तवीर्यस्य शैलान् अथ वनानि च 12,049.035a स शून्यम् आश्रमारण्यं वरुणस्यात्मजस्य तत् 12,049.035c ददाह पवनेनेद्धश् चित्रभानुः सहैहयः 12,049.036a आपवस् तं ततो रोषाच् छशापार्जुनम् अच्युत 12,049.036c दग्धे ''श्रमे महाराज कार्तवीर्येण वीर्यवान् 12,049.037a त्वया न वर्जितं मोहाद् यस्माद् वनम् इदं मम 12,049.037c दग्धं तस्माद् रणे रामो बाहूंस् ते छेत्स्यते ऽर्जुन 12,049.038a अर्जुनस् तु महाराज बली नित्यं शमात्मकः 12,049.038c ब्रह्मण्यश् च शरण्यश् च दाता शूरश् च भारत 12,049.038d*0107_01 नाचिन्तयत् तदा शापं तेन दत्तं महात्मना 12,049.039a तस्य पुत्राः सुबलिनः शापेनासन् पितुर् वधे 12,049.039c निमित्तम् अवलिप्ता वै नृशंसाश् चैव नित्यदा 12,049.040a जमदग्निधेन्वास् ते वत्सम् आनिन्युर् भरतर्षभ 12,049.040c अज्ञातं कार्तवीर्यस्य हैहयेन्द्रस्य धीमतः 12,049.040d*0108_01 तन्निमित्तम् अभूद् युद्धं जामदग्नेर् महात्मनः 12,049.041a ततो ऽर्जुनस्य बाहूंस् तु छित्त्वा वै पौरुषान्वितः 12,049.041c तं रुवन्तं ततो वत्सं जामदग्न्यः स्वम् आश्रमम् 12,049.041e प्रत्यानयत राजेन्द्र तेषाम् अन्तःपुरात् प्रभुः 12,049.042a अर्जुनस्य सुतास् ते तु संभूयाबुद्धयस् तदा 12,049.042c गत्वाश्रमम् असंबुद्धं जमदग्नेर् महात्मनः 12,049.043a अपातयन्त भल्लाग्रैः शिरः कायान् नराधिप 12,049.043c समित्कुशार्थं रामस्य निर्गतस्य महात्मनः 12,049.043d*0109_01 प्रत्यक्षं राममातुश् च तथैवाश्रमवासिनाम् 12,049.043d*0109_02 श्रुत्वा रामस् तम् अर्थं च क्रुद्धः कालानलोपमः 12,049.043d*0109_03 धनुर्वेदे ऽद्वितीयो हि दिव्यास्त्रैः समलंकृतः 12,049.043d*0109_04 चन्द्रबिम्बार्धसंकाशं परशुं गृह्य भार्गवः 12,049.044a ततः पितृवधामर्षाद् रामः परममन्युमान् 12,049.044c निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रम् अगृह्णत 12,049.045a ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान् 12,049.045c विक्रम्य निजघानाशु पुत्रान् पौत्रांश् च सर्वशः 12,049.046a स हैहयसहस्राणि हत्वा परममन्युमान् 12,049.046c चकार भार्गवो राजन् महीं शोणितकर्दमाम् 12,049.047a स तथा सुमहातेजाः कृत्वा निःक्षत्रियां महीम् 12,049.047c कृपया परयाविष्टो वनम् एव जगाम ह 12,049.048a ततो वर्षसहस्रेषु समतीतेषु केषु चित् 12,049.048c क्षोभं संप्राप्तवांस् तीव्रं प्रकृत्या कोपनः प्रभुः 12,049.049a विश्वामित्रस्य पौत्रस् तु रैभ्यपुत्रो महातपाः 12,049.049c परावसुर् महाराज क्षिप्त्वाह जनसंसदि 12,049.050a ये ते ययातिपतने यज्ञे सन्तः समागताः 12,049.050c प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते 12,049.051a मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि 12,049.051c भयात् क्षत्रियवीराणां पर्वतं समुपाश्रितः 12,049.052a स पुनः क्षत्रियशतैः पृथिवीम् अनुसंतताम् 12,049.052c परावसोस् तदा श्रुत्वा शस्त्रं जग्राह भार्गवः 12,049.053a ततो ये क्षत्रिया राजञ् शतशस् तेन जीविताः 12,049.053c ते विवृद्धा महावीर्याः पृथिवीपतयो ऽभवन् 12,049.054a स पुनस् tä जघानाशु बालान् अपि नराधिप 12,049.054c गर्भस्थैस् तु मही व्याप्ता पुनर् एवाभवत् तदा 12,049.055a जातं जातं स गर्भं तु पुनर् एव जघान ह 12,049.055c अरक्षंश् च सुतान् कांश् चित् तदा क्षत्रिययोषितः 12,049.056a त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः 12,049.056c दक्षिणाम् अश्वमेधान्ते कश्यपायाददत् ततः 12,049.057a क्षत्रियाणां तु शेषार्थं करेणोद्दिश्य कश्यपः 12,049.057c स्रुक्प्रग्रहवता राजञ् श्रीमान् वाक्यम् अथाब्रवीत् 12,049.058a गच्छ पारं समुद्रस्य दक्षिणस्य महामुने 12,049.058c न ते मद्विषये राम वस्तव्यम् इह कर्हि चित् 12,049.058d*0110_01 पृथिवी दक्षिणा दत्ता वाजिमेधे मम त्वया 12,049.058d*0110_02 पुनर् अस्याः पृथिव्या हि दत्त्वा दातुम् अनीश्वरः 12,049.059a ततः शूर्पारकं देशं सागरस् तस्य निर्ममे 12,049.059c संत्रासाज् जामदग्न्यस्य सो ऽपरान्तं महीतलम् 12,049.060a कश्यपस् तु महाराज प्रतिगृह्य महीम् इमाम् 12,049.060c कृत्वा ब्राह्मणसंस्थां वै प्रविवेश महावनम् 12,049.061a ततः शूद्राश् च वैश्याश् च यथास्वैरप्रचारिणः 12,049.061c अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ 12,049.062a अराजके जीवलोके दुर्बला बलवत्तरैः 12,049.062c बाध्यन्ते न च वित्तेषु प्रभुत्वम् इह कस्य चित् 12,049.062d*0111_01 ब्राह्मणा मद्यपाः के चिन् मूर्खाः पण्डितमानिनः 12,049.062d*0111_02 ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चोत्पथगामिनः 12,049.062d*0111_03 परस्परं समाश्रित्य घातयन्त्य् अपथि स्थिताः 12,049.062d*0111_04 स्वधर्मं ब्राह्मणास् त्यक्त्वा pëaï¬ÃæÓ च समाश्रिताः 12,049.062d*0111_05 चौरिकानृतमायाश् च सर्वे चैव प्रकुर्वते 12,049.062d*0111_06 स्वधर्मस्थान् द्विजान् हत्वा तथाश्रमनिवासिनः 12,049.062d*0111_07 वैश्याः सत्पथसंस्थाश् च शूद्रा ये चैव धार्मिकाः 12,049.062d*0111_08 तान् सर्वान् घातयन्ति स्म दुराचाराः सुनिर्भयाः 12,049.062d*0111_09 यज्ञाध्ययनशीलांश् च आश्रमस्थांस् तपस्विनः 12,049.062d*0111_10 गोपालवृद्धनारीणां नाशं कुर्वन्ति चापरे 12,049.062d*0111_11 आन्वीक्षकी त्रयी वार्ता न च नीतिः प्रवर्तते 12,049.062d*0111_12 व्रात्यतां समनुप्राप्ता बहवो हि द्विजातयः 12,049.062d*0111_13 अधरोत्तरापचारेण म्लेच्छभूताश् च सर्वशः 12,049.063a ततः कालेन पृथिवी प्रविवेश रसातलम् 12,049.063a*0112_01 **** **** pŬyamÃnà दुरात्मभिः 12,049.063a*0112_02 विपर्ययेण तेनाशु 12,049.063c अरक्ष्यमाणा विधिवत् क्षत्रियैर् धर्मरक्षिभिः 12,049.063d*0113_01 तां दृष्ट्वा द्रवतीं तत्र संभ्रान्तः स महामनाः 12,049.064a ऊरुणा धारयाम् आस कश्यपः पृथिवीं ततः 12,049.064c निमज्जन्तीं तदा राजंस् तेनोर्वीति मही स्मृता 12,049.065a रक्षिणश् च समुद्दिश्य प्रायाचत् पृथिवी तदा 12,049.065c प्रसाद्य कश्यपं देवी क्षत्रियान् बाहुशालिनः 12,049.066a सन्ति ब्रह्मन् मया गुप्ता नृषु क्षत्रियपुंगवाः 12,049.066c हैहयानां कुले जातास् ते संरक्षन्तु मां मुने 12,049.067a अस्ति पौरवदायादो विडूरथसुतः प्रभो 12,049.067c ऋक्षैः संवर्धितो विप्र ऋक्षवत्य् एव पर्वते 12,049.068a तथानुकम्पमानेन यज्वनाथामितौजसा 12,049.068c पराशरेण दायादः सौदासस्याभिरक्षितः 12,049.069a सर्वकर्माणि कुरुते तस्यर्षेः शूद्रवद् धि सः 12,049.069c सर्वकर्मेत्य् अभिख्यातः स मां रक्षतु पार्थिवः 12,049.070a शिबेः पुत्रो महातेजा गोपतिर् नाम नामतः 12,049.070c वने संरक्षितो गोभिः सो ऽभिरक्षतु मां मुने 12,049.071a प्रतर्दनस्य पुत्रस् तु वत्सो नाम महायशाः 12,049.071c वत्सैः संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः 12,049.072a दधिवाहनपौत्रस् तु पुत्रो दिविरथस्य ह 12,049.072c अङ्गः स गौतमेनापि गङ्गाकूले ऽभिरक्षितः 12,049.073a बृहद्रथो महाबाहुर् भुवि भूतिपुरस्कृतः 12,049.073c गोलाङ्गूलैर् महाभागो गृध्रकूटे ऽभिरक्षितः 12,049.074a मरुत्तस्यान्ववाये तु क्षत्रियास् तुर्वसोस् त्रयः 12,049.074c मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः 12,049.075a एते क्षत्रियदायादास् तत्र तत्र परिश्रुताः 12,049.075b*0114_01 व्योकारहेमकारादिजातिं नित्यम् अपाश्रिताः 12,049.075c सम्यङ् माम् अभिरक्षन्तु ततः स्थास्यामि निश्चला 12,049.076a एतेषां पितरश् चैव तथैव च पितामहाः 12,049.076c मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा 12,049.077a तेषाम् अपचितिश् चैव मया कार्या न संशयः 12,049.077c न ह्य् अहं कामये नित्यम् अविक्रान्तेन रक्षणम् 12,049.077d*0115_01 वर्तमानेन वर्तेयं तत् क्षिप्रं संविधीयताम् 12,049.078a ततः पृथिव्या निर्दिष्टांस् तान् समानीय कश्यपः 12,049.078c अभ्यषिञ्चन् महीपालान् क्षत्रियान् वीर्यसंमतान् 12,049.079a तेषां पुत्राश् च पौत्राश् च येषां वंशाः प्रतिष्ठिताः 12,049.079c एवम् एतत् पुरा वृत्तं यन् मां पृच्छसि पाण्डव 12,049.080 वैशंपायन उवाच 12,049.080a एवं ब्रुवन्न् एव यदुप्रवीरो; युधिष्ठिरं धर्मभृतां वरिष्ठम् 12,049.080c रथेन तेनाशु ययौ यथार्को; विशन् प्रभाभिर् भगवांस् त्रिलोकम् 12,050.001 वैशंपायन उवाच 12,050.001a ततो रामस्य तत् कर्म श्रुत्वा राजा युधिष्ठिरः 12,050.001c विस्मयं परमं गत्वा प्रत्युवाच जनार्दनम् 12,050.002a अहो रामस्य वार्ष्णेय शक्रस्येव महात्मनः 12,050.002c विक्रमो येन वसुधा क्रोधान् निःक्षत्रिया कृता 12,050.003a गोभिः समुद्रेण तथा गोलाङ्गूलर्क्षवानरैः 12,050.003c गुप्ता रामभयोद्विग्नाः क्षत्रियाणां कुलोद्वहाः 12,050.004a अहो धन्यो हि लोको ऽयं सभाग्याश् च नरा भुवि 12,050.004c यत्र कर्मेदृशं धर्म्यं द्विजेन कृतम् अच्युत 12,050.005a तथा यान्तौ तदा तात ताव् अच्युतयुधिष्ठिरौ 12,050.005c जग्मतुर् यत्र गाङ्गेयः शरतल्पगतः प्रभुः 12,050.006a ततस् ते ददृशुर् भीष्मं शरप्रस्तरशायिनम् 12,050.006c स्वरश्मिजालसंवीतं सायंसूर्यम् इवानलम् 12,050.007a उपास्यमानं मुनिभिर् देवैर् इव शतक्रतुम् 12,050.007c देशे परमधर्मिष्ठे नदीमोघवतीम् अनु 12,050.008a दूराद् एव तम् आलोक्य कृष्णो राजा च dharmarà12,050.008c चत्वारः पाण्डवाश् चैव ते च शारद्वतादयः 12,050.009a अवस्कन्द्याथ वाहेभ्यः संयम्य प्रचलं मनः 12,050.009c एकीकृत्येन्द्रियग्रामम् उपतस्थुर् महामुनीन् 12,050.010a अभिवाद्य च गोविन्दः सात्यकिस् ते च कौरवाः 12,050.010c व्यासादींस् तान् ऋषीन् पश्चाद् गाङ्गेयम् उपतस्थिरे 12,050.011a तपोवृद्धिं ततः पृष्ट्वा गाङ्गेयं यदुकौरवाः 12,050.011c परिवार्य ततः सर्वे निषेदुः पुरुषर्षभाः 12,050.012a ततो निशम्य गाङ्गेयं शाम्यमानम् इवानलम् 12,050.012c किं चिद् दीनमना भीष्मम् इति होवाच केशवः 12,050.013a कच्चिज् ज्ञानानि ते राजन् प्रसन्नानि यथा पुरा 12,050.013c कच्चिद् अव्याकुला चैव बुद्धिस् ते वदतां वर 12,050.014a शराभिघातदुःखात् ते कच्चिद् गात्रं न दूयते 12,050.014c मानसाद् अपि दुःखाद् धि शारीरं बलवत्तरम् 12,050.015a वरदानात् पितुः कामं छन्दमृत्युर् असि प्रभो 12,050.015c शंतनोर् धर्मशीलस्य न त्व् एतच् छमकारणम् 12,050.016a सुसूक्ष्मो ऽपीह देहे वै शल्यो जनयते रुजम् 12,050.016c किं पुनः शरसंघातैश् चितस्य तव भारत 12,050.017a कामं नैतत् तवाख्येयं प्राणिनां प्रभवाप्ययौ 12,050.017c भवान् ह्य् उपदिशेच् छ्रेयो देवानाम् अपि भारत 12,050.018a यद् धि भूतं भविष्यच् च भवच् च पुरुषर्षभ 12,050.018c सर्वं तज् ज्ञानवृद्धस्य तव पाणाव् इवाहितम् 12,050.019a संसारश् चैव भूतानां धर्मस्य च फलोदयः 12,050.019c विदितस् ते महाप्राज्ञ त्वं हि ब्रह्ममयो निधिः 12,050.020a त्वां हि राज्ये स्थितं स्फीते समग्राङ्गम् अरोगिणम् 12,050.020c स्त्रीसहस्रैः परिवृतं पश्यामीहोर्ध्वरेतसम् 12,050.021a ऋते शांतनवाद् भीष्मात् त्रिषु लोकेषु पार्थिव 12,050.021c सत्यसंधान् महावीर्याच् छूराद् धर्मैकतत्परात् 12,050.022a मृत्युम् आवार्य तरसा शरप्रस्तरशायिनः 12,050.022c निसर्गप्रभवं किं चिन् न च तातानुशुश्रुम 12,050.023a सत्ये तपसि दाने च यज्ञाधिकरणे तथा 12,050.023c धनुर्वेदे च वेदे च नित्यं चैवान्ववेक्षणे 12,050.024a अनृशंसं शुचिं दान्तं सर्वभूतहिते रतम् 12,050.024c महारथं त्वत्सदृशं न कं चिद् अनुशुश्रुम 12,050.025a त्वं हि देवान् सगन्धर्वान् ससुरासुरराक्षसान् 12,050.025c शक्त एकरथेनैव विजेतुं नात्र संशयः 12,050.026a त्वं हि भीष्म महाबाहो वसूनां वासवोपमः 12,050.026c नित्यं विप्रैः समाख्यातो नवमो ऽनवमो गुणैः 12,050.027a अहं हि त्वाभिजानामि यस् त्वं पुरुषसत्तम 12,050.027c त्रिदशेष्व् अपि विख्यातः स्वशक्त्या सुमहाबलः 12,050.028a मनुष्येषु मनुष्येन्द्र न दृष्टो न च मे श्रुतः 12,050.028c भवतो यो गुणैस् तुल्यः पृथिव्यां पुरुषः क्व चित् 12,050.029a त्वं हि सर्वैर् गुणै राजन् देवान् अप्य् अतिरिच्यसे 12,050.029c तपसा हि bhavä शक्तः स्रष्टुं लोकांश् चराचरान् 12,050.029d*0116_01 किं पुनश् चात्मनो लोकान् उत्तमान् उत्तमैर् गुणैः 12,050.030a तद् अस्य तप्यमानस्य ज्ञातीनां संक्षयेण वै 12,050.030c ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद 12,050.031a ये हि धर्माः समाख्याताश् चातुर्वर्ण्यस्य भारत 12,050.031c चातुराश्रम्यसंसृष्टास् ते सर्वे विदितास् तव 12,050.032a चातुर्वेद्ये च ये प्रोक्ताश् चातुर्होत्रे च भारत 12,050.032c सांख्ये योगे च नियता ये च धर्माः सनातनाः 12,050.033a चातुर्वर्ण्येन यश् चैको धर्मो न स्म विरुध्यते 12,050.033c सेव्यमानः स चैवाद्यो गाङ्गेय विदितस् तव 12,050.033d*0117_01 प्रतिलोमप्रसूतानां म्लेच्छानां चैव यः स्मृतः 12,050.033d*0117_02 देशजातिकुलानां च जानीषे धर्मलक्षणम् 12,050.033d*0117_03 वेदोक्तो यश् च शिष्टोक्तः स चैव विदितस् तव 12,050.033d*0118_01 प्रवृत्तश् च निवृत्तश् च स चापि विदितस् तव 12,050.034a इतिहासपुराणं च कार्त्स्न्येन विदितं तव 12,050.034c धर्मशास्त्रं च सकलं नित्यं मनसि ते स्थितम् 12,050.035a ये च के चन लोके ऽस्मिन्न् अर्थाः संशयकारकाः 12,050.035c तेषां छेत्ता नास्ति लोके त्वद् अन्यः पुरुषर्षभ 12,050.036a स पाण्डवेयस्य मनःसमुत्थितं; नरेन्द्र शोकं व्यपकर्ष मेधया 12,050.036c भवद्विधा ह्य् उत्तमबुद्धिविस्तरा; विमुह्यमानस्य जनस्य शान्तये 12,051.001 वैशंपायन उवाच 12,051.001a श्रुत्वा तु वचनं भीष्मो वासुदेवस्य धीमतः 12,051.001c किं चिद् उन्नाम्य वदनं präjalir वाक्यम् अब्रवीत् 12,051.002a नमस् ते भगवन् विष्णो लोकानां निधनोद्भव 12,051.002c त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः 12,051.003a विश्वकर्मन् नमस् ते ऽस्तु विश्वात्मन् विश्वसंभव 12,051.003c अपवर्गो ऽसि भूतानां पञ्चानां परतः स्थितः 12,051.004a नमस् ते त्रिषु लोकेषु नमस् ते परतस् त्रिषु 12,051.004c योगेश्वर नमस् ते ऽस्तु त्वं हि सर्वपरायणम् 12,051.005a मत्संश्रितं यद् आत्थ त्वं वचः पुरुषसत्तम 12,051.005c तेन पश्यामि ते दिव्यान् भावान् हि त्रिषु वर्त्मसु 12,051.006a तच् च पश्यामि तत्त्वेन यत् ते रूपं सनातनम् 12,051.006c सप्त मार्गा निरुद्धास् ते वायोर् अमिततेजसः 12,051.007a दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुंधरा 12,051.007c दिशो भुजौ रविश् चक्षुर् वीर्ये शक्रः प्रतिष्ठितः 12,051.008a अतसीपुष्पसंकाशं पीतवाससम् अच्युतम् 12,051.008c वपुर् ह्य् अनुमिमीमस् ते मेघस्येव सविद्युतः 12,051.009a त्वत्प्रपन्नाय भक्ताय गतिम् इष्टां जिगीषवे 12,051.009c यच् छ्रेयः पुण्डरीकाक्ष तद् ध्यायस्व सुरोत्तम 12,051.010 वासुदेव उवाच 12,051.010a यतः खलु परा भक्तिर् मयि ते पुरुषर्षभ 12,051.010c ततो वपुर् मया दिव्यं तव राजन् प्रदर्शितम् 12,051.011a न ह्य् अभक्ताय राजेन्द्र भक्तायानृजवे न च 12,051.011c दर्शयाम्य् अहम् आत्मानं न चादान्ताय भारत 12,051.012a भवांस् तु मम भक्तश् च नित्यं चार्जवम् आस्थितः 12,051.012c दमे तपसि सत्ये च दाने च निरतः Óuci÷ 12,051.013a अर्हस् त्वं भीष्म मां द्रष्टुं तपसा स्वेन पार्थिव 12,051.013c तव ह्य् उपस्थिता लोका येभ्यो नावर्तते पुनः 12,051.014a पञ्चाशतं ष च कुरुप्रवीर; शेषं दिनानां तव जीवितस्य 12,051.014c ततः शुभैः कर्मफलोदयैस् त्वं; समेष्यसे भीष्म विमुच्य देहम् 12,051.015a एते हि देवा वसवो विमानान्य्; आस्थाय सर्वे ज्वलिताग्निकल्पाः 12,051.015c अन्तर्हितास् त्वां प्रतिपालयन्ति; këÂhÃæ प्रपद्यन्तम् उदक् पतंगम् 12,051.016a व्यावृत्तमात्रे भगवत्य् उदीचीं; सूर्ये दिशं कालवशात् प्रपन्ने 12,051.016c गन्तासि लोकान् पुरुषप्रवीर; नावर्तते यान् उपलभ्य विद्वान् 12,051.017a अमुं च लोकं त्वयि भीष्म याते; ज्ञानानि नङ्क्ष्यन्त्य् अखिलेन वीर 12,051.017c अतः स्म सर्वे त्वयि संनिकर्षं; समागता धर्मविवेचनाय 12,051.018a तज्ज्ञातिशोकोपहतश्रुताय; सत्याभिसंधाय युधिष्ठिराय 12,051.018c प्रब्रूहि धर्मार्थसमाधियुक्तम्; अर्थ्यं वचो ऽस्यापनुदास्य Óokam 12,052.001 वैशंपायन उवाच 12,052.001a ततः कृष्णस्य तद् वाक्यं धर्मार्थसहितं हितम् 12,052.001c श्रुत्वा शांतनवो भीष्मः प्रत्युवाच k­täjali÷ 12,052.002a लोकनाथ महाबाहो शिव नारायणाच्युत 12,052.002c तव वाक्यम् अभिश्रुत्य हर्षेणास्मि परिप्लुतः 12,052.003a किं चाहम् अभिधास्यामि वाक्पते तव संनिधौ 12,052.003c यदा वाचोगतं सर्वं तव वाचि समाहितम् 12,052.004a यद् धि किं चित् कृतं लोके कर्तव्यं क्रियते च यत् 12,052.004c त्वत्तस् तन् निःसृतं देव लोका बुद्धिमया हि ते 12,052.005a कथयेद् देवलोकं यो देवराजसमीपतः 12,052.005c धर्मकामार्थशास्त्राणां सो ऽर्थान् ब्रूयात् तवाग्रतः 12,052.006a शराभिघाताद् व्यथितं मनो मे मधुसूदन 12,052.006c गात्राणि चावसीदन्ति न च बुद्धिः प्रसीदति 12,052.007a न च मे प्रतिभा का चिद् अस्ति किं चित् prabhëitum 12,052.007c pŬyamÃnasya गोविन्द विषानलसमैः शरैः 12,052.008a बलं मेधाः प्रजरति प्राणाः संत्वरयन्ति च 12,052.008c मर्माणि परितप्यन्ते भ्रान्तं चेतस् तथैव च 12,052.009a दौर्बल्यात् सज्जते वाङ् मे स कथं वक्तुम् उत्सहे 12,052.009c साधु मे त्वं प्रसीदस्व दाशार्हकुलनन्दन 12,052.010a तत् क्षमस्व महाबाहो न ब्रूयां किं चिद् अच्युत 12,052.010c त्वत्संनिधौ च सीदेत वाचस्पतिर् अपि ब्रुवन् 12,052.011a न दिशः संप्रजानामि नाकाशं न च मेदिनीम् 12,052.011c केवलं तव वीर्येण तिष्ठामि मधुसूदन 12,052.012a स्वयम् एव प्रभो तस्माद् धर्मराजस्य यद् धितम् 12,052.012c तद् ब्रवीह्य् आशु सर्वेषाम् आगमानां त्वम् आगमः 12,052.013a कथं त्वयि स्थिते लोके शाश्वते लोककर्तरि 12,052.013c प्रब्रूयान् मद्विधः कश् चिद् गुरौ शिष्य इव स्थिते 12,052.014 वासुदेव उवाच 12,052.014a उपपन्नम् इदं वाक्यं कौरवाणां धुरंधरे 12,052.014c महावीर्ये महासत्त्वे स्थिते सर्वार्थदर्शिनि 12,052.015a यच् च माम् आत्थ गाङ्गेय बाणघातरुजं प्रति 12,052.015c गृहाणात्र वरं भीष्म मत्प्रसादकृतं विभो 12,052.016a न ते ग्लानिर् न ते मूर्छा न दाहो न च ते रुजा 12,052.016c प्रभविष्यन्ति गाङ्गेय क्षुत्पिपासे न चाप्य् उत 12,052.017a ज्ञानानि च समग्राणि प्रतिभास्यन्ति ते ऽनघ 12,052.017c न च ते क्व चिद् आसक्तिर् बुद्धेः प्रादुर्भविष्यति 12,052.018a सत्त्वस्थं च मनो नित्यं तव भीष्म भविष्यति 12,052.018c रजस् तमोभ्यां रहितं घनैर् मुक्त ivo¬urà12,052.019a यद् यच् च धर्मसंयुक्तम् अर्थयुक्तम् अथापि वा 12,052.019c चिन्तयिष्यसि तत्राग्र्या बुद्धिस् तव भविष्यति 12,052.020a इमं च राजशार्दूल भूतग्रामं चतुर्विधम् 12,052.020c चक्षुर् दिव्यं समाश्रित्य द्रक्ष्यस्य् अमितविक्रम 12,052.021a चतुर्विधं प्रजाजालं संयुक्तो ज्ञानचक्षुषा 12,052.021c भीष्म द्रक्ष्यसि तत्त्वेन जले मीन इवामले 12,052.022 वैशंपायन उवाच 12,052.022a ततस् ते व्याससहिताः सर्व एव महर्षयः 12,052.022c ऋग्यजुःसामसंयुक्तैर् वचोभिः कृष्णम् अर्चयन् 12,052.023a ततः सर्वार्तवं दिव्यं पुष्पवर्षं नभस्तलात् 12,052.023c पपात यत्र वार्ष्णेयः सगाङ्गेयः सपाण्डवः 12,052.024a वादित्राणि च दिव्यानि जगुश् चाप्सरसां गणाः 12,052.024c न चाहितम् अनिष्टं वा किं चित् तत्र व्यदृश्यत 12,052.025a ववौ शिवः सुखो वायुः सर्वगन्धवहः Óuci÷ 12,052.025c शान्तायां दिशि शान्ताश् च प्रावदन् मृगपक्षिणः 12,052.026a ततो मुहूर्ताद् भगवान् सहस्रांशुर् दिवाकरः 12,052.026c दहन् वनम् इवैकान्ते प्रतीच्यां प्रत्यदृश्यत 12,052.027a ततो महर्षयः सर्वे समुत्थाय जनार्दनम् 12,052.027c भीष्मम् आमन्त्रयां चक्रू राजानं च युधिष्ठिरम् 12,052.028a ततः प्रणामम् अकरोत् केशवः पाण्डवस् तथा 12,052.028c सात्यकिः संजयश् चैव स च शारद्वतः कृपः 12,052.029a ततस् ते धर्मनिरताः सम्यक् तैर् अभिपूजिताः 12,052.029c श्वः समेष्याम इत्य् उक्त्वा यथेष्टं त्वरिता ययुः 12,052.030a तथैवामन्त्र्य गाङ्गेयं केशवस् ते च पाण्डवाः 12,052.030c प्रदक्षिणम् उपावृत्य रथान् आरुरुहुः शुभान् 12,052.031a ततो रथैः käcanadantakÆbarair; महीधराभैः समदैश् च दन्तिभिः 12,052.031c हयैः सुपर्णैर् इव चाशुगामिभिः; पदातिभिश् चात्तशरासनादिभिः 12,052.032a ययौ रथानां पुरतो हि सा चमूस्; तथैव पश्चाद् अतिमात्रसारिणी 12,052.032c पुरश् च पश्चाच् च यथा महानदी; पुरर्क्षवन्तं गिरिम् एत्य नर्मदा 12,052.033a ततः पुरस्ताद् भगवान् निशाकरः; समुत्थितस् ताम् अभिहर्षयंश् चमूम् 12,052.033c दिवाकरापीतरसास् तथौषधीः; पुनः स्वकेनैव गुणेन योजयन् 12,052.034a ततः पुरं सुरपुरसंनिभद्युति; प्रविश्य ते यदुवृषपाण्डवास् तदा 12,052.034c यथोचितान् भवनवरान् समाविशञ्; श्रमान्विता मृगपतयो गुहा इव 12,053.001 वैशंपायन उवाच 12,053.001a ततः प्रविश्य भवनं प्रसुप्तो मधुसूदनः 12,053.001c याममात्रावशेषायां यामिन्यां प्रत्यबुध्यत 12,053.002a स ध्यानपथम् आश्रित्य सर्वज्ञानानि माधवः 12,053.002c अवलोक्य ततः पश्चाद् दध्यौ ब्रह्म सनातनम् 12,053.003a ततः श्रुतिपुराणज्ञाः शिक्षिता रक्तकण्ठिनः 12,053.003c अस्तुवन् विश्वकर्माणं वासुदेवं प्रजापतिम् 12,053.004a पठन्ति पाणिस्वनिकास् तथा गायन्ति गायनाः 12,053.004c शङ्खानकमृदङ्गांश् च प्रवाद्यन्त सहस्रशः 12,053.005a वीणापणववेणूनां स्वनश् चातिमनोरमः 12,053.005c प्रहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनः 12,053.006a तथा युधिष्ठिरस्यापि राज्ञो मङ्गलसंहिताः 12,053.006c उच्चेरुर् मधुरा वाचो गीतवादित्रसंहिताः 12,053.007a तत उत्थाय दाशार्हः स्नातः präjalir अच्युतः 12,053.007c जप्त्वा गुह्यं महाबाहुर् अग्नीन् आश्रित्य तस्थिवान् 12,053.008a ततः सहस्रं विप्राणां चतुर्वेदविदां तथा 12,053.008c गवां सहस्रेणैकैकं वाचयाम् आस माधवः 12,053.009a मङ्गलालम्भनं कृत्वा आत्मानम् अवलोक्य च 12,053.009c आदर्शे विमले कृष्णस् ततः सात्यकिम् अब्रवीत् 12,053.010a गच्छ शैनेय जानीहि गत्वा राजनिवेशनम् 12,053.010c अपि सज्जो महातेजा भीष्मं द्रष्टुं युथिष्ठिरः 12,053.011a ततः कृष्णस्य वचनात् सात्यकिस् त्वरितो ययौ 12,053.011c उपगम्य च राजानं युधिष्ठिरम् उवाच ह 12,053.012a युक्तो रथवरो राजन् वासुदेवस्य धीमतः 12,053.012c समीपम् आपगेयस्य प्रयास्यति जनार्दनः 12,053.013a भवत्प्रतीक्षः कृष्णो ऽसौ धर्मराज महाद्युते 12,053.013c यद् अत्रानन्तरं कृत्यं तद् भवान् कर्तुम् अर्हति 12,053.013d*0119_01 एवम् उक्तः प्रत्युवाच धर्मराजो युधिष्ठिरः 12,053.014 युधिष्ठिर उवाच 12,053.014a युज्यतां मे रथवरः फल्गुनाप्रतिमद्युते 12,053.014c न सैनिकैश् च यातव्यं यास्यामो वयम् एव हि 12,053.015a न च pŬayitavyo मे भीष्मो धर्मभृतां वरः 12,053.015c अतः पुरःसराश् चापि निवर्तन्तु धनंजय 12,053.016a अद्यप्रभृति गाङ्गेयः परं गुह्यं प्रवक्ष्यति 12,053.016c ततो नेच्छामि कौन्तेय पृथग्जनसमागमम् 12,053.017 वैशंपायन उवाच 12,053.017a तद् वाक्यम् आकर्ण्य तथा कुन्तीपुत्रो धनंजयः 12,053.017c युक्तं रथवरं तस्मा आचचक्षे नरर्षभ 12,053.018a ततो युधिष्ठिरो राजा यमौ भीमार्जुनाव् अपि 12,053.018c भूतानीव समस्तानि ययुः कृष्णनिवेशनम् 12,053.019a आगच्छत्स्व् अथ कृष्णो ऽपि पाण्डवेषु महात्मसु 12,053.019c शैनेयसहितो धीमान् रथम् एवान्वपद्यत 12,053.020a रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम् 12,053.020c मेघघोषै रथवरैः प्रययुस् ते महारथाः 12,053.021a मेघपुष्पं बलाहं च सैन्यं सुग्रीवम् एव च 12,053.021c दारुकश् चोदयाम् आस वासुदेवस्य वाजिनः 12,053.022a ते हया वासुदेवस्य दारुकेण प्रचोदिताः 12,053.022c गां खुराग्रैस् तथा राजंल् लिखन्तः प्रययुस् तदा 12,053.023a ते ग्रसन्त इवाकाशं वेगवन्तो महाबलाः 12,053.023c क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रम् अवातरन् 12,053.024a ततो ययुर् यत्र भीष्मः शरतल्पगतः प्रभुः 12,053.024c आस्ते ब्रह्मर्षिभिः सार्धं ब्रह्मा देवगणैर् यथा 12,053.025a ततो ऽवतीर्य गोविन्दो रथात् स च युधिष्ठिरः 12,053.025c भीमो गाण्डीवधन्वा च यमौ सात्यकिर् एव च 12,053.025e ऋषीन् अभ्यर्चयाम् आसुः करान् उद्यम्य दक्षिणान् 12,053.026a स तैः परिवृतो राजा नक्षत्रैर् इव चन्द्रमाः 12,053.026c अभ्याजगाम गाङ्गेयं ब्रह्माणम् इव वासवः 12,053.027a शरतल्पे शयानं तम् आदित्यं पतितं यथा 12,053.027c ददर्श स महाबाहुर् भयाद् आगतसाध्वसः 12,054.001 जनमेजय उवाच 12,054.001a धर्मात्मनि महासत्त्वे सत्यसंधे जितात्मनि 12,054.001c देवव्रते महाभागे शरतल्पगते ऽच्युते 12,054.002a शयाने वीरशयने भीष्मे शंतनुनन्दने 12,054.002c गाङ्गेये पुरुषव्याघ्रे पाण्डवैः पर्युपस्थिते 12,054.003a काः कथाः समवर्तन्त तस्मिन् वीरसमागमे 12,054.003c हतेषु सर्वसैन्येषु तन् मे शंस महामुने 12,054.004 वैशंपायन उवाच 12,054.004a शरतल्पगते भीष्मे कौरवाणां धुरंधरे 12,054.004c आजग्मुर् ऋषयः सिद्धा नारदप्रमुखा नृप 12,054.005a हतशिष्टाश् च राजानो युधिष्ठिरपुरोगमाः 12,054.005c dh­tarëÂraÓ च कृष्णश् च भीमार्जुनयमास् तथा 12,054.006a ते ऽभिगम्य महात्मानो भरतानां पितामहम् 12,054.006c अन्वशोचन्त गाङ्गेयम् आदित्यं पतितं यथा 12,054.007a मुहूर्तम् इव च ध्यात्वा नारदो देवदर्शनः 12,054.007c उवाच पाण्डवान् सर्वान् हतशिष्टांश् च पार्थिवान् 12,054.008a प्राप्तकालं च आचक्षे भीष्मो ऽयम् अनुयुज्यताम् 12,054.008c अस्तम् एति हि गाङ्गेयो भानुमान् इव भारत 12,054.009a अयं प्राणान् उत्सिसृक्षुस् तं सर्वे ऽभ्येत्य पृच्छत 12,054.009c कृत्स्नान् हि विविधान् धर्मांश् चातुर्वर्ण्यस्य वेत्त्य् अयम् 12,054.010a एष वृद्धः पुरा लोकान् संप्राप्नोति तनुत्यजाम् 12,054.010c तं शीघ्रम् अनुयुञ्जध्वं संशयान् मनसि स्थितान् 12,054.011a एवम् उक्ता नारदेन भीष्मम् ईयुर् नराधिपाः 12,054.011c प्रष्टुं चाशक्नुवन्तस् ते वीक्षां चक्रुः परस्परम् 12,054.012a अथोवाच हृषीकेशं पाण्डुपुत्रो युधिष्ठिरः 12,054.012c नान्यस् त्वद् देवकीपुत्र शक्तः प्रष्टुं पितामहम् 12,054.013a प्रव्याहारय दुर्धर्ष त्वम् अग्रे मधुसूदन 12,054.013c त्वं हि नस् तात सर्वेषां सर्वधर्मविद् उत्तमः 12,054.014a एवम् उक्तः पाण्डवेन भगवान् केशवस् तदा 12,054.014c अभिगम्य दुराधर्षं प्रव्याहारयद् अच्युतः 12,054.015 वासुदेव उवाच 12,054.015a कच्चित् सुखेन रजनी व्युष्टा ते राजसत्तम 12,054.015c विस्पष्टलक्षणा बुद्धिः कच्चिच् चोपस्थिता तव 12,054.016a कच्चिज् ज्ञानानि सर्वाणि प्रतिभान्ति च ते ऽनघ 12,054.016c न ग्लायते च हृदयं न च ते व्याकुलं मनः 12,054.017 भीष्म उवाच 12,054.017a दाहो मोहः श्रमश् चैव क्लमो ग्लानिस् तथा रुजा 12,054.017c तव प्रसादाद् गोविन्द सद्यो व्यपगतानघ 12,054.018a यच् च भूतं भविष्यच् च भवच् च परमद्युते 12,054.018c तत् सर्वम् अनुपश्यामि पाणौ फलम् इवाहितम् 12,054.019a वेदोक्ताश् चैव ये धर्मा वेदान्तनिहिताश् च ये 12,054.019c तान् सर्वान् संप्रपश्यामि वरदानात् तवाच्युत 12,054.020a शिष्टैश् च धर्मो यः प्रोक्तः स च मे हृदि वर्तते 12,054.020c देशजातिकुलानां च धर्मज्ञो ऽस्मि जनार्दन 12,054.021a चतुर्ष्व् आश्रमधर्मेषु यो ऽर्थः स च हृदि स्थितः 12,054.021c राजधर्मांश् च सकलान् अवगच्छामि केशव 12,054.021d*0120_01 सर्वधर्मेषु यो ह्य् अर्थः स च मे हृदि संस्थितः 12,054.022a यत्र यत्र च वक्तव्यं तद् वक्ष्यामि जनार्दन 12,054.022c तव प्रसादाद् धि शुभा मनो मे बुद्धिर् आविशत् 12,054.023a युवेव चास्मि संवृत्तस् त्वदनुध्यानबृंहितः 12,054.023c वक्तुं श्रेयः समर्थो ऽस्मि त्वत्प्रसादाज् जनार्दन 12,054.024a स्वयं किमर्थं तु bhavä श्रेयो न प्राह पाण्डवम् 12,054.024c किं ते विवक्षितं चात्र तद् आशु वद माधव 12,054.025 वासुदेव उवाच 12,054.025a यशसः श्रेयसश् चैव मूलं मां विद्धि कौरव 12,054.025c मत्तः सर्वे ऽभिनिर्वृत्ता भावाः सदसदात्मकाः 12,054.026a शीतांशुश् चन्द्र इत्य् उक्ते को लोके विस्मयिष्यति 12,054.026c तथैव यशसा पूर्णे मयि को विस्मयिष्यति 12,054.027a आधेयं तु मया भूयो यशस् तव महाद्युते 12,054.027c ततो मे विपुला बुद्धिस् त्वयि भीष्म समाहिता 12,054.028a यावद् धि पृथिवीपाल पृथिवी स्थास्यते ध्रुवा 12,054.028c तावत् तवाक्षया कीर्तिर् लोकान् अनु चरिष्यति 12,054.029a यच् च त्वं वक्ष्यसे भीष्म पाण्डवायानुपृच्छते 12,054.029c वेदप्रवादा इव ते स्थास्यन्ति वसुधातले 12,054.030a यश् चैतेन प्रमाणेन योक्ष्यत्य् आत्मानम् आत्मना 12,054.030c स फलं सर्वपुण्यानां प्रेत्य चानुभविष्यति 12,054.031a एतस्मात् कारणाद् भीष्म मतिर् दिव्या मया हि ते 12,054.031c दत्ता यशो विप्रथेत कथं भूयस् तवेति ह 12,054.032a यावद् धि प्रथते लोके पुरुषस्य यशो भुवि 12,054.032c तावत् तस्याक्षयं स्थानं भवतीति विनिश्चितम् 12,054.033a राजानो हतशिष्टास् त्वां राजन्न् अभित Ãsate 12,054.033c धर्मान् अनुयुयुक्षन्तस् तेभ्यः प्रब्रूहि भारत 12,054.034a भवान् हि वयसा वृद्धः श्रुताचारसमन्वितः 12,054.034c कुशलो राजधर्माणां पूर्वेषाम् अपराश् च ये 12,054.035a जन्मप्रभृति ते कश् चिद् वृजिनं न ददर्श ह 12,054.035c ज्ञातारम् अनुधर्माणां त्वां विदुः सर्वपार्थिवाः 12,054.036a तेभ्यः पितेव पुत्रेभ्यो राजन् ब्रूहि परं नयम् 12,054.036c ऋषयश् च हि देवाश् च त्वया नित्यम् उपासिताः 12,054.037a तस्माद् वक्तव्यम् एवेह त्वया पश्याम्य् अशेषतः 12,054.037c dharmä शुश्रूषमाणेभ्यः पृष्टेन च सता पुनः 12,054.038a वक्तव्यं विदुषा चेति धर्मम् आहुर् मनीषिणः 12,054.038c अप्रतिब्रुवतः कष्टो दोषो हि भवति प्रभो 12,054.039a तस्मात् पुत्रैश् च पौत्रैश् च धर्मान् पृष्टः सनातनान् 12,054.039c vidvä जिज्ञासमानैस् त्वं प्रब्रूहि भरतर्षभ 12,055.001 वैशंपायन उवाच 12,055.001a अथाब्रवीन् महातेजा वाक्यं कौरवनन्दनः 12,055.001c हन्त धर्मान् प्रवक्ष्यामि दृढे वाङ्मनसी मम 12,055.001e तव प्रसादाद् गोविन्द भूतात्मा ह्य् असि शाश्वतः 12,055.002a युधिष्ठिरस् तु मां राजा धर्मान् समनुपृच्छतु 12,055.002c एवं प्रीतो भविष्यामि धर्मान् वक्ष्यामि चानघ 12,055.003a यस्मिन् राजर्षभे जाते धर्मात्मनि महात्मनि 12,055.003c अहृष्यन्न् ऋषयः सर्वे स मां पृच्छतु पाण्डवः 12,055.004a सर्वेषां दीप्तयशसां कुरूणां धर्मचारिणाम् 12,055.004c यस्य नास्ति समः कश् चित् स मां पृच्छतु पाण्डवः 12,055.005a धृतिर् दमो ब्रह्मचर्यं क्षमा धर्मश् च नित्यदा 12,055.005c यस्मिन्न् ओजश् च तेजश् च स मां पृच्छतु पाण्डवः 12,055.006a सत्यं दानं तपः शौचं शान्तिर् दाक्ष्यम् असंभ्रमः 12,055.006c यस्मिन्न् एतानि सर्वाणि स मां पृच्छतु पाण्डवः 12,055.007a यो न कामान् न संरम्भान् न भयान् नार्थकारणात् 12,055.007c कुर्याद् अधर्मं धर्मात्मा स मां पृच्छतु पाण्डवः 12,055.008a संबन्धिनो ऽतिथीन् भृत्यान् संश्रितोपाश्रितांश् च यः 12,055.008c संमानयति सत्कृत्य स मां पृच्छतु पाण्डवः 12,055.009a सत्यनित्यः क्षमानित्यो ज्ञाननित्यो ऽतिथिप्रियः 12,055.009c यो ददाति सतां नित्यं स मां पृच्छतु पाण्डवः 12,055.010a इज्याध्ययननित्यश् च धर्मे च निरतः सदा 12,055.010c शान्तः श्रुतरहस्यश् च स मां पृच्छतु पाण्डवः 12,055.011 वासुदेव उवाच 12,055.011a लज्जया परयोपेतो धर्मात्मा स युधिष्ठिरः 12,055.011c अभिशापभयाद् भीतो भवन्तं नोपसर्पति 12,055.012a लोकस्य कदनं कृत्वा लोकनाथो विशां पते 12,055.012c अभिशापभयाद् भीतो भवन्तं नोपसर्पति 12,055.013a पूज्यान् मान्यांश् च भक्तांश् च गुरून् संबन्धिबान्धवान् 12,055.013c अर्घ्यार्हान् इषुभिर् हत्वा भवन्तं नोपसर्पति 12,055.014 भीष्म उवाच 12,055.014a ब्राह्मणानां यथा धर्मो दानम् अध्ययनं तपः 12,055.014c क्षत्रियाणां तथा कृष्ण समरे देहपातनम् 12,055.015a पितॄन् पितामहान् पुत्रान् गुरून् संबन्धिबान्धवान् 12,055.015c मिथ्याप्रवृत्तान् यः संख्ये निहन्याद् धर्म एव सः 12,055.016a समयत्यागिनो लुब्धान् गुरून् अपि च केशव 12,055.016c निहन्ति समरे पापान् क्षत्रियो यः स धर्मवित् 12,055.016d*0121_01 यो लोभान् न समीक्षेत धर्मसेतुं सनातनम् 12,055.016d*0121_02 निहन्ति यस् तं समरे क्षत्रियो वै स धर्मवित् 12,055.016d*0121_03 लोहितोदां केशतृणां गजशैलां ध्वजद्रुमाम् 12,055.016d*0121_04 महीं करोति युद्धेषु क्षत्रियो यः स धर्मवित् 12,055.017a आहूतेन रणे नित्यं योद्धव्यं क्षत्रबन्धुना 12,055.017c धर्म्यं स्वर्ग्यं च लोक्यं च युद्धं हि मनुर् अब्रवीत् 12,055.018 वैशंपायन उवाच 12,055.018a एवम् उक्तस् तु भीष्मेण धर्मराजो युधिष्ठिरः 12,055.018c विनीतवद् उपागम्य तस्थौ संदर्शने ऽग्रतः 12,055.019a अथास्य पादौ जग्राह भीष्मश् चाभिननन्द तम् 12,055.019c मूर्ध्नि चैनम् उपाघ्राय निषीदेत्य् अब्रवीत् तदा 12,055.020a तम् उवाचाथ गाङ्गेय ऋषभः सर्वधन्विनाम् 12,055.020c पृच्छ मां तात विस्रब्धं मा भैस् त्वं कुरुसत्तम 12,056.001 वैशंपायन उवाच 12,056.001a प्रणिपत्य हृषीकेशम् अभिवाद्य पितामहम् 12,056.001c अनुमान्य गुरून् सर्वान् पर्यपृच्छद् युधिष्ठिरः 12,056.002a राज्यं वै परमो धर्म इति धर्मविदो विदुः 12,056.002c महान्तम् एतं भारं च मन्ये तद् ब्रूहि पार्थिव 12,056.003a राजधर्मान् विशेषेण कथयस्व पितामह 12,056.003c सर्वस्य जीवलोकस्य राजधर्माः परायणम् 12,056.004a त्रिवर्गो ऽत्र समासक्तो राजधर्मेषु कौरव 12,056.004c मोक्षधर्मश् च विस्पष्टः सकलो ऽत्र समाहितः 12,056.005a यथा हि रश्मयो ऽश्वस्य द्विरदस्याङ्कुशो यथा 12,056.005c नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम् 12,056.006a अत्र वै saæpramƬhe तु धर्मे राजर्षिसेविते 12,056.006c लोकस्य संस्था न भवेत् सर्वं च व्याकुलं भवेत् 12,056.007a उदयन् हि यथा सूर्यो नाशयत्य् आसुरं तमः 12,056.007c राजधर्मास् तथालोक्याम् आक्षिपन्त्य् अशुभां गतिम् 12,056.008a तद् अग्रे राजधर्माणाम् अर्थतत्त्वं पितामह 12,056.008c प्रब्रूहि भरतश्रेष्ठ त्वं हि बुद्धिमतां वरः 12,056.009a आगमश् च परस् त्वत्तः सर्वेषां नः परंतप 12,056.009c भवन्तं हि परं बुद्धौ वासुदेवो ऽभिमन्यते 12,056.010 भीष्म उवाच 12,056.010a नमो धर्माय महते नमः कृष्णाय वेधसे 12,056.010c ब्राह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्यामि शाश्वतान् 12,056.011a शृणु कार्त्स्न्येन मत्तस् त्वं राजधर्मान् युधिष्ठिर 12,056.011c निरुच्यमानान् नियतो यच् चान्यद् abhivächasi 12,056.012a आदाव् एव कुरुश्रेष्ठ राज्ञा रञ्जनकाम्यया 12,056.012c देवतानां द्विजानां च वर्तितव्यं यथाविधि 12,056.013a दैवतान्य् अर्चयित्वा हि ब्राह्मणांश् च कुरूद्वह 12,056.013c आनृण्यं याति धर्मस्य लोकेन च स मान्यते 12,056.014a उत्थाने च सदा पुत्र प्रयतेथा युधिष्ठिर 12,056.014c न ह्य् उत्थानम् ऋते दैवं राज्ञाम् अर्थप्रसिद्धये 12,056.015a साधारणं द्वयं ह्य् एतद् दैवम् उत्थानम् एव च 12,056.015c पौरुषं हि परं मन्ये दैवं निश्चित्यम् उच्यते 12,056.016a विपन्ने च समारम्भे संतापं मा स्म वै कृथाः 12,056.016c घटते विनयस् तात राज्ञाम् एष नयः परः 12,056.017a न हि सत्याद् ऋते किं चिद् राज्ञां वै सिद्धिकारणम् 12,056.017c सत्ये हि राजा निरतः प्रेत्य चेह च नन्दति 12,056.018a ऋषीणाम् अपि राजेन्द्र सत्यम् एव परं धनम् 12,056.018c तथा राज्ञः परं सत्यान् नान्यद् विश्वासकारणम् 12,056.019a guïavä शीलवान् दान्तो मृदुर् धर्म्यो जितेन्द्रियः 12,056.019c सुदर्शः स्थूललक्ष्यश् च न भ्रश्येत सदा श्रियः 12,056.020a आर्जवं सर्वकार्येषु श्रयेथाः कुरुनन्दन 12,056.020b*0122_01 आर्जवेन समायुक्ता मोदन्ते ऋषयो दिवि 12,056.020c पुनर् नयविचारेण त्रयीसंवरणेन च 12,056.021a मृदुर् हि राजा सततं लङ्घ्यो भवति सर्वशः 12,056.021c तीक्ष्णाच् चोद्विजते लोकस् तस्माद् उभयम् Ãcara 12,056.022a अदण्ड्याश् चैव ते नित्यं विप्राः स्युर् ददतां वर 12,056.022c भूतम् एतत् परं लोके ब्राह्मणा नाम भारत 12,056.023a मनुना चापि राजेन्द्र गीतौ श्लोकौ महात्मना 12,056.023c धर्मेषु स्वेषु कौरव्य हृदि तौ कर्तुम् अर्हसि 12,056.024a अद्भ्यो ऽग्निर् ब्रह्मतः क्षत्रम् अश्मनो लोहम् उत्थितम् 12,056.024c तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति 12,056.025a अयो हन्ति यदाश्मानम् अग्निश् चापो ऽभिपद्यते 12,056.025c ब्रह्म च क्षत्रियो द्वेष्टि तदा सीदन्ति ते त्रयः 12,056.026a एतज् ज्ञात्वा महाराज नमस्या एव ते द्विजाः 12,056.026c भौमं ब्रह्म द्विजश्रेष्ठा धारयन्ति शमान्विताः 12,056.027a एवं चैव नरव्याघ्र लोकतन्त्रविघातकाः 12,056.027c निग्राह्या एव सततं बाहुभ्यां ये स्युर् ईदृशाः 12,056.028a श्लोकौ चोशनसा गीतौ पुरा तात महर्षिणा 12,056.028c तौ निबोध महाप्राज्ञ त्वम् एकाग्रमना नृप 12,056.029a उद्यम्य शस्त्रम् आयान्तम् अपि वेदान्तगं रणे 12,056.029c निगृह्णीयात् स्वधर्मेण धर्मापेक्षी नरेश्वरः 12,056.030a विनश्यमानं धर्मं हि यो रक्षति स धर्मवित् 12,056.030c न तेन भ्रूणहा स स्यान् मन्युस् तं मनुम् ऋच्छति 12,056.031a एवं चैव नरश्रेष्ठ रक्ष्या एव द्विजातयः 12,056.031c स्वपराद्धान् अपि हि तान् विषयान्ते समुत्सृजेत् 12,056.032a अभिशस्तम् अपि ह्य् एषां कृपायीत विशां पते 12,056.032c ब्रह्मघ्ने गुरुतल्पे च भ्रूणहत्ये तथैव च 12,056.033a राजद्विष्टे च विप्रस्य विषयान्ते विसर्जनम् 12,056.033b*0123_01 वपनं द्रविणादानं स्वपुर्याश् च विसर्जनम् 12,056.033c विधीयते न शारीरं भयम् एषां कदा चन 12,056.034a दयिताश् च नरास् ते स्युर् नित्यं पुरुषसत्तम 12,056.034c न कोशः परमो ह्य् अन्यो राज्ञां पुरुषसंचयात् 12,056.035a दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः 12,056.035c सर्वेषु तेषु मन्यन्ते नरदुर्गं सुदुस्तरम् 12,056.036a तस्मान् नित्यं दया कार्या चातुर्वर्ण्ये विपश्चिता 12,056.036c धर्मात्मा सत्यवाक् चैव राजा रञ्जयति प्रजाः 12,056.037a न च क्षान्तेन ते भाव्यं नित्यं पुरुषसत्तम 12,056.037c अधर्म्यो हि मृदू राजा क्षमावान् इव कुञ्जरः 12,056.038a बार्हस्पत्ये च शास्त्रे वै श्लोका विनियताः पुरा 12,056.038c अस्मिन्न् अर्थे महाराज तन् मे निगदतः Ó­ïu 12,056.039a क्षममाणं नृपं नित्यं नीचः परिभवेज् जनः 12,056.039c हस्तियन्ता गजस्येव शिर एवारुरुक्षति 12,056.040a तस्मान् नैव मृदुर् नित्यं तीक्ष्णो वापि भवेन् नृपः 12,056.040c वसन्ते ऽर्क इव श्रीमान् न शीतो न च घर्मदः 12,056.041a प्रत्यक्षेणानुमानेन तथौपम्योपदेशतः 12,056.041c परीक्ष्यास् ते महाराज स्वे परे चैव सर्वदा 12,056.042a व्यसनानि च सर्वाणि त्यजेथा भूरिदक्षिण 12,056.042c न चैव न प्रयुञ्जीत सङ्गं तु परिवर्जयेत् 12,056.043a नित्यं हि व्यसनी लोके परिभूतो भवत्य् उत 12,056.043c उद्वेजयति लोकं चाप्य् अतिद्वेषी महीपतिः 12,056.044a भवितव्यं सदा राज्ञा गर्भिणीसहधर्मिणा 12,056.044c कारणं च महाराज शृणु येनेदम् इष्यते 12,056.045a यथा हि गर्भिणी हित्वा स्वं प्रियं मनसो ऽनुगम् 12,056.045c गर्भस्य हितम् आधत्ते तथा राज्ञाप्य् असंशयम् 12,056.046a वर्तितव्यं कुरुश्रेष्ठ नित्यं धर्मानुवर्तिना 12,056.046c स्वं प्रियं समभित्यज्य यद् यल् लोकहितं भवेत् 12,056.047a न संत्याज्यं च ते धैर्यं कदा चिद् अपि पाण्डव 12,056.047c धीरस्य स्पष्टदण्डस्य न ह्य् आज्ञा प्रतिहन्यते 12,056.048a परिहासश् च भृत्यैस् ते न नित्यं वदतां वर 12,056.048c कर्तव्यो राजशार्दूल दोषम् अत्र हि मे Ó­ïu 12,056.049a अवमन्यन्ति भर्तारं संहर्षाद् उपजीविनः 12,056.049c स्वे स्थाने न च तिष्ठन्ति लङ्घयन्ति हि तद् वचः 12,056.050a प्रेष्यमाणा विकल्पन्ते गुह्यं चाप्य् अनुयुञ्जते 12,056.050c अयाच्यं चैव याचन्ते ऽभोज्यान्य् आहारयन्ति च 12,056.051a क्रुध्यन्ति परिदीप्यन्ति भूमिम् अध्यासते ऽस्य च 12,056.051c उत्कोचैर् वञ्चनाभिश् च कार्याण्य् अनुविहन्ति च 12,056.052a जर्जरं चास्य विषयं कुर्वन्ति प्रतिरूपकैः 12,056.052c स्त्रीर् अक्षिभिश् च सज्जन्ते तुल्यवेषा भवन्ति च 12,056.053a वातं च ष्ठीवनं चैव कुर्वते चास्य संनिधौ 12,056.053c निर्लज्जा नरशार्दूल व्याहरन्ति च तद्वचः 12,056.054a हयं वा दन्तिनं वापि रथं नृपतिसंमतम् 12,056.054c अधिरोहन्त्य् अनादृत्य हर्षुले पार्थिवे मृदौ 12,056.055a इदं ते दुष्करं राजन्न् इदं ते दुर्विचेष्टितम् 12,056.055c इत्य् एवं सुहृदो नाम ब्रुवन्ति परिषद्गताः 12,056.056a क्रुद्धे चास्मिन् हसन्त्य् एव न च हृष्यन्ति पूजिताः 12,056.056c संघर्षशीलाश् च सदा भवन्त्य् अन्योन्यकारणात् 12,056.057a विस्रंसयन्ति मन्त्रं च विवृण्वन्ति च दुष्कृतम् 12,056.057c लीलया चैव कुर्वन्ति सावज्ञास् तस्य शासनम् 12,056.057e अलंकरणभोज्यं च तथा स्नानानुलेपनम् 12,056.058a हेलमाना नरव्याघ्र स्वस्थास् तस्योपशृण्वते 12,056.058c निन्दन्ति स्वान् अधीकारान् संत्यजन्ति च भारत 12,056.059a न वृत्त्या परितुष्यन्ति राजदेयं हरन्ति च 12,056.059c krŬituæ तेन चेच्छन्ति ससूत्रेणेव पक्षिणा 12,056.059e अस्मत्प्रणेयो राजेति लोके चैव वदन्त्य् उत 12,056.060a एते चैवापरे चैव दोषाः प्रादुर्भवन्त्य् उत 12,056.060c नृपतौ मार्दवोपेते हर्षुले च युधिष्ठिर 12,057.001 भीष्म उवाच 12,057.001a नित्योद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर 12,057.001c प्रशाम्यते च राजा हि नारीवोद्यमवर्जितः 12,057.002a भगवान् उशना चाह श्लोकम् अत्र विशां पते 12,057.002c तम् इहैकमना राजन् गदतस् त्वं निबोध मे 12,057.003a द्वाव् एतौ ग्रसते भूमिः सर्पो बिलशयान् इव 12,057.003c राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् 12,057.004a तद् एतन् नरशार्दूल हृदि त्वं कर्तुम् अर्हसि 12,057.004c संधेयान् अपि संधत्स्व विरोध्यांश् च विरोधय 12,057.004d*0124_01 svÃmyamÃtyasuh­tkoÓarëÂradurgabalÃni च 12,057.005a सप्ताङ्गे यश् च ते राज्ये वैपरीत्यं समाचरेत् 12,057.005c गुरुर् वा यदि वा मित्रं प्रतिहन्तव्य एव सः 12,057.006a मरुत्तेन हि राज्ञायं गीतः श्लोकः पुरातनः 12,057.006c राज्याधिकारे राजेन्द्र बृहस्पतिमतः पुरा 12,057.007a गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः 12,057.007c उत्पथप्रतिपन्नस्य परित्यागो विधीयते 12,057.008a बाहोः पुत्रेण राज्ञा च सगरेणेह धीमता 12,057.008c असमञ्जाः सुतो ज्येष्ठस् त्यक्तः पौरहितैषिणा 12,057.009a असमञ्जाः सरय्वां प्राक् पौराणां बालकान् नृप 12,057.009c न्यमज्जयद् अतः पित्रा निर्भर्त्स्य स विवासितः 12,057.010a ऋषिणोद्दालकेनापि श्वेतकेतुर् महातपाः 12,057.010c मिथ्या विप्रान् उपचरन् संत्यक्तो दयितः सुतः 12,057.011a लोकरञ्जनम् एवात्र राज्ञां धर्मः सनातनः 12,057.011c सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम् 12,057.012a न हिंस्यात् परवित्तानि देयं काले च दापयेत् 12,057.012c विक्रान्तः सत्यवाक् क्षान्तो नृपो न चलते पथः 12,057.013a गुप्तमन्त्रो जितक्रोधो शास्त्रार्थगतनिश्चयः 12,057.013c धर्मे चार्थे च कामे च मोक्षे च सततं रतः 12,057.014a त्रय्या संवृतरन्ध्रश् च राजा भवितुम् अर्हति 12,057.014c वृजिनस्य नरेन्द्राणां नान्यत् संवरणात् परम् 12,057.015a चातुर्वर्ण्यस्य धर्माश् च रक्षितव्या महीक्षिता 12,057.015c धर्मसंकररक्षा हि राज्ञां धर्मः सनातनः 12,057.016a न विश्वसेच् च नृपतिर् न चात्यर्थं न विश्वसेत् 12,057.016c षाड्गुण्यगुणदोषांश् च नित्यं बुद्ध्यावलोकयेत् 12,057.017a द्विट्छिद्रदर्शी नृपतिर् नित्यम् एव प्रशस्यते 12,057.017c त्रिवर्गविदितार्थश् च युक्तचारोपधिश् च यः 12,057.018a कोशस्योपार्जनरतिर् यमवैश्रवणोपमः 12,057.018c वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः 12,057.019a अभृतानां भवेद् भर्ता भृतानां चान्ववेक्षकः 12,057.019c नृपतिः सुमुखश् च स्यात् smitapÆrvÃbhibhëità 12,057.020a उपासिता च वृद्धानां जिततन्द्रीर् अलोलुपः 12,057.020c सतां वृत्ते स्थितमतिः सन्तो ह्य् आचारदर्शिनः 12,057.021a न चाददीत वित्तानि सतां हस्तात् कदा चन 12,057.021c असद्भ्यस् तु समादद्यात् सद्भ्यः संप्रतिपादयेत् 12,057.022a स्वयं प्रहर्तादाता च वश्यात्मा वश्यसाधनः 12,057.022c काले दाता च भोक्ता च शुद्धाचारस् तथैव च 12,057.023a शूरान् भक्तान् असंहार्यान् कुले जातान् अरोगिणः 12,057.023c Ói«Âä शिष्टाभिसंबन्धान् मानिनो नावमानिनः 12,057.024a विद्याविदो लोकविदः परलोकान्ववेक्षकान् 12,057.024c धर्मेषु निरतान् साधून् अचलान् अचलान् इव 12,057.025a सहायान् सततं कुर्याद् राजा भूतिपुरस्कृतः 12,057.025c तैस् तुल्यश् च भवेद् भोगैश् छत्रमात्राज्ञयाधिकः 12,057.026a प्रत्यक्षा च परोक्षा च वृत्तिश् चास्य भवेत् सदा 12,057.026c एवं कृत्वा नरेन्द्रो हि न खेदम् इह विन्दति 12,057.027a सर्वातिशङ्की नृपतिर् यश् च सर्वहरो भवेत् 12,057.027c स क्षिप्रम् अनृजुर् लुब्धः स्वजनेनैव बाध्यते 12,057.028a शुचिस् तु पृथिवीपालो लोकचित्तग्रहे रतः 12,057.028c न पतत्य् अरिभिर् ग्रस्तः पतितश् चावतिष्ठते 12,057.029a अक्रोधनो ऽथाव्यसनी मृदुदण्डो जितेन्द्रियः 12,057.029c राजा भवति भूतानां विश्वास्यो हिमवान् इव 12,057.030a प्राज्ञो न्यायगुणोपेतः पररन्ध्रेषु तत्परः 12,057.030c सुदर्शः सर्ववर्णानां नयापनयवित् तथा 12,057.031a क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः 12,057.031c अरोगप्रकृतिर् युक्तः क्रियावान् अविकत्थनः 12,057.032a आरब्धान्य् एव कार्याणि न पर्यवसितानि च 12,057.032c यस्य राज्ञः प्रदृश्यन्ते स राजा राजसत्तमः 12,057.033a पुत्रा इव पितुर् गेहे विषये यस्य मानवाः 12,057.033c निर्भया विचरिष्यन्ति स राजा राजसत्तमः 12,057.034a agƬhavibhavà यस्य पौरा rëÂranivÃsina÷ 12,057.034c नयापनयवेत्तारः स राजा राजसत्तमः 12,057.035a स्वकर्मनिरता यस्य जना विषयवासिनः 12,057.035c असंघातरता दान्ताः पाल्यमाना यथाविधि 12,057.036a वश्या नेया विनीताश् च न च संघर्षशीलिनः 12,057.036c विषये दानरुचयो नरा यस्य स पार्थिवः 12,057.037a न यस्य कूटकपटं न माया न च मत्सरः 12,057.037c विषये भूमिपालस्य तस्य धर्मः सनातनः 12,057.038a यः सत्करोति ज्ञानानि नेयः पौरहिते रतः 12,057.038c सतां धर्मानुगस् त्यागी स राजा राज्यम् अर्हति 12,057.039a यस्य चारश् च मन्त्रश् च नित्यं चैव कृताकृते 12,057.039c न ज्ञायते हि रिपुभिः स राजा राज्यम् अर्हति 12,057.040a श्लोकश् चायं पुरा गीतो भार्गवेण महात्मना 12,057.040c आख्याते रामचरिते नृपतिं प्रति भारत 12,057.041a राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम् 12,057.041c राजन्य् असति लोकस्य कुतो भार्या कुतो धनम् 12,057.042a तद् राजन् राजसिंहानां नान्यो धर्मः सनातनः 12,057.042c ऋते रक्षां सुविस्पष्टां रक्षा लोकस्य धारणम् 12,057.043a प्राचेतसेन मनुना श्लोकौ चेमाव् उदाहृतौ 12,057.043c राजधर्मेषु राजेन्द्र ताव् इहैकमनाः Ó­ïu 12,057.044a षड् एतान् पुरुषो जह्याद् भिन्नां नावम् इवार्णवे 12,057.044c अप्रवक्तारम् आचार्यम् अनधीयानम् ऋत्विजम् 12,057.045a अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् 12,057.045c ग्रामकामं च गोपालं वनकामं च नापितम् 12,058.000*0125_00 श्रीवैशंपायनः 12,058.000*0125_01 एतावद् उक्त्वा भूयो ऽपि भीष्मः कुरुपितामहः 12,058.000*0125_02 उवाच वचनं धीमान् सर्वतः सारसंग्रहम् 12,058.001 भीष्म उवाच 12,058.001a एतत् ते राजधर्माणां नवनीतं युधिष्ठिर 12,058.001c बृहस्पतिर् हि भगवान् नान्यं धर्मं प्रशंसति 12,058.002a विशालाक्षश् च भगवान् काव्यश् चैव महातपाः 12,058.002c सहस्राक्षो महेन्द्रश् च तथा प्राचेतसो मनुः 12,058.003a भरद्वाजश् च भगवांस् तथा गौरशिरा मुनिः 12,058.003c राजशास्त्रप्रणेतारो ब्रह्मण्या ब्रह्मवादिनः 12,058.004a रक्षाम् एव प्रशंसन्ति धर्मं धर्मभृतां वर 12,058.004c राज्ञां राजीवताम्राक्ष साधनं चात्र वै Ó­ïu 12,058.005a चारश् च प्रणिधिश् चैव काले दानम् अमत्सरः 12,058.005c युक्त्यादानं न चादानम् अयोगेन युधिष्ठिर 12,058.006a सतां संग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम् 12,058.006c अनार्जवैर् आर्जवैश् च शत्रुपक्षस्य भेदनम् 12,058.007a साधूनाम् अपरित्यागः कुलीनानां च धारणम् 12,058.007c निचयश् च निचेयानां सेवा बुद्धिमताम् अपि 12,058.008a बलानां हर्षणं नित्यं प्रजानाम् अन्ववेक्षणम् 12,058.008c कार्येष्व् अखेदः कोशस्य तथैव च विवर्धनम् 12,058.009a पुरगुप्तिर् अविश्वासः पौरसंघातभेदनम् 12,058.009c केतनानां च जीर्णानाम् अवेक्षा चैव सीदताम् 12,058.010a द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः 12,058.010c अरिमध्यस्थमित्राणां यथावच् चान्ववेक्षणम् 12,058.011a उपजापश् च भृत्यानाम् आत्मनः परदर्शनात् 12,058.011c अविश्वासः स्वयं चैव परस्याश्वासनं तथा 12,058.012a नीतिधर्मानुसरणं नित्यम् उत्थानम् एव च 12,058.012c रिपूणाम् अनवज्ञानं नित्यं चानार्यवर्जनम् 12,058.013a उत्थानं हि नरेन्द्राणां बृहस्पतिर् abhëata 12,058.013c राजधर्मस्य यन् मूलं श्लोकांश् चात्र निबोध मे 12,058.014a उत्थानेनामृतं लब्धम् उत्थानेनासुरा हताः 12,058.014c उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च 12,058.015a उत्थानधीरः पुरुषो वाग्धीरान् अधितिष्ठति 12,058.015c उत्थानधीरं वाग्धीरा रमयन्त उपासते 12,058.016a उत्थानहीनो राजा हि बुद्धिमान् अपि नित्यशः 12,058.016c धर्षणीयो रिपूणां स्याद् भुजंग इव निर्विषः 12,058.017a न च शत्रुर् अवज्ञेयो दुर्बलो ऽपि बलीयसा 12,058.017c अल्पो ऽपि हि दहत्य् अग्निर् विषम् अल्पं हिनस्ति च 12,058.018a एकाश्वेनापि संभूतः शत्रुर् दुर्गसमाश्रितः 12,058.018c तं तं तापयते देशम् अपि राज्ञः समृद्धिनः 12,058.019a राज्ञो रहस्यं यद् वाक्यं जयार्थं लोकसंग्रहः 12,058.019c हृदि यच् चास्य जिह्मं स्यात् कारणार्थं च यद् भवेत् 12,058.020a यच् चास्य कार्यं वृजिनम् आर्जवेनैव धार्यते 12,058.020c दम्भनार्थाय लोकस्य धर्मिष्ठाम् आचरेत् क्रियाम् 12,058.021a राज्यं हि सुमहत् तन्त्रं दुर्धार्यम् अकृतात्मभिः 12,058.021c न शक्यं मृदुना वोढुम् आघातस्थानम् उत्तमम् 12,058.022a राज्यं सर्वामिषं नित्यम् आर्जवेनेह धार्यते 12,058.022c तस्मान् मिश्रेण सततं वर्तितव्यं युधिष्ठिर 12,058.023a यद्य् अप्य् अस्य विपत्तिः स्याद् रक्षमाणस्य वै प्रजाः 12,058.023c सो ऽप्य् अस्य विपुलो धर्म एवंवृत्ता हि भूमिपाः 12,058.024a एष ते राजधर्माणां लेशः समनुवर्णितः 12,058.024c भूयस् ते यत्र संदेहस् तद् ब्रूहि वदतां वर 12,058.025 वैशंपायन उवाच 12,058.025a ततो व्यासश् च भगवान् देवस्थानो ऽश्मना सह 12,058.025c वासुदेवः कृपश् चैव सात्यकिः संजयस् तथा 12,058.026a साधु साध्व् इति संहृष्टाः पुष्यमाणैर् इवाननैः 12,058.026c अस्तुवंस् ते नरव्याघ्रं भीष्मं धर्मभृतां वरम् 12,058.027a ततो दीनमना भीष्मम् उवाच कुरुसत्तमः 12,058.027c नेत्राभ्याम् अश्रुपूर्णाभ्यां पादौ तस्य शनैः स्पृशन् 12,058.028a श्व इदानीं स्वसंदेहं प्रक्ष्यामि त्वं पितामह 12,058.028c उपैति सविताप्य् अस्तं रसम् आपीय पार्थिवम् 12,058.029a ततो द्विजातीन् अभिवाद्य केशवः; कृपश् च ते चैव युधिष्ठिरादयः 12,058.029c प्रदक्षिणीकृत्य महानदीसुतं; ततो रथान् आरुरुहुर् मुदा युताः 12,058.030a दृषद्वतीं चाप्य् अवगाह्य सुव्रताः; कृतोदकार्याः कृतजप्यमङ्गलाः 12,058.030c उपास्य संध्यां विधिवत् परंतपास्; ततः पुरं ते विविशुर् गजाह्वयम् 12,059.001 वैशंपायन उवाच 12,059.001a ततः काल्यं समुत्थाय कृतपौर्वाह्णिकक्रियाः 12,059.001c ययुस् ते नगराकारै रथैः पाण्डवयादवाः 12,059.002a प्रपद्य च कुरुक्षेत्रं भीष्मम् आसाद्य चानघम् 12,059.002c सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम् 12,059.003a व्यासादीन् अभिवाद्यर्षीन् सर्वैस् तैश् चाभिनन्दिताः 12,059.003c निषेदुर् अभितो भीष्मं परिवार्य समन्ततः 12,059.004a ततो राजा महातेजा धर्मराजो युधिष्ठिरः 12,059.004c अब्रवीत् präjalir भीष्मं प्रतिपूज्याभिवाद्य च 12,059.005a य एष राजा-राजेति शब्दश् चरति भारत 12,059.005c कथम् एष समुत्पन्नस् तन् मे ब्रूहि पितामह 12,059.006a तुल्यपाणिशिरोग्रीवस् तुल्यबुद्धीन्द्रियात्मकः 12,059.006c तुल्यदुःखसुखात्मा च तुल्यपृष्ठभुजोदरः 12,059.007a तुल्यशुक्रास्थिमज्जश् च तुल्यमांसासृग् एव च 12,059.007c निःश्वासोच्छ्वासतुल्यश् च तुल्यप्राणशरीरवान् 12,059.008a समानजन्ममरणः समः सर्वगुणैर् नृणाम् 12,059.008c viÓi«ÂabuddhŤ शूरांश् च कथम् एको ऽधितिष्ठति 12,059.009a कथम् एको महीं कृत्स्नां वीरशूरार्यसंकुलाम् 12,059.009c रक्षत्य् अपि च लोको ऽस्य प्रसादम् abhivächati 12,059.010a एकस्य च प्रसादेन कृत्स्नो लोकः प्रसीदति 12,059.010c व्याकुलेनाकुलः सर्वो भवतीति विनिश्चयः 12,059.011a एतद् इच्छाम्य् अहं सर्वं तत्त्वेन भरतर्षभ 12,059.011c श्रोतुं तन् मे यथातत्त्वं प्रब्रूहि वदतां वर 12,059.012a नैतत् कारणम् अल्पं हि भविष्यति विशां पते 12,059.012c यद् एकस्मिञ् जगत् सर्वं देववद् याति संनतिम् 12,059.013 भीष्म उवाच 12,059.013a नियतस् त्वं नरश्रेष्ठ शृणु सर्वम् अशेषतः 12,059.013c यथा राज्यं समुत्पन्नम् आदौ कृतयुगे ऽभवत् 12,059.014a नैव राज्यं न राजासीन् न दण्डो न च दाण्डिकः 12,059.014c धर्मेणैव प्रजाः सर्वा रक्षन्ति च परस्परम् 12,059.015a पालयानास् तथान्योन्यं नरा धर्मेण भारत 12,059.015c खेदं परमम् आजग्मुस् ततस् तान् मोह आविशत् 12,059.016a ते मोहवशम् आपन्ना मानवा मनुजर्षभ 12,059.016c प्रतिपत्तिविमोहाच् च धर्मस् तेषाम् अनीनशत् 12,059.017a नष्टायां प्रतिपत्तौ तु मोहवश्या नरास् तदा 12,059.017c लोभस्य वशम् आपन्नाः सर्वे भारतसत्तम 12,059.018a अप्राप्तस्याभिमर्शं तु कुर्वन्तो मनुजास् ततः 12,059.018c कामो नामापरस् तत्र समपद्यत वै प्रभो 12,059.019a तांस् तु कामवशं प्राप्तान् रागो नाम समस्पृशत् 12,059.019c रक्ताश् च नाभ्यजानन्त कार्याकार्यं युधिष्ठिर 12,059.020a अगम्यागमनं चैव वाच्यावाच्यं तथैव च 12,059.020c भक्ष्याभक्ष्यं च राजेन्द्र दोषादोषं च नात्यजन् 12,059.021a विप्लुते नरलोके ऽस्मिंस् ततो ब्रह्म ननाश ह 12,059.021c नाशाच् च ब्रह्मणो राजन् धर्मो नाशम् अथागमत् 12,059.022a नष्टे ब्रह्मणि धर्मे च देवास् त्रासम् अथागमन् 12,059.022c ते त्रस्ता नरशार्दूल ब्रह्माणं शरणं ययुः 12,059.023a प्रपद्य भगवन्तं ते देवा लोकपितामहम् 12,059.023c ऊचुः präjalaya÷ सर्वे दुःखशोकभयार्दिताः 12,059.024a भगवन् नरलोकस्थं नष्टं ब्रह्म सनातनम् 12,059.024c लोभमोहादिभिर् भावैस् ततो नो भयम् आविशत् 12,059.025a ब्रह्मणश् च प्रणाशेन धर्मो ऽप्य् अनशद् ईश्वर 12,059.025c ततः स्म समतां याता मर्त्यैस् त्रिभुवनेश्वर 12,059.026a अधो हि वर्षम् अस्माकं मर्त्यास् तूर्ध्वप्रवर्षिणः 12,059.026c क्रियाव्युपरमात् तेषां ततो ऽगच्छाम संशयम् 12,059.027a अत्र निःश्रेयसं यन् नस् तद् ध्यायस्व पितामह 12,059.027c त्वत्प्रभावसमुत्थो ऽसौ प्रभावो नो विनश्यति 12,059.028a तान् उवाच सुरान् सर्वान् स्वयंभूर् भगवांस् ततः 12,059.028c श्रेयो ऽहं चिन्तयिष्यामि व्येतु वो भीः सुरर्षभाः 12,059.029a ततो ऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम् 12,059.029c यत्र धर्मस् तथैवार्थः कामश् चैवानुवर्णितः 12,059.030a त्रिवर्ग इति विख्यातो गण एष स्वयंभुवा 12,059.030c चतुर्थो मोक्ष इत्य् एव पृथगर्थः पृथग्गणः 12,059.031a मोक्षस्यापि त्रिवर्गो ऽन्यः प्रोक्तः सत्त्वं रजस् तमः 12,059.031c स्थानं वृद्धिः क्षयश् चैव त्रिवर्गश् चैव दण्डजः 12,059.032a आत्मा देशश् च कालश् चाप्य् उपायाः कृत्यम् एव च 12,059.032c सहायाः कारणं चैव षड्वर्गो नीतिजः स्मृतः 12,059.033a त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ 12,059.033c दण्डनीतिश् च विपुला विद्यास् तत्र निदर्शिताः 12,059.034a अमात्यरक्षाप्रणिधी राजपुत्रस्य रक्षणम् 12,059.034c चारश् च विविधोपायः प्रणिधिश् च पृथग्विधः 12,059.035a साम चोपप्रदानं च भेदो दण्डश् च पाण्डव 12,059.035c उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता 12,059.036a मन्त्रश् च वर्णितः कृत्स्नस् तथा भेदार्थ एव च 12,059.036c विभ्रंशश् चैव मन्त्रस्य सिद्ध्यसिद्ध्योश् च यत् फलम् 12,059.037a संधिश् च विविधाभिख्यो हीनो मध्यस् तथोत्तमः 12,059.037c भयसत्कारवित्ताख्यः कार्त्स्न्येन परिवर्णितः 12,059.038a यात्राकालाश् च चत्वारस् त्रिवर्गस्य च विस्तरः 12,059.038c विजयो धर्मयुक्तश् च तथार्थविजयश् च ह 12,059.039a आसुरश् चैव विजयस् तथा कार्त्स्न्येन वर्णितः 12,059.039c लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम् 12,059.040a प्रकाशश् चाप्रकाशश् च दण्डो ऽथ परिशब्दितः 12,059.040c प्रकाशो ऽष्टविधस् तत्र गुह्यस् तु बहुविस्तरः 12,059.041a रथा नागा हयाश् चैव पादाताश् चैव पाण्डव 12,059.041c विष्टिर् नावश् चराश् चैव देशिकाः पथि cëÂakam 12,059.042a अङ्गान्य् एतानि कौरव्य प्रकाशानि बलस्य तु 12,059.042c जङ्गमाजङ्गमाश् चोक्ताश् चूर्णयोगा विषादयः 12,059.043a स्पर्शे चाभ्यवहार्ये चाप्य् उपांशुर् विविधः स्मृतः 12,059.043b*0126_01 krŬÃpÆrve रणे द्यूते विस्रम्भेण समन्वितम् 12,059.043b*0126_02 उक्तं कैतव्यम् इत्य् एतद् उपायो नवमो बुधैः 12,059.043b*0126_03 उपेक्षा सर्वकार्येषु कर्मणां करणेषु च 12,059.043b*0126_04 अनिष्टानां समुत्थाने त्रिवर्गो नश्यते यया 12,059.043b*0126_05 इन्द्रजालादिका माया वाग्जीवनकुशीलवैः 12,059.043b*0126_06 सुनिमित्तैर् दुर्निमित्तैर् उत्पातैश् च समन्वितम् 12,059.043b*0126_07 डम्भो लिङ्गं समाश्रित्य शत्रुवर्गे प्रयुज्यते 12,059.043b*0126_08 शाठ्यं निश्चेष्टता प्रोक्ता चित्तदोषप्रदूषिका 12,059.043c अरिर् मित्रम् उदासीन इत्य् एते ऽप्य् अनुवर्णिताः 12,059.044a कृत्स्ना मार्गगुणाश् चैव तथा भूमिगुणाश् च ह 12,059.044c आत्मरक्षणम् आश्वासः स्पशानां चान्ववेक्षणम् 12,059.045a कल्पना विविधाश् चापि नृनागरथवाजिनाम् 12,059.045c व्यूहाश् च विविधाभिख्या विचित्रं युद्धकौशलम् 12,059.046a उत्पाताश् च निपाताश् च सुयुद्धं सुपलायनम् 12,059.046c शस्त्राणां पायनज्ञानं तथैव भरतर्षभ 12,059.047a बलव्यसनमुक्तं च तथैव बलहर्षणम् 12,059.047c pŬanÃskandakÃlaÓ च भयकालश् च पाण्डव 12,059.048a तथा खातविधानं च योगसंचार एव च 12,059.048c चौराटव्यबलैश् चोग्रैः pararëÂrasya pŬanam 12,059.049a अग्निदैर् गरदैश् चैव प्रतिरूपकचारकैः 12,059.049c श्रेणिमुख्योपजापेन वीरुधश् छेदनेन च 12,059.050a दूषणेन च नागानाम् आशङ्काजननेन च 12,059.050c आरोधनेन भक्तस्य पथश् चोपार्जनेन च 12,059.051a सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमञ्जसम् 12,059.051c दूतसामर्थ्ययोगश् च rëÂrasya च विवर्धनम् 12,059.052a अरिमध्यस्थमित्राणां सम्यक् चोक्तं प्रपञ्चनम् 12,059.052c अवमर्दः प्रतीघातस् तथैव च बलीयसाम् 12,059.053a व्यवहारः सुसूक्ष्मश् च तथा कण्टकशोधनम् 12,059.053c शमो व्यायामयोगश् च योगो द्रव्यस्य संचयः 12,059.054a अभृतानां च भरणं भृतानां चान्ववेक्षणम् 12,059.054c अर्थकाले प्रदानं च व्यसनेष्व् अप्रसङ्गिता 12,059.055a तथा राजगुणाश् चैव सेनापतिगुणाश् च ये 12,059.055c कारणस्य च कर्तुश् च गुणदोषास् तथैव च 12,059.056a दुष्टेङ्गितं च विविधं वृत्तिश् चैवानुजीविनाम् 12,059.056c शङ्कितत्वं च सर्वस्य प्रमादस्य च वर्जनम् 12,059.057a अलब्धलिप्सा लब्धस्य तथैव च विवर्धनम् 12,059.057c प्रदानं च विवृद्धस्य पात्रेभ्यो विधिवत् तथा 12,059.058a विसर्गो ऽर्थस्य धर्मार्थम् अर्थार्थं कामहेतुना 12,059.058c चतुर्थो व्यसनाघाते तथैवात्रानुवर्णितः 12,059.059a क्रोधजानि तथोग्राणि कामजानि तथैव च 12,059.059c दशोक्तानि कुरुश्रेष्ठ व्यसनान्य् अत्र चैव ह 12,059.060a मृगयाक्षास् तथा पानं स्त्रियश् च भरतर्षभ 12,059.060c कामजान्य् आहुर् आचार्याः प्रोक्तानीह स्वयंभुवा 12,059.061a वाक्पारुष्यं तथोग्रत्वं दण्डपारुष्यम् एव च 12,059.061c आत्मनो निग्रहस् त्यागो ऽथार्थदूषणम् एव च 12,059.062a यन्त्राणि विविधान्य् एव क्रियास् तेषां च वर्णिताः 12,059.062c अवमर्दः प्रतीघातः केतनानां च भञ्जनम् 12,059.063a चैत्यद्रुमाणाम् आमर्दो रोधःकर्मान्तनाशनम् 12,059.063c अपस्करो ऽथ गमनं तथोपास्या च वर्णिता 12,059.064a पणवानकशङ्खानां भेरीणां च युधां वर 12,059.064c उपार्जनं च द्रव्याणां परमर्म च तानि ष 12,059.065a लब्धस्य च प्रशमनं सतां चैव हि पूजनम् 12,059.065c विद्वद्भिर् एकीभावश् च प्रातर्होमविधिज्ञता 12,059.066a मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया 12,059.066c आहारयोजनं चैव नित्यम् आस्तिक्यम् एव च 12,059.067a एकेन च यथोत्थेयं सत्यत्वं मधुरा गिरः 12,059.067c उत्सवानां समाजानां क्रियाः केतनजास् तथा 12,059.068a प्रत्यक्षा च परोक्षा च सर्वाधिकरणेषु च 12,059.068c वृत्तिर् भरतशार्दूल नित्यं चैवान्ववेक्षणम् 12,059.069a अदण्ड्यत्वं च विप्राणां युक्त्या दण्डनिपातनम् 12,059.069c अनुजीविस्वजातिभ्यो गुणेषु परिरक्षणम् 12,059.070a रक्षणं चैव पौराणां svarëÂrasya विवर्धनम् 12,059.070c मण्डलस्था च या चिन्ता राजन् द्वादशराजिका 12,059.071a द्वासप्ततिमतिश् चैव प्रोक्ता या च स्वयंभुवा 12,059.071c देशजातिकुलानां च धर्माः समनुवर्णिताः 12,059.072a धर्मश् चार्थश् च कामश् च मोक्षश् चात्रानुवर्णितः 12,059.072c उपायश् चार्थलिप्सा च विविधा भूरिदक्षिणाः 12,059.073a मूलकर्मक्रिया चात्र माया योगश् च वर्णितः 12,059.073c दूषणं स्रोतसाम् अत्र वर्णितं च स्थिराम्भसाम् 12,059.074a यैर् यैर् उपायैर् लोकश् च न चलेद् आर्यवर्त्मनः 12,059.074c तत् सर्वं राजशार्दूल नीतिशास्त्रे ऽनुवर्णितम् 12,059.075a एतत् कृत्वा शुभं शास्त्रं ततः स भगवान् प्रभुः 12,059.075c देवान् उवाच संहृष्टः sarvä शक्रपुरोगमान् 12,059.076a उपकाराय लोकस्य त्रिवर्गस्थापनाय च 12,059.076c नवनीतं सरस्वत्या बुद्धिर् एषा प्रभाविता 12,059.077a दण्डेन सहिता ह्य् एषा लोकरक्षणकारिका 12,059.077c निग्रहानुग्रहरता लोकान् अनु चरिष्यति 12,059.078a दण्डेन नीयते चेयं दण्डं नयति चाप्य् उत 12,059.078c दण्डनीतिर् इति प्रोक्ता त्रींल् लोकान् अनुवर्तते 12,059.079a षाड्गुण्यगुणसारैषा स्थास्यत्य् अग्रे महात्मसु 12,059.079c महत्त्वात् तस्य दण्डस्य नीतिर् विस्पष्टलक्षणा 12,059.080a नयचारश् च विपुलो येन सर्वम् इदं ततम् 12,059.080c आगमश् च पुराणानां महर्षीणां च संभवः 12,059.081a तीर्थवंशश् च वंशश् च नक्षत्राणां युधिष्ठिर 12,059.081c सकलं चातुराश्रम्यं चातुर्होत्रं तथैव च 12,059.082a चातुर्वर्ण्यं तथैवात्र चातुर्वेद्यं च वर्णितम् 12,059.082c इतिहासोपवेदाश् च न्यायः कृत्स्नश् च वर्णितः 12,059.083a तपो ज्ञानम् अहिंसा च सत्यासत्ये नयः परः 12,059.083c वृद्धोपसेवा दानं च शौचम् उत्थानम् एव च 12,059.084a सर्वभूतानुकम्पा च सर्वम् अत्रोपवर्णितम् 12,059.084c भुवि वाचोगतं यच् च तच् च सर्वं समर्पितम् 12,059.085a तस्मिन् पैतामहे शास्त्रे पाण्डवैतद् असंशयम् 12,059.085c धर्मार्थकाममोक्षाश् च सकला ह्य् अत्र शब्दिताः 12,059.086a ततस् तां भगवान् नीतिं पूर्वं जग्राह शंकरः 12,059.086c बहुरूपो विशालाक्षः शिवः स्थाणुर् उमापतिः 12,059.086d*0127_01 अनादिनिधनो देवश् चैतन्यादिसमन्वितः 12,059.086d*0127_02 ज्ञानानि च वशे यस्य तारकादीन्य् अशेषतः 12,059.086d*0127_03 अणिमादिगुणोपेतम् ऐश्वर्यं न च कृत्रिमम् 12,059.086d*0127_04 तुष्ट्यर्थं ब्रह्मणः पुत्रो ललाटाद् उत्थितः प्रभुः 12,059.086d*0127_05 अरुदत् सस्वनं घोरं जगतः प्रभुर् अव्ययः 12,059.086d*0127_06 जायमानः पिता पुत्रे पुत्रः पितरि चैव हि 12,059.086d*0127_07 बुद्धिं विश्वसृजे दत्त्वा ब्रह्माण्डं येन निर्मितम् 12,059.086d*0127_08 यस्मिन् हिरण्मयो हंसः शकुनिः समपद्यत 12,059.086d*0127_09 कर्ता सर्वस्य लोकस्य ब्रह्मा लोकपितामहः 12,059.086d*0127_10 स देवः सर्वभूतात्मा महादेवः सनातनः 12,059.086d*0127_11 असंख्यातसहस्राणां रुद्राणां स्थानम् अव्ययम् 12,059.087a युगानाम् आयुषो ह्रासं विज्ञाय bhagavä Óiva÷ 12,059.087c संचिक्षेप ततः शास्त्रं महार्थं ब्रह्मणा कृतम् 12,059.088a वैशालाक्षम् इति प्रोक्तं तद् इन्द्रः प्रत्यपद्यत 12,059.088c दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः 12,059.089a भगवान् अपि तच् छास्त्रं संचिक्षेप पुरंदरः 12,059.089a*0128_01 **** **** देवात् प्राप्य महेश्वरात् 12,059.089a*0128_02 प्रजानां हितम् अन्विच्छन् 12,059.089c सहस्रैः पञ्चभिस् तात यद् उक्तं बाहुदन्तकम् 12,059.090a अध्यायानां सहस्रैस् तु त्रिभिर् एव बृहस्पतिः 12,059.090c संचिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं तद् उच्यते 12,059.091a अध्यायानां सहस्रेण काव्यः संक्षेपम् अब्रवीत् 12,059.091c तच् छास्त्रम् अमितप्रज्ञो योगाचार्यो महातपाः 12,059.092a एवं लोकानुरोधेन शास्त्रम् एतन् महर्षिभिः 12,059.092c संक्षिप्तम् आयुर् विज्ञाय मर्त्यानां ह्रासि पाण्डव 12,059.093a अथ देवाः समागम्य विष्णुम् ऊचुः प्रजापतिम् 12,059.093c एको यो ऽर्हति मर्त्येभ्यः श्रैष्ठ्यं तं वै समादिश 12,059.094a ततः संचिन्त्य भगवान् देवो नारायणः प्रभुः 12,059.094c तैजसं वै विरजसं सो ऽसृजन् मानसं सुतम् 12,059.095a विरजास् तु महाभाग विभुत्वं भुवि नैच्छत 12,059.095c न्यासायैवाभवद् बुद्धिः प्रणीता तस्य पाण्डव 12,059.096a कीर्तिमांस् तस्य पुत्रो ऽभूत् सो ऽपि पञ्चातिगो ऽभवत् 12,059.096c कर्दमस् तस्य च सुतः सो ऽप्य् अतप्यन् महत् तपः 12,059.097a प्रजापतेः कर्दमस्य अनङ्गो नाम वै सुतः 12,059.097c प्रजानां रक्षिता साधुर् दण्डनीतिविशारदः 12,059.098a अनङ्गपुत्रो ऽतिबलो नीतिमान् अधिगम्य वै 12,059.098c अभिपेदे महीराज्यम् अथेन्द्रियवशो ऽभवत् 12,059.098d*0129_01 प्राप्य नारीं महाभागां रूपिणीं काममोहितः 12,059.098d*0129_02 सौभाग्येन च संपन्नां गुणैश् चानुत्तमां सतीम् 12,059.099a मृत्योस् तु दुहिता राजन् सुनीथा नाम मानसी 12,059.099c प्रख्याता त्रिषु लोकेषु या सा वेनम् अजीजनत् 12,059.100a तं प्रजासु विधर्माणं रागद्वेषवशानुगम् 12,059.100c मन्त्रपूतैः कुशैर् जघ्नुर् ऋषयो ब्रह्मवादिनः 12,059.101a ममन्थुर् दक्षिणं चोरुम् ऋषयस् तस्य मन्त्रतः 12,059.101c ततो ऽस्य विकृतो जज्ञे ह्रस्वाङ्गः पुरुषो भुवि 12,059.102a दग्धस्थाणुप्रतीकाशो रक्ताक्षः कृष्णमूर्धजः 12,059.102c निषीदेत्य् एवम् ऊचुस् तम् ऋषयो ब्रह्मवादिनः 12,059.103a तस्मान् निषादाः संभूताः क्रूराः शैलवनाश्रयाः 12,059.103c ये चान्ये विन्ध्यनिलया म्लेच्छाः शतसहस्रशः 12,059.104a भूयो ऽस्य दक्षिणं पाणिं ममन्थुस् ते महर्षयः 12,059.104c ततः पुरुष उत्पन्नो रूपेणेन्द्र इवापरः 12,059.105a कवची बद्धनिस्त्रिंशः सशरः सशरासनः 12,059.105c वेदवेदाङ्गविच् चैव धनुर्वेदे च पारगः 12,059.106a तं दण्डनीतिः सकला श्रिता राजन् नरोत्तमम् 12,059.106c ततः स präjalir वैन्यो महर्षींस् तान् उवाच ह 12,059.107a सुसूक्ष्मा मे समुत्पन्ना बुद्धिर् धर्मार्थदर्शिनी 12,059.107c अनया किं मया कार्यं तन् मे तत्त्वेन शंसत 12,059.108a यन् मां भवन्तो वक्ष्यन्ति कार्यम् अर्थसमन्वितम् 12,059.108c तद् अहं वै करिष्यामि नात्र कार्या विचारणा 12,059.109a तम् ऊचुर् अथ देवास् ते ते चैव परमर्षयः 12,059.109c नियतो यत्र धर्मो वै तम् अशङ्कः समाचर 12,059.110a प्रियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु 12,059.110c कामक्रोधौ च लोभं च मानं चोत्सृज्य दूरतः 12,059.111a यश् च धर्मात् प्रविचलेल् लोके कश् चन मानवः 12,059.111c निग्राह्यस् ते स बाहुभ्यां शश्वद् धर्मम् अवेक्षतः 12,059.112a प्रतिज्ञां चाधिरोहस्व मनसा कर्मणा गिरा 12,059.112c पालयिष्याम्य् अहं भौमं ब्रह्म इत्य् एव चासकृत् 12,059.113a यश् चात्र धर्मनीत्य् उक्तो दण्डनीतिव्यपाश्रयः 12,059.113c तम् अशङ्कः करिष्यामि स्ववशो न कदा चन 12,059.114a अदण्ड्या मे द्विजाश् चेति प्रतिजानीष्व चाभिभो 12,059.114c लोकं च संकरात् कृत्स्नात् त्रातास्मीति परंतप 12,059.115a वैन्यस् ततस् तान् उवाच देवान् ऋषिपुरोगमान् 12,059.115c ब्राह्मणा मे सहायाश् चेद् एवम् अस्तु सुरर्षभाः 12,059.116a एवम् अस्त्व् इति वैन्यस् तु तैर् उक्तो ब्रह्मवादिभिः 12,059.116c पुरोधाश् चाभवत् तस्य शुक्रो ब्रह्ममयो निधिः 12,059.117a मन्त्रिणो वालखिल्यास् तु सारस्वत्यो गणो ह्य् अभूत् 12,059.117c महर्षिर् भगवान् गर्गस् तस्य सांवत्सरो ऽभवत् 12,059.118a ÃtmanëÂama इत्य् एव श्रुतिर् एषा परा नृषु 12,059.118c उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ 12,059.118d*0130_01 तयोः प्रीतो ददौ राजा पृथुर् वैन्यः प्रतापवान् 12,059.118d*0130_02 अनूपदेशं सूताय मगधं मागधाय च 12,059.118d*0131_01 अत्रिर् महात्मा भगवांस् तस्यासीद् वेदकारकः 12,059.118d*0131_02 नारदश् चेतिहासादीनि नित्यम् एव समादधत् 12,059.119a समतां वसुधायाश् च स सम्यग् उपपादयत् 12,059.119c वैषम्यं हि परं भूमेर् आसीद् इति ह नः श्रुतम् 12,059.119d*0132_01 मन्वन्तरेषु सर्वेषु विषमा जायते मही 12,059.119d*0132_02 उज्जहार ततो वैन्यः शिलाजालान् समन्ततः 12,059.119d*0132_03 धनुष्कोट्या महाराज तेन शैला विवर्धिताः 12,059.120a स विष्णुना च देवेन शक्रेण विबुधैः सह 12,059.120c ऋषिभिश् च प्रजापाल्ये ब्रह्मणा चाभिषेचितः 12,059.121a तं साक्षात् पृथिवी भेजे रत्नान्य् आदाय पाण्डव 12,059.121c सागरः सरितां भर्ता हिमवांश् चाचलोत्तमः 12,059.122a शक्रश् च धनम् अक्षय्यं प्रादात् तस्य युधिष्ठिर 12,059.122c रुक्मं चापि महामेरुः स्वयं कनकपर्वतः 12,059.123a यक्षराक्षसभर्ता च भगवान् नरवाहनः 12,059.123c धर्मे चार्थे च कामे च समर्थं प्रददौ धनम् 12,059.124a हया रथाश् च नागाश् च कोटिशः पुरुषास् तथा 12,059.124c प्रादुर्बभूवुर् वैन्यस्य चिन्तनाद् एव पाण्डव 12,059.124e न जरा न च दुर्भिक्षं नाधयो व्याधयस् तथा 12,059.125a सरीसृपेभ्यः स्तेनेभ्यो न चान्योन्यात् कदा चन 12,059.125c भयम् उत्पद्यते तत्र तस्य राज्ञो ऽभिरक्षणात् 12,059.125d*0133_01 आपस् तस्तम्भिरे चास्य समुद्रम् अभियास्यतः 12,059.125d*0133_02 पर्वताश् च ददुर् मार्गं ध्वजभङ्गश् च नाभवत् 12,059.126a तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च 12,059.126c यक्षराक्षसनागैश् चापीप्सितं यस्य यस्य यत् 12,059.127a तेन धर्मोत्तरश् चायं कृतो लोको महात्मना 12,059.127c रञ्जिताश् च प्रजाः सर्वास् तेन राजेति शब्द्यते 12,059.128a ब्राह्मणानां क्षतत्राणात् ततः क्षत्रिय उच्यते 12,059.128c प्रथिता धनतश् चेयं पृथिवी साधुभिः स्मृता 12,059.129a स्थापनं चाकरोद् विष्णुः स्वयम् एव सनातनः 12,059.129c नातिवर्तिष्यते कश् चिद् राजंस् त्वाम् इति पार्थिव 12,059.130a तपसा भगवान् विष्णुर् आविवेश च भूमिपम् 12,059.130c देववन् नरदेवानां नमते यज् जगन् नृप 12,059.131a दण्डनीत्या च सततं रक्षितं तं नरेश्वर 12,059.131c नाधर्षयत् ततः कश् चिच् चारनित्याच् च दर्शनात् 12,059.132a आत्मना करणैश् चैव समस्येह महीक्षितः 12,059.132c को हेतुर् यद् वशे तिष्ठेल् लोको दैवाद् ऋते गुणात् 12,059.133a विष्णोर् ललाटात् कमलं सौवर्णम् अभवत् तदा 12,059.133c श्रीः संभूता यतो देवी पत्नी धर्मस्य धीमतः 12,059.134a श्रियः सकाशाद् अर्थश् च जातो धर्मेण पाण्डव 12,059.134c अथ धर्मस् तथैवार्थः श्रीश् च राज्ये प्रतिष्ठिता 12,059.135a सुकृतस्य क्षयाच् चैव स्वर्लोकाद् एत्य मेदिनीम् 12,059.135c पार्थिवो जायते तात दण्डनीतिवशानुगः 12,059.136a महत्त्वेन च संयुक्तो वैष्णवेन नरो भुवि 12,059.136c बुद्ध्या भवति संयुक्तो माहात्म्यं चाधिगच्छति 12,059.137a स्थापनाम् अथ देवानां न कश् चिद् अतिवर्तते 12,059.137c तिष्ठत्य् एकस्य च वशे तं चेद् अनुविधीयते 12,059.138a शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते 12,059.138c तुल्यस्यैकस्य यस्यायं लोको वचसि तिष्ठति 12,059.139a यो ह्य् अस्य मुखम् अद्राक्षीत् सोम्य सो ऽस्य वशानुगः 12,059.139c सुभगं चार्थवन्तं च रूपवन्तं च पश्यति 12,059.140a ततो जगति राजेन्द्र सततं शब्दितं बुधैः 12,059.140c देवाश् च नरदेवाश् च तुल्या इति विशां पते 12,059.141a एतत् ते सर्वम् आख्यातं महत्त्वं प्रति राजसु 12,059.141c कार्त्स्न्येन भरतश्रेष्ठ किम् अन्यद् इह वर्तताम् 12,060.001 वैशंपायन उवाच 12,060.001a ततः पुनः स गाङ्गेयम् अभिवाद्य पितामहम् 12,060.001c präjalir नियतो भूत्वा पर्यपृच्छद् युधिष्ठिरः 12,060.002a के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक् 12,060.002c चतुर्णाम् आश्रमाणां च राजधर्माश् च के मताः 12,060.003a केन स्विद् वर्धते rëÂraæ राजा केन विवर्धते 12,060.003c केन पौराश् च भृत्याश् च वर्धन्ते भरतर्षभ 12,060.004a कोशं दण्डं च दुर्गं च सहायान् मन्त्रिणस् तथा 12,060.004c ऋत्विक्पुरोहिताचार्यान् कीदृशान् वर्जयेन् नृपः 12,060.005a केषु विश्वसितव्यं स्याद् राज्ञां कस्यां चिद् Ãpadi 12,060.005c कुतो वात्मा दृढो रक्ष्यस् तन् मे ब्रूहि पितामह 12,060.005d*0134_01 द्वैधीभावे च भूतानां शपथः कीदृशो भवेत् 12,060.005d*0134_02 अधर्मस्य फलं यच् च शपथस्य विलङ्घने 12,060.005d*0134_03 सर्वम् एतद् यथातत्त्वं व्यवहारं च तादृशम् 12,060.005d*0134_04 समासव्यासयोगेन कथयस्व पितामह 12,060.006 भीष्म उवाच 12,060.006a नमो धर्माय महते नमः कृष्णाय वेधसे 12,060.006c ब्राह्मणेभ्यो नमस्कृत्वा धर्मान् वक्ष्यामि शाश्वतान् 12,060.007a अक्रोधः सत्यवचनं संविभागः क्षमा तथा 12,060.007c प्रजनः स्वेषु दारेषु शौचम् अद्रोह एव च 12,060.008a आर्जवं भृत्यभरणं नवैते सार्ववर्णिकाः 12,060.008c ब्राह्मणस्य तु यो धर्मस् तं ते वक्ष्यामि केवलम् 12,060.009a दमम् एव महाराज धर्मम् आहुः पुरातनम् 12,060.009c स्वाध्यायो ऽध्यापनं चैव तत्र कर्म समाप्यते 12,060.010a तं चेद् वित्तम् उपागच्छेद् वर्तमानं स्वकर्मणि 12,060.010c अकुर्वाणं विकर्माणि शान्तं प्रज्ञानतर्पितम् 12,060.011a कुर्वीतापत्यसंतानम् अथो दद्याद् यजेत च 12,060.011c संविभज्य हि भोक्तव्यं धनं सद्भिर् इतीष्यते 12,060.012a परिनिष्ठितकार्यस् तु स्वाध्यायेनैव ब्राह्मणः 12,060.012c कुर्याद् अन्यन् न वा कुर्यान् मैत्रो ब्राह्मण उच्यते 12,060.013a क्षत्रियस्यापि यो धर्मस् तं ते वक्ष्यामि भारत 12,060.013c दद्याद् राजा न याचेत यजेत न तु याजयेत् 12,060.014a नाध्यापयेद् अधीयीत प्रजाश् च परिपालयेत् 12,060.014c नित्योद्युक्तो दस्युवधे रणे कुर्यात् पराक्रमम् 12,060.015a ये च क्रतुभिर् ईजानाः श्रुतवन्तश् च भूमिपाः 12,060.015c य एवाहवजेतारस् त एषां लोकजित्तमाः 12,060.016a अविक्षतेन देहेन समराद् यो निवर्तते 12,060.016c क्षत्रियो नास्य तत् कर्म प्रशंसन्ति पुराविदः 12,060.017a वधं हि क्षत्रबन्धूनां धर्मम् आहुः प्रधानतः 12,060.017c नास्य कृत्यतमं किं चिद् अन्यद् दस्युनिबर्हणात् 12,060.018a दानम् अध्ययनं यज्ञो योगः क्षेमो विधीयते 12,060.018c तस्माद् राज्ञा विशेषेण योद्धव्यं धर्मम् ईप्सता 12,060.019a स्वेषु धर्मेष्व् अवस्थाप्य प्रजाः सर्वा महीपतिः 12,060.019c धर्मेण सर्वकृत्यानि समनिष्ठानि कारयेत् 12,060.020a परिनिष्ठितकार्यः स्यान् नृपतिः परिपालनात् 12,060.020c कुर्याद् अन्यन् न वा कुर्याद् ऐन्द्रो राजन्य उच्यते 12,060.021a वैश्यस्यापीह यो धर्मस् तं ते वक्ष्यामि भारत 12,060.021c दानम् अध्ययनं यज्ञः शौचेन धनसंचयः 12,060.022a पितृवत् पालयेद् वैश्यो युक्तः सर्वपशून् इह 12,060.022c विकर्म तद् भवेद् अन्यत् कर्म यद् यत् समाचरेत् 12,060.022e रक्षया स हि तेषां वै महत् सुखम् अवाप्नुयात् 12,060.023a प्रजापतिर् हि वैश्याय सृष्ट्वा परिददे पशून् 12,060.023c ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः 12,060.024a तस्य वृत्तिं प्रवक्ष्यामि यच् च तस्योपजीवनम् 12,060.024b*0135_01 अवश्यभरणीयो हि वैश्यो राज्ञा जनाधिप 12,060.024c षण्णाम् एकां पिबेद् धेनुं शताच् च मिथुनं हरेत् 12,060.025a लये च सप्तमो भागस् तथा ӭङ्गे कला खुरे 12,060.025c सस्यस्य सर्वबीजानाम् एषा सांवत्सरी भृतिः 12,060.026a न च वैश्यस्य कामः स्यान् न रक्षेयं पशून् इति 12,060.026c वैश्ये चेच्छति नान्येन रक्षितव्याः कथं चन 12,060.027a शूद्रस्यापि हि यो धर्मस् तं ते वक्ष्यामि भारत 12,060.027c प्रजापतिर् हि वर्णानां दासं शूद्रम् अकल्पयत् 12,060.028a तस्माच् छूद्रस्य वर्णानां परिचर्या विधीयते 12,060.028c तेषां शुश्रूषणाच् चैव महत् सुखम् अवाप्नुयात् 12,060.029a शूद्र एतान् परिचरेत् त्रीन् वर्णान् अनसूयकः 12,060.029c संचयांश् च न कुर्वीत जातु शूद्रः कथं चन 12,060.030a पापीयान् हि धनं लब्ध्वा वशे कुर्याद् गरीयसः 12,060.030c राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः 12,060.031a तस्य वृत्तिं प्रवक्ष्यामि यच् च तस्योपजीवनम् 12,060.031c अवश्यभरणीयो हि वर्णानां शूद्र उच्यते 12,060.032a छत्रं वेष्टनम् औशीरम् उपानद् व्यजनानि च 12,060.032c यातयामानि देयानि शूद्राय परिचारिणे 12,060.033a अधार्याणि विशीर्णानि वसनानि द्विजातिभिः 12,060.033c शूद्रायैव विधेयानि तस्य धर्मधनं हि तत् 12,060.034a यश् च कश् चिद् द्विजातीनां शूद्रः शुश्रूषुर् आव्रजेत् 12,060.034c कल्प्यां तस्य तु तेनाहुर् वृत्तिं धर्मविदो जनाः 12,060.034e देयः पिण्डो ऽनपेताय भर्तव्यौ वृद्धदुर्बलौ 12,060.035a शूद्रेण च न हातव्यो भर्ता कस्यां चिद् Ãpadi 12,060.035c अतिरेकेण भर्तव्यो भर्ता द्रव्यपरिक्षये 12,060.035e न हि स्वम् अस्ति शूद्रस्य भर्तृहार्यधनो ह्य् असौ 12,060.036a उक्तस् त्रयाणां वर्णानां यज्ञस् त्रय्यैव भारत 12,060.036c स्वाहाकारनमस्कारौ मन्त्रः शूद्रे विधीयते 12,060.037a ताभ्यां शूद्रः पाकयज्ञैर् यजेत व्रतवान् स्वयम् 12,060.037c पूर्णपात्रमयीम् आहुः पाकयज्ञस्य दक्षिणाम् 12,060.038a शूद्रः पैजवनो नाम सहस्राणां शतं ददौ 12,060.038c ऐन्द्राग्नेन विधानेन दक्षिणाम् इति नः श्रुतम् 12,060.039a अतो हि सर्ववर्णानां श्रद्धायज्ञो विधीयते 12,060.039a*0136_01 **** **** यज्ञस् तस्यैव भारत 12,060.039a*0136_02 अग्रे सर्वेषु यज्ञेषु 12,060.039c दैवतं हि महच् छ्रद्धा पवित्रं यजतां च यत् 12,060.040a दैवतं परमं विप्राः स्वेन स्वेन परस्परम् 12,060.040c अयजन्न् इह सत्रैस् ते तैस् तैः कामैः सनातनैः 12,060.041a संसृष्टा ब्राह्मणैर् एव त्रिषु वर्णेषु सृष्टयः 12,060.041c देवानाम् अपि ये देवा यद् ब्रूयुस् ते परं हि तत् 12,060.041e तस्माद् वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया 12,060.042a ऋग्यजुःसामवित् पूज्यो नित्यं स्याद् देववद् द्विजः 12,060.042c अनृग्यजुर् असामा तु प्राजापत्य उपद्रवः 12,060.043a यज्ञो मनीषया तात सर्ववर्णेषु भारत 12,060.043c नास्य यज्ञहनो देवा ईहन्ते नेतरे जनाः 12,060.043e तस्मात् सर्वेषु वर्णेषु श्रद्धायज्ञो विधीयते 12,060.044a स्वं दैवतं ब्राह्मणाः स्वेन नित्यं; परान् वर्णान् अयजन्न् एवम् ÃsÅt 12,060.044c आरोचिता नः सुमहान् स धर्मः; सृष्टो ब्रह्मणा त्रिषु वर्णेषु दृष्टः 12,060.044d*0137_01 संपूज्यो वै ब्राह्मणस् त्रिषु वर्णेषु हृष्टः 12,060.045a तस्माद् वर्णा ऋजवो जातिधर्माः; संसृज्यन्ते तस्य विपाक एषः 12,060.045b*0138_01 तस्माद् वर्णस् तत[तो] वै जातिधर्मः 12,060.045b*0138_02 संसृज्यते तस्य वै कोप एषः 12,060.045c एकं साम यजुर् एकम् ऋग् एका; विप्रश् चैको ऽनिश्चयस् तेषु दृष्टः 12,060.046a अत्र गाथा यज्ञगीताः कीर्तयन्ति पुराविदः 12,060.046c वैखानसानां राजेन्द्र मुनीनां यष्टुम् इच्छताम् 12,060.047a उदिते ऽनुदिते वापि श्रद्दधानो जितेन्द्रियः 12,060.047c वह्निं जुहोति धर्मेण श्रद्धा वै कारणं महत् 12,060.048a यत् स्कन्नम् अस्य तत् पूर्वं यद् अस्कन्नं तद् उत्तरम् 12,060.048c बहूनि यज्ञरूपाणि नानाकर्मफलानि च 12,060.049a तानि यः संविजानाति ज्ञाननिश्चयनिश्चितः 12,060.049c द्विजातिः श्रद्धयोपेतः स यष्टुं पुरुषो ऽर्हति 12,060.050a स्तेनो वा यदि वा पापो यदि वा पापकृत्तमः 12,060.050c यष्टुम् इच्छति यज्ञं यः साधुम् एव वदन्ति तम् 12,060.051a ऋषयस् तं प्रशंसन्ति साधु चैतद् असंशयम् 12,060.051c सर्वथा सर्ववर्णैर् हि यष्टव्यम् इति निश्चयः 12,060.051e न हि यज्ञसमं किं चित् त्रिषु लोकेषु विद्यते 12,060.052a तस्माद् यष्टव्यम् इत्य् आहुः पुरुषेणानसूयता 12,060.052c श्रद्धापवित्रम् आश्रित्य यथाशक्ति प्रयच्छता 12,061.001 भीष्म उवाच 12,061.001a आश्रमाणां महाबाहो शृणु सत्यपराक्रम 12,061.001c चतुर्णाम् इह वर्णानां कर्माणि च युधिष्ठिर 12,061.002a वानप्रस्थं भैक्षचर्यां गार्हस्थ्यं च महाश्रमम् 12,061.002c ब्रह्मचर्याश्रमं प्राहुश् चतुर्थं ब्राह्मणैर् वृतम् 12,061.003a जटाकरणसंस्कारं द्विजातित्वम् अवाप्य च 12,061.003c आधानादीनि कर्माणि प्राप्य वेदम् अधीत्य च 12,061.004a सदारो वाप्य् अदारो वा आत्मवान् संयतेन्द्रियः 12,061.004c वानप्रस्थाश्रमं गच्छेत् कृतकृत्यो गृहाश्रमात् 12,061.005a तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित् 12,061.005c ऊर्ध्वरेताः प्रजायित्वा गच्छत्य् अक्षरसात्मताम् 12,061.006a एतान्य् एव निमित्तानि मुनीनाम् ऊर्ध्वरेतसाम् 12,061.006c कर्तव्यानीह विप्रेण राजन्न् आदौ विपश्चिता 12,061.007a चरितब्रह्मचर्यस्य ब्राह्मणस्य विशां पते 12,061.007c भैक्षचर्यास्व् अधीकारः प्रशस्त इह मोक्षिणः 12,061.008a यत्रास्तमितशायी स्यान् निरग्निर् अनिकेतनः 12,061.008c यथोपलब्धजीवी स्यान् मुनिर् दान्तो जितेन्द्रियः 12,061.009a निराशीः स्यात् सर्वसमो निर्भोगो निर्विकारवान् 12,061.009c विप्रः क्षेमाश्रमं प्राप्तो गच्छत्य् अक्षरसात्मताम् 12,061.010a अधीत्य वेदान् कृतसर्वकृत्यः; संतानम् उत्पाद्य सुखानि भुक्त्वा 12,061.010c समाहितः प्रचरेद् दुश्चरं तं; गार्हस्थ्यधर्मं मुनिधर्मदृष्टम् 12,061.011a स्वदारतुष्ट ऋतुकालगामी; नियोगसेवी नशठो नजिह्मः 12,061.011c मिताशनो देवपरः कृतज्ञः; सत्यो मृदुश् चानृशंसः क्षमावान् 12,061.012a दान्तो विधेयो हव्यकव्ये ऽप्रमत्तो; अन्नस्य दाता सततं द्विजेभ्यः 12,061.012c अमत्सरी सर्वलिङ्गिप्रदाता; वैताननित्यश् च गृहाश्रमी स्यात् 12,061.013a अथात्र नारायणगीतम् आहुर्; महर्षयस् तात महानुभावाः 12,061.013c महार्थम् अत्यर्थतपःप्रयुक्तं; तद् उच्यमानं हि मया निबोध 12,061.014a सत्यार्जवं चातिथिपूजनं च; धर्मस् तथार्थश् च रतिश् च दारे 12,061.014c निषेवितव्यानि सुखानि लोके; ह्य् अस्मिन् परे चैव मतं ममैतत् 12,061.015a भरणं पुत्रदाराणां वेदानां पारणं तथा 12,061.015c सतां तम् आश्रमं श्रेष्ठं वदन्ति परमर्षयः 12,061.016a एवं हि यो ब्राह्मणो यज्ञशीलो; गार्हस्थ्यम् अध्यावसते यथावत् 12,061.016c गृहस्थवृत्तिं प्रविशोध्य सम्यक्; स्वर्गे विषुद्धं फलम् आप्नुते सः 12,061.017a तस्य देहपरित्यागाद् इष्टाः कामाक्षया मताः 12,061.017c आनन्त्यायोपतिष्ठन्ति सर्वतोक्षिशिरोमुखाः 12,061.018a खादन्न् एको जपन्न् एकः सर्पन्न् एको युधिष्ठिर 12,061.018c एकस्मिन्न् एव आचार्ये शुश्रूषुर् मलपङ्कवान् 12,061.019a ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी 12,061.019b*0139_01 गुरोश् छायानुगो नित्यम् अधीयानः सुयन्त्रितः 12,061.019c अविचार्य तथा वेदं कृत्यं कुर्वन् वसेत् सदा 12,061.020a शुश्रूषां सततं कुर्वन् गुरोः संप्रणमेत च 12,061.020b*0140_01 अनिकेतश् चरन्न् एकः सर्वान् एव युधिष्ठिर 12,061.020c षट्कर्मस्व् अनिवृत्तश् च नप्रवृत्तश् च सर्वशः 12,061.021a न चरत्य् अधिकारेण सेवितं द्विषतो न च 12,061.021c एषो ''श्रमपदस् तात ब्रह्मचारिण इष्यते 12,062.001 युधिष्ठिर उवाच 12,062.001a शिवान् सुखान् महोदर्कान् अहिंस्रांल् लोकसंमतान् 12,062.001c ब्रूहि धर्मान् सुखोपायान् मद्विधानां सुखावहान् 12,062.002 भीष्म उवाच 12,062.002a ब्राह्मणस्येह चत्वार आश्रमा विहिताः प्रभो 12,062.002c वर्णास् तान् अनुवर्तन्ते त्रयो भरतसत्तम 12,062.003a उक्तानि कर्माणि बहूनि राजन्; स्वर्ग्याणि राजन्यपरायणानि 12,062.003c नेमानि दृष्टान्तविधौ स्मृतानि; क्षात्रे हि सर्वं विहितं यथावत् 12,062.004a क्षात्राणि वैश्यानि च सेवमानः; शौद्राणि कर्माणि च ब्राह्मणः सन् 12,062.004c अस्मिंल् लोके निन्दितो मन्दचेताः; परे च लोके निरयं प्रयाति 12,062.005a या संज्ञा विहिता लोके दासे शुनि वृके पशौ 12,062.005c विकर्मणि स्थिते विप्रे तां संज्ञां कुरु पाण्डव 12,062.006a षट्कर्मसंप्रवृत्तस्य आश्रमेषु चतुर्ष्व् अपि 12,062.006c सर्वधर्मोपपन्नस्य संभूतस्य कृतात्मनः 12,062.007a ब्राह्मणस्य विशुद्धस्य तपस्य् अभिरतस्य च 12,062.007c निराशिषो वदान्यस्य लोका ह्य् अक्षरसंज्ञिताः 12,062.008a यो यस्मिन् कुरुते कर्म यादृशं येन यत्र च 12,062.008c तादृशं तादृशेनैव स गुणं प्रतिपद्यते 12,062.009a वृद्ध्या कृषिवणिक्त्वेन जीवसंजीवनेन च 12,062.009c वेत्तुम् अर्हसि राजेन्द्र स्वाध्यायगणितं महत् 12,062.010a कालसंचोदितः कालः कालपर्यायनिश्चितः 12,062.010c उत्तमाधममध्यानि कर्माणि कुरुते ऽवशः 12,062.011a अन्तवन्ति प्रदानानि पुरा श्रेयस्कराणि च 12,062.011c स्वकर्मनिरतो लोको ह्य् अक्षरः सर्वतोमुखः 12,063.001 भीष्म उवाच 12,063.001a ज्याकर्षणं शत्रुनिबर्हणं च; कृषिर् वणिज्या पशुपालनं च 12,063.001c शुश्रूषणं चापि तथार्थहेतोर्; अकार्यम् एतत् परमं द्विजस्य 12,063.002a सेव्यं तु ब्रह्मषट्कर्म गृहस्थेन मनीषिणा 12,063.002c कृतकृत्यस्य चारण्ये वासो विप्रस्य शस्यते 12,063.003a राजप्रैष्यं कृषिधनं जीवनं च वणिज्यया 12,063.003c कौटिल्यं कौलटेयं च कुसीदं च विवर्जयेत् 12,063.004a शूद्रो राजन् भवति ब्रह्मबन्धुर्; दुश्चारित्र्यो यश् च धर्माद् अपेतः 12,063.004c वृषलीपतिः पिशुनो नर्तकश् च; ग्रामप्रैष्यो यश् च भवेद् विकर्मा 12,063.004d*0141_01 एवंविधो ब्राह्मणः कौरवेन्द्र 12,063.004d*0141_02 वृत्ताद् अपेतो यो भवेन् मन्दचेताः 12,063.005a जपन् वेदान् अजपंश् चापि राजन्; समः शूद्रैर् दासवच् चापि भोज्यः 12,063.005c एते सर्वे शूद्रसमा भवन्ति; राजन्न् एतान् वर्जयेद् देवकृत्ये 12,063.006a निर्मर्यादे चाशने क्रूरवृत्तौ; हिंसात्मके त्यक्तधर्मस्ववृत्ते 12,063.006c हव्यं कव्यं यानि चान्यानि राजन्; देयान्य् अदेयानि भवन्ति तस्मिन् 12,063.007a तस्माद् धर्मो विहितो ब्राह्मणस्य; दमः शौचं चार्जवं चापि राजन् 12,063.007c तथा विप्रस्याश्रमाः सर्व एव; पुरा राजन् ब्रह्मणा वै निसृष्टाः 12,063.008a यः स्याद् दान्तः सोमप आर्यशीलः; सानुक्रोशः सर्वसहो निराशीः 12,063.008c ऋजुर् मृदुर् अनृशंसः क्षमावान्; स वै विप्रो नेतरः पापकर्मा 12,063.009a शूद्रं वैश्यं राजपुत्रं च राजंल्; लोकाः सर्वे संश्रिता धर्मकामाः 12,063.009c तस्माद् varïä जातिधर्मेषु सक्तान्; मत्वा विष्णुर् नेच्छति पाण्डुपुत्र 12,063.010a लोके चेदं सर्वलोकस्य न स्याच्; चातुर्वर्ण्यं वेदवादाश् च न स्युः 12,063.010c सर्वाश् चेज्याः सर्वलोकक्रियाश् च; सद्यः सर्वे चाश्रमस्था न वै स्युः 12,063.011a यश् च त्रयाणां वर्णानाम् इच्छेद् आश्रमसेवनम् 12,063.011c कर्तुम् आश्रमदृष्टांश् च धर्मांस् tä शृणु पाण्डव 12,063.012a शुश्रूषाकृतकृत्यस्य कृतसंतानकर्मणः 12,063.012c अभ्यनुज्ञाप्य राजानं शूद्रस्य जगतीपते 12,063.013a अल्पान्तरगतस्यापि दशधर्मगतस्य वा 12,063.013c आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम् 12,063.014a भैक्षचर्यां न तु प्राहुस् तस्य तद् धर्मचारिणः 12,063.014c तथा वैश्यस्य राजेन्द्र राजपुत्रस्य चैव हि 12,063.015a कृतकृत्यो वयोतीतो राज्ञः कृतपरिश्रमः 12,063.015c वैश्यो गच्छेद् अनुज्ञातो नृपेणाश्रममण्डलम् 12,063.016a वेदान् अधीत्य धर्मेण राजशास्त्राणि चानघ 12,063.016c संतानादीनि कर्माणि कृत्वा सोमं निषेव्य च 12,063.017a पालयित्वा प्रजाः सर्वा धर्मेण वदतां वर 12,063.017c राजसूयाश्वमेधादीन् मखान् अन्यांस् तथैव च 12,063.018a समानीय यथापाठं विप्रेभ्यो दत्तदक्षिणः 12,063.018c संग्रामे विजयं प्राप्य तथाल्पं यदि वा बहु 12,063.019a स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव 12,063.019c अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ 12,063.020a अर्चयित्वा पितॄन् सम्यक् पितृयज्ञैर् यथाविधि 12,063.020c देवान् यज्ञैर् ऋषीन् वेदैर् अर्चित्वा चैव यत्नतः 12,063.021a अन्तकाले च संप्राप्ते य इच्छेद् आश्रमान्तरम् 12,063.021c आनुपूर्व्याश्रमान् राजन् गत्वा सिद्धिम् अवाप्नुयात् 12,063.022a राजर्षित्वेन राजेन्द्र भैक्षचर्याध्वसेवया 12,063.022c अपेतगृहधर्मो ऽपि चरेज् जीवितकाम्यया 12,063.023a न चैतन् नैष्ठिकं कर्म त्रयाणां भरतर्षभ 12,063.023c चतुर्णां राजशार्दूल प्राहुर् आश्रमवासिनाम् 12,063.024a बह्व् आयत्तं क्षत्रियैर् मानवानां; लोकश्रेष्ठं धर्मम् आसेवमानैः 12,063.024c सर्वे धर्माः सोपधर्मास् त्रयाणां; राज्ञो धर्माद् इति वेदाच् छृणोमि 12,063.025a यथा राजन् हस्तिपदे पदानि; संलीयन्ते सर्वसत्त्वोद्भवानि 12,063.025c एवं धर्मान् राजधर्मेषु सर्वान्; सर्वावस्थं संप्रलीनान् निबोध 12,063.026a अल्पाश्रयान् अल्पफलान् वदन्ति; धर्मान् अन्यान् धर्मविदो मनुष्याः 12,063.026c महाश्रयं बहुकल्याणरूपं; क्षात्रं धर्मं नेतरं प्राहुर् ÃryÃ÷ 12,063.027a सर्वे धर्मा राजधर्मप्रधानाः; सर्वे धर्माः पाल्यमाना भवन्ति 12,063.027b*0142_01 सर्वे धर्मा राजधर्मेषु दृष्टाः 12,063.027b*0142_02 सर्वा विद्या राजधर्मेषु चोक्ताः 12,063.027c सर्वत्यागो राजधर्मेषु राजंस्; त्यागे चाहुर् धर्मम् अग्र्यं पुराणम् 12,063.027d*0143_01 सर्वोद्योगा राजधर्मेषु राजन् 12,063.027d*0143_02 स्थानं चाहू राजधर्मे पुराणम् 12,063.028a मज्जेत् त्रयी दण्डनीतौ हतायां; सर्वे धर्मा न भवेयुर् विरुद्धाः 12,063.028c सर्वे धर्माश् चाश्रमाणां गताः स्युः; क्षात्रे त्यक्ते राजधर्मे पुराणे 12,063.029a सर्वे त्यागा राजधर्मेषु दृष्टाः; सर्वा दीक्षा राजधर्मेषु चोक्ताः 12,063.029c सर्वे योगा राजधर्मेषु चोक्ताः; सर्वे लोका राजधर्मान् प्रविष्टाः 12,063.029d*0144_01 तस्माद् धर्मो राजधर्माद् विशिष्टो 12,063.029d*0144_02 नान्यो लोके विद्यते ऽजातशत्रो 12,063.029d*0144_03 सर्वाण्य् एतानि कर्माणि क्षात्रे भरतसत्तम 12,063.029d*0144_04 भवन्ति जीवलोकश् च क्षत्रधर्मे प्रतिष्ठितः 12,063.030a यथा जीवाः प्रकृतौ वध्यमाना; धर्माश्रितानाम् upapŬanÃya 12,063.030c एवं धर्मा राजधर्मैर् वियुक्ताः; सर्वावस्थं नाद्रियन्ते स्वधर्मम् 12,064.001 भीष्म उवाच 12,064.001a चातुराश्रम्यधर्माश् च जातिधर्माश् च पाण्डव 12,064.001c लोकपालोत्तराश् चैव क्षात्रे धर्मे व्यवस्थिताः 12,064.002a सर्वाण्य् एतानि धर्माणि क्षात्रे भरतसत्तम 12,064.002c निराशिषो जीवलोके क्षात्रे धर्मे व्यवस्थिताः 12,064.003a अप्रत्यक्षं बहुद्वारं धर्मम् आश्रमवासिनाम् 12,064.003c प्ररूपयन्ति तद्भावम् आगमैर् एव शाश्वतम् 12,064.004a अपरे वचनैः पुण्यैर् वादिनो लोकनिश्चयम् 12,064.004c अनिश्चयज्ञा धर्माणाम् अदृष्टान्ते परे रताः 12,064.005a प्रत्यक्षसुखभूयिष्ठम् आत्मसाक्षिकम् अच्छलम् 12,064.005c सर्वलोकहितं धर्मं क्षत्रियेषु प्रतिष्ठितम् 12,064.006a धर्माश्रमव्यवसिनां ब्राह्मणानां युधिष्ठिर 12,064.006c यथा त्रयाणां वर्णानां संख्यातोपश्रुतिः पुरा 12,064.006e राजधर्मेष्व् अनुपमा लोक्या सुचरितैर् इह 12,064.007a उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम् 12,064.007c सर्वभूतेश्वरं देवं प्रभुं नारायणं पुरा 12,064.007e जग्मुः सुबहवः शूरा राजानो दण्डनीतये 12,064.008a एकैकम् आत्मनः कर्म तुलयित्वाश्रमे पुरा 12,064.008c राजानः पर्युपातिष्ठन् दृष्टान्तवचने स्थिताः 12,064.009a साध्या देवा वसवश् चाश्विनौ च; रुद्राश् च विश्वे मरुतां गणाश् च 12,064.009c सृष्टाः पुरा आदिदेवेन देवा; क्षात्रे धर्मे वर्तयन्ते च सिद्धाः 12,064.010a अत्र ते वर्तयिष्यामि धर्मम् अर्थविनिश्चयम् 12,064.010c निर्मर्यादे वर्तमाने दानवैकायने कृते 12,064.010e बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान् 12,064.011a पुरा वसुमतीपालो यज्ञं चक्रे दिदृक्षया 12,064.011c अनादिमध्यनिधनं देवं नारायणं प्रति 12,064.012a स राजा राजशार्दूल मान्धाता परमेष्ठिनः 12,064.012c जग्राह शिरसा पादौ यज्ञे विष्णोर् महात्मनः 12,064.013a दर्शयाम् आस तं विष्णू रूपम् आस्थाय वासवम् 12,064.013c स पार्थिवैर् वृतः सद्भिर् अर्चयाम् आस तं प्रभुम् 12,064.014a तस्य पार्थिवसंघस्य तस्य चैव महात्मनः 12,064.014c संवादो ऽयं महान् आसीद् विष्णुं प्रति महाद्युते 12,064.015 इन्द्र उवाच 12,064.015a किम् इष्यते धर्मभृतां वरिष्ठ; यद् द्रष्टुकामो ऽसि तम् अप्रमेयम् 12,064.015c अनन्तमायामितसत्त्ववीर्यं; नारायणं ह्य् आदिदेवं पुराणम् 12,064.016a नासौ देवो विश्वरूपो मयापि; शक्यो द्रष्टुं ब्रह्मणा वापि साक्षात् 12,064.016c ये ऽन्ये कामास् तव राजन् हृदिस्था; दास्यामि तांस् त्वं हि मर्त्येषु राजा 12,064.017a सत्ये स्थितो धर्मपरो जितेन्द्रियः; शूरो दृढं प्रीतिरतः सुराणाम् 12,064.017c बुद्ध्या भक्त्या चोत्तमश्रद्धया च; ततस् ते ऽहं दद्मि वरं यथेष्टम् 12,064.018 मान्धातोवाच 12,064.018a असंशयं भगवन्न् आदिदेवं; द्रक्ष्याम्य् अहं शिरसाहं प्रसाद्य 12,064.018c त्यक्त्वा भोगान् धर्मकामो ह्य् अरण्यम्; इच्छे गन्तुं सत्पथं लोकजुष्टम् 12,064.019a क्षात्राद् धर्माद् विपुलाद् अप्रमेयाल्; लोकाः प्राप्ताः स्थापितं स्वं यशश् च 12,064.019c धर्मो यो ऽसाव् आदिदेवात् प्रवृत्तो; लोकज्येष्ठस् तं न जानामि कर्तुम् 12,064.020 इन्द्र उवाच 12,064.020a असैनिको ऽधर्मपरश् चरेथाः; परां गतिं लप्स्यसे चाप्रमत्तः 12,064.020c क्षात्रो धर्मो ह्य् आदिदेवात् प्रवृत्तः; पश्चाद् अन्ये शेषभूताश् च धर्माः 12,064.021a शेषाः सृष्टा ह्य् अन्तवन्तो ह्य् अनन्ताः; सुप्रस्थानाः क्षत्रधर्माविशिष्टाः 12,064.021c अस्मिन् धर्मे सर्वधर्माः प्रविष्टास्; तस्माद् धर्मं श्रेष्ठम् इमं वदन्ति 12,064.022a कर्मणा वै पुरा देवा ऋषयश् चामितौजसः 12,064.022c त्राताः सर्वे प्रमथ्यारीन् क्षत्रधर्मेण विष्णुना 12,064.023a यदि ह्य् असौ भगवान् नाहनिष्यद्; रिपून् सर्वान् वसुमान् अप्रमेयः 12,064.023c न ब्राह्मणा न च लोकादिकर्ता; न सद्धर्मा नादिधर्मा भवेयुः 12,064.024a इमाम् उर्वीं न जयेद् विक्रमेण; देवश्रेष्ठो ऽसौ पुरा चेद् अमेयः 12,064.024c चातुर्वर्ण्यं चातुराश्रम्यधर्माः; सर्वे न स्युर् ब्रह्मणो वै विनाशात् 12,064.025a दृष्टा धर्माः शतधा शाश्वतेन; क्षात्रेण धर्मेण पुनः प्रवृत्ताः 12,064.025c युगे युगे ह्य् आदिधर्माः प्रवृत्ता; लोकज्येष्ठं क्षत्रधर्मं वदन्ति 12,064.026a आत्मत्यागः सर्वभूतानुकम्पा; लोकज्ञानं मोक्षणं पालनं च 12,064.026c विषण्णानां मोक्षणं pŬitÃnÃæ; क्षात्रे धर्मे विद्यते पार्थिवानाम् 12,064.027a निर्मर्यादाः काममन्युप्रवृत्ता; भीता राज्ञो नाधिगच्छन्ति पापम् 12,064.027c शिष्टाश् चान्ये सर्वधर्मोपपन्नाः; साध्वाचाराः साधु धर्मं चरन्ति 12,064.028a पुत्रवत् परिपाल्यानि लिङ्गधर्मेण पार्थिवैः 12,064.028c लोके भूतानि सर्वाणि विचरन्ति न संशयः 12,064.029a सर्वधर्मपरं क्षत्रं लोकज्येष्ठं सनातनम् 12,064.029c शश्वद् अक्षरपर्यन्तम् अक्षरं सर्वतोमुखम् 12,065.001 इन्द्र उवाच 12,065.001a एवंवीर्यः सर्वधर्मोपपन्नः; क्षात्रः श्रेष्ठः सर्वधर्मेषु धर्मः 12,065.001c पाल्यो युष्माभिर् लोकसिंहैर् उदारैर्; विपर्यये स्याद् अभावः प्रजानाम् 12,065.002a भुवः संस्कारं राजसंस्कारयोगम्; अभैक्षचर्यां पालनं च प्रजानाम् 12,065.002c विद्याद् राजा सर्वभूतानुकम्पां; देहत्यागं चाहवे धर्मम् अग्र्यम् 12,065.003a त्यागं श्रेष्ठं मुनयो वै वदन्ति; सर्वश्रेष्ठो यः शरीरं त्यजेत 12,065.003c नित्यं त्यक्तं राजधर्मेषु सर्वं; प्रत्यक्षं ते भूमिपालाः सदैते 12,065.004a बहुश्रुत्या गुरुशुश्रूषया वा; परस्य वा संहननाद् वदन्ति 12,065.004c नित्यं धर्मं क्षत्रियो ब्रह्मचारी; चरेद् एको ह्य् आश्रमं धर्मकामः 12,065.005a सामान्यार्थे व्यवहारे प्रवृत्ते; प्रियाप्रिये वर्जयन्न् एव यत्नात् 12,065.005c चातुर्वर्ण्यस्थापनात् पालनाच् च; तैस् तैर् योगैर् नियमैर् औरसैश् च 12,065.006a सर्वोद्योगैर् आश्रमं धर्मम् आहुः; क्षात्रं ज्येष्ठं सर्वधर्मोपपन्नम् 12,065.006c स्वं स्वं धर्मं ये न चरन्ति वर्णास्; तांस् तान् धर्मान् अयथावद् वदन्ति 12,065.007a निर्मर्यादे नित्यम् अर्थे विनष्टान्; आहुस् तान् वै पशुभूतान् मनुष्यान् 12,065.007c यथा नीतिं गमयत्य् अर्थलोभाच्; छ्रेयांस् तस्माद् आश्रमः क्षत्रधर्मः 12,065.008a त्रैविद्यानां या गतिर् ब्राह्मणानां; यश् चैवोक्तो ऽथाश्रमो ब्राह्मणानाम् 12,065.008c एतत् कर्म ब्राह्मणस्याहुर् अग्र्यम्; अन्यत् कुर्वञ् शूद्रवच् छस्त्रवध्यः 12,065.009a चातुराश्रम्यधर्माश् च वेदधर्माश् च पार्थिव 12,065.009c ब्राह्मणेनानुगन्तव्या नान्यो विद्यात् कथं चन 12,065.010a अन्यथा वर्तमानस्य न सा वृत्तिः प्रकल्प्यते 12,065.010c कर्मणा व्यज्यते धर्मो यथैव श्वा तथैव सः 12,065.011a यो विकर्मस्थितो विप्रो न स सन्मानम् अर्हति 12,065.011c कर्मस्व् अनुपयुञ्जानम् अविश्वास्यं हि तं विदुः 12,065.012a एते धर्माः सर्ववर्णाश् च वीरैर्; उत्क्रष्टव्याः क्षत्रियैर् एष धर्मः 12,065.012c तस्माज् ज्येष्ठा राजधर्मा न चान्ये; वीर्यज्येष्ठा वीरधर्मा मता मे 12,065.013 मान्धातोवाच 12,065.013a यवनाः किराता गान्धाराश् चीनाः शबरबर्बराः 12,065.013b*0145_01 बाह्लीकाश् च तुरुष्काश् च päcÃlÃÓ च तथा स्मृताः 12,065.013c शकास् तुषाराः कह्वाश् च पह्लवाश् चान्ध्रमद्रकाः 12,065.014a ओड्राः पुलिन्दा रमठाः काचा म्लेच्छाश् च सर्वशः 12,065.014c ब्रह्मक्षत्रप्रसूताश् च वैश्याः शूद्राश् च मानवाः 12,065.015a कथं धर्मं चरेयुस् ते सर्वे विषयवासिनः 12,065.015c मद्विधैश् च कथं स्थाप्याः सर्वे ते दस्युजीविनः 12,065.016a एतद् इच्छाम्य् अहं श्रोतुं भगवंस् तद् ब्रवीहि मे 12,065.016c त्वं बन्धुभूतो ह्य् अस्माकं क्षत्रियाणां सुरेश्वर 12,065.017 इन्द्र उवाच 12,065.017a मातापित्रोर् हि कर्तव्या शुश्रूषा सर्वदस्युभिः 12,065.017c आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम् 12,065.018a भूमिपालानां च शुश्रूषा कर्तव्या सर्वदस्युभिः 12,065.018c वेदधर्मक्रियाश् चैव तेषां धर्मो विधीयते 12,065.019a पितृयज्ञास् तथा कूपाः प्रपाश् च शयनानि च 12,065.019c दानानि च यथाकालं द्विजेषु दद्युर् एव ते 12,065.020a अहिंसा सत्यम् अक्रोधो वृत्तिदायानुपालनम् 12,065.020c भरणं पुत्रदाराणां शौचम् अद्रोह एव च 12,065.021a दक्षिणा सर्वयज्ञानां दातव्या भूतिम् इच्छता 12,065.021c पाकयज्ञा महार्हाश् च कर्तव्याः सर्वदस्युभिः 12,065.022a एतान्य् एवंप्रकाराणि विहितानि पुरानघ 12,065.022c सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव 12,065.023 मान्धातोवाच 12,065.023a दृश्यन्ते मानवा लोके सर्ववर्णेषु दस्यवः 12,065.023c लिङ्गान्तरे वर्तमाना आश्रमेषु चतुर्ष्व् अपि 12,065.024 इन्द्र उवाच 12,065.024a विनष्टायां दण्डनीतौ राजधर्मे निराकृते 12,065.024c संप्रमुह्यन्ति भूतानि राजदौरात्म्यतो नृप 12,065.025a असंख्याता भविष्यन्ति भिक्षवो लिङ्गिनस् तथा 12,065.025c आश्रमाणां विकल्पाश् च निवृत्ते ऽस्मिन् कृते युगे 12,065.026a अशृण्वानाः पुराणानां धर्माणां प्रवरा गतीः 12,065.026c उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः 12,065.027a यदा निवर्त्यते पापो दण्डनीत्या महात्मभिः 12,065.027c तदा धर्मो न चलते सद्भूतः शाश्वतः परः 12,065.028a परलोकगुरुं चैव राजानं यो ऽवमन्यते 12,065.028c न तस्य दत्तं न हुतं न श्राद्धं फलति क्व चित् 12,065.029a मानुषाणाम् अधिपतिं देवभूतं सनातनम् 12,065.029c देवाश् च बहु मन्यन्ते धर्मकामं नरेश्वरम् 12,065.030a प्रजापतिर् हि भगवान् यः सर्वम् असृजज् जगत् 12,065.030c स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रम् इच्छति 12,065.031a प्रवृत्तस्य हि धर्मस्य बुद्ध्या यः स्मरते गतिम् 12,065.031c स मे मान्यश् च पूज्यश् च तत्र क्षत्रं प्रतिष्ठितम् 12,065.032 भीष्म उवाच 12,065.032a एवम् उक्त्वा स भगवान् मरुद्गणवृतः प्रभुः 12,065.032c जगाम भवनं विष्णुर् अक्षरं परमं पदम् 12,065.033a एवं प्रवर्तिते धर्मे पुरा सुचरिते ऽनघ 12,065.033c कः क्षत्रम् अवमन्येत चेतनावान् बहुश्रुतः 12,065.034a अन्यायेन प्रवृत्तानि निवृत्तानि तथैव च 12,065.034c अन्तरा विलयं यान्ति यथा पथि विचक्षुषः 12,065.035a आदौ प्रवर्तिते चक्रे तथैवादिपरायणे 12,065.035c वर्तस्व पुरुषव्याघ्र संविजानामि ते ऽनघ 12,066.001 युधिष्ठिर उवाच 12,066.001a श्रुता मे कथिताः पूर्वैश् चत्वारो मानवाश्रमाः 12,066.001c व्याख्यानम् एषाम् आचक्ष्व पृच्छतो मे पितामह 12,066.002 भीष्म उवाच 12,066.002a विदिताः सर्व एवेह धर्मास् तव युधिष्ठिर 12,066.002c यथा मम महाबाहो विदिताः साधुसंमताः 12,066.003a यत् तु लिङ्गान्तरगतं पृच्छसे मां युधिष्ठिर 12,066.003c धर्मं धर्मभृतां श्रेष्ठ तन् निबोध नराधिप 12,066.004a सर्वाण्य् एतानि कौन्तेय विद्यन्ते मनुजर्षभ 12,066.004c साध्वाचारप्रवृत्तानां चातुराश्रम्यकर्मणाम् 12,066.005a अकामद्वेषयुक्तस्य दण्डनीत्या युधिष्ठिर 12,066.005c समेक्षिणश् च भूतेषु भैक्षाश्रमपदं भवेत् 12,066.006a वेत्त्य् आदानविसर्गं यो निग्रहानुग्रहौ तथा 12,066.006c यथोक्तवृत्तेर् वीरस्य क्षेमाश्रमपदं भवेत् 12,066.006d*0146_01 अर्हान् पूजयतो नित्यं संविभागेन पाण्डव 12,066.006d*0146_02 सर्वतस् तस्य कौन्तेय भैक्ष्याश्रमपदं भवेत् 12,066.007a ज्ञातिसंबन्धिमित्राणि व्यापन्नानि युधिष्ठिर 12,066.007c समभ्युद्धरमाणस्य दीक्षाश्रमपदं भवेत् 12,066.007d*0147_01 लोकमुख्येषु सत्कारं लिङ्गिमुख्येषु चासकृत् 12,066.007d*0147_02 कुर्वतस् तस्य कौन्तेय वन्याश्रमपदं भवेत् 12,066.008a आह्निकं भूतयज्ञांश् च पितृयज्ञांश् च मानुषान् 12,066.008c कुर्वतः पार्थ विपुलान् वन्याश्रमपदं भवेत् 12,066.008d*0148_01 संविभागेन भूतानाम् अतिथीनां तथार्चनात् 12,066.008d*0148_02 देवयज्ञैश् च राजेन्द्र वन्याश्रमपदं भवेत् 12,066.008d*0148_03 मर्दनं pararëÂrÃïÃæ शिष्टार्थं सत्यविक्रम 12,066.008d*0148_04 कुर्वतः पुरुषव्याघ्र वन्याश्रमपदं भवेत् 12,066.009a पालनात् सर्वभूतानां svarëÂraparipÃlanÃt 12,066.009c दीक्षा बहुविधा राज्ञो वन्याश्रमपदं भवेत् 12,066.010a वेदाध्ययननित्यत्वं क्षमाथाचार्यपूजनम् 12,066.010c तथोपाध्यायशुश्रूषा ब्रह्माश्रमपदं भवेत् 12,066.010d*0149_01 आह्निकं जपमानस्य देवान् पूजयतः सदा 12,066.010d*0149_02 धर्मेण पुरुषव्याघ्र धर्माश्रमपदं भवेत् 12,066.010d*0149_03 मृत्युर् वा रक्षणं वेति यस्य राज्ञो विनिश्चयः 12,066.010d*0149_04 प्राणद्यूते ततस् तस्य ब्रह्माश्रमपदं भवेत् 12,066.011a अजिह्मम् अशठं मार्गं सेवमानस्य भारत 12,066.011c सर्वदा सर्वभूतेषु ब्रह्माश्रमपदं भवेत् 12,066.012a वानप्रस्थेषु विप्रेषु त्रैविद्येषु च भारत 12,066.012c प्रयच्छतो ऽर्थान् विपुलान् वन्याश्रमपदं भवेत् 12,066.013a सर्वभूतेष्व् अनुक्रोशं कुर्वतस् तस्य भारत 12,066.013c आनृशंस्यप्रवृत्तस्य सर्वावस्थं पदं भवेत् 12,066.014a बालवृद्धेषु कौरव्य सर्वावस्थं युधिष्ठिर 12,066.014c अनुक्रोशं विदधतः सर्वावस्थं पदं भवेत् 12,066.015a बलात्कृतेषु भूतेषु परित्राणं कुरूद्वह 12,066.015c शरणागतेषु कौरव्य कुर्वन् गार्हस्थ्यम् आवसेत् 12,066.016a चराचराणां भूतानां रक्षाम् अपि च सर्वशः 12,066.016c यथार्हपूजां च सदा कुर्वन् गार्हस्थ्यम् आवसेत् 12,066.017a ज्येष्ठानुज्येष्ठपत्नीनां भ्रातॄणां पुत्रनप्तृणाम् 12,066.017c निग्रहानुग्रहौ पार्थ गार्हस्थ्यम् इति तत् तपः 12,066.018a साधूनाम् अर्चनीयानां प्रजासु विदितात्मनाम् 12,066.018c पालनं पुरुषव्याघ्र गृहाश्रमपदं भवेत् 12,066.019a आश्रमस्थानि सर्वाणि यस् तु वेश्मनि भारत 12,066.019c आददीतेह भोज्येन तद् गार्हस्थ्यं युधिष्ठिर 12,066.020a यः स्थितः पुरुषो धर्मे धात्रा सृष्टे यथार्थवत् 12,066.020c आश्रमाणां स सर्वेषां फलं प्राप्नोत्य् अनुत्तमम् 12,066.021a यस्मिन् न नश्यन्ति गुणाः कौन्तेय पुरुषे सदा 12,066.021c आश्रमस्थं तम् अप्य् आहुर् नरश्रेष्ठं युधिष्ठिर 12,066.022a स्थानमानं वयोमानं कुलमानं तथैव च 12,066.022c कुर्वन् वसति सर्वेषु ह्य् आश्रमेषु युधिष्ठिर 12,066.023a देशधर्मांश् च कौन्तेय कुलधर्मांस् तथैव च 12,066.023c पालयन् पुरुषव्याघ्र राजा सर्वाश्रमी भवेत् 12,066.024a काले विभूतिं भूतानाम् उपहारांस् तथैव च 12,066.024c अर्हयन् पुरुषव्याघ्र साधूनाम् आश्रमे वसेत् 12,066.025a दशधर्मगतश् चापि यो धर्मं प्रत्यवेक्षते 12,066.025c सर्वलोकस्य कौन्तेय राजा भवति सो ''श्रमी 12,066.026a ये धर्मकुशला लोके धर्मं कुर्वन्ति साधवः 12,066.026c पालिता यस्य विषये पादो ऽंशस् तस्य भूपतेः 12,066.027a धर्मारामान् धर्मपरान् ये न रक्षन्ति मानवान् 12,066.027c पार्थिवाः पुरुषव्याघ्र तेषां पापं हरन्ति ते 12,066.028a ये च रक्षासहायाः स्युः पार्थिवानां युधिष्ठिर 12,066.028c ते चैवांशहराः सर्वे धर्मे परकृते ऽनघ 12,066.029a सर्वाश्रमपदे ह्य् आहुर् गार्हस्थ्यं दीप्तनिर्णयम् 12,066.029c पावनं पुरुषव्याघ्र यं वयं पर्युपास्महे 12,066.030a आत्मोपमस् तु भूतेषु यो वै भवति मानवः 12,066.030c न्यस्तदण्डो जितक्रोधः स प्रेत्य लभते सुखम् 12,066.031a धर्मोत्थिता सत्त्ववीर्या धर्मसेतुवटाकरा 12,066.031c त्यागवाताध्वगा शीघ्रा नौस् त्वा संतारयिष्यति 12,066.032a यदा निवृत्तः सर्वस्मात् कामो यो ऽस्य हृदि स्थितः 12,066.032c तदा भवति सत्त्वस्थस् ततो ब्रह्म समश्नुते 12,066.033a सुप्रसन्नस् तु भावेन योगेन च नराधिप 12,066.033c धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः 12,066.034a वेदाध्ययनशीलानां विप्राणां साधुकर्मणाम् 12,066.034c पालने यत्नम् आतिष्ठ सर्वलोकस्य चानघ 12,066.035a वने चरति यो धर्मम् आश्रमेषु च भारत 12,066.035c रक्षया तच् छतगुणं धर्मं प्राप्नोति पार्थिवः 12,066.036a एष ते विविधो धर्मः पाण्डवश्रेष्ठ कीर्तितः 12,066.036c अनुतिष्ठ त्वम् एनं वै पूर्वैर् दृष्टं सनातनम् 12,066.037a चातुराश्रम्यम् एकाग्रः चातुर्वर्ण्यं च पाण्डव 12,066.037c धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः 12,067.001 युधिष्ठिर उवाच 12,067.001a चातुराश्रम्य उक्तो ऽत्र चातुर्वर्ण्यस् तथैव च 12,067.001c rëÂrasya यत् कृत्यतमं तन् मे ब्रूहि पितामह 12,067.002 भीष्म उवाच 12,067.002a rëÂrasyaitat कृत्यतमं राज्ञ एवाभिषेचनम् 12,067.002c अनिन्द्रम् अबलं rëÂraæ दस्यवो ऽभिभवन्ति च 12,067.003a अराजकेषु rëÂre«u धर्मो न व्यवतिष्ठते 12,067.003c परस्परं च खादन्ति सर्वथा धिग् अराजकम् 12,067.004a इन्द्रम् एनं प्रवृणुते यद् राजानम् इति श्रुतिः 12,067.004c यथैवेन्द्रस् तथा राजा संपूज्यो भूतिम् इच्छता 12,067.005a नाराजकेषु rëÂre«u वस्तव्यम् इति वैदिकम् 12,067.005c नाराजकेषु rëÂre«u हव्यम् अग्निर् वहत्य् अपि 12,067.006a अथ चेद् अभिवर्तेत राज्यार्थी बलवत्तरः 12,067.006c अराजकानि rëÂrÃïi हतराजानि वा पुनः 12,067.007a प्रत्युद्गम्याभिपूज्यः स्याद् एतद् अत्र सुमन्त्रितम् 12,067.007c न हि पापात् पापतरम् अस्ति किं चिद् अराजकात् 12,067.008a स चेत् समनुपश्येत समग्रं कुशलं भवेत् 12,067.008c बलवान् हि प्रकुपितः कुर्यान् निःशेषताम् अपि 12,067.008d*0150_01 यो दुर्बलो न नमति स महत्क्लेशभाग् भवेत् 12,067.009a भूयांसं लभते क्लेशं या गौर् भवति दुर्दुहा 12,067.009c सुदुहा या तु भवति नैव तां क्लेशयन्त्य् उत 12,067.010a यद् अतप्तं प्रणमति न तत् संतापयन्त्य् उत 12,067.010c यच् च स्वयं नतं दारु न तत् संनामयन्त्य् अपि 12,067.011a एतयोपमया धीरः संनमेत बलीयसे 12,067.011c इन्द्राय स प्रणमते नमते यो बलीयसे 12,067.012a तस्माद् राजैव कर्तव्यः सततं भूतिम् इच्छता 12,067.012c न धनार्थो न दारार्थस् तेषां येषाम् अराजकम् 12,067.013a प्रीयते हि हरन् पापः परवित्तम् अराजके 12,067.013c यदास्य उद्धरन्त्य् अन्ये तदा राजानम् इच्छति 12,067.014a पापा अपि तदा क्षेमं न लभन्ते कदा चन 12,067.014c एकस्य हि द्वौ हरतो द्वयोश् च बहवो ऽपरे 12,067.015a अदासः क्रियते दासो ह्रियन्ते च बलात् स्त्रियः 12,067.015a*0151_01 **** **** विवयोमानं तथैव च (सिच्) 12,067.015c एतस्मात् कारणाद् देवाः प्रजापालान् प्रचक्रिरे 12,067.016a राजा चेन् न भवेल् लोके पृथिव्यां दण्डधारकः 12,067.016c शूले मत्स्यान् इवापक्ष्यन् दुर्बलान् बलवत्तराः 12,067.017a अराजकाः प्रजाः पूर्वं विनेशुर् इति नः श्रुतम् 12,067.017c परस्परं भक्षयन्तो मत्स्या इव जले कृशान् 12,067.018a ताः समेत्य ततश् चक्रुः समयान् इति नः श्रुतम् 12,067.018c वाक्क्रूरो दण्डपुरुषो यश् च स्यात् पारदारिकः 12,067.018e यश् च न स्वम् अथादद्यात् त्याज्या नस् तादृशा इति 12,067.019a विश्वासनार्थं वर्णानां सर्वेषाम् अविशेषतः 12,067.019c तास् तथा समयं कृत्वा समये नावतस्थिरे 12,067.020a सहितास् तास् तदा जग्मुर् असुखार्ताः पितामहम् 12,067.020c अनीश्वरा विनश्यामो भगवन्न् ईश्वरं दिश 12,067.021a यं पूजयेम संभूय यश् च नः परिपालयेत् 12,067.021c ताभ्यो मनुं व्यादिदेश मनुर् नाभिननन्द ताः 12,067.022 मनुर् उवाच 12,067.022a बिभेमि कर्मणः क्रूराद् राज्यं हि भृशदुष्करम् 12,067.022c विशेषतो मनुष्येषु मिथ्यावृत्तिषु नित्यदा 12,067.023 भीष्म उवाच 12,067.023a तम् अब्रुवन् प्रजा मा भैः कर्मणैनो गमिष्यति 12,067.023c पशूनाम् अधिपञ्चाशद् धिरण्यस्य तथैव च 12,067.023e धान्यस्य दशमं भागं दास्यामः कोशवर्धनम् 12,067.023f*0152_01 कन्यां शुल्के चारुरूपां विवाहेषूद्यतासु च 12,067.024a मुख्येन शस्त्रपत्रेण ये मनुष्याः प्रधानतः 12,067.024c भवन्तं ते ऽनुयास्यन्ति महेन्द्रम् इव देवताः 12,067.025a स त्वं जातबलो राजन् दुष्प्रधर्षः प्रतापवान् 12,067.025c सुखे धास्यसि नः सर्वान् कुबेर इव नैरृतान् 12,067.026a यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः 12,067.026c चतुर्थं तस्य धर्मस्य त्वत्संस्थं नो भविष्यति 12,067.027a तेन धर्मेण महता सुखलब्धेन भावितः 12,067.027c पाह्य् अस्मान् सर्वतो राजन् देवान् इव शतक्रतुः 12,067.028a विजयायाशु निर्याहि प्रतपन् रश्मिमान् इव 12,067.028c मानं विधम शत्रूणां धर्मो जयतु नः सदा 12,067.029a स निर्ययौ महातेजा बलेन महता वृतः 12,067.029c महाभिजनसंपन्नस् तेजसा प्रज्वलन्न् इव 12,067.030a तस्य तां महिमां दृष्ट्वा महेन्द्रस्येव देवताः 12,067.030c अपतत्रसिरे सर्वे स्वधर्मे च दधुर् मनः 12,067.030d*0153_01 वर्णिनश् चाश्रमाश् चैव म्लेच्छाः सर्वे च दस्यवः 12,067.031a ततो महीं परिययौ पर्जन्य इव वृष्टिमान् 12,067.031c शमयन् सर्वतः पापान् स्वकर्मसु च योजयन् 12,067.032a एवं ये भूतिम् इच्छेयुः पृथिव्यां मानवाः क्व चित् 12,067.032c कुर्यू राजानम् एवाग्रे प्रजानुग्रहकारणात् 12,067.033a नमस्येयुश् च तं भक्त्या शिष्या इव गुरुं सदा 12,067.033c देवा इव सहस्राक्षं प्रजा राजानम् अन्तिके 12,067.034a सत्कृतं स्वजनेनेह परो ऽपि बहु मन्यते 12,067.034c स्वजनेन त्व् अवज्ञातं परे परिभवन्त्य् उत 12,067.035a राज्ञः परैः परिभवः सर्वेषाम् असुखावहः 12,067.035c तस्माच् छत्रं च पत्रं च वासांस्य् आभरणानि च 12,067.036a भोजनान्य् अथ पानानि राज्ञे दद्युर् गृहाणि च 12,067.036c आसनानि च शय्याश् च सर्वोपकरणानि च 12,067.037a गुप्तात्मा स्याद् दुराधर्षः smitapÆrvÃbhibhëità 12,067.037c ÃbhëitaÓ च मधुरं pratibhëeta मानवान् 12,067.038a कृतज्ञो दृढभक्तिः स्यात् संविभागी जितेन्द्रियः 12,067.038c ईक्षितः प्रतिवीक्षेत मृदु चर्जु च वल्गु च 12,068.001 युधिष्ठिर उवाच 12,068.001a किम् आहुर् दैवतं विप्रा राजानं भरतर्षभ 12,068.001c मनुष्याणाम् अधिपतिं तन् मे ब्रूहि पितामह 12,068.002 भीष्म उवाच 12,068.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,068.002c बृहस्पतिं वसुमना यथा पप्रच्छ भारत 12,068.003a राजा वसुमना नाम कौसल्यो धीमतां वरः 12,068.003c महर्षिं परिपप्रच्छ कृतप्रज्ञो बृहस्पतिम् 12,068.004a सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतेः 12,068.004c दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम् 12,068.005a विधिं पप्रच्छ राज्यस्य सर्वभूतहिते रतः 12,068.005c प्रजानां हितम् अन्विच्छन् धर्ममूलं विशां पते 12,068.006a केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन च 12,068.006c कम् अर्चन्तो महाप्राज्ञ सुखम् अत्यन्तम् आप्नुयुः 12,068.006d*0154_01 एतन् मे शंस देवर्षे धर्मकामार्थसंशयम् 12,068.007a इति पृष्टो महाराज्ञा कौसल्येनामितौजसा 12,068.007c राजसत्कारम् अव्यग्रः शशंसास्मै बृहस्पतिः 12,068.007c*0155_01 **** **** राज्यस्य च विवेचनम् 12,068.007c*0155_02 दण्डनीतिं समाश्रित्य 12,068.008a राजमूलो महाराज धर्मो लोकस्य लक्ष्यते 12,068.008c प्रजा राजभयाद् एव न खादन्ति परस्परम् 12,068.009a राजा ह्य् एवाखिलं लोकं समुदीर्णं समुत्सुकम् 12,068.009c प्रसादयति धर्मेण प्रसाद्य च विराजते 12,068.010a यथा ह्य् अनुदये राजन् भूतानि शशिसूर्ययोः 12,068.010c अन्धे तमसि मज्जेयुर् अपश्यन्तः परस्परम् 12,068.011a यथा ह्य् अनुदके मत्स्या निराक्रन्दे विहंगमाः 12,068.011c विहरेयुर् यथाकामम् अभिसृत्य पुनः पुनः 12,068.012a विमथ्यातिक्रमेरंश् च विषह्यापि परस्परम् 12,068.012c अभावम् अचिरेणैव गच्छेयुर् नात्र संशयः 12,068.013a एवम् एव विना राज्ञा विनश्येयुर् इमाः प्रजाः 12,068.013c अन्धे तमसि मज्जेयुर् अगोपाः पशवो यथा 12,068.014a हरेयुर् बलवन्तो हि दुर्बलानां परिग्रहान् 12,068.014c हन्युर् व्यायच्छमानांश् च यदि राजा न पालयेत् 12,068.015a यानं वस्त्रम् अलंकारान् रत्नानि विविधानि च 12,068.015c हरेयुः सहसा पापा यदि राजा न पालयेत् 12,068.016a ममेदम् इति लोके ऽस्मिन् न भवेत् संपरिग्रहः 12,068.016b*0156_01 न दारा न च पुत्रः स्यान् न धनं न परिग्रहः 12,068.016c विश्वलोपः प्रवर्तेत यदि राजा न पालयेत् 12,068.017a मातरं पितरं वृद्धम् आचार्यम् अतिथिं गुरुम् 12,068.017c क्लिश्नीयुर् अपि हिंस्युर् वा यदि राजा न पालयेत् 12,068.018a पतेद् बहुविधं शस्त्रं बहुधा धर्मचारिषु 12,068.018c अधर्मः प्रगृहीतः स्याद् यदि राजा न पालयेत् 12,068.019a वधबन्धपरिक्लेशो नित्यम् अर्थवतां भवेत् 12,068.019c ममत्वं च न विन्देयुर् यदि राजा न पालयेत् 12,068.020a अन्तश् चाकाशम् एव स्याल् लोको ऽयं दस्युसाद् भवेत् 12,068.020c पतेच् च नरकं घोरं यदि राजा न पालयेत् 12,068.021a न योनिपोषो वर्तेत न कृषिर् न वणिक्पथः 12,068.021c मज्जेद् धर्मस् त्रयी न स्याद् यदि राजा न पालयेत् 12,068.022a न यज्ञाः संप्रवर्तेरन् विधिवत् स्वाप्तदक्षिणाः 12,068.022c न विवाहाः समाजा वा यदि राजा न पालयेत् 12,068.023a न वृषाः संप्रवर्तेरन् न मथ्येरंश् च गर्गराः 12,068.023c घोषाः प्रणाशं गच्छेयुर् यदि राजा न पालयेत् 12,068.024a त्रस्तम् उद्विग्नहृदयं हाहाभूतम् अचेतनम् 12,068.024c क्षणेन विनशेत् सर्वं यदि राजा न पालयेत् 12,068.025a न संवत्सरसत्राणि तिष्ठेयुर् अकुतोभयाः 12,068.025c विधिवद् दक्षिणावन्ति यदि राजा न पालयेत् 12,068.026a ब्राह्मणाश् चतुरो वेदान् नाधीयेरंस् तपस्विनः 12,068.026c विद्यास्नातास् तपःस्नाता यदि राजा न पालयेत् 12,068.027a हस्तो हस्तं स मुष्णीयाद् भिद्येरन् सर्वसेतवः 12,068.027c भयार्तं विद्रवेत् सर्वं यदि राजा न पालयेत् 12,068.028a न लभेद् धर्मसंश्लेषं हतविप्रहतो जनः 12,068.028c कर्ता स्वेच्छेन्द्रियो गच्छेद् यदि राजा न पालयेत् 12,068.029a अनयाः संप्रवर्तेरन् भवेद् वै वर्णसंकरः 12,068.029c दुर्भिक्षम् आविशेद् rëÂraæ यदि राजा न पालयेत् 12,068.030a विवृत्य हि यथाकामं गृहद्वाराणि शेरते 12,068.030c मनुष्या रक्षिता राज्ञा समन्ताद् अकुतोभयाः 12,068.031a नाक्रुष्टं सहते कश् चित् कुतो हस्तस्य लङ्घनम् 12,068.031c यदि राजा मनुष्येषु त्राता भवति धार्मिकः 12,068.032a स्त्रियश् चापुरुषा मार्गं सर्वालंकारभूषिताः 12,068.032c निर्भयाः प्रतिपद्यन्ते यदा रक्षति भूमिपः 12,068.033a धर्मम् एव प्रपद्यन्ते न हिंसन्ति परस्परम् 12,068.033c अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः 12,068.034a यजन्ते च त्रयो वर्णा महायज्ञैः पृथग्विधैः 12,068.034c युक्ताश् चाधीयते शास्त्रं यदा रक्षति भूमिपः 12,068.035a वार्तामूलो ह्य् अयं लोकस् त्रय्या वै धार्यते सदा 12,068.035c तत् सर्वं वर्तते सम्यग् यदा रक्षति भूमिपः 12,068.036a यदा राजा धुरं श्रेष्ठाम् आदाय वहति प्रजाः 12,068.036c महता बलयोगेन तदा लोकः प्रसीदति 12,068.037a यस्याभावे च भूतानाम् अभावः स्यात् समन्ततः 12,068.037c भावे च भावो नित्यः स्यात् कस् तं न प्रतिपूजयेत् 12,068.038a तस्य यो वहते भारं सर्वलोकसुखावहम् 12,068.038c तिष्ठेत् प्रियहिते राज्ञ उभौ लोकौ हि यो जयेत् 12,068.039a यस् तस्य पुरुषः पापं मनसाप्य् अनुचिन्तयेत् 12,068.039c असंशयम् इह क्लिष्टः प्रेत्यापि नरकं पतेत् 12,068.040a न हि जात्व् अवमन्तव्यो मनुष्य इति भूमिपः 12,068.040c महती देवता ह्य् एषा नररूपेण तिष्ठति 12,068.041a कुरुते पञ्च रूपाणि कालयुक्तानि यः सदा 12,068.041c भवत्य् अग्निस् तथादित्यो मृत्युर् वैश्रवणो यमः 12,068.042a यदा ह्य् आसीद् अतः पापान् दहत्य् उग्रेण तेजसा 12,068.042c मिथ्योपचरितो राजा तदा भवति पावकः 12,068.043a यदा पश्यति चारेण सर्वभूतानि भूमिपः 12,068.043c क्षेमं च कृत्वा व्रजति तदा भवति भास्करः 12,068.044a अशुचींश् च यदा क्रुद्धः क्षिणोति शतशो नरान् 12,068.044c सपुत्रपौत्रान् सामात्यांस् तदा भवति सो ऽन्तकः 12,068.045a यदा त्व् अधार्मिकान् सर्वांस् तीक्ष्णैर् दण्डैर् नियच्छति 12,068.045c धार्मिकांश् चानुगृह्णाति भवत्य् अथ यमस् तदा 12,068.046a यदा तु धनधाराभिस् तर्पयत्य् उपकारिणः 12,068.046c आच्छिनत्ति च रत्नानि विविधान्य् अपकारिणाम् 12,068.047a श्रियं ददाति कस्मै चित् कस्माच् चिद् अपकर्षति 12,068.047c तदा वैश्रवणो राजंल् लोके भवति भूमिपः 12,068.048a नास्यापवादे स्थातव्यं दक्षेणाक्लिष्टकर्मणा 12,068.048c धर्म्यम् आकाङ्क्षता लाभम् ईश्वरस्यानसूयता 12,068.049a न हि राज्ञः प्रतीपानि कुर्वन् सुखम् अवाप्नुयात् 12,068.049c पुत्रो भ्राता वयस्यो वा यद्य् अप्य् आत्मसमो भवेत् 12,068.050a कुर्यात् कृष्णगतिः शेषं ज्वलितो ऽनिलसारथिः 12,068.050c न तु राज्ञाभिपन्नस्य शेषं क्व चन विद्यते 12,068.051a तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत् 12,068.051c मृत्योर् इव जुगुप्सेत राजस्वहरणान् नरः 12,068.052a नश्येद् अभिमृशन् सद्यो मृगः कूटम् इव स्पृशन् 12,068.052c आत्मस्वम् इव संरक्षेद् राजस्वम् इह बुद्धिमान् 12,068.053a महान्तं नरकं घोरम् अप्रतिष्ठम् अचेतसः 12,068.053c पतन्ति चिररात्राय राजवित्तापहारिणः 12,068.054a राजा भोजो विरासम्राक्षत्रियो भूपतिर् नृपः 12,068.054c य एवं स्तूयते शब्दैः कस् तं नार्चितुम् इच्छति 12,068.055a तस्माद् बुभूषुर् नियतो जितात्मा संयतेन्द्रियः 12,068.055c मेधावी स्मृतिमान् दक्षः संश्रयेत महीपतिम् 12,068.056a कृतज्ञं प्राज्ञम् अक्षुद्रं दृढभक्तिं जितेन्द्रियम् 12,068.056c धर्मनित्यं स्थितं स्थित्यां मन्त्रिणं पूजयेन् नृपः 12,068.057a दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम् 12,068.057c शूरम् अक्षुद्रकर्माणं निषिद्धजनम् आश्रयेत् 12,068.058a राजा प्रगल्भं पुरुषं करोति; राजा कृशं बृंहयते मनुष्यम् 12,068.058c राजाभिपन्नस्य कुतः सुखानि; राजाभ्युपेतं सुखिनं करोति 12,068.058d*0157_01 राजा प्रजानां प्रथमं शरीरं 12,068.058d*0157_02 प्रजाश् च राज्ञो ऽप्रतिमं शरीरम् 12,068.058d*0157_03 राज्ञा विहीना न भवन्ति देशा 12,068.058d*0157_04 देशैर् विहीना न नृपा भवन्ति 12,068.059a राजा प्रजानां हृदयं गरीयो; गतिः प्रतिष्ठा सुखम् उत्तमं च 12,068.059c यम् आश्रिता लोकम् इमं परं च; जयन्ति सम्यक् पुरुषा नरेन्द्रम् 12,068.060a नराधिपश् चाप्य् अनुशिष्य मेदिनीं; दमेन सत्येन च सौहृदेन 12,068.060c महद्भिर् इष्ट्वा क्रतुभिर् महायशास्; त्रिविष्टपे स्थानम् उपैति सत्कृतम् 12,068.061a स एवम् उक्तो गुरुणा कौसल्यो राजसत्तमः 12,068.061c प्रयत्नात् कृतवान् वीरः प्रजानां परिपालनम् 12,069.001 युधिष्ठिर उवाच 12,069.001a पार्थिवेन विशेषेण किं कार्यम् अवशिष्यते 12,069.001c कथं रक्ष्यो जनपदः कथं रक्ष्याश् च शत्रवः 12,069.002a कथं चारं प्रयुञ्जीत वर्णान् विश्वासयेत् कथम् 12,069.002c कथं भृत्यान् कथं दारान् कथं पुत्रांश् च भारत 12,069.003 भीष्म उवाच 12,069.003a राजवृत्तं महाराज शृणुष्वावहितो ऽखिलम् 12,069.003c यत् कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा 12,069.004a आत्मा जेयः सदा राज्ञा ततो जेयाश् च शत्रवः 12,069.004c अजितात्मा नरपतिर् विजयेत कथं रिपून् 12,069.005a एतावान् आत्मविजयः पञ्चवर्गविनिग्रहः 12,069.005c जितेन्द्रियो नरपतिर् बाधितुं शक्नुयाद् अरीन् 12,069.006a न्यसेत गुल्मान् दुर्गेषु संधौ च कुरुनन्दन 12,069.006c नगरोपवने चैव पुरोद्यानेषु चैव ह 12,069.007a संस्थानेषु च सर्वेषु पुरेषु नगरस्य च 12,069.007c मध्ये च नरशार्दूल तथा राजनिवेशने 12,069.008a प्रणिधींश् च ततः कुर्याज् जडान्धबधिराकृतीन् 12,069.008c पुंसः परीक्षितान् प्राज्ञान् क्षुत्पिपासातपक्षमान् 12,069.009a अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च 12,069.009c पुत्रेषु च महाराज प्रणिदध्यात् समाहितः 12,069.010a पुरे जनपदे चैव तथा सामन्तराजसु 12,069.010c यथा न विद्युर् अन्योन्यं प्रणिधेयास् तथा हि ते 12,069.011a चारांश् च विद्यात् प्रहितान् परेण भरतर्षभ 12,069.011c आपणेषु विहारेषु समवायेषु भिक्षुषु 12,069.012a आरामेषु तथोद्याने पण्डितानां समागमे 12,069.012c वेशेषु चत्वरे चैव सभास्व् आवसथेषु च 12,069.013a एवं विहन्याच् चारेण परचारं विचक्षणः 12,069.013c चारेण विहतं सर्वं हतं भवति पाण्डव 12,069.014a यदा तु हीनं नृपतिर् विद्याद् आत्मानम् आत्मना 12,069.014c अमात्यैः सह संमन्त्र्य कुर्यात् संधिं बलीयसा 12,069.014d*0158_01 विद्वांसः क्षत्रिया वैश्या ब्राह्मणाश् च बहुश्रुताः 12,069.014d*0158_02 दण्डनीतौ तु निष्पन्ना मन्त्रिणः पृथिवीपतेः 12,069.014d*0158_03 प्रष्टव्यो ब्राह्मणः पूर्वं नीतिशास्त्रार्थतत्त्ववित् 12,069.014d*0158_04 पश्चात् पृच्छेत भूपालः क्षत्रियं नीतिकोविदम् 12,069.014d*0158_05 वैश्यशूद्रौ तथा भूयः शास्त्रज्ञौ हितकारिणौ 12,069.015a अज्ञायमानो हीनत्वे कुर्यात् संधिं परेण वै 12,069.015c लिप्सुर् वा कं चिद् एवार्थं त्वरमाणो विचक्षणः 12,069.016a गुणवन्तो महोत्साहा धर्मज्ञाः साधवश् च ये 12,069.016c संदधीत नृपस् तैश् च rëÂraæ धर्मेण पालयन् 12,069.017a उच्छिद्यमानम् आत्मानं ज्ञात्वा राजा महामतिः 12,069.017c पूर्वापकारिणो हन्याल् लोकद्विष्टांश् च सर्वशः 12,069.018a यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः 12,069.018c अशक्यरूपश् चोद्धर्तुम् उपेक्ष्यस् तादृशो भवेत् 12,069.019a यात्रां यायाद् अविज्ञातम् अनाक्रन्दम् अनन्तरम् 12,069.019c व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः 12,069.020a यात्राम् आज्ञापयेद् वीरः कल्यपुष्टबलः सुखी 12,069.020c पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा 12,069.020d*0159_01 अन्तःपुरे च rëÂre च अध्यक्षेषु च सर्वशः 12,069.021a न च वश्यो भवेद् अस्य नृपो यद्य् अपि वीर्यवान् 12,069.021c हीनश् च बलवीर्याभ्यां कर्शयंस् तं परावसेत् 12,069.022a rëÂraæ च pŬayet तस्य शस्त्राग्निविषमूर्छनैः 12,069.022c अमात्यवल्लभानां च विवादांस् तस्य कारयेत् 12,069.022e वर्जनीयं सदा युद्धं राज्यकामेन धीमता 12,069.023a उपायैस् त्रिभिर् आदानम् अर्थस्याह बृहस्पतिः 12,069.023c सान्त्वेनानुप्रदानेन भेदेन च नराधिप 12,069.023e यम् अर्थं शक्नुयात् प्राप्तुं तेन तुष्येद् धि पण्डितः 12,069.024a आददीत बलिं चैव प्रजाभ्यः कुरुनन्दन 12,069.024c षड्भागम् अमितप्रज्ञस् तासाम् एवाभिगुप्तये 12,069.025a दशधर्मगतेभ्यो यद् वसु बह्व् अल्पम् एव च 12,069.025c तन् नाददीत सहसा पौराणां रक्षणाय वै 12,069.026a यथा पुत्रास् तथा पौरा द्रष्टव्यास् ते न संशयः 12,069.026c भक्तिश् चैषां प्रकर्तव्या व्यवहारे प्रदर्शिते 12,069.027a सुतं च स्थापयेद् राजा प्राज्ञं सर्वार्थदर्शिनम् 12,069.027c व्यवहारेषु सततं तत्र राज्यं व्यवस्थितम् 12,069.028a आकरे लवणे शुल्के तरे नागवने तथा 12,069.028c न्यसेद् अमात्यान् नृपतिः स्वाप्तान् वा पुरुषान् हितान् 12,069.029a सम्यग् दण्डधरो नित्यं राजा धर्मम् अवाप्नुयात् 12,069.029c नृपस्य सततं दण्डः सम्यग् धर्मे प्रशस्यते 12,069.030a वेदवेदाङ्गवित् प्राज्ञः सुतपस्वी नृपो भवेत् 12,069.030c दानशीलश् च सततं यज्ञशीलश् च भारत 12,069.031a एते गुणाः समस्ताः स्युर् नृपस्य सततं स्थिराः 12,069.031c क्रियालोपे तु नृपतेः कुतः स्वर्गः कुतो यशः 12,069.032a यदा तु pŬito राजा भवेद् राज्ञा बलीयसा 12,069.032b*0160_01 तदाभिसंश्रयेद् दुर्गं बुद्धिमान् पृथिवीपतिः 12,069.032b*0161_01 गुप्ताश् चैव ददुर्गाश् च देशास् तेषु प्रवेशयेत् (सिच्) 12,069.032c त्रिधा त्व् आक्रन्द्य मित्राणि विधानम् उपकल्पयेत् 12,069.032d*0162_01 सामभेदान् विरोधार्थं विधानम् उपकल्पयेत् 12,069.033a घोषान् न्यसेत मार्गेषु ग्रामान् उत्थापयेद् अपि 12,069.033c प्रवेशयेच् च तान् sarvä शाखानगरकेष्व् अपि 12,069.034a ये गुप्ताश् चैव दुर्गाश् च देशास् तेषु प्रवेशयेत् 12,069.034c धनिनो बलमुख्यांश् च सान्त्वयित्वा पुनः पुनः 12,069.035a सस्याभिहारं कुर्याच् च स्वयम् एव नराधिपः 12,069.035c असंभवे प्रवेशस्य दाहयेद् अग्निना भृशम् 12,069.036a क्षेत्रस्थेषु च सस्येषु शत्रोर् उपजपेन् नरान् 12,069.036c विनाशयेद् वा सर्वस्वं बलेनाथ स्वकेन वै 12,069.037a नदीषु मार्गेषु सदा संक्रमान् अवसादयेत् 12,069.037c जलं निस्रावयेत् सर्वम् अनिस्राव्यं च दूषयेत् 12,069.038a तदात्वेनायतीभिश् च विवदन् भूम्यनन्तरम् 12,069.038c प्रतीघातः परस्याजौ मित्रकाले ऽप्य् उपस्थिते 12,069.039a दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत् 12,069.039c सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान् विवर्जयेत् 12,069.040a प्रवृद्धानां च वृक्षाणां शाखाः प्रच्छेदयेत् तथा 12,069.040c चैत्यानां सर्वथा वर्ज्यम् अपि पत्रस्य पातनम् 12,069.040d*0163_01 दैवानाम् आश्रयाश् चैत्या यक्षराक्षसभोगिनाम् 12,069.040d*0163_02 पिशाचपन्नगानां च गन्धर्वाप्सरसाम् अपि 12,069.040d*0163_03 रौद्राणां चैव भूतानां तस्मात् तान् परिवर्जयेत् 12,069.040d*0163_04 श्रूयते हि निकुम्भेन सौदासस्य बलं हतम् 12,069.040d*0163_05 महेश्वरगणेशेन वाराणस्यां नराधिप 12,069.041a प्रकण्ठीः कारयेत् सम्यग् आकाशजननीस् तथा 12,069.041c आपूरयेच् च परिखाः स्थाणुनक्रझषाकुलाः 12,069.042a कडङ्गद्वारकाणि स्युर् उच्छ्वासार्थे पुरस्य ह 12,069.042c तेषां च द्वारवद् गुप्तिः कार्या सर्वात्मना भवेत् 12,069.043a द्वारेषु च गुरूण्य् एव यन्त्राणि स्थापयेत् सदा 12,069.043c आरोपयेच् छतघ्नीश् च स्वाधीनानि च कारयेत् 12,069.044a këÂhÃni चाभिहार्याणि तथा कूपांश् च खानयेत् 12,069.044c संशोधयेत् तथा कूपान् कृतान् पूर्वं पयोर्थिभिः 12,069.045a तृणच्छन्नानि वेश्मानि पङ्केनापि प्रलेपयेत् 12,069.045c निर्हरेच् च तृणं मासे चैत्रे वह्निभयात् पुरः 12,069.046a नक्तम् एव च भक्तानि पाचयेत नराधिपः 12,069.046c न दिवाग्निर् ज्वलेद् गेहे वर्जयित्वाग्निहोत्रिकम् 12,069.046d*0164_01 यथासंभवशैलानि चेष्टकानि च कारयेत् 12,069.046d*0164_02 मृण्मयानि च कुर्वीत ज्ञात्वा देशे बलाबलम् 12,069.047a कर्मारारिष्टशालासु ज्वलेद् अग्निः समाहितः 12,069.047c गृहाणि च प्रविश्याथ विधेयः स्याद् धुताशनः 12,069.048a महादण्डश् च तस्य स्याद् यस्याग्निर् वै दिवा भवेत् 12,069.048c प्रघोषयेद् अथैवं च रक्षणार्थं पुरस्य वै 12,069.049a भिक्षुकांश् चाक्रिकांश् चैव क्षीबोन्मत्तान् कुशीलवान् 12,069.049c बाह्यान् कुर्यान् नरश्रेष्ठ दोषाय स्युर् हि ते ऽन्यथा 12,069.050a चत्वरेषु च तीर्थेषु सभास्व् आवसथेषु च 12,069.050c यथार्हवर्णं प्रणिधिं कुर्यात् सर्वत्र पार्थिवः 12,069.051a विशालान् राजमार्गांश् च कारयेत नराधिपः 12,069.051c प्रपाश् च विपणीश् चैव यथोद्देशं समादिशेत् 12,069.052a भाण्डागारायुधागारान् धान्यागारांश् च सर्वशः 12,069.052c अश्वागारान् गजागारान् बलाधिकरणानि च 12,069.053a परिखाश् चैव कौरव्य प्रतोलीः संकटानि च 12,069.053c न जातु कश् चित् पश्येत् तु गुह्यम् एतद् युधिष्ठिर 12,069.054a अथ संनिचयं कुर्याद् राजा परबलार्दितः 12,069.054c तैलं मधु घृतं सस्यम् औषधानि च सर्वशः 12,069.055a अङ्गारकुशमुञ्जानां पलाशशरपर्णिनाम् 12,069.055c यवसेन्धनदिग्धानां कारयेत च संचयान् 12,069.056a आयुधानां च सर्वेषां शक्त्यृष्टिप्रासवर्मणाम् 12,069.056c संचयान् एवमादीनां कारयेत नराधिपः 12,069.057a औषधानि च सर्वाणि मूलानि च फलानि च 12,069.057c चतुर्विधांश् च वैद्यान् वै संगृह्णीयाद् विशेषतः 12,069.058a नटाश् च नर्तकाश् चैव मल्ला मायाविनस् तथा 12,069.058c शोभयेयुः पुरवरं मोदयेयुश् च सर्वशः 12,069.059a यतः शङ्का भवेच् चापि भृत्यतो वापि मन्त्रितः 12,069.059c पौरेभ्यो नृपतेर् वापि स्वाधीनान् कारयेत तान् 12,069.060a कृते कर्मणि राजेन्द्र पूजयेद् धनसंचयैः 12,069.060c मानेन च यथार्हेण सान्त्वेन विविधेन च 12,069.061a निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन 12,069.061c गतानृण्यो भवेद् राजा यथा शास्त्रेषु दर्शितम् 12,069.062a राज्ञा सप्तैव रक्ष्याणि तानि चापि निबोध मे 12,069.062c आत्मामात्यश् च कोशश् च दण्डो मित्राणि चैव हि 12,069.063a तथा जनपदश् चैव पुरं च कुरुनन्दन 12,069.063c एतत् सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः 12,069.064a षाड्गुण्यं च त्रिवर्गं च त्रिवर्गम् अपरं तथा 12,069.064c यो वेत्ति पुरुषव्याघ्र स भुनक्ति महीम् इमाम् 12,069.065a षाड्गुण्यम् इति यत् प्रोक्तं तन् निबोध युधिष्ठिर 12,069.065c संधायासनम् इत्य् एव यात्रासंधानम् एव च 12,069.066a विगृह्यासनम् इत्य् एव यात्रां संपरिगृह्य च 12,069.066c द्वैधीभावस् तथान्येषां संश्रयो ऽथ परस्य च 12,069.067a त्रिवर्गश् चापि यः प्रोक्तस् तम् इहैकमनाः Ó­ïu 12,069.067a*0165_01 **** **** तन् निबोध युधिष्ठिर 12,069.067a*0165_02 वदिष्यामि महाबाहो 12,069.067c क्षयः स्थानं च वृद्धिश् च त्रिवर्गम् अपरं तथा 12,069.067d*0166_01 धर्मश् चार्थश् च कामश् च त्रिवर्गो वै सनातनः 12,069.067d*0166_02 मन्त्रश् चैव प्रभावश् च उत्साहश् चैव तान्त्रिकः 12,069.067d*0166_03 शक्तित्रयं समाख्यातं त्रिवर्गस्य च तत्परम् 12,069.067d*0166_04 कार्यं च कारणं चैव कर्ता च परिकीर्तितः 12,069.067d*0166_05 एतत् परतरं विद्यात् त्रिवर्गाद् अपि भारत 12,069.067d*0166_06 सर्वेषां च क्षये राजन् यस् त्रिवर्गः सनातनः 12,069.067d*0166_07 सत्त्वं रजस् तमश् चैव त्रिवर्गः कारणं स्मृतम् 12,069.067d*0166_08 तेनात्यन्तविमुक्तश् च मुक्तः पुरुष उच्यते 12,069.067d*0166_09 कार्यस्य सर्वथा नाशो मोक्ष इत्य् अभिधीयते 12,069.067d*0166_10 तेन मोक्षपरश् चैव देवदेवः पितामहः 12,069.067d*0166_11 तुष्ट्यर्थस्य त्रिवर्गस्य रक्षाम् आह नराधिप 12,069.067d*0166_12 जगतो लौकिकी यात्रा यत्र नित्यं प्रतिष्ठिता 12,069.068a धर्मश् चार्थश् च कामश् च सेवितव्यो ऽथ कालतः 12,069.068b*0167_01 सेवा धर्मस्य कर्तव्या सततं भूतितत्परैः 12,069.068b*0167_02 पुरुषैर् नरशार्दूल तन्मूलाः सर्वथा क्रियाः 12,069.068c धर्मेण हि महीपालश् चिरं पालयते महीम् 12,069.068d*0168_01 यः कश् चिद् धार्मिको राजा स विपन्नो ऽपि भूपतिः 12,069.068d*0168_02 अर्थकामविहीनो ऽपि चिरं पालयते महीम् 12,069.069a अस्मिन्न् अर्थे च यौ श्लोकौ गीताव् अङ्गिरसा स्वयम् 12,069.069c यादवीपुत्र भद्रं ते श्रोतुम् अर्हसि ताव् अपि 12,069.070a कृत्वा सर्वाणि कार्याणि सम्यक् संपाल्य मेदिनीम् 12,069.070c पालयित्वा तथा पौरान् परत्र सुखम् एधते 12,069.071a किं तस्य तपसा राज्ञः किं च तस्याध्वरैर् अपि 12,069.071c अपालिताः प्रजा यस्य सर्वा धर्मविनाकृताः 12,069.071d*0169_01 श्लोकाश् चोशनसा गीतास् तान् निबोध युधिष्ठिर 12,069.071d*0169_02 दण्डनीतेश् च यन् मूलं त्रिवर्गस्य च भूपते 12,069.071d*0169_03 भार्गवाङ्गिरसं कर्म षोडशाङ्गं च यद् बलम् 12,069.071d*0169_04 विषं मायाश् च दैवं च पौरुषं चार्थसिद्धये 12,069.071d*0169_05 प्रागुदक्प्रवणं दुर्गं समासाद्य महीपतिः 12,069.071d*0169_06 त्रिवर्गत्रयसंपूर्णम् उपादाय तम् उद्वहेत् 12,069.071d*0169_07 ष पञ्च च विनिर्जित्य दश cëÂau च भूपतिः 12,069.071d*0169_08 त्रिवर्गैर् दशभिर् युक्तः सुरैर् अपि न जीयते 12,069.071d*0169_09 न बुद्धिं परिगृह्णीत स्त्रीणां मूर्खजनस्य च 12,069.071d*0169_10 दैवोपहतबुद्धीनां ये च वेदैर् विवर्जिताः 12,069.071d*0169_11 न तेषां शृणुयाद् राजा बुद्धिस् तेषां पराङ्मुखी 12,069.071d*0169_12 स्त्रीप्रधानानि राज्यानि विद्वद्भिर् वर्जितानि च 12,069.071d*0169_13 मूर्खामात्यप्रतप्तानि शुष्यन्ते जलबिन्दुवत् 12,069.071d*0169_14 विद्वांसः प्रथिता ये च ये चाप्ताः सर्वकर्मसु 12,069.071d*0169_15 युद्धेषु दृष्टकर्माणस् तेषां च शृणुयान् नृपः 12,069.071d*0169_16 दैवं पुरुषकारं च त्रिवर्गं च समाश्रितः 12,069.071d*0169_17 दैवतानि च विप्रांश् च प्रणम्य विजयी भवेत् 12,070.001 युधिष्ठिर उवाच 12,070.001a दण्डनीतिश् च राजा च समस्तौ ताव् उभाव् अपि 12,070.001c कस्य किं कुर्वतः सिद्ध्यै तन् मे ब्रूहि पितामह 12,070.002 भीष्म उवाच 12,070.002a महाभाग्यं दण्डनीत्याः सिद्धैः शब्दैः सहेतुकैः 12,070.002c शृणु मे शंसतो राजन् यथावद् इह भारत 12,070.003a दण्डनीतिः स्वधर्मेभ्यश् चातुर्वर्ण्यं नियच्छति 12,070.003c प्रयुक्ता स्वामिना सम्यग् अधर्मेभ्यश् च यच्छति 12,070.004a चातुर्वर्ण्ये स्वधर्मस्थे मर्यादानाम् असंकरे 12,070.004c दण्डनीतिकृते क्षेमे प्रजानाम् अकुतोभये 12,070.005a सोमे प्रयत्नं कुर्वन्ति त्रयो वर्णा यथाविधि 12,070.005c तस्माद् देवमनुष्याणां सुखं विद्धि समाहितम् 12,070.006a कालो वा कारणं राज्ञो राजा वा कालकारणम् 12,070.006c इति ते संशयो मा भूद् राजा कालस्य कारणम् 12,070.007a दण्डनीत्या यदा राजा सम्यक् कार्त्स्न्येन वर्तते 12,070.007c तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते 12,070.008a भवेत् कृतयुगे धर्मो नाधर्मो विद्यते क्व चित् 12,070.008c सर्वेषाम् एव वर्णानां नाधर्मे रमते मनः 12,070.009a योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः 12,070.009c वैदिकानि च कर्माणि भवन्त्य् अविगुणान्य् उत 12,070.010a ऋतवश् च सुखाः सर्वे भवन्त्य् उत निरामयाः 12,070.010c प्रसीदन्ति नराणां च स्वरवर्णमनांसि च 12,070.011a व्याधयो न भवन्त्य् अत्र नाल्पायुर् दृश्यते नरः 12,070.011c विधवा न भवन्त्य् अत्र नृशंसो नाभिजायते 12,070.012a अकृष्टपच्या पृथिवी भवन्त्य् ओषधयस् तथा 12,070.012c त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च 12,070.013a नाधर्मो विद्यते तत्र धर्म एव तु केवलः 12,070.013c इति कार्तयुगान् एतान् गुणान् विद्धि युधिष्ठिर 12,070.014a दण्डनीत्या यदा राजा त्रीन् अंशान् अनुवर्तते 12,070.014c चतुर्थम् अंशम् उत्सृज्य तदा त्रेता प्रवर्तते 12,070.015a अशुभस्य चतुर्थांशस् त्रीन् अंशान् अनुवर्तते 12,070.015c कृष्टपच्यैव पृथिवी भवन्त्य् ओषधयस् तथा 12,070.016a अर्धं त्यक्त्वा यदा राजा नीत्यर्धम् अनुवर्तते 12,070.016c ततस् तु द्वापरं नाम स कालः संप्रवर्तते 12,070.017a अशुभस्य तदा अर्धं द्वाव् अंशाव् अनुवर्तते 12,070.017c कृष्टपच्यैव पृथिवी भवत्य् अल्पफला तथा 12,070.018a दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः 12,070.018c प्रजाः क्लिश्नात्य् अयोगेन प्रविश्यति तदा कलिः 12,070.019a कलाव् अधर्मो भूयिष्ठं धर्मो भवति तु क्व चित् 12,070.019c सर्वेषाम् एव वर्णानां स्वधर्माच् च्यवते मनः 12,070.020a शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया 12,070.020c योगक्षेमस्य नाशश् च वर्तते वर्णसंकरः 12,070.021a वैदिकानि च कर्माणि भवन्ति विगुणान्य् उत 12,070.021c ऋतवो नसुखाः सर्वे भवन्त्य् आमयिनस् तथा 12,070.022a ह्रसन्ति च मनुष्याणां स्वरवर्णमनांस्य् उत 12,070.022c व्याधयश् च भवन्त्य् अत्र म्रियन्ते चागतायुषः 12,070.023a विधवाश् च भवन्त्य् अत्र नृशंसा जायते प्रजा 12,070.023c क्व चिद् वर्षति पर्जन्यः क्व चित् सस्यं प्ररोहति 12,070.024a रसाः सर्वे क्षयं यान्ति यदा नेच्छति भूमिपः 12,070.024c प्रजाः संरक्षितुं सम्यग् दण्डनीतिसमाहितः 12,070.025a राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च 12,070.025c युगस्य च चतुर्थस्य राजा भवति कारणम् 12,070.026a कृतस्य करणाद् राजा स्वर्गम् अत्यन्तम् अश्नुते 12,070.026c त्रेतायाः करणाद् राजा स्वर्गं नात्यन्तम् अश्नुते 12,070.027a प्रवर्तनाद् द्वापरस्य यथाभागम् उपाश्नुते 12,070.027c कलेः प्रवर्तनाद् राजा पापम् अत्यन्तम् अश्नुते 12,070.028a ततो वसति दुष्कर्मा नरके शाश्वतीः समाः 12,070.028c प्रजानां कल्मषे मग्नो ऽकीर्तिं पापं च विन्दति 12,070.028d*0170_01 दण्डनीतिं पुरस्कृत्य यदा राजा प्रशास्ति 12,070.028d*0171_01 योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः 12,070.029a दण्डनीतिं पुरस्कृत्य विजानन् क्षत्रियः सदा 12,070.029b*0172_01 परिपाल्याः प्रजाः सम्यग् इह प्रेत्य च कामदाः 12,070.029c अनवाप्तं च लिप्सेत लब्धं च परिपालयेत् 12,070.029d*0173_01 **** **** क्षत्रियेण विजानता 12,070.029d*0173_02 लिप्सितव्यम् अलब्धं च लब्धं रक्ष्यं च भारत 12,070.030a लोकस्य सीमन्तकरी मर्यादा लोकभावनी 12,070.030c सम्यङ् नीता दण्डनीतिर् यथा माता यथा पिता 12,070.031a यस्यां भवन्ति भूतानि तद् विद्धि भरतर्षभ 12,070.031c एष एव परो धर्मो यद् राजा दण्डनीतिमान् 12,070.032a तस्मात् कौरव्य धर्मेण प्रजाः पालय नीतिमान् 12,070.032c एवंवृत्तः प्रजा रक्षन् स्वर्गं जेतासि दुर्जयम् 12,071.001 युधिष्ठिर उवाच 12,071.001a केन वृत्तेन वृत्तज्ञ वर्तमानो महीपतिः 12,071.001c सुखेनार्थान् सुखोदर्कान् इह च प्रेत्य चाप्नुयात् 12,071.002 भीष्म उवाच 12,071.002a इयं गुणानां षट्त्रिंशत् षट्त्रिंशद् गुणसंयुता 12,071.002c यान् गुणांस् तु गुणोपेतः कुर्वन् गुणम् अवाप्नुयात् 12,071.003a चरेद् धर्मान् अकटुको मुञ्चेत् स्नेहं न नास्तिकः 12,071.003c an­ÓaæsaÓ cared अर्थं चरेत् कामम् अनुद्धतः 12,071.004a प्रियं ब्रूयाद् अकृपणः शूरः स्याद् अविकत्थनः 12,071.004c दाता नापात्रवर्षी स्यात् प्रगल्भः स्याद् अनिष्ठुरः 12,071.005a संदधीत न चानार्यैर् विगृह्णीयान् न बन्धुभिः 12,071.005c नानाप्तैः कारयेच् चारं कुर्यात् कार्यम् apŬayà 12,071.006a अर्थान् ब्रूयान् न चासत्सु गुणान् ब्रूयान् न चात्मनः 12,071.006c आदद्यान् न च साधुभ्यो नासत्पुरुषम् आश्रयेत् 12,071.007a नापरीक्ष्य नयेद् दण्डं न च मन्त्रं प्रकाशयेत् 12,071.007c विसृजेन् न च लुब्धेभ्यो विश्वसेन् नापकारिषु 12,071.008a अनीर्षुर् गुप्तदारः स्याच् चोक्षः स्याद् अघृणी नृपः 12,071.008c स्त्रियं सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम् 12,071.009a अस्तब्धः पूजयेन् मान्यान् गुरून् सेवेद् अमायया 12,071.009c अर्चेद् देवान् न दम्भेन श्रियम् इच्छेद् अकुत्सिताम् 12,071.010a सेवेत प्रणयं हित्वा दक्षः स्यान् न त्व् अकालवित् 12,071.010c सान्त्वयेन् न च भोगार्थम् अनुगृह्णन् न चाक्षिपेत् 12,071.011a प्रहरेन् न त्व् अविज्ञाय हत्वा शत्रून् न शेषयेत् 12,071.011c क्रोधं कुर्यान् न चाकस्मान् मृदुः स्यान् नापकारिषु 12,071.012a एवं चरस्व राज्यस्थो यदि श्रेय इहेच्छसि 12,071.012c अतो ऽन्यथा नरपतिर् भयम् ऋच्छत्य् अनुत्तमम् 12,071.013a इति सर्वान् गुणान् एतान् यथोक्तान् यो ऽनुवर्तते 12,071.013c अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते 12,071.014 वैशंपायन उवाच 12,071.014a इदं वचः शांतनवस्य शुश्रुवान्; युधिष्ठिरः पाण्डवमुख्यसंवृतः 12,071.014c तदा ववन्दे च पितामहं नृपो; यथोक्तम् एतच् च चकार बुद्धिमान् 12,072.001 युधिष्ठिर उवाच 12,072.001a कथं राजा प्रजा रक्षन् नाधिबन्धेन युज्यते 12,072.001c धर्मे च नापराध्नोति तन् मे ब्रूहि पितामह 12,072.002 भीष्म उवाच 12,072.002a समासेनैव ते तात धर्मान् वक्ष्यामि निश्चितान् 12,072.002c विस्तरेण हि धर्माणां न जात्व् अन्तम् अवाप्नुयात् 12,072.003a dharmani«Âhä श्रुतवतो वेदव्रतसमाहितान् 12,072.003c अर्चितान् वासयेथास् त्वं गृहे गुणवतो द्विजान् 12,072.004a प्रत्युत्थायोपसंगृह्य चरणाव् अभिवाद्य च 12,072.004c अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः 12,072.005a धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च 12,072.005c ब्राह्मणान् वाचयेथास् त्वम् अर्थसिद्धिजयाशिषः 12,072.006a आर्जवेन च संपन्नो धृत्या बुद्ध्या च भारत 12,072.006c अर्थार्थं परिगृह्णीयात् कामक्रोधौ च वर्जयेत् 12,072.007a कामक्रोधौ पुरस्कृत्य यो ऽर्थं राजानुतिष्ठति 12,072.007c न स धर्मं न चाप्य् अर्थं परिगृह्णाति बालिशः 12,072.008a मा स्म लुब्धांश् च मूर्खांश् च कामे चार्थेषु यूयुजः 12,072.008c अलुब्धान् बुद्धिसंपन्नान् सर्वकर्मसु योजयेत् 12,072.009a मूर्खो ह्य् अधिकृतो ऽर्थेषु कार्याणाम् अविशारदः 12,072.009c प्रजाः क्लिश्नात्य् अयोगेन कामद्वेषसमन्वितः 12,072.010a बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम् 12,072.010c शास्त्रनीतेन लिप्सेथा वेतनेन धनागमम् 12,072.011a दापयित्वा करं धर्म्यं rëÂraæ नित्यं यथाविधि 12,072.011c अशेषान् कल्पयेद् राजा योगक्षेमान् अतन्द्रितः 12,072.012a गोपायितारं दातारं धर्मनित्यम् अतन्द्रितम् 12,072.012c अकामद्वेषसंयुक्तम् अनुरज्यन्ति मानवाः 12,072.013a मा स्माधर्मेण लाभेन लिप्सेथास् त्वं धनागमम् 12,072.013c धर्मार्थाव् अध्रुवौ तस्य यो ऽपशास्त्रपरो भवेत् 12,072.014a अपशास्त्रपरो राजा संचयान् नाधिगच्छति 12,072.014c अस्थाने चास्य तद् वित्तं सर्वम् एव विनश्यति 12,072.015a अर्थमूलो ऽपहिंसां च कुरुते स्वयम् आत्मनः 12,072.015c करैर् अशास्त्रदृष्टैर् हि मोहात् saæpŬayan प्रजाः 12,072.016a ऊधश् छिन्द्याद् धि यो धेन्वाः क्षीरार्थी न लभेत् पयः 12,072.016b*0174_01 यो हि पक्वं द्रुमं छिद्य लभते न पुनः फलम् 12,072.016c एवं rëÂram अयोगेन pŬitaæ न विवर्धते 12,072.016d*0175_01 यवसोदकम् आदाय सान्त्वेन विनयेन च 12,072.017a यो हि दोग्ध्रीम् उपास्ते तु स नित्यं लभते पयः 12,072.017c एवं rëÂram उपायेन भुञ्जानो लभते फलम् 12,072.018a अथ rëÂram उपायेन भुज्यमानं सुरक्षितम् 12,072.018c जनयत्य् अतुलां नित्यं कोशवृद्धिं युधिष्ठिर 12,072.019a दोग्धि धान्यं हिरण्यं च प्रजा राज्ञि सुरक्षिता 12,072.019c नित्यं स्वेभ्यः परेभ्यश् च तृप्ता माता यथा पयः 12,072.020a मालाकारोपमो राजन् भव माङ्गारिकोपमः 12,072.020c तथा युक्तश् चिरं rëÂraæ भोक्तुं शक्यसि पालयन् 12,072.021a परचक्राभियानेन यदि ते स्याद् धनक्षयः 12,072.021c अथ साम्नैव लिप्सेथा धनम् अब्राह्मणेषु यत् 12,072.022a मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन् मनः 12,072.022c अन्त्यायाम् अप्य् अवस्थायां किम् उ स्फीतस्य भारत 12,072.023a धनानि तेभ्यो दद्यास् त्वं यथाशक्ति यथार्हतः 12,072.023c सान्त्वयन् परिरक्षंश् च स्वर्गम् आप्स्यसि दुर्जयम् 12,072.024a एवं धर्मेण वृत्तेन प्रजास् त्वं परिपालयन् 12,072.024c स्वन्तं पुण्यं यशोवन्तं प्राप्स्यसे कुरुनन्दन 12,072.025a धर्मेण व्यवहारेण प्रजाः पालय पाण्डव 12,072.025c युधिष्ठिर तथा युक्तो नाधिबन्धेन योक्ष्यसे 12,072.026a एष एव परो धर्मो यद् राजा रक्षते प्रजाः 12,072.026c भूतानां हि यथा धर्मे रक्षणं च परा दया 12,072.026d*0176_01 इह लोके सुखं प्राप्य परत्र च महीतले 12,072.026d*0176_02 एवं तेभ्यः परच्चेतो (सिच्) ब्राह्मणेभ्यो यथाविधि 12,072.026d*0176_03 सत्त्वेन परिभोगाय स्वर्गं जेष्यसि दुर्जयम् 12,072.027a तस्माद् एवं परं धर्मं मन्यन्ते धर्मकोविदाः 12,072.027c यद् राजा रक्षणे युक्तो भूतेषु कुरुते दयाम् 12,072.028a यद् अह्ना कुरुते पापम् अरक्षन् भयतः प्रजाः 12,072.028c राजा वर्षसहस्रेण तस्यान्तम् अधिगच्छति 12,072.029a यद् अह्ना कुरुते पुण्यं प्रजा धर्मेण पालयन् 12,072.029c दश वर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि 12,072.029d*0177_01 यदा न कुरुते धर्मं राजा भूतानि पालयन् 12,072.029d*0177_02 प्रजापुण्यं चतुर्भागं तदा न प्राप्नुयान् नृपः 12,072.030a स्विष्टिः स्वधीतिः सुतपा lokä जयति यावतः 12,072.030c क्षणेन तान् अवाप्नोति प्रजा धर्मेण पालयन् 12,072.031a एवं धर्मं प्रयत्नेन कौन्तेय परिपालयन् 12,072.031c इह पुण्यफलं लब्ध्वा नाधिबन्धेन योक्ष्यसे 12,072.032a स्वर्गलोके च महतीं श्रियं प्राप्स्यसि पाण्डव 12,072.032c असंभवश् च धर्माणाम् ईदृशानाम् अराजसु 12,072.032e तस्माद् राजैव नान्यो ऽस्ति यो महत् फलम् आप्नुयात् 12,072.033a स राज्यम् ऋद्धिमत् प्राप्य धर्मेण परिपालयन् 12,072.033c इन्द्रं तर्पय सोमेन कामैश् च सुहृदो जनान् 12,073.001 भीष्म उवाच 12,073.001a य एव तु सतो रक्षेद् असतश् च निबर्हयेत् 12,073.001c स एव राज्ञा कर्तव्यो राजन् राजपुरोहितः 12,073.001d*0178_00 युधिष्ठिर उवाच 12,073.001d*0178_01 कीदृशो ब्राह्मणो राज्ञां कार्याकार्यविचारणे 12,073.001d*0178_02 क्षमः कर्तुं समर्थो वा तन् मे ब्रूहि पितामह 12,073.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,073.002c पुरूरवस ऐलस्य संवादं मातरिश्वनः 12,073.003 ऐल उवाच 12,073.003a कुतः स्विद् ब्राह्मणो जातो वर्णाश् चापि कुतस् त्रयः 12,073.003c कस्माच् च भवति श्रेयान् एतद् वायो विचक्ष्व मे 12,073.004 वायुर् उवाच 12,073.004a ब्रह्मणो मुखतः सृष्टो ब्राह्मणो राजसत्तम 12,073.004c बाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य उच्यते 12,073.005a वर्णानां परिचर्यार्थं त्रयाणां पुरुषर्षभ 12,073.005c वर्णश् चतुर्थः पश्चात् तु पद्भ्यां शूद्रो विनिर्मितः 12,073.006a ब्राह्मणो जातमात्रस् तु पृथिवीम् अन्वजायत 12,073.006c ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये 12,073.006d*0179_01 सर्वस्वं ब्राह्मणस्येदं यत् किं चिद् इह दृश्यते 12,073.006d*0179_02 धर्मयुक्तं प्रशस्तं च जगत्य् अस्मिन् नृपात्मज 12,073.007a ततः पृथिव्या गोप्तारं क्षत्रियं दण्डधारिणम् 12,073.007c द्वितीयं वर्णम् अकरोत् प्रजानाम् अनुगुप्तये 12,073.008a वैश्यस् तु धनधान्येन त्रीन् वर्णान् बिभृयाद् इमान् 12,073.008c शूद्रो ह्य् एनान् परिचरेद् इति ब्रह्मानुशासनम् 12,073.009 ऐल उवाच 12,073.009a द्विजस्य क्षत्रबन्धोर् वा कस्येयं पृथिवी भवेत् 12,073.009c धर्मतः सह वित्तेन सम्यग् वायो प्रचक्ष्व मे 12,073.010 वायुर् उवाच 12,073.010a विप्रस्य सर्वम् एवैतद् यत् किं चिज् जगतीगतम् 12,073.010b*0180_01 धनं धान्यं हिरण्यं च स्त्रियो रत्नानि वाहनम् 12,073.010b*0180_02 मङ्गलं च प्रशस्तं च यच् चान्यद् अपि विद्यते 12,073.010c ज्येष्ठेनाभिजनेनेह तद् धर्मकुशला विदुः 12,073.011a स्वम् एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च 12,073.011c गुरुर् हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश् च वै द्विजः 12,073.012a पत्यभावे यथा स्त्री हि देवरं कुरुते पतिम् 12,073.012c आनन्तर्यात् तथा क्षत्रं पृथिवी कुरुते पतिम् 12,073.013a एष ते प्रथमः कल्प आपद्य् अन्यो भवेद् अतः 12,073.013c यदि स्वर्गे परं स्थानं धर्मतः परिमार्गसि 12,073.014a यः कश् चिद् विजयेद् भूमिं ब्राह्मणाय निवेदयेत् 12,073.014c श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने 12,073.015a स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत् 12,073.015c यो राजानं नयेद् बुद्ध्या सर्वतः परिपूर्णया 12,073.016a ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवाक् 12,073.016c श्रेयो नयति राजानं ब्रुवंश् चित्रां सरस्वतीम् 12,073.017a राजा चरति यं धर्मं ब्राह्मणेन निदर्शितम् 12,073.017c शुश्रूषुर् अनहंवादी क्षत्रधर्मव्रते स्थितः 12,073.018a तावता स कृतप्रज्ञश् चिरं यशसि तिष्ठति 12,073.018c तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः 12,073.019a एवम् एव प्रजाः सर्वा राजानम् अभिसंश्रिताः 12,073.019b*0181_01 ब्राह्मणं च सुविद्वांसं राजशास्त्रविपश्चितम् 12,073.019c सम्यग्वृत्ताः स्वधर्मस्था न कुतश् चिद् भयान्विताः 12,073.020a rëÂre चरन्ति यं धर्मं राज्ञा साध्व् अभिरक्षिताः 12,073.020c चतुर्थं तस्य धर्मस्य राजा भागं स विन्दति 12,073.021a देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः 12,073.021c यज्ञम् एवोपजीवन्ति नास्ति चेष्टम् अराजके 12,073.022a इतो दत्तेन जीवन्ति देवताः पितरस् तथा 12,073.022c राजन्य् एवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः 12,073.023a छायायाम् अप्सु वायौ च सुखम् उष्णे ऽधिगच्छति 12,073.023c अग्नौ वाससि सूर्ये च सुखं शीते ऽधिगच्छति 12,073.024a शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः 12,073.024c तेषु भोगेषु सर्वेषु नभीतो लभते सुखम् 12,073.025a अभयस्यैव यो दाता तस्यैव सुमहत् फलम् 12,073.025c न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते 12,073.026a इन्द्रो राजा यमो राजा धर्मो राजा तथैव च 12,073.026c राजा बिभर्ति रूपाणि राज्ञा सर्वम् इदं धृतम् 12,074.000*0182_00 युधिष्ठिर उवाच 12,074.000*0182_01 राज्ञा पुरोहितः कार्यः कीदृशो वर्णतो भवेत् 12,074.000*0182_02 भीष्म उवाच 12,074.000*0182_02 पुरोधा यादृशः कार्यः कथयस्व पितामह 12,074.000*0182_03 गौरो वा लोहितो वापि श्यामो वा नीरुजः सुखी 12,074.000*0182_04 अक्रोधनो नचपलः सर्वतश् च जितेन्द्रियः 12,074.001 भीष्म उवाच 12,074.001a राज्ञा पुरोहितः कार्यो भवेद् विद्वान् बहुश्रुतः 12,074.001c उभौ समीक्ष्य धर्मार्थाव् अप्रमेयाव् अनन्तरम् 12,074.002a धर्मात्मा धर्मविद् येषां राज्ञां राजन् पुरोहितः 12,074.002b@008_0001 तेषाम् अर्थश् च कामश् च धर्मश् चेति विनिश्चयः 12,074.002b@008_0002 श्लोकांश् चोशनसा गीतांस् तान् निबोध युधिष्ठिरः 12,074.002b@008_0003 उच्छिष्टः स भवेद् राजा यस्य नास्ति पुरोहितः 12,074.002b@008_0004 रक्षसाम् असुराणां च पिशाचोरगपक्षिणाम् 12,074.002b@008_0005 शत्रूणां च भवेद् वध्यो यस्य नास्ति पुरोहितः 12,074.002b@008_0006 ब्रह्मत्वं सर्वयज्ञेषु कुर्वीताथर्वणो द्विजः 12,074.002b@008_0007 राज्ञश् चाथर्ववेदेन सर्वकर्माणि कारयेत् 12,074.002b@008_0008 ब्रूयाद् गर्ह्याणि सततं महोत्पातान्य् अघानि च 12,074.002b@008_0009 इष्टमङ्गलयुक्तानि तथान्तःपुरकाणि च 12,074.002b@008_0010 गीतनृत्ताधिकारेषु संमतेषु महीपतेः 12,074.002b@008_0011 कर्तव्यं करणीयानि वैश्वदेवबली तथा 12,074.002b@008_0012 पक्षसंधिषु कुर्वीत महाशान्तिं पुरोहितः 12,074.002b@008_0013 रौद्रहोमसहस्रं च स्वस्य राज्ञः प्रियं हितम् 12,074.002b@008_0014 राज्ञः पापमलाः सप्त यान् ऋच्छति पुरोहितः 12,074.002b@008_0015 अमात्याश् च कुकर्माणो मन्त्रिणश् चाप्य् उपेक्षकाः 12,074.002b@008_0016 चौर्यम् अव्यवहारं च व्यवहारोपसेविनाम् 12,074.002b@008_0017 अदण्ड्यदण्डनं चैव दण्ड्यानां चाप्य् अदण्डनम् 12,074.002b@008_0018 हिंसा चान्यत्र संग्रामाद् यज्ञाच् च मल उच्यते 12,074.002b@008_0019 कुभृत्यैस् तु प्रजानाशः सप्तमस् तु महामलः 12,074.002b@008_0020 रौद्रैर् होमैर् महाशान्त्या घृतकम्बलकर्मणा 12,074.002b@008_0021 भृग्वङ्गिरो विधिज्ञो वै पुरोधा निर्णुदेन् मलान् 12,074.002b@008_0022 एतान् हित्वा दिवं याति राजा सप्त महामलान् 12,074.002b@008_0023 सामात्यः सपुरोधाश् च प्रजानां पालने रतः 12,074.002b@008_0024 एतस्मिन्न् एव कौरव्य पौरोहित्ये महामते 12,074.002b@008_0025 श्लोकान् आह सुरेन्द्रस्य गुरुर् देवो बृहस्पतिः 12,074.002b@008_0026 तान् निबोध महाभाग mahÅpÃlahitä शुभान् 12,074.002b@008_0027 ऋग्वेदे सामवेदे च यजुर्वेदे च वाजिनाम् 12,074.002b@008_0028 न निर्दिष्टानि कर्माणि त्रिषु स्थानेषु भूभृताम् 12,074.002b@008_0029 शान्तिकं पौष्टिकं चैव अनिष्टानां च शातनम् 12,074.002b@008_0030 शप्तास् ते याज्ञवल्क्येन यज्ञानां हितम् Åhatà 12,074.002b@008_0031 ब्रह्मिष्ठानां वरिष्ठेन ब्रह्मणः संमते विभोः 12,074.002b@008_0032 बह्वृचं सामगं चैव वाजिनं च विवर्जयेत् 12,074.002b@008_0033 बह्वृचो rëÂranÃÓÃya राजनाशाय सामगः 12,074.002b@008_0034 अध्वर्युर् बलनाशाय प्रोक्तो वाजसनेयकः 12,074.002b@008_0035 अब्राह्मणेषु वर्णेषु मन्त्रान् वाजसनेयकान् 12,074.002b@008_0036 शान्तिके पौष्टिके चैव नित्यं कर्मणि वर्जयेत् 12,074.002b@008_0037 ब्राह्मणस्य महीपस्य सर्वथा न विरोधिनः 12,074.002b@008_0038 वेदाश् चत्वार इत्य् एते ब्राह्मणा ये च तद् विदुः 12,074.002b@008_0039 पौरोहित्ये प्रमाणं तु ब्राह्मणश् च महीपते 12,074.002b@008_0040 जात्या न क्षत्रियः प्रोक्तः क्षतत्राणं करोति यः 12,074.002b@008_0041 चातुर्वर्ण्यबहिष्ठो ऽपि स एव क्षत्रियः स्मृतः 12,074.002b@008_0042 भार्गवाङ्गिरसैर् मन्त्रैस् तेषां कर्म विधीयते 12,074.002b@008_0043 वैतानं कर्म यच् चैव गृह्यकर्म च यत् स्मृतम् 12,074.002b@008_0044 द्विजातीनां त्रयाणां तु सर्वकर्म विधीयते 12,074.002b@008_0045 राजधर्मप्रवृत्तानां हितार्थं त्रीणि कारयेत् 12,074.002b@008_0046 शान्तिकं पौष्टिकं चैव तथाभिचरणं च यत् 12,074.002b@008_0047 अग्निष्टोममुखैर् यज्ञैर् दूषिता भूपकर्मभिः 12,074.002b@008_0048 न सम्यक् फलम् इच्छन्ति ये यजन्ति द्विजातयः 12,074.002b@008_0049 पौरोहित्यं हि कुर्वाणा नाशं यास्यन्ति भूभृताम् 12,074.002b@008_0050 यज्ञकर्माणि कुर्वाणा ऋत्विजस् तु विरोधिनः 12,074.002b@008_0051 ब्रह्मक्षत्रविशः सर्वे पौरोहित्ये विवर्जिताः 12,074.002b@008_0052 तदभावे च पारक्यं निर्दिष्टं राजकर्मसु 12,074.002b@008_0053 ऋषिणा याज्ञवल्क्येन तत् तथा न तद् अन्यथा 12,074.002b@008_0054 भार्गवाङ्गिरसां वेदे कृतविद्यः षडङ्गवित् 12,074.002b@008_0055 यज्ञकर्मविधिज्ञश् च विधिज्ञः पौष्टिकेषु च 12,074.002b@008_0056 अष्टादशविकल्पानां विधिज्ञः शान्तिकर्मणाम् 12,074.002b@008_0057 सर्वरोगविहीनश् च संयतः संयतेन्द्रियः 12,074.002b@008_0058 श्वित्रकुष्ठक्षयक्षीणैर् ग्रहापस्मारदूषितैः 12,074.002b@008_0059 अशस्तैर् वातदुष्टैश् च दूरस्थैः संवदेन् नृपः 12,074.002b@008_0060 रोगिणं त्व् ऋत्विजं चैव वर्जयेच् च पुरोहितम् 12,074.002b@008_0061 न चान्यस्य कृतं येन पौरोहित्यं कदा चन 12,074.002b@008_0062 यस्य याज्यो मृतश् चैव भ्रष्टः प्रव्रजितो ऽथ वा 12,074.002b@008_0063 युद्धे पराजितश् चैव सर्वांस् तान् वर्जयेन् नृपः 12,074.002b@008_0064 नक्षत्रस्यानुकूल्येन यः संजातो नरेश्वरः 12,074.002b@008_0065 राजशास्त्रविनीतश् च श्रेयान् राज्ञः पुरोहितः 12,074.002b@008_0066 अधन्यानां निमित्तानाम् उत्पातानाम् अथार्थवित् 12,074.002b@008_0067 शत्रुपक्षक्षयज्ञश् च श्रेयान् राज्ञः पुरोहितः 12,074.002b@008_0068 वाजिनं तदभावे च चरकाध्वर्यवान् अथ 12,074.002b@008_0069 बह्वृचं सामगं चैव नीतिशास्त्रकृतश्रमान् 12,074.002b@008_0070 कृतिनो ऽथर्वणे वेदे स्थापयेत् तु पुरोहितान् 12,074.002b@008_0071 हिंसालिङ्गा हि निर्दिष्टा मन्त्रा वैतानिकैर् द्विजैः 12,074.002b@008_0072 न तान् उच्चारयेत् प्राज्ञः क्षात्रधर्मविरोधिनः 12,074.002b@008_0073 प्रजागुणः पुरोधाश् च पुरोहितगुणाः प्रजाः 12,074.002c राजा चैवं गुणो येषां कुशलं तेषु सर्वशः 12,074.003a उभौ प्रजा वर्धयतो देवान् पूर्वान् परान् पितॄन् 12,074.003c यौ समेयास्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ 12,074.004a परस्परस्य सुहृदौ संमतौ समचेतसौ 12,074.004c ब्रह्मक्षत्रस्य संमानात् प्रजाः सुखम् अवाप्नुयुः 12,074.005a विमाननात् तयोर् एव प्रजा नश्येयुर् एव ह 12,074.005c ब्रह्मक्षत्रं हि सर्वेषां धर्माणां मूलम् उच्यते 12,074.006a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,074.006c ऐलकश्यपसंवादं तं निबोध युधिष्ठिर 12,074.007 ऐल उवाच 12,074.007a यदा हि ब्रह्म प्रजहाति क्षत्रं; क्षत्रं यदा वा प्रजहाति ब्रह्म 12,074.007c अन्वग् बलं कतमे ऽस्मिन् भजन्ते; तथाबल्यं कतमे ऽस्मिन् वियन्ति 12,074.008 कश्यप उवाच 12,074.008a व्यृद्धं rëÂraæ भवति क्षत्रियस्य; ब्रह्म क्षत्रं यत्र विरुध्यते ह 12,074.008c अन्वग् बलं दस्यवस् तद् भजन्ते; 'बल्यं तथा तत्र वियन्ति सन्तः 12,074.009a नैषाम् उक्षा वर्धते नोत उस्रा; न गर्गरो मथ्यते नो यजन्ते 12,074.009c नैषां पुत्रा वेदम् अधीयते च; यदा ब्रह्म क्षत्रियाः संत्यजन्ति 12,074.010a नैषाम् उक्षा वर्धते जातु गेहे; नाधीयते सप्रजा नो यजन्ते 12,074.010c अपध्वस्ता दस्युभूता भवन्ति; ये ब्राह्मणाः क्षत्रियान् संत्यजन्ति 12,074.011a एतौ हि नित्यसंयुक्ताव् इतरेतरधारणे 12,074.011c क्षत्रं हि ब्रह्मणो योनिर् योनिः क्षत्रस्य च द्विजाः 12,074.012a उभाव् एतौ नित्यम् अभिप्रपन्नौ; संप्रापतुर् महतीं श्रीप्रतिष्ठाम् 12,074.012c तयोः संधिर् भिद्यते चेत् पुराणस्; ततः सर्वं भवति हि saæpramƬham 12,074.013a नात्र प्लवं लभते पारगामी; महागाधे नौर् इव संप्रणुन्ना 12,074.013c चातुर्वर्ण्यं भवति च saæpramƬhaæ; ततः प्रजाः क्षयसंस्था भवन्ति 12,074.014a ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति 12,074.014c अरक्ष्यमाणः सततम् अश्रु पापं च वर्षति 12,074.015a अब्रह्मचारी चरणाद् अपेतो; यदा ब्रह्मा ब्रह्मणि त्राणम् इच्छेत् 12,074.015c आश्चर्यशो वर्षति तत्र देवस्; तत्राभीक्ष्णं दुःसहाश् चाविशन्ति 12,074.016a स्त्रियं हत्वा ब्राह्मणं वापि पापः; सभायां यत्र लभते ऽनुवादम् 12,074.016c राज्ञः सकाशे न बिभेति चापि; ततो भयं जायते क्षत्रियस्य 12,074.017a पापैः पापे क्रियमाणे ऽतिवेलं; ततो रुद्रो जायते देव एषः 12,074.017c पापैः पापाः संजनयन्ति रुद्रं; ततः सर्वान् साध्वसाधून् हिनस्ति 12,074.018 ऐल उवाच 12,074.018a कुतो रुद्रः कीदृशो वापि रुद्रः; सत्त्वैः सत्त्वं दृश्यते वध्यमानम् 12,074.018c एतद् विद्वन् कश्यप मे प्रचक्ष्व; यतो रुद्रो जायते देव एषः 12,074.019 कश्यप उवाच 12,074.019a आत्मा रुद्रो हृदये मानवानां; स्वं स्वं देहं परदेहं च हन्ति 12,074.019c वातोत्पातैः सदृशं रुद्रम् आहुर्; दावैर् जीमूतैः सदृशं रूपम् अस्य 12,074.020 ऐल उवाच 12,074.020a न वै वातं परिवृनोति कश् चिन्; न जीमूतो वर्षति नैव दावः 12,074.020c तथायुक्तो दृश्यते मानवेषु; कामद्वेषाद् बध्यते मुच्यते च 12,074.021 कश्यप उवाच 12,074.021a यथैकगेहे जातवेदाः प्रदीप्तः; कृत्स्नं ग्रामं प्रदहेत् स त्वरावान् 12,074.021c विमोहनं कुरुते देव एष; ततः सर्वं स्पृश्यते पुण्यपापैः 12,074.022 ऐल उवाच 12,074.022a यदि दण्डः स्पृशते पुण्यभाजं; पापैः पापे क्रियमाणे ऽविशेषात् 12,074.022c कस्य हेतोः सुकृतं नाम कुर्याद्; दुष्कृतं वा कस्य हेतोर् न कुर्यात् 12,074.023 कश्यप उवाच 12,074.023a असंत्यागात् पापकृताम् अपापांस्; तुल्यो दण्डः स्पृशते मिश्रभावात् 12,074.023c शुष्केणार्द्रं दह्यते मिश्रभावान्; न मिश्रः स्यात् पापकृद्भिः कथं चित् 12,074.024 ऐल उवाच 12,074.024a साध्वसाधून् धारयतीह भूमिः; साध्वसाधूंस् तापयतीह सूर्यः 12,074.024c साध्वसाधून् वातयतीह वायुर्; आपस् तथा साध्वसाधून् वहन्ति 12,074.025 कश्यप उवाच 12,074.025a एवम् अस्मिन् वर्तते लोक एव; नामुत्रैवं वर्तते राजपुत्र 12,074.025c प्रेत्यैतयोर् अन्तरवान् विशेषो; यो वै पुण्यं चरते यश् च पापम् 12,074.026a पुण्यस्य लोको मधुमान् घृतार्चिर्; हिरण्यज्योतिर् अमृतस्य नाभिः 12,074.026c तत्र प्रेत्य मोदते ब्रह्मचारी; न तत्र मृत्युर् न जरा नोत दुःखम् 12,074.027a पापस्य लोको निरयो ऽप्रकाशो; नित्यं दुःखः शोकभूयिष्ठ एव 12,074.027c तत्रात्मानं शोचते पापकर्मा; बह्वीः समाः प्रपतन्न् अप्रतिष्ठः 12,074.028a मिथो भेदाद् ब्राह्मणक्षत्रियाणां; प्रजा दुःखं दुःसहं चाविशन्ति 12,074.028c एवं ज्ञात्वा कार्य एवेह विद्वान्; पुरोहितो नैकविद्यो नृपेण 12,074.029a तं चैवान्वभिषिच्येत तथा धर्मो विधीयते 12,074.029c अग्र्यो हि ब्राह्मणः प्रोक्तः सर्वस्यैवेह धर्मतः 12,074.030a पूर्वं हि ब्राह्मणाः सृष्टा इति धर्मविदो विदुः 12,074.030c ज्येष्ठेनाभिजनेनास्य प्राप्तं सर्वं यद् उत्तरम् 12,074.031a तस्मान् मान्यश् च पूज्यश् च ब्राह्मणः प्रसृताग्रभुक् 12,074.031c सर्वं श्रेष्ठं वरिष्ठं च निवेद्यं तस्य धर्मतः 12,074.032a अवश्यम् एतत् कर्तव्यं राज्ञा बलवतापि हि 12,074.032c ब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते 12,074.032d*0183_01 एवं राज्ञा विशेषेण पूज्या वै ब्राह्मणाः सदा 12,074.032d*0184_01 राज्ञः सर्वस्य चान्यस्य स्वामी राजपुरोहितः 12,075.001 भीष्म उवाच 12,075.001a योगक्षेमो हि rëÂrasya राजन्यायत्त उच्यते 12,075.001c योगक्षेमश् च राज्ञो ऽपि समायत्तः पुरोहिते 12,075.001d*0185_00 युधिष्ठिर उवाच 12,075.001d*0185_01 ब्रह्मक्षत्रस्य सामर्थ्यं कथितं ते पितामह 12,075.001d*0185_02 पुरोहितप्रभावश् च लक्षणं च पुरोधसः 12,075.001d*0185_03 इदानीं श्रोतुम् इच्छामि ब्रह्मक्षत्रविनिर्णयम् 12,075.001d*0185_04 ब्रह्मक्षत्रं हि सर्वस्य कारणं जगतः परम् 12,075.001d*0185_05 योगक्षेमो हि rëÂrasya ताभ्याम् आयत्त एव हि 12,075.002a यतादृष्टं भयं ब्रह्म प्रजानां शमयत्य् उत 12,075.002c दृष्टं च राजा बाहुभ्यां तद् rëÂraæ सुखम् एधते 12,075.003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,075.003c मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च 12,075.004a मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः 12,075.004c जिज्ञासमानः स्वबलम् अभ्ययाद् अलकाधिपम् 12,075.005a ततो वैश्रवणो राजा रक्षांसि समवासृजत् 12,075.005c ते बलान्य् अवमृद्नन्तः प्राचरंस् तस्य नैरृताः 12,075.006a स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः 12,075.006c गर्हयाम् आस विद्वांसं पुरोहितम् अरिंदमः 12,075.007a तत उग्रं तपस् तप्त्वा वसिष्ठो ब्रह्मवित्तमः 12,075.007c रक्षांस्य् अपावधीत् तत्र पन्थानं चाप्य् अविन्दत 12,075.008a ततो वैश्रवणो राजा मुचुकुन्दम् अदर्शयत् 12,075.008c वध्यमानेषु सैन्येषु वचनं चेदम् अब्रवीत् 12,075.009a त्वत्तो हि बलिनः पूर्वे राजानः सपुरोहिताः 12,075.009c न चैवं समवर्तंस् ते यथा त्वम् इह वर्तसे 12,075.010a ते खल्व् अपि कृतास्त्राश् च बलवन्तश् च भूमिपाः 12,075.010c आगम्य पर्युपासन्ते माम् ईशं सुखदुःखयोः 12,075.011a यद्य् अस्ति बाहुवीर्यं ते तद् दर्शयितुम् अर्हसि 12,075.011c किं ब्राह्मणबलेन त्वम् अतिमात्रं प्रवर्तसे 12,075.012a मुचुकुन्दस् ततः क्रुद्धः प्रत्युवाच धनेश्वरम् 12,075.012c न्यायपूर्वम् असंरब्धम् असंभ्रान्तम् इदं वचः 12,075.013a ब्रह्मक्षत्रम् इदं सृष्टम् एकयोनि स्वयंभुवा 12,075.013c पृथग् बलविधानं च तल् लोकं परिरक्षति 12,075.014a तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम् 12,075.014c अस्त्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम् 12,075.015a ताभ्यां संभूय कर्तव्यं प्रजानां परिपालनम् 12,075.015c तथा च मां प्रवर्तन्तं गर्हयस्य् अलकाधिप 12,075.016a ततो ऽब्रवीद् वैश्रवणो राजानं सपुरोहितम् 12,075.016c नाहं राज्यम् अनिर्दिष्टं कस्मै चिद् विदधाम्य् उत 12,075.017a नाच्छिन्दे चापि निर्दिष्टम् इति जानीहि पार्थिव 12,075.017c प्रशाधि पृथिवीं वीर मद्दत्ताम् अखिलाम् इमाम् 12,075.017d*0186_01 एवम् उक्तः प्रत्युवाच मुचुकुन्दो महीपतिः 12,075.018 मुचुकुन्द उवाच 12,075.018a नाहं राज्यं भवद्दत्तं भोक्तुम् इच्छामि पार्थिव 12,075.018c बाहुवीर्यार्जितं राज्यम् अश्नीयाम् इति कामये 12,075.019 भीष्म उवाच 12,075.019a ततो वैश्रवणो राजा विस्मयं परमं ययौ 12,075.019c क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दम् असंभ्रमम् 12,075.020a ततो राजा मुचुकुन्दः सो ऽन्वशासद् वसुंधराम् 12,075.020c बाहुवीर्यार्जितां सम्यक् क्षत्रधर्मम् अनुव्रतः 12,075.021a एवं यो ब्रह्मविद् राजा ब्रह्मपूर्वं प्रवर्तते 12,075.021c जयत्य् अविजिताम् उर्वीं यशश् च महद् अश्नुते 12,075.022a नित्योदको ब्राह्मणः स्यान् नित्यशस्त्रश् च क्षत्रियः 12,075.022c तयोर् हि सर्वम् आयत्तं यत् किं चिज् जगतीगतम् 12,075.022d*0187_01 यशश् च तेजश् च महीं च कृत्स्नां 12,075.022d*0187_02 प्राप्नोति राजन् विपुलां च कीर्तिम् 12,075.022d*0187_03 प्रधानधर्मं नृपते नियच्छ 12,075.022d*0187_04 तथा च धर्मस्य चतुर्थम् अंशम् 12,076.001 युधिष्ठिर उवाच 12,076.001a यया वृत्त्या महीपालो विवर्धयति मानवान् 12,076.001c पुण्यांश् च lokä जयति तन् मे ब्रूहि पितामह 12,076.002 भीष्म उवाच 12,076.002a दानशीलो भवेद् राजा यज्ञशीलश् च भारत 12,076.002c उपवासतपःशीलः प्रजानां पालने रतः 12,076.003a सर्वाश् चैव प्रजा नित्यं राजा धर्मेण पालयेत् 12,076.003c उत्थानेनाप्रमादेन पूजयेच् चैव धार्मिकान् 12,076.004a राज्ञा हि पूजितो धर्मस् ततः सर्वत्र पूज्यते 12,076.004c यद् यद् आचरते राजा तत् प्रजानां हि रोचते 12,076.005a नित्यम् उद्यतदण्डश् च भवेन् मृत्युर् इवारिषु 12,076.005c निहन्यात् सर्वतो दस्यून् न कामात् कस्य चित् क्षमेत् 12,076.006a यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः 12,076.006c चतुर्थं तस्य धर्मस्य राजा भारत विन्दति 12,076.007a यद् अधीते यद् यजते यद् ददाति यद् अर्चति 12,076.007c राजा चतुर्थभाक् तस्य प्रजा धर्मेण पालयन् 12,076.008a यद् rëÂre ऽकुशलं किं चिद् राज्ञो ऽरक्षयतः प्रजाः 12,076.008c चतुर्थं तस्य पापस्य राजा भारत विन्दति 12,076.009a अप्य् आहुः सर्वम् एवेति भूयो ऽर्धम् इति निश्चयः 12,076.009c कर्मणः पृथिवीपाल नृशंसो ऽनृतवाग् अपि 12,076.009e तादृशात् किल्बिषाद् राजा ӭणु येन प्रमुच्यते 12,076.010a प्रत्याहर्तुम् अशक्यं स्याद् धनं चोरैर् हृतं यदि 12,076.010c स्वकोशात् तत् प्रदेयं स्याद् अशक्तेनोपजीवता 12,076.011a सर्ववर्णैः सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणास् तथा 12,076.011c न स्थेयं विषये तेषु यो ऽपकुर्याद् द्विजातिषु 12,076.012a ब्रह्मस्वे रक्ष्यमाणे हि सर्वं भवति रक्षितम् 12,076.012c तेषां प्रसादे निर्वृत्ते कृतकृत्यो भवेन् नृपः 12,076.013a पर्जन्यम् इव भूतानि महाद्रुमम् इव द्विजाः 12,076.013c नरास् तम् उपजीवन्ति नृपं सर्वार्थसाधकम् 12,076.014a न हि कामात्मना राज्ञा सततं शठबुद्धिना 12,076.014c नृशंसेनातिलुब्धेन शक्याः पालयितुं प्रजाः 12,076.015 युधिष्ठिर उवाच 12,076.015a नाहं राज्यसुखान्वेषी राज्यम् इच्छाम्य् अपि क्षणम् 12,076.015c धर्मार्थं रोचये राज्यं धर्मश् चात्र न विद्यते 12,076.016a तद् अलं मम राज्येन यत्र धर्मो न विद्यते 12,076.016c वनम् एव गमिष्यामि तस्माद् धर्मचिकीर्षया 12,076.017a तत्र मेध्येष्व् अरण्येषु न्यस्तदण्डो जितेन्द्रियः 12,076.017c धर्मम् आराधयिष्यामि मुनिर् मूलफलाशनः 12,076.018 भीष्म उवाच 12,076.018a वेदाहं तव या बुद्धिर् आनृशंस्यगुणैव सा 12,076.018c न च शुद्धानृशंस्येन शक्यं महद् उपासितुम् 12,076.019a अपि तु त्वा मृदुं दान्तम् अत्यार्यम् अतिधार्मिकम् 12,076.019c क्लीबं धर्मघृणायुक्तं न लोको बहु मन्यते 12,076.020a राजधर्मान् अवेक्षस्व पितृपैतामहोचितान् 12,076.020c नैतद् राज्ञाम् अथो वृत्तं यथा त्वं स्थातुम् इच्छसि 12,076.021a न हि वैक्लव्यसंसृष्टम् आनृशंस्यम् इहास्थितः 12,076.021c प्रजापालनसंभूतं प्राप्ता धर्मफलं ह्य् असि 12,076.022a न ह्य् एताम् आशिषं पाण्डुर् न च कुन्त्य् अन्वयाचत 12,076.022b*0188_01 विचित्रवीर्यो धर्मात्मा चित्रवीर्यो न पार्थिवः 12,076.022b*0188_02 शंतनुश् च महीपालः सर्वक्षत्रस्य पूजितः 12,076.022c न चैतां प्राज्ञतां तात यया चरसि मेधया 12,076.023a शौर्यं बलं च सत्त्वं च पिता तव सदाब्रवीत् 12,076.023c माहात्म्यं बलम् औदार्यं तव कुन्त्य् अन्वयाचत 12,076.024a नित्यं स्वाहा स्वधा नित्यम् उभे मानुषदैवते 12,076.024c पुत्रेष्व् आशासते नित्यं पितरो दैवतानि च 12,076.025a दानम् अध्ययनं यज्ञः प्रजानां परिपालनम् 12,076.025c धर्मम् एतम् अधर्मं वा जन्मनैवाभ्यजायिथाः 12,076.026a काले धुरि नियुक्तानां वहतां भार Ãhite 12,076.026c सीदताम् अपि कौन्तेय न कीर्तिर् अवसीदति 12,076.027a समन्ततो विनियतो वहत्य् अस्खलितो हि यः 12,076.027c निर्दोषकर्मवचनात् सिद्धिः कर्मण एव सा 12,076.028a नैकान्तविनिपातेन विचचारेह कश् चन 12,076.028c धर्मी गृही वा राजा वा ब्रह्मचार्य् अथ वा पुनः 12,076.029a अल्पं तु साधुभूयिष्ठं यत् कर्मोदारम् एव तत् 12,076.029c कृतम् एवाकृताच् छ्रेयो न पापीयो ऽस्त्य् अकर्मणः 12,076.030a यदा कुलीनो धर्मज्ञः प्राप्नोत्य् ऐश्वर्यम् उत्तमम् 12,076.030c योगक्षेमस् तदा राजन् कुशलायैव कल्पते 12,076.031a दानेनान्यं बलेनान्यम् अन्यं सूनृतया गिरा 12,076.031c सर्वतः परिगृह्णीयाद् राज्यं प्राप्येह धार्मिकः 12,076.032a यं हि वैद्याः कुले जाता av­ttibhayapŬitÃ÷ 12,076.032c प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः को ऽभ्यधिकस् ततः 12,076.033 युधिष्ठिर उवाच 12,076.033a किं न्व् अतः परमं स्वर्ग्यं का न्व् अतः प्रीतिर् उत्तमा 12,076.033c किं न्व् अतः परमैश्वर्यं ब्रूहि मे यदि मन्यसे 12,076.034 भीष्म उवाच 12,076.034a यस्मिन् प्रतिष्ठिताः सम्यक् क्षेमं विन्दन्ति तत्क्षणम् 12,076.034c स स्वर्गजित्तमो ऽस्माकं सत्यम् एतद् ब्रवीमि ते 12,076.035a त्वम् एव प्रीतिमांस् तस्मात् कुरूणां कुरुसत्तम 12,076.035c भव राजा जय स्वर्गं सतो रक्षासतो जहि 12,076.036a अनु त्वा तात जीवन्तु सुहृदः साधुभिः सह 12,076.036c पर्जन्यम् इव भूतानि स्वादुद्रुमम् इवाण्डजाः 12,076.037a धृष्टं शूरं प्रहर्तारम् अनृशंसं जितेन्द्रियम् 12,076.037c वत्सलं संविभक्तारम् अनु जीवन्तु त्वां जनाः 12,077.001 युधिष्ठिर उवाच 12,077.001a स्वकर्मण्य् अपरे युक्तास् तथैवान्ये विकर्मणि 12,077.001c तेषां विशेषम् आचक्ष्व ब्राह्मणानां पितामह 12,077.002 भीष्म उवाच 12,077.002a विद्यालक्षणसंपन्नाः सर्वत्राम्नायदर्शिनः 12,077.002c एते ब्रह्मसमा राजन् ब्राह्मणाः परिकीर्तिताः 12,077.003a ऋत्विगाचार्यसंपन्नाः स्वेषु कर्मस्व् अवस्थिताः 12,077.003c एते देवसमा राजन् ब्राह्मणानां भवन्त्य् उत 12,077.004a ऋत्विक् पुरोहितो मन्त्री दूतो ऽथार्थानुशासकः 12,077.004c एते क्षत्रसमा राजन् ब्राह्मणानां भवन्त्य् उत 12,077.004d*0189_01 गोजाविमहिषाणां च वडवानां च पोषकाः 12,077.004d*0189_02 वृत्त्यर्थम् अभिपद्यन्ते तान् वैश्यान् संप्रचक्षते 12,077.004d*0189_03 ऐश्वर्यकामा ये चापि सामिषार्थाश् च भारत 12,077.004d*0189_04 निग्रहानुग्रहरतांस् तान् द्विजान् क्षत्रियान् विदुः 12,077.005a अश्वारोहा गजारोहा रथिनो ऽथ पदातयः 12,077.005c एते वैश्यसमा राजन् ब्राह्मणानां भवन्त्य् उत 12,077.005d@009_0001 म्लेच्छदेशास् तु ये के चित् पापैर् अध्युषिता नरैः 12,077.005d@009_0002 गत्वा तु ब्राह्मणस् तांश् च चण्डालः प्रेत्य चेह च 12,077.005d@009_0003 व्रात्यान् म्लेच्छांश् च शूद्रांश् च याजयित्वा द्विजाधमः 12,077.005d@009_0004 अकीर्तिम् इह संप्राप्य नरकं प्रतिपद्यते 12,077.005d@009_0005 महावृन्दसमुद्राभ्यां पर्यायेणैकविंशतिम् 12,077.005d@009_0006 ब्राह्मणो ऋग्यजुःसाम्नां mƬha÷ कृत्वा तु विप्लवम् 12,077.005d@009_0007 कल्पम् एकं कृमिः सो ऽथ नानाविष्ठासु जायते 12,077.005d@009_0008 व्रात्ये म्लेच्छे तथा शूद्रे तस्करे पतिते ऽशुचौ 12,077.005d@009_0009 कुदेशे च सुरापे च ब्रह्मघ्ने वृषलीपतौ 12,077.005d@009_0010 अनधीतिषु सर्वत्र भुञ्जाने यत्र तत्र वा 12,077.005d@009_0011 बालस्त्रीवृद्धहन्तुश् च मातापित्रोर् गुरोस् तथा 12,077.005d@009_0012 मित्रद्रुहि कृतघ्ने च गोघ्ने चैव कथं चन 12,077.005d@009_0013 पुत्रघातिनि शत्रौ च न मन्त्रान् योजयेद् द्विजः 12,077.005d@009_0014 स तेषां विप्लवः प्रोक्तो मन्त्रविद्भिः सनातनैः 12,077.005d@009_0015 यदि विप्रो विदेशस्थस् तीर्थयात्रां गतो ऽथ वा 12,077.005d@009_0016 यदि भीतः प्रपन्नो वा कुदेशं शौचवर्जितम् 12,077.005d@009_0017 सुसंयतः शुचिर् भूत्वा मन्त्रान् उच्चारयेद् द्विजः 12,077.005d@009_0018 आर्तश् चोच्चारयेन् मन्त्रम् आर्तत्राणपरो ऽथ वा 12,077.005d@009_0019 हीनेष्व् अपि प्रयुञ्जानो नासौ विप्लावकः स्मृतः 12,077.005d@009_0020 क्रूरकर्मा सुकर्मा वा कर्मभिर् वञ्चितो ऽथ वा 12,077.005d@009_0021 तत्त्ववित्तरते पापं शीलवान् संयतेन्द्रियः 12,077.006a जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवः 12,077.006c एते शूद्रसमा राजन् ब्राह्मणानां भवन्त्य् उत 12,077.007a अश्रोत्रियाः सर्व एव सर्वे चानाहिताग्नयः 12,077.007c तान् सर्वान् धार्मिको राजा बलिं विष्टिं च कारयेत् 12,077.008a आह्वायका देवलका नक्षत्रग्रामयाजकाः 12,077.008c एते ब्राह्मणचण्डाला महापथिकपञ्चमाः 12,077.009a एतेभ्यो बलिम् आदद्याद् धीनकोशो महीपतिः 12,077.009c ऋते ब्रह्मसमेभ्यश् च देवकल्पेभ्य एव च 12,077.010a अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् 12,077.010c ब्राह्मणानां च ये के चिद् विकर्मस्था भवन्त्य् उत 12,077.010d*0190_01 प्राग् उक्तांश् चाप्य् अनुक्तांश् च सर्वांस् तान् दापयेत् करान् 12,077.011a विकर्मस्थास् तु नोपेक्ष्या जातु राज्ञा कथं चन 12,077.011c नियम्याः संविभज्याश् च धर्मानुग्रहकाम्यया 12,077.012a यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः 12,077.012c राज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः 12,077.013a अवृत्त्या यो भवेत् स्तेनो वेदवित् स्नातकस् तथा 12,077.013c राजन् स राज्ञा भर्तव्य इति धर्मविदो विदुः 12,077.014a स चेन् नो परिवर्तेत कृतवृत्तिः परंतप 12,077.014c ततो निर्वासनीयः स्यात् तस्माद् देशात् सबान्धवः 12,077.014d*0191_01 यज्ञः श्रुतम् अपैशुन्यम् अहिंसातिथिपूजनम् 12,077.014d*0191_02 दमः सत्यं तपो दानम् एतद् ब्राह्मणलक्षणम् 12,078.001 युधिष्ठिर उवाच 12,078.001a केषां राजा प्रभवति वित्तस्य भरतर्षभ 12,078.001c कया च वृत्त्या वर्तेत तन् मे ब्रूहि पितामह 12,078.002 भीष्म उवाच 12,078.002a अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् 12,078.002c ब्राह्मणानां च ये के चिद् विकर्मस्था भवन्त्य् उत 12,078.003a विकर्मस्थाश् च नोपेक्ष्या विप्रा राज्ञा कथं चन 12,078.003c इति राज्ञां पुरावृत्तम् अभिजल्पन्ति साधवः 12,078.004a यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः 12,078.004c राज्ञ एवापराधं तं मन्यन्ते किल्बिषं नृप 12,078.005a अभिशस्तम् इवात्मानं मन्यन्ते तेन कर्मणा 12,078.005c तस्माद् राजर्षयः सर्वे ब्राह्मणान् अन्वपालयन् 12,078.006a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,078.006c गीतं केकयराजेन ह्रियमाणेन रक्षसा 12,078.007a केकयानाम् अधिपतिं रक्षो जग्राह दारुणम् 12,078.007c स्वाध्यायेनान्वितं राजन्न् अरण्ये संशितव्रतम् 12,078.008 राजोवाच 12,078.008a न मे स्तेनो जनपदे न कदर्यो न मद्यपः 12,078.008c नानाहिताग्निर् नायज्वा मामकान्तरम् आविशः 12,078.009a न च मे ब्राह्मणो ऽविद्वान् नाव्रती नाप्य् असोमपः 12,078.009c नानाहिताग्निर् विषये मामकान्तरम् आविशः 12,078.010a नानाप्तदक्षिणैर् यज्ञैर् यजन्ते विषये मम 12,078.010c अधीते नाव्रती कश् चिन् मामकान्तरम् आविशः 12,078.011a अधीयते ऽध्यापयन्ति यजन्ते याजयन्ति च 12,078.011c ददति प्रतिगृह्णन्ति षट्सु कर्मस्व् अवस्थिताः 12,078.012a पूजिताः संविभक्ताश् च मृदवः सत्यवादिनः 12,078.012c ब्राह्मणा मे स्वकर्मस्था मामकान्तरम् आविशः 12,078.013a न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाः 12,078.013c नाध्यापयन्त्य् अधीयन्ते यजन्ते न च याजकाः 12,078.014a ब्राह्मणान् परिरक्षन्ति संग्रामेष्व् अपलायिनः 12,078.014c क्षत्रिया मे स्वकर्मस्था मामकान्तरम् आविशः 12,078.015a कृषिगोरक्षवाणिज्यम् उपजीवन्त्य् अमायया 12,078.015c अप्रमत्ताः क्रियावन्तः सुव्रताः सत्यवादिनः 12,078.016a संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः 12,078.016c मम वैश्याः स्वकर्मस्था मामकान्तरम् आविशः 12,078.017a त्रीन् वर्णान् अनुतिष्ठन्ति यथावद् अनसूयकाः 12,078.017c मम शूद्राः स्वकर्मस्था मामकान्तरम् आविशः 12,078.018a कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् 12,078.018c संविभक्तास्मि सर्वेषां मामकान्तरम् आविशः 12,078.019a कुलदेशादिधर्माणां प्रथितानां यथाविधि 12,078.019c अव्युच्छेत्तास्मि सर्वेषां मामकान्तरम् आविशः 12,078.020a तपस्विनो मे विषये पूजिताः परिपालिताः 12,078.020c संविभक्ताश् च सत्कृत्य मामकान्तरम् आविशः 12,078.021a नासंविभज्य भोक्तास्मि न विशामि परस्त्रियम् 12,078.021c स्वतन्त्रो जातु न krŬe मामकान्तरम् आविशः 12,078.022a नाब्रह्मचारी भिक्षावान् भिक्षुर् वाब्रह्मचारिकः 12,078.022c अनृत्विजं हुतं नास्ति मामकान्तरम् आविशः 12,078.022d*0192_01 कृतं राज्यं मया सर्वं राज्यस्थेनापि कार्यवत् 12,078.022d*0192_02 नाहं व्युत्क्रामितः सत्यान् मामकान्तरम् आबिभः 12,078.023a नावजानाम्य् अहं वृद्धान् न वैद्यान् न तपस्विनः 12,078.023c rëÂre स्वपति जागर्मि मामकान्तरम् आविशः 12,078.023d*0193_01 शुक्लकर्मास्मि सर्वत्र न दुर्गतिभयं मम 12,078.023d*0193_02 धर्मचारी गृहस्थश् च मामकान्तरम् आबिभः 12,078.024a वेदाध्ययनसंपन्नस् तपस्वी सर्वधर्मवित् 12,078.024c स्वामी सर्वस्य राज्यस्य श्रीमान् मम पुरोहितः 12,078.025a दानेन दिव्यान् abhivächÃmi लोकान्; सत्येनाथो ब्राह्मणानां च गुप्त्या 12,078.025c शुश्रूषया चापि गुरून् उपैमि; न मे भयं विद्यते राक्षसेभ्यः 12,078.026a न मे rëÂre विधवा ब्रह्मबन्धुर्; न ब्राह्मणः कृपणो नोत चोरः 12,078.026c न पारजायी न च पापकर्मा; न मे भयं विद्यते राक्षसेभ्यः 12,078.027a न मे शस्त्रैर् अनिर्भिन्नम् अङ्गे द्व्यङ्गुलम् अन्तरम् 12,078.027c धर्मार्थं युध्यमानस्य मामकान्तरम् आविशः 12,078.028a गोब्राह्मणे च यज्ञे च नित्यं स्वस्त्ययनं मम 12,078.028c आशासते जना rëÂre मामकान्तरम् आविशः 12,078.029 राक्षस उवाच 12,078.029*0194_01 नारीणां व्यभिचाराच् च अन्यायाच् च महीक्षिताम् 12,078.029*0194_02 विप्राणां कर्मदोषाच् च प्रजानां जायते भयम् 12,078.029*0194_03 अवृष्टिर् मारको रोगः सततं क्षुद्भयानि च 12,078.029*0194_04 विग्रहश् च सदा तस्मिन् देशे भवति दारुणः 12,078.029*0194_05 यक्षरक्षःपिशाचेभ्यो नासुरेभ्यः कथं चन 12,078.029*0194_06 भयम् उत्पद्यते तत्र यत्र विप्राः सुसंयताः 12,078.029*0194_07 गन्धर्वाप्सरसःसिद्धाः पन्नगाश् च सरीसृपाः 12,078.029*0194_08 मानवान् न जिघांसन्ति यत्र नार्यः पतिव्रताः 12,078.029*0194_09 ब्राह्मणाः क्षत्रिया वैश्या यत्र शूद्राश् च धार्मिकाः 12,078.029*0194_10 नानावृष्टिभयं तत्र न दुर्भिक्षं न विभ्रमः 12,078.029*0194_11 धार्मिको यत्र भूपालो न तत्रास्ति पराभवः 12,078.029*0194_12 उत्पाता न च दृश्यन्ते न दिव्या न च मानुषाः 12,078.029a यस्मात् सर्वास्व् अवस्थासु धर्मम् एवान्ववेक्षसे 12,078.029c तस्मात् प्राप्नुहि कैकेय गृहान् स्वस्ति व्रजाम्य् अहम् 12,078.030a येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश् च केकय 12,078.030c न रक्षोभ्यो भयं तेषां कुत एव तु मानुषात् 12,078.031a येषां पुरोगमा विप्रा येषां ब्रह्मबलं बलम् 12,078.031c प्रियातिथ्यास् तथा दारास् ते वै स्वर्गजितो नराः 12,078.032 भीष्म उवाच 12,078.032a तस्माद् द्विजातीन् रक्षेत ते हि रक्षन्ति रक्षिताः 12,078.032c आशीर् एषां भवेद् राज्ञां rëÂraæ सम्यक् प्रवर्धते 12,078.033a तस्माद् राज्ञा विशेषेण विकर्मस्था द्विजातयः 12,078.033c नियम्याः संविभज्याश् च प्रजानुग्रहकारणात् 12,078.034a य एवं वर्तते राजा पौरजानपदेष्व् इह 12,078.034c अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् 12,079.001 युधिष्ठिर उवाच 12,079.001a व्याख्याता क्षत्रधर्मेण वृत्तिर् आपत्सु भारत 12,079.001c कथं चिद् वैश्यधर्मेण जीवेद् वा ब्राह्मणो न वा 12,079.002 भीष्म उवाच 12,079.002a अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत् 12,079.002c कृषिगोरक्षम् आस्थाय व्यसने वृत्तिसंक्षये 12,079.003 युधिष्ठिर उवाच 12,079.003a कानि पण्यानि विक्रीणन् स्वर्गलोकान् न हीयते 12,079.003c ब्राह्मणो वैश्यधर्मेण वर्तयन् भरतर्षभ 12,079.004 भीष्म उवाच 12,079.004a सुरा लवणम् इत्य् एव तिलान् केसरिणः पशून् 12,079.004c ऋषभान् मधु मांसं च कृतान्नं च युधिष्ठिर 12,079.005a सर्वास्व् अवस्थास्व् एतानि ब्राह्मणः परिवर्जयेत् 12,079.005c एतेषां विक्रयात् तात ब्राह्मणो नरकं व्रजेत् 12,079.006a अजो ऽग्निर् वरुणो मेषः सूर्यो ऽश्वः पृथिवी virà12,079.006c धेनुर् यज्ञश् च सोमश् च न विक्रेयाः कथं चन 12,079.007a पक्वेनामस्य निमयं न प्रशंसन्ति साधवः 12,079.007c निमयेत् पक्वम् आमेन भोजनार्थाय भारत 12,079.008a वयं सिद्धम् अशिष्यामो भवान् साधयताम् इदम् 12,079.008c एवं समीक्ष्य निमयन् नाधर्मो ऽस्ति कदा चन 12,079.009a अत्र ते वर्तयिष्यामि यथा धर्मः पुरातनः 12,079.009c व्यवहारप्रवृत्तानां तन् निबोध युधिष्ठिर 12,079.010a भवते ऽहं ददानीदं भवान् एतत् प्रयच्छतु 12,079.010c रुचिते वर्तते धर्मो न बलात् संप्रवर्तते 12,079.011a इत्य् एवं संप्रवर्तन्त व्यवहाराः पुरातनाः 12,079.011c ऋषीणाम् इतरेषां च साधु चेदम् असंशयम् 12,079.012 युधिष्ठिर उवाच 12,079.012a अथ तात यदा सर्वाः शस्त्रम् आददते प्रजाः 12,079.012c व्युत्क्रामन्ति स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम् 12,079.013a राजा त्राता न लोके स्यात् किं तदा स्यात् परायणम् 12,079.013c एतन् मे संशयं ब्रूहि विस्तरेण पितामह 12,079.014 भीष्म उवाच 12,079.014a दानेन तपसा यज्ञैर् अद्रोहेण दमेन च 12,079.014c ब्राह्मणप्रमुखा वर्णाः क्षेमम् इच्छेयुर् आत्मनः 12,079.015a तेषां ये वेदबलिनस् त उत्थाय समन्ततः 12,079.015c राज्ञो बलं वर्धयेयुर् महेन्द्रस्येव देवताः 12,079.016a राज्ञो हि क्षीयमाणस्य ब्रह्मैवाहुः परायणम् 12,079.016c तस्माद् ब्रह्मबलेनैव समुत्थेयं विजानता 12,079.017a यदा तु विजयी राजा क्षेमं rëÂre ऽभिसंदधेत् 12,079.017c तदा वर्णा यथाधर्मम् आविशेयुः स्वकर्मसु 12,079.018a उन्मर्यादे प्रवृत्ते तु दस्युभिः संकरे कृते 12,079.018c सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर 12,079.019 युधिष्ठिर उवाच 12,079.019a अथ चेत् सर्वतः क्षत्रं प्रदुष्येद् ब्राह्मणान् प्रति 12,079.019c कस् तस्य ब्राह्मणस् त्राता को धर्मः किं परायणम् 12,079.020 भीष्म उवाच 12,079.020a तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च 12,079.020c अमायया मायया च नियन्तव्यं तदा भवेत् 12,079.021a क्षत्रस्याभिप्रवृद्धस्य ब्राह्मणेषु विशेषतः 12,079.021c ब्रह्मैव संनियन्तृ स्यात् क्षत्रं हि ब्रह्मसंभवम् 12,079.022a अद्भ्यो ऽग्निर् ब्रह्मतः क्षत्रम् अश्मनो लोहम् उत्थितम् 12,079.022c तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति 12,079.023a यदा छिनत्त्य् अयो ऽश्मानम् अग्निश् चापो ऽभिपद्यते 12,079.023c क्षत्रं च ब्राह्मणं द्वेष्टि तदा शाम्यन्ति ते त्रयः 12,079.024a तस्माद् ब्रह्मणि शाम्यन्ति क्षत्रियाणां युधिष्ठिर 12,079.024c समुदीर्णान्य् अजेयानि तेजांसि च बलानि च 12,079.025a ब्रह्मवीर्ये मृदूभूते क्षत्रवीर्ये च दुर्बले 12,079.025c दुष्टेषु सर्ववर्णेषु ब्राह्मणान् प्रति सर्वशः 12,079.026a ये तत्र युद्धं कुर्वन्ति त्यक्त्वा जीवितम् आत्मनः 12,079.026b*0195_01 ब्राह्मणान् परिरक्षन्ति तेषां लोका भवन्ति के 12,079.026c ब्राह्मणान् परिरक्षन्तो धर्मम् आत्मानम् एव च 12,079.027a मनस्विनो मन्युमन्तः पुण्यलोका भवन्ति ते 12,079.027c ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणम् इष्यते 12,079.028a अति स्विष्टस्वधीतानां लोकान् अति तपस्विनाम् 12,079.028c अनाशकाग्न्योर् विशतां शूरा यान्ति परां गतिम् 12,079.028e एवम् एवात्मनस् त्यागान् नान्यं धर्मं विदुर् जनाः 12,079.029a तेभ्यो नमश् च भद्रं च ये शरीराणि जुह्वति 12,079.029c ब्रह्मद्विषो नियच्छन्तस् तेषां नो ऽस्तु सलोकता 12,079.029e ब्रह्मलोकजितः स्वर्ग्यान् वीरांस् तान् मनुर् अब्रवीत् 12,079.030a यथाश्वमेधावभृथे स्नाताः पूता भवन्त्य् उत 12,079.030c दुष्कृतः सुकृतश् चैव तथा शस्त्रहता रणे 12,079.031a भवत्य् अधर्मो धर्मो हि धर्माधर्माव् उभाव् अपि 12,079.031c कारणाद् देशकालस्य देशकालः स तादृशः 12,079.032a मैत्राः क्रूराणि कुर्वन्तो जयन्ति स्वर्गम् उत्तमम् 12,079.032c धर्म्याः पापानि कुर्वन्तो गच्छन्ति परमां गतिम् 12,079.033a ब्राह्मणस् त्रिषु कालेषु शस्त्रं गृह्णन् न दुष्यति 12,079.033b*0196_01 आत्मत्राणं च कुर्वाणः परान् दस्युभ्य एव च 12,079.033c आत्मत्राणे वर्णदोषे दुर्गस्य नियमेषु च 12,079.034 युधिष्ठिर उवाच 12,079.034a अभ्युत्थिते दस्युबले क्षत्रार्थे वर्णसंकरे 12,079.034c saæpramƬhe«u वर्णेषु यद्य् अन्यो ऽभिभवेद् बली 12,079.035a ब्राह्मणो यदि वा वैश्यः शूद्रो वा राजसत्तम 12,079.035c दस्युभ्यो ऽथ प्रजा रक्षेद् दण्डं धर्मेण धारयन् 12,079.036a कार्यं कुर्यान् न वा कुर्यात् संवार्यो वा भवेन् न वा 12,079.036c न स्म शस्त्रं ग्रहीतव्यम् अन्यत्र क्षत्रबन्धुतः 12,079.037 भीष्म उवाच 12,079.037a अपारे यो भवेत् पारम् अप्लवे यः प्लवो भवेत् 12,079.037c शूद्रो वा यदि वाप्य् अन्यः सर्वथा मानम् अर्हति 12,079.038a यम् आश्रित्य नरा राजन् वर्तयेयुर् यथासुखम् 12,079.038c अनाथाः पाल्यमाना वै दस्युभिः paripŬitÃ÷ 12,079.039a तम् एव पूजयेरंस् ते प्रीत्या स्वम् इव बान्धवम् 12,079.039c महद् ध्य् अभीक्ष्णं कौरव्य कर्ता सन्मानम् अर्हति 12,079.040a किम् उक्ष्णावहता कृत्यं किं धेन्वा चाप्य् अदुग्धया 12,079.040c वन्ध्यया भार्यया को ऽर्थः को ऽर्थो राज्ञाप्य् अरक्षता 12,079.041a यथा दारुमयो हस्ती यथा चर्ममयो मृगः 12,079.041c यथा ह्य् अनेत्रः शकटः पथि क्षेत्रं यथोषरम् 12,079.042a एवं ब्रह्मानधीयानं राजा यश् च न रक्षिता 12,079.042c न वर्षति च यो मेघः सर्व एते निरर्थकाः 12,079.043a नित्यं यस् तु सतो रक्षेद् असतश् च निबर्हयेत् 12,079.043c स एव राजा कर्तव्यस् तेन सर्वम् इदं धृतम् 12,080.001 युधिष्ठिर उवाच 12,080.001a क्वसमुत्थाः कथंशीला ऋत्विजः स्युः पितामह 12,080.001c कथंविधाश् च राजेन्द्र तद् ब्रूहि वदतां वर 12,080.002 भीष्म उवाच 12,080.002a प्रतिकर्म पुराचार ऋत्विजां स्म विधीयते 12,080.002c आदौ छन्दांसि विज्ञाय द्विजानां श्रुतम् एव च 12,080.003a ये त्व् एकरतयो नित्यं धीरा नाप्रियवादिनः 12,080.003c परस्परस्य सुहृदः संमताः समदर्शिनः 12,080.004a येष्व् आनृशंस्यं सत्यं चाप्य् अहिंसा तप आर्जवम् 12,080.004c अद्रोहो नाभिमानश् च ह्रीस् तितिक्षा दमः Óama÷ 12,080.004d*0197_01 एतैर् एव गुणैर् युक्ताः कार्यास् ते ऋत्विजः प्रभो 12,080.004d*0198_01 यस्मिन्न् एतानि दृश्यन्ते स पुरोहित उच्यते 12,080.005a ह्रीमान् सत्यधृतिर् दान्तो भूतानाम् अविहिंसकः 12,080.005c अकामद्वेषसंयुक्तस् त्रिभिः शुक्लैः समन्वितः 12,080.006a अहिंसको ज्ञानतृप्तः स ब्रह्मासनम् अर्हति 12,080.006c एते महर्त्विजस् तात सर्वे मान्या यथातथम् 12,080.007 युधिष्ठिर उवाच 12,080.007a यद् इदं वेदवचनं दक्षिणासु विधीयते 12,080.007c इदं देयम् इदं देयं न क्व चिद् व्यवतिष्ठते 12,080.008a नेदं प्रति धनं शास्त्रम् आपद्धर्मम् अशास्त्रतः 12,080.008c आज्ञा शास्त्रस्य घोरेयं न शक्तिं समवेक्षते 12,080.009a श्रद्धाम् आरभ्य यष्टव्यम् इत्य् एषा वैदिकी श्रुतिः 12,080.009c मिथ्योपेतस्य यज्ञस्य किम् उ श्रद्धा करिष्यति 12,080.010 भीष्म उवाच 12,080.010a न वेदानां परिभवान् न शाठ्येन न मायया 12,080.010c कश् चिन् महद् अवाप्नोति मा ते भूद् बुद्धिर् Åd­ÓÅ 12,080.011a यज्ञाङ्गं दक्षिणास् तात वेदानां परिबृंहणम् 12,080.011c न मन्त्रा दक्षिणाहीनास् तारयन्ति कथं चन 12,080.012a शक्तिस् तु पूर्णपात्रेण संमितानवमा भवेत् 12,080.012c अवश्यं तात यष्टव्यं त्रिभिर् वर्णैर् यथाविधि 12,080.013a सोमो राजा ब्राह्मणानाम् इत्य् एषा वैदिकी श्रुतिः 12,080.013c तं च विक्रेतुम् इच्छन्ति न वृथा वृत्तिर् इष्यते 12,080.013e तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते 12,080.014a इत्य् एवं धर्मतः ख्यातम् ऋषिभिर् धर्मवादिभिः 12,080.014c पुमान् यज्ञश् च सोमश् च न्यायवृत्तो यथा भवेत् 12,080.014e अन्यायवृत्तः पुरुषो न परस्य न चात्मनः 12,080.015a शरीरं यज्ञपात्राणि इत्य् एषा श्रूयते श्रुतिः 12,080.015c तानि सम्यक् प्रणीतानि ब्राह्मणानां महात्मनाम् 12,080.016a तपो यज्ञाद् अपि श्रेष्ठम् इत्य् एषा परमा श्रुतिः 12,080.016c तत् ते तपः प्रवक्ष्यामि विद्वंस् तद् अपि मे Ó­ïu 12,080.017a अहिंसा सत्यवचनम् आनृशंस्यं दमो घृणा 12,080.017c एतत् तपो विदुर् धीरा न शरीरस्य शोषणम् 12,080.018a अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् 12,080.018c अव्यवस्था च सर्वत्र तद् वै नाशनम् आत्मनः 12,080.019a निबोध दशहोतॄणां विधानं पार्थ यादृशम् 12,080.019c चित्तिः स्रुक् चित्तम् आज्यं च पवित्रं ज्ञानम् उत्तमम् 12,080.019d*0199_01 न शाठ्यं न च जिह्मत्वं कालो देशश् च ते दश 12,080.020a सर्वं जिह्मं मृत्युपदम् आर्जवं ब्रह्मणः पदम् 12,080.020c etÃvä ज्ञानविषयः किं प्रलापः करिष्यति 12,081.001 युधिष्ठिर उवाच 12,081.001a यद् अप्य् अल्पतरं कर्म तद् अप्य् एकेन दुष्करम् 12,081.001c पुरुषेणासहायेन किम् उ राज्यं पितामह 12,081.002a किंशीलः किंसमाचारो राज्ञो ऽर्थसचिवो भवेत् 12,081.002c कीदृशे विश्वसेद् राजा कीदृशे नापि विश्वसेत् 12,081.003 भीष्म उवाच 12,081.003a चतुर्विधानि मित्राणि राज्ञां राजन् भवन्त्य् उत 12,081.003c सहार्थो भजमानश् च सहजः कृत्रिमस् तथा 12,081.004a धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न द्वयोः 12,081.004c यतो धर्मस् ततो वा स्यान् मध्यस्थो वा ततो भवेत् 12,081.005a यस् तस्यार्थो न रोचेत न तं तस्य प्रकाशयेत् 12,081.005b*0200_01 मित्राणां प्रकृतिर् नास्ति त्व् अमित्राणां च भारत 12,081.005b*0200_02 उपकाराद् भवेन् मित्रम् अपकाराद् भवेद् अरिः 12,081.005b*0200_03 यस्यैव हि मनुष्यस्य नरो मरणम् इच्छति 12,081.005b*0200_04 तस्य पर्यागते काले पुनर् जीवितम् इच्छति 12,081.005c धर्माधर्मेण राजानश् चरन्ति विजिगीषवः 12,081.006a चतुर्णां मध्यमौ श्रेष्ठौ नित्यं शङ्क्यौ तथापरौ 12,081.006c सर्वे नित्यं शङ्कितव्याः प्रत्यक्षं कार्यम् आत्मनः 12,081.007a न हि राज्ञा प्रमादो वै कर्तव्यो मित्ररक्षणे 12,081.007c प्रमादिनं हि राजानं लोकाः परिभवन्त्य् उत 12,081.008a असाधुः साधुताम् एति साधुर् भवति दारुणः 12,081.008c अरिश् च मित्रं भवति मित्रं चापि प्रदुष्यति 12,081.009a अनित्यचित्तः पुरुषस् तस्मिन् को जातु विश्वसेत् 12,081.009c तस्मात् प्रधानं यत् कार्यं प्रत्यक्षं तत् समाचरेत् 12,081.010a एकान्तेन हि विश्वासः कृत्स्नो धर्मार्थनाशकः 12,081.010c अविश्वासश् च सर्वत्र मृत्युना न विशिष्यते 12,081.011a अकालमृत्युर् विश्वासो विश्वसन् हि विपद्यते 12,081.011c यस्मिन् करोति विश्वासम् इच्छतस् तस्य जीवति 12,081.012a तस्माद् विश्वसितव्यं च शङ्कितव्यं च केषु चित् 12,081.012c एषा नीतिगतिस् तात लक्ष्मीश् चैव सनातनी 12,081.013a यं मन्येत ममाभावाद् इमम् अर्थागमः स्पृशेत् 12,081.013c नित्यं तस्माच् छङ्कितव्यम् अमित्रं तं विदुर् बुधाः 12,081.014a यस्य क्षेत्राद् अप्य् उदकं क्षेत्रम् अन्यस्य गच्छति 12,081.014c न तत्रानिच्छतस् तस्य भिद्येरन् सर्वसेतवः 12,081.015a तथैवात्य् उदकाद् भीतस् तस्य भेदनम् इच्छति 12,081.015c यम् एवंलक्षणं विद्यात् तम् अमित्रं विनिर्दिशेत् 12,081.016a यः समृद्ध्या न तुष्येत क्षये दीनतरो भवेत् 12,081.016c एतद् उत्तममित्रस्य निमित्तम् अभिचक्षते 12,081.017a यं मन्येत ममाभावाद् अस्याभावो भवेद् इति 12,081.017c तस्मिन् कुर्वीत विश्वासं यथा पितरि वै तथा 12,081.018a तं शक्त्या वर्धमानश् च सर्वतः परिबृंहयेत् 12,081.018c नित्यं क्षताद् वारयति यो धर्मेष्व् अपि कर्मसु 12,081.019a क्षताद् भीतं विजानीयाद् उत्तमं मित्रलक्षणम् 12,081.019c ये तस्य क्षतम् इच्छन्ति ते तस्य रिपवः स्मृताः 12,081.020a व्यसनान् नित्यभीतो ऽसौ समृद्ध्याम् एव तृप्यते 12,081.020c यत् स्याद् एवंविधं मित्रं तद् आत्मसमम् उच्यते 12,081.021a रूपवर्णस्वरोपेतस् तितिक्षुर् अनसूयकः 12,081.021c कुलीनः शीलसंपन्नः स ते स्यात् प्रत्यनन्तरः 12,081.022a मेधावी स्मृतिमान् दक्षः प्रकृत्या चानृशंसवान् 12,081.022c यो मानितो ऽमानितो वा न संदूष्येत् कदा चन 12,081.023a ऋत्विग् वा यदि वाचार्यः सखा वात्यन्तसंस्तुतः 12,081.023c गृहे वसेद् अमात्यस् ते यः स्यात् परमपूजितः 12,081.024a स ते विद्यात् परं मन्त्रं प्रकृतिं चार्थधर्मयोः 12,081.024c विश्वासस् ते भवेत् तत्र यथा पितरि वै तथा 12,081.025a नैव द्वौ न त्रयः कार्या न मृष्येरन् परस्परम् 12,081.025c एकार्थाद् एव भूतानां भेदो भवति सर्वदा 12,081.026a कीर्तिप्रधानो यश् च स्याद् यश् च स्यात् समये स्थितः 12,081.026c समर्थान् यश् च न द्वेष्टि समर्थान् कुरुते च यः 12,081.027a यो न कामाद् भयाल् लोभात् क्रोधाद् वा धर्मम् उत्सृजेत् 12,081.027c दक्षः पर्याप्तवचनः स ते स्यात् प्रत्यनन्तरः 12,081.028a शूरश् चार्यश् च विद्वांश् च प्रतिपत्तिविशारदः 12,081.028c कुलीनः शीलसंपन्नस् तितिक्षुर् अनसूयकः 12,081.029a एते ह्य् अमात्याः कर्तव्याः सर्वकर्मस्व् अवस्थिताः 12,081.029c पूजिताः संविभक्ताश् च सुसहायाः स्वनुष्ठिताः 12,081.030a कृत्स्नम् एते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु 12,081.030c युक्ता महत्सु कार्येषु श्रेयांस्य् उत्पादयन्ति च 12,081.031a एते कर्माणि कुर्वन्ति स्पर्धमाना मिथः सदा 12,081.031c अनुतिष्ठन्ति चैवार्थान् आचक्षाणाः परस्परम् 12,081.032a ज्ञातिभ्यश् चैव बिभ्येथा मृत्योर् इव यतः सदा 12,081.032c उपराजेव राजर्धिं ज्ञातिर् न सहते सदा 12,081.033a ऋजोर् मृदोर् वदान्यस्य ह्रीमतः सत्यवादिनः 12,081.033c नान्यो ज्ञातेर् महाबाहो विनाशम् अभिनन्दति 12,081.034a अज्ञातिता नातिसुखा नावज्ञेयास् त्व् अतः परम् 12,081.034c अज्ञातिमन्तं पुरुषं परे परिभवन्त्य् उत 12,081.035a निकृतस्य नरैर् अन्यैर् ज्ञातिर् एव परायणम् 12,081.035c नान्यैर् निकारं सहते ज्ञातेर् ज्ञातिः कदा चन 12,081.036a आत्मानम् एव जानाति निकृतं बान्धवैर् अपि 12,081.036c तेषु सन्ति गुणाश् चैव नैर्गुण्यं तेषु लक्ष्यते 12,081.037a नाज्ञातिर् अनुगृह्णाति नाज्ञातिर् दिग्धम् अस्यति 12,081.037c उभयं ज्ञातिलोकेषु दृश्यते साध्व् असाधु च 12,081.038a तान् मानयेत् पूजयेच् च नित्यं वाचा च कर्मणा 12,081.038c कुर्याच् च प्रियम् एतेभ्यो नाप्रियं किं चिद् आचरेत् 12,081.039a विश्वस्तवद् अविश्वस्तस् तेषु वर्तेत सर्वदा 12,081.039c न हि दोषो गुणो वेति निस्पृक्तस् तेषु दृश्यते 12,081.040a तस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः 12,081.040c अमित्राः संप्रसीदन्ति तथा मित्रीभवन्त्य् अपि 12,081.041a य एवं वर्तते नित्यं ज्ञातिसंबन्धिमण्डले 12,081.041c मित्रेष्व् अमित्रेष्व् ऐश्वर्ये चिरं यशसि तिष्ठति 12,082.001 युधिष्ठिर उवाच 12,082.001a एवम् अग्राह्यके तस्मिञ् ज्ञातिसंबन्धिमण्डले 12,082.001c मित्रेष्व् अमित्रेष्व् अपि च कथं भावो विभाव्यते 12,082.002 भीष्म उवाच 12,082.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,082.002c वासुदेवस्य संवादं सुरर्षेर् नारदस्य च 12,082.003 वासुदेव उवाच 12,082.003a नासुहृत् परमं मन्त्रं नारदार्हति वेदितुम् 12,082.003c अपण्डितो वापि सुहृत् पण्डितो वापि नात्मवान् 12,082.004a स ते सौहृदम् आस्थाय किं चिद् वक्ष्यामि नारद 12,082.004c कृत्स्नां च बुद्धिं संप्रेक्ष्य संपृच्छे त्रिदिवंगम 12,082.005a दास्यम् ऐश्वर्यवादेन ज्ञातीनां वै करोम्य् अहम् 12,082.005c अर्धभोक्तास्मि भोगानां वाग्दुरुक्तानि च क्षमे 12,082.006a अरणीम् अग्निकामो वा मथ्नाति हृदयं मम 12,082.006c वाचा दुरुक्तं देवर्षे तन् मे दहति नित्यदा 12,082.007a बलं संकर्षणे नित्यं सौकुमार्यं पुनर् गदे 12,082.007c रूपेण मत्तः प्रद्युम्नः सो ऽसहायो ऽस्मि नारद 12,082.008a अन्ये हि सुमहाभागा बलवन्तो दुरासदाः 12,082.008c नित्योत्थानेन संपन्ना नारदान्धकवृष्णयः 12,082.009a यस्य न स्युर् न वै स स्याद् यस्य स्युः कृच्छ्रम् एव तत् 12,082.009c द्वाभ्यां निवारितो नित्यं वृणोम्य् एकतरं न च 12,082.010a स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः 12,082.010c यस्य वापि न तौ स्यातां किं नु दुःखतरं ततः 12,082.011a सो ऽहं कितवमातेव द्वयोर् अपि महामुने 12,082.011c एकस्य जयम् आशंसे द्वितीयस्यापराजयम् 12,082.012a ममैवं क्लिश्यमानस्य नारदोभयतः सदा 12,082.012c वक्तुम् अर्हसि यच् छ्रेयो ज्ञातीनाम् आत्मनस् तथा 12,082.013 नारद उवाच 12,082.013a आपदो द्विविधाः कृष्ण बाह्याश् चाभ्यन्तराश् च ह 12,082.013c प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वान्यतः 12,082.014a सेयम् आभ्यन्तरा तुभ्यम् आपत् कृच्छ्रा स्वकर्मजा 12,082.014c अक्रूरभोजप्रभवाः सर्वे ह्य् एते तदन्वयाः 12,082.015a अर्थहेतोर् हि कामाद् वाद्वारा बीभत्सयापि वा 12,082.015c आत्मना प्राप्तम् ऐश्वर्यम् अन्यत्र प्रतिपादितम् 12,082.016a कृतमूलम् इदानीं तज् जातशब्दं सहायवत् 12,082.016c न शक्यं पुनर् आदातुं वान्तम् अन्नम् इव त्वया 12,082.017a बभ्रूग्रसेनयो राज्यं नाप्तुं शक्यं कथं चन 12,082.017c ज्ञातिभेदभयात् कृष्ण त्वया चापि विशेषतः 12,082.018a तच् चेत् सिध्येत् प्रयत्नेन कृत्वा कर्म सुदुष्करम् 12,082.018c महाक्षयव्ययं वा स्याद् विनाशो वा पुनर् भवेत् 12,082.019a अनायसेन शस्त्रेण मृदुना हृदयच्छिदा 12,082.019c जिह्वाम् उद्धर सर्वेषां परिमृज्यानुमृज्य च 12,082.020 वासुदेव उवाच 12,082.020a अनायसं मुने शस्त्रं मृदु विद्याम् अहं कथम् 12,082.020c येनैषाम् उद्धरे जिह्वां परिमृज्यानुमृज्य च 12,082.021 नारद उवाच 12,082.021a शक्त्यान्नदानं सततं तितिक्षा दम आर्जवम् 12,082.021c यथार्हप्रतिपूजा च शस्त्रम् एतद् अनायसम् 12,082.022a ज्ञातीनां वक्तुकामानां कटूनि च लघूनि च 12,082.022c गिरा त्वं हृदयं वाचं शमयस्व मनांसि च 12,082.023a नामहापुरुषः कश् चिन् नानात्मा नासहायवान् 12,082.023c महतीं धुरम् आदत्ते ताम् उद्यम्योरसा वह 12,082.024a सर्व एव गुरुं भारम् अनड्वान् वहते समे 12,082.024c दुर्गे प्रतीकः सुगवो भारं वहति दुर्वहम् 12,082.025a भेदाद् विनाशः संघानां संघमुख्यो ऽसि केशव 12,082.025c यथा त्वां प्राप्य नोत्सीदेद् अयं संघस् तथा कुरु 12,082.026a नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात् 12,082.026c नान्यत्र धनसंत्यागाद् गणः प्राज्ञे ऽवतिष्ठते 12,082.027a धन्यं यशस्यम् आयुष्यं स्वपक्षोद्भावनं शुभम् 12,082.027c ज्ञातीनाम् अविनाशः स्याद् यथा कृष्ण तथा कुरु 12,082.028a आयत्यां च तदात्वे च न ते ऽस्त्य् अविदितं प्रभो 12,082.028c षाड्गुण्यस्य विधानेन यात्रायानविधौ तथा 12,082.029a माधवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः 12,082.029c त्वय्य् आसक्ता महाबाहो लोका लोकेश्वराश् च ये 12,082.030a उपासते हि त्वद्बुद्धिम् ऋषयश् चापि माधव 12,082.030c त्वं गुरुः सर्वभूतानां जानीषे त्वं गतागतम् 12,082.030e त्वाम् आसाद्य यदुश्रेष्ठम् एधन्ते ज्ञातिनः सुखम् 12,083.001 भीष्म उवाच 12,083.001a एषा प्रथमतो वृत्तिर् द्वितीयां शृणु भारत 12,083.001c यः कश् चिज् जनयेद् अर्थं राज्ञा रक्ष्यः स मानवः 12,083.002a ह्रियमाणम् अमात्येन भृतो वा यदि वाभृतः 12,083.002c यो राजकोशं नश्यन्तम् आचक्षीत युधिष्ठिर 12,083.003a श्रोतव्यं तस्य च रहो रक्ष्यश् चामात्यतो भवेत् 12,083.003c अमात्या ह्य् उपहन्तारं भूयिष्ठं घ्नन्ति भारत 12,083.004a राजकोशस्य गोप्तारं राजकोशविलोपकाः 12,083.004c समेत्य सर्वे बाधन्ते स विनश्यत्य् अरक्षितः 12,083.005a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,083.005c मुनिः कालकवृक्षीयः कौसल्यं यद् उवाच ह 12,083.006a कोसलानाम् आधिपत्यं संप्राप्ते क्षेमदर्शिनि 12,083.006c मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् 12,083.007a स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः 12,083.007c पूर्वं पर्यचरद् युक्तः प्रवृत्त्यर्थी पुनः पुनः 12,083.008a अधीये वायसीं विद्यां शंसन्ति मम वायसाः 12,083.008c अनागतम् अतीतं च यच् च संप्रति वर्तते 12,083.009a इति rëÂre परिपतन् बहुशः पुरुषैः सह 12,083.009c सर्वेषां राजयुक्तानां दुष्कृतं परिपृष्टवान् 12,083.010a स बुद्ध्वा तस्य rëÂrasya व्यवसायं हि सर्वशः 12,083.010c राजयुक्तापचारांश् च सर्वान् बुद्ध्वा ततस् ततः 12,083.011a तम् एव काकम् आदाय राजानं द्रष्टुम् आगमत् 12,083.011c सर्वज्ञो ऽस्मीति वचनं ब्रुवाणः संशितव्रतः 12,083.012a स स्म कौसल्यम् आगम्य राजामात्यम् अलंकृतम् 12,083.012c प्राह काकस्य वचनाद् अमुत्रेदं त्वया कृतम् 12,083.013a असौ चासौ च जानीते राजकोशस् त्वया हृतः 12,083.013c एवम् आख्याति काको ऽयं तच् छीघ्रम् अनुगम्यताम् 12,083.014a तथान्यान् अपि स प्राह राजकोशहरान् सदा 12,083.014c न चास्य वचनं किं चिद् अकृतं श्रूयते क्व चित् 12,083.015a तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह 12,083.015c तम् अतिक्रम्य सुप्तस्य निशि काकम् अपोथयन् 12,083.016a वायसं तु विनिर्भिन्नं दृष्ट्वा बाणेन पञ्जरे 12,083.016c पूर्वाह्णे ब्राह्मणो वाक्यं क्षेमदर्शिनम् अब्रवीत् 12,083.017a राजंस् त्वाम् अभयं याचे प्रभुं प्राणधनेश्वरम् 12,083.017c अनुज्ञातस् त्वया ब्रूयां वचनं त्वत्पुरो हितम् 12,083.018a मित्रार्थम् अभिसंतप्तो भक्त्या सर्वात्मना गतः 12,083.018c अयं तवार्थं हरते यो ब्रूयाद् अक्षमान्वितः 12,083.018d*0201_01 ह्रियते हि महार्थश् च पुरुषे विक्रमत्य् अपि 12,083.019a संबुबोधयिषुर् मित्रं सदश्वम् इव सारथिः 12,083.019c अतिमन्युप्रसक्तो हि प्रसज्य हितकारणम् 12,083.020a तथाविधस्य सुहृदः क्षन्तव्यं संविजानता 12,083.020c ऐश्वर्यम् इच्छता नित्यं पुरुषेण बुभूषता 12,083.021a तं राजा प्रत्युवाचेदं यन् मा किं चिद् भवान् वदेत् 12,083.021c कस्माद् अहं न क्षमेयम् आकाङ्क्षन्न् आत्मनो हितम् 12,083.022a ब्राह्मण प्रतिजानीहि प्रब्रूहि यदि चेच्छसि 12,083.022c करिष्यामि हि ते वाक्यं यद् यन् मां विप्र वक्ष्यसि 12,083.023 मुनिर् उवाच 12,083.023a ज्ञात्वा नयान् अपायांश् च भृत्यतस् ते भयानि च 12,083.023c भक्त्या वृत्तिं समाख्यातुं भवतो ऽन्तिकम् आगमम् 12,083.024a प्राग् एवोक्तश् च दोषो ऽयम् आचार्यैर् नृपसेविनाम् 12,083.024c अगतीकगतिर् ह्य् एषा या राज्ञा सह जीविका 12,083.025a आशीविषैश् च तस्याहुः संगतं यस्य राजभिः 12,083.025c बहुमित्राश् च राजानो बह्वमित्रास् तथैव च 12,083.026a तेभ्यः सर्वेभ्य एवाहुर् भयं राजोपसेविनाम् 12,083.026c अथैषाम् एकतो राजन् मुहूर्ताद् एव भीर् भवेत् 12,083.027a नैकान्तेनाप्रमादो हि कर्तुं शक्यो महीपतौ 12,083.027c न तु प्रमादः कर्तव्यः कथं चिद् भूतिम् इच्छता 12,083.028a प्रमादाद् धि स्खलेद् राजा स्खलिते नास्ति जीवितम् 12,083.028c अग्निं दीप्तम् इवासीदेद् राजानम् उपशिक्षितः 12,083.029a आशीविषम् इव क्रुद्धं प्रभुं प्राणधनेश्वरम् 12,083.029c यत्नेनोपचरेन् नित्यं नाहम् अस्मीति मानवः 12,083.030a दुर्व्याहृताच् छङ्कमानो दुष्कृताद् दुरधिष्ठितात् 12,083.030c दुरासिताद् दुर्व्रजिताद् इङ्गिताद् अङ्गचेष्टितात् 12,083.031a देवतेव हि सर्वार्थान् कुर्याद् राजा प्रसादितः 12,083.031c वैश्वानर इव क्रुद्धः समूलम् अपि निर्दहेत् 12,083.031e इति राजन् मयः प्राह वर्तते च तथैव तत् 12,083.032a अथ भूयांसम् एवार्थं करिष्यामि पुनः पुनः 12,083.032c ददात्य् अस्मद्विधो ऽमात्यो बुद्धिसाहाय्यम् Ãpadi 12,083.033a वायसश् चैव मे राजन्न् अन्तकायाभिसंहितः 12,083.033c न च मे ऽत्र भवान् गर्ह्यो न च येषां भवान् प्रियः 12,083.033e हिताहितांस् तु बुध्येथा मा परोक्षमतिर् भव 12,083.034a ये त्व् आदानपरा एव वसन्ति भवतो गृहे 12,083.034c अभूतिकामा भूतानां तादृशैर् मे ऽभिसंहितम् 12,083.035a ये वा भवद्विनाशेन राज्यम् इच्छन्त्य् अनन्तरम् 12,083.035c अन्तरैर् अभिसंधाय राजन् सिध्यन्ति नान्यथा 12,083.036a तेषाम् अहं भयाद् राजन् गमिष्याम्य् अन्यम् आश्रमम् 12,083.036c तैर् हि मे संधितो बाणः काके निपतितः प्रभो 12,083.037a छद्मना मम काकश् च गमितो यमसादनम् 12,083.037c दृष्टं ह्य् एतन् मया राजंस् तपोदीर्घेण चक्षुषा 12,083.038a बहुनक्रझषग्राहां तिमिंगिलगणायुताम् 12,083.038c काकेन बडिशेनेमाम् अतार्षं त्वाम् अहं नदीम् 12,083.039a स्थाण्वश्मकण्टकवतीं व्याघ्रसिंहगजाकुलाम् 12,083.039c दुरासदां दुष्प्रवेशां गुहां हैमवतीम् इव 12,083.040a अग्निना तामसं दुर्गं नौभिर् आप्यं च गम्यते 12,083.040c राजदुर्गावतरणे नोपायं पण्डिता विदुः 12,083.041a गहनं भवतो राज्यम् अन्धकारतमोवृतम् 12,083.041c नेह विश्वसितुं शक्यं भवतापि कुतो मया 12,083.042a अतो नायं शुभो वासस् तुल्ये सदसती इह 12,083.042c वधो ह्य् एवात्र सुकृते दुष्कृते न च संशयः 12,083.043a न्यायतो दुष्कृते घातः सुकृते स्यात् कथं वधः 12,083.043c नेह युक्तं चिरं स्थातुं जवेनातो व्रजेद् बुधः 12,083.044a सीता नाम नदी राजन् प्लवो यस्यां निमज्जति 12,083.044c तथोपमाम् इमां मन्ये वागुरां सर्वघातिनीम् 12,083.045a मधुप्रपातो हि भवान् भोजनं विषसंयुतम् 12,083.045c असताम् इव ते भावो वर्तते न सताम् इव 12,083.045e आशीविषैः परिवृतः कूपस् त्वम् इव पार्थिव 12,083.045f*0202_01 क्रियावृत्तिः परिवृतः क्व वा गच्छति दुःखितः 12,083.045f*0202_02 तथाहं काकघातेन कृतस् त्वम् असि पार्थिव 12,083.046a दुर्गतीर्था बृहत्कूला करीरीवेत्रसंयुता 12,083.046c नदी मधुरपानीया यथा राजंस् तथा भवान् 12,083.046e श्वगृध्रगोमायुयुतो राजहंससमो ह्य् असि 12,083.047a यथाश्रित्य महावृक्षं कक्षः संवर्धते महान् 12,083.047c ततस् तं संवृणोत्य् एव तम् अतीत्य च वर्धते 12,083.048a तेनैवोपेन्धनो नूनं दावो दहति दारुणः 12,083.048c तथोपमा ह्य् अमात्यास् ते राजंस् तान् परिशोधय 12,083.049a भवतैव कृता राजन् भवता परिपालिताः 12,083.049c भवन्तं पर्यवज्ञाय जिघांसन्ति भवत्प्रियम् 12,083.050a उषितं शङ्कमानेन प्रमादं परिरक्षता 12,083.050c अन्तःसर्प इवागारे वीरपत्न्या इवालये 12,083.050e शीलं जिज्ञासमानेन राज्ञश् च सहजीविना 12,083.051a कच्चिज् जितेन्द्रियो राजा कच्चिद् अभ्यन्तरा जिताः 12,083.051c कच्चिद् एषां प्रियो राजा कच्चिद् राज्ञः प्रियाः प्रजाः 12,083.052a जिज्ञासुर् इह संप्राप्तस् तवाहं राजसत्तम 12,083.052c तस्य मे रोचसे राजन् क्षुधितस्येव भोजनम् 12,083.053a अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम् 12,083.053c भवतो ऽर्थकृद् इत्य् एव मयि दोषो हि तैः कृतः 12,083.053e विद्यते कारणं नान्यद् इति मे नात्र संशयः 12,083.054a न हि तेषाम् अहं द्रुग्धस् तत् तेषां दोषवद् गतम् 12,083.054c अरेर् हि दुर्हताद् भेयं भग्नपृष्ठाद् इवोरगात् 12,083.055 राजोवाच 12,083.055a भूयसा परिबर्हेण सत्कारेण च भूयसा 12,083.055c पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम 12,083.056a ये त्वां ब्राह्मण नेच्छन्ति न ते वत्स्यन्ति मे गृहे 12,083.056c भवतैव हि तज् ज्ञेयं यद् इदानीम् अनन्तरम् 12,083.057a यथा स्याद् दुष्कृतो दण्डो यथा च सुकृतं कृतम् 12,083.057c तथा समीक्ष्य भगवञ् श्रेयसे विनियुङ्क्ष्व माम् 12,083.058 मुनिर् उवाच 12,083.058a अदर्शयन्न् इमं दोषम् एकैकं दुर्बलं कुरु 12,083.058c ततः कारणम् आज्ञाय पुरुषं पुरुषं जहि 12,083.059a एकदोषा हि बहवो मृद्नीयुर् अपि कण्टकान् 12,083.059b*0203_01 अर्थे सर्वं जगद् बद्धम् अर्थेन च निबध्यते 12,083.059b*0203_02 अर्थे दर्पो मनुष्याणां तस्माद् अर्थं विरोचय 12,083.059b*0203_03 एकेनैकस्य दोषेण तद् विरुद्धं प्रचोदय 12,083.059b*0203_04 स तस्य दोषान् उद्भाव्य तस्यार्थं ग्राहयिष्यति 12,083.059b*0203_05 सामपूर्वं च केषां चिद् भेदेन च परस्परम् 12,083.059b*0203_06 वैरं कारय भूपाल पश्चाद् दण्डं प्रयोजय 12,083.059b*0203_07 बिल्वेन च यथा बिल्वम् आकारं छाद्य बुद्धिमान् 12,083.059b*0203_08 अशुद्धं सचिवं राजन्न् अशुद्धेनैव नाशय 12,083.059c मन्त्रभेदभयाद् राजंस् तस्माद् एतद् ब्रवीमि ते 12,083.060a वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवः 12,083.060c स्वस्ति चेच्छामि भवतः परेषां च यथात्मनः 12,083.061a राजन्न् आत्मानम् आचक्षे संबन्धी भवतो ह्य् अहम् 12,083.061c मुनिः कालकवृक्षीय इत्य् एवम् अभिसंज्ञितः 12,083.062a पितुः सखा च भवतः संमतः सत्यसंगरः 12,083.062c व्यापन्ने भवतो राज्ये राजन् पितरि संस्थिते 12,083.063a सर्वकामान् परित्यज्य तपस् तप्तं तदा मया 12,083.063c स्नेहात् त्वां प्रब्रवीम्य् एतन् मा भूयो विभ्रमेद् इति 12,083.064a उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छया 12,083.064c राज्येनामात्यसंस्थेन कथं राजन् प्रमाद्यसि 12,083.065 भीष्म उवाच 12,083.065a ततो राजकुले नान्दी संजज्ञे भूयसी पुनः 12,083.065c पुरोहितकुले चैव संप्राप्ते ब्राह्मणर्षभे 12,083.066a एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विने 12,083.066c मुनिः कालकवृक्षीय ईजे क्रतुभिर् उत्तमैः 12,083.067a हितं तद् वचनं श्रुत्वा कौसल्यो ऽन्वशिषन् महीम् 12,083.067c तथा च कृतवान् राजा यथोक्तं तेन भारत 12,084.001 भीष्म उवाच 12,084.001a ह्रीनिषेधाः सदा सन्तः सत्यार्जवसमन्विताः 12,084.001c शक्ताः कथयितुं सम्यक् ते तव स्युः सभासदः 12,084.001d*0204_00 युधिष्ठिर उवाच 12,084.001d*0204_01 सभासदः सहायाश् च सुहृदश् च विशां पते 12,084.001d*0204_02 परिच्छदास् तथामात्याः कीदृशाः स्युः पितामह 12,084.002a atyìhyÃæÓ चातिशूरांश् च ब्राह्मणांश् च बहुश्रुतान् 12,084.002c सुसंतुष्टांश् च कौन्तेय महोत्साहांश् च कर्मसु 12,084.003a एतान् सहायांल् लिप्सेथाः सर्वास्व् आपत्सु भारत 12,084.003c कुलीनः पूजितो नित्यं न हि शक्तिं निगूहति 12,084.004a प्रसन्नं ह्य् अप्रसन्नं वा pŬitaæ हृतम् एव वा 12,084.004c आवर्तयति भूयिष्ठं तद् एको ह्य् अनुपालितः 12,084.005a कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः 12,084.005c प्रगल्भाश् चानुरक्ताश् च ते तव स्युः परिच्छदाः 12,084.006a दौष्कुलेयाश् च लुब्धाश् च नृशंसा निरपत्रपाः 12,084.006c ते त्वां तात निषेवेयुर् यावद् आर्द्रकपाणयः 12,084.007a अर्थमानार्घ्यसत्कारैर् भोगैर् उच्चावचैः प्रियान् 12,084.007c यान् अर्थभाजो मन्येथास् ते ते स्युः सुखभागिनः 12,084.008a अभिन्नवृत्ता विद्वांसः सद्वृत्ताश् चरितव्रताः 12,084.008c न त्वां नित्यार्थिनो जह्युर् अक्षुद्राः सत्यवादिनः 12,084.009a अनार्या ये न जानन्ति समयं मन्दचेतसः 12,084.009b*0205_01 परिच्छदास् तथामात्या नेदृशाः स्युः कथं चन 12,084.009c तेभ्यः प्रतिजुगुप्सेथा जानीयाः समयच्युतान् 12,084.010a नैकम् इच्छेद् गणं हित्वा स्याच् चेद् अन्यतरग्रहः 12,084.010c यस् त्व् एको बहुभिः श्रेयान् कामं तेन गणं त्यजेत् 12,084.011a श्रेयसो लक्षणं ह्य् एतद् विक्रमो यस्य दृश्यते 12,084.011c कीर्तिप्रधानो यश् च स्यात् समये यश् च तिष्ठति 12,084.012a समर्थान् पूजयेद् यश् च नास्पर्ध्यैः स्पर्धते च यः 12,084.012c न च कामाद् भयात् क्रोधाल् लोभाद् वा धर्मम् उत्सृजेत् 12,084.013a अमानी सत्यवाक् शक्तो जितात्मा मान्यमानिता 12,084.013c स ते मन्त्रसहायः स्यात् सर्वावस्थं परीक्षितः 12,084.014a कुलीनः सत्यसंपन्नस् तितिक्षुर् दक्ष आत्मवान् 12,084.014c शूरः कृतज्ञः सत्यश् च श्रेयसः पार्थ लक्षणम् 12,084.015a तस्यैवं वर्तमानस्य पुरुषस्य विजानतः 12,084.015c अमित्राः संप्रसीदन्ति ततो मित्रीभवन्त्य् अपि 12,084.016a अत ऊर्ध्वम् अमात्यानां परीक्षेत गुणागुणान् 12,084.016c संयतात्मा कृतप्रज्ञो भूतिकामश् च भूमिपः 12,084.017a संबद्धाः पुरुषैर् आप्तैर् अभिजातैः स्वदेशजैः 12,084.017c अहार्यैर् अव्यभीचारैः सर्वतः सुपरीक्षितैः 12,084.018a योधाः स्रौवास् तथा मौलास् तथैवान्ये ऽप्य् अवस्कृताः 12,084.018c कर्तव्या भूतिकामेन पुरुषेण बुभूषता 12,084.019a येषां वैनयिकी बुद्धिः प्रकृता चैव शोभना 12,084.019c तेजो धैर्यं क्षमा शौचम् अनुराग स्थितिर् धृतिः 12,084.020a परीक्षितगुणान् नित्यं प्रौढभावान् धुरंधरान् 12,084.020c पञ्चोपधाव्यतीतांश् च कुर्याद् राजार्थकारिणः 12,084.021a पर्याप्तवचनान् वीरान् प्रतिपत्तिविशारदान् 12,084.021c कुलीनान् सत्यसंपन्नान् इङ्गितज्ञान् अनिष्ठुरान् 12,084.022a देशकालविधानज्ञान् भर्तृकार्यहितैषिणः 12,084.022c नित्यम् अर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः 12,084.023a हीनतेजा ह्य् असंहृष्टो नैव जातु व्यवस्यति 12,084.023c अवश्यं जनयत्य् एव सर्वकर्मसु संशयान् 12,084.024a एवम् अल्पश्रुतो मन्त्री कल्याणाभिजनो ऽप्य् उत 12,084.024c धर्मार्थकामयुक्तो ऽपि नालं मन्त्रं परीक्षितुम् 12,084.025a तथैवानभिजातो ऽपि कामम् अस्तु बहुश्रुतः 12,084.025c अनायक इवाचक्षुर् मुह्यत्य् ऊह्येषु कर्मसु 12,084.026a यो वा ह्य् अस्थिरसंकल्पो बुद्धिमान् आगतागमः 12,084.026c उपायज्ञो ऽपि नालं स कर्म यापयितुं चिरम् 12,084.027a केवलात् पुनर् आचारात् कर्मणो नोपपद्यते 12,084.027c परिमर्शो विशेषाणाम् अश्रुतस्येह दुर्मतेः 12,084.028a मन्त्रिण्य् अननुरक्ते तु विश्वासो न हि विद्यते 12,084.028c तस्माद् अननुरक्ताय नैव मन्त्रं प्रकाशयेत् 12,084.029a व्यथयेद् धि स राजानं मन्त्रिभिः सहितो ऽनृजुः 12,084.029c मारुतोपहतच्छिद्रैः प्रविश्याग्निर् इव द्रुमम् 12,084.030a संक्रुध्यत्य् एकदा स्वामी स्थानाच् चैवापकर्षति 12,084.030c वाचा क्षिपति संरब्धस् ततः पश्चात् प्रसीदति 12,084.031a तानि तान्य् अनुरक्तेन शक्यान्य् अनुतितिक्षितुम् 12,084.031c मन्त्रिणां च भवेत् क्रोधो विस्फूर्जितम् इवाशनेः 12,084.032a यस् तु संहरते तानि भर्तुः प्रियचिकीर्षया 12,084.032c समानसुखदुःखं तं पृच्छेद् अर्थेषु मानवम् 12,084.033a अनृजुस् त्व् अनुरक्तो ऽपि संपन्नश् चेतरैर् गुणैः 12,084.033c राज्ञः प्रज्ञानयुक्तो ऽपि न मन्त्रं श्रोतुम् अर्हति 12,084.034a यो ऽमित्रैः सह संबद्धो न पौरान् बहु मन्यते 12,084.034c स सुहृत् तादृशो राज्ञो न मन्त्रं श्रोतुम् अर्हति 12,084.035a अविद्वान् अशुचिः स्तब्धः शत्रुसेवी विकत्थनः 12,084.035c स सुहृत् क्रोधनो लुब्धो न मन्त्रं श्रोतुम् अर्हति 12,084.036a आगन्तुश् चानुरक्तो ऽपि कामम् अस्तु बहुश्रुतः 12,084.036c सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुम् अर्हति 12,084.036d*0206_01 विधर्मतो विप्रकृतः पिता यस्याभवत् पुरा 12,084.036d*0206_02 सत्कृतः स्थापितः सो ऽपि न मन्त्रं श्रोतुम् अर्हति 12,084.037a यस् त्व् अल्पेनापि कार्येण सकृद् आक्षारितो भवेत् 12,084.037c पुनर् अन्यैर् गुणैर् युक्तो न मन्त्रं श्रोतुम् अर्हति 12,084.038a कृतप्रज्ञश् च मेधावी बुधो जानपदः Óuci÷ 12,084.038c सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुम् अर्हति 12,084.039a ज्ञानविज्ञानसंपन्नः प्रकृतिज्ञः परात्मनोः 12,084.039c सुहृद् आत्मसमो राज्ञः स मन्त्रं श्रोतुम् अर्हति 12,084.040a सत्यवाक् शीलसंपन्नो गम्भीरः सत्रपो मृदुः 12,084.040c पितृपैतामहो यः स्यात् स मन्त्रं श्रोतुम् अर्हति 12,084.041a संतुष्टः संमतः सत्यः शौटीरो द्वेष्यपापकः 12,084.041c मन्त्रवित् कालविच् छूरः स मन्त्रं श्रोतुम् अर्हति 12,084.042a सर्वलोकं समं शक्तः सान्त्वेन कुरुते वशे 12,084.042c तस्मै मन्त्रः प्रयोक्तव्यो दण्डम् आधित्सता नृप 12,084.043a पौरजानपदा यस्मिन् विश्वासं धर्मतो गताः 12,084.043c योद्धा नयविपश्चिच् च स मन्त्रं श्रोतुम् अर्हति 12,084.044a तस्मात् सर्वैर् गुणैर् एतैर् उपपन्नाः सुपूजिताः 12,084.044c मन्त्रिणः प्रकृतिज्ञाः स्युस् त्र्यवरा महद् ईप्सवः 12,084.045a स्वासु प्रकृतिषु छिद्रं लक्षयेरन् परस्य च 12,084.045c मन्त्रिणो मन्त्रमूलं हि राज्ञो rëÂraæ विवर्धते 12,084.046a नास्य छिद्रं परः पश्येच् छिद्रेषु परम् अन्वियात् 12,084.046c गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरम् आत्मनः 12,084.047a मन्त्रग्राहा हि राज्यस्य मन्त्रिणो ये मनीषिणः 12,084.047c मन्त्रसंहननो राजा मन्त्राङ्गानीतरो जनः 12,084.048a राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते 12,084.048c स्वामिनं त्व् अनुवर्तन्ति वृत्त्यर्थम् इह मन्त्रिणः 12,084.049a स विनीय मदक्रोधौ मानम् ईर्ष्यां च निर्वृतः 12,084.049c नित्यं पञ्चोपधातीतैर् मन्त्रयेत् सह मन्त्रिभिः 12,084.050a तेषां त्रयाणां विविधं विमर्शं; बुध्येत चित्तं विनिवेश्य तत्र 12,084.050c स्वनिश्चयं तं परनिश्चयं च; निवेदयेद् उत्तरमन्त्रकाले 12,084.051a धर्मार्थकामज्ञम् उपेत्य पृच्छेद्; युक्तो गुरुं ब्राह्मणम् उत्तमार्थम् 12,084.051c निष्ठा कृता तेन यदा सह स्यात्; तं तत्र मार्गं प्रणयेद् असक्तम् 12,084.052a एवं सदा मन्त्रयितव्यम् आहुर्; ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः 12,084.052c तस्मात् त्वम् एवं प्रणयेः सदैव; मन्त्रं प्रजासंग्रहणे समर्थम् 12,084.053a न वामनाः कुब्जकृशा न खञ्जा; नान्धा जडाः स्त्री न नपुंसकं च 12,084.053c न चात्र तिर्यङ् न पुरो न पश्चान्; नोर्ध्वं न चाधः प्रचरेत कश् चित् 12,084.054a आरुह्य वातायनम् एव शून्यं; स्थलं प्रकाशं कुशकाशहीनम् 12,084.054c वागङ्गदोषान् परिहृत्य मन्त्रं; संमन्त्रयेत् कार्यम् अहीनकालम् 12,085.001 भीष्म उवाच 12,085.001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,085.001c बृहस्पतेश् च संवादं शक्रस्य च युधिष्ठिर 12,085.002 शक्र उवाच 12,085.002a किं स्विद् एकपदं ब्रह्मन् पुरुषः सम्यग् आचरन् 12,085.002c प्रमाणं सर्वभूतानां यशश् चैवाप्नुयान् महत् 12,085.003 बृहस्पतिर् उवाच 12,085.003a सान्त्वम् एकपदं शक्र पुरुषः सम्यग् आचरन् 12,085.003c प्रमाणं सर्वभूतानां यशश् चैवाप्नुयान् महत् 12,085.004a एतद् एकपदं शक्र सर्वलोकसुखावहम् 12,085.004c आचरन् सर्वभूतेषु प्रियो भवति सर्वदा 12,085.005a यो हि nÃbhëate किं चित् सततं भ्रुकुटीमुखः 12,085.005c द्वेष्यो भवति भूतानां स सान्त्वम् इह नाचरन् 12,085.006a यस् तु पूर्वम् अभिप्रेक्ष्य पूर्वम् evÃbhibhëate 12,085.006c smitapÆrvÃbhibhëŠca तस्य लोकः प्रसीदति 12,085.007a दानम् एव हि सर्वत्र सान्त्वेनानभिजल्पितम् 12,085.007c न प्रीणयति भूतानि निर्व्यञ्जनम् इवाशनम् 12,085.008a अदाता ह्य् अपि भूतानां मधुराम् ईरयन् गिरम् 12,085.008c सर्वलोकम् इमं शक्र सान्त्वेन कुरुते वशे 12,085.009a तस्मात् सान्त्वं प्रकर्तव्यं दण्डम् आधित्सताम् इह 12,085.009c फलं च जनयत्य् एवं न चास्योद्विजते जनः 12,085.010a सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च 12,085.010c सम्यग् आसेव्यमानस्य तुल्यं जातु न विद्यते 12,085.011 भीष्म उवाच 12,085.011a इत्य् उक्तः कृतवान् सर्वं तथा शक्रः पुरोधसा 12,085.011c तथा त्वम् अपि कौन्तेय सम्यग् एतत् समाचर 12,086.001 युधिष्ठिर उवाच 12,086.001a कथं स्विद् इह राजेन्द्र पालयन् पार्थिवः प्रजाः 12,086.001c प्रति धर्मं विशेषेण कीर्तिम् आप्नोति शाश्वतीम् 12,086.002 भीष्म उवाच 12,086.002a व्यवहारेण शुद्धेन प्रजापालनतत्परः 12,086.002c प्राप्य धर्मं च कीर्तिं च लोकाव् आप्नोत्य् उभौ Óuci÷ 12,086.003 युधिष्ठिर उवाच 12,086.003a कीदृशं व्यवहारं तु कैश् च व्यवहरेन् नृपः 12,086.003c एतत् पृष्टो महाप्राज्ञ यथावद् वक्तुम् अर्हसि 12,086.004a ये चैते पूर्वकथिता गुणास् ते पुरुषं प्रति 12,086.004c नैकस्मिन् पुरुषे ह्य् एते विद्यन्त इति मे मतिः 12,086.005 भीष्म उवाच 12,086.005a एवम् एतन् महाप्राज्ञ यथा वदसि बुद्धिमान् 12,086.005c दुर्लभः पुरुषः कश् चिद् एभिर् गुणगुणैर् युतः 12,086.006a किं तु संक्षेपतः शीलं प्रयत्ने नेह दुर्लभम् 12,086.006c वक्ष्यामि तु यथामात्यान् यादृशांश् च करिष्यसि 12,086.007a चतुरो ब्राह्मणान् वैद्यान् प्रगल्भान् sÃttvikä ÓucÅn 12,086.007b*0207_01 क्षत्रियान् दश vëÂau वा बलिनः शस्त्रपाणयः 12,086.007b*0207_02 वैश्यान् वित्तेन संपन्नान् एकविंशतिसंख्यया 12,086.007c त्रींश् च शूद्रान् विनीतांश् च शुचीन् कर्मणि पूर्वके 12,086.008a अष्टाभिश् च गुणैर् युक्तं सूतं पौराणिकं चरेत् 12,086.008c पञ्चाशद्वर्षवयसं प्रगल्भम् अनसूयकम् 12,086.009a मतिस्मृतिसमायुक्तं विनीतं समदर्शनम् 12,086.009c कार्ये विवदमानानां शक्तम् अर्थेष्व् अलोलुपम् 12,086.010a विवर्जितानां व्यसनैः सुघोरैः सप्तभिर् भृशम् 12,086.010c अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत् 12,086.011a ततः संप्रेषयेद् rëÂre rëÂrÃyÃtha च दर्शयेत् 12,086.011c अनेन व्यवहारेण द्रष्टव्यास् ते प्रजाः सदा 12,086.012a न चापि gƬhaæ कार्यं ते ग्राह्यं कार्योपघातकम् 12,086.012c कार्ये खलु विपन्ने त्वां सो ऽधर्मस् तांश् च pŬayet 12,086.013a विद्रवेच् चैव rëÂraæ ते श्येनात् पक्षिगणा इव 12,086.013c परिस्रवेच् च सततं नौर् विशीर्णेव सागरे 12,086.014a प्रजाः पालयतो ऽसम्यग् अधर्मेणेह भूपतेः 12,086.014c हार्दं भयं संभवति स्वर्गश् चास्य विरुध्यते 12,086.015a अथ यो ऽधर्मतः पाति राजामात्यो ऽथ वात्मजः 12,086.015c धर्मासने नियुक्तः सन् धर्ममूलं नरर्षभ 12,086.015d*0208_01 स्वर्गं याति महीपालो नियुक्तैः सचिवैः सह 12,086.016a कार्येष्व् अधिकृताः सम्यग् अकुर्वन्तो नृपानुगाः 12,086.016c आत्मानं पुरतः कृत्वा यान्त्य् अधः सहपार्थिवाः 12,086.017a बलात्कृतानां बलिभिः कृपणं बहु जल्पताम् 12,086.017c नाथो वै भूमिपो नित्यम् अनाथानां नृणां भवेत् 12,086.018a ततः साक्षिबलं साधु द्वैधे वादकृतं भवेत् 12,086.018c असाक्षिकम् अनाथं वा परीक्ष्यं तद् विशेषतः 12,086.019a अपराधानुरूपं च दण्डं पापेषु पातयेत् 12,086.019c उद्वेजयेद् धनैर् ऋद्धान् दरिद्रान् वधबन्धनैः 12,086.020a विनयैर् अपि दुर्वृत्तान् प्रहारैर् अपि पार्थिवः 12,086.020c सान्त्वेनोपप्रदानेन शिष्टांश् च परिपालयेत् 12,086.021a राज्ञो वधं चिकीर्षेद् यस् तस्य चित्रो वधो भवेत् 12,086.021c आजीवकस्य स्तेनस्य वर्णसंकरकस्य च 12,086.022a सम्यक् प्रणयतो दण्डं भूमिपस्य विशां पते 12,086.022c युक्तस्य वा नास्त्य् अधर्मो धर्म एवेह शाश्वतः 12,086.023a कामकारेण दण्डं तु यः कुर्याद् अविचक्षणः 12,086.023c स इहाकीर्तिसंयुक्तो मृतो नरकम् आप्नुयात् 12,086.024a न परस्य श्रवाद् एव परेषां दण्डम् अर्पयेत् 12,086.024c आगमानुगमं कृत्वा बध्नीयान् मोक्षयेत वा 12,086.025a न तु हन्यान् नृपो जातु दूतं कस्यां चिद् Ãpadi 12,086.025c दूतस्य हन्ता निरयम् आविशेत् सचिवैः सह 12,086.026a यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः 12,086.026c यो हन्यात् पितरस् तस्य भ्रूणहत्याम् अवाप्नुयुः 12,086.027a कुलीनः शीलसंपन्नो वाग्मी दक्षः प्रियंवदः 12,086.027c यथोक्तवादी स्मृतिमान् दूतः स्यात् सप्तभिर् गुणैः 12,086.028a एतैर् एव गुणैर् युक्तः प्रतीहारो ऽस्य रक्षिता 12,086.028c शिरोरक्षश् च भवति गुणैर् एतैः समन्वितः 12,086.029a धर्मार्थशास्त्रतत्त्वज्ञः संधिविग्रहको भवेत् 12,086.029c मतिमान् धृतिमान् धीमान् रहस्यविनिगूहिता 12,086.030a कुलीनः सत्यसंपन्नः शक्तो ऽमात्यः प्रशंसितः 12,086.030c एतैर् एव गुणैर् युक्तस् तथा सेनापतिर् भवेत् 12,086.031a व्यूहयन्त्रायुधीयानां तत्त्वज्ञो विक्रमान्वितः 12,086.031c वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित् 12,086.032a विश्वासयेत् परांश् चैव विश्वसेन् न तु कस्य चित् 12,086.032c पुत्रेष्व् अपि हि राजेन्द्र विश्वासो न प्रशस्यते 12,086.033a एतच् छास्त्रार्थतत्त्वं तु तवाख्यातं मयानघ 12,086.033c अविश्वासो नरेन्द्राणां गुह्यं परमम् उच्यते 12,087.001 युधिष्ठिर उवाच 12,087.001a कथंविधं पुरं राजा स्वयम् आवस्तुम् अर्हति 12,087.001c कृतं वा कारयित्वा वा तन् मे ब्रूहि पितामह 12,087.002 भीष्म उवाच 12,087.002a यत्र कौन्तेय वस्तव्यं सपुत्रभ्रातृबन्धुना 12,087.002c न्याय्यं तत्र परिप्रष्टुं गुप्तिं वृत्तिं च भारत 12,087.003a तस्मात् ते वर्तयिष्यामि दुर्गकर्म विशेषतः 12,087.003c श्रुत्वा तथा विधातव्यम् अनुष्ठेयं च यत्नतः 12,087.004a षड्विधं दुर्गम् आस्थाय पुराण्य् अथ निवेशयेत् 12,087.004c सर्वसंपत्प्रधानं यद् बाहुल्यं वापि संभवेत् 12,087.005a धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च 12,087.005c मनुष्यदुर्गम् अब्दुर्गं वनदुर्गं च तानि ष 12,087.006a यत् पुरं दुर्गसंपन्नं धान्यायुधसमन्वितम् 12,087.006c दृढप्राकारपरिखं हस्त्यश्वरथसंकुलम् 12,087.007a विद्वांसः शिल्पिनो यत्र निचयाश् च सुसंचिताः 12,087.007c धार्मिकश् च जनो यत्र दाक्ष्यम् उत्तमम् आस्थितः 12,087.008a ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम् 12,087.008c प्रसिद्धव्यवहारं च प्रशान्तम् अकुतोभयम् 12,087.009a सुप्रभं सानुनादं च सुप्रशस्तनिवेशनम् 12,087.009c ÓÆrìhyajanasaæpannaæ ब्रह्मघोषानुनादितम् 12,087.010a समाजोत्सवसंपन्नं सदापूजितदैवतम् 12,087.010c वश्यामात्यबलो राजा तत् पुरं स्वयम् आवसेत् 12,087.011a तत्र कोशं बलं मित्रं व्यवहारं च वर्धयेत् 12,087.011c पुरे जनपदे चैव सर्वदोषान् निवर्तयेत् 12,087.012a भाण्डागारायुधागारं प्रयत्नेनाभिवर्धयेत् 12,087.012c निचयान् वर्धयेत् सर्वांस् तथा यन्त्रगदागदान् 12,087.013a këÂhalohatu«ÃÇgÃradÃruÓ­ÇgÃsthivaiïavÃn 12,087.013c मज्जास्नेहवसाक्षौद्रम् औषधग्रामम् एव च 12,087.014a शणं सर्जरसं धान्यम् आयुधानि शरांस् तथा 12,087.014c चर्म स्नायु तथा वेत्रं मुञ्जबल्बजधन्वनान् 12,087.015a आशयाश् चोदपानाश् च प्रभूतसलिला वराः 12,087.015c निरोद्धव्याः सदा राज्ञा क्षीरिणश् च महीरुहाः 12,087.016a सत्कृताश् च प्रयत्नेन आचार्यर्त्विक्पुरोहिताः 12,087.016c महेष्वासाः स्थपतयः सांवत्सरचिकित्सकाः 12,087.017a प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहुश्रुताः 12,087.017c कुलीनाः सत्त्वसंपन्ना युक्ताः सर्वेषु कर्मसु 12,087.018a पूजयेद् धार्मिकान् राजा निगृह्णीयाद् अधार्मिकान् 12,087.018c नियुञ्ज्याच् च प्रयत्नेन सर्ववर्णान् स्वकर्मसु 12,087.019a बाह्यम् आभ्यन्तरं चैव पौरजानपदं जनम् 12,087.019c चारैः सुविदितं कृत्वा ततः कर्म प्रयोजयेत् 12,087.020a चारान् मन्त्रं च कोशं च मन्त्रं चैव विशेषतः 12,087.020c अनुतिष्ठेत् स्वयं राजा सर्वं ह्य् अत्र प्रतिष्ठितम् 12,087.021a उदासीनारिमित्राणां सर्वम् एव चिकीर्षितम् 12,087.021c पुरे जनपदे चैव ज्ञातव्यं चारचक्षुषा 12,087.022a ततस् तथा विधातव्यं सर्वम् एवाप्रमादतः 12,087.022c भक्तान् पुजयता नित्यं द्विषतश् च निगृह्णता 12,087.023a यष्टव्यं क्रतुभिर् नित्यं दातव्यं चाप्य् apŬayà 12,087.023c प्रजानां रक्षणं कार्यं न कार्यं कर्म गर्हितम् 12,087.024a कृपणानाथवृद्धानां विधवानां च योषिताम् 12,087.024c योगक्षेमं च वृत्तिं च नित्यम् एव प्रकल्पयेत् 12,087.025a आश्रमेषु यथाकालं चेलभाजनभोजनम् 12,087.025c सदैवोपहरेद् राजा सत्कृत्यानवमन्य च 12,087.026a आत्मानं सर्वकार्याणि तापसे राज्यम् एव च 12,087.026c निवेदयेत् प्रयत्नेन तिष्ठेत् प्रह्वश् च सर्वदा 12,087.027a सर्वार्थत्यागिनं राजा कुले जातं बहुश्रुतम् 12,087.027c पूजयेत् तादृशं दृष्ट्वा शयनासनभोजनैः 12,087.028a तस्मिन् कुर्वीत विश्वासं राजा कस्यां चिद् Ãpadi 12,087.028c तापसेषु हि विश्वासम् अपि कुर्वन्ति दस्यवः 12,087.029a तस्मिन् निधीन् आदधीत प्रज्ञां पर्याददीत च 12,087.029c न चाप्य् अभीक्ष्णं सेवेत भृशं वा प्रतिपूजयेत् 12,087.030a अन्यः कार्यः svarëÂre«u pararëÂre«u चापरः 12,087.030c अटवीष्व् अपरः कार्यः सामन्तनगरेषु च 12,087.031a तेषु सत्कारसंस्कारान् संविभागांश् च कारयेत् 12,087.031c pararëÂrÃÂavÅsthe«u यथा स्वविषये तथा 12,087.032a ते कस्यां चिद् अवस्थायां शरणं शरणार्थिने 12,087.032c राज्ञे दद्युर् यथाकामं तापसाः संशितव्रताः 12,087.033a एष ते लक्षणोद्देशः संक्षेपेण प्रकीर्तितः 12,087.033c यादृशं नगरं राजा स्वयम् आवस्तुम् अर्हति 12,088.001 युधिष्ठिर उवाच 12,088.001a rëÂraguptiæ च मे राजन् rëÂrasyaiva च संग्रहम् 12,088.001c सम्यग् जिज्ञासमानाय प्रब्रूहि भरतर्षभ 12,088.002 भीष्म उवाच 12,088.002a rëÂraguptiæ च ते सम्यग् rëÂrasyaiva च संग्रहम् 12,088.002c हन्त सर्वं प्रवक्ष्यामि तत्त्वम् एकमनाः Ó­ïu 12,088.003a ग्रामस्याधिपतिः कार्यो दशग्राम्यस् तथापरः 12,088.003c द्विगुणायाः शतस्यैवं सहस्रस्य च कारयेत् 12,088.004a ग्रामे यान् ग्रामदोषांश् च ग्रामिकः परिपालयेत् 12,088.004c तान् ब्रूयाद् दशपायासौ स तु विंशतिपाय वै 12,088.004d*0209_01 तान् आचक्षीत दशिने दशको विंशिने पुनः 12,088.005a सो ऽपि विंशत्यधिपतिर् वृत्तं जानपदे जने 12,088.005c ग्रामाणां शतपालाय सर्वम् एव निवेदयेत् 12,088.006a यानि ग्रामीणभोज्यानि ग्रामिकस् तान्य् उपाश्नुयात् 12,088.006c दशपस् तेन भर्तव्यस् तेनापि द्विगुणाधिपः 12,088.006d*0210_01 दशिनेन विभक्तव्यो दशिना विंशतिस् तथा 12,088.007a ग्रामं ग्रामशताध्यक्षो भोक्तुम् अर्हति सत्कृतः 12,088.007c महान्तं भरतश्रेष्ठ सुस्फीतजनसंकुलम् 12,088.007e तत्र ह्य् अनेकम् आयत्तं राज्ञो भवति भारत 12,088.008a शाखानगरम् अर्हस् तु सहस्रपतिर् उत्तमम् 12,088.008c धान्यहैरण्यभोगेन भोक्तुं rëÂriya उद्यतः 12,088.009a तथा यद् ग्रामकृत्यं स्याद् ग्रामिकृत्यं च ते स्वयम् 12,088.009c धर्मज्ञः सचिवः कश् चित् तत् प्रपश्येद् अतन्द्रितः 12,088.010a नगरे नगरे च स्याद् एकः सर्वार्थचिन्तकः 12,088.010c उच्चैःस्थाने घोररूपो नक्षत्राणाम् इव ग्रहः 12,088.010e भवेत् स तान् परिक्रामेत् सर्वान् एव सदा स्वयम् 12,088.010f*0211_01 तेषां वृत्तं परिणयेत् कश् चिद् rëÂre«u तच्चरः 12,088.010f*0211_02 जिघांसवः पापकामाः परस्वादायिनः शठाः 12,088.010f*0211_03 रक्षाभ्यधिकृता नाम तेभ्यो रक्षेद् इमाः प्रजाः 12,088.011a विक्रयं क्रयम् अध्वानं भक्तं च सपरिव्ययम् 12,088.011c योगक्षेमं च संप्रेक्ष्य वणिजः कारयेत् करान् 12,088.012a उत्पत्तिं दानवृत्तिं च शिल्पं संप्रेक्ष्य चासकृत् 12,088.012c शिल्पप्रतिकरान् एव शिल्पिनः प्रति कारयेत् 12,088.013a उच्चावचकरा न्याय्याः पूर्वराज्ञां युधिष्ठिर 12,088.013c यथा यथा न हीयेरंस् तथा कुर्यान् महीपतिः 12,088.014a फलं कर्म च संप्रेक्ष्य ततः सर्वं प्रकल्पयेत् 12,088.014c फलं कर्म च निर्हेतु न कश् चित् संप्रवर्तयेत् 12,088.015a यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ 12,088.015c समवेक्ष्य तथा राज्ञा प्रणेयाः सततं कराः 12,088.016a नोच्छिन्द्याद् आत्मनो मूलं परेषां वापि तृष्णया 12,088.016c ईहाद्वाराणि संरुध्य राजा संप्रीतिदर्शनः 12,088.017a प्रद्विषन्ति परिख्यातं राजानम् अतिखादिनम् 12,088.017c प्रद्विष्टस्य कुतः श्रेयः संप्रियो लभते प्रियम् 12,088.018a वत्सौपम्येन दोग्धव्यं rëÂram अक्षीणबुद्धिना 12,088.018c भृतो वत्सो जातबलः pŬÃæ सहति भारत 12,088.019a न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर 12,088.019c rëÂram अप्य् अतिदुग्धं हि न कर्म कुरुते महत् 12,088.020a यो rëÂram अनुगृह्णाति परिगृह्य स्वयं नृपः 12,088.020c संजातम् उपजीवन् स लभते सुमहत् फलम् 12,088.021a आपदर्थं हि निचयान् राजान इह चिन्वते 12,088.021c rëÂraæ च कोशभूतं स्यात् कोशो वेश्मगतस् तथा 12,088.022a पौरजानपदान् सर्वान् संश्रितोपाश्रितांस् तथा 12,088.022c यथाशक्त्य् अनुकम्पेत सर्वान् अभ्यन्तरान् अपि 12,088.023a बाह्यं जनं भेदयित्वा भोक्तव्यो मध्यमः सुखम् 12,088.023c एवं न संप्रकुप्यन्ते जनाः सुखितदुःखिताः 12,088.024a प्राग् एव तु करादानम् anubhëya पुनः पुनः 12,088.024c संनिपत्य स्वविषये भयं rëÂre प्रदर्शयेत् 12,088.025a इयम् आपत् समुत्पन्ना परचक्रभयं महत् 12,088.025c अपि नान्ताय कल्पेत वेणोर् इव फलागमः 12,088.026a अरयो मे समुत्थाय बहुभिर् दस्युभिः सह 12,088.026c इदम् आत्मवधायैव rëÂram इच्छन्ति बाधितुम् 12,088.027a अस्याम् आपदि घोरायां संप्राप्ते दारुणे भये 12,088.027c परित्राणाय भवतां प्रार्थयिष्ये धनानि वः 12,088.028a प्रतिदास्ये च भवतां सर्वं चाहं भयक्षये 12,088.028c नारयः प्रतिदास्यन्ति यद् धरेयुर् बलाद् इतः 12,088.029a कलत्रम् आदितः कृत्वा नश्येत् स्वं स्वयम् एव हि 12,088.029c अपि चेत् पुत्रदारार्थम् अर्थसंचय इष्यते 12,088.030a नन्दामि वः प्रभावेन पुत्राणाम् इव चोदये 12,088.030c यथाशक्त्य् अनुगृह्णामि rëÂrasyÃpŬayà च वः 12,088.031a आपत्स्व् एव च वोढव्यं भवद्भिः सद्गवैर् इव 12,088.031c न वः प्रियतरं कार्यं धनं कस्यां चिद् Ãpadi 12,088.032a इति वाचा मधुरया श्लक्ष्णया सोपचारया 12,088.032c स्वरश्मीन् अभ्यवसृजेद् युगम् आदाय कालवित् 12,088.033a प्रचारं भृत्यभरणं व्ययं गोग्रामतो भयम् 12,088.033c योगक्षेमं च संप्रेक्ष्य गोमिनः कारयेत् करान् 12,088.034a उपेक्षिता हि नश्येयुर् गोमिनो ऽरण्यवासिनः 12,088.034c तस्मात् तेषु विशेषेण मृदुपूर्वं समाचरेत् 12,088.035a सान्त्वनं रक्षणं दानम् अवस्था चाप्य् अभीक्ष्णशः 12,088.035c गोमिनां पार्थ कर्तव्यं संविभागाः प्रियाणि च 12,088.036a अजस्रम् उपयोक्तव्यं फलं गोमिषु सर्वतः 12,088.036c प्रभावयति rëÂraæ च व्यवहारं कृषिं तथा 12,088.037a तस्माद् गोमिषु यत्नेन प्रीतिं कुर्याद् विचक्षणः 12,088.037c दयावान् अप्रमत्तश् च करान् संप्रणयन् मृदून् 12,088.038a सर्वत्र क्षेमचरणं सुलभं तात गोमिभिः 12,088.038c न ह्य् अतः सदृशं किं चिद् धनम् अस्ति युधिष्ठिर 12,089.001 युधिष्ठिर उवाच 12,089.001a यदा राजा समर्थो ऽपि कोशार्थी स्यान् महामते 12,089.001c कथं प्रवर्तेत तदा तन् मे ब्रूहि पितामह 12,089.002 भीष्म उवाच 12,089.002a यथादेशं यथाकालम् अपि चैव यथाबलम् 12,089.002c अनुशिष्यात् प्रजा राजा धर्मार्थी तद्धिते रतः 12,089.003a यथा तासां च मन्येत श्रेय आत्मन एव च 12,089.003c तथा धर्म्याणि सर्वाणि राजा rëÂre प्रवर्तयेत् 12,089.004a मधुदोहं दुहेद् rëÂraæ भ्रमरान् न विपातयेत् 12,089.004c वत्सापेक्षी दुहेच् चैव स्तनांश् च न विकुट्टयेत् 12,089.005a जलौकावत् पिबेद् rëÂraæ मृदुनैव नराधिप 12,089.005c व्याघ्रीव च हरेत् पुत्रम् अदष्ट्वा मा पतेद् इति 12,089.005d*0212_01 यथा शल्यकवान् आखुः पदं धूनयते सदा 12,089.005d*0212_02 अतीक्ष्णेनाभ्युपायेन तथा rëÂraæ समापिबेत् 12,089.006a अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत् 12,089.006c ततो भूयस् ततो भूयः कामं वृद्धिं समाचरेत् 12,089.007a दमयन्न् इव दम्यानां शश्वद् भारं प्रवर्धयेत् 12,089.007c मृदुपूर्वं प्रयत्नेन पाशान् अभ्यवहारयेत् 12,089.008a सकृत् पाशावकीर्णास् ते न भविष्यन्ति दुर्दमाः 12,089.008c उचितेनैव भोक्तव्यास् ते भविष्यन्ति यत्नतः 12,089.009a तस्मात् सर्वसमारम्भो दुर्लभः पुरुषव्रजः 12,089.009c यथामुख्यान् सान्त्वयित्वा भोक्तव्य इतरो जनः 12,089.010a ततस् तान् भेदयित्वाथ परस्परविवक्षितान् 12,089.010c भुञ्जीत सान्त्वयित्वैव यथासुखम् अयत्नतः 12,089.011a न चास्थाने न चाकाले करान् एभ्यो ऽनुपातयेत् 12,089.011c आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि 12,089.012a उपायान् प्रब्रवीम्य् एतान् न मे माया विवक्षिता 12,089.012c अनुपायेन दमयन् प्रकोपयति वाजिनः 12,089.013a पानागाराणि वेशाश् च वेशप्रापणिकास् तथा 12,089.013c कुशीलवाः सकितवा ये चान्ये के चिद् ईदृशाः 12,089.014a नियम्याः सर्व एवैते ये rëÂrasyopaghÃtakÃ÷ 12,089.014c एते rëÂre हि तिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः 12,089.015a न केन चिद् याचितव्यः कश् चित् किं चिद् अनापदि 12,089.015c इति व्यवस्था भूतानां पुरस्तान् मनुना कृता 12,089.016a सर्वे तथा न जीवेयुर् न कुर्युः कर्म चेद् इह 12,089.016c सर्व एव त्रयो लोका न भवेयुर् असंशयम् 12,089.017a प्रभुर् नियमने राजा य एतान् न नियच्छति 12,089.017c भुङ्क्ते स तस्य पापस्य चतुर्भागम् इति श्रुतिः 12,089.017d*0213_01 भोक्ता तस्य तु पापस्य सुकृतस्य यथा तथा 12,089.017d*0214_01 नियन्तव्या सदा राज्ञा पापा ये स्युर् नराधिप 12,089.017d*0214_02 कृतपापस् त्व् असौ राजा य एतान् न नियच्छति 12,089.017e तथा कृतस्य धर्मस्य चतुर्भागम् उपाश्नुते 12,089.018a स्थानान्य् एतानि संगम्य प्रसङ्गे भूतिनाशनः 12,089.018c कामप्रसक्तः पुरुषः किम् अकार्यं विवर्जयेत् 12,089.018d*0215_01 मद्यमांसपरस्वानि तथा दारा धनानि च 12,089.018d*0215_02 आहरेद् रागवशगस् तथा शास्त्रं प्रदर्शयेत् 12,089.019a आपद्य् एव तु याचेरन् येषां नास्ति परिग्रहः 12,089.019c दातव्यं धर्मतस् तेभ्यस् त्व् अनुक्रोशाद् दयार्थिना 12,089.020a मा ते rëÂre याचनका मा ते भूयुश् च दस्यवः 12,089.020c इष्टादातार एवैते नैते भूतस्य भावकाः 12,089.021a ये भूतान्य् अनुगृह्णन्ति वर्धयन्ति च ये प्रजाः 12,089.021c ते ते rëÂre प्रवर्तन्तां मा भूतानाम् अभावकाः 12,089.022a दण्ड्यास् ते च महाराज धनादानप्रयोजनाः 12,089.022c प्रयोगं कारयेयुस् तान् यथा बलिकरांस् तथा 12,089.023a कृषिगोरक्ष्यवाणिज्यं यच् चान्यत् किं चिद् ईदृशम् 12,089.023c पुरुषैः कारयेत् कर्म बहुभिः सह कर्मिभिः 12,089.024a नरश् चेत् कृषिगोरक्ष्यं वाणिज्यं चाप्य् अनुष्ठितः 12,089.024c संशयं लभते किं चित् तेन राजा विगर्ह्यते 12,089.025a धनिनः पूजयेन् नित्यं यानाच्छादनभोजनैः 12,089.025c वक्तव्याश् चानुगृह्णीध्वं पूजाः सह मयेति ह 12,089.026a अङ्गम् एतन् महद् राज्ञां धनिनो नाम भारत 12,089.026c ककुदं सर्वभूतानां धनस्थो नात्र संशयः 12,089.027a प्राज्ञः शूरो धनस्थश् च स्वाम् धार्मिक एव च 12,089.027c तपस्वी सत्यवादी च बुद्धिमांश् चाभिरक्षति 12,089.028a तस्माद् एतेषु सर्वेषु प्रीतिमान् भव पार्थिव 12,089.028c सत्यम् आर्जवम् अक्रोधम् आनृशंस्यं च पालय 12,089.029a एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसे 12,089.029c सत्यार्जवपरो राजन् मित्रकोशसमन्वितः 12,090.001 भीष्म उवाच 12,090.001a वनस्पतीन् भक्ष्यफलान् न छिन्द्युर् विषये तव 12,090.001c ब्राह्मणानां मूलफलं धर्म्यम् आहुर् मनीषिणः 12,090.002a ब्राह्मणेभ्यो ऽतिरिक्तं च भुञ्जीरन्न् इतरे जनाः 12,090.002c न ब्राह्मणोपरोधेन हरेद् अन्यः कथं चन 12,090.003a विप्रश् चेत् त्यागम् आतिष्ठेद् आख्यायावृत्तिकर्शितः 12,090.003c परिकल्प्यास्य वृत्तिः स्यात् सदारस्य नराधिप 12,090.004a स चेन् नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि 12,090.004c कस्मिन्न् इदानीं मर्यादाम् अयं लोकः करिष्यति 12,090.005a असंशयं निवर्तेत न चेद् वक्ष्यत्य् अतः परम् 12,090.005c पूर्वं परोक्षं कर्तव्यम् एतत् कौन्तेय शासनम् 12,090.006a आहुर् एतज् जना ब्रह्मन् न चैतच् छ्रद्दधाम्य् अहम् 12,090.006c निमन्त्र्यश् च भवेद् भोगैर् अवृत्त्या चेत् तदाचरेत् 12,090.007a कृषिगोरक्ष्यवाणिज्यं लोकानाम् इह जीवनम् 12,090.007c ऊर्ध्वं चैव त्रयी विद्या सा भूतान् भावयत्य् उत 12,090.008a तस्यां प्रयतमानायां ये स्युस् तत्परिपन्थिनः 12,090.008c दस्यवस् तद्वधायेह ब्रह्मा क्षत्रम् अथासृजत् 12,090.009a ÓatrƤ जहि प्रजा रक्ष यजस्व क्रतुभिर् नृप 12,090.009c युध्यस्व समरे वीरो भूत्वा कौरवनन्दन 12,090.010a संरक्ष्यान् पालयेद् राजा यः स राजार्यकृत्तमः 12,090.010c ये के चित् तान् न रक्षन्ति तैर् अर्थो नास्ति कश् चन 12,090.011a सदैव राज्ञा बोद्धव्यं सर्वलोकाद् युधिष्ठिर 12,090.011c तस्माद् धेतोर् हि भुञ्जीत मनुष्यान् एव मानवः 12,090.012a अन्तरेभ्यः परान् रक्षन् परेभ्यः पुनर् अन्तरान् 12,090.012c परान् परेभ्यः स्वान् स्वेभ्यः सर्वान् पालय नित्यदा 12,090.013a आत्मानं सर्वतो रक्षन् राजा रक्षेत मेदिनीम् 12,090.013c आत्ममूलम् इदं सर्वम् आहुर् हि विदुषो जनाः 12,090.014a किं छिद्रं को ऽनुषङ्गो मे किं वास्त्य् अविनिपातितम् 12,090.014c कुतो माम् आस्रवेद् दोष इति नित्यं विचिन्तयेत् 12,090.014d*0216_01 अतीतदिवसे वृत्तं प्रशंसन्ति न वा पुनः 12,090.015a गुप्तैश् चारैर् अनुमतैः पृथिवीम् अनुचारयेत् 12,090.015c सुनीतं यदि मे वृत्तं प्रशंसन्ति न वा पुनः 12,090.015e कच्चिद् रोचेज् जनपदे कच्चिद् rëÂre च मे यशः 12,090.016a धर्मज्ञानां धृतिमतां संग्रामेष्व् अपलायिनाम् 12,090.016c rëÂraæ च ये ऽनुजीवन्ति ये च राज्ञो ऽनुजीविनः 12,090.017a अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः 12,090.017c ये च त्वाभिप्रशंसेयुर् निन्देयुर् अथ वा पुनः 12,090.017e सर्वान् सुपरिणीतांस् तान् कारयेत युधिष्ठिर 12,090.018a एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम् 12,090.018c मित्रामित्रम् अथो मध्यं सर्वभूतेषु भारत 12,090.019a तुल्यबाहुबलानां च गुणैर् अपि निषेविनाम् 12,090.019c कथं स्याद् अधिकः कश् चित् स तु भुञ्जीत मानवान् 12,090.020a ये चरा ह्य् अचरान् अद्युर् अदंष्ट्रान् दंष्ट्रिणस् तथा 12,090.020c आशीविषा इव क्रुद्धा भुजगा भुजगान् इव 12,090.021a एतेभ्यश् चाप्रमत्तः स्यात् सदा यत्तो युधिष्ठिर 12,090.021c भारुण्डसदृशा ह्य् एते निपतन्ति प्रमाद्यतः 12,090.022a कच्चित् ते वणिजो rëÂre नोद्विजन्ते करार्दिताः 12,090.022c क्रीणन्तो बहु वाल्पेन कान्तारकृतनिश्रमाः 12,090.023a कच्चित् कृषिकरा rëÂraæ न जहत्य् atipŬitÃ÷ 12,090.023c ये वहन्ति धुरं राज्ञां संभरन्तीतरान् अपि 12,090.024a इतो दत्तेन जीवन्ति देवाः पितृगणास् तथा 12,090.024c मनुष्योरगरक्षांसि वयांसि पशवस् तथा 12,090.025a एषा ते rëÂrav­ttiÓ च rëÂraguptiÓ च भारत 12,090.025c एतम् एवार्थम् आश्रित्य भूयो वक्ष्यामि पाण्डव 12,091.001 भीष्म उवाच 12,091.001a यान् अङ्गिराः क्षत्रधर्मान् उतथ्यो ब्रह्मवित्तमः 12,091.001c मान्धात्रे यौवनाश्वाय प्रीतिमान् abhyabhëata 12,091.002a स यथानुशशासैनम् उतथ्यो ब्रह्मवित्तमः 12,091.002c तत् ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर 12,091.003 उतथ्य उवाच 12,091.003a धर्माय राजा भवति न कामकरणाय तु 12,091.003c मान्धातर् एवं जानीहि राजा लोकस्य रक्षिता 12,091.004a राजा चरति वै धर्मं देवत्वायैव गच्छति 12,091.004c न चेद् धर्मं स चरति नरकायैव गच्छति 12,091.005a धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति 12,091.005c तं राजा साधु यः शास्ति स राजा पृथिवीपतिः 12,091.006a राजा परमधर्मात्मा लक्ष्मीवान् पाप उच्यते 12,091.006c देवाश् च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते 12,091.007a अधर्मे वर्तमानानाम् अर्थसिद्धिः प्रदृश्यते 12,091.007c तद् एव मङ्गलं सर्वं लोकः समनुवर्तते 12,091.008a उच्छिद्यते धर्मवृत्तम् अधर्मो वर्तते महान् 12,091.008c भयम् आहुर् दिवारात्रं यदा पापो न वार्यते 12,091.008d*0217_01 ममेदम् इति नेदं च साधूनां तात धर्मतः 12,091.008d*0217_02 नैव व्यवस्था भवति यदा पापो न वार्यते 12,091.008d*0217_03 नैव भार्या न पशवो न क्षेत्रं न निवेशनम् 12,091.008d*0217_04 संदृश्येत मनुष्याणां यदा पापबलं भवेत् 12,091.008d*0217_05 देवाः पूजां न जानन्ति न स्वधां पितरस् तथा 12,091.008d*0217_06 न पूज्यन्ते ह्य् अतिथयो यदा पापो न वार्यते 12,091.009a न वेदान् अनुवर्तन्ति व्रतवन्तो द्विजातयः 12,091.009c न यज्ञांस् तन्वते विप्रा यदा पापो न वार्यते 12,091.010a वध्यानाम् इव सर्वेषां मनो भवति विह्वलम् 12,091.010c मनुष्याणां महाराज यदा पापो न वार्यते 12,091.011a उभौ लोकाव् अभिप्रेक्ष्य राजानम् ऋषयः स्वयम् 12,091.011c असृजन् सुमहद् भूतम् अयं धर्मो भविष्यति 12,091.012a यस्मिन् धर्मो विराजेत तं राजानं प्रचक्षते 12,091.012c यस्मिन् विलीयते धर्मस् तं देवा वृषलं विदुः 12,091.013a वृषो हि भगवान् धर्मो यस् तस्य कुरुते ह्य् अलम् 12,091.013c वृषलं तं विदुर् देवास् तस्माद् धर्मं न लोपयेत् 12,091.014a धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा 12,091.014c तस्मिन् ह्रसति हीयन्ते तस्माद् धर्मं प्रवर्धयेत् 12,091.015a धनात् स्रवति धर्मो हि धारणाद् वेति निश्चयः 12,091.015c अकार्याणां मनुष्येन्द्र स सीमान्तकरः स्मृतः 12,091.016a प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयंभुवा 12,091.016c तस्मात् प्रवर्धयेद् धर्मं प्रजानुग्रहकारणात् 12,091.017a तस्माद् धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः 12,091.017c स राजा यः प्रजाः शास्ति साधुकृत् पुरुषर्षभः 12,091.018a कामक्रोधाव् अनादृत्य धर्मम् एवानुपालयेत् 12,091.018c धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम 12,091.019a धर्मस्य ब्राह्मणा योनिस् तस्मात् तान् पूजयेत् सदा 12,091.019c ब्राह्मणानां च मान्धातः कामान् कुर्याद् अमत्सरी 12,091.020a तेषां ह्य् अकामकरणाद् राज्ञः संजायते भयम् 12,091.020c मित्राणि च न वर्धन्ते तथामित्रीभवन्त्य् अपि 12,091.020d*0218_01 शत्रवो ह्य् अपि मित्राणि तदा मित्रं भवन्त्य् अपि 12,091.021a ब्राह्मणान् वै तदासूयाद् यदा वैरोचनो बलिः 12,091.021c अथास्माच् छ्रीर् अपाक्रामद् यास्मिन्न् आसीत् प्रतापिनी 12,091.022a ततस् तस्माद् अपक्रम्य सागच्छत् पाकशासनम् 12,091.022c अथ सो ऽन्वतपत् पश्चाच् छ्रियं दृष्ट्वा पुरंदरे 12,091.023a एतत् फलम् असूयाया अभिमानस्य चाभिभो 12,091.023c तस्माद् बुध्यस्व मान्धातर् मा त्वा जह्यात् प्रतापिनी 12,091.024a दर्पो नाम श्रियः पुत्रो जज्ञे ऽधर्माद् इति श्रुतिः 12,091.024c तेन देवासुरा राजन् नीताः सुबहुशो वशम् 12,091.025a राजर्षयश् च बहवस् तस्माद् बुध्यस्व पार्थिव 12,091.025c राजा भवति तं जित्वा दासस् तेन पराजितः 12,091.026a स यथा दर्पसहितम् अधर्मं नानुसेवसे 12,091.026c तथा वर्तस्व मान्धातश् चिरं चेत् स्थातुम् इच्छसि 12,091.027a मत्तात् प्रमत्तात् पोगण्डाद् उन्मत्ताच् च विशेषतः 12,091.027c तदभ्यासाद् उपावर्ताद् अहितानां च सेवनात् 12,091.028a निगृहीताद् अमात्याच् च स्त्रीभ्यश् चैव विशेषतः 12,091.028c पर्वताद् विषमाद् दुर्गाद् धस्तिनो ऽश्वात् सरीसृपात् 12,091.029a एतेभ्यो नित्ययत्तः स्यान् नक्तंचर्यां च वर्जयेत् 12,091.029c अत्यायं चातिमानं च दम्भं क्रोधं च वर्जयेत् 12,091.030a अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च 12,091.030c परभार्यासु कन्यासु नाचरेन् मैथुनं नृपः 12,091.031a कुलेषु पापरक्षांसि जायन्ते वर्णसंकरात् 12,091.031c अपुमांसो ऽङ्गहीनाश् च स्थूलजिह्वा विचेतसः 12,091.032a एते चान्ये च जायन्ते यदा राजा प्रमाद्यति 12,091.032c तस्माद् राज्ञा विशेषेण वर्तितव्यं प्रजाहिते 12,091.033a क्षत्रियस्य प्रमत्तस्य दोषः संजायते महान् 12,091.033c अधर्माः संप्रवर्तन्ते प्रजासंकरकारकाः 12,091.034a अशीते विद्यते शीतं शीते शीतं न विद्यते 12,091.034c अवृष्टिर् अतिवृष्टिश् च व्याधिश् चाविशति प्रजाः 12,091.035a नक्षत्राण्य् उपतिष्ठन्ति ग्रहा घोरास् तथापरे 12,091.035c उत्पाताश् चात्र दृश्यन्ते बहवो राजनाशनाः 12,091.036a अरक्षितात्मा यो राजा प्रजाश् चापि न रक्षति 12,091.036c प्रजाश् च तस्य क्षीयन्ते ताश् च सो ऽनु विनश्यति 12,091.037a द्वाव् आददाते ह्य् एकस्य द्वयोश् च बहवो ऽपरे 12,091.037c कुमार्यः संप्रलुप्यन्ते तदाहुर् नृपदूषणम् 12,091.038a ममैतद् इति नैकस्य मनुष्येष्व् अवतिष्ठते 12,091.038c त्यक्त्वा धर्मं यदा राजा प्रमादम् अनुतिष्ठति 12,092.001 उतथ्य उवाच 12,092.001a कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः 12,092.001c संपद् यदैषा भवति सा बिभर्ति सुखं प्रजाः 12,092.002a यो न जानाति निर्हन्तुं वस्त्राणां रजको मलम् 12,092.002c रक्तानि वा शोधयितुं यथा नास्ति तथैव सः 12,092.003a एवम् एव द्विजेन्द्राणां क्षत्रियाणां विशाम् अपि 12,092.003c शूद्राश् चतुर्णां वर्णानां नानाकर्मस्व् अवस्थिताः 12,092.004a कर्म शूद्रे कृषिर् वैश्ये दण्डनीतिश् च राजनि 12,092.004c ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु 12,092.005a तेषां यः क्षत्रियो वेद वस्त्राणाम् इव शोधनम् 12,092.005c शीलदोषान् विनिर्हन्तुं स पिता स प्रजापतिः 12,092.006a कृतं त्रेता द्वापरश् च कलिश् च भरतर्षभ 12,092.006c राजवृत्तानि सर्वाणि राजैव युगम् उच्यते 12,092.007a चातुर्वर्ण्यं तथा वेदाश् चातुराश्रम्यम् एव च 12,092.007c सर्वं प्रमुह्यते ह्य् एतद् यदा राजा प्रमाद्यति 12,092.007d*0219_01 अग्नित्रेता त्रयी विद्या यज्ञाश् च सहदक्षिणाः 12,092.007d*0219_02 सर्व एव प्रमाद्यन्ति यदा राजा प्रमाद्यति 12,092.008a राजैव कर्ता भूतानां राजैव च विनाशकः 12,092.008c धर्मात्मा यः स कर्ता स्याद् अधर्मात्मा विनाशकः 12,092.009a राज्ञो भार्याश् च पुत्राश् च बान्धवाः सुहृदस् तथा 12,092.009c समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति 12,092.010a हस्तिनो ऽश्वाश् च गावश् चाप्य् उष्ट्राश्वतरगर्दभाः 12,092.010c अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव 12,092.011a दुर्बलार्थं बलं सृष्टं धात्रा मान्धातर् उच्यते 12,092.011c अबलं तन् महद् भूतं यस्मिन् सर्वं प्रतिष्ठितम् 12,092.012a यच् च भूतं स भजते भूता ये च तदन्वयाः 12,092.012c अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव 12,092.013a दुर्बलस्य हि यच् चक्षुर् मुनेर् आशीविषस्य च 12,092.013c अविषह्यतमं मन्ये मा स्म दुर्बलम् आसदः 12,092.014a दुर्बलांस् तात बुध्येथा नित्यम् एवाविमानितान् 12,092.014c मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम् 12,092.015a न हि दुर्बलदग्धस्य कुले किं चित् प्ररोहति 12,092.015c आमूलं निर्दहत्य् एव मा स्म दुर्बलम् आसदः 12,092.016a अबलं वै बलाच् छ्रेयो यच् चातिबलवद् बलम् 12,092.016c बलस्याबलदग्धस्य न किं चिद् अवशिष्यते 12,092.017a विमानितो हतोत्क्रुष्टस् त्रातारं चेन् न विन्दति 12,092.017c अमानुषकृतस् तत्र दण्डो हन्ति नराधिपम् 12,092.018a मा स्म तात बले स्थेया बाधिष्ठा मापि दुर्बलम् 12,092.018c मा त्वा दुर्बलचक्षूंषि धक्ष्यन्त्य् अग्निर् इवाश्रयम् 12,092.019a यानि मिथ्याभिशस्तानां पतन्त्य् अश्रूणि रोदताम् 12,092.019c तानि पुत्रान् पशून् घ्नन्ति तेषां मिथ्याभिशासताम् 12,092.020a यदि नात्मनि पुत्रेषु न चेत् पौत्रेषु नप्तृषु 12,092.020c न हि पापं कृतं कर्म सद्यः फलति गौर् इव 12,092.021a यत्राबलो वध्यमानस् त्रातारं नाधिगच्छति 12,092.021c महान् दैवकृतस् तत्र दण्डः पतति दारुणः 12,092.022a युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव 12,092.022c अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः 12,092.023a राज्ञो यदा जनपदे बहवो राजपूरुषाः 12,092.023c अनयेनोपवर्तन्ते तद् राज्ञः किल्बिषं महत् 12,092.024a यदा युक्ता नयन्त्य् अर्थान् कामाद् अर्थवशेन वा 12,092.024c कृपणं याचमानानां तद् राज्ञो वैशसं महत् 12,092.025a महावृक्षो जायते वर्धते च; तं चैव भूतानि समाश्रयन्ति 12,092.025c यदा वृक्षश् छिद्यते दह्यते वा; तदाश्रया अनिकेता भवन्ति 12,092.026a यदा rëÂre धर्मम् अग्र्यं चरन्ति; संस्कारं वा राजगुणं ब्रुवाणाः 12,092.026c तैर् एवाधर्मश् चरितो धर्ममोहात्; तूर्णं जह्यात् सुकृतं दुष्कृतं च 12,092.027a यत्र पापा ज्ञायमानाश् चरन्ति; सतां कलिर् विन्दति तत्र राज्ञः 12,092.027c यदा राजा शास्ति नरान् नशिष्यान्; न तद् राज्यं वर्धते भूमिपाल 12,092.028a यश् चामात्यं मानयित्वा यथार्हं; मन्त्रे च युद्धे च नृपो नियुञ्ज्यात् 12,092.028c प्रवर्धते तस्य rëÂraæ नृपस्य; भुङ्क्ते महीं चाप्य् अखिलां चिराय 12,092.029a अत्रापि सुकृतं कर्म वाचं चैव subhëitÃm 12,092.029c समीक्ष्य पूजयन् राजा धर्मं प्राप्नोत्य् अनुत्तमम् 12,092.030a संविभज्य यदा भुङ्क्ते न चान्यान् अवमन्यते 12,092.030c निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते 12,092.031a त्रायते हि यदा सर्वं वाचा कायेन कर्मणा 12,092.031c पुत्रस्यापि न मृष्येच् च स राज्ञो धर्म उच्यते 12,092.031d*0220_01 संविभज्य यदा भुङ्क्ते नृपतिर् दुर्बलान् नरान् 12,092.031d*0220_02 तदा भवन्ति बलिनः स राज्ञो धर्म उच्यते 12,092.031d*0221_01 यदा रक्षति rëÂrÃïi यदा दस्यून् अपोहति 12,092.031d*0221_02 यदा जयति संग्रामे स राज्ञो धर्म उच्यते 12,092.031d*0222_01 पापम् आचरतो यत्र कर्मणा व्याहृतेन वा 12,092.031d*0222_02 प्रियस्यापि न मृष्येत स राज्ञो धर्म उच्यते 12,092.032a यदा शारणिकान् राजा पुत्रवत् परिरक्षति 12,092.032c भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते 12,092.033a यदाप्तदक्षिणैर् यज्ञैर् यजते श्रद्धयान्वितः 12,092.033c कामद्वेषाव् अनादृत्य स राज्ञो धर्म उच्यते 12,092.034a कृपणानाथवृद्धानां यदाश्रु व्यपमार्ष्टि वै 12,092.034c हर्षं संजनयन् नॄणां स राज्ञो धर्म उच्यते 12,092.035a विवर्धयति मित्राणि तथारींश् चापकर्षति 12,092.035c संपूजयति साधूंश् च स राज्ञो धर्म उच्यते 12,092.036a सत्यं पालयति प्राप्त्या नित्यं भूमिं प्रयच्छति 12,092.036c पूजयत्य् अतिथीन् भृत्यान् स राज्ञो धर्म उच्यते 12,092.037a निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ 12,092.037c अस्मिंल् लोके परे चैव राजा तत् प्राप्नुते फलम् 12,092.038a यमो राजा धार्मिकाणां मान्धातः परमेश्वरः 12,092.038c संयच्छन् भवति प्राणान् नसंयच्छंस् तु पापकः 12,092.039a ऋत्विक्पुरोहिताचार्यान् सत्कृत्यानवमन्य च 12,092.039c यदा सम्यक् प्रगृह्णाति स राज्ञो धर्म उच्यते 12,092.040a यमो यच्छति भूतानि सर्वाण्य् एवाविशेषतः 12,092.040c तस्य राज्ञानुकर्तव्यं यन्तव्या विधिवत् प्रजाः 12,092.041a सहस्राक्षेण राजा हि सर्व एवोपमीयते 12,092.041c स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ 12,092.042a अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम् 12,092.042c भूतानां सत्त्वजिज्ञासां साध्व् असाधु च सर्वदा 12,092.043a संग्रहः सर्वभूतानां दानं च मधुरा च वाक् 12,092.043c पौरजानपदाश् चैव गोप्तव्याः स्वा यथा प्रजाः 12,092.044a न जात्व् अदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम् 12,092.044c भारो हि सुमहांस् तात राज्यं नाम सुदुष्करम् 12,092.045a तद् दण्डविन् नृपः प्राज्ञः शूरः शक्नोति रक्षितुम् 12,092.045c न हि शक्यम् अदण्डेन क्लीबेनाबुद्धिनापि वा 12,092.046a अभिरूपैः कुले जातैर् दक्षैर् भक्तैर् बहुश्रुतैः 12,092.046c सर्वा बुद्धीः परीक्षेथास् तापसाश्रमिणाम् अपि 12,092.047a ततस् त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम् 12,092.047c स्वदेशे परदेशे वा न ते धर्मो विनश्यति 12,092.048a धर्मश् चार्थश् च कामश् च धर्म एवोत्तरो भवेत् 12,092.048c अस्मिंल् लोके परे चैव धर्मवित् सुखम् एधते 12,092.049a त्यजन्ति दारान् प्राणांश् च मनुष्याः प्रतिपूजिताः 12,092.049c संग्रहश् चैव भूतानां दानं च मधुरा च वाक् 12,092.050a अप्रमादश् च शौचं च तात भूतिकरं महत् 12,092.050c एतेभ्यश् चैव मान्धातः सततं मा प्रमादिथाः 12,092.051a अप्रमत्तो भवेद् राजा छिद्रदर्शी परात्मनोः 12,092.051c नास्य छिद्रं परः पश्येच् छिद्रेषु परम् अन्वियात् 12,092.052a एतद् वृत्तं वासवस्य यमस्य वरुणस्य च 12,092.052c राजर्षीणां च सर्वेषां तत् त्वम् अप्य् अनुपालय 12,092.053a तत् कुरुष्व महाराज वृत्तं राजर्षिसेवितम् 12,092.053c आतिष्ठ दिव्यं पन्थानम् अह्नाय भरतर्षभ 12,092.054a धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत 12,092.054c देवर्षिपितृगन्धर्वाः कीर्तयन्त्य् अमितौजसः 12,092.055 भीष्म उवाच 12,092.055a स एवम् उक्तो मान्धाता तेनोतथ्येन भारत 12,092.055c कृतवान् अविशङ्कस् तद् एकः प्राप च मेदिनीम् 12,092.056a भवान् अपि तथा सम्यङ् मान्धातेव महीपतिः 12,092.056c धर्मं कृत्वा महीं रक्षन् स्वर्गे स्थानम् अवाप्स्यसि 12,093.001 युधिष्ठिर उवाच 12,093.001a कथं धर्मे स्थातुम् इच्छन् राजा वर्तेत धार्मिकः 12,093.001c पृच्छामि त्वा कुरुश्रेष्ठ तन् मे ब्रूहि पितामह 12,093.002 भीष्म उवाच 12,093.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,093.002c गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता 12,093.003a राजा वसुमना नाम कौसल्यो balavä Óuci÷ 12,093.003c महर्षिं परिपप्रच्छ वामदेवं यशस्विनम् 12,093.004a धर्मार्थसहितं वाक्यं भगवन्न् अनुशाधि माम् 12,093.004c येन वृत्तेन वै तिष्ठन् न च्यवेयं स्वधर्मतः 12,093.005a तम् अब्रवीद् वामदेवस् तपस्वी जपतां वरः 12,093.005c हेमवर्णम् उपासीनं ययातिम् इव नाहुषम् 12,093.006a धर्मम् एवानुवर्तस्व न धर्माद् विद्यते परम् 12,093.006c धर्मे स्थिता हि राजानो जयन्ति पृथिवीम् इमाम् 12,093.007a अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः 12,093.007c ऋतां च कुरुते बुद्धिं स धर्मेण विरोचते 12,093.008a अधर्मदर्शी यो राजा बलाद् एव प्रवर्तते 12,093.008c क्षिप्रम् एवापयातो ऽस्माद् उभौ प्रथममध्यमौ 12,093.009a असत्पापिष्ठसचिवो वध्यो लोकस्य धर्महा 12,093.009c सहैव परिवारेण क्षिप्रम् एवावसीदति 12,093.010a अर्थानाम् अननुष्ठाता कामचारी विकत्थनः 12,093.010c अपि सर्वां महीं लब्ध्वा क्षिप्रम् एव विनश्यति 12,093.011a अथाददानः कल्याणम् अनसूयुर् जितेन्द्रियः 12,093.011c वर्धते मतिमान् राजा स्रोतोभिर् इव सागरः 12,093.012a न पूर्णो ऽस्मीति मन्येत धर्मतः कामतो ऽर्थतः 12,093.012c बुद्धितो मित्रतश् चापि सततं वसुधाधिपः 12,093.013a एतेष्व् एव हि सर्वेषु लोकयात्रा प्रतिष्ठिता 12,093.013c एतानि शृण्वंल् लभते यशः कीर्तिं श्रियः प्रजाः 12,093.014a एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः 12,093.014c अर्थान् समीक्ष्यारभते स ध्रुवं महद् अश्नुते 12,093.015a अदाता ह्य् अनतिस्नेहो दण्डेनावर्तयन् प्रजाः 12,093.015c साहसप्रकृती राजा क्षिप्रम् एव विनश्यति 12,093.016a अथ पापं कृतं बुद्ध्या न च पश्यत्य् अबुद्धिमान् 12,093.016c अकीर्त्यापि समायुक्तो मृतो नरकम् अश्नुते 12,093.017a अथ मानयितुर् दातुः शुक्लस्य रसवेदिनः 12,093.017c व्यसनं स्वम् इवोत्पन्नं विजिघांसन्ति मानवाः 12,093.018a यस्य नास्ति गुरुर् धर्मे न चान्यान् अनुपृच्छति 12,093.018c सुखतन्त्रो ऽर्थलाभेषु न चिरं महद् अश्नुते 12,093.019a गुरुप्रधानो धर्मेषु स्वयम् अर्थान्ववेक्षिता 12,093.019c धर्मप्रधानो लोकेषु सुचिरं महद् अश्नुते 12,094.001 वामदेव उवाच 12,094.001a यत्राधर्मं प्रणयते दुर्बले बलवत्तरः 12,094.001c तां वृत्तिम् उपजीवन्ति ये भवन्ति तदन्वयाः 12,094.002a राजानम् अनुवर्तन्ते तं पापाभिप्रवर्तकम् 12,094.002c अविनीतमनुष्यं तत् क्षिप्रं rëÂraæ विनश्यति 12,094.003a यद् वृत्तिम् उपजीवन्ति प्रकृतिस्थस्य मानवाः 12,094.003c तद् एव विषमस्थस्य स्वजनो ऽपि न मृष्यते 12,094.004a साहसप्रकृतिर् यत्र कुरुते किं चिद् उल्बणम् 12,094.004c अशास्त्रलक्षणो राजा क्षिप्रम् एव विनश्यति 12,094.005a यो ऽत्यन्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते 12,094.005c जितानाम् अजितानां च क्षत्रधर्माद् अपैति सः 12,094.006a द्विषन्तं कृतकर्माणं गृहीत्वा नृपती रणे 12,094.006c यो न मानयते द्वेषात् क्षत्रधर्माद् अपैति सः 12,094.007a शक्तः स्यात् सुमुखो राजा कुर्यात् कारुण्यम् Ãpadi 12,094.007c प्रियो भवति भूतानां न च विभ्रश्यते श्रियः 12,094.008a अप्रियं यस्य कुर्वीत भूयस् तस्य प्रियं चरेत् 12,094.008c नचिरेण प्रियः स स्याद् यो ऽप्रियः प्रियम् आचरेत् 12,094.009a मृषावादं परिहरेत् कुर्यात् प्रियम् अयाचितः 12,094.009b*0223_01 श्रेयसो लक्षणं चैतद् विक्रमो यत्र दृश्यते 12,094.009b*0223_02 कीर्तिप्रधानो यश् च स्यात् समये यश् च तिष्ठति 12,094.009b*0223_03 समर्थान् पूजयेद् यश् च न स्पर्धेत च यश् च तैः 12,094.009c न च कामान् न संरम्भान् न द्वेषाद् धर्मम् उत्सृजेत् 12,094.009d*0224_01 अमाययैव वर्तेत न च सत्यं त्यजेद् बुधः 12,094.009d*0224_02 दमं धर्मं च शीलं च क्षत्रधर्मं प्रजाहितम् 12,094.010a नापत्रपेत प्रश्नेषु नाभिभव्यां गिरं सृजेत् 12,094.010c न त्वरेत न चासूयेत् तथा संगृह्यते परः 12,094.011a प्रिये नातिभृशं हृष्येद् अप्रिये न च संज्वरेत् 12,094.011c न मुह्येद् अर्थकृच्छ्रेषु प्रजाहितम् अनुस्मरन् 12,094.012a यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः 12,094.012c तस्य कर्माणि सिध्यन्ति न च संत्यज्यते Óriyà 12,094.013a निवृत्तं प्रतिकूलेभ्यो वर्तमानम् अनुप्रिये 12,094.013c भक्तं भजेत नृपतिस् तद् वै वृत्तं सताम् इह 12,094.014a अप्रकीर्णेन्द्रियं प्राज्ञम् अत्यन्तानुगतं Óucim 12,094.014c शक्तं चैवानुरक्तं च युञ्ज्यान् महति कर्मणि 12,094.015a एवम् एव गुणैर् युक्तो यो न रज्यति भूमिपम् 12,094.015c भर्तुर् अर्थेष्व् असूयन्तं न तं युञ्जीत कर्मणि 12,094.016a mƬham ऐन्द्रियकं लुब्धम् अनार्यचरितं शठम् 12,094.016c अनतीतोपधं हिंस्रं दुर्बुद्धिम् अबहुश्रुतम् 12,094.017a त्यक्तोपात्तं मद्यरतं द्यूतस्त्रीमृगयापरम् 12,094.017c कार्ये महति यो युञ्ज्याद् धीयते स नृपः श्रियः 12,094.018a रक्षितात्मा तु यो राजा रक्ष्यान् यश् चानुरक्षति 12,094.018c प्रजाश् च तस्य वर्धन्ते ध्रुवं च महद् अश्नुते 12,094.019a ये के चिद् भूमिपतयस् तान् सर्वान् अन्ववेक्षयेत् 12,094.019c सुहृद्भिर् अनभिख्यातैस् तेन राजा न रिष्यते 12,094.020a अपकृत्य बलस्थस्य दूरस्थो ऽस्मीति नाश्वसेत् 12,094.020c श्येनानुचरितैर् ह्य् एते निपतन्ति प्रमाद्यतः 12,094.021a दृढमूलस् त्व् अदुष्टात्मा विदित्वा बलम् आत्मनः 12,094.021c अबलान् अभियुञ्जीत न तु ये बलवत्तराः 12,094.022a विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयन् 12,094.022c आहवे निधनं कुर्याद् राजा धर्मपरायणः 12,094.023a मरणान्तम् इदं सर्वं नेह किं चिद् अनामयम् 12,094.023c तस्माद् धर्मे स्थितो राजा प्रजा धर्मेण पालयेत् 12,094.024a रक्षाधिकरणं युद्धं तथा धर्मानुशासनम् 12,094.024c मन्त्रचिन्त्यं सुखं काले पञ्चभिर् वर्धते मही 12,094.025a एतानि यस्य गुप्तानि स राजा राजसत्तम 12,094.025c सततं वर्तमानो ऽत्र राजा भुङ्क्ते महीम् इमाम् 12,094.026a नैतान्य् एकेन शक्यानि सातत्येनान्ववेक्षितुम् 12,094.026c एतेष्व् आप्तान् प्रतिष्ठाप्य राजा भुङ्क्ते महीं चिरम् 12,094.027a दातारं संविभक्तारं मार्दवोपगतं Óucim 12,094.027c असंत्यक्तमनुष्यं च तं जनाः कुर्वते प्रियम् 12,094.028a यस् तु निःश्रेयसं ज्ञात्वा ज्ञानं तत् प्रतिपद्यते 12,094.028c आत्मनो मतम् उत्सृज्य तं लोको ऽनुविधीयते 12,094.029a यो ऽर्थकामस्य वचनं प्रातिकूल्यान् न मृष्यते 12,094.029c शृणोति प्रतिकूलानि विमना नचिराद् इव 12,094.030a अग्राम्यचरितां बुद्धिम् अत्यन्तं यो न बुध्यते 12,094.030c जितानाम् अजितानां च क्षत्रधर्माद् अपैति सः 12,094.031a मुख्यान् अमात्यान् यो हित्वा निहीनान् कुरुते प्रियान् 12,094.031c स वै व्यसनम् आसाद्य गाधम् आर्तो न विन्दति 12,094.032a यः kalyÃïaguïä ज्ञातीन् द्वेषान् नैवाभिमन्यते 12,094.032c अदृढात्मा दृढक्रोधो नास्यार्थो रमते ऽन्तिके 12,094.033a अथ यो गुणसंपन्नान् हृदयस्याप्रियान् अपि 12,094.033c प्रियेण कुरुते वश्यांश् चिरं यशसि तिष्ठति 12,094.034a नाकाले प्रणयेद् अर्थान् नाप्रिये जातु संज्वरेत् 12,094.034c प्रिये नातिभृशं हृष्येद् युज्येतारोग्यकर्मणि 12,094.035a के मानुरक्ता राजानः के भयात् समुपाश्रिताः 12,094.035c मध्यस्थदोषाः के चैषाम् इति नित्यं विचिन्तयेत् 12,094.036a न जातु बलवान् भूत्वा दुर्बले विश्वसेत् क्व चित् 12,094.036c भारुण्डसदृशा ह्य् एते निपतन्ति प्रमाद्यतः 12,094.037a अपि सर्वैर् गुणैर् युक्तं भर्तारं प्रियवादिनम् 12,094.037c अभिद्रुह्यति पापात्मा तस्माद् धि विभिषेज् जनात् 12,094.038a एतां राजोपनिषदं ययातिः स्माह नाहुषः 12,094.038c मनुष्यविजये युक्तो हन्ति शत्रून् अनुत्तमान् 12,095.001 वामदेव उवाच 12,095.001a अयुद्धेनैव विजयं वर्धयेद् वसुधाधिपः 12,095.001c जघन्यम् आहुर् विजयं यो युद्धेन नराधिप 12,095.002a न चाप्य् अलब्धं लिप्सेत मूले नातिदृढे सति 12,095.002c न हि दुर्बलमूलस्य राज्ञो लाभो विधीयते 12,095.003a यस्य स्फीतो जनपदः संपन्नः प्रियराजकः 12,095.003c संतुष्टपुष्टसचिवो दृढमूलः स पार्थिवः 12,095.004a यस्य योधाः सुसंतुष्टाः सान्त्विताः सूपधास्थिताः 12,095.004c अल्पेनापि स दण्डेन महीं जयति भूमिपः 12,095.004d@010_0001 दण्डो हि बलवान् यत्र तत्र साम प्रयुज्यते 12,095.004d@010_0002 प्रदानं सामपूर्वं च भेदमूलं प्रशस्यते 12,095.004d@010_0003 त्रयाणां विफलं कर्म यदा पश्येत भूमिपः 12,095.004d@010_0004 रन्ध्रं ज्ञात्वा ततो दण्डं प्रयुञ्जीताविचारयन् 12,095.004d@010_0005 अभिभूतो यदा शत्रुः शत्रुभिर् बलवत्तरैः 12,095.004d@010_0006 उपेक्षा तत्र कर्तव्या वध्यतां बलिनां बलम् 12,095.004d@010_0007 दुर्बलो हि महीपालो यदा भवति भारत 12,095.004d@010_0008 उपेक्षा तत्र कर्तव्या चतुर्णाम् अविरोधिनी 12,095.004d@010_0009 उपायः पञ्चमः सो ऽपि सर्वेषां बलवत्तरः 12,095.004d@010_0010 भार्गवेण च गीतानां श्लोकानां कौसलाधिप 12,095.004d@010_0011 विज्ञाय तत्त्वं तत्त्वज्ञ तत्त्वतस् तत् करिष्यसि 12,095.004d@010_0012 यदि रक्षः पिशाचेन हन्यते यत्र कुत्र चित् 12,095.004d@010_0013 उपेक्षा तत्र कर्तव्या वध्यतां बलिनां बलिः 12,095.004d@010_0014 दुर्बलो हि महीपालः शत्रूणां शत्रुम् उद्धरेत् 12,095.004d@010_0015 पादलग्नं करस्थेन कण्टकेनैव कण्टकम् 12,095.004d@010_0016 शठानां सचिवानां च म्लेच्छानां च महीपते 12,095.004d@010_0017 एष उक्त उपायानाम् उपेक्षा बलवत्तमा 12,095.004d@010_0018 अश्मना नाशयेल् लोहं लोहेनाश्मानम् एव च 12,095.004d@010_0019 बिल्वानीवापरैर् बिल्वैर् म्लेच्छान् म्लेच्छैः प्रसादयेत् 12,095.004d@010_0020 दासानां च प्रदृप्तानाम् एतद् एवेह कारयेत् 12,095.004d@010_0021 चण्डालम्लेच्छजातीनां दण्डेन च निवारणम् 12,095.004d@010_0022 शठानां दुर्विनीतैश् च पूर्वम् उक्तं समाचरेत् 12,095.004d@010_0023 अन्याः शठाश् च सचिवास् तथा कुब्राह्मणादयः 12,095.004d@010_0024 उपायैः पञ्चभिः साध्याश् चतुर्वर्गविरोधिनः 12,095.005a पौरजानपदा यस्य स्वनुरक्ताः सुपूजिताः 12,095.005b*0225_01 rëÂrakarmakarà ह्य् एते rëÂrasya च विरोधिनः 12,095.005b*0225_02 दुर्विनीता विनीताश् च सर्वे साध्याः प्रयत्नतः 12,095.005b*0225_03 चण्डालम्लेच्छजात्याश् च pëaï¬ÃÓ च विकर्मिणः 12,095.005b*0225_04 बलिनश् चाश्रमाश् चैव तथा गायकनर्तकाः 12,095.005c सधना धान्यवन्तश् च दृढमूलः स पार्थिवः 12,095.005d*0226_01 यस्य rëÂre वसन्त्य् एते धान्योपचयकारिणः 12,095.005d*0226_02 आयवृद्धौ सहायाश् च दृढमूलः स पार्थिवः 12,095.006a प्रभावकालाव् अधिकौ यदा मन्येत चात्मनः 12,095.006c तदा लिप्सेत मेधावी परभूमिं धनान्य् उत 12,095.007a भोगेष्व् अदयमानस्य भूतेषु च दयावतः 12,095.007c वर्धते त्वरमाणस्य विषयो रक्षितात्मनः 12,095.008a तक्षत्य् आत्मानम् एवैष वनं परशुना यथा 12,095.008c यः सम्यग् वर्तमानेषु स्वेषु मिथ्या प्रवर्तते 12,095.009a न वै द्विषन्तः क्षीयन्ते राज्ञो नित्यम् अपि घ्नतः 12,095.009c क्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते 12,095.010a यद् आर्यजनविद्विष्टं कर्म तन् नाचरेद् बुधः 12,095.010c यत् कल्याणम् अभिध्यायेत् तत्रात्मानं नियोजयेत् 12,095.011a नैनम् अन्ये ऽवजानन्ति नात्मना परितप्यते 12,095.011c कृत्यशेषेण यो राजा सुखान्य् अनुबुभूषति 12,095.012a इदंवृत्तं मनुष्येषु वर्तते यो महीपतिः 12,095.012c उभौ लोकौ विनिर्जित्य विजये संप्रतिष्ठते 12,095.013 भीष्म उवाच 12,095.013a इत्य् उक्तो वामदेवेन सर्वं तत् कृतवान् नृपः 12,095.013c तथा कुर्वंस् त्वम् अप्य् एतौ लोकौ जेता न संशयः 12,096.001 युधिष्ठिर उवाच 12,096.001a अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि 12,096.001c कस् तस्य धर्म्यो विजय एतत् पृष्टो ब्रवीहि मे 12,096.002 भीष्म उवाच 12,096.002a ससहायो ऽसहायो वा rëÂram आगम्य भूमिपः 12,096.002c ब्रूयाद् अहं वो राजेति रक्षिष्यामि च वः सदा 12,096.003a मम धर्म्यं बलिं दत्त किं वा मां प्रतिपत्स्यथ 12,096.003c ते चेत् तम् आगतं तत्र वृणुयुः कुशलं भवेत् 12,096.003d*0227_01 ब्रूयाद् युद्धं करिष्यामः शृणु नः कुशलं भवेत् 12,096.004a ते चेद् अक्षत्रियाः सन्तो विरुध्येयुः कथं चन 12,096.004c सर्वोपायैर् नियन्तव्या विकर्मस्था नराधिप 12,096.005a अशक्तं क्षत्रियं मत्वा शस्त्रं गृह्णात्य् अथापरः 12,096.005c त्राणायाप्य् असमर्थं तं मन्यमानम् अतीव च 12,096.006 युधिष्ठिर उवाच 12,096.006a अथ यः क्षत्रियो राजा क्षत्रियं प्रत्युपाव्रजेत् 12,096.006c कथं स प्रतियोद्धव्यस् तन् मे ब्रूहि पितामह 12,096.007 भीष्म उवाच 12,096.007a नासंनद्धो नाकवचो योद्धव्यः क्षत्रियो रणे 12,096.007c एक एकेन वाच्यश् च विसृजस्व क्षिपामि च 12,096.008a स चेत् संनद्ध आगच्छेत् संनद्धव्यं ततो भवेत् 12,096.008c स चेत् ससैन्य आगच्छेत् ससैन्यस् तम् अथाह्वयेत् 12,096.009a स चेन् निकृत्या युध्येत निकृत्या तं प्रयोधयेत् 12,096.009c अथ चेद् धर्मतो युध्येद् धर्मेणैव निवारयेत् 12,096.010a नाश्वेन रथिनं यायाद् उदियाद् रथिनं रथी 12,096.010c व्यसने न प्रहर्तव्यं न भीताय जिताय च 12,096.011a नेषुर् लिप्तो न कर्णी स्याद् असताम् एतद् आयुधम् 12,096.011c जयार्थम् एव योद्धव्यं न क्रुध्येद् अजिघांसतः 12,096.011d*0228_01 नास्त्य् एकस्य गजो युद्धे गजश् चैकस्य विद्यते 12,096.011d*0228_02 न पदातिर् गजं युध्येन् न गजेन पदातिनम् 12,096.011d*0228_03 हस्तिना योधयेन् नागं कदा चिच् छिक्षितो हयः 12,096.011d*0228_04 दिव्यास्त्रबलसंपन्नः कामं युध्येत सर्वदा 12,096.011d*0228_05 नागे भूमौ समे चैव रथेनाश्वेन वा पुनः 12,096.011d*0228_06 रामरावणयोर् युद्धे हरयो वै पदातयः 12,096.011d*0228_07 लक्ष्मणश् च महाभागस् तथा राजन् विभीषणः 12,096.011d*0228_08 रावणस्यान्तकाले च रथेनैन्द्रेण राघवः 12,096.011d*0228_09 निजघान दुराचारं रावणं पापकारिणम् 12,096.011d*0228_10 दिव्यास्त्रबलसंपन्ने सर्वम् एतद् विधीयते 12,096.011d*0228_11 देवासुरेषु युद्धेषु दृष्टम् एतत् पुरातनैः 12,096.012a साधूनां तु मिथोभेदात् साधुश् चेद् व्यसनी भवेत् 12,096.012c सव्रणो नाभिहन्तव्यो नानपत्यः कथं चन 12,096.013a भग्नशस्त्रो विपन्नाश्वश् छिन्नज्यो हतवाहनः 12,096.013c चिकित्स्यः स्यात् स्वविषये प्राप्यो वा स्वगृहान् भवेत् 12,096.013e निर्व्रणो ऽपि च मोक्तव्य एष धर्मः सनातनः 12,096.014a तस्माद् धर्मेण योद्धव्यं मनुः स्वायंभुवो ऽब्रवीत् 12,096.014c सत्सु नित्यं सतां धर्मस् तम् आस्थाय न नाशयेत् 12,096.015a यो वै जयत्य् अधर्मेण क्षत्रियो वर्धमानकः 12,096.015c आत्मानम् आत्मना हन्ति पापो निकृतिजीवनः 12,096.016a कर्म चैतद् असाधूनाम् असाधुं साधुना जयेत् 12,096.016c धर्मेण निधनं श्रेयो न जयः पापकर्मणा 12,096.017a नाधर्मश् चरितो राजन् सद्यः फलति गौर् इव 12,096.017c मूलान्य् अस्य प्रशाखाश् च दहन् समनुगच्छति 12,096.018a पापेन कर्मणा वित्तं लब्ध्वा पापः प्रहृष्यति 12,096.018c स वर्धमानः स्तेयेन पापः पापे प्रसज्जति 12,096.019a न धर्मो ऽस्तीति मन्वानः शुचीन् अवहसन्न् इव 12,096.019c अश्रद्दधानभावाच् च विनाशम् उपगच्छति 12,096.020a स बद्धो वारुणैः पाशैर् अमर्त्य इव मन्यते 12,096.020c महादृतिर् इवाध्मातः स्वकृतेन विवर्धते 12,096.021a ततः समूलो ह्रियते नदीकूलाद् इव द्रुमः 12,096.021c अथैनम् अभिनिन्दन्ति भिन्नं कुम्भम् इवाश्मनि 12,096.021e तस्माद् धर्मेण विजयं कामं लिप्सेत भूमिपः 12,097.001 भीष्म उवाच 12,097.001a नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिः 12,097.001c अधर्मविजयं लब्ध्वा को ऽनुमन्येत भूमिपः 12,097.002a अधर्मयुक्तो विजयो ह्य् अध्रुवो ऽस्वर्ग्य एव च 12,097.002c सादयत्य् एष राजानं महीं च भरतर्षभ 12,097.003a विशीर्णकवचं चैव तवास्मीति च वादिनम् 12,097.003c k­täjaliæ न्यस्तशस्त्रं गृहीत्वा न विहिंसयेत् 12,097.004a बलेनावजितो यश् च न तं युध्येत भूमिपः 12,097.004c संवत्सरं विप्रणयेत् तस्माज् जातः पुनर् भवेत् 12,097.005a नार्वाक् संवत्सरात् कन्या स्प्रष्टव्या विक्रमाहृता 12,097.005c एवम् एव धनं सर्वं यच् चान्यत् सहसाहृतम् 12,097.006a न तु वन्ध्यं धनं तिष्ठेत् पिबेयुर् ब्राह्मणाः पयः 12,097.006c युञ्जीरन् वाप्य् अनडुहः क्षन्तव्यं वा तदा भवेत् 12,097.007a राज्ञा राजैव योद्धव्यस् तथा धर्मो विधीयते 12,097.007c नान्यो राजानम् अभ्यसेद् अराजन्यः कथं चन 12,097.008a अनीकयोः संहतयोर् यदीयाद् ब्राह्मणो ऽन्तरा 12,097.008c शान्तिम् इच्छन्न् उभयतो न योद्धव्यं तदा भवेत् 12,097.008e मर्यादां शाश्वतीं भिन्द्याद् ब्राह्मणं यो ऽभिलङ्घयेत् 12,097.009a अथ चेल् लङ्घयेद् एनां मर्यादां क्षत्रियब्रुवः 12,097.009c अप्रशस्यस् तद् ऊर्ध्वं स्याद् अनादेयश् च संसदि 12,097.010a या तु धर्मविलोपेन मर्यादाभेदनेन च 12,097.010c तां वृत्तिं नानुवर्तेत विजिगीषुर् महीपतिः 12,097.010e धर्मलब्धाद् धि विजयात् को लाभो ऽभ्यधिको भवेत् 12,097.011a सहसा नाम्य भूतानि क्षिप्रम् एव प्रसादयेत् 12,097.011c सान्त्वेन भोगदानेन स राज्ञां परमो नयः 12,097.012a भुज्यमाना ह्य् अयोगेन svarëÂrÃd अभितापिताः 12,097.012c अमित्रान् पर्युपासीरन् व्यसनौघप्रतीक्षिणः 12,097.013a अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रम् Ãpadi 12,097.013c संदुष्टाः सर्वतो राजन् राजव्यसनकाङ्क्षिणः 12,097.014a नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथं चन 12,097.014c जीवितं ह्य् अप्य् अतिच्छिन्नः संत्यजत्य् एकदा नरः 12,097.015a अल्पेनापि हि संयुक्तस् तुष्यत्य् एवापराधिकः 12,097.015c शुद्धं जीवितम् एवापि तादृशो बहु मन्यते 12,097.016a यस्य स्फीतो जनपदः संपन्नः प्रियराजकः 12,097.016c संतुष्टभृत्यसचिवो दृढमूलः स पार्थिवः 12,097.017a ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसंमताः 12,097.017c पूजार्हाः पूजिता यस्य स वै लोकजिद् उच्यते 12,097.018a एतेनैव च वृत्तेन महीं प्राप सुरोत्तमः 12,097.018c अन्व् एव चैन्द्रं विजयं व्यजिगीषन्त पार्थिवाः 12,097.019a भूमिवर्जं पुरं राजा जित्वा राजानम् Ãhave 12,097.019c अमृताश् चौषधीः शश्वद् आजहार प्रतर्दनः 12,097.020a अग्निहोत्राण्य् अग्निशेषं हविर् भाजनम् एव च 12,097.020c आजहार दिवोदासस् ततो विप्रकृतो ऽभवत् 12,097.021a सराजकानि rëÂrÃïi नाभागो दक्षिणां ददौ 12,097.021c अन्यत्र श्रोत्रियस्वाच् च तापसस्वाच् च भारत 12,097.022a उच्चावचानि वृत्तानि धर्मज्ञानां युधिष्ठिर 12,097.022c आसन् राज्ञां पुराणानां सर्वं तन् मम रोचते 12,097.023a सर्वविद्यातिरेकाद् वा जयम् इच्छेन् महीपतिः 12,097.023c न मायया न दम्भेन य इच्छेद् भूतिम् आत्मनः 12,098.001 युधिष्ठिर उवाच 12,098.001a क्षत्रधर्मान् न पापीयान् धर्मो ऽस्ति भरतर्षभ 12,098.001c अभियाने च युद्धे च राजा हन्ति महाजनम् 12,098.002a अथ स्म कर्मणा येन lokä जयति पार्थिवः 12,098.002c विद्वञ् जिज्ञासमानाय प्रब्रूहि भरतर्षभ 12,098.003 भीष्म उवाच 12,098.003a निग्रहेण च पापानां साधूनां प्रग्रहेण च 12,098.003c यज्ञैर् दानैश् च राजानो भवन्ति शुचयो ऽमलाः 12,098.004a उपरुन्धन्ति राजानो भूतानि विजयार्थिनः 12,098.004c त एव विजयं प्राप्य वर्धयन्ति पुनः प्रजाः 12,098.005a अपविध्यन्ति पापानि दानयज्ञतपोबलैः 12,098.005c अनुग्रहेण भूतानां पुण्यम् एषां प्रवर्धते 12,098.006a यथैव क्षेत्रनिर्दाता निर्दन् वै क्षेत्रम् एकदा 12,098.006c हिनस्ति कक्षं धान्यं च न च धान्यं विनश्यति 12,098.007a एवं शस्त्राणि मुञ्चन्तो घ्नन्ति वध्यान् अथैकदा 12,098.007c तस्यैषा निष्कृतिः कृत्स्ना भूतानां भावनं पुनः 12,098.008a यो भूतानि धनज्यानाद् वधात् क्लेशाच् च रक्षति 12,098.008c दस्युभ्यः प्राणदानात् स धनदः सुखदो virà12,098.009a स सर्वयज्ञैर् ईजानो राजाथाभयदक्षिणैः 12,098.009c अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् 12,098.010a ब्राह्मणार्थे समुत्पन्ने यो ऽभिनिःसृत्य युध्यते 12,098.010c आत्मानं यूपम् उच्छ्रित्य स यज्ञो ऽनन्तदक्षिणः 12,098.011a अभीतो विकिरञ् शत्रून् प्रतिगृह्णञ् शरांस् तथा 12,098.011c न तस्मात् त्रिदशाः श्रेयो भुवि पश्यन्ति किं चन 12,098.012a तस्य यावन्ति शस्त्राणि त्वचं भिन्दन्ति संयुगे 12,098.012c तावतः सो ऽश्नुते लोकान् सर्वकामदुहो ऽक्षयान् 12,098.013a न तस्य रुधिरं गात्राद् आवेधेभ्यः प्रवर्तते 12,098.013c स ह तेनैव रक्तेन सर्वपापैः प्रमुच्यते 12,098.014a यानि दुःखानि सहते व्रणानाम् अभितापने 12,098.014c न ततो ऽस्ति तपो भूय इति धर्मविदो विदुः 12,098.015a पृष्ठतो भीरवः संख्ये वर्तन्ते ऽधमपूरुषाः 12,098.015c शूराच् छरणम् इच्छन्तः पर्जन्याद् इव जीवनम् 12,098.016a यदि शूरस् तथा क्षेमे प्रतिरक्षेत् तथा भये 12,098.016c प्रतिरूपं जनाः कुर्युर् न च तद् वर्तते तथा 12,098.017a यदि ते कृतम् आज्ञाय नमस्कुर्युः सदैव तम् 12,098.017c युक्तं न्याय्यं च कुर्युस् ते न च तद् वर्तते तथा 12,098.018a पुरुषाणां समानानां दृश्यते महद् अन्तरम् 12,098.018c संग्रामे ऽनीकवेलायाम् उत्क्रुष्टे ऽभिपतत्सु च 12,098.019a पतत्य् अभिमुखः शूरः परान् भीरुः पलायते 12,098.019c आस्थायास्वर्ग्यम् अध्वानं सहायान् विषमे त्यजन् 12,098.020a मा स्म तांस् तादृशांस् तात जनिष्ठाः पुरुषाधमान् 12,098.020c ये सहायान् रणे हित्वा स्वस्तिमन्तो गृहान् ययुः 12,098.021a अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरोगमाः 12,098.021c त्यागेन यः सहायानां स्वान् प्राणांस् त्रातुम् इच्छति 12,098.022a तं हन्युः këÂhalo«Âair वा दहेयुर् वा कटाग्निना 12,098.022c पशुवन् मारयेयुर् वा क्षत्रिया ये स्युर् ईदृशाः 12,098.023a अधर्मः क्षत्रियस्यैष यच् छय्यामरणं भवेत् 12,098.023c विसृजञ् श्लेष्मपित्तानि कृपणं परिदेवयन् 12,098.024a अविक्षतेन देहेन प्रलयं यो ऽधिगच्छति 12,098.024c क्षत्रियो नास्य तत् कर्म प्रशंसन्ति पुराविदः 12,098.025a न गृहे मरणं तात क्षत्रियाणां प्रशस्यते 12,098.025c शौटीराणाम् अशौटीरम् अधर्म्यं कृपणं च तत् 12,098.026a इदं दुःखम् अहो कष्टं पापीय इति निष्टनन् 12,098.026c प्रतिध्वस्तमुखः पूतिर् अमात्यान् बहु शोचयन् 12,098.027a अरोगाणां स्पृहयते मुहुर् मृत्युम् अपीच्छति 12,098.027c वीरो दृप्तो ऽभिमानी च नेदृशं मृत्युम् अर्हति 12,098.028a रणेषु कदनं कृत्वा ज्ञातिभिः परिवारितः 12,098.028c तीक्ष्णैः शस्त्रैः सुविक्लिष्टः क्षत्रियो मृत्युम् अर्हति 12,098.029a शूरो हि सत्यमन्युभ्याम् आविष्टो युध्यते भृशम् 12,098.029c कृत्यमानानि गात्राणि परैर् नैवावबुध्यते 12,098.030a स संख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम् 12,098.030c स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम् 12,098.031a सर्वो योधः परं त्यक्तुम् आविष्टस् त्यक्तजीवितः 12,098.031c प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठम् अदर्शयन् 12,098.031d*0229_01 यत्र यत्र हतः शूरः शत्रुभिः परिवारितः 12,098.031d*0229_02 अक्षयांल् लभते लोकान् यदि दैन्यं न सेवते 12,099.001 युधिष्ठिर उवाच 12,099.001a के लोका युध्यमानानां शूराणाम् अनिवर्तिनाम् 12,099.001c भवन्ति निधनं प्राप्य तन् मे ब्रूहि पितामह 12,099.002 भीष्म उवाच 12,099.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,099.002c अम्बरीषस्य संवादम् इन्द्रस्य च युधिष्ठिर 12,099.003a अम्बरीषो हि नाभागः स्वर्गं गत्वा सुदुर्लभम् 12,099.003c ददर्श सुरलोकस्थं शक्रेण सचिवं सह 12,099.004a सर्वतेजोमयं दिव्यं विमानवरम् आस्थितम् 12,099.004c उपर्य् उपरि गच्छन्तं स्वं वै सेनापतिं प्रभुम् 12,099.005a स दृष्ट्वोपरि गच्छन्तं सेनापतिम् उदारधीः 12,099.005b*0230_01 शूरस्थानम् अनुप्राप्तं सुदेवं नाम नामतः 12,099.005c ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम् 12,099.006a सागरान्तां महीं कृत्स्नाम् अनुशिष्य यथाविधि 12,099.006c चातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया 12,099.007a ब्रह्मचर्येण घोरेण आचार्यकुलसेवया 12,099.007c वेदान् अधीत्य धर्मेण राजशास्त्रं च केवलम् 12,099.008a अतिथीन् अन्नपानेन पितॄंश् च स्वधया तथा 12,099.008c ऋषीन् स्वाध्यायदीक्षाभिर् देवान् यज्ञैर् अनुत्तमैः 12,099.009a क्षत्रधर्मे स्थितो भूत्वा यथाशास्त्रं यथाविधि 12,099.009c उदीक्षमाणः पृतनां जयामि युधि वासव 12,099.009d*0231_01 तेन पुण्यविपाकेन प्राप्तो ऽहं तव संनिधिम् 12,099.010a देवराज सुदेवो ऽयं मम सेनापतिः पुरा 12,099.010c आसीद् योधः प्रशान्तात्मा सो ऽयं कस्माद् अतीव माम् 12,099.010d*0232_01 विमानं सूर्यसंकाशम् आस्थितो मोदते दिवि 12,099.010d@011_0001 शक्र उवाच 12,099.010d@011_0001 ऐश्वर्यम् ईदृशं प्राप्तः सर्वदेवैः सुदुर्लभम् 12,099.010d@011_0002 यद् अनेन कृतं कर्म प्रत्यक्षं ते महीपते 12,099.010d@011_0003 पुरा पालयतः सम्यक् पृथिवीं धर्मतो नृप 12,099.010d@011_0004 शत्रवो निर्जिताः सर्वे ये तवाहितकारिणः 12,099.010d@011_0005 संधमो विधमश् चैव सुधमश् च महाबलः 12,099.010d@011_0006 राक्षसा दुर्जया लोके त्रयस् ते युद्धदुर्मदाः 12,099.010d@011_0007 पुत्रास् ते शतशृङ्गस्य राक्षसस्य महीपतेः 12,099.010d@011_0008 अथ तस्मिञ् शुभे काले तव यज्ञं वितन्वतः 12,099.010d@011_0009 अश्वमेधं महायागं देवानां हितकाम्यया 12,099.010d@011_0010 तस्य ते खलु विघ्नार्थम् आगता राक्षसास् त्रयः 12,099.010d@011_0011 कोटीशतपरीवारां राक्षसानां महाचमूम् 12,099.010d@011_0012 परिगृह्य ततः सर्वाः प्रजा बन्दीकृतास् तव 12,099.010d@011_0013 विह्वलाश् च प्रजाः सर्वाः सर्वे च तव सैनिकाः 12,099.010d@011_0014 निराकृतस् त्वया चासीत् सुदेवः सैन्यनायकः 12,099.010d@011_0015 तत्रामात्यवचः श्रुत्वा निरस्तः सर्वकर्मसु 12,099.010d@011_0016 श्रुत्वा तेषां वचो भूयः सोपधं वसुधाधिप 12,099.010d@011_0017 सर्वसैन्यसमायुक्तः सुदेवः प्रेरितस् त्वया 12,099.010d@011_0018 राक्षसानां वधार्थाय दुर्जयानां नराधिप 12,099.010d@011_0019 नाजित्वा राक्षसीं सेनां पुनरागमनं तव 12,099.010d@011_0020 बन्दीमोक्षम् अकृत्वा च न चागमनम् इष्यते 12,099.010d@011_0021 सुदेवस् तद् वचः श्रुत्वा प्रस्थानम् अकरोन् नृप 12,099.010d@011_0022 संप्राप्तश् च स तं देशं यत्र बन्दीकृताः प्रजाः 12,099.010d@011_0023 पश्यति स्म महाघोरां राक्षसानां महाचमूम् 12,099.010d@011_0024 दृष्ट्वा संचिन्तयाम् आस सुदेवो वाहिनीपतिः 12,099.010d@011_0025 नेयं शक्या चमूर् जेतुम् अपि सेन्द्रैः सुरासुरैः 12,099.010d@011_0026 नाम्बरीषः कलाम् एकाम् एषां क्षपयितुं क्षमः 12,099.010d@011_0027 दिव्यास्त्रबलभूयिष्ठः किम् अहं पुनर् ईदृशः 12,099.010d@011_0028 ततः सेनां पुनः सर्वां प्रेषयाम् आस पार्थिव 12,099.010d@011_0029 यत्र त्वं सहितः सर्वैर् मन्त्रिभिः सोपधैर् नृप 12,099.010d@011_0030 ततो रुद्रं महादेवं प्रपन्नो जगतः पतिम् 12,099.010d@011_0031 श्मशाननिलयं देवं तुष्टाव वृषभध्वजम् 12,099.010d@011_0032 स्तुत्वा शस्त्रं समादाय स्वशिरश् छेत्तुम् उद्यतः 12,099.010d@011_0033 कारुण्याद् देवदेवेन गृहीतस् तस्य दक्षिणः 12,099.010d@011_0034 स पाणिः सह शस्त्रेण दृष्ट्वा चेदम् उवाच ह 12,099.010d@011_0035 किम् इदं साहसं पुत्र कर्तुकामो वदस्व मे 12,099.010d@011_0036 स उवाच महादेवं शिरसा त्व् अवनीं गतः 12,099.010d@011_0037 भगवन् वाहिनीम् एनां राक्षसानां सुरेश्वर 12,099.010d@011_0038 अशक्तो ऽहं रणे जेतुं तस्मात् त्यक्ष्यामि जीवितम् 12,099.010d@011_0039 गतिर् भव महादेव ममार्तस्य जगत्पते 12,099.010d@011_0040 नागन्तव्यम् अजित्वा च माम् आह जगतीपतिः 12,099.010d@011_0041 अम्बरीषो महादेव क्षारितः सचिवैः सह 12,099.010d@011_0042 तम् उवाच महादेवः सुदेवं पतितं क्षितौ 12,099.010d@011_0043 अधोमुखं महात्मानं सत्त्वानां हितकाम्यया 12,099.010d@011_0044 धनुर्वेदं समाहूय सगणं सहविग्रहम् 12,099.010d@011_0045 रथनागाश्वकलिलं दिव्यास्त्रसमलंकृतम् 12,099.010d@011_0046 रथं च सुमहाभागं येन तत् त्रिपुरं हतम् 12,099.010d@011_0047 धनुः पिनाकं खड्गं च रौद्रम् अस्त्रं च शंकरः 12,099.010d@011_0048 निजघानासुरान् सर्वान् येन देवस् त्रियम्बकः 12,099.010d@011_0049 उवाच च महादेवः सुदेवं वाहिनीपतिम् 12,099.010d@011_0050 रथाद् अस्मात् सुदेव त्वं दुर्जयस् तु सुरासुरैः 12,099.010d@011_0051 मायया मोहितो भूमौ न पदं कर्तुम् अर्हसि 12,099.010d@011_0052 अत्रस्थस् त्रिदशान् sarvä जेष्यसे सर्वदानवान् 12,099.010d@011_0053 राक्षसाश् च पिशाचाश् च न शक्ता द्रष्टुम् ईदृशम् 12,099.010d@011_0054 रथं सूर्यसहस्राभं किम् उ योद्धुं त्वया सह 12,099.010d@011_0055 स जित्वा राक्षसान् सर्वान् कृत्वा बन्दीविमोक्षणम् 12,099.010d@011_0056 घातयित्वा च तान् सर्वान् बाहुयुद्धे त्व् अयं हतः 12,099.010d@011_0057 विधमं प्राप्य भूपाल विधमश् च निपातितः 12,099.011a नानेन क्रतुभिर् मुख्यैर् इष्टं नैव द्विजातयः 12,099.011c तर्पिता विधिवच् छक्र सो ऽयं कस्माद् अतीव माम् 12,099.012 इन्द्र उवाच 12,099.012a एतस्य विततस् तात सुदेवस्य बभूव ह 12,099.012c संग्रामयज्ञः सुमहान् यश् चान्यो युध्यते नरः 12,099.013a संनद्धो दीक्षितः सर्वो योधः प्राप्य चमूमुखम् 12,099.013c युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः 12,099.014 अम्बरीष उवाच 12,099.014a कानि यज्ञे हवींष्य् अत्र किम् आज्यं का च दक्षिणा 12,099.014c ऋत्विजश् चात्र के प्रोक्तास् तन् मे ब्रूहि शतक्रतो 12,099.015 इन्द्र उवाच 12,099.015a ऋत्विजः कुञ्जरास् तत्र वाजिनो ऽध्वर्यवस् तथा 12,099.015c हवींषि परमांसानि रुधिरं त्व् आज्यम् एव च 12,099.016a सृगालगृध्रकाकोलाः सदस्यास् तत्र सत्रिणः 12,099.016c आज्यशेषं पिबन्त्य् एते हविः प्राश्नन्ति चाध्वरे 12,099.017a प्रासतोमरसंघाताः खड्गशक्तिपरश्वधाः 12,099.017c ज्वलन्तो निशिताः पीताः स्रुचस् तस्याथ सत्रिणः 12,099.018a चापवेगायतस् तीक्ष्णः परकायावदारणः 12,099.018c ऋजुः सुनिशितः पीतः सायको ऽस्य स्रुवो महान् 12,099.019a द्वीपिचर्मावनद्धश् च नागदन्तकृतत्सरुः 12,099.019c हस्तिहस्तगतः खड्गः स्फ्यो भवेत् तस्य संयुगे 12,099.020a ज्वलितैर् निशितैः पीतैः प्रासशक्तिपरश्वधैः 12,099.020c शैक्यायसमयैस् तीक्ष्णैर् अभिघातो भवेद् वसु 12,099.020d*0233_01 संख्यासमयविस्तीर्णम् अभिजातोद्भवं बहु 12,099.021a आवेगाद् यत् तु रुधिरं संग्रामे स्यन्दते भुवि 12,099.021c सास्य पूर्णाहुतिर् होत्रे समृद्धा सर्वकामधुक् 12,099.022a छिन्धि भिन्धीति यस्यैतच् छ्रूयते वाहिनीमुखे 12,099.022c सामानि सामगास् तस्य गायन्ति यमसादने 12,099.023a हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम् 12,099.023c कुञ्जराणां हयानां च वर्मिणां च समुच्चयः 12,099.023e अग्निः श्येनचितो नाम तस्य यज्ञे विधीयते 12,099.024a उत्तिष्ठति कबन्धो ऽत्र सहस्रे निहते तु यः 12,099.024c स यूपस् तस्य शूरस्य खादिरो ऽष्टाश्रिर् उच्यते 12,099.025a इडोपहूतं क्रोशन्ति कुञ्जरा अङ्कुशेरिताः 12,099.025c व्याघुष्टतलनादेन वषट्कारेण पार्थिव 12,099.025e उद्गाता तत्र संग्रामे त्रिसामा दुन्दुभिः स्मृतः 12,099.026a ब्रह्मस्वे ह्रियमाणे यः प्रियां युद्धे तनुं त्यजेत् 12,099.026c आत्मानं यूपम् उच्छ्रित्य स यज्ञो ऽनन्तदक्षिणः 12,099.027a भर्तुर् अर्थे तु यः शूरो विक्रमेद् वाहिनीमुखे 12,099.027c भयान् न च निवर्तेत तस्य लोका यथा मम 12,099.028a नीलचन्द्राकृतैः खड्गैर् बाहुभिः परिघोपमैः 12,099.028c यस्य वेदिर् उपस्तीर्णा तस्य लोका यथा मम 12,099.029a यस् तु नावेक्षते कं चित् सहायं विजये स्थितः 12,099.029c विगाह्य वाहिनीमध्यं तस्य लोका यथा मम 12,099.030a यस्य तोमरसंघाटा भेरीमण्डूककच्छपा 12,099.030c वीरास्थिशर्करा दुर्गा मांसशोणितकर्दमा 12,099.031a असिचर्मप्लवा सिन्धुः केशशैवलशाद्वला 12,099.031c अश्वनागरथैश् चैव संभिन्नैः कृतसंक्रमा 12,099.032a पताकाध्वजवानीरा हतवाहनवाहिनी 12,099.032c शोणितोदा सुसंपूर्णा दुस्तरा पारगैर् नरैः 12,099.033a हतनागमहानक्रा परलोकवहाशिवा 12,099.033c ऋष्टिखड्गध्वजानूका गृध्रकङ्कवडप्लवा 12,099.034a पुरुषादानुचरिता भीरूणां कश्मलावहा 12,099.034c नदी योधमहायज्ञे तद् अस्यावभृथं स्मृतम् 12,099.035a वेदी यस्य त्व् अमित्राणां शिरोभिर् अवकीर्यते 12,099.035c अश्वस्कन्धैर् गजस्कन्धैस् तस्य लोका यथा मम 12,099.036a पत्नीशाला कृता यस्य परेषां वाहिनीमुखम् 12,099.036c हविर्धानं स्ववाहिन्यस् तद् अस्याहुर् मनीषिणः 12,099.037a सदश् चान्तरयोधाग्निर् आग्नीध्रश् चोत्तरां दिशम् 12,099.037c शत्रुसेनाकलत्रस्य सर्वलोकान् अदूरतः 12,099.038a यदा तूभयतो व्यूहो भवत्य् आकाशम् अग्रतः 12,099.038c सास्य वेदी तथा यज्ञे नित्यं वेदास् त्रयो ऽग्नयः 12,099.039a यस् तु योधः परावृत्तः संत्रस्तो हन्यते परैः 12,099.039c अप्रतिष्ठं स नरकं याति नास्त्य् अत्र संशयः 12,099.040a यस्य शोणितवेगेन नदी स्यात् समभिप्लुता 12,099.040c केशमांसास्थिसंकीर्णा स गच्छेत् परमां गतिम् 12,099.041a यस् तु सेनापतिं हत्वा तद्यानम् अधिरोहति 12,099.041c स विष्णुविक्रमक्रामी बृहस्पतिसमः क्रतुः 12,099.042a नायकं वा प्रमाणं वा यो वा स्यात् तत्र पूजितः 12,099.042c जीवग्राहं निगृह्णाति तस्य लोका यथा मम 12,099.043a आहवे निहतं शूरं न शोचेत कदा चन 12,099.043c अशोच्यो हि हतः शूरः स्वर्गलोके महीयते 12,099.044a न ह्य् अन्नं नोदकं तस्य न स्नानं नाप्य् अशौचकम् 12,099.044c हतस्य कर्तुम् इच्छन्ति तस्य lokä शृणुष्व मे 12,099.045a वराप्सरःसहस्राणि शूरम् आयोधने हतम् 12,099.045c त्वरमाणा हि धावन्ति मम भर्ता भवेद् इति 12,099.046a एतत् तपश् च पुण्यं च धर्मश् चैव सनातनः 12,099.046c चत्वारश् चाश्रमास् तस्य यो युद्धे न पलायते 12,099.047a वृद्धं बलं न हन्तव्यं नैव स्त्री न च वै द्विजः 12,099.047c तृणपूर्णमुखश् चैव तवास्मीति च यो वदेत् 12,099.048a अहं वृत्रं बलं पाकं शतमायं विरोचनम् 12,099.048c दुरावार्यं च नमुचिं नैकमायं च शम्बरम् 12,099.049a विप्रचित्तिं च दैतेयं दनोः पुत्रांश् च सर्वशः 12,099.049c प्रह्रादं च निहत्याजौ ततो देवाधिपो ऽभवम् 12,099.050 भीष्म उवाच 12,099.050a इत्य् एतच् छक्रवचनं निशम्य प्रतिगृह्य च 12,099.050c योधानाम् आत्मनः सिद्धिम् अम्बरीषो ऽभिपन्नवान् 12,100.001 भीष्म उवाच 12,100.001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,100.001c प्रतर्दनो मैथिलश् च संग्रामं यत्र चक्रतुः 12,100.002a यज्ञोपवीती संग्रामे जनको मैथिलो यथा 12,100.002c योधान् उद्धर्षयाम् आस तन् निबोध युधिष्ठिर 12,100.003a जनको मैथिलो राजा महात्मा सर्वतत्त्ववित् 12,100.003c योधान् स्वान् दर्शयाम् आस स्वर्गं नरकम् एव च 12,100.004a अभीतानाम् इमे लोका भास्वन्तो हन्त पश्यत 12,100.004c पूर्णा गन्धर्वकन्याभिः सर्वकामदुहो ऽक्षयाः 12,100.005a इमे पलायमानानां नरकाः प्रत्युपस्थिताः 12,100.005c अकीर्तिः शाश्वती चैव पतितव्यम् अनन्तरम् 12,100.006a तान् दृष्ट्वारीन् विजयतो भूत्वा संत्यागबुद्धयः 12,100.006c नरकस्याप्रतिष्ठस्य मा भूत वशवर्तिनः 12,100.007a त्यागमूलं हि शूराणां स्वर्गद्वारम् अनुत्तमम् 12,100.007c इत्य् उक्तास् ते नृपतिना योधाः परपुरंजय 12,100.008a व्यजयन्त रणे शत्रून् हर्षयन्तो जनेश्वरम् 12,100.008c तस्माद् आत्मवता नित्यं स्थातव्यं रणमूर्धनि 12,100.009a गजानां रथिनो मध्ये रथानाम् अनु सादिनः 12,100.009c सादिनाम् अन्तरा स्थाप्यं पादातम् इह दंशितम् 12,100.010a य एवं व्यूहते राजा स नित्यं जयते द्विषः 12,100.010c तस्माद् एवं विधातव्यं नित्यम् एव युधिष्ठिर 12,100.011a सर्वे सुकृतम् इच्छन्तः सुयुद्धेनातिमन्यवः 12,100.011c क्षोभयेयुर् अनीकानि सागरं मकरा इव 12,100.012a हर्षयेयुर् विषण्णांश् च व्यवस्थाप्य परस्परम् 12,100.012c जितां च भूमिं रक्षेत भग्नान् नात्यनुसारयेत् 12,100.013a पुनरावर्तमानानां निराशानां च जीविते 12,100.013c न वेगः सुसहो राजंस् तस्मान् नात्यनुसारयेत् 12,100.014a न हि प्रहर्तुम् इच्छन्ति शूराः प्राद्रवतां भयात् 12,100.014c तस्मात् पलायमानानां कुर्यान् नात्यनुसारणम् 12,100.015a चराणाम् अचरा ह्य् अन्नम् अदंष्ट्रा दंष्ट्रिणाम् अपि 12,100.015c अपाणयः पाणिमताम् अन्नं शूरस्य कातराः 12,100.016a समानपृष्ठोदरपाणिपादाः; पश्चाच् छूरं भीरवो ऽनुव्रजन्ति 12,100.016c अतो भयार्ताः प्रणिपत्य भूयः; k­tväjalÅn उपतिष्ठन्ति ÓÆrÃn 12,100.017a शूरबाहुषु लोको ऽयं लम्बते पुत्रवत् सदा 12,100.017c तस्मात् सर्वास्व् अवस्थासु शूरः संमानम् अर्हति 12,100.018a न हि शौर्यात् परं किं चित् त्रिषु लोकेषु विद्यते 12,100.018c शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम् 12,101.001 युधिष्ठिर उवाच 12,101.001a यथा जयार्थिनः सेनां नयन्ति भरतर्षभ 12,101.001c ईषद् धर्मं prapŬyÃpi तन् मे ब्रूहि पितामह 12,101.002 भीष्म उवाच 12,101.002a सत्येन हि स्थिता धर्मा उपपत्त्या तथापरे 12,101.002c साध्वाचारतया के चित् तथैवौपयिका अपि 12,101.002e उपायधर्मान् वक्ष्यामि सिद्धार्थान् अर्थधर्मयोः 12,101.003a निर्मर्यादा दस्यवस् तु भवन्ति परिपन्थिनः 12,101.003c तेषां प्रतिविघातार्थं प्रवक्ष्याम्य् अथ नैगमम् 12,101.003e कार्याणां संप्रसिद्ध्यर्थं तान् उपायान् निबोध मे 12,101.004a उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत 12,101.004c जानन् वक्रां न सेवेत प्रतिबाधेत चागताम् 12,101.005a अमित्रा एव राजानं भेदेनोपचरन्त्य् उत 12,101.005c तां राजा निकृतिं जानन् यथामित्रान् प्रबाधते 12,101.006a गजानां पार्श्वचर्माणि गोवृषाजगराणि च 12,101.006c शल्यकङ्कटलोहानि तनुत्राणि मतानि च 12,101.007a शितपीतानि शस्त्राणि संनाहाः पीतलोहिताः 12,101.007c नानारञ्जनरक्ताः स्युः पताकाः केतवश् च ते 12,101.008a ऋष्टयस् तोमराः खड्गा निशिताश् च परश्वधाः 12,101.008c फलकान्य् अथ चर्माणि प्रतिकल्प्यान्य् अनेकशः 12,101.008e अभिनीतानि शस्त्राणि योधाश् च कृतनिश्रमाः 12,101.009a चैत्र्यां वा मार्गशीर्ष्यां वा सेनायोगः प्रशस्यते 12,101.009c पक्वसस्या हि पृथिवी भवत्य् अम्बुमती तथा 12,101.010a नैवातिशीतो नात्युष्णः कालो भवति भारत 12,101.010c तस्मात् तदा योजयेत परेषां व्यसनेषु वा 12,101.010e एतेषु योगाः सेनायाः प्रशस्ताः परबाधने 12,101.011a जलवांस् तृणवान् मार्गः समो गम्यः प्रशस्यते 12,101.011c चारैर् हि विहिताभ्यासः कुशलैर् वनगोचरैः 12,101.012a नव्यारण्यैर् न शक्येत गन्तुं मृगगणैर् इव 12,101.012c तस्मात् सर्वासु सेनासु योजयन्ति जयार्थिनः 12,101.012d*0234_01 अग्रतः पुरुषानीकं शक्तं भक्तं कुलोद्गतम् 12,101.013a आवासस् तोयवान् दुर्गः पर्याकाशः प्रशस्यते 12,101.013c परेषाम् उपसर्पाणां प्रतिषेधस् तथा भवेत् 12,101.014a आकाशं तु वनाभ्याशे मन्यन्ते गुणवत्तरम् 12,101.014c बहुभिर् गुणजातैस् तु ये युद्धकुशला जनाः 12,101.014d*0235_01 उपन्यासो भवेत् तत्र बलानां नातिदूरतः 12,101.015a उपन्यासो ऽपसर्पाणां पदातीनां च गूहनम् 12,101.015c अथ शत्रुप्रतीघातम् आपदर्थं परायणम् 12,101.016a सप्तर्षीन् पृष्ठतः कृत्वा युध्येरन्न् अचला इव 12,101.016c अनेन विधिना राजञ् जिगीषेतापि दुर्जयान् 12,101.017a यतो वायुर् यतः सूर्यो यतः शुक्रस् ततो जयः 12,101.017c पूर्वं पूर्वं ज्याय एषां संनिपाते युधिष्ठिर 12,101.018a अकर्दमाम् अनुदकाम् अमर्यादाम् अलोष्टकाम् 12,101.018c अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः 12,101.019a समा निरुदकाकाशा रथभूमिः प्रशस्यते 12,101.019c नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम् 12,101.020a बहुदुर्गा महावृक्षा वेत्रवेणुभिर् आस्तृता 12,101.020c पदातीनां क्षमा भूमिः पर्वतोपवनानि च 12,101.021a पदातिबहुला सेना दृढा भवति भारत 12,101.021c रथाश्वबहुला सेना सुदिनेषु प्रशस्यते 12,101.022a पदातिनागबहुला प्रावृट्काले प्रशस्यते 12,101.022c गुणान् एतान् प्रसंख्याय देशकालौ प्रयोजयेत् 12,101.023a एवं संचिन्त्य यो याति तिथिनक्षत्रपूजितः 12,101.023c विजयं लभते नित्यं सेनां सम्यक् प्रयोजयन् 12,101.024a प्रसुप्तांस् t­«itä श्रान्तान् प्रकीर्णान् नाभिघातयेत् 12,101.024c मोक्षे प्रयाणे चलने पानभोजनकालयोः 12,101.025a अतिक्षिप्तान् व्यतिक्षिप्तान् विहतान् प्रतनूकृतान् 12,101.025c सुविस्रम्भान् कृतारम्भान् उपन्यासप्रतापितान् 12,101.025e बहिश्चरान् उपन्यासान् कृत्वा वेश्मानुसारिणः 12,101.026a पारंपर्यागते द्वारे ये के चिद् अनुवर्तिनः 12,101.026c परिचर्यावरोद्धारो ये च के चन वल्गिनः 12,101.027a अनीकं ये प्रभिन्दन्ति भिन्नं ये स्थगयन्ति च 12,101.027c समानाशनपानास् ते कार्या द्विगुणवेतनाः 12,101.027d*0236_01 जातिगोत्रं च विज्ञाय कर्म चानुत्तमं शुभम् 12,101.027d*0236_02 समानदेहरक्षार्थे कार्या द्विगुणवेतनाः 12,101.027d*0236_03 त्रिगुणं चतुर्गुणं चैव वेतनं तेषु कारयेत् 12,101.028a दशाधिपतयः कार्याः शताधिपतयस् तथा 12,101.028c तेषां सहस्राधिपतिं कुर्याच् छूरम् अतन्द्रितम् 12,101.029a यथामुख्यं संनिपात्य वक्तव्याः स्म शपामहे 12,101.029c यथा जयार्थं संग्रामे न जह्याम परस्परम् 12,101.030a इहैव ते निवर्तन्तां ये नः के चन भीरवः 12,101.030c न घातयेयुः प्रदरं कुर्वाणास् तुमुले सति 12,101.030d*0237_01 न संनिपाते प्रदरं वधं वा कुर्युर् ईदृशाः 12,101.031a आत्मानं च स्वपक्षं च पलायन् हन्ति संयुगे 12,101.031c द्रव्यनाशो वधो ऽकीर्तिर् अयशश् च पलायने 12,101.032a अमनोज्ञासुखा वाचः पुरुषस्य पलायतः 12,101.032c प्रतिस्पन्दौष्ठदन्तस्य न्यस्तसर्वायुधस्य च 12,101.033a हित्वा पलायमानस्य सहायान् प्राणसंशये 12,101.033c अमित्रैर् अनुबद्धस्य द्विषताम् अस्तु नस् तथा 12,101.034a मनुष्यापसदा ह्य् एते ये भवन्ति पराङ्मुखाः 12,101.034c राशिवर्धनमात्रास् ते नैव ते प्रेत्य नो इह 12,101.035a अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम् 12,101.035c जयिनं सुहृदस् तात वन्दनैर् मङ्गलेन च 12,101.036a यस्य स्म व्यसने राजन्न् अनुमोदन्ति शत्रवः 12,101.036c तद् असह्यतरं दुःखम् अहं मन्ये वधाद् अपि 12,101.037a श्रियं जानीत धर्मस्य मूलं सर्वसुखस्य च 12,101.037c सा भीरूणां परान् याति शूरस् ताम् अधिगच्छति 12,101.038a ते वयं स्वर्गम् इच्छन्तः संग्रामे त्यक्तजीविताः 12,101.038c जयन्तो वध्यमाना वा प्राप्तुम् अर्हाम सद्गतिम् 12,101.039a एवं संशप्तशपथाः समभित्यक्तजीविताः 12,101.039c अमित्रवाहिनीं वीराः संप्रगाहन्त्य् अभीरवः 12,101.040a अग्रतः पुरुषानीकम् असिचर्मवतां भवेत् 12,101.040c पृष्ठतः शकटानीकं कलत्रं मध्यतस् तथा 12,101.041a परेषां प्रतिघातार्थं पदातीनां च गूहनम् 12,101.041c अपि ह्य् अस्मिन् परे गृद्धा भवेयुर् ये पुरोगमाः 12,101.042a ये पुरस्ताद् अभिमताः सत्त्ववन्तो मनस्विनः 12,101.042c ते पूर्वम् अभिवर्तेरंस् तान् अन्वग् इतरे जनाः 12,101.043a अपि चोद्धर्षणं कार्यं भीरूणाम् अपि यत्नतः 12,101.043c स्कन्धदर्शनमात्रं तु तिष्ठेयुर् वा समीपतः 12,101.044a संहतान् योधयेद् अल्पान् कामं विस्तारयेद् बहून् 12,101.044c सूचीमुखम् अनीकं स्याद् अल्पानां बहुभिः सह 12,101.045a संप्रयुद्धे प्रहृष्टे वा सत्यं वा यदि वानृतम् 12,101.045c प्रगृह्य बाहून् क्रोशेत भग्ना भग्नाः परा इति 12,101.046a आगतं नो मित्रबलं प्रहरध्वम् अभीतवत् 12,101.046c शब्दवन्तो ऽनुधावेयुः कुर्वन्तो भैरवं रवम् 12,101.047a क्ष्वेडाः किलकिलाः शङ्खाः क्रकचा गोविषाणिकान् 12,101.047c भेरीमृदङ्गपणवान् नादयेयुश् च कुञ्जरान् 12,102.001 युधिष्ठिर उवाच 12,102.001a किंशीलाः किंसमुत्थानाः कथंरूपाश् च भारत 12,102.001c किंसंनाहाः कथंशस्त्रा जनाः स्युः संयुगे नृप 12,102.002 भीष्म उवाच 12,102.002a यथाचरितम् एवात्र शस्त्रपत्रं विधीयते 12,102.002c आचाराद् एव पुरुषस् तथा कर्मसु वर्तते 12,102.002d*0238_01 आदानार्थाय पुरुषैस् तथा कर्म विधीयते 12,102.003a गान्धाराः सिन्धुसौवीरा नखरप्रासयोधिनः 12,102.003c आभीरवः सुबलिनस् तद्बलं सर्वपारगम् 12,102.004a सर्वशस्त्रेषु कुशलाः सत्त्ववन्तो ह्य् उशीनराः 12,102.004c प्राच्या मातङ्गयुद्धेषु कुशलाः शठयोधिनः 12,102.005a तथा यवनकाम्बोजा मथुराम् अभितश् च ये 12,102.005c एते नियुद्धकुशला दाक्षिणात्यासिचर्मिणः 12,102.006a सर्वत्र शूरा जायन्ते महासत्त्वा महाबलाः 12,102.006b*0239_01 आवन्तिका महाशूराश् चतुरङ्गे च माळवाः 12,102.006b*0239_02 एको ऽपि हि सहस्रस्य तिष्ठत्य् अभिमुखो रणे 12,102.006c प्राय एष समुद्दिष्टो लक्षणानि तु मे Ó­ïu 12,102.007a सिंहशार्दूलवाङ्नेत्राः सिंहशार्दूलगामिनः 12,102.007c पारावतकुलिङ्गाक्षाः सर्वे शूराः प्रमाथिनः 12,102.008a मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास् तथापरे 12,102.008c प्रवादिनः सुचण्डाश् च क्रोधिनः किंनरीस्वनाः 12,102.009a मेघस्वनाः क्रुद्धमुखाः के चित् करभनिस्वनाः 12,102.009c जिह्मनासानुजङ्घाश् च दूरगा दूरपातिनः 12,102.010a बिडालकुब्जास् तनवस् तनुकेशास् तनुत्वचः 12,102.010c शूराश् चपलचित्ताश् च ते भवन्ति दुरासदाः 12,102.011a गोधानिमीलिताः के चिन् मृदुप्रकृतयो ऽपि च 12,102.011c तुरंगगतिनिर्घोषास् ते नराः पारयिष्णवः 12,102.012a सुसंहताः प्रतनवो vyƬhoraskÃ÷ सुसंस्थिताः 12,102.012c प्रवादितेन नृत्यन्ति हृष्यन्ति कलहेषु च 12,102.013a गम्भीराक्षा निःसृताक्षाः पिङ्गला भ्रुकुटीमुखाः 12,102.013c नकुलाक्षास् तथा चैव सर्वे शूरास् तनुत्यजः 12,102.014a जिह्माक्षाः प्रललाटाश् च निर्मांसहनवो ऽपि च 12,102.014c वक्रबाह्वङ्गुलीसक्ताः कृशा धमनिसंतताः 12,102.015a प्रविशन्त्य् अतिवेगेन संपराये ऽभ्युपस्थिते 12,102.015c वारणा इव संमत्तास् ते भवन्ति दुरासदाः 12,102.016a दीप्तस्फुटितकेशान्ताः स्थूलपार्श्वहनूमुखाः 12,102.016c उन्नतांसाः पृथुग्रीवा विकटाः स्थूलपिण्डिकाः 12,102.017a उद्वृत्ताश् चैव सुग्रीवा विनता विहगा इव 12,102.017c पिण्डशीर्षाहिवक्त्राश् च वृषदंशमुखा इव 12,102.018a उग्रस्वना मन्युमन्तो युद्धेष्व् आरावसारिणः 12,102.018c अधर्मज्ञावलिप्ताश् च घोरा रौद्रप्रदर्शिनः 12,102.019a त्यक्तात्मानः सर्व एते अन्त्यजा ह्य् अनिवर्तिनः 12,102.019c पुरस्कार्याः सदा सैन्ये हन्यन्ते घ्नन्ति चापि ते 12,102.020a अधार्मिका भिन्नवृत्ताः साध्व् एवैषां पराभवः 12,102.020c एवम् एव प्रकुप्यन्ति राज्ञो ऽप्य् एते ह्य् अभीक्ष्णशः 12,103.001 युधिष्ठिर उवाच 12,103.001a जैत्र्या वा कानि रूपाणि भवन्ति पुरुषर्षभ 12,103.001c पृतनायाः प्रशस्तानि तानीहेच्छामि वेदितुम् 12,103.002 भीष्म उवाच 12,103.002a जैत्र्या वा यानि रूपाणि भवन्ति पुरुषर्षभ 12,103.002c पृतनायाः प्रशस्तानि तानि वक्ष्यामि सर्वशः 12,103.003a दैवं पूर्वं विकुरुते मानुषे कालचोदिते 12,103.003c तद् विद्वांसो ऽनुपश्यन्ति ज्ञानदीर्घेण चक्षुषा 12,103.004a प्रायश्चित्तविधिं चात्र जपहोमांश् च तद्विदः 12,103.004c मङ्गलानि च कुर्वन्तः शमयन्त्य् अहितान्य् अपि 12,103.005a उदीर्णमनसो योधा वाहनानि च भारत 12,103.005c यस्यां भवन्ति सेनायां ध्रुवं तस्यां जयं वदेत् 12,103.006a अन्व् एनां वायवो वान्ति तथैवेन्द्रधनूंषि च 12,103.006c अनुप्लवन्ते मेघाश् च तथादित्यस्य रश्मयः 12,103.007a गोमायवश् चानुलोमा वडा गृध्राश् च सर्वशः 12,103.007c आचरेयुर् यदा सेनां तदा सिद्धिर् अनुत्तमा 12,103.008a प्रसन्नभाः पावक ऊर्ध्वरश्मिः; प्रदक्षिणावर्तशिखो विधूमः 12,103.008c पुण्या गन्धाश् चाहुतीनां प्रवान्ति; जयस्यैतद् भाविनो रूपम् Ãhu÷ 12,103.009a गम्भीरशब्दाश् च महास्वनाश् च; शङ्खाश् च भेर्यश् च नदन्ति यत्र 12,103.009c युयुत्सवश् चाप्रतीपा भवन्ति; जयस्यैतद् भाविनो रूपम् Ãhu÷ 12,103.010a इष्टा मृगाः पृष्ठतो वामतश् च; संप्रस्थितानां च गमिष्यतां च 12,103.010c जिघांसतां दक्षिणाः सिद्धिम् आहुर्; ये त्व् अग्रतस् ते प्रतिषेधयन्ति 12,103.011a मङ्गल्यशब्दाः शकुना वदन्ति; हंसाः क्रौञ्चाः शतपत्राश् च cëÃ÷ 12,103.011c हृष्टा योधाः सत्त्ववन्तो भवन्ति; जयस्यैतद् भाविनो रूपम् Ãhu÷ 12,103.012a शस्त्रैः पत्रैः कवचैः केतुभिश् च; सुभानुभिर् मुखवर्णैश् च यूनाम् 12,103.012b*0240_01 तथा गजैर् वाजिभिर् हेषमाणैः 12,103.012c भ्राजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस् ते ऽभिभवन्ति शत्रून् 12,103.013a शुश्रूषवश् चानभिमानिनश् च; परस्परं सौहृदम् आस्थिताश् च 12,103.013c येषां योधाः शौचम् अनुष्ठिताश् च; जयस्यैतद् भाविनो रूपम् Ãhu÷ 12,103.014a शब्दाः स्पर्शास् तथा गन्धा विचरन्ति मनःप्रियाः 12,103.014c धैर्यं चाविशते योधान् विजयस्य मुखं तु तत् 12,103.015a इष्टो वामः प्रविष्टस्य दक्षिणः प्रविविक्षतः 12,103.015c पश्चात् संसाधयत्य् अर्थं पुरस्तात् प्रतिषेधति 12,103.016a संभृत्य महतीं सेनां चतुरङ्गां युधिष्ठिर 12,103.016c साम्नैवावर्तने पूर्वं प्रयतेथास् तथो युधि 12,103.017a जघन्य एष विजयो यद् युद्धं नाम भारत 12,103.017c यादृच्छिको युधि जयो दैवो वेति विचारणम् 12,103.018a अपाम् इव महावेगस् त्रस्ता मृगगणा इव 12,103.018c दुर्निवार्यतमा चैव प्रभग्ना महती चमूः 12,103.019a भग्ना इत्य् एव भज्यन्ते विद्वांसो ऽपि नकारणम् 12,103.019c उदारसारा महती रुरुसंघोपमा चमूः 12,103.020a परस्परज्ञाः संहृष्टास् त्यक्तप्राणाः सुनिश्चिताः 12,103.020c अपि पञ्चाशतिः शूरा मृद्नन्ति परवाहिनीम् 12,103.021a अथ वा पञ्च ष सप्त सहिताः कृतनिश्चयाः 12,103.021c कुलीनाः पूजिताः सम्यग् विजयन्तीह शात्रवान् 12,103.022a संनिपातो न गन्तव्यः शक्ये सति कथं चन 12,103.022c सान्त्वभेदप्रदानानां युद्धम् उत्तरम् उच्यते 12,103.023a संसर्पणाद् धि सेनाया भयं भीरून् प्रबाधते 12,103.023c वज्राद् इव प्रज्वलिताद् इयं क्व नु पतिष्यति 12,103.024a अभिप्रयातां समितिं ज्ञात्वा ये प्रतियान्त्य् अथ 12,103.024c तेषां स्पन्दन्ति गात्राणि योधानां विषयस्य च 12,103.025a विषयो व्यथते राजन् सर्वः सस्थाणुजङ्गमः 12,103.025c शस्त्रप्रतापतप्तानां मज्जा सीदति देहिनाम् 12,103.026a तेषां सान्त्वं क्रूरमिश्रं प्रणेतव्यं पुनः पुनः 12,103.026c saæpŬyamÃnà हि परे योगम् आयान्ति सर्वशः 12,103.027a अन्तराणां च भेदार्थं चारान् अभ्यवचारयेत् 12,103.027c यश् च तस्मात् परो राजा तेन संधिः प्रशस्यते 12,103.028a न हि तस्यान्यथा pŬà शक्या कर्तुं तथाविधा 12,103.028c यथा सार्धम् अमित्रेण सर्वतः प्रतिबाधनम् 12,103.029a क्षमा वै साधुमाया हि न हि साध्व् अक्षमा सदा 12,103.029c क्षमायाश् चाक्षमायाश् च विद्धि पार्थ प्रयोजनम् 12,103.030a विजित्य क्षममाणस्य यशो राज्ञो ऽभिवर्धते 12,103.030c महापराधा ह्य् अप्य् अस्मिन् विश्वसन्ति हि शत्रवः 12,103.031a मन्यते कर्शयित्वा तु क्षमा साध्व् इति शम्बरः 12,103.031c असंतप्तं तु यद् दारु प्रत्येति प्रकृतिं पुनः 12,103.032a नैतत् प्रशंसन्त्य् आचार्या न च साधु निदर्शनम् 12,103.032c अक्लेशेनाविनाशेन नियन्तव्याः स्वपुत्रवत् 12,103.033a द्वेष्यो भवति भूतानाम् उग्रो राजा युधिष्ठिर 12,103.033c मृदुम् अप्य् अवमन्यन्ते तस्माद् उभयभाग् भवेत् 12,103.034a प्रहरिष्यन् प्रियं ब्रूयात् प्रहरन्न् अपि भारत 12,103.034c प्रहृत्य च कृपायेत शोचन्न् इव रुदन्न् इव 12,103.035a न मे प्रियं यत् स हतः संप्राहैवं पुरो वचः 12,103.035c न चकर्थ च मे वाक्यम् उच्यमानः पुनः पुनः 12,103.036a अहो जीवितम् आकाङ्क्षे नेदृशो वधम् अर्हति 12,103.036c सुदुर्लभाः सुपुरुषाः संग्रामेष्व् अपलायिनः 12,103.037a कृतं ममाप्रियं तेन येनायं निहतो मृधे 12,103.037c इति वाचा वदन् हन्तॄन् पूजयेत रहोगतः 12,103.038a हन्तॄणां चाहतानां च यत् कुर्युर् अपराधिनः 12,103.038c क्रोशेद् बाहुं प्रगृह्यापि चिकीर्षञ् जनसंग्रहम् 12,103.039a एवं सर्वास्व् अवस्थासु सान्त्वपूर्वं समाचरन् 12,103.039c प्रियो भवति भूतानां धर्मज्ञो वीतभीर् नृपः 12,103.040a विश्वासं चात्र गच्छन्ति सर्वभूतानि भारत 12,103.040c विश्वस्तः शक्यते भोक्तुं यथाकामम् उपस्थितः 12,103.041a तस्माद् विश्वासयेद् राजा सर्वभूतान्य् अमायया 12,103.041c सर्वतः परिरक्षेच् च यो महीं भोक्तुम् इच्छति 12,104.001 युधिष्ठिर उवाच 12,104.001a कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव 12,104.001c अरौ वर्तेत नृपतिस् तन् मे ब्रूहि पितामह 12,104.002 भीष्म उवाच 12,104.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,104.002c बृहस्पतेश् च संवादम् इन्द्रस्य च युधिष्ठिर 12,104.003a बृहस्पतिं देवपतिर् अभिवाद्य k­täjali÷ 12,104.003c उपसंगम्य पप्रच्छ वासवः परवीरहा 12,104.004a अहितेषु कथं ब्रह्मन् वर्तयेयम् अतन्द्रितः 12,104.004c असमुच्छिद्य चैवेनान् नियच्छेयम् उपायतः 12,104.005a सेनयोर् व्यतिषङ्गेण जयः साधारणो भवेत् 12,104.005c किं कुर्वाणं न मां जह्याज् ज्वलिता श्रीः प्रतापिनी 12,104.006a ततो धर्मार्थकामानां कुशलः प्रतिभानवान् 12,104.006c राजधर्मविधानज्ञः प्रत्युवाच पुरंदरम् 12,104.007a न जातु कलहेनेच्छेन् नियन्तुम् अपकारिणः 12,104.007c बालसंसेवितं ह्य् एतद् यद् अमर्षो यद् अक्षमा 12,104.007e न शत्रुर् विवृतः कार्यो वधम् अस्याभिकाङ्क्षता 12,104.008a क्रोधं बलम् अमर्षं च नियम्यात्मजम् आत्मनि 12,104.008c अमित्रम् उपसेवेत विश्वस्तवद् अविश्वसन् 12,104.009a प्रियम् एव वदेन् नित्यं नाप्रियं किं चिद् आचरेत् 12,104.009c विरमेच् छुष्कवैरेभ्यः कण्ठायासं च वर्जयेत् 12,104.010a यथा वैतंसिको युक्तो द्विजानां सदृशस्वनः 12,104.010c तान् द्विजान् कुरुते वश्यांस् तथा युक्तो महीपतिः 12,104.010e वशं चोपनयेच् छत्रून् निहन्याच् च पुरंदर 12,104.011a न नित्यं परिभूयारीन् सुखं स्वपिति वासव 12,104.011c जागर्त्य् एव च दुष्टात्मा संकरे ऽग्निर् इवोत्थितः 12,104.012a न संनिपातः कर्तव्यः सामान्ये विजये सति 12,104.012c विश्वास्यैवोपसंन्यास्यो वशे कृत्वा रिपुः प्रभो 12,104.012d*0241_01 वशे कुर्यान् न शमयेत् तीक्ष्णान् karkaÓapŬanai÷ 12,104.012d*0241_02 स यथा नेष्यते राज्ञस् तीक्ष्णोपकरणक्षयः 12,104.012d*0241_03 हेताव् ईर्षुः फलेनेर्षुः स्याच् छक्र व्यवसायवित् 12,104.012d*0241_04 दोषेण गुणरूपेण द्विषतो यो जयेत् सदा 12,104.013a संप्रधार्य सहामात्यैर् मन्त्रविद्भिर् महात्मभिः 12,104.013c उपेक्षमाणो ऽवज्ञाते हृदयेनापराजितः 12,104.014a अथास्य प्रहरेत् काले किं चिद् विचलिते पदे 12,104.014c दण्डं च दूषयेद् अस्य पुरुषैर् आप्तकारिभिः 12,104.015a आदिमध्यावसानज्ञः प्रच्छन्नं च विचारयेत् 12,104.015c बलानि दूषयेद् अस्य जानंश् चैव प्रमाणतः 12,104.016a भेदेनोपप्रदानेन संसृजन्न् औषधैस् तथा 12,104.016c न त्व् एव चेलसंसर्गं रचयेद् अरिभिः सह 12,104.017a दीर्घकालम् अपि क्षान्त्वा विहन्याद् एव शात्रवान् 12,104.017c कालाकाङ्क्षी यामयेच् च यथा विस्रम्भम् आप्नुयुः 12,104.017c*0242_01 **** **** उपासीत शचीपते 12,104.017c*0242_02 तथा प्रियं च वक्तव्यं 12,104.018a न सद्यो ऽरीन् विनिर्हन्याद् दृष्टस्य विजयो ऽज्वरः 12,104.018c न यः शल्यं घट्टयति नवं च कुरुते व्रणम् 12,104.019a प्राप्ते च प्रहरेत् काले न स संवर्तते पुनः 12,104.019c हन्तुकामस्य देवेन्द्र पुरुषस्य रिपुं प्रति 12,104.020a यः कालो हि व्यतिक्रामेत् पुरुषं कालकाङ्क्षिणम् 12,104.020c दुर्लभः स पुनः कालः कालधर्मचिकीर्षुणा 12,104.021a और्जस्थ्यं विजयेद् एवं संगृह्णन् साधुसंमतान् 12,104.021c कालेन साधयेन् नित्यं नाप्राप्ते 'bhinipŬayet 12,104.022a विहाय कामं क्रोधं च तथाहंकारम् एव च 12,104.022c युक्तो विवरम् अन्विच्छेद् अहितानां पुरंदर 12,104.023a मार्दवं दण्ड आलस्यं प्रमादश् च सुरोत्तम 12,104.023c मायाश् च विविधाः शक्र साधयन्त्य् अविचक्षणम् 12,104.024a निहत्यैतानि चत्वारि मायां प्रतिविधाय च 12,104.024c ततः शक्नोति शत्रूणां प्रहर्तुम् अविचारयन् 12,104.025a यदैवैकेन शक्येत गुह्यं कर्तुं तदाचरेत् 12,104.025c यच्छन्ति सचिवा गुह्यं मिथो विद्रावयन्त्य् अपि 12,104.026a अशक्यम् इति कृत्वा वा ततो ऽन्यैः संविदं चरेत् 12,104.026c ब्रह्मदण्डम् अदृष्टेषु दृष्टेषु चतुरङ्गिणीम् 12,104.027a भेदं च प्रथमं युञ्ज्यात् तूष्णींदण्डं तथैव च 12,104.027c काले प्रयोजयेद् राजा तस्मिंस् तस्मिंस् तदा तदा 12,104.028a प्रणिपातं च गच्छेत काले शत्रोर् बलीयसः 12,104.028c युक्तो ऽस्य वधम् अन्विच्छेद् अप्रमत्तः प्रमाद्यतः 12,104.029a प्रणिपातेन दानेन वाचा मधुरया ब्रुवन् 12,104.029c अमित्रम् उपसेवेत न तु जातु विशङ्कयेत् 12,104.030a स्थानानि शङ्कितानां च नित्यम् एव विवर्जयेत् 12,104.030c न च तेष्व् आश्वसेद् द्रुग्ध्वा जाग्रतीह निराकृताः 12,104.031a न ह्य् अतो दुष्करं कर्म किं चिद् अस्ति सुरोत्तम 12,104.031c यथा विविधवृत्तानाम् ऐश्वर्यम् अमराधिप 12,104.032a तथा विविधशीलानाम् अपि संभव उच्यते 12,104.032c यतेत योगम् आस्थाय मित्रामित्रान् अवारयन् 12,104.033a मृदुम् अप्य् अवमन्यन्ते तीक्ष्णाद् उद्विजते जनः 12,104.033c मातीक्ष्णो मामृदुर् भूस् त्वं तीक्ष्णो भव मृदुर् भव 12,104.034a यथा वप्रे वेगवति सर्वतःसंप्लुतोदके 12,104.034c नित्यं विवरणाद् बाधस् तथा राज्यं प्रमाद्यतः 12,104.035a न बनून् अभियुञ्जीत यौगपद्येन शात्रवान् 12,104.035c साम्ना दानेन भेदेन दण्डेन च पुरंदर 12,104.036a एकैकम् एषां निष्पिंषञ् शिष्टेषु निपुणं चरेत् 12,104.036c न च शक्तो ऽपि मेधावी सर्वान् एवारभेन् नृपः 12,104.037a यदा स्यान् महती सेना हयनागरथाकुला 12,104.037c पदातियन्त्रबहुला स्वनुरक्ता षडङ्गिनी 12,104.038a यदा बहुविधां वृद्धिं मन्यते प्रतिलोमतः 12,104.038c तदा विवृत्य प्रहरेद् दस्यूनाम् अविचारयन् 12,104.039a न साम दण्डोपनिषत् प्रशस्यते; न मार्दवं शत्रुषु यात्रिकं सदा 12,104.039c न सस्यघातो न च संकरक्रिया; न चापि भूयः प्रकृतेर् विचारणा 12,104.040a मायाविभेदानुपसर्जनानि; पापं तथैव स्पशसंप्रयोगात् 12,104.040c आप्तैर् मनुष्यैर् उपचारयेत; पुरेषु rëÂre«u च संप्रयुक्तः 12,104.041a पुराणि चैषाम् अनुसृत्य भूमिपाः; पुरेषु भोगान् निखिलान् इहाजयन् 12,104.041c पुरेषु नीतिं विहितां यथाविधि; प्रयोजयन्तो बलवृत्रसूदन 12,104.042a प्रदाय gƬhÃni वसूनि नाम; प्रच्छिद्य भोगान् अवधाय च स्वान् 12,104.042c दुष्टाः स्वदोषैर् इति कीर्तयित्वा; पुरेषु rëÂre«u च योजयन्ति 12,104.043a तथैव चान्यै रतिशास्त्रवेदिभिः; स्वलंकृतैः शास्त्रविधानदृष्टिभिः 12,104.043c सुशिक्षितैर् bhëyakathÃviÓÃradai÷; परेषु कृत्यान् उपधारयस्व 12,104.044 इन्द्र उवाच 12,104.044a कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम 12,104.044c कथं दुष्टं विजानीयाद् एतत् पृष्टो ब्रवीहि मे 12,104.045 बृहस्पतिर् उवाच 12,104.045a परोक्षम् अगुणान् आह सद्गुणान् अभ्यसूयति 12,104.045c परैर् वा कीर्त्यमानेषु तूष्णीम् आस्ते पराङ्मुखः 12,104.046a तूष्णींभावे ऽपि हि ज्ञानं न चेद् भवति कारणम् 12,104.046c विश्वासम् ओष्ठसंदंशं शिरसश् च प्रकम्पनम् 12,104.047a करोत्य् अभीक्ष्णं संसृष्टम् असंसृष्टश् च bhëate 12,104.047c अदृष्टितो विकुरुते दृष्ट्वा वा nÃbhibhëate 12,104.048a पृथग् एत्य समश्नाति नेदम् अद्य यथाविधि 12,104.048c आसने शयने याने भावा लक्ष्या विशेषतः 12,104.049a आर्तिर् आर्ते प्रिये प्रीतिर् एतावन् मित्रलक्षणम् 12,104.049c विपरीतं तु बोद्धव्यम् अरिलक्षणम् एव तत् 12,104.050a एतान्य् एवं यथोक्तानि बुध्येथास् त्रिदशाधिप 12,104.050c पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः 12,104.051a इति दुष्टस्य विज्ञानम् उक्तं ते सुरसत्तम 12,104.051c निशाम्य शास्त्रतत्त्वार्थं यथावद् अमरेश्वर 12,104.052 भीष्म उवाच 12,104.052a स तद् वचः शत्रुनिबर्हणे रतस्; तथा चकारावितथं बृहस्पतेः 12,104.052c चचार काले विजयाय चारिहा; वशं च शत्रून् अनयत् पुरंदरः 12,105.001 युधिष्ठिर उवाच 12,105.001a धार्मिको ऽर्थान् असंप्राप्य राजामात्यैः प्रबाधितः 12,105.001c च्युतः कोशाच् च दण्डाच् च सुखम् इच्छन् कथं चरेत् 12,105.002 भीष्म उवाच 12,105.002a अत्रायं क्षेमदर्शीयम् इतिहासो ऽनुगीयते 12,105.002c तत् ते ऽहं संप्रवक्ष्यामि तन् निबोध युधिष्ठिर 12,105.003a क्षेमदर्शं नृपसुतं यत्र क्षीणबलं पुरा 12,105.003c मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् 12,105.003e तं पप्रच्छोपसंगृह्य कृच्छ्राम् आपदम् आस्थितः 12,105.004a अर्थेषु भागी पुरुष ईहमानः पुनः पुनः 12,105.004c अलब्ध्वा मद्विधो राज्यं ब्रह्मन् किं कर्तुम् अर्हति 12,105.005a अन्यत्र मरणात् स्तेयाद् अन्यत्र परसंश्रयात् 12,105.005c क्षुद्राद् अन्यत्र चाचारात् तन् ममाचक्ष्व सत्तम 12,105.006a व्याधिना चाभिपन्नस्य मानसेनेतरेण वा 12,105.006c बहुश्रुतः कृतप्रज्ञस् त्वद्विधः शरणं भवेत् 12,105.007a निर्विद्य हि नरः कामान् नियम्य सुखम् एधते 12,105.007c त्यक्त्वा प्रीतिं च शोकं च लब्ध्वाप्रीतिमयं वसु 12,105.008a सुखम् अर्थाश्रयं येषाम् अनुशोचामि तान् अहम् 12,105.008c मम ह्य् अर्थाः सुबहवो नष्टाः स्वप्न इवागताः 12,105.009a दुष्करं बत कुर्वन्ति महतो ऽर्थांस् त्यजन्ति ये 12,105.009c वयं त्व् एनान् परित्यक्तुम् असतो ऽपि न शक्नुमः 12,105.010a इमाम् अवस्थां संप्राप्तं दीनम् आर्तं श्रियश् च्युतम् 12,105.010c यद् अन्यत् सुखम् अस्तीह तद् ब्रह्मन्न् अनुशाधि माम् 12,105.011a कौसल्येनैवम् उक्तस् तु राजपुत्रेण धीमता 12,105.011c मुनिः कालकवृक्षीयः प्रत्युवाच महाद्युतिः 12,105.012a पुरस्ताद् एव ते बुद्धिर् इयं कार्या विजानतः 12,105.012c अनित्यं सर्वम् एवेदम् अहं च मम चास्ति यत् 12,105.013a यत् किं चिन् मन्यसे ऽस्तीति सर्वं नास्तीति विद्धि तत् 12,105.013c एवं न व्यथते प्राज्ञः कृच्छ्राम् अप्य् आपदं गतः 12,105.014a यद् धि भूतं भविष्यच् च ध्रुवं तन् न भविष्यति 12,105.014c एवं विदितवेद्यस् त्वम् अधर्मेभ्यः प्रमोक्ष्यसे 12,105.015a यच् च पूर्वे समाहारे यच् च पूर्वतरे परे 12,105.015c सर्वं तन् नास्ति तच् चैव तज् ज्ञात्वा को ऽनुसंज्वरेत् 12,105.016a भूत्वा च न भवत्य् एतद् अभूत्वा च भवत्य् अपि 12,105.016c शोके न ह्य् अस्ति सामर्थ्यं शोकं कुर्यात् कथं नरः 12,105.017a क्व नु ते ऽद्य पिता राजन् क्व नु ते ऽद्य पितामहः 12,105.017c न त्वं पश्यसि तान् अद्य न त्वा पश्यन्ति ते ऽपि च 12,105.018a आत्मनो ऽध्रुवतां पश्यंस् तांस् त्वं किम् अनुशोचसि 12,105.018c बुद्ध्या चैवानुबुध्यस्व ध्रुवं हि न भविष्यसि 12,105.019a अहं च त्वं च नृपते शत्रवः सुहृदश् च ते 12,105.019c अवश्यं न भविष्यामः सर्वं च न भविष्यति 12,105.020a ये तु विंशतिवर्षा वै त्रिंशद्वर्षाश् च मानवाः 12,105.020c अर्वाग् एव हि ते सर्वे मरिष्यन्ति शरच्छतात् 12,105.021a अपि चेन् महतो वित्ताद् विप्रमुच्येत पूरुषः 12,105.021c नैतन् ममेति तन् मत्वा कुर्वीत प्रियम् आत्मनः 12,105.022a अनागतं यन् न ममेति विद्याद्; अतिक्रान्तं यन् न ममेति विद्यात् 12,105.022c दिष्टं बलीय इति मन्यमानास्; ते पण्डितास् तत् सतां स्थानम् Ãhu÷ 12,105.023a anìhyÃÓ चापि जीवन्ति राज्यं चाप्य् अनुशासते 12,105.023c बुद्धिपौरुषसंपन्नास् त्वया तुल्याधिका जनाः 12,105.024a न च त्वम् इव शोचन्ति तस्मात् त्वम् अपि मा Óuca÷ 12,105.024c किं नु त्वं तैर् न वै श्रेयांस् तुल्यो वा बुद्धिपौरुषैः 12,105.025 राजपुत्र उवाच 12,105.025a यादृच्छिकं ममासीत् तद् राज्यम् इत्य् एव चिन्तये 12,105.025c ह्रियते सर्वम् एवेदं कालेन महता द्विज 12,105.026a तस्यैवं ह्रियमाणस्य स्रोतसेव तपोधन 12,105.026c फलम् एतत् प्रपश्यामि यथालब्धेन वर्तये 12,105.027 मुनिर् उवाच 12,105.027a अनागतम् अतीतं च यथा तथ्यविनिश्चयात् 12,105.027c नानुशोचसि कौसल्य सर्वार्थेषु तथा भव 12,105.028a अवाप्यान् कामयस्वार्थान् नानवाप्यान् कदा चन 12,105.028c प्रत्युत्पन्नान् अनुभवन् मा शुचस् त्वम् अनागतान् 12,105.029a यथा लब्धोपपन्नार्थस् तथा कौसल्य रंस्यसे 12,105.029c कच्चिच् छुद्धस्वभावेन श्रिया हीनो न शोचसि 12,105.030a पुरस्ताद् भूतपूर्वत्वाद् धीनभाग्यो हि दुर्मतिः 12,105.030c धातारं गर्हते नित्यं लब्धार्थांश् च न मृष्यते 12,105.031a अनर्हान् अपि चैवान्यान् मन्यते श्रीमतो जनान् 12,105.031c एतस्मात् कारणाद् एतद् दुःखं भूयो ऽनुवर्तते 12,105.032a ईर्ष्यातिच्छेदसंपन्ना राजन् पुरुषमानिनः 12,105.032c कच्चित् त्वं न तथा प्राज्ञ मत्सरी कोसलाधिप 12,105.033a सहस्व श्रियम् अन्येषां यद्य् अपि त्वयि नास्ति सा 12,105.033c अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते जनाः 12,105.033e अभिविष्यन्दते श्रीर् हि सत्य् अपि द्विषतो जनात् 12,105.034a श्रियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः 12,105.034c त्यागधर्मविदो वीराः स्वयम् एव त्यजन्त्य् उत 12,105.034d*0243_01 त्यक्तं स्वायंभुवे वंशे शुभेन भरतेन च 12,105.034d*0243_02 नानारत्नसमाकीर्णं राज्यं स्फीतम् इति श्रुतिः 12,105.034d*0243_03 तथान्यैर् भूमिपालैश् च त्यक्तं राज्यं महोदयम् 12,105.034d*0243_04 त्यक्त्वा राज्यानि ते सर्वे वने वन्यफलाशिनः 12,105.034d*0243_05 गताश् च तपसः पारं दुःखस्यान्तं च भूमिपाः 12,105.035a बहु संकसुकं दृष्ट्वा विवित्सासाधनेन च 12,105.035c तथान्ये संत्यजन्त्य् एनं मत्वा परमदुर्लभम् 12,105.036a त्वं पुनः प्राज्ञरूपः सन् कृपणं परितप्यसे 12,105.036c अकाम्यान् कामयानो ऽर्थान् पराचीनान् उपद्रुतान् 12,105.037a तां बुद्धिम् उपजिज्ञासुस् त्वम् एवैनान् परित्यज 12,105.037c अनर्थांश् चार्थरूपेण अर्थांश् चानर्थरूपतः 12,105.038a अर्थायैव हि केषां चिद् धननाशो भवत्य् उत 12,105.038c अनन्त्यं तं सुखं मत्वा श्रियम् अन्यः परीक्षते 12,105.039a रममाणः श्रिया कश् चिन् नान्यच् छ्रेयो ऽभिमन्यते 12,105.039c तथा तस्येहमानस्य समारम्भो विनश्यति 12,105.040a कृच्छ्राल् लब्धम् अभिप्रेतं यदा कौसल्य नश्यति 12,105.040c तदा निर्विद्यते सो ऽर्थात् परिभग्नक्रमो नरः 12,105.040d*0244_01 अनित्यां तां श्रियं मत्वा श्रियं वा कः परीप्सति 12,105.041a धर्मम् एके ऽभिपद्यन्ते कल्याणाभिजना नराः 12,105.041c परत्र सुखम् इच्छन्तो निर्विद्येयुश् च लौकिकात् 12,105.042a जीवितं संत्यजन्त्य् एके धनलोभपरा नराः 12,105.042c न जीवितार्थं मन्यन्ते पुरुषा हि धनाद् ऋते 12,105.043a पश्य तेषां कृपणतां पश्य तेषाम् अबुद्धिताम् 12,105.043c अध्रुवे जीविते मोहाद् अर्थतृष्णाम् उपाश्रिताः 12,105.044a संचये च विनाशान्ते मरणान्ते च जीविते 12,105.044c संयोगे विप्रयोगान्ते को नु विप्रणयेन् मनः 12,105.045a धनं वा पुरुषं राजन् पुरुषो वा पुनर् धनम् 12,105.045c अवश्यं प्रजहात्य् एतत् तद् विद्वान् को ऽनुसंज्वरेत् 12,105.045d*0245_01 अन्यत्रोपनता ह्य् आपत् पुरुषं तोषयत्य् उत 12,105.045d*0245_02 तेन शान्तिं न लभते नाहम् एवेति कारणात् 12,105.046a अन्येषाम् अपि नश्यन्ति सुहृदश् च धनानि च 12,105.046c पश्य बुद्ध्या मनुष्याणां राजन्न् आपदम् आत्मनः 12,105.046e नियच्छ यच्छ संयच्छ इन्द्रियाणि मनो गिरम् 12,105.047a प्रतिषिद्धान् अवाप्येषु दुर्लभेष्व् अहितेषु च 12,105.047c प्रतिकृष्टेषु भावेषु व्यतिकृष्टेष्व् असंभवे 12,105.047e प्रज्ञानतृप्तो विक्रान्तस् त्वद्विधो नानुशोचति 12,105.048a अल्पम् इच्छन्न् अचपलो मृदुर् दान्तः सुसंशितः 12,105.048c ब्रह्मचर्योपपन्नश् च त्वद्विधो नैव मुह्यति 12,105.049a न त्व् एव जाल्मीं कापालीं वृत्तिम् एषितुम् अर्हसि 12,105.049c नृशंसवृत्तिं पापिष्ठां दुःखां कापुरुषोचिताम् 12,105.050a अपि मूलफलाजीवो रमस्वैको महावने 12,105.050c वाग्यतः संगृहीतात्मा सर्वभूतदयान्वितः 12,105.051a सदृशं पण्डितस्यैतद् ईषादन्तेन दन्तिना 12,105.051c यद् एको रमते ऽरण्ये यच् चाप्य् अल्पेन तुष्यति 12,105.052a महाह्रदः संक्षुभित आत्मनैव प्रसीदति 12,105.052b*0246_01 इत्थं नरो ऽप्य् आत्मनैव कृतप्रज्ञः प्रसीदति 12,105.052c एतद् एवंगतस्याहं सुखं पश्यामि केवलम् 12,105.053a असंभवे श्रियो राजन् हीनस्य सचिवादिभिः 12,105.053c दैवे प्रतिनिविष्टे च किं श्रेयो मन्यते भवान् 12,106.001 मुनिर् उवाच 12,106.001a अथ चेत् पौरुषं किं चित् क्षत्रियात्मनि पश्यसि 12,106.001c ब्रवीमि हन्त ते नीतिं राज्यस्य प्रतिपत्तये 12,106.002a तां चेच् छक्ष्यस्य् अनुष्ठातुं कर्म चैव करिष्यसि 12,106.002c शृणु सर्वम् अशेषेण यत् त्वां वक्ष्यामि तत्त्वतः 12,106.003a आचरिष्यसि चेत् कर्म महतो ऽर्थान् अवाप्स्यसि 12,106.003c राज्यं राज्यस्य मन्त्रं वा महतीं वा पुनः श्रियम् 12,106.003e यद्य् एतद् रोचते राजन् पुनर् ब्रूहि ब्रवीमि ते 12,106.004 राजपुत्र उवाच 12,106.004a ब्रवीतु भगवान् नीतिम् उपपन्नो ऽस्म्य् अहं प्रभो 12,106.004c अमोघम् इदम् अद्यास्तु त्वया सह समागतम् 12,106.005 मुनिर् उवाच 12,106.005a हित्वा स्तम्भं च मानं च क्रोधहर्षौ भयं तथा 12,106.005c प्रत्य् अमित्रं निषेवस्व प्रणिपत्य k­täjali÷ 12,106.006a तम् उत्तमेन शौचेन कर्मणा चाभिराधय 12,106.006c दातुम् अर्हति ते वृत्तिं वैदेहः सत्यसंगरः 12,106.007a प्रमाणं सर्वभूतेषु प्रग्रहं च गमिष्यसि 12,106.007c ततः सहायान् सोत्साहांल् लप्स्यसे 'vyasanä ÓucÅn 12,106.008a वर्तमानः स्वशास्त्रे वै संयतात्मा जितेन्द्रियः 12,106.008c अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः 12,106.009a तेनैव त्वं धृतिमता श्रीमता चाभिसत्कृतः 12,106.009c प्रमाणं सर्वभूतेषु गत्वा प्रग्रहणं महत् 12,106.010a ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम् 12,106.010c अन्तरैर् भेदयित्वारीन् बिल्वं बिल्वेन शातय 12,106.010e परैर् वा संविदं कृत्वा बलम् अप्य् अस्य घातय 12,106.011a अलभ्या ये शुभा भावाः स्त्रियश् चाच्छादनानि च 12,106.011c शय्यासनानि यानानि महार्हाणि गृहाणि च 12,106.012a पक्षिणो मृगजातानि रसा गन्धाः फलानि च 12,106.012c तेष्व् एव सज्जयेथास् त्वं यथा नश्येत् स्वयं परः 12,106.013a यद्य् एव प्रतिषेद्धव्यो यद्य् उपेक्षणम् अर्हति 12,106.013b*0247_01 सदैव राजशार्दूल विदुषा हितम् इच्छता 12,106.013c न जातु विवृतः कार्यः शत्रुर् विनयम् इच्छता 12,106.014a वसस्व परमामित्रविषये प्राज्ञसंमते 12,106.014c भजस्व श्वेतकाकीयैर् मित्राधमम् अनर्थकैः 12,106.015a आरम्भांश् चास्य महतो दुष्करांस् त्वं प्रयोजय 12,106.015c नदीबन्धविरोधांश् च बलवद्भिर् विरुध्यताम् 12,106.016a उद्यानानि महार्हाणि शयनान्य् आसनानि च 12,106.016c प्रतिभोगसुखेनैव कोशम् अस्य विरेचय 12,106.017a यज्ञदानप्रशंसास्मै ब्राह्मणेष्व् अनुवर्ण्यताम् 12,106.017c ते त्वत्प्रियं करिष्यन्ति तं चेष्यन्ति वृका इव 12,106.018a असंशयं पुण्यशीलः प्राप्नोति परमां गतिम् 12,106.018c त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति पार्थिवः 12,106.018e कोशक्षये त्व् अमित्राणां वशं कौसल्य गच्छति 12,106.019a उभयत्र प्रसक्तस्य धर्मे चाधर्म एव च 12,106.019c बलार्थमूलं व्युच्छिद्येत् तेन नन्दन्ति शत्रवः 12,106.020a निन्द्यास्य मानुषं कर्म दैवम् अस्योपवर्णय 12,106.020c असंशयं दैवपरः क्षिप्रम् एव विनश्यति 12,106.021a याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम् 12,106.021c ततो गच्छत्व् असिद्धार्थः pŬyamÃno महाजनम् 12,106.022a त्यागधर्मविदं मुण्डं कं चिद् अस्योपवर्णय 12,106.022c अपि त्यागं बुभूषेत कच्चिद् गच्छेद् अनामयम् 12,106.023a सिद्धेनौषधयोगेन सर्वशत्रुविनाशिना 12,106.023c नागान् अश्वान् मनुष्यांश् च कृतकैर् उपघातय 12,106.024a एते चान्ये च बहवो दम्भयोगाः सुनिश्चिताः 12,106.024c शक्या विषहता कर्तुं नक्लीबेन नृपात्मज 12,107.001 राजपुत्र उवाच 12,107.001a न निकृत्या न दम्भेन ब्रह्मन्न् इच्छामि जीवितुम् 12,107.001c नाधर्मयुक्तान् इच्छेयम् अर्थान् सुमहतो ऽप्य् अहम् 12,107.002a पुरस्ताद् एव भगवन् मयैतद् अपवर्जितम् 12,107.002c येन मां नाभिशङ्केत यद् वा कृत्स्नं हितं भवेत् 12,107.003a आनृशंस्येन धर्मेण लोके ह्य् अस्मिञ् जिजीविषुः 12,107.003c नाहम् एतद् अलं कर्तुं नैतन् मय्य् उपपद्यते 12,107.004 मुनिर् उवाच 12,107.004a उपपन्नस् त्वम् एतेन यथा क्षत्रिय bhëase 12,107.004c प्रकृत्या ह्य् उपपन्नो ऽसि बुद्ध्या चाद्भुतदर्शन 12,107.005a उभयोर् एव वाम् अर्थे यतिष्ये तव तस्य च 12,107.005c संश्लेषं वा करिष्यामि शाश्वतं ह्य् अनपायिनम् 12,107.006a त्वादृशं हि कुले जातम् अनृशंसं बहुश्रुतम् 12,107.006c अमात्यं को न कुर्वीत राज्यप्रणयकोविदम् 12,107.007a यस् त्वं प्रव्रजितो राज्याद् व्यसनं चोत्तमं गतः 12,107.007c आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम् 12,107.008a आगन्ता मद्गृहं तात वैदेहः सत्यसंगरः 12,107.008c यथाहं तं नियोक्ष्यामि तत् करिष्यत्य् असंशयम् 12,107.009 भीष्म उवाच 12,107.009a तत आहूय वैदेहं मुनिर् वचनम् अब्रवीत् 12,107.009c अयं राजकुले जातो विदिताभ्यन्तरो मम 12,107.010a आदर्श इव शुद्धात्मा शारदश् चन्द्रमा इव 12,107.010c नास्मिन् पश्यामि वृजिनं सर्वतो मे परीक्षितः 12,107.011a तेन ते संधिर् एवास्तु विश्वसास्मिन् यथा मयि 12,107.011c न राज्यम् अनमात्येन शक्यं शास्तुम् अमित्रहन् 12,107.012a अमात्यः शूर एव स्याद् बुद्धिसंपन्न एव च 12,107.012c ताभ्यां चैव भयं राज्ञः पश्य राज्यस्य योजनम् 12,107.012e धर्मात्मनां क्व चिल् लोके नान्यास्ति गतिर् Åd­ÓÅ 12,107.013a कृतात्मा राजपुत्रो ऽयं सतां मार्गम् अनुष्ठितः 12,107.013c सुसंगृहीतस् त्व् एवैष त्वया धर्मपुरोगमः 12,107.013e संसेव्यमानः शत्रूंस् ते गृह्णीयान् महतो गणान् 12,107.014a यद्य् अयं प्रतियुध्येत् त्वां स्वकर्म क्षत्रियस्य तत् 12,107.014c जिगीषमाणस् त्वां युद्धे पितृपैतामहे पदे 12,107.015a त्वं चापि प्रतियुध्येथा विजिगीषुव्रते स्थितः 12,107.015c अयुद्ध्वैव नियोगान् मे वशे वैदेह ते स्थितः 12,107.016a स त्वं धर्मम् अवेक्षस्व त्यक्त्वाधर्मम् असांप्रतम् 12,107.016c न हि कामान् न च द्रोहात् स्वधर्मं हातुम् अर्हसि 12,107.017a नैव नित्यं जयस् तात नैव नित्यं पराजयः 12,107.017c तस्माद् भोजयितव्यश् च भोक्तव्यश् च परो जनः 12,107.018a आत्मन्य् एव हि संदृश्याव् उभौ जयपराजयौ 12,107.018c निःशेषकारिणां तात निःशेषकरणाद् भयम् 12,107.019a इत्य् उक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम् 12,107.019c अभिपूज्याभिसत्कृत्य पूजार्हम् अनुमान्य च 12,107.020a यथा ब्रूयान् महाप्राज्ञो यथा ब्रूयाद् बहुश्रुतः 12,107.020c श्रेयस्कामो यथा ब्रूयाद् उभयोर् यत् क्षमं भवेत् 12,107.021a तथा वचनम् उक्तो ऽस्मि करिष्यामि च तत् तथा 12,107.021c एतद् धि परमं श्रेयो न मे ऽत्रास्ति विचारणा 12,107.022a ततः कौशल्यम् आहूय वैदेहो वाक्यम् अब्रवीत् 12,107.022c धर्मतो नीतितश् चैव बलेन च जितो मया 12,107.023a सो ऽहं त्वया त्व् आत्मगुणैर् जितः पार्थिवसत्तम 12,107.023c आत्मानम् अनवज्ञाय जितवद् वर्ततां भवान् 12,107.024a नावमन्ये च ते बुद्धिं नावमन्ये च पौरुषम् 12,107.024c नावमन्ये जयामीति जितवद् वर्ततां भवान् 12,107.025a यथावत् पूजितो राजन् गृहं गन्तासि मे गृहात् 12,107.025c ततः संपूज्य तौ विप्रं विश्वस्तौ जग्मतुर् गृहान् 12,107.026a वैदेहस् त्व् अथ कौसल्यं प्रवेश्य गृहम् अञ्जसा 12,107.026c पाद्यार्घ्यमधुपर्कैस् तं पूजार्हं प्रत्यपूजयत् 12,107.027a ददौ दुहितरं चास्मै रत्नानि विविधानि च 12,107.027c एष राज्ञां परो धर्मः सह्यौ जयपराजयौ 12,108.001 युधिष्ठिर उवाच 12,108.001a ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप 12,108.001c धर्मो वृत्तं च वृत्तिश् च वृत्त्युपायफलानि च 12,108.002a राज्ञां वृत्तं च कोशश् च कोशसंजननं महत् 12,108.002c अमात्यगुणवृद्धिश् च प्रकृतीनां च वर्धनम् 12,108.003a षाड्गुण्यगुणकल्पश् च सेनानीतिस् तथैव च 12,108.003c दुष्टस्य च परिज्ञानम् अदुष्टस्य च लक्षणम् 12,108.004a समहीनाधिकानां च यथावल् लक्षणोच्चयः 12,108.004c मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता 12,108.005a क्षीणसंग्रहवृत्तिश् च यथावत् संप्रकीर्तिता 12,108.005c लघुनादेशरूपेण ग्रन्थयोगेन भारत 12,108.006a विजिगीषोस् तथावृत्तम् उक्तं चैव तथैव ते 12,108.006c गणानां वृत्तिम् इच्छामि श्रोतुं मतिमतां वर 12,108.007a यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत 12,108.007c अरीन् हि विजिगीषन्ते सुहृदः प्राप्नुवन्ति च 12,108.008a भेदमूलो विनाशो हि गणानाम् उपलभ्यते 12,108.008c मन्त्रसंवरणं दुःखं बहूनाम् इति मे मतिः 12,108.009a एतद् इच्छाम्य् अहं श्रोतुं निखिलेन परंतप 12,108.009c यथा च ते न भिद्येरंस् तच् च मे ब्रूहि पार्थिव 12,108.010 भीष्म उवाच 12,108.010a गणानां च कुलानां च राज्ञां च भरतर्षभ 12,108.010c वैरसंदीपनाव् एतौ लोभामर्षौ जनाधिप 12,108.011a लोभम् एको हि वृणुते ततो ऽमर्षम् अनन्तरम् 12,108.011c तौ क्षयव्ययसंयुक्ताव् अन्योन्यजनिताश्रयौ 12,108.012a चारमन्त्रबलादानैः सामदानविभेदनैः 12,108.012c क्षयव्ययभयोपायैः कर्शयन्तीतरेतरम् 12,108.013a तत्र दानेन भिद्यन्ते गणाः संघातवृत्तयः 12,108.013c भिन्ना विमनसः सर्वे गच्छन्त्य् अरिवशं भयात् 12,108.014a भेदाद् गणा विनश्यन्ति भिन्नाः सूपजपाः परैः 12,108.014c तस्मात् संघातयोगेषु प्रयतेरन् गणाः सदा 12,108.015a अर्था ह्य् एवाधिगम्यन्ते संघातबलपौरुषात् 12,108.015c बाह्याश् च मैत्रीं कुर्वन्ति तेषु संघातवृत्तिषु 12,108.016a ज्ञानवृद्धान् प्रशंसन्तः शुश्रूषन्तः परस्परम् 12,108.016c विनिवृत्ताभिसंधानाः सुखम् एधन्ति सर्वशः 12,108.017a धर्मिष्ठान् व्यवहारांश् च स्थापयन्तश् च शास्त्रतः 12,108.017c यथावत् संप्रवर्तन्तो विवर्धन्ते गणोत्तमाः 12,108.018a पुत्रान् भ्रातॄन् निगृह्णन्तो विनये च सदा रताः 12,108.018c विनीतांश् च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः 12,108.019a चारमन्त्रविधानेषु कोशसंनिचयेषु च 12,108.019c नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः 12,108.020a प्राज्ञाञ् शूरान् महेष्वासान् कर्मसु स्थिरपौरुषान् 12,108.020c मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप 12,108.021a द्रव्यवन्तश् च शूराश् च शस्त्रज्ञाः शास्त्रपारगाः 12,108.021c कृच्छ्रास्व् आपत्सु saæmƬhÃn गणान् उत्तारयन्ति ते 12,108.022a क्रोधो भेदो भयो दण्डः कर्शनं निग्रहो वधः 12,108.022c नयन्त्य् अरिवशं सद्यो गणान् भरतसत्तम 12,108.023a तस्मान् मानयितव्यास् ते गणमुख्याः प्रधानतः 12,108.023c लोकयात्रा समायत्ता भूयसी तेषु पार्थिव 12,108.024a मन्त्रगुप्तिः प्रधानेषु चारश् चामित्रकर्शन 12,108.024c न गणाः कृत्स्नशो मन्त्रं श्रोतुम् अर्हन्ति भारत 12,108.025a गणमुख्यैस् तु संभूय कार्यं गणहितं मिथः 12,108.025c पृथग् गणस्य भिन्नस्य विमतस्य ततो ऽन्यथा 12,108.025e अर्थाः प्रत्यवसीदन्ति तथानर्था भवन्ति च 12,108.026a तेषाम् अन्योन्यभिन्नानां स्वशक्तिम् अनुतिष्ठताम् 12,108.026c निग्रहः पण्डितैः कार्यः क्षिप्रम् एव प्रधानतः 12,108.027a कुलेषु कलहा जाताः कुलवृद्धैर् उपेक्षिताः 12,108.027c गोत्रस्य राजन् कुर्वन्ति गणसंभेदकारिकाम् 12,108.028a आभ्यन्तरं भयं रक्ष्यं सुरक्ष्यं बाह्यतो भयम् 12,108.028c अभ्यन्तराद् भयं जातं सद्यो मूलं निकृन्तति 12,108.029a अकस्मात् क्रोधलोभाद् वा मोहाद् वापि स्वभावजात् 12,108.029c अन्योन्यं nÃbhibhëante तत् पराभवलक्षणम् 12,108.030a जात्या च सदृशाः सर्वे कुलेन सदृशास् तथा 12,108.030c न तु शौर्येण बुद्ध्या वा रूपद्रव्येण वा पुनः 12,108.031a भेदाच् चैव प्रमादाच् च नाम्यन्ते रिपुभिर् गणाः 12,108.031c तस्मात् संघातम् एवाहुर् गणानां शरणं महत् 12,109.001 युधिष्ठिर उवाच 12,109.001a महान् अयं धर्मपथो बहुशाखश् च भारत 12,109.001c किं स्विद् एवेह धर्माणाम् अनुष्ठेयतमं मतम् 12,109.002a किं कार्यं सर्वधर्माणां गरीयो भवतो मतम् 12,109.002c यथायं पुरुषो धर्मम् इह च प्रेत्य चाप्नुयात् 12,109.003 भीष्म उवाच 12,109.003a मातापित्रोर् गुरूणां च पूजा बहुमता मम 12,109.003c अत्र युक्तो नरो लोकान् यशश् च महद् अश्नुते 12,109.004a यद् एते ह्य् अभिजानीयुः कर्म तात सुपूजिताः 12,109.004c धर्म्यं धर्मविरुद्धं वा तत् कर्तव्यं युधिष्ठिर 12,109.005a न तैर् अनभ्यनुज्ञातो धर्मम् अन्यं प्रकल्पयेत् 12,109.005c यम् एते ऽभ्यनुजानीयुः स धर्म इति निश्चयः 12,109.006a एत एव त्रयो लोका एत एवाश्रमास् त्रयः 12,109.006c एत एव त्रयो वेदा एत एव त्रयो ऽग्नयः 12,109.007a पिता ह्य् अग्निर् गार्हपत्यो माताग्निर् दक्षिणः स्मृतः 12,109.007c गुरुर् आहवनीयस् तु साग्नित्रेता गरीयसी 12,109.008a त्रिष्व् अप्रमाद्यन्न् एतेषु त्रींल् लोकान् अवजेष्यसि 12,109.008c पितृवृत्त्या त्व् इमं लोकं मातृवृत्त्या तथापरम् 12,109.008e ब्रह्मलोकं गुरोर् वृत्त्या नित्यम् एव चरिष्यसि 12,109.009a सम्यग् एतेषु वर्तस्व त्रिषु लोकेषु भारत 12,109.009c यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहाफलम् 12,109.010a नैतान् अतिशयेज् जातु नात्यश्नीयान् न दूषयेत् 12,109.010c नित्यं परिचरेच् चैव तद् वै सुकृतम् उत्तमम् 12,109.010e कीर्तिं पुण्यं यशो लोकान् प्राप्स्यसे च जनाधिप 12,109.011a सर्वे तस्यादृता लोका यस्यैते त्रय आदृताः 12,109.011c अनादृतास् तु यस्यैते सर्वास् तस्याफलाः क्रियाः 12,109.012a नैवायं न परो लोकस् तस्य चैव परंतप 12,109.012c अमानिता नित्यम् एव यस्यैते गुरवस् त्रयः 12,109.013a न चास्मिन् न परे लोके यशस् तस्य प्रकाशते 12,109.013c न चान्यद् अपि कल्याणं पारत्रं समुदाहृतम् 12,109.014a तेभ्य एव तु तत् सर्वं कृत्यया विसृजाम्य् अहम् 12,109.014c तद् आसीन् मे शतगुणं सहस्रगुणम् एव च 12,109.014e तस्मान् मे संप्रकाशन्ते त्रयो लोका युधिष्ठिर 12,109.015a दशैव तु सदाचार्यः श्रोत्रियान् अतिरिच्यते 12,109.015c दशाचार्यान् उपाध्याय उपाध्यायान् पिता दश 12,109.016a पितॄन् दश तु मातैका सर्वां वा पृथिवीम् अपि 12,109.016c गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः 12,109.016e गुरुर् गरीयान् पितृतो मातृतश् चेति मे मतिः 12,109.017a उभौ हि मातापितरौ जन्मनि व्युपयुज्यतः 12,109.017c शरीरम् एतौ सृजतः पिता माता च भारत 12,109.017e आचार्यशिष्टा या जातिः सा दिव्या साजरामरा 12,109.018a अवध्या हि सदा माता पिता चाप्य् अपकारिणौ 12,109.018c न संदुष्यति तत् कृत्वा न च ते दूषयन्ति तम् 12,109.018e धर्माय यतमानानां विदुर् देवाः सहर्षिभिः 12,109.019a य आवृणोत्य् अवितथेन कर्णाव्; ऋतं ब्रुवन्न् अमृतं संप्रयच्छन् 12,109.019c तं वै मन्ये पितरं मातरं च; तस्मै न द्रुह्येत् कृतम् अस्य जानन् 12,109.020a विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते; प्रत्यासन्नं मनसा कर्मणा वा 12,109.020b*0248_01 तेषां पापं भ्रूणहत्याविशिष्टं 12,109.020b*0248_02 न चास्य तद् ब्रह्मफलं ददाति 12,109.020c यथैव ते गुरुभिर् भावनीयास्; तथा तेषां गुरवो ऽप्य् अर्चनीयाः 12,109.021a तस्मात् पूजयितव्याश् च संविभज्याश् च यत्नतः 12,109.021c गुरवो ऽर्चयितव्याश् च पुराणं धर्मम् इच्छता 12,109.022a येन प्रीताश् च पितरस् तेन प्रीतः पितामहः 12,109.022c प्रीणाति मातरं येन पृथिवी तेन पूजिता 12,109.023a येन प्रीणात्य् उपाध्यायं तेन स्याद् ब्रह्म पूजितम् 12,109.023c मातृतः पितृतश् चैव तस्मात् पूज्यतमो गुरुः 12,109.023e ऋषयश् च हि देवाश् च प्रीयन्ते पितृभिः सह 12,109.023f*0249_01 पूज्यमानेषु गुरुषु तस्मात् पूज्यतमो गुरुः 12,109.024a न केन चन वृत्तेन ह्य् अवज्ञेयो गुरुर् भवेत् 12,109.024c न च माता न च पिता तादृशो यादृशो गुरुः 12,109.025a न ते ऽवमानम् अर्हन्ति न च ते दूषयन्ति तम् 12,109.025c गुरूणाम् एव सत्कारं विदुर् देवाः सहर्षिभिः 12,109.026a उपाध्यायं पितरं मातरं च; ये ऽभिद्रुह्यन्ति मनसा कर्मणा वा 12,109.026c तेषां पापं भ्रूणहत्याविशिष्टं; तस्मान् नान्यः पापकृद् अस्ति लोके 12,109.026d*0250_01 भृतो वृद्धो यो न बिभर्ति पुत्रः 12,109.026d*0250_02 स्वयोनिजः पितरं मातरं च 12,109.026d*0250_03 तद् वै पापं भ्रूणहत्याविशिष्टं 12,109.026d*0250_04 तस्मान् नान्यः पापकृद् अस्ति लोके 12,109.027a मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च 12,109.027c चतुर्णां वयम् एतेषां निष्कृतिं नानुशुश्रुमः 12,109.028a एतत् सर्वम् अतिदेशेन सृष्टं; यत् कर्तव्यं पुरुषेणेह लोके 12,109.028c एतच् छ्रेयो नान्यद् अस्माद् विशिष्टं; सर्वान् धर्मान् अनुसृत्यैतद् उक्तम् 12,110.001 युधिष्ठिर उवाच 12,110.001a कथं धर्मे स्थातुम् इच्छन् नरो वर्तेत भारत 12,110.001c विद्वञ् जिज्ञासमानाय प्रब्रूहि भरतर्षभ 12,110.002a सत्यं चैवानृतं चोभे लोकान् आवृत्य तिष्ठतः 12,110.002c तयोः किम् आचरेद् राजन् पुरुषो धर्मनिश्चितः 12,110.003a किं स्वित् सत्यं किम् अनृतं किं स्विद् धर्म्यं सनातनम् 12,110.003c कस्मिन् काले वदेत् सत्यं कस्मिन् काले ऽनृतं वदेत् 12,110.004 भीष्म उवाच 12,110.004a सत्यस्य वचनं साधु न सत्याद् विद्यते परम् 12,110.004c यद् भूलोके सुदुर्ज्ञातं तत् ते वक्ष्यामि भारत 12,110.005a भवेत् सत्यं न वक्तव्यं वक्तव्यम् अनृतं भवेत् 12,110.005c यत्रानृतं भवेत् सत्यं सत्यं वाप्य् अनृतं भवेत् 12,110.006a तादृशे मुह्यते बालो यत्र सत्यम् अनिष्ठितम् 12,110.006c सत्यानृते विनिश्चित्य ततो भवति धर्मवित् 12,110.007a अप्य् अनार्यो ऽकृतप्रज्ञः पुरुषो ऽपि सुदारुणः 12,110.007c सुमहत् प्राप्नुयात् पुण्यं बलाको ऽन्धवधाद् इव 12,110.008a किम् आश्चर्यं च यन् mƬho धर्मकामो ऽप्य् अधर्मवित् 12,110.008c सुमहत् प्राप्नुयात् पापं गङ्गायाम् इव कौशिकः 12,110.009a तादृशो ऽयम् अनुप्रश्नो यत्र धर्मः सुदुर्वचः 12,110.009c दुष्करः प्रतिसंख्यातुं तर्केणात्र व्यवस्यति 12,110.010a प्रभावार्थाय भूतानां धर्मप्रवचनं कृतम् 12,110.010c यत् स्याद् अहिंसासंयुक्तं स धर्म इति निश्चयः 12,110.010d*0251_01 अहिंसार्थाय भूतानां धर्मप्रवचनं कृतम् 12,110.010d*0251_02 यत् स्याद् अहिंसासंयुक्तं स धर्म इति निश्चयः 12,110.010d*0252_01 अहिंसा सत्यम् अक्रोधस् तपो दानं दमो मतिः 12,110.010d*0252_02 अनसूयाप्य् अमात्सर्यम् अनीर्ष्या शीलम् एव च 12,110.010d*0252_03 एष धर्मः कुरुश्रेष्ठ कथितः परमेष्ठिना 12,110.010d*0252_04 ब्रह्मणा देवदेवेन अयं चैव सनातनः 12,110.010d*0252_05 अस्मिन् धर्मे स्थितो राजन् नरो भद्राणि पश्यति 12,110.010d*0252_06 श्रौतो वधात्मको धर्म अहिंसा परमार्थिकः 12,110.011a धारणाद् धर्म इत्य् आहुर् धर्मेण विधृताः प्रजाः 12,110.011c यत् स्याद् धारणसंयुक्तं स धर्म इति निश्चयः 12,110.011d*0253_01 हितं स्याद् यत्र भूतानां पतितानां सुसंकटे 12,110.012a श्रुतिधर्म इति ह्य् एके नेत्य् आहुर् अपरे जनाः 12,110.012c न तु तत् प्रत्यसूयामो न हि सर्वं विधीयते 12,110.013a ये ऽन्यायेन जिहीर्षन्तो धनम् इच्छन्ति कर्हि चित् 12,110.013c तेभ्यस् तन् न तद् आख्येयं स धर्म इति निश्चयः 12,110.014a अकूजनेन चेन् मोक्षो नात्र कूजेत् कथं चन 12,110.014c अवश्यं कूजितव्यं वा शङ्केरन् वाप्य् अकूजनात् 12,110.014d*0254_01 ये ऽन्ये चाप्य् अनृतं कुर्युः कुर्याद् एव विचारणम् 12,110.015a श्रेयस् तत्रानृतं वक्तुं सत्याद् इति विचारितम् 12,110.015b*0255_01 अक्षयेभ्यो वधं राजन् कुर्याद् एवाविचारयन् 12,110.015b*0255_02 अबुद्धानुशये दोषं श्रेयस् तत्रानृतं भवेत् 12,110.015b*0255_03 न स्तेनैः सह संबन्धान् मुच्यते शपथाद् अपि 12,110.015b*0255_04 श्रेयस् तत्रानृतं वक्तुं सत्याद् इति हि धारणा 12,110.015c यः पापैः सह संबन्धान् मुच्यते शपथाद् इति 12,110.016a न च तेभ्यो धनं देयं शक्ये सति कथं चन 12,110.016c पापेभ्यो हि धनं दत्तं दातारम् अपि pŬayet 12,110.017a स्वशरीरोपरोधेन वरम् आदातुम् इच्छतः 12,110.017c सत्यसंप्रतिपत्त्यर्थं ये ब्रूयुः साक्षिणः क्व चित् 12,110.017e अनुक्त्वा तत्र तद् वाच्यं सर्वे ते ऽनृतवादिनः 12,110.018a प्राणात्यये विवाहे च वक्तव्यम् अनृतं भवेत् 12,110.018c अर्थस्य रक्षणार्थाय परेषां धर्मकारणात् 12,110.018e परेषां धर्मम् आकाङ्क्षन् नीचः स्याद् धर्मभिक्षुकः 12,110.019a प्रतिश्रुत्य तु दातव्यं श्वःकार्यस् तु बलात्कृतः 12,110.019c यः कश् चिद् धर्मसमयात् प्रच्युतो ऽधर्मम् आस्थितः 12,110.019d*0256_01 दम्भेनैव स हन्तव्यस् तं पन्थानं समाश्रितः 12,110.019d*0256_02 च्युतः सदैव धर्मेभ्यो ऽमानवं धर्मम् आस्थितः 12,110.020a शठः स्वधर्मम् उत्सृज्य तम् इच्छेद् उपजीवितुम् 12,110.020c सर्वोपायैर् निहन्तव्यः पापो निकृतिजीवनः 12,110.021a धनम् इत्य् एव पापानां सर्वेषाम् इह निश्चयः 12,110.021c ये ऽविषह्या ह्य् असंभोज्या निकृत्या पतनं गताः 12,110.022a च्युता देवमनुष्येभ्यो यथा प्रेतास् तथैव ते 12,110.022b*0257_01 निर्यज्ञास् तपसा हीना मा स्म तैः सह संगमः 12,110.022c धनादानाद् दुःखतरं जीविताद् विप्रयोजनम् 12,110.023a अयं वो रोचतां धर्म इति वाच्यः प्रयत्नतः 12,110.023c न कश् चिद् अस्ति पापानां धर्म इत्य् एष निश्चयः 12,110.024a तथागतं च यो हन्यान् नासौ पापेन लिप्यते 12,110.024c स्वकर्मणा हतं हन्ति हत एव स हन्यते 12,110.024e तेषु यः समयं कश् चित् कुर्वीत हतबुद्धिषु 12,110.025a यथा काकश् च गृध्रश् च तथैवोपधिजीविनः 12,110.025c ऊर्ध्वं देहविमोक्षान्ते भवन्त्य् एतासु योनिषु 12,110.026a यस्मिन् यथा वर्तते यो मनुष्यस्; तस्मिंस् तथा वर्तितव्यं स धर्मः 12,110.026c मायाचारो मायया वर्तितव्यः; साध्वाचारः साधुना प्रत्युदेयः 12,111.001 युधिष्ठिर उवाच 12,111.001a क्लिश्यमानेषु भूतेषु तैस् तैर् भावैस् ततस् ततः 12,111.001c दुर्गाण्य् अतितरेद् येन तन् मे ब्रूहि पितामह 12,111.002 भीष्म उवाच 12,111.002a आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः 12,111.002c वर्तन्ते संयतात्मानो दुर्गाण्य् अतितरन्ति ते 12,111.003a ये दम्भान् न जपन्ति स्म येषां वृत्तिश् च संवृता 12,111.003c विषयांश् च निगृह्णन्ति दुर्गाण्य् अतितरन्ति ते 12,111.003d*0258_01 प्रत्याहुर् नोच्यमाना ये न हिंसन्ति च हिंसिताः 12,111.003d*0258_02 प्रयच्छन्ति न याचन्ते दुर्गाण्य् अतितरन्ति ते 12,111.004a वासयन्त्य् अतिथीन् नित्यं नित्यं ये चानसूयकाः 12,111.004c नित्यं स्वाध्यायशीलाश् च दुर्गाण्य् अतितरन्ति ते 12,111.005a मातापित्रोश् च ये वृत्तिं वर्तन्ते धर्मकोविदाः 12,111.005c वर्जयन्ति दिवास्वप्नं दुर्गाण्य् अतितरन्ति ते 12,111.006a स्वेषु दारेषु वर्तन्ते न्यायवृत्तेष्व् ऋताव् ऋतौ 12,111.006c अग्निहोत्रपराः सन्तो दुर्गाण्य् अतितरन्ति ते 12,111.007a ये न लोभान् नयन्त्य् अर्थान् राजानो रजसावृताः 12,111.007c विषयान् परिरक्षन्तो दुर्गाण्य् अतितरन्ति ते 12,111.008a आहवेषु च ये शूरास् त्यक्त्वा मरणजं भयम् 12,111.008c धर्मेण जयम् इच्छन्तो दुर्गाण्य् अतितरन्ति ते 12,111.009a ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा 12,111.009c निक्षिप्तदण्डा भूतेषु दुर्गाण्य् अतितरन्ति ते 12,111.010a ये वदन्तीह सत्यानि प्राणत्यागे ऽप्य् उपस्थिते 12,111.010c प्रमाणभूता भूतानां दुर्गाण्य् अतितरन्ति ते 12,111.011a अनध्यायेषु ये विप्राः स्वाध्यायं नैव कुर्वते 12,111.011c तपोनित्याः सुतपसो दुर्गाण्य् अतितरन्ति ते 12,111.012a कर्माण्य् अकुहकार्थानि येषां वाचश् च सूनृताः 12,111.012c येषाम् अर्थाश् च साध्वर्था दुर्गाण्य् अतितरन्ति ते 12,111.013a ये तपश् च तपस्यन्ति कौमारब्रह्मचारिणः 12,111.013c विद्यावेदव्रतस्नाता दुर्गाण्य् अतितरन्ति ते 12,111.014a ये च संशान्तरजसः संशान्ततमसश् च ये 12,111.014c सत्ये स्थिता महात्मानो दुर्गाण्य् अतितरन्ति ते 12,111.015a येषां न कश् चित् त्रसति त्रसन्ति न च कस्य चित् 12,111.015c येषाम् आत्मसमो लोको दुर्गाण्य् अतितरन्ति ते 12,111.016a परश्रिया न तप्यन्ते ये सन्तः पुरुषर्षभाः 12,111.016c ग्राम्याद् अन्नान् निवृत्ताश् च दुर्गाण्य् अतितरन्ति ते 12,111.017a सर्वान् देवान् नमस्यन्ति सर्वान् धर्मांश् च शृण्वते 12,111.017c ये श्रद्दधाना दान्ताश् च दुर्गाण्य् अतितरन्ति ते 12,111.018a ये न मानितम् इच्छन्ति मानयन्ति च ये परम् 12,111.018c मान्यमाना न मन्यन्ते दुर्गाण्य् अतितरन्ति ते 12,111.019a ये श्राद्धानि च कुर्वन्ति तिथ्यां तिथ्यां प्रजार्थिनः 12,111.019c सुविशुद्धेन मनसा दुर्गाण्य् अतितरन्ति ते 12,111.020a ये क्रोधं नैव कुर्वन्ति क्रुद्धान् संशमयन्ति च 12,111.020c न च कुप्यन्ति भृत्येभ्यो दुर्गाण्य् अतितरन्ति ते 12,111.021a मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः 12,111.021c जन्मप्रभृति मद्यं च दुर्गाण्य् अतितरन्ति ते 12,111.022a यात्रार्थं भोजनं येषां संतानार्थं च मैथुनम् 12,111.022c वाक् सत्यवचनार्थाय दुर्गाण्य् अतितरन्ति ते 12,111.023a ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम् 12,111.023c भक्ता नारायणं ये च दुर्गाण्य् अतितरन्ति ते 12,111.024a य एष रक्तपद्माक्षः पीतवासा महाभुजः 12,111.024c सुहृद् भ्राता च मित्रं च संबन्धी च तवाच्युतः 12,111.025a य इमान् सकलांल् लोकांश् चर्मवत् परिवेष्टयेत् 12,111.025c इच्छन् प्रभुर् अचिन्त्यात्मा गोविन्दः पुरुषोत्तमः 12,111.026a स्थितः प्रियहिते जिष्णोः स एष पुरुषर्षभ 12,111.026c राजंस् तव च दुर्धर्षो वैकुण्ठः पुरुषोत्तमः 12,111.027a य एनं संश्रयन्तीह भक्त्या नारायणं हरिम् 12,111.027c ते तरन्तीह दुर्गाणि न मे ऽत्रास्ति विचारणा 12,111.027d*0259_01 अस्मिन्न् अर्पितकर्माणः सर्वभावेन भारत 12,111.027d*0259_02 कृष्णे कमलपत्राक्षे दुर्गाण्य् अतितरन्ति ते 12,111.027d*0259_03 लोकरक्षार्थम् उत्पन्नम् अदित्यां कश्यपात्मजम् 12,111.027d*0259_04 देवम् इन्द्रं नमस्यन्ति दुर्गाण्य् अतितरन्ति ते 12,111.027d*0259_05 ब्रह्माणं लोककर्तारं ये नमस्यन्ति सत्पतिम् 12,111.027d*0259_06 यष्टव्यं क्रतुभिर् देवं दुर्गाण्य् अतितरन्ति ते 12,111.027d*0259_07 यं विष्णुर् इन्द्रः शंभुश् च ब्रह्मा लोकपितामहः 12,111.027d*0259_08 स्तुवन्ति विविधैः स्तोत्रैर् देवदेवं महेश्वरम् 12,111.027d*0259_09 तम् अर्चयन्ति ये शश्वद् दुर्गाण्य् अतितरन्ति ते 12,111.028a दुर्गातितरणं ये च पठन्ति श्रावयन्ति च 12,111.028c पाठयन्ति च विप्रेभ्यो दुर्गाण्य् अतितरन्ति ते 12,111.029a इति कृत्यसमुद्देशः कीर्तितस् ते मयानघ 12,111.029c संतरेद् येन दुर्गाणि परत्रेह च मानवः 12,112.001 युधिष्ठिर उवाच 12,112.001a असौम्याः सौम्यरूपेण सौम्याश् चासौम्यदर्शिनः 12,112.001c ईदृशान् पुरुषांस् तात कथं विद्यामहे वयम् 12,112.002 भीष्म उवाच 12,112.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,112.002c व्याघ्रगोमायुसंवादं तं निबोध युधिष्ठिर 12,112.003a पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः 12,112.003c परहिंसारुचिः क्रूरो बभूव पुरुषाधमः 12,112.004a स त्व् आयुषि परिक्षीणे जगामानीप्सितां गतिम् 12,112.004c गोमायुत्वं च संप्राप्तो दूषितः पूर्वकर्मणा 12,112.005a संस्मृत्य पूर्वजातिं स निर्वेदं परमं गतः 12,112.005c न भक्षयति मांसानि परैर् उपहृतान्य् अपि 12,112.006a अहिंस्रः सर्वभूतेषु सत्यवाक् सुदृढव्रतः 12,112.006c चकार च यथाकामम् आहारं पतितैः फलैः 12,112.006d*0260_01 पर्णाहारः कदा चिच् च नियमव्रतवान् अपि 12,112.006d*0260_02 कदा चिद् उदकेनापि वर्तयन्न् अनुयन्त्रितः 12,112.007a श्मशाने तस्य चावासो गोमायोः संमतो ऽभवत् 12,112.007c जन्मभूम्यनुरोधाच् च नान्यद् वासम् अरोचयत् 12,112.008a तस्य शौचम् अमृष्यन्तः सर्वे ते सहजातयः 12,112.008c चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः 12,112.009a वसन् पितृवने रौद्रे शौचं लप्सितुम् इच्छसि 12,112.009c इयं विप्रतिपत्तिस् ते यदा त्वं पिशिताशनः 12,112.010a तत्समो वा भवास्माभिर् भक्ष्यान् दास्यामहे वयम् 12,112.010c भुङ्क्ष्व शौचं परित्यज्य यद् धि भुक्तं तद् अस्ति ते 12,112.011a इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः 12,112.011c मधुरैः प्रश्रितैर् वाक्यैर् हेतुमद्भिर् अनिष्ठुरैः 12,112.012a अप्रमाणं प्रसूतिर् मे शीलतः क्रियते कुलम् 12,112.012c प्रार्थयिष्ये तु तत् कर्म येन विस्तीर्यते यशः 12,112.013a श्मशाने यदि वासो मे समाधिर् मे निशाम्यताम् 12,112.013c आत्मा फलति कर्माणि नाश्रमो धर्मलक्षणम् 12,112.014a आश्रमे यो द्विजं हन्याद् गां वा दद्याद् अनाश्रमे 12,112.014c किं नु तत् पातकं न स्यात् तद् वा दत्तं वृथा भवेत् 12,112.015a भवन्तः सर्वलोभेन केवलं भक्षणे रताः 12,112.015c अनुबन्धे तु ये दोषास् तान् न पश्यन्ति मोहिताः 12,112.016a अप्रत्ययकृतां गर्ह्याम् अर्थापनयदूषिताम् 12,112.016c इह चामुत्र चानिष्टां तस्माद् वृत्तिं न रोचये 12,112.017a तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः 12,112.017c कृत्वात्मसदृशां पूजां साचिव्ये ऽवर्धयत् स्वयम् 12,112.018a सौम्य विज्ञातरूपस् त्वं गच्छ यात्रां मया सह 12,112.018c व्रियन्ताम् ईप्सिता भोगाः परिहार्याश् च पुष्कलाः 12,112.019a तीक्ष्णा वयम् इति ख्याता भवतो ज्ञापयामहे 12,112.019c मृदुपूर्वं घातिनस् ते श्रेयश् चाधिगमिष्यति 12,112.020a अथ संपूज्य तद् वाक्यं मृगेन्द्रस्य महात्मनः 12,112.020c गोमायुः प्रश्रितं वाक्यं babhëe किं चिद् आनतः 12,112.021a सदृशं मृगराजैतत् तव वाक्यं मदन्तरे 12,112.021c यत् सहायान् मृगयसे dharmÃrthakuÓalä ÓucÅn 12,112.022a न शक्यम् अनमात्येन महत्त्वम् अनुशासितुम् 12,112.022c दुष्टामात्येन वा वीर शरीरपरिपन्थिना 12,112.023a सहायान् अनुरक्तांस् तु यतेतानुपसंहितान् 12,112.023c परस्परम् असंघुष्टान् विजिगीषून् अलोलुपान् 12,112.024a तान् अतीतोपधान् प्राज्ञान् हिते युक्तान् मनस्विनः 12,112.024c पूजयेथा महाभागान् यथाचार्यान् यथा पितॄन् 12,112.025a न त्व् एवं मम संतोषाद् रोचते ऽन्यन् मृगाधिप 12,112.025c न कामये सुखान् भोगान् ऐश्वर्यं वा त्वदाश्रयम् 12,112.026a न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः 12,112.026c ते त्वां विभेदयिष्यन्ति दुःखशीला मदन्तरे 12,112.027a संश्रयः श्लाघनीयस् त्वम् अन्येषाम् अपि भास्वताम् 12,112.027c कृतात्मा सुमहाभागः पापकेष्व् अप्य् अदारुणः 12,112.028a दीर्घदर्शी महोत्साहः स्थूललक्ष्यो महाबलः 12,112.028c कृती चामोघकर्तासि भाव्यैश् च समलंकृतः 12,112.029a किं तु स्वेनास्मि संतुष्टो दुःखा वृत्तिर् अनुष्ठिता 12,112.029c सेवायाश् चापि नाभिज्ञः स्वच्छन्देन वनेचरः 12,112.030a राजोपक्रोशदोषाश् च सर्वे संश्रयवासिनाम् 12,112.030c वनचर्या च निःसङ्गा निर्भया निरवग्रहा 12,112.031a नृपेणाहूयमानस्य यत् तिष्ठति भयं हृदि 12,112.031c न तत् तिष्ठति तुष्टानां वने मूलफलाशिनाम् 12,112.032a पानीयं वा निरायासं स्वाद्व् अन्नं वा भयोत्तरम् 12,112.032c विचार्य खलु पश्यामि तत् सुखं यत्र निर्वृतिः 12,112.033a अपराधैर् न तावन्तो भृत्याः शिष्टा नराधिपैः 12,112.033c उपघातैर् यथा भृत्या दूषिता निधनं गताः 12,112.034a यदि त्व् एतन् मया कार्यं मृगेन्द्रो यदि मन्यते 12,112.034c समयं कृतम् इच्छामि वर्तितव्यं यथा मयि 12,112.035a मदीया माननीयास् ते श्रोतव्यं च हितं वचः 12,112.035c कल्पिता या च ते वृत्तिः सा भवेत् तव सुस्थिरा 12,112.036a न मन्त्रयेयम् अन्यैस् ते सचिवैः सह कर्हि चित् 12,112.036c नीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि 12,112.037a एक एकेन संगम्य रहो ब्रूयां हितं तव 12,112.037c न च ते ज्ञातिकार्येषु प्रष्टव्यो ऽहं हिताहिते 12,112.038a मया संमन्त्र्य पश्चाच् च न हिंस्याः सचिवास् त्वया 12,112.038c मदीयानां च कुपितो मा त्वं दण्डं निपातयेः 12,112.039a एवम् अस्त्व् इति तेनासौ मृगेन्द्रेणाभिपूजितः 12,112.039c प्राप्तवान् मतिसाचिव्यं गोमायुर् व्याघ्रयोनितः 12,112.040a तं तथा सत्कृतं दृष्ट्वा युज्यमानं च कर्मणि 12,112.040c प्राद्विषन् कृतसंघाताः पूर्वभृत्या मुहुर् मुहुः 12,112.041a मित्रबुद्ध्या च गोमायुं सान्त्वयित्वा प्रवेश्य च 12,112.041c दोषेषु समतां नेतुम् ऐच्छन्न् अशुभबुद्धयः 12,112.042a अन्यथा ह्य् उचिताः पूर्वं परद्रव्यापहारिणः 12,112.042c अशक्ताः किं चिद् आदातुं द्रव्यं गोमायुयन्त्रिताः 12,112.043a व्युत्थानं चात्र काङ्क्षद्भिः कथाभिः प्रविलोभ्यते 12,112.043c धनेन महता चैव बुद्धिर् अस्य विलोभ्यते 12,112.044a न चापि स महाप्राज्ञस् तस्माद् धैर्याच् चचाल ह 12,112.044c अथास्य समयं कृत्वा विनाशाय स्थिताः परे 12,112.045a ईप्सितं च मृगेन्द्रस्य मांसं यत् तत्र संस्कृतम् 12,112.045c अपनीय स्वयं तद् धि तैर् न्यस्तं तस्य वेश्मनि 12,112.046a यदर्थं चाप्य् अपहृतं येन यच् चैव मन्त्रितम् 12,112.046c तस्य तद् विदितं सर्वं कारणार्थं च मर्षितम् 12,112.047a समयो ऽयं कृतस् तेन साचिव्यम् उपगच्छता 12,112.047c नोपघातस् त्वया ग्राह्यो राजन् मैत्रीम् इहेच्छता 12,112.047d*0261_01 इति तस्य च मन्त्रस्य स्थित्यर्थं तद् उपेक्षितम् 12,112.047d*0262_00 भीष्म उवाच 12,112.047d*0262_01 क्षुधितस्य मृगेन्द्रस्य भोक्तुम् अभ्युत्थितस्य च 12,112.048a भोजने चोपहर्तव्ये तन् मांसं न स्म दृश्यते 12,112.048c मृगराजेन चाज्ञप्तं मृग्यतां चोर इत्य् उत 12,112.049a कृतकैश् चापि तन् मांसं मृगेन्द्रायोपवर्णितम् 12,112.049c सचिवेनोपनीतं ते विदुषा प्राज्ञमानिना 12,112.050a सरोषस् त्व् अथ शार्दूलः श्रुत्वा गोमायुचापलम् 12,112.050c बभूवामर्षितो राजा वधं चास्याभ्यरोचयत् 12,112.051a छिद्रं तु तस्य तद् दृष्ट्वा procus te पूर्वमन्त्रिणः 12,112.051c सर्वेषाम् एव सो ऽस्माकं वृत्तिभङ्गेषु वर्तते 12,112.051d*0263_01 निश्चित्यैवं ततस् तस्य ते तत् कर्माण्य् अवर्णयन् 12,112.052a इदं चास्येदृशं कर्म वाल्लभ्येन तु रक्ष्यते 12,112.052c श्रुतश् च स्वामिना पूर्वं यादृशो नैष तादृशः 12,112.053a वाङ्मात्रेणैव धर्मिष्ठः स्वभावेन तु दारुणः 12,112.053c धर्मच्छद्मा ह्य् अयं पापो वृथाचारपरिग्रहः 12,112.053e कार्यार्थं भोजनार्थेषु व्रतेषु k­tavä श्रमम् 12,112.053f*0264_01 यदि विप्रत्ययो ह्य् एष तद् इदं दर्शयाम ते 12,112.053f*0264_02 तन्मांसं चैव गोमायोस् तत्क्षणात् तैस् तु डौकितम् 12,112.054a मांसापनयनं ज्ञात्वा व्याघ्रस् तेषां तु तद् वचः 12,112.054c आज्ञापयाम् आस तदा गोमायुर् वध्यताम् इति 12,112.055a शार्दूलवचनं श्रुत्वा शार्दूलजननी ततः 12,112.055c मृगराजं हितैर् वाक्यैः संबोधयितुम् आगमत् 12,112.056a पुत्र नैतत् त्वया ग्राह्यं कपटारम्भसंवृतम् 12,112.056c कर्मसंघर्षजैर् दोषैर् दुष्यत्य् अशुचिभिः Óuci÷ 12,112.057a नोच्छ्रितं सहते कश् चित् प्रक्रिया वैरकारिका 12,112.057c शुचेर् अपि हि युक्तस्य दोष एव निपात्यते 12,112.057d*0265_01 मुनेर् अपि वनस्थस्य स्वानि कर्माणि कुर्वतः 12,112.057d*0265_02 उत्पद्यन्ते त्रयः पक्षा मित्रोदासीनशत्रवः 12,112.058a लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः 12,112.058c मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः 12,112.058e अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपकाः 12,112.059a बहवः पण्डिता लुब्धाः सर्वे मायोपजीविनः 12,112.059c कुर्युर् दोषम् अदोषस्य बृहस्पतिमतेर् अपि 12,112.060a शून्यात् तच् च गृहान् मांसं यद् अद्यापहृतं तव 12,112.060c नेच्छते दीयमानं च साधु तावद् विमृश्यताम् 12,112.061a असत्याः सत्यसंकाशाः सत्याश् चासत्यदर्शिनः 12,112.061c दृश्यन्ते विविधा भावास् तेषु युक्तं परीक्षणम् 12,112.062a तलवद् दृश्यते व्योम खद्योतो havyavì इव 12,112.062c न चैवास्ति तलं व्योम्नि न खद्योते हुताशनः 12,112.063a तस्मात् प्रत्यक्षदृष्टो ऽपि युक्तम् अर्थः परीक्षितुम् 12,112.063c परीक्ष्य ज्ञापयन् ह्य् अर्थान् न पश्चात् परितप्यते 12,112.064a न दुष्करम् इदं पुत्र यत् प्रभुर् घातयेत् परम् 12,112.064c श्लाघनीया च वर्या च लोके प्रभवतां क्षमा 12,112.065a स्थापितो ऽयं पुत्र त्वया सामन्तेष्व् अधि विश्रुतः 12,112.065c दुःखेनासाद्यते पात्रं धार्यताम् एष ते सुहृत् 12,112.066a दूषितं परदोषैर् हि गृह्णीते यो ऽन्यथा Óucim 12,112.066c स्वयं संदूषितामात्यः क्षिप्रम् एव विनश्यति 12,112.067a तस्माद् अथारिसंघाताद् गोमायोः कश् चिद् आगतः 12,112.067c धर्मात्मा तेन चाख्यातं यथैतत् कपटं कृतम् 12,112.068a ततो विज्ञातचारित्रः सत्कृत्य स विमोक्षितः 12,112.068c परिष्वक्तश् च सस्नेहं मृगेन्द्रेण पुनः पुनः 12,112.069a अनुज्ञाप्य मृगेन्द्रं तु गोमायुर् नीतिशास्त्रवित् 12,112.069c तेनामर्षेण संतप्तः प्रायम् आसितुम् ऐच्छत 12,112.070a शार्दूलस् तत्र गोमायुं स्नेहात् प्रस्रुतलोचनः 12,112.070c अवारयत् स धर्मिष्ठं पूजया प्रतिपूजयन् 12,112.071a तं स गोमायुर् आलोक्य स्नेहाद् आगतसंभ्रमम् 12,112.071c babhëe प्रणतो वाक्यं bëpagadgadayà गिरा 12,112.072a पूजितो ऽहं त्वया पूर्वं पश्चाच् चैव विमानितः 12,112.072c परेषाम् आस्पदं नीतो वस्तुं नार्हाम्य् अहं त्वयि 12,112.073a स्वसंतुष्टाश् च्युताः स्थानान् मानात् प्रत्यवरोपिताः 12,112.073c स्वयं चोपहृता भृत्या ये चाप्य् उपहृताः परैः 12,112.074a परिक्षीणाश् च लुब्धाश् च क्रूराः काराभितापिताः 12,112.074c हृतस्वा मानिनो ये च त्यक्तोपात्ता महेप्सवः 12,112.075a संतापिताश् च ये के चिद् व्यसनौघप्रतीक्षिणः 12,112.075c अन्तर्हिताः सोपहिताः सर्वे ते परसाधनाः 12,112.076a अवमानेन युक्तस्य स्थापितस्य च मे पुनः 12,112.076c कथं यास्यसि विश्वासम् अहम् एष्यामि वा पुनः 12,112.077a समर्थ इति संगृह्य स्थापयित्वा परीक्ष्य च 12,112.077c कृतं च समयं भित्त्वा त्वयाहम् अवमानितः 12,112.078a प्रथमं यः समाख्यातः शीलवान् इति संसदि 12,112.078c न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता 12,112.079a एवं चावमतस्येह विश्वासं किं प्रयास्यसि 12,112.079c त्वयि चैव ह्य् अविश्वासे ममोद्वेगो भविष्यति 12,112.080a शङ्कितस् त्वम् अहं भीतः परे छिद्रानुदर्शिनः 12,112.080c अस्निग्धाश् चैव दुस्तोषाः कर्म चैतद् बहुच्छलम् 12,112.080d*0266_01 पूर्वसंमानता यत्र पश्चाच् चैव विमानना 12,112.080d*0266_02 न तं धीराः प्रशंसन्ति संमानितविमानितम् 12,112.081a दुःखेन श्लेष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते 12,112.081c भिन्नश्लिष्टा तु या प्रीतिर् न सा स्नेहेन वर्तते 12,112.082a कश् चिद् एव हि भीतस् तु दृश्यते न परात्मनोः 12,112.082c कार्यापेक्षा हि वर्तन्ते भावाः स्निग्धास् तु दुर्लभाः 12,112.083a सुदुःखं पुरुषज्ञानं चित्तं ह्य् एषां चलाचलम् 12,112.083c समर्थो वाप्य् अशक्तो वा शतेष्व् एको ऽधिगम्यते 12,112.084a अकस्मात् प्रक्रिया नॄणाम् अकस्माच् चापकर्षणम् 12,112.084c शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवात् 12,112.085a एवं बहुविधं सान्त्वम् उक्त्वा धर्मार्थहेतुमत् 12,112.085c प्रसादयित्वा राजानं गोमायुर् वनम् अभ्यगात् 12,112.086a अगृह्यानुनयं तस्य मृगेन्द्रस्य स बुद्धिमान् 12,112.086c गोमायुः प्रायम् आसीनस् त्यक्त्वा देहं दिवं ययौ 12,113.001 युधिष्ठिर उवाच 12,113.001a किं पार्थिवेन कर्तव्यं किं च कृत्वा सुखी भवेत् 12,113.001c तन् ममाचक्ष्व तत्त्वेन सर्वं धर्मभृतां वर 12,113.002 भीष्म उवाच 12,113.002a हन्त ते ऽहं प्रवक्ष्यामि शृणु कार्यैकनिश्चयम् 12,113.002c यथा राज्ञेह कर्तव्यं यच् च कृत्वा सुखी भवेत् 12,113.003a न त्व् एवं वर्तितव्यं स्म यथेदम् अनुशुश्रुमः 12,113.003c उष्ट्रस्य सुमहद् वृत्तं तन् निबोध युधिष्ठिर 12,113.004a जातिस्मरो महान् उष्ट्रः प्राजापत्ययुगोद्भवः 12,113.004c तपः सुमहद् आतिष्ठद् अरण्ये संशितव्रतः 12,113.005a तपसस् तस्य चान्ते वै प्रीतिमान् अभवत् प्रभुः 12,113.005c वरेण छन्दयाम् आस ततश् चैनं पितामहः 12,113.006 उष्ट्र उवाच 12,113.006a भगवंस् त्वत्प्रसादान् मे दीर्घा ग्रीवा भवेद् इयम् 12,113.006c योजनानां शतं साग्रं या गच्छेच् चरितुं विभो 12,113.007 भीष्म उवाच 12,113.007a एवम् अस्त्व् इति चोक्तः स वरदेन महात्मना 12,113.007c प्रतिलभ्य वरं श्रेष्ठं ययाव् उष्ट्रः स्वकं वनम् 12,113.008a स चकार तद् आलस्यं वरदानात् स दुर्मतिः 12,113.008c न चैच्छच् चरितुं गन्तुं दुरात्मा कालमोहितः 12,113.009a स कदा चित् प्रसार्यैवं तां ग्रीवां शतयोजनाम् 12,113.009c चचाराश्रान्तहृदयो वातश् चागात् ततो महान् 12,113.010a स गुहायां शिरोग्रीवं निधाय पशुर् आत्मनः 12,113.010c आस्ताथ वर्षम् अभ्यागात् सुमहत् प्लावयज् जगत् 12,113.011a अथ शीतपरीताङ्गो जम्बुकः क्षुच्छ्रमान्वितः 12,113.011c सदारस् तां गुहाम् आशु प्रविवेश जलार्दितः 12,113.012a स दृष्ट्वा मांसजीवी तु सुभृशं क्षुच्छ्रमान्वितः 12,113.012c अभक्षयत् ततो ग्रीवाम् उष्ट्रस्य भरतर्षभ 12,113.013a यदा त्व् अबुध्यतात्मानं भक्ष्यमाणं स वै पशुः 12,113.013c तदा संकोचने यत्नम् अकरोद् भृशदुःखितः 12,113.014a यावद् ऊर्ध्वम् अधश् चैव ग्रीवां संक्षिपते पशुः 12,113.014c तावत् तेन सदारेण जम्बुकेन स भक्षितः 12,113.015a स हत्वा भक्षयित्वा च जम्बुकोष्ट्रं ततस् तदा 12,113.015c विगते वातवर्षे च निश्चक्राम गुहामुखात् 12,113.016a एवं दुर्बुद्धिना प्राप्तम् उष्ट्रेण निधनं तदा 12,113.016c आलस्यस्य क्रमात् पश्य महद् दोषम् उपागतम् 12,113.017a त्वम् अप्य् एतं विधिं त्यक्त्वा योगेन नियतेन्द्रियः 12,113.017c वर्तस्व बुद्धिमूलं हि विजयं मनुर् अब्रवीत् 12,113.018a बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत 12,113.018c तानि जङ्घाजघन्यानि भारप्रत्यवराणि च 12,113.019a राज्यं तिष्ठति दक्षस्य संगृहीतेन्द्रियस्य च 12,113.019c गुप्तमन्त्रश्रुतवतः सुसहायस्य चानघ 12,113.019d*0267_01 असहायवतो ह्य् अर्था न तिष्ठन्ति कदा चन 12,113.020a परीक्ष्यकारिणो ऽर्थाश् च तिष्ठन्तीह युधिष्ठिर 12,113.020c सहाययुक्तेन मही कृत्स्ना शक्या प्रशासितुम् 12,113.021a इदं हि सद्भिः कथितं विधिज्ञैः; पुरा महेन्द्रप्रतिमप्रभाव 12,113.021c मयापि चोक्तं तव शास्त्रदृष्ट्या; त्वम् अत्र युक्तः प्रचरस्व राजन् 12,114.001 युधिष्ठिर उवाच 12,114.001a राजा राज्यम् अनुप्राप्य दुर्बलो भरतर्षभ 12,114.001c अमित्रस्यातिवृद्धस्य कथं तिष्ठेद् असाधनः 12,114.002 भीष्म उवाच 12,114.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,114.002c सरितां चैव संवादं सागरस्य च भारत 12,114.003a सुरारिनिलयः शश्वत् सागरः सरितां पतिः 12,114.003c पप्रच्छ सरितः सर्वाः संशयं जातम् आत्मनः 12,114.004a समूलशाखान् पश्यामि निहतांश् छायिनो द्रुमान् 12,114.004c युष्माभिर् इह पूर्णाभिर् अन्यांस् तत्र न वेतसम् 12,114.005a अकायश् चाल्पसारश् च वेतसः कूलजश् च वः 12,114.005c अवज्ञाय नशक्यो वा किं चिद् वा तेन वः कृतम् 12,114.006a तद् अहं श्रोतुम् इच्छामि सर्वासाम् एव वो मतम् 12,114.006c यथा कूलानि चेमानि भित्त्वा नानीयते वशम् 12,114.007a ततः प्राह नदी गङ्गा वाक्यम् उत्तरम् अर्थवत् 12,114.007c हेतुमद् ग्राहकं चैव सागरं सरितां पतिम् 12,114.008a तिष्ठन्त्य् एते यथास्थानं नगा ह्य् एकनिकेतनाः 12,114.008c ततस् त्यजन्ति तत् स्थानं प्रातिलोम्याद् अचेतसः 12,114.009a वेतसो वेगम् आयान्तं दृष्ट्वा नमति नेतरः 12,114.009c स च वेगे ऽभ्यतिक्रान्ते स्थानम् आसाद्य तिष्ठति 12,114.010a कालज्ञः समयज्ञश् च सदा वश्यश् च नोद्रुमः 12,114.010c अनुलोमस् तथास्तब्धस् तेन नाभ्येति वेतसः 12,114.011a मारुतोदकवेगेन ये नमन्त्य् उन्नमन्ति च 12,114.011c ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम् 12,114.012a यो हि शत्रोर् विवृद्धस्य प्रभोर् वधविनाशने 12,114.012c पूर्वं न सहते वेगं क्षिप्रम् एव स नश्यति 12,114.013a सारासारं बलं वीर्यम् आत्मनो द्विषतश् च यः 12,114.013c जानन् विचरति प्राज्ञो न स याति पराभवम् 12,114.014a एवम् एव यदा विद्वान् मन्येतातिबलं रिपुम् 12,114.014c संश्रयेद् वैतसीं वृत्तिम् एवं प्रज्ञानलक्षणम् 12,115.001 युधिष्ठिर उवाच 12,115.001a विद्वान् मूर्खप्रगल्भेन मृदुस् तीक्ष्णेन भारत 12,115.001c आक्रुश्यमानः सदसि कथं कुर्याद् अरिंदम 12,115.002 भीष्म उवाच 12,115.002a श्रूयतां पृथिवीपाल यथैषो ऽर्थो ऽनुगीयते 12,115.002c सदा सुचेताः सहते नरस्येहाल्पचेतसः 12,115.003a अरुष्यन् क्रुश्यमानस्य सुकृतं नाम विन्दति 12,115.003c दुष्कृतं चात्मनो मर्षी रुष्यत्य् एवापमार्ष्टि वै 12,115.004a टिट्टिभं तम् उपेक्षेत वाशमानम् इवातुरम् 12,115.004c लोकविद्वेषम् आपन्नो निष्फलं प्रतिपद्यते 12,115.005a इति स श्लाघते नित्यं तेन पापेन कर्मणा 12,115.005c इदम् उक्तो मया कश् चित् संमतो जनसंसदि 12,115.005e स तत्र vrŬita÷ शुष्को मृतकल्पो ऽवतिष्ठति 12,115.006a श्लाघन्न् अश्लाघनीयेन कर्मणा निरपत्रपः 12,115.006c उपेक्षितव्यो दान्तेन तादृशः पुरुषाधमः 12,115.007a यद् यद् ब्रूयाद् अल्पमतिस् तत् तद् अस्य सहेत् सदा 12,115.007c प्राकृतो हि प्रशंसन् वा निन्दन् वा किं करिष्यति 12,115.007e वने काक इवाबुद्धिर् वाशमानो निरर्थकम् 12,115.008a यदि वाग्भिः प्रयोगः स्यात् प्रयोगे पापकर्मणः 12,115.008c वाग् एवार्थो भवेत् तस्य न ह्य् एवार्थो जिघांसतः 12,115.009a निषेकं विपरीतं स आचष्टे वृत्तचेष्टया 12,115.009c मयूर इव कौपीनं नृत्यन् संदर्शयन्न् इव 12,115.010a यस्यावाच्यं न लोके ऽस्ति नाकार्यं वापि किं चन 12,115.010c वाचं तेन न संदध्याच् छुचिः संक्लिष्टकर्मणा 12,115.011a प्रत्यक्षं गुणवादी यः परोक्षं तु विनिन्दकः 12,115.011c स मानवः श्ववल् लोके नष्टलोकपरायणः 12,115.012a तादृग् जनशतस्यापि यद् ददाति जुहोति च 12,115.012c परोक्षेणापवादेन तन् नाशयति स क्षणात् 12,115.013a तस्मात् प्राज्ञो नरः सद्यस् तादृशं पापचेतसम् 12,115.013c वर्जयेत् साधुभिर् वर्ज्यं सारमेयामिषं यथा 12,115.014a परिवादं ब्रुवाणो हि दुरात्मा वै महात्मने 12,115.014c प्रकाशयति दोषान् स्वान् सर्पः फणम् इवोच्छ्रितम् 12,115.015a तं स्वकर्माणि कुर्वाणं प्रतिकर्तुं य इच्छति 12,115.015c भस्मकूट इवाबुद्धिः खरो रजसि मज्जति 12,115.016a मनुष्यशालावृकम् अप्रशान्तं; जनापवादे सततं निविष्टम् 12,115.016c मातङ्गम् उन्मत्तम् इवोन्नदन्तं; त्यजेत तं श्वानम् इवातिरौद्रम् 12,115.017a अधीरजुष्टे पथि वर्तमानं; दमाद् अपेतं विनयाच् च पापम् 12,115.017c अरिव्रतं नित्यम् अभूतिकामं; धिग् अस्तु तं पापमतिं मनुष्यम् 12,115.018a प्रत्युच्यमानस् तु हि भूय एभिर्; निशाम्य मा भूस् त्वम् अथार्तरूपः 12,115.018c उच्चस्य नीचेन हि संप्रयोगं; विगर्हयन्ति स्थिरबुद्धयो ये 12,115.019a क्रुद्धो दशार्धेन हि tìayed वा; स पांसुभिर् वापकिरेत् तुषैर् वा 12,115.019c विवृत्य दन्तांश् च विभीषयेद् वा; सिद्धं हि मूर्खे कुपिते नृशंसे 12,115.020a विगर्हणां परमदुरात्मना कृतां; सहेत यः संसदि दुर्जनान् नरः 12,115.020c पठेद् इदं चापि निदर्शनं सदा; न वाङ्मयं स लभति किं चिद् अप्रियम् 12,116.001 युधिष्ठिर उवाच 12,116.001a पितामह महाप्राज्ञ संशयो मे महान् अयम् 12,116.001c स च्छेत्तव्यस् त्वया राजन् भवान् कुलकरो हि नः 12,116.002a पुरुषाणाम् अयं तात दुर्वृत्तानां दुरात्मनाम् 12,116.002c कथितो वाक्यसंचारस् ततो विज्ञापयामि ते 12,116.003a यद् धितं राज्यतन्त्रस्य कुलस्य च सुखोदयम् 12,116.003c आयत्यां च तदात्वे च क्षेमवृद्धिकरं च यत् 12,116.004a पुत्रपौत्राभिरामं च rëÂrav­ddhikaraæ च यत् 12,116.004c अन्नपाने शरीरे च हितं यत् तद् ब्रवीहि मे 12,116.005a अभिषिक्तो हि यो राजा राज्यस्थो मित्रसंवृतः 12,116.005c असुहृत् समुपेतो वा स कथं रञ्जयेत् प्रजाः 12,116.006a यो ह्य् असत्प्रग्रहरतिः स्नेहरागबलात्कृतः 12,116.006c इन्द्रियाणाम् अनीशत्वाद् असज्जनबुभूषकः 12,116.007a तस्य भृत्या विगुणतां यान्ति सर्वे कुलोद्गताः 12,116.007c न च भृत्यफलैर् अर्थैः स राजा संप्रयुज्यते 12,116.008a एतान् मे संशयस्थस्य राजधर्मान् सुदुर्लभान् 12,116.008c बृहस्पतिसमो बुद्ध्या bhavä शंसितुम् अर्हति 12,116.009a शंसिता पुरुषव्याघ्र त्वं नः कुलहिते रतः 12,116.009c क्षत्ता चैव पटुप्रज्ञो यो नः शंसति सर्वदा 12,116.010a त्वत्तः कुलहितं वाक्यं श्रुत्वा राज्यहितोदयम् 12,116.010c अमृतस्याव्ययस्येव तृप्तः स्वप्स्याम्य् अहं सुखम् 12,116.011a कीदृषाः संनिकर्षस्था भृत्याः स्युर् वा गुणान्विताः 12,116.011c कीदृशैः किंकुलीनैर् वा सह यात्रा विधीयते 12,116.012a न ह्य् एको भृत्यरहितो राजा भवति रक्षिता 12,116.012c राज्यं चेदं जनः सर्वस् तत् कुलीनो ऽभिशंसति 12,116.013a न हि प्रशास्तुं राज्यं हि शक्यम् एकेन भारत 12,116.013c असहायवता तात नैवार्थाः के चिद् अप्य् उत 12,116.013e लब्धुं लब्ध्वा चापि सदा रक्षितुं भरतर्षभ 12,116.014 भीष्म उवाच 12,116.014a यस्य भृत्यजनः सर्वो ज्ञानविज्ञानकोविदः 12,116.014c हितैषी कुलजः स्निग्धः स राज्यफलम् अश्नुते 12,116.015a मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः 12,116.015c नृपतेर् मतिदाः सन्ति संबन्धज्ञानकोविदाः 12,116.016a अनागतविधातारः कालज्ञानविशारदाः 12,116.016c अतिक्रान्तम् अशोचन्तः स राज्यफलम् अश्नुते 12,116.017a समदुःखसुखा यस्य सहायाः सत्यकारिणः 12,116.017c अर्थचिन्तापरा यस्य स राज्यफलम् अश्नुते 12,116.018a यस्य नार्तो जनपदः संनिकर्षगतः सदा 12,116.018c अक्षुद्रः सत्पथालम्बी स राज्यफलभाग् भवेत् 12,116.019a कोशाक्षपटलं यस्य कोशवृद्धिकरैर् जनैः 12,116.019c आप्तैस् तुष्टैश् च सततं धार्यते स नृपोत्तमः 12,116.020a कोष्ठागारम् असंहार्यैर् आप्तैः संचयतत्परैः 12,116.020c पात्रभूतैर् अलुब्धैश् च पाल्यमानं गुणीभवेत् 12,116.021a व्यवहारश् च नगरे यस्य कर्मफलोदयः 12,116.021c दृश्यते शङ्खलिखितः स धर्मफलभाग् भवेत् 12,116.022a संगृहीतमनुष्यश् च यो राजा राजधर्मवित् 12,116.022c षड्वर्गं प्रतिगृह्णन् स धर्मात् फलम् उपाश्नुते 12,117.000*0268_00 युधिष्ठिर उवाच 12,117.000*0268_01 न सन्ति कुलजा यत्र सहायाः पार्थिवस्य तु 12,117.000*0268_02 अकुलीनाश् च कर्तव्या न वा भरतसत्तम 12,117.001 भीष्म उवाच 12,117.001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,117.001c निदर्शनकरं लोके सज्जनाचरितं सदा 12,117.002a अस्यैवार्थस्य सदृशं यच् छ्रुतं मे तपोवने 12,117.002c जामदग्न्यस्य रामस्य यद् उक्तम् ऋषिसत्तमैः 12,117.003a वने महति कस्मिंश् चिद् अमनुष्यनिषेविते 12,117.003c ऋषिर् मूलफलाहारो नियतो नियतेन्द्रियः 12,117.004a दीक्षादमपरः शान्तः स्वाध्यायपरमः Óuci÷ 12,117.004c उपवासविशुद्धात्मा सततं सत्पथे स्थितः 12,117.005a तस्य संदृश्य सद्भावम् उपविष्टस्य धीमतः 12,117.005c सर्वसत्त्वाः समीपस्था भवन्ति वनचारिणः 12,117.006a सिंहव्याघ्राः सशरभा मत्ताश् चैव महागजाः 12,117.006c द्वीपिनः खड्गभल्लूका ये चान्ये भीमदर्शनाः 12,117.007a ते सुखप्रश्नदाः सर्वे भवन्ति क्षतजाशनाः 12,117.007c तस्यर्षेः शिष्यवच् चैव न्यग्भूताः प्रियकारिणः 12,117.008a दत्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथागतम् 12,117.008c ग्राम्यस् त्व् एकः पशुस् तत्र नाजहाच् छ्वा महामुनिम् 12,117.009a भक्तो ऽनुरक्तः सततम् उपवासकृशो ऽबलः 12,117.009c फलमूलोत्कराहारः शान्तः शिष्टाकृतिर् यथा 12,117.010a तस्यर्षेर् उपविष्टस्य पादमूले महामुनेः 12,117.010c मनुष्यवद् गतो भावः स्नेहबद्धो ऽभवद् भृशम् 12,117.011a ततो ऽभ्ययान् महावीर्यो द्वीपी क्षतजभोजनः 12,117.011c श्वार्थम् अत्यन्तसंदुष्टः क्रूरः काल इवान्तकः 12,117.012a लेलिह्यमानस् तृषितः पुच्छास्फोटनतत्परः 12,117.012c व्यादितास्यः क्षुधाभग्नः प्रार्थयानस् तदामिषम् 12,117.013a तं दृष्ट्वा क्रूरम् आयान्तं जीवितार्थी नराधिप 12,117.013c प्रोवाच श्वा मुनिं तत्र यत् तच् छृणु महामते 12,117.014a श्वशत्रुर् भगवन्न् अत्र द्वीपी मां हन्तुम् इच्छति 12,117.014c त्वत्प्रसादाद् भयं न स्यात् तस्मान् मम महामुने 12,117.014d*0269_01 तथा कुरु महाबाहो सर्वज्ञस् त्वं न संशयः 12,117.014d*0270_01 स मुनिस् तस्य विज्ञाय भावज्ञो भयकारणम् 12,117.014d*0270_02 रुतज्ञः सर्वसत्त्वानां तम् ऐश्वर्यसमन्वितः 12,117.015 मुनिर् उवाच 12,117.015a न भयं द्वीपिनः कार्यं मृत्युतस् ते कथं चन 12,117.015c एष श्वरूपरहितो द्वीपी भवसि पुत्रक 12,117.016 भीष्म उवाच 12,117.016a ततः श्वा द्वीपितां नीतो जाम्बूनदनिभाकृतिः 12,117.016c चित्राङ्गो विस्फुरन् हृष्टो वने वसति निर्भयः 12,117.016d*0271_01 तं दृष्ट्वा स पुनर् द्वीपी आत्मनः सदृशं शुभम् 12,117.016d*0271_02 अविरुद्धस् ततस् तस्य क्षणेन समपद्यत 12,117.017a ततो ऽभ्ययान् महारौद्रो व्यादितास्यः क्षुधान्वितः 12,117.017c द्वीपिनं लेलिहद् वक्त्रो व्याघ्रो रुधिरलालसः 12,117.018a व्याघ्रं दृष्ट्वा क्षुधाभग्नं दंष्ट्रिणं वनगोचरम् 12,117.018c द्वीपी जीवितरक्षार्थम् ऋषिं शरणम् एयिवान् 12,117.019a ततः संवासजं स्नेहम् ऋषिणा कुर्वता सदा 12,117.019c स द्वीपी व्याघ्रतां नीतो रिपुभिर् बलवत्तरः 12,117.019e ततो दृष्ट्वा स शार्दूलो नाभ्यहंस् तं विशां पते 12,117.020a स तु श्वा व्याघ्रतां प्राप्य बलवान् पिशिताशनः 12,117.020c न मूलफलभोगेषु स्पृहाम् अप्य् अकरोत् तदा 12,117.021a यथा मृगपतिर् नित्यं प्रकाङ्क्षति वनौकसः 12,117.021c तथैव स महाराज व्याघ्रः समभवत् तदा 12,117.022a व्याघ्रस् तूटजमूलस्थस् तृप्तः सुप्तो हतैर् मृगैः 12,117.022c नागश् चागात् तम् उद्देशं मत्तो मेघ इवोत्थितः 12,117.023a प्रभिन्नकरटः प्रांशुः पद्मी विततमस्तकः 12,117.023c सुविषाणो महाकायो मेघगम्भीरनिस्वनः 12,117.024a तं दृष्ट्वा कुञ्जरं मत्तम् आयान्तं मदगर्वितम् 12,117.024c व्याघ्रो हस्तिभयात् त्रस्तस् तम् ऋषिं शरणं ययौ 12,117.025a ततो ऽनयत् कुञ्जरतां तं व्याघ्रम् ऋषिसत्तमः 12,117.025c महामेघोपमं दृष्ट्वा तं स भीतो ऽभवद् गजः 12,117.026a ततः कमलषण्डानि शल्लकीगहनानि च 12,117.026c व्यचरत् स मुदा युक्तः पद्मरेणुविभूषितः 12,117.027a कदा चिद् रममाणस्य हस्तिनः सुमुखं तदा 12,117.027c ऋषेस् तस्योटजस्थस्य कालो ऽगच्छन् निशानिशम् 12,117.028a अथाजगाम तं देशं केसरी केसरारुणः 12,117.028c गिरिकन्दरजो भीमः सिंहो नागकुलान्तकः 12,117.029a तं दृष्ट्वा सिंहम् आयान्तं नागः सिंहभयाकुलः 12,117.029c ऋषिं शरणम् आपेदे वेपमानो भयातुरः 12,117.030a ततः स सिंहतां नीतो नागेन्द्रो मुनिना तदा 12,117.030c वन्यं नागणयत् सिंहं तुल्यजातिसमन्वयात् 12,117.031a दृष्ट्वा च सो ऽनशत् सिंहो वन्यो भीसन्नवाग्बलः 12,117.031c स चाश्रमे ऽवसत् सिंहस् तस्मिन्न् एव वने सुखी 12,117.032a न त्व् अन्ये क्षुद्रपशवस् तपोवननिवासिनः 12,117.032c व्यदृश्यन्त भयत्रस्ता जीविताकाङ्क्षिणः सदा 12,117.033a कदा चित् कालयोगेन सर्वप्राणिविहिंसकः 12,117.033c बलवान् क्षतजाहारो नानासत्त्वभयंकरः 12,117.034a अष्टपाद् ऊर्ध्वचरणः शरभो वनगोचरः 12,117.034c तं सिंहं हन्तुम् आगच्छन् मुनेस् तस्य निवेशनम् 12,117.034d*0272_01 तं दृष्ट्वा शरभं यान्तं सिंहः परभयातुरः 12,117.034d*0272_02 ऋषिं शरणम् आपेदे वेपमानः k­täjali÷ 12,117.035a तं मुनिः शरभं चक्रे बलोत्कटम् अरिंदम 12,117.035c ततः स शरभो वन्यो मुनेः शरभम् अग्रतः 12,117.035e दृष्ट्वा बलिनम् अत्युग्रं द्रुतं संप्राद्रवद् भयात् 12,117.036a स एवं शरभस्थाने न्यस्तो वै मुनिना तदा 12,117.036c मुनेः पार्श्वगतो नित्यं शारभ्यं सुखम् आप्तवान् 12,117.037a ततः शरभसंत्रस्ताः सर्वे मृगगणा वनात् 12,117.037c दिशः संप्राद्रवन् राजन् भयाज् जीवितकाङ्क्षिणः 12,117.038a शरभो ऽप्य् अतिसंदुष्टो नित्यं प्राणिवधे रतः 12,117.038c फलमूलाशनं शान्तं नैच्छत् स पिशिताशनः 12,117.039a ततो रुधिरतर्षेण बलिना शरभो ऽन्वितः 12,117.039c इयेष तं मुनिं हन्तुम् अकृतज्ञः श्वयोनिजः 12,117.039d*0273_01 चिन्तयाम् आस च तदा शरभः श्वानपूर्वकः 12,117.039d*0273_02 अस्य प्रभावात् संप्राप्तो वाङ्मात्रेण तु केवलम् 12,117.039d*0273_03 शरभत्वं सुदुष्प्रापं सर्वभूतभयंकरम् 12,117.039d*0273_04 अन्ये ऽप्य् अत्र भयत्रस्ताः सन्ति सत्त्वा भयार्दिताः 12,117.039d*0273_05 मुनिम् आश्रित्य जीवन्तो मृगाः पक्षिगणास् तथा 12,117.039d*0273_06 तेषाम् अपि कदा चिच् च शरभत्वं प्रयच्छति 12,117.039d*0273_07 सर्वसत्त्वोत्तमं लोके बलं यत्र प्रतिष्ठितम् 12,117.039d*0273_08 पक्षिणाम् अप्य् अयं दद्यात् कदा चिद् गारुडं बलम् 12,117.039d*0273_09 यावद् अन्यत्र संप्रीतः कारुण्यं तु समाश्रितः 12,117.039d*0273_10 न ददाति बलं तुष्टः सत्त्वस्यान्यस्य कस्य चित् 12,117.039d*0273_11 तावद् एनम् अहं विप्रं वधिष्यामि च शीघ्रतः 12,117.039d*0273_12 स्थातुं मया शक्यम् इह मुनिघातान् न संशयः 12,117.040a ततस् तेन तपःशक्त्या विदितो ज्ञानचक्षुषा 12,117.040c विज्ञाय च महाप्राज्ञो मुनिः श्वानं तम् उक्तवान् 12,117.040d*0274_00 मुनिर् उवाच 12,117.040d*0274_01 अहम् अग्निप्रभो नाम मुनिर् भृगुकुलान्वयः 12,117.040d*0274_02 मनसा निर्दहे सर्वं जगत् संधारयामि च 12,117.040d*0274_03 मम वश्यं जगत् सर्वं देवान् वर्ज्य चराचरम् 12,117.040d*0274_04 सन्ति देवाश् च मे भीताः स्वधर्मं न त्यजन्ति ये 12,117.040d*0274_05 स्वधर्माच् चलितान् सर्वान् वाङ्मात्रेणैव निर्दहे 12,117.040d*0274_06 किम् अङ्ग त्वं मया नीतः शरभत्वम् अनामयम् 12,117.040d*0274_07 क्रूरः स सर्वभूतेषु हीनश् चाशुचिर् एव च 12,117.041a श्वा त्वं द्वीपित्वम् आपन्नो द्वीपी व्याघ्रत्वम् आगतः 12,117.041c व्याघ्रो नागो मदपटुर् नागः सिंहत्वम् आप्तवान् 12,117.042a सिंहो ऽतिबलसंयुक्तो भूयः शरभतां गतः 12,117.042c मया स्नेहपरीतेन न विमृष्टः कुलान्वयः 12,117.043a यस्माद् एवम् अपापं मां पाप हिंसितुम् इच्छसि 12,117.043c तस्मात् स्वयोनिम् आपन्नः श्वैव त्वं हि भविष्यसि 12,117.043d*0275_01 श्वा पूर्वं द्वीप्य् असि व्याघ्रः गजः सिंहस् तथाश्व[ष्ट]पात् 12,117.043d*0275_02 निजेन च स्वभावेन पुनः श्वानो भविष्यसि 12,117.044a ततो मुनिजनद्वेषाद् दुष्टात्मा श्वाकृतो ऽबुधः 12,117.044c ऋषिणा शरभः शप्तः स्वं रूपं पुनर् आप्तवान् 12,118.001 भीष्म उवाच 12,118.001a स श्वा प्रकृतिम् आपन्नः परं दैन्यम् उपागमत् 12,118.001c ऋषिणा हुंकृतः पापस् तपोवनबहिष्कृतः 12,118.002a एवं राज्ञा मतिमता विदित्वा शीलशौचताम् 12,118.002c आर्जवं प्रकृतिं सत्त्वं कुलं वृत्तं श्रुतं दमम् 12,118.003a अनुक्रोशं बलं वीर्यं भावं संप्रशमं क्षमाम् 12,118.003c भृत्या ये यत्र योग्याः स्युस् तत्र स्थाप्याः सुशिक्षिताः 12,118.004a नापरीक्ष्य महीपालः प्रकर्तुं भृत्यम् अर्हति 12,118.004c अकुलीननराकीर्णो न राजा सुखम् एधते 12,118.005a कुलजः प्रकृतो राज्ञा तत्कुलीनतया सदा 12,118.005c न पापे कुरुते बुद्धिं निन्द्यमानो ऽप्य् अनागसि 12,118.006a अकुलीनस् तु पुरुषः प्रकृतः साधुसंक्षयात् 12,118.006c दुर्लभैश्वर्यतां प्राप्तो निन्दितः शत्रुतां व्रजेत् 12,118.006d@012_0001 काकः श्वानो ऽकुलीनश् च बिडालः सर्प एव च 12,118.006d@012_0002 अकुलीना च या नारी तुल्यास् ते परिकीर्तिताः 12,118.006d@012_0003 लोकपालाः सदोद्विग्नाः पश्यन्त्य् अकुलजान् यथा 12,118.006d@012_0004 नारीं वा पुरुषं वाथ शीलं तत्रापि कारणम् 12,118.006d@012_0005 दुष्कुलीना च या स्त्री स्याद् दुष्कुलीनश् च यः पुमान् 12,118.006d@012_0006 अहिंसाशीलसंयोगाद् धर्माच् च कुलतां व्रजेत् 12,118.006d@012_0007 धर्मं प्रति महाराज श्लोकान् आह बृहस्पतिः 12,118.006d@012_0008 शृणु सर्वान् महीपाल हृदि तांश् च करिष्यसि 12,118.006d@012_0009 असितं सितकर्माणं यथा दान्तं तपस्विनम् 12,118.006d@012_0010 वृत्तस्थम् अपि चण्डालं तं देवा ब्राह्मणं विदुः 12,118.006d@012_0011 यदि घातयते कश् चित् पापसत्त्वं प्रजाहिते 12,118.006d@012_0012 सर्वसत्त्वहितार्थाय न तेनासौ विहिंसकः 12,118.006d@012_0013 द्वीपिनं शरभं सिंहं व्याघ्रं कुञ्जरम् एव च 12,118.006d@012_0014 महिषं च वराहं च सूकरश्वानपन्नगान् 12,118.006d@012_0015 गोब्राह्मणहितार्थाय बालस्त्रीरक्षणाय च 12,118.006d@012_0016 वृद्धातुरपरित्राणे यो हिनस्ति स धर्मवित् 12,118.006d@012_0017 ब्राह्मणः पापकर्मा च म्लेच्छो वा धार्मिकः Óuci÷ 12,118.006d@012_0018 श्रेयांस् तत्र भवेन् म्लेच्छो ब्राह्मणः पापकृन् न च 12,118.006d@012_0019 दुष्कुलीनः कुलीनो वा यः कश् चिच् छीलवान् नरः 12,118.006d@012_0020 प्रकृतिं तस्य विज्ञाय स्थिरां वा यदि वास्थिराम् 12,118.006d@012_0021 शीलवान् उत्तमं कर्म कुर्याद् राजा समाहितः 12,118.006d@012_0022 नियुञ्जीत महीपालो दुर्वृत्तं पापकर्मसु 12,118.007a कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानकोविदम् 12,118.007c सर्वशास्त्रार्थतत्त्वज्ञं सहिष्णुं देशजं तथा 12,118.008a कृतज्ञं बलवन्तं च क्षान्तं दान्तं जितेन्द्रियम् 12,118.008c अलुब्धं लब्धसंतुष्टं स्वामिमित्रबुभूषकम् 12,118.009a सचिवं देशकालज्ञं सर्वसंग्रहणे रतम् 12,118.009c सत्कृतं युक्तमनसं हितैषिणम् अतन्द्रितम् 12,118.010a युक्ताचारं स्वविषये संधिविग्रहकोविदम् 12,118.010c राज्ञस् त्रिवर्गवेत्तारं पौरजानपदप्रियम् 12,118.011a खातकव्यूहतत्त्वज्ञं बलहर्षणकोविदम् 12,118.011c इङ्गिताकारतत्त्वज्ञं यात्रायानविशारदम् 12,118.011d*0276_01 भिन्नानां राजसंघातं संहतानां च भेदति 12,118.011d*0276_02 एकः क्रुद्धो रणे कुर्यात् कुञ्जरः साधुनोदितः 12,118.011d*0276_03 मदक्लिन्नकपोलस्य किं चिद् अञ्चितचक्षुषः 12,118.011d*0276_04 स्विद्यदाभोगगण्डस्य कः शोभां वर्णितुं क्षमः 12,118.011d*0276_05 वेगेनाधावमानस्य प्रसारितकरस्य च 12,118.011d*0276_06 कः समर्थः पुरः स्थातुं स्तब्धकर्णस्य दन्ति[नः] 12,118.011d*0276_07 **** **** दिशो दश 12,118.011d*0276_08 तत् सैन्यं कुञ्जरा यत्र स नृपो यस्य कुञ्जराः 12,118.011d*0276_09 मूर्तिमान् विजयो राजन् कुञ्जरा मददर्पिताः 12,118.012a हस्तिशिक्षासु तत्त्वज्ञम् अहंकारविवर्जितम् 12,118.012c प्रगल्भं दक्षिणं दान्तं बलिनं युक्तकारिणम् 12,118.013a चोक्षं चोक्षजनाकीर्णं सुवेषं सुखदर्शनम् 12,118.013c नायकं नीतिकुशलं गुणषष्ट्या समन्वितम् 12,118.014a अस्तब्धं प्रश्रितं शक्तं मृदुवादिनम् एव च 12,118.014c धीरं श्लक्ष्णं महर्द्धिं च देशकालोपपादकम् 12,118.015a सचिवं यः प्रकुरुते न चैनम् अवमन्यते 12,118.015c तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेर् इव 12,118.016a एतैर् एव गुणैर् युक्तो राजा शास्त्रविशारदः 12,118.016c एष्टव्यो धर्मपरमः प्रजापालनतत्परः 12,118.017a धीरो मर्षी शुचिः शीघ्रः काले पुरुषकारवित् 12,118.017c शुश्रूषुः Órutavä श्रोता ऊहापोहविशारदः 12,118.018a मेधावी धारणायुक्तो यथान्यायोपपादकः 12,118.018c दान्तः सदा priyÃbhëŠk«amÃvÃæÓ च विपर्यये 12,118.019a दानाच्छेदे स्वयंकारी सुद्वारः सुखदर्शनः 12,118.019c आर्तहस्तप्रदो नित्यम् आप्तंमन्यो नये रतः 12,118.020a नाहंवादी न निर्द्वंद्वो न यत्किंचनकारकः 12,118.020c कृते कर्मण्य् अमोघानां कर्ता भृत्यजनप्रियः 12,118.021a संगृहीतजनो ऽस्तब्धः प्रसन्नवदनः सदा 12,118.021c दाता भृत्यजनावेक्षी न क्रोधी सुमहामनाः 12,118.022a युक्तदण्डो न निर्दण्डो धर्मकार्यानुशासकः 12,118.022c चारनेत्रः परावेक्षी धर्मार्थकुशलः सदा 12,118.023a राजा गुणशताकीर्ण एष्टव्यस् तादृशो भवेत् 12,118.023c योधाश् चैव मनुष्येन्द्र सर्वैर् गुणगुणैर् वृताः 12,118.024a अन्वेष्टव्याः सुपुरुषाः सहाया राज्यधारणाः 12,118.024c न विमानयितव्याश् च राज्ञा वृद्धिम् अभीप्सता 12,118.025a योधाः समरशौटीराः कृतज्ञाः शस्त्रकोविदाः 12,118.025c धर्मशास्त्रसमायुक्ताः पदातिजनसंयुताः 12,118.026a अर्थमानविवृद्धाश् च रथचर्याविशारदाः 12,118.026c इष्वस्त्रकुशला यस्य तस्येयं नृपतेर् मही 12,118.026d*0277_01 ज्ञातीनाम् अनवज्ञानं भृत्येष्व् अशठता सदा 12,118.026d*0277_02 नैपुण्यं चार्थचर्यासु यस्यैते तस्य सा मही 12,118.026d*0277_03 आलस्यं चैव निद्रा च व्यसनान्य् अतिहास्यता 12,118.026d*0277_04 यस्यैतानि न विद्यन्ते तस्येयं सुचिरं मही 12,118.026d*0277_05 वृद्धसेवी महोत्साहो वर्णानां चैव रक्षिता 12,118.026d*0277_06 धर्मचर्या सदा यस्य तस्येयं सुचिरं मही 12,118.026d*0277_07 नीतिवर्त्मानुसरणं नित्यम् उत्थानम् एव च 12,118.026d*0277_08 रिपूणाम् अनवज्ञानं तस्येयं सुचिरं मही 12,118.026d*0277_09 उत्थानं चैव दैवं च तयोर् नानात्वम् एव च 12,118.026d*0277_10 मनुना वर्णितं पूर्वं वक्ष्ये शृणु तद् एव हि 12,118.026d*0277_11 उत्थानं हि नरेन्द्राणां बृहस्पतिर् abhëata 12,118.026d*0277_12 नयानयविधानज्ञः सदा भव कुरूद्वह 12,118.026d*0277_13 दुर्हृदां छिद्रदर्शी यः सुहृदाम् उपकारवान् 12,118.026d*0277_14 विशेषविच् च भृत्यानां स राज्यफलम् अश्नुते 12,118.027a सर्वसंग्रहणे युक्तो नृपो भवति यः सदा 12,118.027c उत्थानशीलो mitrìhya÷ स राजा राजसत्तमः 12,118.028a शक्या अश्वसहस्रेण वीरारोहेण भारत 12,118.028c संगृहीतमनुष्येण कृत्स्ना जेतुं वसुंधरा 12,119.001 भीष्म उवाच 12,119.001a एवं शुनासमान् भृत्यान् स्वस्थाने यो नराधिपः 12,119.001c नियोजयति कृत्येषु स राज्यफलम् अश्नुते 12,119.002a न श्वा स्वस्थानम् उत्क्रम्य प्रमाणम् अभि सत्कृतः 12,119.002c आरोप्यः श्वा स्वकात् स्थानाद् उत्क्रम्यान्यत् प्रपद्यते 12,119.003a स्वजातिकुलसंपन्नाः स्वेषु कर्मस्व् अवस्थिताः 12,119.003c प्रकर्तव्या बुधा भृत्या नास्थाने प्रक्रिया क्षमा 12,119.004a अनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति 12,119.004c स भृत्यगुणसंपन्नं राजा फलम् उपाश्नुते 12,119.005a शरभः शरभस्थाने सिंहः सिंह इवोर्जितः 12,119.005c व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा 12,119.006a कर्मस्व् इहानुरूपेषु न्यस्या भृत्या यथाविधि 12,119.006c प्रतिलोमं न भृत्यास् ते स्थाप्याः कर्मफलैषिणा 12,119.007a यः प्रमाणम् अतिक्रम्य प्रतिलोमं नराधिपः 12,119.007c भृत्यान् स्थापयते ऽबुद्धिर् न स रञ्जयते प्रजाः 12,119.008a न बालिशा न च क्षुद्रा न चाप्रतिमितेन्द्रियाः 12,119.008c नाकुलीना नराः पार्श्वे स्थाप्या राज्ञा हितैषिणा 12,119.009a साधवः कुशलाः शूरा ज्ञानवन्तो ऽनसूयकाः 12,119.009c अक्षुद्राः शुचयो दक्षा नराः स्युः पारिपार्श्वकाः 12,119.010a न्यग्भूतास् तत्पराः क्षान्ताश् चौक्षाः प्रकृतिजाः शुभाः 12,119.010c स्वे स्वे स्थाने ऽपरिक्रुष्टास् ते स्यू राज्ञो बहिश्चराः 12,119.011a सिंहस्य सततं पार्श्वे सिंह एव जनो भवेत् 12,119.011c असिंहः सिंहसहितः सिंहवल् लभते फलम् 12,119.012a यस् तु सिंहः श्वभिः कीर्णः सिंहकर्मफले रतः 12,119.012c न स सिंहफलं भोक्तुं शक्तः श्वभिर् उपासितः 12,119.013a एवम् एतैर् मनुष्येन्द्र शूरैः प्राज्ञैर् बहुश्रुतैः 12,119.013c कुलीनैः सह शक्येत कृत्स्नां जेतुं वसुंधराम् 12,119.014a नावैद्यो नानृजुः पार्श्वे नाविद्यो नामहाधनः 12,119.014c संग्राह्यो वसुधापालैर् भृत्यो भृत्यवतां वर 12,119.015a बाणवद् विसृता यान्ति स्वामिकार्यपरा जनाः 12,119.015c ये भृत्याः पार्थिवहितास् तेषां सान्त्वं प्रयोजयेत् 12,119.016a कोशश् च सततं रक्ष्यो यत्नम् आस्थाय राजभिः 12,119.016c कोशमूला हि राजानः कोशमूलकरो भव 12,119.017a कोष्ठागारं च ते नित्यं स्फीतं धान्यैः सुसंचितम् 12,119.017c सदास्तु सत्सु संन्यस्तं धनधान्यपरो भव 12,119.018a नित्ययुक्ताश् च ते भृत्या भवन्तु रणकोविदाः 12,119.018c वाजिनां च प्रयोगेषु वैशारद्यम् इहेष्यते 12,119.019a ज्ञातिबन्धुजनावेक्षी मित्रसंबन्धिसंवृतः 12,119.019c पौरकार्यहितान्वेषी भव कौरवनन्दन 12,119.020a एषा ते नैष्ठिकी बुद्धिः प्रज्ञा चाभिहिता मया 12,119.020c श्वा ते निदर्शनं तात किं भूयः श्रोतुम् इच्छसि 12,120.001 युधिष्ठिर उवाच 12,120.001a राजवृत्तान्य् अनेकानि त्वया प्रोक्तानि भारत 12,120.001c पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः 12,120.002a तद् एव विस्तरेणोक्तं पूर्वैर् दृष्टं सतां मतम् 12,120.002c प्रणयं राजधर्माणां प्रब्रूहि भरतर्षभ 12,120.003 भीष्म उवाच 12,120.003a रक्षणं सर्वभूतानाम् इति क्षत्रे परं मतम् 12,120.003c तद् यथा रक्षणं कुर्यात् तथा ӭणु महीपते 12,120.004a यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः 12,120.004c तथा बहुविधं राजा रूपं कुर्वीत धर्मवित् 12,120.005a तैक्ष्ण्यं जिह्मत्वम् आदान्त्यं सत्यम् आर्जवम् एव च 12,120.005c मध्यस्थः सत्त्वम् आतिष्ठंस् तथा वै सुखम् ऋच्छति 12,120.006a यस्मिन्न् अर्थे हितं यत् स्यात् तद् वर्णं रूपम् आविशेत् 12,120.006c बहुरूपस्य राज्ञो हि सूक्ष्मो ऽप्य् अर्थो न सीदति 12,120.007a नित्यं रक्षितमन्त्रः स्याद् यथा मूकः शरच्छिखी 12,120.007c श्लक्ष्णाक्षरतनुः श्रीमान् भवेच् छास्त्रविशारदः 12,120.008a आपद्द्वारेषु यत्तः स्याज् जलप्रस्रवणेष्व् इव 12,120.008c शैलवर्षोदकानीव द्विजान् सिद्धान् समाश्रयेत् 12,120.009a अर्थकामः शिखां राजा कुर्याद् धर्मध्वजोपमाम् 12,120.009c नित्यम् उद्यतदण्डः स्याद् आचरेच् चाप्रमादतः 12,120.009e लोके चायव्ययौ दृष्ट्वा वृक्षाद् वृक्षम् इवाप्लवन् 12,120.010a मृजावान् स्यात् स्वयूथ्येषु भावानि चरणैः क्षिपेत् 12,120.010c जातपक्षः परिस्पन्देद् रक्षेद् वैकल्यम् आत्मनः 12,120.011a दोषान् विवृणुयाच् छत्रोः परपक्षान् विधूनयेत् 12,120.011c काननेष्व् इव पुष्पाणि बर्हीवार्थान् समाचरेत् 12,120.012a उच्छ्रितान् आश्रयेत् स्फीतान् नरेन्द्रान् अचलोपमान् 12,120.012c श्रयेच् छायाम् अविज्ञातां गुप्तं शरणम् आश्रयेत् 12,120.013a प्रावृषीवासितग्रीवो मज्जेत निशि निर्जने 12,120.013c मायूरेण गुणेनैव स्त्रीभिश् चालक्षितश् चरेत् 12,120.013e न जह्याच् च तनुत्राणं रक्षेद् आत्मानम् आत्मना 12,120.014a चारभूमिष्व् अभिगमान् पाशांश् च परिवर्जयेत् 12,120.014c pŬayec चापि तां भूमिं प्रणश्येद् गहने पुनः 12,120.014d*0278_01 एवं मयूरधर्मेण वर्तयन् सततं नरः 12,120.015a हन्यात् क्रुद्धान् अतिविषान् ये जिह्मगतयो ऽहितान् 12,120.015c नाश्रयेद् बालबर्हाणि सन्निवासानि वासयेत् 12,120.016a सदा बर्हिनिभः कामं प्रसक्तिकृतम् आचरेत् 12,120.016c सर्वतश् चाददेत् प्रज्ञां पतंगान् गहनेष्व् इव 12,120.016e एवं मयूरवद् राजा svarëÂraæ परिपालयेत् 12,120.017a आत्मवृद्धिकरीं नीतिं विदधीत विचक्षणः 12,120.017c आत्मसंयमनं बुद्ध्या परबुद्ध्यावतारणम् 12,120.017e बुद्ध्या चात्मगुणप्राप्तिर् एतच् छास्त्रनिदर्शनम् 12,120.018a परं चाश्वासयेत् साम्ना स्वशक्तिं चोपलक्षयेत् 12,120.018c आत्मनः परिमर्शेन बुद्धिं बुद्ध्या विचारयेत् 12,120.018e सान्त्वयोगमतिः प्राज्ञः कार्याकार्यविचारकः 12,120.019a nigƬhabuddhir धीरः स्याद् वक्तव्ये वक्ष्यते तथा 12,120.019c संनिकृष्टां कथां प्राज्ञो यदि बुद्ध्या बृहस्पतिः 12,120.019e स्वभावम् एष्यते तप्तं कृष्णायसम् इवोदके 12,120.020a अनुयुञ्जीत कृत्यानि सर्वाण्य् एव महीपतिः 12,120.020c आगमैर् उपदिष्टानि स्वस्य चैव परस्य च 12,120.021a क्षुद्रं क्रूरं तथा प्राज्ञं शूरं चार्थविशारदम् 12,120.021c स्वकर्मणि नियुञ्जीत ये चान्ये वचनाधिकाः 12,120.022a अप्य् अदृष्ट्वा नियुक्तानि अनुरूपेषु कर्मसु 12,120.022c सर्वांस् तान् अनुवर्तेत स्वरांस् तन्त्रीर् इवायता 12,120.023a धर्माणाम् अविरोधेन सर्वेषां प्रियम् आचरेत् 12,120.023c ममायम् इति राजा यः स पर्वत इवाचलः 12,120.024a व्यवसायं समाधाय सूर्यो रश्मिम् इवायताम् 12,120.024c धर्मम् एवाभिरक्षेत कृत्वा तुल्ये प्रियाप्रिये 12,120.025a कुलप्रकृतिदेशानां धर्मज्ञान् m­dubhëiïa÷ 12,120.025c मध्ये वयसि निर्दोषान् हिते yuktä जितेन्द्रियान् 12,120.026a alubdhä शिक्षितान् दान्तान् धर्मेषु परिनिष्ठितान् 12,120.026c स्थापयेत् सर्वकार्येषु राजा धर्मार्थरक्षिणः 12,120.027a एतेनैव प्रकारेण कृत्यानाम् आगतिं गतिम् 12,120.027c युक्तः समनुतिष्ठेत तुष्टश् चारैर् उपस्कृतः 12,120.028a अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः 12,120.028c आत्मप्रत्ययकोशस्य वसुधैव वसुंधरा 12,120.029a व्यक्तश् चानुग्रहो यस्य यथार्थश् चापि निग्रहः 12,120.029c गुप्तात्मा guptarëÂraÓ च स राजा राजधर्मवित् 12,120.030a नित्यं rëÂram अवेक्षेत गोभिः सूर्य इवोत्पतन् 12,120.030c चारांश् च नचरान् विद्यात् तथा बुद्ध्या न संज्वरेत् 12,120.031a कालप्राप्तम् उपादद्यान् नार्थं राजा प्रसूचयेत् 12,120.031c अहन्य् अहनि संदुह्यान् महीं गाम् इव बुद्धिमान् 12,120.032a यथा क्रमेण पुष्पेभ्यश् चिनोति मधु षट्पदः 12,120.032c तथा द्रव्यम् उपादाय राजा कुर्वीत संचयम् 12,120.033a यद् धि गुप्तावशिष्टं स्यात् तद् धितं धर्मकामयोः 12,120.033c संचयानुविसर्गी स्याद् राजा शास्त्रविद् आत्मवान् 12,120.034a नाल्पम् अर्थं परिभवेन् नावमन्येत शात्रवान् 12,120.034c बुद्ध्यावबुध्येद् आत्मानं न चाबुद्धिषु विश्वसेत् 12,120.035a धृतिर् दाक्ष्यं संयमो बुद्धिर् अग्र्या; धैर्यं शौर्यं देशकालो ऽप्रमादः 12,120.035c स्वल्पस्य वा महतो वापि वृद्धौ; धनस्यैतान्य् अष्ट समिन्धनानि 12,120.036a अग्निस्तोको वर्धते ह्य् आज्यसिक्तो; बीजं चैकं बहुसाहस्रम् एति 12,120.036c क्षयोदयौ विपुलौ संनिशाम्य; तस्माद् अल्पं नावमन्येत विद्वान् 12,120.037a बालो ऽबालः स्थविरो वा रिपुर् यः; सदा प्रमत्तं पुरुषं निहन्यात् 12,120.037c कालेनान्यस् तस्य मूलं हरेत; कालज्ञाता पार्थिवानां वरिष्ठः 12,120.038a हरेत् कीर्तिं धर्मम् अस्योपरुन्ध्याद्; अर्थे दीर्घं वीर्यम् अस्योपहन्यात् 12,120.038c रिपुर् द्वेष्टा दुर्बलो वा बली वा; तस्माच् छत्रौ नैव हेडेद् यतात्मा 12,120.039a क्षयं शत्रोः संचयं पालनं चाप्य्; उभौ चार्थौ सहितौ धर्मकामौ 12,120.039c अतश् चान्यन् मतिमान् संदधीत; तस्माद् राजा बुद्धिमन्तं श्रयेत 12,120.040a बुद्धिर् दीप्ता बलवन्तं हिनस्ति; बलं बुद्ध्या वर्धते पाल्यमानम् 12,120.040c शत्रुर् बुद्ध्या सीदते वर्धमानो; बुद्धेः पश्चात् कर्म यत् तत् प्रशस्तम् 12,120.041a सर्वान् कामान् कामयानो हि धीरः; सत्त्वेनाल्पेनाप्लुते हीनदेहः 12,120.041c यथात्मानं प्रार्थयते ऽर्थमानैः; श्रेयःपात्रं पूरयते ह्य् अनल्पम् 12,120.042a तस्माद् राजा प्रगृहीतः परेषु; मूलं लक्ष्म्याः सर्वतो ऽभ्याददीत 12,120.042c दीर्घं कालम् अपि saæpŬyamÃno; विद्युत्संपातम् इव मानोर्जितः स्यात् 12,120.043a विद्या तपो वा विपुलं धनं वा; सर्वम् एतद् व्यवसायेन शक्यम् 12,120.043c ब्रह्म यत्तं निवसति देहवत्सु; तस्माद् विद्याद् व्यवसायं प्रभूतम् 12,120.044a यत्रासते मतिमन्तो मनस्विनः; शक्रो विष्णुर् यत्र सरस्वती च 12,120.044c वसन्ति भूतानि च यत्र नित्यं; तस्माद् विद्वान् नावमन्येत देहम् 12,120.045a लुब्धं हन्यात् संप्रदानेन नित्यं; लुब्धस् तृप्तिं परवित्तस्य नैति 12,120.045c सर्वो लुब्धः कर्मगुणोपभोगे; यो ऽर्थैर् हीनो धर्मकामौ जहाति 12,120.046a धनं भोज्यं पुत्रदारं समृद्धिं; सर्वो लुब्धः प्रार्थयते परेषाम् 12,120.046c लुब्धे दोषाः संभवन्तीह सर्वे; तस्माद् राजा न प्रगृह्णीत लुब्धान् 12,120.047a संदर्शने सत्पुरुषं जघन्यम् अपि चोदयेत् 12,120.047c आरम्भान् द्विषतां प्राज्ञः सर्वान् अर्थांस् तु सूदयेत् 12,120.048a धर्मान्वितेषु विज्ञातो मन्त्री गुप्तश् च पाण्डव 12,120.048c आप्तो राजन् कुलीनश् च पर्याप्तो राज्यसंग्रहे 12,120.049a विधिप्रवृत्तान् नरदेवधर्मान्; उक्तान् समासेन निबोध बुद्ध्या 12,120.049c इमान् विदध्याद् व्यनुसृत्य यो वै; राजा महीं पालयितुं स शक्तः 12,120.050a अनीतिजं यद्य् अविधानजं सुखं; हठप्रणीतं विविधं प्रदृश्यते 12,120.050c न विद्यते तस्य गतिर् महीपतेर्; न विद्यते rëÂrajam उत्तमं सुखम् 12,120.051a धनैर् विशिष्टान् मतिशीलपूजितान्; गुणोपपन्नान् युधि दृष्टविक्रमान् 12,120.051c गुणेषु दृष्टान् अचिराद् इहात्मवान्; सतो ऽभिसंधाय निहन्ति शात्रवान् 12,120.052a पश्येद् उपायान् विविधैः क्रियापथैर्; न चानुपायेन मतिं निवेशयेत् 12,120.052c श्रियं विशिष्टां विपुलं यशो धनं; न दोषदर्शी पुरुषः समश्नुते 12,120.053a प्रीतिप्रवृत्तौ विनिवर्तने तथा; सुहृत्सु विज्ञाय निवृत्य चोभयोः 12,120.053c यद् एव मित्रं गुरुभारम् आवहेत्; तद् एव सुस्निग्धम् उदाहरेद् बुधः 12,120.054a एतान् मयोक्तांस् तव राजधर्मान्; नृणां च गुप्तौ मतिम् आदधत्स्व 12,120.054c अवाप्स्यसे पुण्यफलं सुखेन; सर्वो हि लोकोत्तमधर्ममूलः 12,121.001 युधिष्ठिर उवाच 12,121.001a अयं पितामहेनोक्तो राजधर्मः सनातनः 12,121.001c ईश्वरश् च महादण्डो दण्डे सर्वं प्रतिष्ठितम् 12,121.002a देवतानाम् ऋषीणां च पितॄणां च महात्मनाम् 12,121.002c यक्षरक्षःपिशाचानां मर्त्यानां च विशेषतः 12,121.003a सर्वेषां प्राणिनां लोके तिर्यक्ष्व् अपि निवासिनाम् 12,121.003c सर्वव्यापी महातेजा दण्डः श्रेयान् इति प्रभो 12,121.004a इत्य् एतद् उक्तं भवता सर्वं दण्ड्यं चराचरम् 12,121.004c दृश्यते लोकम् आसक्तं ससुरासुरमानुषम् 12,121.005a एतद् इच्छाम्य् अहं ज्ञातुं तत्त्वेन भरतर्षभ 12,121.005c को दण्डः कीदृशो दण्डः किंरूपः किंपरायणः 12,121.006a किमात्मकः कथंभूतः कतिमूर्तिः कथंप्रभुः 12,121.006c जागर्ति स कथं दण्डः प्रजास्व् अवहितात्मकः 12,121.007a कश् च पूर्वापरम् इदं जागर्ति परिपालयन् 12,121.007c कश् च विज्ञायते पूर्वं को ऽपरो दण्डसंज्ञितः 12,121.007e किंसंस्थश् च भवेद् दण्डः का चास्य गतिर् इष्यते 12,121.008 भीष्म उवाच 12,121.008a शृणु कौरव्य यो दण्डो व्यवहार्यो यथा च सः 12,121.008c यस्मिन् हि सर्वम् आयत्तं स दण्ड इह केवलः 12,121.009a धर्मस्याख्या महाराज व्यवहार इतीष्यते 12,121.009c तस्य लोपः कथं न स्याल् लोकेष्व् अवहितात्मनः 12,121.009e इत्य् अर्थं व्यवहारस्य व्यवहारत्वम् इष्यते 12,121.010a अपि चैतत् पुरा राजन् मनुना प्रोक्तम् आदितः 12,121.010c सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना 12,121.010e प्रजा रक्षति यः सम्यग् धर्म एव स केवलः 12,121.011a अथोक्तम् एतद् वचनं प्राग् एव मनुना पुरा 12,121.011c जन्म चोक्तं वसिष्ठेन ब्रह्मणो वचनं महत् 12,121.012a प्राग् इदं वचनं प्रोक्तम् अतः प्राग्वचनं विदुः 12,121.012c व्यवहारस्य चाख्यानाद् व्यवहार इहोच्यते 12,121.013a दण्डात् त्रिवर्गः सततं सुप्रणीतात् प्रवर्तते 12,121.013c दैवं हि परमो दण्डो रूपतो ऽग्निर् इवोच्छिखः 12,121.014a नीलोत्पलदलश्यामश् चतुर्दंष्ट्रश् चतुर्भुजः 12,121.014c अष्टपान् नैकनयनः शङ्कुकर्णोर्ध्वरोमवान् 12,121.015a जटी द्विजिह्वस् ताम्रास्यो मृगराजतनुच्छदः 12,121.015c एतद् रूपं बिभर्त्य् उग्रं दण्डो नित्यं दुरावरः 12,121.016a असिर् गदा धनुः शक्तिस् त्रिशूलं मुद्गरः Óara÷ 12,121.016c मुसलं परशुश् चक्रं प्रासो दण्डर्ष्टितोमराः 12,121.017a सर्वप्रहरणीयानि सन्ति यानीह कानि चित् 12,121.017c दण्ड एव हि सर्वात्मा लोके चरति मूर्तिमान् 12,121.018a भिन्दंश् छिन्दन् रुजन् कृन्तन् दारयन् पाटयंस् तथा 12,121.018c घातयन्न् अभिधावंश् च दण्ड एव चरत्य् उत 12,121.019a असिर् विशसनो धर्मस् तीक्ष्णवर्त्मा दुरासदः 12,121.019c श्रीगर्भो विजयः शास्ता व्यवहारः प्रजागरः 12,121.020a शास्त्रं ब्राह्मणमन्त्रश् च शास्ता प्राग्वचनं गतः 12,121.020c धर्मपालो ऽक्षरो देवः सत्यगो नित्यगो ग्रहः 12,121.021a असङ्गो रुद्रतनयो मनुज्येष्ठः शिवंकरः 12,121.021c नामान्य् एतानि दण्डस्य कीर्तितानि युधिष्ठिर 12,121.022a दण्डो हि भगवान् विष्णुर् यज्ञो नारायणः प्रभुः 12,121.022c शश्वद् रूपं महद् बिभ्रन् महापुरुष उच्यते 12,121.023a यथोक्ता ब्रह्मकन्येति लक्ष्मीर् नीतिः सरस्वती 12,121.023c दण्डनीतिर् जगद्धात्री दण्डो हि बहुविग्रहः 12,121.024a अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले 12,121.024c दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ 12,121.025a कामाकामाव् ऋतुर् मासः शर्वरी दिवसः क्षणः 12,121.025c अप्रसादः प्रसादश् च हर्षः क्रोधः शमो दमः 12,121.026a दैवं पुरुषकारश् च मोक्षामोक्षौ भयाभये 12,121.026c हिंसाहिंसे तपो यज्ञः संयमो ऽथ विषाविषम् 12,121.027a अन्तश् चादिश् च मध्यं च कृत्यानां च प्रपञ्चनम् 12,121.027c मदः प्रमादो दर्पश् च दम्भो धैर्यं नयानयौ 12,121.028a अशक्तिः शक्तिर् इत्य् एव मानस्तम्भौ व्ययाव्ययौ 12,121.028c विनयश् च विसर्गश् च कालाकालौ च भारत 12,121.029a अनृतं ज्ञाज्ञता सत्यं श्रद्धाश्रद्धे तथैव च 12,121.029c क्लीबता व्यवसायश् च लाभालाभौ जयाजयौ 12,121.030a तीक्ष्णता मृदुता मृत्युर् आगमानागमौ तथा 12,121.030c विराद्धिश् चैव राद्धिश् च कार्याकार्ये बलाबले 12,121.031a असूया चानसूया च धर्माधर्मौ तथैव च 12,121.031c अपत्रपानपत्रपे ह्रीश् च संपद् विपच् च ह 12,121.032a तेजः कर्मणि पाण्डित्यं वाक्शक्तिस् तत्त्वबुद्धिता 12,121.032c एवं दण्डस्य कौरव्य लोके ऽस्मिन् बहुरूपता 12,121.033a न स्याद् यदीह दण्डो वै प्रमथेयुः परस्परम् 12,121.033c भयाद् दण्डस्य चान्योन्यं घ्नन्ति नैव युधिष्ठिर 12,121.034a दण्डेन रक्ष्यमाणा हि राजन्न् अहरहः प्रजाः 12,121.034c राजानं वर्धयन्तीह तस्माद् दण्डः परायणम् 12,121.035a व्यवस्थापयति क्षिप्रम् इमं लोकं नरेश्वर 12,121.035c सत्ये व्यवस्थितो धर्मो ब्राह्मणेष्व् अवतिष्ठते 12,121.036a धर्मयुक्ता द्विजाः श्रेष्ठा वेदयुक्ता भवन्ति च 12,121.036c बभूव यज्ञो वेदेभ्यो यज्ञः प्रीणाति देवताः 12,121.037a प्रीताश् च देवता नित्यम् इन्द्रे परिददत्य् उत 12,121.037c अन्नं ददाति शक्रश् चाप्य् अनुगृह्णन्न् इमाः प्रजाः 12,121.038a प्राणाश् च सर्वभूतानां नित्यम् अन्ने प्रतिष्ठिताः 12,121.038c तस्मात् प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च 12,121.039a एवंप्रयोजनश् चैव दण्डः क्षत्रियतां गतः 12,121.039c रक्षन् प्रजाः प्रजागर्ति नित्यं सुविहितो ऽक्षरः 12,121.040a ईश्वरः पुरुषः प्राणः सत्त्वं वित्तं प्रजापतिः 12,121.040c भूतात्मा जीव इत्य् एव नामभिः प्रोच्यते ऽष्टभिः 12,121.041a अददद् दण्ड एवास्मै ध्रुवम् ऐश्वर्यम् एव च 12,121.041c बले नयश् च संयुक्तः सदा पञ्चविधात्मकः 12,121.042a कुलबाहुधनामात्याः प्रज्ञा चोक्ता बलानि च 12,121.042c आहार्यं cëÂakair द्रव्यैर् बलम् अन्यद् युधिष्ठिर 12,121.043a हस्तिनो ऽश्वा रथाः पत्तिर् नावो विष्टिस् तथैव च 12,121.043c दैशिकाश् चारकाश् चैव तद् अष्टाङ्गं बलं स्मृतम् 12,121.044a अष्टाङ्गस्य तु युक्तस्य हस्तिनो हस्तियायिनः 12,121.044c अश्वारोहाः पदाताश् च मन्त्रिणो रसदाश् च ये 12,121.045a भिक्षुकाः prìvivÃkÃÓ च मौहूर्ता दैवचिन्तकाः 12,121.045c कोशो मित्राणि धान्यं च सर्वोपकरणानि च 12,121.046a सप्तप्रकृति cëÂÃÇgaæ शरीरम् इह यद् विदुः 12,121.046c राज्यस्य दण्ड एवाङ्गं दण्डः प्रभव एव च 12,121.047a ईश्वरेण प्रयत्नेन धारणे क्षत्रियस्य हि 12,121.047c दण्डो दत्तः समानात्मा दण्डो हीदं सनातनम् 12,121.047e राज्ञां पूज्यतमो नान्यो यथाधर्मप्रदर्शनः 12,121.048a ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च 12,121.048c भर्तृप्रत्यय उत्पन्नो व्यवहारस् तथापरः 12,121.048e तस्माद् यः सहितो दृष्टो भर्तृप्रत्ययलक्षणः 12,121.049a व्यवहारस् तु वेदात्मा वेदप्रत्यय उच्यते 12,121.049c मौलश् च नरशार्दूल शास्त्रोक्तश् च तथापरः 12,121.050a उक्तो यश् चापि दण्डो ऽसौ भर्तृप्रत्ययलक्षणः 12,121.050c ज्ञेयो न स नरेन्द्रस्थो दण्डप्रत्यय एव च 12,121.051a दण्डप्रत्ययदृष्टो ऽपि व्यवहारात्मकः स्मृतः 12,121.051c व्यवहारः स्मृतो यश् च स वेदविषयात्मकः 12,121.052a यश् च वेदप्रसूतात्मा स धर्मो गुणदर्शकः 12,121.052c धर्मप्रत्यय उत्पन्नो यथाधर्मः कृतात्मभिः 12,121.053a व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर 12,121.053c त्रीन् धारयति लोकान् वै सत्यात्मा भूतिवर्धनः 12,121.054a यश् च दण्डः स दृष्टो नो व्यवहारः सनातनः 12,121.054c व्यवहारश् च यो दृष्टः स धर्म इति नः श्रुतः 12,121.054e यश् च वेदः स वै धर्मो यश् च धर्मः स सत्पथः 12,121.055a ब्रह्मा प्रजापतिः पूर्वं बभूवाथ पितामहः 12,121.055c लोकानां स हि सर्वेषां ससुरासुररक्षसाम् 12,121.055e समनुष्योरगवतां कर्ता चैव स भूतकृत् 12,121.056a ततो नो व्यवहारो ऽयं भर्तृप्रत्ययलक्षणः 12,121.056c तस्माद् इदम् अवोचाम व्यवहारनिदर्शनम् 12,121.057a माता पिता च भ्राता च भार्या चाथ पुरोहितः 12,121.057c नादण्ड्यो विद्यते राज्ञां यः स्वधर्मे न तिष्ठति 12,122.001 भीष्म उवाच 12,122.001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,122.001c अङ्गेषु राजा द्युतिमान् वसुहोम इति श्रुतः 12,122.002a स राजा धर्मनित्यः सन् सह पत्न्या महातपाः 12,122.002c मुञ्जपृष्ठं जगामाथ देवर्षिगणपूजितम् 12,122.003a तत्र शृङ्गे हिमवतो मेरौ कनकपर्वते 12,122.003c यत्र मुञ्जवटे रामो जटाहरणम् आदिशत् 12,122.004a तदाप्रभृति राजेन्द्र ऋषिभिः संशितव्रतैः 12,122.004c मुञ्जपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः 12,122.005a स तत्र बहुभिर् युक्तः सदा श्रुतिमयैर् गुणैः 12,122.005c ब्राह्मणानाम् अनुमतो देवर्षिसदृशो ऽभवत् 12,122.006a तं कदा चिद् अदीनात्मा सखा शक्रस्य मानितः 12,122.006c अभ्यागच्छन् महीपालो मान्धाता शत्रुकर्शनः 12,122.007a सो ऽभिसृत्य तु मान्धाता वसुहोमं नराधिपम् 12,122.007c दृष्ट्वा प्रकृष्टं तपसा विनयेनाभ्यतिष्ठत 12,122.008a वसुहोमो ऽपि राज्ञो वै गाम् अर्घ्यं च न्यवेदयत् 12,122.008c अष्टाङ्गस्य च राज्यस्य पप्रच्छ कुशलं तदा 12,122.009a सद्भिर् आचरितं पूर्वं यथावद् अनुयायिनम् 12,122.009c अपृच्छद् वसुहोमस् तं राजन् किं करवाणि ते 12,122.010a सो ऽब्रवीत् परमप्रीतो मान्धाता राजसत्तमम् 12,122.010c वसुहोमं महाप्राज्ञम् आसीनं कुरुनन्दन 12,122.011a बृहस्पतेर् मतं राजन्न् अधीतं सकलं त्वया 12,122.011c तथैवौशनसं शास्त्रं विज्ञातं ते नराधिप 12,122.012a तद् अहं श्रोतुम् इच्छामि दण्ड उत्पद्यते कथम् 12,122.012c किं वापि पूर्वं जागर्ति किं वा परमम् उच्यते 12,122.013a कथं क्षत्रियसंस्थश् च दण्डः संप्रत्य् अवस्थितः 12,122.013c ब्रूहि मे सुमहाप्राज्ञ ददाम्य् आचार्यवेतनम् 12,122.014 वसुहोम उवाच 12,122.014a शृणु राजन् यथा दण्डः संभूतो लोकसंग्रहः 12,122.014c प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः 12,122.015a ब्रह्मा यियक्षुर् भगवान् सर्वलोकपितामहः 12,122.015c ऋत्विजं नात्मना तुल्यं ददर्शेति हि नः श्रुतम् 12,122.016a स गर्भं शिरसा देवो वर्षपूगान् अधारयत् 12,122.016c पूर्णे वर्षसहस्रे तु स गर्भः क्षुवतो ऽपतत् 12,122.017a स क्षुपो नाम संभूतः प्रजापतिर् अरिंदम 12,122.017c ऋत्विग् आसीत् तदा राजन् यज्ञे तस्य महात्मनः 12,122.018a तस्मिन् प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ 12,122.018c हृष्टरूपप्रचारत्वाद् दण्डः सो ऽन्तर्हितो ऽभवत् 12,122.019a तस्मिन्न् अन्तर्हिते चाथ प्रजानां संकरो ऽभवत् 12,122.019c नैव कार्यं न चाकार्यं भोज्याभोज्यं न विद्यते 12,122.020a पेयापेयं कुतः सिद्धिर् हिंसन्ति च परस्परम् 12,122.020c गम्यागम्यं तदा नासीत् परस्वं स्वं च वै समम् 12,122.021a परस्परं विलुम्पन्ते सारमेया इवामिषम् 12,122.021c अबलं बलिनो जघ्नुर् निर्मर्यादम् अवर्तत 12,122.022a ततः पितामहो विष्णुं भगवन्तं सनातनम् 12,122.022c संपूज्य वरदं देवं महादेवम् अथाब्रवीत् 12,122.023a अत्र साध्व् अनुकम्पां वै कर्तुम् अर्हसि केवलम् 12,122.023b*0279_01 अयं विष्णुः सखा तुभ्यं धर्मस्य परिरक्षणे 12,122.023b*0279_02 त्वं हि सर्वविधानज्ञः सत्त्वानां त्वं गतिः परा 12,122.023c संकरो न भवेद् अत्र यथा वै तद् विधीयताम् 12,122.024a ततः स भगवान् ध्यात्वा चिरं शूलजटाधरः 12,122.024b*0280_01 देवदेवो महादेवः कारणं जगतः परम् 12,122.024b*0280_02 ब्रह्मविष्ण्विन्द्रसहितः सर्वैश् च स सुरासुरैः 12,122.024b*0280_03 लोकसंधारणार्थं च लोकसंकरनाशनम् 12,122.024c आत्मानम् आत्मना दण्डम् असृजद् देवसत्तमः 12,122.025a तस्माच् च धर्मचरणां नीतिं देवीं सरस्वतीम् 12,122.025c असृजद् दण्डनीतिः सा त्रिषु लोकेषु विश्रुता 12,122.025d@013_0001 ययासौ नीयते दण्डः सततं पापकारिषु 12,122.025d@013_0002 दण्डस्य नयनात् सा हि दण्डनीतिर् इहोच्यते 12,122.025d@013_0003 भूयः स भगवान् ध्यात्वा चिरं शूलधरः प्रभुः 12,122.025d@013_0004 असृजत् सर्वशास्त्राणि महादेवो महेश्वरः 12,122.025d@013_0005 दण्डनीतेः प्रयोगार्थं प्रमाणानि च सर्वशः 12,122.025d@013_0006 विद्याश् चतस्रः कूटस्थास् तासां भेदविकल्पनाः 12,122.025d@013_0007 अङ्गानि वेदाश् चत्वारो मीमांसा न्यायविस्तरः 12,122.025d@013_0008 पुराणं धर्मशास्त्रं च विद्या ह्य् एताश् चतुर्दश 12,122.025d@013_0009 आयुर्वेदो धनुर्वेदो गान्धर्वश् चेति ते त्रयः 12,122.025d@013_0010 अर्थशास्त्रं चतुर्थं तु विद्या ह्य् अष्टादशैव तु 12,122.025d@013_0011 दश cëÂau च विख्याता एता धर्मस्य संहिताः 12,122.025d@013_0012 एतासाम् एव विद्यानां व्यासम् आह महेश्वरः 12,122.025d@013_0013 शतानि त्रीणि शास्त्राणाम् आह तन्त्राणि सप्ततिम् 12,122.025d@013_0014 व्यास एव तु विद्यानां महादेवेन कीर्तितः 12,122.025d@013_0015 तन्त्रं पाशुपतं नाम päcarÃtraæ च विश्रुतम् 12,122.025d@013_0016 योगशास्त्रं च सांख्यं च तन्त्रं लोकायतं तथा 12,122.025d@013_0017 तन्त्रं ब्रह्मतुला नाम तर्कविद्या दिवौकसाम् 12,122.025d@013_0018 सुखदुःखार्थजिज्ञासा कारकं चेति विश्रुतम् 12,122.025d@013_0019 तर्कविद्यास् तथा cëÂau स चोक्तो न्यायविस्तरः 12,122.025d@013_0020 दश cëÂau च विज्ञेयाः पौराणा यज्ञसंहिताः 12,122.025d@013_0021 पुराणाश् च प्रणीताश् च तावद् एव हि संहिताः 12,122.025d@013_0022 धर्मशास्त्राणि तद्वच् च एकार्थानीति नान्यथा 12,122.025d@013_0023 एकार्थानि पुराणानि वेदाश् चैकार्थसंहिताः 12,122.025d@013_0024 नानार्थानि च सर्वाणि तर्कशास्त्राणि शंकरः 12,122.025d@013_0025 प्रोवाच भगवान् देवः कालज्ञानानि यानि च 12,122.025d@013_0026 चतुःषष्टिप्रमाणानि आयुर्वेदं च सोत्तरम् 12,122.025d@013_0027 अष्टादश विकल्पान्तां दण्डनीतिं च शाश्वतीम् 12,122.025d@013_0028 गान्धर्वम् इतिहासं च नानाविस्तरम् उक्तवान् 12,122.025d@013_0029 इत्य् एताः शंकरप्रोक्ता विद्याः शब्दार्थसंयुताः 12,122.025d@013_0030 पुनर् भेदसहस्रं च तासाम् एव तु विस्तरः 12,122.025d@013_0031 ऋषिभिर् देवगन्धर्वैः सविकल्पः सविस्तरः 12,122.025d@013_0032 शश्वद् अभ्यस्यते लोके वेद एव च सर्वशः 12,122.025d@013_0033 विद्याश् चतस्रः संक्षिप्ता वेदवादाश् च ते स्मृताः 12,122.025d@013_0034 एतासां पारगो यश् च स चोक्तो वेदपारगः 12,122.025d@013_0035 वेदानां पारगो रुद्रो विष्णुर् इन्द्रो बृहस्पतिः 12,122.025d@013_0036 शुक्रः स्वायंभुवश् चैव मनुः परमधर्मवित् 12,122.025d@013_0037 ब्रह्मा च परमो देवः सदा सर्वैः सुरासुरैः 12,122.025d@013_0038 शर्वस्यानुग्रहाच् चैव व्यासो वै वेदपारगः 12,122.025d@013_0039 अहं शांतनवो भीष्मः प्रसादान् माधवस्य च 12,122.025d@013_0040 शंकरस्य प्रसादाच् च ब्रह्मणश् च कुरूद्वह 12,122.025d@013_0041 वेदपारग इत्य् उक्तो याज्ञवल्क्यश् च सर्वशः 12,122.025d@013_0042 कल्पे कल्पे महाभागैर् ऋषिभिस् तत्त्वदर्शिभिः 12,122.025d@013_0043 ऋषिपुत्रैर् ऋषीकैश् च भिद्यन्ते मिश्रकैर् अपि 12,122.025d@013_0044 शिवेन ब्रह्मणा चैव विष्णुना च विकल्पितः 12,122.025d@013_0045 आदिकल्पे पुनश् चैव भिद्यन्ते साधुभिः पुनः 12,122.025d@013_0046 इदानीम् अपि विद्वद्भिर् भिद्यन्ते च विकल्पकैः 12,122.025d@013_0047 पूर्वजन्मानुसारेण बहुधेयं सरस्वती 12,122.026a भूयः स भगवान् ध्यात्वा चिरं शूलवरायुधः 12,122.026c तस्य तस्य निकायस्य चकारैकैकम् ईशरम् 12,122.027a देवानाम् ईश्वरं चक्रे देवं दशशतेक्षणम् 12,122.027c यमं वैवस्वतं चापि पितॄणाम् अकरोत् पतिम् 12,122.028a धनानां रक्षसां चापि कुबेरम् अपि चेश्वरम् 12,122.028c पर्वतानां पतिं मेरुं सरितां च महोदधिम् 12,122.029a अपां राज्ये सुराणां च विदधे वरुणं प्रभुम् 12,122.029c मृत्युं प्राणेश्वरम् अथो तेजसां च हुताशनम् 12,122.030a रुद्राणाम् अपि चेशानं गोप्तारं विदधे प्रभुः 12,122.030c महात्मानं महादेवं विशालाक्षं सनातनम् 12,122.030d*0281_01 दश चैकं च ये रुद्रास् तस्यैते मूर्तिसंभवाः 12,122.030d*0281_02 नानारूपधरो देवः स एव bhagavä Óiva÷ 12,122.031a वसिष्ठम् ईशं विप्राणां वसूनां जातवेदसम् 12,122.031c तेजसां भास्करं चक्रे नक्षत्राणां निशाकरम् 12,122.032a वीरुधाम् अंशुमन्तं च भूतानां च प्रभुं वरम् 12,122.032c कुमारं द्वादशभुजं स्कन्दं राजानम् आदिशत् 12,122.033a कालं सर्वेशम् अकरोत् संहारविनयात्मकम् 12,122.033c मृत्योश् चतुर्विभागस्य दुःखस्य च सुखस्य च 12,122.034a ईश्वरः सर्वदेहस् तु राजराजो धनाधिपः 12,122.034c सर्वेषाम् एव रुद्राणां शूलपाणिर् इति श्रुतिः 12,122.034d*0282_01 ईश्वरश् चेतनः कर्ता पुरुषः कारणं Óiva÷ 12,122.034d*0282_02 विष्णुर् ब्रह्मा शशी सूर्यः शक्रो देवाश् च सान्वयाः 12,122.034d*0282_03 ज्ञानात्मकः शिवो ह्य् एव एतेषाम् अपि कारणम् 12,122.034d*0282_04 सृजते ग्रसते चैव तमोभूतम् इदं यथा 12,122.034d*0282_05 अप्रज्ञातं जगत् सर्वं तदा ह्य् एको महेश्वरः 12,122.035a तम् एकं ब्रह्मणः पुत्रम् अनुजातं क्षुपं ददौ 12,122.035c प्रजानाम् अधिपं श्रेष्ठं सर्वधर्मभृताम् अपि 12,122.036a महादेवस् ततस् तस्मिन् वृत्ते यज्ञे यथाविधि 12,122.036c दण्डं धर्मस्य गोप्तारं विष्णवे सत्कृतं ददौ 12,122.037a विष्णुर् अङ्गिरसे प्रादाद् अङ्गिरा मुनिसत्तमः 12,122.037c प्रादाद् इन्द्रमरीचिभ्यां मरीचिर् भृगवे ददौ 12,122.038a भृगुर् ददाव् ऋषिभ्यस् तु तं दण्डं धर्मसंहितम् 12,122.038c ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च 12,122.039a क्षुपस् तु मनवे प्रादाद् आदित्यतनयाय च 12,122.039c पुत्रेभ्यः श्राद्धदेवस् तु सूक्ष्मधर्मार्थकारणात् 12,122.039e तं ददौ सूर्यपुत्रस् तु मनुर् वै रक्षणात्मकम् 12,122.040a विभज्य दण्डः कर्तव्यो धर्मेण न यदृच्छया 12,122.040c दुर्वाचा निग्रहो बन्धो हिरण्यं बाह्यतःक्रिया 12,122.041a व्यङ्गत्वं च शरीरस्य वधो वा नाल्पकारणात् 12,122.041c ÓarÅrapŬÃs तास् तास् तु देहत्यागो विवासनम् 12,122.042a आनुपूर्व्या च दण्डो ऽसौ प्रजा जागर्ति पालयन् 12,122.042c इन्द्रो जागर्ति भगवान् इन्द्राद् अग्निर् विभावसुः 12,122.043a अग्नेर् जागर्ति वरुणो वरुणाच् च प्रजापतिः 12,122.043c प्रजापतेस् ततो धर्मो जागर्ति विनयात्मकः 12,122.044a धर्माच् च ब्रह्मणः पुत्रो व्यवसायः सनातनः 12,122.044c व्यवसायात् ततस् तेजो जागर्ति परिपालयन् 12,122.045a ओषध्यस् तेजसस् तस्माद् ओषधिभ्यश् च पर्वताः 12,122.045c पर्वतेभ्यश् च जागर्ति रसो रसगुणात् तथा 12,122.046a जागर्ति निरृतिर् देवी ज्योतींषि निरृतेर् अपि 12,122.046c वेदाः प्रतिष्ठा ज्योतिर्भ्यस् ततो हयशिराः प्रभुः 12,122.047a ब्रह्मा पितामहस् तस्माज् जागर्ति प्रभुर् अव्ययः 12,122.047c पितामहान् महादेवो जागर्ति bhagavä Óiva÷ 12,122.048a विश्वेदेवाः शिवाच् चापि विश्वेभ्यश् च तथर्षयः 12,122.048c ऋषिभ्यो भगवान् सोमः सोमाद् देवाः सनातनाः 12,122.049a देवेभ्यो ब्राह्मणा लोके जाग्रतीत्य् उपधारय 12,122.049c ब्राह्मणेभ्यश् च राजन्या लोकान् रक्षन्ति धर्मतः 12,122.049e स्थावरं जङ्गमं चैव क्षत्रियेभ्यः सनातनम् 12,122.050a प्रजा जाग्रति लोके ऽस्मिन् दण्डो जागर्ति तासु च 12,122.050c सर्वसंक्षेपको दण्डः पितामहसमः प्रभुः 12,122.051a जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत 12,122.051c ईश्वरः सर्वलोकस्य महादेवः प्रजापतिः 12,122.052a देवदेवः शिवः शर्वो जागर्ति सततं प्रभुः 12,122.052c कपर्दी शंकरो रुद्रो भवः स्थाणुर् उमापतिः 12,122.053a इत्य् एष दण्डो विख्यात आदौ मध्ये तथावरे 12,122.053c भूमिपालो यथान्यायं वर्तेतानेन धर्मवित् 12,122.054 भीष्म उवाच 12,122.054a इतीदं वसुहोमस्य शृणुयाद् यो मतं नरः 12,122.054c श्रुत्वा च सम्यग् वर्तेत स कामान् आप्नुयान् नृपः 12,122.055a इति ते सर्वम् आख्यातं यो दण्डो मनुजर्षभ 12,122.055c नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत 12,122.055d*0283_01 वसुहोमाच् छ्रुतं राज्ञा मान्धात्रा भूभृता पुरा 12,122.055d*0283_02 मयापि कथितं पुण्यम् आख्यानं प्रथितं तथा 12,123.001 युधिष्ठिर उवाच 12,123.001a तात धर्मार्थकामानां श्रोतुम् इच्छामि निश्चयम् 12,123.001c लोकयात्रा हि कार्त्स्न्येन त्रिष्व् एतेषु प्रतिष्ठिता 12,123.002a धर्मार्थकामाः किंमूलास् त्रयाणां प्रभवश् च कः 12,123.002c अन्योन्यं चानुषज्जन्ते वर्तन्ते च पृथक् पृथक् 12,123.003 भीष्म उवाच 12,123.003a यदा ते स्युः सुमनसो लोकसंस्थार्थनिश्चये 12,123.003c कालप्रभवसंस्थासु सज्जन्ते च त्रयस् तदा 12,123.004a धर्ममूलस् तु देहो ऽर्थः कामो ऽर्थफलम् उच्यते 12,123.004c संकल्पमूलास् ते सर्वे संकल्पो विषयात्मकः 12,123.005a विषयाश् चैव कार्त्स्न्येन सर्व आहारसिद्धये 12,123.005c मूलम् एतत् त्रिवर्गस्य निवृत्तिर् मोक्ष उच्यते 12,123.006a धर्मः शरीरसंगुप्तिर् धर्मार्थं चार्थ इष्यते 12,123.006c कामो रतिफलश् चात्र सर्वे चैते रजस्वलाः 12,123.007a संनिकृष्टांश् चरेद् एनान् न चैनान् मनसा त्यजेत् 12,123.007c विमुक्तस् तमसा सर्वान् धर्मादीन् कामनैष्ठिकान् 12,123.008a श्रेष्ठबुद्धिस् त्रिवर्गस्य यद् अयं प्राप्नुयात् क्षणात् 12,123.008b*0284_01 कर्मणा बुद्धिपूर्वेण भवत्य् अर्थो न वा पुनः 12,123.008b*0285_01 अर्थार्थम् अन्यद् भवति विपरीतम् अथापरम् 12,123.008b*0285_02 अनर्थार्थम् अवाप्यार्थम् अन्यत्राद्योपकारकम् 12,123.008c बुद्ध्या बुध्येद् इहार्थे न तद् अह्ना तु निकृष्टया 12,123.009a अपध्यानमलो धर्मो मलो ऽर्थस्य निगूहनम् 12,123.009c संप्रमोदमलः कामो भूयः स्वगुणवर्तितः 12,123.010a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,123.010c कामन्दस्य च संवादम् अङ्गारिष्ठस्य चोभयोः 12,123.011a कामन्दम् ऋषिम् आसीनम् अभिवाद्य नराधिपः 12,123.011c अङ्गारिष्ठो ऽथ पप्रच्छ कृत्वा समयपर्ययम् 12,123.012a यः पापं कुरुते राजा काममोहबलात्कृतः 12,123.012c प्रत्यासन्नस्य तस्यर्षे किं स्यात् पापप्रणाशनम् 12,123.013a अधर्मो धर्म इति ह यो ऽज्ञानाद् आचरेद् इह 12,123.013c तं चापि प्रथितं लोके कथं राजा निवर्तयेत् 12,123.014 कामन्द उवाच 12,123.014a यो धर्मार्थौ समुत्सृज्य कामम् एवानुवर्तते 12,123.014c स धर्मार्थपरित्यागात् प्रज्ञानाशम् इहार्छति 12,123.015a प्रज्ञाप्रणाशको मोहस् तथा धर्मार्थनाशकः 12,123.015c तस्मान् नास्तिकता चैव दुराचारश् च जायते 12,123.016a दुराचारान् यदा राजा प्रदुष्टान् न नियच्छति 12,123.016c तस्माद् उद्विजते लोकः सर्पाद् वेश्मगताद् इव 12,123.017a तं प्रजा नानुवर्तन्ते ब्राह्मणा न च साधवः 12,123.017c ततः संक्षयम् आप्नोति तथा वध्यत्वम् एति च 12,123.018a अपध्वस्तस् त्व् अवमतो दुःखं जीवति जीवितम् 12,123.018c जीवेच् च यद् अपध्वस्तस् तच् छुद्धं मरणं भवेत् 12,123.019a अत्रैतद् आहुर् आचार्याः पापस्य च निबर्हणम् 12,123.019c सेवितव्या त्रयी विद्या सत्कारो ब्राह्मणेषु च 12,123.020a महामना भवेद् धर्मे विवहेच् च महाकुले 12,123.020c ब्राह्मणांश् चापि सेवेत क्षमायुक्तान् मनस्विनः 12,123.021a जपेद् उदकशीलः स्यात् सुमुखो नान्यद् आस्थितः 12,123.021c धर्मान्वितान् संप्रविशेद् बहिः कृत्वैव दुष्कृतीन् 12,123.022a प्रसादयेन् मधुरय वाचाप्य् अथ च कर्मणा 12,123.022c इत्य् अस्मीति वदेन् नित्यं परेषां कीर्तयन् गुणान् 12,123.023a अपापो ह्य् एवम् आचारः क्षिप्रं बहुमतो भवेत् 12,123.023c पापान्य् अपि च कृच्छ्राणि शमयेन् नात्र संशयः 12,123.024a गुरवो ऽपि परं धर्मं यद् ब्रूयुस् तत् तथा कुरु 12,123.024c गुरूणां हि प्रसादाद् धि श्रेयः परम् अवाप्स्यसि 12,124.001 युधिष्ठिर उवाच 12,124.001a इमे जना नरश्रेष्ठ प्रशंसन्ति सदा भुवि 12,124.001c धर्मस्य शीलम् एवादौ ततो मे संशयो महान् 12,124.002a यदि तच् छक्यम् अस्माभिर् ज्ञातुं धर्मभृतां वर 12,124.002c श्रोतुम् इच्छामि तत् सर्वं यथैतद् उपलभ्यते 12,124.003a कथं नु प्राप्यते शीलं श्रोतुम् इच्छामि भारत 12,124.003c किंलक्षणं च तत् प्रोक्तं ब्रूहि मे वदतां वर 12,124.004 भीष्म उवाच 12,124.004a पुरा दुर्योधनेनेह dh­tarëÂrÃya मानद 12,124.004c आख्यातं तप्यमानेन श्रियं दृष्ट्वा तथागताम् 12,124.005a इन्द्रप्रस्थे महाराज तव सभ्रातृकस्य ह 12,124.005c सभायां चावहसनं तत् सर्वं शृणु भारत 12,124.006a भवतस् तां सभां दृष्ट्वा समृद्धिं चाप्य् अनुत्तमाम् 12,124.006c दुर्योधनस् तदासीनः सर्वं पित्रे न्यवेदयत् 12,124.007a श्रुत्वा च dh­tarëÂro ऽपि दुर्योधनवचस् तदा 12,124.007c अब्रवीत् कर्णसहितं दुर्योधनम् इदं वचः 12,124.008a किमर्थं तप्यसे पुत्र श्रोतुम् इच्छामि तत्त्वतः 12,124.008c श्रुत्वा त्वाम् अनुनेष्यामि यदि सम्यग् भविष्यसि 12,124.009a यथा त्वं महद् ऐश्वर्यं प्राप्तः परपुरंजय 12,124.009c किंकरा भ्रातरः सर्वे मित्राः संबन्धिनस् तथा 12,124.010a आच्छादयसि प्रावारान् अश्नासि पिशितोदनम् 12,124.010c आजानेया वहन्ति त्वां कस्माच् छोचसि पुत्रक 12,124.011 दुर्योधन उवाच 12,124.011a दश तानि सहस्राणि स्नातकानां महात्मनाम् 12,124.011c भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने 12,124.012a दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम् 12,124.012c अश्वांस् tittirakalmëÃn रत्नानि विविधानि च 12,124.013a दृष्ट्वा तां पाण्डवेयानाम् ऋद्धिम् इन्द्रोपमां शुभाम् 12,124.013c अमित्राणां सुमहतीम् अनुशोचामि मानद 12,124.014 dh­tarëÂra उवाच 12,124.014a यदीच्छसि श्रियं तात यादृशीं तां युधिष्ठिरे 12,124.014c विशिष्टां वा नरव्याघ्र शीलवान् भव पुत्रक 12,124.015a शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः 12,124.015c न हि किं चिद् असाध्यं वै लोके शीलवतां भवेत् 12,124.016a एकरात्रेण मान्धाता त्र्यहेण जनमेजयः 12,124.016c सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान् 12,124.017a एते हि पार्थिवाः सर्वे शीलवन्तो दमान्विताः 12,124.017c अतस् तेषां गुणक्रीता वसुधा स्वयम् आगमत् 12,124.017d*0286_00 दुर्योधन उवाच 12,124.017d*0286_01 कथं तत् प्राप्यते शीलं श्रोतुम् इच्छामि भारत 12,124.017d*0286_02 येन शीलेन संप्राप्ताः क्षिप्रम् एते वसुंधराम् 12,124.018a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,124.018c नारदेन पुरा प्रोक्तं शीलम् आश्रित्य भारत 12,124.019a प्रह्रादेन हृतं राज्यं महेन्द्रस्य महात्मनः 12,124.019c शीलम् आश्रित्य दैत्येन त्रैलोक्यं च वशीकृतम् 12,124.020a ततो बृहस्पतिं शक्रः präjali÷ समुपस्थितः 12,124.020c उवाच च महाप्राज्ञः श्रेय इच्छामि वेदितुम् 12,124.021a ततो बृहस्पतिस् तस्मै ज्ञानं नैःश्रेयसं परम् 12,124.021c कथयाम् आस भगवान् देवेन्द्राय कुरूद्वह 12,124.022a एतावच् छ्रेय इत्य् एव बृहस्पतिर् abhëata 12,124.022c इन्द्रस् तु भूयः पप्रच्छ क्व विशेषो भवेद् इति 12,124.023 बृहस्पतिर् उवाच 12,124.023a विशेषो ऽस्ति महांस् तात भार्गवस्य महात्मनः 12,124.023c तत्रागमय भद्रं ते भूय एव पुरंदर 12,124.024 dh­tarëÂra उवाच 12,124.024a आत्मनस् तु ततः श्रेयो भार्गवात् सुमहायशाः 12,124.024c ज्ञानम् आगमयत् प्रीत्या पुनः स परमद्युतिः 12,124.025a तेनापि समनुज्ञातो भार्गवेण महात्मना 12,124.025c श्रेयो ऽस्तीति पुनर् भूयः शुक्रम् आह शतक्रतुः 12,124.026a भार्गवस् त्व् आह धर्मज्ञः प्रह्रादस्य महात्मनः 12,124.026c ज्ञानम् अस्ति विशेषेण ततो हृष्टश् च सो ऽभवत् 12,124.027a स ततो ब्राह्मणो भूत्वा प्रह्रादं पाकशासनः 12,124.027c सृत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम् 12,124.028a प्रह्रादस् त्व् अब्रवीद् विप्रं क्षणो नास्ति द्विजर्षभ 12,124.028c त्रैलोक्यराज्ये सक्तस्य ततो नोपदिशामि ते 12,124.029a ब्राह्मणस् त्व् अब्रवीद् वाक्यं कस्मिन् काले क्षणो भवेत् 12,124.029c ततोपदिष्टम् इच्छामि यद् यत् कार्यान्तरं भवेत् 12,124.030a ततः प्रीतो ऽभवद् राजा प्रह्रादो ब्रह्मवादिने 12,124.030c तथेत्य् उक्त्वा शुभे काले ज्ञानतत्त्वं ददौ तदा 12,124.031a ब्राह्मणो ऽपि यथान्यायं गुरुवृत्तिम् अनुत्तमाम् 12,124.031c चकार सर्वभावेन यद्वत् स मनसेच्छति 12,124.032a पृष्टश् च तेन बहुशः प्राप्तं कथम् अरिंदम 12,124.032c त्रैलोक्यराज्यं धर्मज्ञ कारणं तद् ब्रवीहि मे 12,124.032d*0287_01 प्रह्लादो ऽपि महाराज ब्राह्मणं वाक्यम् अब्रवीत् 12,124.033 प्रह्राद उवाच 12,124.033a नासूयामि द्विजश्रेष्ठ राजास्मीति कदा चन 12,124.033c कव्यानि वदतां तात संयच्छामि वहामि च 12,124.034a ते विस्रब्धाः prabhëante संयच्छन्ति च मां सदा 12,124.034c ते मा कव्यपदे सक्तं शुश्रूषुम् अनसूयकम् 12,124.035a धर्मात्मानं जितक्रोधं संयतं संयतेन्द्रियम् 12,124.035c समाचिन्वन्ति शास्तारः क्षौद्रं मध्व् इव मक्षिकाः 12,124.036a सो ऽहं वागग्रपिष्टानां रसानाम् अवलेहिता 12,124.036c स्वजात्यान् अधितिष्ठामि नक्षत्राणीव चन्द्रमाः 12,124.037a एतत् पृथिव्याम् अमृतम् एतच् चक्षुर् अनुत्तमम् 12,124.037c यद् ब्राह्मणमुखे कव्यम् एतच् छ्रुत्वा प्रवर्तते 12,124.038 dh­tarëÂra उवाच 12,124.038a एतावच् छ्रेय इत्य् आह प्रह्रादो ब्रह्मवादिनम् 12,124.038c शुश्रूषितस् तेन तदा दैत्येन्द्रो वाक्यम् अब्रवीत् 12,124.039a यथावद् गुरुवृत्त्या ते प्रीतो ऽस्मि द्विजसत्तम 12,124.039c वरं वृणीष्व भद्रं ते प्रदातास्मि न संशयः 12,124.040a कृतम् इत्य् एव दैत्येन्द्रम् उवाच स च वै द्विजः 12,124.040c प्रह्रादस् त्व् अब्रवीत् प्रीतो गृह्यतां वर इत्य् उत 12,124.041 ब्राह्मण उवाच 12,124.041a यदि राजन् प्रसन्नस् त्वं मम चेच्छसि चेद् धितम् 12,124.041c भवतः शीलम् इच्छामि प्राप्तुम् एष वरो मम 12,124.042 dh­tarëÂra उवाच 12,124.042a ततः प्रीतश् च दैत्येन्द्रो भयं चास्याभवन् महत् 12,124.042c वरे प्रदिष्टे विप्रेण नाल्पतेजायम् इत्य् उत 12,124.043a एवम् अस्त्व् इति तं प्राह प्रह्रादो विस्मितस् तदा 12,124.043c उपाकृत्य तु विप्राय वरं दुःखान्वितो ऽभवत् 12,124.044a दत्ते वरे गते विप्रे चिन्तासीन् महती ततः 12,124.044c प्रह्रादस्य महाराज निश्चयं न च जग्मिवान् 12,124.045a तस्य चिन्तयतस् तात छायाभूतं महाद्युते 12,124.045c तेजो विग्रहवत् तात शरीरम् अजहात् तदा 12,124.046a तम् अपृच्छन् महाकायं प्रह्रादः को भवान् इति 12,124.046c प्रत्याह ननु शीलो ऽस्मि त्यक्तो गच्छाम्य् अहं त्वया 12,124.047a तस्मिन् द्विजवरे राजन् वत्स्याम्य् अहम् अनिन्दितम् 12,124.047c यो ऽसौ शिष्यत्वम् आगम्य त्वयि नित्यं समाहितः 12,124.047e इत्य् उक्त्वान्तर्हितं तद् वै शक्रं चान्वविशत् प्रभो 12,124.048a तस्मिंस् तेजसि याते तु तादृग्रूपस् ततो ऽपरः 12,124.048c शरीरान् निःसृतस् तस्य को भवान् इति चाब्रवीत् 12,124.049a धर्मं प्रह्राद मां विद्धि यत्रासौ द्विजसत्तमः 12,124.049c तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्य् अहम् 12,124.050a ततो ऽपरो महाराज प्रज्वलन्न् इव तेजसा 12,124.050c शरीरान् निःसृतस् तस्य प्रह्रादस्य महात्मनः 12,124.051a को भवान् इति पृष्टश् च तम् आह स महाद्युतिः 12,124.051c सत्यम् अस्म्य् असुरेन्द्राग्र्य यास्ये ऽहं धर्मम् अन्व् इह 12,124.052a तस्मिन्न् अनुगते धर्मं पुरुषे पुरुषो ऽपरः 12,124.052c निश्चक्राम ततस् तस्मात् पृष्टश् चाह महात्मना 12,124.052e वृत्तं प्रह्राद मां विद्धि यतः सत्यं ततो ह्य् अहम् 12,124.053a तस्मिन् गते महाश्वेतः शरीरात् तस्य निर्ययौ 12,124.053c पृष्टश् चाह बलं विद्धि यतो वृत्तम् अहं ततः 12,124.053e इत्य् उक्त्वा च ययौ तत्र यतो वृत्तं नराधिप 12,124.054a ततः प्रभामयी देवी शरीरात् तस्य निर्ययौ 12,124.054c ताम् अपृच्छत् स दैत्येन्द्रः सा श्रीर् इत्य् एवम् अब्रवीत् 12,124.055a उषितास्मि सुखं वीर त्वयि सत्यपराक्रमे 12,124.055c त्वया त्यक्ता गमिष्यामि बलं यत्र ततो ह्य् अहम् 12,124.056a ततो भयं प्रादुरासीत् प्रह्रादस्य महात्मनः 12,124.056c अपृच्छत च तां भूयः क्व यासि कमलालये 12,124.057a त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी 12,124.057c कश् चासौ ब्राह्मणश्रेष्ठस् तत्त्वम् इच्छामि वेदितुम् 12,124.058 श्रीर् उवाच 12,124.058a स शक्रो ब्रह्मचारी च यस् त्वया चोपशिक्षितः 12,124.058c त्रैलोक्ये ते यद् ऐश्वर्यं तत् तेनापहृतं प्रभो 12,124.059a शीलेन हि त्वया लोकाः सर्वे धर्मज्ञ निर्जिताः 12,124.059c तद् विज्ञाय महेन्द्रेण तव शीलं हृतं प्रभो 12,124.060a धर्मः सत्यं तथा वृत्तं बलं चैव तथा ह्य् अहम् 12,124.060c शीलमूला महाप्राज्ञ सदा नास्त्य् अत्र संशयः 12,124.061 भीष्म उवाच 12,124.061a एवम् उक्त्वा गता तु श्रीस् ते च सर्वे युधिष्ठिर 12,124.061c दुर्योधनस् तु पितरं भूय एवाब्रवीद् इदम् 12,124.062a शीलस्य तत्त्वम् इच्छामि वेत्तुं कौरवनन्दन 12,124.062c प्राप्यते च यथा शीलं तम् उपायं वदस्व मे 12,124.063 dh­tarëÂra उवाच 12,124.063a सोपायं पूर्वम् उद्दिष्टं प्रह्रादेन महात्मना 12,124.063c संक्षेपतस् तु शीलस्य शृणु प्राप्तिं नराधिप 12,124.064a अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा 12,124.064c अनुग्रहश् च दानं च शीलम् एतत् प्रशस्यते 12,124.065a यद् अन्येषां हितं न स्याद् आत्मनः कर्म पौरुषम् 12,124.065c अपत्रपेत वा येन न तत् कुर्यात् कथं चन 12,124.066a तत् तु कर्म तथा कुर्याद् येन श्लाघेत संसदि 12,124.066c एतच् छीलं समासेन कथितं कुरुसत्तम 12,124.067a यद्य् अप्य् अशीला नृपते प्राप्नुवन्ति क्व चिच् छ्रियम् 12,124.067c न भुञ्जते चिरं तात समूलाश् च पतन्ति ते 12,124.068a एतद् विदित्वा तत्त्वेन शीलवान् भव पुत्रक 12,124.068c यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात् 12,124.068d*0288_01 जिता सभा शास्त्रवता समासा[? -मस्या] गोमता जिता 12,124.068d*0288_02 अध्वा जितो यानवता सर्वं शीलवता जितम् 12,124.068d*0289_01 अधिकां वापि राजेन्द्र ततस् त्वं शीलवान् भव 12,124.069 भीष्म उवाच 12,124.069a एतत् कथितवान् पुत्रे dh­tarëÂro नराधिप 12,124.069c एतत् कुरुष्व कौन्तेय ततः प्राप्स्यसि तत् फलम् 12,125.001 युधिष्ठिर उवाच 12,125.001a शीलं प्रधानं पुरुषे कथितं ते पितामह 12,125.001c कथम् आशा समुत्पन्ना या च सा तद् वदस्व मे 12,125.002a संशयो मे महान् एष समुत्पन्नः पितामह 12,125.002c छेत्ता च तस्य नान्यो ऽस्ति त्वत्तः परपुरंजय 12,125.003a पितामहाशा महती ममासीद् धि सुयोधने 12,125.003c प्राप्ते युद्धे तु यद् युक्तं तत् कर्तायम् इति प्रभो 12,125.004a सर्वस्याशा सुमहती पुरुषस्योपजायते 12,125.004c तस्यां विहन्यमानायां दुःखो मृत्युर् असंशयम् 12,125.005a सो ऽहं हताशो दुर्बुद्धिः कृतस् तेन दुरात्मना 12,125.005c dhÃrtarëÂreïa राजेन्द्र पश्य मन्दात्मतां मम 12,125.006a आशां महत्तरां मन्ये पर्वताद् अपि सद्रुमात् 12,125.006c आकाशाद् अपि वा राजन्न् अप्रमेयैव वा पुनः 12,125.007a एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा 12,125.007c दुर्लभत्वाच् च पश्यामि किम् अन्यद् दुर्लभं ततः 12,125.008 भीष्म उवाच 12,125.008a अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत् 12,125.008c इतिहासं सुमित्रस्य निर्वृत्तम् ऋषभस्य च 12,125.009a सुमित्रो नाम राजर्षिर् हैहयो मृगयां गतः 12,125.009c ससार स मृगं विद्ध्वा बाणेन नतपर्वणा 12,125.010a स मृगो बाणम् आदाय ययाव् अमितविक्रमः 12,125.010c स च राजा बली तूर्णं ससार मृगम् अन्तिकात् 12,125.011a ततो निम्नं स्थलं चैव स मृगो ऽद्रवद् आशुगः 12,125.011c मुहूर्तम् एव राजेन्द्र समेन स पथागमत् 12,125.012a ततः स राजा तारुण्याद् औरसेन बलेन च 12,125.012c ससार बाणासनभृत् सखड्गो हंसवत् तदा 12,125.013a तीर्त्वा नदान् नदीश् चैव पल्वलानि वनानि च 12,125.013c अतिक्रम्याभ्यतिक्रम्य ससारैव वने चरन् 12,125.014a स तु कामान् मृगो राजन्न् आसाद्यासाद्य तं नृपम् 12,125.014c पुनर् अभ्येति जवनो जवेन महता ततः 12,125.015a स तस्य बाणैर् बहुभिः समभ्यस्तो वनेचरः 12,125.015c prakrŬann इव राजेन्द्र पुनर् अभ्येति चान्तिकम् 12,125.016a पुनश् च जवम् आस्थाय जवनो मृगयूथपः 12,125.016c अतीत्यातीत्य राजेन्द्र पुनर् अभ्येति चान्तिकम् 12,125.017a तस्य मर्मच्छिदं घोरं सुमित्रो ऽमित्रकर्शनः 12,125.017c समादाय शरश्रेष्ठं कार्मुकान् निरवासृजत् 12,125.018a ततो गव्यूतिमात्रेण मृगयूथपयूथपः 12,125.018c तस्य बाणपथं त्यक्त्वा तस्थिवान् प्रहसन्न् इव 12,125.019a तस्मिन् निपतिते बाणे भूमौ प्रज्वलिते ततः 12,125.019c प्रविवेश महारण्यं मृगो राजाप्य् अथाद्रवत् 12,125.020a प्रविश्य तु महारण्यं तापसानाम् अथाश्रमम् 12,125.020c आससाद ततो राजा श्रान्तश् चोपाविशत् पुनः 12,125.021a तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा 12,125.021c समेत्य ऋषयस् तस्मिन् पूजां चक्रुर् यथाविधि 12,125.021d*0290_01 स पूजाम् ऋषिभिर् दत्तां प्रतिगृह्य नराधिपः 12,125.021d*0290_02 अपृच्छत् तापसान् सर्वांस् तपसो वृद्धिम् उत्तमाम् 12,125.021d*0290_03 ते तस्य राज्ञो वचनं प्रतिगृह्य तपोधनाः 12,125.022a ऋषयो राजशार्दूलम् अपृच्छन् स्वं प्रयोजनम् 12,125.022c केन भद्रमुखार्थेन संप्राप्तो ऽसि तपोवनम् 12,125.023a पदातिर् बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर 12,125.023c एतद् इच्छाम विज्ञातुं कुतः प्राप्तो ऽसि मानद 12,125.023e कस्मिन् कुले हि जातस् त्वं किंनामासि ब्रवीहि नः 12,125.024a ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ 12,125.024c आचख्यौ तद् यथान्यायं परिचर्यां च भारत 12,125.025a हैहयानां कुले जातः सुमित्रो मित्रनन्दनः 12,125.025c चरामि मृगयूथानि निघ्नन् बाणैः सहस्रशः 12,125.025e बलेन महता गुप्तः सामात्यः सावरोधनः 12,125.026a मृगस् तु विद्धो बाणेन मया सरति शल्यवान् 12,125.026c तं द्रवन्तम् अनु प्राप्तो वनम् एतद् यदृच्छया 12,125.026e भवत्सकाशे नष्टश्रीर् हताशः श्रमकर्शितः 12,125.027a किं नु दुःखम् अतो ऽन्यद् वै यद् अहं श्रमकर्शितः 12,125.027c भवताम् आश्रमं प्राप्तो हताशो नष्टलक्षणः 12,125.028a न राजलक्षणत्यागो न पुरस्य तपोधनाः 12,125.028c दुःखं करोति तत् तीव्रं यथाशा विहता मम 12,125.029a हिमवान् वा महाशैलः समुद्रो वा महोदधिः 12,125.029c महत्त्वान् नान्वपद्येतां रोदस्योर् अन्तरं यथा 12,125.029e आशायास् तपसि श्रेष्ठास् तथा नान्तम् अहं गतः 12,125.030a भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः 12,125.030c भवन्तः सुमहाभागास् तस्मात् प्रक्ष्यामि संशयम् 12,125.031a आशावान् पुरुषो यः स्याद् अन्तरिक्षम् अथापि वा 12,125.031c किं नु ज्यायस्तरं लोके महत्त्वात् प्रतिभाति वः 12,125.031e एतद् इच्छामि तत्त्वेन श्रोतुं किम् इह दुर्लभम् 12,125.032a यदि गुह्यं तपोनित्या न वो ब्रूतेह माचिरम् 12,125.032c न हि गुह्यम् अतः श्रोतुम् इच्छामि द्विजपुंगवाः 12,125.033a भवत्तपोविघातो वा येन स्याद् विरमे ततः 12,125.033c यदि वास्ति कथायोगो यो ऽयं प्रश्नो मयेरितः 12,125.034a एतत् कारणसामग्र्यं श्रोतुम् इच्छामि तत्त्वतः 12,125.034c भवन्तो हि तपोनित्या ब्रूयुर् एतत् समाहिताः 12,126.001 भीष्म उवाच 12,126.001a ततस् तेषां समस्तानाम् ऋषीणाम् ऋषिसत्तमः 12,126.001c ऋषभो नाम विप्रर्षिः स्मयन्न् इव ततो ऽब्रवीत् 12,126.002a पुराहं राजशार्दूल तीर्थान्य् अनुचरन् प्रभो 12,126.002c समासादितवान् दिव्यं नरनारायणाश्रमम् 12,126.003a यत्र सा बदरी रम्या ह्रदो वैहायसस् तथा 12,126.003c यत्र चाश्वशिरा राजन् वेदान् पठति शाश्वतान् 12,126.004a तस्मिन् सरसि कृत्वाहं विधिवत् तर्पणं पुरा 12,126.004c पितॄणां देवतानां च ततो ''श्रमम् इयां तदा 12,126.005a रेमाते यत्र तौ नित्यं नरनारायणाव् ऋषी 12,126.005c अदूराद् आश्रमं कं चिद् वासार्थम् अगमं ततः 12,126.006a ततश् चीराजिनधरं कृशम् उच्चम् अतीव च 12,126.006c अद्राक्षम् ऋषिम् आयान्तं तनुं नाम तपोनिधिम् 12,126.007a अन्यैर् नरैर् महाबाहो वपुषाष्टगुणान्वितम् 12,126.007c कृशता चापि राजर्षे न दृष्टा तादृशी क्व चित् 12,126.008a शरीरम् अपि राजेन्द्र तस्य कानिष्ठिकासमम् 12,126.008c ग्रीवा बाहू तथा पादौ केशाश् चाद्भुतदर्शनाः 12,126.009a शिरः कायानुरूपं च कर्णौ नेत्रे तथैव च 12,126.009c तस्य वाक् चैव चेष्टा च सामान्ये राजसत्तम 12,126.010a दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः 12,126.010c पादौ तस्याभिवाद्याथ स्थितः präjalir अग्रतः 12,126.011a निवेद्य नाम गोत्रं च पितरं च नरर्षभ 12,126.011c प्रदिष्टे चासने तेन शनैर् अहम् उपाविशम् 12,126.012a ततः स कथयाम् आस कथा धर्मार्थसंहिताः 12,126.012c ऋषिमध्ये महाराज तत्र धर्मभृतां वरः 12,126.013a तस्मिंस् तु कथयत्य् एव राजा राजीवलोचनः 12,126.013c उपायाज् जवनैर् अश्वैः सबलः सावरोधनः 12,126.014a स्मरन् पुत्रम् अरण्ये वै नष्टं परमदुर्मनाः 12,126.014c भूरिद्युम्नपिता धीमान् रघुश्रेष्ठो महायशाः 12,126.015a इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति पार्थिवः 12,126.015c एवम् आशाकृतो राजंश् चरन् वनम् इदं पुरा 12,126.016a दुर्लभः स मया द्रष्टुं नूनं परमधार्मिकः 12,126.016c एकः पुत्रो महारण्ये नष्ट इत्य् असकृत् तदा 12,126.017a दुर्लभः स मया द्रष्टुम् आशा च महती मम 12,126.017c तया परीतगात्रो ऽहं मुमूर्षुर् नात्र संशयः 12,126.018a एतच् छ्रुत्वा स भगवांस् तनुर् मुनिवरोत्तमः 12,126.018c अवाक्शिरा ध्यानपरो मुहूर्तम् इव तस्थिवान् 12,126.019a तम् अनुध्यान्तम् आलक्ष्य राजा परमदुर्मनाः 12,126.019c उवाच वाक्यं दीनात्मा मन्दं मन्दम् इवासकृत् 12,126.020a दुर्लभं किं नु विप्रर्षे आशायाश् चैव किं भवेत् 12,126.020c ब्रवीतु भगवान् एतद् यदि गुह्यं न तन् मयि 12,126.021a महर्षिर् भगवांस् तेन पूर्वम् आसीद् विमानितः 12,126.021c बालिशां बुद्धिम् आस्थाय मन्दभाग्यतयात्मनः 12,126.022a अर्थयन् कलशं राजन् käcanaæ वल्कलानि च 12,126.022b*0291_01 अवज्ञापूर्वकेनापि न संपादितवांस् ततः 12,126.022c निर्विण्णः स तु विप्रर्षिर् निराशः समपद्यत 12,126.023a एवम् उक्त्वाभिवाद्याथ तम् ऋषिं लोकपूजितम् 12,126.023c श्रान्तो न्यषीदद् धर्मात्मा यथा त्वं नरसत्तम 12,126.024a अर्घ्यं ततः समानीय पाद्यं चैव महान् ऋषिः 12,126.024c आरण्यकेन विधिना राज्ञे सर्वं न्यवेदयत् 12,126.025a ततस् ते मुनयः सर्वे परिवार्य नरर्षभम् 12,126.025c उपाविशन् पुरस्कृत्य सप्तर्षय इव ध्रुवम् 12,126.026a अपृच्छंश् चैव ते तत्र राजानम् अपराजितम् 12,126.026c प्रयोजनम् इदं सर्वम् आश्रमस्य प्रवेशनम् 12,126.027 राजोवाच 12,126.027a वीरद्युम्न इति ख्यातो राजाहं दिक्षु विश्रुतः 12,126.027c भूरिद्युम्नं सुतं नष्टम् अन्वेष्टुं वनम् आगतः 12,126.028a एकपुत्रः स विप्राग्र्य बाल एव च सो ऽनघ 12,126.028c न दृश्यते वने चास्मिंस् तम् अन्वेष्टुं चराम्य् अहम् 12,126.029 ऋषभ उवाच 12,126.029a एवम् उक्ते तु वचने राज्ञा मुनिर् अधोमुखः 12,126.029c तूष्णीम् एवाभवत् तत्र न च प्रत्युक्तवान् नृपम् 12,126.030a स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः 12,126.030c आशाकृशं च राजेन्द्र तपो दीर्घं समास्थितः 12,126.031a प्रतिग्रहम् अहं राज्ञां न करिष्ये कथं चन 12,126.031c अन्येषां चैव वर्णानाम् इति कृत्वा धियं तदा 12,126.032a आशा हि पुरुषं बालं लालापयति तस्थुषी 12,126.032c ताम् अहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः 12,126.032d*0292_01 वीरद्युम्नस् तु तं भूयः पप्रच्छ मुनिसत्तमम् 12,126.033 राजोवाच 12,126.033a आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम् 12,126.033c ब्रवीतु भगवान् एतत् त्वं हि धर्मार्थदर्शिवान् 12,126.034 ऋषभ उवाच 12,126.034a ततः संस्मृत्य तत् सर्वं स्मारयिष्यन्न् इवाब्रवीत् 12,126.034c राजानं भगवान् विप्रस् ततः कृशतनुस् तनुः 12,126.035a कृशत्वे न समं राजन्न् आशाया विद्यते नृप 12,126.035c तस्या वै दुर्लभत्वात् तु प्रार्थिताः पार्थिवा मया 12,126.036 राजोवाच 12,126.036a कृशाकृशे मया ब्रह्मन् गृहीते वचनात् तव 12,126.036c दुर्लभत्वं च तस्यैव वेदवाक्यम् इव द्विज 12,126.037a संशयस् तु महाप्राज्ञ संजातो हृदये मम 12,126.037c तन् मे सत्तम तत्त्वेन वक्तुम् अर्हसि पृच्छतः 12,126.038a त्वत्तः कृशतरं किं नु ब्रवीतु भगवान् इदम् 12,126.038c यदि गुह्यं न ते विप्र लोके ऽस्मिन् किं नु दुर्लभम् 12,126.039 कृशतनुर् उवाच 12,126.039a दुर्लभो ऽप्य् अथ वा नास्ति यो ऽर्थी धृतिम् इवाप्नुयात् 12,126.039c सुदुर्लभतरस् तात यो ऽर्थिनं नावमन्यते 12,126.040a संश्रुत्य नोपक्रियते परं शक्त्या यथार्हतः 12,126.040c सक्ता या सर्वभूतेषु साशा कृशतरी मया 12,126.040d*0293_01 कृतघ्नेषु च या सक्ता नृशंसेष्व् अलसेषु च 12,126.040d*0293_02 अपकारिषु या सक्ता साशा कृशतरी मया 12,126.041a एकपुत्रः पिता पुत्रे नष्टे वा प्रोषिते तथा 12,126.041c प्रवृत्तिं यो न जानाति साशा कृशतरी मया 12,126.042a प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता 12,126.042c तथा नरेन्द्र धनिनाम् आशा कृशतरी मया 12,126.042d*0294_01 प्रदानकाङ्क्षिणीनां च कन्यानां वयसि स्थिते 12,126.042d*0294_02 श्रुत्वा कथास् तथायुक्ताः साशा कृशतरी मया 12,126.043 ऋषभ उवाच 12,126.043a एतच् छ्रुत्वा ततो राजन् स राजा सावरोधनः 12,126.043c संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे 12,126.044 राजोवाच 12,126.044a प्रसादये त्वा भगवन् पुत्रेणेच्छामि संगतिम् 12,126.044b*0295_01 यद् एतद् उक्तं भवता संप्रति द्विजसत्तम 12,126.044c वृणीष्व च वरं विप्र यम् इच्छसि यथाविधि 12,126.045 ऋषभ उवाच 12,126.045a अब्रवीच् च हि तं वाक्यं राजा राजीवलोचनः 12,126.045c सत्यम् एतद् यथा विप्र त्वयोक्तं नास्त्य् अतो मृषा 12,126.046a ततः प्रहस्य भगवांस् तनुर् धर्मभृतां वरः 12,126.046c पुत्रम् अस्यानयत् क्षिप्रं तपसा च श्रुतेन च 12,126.047a तं समानाय्य पुत्रं तु तदोपालभ्य पार्थिवम् 12,126.047c आत्मानं दर्शयाम् आस धर्मं धर्मभृतां वरः 12,126.048a संदर्शयित्वा चात्मानं दिव्यम् अद्भुतदर्शनम् 12,126.048c विपाप्मा विगतक्रोधश् चचार वनम् अन्तिकात् 12,126.049a एतद् दृष्टं मया राजंस् ततश् च वचनं श्रुतम् 12,126.049c आशाम् अपनयस्वाशु ततः कृशतरीम् इमाम् 12,126.050 भीष्म उवाच 12,126.050a स तत्रोक्तो महाराज ऋषभेण महात्मना 12,126.050c सुमित्रो ऽपनयत् क्षिप्रम् आशां कृशतरीं तदा 12,126.051a एवं त्वम् अपि कौन्तेय श्रुत्वा वाणीम् इमां मम 12,126.051c स्थिरो भव यथा राजन् हिमवान् अचलोत्तमः 12,126.052a त्वं हि द्रष्टा च श्रोता च कृच्छ्रेष्व् अर्थकृतेष्व् इह 12,126.052c श्रुत्वा मम महाराज न संतप्तुम् इहार्हसि 12,127.001 युधिष्ठिर उवाच 12,127.001a नामृतस्येव पर्याप्तिर् ममास्ति ब्रुवति त्वयि 12,127.001b*0296_01 यद्य् अपि स्यात् परावृत्तिस् तथातृप्तो ऽस्मि भारत 12,127.001c तस्मात् कथय भूयस् त्वं धर्मम् एव पितामह 12,127.001d*0297_01 न हि तृप्तिं परां यामि धर्मे कौतूहलं हि मे 12,127.002 भीष्म उवाच 12,127.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,127.002c गौतमस्य च संवादं यमस्य च महात्मनः 12,127.003a पारियात्रगिरिं प्राप्य गौतमस्याश्रमो महान् 12,127.003c उवास गौतमो यत्र कालं तद् अपि मे Ó­ïu 12,127.004a षष्टिं वर्षसहस्राणि सो ऽतप्यद् गौतमस् तपः 12,127.004c तम् उग्रतपसं युक्तं तपसा भावितं मुनिम् 12,127.005a उपयातो नरव्याघ्र लोकपालो यमस् तदा 12,127.005c तम् अपश्यत् सुतपसम् ऋषिं वै गौतमं मुनिम् 12,127.006a स तं विदित्वा ब्रह्मर्षिर् यमम् आगतम् ओजसा 12,127.006c präjali÷ प्रयतो भूत्वा उपसृप्तस् तपोधनः 12,127.007a तं धर्मराजो दृष्ट्वैव नमस्कृत्य नरर्षभम् 12,127.007c न्यमन्त्रयत धर्मेण क्रियतां किम् इति ब्रुवन् 12,127.008 गौतम उवाच 12,127.008a मातापितृभ्याम् आनृण्यं किं कृत्वा समवाप्नुयात् 12,127.008c कथं च लोकान् अश्नाति पुरुषो durlabhä शुभान् 12,127.009 यम उवाच 12,127.009*0298_01 नान्यत् तीर्थं न देवो ऽन्यो धर्मो ऽन्यो न कथं चन 12,127.009*0298_02 नरं तावद् अजानन्तं पावयन्ति महीपतिम् 12,127.009*0298_03 तस्मात् पापं परित्यज्य भक्तिम् आस्थाय शाश्वतीम् 12,127.009*0298_04 कर्मणा मनसा वाचातो भजन्न् अनृणो भवेत् 12,127.009a तपःशौचवता नित्यं सत्यधर्मरतेन च 12,127.009c मातापित्रोर् अहरहः पूजनं कार्यम् अञ्जसा 12,127.010a अश्वमेधैश् च यष्टव्यं बहुभिः स्वाप्तदक्षिणैः 12,127.010c तेन लोकान् उपाश्नाति पुरुषो ऽद्भुतदर्शनान् 12,128.001 युधिष्ठिर उवाच 12,128.001a मित्रैः प्रहीयमाणस्य बह्वमित्रस्य का गतिः 12,128.001c राज्ञः संक्षीणकोशस्य बलहीनस्य भारत 12,128.002a दुष्टामात्यसहायस्य स्रुतमन्त्रस्य सर्वतः 12,128.002c राज्यात् प्रच्यवमानस्य गतिम् अन्याम् अपश्यतः 12,128.003a परचक्राभियातस्य दुर्बलस्य बलीयसा 12,128.003a*0299_01 **** **** pararëÂrÃïi मृद्नतः 12,128.003a*0299_02 विग्रहे वर्तमानस्य 12,128.003c asaævihitarëÂrasya देशकालावजानतः 12,128.004a अप्राप्यं च भवेत् सान्त्वं भेदो वाप्य् atipŬanÃt 12,128.004c जीवितं चार्थहेतोर् वा तत्र किं सुकृतं भवेत् 12,128.005 भीष्म उवाच 12,128.005a गुह्यं मा धर्मम् अप्राक्षीर् अतीव भरतर्षभ 12,128.005c अपृष्टो नोत्सहे वक्तुं धर्मम् एनं युधिष्ठिर 12,128.006a धर्मो ह्य् अणीयान् वचनाद् बुद्धेश् च भरतर्षभ 12,128.006c श्रुत्वोपास्य सदाचारैः साधुर् भवति स क्व चित् 12,128.007a कर्मणा बुद्धिपूर्वेण भवत्य् ìhyo न वा पुनः 12,128.007c तादृशो ऽयम् अनुप्रश्नः स व्यवस्यस् त्वया धिया 12,128.008a उपायं धर्मबहुलं यात्रार्थं शृणु भारत 12,128.008c नाहम् एतादृशं धर्मं बुभूषे धर्मकारणात् 12,128.008e दुःखादान ihìhye«u स्यात् तु पश्चात् क्षमो मतः 12,128.009a अनुगम्य गतीनां च सर्वासाम् एव निश्चयम् 12,128.009c यथा यथा हि पुरुषो नित्यं शास्त्रम् अवेक्षते 12,128.009e तथा तथा विजानाति विज्ञानं चास्य रोचते 12,128.010a अविज्ञानाद् अयोगश् च पुरुषस्योपजायते 12,128.010c अविज्ञानाद् अयोगो हि योगो भूतिकरः पुनः 12,128.011a अशङ्कमानो वचनम् अनसूयुर् इदं Ó­ïu 12,128.011c राज्ञः कोशक्षयाद् एव जायते बलसंक्षयः 12,128.012a कोशं संजनयेद् राजा निर्जलेभ्यो यथा जलम् 12,128.012c कालं प्राप्यानुगृह्णीयाद् एष धर्मो ऽत्र सांप्रतम् 12,128.013a उपायधर्मं प्राप्यैनं पूर्वैर् आचरितं जनैः 12,128.013c अन्यो धर्मः समर्थानाम् आपत्स्व् अन्यश् च भारत 12,128.014a प्राक्कोशः प्रोच्यते धर्मो बुद्धिर् धर्माद् गरीयसी 12,128.014c धर्मं प्राप्य न्यायवृत्तिम् अबलीयान् न विन्दति 12,128.015a यस्माद् धनस्योपपत्तिर् एकान्तेन न विद्यते 12,128.015c तस्माद् आपद्य् अधर्मो ऽपि श्रूयते धर्मलक्षणः 12,128.016a अधर्मो जायते यस्मिन्न् इति वै कवयो विदुः 12,128.016c अनन्तरः क्षत्रियस्य इति वै विचिकित्ससे 12,128.017a यथास्य धर्मो न ग्लायेन् नेयाच् छत्रुवशं यथा 12,128.017c तत् कर्तव्यम् इहेत्य् आहुर् नात्मानम् अवसादयेत् 12,128.018a सन्नात्मा नैव धर्मस्य न परस्य न चात्मनः 12,128.018c सर्वोपायैर् उज्जिहीर्षेद् आत्मानम् इति निश्चयः 12,128.019a तत्र धर्मविदां तात निश्चयो धर्मनैपुणे 12,128.019c उद्यमो जीवनं क्षत्रे बाहुवीर्याद् इति श्रुतिः 12,128.020a क्षत्रियो वृत्तिसंरोधे कस्य नादातुम् अर्हति 12,128.020c अन्यत्र तापसस्वाच् च ब्राह्मणस्वाच् च भारत 12,128.021a यथा वै ब्राह्मणः सीदन्न् अयाज्यम् अपि याजयेत् 12,128.021c अभोज्यान्नानि चाश्नीयात् तथेदं नात्र संशयः 12,128.022a pŬitasya किम् अद्वारम् उत्पथो निधृतस्य वा 12,128.022c अद्वारतः प्रद्रवति यदा भवति pŬita÷ 12,128.023a तस्य कोशबलज्यान्या सर्वलोकपराभवः 12,128.023c भैक्षचर्या न विहिता न च विट्शूद्रजीविका 12,128.024a स्वधर्मानन्तरा वृत्तिर् यान्यान् अनुपजीवतः 12,128.024c वहतः प्रथमं कल्पम् अनुकल्पेन जीवनम् 12,128.025a आपद्गतेन धर्माणाम् अन्यायेनोपजीवनम् 12,128.025c अपि ह्य् एतद् ब्राह्मणेषु दृष्टं वृत्तिपरिक्षये 12,128.026a क्षत्रिये संशयः कः स्याद् इत्य् एतन् निश्चितं सदा 12,128.026c आददीत विशिष्टेभ्यो नावसीदेत् कथं चन 12,128.027a हन्तारं रक्षितारं च प्रजानां क्षत्रियं विदुः 12,128.027c तस्मात् संरक्षता कार्यम् आदानं क्षत्रबन्धुना 12,128.028a अन्यत्र राजन् हिंसाया वृत्तिर् नेहास्ति कस्य चित् 12,128.028c अप्य् अरण्यसमुत्थस्य एकस्य चरतो मुनेः 12,128.029a न शङ्खलिखितां वृत्तिं शक्यम् आस्थाय जीवितुम् 12,128.029c विशेषतः कुरुश्रेष्ठ प्रजापालनम् ईप्सता 12,128.030a परस्पराभिसंरक्षा राज्ञा rëÂreïa चापदि 12,128.030c नित्यम् एवेह कर्तव्या एष धर्मः सनातनः 12,128.031a राजा rëÂraæ यथापत्सु द्रव्यौघैः परिरक्षति 12,128.031c rëÂreïa राजा व्यसने परिरक्ष्यस् तथा भवेत् 12,128.032a कोशं दण्डं बलं मित्रं यद् अन्यद् अपि संचितम् 12,128.032c न कुर्वीतान्तरं rëÂre राजा परिगते क्षुधा 12,128.033a बीजं भक्तेन संपाद्यम् इति धर्मविदो विदुः 12,128.033c अत्रैतच् छम्बरस्याहुर् महामायस्य दर्शनम् 12,128.034a धिक् तस्य जीवितं राज्ञो rëÂre यस्यावसीदति 12,128.034c अवृत्त्यान्त्यमनुष्यो ऽपि यो वै वेद शिबेर् वचः 12,128.035a राज्ञः कोशबलं मूलं कोशमूलं पुनर् बलम् 12,128.035c तन् मूलं सर्वधर्माणां धर्ममूलाः पुनः प्रजाः 12,128.036a नान्यान् apŬayitveha कोशः शक्यः कुतो बलम् 12,128.036c तदर्थं pŬayitvà च दोषं न प्राप्तुम् अर्हति 12,128.037a अकार्यम् अपि यज्ञार्थं क्रियते यज्ञकर्मसु 12,128.037c एतस्मात् कारणाद् राजा न दोषं प्राप्तुम् अर्हति 12,128.038a अर्थार्थम् अन्यद् भवति विपरीतम् अथापरम् 12,128.038c अनर्थार्थम् अथाप्य् अन्यत् तत् सर्वं ह्य् अर्थलक्षणम् 12,128.038e एवं बुद्ध्या संप्रपश्येन् मेधावी कार्यनिश्चयम् 12,128.039a यज्ञार्थम् अन्यद् भवति यज्ञे नार्थस् तथापरः 12,128.039c यज्ञस्यार्थार्थम् एवान्यत् तत् सर्वं यज्ञसाधनम् 12,128.040a उपमाम् अत्र वक्ष्यामि धर्मतत्त्वप्रकाशिनीम् 12,128.040c यूपं छिन्दन्ति यज्ञार्थं तत्र ये परिपन्थिनः 12,128.041a द्रुमाः के चन सामन्ता ध्रुवं छिन्दन्ति तान् अपि 12,128.041c ते चापि निपतन्तो ऽन्यान् निघ्नन्ति च वनस्पतीन् 12,128.042a एवं कोशस्य महतो ये नराः परिपन्थिनः 12,128.042c तान् अहत्वा न पश्यामि सिद्धिम् अत्र परंतप 12,128.043a धनेन जयते लोकाव् उभौ परम् इमं तथा 12,128.043c सत्यं च धर्मवचनं यथा नास्त्य् अधनस् तथा 12,128.044a सर्वोपायैर् आददीत धनं यज्ञप्रयोजनम् 12,128.044c न तुल्यदोषः स्याद् एवं कार्याकार्येषु भारत 12,128.045a नैतौ संभवतो राजन् कथं चिद् अपि भारत 12,128.045c न ह्य् अरण्येषु पश्यामि धनवृद्धान् अहं क्व चित् 12,128.046a यद् इदं दृश्यते वित्तं पृथिव्याम् इह किं चन 12,128.046c ममेदं स्यान् ममेदं स्याद् इत्य् अयं काङ्क्षते जनः 12,128.047a न च राज्यसमो धर्मः कश् चिद् अस्ति परंतप 12,128.047c धर्मं शंसन्ति ते राज्ञाम् आपदर्थम् इतो ऽन्यथा 12,128.048a दानेन कर्मणा चान्ये तपसान्ये तपस्विनः 12,128.048c बुद्ध्या दाक्ष्येण चाप्य् अन्ये चिन्वन्ति धनसंचयान् 12,128.049a अधनं दुर्बलं प्राहुर् धनेन बलवान् भवेत् 12,128.049c सर्वं धनवतः प्राप्यं सर्वं तरति कोशवान् 12,128.049e कोशाद् धर्मश् च कामश् च परो लोकस् तथाप्य् अयम् 12,128.049f*0300_01 तं च धर्मेण लिप्सेत नाधर्मेण कदा चन 12,128.049f*0301_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 12,128.049f*0301_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् 12,129.001 युधिष्ठिर उवाच 12,129.001a क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु 12,129.001c viraktapaurarëÂrasya निर्द्रव्यनिचयस्य च 12,129.002a परिशङ्कितमुख्यस्य स्रुतमन्त्रस्य भारत 12,129.002c असंभावितमित्रस्य भिन्नामात्यस्य सर्वशः 12,129.003a परचक्राभियातस्य दुर्बलस्य बलीयसा 12,129.003c आपन्नचेतसो ब्रूहि किं कार्यम् अवशिष्यते 12,129.004 भीष्म उवाच 12,129.004a बाह्यश् चेद् विजिगीषुः स्याद् धर्मार्थकुशलः Óuci÷ 12,129.004c जवेन संधिं कुर्वीत पूर्वान् पूर्वान् विमोक्षयन् 12,129.005a अधर्मविजिगीषुश् चेद् बलवान् पापनिश्चयः 12,129.005c आत्मनः संनिरोधेन संधिं तेनाभियोजयेत् 12,129.006a अपास्य राजधानीं वा तरेद् अन्येन वापदम् 12,129.006c तद्भावभावे द्रव्याणि जीवन् पुनर् उपार्जयेत् 12,129.007a यास् तु स्युः केवलत्यागाच् छक्यास् तरितुम् आपदः 12,129.007c कस् तत्राधिकम् आत्मानं संत्यजेद् अर्थधर्मवित् 12,129.008a अवरोधाज् जुगुप्सेत का सपत्नधने दया 12,129.008c न त्व् एवात्मा प्रदातव्यः शक्ये सति कथं चन 12,129.009 युधिष्ठिर उवाच 12,129.009a आभ्यन्तरे प्रकुपिते बाह्ये copanipŬite 12,129.009c क्षीणे कोशे स्रुते मन्त्रे किं कार्यम् अवशिष्यते 12,129.010 भीष्म उवाच 12,129.010a क्षिप्रं वा संधिकामः स्यात् क्षिप्रं वा तीक्ष्णविक्रमः 12,129.010c पदापनयनं क्षिप्रम् एतावत् सांपरायिकम् 12,129.011a अनुरक्तेन पुष्टेन हृष्टेन जगतीपते 12,129.011c अल्पेनापि हि सैन्येन महीं जयति पार्थिवः 12,129.012a हतो वा दिवम् आरोहेद् विजयी क्षितिम् आवसेत् 12,129.012c युद्धे तु संत्यजन् prÃïä शक्रस्यैति सलोकताम् 12,129.013a सर्वलोकागमं कृत्वा मृदुत्वं गन्तुम् एव च 12,129.013c विश्वासाद् विनयं कुर्याद् व्यवस्येद् वाप्य् उपानहौ 12,129.014a अपक्रमितुम् इच्छेद् वा यथाकामं तु सान्त्वयेत् 12,129.014c विलिङ्गमित्वा मित्रेण ततः स्वयम् उपक्रमेत् 12,130.001 युधिष्ठिर उवाच 12,130.001a हीने परमके धर्मे सर्वलोकातिलङ्घिनि 12,130.001c सर्वस्मिन् दस्युसाद् भूते पृथिव्याम् उपजीवने 12,130.002a केनास्मिन् ब्राह्मणो जीवेज् जघन्ये काल Ãgate 12,130.002c असंत्यजन् पुत्रपौत्रान् अनुक्रोशात् पितामह 12,130.003 भीष्म उवाच 12,130.003a विज्ञानबलम् आस्थाय जीवितव्यं तथागते 12,130.003c सर्वं साध्वर्थम् एवेदम् असाध्वर्थं न किं चन 12,130.004a असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति 12,130.004c आत्मानं संक्रमं कृत्वा कृत्स्नधर्मविद् एव सः 12,130.005a सुरोषेणात्मनो राजन् राज्ये स्थितिम् अकोपयन् 12,130.005c अदत्तम् अप्य् आददीत दातुर् वित्तं ममेति वा 12,130.006a विज्ञानबलपूतो यो वर्तते निन्दितेष्व् अपि 12,130.006c वृत्तविज्ञानवान् धीरः कस् तं किं वक्तुम् अर्हति 12,130.007a येषां बलकृता वृत्तिर् नैषाम् अन्याभिरोचते 12,130.007c तेजसाभिप्रवर्धन्ते बलवन्तो युधिष्ठिर 12,130.008a यद् एव प्रकृतं शास्त्रम् अविशेषेण विन्दति 12,130.008c तद् एव मध्याः सेवन्ते मेधावी चाप्य् अथोत्तरम् 12,130.009a ऋत्विक्पुरोहिताचार्यान् सत्कृतैर् अभिपूजितान् 12,130.009c न ब्राह्मणान् यातयेत दोषान् प्राप्नोति यातयन् 12,130.010a एतत् प्रमाणं लोकस्य चक्षुर् एतत् सनातनम् 12,130.010c तत् प्रमाणो ऽवगाहेत तेन तत् साध्व् असाधु वा 12,130.011a बहूनि ग्रामवास्तव्या रोषाद् ब्रूयुः परस्परम् 12,130.011c न तेषां वचनाद् राजा सत्कुर्याद् यातयेत वा 12,130.012a न वाच्यः परिवादो वै न श्रोतव्यः कथं चन 12,130.012c कर्णाव् एव पिधातव्यौ प्रस्थेयं वा ततो ऽन्यतः 12,130.013a न वै सतां वृत्तम् एतत् परिवादो न पैशुनम् 12,130.013c गुणानाम् एव वक्तारः सन्तः सत्सु युधिष्ठिर 12,130.014a यथा समधुरौ दम्यौ सुदान्तौ साधुवाहिनौ 12,130.014c धुरम् उद्यम्य वहतस् तथा वर्तेत वै नृपः 12,130.014e यथा यथास्य वहतः सहायाः स्युस् तथापरे 12,130.015a आचारम् एव मन्यन्ते गरीयो धर्मलक्षणम् 12,130.015c अपरे नैवम् इच्छन्ति ये शङ्खलिखितप्रियाः 12,130.015e मार्दवाद् अथ लोभाद् वा ते ब्रूयुर् वाक्यम् ईदृशम् 12,130.016a आर्षम् अप्य् अत्र पश्यन्ति विकर्मस्थस्य यापनम् 12,130.016c न चार्षात् सदृशं किं चित् प्रमाणं विद्यते क्व चित् 12,130.017a देवा अपि विकर्मस्थं यातयन्ति नराधमम् 12,130.017c व्याजेन विन्दन् वित्तं हि धर्मात् तु परिहीयते 12,130.018a सर्वतः सत्कृतः सद्भिर् भूतिप्रभवकारणैः 12,130.018c हृदयेनाभ्यनुज्ञातो यो धर्मस् तं व्यवस्यति 12,130.019a यश् चतुर्गुणसंपन्नं धर्मं वेद स धर्मवित् 12,130.019c अहेर् इव हि धर्मस्य पदं दुःखं गवेषितुम् 12,130.020a यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत् 12,130.020c कक्षे रुधिरपातेन तथा धर्मपदं नयेत् 12,130.021a एवं सद्भिर् विनीतेन पथा गन्तव्यम् अच्युत 12,130.021c राजर्षीणां वृत्तम् एतद् अवगच्छ युधिष्ठिर 12,131.001 भीष्म उवाच 12,131.001a svarëÂrÃt pararëÂrÃc च कोशं संजनयेन् नृपः 12,131.001c कोशाद् धि धर्मः कौन्तेय राज्यमूलः प्रवर्तते 12,131.002a तस्मात् संजनयेत् कोशं संहृत्य परिपालयेत् 12,131.002c परिपाल्यानुगृह्णीयाद् एष धर्मः सनातनः 12,131.003a न कोशः शुद्धशौचेन न नृशंसेन जायते 12,131.003c पदं मध्यमम् आस्थाय कोशसंग्रहणं चरेत् 12,131.004a अबलस्य कुतः कोशो ह्य् अकोशस्य कुतो बलम् 12,131.004c अबलस्य कुतो राज्यम् अराज्ञः श्रीः कुतो भवेत् 12,131.005a उच्चैर् वृत्तेः श्रियो हानिर् यथैव मरणं तथा 12,131.005c तस्मात् कोशं बलं मित्राण्य् अथ राजा विवर्धयेत् 12,131.006a हीनकोशं हि राजानम् अवजानन्ति मानवाः 12,131.006c न चास्याल्पेन तुष्यन्ति कार्यम् अभ्युत्सहन्ति च 12,131.007a श्रियो हि कारणाद् राजा सत्क्रियां लभते पराम् 12,131.007c सास्य गूहति पापानि वासो गुह्यम् इव स्त्रियाः 12,131.008a ऋद्धिम् अस्यानुवर्तन्ते पुरा विप्रकृता जनाः 12,131.008c शालावृका इवाजस्रं जिघांसून् इव विन्दति 12,131.008e ईदृशस्य कुतो राज्ञः सुखं भरतसत्तम 12,131.009a उद्यच्छेद् एव न ग्लायेद् उद्यमो ह्य् एव पौरुषम् 12,131.009c अप्य् अपर्वणि भज्येत न नमेतेह कस्य चित् 12,131.010a अप्य् अरण्यं समाश्रित्य चरेद् दस्युगणैः सह 12,131.010c न त्व् एवोद्धृतमर्यादैर् दस्युभिः सहितश् चरेत् 12,131.010e दस्यूनां सुलभा सेना रौद्रकर्मसु भारत 12,131.011a एकान्तेन ह्य् अमर्यादात् सर्वो ऽप्य् उद्विजते जनः 12,131.011c दस्यवो ऽप्य् उपशङ्कन्ते निरनुक्रोशकारिणः 12,131.012a स्थापयेद् एव मर्यादां जनचित्तप्रसादिनीम् 12,131.012c अल्पाप्य् अथेह मर्यादा लोके भवति पूजिता 12,131.013a नायं लोको ऽस्ति न पर इति व्यवसितो जनः 12,131.013c नालं गन्तुं च विश्वासं नास्तिके भयशङ्किनि 12,131.014a यथा सद्भिः परादानम् अहिंसा दस्युभिस् तथा 12,131.014c अनुरज्यन्ति भूतानि समर्यादेषु दस्युषु 12,131.015a अयुध्यमानस्य वधो दारामर्शः कृतघ्नता 12,131.015c ब्रह्मवित्तस्य चादानं निःशेषकरणं तथा 12,131.015e स्त्रिया मोषः परिस्थानं दस्युष्व् एतद् विगर्हितम् 12,131.016a स एष एव भवति दस्युर् एतानि वर्जयन् 12,131.016c अभिसंदधते ये न विनाशायास्य भारत 12,131.016e नशेषम् एवोपालभ्य न कुर्वन्तीति निश्चयः 12,131.017a तस्मात् सशेषं कर्तव्यं स्वाधीनम् अपि दस्युभिः 12,131.017c न बलस्थो ऽहम् अस्मीति नृशंसानि समाचरेत् 12,131.018a सशेषकारिणस् तात शेषं पश्यन्ति सर्वतः 12,131.018c निःशेषकारिणो नित्यम् अशेषकरणाद् भयम् 12,132.001 भीष्म उवाच 12,132.001*0302_01 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,132.001a अत्र कर्मान्तवचनं कीर्तयन्ति पुराविदः 12,132.001c प्रत्यक्षाव् एव धर्मार्थौ क्षत्रियस्य विजानतः 12,132.001e तत्र न व्यवधातव्यं परोक्षा धर्मयापना 12,132.002a अधर्मो धर्म इत्य् एतद् यथा वृकपदं तथा 12,132.002c धर्माधर्मफले जातु न ददर्शेह कश् चन 12,132.003a बुभूषेद् बलवान् एव सर्वं बलवतो वशे 12,132.003c श्रियं बलम् अमात्यांश् च बलवान् इह विन्दति 12,132.004a यो ह्य् anìhya÷ स पतितस् तद् उच्छिष्टं यद् अल्पकम् 12,132.004c बह्व् अपथ्यं बलवति न किं चित् त्रायते भयात् 12,132.005a उभौ सत्याधिकारौ तौ त्रायेते महतो भयात् 12,132.005c अति धर्माद् बलं मन्ये बलाद् धर्मः प्रवर्तते 12,132.006a बले प्रतिष्ठितो धर्मो धरण्याम् इव जङ्गमः 12,132.006c धूमो वायोर् इव वशं बलं धर्मो ऽनुवर्तते 12,132.007a अनीश्वरे बलं धर्मो द्रुमं वल्लीव संश्रिता 12,132.007c वश्यो बलवतां धर्मः सुखं भोगवताम् इव 12,132.007e नास्त्य् असाध्यं बलवतां सर्वं बलवतां Óuci 12,132.008a दुराचारः क्षीणबलः परिमाणं नियच्छति 12,132.008c अथ तस्माद् उद्विजते सर्वो लोको वृकाद् इव 12,132.009a अपध्वस्तो ह्य् अवमतो दुःखं जीवति जीवितम् 12,132.009c जीवितं यद् अवक्षिप्तं यथैव मरणं तथा 12,132.010a यद् एनम् आहुः पापेन चारित्रेण विनिक्षतम् 12,132.010c स भृशं तप्यते ऽनेन वाक्शल्येन परिक्षतः 12,132.011a अत्रैतद् आहुर् आचार्याः पापस्य परिमोक्षणे 12,132.011c त्रयीं विद्यां निषेवेत तथोपासीत स द्विजान् 12,132.012a प्रसादयेन् मधुरया वाचाप्य् अथ च कर्मणा 12,132.012c महामनाश् चैव भवेद् विवहेच् च महाकुले 12,132.013a इत्य् अस्मीति वदेद् एवं परेषां कीर्तयन् गुणान् 12,132.013c जपेद् उदकशीलः स्यात् पेशलो नातिजल्पनः 12,132.014a ब्रह्मक्षत्रं संप्रविशेद् बहु कृत्वा सुदुष्करम् 12,132.014c उच्यमानो ऽपि लोकेन बहु तत् तद् अचिन्तयन् 12,132.015a अपापो ह्य् एवम् आचारः क्षिप्रं बहुमतो भवेत् 12,132.015c सुखं वित्तं च भुञ्जीत वृत्तेनैतेन गोपयेत् 12,132.015d*0303_01 अपि तेभ्यो मृगान् हत्वा नयेच् च सततं वने 12,132.015d*0303_02 यस्मिन् न प्रतिगृह्णन्ति दस्युभोजनशङ्कया 12,132.015e लोके च लभते पूजां परत्र च महत् फलम् 12,133.001 भीष्म उवाच 12,133.001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,133.001c यथा दस्युः समर्यादः प्रेत्यभावे न नश्यति 12,133.002a प्रहर्ता matimä शूरः श्रुतवान् अनृशंसवान् 12,133.002c रक्षन्न् अक्षयिणं धर्मं ब्रह्मण्यो गुरुपूजकः 12,133.003a निषाद्यां क्षत्रियाज् जातः क्षत्रधर्मानुपालकः 12,133.003c कापव्यो नाम नैषादिर् दस्युत्वात् सिद्धिम् आप्तवान् 12,133.004a अरण्ये सायपूर्वाह्णे मृगयूथप्रकोपिता 12,133.004b*0304_01 अस्ति कापल्यस इति मृगयुर् धर्मकोविदः 12,133.004c विधिज्ञो मृगजातीनां निपानानां च कोविदः 12,133.005a सर्वकाननदेशज्ञः पारियात्रचरः सदा 12,133.005c धर्मज्ञः सर्वभूतानाम् अमोघेषुर् दृढायुधः 12,133.006a अप्य् अनेकशताः सेना एक एव जिगाय सः 12,133.006c स वृद्धाव् अन्धपितरौ महारण्ये ऽभ्यपूजयत् 12,133.007a मधुमांसैर् मूलफलैर् अन्नैर् उच्चावचैर् अपि 12,133.007c सत्कृत्य भोजयाम् आस सम्यक् परिचचार च 12,133.008a आरण्यकान् प्रव्रजितान् ब्राह्मणान् परिपालयन् 12,133.008c अपि तेभ्यो मृगान् हत्वा निनाय च महावने 12,133.009a ये स्म न प्रतिगृह्णन्ति दस्युभोजनशङ्कया 12,133.009c तेषाम् आसज्य गेहेषु काल्य एव स गच्छति 12,133.010a तं बहूनि सहस्राणि ग्रामणित्वे ऽभिवव्रिरे 12,133.010c निर्मर्यादानि दस्यूनां निरनुक्रोशकारिणाम् 12,133.011 दस्यव Æcu÷ 12,133.011a मुहूर्तदेशकालज्ञ प्राज्ञ शीलदृढायुध 12,133.011c ग्रामणीर् भव नो मुख्यः सर्वेषाम् एव संमतः 12,133.012a यथा यथा वक्ष्यसि नः करिष्यामस् तथा तथा 12,133.012c पालयास्मान् यथान्यायं यथा माता यथा पिता 12,133.013 कापव्य उवाच 12,133.013a मा वधीस् त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम् 12,133.013c नायुध्यमानो हन्तव्यो न च ग्राह्या बलात् स्त्रियः 12,133.014a सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु युध्यता 12,133.014c नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः 12,133.015a सस्यं च नापहन्तव्यं सीरविघ्नं च मा कृथाः 12,133.015b*0305_01 पितरो देवता विप्राः शपन्त्य् अत्र निवारिते 12,133.015c पूज्यन्ते यत्र देवाश् च पितरो ऽतिथयस् तथा 12,133.016a सर्वभूतेष्व् अपि च वै ब्राह्मणो मोक्षम् अर्हति 12,133.016c कार्या चापचितिस् तेषां सर्वस्वेनापि या भवेत् 12,133.017a यस्य ह्य् एते संप्ररुष्टा मन्त्रयन्ति पराभवम् 12,133.017c न तस्य त्रिषु लोकेषु त्राता भवति कश् चन 12,133.018a यो ब्राह्मणान् परिभवेद् विनाशं वापि रोचयेत् 12,133.018c सूर्योदय इवावश्यं ध्रुवं तस्य पराभवः 12,133.019a इहैव फलम् आसीनः प्रत्याकाङ्क्षति शक्तितः 12,133.019c ये ये नो न प्रदास्यन्ति तांस् तान् सेनाभियास्यति 12,133.020a शिष्ट्यर्थं विहितो दण्डो न वधार्थं विनिश्चयः 12,133.020c ये च शिष्टान् प्रबाधन्ते धर्मस् तेषां वधः स्मृतः 12,133.021a ये हि rëÂroparodhena वृत्तिं कुर्वन्ति के चन 12,133.021c तद् एव ते ऽनु मीयन्ते कुणपं कृमयो यथा 12,133.022a ये पुनर् धर्मशास्त्रेण वर्तेरन्न् इह दस्यवः 12,133.022c अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिम् अवाप्नुयुः 12,133.023 भीष्म उवाच 12,133.023a तत् सर्वम् उपचक्रुस् ते कापव्यस्यानुशासनम् 12,133.023c वृत्तिं च लेभिरे सर्वे पापेभ्यश् चाप्य् उपारमन् 12,133.024a कापव्यः कर्मणा तेन महतीं सिद्धिम् आप्तवान् 12,133.024c साधूनाम् आचरन् क्षेमं दस्यून् पापान् निवर्तयन् 12,133.025a इदं कापव्यचरितं यो नित्यम् अनुकीर्तयेत् 12,133.025c नारण्येभ्यः स भूतेभ्यो भयम् आर्छेत् कदा चन 12,133.026a भयं तस्य न मर्त्येभ्यो नामर्त्येभ्यः कथं चन 12,133.026c न सतो नासतो राजन् स ह्य् अरण्येषु गोपतिः 12,134.001 भीष्म उवाच 12,134.001a अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः 12,134.001c येन मार्गेण राजानः कोशं संजनयन्ति च 12,134.002a न धनं यज्ञशीलानां हार्यं देवस्वम् एव तत् 12,134.002c दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुम् अर्हति 12,134.003a इमाः प्रजाः क्षत्रियाणां रक्ष्याश् चाद्याश् च भारत 12,134.003c धनं हि क्षत्रियस्येह द्वितीयस्य न विद्यते 12,134.004a तद् अस्य स्याद् बलार्थं वा धनं यज्ञार्थम् एव वा 12,134.004c अभोग्या ह्य् ओषधीश् छित्त्वा भोग्या एव पचन्त्य् उत 12,134.005a यो वै न देवान् न पितॄन् न मर्त्यान् हविषार्चति 12,134.005c आनन्तिकां तां धनिताम् आहुर् वेदविदो जनाः 12,134.006a हरेत् तद् द्रविणं राजन् धार्मिकः पृथिवीपतिः 12,134.006c न हि तत् प्रीणयेल् लोकान् न कोशं तद्विधं नृपः 12,134.007a असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति 12,134.007c आत्मानं संक्रमं कृत्वा मन्ये धर्मविद् एव सः 12,134.007d*0306_01 तथा तथा जयेल् lokä शक्त्या चैव यथा तथा 12,134.008a औद्भिज्जा जन्तवः के चिद् युक्तवाचो यथा तथा 12,134.008c अनिष्टतः संभवन्ति तथायज्ञः प्रतायते 12,134.009a यथैव दंशमशकं यथा चाण्डपिपीलिकम् 12,134.009c सैव वृत्तिर् अयज्ञेषु तथा धर्मो विधीयते 12,134.010a यथा ह्य् अकस्माद् भवति भूमौ पांसुतृणोलपम् 12,134.010c तथैवेह भवेद् धर्मः सूक्ष्मः सूक्ष्मतरो ऽपि च 12,135.001 भीष्म उवाच 12,135.001*0307_01 अनागतविधाता च प्रत्युत्पन्नमतिश् च यः 12,135.001*0307_02 द्वाव् एव सुखम् एधेते दीर्घसूत्री विनश्यति 12,135.001a अत्रैव चेदम् अव्यग्रः शृण्वाख्यानम् अनुत्तमम् 12,135.001c दीर्घसूत्रं समाश्रित्य कार्याकार्यविनिश्चये 12,135.002a नातिगाधे जलस्थाये सुहृदः शकुलास् त्रयः 12,135.002c प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः 12,135.003a अत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथापरः 12,135.003c दीर्घसूत्रश् च तत्रैकस् त्रयाणां जलचारिणाम् 12,135.004a कदा चित् तज् जलस्थायं मत्स्यबन्धाः समन्ततः 12,135.004c निःस्रावयाम् आसुर् अथो निम्नेषु विविधैर् मुखैः 12,135.005a प्रक्षीयमाणं तं बुद्ध्वा जलस्थायं भयागमे 12,135.005c अब्रवीद् दीर्घदर्शी तु ताव् उभौ सुहृदौ तदा 12,135.006a इयम् आपत् समुत्पन्ना सर्वेषां सलिलौकसाम् 12,135.006c शीघ्रम् अन्यत्र गच्छामः पन्था यावन् न दुष्यति 12,135.007a अनागतम् अनर्थं हि सुनयैर् यः प्रबाधते 12,135.007c न स संशयम् आप्नोति रोचतां वां व्रजामहे 12,135.008a दीर्घसूत्रस् तु यस् तत्र सो ऽब्रवीत् सम्यग् उच्यते 12,135.008c न तु कार्या त्वरा यावद् इति मे निश्चिता मतिः 12,135.009a अथ संप्रतिपत्तिज्ञः प्राब्रवीद् दीर्घदर्शिनम् 12,135.009c प्राप्ते काले न मे किं चिन् न्यायतः परिहास्यते 12,135.010a एवम् उक्तो निराक्रामद् दीर्घदर्शी महामतिः 12,135.010c जगाम स्रोतसैकेन गम्भीरसलिलाशयम् 12,135.011a ततः प्रस्रुततोयं तं समीक्ष्य सलिलाशयम् 12,135.011c बबन्धुर् विविधैर् योगैर् मत्स्यान् मत्स्योपजीविनः 12,135.012a विलोड्यमाने तस्मिंस् तु स्रुततोये जलाशये 12,135.012c अगच्छद् ग्रहणं तत्र दीर्घसूत्रः सहापरैः 12,135.013a उद्दानं क्रियमाणं च मत्स्यानां वीक्ष्य रज्जुभिः 12,135.013c प्रविश्यान्तरम् अन्येषाम् अग्रसत् प्रतिपत्तिमान् 12,135.014a ग्रस्तम् एव तद् उद्दानं गृहीत्वास्त तथैव सः 12,135.014c सर्वान् एव तु तांस् तत्र ते विदुर् ग्रथिता इति 12,135.015a ततः प्रक्षाल्यमानेषु मत्स्येषु विमले जले 12,135.015c त्यक्त्वा रज्जुं विमुक्तो ऽभूच् छीघ्रं संप्रतिपत्तिमान् 12,135.016a दीर्घसूत्रस् तु मन्दात्मा हीनबुद्धिर् अचेतनः 12,135.016c मरणं प्राप्तवान् mƬho यथैवोपहतेन्द्रियः 12,135.017a एवं प्राप्ततमं कालं यो मोहान् नावबुध्यते 12,135.017c स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः 12,135.018a आदौ न कुरुते श्रेयः कुशलो ऽस्मीति यः पुमान् 12,135.018c स संशयम् अवाप्नोति यथा संप्रतिपत्तिमान् 12,135.019a अनागतविधानं तु यो नरः कुरुते क्षमम् 12,135.019c श्रेयः प्राप्नोति सो ऽत्यर्थं दीर्घदर्शी यथा ह्य् असौ 12,135.020a कलाः këÂhà मुहूर्ताश् च दिना nìya÷ क्षणा लवाः 12,135.020c पक्षा मासाश् च ऋतवस् तुल्याः संवत्सराणि च 12,135.021a पृथिवी देश इत्य् उक्तः कालः स च न दृश्यते 12,135.021c अभिप्रेतार्थसिद्ध्यर्थं न्यायतो यच् च तत् तथा 12,135.022a एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः 12,135.022c प्रधानाव् इति निर्दिष्टौ कामेशाभिमतौ नृणाम् 12,135.023a परीक्ष्यकारी युक्तस् तु सम्यक् समुपपादयेत् 12,135.023c देशकालाव् अभिप्रेतौ ताभ्यां फलम् अवाप्नुयात् 12,136.001 युधिष्ठिर उवाच 12,136.001a सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ 12,136.001c अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी 12,136.002a तद् इच्छामि परां बुद्धिं श्रोतुं भरतसत्तम 12,136.002c यथा राजन् न मुह्येत शत्रुभिः परिवारितः 12,136.003a धर्मार्थकुशल प्राज्ञ सर्वशास्त्रविशारद 12,136.003c पृच्छामि त्वा कुरुश्रेष्ठ तन् मे व्याख्यातुम् अर्हसि 12,136.004a शत्रुभिर् बहुभिर् ग्रस्तो यथा वर्तेत पार्थिवः 12,136.004c एतद् इच्छाम्य् अहं श्रोतुं सर्वम् एव यथाविधि 12,136.005a विषमस्थं हि राजानं शत्रवः परिपन्थिनः 12,136.005c बहवो ऽप्य् एकम् उद्धर्तुं यतन्ते पूर्वतापिताः 12,136.006a सर्वतः प्रार्थ्यमानेन दुर्बलेन महाबलैः 12,136.006c एकेनैवासहायेन शक्यं स्थातुं कथं भवेत् 12,136.007a कथं मित्रम् अरिं चैव विन्देत भरतर्षभ 12,136.007c चेष्टितव्यं कथं चात्र शत्रोर् मित्रस्य चान्तरे 12,136.008a प्रज्ञातलक्षणे राजन्न् अमित्रे मित्रतां गते 12,136.008c कथं नु पुरुषः कुर्यात् किं वा कृत्वा सुखी भवेत् 12,136.009a विग्रहं केन वा कुर्यात् संधिं वा केन योजयेत् 12,136.009c कथं वा शत्रुमध्यस्थो वर्तेताबलवान् इति 12,136.010a एतद् वै सर्वकृत्यानां परं कृत्यं परंतप 12,136.010c नैतस्य कश् चिद् वक्तास्ति श्रोता चापि सुदुर्लभः 12,136.011a ऋते शांतनवाद् भीष्मात् सत्यसंधाज् जितेन्द्रियात् 12,136.011c तद् अन्विष्य महाबाहो सर्वम् एतद् वदस्व मे 12,136.012 भीष्म उवाच 12,136.012a त्वद्युक्तो ऽयम् अनुप्रश्नो युधिष्ठिर गुणोदयः 12,136.012c शृणु मे पुत्र कार्त्स्न्येन गुह्यम् आपत्सु भारत 12,136.013a अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति 12,136.013c सामर्थ्ययोगात् कार्याणां तद्गत्या हि सदा गतिः 12,136.014a तस्माद् विश्वसितव्यं च विग्रहं च समाचरेत् 12,136.014c देशं कालं च विज्ञाय कार्याकार्यविनिश्चये 12,136.015a संधातव्यं बुधैर् नित्यं व्यवस्यं च हितार्थिभिः 12,136.015c अमित्रैर् अपि संधेयं प्राणा रक्ष्याश् च भारत 12,136.016a यो ह्य् अमित्रैर् नरो नित्यं न संदध्याद् अपण्डितः 12,136.016c न सो ऽर्थम् आप्नुयात् किं चित् फलान्य् अपि च भारत 12,136.017a यस् त्व् अमित्रेण संधत्ते मित्रेण च विरुध्यते 12,136.017c अर्थयुक्तिं समालोक्य सुमहद् विन्दते फलम् 12,136.018a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,136.018c मार्जारस्य च संवादं न्यग्रोधे मूषकस्य च 12,136.019a वने महति कस्मिंश् चिन् न्यग्रोधः सुमहान् अभूत् 12,136.019c लताजालपरिच्छन्नो नानाद्विजगणायुतः 12,136.020a स्कन्धवान् मेघसंकाशः शीतच्छायो मनोरमः 12,136.020c वैरन्त्यम् अभितो जातस् तरुर् व्यालमृगाकुलः 12,136.021a तस्य मूलं समाश्रित्य कृत्वा शतमुखं बिलम् 12,136.021c वसति स्म महाप्राज्ञः पलितो नाम मूषकः 12,136.022a शाखाश् च तस्य संश्रित्य वसति स्म सुखं पुरः 12,136.022c लोमशो नाम मार्जारः पक्षिसत्त्वावसादकः 12,136.023a तत्र चागत्य चण्डालो वैरन्त्यकृतकेतनः 12,136.023c अयोजयत् तम् उन्माथं नित्यम् अस्तं गते रवौ 12,136.024a तत्र स्नायुमयान् पाशान् यथावत् संनिधाय सः 12,136.024c गृहं गत्वा सुखं शेते प्रभाताम् एति शर्वरीम् 12,136.025a तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः 12,136.025c कदा चित् तत्र मार्जारस् त्व् अप्रमत्तो ऽप्य् अबध्यत 12,136.026a तस्मिन् बद्धे महाप्राज्ञः शत्रौ नित्याततायिनि 12,136.026c तं कालं पलितो ज्ञात्वा विचचार सुनिर्भयः 12,136.027a तेनानुचरता तस्मिन् वने विश्वस्तचारिणा 12,136.027c भक्षं विचरमाणेन नचिराद् दृष्टम् आमिषम् 12,136.028a स तम् उन्माथम् आरुह्य तद् आमिषम् अभक्षयत् 12,136.028c तस्योपरि सपत्नस्य बद्धस्य मनसा हसन् 12,136.029a आमिषे तु प्रसक्तः स कदा चिद् अवलोकयन् 12,136.029c अपश्यद् अपरं घोरम् आत्मनः शत्रुम् आगतम् 12,136.030a शरप्रसूनसंकाशं महीविवरशायिनम् 12,136.030c नकुलं हरिकं नाम चपलं ताम्रलोचनम् 12,136.031a तेन मूषकगन्धेन त्वरमाणम् उपागतम् 12,136.031c भक्षार्थं लेलिहद् वक्त्रं भूमाव् ऊर्ध्वमुखं स्थितम् 12,136.032a शाखागतम् अरिं चान्यद् अपश्यत् कोटरालयम् 12,136.032c उलूकं चन्द्रकं नाम तीक्ष्णतुण्डं क्षपाचरम् 12,136.033a गतस्य विषयं तस्य नकुलोलूकयोस् तदा 12,136.033c अथास्यासीद् इयं चिन्ता तत् प्राप्य सुमहद् भयम् 12,136.034a आपद्य् अस्यां सुकष्टायां मरणे समुपस्थिते 12,136.034c समन्ताद् भय उत्पन्ने कथं कार्यं हितैषिणा 12,136.035a स तथा सर्वतो रुद्धः सर्वत्र समदर्शनः 12,136.035c अभवद् भयसंतप्तश् चक्रे चेमां परां गतिम् 12,136.036a आपद् विनाशभूयिष्ठा शतैकीयं च जीवितम् 12,136.036c समन्तसंशया चेयम् अस्मान् आपद् उपस्थिता 12,136.037a गतं हि सहसा भूमिं नकुलो मां समाप्नुयात् 12,136.037b*0308_01 उलूके मूर्ध्नि संनद्धे भुजगाराव् अवाक्स्थिते 12,136.037b*0308_02 मार्जारे पाशसंबद्धे किं कर्तव्यं मया भवेत् 12,136.037b*0308_03 कच्चिद् राजगुणैः षड्भिः सप्तोपायास् तथानघ 12,136.037c उलूकश् चेह तिष्ठन्तं मार्जारः पाशसंक्षयात् 12,136.038a न त्व् एवास्मद्विधः प्राज्ञः संमोहं गन्तुम् अर्हति 12,136.038c करिष्ये जीविते यत्नं यावद् उच्छ्वासनिग्रहम् 12,136.039a न हि बुद्ध्यान्विताः प्राज्ञा नीतिशास्त्रविशारदाः 12,136.039c संभ्रमन्त्य् आपदं प्राप्य महतो ऽर्थान् अवाप्य च 12,136.040a न त्व् अन्याम् इह मार्जाराद् गतिं पश्यामि सांप्रतम् 12,136.040c विषमस्थो ह्य् अयं जन्तुः कृत्यं चास्य महन् मया 12,136.041a जीवितार्थी कथं त्व् अद्य प्रार्थितः शत्रुभिस् त्रिभिः 12,136.041c तस्माद् इमम् अहं शत्रुं मार्जारं संश्रयामि वै 12,136.042a क्षत्रविद्यां समाश्रित्य हितम् अस्योपधारये 12,136.042c येनेमं शत्रुसंघातं मतिपूर्वेण वञ्चये 12,136.043a अयम् अत्यन्तशत्रुर् मे वैषम्यं परमं गतः 12,136.043c mƬho ग्राहयितुं स्वार्थं संगत्या यदि शक्यते 12,136.044a कदा चिद् व्यसनं प्राप्य संधिं कुर्यान् मया सह 12,136.044c बलिना संनिविष्टस्य शत्रोर् अपि परिग्रहः 12,136.044e कार्य इत्य् आहुर् आचार्या विषमे जीवितार्थिना 12,136.045a श्रेयान् हि पण्डितः शत्रुर् न च मित्रम् अपण्डितम् 12,136.045c मम ह्य् अमित्रे मार्जारे जीवितं संप्रतिष्ठितम् 12,136.046a हन्तैनं संप्रवक्ष्यामि हेतुम् आत्माभिरक्षणे 12,136.046c अपीदानीम् अयं शत्रुः संगत्या पण्डितो भवेत् 12,136.046d*0309_01 एवं विचिन्तयाम् आस मूषकः शत्रुचेष्टितम् 12,136.047a ततो ऽर्थगतितत्त्वज्ञः संधिविग्रहकालवित् 12,136.047c सान्त्वपूर्वम् इदं वाक्यं मार्जारं मूषको ऽब्रवीत् 12,136.048a sauh­denÃbhibhëe त्वा कच्चिन् मार्जार जीवसि 12,136.048c जीवितं हि तवेच्छामि श्रेयः साधारणं हि नौ 12,136.049a न ते सौम्य विषत्तव्यं जीविष्यसि यथा पुरा 12,136.049c अहं त्वाम् उद्धरिष्यामि prÃïä जह्यां हि ते कृते 12,136.050a अस्ति कश् चिद् उपायो ऽत्र पुष्कलः प्रतिभाति माम् 12,136.050c येन शक्यस् त्वया मोक्षः प्राप्तुं श्रेयो यथा मया 12,136.051a मया ह्य् उपायो दृष्टो ऽयं विचार्य मतिम् आत्मनः 12,136.051c आत्मार्थं च त्वदर्थं च श्रेयः साधारणं हि नौ 12,136.052a इदं हि नकुलोलूकं पापबुद्ध्य् अभितः स्थितम् 12,136.052c न धर्षयति मार्जार तेन मे स्वस्ति सांप्रतम् 12,136.053a कूजंश् चपलनेत्रो ऽयं कौशिको मां निरीक्षते 12,136.053c नगशाखाग्रहस् तिष्ठंस् तस्याहं भृशम् उद्विजे 12,136.054a सतां साप्तपदं सख्यं सवासो मे ऽसि पण्डितः 12,136.054c सांवास्यकं करिष्यामि नास्ति ते मृत्युतो भयम् 12,136.055a न हि शक्नोषि मार्जार पाशं छेत्तुं विना मया 12,136.055c अहं छेत्स्यामि ते पाशं यदि मां त्वं न हिंससि 12,136.056a त्वम् आश्रितो नगस्याग्रं मूलं त्व् अहम् उपाश्रितः 12,136.056c चिरोषिताव् इहावां वै वृक्षे ऽस्मिन् विदितं हि ते 12,136.057a यस्मिन्न् आश्वसते कश् चिद् यश् च नाश्वसते क्व चित् 12,136.057c न तौ धीराः प्रशंसन्ति नित्यम् उद्विग्नचेतसौ 12,136.058a तस्माद् विवर्धतां प्रीतिः सत्या संगतिर् अस्तु नौ 12,136.058c कालातीतम् अपार्थं हि न प्रशंसन्ति पण्डिताः 12,136.059a अर्थयुक्तिम् इमां तावद् यथाभूतां निशामय 12,136.059c तव जीवितम् इच्छामि त्वं ममेच्छसि जीवितम् 12,136.060a कश् चित् तरति këÂhena सुगम्भीरां महानदीम् 12,136.060c स तारयति तत् këÂhaæ स च këÂhena तार्यते 12,136.061a ईदृशो नौ समायोगो भविष्यति सुनिस्तरः 12,136.061c अहं त्वां तारयिष्यामि त्वं च मां तारयिष्यसि 12,136.062a एवम् उक्त्वा तु पलितस् तदर्थम् उभयोर् हितम् 12,136.062c हेतुमद् ग्रहणीयं च कालाकाङ्क्षी व्यपैक्षत 12,136.063a अथ सुव्याहृतं तस्य श्रुत्वा शत्रुर् विचक्षणः 12,136.063c हेतुमद् ग्रहणीयार्थं मार्जारो वाक्यम् अब्रवीत् 12,136.064a बुद्धिमान् वाक्यसंपन्नस् तद् वाक्यम् अनुवर्णयन् 12,136.064c ताम् अवस्थाम् अवेक्ष्यान्त्यां साम्नैव प्रत्यपूजयत् 12,136.065a ततस् तीक्ष्णाग्रदशनो वैडूर्यमणिलोचनः 12,136.065c मूषकं मन्दम् उद्वीक्ष्य मार्जारो लोमशो ऽब्रवीत् 12,136.066a नन्दामि सौम्य भद्रं ते यो मां जीवन्तम् इच्छसि 12,136.066c श्रेयश् च यदि जानीषे क्रियतां मा विचारय 12,136.067a अहं हि दृढम् आपन्नस् त्वम् आपन्नतरो मया 12,136.067c द्वयोर् आपन्नयोः संधिः क्रियतां मा विचारय 12,136.068a विधत्स्व प्राप्तकालं यत् कार्यं सिध्यतु चावयोः 12,136.068c मयि कृच्छ्राद् विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम् 12,136.069a न्यस्तमानो ऽस्मि भक्तो ऽस्मि शिष्यस् त्वद्धितकृत् तथा 12,136.069c निदेशवशवर्ती च भवन्तं शरणं गतः 12,136.070a इत्य् एवम् उक्तः पलितो मार्जारं वशम् आगतम् 12,136.070c वाक्यं हितम् उवाचेदम् अभिनीतार्थम् अर्थवत् 12,136.071a उदारं यद् भवान् आह नैतच् चित्रं भवद्विधे 12,136.071c विदितो यस् तु मार्गो मे हितार्थं शृणु तं मम 12,136.072a अहं त्वानुप्रवेक्ष्यामि नकुलान् मे महद् भयम् 12,136.072c त्रायस्व मां मा वधीश् च शक्तो ऽस्मि तव मोक्षणे 12,136.073a उलूकाच् चैव मां रक्ष क्षुद्रः प्रार्थयते हि माम् 12,136.073c अहं छेत्स्यामि ते पाशान् सखे सत्येन ते Óape 12,136.074a तद् वचः संगतं श्रुत्वा लोमशो युक्तम् अर्थवत् 12,136.074c हर्षाद् उद्वीक्ष्य पलितं स्वागतेनाभ्यपूजयत् 12,136.075a स तं संपूज्य पलितं मार्जारः सौहृदे स्थितः 12,136.075c सुविचिन्त्याब्रवीद् धीरः प्रीतस् त्वरित एव हि 12,136.076a क्षिप्रम् आगच्छ भद्रं ते त्वं मे प्राणसमः सखा 12,136.076c तव प्राज्ञ प्रसादाद् धि क्षिप्रं प्राप्स्यामि जीवितम् 12,136.077a यद् यद् एवंगतेनाद्य शक्यं कर्तुं मया तव 12,136.077c तद् आज्ञापय कर्ताहं संधिर् एवास्तु नौ सखे 12,136.078a अस्मात् ते संशयान् मुक्तः समित्रगणबान्धवः 12,136.078c सर्वकार्याणि कर्ताहं प्रियाणि च हितानि च 12,136.079a मुक्तश् च व्यसनाद् अस्मात् सौम्याहम् अपि नाम ते 12,136.079c प्रीतिम् उत्पादयेयं च प्रतिकर्तुं च शक्नुयाम् 12,136.079d*0310_01 प्रत्यपकुर्वन् बह्व् अपि न भाति पूर्वोपकारिणा तुल्यः 12,136.079d*0310_02 एकः करोति हि कृते निष्कारणम् एव कुरुते ऽन्यः 12,136.080a ग्राहयित्वा तु तं स्वार्थं मार्जारं मूषकस् तदा 12,136.080c प्रविवेश सुविस्रब्धः सम्यग् अर्थांश् चचार ह 12,136.081a एवम् आश्वासितो विद्वान् मार्जारेण स मूषकः 12,136.081c मार्जारोरसि विस्रब्धः सुष्वाप पितृमातृवत् 12,136.082a लीनं तु तस्य गात्रेषु मार्जारस्याथ मूषकम् 12,136.082c तौ दृष्ट्वा नकुलोलूकौ निराशौ जग्मतुर् गृहान् 12,136.082d*0311_01 तथैव तौ सुसंत्रस्तौ दृढम् आगततन्द्रितौ 12,136.082d*0311_02 दृष्ट्वा तयोः परां प्रीतिं विस्मयं परमं गतौ 12,136.082d*0311_03 बलिनौ मतिमन्तौ च सुवृत्तौ चाप्य् उपासितौ 12,136.082d*0311_04 अशक्तौ तु नयात् तस्मात् संप्रधर्षयितुं बलात् 12,136.082d*0311_05 कार्यार्थकृतसंधी तौ दृष्ट्वा मार्जारमूषिकौ 12,136.082d*0311_06 उलूकनकुलौ तूर्णं जग्मतुस् तौ स्वम् आलयम् 12,136.083a लीनस् तु तस्य गात्रेषु पलितो देशकालवित् 12,136.083c चिच्छेद पाशान् नृपते कालाकाङ्क्षी शनैः शनैः 12,136.084a अथ बन्धपरिक्लिष्टो मार्जारो वीक्ष्य मूषकम् 12,136.084c छिन्दन्तं वै तदा पाशान् अत्वरन्तं त्वरान्वितः 12,136.085a तम् अत्वरन्तं पलितं पाशानां छेदने तदा 12,136.085c संचोदयितुम् आरेभे मार्जारो मूषकं तदा 12,136.086a किं सौम्य नाभित्वरसे किं कृतार्थो ऽवमन्यसे 12,136.086c छिन्धि पाशान् अमित्रघ्न पुरा श्वपच एति सः 12,136.087a इत्य् उक्तस् त्वरता तेन मतिमान् पलितो ऽब्रवीत् 12,136.087c मार्जारम् अकृतप्रज्ञं वश्यम् आत्महितं वचः 12,136.088a तूष्णीं भव न ते सौम्य त्वरा कार्या न संभ्रमः 12,136.088c वयम् एवात्र कालज्ञा न कालः परिहास्यते 12,136.089a अकाले कृत्यम् आरब्धं कर्तुं नार्थाय कल्पते 12,136.089c तद् एव काल आरब्धं महते ऽर्थाय कल्पते 12,136.090a अकालविप्रमुक्तान् मे त्वत्त एव भयं भवेत् 12,136.090c तस्मात् कालं प्रतीक्षस्व किम् इति त्वरसे सखे 12,136.091a यावत् पश्यामि चण्डालम् आयान्तं शस्त्रपाणिनम् 12,136.091c ततश् छेत्स्यामि ते पाशं प्राप्ते साधारणे भये 12,136.092a तस्मिन् काले प्रमुक्तस् त्वं तरुम् एवाधिरोहसि 12,136.092c न हि ते जीविताद् अन्यत् किं चित् कृत्यं भविष्यति 12,136.093a ततो भवत्य् अतिक्रान्ते त्रस्ते भीते च लोमश 12,136.093c अहं बिलं प्रवेक्ष्यामि bhavä शाखां गमिष्यति 12,136.094a एवम् उक्तस् तु मार्जारो मूषकेणात्मनो हितम् 12,136.094c वचनं वाक्यतत्त्वज्ञो जीवितार्थी महामतिः 12,136.095a अथात्मकृत्यत्वरितः सम्यक् प्रश्रयम् आचरन् 12,136.095c उवाच लोमशो वाक्यं मूषकं चिरकारिणम् 12,136.096a न ह्य् एवं मित्रकार्याणि प्रीत्या कुर्वन्ति साधवः 12,136.096c यथा त्वं मोक्षितः कृच्छ्रात् त्वरमाणेन वै मया 12,136.097a तथैव त्वरमाणेन त्वया कार्यं हितं मम 12,136.097c यत्नं कुरु महाप्राज्ञ यथा स्वस्त्य् आवयोर् भवेत् 12,136.098a अथ वा पूर्ववैरं त्वं स्मरन् कालं विकर्षसि 12,136.098c पश्य दुष्कृतकर्मत्वं व्यक्तम् आयुःक्षयो मम 12,136.099a यच् च किं चिन् मयाज्ञानात् पुरस्ताद् विप्रियं कृतम् 12,136.099c न तन् मनसि कर्तव्यं क्षमये त्वां प्रसीद मे 12,136.100a तम् एवंवादिनं प्राज्ञः शास्त्रविद् बुद्धिसंमतः 12,136.100c उवाचेदं वचः श्रेष्ठं मार्जारं मूषकस् तदा 12,136.101a श्रुतं मे तव मार्जार स्वम् अर्थं परिगृह्णतः 12,136.101c ममापि त्वं विजानीहि स्वम् अर्थं परिगृह्णतः 12,136.102a यन् मित्रं भीतवत् साध्यं यन् मित्रं भयसंहितम् 12,136.102c सुरक्षितं ततः कार्यं पाणिः सर्पमुखाद् इव 12,136.103a कृत्वा बलवता संधिम् आत्मानं यो न रक्षति 12,136.103c अपथ्यम् इव तद् भुक्तं तस्यानर्थाय कल्पते 12,136.104a न कश् चित् कस्य चिन् मित्रं न कश् चित् कस्य चित् सुहृत् 12,136.104b*0312_01 अर्थतस् तु निबध्यन्ते मित्राणि रिपवस् तथा 12,136.104c अर्थैर् अर्था निबध्यन्ते गजैर् वनगजा इव 12,136.105a न हि कश् चित् कृते कार्ये कर्तारं समवेक्षते 12,136.105c तस्मात् सर्वाणि कार्याणि सावशेषाणि कारयेत् 12,136.106a तस्मिन् काले ऽपि च भवान् दिवाकीर्तिभयान्वितः 12,136.106c मम न ग्रहणे शक्तः पलायनपरायणः 12,136.107a छिन्नं तु तन्तुबाहुल्यं तन्तुर् एको ऽवशेषितः 12,136.107c छेत्स्याम्य् अहं तद् अप्य् आशु निर्वृतो भव लोमश 12,136.108a तयोः संवदतोर् एवं तथैवापन्नयोर् द्वयोः 12,136.108c क्षयं जगाम सा रात्रिर् लोमशं चाविशद् भयम् 12,136.109a ततः प्रभातसमये विकृतः कृष्णपिङ्गलः 12,136.109c स्थूलस्फिग् विकचो रूक्षः श्वचक्रपरिवारितः 12,136.110a शङ्कुकर्णो महावक्त्रः पलितो घोरदर्शनः 12,136.110c परिघो नाम चण्डालः शस्त्रपाणिर् अदृश्यत 12,136.111a तं दृष्ट्वा यमदूताभं मार्जारस् त्रस्तचेतनः 12,136.111c उवाच पलितं भीतः किम् इदानीं करिष्यसि 12,136.112a अथ चापि सुसंत्रस्तौ तं दृष्ट्वा घोरदर्शनम् 12,136.112c क्षणेन नकुलोलूकौ नैराश्यं जग्मतुस् तदा 12,136.113a बलिनौ मतिमन्तौ च संघातं चाप्य् उपागतौ 12,136.113c अशक्यौ सुनयात् तस्मात् संप्रधर्षयितुं बलात् 12,136.114a कार्यार्थं कृतसंधी तौ दृष्ट्वा मार्जारमूषकौ 12,136.114c उलूकनकुलौ तूर्णं जग्मतुः स्वं स्वम् आलयम् 12,136.115a ततश् चिच्छेद तं तन्तुं मार्जारस्य स मूषकः 12,136.115c विप्रमुक्तो ऽथ मार्जारस् तम् एवाभ्यपतद् द्रुमम् 12,136.116a स च तस्माद् भयान् मुक्तो मुक्तो घोरेण शत्रुणा 12,136.116c बिलं विवेश पलितः शाखां भेजे च लोमशः 12,136.117a उन्माथम् अप्य् अथादाय चण्डालो वीक्ष्य सर्वशः 12,136.117c विहताशः क्षणेनाथ तस्माद् देशाद् अपाक्रमत् 12,136.117e जगाम च स्वभवनं चण्डालो भरतर्षभ 12,136.118a ततस् तस्माद् भयान् मुक्तो दुर्लभं प्राप्य जीवितम् 12,136.118c बिलस्थं पादपाग्रस्थः पलितं लोमशो ऽब्रवीत् 12,136.119a अकृत्वा संविदं कां चित् सहसाहम् उपप्लुतः 12,136.119c कृतज्ञं कृतकल्याणं कच्चिन् मां नाभिशङ्कसे 12,136.120a गत्वा च मम विश्वासं दत्त्वा च मम जीवितम् 12,136.120c मित्रोपभोगसमये किं त्वं नैवोपसर्पसि 12,136.121a कृत्वा हि पूर्वं मित्राणि यः पश्चान् नानुतिष्ठति 12,136.121c न स मित्राणि लभते कृच्छ्रास्व् आपत्सु दुर्मतिः 12,136.122a तत् कृतो ऽहं त्वया मित्रं सामर्थ्याद् आत्मनः सखे 12,136.122c स मां मित्रत्वम् आपन्नम् उपभोक्तुं त्वम् अर्हसि 12,136.123a यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः 12,136.123c सर्वे त्वां पूजयिष्यन्ति शिष्या गुरुम् इव प्रियम् 12,136.124a अहं च पूजयिष्ये त्वां समित्रगणबान्धवम् 12,136.124c जीवितस्य प्रदातारं कृतज्ञः को न पूजयेत् 12,136.125a ईश्वरो मे भवान् अस्तु शरीरस्य गृहस्य च 12,136.125c अर्थानां चैव सर्वेषाम् अनुशास्ता च मे भव 12,136.126a अमात्यो मे भव प्राज्ञ पितेव हि प्रशाधि माम् 12,136.126c न ते ऽस्ति भयम् अस्मत्तो जीवितेनात्मनः Óape 12,136.127a बुद्ध्या त्वम् उशनाः साक्षाद् बले त्व् अधिकृता वयम् 12,136.127c त्वन्मन्त्रबलयुक्तो हि विन्देत जयम् एव ह 12,136.128a एवम् उक्तः परं सान्त्वं मार्जारेण स मूषकः 12,136.128c उवाच परमार्थज्ञः श्लक्ष्णम् आत्महितं वचः 12,136.129a यद् भवान् आह तत् सर्वं मया ते लोमश श्रुतम् 12,136.129c ममापि तावद् ब्रुवतः शृणु यत् प्रतिभाति माम् 12,136.130a वेदितव्यानि मित्राणि बोद्धव्याश् चापि शत्रवः 12,136.130c एतत् सुसूक्ष्मं लोके ऽस्मिन् दृश्यते प्राज्ञसंमतम् 12,136.131a शत्रुरूपाश् च सुहृदो मित्ररूपाश् च शत्रवः 12,136.131b*0313_01 एषां सौम्यानि मित्राणि क्रोधनाश् चैव शत्रवः 12,136.131b*0313_02 सान्त्वितास् ते न बुध्यन्ते रागलोभवशं गताः 12,136.131c सान्त्वितास् ते न बुध्यन्ते रागलोभवशं गताः 12,136.132a नास्ति जात्या रिपुर् नाम मित्रं नाम न विद्यते 12,136.132c सामर्थ्ययोगाज् जायन्ते मित्राणि रिपवस् तथा 12,136.133a यो यस्मिञ् जीवति स्वार्थं पश्येत् तावत् स जीवति 12,136.133c स तस्य तावन् मित्रं स्याद् यावन् न स्याद् विपर्ययः 12,136.134a नास्ति मैत्री स्थिरा नाम न च ध्रुवम् असौहृदम् 12,136.134c अर्थयुक्त्या हि जायन्ते मित्राणि रिपवस् तथा 12,136.135a मित्रं च शत्रुताम् एति कस्मिंश् चित् कालपर्यये 12,136.135c शत्रुश् च मित्रताम् एति स्वार्थो हि बलवत्तरः 12,136.136a यो विश्वसति मित्रेषु न चाश्वसति शत्रुषु 12,136.136c अर्थयुक्तिम् अविज्ञाय चलितं तस्य जीवितम् 12,136.137a अर्थयुक्तिम् अविज्ञाय यः शुभे कुरुते मतिम् 12,136.137c मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः 12,136.138a न विश्वसेद् अविश्वस्ते विश्वस्ते ऽपि न विश्वसेत् 12,136.138c विश्वासाद् भयम् उत्पन्नं मूलान्य् अपि निकृन्तति 12,136.139a अर्थयुक्त्या हि दृश्यन्ते पिता माता सुतास् तथा 12,136.139c मातुला भागिनेयाश् च तथा संबन्धिबान्धवाः 12,136.140a पुत्रं हि मातापितरु त्यजतः पतितं प्रियम् 12,136.140c लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम् 12,136.141a तं मन्ये निकृतिप्रज्ञं यो मोक्षं प्रत्यनन्तरम् 12,136.141c कृत्यं मृगयसे कर्तुं सुखोपायम् असंशयम् 12,136.142a अस्मिन् निलय एव त्वं न्यग्रोधाद् अवतारितः 12,136.142c पूर्वं निविष्टम् उन्माथं चपलत्वान् न बुद्धवान् 12,136.143a आत्मनश् चपलो नास्ति कुतो ऽन्येषां भविष्यति 12,136.143c तस्मात् सर्वाणि कार्याणि चपलो हन्त्य् असंशयम् 12,136.144a ब्रवीति मधुरं कं चित् प्रियो मे ह भवान् इति 12,136.144c तन् मिथ्याकरणं सर्वं विस्तरेणापि मे Ó­ïu 12,136.145a कारणात् प्रियताम् एति द्वेष्यो भवति कारणात् 12,136.145c अर्थार्थी जीवलोको ऽयं न कश् चित् कस्य चित् प्रियः 12,136.146a सख्यं सोदरयोर् भ्रात्रोर् दंपत्योर् वा परस्परम् 12,136.146c कस्य चिन् नाभिजानामि प्रीतिं निष्कारणाम् इह 12,136.147a यद्य् अपि भ्रातरः क्रुद्धा भार्या वा कारणान्तरे 12,136.147c स्वभावतस् ते प्रीयन्ते नेतरः प्रीयते जनः 12,136.148a प्रियो भवति दानेन प्रियवादेन चापरः 12,136.148c मन्त्रहोमजपैर् अन्यः कार्यार्थं प्रीयते जनः 12,136.149a उत्पन्ने कारणे प्रीतिर् नास्ति नौ कारणान्तरे 12,136.149c प्रध्वस्ते कारणस्थाने सा प्रीतिर् विनिवर्तते 12,136.150a किं नु तत् कारणं मन्ये येनाहं भवतः प्रियः 12,136.150c अन्यत्राभ्यवहारार्थात् तत्रापि च बुधा वयम् 12,136.151a कालो हेतुं विकुरुते स्वार्थस् तम् अनुवर्तते 12,136.151c स्वार्थं प्राज्ञो ऽभिजानाति प्राज्ञं लोको ऽनुवर्तते 12,136.152a न त्व् ईदृशं त्वया वाच्यं विदुषि स्वार्थपण्डिते 12,136.152c अकाले ऽविषमस्थस्य स्वार्थहेतुर् अयं तव 12,136.153a तस्मान् नाहं चले स्वार्थात् सुस्थितः संधिविग्रहे 12,136.153c अभ्राणाम् इव रूपाणि विकुर्वन्ति क्षणे क्षणे 12,136.154a अद्यैव हि रिपुर् भूत्वा पुनर् अद्यैव सौहृदम् 12,136.154c पुनश् च रिपुर् अद्यैव युक्तीनां पश्य चापलम् 12,136.155a आसीत् तावत् तु मैत्री नौ यावद् धेतुर् अभूत् पुरा 12,136.155c सा गता सह तेनैव कालयुक्तेन हेतुना 12,136.156a त्वं हि मे ऽत्यन्ततः शत्रुः सामर्थ्यान् मित्रतां गतः 12,136.156c तत् कृत्यम् अभिनिर्वृत्तं प्रकृतिः शत्रुतां गता 12,136.157a सो ऽहम् एवं प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः 12,136.157c प्रविशेयं कथं पाशं त्वत्कृतं तद् वदस्व मे 12,136.158a त्वद्वीर्येण विमुक्तो ऽहं मद्वीर्येण तथा भवान् 12,136.158c अन्योन्यानुग्रहे वृत्ते नास्ति भूयः समागमः 12,136.159a त्वं हि सौम्य कृतार्थो ऽद्य निर्वृत्तार्थास् तथा वयम् 12,136.159c न ते ऽस्त्य् अन्यन् मया कृत्यं किं चिद् अन्यत्र भक्षणात् 12,136.160a अहम् अन्नं भवान् भोक्ता दुर्बलो ऽहं भवान् बली 12,136.160c नावयोर् विद्यते संधिर् नियुक्ते विषमे बले 12,136.161a संमन्ये ऽहं तव प्रज्ञां यन् मोक्षात् प्रत्यनन्तरम् 12,136.161c भक्ष्यं मृगयसे नूनं सुखोपायम् असंशयम् 12,136.162a भक्ष्यार्थम् एव बद्धस् त्वं स मुक्तः प्रसृतः क्षुधा 12,136.162c शास्त्रज्ञम् अभिसंधाय नूनं भक्षयिताद्य माम् 12,136.163a जानामि क्षुधितं हि त्वाम् आहारसमयश् च ते 12,136.163c स त्वं माम् अभिसंधाय भक्ष्यं मृगयसे पुनः 12,136.164a यच् चापि पुत्रदारं स्वं तत् संनिसृजसे मयि 12,136.164c शुश्रूषां नाम मे कर्तुं सखे मम न तत्क्षमम् 12,136.165a त्वया मां सहितं दृष्ट्वा प्रिया भार्या सुताश् च ये 12,136.165c कस्मान् मां ते न खादेयुर् हृष्टाः प्रणयिनस् त्वयि 12,136.166a नाहं त्वया समेष्यामि वृत्तो हेतुः समागमे 12,136.166c शिवं ध्यायस्व मे ऽत्रस्थः सुकृतं स्मर्यते यदि 12,136.167a शत्रोर् अन्नाद्यभूतः सन् क्लिष्टस्य क्षुधितस्य च 12,136.167c भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत् 12,136.168a स्वस्ति ते ऽस्तु गमिष्यामि दूराद् अपि तवोद्विजे 12,136.168c नाहं त्वया समेष्यामि निर्वृतो भव लोमश 12,136.168d*0314_01 यदि त्वं सुकृतं वेत्सि तत्सख्यम् अनुसारय 12,136.168d*0314_02 विश्वस्तं वा प्रमत्तं वा एतद् एव कृतं भवेत् 12,136.169a बलवत् संनिकर्षो हि न कदा चित् प्रशस्यते 12,136.169c प्रशान्ताद् अपि मे प्राज्ञ भेतव्यं बलिनः सदा 12,136.170a यदि त्व् अर्थेन मे कार्यं ब्रूहि किं करवाणि ते 12,136.170c कामं सर्वं प्रदास्यामि न त्व् आत्मानं कदा चन 12,136.171a आत्मार्थे संततिस् त्याज्या राज्यं रत्नं धनं तथा 12,136.171c अपि सर्वस्वम् उत्सृज्य रक्षेद् आत्मानम् आत्मना 12,136.172a ऐश्वर्यधनरत्नानां प्रत्यमित्रे ऽपि तिष्ठताम् 12,136.172c दृष्टा हि पुनर् आवृत्तिर् जीवताम् इति नः श्रुतम् 12,136.173a न त्व् आत्मनः संप्रदानं धनरत्नवद् इष्यते 12,136.173c आत्मा तु सर्वतो रक्ष्यो दारैर् अपि धनैर् अपि 12,136.174a आत्मरक्षिततन्त्राणां सुपरीक्षितकारिणाम् 12,136.174c आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः 12,136.175a शत्रून् सम्यग् विजानन्ति दुर्बला ये बलीयसः 12,136.175b*0315_01 शङ्कनीयः स सर्वत्र प्रियम् अप्य् आचरन् सदा 12,136.175b*0315_02 कुलजानां सुमित्राणां धार्मिकाणां महात्मनाम् 12,136.175c तेषां न चाल्यते बुद्धिर् आत्मार्थं कृतनिश्चया 12,136.176a इत्य् अभिव्यक्तम् एवासौ पलितेनावभर्त्सितः 12,136.176c मार्जारो vrŬito भूत्वा मूषकं वाक्यम् अब्रवीत् 12,136.176d*0316_00 लोमश उवाच 12,136.176d*0316_01 सत्यं शपे त्वयाहं वै मित्रद्रोहो विगर्हितः 12,136.176d*0317_01 सतां सप्तपदं मित्रं कथं त्वं मां न विश्वसेः 12,136.177a संमन्ये ऽहं तव प्रज्ञां यस् त्वं मम हिते रतः 12,136.177c उक्तवान् अर्थतत्त्वेन मया संभिन्नदर्शनः 12,136.178a न तु माम् अन्यथा साधो त्वं विज्ञातुम् इहार्हसि 12,136.178c प्राणप्रदानजं त्वत्तो मम सौहृदम् आगतम् 12,136.179a धर्मज्ञो ऽस्मि गुणज्ञो ऽस्मि कृतज्ञो ऽस्मि विशेषतः 12,136.179c मित्रेषु वत्सलश् चास्मि त्वद्विधेषु विशेषतः 12,136.180a तन् माम् एवंगते साधो न यावयितुम् अर्हसि 12,136.180c त्वया हि याव्यमानो ऽहं prÃïä जह्यां सबान्धवः 12,136.181a धिक् शब्दो हि बुधैर् दृष्टो मद्विधेषु मनस्विषु 12,136.181c मरणं धर्मतत्त्वज्ञ न मां शङ्कितुम् अर्हसि 12,136.182a इति संस्तूयमानो हि मार्जारेण स मूषकः 12,136.182c मनसा भावगम्भीरं मार्जारं वाक्यम् अब्रवीत् 12,136.183a साधुर् bhavä श्रुतार्थो ऽस्मि प्रीयते न च विश्वसे 12,136.183c संस्तवैर् वा धनौघैर् वा नाहं शक्यः पुनस् त्वया 12,136.184a न ह्य् अमित्रवशं यान्ति प्राज्ञा निष्कारणं सखे 12,136.184c अस्मिन्न् अर्थे च गाथे द्वे निबोधोशनसा कृते 12,136.185a शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा 12,136.185c समाहितश् चरेद् युक्त्या कृतार्थश् च न विश्वसेत् 12,136.185d*0318_01 न विश्वसेद् अविश्वस्ते विश्वस्ते नातिविश्वसेत् 12,136.185d*0318_02 नित्यं विश्वासयेद् अन्यान् परेषां तु न विश्वसेत् 12,136.186a तस्मात् सर्वास्व् अवस्थासु रक्षेज् जीवितम् आत्मनः 12,136.186c द्रव्याणि संततिश् चैव सर्वं भवति जीवतः 12,136.187a संक्षेपो नीतिशास्त्राणाम् अविश्वासः परो मतः 12,136.187c नृषु तस्माद् अविश्वासः पुष्कलं हितम् आत्मनः 12,136.188a वध्यन्ते न ह्य् अविश्वस्ताः शत्रुभिर् दुर्बला अपि 12,136.188c विश्वस्तास् त्व् आशु वध्यन्ते बलवन्तो ऽपि दुर्बलैः 12,136.189a त्वद्विधेभ्यो मया ह्य् आत्मा रक्ष्यो मार्जार सर्वदा 12,136.189c रक्ष त्वम् अपि चात्मानं चण्डालाज् जातिकिल्बिषात् 12,136.190a स तस्य ब्रुवतस् त्व् एवं संत्रासाज् जातसाध्वसः 12,136.190c स्वबिलं हि जवेनाशु मार्जारः प्रययौ ततः 12,136.191a ततः शास्त्रार्थतत्त्वज्ञो बुद्धिसामर्थ्यम् आत्मनः 12,136.191c विश्राव्य पलितः प्राज्ञो बिलम् अन्यज् जगाम ह 12,136.192a एवं प्रज्ञावता बुद्ध्या दुर्बलेन महाबलाः 12,136.192c एकेन बहवो ऽमित्राः पलितेनाभिसंधिताः 12,136.193a अरिणापि समर्थेन संधिं कुर्वीत पण्डितः 12,136.193c मूषकश् च बिडालश् च मुक्ताव् अन्योन्यसंश्रयात् 12,136.194a इत्य् एष क्षत्रधर्मस्य मया मार्गो ऽनुदर्शितः 12,136.194c विस्तरेण महीपाल संक्षेपेण पुनः Ó­ïu 12,136.195a अन्योन्यकृतवैरौ तु चक्रतुः प्रीतिम् उत्तमाम् 12,136.195c अन्योन्यम् अभिसंधातुम् अभूच् चैव तयोर् मतिः 12,136.196a तत्र प्राज्ञो ऽभिसंधत्ते सम्यग् बुद्धिबलाश्रयात् 12,136.196c अभिसंधीयते प्राज्ञः प्रमादाद् अपि चाबुधैः 12,136.197a तस्माद् अभीतवद् भीतो विश्वस्तवद् अविश्वसन् 12,136.197c न ह्य् अप्रमत्तश् चलति चलितो वा विनश्यति 12,136.198a कालेन रिपुणा संधिः काले मित्रेण विग्रहः 12,136.198c कार्य इत्य् एव तत्त्वज्ञाः प्राहुर् नित्यं युधिष्ठिर 12,136.199a एवं मत्वा महाराज शास्त्रार्थम् अभिगम्य च 12,136.199c अभियुक्तो ऽप्रमत्तश् च प्राग् भयाद् भीतवच् चरेत् 12,136.200a भीतवत् संविधिः कार्यः प्रतिसंधिस् तथैव च 12,136.200c भयाद् उत्पद्यते बुद्धिर् अप्रमत्ताभियोगजा 12,136.201a न भयं विद्यते राजन् भीतस्यानागते भये 12,136.201c अभीतस्य तु विस्रम्भात् सुमहज् जायते भयम् 12,136.202a न भीरुर् इति चात्यन्तं मन्त्रो ऽदेयः कथं चन 12,136.202c अविज्ञानाद् धि विज्ञाते गच्छेद् आस्पददर्शिषु 12,136.203a तस्माद् अभीतवद् भीतो विश्वस्तवद् अविश्वसन् 12,136.203c कार्याणां गुरुतां बुद्ध्वा नानृतं किं चिद् आचरेत् 12,136.204a एवम् एतन् मया प्रोक्तम् इतिहासं युधिष्ठिर 12,136.204c श्रुत्वा त्वं सुहृदां मध्ये यथावत् समुपाचर 12,136.205a उपलभ्य मतिं चाग्र्याम् अरिमित्रान्तरं तथा 12,136.205c संधिविग्रहकालं च मोक्षोपायं तथापदि 12,136.206a शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा 12,136.206c समागमं चरेद् युक्त्या कृतार्थो न च विश्वसेत् 12,136.207a अविरुद्धां त्रिवर्गेण नीतिम् एतां युधिष्ठिर 12,136.207c अभ्युत्तिष्ठ श्रुताद् अस्माद् भूयस् त्वं रञ्जयन् प्रजाः 12,136.208a ब्राह्मणैश् चापि ते सार्धं यात्रा भवतु पाण्डव 12,136.208c ब्राह्मणा हि परं श्रेयो दिवि चेह च भारत 12,136.209a एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो 12,136.209c पूजिताः शुभकर्माणः पूर्वजित्या नराधिप 12,136.210a राज्यं श्रेयः परं राजन् यशः कीर्तिं च लप्स्यसे 12,136.210c कुलस्य संततिं चैव यथान्यायं यथाक्रमम् 12,136.211a द्वयोर् इमं भारत संधिविग्रहं; subhëitaæ बुद्धिविशेषकारितम् 12,136.211c तथान्ववेक्ष्य क्षितिपेन सर्वदा; निषेवितव्यं नृप शत्रुमण्डले 12,137.001 युधिष्ठिर उवाच 12,137.001a उक्तो मन्त्रो महाबाहो न विश्वासो ऽस्ति शत्रुषु 12,137.001c कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत् 12,137.002a विश्वासाद् धि परं राज्ञो राजन्न् उत्पद्यते भयम् 12,137.002c कथं वै नाश्वसन् राजा ÓatrƤ जयति पार्थिव 12,137.003a एतन् मे संशयं छिन्धि मनो मे संप्रमुह्यति 12,137.003c अविश्वासकथाम् एताम् उपश्रुत्य पितामह 12,137.004 भीष्म उवाच 12,137.004a शृणु कौन्तेय यो वृत्तो ब्रह्मदत्तनिवेशने 12,137.004c पूजन्या सह संवादो ब्रह्मदत्तस्य पार्थिव 12,137.005a काम्पिल्ये ब्रह्मदत्तस्य अन्तःपुरनिवासिनी 12,137.005c पूजनी नाम शकुनी दीर्घकालं सहोषिता 12,137.006a रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः 12,137.006c सर्वज्ञा सर्वधर्मज्ञा तिर्यग्योनिगतापि सा 12,137.007a अभिप्रजाता सा तत्र पुत्रम् एकं सुवर्चसम् 12,137.007c समकालं च राज्ञो ऽपि देव्याः पुत्रो व्यजायत 12,137.007d*0319_01 तयोर् अर्थे कृतज्ञा सा खेचरी पूजनी सदा 12,137.008a समुद्रतीरं गत्वा सा त्व् आजहार फलद्वयम् 12,137.008c पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह 12,137.009a फलम् एकं सुतायादाद् राजपुत्राय चापरम् 12,137.009c अमृतास्वादसदृशं बलतेजोविवर्धनम् 12,137.009d*0320_01 आदायादाय सैवाशु तयोः प्रादात् पुनः पुनः 12,137.009e तत्रागच्छत् परां वृद्धिं राजपुत्रः फलाशनात् 12,137.009f*0321_01 ततः स धात्र्या कक्षेण उह्यमानो नृपात्मजः 12,137.009f*0321_02 ददर्श तं पक्षिसुतं बाल्याद् आगत्य बालकः 12,137.010a धात्र्या हस्तगतश् चापि tenÃkrŬata पक्षिणा 12,137.010c शून्ये तु तम् उपादाय पक्षिणं समजातकम् 12,137.010e हत्वा ततः स राजेन्द्र धात्र्या हस्तम् उपागमत् 12,137.011a अथ सा शकुनी राजन्न् आगमत् फलहारिका 12,137.011c अपश्यन् निहतं पुत्रं तेन बालेन भूतले 12,137.012a bëpapÆrïamukhÅ दीना दृष्ट्वा सा तु हतं सुतम् 12,137.012c पूजनी दुःखसंतप्ता रुदती वाक्यम् अब्रवीत् 12,137.013a क्षत्रिये संगतं नास्ति न प्रीतिर् न च सौहृदम् 12,137.013c कारणे संभजन्तीह कृतार्थाः संत्यजन्ति च 12,137.014a क्षत्रियेषु न विश्वासः कार्यः सर्वोपघातिषु 12,137.014c अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम् 12,137.015a अहम् अस्य करोम्य् अद्य सदृशीं वैरयातनाम् 12,137.015c कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः 12,137.016a सहसंजातवृद्धस्य तथैव सहभोजिनः 12,137.016c शरणागतस्य च वधस् त्रिविधं ह्य् अस्य किल्बिषम् 12,137.017a इत्य् उक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा 12,137.017c भित्त्वा स्वस्था तत इदं पूजनी वाक्यम् अब्रवीत् 12,137.018a इच्छयैव कृतं पापं सद्य एवोपसर्पति 12,137.018c कृतप्रतिक्रियं तेषां न नश्यति शुभाशुभम् 12,137.019a पापं कर्म कृतं किं चिन् न तस्मिन् यदि विद्यते 12,137.019c निपात्यते ऽस्य पुत्रेषु न चेत् पौत्रेषु नप्तृषु 12,137.019d*0322_01 ब्रह्मदत्तः सुतं दृष्ट्वा पूजन्या हृतलोचनम् 12,137.019d*0322_02 कृते प्रतिकृतं मत्वा पूजनीम् इदम् अब्रवीत् 12,137.020 ब्रह्मदत्त उवाच 12,137.020a अस्ति वै कृतम् अस्माभिर् अस्ति प्रतिकृतं त्वया 12,137.020c उभयं तत् समीभूतं वस पूजनि मा गमः 12,137.021 पूजन्य् उवाच 12,137.021a सकृत् कृतापराधस्य तत्रैव परिलम्बतः 12,137.021c न तद् बुधाः प्रशंसन्ति श्रेयस् तत्रापसर्पणम् 12,137.022a सान्त्वे प्रयुक्ते नृपते कृतवैरे न विश्वसेत् 12,137.022c क्षिप्रं प्रबध्यते mƬho न हि वैरं प्रशाम्यति 12,137.023a अन्योन्यं कृतवैराणां पुत्रपौत्रं निगच्छति 12,137.023c पुत्रपौत्रे विनष्टे तु परलोकं निगच्छति 12,137.024a सर्वेषां कृतवैराणाम् अविश्वासः सुखावहः 12,137.024c एकान्ततो न विश्वासः कार्यो विश्वासघातकः 12,137.025a न विश्वसेद् अविश्वस्ते विश्वस्ते ऽपि न विश्वसेत् 12,137.025b*0323_01 विश्वासाद् भयम् उत्पन्नम् अपि मूलं निकृन्तति 12,137.025c कामं विश्वासयेद् अन्यान् परेषां तु न विश्वसेत् 12,137.025d*0324_01 अविश्वासात् परं हन्ति विश्वासाद् वध्यते परैः 12,137.026a माता पिता बान्धवानां वरिष्ठौ; भार्या जरा बीजमात्रं तु पुत्रः 12,137.026c भ्राता शत्रुः क्लिन्नपाणिर् वयस्य; आत्मा ह्य् एकः सुखदुःखस्य वेत्ता 12,137.027a अन्योन्यकृतवैराणां न संधिर् उपपद्यते 12,137.027c स च हेतुर् अतिक्रान्तो यदर्थम् अहम् आवसम् 12,137.028a पूजितस्यार्थमानाभ्यां जन्तोः पूर्वापकारिणः 12,137.028c चेतो भवत्य् अविश्वस्तं पूर्वं त्रासयते बलात् 12,137.029a पूर्वं संमानना यत्र पश्चाच् चैव विमानना 12,137.029c जह्यात् तं सत्त्ववान् वासं संमानितविमानितः 12,137.030a उषितास्मि तवागारे दीर्घकालम् अहिंसिता 12,137.030c तद् इदं वैरम् उत्पन्नं सुखम् आस्स्व व्रजाम्य् अहम् 12,137.031 ब्रह्मदत्त उवाच 12,137.031a यत्कृते प्रतिकुर्याद् वै न स तत्रापराध्नुयात् 12,137.031c अनृणस् तेन भवति वस पूजनि मा गमः 12,137.032 पूजन्य् उवाच 12,137.032a न कृतस्य न कर्तुश् च सख्यं संधीयते पुनः 12,137.032c हृदयं तत्र जानाति कर्तुश् चैव कृतस्य च 12,137.033 ब्रह्मदत्त उवाच 12,137.033a कृतस्य चैव कर्तुश् च सख्यं संधीयते पुनः 12,137.033c वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः 12,137.034 पूजन्य् उवाच 12,137.034a नास्ति वैरम् उपक्रान्तं सान्त्वितो ऽस्मीति नाश्वसेत् 12,137.034c विश्वासाद् बध्यते बालस् तस्माच् छ्रेयो ह्य् अदर्शनम् 12,137.035a तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैर् अपि 12,137.035c साम्ना ते विनिगृह्यन्ते गजा इव करेणुभिः 12,137.036 ब्रह्मदत्त उवाच 12,137.036a संवासाज् जायते स्नेहो जीवितान्तकरेष्व् अपि 12,137.036c अन्योन्यस्य च विश्वासः श्वपचेन शुनो यथा 12,137.037a अन्योन्यकृतवैराणां संवासान् मृदुतां गतम् 12,137.037c नैव तिष्ठति तद् वैरं पुष्करस्थम् इवोदकम् 12,137.038 पूजन्य् उवाच 12,137.038a वैरं पञ्चसमुत्थानं तच् च बुध्यन्ति पण्डिताः 12,137.038c स्त्रीकृतं वास्तुजं वाग्जं ससपत्नापराधजम् 12,137.039a तत्र दाता निहन्तव्यः क्षत्रियेण विशेषतः 12,137.039c प्रकाशं वाप्रकाशं वा बुद्ध्वा देशबलादिकम् 12,137.040a कृतवैरे न विश्वासः कार्यस् त्व् इह सुहृद्य् अपि 12,137.040c छन्नं संतिष्ठते वैरं gƬho ऽग्निर् इव दारुषु 12,137.041a न वित्तेन न पारुष्यैर् न सान्त्वेन न च श्रुतैः 12,137.041c वैराग्निः शाम्यते राजन्न् और्वाग्निर् इव सागरे 12,137.042a न हि वैराग्निर् उद्भूतः कर्म वाप्य् अपराधजम् 12,137.042c शाम्यत्य् अदग्ध्वा नृपते विना ह्य् एकतरक्षयात् 12,137.043a सत्कृतस्यार्थमानाभ्यां स्यात् तु पूर्वापकारिणः 12,137.043c नैव शान्तिर् न विश्वासः कर्म त्रासयते बलात् 12,137.044a नैवापकारे कस्मिंश् चिद् अहं त्वयि तथा भवान् 12,137.044c विश्वासाद् उषिता पूर्वं नेदानीं विश्वसाम्य् अहम् 12,137.045 ब्रह्मदत्त उवाच 12,137.045a कालेन क्रियते कार्यं तथैव विविधाः क्रियाः 12,137.045c कालेनैव प्रवर्तन्ते कः कस्येहापराध्यति 12,137.046a तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव ह 12,137.046c कार्यते चैव कालेन तन्निमित्तं हि जीवति 12,137.047a बध्यन्ते युगपत् के चिद् एकैकस्य न चापरे 12,137.047c कालो दहति भूतानि संप्राप्याग्निर् इवेन्धनम् 12,137.048a नाहं प्रमाणं नैव त्वम् अन्योन्यकरणे Óubhe 12,137.048c कालो नित्यम् उपाधत्ते सुखं दुःखं च देहिनाम् 12,137.049a एवं वसेह सस्नेहा यथाकालम् अहिंसिता 12,137.049c यत् कृतं तच् च मे क्षान्तं त्वं चैव क्षम पूजनि 12,137.050 पूजन्य् उवाच 12,137.050a यदि कालः प्रमाणं ते न वैरं कस्य चिद् भवेत् 12,137.050c कस्मात् त्व् अपचितिं यान्ति बान्धवा बान्धवे हते 12,137.051a कस्माद् देवासुराः पूर्वम् अन्योन्यम् अभिजघ्निरे 12,137.051c यदि कालेन निर्याणं सुखदुःखे भवाभवौ 12,137.052a भिषजो भेषजं कर्तुं कस्माद् इच्छन्ति रोगिणे 12,137.052c यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् 12,137.053a प्रलापः क्रियते कस्मात् sumahä शोकमूर्छितैः 12,137.053c यदि कालः प्रमाणं ते कस्माद् धर्मो ऽस्ति कर्तृषु 12,137.054a तव पुत्रो ममापत्यं हतवान् हिंसितो मया 12,137.054c अनन्तरं त्वया चाहं बन्धनीया महीपते 12,137.055a अहं हि पुत्रशोकेन कृतपापा तवात्मजे 12,137.055c तथा त्वया प्रहर्तव्यं मयि तत्त्वं च मे Ó­ïu 12,137.056a भक्षार्थं krŬanÃrthaæ वा नरा vächanti पक्षिणः 12,137.056c तृतीयो नास्ति संयोगो वधबन्धाद् ऋते क्षमः 12,137.057a वधबन्धभयाद् एके मोक्षतन्त्रम् उपागताः 12,137.057c मरणोत्पातजं दुःखम् आहुर् धर्मविदो जनाः 12,137.058a सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः 12,137.058c दुःखाद् उद्विजते सर्वः सर्वस्य सुखम् ईप्सितम् 12,137.059a दुःखं जरा ब्रह्मदत्त दुःखम् अर्थविपर्ययः 12,137.059c दुःखं चानिष्टसंवासो दुःखम् इष्टवियोगजम् 12,137.060a वैरबन्धकृतं दुःखं हिंसाजं स्त्रीकृतं तथा 12,137.060c दुःखं सुखेन सततं जनाद् विपरिवर्तते 12,137.061a न दुःखं परदुःखे वै के चिद् आहुर् अबुद्धयः 12,137.061c यो दुःखं नाभिजानाति स जल्पति महाजने 12,137.062a यस् तु शोचति दुःखार्तः स कथं वक्तुम् उत्सहेत् 12,137.062b*0343_01 भिन्नाः श्लिष्टा न शक्यन्ते शस्त्रैः सुनिशितैर् अपि 12,137.062b*0343_02 साम्ना ते ऽपि निगृह्यन्ते गजा इव करेणुभिः 12,137.062c रसज्ञः सर्वदुःखस्य यथात्मनि तथा परे 12,137.063a यत् कृतं ते मया राजंस् त्वया च मम यत् कृतम् 12,137.063c न तद् वर्षशतैः शक्यं व्यपोहितुम् अरिंदम 12,137.064a आवयोः कृतम् अन्योन्यं तत्र संधिर् न विद्यते 12,137.064c स्मृत्वा स्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति 12,137.065a वैरम् अन्तिकम् आसज्य यः प्रीतिं कर्तुम् इच्छति 12,137.065c मृन्मयस्येव भग्नस्य तस्य संधिर् न विद्यते 12,137.066a निश्चितश् चार्थशास्त्रज्ञैर् अविश्वासः सुखोदयः 12,137.066c उशनाश् चाथ गाथे द्वे प्रह्रादायाब्रवीत् पुरा 12,137.067a ये वैरिणः श्रद्दधते सत्ये सत्येतरे ऽपि वा 12,137.067c ते श्रद्दधाना वध्यन्ते मधु शुष्कतृणैर् यथा 12,137.068a न हि वैराणि शाम्यन्ति कुलेष्व् आ दशमाद् युगात् 12,137.068c आख्यातारश् च विद्यन्ते कुले चेद् विद्यते पुमान् 12,137.069a उपगुह्य हि वैराणि सान्त्वयन्ति नराधिपाः 12,137.069c अथैनं प्रतिपिंषन्ति पूर्णं घटम् इवाश्मनि 12,137.070a सदा न विश्वसेद् राजन् पापं कृत्वेह कस्य चित् 12,137.070c अपकृत्य परेषां हि विश्वासाद् दुःखम् अश्नुते 12,137.071 ब्रह्मदत्त उवाच 12,137.071a नाविश्वासाच् चिन्वते ऽर्थान् नेहन्ते चापि किं चन 12,137.071c भयाद् एकतरान् नित्यं मृतकल्पा भवन्ति च 12,137.072 पूजन्य् उवाच 12,137.072a यस्येह व्रणिनौ पादौ पद्भ्यां च परिसर्पति 12,137.072c क्षण्येते तस्य तौ पादौ सुगुप्तम् अभिधावतः 12,137.073a नेत्राभ्यां सरुजाभ्यां यः प्रतिवातम् उदीक्षते 12,137.073c तस्य वायुरुजात्यर्थं नेत्रयोर् भवति ध्रुवम् 12,137.074a दुष्टं पन्थानम् आश्रित्य यो मोहाद् अभिपद्यते 12,137.074c आत्मनो बलम् अज्ञात्वा तद् अन्तं तस्य जीवितम् 12,137.075a यस् तु वर्षम् अविज्ञाय क्षेत्रं कृषति मानवः 12,137.075c हीनं पुरुषकारेण सस्यं नैवाप्नुते पुनः 12,137.076a यश् च तिक्तं कषायं वाप्य् आस्वादविधुरं हितम् 12,137.076c आहारं कुरुते नित्यं सो ऽमृतत्वाय कल्पते 12,137.077a पथ्यं भुक्त्वा नरो लोभाद् यो ऽन्यद् अश्नाति भोजनम् 12,137.077c परिणामम् अविज्ञाय तद् अन्तं तस्य जीवितम् 12,137.078a दैवं पुरुषकारश् च स्थिताव् अन्योन्यसंश्रयात् 12,137.078c उदात्तानां कर्म तन्त्रं दैवं क्लीबा उपासते 12,137.079a कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु 12,137.079c ग्रस्यते ऽकर्मशीलस् तु सदानर्थैर् अकिंचनः 12,137.080a तस्मात् संशयिते ऽप्य् अर्थे कार्य एव पराक्रमः 12,137.080c सर्वस्वम् अपि संत्यज्य कार्यम् आत्महितं नरैः 12,137.081a विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चमम् 12,137.081c मित्राणि सहजान्य् आहुर् वर्तयन्तीह यैर् बुधाः 12,137.082a निवेशनं च कुप्यं च क्षेत्रं भार्या सुहृज्जनः 12,137.082c एतान्य् उपचितान्य् आहुः सर्वत्र लभते पुमान् 12,137.083a सर्वत्र रमते प्राज्ञः सर्वत्र च विरोचते 12,137.083c न विभीषयते कं चिद् भीषितो न बिभेति च 12,137.084a नित्यं बुद्धिमतो ह्य् अर्थः स्वल्पको ऽपि विवर्धते 12,137.084c दाक्ष्येण कुरुते कर्म संयमात् प्रतितिष्ठति 12,137.085a गृहस्नेहावबद्धानां नराणाम् अल्पमेधसाम् 12,137.085c कुस्त्री खादति मांसानि माघमा सेगवाम् इव 12,137.086a गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे 12,137.086c इत्य् एवम् अवसीदन्ति नरा बुद्धिविपर्यये 12,137.087a उत्पतेत् सरुजाद् देशाद् vyÃdhidurbhik«apŬitÃt 12,137.087c अन्यत्र वस्तुं गच्छेद् वा वसेद् वा नित्यमानितः 12,137.088a तस्माद् अन्यत्र यास्यामि वस्तुं नाहम् इहोत्सहे 12,137.088c कृतम् एतद् अनाहार्यं तव पुत्रेण पार्थिव 12,137.089a कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम् 12,137.089c कुसंबन्धं कुदेशं च दूरतः परिवर्जयेत् 12,137.090a कुमित्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः 12,137.090c कुराज्ये निर्वृतिर् नास्ति कुदेशे न प्रजीव्यते 12,137.091a कुमित्रे संगतं नास्ति नित्यम् अस्थिरसौहृदे 12,137.091c अवमानः कुसंबन्धे भवत्य् अर्थविपर्यये 12,137.092a सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः 12,137.092c तन् मित्रं यत्र विश्वासः स देशो यत्र जीव्यते 12,137.093a यत्र नास्ति बलात्कारः स राजा तीव्रशासनः 12,137.093c न चैव ह्य् अभिसंबन्धो दरिद्रं यो बुभूषति 12,137.094a भार्या देशो ऽथ मित्राणि पुत्रसंबन्धिबान्धवाः 12,137.094c एतत् सर्वं गुणवति धर्मनेत्रे महीपतौ 12,137.095a अधर्मज्ञस्य विलयं प्रजा गच्छन्त्य् अनिग्रहात् 12,137.095c राजा मूलं त्रिवर्गस्य अप्रमत्तो ऽनुपालयन् 12,137.096a बलिषड्भागम् उद्धृत्य बलिं तम् उपयोजयेत् 12,137.096c न रक्षति प्रजाः सम्यग् यः स पार्थिवतस्करः 12,137.097a दत्त्वाभयं यः स्वयम् एव राजा; न तत् प्रमाणं कुरुते यथावत् 12,137.097c स सर्वलोकाद् उपलभ्य पापम्; अधर्मबुद्धिर् निरयं प्रयाति 12,137.098a दत्त्वाभयं यः स्म राजा प्रमाणं कुरुते सदा 12,137.098c स सर्वसुखकृज् ज्ञेयः प्रजा धर्मेण पालयन् 12,137.099a पिता माता गुरुर् गोप्ता वह्निर् वैश्रवणो यमः 12,137.099c सप्त राज्ञो गुणान् एतान् मनुर् आह प्रजापतिः 12,137.100a पिता हि राजा rëÂrasya प्रजानां यो ऽनुकम्पकः 12,137.100c तस्मिन् मिथ्याप्रणीते हि तिर्यग् गच्छति मानवः 12,137.101a संभावयति मातेव दीनम् अभ्यवपद्यते 12,137.101c दहत्य् अग्निर् इवानिष्टान् यमयन् भवते यमः 12,137.102a इष्टेषु विसृजत्य् अर्थान् कुबेर इव कामदः 12,137.102c गुरुर् धर्मोपदेशेन गोप्ता च परिपालनात् 12,137.103a यस् तु रञ्जयते राजा पौरजानपदान् गुणैः 12,137.103c न तस्य भ्रश्यते राज्यं गुणधर्मानुपालनात् 12,137.104a स्वयं समुपजानन् हि पौरजानपदक्रियाः 12,137.104c स सुखं मोदते भूप इह लोके परत्र च 12,137.105a नित्योद्विग्नाः प्रजा यस्य karabhÃraprapŬitÃ÷ 12,137.105c अनर्थैर् विप्रलुप्यन्ते स गच्छति पराभवम् 12,137.106a प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम् 12,137.106c स सर्वयज्ञफलभाग् राजा लोके महीयते 12,137.107a बलिना विग्रहो राजन् न कथं चित् प्रशस्यते 12,137.107c बलिना विगृहीतस्य कुतो राज्यं कुतः सुखम् 12,137.108 भीष्म उवाच 12,137.108a सैवम् उक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम् 12,137.108c राजानं समनुज्ञाप्य जगामाथेप्सितां दिशम् 12,137.109a एतत् ते ब्रह्मदत्तस्य पूजन्या सह bhëitam 12,137.109c मयोक्तं भरतश्रेष्ठ किम् अन्यच् छ्रोतुम् इच्छसि 12,138.001 युधिष्ठिर उवाच 12,138.001a युगक्षयात् परिक्षीणे धर्मे लोके च भारत 12,138.001c दस्युभिः pŬyamÃne च कथं स्थेयं पितामह 12,138.002 भीष्म उवाच 12,138.002a हन्त ते कथयिष्यामि नीतिम् आपत्सु भारत 12,138.002c उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः 12,138.003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,138.003c भरद्वाजस्य संवादं राज्ञः शत्रुंतपस्य च 12,138.004a राजा शत्रुंतपो नाम सौवीराणां महारथः 12,138.004c कणिङ्कम् उपसंगम्य पप्रच्छार्थविनिश्चयम् 12,138.005a अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते 12,138.005c वर्धितं पालयेत् केन पालितं प्रणयेत् कथम् 12,138.006a तस्मै विनिश्चयार्थं स परिपृष्टार्थनिश्चयः 12,138.006c उवाच ब्राह्मणो वाक्यम् इदं हेतुमद् उत्तरम् 12,138.007a नित्यम् उद्यतदण्डः स्यान् नित्यं विवृतपौरुषः 12,138.007c अच्छिद्रश् छिद्रदर्शी च परेषां विवरानुगः 12,138.008a नित्यम् उद्यतदण्डस्य भृशम् उद्विजते जनः 12,138.008c तस्मात् सर्वाणि भूतानि दण्डेनैव प्ररोधयेत् 12,138.009a एवम् एव प्रशंसन्ति पण्डितास् तत्त्वदर्शिनः 12,138.009c तस्माच् चतुष्टये तस्मिन् प्रधानो दण्ड उच्यते 12,138.010a छिन्नमूले ह्य् अधिष्ठाने सर्वे तज्जीविनो हताः 12,138.010c कथं हि शाखास् तिष्ठेयुश् छिन्नमूले वनस्पतौ 12,138.011a मूलम् एवादितश् छिन्द्यात् परपक्षस्य पण्डितः 12,138.011c ततः सहायान् पक्षं च सर्वम् एवानुसारयेत् 12,138.012a सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् 12,138.012c आपदां पदकालेषु कुर्वीत न विचारयेत् 12,138.013a वाङ्मात्रेण विनीतः स्याद् धृदयेन यथा क्षुरः 12,138.013c Ólak«ïapÆrvÃbhibhëŠca कामक्रोधौ विवर्जयेत् 12,138.014a सपत्नसहिते कार्ये कृत्वा संधिं न विश्वसेत् 12,138.014c अपक्रामेत् ततः क्षिप्रं कृतकार्यो विचक्षणः 12,138.015a शत्रुं च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत् 12,138.015c नित्यशश् चोद्विजेत् तस्मात् सर्पाद् वेश्मगताद् इव 12,138.016a यस्य बुद्धिं परिभवेत् तम् अतीतेन सान्त्वयेत् 12,138.016c अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् 12,138.017a अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत् 12,138.017c अश्रुप्रपातनं चैव कर्तव्यं भूतिम् इच्छता 12,138.018a वहेद् अमित्रं स्कन्धेन यावत् कालविपर्ययः 12,138.018c अथैनम् आगते काले भिन्द्याद् घटम् इवाश्मनि 12,138.019a मुहूर्तम् अपि राजेन्द्र तिन्दुकालातवज् ज्वलेत् 12,138.019c न तुषाग्निर् इवानर्चिर् धूमायेत नरश् चिरम् 12,138.020a नानर्थकेनार्थवत्त्वं कृतघ्नेन समाचरेत् 12,138.020c अर्थे तु शक्यते भोक्तुं कृतकार्यो ऽवमन्यते 12,138.020e तस्मात् सर्वाणि कार्याणि सावशेषाणि कारयेत् 12,138.021a कोकिलस्य वराहस्य मेरोः शून्यस्य वेश्मनः 12,138.021c vyìasya भक्तिचित्रस्य यच् छ्रेष्ठं तत् समाचरेत् 12,138.022a उत्थायोत्थाय गच्छेच् च नित्ययुक्तो रिपोर् गृहान् 12,138.022c कुशलं चापि पृच्छेत यद्य् अप्य् अकुशलं भवेत् 12,138.023a नालसाः प्राप्नुवन्त्य् अर्थान् न क्लीबा न च मानिनः 12,138.023c न च लोकरवाद् भीता न च शश्वत् प्रतीक्षिणः 12,138.024a नास्य छिद्रं परो विद्याद् विद्याच् छिद्रं परस्य तु 12,138.024c गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरम् आत्मनः 12,138.025a बकवच् चिन्तयेद् अर्थान् सिंहवच् च पराक्रमेत् 12,138.025c वृकवच् चावलुम्पेत शशवच् च विनिष्पतेत् 12,138.026a पानम् अक्षास् तथा नार्यो मृगया गीतवादितम् 12,138.026c एतानि युक्त्या सेवेत प्रसङ्गो ह्य् अत्र दोषवान् 12,138.027a कुर्यात् तृणमयं चापं शयीत मृगशायिकाम् 12,138.027c अन्धः स्याद् अन्धवेलायां बाधिर्यम् अपि संश्रयेत् 12,138.028a देशं कालं समासाद्य विक्रमेत विचक्षणः 12,138.028c देशकालाभ्यतीतो हि विक्रमो निष्फलो भवेत् 12,138.029a कालाकालौ संप्रधार्य बलाबलम् अथात्मनः 12,138.029c परस्परबलं ज्ञात्वा तथात्मानं नियोजयेत् 12,138.030a दण्डेनोपनतं शत्रुं यो राजा न नियच्छति 12,138.030c स मृत्युम् उपगूह्यास् ते गर्भम् अश्वतरी यथा 12,138.031a सुपुष्पितः स्याद् अफलः फलवान् स्याद् दुरारुहः 12,138.031c आमः स्यात् पक्वसंकाशो न च शीर्येत कस्य चित् 12,138.031d*0344_01 आदातव्यं न दातव्यं प्रियं ब्रूयान् निरर्थकम् 12,138.032a आशां कालवतीं कुर्यात् तां च विघ्नेन योजयेत् 12,138.032c विघ्नं निमित्ततो ब्रूयान् निमित्तं चापि हेतुतः 12,138.033a भीतवत् संविधातव्यं यावद् भयम् अनागतम् 12,138.033c आगतं तु भयं दृष्ट्वा प्रहर्तव्यम् अभीतवत् 12,138.034a न संशयम् अनारुह्य नरो भद्राणि पश्यति 12,138.034c संशयं पुनर् आरुह्य यदि जीवति पश्यति 12,138.035a अनागतं विजानीयाद् यच्छेद् भयम् उपस्थितम् 12,138.035c पुनर् वृद्धिक्षयात् किं चिद् अभिवृत्तं निशामयेत् 12,138.036a प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् 12,138.036c अनागतसुखाशा च नैष बुद्धिमतां नयः 12,138.037a यो ऽरिणा सह संधाय सुखं स्वपिति विश्वसन् 12,138.037c स वृक्षाग्रप्रसुप्तो वा पतितः प्रतिबुध्यते 12,138.038a कर्मणा येन तेनेह मृदुना दारुणेन वा 12,138.038c उद्धरेद् दीनम् आत्मानं समर्थो धर्मम् आचरेत् 12,138.039a ये सपत्नाः सपत्नानां सर्वांस् तान् अपवत्सयेत् 12,138.039c आत्मनश् चापि बोद्धव्याश् चाराः प्रणिहिताः परैः 12,138.040a चारः सुविहितः कार्य आत्मनो ऽथ परस्य च 12,138.040c pëaï¬Ãæs तापसादींश् च pararëÂraæ प्रवेशयेत् 12,138.040d*0345_01 pëaï¬Ãdyair अविज्ञातैर् विदित्वारिं वशं नयेत् 12,138.041a उद्यानेषु विहारेषु प्रपास्व् आवसथेषु च 12,138.041c पानागारेषु वेशेषु तीर्थेषु च सभासु च 12,138.042a धर्माभिचारिणः पापाश् चारा लोकस्य कण्टकाः 12,138.042c समागच्छन्ति तान् बुद्ध्वा नियच्छेच् छमयेद् अपि 12,138.043a न विश्वसेद् अविश्वस्ते विश्वस्ते नापि विश्वसेत् 12,138.043c विश्वस्तं भयम् अन्वेति नापरीक्ष्य च विश्वसेत् 12,138.044a विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना 12,138.044c अथास्य प्रहरेत् काले किं चिद् विचलिते पदे 12,138.045a अशङ्क्यम् अपि शङ्केत नित्यं शङ्केत शङ्कितात् 12,138.045c भयं हि शङ्किताज् जातं समूलम् अपि कृन्तति 12,138.046a अवधानेन मौनेन këÃyeïa जटाजिनैः 12,138.046c विश्वासयित्वा द्वेष्टारम् अवलुम्पेद् यथा वृकः 12,138.047a पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृत् 12,138.047c अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिवर्धनाः 12,138.048a गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः 12,138.048c उत्पथप्रतिपन्नस्य दण्डो भवति शासनम् 12,138.049a प्रत्युत्थानाभिवादाभ्यां संप्रदानेन कस्य चित् 12,138.049c प्रतिपुष्कलघाती स्यात् तीक्ष्णतुण्ड इव द्विजः 12,138.050a नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् 12,138.050b*0346_01 नाविचार्य चिरं काले नरो भद्राणि पश्यति 12,138.050c नाहत्वा मत्स्यघातीव प्राप्नोति परमां श्रियम् 12,138.051a नास्ति जात्या रिपुर् नाम मित्रं नाम न विद्यते 12,138.051c सामर्थ्ययोगाज् जायन्ते मित्राणि रिपवस् तथा 12,138.052a अमित्रं नैव मुञ्चेत ब्रुवन्तं करुणान्य् अपि 12,138.052c दुःखं तत्र न कुर्वीत हन्यात् पूर्वापकारिणम् 12,138.053a संग्रहानुग्रहे यत्नः सदा कार्यो ऽनसूयता 12,138.053c निग्रहश् चापि यत्नेन कर्तव्यो भूतिम् इच्छता 12,138.054a प्रहरिष्यन् प्रियं ब्रूयात् प्रहृत्यापि प्रियोत्तरम् 12,138.054c अपि चास्य शिरश् छित्त्वा रुद्याच् छोचेद् अथापि वा 12,138.055a निमन्त्रयेत सान्त्वेन संमानेन तितिक्षया 12,138.055c आशाकारणम् इत्य् एतत् कर्तव्यं भूतिम् इच्छता 12,138.056a न शुष्कवैरं कुर्वीत न बाहुभ्यां नदीं तरेत् 12,138.056c अपार्थकम् अनायुष्यं गोविषाणस्य भक्षणम् 12,138.056e दन्ताश् च परिघृष्यन्ते रसश् चापि न लभ्यते 12,138.057a त्रिवर्गे त्रिविधा pŬÃnubandhÃs त्रय एव च 12,138.057c अनुबन्धवधौ ज्ञात्वा pŬÃæ हि परिवर्जयेत् 12,138.058a ऋणशेषो ऽग्निशेषश् च शत्रुशेषस् तथैव च 12,138.058c पुनः पुनर् विवर्धेत स्वल्पो ऽप्य् अनिवारितः 12,138.059a वर्धमानम् ऋणं तिष्ठत् परिभूताश् च शत्रवः 12,138.059c आवहन्त्य् अनयं तीव्रं व्याधयश् चाप्य् उपेक्षिताः 12,138.060a नासम्यक् कृतकारी स्याद् अप्रमत्तः सदा भवेत् 12,138.060c कण्टको ऽपि हि दुश्छिन्नो विकारं कुरुते चिरम् 12,138.061a वधेन च मनुष्याणां मार्गाणां दूषणेन च 12,138.061c आकराणां विनाशैश् च pararëÂraæ विनाशयेत् 12,138.062a गृध्रदृष्टिर् बकालीनः श्वचेष्टः सिंहविक्रमः 12,138.062c अनुद्विग्नः काकशङ्की भुजंगचरितं चरेत् 12,138.062d*0347_01 शूरम् अञ्जलिपातेन भीरुं भेदेन भेदयेत् 12,138.062d*0347_02 लुब्धम् अर्थप्रदानेन समं तुल्येन विग्रहः 12,138.063a श्रेणिमुख्योपजापेषु वल्लभानुनयेषु च 12,138.063c अमात्यान् परिरक्षेत भेदसंघातयोर् अपि 12,138.064a मृदुर् इत्य् अवमन्यन्ते तीक्ष्ण इत्य् उद्विजन्ति च 12,138.064c तीक्ष्णकाले च तीक्ष्णः स्यान् मृदुकाले मृदुर् भवेत् 12,138.065a मृदुना सुमृदुं हन्ति मृदुना हन्ति दारुणम् 12,138.065c नासाध्यं मृदुना किं चित् तस्मात् तीक्ष्णतरं मृदु 12,138.066a काले मृदुर् यो भवति काले भवति दारुणः 12,138.066c स साधयति कृत्यानि शत्रूंश् चैवाधितिष्ठति 12,138.067a पण्डितेन विरुद्धः सन् दूरे ऽस्मीति न विश्वसेत् 12,138.067c दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः 12,138.068a न तत् तरेद् यस्य न पारम् उत्तरेन्; न तद् धरेद् यत् पुनर् आहरेत् परः 12,138.068c न तत् खनेद् यस्य न मूलम् उत्खनेन्; न तं हन्याद् यस्य शिरो न पातयेत् 12,138.069a इतीदम् उक्तं वृजिनाभिसंहितं; न चैतद् एवं पुरुषः समाचरेत् 12,138.069c परप्रयुक्तं तु कथं निशामयेद्; अतो मयोक्तं भवतो हितार्थिना 12,138.070a यथावद् उक्तं वचनं हितं तदा; निशम्य विप्रेण suvÅrarëÂriya÷ 12,138.070c तथाकरोद् वाक्यम् अदीनचेतनः; श्रियं च दीप्तां बुभुजे सबान्धवः 12,139.001 युधिष्ठिर उवाच 12,139.001a हीने परमके धर्मे सर्वलोकातिलङ्घिनि 12,139.001c अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते 12,139.002a मर्यादासु प्रभिन्नासु क्षुभिते धर्मनिश्चये 12,139.002c राजभिः pŬite लोके चोरैर् वापि विशां पते 12,139.003a सर्वाश्रमेषु mƬhe«u कर्मसूपहतेषु च 12,139.003c कामान् मोहाच् च लोभाच् च भयं पश्यत्सु भारत 12,139.004a अविश्वस्तेषु सर्वेषु नित्यभीतेषु पार्थिव 12,139.004c निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम् 12,139.005a संप्रदीप्तेषु देशेषु ब्राह्मण्ये cÃbhipŬite 12,139.005c अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते 12,139.006a सर्वस्मिन् दस्युसाद् भूते पृथिव्याम् उपजीवने 12,139.006c केन स्विद् ब्राह्मणो जीवेज् जघन्ये काल Ãgate 12,139.007a अतित्यक्षुः पुत्रपौत्रान् अनुक्रोशान् नराधिप 12,139.007c कथम् आपत्सु वर्तेत तन् मे ब्रूहि पितामह 12,139.008a कथं च राजा वर्तेत लोके कलुषतां गते 12,139.008c कथम् अर्थाच् च धर्माच् च न हीयेत परंतप 12,139.009 भीष्म उवाच 12,139.009a राजमूला महाराज योगक्षेमसुवृष्टयः 12,139.009c प्रजासु व्याधयश् चैव मरणं च भयानि च 12,139.010a कृतं त्रेता द्वापरश् च कलिश् च भरतर्षभ 12,139.010c राजमूलानि सर्वाणि मम नास्त्य् अत्र संशयः 12,139.011a तस्मिंस् त्व् अभ्यागते काले प्रजानां दोषकारके 12,139.011c विज्ञानबलम् आस्थाय जीवितव्यं तदा भवेत् 12,139.012a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,139.012c विश्वामित्रस्य संवादं चण्डालस्य च पक्कणे 12,139.013a त्रेताद्वापरयोः संधौ पुरा दैवविधिक्रमात् 12,139.013c अनावृष्टिर् अभूद् घोरा राजन् द्वादशवार्षिकी 12,139.014a प्रजानाम् अभिवृद्धानां युगान्ते पर्युपस्थिते 12,139.014c त्रेतानिर्मोक्षसमये द्वापरप्रतिपादने 12,139.015a न ववर्ष सहस्राक्षः प्रतिलोमो ऽभवद् गुरुः 12,139.015c जगाम दक्षिणं मार्गं सोमो व्यावृत्तलक्षणः 12,139.016a नावश्यायो ऽपि रात्र्यन्ते कुत एवाभ्रराजयः 12,139.016c नद्यः संक्षिप्ततोयौघाः क्व चिद् अन्तर्गताभवन् 12,139.017a सरांसि सरितश् चैव कूपाः प्रस्रवणानि च 12,139.017c हतत्विट्कान्य् अलक्ष्यन्त निसर्गाद् दैवकारितात् 12,139.018a उपशुष्कजलस्थाया विनिवृत्तसभाप्रपा 12,139.018c निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला 12,139.019a उत्सन्नकृषिगोरक्ष्या निवृत्तविपणापणा 12,139.019c निवृत्तपूगसमया संप्रनष्टमहोत्सवा 12,139.020a अस्थिकङ्कालसंकीर्णा हाहाभूतजनाकुला 12,139.020c शून्यभूयिष्ठनगरा दग्धग्रामनिवेशना 12,139.021a क्व चिच् चोरैः क्व चिच् छस्त्रैः क्व चिद् राजभिर् आतुरैः 12,139.021c परस्परभयाच् चैव शून्यभूयिष्ठनिर्जना 12,139.022a गतदैवतसंकल्पा वृद्धबालविनाकृता 12,139.022c गोजाविमहिषैर् हीना परस्परहराहरा 12,139.023a हतविप्रा हतारक्षा प्रनष्टौषधिसंचया 12,139.023c श्यावभूतनरप्राया बभूव वसुधा तदा 12,139.024a तस्मिन् प्रतिभये काले क्षीणे धर्मे युधिष्ठिर 12,139.024c बभ्रमुः क्षुधिता मर्त्याः खादन्तः स्म परस्परम् 12,139.025a ऋषयो नियमांस् त्यक्त्वा परित्यक्ताग्निदैवताः 12,139.025c आश्रमान् संपरित्यज्य पर्यधावन्न् इतस् ततः 12,139.026a विश्वामित्रो ऽथ भगवान् महर्षिर् अनिकेतनः 12,139.026c क्षुधा परिगतो धीमान् समन्तात् पर्यधावत 12,139.026d*0348_01 त्यक्त्वा दारांश् च पुत्रांश् च कस्मिंश् चिज् जनसंसदि 12,139.026d*0348_02 भक्ष्याभक्ष्यसमो भूत्वा निरग्निर् अनिकेतनः 12,139.027a स कदा चित् परिपतञ् श्वपचानां निवेशनम् 12,139.027c हिंस्राणां प्राणिहन्तॄणाम् आससाद वने क्व चित् 12,139.028a विभिन्नकलशाकीर्णं श्वचर्माच्छादनायुतम् 12,139.028c वराहखरभग्नास्थिकपालघटसंकुलम् 12,139.029a मृतचेलपरिस्तीर्णं निर्माल्यकृतभूषणम् 12,139.029c सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमठम् 12,139.029d*0349_01 कुक्कुटारावबहुलं गर्दभध्वनिनादितम् 12,139.029d*0349_02 तद् योषिद्भिः खरैर् वाक्यैः कलहद्भिः परस्परम् 12,139.030a उलूकपक्षध्वजिभिर् देवतायतनैर् वृतम् 12,139.030c लोहघण्टापरिष्कारं श्वयूथपरिवारितम् 12,139.031a तत् प्रविश्य क्षुधाविष्टो गाधेः पुत्रो महान् ऋषिः 12,139.031c आहारान्वेषणे युक्तः परं यत्नं समास्थितः 12,139.032a न च क्व चिद् अविन्दत् स भिक्षमाणो ऽपि कौशिकः 12,139.032c मांसम् अन्नं मूलफलम् अन्यद् वा तत्र किं चन 12,139.033a अहो कृच्छ्रं मया प्राप्तम् इति निश्चित्य कौशिकः 12,139.033c पपात भूमौ दौर्बल्यात् तस्मिंश् चण्डालपक्कणे 12,139.034a चिन्तयाम् आस स मुनिः किं नु मे सुकृतं भवेत् 12,139.034c कथं वृथा न मृत्युः स्याद् इति पार्थिवसत्तम 12,139.035a स ददर्श श्वमांसस्य कुतन्तीं विततां मुनिः 12,139.035c चण्डालस्य गृहे राजन् सद्यः शस्त्रहतस्य च 12,139.036a स चिन्तयाम् आस तदा स्तेयं कार्यम् इतो मया 12,139.036c न हीदानीम् उपायो ऽन्यो विद्यते प्राणधारणे 12,139.037a आपत्सु विहितं स्तेयं विशिष्टसमहीनतः 12,139.037c परं परं भवेत् पूर्वम् अस्तेयम् इति निश्चयः 12,139.038a हीनाद् आदेयम् आदौ स्यात् समानात् तदनन्तरम् 12,139.038c असंभवाद् आददीत विशिष्टाद् अपि धार्मिकात् 12,139.039a सो ऽहम् अन्तावसानानां हरमाणः परिग्रहात् 12,139.039c न स्तेयदोषं पश्यामि हरिष्याम्य् एतद् आमिषम् 12,139.040a एतां बुद्धिं समास्थाय विश्वामित्रो महामुनिः 12,139.040c तस्मिन् देशे प्रसुष्वाप पतितो यत्र भारत 12,139.041a स vigìhÃæ निशां दृष्ट्वा सुप्ते चण्डालपक्कणे 12,139.041c शनैर् उत्थाय भगवान् प्रविवेश कुटीमठम् 12,139.042a स सुप्त एव चण्डालः श्लेष्मापिहितलोचनः 12,139.042c परिभिन्नस्वरो रूक्ष उवाचाप्रियदर्शनः 12,139.043a कः कुतन्तीं घट्टयति सुप्ते चण्डालपक्कणे 12,139.043c जागर्मि नावसुप्तो ऽस्मि हतो ऽसीति च दारुणः 12,139.044a विश्वामित्रो ऽहम् इत्य् एव सहसा तम् उवाच सः 12,139.044c सहसाभ्यागतभयः सोद्वेगस् तेन कर्मणा 12,139.044d*0350_01 विश्वामित्रो ऽहम् आयुष्मन्न् आगतो ऽहं बुभुक्षितः 12,139.044d*0350_02 मा वधीर् मम सद्बुद्धेर् यदि सम्यक् प्रपश्यसि 12,139.045a चण्डालस् तद् वचः श्रुत्वा महर्षेर् भावितात्मनः 12,139.045c शयनाद् उपसंभ्रान्त इयेषोत्पतितुं ततः 12,139.046a स विसृज्याश्रु नेत्राभ्यां बहुमानात् k­täjali÷ 12,139.046c उवाच कौशिकं रात्रौ ब्रह्मन् किं ते चिकीर्षितम् 12,139.047a विश्वामित्रस् तु मातङ्गम् उवाच परिसान्त्वयन् 12,139.047c क्षुधितो ऽहं गतप्राणो हरिष्यामि श्वजाघनीम् 12,139.048a अवसीदन्ति मे प्राणाः स्मृतिर् मे नश्यति क्षुधा 12,139.048a*0351_01 **** **** तृषितः परम् अस्म्य् अहम् 12,139.048b*0352_01 दुर्बलो नष्टसंज्ञश् च भक्ष्याभक्ष्यविवर्जितः 12,139.048c स्वधर्मं बुध्यमानो ऽपि हरिष्यामि श्वजाघनीम् 12,139.049a अटन् भैक्षं न विन्दामि यदा युष्माकम् Ãlaye 12,139.049c तदा बुद्धिः कृता पापे हरिष्यामि श्वजाघनीम् 12,139.050a तृषितः कलुषं पाता नास्ति ह्रीर् अशनार्थिनः 12,139.050c क्षुद् धर्मं दूषयत्य् अत्र हरिष्यामि श्वजाघनीम् 12,139.051a अग्निर् मुखं पुरोधाश् च देवानां शुचिपाद् विभुः 12,139.051c यथा स सर्वभुग् ब्रह्मा तथा मां विद्धि धर्मतः 12,139.052a तम् उवाच स चण्डालो महर्षे शृणु मे वचः 12,139.052c श्रुत्वा तथा समातिष्ठ यथा धर्मान् न हीयसे 12,139.052d*0353_01 धर्मं तवापि विप्रर्षे शृणु यत् ते ब्रवीम्य् अहम् 12,139.053a मृगाणाम् अधमं श्वानं प्रवदन्ति मनीषिणः 12,139.053c तस्याप्य् अधम उद्देशः शरीरस्योरुजाघनी 12,139.054a नेदं सम्यग् व्यवसितं महर्षे कर्म वैकृतम् 12,139.054c चण्डालस्वस्य हरणम् अभक्ष्यस्य विशेषतः 12,139.055a साध्व् अन्यम् अनुपश्य त्वम् उपायं प्राणधारणे 12,139.055c न मांसलोभात् तपसो नाशस् ते स्यान् महामुने 12,139.056a जानतो ऽविहितो मार्गो न कार्यो धर्मसंकरः 12,139.056c मा स्म धर्मं परित्याक्षीस् त्वं हि धर्मविद् उत्तमः 12,139.057a विश्वामित्रस् ततो राजन्न् इत्य् उक्तो भरतर्षभ 12,139.057c क्षुधार्तः प्रत्युवाचेदं पुनर् एव महामुनिः 12,139.058a निराहारस्य सुमहान् मम कालो ऽभिधावतः 12,139.058c न विद्यते ऽभ्युपायश् च कश् चिन् मे प्राणधारणे 12,139.059a येन तेन विशेषेण कर्मणा येन केन चित् 12,139.059c अभ्युज्जीवेत् सीदमानः समर्थो धर्मम् आचरेत् 12,139.060a ऐन्द्रो धर्मः क्षत्रियाणां ब्राह्मणानाम् अथाग्निकः 12,139.060c ब्रह्मवह्निर् मम बलं भक्ष्यामि समयं क्षुधा 12,139.061a यथा यथा वै जीवेद् धि तत् कर्तव्यम् apŬayà 12,139.061c जीवितं मरणाच् छ्रेयो जीवन् धर्मम् अवाप्नुयात् 12,139.062a सो ऽहं जीवितम् आकाङ्क्षन्न् अभक्षस्यापि भक्षणम् 12,139.062c व्यवस्ये बुद्धिपूर्वं वै तद् भवान् अनुमन्यताम् 12,139.063a जीवन् धर्मं चरिष्यामि प्रणोत्स्याम्य् अशुभानि च 12,139.063c तपोभिर् विद्यया चैव ज्योतींषीव महत् तमः 12,139.064 श्वपच उवाच 12,139.064a नैतत् खादन् प्राप्स्यसे प्राणम् अन्यं; नायुर् दीर्घं नामृतस्येव तृप्तिम् 12,139.064c भिक्षाम् अन्यां भिक्ष मा ते मनो ऽस्तु; श्वभक्षणे श्वा ह्य् अभक्षो द्विजानाम् 12,139.065 विश्वामित्र उवाच 12,139.065a न दुर्भिक्षे सुलभं मांसम् अन्यच्; छ्वपाक नान्नं न च मे ऽस्ति वित्तम् 12,139.065c क्षुधार्तश् चाहम् अगतिर् निराशः; श्वमांसे चास्मिन् षड्रसान् साधु मन्ये 12,139.066 श्वपच उवाच 12,139.066a पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रस्य वै द्विज 12,139.066b*0354_01 शल्यकः श्वाविधो गोधाः शशः कूर्मश् च पञ्चमः 12,139.066c यदि शास्त्रं प्रमाणं ते माभक्ष्ये मानसं कृथाः 12,139.067 विश्वामित्र उवाच 12,139.067a अगस्त्येनासुरो जग्धो वातापिः क्षुधितेन वै 12,139.067c अहम् आपद्गतः क्षुब्धो भक्षयिष्ये श्वजाघनीम् 12,139.068 श्वपच उवाच 12,139.068a भिक्षाम् अन्याम् आहरेति न चैतत् कर्तुम् अर्हसि 12,139.068c न नूनं कार्यम् एतद् वै हर कामं श्वजाघनीम् 12,139.069 विश्वामित्र उवाच 12,139.069a शिष्टा वै कारणं धर्मे तद्वृत्तम् अनुवर्तये 12,139.069c परां मेध्याशनाद् एतां भक्ष्यां मन्ये श्वजाघनीम् 12,139.070 श्वपच उवाच 12,139.070a असता यत् समाचीर्णं न स धर्मः सनातनः 12,139.070c नावृत्तम् अनुकार्यं वै मा छलेनानृतं कृथाः 12,139.071 विश्वामित्र उवाच 12,139.071a न पातकं नावमतम् ऋषिः सन् कर्तुम् अर्हसि 12,139.071c समौ च श्वमृगौ मन्ये तस्माद् भक्ष्या श्वजाघनी 12,139.072 श्वपच उवाच 12,139.072a यद् ब्राह्मणार्थे कृतम् अर्थितेन; तेनर्षिणा तच् च भक्ष्याधिकारम् 12,139.072c स वै धर्मो यत्र न पापम् अस्ति; सर्वैर् उपायैर् हि स रक्षितव्यः 12,139.073 विश्वामित्र उवाच 12,139.073a मित्रं च मे ब्राह्मणश् चायम् आत्मा; प्रियश् च मे पूज्यतमश् च लोके 12,139.073c तं भर्तुकामो ऽहम् इमां हरिष्ये; नृशंसानाम् ईदृशानां न बिभ्ये 12,139.074 श्वपच उवाच 12,139.074a कामं नरा जीवितं संत्यजन्ति; न चाभक्ष्यैः प्रतिकुर्वन्ति तत्र 12,139.074c सर्वान् कामान् प्राप्नुवन्तीह विद्वन्; प्रियस्व कामं सहितः क्षुधा वै 12,139.075 विश्वामित्र उवाच 12,139.075a स्थाने तावत् संशयः प्रेत्यभावे; निःसंशयं कर्मणां वा विनाशः 12,139.075c अहं पुनर् वर्त इत्य् आशयात्मा; मूलं रक्षन् भक्षयिष्याम्य् अभक्ष्यम् 12,139.075d*0355_01 * * मूलर्तुंलस्त्रित्तिपुण्यं (सिच्) 12,139.075d*0355_02 मोहात्मके यत्र यथा स्वभक्षे 12,139.076a बुद्ध्यात्मके व्यस्तम् अस्तीति तुष्टो; मोहाद् एकत्वं यथा चर्म चक्षुः 12,139.076b*0356_01 यथा चक्षुः शब्दतत्त्वं न बुध्येद् 12,139.076b*0356_02 रूपं पश्येच् चक्षुर् एवं तथैव 12,139.076c यद्य् अप्य् एनः संशयाद् आचरामि; नाहं भविष्यामि यथा त्वम् एव 12,139.077 श्वपच उवाच 12,139.077a पतनीयम् इदं दुःखम् इति मे वर्तते मतिः 12,139.077c दुष्कृती ब्राह्मणं सन्तं यस् त्वाम् अहम् उपालभे 12,139.078 विश्वामित्र उवाच 12,139.078a पिबन्त्य् एवोदकं गावो मण्डूकेषु रुवत्स्व् अपि 12,139.078c न ते ऽधिकारो धर्मे ऽस्ति मा भूर् आत्मप्रशंसकः 12,139.079 श्वपच उवाच 12,139.079a सुहृद् भूत्वानुशास्मि त्वा कृपा हि त्वयि मे द्विज 12,139.079c तद् एवं श्रेय आधत्स्व मा लोभाच् छ्वानम् आदिथाः 12,139.080 विश्वामित्र उवाच 12,139.080a सुहृन् मे त्वं सुखेप्सुश् चेद् आपदो मां समुद्धर 12,139.080c जाने ऽहं धर्मतो ''त्मानं श्वानीम् उत्सृज जाघनीम् 12,139.081 श्वपच उवाच 12,139.081a नैवोत्सहे भवते दातुम् एतां; नोपेक्षितुं ह्रियमाणं स्वम् अन्नम् 12,139.081c उभौ स्यावः स्वमलेनावलिप्तौ; दाताहं च त्वं च विप्र प्रतीच्छन् 12,139.082 विश्वामित्र उवाच 12,139.082a अद्याहम् एतद् वृजिनं कर्म कृत्वा; जीवंश् चरिष्यामि महापवित्रम् 12,139.082c प्रपूतात्मा धर्मम् एवाभिपत्स्ये; यद् एतयोर् गुरु तद् वै ब्रवीहि 12,139.083 श्वपच उवाच 12,139.083a आत्मैव साक्षी किल लोककृत्ये; त्वम् एव जानासि यद् अत्र दुष्टम् 12,139.083c यो ह्य् आद्रियेद् भक्ष्यम् इति श्वमांसं; मन्ये न तस्यास्ति विवर्जनीयम् 12,139.084 विश्वामित्र उवाच 12,139.084a उपादाने खादने वास्य दोषः; कार्यो न्यायैर् नित्यम् अत्रापवादः 12,139.084c यस्मिन् न हिंसा नानृते वाक्यलेशो; भक्ष्यक्रिया तत्र न तद् गरीयः 12,139.085 श्वपच उवाच 12,139.085a यद्य् एष हेतुस् तव खादनस्य; न ते वेदः कारणं नान्यधर्मः 12,139.085c तस्माद् अभक्ष्ये भक्षणाद् वा द्विजेन्द्र; दोषं न पश्यामि यथेदम् Ãttha 12,139.086 विश्वामित्र उवाच 12,139.086a न पातकं भक्षणम् अस्य दृष्टं; सुरां पीत्वा पततीतीह शब्दः 12,139.086c अन्योन्यकर्माणि तथा तथैव; न लेशमात्रेण कृत्यं हिनस्ति 12,139.087 श्वपच उवाच 12,139.087a अस्थानतो हीनतः कुत्सिताद् वा; तं विद्वांसं बाधते साधुवृत्तम् 12,139.087c स्थानं पुनर् यो लभते निषङ्गात्; तेनापि दण्डः सहितव्य एव 12,139.088 भीष्म उवाच 12,139.088a एवम् उक्त्वा निववृते मातङ्गः कौशिकं तदा 12,139.088c विश्वामित्रो जहारैव कृतबुद्धिः श्वजाघनीम् 12,139.089a ततो जग्राह पञ्चाङ्गीं जीवितार्थी महामुनिः 12,139.089c सदारस् ताम् उपाकृत्य वने यातो महामुनिः 12,139.089d*0357_01 तथास्य बुद्धिर् अभवद् विधिनाहं श्वजाघनीम् 12,139.089d*0357_02 भक्षयामि यथाकामं पूर्वं संतर्प्य देवताः 12,139.089d*0357_03 ततो ऽग्निम् उपसंहृत्य ब्राह्मेण विधिना मुनिः 12,139.089d*0357_04 ऐन्द्राग्नेयेन विधिना चरुं श्रपयत स्वयम् 12,139.089d*0357_05 ततः समारभत् कर्म दैवं पित्र्यं च भारत 12,139.089d*0357_06 आहूय देवान् इन्द्रादीन् भागं भागं विधिक्रमात् 12,139.090a एतस्मिन्न् एव काले तु प्रववर्षाथ वासवः 12,139.090c संजीवयन् प्रजाः सर्वा जनयाम् आस चौषधीः 12,139.091a विश्वामित्रो ऽपि भगवांस् तपसा दग्धकिल्बिषः 12,139.091c कालेन महता सिद्धिम् अवाप परमाद्भुताम् 12,139.091d*0358_01 स संहृत्य च तत् कर्म अनास्वाद्य च तद् धविः 12,139.091d*0358_02 तोषयाम् आस देवांश् च पितॄंश् च द्विजसत्तमः 12,139.092a एवं विद्वान् अदीनात्मा व्यसनस्थो जिजीविषुः 12,139.092c सर्वोपायैर् उपायज्ञो दीनम् आत्मानम् उद्धरेत् 12,139.093a एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत् 12,139.093c जीवन् पुण्यम् अवाप्नोति नरो भद्राणि पश्यति 12,139.094a तस्मात् कौन्तेय विदुषा धर्माधर्मविनिश्चये 12,139.094c बुद्धिम् आस्थाय लोके ऽस्मिन् वर्तितव्यं यतात्मना 12,140.001 युधिष्ठिर उवाच 12,140.001a यद् इदं घोरम् उद्दिष्टम् अश्रद्धेयम् इवानृतम् 12,140.001c अस्ति स्विद् दस्युमर्यादा याम् अहं परिवर्जये 12,140.002a संमुह्यामि विषीदामि धर्मो मे शिथिलीकृतः 12,140.002c उद्यमं नाधिगच्छामि कुतश् चित् परिचिन्तयन् 12,140.003 भीष्म उवाच 12,140.003a नैतच् छुद्धागमाद् एव तव धर्मानुशासनम् 12,140.003c प्रज्ञासमवतारो ऽयं कविभिः संभृतं मधु 12,140.004a बह्व्यः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस् ततः 12,140.004c नैकशाखेन धर्मेण यात्रैषा संप्रवर्तते 12,140.005a बुद्धिसंजननं राज्ञां धर्मम् आचरतां सदा 12,140.005c जयो भवति कौरव्य तदा तद् विद्धि मे वचः 12,140.006a बुद्धिश्रेष्ठा हि राजानो जयन्ति विजयैषिणः 12,140.006c धर्मः प्रतिविधातव्यो बुद्ध्या राज्ञा ततस् ततः 12,140.007a नैकशाखेन धर्मेण राज्ञां धर्मो विधीयते 12,140.007c दुर्बलस्य कुतः प्रज्ञा पुरस्ताद् अनुदाहृता 12,140.008a अद्वैधज्ञः पथि द्वैधे संशयं प्राप्तुम् अर्हति 12,140.008c बुद्धिद्वैधं वेदितव्यं पुरस्ताद् एव भारत 12,140.009a पार्श्वतःकरणं प्रज्ञा विषूची त्व् आपगा इव 12,140.009c जनस् तूच्चारितं धर्मं विजानात्य् अन्यथान्यथा 12,140.010a सम्यग् विज्ञानिनः के चिन् मिथ्याविज्ञानिनो ऽपरे 12,140.010c तद् वै यथातथं बुद्ध्वा ज्ञानम् आददते सताम् 12,140.011a परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः 12,140.011c वैषम्यम् अर्थविद्यानां नैरर्थ्यात् ख्यापयन्ति ते 12,140.012a आजिजीविषवो विद्यां यशस्कामाः समन्ततः 12,140.012c ते सर्वे नरपापिष्ठा धर्मस्य परिपन्थिनः 12,140.013a अपक्वमतयो मन्दा न जानन्ति यथातथम् 12,140.013c सदा ह्य् अशास्त्रकुशलाः सर्वत्रापरिनिष्ठिताः 12,140.014a परिमुष्णन्ति शास्त्राणि शास्त्रदोषानुदर्शिनः 12,140.014c विज्ञानम् अथ विद्यानां न सम्यग् इति वर्तते 12,140.015a निन्दया परविद्यानां स्वां विद्यां ख्यापयन्ति ये 12,140.015c वागस्त्रा वाक्छुरीमत्त्वा दुग्धविद्याफला इव 12,140.015e तान् विद्यावणिजो विद्धि राक्षसान् इव भारत 12,140.016a व्याजेन कृत्स्नो विदितो धर्मस् ते परिहास्यते 12,140.016c न धर्मवचनं वाचा न बुद्ध्या चेति नः श्रुतम् 12,140.017a इति बार्हस्पतं ज्ञानं प्रोवाच मघवा स्वयम् 12,140.017c न त्व् एव वचनं किं चिद् अनिमित्ताद् इहोच्यते 12,140.018a स्वविनीतेन शास्त्रेण व्यवस्यन्ति तथापरे 12,140.018c लोकयात्राम् इहैके तु धर्मम् आहुर् मनीषिणः 12,140.019a समुद्दिष्टं सतां धर्मं स्वयम् ऊहेन् न पण्डितः 12,140.019c अमर्षाच् छास्त्रसंमोहाद् अविज्ञानाच् च भारत 12,140.020a शास्त्रं प्राज्ञस्य वदतः समूहे यात्य् अदर्शनम् 12,140.020c आगतागमया बुद्ध्या वचनेन प्रशस्यते 12,140.021a अज्ञानाज् ज्ञानहेतुत्वाद् वचनं साधु मन्यते 12,140.021c अनपाहतम् एवेदं नेदं शास्त्रम् अपार्थकम् 12,140.022a दैतेयान् उशनाः प्राह संशयच्छेदने पुरा 12,140.022c ज्ञानम् अव्यपदेश्यं हि यथा नास्ति तथैव तत् 12,140.023a तेन त्वं छिन्नमूलेन कं तोषयितुम् अर्हसि 12,140.023c अतथ्यविहितं यो वा नेदं वाक्यम् उपाश्नुयात् 12,140.024a उग्रायैव हि सृष्टो ऽसि कर्मणे न त्व् अवेक्षसे 12,140.024c अङ्गेमाम् अन्ववेक्षस्व राजनीतिं बुभूषितुम् 12,140.024e यया प्रमुच्यते त्व् अन्यो यदर्थं च प्रमोदते 12,140.025a अजो ऽश्वः क्षत्रम् इत्य् एतत् सदृशं ब्रह्मणा कृतम् 12,140.025c तस्मान् नतीक्ष्णभूतानां यात्रा का चित् प्रसिध्यति 12,140.026a यस् त्व् अवध्यवधे दोषः स वध्यस्यावधे स्मृतः 12,140.026c एषैव खलु मर्यादा याम् अयं परिवर्जयेत् 12,140.027a तस्मात् तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयेद् उत 12,140.027c अन्योन्यं भक्षयन्तो हि प्रचरेयुर् वृका इव 12,140.028a यस्य दस्युगणा rëÂre ध्वाङ्क्षा matsyä जलाद् इव 12,140.028c विहरन्ति परस्वानि स वै क्षत्रियपांसनः 12,140.029a कुलीनान् सचिवान् कृत्वा वेदविद्यासमन्वितान् 12,140.029c प्रशाधि पृथिवीं राजन् प्रजा धर्मेण पालयन् 12,140.029d*0359_01 वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः 12,140.029d*0359_02 आशीर्वादपरो नित्यम् एष राजा पुरोहितः 12,140.030a विहीनजम् अकर्माणं यः प्रगृह्णाति भूमिपः 12,140.030c उभयस्याविशेषज्ञस् तद् वै क्षत्रं नपुंसकम् 12,140.031a नैवोग्रं नैव चानुग्रं धर्मेणेह प्रशस्यते 12,140.031c उभयं न व्यतिक्रामेद् उग्रो भूत्वा मृदुर् भव 12,140.032a कष्टः क्षत्रियधर्मो ऽयं सौहृदं त्वयि यत् स्थितम् 12,140.032c उग्रे कर्मणि सृष्टो ऽसि तस्माद् राज्यं प्रशाधि वै 12,140.032d*0360_01 अरुष्टः कस्य चिद् राजन्न् एवम् एव समाचर 12,140.033a अशिष्टनिग्रहो नित्यं शिष्टस्य परिपालनम् 12,140.033c इति शक्रो ऽब्रवीद् धीमान् आपत्सु भरतर्षभ 12,140.034 युधिष्ठिर उवाच 12,140.034a अस्ति स्विद् दस्युमर्यादा याम् अन्यो नातिलङ्घयेत् 12,140.034c पृच्छामि त्वां सतां श्रेष्ठ तन् मे ब्रूहि पितामह 12,140.035 भीष्म उवाच 12,140.035a ब्राह्मणान् एव सेवेत विद्यावृद्धांस् तपस्विनः 12,140.035c ÓrutacÃritrav­ttìhyÃn पवित्रं ह्य् एतद् उत्तमम् 12,140.036a या देवतासु वृत्तिस् ते सास्तु विप्रेषु सर्वदा 12,140.036c क्रुद्धैर् हि विप्रैः कर्माणि कृतानि बहुधा नृप 12,140.037a तेषां प्रीत्या यशो मुख्यम् अप्रीत्या तु विपर्ययः 12,140.037c प्रीत्या ह्य् अमृतवद् विप्राः क्रुद्धाश् चैव यथा विषम् 12,141.001 युधिष्ठिर उवाच 12,141.001a पितामह महाप्राज्ञ सर्वशास्त्रविशारद 12,141.001c शरणं पालयानस्य यो धर्मस् तं वदस्व मे 12,141.002 भीष्म उवाच 12,141.002a महान् धर्मो महाराज शरणागतपालने 12,141.002c अर्हः प्रष्टुं भवांश् चैव प्रश्नं भरतसत्तम 12,141.003a नृगप्रभृतयो राजन् राजानः शरणागतान् 12,141.003c परिपाल्य महाराज संसिद्धिं परमां गताः 12,141.004a श्रूयते हि कपोतेन शत्रुः शरणम् आगतः 12,141.004c पूजितश् च यथान्यायं स्वैश् च मांसैर् निमन्त्रितः 12,141.005 युधिष्ठिर उवाच 12,141.005a कथं कपोतेन पुरा शत्रुः शरणम् आगतः 12,141.005c स्वमांसैर् भोजितः कां च गतिं लेभे स भारत 12,141.006 भीष्म उवाच 12,141.006a शृणु राजन् कथां दिव्यां सर्वपापप्रणाशिनीम् 12,141.006c नृपतेर् मुचुकुन्दस्य कथितां भार्गवेण ह 12,141.007a इमम् अर्थं पुरा पार्थ मुचुकुन्दो नराधिपः 12,141.007c भार्गवं परिपप्रच्छ प्रणतो भरतर्षभ 12,141.008a तस्मै शुश्रूषमाणाय भार्गवो ऽकथयत् कथाम् 12,141.008c इयं यथा कपोतेन सिद्धिः प्राप्ता नराधिप 12,141.009a धर्मनिश्चयसंयुक्तां कामार्थसहितां कथाम् 12,141.009c शृणुष्वावहितो राजन् गदतो मे महाभुज 12,141.010a कश् चित् क्षुद्रसमाचारः पृथिव्यां कालसंमतः 12,141.010c चचार पृथिवीं पापो घोरः शकुनिलुब्धकः 12,141.011a काकोल इव कृष्णाङ्गो रूक्षः पापसमाहितः 12,141.011c यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः 12,141.012a नैव तस्य सुहृत् कश् चिन् न संबन्धी न बान्धवः 12,141.012c स हि तैः संपरित्यक्तस् तेन घोरेण कर्मणा 12,141.012d*0361_01 नरः पापसमाचारस् त्यक्तव्यो दूरतो बुधैः 12,141.012d*0361_02 आत्मानं यो ऽभिसंधत्ते सो ऽन्यस्य स्यात् कथं हितः 12,141.012d*0361_03 ये नृशंसा दुरात्मानः प्राणिप्राणहरा नराः 12,141.012d*0361_04 उद्वेजनीया भूतानां व्याला इव भवन्ति ते 12,141.013a स वै क्षारकम् आदाय द्विजान् हत्वा वने सदा 12,141.013c चकार विक्रयं तेषां पतंगानां नराधिप 12,141.014a एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः 12,141.014c अगमत् सुमहान् कालो न चाधर्मम् अबुध्यत 12,141.015a तस्य भार्यासहायस्य रममाणस्य शाश्वतम् 12,141.015c daivayogavimƬhasya नान्या वृत्तिर् अरोचत 12,141.016a ततः कदा चित् तस्याथ वनस्थस्य समुद्गतः 12,141.016c पातयन्न् इव वृक्षांस् तान् सुमहान् वातसंभ्रमः 12,141.017a मेघसंकुलम् आकाशं विद्युन्मण्डलमण्डितम् 12,141.017c संछन्नं सुमुहूर्तेन नौस्थानेनेव सागरः 12,141.018a वारिधारासमूहैश् च संप्रहृष्टः शतक्रतुः 12,141.018c क्षणेन पूरयाम् आस सलिलेन वसुंधराम् 12,141.019a ततो धाराकुले लोके संभ्रमन् नष्टचेतनः 12,141.019c शीतार्तस् तद् वनं सर्वम् आकुलेनान्तरात्मना 12,141.020a नैव निम्नं स्थलं वापि सो ऽविन्दत विहंगहा 12,141.020c पूरितो हि जलौघेन मार्गस् तस्य वनस्य वै 12,141.021a पक्षिणो वातवेगेन हता लीनास् तदाभवन् 12,141.021c मृगाः सिंहा वराहाश् च स्थलान्य् आश्रित्य तस्थिरे 12,141.022a महता वातवर्षेण त्रासितास् ते वनौकसः 12,141.022c भयार्ताश् च क्षुधार्ताश् च बभ्रमुः सहिता वने 12,141.023a स तु शीतहतैर् गात्रैर् जगामैव न तस्थिवान् 12,141.023b*0362_01 ददर्श पतितां भूमौ कपोतीं शीतविह्वलाम् 12,141.023b*0362_02 दृष्ट्वार्तो ऽपि हि पापात्मा स तां पञ्जरके ऽक्षिपत् 12,141.023b*0362_03 स्वयं दुःखाभिभूतो ऽपि दुःखम् एवाकरोत् परे 12,141.023b*0362_04 पापात्मा पापकारित्वात् पापम् एव चकार सः 12,141.023c सो ऽपश्यद् वनषण्डेषु मेघनीलं वनस्पतिम् 12,141.023d*0363_01 सेव्यमानं विहंगौघैश् छायावासफलार्थिभिः 12,141.023d*0363_02 धात्रा परोपकाराय स साधुर् इव निर्मितः 12,141.023d*0363_03 अथाभवत् क्षणेनैव वियद् विमलतारकम् 12,141.023d*0363_04 महत् सर इवोत्फुल्लं कुमुदच्छुरितोदकम् 12,141.024a tÃrìhyaæ कुमुदाकारम् आकाशं निर्मलं च ह 12,141.024c मेघैर् मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः 12,141.025a दिशो ऽवलोकयाम् आस वेलां चैव दुरात्मवान् 12,141.025c दूरे ग्रामनिवेशश् च तस्माद् देशाद् इति प्रभो 12,141.025e कृतबुद्धिर् वने तस्मिन् वस्तुं तां रजनीं तदा 12,141.026a सो ऽञ्जलिं प्रयतः कृत्वा वाक्यम् आह वनस्पतिम् 12,141.026c शरणं यामि यान्य् अस्मिन् दैवतानीह भारत 12,141.027a स शिलायां शिरः कृत्वा पर्णान्य् आस्तीर्य भूतले 12,141.027c दुःखेन महताविष्टस् ततः सुष्वाप पक्षिहा 12,142.001 भीष्म उवाच 12,142.001a अथ वृक्षस्य शाखायां विहंगः ससुहृज्जनः 12,142.001c दीर्घकालोषितो राजंस् तत्र चित्रतनूरुहः 12,142.002a तस्य काल्यं गता भार्या चरितुं नाभ्यवर्तत 12,142.002c प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत 12,142.003a वातवर्षं महच् चासीन् न चागच्छति मे प्रिया 12,142.003c किं नु तत् कारणं येन साद्यापि न निवर्तते 12,142.004a अपि स्वस्ति भवेत् तस्याः प्रियाया मम कानने 12,142.004c तया विरहितं हीदं शून्यम् अद्य गृहं मम 12,142.004d*0364_01 पुत्रपौत्रवधूभृत्यैर् आकीर्णम् अपि सर्वतः 12,142.004d*0364_02 भार्याहीनं गृहस्थस्य शून्यम् एव गृहं भवेत् 12,142.004d*0364_03 न गृहं गृहम् इत्य् आहुर् गृहिणी गृहम् उच्यते 12,142.004d*0364_04 गृहं तु गृहिणीहीनम् अरण्यसदृशं मतम् 12,142.005a यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरस्वरा 12,142.005c अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे 12,142.005d*0365_01 न भुङ्क्ते मय्य् अभुक्ते या नास्नाते स्नाति सुव्रता 12,142.005d*0365_02 नातिष्ठत्य् उपतिष्ठेत शेते च शयिते मयि 12,142.005d*0365_03 हृष्टे भवति सा हृष्टा दुःखिते मयि दुःखिता 12,142.005d*0365_04 प्रोषिते दीनवदना क्रुद्धे च प्रियवादिनी 12,142.006a पतिधर्मरता साध्वी प्राणेभ्यो ऽपि गरीयसी 12,142.006c सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी 12,142.007a अनुरक्ता हिता चैव स्निग्धा चैव पतिव्रता 12,142.007c यस्य वै तादृशी भार्या धन्यः स मनुजो भुवि 12,142.007d*0366_01 वृक्षमूले ऽपि दयिता यस्य तिष्ठति तद् गृहम् 12,142.007d*0366_02 प्रासादो ऽपि तया हीनः कान्तार इति निश्चितम् 12,142.007d*0366_03 धर्मार्थकामकालेषु भार्या पुंसः सहायिनी 12,142.007d*0366_04 विदेशगमने चास्य सैव विश्वासकारिका 12,142.007d*0367_01 यस्य भार्या सदा रक्ता तथा छन्दानुवर्तिनी 12,142.007d*0367_02 विभवे ऽपि हि संतोषस् तस्य स्वर्ग इहैव हि 12,142.007d*0367_03 सा भार्या या गृहे दक्षा सा भार्या या पतिव्रता 12,142.007d*0367_04 सा भार्या या प्रियं ब्रूते सा भार्या या मनोरमा 12,142.007d*0367_05 यस्य भार्या गुणज्ञा च भर्तारम् अनुगामिनी 12,142.007d*0367_06 या चातीव हि संहृष्टा सा श्रीः साक्षान् न वै धनम् 12,142.008a भार्या हि परमो नाथः पुरुषस्येह पठ्यते 12,142.008c असहायस्य लोके ऽस्मिंल् लोकयात्रासहायिनी 12,142.009a तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च 12,142.009c नास्ति भार्यासमं किं चिन् नरस्यार्तस्य भेषजम् 12,142.010a नास्ति भार्यासमो बन्धुर् नास्ति भार्यासमा गतिः 12,142.010c नास्ति भार्यासमो लोके सहायो धर्मसाधनः 12,142.010d*0368_01 यस्य भार्या गृहे नास्ति साध्वी च प्रियवादिनी 12,142.010d*0368_02 अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् 12,142.010d*0369_01 अहो मम विना वह्निं दह्यते गात्रसंचयम् 12,142.010d*0369_02 पतिव्रतधरा साध्वी प्राणेभ्यो ऽपि गरीयसी 12,142.011a एवं विलपतस् तस्य द्विजस्यार्तस्य तत्र वै 12,142.011c गृहीता शकुनघ्नेन भार्या शुश्राव भारतीम् 12,142.011d*0370_00 कपोत्य् उवाच 12,142.011d*0370_01 अहो ऽतीव सुभाग्याहं यस्या मे दयितः पतिः 12,142.011d*0370_02 असतो वा सतो वापि गुणान् एवं prabhëate 12,142.012a न सा स्त्रीत्य् abhibhëà स्याद् यस्या भर्ता न तुष्यति 12,142.012b*0371_01 तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः 12,142.012c अग्निसाक्षिकम् अप्य् एतद् भर्ता हि शरणं स्त्रियः 12,142.012d*0372_01 दावाग्निनेव निर्दग्धा सपुष्पस्तबका लता 12,142.012d*0372_02 भस्मीभवतु सा नारी यस्या भर्ता न तुष्यति 12,142.013a इति संचिन्त्य दुःखार्ता भर्तारं दुःखितं तदा 12,142.013c कपोती लुब्धकेनाथ यत्ता वचनम् अब्रवीत् 12,142.014a हन्त वक्ष्यामि ते श्रेयः श्रुत्वा च कुरु तत् तथा 12,142.014c शरणागतसंत्राता भव कान्त विशेषतः 12,142.015a एष शाकुनिकः शेते तव वासं समाश्रितः 12,142.015c शीतार्तश् च क्षुधार्तश् च पूजाम् अस्मै प्रयोजय 12,142.016a यो हि कश् चिद् द्विजं हन्याद् गां वा लोकस्य मातरम् 12,142.016c शरणागतं च यो हन्यात् तुल्यं तेषां च पातकम् 12,142.017a यास्माकं विहिता वृत्तिः कापोती जातिधर्मतः 12,142.017c सा न्याय्यात्मवता नित्यं त्वद्विधेनाभिवर्तितुम् 12,142.018a यस् तु धर्मं यथाशक्ति गृहस्थो ह्य् अनुवर्तते 12,142.018c स प्रेत्य लभते लोकान् अक्षयान् इति शुश्रुम 12,142.019a स त्वं संतानवान् अद्य पुत्रवान् अपि च द्विज 12,142.019c तत् स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य वै 12,142.019e पूजाम् अस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा 12,142.019f*0373_01 मत्कृते मा च संतापं कुर्वीथास् त्वं विहंगम 12,142.019f*0373_02 शरीरयात्राकृत्यर्थम् अन्यान् दारान् उपैष्यसि 12,142.020a इति सा शकुनी वाक्यं क्षारकस्था तपस्विनी 12,142.020c अतिदुःखान्विता प्रोच्य भर्तारं समुदैक्षत 12,142.021a स पत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम् 12,142.021c हर्षेण महता युक्तो bëpavyÃkulalocana÷ 12,142.022a तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा 12,142.022c पूजयाम् आस यत्नेन स पक्षी पक्षिजीविनम् 12,142.023a उवाच च स्वागतं ते ब्रूहि किं करवाण्य् अहम् 12,142.023c संतापश् च न कर्तव्यः स्वगृहे वर्तते भवान् 12,142.024a तद् ब्रवीतु भवान् क्षिप्रं किं करोमि किम् इच्छसि 12,142.024c प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः 12,142.024d*0374_01 अराव् अप्य् उचितं कार्यम् आतिथ्यं गृहम् Ãgate 12,142.024d*0374_02 छेत्तुम् अप्य् आगते छायां नोपसंहरते द्रुमः 12,142.025a शरणागतस्य कर्तव्यम् आतिथ्यम् इह यत्नतः 12,142.025c पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः 12,142.026a पञ्चयज्ञांस् तु यो मोहान् न करोति गृहाश्रमी 12,142.026c तस्य नायं न च परो लोको भवति धर्मतः 12,142.027a तद् ब्रूहि त्वं सुविस्रब्धो यत् त्वं वाचा वदिष्यसि 12,142.027c तत् करिष्याम्य् अहं सर्वं मा त्वं शोके मनः कृथाः 12,142.028a तस्य तद् वचनं श्रुत्वा शकुनेर् लुब्धको ऽब्रवीत् 12,142.028c बाधते खलु मा शीतं हिमत्राणं विधीयताम् 12,142.029a एवम् उक्तस् ततः पक्षी पर्णान्य् आस्तीर्य भूतले 12,142.029c यथाशुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ 12,142.030a स गत्वाङ्गारकर्मान्तं गृहीत्वाग्निम् अथागमत् 12,142.030c ततः शुष्केषु पर्णेषु पावकं सो ऽभ्यदीदिपत् 12,142.031a सुसंदीप्तं महत् कृत्वा तम् आह शरणागतम् 12,142.031c प्रतापय सुविस्रब्धं स्वगात्राण्य् अकुतोभयः 12,142.032a स तथोक्तस् तथेत्य् उक्त्वा लुब्धो गात्राण्य् अतापयत् 12,142.032c अग्निप्रत्यागतप्राणस् ततः प्राह विहंगमम् 12,142.032d*0375_01 हर्षेण महताविष्टो वाक्यं व्याकुललोचनः 12,142.032d*0375_02 तथेमं शकुनिं दृष्ट्वा विधिदृष्टेन कर्मणा 12,142.033a दत्तम् आहारम् इच्छामि त्वया क्षुद् बाधते हि माम् 12,142.033c तद् वचः स प्रतिश्रुत्य वाक्यम् आह विहंगमः 12,142.034a न मे ऽस्ति विभवो येन नाशयामि तव क्षुधाम् 12,142.034c उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः 12,142.035a संचयो नास्ति चास्माकं मुनीनाम् इव कानने 12,142.035c इत्य् उक्त्वा स तदा तत्र विवर्णवदनो ऽभवत् 12,142.036a कथं नु खलु कर्तव्यम् इति चिन्तापरः सदा 12,142.036c बभूव भरतश्रेष्ठ गर्हयन् वृत्तिम् आत्मनः 12,142.037a मुहूर्ताल् लब्धसंज्ञस् तु स पक्षी पक्षिघातकम् 12,142.037c उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय 12,142.038a इत्य् उक्त्वा शुष्कपर्णैः स संप्रज्वाल्य हुताशनम् 12,142.038c हर्षेण महता युक्तः कपोतः पुनर् अब्रवीत् 12,142.039a देवानां च मुनीनां च पितॄणां च महात्मनाम् 12,142.039c श्रुतपूर्वो मया धर्मो महान् अतिथिपूजने 12,142.040a कुरुष्वानुग्रहं मे ऽद्य सत्यम् एतद् ब्रवीमि ते 12,142.040c निश्चिता खलु मे बुद्धिर् अतिथिप्रतिपूजने 12,142.041a ततः सत्यप्रतिज्ञो वै स पक्षी प्रहसन्न् इव 12,142.041c तम् अग्निं त्रिः परिक्रम्य प्रविवेश महीपते 12,142.042a अग्निमध्यं प्रविष्टं तं लुब्धो दृष्ट्वाथ पक्षिणम् 12,142.042c चिन्तयाम् आस मनसा किम् इदं नु कृतं मया 12,142.043a अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा 12,142.043c अधर्मः सुमहान् घोरो भविष्यति न संशयः 12,142.044a एवं बहुविधं भूरि विललाप स लुब्धकः 12,142.044c गर्हयन् स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम् 12,143.001 भीष्म उवाच 12,143.001a ततस् तं लुब्धकः पश्यन् कृपयाभिपरिप्लुतः 12,143.001c कपोतम् अग्नौ पतितं वाक्यं पुनर् उवाच ह 12,143.002a किम् ईदृशं नृशंसेन मया कृतम् अबुद्धिना 12,143.002c भविष्यति हि मे नित्यं पातकं हृदि जीवतः 12,143.003a स विनिन्दन्न् अथात्मानं पुनः पुनर् उवाच ह 12,143.003c धिङ् माम् अस्तु सुदुर्बुद्धिं सदा निकृतिनिश्चयम् 12,143.003e शुभं कर्म परित्यज्य यो ऽहं शकुनिलुब्धकः 12,143.004a नृशंसस्य ममाद्यायं प्रत्यादेशो न संशयः 12,143.004c दत्तः स्वमांसं ददता कपोतेन महात्मना 12,143.005a सो ऽहं त्यक्ष्ये प्रियान् प्राणान् पुत्रदारं विसृज्य च 12,143.005c उपदिष्टो हि मे धर्मः कपोतेनातिधर्मिणा 12,143.006a अद्य प्रभृति देहं स्वं सर्वभोगैर् विवर्जितम् 12,143.006c यथा स्वल्पं जलं ग्रीष्मे शोषयिष्याम्य् अहं तथा 12,143.007a क्षुत्पिपासातपसहः कृशो धमनिसंततः 12,143.007c उपवासैर् बहुविधैश् चरिष्ये पारलौकिकम् 12,143.008a अहो देहप्रदानेन दर्शितातिथिपूजना 12,143.008c तस्माद् धर्मं चरिष्यामि धर्मो हि परमा गतिः 12,143.008e दृष्टो हि धर्मो धर्मिष्ठैर् यादृशो विहगोत्तमे 12,143.009a एवम् उक्त्वा विनिश्चित्य रौद्रकर्मा स लुब्धकः 12,143.009c महाप्रस्थानम् आश्रित्य प्रययौ संशितव्रतः 12,143.010a ततो यष्टिं शलाकाश् च क्षारकं पञ्जरं तथा 12,143.010c तांश् च बद्धा कपोतान् स संप्रमुच्योत्ससर्ज ह 12,144.001 भीष्म उवाच 12,144.001a ततो गते शाकुनिके कपोती प्राह दुःखिता 12,144.001c संस्मृत्य भर्तारम् अथो रुदती शोकमूर्छिता 12,144.002a नाहं ते विप्रियं कान्त कदा चिद् अपि संस्मरे 12,144.002c सर्वा वै विधवा नारी बहुपुत्रापि खेचर 12,144.002e शोच्या भवति बन्धूनां पतिहीना मनस्विनी 12,144.003a लालिताहं त्वया नित्यं बहुमानाच् च सान्त्विता 12,144.003c वचनैर् मधुरैः स्निग्धैर् असकृत् सुमनोहरैः 12,144.004a कन्दरेषु च शैलानां नदीनां निर्झरेषु च 12,144.004c द्रुमाग्रेषु च रम्येषु रमिताहं त्वया प्रिय 12,144.005a आकाशगमने चैव सुखिताहं त्वया सुखम् 12,144.005c विहृतास्मि त्वया कान्त तन् मे नाद्यास्ति किं चन 12,144.006a मितं ददाति हि पिता मितं माता मितं सुतः 12,144.006c अमितस्य तु दातारं भर्तारं का न पूजयेत् 12,144.007a नास्ति भर्तृसमो नाथो न च भर्तृसमं सुखम् 12,144.007c विसृज्य धनसर्वस्वं भर्ता वै शरणं स्त्रियाः 12,144.008a न कार्यम् इह मे नाथ जीवितेन त्वया विना 12,144.008c पतिहीनापि का नारी सती जीवितुम् उत्सहेत् 12,144.009a एवं विलप्य बहुधा करुणं सा सुदुःखिता 12,144.009c पतिव्रता संप्रदीप्तं प्रविवेश हुताशनम् 12,144.010a ततश् चित्राम्बरधरं भर्तारं सान्वपश्यत 12,144.010c विमानस्थं सुकृतिभिः पूज्यमानं महात्मभिः 12,144.011a चित्रमाल्याम्बरधरं सर्वाभरणभूषितम् 12,144.011c विमानशतकोटीभिर् आवृतं पुण्यकीर्तिभिः 12,144.011d*0376_01 कपोतो ऽपि च तां दृष्ट्वा कपोतीं च सुरूपिणीम् 12,144.011d*0376_02 हर्षेण महता युक्तः परिष्वज्येदम् अब्रवीत् 12,144.011d*0376_03 अहो माम् अनुगच्छन्त्या कृतं साधु शुभं त्वया 12,144.011d*0376_04 क्षणमात्रेण दुःखेन सुखं तेन समार्जितम् 12,144.011d*0376_05 तिस्रः कोट्यर्धकोटी च यानि लोमानि मानवे 12,144.011d*0376_06 तावत् कालं वसेत् स्वर्गे भर्तारं यानुगच्छति 12,144.011d*0376_07 व्यालग्राही यथा व्यालं बिलाद् उद्धरते बलात् 12,144.011d*0376_08 तद्वद् भर्तारम् उद्धृत्य तेनैव सह मोदते 12,144.012a ततः स्वर्गगतः पक्षी भार्यया सह संगतः 12,144.012c कर्मणा पूजितस् तेन रेमे तत्र स भार्यया 12,145.001 भीष्म उवाच 12,145.001a विमानस्थौ तु तौ राजंल् लुब्धको वै ददर्श ह 12,145.001c दृष्ट्वा तौ दंपती दुःखाद् अचिन्तयत सद्गतिम् 12,145.002a कीदृशेनेह तपसा गच्छेयं परमां गतिम् 12,145.002c इति बुद्ध्या विनिश्चित्य गमनायोपचक्रमे 12,145.003a महाप्रस्थानम् आश्रित्य लुब्धकः पक्षिजीवनः 12,145.003c निश्चेष्टो मारुताहारो निर्ममः स्वर्गकाङ्क्षया 12,145.004a ततो ऽपश्यत् सुविस्तीर्णं हृद्यं पद्मविभूषितम् 12,145.004c नानाद्विजगणाकीर्णं सरः शीतजलं शुभम् 12,145.004e पिपासार्तो ऽपि तद् दृष्ट्वा तृप्तः स्यान् नात्र संशयः 12,145.005a उपवासकृशो ऽत्यर्थं स तु पार्थिव लुब्धकः 12,145.005c उपसर्पत संहृष्टः श्वापदाध्युषितं वनम् 12,145.006a महान्तं निश्चयं कृत्वा लुब्धकः प्रविवेश ह 12,145.006c प्रविशन्न् एव च वनं निगृहीतः स कण्टकैः 12,145.007a स कण्टकविभुग्नाङ्गो लोहितार्द्रीकृतच्छविः 12,145.007c बभ्राम तस्मिन् विजने नानामृगसमाकुले 12,145.008a ततो द्रुमाणां महतां पवनेन वने तदा 12,145.008c उदतिष्ठत संघर्षात् सुमहान् हव्यवाहनः 12,145.009a तद् वनं वृक्षसंकीर्णं लताविटपसंकुलम् 12,145.009c ददाह पावकः क्रुद्धो युगान्ताग्निसमप्रभः 12,145.010a सज्वालैः पवनोद्धूतैर् विस्फुलिङ्गैः समन्वितः 12,145.010c ददाह तद् वनं घोरं मृगपक्षिसमाकुलम् 12,145.011a ततः स देहमोक्षार्थं संप्रहृष्टेन चेतसा 12,145.011c अभ्यधावत संवृद्धं पावकं लुब्धकस् तदा 12,145.012a ततस् तेनाग्निना दग्धो लुब्धको नष्टकिल्बिषः 12,145.012c जगाम परमां सिद्धिं तदा भरतसत्तम 12,145.013a ततः स्वर्गस्थम् आत्मानं सो ऽपश्यद् विगतज्वरः 12,145.013c यक्षगन्धर्वसिद्धानां मध्ये भ्राजन्तम् इन्द्रवत् 12,145.014a एवं खलु कपोतश् च कपोती च पतिव्रता 12,145.014c लुब्धकेन सह स्वर्गं गताः पुण्येन कर्मणा 12,145.015a यापि चैवंविधा नारी भर्तारम् अनुवर्तते 12,145.015c विराजते हि सा क्षिप्रं कपोतीव दिवि स्थिता 12,145.016a एवम् एतत् पुरा वृत्तं लुब्धकस्य महात्मनः 12,145.016c कपोतस्य च धर्मिष्ठा गतिः पुण्येन कर्मणा 12,145.017a यश् चेदं शृणुयान् नित्यं यश् चेदं परिकीर्तयेत् 12,145.017c नाशुभं विद्यते तस्य मनसापि प्रमाद्यतः 12,145.018a युधिष्ठिर महान् एष धर्मो धर्मभृतां वर 12,145.018c गोघ्नेष्व् अपि भवेद् अस्मिन् निष्कृतिः पापकर्मणः 12,145.018e निष्कृतिर् न भवेत् तस्मिन् यो हन्याच् छरणागतम् 12,145.018f*0377_01 इतिहासम् इमं पुत्र श्रुत्वा पापविनाशनम् 12,145.018f*0377_02 न दुर्गतिम् अवाप्नोति स्वर्गलोकं च गच्छति 12,145.018f*0378_01 आर्ता गृहागताः पूज्यास् तथैव शरणागताः 12,146.001 युधिष्ठिर उवाच 12,146.001a अबुद्धिपूर्वं यः पापं कुर्याद् भरतसत्तम 12,146.001c मुच्यते स कथं तस्माद् एनसस् तद् वदस्व मे 12,146.002 भीष्म उवाच 12,146.002a अत्र ते वर्णयिष्ये ऽहम् इतिहासं पुरातनम् 12,146.002c इन्द्रोतः शौनको विप्रो यद् आह जनमेजयम् 12,146.003a आसीद् राजा महावीर्यः पारिक्षिज् जनमेजयः 12,146.003c अबुद्धिपूर्वं ब्रह्महत्या तम् आगच्छन् महीपतिम् 12,146.004a तं ब्राह्मणाः सर्व एव तत्यजुः सपुरोहिताः 12,146.004c जगाम स वनं राजा दह्यमानो दिवानिशम् 12,146.005a स प्रजाभिः परित्यक्तश् चकार कुशलं महत् 12,146.005c अतिवेलं तपस् तेपे दह्यमानः स मन्युना 12,146.005d*0379_01 ब्रह्महत्यापनोदार्थम् अपृच्छद् ब्राह्मणान् बहून् 12,146.005d*0379_02 पर्यटन् पृथिवीं कृत्स्नां देशे देशे नराधिपः 12,146.006a तत्रेतिहासं वक्ष्यामि धर्मस्यास्योपबृंहणम् 12,146.006c दह्यमानः पापकृत्या जगाम जनमेजयः 12,146.007a वरिष्यमाण इन्द्रोतं शौनकं संशितव्रतम् 12,146.007c समासाद्योपजग्राह पादयोः paripŬayan 12,146.008a ततो भीतो महाप्राज्ञो जगर्हे सुभृशं तदा 12,146.008c कर्ता पापस्य महतो भ्रूणहा किम् इहागतः 12,146.009a किं तवास्मासु कर्तव्यं मा मा स्प्राक्षीः कथं चन 12,146.009c गच्छ गच्छ न ते स्थानं प्रीणात्य् अस्मान् इह ध्रुवम् 12,146.010a रुधिरस्येव ते गन्धः शवस्येव च दर्शनम् 12,146.010c अशिवः शिवसंकाशो मृतो जीवन्न् इवाटसि 12,146.011a अन्तर्मृत्युर् अशुद्धात्मा पापम् एवानुचिन्तयन् 12,146.011c प्रबुध्यसे प्रस्वपिषि वर्तसे चरसे सुखी 12,146.012a मोघं ते जीवितं राजन् परिक्लिष्टं च जीवसि 12,146.012c पापायेव च सृष्टो ऽसि कर्मणे ह यवीयसे 12,146.013a बहु कल्याणम् इच्छन्त ईहन्ते पितरः सुतान् 12,146.013c तपसा देवतेज्याभिर् वन्दनेन तितिक्षया 12,146.014a पितृवंशम् इमं पश्य त्वत्कृते नरकं गतम् 12,146.014c निरर्थाः सर्व एवैषाम् आशाबन्धास् त्वदाश्रयाः 12,146.015a यान् पूजयन्तो विन्दन्ति स्वर्गम् आयुर् यशः सुखम् 12,146.015c तेषु ते सततं द्वेषो ब्राह्मणेषु निरर्थकः 12,146.016a इमं लोकं विमुच्य त्वम् अवाङ्मूर्धा पतिष्यसि 12,146.016c अशाश्वतीः शाश्वतीश् च समाः पापेन कर्मणा 12,146.017a अद्यमानो जन्तुगृध्रैः शितिकण्ठैर् अयोमुखैः 12,146.017c ततो ऽपि पुनर् आवृत्तः पापयोनिं गमिष्यसि 12,146.018a यद् इदं मन्यसे राजन् नायम् अस्ति परः कुतः 12,146.018c प्रतिस्मारयितारस् त्वां यमदूता यमक्षये 12,147.001 भीष्म उवाच 12,147.001a एवम् उक्तः प्रत्युवाच तं मुनिं जनमेजयः 12,147.001c गर्ह्यं भवान् गर्हयति निन्द्यं निन्दति मा भवान् 12,147.002a धिक्कार्यं मा धिक्कुरुते तस्मात् त्वाहं प्रसादये 12,147.002c सर्वं हीदं स्वकृतं मे ज्वलाम्य् अग्नाव् इवाहितः 12,147.003a स्वकर्माण्य् अभिसंधाय नाभिनन्दति मे मनः 12,147.003c प्राप्तं नूनं मया घोरं भयं वैवस्वताद् अपि 12,147.004a तत् तु शल्यम् अनिर्हृत्य कथं शक्ष्यामि जीवितुम् 12,147.004c सर्वमन्यून् विनीय त्वम् अभि मा वद शौनक 12,147.005a महानसं ब्राह्मणानां भविष्याम्य् अर्थवान् पुनः 12,147.005c अस्तु शेषं कुलस्यास्य मा पराभूद् इदं कुलम् 12,147.006a न हि नो ब्रह्मशप्तानां शेषो भवितुम् अर्हति 12,147.006c श्रुतीर् अलभमानानां संविदं वेदनिश्चयात् 12,147.007a निर्विद्यमानः सुभृशं भूयो वक्ष्यामि सांप्रतम् 12,147.007c भूयश् चैवाभिनङ्क्षन्ति निर्धर्मा निर्जपा इव 12,147.008a अर्वाक् च प्रतितिष्ठन्ति पुलिन्दशबरा इव 12,147.008c न ह्य् अयज्ञा अमुं लोकं प्राप्नुवन्ति कथं चन 12,147.009a अविज्ञायैव मे प्रज्ञां बालस्येव सुपण्डितः 12,147.009c ब्रह्मन् पितेव पुत्रेभ्यः प्रति मां vächa शौनक 12,147.010 शौनक उवाच 12,147.010a किम् आश्चर्यं यतः प्राज्ञो बहु कुर्याद् धि सांप्रतम् 12,147.010c इति वै पण्डितो भूत्वा भूतानां नोपतप्यति 12,147.011a प्रज्ञाप्रासादम् आरुह्य अशोच्यः शोचते जनान् 12,147.011c जगतीस्थान् इवाद्रिस्थः प्रज्ञया प्रतिपश्यति 12,147.012a न चोपलभते तत्र न च कार्याणि पश्यति 12,147.012c निर्विण्णात्मा परोक्षो वा धिक्कृतः सर्वसाधुषु 12,147.013a विदित्वोभयतो वीर्यं माहात्म्यं वेद Ãgame 12,147.013c कुरुष्वेह महाशान्तिं ब्रह्मा शरणम् अस्तु ते 12,147.014a तद् वै पारत्रिकं चारु ब्राह्मणानाम् अकुप्यताम् 12,147.014c अथ चेत् तप्यसे पापैर् धर्मं चेद् अनुपश्यसि 12,147.015 जनमेजय उवाच 12,147.015a अनुतप्ये च पापेन न चाधर्मं चराम्य् अहम् 12,147.015c बुभूषुं भजमानं च prativächÃmi शौनक 12,147.016 शौनक उवाच 12,147.016a छित्त्वा स्तम्भं च मानं च प्रीतिम् इच्छामि ते नृप 12,147.016c सर्वभूतहिते तिष्ठ धर्मं चैव प्रतिस्मर 12,147.017a न भयान् न च कार्पण्यान् न लोभात् त्वाम् उपाह्वये 12,147.017c तां मे देवा गिरं सत्यां शृण्वन्तु ब्राह्मणैः सह 12,147.018a सो ऽहं न केन चिच् चार्थी त्वां च धर्मम् उपाह्वये 12,147.018c क्रोशतां सर्वभूतानाम् अहो धिग् इति कुर्वताम् 12,147.019a वक्ष्यन्ति माम् अधर्मज्ञा वक्ष्यन्त्य् असुहृदो जनाः 12,147.019c वाचस् ताः सुहृदः श्रुत्वा संज्वरिष्यन्ति मे भृशम् 12,147.020a के चिद् एव महाप्राज्ञाः परिज्ञास्यन्ति कार्यताम् 12,147.020c जानीहि मे कृतं तात ब्राह्मणान् प्रति भारत 12,147.021a यथा ते मत्कृते क्षेमं लभेरंस् तत् तथा कुरु 12,147.021c प्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप 12,147.022 जनमेजय उवाच 12,147.022a नैव वाचा न मनसा न पुनर् जातु कर्मणा 12,147.022c द्रोग्धास्मि ब्राह्मणान् विप्र चरणाव् एव ते स्पृशे 12,148.001 शौनक उवाच 12,148.001a तस्मात् ते ऽहं प्रवक्ष्यामि धर्मम् आवृत्तचेतसे 12,148.001c श्रीमान् महाबलस् तुष्टो यस् त्वं धर्मम् अवेक्षसे 12,148.001e पुरस्ताद् दारुणो भूत्वा सुचित्रतरम् एव तत् 12,148.002a अनुगृह्णन्ति भूतानि स्वेन वृत्तेन पार्थिव 12,148.002c कृत्स्ने नूनं सदसती इति लोको व्यवस्यति 12,148.002e यत्र त्वं तादृशो भूत्वा धर्मम् अद्यानुपश्यसि 12,148.003a हित्वा सुरुचिरं भक्ष्यं भोगांश् च तप आस्थितः 12,148.003c इत्य् एतद् अपि भूतानाम् अद्भुतं जनमेजय 12,148.004a यो दुर्बलो भवेद् दाता कृपणो वा तपोधनः 12,148.004c अनाश्चर्यं तद् इत्य् आहुर् नातिदूरे हि वर्तते 12,148.005a एतद् एव हि कार्पण्यं समग्रम् असमीक्षितम् 12,148.005c तस्मात् समीक्षयैव स्याद् भवेत् तस्मिंस् ततो गुणः 12,148.006a यज्ञो दानं दया वेदाः सत्यं च पृथिवीपते 12,148.006c पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः 12,148.007a तद् एव राज्ञां परमं पवित्रं जनमेजय 12,148.007c तेन सम्यग् गृहीतेन श्रेयांसं धर्मम् आप्स्यसि 12,148.008a पुण्यदेशाभिगमनं पवित्रं परमं स्मृतम् 12,148.008c अपि ह्य् उदाहरन्तीमा गाथा गीता ययातिना 12,148.009a यो मर्त्यः प्रतिपद्येत आयुर् जीवेत वा पुनः 12,148.009c यज्ञम् एकान्ततः कृत्वा तत् संन्यस्य तपश् चरेत् 12,148.010a पुण्यम् आहुः कुरुक्षेत्रं सरस्वत्यां पृथूदकम् 12,148.010a*0380_01 **** **** कुरुक्षेत्रात् सरस्वतीम् 12,148.010a*0380_02 सरस्वत्याश् च तीर्थानि 12,148.010c यत्रावगाह्य पीत्वा वा नैवं श्वोमरणं तपेत् 12,148.011a महासरः पुष्कराणि प्रभासोत्तरमानसे 12,148.011c कालोदं त्व् एव गन्तासि लब्धायुर् जीविते पुनः 12,148.012a सरस्वतीदृषद्वत्यौ सेवमानो ऽनुसंचरेः 12,148.012c स्वाध्यायशीलः स्थानेषु सर्वेषु समुपस्पृशेः 12,148.013a त्यागधर्मं पवित्राणां संन्यासं परम् अब्रवीत् 12,148.013c अत्राप्य् उदाहरन्तीमा गाथाः सत्यवता कृताः 12,148.014a यथा कुमारः सत्यो वै न पुण्यो न च पापकृत् 12,148.014c न ह्य् अस्ति सर्वभूतेषु दुःखम् अस्मिन् कुतः सुखम् 12,148.015a एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम् 12,148.015c त्यजतां जीवितं प्रायो विवृते पुण्यपातके 12,148.016a यत् त्व् एव राज्ञो ज्यायो वै कार्याणां तद् वदामि ते 12,148.016c बलेन संविभागैश् च जय स्वर्गं पुनीष्व च 12,148.017a यस्यैवं बलम् ओजश् च स धर्मस्य प्रभुर् नरः 12,148.017c ब्राह्मणानां सुखार्थं त्वं पर्येहि पृथिवीम् इमाम् 12,148.018a यथैवैनान् पुराक्षैप्सीस् तथैवैनान् प्रसादय 12,148.018c अपि धिक्क्रियमाणो ऽपि त्यज्यमानो ऽप्य् अनेकधा 12,148.019a आत्मनो दर्शनं विद्वन् नाहन्तास्मीति मा क्रुधः 12,148.019c घटमानः स्वकार्येषु कुरु नैःश्रेयसं परम् 12,148.020a हिमाग्निघोरसदृशो राजा भवति कश् चन 12,148.020c लाङ्गलाशनिकल्पो वा भवत्य् अन्यः परंतप 12,148.021a न निःशेषेण मन्तव्यम् अचिकित्स्येन वा पुनः 12,148.021c न जातु नाहम् अस्मीति प्रसक्तव्यम् असाधुषु 12,148.022a विकर्मणा तप्यमानः पादात् पापस्य मुच्यते 12,148.022c नैतत् कार्यं पुनर् इति द्वितीयात् परिमुच्यते 12,148.022e चरिष्ये धर्मम् एवेति तृतीयात् परिमुच्यते 12,148.022f*0381_01 शुचिस् तीर्थान्य् अनुचरंश् चतुर्थात् परिमुच्यते 12,148.023a कल्याणम् अनुमन्तव्यं पुरुषेण बुभूषता 12,148.023c ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते 12,148.023e ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ते 12,148.024a तपश्चर्यापरः सद्यः पापाद् धि परिमुच्यते 12,148.024c संवत्सरम् उपास्याग्निम् अभिशस्तः प्रमुच्यते 12,148.024e त्रीणि वर्षाण्य् उपास्याग्निं भ्रूणहा विप्रमुच्यते 12,148.024f*0382_01 अभ्येत्य योजनशतं भ्रूणहा विप्रमुच्यते 12,148.025a यावतः प्राणिनो हन्यात् तज्जातीयान् स्वभावतः 12,148.025c प्रमीयमाणान् उन्मोच्य भ्रूणहा विप्रमुच्यते 12,148.026a अपि वाप्सु निमज्जेत त्रिर् जपन्न् अघमर्षणम् 12,148.026c यथाश्वमेधावभृथस् तथा तन् मनुर् अब्रवीत् 12,148.027a क्षिप्रं प्रणुदते पापं सत्कारं लभते तथा 12,148.027c अपि चैनं प्रसीदन्ति भूतानि जडमूकवत् 12,148.028a बृहस्पतिं देवगुरुं सुरासुराः; समेत्य सर्वे नृपते ऽन्वयुञ्जन् 12,148.028c धर्मे फलं वेत्थ कृते महर्षे; तथेतरस्मिन् नरके पापलोके 12,148.029a उभे तु यस्य सुकृते भवेतां; किं स्वित् तयोस् तत्र जयोत्तरं स्यात् 12,148.029c आचक्ष्व नः कर्मफलं महर्षे; कथं पापं नुदते पुण्यशीलः 12,148.030 बृहस्पतिर् उवाच 12,148.030a कृत्वा पापं पूर्वम् अबुद्धिपूर्वं; पुण्यानि यः कुरुते बुद्धिपूर्वम् 12,148.030c स तत् पापं नुदते पुण्यशीलो; वासो यथा मलिनं क्षारयुक्त्या 12,148.031a पापं कृत्वा न मन्येत नाहम् अस्मीति पूरुषः 12,148.031c चिकीर्षेद् एव कल्याणं श्रद्दधानो ऽनसूयकः 12,148.032a छिद्राणि वसनस्येव साधुना विवृणोति यः 12,148.032c यः पापं पुरुषः कृत्वा कल्याणम् अभिपद्यते 12,148.033a यथादित्यः पुनर् उद्यंस् तमः सर्वं व्यपोहति 12,148.033c कल्याणम् आचरन्न् एवं सर्वं पापं व्यपोहति 12,148.034 भीष्म उवाच 12,148.034a एवम् उक्त्वा स राजानम् इन्द्रोतो जनमेजयम् 12,148.034c याजयाम् आस विधिवद् वाजिमेधेन शौनकः 12,148.035a ततः स राजा व्यपनीतकल्मषः; श्रिया युतः प्रज्वलिताग्निरूपया 12,148.035c विवेश राज्यं स्वम् अमित्रकर्शनो; दिवं यथा पूर्णवपुर् निशाकरः 12,149.000*0383_00 युधिष्ठिर उवाच 12,149.000*0383_01 कच्चित् पितामहेनासीच् छ्रुतं वा दृष्टम् एव वा 12,149.000*0383_02 कच्चिन् मर्त्यो मृतो राजन् पुनर् उज्जीवितो भवेत् 12,149.000*0384_00 युधिष्ठिर उवाच 12,149.000*0384_01 यद् एव श्रूयते राजन्न् अभियोगम् अनुज्झताम् 12,149.000*0384_02 कदाप्य् अघटमानो ऽपि घटेतार्थो महान् अपि 12,149.000*0384_03 तद् एतं संशयं छिन्धि महान्तं ह्य् अपि मे स्थितम् 12,149.000*0384_04 ऋते पितामहाद् भीष्माच् छेत्ता नैवास्य विद्यते 12,149.001 भीष्म उवाच 12,149.001a शृणु पार्थ यथावृत्तम् इतिहासं पुरातनम् 12,149.001c गृध्रजम्बुकसंवादं यो वृत्तो वैदिशे पुरा 12,149.001d*0385_01 कस्य चिद् ब्राह्मणस्यासीद् दुःखलब्धः सुतो मृतः 12,149.001d*0385_02 बाल एव विशालाक्षो bÃlagrahanipŬita÷ 12,149.002a दुःखिताः के चिद् आदाय बालम् अप्राप्तयौवनम् 12,149.002c कुलसर्वस्वभूतं वै रुदन्तः शोकविह्वलाः 12,149.003a बालं मृतं गृहीत्वाथ श्मशानाभिमुखाः स्थिताः 12,149.003c अङ्केनाङ्कं च संक्रम्य रुरुदुर् भूतले तदा 12,149.003d*0386_01 शोचन्तस् तस्य पूर्वोक्तान् bhëitÃæÓ चासकृत् पुनः 12,149.003d*0386_02 तं बालं भूतले क्षिप्य प्रतिगन्तुं न शक्नुयुः 12,149.004a तेषां रुदितशब्देन गृध्रो ऽभ्येत्य वचो ऽब्रवीत् 12,149.004c एकात्मकम् इमं लोके त्यक्त्वा गच्छत माचिरम् 12,149.005a इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव हि 12,149.005c समानीतानि कालेन किं ते वै जात्व् अबान्धवाः 12,149.006a संपश्यत जगत् सर्वं सुखदुःखैर् अधिष्ठितम् 12,149.006c संयोगो विप्रयोगश् च पर्यायेणोपलभ्यते 12,149.007a गृहीत्वा ये च गच्छन्ति ये ऽनुयान्ति च तान् मृतान् 12,149.007c ते ऽप्य् आयुषः प्रमाणेन स्वेन गच्छन्ति जन्तवः 12,149.008a अलं स्थित्वा श्मशाने ऽस्मिन् गृध्रगोमायुसंकुले 12,149.008c कङ्कालबहुले घोरे सर्वप्राणिभयंकरे 12,149.009a न पुनर् जीवितः कश् चित् कालधर्मम् उपागतः 12,149.009c प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिर् Åd­ÓÅ 12,149.010a सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूयता 12,149.010c कृतान्तविहिते मार्गे को मृतं जीवयिष्यति 12,149.011a कर्मान्तविहिते लोके चास्तं गच्छति भास्करे 12,149.011c गम्यतां स्वम् अधिष्ठानं सुतस्नेहं विसृज्य वै 12,149.012a ततो गृध्रवचः श्रुत्वा विक्रोशन्तस् तदा नृप 12,149.012c बान्धवास् ते ऽभ्यगच्छन्त पुत्रम् उत्सृज्य भूतले 12,149.012d*0387_01 निश्चितार्थाश् च ते सर्वे गमनं प्रति भारत 12,149.013a विनिश्चित्याथ च ततः संत्यजन्तः स्वम् आत्मजम् 12,149.013a*0388_01 **** **** विक्रोशन्तस् ततस् ततः 12,149.013a*0388_02 मृतम् इत्य् एव गच्छन्तो निराशास् तस्य दर्शने 12,149.013a*0388_03 निवर्तने कृतधियः 12,149.013c निराशा जीविते तस्य मार्गम् आरुह्य धिष्ठिताः 12,149.014a ध्वाङ्क्षाभ्रसमवर्णस् तु बिलान् निःसृत्य जम्बुकः 12,149.014c गच्छमानान् स्म तान् आह निर्घृणाः खलु मानवाः 12,149.015a आदित्यो ऽयं स्थितो mƬhÃ÷ स्नेहं कुरुत मा भयम् 12,149.015c बहुरूपो मुहूर्तश् च जीवेतापि कदा चन 12,149.016a यूयं भूमौ विनिक्षिप्य पुत्रस्नेहविनाकृताः 12,149.016c श्मशाने पुत्रम् उत्सृज्य कस्माद् गच्छथ निर्घृणाः 12,149.017a न वो ऽस्त्य् अस्मिन् सुते स्नेहो बाले madhurabhëiïi 12,149.017c यस्य bhëitamÃtreïa प्रसादम् उपगच्छथ 12,149.018a न पश्यथ सुतस्नेहं यादृशः पशुपक्षिणाम् 12,149.018c न येषां धारयित्वा तान् कश् चिद् अस्ति फलागमः 12,149.019a चतुष्पात् पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम् 12,149.019c परलोकगतिस्थानां मुनियज्ञक्रिया इव 12,149.020a तेषां पुत्राभिरामाणाम् इह लोके परत्र च 12,149.020c न गुणो दृश्यते कश् चित् प्रजाः संधारयन्ति च 12,149.021a अपश्यतां प्रियान् पुत्रान् नैषां शोको ऽनुतिष्ठति 12,149.021c न च पुष्णन्ति संवृद्धास् ते मातापितरौ क्व चित् 12,149.022a मानुषाणां कुतः स्नेहो येषां शोको भविष्यति 12,149.022c इमं कुलकरं पुत्रं कथं त्यक्त्वा गमिष्यथ 12,149.023a चिरं मुञ्चत bëpaæ च चिरं स्नेहेन पश्यत 12,149.023c एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः 12,149.024a क्षीणस्याथाभियुक्तस्य श्मशानाभिमुखस्य च 12,149.024c बान्धवा यत्र तिष्ठन्ति तत्रान्यो नावतिष्ठते 12,149.025a सर्वस्य दयिताः प्राणाः सर्वः स्नेहं च विन्दति 12,149.025c तिर्यग्योनिष्व् अपि सतां स्नेहं पश्यत यादृशम् 12,149.026a त्यक्त्वा कथं गच्छेथेमं पद्मलोलायताक्षकम् 12,149.026c यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम् 12,149.027 भीष्म उवाच 12,149.027a जम्बुकस्य वचः श्रुत्वा कृपणं परिदेवतः 12,149.027c न्यवर्तन्त तदा सर्वे शवार्थं ते स्म मानुषाः 12,149.028 गृध्र उवाच 12,149.028a अहो धिक् सुनृशंसेन जम्बुकेनाल्पमेधसा 12,149.028c क्षुद्रेणोक्ता हीनसत्त्वा मानुषाः किं निवर्तथ 12,149.029a पञ्चभूतपरित्यक्तं शून्यं këÂhatvam आगतम् 12,149.029c कस्माच् छोचथ निश्चेष्टम् आत्मानं किं न शोचथ 12,149.030a तपः कुरुत वै तीव्रं मुच्यध्वं येन किल्बिषात् 12,149.030c तपसा लभ्यते सर्वं विलापः किं करिष्यति 12,149.031a अनिष्टानि च भाग्यानि जानीत सह मूर्तिभिः 12,149.031c येन गच्छति लोको ऽयं दत्त्वा शोकम् अनन्तकम् 12,149.032a धनं गाश् च सुवर्णं च मणिरत्नम् अथापि च 12,149.032c अपत्यं च तपोमूलं तपोयोगाच् च लभ्यते 12,149.033a यथाकृता च भूतेषु प्राप्यते सुखदुःखता 12,149.033c गृहीत्वा जायते जन्तुर् दुःखानि च सुखानि च 12,149.034a न कर्मणा पितुः पुत्रः पिता वा पुत्रकर्मणा 12,149.034c मार्गेणान्येन गच्छन्ति त्यक्त्वा सुकृतदुष्कृते 12,149.035a धर्मं चरत यत्नेन तथाधर्मान् निवर्तत 12,149.035c वर्तध्वं च यथाकालं दैवतेषु द्विजेषु च 12,149.036a शोकं त्यजत दैन्यं च सुतस्नेहान् निवर्तत 12,149.036c त्यज्यताम् अयम् आकाशे ततः शीघ्रं निवर्तत 12,149.037a यत् करोति शुभं कर्म तथाधर्मं सुदारुणम् 12,149.037c तत् कर्तैव समश्नाति बान्धवानां किम् अत्र हि 12,149.038a इह त्यक्त्वा न तिष्ठन्ति बान्धवा बान्धवं प्रियम् 12,149.038c स्नेहम् उत्सृज्य गच्छन्ति bëpapÆrïÃvilek«aïÃ÷ 12,149.039a प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनो ऽपि वा 12,149.039c सर्वः कालवशं याति शुभाशुभसमन्वितः 12,149.040a किं करिष्यथ शोचित्वा मृतं किम् अनुशोचथ 12,149.040c सर्वस्य हि प्रभुः कालो धर्मतः समदर्शनः 12,149.041a यौवनस्थांश् च बालांश् च वृद्धान् गर्भगतान् अपि 12,149.041c सर्वान् आविशते मृत्युर् एवंभूतम् इदं जगत् 12,149.042 जम्बुक उवाच 12,149.042a अहो मन्दीकृतः स्नेहो गृध्रेणेहाल्पमेधसा 12,149.042c पुत्रस्नेहाभिभूतानां युष्माकं शोचतां भृशम् 12,149.043a समैः सम्यक् प्रयुक्तैश् च वचनैः प्रश्रयोत्तरैः 12,149.043b*0389_01 सर्वम् एतत् प्रपद्याशु कुरुतां मा विचारय 12,149.043c यद् गच्छथ जलस्थायं स्नेहम् उत्सृज्य दुस्त्यजम् 12,149.044a अहो पुत्रवियोगेन मृतशून्योपसेवनात् 12,149.044c क्रोशतां वै भृशं दुःखं विवत्सानां गवाम् इव 12,149.045a अद्य शोकं विजानामि मानुषाणां महीतले 12,149.045c स्नेहं हि करुणं दृष्ट्वा ममाप्य् अश्रूण्य् अथागमन् 12,149.046a यत्नो हि सततं कार्यः कृतो दैवेन सिध्यति 12,149.046c दैवं पुरुषकारश् च कृतान्तेनोपपद्यते 12,149.047a अनिर्वेदः सदा कार्यो निर्वेदाद् धि कुतः सुखम् 12,149.047c प्रयत्नात् प्राप्यते ह्य् अर्थः कस्माद् गच्छथ निर्दयाः 12,149.048a आत्ममांसोपवृत्तं च शरीरार्धमयीं तनुम् 12,149.048c पितॄणां वंशकर्तारं वने त्यक्त्वा क्व यास्यथ 12,149.049a अथ वास्तं गते सूर्ये संध्याकाल उपस्थिते 12,149.049c ततो नेष्यथ वा पुत्रम् इहस्था वा भविष्यथ 12,149.049d*0390_00 श्रीभीष्मः 12,149.049d*0390_01 जम्बुकस्य वचः श्रुत्वा गृध्रो राजन् यद् अब्रवीत् 12,149.049d*0390_02 तत् ते ऽहं संप्रवक्ष्यामि त्वम् इहैकमनाः Ó­ïu 12,149.050 गृध्र उवाच 12,149.050a अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः 12,149.050c न च पश्यामि जीवन्तं मृतं स्त्रीपुंनपुंसकम् 12,149.051a मृता गर्भेषु जायन्ते म्रियन्ते जातमात्रकाः 12,149.051c विक्रमन्तो म्रियन्ते च यौवनस्थास् तथापरे 12,149.052a अनित्यानीह भाग्यानि चतुष्पात् पक्षिणाम् अपि 12,149.052c जङ्गमाजङ्गमानां चाप्य् आयुर् अग्रे ऽवतिष्ठते 12,149.053a इष्टदारवियुक्ताश् च पुत्रशोकान्वितास् तथा 12,149.053c दह्यमानाः स्म शोकेन गृहं गच्छन्ति नित्यदा 12,149.054a अनिष्टानां सहस्राणि तथेष्टानां शतानि च 12,149.054c उत्सृज्येह प्रयाता वै बान्धवा भृशदुःखिताः 12,149.055a त्यज्यताम् एष निस्तेजाः शून्यः këÂhatvam आगतः 12,149.055c अन्यदेहविषक्तो हि शावं këÂham उपासते 12,149.056a भ्रान्तजीवस्य वै bëpaæ कस्माद् धित्वा न गच्छथ 12,149.056c निरर्थको ह्य् अयं स्नेहो निरर्थश् च परिग्रहः 12,149.057a न चक्षुर्भ्यां न कर्णाभ्यां संशृणोति समीक्षते 12,149.057c तस्माद् एनं समुत्सृज्य स्वगृहान् गच्छताशु वै 12,149.058a मोक्षधर्माश्रितैर् वाक्यैर् हेतुमद्भिर् अनिष्ठुरैः 12,149.058c मयोक्ता गच्छत क्षिप्रं स्वं स्वम् एव निवेशनम् 12,149.059a प्रज्ञाविज्ञानयुक्तेन बुद्धिसंज्ञाप्रदायिना 12,149.059c वचनं श्राविता रूक्षं मानुषाः संनिवर्तत 12,149.059d*0391_01 शोको द्विगुणतां याति दृष्ट्वा स्मृत्वा च चेष्टितम् 12,149.059d*0391_02 इत्य् एतद् वचनं श्रुत्वा संनिवृत्तास् तु मानुषाः 12,149.059d*0391_03 अपश्यत् तं तदा सुप्तं द्रुतम् आगत्य जम्बुकः 12,149.059d*0392_01 गृध्रस्य वचनं श्रुत्वा जम्बुको वाक्यम् अब्रवीत् 12,149.060 जम्बुक उवाच 12,149.060a इमं कनकवर्णाभं भूषणैः समलंकृतम् 12,149.060c गृध्रवाक्यात् कथं पुत्रं त्यजध्वं पितृपिण्डदम् 12,149.061a न स्नेहस्य विरोधो ऽस्ति विलापरुदितस्य वै 12,149.061c मृतस्यास्य परित्यागात् तापो वै भविता ध्रुवम् 12,149.062a श्रूयते शम्बुके शूद्रे हते ब्राह्मणदारकः 12,149.062c जीवितो धर्मम् आसाद्य रामात् सत्यपराक्रमात् 12,149.063a तथा श्वेतस्य राजर्षेर् बालो दिष्टान्तम् आगतः 12,149.063c श्वो ऽभूते धर्मनित्येन मृतः संजीवितः पुनः 12,149.064a तथा कश् चिद् भवेत् सिद्धो मुनिर् वा देवतापि वा 12,149.064c कृपणानाम् अनुक्रोशं कुर्याद् वो रुदताम् इह 12,149.065 भीष्म उवाच 12,149.065a इत्य् उक्ताः संन्यवर्तन्त शोकार्ताः पुत्रवत्सलाः 12,149.065c अङ्के शिरः समाधाय रुरुदुर् बहुविस्तरम् 12,149.065d*0393_01 तेषां रुदितशब्देन गृध्रो ऽभ्येत्य वचो ऽब्रवीत् 12,149.066 गृध्र उवाच 12,149.066a अश्रुपातपरिक्लिन्नः pÃïisparÓanapŬita÷ 12,149.066c धर्मराजप्रयोगाच् च दीर्घां निद्रां प्रवेशितः 12,149.067a तपसापि हि संयुक्तो न काले नोपहन्यते 12,149.067c सर्वस्नेहावसानं तद् इदं तत् प्रेतपत्तनम् 12,149.068a बालवृद्धसहस्राणि सदा संत्यज्य बान्धवाः 12,149.068c दिनानि चैव रात्रीश् च दुःखं तिष्ठन्ति भूतले 12,149.069a अलं निर्बन्धम् आगम्य शोकस्य परिवारणम् 12,149.069c अप्रत्ययं कुतो ह्य् अस्य पुनर् अद्येह जीवितम् 12,149.070a नैष जम्बुकवाक्येन पुनः प्राप्स्यति जीवितम् 12,149.070c मृतस्योत्सृष्टदेहस्य पुनर् देहो न विद्यते 12,149.071a न वै मूर्तिप्रदानेन न जम्बुकशतैर् अपि 12,149.071c शक्यो जीवयितुं ह्य् एष बालो वर्षशतैर् अपि 12,149.072a अपि रुद्रः कुमारो वा ब्रह्मा वा विष्णुर् एव वा 12,149.072c वरम् अस्मै प्रयच्छेयुस् ततो जीवेद् अयं ÓiÓu÷ 12,149.073a न च bëpavimok«eïa न चाश्वासकृतेन वै 12,149.073c न दीर्घरुदितेनेह पुनर्जीवो भविष्यति 12,149.074a अहं च क्रोष्टुकश् चैव यूयं चैवास्य बान्धवाः 12,149.074c धर्माधर्मौ गृहीत्वेह सर्वे वर्तामहे ऽध्वनि 12,149.074d*0394_01 यदि जीवेद् अयं भूयो यावद् एवं करोम्य् अहम् 12,149.075a अप्रियं परुषं चापि परद्रोहं परस्त्रियम् 12,149.075c अधर्मम् अनृतं चैव दूरात् प्राज्ञो निवर्तयेत् 12,149.076a सत्यं धर्मं शुभं न्याय्यं प्राणिनां महतीं दयाम् 12,149.076c अजिह्मत्वम् अशाठ्यं च यत्नतः परिमार्गत 12,149.077a मातरं पितरं चैव बान्धवान् सुहृदस् तथा 12,149.077c जीवतो ये न पश्यन्ति तेषां धर्मविपर्ययः 12,149.078a यो न पश्यति चक्षुर्भ्यां नेङ्गते च कथं चन 12,149.078c तस्य निष्ठावसानान्ते रुदन्तः किं करिष्यथ 12,149.079 भीष्म उवाच 12,149.079a इत्य् उक्तास् तं सुतं त्यक्त्वा भूमौ शोकपरिप्लुताः 12,149.079c दह्यमानाः सुतस्नेहात् प्रययुर् बान्धवा गृहान् 12,149.080 जम्बुक उवाच 12,149.080a दारुणो मर्त्यलोको ऽयं सर्वप्राणिविनाशनः 12,149.080c इष्टबन्धुवियोगश् च तथैवाल्पं च जीवितम् 12,149.081a बह्व् अलीकम् असत्यं च प्रतिवादाप्रियंवदम् 12,149.081c इमं प्रेक्ष्य पुनर्भावं दुःखशोकाभिवर्धनम् 12,149.082a न मे मानुषलोको ऽयं मुहूर्तम् अपि रोचते 12,149.082c अहो धिग् गृध्रवाक्येन संनिवर्तथ मानुषाः 12,149.083a प्रदीप्ताः पुत्रशोकेन यथैवाबुद्धयस् तथा 12,149.083c कथं गच्छथ सस्नेहाः सुतस्नेहं विसृज्य च 12,149.083e श्रुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः 12,149.084a सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् 12,149.084c सुखदुःखान्विते लोके नेहास्त्य् एकम् अनन्तकम् 12,149.085a इमं क्षितितले न्यस्य बालं रूपसमन्वितम् 12,149.085c कुलशोकाकरं mƬhÃ÷ पुत्रं त्यक्त्वा क्व यास्यथ 12,149.086a रूपयौवनसंपन्नं द्योतमानम् इव Óriyà 12,149.086c जीवन्तम् एनं पश्यामि मनसा नात्र संशयः 12,149.087a विनाशश् चाप्य् अनर्हो ऽस्य सुखं प्राप्स्यथ मानुषाः 12,149.087c पुत्रशोकाग्निदग्धानां मृतम् अप्य् अद्य वः क्षमम् 12,149.088a दुःखसंभावनां कृत्वा धारयित्वा स्वयं सुखम् 12,149.088c त्यक्त्वा गमिष्यथ क्वाद्य समुत्सृज्याल्पबुद्धिवत् 12,149.089 भीष्म उवाच 12,149.089a तथा धर्मविरोधेन प्रियमिथ्याभिध्यायिना 12,149.089c श्मशानवासिना नित्यं रात्रिं मृगयता तदा 12,149.090a ततो मध्यस्थतां नीता वचनैर् अमृतोपमैः 12,149.090c जम्बुकेन स्वकार्यार्थं बान्धवास् तस्य धिष्ठिताः 12,149.091 गृध्र उवाच 12,149.091a अयं प्रेतसमाकीर्णो यक्षराक्षससेवितः 12,149.091c दारुणः काननोद्देशः कौशिकैर् अभिनादितः 12,149.092a भीमः सुघोरश् च तथा नीलमेघसमप्रभः 12,149.092c अस्मिञ् शवं परित्यज्य प्रेतकार्याण्य् उपासत 12,149.093a भानुर् यावन् न यात्य् अस्तं यावच् च विमला दिशः 12,149.093c तावद् एनं परित्यज्य प्रेतकार्याण्य् उपासत 12,149.094a नदन्ति परुषं श्येनाः शिवाः क्रोशन्ति दारुणाः 12,149.094c मृगेन्द्राः प्रतिनन्दन्ति रविर् अस्तं च गच्छति 12,149.095a चिताधूमेन नीलेन संरज्यन्ते च पादपाः 12,149.095c श्मशाने च निराहाराः प्रतिनन्दन्ति देहिनः 12,149.096a सर्वे विक्रान्तवीर्याश् च अस्मिन् देशे सुदारुणाः 12,149.096c युष्मान् प्रधर्षयिष्यन्ति विकृता मांसभोजनाः 12,149.097a दूराच् चायं वनोद्देशो भयम् अत्र भविष्यति 12,149.097c त्यज्यतां këÂhabhÆto ऽयं मृष्यतां जाम्बुकं वचः 12,149.098a यदि जम्बुकवाक्यानि निष्फलान्य् अनृतानि च 12,149.098c श्रोष्यथ भ्रष्टविज्ञानास् ततः सर्वे विनङ्क्ष्यथ 12,149.099 जम्बुक उवाच 12,149.099a स्थीयतां नेह भेतव्यं यावत् तपति भास्करः 12,149.099c तावद् अस्मिन् सुतस्नेहाद् अनिर्वेदेन वर्तत 12,149.099d*0394A_01 तस्कराणां विराटानां नृपाणां चैव मानुषाः 12,149.099d*0394A_02 भयं नास्मिन् वनोद्देशे तथैव हतबुद्धिनाम् 12,149.100a स्वैरं रुदत विस्रब्धाः स्वैरं स्नेहेन पश्यत 12,149.100b*0395_01 दारुणे ऽस्मिन् वनोद्देशे भयं वो न भविष्यति 12,149.100b*0395_02 अयं सौम्यो वनोद्देशः पितॄणां निधनाकरः 12,149.100c स्थीयतां यावद् आदित्यः किं वः kravyÃdabhëitai÷ 12,149.101a यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च 12,149.101c गृह्णीत मोहितात्मानः सुतो वो न भविष्यति 12,149.102 भीष्म उवाच 12,149.102a गृध्रो ऽनस्तमिते त्व् आह गते ऽस्तम् इति जम्बुकः 12,149.102c मृतस्य तं परिजनम् ऊचतुस् तौ क्षुधान्वितौ 12,149.103a स्वकार्यदक्षिणौ राजन् गृध्रो जम्बुक एव च 12,149.103c क्षुत्पिपासापरिश्रान्तौ शास्त्रम् आलम्ब्य जल्पतः 12,149.104a तयोर् विज्ञानविदुषोर् द्वयोर् जम्बुकपत्रिणोः 12,149.104c वाक्यैर् अमृतकल्पैर् हि प्रातिष्ठन्त व्रजन्ति च 12,149.105a शोकदैन्यसमाविष्टा रुदन्तस् तस्थिरे तदा 12,149.105c स्वकार्यकुशलाभ्यां ते संभ्राम्यन्ते ह नैपुणात् 12,149.106a तथा तयोर् विवदतोर् विज्ञानविदुषोर् द्वयोः 12,149.106c बान्धवानां स्थितानां च उपातिष्ठत शंकरः 12,149.106d*0396_01 देव्या प्रणोदितो देवः कारुण्यार्द्रीकृतेक्षणः 12,149.107a ततस् तान् आह मनुजान् वरदो ऽस्मीति शूलभृत् 12,149.107c ते प्रत्यूचुर् इदं वाक्यं दुःखिताः प्रणताः स्थिताः 12,149.108a एकपुत्रविहीनानां सर्वेषां जीवितार्थिनाम् 12,149.108c पुत्रस्य नो जीवदानाज् जीवितं दातुम् अर्हसि 12,149.109a एवम् उक्तः स भगवान् वारिपूर्णेन पाणिना 12,149.109c जीवं तस्मै कुमाराय प्रादाद् वर्षशताय वै 12,149.110a तथा गोमायुगृध्राभ्याम् अददत् क्षुद्विनाशनम् 12,149.110c वरं पिनाकी भगवान् सर्वभूतहिते रतः 12,149.111a ततः प्रणम्य तं देवं श्रेयोहर्षसमन्विताः 12,149.111c कृतकृत्याः सुखं हृष्टाः प्रातिष्ठन्त तदा विभो 12,149.112a अनिर्वेदेन दीर्घेण निश्चयेन ध्रुवेण च 12,149.112c देवदेवप्रसादाच् च क्षिप्रं फलम् अवाप्यते 12,149.113a पश्य देवस्य संयोगं बान्धवानां च निश्चयम् 12,149.113c कृपणानां हि रुदतां कृतम् अश्रुप्रमार्जनम् 12,149.114a पश्य चाल्पेन कालेन निश्चयान्वेषणेन च 12,149.114c प्रसादं शंकरात् प्राप्य दुःखिताः सुखम् आप्नुवन् 12,149.115a ते विस्मिताः प्रहृष्टाश् च पुत्रसंजीवनात् पुनः 12,149.115c बभूवुर् भरतश्रेष्ठ प्रसादाच् छंकरस्य वै 12,149.116a ततस् ते त्वरिता राजञ् श्रुत्वा शोकम् अघोद्भवम् 12,149.116c विविशुः पुत्रम् आदाय नगरं हृष्टमानसाः 12,149.116e एषा बुद्धिः समस्तानां चातुर्वर्ण्ये निदर्शिता 12,149.117a धर्मार्थमोक्षसंयुक्तम् इतिहासम् इमं शुभम् 12,149.117c श्रुत्वा मनुष्यः सततम् इह प्रेत्य च मोदते 12,150.000*0397_00 युधिष्ठिर उवाच 12,150.000*0397_01 बलिनः प्रत्यमित्रस्य नित्यम् आसन्नवर्तिनः 12,150.000*0397_02 उपकारापकाराभ्यां समर्थस्योद्यतस्य च 12,150.000*0397_03 मोहाद् विकत्थनामात्रैर् असारो ऽल्पबलो लघुः 12,150.000*0397_04 वाग्भिर् अप्रतिरूपाभिर् अभिद्रुह्य पितामह 12,150.000*0397_05 आत्मनो बलम् आस्थाय कथं वर्तेत मानवः 12,150.000*0397_06 आगच्छतो ऽतिक्रुद्धस्य तस्योद्धरणकाम्यया 12,150.001 भीष्म उवाच 12,150.001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,150.001c संवादं भरतश्रेष्ठ शल्मलेः पवनस्य च 12,150.002a हिमवन्तं समासाद्य महान् आसीद् वनस्पतिः 12,150.002c वर्षपूगाभिसंवृद्धः शाखास्कन्धपलाशवान् 12,150.003a तत्र स्म मत्ता मातङ्गा धर्मार्ताः श्रमकर्शिताः 12,150.003b*0398_01 या वराहमृगशार्दूलपतत्रिगणसंकुलाः 12,150.003c विश्रमन्ति महाबाहो तथान्या मृगजातयः 12,150.004a नल्वमात्रपरीणाहो घनच्छायो वनस्पतिः 12,150.004c शुकशारिकसंघुष्टः फलवान् पुष्पवान् अपि 12,150.004d*0399_01 तं कदा चिन् मुनिर् दृष्ट्वा नारदो विस्मितो ऽब्रवीत् 12,150.004d*0399_02 धन्यस् त्वम् एक एवासि शाल्मले वायुवल्लभः 12,150.005a सार्थिका वणिजश् चापि तापसाश् च वनौकसः 12,150.005c वसन्ति वासान् मार्गस्थाः सुरम्ये तरुसत्तमे 12,150.006a तस्या ता विपुलाः शाखा दृष्ट्वा स्कन्धांश् च सर्वतः 12,150.006c अभिगम्याब्रवीद् एनं नारदो भरतर्षभ 12,150.007a अहो नु रमणीयस् त्वम् अहो चासि मनोरमः 12,150.007c प्रीयामहे त्वया नित्यं तरुप्रवर शल्मले 12,150.008a सदैव शकुनास् तात मृगाश् चाधस् तथा गजाः 12,150.008c वसन्ति तव संहृष्टा मनोहरतरास् तथा 12,150.009a तव शाखा महाशाख स्कन्धं च विपुलं तथा 12,150.009c न वै प्रभग्नान् पश्यामि मारुतेन कथं चन 12,150.009d*0400_01 सर्वावासस्य सद्भावात् सौहृदाच् चाभिरक्षति 12,150.010a किं नु ते मारुतस् तात प्रीतिमान् अथ वा सुहृत् 12,150.010c त्वां रक्षति सदा येन वने ऽस्मिन् पवनो ध्रुवम् 12,150.011a विवान् हि पवनः स्थानाद् वृक्षान् उच्चावचान् अपि 12,150.011c पर्वतानां च शिखराण्य् आचालयति वेगवान् 12,150.012a शोषयत्य् एव पातालं विवान् गन्धवहः Óuci÷ 12,150.012c ह्रदांश् च सरितश् चैव सागरांश् च तथैव ह 12,150.013a त्वां संरक्षेत पवनः सखित्वेन न संशयः 12,150.013c तस्माद् बहलशाखो ऽसि पर्णवान् पुष्पवान् अपि 12,150.014a इदं च रमणीयं ते प्रतिभाति वनस्पते 12,150.014c यद् इमे विहगास् तात रमन्ते मुदितास् त्वयि 12,150.015a एषां पृथक् समस्तानां श्रूयते मधुरः स्वरः 12,150.015c पुष्पसंमोदने काले वाशतां सुमनोहरम् 12,150.016a तथेमे मुदिता नागाः स्वयूथकुलशोभिनः 12,150.016c घर्मार्तास् त्वां समासाद्य सुखं विन्दन्ति शल्मले 12,150.017a तथैव मृगजातीभिर् अन्याभिर् उपशोभसे 12,150.017c तथा सार्थाधिवासैश् च शोभसे मेरुवद् द्रुम 12,150.018a ब्राह्मणैश् च तपःसिद्धैस् तापसैः श्रमणैर् अपि 12,150.018c त्रिविष्टपसमं मन्ये तवायतनम् एव ह 12,150.019a बन्धुत्वाद् अथ वा सख्याच् छल्मले नात्र संशयः 12,150.019c पालयत्य् एव सततं भीमः सर्वत्रगो ऽनिलः 12,150.020a न्यग्भावं परमं वायोः शल्मले त्वम् उपागतः 12,150.020c तवाहम् अस्मीति सदा येन रक्षति मारुतः 12,150.021a न तं पश्याम्य् अहं वृक्षं पर्वतं वापि तं दृढम् 12,150.021c यो न वायुबलाद् भग्नः पृथिव्याम् इति मे मतिः 12,150.022a त्वं पुनः कारणैर् नूनं शल्मले रक्ष्यसे सदा 12,150.022c वायुना सपरीवारस् तेन तिष्ठस्य् असंशयम् 12,150.023 शल्मलिर् उवाच 12,150.023a न मे वायुः सखा ब्रह्मन् न बन्धुर् न च मे सुहृत् 12,150.023c परमेष्ठी तथा नैव येन रक्षति मानिलः 12,150.024a मम तेजोबलं वायोर् भीमम् अपि हि नारद 12,150.024c कलाम् अष्टादशीं प्राणैर् न मे प्राप्नोति मारुतः 12,150.025a आगच्छन् परमो वायुर् मया विष्टम्भितो बलात् 12,150.025c रुजन् द्रुमान् पर्वतांश् च यच् चान्यद् अपि किं चन 12,150.026a स मया बहुशो भग्नः प्रभञ्जन् वै प्रभञ्जनः 12,150.026c तस्मान् न बिभ्ये देवर्षे क्रुद्धाद् अपि समीरणात् 12,150.027 नारद उवाच 12,150.027a शल्मले विपरीतं ते दर्शनं नात्र संशयः 12,150.027c न हि वायोर् बलेनास्ति भूतं तुल्यबलं क्व चित् 12,150.028a इन्द्रो यमो वैश्रवणो वरुणश् च जलेश्वरः 12,150.028c न ते ऽपि तुल्या मरुतः किं पुनस् त्वं वनस्पते 12,150.029a यद् धि किं चिद् इह प्राणि शल्मले चेष्टते भुवि 12,150.029c सर्वत्र भगवान् वायुश् चेष्टाप्राणकरः प्रभुः 12,150.030a एष चेष्टयते सम्यक् प्राणिनः सम्यग् आयतः 12,150.030c असम्यग् आयतो भूयश् चेष्टते विकृतो नृषु 12,150.031a स त्वम् एवंविधं वायुं सर्वसत्त्वभृतां वरम् 12,150.031c न पूजयसि पूज्यं तं किम् अन्यद् बुद्धिलाघवात् 12,150.032a असारश् चासि दुर्बुद्धे केवलं बहु bhëase 12,150.032c क्रोधादिभिर् अवच्छन्नो मिथ्या वदसि शल्मले 12,150.033a मम रोषः समुत्पन्नस् त्वय्य् एवं saæprabhëati 12,150.033c ब्रवीम्य् एष स्वयं वायोस् तव durbhëitaæ बहु 12,150.034a चन्दनैः स्पन्दनैः शालैः सरलैर् देवदारुभिः 12,150.034c वेतसैर् बन्धनैश् चापि ये चान्ये बलवत्तराः 12,150.035a तैश् चापि नैवं दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः 12,150.035c ते हि जानन्ति वायोश् च बलम् आत्मन एव च 12,150.036a तस्मात् ते वै नमस्यन्ति श्वसनं द्रुमसत्तमाः 12,150.036c त्वं तु मोहान् न जानीषे वायोर् बलम् अनन्तकम् 12,150.036d*0401_01 एष तस्माद् गमिष्यामि सकाशं मातरिश्वनः 12,151.001 भीष्म उवाच 12,151.001a एवम् उक्त्वा तु राजेन्द्र शल्मलिं ब्रह्मवित्तमः 12,151.001c नारदः पवने सर्वं शल्मलेर् वाक्यम् अब्रवीत् 12,151.002a हिमवत्पृष्ठजः कश् चिच् छल्मलिः परिवारवान् 12,151.002c बृहन्मूलो बृहच्छाखः स त्वां वायो ऽवमन्यते 12,151.003a बहून्य् आक्षेपयुक्तानि त्वाम् आह वचनानि सः 12,151.003c न युक्तानि मया वायो तानि वक्तुं त्वयि प्रभो 12,151.004a जानामि त्वाम् अहं वायो सर्वप्राणभृतां वरम् 12,151.004c वरिष्ठं च गरिष्ठं च क्रोधे वैवस्वतं यथा 12,151.005a एवं तु वचनं श्रुत्वा नारदस्य समीरणः 12,151.005c शल्मलिं तम् उपागम्य क्रुद्धो वचनम् अब्रवीत् 12,151.006a शल्मले नारदे यत् तत् त्वयोक्तं मद्विगर्हणम् 12,151.006c अहं वायुः प्रभावं ते दर्शयाम्य् आत्मनो बलम् 12,151.007a नाहं त्वा नाभिजानामि विदितश् चासि मे द्रुम 12,151.007c पितामहः प्रजासर्गे त्वयि विश्रान्तवान् प्रभुः 12,151.008a तस्य विश्रमणाद् एव प्रसादो यः कृतस् तव 12,151.008c रक्ष्यसे तेन दुर्बुद्धे नात्मवीर्याद् द्रुमाधम 12,151.009a यन् मा त्वम् अवजानीषे यथान्यं प्राकृतं तथा 12,151.009c दर्शयाम्य् एष आत्मानं यथा माम् अवभोत्स्यसे 12,151.010a एवम् उक्तस् ततः प्राह शल्मलिः प्रहसन्न् इव 12,151.010c पवन त्वं वने क्रुद्धो दर्शयात्मानम् आत्मना 12,151.011a मयि वै त्यज्यतां क्रोधः किं मे क्रुद्धः करिष्यसि 12,151.011c न ते बिभेमि पवन यद्य् अपि त्वं स्वयंप्रभुः 12,151.011d*0402_01 बलाधिको ऽहं त्वत्तश् च न भीः कार्या मया तव 12,151.011d*0402_02 ये तु बुद्ध्या हि बलिनस् ते भवन्ति बलीयसः 12,151.011d*0402_03 प्राणमात्रबला ये वै नैव ते बलिनो मताः 12,151.012a इत्य् एवम् उक्तः पवनः श्व इत्य् एवाब्रवीद् वचः 12,151.012c दर्शयिष्यामि ते तेजस् ततो रात्रिर् उपागमत् 12,151.013a अथ निश्चित्य मनसा शल्मलिर् वातकारितम् 12,151.013c पश्यमानस् तदात्मानम् असमं मातरिश्वनः 12,151.014a नारदे यन् मया प्रोक्तं पवनं प्रति तन् मृषा 12,151.014c असमर्थो ह्य् अहं वायोर् बलेन बलवान् हि सः 12,151.015a मारुतो बलवान् नित्यं यथैनं नारदो ऽब्रवीत् 12,151.015c अहं हि दुर्बलो ऽन्येभ्यो वृक्षेभ्यो नात्र संशयः 12,151.016a किं तु बुद्ध्या समो नास्ति मम कश् चिद् वनस्पतिः 12,151.016c तद् अहं बुद्धिम् आस्थाय भयं मोक्ष्ये समीरणात् 12,151.017a यदि तां बुद्धिम् आस्थाय चरेयुः पर्णिनो वने 12,151.017c अरिष्टाः स्युः सदा क्रुद्धात् पवनान् नात्र संशयः 12,151.018a ते ऽत्र बाला न जानन्ति यथा नैनान् समीरणः 12,151.018c समीरयेत संक्रुद्धो यथा जानाम्य् अहं तथा 12,151.019a ततो निश्चित्य मनसा शल्मलिः क्षुभितस् तदा 12,151.019c शाखाः स्कन्धान् प्रशाखाश् च स्वयम् एव व्यशातयत् 12,151.020a स परित्यज्य शाखाश् च पत्राणि कुसुमानि च 12,151.020c प्रभाते वायुम् आयान्तं प्रत्यैक्षत वनस्पतिः 12,151.021a ततः क्रुद्धः श्वसन् वायुः पातयन् वै महाद्रुमान् 12,151.021c आजगामाथ तं देशं स्थितो यत्र स शल्मलिः 12,151.022a तं हीनपर्णं पतिताग्रशाखं; विशीर्णपुष्पं प्रसमीक्ष्य वायुः 12,151.022c उवाच वाक्यं स्मयमान एनं; मुदा युतं शल्मलिं रुग्णशाखम् 12,151.023a अहम् अप्य् एवम् एव त्वां कुर्वाणः शल्मले रुषा 12,151.023c आत्मना यत् कृतं कृत्स्नं शाखानाम् अपकर्षणम् 12,151.024a हीनपुष्पाग्रशाखस् त्वं शीर्णाङ्कुरपलाशवान् 12,151.024c आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगो ऽभवः 12,151.025a एतच् छ्रुत्वा वचो वायोः शल्मलिर् vrŬitas तदा 12,151.025c अतप्यत वचः स्मृत्वा नारदो यत् तदाब्रवीत् 12,151.026a एवं यो राजशार्दूल दुर्बलः सन् बलीयसा 12,151.026c वैरम् आसज्जते बालस् तप्यते शल्मलिर् यथा 12,151.027a तस्माद् वैरं न कुर्वीत दुर्बलो बलवत्तरैः 12,151.027c शोचेद् धि वैरं कुर्वाणो यथा वै शल्मलिस् तथा 12,151.028a न हि वैरं महात्मानो विवृण्वन्त्य् अपकारिषु 12,151.028c शनैः शनैर् महाराज दर्शयन्ति स्म ते बलम् 12,151.029a वैरं न कुर्वीत नरो दुर्बुद्धिर् बुद्धिजीविना 12,151.029c बुद्धिर् बुद्धिमतो याति तूलेष्व् इव हुताशनः 12,151.030a न हि बुद्ध्या समं किं चिद् विद्यते पुरुषे नृप 12,151.030c तथा बलेन राजेन्द्र न समो ऽस्तीति चिन्तयेत् 12,151.031a तस्मात् क्षमेत बालाय जडाय बधिराय च 12,151.031c बलाधिकाय राजेन्द्र तद् दृष्टं त्वयि शत्रुहन् 12,151.032a अक्षौहिण्यो दशैका च सप्त चैव महाद्युते 12,151.032c बलेन न समा राजन्न् अर्जुनस्य महात्मनः 12,151.033a हतास् ताश् चैव भग्नाश् च पाण्डवेन यशस्विना 12,151.033c चरता बलम् आस्थाय पाकशासनिना मृधे 12,151.034a उक्तास् ते राजधर्माश् च आपद्धर्माश् च भारत 12,151.034c विस्तरेण महाराज किं भूयः प्रब्रवीमि ते 12,152.001 युधिष्ठिर उवाच 12,152.001a पापस्य यद् अधिष्ठानं यतः पापं प्रवर्तते 12,152.001c एतद् इच्छाम्य् अहं ज्ञातुं तत्त्वेन भरतर्षभ 12,152.002 भीष्म उवाच 12,152.002a पापस्य यद् अधिष्ठानं तच् छृणुष्व नराधिप 12,152.002c एको लोभो महाग्राहो लोभात् पापं प्रवर्तते 12,152.003a अतः पापम् अधर्मश् च तथा दुःखम् अनुत्तमम् 12,152.003c निकृत्या मूलम् एतद् धि येन पापकृतो जनाः 12,152.004a लोभात् क्रोधः प्रभवति लोभात् कामः प्रवर्तते 12,152.004c लोभान् मोहश् च माया च मानस्तम्भः परासुता 12,152.005a अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसंक्षयः 12,152.005c अभिध्याप्रज्ञता चैव सर्वं लोभात् प्रवर्तते 12,152.006a अन्यायश् चावितर्कश् च विकर्मसु च याः क्रियाः 12,152.006c कूटविद्यादयश् चैव रूपैश्वर्यमदस् तथा 12,152.007a सर्वभूतेष्व् अविश्वासः सर्वभूतेष्व् अनार्जवम् 12,152.007c सर्वभूतेष्व् अभिद्रोहः सर्वभूतेष्व् अयुक्तता 12,152.007e हरणं परवित्तानां परदाराभिमर्शनम् 12,152.008a वाग्वेगो मानसो वेगो निन्दावेगस् तथैव च 12,152.008c उपस्थोदरयोर् वेगो मृत्युवेगश् च दारुणः 12,152.009a ईर्ष्यावेगश् च बलवान् मिथ्यावेगश् च दुस्त्यजः 12,152.009c रसवेगश् च दुर्वारः श्रोत्रवेगश् च दुःसहः 12,152.010a कुत्सा विकत्था मात्सर्यं पापं दुष्करकारिता 12,152.010c साहसानां च सर्वेषाम् अकार्याणां क्रियास् तथा 12,152.011a जातौ बाल्ये ऽथ कौमारे यौवने चापि मानवः 12,152.011c न संत्यजत्य् आत्मकर्म यन् न जीर्यति जीर्यतः 12,152.012a यो न पूरयितुं शक्यो लोभः प्राप्त्या कुरूद्वह 12,152.012c नित्यं गम्भीरतोयाभिर् आपगाभिर् इवोदधिः 12,152.012e न प्रहृष्यति लाभैर् यो यश् च कामैर् न तृप्यति 12,152.013a यो न देवैर् न गन्धर्वैर् नासुरैर् न महोरगैः 12,152.013c ज्ञायते नृप तत्त्वेन सर्वैर् भूतगणैस् तथा 12,152.013e स लोभः सह मोहेन विजेतव्यो जितात्मना 12,152.014a दम्भो द्रोहश् च निन्दा च पैशुन्यं मत्सरस् तथा 12,152.014c भवन्त्य् एतानि कौरव्य लुब्धानाम् अकृतात्मनाम् 12,152.015a सुमहान्त्य् अपि शास्त्राणि धारयन्ति बहुश्रुताः 12,152.015c छेत्तारः संशयानां च क्लिश्यन्तीहाल्पबुद्धयः 12,152.016a द्वेषक्रोधप्रसक्ताश् च शिष्टाचारबहिष्कृताः 12,152.016c अन्तःक्षुरा वाङ्मधुराः कूपाश् छन्नास् तृणैर् इव 12,152.016e धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत् 12,152.017a कुर्वते च बहून् मार्गांस् तांस् तान् हेतुबलाश्रिताः 12,152.017c सर्वं मार्गं विलुम्पन्ति लोभाज्ञानेषु निष्ठिताः 12,152.018a धर्मस्याह्रियमाणस्य लोभग्रस्तैर् दुरात्मभिः 12,152.018c या या विक्रियते संस्था ततः साभिप्रपद्यते 12,152.019a दर्पः क्रोधो मदः स्वप्नो हर्षः शोको ऽतिमानिता 12,152.019c तत एव हि कौरव्य दृश्यन्ते लुब्धबुद्धिषु 12,152.019e एतान् अशिष्टान् बुध्यस्व नित्यं लोभसमन्वितान् 12,152.020a शिष्टांस् तु परिपृच्छेथा यान् वक्ष्यामि शुचिव्रतान् 12,152.020c येषु वृत्तिभयं नास्ति परलोकभयं न च 12,152.021a नामिषेषु प्रसङ्गो ऽस्ति न प्रियेष्व् अप्रियेषु च 12,152.021c शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः 12,152.022a सुखं दुःखं परं येषां सत्यं येषां परायणम् 12,152.022c दातारो न गृहीतारो दयावन्तस् तथैव च 12,152.023a पितृदेवातिथेयाश् च नित्योद्युक्तास् तथैव च 12,152.023c सर्वोपकारिणो धीराः सर्वधर्मानुपालकाः 12,152.024a सर्वभूतहिताश् चैव सर्वदेयाश् च भारत 12,152.024c न ते चालयितुं शक्या धर्मव्यापारपारगाः 12,152.025a न तेषां भिद्यते वृत्तं यत् पुरा साधुभिः कृतम् 12,152.025c न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः 12,152.026a ते सेव्याः साधुभिर् नित्यं येष्व् अहिंसा प्रतिष्ठिता 12,152.026c कामक्रोधव्यपेता ये निर्ममा निरहंकृताः 12,152.026e सुव्रताः स्थिरमर्यादास् तान् उपास्स्व च पृच्छ च 12,152.027a न गवार्थं यशोर्थं वा धर्मस् तेषां युधिष्ठिर 12,152.027c अवश्यकार्य इत्य् एव शरीरस्य क्रियास् तथा 12,152.028a न भयं क्रोधचापल्यं न शोकस् तेषु विद्यते 12,152.028c न धर्मध्वजिनश् चैव न गुह्यं किं चिद् आस्थिताः 12,152.029a येष्व् अलोभस् तथामोहो ये च सत्यार्जवे रताः 12,152.029c तेषु कौन्तेय रज्येथा येष्व् अतन्द्रीकृतं मनः 12,152.030a ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च 12,152.030c निर्ममा निरहंकाराः सत्त्वस्थाः समदर्शिनः 12,152.031a लाभालाभौ सुखदुःखे च तात; प्रियाप्रिये मरणं जीवितं च 12,152.031c समानि येषां स्थिरविक्रमाणां; बुद्धात्मनां सत्त्वम् अवस्थितानाम् 12,152.032a सुखप्रियैस् तान् सुमहाप्रतापान्; यत्तो ऽप्रमत्तश् च समर्थयेथाः 12,152.032c दैवात् सर्वे गुणवन्तो भवन्ति; शुभाशुभा वाक्प्रलापा यथैव 12,153.001 युधिष्ठिर उवाच 12,153.001a अनर्थानाम् अधिष्ठानम् उक्तो लोभः पितामह 12,153.001c अज्ञानम् अपि वै तात श्रोतुम् इच्छामि तत्त्वतः 12,153.002 भीष्म उवाच 12,153.002a करोति पापं यो ऽज्ञानान् नात्मनो वेत्ति च क्षमम् 12,153.002c प्रद्वेष्टि साधुवृत्तांश् च स लोकस्यैति वाच्यताम् 12,153.003a अज्ञानान् निरयं याति तथाज्ञानेन दुर्गतिम् 12,153.003c अज्ञानात् क्लेशम् आप्नोति तथापत्सु निमज्जति 12,153.004 युधिष्ठिर उवाच 12,153.004a अज्ञानस्य प्रवृत्तिं च स्थानं वृद्धिं क्षयोदयौ 12,153.004c मूलं योगं गतिं कालं कारणं हेतुम् एव च 12,153.005a श्रोतुम् इच्छामि तत्त्वेन यथावद् इह पार्थिव 12,153.005c अज्ञानप्रभवं हीदं यद् दुःखम् उपलभ्यते 12,153.006 भीष्म उवाच 12,153.006a रागो द्वेषस् तथा मोहो हर्षः शोको ऽभिमानिता 12,153.006c कामः क्रोधश् च दर्पश् च तन्द्रीर् आलस्यम् एव च 12,153.007a इच्छा द्वेषस् तथा तापः परवृद्ध्युपतापिता 12,153.007c अज्ञानम् एतन् निर्दिष्टं पापानां चैव याः क्रियाः 12,153.008a एतया या प्रवृत्तिश् च वृद्ध्यादीन् यांश् च पृच्छसि 12,153.008c विस्तरेण महाबाहो शृणु तच् च विशां पते 12,153.009a उभाव् एतौ समफलौ समदोषौ च भारत 12,153.009c अज्ञानं चातिलोभश् चाप्य् एकं जानीहि पार्थिव 12,153.010a लोभप्रभवम् अज्ञानं वृद्धं भूयः प्रवर्धते 12,153.010c स्थाने स्थानं क्षये क्षैण्यम् उपैति विविधां गतिम् 12,153.011a मूलं लोभस्य महतः कालात्मगतिर् एव च 12,153.011c छिन्ने ऽच्छिन्ने तथा लोभे कारणं काल एव हि 12,153.012a तस्याज्ञानात् तु लोभो हि लोभाद् अज्ञानम् एव च 12,153.012c सर्वे दोषास् तथा लोभात् तस्माल् लोभं विवर्जयेत् 12,153.013a जनको युवनाश्वश् च वृषादर्भिः प्रसेनजित् 12,153.013c लोभक्षयाद् दिवं प्राप्तास् तथैवान्ये जनाधिपाः 12,153.014a प्रत्यक्षं तु कुरुश्रेष्ठ त्यज लोभम् इहात्मना 12,153.014c त्यक्त्वा लोभं सुखं लोके प्रेत्य चानुचरिष्यसि 12,154.001 युधिष्ठिर उवाच 12,154.001a स्वाध्यायकृतयत्नस्य ब्राह्मणस्य पितामह 12,154.001c धर्मकामस्य धर्मात्मन् किं नु श्रेय इहोच्यते 12,154.002a बहुधादर्शने लोके श्रेयो यद् इह मन्यसे 12,154.002c अस्मिंल् लोके परे चैव तन् मे ब्रूहि पितामह 12,154.003a महान् अयं धर्मपथो बहुशाखश् च भारत 12,154.003c किं स्विद् एवेह धर्माणाम् अनुष्ठेयतमं मतम् 12,154.004a धर्मस्य महतो राजन् बहुशाखस्य तत्त्वतः 12,154.004c यन् मूलं परमं तात तत् सर्वं ब्रूह्य् अतन्द्रितः 12,154.005 भीष्म उवाच 12,154.005a हन्त ते कथयिष्यामि येन श्रेयः प्रपत्स्यसे 12,154.005c पीत्वामृतम् इव प्राज्ञो ज्ञानतृप्तो भविष्यसि 12,154.006a धर्मस्य विधयो नैके ते ते प्रोक्ता महर्षिभिः 12,154.006c स्वं स्वं विज्ञानम् आश्रित्य दमस् तेषां परायणम् 12,154.007a दमं निःश्रेयसं प्राहुर् वृद्धा निश्चयदर्शिनः 12,154.007c ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः 12,154.008a नादान्तस्य क्रियासिद्धिर् यथावद् उपलभ्यते 12,154.008c दमो दानं तथा यज्ञान् अधीतं चातिवर्तते 12,154.009a दमस् तेजो वर्धयति पवित्रं च दमः परम् 12,154.009c विपाप्मा तेजसा युक्तः पुरुषो विन्दते महत् 12,154.010a दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम 12,154.010c दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम् 12,154.011a प्रेत्य चापि मनुष्येन्द्र परमं विन्दते सुखम् 12,154.011c दमेन हि समायुक्तो महान्तं धर्मम् अश्नुते 12,154.012a सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते 12,154.012c सुखं पर्येति लोकांश् च मनश् चास्य प्रसीदति 12,154.013a अदान्तः पुरुषः क्लेशम् अभीक्ष्णं प्रतिपद्यते 12,154.013c अनर्थांश् च बहून् अन्यान् प्रसृजत्य् आत्मदोषजान् 12,154.014a आश्रमेषु चतुर्ष्व् आहुर् दमम् एवोत्तमं व्रतम् 12,154.014c तस्य लिङ्गानि वक्ष्यामि येषां समुदयो दमः 12,154.015a क्षमा धृतिर् अहिंसा च समता सत्यम् आर्जवम् 12,154.015c इन्द्रियावजयो दाक्ष्यं मार्दवं ह्रीर् अचापलम् 12,154.016a अकार्पण्यम् असंरम्भः संतोषः प्रियवादिता 12,154.016c अविवित्सानसूया चाप्य् एषां समुदयो दमः 12,154.017a गुरुपूजा च कौरव्य दया भूतेष्व् अपैशुनम् 12,154.017c जनवादो ऽमृषावादः स्तुतिनिन्दाविवर्जनम् 12,154.018a कामः क्रोधश् च लोभश् च दर्पः स्तम्भो विकत्थनम् 12,154.018c मोह ईर्ष्यावमानश् चेत्य् एतद् दान्तो न सेवते 12,154.019a अनिन्दितो ह्य् अकामात्माथाल्पेच्छो ऽथानसूयकः 12,154.019c समुद्रकल्पः स नरो न कदा चन पूर्यते 12,154.020a अहं त्वयि मम त्वं च मयि ते तेषु चाप्य् अहम् 12,154.020c पूर्वसंबन्धिसंयोगान् नैतद् दान्तो निषेवते 12,154.021a सर्वा ग्राम्यास् तथारण्या याश् च लोके प्रवृत्तयः 12,154.021c निन्दां चैव प्रशंसां च यो नाश्रयति मुच्यते 12,154.022a मैत्रो ऽथ शीलसंपन्नः सुसहायपरश् च यः 12,154.022c मुक्तश् च विविधैः सङ्गैस् तस्य प्रेत्य महत् फलम् 12,154.023a सुवृत्तः शीलसंपन्नः प्रसन्नात्मात्मविद् बुधः 12,154.023c प्राप्येह लोके सत्कारं सुगतिं प्रतिपद्यते 12,154.024a कर्म यच् छुभम् एवेह सद्भिर् आचरितं च यत् 12,154.024c तद् एव ज्ञानयुक्तस्य मुनेर् धर्मो न हीयते 12,154.025a निष्क्रम्य वनम् आस्थाय ज्ञानयुक्तो जितेन्द्रियः 12,154.025c कालाकाङ्क्षी चरन्न् एवं ब्रह्मभूयाय कल्पते 12,154.026a अभयं यस्य भूतेभ्यो भूतानाम् अभयं यतः 12,154.026c तस्य देहाद् विमुक्तस्य भयं नास्ति कुतश् चन 12,154.027a अवाचिनोति कर्माणि न च संप्रचिनोति ह 12,154.027c समः सर्वेषु भूतेषु मैत्रायणगतिश् चरेत् 12,154.028a शकुनीनाम् इवाकाशे जले वारिचरस्य वा 12,154.028c यथा गतिर् न दृश्येत तथा तस्य न संशयः 12,154.029a गृहान् उत्सृज्य यो राजन् मोक्षम् एवाभिपद्यते 12,154.029c लोकास् तेजोमयास् तस्य कल्पन्ते शाश्वतीः समाः 12,154.030a संन्यस्य सर्वकर्माणि संन्यस्य विधिवत् तपः 12,154.030c संन्यस्य विविधा विद्याः सर्वं संन्यस्य चैव ह 12,154.031a कामेषु चाप्य् अनावृत्तः प्रसन्नात्मात्मविच् छुचिः 12,154.031c प्राप्येह लोके सत्कारं स्वर्गं समभिपद्यते 12,154.032a यच् च पैतामहं स्थानं ब्रह्मराशिसमुद्भवम् 12,154.032c गुहायां पिहितं नित्यं तद् दमेनाभिपद्यते 12,154.033a ज्ञानारामस्य बुद्धस्य सर्वभूताविरोधिनः 12,154.033c नावृत्तिभयम् अस्तीह परलोके भयं कुतः 12,154.034a एक एव दमे दोषो द्वितीयो नोपपद्यते 12,154.034c यद् एनं क्षमया युक्तम् अशक्तं मन्यते जनः 12,154.035a एतस्य तु महाप्राज्ञ दोषस्य सुमहान् गुणः 12,154.035c क्षमायां विपुला लोकाः सुलभा हि सहिष्णुना 12,154.036a दान्तस्य किम् अरण्येन तथादान्तस्य भारत 12,154.036c यत्रैव हि वसेद् दान्तस् तद् अरण्यं स आश्रमः 12,154.037 वैशंपायन उवाच 12,154.037a एतद् भीष्मस्य वचनं श्रुत्वा राजा युधिष्ठिरः 12,154.037c अमृतेनेव संतृप्तः प्रहृष्टः समपद्यत 12,154.038a पुनश् च परिपप्रच्छ भीष्मं धर्मभृतां वरम् 12,154.038c तपः प्रति स चोवाच तस्मै सर्वं कुरूद्वह 12,155.001 भीष्म उवाच 12,155.001a सर्वम् एतत् तपोमूलं कवयः परिचक्षते 12,155.001c न ह्य् अतप्ततपा mƬha÷ क्रियाफलम् अवाप्यते 12,155.002a प्रजापतिर् इदं सर्वं तपसैवासृजत् प्रभुः 12,155.002c तथैव वेदान् ऋषयस् तपसा प्रतिपेदिरे 12,155.003a तपसो ह्य् आनुपूर्व्येण फलमूलानिलाशनाः 12,155.003c त्रींल् लोकांस् तपसा सिद्धाः पश्यन्ति सुसमाहिताः 12,155.004a औषधान्य् अगदादीनि तिस्रो विद्याश् च संस्कृताः 12,155.004c तपसैव हि सिध्यन्ति तपोमूलं हि साधनम् 12,155.005a यद् दुरापं दुराम्नायं दुराधर्षं दुरुत्सहम् 12,155.005c सर्वं तत् तपसा शक्यं तपो हि दुरतिक्रमम् 12,155.006a सुरापो ऽसंमतादायी भ्रूणहा गुरुतल्पगः 12,155.006c तपसैव सुतप्तेन नरः पापाद् विमुच्यते 12,155.007a तपसो बहुरूपस्य तैस् तैर् द्वारैः प्रवर्ततः 12,155.007c निवृत्त्या वर्तमानस्य तपो नानशनात् परम् 12,155.008a अहिंसा सत्यवचनं दानम् इन्द्रियनिग्रहः 12,155.008c एतेभ्यो हि महाराज तपो नानशनात् परम् 12,155.009a न दुष्करतरं दानान् नातिमातरम् आश्रमः 12,155.009c त्रैविद्येभ्यः परं नास्ति संन्यासः परमं तपः 12,155.010a इन्द्रियाणीह रक्षन्ति धनधान्याभिगुप्तये 12,155.010c तस्माद् अर्थे च धर्मे च तपो नानशनात् परम् 12,155.011a ऋषयः पितरो देवा मनुष्या मृगसत्तमाः 12,155.011c यानि चान्यानि भूतानि स्थावराणि चराणि च 12,155.011d*0403_01 स्थावराणि च भूतानि चराण्य् अन्यानि यानि च 12,155.012a तपःपरायणाः सर्वे सिध्यन्ति तपसा च ते 12,155.012c इत्य् एवं तपसा देवा महत्त्वं चाप्य् अवाप्नुवन् 12,155.013a इमानीष्टविभागानि फलानि तपसा सदा 12,155.013c तपसा शक्यते प्राप्तुं देवत्वम् अपि निश्चयात् 12,156.001 युधिष्ठिर उवाच 12,156.001a सत्यं धर्मे प्रशंसन्ति विप्रर्षिपितृदेवताः 12,156.001c सत्यम् इच्छाम्य् अहं श्रोतुं तन् मे ब्रूहि पितामह 12,156.002a सत्यं किंलक्षणं राजन् कथं वा तद् अवाप्यते 12,156.002c सत्यं प्राप्य भवेत् किं च कथं चैव तद् उच्यते 12,156.003 भीष्म उवाच 12,156.003a चातुर्वर्ण्यस्य धर्माणां संकरो न प्रशस्यते 12,156.003c अविकारितमं सत्यं सर्ववर्णेषु भारत 12,156.003d*0404_01 तस्माच् छ्रेष्ठतमं सत्यं सर्ववर्णेषु भारत 12,156.004a सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः 12,156.004c सत्यम् एव नमस्येत सत्यं हि परमा गतिः 12,156.005a सत्यं धर्मस् तपो योगः सत्यं ब्रह्म सनातनम् 12,156.005c सत्यं यज्ञः परः प्रोक्तः सत्ये सर्वं प्रतिष्ठितम् 12,156.006a आचारान् इह सत्यस्य यथावद् अनुपूर्वशः 12,156.006c लक्षणं च प्रवक्ष्यामि सत्यस्येह यथाक्रमम् 12,156.007a प्राप्यते हि यथा सत्यं तच् च श्रोतुं त्वम् अर्हसि 12,156.007c सत्यं त्रयोदशविधं सर्वलोकेषु भारत 12,156.008a सत्यं च समता चैव दमश् चैव न संशयः 12,156.008c अमात्सर्यं क्षमा चैव ह्रीस् तितिक्षानसूयता 12,156.009a त्यागो ध्यानम् अथार्यत्वं धृतिश् च सततं स्थिरा 12,156.009c अहिंसा चैव राजेन्द्र सत्याकारास् त्रयोदश 12,156.010a सत्यं नामाव्ययं नित्यम् अविकारि तथैव च 12,156.010c सर्वधर्माविरुद्धं च योगेनैतद् अवाप्यते 12,156.011a आत्मनीष्टे तथानिष्टे रिपौ च समता तथा 12,156.011c इच्छाद्वेषक्षयं प्राप्य कामक्रोधक्षयं तथा 12,156.012a दमो नान्यस्पृहा नित्यं धैर्यं गाम्भीर्यम् एव च 12,156.012c अभयं क्रोधशमनं ज्ञानेनैतद् अवाप्यते 12,156.013a अमात्सर्यं बुधाः प्राहुर् दानं धर्मे च संयमम् 12,156.013c अवस्थितेन नित्यं च सत्येनामत्सरी भवेत् 12,156.014a अक्षमायाः क्षमायाश् च प्रियाणीहाप्रियाणि च 12,156.014c क्षमते सर्वतः साधुः साध्व् आप्नोति च सत्यवान् 12,156.015a कल्याणं कुरुते gìhaæ ह्रीमान् न श्लाघते क्व चित् 12,156.015c प्रशान्तवाङ्मना नित्यं ह्रीस् तु धर्माद् अवाप्यते 12,156.016a धर्मार्थहेतोः क्षमते तितिक्षा क्षान्तिर् उच्यते 12,156.016c लोकसंग्रहणार्थं तु सा तु धैर्येण लभ्यते 12,156.016d*0405_01 अनसूया तु गाम्भीर्यं दानेनैतद् अवाप्यते 12,156.017a त्यागः स्नेहस्य यस् त्यागो विषयाणां तथैव च 12,156.017c रागद्वेषप्रहीणस्य त्यागो भवति नान्यथा 12,156.017d*0406_01 ध्यानं चाशाठ्यम् इत्य् उक्तं मौनेनैतद् अवाप्यते 12,156.018a आर्यता नाम भूतानां यः करोति प्रयत्नतः 12,156.018c शुभं कर्म निराकारो वीतरागत्वम् एव च 12,156.019a धृतिर् नाम सुखे दुःखे यथा नाप्नोति विक्रियाम् 12,156.019c तां भजेत सदा प्राज्ञो य इच्छेद् भूतिम् आत्मनः 12,156.020a सर्वथा क्षमिणा भाव्यं तथा सत्यपरेण च 12,156.020c वीतहर्षभयक्रोधो धृतिम् आप्नोति पण्डितः 12,156.021a अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा 12,156.021c अनुग्रहश् च दानं च सतां धर्मः सनातनः 12,156.022a एते त्रयोदशाकाराः पृथक् सत्यैकलक्षणाः 12,156.022c भजन्ते सत्यम् एवेह बृंहयन्ति च भारत 12,156.023a नान्तः शक्यो गुणानां हि वक्तुं सत्यस्य भारत 12,156.023c अतः सत्यं प्रशंसन्ति विप्राः सपितृदेवताः 12,156.024a नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम् 12,156.024c स्थितिर् हि सत्यं धर्मस्य तस्मात् सत्यं न लोपयेत् 12,156.025a उपैति सत्याद् दानं हि तथा यज्ञाः सदक्षिणाः 12,156.025c व्रताग्निहोत्रं वेदाश् च ये चान्ये धर्मनिश्चयाः 12,156.026a अश्वमेधसहस्रं च सत्यं च तुलया धृतम् 12,156.026c अश्वमेधसहस्राद् धि सत्यम् एवातिरिच्यते 12,157.001 युधिष्ठिर उवाच 12,157.001a यतः प्रभवति क्रोधः कामश् च भरतर्षभ 12,157.001c शोकमोहौ विवित्सा च परासुत्वं तथा मदः 12,157.002a लोभो मात्सर्यम् ईर्ष्या च कुत्सासूया कृपा तथा 12,157.002c एतत् सर्वं महाप्राज्ञ याथातथ्येन मे वद 12,157.003 भीष्म उवाच 12,157.003a त्रयोदशैते ऽतिबलाः शत्रवः प्राणिनां स्मृताः 12,157.003b*0407_01 शत्रवः प्राणिनां सर्वे स्मृतास् ते तु त्रयोदश 12,157.003c उपासते महाराज समस्ताः पुरुषान् इह 12,157.003d*0408_01 प्राणिनां लोभयुक्तानाम् एते वै शत्रवः स्मृताः 12,157.004a एते प्रमत्तं पुरुषम् अप्रमत्ता नुदन्ति हि 12,157.004c वृका इव विलुम्पन्ति दृष्ट्वैव पुरुषेतरान् 12,157.005a एभ्यः प्रवर्तते दुःखम् एभ्यः पापं प्रवर्तते 12,157.005c इति मर्त्यो विजानीयात् सततं भरतर्षभ 12,157.006a एतेषाम् उदयं स्थानं क्षयं च पुरुषोत्तम 12,157.006c हन्त ते वर्तयिष्यामि तन् मे निगदतः Ó­ïu 12,157.006c*0409_01 **** **** क्रोधस्योत्पत्तिम् आदितः 12,157.006c*0409_02 यथातत्त्वं क्षितिपते 12,157.007a लोभात् क्रोधः प्रभवति परदोषैर् उदीर्यते 12,157.007c क्षमया तिष्ठते राजञ् श्रीमांश् च विनिवर्तते 12,157.008a संकल्पाज् जायते कामः सेव्यमानो विवर्धते 12,157.008b*0410_01 यदा प्राज्ञो विरमते तदा सद्यः प्रणश्यति 12,157.008b*0410_02 परासूया क्रोधलोभाव् अन्तरा प्रतिमुच्यते 12,157.008b*0410_03 दयया सर्वभूतानां निर्वेदाद् विनिवर्तते 12,157.008c अवद्यदर्शनाद् व्येति तत्त्वज्ञानाच् च धीमताम् 12,157.009a विरुद्धानि हि शास्त्राणि पश्यन्तीहाल्पबुद्धयः 12,157.009c विवित्सा जायते तत्र तत्त्वज्ञानान् निवर्तते 12,157.010a प्रीतेः शोकः प्रभवति वियोगात् तस्य देहिनः 12,157.010c यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति 12,157.010d*0411_01 अज्ञानप्रभवो मोहः पापाभ्यासात् प्रवर्तते 12,157.010d*0411_02 यदा प्राज्ञेषु रमते तदा सद्यः प्रणश्यति 12,157.011a परासुता क्रोधलोभाद् अभ्यासाच् च प्रवर्तते 12,157.011c दयया सर्वभूतानां निर्वेदात् सा निवर्तते 12,157.012a सत्त्वत्यागात् तु मात्सर्यम् अहितानि च सेवते 12,157.012c एतत् तु क्षीयते तात साधूनाम् उपसेवनात् 12,157.013a कुलाज् ज्ञानात् तथैश्वर्यान् मदो भवति देहिनाम् 12,157.013c एभिर् एव तु विज्ञातैर् मदः सद्यः प्रणश्यति 12,157.014a ईर्ष्या कामात् प्रभवति संघर्षाच् चैव भारत 12,157.014c इतरेषां तु मर्त्यानां प्रज्ञया सा प्रणश्यति 12,157.015a विभ्रमाल् लोकबाह्यानां द्वेष्यैर् वाक्यैर् असंगतैः 12,157.015c कुत्सा संजायते राजन्न् उपेक्षाभिः प्रशाम्यति 12,157.016a प्रतिकर्तुम् अशक्याय बलस्थायापकारिणे 12,157.016c असूया जायते तीव्रा कारुण्याद् विनिवर्तते 12,157.017a कृपणान् सततं दृष्ट्वा ततः संजायते कृपा 12,157.017b*0412_01 अज्ञानप्रभवो लोभो भूतानां दृश्यते सदा 12,157.017b*0412_02 अस्थिरत्वं च भोगानां दृष्ट्वा ज्ञात्वा निवर्तते 12,157.017c धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा 12,157.018a एतान्य् एव जितान्य् आहुः प्रशमाच् च त्रयोदश 12,157.018c एते हि dhÃrtarëÂrÃïÃæ सर्वे दोषास् त्रयोदश 12,157.018e त्वया सर्वात्मना नित्यं विजिता जेष्यसे च तान् 12,158.001 युधिष्ठिर उवाच 12,158.001a आनृशंस्यं विजानामि दर्शनेन सतां सदा 12,158.001c नृशंसान् न विजानामि तेषां कर्म च भारत 12,158.002a कण्टकान् कूपम् अग्निं च वर्जयन्ति यथा नराः 12,158.002c तथा नृशंसकर्माणं वर्जयन्ति नरा नरम् 12,158.003a नृशंसो ह्य् अधमो नित्यं प्रेत्य चेह च भारत 12,158.003c तस्माद् ब्रवीहि कौरव्य तस्य धर्मविनिश्चयम् 12,158.004 भीष्म उवाच 12,158.004a स्पृहास्यान्तर्हिता चैव विदितार्था च कर्मणा 12,158.004c आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते च यः 12,158.005a दत्तानुकीर्तिर् विषमः क्षुद्रो नैकृतिकः शठः 12,158.005c असंभोगी च मानी च तथा सङ्गी विकत्थनः 12,158.006a सर्वातिशङ्की परुषो बालिशः कृपणस् तथा 12,158.006c वर्गप्रशंसी सततम् आश्रमद्वेषसंकरी 12,158.007a हिंसाविहारी सततम् अविशेषगुणागुणः 12,158.007c बह्वलीको मनस्वी च लुब्धो ऽत्यर्थं नृशंसकृत् 12,158.008a धर्मशीलं गुणोपेतं पाप इत्य् अवगच्छति 12,158.008c आत्मशीलानुमानेन न विश्वसिति कस्य चित् 12,158.009a परेषां यत्र दोषः स्यात् तद् गुह्यं संप्रकाशयेत् 12,158.009c समानेष्व् एव दोषेषु वृत्त्यर्थम् उपघातयेत् 12,158.010a तथोपकारिणं चैव मन्यते वञ्चितं परम् 12,158.010c दत्त्वापि च धनं काले संतपत्य् उपकारिणे 12,158.011a भक्ष्यं भोज्यम् अथो लेह्यं यच् चान्यत् साधु भोजनम् 12,158.011c प्रेक्षमाणेषु यो ऽश्नीयान् नृशंस इति तं विदुः 12,158.012a ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते 12,158.012c स प्रेत्य लभते स्वर्गम् इह चानन्त्यम् अश्नुते 12,158.013a एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः 12,158.013c सदा विवर्जनीयो वै पुरुषेण बुभूषता 12,159.001 भीष्म उवाच 12,159.001a कृतार्थो यक्ष्यमाणश् च सर्ववेदान्तगश् च यः 12,159.001c आचार्यपितृभार्यार्थं स्वाध्यायार्थम् अथापि वा 12,159.002a एते वै साधवो दृष्टा ब्राह्मणा धर्मभिक्षवः 12,159.002c अस्वेभ्यो देयम् एतेभ्यो दानं विद्याविशेषतः 12,159.003a अन्यत्र दक्षिणा या तु देया भरतसत्तम 12,159.003c अन्येभ्यो हि बहिर्वेद्यां नाकृतान्नं विधीयते 12,159.004a सर्वरत्नानि राजा च यथार्हं प्रतिपादयेत् 12,159.004c ब्राह्मणाश् चैव यज्ञाश् च सहान्नाः सहदक्षिणाः 12,159.004d*0413_01 अन्योन्यस्पर्धिनो राजन् यजन्ते गुणतः सदा 12,159.005a यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये 12,159.005c अधिकं वापि विद्येत स सोमं पातुम् अर्हति 12,159.006a यज्ञश् चेत् प्रतिविद्धः स्याद् अङ्गेनैकेन यज्वनः 12,159.006c ब्राह्मणस्य विशेषेण धार्मिके सति राजनि 12,159.007a यो वैश्यः स्याद् बहुपशुर् हीनक्रतुर् असोमपः 12,159.007c कुटुम्बात् तस्य तद् द्रव्यं यज्ञार्थं पार्थिवो हरेत् 12,159.008a आहरेद् वेश्मतः किं चित् कामं शूद्रस्य द्रव्यतः 12,159.008c न हि वेश्मनि शूद्रस्य कश् चिद् अस्ति परिग्रहः 12,159.009a यो ऽनाहिताग्निः शतगुर् अयज्वा च सहस्रगुः 12,159.009c तयोर् अपि कुटुम्बाभ्याम् आहरेद् अविचारयन् 12,159.010a अदातृभ्यो हरेन् नित्यं व्याख्याप्य नृपतिः प्रभो 12,159.010c तथा ह्य् आचरतो धर्मो नृपतेः स्याद् अथाखिलः 12,159.011a तथैव सप्तमे भक्ते भक्तानि षड् अनश्नता 12,159.011c अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः 12,159.011e खलात् क्षेत्रात् तथागाराद् यतो वाप्य् उपपद्यते 12,159.012a आख्यातव्यं नृपस्यैतत् पृच्छतो ऽपृच्छतो ऽपि वा 12,159.012c न तस्मै धारयेद् दण्डं राजा धर्मेण धर्मवित् 12,159.013a क्षत्रियस्य हि बालिश्याद् ब्राह्मणः क्लिश्यते क्षुधा 12,159.013c श्रुतशीले समाज्ञाय वृत्तिम् अस्य प्रकल्पयेत् 12,159.013e अथैनं परिरक्षेत पिता पुत्रम् इवौरसम् 12,159.014a इष्टिं वैश्वानरीं नित्यं निर्वपेद् अब्दपर्यये 12,159.014c अविकल्पः पुराधर्मो धर्मवादैस् तु केवलम् 12,159.015a विश्वैस् तु देवैः साध्यैश् च ब्राह्मणैश् च महर्षिभिः 12,159.015c आपत्सु मरणाद् भीतैर् लिङ्गप्रतिनिधिः कृतः 12,159.016a प्रभुः प्रथमकल्पस्य यो ऽनुकल्पेन वर्तते 12,159.016c न सांपरायिकं तस्य दुर्मतेर् विद्यते फलम् 12,159.017a न ब्राह्मणान् वेदयेत कश् चिद् राजनि मानवः 12,159.017c अवीर्यो वेदनाद् विद्यात् सुवीर्यो वीर्यवत्तरम् 12,159.018a तस्माद् राज्ञा सदा तेजो दुःसहं ब्रह्मवादिनाम् 12,159.018c मन्ता शास्ता विधाता च ब्राह्मणो देव उच्यते 12,159.018e तस्मिन् नाकुशलं ब्रूयान् न शुक्ताम् ईरयेद् गिरम् 12,159.019a क्षत्रियो बाहुवीर्येण तरत्य् आपदम् आत्मनः 12,159.019c धनेन वैश्यः शूद्रश् च मन्त्रैर् होमैश् च वै द्विजः 12,159.020a न वै कन्या न युवतिर् नामन्त्रो न च बालिशः 12,159.020c परिवेष्टाग्निहोत्रस्य भवेन् नासंस्कृतस् तथा 12,159.020e नरके निपतन्त्य् एते जुह्वानाः स च यस्य तत् 12,159.020f*0414_01 तस्माद् वैतानकुशलो होता स्याद् वेदपारगः 12,159.021a प्राजापत्यम् अदत्त्वाश्वम् अग्न्याधेयस्य दक्षिणाम् 12,159.021c अनाहिताग्निर् इति स प्रोच्यते धर्मदर्शिभिः 12,159.022a पुण्यान्य् अन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः 12,159.022c अनाप्तदक्षिणैर् यज्ञैर् न यजेत कथं चन 12,159.023a प्रजाः पशूंश् च स्वर्गं च हन्ति यज्ञो ह्य् अदक्षिणः 12,159.023c इन्द्रियाणि यशः कीर्तिम् आयुश् चास्योपकृन्तति 12,159.024a उदक्या ह्य् आसते ये च ये च के चिद् अनग्नयः 12,159.024c कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिणः 12,159.025a उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः 12,159.025c उषित्वा द्वादश समाः शूद्रकर्मेह गच्छति 12,159.026a अनार्यां शयने बिभ्रद् उज्झन् बिभ्रच् च यो द्विजाम् 12,159.026c अब्राह्मणो मन्यमानस् तृणेष्व् आसीत पृष्ठतः 12,159.026e तथा स शुध्यते राजञ् शृणु चात्र वचो मम 12,159.027a यद् एकरात्रेण करोति पापं; कृष्णं वर्णं ब्राह्मणः सेवमानः 12,159.027c स्थानासनाभ्यां विचरन् व्रती संस्; त्रिभिर् वर्षैः शमयेद् आत्मपापम् 12,159.028a न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन् न विवाहकाले 12,159.028c न गुर्वर्थे नात्मनो जीवितार्थे; पञ्चानृतान्य् आहुर् अपातकानि 12,159.029a श्रद्दधानः शुभां विद्यां हीनाद् अपि समाचरेत् 12,159.029c सुवर्णम् अपि चामेध्याद् आददीतेति धारणा 12,159.030a स्त्रीरत्नं दुष्कुलाच् चापि विषाद् अप्य् अमृतं पिबेत् 12,159.030c अदुष्टा हि स्त्रियो रत्नम् आप इत्य् एव धर्मतः 12,159.031a गोब्राह्मणहितार्थं च वर्णानां संकरेषु च 12,159.031c गृह्णीयात् तु धनुर् वैश्यः परित्राणाय चात्मनः 12,159.032a सुरापानं ब्रह्महत्या गुरुतल्पम् अथापि वा 12,159.032c अनिर्देश्यानि मन्यन्ते प्राणान्तानीति धारणा 12,159.033a सुवर्णहरणं स्तैन्यं विप्रासङ्गश् च पातकम् 12,159.033c विहरन् मद्यपानं चाप्य् अगम्यागमनं तथा 12,159.034a पतितैः संप्रयोगाच् च ब्राह्मणैर् योनितस् तथा 12,159.034c अचिरेण महाराज तादृशो वै भवत्य् उत 12,159.035a संवत्सरेण पतति पतितेन सहाचरन् 12,159.035c याजनाध्यापनाद् यौनान् न तु यानासनाशनात् 12,159.036a एतानि च ततो ऽन्यानि निर्देश्यानीति धारणा 12,159.036c निर्देश्यकेन विधिना कालेनाव्यसनी भवेत् 12,159.037a अन्नं तिर्यङ् न होतव्यं प्रेतकर्मण्य् अपातिते 12,159.037c त्रिषु त्व् एतेषु पूर्वेषु न कुर्वीत विचारणाम् 12,159.038a अमात्यान् वा गुरून् वापि जह्याद् धर्मेण धार्मिकः 12,159.038c प्रायश्चित्तम् अकुर्वाणैर् नैतैर् अर्हति संविदम् 12,159.039a अधर्मकारी धर्मेण तपसा हन्ति किल्बिषम् 12,159.039c ब्रुवन् स्तेन इति स्तेनं तावत् प्राप्नोति किल्बिषम् 12,159.039e अस्तेनं स्तेन इत्य् उक्त्वा द्विगुणं पापम् आप्नुयात् 12,159.039f*0415_01 स्तेनम् अस्तेन इत्य् उक्त्वा तावद् आप्नोति किल्बिषम् 12,159.040a त्रिभागं ब्रह्महत्यायाः कन्या प्राप्नोति दुष्यती 12,159.040c यस् तु दूषयिता तस्याः शेषं प्राप्नोति किल्बिषम् 12,159.041a ब्राह्मणायावगूर्येह स्पृष्ट्वा गुरुतरं भवेत् 12,159.041c वर्षाणां हि शतं पापः प्रतिष्ठां नाधिगच्छति 12,159.042a सहस्रं त्व् एव वर्षाणां निपात्य नरके वसेत् 12,159.042c तस्मान् नैवावगूर्याद् धि नैव जातु निपातयेत् 12,159.043a शोणितं यावतः पांसून् संगृह्णीयाद् द्विजक्षतात् 12,159.043c तावतीः स समा राजन् नरके परिवर्तते 12,159.044a भ्रूणहाहवमध्ये तु शुध्यते शस्त्रपातितः 12,159.044c आत्मानं जुहुयाद् वह्नौ समिद्धे तेन शुध्यति 12,159.045a सुरापो वारुणीम् उष्णां पीत्वा पापाद् विमुच्यते 12,159.045c तया स काये निर्दग्धे मृत्युना प्रेत्य शुध्यति 12,159.045e लोकांश् च लभते विप्रो नान्यथा लभते हि सः 12,159.046a गुरुतल्पम् अधिष्ठाय दुरात्मा पापचेतनः 12,159.046c सूर्मीं ज्वलन्तीम् आश्लिष्य मृत्युना स विशुध्यति 12,159.047a अथ वा शिश्नवृषणाव् ÃdÃyäjalinà स्वयम् 12,159.047c नैरृतीं दिशम् आस्थाय निपतेत् स त्व् अजिह्मगः 12,159.048a ब्राह्मणार्थे ऽपि वा प्राणान् संत्यजेत् तेन शुध्यति 12,159.048c अश्वमेधेन वापीष्ट्वा गोमेधेनापि वा पुनः 12,159.048e अग्निष्टोमेन वा सम्यग् इह प्रेत्य च पूयते 12,159.049a तथैव द्वादश समाः कपाली ब्रह्महा भवेत् 12,159.049c ब्रह्मचारी चरेद् भैक्षं स्वकर्मोदाहरन् मुनिः 12,159.050a एवं वा तपसा युक्तो ब्रह्महा सवनी भवेत् 12,159.050c एवं वा गर्भम् अज्ञाता चात्रेयीं यो ऽभिगच्छति 12,159.050e द्विगुणा ब्रह्महत्या वै आत्रेयीव्यसने भवेत् 12,159.051a सुरापो नियताहारो ब्रह्मचारी क्षमाचरः 12,159.051c ऊर्ध्वं त्रिभ्यो ऽथ वर्षेभ्यो यजेताग्निष्टुता परम् 12,159.051e ऋषभैकसहस्रं गा दत्त्वा शुभम् अवाप्नुयात् 12,159.051f*0416_01 दीक्षाभिषेकनिर्मुक्ते क्षत्रिये ष समाचरेत् 12,159.052a वैश्यं हत्वा तु वर्षे द्वे ऋषभैकशताश् च गाः 12,159.052c शूद्रं हत्वाब्दम् एवैकम् ऋषभैकादशाश् च गाः 12,159.053a श्वबर्बरखरान् हत्वा शौद्रम् एव व्रतं चरेत् 12,159.053c mÃrjÃracëamaï¬ÆkÃn काकं भासं च मूषकम् 12,159.054a उक्तः पशुसमो धर्मो राजन् प्राणिनिपातनात् 12,159.054c प्रायश्चित्तान्य् अथान्यानि प्रवक्ष्याम्य् अनुपूर्वशः 12,159.055a तल्पे चान्यस्य चौर्ये च पृथक् संवत्सरं चरेत् 12,159.055c त्रीणि श्रोत्रियभार्यायां परदारे तु द्वे स्मृते 12,159.056a काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत् 12,159.056c स्थानासनाभ्यां विहरेत् त्रिर् अह्नो ऽभ्युदिताद् अपः 12,159.056d*0417_01 एवम् एव चरन् राजंस् तस्मात् पापात् प्रमुच्यते 12,159.056e एवम् एव निराचान्तो यश् चाग्नीन् अपविध्यति 12,159.057a त्यजत्य् अकारणे यश् च पितरं मातरं तथा 12,159.057c पतितः स्यात् स कौरव्य तथा धर्मेषु निश्चयः 12,159.058a ग्रासाच्छादनम् अत्यर्थं दद्याद् इति निदर्शनम् 12,159.058b*0418_01 ब्रह्मचारी द्विजेभ्यश् च दत्त्वा पापात् प्रमुच्यते 12,159.058c भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः 12,159.058e यत् पुंसां परदारेषु तच् चैनां चारयेद् व्रतम् 12,159.059a श्रेयांसं शयने हित्वा या पापीयांसम् ऋच्छति 12,159.059c श्वभिस् तां खादयेद् राजा संस्थाने बहुसंवृते 12,159.060a पुमांसं बन्धयेत् प्राज्ञः शयने तप्त Ãyase 12,159.060c अप्य् आदधीत दारूणि तत्र दह्येत पापकृत् 12,159.061a एष दण्डो महाराज स्त्रीणां भर्तृव्यतिक्रमे 12,159.061c संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो भवेत् 12,159.062a द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनः 12,159.062c कुचरः पञ्च वर्षाणि चरेद् भैक्षं मुनिव्रतः 12,159.063a परिवित्तिः परिवेत्ता यया च परिविद्यते 12,159.063c पाणिग्राहश् च धर्मेण सर्वे ते पतिताः स्मृताः 12,159.064a चरेयुः सर्व एवैते वीरहा यद् व्रतं चरेत् 12,159.064c चान्द्रायणं चरेन् मासं कृच्छ्रं वा पापशुद्धये 12,159.065a परिवेत्ता प्रयच्छेत परिवित्ताय तां स्नुषाम् 12,159.065c ज्येष्ठेन त्व् अभ्यनुज्ञातो यवीयान् प्रत्यनन्तरम् 12,159.065e एनसो मोक्षम् आप्नोति सा च तौ चैव धर्मतः 12,159.066a अमानुषीषु गोवर्जम् अनावृष्टिर् न दुष्यति 12,159.066c अधिष्ठातारम् अत्तारं पशूनां पुरुषं विदुः 12,159.067a परिधायोर्ध्ववालं तु पात्रम् आदाय मृन्मयम् 12,159.067c चरेत् सप्त गृहान् भैक्षं स्वकर्म परिकीर्तयन् 12,159.068a तत्रैव लब्धभोजी स्याद् द्वादशाहात् स शुध्यति 12,159.068c चरेत् संवत्सरं चापि तद् व्रतं यन् निराकृति 12,159.069a भवेत् तु मानुषेष्व् एवं प्रायश्चित्तम् अनुत्तमम् 12,159.069c दानं वादानसक्तेषु सर्वम् एव प्रकल्पयेत् 12,159.069e अनास्तिकेषु गोमात्रं प्राणम् एकं प्रचक्षते 12,159.070a श्ववराहमनुष्याणां कुक्कुटस्य खरस्य च 12,159.070c मांसं मूत्रपुरीषं च प्राश्य संस्कारम् अर्हति 12,159.071a ब्राह्मणस्य सुरापस्य गन्धम् आघ्राय सोमपः 12,159.071c अपस् त्र्यहं पिबेद् उष्णास् त्र्यहम् उष्णं पयः पिबेत् 12,159.071e त्र्यहम् उष्णं घृतं पीत्वा वायुभक्षो भवेत् त्र्यहम् 12,159.072a एवम् एतत् समुद्दिष्टं प्रायश्चित्तं सनातनम् 12,159.072c ब्राह्मणस्य विशेषेण तत्त्वज्ञानेन जायते 12,160.001 वैशंपायन उवाच 12,160.001a कथान्तरम् अथासाद्य खड्गयुद्धविशारदः 12,160.001c नकुलः शरतल्पस्थम् इदम् आह पितामहम् 12,160.002a धनुः प्रहरणं श्रेष्ठम् इति वादः पितामह 12,160.002c मतस् तु मम धर्मज्ञ खड्ग एव सुसंशितः 12,160.003a विशीर्णे कार्मुके राजन् प्रक्षीणेषु च वाजिषु 12,160.003c खड्गेन शक्यते युद्धे साध्व् आत्मा परिरक्षितुम् 12,160.004a शरासनधरांश् चैव गदाशक्तिधरांस् तथा 12,160.004c एकः खड्गधरो वीरः समर्थः प्रतिबाधितुम् 12,160.005a अत्र मे संशयश् चैव कौतूहलम् अतीव च 12,160.005c किं स्वित् प्रहरणं श्रेष्ठं सर्वयुद्धेषु पार्थिव 12,160.006a कथं चोत्पादितः खड्गः कस्यार्थाय च केन वा 12,160.006c पूर्वाचार्यं च खड्गस्य प्रब्रूहि प्रपितामह 12,160.007a तस्य तद् वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः 12,160.007c सर्वकौशलसंयुक्तं सूक्ष्मचित्रार्थवच् छुभम् 12,160.008a ततस् तस्योत्तरं वाक्यं स्वरवर्णोपपादितम् 12,160.008c शिक्षान्यायोपसंपन्नं द्रोणशिष्याय पृच्छते 12,160.009a उवाच सर्वधर्मज्ञो धनुर्वेदस्य पारगः 12,160.009c शरतल्पगतो भीष्मो नकुलाय महात्मने 12,160.010a तत्त्वं शृणुष्व माद्रेय यद् एतत् परिपृच्छसि 12,160.010c प्रबोधितो ऽस्मि भवता धातुमान् इव पर्वतः 12,160.011a सलिलैकार्णवं तात पुरा सर्वम् अभूद् इदम् 12,160.011c निष्प्रकम्पम् अनाकाशम् अनिर्देश्यमहीतलम् 12,160.012a तमःसंवृतम् अस्पर्शम् अतिगम्भीरदर्शनम् 12,160.012c निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः 12,160.012d*0419_01 अव्यक्तेव गुणातीते कर्मव्यापारवर्जिते 12,160.012d*0419_02 प्रादुर्बभूव जलजं ततो जज्ञे पितामहः 12,160.013a सो ऽसृजद् वायुम् अग्निं च भास्करं चापि वीर्यवान् 12,160.013c आकाशम् असृजच् चोर्ध्वम् अधो भूमिं च नैरृतिम् 12,160.014a नभः सचन्द्रतारं च नक्षत्राणि ग्रहांस् तथा 12,160.014c संवत्सरान् अहोरात्रान् ऋतून् अथ लवान् क्षणान् 12,160.015a ततः शरीरं लोकस्थं स्थापयित्वा पितामहः 12,160.015c जनयाम् आस भगवान् पुत्रान् उत्तमतेजसः 12,160.016a मरीचिम् ऋषिम् अत्रिं च पुलस्त्यं पुलहं क्रतुम् 12,160.016c वसिष्ठाङ्गिरसौ चोभौ रुद्रं च प्रभुम् ईश्वरम् 12,160.017a प्राचेतसस् तथा दक्षः कन्याः षष्टिम् अजीजनत् 12,160.017c ता वै ब्रह्मर्षयः सर्वाः प्रजार्थं प्रतिपेदिरे 12,160.018a ताभ्यो विश्वानि भूतानि देवाः पितृगणास् तथा 12,160.018c गन्धर्वाप्सरसश् चैव रक्षांसि विविधानि च 12,160.019a पतत्रिमृगमीनाश् च प्लवंगाश् च महोरगाः 12,160.019c नानाकृतिबलाश् चान्ये जलक्षितिविचारिणः 12,160.020a औद्भिदाः स्वेदजाश् चैव अण्डजाश् च जरायुजाः 12,160.020c जज्ञे तात तथा सर्वं जगत् स्थावरजङ्गमम् 12,160.021a भूतसर्गम् इमं कृत्वा सर्वलोकपितामहः 12,160.021c शाश्वतं वेदपठितं धर्मं च युयुजे पुनः 12,160.022a तस्मिन् धर्मे स्थिता देवाः सहाचार्यपुरोहिताः 12,160.022c आदित्या वसवो रुद्राः ससाध्या मरुदश्विनः 12,160.023a भृग्वत्र्यङ्गिरसः सिद्धाः काश्यपश् च तपोधनः 12,160.023c वसिष्ठगौतमागस्त्यास् तथा नारदपर्वतौ 12,160.024a ऋषयो वालखिल्याश् च प्रभासाः सिकतास् तथा 12,160.024c घृताचाः सोमवायव्या वैखानसमरीचिपाः 12,160.025a अकृष्टाश् चैव हंसाश् च ऋषयो ऽथाग्नियोनिजाः 12,160.025c वानप्रस्थाः पृश्नयश् च स्थिता ब्रह्मानुशासने 12,160.026a दानवेन्द्रास् त्व् अतिक्रम्य तत् पितामहशासनम् 12,160.026c धर्मस्यापचयं चक्रुः क्रोधलोभसमन्विताः 12,160.027a हिरण्यकशिपुश् चैव हिरण्याक्षो विरोचनः 12,160.027c शम्बरो विप्रचित्तिश् च प्रह्रादो नमुचिर् बलिः 12,160.028a एते चान्ये च बहवः सगणा दैत्यदानवाः 12,160.028c धर्मसेतुम् अतिक्रम्य रेमिरे ऽधर्मनिश्चयाः 12,160.029a सर्वे स्म तुल्यजातीया यथा देवास् तथा वयम् 12,160.029c इत्य् एवं हेतुम् आस्थाय स्पर्धमानाः सुरर्षिभिः 12,160.030a न प्रियं नाप्य् अनुक्रोशं चक्रुर् भूतेषु भारत 12,160.030c त्रीन् उपायान् अतिक्रम्य दण्डेन रुरुधुः प्रजाः 12,160.030e न जग्मुः संविदं तैश् च दर्पाद् असुरसत्तमाः 12,160.031a अथ वै भगवान् ब्रह्मा ब्रह्मर्षिभिर् उपस्थितः 12,160.031c तदा हिमवतः पृष्ठे सुरम्ये पद्मतारके 12,160.032a शतयोजनविस्तारे मणिमुक्ताचयाचिते 12,160.032c तस्मिन् गिरिवरे पुत्र पुष्पितद्रुमकानने 12,160.032e तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये 12,160.033a ततो वर्षसहस्रान्ते वितानम् अकरोत् प्रभुः 12,160.033c विधिना कल्पदृष्टेन यथोक्तेनोपपादितम् 12,160.034a ऋषिभिर् यज्ञपटुभिर् यथावत् कर्मकर्तृभिः 12,160.034c मरुद्भिः परिसंस्तीर्णं दीप्यमानैश् च पावकैः 12,160.035a käcanair यज्ञभाण्डैश् च भ्राजिष्णुभिर् अलंकृतम् 12,160.035c वृतं देवगणैश् चैव प्रबभौ यज्ञमण्डलम् 12,160.036a तथा ब्रह्मर्षिभिश् चैव सदस्यैर् उपशोभितम् 12,160.036c तत्र घोरतमं वृत्तम् ऋषीणां मे परिश्रुतम् 12,160.037a चन्द्रमा विमलं व्योम यथाभ्युदिततारकम् 12,160.037c विदार्याग्निं तथा भूतम् उत्थितं श्रूयते ततः 12,160.038a नीलोत्पलसवर्णाभं तीक्ष्णदंष्ट्रं कृशोदरम् 12,160.038c प्रांशु दुर्दर्शनं चैवाप्य् अतितेजस् तथैव च 12,160.039a तस्मिन्न् उत्पतमाने च प्रचचाल वसुंधरा 12,160.039c तत्रोर्मिकलिलावर्तश् चुक्षुभे च महार्णवः 12,160.040a पेतुर् उल्का महोत्पाताः शाखाश् च मुमुचुर् द्रुमाः 12,160.040c अप्रसन्ना दिशः सर्वाः पवनश् चाशिवो ववौ 12,160.040e मुहुर् मुहुश् च भूतानि प्राव्यथन्त भयात् तथा 12,160.041a ततः सुतुमुलं दृष्ट्वा तद् अद्भुतम् उपस्थितम् 12,160.041c महर्षिसुरगन्धर्वान् उवाचेदं पितामहः 12,160.042a मयैतच् चिन्तितं भूतम् असिर् नामैष वीर्यवान् 12,160.042c रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम् 12,160.043a ततस् तद् रूपम् उत्सृज्य बभौ निस्त्रिंश एव सः 12,160.043c विमलस् तीक्ष्णधारश् च कालान्तक इवोद्यतः 12,160.044a ततस् तं शितिकण्ठाय रुद्रायर्षभकेतवे 12,160.044c ब्रह्मा ददाव् असिं दीप्तम् अधर्मप्रतिवारणम् 12,160.045a ततः स भगवान् रुद्रो ब्रह्मर्षिगणसंस्तुतः 12,160.045c प्रगृह्यासिम् अमेयात्मा रूपम् अन्यच् चकार ह 12,160.046a चतुर्बाहुः स्पृशन् मूर्ध्ना भूस्थितो ऽपि नभस्तलम् 12,160.046c ऊर्ध्वदृष्टिर् महालिङ्गो मुखाज् ज्वालाः समुत्सृजन् 12,160.046e विकुर्वन् बहुधा वर्णान् नीलपाण्डुरलोहितान् 12,160.047a बिभ्रत् कृष्णाजिनं वासो हेमप्रवरतारकम् 12,160.047c नेत्रं चैकं ललाटेन भास्करप्रतिमं महत् 12,160.047e शुशुभाते च विमले द्वे नेत्रे कृष्णपिङ्गले 12,160.048a ततो देवो महादेवः शूलपाणिर् भगाक्षिहा 12,160.048c संप्रगृह्य तु निस्त्रिंशं कालार्कानलसंनिभम् 12,160.049a त्रिकूटं चर्म चोद्यम्य सविद्युतम् इवाम्बुदम् 12,160.049c चचार विविधान् मार्गान् महाबलपराक्रमः 12,160.049e विधुन्वन्न् असिम् आकाशे दानवान्तचिकीर्षया 12,160.050a तस्य नादं विनदतो महाहासं च मुञ्चतः 12,160.050c बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत 12,160.051a तद् रूपधारिणं रुद्रं रौद्रकर्म चिकीर्षवः 12,160.051c निशम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः 12,160.052a अश्मभिश् चाप्य् अवर्षन्त प्रदीप्तैश् च तथोल्मुकैः 12,160.052c घोरैः प्रहरणैश् चान्यैः शितधारैर् अयोमुखैः 12,160.053a ततस् तद् दानवानीकं संप्रणेतारम् अच्युतम् 12,160.053c रुद्रखड्गबलोद्धूतं प्रचचाल मुमोह च 12,160.054a चित्रं शीघ्रतरत्वाच् च चरन्तम् असिधारिणम् 12,160.054c तम् एकम् असुराः सर्वे सहस्रम् इति मेनिरे 12,160.055a छिन्दन् भिन्दन् रुजन् कृन्तन् दारयन् प्रमथन्न् अपि 12,160.055c अचरद् दैत्यसंघेषु रुद्रो ऽग्निर् इव कक्षगः 12,160.056a असिवेगप्ररुग्णास् ते छिन्नबाहूरुवक्षसः 12,160.056c संप्रकृत्तोत्तमाङ्गाश् च पेतुर् उर्व्यां महासुराः 12,160.057a अपरे दानवा भग्ना rudraghÃtÃvapŬitÃ÷ 12,160.057c अन्योन्यम् अभिनर्दन्तो दिशः संप्रतिपेदिरे 12,160.058a भूमिं के चित् प्रविविशुः पर्वतान् अपरे तथा 12,160.058c अपरे जग्मुर् आकाशम् अपरे ऽम्भः समाविशन् 12,160.059a तस्मिन् महति संवृत्ते समरे भृशदारुणे 12,160.059c बभौ भूमिः प्रतिभया तदा रुधिरकर्दमा 12,160.060a दानवानां शरीरैश् च महद्भिः शोणितोक्षितैः 12,160.060c समाकीर्णा महाबाहो शैलैर् इव सकिंशुकैः 12,160.061a रुधिरेण परिक्लिन्ना प्रबभौ वसुधा तदा 12,160.061c रक्तार्द्रवसना श्यामा नारीव मदविह्वला 12,160.062a स रुद्रो दानवान् हत्वा कृत्वा धर्मोत्तरं जगत् 12,160.062c रौद्रं रूपं विहायाशु चक्रे रूपं शिवं Óiva÷ 12,160.063a ततो महर्षयः सर्वे सर्वे देवगणास् तथा 12,160.063c जयेनाद्भुतकल्पेन देवदेवम् अथार्चयन् 12,160.064a ततः स भगवान् रुद्रो दानवक्षतजोक्षितम् 12,160.064c असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे 12,160.065a विष्णुर् मरीचये प्रादान् मरीचिर् भगवांश् च तम् 12,160.065c महर्षिभ्यो ददौ खड्गम् ऋषयो वासवाय तु 12,160.066a महेन्द्रो लोकपालेभ्यो लोकपालास् तु पुत्रक 12,160.066c मनवे सूर्यपुत्राय ददुः खड्गं सुविस्तरम् 12,160.067a ऊचुश् चैनं तथैवाद्यं मानुषाणां त्वम् ईश्वरः 12,160.067c असिना धर्मगर्भेण पालयस्व प्रजा इति 12,160.068a धर्मसेतुम् अतिक्रान्ताः सूक्ष्मस्थूलार्थकारणात् 12,160.068c विभज्य दण्डं रक्ष्याः स्युर् धर्मतो न यदृच्छया 12,160.069a दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस् तथा 12,160.069c व्यङ्गनं च शरीरस्य वधो वानल्पकारणात् 12,160.070a असेर् एतानि रूपाणि दुर्वाचादीनि निर्दिशेत् 12,160.070c असेर् एव प्रमाणानि परिमाणव्यतिक्रमात् 12,160.071a अधिसृज्याथ पुत्रं स्वं प्रजानाम् अधिपं ततः 12,160.071c मनुः प्रजानां रक्षार्थं क्षुपाय प्रददाव् असिम् 12,160.072a क्षुपाज् जग्राह चेक्ष्वाकुर् इक्ष्वाकोश् च पुरूरवाः 12,160.072c आयुश् च तस्माल् लेभे तं नहुषश् च ततो भुवि 12,160.073a ययातिर् नहुषाच् चापि पूरुस् तस्माच् च लब्धवान् 12,160.073c आमूर्तरयसस् तस्मात् ततो भूमिशयो नृपः 12,160.073c*0420_01 **** **** गयाय प्रत्यपादयत् 12,160.073c*0420_02 गयाच् च लब्धवान् राजा 12,160.074a भरतश् चापि दौःषन्तिर् लेभे भूमिशयाद् असिम् 12,160.074c तस्माच् च लेभे धर्मज्ञो राजन्न् ऐडबिडस् तथा 12,160.075a ततश् चैडबिडाल् लेभे धुन्धुमारो जनेश्वरः 12,160.075c धुन्धुमाराच् च काम्बोजो मुचुकुन्दस् ततो ऽलभत् 12,160.076a मुचुकुन्दान् मरुत्तश् च मरुत्ताद् अपि रैवतः 12,160.076c रैवताद् युवनाश्वश् च युवनाश्वात् ततो रघुः 12,160.077a इक्ष्वाकुवंशजस् तस्माद् धरिणाश्वः प्रतापवान् 12,160.077c हरिणाश्वाद् असिं लेभे शुनकः शुनकाद् अपि 12,160.078a उशीनरो वै धर्मात्मा तस्माद् भोजाः सयादवाः 12,160.078c यदुभ्यश् च शिबिर् लेभे शिबेश् चापि प्रतर्दनः 12,160.079a प्रतर्दनाद् अष्टकश् च रुशदश्वो ऽष्टकाद् अपि 12,160.079c रुशदश्वाद् भरद्वाजो द्रोणस् तस्मात् कृपस् ततः 12,160.079e ततस् त्वं भ्रातृभिः सार्धं परमासिम् अवाप्तवान् 12,160.080a कृत्तिकाश् चास्य नक्षत्रम् असेर् अग्निश् च दैवतम् 12,160.080c रोहिण्यो गोत्रम् अस्याथ रुद्रश् च गुरुर् उत्तमः 12,160.081a असेर् अष्टौ च नामानि रहस्यानि निबोध मे 12,160.081c पाण्डवेय सदा यानि कीर्तयंल् लभते जयम् 12,160.082a असिर् विशसनः खड्गस् तीक्ष्णवर्त्मा दुरासदः 12,160.082c श्रीगर्भो विजयश् चैव धर्मपालस् तथैव च 12,160.083a अग्र्यः प्रहरणानां च खड्गो माद्रवतीसुत 12,160.083c महेश्वरप्रणीतश् च पुराणे निश्चयं गतः 12,160.083d*0421_01 एतानि चैव नामानि पुराणे निश्चितानि वै 12,160.084a पृथुस् तूत्पादयाम् आस धनुर् आद्यम् अरिंदम 12,160.084b*0422_01 तेनेयं पृथिवी दुग्धा सस्यानि सुबहून्य् अपि 12,160.084b*0422_02 धर्मेण च यथा पूर्वं 12,160.084c तेनेयं पृथिवी पूर्वं वैन्येन परिरक्षिता 12,160.085a तद् एतद् आर्षं माद्रेय प्रमाणं कर्तुम् अर्हसि 12,160.085c असेश् च पूजा कर्तव्या सदा युद्धविशारदैः 12,160.086a इत्य् एष प्रथमः कल्पो व्याख्यातस् ते सुविस्तरः 12,160.086c असेर् उत्पत्तिसंसर्गो यथावद् भरतर्षभ 12,160.087a सर्वथैतद् इह श्रुत्वा खड्गसाधनम् उत्तमम् 12,160.087c लभते पुरुषः कीर्तिं प्रेत्य चानन्त्यम् अश्नुते 12,161.001 वैशंपायन उवाच 12,161.001a इत्य् उक्तवति भीष्मे तु तूष्णींभूते युधिष्ठिरः 12,161.001c पप्रच्छावसरं गत्वा भ्रातॄन् विदुरपञ्चमान् 12,161.002a धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता 12,161.002c तेषां गरीयान् कतमो मध्यमः को लघुश् च कः 12,161.003a कस्मिंश् चात्मा नियन्तव्यस् त्रिवर्गविजयाय वै 12,161.003c संतुष्टा नैष्ठिकं वाक्यं यथावद् वक्तुम् अर्हथ 12,161.004a ततो ऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान् 12,161.004c जगाद विदुरो वाक्यं धर्मशास्त्रम् अनुस्मरन् 12,161.005a बाहुश्रुत्यं तपस् त्यागः श्रद्धा यज्ञक्रिया क्षमा 12,161.005c भावशुद्धिर् दया सत्यं संयमश् चात्मसंपदः 12,161.006a एतद् एवाभिपद्यस्व मा ते भूच् चलितं मनः 12,161.006c एतन् मूलौ हि धर्मार्थाव् एतद् एकपदं हितम् 12,161.007a धर्मेणैवर्षयस् तीर्णा धर्मे लोकाः प्रतिष्ठिताः 12,161.007c धर्मेण देवा दिविगा धर्मे चार्थः समाहितः 12,161.008a धर्मो राजन् गुणश्रेष्ठो मध्यमो ह्य् अर्थ उच्यते 12,161.008c कामो यवीयान् इति च प्रवदन्ति मनीषिणः 12,161.008e तस्माद् धर्मप्रधानेन भवितव्यं यतात्मना 12,161.008f*0423_01 तथा च सर्वभूतेषु वर्तितव्यं यथात्मनि 12,161.009a समाप्तवचने तस्मिन्न् अर्थशास्त्रविशारदः 12,161.009c पार्थो वाक्यार्थतत्त्वज्ञो जगौ वाक्यम् अतन्द्रितः 12,161.010a कर्मभूमिर् इयं राजन्न् इह वार्त्ता प्रशस्यते 12,161.010c कृषिवाणिज्यगोरक्ष्यं शिल्पानि विविधानि च 12,161.011a अर्थ इत्य् एव सर्वेषां कर्मणाम् अव्यतिक्रमः 12,161.011c न ऋते ऽर्थेन वर्तेते धर्मकामाव् इति श्रुतिः 12,161.012a विजयी ह्य् अर्थवान् धर्मम् आराधयितुम् उत्तमम् 12,161.012c कामं च चरितुं शक्तो दुष्प्रापम् अकृतात्मभिः 12,161.013a अर्थस्यावयवाव् एतौ धर्मकामाव् इति श्रुतिः 12,161.013c अर्थसिद्ध्या हि निर्वृत्ताव् उभाव् एतौ भविष्यतः 12,161.014a उद्भूतार्थं हि पुरुषं विशिष्टतरयोनयः 12,161.014c ब्रह्माणम् इव भूतानि सततं पर्युपासते 12,161.015a जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः 12,161.015c मुण्डा निस्तन्तवश् चापि वसन्त्य् अर्थार्थिनः पृथक् 12,161.016a këÃyavasanÃÓ चान्ये श्मश्रुला ह्रीसुसंवृताः 12,161.016c विद्वांसश् चैव शान्ताश् च मुक्ताः सर्वपरिग्रहैः 12,161.016d*0424_01 अर्थार्थिनः सन्ति नित्यं परितप्यन्ति कर्मभिः 12,161.017a अर्थार्थिनः सन्ति के चिद् अपरे स्वर्गकाङ्क्षिणः 12,161.017c कुलप्रत्यागमाश् चैके स्वं स्वं मार्गम् अनुष्ठिताः 12,161.018a आस्तिका नास्तिकाश् चैव नियताः संयमे परे 12,161.018c अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशता 12,161.019a भृत्यान् भोगैर् द्विषो दण्डैर् यो योजयति सो ऽर्थवान् 12,161.019c एतन् मतिमतां श्रेष्ठ मतं मम यथातथम् 12,161.019e अनयोस् तु निबोध त्वं वचनं वाक्यकण्ठयोः 12,161.020a ततो धर्मार्थकुशलौ माद्रीपुत्राव् अनन्तरम् 12,161.020c नकुलः सहदेवश् च वाक्यं जगदतुः परम् 12,161.021a आसीनश् च शयानश् च विचरन्न् अपि च स्थितः 12,161.021c अर्थयोगं दृढं कुर्याद् योगैर् उच्चावचैर् अपि 12,161.022a अस्मिंस् तु वै सुसंवृत्ते दुर्लभे परमप्रिये 12,161.022c इह कामान् अवाप्नोति प्रत्यक्षं नात्र संशयः 12,161.023a यो ऽर्थो धर्मेण संयुक्तो धर्मो यश् चार्थसंयुतः 12,161.023c मध्व् इवामृतसंयुक्तं तस्माद् एतौ मताव् इह 12,161.024a अनर्थस्य न कामो ऽस्ति तथार्थो ऽधर्मिणः कुतः 12,161.024c तस्माद् उद्विजते लोको धर्मार्थाद् यो बहिष्कृतः 12,161.025a तस्माद् धर्मप्रधानेन साध्यो ऽर्थः संयतात्मना 12,161.025c विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि 12,161.026a धर्मं समाचरेत् पूर्वं तथार्थं धर्मसंयुतम् 12,161.026c ततः कामं चरेत् पश्चात् सिद्धार्थस्य हि तत् फलम् 12,161.027a विरेमतुस् तु तद् वाक्यम् उक्त्वा ताव् अश्विनोः सुतौ 12,161.027c भीमसेनस् तदा वाक्यम् इदं वक्तुं प्रचक्रमे 12,161.028a नाकामः कामयत्य् अर्थं नाकामो धर्मम् इच्छति 12,161.028c नाकामः कामयानो ऽस्ति तस्मात् कामो विशिष्यते 12,161.029a कामेन युक्ता ऋषयस् तपस्य् एव समाहिताः 12,161.029c पलाशफलमूलाशा वायुभक्षाः सुसंयताः 12,161.030a वेदोपवादेष्व् अपरे युक्ताः स्वाध्यायपारगाः 12,161.030c श्राद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे 12,161.031a वणिजः कर्षका गोपाः कारवः शिल्पिनस् तथा 12,161.031c दैवकर्मकृतश् चैव युक्ताः कामेन कर्मसु 12,161.032a समुद्रं चाविशन्त्य् अन्ये नराः कामेन संयुताः 12,161.032c कामो हि विविधाकारः सर्वं कामेन संततम् 12,161.033a नास्ति नासीन् नाभविष्यद् भूतं कामात्मकात् परम् 12,161.033c एतत् सारं महाराज धर्मार्थाव् अत्र संश्रितौ 12,161.034a नवनीतं यथा दध्नस् तथा कामो ऽर्थधर्मतः 12,161.034c श्रेयस् तैलं च पिण्याकाद् धृतं श्रेय उदश्वितः 12,161.035a श्रेयः पुष्पफलं këÂhÃt कामो धर्मार्थयोर् वरः 12,161.035c पुष्पतो मध्व् इव रसः कामात् संजायते सुखम् 12,161.035d*0425_01 कामो धर्मार्थयोर् योनिः कामश् चाथ तदात्मकः 12,161.035d*0425_02 नाकामतो ब्राह्मणाः स्वन्नम् अर्थान् 12,161.035d*0425_03 नाकामतो ददति ब्राह्मणेभ्यः 12,161.035d*0425_04 नाकामतो विविधा लोकचेष्टा 12,161.035d*0425_05 तस्मात् कामः प्राक् त्रिवर्गस्य दृष्टः 12,161.036a सुचारुवेषाभिर् अलंकृताभिर्; मदोत्कटाभिः प्रियवादिनीभिः 12,161.036c रमस्व योषाभिर् उपेत्य कामं; कामो हि राजंस् तरसाभिपाती 12,161.037a बुद्धिर् ममैषा परिषत् स्थितस्य; मा भूद् विचारस् तव धर्मपुत्र 12,161.037c स्यात् संहितं सद्भिर् अफल्गुसारं; समेत्य वाक्यं परम् आनृशंस्यम् 12,161.038a धर्मार्थकामाः समम् एव सेव्या; यस् त्व् एकसेवी स नरो जघन्यः 12,161.038b*0426_01 त्रयोस् तु नित्यं त्व् अविशेषितो हि 12,161.038c द्वयोस् तु दक्षं प्रवदन्ति मध्यं; स उत्तमो यो निरतस् त्रिवर्गे 12,161.038d*0427_01 विभज्य कालं परिसेव्यमानः 12,161.039a प्राज्ञः सुहृच् चन्दनसारलिप्तो; विचित्रमाल्याभरणैर् उपेतः 12,161.039c ततो वचः संग्रहविग्रहेण; प्रोक्त्वा यवीयान् विरराम भीमः 12,161.040a ततो मुहूर्ताद् अथ धर्मराजो; वाक्यानि तेषाम् अनुचिन्त्य सम्यक् 12,161.040c उवाच वाचावितथं स्मयन् वै; बहुश्रुतो धर्मभृतां वरिष्ठः 12,161.041a निःसंशयं निश्चितधर्मशास्त्राः; सर्वे भवन्तो विदितप्रमाणाः 12,161.041c विज्ञातुकामस्य ममेह वाक्यम्; उक्तं यद् वै नैष्ठिकं तच् छ्रुतं मे 12,161.041e इह त्व् अवश्यं गदतो ममापि; वाक्यं निबोधध्वम् अनन्यभावाः 12,161.042a यो वै न पापे निरतो न पुण्ये; नार्थे न धर्मे मनुजो न कामे 12,161.042c विमुक्तदोषः samalo«Âakäcana÷; स मुच्यते दुःखसुखार्थसिद्धेः 12,161.043a भूतानि जातीमरणान्वितानि; जराविकारैश् च समन्वितानि 12,161.043c भूयश् च तैस् तैः प्रतिबोधितानि; मोक्षं प्रशंसन्ति न तं च विद्मः 12,161.044a स्नेहे नबद्धस्य न सन्ति तानीत्य्; एवं स्वयंभूर् भगवान् उवाच 12,161.044c बुधाश् च निर्वाणपरा वदन्ति; तस्मान् न कुर्यात् प्रियम् अप्रियं च 12,161.045a एतत् प्रधानं न तु कामकारो; यथा नियुक्तो ऽस्मि तथा चरामि 12,161.045c भूतानि सर्वाणि विधिर् नियुङ्क्ते; विधिर् बलीयान् इति वित्त सर्वे 12,161.046a न कर्मणाप्नोत्य् अनवाप्यम् अर्थं; यद् भावि सर्वं भवतीति वित्त 12,161.046c त्रिवर्गहीनो ऽपि हि विन्दते ऽर्थं; तस्माद् इदं लोकहिताय गुह्यम् 12,161.046d*0428_01 उक्तं हि कर्मैव फलस्य हेतुः 12,161.047a ततस् तद् अग्र्यं वचनं मनोनुगं; समस्तम् आज्ञाय ततो ऽतिहेतुमत् 12,161.047c तदा प्रणेदुश् च जहर्षिरे च ते; कुरुप्रवीराय च चक्रुर् अञ्जलीन् 12,161.048a सुचारुवर्णाक्षरशब्दभूषितां; मनोनुगां निर्धुतवाक्यकण्टकाम् 12,161.048c निशम्य तां पार्थिव pÃrthabhëitÃæ; गिरं नरेन्द्राः प्रशशंसुर् एव ते 12,161.048d*0429_01 स चापि तान् धर्मसुतो महामनास् 12,161.048d*0429_02 तदा प्रतीतान् प्रशशंस वीर्यवान् 12,161.048e पुनश् च पप्रच्छ सरिद्वरासुतं; ततः परं धर्मम् अहीनसत्त्वः 12,161.048e*0430_01 धर्मार्थकामेषु विनिश्चयज्ञम् 12,161.048f*0431_01 युधिष्ठिरः कौरववंशगोप्ता 12,162.001 युधिष्ठिर उवाच 12,162.001a पितामह महाप्राज्ञ कुरूणां कीर्तिवर्धन 12,162.001c प्रश्नं कं चित् प्रवक्ष्यामि तन् मे व्याख्यातुम् अर्हसि 12,162.002a कीदृशा मानवाः सौम्याः कैः प्रीतिः परमा भवेत् 12,162.002c आयत्यां च तदात्वे च के क्षमास् तान् वदस्व मे 12,162.003a न हि तत्र धनं स्फीतं न च संबन्धिबान्धवाः 12,162.003c तिष्ठन्ति यत्र सुहृदस् तिष्ठन्तीति मतिर् मम 12,162.004a दुर्लभो हि सुहृच् छ्रोता दुर्लभश् च हितः सुहृत् 12,162.004c एतद् धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुम् अर्हसि 12,162.005 भीष्म उवाच 12,162.005a संधेयान् पुरुषान् राजन्न् असंधेयांश् च तत्त्वतः 12,162.005c वदतो मे निबोध त्वं निखिलेन युधिष्ठिर 12,162.006a लुब्धः क्रूरस् त्यक्तधर्मा निकृतः शठ एव च 12,162.006c क्षुद्रः पापसमाचारः सर्वशङ्की तथालसः 12,162.007a दीर्घसूत्रो ऽनृजुः कष्टो गुरुदारप्रधर्षकः 12,162.007c व्यसने यः परित्यागी दुरात्मा निरपत्रपः 12,162.008a सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः 12,162.008c संप्रकीर्णेन्द्रियो लोके यः कामनिरतश् चरेत् 12,162.009a असत्यो लोकविद्विष्टः समये चानवस्थितः 12,162.009c पिशुनो ऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः 12,162.010a दुःशीलो ऽथाकृतात्मा च नृशंसः कितवस् तथा 12,162.010c मित्रैर् अर्थकृती नित्यम् इच्छत्य् अर्थपरश् च यः 12,162.011a वहतश् च यथाशक्ति यो न तुष्यति मन्दधीः 12,162.011c अमित्रम् इव यो भुङ्क्ते सदा मित्रं नरर्षभ 12,162.012a अस्थानक्रोधनो यश् च अकस्माच् च विरज्यते 12,162.012c सुहृदश् चैव कल्याणान् आशु त्यजति किल्बिषी 12,162.013a अल्पे ऽप्य् अपकृते mƬhas तथाज्ञानात् कृते ऽपि च 12,162.013c कार्योपसेवी मित्रेषु मित्रद्वेषी नराधिप 12,162.014a शत्रुर् मित्रमुखो यश् च जिह्मप्रेक्षी विलोभनः 12,162.014c न रज्यति च कल्याणे यस् त्यजेत् तादृशं नरम् 12,162.015a पानपो द्वेषणः क्रूरो निर्घृणः परुषस् तथा 12,162.015c परोपतापी मित्रध्रुक् तथा प्राणिवधे रतः 12,162.016a कृतघ्नश् चाधमो लोके न संधेयः कथं चन 12,162.016c छिद्रान्वेषी न संधेयः संधेयान् अपि मे Ó­ïu 12,162.017a कुलीना वाक्यसंपन्ना ज्ञानविज्ञानकोविदाः 12,162.017c मित्रज्ञाश् च कृतज्ञाश् च सर्वज्ञाः शोकवर्जिताः 12,162.018a माधुर्यगुणसंपन्नाः सत्यसंधा जितेन्द्रियाः 12,162.018c व्यायामशीलाः सततं भृतपुत्राः कुलोद्गताः 12,162.019a रूपवन्तो गुणोपेतास् तथालुब्धा जितश्रमाः 12,162.019c दोषैर् वियुक्ताः प्रथितैस् ते ग्राह्याः पार्थिवेन ह 12,162.020a यथाशक्तिसमाचाराः सन्तस् तुष्यन्ति हि प्रभो 12,162.020c नास्थाने क्रोधवन्तश् च न चाकस्माद् विरागिणः 12,162.021a विरक्ताश् च न रुष्यन्ति मनसाप्य् अर्थकोविदाः 12,162.021c आत्मानं pŬayitvÃpi सुहृत्कार्यपरायणाः 12,162.021e न विरज्यन्ति मित्रेभ्यो वासो रक्तम् इवाविकम् 12,162.022a दोषांश् च लोभमोहादीन् अर्थेषु युवतिष्व् अथ 12,162.022c न दर्शयन्ति सुहृदां विश्वस्ता बन्धुवत्सलाः 12,162.023a lo«ÂakäcanatulyÃrthÃ÷ सुहृत्स्व् अशठबुद्धयः 12,162.023c ये चरन्त्य् अनभीमाना निसृष्टार्थविभूषणाः 12,162.023e संगृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा 12,162.024a ईदृशैः पुरुषश्रेष्ठैः संधिं यः कुरुते नृपः 12,162.024c तस्य विस्तीर्यते rëÂraæ ज्योत्स्ना ग्रहपतेर् इव 12,162.025a शास्त्रनित्या जितक्रोधा बलवन्तो रणप्रियाः 12,162.025c क्षान्ताः शीलगुणोपेताः संधेयाः पुरुषोत्तमाः 12,162.025d*0432_01 मन्त्रिहीनस् तु यो राजन्न् अचिरायुर् भवेन् नृप 12,162.025d*0432_02 तस्मात् सुशीलं विज्ञाय मन्त्रिणं च बहुश्रुतम् 12,162.025d*0432_03 नियोजयेद् गुणकरम् आत्मनः सुखम् इच्छता 12,162.026a ये च दोषसमायुक्ता नराः प्रोक्ता मयानघ 12,162.026c तेषाम् अप्य् अधमो राजन् कृतघ्नो मित्रघातकः 12,162.026e त्यक्तव्यः स दुराचारः सर्वेषाम् इति निश्चयः 12,162.027 युधिष्ठिर उवाच 12,162.027a विस्तरेणार्थसंबन्धं श्रोतुम् इच्छामि पार्थिव 12,162.027c मित्रद्रोही कृतघ्नश् च यः प्रोक्तस् तं च मे वद 12,162.028 भीष्म उवाच 12,162.028a हन्त ते वर्तयिष्ये ऽहम् इतिहासं पुरातनम् 12,162.028c उदीच्यां दिशि यद् वृत्तं म्लेच्छेषु मनुजाधिप 12,162.029a ब्राह्मणो मध्यदेशीयः कृष्णाङ्गो ब्रह्मवर्जितः 12,162.029c ग्रामं प्रेक्ष्य जनाकीर्णं प्राविशद् भैक्षकाङ्क्षया 12,162.030a तत्र दस्युर् धनयुतः सर्ववर्णविशेषवित् 12,162.030c ब्रह्मण्यः सत्यसंधश् च दाने च निरतो ऽभवत् 12,162.031a तस्य क्षयम् उपागम्य ततो भिक्षाम् अयाचत 12,162.031c प्रतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम् 12,162.032a प्रादात् तस्मै स विप्राय वस्त्रं च सदृशं नवम् 12,162.032c नारीं चापि वयोपेतां भर्त्रा विरहितां तदा 12,162.033a एतत् संप्राप्य हृष्टात्मा दस्योः सर्वं द्विजस् तदा 12,162.033c तस्मिन् गृहवरे राजंस् तया रेमे स गौतमः 12,162.034a कुटुम्बार्थेषु दस्योः स साहाय्यं चाप्य् अथाकरोत् 12,162.034c तत्रावसत् सो ऽथ वर्षाः समृद्धे शबरालये 12,162.034e बाणवेध्ये परं यत्नम् अकरोच् चैव गौतमः 12,162.035a वक्राङ्गांस् तु स नित्यं वै सर्वतो बाणगोचरे 12,162.035c जघान गौतमो राजन् यथा दस्युगणस् तथा 12,162.036a हिंसापरो घृणाहीनः सदा प्राणिवधे रतः 12,162.036c गौतमः संनिकर्षेण दस्युभिः समताम् इयात् 12,162.037a तथा तु वसतस् तस्य दस्युग्रामे सुखं तदा 12,162.037c अगच्छन् बहवो मासा निघ्नतः पक्षिणो बहून् 12,162.038a ततः कदा चिद् अपरो द्विजस् तं देशम् आगमत् 12,162.038c जटी चीराजिनधरः स्वाध्यायपरमः Óuci÷ 12,162.039a विनीतो नियताहारो ब्रह्मण्यो वेदपारगः 12,162.039c सब्रह्मचारी तद्देश्यः सखा तस्यैव सुप्रियम् 12,162.039e तं दस्युग्रामम् अगमद् यत्रासौ गौतमो ऽभवत् 12,162.040a स तु विप्रगृहान्वेषी शूद्रान्नपरिवर्जकः 12,162.040c ग्रामे दस्युजनाकीर्णे व्यचरत् सर्वतोदिशम् 12,162.041a ततः स गौतमगृहं प्रविवेश द्विजोत्तमः 12,162.041c गौतमश् चापि संप्राप्तस् ताव् अन्योन्येन संगतौ 12,162.042a वक्राङ्गभारहस्तं तं धनुष्पाणिं कृतागसम् 12,162.042c रुधिरेणावसिक्ताङ्गं गृहद्वारम् उपागतम् 12,162.043a तं दृष्ट्वा पुरुषादाभम् अपध्वस्तं क्षयागतम् 12,162.043c अभिज्ञाय द्विजो vrŬÃm अगमद् वाक्यम् आह च 12,162.044a किम् इदं कुरुषे मौढ्याद् विप्रस् त्वं हि कुलोद्गतः 12,162.044c मध्यदेशपरिज्ञातो दस्युभावं गतः कथम् 12,162.045a पूर्वान् स्मर द्विजाग्र्यांस् तान् प्रख्यातान् वेदपारगान् 12,162.045c येषां वंशे ऽभिजातस् त्वम् ईदृशः कुलपांसनः 12,162.046a अवबुध्यात्मनात्मानं सत्यं शीलं श्रुतं दमम् 12,162.046c अनुक्रोशं च संस्मृत्य त्यज वासम् इमं द्विज 12,162.046d*0433_01 कुग्रामवासं च कुमित्रसङ्गं 12,162.046d*0433_02 कुदाररागं कुनरेन्द्रसेवाम् 12,162.046d*0433_03 कुब्राह्मणे प्रीतिम् अकारणं वै 12,162.046d*0433_04 कुर्वन्ति ये पापतरास् त एव 12,162.047a एवम् उक्तः स सुहृदा तदा तेन हितैषिणा 12,162.047c प्रत्युवाच ततो राजन् विनिश्चित्य तदार्तवत् 12,162.048a अधनो ऽस्मि द्विजश्रेष्ठ न च वेदविद् अप्य् अहम् 12,162.048c वृत्त्यर्थम् इह संप्राप्तं विद्धि मां द्विजसत्तम 12,162.049a त्वद्दर्शनात् तु विप्रर्षे कृतार्थं वेद्म्य् अहं द्विज 12,162.049c आत्मानं सह यास्यावः श्वो वसाद्येह शर्वरीम् 12,162.049d*0434_01 गौतमेन तथेत्य् उक्ते सुष्वाप द्विजसत्तमः 12,162.049d*0435_01 स तत्र न्यवसद् विप्रो घृणी किं चिद् असंस्पृशन् 12,162.049d*0435_02 क्षुधितश् छन्द्यमानो ऽपि भोजनं नाभ्यनन्दत 12,163.001 भीष्म उवाच 12,163.001a तस्यां निशायां व्युष्टायां गते तस्मिन् द्विजोत्तमे 12,163.001c निष्क्रम्य गौतमो ऽगच्छत् समुद्रं प्रति भारत 12,163.002a सामुद्रकान् स वणिजस् ततो ऽपश्यत् स्थितान् पथि 12,163.002c स तेन सार्थेन सह प्रययौ सागरं प्रति 12,163.003a स तु सार्थो महाराज कस्मिंश् चिद् गिरिगह्वरे 12,163.003c मत्तेन द्विरदेनाथ निहतः प्रायशो ऽभवत् 12,163.004a स कथं चित् ततस् तस्मात् सार्थान् मुक्तो द्विजस् तदा 12,163.004c कांदिग्भूतो जीवितार्थी प्रदुद्रावोत्तरां दिशम् 12,163.005a स सर्वतः परिभ्रष्टः सार्थाद् देशात् तथार्थतः 12,163.005c एकाकी व्यद्रवत् तत्र वने किंपुरुषो यथा 12,163.006a स पन्थानम् अथासाद्य समुद्राभिसरं तदा 12,163.006c आससाद वनं रम्यं महत् पुष्पितपादपम् 12,163.007a सर्वर्तुकैर् आम्रवनैः पुष्पितैर् उपशोभितम् 12,163.007c नन्दनोद्देशसदृशं यक्षकिंनरसेवितम् 12,163.008a शालतालधवाश्वत्थत्वचागुरुवनैस् तथा 12,163.008c चन्दनस्य च मुख्यस्य पादपैर् उपशोभितम् 12,163.008e गिरिप्रस्थेषु रम्येषु शुभेषु सुसुगन्धिषु 12,163.009a समन्ततो द्विजश्रेष्ठा वल्गु कूजन्ति तत्र वै 12,163.009c मनुष्यवदनास् त्व् अन्ये भारुण्डा इति विश्रुताः 12,163.009e भूलिङ्गशकुनाश् चान्ये समुद्रं सर्वतो ऽभवन् 12,163.010a स तान्य् अतिमनोज्ञानि विहंगाभिरुतानि वै 12,163.010c शृण्वन् सुरमणीयानि विप्रो ऽगच्छत गौतमः 12,163.011a ततो ऽपश्यत् सुरम्ये स सुवर्णसिकताचिते 12,163.011c देशभागे समे चित्रे स्वर्गोद्देशसमप्रभे 12,163.012a श्रिया जुष्टं महावृक्षं न्यग्रोधं परिमण्डलम् 12,163.012c शाखाभिर् अनुरूपाभिर् भूषितं छत्रसंनिभम् 12,163.013a तस्य मूलं सुसंसिक्तं वरचन्दनवारिणा 12,163.013c दिव्यपुष्पान्वितं श्रीमत् पितामहसदोपमम् 12,163.014a तं दृष्ट्वा गौतमः प्रीतो मुनिकान्तम् अनुत्तमम् 12,163.014c मेध्यं सुरगृहप्रख्यं पुष्पितैः पादपैर् वृतम् 12,163.014e तम् आगम्य मुदा युक्तस् तस्याधस्ताद् उपाविशत् 12,163.015a तत्रासीनस्य कौरव्य गौतमस्य सुखः Óiva÷ 12,163.015c पुष्पाणि समुपस्पृश्य प्रववाव् अनिलः Óuci÷ 12,163.015e ह्लादयन् सर्वगात्राणि गौतमस्य तदा नृप 12,163.016a स तु विप्रः परिश्रान्तः स्पृष्टः पुण्येन वायुना 12,163.016c सुखम् आसाद्य सुष्वाप भास्करश् चास्तम् अभ्यगात् 12,163.017a ततो ऽस्तं भास्करे याते संध्याकाल उपस्थिते 12,163.017c आजगाम स्वभवनं ब्रह्मलोकात् खगोत्तमः 12,163.018a nìÅjaÇgha इति ख्यातो दयितो ब्रह्मणः सखा 12,163.018c बकराजो महाप्राज्ञः कश्यपस्यात्मसंभवः 12,163.019a राजधर्मेति विख्यातो बभूवाप्रतिमो भुवि 12,163.019c देवकन्यासुतः श्रीमान् विद्वान् देवपतिप्रभः 12,163.020a मृष्टहाटकसंछन्नो भूषणैर् अर्कसंनिभैः 12,163.020c भूषितः सर्वगात्रेषु देवगर्भः श्रिया ज्वलन् 12,163.021a तम् आगतं द्विजं दृष्ट्वा विस्मितो गौतमो ऽभवत् 12,163.021c क्षुत्पिपासापरीतात्मा हिंसार्थी चाप्य् अवैक्षत 12,163.022 राजधर्मोवाच 12,163.022a स्वागतं भवते विप्र दिष्ट्या प्राप्तो ऽसि मे गृहम् 12,163.022c अस्तं च सविता यातः संध्येयं समुपस्थिता 12,163.023a मम त्वं निलयं प्राप्तः प्रियातिथिर् अनिन्दितः 12,163.023c पूजितो यास्यसि प्रातर् विधिदृष्टेन कर्मणा 12,164.001 भीष्म उवाच 12,164.001a गिरं तां मधुरां श्रुत्वा गौतमो विस्मितस् तदा 12,164.001c कौतूहलान्वितो राजन् राजधर्माणम् ऐक्षत 12,164.002 राजधर्मोवाच 12,164.002a भोः कश्यपस्य पुत्रो ऽहं माता दाक्षायणी ca me 12,164.002c atithis त्वं गुणोपेतः स्वागतं ते द्विजर्षभ 12,164.003 भीष्म उवाच 12,164.003a तस्मै दत्त्वा स सत्कारं विधिदृष्टेन कर्मणा 12,164.003c शालपुष्पमयीं दिव्यां बृसीं समुपकल्पयत् 12,164.004a भगीरथरथाक्रान्तान् देशान् गङ्गानिषेवितान् 12,164.004c ये चरन्ति महामीनास् तांश् च तस्यान्वकल्पयत् 12,164.005a वह्निं चापि सुसंदीप्तं मीनांश् चैव सुपीवरान् 12,164.005c स गौतमायातिथये न्यवेदयत काश्यपः 12,164.006a भुक्तवन्तं च तं विप्रं प्रीतात्मानं महामनाः 12,164.006c क्लमापनयनार्थं स पक्षाभ्याम् अभ्यवीजयत् 12,164.007a ततो विश्रान्तम् आसीनं गोत्रप्रश्नम् अपृच्छत 12,164.007c सो ऽब्रवीद् गौतमो ऽस्मीति ब्राह्म नान्यद् उदाहरत् 12,164.008a तस्मै पर्णमयं दिव्यं दिव्यपुष्पाधिवासितम् 12,164.008c gandhìhyaæ शयनं प्रादात् स शिश्ये तत्र वै सुखम् 12,164.009a अथोपविष्टं शयने गौतमं बकरातदा 12,164.009c पप्रच्छ काश्यपो वाग्मी किम् आगमनकारणम् 12,164.010a ततो ऽब्रवीद् गौतमस् तं दरिद्रो ऽहं महामते 12,164.010c समुद्रगमनाकाङ्क्षी द्रव्यार्थम् इति भारत 12,164.011a तं काश्यपो ऽब्रवीत् प्रीतो नोत्कण्ठां कर्तुम् अर्हसि 12,164.011c कृतकार्यो द्विजश्रेष्ठ सद्रव्यो यास्यसे गृहान् 12,164.012a चतुर्विधा ह्य् अर्थगतिर् बृहस्पतिमतं यथा 12,164.012c पारंपर्यं तथा दैवं कर्म मित्रम् इति प्रभो 12,164.013a प्रादुर्भूतो ऽस्मि ते मित्रं सुहृत्त्वं च मम त्वयि 12,164.013c सो ऽहं तथा यतिष्यामि भविष्यसि यथार्थवान् 12,164.014a ततः प्रभातसमये सुखं पृष्ट्वाब्रवीद् इदम् 12,164.014c गच्छ सौम्य पथानेन कृतकृत्यो भविष्यसि 12,164.015a इतस् त्रियोजनं गत्वा राक्षसाधिपतिर् महान् 12,164.015c विरूपाक्ष इति ख्यातः सखा मम महाबलः 12,164.016a तं गच्छ द्विजमुख्य त्वं मम वाक्यप्रचोदितः 12,164.016c कामान् अभीप्सितांस् तुभ्यं दाता नास्त्य् अत्र संशयः 12,164.017a इत्य् उक्तः प्रययौ राजन् गौतमो विगतक्लमः 12,164.017c फलान्य् अमृतकल्पानि भक्षयन् स्म यथेष्टतः 12,164.018a चन्दनागुरुमुख्यानि त्वक्पत्राणां वनानि च 12,164.018c तस्मिन् पथि महाराज सेवमानो द्रुतं ययौ 12,164.019a ततो मेरुव्रजं नाम नगरं शैलतोरणम् 12,164.019c शैलप्राकारवप्रं च शैलयन्त्रार्गलं तथा 12,164.019d*0436_01 न्यवेदयद् द्वारपालान् वचनाद् राजधर्मणः 12,164.020a विदितश् चाभवत् तस्य राक्षसेन्द्रस्य धीमतः 12,164.020c प्रहितः सुहृदा राजन् प्रीयता वै प्रियातिथिः 12,164.021a ततः स राक्षसेन्द्रः स्वान् प्रेष्यान् आह युधिष्ठिर 12,164.021c गौतमो नगरद्वाराच् छीघ्रम् आनीयताम् इति 12,164.022a ततः पुरवरात् तस्मात् पुरुषाः श्वेतवेष्टनाः 12,164.022c गौतमेत्य् abhibhëanta÷ पुरद्वारम् उपागमन् 12,164.023a ते तम् ऊचुर् महाराज प्रेष्या रक्षःपतेर् द्विजम् 12,164.023b*0437_01 छन्नहस्ता * * काया दकृवेचवसंमताः (सिच्) 12,164.023b*0437_02 आगच्छ गौतमेत्य् एवं त्वरमाणाः ससंभ्रमाः 12,164.023c त्वरस्व तूर्णम् आगच्छ राजा त्वां द्रष्टुम् इच्छति 12,164.024a राक्षसाधिपतिर् वीरो विरूपाक्ष इति श्रुतः 12,164.024c स त्वां त्वरति वै द्रष्टुं तत् क्षिप्रं संविधीयताम् 12,164.025a ततः स प्राद्रवद् विप्रो विस्मयाद् विगतक्लमः 12,164.025c गौतमो नगरर्द्धिं तां पश्यन् परमविस्मितः 12,164.026a तैर् एव सहितो राज्ञो वेश्म तूर्णम् उपाद्रवत् 12,164.026c दर्शनं राक्षसेन्द्रस्य काङ्क्षमाणो द्विजस् तदा 12,165.001 भीष्म उवाच 12,165.001a ततः स विदितो राज्ञः प्रविश्य गृहम् उत्तमम् 12,165.001c पूजितो राक्षसेन्द्रेण निषसादासनोत्तमे 12,165.002a पृष्टश् च गोत्रचरणं स्वाध्यायं ब्रह्मचारिकम् 12,165.002b*0438_01 पृष्टो राज्ञा स नाज्ञासीद् गोत्रमात्रम् अथाब्रवीत् 12,165.002c न तत्र व्याजहारान्यद् गोत्रमात्राद् ऋते द्विजः 12,165.003a ब्रह्मवर्चसहीनस्य स्वाध्यायविरतस्य च 12,165.003c गोत्रमात्रविदो राजा निवासं समपृच्छत 12,165.004a क्व ते निवासः कल्याण किंगोत्रा ब्राह्मणी च ते 12,165.004c तत्त्वं ब्रूहि न भीः कार्या विश्रमस्व यथासुखम् 12,165.005 गौतम उवाच 12,165.005a मध्यदेशप्रसूतो ऽहं वासो मे शबरालये 12,165.005c शूद्रा पुनर्भूर् भार्या मे सत्यम् एतद् ब्रवीमि ते 12,165.006 भीष्म उवाच 12,165.006a ततो राजा विममृशे कथं कार्यम् इदं भवेत् 12,165.006c कथं वा सुकृतं मे स्याद् इति बुद्ध्यान्वचिन्तयत् 12,165.007a अयं वै जननाद् विप्रः सुहृत् तस्य महात्मनः 12,165.007c संप्रेषितश् च तेनायं काश्यपेन ममान्तिकम् 12,165.008a तस्य प्रियं करिष्यामि स हि माम् आश्रितः सदा 12,165.008c भ्राता मे बान्धवश् चासौ सखा च हृदयंगमः 12,165.009a कार्त्तिक्याम् अद्य भोक्तारः सहस्रं मे द्विजोत्तमाः 12,165.009c तत्रायम् अपि भोक्ता वै देयम् अस्मै च मे धनम् 12,165.009d*0439_01 स चाद्य दिवसः पुण्यो ह्य् अतिथिश् चायम् आगतः 12,165.009d*0439_02 संकल्पितं चैव धनं किं विचार्यम् अतः परम् 12,165.010a ततः सहस्रं विप्राणां विदुषां समलंकृतम् 12,165.010c स्नातानाम् अनुसंप्राप्तम् अहतक्षौमवाससाम् 12,165.011a तान् आगतान् द्विजश्रेष्ठान् विरूपाक्षो विशां पते 12,165.011c यथार्हं प्रतिजग्राह विधिदृष्टेन कर्मणा 12,165.012a बृस्यस् तेषां तु संन्यस्ता राक्षसेन्द्रस्य शासनात् 12,165.012c भूमौ वरकुथास्तीर्णाः प्रेष्यैर् भरतसत्तम 12,165.013a तासु ते पूजिता राज्ञा निषण्णा द्विजसत्तमाः 12,165.013b*0440_01 तिलदर्भोदकेनाथ अर्चिता विधिवद् द्विजाः 12,165.013b*0440_02 विश्वेदेवाः सपितरः साग्नयश् चोपकल्पिताः 12,165.013b*0440_03 विलिप्ताः पुष्पवन्तश् च सुप्रचाराः सुपूजिताः 12,165.013c व्यराजन्त महाराज नक्षत्रपतयो यथा 12,165.014a ततो जाम्बूनदाः पात्रीर् वज्राङ्का विमलाः शुभाः 12,165.014c वरान्नपूर्णा विप्रेभ्यः प्रादान् मधुघृताप्लुताः 12,165.015a तस्य नित्यं tathëìhyÃæ माघ्यां च बहवो द्विजाः 12,165.015c ईप्सितं भोजनवरं लभन्ते सत्कृतं सदा 12,165.016a विशेषतस् तु कार्त्तिक्यां द्विजेभ्यः संप्रयच्छति 12,165.016c शरद्व्यपाये रत्नानि पौर्णमास्याम् इति श्रुतिः 12,165.017a सुवर्णं रजतं चैव मणीन् अथ च मौक्तिकम् 12,165.017c वज्रान् महाधनांश् चैव वैडूर्याजिनराङ्कवान् 12,165.018a रत्नराशीन् विनिक्षिप्य दक्षिणार्थे स भारत 12,165.018c ततः प्राह द्विजश्रेष्ठान् विरूपाक्षो महायशाः 12,165.019a गृह्णीत रत्नान्य् एतानि यथोत्साहं यथेष्टतः 12,165.019c येषु येषु च भाण्डेषु भुक्तं वो द्विजसत्तमाः 12,165.019e तान्य् एवादाय गच्छध्वं स्ववेश्मानीति भारत 12,165.020a इत्य् उक्तवचने तस्मिन् राक्षसेन्द्रे महात्मनि 12,165.020c यथेष्टं तानि रत्नानि जगृहुर् ब्राह्मणर्षभाः 12,165.021a ततो महार्हइस् ते सर्वे रत्नैर् अभ्यर्चिताः शुभैः 12,165.021c ब्राह्मणा मृष्टवसनाः सुप्रीताः स्म तदाभवन् 12,165.022a ततस् तान् राक्षसेन्द्रश् च द्विजान् आह पुनर् वचः 12,165.022c नानादिगागतान् राजन् राक्षसान् प्रतिषिध्य वै 12,165.023a अध्यैकदिवसं विप्रा न वो ऽस्तीह भयं क्व चित् 12,165.023c राक्षसेभ्यः प्रमोदध्वम् इष्टतो यात माचिरम् 12,165.024a ततः प्रदुद्रुवुः सर्वे विप्रसंघाः समन्ततः 12,165.024c गौतमो ऽपि सुवर्णस्य भारम् आदाय सत्वरः 12,165.025a कृच्छ्रात् समुद्वहन् वीर न्यग्रोधं समुपागमत् 12,165.025c न्यषीदच् च परिश्रान्तः क्लान्तश् च क्षुधितश् च ह 12,165.026a ततस् तम् अभ्यगाद् राजन् राजधर्मा खगोत्तमः 12,165.026c स्वागतेनाभ्यनन्दच् च गौतमं मित्रवत्सलः 12,165.027a तस्य पक्षाग्रविक्षेपैः क्लमं व्यपनयत् खगः 12,165.027c पूजां चाप्य् अकरोद् धीमान् भोजनं चाप्य् अकल्पयत् 12,165.027d*0441_01 निष्पत्रः शयने तस्मिन् पर्यतप्यत दुष्टधीः 12,165.027d*0442_01 ततस् तौ संविदं कृत्वा खगेन्द्रद्विजसत्तमौ 12,165.027d*0442_02 न्यषीदतां महाराज न्यग्रोधे विपुले तथा 12,165.027d*0442_03 गौतमश् चिन्तयाम् आस रात्रौ तस्य समीपतः 12,165.028a स भुक्तवान् सुविश्रान्तो गौतमो ऽचिन्तयत् तदा 12,165.028c हाटकस्याभिरूपस्य भारो ऽयं सुमहान् मया 12,165.028e गृहीतो लोभमोहाद् वै दूरं च गमनं मम 12,165.029a न चास्ति पथि भोक्तव्यं प्राणसंधारणं मम 12,165.029c किं कृत्वा धारयेयं वै प्राणान् इत्य् अभ्यचिन्तयत् 12,165.030a ततः स पथि भोक्तव्यं प्रेक्षमाणो न किं चन 12,165.030c कृतघ्नः पुरुषव्याघ्र मनसेदम् अचिन्तयत् 12,165.031a अयं बकपतिः पार्श्वे मांसराशिः स्थितो मम 12,165.031c इमं हत्वा गृहीत्वा च यास्ये ऽहं समभिद्रुतम् 12,166.001 भीष्म उवाच 12,166.001a अथ तत्र महार्चिष्मान् अनलो वातसारथिः 12,166.001c तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतो ऽभवत् 12,166.002a स चापि पार्श्वे सुष्वाप विश्वस्तो बकरातदा 12,166.002c कृतघ्नस् तु स दुष्टात्मा तं जिघांसुर् अजागरत् 12,166.003a ततो ऽलातेन दीप्तेन विश्वस्तं निजघान तम् 12,166.003c निहत्य च मुदा युक्तः सो ऽनुबन्धं न दृष्टवान् 12,166.004a स तं विपक्षरोमाणं कृत्वाग्नाव् अपचत् तदा 12,166.004b*0443_01 पक्वान्नं भक्षयित्वा च कृतघ्नः पापपूरुषः 12,166.004b*0443_02 जगाम त्वरया राजन् स्वगृहं कृतकृत्यवत् 12,166.004c तं गृहीत्वा सुवर्णं च ययौ द्रुततरं द्विजः 12,166.004d*0444_01 ततो दाक्षायणीपुत्रं नागतं तं तु भारत 12,166.004d*0444_02 विरूपाक्षश् चिन्तयन् वै हृदयेन विदूयता 12,166.005a ततो ऽन्यस्मिन् गते चाह्नि विरूपाक्षो ऽब्रवीत् सुतम् 12,166.005c न प्रेक्षे राजधर्माणम् अद्य पुत्र खगोत्तमम् 12,166.006a स पूर्वसंध्यां ब्रह्माणं वन्दितुं याति सर्वदा 12,166.006b*0445_01 अपरां चैव मां द्रष्टुम् आयाति स vihaægarà12,166.006c मां चादृष्ट्वा कदा चित् स न गच्छति गृहान् खगः 12,166.007a उभे द्विरात्रं संध्ये वै नाभ्यगात् स ममालयम् 12,166.007c तस्मान् न शुध्यते भावो मम स ज्ञायतां सुहृत् 12,166.008a स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः 12,166.008c तं गतस् तत्र मे शङ्का हन्यात् तं स द्विजाधमः 12,166.009a दुराचारस् तु दुर्बुद्धिर् इङ्गितैर् लक्षितो मया 12,166.009c निष्क्रियो दारुणाकारः कृष्णो दस्युर् इवाधमः 12,166.010a गौतमः स गतस् तत्र तेनोद्विग्नं मनो मम 12,166.010c पुत्र शीघ्रम् इतो गत्वा राजधर्मनिवेशनम् 12,166.010e ज्ञायतां स विशुद्धात्मा यदि जीवति माचिरम् 12,166.011a स एवम् उक्तस् त्वरितो रक्षोभिः सहितो ययौ 12,166.011c न्यग्रोधं तत्र चापश्यत् कङ्कालं राजधर्मणः 12,166.012a स रुदन्न् अगमत् पुत्रो राक्षसेन्द्रस्य धीमतः 12,166.012c त्वरमाणः परं शक्त्या गौतमग्रहणाय वै 12,166.013a ततो ऽविदूरे जगृहुर् गौतमं राक्षसास् तदा 12,166.013c राजधर्मशरीरं च पक्षास्थिचरणोज्झितम् 12,166.014a तम् आदायाथ रक्षांसि द्रुतं मेरुव्रजं ययुः 12,166.014c राज्ञश् च दर्शयाम् आसुः शरीरं राजधर्मणः 12,166.014e कृतघ्नं पुरुषं तं च गौतमं पापचेतसम् 12,166.015a रुरोद राजा तं दृष्ट्वा सामात्यः सपुरोहितः 12,166.015c आर्तनादश् च सुमहान् अभूत् तस्य निवेशने 12,166.016a सस्त्रीकुमारं च पुरं बभूवास्वस्थमानसम् 12,166.016c अथाब्रवीन् नृपः पुत्रं पापो ऽयं वध्यताम् इति 12,166.017a अस्य मांसैर् इमे सर्वे विहरन्तु यथेष्टतः 12,166.017c पापाचारः पापकर्मा पापात्मा पापनिश्चयः 12,166.017e हन्तव्यो ऽयं मम मतिर् भवद्भिर् इति राक्षसाः 12,166.018a इत्य् उक्ता राक्षसेन्द्रेण राक्षसा घोरविक्रमाः 12,166.018c नैच्छन्त तं भक्षयितुं पापकर्मायम् इत्य् उत 12,166.019a दस्यूनां दीयताम् एष साध्व् अद्य पुरुषाधमः 12,166.019c इत्य् ऊचुस् तं महाराज राक्षसेन्द्रं निशाचराः 12,166.020a शिरोभिश् च गता भूमिम् ऊचू रक्षोगणाधिपम् 12,166.020c न दातुम् अर्हसि त्वं नो भक्षणायास्य किल्बिषम् 12,166.021a एवम् अस्त्व् इति तान् आह राक्षसेन्द्रो निशाचरान् 12,166.021c दस्यूनां दीयताम् एष कृतघ्नो ऽद्यैव राक्षसाः 12,166.022a इत्य् उक्ते तस्य ते दासाः शूलमुद्गरपाणयः 12,166.022c छित्त्वा तं खण्डशः पापं दस्युभ्यः प्रददुस् तदा 12,166.023a दस्यवश् चापि नैच्छन्त तम् अत्तुं पापकारिणम् 12,166.023c क्रव्यादा अपि राजेन्द्र कृतघ्नं नोपभुञ्जते 12,166.024a ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा 12,166.024c निष्कृतिर् विहिता राजन् कृतघ्ने नास्ति निष्कृतिः 12,166.025a मित्रद्रोही नृशंसश् च कृतघ्नश् च नराधमः 12,166.025c क्रव्यादैः कृमिभिश् चान्यैर् न भुज्यन्ते हि तादृशाः 12,166.025d*0446_01 न्यग्रोधे राजधर्माणम् अपश्यन् निहतं ततः 12,166.025d*0446_02 रुदित्वा बहु तत् तद् वै विलप्य च स राक्षसः 12,166.025d*0446_03 गतो रोषसमाविष्टो गौतमग्रहणाय वै 12,166.025d*0446_04 गृहीतो गौतमः पापो रक्षोभिः क्रोधमूर्छितैः 12,166.025d*0446_05 राजधर्मशरीरस्य कङ्कालं चाप्य् अथो धृतम् 12,166.025d*0446_06 मेरुपृष्ठे च नगरं यातुधानास् ततो गताः 12,166.025d*0446_07 क्रोधरक्तेक्षणा घोरा गौतमस्य वधे धृताः 12,166.025d*0446_08 पार्थिवस्याग्रतो न्यस्तः कङ्कालो राजधर्मणः 12,166.025d*0446_09 तं दृष्ट्वा विमना राजा सामात्यः सगणो ऽभवत् 12,166.025d*0446_10 आर्तनादो महान् आसीद् गृहे तस्य महात्मनः 12,166.025d*0446_11 स्त्रीसंघस्य तदा राजन् निहते काश्यपात्मजे 12,166.025d*0446_12 राक्षसा Æcu÷ 12,166.025d*0446_12 राजा चैवाब्रवीत् पुत्रं पापो ऽयं वध्यताम् इति 12,166.025d*0446_13 अस्य मांसं वयं सर्वे खादिष्यामः समागताः 12,166.025d*0446_14 पापकृत् पापकर्मा च पापात्मा पापम् आस्थितः 12,166.025d*0446_15 विरूपाक्ष उवाच 12,166.025d*0446_15 हन्तव्य एव पापात्मा कृतघ्नो नात्र संशयः 12,166.025d*0446_16 कृतघ्नं पापकर्माणं न भक्षयितुम् उत्सहे 12,166.025d*0446_17 दासेभ्यो दीयताम् एष मित्रध्रुक् पुरुषाधमः 12,166.025d*0446_17 भीष्म उवाच 12,166.025d*0446_18 दासाः सर्वे समाहूता यातुधानास् तथापरे 12,166.025d*0446_19 नेच्छन्ति स्म कृतघ्नं तं खादितुं पुरुषोत्तम 12,166.025d*0446_20 शिरोभिश् च गता भूमिं महाराज ततो बलात् 12,166.025d*0446_21 मा नार्थं जातनिर्बन्धं किल्बिषं दातुम् अर्हसि 12,166.025d*0446_22 यातुधाना नृपेणोक्ताः पापकर्मा विशस्यताम् 12,166.025d*0446_23 भक्ष्यतां त्यज्यतां वायं दर्शनान् मे ऽपनीयताम् 12,166.025d*0446_24 ततस् ते रुषिता दासाः शूलपट्टसपाणयः 12,166.025d*0446_25 खण्डशो विकृतं हत्वा क्रव्याद्भ्यो ह्य् अददुस् तदा 12,166.025d*0446_26 क्रव्यादास् त्व् अपि राजेन्द्र नेच्छन्ति पिशिताशनाः 12,166.025d*0446_27 मृतान् अपि हि क्रव्यादाः कृतघ्नान् नोपभुञ्जते 12,166.025d*0446_28 ब्रह्मस्वहरणे चोरे ब्रह्मघ्ने गुरुतल्पगे 12,166.025d*0446_29 निष्कृतिर् विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः 12,166.025d*0446_30 मित्रद्रुहं कृतघ्नं च नृशंसं च नराधमम् 12,166.025d*0446_31 क्रव्यादाः क्रिमयश् चैव नोपभुञ्जन्ति वै सदा 12,167.001 भीष्म उवाच 12,167.001a ततश् चितां बकपतेः कारयाम् आस राक्षसः 12,167.001c रत्नैर् गन्धैश् च बहुभिर् वस्त्रैश् च समलंकृताम् 12,167.002a तत्र प्रज्वाल्य नृपते बकराजं प्रतापवान् 12,167.002c प्रेतकार्याणि विधिवद् राक्षसेन्द्रश् चकार ह 12,167.003a तस्मिन् काले ऽथ सुरभिर् देवी दाक्षायणी Óubhà 12,167.003c उपरिष्टात् ततस् तस्य सा बभूव पयस्विनी 12,167.004a तस्या वक्त्राच् च्युतः फेनः क्षीरमिश्रस् तदानघ 12,167.004c सो ऽपतद् वै ततस् तस्यां चितायां राजधर्मणः 12,167.005a ततः संजीवितस् तेन बकराजस् तदानघ 12,167.005c उत्पत्य च समेयाय विरूपाक्षं बकाधिपः 12,167.006a ततो ऽभ्ययाद् देवराजो विरूपाक्षपुरं तदा 12,167.006c प्राह चेदं विरूपाक्षं दिष्ट्यायं जीवतीत्य् उत 12,167.007a श्रावयाम् आस चेन्द्रस् तं विरूपाक्षं पुरातनम् 12,167.007c यथा शापः पुरा दत्तो ब्रह्मणा राजधर्मणः 12,167.008a यदा बकपती राजन् ब्रह्माणं नोपसर्पति 12,167.008c ततो रोषाद् इदं प्राह बकेन्द्राय पितामहः 12,167.009a यस्मान् mƬho मम सदो नागतो ऽसौ बकाधमः 12,167.009c तस्माद् वधं स दुष्टात्मा नचिरात् समवाप्स्यति 12,167.010a तदायं तस्य वचनान् निहतो गौतमेन वै 12,167.010c तेनैवामृतसिक्तश् च पुनः संजीवितो बकः 12,167.011a राजधर्मा ततः प्राह प्रणिपत्य पुरंदरम् 12,167.011c यदि ते ऽनुग्रहकृता मयि बुद्धिः पुरंदर 12,167.011e सखायं मे सुदयितं गौतमं जीवयेत्य् उत 12,167.012a तस्य वाक्यं समाज्ञाय वासवः पुरुषर्षभ 12,167.012c संजीवयित्वा सख्ये वै प्रादात् तं गौतमं तदा 12,167.013a सभाण्डोपस्करं राजंस् तम् आसाद्य बकाधिपः 12,167.013c संपरिष्वज्य सुहृदं प्रीत्या परमया युतः 12,167.014a अथ तं पापकर्माणं राजधर्मा बकाधिपः 12,167.014c विसर्जयित्वा सधनं प्रविवेश स्वम् आलयम् 12,167.015a यथोचितं च स बको ययौ ब्रह्मसदस् तदा 12,167.015b*0447_01 ब्रह्माथ स्वसभाप्राप्तं बकं धर्मपरायणम् 12,167.015c ब्रह्मा च तं महात्मानम् आतिथ्येनाभ्यपूजयत् 12,167.016a गौतमश् चापि संप्राप्य पुनस् तं शबरालयम् 12,167.016c शूद्रायां जनयाम् आस पुत्रान् दुष्कृतकारिणः 12,167.017a शापश् च सुमहांस् तस्य दत्तः सुरगणैस् तदा 12,167.017c कुक्षौ पुनर्भ्वां भार्यायां जनयित्वा चिरात् सुतान् 12,167.017e निरयं प्राप्स्यति महत् कृतघ्नो ऽयम् इति प्रभो 12,167.018a एतत् प्राह पुरा सर्वं नारदो मम भारत 12,167.018c संस्मृत्य चापि सुमहद् आख्यानं पुरुषर्षभ 12,167.018e मयापि भवते सर्वं यथावद् उपवर्णितम् 12,167.019a कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् 12,167.019c अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः 12,167.020a मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः 12,167.020c मित्रध्रुङ् निरयं घोरम् अनन्तं प्रतिपद्यते 12,167.021a कृतज्ञेन सदा भाव्यं मित्रकामेन चानघ 12,167.021c मित्रात् प्रभवते सत्यं मित्रात् प्रभवते बलम् 12,167.021d*0448_01 मित्राद् भोगांश् च भुञ्जीत मित्रेणापत्सु मुच्यते 12,167.021e सत्कारैर् उत्तमैर् मित्रं पूजयेत विचक्षणः 12,167.021f*0449_00 भीष्म उवाच 12,167.021f*0449_01 विद्वान् संस्कारयाम् आस पार्थिवो राजधर्मणः 12,167.021f*0449_02 गन्धैर् बहुभिर् अव्यग्रो दाहयाम् आस तं द्विजम् 12,167.021f*0449_03 तस्य देवस्य वचनाद् इन्द्रस्य bakarì इह 12,167.021f*0449_04 तेनैवामृतसिक्तश् च पुनः संजीवितो बकः 12,167.021f*0449_05 राजधर्मापि तं प्राह सहस्राक्षम् अरिंदमम् 12,167.021f*0449_06 गौतमो ब्राह्मणः क्वासौ मुच्यतां मत्प्रियः सखा 12,167.021f*0449_07 तस्य वाक्यं समाज्ञाय कौशिकः सुरसत्तमः 12,167.021f*0449_08 गौतमं ह्य् अभ्यनुज्ञाप्य प्रीतो ऽथ गमनोत्सुकः 12,167.021f*0449_09 प्रतीतः स गतः सौम्यो राजधर्मा स्वम् आलयम् 12,167.021f*0449_10 नृशंसो गौतमो मुक्तो मित्रध्रुक् पुरुषाधमः 12,167.021f*0449_11 सभाण्डोपस्करो यातः स तदा शबरालयम् 12,167.021f*0449_12 तत्रासौ शबरीदेहे प्रसूतो निरयोपमे 12,167.021f*0449_13 एष शापो महांस् तत्र मुक्तः सुरगणैस् तथा 12,167.021f*0449_14 दग्धो राक्षसराजेन खगराजः प्रतापवान् 12,167.021f*0449_15 चितायाः पार्श्वतो दोग्ध्री सुरभिर् जीवयच् च तम् 12,167.021f*0449_16 तस्या वक्त्राच् च्युतः फेनो दुग्धमात्रं तदानघ 12,167.021f*0449_17 समीरणाहृतो यातश् चितां तां राजधर्मणः 12,167.021f*0449_18 देवराजस् ततः प्राप्तो विरूपाक्षपुरं तदा 12,167.021f*0449_19 विरूपाक्षो ऽपि तं प्राप्तं देवराजं समागमत् 12,167.021f*0449_20 काश्यपस्य सुतो देव भ्राता मे जीवताम् इति 12,167.021f*0449_21 कौशिकस् त्व् अब्रवीत् सर्वं प्रीयमाणं पुनः पुनः 12,167.021f*0449_22 ब्रह्मणा व्याहृतो रोषाद् राजधर्मा कदा चन 12,167.021f*0449_23 यस्मात् त्वं नागतो द्रष्टुं मम नित्यम् इमां सभाम् 12,167.021f*0449_24 तस्माद् बको भवान् भावी धर्मशीलः पुराणवित् 12,167.021f*0449_25 आगमिष्यति ते वासं कदा चित् पापकर्मकृत् 12,167.021f*0449_26 शबरावासगो विप्रः कृतघ्नो वृषलीपतिः 12,167.021f*0449_27 यदा निहन्ता मोक्षस् ते तदा भावीत्य् उवाच तम् 12,167.021f*0449_28 तस्माद् एव गतो लोकं ब्रह्मणः परमेष्ठिनः 12,167.021f*0449_29 स चापि निरयं प्राप्तो दुष्कृतिः कुलपांसनः 12,167.021f*0449_30 एतच् छ्रुत्वा महद् वाक्यं सन्मध्ये नारदेरितम् 12,167.021f*0449_31 मयापि तव राजेन्द्र यथावद् अनुवर्णितम् 12,167.021f*0449_32 ब्रह्मघ्ने च सुरापे च चोरे भ्रष्टव्रते तथा 12,167.021f*0449_33 निष्कृतिर् विहिता राजन् कृतघ्ने नास्ति निष्कृतिः 12,167.021f*0449_34 कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् 12,167.021f*0449_35 अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः 12,167.021f*0449_36 मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः 12,167.021f*0449_37 मित्रध्रुङ् निरयं घोरं नरकं प्रतिपद्यते 12,167.021f*0449_38 कृतज्ञेन सदा भाव्यं मित्रभावेन चानघ 12,167.021f*0449_39 मित्रात् प्रभवते सर्वं मित्रं धन्यम् इति स्मृतम् 12,167.021f*0449_40 अर्थाद् वा मित्रलाभाद् वा मित्रलाभो विशिष्यते 12,167.021f*0449_41 सुलभा मित्रतो ऽर्थास् तु मित्रेण यतितुं क्षमम् 12,167.021f*0449_42 मित्रं चाभिमतं स्निग्धं फलं चापि सतां फलम् 12,167.021f*0449_43 सत्कारैः स्वजनोपेतैः पूजयेत विचक्षणः 12,167.021f*0450_01 अभ्रश्यामः पिङ्गजटाबद्धकलापः 12,167.021f*0450_02 प्रांशुर् दण्डी कृष्णमृगत्वक्परिधानः 12,167.021f*0450_03 साक्षाल् लोकान् पावयमानः कविमुख्यः 12,167.021f*0450_04 पाराशर्यः पर्वसु रूपं विवृणोतु 12,167.021f*0451_01 तयैव जीवितं पापं स्वदेशगमनोत्सुकम् 12,167.021f*0451_02 शशाप शबरीदेहे प्रसूतो ऽयं भवत्व् इति 12,167.021f*0451_03 कुक्षौ पुनर्भुवा पापः सुतान् अजनयत् तथा 12,167.021f*0452_01 तस्माद् बकं गृहे हन्ता ब्राह्मणः पापबन्धनः 12,167.021f*0452_02 बन्धो भवतु घोरैश् च पाशैर् नागमयैर् भृशम् 12,167.021f*0453_01 विरूपाक्षो ऽथ संवृत्तं श्रुत्वा वाक्यम् अपूजयत् 12,167.021f*0453_02 शक्रं च ब्रह्मणः पार्श्वं तया तेन सहाव्रजत् 12,167.021f*0453_03 गौतमो निरयं प्राप्तस् तत्संबन्धाद् बकस् तथा 12,167.021f*0453_04 दुःखं राक्षसराज्ञश् च द्रव्यदानाच् छ्रमान्वितः 12,167.021f*0454_01 एतच् छ्रुत्वा ततो वाक्यं भीष्मेणोक्तं महात्मना 12,167.021f*0454_02 युधिष्ठिरः प्रीतमना भ्रातृभिः सहितः सदा 12,167.022a परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः 12,167.022c मित्रद्रोही कुलाङ्गारः पापकर्मा नराधमः 12,167.023a एष धर्मभृतां श्रेष्ठ प्रोक्तः पापो मया तव 12,167.023c मित्रद्रोही कृतघ्नो वै किं भूयः श्रोतुम् इच्छसि 12,167.024 वैशंपायन उवाच 12,167.024a एतच् छ्रुत्वा तदा वाक्यं भीष्मेणोक्तं महात्मना 12,167.024c युधिष्ठिरः प्रीतमना बभूव जनमेजय 12,168.000*0455_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 12,168.000*0455_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् 12,168.000*0456_01 शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् 12,168.000*0456_02 प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये 12,168.001 युधिष्ठिर उवाच 12,168.001a धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः 12,168.001c धर्मम् आश्रमिणां श्रेष्ठं वक्तुम् अर्हसि पार्थिव 12,168.002 भीष्म उवाच 12,168.002a सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलं तपः 12,168.002c बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया 12,168.003a यस्मिन् यस्मिंस् तु विनये यो यो याति विनिश्चयम् 12,168.003c स तम् एवाभिजानाति नान्यं भरतसत्तम 12,168.004a यथा यथा च पर्येति लोकतन्त्रम् असारवत् 12,168.004c तथा तथा विरागो ऽत्र जायते नात्र संशयः 12,168.005a एवं व्यवसिते लोके बहुदोषे युधिष्ठिर 12,168.005c आत्ममोक्षनिमित्तं वै यतेत मतिमान् नरः 12,168.006 युधिष्ठिर उवाच 12,168.006a नष्टे धने वा दारे वा पुत्रे पितरि वा मृते 12,168.006c यया बुद्ध्या नुदेच् छोकं तन् मे ब्रूहि पितामह 12,168.007 भीष्म उवाच 12,168.007a नष्टे धने वा दारे वा पुत्रे पितरि वा मृते 12,168.007c अहो दुःखम् इति ध्यायञ् शोकस्यापचितिं चरेत् 12,168.008a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,168.008c यथा सेनजितं विप्रः कश् चिद् इत्य् अब्रवीद् वचः 12,168.009a पुत्रशोकाभिसंतप्तं राजानं शोकविह्वलम् 12,168.009c विषण्णवदनं दृष्ट्वा विप्रो वचनम् अब्रवीत् 12,168.010a किं नु खल्व् असि mƬhas त्वं शोच्यः किम् अनुशोचसि 12,168.010c यदा त्वाम् अपि शोचन्तः शोच्या यास्यन्ति तां गतिम् 12,168.011a त्वं चैवाहं च ये चान्ये त्वां राजन् पर्युपासते 12,168.011c सर्वे तत्र गमिष्यामो यत एवागता वयम् 12,168.012 सेनजिद् उवाच 12,168.012a का बुद्धिः किं तपो विप्र कः समाधिस् तपोधन 12,168.012c किं ज्ञानं किं श्रुतं वा ते यत् प्राप्य न विषीदसि 12,168.013 ब्राह्मण उवाच 12,168.013*0457_01 हृष्यन्तम् अवसीदन्तं सुखदुःखविपर्यये 12,168.013*0457_02 आत्मानम् अनुशोचामि यो ममैष हृदि स्थितः 12,168.013a पश्य भूतानि दुःखेन व्यतिषक्तानि सर्वशः 12,168.013b*0458_01 उत्तमाधममध्यानि तेषु तेष्व् इह कर्मसु 12,168.013b*0459_01 अहम् एको न मे कश् चिन् नाहम् अन्यस्य कस्य चित् 12,168.013b*0459_02 न तं पश्यामि यस्याहं तं न पश्यामि यो मम 12,168.013c आत्मापि चायं न मम सर्वा वा पृथिवी मम 12,168.014a यथा मम तथान्येषाम् इति बुद्ध्या न मे व्यथा 12,168.014c एतां बुद्धिम् अहं प्राप्य न प्रहृष्ये न च व्यथे 12,168.015a यथा këÂhaæ च këÂhaæ च समेयातां महोदधौ 12,168.015c समेत्य च व्यपेयातां तद्वद् भूतसमागमः 12,168.016a एवं पुत्राश् च पौत्राश् च ज्ञातयो बान्धवास् तथा 12,168.016c तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैर् ध्रुवम् 12,168.017a अदर्शनाद् आपतितः पुनश् चादर्शनं गतः 12,168.017c न त्वासौ वेद न त्वं तं कः सन् कम् अनुशोचसि 12,168.018a तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् 12,168.018c सुखात् संजायते दुःखम् एवम् एतत् पुनः पुनः 12,168.018e सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् 12,168.018f*0460_01 सुखदुःखे मनुष्याणां चक्रवत् परिवर्ततः 12,168.019a सुखात् त्वं दुःखम् आपन्नः पुनर् आपत्स्यसे सुखम् 12,168.019c न नित्यं लभते दुःखं न नित्यं लभते सुखम् 12,168.019d*0461_01 शरीरम् एवायतनं सुखस्य 12,168.019d*0461_02 दुःखस्य चाप्य् आयतनं शरीरम् 12,168.019d*0461_03 यद् यच् छरीरेण करोति कर्म 12,168.019d*0461_04 तेनैव देही समुपाश्नुते तत् 12,168.019d*0461_05 जीवितं च शरीरं च जात्यैव सह जायते 12,168.019d*0461_06 उभे सह विवर्धेते उभे सह विनश्यतः 12,168.019d*0461_07 स्नेहपाशैर् बहुविधैर् आविष्टविषया जनाः 12,168.019d*0461_08 अकृतार्थाश् च सीदन्ते जलैः सैकतसेतवः 12,168.019d*0461_09 स्नेहेन तिलवत् सर्वं सर्गचक्रे nipŬyate 12,168.019d*0461_10 tilapŬair इवाक्रम्य क्लेशैर् अज्ञानसंभवैः 12,168.019d*0461_11 संचिनोत्य् अशुभं कर्म कलत्रापेक्षया नरः 12,168.019d*0461_12 एकः क्लेशान् अवाप्नोति परत्रेह च मानवः 12,168.019d*0461_13 पुत्रदारकुटुम्बेषु प्रसक्ताः सर्वमानवाः 12,168.019d*0461_14 शोकपङ्कार्णवे मग्ना जीर्णा वनगजा इव 12,168.019d*0461_15 पुत्रनाशे वित्तनाशे ज्ञातिसंबन्धिनाम् अपि 12,168.019d*0461_16 प्राप्यते सुमहद् दुःखं दावाग्निप्रतिमं विभो 12,168.019d*0461_17 दैवायत्तम् इदं सर्वं सुखदुःखे भवाभवौ 12,168.019d*0461_18 असुहृत् ससुहृच् चापि सशत्रुर् मित्रवान् अपि 12,168.019d*0461_19 सप्रज्ञः प्रज्ञया हीनो दैवेन लभते सुखम् 12,168.020a नालं सुखाय सुहृदो नालं दुःखाय शत्रवः 12,168.020c न च प्रज्ञालम् अर्थानां न सुखानाम् अलं धनम् 12,168.021a न बुद्धिर् धनलाभाय न jìyam असमृद्धये 12,168.021c लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः 12,168.022a बुद्धिमन्तं च mƬhaæ च शूरं भीरुं जडं कविम् 12,168.022c दुर्बलं बलवन्तं च भागिनं भजते सुखम् 12,168.023a धेनुर् वत्सस्य गोपस्य स्वामिनस् तस्करस्य च 12,168.023c पयः पिबति यस् तस्या धेनुस् तस्येति निश्चयः 12,168.024a ये च mƬhatamà लोके ये च बुद्धेः परं गताः 12,168.024c ते नराः सुखम् एधन्ते क्लिश्यत्य् अन्तरितो जनः 12,168.025a अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे 12,168.025c अन्त्यप्राप्तिं सुखाम् आहुर् दुःखम् अन्तरम् अन्तयोः 12,168.025d*0462_01 सुखं स्वपिति दुर्मेधाः स्वानि कर्माण्य् अचिन्तयन् 12,168.025d*0462_02 अविज्ञानेन महता कम्बलेनेव संवृतः 12,168.026a ये तु बुद्धिसुखं प्राप्ता द्वंद्वातीता विमत्सराः 12,168.026c तान् नैवार्था न चानर्था व्यथयन्ति कदा चन 12,168.027a अथ ये बुद्धिम् अप्राप्ता व्यतिक्रान्ताश् च mƬhatÃm 12,168.027c ते ऽतिवेलं प्रहृष्यन्ति संतापम् उपयान्ति च 12,168.028a नित्यप्रमुदिता mƬhà दिवि देवगणा इव 12,168.028c अवलेपेन महता परिदृब्धा विचेतसः 12,168.029a सुखं दुःखान्तम् आलस्यं दुःखं दाक्ष्यं सुखोदयम् 12,168.029c भूतिश् चैव श्रिया सार्धं दक्षे वसति नालसे 12,168.030a सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् 12,168.030c प्राप्तं प्राप्तम् उपासीत हृदयेनापराजितः 12,168.031a शोकस्थानसहस्राणि हर्षस्थानशतानि च 12,168.031c दिवसे दिवसे mƬham आविशन्ति न पण्डितम् 12,168.032a बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुम् अनसूयकम् 12,168.032c दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम् 12,168.033a एतां बुद्धिं समास्थाय गुप्तचित्तश् चरेद् बुधः 12,168.033b*0463_01 शुक्लकृष्णगतिज्ञं तं देवासुरविनिर्गमम् 12,168.033c उदयास्तमयज्ञं हि न शोकः स्प्रष्टुम् अर्हति 12,168.034a यन्निमित्तं भवेच् छोकस् त्रासो वा दुःखम् एव वा 12,168.034c आयासो वा यतोमूलस् तद् एकाङ्गम् अपि त्यजेत् 12,168.035a यद् यत् त्यजति कामानां तत् सुखस्याभिपूर्यते 12,168.035c कामानुसारी पुरुषः कामान् अनु विनश्यति 12,168.036a यच् च कामसुखं लोके यच् च दिव्यं महत् सुखम् 12,168.036c तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् 12,168.037a पूर्वदेहकृतं कर्म शुभं वा यदि वाशुभम् 12,168.037c प्राज्ञं mƬhaæ तथा शूरं भजते यादृशं कृतम् 12,168.038a एवम् एव किलैतानि प्रियाण्य् एवाप्रियाणि च 12,168.038c जीवेषु परिवर्तन्ते दुःखानि च सुखानि च 12,168.039a तद् एवं बुद्धिम् आस्थाय सुखं जीवेद् गुणान्वितः 12,168.039c सर्वान् kÃmä जुगुप्सेत सङ्गान् कुर्वीत पृष्ठतः 12,168.039e वृत्त एष हृदि प्रौढो मृत्युर् एष मनोमयः 12,168.039f*0464_01 क्रोधो नाम शरीरस्थो देहिनां प्रोच्यते बुधैः 12,168.040a यदा संहरते कामान् कूर्मो ऽङ्गानीव सर्वशः 12,168.040c तदात्मज्योतिर् आत्मा च आत्मन्य् एव प्रसीदति 12,168.041a किं चिद् एव ममत्वेन यदा भवति कल्पितम् 12,168.041c तद् एव परितापार्थं सर्वं संपद्यते तदा 12,168.042a न बिभेति यदा चायं यदा चास्मान् न बिभ्यति 12,168.042c यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा 12,168.043a उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये 12,168.043c प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यसि 12,168.044a यदा न कुरुते धीरः सर्वभूतेषु पापकम् 12,168.044c कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 12,168.045a या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः 12,168.045c यो ऽसौ प्राणान्तिको रोगस् तां तृष्णां त्यजतः सुखम् 12,168.046a अत्र पिङ्गलया गीता गाथाः श्रूयन्ति पार्थिव 12,168.046c यथा सा कृच्छ्रकाले ऽपि लेभे धर्मं सनातनम् 12,168.047a संकेते पिङ्गला वेश्या कान्तेनासीद् विनाकृता 12,168.047c अथ कृच्छ्रगता शान्तां बुद्धिम् आस्थापयत् तदा 12,168.048 पिङ्गलोवाच 12,168.048a उन्मत्ताहम् अनुन्मत्तं कान्तम् अन्ववसं चिरम् 12,168.048c अन्तिके रमणं सन्तं नैनम् अध्यगमं पुरा 12,168.049a एकस्थूणं नवद्वारम् अपिधास्याम्य् अगारकम् 12,168.049c का हि कान्तम् इहायान्तम् अयं कान्तेति मंस्यते 12,168.050a अकामाः कामरूपेण धूर्ता नरकरूपिणः 12,168.050c न पुनर् वञ्चयिष्यन्ति प्रतिबुद्धास्मि जागृमि 12,168.051a अनर्थो ऽपि भवत्य् अर्थो दैवात् पूर्वकृतेन वा 12,168.051c संबुद्धाहं निराकारा नाहम् अद्याजितेन्द्रिया 12,168.052a सुखं निराशः स्वपिति नैराश्यं परमं सुखम् 12,168.052c आशाम् अनाशां कृत्वा हि सुखं स्वपिति पिङ्गला 12,168.053 भीष्म उवाच 12,168.053a एतैश् चान्यैश् च विप्रस्य हेतुमद्भिः prabhëitai÷ 12,168.053c पर्यवस्थापितो राजा सेनजिन् मुमुदे सुखम् 12,169.001 युधिष्ठिर उवाच 12,169.001a अतिक्रामति काले ऽस्मिन् सर्वभूतक्षयावहे 12,169.001c किं श्रेयः प्रतिपद्येत तन् मे ब्रूहि पितामह 12,169.002 भीष्म उवाच 12,169.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,169.002c पितुः पुत्रेण संवादं तन् निबोध युधिष्ठिर 12,169.003a द्विजातेः कस्य चित् पार्थ स्वाध्यायनिरतस्य वै 12,169.003c बभूव पुत्रो मेधावी मेधावी नाम नामतः 12,169.004a सो ऽब्रवीत् पितरं पुत्रः स्वाध्यायकरणे रतम् 12,169.004c मोक्षधर्मार्थकुशलो लोकतत्त्वविचक्षणः 12,169.005a धीरः किं स्वित् तात कुर्यात् प्रजानन्; क्षिप्रं ह्य् आयुर् भ्रश्यते मानवानाम् 12,169.005c पितस् तद् आचक्ष्व यथार्थयोगं; ममानुपूर्व्या येन धर्मं चरेयम् 12,169.006 पितोवाच 12,169.006a वेदान् अधीत्य ब्रह्मचर्येण पुत्र; पुत्रान् इच्छेत् पावनार्थं पितॄणाम् 12,169.006c अग्नीन् आधाय विधिवच् चेष्टयज्ञो; वनं प्रविश्याथ मुनिर् बुभूषेत् 12,169.007 पुत्र उवाच 12,169.007a एवम् अभ्याहते लोके समन्तात् परिवारिते 12,169.007c अमोघासु पतन्तीषु किं धीर इव bhëase 12,169.008 पितोवाच 12,169.008a कथम् अभ्याहतो लोकः केन वा परिवारितः 12,169.008c अमोघाः काः पतन्तीह किं नु भीषयसीव माम् 12,169.009 पुत्र उवाच 12,169.009a मृत्युनाभ्याहतो लोको जरया परिवारितः 12,169.009c अहोरात्राः पतन्त्य् एते ननु कस्मान् न बुध्यसे 12,169.009d*0465_01 अमोघा रात्रयश् चापि नित्यम् आयान्ति यान्ति च 12,169.010a यदाहम् एतज् जानामि न मृत्युस् तिष्ठतीति ह 12,169.010c सो ऽहं कथं प्रतीक्षिष्ये जालेनापिहितश् चरन् 12,169.011a रात्र्यां रात्र्यां व्यतीतायाम् आयुर् अल्पतरं यदा 12,169.011c गाधोदके मत्स्य इव सुखं विन्देत कस् तदा 12,169.011d*0466_01 याम् एव रात्रिं प्रथमां गर्भो भजति मातरम् 12,169.011d*0466_02 ताम् एव रात्रिं प्रस्थाति मरणाय निवर्तकः 12,169.011d*0466_03 यस्यां रात्र्यां व्यतीतायां न किं चिच् छुभम् आचरेत् 12,169.011e तद् एव वन्ध्यं दिवसम् इति विद्याद् विचक्षणः 12,169.012a अनवाप्तेषु कामेषु मृत्युर् अभ्येति मानवम् 12,169.012c शष्पाणीव विचिन्वन्तम् अन्यत्रगतमानसम् 12,169.012e वृकीवोरणम् आसाद्य मृत्युर् आदाय गच्छति 12,169.013a अद्यैव कुरु यच् छ्रेयो मा त्वा कालो ऽत्यगाद् अयम् 12,169.013c अकृतेष्व् एव कार्येषु मृत्युर् वै संप्रकर्षति 12,169.014a श्वःकार्यम् अद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् 12,169.014c न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् 12,169.014d*0467_01 नियतो देहिनां मृत्युर् अनिमित्तं हि जीवितम् 12,169.014e को हि जानाति कस्याद्य मृत्युसेना निवेक्ष्यते 12,169.014f*0468_01 न मृत्युर् आमन्त्रयते हर्तुकामो जगत्प्रभुः 12,169.014f*0468_02 अबुद्ध एवाक्रमते मीनान् मीनग्रहो यथा 12,169.015a युवैव धर्मशीलः स्याद् अनिमित्तं हि जीवितम् 12,169.015c कृते धर्मे भवेत् कीर्तिर् इह प्रेत्य च वै सुखम् 12,169.016a मोहेन हि समाविष्टः पुत्रदारार्थम् उद्यतः 12,169.016c कृत्वा कार्यम् अकार्यं वा पुष्टिम् एषां प्रयच्छति 12,169.017a तं पुत्रपशुसंमत्तं व्यासक्तमनसं नरम् 12,169.017c सुप्तं व्याघ्रं महौघो वा मृत्युर् आदाय गच्छति 12,169.018a संचिन्वानकम् एवैकं कामानाम् अवितृप्तकम् 12,169.018c व्याघ्रः पशुम् इवादाय मृत्युर् आदाय गच्छति 12,169.019a इदं कृतम् इदं कार्यम् इदम् अन्यत् कृताकृतम् 12,169.019c एवम् ईहासुखासक्तं कृतान्तः कुरुते वशे 12,169.020a कृतानां फलम् अप्राप्तं कर्मणां फलसङ्गिनम् 12,169.020c क्षेत्रापणगृहासक्तं मृत्युर् आदाय गच्छति 12,169.020d*0469_01 दुर्बलं बलवन्तं च शूरं भीरुं जडं कविम् 12,169.020d*0469_02 अप्राप्तसर्वकामार्थं मृत्युर् आदाय गच्छति 12,169.020d*0470_01 इदं मे स्याद् इदं मे स्याद् इत्य् एवंमनसो नरान् 12,169.020d*0470_02 अनवाप्तेषु कामेषु कृतान्तः कुरुते वशे 12,169.021a मृत्युर् जरा च व्याधिश् च दुःखं चानेककारणम् 12,169.021c अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि 12,169.022a जातम् एवान्तको ऽन्ताय जरा चान्वेति देहिनम् 12,169.022c अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः 12,169.023a मृत्योर् वा गृहम् एवैतद् या ग्रामे वसतो रतिः 12,169.023c देवानाम् एष वै गोष्ठो यद् अरण्यम् इति श्रुतिः 12,169.024a निबन्धनी रज्जुर् एषा या ग्रामे वसतो रतिः 12,169.024c छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः 12,169.025a न हिंसयति यः प्राणान् मनोवाक्कायहेतुभिः 12,169.025c जीवितार्थापनयनैः कर्मभिर् न स बध्यते 12,169.026a न मृत्युसेनाम् आयान्तीं जातु कश् चित् प्रबाधते 12,169.026c ऋते सत्यम् असंत्याज्यं सत्ये ह्य् अमृतम् आश्रितम् 12,169.027a तस्मात् सत्यव्रताचारः सत्ययोगपरायणः 12,169.027c सत्यारामः समो दान्तः सत्येनैवान्तकं जयेत् 12,169.028a अमृतं चैव मृत्युश् च द्वयं देहे प्रतिष्ठितम् 12,169.028c मृत्युम् आपद्यते मोहात् सत्येनापद्यते ऽमृतम् 12,169.029a सो ऽहं ह्य् अहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः 12,169.029c समदुःखसुखः क्षेमी मृत्युं हास्याम्य् अमर्त्यवत् 12,169.030a शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः 12,169.030c वाङ्मनःकर्मयज्ञश् च भविष्याम्य् उदगायने 12,169.031a पशुयज्ञैः कथं हिंस्रैर् मादृशो यष्टुम् अर्हति 12,169.031c अन्तवद्भिर् उत प्राज्ञः क्षत्रयज्ञैः पिशाचवत् 12,169.032a यस्य वाङ्मनसी स्यातां सम्यक् प्रणिहिते सदा 12,169.032c तपस् त्यागश् च योगश् च स वै सर्वम् अवाप्नुयात् 12,169.033a नास्ति विद्यासमं चक्षुर् नास्ति विद्यासमं बलम् 12,169.033c नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् 12,169.034a आत्मन्य् एवात्मना जात आत्मनिष्ठो ऽप्रजो ऽपि वा 12,169.034c आत्मन्य् एव भविष्यामि न मां तारयति प्रजा 12,169.035a नैतादृशं ब्राह्मणस्यास्ति वित्तं; यथैकता समता सत्यता च 12,169.035c शीले स्थितिर् दण्डनिधानम् आर्जवं; ततस् ततश् चोपरमः क्रियाभ्यः 12,169.036a किं ते धनैर् बान्धवैर् वापि किं ते; किं ते दारैर् ब्राह्मण यो मरिष्यसि 12,169.036c आत्मानम् अन्विच्छ गुहां प्रविष्टं; पितामहस् ते क्व गतः पिता च 12,169.037 भीष्म उवाच 12,169.037a पुत्रस्यैतद् वचः श्रुत्वा तथाकार्षीत् पिता नृप 12,169.037c तथा त्वम् अपि वर्तस्व सत्यधर्मपरायणः 12,170.001 युधिष्ठिर उवाच 12,170.001a धनिनो वाधना ये च वर्तयन्ति स्वतन्त्रिणः 12,170.001c सुखदुःखागमस् तेषां कः कथं वा पितामह 12,170.002 भीष्म उवाच 12,170.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,170.002c शम्याकेन विमुक्तेन गीतं शान्तिगतेन ह 12,170.003a अब्रवीन् मां पुरा कश् चिद् ब्राह्मणस् त्यागम् आस्थितः 12,170.003c क्लिश्यमानः कुदारेण कुचैलेन बुभुक्षया 12,170.004a उत्पन्नम् इह लोके वै जन्मप्रभृति मानवम् 12,170.004c विविधान्य् उपवर्तन्ते दुःखानि च सुखानि च 12,170.005a तयोर् एकतरे मार्गे यद्य् एनम् अभिसंनयेत् 12,170.005c न सुखं प्राप्य संहृष्येन् न दुःखं प्राप्य संज्वरेत् 12,170.006a न वै चरसि यच् छ्रेय आत्मनो वा यद् Åhase 12,170.006c अकामात्मापि हि सदा धुरम् उद्यम्य चैव हि 12,170.007a अकिंचनः परिपतन् सुखम् आस्वादयिष्यसि 12,170.007c अकिंचनः सुखं शेते समुत्तिष्ठति चैव हि 12,170.008a आकिंचन्यं सुखं लोके पथ्यं शिवम् अनामयम् 12,170.008c अनमित्रम् अथो ह्य् एतद् दुर्लभं सुलभं सताम् 12,170.009a अकिंचनस्य शुद्धस्य उपपन्नस्य सर्वशः 12,170.009c अवेक्षमाणस् त्रींल् लोकान् न तुल्यम् उपलक्षये 12,170.010a आकिंचन्यं च राज्यं च तुलया समतोलयम् 12,170.010c अत्यरिच्यत दारिद्र्यं राज्याद् अपि गुणाधिकम् 12,170.011a आकिंचन्ये च राज्ये च विशेषः सुमहान् अयम् 12,170.011c नित्योद्विग्नो हि धनवान् मृत्योर् आस्यगतो यथा 12,170.012a नैवास्याग्निर् न चादित्यो न मृत्युर् न च दस्यवः 12,170.012c प्रभवन्ति धनज्यानिनिर्मुक्तस्य निराशिषः 12,170.013a तं वै सदा कामचरम् अनुपस्तीर्णशायिनम् 12,170.013c बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः 12,170.014a धनवान् क्रोधलोभाभ्याम् आविष्टो नष्टचेतनः 12,170.014c तिर्यगीक्षः शुष्कमुखः पापको भ्रुकुटीमुखः 12,170.015a निर्दशंश् चाधरोष्ठं च क्रुद्धो dÃruïabhëità 12,170.015c कस् तम् इच्छेत् परिद्रष्टुं दातुम् इच्छति चेन् महीम् 12,170.016a श्रिया ह्य् अभीक्ष्णं संवासो मोहयत्य् अविचक्षणम् 12,170.016c सा तस्य चित्तं हरति शारदाभ्रम् इवानिलः 12,170.017a अथैनं रूपमानश् च धनमानश् च विन्दति 12,170.017c अभिजातो ऽस्मि सिद्धो ऽस्मि नास्मि केवलमानुषः 12,170.017e इत्य् एभिः कारणैस् तस्य त्रिभिश् चित्तं प्रसिच्यते 12,170.018a स प्रसिक्तमना भोगान् विसृज्य पितृसंचितान् 12,170.018c परिक्षीणः परस्वानाम् आदानं साधु मन्यते 12,170.019a तम् अतिक्रान्तमर्यादम् आददानं ततस् ततः 12,170.019c प्रतिषेधन्ति राजानो लुब्धा मृगम् इवेषुभिः 12,170.020a एवम् एतानि दुःखानि तानि तानीह मानवम् 12,170.020c विविधान्य् उपवर्तन्ते गात्रसंस्पर्शजानि च 12,170.021a तेषां परमदुःखानां बुद्ध्या भैषज्यम् आचरेत् 12,170.021c लोकधर्मं समाज्ञाय ध्रुवाणाम् अध्रुवैः सह 12,170.022a नात्यक्त्वा सुखम् आप्नोति नात्यक्त्वा विन्दते परम् 12,170.022c नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव 12,170.023a इत्य् एतद् धास्तिनपुरे ब्राह्मणेनोपवर्णितम् 12,170.023c शम्याकेन पुरा मह्यं तस्मात् त्यागः परो मतः 12,171.001 युधिष्ठिर उवाच 12,171.001a ईहमानः समारम्भान् यदि नासादयेद् धनम् 12,171.001c धनतृष्णाभिभूतश् च किं कुर्वन् सुखम् आप्नुयात् 12,171.002 भीष्म उवाच 12,171.002a सर्वसाम्यम् अनायासः सत्यवाक्यं च भारत 12,171.002c निर्वेदश् चाविवित्सा च यस्य स्यात् स सुखी नरः 12,171.003a एतान्य् एव पदान्य् आहुः पञ्च वृद्धाः प्रशान्तये 12,171.003c एष स्वर्गश् च धर्मश् च सुखं चानुत्तमं सताम् 12,171.004a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,171.004c निर्वेदान् मङ्किना गीतं तन् निबोध युधिष्ठिर 12,171.005a ईहमानो धनं मङ्किर् भग्नेहश् च पुनः पुनः 12,171.005c केन चिद् धनशेषेण क्रीतवान् दम्यगोयुगम् 12,171.006a सुसंबद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ 12,171.006c आसीनम् उष्ट्रं मध्येन सहसैवाभ्यधावताम् 12,171.007a तयोः संप्राप्तयोर् उष्ट्रः स्कन्धदेशम् अमर्षणः 12,171.007c उत्थायोत्क्षिप्य तौ दम्यौ प्रससार महाजवः 12,171.008a ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना 12,171.008c म्रियमाणौ च संप्रेक्ष्य मङ्किस् तत्राब्रवीद् इदम् 12,171.009a न चैवाविहितं शक्यं दक्षेणापीहितुं धनम् 12,171.009c युक्तेन श्रद्धया सम्यग् ईहां समनुतिष्ठता 12,171.010a कृतस्य पूर्वं चानर्थैर् युक्तस्याप्य् अनुतिष्ठतः 12,171.010c इमं पश्यत संगत्या मम दैवम् उपप्लवम् 12,171.011a उद्यम्योद्यम्य मे दम्यौ विषमेणेव गच्छति 12,171.011c उत्क्षिप्य काकतालीयम् उन्माथेनेव जम्बुकः 12,171.011d*0471_01 उत्पथेनैव धावन्तम् उत्पथेनैव धावतः 12,171.012a मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम 12,171.012c शुद्धं हि दैवम् एवेदम् अतो नैवास्ति पौरुषम् 12,171.013a यदि वाप्य् उपपद्येत पौरुषं नाम कर्हि चित् 12,171.013c अन्विष्यमाणं तद् अपि दैवम् एवावतिष्ठते 12,171.014a तस्मान् निर्वेद एवेह गन्तव्यः सुखम् ईप्सता 12,171.014c सुखं स्वपिति निर्विण्णो निराशश् चार्थसाधने 12,171.015a अहो सम्यक् शुकेनोक्तं सर्वतः परिमुच्यता 12,171.015c प्रतिष्ठता महारण्यं जनकस्य निवेशनात् 12,171.016a यः कामान् प्राप्नुयात् सर्वान् यश् चैनान् केवलांस् त्यजेत् 12,171.016c प्रापणात् सर्वकामानां परित्यागो विशिष्यते 12,171.017a नान्तं सर्वविवित्सानां गतपूर्वो ऽस्ति कश् चन 12,171.017c शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते 12,171.018a निवर्तस्व विवित्साभ्यः शाम्य निर्विद्य मामक 12,171.018c असकृच् चासि निकृतो न च निर्विद्यसे तनो 12,171.019a यदि नाहं विनाश्यस् ते यद्य् एवं रमसे मया 12,171.019c मा मां योजय लोभेन वृथा त्वं वित्तकामुक 12,171.020a संचितं संचितं द्रव्यं नष्टं तव पुनः पुनः 12,171.020c कदा विमोक्ष्यसे mƬha धनेहां धनकामुक 12,171.020d*0472_01 परिपन्थिक सर्वस्य श्रेयसः पापसंश्रय 12,171.021a अहो नु मम बालिश्यं यो ऽहं krŬanakas तव 12,171.021b*0473_01 क्लेशैर् नानाविधैर् नित्यं संयोजयसि निर्घृण 12,171.021c किं नैव जातु पुरुषः परेषां प्रेष्यताम् इयात् 12,171.022a न पूर्वे नापरे जातु कामानाम् अन्तम् आप्नुवन् 12,171.022c त्यक्त्वा सर्वसमारम्भान् प्रतिबुद्धो ऽस्मि जागृमि 12,171.023a नूनं ते हृदयं काम वज्रसारमयं दृधम् 12,171.023c यद् अनर्थशताविष्टं शतधा न विदीर्यते 12,171.024a त्यजामि काम त्वां चैव यच् च किं चित् प्रियं तव 12,171.024c तवाहं सुखम् अन्विच्छन्न् आत्मन्य् उपलभे सुखम् 12,171.025a काम जानामि ते मूलं संकल्पात् किल जायसे 12,171.025c न त्वां संकल्पयिष्यामि समूलो न भविष्यसि 12,171.026a ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी 12,171.026c लब्धनाशो यथा मृत्युर् लब्धं भवति वा न वा 12,171.027a परेत्य यो न लभते ततो दुःखतरं नु किम् 12,171.027c न च तुष्यति लब्धेन भूय एव च मार्गति 12,171.028a अनुतर्षुल एवार्थः स्वादु गाङ्गम् इवोदकम् 12,171.028c मद्विलापनम् एतत् तु प्रतिबुद्धो ऽस्मि संत्यज 12,171.029a य इमं मामकं देहं भूतग्रामः समाश्रितः 12,171.029c स यात्व् इतो यथाकामं वसतां वा यथासुखम् 12,171.030a न युष्मास्व् इह मे प्रीतिः कामलोभानुसारिषु 12,171.030c तस्माद् उत्सृज्य सर्वान् वः सत्यम् एवाश्रयाम्य् अहम् 12,171.031a सर्वभूतान्य् अहं देहे पश्यन् मनसि चात्मनः 12,171.031c योगे बुद्धिं श्रुते सत्त्वं मनो ब्रह्मणि धारयन् 12,171.032a विहरिष्याम्य् अनासक्तः सुखी लोकान् निरामयः 12,171.032c यथा मा त्वं पुनर् नैवं दुःखेषु प्रणिधास्यसि 12,171.033a त्वया हि मे प्रणुन्नस्य गतिर् अन्या न विद्यते 12,171.033c तृष्णाशोकश्रमाणां हि त्वं काम प्रभवः सदा 12,171.034a धननाशो ऽधिकं दुःखं मन्ये सर्वमहत्तरम् 12,171.034c ज्ञातयो ह्य् अवमन्यन्ते मित्राणि च धनच्युतम् 12,171.035a अवज्ञानसहस्रैस् तु दोषाः कष्टतराधने 12,171.035c धने सुखकला या च सापि दुःखैर् विधीयते 12,171.036a धनम् अस्येति पुरुषं पुरा निघ्नन्ति दस्यवः 12,171.036c क्लिश्यन्ति विविधैर् दण्डैर् नित्यम् उद्वेजयन्ति च 12,171.037a मन्दलोलुपता दुःखम् इति बुद्धं चिरान् मया 12,171.037c यद् यद् आलम्बसे काम तत् तद् एवानुरुध्यसे 12,171.038a अतत्त्वज्ञो ऽसि बालश् च दुस्तोषो ऽपूरणो ऽनलः 12,171.038c नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम् 12,171.039a पातालम् इव दुष्पूरो मां दुःखैर् योक्तुम् इच्छसि 12,171.039c नाहम् अद्य समावेष्टुं शक्यः काम पुनस् त्वया 12,171.040a निर्वेदम् अहम् आसाद्य द्रव्यनाशाद् यदृच्छया 12,171.040c निर्वृतिं परमां प्राप्य नाद्य कामान् विचिन्तये 12,171.041a अतिक्लेशान् सहामीह नाहं बुध्याम्य् अबुद्धिमान् 12,171.041c निकृतो धननाशेन शये सर्वाङ्गविज्वरः 12,171.042a परित्यजामि काम त्वां हित्वा सर्वमनोगतीः 12,171.042c न त्वं मया पुनः काम नस्योतेनेव रंस्यसे 12,171.043a क्षमिष्ये ऽक्षममाणानां न हिंसिष्ये च हिंसितः 12,171.043c द्वेष्यमुक्तः प्रियं वक्ष्याम्य् अनादृत्य तद् अप्रियम् 12,171.044a तृप्तः स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन् 12,171.044c न सकामं करिष्यामि त्वाम् अहं शत्रुम् आत्मनः 12,171.045a निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम् 12,171.045c सर्वभूतदयां चैव विद्धि मां शरणागतम् 12,171.046a तस्मात् कामश् च लोभश् च तृष्णा कार्पण्यम् एव च 12,171.046c त्यजन्तु मां प्रतिष्ठन्तं सत्त्वस्थो ह्य् अस्मि सांप्रतम् 12,171.047a प्रहाय कामं लोभं च क्रोधं पारुष्यम् एव च 12,171.047c नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्य् अनात्मवान् 12,171.048a यद् यत् त्यजति कामानां तत् सुखस्याभिपूर्यते 12,171.048c कामस्य वशगो नित्यं दुःखम् एव प्रपद्यते 12,171.049a कामान् व्युदस्य धुनुते यत् किं चित् पुरुषो रजः 12,171.049c कामक्रोधोद्भवं दुःखम् अह्रीर् अरतिर् एव च 12,171.050a एष ब्रह्मप्रविष्टो ऽहं ग्रीष्मे शीतम् इव ह्रदम् 12,171.050c शाम्यामि परिनिर्वामि सुखम् आसे च केवलम् 12,171.051a यच् च कामसुखं लोके यच् च दिव्यं महत् सुखम् 12,171.051c तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् 12,171.052a आत्मना सप्तमं कामं हत्वा शत्रुम् इवोत्तमम् 12,171.052c प्राप्यावध्यं ब्रह्मपुरं राजेव स्याम् अहं सुखी 12,171.053a एतां बुद्धिं समास्थाय मङ्किर् निर्वेदम् आगतः 12,171.053c सर्वान् कामान् परित्यज्य प्राप्य ब्रह्म महत् सुखम् 12,171.054a दम्यनाशकृते मङ्किर् अमरत्वं किलागमत् 12,171.054c अच्छिनत् काममूलं स तेन प्राप महत् सुखम् 12,171.055a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,171.055b*0474_01 अस्मिन्न् अर्थे पुरा गीतं शृणु राजन् महात्मना 12,171.055c गीतं विदेहराजेन जनकेन प्रशाम्यता 12,171.056a अनन्तं बत मे वित्तं यस्य मे नास्ति किं चन 12,171.056c मिथिलायां प्रदीप्तायां न मे दह्यति किं चन 12,171.057a अत्रैवोदाहरन्तीमं बोध्यस्य पदसंचयम् 12,171.057c निर्वेदं प्रति विन्यस्तं प्रतिबोध युधिष्ठिर 12,171.058a बोध्यं दान्तम् ऋषिं राजा नहुषः पर्यपृच्छत 12,171.058c निर्वेदाच् छान्तिम् आपन्नं शान्तं प्रज्ञानतर्पितम् 12,171.059a उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे 12,171.059c कां बुद्धिं समनुध्याय शान्तश् चरसि निर्वृतः 12,171.060 बोध्य उवाच 12,171.060a उपदेशेन वर्तामि नानुशास्मीह कं चन 12,171.060c लक्षणं तस्य वक्ष्ये ऽहं तत् स्वयं प्रविमृश्यताम् 12,171.061a पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने 12,171.061c इषुकारः कुमारी च षड् एते गुरवो मम 12,171.061d*0475_00 भीष्म उवाच 12,171.061d*0475_01 आशा बलवती कष्टा नैराश्यं परमं सुखम् 12,171.061d*0475_02 आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला 12,171.061d*0475_03 सामिषं कुररं दृष्ट्वा वध्यमानं निरामिषैः 12,171.061d*0475_04 आमिषस्य परित्यागात् कुररः सुखम् एधते 12,171.061d*0475_05 गृहारम्भो हि दुःखाय न सुखाय कदा चन 12,171.061d*0475_06 सर्पः परकृतं वेश्म प्रविश्य सुखम् एधते 12,171.061d*0475_07 सुखं जीवन्ति मुनयो भैक्ष्यवृत्तिं समाश्रिताः 12,171.061d*0475_08 अद्रोहेणैव भूतानां सारङ्गा इव पक्षिणः 12,171.061d*0475_09 इषुकारो नरः कश् चिद् इषाव् आहितमानसः 12,171.061d*0475_10 समीपेनापि गच्छन्तं राजानं नावबुद्धवान् 12,171.061d*0475_11 बहूनां कलहो नित्यं द्वयोः संघर्षणं ध्रुवम् 12,171.061d*0475_12 एकाकी विचरिष्यामि कुमारीशङ्खको यथा 12,172.001 युधिष्ठिर उवाच 12,172.001a केन वृत्तेन वृत्तज्ञ वीतशोकश् चरेन् महीम् 12,172.001c किं च कुर्वन् नरो लोके प्राप्नोति परमां गतिम् 12,172.002 भीष्म उवाच 12,172.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,172.002c प्रह्रादस्य च संवादं मुनेर् आजगरस्य च 12,172.003a चरन्तं ब्राह्मणं कं चित् कल्यचित्तम् अनामयम् 12,172.003c पप्रच्छ राजन् प्रह्रादो बुद्धिमान् प्राज्ञसंमतः 12,172.004a स्वस्थः शक्तो मृदुर् दान्तो निर्विवित्सो ऽनसूयकः 12,172.004c सुवाग् बहुमतो लोके प्राज्ञश् चरसि बालवत् 12,172.005a नैव प्रार्थयसे लाभं नालाभेष्व् अनुशोचसि 12,172.005c नित्यतृप्त इव ब्रह्मन् न किं चिद् अवमन्यसे 12,172.006a स्रोतसा ह्रियमाणासु प्रजास्व् अविमना इव 12,172.006c धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे 12,172.007a नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे 12,172.007c इन्द्रियार्थान् अनादृत्य मुक्तश् चरसि साक्षिवत् 12,172.008a का नु प्रज्ञा श्रुतं वा किं वृत्तिर् वा का नु ते मुने 12,172.008c क्षिप्रम् आचक्ष्व मे ब्रह्मञ् श्रेयो यद् इह मन्यसे 12,172.009a अनुयुक्तः स मेधावी लोकधर्मविधानवित् 12,172.009c उवाच श्लक्ष्णया वाचा प्रह्रादम् अनपार्थया 12,172.010a पश्यन् प्रह्राद भूतानाम् उत्पत्तिम् अनिमित्ततः 12,172.010c ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे 12,172.011a स्वभावाद् एव संदृश्य वर्तमानाः प्रवृत्तयः 12,172.011c स्वभावनिरताः सर्वाः परितप्ये न केन चित् 12,172.012a पश्यन् प्रह्राद संयोगान् विप्रयोगपरायणान् 12,172.012c संचयांश् च विनाशान्तान् न क्व चिद् विदधे मनः 12,172.013a अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः 12,172.013c उत्पत्तिनिधनज्ञस्य किं कार्यम् अवशिष्यते 12,172.014a जलजानाम् अपि ह्य् अन्तं पर्यायेणोपलक्षये 12,172.014c महताम् अपि कायानां सूक्ष्माणां च महोदधौ 12,172.015a जङ्गमस्थावराणां च भूतानाम् असुराधिप 12,172.015c पार्थिवानाम् अपि व्यक्तं मृत्युं पश्यामि सर्वशः 12,172.016a अन्तरिक्षचराणां च दानवोत्तम पक्षिणाम् 12,172.016c उत्तिष्ठति यथाकालं मृत्युर् बलवताम् अपि 12,172.017a दिवि संचरमाणानि ह्रस्वानि च महान्ति च 12,172.017c ज्योतींषि च यथाकालं पतमानानि लक्षये 12,172.018a इति भूतानि संपश्यन्न् अनुषक्तानि मृत्युना 12,172.018c सर्वसामान्यतो विद्वान् कृतकृत्यः सुखं स्वपे 12,172.019a सुमहान्तम् अपि ग्रासं ग्रसे लब्धं यदृच्छया 12,172.019c शये पुनर् अभुञ्जानो दिवसानि बहून्य् अपि 12,172.020a आस्रवत्य् अपि माम् अन्नं पुनर् बहुगुणं बहु 12,172.020c पुनर् अल्पगुणं स्तोकं पुनर् नैवोपपद्यते 12,172.021a कणान् कदा चित् खादामि पिण्याकम् अपि च ग्रसे 12,172.021c भक्षये शालिमांसानि भक्षांश् चोच्चावचान् पुनः 12,172.022a शये कदा चित् पर्यङ्के भूमाव् अपि पुनः Óaye 12,172.022c प्रासादे ऽपि च मे शय्या कदा चिद् उपपद्यते 12,172.023a धारयामि च चीराणि शाणीं क्षौमाजिनानि च 12,172.023c महार्हाणि च वासांसि धारयाम्य् अहम् एकदा 12,172.024a न संनिपतितं धर्म्यम् उपभोगं यदृच्छया 12,172.024c प्रत्याचक्षे न चाप्य् एनम् अनुरुध्ये सुदुर्लभम् 12,172.025a अचलम् अनिधनं शिवं विशोकं; शुचिम् अतुलं विदुषां मते निविष्टम् 12,172.025c अनभिमतम् असेवितं च mƬhair; व्रतम् इदम् आजगरं शुचिश् चरामि 12,172.026a अचलितमतिर् अच्युतः स्वधर्मात्; परिमितसंसरणः परावरज्ञः 12,172.026c विगतभयकषायलोभमोहो; व्रतम् इदम् आजगरं शुचिश् चरामि 12,172.027a अनियतफलभक्ष्यभोज्यपेयं; विधिपरिणामविभक्तदेशकालम् 12,172.027c हृदयसुखम् असेवितं कदर्यैर्; व्रतम् इदम् आजगरं शुचिश् चरामि 12,172.028a इदम् इदम् इति तृष्णयाभिभूतं; जनम् अनवाप्तधनं विषीदमानम् 12,172.028c निपुणम् अनुनिशाम्य तत्त्वबुद्ध्या; व्रतम् इदम् आजगरं शुचिश् चरामि 12,172.029a बहुविधम् अनुदृश्य चार्थहेतोः; कृपणम् इहार्यम् अनार्यम् आश्रयन्तम् 12,172.029c उपशमरुचिर् आत्मवान् प्रशान्तो; व्रतम् इदम् आजगरं शुचिश् चरामि 12,172.030a सुखम् असुखम् अनर्थम् अर्थलाभं; रतिम् अरतिं मरणं च जीवितं च 12,172.030c विधिनियतम् अवेक्ष्य तत्त्वतो ऽहं; व्रतम् इदम् आजगरं शुचिश् चरामि 12,172.031a अपगतभयरागमोहदर्पो; धृतिमतिबुद्धिसमन्वितः प्रशान्तः 12,172.031c उपगतफलभोगिनो निशाम्य; व्रतम् इदम् आजगरं शुचिश् चरामि 12,172.032a अनियतशयनासनः प्रकृत्या; दमनियमव्रतसत्यशौचयुक्तः 12,172.032c अपगतफलसंचयः प्रहृष्टो; व्रतम् इदम् आजगरं शुचिश् चरामि 12,172.033a अभिगतम् असुखार्थम् ईहनार्थैर्; उपगतबुद्धिर् अवेक्ष्य चात्मसंस्थः 12,172.033c तृषितम् अनियतं मनो नियन्तुं; व्रतम् इदम् आजगरं शुचिश् चरामि 12,172.034a न हृदयम् अनुरुध्यते मनो वा; प्रियसुखदुर्लभताम् अनित्यतां च 12,172.034c तद् उभयम् उपलक्षयन्न् इवाहं; व्रतम् इदम् आजगरं शुचिश् चरामि 12,172.034d*0476_01 असुलभम् उपलभ्य चार्थलाभं 12,172.034d*0476_02 धृतिमतिबुद्धिपराक्रमैर् उपेतम् 12,172.034d*0476_03 बुधमनुजनिषेवितं समर्थैर् 12,172.034d*0476_04 व्रतम् इदम् आजगरं शुचिश् चरामि 12,172.035a बहु कथितम् इदं हि बुद्धिमद्भिः; कविभिर् अभिप्रथयद्भिर् आत्मकीर्तिम् 12,172.035c इदम् इदम् इति तत्र तत्र तत् तत्; स्वपरमतैर् गहनं प्रतर्कयद्भिः 12,172.036a तद् अहम् अनुनिशाम्य विप्रयातं; पृथग् अभिपन्नम् इहाबुधैर् मनुष्यैः 12,172.036c अनवसितम् अनन्तदोषपारं; नृषु विहरामि विनीतरोषतृष्णः 12,172.037 भीष्म उवाच 12,172.037a अजगरचरितं व्रतं महात्मा; य इह नरो ऽनुचरेद् विनीतरागः 12,172.037c अपगतभयमन्युलोभमोहः; स खलु सुखी विहरेद् इमं विहारम् 12,173.001 युधिष्ठिर उवाच 12,173.001a बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह 12,173.001c नरस्य का प्रतिष्ठा स्याद् एतत् पृष्टो वदस्व मे 12,173.002 भीष्म उवाच 12,173.002a प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः 12,173.002c प्रज्ञा नैःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम् 12,173.003a प्रज्ञया प्रापितार्थो हि बलिर् ऐश्वर्यसंक्षये 12,173.003c प्रह्रादो नमुचिर् मङ्किस् तस्याः किं विद्यते परम् 12,173.004a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,173.004c इन्द्रकाश्यपसंवादं तन् निबोध युधिष्ठिर 12,173.005a वैश्यः कश् चिद् ऋषिं तात काश्यपं संशितव्रतम् 12,173.005c रथेन पातयाम् आस श्रीमान् दृप्तस् तपस्विनम् 12,173.006a आर्तः स पतितः क्रुद्धस् त्यक्त्वात्मानम् अथाब्रवीत् 12,173.006c मरिष्याम्य् अधनस्येह जीवितार्थो न विद्यते 12,173.007a तथा मुमूर्षुम् आसीनम् अकूजन्तम् अचेतसम् 12,173.007c इन्द्रः सृगालरूपेण babhëe क्रुद्धमानसम् 12,173.008a मनुष्ययोनिम् इच्छन्ति सर्वभूतानि सर्वशः 12,173.008c मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति 12,173.009a मनुष्यो ब्राह्मणश् चासि श्रोत्रियश् चासि काश्यप 12,173.009c सुदुर्लभम् अवाप्यैतद् अदोषान् मर्तुम् इच्छसि 12,173.010a सर्वे लाभाः साभिमाना इति सत्या बत श्रुतिः 12,173.010c संतोषणीयरूपो ऽसि लोभाद् यद् अभिमन्यसे 12,173.011a अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः 12,173.011c पाणिमद्भ्यः स्पृहास्माकं यथा तव धनस्य वै 12,173.012a न पाणिलाभाद् अधिको लाभः कश् चन विद्यते 12,173.012c अपाणित्वाद् वयं ब्रह्मन् कण्टकान् नोद्धरामहे 12,173.012d*0477_01 जन्तून् उच्चावचान् अङ्गे दशतो न कषाम च 12,173.013a अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली 12,173.013c उद्धरन्ति कृमीन् अङ्गाद् दशमानान् कषन्ति च 12,173.014a हिमवर्षातपानां च परित्राणानि कुर्वते 12,173.014c चेलम् अन्नं सुखं शय्यां निवातं चोपभुञ्जते 12,173.015a अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च 12,173.015c उपायैर् बहुभिश् चैव वश्यान् आत्मनि कुर्वते 12,173.016a ये खल्व् अजिह्वाः कृपणा अल्पप्राणा अपाणयः 12,173.016c सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने 12,173.017a दिष्ट्या त्वं न सृगालो वै न कृमिर् न च मूषकः 12,173.017c न सर्पो न च मण्डूको न चान्यः पापयोनिजः 12,173.018a एतावतापि लाभेन तोष्टुम् अर्हसि काश्यप 12,173.018c किं पुनर् यो ऽसि सत्त्वानां सर्वेषां ब्राह्मणोत्तमः 12,173.019a इमे मां कृमयो ऽदन्ति तेषाम् उद्धरणाय मे 12,173.019c नास्ति शक्तिर् अपाणित्वात् पश्यावस्थाम् इमां मम 12,173.020a अकार्यम् इति चैवेमं नात्मानं संत्यजाम्य् अहम् 12,173.020c नेतः पापीयसीं योनिं पतेयम् अपराम् इति 12,173.021a मध्ये वै पापयोनीनां सार्गाली याम् अहं गतः 12,173.021c पापीयस्यो बहुतरा इतो ऽन्याः पापयोनयः 12,173.022a जात्यैवैके सुखतराः सन्त्य् अन्ये भृशदुःखिताः 12,173.022c नैकान्तसुखम् एवेह क्व चित् पश्यामि कस्य चित् 12,173.023a मनुष्या ह्य् ìhyatÃæ प्राप्य राज्यम् इच्छन्त्य् अनन्तरम् 12,173.023c राज्याद् देवत्वम् इच्छन्ति देवत्वाद् इन्द्रताम् अपि 12,173.024a भवेस् त्वं यद्य् अपि त्व् ìhyo न राजा न च दैवतम् 12,173.024c देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस् तथा सति 12,173.025a न तृप्तिः प्रियलाभे ऽस्ति तृष्णा नाद्भिः प्रशाम्यति 12,173.025c संप्रज्वलति सा भूयः समिद्भिर् इव पावकः 12,173.026a अस्त्य् एव त्वयि शोको वै हर्षश् चास्ति तथा त्वयि 12,173.026c सुखदुःखे तथा चोभे तत्र का परिदेवना 12,173.027a परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम् 12,173.027c मूलं रुन्धीन्द्रियग्रामं शकुन्तान् इव पञ्जरे 12,173.027d*0478_01 न द्वितीयस्य शिरसश् छेदनं विद्यते क्व चित् 12,173.027d*0478_02 न च पाणेस् तृतीयस्य यन् नास्ति न ततो भयम् 12,173.028a न खल्व् अप्य् अरसज्ञस्य कामः क्व चन जायते 12,173.028c संस्पर्शाद् दर्शनाद् वापि श्रवणाद् वापि जायते 12,173.029a न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम् 12,173.029c ताभ्यां चाभ्यधिको भक्ष्यो न कश् चिद् विद्यते क्व चित् 12,173.030a यानि चान्यानि दूरेषु भक्ष्यभोज्यानि काश्यप 12,173.030c येषाम् अभुक्तपूर्वं ते तेषाम् अस्मृतिर् एव च 12,173.031a अप्राशनम् असंस्पर्शम् असंदर्शनम् एव च 12,173.031c पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः 12,173.032a पाणिमन्तो धनैर् युक्ता बलवन्तो न संशयः 12,173.032c मनुष्या मानुषैर् एव दासत्वम् उपपादिताः 12,173.033a वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः 12,173.033c ते खल्व् अपि रमन्ते च मोदन्ते च हसन्ति च 12,173.034a अपरे बाहुबलिनः कृतविद्या मनस्विनः 12,173.034c जुगुप्सितां सुकृपणां पापां वृत्तिम् उपासते 12,173.035a उत्सहन्ते च ते वृत्तिम् अन्याम् अप्य् उपसेवितुम् 12,173.035c स्वकर्मणा तु नियतं भवितव्यं तु तत् तथा 12,173.036a न पुल्कसो न चण्डाल आत्मानं त्यक्तुम् इच्छति 12,173.036c असंतुष्टः स्वया योन्या मायां पश्यस्व यादृशीम् 12,173.037a दृष्ट्वा कुणीन् पक्षहतान् मनुष्यान् आमयाविनः 12,173.037c सुसंपूर्णः स्वया योन्या लब्धलाभो ऽसि काश्यप 12,173.038a यदि ब्राह्मण देहस् ते निरातङ्को निरामयः 12,173.038c अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः 12,173.039a न केन चित् प्रवादेन सत्येनैवापहारिणा 12,173.039c धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुम् अर्हसि 12,173.040a यदि ब्रह्मञ् शृणोष्य् एतच् छ्रद्दधासि च मे वचः 12,173.040c वेदोक्तस्य च धर्मस्य फलं मुख्यम् अवाप्स्यसि 12,173.041a स्वाध्यायम् अग्निसंस्कारम् अप्रमत्तो ऽनुपालय 12,173.041c सत्यं दमं च दानं च स्पर्धिष्ठा मा च केन चित् 12,173.042a ये के चन स्वध्ययनाः प्राप्ता यजनयाजनम् 12,173.042c कथं ते जातु शोचेयुर् ध्यायेयुर् वाप्य् अशोभनम् 12,173.043a इच्छन्तस् ते विहाराय सुखं महद् अवाप्नुयुः 12,173.043c उत जाताः सुनक्षत्रे सुतीर्थाः सुमुहूर्तजाः 12,173.043d*0479_01 यज्ञदानप्रजेहायां यतन्ते शक्तिपूर्वकम् 12,173.044a नक्षत्रेष्व् आसुरेष्व् अन्ये दुस्तीर्था दुर्मुहूर्तजाः 12,173.044c संपतन्त्य् आसुरीं योनिं यज्ञप्रसववर्जिताम् 12,173.045a अहम् आसं पण्डितको हैतुको वेदनिन्दकः 12,173.045c आन्वीक्षिकीं तर्कविद्याम् अनुरक्तो निरर्थिकाम् 12,173.046a हेतुवादान् प्रवदिता वक्ता संसत्सु हेतुमत् 12,173.046c आक्रोष्टा चाभिवक्ता च ब्रह्मयज्ञेषु वै द्विजान् 12,173.047a नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः 12,173.047c तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज 12,173.048a अपि जातु तथा तत् स्याद् अहोरात्रशतैर् अपि 12,173.048c यद् अहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः 12,173.049a संतुष्टश् चाप्रमत्तश् च यज्ञदानतपोरतिः 12,173.049c ज्ञेयज्ञाता भवेयं वै वर्ज्यवर्जयिता तथा 12,173.050a ततः स मुनिर् उत्थाय काश्यपस् तम् उवाच ह 12,173.050c अहो बतासि कुशलो बुद्धिमान् इति विस्मितः 12,173.051a समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा 12,173.051c ददर्श चैनं देवानाम् इन्द्रं देवं शचीपतिम् 12,173.052a ततः संपूजयाम् आस काश्यपो हरिवाहनम् 12,173.052c अनुज्ञातश् च तेनाथ प्रविवेश स्वम् आश्रमम् 12,174.001 युधिष्ठिर उवाच 12,174.001a यद्य् अस्ति दत्तम् इष्टं वा तपस् तप्तं तथैव च 12,174.001c गुरूणां चापि शुश्रूषा तन् मे ब्रूहि पितामह 12,174.001d*0480_01 यथास्मिंश् च तथा तत्र जानीयां नृपसत्तम 12,174.001d*0480_02 दुष्कर्तारो यथा लोके यत् कुर्वन्ति तथा ӭणु 12,174.002 भीष्म उवाच 12,174.002a आत्मनानर्थयुक्तेन पापे निविशते मनः 12,174.002c स कर्म कलुषं कृत्वा क्लेशे महति धीयते 12,174.003a दुर्भिक्षाद् एव दुर्भिक्षं क्लेशात् क्लेशं भयाद् भयम् 12,174.003c मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः 12,174.004a उत्सवाद् उत्सवं यान्ति स्वर्गात् स्वर्गं सुखात् सुखम् 12,174.004c श्रद्दधानाश् च दान्ताश् च dhanìhyÃ÷ शुभकारिणः 12,174.005a व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च 12,174.005c हस्तावापेन गच्छन्ति नास्तिकाः किम् अतः परम् 12,174.006a प्रियदेवातिथेयाश् च वदान्याः प्रियसाधवः 12,174.006c क्षेम्यम् आत्मवतां मार्गम् आस्थिता हस्तदक्षिणम् 12,174.007a पुलाका इव धान्येषु पुत्तिका इव पक्षिषु 12,174.007c तद्विधास् ते मनुष्येषु येषां धर्मो न कारणम् 12,174.008a सुशीघ्रम् अपि धावन्तं विधानम् अनुधावति 12,174.008c शेते सह शयानेन येन येन यथा कृतम् 12,174.009a उपतिष्ठति तिष्ठन्तं गच्छन्तम् अनुगच्छति 12,174.009c करोति कुर्वतः कर्म छायेवानुविधीयते 12,174.010a येन येन यथा यद् यत् पुरा कर्म समाचितम् 12,174.010c तत् तद् एव नरो भुङ्क्ते नित्यं विहितम् आत्मना 12,174.011a स्वकर्मफलविक्षिप्तं विधानपरिरक्षितम् 12,174.011c भूतग्रामम् इमं कालः समन्तात् परिकर्षति 12,174.012a अचोद्यमानानि यथा पुष्पाणि च फलानि च 12,174.012c स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् 12,174.013a संमानश् चावमानश् च लाभालाभौ क्षयोदयौ 12,174.013c प्रवृत्ता विनिवर्तन्ते विधानान्ते पुनः पुनः 12,174.014a आत्मना विहितं दुःखम् आत्मना विहितं सुखम् 12,174.014c गर्भशय्याम् उपादाय भुज्यते पौर्वदेहिकम् 12,174.015a बालो युवा च वृद्धश् च यत् करोति शुभाशुभम् 12,174.015c तस्यां तस्याम् अवस्थायां भुङ्क्ते जन्मनि जन्मनि 12,174.016a यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् 12,174.016c तथा पूर्वकृतं कर्म कर्तारम् अनुगच्छति 12,174.017a समुन्नम् अग्रतो वस्त्रं पश्चाच् छुध्यति कर्मणा 12,174.017b*0481_01 दुष्कर्मापि तथा पश्चात् पूयते पुण्यकर्मणा 12,174.017b*0481_02 तपसा तप्यते देहस् तपसा विन्दते महत् 12,174.017c उपवासैः प्रतप्तानां दीर्घं सुखम् अनन्तकम् 12,174.018a दीर्घकालेन तपसा सेवितेन तपोवने 12,174.018c धर्मनिर्धूतपापानां संसिध्यन्ते मनोरथाः 12,174.019a शकुनीनाम् इवाकाशे मत्स्यानाम् इव चोदके 12,174.019c पदं यथा न दृश्येत तथा ज्ञानविदां गतिः 12,174.020a अलम् अन्यैर् उपालम्भैः कीर्तितैश् च व्यतिक्रमैः 12,174.020c पेशलं चानुरूपं च कर्तव्यं हितम् आत्मनः 12,175.001 युधिष्ठिर उवाच 12,175.001a कुतः सृष्टम् इदं विश्वं जगत् स्थावरजङ्गमम् 12,175.001c प्रलये च कम् अभ्येति तन् मे ब्रूहि पितामह 12,175.002a ससागरः सगगनः सशैलः सबलाहकः 12,175.002c सभूमिः साग्निपवनो लोको ऽयं केन निर्मितः 12,175.003a कथं सृष्टानि भूतानि कथं वर्णविभक्तयः 12,175.003c शौचाशौचं कथं तेषां धर्माधर्माव् अथो कथम् 12,175.004a कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः 12,175.004c अस्माल् लोकाद् अमुं लोकं सर्वं शंसतु नो भवान् 12,175.005 भीष्म उवाच 12,175.005a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,175.005c भृगुणाभिहितं श्रेष्ठं भरद्वाजाय पृच्छते 12,175.006a कैलासशिखरे दृष्ट्वा दीप्यमानम् इवौजसा 12,175.006c भृगुं महर्षिम् आसीनं भरद्वाजो ऽन्वपृच्छत 12,175.007a ससागरः सगगनः सशैलः सबलाहकः 12,175.007c सभूमिः साग्निपवनो लोको ऽयं केन निर्मितः 12,175.008a कथं सृष्टानि भूतानि कथं वर्णविभक्तयः 12,175.008c शौचाशौचं कथं तेषां धर्माधर्माव् अथो कथम् 12,175.009a कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः 12,175.009c परलोकम् इमं चापि सर्वं शंसतु नो भवान् 12,175.010a एवं स भगवान् पृष्टो भरद्वाजेन संशयम् 12,175.010c महर्षिर् ब्रह्मसंकाशः सर्वं तस्मै ततो ऽब्रवीत् 12,175.010d*0482_00 भृगुर् उवाच 12,175.010d*0482_01 नारायणाभिधानस्य कूटस्थस्याक्षरात्मनः 12,175.010d*0482_02 अव्यक्तस्याप्रमेयस्य प्रकृतोपरतस्य च 12,175.010d*0482_03 एवंभूतः स वै देवः पुरुषं चासृजद् द्विधा 12,175.010d*0483_00 भृगुर् उवाच 12,175.010d*0483_01 नारायणो जगन्मूर्तिर् अन्तरात्मा सनातनः 12,175.010d*0483_02 कूटस्थो ऽक्षर अव्यक्तो निर्लेपो व्यापकः प्रभुः 12,175.010d*0483_03 प्रकृतेः परतो नित्यम् इन्द्रियैर् अप्य् अगोचरः 12,175.010d*0483_04 स सिसृक्षुः सहस्रांशाद् असृजत् पुरुषं प्रभुः 12,175.011a मानसो नाम विख्यातः श्रुतपूर्वो महर्षिभिः 12,175.011c अनादिनिधनो देवस् तथाभेद्यो ऽजरामरः 12,175.012a अव्यक्त इति विख्यातः शाश्वतो ऽथाक्षरो ऽव्ययः 12,175.012c यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च 12,175.013a सो ऽसृजत् प्रथमं देवो महान्तं नाम नामतः 12,175.013b*0484_01 महान् ससर्जाहंकारं स चापि भगवान् अथ 12,175.013c आकाशम् इति विख्यातं सर्वभूतधरः प्रभुः 12,175.014a आकाशाद् अभवद् वारि सलिलाद् अग्निमारुतौ 12,175.014c अग्निमारुतसंयोगात् ततः समभवन् मही 12,175.015a ततस् तेजोमयं दिव्यं पद्मं सृष्टं स्वयंभुवा 12,175.015c तस्मात् पद्मात् समभवद् ब्रह्मा वेदमयो निधिः 12,175.016a अहंकार इति ख्यातः सर्वभूतात्मभूतकृत् 12,175.016c ब्रह्मा वै सुमहातेजा य एते पञ्च धातवः 12,175.017a शैलास् तस्यास्थिसंज्ञास् तु मेदो मांसं च मेदिनी 12,175.017c समुद्रास् तस्य रुधिरम् आकाशम् उदरं तथा 12,175.018a पवनश् चैव निःश्वासस् तेजो ऽग्निर् निम्नगाः सिराः 12,175.018c अग्नीषोमौ तु चन्द्रार्कौ नयने तस्य विश्रुते 12,175.019a नभश् चोर्ध्वं शिरस् तस्य क्षितिः पादौ दिशो भुजौ 12,175.019c दुर्विज्ञेयो ह्य् अनन्तत्वात् सिद्धैर् अपि न संशयः 12,175.020a स एव भगवान् विष्णुर् अनन्त इति विश्रुतः 12,175.020c सर्वभूतात्मभूतस्थो दुर्विज्ञेयो ऽकृतात्मभिः 12,175.021a अहंकारस्य यः स्रष्टा सर्वभूतभवाय वै 12,175.021c यतः समभवद् विश्वं पृष्टो ऽहं यद् इह त्वया 12,175.022 भरद्वाज उवाच 12,175.022a गगनस्य दिशां चैव भूतलस्यानिलस्य च 12,175.022c कान्य् अत्र परिमाणानि संशयं छिन्धि मे ऽर्थतः 12,175.023 भृगुर् उवाच 12,175.023a अनन्तम् एतद् आकाशं सिद्धचारणसेवितम् 12,175.023c रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते 12,175.024a ऊर्ध्वं गतेर् अधस्तात् तु चन्द्रादित्यौ न दृश्यतः 12,175.024c तत्र देवाः स्वयं दीप्ता भास्वराश् चाग्निवर्चसः 12,175.025a ते चाप्य् अन्तं न पश्यन्ति नभसः प्रथितौजसः 12,175.025c दुर्गमत्वाद् अनन्तत्वाद् इति मे विद्धि मानद 12,175.026a उपरिष्टोपरिष्टात् तु प्रज्वलद्भिः स्वयंप्रभैः 12,175.026c निरुद्धम् एतद् आकाशम् अप्रमेयं सुरैर् अपि 12,175.027a पृथिव्यन्ते समुद्रास् तु समुद्रान्ते तमः स्मृतम् 12,175.027c तमसो ऽन्ते जलं प्राहुर् जलस्यान्ते ऽग्निर् एव च 12,175.028a रसातलान्ते सलिलं जलान्ते पन्नगाधिपः 12,175.028c तदन्ते पुनर् आकाशम् आकाशान्ते पुनर् जलम् 12,175.029a एवम् अन्तं भगवतः प्रमाणं सलिलस्य च 12,175.029c अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैर् अपि 12,175.030a अग्निमारुततोयानां वर्णाः क्षितितलस्य च 12,175.030c आकाशसदृशा ह्य् एते भिद्यन्ते तत्त्वदर्शनात् 12,175.031a पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च 12,175.031c त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा 12,175.031e अदृश्याय त्व् अगम्याय कः प्रमाणम् उदाहरेत् 12,175.032a सिद्धानां देवतानां च यदा परिमिता गतिः 12,175.032c तदा गौणम् अनन्तस्य नामानन्तेति विश्रुतम् 12,175.032e नामधेयानुरूपस्य मानसस्य महात्मनः 12,175.033a यदा तु दिव्यं तद्रूपं ह्रसते वर्धते पुनः 12,175.033c को ऽन्यस् तद् वेदितुं शक्तो यो ऽपि स्यात् तद्विधो ऽपरः 12,175.034a ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान् प्रभुः 12,175.034c ब्रह्मा धर्ममयः पूर्वः प्रजापतिर् अनुत्तमः 12,175.035 भरद्वाज उवाच 12,175.035a पुष्कराद् यदि संभूतो ज्येष्ठं भवति पुष्करम् 12,175.035c ब्रह्माणं पूर्वजं चाह भवान् संदेह एव मे 12,175.036 भृगुर् उवाच 12,175.036a मानसस्येह या मूर्तिर् ब्रह्मत्वं समुपागता 12,175.036c तस्यासनविधानार्थं पृथिवी पद्मम् उच्यते 12,175.037a कर्णिका तस्य पद्मस्य मेरुर् गगनम् उच्छ्रितः 12,175.037c तस्य मध्ये स्थितो लोकान् सृजते जगतः प्रभुः 12,176.001 भरद्वाज उवाच 12,176.001a प्रजाविसर्गं विविधं कथं स सृजते प्रभुः 12,176.001c मेरुमध्ये स्थितो ब्रह्मा तद् ब्रूहि द्विजसत्तम 12,176.001d*0485_01 मेरुमध्ये स्थितो ब्रह्मा कथं स ससृजे प्रजाः 12,176.001d*0485_02 एतन् मे सर्वम् आचक्ष्व याथातथ्येन पृच्छतः 12,176.002 भृगुर् उवाच 12,176.002a प्रजाविसर्गं विविधं मानसो मनसासृजत् 12,176.002c संधुक्षणार्थं भूतानां सृष्टं प्रथमतो जलम् 12,176.003a यत् प्राणाः सर्वभूतानां वर्धन्ते येन च प्रजाः 12,176.003c परित्यक्ताश् च नश्यन्ति तेनेदं सर्वम् आवृतम् 12,176.004a पृथिवी पर्वता मेघा मूर्तिमन्तश् च ये परे 12,176.004c सर्वं तद् वारुणं ज्ञेयम् आपस् तस्तम्भिरे पुनः 12,176.005 भरद्वाज उवाच 12,176.005a कथं सलिलम् उत्पन्नं कथं चैवाग्निमारुतौ 12,176.005c कथं च मेदिनी सृष्टेत्य् अत्र मे संशयो महान् 12,176.006 भृगुर् उवाच 12,176.006a ब्रह्मकल्पे पुरा ब्रह्मन् ब्रह्मर्षीणां समागमे 12,176.006c लोकसंभवसंदेहः समुत्पन्नो महात्मनाम् 12,176.007a ते ऽतिष्ठन् ध्यानम् आलम्ब्य मौनम् आस्थाय निश्चलाः 12,176.007c त्यक्ताहाराः पवनपा दिव्यं वर्षशतं द्विजाः 12,176.008a तेषां धर्ममयी वाणी सर्वेषां श्रोत्रम् आगमत् 12,176.008c दिव्या सरस्वती तत्र संबभूव नभस्तलात् 12,176.009a पुरा स्तिमितनिःशब्दम् आकाशम् अचलोपमम् 12,176.009c नष्टचन्द्रार्कपवनं प्रसुप्तम् इव संबभौ 12,176.010a ततः सलिलम् उत्पन्नं तमसीवापरं तमः 12,176.010c तस्माच् च salilotpŬÃd उदतिष्ठत मारुतः 12,176.011a यथा भाजनम् अच्छिद्रं निःशब्दम् इव लक्ष्यते 12,176.011c तच् चाम्भसा पूर्यमाणं सशब्दं कुरुते ऽनिलः 12,176.012a तथा सलिलसंरुद्धे नभसो ऽन्ते निरन्तरे 12,176.012c भित्त्वार्णवतलं वायुः समुत्पतति घोषवान् 12,176.013a स एष चरते वायुर् arïavotpŬasaæbhava÷ 12,176.013c आकाशस्थानम् आसाद्य प्रशान्तिं नाधिगच्छति 12,176.014a तस्मिन् वाय्वम्बुसंघर्षे दीप्ततेजा महाबलः 12,176.014c प्रादुर्भवत्य् ऊर्ध्वशिखः कृत्वा वितिमिरं नभः 12,176.015a अग्निः पवनसंयुक्तः खात् समुत्पतते जलम् 12,176.015c सो ऽग्निर् मारुतसंयोगाद् घनत्वम् उपपद्यते 12,176.016a तस्याकाशे निपतितः स्नेहस् तिष्ठति यो ऽपरः 12,176.016c स संघातत्वम् आपन्नो भूमित्वम् उपगच्छति 12,176.017a रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा 12,176.017c भूमिर् योनिर् इह ज्ञेया यस्यां सर्वं प्रसूयते 12,177.001 भरद्वाज उवाच 12,177.001a एते ते धातवः पञ्च ब्रह्मा यान् असृजत् पुरा 12,177.001c आवृता यैर् इमे लोका महाभूताभिसंज्ञितैः 12,177.002a यद् आसृजत् सहस्राणि भूतानां स महामतिः 12,177.002c पञ्चानाम् एव भूतत्वं कथं समुपपद्यते 12,177.003 भृगुर् उवाच 12,177.003a अमितानां महाशब्दो यान्ति भूतानि संभवम् 12,177.003c ततस् तेषां महाभूतशब्दो ऽयम् उपपद्यते 12,177.004a चेष्टा वयूः खम् आकाशम् ऊष्माग्निः सलिलं द्रवः 12,177.004c पृथिवी चात्र संघातः शरीरं päcabhautikam 12,177.005a इत्य् एतैः पञ्चभिर् भूतैर् युक्तं स्थावरजङ्गमम् 12,177.005c श्रोत्रं घ्राणं रसः स्पर्शो दृष्टिश् चेन्द्रियसंज्ञिताः 12,177.006 भरद्वाज उवाच 12,177.006a पञ्चभिर् यदि भूतैस् तु युक्ताः स्थावरजङ्गमाः 12,177.006c स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः 12,177.007a अनूष्मणाम् अचेष्टानां घनानां चैव तत्त्वतः 12,177.007c वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः 12,177.008a न शृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः 12,177.008c न च स्पर्शं विजानन्ति ते कथं päcabhautikÃ÷ 12,177.009a अद्रवत्वाद् अनग्नित्वाद् अभौमत्वाद् अवायुतः 12,177.009c आकाशस्याप्रमेयत्वाद् वृक्षाणां नास्ति भौतिकम् 12,177.010 भृगुर् उवाच 12,177.010a घनानाम् अपि वृक्षाणाम् आकाशो ऽस्ति न संशयः 12,177.010c तेषां पुष्पफले व्यक्तिर् नित्यं समुपलभ्यते 12,177.011a ऊष्मतो ग्लानपर्णानां त्वक् फलं पुष्पम् एव च 12,177.011c म्लायते चैव शीते न स्पर्शस् तेनात्र विद्यते 12,177.012a वाय्वग्न्यशनिनिष्पेषैः फलपुष्पं विशीर्यते 12,177.012c श्रोत्रेण गृह्यते शब्दस् तस्माच् छृण्वन्ति पादपाः 12,177.013a वल्ली वेष्टयते वृक्षं सर्वतश् चैव गच्छति 12,177.013c न ह्य् अदृष्टेश् च मार्गो ऽस्ति तस्मात् पश्यन्ति पादपाः 12,177.014a पुण्यापुण्यैस् तथा गन्धैर् धूपैश् च विविधैर् अपि 12,177.014c अरोगाः पुष्पिताः सन्ति तस्माज् जिघ्रन्ति पादपाः 12,177.015a पादैः सलिलपानं च व्याधीनाम् अपि दर्शनम् 12,177.015c व्याधिप्रतिक्रियत्वाच् च विद्यते रसनं द्रुमे 12,177.016a वक्त्रेणोत्पलनालेन यथोर्ध्वं जलम् आददेत् 12,177.016c तथा पवनसंयुक्तः पादैः पिबति पादपः 12,177.017a ग्रहणात् सुखदुःखस्य छिन्नस्य च विरोहणात् 12,177.017c जीवं पश्यामि वृक्षाणाम् अचैतन्यं न विद्यते 12,177.018a तेन तज् जलम् आदत्तं जरयत्य् अग्निमारुतौ 12,177.018c आहारपरिणामाच् च स्नेहो वृद्धिश् च जायते 12,177.019a जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः 12,177.019c प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते 12,177.020a त्वक् च मांसं तथास्थीनि मज्जा स्नायु च पञ्चमम् 12,177.020c इत्य् एतद् इह संख्यातं शरीरे पृथिवीमयम् 12,177.021a तेजो ऽग्निश् च तथा क्रोधश् चक्षुर् ऊष्मा तथैव च 12,177.021c अग्निर् जरयते चापि पञ्चाग्नेयाः शरीरिणः 12,177.022a श्रोत्रं घ्राणम् अथास्यं च हृदयं कोष्ठम् एव च 12,177.022c आकाशात् प्राणिनाम् एते शरीरे पञ्च धातवः 12,177.023a श्लेष्मा पित्तम् अथ स्वेदो वसा शोणितम् एव च 12,177.023c इत्य् आपः पञ्चधा देहे भवन्ति प्राणिनां सदा 12,177.024a प्राणात् प्रणीयते प्राणी व्यानाद् व्यायच्छते तथा 12,177.024c गच्छत्य् अपानो ऽवाक् चैव समानो हृद्य् अवस्थितः 12,177.025a उदानाद् उच्छ्वसिति च प्रतिभेदाच् च bhëate 12,177.025c इत्य् एते वायवः पञ्च चेष्टयन्तीह देहिनम् 12,177.026a भूमेर् गन्धगुणान् वेत्ति रसं चाद्भ्यः शरीरवान् 12,177.026c ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना 12,177.026d*0486_01 गन्धः स्पर्शो रसो रूपं शब्दश् चात्र गुणाः स्मृताः 12,177.026d*0487_01 शब्दं शृणोति च तथा आकाशात् तु शरीरवान् 12,177.026d*0487_02 शब्दः स्पर्शश् च रूपं च रसो गन्धश् च भूगुणः 12,177.027a तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान् गुणान् 12,177.027c इष्टश् चानिष्टगन्धश् च मधुरः कटुर् एव च 12,177.028a निर्हारी संहतः स्निग्धो रूक्षो विशद एव च 12,177.028c एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः 12,177.029a शब्दः स्पर्शश् च रूपं च रसश् चापां गुणाः स्मृताः 12,177.029c रसज्ञानं तु वक्ष्यामि तन् मे निगदतः Ó­ïu 12,177.030a रसो बहुविधः प्रोक्तः सूरिभिः प्रथितात्मभिः 12,177.030c मधुरो लवणस् तिक्तः कषायो ऽम्लः कटुस् तथा 12,177.030e एष षड्विधविस्तारो रसो वारिमयः स्मृतः 12,177.031a शब्दः स्पर्शश् च रूपं च त्रिगुणं ज्योतिर् उच्यते 12,177.031c ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम् 12,177.032a ह्रस्वो दीर्घस् तथा स्थूलश् चतुरस्रो ऽणु वृत्तवान् 12,177.032c शुक्लः कृष्णस् तथा रक्तो नीलः पीतो ऽरुणस् तथा 12,177.032e एवं द्वादशविस्तारो ज्योतीरूपगुणः स्मृतः 12,177.033a शब्दस्पर्शौ तु विज्ञेयौ द्विगुणो वायुर् उच्यते 12,177.033c वायव्यस् तु गुणः स्पर्शः स्पर्शश् च बहुधा स्मृतः 12,177.034a कठिनश् चिक्कणः श्लक्ष्णः पिच्छलो मृदुदारुणः 12,177.034c उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च 12,177.034d*0488_01 तथा खरो मृदुः श्लक्ष्णो लघुर् गुरुतरो ऽपि च 12,177.034e एवं द्वादशविस्तारो वायव्यो गुण उच्यते 12,177.035a तत्रैकगुणम् आकाशं शब्द इत्य् एव तत् स्मृतम् 12,177.035c तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम् 12,177.035d*0489_01 शान्तो घोरश् च mƬhaÓ च तान् असंघर्षजस् तथा 12,177.036a षड्ज ऋषभगान्धारौ मध्यमः पञ्चमस् तथा 12,177.036c धैवतश् चापि विज्ञेयस् तथा चापि निषादकः 12,177.037a एष सप्तविधः प्रोक्तो गुण आकाशलक्षणः 12,177.037c त्रैस्वर्येण तु सर्वत्र स्थितो ऽपि पटहादिषु 12,177.037d*0490_01 मृदङ्गभेरीशङ्खानां स्तनयित्नो रथस्य च 12,177.037d*0490_02 यः कश् चिच् छ्रूयते शब्दः प्राणिनो ऽप्राणिनो ऽपि वा 12,177.037d*0490_03 एतेषाम् एव सर्वेषां विषये संप्रकीर्तितः 12,177.037d*0490_04 एवं बहुविधाकारः शब्द आकाशसंभवः 12,177.038a आकाशजं शब्दम् आहुर् एभिर् वायुगुणैः सह 12,177.038c अव्याहतैश् चेतयते न वेत्ति विषमागतैः 12,177.039a आप्यायन्ते च ते नित्यं धातवस् तैस् तु धातुभिः 12,177.039c आपो ऽग्निर् मारुतश् चैव नित्यं जाग्रति देहिषु 12,177.039d*0491_01 मूलम् एते शरीरस्य व्याप्य प्राणान् इह स्थिताः 12,178.001 भरद्वाज उवाच 12,178.001a पार्थिवं धातुम् आश्रित्य शारीरो ऽग्निः कथं भवेत् 12,178.001c अवकाशविशेषेण कथं वर्तयते ऽनिलः 12,178.002 भृगुर् उवाच 12,178.002a वायोर् गतिम् अहं ब्रह्मन् कीर्तयिष्यामि ते ऽनघ 12,178.002c प्राणिनाम् अनिलो देहान् यथा चेष्टयते बली 12,178.003a श्रितो मूर्धानम् अग्निस् तु शरीरं परिपालयन् 12,178.003c प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते 12,178.004a स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः 12,178.004c मनो बुद्धिर् अहंकारो भूतानि विषयाश् च सः 12,178.005a एवं त्व् इह स सर्वत्र प्राणेन परिपाल्यते 12,178.005c पृष्ठतश् च समानेन स्वां स्वां गतिम् उपाश्रितः 12,178.006a वस्तिमूलं गुदं चैव पावकं च समाश्रितः 12,178.006c वहन् मूत्रं पुरीषं चाप्य् अपानः परिवर्तते 12,178.007a प्रयत्ने कर्मणि बले य एकस् त्रिषु वर्तते 12,178.007c उदान इति तं प्राहुर् अध्यात्मविदुषो जनाः 12,178.008a संधिष्व् अपि च सर्वेषु संनिविष्टस् तथानिलः 12,178.008c शरीरेषु मनुष्याणां व्यान इत्य् उपदिश्यते 12,178.009a धातुष्व् अग्निस् तु विततः समानेन समीरितः 12,178.009c रसान् धातूंश् च दोषांश् च वर्तयन्न् अवतिष्ठति 12,178.010a अपानप्राणयोर् मध्ये प्राणापानसमाहितः 12,178.010c समन्वितः स्वधिष्ठानः सम्यक् पचति पावकः 12,178.011a आस्यं हि पायुसंयुक्तम् अन्ते स्याद् गुदसंज्ञितम् 12,178.011c स्रोतस् तस्मात् प्रजायन्ते सर्वस्रोतांसि देहिनाम् 12,178.012a प्राणानां संनिपाताच् च संनिपातः प्रजायते 12,178.012c ऊष्मा चाग्निर् इति ज्ञेयो यो ऽन्नं पचति देहिनाम् 12,178.013a अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते 12,178.013c स ऊर्ध्वम् आगम्य पुनः समुत्क्षिपति पावकम् 12,178.014a पक्वाशयस् त्व् अधो नाभेर् ऊर्ध्वम् आमाशयः स्थितः 12,178.014c नाभिमध्ये शरीरस्य सर्वे प्राणाः समाहिताः 12,178.015a प्रसृता हृदयात् सर्वे तिर्यग् ऊर्ध्वम् अधस् तथा 12,178.015c वहन्त्य् अन्नरसान् nìyo दश प्राणप्रचोदिताः 12,178.016a एष मार्गो ऽथ योगानां येन गच्छन्ति तत् पदम् 12,178.016c जितक्लमासना धीरा मूर्धन्य् आत्मानम् आदधुः 12,178.017a एवं सर्वेषु विहितः प्राणापानेषु देहिनाम् 12,178.017c तस्मिन् स्थितो नित्यम् अग्निः स्थाल्याम् इव समाहितः 12,179.001 भरद्वाज उवाच 12,179.001a यदि प्राणायते वायुर् वायुर् एव विचेष्टते 12,179.001c श्वसित्य् Ãbhëate चैव तस्माज् जीवो निरर्थकः 12,179.002a यद्य् ऊष्मभाव आग्नेयो वह्निना पच्यते यदि 12,179.002c अग्निर् जरयते चैव तस्माज् जीवो निरर्थकः 12,179.003a जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते 12,179.003c वायुर् एव जहात्य् एनम् ऊष्मभावश् च नश्यति 12,179.004a यदि वातोपमो जीवः संश्लेषो यदि वायुना 12,179.004c वायुमण्डलवद् दृश्यो गच्छेत् सह मरुद्गणैः 12,179.005a श्लेषो यदि च वातेन यदि तस्मात् प्रणश्यति 12,179.005c महार्णवविमुक्तत्वाद् अन्यत् सलिलभाजनम् 12,179.006a कूपे वा सलिलं दद्यात् प्रदीपं वा हुताशने 12,179.006c प्रक्षिप्तं नश्यति क्षिप्रं यथा नश्यत्य् असौ तथा 12,179.006d*0492_01 तन् नश्यत्य् उभयं तद्वज् जीवो वातानलात्मकः 12,179.007a पञ्चसाधारणे ह्य् अस्मिञ् शरीरे जीवितं कुतः 12,179.007c येषाम् अन्यतरत्यागाच् चतुर्णां नास्ति संग्रहः 12,179.008a नश्यन्त्य् आपो ह्य् अनाहाराद् वायुर् उच्छ्वासनिग्रहात् 12,179.008c नश्यते कोष्ठभेदात् खम् अग्निर् नश्यत्य् अभोजनात् 12,179.009a व्याधिव्रणपरिक्लेशैर् मेदिनी चैव शीर्यते 12,179.009c pŬite ऽन्यतरे ह्य् एषां संघातो याति पञ्चधा 12,179.010a तस्मिन् पञ्चत्वम् आपन्ने जीवः किम् अनुधावति 12,179.010c किं वेदयति वा जीवः किं शृणोति ब्रवीति वा 12,179.011a एषा गौः परलोकस्थं तारयिष्यति माम् इति 12,179.011c यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति 12,179.012a गौश् च प्रतिग्रहीता च दाता चैव समं यदा 12,179.012c इहैव विलयं यान्ति कुतस् तेषां समागमः 12,179.013a विहगैर् उपयुक्तस्य शैलाग्रात् पतितस्य वा 12,179.013c अग्निना चोपयुक्तस्य कुतः संजीवनं पुनः 12,179.014a छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति 12,179.014c बीजान्य् अस्य प्रवर्तन्ते मृतः क्व पुनर् एष्यति 12,179.015a बीजमात्रं पुरा सृष्टं यद् एतत् परिवर्तते 12,179.015c मृता मृताः प्रणश्यन्ति बीजाद् बीजं प्रवर्तते 12,180.001 भृगुर् उवाच 12,180.001a न प्रणाशो ऽस्ति जीवानां दत्तस्य च कृतस्य च 12,180.001c याति देहान्तरं प्राणी शरीरं तु विशीर्यते 12,180.002a न शरीराश्रितो जीवस् तस्मिन् नष्टे प्रणश्यति 12,180.002c यथा समित्सु दग्धासु न प्रणश्यति पावकः 12,180.003 भरद्वाज उवाच 12,180.003a अग्नेर् यथा तथा तस्य यदि नाशो न विद्यते 12,180.003c इन्धनस्योपयोगान्ते स चाग्निर् नोपलभ्यते 12,180.004a नश्यतीत्य् एव जानामि शान्तम् अग्निम् अनिन्धनम् 12,180.004c गतिर् यस्य प्रमाणं वा संस्थानं वा न दृश्यते 12,180.005 भृगुर् उवाच 12,180.005*0493_01 जीवस्य चेन्धनाग्नेश् च सदा नाशो न विद्यते 12,180.005a समिधाम् उपयोगान्ते सन्न् एवाग्निर् न दृश्यते 12,180.005c आकाशानुगतत्वाद् धि दुर्ग्रहः स निराश्रयः 12,180.006a तथा शरीरसंत्यागे जीवो ह्य् आकाशवत् स्थितः 12,180.006c न गृह्यते सुसूक्ष्मत्वाद् यथा ज्योतिर् न संशयः 12,180.007a प्राणान् धारयते ह्य् अग्निः स जीव उपधार्यताम् 12,180.007c वायुसंधारणो ह्य् अग्निर् नश्यत्य् उच्छ्वासनिग्रहात् 12,180.008a तस्मिन् नष्टे शरीराग्नौ शरीरं तद् अचेतनम् 12,180.008c पतितं याति भूमित्वम् अयनं तस्य हि क्षितिः 12,180.009a जङ्गमानां हि सर्वेषां स्थावराणां तथैव च 12,180.009c आकाशं पवनो ऽभ्येति ज्योतिस् तम् अनुगच्छति 12,180.009e तत्र त्रयाणाम् एकत्वं द्वयं भूमौ प्रतिष्ठितम् 12,180.010a यत्र खं तत्र पवनस् तत्राग्निर् यत्र मारुतः 12,180.010c अमूर्तयस् ते विज्ञेया आपो मूर्तास् तथा क्षितिः 12,180.011 भरद्वाज उवाच 12,180.011a यद्य् अग्निमारुतौ भूमिः खम् आपश् च शरीरिषु 12,180.011c जीवः किंलक्षणस् तत्रेत्य् एतद् आचक्ष्व मे ऽनघ 12,180.012a पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंयुते 12,180.012c शरीरे प्राणिनां जीवं ज्ञातुम् इच्छामि यादृशम् 12,180.013a मांसशोणितसंघाते मेदःस्नाय्वस्थिसंचये 12,180.013c भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते 12,180.014a यद्य् अजीवं शरीरं तु पञ्चभूतसमन्वितम् 12,180.014c शारीरे मानसे दुःखे कस् तां वेदयते रुजम् 12,180.015a शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत् 12,180.015c महर्षे मनसि व्यग्रे तस्माज् जीवो निरर्थकः 12,180.016a सर्वं पश्यति यद् दृश्यं मनोयुक्तेन चक्षुषा 12,180.016c मनसि व्याकुले तद् धि पश्यन्न् अपि न पश्यति 12,180.017a न पश्यति न च ब्रूते न शृणोति न जिघ्रति 12,180.017c न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः 12,180.018a हृष्यति क्रुध्यति च कः शोचत्य् उद्विजते च कः 12,180.018c इच्छति ध्यायति द्वेष्टि वाचम् ईरयते च कः 12,180.019 भृगुर् उवाच 12,180.019a न पञ्चसाधारणम् अत्र किं चिच्; छरीरम् एको वहते ऽन्तरात्मा 12,180.019c स वेत्ति गन्धांश् च rasä श्रुतिं च; स्पर्शं च रूपं च गुणाश् च ये ऽन्ये 12,180.020a पञ्चात्मके पञ्चगुणप्रदर्शी; स सर्वगात्रानुगतो ऽन्तरात्मा 12,180.020c स वेत्ति दुःखानि सुखानि चात्र; तद्विप्रयोगात् तु न वेत्ति देहः 12,180.021a यदा न रूपं न स्पर्शो नोष्मभावश् च पावके 12,180.021c तदा शान्ते शरीराग्नौ देहं त्यक्त्वा स नश्यति 12,180.022a अम्मयं सर्वम् एवेदम् आपो मूर्तिः शरीरिणाम् 12,180.022c तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत् 12,180.022d*0494_01 आत्मा क्षेत्रज्ञ इत्य् उक्तः संयुक्तः प्राकृतैर् गुणैः 12,180.022d*0494_02 तैर् एव तु विनिर्मुक्तः परमात्मेत्य् उदाहृतः 12,180.023a आत्मानं तं विजानीहि सर्वलोकहितात्मकम् 12,180.023c तस्मिन् यः संश्रितो देहे ह्य् अब्बिन्दुर् इव पुष्करे 12,180.024a क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम् 12,180.024c तमो रजश् च सत्त्वं च विद्धि जीवगुणान् इमान् 12,180.024d*0495_01 जीवम् आत्मगुणं विन्द्याद् आत्मानं परमात्मनः 12,180.025a सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम् 12,180.025c ततः परं क्षेत्रविदं वदन्ति; प्रावर्तयद् यो भुवनानि सप्त 12,180.026a न जीवनाशो ऽस्ति हि देहभेदे; मिथ्यैतद् आहुर् मृत इत्य् अबुद्धाः 12,180.026c जीवस् तु देहान्तरितः प्रयाति; दशार्धतैवास्य शरीरभेदः 12,180.027a एवं सर्वेषु भूतेषु gƬhaÓ चरति संवृतः 12,180.027c दृश्यते त्व् अग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः 12,180.028a तं पूर्वापररात्रेषु युञ्जानः सततं बुधः 12,180.028c लघ्वाहारो विशुद्धात्मा पश्यत्य् आत्मानम् आत्मनि 12,180.029a चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम् 12,180.029c प्रसन्नात्मात्मनि स्थित्वा सुखम् अक्षयम् अश्नुते 12,180.030a मानसो ऽग्निः शरीरेषु जीव इत्य् अभिधीयते 12,180.030c सृष्टिः प्रजापतेर् एषा भूताध्यात्मविनिश्चये 12,181.001 भृगुर् उवाच 12,181.001a असृजद् ब्राह्मणान् एव पूर्वं ब्रह्मा प्रजापतिः 12,181.001c आत्मतेजोभिनिर्वृत्तान् भास्कराग्निसमप्रभान् 12,181.002a ततः सत्यं च धर्मं च तपो ब्रह्म च शाश्वतम् 12,181.002c आचारं चैव शौचं च स्वर्गाय विदधे प्रभुः 12,181.003a देवदानवगन्धर्वदैत्यासुरमहोरगाः 12,181.003c यक्षराक्षसनागाश् च पिशाचा मनुजास् तथा 12,181.004a ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च द्विजसत्तम 12,181.004c ये चान्ये भूतसंघानां संघास् तांश् चापि निर्ममे 12,181.005a ब्राह्मणानां सितो वर्णः क्षत्रियाणां तु लोहितः 12,181.005c वैश्यानां पीतको वर्णः शूद्राणाम् असितस् तथा 12,181.006 भरद्वाज उवाच 12,181.006a चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभज्यते 12,181.006c सर्वेषां खलु वर्णानां दृश्यते वर्णसंकरः 12,181.007a कामः क्रोधो भयं लोभः शोकश् चिन्ता क्षुधा श्रमः 12,181.007c सर्वेषां नः प्रभवति कस्माद् वर्णो विभज्यते 12,181.008a स्वेदमूत्रपुरीषाणि श्लेष्मा पित्तं सशोणितम् 12,181.008c तनुः क्षरति सर्वेषां कस्माद् वर्णो विभज्यते 12,181.009a जङ्गमानाम् असंख्येयाः स्थावराणां च जातयः 12,181.009c तेषां विविधवर्णानां कुतो वर्णविनिश्चयः 12,181.010 भृगुर् उवाच 12,181.010a न विशेषो ऽस्ति वर्णानां सर्वं ब्राह्मम् इदं जगत् 12,181.010c ब्रह्मणा पूर्वसृष्टं हि कर्मभिर् वर्णतां गतम् 12,181.011a कामभोगप्रियास् तीक्ष्णाः क्रोधनाः प्रियसाहसाः 12,181.011c त्यक्तस्वधर्मा रक्ताङ्गास् ते द्विजाः क्षत्रतां गताः 12,181.012a गोषु वृत्तिं समाधाय पीताः कृष्युपजीविनः 12,181.012c स्वधर्मं नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः 12,181.013a हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः 12,181.013c कृष्णाः शौचपरिभ्रष्टास् ते द्विजाः शूद्रतां गताः 12,181.014a इत्य् एतैः कर्मभिर् व्यस्ता द्विजा वर्णान्तरं गताः 12,181.014c धर्मो यज्ञक्रिया चैषां नित्यं न प्रतिषिध्यते 12,181.015a वर्णाश् चत्वार एते हि येषां ब्राह्मी सरस्वती 12,181.015c विहिता ब्रह्मणा पूर्वं लोभात् त्व् अज्ञानतां गताः 12,181.016a ब्राह्मणा धर्मतन्त्रस्थास् तपस् तेषां न नश्यति 12,181.016c ब्रह्म धारयतां नित्यं व्रतानि नियमांस् तथा 12,181.017a ब्रह्म चैतत् पुरा सृष्टं ये न जानन्त्य् अतद्विदः 12,181.017c तेषां बहुविधास् त्व् अन्यास् तत्र तत्र हि जातयः 12,181.018a पिशाचा राक्षसाः प्रेता बहुधा म्लेच्छजातयः 12,181.018c प्रनष्टज्ञानविज्ञानाः स्वच्छन्दाचारचेष्टिताः 12,181.019a प्रजा ब्राह्मणसंस्काराः स्वधर्मकृतनिश्चयाः 12,181.019c ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः 12,181.020a आदिदेवसमुद्भूता ब्रह्ममूलाक्षयाव्यया 12,181.020c सा सृष्टिर् मानसी नाम धर्मतन्त्रपरायणा 12,182.001 भरद्वाज उवाच 12,182.001a ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम 12,182.001c वैश्यः शूद्रश् च विप्रर्षे तद् ब्रूहि वदतां वर 12,182.002 भृगुर् उवाच 12,182.002a जातकर्मादिभिर् यस् तु संस्कारैः संस्कृतः Óuci÷ 12,182.002c वेदाध्ययनसंपन्नः षट्सु कर्मस्व् अवस्थितः 12,182.003a शौचाचारस्थितः सम्यग् विघसाशी गुरुप्रियः 12,182.003c नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते 12,182.004a सत्यं दानं दमो ऽद्रोह आनृशंस्यं क्षमा घृणा 12,182.004c तपश् च दृश्यते यत्र स ब्राह्मण इति स्मृतः 12,182.005a क्षत्रजं सेवते कर्म वेदाध्ययनसंमतः 12,182.005c दानादानरतिर् यश् च स वै क्षत्रिय उच्यते 12,182.006a कृषिगोरक्ष्यवाणिज्यं यो विशत्य् अनिशं Óuci÷ 12,182.006c वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः 12,182.007a सर्वभक्षरतिर् नित्यं सर्वकर्मकरो ऽशुचिः 12,182.007c त्यक्तवेदस् त्व् अनाचारः स वै शूद्र इति स्मृतः 12,182.008a शूद्रे चैतद् भवेल् लक्ष्यं द्विजे चैतन् न विद्यते 12,182.008c न वै शूद्रो भवेच् छूद्रो ब्राह्मणो न च ब्राह्मणः 12,182.009a सर्वोपायैस् तु लोभस्य क्रोधस्य च विनिग्रहः 12,182.009c एतत् पवित्रं ज्ञातव्यं तथा चैवात्मसंयमः 12,182.009d*0496_01 वार्यौ सर्वात्मना तौ हि श्रेयोघातार्थम् उत्थितौ 12,182.010a नित्यं क्रोधात् तपो रक्षेच् छ्रियं रक्षेत मत्सरात् 12,182.010c विद्यां मानावमानाभ्याम् आत्मानं तु प्रमादतः 12,182.011a यस्य सर्वे समारम्भा निराशीर्बन्धनास् त्व् इह 12,182.011c त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् 12,182.012a अहिंस्रः सर्वभूतानां मैत्रायणगतश् चरेत् 12,182.012c अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन् मनः 12,182.013a परिग्रहान् परित्यज्य भवेद् बुद्ध्या जितेन्द्रियः 12,182.013c अशोकं स्थानम् आतिष्ठेद् इह चामुत्र चाभयम् 12,182.014a तपोनित्येन दान्तेन मुनिना संयतात्मना 12,182.014c अजितं जेतुकामेन भाव्यं सङ्गेष्व् असङ्गिना 12,182.015a इन्द्रियैर् गृह्यते यद् यत् तत् तद् व्यक्तम् इति स्थितिः 12,182.015c अव्यक्तम् इति विज्ञेयं लिङ्गग्राह्यम् अतीन्द्रियम् 12,182.016a मनः प्राणे निगृह्णीयात् प्राणं ब्रह्मणि धारयेत् 12,182.016c निर्वाणाद् एव निर्वाणो न च किं चिद् विचिन्तयेत् 12,182.016e सुखं वै ब्राह्मणो ब्रह्म स वै तेनाधिगच्छति 12,182.017a शौचेन सततं युक्तस् तथाचारसमन्वितः 12,182.017c सानुक्रोशश् च भूतेषु तद् द्विजातिषु लक्षणम् 12,183.001 भृगुर् उवाच 12,183.001a सत्यं ब्रह्म तपः सत्यं सत्यं सृजति च प्रजाः 12,183.001c सत्येन धार्यते लोकः स्वर्गं सत्येन गच्छति 12,183.002a अनृतं तमसो रूपं तमसा नीयते ह्य् अधः 12,183.002c तमोग्रस्ता न पश्यन्ति प्रकाशं तमसावृतम् 12,183.003a स्वर्गः प्रकाश इत्य् आहुर् नरकं तम एव च 12,183.003c सत्यानृतात् तद् उभयं प्राप्यते जगतीचरैः 12,183.004a तत्र त्व् एवंविधा वृत्तिर् लोके सत्यानृता भवेत् 12,183.004c धर्माधर्मौ प्रकाशश् च तमो दुःखं सुखं तथा 12,183.005A तत्र यत् सत्यं स धर्मो यो धर्मः स प्रकाशो यः प्रकाशस् तत् सुखम् इति 12,183.005B तत्र यद् अनृतं सो ऽधर्मो यो ऽधर्मस् तत् तमो यत् तमस् तद् दुःखम् इति 12,183.006a शारीरैर् मानसैर् दुःखैः सुखैश् चाप्य् असुखोदयैः 12,183.006A अत्रोच्यते 12,183.006c लोकसृष्टिं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः 12,183.007a तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः 12,183.007c सुखं ह्य् अनित्यं भूतानाम् इह लोके परत्र च 12,183.008a राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते 12,183.008c तथा तमोभिभूतानां भूतानां भ्रश्यते सुखम् 12,183.009A तत् खलु द्विविधं सुखम् उच्यते शारीरं मानसं च 12,183.009B इह खल्व् अमुष्मिंश् च लोके सर्वारम्भप्रवृत्तयः सुखार्था अभिधीयन्ते 12,183.009C न ह्य् अतस् त्रिवर्गफलं विशिष्टतरम् अस्ति 12,183.009D स एष काम्यो गुणविशेषो धर्मार्थयोर् आरम्भस् तद्धेतुर् अस्योत्पत्तिः सुखप्रयोजना 12,183.010 भरद्वाज उवाच 12,183.010A यद् एतद् भवताभिहितं सुखानां परमाः स्त्रिय इति तन् न गृह्णीमः 12,183.010B न ह्य् एषाम् ऋषीणां महति स्थितानाम् अप्राप्य एष गुणविशेषो न चैनम् अभिलषन्ति 12,183.010C श्रूयते च भगवांस् त्रिलोककृद् ब्रह्मा प्रभुर् एकाकी तिष्ठति 12,183.010D ब्रह्मचारी न कामसुखेष्व् आत्मानम् अवदधाति 12,183.010E अपि च भगवान् विश्वेश्वर उमापतिः कामम् अभिवर्तमानम् अनङ्गत्वेन शमम् अनयत् 12,183.010F तस्माद् ब्रूमो न महात्मभिर् अयं प्रतिगृहीतो न त्व् एष तावद् विशिष्टो गुण इति नैतद् भगवतः प्रत्येमि 12,183.010G भगवता तूक्तं सुखानां परमाः स्त्रिय इति 12,183.010H लोकप्रवादो ऽपि च भवति द्विविधः फलोदयः सुकृतात् सुखम् अवाप्यते दुष्कृताद् दुःखम् इति 12,183.010I अत्रोच्यताम् 12,183.011 भृगुर् उवाच 12,183.011A अनृतात् खलु तमः प्रादुर्भूतं तमोग्रस्ता अधर्मम् एवानुवर्तन्ते न धर्मम् 12,183.011B क्रोधलोभमोहमानानृतादिभिर् अवच्छन्ना न खल्व् अस्मिंल् लोके न चामुत्र सुखम् आप्नुवन्ति 12,183.011C विविधव्याधिगणोपतापैर् अवकीर्यन्ते 12,183.011D वधबन्धरोगपरिक्लेशादिभिश् च क्षुत्पिपासाश्रमकृतैर् उपतापैर् उपतप्यन्ते 12,183.011E चण्डवातात्युष्णातिशीतकृतैश् च प्रतिभयैः शारीरैर् दुःखैर् उपतप्यन्ते 12,183.011F बन्धुधनविनाशविप्रयोगकृतैश् च मानसैः शोकैर् अभिभूयन्ते जरामृत्युकृतैश् चान्यैर् इति 12,183.012A यस् त्व् एतैः शारीरैर् मानसैर् दुःखैर् न स्पृश्यते स सुखं वेद 12,183.012B न चैते दोषाः स्वर्गे प्रादुर्भवन्ति 12,183.012C तत्र भवति खलु 12,183.013a सुसुखः पवनः स्वर्गे गन्धश् च सुरभिस् तथा 12,183.013c क्षुत्पिपासाश्रमो नास्ति न जरा न च पापकम् 12,183.014a नित्यम् एव सुखं स्वर्गे सुखं दुःखम् इहोभयम् 12,183.014c नरके दुःखम् एवाहुः समं तु परमं पदम् 12,183.015a पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः 12,183.015c पुमान् प्रजापतिस् तत्र शुक्रं तेजोमयं विदुः 12,183.016a इत्य् एतल् लोकनिर्माणं ब्रह्मणा विहितं पुरा 12,183.016c प्रजा विपरिवर्तन्ते स्वैः स्वैः कर्मभिर् आवृताः 12,184.001 भरद्वाज उवाच 12,184.001a दानस्य किं फलं प्राहुर् धर्मस्य चरितस्य च 12,184.001c तपसश् च सुतप्तस्य स्वाध्यायस्य हुतस्य च 12,184.002 भृगुर् उवाच 12,184.002a हुतेन शाम्यते पापं स्वाध्याये शान्तिर् उत्तमा 12,184.002c दानेन भोग इत्य् आहुस् तपसा सर्वम् आप्नुयात् 12,184.003a दानं तु द्विविधं प्राहुः परत्रार्थम् इहैव च 12,184.003c सद्भ्यो यद् दीयते किं चित् तत् परत्रोपतिष्ठति 12,184.004a असत्सु दीयते यत् तु तद् दानम् इह भुज्यते 12,184.004c यादृशं दीयते दानं तादृशं फलम् आप्यते 12,184.005 भरद्वाज उवाच 12,184.005a किं कस्य धर्मचरणं किं वा धर्मस्य लक्षणम् 12,184.005c धर्मः कतिविधो वापि तद् भवान् वक्तुम् अर्हति 12,184.006 भृगुर् उवाच 12,184.006a स्वधर्मचरणे युक्ता ये भवन्ति मनीषिणः 12,184.006c तेषां धर्मफलावाप्तिर् यो ऽन्यथा स विमुह्यति 12,184.007 भरद्वाज उवाच 12,184.007a यद् एतच् चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा 12,184.007c तेषां स्वे स्वे य आचारास् तान् मे वक्तुम् इहार्हसि 12,184.008 भृगुर् उवाच 12,184.008A पूर्वम् एव भगवता लोकहितम् अनुतिष्ठता धर्मसंरक्षणार्थम् आश्रमाश् चत्वारो ऽभिनिर्दिष्टाः 12,184.008B तत्र गुरुकुलवासम् एव तावत् प्रथमम् आश्रमम् उदाहरन्ति 12,184.008C सम्यग् अत्र शौचसंस्कारविनयनियमप्रणीतो विनीतात्मा उभे संध्ये भास्कराग्निदैवतान्य् उपस्थाय विहाय तन्द्रालस्ये गुरोर् अभिवादनवेदाभ्यासश्रवणपवित्रीकृतान्तरात्मा त्रिषवणम् उपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषानित्यो भैक्षादिसर्वनिवेदितान्तरात्मा गुरुवचननिर्देशानुष्ठानाप्रतिकूलो गुरुप्रसादलब्धस्वाध्यायतत्परः स्यात् 12,184.009a गुरुं यस् तु समाराध्य द्विजो वेदम् अवाप्नुयात् 12,184.009A भवति चात्र श्लोकः 12,184.009c तस्य स्वर्गफलावाप्तिः सिध्यते चास्य मानसम् 12,184.010A गार्हस्थ्यं खलु द्वितीयम् आश्रमं वदन्ति 12,184.010B तस्य समुदाचारलक्षणं सर्वम् अनुव्याख्यास्यामः 12,184.010C समावृत्तानां सदाराणां सहधर्मचर्याफलार्थिनां गृहाश्रमो विधीयते 12,184.010D धर्मार्थकामावाप्तिर् ह्य् अत्र त्रिवर्गसाधनम् अवेक्ष्यागर्हितेन कर्मणा धनान्य् आदाय स्वाध्यायप्रकर्षोपलब्धेन ब्रह्मर्षिनिर्मितेन वा अद्रिसारगतेन वा हव्यनियमाभ्यासदैवतप्रसादोपलब्धेन वा धनेन गृहस्थो गार्हस्थ्यं प्रवर्तयेत् 12,184.010E तद् धि सर्वाश्रमाणां मूलम् उदाहरन्ति 12,184.010F गुरुकुलवासिनः परिव्राजका ये चान्ये संकल्पितव्रतनियमधर्मानुष्ठायिनस् तेषाम् अप्य् अत एव भिक्षाबलिसंविभागाः प्रवर्तन्ते 12,184.011A वानप्रस्थानां द्रव्योपस्कार इति प्रायशः खल्व् एते साधवः साधुपथ्यदर्शनाः स्वाध्यायप्रसङ्गिनस् तीर्थाभिगमनदेशदर्शनार्थं पृथिवीं पर्यटन्ति 12,184.011B तेषां प्रत्युत्थानाभिवादनानसूयावाक्प्रदानसौमुख्यशक्त्यासनशयनाभ्यवहारसत्क्रियाश् चेति 12,184.012a अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते 12,184.012A भवति चात्र श्लोकः 12,184.012c स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति 12,184.013A अपि चात्र यज्ञक्रियाभिर् देवताः प्रीयन्ते निवापेन पितरो वेदाभ्यासश्रवणधारणेन ऋषयः 12,184.013B अपत्योत्पादनेन प्रजापतिर् इति 12,184.014a वत्सलाः सर्वभूतानां वाच्याः श्रोत्रसुखा गिरः 12,184.014A श्लोकौ चात्र भवतः 12,184.014c परिवादोपघातौ च पारुष्यं चात्र गर्हितम् 12,184.015a अवज्ञानम् अहंकारो दम्भश् चैव विगर्हितः 12,184.015c अहिंसा सत्यम् अक्रोधः सर्वाश्रमगतं तपः 12,184.016A अपि चात्र माल्याभरणवस्त्राभ्यङ्गगन्धोपभोगनृत्तगीतवादित्रश्रुतिसुखनयनाभिरामसंदर्शनानां प्राप्तिर् भक्ष्यभोज्यपेयलेह्यचोष्याणाम् अभ्यवहार्याणां विविधानाम् उपभोगः स्वदारविहारसंतोषः कामसुखावाप्तिर् इति 12,184.017a त्रिवर्गगुणनिर्वृत्तिर् यस्य नित्यं गृहाश्रमे 12,184.017c स सुखान्य् अनुभूयेह शिष्टानां गतिम् आप्नुयात् 12,184.018a उञ्छवृत्तिर् गृहस्थो यः स्वधर्मचरणे रतः 12,184.018c त्यक्तकामसुखारम्भस् तस्य स्वर्गो न दुर्लभः 12,185.001 भृगुर् उवाच 12,185.001A वानप्रस्थाः खलु ऋषिधर्मम् अनुसरन्तः पुण्यानि तीर्थानि नदीप्रस्रवणानि सुविविक्तेष्व् अरण्येषु मृगमहिषवराहसृमरगजाकीर्णेषु तपस्यन्तो ऽनुसंचरन्ति 12,185.001B त्यक्तग्राम्यवस्त्राहारोपभोगा वन्यौषधिमूलफलपर्णपरिमितविचित्रनियताहाराः स्थानासनिनो bhÆmipëÃïasikatÃÓarkarÃvÃlukÃbhasmaÓÃyina÷ काशकुशचर्मवल्कलसंवृताङ्गाः केशश्मश्रुनखरोमधारिणो नियतकालोपस्पर्शना अस्कन्नहोमबलिकालानुष्ठायिनः समित्कुशकुसुमोपहारहोमार्जनलब्धविश्रामाः शीतोष्णपवननिष्टप्तविभिन्नसर्वत्वचो विविधनियमयोगचर्याविहितधर्मानुष्ठानहृतमांसशोणितास् त्वगस्थिभूता धृतिपराः सत्त्वयोगाच् छरीराण्य् उद्वहन्ति 12,185.002a यस् त्व् एतां नियतश् चर्यां ब्रह्मर्षिविहितां चरेत् 12,185.002c स दहेद् अग्निवद् दोषाञ् जयेल् लोकांश् च दुर्जयान् 12,185.003A परिव्राजकानां पुनर् आचारस् तद् यथा 12,185.003B विमुच्याग्निधनकलत्रपरिबर्हसङ्गान् आत्मनः स्नेहपाशान् अवधूय परिव्रजन्ति samalo«ÂÃÓmakäcanÃs त्रिवर्गप्रवृत्तेष्व् आरम्भेष्व् असक्तबुद्धयो ऽरिमित्रोदासीनेषु तुल्यवृत्तयः स्थावरजरायुजाण्डजस्वेदजोद्भिज्जानां भूतानां वाङ्मनःकर्मभिर् अनभिद्रोहिणो ऽनिकेताः पर्वतपुलिनवृक्षमूलदेवतायतनान्य् अनुचरन्तो वासार्थम् उपेयुर् नगरं ग्रामं वा नगरे पञ्चरात्रिका ग्रामैकरात्रिकाः 12,185.003C प्रविश्य च प्राणधारणमात्रार्थं द्विजातीनां भवनान्य् असंकीर्णकर्मणाम् उपतिष्ठेयुः पात्रपतितायाचितभैक्षाः कामक्रोधदर्पमोहलोभकार्पण्यदम्भपरिवादाभिमानहिंसानिवृत्ता इति 12,185.004a अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः 12,185.004A भवति चात्र श्लोकः 12,185.004c न तस्य सर्वभूतेभ्यो भयम् उत्पद्यते क्व चित् 12,185.005a कृत्वाग्निहोत्रं स्वशरीरसंस्थं; शारीरम् अग्निं स्वमुखे जुहोति 12,185.005c यो भैक्षचर्योपगतैर् हविर्भिश्; चिताग्निनां स व्यतियाति लोकान् 12,185.006a मोक्षाश्रमं यः कुरुते यथोक्तं; शुचिः सुसंकल्पितबुद्धियुक्तः 12,185.006c अनिन्धनं ज्योतिर् इव प्रशान्तं; स ब्रह्मलोकं श्रयते द्विजातिः 12,185.007 भरद्वाज उवाच 12,185.007a अस्माल् लोकात् परो लोकः श्रूयते नोपलभ्यते 12,185.007c तम् अहं ज्ञातुम् इच्छामि तद् भवान् वक्तुम् अर्हति 12,185.008 भृगुर् उवाच 12,185.008a उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते 12,185.008c पुण्यः क्षेम्यश् च काम्यश् च स वरो लोक उच्यते 12,185.009a तत्र ह्य् अपापकर्माणः शुचयो ऽत्यन्तनिर्मलाः 12,185.009c लोभमोहपरित्यक्ता मानवा निरुपद्रवाः 12,185.010a स स्वर्गसदृशो देशस् तत्र ह्य् उक्ताः शुभा गुणाः 12,185.010c काले मृत्युः प्रभवति स्पृशन्ति व्याधयो न च 12,185.011a न लोभः परदारेषु स्वदारनिरतो जनः 12,185.011c न चान्योन्यवधस् तत्र द्रव्येषु न च विस्मयः 12,185.011e परोक्षधर्मो नैवास्ति संदेहो नापि जायते 12,185.012a कृतस्य तु फलं तत्र प्रत्यक्षम् उपलभ्यते 12,185.012c शय्यायानासनोपेताः प्रासादभवनाश्रयाः 12,185.012e सर्वकामैर् वृताः के चिद् धेमाभरणभूषिताः 12,185.013a प्राणधारणमात्रं तु केषां चिद् उपपद्यते 12,185.013c श्रमेण महता के चित् कुर्वन्ति प्राणधारणम् 12,185.014a इह धर्मपराः के चित् के चिन् नैकृतिका नराः 12,185.014c सुखिता दुःखिताः के चिन् निर्धना धनिनो ऽपरे 12,185.015a इह श्रमो भयं मोहः क्षुधा तीव्रा च जायते 12,185.015c लोभश् चार्थकृतो नॄणां येन मुह्यन्ति पण्डिताः 12,185.016a इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः 12,185.016c यस् तद् वेदोभयं प्राज्ञः पाप्मना न स लिप्यते 12,185.017a सोपधं निकृतिः स्तेयं परिवादो ऽभ्यसूयता 12,185.017c परोपघातो हिंसा च पैशुन्यम् अनृतं तथा 12,185.018a एतान् आसेवते यस् तु तपस् तस्य प्रहीयते 12,185.018c यस् त्व् एतान् नाचरेद् विद्वांस् तपस् तस्याभिवर्धते 12,185.019a कर्मभूमिर् इयं लोक इह कृत्वा शुभाशुभम् 12,185.019c शुभैः शुभम् अवाप्नोति कृत्वाशुभम् अतो ऽन्यथा 12,185.020a इह प्रजापतिः पूर्वं देवाः सर्षिगणास् तथा 12,185.020c इष्ट्वेष्टतपसः पूता ब्रह्मलोकम् उपाश्रिताः 12,185.021a उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभः 12,185.021c इहत्यास् तत्र जायन्ते ये वै पुण्यकृतो जनाः 12,185.022a असत्कर्माणि कुर्वन्तस् तिर्यग्योनिषु चापरे 12,185.022c क्षीणायुषस् तथैवान्ये नश्यन्ति पृथिवीतले 12,185.023a अन्योन्यभक्षणे सक्ता लोभमोहसमन्विताः 12,185.023c इहैव परिवर्तन्ते न ते यान्त्य् उत्तरां दिशम् 12,185.024a ये गुरून् उपसेवन्ते नियता ब्रह्मचारिणः 12,185.024c पन्थानं सर्वलोकानां ते जानन्ति मनीषिणः 12,185.025a इत्य् उक्तो ऽयं मया धर्मः संक्षेपाद् ब्रह्मनिर्मितः 12,185.025c धर्माधर्मौ हि लोकस्य यो वै वेत्ति स बुद्धिमान् 12,185.026 भीष्म उवाच 12,185.026a इत्य् उक्तो भृगुणा राजन् भरद्वाजः प्रतापवान् 12,185.026c भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत् 12,185.027a एष ते प्रभवो राजञ् जगतः संप्रकीर्तितः 12,185.027c निखिलेन महाप्राज्ञ किं भूयः श्रोतुम् इच्छसि 12,186.001 युधिष्ठिर उवाच 12,186.001a आचारस्य विधिं तात प्रोच्यमानं त्वयानघ 12,186.001c श्रोतुम् इच्छामि धर्मज्ञ सर्वज्ञो ह्य् असि मे मतः 12,186.002 भीष्म उवाच 12,186.002a दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रियसाहसाः 12,186.002c असन्तो ह्य् अभिविख्याताः सन्तश् चाचारलक्षणाः 12,186.003a पुरीषं यदि वा मूत्रं ये न कुर्वन्ति मानवाः 12,186.003c राजमार्गे गवां मध्ये धान्यमध्ये च ते शुभाः 12,186.003d*0497_01 अग्न्यागारे तथा तीरे ये न कुर्वन्ति ते शुभाः 12,186.004a शौचम् आवश्यकं कृत्वा देवतानां च तर्पणम् 12,186.004c धर्मम् आहुर् मनुष्याणाम् उपस्पृश्य नदीं तरेत् 12,186.005a सूर्यं सदोपतिष्ठेत न स्वप्याद् भास्करोदये 12,186.005c सायं प्रातर् जपन् संध्यां तिष्ठेत् पूर्वां तथापराम् 12,186.006a पञ्चार्द्रो भोजनं कुर्यात् प्राङ्मुखो मौनम् आस्थितः 12,186.006c न निन्देद् अन्नभक्ष्यांश् च स्वाद्व् अस्वादु च भक्षयेत् 12,186.007a नार्द्रपाणिः समुत्तिष्ठेन् नार्द्रपादः स्वपेन् निशि 12,186.007c देवर्षिनारदप्रोक्तम् एतद् आचारलक्षणम् 12,186.008a शुचिकामम् अनड्वाहं देवगोष्ठं चतुष्पथम् 12,186.008c ब्राह्मणं धार्मिकं चैव नित्यं कुर्यात् प्रदक्षिणम् 12,186.009a अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च 12,186.009c सामान्यं भोजनं भृत्यैः पुरुषस्य प्रशस्यते 12,186.010a सायं प्रातर् मनुष्याणाम् अशनं देवनिर्मितम् 12,186.010c नान्तरा भोजनं दृष्टम् उपवासी तथा भवेत् 12,186.011a होमकाले तथा जुह्वन्न् ऋतुकाले तथा व्रजन् 12,186.011c अनन्यस्त्रीजनः प्राज्ञो ब्रह्मचारी तथा भवेत् 12,186.012a अमृतं ब्राह्मणोच्छिष्टं जनन्या हृदयं कृतम् 12,186.012c उपासीत जनः सत्यं सत्यं सन्त उपासते 12,186.012d*0498_01 लोष्ठमर्दी तृणच्छेदी नखखादी तु यो नरः 12,186.012d*0498_02 नित्योच्छिष्टः शङ्कुशुको नेहायुर् विन्दते महत् 12,186.013a यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात् 12,186.013c न भक्षयेद् वृथामांसं पृष्ठमांसं च वर्जयेत् 12,186.014a स्वदेशे परदेशे वा अतिथिं नोपवासयेत् 12,186.014c काम्यं कर्मफलं लब्ध्वा गुरूणाम् उपपादयेत् 12,186.015a गुरुभ्य आसनं देयं कर्तव्यं चाभिवादनम् 12,186.015c गुरून् अभ्यर्च्य युज्यन्ते आयुषा यशसा Óriyà 12,186.016a नेक्षेतादित्यम् उद्यन्तं न च नग्नां परस्त्रियम् 12,186.016c मैथुनं समये धर्म्यं गुह्यं चैव समाचरेत् 12,186.017a तीर्थानां हृदयं तीर्थं शुचीनां हृदयं Óuci÷ 12,186.017c सर्वम् आर्यकृतं शौचं वालसंस्पर्शनानि च 12,186.018a दर्शने दर्शने नित्यं सुखप्रश्नम् उदाहरेत् 12,186.018c सायं प्रातश् च विप्राणां प्रदिष्टम् अभिवादनम् 12,186.019a देवगोष्ठे गवां मध्ये ब्राह्मणानां क्रियापथे 12,186.019c स्वाध्याये भोजने चैव दक्षिणं पाणिम् उद्धरेत् 12,186.019d*0499_01 सायंप्रातश् च विप्राणां पूजनं च यथाविधि 12,186.020a पण्यानां शोभनं पण्यं कृषीणां बाद्यते कृषिः 12,186.020c बहुकारं च सस्यानां वाह्ये वाह्यं तथा गवाम् 12,186.021a संपन्नं भोजने नित्यं पानीये तर्पणं तथा 12,186.021c सुशृतं पायसे ब्रूयाद् यवाग्वां कृसरे तथा 12,186.022a श्मश्रुकर्मणि संप्राप्ते क्षुते स्नाने ऽथ भोजने 12,186.022c व्याधितानां च सर्वेषाम् आयुष्यम् अभिनन्दनम् 12,186.023a प्रत्यादित्यं न मेहेत न पश्येद् आत्मनः Óak­t 12,186.023c सुतस्त्रिया च शयनं सहभोज्यं च वर्जयेत् 12,186.024a त्वंकारं नामधेयं च ज्येष्ठानां परिवर्जयेत् 12,186.024c अवराणां समानानाम् उभयेषां न दुष्यति 12,186.025a हृदयं पापवृत्तानां पापम् आख्याति वैकृतम् 12,186.025c ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने 12,186.026a ज्ञानपूर्वं कृतं पापं छादयन्त्य् अबहुश्रुताः 12,186.026c नैनं मनुष्याः पश्यन्ति पश्यन्ति त्रिदिवौकसः 12,186.027a पापेन हि कृतं पापं पापम् एवानुवर्तते 12,186.027b*0500_01 धर्मेणापिहितो धर्मो धर्मम् एवानुवर्तते 12,186.027c धार्मिकेण कृतो धर्मः कर्तारम् अनुवर्तते 12,186.027d*0501_01 पापं कृतं न स्फुरते यथाघैर् 12,186.027d*0501_02 विपाच्यमानं पुनर् एति कर्तुः 12,186.028a पापं कृतं न स्मरतीह mƬho; विवर्तमानस्य तद् एति कर्तुः 12,186.028c राहुर् यथा चन्द्रम् उपैति चापि; तथाबुधं पापम् उपैति कर्म 12,186.029a आशया संचितं द्रव्यं यत् काले नेह भुज्यते 12,186.029c तद् बुधा न प्रशंसन्ति मरणं न प्रतीक्षते 12,186.030a मानसं सर्वभूतानां धर्मम् आहुर् मनीषिणः 12,186.030c तस्मात् सर्वेषु भूतेषु मनसा शिवम् आचरेत् 12,186.031a एक एव चरेद् धर्मं नास्ति धर्मे सहायता 12,186.031c केवलं विधिम् आसाद्य सहायः किं करिष्यति 12,186.032a देवा योनिर् मनुष्याणां देवानाम् अमृतं दिवि 12,186.032c प्रेत्यभावे सुखं धर्माच् छश्वत् तैर् उपभुज्यते 12,187.001 युधिष्ठिर उवाच 12,187.001a अध्यात्मं नाम यद् इदं पुरुषस्येह चिन्त्यते 12,187.001c यद् अध्यात्मं यतश् चैतत् तन् मे ब्रूहि पितामह 12,187.001d*0502_01 कुतः सृष्टम् इदं विश्वं जगत् स्थावरजङ्गमम् 12,187.001d*0502_02 प्रलये च कम् अभ्येति तन् मे वक्तुम् इहार्हसि 12,187.002 भीष्म उवाच 12,187.002a अध्यात्मम् इति मां पार्थ यद् एतद् अनुपृच्छसि 12,187.002c तद् व्याख्यास्यामि ते तात श्रेयस्करतरं सुखम् 12,187.002d*0503_01 सृष्टिप्रलयसंयुक्तम् आचार्यैः परिदर्शितम् 12,187.003a यज् ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति 12,187.003c फललाभश् च सद्यः स्यात् सर्वभूतहितं च तत् 12,187.003d*0504_01 आत्मानम् अमलं राजन्न् आवृत्यैवं व्यवस्थितम् 12,187.003d*0504_02 तस्मिन् प्रकाशते नित्यं तमः सोमो यथैव तत् 12,187.003d*0504_03 तद् विद्वान् नष्टपाप्मैष ब्रह्मभूयाय कल्पते 12,187.003d*0504_04 अण्डावरणभूतानां पर्यन्तं हि यथा तमः 12,187.004a पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 12,187.004c महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ 12,187.005a ततः सृष्टानि तत्रैव तानि यान्ति पुनः पुनः 12,187.005c महाभूतानि भूतेषु सागरस्योर्मयो यथा 12,187.006a प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः 12,187.006c तद्वद् भूतानि भूतात्मा सृष्ट्वा संहरते पुनः 12,187.006d*0505_01 स तेषां गुणसंघातः शरीरे भरतर्षभ 12,187.006d*0505_02 सततं प्रविलीयन्ते गुणास् ते प्रभवन्ति च 12,187.006d*0505_03 यद् विना नैव शृणुते न पश्यति न दीप्यते 12,187.006d*0505_04 यद् अधीनं यतस् तस्माद् अध्यात्मम् इति कथ्यते 12,187.006d*0505_05 ज्ञानं तद् एकरूपाख्यं नानाप्रज्ञान्वितं तदा 12,187.006d*0505_06 न ते वाचानुरूपं स्याद् यया[था] रा[र]सविवर्जितम् 12,187.006d*0505_07 आकाशात् खलु याज्येषु भवन्ति सुमहागुणाः 12,187.006d*0505_08 इति तन्मयम् एवैतत् सर्वं स्थावरजङ्गमम् 12,187.006d*0505_09 प्रलये च तम् अभ्येति तस्माद् उत्सृज्यते पुनः 12,187.006d*0505_10 महाभूतेषु भूतात्मा सृष्ट्वा संहरते पुनः 12,187.007a महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् 12,187.007c अकरोत् तेषु वैषम्यं तत् तु जीवो ऽनु पश्यति 12,187.008a शब्दः श्रोत्रं तथा खानि त्रयम् आकाशयोनिजम् 12,187.008c वायोस् त्वक्स्पर्शचेष्टाश् च वाग् इत्य् एतच् चतुष्टयम् 12,187.009a रूपं चक्षुस् तथा पक्तिस् त्रिविधं तेज उच्यते 12,187.009c रसः क्लेदश् च जिह्वा च त्रयो जलगुणाः स्मृताः 12,187.010a घ्रेयं घ्राणं शरीरं च ते तु भूमिगुणास् त्रयः 12,187.010c महाभूतानि पञ्चैव षष्ठं तु मन उच्यते 12,187.011a इन्द्रियाणि मनश् चैव विज्ञानान्य् अस्य भारत 12,187.011c सप्तमी बुद्धिर् इत्य् आहुः क्षेत्रज्ञः पुनर् अष्टमः 12,187.012a चक्षुर् आलोकनायैव संशयं कुरुते मनः 12,187.012c बुद्धिर् अध्यवसायाय क्षेत्रज्ञः साक्षिवत् स्थितः 12,187.012d*0506_01 चिच्छक्त्याधिष्ठिता बुद्धिश् चेतनेत्य् अभिविश्रुता 12,187.012d*0506_02 चेतनानन्तरो जीवस् तद् आवेत्ति च लक्ष्यते 12,187.012d*0506_03 नोत्सृजन् विसृजंश् चैव शरीरं दृश्यते यदा 12,187.012d*0506_04 तस्मिंश् चेतोपलब्धिः स्यात् तमो वाच्छादयत्य् उत 12,187.013a ऊर्ध्वं पादतलाभ्यां यद् अर्वाग् ऊर्ध्वं च पश्यति 12,187.013c एतेन सर्वम् एवेदं विद्ध्य् अभिव्याप्तम् अन्तरम् 12,187.014a पुरुषे चेन्द्रियाणीह वेदितव्यानि कृत्स्नशः 12,187.014c तमो रजश् च सत्त्वं च विद्धि भावांस् तदाश्रयान् 12,187.015a एतां बुद्ध्वा नरो बुद्ध्या भूतानाम् आगतिं गतिम् 12,187.015c समवेक्ष्य शनैश् चैव लभते शमम् उत्तमम् 12,187.016a गुणान् नेनीयते बुद्धिर् बुद्धिर् एवेन्द्रियाण्य् अपि 12,187.016c मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः 12,187.016d*0507_01 येन संकल्पयत्य् अर्थं किं चिद् भवति तन्मनः 12,187.017a इति तन्मयम् एवैतत् सर्वं स्थावरजङ्गमम् 12,187.017c प्रलीयते चोद्भवति तस्मान् निर्दिश्यते तथा 12,187.018a येन पश्यति तच् चक्षुः शृणोति श्रोत्रम् उच्यते 12,187.018c जिघ्रति घ्राणम् इत्य् आहू रसं जानाति जिह्वया 12,187.019a त्वचा स्पृशति च स्पर्शान् बुद्धिर् विक्रियते ऽसकृत् 12,187.019c येन संकल्पयत्य् अर्थं किं चिद् भवति तन् मनः 12,187.020a अधिष्ठानानि बुद्धेर् हि पृथग् अर्थानि पञ्चधा 12,187.020c पञ्चेन्द्रियाणि यान्य् आहुस् तान्य् अदृश्यो ऽधितिष्ठति 12,187.021a पुरुषाधिष्ठिता बुद्धिस् त्रिषु भावेषु वर्तते 12,187.021c कदा चिल् लभते प्रीतिं कदा चिद् अनुशोचति 12,187.022a न सुखेन न दुःखेन कदा चिद् अपि वर्तते 12,187.022c एवं नराणां मनसि त्रिषु भावेष्व् अवस्थिता 12,187.023a सेयं भावात्मिका भावांस् त्रीन् एतान् नातिवर्तते 12,187.023c सरितां सागरो भर्ता महावेलाम् इवोर्मिमान् 12,187.024a अतिभावगता बुद्धिर् भावे मनसि वर्तते 12,187.024c प्रवर्तमानं हि रजस् तद्भावम् अनुवर्तते 12,187.025a इन्द्रियाणि हि सर्वाणि प्रदर्शयति सा सदा 12,187.025c प्रीतिः सत्त्वं रजः शोकस् तमो मोहश् च ते त्रयः 12,187.026a ये ये च भावा लोके ऽस्मिन् सर्वेष्व् एतेषु ते त्रिषु 12,187.026b*0508_01 सत्त्वं बुद्धिस् तमोभावः प्रीतियोगात् प्रवर्तते 12,187.026c इति बुद्धिगतिः सर्वा व्याख्याता तव भारत 12,187.027a इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता 12,187.027c सत्त्वं रजस् तमश् चैव प्राणिनां संश्रिताः सदा 12,187.028a त्रिविधा वेदना चैव सर्वसत्त्वेषु दृश्यते 12,187.028c सात्त्विकी राजसी चैव तामसी चेति भारत 12,187.029a सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः 12,187.029c तमोगुणेन संयुक्तौ भवतो ऽव्यावहारिकौ 12,187.030a तत्र यत् प्रीतिसंयुक्तं काये मनसि वा भवेत् 12,187.030c वर्तते सात्त्विको भाव इत्य् अवेक्षेत तत् तदा 12,187.031a अथ यद् दुःखसंयुक्तम् अतुष्टिकरम् आत्मनः 12,187.031c प्रवृत्तं रज इत्य् एव तन्न् असंरभ्य चिन्तयेत् 12,187.032a अथ यन् मोहसंयुक्तम् अव्यक्तम् इव यद् भवेत् 12,187.032c अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधारयेत् 12,187.033a प्रहर्षः प्रीतिर् आनन्दः सुखं संशान्तचित्तता 12,187.033c कथं चिद् अभिवर्तन्त इत्य् एते सात्त्विका गुणाः 12,187.034a अतुष्टिः परितापश् च शोको लोभस् तथाक्षमा 12,187.034c लिङ्गानि रजसस् तानि दृश्यन्ते हेत्वहेतुभिः 12,187.035a अभिमानस् तथा मोहः प्रमादः स्वप्नतन्द्रिता 12,187.035c कथं चिद् अभिवर्तन्ते विविधास् तामसा गुणाः 12,187.036a दूरगं बहुधागामि प्रार्थनासंशयात्मकम् 12,187.036c मनः सुनियतं यस्य स सुखी प्रेत्य चेह च 12,187.037a सत्त्वक्षेत्रज्ञयोर् एतद् अन्तरं पश्य सूक्ष्मयोः 12,187.037c सृजते तु गुणान् एक एको न सृजते गुणान् 12,187.038a मशकोदुम्बरौ चापि संप्रयुक्तौ यथा सदा 12,187.038c अन्योन्यम् अन्यौ च यथा संप्रयोगस् तथा तयोः 12,187.039a पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा 12,187.039c यथा मत्स्यो जलं चैव संप्रयुक्तौ तथैव तौ 12,187.040a न गुणा विदुर् आत्मानं स गुणान् वेत्ति सर्वशः 12,187.040c परिद्रष्टा गुणानां च संस्रष्टा मन्यते सदा 12,187.041a इन्द्रियैस् तु प्रदीपार्थं कुरुते बुद्धिसप्तमैः 12,187.041c निर्विचेष्टैर् अजानद्भिः परमात्मा प्रदीपवत् 12,187.042a सृजते हि गुणान् सत्त्वं क्षेत्रज्ञः परिपश्यति 12,187.042c संप्रयोगस् तयोर् एष सत्त्वक्षेत्रज्ञयोर् ध्रुवः 12,187.043a आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश् चन 12,187.043c सत्त्वं मनः संसृजति न गुणान् वै कदा चन 12,187.044a रश्मींस् तेषां स मनसा यदा सम्यङ् नियच्छति 12,187.044c तदा प्रकाशते ऽस्यात्मा घटे दीपो ज्वलन्न् इव 12,187.045a त्यक्त्वा यः प्राकृतं कर्म नित्यम् आत्मरतिर् मुनिः 12,187.045c सर्वभूतात्मभूतः स्यात् स गच्छेत् परमां गतिम् 12,187.046a यथा वारिचरः पक्षी लिप्यमानो न लिप्यते 12,187.046c एवम् एव कृतप्रज्ञो भूतेषु परिवर्तते 12,187.047a एवंस्वभावम् एवैतत् स्वबुद्ध्या विहरेन् नरः 12,187.047c अशोचन्न् अप्रहृष्यंश् च चरेद् विगतमत्सरः 12,187.048a स्वभावसिद्ध्या संसिद्धान् स नित्यं सृजते गुणान् 12,187.048c ऊर्णनाभिर् यथा स्रष्टा विज्ञेयास् तन्तुवद् गुणाः 12,187.049a प्रध्वस्ता न निवर्तन्ते निवृत्तिर् नोपलभ्यते 12,187.049c प्रत्यक्षेण परोक्षं तद् अनुमानेन सिध्यति 12,187.050a एवम् एके व्यवस्यन्ति निवृत्तिर् इति चापरे 12,187.050c उभयं संप्रधार्यैतद् अध्यवस्येद् यथामति 12,187.051a इतीमं हृदयग्रन्थिं बुद्धिभेदमयं दृढम् 12,187.051c विमुच्य सुखम् आसीत न शोचेच् छिन्नसंशयः 12,187.052a मलिनाः प्राप्नुयुः शुद्धिं यथा पूर्णां नदीं नराः 12,187.052c अवगाह्य सुविद्वंसो विद्धि ज्ञानम् इदं तथा 12,187.053a महानदीं हि पारज्ञस् तप्यते न तरन् यथा 12,187.053b*0509_01 न तु तप्यति तत्त्वज्ञः फले ज्ञाते तरत्य् उत 12,187.053c एवं ये विदुर् अध्यात्मं कैवल्यं ज्ञानम् उत्तमम् 12,187.054a एतां बुद्ध्वा नरः सर्वां भूतानाम् आगतिं गतिम् 12,187.054c अवेक्ष्य च शनैर् बुद्ध्या लभते शं परं ततः 12,187.055a त्रिवर्गो यस्य विदितः प्राग्ज्योतिः स विमुच्यते 12,187.055c अन्विष्य मनसा युक्तस् तत्त्वदर्शी निरुत्सुकः 12,187.056a न चात्मा शक्यते द्रष्टुम् इन्द्रियेषु विभागशः 12,187.056c तत्र तत्र विसृष्टेषु दुर्जयेष्व् अकृतात्मभिः 12,187.057a एतद् बुद्ध्वा भवेद् बुद्धः किम् अन्यद् बुद्धलक्षणम् 12,187.057b*0510_01 प्रतिगृह्य च निह्नोति ह्य् अन्यथा च प्रदृश्यते 12,187.057b*0510_02 न सर्पति च यं प्राहुः सर्वत्र प्रतिहन्यते 12,187.057b*0510_03 धूमेन चाप्रसन्नो ऽग्निर् यथार्कं न प्रवर्तयेत् 12,187.057b*0510_04 धिष्ण्याधिपे प्रसन्ने तु स्थितिम् एतां निरीक्षते 12,187.057b*0510_05 अतिदूराच् च सूक्ष्मत्वात् प्रस्थानं न प्रकाशते 12,187.057b*0510_06 प्रपद्य तच् छ्रुताह्वानि चिन्मयं स्वीकृतं विना 12,187.057c विज्ञाय तद् धि मन्यन्ते कृतकृत्या मनीषिणः 12,187.058a न भवति विदुषां ततो भयं; यद् अविदुषां सुमहद् भयं भवेत् 12,187.058c न हि गतिर् अधिकास्ति कस्य चित्; सति हि गुणे प्रवदन्त्य् अतुल्यताम् 12,187.059a यत् करोत्य् अनभिसंधिपूर्वकं; तच् च निर्णुदति यत् पुरा कृतम् 12,187.059c नाप्रियं तद् उभयं कुतः प्रियं; तस्य तज् जनयतीह कुर्वतः 12,187.059d*0511_01 लोकम् आतुरम् असूयते जनस् 12,187.059d*0511_02 तस्य तज् जनयतीह सर्वतः 12,187.060a लोक आतुरजनान् विराविणस्; तत् तद् एव बहु पश्य शोचतः 12,187.060c तत्र पश्य कुशलान् अशोचतो; ये विदुस् तद् उभयं पदं सदा 12,188.001 भीष्म उवाच 12,188.001a हन्त वक्ष्यामि ते पार्थ ध्यानयोगं चतुर्विधम् 12,188.001c यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्ति परमर्षयः 12,188.002a यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः 12,188.002c महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः 12,188.003a नावर्तन्ते पुनः पार्थ मुक्ताः संसारदोषतः 12,188.003c जन्मदोषपरिक्षीणाः स्वभावे पर्यवस्थिताः 12,188.004a निर्द्वंद्वा नित्यसत्त्वस्था विमुक्ता नित्यम् आश्रिताः 12,188.004c असङ्गीन्य् अविवादीनि मनःशान्तिकराणि च 12,188.005a तत्र स्वाध्यायसंश्लिष्टम् एकाग्रं धारयेन् मनः 12,188.005c पिण्डीकृत्येन्द्रियग्रामम् आसीनः këÂhavan मुनिः 12,188.006a शब्दं न विन्देच् छ्रोत्रेण स्पर्शं त्वचा न वेदयेत् 12,188.006c रूपं न चक्षुषा विद्याज् जिह्वया न रसांस् तथा 12,188.007a घ्रेयाण्य् अपि च सर्वाणि जह्याद् ध्यानेन योगवित् 12,188.007c पञ्चवर्गप्रमाथीनि नेच्छेच् चैतानि वीर्यवान् 12,188.008a ततो मनसि संसज्य पञ्चवर्गं विचक्षणः 12,188.008c समादध्यान् मनो भ्रान्तम् इन्द्रियैः सह पञ्चभिः 12,188.009a विसंचारि निरालम्बं पञ्चद्वारं चलाचलम् 12,188.009c पूर्वे ध्यानपथे धीरः समादध्यान् मनो ऽन्तरम् 12,188.010a इन्द्रियाणि मनश् चैव यदा पिण्डीकरोत्य् अयम् 12,188.010c एष ध्यानपथः पूर्वो मया समनुवर्णितः 12,188.011a तस्य तत् पूर्वसंरुद्धं मनःषष्ठम् अनन्तरम् 12,188.011c स्फुरिष्यति समुद्भ्रान्तं विद्युद् अम्बुधरे यथा 12,188.012a जलबिन्दुर् यथा लोलः पर्णस्थः सर्वतश् चलः 12,188.012c एवम् एवास्य तच् चित्तं भवति ध्यानवर्त्मनि 12,188.013a समाहितं क्षणं किं चिद् ध्यानवर्त्मनि तिष्ठति 12,188.013c पुनर् वायुपथं भ्रान्तं मनो भवति वायुवत् 12,188.014a अनिर्वेदो गतक्लेशो गततन्द्रीर् अमत्सरः 12,188.014c समादध्यात् पुनश् चेतो ध्यानेन ध्यानयोगवित् 12,188.015a विचारश् च वितर्कश् च विवेकश् चोपजायते 12,188.015c मुनेः समादधानस्य प्रथमं ध्यानम् आदितः 12,188.016a मनसा क्लिश्यमानस् तु समाधानं च कारयेत् 12,188.016c न निर्वेदं मुनिर् गच्छेत् कुर्याद् एवात्मनो हितम् 12,188.017a पांसुभस्मकरीषाणां यथा वै राशयश् चिताः 12,188.017c सहसा वारिणा सिक्ता न यान्ति परिभावनाम् 12,188.018a किं चित् स्निग्धं यथा च स्याच् छुष्कचूर्णम् अभावितम् 12,188.018c क्रमशस् तु शनैर् गच्छेत् सर्वं तत् परिभावनम् 12,188.019a एवम् एवेन्द्रियग्रामं शनैः संपरिभावयेत् 12,188.019c संहरेत् क्रमशश् चैव स सम्यक् प्रशमिष्यति 12,188.020a स्वयम् एव मनश् चैव पञ्चवर्गश् च भारत 12,188.020c पूर्वं ध्यानपथं प्राप्य नित्ययोगेन शाम्यति 12,188.021a न तत् पुरुषकारेण न च दैवेन केन चित् 12,188.021c सुखम् एष्यति तत् तस्य यद् एवं संयतात्मनः 12,188.022a सुखेन तेन संयुक्तो रंस्यते ध्यानकर्मणि 12,188.022c गच्छन्ति योगिनो ह्य् एवं निर्वाणं तन् निरामयम् 12,189.001 युधिष्ठिर उवाच 12,189.001a चातुराश्रम्यम् उक्तं ते राजधर्मास् तथैव च 12,189.001c नानाश्रयाश् च बहव इतिहासाः पृथग्विधाः 12,189.002a श्रुतास् त्वत्तः कथाश् चैव धर्मयुक्ता महामते 12,189.002c संदेहो ऽस्ति तु कश् चिन् मे तद् भवान् वक्तुम् अर्हति 12,189.003a जापकानां फलावाप्तिं श्रोतुम् इच्छामि भारत 12,189.003c किं फलं जपताम् उक्तं क्व वा तिष्ठन्ति जापकाः 12,189.004a जपस्य च विधिं कृत्स्नं वक्तुम् अर्हसि मे ऽनघ 12,189.004c जापका इति किं चैतत् सांख्ययोगक्रियाविधिः 12,189.005a किं यज्ञविधिर् एवैष किम् एतज् जप्यम् उच्यते 12,189.005c एतन् मे सर्वम् आचक्ष्व सर्वज्ञो ह्य् असि मे मतः 12,189.006 भीष्म उवाच 12,189.006a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,189.006c यमस्य यत् पुरा वृत्तं कालस्य ब्राह्मणस्य च 12,189.006d*0511_01 सांख्ययोगौ तु याव् उक्तौ मुनिभिर् मोक्षदर्शिभिः 12,189.006d*0512_01 इक्ष्वाकोश् चैव मृत्योश् च विवादो धर्मकारणात् 12,189.007a संन्यास एव वेदान्ते वर्तते जपनं प्रति 12,189.007c वेदवादाभिनिर्वृत्ता शान्तिर् ब्रह्मण्य् अवस्थितौ 12,189.007e मार्गौ ताव् अप्य् उभाव् एतौ संश्रितौ न च संश्रितौ 12,189.008a यथा संश्रूयते राजन् कारणं चात्र वक्ष्यते 12,189.008b*0513_01 क्रमेण चैष विहितो जपयज्ञविधिर् नृप 12,189.008b*0513_02 सालम्बनम् इति ज्ञेयं जपयज्ञात्मकं शुभम् 12,189.008c मनःसमाधिर् अत्रापि तथेन्द्रियजयः स्मृतः 12,189.009a सत्यम् अग्निपरीचारो विविक्तानां च सेवनम् 12,189.009c ध्यानं तपो दमः क्षान्तिर् अनसूया मिताशनम् 12,189.010a विषयप्रतिसंहारो मितजल्पस् तथा Óama÷ 12,189.010c एष प्रवृत्तको धर्मो निवृत्तकम् अथो Ó­ïu 12,189.011a यथा निवर्तते कर्म जपतो ब्रह्मचारिणः 12,189.011b*0514_01 न जपो न च वै ध्यानं नेच्छा न द्वेषहर्षणौ 12,189.011b*0514_02 युज्यते नृपशार्दूल सुसंवेद्यं हि तत् किल 12,189.011b*0514_03 जपम् आवर्तयन् नित्यं जपन् वै ब्रह्मचारिकम् 12,189.011b*0514_04 तदर्थबुद्ध्या संयाति मनसा जापकः परम् 12,189.011b*0514_05 यथा संश्रूयते जापो येन वै जापको भवेत् 12,189.011b*0514_06 संहिताप्रणवेनैव सावित्री च परा मता 12,189.011b*0514_07 यद् अन्यद् उचितं शुद्धं वेदस्मृत्य् उपपादितम् 12,189.011c एतत् सर्वम् अशेषेण यथोक्तं परिवर्जयेत् 12,189.011e त्रिविधं मार्गम् आसाद्य व्यक्ताव्यक्तम् अनाश्रयम् 12,189.012a कुशोच्चयनिषण्णः सन् कुशहस्तः कुशैः ÓikhÅ 12,189.012c चीरैः परिवृतस् तस्मिन् मध्ये छन्नः कुशैस् तथा 12,189.013a विषयेभ्यो नमस्कुर्याद् विषयान् न च भावयेत् 12,189.013c साम्यम् उत्पाद्य मनसो मनस्य् एव मनो दधत् 12,189.014a तद् धिया ध्यायति ब्रह्म जपन् वै संहितां हिताम् 12,189.014c संन्यस्यत्य् अथ वा तां वै समाधौ पर्यवस्थितः 12,189.015a ध्यानम् उत्पादयत्य् अत्र संहिताबलसंश्रयात् 12,189.015c शुद्धात्मा तपसा दान्तो निवृत्तद्वेषकामवान् 12,189.015d*0515_01 अथाभिमतमन्त्रेण प्रणवाद्यं जपेत् कृती 12,189.015d*0515_02 यस्मिन्न् एवाभिपतितं मनस् तत्र निवेशयेत् 12,189.015d*0515_03 समाधौ स हि मन्त्रे तु संहितां वा यथाविधि 12,189.016a अरागमोहो निर्द्वंद्वो न शोचति न सज्जते 12,189.016c न कर्ताकरणीयानां न कार्याणाम् इति स्थितिः 12,189.017a न चाहंकारयोगेन मनः प्रस्थापयेत् क्व चित् 12,189.017c न चात्मग्रहणे युक्तो नावमानी न चाक्रियः 12,189.018a ध्यानक्रियापरो युक्तो ध्यानवान् ध्याननिश्चयः 12,189.018c ध्याने समाधिम् उत्पाद्य तद् अपि त्यजति क्रमात् 12,189.019a स वै तस्याम् अवस्थायां सर्वत्यागकृतः सुखी 12,189.019c निरीहस् त्यजति प्राणान् ब्राह्मीं संश्रयते तनुम् 12,189.019d*0516_01 निरालम्बो भवेत् स्मृत्वा मरणाय समाधिमान् 12,189.019d*0516_02 सर्वांल् लोकान् समाक्रम्य क्रमात् प्राप्नोति वै परम् 12,189.020a अथ वा नेच्छते तत्र ब्रह्मकायनिषेवणम् 12,189.020c उत्क्रामति च मार्गस्थो नैव क्व चन जायते 12,189.021a आत्मबुद्धिं समास्थाय शान्तीभूतो निरामयः 12,189.021c अमृतं विरजःशुद्धम् आत्मानं प्रतिपद्यते 12,190.001 युधिष्ठिर उवाच 12,190.001a गतीनाम् उत्तमा प्राप्तिः कथिता जापकेष्व् इह 12,190.001c एकैवैषा गतिस् तेषाम् उत यान्त्य् अपराम् अपि 12,190.002 भीष्म उवाच 12,190.002a शृणुष्वावहितो राजञ् जापकानां गतिं विभो 12,190.002c यथा गच्छन्ति निरयम् अनेकं पुरुषर्षभ 12,190.003a यथोक्तम् एतत् पूर्वं यो नानुतिष्ठति जापकः 12,190.003c एकदेशक्रियश् चात्र निरयं स निगच्छति 12,190.004a अवज्ञानेन कुरुते न तुष्यति न शोचति 12,190.004c ईदृशो जापको याति निरयं नात्र संशयः 12,190.005a अहंकारकृतश् चैव सर्वे निरयगामिनः 12,190.005c परावमानी पुरुषो भविता निरयोपगः 12,190.006a अभिध्यापूर्वकं जप्यं कुरुते यश् च मोहितः 12,190.006c यत्राभिध्यां स कुरुते तं वै निरयम् ऋच्छति 12,190.007a अथैश्वर्यप्रवृत्तः सञ् जापकस् तत्र रज्यते 12,190.007c स एव निरयस् तस्य नासौ तस्मात् प्रमुच्यते 12,190.008a रागेण जापको जप्यं कुरुते तत्र मोहितः 12,190.008c यत्रास्य रागः पतति तत्र तत्रोपजायते 12,190.009a दुर्बुद्धिर् अकृतप्रज्ञश् चले मनसि तिष्ठति 12,190.009c चलाम् एव गतिं याति निरयं वाधिगच्छति 12,190.010a अकृतप्रज्ञको बालो मोहं गच्छति जापकः 12,190.010c स मोहान् निरयं याति तत्र गत्वानुशोचति 12,190.011a दृढग्राही करोमीति जप्यं जपति जापकः 12,190.011c न संपूर्णो न वा युक्तो निरयं सो ऽधिगच्छति 12,190.012 युधिष्ठिर उवाच 12,190.012a अनिमित्तं परं यत् तद् अव्यक्तं ब्रह्मणि स्थितम् 12,190.012c सद्भूतो जापकः कस्मात् स शरीरम् अथाविशेत् 12,190.013 भीष्म उवाच 12,190.013a दुष्प्रज्ञानेन निरया बहवः समुदाहृताः 12,190.013c प्रशस्तं जापकत्वं च दोषाश् चैते तदात्मकाः 12,191.001 युधिष्ठिर उवाच 12,191.001a कीदृशो जापको याति निरयं वर्णयस्व मे 12,191.001c कौतूहलं हि मे जातं तद् भवान् वक्तुम् अर्हति 12,191.002 भीष्म उवाच 12,191.002a धर्मस्यांशः प्रसूतो ऽसि धर्मिष्ठो ऽसि स्वभावतः 12,191.002c धर्ममूलाश्रयं वाक्यं शृणुष्वावहितो ऽनघ 12,191.003a अमूनि यानि स्थानानि देवानां परमात्मनाम् 12,191.003c नानासंस्थानवर्णानि नानारूपफलानि च 12,191.004a दिव्यानि कामचारीणि विमानानि सभास् तथा 12,191.004c ÃkrŬà विविधा राजन् पद्मिन्यश् चामलोदकाः 12,191.005a चतुर्णां लोकपालानां शुक्रस्याथ बृहस्पतेः 12,191.005c मरुतां विश्वदेवानां साध्यानाम् अश्विनोर् अपि 12,191.006a रुद्रादित्यवसूनां च तथान्येषां दिवौकसाम् 12,191.006c एते वै निरयास् तात स्थानस्य परमात्मनः 12,191.007a अभयं चानिमित्तं च न च क्लेशभयावृतम् 12,191.007c द्वाभ्यां मुक्तं त्रिभिर् मुक्तम् अष्टाभिस् त्रिभिर् एव च 12,191.008a चतुर्लक्षणवर्जं तु चतुष्कारणवर्जितम् 12,191.008c अप्रहर्षम् अनानन्दम् अशोकं विगतक्लमम् 12,191.009a कालः संपच्यते तत्र न कालस् तत्र वै प्रभुः 12,191.009c स कालस्य प्रभू राजन् स्वर्गस्यापि तथेश्वरः 12,191.009d*0517_01 एतद् वै ब्रह्मणः स्थानं जापकस्य महात्मनः 12,191.009d*0517_02 तत्रस्थं परमात्मानं ध्यायन् वै सुसमाहितः 12,191.009d*0517_03 हिरण्यगर्भसायुज्यं प्राप्नुयाद् वा नृपोत्तम 12,191.010a आत्मकेवलतां प्राप्तस् तत्र गत्वा न शोचति 12,191.010c ईदृशं परमं स्थानं निरयास् ते च तादृशाः 12,191.011a एते ते निरयाः प्रोक्ताः सर्व एव यथातथम् 12,191.011c तस्य स्थानवरस्येह सर्वे निरयसंज्ञिताः 12,192.001 युधिष्ठिर उवाच 12,192.001a कालमृत्युयमानां च ब्राह्मणस्य च सत्तम 12,192.001c विवादो व्याहृतः पूर्वं तद् भवान् वक्तुम् अर्हति 12,192.002 भीष्म उवाच 12,192.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,192.002c इक्ष्वाकोः सूर्यपुत्रस्य यद् वृत्तं ब्राह्मणस्य च 12,192.003a कालस्य मृत्योश् च तथा यद् वृत्तं तन् निबोध मे 12,192.003c यथा स तेषां संवादो यस्मिन् स्थाने ऽपि चाभवत् 12,192.003d*0518_01 येनैव कारणेनात्र धर्मवादसमन्वितः 12,192.004a ब्राह्मणो जापकः कश् चिद् धर्मवृत्तो महायशाः 12,192.004c षडङ्गविन् महाप्राज्ञः पैप्पलादिः स कौशिकः 12,192.005a तस्यापरोक्षं विज्ञानं षडङ्गेषु तथैव च 12,192.005c वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः 12,192.006a सो ऽन्त्यं ब्राह्मं तपस् तेपे संहितां संयतो जपन् 12,192.006c तस्य वर्षसहस्रं तु नियमेन तथा गतम् 12,192.007a स देव्या दर्शितः साक्षात् प्रीतास्मीति तदा किल 12,192.007c जप्यम् आवर्तयंस् तूष्णीं न च तां किं चिद् अब्रवीत् 12,192.008a तस्यानुकम्पया देवी प्रीता समभवत् तदा 12,192.008c वेदमाता ततस् तस्य तज् जप्यं समपूजयत् 12,192.008d*0519_01 चतुर्भिर् अक्षरैर् युक्ता सोमपाने 'k«arëÂakà 12,192.008d*0519_02 जगद्बीजसमायुक्ता चतुर्विंशाक्षरात्मिका 12,192.009a समाप्तजप्यस् तूत्थाय शिरसा पादयोस् तथा 12,192.009c पपात देव्या धर्मात्मा वचनं चेदम् अब्रवीत् 12,192.010a दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम 12,192.010c यदि वापि प्रसन्नासि जप्ये मे रमतां मनः 12,192.011 सावित्र्य् उवाच 12,192.011a किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते 12,192.011c प्रब्रूहि जपतां श्रेष्ठ सर्वं तत् ते भविष्यति 12,192.012 भीष्म उवाच 12,192.012a इत्य् उक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित् 12,192.012c जप्यं प्रति ममेच्छेयं वर्धत्व् इति पुनः पुनः 12,192.013a मनसश् च समाधिर् मे वर्धेताहर् अहः Óubhe 12,192.013c तत् तथेति ततो देवी मधुरं pratyabhëata 12,192.014a इदं चैवापरं प्राह देवी तत्प्रियकाम्यया 12,192.014c निरयं नैव यातासि यत्र याता द्विजर्षभाः 12,192.015a यास्यसि ब्रह्मणः स्थानम् अनिमित्तम् अनिन्दितम् 12,192.015c साधये भविता चैतद् यत् त्वयाहम् इहार्थिता 12,192.016a नियतो जप चैकाग्रो धर्मस् त्वां समुपैष्यति 12,192.016c कालो मृत्युर् यमश् चैव समायास्यन्ति ते ऽन्तिकम् 12,192.016e भविता च विवादो ऽत्र तव तेषां च धर्मतः 12,192.017a एवम् उक्त्वा भगवती जगाम भवनं स्वकम् 12,192.017c ब्राह्मणो ऽपि जपन्न् आस्ते दिव्यं वर्षशतं तदा 12,192.017d*0520_01 सदा दान्तो जितक्रोधः सत्यसंधो ऽनसूयकः 12,192.018a समाप्ते नियमे तस्मिन्न् अथ विप्रस्य धीमतः 12,192.018c साक्षात् प्रीतस् तदा धर्मो दर्शयाम् आस तं द्विजम् 12,192.019 धर्म उवाच 12,192.019a द्विजाते पश्य मां धर्मम् अहं त्वां द्रष्टुम् आगतः 12,192.019c जप्यस्य च फलं यत् ते संप्राप्तं तच् च मे Ó­ïu 12,192.020a जिता लोकास् त्वया सर्वे ये दिव्या ये च मानुषाः 12,192.020c देवानां निरयान् साधो सर्वान् उत्क्रम्य यास्यसि 12,192.021a प्राणत्यागं कुरु मुने गच्छ लोकान् यथेप्सितान् 12,192.021c त्यक्त्वात्मनः शरीरं च ततो लोकान् अवाप्स्यसि 12,192.022 ब्राह्मण उवाच 12,192.022a कृतं लोकैर् हि मे धर्म गच्छ च त्वं यथासुखम् 12,192.022c बहुदुःखसुखं देहं नोत्सृजेयम् अहं विभो 12,192.022d*0521_01 अचलं ते मनः कृत्वा त्यज देहं महामते 12,192.022d*0521_02 अनेन किं ते संयोगः कथं मोहं गमिष्यसि 12,192.023 धर्म उवाच 12,192.023a अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुंगव 12,192.023c स्वर्ग आरोह्यतां विप्र किं वा ते रोचते ऽनघ 12,192.024 ब्राह्मण उवाच 12,192.024a न रोचये स्वर्गवासं विना देहाद् अहं विभो 12,192.024c गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनात्मना 12,192.025 धर्म उवाच 12,192.025a अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव 12,192.025c गच्छ लोकान् अरजसो यत्र गत्वा न शोचसि 12,192.026 ब्राह्मण उवाच 12,192.026a रमे जपन् महाभाग कृतं लोकैः सनातनैः 12,192.026c सशरीरेण गन्तव्यो मया स्वर्गो न वा विभो 12,192.026d*0522_01 एवं ते कार्यसंप्रीतिर् वर्तते मुनिसत्तम 12,192.027 धर्म उवाच 12,192.027a यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज 12,192.027c एष कालस् तथा मृत्युर् यमश् च त्वाम् उपागताः 12,192.028 भीष्म उवाच 12,192.028a अथ वैवस्वतः कालो मृत्युश् च त्रितयं विभो 12,192.028c ब्राह्मणं तं महाभागम् उपागम्येदम् अब्रुवन् 12,192.029a तपसो ऽस्य सुतप्तस्य तथा सुचरितस्य च 12,192.029c फलप्राप्तिस् तव श्रेष्ठा यमो ऽहं त्वाम् उपब्रुवे 12,192.030a यथावद् अस्य जप्यस्य फलं प्राप्तस् त्वम् उत्तमम् 12,192.030c कालस् ते स्वर्गम् आरोढुं कालो ऽहं त्वाम् उपागतः 12,192.031a मृत्युं मा विद्धि धर्मज्ञ रूपिणं स्वयम् आगतम् 12,192.031c कालेन चोदितं विप्र त्वाम् इतो नेतुम् अद्य वै 12,192.032 ब्राह्मण उवाच 12,192.032a स्वागतं सूर्यपुत्राय कालाय च महात्मने 12,192.032c मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः 12,192.033 भीष्म उवाच 12,192.033a अर्घ्यं पाद्यं च दत्त्वा स तेभ्यस् तत्र समागमे 12,192.033c अब्रवीत् परमप्रीतः स्वशक्त्या किं करोमि वः 12,192.033d*0523_01 स्वकार्यनिर्भरा यूयं परोपद्रवहेतवः 12,192.033d*0523_02 भवन्तो लोकसामान्याः किमर्थं ब्रूत सत्तमाः 12,192.033d*0523_02 धर्म उवाच 12,192.033d*0523_03 वयम् अप्य् एवम् अव्यग्रैर् धातुर् आज्ञापुरःसरैः 12,192.033d*0523_04 भीष्म उवाच 12,192.033d*0523_04 चोदिता धावमाना वै कर्मभागम् अनुव्रताः 12,192.034a तस्मिन्न् एवाथ काले तु तीर्थयात्राम् उपागतः 12,192.034c इक्ष्वाकुर् अगमत् तत्र समेता यत्र ते विभो 12,192.035a सर्वान् एव तु राजर्षिः संपूज्याभिप्रणम्य च 12,192.035c कुशलप्रश्नम् अकरोत् सर्वेषां राजसत्तमः 12,192.036a तस्मै सो ऽथासनं दत्त्वा पाद्यम् अर्घ्यं तथैव च 12,192.036c अब्रवीद् ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम् 12,192.037a स्वागतं ते महाराज ब्रूहि यद् यद् इहेच्छसि 12,192.037c स्वशक्त्या किं करोमीह तद् भवान् प्रब्रवीतु मे 12,192.038 राजोवाच 12,192.038a राजाहं ब्राह्मणश् च त्वं यदि षट्कर्मसंस्थितः 12,192.038c ददामि वसु किं चित् ते प्रार्थितं तद् वदस्व मे 12,192.039 ब्राह्मण उवाच 12,192.039a द्विविधा ब्राह्मणा राजन् धर्मश् च द्विविधः स्मृतः 12,192.039c प्रवृत्तश् च निवृत्तश् च निवृत्तो ऽस्मि प्रतिग्रहात् 12,192.040a तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप 12,192.040c अहं न प्रतिगृह्णामि किम् इष्टं किं ददानि ते 12,192.040e ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम् 12,192.041 राजोवाच 12,192.041a क्षत्रियो ऽहं न जानामि देहीति वचनं क्व चित् 12,192.041c प्रयच्छ युद्धम् इत्य् एवं वादिनः स्मो द्विजोत्तम 12,192.042 ब्राह्मण उवाच 12,192.042a तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप 12,192.042c अन्योन्यस्योत्तरं नास्ति यद् इष्टं तत् समाचर 12,192.043 राजोवाच 12,192.043a स्वशक्त्याहं ददानीति त्वया पूर्वं prabhëitam 12,192.043c याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज 12,192.044 ब्राह्मण उवाच 12,192.044a युद्धं मम सदा वाणी याचतीति विकत्थसे 12,192.044c न च युद्धं मया सार्धं किमर्थं याचसे पुनः 12,192.045 राजोवाच 12,192.045a वाग्वज्रा ब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः 12,192.045c वाग्युद्धं तद् इदं तीव्रं मम विप्र त्वया सह 12,192.046 ब्राह्मण उवाच 12,192.046a सैवाद्यापि प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम् 12,192.046c ब्रूहि दास्यामि राजेन्द्र विभवे सति माचिरम् 12,192.047 राजोवाच 12,192.047a यत् तद् वर्षशतं पूर्णं जप्यं वै जपता त्वया 12,192.047c फलं प्राप्तं तत् प्रयच्छ मम दित्सुर् भवान् यदि 12,192.048 ब्राह्मण उवाच 12,192.048a परमं गृह्यतां तस्य फलं यज् जपितं मया 12,192.048c अर्धं त्वम् अविचारेण फलं तस्य समाप्नुहि 12,192.049a अथ वा सर्वम् एवेह जप्यकं मामकं फलम् 12,192.049c राजन् प्राप्नुहि कामं त्वं यदि सर्वम् इहेच्छसि 12,192.050 राजोवाच 12,192.050a कृतं सर्वेण भद्रं ते जप्यं यद् याचितं मया 12,192.050c स्वस्ति ते ऽस्तु गमिष्यामि किं च तस्य फलं वद 12,192.051 ब्राह्मण उवाच 12,192.051a फलप्राप्तिं न जानामि दत्तं यज् जपितं मया 12,192.051c अयं धर्मश् च कालश् च यमो मृत्युश् च साक्षिणः 12,192.052 राजोवाच 12,192.052a अज्ञातम् अस्य धर्मस्य फलं मे किं करिष्यति 12,192.052b*0524_01 फलं ब्रवीषि धर्मस्य न चेज् जप्यकृतस्य माम् 12,192.052c प्राप्नोतु तत् फलं विप्रो नाहम् इच्छे ससंशयम् 12,192.053 ब्राह्मण उवाच 12,192.053a नाददे ऽपरवक्तव्यं दत्तं वाचा फलं मया 12,192.053c वाक्यं प्रमाणं राजर्षे ममापि तव चैव हि 12,192.053d*0525_01 सकृद् अंशो निपतति सकृत् कन्या प्रदीयते 12,192.053d*0525_02 सकृद् एव ददानीति त्रीण्य् एतानि सकृत् सकृत् 12,192.054a नाभिसंधिर् मया जप्ये कृतपूर्वः कथं चन 12,192.054c जप्यस्य राजशार्दूल कथं ज्ञास्याम्य् अहं फलम् 12,192.055a ददस्वेति त्वया चोक्तं ददामीति तथा मया 12,192.055c न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव 12,192.056a अथैवं वदतो मे ऽद्य वचनं न करिष्यसि 12,192.056c महान् अधर्मो भविता तव राजन् मृषाकृतः 12,192.057a न युक्तं तु मृषा वाणी त्वया वक्तुम् अरिंदम 12,192.057c तथा मयाप्य् अभ्यधिकं मृषा वक्तुं न शक्यते 12,192.058a संश्रुतं च मया पूर्वं ददानीत्य् अविचारितम् 12,192.058c तद् गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान् 12,192.059a इहागम्य हि मां राजञ् जाप्यं फलम् अयाचिथाः 12,192.059c तन् मन्निसृष्टं गृह्णीष्व भव सत्ये स्थिरो ऽपि च 12,192.060a नायं लोको ऽस्ति न परो न च पूर्वान् स तारयेत् 12,192.060c कुत एवावरान् राजन् मृषावादपरायणः 12,192.061a न यज्ञाध्ययने दानं नियमास् तारयन्ति हि 12,192.061c तथा सत्यं परे लोके यथा वै पुरुषर्षभ 12,192.062a तपांसि यानि चीर्णानि चरिष्यसि च यत् तपः 12,192.062c समाः शतैः सहस्रैश् च तत् सत्यान् न विशिष्यते 12,192.063a सत्यम् एकाक्षरं ब्रह्म सत्यम् एकाक्षरं तपः 12,192.063c सत्यम् एकाक्षरो यज्ञः सत्यम् एकाक्षरं श्रुतम् 12,192.064a सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम् 12,192.064c सत्याद् धर्मो दमश् चैव सर्वं सत्ये प्रतिष्ठितम् 12,192.065a सत्यं वेदास् तथाङ्गानि सत्यं यज्ञस् तथा विधिः 12,192.065c व्रतचर्यास् तथा सत्यम् ओंकारः सत्यम् एव च 12,192.066a प्राणिनां जननं सत्यं सत्यं संततिर् एव च 12,192.066c सत्येन वायुर् अभ्येति सत्येन तपते रविः 12,192.067a सत्येन चाग्निर् दहति स्वर्गः सत्ये प्रतिष्ठितः 12,192.067c सत्यं यज्ञस् तपो वेदाः स्तोभा मन्त्राः सरस्वती 12,192.068a तुलाम् आरोपितो धर्मः सत्यं चैवेति नः श्रुतम् 12,192.068c समां कक्षां धारयतो यतः सत्यं ततो ऽधिकम् 12,192.069a यतो धर्मस् ततः सत्यं सर्वं सत्येन वर्धते 12,192.069c किमर्थम् अनृतं कर्म कर्तुं राजंस् त्वम् इच्छसि 12,192.070a सत्ये कुरु स्थिरं भावं मा राजन्न् अनृतं कृथाः 12,192.070c कस्मात् त्वम् अनृतं वाक्यं देहीति कुरुषे ऽशुभम् 12,192.071a यदि जप्यफलं दत्तं मया नेषिष्यसे नृप 12,192.071c स्वधर्मेभ्यः परिभ्रष्टो लोकान् अनुचरिष्यसि 12,192.072a संश्रुत्य यो न दित्सेत याचित्वा यश् च नेच्छति 12,192.072c उभाव् आनृतिकाव् एतौ न मृषा कर्तुम् अर्हसि 12,192.073 राजोवाच 12,192.073a योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज 12,192.073c दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम् 12,192.074 ब्राह्मण उवाच 12,192.074a न छन्दयामि ते राजन् नापि ते गृहम् आव्रजम् 12,192.074c इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम् 12,192.075 धर्म उवाच 12,192.075a अविवादो ऽस्तु युवयोर् वित्तं मां धर्मम् आगतम् 12,192.075c द्विजो दानफलैर् युक्तो राजा सत्यफलेन च 12,192.076 स्वर्ग उवाच 12,192.076a स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयम् आगतम् 12,192.076c अविवादो ऽस्तु युवयोर् उभौ तुल्यफलौ युवाम् 12,192.077 राजोवाच 12,192.077a कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथासुखम् 12,192.077c विप्रो यदीच्छते दातुं प्रतीच्छतु च मे धनम् 12,192.078 ब्राह्मण उवाच 12,192.078a बाल्ये यदि स्याद् अज्ञानान् मया हस्तः प्रसारितः 12,192.078c निवृत्तिलक्षणं धर्मम् उपासे संहितां जपन् 12,192.079a निवृत्तं मां चिरं राजन् विप्रं लोभयसे कथम् 12,192.079c स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप 12,192.079e तपःस्वाध्यायशीलो ऽहं निवृत्तश् च प्रतिग्रहात् 12,192.080 राजोवाच 12,192.080a यदि विप्र निसृष्टं ते जप्यस्य फलम् उत्तमम् 12,192.080c आवयोर् यत् फलं किं चित् सहितं नौ तद् अस्त्व् इह 12,192.081a द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः 12,192.081c यदि धर्मः श्रुतो विप्र सहैव फलम् अस्तु नौ 12,192.082a मा वा भूत् सहभोज्यं नौ मदीयं फलम् आप्नुहि 12,192.082c प्रतीच्छ मत्कृतं धर्मं यदि ते मय्य् अनुग्रहः 12,192.083 भीष्म उवाच 12,192.083a ततो विकृतचेष्टौ द्वौ पुरुषौ समुपस्थितौ 12,192.083c गृहीत्वान्योन्यम् आवेष्ट्य कुचेलाव् ऊचतुर् वचः 12,192.084a न मे धारयसीत्य् एको धारयामीति चापरः 12,192.084c इहास्ति नौ विवादो ऽयम् अयं राजानुशासकः 12,192.085a सत्यं ब्रवीम्य् अहम् इदं न मे धारयते भवान् 12,192.085c अनृतं वदसीह त्वम् ऋणं ते धारयाम्य् अहम् 12,192.086a ताव् उभौ भृशसंतप्तौ राजानम् इदम् ऊचतुः 12,192.086c परीक्ष्यतां यथा स्याव नावाम् इह विगर्हितौ 12,192.087 विरूप उवाच 12,192.087a धारयामि नरव्याघ्र विकृतस्येह गोः फलम् 12,192.087c ददतश् च न गृह्णाति विकृतो मे महीपते 12,192.088 विकृत उवाच 12,192.088a न मे धारयते किं चिद् विरूपो ऽयं नराधिप 12,192.088c मिथ्या ब्रवीत्य् अयं हि त्वा मिथ्याभासं नराधिप 12,192.089 राजोवाच 12,192.089a विरूप किं धारयते भवान् अस्य वदस्व मे 12,192.089c श्रुत्वा तथा करिष्यामीत्य् एवं मे धीयते मतिः 12,192.090 विरूप उवाच 12,192.090a शृणुष्वावहितो राजन् यथैतद् धारयाम्य् अहम् 12,192.090c विकृतस्यास्य राजर्षे निखिलेन नरर्षभ 12,192.091a अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुरानघ 12,192.091c धेनुर् विप्राय राजर्षे तपःस्वाध्यायशीलिने 12,192.092a तस्याश् चायं मया राजन् फलम् अभ्येत्य याचितः 12,192.092c विकृतेन च मे दत्तं विशूद्धेनान्तरात्मना 12,192.093a ततो मे सुकृतं कर्म कृतम् आत्मविशुद्धये 12,192.093c गावौ हि कपिले क्रीत्वा वत्सले बहुदोहने 12,192.094a ते चोञ्छवृत्तये राजन् मया समपवर्जिते 12,192.094c यथाविधि यथाश्रद्धं तद् अस्याहं पुनः प्रभो 12,192.095a इहाद्य वै गृहीत्वा तत् प्रयच्छे द्विगुणं फलम् 12,192.095c एकस्याः पुरुषव्याघ्र कः शुद्धः को ऽत्र दोषवान् 12,192.096a एवं विवदमानौ स्वस् त्वाम् इहाभ्यागतौ नृप 12,192.096c कुरु धर्मम् अधर्मं वा विनये नौ समाधय 12,192.097a यदि नेच्छति मे दानं यथा दत्तम् अनेन वै 12,192.097c भवान् अत्र स्थिरो भूत्वा मार्गे स्थापयतु प्रभुः 12,192.098 राजोवाच 12,192.098a दीयमानं न गृह्णासि ऋणं कस्मात् त्वम् अद्य वै 12,192.098c यथैव ते ऽभ्यनुज्ञातं तथा गृह्णीष्व माचिरम् 12,192.099 विकृत उवाच 12,192.099a दीयताम् इत्य् अनेनोक्तं ददानीति तथा मया 12,192.099c नायं मे धारयत्य् अत्र गम्यतां यत्र vächati 12,192.100 राजोवाच 12,192.100a ददतो ऽस्य न गृह्णासि विषमं प्रतिभाति मे 12,192.100c दण्ड्यो हि त्वं मम मतो नास्त्य् अत्र खलु संशयः 12,192.101 विकृत उवाच 12,192.101a मयास्य दत्तं राजर्षे गृह्णीयां तत् कथं पुनः 12,192.101c कामम् अत्रापराधो मे दण्ड्यम् आज्ञापय प्रभो 12,192.102 विरूप उवाच 12,192.102a दीयमानं यदि मया नेषिष्यसि कथं चन 12,192.102c नियंस्यति त्वा नृपतिर् अयं धर्मानुशासकः 12,192.103 विकृत उवाच 12,192.103a स्वं मया याचितेनेह दत्तं कथम् इहाद्य तत् 12,192.103c गृह्णीयां गच्छतु भवान् अभ्यनुज्ञां ददानि ते 12,192.104 ब्राह्मण उवाच 12,192.104a श्रुतम् एतत् त्वया राजन्न् अनयोः कथितं द्वयोः 12,192.104c प्रतिज्ञातं मया यत् ते तद् गृहाणाविचारितम् 12,192.105 राजोवाच 12,192.105a प्रस्तुतं सुमहत् कार्यम् आवयोर् गह्वरं यथा 12,192.105c जापकस्य दृढीकारः कथम् एतद् भविष्यति 12,192.106a यदि तावन् न गृह्णामि ब्राह्मणेनापवर्जितम् 12,192.106c कथं न लिप्येयम् अहं दोषेण महताद्य वै 12,192.107 भीष्म उवाच 12,192.107a तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः 12,192.107c नेदानीं माम् इहासाद्य राजधर्मो भवेन् मृषा 12,192.108a स्वधर्मः परिपाल्यश् च राज्ञाम् एष विनिश्चयः 12,192.108c विप्रधर्मश् च सुगुरुर् माम् अनात्मानम् आविशत् 12,192.109 ब्राह्मण उवाच 12,192.109a गृहाण धारये ऽहं ते याचितं ते श्रुतं मया 12,192.109c न चेद् ग्रहीष्यसे राजञ् शपिष्ये त्वां न संशयः 12,192.110 राजोवाच 12,192.110a धिग् राजधर्मं यस्यायं कार्यस्येह विनिश्चयः 12,192.110c इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेद् इति 12,192.111a एष पाणिर् अपूर्वं भो निक्षेपार्थं प्रसारितः 12,192.111c यन् मे धारयसे विप्र तद् इदानीं प्रदीयताम् 12,192.112 ब्राह्मण उवाच 12,192.112a संहितां जपता यावान् मया कश् चिद् गुणः कृतः 12,192.112c तत् सर्वं प्रतिगृह्णीष्व यदि किं चिद् इहास्ति मे 12,192.113 राजोवाच 12,192.113a जलम् एतन् निपतितं मम पाणौ द्विजोत्तम 12,192.113c समम् अस्तु सहैवास्तु प्रतिगृह्णातु वै भवान् 12,192.114 विरूप उवाच 12,192.114a कामक्रोधौ विद्धि नौ त्वम् आवाभ्यां कारितो भवान् 12,192.114b*0526_01 जिज्ञासमानौ युवयोर् मनोत्थं तु द्विजोत्तम 12,192.114c समेति च यद् उक्तं ते समा लोकास् तवास्य च 12,192.115a नायं धारयते किं चिज् जिज्ञासा त्वत्कृते कृता 12,192.115c कालो धर्मस् तथा मृत्युः कामक्रोधौ तथा युवाम् 12,192.116a सर्वम् अन्योन्यनिकषे निघृष्टं पश्यतस् तव 12,192.116b*0527_01 सर्वेषाम् उपरि स्थानं ब्रह्मणो ऽव्यक्तजन्मनः 12,192.116b*0527_02 युवयोः स्थानम् अतुलं निर्द्वंद्वम् अमलात्मकम् 12,192.116b*0527_03 सर्वे गच्छाम यत्र स्वान् स्वांल् लोकांश् च तथा वयम् 12,192.116c गच्छ lokä जितान् स्वेन कर्मणा यत्र vächasi 12,192.116d*0528_01 ततो धर्मयमाद्यास् ते वाक्यम् ऊचुर् नृपद्विजौ 12,192.116d*0528_02 अस्माकं यः स्मृतो मूर्धा ब्रह्मलोकम् इति स्मृतम् 12,192.116d*0528_03 तत्रस्थौ हि भवन्तौ हि युवाभ्यां निर्जिता वयम् 12,192.116d*0528_04 युवयोः काम आपन्नस् तत् काम्यम् अविशङ्कया 12,192.117 भीष्म उवाच 12,192.117a जापकानां फलावाप्तिर् मया ते संप्रकीर्तिता 12,192.117c गतिः स्थानं च लोकाश् च जापकेन यथा जिताः 12,192.118a प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम् 12,192.118c अथ वाग्निं समायाति सूर्यम् आविशते ऽपि वा 12,192.119a स तैजसेन भावेन यदि तत्राश्नुते रतिम् 12,192.119c गुणांस् तेषां समादत्ते रागेण प्रतिमोहितः 12,192.120a एवं सोमे तथा वायौ भूम्याकाशशरीरगः 12,192.120c सरागस् तत्र वसति गुणांस् तेषां समाचरन् 12,192.121a अथ तत्र विरागी स गच्छति त्व् अथ संशयम् 12,192.121c परम् अव्ययम् इच्छन् स तम् एवाविशते पुनः 12,192.122a अमृताच् चामृतं प्राप्तः शीतीभूतो निरात्मवान् 12,192.122c ब्रह्मभूतः स निर्द्वंद्वः सुखी शान्तो निरामयः 12,192.123a ब्रह्मस्थानम् अनावर्तम् एकम् अक्षरसंज्ञकम् 12,192.123c अदुःखम् अजरं शान्तं स्थानं तत् प्रतिपद्यते 12,192.124a चतुर्भिर् लक्षणैर् हीनं तथा षड्भिः सषोडशैः 12,192.124c पुरुषं समतिक्रम्य आकाशं प्रतिपद्यते 12,192.125a अथ वेच्छति रागात्मा सर्वं तद् अधितिष्ठति 12,192.125c यच् च प्रार्थयते तच् च मनसा प्रतिपद्यते 12,192.126a अथ वा वीक्षते लोकान् सर्वान् निरयसंस्थितान् 12,192.126c निःस्पृहः सर्वतो मुक्तस् तत्रैव रमते सुखी 12,192.127a एवम् एषा महाराज जापकस्य गतिर् यथा 12,192.127c एतत् ते सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि 12,193.001 युधिष्ठिर उवाच 12,193.001a किम् उत्तरं तदा तौ स्म चक्रतुस् तेन bhëite 12,193.001c ब्राह्मणो वाथ वा राजा तन् मे ब्रूहि पितामह 12,193.002a अथ वा तौ गतौ तत्र यद् एतत् कीर्तितं त्वया 12,193.002c संवादो वा तयोः को ऽभूत् किं वा तौ तत्र चक्रतुः 12,193.003 भीष्म उवाच 12,193.003a तथेत्य् एवं प्रतिश्रुत्य धर्मं संपूज्य चाभिभो 12,193.003c यमं कालं च मृत्युं च स्वर्गं संपूज्य चार्हतः 12,193.004a पूर्वं ये चापरे तत्र समेता ब्राह्मणर्षभाः 12,193.004c सर्वान् संपूज्य शिरसा राजानं सो ऽब्रवीद् वचः 12,193.005a फलेनानेन संयुक्तो राजर्षे गच्छ पुण्यताम् 12,193.005c भवता चाभ्यनुज्ञातो जपेयं भूय एव हि 12,193.006a वरश् च मम पूर्वं हि देव्या दत्तो महाबल 12,193.006c श्रद्धा ते जपतो नित्यं भवितेति विशां पते 12,193.007 राजोवाच 12,193.007a यद्य् एवम् अफला सिद्धिः श्रद्धा च जपितुं तव 12,193.007c गच्छ विप्र मया सार्धं जापकं फलम् आप्नुहि 12,193.008 ब्राह्मण उवाच 12,193.008a कृतः प्रयत्नः सुमहान् सर्वेषां संनिधाव् इह 12,193.008c सह तुल्यफलौ चावां गच्छावो यत्र नौ गतिः 12,193.009 भीष्म उवाच 12,193.009a व्यवसायं तयोस् तत्र विदित्वा त्रिदशेश्वरः 12,193.009c सह देवैर् उपययौ लोकपालैस् तथैव च 12,193.010a साध्या विश्वे ऽथ मरुतो ज्योतींषि सुमहान्ति च 12,193.010c नद्यः शैलाः समुद्राश् च तीर्थानि विविधानि च 12,193.011a तपांसि संयोगविधिर् वेदाः स्तोभाः सरस्वती 12,193.011c नारदः पर्वतश् चैव विश्वावसुर् हहा हुहूः 12,193.011d*0529_01 तुम्बुरुप्रमुखाश् चैव हाहा हूहूस् तथैव च 12,193.012a गन्धर्वश् चित्रसेनश् च परिवारगणैर् युतः 12,193.012c नागाः सिद्धाश् च मुनयो देवदेवः प्रजापतिः 12,193.012d*0530_01 आजगाम च देवेशो ब्रह्मा वेदमयो ऽव्ययः 12,193.012e विष्णुः सहस्रशीर्षश् च देवो ऽचिन्त्यः समागमत् 12,193.013a अवाद्यन्तान्तरिक्षे च भेर्यस् तूर्याणि चाभिभो 12,193.013c पुष्पवर्षाणि दिव्यानि तत्र तेषां महात्मनाम् 12,193.013e ननृतुश् चाप्सरःसंघास् तत्र तत्र समन्ततः 12,193.014a अथ स्वर्गस् तथा रूपी ब्राह्मणं वाक्यम् अब्रवीत् 12,193.014c संसिद्धस् त्वं महाभाग त्वं च सिद्धस् तथा नृप 12,193.015a अथ तौ सहितौ राजन्न् अन्योन्येन विधानतः 12,193.015c विषयप्रतिसंहारम् उभाव् एव प्रचक्रतुः 12,193.016a प्राणापानौ तथोदानं समानं व्यानम् एव च 12,193.016c एवं तान् मनसि स्थाप्य दधतुः प्राणयोर् मनः 12,193.017a उपस्थितकृतौ तत्र नासिकाग्रम् अधो भ्रुवौ 12,193.017c कुङ्कुण्यां चैव मनसा शनैर् धारयतः स्म तौ 12,193.018a निश्चेष्टाभ्यां शरीराभ्यां स्थिरदृष्टी समाहितौ 12,193.018c जितासनौ तथाधाय मूर्धन्य् आत्मानम् एव च 12,193.019a तालुदेशम् अथोद्दाल्य ब्राह्मणस्य महात्मनः 12,193.019c ज्योतिर्ज्वाला सुमहती जगाम त्रिदिवं तदा 12,193.020a हाहाकारस् ततो दिक्षु सर्वासु सुमहान् अभूत् 12,193.020c तज् ज्योतिः स्तूयमानं स्म ब्रह्माणं प्राविशत् तदा 12,193.021a ततः स्वागतम् इत्य् आह तत् तेजः स पितामहः 12,193.021c प्रादेशमात्रं पुरुषं प्रत्युद्गम्य विशां पते 12,193.022a भूयश् चैवापरं प्राह वचनं मधुरं स्म सः 12,193.022c जापकैस् तुल्यफलता योगानां नात्र संशयः 12,193.023a योगस्य तावद् एतेभ्यः फलं प्रत्यक्षदर्शनम् 12,193.023c जापकानां विशिष्टं तु प्रत्युत्थानं समाधिकम् 12,193.024a उष्यतां मयि चेत्य् उक्त्वाचेतयत् स ततः पुनः 12,193.024c अथास्य प्रविवेशास्यं ब्राह्मणो विगतज्वरः 12,193.025a राजाप्य् एतेन विधिना भगवन्तं पितामहम् 12,193.025c यथैव द्विजशार्दूलस् तथैव प्राविशत् तदा 12,193.026a स्वयंभुवम् अथो देवा अभिवाद्य ततो ऽब्रुवन् 12,193.026c जापकार्थम् अयं यत्नस् तदर्थं वयम् आगताः 12,193.027a कृतपूजाव् इमौ तुल्यं त्वया तुल्यफलाव् इमौ 12,193.027c योगजापकयोर् दृष्टं फलं सुमहद् अद्य वै 12,193.027e सर्वांल् लोकान् अतीत्यैतौ गच्छेतां यत्र vächitam 12,193.028 ब्रह्मोवाच 12,193.028a महास्मृतिं पठेद् यस् तु तथैवानुस्मृतिं शुभाम् 12,193.028c ताव् अप्य् एतेन विधिना गच्छेतां मत्सलोकताम् 12,193.029a यश् च योगे भवेद् भक्तः सो ऽपि नास्त्य् अत्र संशयः 12,193.029c विधिनानेन देहान्ते मम लोकान् अवाप्नुयात् 12,193.029e गम्यतां साधयिष्यामि यथास्थानानि सिद्धये 12,193.030 भीष्म उवाच 12,193.030a इत्य् उक्त्वा स तदा देवस् तत्रैवान्तरधीयत 12,193.030c आमन्त्र्य तं ततो देवा ययुः स्वं स्वं निवेशनम् 12,193.031a ते च सर्वे महात्मानो धर्मं सत्कृत्य तत्र वै 12,193.031c पृष्ठतो ऽनुययू राजन् सर्वे सुप्रीतमानसाः 12,193.032a एतत् फलं जापकानां गतिश् चैव प्रकीर्तिता 12,193.032c यथाश्रुतं महाराज किं भूयः श्रोतुम् इच्छसि 12,194.001 युधिष्ठिर उवाच 12,194.001a किं फलं ज्ञानयोगस्य वेदानां नियमस्य च 12,194.001c भूतात्मा वा कथं ज्ञेयस् तन् मे ब्रूहि पितामह 12,194.002 भीष्म उवाच 12,194.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,194.002c मनोः प्रजापतेर् वादं महर्षेश् च बृहस्पतेः 12,194.003a प्रजापतिं श्रेष्ठतमं पृथिव्यां; देवर्षिसंघप्रवरो महर्षिः 12,194.003c बृहस्पतिः प्रश्नम् इमं पुराणं; पप्रच्छ शिष्यो ऽथ गुरुं प्रणम्य 12,194.004a यत्कारणं मन्त्रविधिः प्रवृत्तो; ज्ञाने फलं यत् प्रवदन्ति विप्राः 12,194.004c यन् मन्त्रशब्दैर् अकृतप्रकाशं; तद् उच्यतां मे भगवन् यथावत् 12,194.005a यद् अर्थशास्त्रागममन्त्रविद्भिर्; यज्ञैर् अनेकैर् वरगोप्रदानैः 12,194.005c फलं महद्भिर् यद् उपास्यते च; तत् किं कथं वा भविता क्व वा तत् 12,194.006a मही महीजाः पवनो ऽन्तरिक्षं; जलौकसश् चैव जलं दिवं च 12,194.006c दिवौकसश् चैव यतः प्रसूतास्; तद् उच्यतां मे भगवन् पुराणम् 12,194.007a ज्ञानं यतः प्रार्थयते नरो वै; ततस् तदर्था भवति प्रवृत्तिः 12,194.007c न चाप्य् अहं वेद परं पुराणं; मिथ्याप्रवृत्तिं च कथं नु कुर्याम् 12,194.008a ऋक् सामसंघांश् च यजूंषि चाहं; छन्दांसि नक्षत्रगतिं निरुक्तम् 12,194.008c अधीत्य च व्याकरणं सकल्पं; शिक्षां च भूतप्रकृतिं न वेद्मि 12,194.009a स मे bhavä शंसतु सर्वम् एतज्; ज्ञाने फलं कर्मणि वा यद् अस्ति 12,194.009a*0531_01 सामान्यशब्दैश् च विशेषणैश् च 12,194.009a*0531_02 स मे bhavä शंसतु तावद् एतत् 12,194.009c यथा च देहाच् च्यवते शरीरी; पुनः शरीरं च यथाभ्युपैति 12,194.010 मनुर् उवाच 12,194.010a यद् यत् प्रियं यस्य सुखं तद् आहुस्; तद् एव दुःखं प्रवदन्त्य् अनिष्टम् 12,194.010c इष्टं च मे स्याद् इतरच् च न स्याद्; एतत्कृते कर्मविधिः प्रवृत्तः 12,194.010e इष्टं त्व् अनिष्टं च न मां भजेतेत्य्; एतत्कृते ज्ञानविधिः प्रवृत्तः 12,194.011a कामात्मकाश् छन्दसि कर्मयोगा; एभिर् विमुक्तः परम् अश्नुवीत 12,194.011c नानाविधे कर्मपथे सुखार्थी; नरः प्रवृत्तो न परं प्रयाति 12,194.011d*0532_00 बृहस्पतिर् उवाच 12,194.011d*0532_01 इष्टं त्व् अनिष्टं च सुखासुखे च 12,194.011d*0532_02 मनुर् उवाच 12,194.011d*0532_02 साशीस् त्व् अवच्छन्दति कर्मभिश् च 12,194.011d*0532_03 एभिर् वियुक्तः परम् आविवेश 12,194.011d*0532_04 एतत्कृते कर्मविधिः प्रवृत्तः 12,194.011d*0532_05 आत्मादिभिः कर्मभिर् इध्यमानो 12,194.011d*0532_06 धर्मे प्रवृत्तो द्युतिमान् सुखार्थी 12,194.011e परं हि तत् कर्मपथाद् अपेतं; निराशिषं ब्रह्मपरं ह्य् अवश्यम् 12,194.012a प्रजाः सृष्टा मनसा कर्मणा च; द्वाव् अप्य् एतौ सत्पथौ लोकजुष्टौ 12,194.012c दृष्ट्वा कर्म शाश्वतं चान्तवच् च; मनस्त्यागः कारणं नान्यद् अस्ति 12,194.013a स्वेनात्मना चक्षुर् इव प्रणेता; निशात्यये तमसा संवृतात्मा 12,194.013c ज्ञानं तु विज्ञानगुणेन युक्तं; कर्माशुभं पश्यति वर्जनीयम् 12,194.014a सर्पान् कुशाग्राणि तथोदपानं; ज्ञात्वा मनुष्याः परिवर्जयन्ति 12,194.014c अज्ञानतस् तत्र पतन्ति mƬhÃ; ज्ञाने फलं पश्य यथा विशिष्टम् 12,194.015a कृत्स्नस् तु मन्त्रो विधिवत् प्रयुक्तो; यज्ञा यथोक्तास् त्व् अथ दक्षिणाश् च 12,194.015c अन्नप्रदानं मनसः समाधिः; पञ्चात्मकं कर्मफलं वदन्ति 12,194.016a गुणात्मकं कर्म वदन्ति वेदास्; तस्मान् मन्त्रा मन्त्रमूलं हि कर्म 12,194.016c विधिर् विधेयं मनसोपपत्तिः; फलस्य भोक्ता तु यथा शरीरी 12,194.017a शब्दाश् च रूपाणि रसाश् च पुण्याः; स्पर्शाश् च गन्धाश् च शुभास् तथैव 12,194.017c नरो नसंस्थानगतः प्रभुः स्याद्; एतत् फलं सिध्यति कर्मलोके 12,194.018a यद् यच् छरीरेण करोति कर्म; शरीरयुक्तः समुपाश्नुते तत् 12,194.018c शरीरम् एवायतनं सुखस्य; दुःखस्य चाप्य् आयतनं शरीरम् 12,194.019a वाचा तु यत् कर्म करोति किं चिद्; वाचैव सर्वं समुपाश्नुते तत् 12,194.019c मनस् तु यत् कर्म करोति किं चिन्; मनःस्थ एवायम् उपाश्नुते तत् 12,194.020a यथागुणं कर्मगणं फलार्थी; करोत्य् अयं कर्मफले निविष्टः 12,194.020c तथा तथायं गुणसंप्रयुक्तः; शुभाशुभं कर्मफलं भुनक्ति 12,194.021a मत्स्यो यथा स्रोत इवाभिपाती; तथा कृतं पूर्वम् उपैति कर्म 12,194.021c शुभे त्व् असौ तुष्यति दुष्कृते तु; न तुष्यते वै परमः शरीरी 12,194.022a यतो जगत् सर्वम् इदं प्रसूतं; ज्ञात्वात्मवन्तो व्यतियान्ति यत् तत् 12,194.022c यन् मन्त्रशब्दैर् अकृतप्रकाशं; तद् उच्यमानं शृणु मे परं यत् 12,194.023a रसैर् वियुक्तं विविधैश् च गन्धैर्; अशब्दम् अस्पर्शम् अरूपवच् च 12,194.023c अग्राह्यम् अव्यक्तम् अवर्णम् एकं; पञ्चप्रकारं ससृजे प्रजानाम् 12,194.024a न स्त्री पुमान् वापि नपुंसकं च; न सन् न चासत् सद् असच् च तन् न 12,194.024c पश्यन्ति यद् ब्रह्मविदो मनुष्यास्; तद् अक्षरं न क्षरतीति विद्धि 12,195.001 मनुर् उवाच 12,195.001a अक्षरात् खं ततो वायुर् वायोर् ज्योतिस् ततो जलम् 12,195.001c जलात् प्रसूता जगती जगत्यां जायते जगत् 12,195.002a इमे शरीरैर् जलम् एव गत्वा; जलाच् च तेजः पवनो ऽन्तरिक्षम् 12,195.002c खाद् वै निवर्तन्ति नभाविनस् ते; ये भाविनस् ते परम् आप्नुवन्ति 12,195.003a नोष्णं न शीतं मृदु नापि तीक्ष्णं; नाम्लं कषायं मधुरं न तिक्तम् 12,195.003c न शब्दवन् नापि च गन्धवत् तन्; न रूपवत् तत् परमस्वभावम् 12,195.004a स्पर्शं तनुर् वेद रसं तु जिह्वा; घ्राणं च gandhä श्रवणे च शब्दान् 12,195.004c रूपाणि चक्षुर् न च तत्परं यद्; गृह्णन्त्य् अनध्यात्मविदो मनुष्याः 12,195.005a निवर्तयित्वा रसनं रसेभ्यो; घ्राणं च गन्धाच् छ्रवणे च शब्दात् 12,195.005c स्पर्शात् तनुं रूपगुणात् तु चक्षुस्; ततः परं पश्यति स्वं स्वभावम् 12,195.006a यतो गृहीत्वा हि करोति यच् च; यस्मिंश् च ताम् आरभते प्रवृत्तिम् 12,195.006c यस्मिंश् च यद् येन च यश् च कर्ता; तत्कारणं तं समुपायम् Ãhu÷ 12,195.007a यच् चाभिभूः साधकं व्यापकं च; यन् मन्त्रवच् छंस्यते चैव लोके 12,195.007c यः सर्वहेतुः परमार्थकारी; तत् कारणं कार्यम् अतो यद् अन्यत् 12,195.008a यथा च कश् चित् सुकृतैर् मनुष्यः; शुभाशुभं प्राप्नुते ऽथाविरोधात् 12,195.008c एवं शरीरेषु शुभाशुभेषु; स्वकर्मजैर् ज्ञानम् इदं निबद्धम् 12,195.009a यथा प्रदीपः पुरतः प्रदीप्तः; प्रकाशम् अन्यस्य करोति दीप्यन् 12,195.009c तथेह पञ्चेन्द्रियदीपवृक्षा; ज्ञानप्रदीप्ताः परवन्त एव 12,195.010a यथा हि राज्ञो बहवो ह्य् अमात्याः; पृथक् प्रमानं प्रवदन्ति युक्ताः 12,195.010c तद्वच् छरीरेषु भवन्ति पञ्च; ज्ञानैकदेशः परमः स तेभ्यः 12,195.011a यथार्चिषो ऽग्नेः पवनस्य वेगा; मरीचयो ऽर्कस्य नदीषु चापः 12,195.011c गच्छन्ति चायान्ति च तन्यमानास्; तद्वच् छरीराणि शरीरिणां तु 12,195.012a यथा च कश् चित् परशुं गृहीत्वा; धूमं न पश्येज् ज्वलनं च këÂhe 12,195.012c तद्वच् छरीरोदरपाणिपादं; छित्त्वा न पश्यन्ति ततो यद् अन्यत् 12,195.013a तान्य् एव këÂhÃni यथा विमथ्य; धूमं च पश्येज् ज्वलनं च योगात् 12,195.013c तद्वत् सुबुद्धिः समम् इन्द्रियत्वाद्; बुधः परं पश्यति स्वं स्वभावम् 12,195.014a यथात्मनो ऽङ्गं पतितं पृथिव्यां; स्वप्नान्तरे पश्यति चात्मनो ऽन्यत् 12,195.014c श्रोत्रादियुक्तः सुमनाः सुबुद्धिर्; लिङ्गात् तथा गच्छति लिङ्गम् अन्यत् 12,195.015a उत्पत्तिवृद्धिक्षयसंनिपातैर्; न युज्यते ऽसौ परमः शरीरी 12,195.015c अनेन लिङ्गेन तु लिङ्गम् अन्यद्; गच्छत्य् अदृष्टः प्रतिसंधियोगात् 12,195.016a न चक्षुषा पश्यति रूपम् आत्मनो; न चापि संस्पर्शम् उपैति किं चित् 12,195.016c न चापि तैः साधयते ऽथ कार्यं; ते तं न पश्यन्ति स पश्यते तान् 12,195.017a यथा प्रदीपे ज्वलतो ऽनलस्य; संतापजं रूपम् उपैति किं चित् 12,195.017c न चान्तरं रूपगुणं बिभर्ति; तथैव तद् दृश्यते रूपम् अस्य 12,195.018a यथा मनुष्यः परिमुच्य कायम्; अदृश्यम् अन्यद् विशते शरीरम् 12,195.018c विसृज्य भूतेषु महत्सु देहं; तदाश्रयं चैव बिभर्ति रूपम् 12,195.019a खं वायुम् अग्निं सलिलं तथोर्वीं; समन्ततो ऽभ्याविशते शरीरी 12,195.019c नानाश्रयाः कर्मसु वर्तमानाः; श्रोत्रादयः पञ्च guïä श्रयन्ते 12,195.020a श्रोत्रं खतो घ्राणम् अथो पृथिव्यास्; तेजोमयं रूपम् अथो विपाकः 12,195.020c जलाश्रयः स्वेद उक्तो रसश् च; वाय्वात्मकः स्पर्शकृतो गुणश् च 12,195.021a महत्सु भूतेषु वसन्ति पञ्च; पञ्चेन्द्रियार्थाश् च तथेन्द्रियेषु 12,195.021c सर्वाणि चैतानि मनोनुगानि; बुद्धिं मनो ऽन्वेति मनः स्वभावम् 12,195.022a शुभाशुभं कर्म कृतं यद् अस्य; तद् एव प्रत्याददते स्वदेहे 12,195.022c मनो ऽनुवर्तन्ति परावराणि; जलौकसः स्रोत इवानुकूलम् 12,195.023a चलं यथा दृष्टिपथं परैति; सूक्ष्मं महद् रूपम् इवाभिपाति 12,195.023c स्वरूपम् आलोचयते च रूपं; परं तथा बुद्धिपथं परैति 12,196.001 मनुर् उवाच 12,196.001a यद् इन्द्रियैस् तूपकृतान् पुरस्तात्; प्राप्तान् गुणान् संस्मरते चिराय 12,196.001c तेष्व् इन्द्रियेषूपहतेषु पश्चात्; स बुद्धिरूपः परमः स्वभावः 12,196.002a यथेन्द्रियार्थान् युगपत् समस्तान्; नावेक्षते कृत्स्नम् अतुल्यकालम् 12,196.002c यथाबलं संचरते स विद्वांस्; तस्मात् स एकः परमः शरीरी 12,196.003a रजस् तमः सत्त्वम् अथो तृतीयं; गच्छत्य् असौ ज्ञानगुणान् विरूपान् 12,196.003b*0533_01 न तैर् निबद्धः स तु बध्नाति विश्वं 12,196.003b*0533_02 न चानुयातीह गुणान् परात्मा 12,196.003c तथेन्द्रियाण्य् आविशते शरीरी; हुताशनं वायुर् इवेन्धनस्थम् 12,196.004a न चक्षुषा पश्यति रूपम् आत्मनो; न पश्यति स्पर्शम् इन्द्रियेन्द्रियम् 12,196.004c न श्रोत्रलिङ्गं श्रवणे निदर्शनं; तथागतं पश्यति तद् विनश्यति 12,196.005a श्रोत्रादीनि न पश्यन्ति स्वं स्वम् आत्मानम् आत्मना 12,196.005c सर्वज्ञः सर्वदर्शी च क्षेत्रज्ञस् तानि पश्यति 12,196.006a यथा हिमवतः पार्श्वं पृष्ठं चन्द्रमसो यथा 12,196.006c न दृष्टपूर्वं मनुजैर् न च तन् नास्ति तावता 12,196.007a तद्वद् भूतेषु भूतात्मा सूक्ष्मो ज्ञानात्मवान् असौ 12,196.007c अदृष्टपूर्वश् चक्षुर्भ्यां न चासौ नास्ति तावता 12,196.008a पश्यन्न् अपि यथा लक्ष्म जगत् सोमे न विन्दति 12,196.008c एवम् अस्ति न वेत्य् एतन् न च तन् न परायणम् 12,196.009a रूपवन्तम् अरूपत्वाद् उदयास्तमये बुधाः 12,196.009c धिया समनुपश्यन्ति तद्गताः सवितुर् गतिम् 12,196.010a तथा बुद्धिप्रदीपेन दूरस्थं सुविपश्चितः 12,196.010c प्रत्यासन्नं निनीषन्ति ज्ञेयं ज्ञानाभिसंहितम् 12,196.011a न हि खल्व् अनुपायेन कश् चिद् अर्थो ऽभिसिध्यति 12,196.011c सूत्रजालैर् यथा मत्स्यान् बध्नन्ति जलजीविनः 12,196.012a मृगैर् मृगाणां ग्रहणं पक्षिणां पक्षिभिर् यथा 12,196.012c गजानां च गजैर् एवं ज्ञेयं ज्ञानेन गृह्यते 12,196.013a अहिर् एव ह्य् अहेः पादान् पश्यतीति निदर्शनम् 12,196.013c तद्वन् मूर्तिषु मूर्तिष्ठं ज्ञेयं ज्ञानेन पश्यति 12,196.014a नोत्सहन्ते यथा वेत्तुम् इन्द्रियैर् इन्द्रियाण्य् अपि 12,196.014c तथैवेह परा बुद्धिः परं बुद्ध्या न पश्यति 12,196.015a यथा चन्द्रो ह्य् अमावास्याम् अलिङ्गत्वान् न दृश्यते 12,196.015c न च नाशो ऽस्य भवति तथा विद्धि शरीरिणम् 12,196.016a क्षीणकोशो ह्य् अमावास्यां चन्द्रमा न प्रकाशते 12,196.016c तद्वन् मूर्तिवियुक्तः सञ् शरीरी नोपलभ्यते 12,196.017a यथा कोशान्तरं प्राप्य चन्द्रमा भ्राजते पुनः 12,196.017c तद्वल् लिङ्गान्तरं प्राप्य शरीरी भ्राजते पुनः 12,196.018a जन्मवृद्धिक्षयश् चास्य प्रत्यक्षेणोपलभ्यते 12,196.018c सा तु चन्द्रमसो व्यक्तिर् न तु तस्य शरीरिणः 12,196.019a उत्पत्तिवृद्धिव्ययतो यथा स इति गृह्यते 12,196.019c चन्द्र एव त्व् अमावास्यां तथा भवति मूर्तिमान् 12,196.020a नाभिसर्पद् विमुञ्चद् वा शशिनं दृश्यते तमः 12,196.020c विसृजंश् चोपसर्पंश् च तद्वत् पश्य शरीरिणम् 12,196.021a यथा चन्द्रार्कसंयुक्तं तमस् तद् उपलभ्यते 12,196.021c तद्वच् छरीरसंयुक्तः शरीरीत्य् उपलभ्यते 12,196.022a यथा चन्द्रार्कनिर्मुक्तः स राहुर् नोपलभ्यते 12,196.022c तद्वच् छरीरनिर्मुक्तः शरीरी नोपलभ्यते 12,196.023a यथा चन्द्रो ह्य् अमावास्यां नक्षत्रैर् युज्यते गतः 12,196.023c तद्वच् छरीरनिर्मुक्तः फलैर् युज्यति कर्मणः 12,197.001 मनुर् उवाच 12,197.001a यथा व्यक्तम् इदं शेते स्वप्ने चरति चेतनम् 12,197.001c ज्ञानम् इन्द्रियसंयुक्तं तद्वत् प्रेत्य भवाभवौ 12,197.002a यथाम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा 12,197.002c तद्वत् prasannendriyavä ज्ञेयं ज्ञानेन पश्यति 12,197.003a स एव लुलिते तस्मिन् यथा रूपं न पश्यति 12,197.003c तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञाने न पश्यति 12,197.004a अबुद्धिर् अज्ञानकृता अबुद्ध्या दुष्यते मनः 12,197.004c दुष्टस्य मनसः पञ्च संप्रदुष्यन्ति मानसाः 12,197.005a अज्ञानतृप्तो विषयेष्व् avagìho न दृश्यते 12,197.005c अदृष्ट्वैव तु पूतात्मा विषयेभ्यो निवर्तते 12,197.006a तर्षच्छेदो न भवति पुरुषस्येह कल्मषात् 12,197.006c निवर्तते तथा तर्षः पापम् अन्तं गतं यथा 12,197.006d*0534_01 अन्तर्गतेन पापेन दह्यमानेन चेतसा 12,197.006d*0534_02 शुभाशुभविकारेण न स भूयो ऽभिजायते 12,197.007a विषयेषु च संसर्गाच् छाश्वतस्य नसंश्रयात् 12,197.007c मनसा चान्यद् आकाङ्क्षन् परं न प्रतिपद्यते 12,197.008a ज्ञानम् उत्पद्यते पुंसां क्षयात् पापस्य कर्मणः 12,197.008c अथादर्शतलप्रख्ये पश्यत्य् आत्मानम् आत्मनि 12,197.009a प्रसृतैर् इन्द्रियैर् दुःखी तैर् एव नियतैः सुखी 12,197.009c तस्माद् इन्द्रियरूपेभ्यो यच्छेद् आत्मानम् आत्मना 12,197.010a इन्द्रियेभ्यो मनः पूर्वं बुद्धिः परतरा ततः 12,197.010c बुद्धेः परतरं ज्ञानं ज्ञानात् परतरं परम् 12,197.011a अव्यक्तात् प्रसृतं ज्ञानं ततो बुद्धिस् ततो मनः 12,197.011c मनः श्रोत्रादिभिर् युक्तं शब्दादीन् साधु पश्यति 12,197.012a यस् तांस् त्यजति शब्दादीन् सर्वाश् च व्यक्तयस् तथा 12,197.012b*0535_01 प्रसृतानीन्द्रियाण्य् एव प्रतिसंहरति कूर्मवत् 12,197.012c विमुञ्चत्य् आकृतिग्रामांस् तान् मुक्त्वामृतम् अश्नुते 12,197.013a उद्यन् हि सविता यद्वत् सृजते रश्मिमण्डलम् 12,197.013b*0536_01 दृश्यते मण्डलं तस्य न च दृश्येत मण्डली 12,197.013b*0536_02 तद्वद् देहस् तु संदृश्य आत्मादृश्यः परः सदा 12,197.013b*0536_03 ग्रस्तं ह्य् उद्गिरते नित्यम् उद्गीथं वेत्ति नित्यशः 12,197.013b*0536_04 बाल्ये रथाभ्यां योगेन तत्त्वज्ञानं तु संमतम् 12,197.013c स एवास्तम् उपागच्छंस् तद् एवात्मनि यच्छति 12,197.013d*0537_01 आदत्ते सर्वभूतानां रसभूतं विकासवान् 12,197.014a अन्तरात्मा तथा देहम् आविश्येन्द्रियरश्मिभिः 12,197.014c प्राप्येन्द्रियगुणान् पञ्च सो ऽस्तम् आवृत्य गच्छति 12,197.014d*0538_01 रश्मिमण्डलहीनस् तु न चासौ नास्ति तावता 12,197.015a प्रणीतं कर्मणा मार्गं नीयमानः पुनः पुनः 12,197.015c प्राप्नोत्य् अयं कर्मफलं प्रवृद्धं धर्मम् आत्मवान् 12,197.016a विषया विनिवर्तन्ते निराहारस्य देहिनः 12,197.016c रसवर्जं रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते 12,197.017a बुद्धिः कर्मगुणैर् हीना यदा मनसि वर्तते 12,197.017c तदा संपद्यते ब्रह्म तत्रैव प्रलयं गतम् 12,197.018a अस्पर्शनम् अशृण्वानम् अनास्वादम् अदर्शनम् 12,197.018c अघ्राणम् अवितर्कं च सत्त्वं प्रविशते परम् 12,197.018d*0539_01 अव्यक्तात् प्रसृतं ज्ञानं ततो बुद्धिस् ततो मनः 12,197.018d*0539_02 आत्मनः प्रसृता बुद्धिर् अव्यक्तं ज्ञानम् उच्यते 12,197.018d*0539_03 तस्माद् बुद्धिः स्मृता तज्ज्ञैर् मनस् तस्मात् ततः स्मृतम् 12,197.018d*0539_04 तस्माद् आकृतयः पञ्च मनः परमम् उच्यते 12,197.018d*0539_05 तस्मात् परतरा बुद्धिर् ज्ञानं तस्मात् परं स्मृतम् 12,197.018d*0539_06 ततः सूक्ष्मस् ततो ह्य् आत्मा तस्मात् परतरं न च 12,197.018d*0539_07 इन्द्रियाणि निरीक्षन्ते मनसैतानि सर्वशः 12,197.019a मनस्य् आकृतयो मग्ना मनस् त्व् अतिगतं मतिम् 12,197.019c मतिस् त्व् अतिगता ज्ञानं ज्ञानं त्व् अभिगतं परम् 12,197.020a इन्द्रियैर् मनसः सिद्धिर् न बुद्धिं बुध्यते मनः 12,197.020c न बुद्धिर् बुध्यते ऽव्यक्तं सूक्ष्मस् त्व् एतानि पश्यति 12,198.001 मनुर् उवाच 12,198.001*0540_01 दुःखोपघाते शारीरे मानसे चाप्य् उपस्थिते 12,198.001*0540_02 यस्मिन् न शक्यते कर्तुं यत्नस् तं नानुचिन्तयेत् 12,198.001*0540_03 भैषज्यम् एतद् दुःखस्य यद् एतन् नानुचिन्तयेत् 12,198.001*0540_04 चिन्त्यमानं हि चाभ्येति भूयश् चापि प्रवर्तते 12,198.001*0540_05 प्रज्ञया मानसं दुःखं हन्याच् छारीरम् औषधैः 12,198.001*0540_06 एतद् विज्ञानसामर्थ्यं न बालैः समताम् इयात् 12,198.001*0540_07 अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः 12,198.001*0540_08 आरोग्यं प्रियसंवासो गृध्येत् तत्र न पण्डितः 12,198.001*0540_09 न जानपदिकं दुःखम् एकः शोचितुम् अर्हति 12,198.001*0540_10 अशोचन् प्रतिकुर्वीत यदि पश्येद् उपक्रमम् 12,198.001*0540_11 सुखाद् बहुतरं दुःखं जीविते नास्ति संशयः 12,198.001*0540_12 स्निग्धस्य चेन्द्रियार्थेषु मोहान् मरणम् अप्रियम् 12,198.001*0540_13 परित्यजति यो दुःखं सुखं वाप्य् उभयं नरः 12,198.001*0540_14 अभ्येति ब्रह्म सो ऽत्यन्तं न ते शोचन्ति पण्डिताः 12,198.001*0540_15 दुःखम् अर्था हि युज्यन्ते पालने न च ते सुखम् 12,198.001*0540_16 दुःखेन चाधिगम्यन्ते नाशम् एषां न चिन्तयेत् 12,198.001a ज्ञानं ज्ञेयाभिनिर्वृत्तं विद्धि ज्ञानगुणं मनः 12,198.001c प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते 12,198.002a यदा कर्मगुणोपेता बुद्धिर् मनसि वर्तते 12,198.002c तदा प्रज्ञायते ब्रह्म ध्यानयोगसमाधिना 12,198.003a सेयं गुणवती बुद्धिर् गुणेष्व् एवाभिवर्तते 12,198.003c अवताराभिनिःस्रोतं गिरेः शृङ्गाद् इवोदकम् 12,198.004a यदा निर्गुणम् आप्नोति ध्यानं मनसि पूर्वजम् 12,198.004c तदा प्रज्ञायते ब्रह्म निकष्यं निकषे यथा 12,198.005a मनस् त्व् अपहृतं बुद्धिम् इन्द्रियार्थनिदर्शनम् 12,198.005c न समक्षं गुणावेक्षि निर्गुणस्य निदर्शनम् 12,198.006a सर्वाण्य् एतानि संवार्य द्वाराणि मनसि स्थितः 12,198.006c मनस्य् एकाग्रतां कृत्वा तत् परं प्रतिपद्यते 12,198.007a यथा महान्ति भूतानि निवर्तन्ते गुणक्षये 12,198.007c तथेन्द्रियाण्य् उपादाय बुद्धिर् मनसि वर्तते 12,198.008a यदा मनसि सा बुद्धिर् वर्तते ऽन्तरचारिणी 12,198.008c व्यवसायगुणोपेता तदा संपद्यते मनः 12,198.009a गुणवद्भिर् गुणोपेतं यदा ध्यानगुणं मनः 12,198.009c तदा सर्वगुणान् हित्वा निर्गुणं प्रतिपद्यते 12,198.010a अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम् 12,198.010c यत्र नास्ति पदन्यासः कस् तं विषयम् आप्नुयात् 12,198.011a तपसा चानुमानेन गुणैर् जात्या श्रुतेन च 12,198.011c निनीषेत् तत् परं ब्रह्म विशुद्धेनान्तरात्मना 12,198.012a गुणहीनो हि तं मार्गं बहिः समनुवर्तते 12,198.012c गुणाभावात् प्रकृत्या च निस्तर्क्यं ज्ञेयसंमितम् 12,198.013a नैर्गुण्याद् ब्रह्म चाप्नोति सगुणत्वान् निवर्तते 12,198.013c गुणप्रसारिणी बुद्धिर् हुताशन इवेन्धने 12,198.014a यथा पञ्च विमुक्तानि इन्द्रियाणि स्वकर्मभिः 12,198.014c तथा तत् परमं ब्रह्म विमुक्तं प्रकृतेः परम् 12,198.015a एवं प्रकृतितः सर्वे प्रभवन्ति शरीरिणः 12,198.015c निवर्तन्ते निवृत्तौ च सर्गं नैवोपयान्ति च 12,198.016a पुरुषः प्रकृतिर् बुद्धिर् विशेषाश् चेन्द्रियाणि च 12,198.016c अहंकारो ऽभिमानश् च संभूतो भूतसंज्ञकः 12,198.017a एकस्याद्या प्रवृत्तिस् तु प्रधानात् संप्रवर्तते 12,198.017c द्वितीया मिथुनव्यक्तिम् अविशेषान् नियच्छति 12,198.018a धर्माद् उत्कृष्यते श्रेयस् तथाश्रेयो ऽप्य् अधर्मतः 12,198.018c रागवान् प्रकृतिं ह्य् एति विरक्तो ज्ञानवान् भवेत् 12,199.001 मनुर् उवाच 12,199.001@014_0001 तद् एव सततं मन्ये न शक्यम् अनुवर्णितुम् 12,199.001@014_0002 यथानिदर्शनं वस्तु न शक्यम् अनुबोधितुम् 12,199.001@014_0003 यथा हि सारं जानाति न कथं चन संस्थितम् 12,199.001@014_0004 परकायच्छविस् तद्वद् देहे ऽयं चेतनस् तथा 12,199.001@014_0005 विना कायं न सा छाया तां विना कायम् अस्त्य् उत 12,199.001@014_0006 तद्वद् एव विना नास्ति प्रकृतेर् इह वर्तनम् 12,199.001@014_0007 इदं विना परं नास्ति नेदम् अस्ति परं विना 12,199.001@014_0008 जीवात्मना त्व् असौ छिन्नस् त्व् एष चैव परात्मना 12,199.001@014_0009 तत् तथेति विदुः के चिद् अतथ्यम् इति चापरे 12,199.001@014_0010 उभयं मे मतं विद्वन् मुक्तिहेतौ समाहितम् 12,199.001@014_0011 विमुक्तैश् च मृगः सो ऽपि दृश्यते संयतेन्द्रियः 12,199.001@014_0012 सर्वेषां न हि दृश्यो हि तडिद्वत् स्फुरति ह्य् असौ 12,199.001@014_0013 ब्राह्मणस्य समादृश्यो वर्तते सो ऽपि किं पुनः 12,199.001@014_0014 विद्यते परमः शुद्धः साक्षिभूतो विभावसुः 12,199.001@014_0015 श्रुतिर् एषा ततो नित्या तस्माद् एकः परो मतः 12,199.001@014_0016 न प्रयोजनम् उद्दिश्य चेष्टा तस्य महात्मनः 12,199.001@014_0017 तादृशो ऽस्त्व् इति मन्तव्यस् तथा सत्यं महात्मना 12,199.001@014_0018 नानासंस्थेन भेदेन सदा गतिविभेदवत् 12,199.001@014_0019 तस्य भेदः समाख्यातो भेदो ह्य् अस्ति तथाविधः 12,199.001@014_0020 एवं विद्वन् विजानीहि परमात्मानम् अव्ययम् 12,199.001@014_0021 तत्तद्गुणविशेषेण संज्ञानाम् अनुसंयुतम् 12,199.001@014_0022 सर्वेश्वरः सर्वमयः स च सर्वप्रवर्तकः 12,199.001@014_0023 सर्वात्मकः सर्वशक्तिः सर्वकारणकारणम् 12,199.001@014_0024 सर्वसाधारणः सर्वैर् उपास्यश् च महात्मभिः 12,199.001@014_0025 वासुदेवेति विख्यातस् तं विदित्वाश्नुते ऽमृतम् 12,199.001a यदा ते पञ्चभिः पञ्च विमुक्ता मनसा सह 12,199.001c अथ तद् द्रक्ष्यसे ब्रह्म मणौ सूत्रम् इवार्पितम् 12,199.002a तद् एव च यथा सूत्रं सुवर्णे वर्तते पुनः 12,199.002c मुक्तास्व् अथ प्रवालेषु मृन्मये राजते तथा 12,199.003a तद्वद् गोषु मनुष्येषु तद्वद् धस्तिमृगादिषु 12,199.003c तद्वत् कीटपतंगेषु प्रसक्तात्मा स्वकर्मभिः 12,199.004a येन येन शरीरेण यद् यत् कर्म करोत्य् अयम् 12,199.004c तेन तेन शरीरेण तत् तत् फलम् उपाश्नुते 12,199.005a यथा ह्य् एकरसा भूमिर् ओषध्यात्मानुसारिणी 12,199.005c तथा कर्मानुगा बुद्धिर् अन्तरात्मानुदर्शिनी 12,199.006a ज्ञानपूर्वोद्भवा लिप्सा लिप्सापूर्वाभिसंधिता 12,199.006c अभिसंधिपूर्वकं कर्म कर्ममूलं ततः फलम् 12,199.007a फलं कर्मात्मकं विद्यात् कर्म ज्ञेयात्मकं तथा 12,199.007c ज्ञेयं ज्ञानात्मकं विद्याज् ज्ञानं सदसदात्मकम् 12,199.007d*0541_01 तद् एवम् इष्यते ब्रह्म संख्यानाद् विनिभिद्यते 12,199.008a ज्ञानानां च फलानां च ज्ञेयानां कर्मणां तथा 12,199.008c क्षयान्ते तत् फलं दिव्यं ज्ञानं ज्ञेयप्रतिष्ठितम् 12,199.009a महद् धि परमं भूतं युक्ताः पश्यन्ति योगिनः 12,199.009c अबुधास् तं न पश्यन्ति ह्य् आत्मस्था गुणबुद्धयः 12,199.010a पृथिवीरूपतो रूपम् अपाम् इह महत्तरम् 12,199.010c अद्भ्यो महत्तरं तेजस् तेजसः पवनो महान् 12,199.011a पवनाच् च महद् व्योम तस्मात् परतरं मनः 12,199.011c मनसो महती बुद्धिर् बुद्धेः कालो महान् स्मृतः 12,199.012a कालात् स भगवान् विष्णुर् यस्य सर्वम् इदं जगत् 12,199.012c नादिर् न मध्यं नैवान्तस् तस्य देवस्य विद्यते 12,199.013a अनादित्वाद् अमध्यत्वाद् अनन्तत्वाच् च सो ऽव्ययः 12,199.013c अत्येति सर्वदुःखानि दुःखं ह्य् अन्तवद् उच्यते 12,199.014a तद् ब्रह्म परमं प्रोक्तं तद् धाम परमं स्मृतम् 12,199.014c तद् गत्वा कालविषयाद् विमुक्ता मोक्षम् आश्रिताः 12,199.015a गुणैस् त्व् एतैः प्रकाशन्ते निर्गुणत्वात् ततः परम् 12,199.015c निवृत्तिलक्षणो धर्मस् तथानन्त्याय कल्पते 12,199.016a ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः 12,199.016c जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्या विनाशिनः 12,199.017a न चैवम् इष्यते ब्रह्म शरीराश्रयसंभवम् 12,199.017c न यत्नसाध्यं तद् ब्रह्म नादिमध्यं न चान्तवत् 12,199.018a ऋचाम् आदिस् तथा साम्नां यजुषाम् आदिर् उच्यते 12,199.018c अन्तश् चादिमतां दृष्टो न चादिर् ब्रह्मणः स्मृतः 12,199.019a अनादित्वाद् अनन्तत्वात् तद् अनन्तम् अथाव्ययम् 12,199.019c अव्ययत्वाच् च निर्द्वंद्वं द्वंद्वाभावात् ततः परम् 12,199.020a अदृष्टतो ऽनुपायाच् च अप्य् अभिसंधेश् च कर्मणः 12,199.020c न तेन मर्त्याः पश्यन्ति येन गच्छन्ति तत् परम् 12,199.021a विषयेषु च संसर्गाच् छाश्वतस्य च दर्शनात् 12,199.021c मनसा चान्यद् आकाङ्क्षन् परं न प्रतिपद्यते 12,199.022a गुणान् यद् इह पश्यन्ति तद् इच्छन्त्य् अपरे जनाः 12,199.022c परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद् गुणार्थिनः 12,199.023a गुणैर् यस् त्व् अवरैर् युक्तः कथं विद्याद् गुणान् इमान् 12,199.023c अनुमानाद् धि गन्तव्यं गुणैर् अवयवैः सह 12,199.024a सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः 12,199.024c मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम् 12,199.025a ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या तथा मनः 12,199.025c मनसा चेन्द्रियग्रामम् अनन्तं प्रतिपद्यते 12,199.026a बुद्धिप्रहीणो मनसासमृद्धस्; तथा निराशीर् गुणताम् उपैति 12,199.026c परं त्यजन्तीह विलोभ्यमाना; हुताशनं वायुर् इवेन्धनस्थम् 12,199.027a गुणादाने विप्रयोगे च तेषां; मनः सदा बुद्धिपरावराभ्याम् 12,199.027c अनेनैव विधिना संप्रवृत्तो; गुणादाने ब्रह्मशरीरम् एति 12,199.028a अव्यक्तात्मा पुरुषो ऽव्यक्तकर्मा; सो ऽव्यक्तत्वं गच्छति ह्य् अन्तकाले 12,199.028c तैर् एवायं चेन्द्रियैर् वर्धमानैर्; ग्लायद्भिर् वा वर्तते कर्मरूपः 12,199.029a सर्वैर् अयं चेन्द्रियैः संप्रयुक्तो; देहः प्राप्तः पञ्चभूताश्रयः स्यात् 12,199.029c नासामर्थ्याद् गच्छति कर्मणेह; हीनस् तेन परमेणाव्ययेन 12,199.030a पृथ्व्या नरः पश्यति नान्तम् अस्या; ह्य् अन्तश् चास्या भविता चेति विद्धि 12,199.030c परं नयन्तीह विलोभ्यमानं; यथा प्लवं वायुर् इवार्णवस्थम् 12,199.031a दिवाकरो गुणम् उपलभ्य निर्गुणो; यथा भवेद् व्यपगतरश्मिमण्डलः 12,199.031c तथा ह्य् असौ मुनिर् इह निर्विशेषवान्; स निर्गुणं प्रविशति ब्रह्म चाव्ययम् 12,199.032a अनागतिं सुकृतिमतां परां गतिं; स्वयंभुवं प्रभवनिधानम् अव्ययम् 12,199.032c सनातनं यद् अमृतम् अव्ययं पदं; विचार्य तं शमम् अमृतत्वम् अश्नुते 12,199.032d@015_0000 युधिष्ठिर उवाच 12,199.032d@015_0001 पितामह महाप्राज्ञ दुःखशोकसमाकुले 12,199.032d@015_0002 संसारचक्रे लोकानां निर्वेदो नास्ति किं न्व् इदम् 12,199.032d@015_0002 भीष्म उवाच 12,199.032d@015_0003 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,199.032d@015_0004 निबन्धनस्य संवादं भोगवत्या नृपोत्तम 12,199.032d@015_0005 मुनिं निबन्धनं शुष्कं धमनीयाकृतिं तथा 12,199.032d@015_0006 निरारम्भं निरालम्बम् असज्जन्तं च कर्मणि 12,199.032d@015_0007 पुत्रं दृष्ट्वाप्य् उवाचार्तं माता भोगवती तदा 12,199.032d@015_0008 उत्तिष्ठ mƬha किं शेषे निरपेक्षः सुहृज्जनैः 12,199.032d@015_0009 निरालम्बो धनोपाये पैतृकं तव किं धनम् 12,199.032d@015_0009 निबन्धन उवाच 12,199.032d@015_0010 पैतृकं मे महन् मातः सर्वदुःखालयं त्व् इह 12,199.032d@015_0011 अस्त्य् एतत् तद्विघाताय यतिष्ये तत्र मा Óuca÷ 12,199.032d@015_0012 इदं शरीरम् अत्युग्रं पित्रा दत्तम् असंशयम् 12,199.032d@015_0013 तम् एव पितरं गत्वा धनं तिष्ठति शाश्वतम् 12,199.032d@015_0014 कश् चिन् महति संसारे वर्तमानो धनेच्छया 12,199.032d@015_0015 वनदुर्गम् अभिप्राप्तो महत् क्रव्यादसंकुलम् 12,199.032d@015_0016 सिंहव्याघ्रगजाकारैर् अतिघोरैर् महाशनैः 12,199.032d@015_0017 समन्तात् सुपरिक्षिप्तं स दृष्ट्वा व्यथते पुमान् 12,199.032d@015_0018 स तद् वनं ह्य् अनुचरन् विप्रधावन्न् इतस् ततः 12,199.032d@015_0019 वीक्षमाणो दिशः सर्वाः शरणार्थं प्रधावति 12,199.032d@015_0020 अथापश्यद् वनं rƬhaæ समन्ताद् वागुरावृतम् 12,199.032d@015_0021 वनमध्ये च तत्रासीद् उदपानः समावृतः 12,199.032d@015_0022 वल्लिभिस् तृणसंछिन्नैर् gƬhÃbhir अभिसंवृतः 12,199.032d@015_0023 स पपात द्विजस् तत्र विजने सलिलाशये 12,199.032d@015_0024 विलग्नश् चाभवत् तस्मिंल् लतासंतानसंकुले 12,199.032d@015_0025 बाहुभ्यां संपरिष्वक्तस् तया परमसत्त्वया 12,199.032d@015_0026 स तथा लम्बते तत्र ऊर्ध्वपादो ह्य् अधःशिराः 12,199.032d@015_0027 अधस् तत्रैव जातश् च जम्बूवृक्षः सुदुस्तरः 12,199.032d@015_0028 कूपस्य तस्य वेलाया अपश्यत् सुमहाफलम् 12,199.032d@015_0029 वृक्षं बहुविधं व्योमवल्लीपुष्पसमाकुलम् 12,199.032d@015_0030 नानारूपा मधुकरास् तस्मिन् वृक्षे ऽभवन् किल 12,199.032d@015_0031 तेषां मधूनां बहुधा धारा प्रववृते तदा 12,199.032d@015_0032 विलम्बमानः स पुमान् धारां पिबति सर्वदा 12,199.032d@015_0033 न तस्य तृष्णा विरता पीयमानस्य संकटे 12,199.032d@015_0034 परीप्सति च तां नित्यम् अतृप्तः स पुनः पुनः 12,199.032d@015_0035 एवं स वसते तत्र दुःखिदुःखी पुनः पुनः 12,199.032d@015_0036 मया तु तद् धनं देयं तव दास्यामि चेच्छसि 12,199.032d@015_0037 तस्य च प्रार्थितः सो ऽथ दत्त्वा मुक्तिम् अवाप सः 12,199.032d@015_0038 सा च त्यक्त्वार्थसंकल्पं जगाम परमां गतिम् 12,199.032d@015_0039 एवं संसारचक्रस्य स्वरूपज्ञा नृपोत्तम 12,199.032d@015_0040 युधिष्ठिर उवाच 12,199.032d@015_0040 परं वैराग्यम् आगम्य गच्छन्ति परमं पदम् 12,199.032d@015_0041 एवं संसारचक्रस्य स्वरूपं विदितं न मे 12,199.032d@015_0042 पैतृकं तु धनं प्रोक्तं किं तद् विद्वन् महात्मना 12,199.032d@015_0043 कान्तारम् इति किं प्रोक्तं को हस्ती स तु कूपकः 12,199.032d@015_0044 किंसंज्ञिको महावृक्षो मधु वापि पितामह 12,199.032d@015_0045 एतं मे संशयं विद्धि धनशब्दं किम् उच्यते 12,199.032d@015_0046 भीष्म उवाच 12,199.032d@015_0046 कथं लब्धं धनं तेन तथा च किम् इदं त्व् इह 12,199.032d@015_0047 उपाख्यानम् इदं सर्वं मोक्षविद्भिर् उदाहृतम् 12,199.032d@015_0048 सुमतिं विन्दते येन बन्धनाशश् च भारत 12,199.032d@015_0049 एतद् उक्तं हि कान्तारं महान् संसार एव सः 12,199.032d@015_0050 ये ते प्रतिष्ठिता व्याला व्याधयस् ते प्रकीर्तिताः 12,199.032d@015_0051 या सा नारी महाघोरा वर्णरूपविनाशिनी 12,199.032d@015_0052 ताम् आहुश् च जरां प्राज्ञाः परिष्वक्तं यया जगत् 12,199.032d@015_0053 यस् तत्र कूपे वसते महाहिः काल एव सः 12,199.032d@015_0054 यो वृक्षः स च मृत्युर् हि स्वकृतं तस्य तत् फलम् 12,199.032d@015_0055 ये तु कृष्णाः सिता राजन् मूषिका रात्र्यहानि वै 12,199.032d@015_0056 द्विषट्कपदसंयुक्तो यो हस्ती षण्मुखाकृतिः 12,199.032d@015_0057 स च संवत्सरः प्रोक्तः पादमासर्तवो मुखाः 12,199.032d@015_0058 एतत् संसारचक्रस्य स्वरूपं व्याहृतं मया 12,199.032d@015_0059 एवं लब्धधनं राजंस् तत् स्वरूपं विनाशय 12,199.032d@015_0060 एतज् ज्ञात्वा तु सा राजन् परं वैराग्यम् आस्थिता 12,199.032d@015_0061 यथोक्तविधिना भूयः परं पदम् अवाप सः 12,199.032d@015_0062 धत्ते धारयते चैव एतस्मात् कारणाद् धनम् 12,199.032d@015_0063 तद् गच्छ चामृतं शुद्धं हिरण्यम् अमृतं तपः 12,199.032d@015_0064 तत्स्वरूपो महादेवः कृष्णो देवकिनन्दनः 12,199.032d@015_0065 तस्य प्रसादाद् दुःखस्य नाशं प्राप्स्यसि मानद 12,199.032d@015_0066 एकः कर्ता स कृष्णश् च ज्ञानिनां परमा गतिः 12,199.032d@015_0067 इदम् आश्रित्य देवेन्द्रो देवा रुद्रास् तथाश्विनौ 12,199.032d@015_0068 स्वे स्वे पदे विविशिरे भुक्तिमुक्तिविदो जनाः 12,199.032d@015_0069 भूतानाम् अन्तरात्मासौ स नित्यपदसंवृतः 12,199.032d@015_0070 श्रूयताम् अस्य सद्भावः सम्यग् ज्ञानं यथा तव 12,199.032d@015_0071 भवेद् एतन् निबोध त्वं नारदाय पुरा हरिः 12,199.032d@015_0072 दर्शयित्वात्मनो रूपं यद् अवोचत् स्वयं विभुः 12,199.032d@015_0073 पुरा देव ऋषिः श्रीमान् नारदः परमार्थवान् 12,199.032d@015_0074 चचार पृथिवीं कृत्स्नां तीर्थान्य् अनुचरन् प्रभुः 12,199.032d@015_0075 हिमवत्पादम् आश्रित्य विचार्य च पुनः पुनः 12,199.032d@015_0076 स ददर्श ह्रदं तत्र पद्मोत्पलसमाकुलम् 12,199.032d@015_0077 ददर्श कन्यां तत्तीरे सर्वाभरणभूषिताम् 12,199.032d@015_0078 शोभमानां श्रिया राजन् krŬantÅm उत्पलैस् तथा 12,199.032d@015_0079 सा महात्मानम् आलोक्य नारदेत्य् आह भामिनी 12,199.032d@015_0080 तस्याः समीपम् आसाद्य तस्थौ विस्मितमानसः 12,199.032d@015_0081 वीक्षमाणं तम् आज्ञाय सा कन्या चारुहासिनी 12,199.032d@015_0082 विजजृम्भे महाभागा स्मयमाना पुनः पुनः 12,199.032d@015_0083 तस्मात् समभवद् वक्त्रात् पुरुषाकृतिसंयुतः 12,199.032d@015_0084 रत्नबिन्दुचिताङ्गस् तु सर्वाभरणभूषितः 12,199.032d@015_0085 आदित्यसदृशाकारः शिरसा धारयन् मणिम् 12,199.032d@015_0086 पुनर् एव तदाकारसदृशः समजायत 12,199.032d@015_0087 तृतीयस् तु महाराज विविधाभरणैर् युतः 12,199.032d@015_0088 प्रदक्षिणं तु तां कृत्वा विविधध्वनयस् तु ताम् 12,199.032d@015_0089 ततः सर्वेण विप्रर्षिः कन्यां पप्रच्छ तां शुभाम् 12,199.032d@015_0090 का त्वं परमकल्याणि पद्मेन्दुसदृशानने 12,199.032d@015_0091 कन्योवाच 12,199.032d@015_0091 न जाने त्वां महादेवि ब्रूहि सत्यम् अनिन्दिते 12,199.032d@015_0092 सावित्री नाम विप्रर्षे शृणु भद्रं तवास्तु वै 12,199.032d@015_0093 किं करिष्यामि तद् ब्रूहि तव यच् चेतसि स्थितम् 12,199.032d@015_0093 नारद उवाच 12,199.032d@015_0094 अभिवादये त्वां सावित्रि कृतार्थो ऽहम् अनिन्दिते 12,199.032d@015_0095 एतं मे संशयं देवि वक्तुम् अर्हसि शोभने 12,199.032d@015_0096 यस् तु वै प्रथमोत्पन्नः को ऽसौ स पुरुषाकृतिः 12,199.032d@015_0097 कन्योवाच 12,199.032d@015_0097 बिन्दवस् तु महादेवि मूर्ध्नि ज्योतिर्मयाकृतिः 12,199.032d@015_0098 अग्रजः प्रथमोत्पन्नो यजुर्वेदस् तथापरः 12,199.032d@015_0099 तृतीयः सामवेदस् तु संशयो व्येतु ते मुने 12,199.032d@015_0100 वेदाश् च बिन्दुसंयुक्ता यज्ञस्य फलसंश्रिताः 12,199.032d@015_0101 यत् तद् दृष्टं महज् ज्योतिर् ज्योतिर् इत्य् उच्यते बुधैः 12,199.032d@015_0102 ऋषे ज्ञेयं मया चापीत्य् उक्त्वा चान्तरधीयत 12,199.032d@015_0103 ततः स विस्मयाविष्टो नारदः पुरुषर्षभ 12,199.032d@015_0104 ध्यानयुक्तः स तु चिरं न बुबोध महामतिः 12,199.032d@015_0105 ततः स्नात्वा महातेजा वाग्यतो नियतेन्द्रियः 12,199.032d@015_0106 तुष्टाव पुरुषव्याघ्रो जिज्ञासुश् च तद् अद्भुतम् 12,199.032d@015_0107 ततो वर्षशते पूर्णे भगवांल् लोकभावनः 12,199.032d@015_0108 प्रादुश् चकार विश्वात्मा ऋषेः परमसौहृदात् 12,199.032d@015_0109 तम् आगतं जगन्नाथं सर्वकारणकारणम् 12,199.032d@015_0110 अखिलामरमौल्यङ्गरुक्मारुणपदद्वयम् 12,199.032d@015_0111 वैनतेयपदस्पर्शकणशोभितजानुकम् 12,199.032d@015_0112 pÅtÃmbaralasatkäcÅdÃmabaddhakaÂÅtaÂam 12,199.032d@015_0113 श्रीवत्सवक्षसं चारुमणिकौस्तुभकंधरम् 12,199.032d@015_0114 मन्दस्मितमुखाम्भोजं चलदायतलोचनम् 12,199.032d@015_0115 नम्रचापानुकरणनम्रभ्रूयुगशोभितम् 12,199.032d@015_0116 नानारत्नमणीवज्रस्फुरन्मकरकुण्डलम् 12,199.032d@015_0117 इन्द्रनीलनिभाभं तं केयूरमकुटोज्ज्वलम् 12,199.032d@015_0118 देवैर् इन्द्रपुरोगैश् च ऋषिसंघैर् अभिष्टुतम् 12,199.032d@015_0119 नारदो जयशब्देन ववन्दे शिरसा हरिम् 12,199.032d@015_0120 ततः स bhagavä श्रीमान् मेघगम्भीरया गिरा 12,199.032d@015_0121 प्राहेशः सर्वभूतानां नारदं पतितं क्षितौ 12,199.032d@015_0122 भद्रम् अस्तु ऋषे तुभ्यं वरं वरय सुव्रत 12,199.032d@015_0123 यत् ते मनसि सुव्यक्तम् अस्ति च प्रददामि तत् 12,199.032d@015_0124 स चेमं जयशब्देन प्रसीदेत्य् आतुरो मुनिः 12,199.032d@015_0125 प्रोवाच हृदि saærƬhaæ शङ्खचक्रगदाधरम् 12,199.032d@015_0126 विवक्षितं जगन्नाथ मया ज्ञातं त्वयाच्युत 12,199.032d@015_0127 तत् प्रसीद हृषीकेश श्रोतुम् इच्छामि तद् धरे 12,199.032d@015_0128 ततः स्मयन् महाविष्णुर् abhyabhëata नारदम् 12,199.032d@015_0129 यद् दृष्टं मम रूपं तु वेदानां शिरसि त्वया 12,199.032d@015_0130 निर्द्वंद्वा निरहंकाराः शुचयः शुद्धलोचनाः 12,199.032d@015_0131 तं मां पश्यन्ति सततं तान् पृच्छ यद् इहेच्छसि 12,199.032d@015_0132 ये योगिनो महाप्राज्ञा मदंशा ये व्यवस्थिताः 12,199.032d@015_0133 भीष्म उवाच 12,199.032d@015_0133 तेषां प्रसादं देवर्षे मत्प्रसादम् अवैहि तत् 12,199.032d@015_0134 इत्य् उक्त्वा स जगामाथ भगवान् भूतभावनः 12,199.032d@015_0135 तस्माद् व्रज हृषीकेशं कृष्णं देवकिनन्दनम् 12,199.032d@015_0136 एतम् आराध्य गोविन्दं गता मुक्तिं महर्षयः 12,199.032d@015_0137 एष कर्ता विकर्ता च सर्वकारणकारणम् 12,199.032d@015_0138 मयाप्य् एतच् छ्रुतं राजन् नारदात् तु निबोध तत् 12,199.032d@015_0139 स्वयम् एव समाचष्ट नारदो भगवान् मुनिः 12,199.032d@015_0140 समस्तसंसारविघातकारणं 12,199.032d@015_0141 भजन्ति ये विष्णुम् अनन्यमानसाः 12,199.032d@015_0142 ते यान्ति सायुज्यम् अतीवदुर्लभम् 12,199.032d@015_0143 इतीव नित्यं हृदि वर्णयन्ति 12,200.001 युधिष्ठिर उवाच 12,200.001a पितामह महाप्राज्ञ पुण्डरीकाक्षम् अच्युतम् 12,200.001c कर्तारम् अकृतं विष्णुं भूतानां प्रभवाप्ययम् 12,200.002a नारायणं हृषीकेशं गोविन्दम् अपराजितम् 12,200.002c तत्त्वेन भरतश्रेष्ठ श्रोतुम् इच्छामि केशवम् 12,200.003 भीष्म उवाच 12,200.003a श्रुतो ऽयम् अर्थो रामस्य जामदग्न्यस्य जल्पतः 12,200.003c नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च 12,200.004a असितो देवलस् तात वाल्मीकिश् च महातपाः 12,200.004c मार्कण्डेयश् च गोविन्दे कथयत्य् अद्भुतं महत् 12,200.004d*0542_01 केशवस्य मया राजन् न शक्या वर्णितुं गुणाः 12,200.004d*0542_02 ईदृशो ऽसौ हृषीकेशो वासुदेवः परात् परः 12,200.005a केशवो भरतश्रेष्ठ भगवान् ईश्वरः प्रभुः 12,200.005c पुरुषः सर्वम् इत्य् एव श्रूयते बहुधा विभुः 12,200.006a किं तु यानि विदुर् लोके ब्राह्मणाः शार्ङ्गधन्वनः 12,200.006c माहात्म्यानि महाबाहो शृणु तानि युधिष्ठिर 12,200.007a यानि चाहुर् मनुष्येन्द्र ये पुराणविदो जनाः 12,200.007c अशेषेण हि गोविन्दे कीर्तयिष्यामि तान्य् अहम् 12,200.008a महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः 12,200.008c वायुर् ज्योतिस् तथा चापः खं गां चैवान्वकल्पयत् 12,200.009a स दृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः प्रभुः 12,200.009c अप्स्व् एव शयनं चक्रे महात्मा पुरुषोत्तमः 12,200.010a सर्वतेजोमयस् तस्मिञ् शयानः शयने Óubhe 12,200.010c सो ऽग्रजं सर्वभूतानां संकर्षणम् अचिन्तयत् 12,200.011a आश्रयं सर्वभूतानां मनसेति विशुश्रुम 12,200.011c स धारयति भूतात्मा उभे भूतभविष्यती 12,200.011d*0543_01 प्रद्युम्नम् असृजत् तस्मात् सर्वतेजःप्रकाशकम् 12,200.011d*0543_02 अनिरुद्धस् ततो जज्ञे सर्वशक्तिर् महाद्युतिः 12,200.011d*0543_03 अप्सु व्योमगमः श्रीमान् योगनिद्राम् उपेयिवान् 12,200.011d*0543_04 तस्मात् संजज्ञिरे देवा ब्रह्मविष्णुमहेश्वराः 12,200.011d*0543_05 लयस्थित्यन्तकर्माणस् त्रयस् ते सुमहौजसः 12,200.012a ततस् तस्मिन् महाबाहो प्रादुर्भूते महात्मनि 12,200.012c भास्करप्रतिमं दिव्यं नाभ्यां पद्मम् अजायत 12,200.013a स तत्र भगवान् देवः पुष्करे भासयन् दिशः 12,200.013c ब्रह्मा समभवत् तात सर्वभूतपितामहः 12,200.014a तस्मिन्न् अपि महाबाहो प्रादुर्भूते महात्मनि 12,200.014c तमसः पूर्वजो जज्ञे मधुर् नाम महासुरः 12,200.015a तम् उग्रम् उग्रकर्माणम् उग्रां बुद्धिं समास्थितम् 12,200.015c ब्रह्मणोपचितिं कुर्वञ् जघान पुरुषोत्तमः 12,200.016a तस्य तात वधात् सर्वे देवदानवमानवाः 12,200.016c मधुसूदनम् इत्य् आहुर् वृषभं सर्वसात्वताम् 12,200.017a ब्रह्मा तु ससृजे पुत्रान् मानसान् दक्षसप्तमान् 12,200.017c मरीचिम् अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् 12,200.018a मरीचिः कश्यपं तात पुत्रं चासृजद् अग्रजम् 12,200.018c मानसं जनयाम् आस तैजसं ब्रह्मसत्तमम् 12,200.019a अङ्गुष्ठाद् असृजद् ब्रह्मा मरीचेर् अपि पूर्वजम् 12,200.019c सो ऽभवद् भरतश्रेष्ठ दक्षो नाम प्रजापतिः 12,200.020a तस्य पूर्वम् अजायन्त दश तिस्रश् च भारत 12,200.020c प्रजापतेर् दुहितरस् तासां ज्येष्ठाभवद् दितिः 12,200.021a सर्वधर्मविशेषज्ञः पुण्यकीर्तिर् महायशाः 12,200.021c मारीचः कश्यपस् तात सर्वासाम् अभवत् पतिः 12,200.022a उत्पाद्य तु महाभागस् तासाम् अवरजा दश 12,200.022c ददौ धर्माय धर्मज्ञो दक्ष एव प्रजापतिः 12,200.023a धर्मस्य वसवः पुत्रा रुद्राश् चामिततेजसः 12,200.023c विश्वेदेवाश् च साध्याश् च मरुत्वन्तश् च भारत 12,200.024a अपरास् तु यवीयस्यस् ताभ्यो ऽन्याः सप्तविंशतिः 12,200.024c सोमस् तासां महाभागः सर्वासाम् अभवत् पतिः 12,200.025a इतरास् तु व्यजायन्त गन्धर्वांस् तुरगान् द्विजान् 12,200.025c गाश् च किंपुरुषान् मत्स्यान् औद्भिदांश् च वनस्पतीन् 12,200.026a आदित्यान् अदितिर् जज्ञे देवश्रेष्ठान् महाबलान् 12,200.026c तेषां विष्णुर् वामनो ऽभूद् गोविन्दश् चाभवत् प्रभुः 12,200.027a तस्य विक्रमणाद् एव देवानां श्रीर् व्यवर्धत 12,200.027c दानवाश् च पराभूता दैतेयी चासुरी प्रजा 12,200.028a विप्रचित्तिप्रधानांश् च दानवान् असृजद् दनुः 12,200.028c दितिस् तु सर्वान् असुरान् महासत्त्वान् व्यजायत 12,200.028d*0544_01 ततः ससर्ज भगवान् मृत्युं लोकभयंकरम् 12,200.028d*0544_02 हर्तारं सर्वभूतानां ससर्ज च जनार्दनः 12,200.029a अहोरात्रं च कालं च यथर्तु मधुसूदनः 12,200.029c पूर्वाह्णं चापराह्णं च सर्वम् एवान्वकल्पयत् 12,200.030a बुद्द्यापः सो ऽसृजन् मेघांस् तथा स्थावरजङ्गमान् 12,200.030c पृथिवीं सो ऽसृजद् विश्वां सहितां भूरितेजसा 12,200.031a ततः कृष्णो महाबाहुः पुनर् एव युधिष्ठिर 12,200.031c ब्राह्मणानां शतं श्रेष्ठं मुखाद् असृजत प्रभुः 12,200.032a बाहुभ्यां क्षत्रियशतं वैश्यानाम् ऊरुतः Óatam 12,200.032c पद्भ्यां शूद्रशतं चैव केशवो भरतर्षभ 12,200.033a स एवं चतुरो वर्णान् समुत्पाद्य महायशाः 12,200.033c अध्यक्षं सर्वभूतानां धातारम् अकरोत् प्रभुः 12,200.033d*0545_01 वेदविद्याविधातारं ब्रह्माणम् अमितद्युतिम् 12,200.033d*0545_02 भूतमातृगणाध्यक्षं विरूपाक्षं च सो ऽसृजत् 12,200.033d*0545_03 शासितारं च पापानां पितॄणां समवर्तिनम् 12,200.033d*0545_04 असृजत् सर्वभूतात्मा निधिपं च धनेश्वरम् 12,200.033d*0545_05 यादसाम् असृजन् नाथं वरुणं च जलेश्वरम् 12,200.033d*0545_06 वासवं सर्वदेवानाम् अध्यक्षम् अकरोत् प्रभुः 12,200.034a यावद् यावद् अभूच् छ्रद्धा देहं धारयितुं नृणाम् 12,200.034c तावत् तावद् अजीवंस् ते नासीद् यमकृतं भयम् 12,200.035a न चैषां मैथुनो धर्मो बभूव भरतर्षभ 12,200.035c संकल्पाद् एव चैतेषाम् अपत्यम् उदपद्यत 12,200.036a तत्र त्रेतायुगे काले संकल्पाज् जायते प्रजा 12,200.036c न ह्य् अभून् मैथुनो धर्मस् तेषाम् अपि जनाधिप 12,200.037a द्वापरे मैथुनो धर्मः प्रजानाम् अभवन् नृप 12,200.037c तथा कलियुगे राजन् द्वंद्वम् आपेदिरे जनाः 12,200.038a एष भूतपतिस् तात स्वध्यक्षश् च प्रकीर्तितः 12,200.038c निरध्यक्षांस् तु कौन्तेय कीर्तयिष्यामि तान् अपि 12,200.039a दक्षिणापथजन्मानः सर्वे तलवरान्ध्रकाः 12,200.039c उत्साः पुलिन्दाः शबराश् चूचुपा मण्डपैः सह 12,200.040a उत्तरापथजन्मानः कीर्तयिष्यामि तान् अपि 12,200.040c यौनकाम्बोजगान्धाराः किराता बर्बरैः सह 12,200.041a एते पापकृतस् तात चरन्ति पृथिवीम् इमाम् 12,200.041c श्वकाकबलगृध्राणां सधर्माणो नराधिप 12,200.042a नैते कृतयुगे तात चरन्ति पृथिवीम् इमाम् 12,200.042c त्रेताप्रभृति वर्तन्ते ते जना भरतर्षभ 12,200.043a ततस् तस्मिन् महाघोरे संध्याकाले युगान्तिके 12,200.043c राजानः समसज्जन्त समासाद्येतरेतरम् 12,200.043d@016_0001 ऐन्द्रं रूपं समास्थाय ह्य् असुरेभ्यश् चरन् महीम् 12,200.043d@016_0002 स एव भगवान् देवो वेदित्वं च गता मही 12,200.043d@016_0003 एवंभूते भूतसृष्टिर् नारसिंहादयः क्रमात् 12,200.043d@016_0004 प्रादुर्भावाः स्मृता विष्णोर् जगतीरक्षणाय वै 12,200.043d@016_0005 एष कृष्णो महायोगी तत्तत्कार्यानुरूपणम् 12,200.043d@016_0006 हिरण्यकशिपुं दैत्यं हिरण्याक्षं तथैव च 12,200.043d@016_0007 रावणं च महादैत्यं हत्वासौ पुरुषोत्तमः 12,200.043d@016_0008 भूमेर् दुःखोपनाशार्थं ब्रह्मशक्रादिभिः स्तुतः 12,200.043d@016_0009 आत्मनो ऽङ्गान् महातेजा उद्बबर्ह जनार्दनः 12,200.043d@016_0010 सितकृष्णौ महाराज केशौ हरिर् उदारधीः 12,200.043d@016_0011 वसुदेवस्य देवक्याम् एष जात इहोत्तमः 12,200.043d@016_0012 देहवान् इह विश्वात्मा संबन्धी ते जनार्दनः 12,200.043d@016_0013 आविर्बभूव योगीन्द्रो मनोतीतो जगत्पतिः 12,200.043d@016_0014 अचिन्त्यः पुरुषव्याघ्र नैव केवलमानुषः 12,200.043d@016_0015 अव्यक्तादिविशेषान्तं परीमाणार्थसंयुतम् 12,200.043d@016_0016 krŬà हरेर् इदं सर्वं क्षरम् इत्य् एव धार्यताम् 12,200.043d@016_0017 अक्षरं तत्परं नित्यं वैरूप्यं जगतो हरेः 12,200.043d@016_0018 तद् विद्धि रूपम् अतुलम् अमृतत्वं भवज्जितम् 12,200.043d@016_0019 तद् एव कृष्णो दाशार्हः ÓrÅmä श्रीवत्सलक्षणः 12,200.043d@016_0020 न भूतसृष्टिसंस्थानं देहो ऽस्य परमात्मनः 12,200.043d@016_0021 देहवान् इह यो विष्णुर् असौ मायामयो हरिः 12,200.043d@016_0022 आत्मनो लोकरक्षार्थं ध्याहि नित्यं सनातनम् 12,200.043d@016_0023 अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः 12,200.043d@016_0024 इतिहासपुराणानि धर्माः स्वायंभुवादयः 12,200.043d@016_0025 य एनं प्रतिवर्तन्ते वेदान्तानि च सर्वशः 12,200.043d@016_0026 भक्तिहीना न तैर् यान्ति नित्यम् एनं कथं चन 12,200.043d@016_0027 सर्वभूतेषु भूतात्मा तत्तद्बुद्धिं समास्थितः 12,200.043d@016_0028 तस्माद् बुद्धस् त्वम् एवैनं ध्याहि नित्यम् अतन्द्रितः 12,200.044a एवम् एष कुरुश्रेष्ठ प्रादुर्भावो महात्मनः 12,200.044c देवदेवर्षिर् आचष्ट नारदः सर्वलोकदृक् 12,200.045a नारदो ऽप्य् अथ कृष्णस्य परं मेने नराधिप 12,200.045c शाश्वतत्वं महाबाहो यथावद् भरतर्षभ 12,200.046a एवम् एष महाबाहुः केशवः सत्यविक्रमः 12,200.046c अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः 12,200.046d*0546_01 एवंविधो ऽसौ पुरुषः को वैनं वेत्ति सर्वदा 12,200.046d*0546_02 एतत् ते कथितं राजन् भूयः श्रोतुं किम् इच्छसि 12,201.001 युधिष्ठिर उवाच 12,201.001a के पूर्वम् आसन् पतयः प्रजानां भरतर्षभ 12,201.001c के चर्षयो महाभागा दिक्षु प्रत्येकशः स्मृताः 12,201.002 भीष्म उवाच 12,201.002a श्रूयतां भरतश्रेष्ठ यन् मा त्वं परिपृच्छसि 12,201.002c प्रजानां पतयो ये स्म दिक्षु प्रत्येकशः स्मृताः 12,201.003a एकः स्वयंभूर् भगवान् आद्यो ब्रह्मा सनातनः 12,201.003c ब्रह्मणः सप्त पुत्रा वै महात्मानः स्वयंभुवः 12,201.004a मरीचिर् अत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः 12,201.004c वसिष्ठश् च महाभागः सदृशा वै स्वयंभुवा 12,201.005a सप्त ब्रह्माण इत्य् एष पुराणे निश्चयो गतः 12,201.005c अत ऊर्ध्वं प्रवक्ष्यामि सर्वान् एव प्रजापतीन् 12,201.006a अत्रिवंशसमुत्पन्नो ब्रह्मयोनिः सनातनः 12,201.006c प्राचीनबर्हिर् भगवांस् तस्मात् प्राचेतसो दश 12,201.007a दशानां तनयस् त्व् एको दक्षो नाम प्रजापतिः 12,201.007c तस्य द्वे नामनी लोके दक्षः क इति चोच्यते 12,201.008a मरीचेः कश्यपः पुत्रस् तस्य द्वे नामनी Órute 12,201.008c अरिष्टनेमिर् इत्य् एकं कश्यपेत्य् अपरं विदुः 12,201.009a अङ्गश् चैवौरसः श्रीमान् राजा भौमश् च वीर्यवान् 12,201.009c सहस्रं यश् च दिव्यानां युगानां पर्युपासिता 12,201.010a अर्यमा चैव भगवान् ये चान्ये तनया विभो 12,201.010c एते प्रदेशाः कथिता भुवनानां प्रभावनाः 12,201.011a शशबिन्दोश् च भार्याणां सहस्राणि दशाच्युत 12,201.011c एकैकस्यां सहस्रं तु तनयानाम् अभूत् तदा 12,201.012a एवं शतसहस्राणां शतं तस्य महात्मनः 12,201.012c पुत्राणां न च ते कं चिद् इच्छन्त्य् अन्यं प्रजापतिम् 12,201.013a प्रजाम् आचक्षते विप्राः पौराणीं शाशबिन्दवीम् 12,201.013c स वृष्णिवंशप्रभवो महान् वंशः प्रजापतेः 12,201.014a एते प्रजानां पतयः समुद्दिष्टा यशस्विनः 12,201.014b*0547_01 शशबिन्दुस् तु राजर्षिर् महायोगी महामनाः 12,201.014b*0547_02 अध्यात्मवित् सहस्राणां भार्याणां दशमध्यगः 12,201.014b*0547_03 स योगी योगम् आपन्नस् ततः सायुज्यतां गतः 12,201.014c अतः परं प्रवक्ष्यामि देवांस् त्रिभुवनेश्वरान् 12,201.015a भगो ऽंशश् चार्यमा चैव मित्रो ऽथ वरुणस् तथा 12,201.015c सविता चैव धाता च विवस्वांश् च महाबलः 12,201.016a पूषा त्वष्टा तथैवेन्द्रो द्वादशो विष्णुर् उच्यते 12,201.016c त एते द्वादशादित्याः कश्यपस्यात्मसंभवाः 12,201.017a नासत्यश् चैव दस्रश् च स्मृतौ द्वाव् अश्विनाव् अपि 12,201.017c मार्ताण्डस्यात्मजाव् एताव् अष्टमस्य प्रजापतेः 12,201.018a त्वष्टुश् चैवात्मजः श्रीमान् विश्वरूपो महायशाः 12,201.018c अजैकपाद् अहिर्बुध्न्यो विरूपाक्षो ऽथ रैवतः 12,201.019a हरश् च बहुरूपश् च त्र्यम्बकश् च सुरेश्वरः 12,201.019c सावित्रश् च जयन्तश् च पिनाकी चापराजितः 12,201.019d*0548_01 एकादशैते कथिता रुद्रास् त्रिभुवनेश्वराः 12,201.019d*0549_01 धरो ध्रुवश् च सोमश् च आपश् चैवानिलो ऽनलः 12,201.019d*0549_02 प्रत्यूषश् च महाभागः सावित्रश् cëÂama÷ स्मृतः 12,201.019e पूर्वम् एव महाभागा वसवो ऽष्टौ प्रकीर्तिताः 12,201.020a एत एवंविधा देवा मनोर् एव प्रजापतेः 12,201.020c ते च पूर्वे सुराश् चेति द्विविधाः पितरः स्मृताः 12,201.021a शीलरूपरतास् त्व् अन्ये तथान्ये सिद्धसाध्ययोः 12,201.021c ऋभवो मरुतश् चैव देवानां चोदिता गणाः 12,201.022a एवम् एते समाम्नाता विश्वेदेवास् तथाश्विनौ 12,201.022c आदित्याः क्षत्रियास् तेषां विशस् तु मरुतस् तथा 12,201.023a अश्विनौ तु मतौ शूद्रौ तपस्य् उग्रे समाहितौ 12,201.023c स्मृतास् त्व् अङ्गिरसो देवा ब्राह्मणा इति निश्चयः 12,201.023e इत्य् एतत् सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम् 12,201.024a एतान् वै प्रातर् उत्थाय देवान् यस् तु प्रकीर्तयेत् 12,201.024c स्वजाद् अन्यकृताच् चैव सर्वपापात् प्रमुच्यते 12,201.025a यवक्रीतो ऽथ रैभ्यश् च अर्वावसुपरावसू 12,201.025c औशिजश् चैव कक्षीवान् नलश् चाङ्गिरसः सुताः 12,201.026a ऋषेर् मेधातिथेः पुत्रः कण्वो बर्हिषदस् तथा 12,201.026c त्रैलोक्यभावनास् तात प्राच्यां सप्तर्षयस् तथा 12,201.027a उन्मुचो विमुचश् चैव स्वस्त्यात्रेयश् च वीर्यवान् 12,201.027c प्रमुचश् चेध्मवाहश् च भगवांश् च दृढव्रतः 12,201.028a मित्रावरुणयोः पुत्रस् तथागस्त्यः प्रतापवान् 12,201.028c एते ब्रह्मर्षयो नित्यम् आश्रिता दक्षिणां दिशम् 12,201.029a रुषद्गुः कवषो धौम्यः परिव्याधश् च वीर्यवान् 12,201.029c एकतश् च द्वितश् चैव त्रितश् चैव महर्षयः 12,201.030a अत्रेः पुत्रश् च भगवांस् तथा सारस्वतः प्रभुः 12,201.030c एते नव महात्मानः पश्चिमाम् आश्रिता दिशम् 12,201.031a आत्रेयश् च वसिष्ठश् च कश्यपश् च महान् ऋषिः 12,201.031c गौतमः सभरद्वाजो विश्वामित्रो ऽथ कौशिकः 12,201.032a तथैव पुत्रो भगवान् ऋचीकस्य महात्मनः 12,201.032c जमदग्निश् च सप्तैते उदीचीं दिशम् आश्रिताः 12,201.033a एते प्रतिदिशं सर्वे कीर्तितास् तिग्मतेजसः 12,201.033c साक्षिभूता महात्मानो भुवनानां प्रभावनाः 12,201.034a एवम् एते महात्मानः स्थिताः प्रत्येकशो दिशः 12,201.034c एतेषां कीर्तनं कृत्वा सर्वपापैः प्रमुच्यते 12,201.035a यस्यां यस्यां दिशि ह्य् एते तां दिशं शरणं गतः 12,201.035c मुच्यते सर्वपापेभ्यः स्वस्तिमांश् च गृहान् व्रजेत् 12,202.001 युधिष्ठिर उवाच 12,202.001a पितामह महाप्राज्ञ युधि सत्यपराक्रम 12,202.001c श्रोतुम् इच्छामि कार्त्स्न्येन कृष्णम् अव्ययम् ईश्वरम् 12,202.002a यच् चास्य तेजः सुमहद् यच् च कर्म पुरातनम् 12,202.002c तन् मे सर्वं यथातत्त्वं प्रब्रूहि भरतर्षभ 12,202.003a तिर्यग्योनिगतं रूपं कथं धारितवान् हरिः 12,202.003c केन कार्यविसर्गेण तन् मे ब्रूहि पितामह 12,202.004 भीष्म उवाच 12,202.004a पुराहं मृगयां यातो मार्कण्डेयाश्रमे स्थितः 12,202.004c तत्रापश्यं मुनिगणान् समासीनान् सहस्रशः 12,202.005a ततस् ते मधुपर्केण पूजां चक्रुर् अथो मयि 12,202.005c प्रतिगृह्य च तां पूजां प्रत्यनन्दम् ऋषीन् अहम् 12,202.006a कथैषा कथिता तत्र कश्यपेन महर्षिणा 12,202.006c मनःप्रह्लादिनीं दिव्यां ताम् इहैकमनाः Ó­ïu 12,202.006d*0550_01 धर्मो हि भगवान् विष्णुर् वराहो यज्ञरूपधृक् 12,202.006d*0550_02 तन्मयं च जगत् सर्वम् आत्मा सर्वस्य चात्मवान् 12,202.007a पुरा दानवमुख्या हि क्रोधलोभसमन्विताः 12,202.007c बलेन मत्ताः शतशो नरकाद्या महासुराः 12,202.008a तथैव चान्ये बहवो दानवा युद्धदुर्मदाः 12,202.008c न सहन्ते स्म देवानां समृद्धिं ताम् अनुत्तमाम् 12,202.008d*0551_01 नरकाद्या महाघोरा हिरण्याक्षम् उपाश्रिताः 12,202.008d*0551_02 उद्योगं परमं चक्रुर् देवानां निग्रहे तदा 12,202.008d*0551_03 नियुतं वत्सराणां तु वायुभक्षो ऽभवत् तदा 12,202.008d*0551_04 हिरण्याक्षो महारौद्रो लेभे देवात् पितामहात् 12,202.008d*0551_05 वरान् अचिन्त्यान् atulä शतशो ऽथ सहस्रशः 12,202.009a दानवैर् अर्द्यमानास् तु देवा देवर्षयस् तथा 12,202.009c न शर्म लेभिरे राजन् विशमानास् ततस् ततः 12,202.010a पृथिवीं चार्तरूपां ते समपश्यन् दिवौकसः 12,202.010c दानवैर् अभिसंकीर्णां घोररूपैर् महाबलैः 12,202.010e भारार्ताम् अपकृष्टां च दुःखितां संनिमज्जतीम् 12,202.010f*0552_01 गृहीत्वा पृथिवी देवी पाताले न्यवसत् तदा 12,202.010f*0552_02 ततस् त्रैलोक्यम् अखिलं निरोषधिगणान्वितम् 12,202.010f*0552_03 निःस्वाध्यायवषट्कारम् अभूत् सर्वं समन्ततः 12,202.011a अथादितेयाः संत्रस्ता ब्रह्माणम् इदम् अब्रुवन् 12,202.011c कथं शक्यामहे ब्रह्मन् दानवैर् उपमर्दनम् 12,202.011d*0553_01 हिरण्याक्षेण भगवन् गृहीतेयं वसुंधरा 12,202.011d*0553_02 न शक्ष्यामो वयं तत्र प्रवेष्टुं जलदुर्गमम् 12,202.011d*0553_03 तान् आह भगवान् ब्रह्मा मुनिर् एव प्रसाद्यताम् 12,202.011d*0553_04 अगस्त्यो ऽसौ महातेजाः पातु तज् जलम् अञ्जसा 12,202.011d*0553_05 तथेति चोक्त्वा ते देवा मुनिम् ऊचुर् मुदान्विताः 12,202.011d*0553_06 त्रायस्व लोकान् विप्रर्षे जलम् एतत् क्षयं नय 12,202.011d*0553_07 तथेति चोक्त्वा भगवान् कालानलसमद्युतिः 12,202.011d*0553_08 ध्यायञ् जलादनिवहं स क्षणेन पपौ जलम् 12,202.011d*0553_09 शोषिते तु समुद्रे च देवाः सर्षिपुरोगमाः 12,202.011d*0553_10 ब्रह्माणं प्रणिपत्योचुर् मुनिना शोषितं जलम् 12,202.011d*0553_11 इति भूयः समाचक्ष्व किं करिष्यामहे विभो 12,202.012a स्वयंभूस् तान् उवाचेदं निसृष्टो ऽत्र विधिर् मया 12,202.012c ते वरेणाभिसंमत्ता बलेन च मदेन च 12,202.013a नावभोत्स्यन्ति saæmƬhà विष्णुम् अव्यक्तदर्शनम् 12,202.013c वराहरूपिणं देवम् अधृष्यम् अमरैर् अपि 12,202.014a एष वेगेन गत्वा हि यत्र ते दानवाधमाः 12,202.014c अन्तर्भूमिगता घोरा निवसन्ति सहस्रशः 12,202.014e शमयिष्यति श्रुत्वा ते जहृषुः सुरसत्तमाः 12,202.015a ततो विष्णुर् महातेजा वाराहं रूपम् आश्रितः 12,202.015c अन्तर्भूमिं संप्रविश्य जगाम दितिजान् प्रति 12,202.016a दृष्ट्वा च सहिताः सर्वे दैत्याः सत्त्वम् अमानुषम् 12,202.016c प्रसह्य सहसा सर्वे संतस्थुः कालमोहिताः 12,202.017a सर्वे च समभिद्रुत्य वराहं जगृहुः समम् 12,202.017c संक्रुद्धाश् च वराहं तं व्यकर्षन्त समन्ततः 12,202.018a दानवेन्द्रा महाकाया महावीर्या बलोच्छ्रिताः 12,202.018c नाशक्नुवंश् च किं चित् ते तस्य कर्तुं तदा विभो 12,202.019a ततो ऽगमन् विस्मयं ते दानवेन्द्रा भयात् तदा 12,202.019c संशयं गतम् आत्मानं मेनिरे च सहस्रशः 12,202.020a ततो देवादिदेवः स योगात्मा योगसारथिः 12,202.020c योगम् आस्थाय भगवांस् तदा भरतसत्तम 12,202.021a विननाद महानादं क्षोभयन् दैत्यदानवान् 12,202.021c संनादिता येन लोकाः सर्वाश् चैव दिशो दश 12,202.022a तेन संनादशब्देन लोकाः संक्षोभम् आगमन् 12,202.022c संभ्रान्ताश् च दिशः सर्वा देवाः शक्रपुरोगमाः 12,202.023a निर्विचेष्टं जगच् चापि बभूवातिभृशं तदा 12,202.023c स्थावरं जङ्गमं चैव तेन नादेन मोहितम् 12,202.024a ततस् ते दानवाः सर्वे तेन शब्देन भीषिताः 12,202.024c पेतुर् गतासवश् चैव विष्णुतेजोविमोहिताः 12,202.024d*0554_01 त्रस्तांश् च देवान् आलोक्य ब्रह्मा प्राह पितामहः 12,202.024d*0554_02 योगेश्वरो ऽयं भगवान् वाराहं रूपम् आस्थितः 12,202.024d*0554_03 नर्दमानो ऽत्र संयाति मा भैष्ट सुरसत्तमाः 12,202.024d*0554_04 एवम् उक्त्वा ततो ब्रह्मा नमश्चक्रे पितामहः 12,202.024d*0554_05 देवता मुनयश् चैव विष्णुं वै मुक्तिहेतवे 12,202.024d*0554_06 ततो हरिर् महातेजा ब्रह्माणम् अभिनन्द्य च 12,202.025a रसातलगतांश् चैव वराहस् त्रिदशद्विषः 12,202.025c खुरैः संदारयाम् आस मांसमेदोस्थिसंचयम् 12,202.026a नादेन तेन महता सनातन इति स्मृतः 12,202.026c पद्मनाभो महायोगी भूताचार्यः स bhÆtarà12,202.027a ततो देवगणाः सर्वे पितामहम् उपाब्रुवन् 12,202.027b*0555_01 तत्र गत्वा महात्मानम् ऊचुश् चैव जगत्पतिम् 12,202.027c नादो ऽयं कीदृशो देव नैनं विद्म वयं विभो 12,202.027e को ऽसौ हि कस्य वा नादो येन विह्वलितं जगत् 12,202.027f*0556_01 देवाश् च दानवाश् चैव मोहितास् तस्य तेजसा 12,202.028a एतस्मिन्न् अन्तरे विष्णुर् वाराहं रूपम् आस्थितः 12,202.028c उदतिष्ठन् महादेवः स्तूयमानो महर्षिभिः 12,202.028d*0557_00 पितामह उवाच 12,202.028d*0557_01 दिव्यं * * * * * * युद्धम् आसीन् महात्मनोः 12,202.028d*0557_02 हिरण्याक्षस्य विष्णोश् च सर्वसंक्षोभकारणम् 12,202.028d*0557_03 जघान च हिरण्याक्षम् अन्तर्भूमिगतं हरिः 12,202.028d*0557_04 तद् आकर्ण्य महातेजा ब्रह्मा मधुरम् अब्रवीत् 12,202.029 पितामह उवाच 12,202.029a निहत्य दानवपतीन् महावर्ष्मा महाबलः 12,202.029c एष देवो महायोगी भूतात्मा भूतभावनः 12,202.030a सर्वभूतेश्वरो योगी योनिर् आत्मा तथात्मनः 12,202.030c स्थिरीभवत कृष्णो ऽयं सर्वपापप्रणाशनः 12,202.031a कृत्वा कर्मातिसाध्व् एतद् अशक्यम् अमितप्रभः 12,202.031c समायातः स्वम् आत्मानं महाभागो महाद्युतिः 12,202.031e पद्मनाभो महायोगी भूतात्मा भूतभावनः 12,202.032a न संतापो न भीः कार्या शोको वा सुरसत्तमाः 12,202.032c विधिर् एष प्रभावश् च कालः संक्षयकारकः 12,202.032e लोकान् धारयतानेन नादो मुक्तो महात्मना 12,202.033a स एव हि महाभागः सर्वलोकनमस्कृतः 12,202.033c अच्युतः पुण्डरीकाक्षः सर्वभूतसमुद्भवः 12,202.033d@017A_0000 युधिष्ठिर उवाच 12,202.033d@017A_0001 पितामह महाप्राज्ञ केशवस्य महात्मनः 12,202.033d@017A_0002 वक्तुम् अर्हसि तत्त्वेन माहात्म्यं पुनर् एव तु 12,202.033d@017A_0003 न तृप्याम्य् अहम् अप्य् एनं पश्यञ् शृण्वंश् च भारत 12,202.033d@017A_0004 भीष्म उवाच 12,202.033d@017A_0004 एवं कृष्णं महाबाहो तस्माद् एतद् ब्रवीहि मे 12,202.033d@017A_0005 शृणु राजन् कथाम् एतां वैष्णवीं पापनाशनीम् 12,202.033d@017A_0006 नारदो मां पुरा प्राह याम् अहं ते वदामि ताम् 12,202.033d@017A_0007 देवर्षिर् नारदः पूर्वं तत्त्वं वेत्स्यामि वै हरेः 12,202.033d@017A_0008 इति संचिन्त्य मनसा दध्यौ ब्रह्म सनातनम् 12,202.033d@017A_0009 हिमालये शुभे दिव्ये दिव्यं वर्षशतं किल 12,202.033d@017A_0010 अनुच्छ्वसन् निराहारः संयतात्मा जितेन्द्रियः 12,202.033d@017A_0011 ततो ऽन्तरिक्षे वाग् आसीत् तं मुनिप्रवरं प्रति 12,202.033d@017A_0012 मेघगम्भीरनिर्घोषा दिव्या बाह्याशरीरिणी 12,202.033d@017A_0013 किमर्थं त्वं समापन्नो ध्यानं मुनिवरोत्तम 12,202.033d@017A_0014 अहं ददामि ते ज्ञानं धर्माद्यं वा वृणीष्व माम् 12,202.033d@017A_0015 तच् छ्रुत्वा मुनिर् आलोच्य संभ्रमाविष्टमानसः 12,202.033d@017A_0016 किं नु स्याद् इति संचिन्त्य वाक्यम् आहापरं प्रति 12,202.033d@017A_0017 कस्माद् भवान् अद्य बिभेद यानं 12,202.033d@017A_0018 समास्थितो वाक्यम् उदीरयन् माम् 12,202.033d@017A_0019 न रूपम् अन्यत् तव दृश्यते वै 12,202.033d@017A_0020 ईदृग्विधस् त्वं समधिष्ठितो ऽसि 12,202.033d@017A_0021 पुनस् तम् आह स मुनिम् अनन्तो ऽहं बृहत्तरः 12,202.033d@017A_0022 न मां mƬhà विजानन्ति ज्ञानिनो मां विदन्त्य् उत 12,202.033d@017A_0023 तं प्रत्याह मुनिः श्रीमान् प्रणतो विनयान्वितः 12,202.033d@017A_0024 भवन्तं ज्ञातुम् इच्छामि तव तत्त्वं ब्रवीहि मे 12,202.033d@017A_0025 तस्य तद् वचनं श्रुत्वा नारदं प्राह लोकपः 12,202.033d@017A_0026 ज्ञानेन मां विजानीहि नान्यथा शक्तिर् अस्ति ते 12,202.033d@017A_0026 नारद उवाच 12,202.033d@017A_0027 कीदृग्विधं तु तज् ज्ञानं येन जानामि ते तनुम् 12,202.033d@017A_0028 लोकपाल उवाच 12,202.033d@017A_0028 अनन्त तन् मे ब्रूहि त्वं यद्य् अनुग्रहवान् अहम् 12,202.033d@017A_0029 विकल्पहीनं विपुलं तस्य चू[?दू]रं शिवं परम् 12,202.033d@017A_0030 ज्ञानं तत् तेन जानासि साधनं प्रति ते मुने 12,202.033d@017A_0031 अत्रावृत्य स्थितं ह्य् एतत् तच् छुद्धम् इतरन् मृषा 12,202.033d@017A_0032 एतत् ते सर्वम् आख्यातं संक्षेपान् मुनिसत्तम 12,202.033d@017A_0032 नारद उवाच 12,202.033d@017A_0033 त्वम् एव तव तत् तत्त्वं ब्रूहि लोकगुरो मम 12,202.033d@017A_0034 भवन्तं ज्ञातुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12,202.033d@017A_0035 ततः प्रहस्य भगवान् मेघगम्भीरया गिरा 12,202.033d@017A_0036 प्राहेशः सर्वभूतानां न मे चास्यं श्रुतिर् न च 12,202.033d@017A_0037 न घ्राणजिह्वे दृक् चैव त्वचा नास्ति तथा मुने 12,202.033d@017A_0038 कथं वक्ष्यामि चात्मानम् अशरीरस् तथाप्य् अहम् 12,202.033d@017A_0039 तज् ज्ञात्वा विस्मयाविष्टो मुनिर् आह प्रणम्य तम् 12,202.033d@017A_0040 येन त्वं पूर्वम् आत्मानम् अनन्तो ऽहं बृहत्तरः 12,202.033d@017A_0041 शक्तो ऽहम् इति मां प्रीतः प्रोक्तवान् असि तत् कथम् 12,202.033d@017A_0042 पुनस् तम् आह भगवांस् तवाप्य् अक्षाणि सन्ति वै 12,202.033d@017A_0043 त्वम् एनं ब्रूहि चात्मानं यदि शक्नोषि नारद 12,202.033d@017A_0044 आत्मा यथा तव मुने विदितस् तु भविष्यति 12,202.033d@017A_0045 मां च जानासि तेन त्वम् एकं साधनम् आवयोः 12,202.033d@017A_0046 इत्य् उक्त्वा भगवान् देवस् ततो नोवाच किं चन 12,202.033d@017A_0047 नारदो ऽप्य् उत्स्मयन् खिन्नः क्व गतो ऽसाव् इति प्रभुः 12,202.033d@017A_0048 स्थित्वा स दीर्घकालं च मुनिर् vyÃmƬhamÃnasa÷ 12,202.033d@017A_0049 आह मां भगवान् देवस् त्व् अनन्तो ऽहं बृहत्तरः 12,202.033d@017A_0050 तेनाहम् इति सर्वस्य को वानन्तो बृहत्तरः 12,202.033d@017A_0051 केयम् उर्वी ह्य् अनन्ताख्या बृहती नूनम् एव सा 12,202.033d@017A_0052 यस्यां जानन्ति भूतानि विलीनानि ततस् ततः 12,202.033d@017A_0053 एनां पृच्छामि तरुणीं सैषा नूनम् उवाच माम् 12,202.033d@017A_0054 इत्य् एवं स मुनिः श्रीमान् कृत्वा निश्चयम् आत्मनः 12,202.033d@017A_0055 स भूतलं समाविश्य प्रणिपत्येदम् अब्रवीत् 12,202.033d@017A_0056 आश्चर्यासि च धन्यासि बृहती त्वं वसुंधरे 12,202.033d@017A_0057 त्वाम् अत्र वेत्तुम् इच्छामि यादृग्भूतासि शोभने 12,202.033d@017A_0058 तच् छ्रुत्वा धरणी देवी स्मयमानाब्रवीद् इदम् 12,202.033d@017A_0059 नाहं हि बृहती विप्र न चानन्ता च सत्तम 12,202.033d@017A_0060 कारणं मम यो गन्धो गन्धात्मानं ब्रवीहि तम् 12,202.033d@017A_0061 ततो मुनिस् तद् धि तत्त्वं प्रणिपत्येदम् अब्रवीत् 12,202.033d@017A_0062 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तो ऽसि बृहत्तरः 12,202.033d@017A_0063 भवन्तं वेत्तुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12,202.033d@017A_0064 [ततो गन्धात्मकः सो ऽनु प्रत्युवाच मुनिं प्रति] 12,202.033d@017A_0065 कारणं मे जलं मत्तो बृहत्तरतमं हि तत् 12,202.033d@017A_0066 स समुद्रं मुनिर् गत्वा प्रणिपत्येदम् अब्रवीत् 12,202.033d@017A_0067 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तो ऽसि बृहत्तरः 12,202.033d@017A_0068 भवन्तं वेत्तुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12,202.033d@017A_0069 तच् छ्रुत्वा सरितां नाथः समुद्रो मुनिम् अब्रवीत् 12,202.033d@017A_0070 कारणं मे ऽत्र संपृच्छ रसात्मानं बृहत्तरम् 12,202.033d@017A_0071 ततो बृहत्तरं विद्वंस् त्वं पृच्छ मुनिसत्तम 12,202.033d@017A_0072 ततो मुनिर् यथायोगं जलं तत्त्वम् अवेक्ष्य तत् 12,202.033d@017A_0073 जलात्मानं प्रणम्याह जलतत्त्वस्थितो मुनिः 12,202.033d@017A_0074 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तो ऽसि बृहत्तरः 12,202.033d@017A_0075 भवन्तं श्रोतुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12,202.033d@017A_0076 ततो रसात्मकः सो ऽनु मुनिम् आह पुनः पुनः 12,202.033d@017A_0077 ममापि कारणं पृच्छ तेजोरूपं विभावसुम् 12,202.033d@017A_0078 नाहं बृहत्तरो ब्रह्मन् नाप्य् अनन्तश् च सत्तम 12,202.033d@017A_0079 ततो ऽग्निं प्रणिपत्याह मुनिर् विस्मितमानसः 12,202.033d@017A_0080 यज्ञात्मानं महावासं सर्वभूतनमस्कृतम् 12,202.033d@017A_0081 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तश् च बृहत्तरः 12,202.033d@017A_0082 भवन्तं वेत्तुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12,202.033d@017A_0083 ततः प्रहस्य भगवान् मुनिं स्विष्टकृद् अब्रवीत् 12,202.033d@017A_0084 नाहं बृहत्तरो ब्रह्मन् नाप्य् अनन्तश् च सत्तम 12,202.033d@017A_0085 कारणं मम रूपं यत् तं पृच्छ मुनिसत्तम 12,202.033d@017A_0086 ततो योगक्रमेणैव प्रतीतं तं प्रविश्य सः 12,202.033d@017A_0087 रूपात्मानं प्रणम्याह नारदो वदतां वरः 12,202.033d@017A_0088 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तो ऽसि बृहत्तरः 12,202.033d@017A_0089 भवन्तं वेत्तुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12,202.033d@017A_0090 उत्स्मयित्वा तु रूपात्मा तं मुनिं प्रत्युवाच ह 12,202.033d@017A_0091 वायुर् मे कारणं ब्रह्मंस् तं पृच्छ मुनिसत्तम 12,202.033d@017A_0092 मत्तो बहुतरः श्रीमान् अनन्तश् च महाबलिम् 12,202.033d@017A_0093 स मारुतं प्रणम्याह भगवान् मुनिसत्तमः 12,202.033d@017A_0094 योगसिद्धो महायोगी ज्ञानविज्ञानपारगः 12,202.033d@017A_0095 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तो ऽसि बृहत्तरः 12,202.033d@017A_0096 भवन्तं वेत्तुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12,202.033d@017A_0097 ततो वायुर् हि संप्राह नारदं मुनिसत्तमम् 12,202.033d@017A_0098 कारणं पृच्छ भगवन् स्पर्शात्मानं ममाद्य वै 12,202.033d@017A_0099 मत्तो बृहत्तरः श्रीमान् अनन्तश् च तथैव सः 12,202.033d@017A_0100 ततो ऽस्य वचनं श्रुत्वा स्पर्शात्मानम् उवाच सः 12,202.033d@017A_0101 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तो ऽसि बृहत्तरः 12,202.033d@017A_0102 भवन्तं वेत्तुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12,202.033d@017A_0103 तस्य तद् वचनं श्रुत्वा स्पर्शात्मा मुनिम् अब्रवीत् 12,202.033d@017A_0104 नाहं बृहत्तरो ब्रह्मन् नाप्य् अनन्तश् च सत्तम 12,202.033d@017A_0105 कारणं मम चैवेमम् आकाशं च बृहत्तरम् 12,202.033d@017A_0106 तं पृच्छ मुनिशार्दूल सर्वव्यापिनम् अव्ययम् 12,202.033d@017A_0107 तच् छ्रुत्वा नारदः श्रीमान् वाक्यं वाक्यविशारदः 12,202.033d@017A_0108 आकाशं समुपागम्य प्रणम्याह k­täjali÷ 12,202.033d@017A_0109 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तो ऽसि बृहत्तरः 12,202.033d@017A_0110 भवन्तं वेत्तुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12,202.033d@017A_0111 आकाशस् तम् उवाचेदं प्रहसन् मुनिसत्तमम् 12,202.033d@017A_0112 नाहं बृहत्तरो ब्रह्मञ् शब्दो वै कारणं मम 12,202.033d@017A_0113 तं पृच्छ मुनिशार्दूल स वै मत्तो बृहत्तरः 12,202.033d@017A_0114 ततो ह्य् आविश्य चाकाशं शब्दात्मानम् उवाच ह 12,202.033d@017A_0115 स्वरव्यञ्जनसंयुक्तं नानाहेतुविभूषितम् 12,202.033d@017A_0116 वेदाख्यं परमं गुह्यं वेदकारणम् अच्युतम् 12,202.033d@017A_0117 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तो ऽसि बृहत्तरः 12,202.033d@017A_0118 भवन्तं श्रोतुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12,202.033d@017A_0119 वेदात्मा प्रत्युवाचेदं नारदं मुनिपुंगवम् 12,202.033d@017A_0120 मया कारणभूतेन सर्ववेत्ता पितामहः 12,202.033d@017A_0121 ब्रह्मणो बुद्धिसंस्थानम् आस्थितो ऽहं महामुने 12,202.033d@017A_0122 तस्माद् बृहत्तरो मत्तः पद्मयोनिर् महामतिः 12,202.033d@017A_0123 तं पृच्छ मुनिशार्दूल सर्वकारणकारणम् 12,202.033d@017A_0124 ब्रह्मलोकं ततो गत्वा नारदो मुनिपुंगवैः 12,202.033d@017A_0125 सेव्यमानं महात्मानं लोकपालैर् मरुद्गणैः 12,202.033d@017A_0126 समुद्रैश् च सरिद्भिश् च भूततत्त्वैः सभूधरैः 12,202.033d@017A_0127 गन्धर्वैर् अप्सरोभिश् च ज्योतिषां च गणैस् तथा 12,202.033d@017A_0128 स्तुतिस्तोमग्रहस्तोभैस् तथा वेदैर् मुनीश्वरैः 12,202.033d@017A_0129 उपास्यमानं ब्रह्माणं लोकनाथं परात् परम् 12,202.033d@017A_0130 हिरण्यगर्भं विश्वेशं चतुर्वक्त्रेण भूषितम् 12,202.033d@017A_0131 प्रणम्य präjali÷ प्रह्वस् तम् आह मुनिपुंगवः 12,202.033d@017A_0132 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तो ऽसि बृहत्तरः 12,202.033d@017A_0133 भवन्तं वेत्तुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12,202.033d@017A_0134 तच् छ्रुत्वा भगवान् ब्रह्मा सर्वलोकपितामहः 12,202.033d@017A_0135 उत्स्मयन् मुनिम् आहेदं कर्ममूलस्य लोपकम् 12,202.033d@017A_0136 नाहं बृहत्तरो ब्रह्मन् नाप्य् अनन्तश् च सत्तम 12,202.033d@017A_0137 लोकानां मम सर्वेषां नाथभूतो बृहत्तरः 12,202.033d@017A_0138 नन्दगोपकुले गोपकुमारैः परिवारितः 12,202.033d@017A_0139 समस्तजगतां गोप्ता गोपवेषेण संस्थितः 12,202.033d@017A_0140 मद्रूपं च समास्थाय जगत्सृष्टिं करोति सः 12,202.033d@017A_0141 ऐशानम् आस्थितः श्रीमान् हन्ति नित्यं हि पाति च 12,202.033d@017A_0142 विष्णुः स्वरूपरूपो ऽसौ कारणं स हरिर् मम 12,202.033d@017A_0143 तं पृच्छ मुनिशार्दूल स चानन्तो बृहत्तरः 12,202.033d@017A_0144 ततो ऽवतीर्य भगवान् ब्रह्मलोकान् महामुनिः 12,202.033d@017A_0145 नन्दगोपकुले विष्णुम् एनं कृष्णं जगत्पतिम् 12,202.033d@017A_0146 bÃlakrŬanakÃsaktaæ वत्सजालविभूषितम् 12,202.033d@017A_0147 पाययित्वाथ बध्नन्तं धूलिधूम्राननं परम् 12,202.033d@017A_0148 गाहमानैर् हसद्भिश् च नृत्यद्भिश् च समन्ततः 12,202.033d@017A_0149 पाणिवादनकैश् चैव संवृतं वेणुवादकैः 12,202.033d@017A_0150 प्रणिपत्याब्रवीद् एनं नारदो भगवान् मुनिः 12,202.033d@017A_0151 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तश् च बृहत्तरः 12,202.033d@017A_0152 वेत्तासि चाव्ययश् चासि वेत्तुम् इच्छामि यादृशम् 12,202.033d@017A_0153 ततः प्रहस्य भगवान् नारदं प्रत्युवाच ह 12,202.033d@017A_0154 मत्तः परतरं नास्ति मत्तः सर्वं प्रतिष्ठितम् 12,202.033d@017A_0155 मत्तो बृहत्तरं नान्यद् अहम् एव बृहत्तरः 12,202.033d@017A_0156 आकाशे च स्थितः पूर्वम् उक्तवान् अहम् एव ते 12,202.033d@017A_0157 न मां वेत्ति जनः कश् चिन् माया मम दुरत्यया 12,202.033d@017A_0158 भक्त्या त्व् अनन्यया युक्ता मां विजानन्ति योगिनः 12,202.033d@017A_0159 प्रियो ऽसि मम भक्तो ऽसि मम तत्त्वं विलोकय 12,202.033d@017A_0160 ददामि तव तज् ज्ञानं येन तत्त्वं प्रपश्यसि 12,202.033d@017A_0161 अन्येषां चैव भक्तानां मम योगरतात्मनाम् 12,202.033d@017A_0162 ददामि दिव्यं ज्ञानं च तेन ते यान्ति मत्पदम् 12,202.033d@017A_0163 भीष्म उवाच 12,202.033d@017A_0163 एवम् उक्त्वा ययौ कृष्णो नन्दगोपगृहं हरिः 12,202.033d@017A_0164 एतत् ते कथितं राजन् विष्णुतत्त्वम् अनुत्तमम् 12,202.033d@017A_0165 भजस्वैनं विशालाक्षं जपन् कृष्णेति सत्तम 12,202.033d@017A_0166 मोहयन् मां तथा त्वां च शृणोत्य् एष मयेरितान् 12,202.033d@017A_0167 धर्मात्मा च महाबाहो भक्तान् रक्षति नान्यथा 12,202.033d@017B_0000 युधिष्ठिर उवाच 12,202.033d@017B_0001 पितामह महाप्राज्ञ सर्वशास्त्रविशारद 12,202.033d@017B_0002 प्रयाणकाले किं जप्यं मोक्षिभिस् तत्त्वचिन्तकैः 12,202.033d@017B_0003 किम् अनुस्मरन् कुरुश्रेष्ठ मरणे पर्युपस्थिते 12,202.033d@017B_0004 भीष्म उवाच 12,202.033d@017B_0004 प्राप्नुयात् परमां सिद्धिं श्रोतुम् इच्छामि तत्त्वतः 12,202.033d@017B_0005 त्वद्युक्तश् च हितः सूक्ष्म उक्तः प्रश्नस् त्वयानघ 12,202.033d@017B_0006 शृणुष्वावहितो राजन् नारदेन पुरा श्रुतम् 12,202.033d@017B_0007 श्रीवत्साङ्कं जगद्बीजम् अनन्तं लोकसाक्षिणम् 12,202.033d@017B_0008 पुरा नारायणं देवं नारदः परिपृष्टवान् 12,202.033d@017B_0009 त्वाम् अक्षरं परं ब्रह्म निर्गुणं तमसः परम् 12,202.033d@017B_0010 आहुर् वेद्यं परं धाम ब्रह्मादिकमलोद्भवम् 12,202.033d@017B_0011 भगवन् भूतभव्येश श्रद्दधानैर् जितेन्द्रियैः 12,202.033d@017B_0012 कथं भक्तैर् विचिन्त्यो ऽसि योगिभिर् मोक्षकाङ्क्षिभिः 12,202.033d@017B_0013 किं जप्यं किं जपेन् नित्यं काल्यम् उत्थाय मानवः 12,202.033d@017B_0014 कथं युञ्जन् सदा ध्यायेद् ब्रूहि तत्त्वं सनातनम् 12,202.033d@017B_0015 श्रुत्वा च नारदोक्तं तु देवानाम् ईश्वरः स्वयम् 12,202.033d@017B_0016 प्रोवाच भगवान् विष्णुर् नारदं वरदः प्रभुः 12,202.033d@017B_0017 हन्त ते कथयिष्यामि इमां दिव्याम् अनुस्मृतिम् 12,202.033d@017B_0018 याम् अधीत्य प्रयाणे तु मद्भावायोपपद्यते 12,202.033d@017B_0019 ओंकारम् अग्रतः कृत्वा मां नमस्कृत्य नारद 12,202.033d@017B_0020 एकाग्रः प्रयतो भूत्वा इमं मन्त्रम् उदीरयेत् 12,202.033d@017B_0021 ओं नमो भगवते वासुदेवाय इति 12,202.033d@017B_0022 इत्य् उक्तो नारदः प्राह präjali÷ प्रणतः स्थितः 12,202.033d@017B_0023 सर्वदेवेश्वरं विष्णुं सर्वात्मानं हरिं प्रभुम् 12,202.033d@017B_0024 अव्यक्तं शाश्वतं देवं प्रभवं पुरुषोत्तमम् 12,202.033d@017B_0025 प्रपद्ये präjalir विष्णुम् अक्षरं परमं पदम् 12,202.033d@017B_0026 पुराणं प्रभवं नित्यम् अक्षयं लोकसाक्षिणम् 12,202.033d@017B_0027 प्रपद्ये पुण्डरीकाक्षम् ईशं भक्तानुकम्पिनम् 12,202.033d@017B_0028 लोकनाथं सहस्राक्षम् अद्भुतं परमं पदम् 12,202.033d@017B_0029 भगवन्तं प्रपन्नो ऽस्मि भूतभव्यभवत्प्रभुम् 12,202.033d@017B_0030 स्रष्टारं सर्वलोकानाम् अनन्तं सर्वतोमुखम् 12,202.033d@017B_0031 पद्मनाभं हृषीकेशं प्रपद्ये सत्यम् अच्युतम् 12,202.033d@017B_0032 हिरण्यगर्भम् अमृतं भूगर्भं परतः परम् 12,202.033d@017B_0033 प्रभोः प्रभुम् अनाद्यन्तं प्रपद्ये तं रविप्रभम् 12,202.033d@017B_0034 सहस्रशीर्षं पुरुषं महर्षिं तत्त्वभावनम् 12,202.033d@017B_0035 प्रपद्ये सूक्ष्मम् अचलं वरेण्यम् अभयप्रदम् 12,202.033d@017B_0036 नारायणं पुराणर्षिं योगात्मानं सनातनम् 12,202.033d@017B_0037 संस्थानं सर्वतत्त्वानां प्रपद्ये ध्रुवम् ईश्वरम् 12,202.033d@017B_0038 यः प्रभुः सर्वभूतानां येन सर्वम् इदं ततम् 12,202.033d@017B_0039 चराचरगुरुर् विष्णुः स मे देवः प्रसीदतु 12,202.033d@017B_0040 यस्माद् उत्पद्यते ब्रह्मा पद्मयोनिः सनातनः 12,202.033d@017B_0041 ब्रह्मयोनिर् हि विश्वात्मा स मे विष्णुः प्रसीदतु 12,202.033d@017B_0042 यः पुरा प्रलये प्राप्ते नष्टे स्थावरजङ्गमे 12,202.033d@017B_0043 ब्रह्मादिषु प्रलीनेषु नष्टे लोके परावरे 12,202.033d@017B_0044 आभूतसंप्लवे चैव प्रलीने ऽप्राकृतो महान् 12,202.033d@017B_0045 एकस् तिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु 12,202.033d@017B_0046 चतुर्भिश् च चतुर्भिश् च द्वाभ्यां पञ्चभिर् एव च 12,202.033d@017B_0047 हूयते च पुनर् द्वाभ्यां स मे विष्णुः प्रसीदतु 12,202.033d@017B_0048 पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रियाक्रिये 12,202.033d@017B_0049 गुणाकरः स मे बभ्रुर् वासुदेवः प्रसीदतु 12,202.033d@017B_0050 अग्नीषोमार्कताराणां ब्रह्मरुद्रेन्द्रयोगिनाम् 12,202.033d@017B_0051 यस् तेजयति तेजांसि स मे विष्णुः प्रसीदतु 12,202.033d@017B_0052 योगावास नमस् तुभ्यं सर्वावास वरप्रद 12,202.033d@017B_0053 यज्ञगर्भ हिरण्याङ्ग पञ्चयज्ञ नमो ऽस्तु ते 12,202.033d@017B_0054 चतुर्मूर्ते परं धाम लक्ष्म्यावास परार्चित 12,202.033d@017B_0055 सर्वावास नमस् ते ऽस्तु वासुदेव प्रधानकृत् 12,202.033d@017B_0056 अजस् त्व् अनामयः पन्था ह्य् अमूर्तिर् विश्वमूर्तिधृक् 12,202.033d@017B_0057 विकर्तः पञ्चकालज्ञ नमस् ते ज्ञानसागर 12,202.033d@017B_0058 अव्यक्ताद् व्यक्तम् उत्पन्नम् अव्यक्ताद् यः परो ऽक्षरः 12,202.033d@017B_0059 यस्मात् परतरं नास्ति तम् अस्मि शरणं गतः 12,202.033d@017B_0060 न प्रधानो न च महान् पुरुषश् चेतनो ह्य् अजः 12,202.033d@017B_0061 अनयोर् यः परतरस् तम् अस्मि शरणं गतः 12,202.033d@017B_0062 चिन्तयन्तो हि यं नित्यं ब्रह्मेशानादयः प्रभुम् 12,202.033d@017B_0063 निश्चयं नाधिगच्छन्ति तम् अस्मि शरणं गतः 12,202.033d@017B_0064 जितेन्द्रिया महात्मानो ज्ञानध्यानपरायणाः 12,202.033d@017B_0065 यं प्राप्य न निवर्तन्ते तम् अस्मि शरणं गतः 12,202.033d@017B_0066 एकांशेन जगत् सर्वम् अवष्टभ्य विभुः स्थितः 12,202.033d@017B_0067 अग्राह्यो निर्गुणो नित्यं तम् अस्मि शरणं गतः 12,202.033d@017B_0068 सोमार्काग्निमयं तेजो या च तारमयी द्युतिः 12,202.033d@017B_0069 दिवि संजायते यो ऽयं स महात्मा प्रसीदतु 12,202.033d@017B_0070 गुणादिर् निर्गुणश् चाद्यो लक्ष्मीवांश् चेतनो ह्य् अजः 12,202.033d@017B_0071 सूक्ष्मः सर्वगतो योगी स महात्मा प्रसीदतु 12,202.033d@017B_0072 अव्यक्तं समधिष्ठाता अचिन्त्यः सदसत्परः 12,202.033d@017B_0073 आस्थितः परमं भुङ्क्ते स महात्मा प्रसीदतु 12,202.033d@017B_0074 क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं पञ्चभिर् मुखैः 12,202.033d@017B_0075 महान् गुणांश् च यो भुङ्क्ते स महात्मा प्रसीदतु 12,202.033d@017B_0076 सूर्यमध्ये स्थितः सोमस् तस्य मध्ये च या स्थिता 12,202.033d@017B_0077 भूतबाह्या च या दीप्तिः स महात्मा प्रसीदतु 12,202.033d@017B_0078 नमस् ते सर्वतः सर्व सर्वतोक्षिशिरोमुख 12,202.033d@017B_0079 निर्विकार नमस् ते ऽस्तु साक्षी क्षेत्रध्रुवस्थितिः 12,202.033d@017B_0080 अतीन्द्रिय नमस् तुभ्यं लिङ्गैर् व्यक्तैर् न मीयसे 12,202.033d@017B_0081 ये च त्वां नाभिजानन्ति संसारे संसरन्ति ते 12,202.033d@017B_0082 कामक्रोधविनिर्मुक्ता रागद्वेषविवर्जिताः 12,202.033d@017B_0083 मान्यभक्ता विजानन्ति न पुनर् मारका द्विजाः 12,202.033d@017B_0084 एकाकिनो हि निर्द्वंद्वा निराशीःकर्मकारिणः 12,202.033d@017B_0085 ज्ञानाग्निदग्धकर्माणस् त्वां विशन्ति विनिश्चिताः 12,202.033d@017B_0086 अशरीरं शरीरस्थं समं सर्वेषु देहिषु 12,202.033d@017B_0087 पुण्यपापविनिर्मुक्ता भक्तास् त्वां प्रविशन्त्य् उत 12,202.033d@017B_0088 अव्यक्तं बुद्ध्यहंकारौ मनोभूतेन्द्रियाणि च 12,202.033d@017B_0089 त्वयि तानि च तेषु त्वं न तेषु त्वं न ते त्वयि 12,202.033d@017B_0090 एकत्वान्यत्वनानात्वं ये विदुर् यान्ति ते परम् 12,202.033d@017B_0091 समो ऽसि सर्वभूतेषु न ते द्वेष्यो ऽस्ति न प्रियः 12,202.033d@017B_0092 समत्वम् अभिकाङ्क्षे ऽहं भक्त्या वै नान्यचेतसा 12,202.033d@017B_0093 चराचरम् इदं सर्वं भूतग्रामं चतुर्विधम् 12,202.033d@017B_0094 त्वया त्वय्य् एव तत् प्रोतं सूत्रे मणिगणा इव 12,202.033d@017B_0095 स्रष्टा भोक्तासि कूटस्थो ह्य् अतत्त्वस् तत्त्वसंज्ञितः 12,202.033d@017B_0096 अकर्ता हेतुर् अचलः पृथग् आत्मन्य् अवस्थितः 12,202.033d@017B_0097 न मे भूतेषु संयोगो भूततत्त्वगुणाधिकः 12,202.033d@017B_0098 अहंकारेण बुद्ध्या वा न मे योगस् त्रिभिर् गुणैः 12,202.033d@017B_0099 न मे धर्मो ऽस्त्य् अधर्मो वा नारम्भो जन्म वा पुनः 12,202.033d@017B_0100 जरामरणमोक्षार्थं त्वां प्रपन्नो ऽस्मि सर्वग 12,202.033d@017B_0101 विषयैर् इन्द्रियैर् वापि न मे भूयः समागमः 12,202.033d@017B_0102 पृथिवीं यातु मे घ्राणं यातु मे रसनं जलम् 12,202.033d@017B_0103 रूपं हुताशनं यातु स्पर्शो यातु च मारुतम् 12,202.033d@017B_0104 श्रोत्रम् आकाशम् अप्य् एतु मनो वैकारिकं पुनः 12,202.033d@017B_0105 इन्द्रियाण्य् अपि संयान्तु स्वासु स्वासु च योनिषु 12,202.033d@017B_0106 पृथिवी यातु सलिलम् आपो ऽग्निम् अनलो ऽनिलम् 12,202.033d@017B_0107 वायुर् आकाशम् अप्य् एतु मनश् चाकाश एव च 12,202.033d@017B_0108 अहंकारं मनो यातु मोहनं सर्वदेहिनाम् 12,202.033d@017B_0109 अहंकारस् ततो बुद्धिं बुद्धिर् अव्यक्तम् अच्युत 12,202.033d@017B_0110 प्रधाने प्रकृतिं याते गुणसाम्ये व्यवस्थिते 12,202.033d@017B_0111 वियोगः सर्वकरणैर् गुणैर् भूतैश् च मे भवेत् 12,202.033d@017B_0112 निष्केवलं पदं देव काङ्क्षे ऽहं परमं तव 12,202.033d@017B_0113 एकीभावस् त्वया मे ऽस्तु न मे जन्म भवेत् पुनः 12,202.033d@017B_0114 त्वद्बुद्धिस् त्वद्गतप्राणस् त्वद्भक्तिस् त्वत्परायणः 12,202.033d@017B_0115 त्वाम् एवाहं स्मरिष्यामि मरणे पर्युपस्थिते 12,202.033d@017B_0116 पूर्वदेहकृता मे तु व्याधयः प्रविशन्तु माम् 12,202.033d@017B_0117 अर्दयन्तु च दुःखानि ऋणं मे प्रतिमुञ्चतु 12,202.033d@017B_0118 अनुध्यातो ऽसि देवेश न मे जन्म भवेत् पुनः 12,202.033d@017B_0119 तस्माद् ब्रवीमि कर्माणि ऋणं मे न भवेद् इति 12,202.033d@017B_0120 नोपतिष्ठन्तु मां सर्वे व्याधयः पूर्वसंचिताः 12,202.033d@017B_0121 श्रीभगवान् उवाच 12,202.033d@017B_0121 अनृणो गन्तुम् इच्छामि तद् विष्णोः परमं पदम् 12,202.033d@017B_0122 अहं भगवतस् तस्य मम चासौ सनातनः 12,202.033d@017B_0123 तस्याहं न प्रणश्यामि स च मे न प्रणश्यति 12,202.033d@017B_0124 कर्मेन्द्रियाणि संयम्य पञ्च बुद्धीन्द्रियाणि च 12,202.033d@017B_0125 दशेन्द्रियाणि मनसि अहंकारे तथा मनः 12,202.033d@017B_0126 अहंकारं तथा बुद्धौ बुद्धिम् आत्मनि योजयेत् 12,202.033d@017B_0127 यतबुद्धीन्द्रियः पश्येद् बुद्ध्या बुध्येत् परात् परम् 12,202.033d@017B_0128 ममायम् इति तस्याहं येन सर्वम् इदं ततम् 12,202.033d@017B_0129 आत्मनात्मनि संयोज्य परमात्मन्य् अनुस्मरेत् 12,202.033d@017B_0130 ततो बुद्धेः परं बुद्ध्वा लभते न पुनर्भवम् 12,202.033d@017B_0131 मरणे समनुप्राप्ते यश् चैवं माम् अनुस्मरेत् 12,202.033d@017B_0132 अपि पापसमाचारः स याति परमां गतिम् 12,202.033d@017B_0133 [ओं] नमो भगवते तस्मै देहिनां परमात्मने 12,202.033d@017B_0134 नारायणाय भक्तानाम् एकनिष्ठाय शाश्वते 12,202.033d@017B_0135 इमाम् अनुस्मृतिं दिव्यां वैष्णवीं सुसमाहितः 12,202.033d@017B_0136 स्वपन् विबुध्यंश् च पठेद् यत्र तत्र समभ्यसेत् 12,202.033d@017B_0137 पौर्णमास्याम् अमावास्यां द्वादश्यां च विशेषतः 12,202.033d@017B_0138 श्रावयेच् छ्रद्दधानांश् च मद्भक्तांश् च विशेषतः 12,202.033d@017B_0139 यद्य् अहंकारम् आश्रित्य यज्ञदानतपःक्रियाः 12,202.033d@017B_0140 कुर्वंस् तत्फलम् आप्नोति पुनरावर्तनं तु तत् 12,202.033d@017B_0141 अभ्यर्चयन् पितॄन् देवान् पठञ् जुह्वन् बलिं ददत् 12,202.033d@017B_0142 ज्वलन्न् अग्निं स्मरेद् यो मां स याति परमां गतिम् 12,202.033d@017B_0143 यज्ञो दानं तपश् चैव पावनानि शरीरिणाम् 12,202.033d@017B_0144 यज्ञं दानं तपस् तस्मात् कुर्याद् आशीर्विवर्जितः 12,202.033d@017B_0145 नम इत्य् एव यो ब्रूयान् मद्भक्तः श्रद्धयान्वितः 12,202.033d@017B_0146 तस्याक्षयो भवेल् लोकः श्वपाकस्यापि नारद 12,202.033d@017B_0147 किं पुनर् ये यजन्ते मां साधका विधिपूर्वकम् 12,202.033d@017B_0148 श्रद्धावन्तो यतात्मानस् ते मां यान्ति मदाश्रिताः 12,202.033d@017B_0149 कर्माण्य् आद्यन्तवन्तीह मद्भक्तो नान्तम् अश्नुते 12,202.033d@017B_0150 माम् एव तस्माद् देवर्षे ध्याहि नित्यम् अतन्द्रितः 12,202.033d@017B_0151 अवाप्स्यसि ततः सिद्धिं द्रक्ष्यस्य् एव पदं मम 12,202.033d@017B_0152 अज्ञानाय च यो ज्ञानं दद्याद् धर्मोपदेशनम् 12,202.033d@017B_0153 कृत्स्नां वा पृथिवीं दद्यात् तेन तुल्यं न तत् फलम् 12,202.033d@017B_0154 तस्मात् प्रदेयं साधुभ्यो जन्मबन्धभयापहम् 12,202.033d@017B_0155 एवं दत्त्वा नरश्रेष्ठ श्रेयो वीर्यं च विन्दति 12,202.033d@017B_0156 अश्वमेधसहस्राणां सहस्रं यः समाचरेत् 12,202.033d@017B_0157 भीष्म उवाच 12,202.033d@017B_0157 नासौ पदम् अवाप्नोति मद्भक्तैर् यद् अवाप्यते 12,202.033d@017B_0158 एवं पृष्टः पुरा तेन नारदेन सुरर्षिणा 12,202.033d@017B_0159 यद् उवाच तदा शंभुस् तद् उक्तं तव सुव्रत 12,202.033d@017B_0160 त्वम् अप्य् एकमना भूत्वा ध्याहि ज्ञेयं गुणातिगम् 12,202.033d@017B_0161 भजस्व सर्वभावेन परमात्मानम् अव्ययम् 12,202.033d@017B_0162 श्रुत्वैवं नारदो वाक्यं दिव्यं नारायणेरितम् 12,202.033d@017B_0163 अत्यन्तभक्तिमान् देव एकान्तत्वम् उपेयिवान् 12,202.033d@017B_0164 नारायणम् ऋषिं देवं दश वर्षाण्य् अनन्यभाक् 12,202.033d@017B_0165 इदं जपन् वै प्राप्नोति तद् विष्णोः परमं पदम् 12,202.033d@017B_0166 किं तस्य बहुभिर् मन्त्रैर् भक्तिर् यस्य जनार्दने 12,202.033d@017B_0167 नमो नारायणायेति मन्त्रः सर्वार्थसाधकः 12,202.033d@017B_0168 इमां रहस्यां परमाम् अनुस्मृतिम् 12,202.033d@017B_0169 अधीत्य बुद्धिं लभते च नैष्ठिकीम् 12,202.033d@017B_0170 विहाय दुःखान्य् अवमुच्य संकटात् 12,202.033d@017B_0171 स वीतरागो विचरन् महीम् इमाम् 12,202.033d@017C_0000 युधिष्ठिर उवाच 12,202.033d@017C_0001 देवासुरमनुष्येषु ऋषिमुख्येषु वा पुनः 12,202.033d@017C_0002 विष्णोस् तत्त्वं यथाख्यातं को विद्वान् अनुवेत्ति तत् 12,202.033d@017C_0003 एतन् मे सर्वम् आचक्ष्व न मे तृप्तिर् हि तत्त्वतः 12,202.033d@017C_0004 भीष्म उवाच 12,202.033d@017C_0004 वर्तते भरतश्रेष्ठ सर्वज्ञो ऽसीति मे मतिः 12,202.033d@017C_0005 का[?स्मा]रितो ऽहं त्वया राजन् यद् वृत्तं च पुरा मम 12,202.033d@017C_0006 गरुडेन पुरा मह्यं संवादो भूभृदुत्तम 12,202.033d@017C_0007 पुराहं तप आस्थाय वासुदेवपरायणः 12,202.033d@017C_0008 ध्यायन् स्तुवन् नमस्यंश् च यजमानस् तम् एव च 12,202.033d@017C_0009 गङ्गाद्वीपे समासीनो दश वर्षाणि भारत 12,202.033d@017C_0010 माता च मम सा देवी जननी लोकपावनी 12,202.033d@017C_0011 समासीना समीपे मे रक्षणार्थं ममाच्युत 12,202.033d@017C_0012 तस्मिन् काले ऽद्भुतः श्रीमान् सर्ववेदमयः प्रभुः 12,202.033d@017C_0013 सुपर्णः पततां श्रेष्ठो मेरुमन्दरसंनिभः 12,202.033d@017C_0014 आजगाम विशुद्धात्मा गङ्गां द्रष्टुं महायशाः 12,202.033d@017C_0015 तम् आगतं महात्मानं प्रत्युद्गम्याहम् अर्थितः 12,202.033d@017C_0016 प्रणिपत्य यथान्यायं k­täjalir अवस्थितः 12,202.033d@017C_0017 सो ऽपि देवो महाभागाम् अभिनन्द्य च जाह्नवीम् 12,202.033d@017C_0018 तया च पूजितः श्रीमान् उपोपाविशद् Ãsane 12,202.033d@017C_0019 ततः कथान्तरे तं वै वचनं चेदम् अब्रवम् 12,202.033d@017C_0020 वेदवेद महावीर्य वैनतेय महाबल 12,202.033d@017C_0021 नारायणं हृषीकेशं सहमानो ऽनिशं हरिम् 12,202.033d@017C_0022 जानासि तं यथा वक्तुं यादृग्भूतो जनार्दनः 12,202.033d@017C_0023 गरुड उवाच 12,202.033d@017C_0023 ममापि तस्य सद्भावं वक्तुम् अर्हसि सत्तम 12,202.033d@017C_0024 शृणु भीष्म यथान्यायं पुरा त्व[?त्वा]m इह सत्तमाः 12,202.033d@017C_0025 अनेके मुनयः सिद्धा मानसोत्तरवासिनः 12,202.033d@017C_0026 पप्रच्छुर् मां महाप्राज्ञा वासुदेवपरायणाः 12,202.033d@017C_0027 पक्षीन्द्र वासुदेवस्य तत् त्वं वेत्सि परं पदम् 12,202.033d@017C_0028 त्वया समो न तस्यास्ति संनिकृष्टप्रियो ऽपि च 12,202.033d@017C_0029 तेषाम् अहं वचः श्रुत्वा प्रणिपत्य महाहरिम् 12,202.033d@017C_0030 अब्रवं च यथावृत्तं मम नारायणस्य च 12,202.033d@017C_0031 शृणुध्वं मुनिशार्दूला हृत्वा सोमम् अहं पुरा 12,202.033d@017C_0032 आकाशे पतमानस् तु वाक्यं तत्र शृणोमि वै 12,202.033d@017C_0033 साधु साधु महाबाहो प्रीतो ऽस्मि तव दर्शनात् 12,202.033d@017C_0034 वृणीष्व वचनं मत्तः पक्षीन्द्र गरुडाधुना 12,202.033d@017C_0035 त्वाम् अहं भक्तितत्त्वज्ञो ब्रवै वचनम् उत्तमम् 12,202.033d@017C_0036 इत्य् आह स्म ध्रुवं तत्र माम् आह भगवान् पुनः 12,202.033d@017C_0037 ऋषिर् अस्मि महावीर्य न मां जानाति वा मयि 12,202.033d@017C_0038 असूयति च मां mƬhas तच् छ्रुत्वा गर्वम् आस्थितः 12,202.033d@017C_0039 अहं देवनिकायानां मध्ये वचनम् अब्रवम् 12,202.033d@017C_0040 ऋषे पूर्वं वरं मत्तस् त्वं वृणीष्व ततो ह्य् अहम् 12,202.033d@017C_0041 वृणे त्वत्तो वरं पश्चाद् इत्य् एवं मुनिसत्तमाः 12,202.033d@017C_0042 यस्मात् त्वां भगवान् देवः ÓrÅmä श्रीवत्सलक्षणः 12,202.033d@017C_0043 अद्य पश्यति पक्षीन्द्र वाहनं भव मे सदा 12,202.033d@017C_0044 वृणे ऽहं वरम् एतद् धि त्वत्तो ऽद्य पतगेश्वर 12,202.033d@017C_0045 तथेति तं वीक्ष्य मातामनहंकारम् आस्थितम् (सिच्) 12,202.033d@017C_0046 जेतुकामो ह्य् अहं विष्णुं मायया मायिनं हरिम् 12,202.033d@017C_0047 त्वत्तो ह्य् अहं वृणे त्व् अद्य वरम् ऋषिवरोत्तम 12,202.033d@017C_0048 तवोपरिष्टात् स्थास्यामि वरम् एतत् प्रयच्छ मे 12,202.033d@017C_0049 तथेति च हसन् प्राह हरिर् नारायणः प्रभुः 12,202.033d@017C_0050 ध्वजं च मे भव सदा त्वम् एव विहगेश्वर 12,202.033d@017C_0051 उपरिष्टात् स्थितिस् ते ऽस्तु मम पक्षीन्द्र सर्वदा 12,202.033d@017C_0052 इत्य् उक्त्वा भगवान् देवः शङ्खचक्रगदाधरः 12,202.033d@017C_0053 सहस्रचरणः श्रीमान् सहस्रादित्यसंनिभः 12,202.033d@017C_0054 सहस्रशीर्षा पुरुषः सहस्रनयनो महान् 12,202.033d@017C_0055 सहस्रमकुटो ऽचिन्त्यः सहस्रवदनो विभुः 12,202.033d@017C_0056 विद्युन्मालानिभैर् दिव्यैर् नानाभरणराजिभिः 12,202.033d@017C_0057 क्व चित् संदृश्यमानस् तु चतुर्बाहुः क्व चिद् धरिः 12,202.033d@017C_0058 क्व चिज् ज्योतिर्मयो ऽचिन्त्यः क्व चित् स्कन्धे समाहितः 12,202.033d@017C_0059 एवं मम जयन् देवस् तत्रैवान्तरधीयत 12,202.033d@017C_0060 ततो ऽहं विस्मयापन्नः कृत्वा कार्यम् अनुत्तमम् 12,202.033d@017C_0061 अस्या विमुच्य जननीं मया सह मुनीश्वराः 12,202.033d@017C_0062 अचिन्त्यो ऽयम् अहं भूयो को ऽसौ माम् अब्रवीत् पुरा 12,202.033d@017C_0063 कीदृग्विधः स भगवान् इति मत्वा तम् आस्थितः 12,202.033d@017C_0064 अनन्तरं देवदेवं स्कन्धे मम समाश्रितम् 12,202.033d@017C_0065 अद्राक्षं पुण्डरीकाक्षं वहमानो ऽहम् अद्भुतम् 12,202.033d@017C_0066 अवशस् तस्य भावेन यत्र यत्र स चेच्छति 12,202.033d@017C_0067 विस्मयापन्नहृदयो ह्य् अहं किम् इति चिन्तयन् 12,202.033d@017C_0068 अन्तर्जलम् अहं सर्वं वहमानो ऽगमं पुनः 12,202.033d@017C_0069 सेन्द्रैर् देवैर् महाभागैर् ब्रह्माद्यैः कल्पजीविभिः 12,202.033d@017C_0070 स्तूयमानो ह्य् अहम् अपि तैस् तैर् अभ्यर्चितः पृथक् 12,202.033d@017C_0071 क्षीरोदस्योत्तरे कूले दिव्ये मणिमये Óubhe 12,202.033d@017C_0072 वैकर्णं नाम सदनं हरेस् तस्य महात्मनः 12,202.033d@017C_0073 दिव्यं तेजोमयं श्रीमद् अचिन्त्यम् अमरैर् अपि 12,202.033d@017C_0074 तेजोनिलमयैः स्तम्भैर् नानासंस्थानसंस्थितैः 12,202.033d@017C_0075 विभूषितं हिरण्येन भास्वरेण समन्ततः 12,202.033d@017C_0076 दिव्यं ज्योतिःसमायुक्तं गीतवादित्रशोभितम् 12,202.033d@017C_0077 शृणोमि शब्दं तत्राहं न पश्यामि शरीरिणम् 12,202.033d@017C_0078 न च स्थलं न चान्यच् च पादयोस् तं समन्ततः 12,202.033d@017C_0079 वेपमानो ह्य् अहं तत्र विष्ठितो ऽहं k­täjali÷ 12,202.033d@017C_0080 ततो ब्रह्मादयो देवा लोकापालास् तथैव च 12,202.033d@017C_0081 सनन्दनाद्या मुनयस् तथान्ये परजीविनः 12,202.033d@017C_0082 प्राप्तास् तत्र सभाद्वारि देवगन्धर्वसत्तमाः 12,202.033d@017C_0083 ब्रह्माणं पुरतः कृत्वा k­täjalipuÂÃs तदा 12,202.033d@017C_0084 ततस् तदन्तरे तस्मिन् क्षीरोदार्णवशीकरैः 12,202.033d@017C_0085 बोध्यमानो महाविष्णुर् आविर्भूत इवाबभौ 12,202.033d@017C_0086 phaïÃsahasramÃlìhyaæ शेषम् अव्यक्तसंस्थितम् 12,202.033d@017C_0087 पश्याम्य् अहं मुदाकाशे यस्योपरि जनार्दनम् 12,202.033d@017C_0088 दीर्घवृत्तैः समैः पीनैः केयूरवलयोज्ज्वलैः 12,202.033d@017C_0089 चतुर्भिर् बाहुभिर् युक्तं * * * * * * * * 12,202.033d@017C_0090 पीताम्बरेण संवीतं कौस्तुभेन विराजितम् 12,202.033d@017C_0091 वक्षःस्थलेन संयुक्तं पद्मयाधिष्ठितेन च 12,202.033d@017C_0092 ईषदुन्मीलिताक्षं तं सर्वकारणकारणम् 12,202.033d@017C_0093 क्षीरोदस्योपरि बभौ नीलाभ्रं परमं यथा 12,202.033d@017C_0094 न कश् चिद् वदते कश् चिन् न व्याहरति कश् चन 12,202.033d@017C_0095 ब्रह्मादिस्तम्बपर्यन्तं मा शब्दम् इति रोषितम् 12,202.033d@017C_0096 भ्रुकुटीकुटिलाक्षास् ते नानाभूतगणाः स्थिताः 12,202.033d@017C_0097 ततो ऽचिन्त्यो हरिः श्रीमान् आलोक्य च पितामहम् 12,202.033d@017C_0098 कृत्वा च प्रस्थितं तत्र जगतां हितकाम्यया 12,202.033d@017C_0099 गच्छध्वम् इति माम् उक्त्वा गरुडेत्य् आह मां ततः 12,202.033d@017C_0100 ततो ऽहं प्रणिपत्याग्रे k­täjalir अवस्थितः 12,202.033d@017C_0101 आगच्छेति च माम् उक्त्वा पूर्वोत्तरपथं गतः 12,202.033d@017C_0102 अतीव मृदुभावेन गच्छन्न् इव स दृश्यते 12,202.033d@017C_0103 अयुतं नियुतं चाहं प्रयुतं चार्बुदं तथा 12,202.033d@017C_0104 पतमानो ऽहम् अनिशं योजनानि ततस् ततः 12,202.033d@017C_0105 ननु तत् त्वाम् अहं भक्तो विष्ठितो ऽस्मि प्रशास्तु नः 12,202.033d@017C_0106 आगच्छ गरुडेत्य् एवं पुनर् आह स माधवः 12,202.033d@017C_0107 ततो भूयो ह्य् अहं पातं पतमानो विहायसम् 12,202.033d@017C_0108 आजगाम ततो घोरं शतकोटिसमावृतम् 12,202.033d@017C_0109 तामसानीव भूतानि पर्वताभानि तत्र ह 12,202.033d@017C_0110 समानानीव पद्मानि ततो ऽहं भीत आस्थितः 12,202.033d@017C_0111 ततो मां किंकरो घोरः शतयोजनम् आयतम् 12,202.033d@017C_0112 निगृह्य पाणिना तस्माच् चिक्षेप च स लोष्टवत् 12,202.033d@017C_0113 तत् तमो ऽहम् अतिक्रम्य ह्य् आपं चैव विहायसम् 12,202.033d@017C_0114 हुंकारघोषांस् तत्राहम् अशनीपातसंनिभान् 12,202.033d@017C_0115 कर्णमूले ह्य् अशृणवं ततो भूतैः समास्थितः 12,202.033d@017C_0116 ततो ऽहं देवदेवेश त्राहि मां पुष्करेक्षण 12,202.033d@017C_0117 इत्य् अब्रवम् अहं तत्र ततो विष्णुर् उवाच माम् 12,202.033d@017C_0118 सुषिरस्य मुखे कश् चिन् मां चिक्षेप भयंकरः 12,202.033d@017C_0119 अतीतो ऽहं क्षणाद् अग्निम् अपश्यं वायुमण्डलम् 12,202.033d@017C_0120 आकाशम् इव संप्रेक्ष्य क्षेप्तुकामम् उपागतः 12,202.033d@017C_0121 तत्राहं दुःखितो भूतः क्रोशमानो ह्य् अवस्थितः 12,202.033d@017C_0122 क्षणान्तरेण घोरेण क्रुद्धो हि परमात्मना 12,202.033d@017C_0123 स्वपक्षराजिना दृष्ट्वा मां चिक्षेप भयंकरः 12,202.033d@017C_0124 * * * गरुडकुलं सहस्रादित्यसंनिभम् 12,202.033d@017C_0125 मां दृष्ट्वाप्य् अथ संस्थे ऽथ ह्य् अल्पकालो ऽतिदुर्बलः 12,202.033d@017C_0126 अहो विहंगमः प्राप्त इति विस्मयमानसाः 12,202.033d@017C_0127 मां दृष्ट्वोचुर् अहं तत्र पश्यामि गरुडध्वजम् 12,202.033d@017C_0128 सहस्रयोजनायामं सहस्रादित्यवर्चसम् 12,202.033d@017C_0129 sahasragaru¬ÃrƬhaæ गरुडास् ते महाबलाः 12,202.033d@017C_0130 अत्याश्चर्यम् इमं देव वपुषास्मत्कुलोद्भवः 12,202.033d@017C_0131 स्वल्पप्राणः स्वल्पकायः को ऽसौ पक्षी इहागतः 12,202.033d@017C_0132 तच् छ्रुत्वाहं नष्टगर्वो भीतो लज्जासमन्वितः 12,202.033d@017C_0133 स्वयं बुद्धश् च संविग्नस् ततो ह्य् अशृणवं पुनः 12,202.033d@017C_0134 आगच्छ गरुडेत्य् एव ततो ऽहं यानम् आस्थितः 12,202.033d@017C_0135 परार्ध्यं च ततो गत्वा योजनानां शतं पुनः 12,202.033d@017C_0136 तत्रापश्यम् अहं यो वै ब्रह्माणं परमेष्ठिनम् 12,202.033d@017C_0137 तत्रापि चापरं तत्र शतकोटिपितामहान् 12,202.033d@017C_0138 पुनर् एहीत्य् उवाचोच्चैर् भगवान् मधुसूदनः 12,202.033d@017C_0139 महाकुलं ततो ऽपश्यं प्रमाणानि तम् अव्ययम् 12,202.033d@017C_0140 कपित्थफलसंकाशैर् अण्डाकारैः समाश्रितम् 12,202.033d@017C_0141 तत्र स्थितो हरिः श्रीमान् अण्डम् एकं बिभेद ह 12,202.033d@017C_0142 महद् भूतं हि मां गृह्य दत्त्वा वै प्राक्षिपत् पुनः 12,202.033d@017C_0143 तन्मध्ये सागरान् सप्त ब्रह्माणं च तथा सुरान् 12,202.033d@017C_0144 पश्याम्य् अहं यथायोगं मातरं स्वकुलं तथा 12,202.033d@017C_0145 एवं मयानुभूतं हि तत्त्वान्वेषणकाङ्क्षिणा 12,202.033d@017C_0146 शिबिकासदृशं मां वै पश्यध्वं मुनिसत्तमाः 12,202.033d@017C_0147 इत्य् एवम् अब्रवं विप्रान् भीष्म यन् मे पुराभवत् 12,202.033d@017C_0148 तत् ते सर्वं यथान्यायम् उक्तवान् अस्मि सत्तम 12,202.033d@017C_0149 योगिनस् तं प्रपश्यन्ति ज्ञानं दृष्ट्वा परं हरिम् 12,202.033d@017C_0150 नान्यथा शक्यरूपो ऽसौ ज्ञानगम्यः परः पुमान् 12,202.033d@017C_0151 अनन्यया च भक्त्या च प्राप्तुं शक्यो महाहरिः 12,202.033d@017C_0151 भीष्म उवाच 12,202.033d@017C_0152 इत्य् एवम् उक्त्वा भगवान् सुपर्णः पक्षिराप्रभुः 12,202.033d@017C_0153 आमन्त्र्य जननीं मे वै तत्रैवान्तरधीयत 12,202.033d@017C_0154 तस्माद् राजेन्द्र सर्वात्मा वासुदेवः प्रधानकृत् 12,202.033d@017C_0155 ज्ञानेन भक्त्या सुलभो नान्यथेति मतिर् मम 12,203.001 युधिष्ठिर उवाच 12,203.001a योगं मे परमं तात मोक्षस्य वद भारत 12,203.001c तम् अहं तत्त्वतो ज्ञातुम् इच्छामि वदतां वर 12,203.001d*0558_01 भूयो ऽपि ज्ञानसद्भावे स्थित्यर्थं त्वां ब्रवीम्य् अहम् 12,203.001d*0558_02 अचिन्त्यं वासुदेवाख्यं तस्मात् प्रब्रूहि सत्तम 12,203.002 भीष्म उवाच 12,203.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,203.002c संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह 12,203.003a कश् चिद् ब्राह्मणम् आसीनम् आचार्यम् ऋषिसत्तमम् 12,203.003b*0559_01 तेजोराशिं महात्मानं सत्यसंधं जितेन्द्रियम् 12,203.003c शिष्यः परममेधावी श्रेयोर्थी सुसमाहितः 12,203.003e चरणाव् उपसंगृह्य स्थितः präjalir अब्रवीत् 12,203.004a उपासनात् प्रसन्नो ऽसि यदि वै भगवन् मम 12,203.004c संशयो मे महान् कश् चित् तन् मे व्याख्यातुम् अर्हसि 12,203.005a कुतश् चाहं कुतश् च त्वं तत् सम्यग् ब्रूहि यत् परम् 12,203.005c कथं च सर्वभूतेषु समेषु द्विजसत्तम 12,203.005e सम्यग्वृत्ता निवर्तन्ते विपरीताः क्षयोदयाः 12,203.006a वेदेषु चापि यद् वाक्यं लौकिकं व्यापकं च यत् 12,203.006c एतद् विद्वन् यथातत्त्वं सर्वं व्याख्यातुम् अर्हसि 12,203.007 गुरुर् उवाच 12,203.007a शृणु शिष्य महाप्राज्ञ ब्रह्मगुह्यम् इदं परम् 12,203.007c अध्यात्मं सर्वभूतानाम् आगमानां च यद् वसु 12,203.008a वासुदेवः सर्वम् इदं विश्वस्य ब्रह्मणो मुखम् 12,203.008b*0560_01 krŬate भगवान् देवो bÃlakrŬanakair इव 12,203.008c सत्यं दानम् अथो यज्ञस् तितिक्षा दम आर्जवम् 12,203.009a पुरुषं सनातनं विष्णुं यत् तद् वेदविदो विदुः 12,203.009c सर्गप्रलयकर्तारम् अव्यक्तं ब्रह्म शाश्वतम् 12,203.009e तद् इदं ब्रह्म वार्ष्णेयम् इतिहासं शृणुष्व मे 12,203.010a ब्राह्मणो ब्राह्मणैः श्राव्यो राजन्यः क्षत्रियैस् तथा 12,203.010b*0561_01 वैश्यो वैश्यैस् तथा श्राव्यः शूद्रः शूद्रैर् महामनाः 12,203.010c माहात्म्यं देवदेवस्य विष्णोर् अमिततेजसः 12,203.010e अर्हस् त्वम् असि कल्याण वार्ष्णेयं शृणु यत् परम् 12,203.010f*0562_01 यम् अच्युतं परं नित्यं लिङ्गहीनं च निर्मलम् 12,203.010f*0562_02 निर्वाणम् अमृतं श्रीमत् तद् विष्णोः परमं पदम् 12,203.010f*0562_03 भवे च भेदवद् भिन्नं प्रदानं गुणकारकम् 12,203.010f*0562_04 तस्मिन् न सज्जते नित्यं स एष पुरुषो ऽपरः 12,203.010f*0562_05 पुरुषाधिष्ठितं नित्यं प्रधानं ब्रह्म कारणम् 12,203.010f*0562_06 कालस्वरूपं रूपेण विष्णुना प्रभविष्णुना 12,203.010f*0562_07 क्षोभ्यमाणं सृजत्य् एव नानाभूतानि भागशः 12,203.010f*0562_08 तद् दृष्ट्वा पुरुषो ऽतत्त्वं साक्षी भूत्वा प्रवर्तते 12,203.010f*0562_09 तत् प्रविश्य यथायोगम् अभिन्नो भिन्नलक्षणः 12,203.011a कालचक्रम् अनाद्यन्तं भावाभावस्वलक्षणम् 12,203.011c त्रैलोक्यं सर्वभूतेषु चक्रवत् परिवर्तते 12,203.012a यत् तद् अक्षरम् अव्यक्तम् अमृतं ब्रह्म शाश्वतम् 12,203.012c वदन्ति पुरुषव्याघ्रं केशवं पुरुषर्षभम् 12,203.012d*0563_01 तद् अक्षरम् अचिन्त्यं वै भिन्नरूपेण दृश्यते 12,203.012d*0563_02 पश्य कालाख्यम् अनिशं न चोष्णं नातिशीतलम् 12,203.012d*0563_03 न सन्त्य् एते गुणास् तस्मिंस् तथा तस्मात् प्रवर्तते 12,203.012d*0563_04 शीतलो ऽयम् अनुप्राप्तः कालो ग्रीष्मस् तथैव च 12,203.012d*0563_05 वक्ष्यन्ति सर्वभूतानि ह्य् एते सूर्योदयं प्रति 12,203.012d*0563_06 आगच्छन्ति निवर्तन्ति स कालो गुणराशयः 12,203.012d*0563_07 न चैव प्रकृतिस्थेन कालयुक्तेन नित्यशः 12,203.012d*0563_08 गुणैः संभोगम् अरतिस् तत्त्वविज्ञानकोविदम् 12,203.012d*0563_09 पुरुषाधिष्ठिता नित्यं प्रकृतिः सूयते परा 12,203.013a पितॄन् देवान् ऋषींश् चैव तथा वै यक्षदानवान् 12,203.013c नागासुरमनुष्यांश् च सृजते परमो ऽव्ययः 12,203.014a तथैव वेदशास्त्राणि लोकधर्मांश् च शाश्वतान् 12,203.014c प्रलये प्रकृतिं प्राप्य युगादौ सृजते प्रभुः 12,203.015a यथर्तुष्व् ऋतुलिङ्गानि नानारूपाणि पर्यये 12,203.015c दृश्यन्ते तानि तान्य् एव तथा ब्रह्माहरात्रिषु 12,203.016a अथ यद् यद् यदा भावि कालयोगाद् युगादिषु 12,203.016c तत् तद् उत्पद्यते ज्ञानं लोकयात्राविधानजम् 12,203.016d*0564_01 श्रुतिर् एषा समाख्याता तदर्थं कारणात्मना 12,203.016d*0564_02 अनाम्नायविधानाद् वै वेदा ह्य् अन्तर्हिता यथा 12,203.016d*0564_03 युगान्ते ह्य् अस्तभूतानि शास्त्राणि विविधानि च 12,203.016d*0564_04 सर्वसत्त्वविना[शा]d वै जीवात्मनित्यया स्मृताः 12,203.016d*0564_05 अन्यस्मिन्न् अण्डसद्भावे वर्तमानानि नित्यशः 12,203.017a युगान्ते ऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः 12,203.017c लेभिरे तपसा पूर्वम् अनुज्ञाताः स्वयंभुवा 12,203.017d*0565_01 नियोगाद् ब्रह्मणो विप्रा लोकतन्त्रप्रवर्तकाः 12,203.018a वेदविद् वेद भगवान् वेदाङ्गानि बृहस्पतिः 12,203.018c भार्गवो नीतिशास्त्रं च जगाद जगतो हितम् 12,203.019a गान्धर्वं नारदो वेदं भरद्वाजो धनुर्ग्रहम् 12,203.019c देवर्षिचरितं गार्ग्यः कृष्णात्रेयश् चिकित्सितम् 12,203.019d*0566_01 न्यायतन्त्रं हि कार्त्स्न्येन गौतमो वेद तत्त्वतः 12,203.019d*0566_02 वेदान्तकर्मयोगं च वेदविद् ब्रह्मविद् विभुः 12,203.019d*0566_03 द्वैपायनो निजग्राह शिल्पशास्त्रं भृगुः पुनः 12,203.020a न्यायतन्त्राण्य् अनेकानि तैस् तैर् उक्तानि वादिभिः 12,203.020c हेत्वागमसदाचारैर् यद् उक्तं तद् उपास्यते 12,203.021a अनाद्यं यत् परं ब्रह्म न देवा नर्षयो विदुः 12,203.021c एकस् तद् वेद भगवान् धाता नारायणः प्रभुः 12,203.022a नारायणाद् ऋषिगणास् तथा मुख्याः सुरासुराः 12,203.022c राजर्षयः पुराणाश् च परमं दुःखभेषजम् 12,203.022d*0567_01 वक्ष्ये ऽहं तव यत् प्राप्तम् ऋषेर् द्वैपायनान् मया 12,203.023a पुरुषाधिष्ठितं भावं प्रकृतिः सूयते सदा 12,203.023c हेतुयुक्तम् अतः सर्वं जगत् संपरिवर्तते 12,203.024a दीपाद् अन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः 12,203.024c प्रकृतिः सृजते तद्वद् आनन्त्यान् नापचीयते 12,203.025a अव्यक्तकर्मजा बुद्धिर् अहंकारं प्रसूयते 12,203.025c आकाशं चाप्य् अहंकाराद् वायुर् आकाशसंभवः 12,203.026a वायोस् तेजस् ततश् चापस् त्व् अद्भ्यो हि वसुधोद्गता 12,203.026c मूलप्रकृतयो ऽष्टौ ता जगद् एतास्व् अवस्थितम् 12,203.027a ज्ञानेन्द्रियाण्य् अतः पञ्च पञ्च कर्मेन्द्रियाण्य् अपि 12,203.027c विषयाः पञ्च चैकं च विकारे षोडशं मनः 12,203.028a श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणं पञ्चेन्द्रियाण्य् अपि 12,203.028c पादौ पायुर् उपस्थश् च हस्तौ वाक् कर्मणाम् अपि 12,203.029a शब्दः स्पर्शो ऽथ रूपं च रसो गन्धस् तथैव च 12,203.029c विज्ञेयं व्यापकं चित्तं तेषु सर्वगतं मनः 12,203.029d*0568_01 बुद्धीन्द्रियार्था इत्य् उक्ता दश संसर्गयोनयः 12,203.029d*0568_02 सदसद्भावयोगे च मन इत्य् अभिधीयते 12,203.029d*0568_03 व्यवसायगुणा बुद्धिर् अहंकारो ऽभिमानकः 12,203.029d*0568_04 न बीजं देहयोगे च कर्मबीजप्रवर्तनात् 12,203.030a रसज्ञाने तु जिह्वेयं व्याहृते वाक् तथैव च 12,203.030c इन्द्रियैर् विविधैर् युक्तं सर्वं व्यस्तं मनस् तथा 12,203.031a विद्यात् तु षोडशैतानि दैवतानि विभागशः 12,203.031c देहेषु ज्ञानकर्तारम् उपासीनम् उपासते 12,203.032a तद्वत् सोमगुणा जिह्वा गन्धस् तु पृथिवीगुणः 12,203.032c श्रोत्रं शब्दगुणं चैव चक्षुर् अग्नेर् गुणस् तथा 12,203.032e स्पर्शं वायुगुणं विद्यात् सर्वभूतेषु सर्वदा 12,203.033a मनः सत्त्वगुणं प्राहुः सत्त्वम् अव्यक्तजं तथा 12,203.033c सर्वभूतात्मभूतस्थं तस्माद् बुध्येत बुद्धिमान् 12,203.034a एते भावा जगत् सर्वं वहन्ति सचराचरम् 12,203.034c श्रिता विरजसं देवं यम् आहुः परमं पदम् 12,203.035a नवद्वारं पुरं पुण्यम् एतैर् भावैः समन्वितम् 12,203.035c व्याप्य शेते महान् आत्मा तस्मात् पुरुष उच्यते 12,203.036a अजरः सो ऽमरश् चैव व्यक्ताव्यक्तोपदेशवान् 12,203.036c व्यापकः सगुणः सूक्ष्मः सर्वभूतगुणाश्रयः 12,203.037a यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान् 12,203.037c ज्ञानात्मानं तथा विद्यात् पुरुषं सर्वजन्तुषु 12,203.038a सो ऽत्र वेदयते वेद्यं स शृणोति स पश्यति 12,203.038c कारणं तस्य देहो ऽयं स कर्ता सर्वकर्मणाम् 12,203.039a अग्निर् दारुगतो यद्वद् भिन्ने दारौ न दृश्यते 12,203.039c तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते 12,203.039d*0569_01 अग्निर् यथा ह्य् उपायेन मथित्वा दारु दृश्यते 12,203.039d*0569_02 तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते 12,203.040a नदीष्व् आपो यथा युक्ता यथा सूर्ये मरीचयः 12,203.040c संतन्वाना यथा यान्ति तथा देहाः शरीरिणाम् 12,203.041a स्वप्नयोगे यथैवात्मा पञ्चेन्द्रियसमागतः 12,203.041c देहम् उत्सृज्य वै याति तथैवात्रोपलभ्यते 12,203.042a कर्मणा व्याप्यते पूर्वं कर्मणा चोपपद्यते 12,203.042c कर्मणा नीयते ऽन्यत्र स्वकृतेन बलीयसा 12,203.043a स तु देहाद् यथा देहं त्यक्त्वान्यं प्रतिपद्यते 12,203.043c तथा तं संप्रवक्ष्यामि भूतग्रामं स्वकर्मजम् 12,204.001 गुरुर् उवाच 12,204.001a चतुर्विधानि भूतानि स्थावराणि चराणि च 12,204.001c अव्यक्तप्रभवान्य् आहुर् अव्यक्तनिधनानि च 12,204.001e अव्यक्तनिधनं विद्याद् अव्यक्तात्मात्मकं मनः 12,204.002a यथाश्वत्थकणीकायाम् अन्तर्भूतो महाद्रुमः 12,204.002c निष्पन्नो दृश्यते व्यक्तम् अव्यक्तात् संभवस् तथा 12,204.002d*0570_01 आत्मानम् अनुसंयाति बुद्धिर् अव्यक्तजा तथा 12,204.002d*0570_02 ताम् अन्वेति मनो यद्वल् लोहवर्मणि संनिधौ 12,204.003a अभिद्रवत्य् अयस्कान्तमयो निश्चेतनाव् उभौ 12,204.003c स्वभावहेतुजा भावा यद्वद् अन्यद् अपीदृशम् 12,204.004a तद्वद् अव्यक्तजा भावाः कर्तुः कारणलक्षणाः 12,204.004c अचेतनाश् चेतयितुः कारणाद् अभिसंहिताः 12,204.005a न भूः खं द्यौर् न भूतानि नर्षयो न सुरासुराः 12,204.005c नान्यद् आसीद् ऋते जीवम् आसेदुर् न तु संहितम् 12,204.006a सर्वनीत्या सर्वगतं मनोहेतु सलक्षणम् 12,204.006c अज्ञानकर्म निर्दिष्टम् एतत् कारणलक्षणम् 12,204.007a तत् कारणैर् हि संयुक्तं कार्यसंग्रहकारकम् 12,204.007c येनैतद् वर्तते चक्रम् अनादिनिधनं महत् 12,204.007d*0571_01 येन स्वभावसद्भावं हेतुभूता सकारणा 12,204.007d*0571_02 एवं प्राकृतविस्तारो ह्य् आश्रित्य पुरुषं परम् 12,204.008a अव्यक्तनाभं व्यक्तारं विकारपरिमण्डलम् 12,204.008c क्षेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम् 12,204.009a स्निग्धत्वात् तिलवत् सर्वं चक्रे ऽस्मिन् pŬyate जगत् 12,204.009c tilapŬair इवाक्रम्य भोगैर् अज्ञानसंभवैः 12,204.009d*0572_01 प्राणेनायं हि शान्ते तु विरोधात् प्रतिपालनम् 12,204.009d*0572_02 देहस्येषून् य आस्ते यः शुद्धो ऽचिन्त्य सनातनः 12,204.009d*0572_03 भ्रामयन् नेषतो (सिच्) याति कालचक्रसमन्वितः 12,204.009d*0572_04 भूतानि मोहयन् नित्यं चक्रस्य च रयं गतः 12,204.009d*0572_05 स्नेहद्रव्यसमायोगे क्षेत्रपाचं न वस्तुषु 12,204.009d*0572_06 तिलवत् pŬite चक्रे ह्य् ÃdhiyantranipŬite 12,204.009d*0572_07 बहिश् चाधिष्ठिते यद्वज् ज्ञानिनां कर्मसंभवम् 12,204.010a कर्म तत् कुरुते तर्षाद् अहंकारपरिग्रहम् 12,204.010c कार्यकारणसंयोगे स हेतुर् उपपादितः 12,204.010d*0573_01 यथाकर्ण्य च तच् छिष्यस् तत्त्वज्ञानम् अनुत्तमम् 12,204.011a नात्येति कारणं कार्यं न कार्यं कारणं तथा 12,204.011c कार्याणां तूपकरणे कालो भवति हेतुमान् 12,204.012a हेतुयुक्ताः प्रकृतयो विकाराश् च परस्परम् 12,204.012c अन्योन्यम् अभिवर्तन्ते पुरुषाधिष्ठिताः सदा 12,204.013a सरजस् तामसैर् भावैश् च्युतो हेतुबलान्वितः 12,204.013c क्षेत्रज्ञम् एवानुयाति पांसुर् वातेरितो यथा 12,204.013e न च तैः स्पृश्यते भावो न ते तेन महात्मना 12,204.014a सरजस्को ऽरजस्कश् च स वै वायुर् यथा भवेत् 12,204.014c तथैतद् अन्तरं विद्यात् क्षेत्रक्षेत्रज्ञयोर् बुधः 12,204.014e अभ्यासात् स तथा युक्तो न गच्छेत् प्रकृतिं पुनः 12,204.015a संदेहम् एतम् उत्पन्नम् अच्छिनद् भगवान् ऋषिः 12,204.015c तथा वार्तां समीक्षेत कृतलक्षणसंमिताम् 12,204.016a बीजान्य् अग्न्युपदग्धानि न रोहन्ति यथा पुनः 12,204.016c ज्ञानदग्धैस् तथा क्लेशैर् नात्मा संबध्यते पुनः 12,205.001 गुरुर् उवाच 12,205.001a प्रवृत्तिलक्षणो धर्मो यथायम् उपपद्यते 12,205.001c तेषां विज्ञाननिष्ठानाम् अन्यत् तत्त्वं न रोचते 12,205.002a दुर्लभा वेदविद्वांसो वेदोक्तेषु व्यवस्थिताः 12,205.002c प्रयोजनम् अतस् त्व् अत्र मार्गम् इच्छन्ति संस्तुतम् 12,205.002d*0574_01 वेदस्य न विदुर् भावं ज्ञानमार्गप्रतिष्ठितम् 12,205.003a सद्भिर् आचरितत्वात् तु वृत्तम् एतद् अगर्हितम् 12,205.003c इयं सा बुद्धिर् अन्येयं यया याति परां गतिम् 12,205.004a शरीरवान् उपादत्ते मोहात् सर्वपरिग्रहान् 12,205.004c कामक्रोधादिभिर् भावैर् युक्तो राजसतामसैः 12,205.005a नाशुद्धम् आचरेत् तस्माद् अभीप्सन् देहयापनम् 12,205.005c कर्मणो विवरं कुर्वन् न लोकान् आप्नुयाच् छुभान् 12,205.006a लोहयुक्तं यथा हेम विपक्वं न विराजते 12,205.006c तथापक्वकषायाख्यं विज्ञानं न प्रकाशते 12,205.006d*0575_01 के चिद् आत्मगुणं प्राप्तास् ते मुक्ताश् चक्रबन्धनात् 12,205.006d*0575_02 इतरे दुःखसद्वंद्वास् तथा दुःखपरायणाः 12,205.006d*0575_03 शुकाकर्मानुरूपं ते जायमानाः पुनः पुनः 12,205.006d*0575_04 क्रोधलोभमदाविष्टा mƬhÃnta÷karaïÃ÷ सदा 12,205.006d*0575_05 यथा.......संछाया नास्ति नित्यतया पुरा 12,205.006d*0575_06 गुणान् एव तथा चिन्त्या सन्त्य् एति च विदुर् बुधाः 12,205.007a यश् चाधर्मं चरेन् मोहात् कामलोभाव् अनु प्लवन् 12,205.007c धर्म्यं पन्थानम् आक्रम्य सानुबन्धो विनश्यति 12,205.007d*0576_01 अचलं ज्ञानम् अप्राप्य चलचित्तश् चलान् इयात् 12,205.008a शन्दादीन् विषयांस् तस्माद् असंरागाद् अनुप्लवेत् 12,205.008c क्रोधहर्षौ विषादश् च जायन्ते हि परस्परम् 12,205.008d*0577_01 गुणाः कार्याः क्रोधहर्षौ सुखदुःखे प्रियाप्रिये 12,205.008d*0577_02 द्वंद्वान्य् अथैवमादीनि विजयेच् चैव सर्ववित् 12,205.009a पञ्चभूतात्मके देहे सत्त्वराजसतामसे 12,205.009c कम् अभिष्टुवते चायं कं वा क्रोशति किं वदेत् 12,205.010a स्पर्शरूपरसाद्येषु सङ्गं गच्छन्ति बालिशाः 12,205.010c नावगच्छन्त्य् अविज्ञानाद् आत्मजं पार्थिवं गुणम् 12,205.011a मृन्मयं शरणं यद्वन् मृदैव परिलिप्यते 12,205.011c पार्थिवो ऽयं तथा देहो मृद्विकारैर् विलिप्यते 12,205.012a मधु तैलं पयः सर्पिर् मांसानि लवणं गुडः 12,205.012c धान्यानि फलमूलानि मृद्विकाराः सहाम्भसा 12,205.013a यद्वत् कान्तारम् आतिष्ठन् नौत्सुक्यं समनुव्रजेत् 12,205.013c श्रमाद् आहारम् आदद्याद् अस्वाद्व् अपि हि यापनम् 12,205.014a तद्वत् संसारकान्तारम् आतिष्ठञ् श्रमतत्परः 12,205.014c यात्रार्थम् अद्याद् आहारं व्याधितो भेषजं यथा 12,205.014d*0578_01 भक्षणे श्वापदैर् मार्गाद् इति चारं करोति चेत् 12,205.014d*0578_02 एवं संसारमार्गेण यात्रार्थं विषयाणि च 12,205.014d*0578_03 न गच्छेद् भोगविज्ञानाद् उन्मार्गे पद्यते तदा 12,205.014d*0578_04 तस्माद् अदुःखतो मार्गम् आस्थितस् तम् अनुस्मरेत् 12,205.014d*0578_05 नानापर्णफला वृक्षा बहवः सन्ति तत्र हि 12,205.014d*0578_06 भोक्तारो मुनयश् चैव तस्मात् परतरं वनम् 12,205.014d*0578_07 अनुमानैस् तथा शास्त्रैर् यशसा विक्रमेण च 12,205.015a सत्यशौचार्जवत्यागैर् यशसा विक्रमेण च 12,205.015c क्षान्त्या धृत्या च बुद्ध्या च मनसा तपसैव च 12,205.016a भावान् सर्वान् यथावृत्तान् संवसेत यथाक्रमम् 12,205.016c शान्तिम् इच्छन्न् अदीनात्मा संयच्छेद् इन्द्रियाणि च 12,205.017a सत्त्वेन रजसा चैव तमसा चैव मोहिताः 12,205.017c चक्रवत् परिवर्तन्ते ह्य् अज्ञानाज् जन्तवो भृशम् 12,205.018a तस्मात् सम्यक् परीक्षेत दोषान् अज्ञानसंभवान् 12,205.018c अज्ञानप्रभवं नित्यम् अहंकारं परित्यजेत् 12,205.019a महाभूतानीन्द्रियाणि गुणाः सत्त्वं रजस् तमः 12,205.019b*0579_01 देहमूलं विजानीहि नैतानि भगवान् अतः 12,205.019b*0579_02 उपायतः प्रवक्ष्यामि तं च मृत्युं दुरासदम् 12,205.019c त्रैलोक्यं सेश्वरं सर्वम् अहंकारे प्रतिष्ठितम् 12,205.020a यथेह नियतं कालो दर्शयत्य् आर्तवान् गुणान् 12,205.020c तद्वद् भूतेष्व् अहंकारं विद्याद् भूतप्रवर्तकम् 12,205.021a संमोहकं तमो विद्यात् कृष्णम् अज्ञानसंभवम् 12,205.021b*0580_01 प्रकृतेर् गुणसंजातो महान् अहंक्रिया ततः 12,205.021b*0580_02 अहंकारात् पुनः पश्चाद् भूतग्रामम् उदाहृतम् 12,205.021b*0580_03 अव्यक्तस्य गुणेभ्यस् तु तद्गुणांश् च निबोध तान् 12,205.021c प्रीतिदुःखनिबद्धांश् च समस्तांस् त्रीन् अथो गुणान् 12,205.021e सत्त्वस्य रजसश् चैव तमसश् च निबोध तान् 12,205.022a प्रमोहो हर्षजः प्रीतिर् असंदेहो धृतिः स्मृतिः 12,205.022c एतान् सत्त्वगुणान् विद्याद् इमान् राजसतामसान् 12,205.022d*0581_01 असंतोषो ऽक्षमा धैर्यम् अतृप्तिर् विषयादिषु 12,205.022d*0581_02 राजसाश् च गुणा ह्य् एते तत्परं tÃmasä Ó­ïu 12,205.022d*0581_03 मोहस् तन्द्री तथा दुःखं निद्रालस्यं प्रमादता 12,205.022d*0581_04 विषादी दीर्घसूत्रश् च तत् तामसम् उदाहृतम् 12,205.023a कामक्रोधौ प्रमादश् च लोभमोहौ भयं क्लमः 12,205.023c विषादशोकाव् अरतिर् मानदर्पाव् अनार्यता 12,205.024a दोषाणाम् एवमादीनां परीक्ष्य गुरुलाघवम् 12,205.024c विमृशेद् आत्मसंस्थानाम् एकैकम् अनुसंततम् 12,205.024d*0582_01 यस्मिन् प्रतिष्ठितं चेदं यस्मिन् सज्ज्ञाननिर्गतिः 12,205.024d*0582_02 सर्वभूताधिकं नित्यम् अहंकारं विलोकयेत् 12,205.024d*0582_03 विलोकमानः स तदा स्वबुद्ध्या सूक्ष्मया पुनः 12,205.024d*0582_04 तद् एव भाति तद् रूपम् आत्मना यत् सुनिर्मलम् 12,205.025 शिष्य उवाच 12,205.025a के दोषा मनसा त्यक्ताः के बुद्ध्या शिथिलीकृताः 12,205.025c के पुनः पुनर् आयान्ति के मोहाद् अफला इव 12,205.026a केषां बलाबलं बुद्ध्या हेतुभिर् विमृशेद् बुधः 12,205.026c एतत् सर्वं समाचक्ष्व यथा विद्याम् अहं प्रभो 12,205.026d*0583_01 मह्यं शुश्रूषवे विद्वन् वक्ष्य् एतद् बुद्धिनिश्चितम् 12,205.026d*0583_02 शान्तत्वाद् अपरान्ताच् च आरम्भाद् अपि चैकतः 12,205.026d*0583_03 प्रोक्तो ह्य् अत्र यथा हेतुर् एवम् आहुर् मनीषिणः 12,205.027 गुरुर् उवाच 12,205.027*0584_01 गौरवं तु गुणानां स्यात् तद्धेतूनां बलाबलात् 12,205.027a दोषैर् मूलाद् अवच्छिन्नैर् विशुद्धात्मा विमुच्यते 12,205.027c विनाशयति संभूतम् अयस्मयमयो यथा 12,205.027d*0585_01 सहजैर् अविशुद्धात्मा दोषैर् नश्यति राजसैः 12,205.027e तथाकृतात्मा सहजैर् दोषैर् नश्यति राजसैः 12,205.028a राजसं तामसं चैव शुद्धात्माकर्मसंभवम् 12,205.028b*0586_01 शमयेत् सत्त्वम् आस्थाय स्वबुद्ध्या केवलं द्विजः 12,205.028b*0587_01 त्यजेच् च मनसा चैतौ शुद्धात्मा बुद्धिम् आस्थितः 12,205.028c तत् सर्वं देहिनां बीजं सर्वम् आत्मवतः समम् 12,205.029a तस्माद् आत्मवता वर्ज्यं रजश् च तम एव च 12,205.029c रजस्तमोभ्यां निर्मुक्तं सत्त्वं निर्मलताम् इयात् 12,205.029d*0588_01 आहारान् वर्जयेन् नित्यं राजसांस् तामसान् अपि 12,205.029d*0589_01 ते ब्रह्म पुनर् आयान्ति न मोहाद् अचला इव 12,205.030a अथ वा मन्त्रवद् ब्रूयुर् मांसादानां यजुष्कृतम् 12,205.030c हेतुः स एवानादाने शुद्धधर्मानुपालने 12,205.031a रजसा धर्मयुक्तानि कार्याण्य् अपि समाप्नुयात् 12,205.031c अर्थयुक्तानि चात्यर्थं कामान् सर्वांश् च सेवते 12,205.032a तमसा लोभयुक्तानि क्रोधजानि च सेवते 12,205.032c हिंसाविहाराभिरतस् तन्द्रीनिद्रासमन्वितः 12,205.033a सत्त्वस्थः सात्त्विकान् bhÃvä शुद्धान् पश्यति संश्रितः 12,205.033c स देही विमलः ÓrÅmä शुद्धो विद्यासमन्वितः 12,206.001 गुरुर् उवाच 12,206.001a रजसा साध्यते मोहस् तमसा च नरर्षभ 12,206.001c क्रोधलोभौ भयं दर्प एतेषां साधनाच् छुचिः 12,206.002a परमं परमात्मानं देवम् अक्षयम् अव्ययम् 12,206.002c विष्णुम् अव्यक्तसंस्थानं विशन्ते देवसत्तमम् 12,206.003a तस्य मायाविदग्धाङ्गा ज्ञानभ्रष्टा निराशिषः 12,206.003c मानवा ज्ञानसंमोहात् ततः कामं प्रयान्ति वै 12,206.004a कामात् क्रोधम् अवाप्याथ लोभमोहौ च मानवाः 12,206.004c मानदर्पाद् अहंकारम् अहंकारात् ततः क्रियाः 12,206.005a क्रियाभिः स्नेहसंबन्धः स्नेहाच् छोकम् अनन्तरम् 12,206.005c सुखदुःखसमारम्भाज् जन्माजन्मकृतक्षणाः 12,206.006a जन्मतो गर्भवासं तु शुक्रशोणितसंभवम् 12,206.006c पुरीषमूत्रविक्लेदशोणितप्रभवाविलम् 12,206.007a तृष्णाभिभूतस् तैर् बद्धस् तान् एवाभिपरिप्लवन् 12,206.007b*0590_01 तथा नरकगर्तस्थस् तृष्णारज्जुभिर् आचितः 12,206.007b*0590_02 पुण्यपापप्रणुन्नाङ्गो जायते स यथा कृमिः 12,206.007b*0590_03 मशकैर् मत्कुणैर् दष्टस् तथा चित्रवधार्दितः 12,206.007b*0590_04 नानाव्याधिभिर् आकीर्णः कथं चिद् यौवनं गतः 12,206.007b*0590_05 कूर्मोत्सृजति भूयश् च रज्जुः स्वस्वमुखेप्सया 12,206.007b*0590_06 योषितं नरकं गृह्य जन्मकर्मवशानुगः 12,206.007b*0590_07 पुरक्षेत्रनिमित्तं यद् दुःखं वक्तुं न शक्यते 12,206.007b*0590_08 कस् तत्र निन्दकश् चैव नरके पच्यते भृशम् 12,206.007b*0590_09 वार्धक्यम् अनुलङ्घेत तत्र कर्मारभेत् पुनः 12,206.007b*0590_10 भगवान् संस्तुतः पश्चात् किं प्रवक्ष्यामि ते भृशम् 12,206.007c संसारतन्त्रवाहिन्यस् तत्र बुध्येत योषितः 12,206.008a प्रकृत्या क्षेत्रभूतास् ता नराः क्षेत्रज्ञलक्षणाः 12,206.008c तस्माद् एता विशेषेण नरो ऽतीयुर् विपश्चितः 12,206.009a कृत्या ह्य् एता घोररूपा मोहयन्त्य् अविचक्षणान् 12,206.009c रजस्य् अन्तर्हिता मूर्तिर् इन्द्रियाणां सनातनी 12,206.010a तस्मात् तर्षात्मकाद् रागाद् बीजाज् जायन्ति जन्तवः 12,206.010c स्वदेहजान् अस्वसंज्ञान् यद्वद् अङ्गात् कृमींस् त्यजेत् 12,206.010e स्वसंज्ञान् अस्वजांस् तद्वत् सुतसंज्ञान् कृमींस् त्यजेत् 12,206.011a शुक्रतो रसतश् चैव स्नेहाज् जायन्ति जन्तवः 12,206.011c स्वभावात् कर्मयोगाद् वा तान् उपेक्षेत बुद्धिमान् 12,206.012a रजस् तमसि पर्यस्तं सत्त्वं तमसि संस्थितम् 12,206.012c ज्ञानाधिष्ठानम् अज्ञानं बुद्ध्यहंकारलक्षणम् 12,206.013a तद् बीजं देहिनाम् आहुस् तद् बीजं जीवसंज्ञितम् 12,206.013c कर्मणा कालयुक्तेन संसारपरिवर्तकम् 12,206.014a रमत्य् अयं यथा स्वप्ने मनसा देहवान् इव 12,206.014c कर्मगर्भैर् गुणैर् देही गर्भे तद् उपपद्यते 12,206.015a कर्मणा बीजभूतेन चोद्यते यद् यद् इन्द्रियम् 12,206.015c जायते तद् अहंकाराद् रागयुक्तेन चेतसा 12,206.016a शब्दरागाच् छ्रोत्रम् अस्य जायते भावितात्मनः 12,206.016b*0591_01 स्पर्शरागात् त्वग् एवास्य जायते भावितात्मनः 12,206.016c रूपरागात् तथा चक्षुर् घ्राणं गन्धचिकीर्षया 12,206.016d*0592_01 रसरागात् तथा जिह्वा जायते भावितात्मनः 12,206.017a स्पर्शनेभ्यस् तथा वायुः प्राणापानव्यपाश्रयः 12,206.017c व्यानोदानौ समानश् च पञ्चधा देहयापना 12,206.018a संजातैर् जायते गात्रैः कर्मजैर् ब्रह्मणा वृतः 12,206.018c दुःखाद्यन्तैर् दुःखमध्यैर् नरः शारीरमानसैः 12,206.019a दुःखं विद्याद् उपादानाद् अभिमानाच् च वर्धते 12,206.019c त्यागात् तेभ्यो निरोधः स्यान् निरोधज्ञो विमुच्यते 12,206.020a इन्द्रियाणां रजस्य् एव प्रभवप्रलयाव् उभौ 12,206.020c परीक्ष्य संचरेद् विद्वान् यथावच् छास्त्रचक्षुषा 12,206.021a ज्ञानेन्द्रियाणीन्द्रियार्थान् नोपसर्पन्त्य् अतर्षुलम् 12,206.021c ज्ञातैश् च कारणैर् देही न देहं पुनर् अर्हति 12,207.001 गुरुर् उवाच 12,207.001a अत्रोपायं प्रवक्ष्यामि यथावच् छास्त्रचक्षुषा 12,207.001c तद् विज्ञानाच् चरन् प्राज्ञः प्राप्नुयात् परमां गतिम् 12,207.002a सर्वेषाम् एव भूतानां पुरुषः श्रेष्ठ उच्यते 12,207.002c पुरुषेभ्यो द्विजान् आहुर् द्विजेभ्यो मन्त्रवादिनः 12,207.003a सर्वभूतविशिष्टास् ते सर्वज्ञाः सर्वदर्शिनः 12,207.003c ब्राह्मणा वेदतत्त्वज्ञास् तत्त्वार्थगतिनिश्चयाः 12,207.004a नेत्रहीनो यथा ह्य् एकः कृच्छ्राणि लभते ऽध्वनि 12,207.004c ज्ञानहीनस् तथा लोके तस्माज् ज्ञानविदो ऽधिकाः 12,207.005a तांस् तान् उपासते धर्मान् धर्मकामा यथागमम् 12,207.005c न त्व् एषाम् अर्थसामान्यम् अन्तरेण गुणान् इमान् 12,207.006a वाग्देहमनसां शौचं क्षमा सत्यं धृतिः स्मृतिः 12,207.006c सर्वधर्मेषु धर्मज्ञा ज्ञापयन्ति गुणान् इमान् 12,207.007a यद् इदं ब्रह्मणो रूपं ब्रह्मचर्यम् इति स्मृतम् 12,207.007c परं तत् सर्वभूतेभ्यस् तेन यान्ति परां गतिम् 12,207.008a लिङ्गसंयोगहीनं यच् छरीरस्पर्शवर्जितम् 12,207.008c श्रोत्रेण श्रवणं चैव चक्षुषा चैव दर्शनम् 12,207.008d*0593_01 त्वचा च स्पर्शनं यच् च नासया घ्राणम् एव च 12,207.009a जिह्वया रसनं यच् च तद् एव परिवर्जितम् 12,207.009c बुद्ध्या च व्यवसायेन ब्रह्मचर्यम् अकल्मषम् 12,207.010a सम्यग्वृत्तिर् ब्रह्मलोकं प्राप्नुयान् मध्यमः सुरान् 12,207.010c द्विजाग्र्यो जायते विद्वान् कन्यसीं वृत्तिम् आस्थितः 12,207.011a सुदुष्करं ब्रह्मचर्यम् उपायं तत्र मे Ó­ïu 12,207.011c संप्रवृत्तम् उदीर्णं च निगृह्णीयाद् द्विजो मनः 12,207.012a योषितां न कथाः श्राव्या न निरीक्ष्या निरम्बराः 12,207.012c कदा चिद् दर्शनाद् आसां दुर्बलान् आविशेद् रजः 12,207.013a रागोत्पत्तौ चरेत् कृच्छ्रम् अह्नस् त्रिः प्रविशेद् अपः 12,207.013c मग्नः स्वप्ने च मनसा त्रिर् जपेद् अघमर्षणम् 12,207.014a पाप्मानं निर्दहेद् एवम् अन्तर्भूतं रजोमयम् 12,207.014c ज्ञानयुक्तेन मनसा संततेन विचक्षणः 12,207.015a कुणपामेध्यसंयुक्तं यद्वद् अच्छिद्रबन्धनम् 12,207.015c तद्वद् देहगतं विद्याद् आत्मानं देहबन्धनम् 12,207.015d*0594_01 अमेध्यपूर्णं यद् भाण्डं श्लेष्मान्तकलिलावृतम् 12,207.015d*0594_02 नेच्छते वीक्षितुं भाण्डं कुतः स्प्रष्टुं प्रवर्तते 12,207.015d*0594_03 देहभाण्डं मलैः पूर्णं बहिः स्वेदजलावृतम् 12,207.015d*0594_04 बीभत्सं नरनारीणां ज्ञानिनां नरकं मतम् 12,207.015d*0594_05 छिद्रकुम्भो यथा स्रावं सृजते तद्गतं दृढम् 12,207.015d*0594_06 अन्तःस्थं स्रंसते तद्वज् जलं देहेषु देहिनाम् 12,207.015d*0594_07 श्लेष्माश्रुमूत्रकलिलं पुरीषं शुक्लम् एव च 12,207.015d*0594_08 कफजालविनिर्यासः सरसश् चित्त मुञ्चय 12,207.016a वातपित्तकफान् रक्तं त्वङ्मांसं स्नायुम् अस्थि च 12,207.016c मज्जां चैव सिराजालैस् तर्पयन्ति रसा नृणाम् 12,207.017a दश विद्याद् धमन्यो ऽत्र पञ्चेन्द्रियगुणावहाः 12,207.017c याभिः सूक्ष्माः प्रतायन्ते धमन्यो ऽन्याः सहस्रशः 12,207.018a एवम् एताः सिरानद्यो रसोदा देहसागरम् 12,207.018c तर्पयन्ति यथाकालम् आपगा इव सागरम् 12,207.019a मध्ये च हृदयस्यैका सिरा त्व् अत्र मनोवहा 12,207.019c शुक्रं संकल्पजं नॄणां सर्वगात्रैर् विमुञ्चति 12,207.020a सर्वगात्रप्रतायिन्यस् तस्या ह्य् अनुगताः सिराः 12,207.020c नेत्रयोः प्रतिपद्यन्ते वहन्त्यस् तैजसं गुणम् 12,207.021a पयस्य् अन्तर्हितं सर्पिर् यद्वन् निर्मथ्यते खजैः 12,207.021c शुक्रं निर्मथ्यते तद्वद् देहसंकल्पजैः खजैः 12,207.022a स्वप्ने ऽप्य् एवं यथाभ्येति मनःसंकल्पजं रजः 12,207.022c शुक्रम् अस्पर्शजं देहात् सृजन्त्य् अस्य मनोवहा 12,207.023a महर्षिर् भगवान् अत्रिर् वेद तच् छुक्रसंभवम् 12,207.023c त्रिबीजम् इन्द्रदैवत्यं तस्माद् इन्द्रियम् उच्यते 12,207.024a ये वै शुक्रगतिं विद्युर् भूतसंकरकारिकाम् 12,207.024c विरागा दग्धदोषास् ते नाप्नुयुर् देहसंभवम् 12,207.025a गुणानां साम्यम् आगम्य मनसैव मनोवहम् 12,207.025c देहकर्म नुदन् प्राणान् अन्तकाले विमुच्यते 12,207.026a भविता मनसो ज्ञानं मन एव प्रतायते 12,207.026c ज्योतिष्मद् विरजो दिव्यम् अत्र सिद्धं महात्मनाम् 12,207.027a तस्मात् तद् अविघाताय कर्म कुर्याद् अकल्मषम् 12,207.027c रजस् तमश् च हित्वेह न तिर्यग्गतिम् आप्नुयात् 12,207.028a तरुणाधिगतं ज्ञानं जरादुर्बलतां गतम् 12,207.028c परिपक्वबुद्धिः कालेन आदत्ते मानसं बलम् 12,207.028d*0595_01 एवं पुत्रकलत्रेषु ज्ञातिसंबन्धिबन्धुषु 12,207.028d*0595_02 आदत्ते हृदये कामं व्याधा[ध्या]दिभिर् अभिप्लुतः 12,207.028d*0595_03 यतस् ततः परिपतन्न् अविन्दन् सुखम् अण्व् अपि 12,207.028d*0595_04 बहुदुःखसमापन्नः पश्चान् निर्वेदम् आस्थितः 12,207.028d*0595_05 ज्ञानवृक्षं समाश्रित्य पश्चान् निर्वृतिम् अश्नुते 12,207.029a सुदुर्गम् इव पन्थानम् अतीत्य गुणबन्धनम् 12,207.029c यदा पश्येत् तदा दोषान् अतीत्यामृतम् अश्नुते 12,208.001 गुरुर् उवाच 12,208.001a दुरन्तेष्व् इन्द्रियार्थेषु सक्ताः सीदन्ति जन्तवः 12,208.001c ये त्व् असक्ता महात्मानस् ते यान्ति परमां गतिम् 12,208.002a जन्ममृत्युजरादुःखैर् व्याधिभिर् मनसः क्लमैः 12,208.002c दृष्ट्वेमं संततं लोकं घटेन् मोक्षाय बुद्धिमान् 12,208.003a वाङ्मनोभ्यां शरीरेण शुचिः स्याद् अनहंकृतः 12,208.003c प्रशान्तो ज्ञानवान् भिक्षुर् निरपेक्षश् चरेत् सुखम् 12,208.003d*0596_01 वशा मोक्षवतां पाशास् तासां रूपं प्रदर्शकम् 12,208.003d*0596_02 दुर्ग्रहं पश्यमानो ऽपि मन्यते मोहितस् तदा 12,208.003d*0596_03 एवं पश्यन्तम् आत्मानम् अनुध्यातं हि बन्धुषु 12,208.003d*0596_04 अयथात्वेन जानामि भेदरूपेण संस्थितम् 12,208.004a अथ वा मनसः सङ्गं पश्येद् भूतानुकम्पया 12,208.004c अत्राप्य् उपेक्षां कुर्वीत ज्ञात्वा कर्मफलं जगत् 12,208.005a यत् कृतं प्राक् शुभं कर्म पापं वा तद् उपाश्नुते 12,208.005c तस्माच् छुभानि कर्माणि कुर्याद् वाग्बुद्धिकर्मभिः 12,208.006a अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम् 12,208.006c क्षमा चैवाप्रमादश् च यस्यैते स सुखी भवेत् 12,208.006d*0597_01 अनक्षसाध्यं तद् ब्रह्म निर्मलं जगतः परम् 12,208.006d*0597_02 स्वात्मप्रकाशम् अग्राह्यम् अहेतुकम् अचञ्चलम् 12,208.006d*0597_03 विवेकज्ञानवाचिस्थो ह्य् आशुरूपेण संस्थितः 12,208.006d*0597_04 वैकारिकात् प्रदृश्येते गैरिके मधुधारवत् 12,208.007a यश् चैनं परमं धर्मं सर्वभूतसुखावहम् 12,208.007c दुःखान् निःसरणं वेद स तत्त्वज्ञः सुखी भवेत् 12,208.008a तस्मात् समाहितं बुद्ध्या मनो भूतेषु धारयेत् 12,208.008c नापध्यायेन् न स्पृहयेन् नाबद्धं चिन्तयेद् असत् 12,208.009a अवाग्योगप्रयोगेण मनोज्ञं संप्रवर्तते 12,208.009c विवक्षता वा सद्वाक्यं धर्मं सूक्ष्मम् अवेक्षता 12,208.009e सत्यां वाचम् अहिंस्रां च वदेद् अनपवादिनीम् 12,208.010a कल्कापेताम् अपरुषाम् अनृशंसाम् अपैशुनाम् 12,208.010c ईदृग् अल्पं च वक्तव्यम् अविक्षिप्तेन चेतसा 12,208.011a वाक्प्रबुद्धो हि संरागाद् विरागाद् व्याहरेद् यदि 12,208.011c बुद्ध्या ह्य् अनिगृहीतेन मनसा कर्म तामसम् 12,208.011e रजोभूतैर् हि करणैः कर्मणा प्रतिपद्यते 12,208.012a स दुःखं प्राप्य लोके ऽस्मिन् नरकायोपपद्यते 12,208.012c तस्मान् मनोवाक्शरीरैर् आचरेद् धैर्यम् आत्मनः 12,208.013a प्रकीर्णमेषभारो हि यद्वद् धार्येत दस्युभिः 12,208.013c प्रतिलोमां दिशं बुद्ध्वा संसारम् अबुधास् तथा 12,208.013d*0598_01 संसारमार्गम् आपन्नः प्रतिलोमं विवर्जयेत् 12,208.014a तान् एव च यथा दस्यून् क्षिप्त्वा गच्छेच् छिवां दिशम् 12,208.014c तथा रजस्तमःकर्माण्य् उत्सृज्य प्राप्नुयात् सुखम् 12,208.015a निःसंदिग्धम् अनीहो वै मुक्तः सर्वपरिग्रहैः 12,208.015c विविक्तचारी लघ्वाशी तपस्वी नियतेन्द्रियः 12,208.016a ज्ञानदग्धपरिक्लेशः प्रयोगरतिर् आत्मवान् 12,208.016c निष्प्रचारेण मनसा परं तद् अधिगच्छति 12,208.017a धृतिमान् आत्मवान् बुद्धिं निगृह्णीयाद् असंशयम् 12,208.017c मनो बुद्ध्या निगृह्णीयाद् विषयान् मनसात्मनः 12,208.017d*0599_01 योजयित्वा मनस् तत्र निश्चलं परमात्मनि 12,208.017d*0599_02 योगाभिसंधियुक्तस्य ब्रह्म तत् संप्रकाशते 12,208.017d*0599_03 ऐकान्त्यं तद् इदं विद्धि सर्ववस्त्वन्तरस्थितिः 12,208.017d*0599_04 विशेषहीनं गृह्णन्ति विशेषां कारणात्मिकाम् 12,208.017d*0599_05 अथ वा न प्रभुस् तत्र परमात्मनि वर्तितुम् 12,208.017d*0599_06 आगामितत्त्वं योगात्मा योगतन्त्रम् उपक्रमेत् 12,208.018a निगृहीतेन्द्रियस्यास्य कुर्वाणस्य मनो वशे 12,208.018c देवतास् ताः प्रकाशन्ते हृष्टा यान्ति तम् ईश्वरम् 12,208.019a ताभिः संसक्तमनसो ब्रह्मवत् संप्रकाशते 12,208.019c एतैश् चापगतैः सर्वैर् ब्रह्मभूयाय कल्पते 12,208.020a अथ वा न प्रवर्तेत योगतन्त्रैर् उपक्रमेत् 12,208.020c येन तन्त्रमयं तन्त्रं वृत्तिः स्यात् तत् तद् आचरेत् 12,208.021a kaïapiïyÃkakulmëaÓÃkayÃvakasaktava÷ 12,208.021c तथा मूलफलं भैक्षं पर्यायेणोपयोजयेत् 12,208.022a आहारं नियतं चैव देशे काले च सात्त्विकम् 12,208.022c तत् परीक्ष्यानुवर्तेत यत् प्रवृत्त्य् अनुवर्तकम् 12,208.023a प्रवृत्तं नोपरुन्धेत शनैर् अग्निम् इवेन्धयेत् 12,208.023c ज्ञानेन्धितं ततो ज्ञानम् अर्कवत् संप्रकाशते 12,208.024a ज्ञानाधिष्ठानम् अज्ञानं त्रींल् लोकान् अधितिष्ठति 12,208.024c विज्ञानानुगतं ज्ञानम् अज्ञानाद् अपकृष्यते 12,208.025a पृथक्त्वात् संप्रयोगाच् च नासूयुर् वेद शाश्वतम् 12,208.025c स तयोर् अपवर्गज्ञो वीतरागो विमुच्यते 12,208.026a वयोतीतो जरामृत्यू जित्वा ब्रह्म सनातनम् 12,208.026c अमृतं तद् अवाप्नोति यत् तद् अक्षरम् अव्ययम् 12,209.001 गुरुर् उवाच 12,209.001a निष्कल्मषं ब्रह्मचर्यम् इच्छता चरितुं सदा 12,209.001c निद्रा सर्वात्मना त्याज्या स्वप्नदोषान् अवेक्षता 12,209.002a स्वप्ने हि रजसा देही तमसा चाभिभूयते 12,209.002c देहान्तरम् इवापन्नश् चरत्य् अपगतस्मृतिः 12,209.003a ज्ञानाभ्यासाज् जागरतो जिज्ञासार्थम् अनन्तरम् 12,209.003c विज्ञानाभिनिवेशात् तु जागरत्य् अनिशं सदा 12,209.004a अत्राह को न्व् अयं भावः स्वप्ने विषयवान् इव 12,209.004c प्रलीनैर् इन्द्रियैर् देही वर्तते देहवान् इव 12,209.005a अत्रोच्यते यथा ह्य् एतद् वेद योगेश्वरो हरिः 12,209.005c तथैतद् उपपन्नार्थं वर्णयन्ति महर्षयः 12,209.006a इन्द्रियाणां श्रमात् स्वप्नम् आहुः सर्वगतं बुधाः 12,209.006b*0600_01 तन्मयानीन्द्रियाण्य् आहुस् तावद् गच्छन्ति तानि वै 12,209.006b*0600_02 अत्राहुस् त्रितयं नित्यम् अतथ्यम् इति चेच् च न 12,209.006b*0600_03 प्रथमे वर्तमानो ऽसौ त्रितयं वेत्ति सर्वदा 12,209.006b*0600_04 नेतराव् उपसंगम्य विजानाति कथं चन 12,209.006b*0600_05 स्वप्नावस्थागतो ह्य् एष स्वप्न इत्य् एव वेत्ति च 12,209.006b*0600_06 तद् अप्य् असदृशं युक्त्या त्रितयं मोहलक्षणम् 12,209.006b*0600_07 यदात्मत्रितयान् मुक्तस् तदा जानात्य् असत्कृतः 12,209.006c मनसस् तु प्रलीनत्वात् तत् तद् आहुर् निदर्शनम् 12,209.007a कार्यव्यासक्तमनसः संकल्पो जाग्रतो ह्य् अपि 12,209.007c यद्वन् मनोरथैश्वर्यं स्वप्ने तद्वन् मनोगतम् 12,209.008a संसाराणाम् असंख्यानां कामात्मा तद् अवाप्नुयात् 12,209.008c मनस्य् अन्तर्हितं सर्वं वेद सोत्तमपूरुषः 12,209.009a गुणानाम् अपि यद् यत् तत् कर्म जानात्य् उपस्थितम् 12,209.009c तत् तच् छंसन्ति भूतानि मनो यद् भावितं यथा 12,209.010a ततस् तम् उपवर्तन्ते गुणा राजसतामसाः 12,209.010c सात्त्विको वा यथायोगम् आनन्तर्यफलोदयः 12,209.011a ततः पश्यत्य् असंबद्धान् वातपित्तकफोत्तरान् 12,209.011c रजस्तमोभवैर् भावैस् तद् अप्य् आहुर् दुरन्वयम् 12,209.012a प्रसन्नैर् इन्द्रियैर् यद् यत् संकल्पयति मानसम् 12,209.012c तत् तत् स्वप्ने ऽप्य् उपरते मनोदृष्टिर् निरीक्षते 12,209.013a व्यापकं सर्वभूतेषु वर्तते ऽप्रतिघं मनः 12,209.013c मनस्य् अन्तर्हितं द्वारं देहम् आस्थाय मानसम् 12,209.014a यत् तत् सदसद् अव्यक्तं स्वपित्य् अस्मिन् निदर्शनम् 12,209.014b*0601_01 व्यक्तभेदम् अतीतो ऽसौ चिन्मात्रं परिदृश्यते 12,209.014c सर्वभूतात्मभूतस्थं तद् अध्यात्मगुणं विदुः 12,209.015a लिप्सेत मनसा यश् च संकल्पाद् ऐश्वरं गुणम् 12,209.015c आत्मप्रभावात् तं विद्यात् सर्वा ह्य् आत्मनि देवताः 12,209.016a एवं हि तपसा युक्तम् अर्कवत् तमसः परम् 12,209.016c त्रैलोक्यप्रकृतिर् देही तपसा तं महेश्वरम् 12,209.017a तपो ह्य् अधिष्ठितं देवैस् तपोघ्नम् असुरैस् तमः 12,209.017c एतद् देवासुरैर् गुप्तं तद् आहुर् ज्ञानलक्षणम् 12,209.018a सत्त्वं रजस् तमश् चेति देवासुरगुणान् विदुः 12,209.018c सत्त्वं देवगुणं विद्याद् इतराव् आसुरौ गुणौ 12,209.018d*0602_01 सत्त्वं मनस् तथा बुद्धिर् देवा इत्य् अभिशब्दिताः 12,209.018d*0602_02 तैर् एव हि वृतस् तस्माज् ज्ञात्वैवं परमं * * 12,209.018d*0602_03 निद्राविकल्पेन सतां * * विशति लोकवत् 12,209.018d*0602_04 स्वस्थो भवति gƬhÃtmà कलुषैः परिवर्जितः 12,209.018d*0602_05 निशादिका ये कथिता लोकानां कलुषा मताः 12,209.018d*0602_06 तैर् हीनं यत् पुरं शुद्धं बाह्याभ्यन्तरवर्तिनम् 12,209.018d*0602_07 सदानन्दमयं नित्यं भूत्वा तत् परम् अन्वियात् 12,209.018d*0602_08 एवम् आख्यातम् अत्यर्थं ब्रह्मचर्यम् अकल्मषम् 12,209.018d*0602_09 सर्वसंयोगहीनं तद् विष्ण्वाख्यं परमं पदम् 12,209.018d*0602_10 अचिन्त्यम् अद्भुतं लोके ज्ञानेन परिवर्तते 12,209.019a ब्रह्म तत् परमं वेद्यम् अमृतं ज्योतिर् अक्षरम् 12,209.019c ये विदुर् भावितात्मानस् ते यान्ति परमां गतिम् 12,209.020a हेतुमच् छक्यम् आख्यातुम् एतावज् ज्ञानचक्षुषा 12,209.020c प्रत्याहारेण वा शक्यम् अव्यक्तं ब्रह्म वेदितुम् 12,210.001 गुरुर् उवाच 12,210.001a न स वेद परं धर्मं यो न वेद चतुष्टयम् 12,210.001c व्यक्ताव्यक्ते च यत् तत्त्वं संप्राप्तं परमर्षिणा 12,210.002a व्यक्तं मृत्युमुखं विद्याद् अव्यक्तम् अमृतं पदम् 12,210.002c प्रवृत्तिलक्षणं धर्मम् ऋषिर् नारायणो ऽब्रवीत् 12,210.003a अत्रैवावस्थितं सर्वं त्रैलोक्यं सचराचरम् 12,210.003c निवृत्तिलक्षणं धर्मम् अव्यक्तं ब्रह्म शाश्वतम् 12,210.004a प्रवृत्तिलक्षणं धर्मं प्रजापतिर् अथाब्रवीत् 12,210.004c प्रवृत्तिः पुनरावृत्तिर् निवृत्तिः परमा गतिः 12,210.005a तां गतिं परमाम् एति निवृत्तिपरमो मुनिः 12,210.005c ज्ञानतत्त्वपरो नित्यं शुभाशुभनिदर्शकः 12,210.006a तद् एवम् एतौ विज्ञेयाव् अव्यक्तपुरुषाव् उभौ 12,210.006c अव्यक्तपुरुषाभ्यां तु यत् स्याद् अन्यन् महत्तरम् 12,210.007a तं विशेषम् अवेक्षेत विशेषेण विचक्षणः 12,210.007c अनाद्यन्ताव् उभाव् एताव् अलिङ्गौ चाप्य् उभाव् अपि 12,210.008a उभौ नित्यौ सूक्ष्मतरौ महद्भ्यश् च महत्तरौ 12,210.008c सामान्यम् एतद् उभयोर् एवं ह्य् अन्यद् विशेषणम् 12,210.009a प्रकृत्या सर्गधर्मिण्या तथा त्रिविधसत्त्वया 12,210.009c विपरीतम् अतो विद्यात् क्षेत्रज्ञस्य च लक्षणम् 12,210.010a प्रकृतेश् च विकाराणां द्रष्टारम् अगुणान्वितम् 12,210.010b*0603_01 क्षेत्रज्ञम् आहुर् जीवं तु कर्तारं गुणसंवृतम् 12,210.010b*0604_01 अग्राह्यं येन जानन्ति तज् ज्ञनं दंशितश् च तत् 12,210.010b*0604_02 तेनैव दंशितो नित्यं न गुणः परिभूयते 12,210.010c अग्राह्यौ पुरुषाव् एताव् अलिङ्गत्वाद् असंहितौ 12,210.011a संयोगलक्षणोत्पत्तिः कर्मजा गृह्यते यया 12,210.011c करणैः कर्मनिर्वृत्तैः कर्ता यद् यद् विचेष्टते 12,210.011e कीर्त्यते शब्दसंज्ञाभिः को ऽहम् एषो ऽप्य् असाव् इति 12,210.011f*0605_01 ममापि कायम् इति च तद् अज्ञो नित्यसंवृतः 12,210.012a उष्णीषवान् यथा वस्त्रैस् त्रिभिर् भवति संवृतः 12,210.012c संवृतो ऽयं तथा देही सत्त्वराजसतामसैः 12,210.012d*0606_01 भेदवस्तु त्व् अभेदेन जानाति स यदा पुमान् 12,210.012d*0606_02 तदा परं परात्मासौ भवत्य् एव निरञ्जनः 12,210.012d*0606_03 क्रियायोगे च भेदाख्ये बहु संक्षिप्यते क्व चित् 12,210.012d*0606_04 वसुरुद्रगणाद्येषु स्वानुभोगेन भोगतः 12,210.012d*0606_05 एवम् एष परः सत्त्वो नानारूपेण संस्थितः 12,210.012d*0606_06 संक्षिप्तो दृश्यते पश्चाद् एकरूपेण विष्ठितः 12,210.013a तस्माच् चतुष्टयं वेद्यम् एतैर् हेतुभिर् आचितम् 12,210.013c यथासंज्ञो ह्य् अयं सम्यग् अन्तकाले न मुह्यति 12,210.013d*0607_01 वायुर् विधो यथा भानुर् विप्रकाशं गमिष्यति 12,210.014a श्रियं दिव्याम् अभिप्रेप्सुर् ब्रह्म वाङ्मनसा Óuci÷ 12,210.014c शारीरैर् नियमैर् उग्रैश् चरेन् निष्कल्मषं तपः 12,210.015a त्रैलोक्यं तपसा व्याप्तम् अन्तर्भूतेन भास्वता 12,210.015c सूर्यश् च चन्द्रमाश् चैव भासतस् तपसा दिवि 12,210.015d*0608_01 अन्यच् च धर्मसाम्यं यत् तपस् तत् कीर्त्यते पुनः 12,210.016a प्रतापस् तपसो ज्ञानं लोके संशब्दितं तपः 12,210.016c रजस्तमोघ्नं यत् कर्म तपसस् तत् स्वलक्षणम् 12,210.016d*0609_01 त्रितयं ह्य् एतद् आख्यातं यद्य् अस्माद् भासितुं पुनः 12,210.016d*0609_02 स्वभासा भासयंश् चापि चन्द्रमा ह्य् अत्र वर्तते 12,210.016d*0609_03 सूर्ययोगे तु यः संधिस् तपः सर्वं प्रदीप्यते 12,210.017a ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते 12,210.017c वाङ्मनोनियमः साम्यं मानसं तप उच्यते 12,210.018a विधिज्ञेभ्यो द्विजातिभ्यो ग्राह्यम् अन्नं विशिष्यते 12,210.018c आहारनियमेनास्य पाप्मा नश्यति राजसः 12,210.019a वैमनस्यं च विषये यान्त्य् अस्य करणानि च 12,210.019c तस्मात् तन्मात्रम् आदद्याद् यावद् अत्र प्रयोजनम् 12,210.020a अन्तकाले वयोत्कर्षाच् छनैः कुर्याद् अनातुरः 12,210.020c एवं युक्तेन मनसा ज्ञानं तद् उपपद्यते 12,210.021a रजसा चाप्य् अयं देही dehavä शब्दवच् चरेत् 12,210.021c कार्यैर् अव्याहतमतिर् वैराग्यात् प्रकृतौ स्थितः 12,210.021e आ देहाद् अप्रमादाच् च देहान्ताद् विप्रमुच्यते 12,210.022a हेतुयुक्तः सदोत्सर्गो भूतानां प्रलयस् तथा 12,210.022c परप्रत्ययसर्गे तु नियतं नातिवर्तते 12,210.023a भवान्तप्रभवप्रज्ञा आसते ये विपर्ययम् 12,210.023c धृत्या देहान् धारयन्तो बुद्धिसंक्षिप्तमानसाः 12,210.023e स्थानेभ्यो ध्वंसमानाश् च सूक्ष्मत्वात् तान् उपासते 12,210.024a यथागमं च तत् सर्वं बुद्ध्या तन् नैव बुध्यते 12,210.024c देहान्तं कश् चिद् अन्वास्ते भावितात्मा निराश्रयः 12,210.024e युक्तो धारणया कश् चित् सत्तां के चिद् उपासते 12,210.025a अभ्यस्यन्ति परं देवं विद्युत्संशब्दिताक्षरम् 12,210.025c अन्तकाले ह्य् उपासन्नास् तपसा दग्धकिल्बिषाः 12,210.026a सर्व एते महात्मानो गच्छन्ति परमां गतिम् 12,210.026c सूक्ष्मं विशेषणं तेषाम् अवेक्षेच् छास्त्रचक्षुषा 12,210.027a देहं तु परमं विद्याद् विमुक्तम् अपरिग्रहम् 12,210.027c अन्तरिक्षाद् अन्यतरं धारणासक्तमानसम् 12,210.028a मर्त्यलोकाद् विमुच्यन्ते विद्यासंयुक्तमानसाः 12,210.028c ब्रह्मभूता विरजसस् ततो यान्ति परां गतिम् 12,210.028d*0610_01 एवम् एकायनं धर्मम् आहुर् वेदविदो जनाः 12,210.028d*0610_02 यथाज्ञानम् उपासन्तः सर्वे यान्ति परां गतिम् 12,210.029a कषायवर्जितं ज्ञानं येषाम् उत्पद्यते ऽचलम् 12,210.029c ते यान्ति परमांल् लोकान् विशुध्यन्तो यथाबलम् 12,210.030a भगवन्तम् अजं दिव्यं विष्णुम् अव्यक्तसंज्ञितम् 12,210.030c भावेन यान्ति शुद्धा ये ज्ञानतृप्ता निराशिषः 12,210.031a ज्ञात्वात्मस्थं हरिं चैव निवर्तन्ते न ते ऽव्ययाः 12,210.031c प्राप्य तत् परमं स्थानं मोदन्ते ऽक्षरम् अव्ययम् 12,210.032a एतावद् एतद् विज्ञानम् एतद् अस्ति च नास्ति च 12,210.032c तृष्णाबद्धं जगत् सर्वं चक्रवत् परिवर्तते 12,210.033a बिसतन्तुर् यथैवायम् अन्तःस्थः सर्वतो बिसे 12,210.033c तृष्णातन्तुर् अनाद्यन्तस् तथा देहगतः सदा 12,210.034a सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः 12,210.034c तद्वत् संसारसूत्रं हि तृष्णासूच्या निबध्यते 12,210.034d*0611_01 इतस् ततः समाहृत्य रूपं निर्वर्तयिष्यति 12,210.035a विकारं प्रकृतिं चैव पुरुषं च सनातनम् 12,210.035c यो यथावद् विजानाति स वितृष्णो विमुच्यते 12,210.036a प्रकाशं भगवान् एतद् ऋषिर् नारायणो ऽमृतम् 12,210.036c भूतानाम् अनुकम्पार्थं जगाद जगतो हितम् 12,211.001 युधिष्ठिर उवाच 12,211.001a केन वृत्तेन वृत्तज्ञो जनको मिथिलाधिपः 12,211.001c जगाम मोक्षं धर्मज्ञो भोगान् उत्सृज्य मानुषान् 12,211.002 भीष्म उवाच 12,211.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,211.002c येन वृत्तेन वृत्तज्ञः स जगाम महत् सुखम् 12,211.003a जनको जनदेवस् तु मिथिलायां जनाधिपः 12,211.003c और्ध्वदेहिकधर्माणाम् आसीद् युक्तो विचिन्तने 12,211.004a तस्य स्म शतम् आचार्या वसन्ति सततं गृहे 12,211.004c दर्शयन्तः पृथग् धर्मान् nÃnÃpëaï¬avÃdina÷ 12,211.005a स तेषां प्रेत्यभावे च प्रेत्यजातौ विनिश्चये 12,211.005c आगमस्थः स भूयिष्ठम् आत्मतत्त्वे न तुष्यति 12,211.006a तत्र पञ्चशिखो नाम कापिलेयो महामुनिः 12,211.006c परिधावन् महीं कृत्स्नां जगाम मिथिलाम् अपि 12,211.007a सर्वसंन्यासधर्माणां तत्त्वज्ञानविनिश्चये 12,211.007c सुपर्यवसितार्थश् च निर्द्वंद्वो नष्टसंशयः 12,211.008a ऋषीणाम् आहुर् एकं यं कामाद् अवसितं नृषु 12,211.008c शाश्वतं सुखम् अत्यन्तम् अन्विच्छन् स सुदुर्लभम् 12,211.009a यम् आहुः कपिलं सांख्याः परमर्षिं प्रजापतिम् 12,211.009c स मन्ये तेन रूपेण विस्मापयति हि स्वयम् 12,211.010a आसुरेः प्रथमं शिष्यं यम् आहुश् चिरजीविनम् 12,211.010c पञ्चस्रोतसि यः सत्रम् आस्ते वर्षसहस्रिकम् 12,211.011a तं समासीनम् आगम्य मण्डलं कापिलं महत् 12,211.011b*0612_01 पञ्चस्रोतसि निष्णातः पञ्चरात्रविशारदः 12,211.011b*0612_02 पञ्चज्ञः पञ्चकृत् पञ्चगुणः पञ्चशिखः स्मृतः 12,211.011c पुरुषावस्थम् अव्यक्तं परमार्थं निबोधयत् 12,211.012a इष्टिसत्रेण संसिद्धो भूयश् च तपसा मुनिः 12,211.012c क्षेत्रक्षेत्रज्ञयोर् व्यक्तिं बुबुधे देवदर्शनः 12,211.013a यत् तद् एकाक्षरं ब्रह्म नानारूपं प्रदृश्यते 12,211.013b*0613_01 तन् मे ब्रूहि द्विजश्रेष्ठ त्वं हि वेत्तास्य तत्त्वतः 12,211.013b*0613_02 एवं पृष्टः पञ्चशिखः संप्रहृष्टतनूरुहः 12,211.013b*0614_01 बोधायनपरान् विप्रान् ऋषिभावम् उपागतः 12,211.013c आसुरिर् मण्डले तस्मिन् प्रतिपेदे तद् अव्ययम् 12,211.014a तस्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः 12,211.014c ब्राह्मणी कपिला नाम का चिद् आसीत् कुटुम्बिनी 12,211.015a तस्याः पुत्रत्वम् आगम्य स्त्रियाः स पिबति स्तनौ 12,211.015c ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम् 12,211.016a एतन् मे भगवान् आह कापिलेयाय संभवम् 12,211.016c तस्य तत् कापिलेयत्वं सर्ववित्त्वम् अनुत्तमम् 12,211.017a सामान्यं कपिलो ज्ञात्वा धर्मज्ञानाम् अनुत्तमम् 12,211.017c उपेत्य शतम् आचार्यान् मोहयाम् आस हेतुभिः 12,211.017d*0615_01 निराकरिष्णुस् तान् सर्वांस् तेषां हेतुगुणान् बहून् 12,211.017d*0615_02 श्रावयाम् आस मतिमान् मुनिः पञ्चशिखो नृप 12,211.018a जनकस् त्व् अभिसंरक्तः कापिलेयानुदर्शनात् 12,211.018c उत्सृज्य शतम् आचार्यान् पृष्ठतो ऽनुजगाम तम् 12,211.019a तस्मै परमकल्पाय प्रणताय च धर्मतः 12,211.019c अब्रवीत् परमं मोक्षं यत् तत् सांख्यं विधीयते 12,211.020a जातिनिर्वेदम् उक्त्वा हि कर्मनिर्वेदम् अब्रवीत् 12,211.020c कर्मनिर्वेदम् उक्त्वा च सर्वनिर्वेदम् अब्रवीत् 12,211.021a यदर्थं कर्मसंसर्गः कर्मणां च फलोदयः 12,211.021c तद् अनाश्वासिकं मोघं विनाशि चलम् अध्रुवम् 12,211.022a दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके 12,211.022c आगमात् परम् अस्तीति ब्रुवन्न् अपि पराजितः 12,211.023a अनात्मा ह्य् आत्मनो मृत्युः क्लेशो मृत्युर् जरामयः 12,211.023c आत्मानं मन्यते मोहात् तद् असम्यक् परं मतम् 12,211.024a अथ चेद् एवम् अप्य् अस्ति यल् लोके नोपपद्यते 12,211.024c अजरो ऽयम् अमृत्युश् च राजासौ मन्यते तथा 12,211.025a अस्ति नास्तीति चाप्य् एतत् तस्मिन्न् असति लक्षणे 12,211.025c किम् अधिष्ठाय तद् ब्रूयाल् लोकयात्राविनिश्चयम् 12,211.026a प्रत्यक्षं ह्य् एतयोर् मूलं कृतान्तैतिह्ययोर् अपि 12,211.026c प्रत्यक्षो ह्य् आगमो ऽभिन्नः कृतान्तो वा न किं चन 12,211.027a यत्र तत्रानुमाने ऽस्ति कृतं भावयते ऽपि वा 12,211.027c अन्यो जीवः शरीरस्य नास्तिकानां मते स्मृतः 12,211.028a रेतो वटकणीकायां घृतपाकाधिवासनम् 12,211.028c जातिस्मृतिर् अयस्कान्तः सूर्यकान्तो ऽम्बुभक्षणम् 12,211.029a प्रेत्य भूतात्ययश् चैव देवताभ्युपयाचनम् 12,211.029c मृते कर्मनिवृत्तिश् च प्रमाणम् इति निश्चयः 12,211.030a न त्व् एते हेतवः सन्ति ये के चिन् मूर्तिसंस्थिताः 12,211.030c अमर्त्यस्य हि मर्त्येन सामान्यं नोपपद्यते 12,211.031a अविद्याकर्मचेष्टानां के चिद् आहुः पुनर्भवम् 12,211.031c कारणं लोभमोहौ तु दोषाणां च निषेवणम् 12,211.032a अविद्यां क्षेत्रम् आहुर् हि कर्म बीजं तथा कृतम् 12,211.032c तृष्णासंजननं स्नेह एष तेषां पुनर्भवः 12,211.033a तस्मिन् vyƬhe च दग्धे च चित्ते मरणधर्मिणि 12,211.033c अन्यो ऽन्याज् जायते देहस् तम् आहुः सत्त्वसंक्षयम् 12,211.034a यदा स रूपतश् चान्यो जातितः श्रुतितो ऽर्थतः 12,211.034c कथम् अस्मिन् स इत्य् एव संबन्धः स्याद् असंहितः 12,211.035a एवं सति च का प्रीतिर् दानविद्यातपोबलैः 12,211.035c यद् अन्याचरितं कर्म सर्वम् अन्यः प्रपद्यते 12,211.036a यदा ह्य् अयम् इहैवान्यैः प्राकृतैर् दुःखितो भवेत् 12,211.036c सुखितैर् दुःखितैर् वापि दृश्यो ऽप्य् अस्य विनिर्णयः 12,211.037a तथा हि मुसलैर् हन्युः शरीरं तत् पुनर् भवेत् 12,211.037c पृथग् ज्ञानं यद् अन्यच् च येनैतन् नोपलभ्यते 12,211.038a ऋतुः संवत्सरस् तिथ्यः शीतोष्णे च प्रियाप्रिये 12,211.038c यथातीतानि पश्यन्ति तादृशः सत्त्वसंक्षयः 12,211.039a जरया हि परीतस्य मृत्युना वा विनाशिना 12,211.039c दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति 12,211.040a इन्द्रियाणि मनो वायुः शोणितं मांसम् अस्थि च 12,211.040c आनुपूर्व्या विनश्यन्ति स्वं धातुम् उपयान्ति च 12,211.041a लोकयात्राविधानं च दानधर्मफलागमः 12,211.041c यदर्थं वेदशब्दाश् च व्यवहाराश् च लौकिकाः 12,211.042a इति सम्यङ् मनस्य् एते बहवः सन्ति हेतवः 12,211.042c एतद् अस्तीदम् अस्तीति न किं चित् प्रतिपद्यते 12,211.043a तेषां विमृशताम् एवं तत् तत् समभिधावताम् 12,211.043c क्व चिन् निविशते बुद्धिस् तत्र जीर्यति वृक्षवत् 12,211.044a एवम् अर्थैर् अनर्थैश् च दुःखिताः सर्वजन्तवः 12,211.044c आगमैर् अपकृष्यन्ते हस्तिपैर् हस्तिनो यथा 12,211.044d*0616_01 न जातु कामः कामानाम् उपभोगेन शाम्यति 12,211.044d*0616_02 हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते 12,211.045a अर्थांस् तथात्यन्तसुखावहांश् च; लिप्सन्त एते बहवो विशुल्काः 12,211.045c महत्तरं दुःखम् अभिप्रपन्ना; हित्वामिषं मृत्युवशं प्रयान्ति 12,211.046a विनाशिनो ह्य् अध्रुवजीवितस्य; किं बन्धुभिर् मित्रपरिग्रहैश् च 12,211.046c विहाय यो गच्छति सर्वम् एव; क्षणेन गत्वा न निवर्तते च 12,211.047a भूव्योमतोयानलवायवो हि; सदा शरीरं परिपालयन्ति 12,211.047c इतीदम् आलक्ष्य कुतो रतिर् भवेद्; विनाशिनो ह्य् अस्य न शर्म विद्यते 12,211.048a इदम् अनुपधि वाक्यम् अच्छलं; परमनिरामयम् आत्मसाक्षिकम् 12,211.048c नरपतिर् अभिवीक्ष्य विस्मितः; पुनर् अनुयोक्तुम् इदं प्रचक्रमे 12,211.048d@018_0000 भीष्म उवाच 12,211.048d@018_0001 जनको नरदेवस् तु ज्ञापितः परमर्षिणा 12,211.048d@018_0002 पुनर् एवानुपप्रच्छ सांपराये भवाभवौ 12,211.048d@018_0003 भगवन् यद् इदं प्रेत्य संज्ञा भवति कस्य चित् 12,211.048d@018_0004 एवं सति किम् अज्ञानं ज्ञानं वा किं करिष्यति 12,211.048d@018_0005 विवादाद् एव सिद्धो ऽसौ कारणस्येव वेदना 12,211.048d@018_0005 पञ्चशिख उवाच 12,211.048d@018_0006 चेतनो विद्यते ह्य् अत्र हैतुकं च मनोगतम् 12,211.048d@018_0007 आगमाद् एव सिद्धो ऽसौ स्वतःसिद्ध इति श्रुतिः 12,211.048d@018_0008 वर्तते पृथग् अन्योन्यं न ह्य् अपाश्रित्य कर्मसु 12,211.048d@018_0009 चेतनो ह्य् अंशवस् तत्र स्वमूर्तं धारयन्त्य् अतः 12,211.048d@018_0010 स्वभावं पौरुषं कर्म ह्य् आत्मानं तम् उपाश्रिताः 12,211.048d@018_0011 तम् आश्रित्य प्रवर्तन्ते देहिनो देहबन्धनाः 12,211.048d@018_0012 गुणज्ञानम् अभिज्ञानं यस्य लिङ्गा न शब्दवत् 12,211.048d@018_0013 पृथिव्यादिषु भूतेषु तत् तद् आहुर् निदर्शनम् 12,211.048d@018_0014 आत्मासौ वर्तते भिन्नस् तत्र तत्र समन्वितः 12,211.048d@018_0015 परमात्मा तथैवैको देहे ऽस्मिन्न् इति वै श्रुतिः 12,211.048d@018_0016 आकाशं वायुर् ऊष्मा च स्नेहो यच् चापि पार्थिवम् 12,211.048d@018_0017 यथा त्रिधा प्रवर्तन्ते तथासौ पुरुषः स्मृतः 12,211.048d@018_0018 पयस्य् अन्तर्हितं यद्वत् तद्वद् व्याप्तं महात्मकम् 12,211.048d@018_0019 पूर्वं नैश्वर्ययोगेन तस्माद् एतन् न शेषवान् 12,211.048d@018_0020 शब्दः कालः क्रिया देहो ममैकस्यैव कल्पना 12,211.048d@018_0021 स्वभावं तन्मयं त्व् एतन् मायारूपं तु भेदवत् 12,211.048d@018_0022 नानाख्यं परमं शुद्धं निर्विकल्पं परात्मकम् 12,211.048d@018_0023 लिङ्गादि देवमध्यास् ते ज्ञानं देवस्य तत् तथा 12,211.048d@018_0024 चिन्मयो ऽयं हि नादाख्यः शब्दश् चासौ मनो महान् 12,211.048d@018_0025 गतिमान् उत संधत्ते वर्णवत् तत् पदान्वितम् 12,211.048d@018_0026 कायो नास्ति च तेषां वै अवकाशस् तथा परम् 12,211.048d@018_0027 एते नोढा इति चाख्याताः सर्वे ते धर्मदूषकाः 12,211.048d@018_0028 अनुबन्धान् न विज्ञानं ज्ञानतो ध्रुवम् अव्ययम् 12,211.048d@018_0029 नानाभेदविकल्पेन येषाम् आत्मा स्मृतः सदा 12,211.048d@018_0030 प्रकृतेर् अपरस् तेषां बहवो ह्य् आत्मवादिनः 12,211.048d@018_0031 विरोधो ह्य् आत्मसन्मायां न तेषां सिद्ध एव हि 12,211.048d@018_0032 अन्यदा च गृहीतै* वेदबाह्यास् ततः स्मृताः 12,211.048d@018_0033 एकानेकात्मकं तेषां प्रतिषेधो हि भेदनुत् 12,211.048d@018_0034 तस्माद् वेदस्य हृदयम् अद्वैध्यम् इति विद्धि तत् 12,211.048d@018_0035 वेदादृष्टेर् अयं लोकः सर्वार्थेषु प्रवर्तते 12,211.048d@018_0036 तस्माच् च स्मृतयो जाताः सेतिहासाः पृथग्विधाः 12,211.048d@018_0037 न यन् न साध्यं तद् ब्रह्म नादिमध्यं न चान्तवत् 12,211.048d@018_0038 इन्द्रियाणि सभूतानि परा च प्रकृतिर् मनः 12,211.048d@018_0039 आत्मा च परमः शुद्धः प्रोक्तो ऽसौ परमः पुमान् 12,211.048d@018_0040 उत्पत्तिलक्षणं चेदं विपरीतम् अथोभयोः 12,211.048d@018_0041 यो वेत्ति प्रकृतिं नित्यं तथा चैवात्मनस् तु ताम् 12,211.048d@018_0042 प्रदहत्य् एष कर्माख्यं दावोद्भूत इवानलः 12,211.048d@018_0043 चिन्मात्रपरमः शुद्धः सर्वाकृतिषु वर्तते 12,211.048d@018_0044 आकाशकल्पं विमलं नानाशक्तिसमन्वितम् 12,211.048d@018_0045 तापनं सर्वभूतानां ज्योतिषां मध्यमस्थितिम् 12,211.048d@018_0046 दुःखम् आस्ते स निर्दुःखस् तद् विद्वान् न च लिप्यति 12,211.048d@018_0047 असाव् अश्नाति यद्वत् तद् भ्रमरो ऽश्नाति यन् मधु 12,211.048d@018_0048 एवम् एष महान् आत्मा नात्मा तद् अवबुध्यते 12,211.048d@018_0049 एवंभूतस् त्वम् इत्य् अत्र स्वाधीतो बुध्यते परम् 12,211.048d@018_0050 बुधस्य बोधनं तत्र क्रियते सद्भिर् इत्य् उत 12,211.048d@018_0051 न बुधस्येति वै कश् चिन् न तथावच् छ्रुणुष्व मे 12,211.048d@018_0052 शोकम् अस्य न गत्वा ते शास्त्राणां शास्त्रदस्यवः 12,211.048d@018_0053 लोकं निघ्नन्ति संभिन्ना ज्ञातिनो ऽत्र वदन्त्य् उत 12,211.048d@018_0054 एवं तस्य विभोः कृत्यं धातुर् अस्य महात्मनः 12,211.048d@018_0055 क्षमन्ति ते महात्मानः सर्वद्वंद्वविवर्जिताः 12,211.048d@018_0056 अतो ऽन्यथा महात्मानम् अन्यथा प्रतिपद्यते 12,211.048d@018_0057 किं तेन न कृतं पापं चोरेणात्मापहारिणा 12,211.048d@018_0058 तस्य संयोगयोगेन शुचिर् अप्य् अशुचिर् भवेत् 12,211.048d@018_0059 अशुचिश् च शुचिश् चापि ज्ञानाद् देहादयो यथा 12,211.048d@018_0060 दृश्यं न चैव दृष्टं स्याद् दृष्टं दृश्यं तु नैव च 12,211.048d@018_0061 अतीतत्रितयः सिद्धो ज्ञानरूपेण सर्वदा 12,211.048d@018_0062 एवं न प्रतिपद्यन्ते रागमोहमदान्विताः 12,211.048d@018_0063 वेदबाह्या दुरात्मानः संसारे दुःखभागिनः 12,211.048d@018_0064 आगमानुगतज्ञाना बुद्धियुक्ता भवन्ति ते 12,211.048d@018_0065 बुद्ध्या भवति बुद्ध्यात्तं यद् बुद्धं चात्मरूपवत् 12,211.048d@018_0066 तमस्य् अन्धे न संदेहात् परं यान्ति न संशयः 12,211.048d@018_0067 नित्यनैमित्तिकान् कृत्वा पापहानिम् अवाप्य च 12,211.048d@018_0068 शुद्धसत्त्वा महात्मानो ज्ञाननिर्धूतकल्मषाः 12,211.048d@018_0069 असक्ताः परिवर्तन्ते संसरन्त्य् अथ वायुवत् 12,211.048d@018_0070 न युज्यन्ते ऽथ वा क्लेशैर् अहंभावोद्भवैः सह 12,211.048d@018_0071 इतस् ततः समाहृत्य ज्ञानं निर्वर्णयन्त्य् उत 12,211.048d@018_0072 ज्ञानान्वितस् तमो हन्याद् अर्कवत् स महामतिः 12,211.048d@018_0073 एवम् आत्मानम् अन्वीक्ष्य नानादुःखसमन्वितम् 12,211.048d@018_0074 देहं पङ्कमले मग्नं निर्मलं परमार्थतः 12,211.048d@018_0075 तम् एव सर्वदुःखात् तु मोचयेत् परमात्मवान् 12,211.048d@018_0076 ब्रह्मचर्यव्रतोपेतः सर्वसङ्गबहिष्कृतः 12,211.048d@018_0077 लघ्वाहारो विशुद्धात्मा परं निर्वाणम् ऋच्छति 12,211.048d@018_0078 इन्द्रियाणि मनो वायुः शोणितं मांसम् अस्थि च 12,211.048d@018_0079 आनुपूर्व्याद् विनश्यन्ति स्वं धातुम् उपयान्ति च 12,211.048d@018_0080 कारणानुगतं कार्यं यदि तच् च विनश्यति 12,211.048d@018_0081 अलिङ्गस्य कथं लिङ्गं युज्यते तन् मृषा दृढम् 12,211.048d@018_0082 न त्व् एव हेतवः सन्ति ये के चिन् मूर्तिसंस्थिताः 12,211.048d@018_0083 अमर्त्यस्य च मर्त्येन सामान्यं नोपपद्यते 12,211.048d@018_0084 लोकदृष्टो यथा जातेः स्वेदजः पुरुषः स्त्रियाम् 12,211.048d@018_0085 कृतानुस्मरणात् सिद्धो वेदगम्यः परः पुमान् 12,211.048d@018_0086 प्रत्यक्षानुगतो वेदो नामहेतुभिर् इष्यते 12,211.048d@018_0087 यथा शाखा हि वै शाखा तरोः संबध्यते तदा 12,211.048d@018_0088 श्रुत्या तथा परो ऽप्य् आत्मा दृश्यते सो ऽप्य् अलिङ्गवान् 12,211.048d@018_0089 अलिङ्गसाध्यं तद् ब्रह्म बहवः सन्ति हेतवः 12,211.048d@018_0090 लोकयात्राविधानं च दानधर्मफलागमः 12,211.048d@018_0091 तदर्थं वेदशब्दाश् च व्यवहाराश् च लौकिकाः 12,211.048d@018_0092 इति सम्यङ् मनस्य् एते बहवः सन्ति हेतवः 12,211.048d@018_0093 एतद् अस्तीदम् अस्तीति न किं चित् प्रतिदृश्यते 12,211.048d@018_0094 तेषां विमृशताम् एवं तत् तत् समभिधावताम् 12,211.048d@018_0095 क्व चिन् निविशते बुद्धिस् तत्र जीर्यति वृक्षवत् 12,211.048d@018_0096 एवम् अर्थैर् अनर्थैश् च दुःखिताः सर्वजन्तवः 12,211.048d@018_0097 आगमैर् अपकृष्यन्ति हस्तिनो हस्तिपैर् यथा 12,211.048d@018_0098 न जातु कामः कामानाम् उपभोगेन शाम्यति 12,211.048d@018_0099 हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते 12,211.048d@018_0100 अर्थांस् तथात्यन्तदुःखावहांश् च 12,211.048d@018_0101 लिप्सन्त एके बहवो विशुष्काः 12,211.048d@018_0102 महत्तरं दुःखम् अभिप्रपन्ना 12,211.048d@018_0103 हित्वा सुखं मृत्युवशं प्रयान्ति 12,211.048d@018_0104 विनाशिनो ह्य् अध्रुवजीवितस्य 12,211.048d@018_0105 किं बन्धुभिर् मन्त्रपरिग्रहैश् च 12,211.048d@018_0106 विहाय यो गच्छति सर्वम् एव 12,211.048d@018_0107 क्षणेन गत्वा न निवर्तते च 12,211.048d@018_0108 खं भूमितोयानलवायवो हि 12,211.048d@018_0109 सदा शरीरं प्रतिपालयन्ति 12,211.048d@018_0110 इतीदम् आलक्ष्य कुतो रतिर् भवेद् 12,211.048d@018_0111 विनाशिनो ह्य् अस्य न कर्म विद्यते 12,211.048d@018_0111 भीष्म उवाच 12,211.048d@018_0112 इदम् अनुपधिवाक्यम् अच्छलं 12,211.048d@018_0113 परमनिरामयम् आत्मसाक्षिकम् 12,211.048d@018_0114 नरपतिर् अनुवीक्ष्य विस्मितः 12,211.048d@018_0115 पुनर् अनुयोक्तुम् इदं प्रचक्रमे 12,212.001 भीष्म उवाच 12,212.001a जनको जनदेवस् तु ज्ञापितः परमर्षिणा 12,212.001c पुनर् एवानुपप्रच्छ सांपराये भवाभवौ 12,212.002a भगवन् यद् इदं प्रेत्य संज्ञा भवति कस्य चित् 12,212.002c एवं सति किम् अज्ञानं ज्ञानं वा किं करिष्यति 12,212.003a सर्वम् उच्छेदनिष्ठं स्यात् पश्य चैतद् द्विजोत्तम 12,212.003c अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति 12,212.004a असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु 12,212.004c कस्मै क्रियेत कल्पेन निश्चयः को ऽत्र तत्त्वतः 12,212.005a तमसा हि प्रतिच्छन्नं विभ्रान्तम् इव चातुरम् 12,212.005c पुनः प्रशमयन् वाक्यैः कविः पञ्चशिखो ऽब्रवीत् 12,212.006a उच्छेदनिष्ठा नेहास्ति भावनिष्ठा न विद्यते 12,212.006c अयं ह्य् अपि समाहारः शरीरेन्द्रियचेतसाम् 12,212.006e वर्तते पृथग् अन्योन्यम् अप्य् अपाश्रित्य कर्मसु 12,212.007a धातवः पञ्चशाखो ऽयं खं वायुर् ज्योतिर् अम्बु भूः 12,212.007c ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः 12,212.008a आकाशं वायुर् ऊष्मा च स्नेहो यच् चापि पार्थिवम् 12,212.008c एष पञ्चसमाहारः शरीरम् इति नैकधा 12,212.008d*0617_01 अहंवाच्यं द्विजानां यद् विशिष्टं बुद्धिरूपवत् 12,212.008d*0617_02 वाचाम् अगोचरं नित्यं ज्ञेयम् एवं भविष्यति 12,212.008d*0617_03 ज्ञानं ज्ञेयं तथाज्ञानं त्रिविधं ज्ञानम् उच्यते 12,212.008e ज्ञानम् ऊष्मा च वायुश् च त्रिविधः कर्मसंग्रहः 12,212.009a इन्द्रियाणीन्द्रियार्थाश् च स्वभावश् चेतना मनः 12,212.009c प्राणापानौ विकारश् च धातवश् चात्र निःसृताः 12,212.009d*0618_01 प्राणादयस् तथा स्पर्शा न संबाधगतास् तथा 12,212.009d*0618_02 पुत्राधीनं भविष्येत चिन्मात्रः स परः पुमान् 12,212.010a श्रवणं स्पर्शनं जिह्वा दृष्टिर् नासा तथैव च 12,212.010c इन्द्रियाणीति पञ्चैते चित्तपूर्वंगमा गुणाः 12,212.011a तत्र विज्ञानसंयुक्ता त्रिविधा वेदना ध्रुवा 12,212.011c सुखदुःखेति याम् आहुर् अदुःखेत्य् असुखेति च 12,212.012a शब्दः स्पर्शश् च रूपं च रसो गन्धश् च मूर्त्य् अथ 12,212.012c एते ह्य् आमरणात् पञ्च षड्गुणा ज्ञानसिद्धये 12,212.013a तेषु कर्मनिसर्गश् च सर्वतत्त्वार्थनिश्चयः 12,212.013c तम् आहुः परमं शुक्रं बुद्धिर् इत्य् अव्ययं महत् 12,212.013c*0619_01 **** **** पारे च रजसः प्रभुम् 12,212.013c*0619_02 विरागाद् वर्तते तस्मिन् मनो रजसि नित्यगम् 12,212.013c*0619_03 तस्मिन् प्रसन्ने संपश्येद् 12,212.014a इमं गुणसमाहारम् आत्मभावेन पश्यतः 12,212.014c असम्यग् दर्शनैर् दुःखम् अनन्तं नोपशाम्यति 12,212.014d*0620_01 तस्माद् एतेषु मेधावी न प्रसज्येत बुद्धिमान् 12,212.015a अनात्मेति च यद् दृष्टं तेनाहं न ममेत्य् अपि 12,212.015c वर्तते किम् अधिष्ठाना प्रसक्ता दुःखसंततिः 12,212.016a तत्र सम्यङ् मनो नाम त्यागशास्त्रम् अनुत्तमम् 12,212.016c शृणु यत् तव मोक्षाय bhëyamÃïaæ भविष्यति 12,212.017a त्याग एव हि सर्वेषाम् उक्तानाम् अपि कर्मणाम् 12,212.017c नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो मतः 12,212.018a द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्य् अपि 12,212.018c सुखत्यागे तपोयोगः सर्वत्यागे समापना 12,212.019a तस्य मार्गो ऽयम् अद्वैधः सर्वत्यागस्य दर्शितः 12,212.019c विप्रहाणाय दुःखस्य दुर्गतिर् ह्य् अन्यथा भवेत् 12,212.019d*0621_01 शेते जरामृत्युभयैर् विमुक्तः 12,212.019d*0621_02 क्षीणे पुण्ये विगते च पापे 12,212.019d*0621_03 तपोनिमित्ते विगते च निष्ठे 12,212.019d*0621_04 फले यथाकाशम् अलिङ्ग एव 12,212.020a पञ्च ज्ञानेन्द्रियाण्य् उक्त्वा मनःषष्ठानि चेतसि 12,212.020c मनःषष्ठानि वक्ष्यामि पञ्च कर्मेन्द्रियाणि तु 12,212.021a हस्तौ कर्मेन्द्रियं ज्ञेयम् अथ पादौ गतीन्द्रियम् 12,212.021c प्रजनानन्दयोः शेफो विसर्गे पायुर् इन्द्रियम् 12,212.022a वाक् तु शब्दविशेषार्थं गतिं पञ्चान्वितां विदुः 12,212.022c एवम् एकादशैतानि बुद्ध्या त्व् अवसृजेन् मनः 12,212.023a कर्णौ शब्दश् च चित्तं च त्रयः श्रवणसंग्रहे 12,212.023c तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः 12,212.023d*0622_01 चक्षू रूपं तथा चित्तं त्रयो दर्शनसंग्रहे 12,212.023d*0622_02 नासा गन्धस् तथा चित्तं त्रयो घ्राणस्य संग्रहे 12,212.023d*0622_03 त्वचः स्पर्शं तथा चित्तं त्रयः स्पर्शनसंग्रहे 12,212.023d*0622_04 जिह्वा रसस् तथा चित्तं त्रयो रसनसंग्रहे 12,212.024a एवं पञ्चत्रिका ह्य् एते गुणास् तद् उपलब्धये 12,212.024c येन यस् त्रिविधो भावः पर्यायात् समुपस्थितः 12,212.025a सात्त्विको राजसश् चैव तामसश् चैव ते त्रयः 12,212.025c त्रिविधा वेदना येषु प्रसूता सर्वसाधना 12,212.026a प्रहर्षः प्रीतिर् आनन्दः सुखं संशान्तचित्तता 12,212.026c अकुतश् चित् कुतश् चिद् वा चित्ततः सात्त्विको गुणः 12,212.027a अतुष्टिः परितापश् च शोको लोभस् तथाक्षमा 12,212.027c लिङ्गानि रजसस् तानि दृश्यन्ते हेत्वहेतुतः 12,212.028a अविवेकस् तथा मोहः प्रमादः स्वप्नतन्द्रिता 12,212.028c कथं चिद् अपि वर्तन्ते विविधास् तामसा गुणाः 12,212.029a तत्र यत् प्रीतिसंयुक्तं काये मनसि वा भवेत् 12,212.029c वर्तते सात्त्विको भाव इत्य् अपेक्षेत तत् तथा 12,212.030a यत् तु संतापसंयुक्तम् अप्रीतिकरम् आत्मनः 12,212.030c प्रवृत्तं रज इत्य् एव ततस् तद् अभिचिन्तयेत् 12,212.031a अथ यन् मोहसंयुक्तं काये मनसि वा भवेत् 12,212.031c अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधारयेत् 12,212.032a तद् धि श्रोत्राश्रयं भूतं शब्दः श्रोत्रं समाश्रितः 12,212.032c नोभयं शब्दविज्ञाने विज्ञानस्येतरस्य वा 12,212.033a एवं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी 12,212.033c स्पर्शे रूपे रसे गन्धे तानि चेतो मनश् च तत् 12,212.034a स्वकर्मयुगपद्भावो दशस्व् एतेषु तिष्ठति 12,212.034c चित्तम् एकादशं विद्धि बुद्धिर् द्वादशमी भवेत् 12,212.035a तेषाम् अयुगपद्भावे उच्छेदो नास्ति तामसः 12,212.035c आस्थितो युगपद्भावे व्यवहारः स लौकिकः 12,212.036a इन्द्रियाण्य् अवसृज्यापि दृष्ट्वा पूर्वं श्रुतागमम् 12,212.036c चिन्तयन् नानुपर्येति त्रिभिर् एवान्वितो गुणैः 12,212.037a यत् तमोपहतं चित्तम् आशु संचारम् अध्रुवम् 12,212.037c करोत्य् उपरमं काले तद् आहुस् तामसं सुखम् 12,212.038a यद् यद् आगमसंयुक्तं न कृत्स्नम् उपशाम्यति 12,212.038c अथ तत्राप्य् उपादत्ते तमो व्यक्तम् इवानृतम् 12,212.039a एवम् एष प्रसंख्यातः स्वकर्मप्रत्ययी गुणः 12,212.039c कथं चिद् वर्तते सम्यक् केषां चिद् वा न वर्तते 12,212.039d*0623_01 अहम् इत्य् एष वै भावो नान्यत्र प्रतितिष्ठति 12,212.039d*0623_02 यस्य भावो दृढो नित्यं स वै विद्वांस् तथेतरः 12,212.039d*0623_03 देहधर्मस् तथा नित्यं सर्वभूतेषु वै दृढः 12,212.039d*0623_04 एतेनैवानुमानेन त्याज्यो धर्मस् तथा ह्य् असौ 12,212.039d*0623_05 ज्ञानेन मुच्यते जन्तुर् धर्मात्मा ज्ञानवान् भवेत् 12,212.039d*0623_06 धर्मेण धार्यते लोकः सर्वं धर्मे प्रतिष्ठितम् 12,212.039d*0623_07 सर्वार्थजनकश् चैव धर्मः सर्वस्य कारणम् 12,212.039d*0623_08 सर्वो हि दृश्यते लोके न सर्वार्थः कथं चन 12,212.039d*0623_09 सर्वत्यागे कृते तस्मात् परमात्मा प्रसीदति 12,212.039d*0623_10 व्यक्ताद् अव्यक्तम् अतुलं लोकेषु परिवर्तते 12,212.040a एवम् आहुः समाहारं क्षेत्रम् अध्यात्मचिन्तकाः 12,212.040c स्थितो मनसि यो भावः स वै क्षेत्रज्ञ उच्यते 12,212.041a एवं सति क उच्छेदः शाश्वतो वा कथं भवेत् 12,212.041c स्वभावाद् वर्तमानेषु सर्वभूतेषु हेतुतः 12,212.042a यथार्णवगता नद्यो व्यक्तीर् जहति नाम च 12,212.042c न च स्वतां नियच्छन्ति तादृशः सत्त्वसंक्षयः 12,212.043a एवं सति कुतः संज्ञा प्रेत्यभावे पुनर् भवेत् 12,212.043c प्रतिसंमिश्रिते जीवे गृह्यमाणे च मध्यतः 12,212.044a इमां तु यो वेद विमोक्षबुद्धिम्; आत्मानम् अन्विच्छति चाप्रमत्तः 12,212.044c न लिप्यते कर्मफलैर् अनिष्टैः; पत्रं बिसस्येव जलेन सिक्तम् 12,212.045a दृढैश् च पाशैर् बहुभिर् विमुक्तः; प्रजानिमित्तैर् अपि दैवतैश् च 12,212.045c यदा ह्य् असौ सुखदुःखे जहाति; मुक्तस् तदाग्र्यां गतिम् एत्य् अलिङ्गः 12,212.045e श्रुतिप्रमाणागममङ्गलैश् च; शेते जरामृत्युभयाद् अतीतः 12,212.046a क्षीणे च पुण्ये विगते च पापे; ततोनिमित्ते च फले विनष्टे 12,212.046c अलेपम् आकाशम् अलिङ्गम् एवम्; आस्थाय पश्यन्ति महद् ध्य् असक्ताः 12,212.047a यथोर्णनाभिः परिवर्तमानस्; तन्तुक्षये तिष्ठति पात्यमानः 12,212.047c तथा विमुक्तः प्रजहाति दुःखं; विध्वंसते लोष्ट इवाद्रिम् अर्च्छन् 12,212.048a यथा रुरुः शृङ्गम् अथो पुराणं; हित्वा त्वचं वाप्य् उरगो यथावत् 12,212.048c विहाय गच्छत्य् अनवेक्षमाणस्; तथा विमुक्तो विजहाति दुःखम् 12,212.049a द्रुमं यथा वाप्य् उदके पतन्तम्; उत्सृज्य पक्षी प्रपतत्य् असक्तः 12,212.049c तथा ह्य् असौ सुखदुःखे विहाय; मुक्तः परार्ध्यां गतिम् एत्य् अलिङ्गः 12,212.049d*0624_01 इमान् स्वलोकान् अनुपश्य सर्वान् 12,212.049d*0624_02 व्रजन् यथाकाशम् इवाप्तकामः 12,212.049d*0624_03 इमां हि गाथां प्रलपन् यथास्ति 12,212.049d*0624_04 समस्तसंकल्पविशेषमुक्तः 12,212.049d*0624_05 अहं हि सर्वं किल सर्वभावे 12,212.049d*0624_06 ह्य् अहं तदन्तर् ह्य् अहम् एव भोक्ता 12,212.050a अपि च भवति मैथिलेन गीतं; नगरम् उपाहितम् अग्निनाभिवीक्ष्य 12,212.050c न खलु मम तुषो ऽपि दह्यते ऽत्र; स्वयम् इदम् आह किल स्म भूमिपालः 12,212.051a इदम् अमृतपदं विदेहराजः; स्वयम् इह पञ्चशिखेन bhëyamÃïa÷ 12,212.051c निखिलम् अभिसमीक्ष्य निश्चितार्थं; परमसुखी विजहार वीतशोकः 12,212.052a इमं हि यः पठति विमोक्षनिश्चयं; न हीयते सततम् अवेक्षते तथा 12,212.052c उपद्रवान् नानुभवत्य् अदुःखितः; प्रमुच्यते कपिलम् इवैत्य मैथिलः 12,212.052d@019_0000 युधिष्ठिर उवाच 12,212.052d@019_0001 किंकारणं महाप्राज्ञ दह्यमानश् च मैथिलः 12,212.052d@019_0002 भीष्म उवाच 12,212.052d@019_0002 मिथिलां नेह धर्मात्मा प्राह वीक्ष्य विदाहिताम् 12,212.052d@019_0003 श्रूयतां नृपशार्दूल यदर्थं दीपिता पुरा 12,212.052d@019_0004 वह्निना दीपिता सा तु तन् मे शृणु महामते 12,212.052d@019_0005 जनको जनदेवस् तु कर्माण्य् आधाय चात्मनि 12,212.052d@019_0006 सर्वभावम् अनुप्राप्य भावेन विचचार सः 12,212.052d@019_0007 यजन् ददंस् तथा जुह्वन् पालयन् पृथिवीम् इमाम् 12,212.052d@019_0008 अध्यात्मविन् महाप्राज्ञस् तन्मयत्वेन निष्ठितः 12,212.052d@019_0009 स तस्य हृदि संकल्पं ज्ञातुम् ऐच्छत् स्वयं प्रभुः 12,212.052d@019_0010 सर्वलोकाधिपस् तत्र द्विजरूपेण संयुतः 12,212.052d@019_0011 मिथिलायां महाबुद्धिर् व्यलीकं किं चिद् आचरन् 12,212.052d@019_0012 स गृहीत्वा द्विजश्रेष्ठैर् नृपाय प्रतिवेदितः 12,212.052d@019_0013 अपराधं समुद्दिश्य तं राजा pratyabhëata 12,212.052d@019_0014 न त्वां ब्राह्मण दण्डेन नियोक्ष्यामि कथं चन 12,212.052d@019_0015 मम राज्याद् विनिर्गच्छ यावत् सीमा भुवो मम 12,212.052d@019_0016 तच् छ्रुत्वा ब्राह्मणो गत्वा राजानं प्रत्युवाच ह 12,212.052d@019_0017 करिष्ये वचनं राजन् ब्रवीहि मम जानतः 12,212.052d@019_0018 का सीमा तव भूमेस् तु ब्रूहि धर्मं ममाद्य वै 12,212.052d@019_0019 तच् छ्रुत्वा मैथिलो राजा लज्जयावनताननः 12,212.052d@019_0020 नोवाच वचनं विप्रं तत्त्वबुद्ध्या समीक्ष्य तत् 12,212.052d@019_0021 पुनः पुनश् च तं विप्रश् चोदयाम् आस सत्वरम् 12,212.052d@019_0022 ब्रूहि राजेन्द्र गच्छामि तव राज्याद् विवासितः 12,212.052d@019_0023 ततो नृपो विचार्यैवम् आह ब्राह्मणपुंगवम् 12,212.052d@019_0024 आवासो वा न मे ऽस्त्य् अत्र सर्वा वा पृथिवी मम 12,212.052d@019_0025 गच्छ वा तिष्ठ वा ब्रह्मन्न् इति मे निश्चिता मतिः 12,212.052d@019_0026 इत्य् उक्तः स तथा तेन मैथिलेन द्विजोत्तमः 12,212.052d@019_0027 अब्रवीत् तं महात्मानं राजानं मन्त्रिभिर् वृतम् 12,212.052d@019_0028 तम् एवं पद्मनाभस्य नित्यं पक्षपदाहितम् 12,212.052d@019_0029 अहो सिद्धार्थरूपो ऽसि गमिष्ये स्वस्ति ते ऽस्तु वै 12,212.052d@019_0030 इत्य् उक्त्वा प्रययौ विप्रस् तज् जिज्ञासुर् द्विजोत्तमः 12,212.052d@019_0031 अदहच् चाग्निना तस्य मिथिलां भगवान् स्वयम् 12,212.052d@019_0032 प्रदीप्यमानां मिथिलां दृष्ट्वा राजा न कम्पितः 12,212.052d@019_0033 जनैः स परिपृष्टस् तु वाक्यम् एतद् उवाच ह 12,212.052d@019_0034 अनन्तं बत मे वित्तं भाव्यं मे नास्ति किं चन 12,212.052d@019_0035 मिथिलायां प्रदीप्तायां न मे किं चन दह्यते 12,212.052d@019_0036 तद् अस्य bhëamÃïasya श्रुत्वा श्रुत्वा हृदि स्थितम् 12,212.052d@019_0037 पुनः संजीवयाम् आस मिथिलां तां द्विजोत्तमः 12,212.052d@019_0038 आत्मानं दर्शयाम् आस वरं चास्मै ददौ पुनः 12,212.052d@019_0039 धर्मे तिष्ठतु सद्भावो बुद्धिस् ते ऽर्थे नराधिप 12,212.052d@019_0040 सत्ये तिष्ठस्व निर्विण्णः स्वस्ति ते ऽस्तु व्रजाम्य् अहम् 12,212.052d@019_0041 इत्य् उक्त्वा भगवांश् चैनं तत्रैवान्तरधीयत 12,212.052d@019_0042 एतत् ते कथितं राजन् किं भूयः श्रोतुम् इच्छसि 12,212.052d@019_0042 युधिष्ठिर उवाच 12,212.052d@019_0043 अस्ति कश् चिद् यदि विभो सदारो नियतो गृहे 12,212.052d@019_0044 अतीतसर्वसंसारः सर्वद्वंद्वविवर्जितः 12,212.052d@019_0045 तं मे ब्रूहि महाप्राज्ञ दुर्लभः पुरुषो महान् 12,212.052d@019_0045 भीष्म उवाच 12,212.052d@019_0046 शृणु राजन् यथावृत्तं यन् मां त्वं पृष्टवान् असि 12,212.052d@019_0047 इतिहासम् इमं शुद्धं संसारभयभेषजम् 12,212.052d@019_0048 देवलो नाम विप्रर्षिः सर्वशास्त्रार्थकोविदः 12,212.052d@019_0049 क्रियावान् धार्मिको नित्यं देवब्राह्मणपूजकः 12,212.052d@019_0050 सुता सुवर्चला नाम तस्य कल्याणलक्षणा 12,212.052d@019_0051 नातिह्रस्वा नातिकृशा नातिदीर्घा यशस्विनी 12,212.052d@019_0052 प्रदानसमयं प्राप्ता पिता तस्य ह्य् अचिन्तयत् 12,212.052d@019_0053 अस्याः पतिः कुतो वेति ब्राह्मणः श्रोत्रियः परः 12,212.052d@019_0054 विद्वान् विप्रो ह्य् अकुटुम्बः प्रियवादी महातपाः 12,212.052d@019_0055 इत्य् एवं चिन्तयानं तं रहस्य् आह सुवर्चला 12,212.052d@019_0056 अन्धाय मां महाप्राज्ञ देह्य् अनन्धाय वै पितः 12,212.052d@019_0057 पितोवाच 12,212.052d@019_0057 एवं स्मर सदा विद्वन् ममेदं प्रार्थितं मुने 12,212.052d@019_0058 न शक्यं प्रार्थितं वत्से त्वयाद्य प्रतिभाति मे 12,212.052d@019_0059 अन्धतानन्धता चेति विकारो मम जायते 12,212.052d@019_0060 सुवर्चलोवाच 12,212.052d@019_0060 उन्मत्तेवाशुभं वाक्यं bhëase शुभलोचने 12,212.052d@019_0061 नाहम् उन्मत्तभूताद्य बुद्धिपूर्वं ब्रवीमि ते 12,212.052d@019_0062 विद्यते चेत् पतिस् तादृक् स मां भरति वेदवित् 12,212.052d@019_0063 येभ्यस् त्वं मन्यसे दातुं माम् इहानय तान् द्विजान् 12,212.052d@019_0064 भीष्म उवाच 12,212.052d@019_0064 तादृशं तं पतिं तेषु वरयिष्ये यथातथम् 12,212.052d@019_0065 तथेति चोक्त्वा तां कन्याम् ऋषिः शिष्यान् उवाच ह 12,212.052d@019_0066 ब्राह्मणान् वेदसंपन्नान् योनिगोत्रविशोधितान् 12,212.052d@019_0067 मातृतः पितृतः Óuddhä शुद्धान् आचारतः शुभान् 12,212.052d@019_0068 अरोगान् buddhisaæpannä शीलसत्त्वगुणान्वितान् 12,212.052d@019_0069 असंकीर्णांश् च गोत्रेषु वेदव्रतसमन्वितान् 12,212.052d@019_0070 ब्राह्मणान् snÃtakä शीघ्रं मातापितृसमन्वितान् 12,212.052d@019_0071 निवेष्टुकामान् कन्यां मे दृष्ट्वानयत शिष्यकाः 12,212.052d@019_0072 तच् छ्रुत्वा त्वरिताः शिष्या ह्य् आश्रमेषु ततस् ततः 12,212.052d@019_0073 ग्रामेषु च ततो गत्वा ब्राह्मणेभ्यो न्यवेदयन् 12,212.052d@019_0074 ऋषेः प्रभावं मत्वा ते कन्यायाश् च द्विजोत्तमाः 12,212.052d@019_0075 अनेकमुनयो राजन् संप्राप्ता देवलाश्रमम् 12,212.052d@019_0076 अनुमान्य यथान्यायं मुनीन् मुनिकुमारकान् 12,212.052d@019_0077 अभ्यर्च्य विधिवत् तत्र कन्यां प्राह पिता महान् 12,212.052d@019_0078 एते ऽपि मुनयो वत्से स्वपुत्रैकमता इह 12,212.052d@019_0079 वेदवेदाङ्गसंपन्नाः कुलीनाः शीलसंमताः 12,212.052d@019_0080 ये ऽमी तेषु वरं भद्रे त्वम् इच्छसि महाव्रतम् 12,212.052d@019_0081 तं कुमारं वृणीष्वाद्य तस्मै दास्याम् अहं Óubhe 12,212.052d@019_0082 तथेति चोक्त्वा कल्याणी तप्तहेमनिभा तदा 12,212.052d@019_0083 सर्वलक्षणसंपन्ना वाक्यम् आह यशस्विनी 12,212.052d@019_0084 विप्राणां समितीर् दृष्ट्वा प्रणिपत्य तपोधनान् 12,212.052d@019_0085 यद्य् अस्ति समितौ विप्रो ह्य् अन्धो ऽनन्धः स मे वरः 12,212.052d@019_0086 तच् छ्रुत्वा मुनयस् तत्र वीक्षमाणाः परस्परम् 12,212.052d@019_0087 नोचुर् विप्रा महाभागाः कन्यां मत्वा ह्य् अवेदिकाम् 12,212.052d@019_0088 कुत्सयित्वा मुनिं तत्र मनसा मुनिसत्तमाः 12,212.052d@019_0089 यथागतं ययुः क्रुद्धा नानादेशनिवासिनः 12,212.052d@019_0090 कन्या च संस्थिता तत्र पितृवेश्मनि भामिनी 12,212.052d@019_0091 ततः कदा चिद् ब्रह्मण्यो विद्वान् न्यायविशारदः 12,212.052d@019_0092 ऊहापोहविधानज्ञो ब्रह्मचर्यसमन्वितः 12,212.052d@019_0093 वेदविद् वेदतत्त्वज्ञः क्रियाकल्पविशारदः 12,212.052d@019_0094 आत्मतत्त्वविभागज्ञः पितृमान् गुणसागरः 12,212.052d@019_0095 श्वेतकेतुर् इति ख्यातः श्रुत्वा वृत्तान्तम् आदरात् 12,212.052d@019_0096 कन्यार्थं देवलं चापि शीघ्रं तत्रागतो ऽभवत् 12,212.052d@019_0097 उद्दालकसुतं दृष्ट्वा श्वेतकेतुं महाव्रतम् 12,212.052d@019_0098 यथान्यायं च संपूज्य देवलः pratyabhëata 12,212.052d@019_0099 कन्ये एष महाभागे प्राप्तो ऋषिकुमारकः 12,212.052d@019_0100 वरयैनं महाप्राज्ञं वेदवेदाङ्गपारगम् 12,212.052d@019_0101 तच् छ्रुत्वा कुपिता कन्या ऋषिपुत्रम् उदैक्षत 12,212.052d@019_0102 तां कन्याम् आह विप्रर्षिः सो ऽहं भद्रे समागतः 12,212.052d@019_0103 अन्धो ऽहम् अत्र तत्त्वं हि तथा मन्ये च सर्वदा 12,212.052d@019_0104 विशालनयनं विद्धि तथा मां हीनसंशयम् 12,212.052d@019_0105 वृणीष्व मां वरारोहे भजे च त्वाम् अनिन्दिते 12,212.052d@019_0106 येनेदं वीक्षते नित्यं शृणोति स्पृशते ऽथ वा 12,212.052d@019_0107 घ्रायते वक्ति सततं येनेदं रसयते पुनः 12,212.052d@019_0108 येनेदं मन्यते तत्त्वं येन बुध्यति वा पुनः 12,212.052d@019_0109 न चक्षुर् विद्यते ह्य् एतत् स वै भूतान्ध उच्यते 12,212.052d@019_0110 यस्मिन् प्रवर्तते चेदं पश्यञ् शृण्वन् स्पृशन्न् अपि 12,212.052d@019_0111 जिघ्रंश् च रसयंस् तद्वद् वर्तते येन चक्षुषा 12,212.052d@019_0112 तन् मे नास्ति ततो ह्य् अन्धो वृणु भद्रे ऽद्य माम् अतः 12,212.052d@019_0113 लोकदृष्ट्या करोमीह नित्यनैमित्तिकादिकम् 12,212.052d@019_0114 आत्मदृष्ट्या च तत् सर्वं विलिप्यामि च नित्यशः 12,212.052d@019_0115 स्थितो ऽहं निर्भरः शान्तः कार्यकारणभावनः 12,212.052d@019_0116 अविद्यया तरन् मृत्युं विद्यया तं तथामृतम् 12,212.052d@019_0117 यथाप्राप्तं तु संदृश्य वसामीह विमत्सरः 12,212.052d@019_0118 भीष्म उवाच 12,212.052d@019_0118 क्रीते व्यवसितं भद्रे भर्ताहं ते वृणीष्व माम् 12,212.052d@019_0119 ततः सुवर्चला दृष्ट्वा प्राह तं द्विजसत्तमम् 12,212.052d@019_0120 मनसासि वृतो विद्वञ् शेषकर्ता पिता मम 12,212.052d@019_0121 वृणीष्व पितरं मह्यम् एष वेदविधिक्रमः 12,212.052d@019_0122 तद् विज्ञाय पिता तस्या देवलो मुनिसत्तमः 12,212.052d@019_0123 श्वेतकेतुं च संपूज्य तथैवोद्दालकेन तम् 12,212.052d@019_0124 मुनीनाम् अग्रतः कन्यां प्रददौ जलपूर्वकम् 12,212.052d@019_0125 उदाहरन्ति वै तत्र श्वेतकेतुं निरीक्ष्य तम् 12,212.052d@019_0126 हृत्पुण्डरीकनिलयः सर्वभूतात्मको हरिः 12,212.052d@019_0127 श्वेतकेतुस्वरूपेण स्थितो ऽसौ मधुसूदनः 12,212.052d@019_0128 प्रीयतां माधवो देवः पत्नी चेयं सुता मम 12,212.052d@019_0129 प्रतिपादयामि ते कन्यां सहधर्मचरीं शुभाम् 12,212.052d@019_0130 इत्य् उक्त्वा प्रददौ तस्मै देवलो मुनिपुंगवः 12,212.052d@019_0131 प्रतिगृह्य च तां कन्यां श्वेतकेतुर् महायशाः 12,212.052d@019_0132 उपयम्य यथान्यायम् अत्र कृत्वा यथाविधि 12,212.052d@019_0133 समाप्य तन्त्रं मुनिभिर् वैवाहिकम् अनुत्तमम् 12,212.052d@019_0134 स गार्हस्थ्ये वसन् धीमान् भार्यां ताम् इदम् अब्रवीत् 12,212.052d@019_0135 यानि चोक्तानि वेदेषु तत् सर्वं कुरु शोभने 12,212.052d@019_0136 मया सह यथान्यायं सहधर्मचरी मम 12,212.052d@019_0137 अहम् इत्य् एव भावेन स्थितो ऽहं त्वं तथैव च 12,212.052d@019_0138 तस्मात् कर्माणि कुर्वीथाः कुर्यां ते च ततः परम् 12,212.052d@019_0139 न ममेति च भावेन ज्ञानाग्निनिलयेन च 12,212.052d@019_0140 अनन्तरं तथा कुर्यास् तानि कर्माणि भस्मसात् 12,212.052d@019_0141 एवं त्वया च कर्तव्यं सर्वदादुर्भगा मया 12,212.052d@019_0142 यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः 12,212.052d@019_0143 तस्माल् लोकस्य सिद्ध्यर्थं कर्तव्यं चात्मसिद्धये 12,212.052d@019_0144 उक्त्वैवं स महाप्राज्ञः सर्वज्ञानैकभाजनः 12,212.052d@019_0145 पुत्रान् उत्पाद्य तस्यां च यज्ञैः संतर्प्य देवताः 12,212.052d@019_0146 आत्मयोगपरो नित्यं निर्द्वंद्वो निष्परिग्रहः 12,212.052d@019_0147 भार्यां तां सदृशीं प्राप्य बुद्धिं क्षेत्रज्ञयोर् इव 12,212.052d@019_0148 लोकम् अन्यम् अनुप्राप्तौ भार्या भर्ता तथैव च 12,212.052d@019_0149 साक्षिभूतौ जगत्य् अस्मिंश् चरमाणौ मुदान्वितौ 12,212.052d@019_0150 ततः कदा चिद् भर्तारं श्वेतकेतुं सुवर्चला 12,212.052d@019_0151 पप्रच्छ को भवान् अत्र ब्रूहि मे तद् द्विजोत्तम 12,212.052d@019_0152 ताम् आह भगवान् वाग्मी त्वया ज्ञातो न संशयः 12,212.052d@019_0153 द्विजोत्तमेति माम् उक्त्वा पुनः कम् अनुपृच्छसि 12,212.052d@019_0154 सा तम् आह महात्मानं पृच्छामि हृदि शायिनम् 12,212.052d@019_0155 तच् छ्रुत्वा प्रत्युवाचैनां स न वक्ष्यति भामिनि 12,212.052d@019_0156 नामगोत्रसमायुक्तम् आत्मानं मन्यसे यदि 12,212.052d@019_0157 तन् मिथ्यागोत्रसद्भावे वर्तते देहबन्धनम् 12,212.052d@019_0158 अहम् इत्य् एष भावो ऽत्र त्वयि चापि समाहितः 12,212.052d@019_0159 त्वम् अप्य् अहम् अहं सर्वम् अहम् इत्य् एव वर्तते 12,212.052d@019_0160 नात्र तत् परमार्थं वै किमर्थम् अनुपृच्छसि 12,212.052d@019_0161 ततः प्रहस्य सा हृष्टा भर्तारं धर्मचारिणी 12,212.052d@019_0162 उवाच वचनं काले स्मयमाना तदा नृप 12,212.052d@019_0163 किम् अनेकप्रकारेण विरोधेन प्रयोजनम् 12,212.052d@019_0164 क्रियाकलापैर् ब्रह्मर्षे ज्ञाननष्टो ऽसि सर्वदा 12,212.052d@019_0165 श्वेतकेतुर् उवाच 12,212.052d@019_0165 तन् मे ब्रूहि महाप्राज्ञ यथाहं त्वाम् अनुव्रता 12,212.052d@019_0166 यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः 12,212.052d@019_0167 वर्तते तेन लोको ऽयं संकीर्णश् च भविष्यति 12,212.052d@019_0168 संकीर्णे च तथा धर्मे वर्णः संकरम् एति च 12,212.052d@019_0169 संकरे च प्रवृत्ते तु मात्स्यो न्यायः प्रवर्तते 12,212.052d@019_0170 तद् अनिष्टं हरेर् भद्रे धातुर् अस्य महात्मनः 12,212.052d@019_0171 parameÓvarasaækrŬà लोकसृष्टिर् इयं Óubhe 12,212.052d@019_0172 यावत्पांसव उद्दिष्टास् तावत्यो ऽस्य विभूतयः 12,212.052d@019_0173 तावत्यश् चैव मायास् तु तावत्यो ऽस्याश् च शक्तयः 12,212.052d@019_0174 एवं सुगह्वरे युक्तो यत्र मे तद् भवाभवम् 12,212.052d@019_0175 छित्त्वा ज्ञानासिना गच्छेत् स विद्वान् स च मे प्रियः 12,212.052d@019_0176 सो ऽहम् एव न संदेहः प्रतिज्ञा इति तस्य वै 12,212.052d@019_0177 ये mƬhÃs ते दुरात्मानो धर्मसंकरकारकाः 12,212.052d@019_0178 मर्यादाभेदका नीचा नरके यान्ति जन्तवः 12,212.052d@019_0179 आसुरीं योनिम् आपन्ना इति देवानुशासनम् 12,212.052d@019_0180 भगवत्या तथा लोके रक्षितव्यं न संशयः 12,212.052d@019_0181 सुवर्चलोवाच 12,212.052d@019_0181 मर्यादालोकरक्षार्थम् एवम् अस्मि तथा स्थितः 12,212.052d@019_0182 शब्दः को ऽत्र इति ख्यातस् तथार्थं च महामुने 12,212.052d@019_0183 श्वेतकेतुर् उवाच 12,212.052d@019_0183 आकृतिं च तयोर् ब्रूहि लक्षणेन पृथक् पृथक् 12,212.052d@019_0184 व्यत्ययेन च वर्णानां परिवादिकृतो हि यः 12,212.052d@019_0185 स शब्द इति विज्ञेयस् तन्निपातो ऽर्थ उच्यते 12,212.052d@019_0185 सुवर्चलोवाच 12,212.052d@019_0186 शब्दार्थयोर् हि संबन्धस् त्व् अनयोर् अस्ति वा न वा 12,212.052d@019_0187 श्वेतकेतुर् उवाच 12,212.052d@019_0187 तन् मे ब्रूहि यथातत्त्वं शब्दस्थाने ऽर्थ एव चेत् 12,212.052d@019_0188 शब्दार्थयोर् न चैवास्ति संबन्धो ऽत्यन्त एव हि 12,212.052d@019_0189 सुवर्चलोवाच 12,212.052d@019_0189 पुष्करे च यथा तोयं तथास्तीति च वेत्थ तत् 12,212.052d@019_0190 अर्थे स्थितिर् हि शब्दस्य नान्यथा च स्थितिर् भवेत् 12,212.052d@019_0191 श्वेतकेतुर् उवाच 12,212.052d@019_0191 विद्यते चेन् महाप्राज्ञ विनार्थं ब्रूहि सत्तम 12,212.052d@019_0192 ससंसर्गो ऽतिमात्रस् तु वाचकत्वेन वर्तते 12,212.052d@019_0193 अस्ति चेद् वर्तते नित्यं विकारोच्चारणेन वै 12,212.052d@019_0193 सुवर्चलोवाच 12,212.052d@019_0194 शब्दस्थानो ऽत्र इत्य् उक्तस् तथार्थ इति मे कृतम् 12,212.052d@019_0195 श्वेतकेतुर् उवाच 12,212.052d@019_0195 अर्थास्थितो न तिष्ठेच् च virƬham इह bhëitam 12,212.052d@019_0196 न विकूलो ऽत्र कथितो नाकाशं हि विना जगत् 12,212.052d@019_0197 सुवर्चलोवाच 12,212.052d@019_0197 संबन्धस् तत्र नास्त्य् एव तद्वद् इत्य् एष मन्यताम् 12,212.052d@019_0198 सदाहंकारशब्दो ऽयं व्यक्तम् आत्मनि संश्रितः 12,212.052d@019_0199 श्वेतकेतुर् उवाच 12,212.052d@019_0199 न वाचस् तत्र वर्तन्ते इति मिथ्या भविष्यति 12,212.052d@019_0200 अहंशब्दो ह्य् अहंभावे नात्मभावे शुभव्रते 12,212.052d@019_0201 सुवर्चलोवाच 12,212.052d@019_0201 न वर्तते परे ऽचिन्त्ये वाचः सगुणलक्षणाः 12,212.052d@019_0202 अहं गात्रैकतः श्यामा भवान् अपि तथैव च 12,212.052d@019_0203 तन् मे ब्रूहि यथान्यायम् एवं चेन् मुनिसत्तम 12,212.052d@019_0203 श्वेतकेतुर् उवाच 12,212.052d@019_0204 मृन्मये हि घटे भावस् तादृग् भाव इहेष्यते 12,212.052d@019_0205 अयं भावः परे ऽचिन्त्ये ह्य् आत्मभावो यथा च मृत् 12,212.052d@019_0206 अहं त्वम् एतद् इत्य् एव परे संकल्पनाम तत् 12,212.052d@019_0207 तस्माद् वाचो न वर्तन्ते इति नैव विरुध्यते 12,212.052d@019_0208 तस्माद् वामेन वर्तन्ते मनसा भीरु सर्वशः 12,212.052d@019_0209 यथाकाशगतं विश्वं संसक्तम् इव लक्ष्यते 12,212.052d@019_0210 संसर्गे सति संबन्धात् तद्विकारं भविष्यति 12,212.052d@019_0211 अनाकाशगतं सर्वं विकारे च सदा गतम् 12,212.052d@019_0212 तद् ब्रह्म परमं शुद्धम् अनौपम्यं न शक्यते 12,212.052d@019_0213 न दृश्यते तथा तच् च दृश्यते च मतिर् मम 12,212.052d@019_0213 सुवर्चलोवाच 12,212.052d@019_0214 निर्विकारं ह्य् अमूर्तिं च निरयं सर्वगं तथा 12,212.052d@019_0215 श्वेतकेतुर् उवाच 12,212.052d@019_0215 दृश्यते च वियन् नित्यं दृगात्मा तेन दृश्यते 12,212.052d@019_0216 त्वचा स्पृशति वै वायुम् आकाशस्थं पुनः पुनः 12,212.052d@019_0217 तत्स्थं गन्धं तथाघ्राति ज्योतिः पश्यति चक्षुषा 12,212.052d@019_0218 तमोरश्मिगुणश् चैव मेघजालं तथैव च 12,212.052d@019_0219 वर्षं तारागणं चैव नाकाशं दृश्यते पुनः 12,212.052d@019_0220 आकाशस्याप्य् अथाकाशं सद्रूपम् इति निश्चितम् 12,212.052d@019_0221 तदर्थे कल्पिता ह्य् एते तत्सत्यो विष्णुर् एव च 12,212.052d@019_0222 यानि नामानि गौणानि ह्य् उपचारात् परात्मनि 12,212.052d@019_0223 न चक्षुषा न मनसा न चान्येन परो विभुः 12,212.052d@019_0224 चिन्त्यते सूक्ष्मया बुद्ध्या वाचा वक्तुं न शक्यते 12,212.052d@019_0225 एतत् प्रपन्नम् अखिलं तस्मिन् सर्वं प्रतिष्ठितम् 12,212.052d@019_0226 महाघटो ऽल्पकश् चैव यथा मह्यां प्रतिष्ठितौ 12,212.052d@019_0227 न च स्त्री न पुमांश् चैव यथैव न नपुंसकः 12,212.052d@019_0228 केवलज्ञानमात्रं तत् तस्मिन् सर्वं प्रतिष्ठितम् 12,212.052d@019_0229 भूमिसंस्थानयोगेन वस्तुसंस्थानयोगतः 12,212.052d@019_0230 रसभेदा यथा तोये प्रकृत्याम् आत्मनस् तथा 12,212.052d@019_0231 तद्वाक्यस्मरणान् नित्यं तृप्तिं वारि पिबन्न् इव 12,212.052d@019_0232 सुवर्चलोवाच 12,212.052d@019_0232 प्राप्नोति ज्ञानम् अखिलं तेन तत् सुखम् एधते 12,212.052d@019_0233 अनेन साध्यं किं स्याद् बै शब्देनेति मतिर् मम 12,212.052d@019_0234 वेदगम्यः परो ऽचिन्त्य इति पौराणिका विदुः 12,212.052d@019_0235 निरर्थको यथा लोके तद्वत् स्याद् इति मे मतिः 12,212.052d@019_0236 श्वेतकेतुर् उवाच 12,212.052d@019_0236 निरीक्ष्यैवं यथान्यायं वक्तुम् अर्हसि मे ऽनघ 12,212.052d@019_0237 वेदगम्यं परं शुद्धम् इति सत्या परा श्रुतिः 12,212.052d@019_0238 व्यावृत्त्या नैतद् इत्य् आह उपलिङ्गे च वर्तते 12,212.052d@019_0239 निरर्थको न चैवास्ति शब्दो लौकिक उत्तमे 12,212.052d@019_0240 अनन्वयाः स्मृताः शब्दा निरर्था इति लौकिकैः 12,212.052d@019_0241 गृह्यन्ते तद्वद् इत्य् एव न वर्तन्ते परात्मनि 12,212.052d@019_0242 अगोचरत्वं वचसां युक्तम् एवं तथा Óubhe 12,212.052d@019_0243 साधनस्योपदेशाच् च ह्य् उपायस्य च सूचनात् 12,212.052d@019_0244 उपलक्षणयोगेन व्यावृत्त्या च प्रदर्शनात् 12,212.052d@019_0245 वेदगम्यः परः शुद्ध इति मे धीयते मतिः 12,212.052d@019_0246 अध्यात्मध्यानसंभूतम् अभूतं भूतवत् स्फुटम् 12,212.052d@019_0247 ज्ञानं विद्धि शुभाचारे तेन यान्ति परां गतिम् 12,212.052d@019_0248 यदि मे व्याहृतं गुह्यं श्रुतं न तु त्वया Óubhe 12,212.052d@019_0249 तथ्यम् इत्य् एव वा शुद्धे ज्ञानं ज्ञानविलोचने 12,212.052d@019_0250 नानारूपवद् अस्यैवम् ऐश्वर्यं दृश्यते Óubhe 12,212.052d@019_0251 न वायुस् तन् न सूर्यस् तन् नाग्निस् तत् तु परं पदम् 12,212.052d@019_0252 अनेन पूर्णम् एतद् धि हृदि भूतम् इहेष्यते 12,212.052d@019_0253 एतावद् आत्मविज्ञानम् एतावद् यद् अहं स्मृतम् 12,212.052d@019_0254 भीष्म उवाच 12,212.052d@019_0254 आवयोर् न च सत्त्वे वै तस्माद् अज्ञानबन्धनम् 12,212.052d@019_0255 एवं सुवर्चला हृष्टा प्रोक्ता भर्त्रा यथार्थवत् 12,212.052d@019_0256 परिचर्यमाणा ह्य् अनिशं तत्त्वबुद्धिसमन्विता 12,212.052d@019_0257 भर्ता च ताम् अनुप्रेक्ष्य नित्यनैमित्तिकान्वितः 12,212.052d@019_0258 परमात्मनि गोविन्दे वासुदेवे महात्मनि 12,212.052d@019_0259 समाधाय च कर्माणि तन्मयत्वेन भावितः 12,212.052d@019_0260 कालेन महता राजन् प्राप्नोति परमां गतिम् 12,212.052d@019_0261 एतत् ते कथितं राजन् यस्मात् त्वं परिपृच्छसि 12,212.052d@019_0262 गार्हस्थ्यं च समास्थाय गतौ जायापती परम् 12,213.001 युधिष्ठिर उवाच 12,213.001a किं कुर्वन् सुखम् आप्नोति किं कुर्वन् दुःखम् आप्नुते 12,213.001c किं कुर्वन् निर्भयो लोके सिद्धश् चरति भारत 12,213.002 भीष्म उवाच 12,213.002a दमम् एव प्रशंसन्ति वृद्धाः श्रुतिसमाधयः 12,213.002c सर्वेषाम् एव वर्णानां ब्राह्मणस्य विशेषतः 12,213.003a नादान्तस्य क्रियासिद्धिर् यथावद् उपलभ्यते 12,213.003c क्रिया तपश् च वेदाश् च दमे सर्वं प्रतिष्ठितम् 12,213.004a दमस् तेजो वर्धयति पवित्रं दम उच्यते 12,213.004c विपाप्मा निर्भयो दान्तः पुरुषो विन्दते महत् 12,213.005a सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते 12,213.005c सुखं लोके विपर्येति मनश् चास्य प्रसीदति 12,213.006a तेजो दमेन ध्रियते न तत् तीक्ष्णो ऽधिगच्छति 12,213.006c अमित्रांश् च बहून् नित्यं पृथग् आत्मनि पश्यति 12,213.007a क्रव्याद्भ्य इव भूतानाम् अदान्तेभ्यः सदा भयम् 12,213.007c तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयंभुवा 12,213.008a आश्रमेषु च सर्वेषु दम एव विशिष्यते 12,213.008b*0625_01 धर्मः संरक्ष्यते तैस् तु यतस् ते धर्मसेतवः 12,213.008c यच् च तेषु फलं धर्मे भूयो दान्ते तद् उच्यते 12,213.009a तेषां लिङ्गानि वक्ष्यामि येषां समुदयो दमः 12,213.009c अकार्पण्यम् असंरम्भः संतोषः श्रद्दधानता 12,213.010a अक्रोध आर्जवं नित्यं नातिवादो न मानिता 12,213.010c गुरुपूजानसूया च दया भूतेष्व् अपैशुनम् 12,213.011a जनवादमृषावादस्तुतिनिन्दाविवर्जनम् 12,213.011c साधुकामश् चास्पृहयन्न् आयाति प्रत्ययं नृषु 12,213.012a अवैरकृत् सूपचारः समो निन्दाप्रशंसयोः 12,213.012c सुवृत्तः शीलसंपन्नः प्रसन्नात्मात्मवान् बुधः 12,213.012e प्राप्य लोके च सत्कारं स्वर्गं वै प्रेत्य गच्छति 12,213.012f*0626_01 दुर्गमं सर्वभूतानां प्राप्य यन् मोदते सुखी 12,213.013a सर्वभूतहिते युक्तो न स्मयाद् द्वेष्टि वै जनम् 12,213.013c महाह्रद इवाक्षोभ्य प्रज्ञातृप्तः प्रसीदति 12,213.014a अभयं सर्वभूतेभ्यः सर्वेषाम् अभयं यतः 12,213.014c नमस्यः सर्वभूतानां दान्तो भवति ज्ञानवान् 12,213.015a न हृष्यति महत्य् अर्थे व्यसने च न शोचति 12,213.015c स वै परिमितप्रज्ञः स दान्तो द्विज उच्यते 12,213.016a कर्मभिः श्रुतसंपन्नः सद्भिर् आचरितैः शुभैः 12,213.016c सदैव दमसंयुक्तस् तस्य भुङ्क्ते महत् फलम् 12,213.017a अनसूया क्षमा शान्तिः संतोषः प्रियवादिता 12,213.017c सत्यं दानम् अनायासो नैष मार्गो दुरात्मनाम् 12,213.017d*0627_01 कामक्रोधौ च लोभश् च परस्येर्ष्या विकत्थना 12,213.017d*0628_01 दम्भो दर्पश् च मानश् च नैष मार्गो महात्मनाम् 12,213.017d*0629_01 अतुष्टिर् अनृतं मोह एष मार्गो दुरात्मनाम् 12,213.018a कामक्रोधौ वशे कृत्वा ब्रह्मचारी जितेन्द्रियः 12,213.018c विक्रम्य घोरे तपसि ब्राह्मणः संशितव्रतः 12,213.018e कालाकाङ्क्षी चरेल् लोकान् निरपाय इवात्मवान् 12,214.001 युधिष्ठिर उवाच 12,214.001a द्विजातयो व्रतोपेता यद् इदं भुञ्जते हविः 12,214.001c अन्नं ब्राह्मणकामाय कथम् एतत् पितामह 12,214.002 भीष्म उवाच 12,214.002a अवेदोक्तव्रतोपेता भुञ्जानाः कार्यकारिणः 12,214.002c वेदोक्तेषु च भुञ्जाना व्रतलुप्ता युधिष्ठिर 12,214.002d*0630_01 उपेतव्रतशौचा ये भुञ्जन्ते ब्राह्मणाः क्व चित् 12,214.002d*0630_02 तद् अन्नम् अमृतं भूत्वा यजमानं प्रपद्यते 12,214.003 युधिष्ठिर उवाच 12,214.003a यद् इदं तप इत्य् आहुर् उपवासं पृथग्जनाः 12,214.003c एतत् तपो महाराज उताहो किं तपो भवेत् 12,214.004 भीष्म उवाच 12,214.004a मासपक्षोपवासेन मन्यन्ते यत् तपो जनाः 12,214.004c आत्मतन्त्रोपघातः स न तपस् तत् सतां मतम् 12,214.004e त्यागश् च सन्नतिश् चैव शिष्यते तप उत्तमम् 12,214.005a सदोपवासी च भवेद् ब्रह्मचारी सदैव च 12,214.005c मुनिश् च स्यात् सदा विप्रो दैवतं च सदा भजेत् 12,214.006a कुटुम्बिको धर्मकामः सदास्वप्नश् च भारत 12,214.006c अमांसाशी सदा च स्यात् पवित्रं च सदा जपेत् 12,214.007a अमृताशी सदा च स्यान् न च स्याद् विषभोजनः 12,214.007c विघसाशी सदा च स्यात् सदा चैवातिथिप्रियः 12,214.007d*0631_01 श्रद्दधानः सदा च स्याद् दैवतद्विजपूजकः 12,214.008 युधिष्ठिर उवाच 12,214.008a कथं सदोपवासी स्याद् ब्रह्मचारी कथं भवेत् 12,214.008c विघसाशी कथं च स्यात् सदा चैवातिथिप्रियः 12,214.009 भीष्म उवाच 12,214.009a अन्तरा प्रातराशं च सायमाशं तथैव च 12,214.009c सदोपवासी च भवेद् यो न भुङ्क्ते कथं चन 12,214.010a भार्यां गच्छन् ब्रह्मचारी ऋतौ भवति ब्राह्मणः 12,214.010c ऋतवादी सदा च स्याज् ज्ञाननित्यश् च यो नरः 12,214.011a अभक्षयन् वृथामांसम् अमांसाशी भवत्य् उत 12,214.011c दाननित्यः पवित्रश् च अस्वप्नश् च दिवास्वपन् 12,214.012a भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु सदा स ह 12,214.012c अमृतं सकलं भुङ्क्त इति विद्धि युधिष्ठिर 12,214.013a अभुक्तवत्सु नाश्नानः सततं यस् तु वै द्विजः 12,214.013b*0632_01 अदत्त्वा यो ऽतिथिभ्यो ऽन्नं न भुङ्क्ते सो ऽतिथिप्रियः 12,214.013b*0632_02 अदत्त्वान्नं दैवतेभ्यो यो न भुङ्क्ते स दैवतम् 12,214.013c अभोजनेन तेनास्य जितः स्वर्गो भवत्य् उत 12,214.014a देवताभ्यः पितृभ्यश् च भृत्येभ्यो ऽतिथिभिः सह 12,214.014c अवशिष्टं तु यो ऽश्नाति तम् आहुर् विघसाशिनम् 12,214.015a तेषां लोका ह्य् अपर्यन्ताः सदने ब्रह्मणा सह 12,214.015c उपस्थिताश् चाप्सरोभिः परियान्ति दिवौकसः 12,214.016a देवताभिश् च ये सार्धं पितृभिश् चोपभुञ्जते 12,214.016c रमन्ते पुत्रपौत्रैश् च तेषां गतिर् अनुत्तमा 12,214.016d@020_0000 युधिष्ठिर उवाच 12,214.016d@020_0001 के चिद् आहुर् द्विधा लोके त्रिधा राजन्न् अनेकधा 12,214.016d@020_0002 न प्रत्ययो न चान्यच् च दृश्यते ब्रह्म नैव तत् 12,214.016d@020_0003 नानाविधानि शास्त्राणि युक्ताश् चैव पृथग्विधाः 12,214.016d@020_0004 भीष्म उवाच 12,214.016d@020_0004 किम् अधिष्ठाय तिष्ठामि तन् मे ब्रूहि पितामह 12,214.016d@020_0005 स्वे स्वे युक्ता महात्मानः शास्त्रेषु प्रभविष्णवः 12,214.016d@020_0006 वर्तन्ते पण्डिता लोके को विद्वान् कश् च पण्डितः 12,214.016d@020_0007 सर्वेषां तत्त्वम् अज्ञाय यथारुचि तथा भवेत् 12,214.016d@020_0008 अस्मिन्न् अर्थे पुराभूतम् इतिहासं पुरातनम् 12,214.016d@020_0009 महाविवादसंयुक्तम् ऋषीणां भावितात्मनाम् 12,214.016d@020_0010 हिमवत्पार्श्व आसीना ऋषयः संशितव्रताः 12,214.016d@020_0011 षण्णां तानि सहस्राणि ऋषीणां गणम् आहितम् 12,214.016d@020_0012 तत्र के चिद् ध्रुवं विश्वं सेश्वरं तु निरीश्वरम् 12,214.016d@020_0013 प्राकृतं कारणं नास्ति सर्वं नैवम् इदं जगत् 12,214.016d@020_0014 अनेन चापरे विप्राः स्वभावं कर्म चापरे 12,214.016d@020_0015 पौरुषं कर्म दैवं च यत् स्वभावादिर् एव तम् 12,214.016d@020_0016 नानाहेतुशतैर् युक्ता नानाशास्त्रप्रवर्तकाः 12,214.016d@020_0017 स्वभावाद् ब्राह्मणा राजञ् जिगीषन्तः परस्परम् 12,214.016d@020_0018 ततस् तु मूलम् उद्भूतं वादिप्रत्यर्थिसंयुतम् 12,214.016d@020_0019 पात्रदण्डविघातं च वल्कलाजिनवाससाम् 12,214.016d@020_0020 एके मन्युसमापन्नास् ततः शान्ता द्विजोत्तमाः 12,214.016d@020_0021 वसिष्ठम् अब्रुवन् सर्वे त्वं नो ब्रूहि सनातनम् 12,214.016d@020_0022 नाहं जानामि विप्रेन्द्राः प्रत्युवाच स तान् प्रभुः 12,214.016d@020_0023 ते सर्वे सहिता विप्रा नारदम् ऋषिम् अब्रुवन् 12,214.016d@020_0024 त्वं नो ब्रूहि महाभाग तत्त्वविच् च भवान् असि 12,214.016d@020_0025 नाहं द्विजा विजानामि क्व हि गच्छाम संगताः 12,214.016d@020_0026 इति तान् आह भगवांस् ततः प्राह च स द्विजान् 12,214.016d@020_0027 को विद्वान् इह लोके ऽस्मिन्न् अमोहो ऽमृतम् अद्भुतम् 12,214.016d@020_0028 तच् च ते शुश्रुवुर् वाक्यं ब्राह्मणा ह्य् अशरीरिणः 12,214.016d@020_0029 सनद्धाम द्विजा गत्वा पृच्छध्वं स च वक्ष्यति 12,214.016d@020_0030 तम् आह कश् चिद् द्विजवर्यसत्तमो 12,214.016d@020_0031 विभाण्डको मण्डितवेदराशिः 12,214.016d@020_0032 कस् त्वं भवान् अर्थविभेदमध्ये 12,214.016d@020_0033 न दृश्यसे वाक्यम् उदीरयंश् च 12,214.016d@020_0034 अथाहेदं तं भगवान् सनन्तं 12,214.016d@020_0035 महामुने विद्धि मां पण्डितो ऽसि 12,214.016d@020_0036 ऋषिं पुराणं सततैकरूपं 12,214.016d@020_0037 यम् अक्षयं वेदविदो वदन्ति 12,214.016d@020_0038 पुनस् तम् आहेदम् असौ महात्मा 12,214.016d@020_0039 स्वरूपसंस्थं वद आह पार्थ 12,214.016d@020_0040 त्वम् एको ऽस्मदृषिपुंगवाद्य 12,214.016d@020_0041 न सत्स्वरूपम् अथ वा पुनः किम् 12,214.016d@020_0042 अथाह गम्भीरतरानुवादं 12,214.016d@020_0043 वाक्यं महात्मा ह्य् अशरीर Ãdi÷ 12,214.016d@020_0044 न ते मुने श्रोत्रमुखे ऽपि चास्यं 12,214.016d@020_0045 न पादहस्तौ प्रपदात्मके न 12,214.016d@020_0046 ब्रुवन् मुनीन् सत्यम् अथो निरीक्ष्य 12,214.016d@020_0047 स्वम् आह विद्वान् मनसा निगम्य 12,214.016d@020_0048 ऋषे कथं वाक्यम् इदं ब्रवीषि 12,214.016d@020_0049 न चास्य मन्ता न च विद्यते चेत् 12,214.016d@020_0050 न शुश्रुवुस् ततस् तत् तु प्रतिवाक्यं द्विजोत्तमाः 12,214.016d@020_0051 निरीक्षमाणा आकाशं प्रहसन्तस् ततस् ततः 12,214.016d@020_0052 आश्चर्यम् इति मत्वा ते ययुर् हैमं महागिरिम् 12,214.016d@020_0053 सनत्कुमारसंकाशं सगणा मुनिसत्तमाः 12,214.016d@020_0054 तं पर्वतं समारुह्य ददृशुर् ध्यानम् आश्रिताः 12,214.016d@020_0055 कुमारं देवम् अर्हन्तं वेदपाराविवर्जितम् 12,214.016d@020_0056 ततः संवत्सरे पूर्णे प्रकृतिस्थं महामुनिम् 12,214.016d@020_0057 सनत्कुमारं राजेन्द्र प्रणिपत्य द्विजाः स्थिताः 12,214.016d@020_0058 आगतान् भगवान् आह ज्ञाननिर्धूतकल्मषः 12,214.016d@020_0059 ज्ञातं मया मुनिगणा वाक्यं तद् अशरीरिणः 12,214.016d@020_0060 कार्यम् अद्य यथाकामं पृच्छध्वं मुनिपुंगवाः 12,214.016d@020_0061 तम् अब्रुवन् präjalayo महामुनिं 12,214.016d@020_0062 द्विजोत्तमं ज्ञाननिधिं सुनिर्मलम् 12,214.016d@020_0063 कथं वयं ज्ञाननिधिं वरेण्यं 12,214.016d@020_0064 यक्ष्यामहे विश्वरूपं कुमार 12,214.016d@020_0065 प्रसीद नो भगवञ् ज्ञानलेशं 12,214.016d@020_0066 मधुप्रयाताय सुखाय सन्तः 12,214.016d@020_0067 यत् तत् पदं विश्वरूपं महामुने 12,214.016d@020_0068 तत्र ब्रूहि किं कुत्र महानुभाव 12,214.016d@020_0069 स तैर् वियुक्तो भगवान् महात्मा 12,214.016d@020_0070 यो ऽसंगवान् सत्यवित् तच् छृणुष्व 12,214.016d@020_0071 अनेकसाहस्रकलेषु चैव 12,214.016d@020_0072 प्रसन्नधातुं च शुभाज्ञया सत् 12,214.016d@020_0073 यथाह पूर्वं युष्मासु ह्य् अशरीरी द्विजोत्तमाः 12,214.016d@020_0074 तथैव वाक्यं तत् सत्यम् अजानन्तश् च कीर्तितम् 12,214.016d@020_0075 शृणुध्वं परमं कारणम् अस्ति । कथम् अवगम्यते । अहन्य् अहनि 12,214.016d@020_0076 पाकविशेषो दृश्यते । तेन मिश्रं सर्वं मिश्रयते । यथा 12,214.016d@020_0077 मण्डली दृशि सर्वेषाम् अस्ति निदर्शनम् । अस्ति चक्षुष्मताम् अस्ति 12,214.016d@020_0078 ज्ञाने स्वरूपं पश्यति । यथा दर्पणान्तर्निदर्शनम् । स एव सर्वं 12,214.016d@020_0079 विद्वान् न बिभेति न गच्छति । कुत्राहं कस्य नाहं केनेत्य् अवर्तमानो 12,214.016d@020_0080 विजानाति । स युगतो व्यापी । स पृथक् स्थितः । 12,214.016d@020_0081 तद् अपरमार्थम् । यथा वायुर् एकः सन् बहुधेरितः । आश्रयविशेषो 12,214.016d@020_0082 वा यस्याश्रयो वा । यथावद् द्विजे मृगे व्याघ्रे च । मनुजे वेणु संश्रयो 12,214.016d@020_0083 भिद्यते वायुर् अथैकः । आत्मा तथासौ परमात्मासाव् अन्य 12,214.016d@020_0084 इव भाति । एवम् आत्मा स एव गच्छति । सर्वम् आत्मा पश्यञ् 12,214.016d@020_0085 शृणोति न जिघ्रति न bhëate । 12,214.016d@020_0086 चक्रे ऽस्य तं महात्मानं परितो दश रश्मयः 12,214.016d@020_0087 विनिष्क्रम्य यथा सूर्यम् अनुगच्छति तं प्रभुम् 12,214.016d@020_0088 दिने दिने ऽस्तम् अभ्येति पुनर् उद्गच्छते दिशः 12,214.016d@020_0089 ताव् उभौ न रवौ चास्तां तथा वित्त शरीरिणम् 12,214.016d@020_0090 पतिते वित्त विप्रेन्द्राः भक्षणे चरणे परः 12,214.016d@020_0091 ऊर्ध्वम् एकस् तथाधस्ताद् एकस् तिष्ठति चापरः 12,214.016d@020_0092 हिरण्यसदनं ज्ञेयं समेत्य परमं पदम् 12,214.016d@020_0093 आत्मना ह्य् आत्मदीपं तम् आत्मनि ह्य् आत्मपूरुषम् 12,214.016d@020_0094 संचितं संचितं पूर्वं भ्रमरो वर्तते भ्रमन् 12,214.016d@020_0095 यो ऽभिमानीव जानाति न मुह्यति न हीयते 12,214.016d@020_0096 न चक्षुषा पश्यति कश् चनैनं 12,214.016d@020_0097 हृदा मनीषा पश्यति रूपम् अस्य 12,214.016d@020_0098 न शुक्लं न कृष्णं परमार्थभावं 12,214.016d@020_0099 गुहाशयं ज्ञानदेवीकरस्थम् 12,214.016d@020_0100 ब्राह्मणस्य न सादृश्ये वर्तते सो ऽपि किं पुनः 12,214.016d@020_0101 इज्यते यस् तु मन्त्रेण यजमानो द्विजोत्तमः 12,214.016d@020_0102 नैव धर्मी न चाधर्मी द्वंद्वातीतो विमत्सरः 12,214.016d@020_0103 ज्ञानतृप्तः सुखं शेते ह्य् अमृतात्मा न संशयः 12,214.016d@020_0104 एवम् एष जगत्सृष्टिं कुरुते मायया प्रभुः 12,214.016d@020_0105 न जानाति virƬhÃtmà कारणं चात्मनो ह्य् असौ 12,214.016d@020_0106 ध्याता द्रष्टा तथा मन्ता बोद्धा दृष्टान् स एव सः 12,214.016d@020_0107 को विद्वान् परमात्मानम् अनन्तं लोकभावनम् 12,214.016d@020_0108 यत् तु शक्यं मया प्रोक्तं गच्छध्वं मुनिपुंगवाः 12,214.016d@020_0108 भीष्म उवाच 12,214.016d@020_0109 एवं प्रणम्य विप्रेन्द्रा ज्ञानसागरसंभवम् 12,214.016d@020_0110 सनत्कुमारं संदृष्ट्वा जग्मुस् ते रुचिरं पुनः 12,214.016d@020_0111 तस्मात् त्वम् अपि कौन्तेय ज्ञानयोगपरो भव 12,214.016d@020_0112 ज्ञानम् एव महाराज सर्वदुःखविनाशनम् 12,214.016d@020_0113 इदं महादुःखसमाकराणां 12,214.016d@020_0114 नृणां परित्राणविनिर्मितं पुरा 12,214.016d@020_0115 पुराणपुंसा ऋषिणा महात्मना 12,214.016d@020_0116 युधिष्ठिर उवाच 12,214.016d@020_0116 महामुनीनां प्रवरेण तद् ध्रुवम् 12,214.016d@020_0117 यद् इदं तप इत्य् आहुः किं तपः संप्रकीर्तितम् 12,214.016d@020_0118 उपवासम् अथान्यत् तु वेदाचारम् अथो नु किम् 12,214.016d@020_0119 भीष्म उवाच 12,214.016d@020_0119 शास्त्रं तपो महाप्राज्ञ तन् मे ब्रूहि पितामह 12,214.016d@020_0120 पक्षमासोपवासादीन् मन्यन्ते वै तपोधनाः 12,214.016d@020_0121 वेदव्रतादीनि तपः अपरे वेदपारगाः 12,214.016d@020_0122 वेदपारायणं चान्ये चाहुस् तत्त्वम् अथापरे 12,214.016d@020_0123 यथाविहितम् आचारस् तपः सर्वं व्रतं गताः 12,214.016d@020_0124 आत्मविद्याविधानं यत् तत् तपः परिकीर्तितम् 12,214.016d@020_0125 त्यागस् तपस् तथा शान्तिस् तप इन्द्रियनिग्रहः 12,214.016d@020_0126 ब्रह्मचर्यं तपः प्रोक्तम् आहुर् एवं द्विजातयः 12,214.016d@020_0127 सदोपवासो यो विद्वान् ब्रह्मचारी सदा भवेत् 12,214.016d@020_0128 यो मुनिश् च सदा धीमान् विघसाशी विमत्सरः 12,214.016d@020_0129 ततस् त्व् अनन्तम् अप्य् आहुर् यो नित्यम् अतिथिप्रियः 12,214.016d@020_0130 नान्तराशीस् ततो नित्यम् उपवासी महाव्रतः 12,214.016d@020_0131 ऋतुगामी तथा प्रोक्तो विघसाशी स्मृतो बुधैः 12,214.016d@020_0132 भृत्यशेषं तु यो भुङ्क्ते यज्ञशेषं तथामृतम् 12,214.016d@020_0133 एवं नानार्थसंयोगं तपः शश्वद् उदाहृतम् 12,214.016d@020_0134 केषां लोका ह्य् अपर्यन्ताः सर्वे सत्यव्रते स्थिताः 12,214.016d@020_0135 ये ऽपि कर्ममयं प्राहुस् ते द्विजा ब्राह्मणाः स्मृताः 12,214.016d@020_0136 रमन्ते दिव्यभोगैश् च पूजिता ह्य् अप्सरोगणैः 12,214.016d@020_0137 ज्ञानात्मकं तपःशब्दं ये वदन्ति विनिश्चिताः 12,214.016d@020_0138 ते ह्य् अन्तरात्मसद्भावं प्रपन्ना नृपसत्तम 12,214.016d@020_0139 एतत् ते नृपशार्दूल प्रोक्तं यत् पृष्टवान् असि 12,214.016d@020_0140 यथावस्तूनि संज्ञानि विविधानि भवन्त्य् उत 12,214.016d@020_0140 युधिष्ठिर उवाच 12,214.016d@020_0141 पितामह महाप्राज्ञ राजाधीना नृपाः पुनः 12,214.016d@020_0142 अन्यानि च सहस्राणि नामानि विविधानि च 12,214.016d@020_0143 प्रतियोगीनि वै तेषां छन्नान्य् अस्तमितानि च 12,214.016d@020_0144 दृढं सर्वं प्राकृतकम् इदं सर्वत्र पश्य वै 12,214.016d@020_0145 भीष्म उवाच 12,214.016d@020_0145 तस्माद् यथागतं राजन् यथारुचि नृणां भवेत् 12,214.016d@020_0146 अस्मिन्न् अर्थे पुरावृत्तं शृणु राजन् युधिष्ठिर 12,214.016d@020_0147 ब्राह्मणानां समूहे तु यद् उवाच सुवर्चला 12,214.016d@020_0148 देवलस्य सुता विद्वन् सर्वलक्षणशोभिता 12,214.016d@020_0149 कन्या सुवर्चला नाम योगभावितचेतना 12,214.016d@020_0150 हेतुना केन जाता सा निर्द्वंद्वा नष्टसंशया 12,214.016d@020_0151 साब्रवीत् पितरं विप्रं वरान्वेषणतत्परा 12,214.016d@020_0152 अन्धाय मां महाप्राज्ञ देहि वीक्ष्य सुलोचनम् 12,214.016d@020_0153 पितोवाच 12,214.016d@020_0153 एवं स्म च पितः शश्वन् मयेदं [प्रार्थितं] मुने 12,214.016d@020_0154 न शक्यं प्रार्थितुं वत्से त्वयाद्य प्रतिभाति मे 12,214.016d@020_0155 अन्धतानन्धता चेति विचारो मम जायते 12,214.016d@020_0156 कन्योवाच 12,214.016d@020_0156 उन्मत्तेव सुते वाक्यं bhëase पृथुलोचने 12,214.016d@020_0157 नाहम् उन्मत्तभूताद्य बुद्धिपूर्वं ब्रवीमि ते 12,214.016d@020_0158 विद्धि वै तादृशं लोके स मां भजति वेदवित् 12,214.016d@020_0159 यान् यांस् त्वं मन्यसे दातुं मां द्विजोत्तम तान् इह 12,214.016d@020_0160 आनयान्यान् महाभाग ह्य् अहं द्रक्ष्यामि तेषु तम् 12,214.016d@020_0161 तथेति चोक्त्वा तां विप्रः प्रेषयाम् आस शिष्यकान् 12,214.016d@020_0162 ऋषेः प्रभावं दृष्ट्वा ते कन्यायाश् च द्विजोत्तमाः 12,214.016d@020_0163 अनेकमुनयो राजन् संप्राप्ता देवलाश्रमम् 12,214.016d@020_0164 तान् आगतान् अथाभ्यर्च्य कन्याम् आह पिता महान् 12,214.016d@020_0165 यदीच्छसि वरं भद्रे तं विप्रं वरय स्वयम् 12,214.016d@020_0166 तथेति चोक्त्वा कल्याणी तप्तहेमनिभानना 12,214.016d@020_0167 करसंमितमध्याङ्गी वाक्यम् आह तपोधनाः 12,214.016d@020_0168 यद्य् अस्ति संमतो विप्रो ह्य् अन्धो ऽनन्धः स मे वरः 12,214.016d@020_0169 नोचुर् विप्रा महाभागां प्रतिवाक्यं ययुश् च ते 12,214.016d@020_0170 कन्या च तिष्ठताम् अत्र पितुर् वेश्मनि भारत 12,214.016d@020_0171 श्वेतकेतुः कहालस्य श्यालः परमधर्मवित् 12,214.016d@020_0172 श्रुत्वा ब्रह्मा तदागम्य कन्याम् आह महीपते 12,214.016d@020_0173 सो ऽहं भद्रे समावृत्तस् त्वयोक्तो यः पुरा द्विजः 12,214.016d@020_0174 सुवर्चलोवाच 12,214.016d@020_0174 विशालनयनं विद्धि माम् अन्धो ऽहं वृणीष्व माम् 12,214.016d@020_0175 कथं विशालनेत्रो ऽसि कथं वा त्वम् अलोचनः 12,214.016d@020_0176 द्विज उवाच 12,214.016d@020_0176 ब्रूहि पश्चाद् अहं विद्वन् परीक्षे त्वां द्विजोत्तम 12,214.016d@020_0177 प्रतियोगीनि नामानि छन्नान्य् अस्तमितानि च 12,214.016d@020_0178 शब्दे स्पर्शे तथा रूपे रसे गन्धे सहेतुकम् 12,214.016d@020_0179 न मे प्रवर्तते चेतो न प्रत्यक्षं हि तेषु मे 12,214.016d@020_0180 अलोचनो ऽहं तस्माद् धि न गतिर् विद्यते यतः 12,214.016d@020_0181 येन पश्यति सुश्रोणि bhëate स्पृशते पुनः 12,214.016d@020_0182 भुज्यते घ्रायते नित्यं शृणोति मनुते तथा 12,214.016d@020_0183 तच् चक्षुर् विद्यते मह्यं येन पश्यति वै स्फुटम् 12,214.016d@020_0184 सुलोचनो ऽहं भद्रे वै पृच्छ वा किं वदामि ते 12,214.016d@020_0185 सर्वम् अस्मिन् न मे ऽविद्या विद्वान् हि परमार्थतः 12,214.016d@020_0186 सा विशुद्धा ततो भूत्वा श्वेतकेतुं महामुनिम् 12,214.016d@020_0187 प्रणम्य पूजयाम् आस तां भार्यां स च लब्धवान् 12,214.016d@020_0188 वैराग्यसंयुता कन्या तादृशं पतिम् उत्तमम् 12,214.016d@020_0189 प्राप्ता राजन् महाप्राज्ञ तस्माद् अर्थः पृथक् पृथक् 12,214.016d@020_0190 एतत् ते कथितं राजन् किं भूयः श्रोतुम् इच्छसि 12,215.001 युधिष्ठिर उवाच 12,215.001a यद् इदं कर्म लोके ऽस्मिञ् शुभं वा यदि वाशुभम् 12,215.001c पुरुषं योजयत्य् एव फलयोगेन भारत 12,215.002a कर्ता स्वित् तस्य पुरुष उताहो नेति संशयः 12,215.002c एतद् इच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह 12,215.003 भीष्म उवाच 12,215.003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,215.003c प्रह्रादस्य च संवादम् इन्द्रस्य च युधिष्ठिर 12,215.004a असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम् 12,215.004c अस्तम्भम् अनहंकारं सत्त्वस्थं समये रतम् 12,215.005a तुल्यनिन्दास्तुतिं दान्तं शून्यागारनिवेशनम् 12,215.005c चराचराणां भूतानां विदितप्रभवाप्ययम् 12,215.006a अक्रुध्यन्तम् अहृष्यन्तम् अप्रियेषु प्रियेषु च 12,215.006c käcane वाथ लोष्टे वा उभयोः समदर्शनम् 12,215.007a आत्मनिःश्रेयसज्ञाने धीरं निश्चितनिश्चयम् 12,215.007c परावरज्ञं भूतानां सर्वज्ञं समदर्शनम् 12,215.007d*0633_01 अव्यक्तात्मनि गोविन्दे वासुदेवे महात्मनि 12,215.007d*0633_02 हृदयेन समाविष्टं सर्वभावप्रियंकरम् 12,215.007d*0634_01 भक्तं भागवतं नित्यं नारायणपरायणम् 12,215.007d*0634_02 ध्यायन्तं परमात्मानं हिरण्यकशिपोः सुतम् 12,215.008a शक्रः प्रह्रादम् आसीनम् एकान्ते संयतेन्द्रियम् 12,215.008c बुभुत्समानस् तत् प्रज्ञाम् अभिगम्येदम् अब्रवीत् 12,215.009a यैः कैश् चित् संमतो लोके गुणैः स्यात् पुरुषो नृषु 12,215.009c भवत्य् अनपगान् सर्वांस् तान् गुणांल् लक्षयामहे 12,215.010a अथ ते लक्ष्यते बुद्धिः समा बालजनैर् इह 12,215.010c आत्मानं मन्यमानः सञ् श्रेयः किम् इह मन्यसे 12,215.011a बद्धः पाशैश् च्युतः स्थानाद् द्विषतां वशम् आगतः 12,215.011c श्रिया विहीनः प्रह्राद शोचितव्ये न शोचसि 12,215.012a प्रज्ञालाभात् तु दैतेय उताहो धृतिमत्तया 12,215.012c प्रह्राद स्वस्थरूपो ऽसि पश्यन् व्यसनम् आत्मनः 12,215.013a इति संचोदितस् तेन धीरो निश्चितनिश्चयः 12,215.013c उवाच श्लक्ष्णया वाचा स्वां प्रज्ञाम् अनुवर्णयन् 12,215.014a प्रवृत्तिं च निवृत्तिं च भूतानां यो न बुध्यते 12,215.014c तस्य स्तम्भो भवेद् बाल्यान् नास्ति स्तम्भो ऽनुपश्यतः 12,215.014d*0635_01 गहनं सर्वभूतानां ध्येयं नित्यं सनातनम् 12,215.014d*0635_02 अनिग्रहम् अनौपम्यं सर्वाकारं परात्परम् 12,215.014d*0635_03 सर्वावरणसंभूतं तस्माद् एतत् प्रवर्तते 12,215.014d*0635_04 तन्मया अपि संपश्य नानालक्षणलक्षिताः 12,215.014d*0635_05 स वै पाति जगत्स्रष्टा विष्णुर् इत्य् अभिशब्दितः 12,215.014d*0635_06 पुनर् दर्शति संप्राप्ते ........ सुरेश्वरः (सिच्) 12,215.015a स्वभावात् संप्रवर्तन्ते निवर्तन्ते तथैव च 12,215.015c सर्वे भावास् तथाभावाः पुरुषार्थो न विद्यते 12,215.016a पुरुषार्थस्य चाभावे नास्ति कश् चित् स्वकारकः 12,215.016c स्वयं तु कुर्वतस् तस्य जातु मानो भवेद् इह 12,215.017a यस् तु कर्तारम् आत्मानं मन्यते साध्वसाधुनोः 12,215.017c तस्य दोषवती प्रज्ञा स्वमूर्त्यज्ञेति मे मतिः 12,215.018a यदि स्यात् पुरुषः कर्ता शक्रात्मश्रेयसे ध्रुवम् 12,215.018c आरम्भास् तस्य सिध्येरन् न च जातु पराभवेत् 12,215.019a अनिष्टस्य हि निर्वृत्तिर् अनिवृत्तिः प्रियस्य च 12,215.019c लक्ष्यते यतमानानां पुरुषार्थस् ततः कुतः 12,215.020a अनिष्टस्याभिनिर्वृत्तिम् इष्टसंवृत्तिम् एव च 12,215.020c अप्रयत्नेन पश्यामः केषां चित् तत् स्वभावतः 12,215.021a प्रतिरूपधराः के चिद् दृश्यन्ते बुद्धिसत्तमाः 12,215.021c विरूपेभ्यो ऽल्पबुद्धिभ्यो लिप्समाना धनागमम् 12,215.022a स्वभावप्रेरिताः सर्वे निविशन्ते गुणा यदा 12,215.022c शुभाशुभास् तदा तत्र तस्य किं मानकारणम् 12,215.023a स्वभावाद् एव तत् सर्वम् इति मे निश्चिता मतिः 12,215.023c आत्मप्रतिष्ठिता प्रज्ञा मम नास्ति ततो ऽन्यथा 12,215.024a कर्मजं त्व् इह मन्ये ऽहं फलयोगं शुभाशुभम् 12,215.024c कर्मणां विषयं कृत्स्नम् अहं वक्ष्यामि तच् छृणु 12,215.025a यथा वेदयते कश् चिद् ओदनं वायसो वदन् 12,215.025c एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम् 12,215.026a विकारान् एव यो वेद न वेद प्रकृतिं पराम् 12,215.026c तस्य स्तम्भो भवेद् बाल्यान् नास्ति स्तम्भो ऽनुपश्यतः 12,215.027a स्वभावभाविनो भावान् सर्वान् एवेह निश्चये 12,215.027c बुध्यमानस्य दर्पो वा मानो वा किं करिष्यति 12,215.028a वेद धर्मविधिं कृत्स्नं भूतानां चाप्य् अनित्यताम् 12,215.028c तस्माच् छक्र न शोचामि सर्वं ह्य् एवेदम् अन्तवत् 12,215.029a निर्ममो निरहंकारो निरीहो मुक्तबन्धनः 12,215.029c स्वस्थो ऽव्यपेतः पश्यामि भूतानां प्रभवाप्ययौ 12,215.030a कृतप्रज्ञस्य दान्तस्य वितृष्णस्य निराशिषः 12,215.030c नायासो विद्यते शक्र पश्यतो लोकविद्यया 12,215.031a प्रकृतौ च विकारे च न मे प्रीतिर् न च द्विषे 12,215.031c द्वेष्टारं न च पश्यामि यो ममाद्य ममायते 12,215.032a नोर्ध्वं नावाङ् न तिर्यक् च न क्व चिच् छक्र कामये 12,215.032c न विज्ञाने न विज्ञेये नाज्ञाने शर्म विद्यते 12,215.033 शक्र उवाच 12,215.033a येनैषा लभ्यते प्रज्ञा येन शान्तिर् अवाप्यते 12,215.033c प्रब्रूहि तम् उपायं मे सम्यक् प्रह्राद पृच्छते 12,215.034 प्रह्राद उवाच 12,215.034a आर्जवेनाप्रमादेन प्रसादेनात्मवत्तया 12,215.034c वृद्धशुश्रूषया शक्र पुरुषो लभते महत् 12,215.035a स्वभावाल् लभते प्रज्ञां शान्तिम् एति स्वभावतः 12,215.035c स्वभावाद् एव तत् सर्वं यत् किं चिद् अनुपश्यसि 12,215.035d@021_0001 नैवान्तरं विजानाति श्रुत्वा गुरुमुखात् ततः 12,215.035d@021_0002 वाक्यं वाक्यार्थविज्ञानम् आलोक्य मनसा यतिः 12,215.035d@021_0003 विवेकप्रत्ययापन्नम् आत्मानम् अनुपश्यति 12,215.035d@021_0004 विरज्यति ततो भीत्या परमेश्वरम् ऋच्छति 12,215.035d@021_0005 त्रातारं सर्वदुःखानां तत् सुखान्वेषणं यथा 12,215.035d@021_0006 करोति सद्भिः संसर्गमलं सन्तः सुखाय वै 12,215.035d@021_0007 सतां सकाशाद् आज्ञाय मार्गं लक्षणवत्तया 12,215.035d@021_0008 सर्वसङ्गविनिर्मुक्तः परमात्मानम् ऋच्छति 12,215.035d@021_0009 विषयेच्छाकृतो धर्मं[र्मः] सरजस्को भयावहः 12,215.035d@021_0010 धर्महानिम् अवाप्नोति क्रमात् तेन नरः पुनः 12,215.035d@021_0011 भक्तिहीनो भवत्य् एव परमात्मनि चाच्युत 12,215.035d@021_0012 वाचके वापि च स्थानं न हन्त्य् एव विमोचितः 12,215.035d@021_0013 सार्क्ष्ये (सिच्) चास्य रतिर् नित्यं संसारे च रतिर् भवेत् 12,215.035d@021_0014 तस्य नित्यम् अविज्ञानाद् आत्मा चैव न सिध्यति 12,215.035d@021_0015 उन्मत्तवृत्तिर् भवति क्रमाद् एवं प्रवर्तते 12,215.035d@021_0016 आशौचं वर्धते नित्यं न शाम्यति कथं चन 12,215.035d@021_0017 विषये चान्वितस्यास्य mok«avächà न जायते 12,215.035d@021_0018 हेत्वाभासेषु संलीनः स्तौति वैषयिकान् गुणान् 12,215.035d@021_0019 न शास्त्राणि शृणोत्य् एव मानदर्पसमन्वितः 12,215.035d@021_0020 स्वतःसिद्धं न भोगस् तं स्वतःसिद्धं न वेत्ति च 12,215.035d@021_0021 चिद्रूपधारणं चैव परं वस्तु अथाव्ययम् 12,215.035d@021_0022 नानायोनिगतस् तेन भ्राम्यमाणः स्वकर्मभिः 12,215.035d@021_0023 तीर्णपारं न जानाति महामोहसमन्वितः 12,215.035d@021_0024 आचार्यसंश्रयाद् विद्याद् विनयं समुपागतः 12,215.035d@021_0025 अनुकूलेषु धर्मेषु चिनोत्य् एनं ततस् ततः 12,215.035d@021_0026 आचार्य इति च ख्यातस् तेनासौ बलवृत्रहन् 12,215.035d@021_0027 नियतेनैव सद्भावस् तेन जन्मान्तरादिषु 12,215.035d@021_0028 कर्मसंचयतूलौघः क्षिप्यते ज्ञानवायुना 12,215.035d@021_0029 एवं युक्तसमाचारः संसारविनिवर्तकः 12,215.035d@021_0030 अनुकूलवृत्तिं सततं छिनत्त्य् एव भृगुर् यथा 12,215.035d@021_0031 येन चायं समापन्नो वैतृष्ण्यं नाधिगच्छति 12,215.035d@021_0032 अभ्यन्तरः स्मृतः शक्र तत्साम्यं परिवर्जयेत् 12,215.035d@021_0033 प्रथमं तत्कृतेनैव कर्मणा परिमृ[ग]च्छति 12,215.035d@021_0034 द्वितीयं स्वप्नयोगं च कर्मणा परिगच्छति 12,215.035d@021_0035 एतैर् अक्षैः समापन्नः प्रत्यक्षो ऽसौ समास्थितः 12,215.035d@021_0036 सुषुप्त्याख्यस् तुरीयो ऽसौ न च ह्य् आवरणान्वितः 12,215.035d@021_0037 लोकवृत्त्या तम् ईशानं यजञ् जुह्वन् यमी भवेत् 12,215.035d@021_0038 आत्मन्य् आयासयोगेन निष्क्रियः स परात् परम् 12,215.035d@021_0039 आयामे तां विजानाति मायैषा परमात्मनः 12,215.035d@021_0040 प्रातिभासिकसामान्याद् बुद्धेर् या संविदात्मिका 12,215.035d@021_0041 स्फुलिङ्गसत्त्वसदृशाद् अग्निभावो यथा भवेत् 12,215.035d@021_0042 शिशूनाम् एवम् अज्ञानाम् आत्मभावो ऽन्यथा स्मृतः 12,215.035d@021_0043 साध्ये ऽप्य् अवस्तुभूताख्ये मित्रामित्रादयः कुतः 12,215.035d@021_0044 तदभावे तु शोकाद्या न वर्तन्ते सुरेश्वर 12,215.035d@021_0045 एवं बुध्यस्व भगवन् समबुद्धिं समन्वियात् 12,215.035d@021_0046 उपायम् एतद् आख्यातं मा वक्रं गच्छ देवप 12,215.035d@021_0047 ज्ञानेन पश्यते कर्म ज्ञानिनां न प्रवर्तकम् 12,215.035d@021_0048 यावद् आरब्धम् अस्येह तावन् नैवोपशाम्यति 12,215.035d@021_0049 तदन्ते तं प्रयात्य् एव न विद्वान् इति मे मतिः 12,215.035d@021_0050 यद् अस्य वाचकं वक्ष्ये तस्माद् एतद् भवेत् सदा 12,215.035d@021_0051 तेन तेन च भावेन अपायं तत्र पश्यति 12,215.035d@021_0052 स्थानभेदेषु वाग् एषा तालुसंस्था यथा तथा 12,215.035d@021_0053 तद्वद् बुद्धिगता ह्य् अर्था बुद्धिम् आत्मगतं सदा 12,215.035d@021_0054 समस्तसंकल्पविशेषमुक्तं 12,215.035d@021_0055 परं पराणां परमं महात्मा 12,215.035d@021_0056 त्रय्यन्तविद्भिः परिगीयते ऽसौ 12,215.035d@021_0057 विष्णुर् विभुर् वास्ति गुणो न नित्यम् 12,215.035d@021_0058 वर्णेषु लोकेषु विशेषणेषु 12,215.035d@021_0059 स वासुदेवो वसनान् महात्मा 12,215.035d@021_0060 गुणानुरूपं स च कर्मरूपं 12,215.035d@021_0061 ददाति सर्वस्य समस्तरूपम् 12,215.035d@021_0062 न संदृशे तिष्ठति रूपम् अस्य 12,215.035d@021_0063 न चक्षुषा पश्यति कश् चिद् एनम् 12,215.035d@021_0064 भक्त्या च धृत्या स समाहितात्मा 12,215.035d@021_0065 ज्ञानस्वरूपं परिपश्यतीह 12,215.035d@021_0066 वदन्ति तन् मे भगवान् ददौ स 12,215.035d@021_0067 स एव शेषं मघवान् महात्मा 12,215.035d@021_0068 एवं ममोपायम् अवेहि Óakra 12,215.035d@021_0069 तस्माल् लोको नास्ति मह्यं सदैव 12,215.036 भीष्म उवाच 12,215.036a इत्य् उक्तो दैत्यपतिना शक्रो विस्मयम् आगमत् 12,215.036c प्रीतिमांश् च तदा राजंस् तद् वाक्यं प्रत्यपूजयत् 12,215.037a स तदाभ्यर्च्य दैत्येन्द्रं त्रैलोक्यपतिर् ईश्वरः 12,215.037c असुरेन्द्रम् उपामन्त्र्य जगाम स्वं निवेशनम् 12,216.001 युधिष्ठिर उवाच 12,216.001a यया बुद्ध्या महीपालो भ्रष्टश्रीर् विचरेन् महीम् 12,216.001c कालदण्डविनिष्पिष्टस् तन् मे ब्रूहि पितामह 12,216.002 भीष्म उवाच 12,216.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,216.002c वासवस्य च संवादं बलेर् वैरोचनस्य च 12,216.003a पितामहम् उपागत्य प्रणिपत्य k­täjali÷ 12,216.003c सर्वान् evÃsurä जित्वा बलिं पप्रच्छ वासवः 12,216.004a यस्य स्म ददतो वित्तं न कदा चन हीयते 12,216.004c तं बलिं नाधिगच्छामि ब्रह्मन्न् आचक्ष्व मे बलिम् 12,216.005a स एव ह्य् अस्तम् अयते स स्म विद्योतते दिशः 12,216.005c स वर्षति स्म वर्षाणि यथाकालम् अतन्द्रितः 12,216.005e तं बलिं नाधिगच्छामि ब्रह्मन्न् आचक्ष्व मे बलिम् 12,216.006a स वायुर् वरुणश् चैव स रविः स च चन्द्रमाः 12,216.006c सो ऽग्निस् तपति भूतानि पृथिवी च भवत्य् उत 12,216.006e तं बलिं नाधिगच्छामि ब्रह्मन्न् आचक्ष्व मे बलिम् 12,216.007 ब्रह्मोवाच 12,216.007a नैतत् ते साधु मघवन् यद् एतद् अनुपृच्छसि 12,216.007c पृष्टस् तु नानृतं ब्रूयात् तस्माद् वक्ष्यामि ते बलिम् 12,216.008a उष्ट्रेषु यदि वा गोषु खरेष्व् अश्वेषु वा पुनः 12,216.008c वरिष्ठो भविता जन्तुः शून्यागारे शचीपते 12,216.009 शक्र उवाच 12,216.009a यदि स्म बलिना ब्रह्मञ् शून्यागारे समेयिवान् 12,216.009c हन्याम् एनं न वा हन्यां तद् ब्रह्मन्न् अनुशाधि माम् 12,216.010 ब्रह्मोवाच 12,216.010a मा स्म शक्र बलिं हिंसीर् न बलिर् वधम् अर्हति 12,216.010c न्यायांस् तु शक्र प्रष्टव्यस् त्वया वासव काम्यया 12,216.011 भीष्म उवाच 12,216.011a एवम् उक्तो भगवता महेन्द्रः पृथिवीं तदा 12,216.011c चचारैरावतस्कन्धम् अधिरुह्य श्रिया वृतः 12,216.012a ततो ददर्श स बलिं खरवेषेण संवृतम् 12,216.012c यथाख्यातं भगवता शून्यागारकृतालयम् 12,216.013 शक्र उवाच 12,216.013a खरयोनिम् अनुप्राप्तस् तुषभक्षो ऽसि दानव 12,216.013c इयं ते योनिर् अधमा शोचस्य् आहो न शोचसि 12,216.014a अदृष्टं बत पश्यामि द्विषतां वशम् आगतम् 12,216.014c श्रिया विहीनं मित्रैश् च भ्रष्टवीर्यपराक्रमम् 12,216.015a यत् तद् यानसहस्रेण ज्ञातिभिः परिवारितः 12,216.015c लोकान् प्रतापयन् सर्वान् यास्य् अस्मान् अवितर्कयन् 12,216.016a त्वन्मुखाश् चैव दैतेया व्यतिष्ठंस् तव शासने 12,216.016c अकृष्टपच्या पृथिवी तवैश्वर्ये बभूव ह 12,216.016e इदं च ते ऽद्य व्यसनं शोचस्य् आहो न शोचसि 12,216.017a यदातिष्ठः समुद्रस्य पूर्वकूले विलेलिहन् 12,216.017c ज्ञातिभ्यो विभजन् वित्तं तदासीत् ते मनः कथम् 12,216.018a यत् ते सहस्रसमिता ननृतुर् देवयोषितः 12,216.018c बहूनि वर्षपूगानि विहारे दीप्यतः Óriyà 12,216.019a सर्वाः पुष्करमालिन्यः सर्वाः käcanasaprabhÃ÷ 12,216.019c कथम् अद्य तदा चैव मनस् ते दानवेश्वर 12,216.020a छत्रं तवासीत् सुमहत् सौवर्णं मणिभूषितम् 12,216.020c ननृतुर् यत्र गन्धर्वाः षट्सहस्राणि सप्तधा 12,216.021a यूपस् तवासीत् सुमहान् यजतः sarvakäcana÷ 12,216.021c यत्राददः सहस्राणाम् अयुतानि गवां दश 12,216.021d*0636_01 अनन्तरं सहस्रेण तदासीद् दैत्य का मतिः 12,216.022a यदा तु पृथिवीं सर्वां यजमानो ऽनुपर्ययाः 12,216.022c शम्याक्षेपेण विधिना तदासीत् किं नु ते हृदि 12,216.023a न ते पश्यामि भृङ्गारं न छत्रं व्यजनं न च 12,216.023c ब्रह्मदत्तां च ते मालां न पश्याम्य् असुराधिप 12,216.023d*0637_00 भीष्म उवाच 12,216.023d*0637_01 ततः प्रहस्य स बलिर् वासवेन समीरितम् 12,216.023d*0637_02 निशम्य मानगम्भीरं सुरराजम् अथाब्रवीत् 12,216.023d*0637_03 अहो हि तव बालिश्यम् इह देवगणाधिप 12,216.023d*0637_04 अयुक्तं देवराजस्य तव कष्टम् इदं वचः 12,216.024 बलिर् उवाच 12,216.024a न त्वं पश्यसि भृङ्गारं न छत्रं व्यजनं न च 12,216.024c ब्रह्मदत्तां च मे मालां न त्वं द्रक्ष्यसि वासव 12,216.025a गुहायां निहितानि त्वं मम रत्नानि पृच्छसि 12,216.025c यदा मे भविता कालस् तदा त्वं तानि द्रक्ष्यसि 12,216.025d*0638_01 न जानीषे भवान् सिद्धिं शुभाङ्गस्वरूपरूपिणीम् 12,216.025d*0638_02 कालेन भविता सर्वो नात्र गच्छति वासव 12,216.026a न त्व् एतद् अनुरूपं ते यशसो वा कुलस्य वा 12,216.026c समृद्धार्थो ऽसमृद्धार्थं यन् मां कत्थितुम् इच्छसि 12,216.027a न हि दुःखेषु शोचन्ति न प्रहृष्यन्ति चर्द्धिषु 12,216.027c कृतप्रज्ञा ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः 12,216.028a त्वं तु प्राकृतया बुद्ध्या पुरंदर विकत्थसे 12,216.028c यदाहम् इव भावी त्वं तदा नैवं वदिष्यसि 12,216.028d*0639_01 ऐश्वर्यमदमोहेन स त्वं किं नानुबुध्यसे 12,216.028d*0639_02 कालेन बुध्यसे राजन् विनिपातेन योजितः 12,217.001 भीष्म उवाच 12,217.001a पुनर् एव तु तं शक्रः प्रहसन्न् इदम् अब्रवीत् 12,217.001c निःश्वसन्तं यथा नागं प्रव्याहाराय भारत 12,217.002a यत् तद् यानसहस्रेण ज्ञातिभिः परिवारितः 12,217.002c लोकान् प्रतापयन् सर्वान् यास्य् अस्मान् अवितर्कयन् 12,217.003a दृष्ट्वा सुकृपणां चेमाम् अवस्थाम् आत्मनो बले 12,217.003c ज्ञातिमित्रपरित्यक्तः शोचस्य् आहो न शोचसि 12,217.004a प्रीतिं प्राप्यातुलां पूर्वं लोकांश् चात्मवशे स्थितान् 12,217.004c विनिपातम् इमं चाद्य शोचस्य् आहो न शोचसि 12,217.005 बलिर् उवाच 12,217.005*0640_01 गर्वं हित्वा तथा मानं देवराज शृणुष्व मे 12,217.005*0640_02 मया च त्वानु सद्भावं पूर्वम् आचरितं महत् 12,217.005*0640_03 अवश्यकालपर्यायम् आत्मनः परिवर्तनम् 12,217.005*0640_04 अविदंल् लोकमाहात्म्य * * * * * * * * 12,217.005a अनित्यम् उपलक्ष्येदं कालपर्यायम् आत्मनः 12,217.005c तस्माच् छक्र न शोचामि सर्वं ह्य् एवेदम् अन्तवत् 12,217.006a अन्तवन्त इमे देहा भूतानाम् अमराधिप 12,217.006c तेन शक्र न शोचामि नापराधाद् इदं मम 12,217.007a जीवितं च शरीरं च प्रेत्य वै सह जायते 12,217.007c उभे सह विवर्धेते उभे सह विनश्यतः 12,217.008a तद् ईदृशम् इदं भावम् अवशः प्राप्य केवलम् 12,217.008c यद्य् एवम् अभिजानामि का व्यथा मे विजानतः 12,217.009a भूतानां निधनं निष्ठा स्रोतसाम् इव सागरः 12,217.009c नैतत् सम्यग् विजानन्तो नरा मुह्यन्ति वज्रभृत् 12,217.010a ये त्व् एवं नाभिजानन्ति रजोमोहपरायणाः 12,217.010c ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर् येषां प्रणश्यति 12,217.011a बुद्धिलाभे हि पुरुषः सर्वं नुदति किल्बिषम् 12,217.011c विपाप्मा लभते सत्त्वं सत्त्वस्थः संप्रसीदति 12,217.012a ततस् तु ये निवर्तन्ते जायन्ते वा पुनः पुनः 12,217.012c कृपणाः परितप्यन्ते ते ऽनर्थैः परिचोदिताः 12,217.013a अर्थसिद्धिम् अनर्थं च जीवितं मरणं तथा 12,217.013c सुखदुःखफलं चैव न द्वेष्मि न च कामये 12,217.014a हतं हन्ति हतो ह्य् एव यो नरो हन्ति कं चन 12,217.014c उभौ तौ न विजानीतो यश् च हन्ति हतश् च यः 12,217.015a हत्वा जित्वा च मघवन् यः कश् चित् पुरुषायते 12,217.015c अकर्ता ह्य् एव भवति कर्ता त्व् एव करोति तत् 12,217.016a को हि लोकस्य कुरुते विनाशप्रभवाव् उभौ 12,217.016c कृतं हि तत् कृतेनैव कर्ता तस्यापि चापरः 12,217.017a पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 12,217.017c एतद्योनीनि भूतानि तत्र का परिदेवना 12,217.018a महाविद्यो ऽल्पविद्यश् च बलवान् दुर्बलश् च यः 12,217.018c दर्शनीयो विरूपश् च सुभगो दुर्भगश् च यः 12,217.019a सर्वं कालः समादत्ते गम्भीरः स्वेन तेजसा 12,217.019c तस्मिन् कालवशं प्राप्ते का व्यथा मे विजानतः 12,217.020a दग्धम् एवानुदहति हतम् एवानुहन्ति च 12,217.020c नश्यते नष्टम् एवाग्रे लब्धव्यं लभते नरः 12,217.021a नास्य द्वीपः कुतः पारं नावारः संप्रदृश्यते 12,217.021c नान्तम् अस्य प्रपश्यामि विधेर् दिव्यस्य चिन्तयन् 12,217.022a यदि मे पश्यतः कालो भूतानि न विनाशयेत् 12,217.022c स्यान् मे हर्षश् च दर्पश् च क्रोधश् चैव शचीपते 12,217.023a तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे 12,217.023c बिभ्रतं गार्दभं रूपम् आदिश्य परिगर्हसे 12,217.024a इच्छन्न् अहं विकुर्यां हि रूपाणि बहुधात्मनः 12,217.024c विभीषणानि यानीक्ष्य पलायेथास् त्वम् एव मे 12,217.025a कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति 12,217.025c कालेन विधृतं सर्वं मा कृथाः शक्र पौरुषम् 12,217.026a पुरा सर्वं प्रव्यथते मयि क्रुद्धे पुरंदर 12,217.026b*0641_01 विद्रवन्ति त्वया सार्धं सर्व एव दिवौकसः 12,217.026c अवैमि त्व् अस्य लोकस्य धर्मं शक्र सनातनम् 12,217.027a त्वम् अप्य् एवम् अपेक्षस्व मात्मना विस्मयं गमः 12,217.027c प्रभवश् च प्रभावश् च नात्मसंस्थः कदा चन 12,217.028a कौमारम् एव ते चित्तं तथैवाद्य यथा पुरा 12,217.028c समवेक्षस्व मघवन् बुद्धिं विन्दस्व नैष्ठिकीम् 12,217.029a देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः 12,217.029c आसन् सर्वे मम वशे तत् सर्वं वेत्थ वासव 12,217.030a नमस् तस्यै दिशे ऽप्य् अस्तु यस्यां वैरोचनो बलिः 12,217.030c इति माम् अभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः 12,217.031a नाहं तद् अनुशोचामि नात्मभ्रंशं शचीपते 12,217.031c एवं मे निश्चिता बुद्धिः शास्तुस् तिष्ठाम्य् अहं वशे 12,217.032a दृश्यते हि कुले जातो दर्शनीयः प्रतापवान् 12,217.032c दुःखं जीवन् सहामात्यो भवितव्यं हि तत् तथा 12,217.033a दौष्कुलेयस् तथा mƬho दुर्जातः शक्र दृश्यते 12,217.033c सुखं जीवन् सहामात्यो भवितव्यं हि तत् तथा 12,217.034a कल्याणी रूपसंपन्ना दुर्भगा शक्र दृश्यते 12,217.034c अलक्षणा विरूपा च सुभगा शक्र दृश्यते 12,217.035a नैतद् अस्मत्कृतं शक्र नैतच् छक्र त्वया कृतम् 12,217.035c यत् त्वम् एवंगतो वज्रिन् यद् वाप्य् एवंगता वयम् 12,217.036a न कर्म तव नान्येषां कुतो मम शतक्रतो 12,217.036c ऋद्धिर् वाप्य् अथ वा नर्द्धिः पर्यायकृतम् एव तत् 12,217.037a पश्यामि त्वा विराजन्तं देवराजम् अवस्थितम् 12,217.037c श्रीमन्तं द्युतिमन्तं च गर्जन्तं च ममोपरि 12,217.038a एतच् चैवं न चेत् कालो माम् आक्रम्य स्थितो भवेत् 12,217.038c पातयेयम् अहं त्वाद्य सवज्रम् अपि मुष्टिना 12,217.039a न तु विक्रमकालो ऽयं क्षमाकालो ऽयम् आगतः 12,217.039c कालः स्थापयते सर्वं कालः पचति वै तथा 12,217.040a मां चेद् अभ्यागतः कालो दानवेश्वरम् ऊर्जितम् 12,217.040c गर्जन्तं प्रतपन्तं च कम् अन्यं नागमिष्यति 12,217.041a द्वादशानां हि भवताम् आदित्यानां महात्मनाम् 12,217.041c तेजांस्य् एकेन सर्वेषां देवराज हृतानि मे 12,217.042a अहम् एवोद्वहाम्य् आपो विसृजामि च वासव 12,217.042c तपामि चैव त्रैलोक्यं विद्योताम्य् अहम् एव च 12,217.043a संरक्षामि विलुम्पामि ददाम्य् अहम् अथाददे 12,217.043c संयच्छामि नियच्छामि लोकेषु प्रभुर् ईश्वरः 12,217.044a तद् अद्य विनिवृत्तं मे प्रभुत्वम् अमराधिप 12,217.044c kÃlasainyÃvagìhasya सर्वं न प्रतिभाति मे 12,217.045a नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते 12,217.045c पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया 12,217.046a मासार्धमासवेश्मानम् अहोरात्राभिसंवृतम् 12,217.046c ऋतुद्वारं वर्षमुखम् आहुर् वेदविदो जनाः 12,217.047a आहुः सर्वम् इदं चिन्त्यं जनाः के चिन् मनीषया 12,217.047b*0642_01 अनित्यं पञ्चवर्षाणि षष्ठो दृश्यति देहिनाम् 12,217.047c अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा 12,217.047d*0643_01 ततस् तानि न पश्यामि काले तम् अपि वृत्रहन् 12,217.048a गम्भीरं गहनं ब्रह्म महत् तोयार्णवं यथा 12,217.048c अनादिनिधनं चाहुर् अक्षरं परम् एव च 12,217.049a सत्त्वेषु लिङ्गम् आवेश्य नलिङ्गम् अपि तत् स्वयम् 12,217.049c मन्यन्ते ध्रुवम् एवैनं ये नरास् तत्त्वदर्शिनः 12,217.050a भूतानां तु विपर्यासं मन्यते गतवान् इति 12,217.050c न ह्य् एतावद् भवेद् गम्यं न यस्मात् प्रकृतेः परः 12,217.051a गतिं हि सर्वभूतानाम् अगत्वा क्व गमिष्यसि 12,217.051c यो धावता न हातव्यस् तिष्ठन्न् अपि न हीयते 12,217.051e तम् इन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा 12,217.052a आहुश् चैनं के चिद् अग्निं के चिद् आहुः प्रजापतिम् 12,217.052c ऋतुमासार्धमासांश् च दिवसांस् तु क्षणांस् तथा 12,217.053a पूर्वाह्णम् अपराह्णं च मध्याह्नम् अपि चापरे 12,217.053c मुहूर्तम् अपि चैवाहुर् एकं सन्तम् अनेकधा 12,217.053e तं कालम् अवजानीहि यस्य सर्वम् इदं वशे 12,217.054a बहूनीन्द्रसहस्राणि समतीतानि वासव 12,217.054c बलवीर्योपपन्नानि यथैव त्वं शचीपते 12,217.055a त्वाम् अप्य् अतिबलं शक्रं देवराजं बलोत्कटम् 12,217.055c प्राप्ते काले महावीर्यः कालः संशमयिष्यति 12,217.056a य इदं सर्वम् आदत्ते तस्माच् छक्र स्थिरो भव 12,217.056c मया त्वया च पूर्वैश् च न स शक्यो ऽतिवर्तितुम् 12,217.057a याम् एतां प्राप्य जानीषे राजश्रियम् अनुत्तमाम् 12,217.057c स्थिता मयीति तन् मिथ्या नैषा ह्य् एकत्र तिष्ठति 12,217.058a स्थिता हीन्द्रसहस्रेषु त्वद् विशिष्टतमेष्व् इयम् 12,217.058c मां च लोला परित्यज्य त्वाम् अगाद् विबुधाधिप 12,217.059a मैवं शक्र पुनः कार्षीः शान्तो भवितुम् अर्हसि 12,217.059c त्वाम् अप्य् एवंगतं त्यक्त्वा क्षिप्रम् अन्यं गमिष्यति 12,217.059d*0644_01 कालेन चोदिता शक्र मा ते गर्वः शतक्रतो 12,217.059d*0644_02 क्षमस्व कालयोगं तम् आगतं विद्धि देवप 12,217.059d*0644_03 निर्लज्जश् चैव कस्मात् त्वं देवराज विकत्थसे 12,217.059d*0644_04 सर्वासुराणाम् अधिपः सर्वदेवभयंकरः 12,217.059d*0644_05 जितवान् ब्रह्मणो लोकं को विद्याद् आगतं गतिम् 12,218.001 भीष्म उवाच 12,218.001a शतक्रतुर् अथापश्यद् बलेर् दीप्तां महात्मनः 12,218.001c स्वरूपिणीं शरीराद् धि तदा निष्क्रामतीं श्रियम् 12,218.002a तां दीप्तां प्रभया दृष्ट्वा भगवान् पाकशासनः 12,218.002c विस्मयोत्फुल्लनयनो बलिं पप्रच्छ वासवः 12,218.003a बले केयम् अपक्रान्ता रोचमाना शिखण्डिनी 12,218.003c त्वत्तः स्थिता सकेयूरा दीप्यमाना स्वतेजसा 12,218.004 बलिर् उवाच 12,218.004a न हीमाम् आसुरीं वेद्मि न दैवीं न च मानुषीम् 12,218.004c त्वम् एवैनां पृच्छ मा वा यथेष्टं कुरु वासव 12,218.005 शक्र उवाच 12,218.005a का त्वं बलेर् अपक्रान्ता रोचमाना शिखण्डिनी 12,218.005c अजानतो ममाचक्ष्व नामधेयं शुचिस्मिते 12,218.006a का त्वं तिष्ठसि मायेव दीप्यमाना स्वतेजसा 12,218.006c हित्वा दैत्येश्वरं सुभ्रु तन् ममाचक्ष्व तत्त्वतः 12,218.007 श्रीर् उवाच 12,218.007a न मा विरोचनो वेद न मा वैरोचनो बलिः 12,218.007c आहुर् मां दुःसहेत्य् एवं विधित्सेति च मां विदुः 12,218.008a भूतिर् लक्ष्मीति माम् आहुः श्रीर् इत्य् एवं च वासव 12,218.008c त्वं मां शक्र न जानीषे सर्वे देवा न मां विदुः 12,218.009 शक्र उवाच 12,218.009a किम् इदं त्वं मम कृते उताहो बलिनः कृते 12,218.009b*0645_01 यद् गुणेषु च लुब्धासि बलेर् अपनयस् तु कः 12,218.009c दुःसहे विजहास्य् एनं चिरसंवासिनी सती 12,218.010 श्रीर् उवाच 12,218.010a न धाता न विधाता मां विदधाति कथं चन 12,218.010c कालस् तु शक्र पर्यायान् मैनं शक्रावमन्यथाः 12,218.011 शक्र उवाच 12,218.011a कथं त्वया बलिस् त्यक्तः किमर्थं वा शिखण्डिनि 12,218.011c कथं च मां न जह्यास् त्वं तन् मे ब्रूहि शुचिस्मिते 12,218.012 श्रीर् उवाच 12,218.012a सत्ये स्थितास्मि दाने च व्रते तपसि चैव हि 12,218.012c पराक्रमे च धर्मे च पराचीनस् ततो बलिः 12,218.013a ब्रह्मण्यो ऽयं सदा भूत्वा सत्यवादी जितेन्द्रियः 12,218.013c अभ्यसूयद् ब्राह्मणान् वै उच्छिष्टश् चास्पृशद् घृतम् 12,218.014a यज्ञशीलः पुरा भूत्वा माम् एव यजतेत्य् अयम् 12,218.014c प्रोवाच लोकान् mƬhÃtmà kÃlenopanipŬita÷ 12,218.015a अपाकृता ततः शक्र त्वयि वत्स्यामि वासव 12,218.015c अप्रमत्तेन धार्यास्मि तपसा विक्रमेण च 12,218.016 शक्र उवाच 12,218.016a अस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान् 12,218.016c यस् त्वाम् एको विषहितुं शक्नुयात् कमलालये 12,218.017 श्रीर् उवाच 12,218.017a नैव देवो न गन्धर्वो नासुरो न च राक्षसः 12,218.017c यो माम् एको विषहितुं शक्तः कश् चित् पुरंदर 12,218.018 शक्र उवाच 12,218.018a तिष्ठेथा मयि नित्यं त्वं यथा तद् ब्रूहि मे Óubhe 12,218.018c तत् करिष्यामि ते वाक्यम् ऋतं त्वं वक्तुम् अर्हसि 12,218.019 श्रीर् उवाच 12,218.019a स्थास्यामि नित्यं देवेन्द्र यथा त्वयि निबोध तत् 12,218.019c विधिना वेददृष्टेन चतुर्धा विभजस्व माम् 12,218.020 शक्र उवाच 12,218.020a अहं वै त्वा निधास्यामि यथाशक्ति यथाबलम् 12,218.020c न तु मे ऽतिक्रमः स्याद् वै सदा लक्ष्मि तवान्तिके 12,218.021a भूमिर् एव मनुष्येषु धारणी भूतभाविनी 12,218.021c सा ते पादं तितिक्षेत समर्था हीति मे मतिः 12,218.022 श्रीर् उवाच 12,218.022a एष मे निहितः पादो यो ऽयं भूमौ प्रतिष्ठितः 12,218.022c द्वितीयं शक्र पादं मे तस्मात् सुनिहितं कुरु 12,218.023 शक्र उवाच 12,218.023a आप एव मनुष्येषु द्रवन्त्यः परिचारिकाः 12,218.023c तास् ते पादं तितिक्षन्ताम् अलम् आपस् तितिक्षितुम् 12,218.024 श्रीर् उवाच 12,218.024a एष मे निहितः पादो यो ऽयम् अप्सु प्रतिष्ठितः 12,218.024c तृतीयं शक्र पादं मे तस्मात् सुनिहितं कुरु 12,218.025 शक्र उवाच 12,218.025a यस्मिन् देवाश् च यज्ञाश् च यस्मिन् वेदाः प्रतिष्ठिताः 12,218.025c तृतीयं पादम् अग्निस् ते सुधृतं धारयिष्यति 12,218.026 श्रीर् उवाच 12,218.026a एष मे निहितः पादो यो ऽयम् अग्नौ प्रतिष्ठितः 12,218.026c चतुर्थं शक्र पादं मे तस्मात् सुनिहितं कुरु 12,218.027 शक्र उवाच 12,218.027a ये वै सन्तो मनुष्येषु ब्रह्मण्याः सत्यवादिनः 12,218.027c ते ते पादं तितिक्षन्ताम् अलं सन्तस् तितिक्षितुम् 12,218.028 श्रीर् उवाच 12,218.028a एष मे निहितः पादो यो ऽयं सत्सु प्रतिष्ठितः 12,218.028c एवं विनिहितां शक्र भूतेषु परिधत्स्व माम् 12,218.029 शक्र उवाच 12,218.029*0646_01 भूमिशुद्धिं ततः कृत्वा अद्भिः संतर्पयन्ति ये 12,218.029*0646_02 भूतानि च यजन्त्य् अग्नौ तेषां त्वम् अनपायिनी 12,218.029*0646_03 ये क्रियाभिः सुरक्ताभिर् हेतुयुक्ताः समाहिताः 12,218.029*0646_04 ज्ञानवन्तो विवत्सायां लब्धा माद्यन्ति योगिनः 12,218.029a भूतानाम् इह वै यस् त्वा मया विनिहितां सतीम् 12,218.029c उपहन्यात् स मे द्विष्यात् तथा ӭण्वन्तु मे वचः 12,218.030 भीष्म उवाच 12,218.030*0647_01 तथेति चोक्त्वा सा भ्रष्टा सर्वलोकनमस्कृता 12,218.030*0647_02 वासवं पालयाम् आस सा देवी कमलालया 12,218.030a ततस् त्यक्तः श्रिया राजा दैत्यानां बलिर् अब्रवीत् 12,218.030c यावत् पुरस्तात् प्रतपेत् तावद् वै दक्षिणां दिशम् 12,218.031a पश्चिमां तावद् एवापि तथोदीचीं दिवाकरः 12,218.031c तथा मध्यंदिने सूर्यो अस्तम् एति यदा तदा 12,218.031e पुनर् देवासुरं युद्धं भावि जेतास्मि वस् तदा 12,218.032a सर्वांल् लोकान् यदादित्य एकस्थस् तापयिष्यति 12,218.032c तदा देवासुरे युद्धे जेताहं त्वां शतक्रतो 12,218.033 शक्र उवाच 12,218.033a ब्रह्मणास्मि समादिष्टो न हन्तव्यो भवान् इति 12,218.033c तेन ते ऽहं बले वज्रं न विमुञ्चामि मूर्धनि 12,218.034a यथेष्टं गच्छ दैत्येन्द्र स्वस्ति ते ऽस्तु महासुर 12,218.034c आदित्यो नावतपिता कदा चिन् मध्यतः स्थितः 12,218.035a स्थापितो ह्य् अस्य समयः पूर्वम् एव स्वयंभुवा 12,218.035c अजस्रं परियात्य् एष सत्येनावतपन् प्रजाः 12,218.036a अयनं तस्य षण्मासा उत्तरं दक्षिणं तथा 12,218.036c येन संयाति लोकेषु शीतोष्णे विसृजन् रविः 12,218.037 भीष्म उवाच 12,218.037a एवम् उक्तस् तु दैत्येन्द्रो बलिर् इन्द्रेण भारत 12,218.037c जगाम दक्षिणाम् आशाम् उदीचीं तु पुरंदरः 12,218.038a इत्य् एतद् बलिना गीतम् अनहंकारसंज्ञितम् 12,218.038c वाक्यं श्रुत्वा सहस्राक्षः खम् एवारुरुहे तदा 12,219.001 भीष्म उवाच 12,219.001*0648_00 युधिष्ठिर उवाच 12,219.001*0648_01 व्यसनेषु निमग्नस्य किं श्रेयस् तद् ब्रवीहि मे 12,219.001*0648_02 भूय एव महाबाहो स्थित्यर्थं तं ब्रवीहि मे 12,219.001a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् 12,219.001c शतक्रतोश् च संवादं नमुचेश् च युधिष्ठिर 12,219.002a श्रिया विहीनम् आसीनम् अक्षोभ्यम् इव सागरम् 12,219.002c भवाभवज्ञं भूतानाम् इत्य् उवाच पुरंदरः 12,219.003a बद्धः पाशैश् च्युतः स्थानाद् द्विषतां वशम् आगतः 12,219.003c श्रिया विहीनो नमुचे शोचस्य् आहो न शोचसि 12,219.004 नमुचिर् उवाच 12,219.004a अनवाप्यं च शोकेन शरीरं चोपतप्यते 12,219.004c अमित्राश् च प्रहृष्यन्ति नास्ति शोके सहायता 12,219.005a तस्माच् छक्र न शोचामि सर्वं ह्य् एवेदम् अन्तवत् 12,219.005c संतापाद् भ्रश्यते रूपं धर्मश् चैव सुरेश्वर 12,219.005c*0649_01 **** **** संतापाद् भ्रश्यते श्रियः 12,219.005c*0649_02 संतापाद् भ्रश्यते चायुर् 12,219.006a विनीय खलु तद् दुःखम् आगतं वैमनस्यजम् 12,219.006c ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता 12,219.007a यथा यथा हि पुरुषः कल्याणे कुरुते मनः 12,219.007c तदैवास्य प्रसीदन्ति सर्वार्था नात्र संशयः 12,219.008a एकः शास्ता न द्वितीयो ऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति ÓÃstà 12,219.008c तेनानुशिष्टः प्रवणाद् इवोदकं; यथा नियुक्तो ऽस्मि तथा वहामि 12,219.009a भावाभावाव् अभिजानन् गरीयो; जानामि श्रेयो न तु तत् करोमि 12,219.009c आशाः सुशर्म्याः सुहृदां सुकुर्वन्; यथा नियुक्तो ऽस्मि तथा वहामि 12,219.010a यथा यथास्य प्राप्तव्यं प्राप्नोत्य् एव तथा तथा 12,219.010c भवितव्यं यथा यच् च भवत्य् एव तथा तथा 12,219.011a यत्र यत्रैव संयुङ्क्ते धाता गर्भं पुनः पुनः 12,219.011c तत्र तत्रैव वसति न यत्र स्वयम् इच्छति 12,219.012a भावो यो ऽयम् अनुप्राप्तो भवितव्यम् इदं मम 12,219.012c इति यस्य सदा भावो न स मुह्येत् कदा चन 12,219.013a पर्यायैर् हन्यमानानाम् अभियोक्ता न विद्यते 12,219.013c दुःखम् एतत् तु यद् द्वेष्टा कर्ताहम् इति मन्यते 12,219.014a ऋषींश् च देवांश् च महासुरांश् च; त्रैविद्यवृद्धांश् च वने मुनींश् च 12,219.014c कान् नापदो नोपनमन्ति लोके; परावरज्ञास् तु न संभ्रमन्ति 12,219.015a न पण्डितः क्रुध्यति नापि सज्जते; न चापि संसीदति न प्रहृष्यति 12,219.015c न चार्थकृच्छ्रव्यसनेषु शोचति; स्थितः प्रकृत्या हिमवान् इवाचलः 12,219.016a यम् अर्थसिद्धिः परमा न हर्षयेत्; तथैव काले व्यसनं न मोहयेत् 12,219.016c सुखं च दुःखं च तथैव मध्यमं; निषेवते यः स धुरंधरो नरः 12,219.017a यां याम् अवस्थां पुरुषो ऽधिगच्छेत्; तस्यां रमेतापरितप्यमानः 12,219.017c एवं प्रवृद्धं प्रणुदेन् मनोजं; संतापम् आयासकरं शरीरात् 12,219.018a तत् सदः स परिषत्सभासदः; प्राप्य यो न कुरुते सभाभयम् 12,219.018c धर्मतत्त्वम् अवगाह्य बुद्धिमान्; यो ऽभ्युपैति स पुमान् धुरंधरः 12,219.019a प्राज्ञस्य कर्माणि दुरन्वयानि; न वै प्राज्ञो मुह्यति मोहकाले 12,219.019c स्थानाच् च्युतश् चेन् न मुमोह गौतमस्; तावत् कृच्छ्राम् आपदं प्राप्य वृद्धः 12,219.020a न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण वा 12,219.020b*0650_01 न शीलेन न वृत्तेन तथा नैवार्थसंपदा 12,219.020c अलभ्यं लभते मर्त्यस् तत्र का परिदेवना 12,219.021a यद् एवम् अनुजातस्य धातारो विदधुः पुरा 12,219.021c तद् एवानुभविष्यामि किं मे मृत्युः करिष्यति 12,219.022a लब्धव्यान्य् एव लभते गन्तव्यान्य् एव गच्छति 12,219.022c प्राप्तव्यान्य् एव प्राप्नोति दुःखानि च सुखानि च 12,219.023a एतद् विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः 12,219.023c कुशलः सुखदुःखेषु स वै सर्वधनेश्वरः 12,220.001 युधिष्ठिर उवाच 12,220.001a मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि 12,220.001c बन्धुनाशे महीपाल राज्यनाशे ऽपि वा पुनः 12,220.002a त्वं हि नः परमो वक्ता लोके ऽस्मिन् भरतर्षभ 12,220.002c एतद् भवन्तं पृच्छामि तन् मे वक्तुम् इहार्हसि 12,220.003 भीष्म उवाच 12,220.003a पुत्रदारैः सुखैश् चैव वियुक्तस्य धनेन च 12,220.003c मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप 12,220.004a धैर्येण युक्तस्य सतः शरीरं न विशीर्यते 12,220.004b*0651_01 विशोकता सुखं धत्ते धत्ते चारोग्यम् उत्तमम् 12,220.004b*0652_01 वश्या भवन्ति धैर्येण न वा राज्ञो न संशयः 12,220.004b*0652_02 dhairyavä श्रियम् आप्नोति धैर्याद् धर्मो विवर्धते 12,220.004c आरोग्याच् च शरीरस्य स पुनर् विन्दते श्रियम् 12,220.005a यस्य राज्ञो नरास् तात सात्त्विकीं वृत्तिम् आस्थिताः 12,220.005c तस्य स्थैर्यं च धैर्यं च व्यवसायश् च कर्मसु 12,220.006a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् 12,220.006c बलिवासवसंवादं पुनर् एव युधिष्ठिर 12,220.007a वृत्ते देवासुरे युद्धे दैत्यदानवसंक्षये 12,220.007c विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतौ 12,220.008a इज्यमानेषु देवेषु चातुर्वर्ण्ये व्यवस्थिते 12,220.008c समृध्यमाने त्रैलोक्ये प्रीतियुक्ते स्वयंभुवि 12,220.009a रुद्रैर् वसुभिर् आदित्यैर् अश्विभ्याम् अपि चर्षिभिः 12,220.009c गन्धर्वैर् भुजगेन्द्रैश् च सिद्धैश् चान्यैर् वृतः प्रभुः 12,220.010a चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम् 12,220.010c आरुह्यैरावतं शक्रस् त्रैलोक्यम् अनुसंययौ 12,220.011a स कदा चित् समुद्रान्ते कस्मिंश् चिद् गिरिगह्वरे 12,220.011c बलिं वैरोचनिं वज्री ददर्शोपससर्प च 12,220.012a तम् ऐरावतमूर्धस्थं प्रेक्ष्य देवगणैर् वृतम् 12,220.012c सुरेन्द्रम् इन्द्रं दैत्येन्द्रो न शुशोच न विव्यथे 12,220.013a दृष्ट्वा तम् अविकारस्थं तिष्ठन्तं निर्भयं बलिम् 12,220.013c adhirƬho द्विपश्रेष्ठम् इत्य् उवाच शतक्रतुः 12,220.014a दैत्य न व्यथसे शौर्याद् अथ वा वृद्धसेवया 12,220.014c तपसा भावितत्वाद् वा सर्वथैतत् सुदुष्करम् 12,220.015a शत्रुभिर् वशम् आनीतो हीनः स्थानाद् अनुत्तमात् 12,220.015c वैरोचने किम् आश्रित्य शोचितव्ये न शोचसि 12,220.016a श्रैष्ठ्यं प्राप्य स्वजातीनां भुक्त्वा भोगान् अनुत्तमान् 12,220.016c हृतस्वबलराज्यस् त्वं ब्रूहि कस्मान् न शोचसि 12,220.017a ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे 12,220.017c तत् त्वम् अद्य हृतं दृष्ट्वा सपत्नैः किं न शोचसि 12,220.018a बद्धश् च वारुणैः पाशैर् वज्रेण च समाहतः 12,220.018c हृतदारो हृतधनो ब्रूहि कस्मान् न शोचसि 12,220.019a भ्रष्टश्रीर् विभवभ्रष्टो यन् न शोचसि दुष्करम् 12,220.019c त्रैलोक्यराज्यनाशे हि को ऽन्यो जीवितुम् उत्सहेत् 12,220.020a एतच् चान्यच् च परुषं ब्रुवन्तं परिभूय तम् 12,220.020c श्रुत्वा सुखम् असंभ्रान्तो बलिर् वैरोचनो ऽब्रवीत् 12,220.021a निगृहीते मयि भृशं शक्र किं कत्थितेन ते 12,220.021c वज्रम् उद्यम्य तिष्ठन्तं पश्यामि त्वां पुरंदर 12,220.022a अशक्तः पूर्वम् आसीस् त्वं कथं चिच् छक्ततां गतः 12,220.022c कस् त्वद् अन्य इमा वाचः सुक्रूरा वक्तुम् अर्हति 12,220.023a यस् तु शत्रोर् वशस्थस्य शक्तो ऽपि कुरुते दयाम् 12,220.023c हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः 12,220.024a अनिश्चयो हि युद्धेषु द्वयोर् विवदमानयोः 12,220.024c एकः प्राप्नोति विजयम् एकश् चैव पराभवम् 12,220.025a मा च ते भूत् स्वभावो ऽयं मया दैवतपुंगव 12,220.025c ईश्वरः सर्वभूतानां विक्रमेण जितो बलात् 12,220.026a नैतद् अस्मत्कृतं शक्र नैतच् छक्र त्वया कृतम् 12,220.026c यत् त्वम् एवंगतो वज्रिन् यद् वाप्य् एवंगता वयम् 12,220.027a अहम् आसं यथाद्य त्वं भविता त्वं यथा वयम् 12,220.027c मावमंस्था मया कर्म दुष्कृतं कृतम् इत्य् उत 12,220.028a सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति 12,220.028c पर्यायेणासि शक्रत्वं प्राप्तः शक्र न कर्मणा 12,220.029a कालः काले नयति मां त्वां च कालो नयत्य् अयम् 12,220.029c तेनाहं त्वं यथा नाद्य त्वं चापि न यथा वयम् 12,220.030a न मातृपितृशुश्रूषा न च दैवतपूजनम् 12,220.030c नान्यो गुणसमाचारः पुरुषस्य सुखावहः 12,220.031a न विद्या न तपो दानं न मित्राणि न बान्धवाः 12,220.031c शक्नुवन्ति परित्रातुं नरं कालेन pŬitam 12,220.032a नागामिनम् अनर्थं हि प्रतिघातशतैर् अपि 12,220.032c शक्नुवन्ति प्रतिव्योढुम् ऋते बुद्धिबलान् नराः 12,220.033a पर्यायैर् हन्यमानानां परित्राता न विद्यते 12,220.033c इदं तु दुःखं यच् छक्र कर्ताहम् इति मन्यते 12,220.034a यदि कर्ता भवेत् कर्ता न क्रियेत कदा चन 12,220.034c यस्मात् तु क्रियते कर्ता तस्मात् कर्ताप्य् अनीश्वरः 12,220.035a कालेन त्वाहम् अजयं कालेनाहं जितस् त्वया 12,220.035c गन्ता गतिमतां कालः कालः कलयति प्रजाः 12,220.036a इन्द्र प्राकृतया बुद्ध्या प्रलपन् नावबुध्यसे 12,220.036c के चित् त्वां बहु मन्यन्ते श्रैष्ठ्यं प्राप्तं स्वकर्मणा 12,220.037a कथम् अस्मद्विधो नाम जानंल् लोकप्रवृत्तयः 12,220.037c कालेनाभ्याहतः शोचेन् मुह्येद् वाप्य् अर्थसंभ्रमे 12,220.038a नित्यं कालपरीतस्य मम वा मद्विधस्य वा 12,220.038c बुद्धिर् व्यसनम् आसाद्य भिन्ना नौर् इव सीदति 12,220.039a अहं च त्वं च ये चान्ये भविष्यन्ति सुराधिपाः 12,220.039c ते सर्वे शक्र यास्यन्ति मार्गम् इन्द्रशतैर् गतम् 12,220.040a त्वाम् अप्य् एवं सुदुर्धर्षं ज्वलन्तं परया Óriyà 12,220.040c काले परिणते कालः कालयिष्यति माम् इव 12,220.041a बहूनीन्द्रसहस्राणि दैतेयानां युगे युगे 12,220.041c अभ्यतीतानि कालेन कालो हि दुरतिक्रमः 12,220.042a इदं तु लब्ध्वा त्वं स्थानम् आत्मानं बहु मन्यसे 12,220.042c सर्वभूतभवं देवं ब्रह्माणम् इव शाश्वतम् 12,220.043a न चेदम् अचलं स्थानम् अनन्तं वापि कस्य चित् 12,220.043c त्वं तु बालिशया बुद्ध्या ममेदम् इति मन्यसे 12,220.044a अविश्वास्ये विश्वसिषि मन्यसे चाध्रुवं ध्रुवम् 12,220.044b*0653_01 नित्यं कालपरीतात्मा भवत्य् एवं सुरेश्वर 12,220.044c ममेयम् इति मोहात् त्वं राजश्रियम् अभीप्ससि 12,220.045a नेयं तव न चास्माकं न चान्येषां स्थिरा मता 12,220.045c अतिक्रम्य बहून् अन्यांस् त्वयि तावद् इयं स्थिता 12,220.046a कं चित् कालम् इयं स्थित्वा त्वयि वासव चञ्चला 12,220.046c गौर् निपानम् इवोत्सृज्य पुनर् अन्यं गमिष्यति 12,220.047a राजलोका ह्य् अतिक्रान्ता यान् न संख्यातुम् उत्सहे 12,220.047c त्वत्तो बहुतराश् चान्ये भविष्यन्ति पुरंदर 12,220.048a सवृक्षौषधिरत्नेयं ससरित्पर्वताकरा 12,220.048c तान् इदानीं न पश्यामि यैर् भुक्तेयं पुरा मही 12,220.049a पृथुर् ऐलो मयो भौमो नरकः शम्बरस् तथा 12,220.049c अश्वग्रीवः पुलोमा च स्वर्भानुर् अमितध्वजः 12,220.050a प्रह्रादो नमुचिर् दक्षो विप्रचित्तिर् विरोचनः 12,220.050c ह्रीनिषेधः सुहोत्रश् च भूरिहा पुष्पवान् वृषः 12,220.051a सत्येषुर् ऋषभो राहुः कपिलाश्वो विरूपकः 12,220.051c बाणः कार्तस्वरो वह्निर् विश्वदंष्ट्रो ऽथ नैरृतः 12,220.052a रित्थाहुत्थौ वीरताम्रौ वराहाश्वो रुचिः प्रभुः 12,220.052c विश्वजित् प्रतिशौरिश् च वृषाण्डो विष्करो मधुः 12,220.053a हिरण्यकशिपुश् चैव कैटभश् चैव दानवः 12,220.053c दैत्याश् च कालखञ्जाश् च सर्वे ते नैरृतैः सह 12,220.054a एते चान्ये च बहवः पूर्वे पूर्वतराश् च ये 12,220.054c दैत्येन्द्रा दानवेन्द्राश् च यांश् चान्यान् अनुशुश्रुम 12,220.055a बहवः पूर्वदैत्येन्द्राः संत्यज्य पृथिवीं गताः 12,220.055c कालेनाभ्याहताः सर्वे कालो हि बलवत्तरः 12,220.056a सर्वैः क्रतुशतैर् इष्टं न त्वम् एकः शतक्रतुः 12,220.056c सर्वे धर्मपराश् चासन् सर्वे सततसत्रिणः 12,220.057a अन्तरिक्षचराः सर्वे सर्वे ऽभिमुखयोधिनः 12,220.057c सर्वे संहननोपेताः सर्वे परिघबाहवः 12,220.058a सर्वे मायाशतधराः सर्वे ते कामचारिणः 12,220.058c सर्वे समरम् आसाद्य न श्रूयन्ते पराजिताः 12,220.059a सर्वे सत्यव्रतपराः सर्वे कामविहारिणः 12,220.059c सर्वे वेदव्रतपराः सर्वे चासन् बहुश्रुताः 12,220.060a सर्वे संहतम् ऐश्वर्यम् ईश्वराः प्रतिपेदिरे 12,220.060c न चैश्वर्यमदस् तेषां भूतपूर्वो महात्मनाम् 12,220.061a सर्वे यथार्थदातारः सर्वे विगतमत्सराः 12,220.061c सर्वे सर्वेषु भूतेषु यथावत् प्रतिपेदिरे 12,220.062a सर्वे दाक्षायणीपुत्राः प्राजापत्या महाबलाः 12,220.062c ज्वलन्तः प्रतपन्तश् च कालेन प्रतिसंहृताः 12,220.063a त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्ष्यसे पुनः 12,220.063c न शक्ष्यसि तदा शक्र नियन्तुं शोकम् आत्मनः 12,220.064a मुञ्चेच्छां कामभोगेषु मुञ्चेमं श्रीभवं मदम् 12,220.064c एवं स्वराज्यनाशे त्वं शोकं संप्रसहिष्यसि 12,220.065a शोककाले शुचो मा त्वं हर्षकाले च मा हृषः 12,220.065c अतीतानागते हित्वा प्रत्युत्पन्नेन वर्तय 12,220.066a मां चेद् अभ्यागतः कालः सदायुक्तम् अतन्द्रितम् 12,220.066c क्षमस्व नचिराद् इन्द्र त्वाम् अप्य् उपगमिष्यति 12,220.067a त्रासयन्न् इव देवेन्द्र वाग्भिस् तक्षसि माम् इह 12,220.067c संयते मयि नूनं त्वम् आत्मानं बहु मन्यसे 12,220.068a कालः प्रथमम् आयान् मां पश्चात् त्वाम् अनुधावति 12,220.068c तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि 12,220.069a को हि स्थातुम् अलं लोके क्रुद्धस्य मम संयुगे 12,220.069c कालस् तु बलवान् प्राप्तस् तेन तिष्ठसि वासव 12,220.070a यत् तद् वर्षसहस्रान्तं पूर्णं भवितुम् अर्हति 12,220.070c यथा मे सर्वगात्राणि नस्वस्थानि हतौजसः 12,220.071a अहम् ऐन्द्रच् च्युतः स्थानात् त्वम् इन्द्रः प्रकृतो दिवि 12,220.071c सुचित्रे जीवलोके ऽस्मिन्न् उपास्यः कालपर्ययात् 12,220.072a किं हि कृत्वा त्वम् इन्द्रो ऽद्य किं हि कृत्वा च्युता वयम् 12,220.072c कालः कर्ता विकर्ता च सर्वम् अन्यद् अकारणम् 12,220.073a नाशं विनाशम् ऐश्वर्यं सुखदुःखे भवाभवौ 12,220.073c विद्वान् प्राप्यैवम् अत्यर्थं न प्रहृष्येन् न च व्यथेत् 12,220.074a त्वम् एव हीन्द्र वेत्थास्मान् वेदाहं त्वां च वासव 12,220.074c विकत्थसे मां किं बद्धं कालेन निरपत्रप 12,220.075a त्वम् एव हि पुरा वेत्थ यत् तदा पौरुषं मम 12,220.075c समरेषु च विक्रान्तं पर्याप्तं तन् निदर्शनम् 12,220.076a आदित्याश् चैव रुद्राश् च साध्याश् च वसुभिः सह 12,220.076c मया विनिर्जिताः सर्वे मरुतश् च शचीपते 12,220.077a त्वम् एव शक्र जानासि देवासुरसमागमे 12,220.077c समेता विबुधा भग्नास् तरसा समरे मया 12,220.078a पर्वताश् चासकृत् क्षिप्ताः सवनाः सवनौकसः 12,220.078c सटङ्कशिखरा घोराः समरे मूर्ध्नि ते मया 12,220.079a किं नु शक्यं मया कर्तुं यत् कालो दुरतिक्रमः 12,220.079c न हि त्वां नोत्सहे हन्तुं सवज्रम् अपि मुष्टिना 12,220.080a न तु विक्रमकालो ऽयं क्षमाकालो ऽयम् आगतः 12,220.080c तेन त्वा मर्षये शक्र दुर्मर्षणतरस् त्वया 12,220.081a त्वं मा परिणते काले परीतं कालवह्निना 12,220.081c नियतं कालपाशेन बद्धं शक्र विकत्थसे 12,220.082a अयं स पुरुषः श्यामो लोकस्य दुरतिक्रमः 12,220.082c बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा 12,220.083a लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ 12,220.083c वधो बन्धः प्रमोक्षश् च सर्वं कालेन लभ्यते 12,220.084a नाहं कर्ता न कर्ता त्वं कर्ता यस् तु सदा प्रभुः 12,220.084c सो ऽयं पचति कालो मां वृक्षे फलम् इवागतम् 12,220.085a यान्य् एव पुरुषः कुर्वन् सुखैः कालेन युज्यते 12,220.085c पुनस् तान्य् एव कुर्वाणो दुःखैः कालेन युज्यते 12,220.086a न च कालेन कालज्ञः स्पृष्टः शोचितुम् अर्हति 12,220.086c तेन शक्र न शोचामि नास्ति शोके सहायता 12,220.087a यदा हि शोचतां शोको व्यसनं नापकर्षति 12,220.087c सामर्थ्यं शोचतो नास्ति नाद्य शोचाम्य् अहं ततः 12,220.088a एवम् उक्तः सहस्राक्षो भगवान् पाकशासनः 12,220.088c प्रतिसंहृत्य संरम्भम् इत्य् उवाच शतक्रतुः 12,220.089a सवज्रम् उद्यतं बाहुं दृष्ट्वा पाशांश् च वारुणान् 12,220.089c कस्येह न व्यथेद् बुद्धिर् मृत्योर् अपि जिघांसतः 12,220.090a सा ते न व्यथते बुद्धिर् अचला तत्त्वदर्शिनी 12,220.090c ब्रुवन् न व्यथसे स त्वं वाक्यं सत्यपराक्रम 12,220.091a हो हि विश्वासम् अर्थेषु शरीरे वा शरीरभृत् 12,220.091c कर्तुम् उत्सहते लोके दृष्ट्वा संप्रस्थितं जगत् 12,220.092a अहम् अप्य् एवम् एवैनं लोकं जानाम्य् अशाश्वतम् 12,220.092c कालाग्नाव् आहितं घोरे गुह्ये सततगे ऽक्षरे 12,220.093a न चात्र परिहारो ऽस्ति कालस्पृष्टस्य कस्य चित् 12,220.093c सूक्ष्माणां महतां चैव भूतानां परिपच्यताम् 12,220.094a अनीशस्याप्रमत्तस्य भूतानि पचतः सदा 12,220.094c अनिवृत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते 12,220.095a अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु 12,220.095c प्रयत्नेनाप्य् अतिक्रान्तो दृष्टपूर्वो न केन चित् 12,220.096a पुराणः शाश्वतो धर्मः सर्वप्राणभृतां समः 12,220.096c कालो न परिहार्यश् च न चास्यास्ति व्यतिक्रमः 12,220.097a अहोरात्रांश् च मासांश् च क्षणान् këÂhÃ÷ कला लवान् 12,220.097c संपिण्डयति नः कालो वृद्धिं वार्धुषिको यथा 12,220.098a इदम् अद्य करिष्यामि श्वः कर्तास्मीति वादिनम् 12,220.098c कालो हरति संप्राप्तो नदीवेग इवोडुपम् 12,220.099a इदानीं तावद् एवासौ मया दृष्टः कथं मृतः 12,220.099c इति कालेन ह्रियतां प्रलापः श्रूयते नृणाम् 12,220.100a नश्यन्त्य् अर्थास् तथा भोगाः स्थानम् ऐश्वर्यम् एव च 12,220.100c अनित्यम् अध्रुवं सर्वं व्यवसायो हि दुष्करः 12,220.100d*0654_01 जीवितं जीवलोकस्य कालेनागम्य नीयते 12,220.100d*0655_01 अहं सुखीति नित्यं च मनसापि न चिन्तयेत् 12,220.100e उच्छ्राया विनिपातान्ता भावो ऽभावस्थ एव च 12,220.101a सा ते न व्यथते बुद्धिर् अचला तत्त्वदर्शिनी 12,220.101c अहम् आसं पुरा चेति मनसापि न बुध्यसे 12,220.102a कालेनाक्रम्य लोके ऽस्मिन् पच्यमाने बलीयसा 12,220.102c अज्येष्ठम् अकनिष्ठं च क्षिप्यमाणो न बुध्यसे 12,220.103a ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च 12,220.103c स्पृहामोहाभिमानेषु लोकः सक्तो विमुह्यति 12,220.104a भवांस् तु भावतत्त्वज्ञो vidvä ज्ञानतपोन्वितः 12,220.104c कालं पश्यति सुव्यक्तं पाणाव् आमलकं यथा 12,220.105a कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः 12,220.105c वैरोचने कृतात्मासि स्पृहणीयो विजानताम् 12,220.106a सर्वलोको ह्य् अयं मन्ये बुद्ध्या परिगतस् त्वया 12,220.106c विहरन् सर्वतोमुक्तो न क्व चित् परिषज्जसे 12,220.107a रजश् च हि तमश् च त्वा स्पृशतो न जितेन्द्रियम् 12,220.107c निष्प्रीतिं नष्टसंतापं त्वम् आत्मानम् उपाससे 12,220.108a सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम् 12,220.108c दृष्ट्वा त्वां मम संजाता त्वय्य् अनुक्रोशिनी मतिः 12,220.109a नाहम् एतादृशं बुद्धं हन्तुम् इच्छामि बन्धने 12,220.109c आनृशंस्यं परो धर्मो अनुक्रोशस् तथा त्वयि 12,220.110a मोक्ष्यन्ते वारुणाः पाशास् तवेमे कालपर्ययात् 12,220.110c प्रजानाम् अपचारेण स्वस्ति ते ऽस्तु महासुर 12,220.111a यदा श्वश्रूं स्नुषा वृद्धां परिचारेण योक्ष्यते 12,220.111c पुत्रश् च पितरं मोहात् प्रेषयिष्यति कर्मसु 12,220.112a ब्राह्मणैः कारयिष्यन्ति वृषलाः पादधावनम् 12,220.112c शूद्राश् च ब्राह्मणीं भार्याम् उपयास्यन्ति निर्भयाः 12,220.112d*0656_01 ब्राह्मणाश् चापि शूद्राश् च भोगार्थे कल्पयन्त्य् उत 12,220.113a वियोनिषु च बीजानि मोक्ष्यन्ते पुरुषा यदा 12,220.113c संकरं कांस्यभाण्डैश् च बलिं चापि कुपात्रकैः 12,220.114a चातुर्वर्ण्यं यदा कृत्स्नम् उन्मर्यादं भविष्यति 12,220.114c एकैकस् ते तदा पाशः क्रमशः प्रतिमोक्ष्यते 12,220.115a अस्मत्तस् ते भयं नास्ति समयं प्रतिपालय 12,220.115c सुखी भव निराबाधः स्वस्थचेता निरामयः 12,220.116a तम् एवम् उक्त्वा bhagavä शतक्रतुः; प्रतिप्रयातो गजराजवाहनः 12,220.116c विजित्य सर्वान् असुरान् सुराधिपो; ननन्द हर्षेण बभूव caikarà12,220.117a महर्षयस् तुष्टुवुर् अञ्जसा च तं; वृषाकपिं सर्वचराचरेश्वरम् 12,220.117c हिमापहो हव्यम् उदावहंस् त्वरंस्; तथामृतं चार्पितम् ईश्वराय ह 12,220.118a द्विजोत्तमैः सर्वगतैर् अभिष्टुतो; विदीप्ततेजा गतमन्युर् ईश्वरः 12,220.118c प्रशान्तचेता मुदितः स्वम् आलयं; त्रिविष्टपं प्राप्य मुमोद वासवः 12,221.001 युधिष्ठिर उवाच 12,221.001a पूर्वरूपाणि मे राजन् पुरुषस्य भविष्यतः 12,221.001c पराभविष्यतश् चैव त्वं मे ब्रूहि पितामह 12,221.002 भीष्म उवाच 12,221.002a मन एव मनुष्यस्य पूर्वरूपाणि शंसति 12,221.002c भविष्यतश् च भद्रं ते तथैव नभविष्यतः 12,221.003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,221.003c श्रिया शक्रस्य संवादं तन् निबोध युधिष्ठिर 12,221.004a महतस् तपसो व्युष्ट्या पश्यंल् लोकौ परावरौ 12,221.004c सामान्यम् ऋषिभिर् गत्वा ब्रह्मलोकनिवासिभिः 12,221.005a ब्रह्मैवामितदीप्तौजाः शान्तपाप्मा महातपाः 12,221.005c विचचार यथाकामं त्रिषु लोकेषु नारदः 12,221.006a कदा चित् प्रातर् उत्थाय पिस्पृक्षुः सलिलं Óuci 12,221.006c ध्रुवद्वारभवां गङ्गां जगामावततार च 12,221.006d*0657_01 मेरुपादोद्भवां गङ्गां नारायणपदच्युताम् 12,221.006d*0657_02 स वीक्षमाणो हृष्टात्मा तं देशम् अभिजग्मिवान् 12,221.006d*0657_03 यं * देवजवा[?ना]कीर्णं sÆk«makäcanavÃlukam 12,221.006d*0657_04 गङ्गाद्वीपं समासाद्य नानावृक्षैर् अलंकृतम् 12,221.006d*0657_05 सालतालाश्वकर्णानां चन्दनानां च राजिभिः 12,221.006d*0657_06 मण्डितं विविधैः पुष्पैर् हंसकारण्डवायुतम् 12,221.006d*0657_07 नदीपुलिनम् आसाद्य स्नात्वा संतर्प्य देवताः 12,221.006d*0657_08 जजाप जप्यं धर्मात्मा तन्मयत्वेन भास्वता 12,221.007a सहस्रनयनश् चापि वज्री शम्बरपाकहा 12,221.007c तस्या देवर्षिजुष्टायास् तीरम् अभ्याजगाम ह 12,221.008a ताव् आप्लुत्य यतात्मानौ कृतजप्यौ समासतुः 12,221.008c नद्याः पुलिनम् आसाद्य sÆk«makäcanavÃlukam 12,221.009a पुण्यकर्मभिर् आख्याता देवर्षिकथिताः कथाः 12,221.009c चक्रतुस् तौ कथाशीलौ शुचिसंहृष्टमानसौ 12,221.009e पूर्ववृत्तव्यपेतानि कथयन्तौ समाहितौ 12,221.010a अथ भास्करम् उद्यन्तं रश्मिजालपुरस्कृतम् 12,221.010c पूर्णमण्डलम् आलोक्य ताव् उत्थायोपतस्थतुः 12,221.010d*0658_01 विविक्ते पुण्यदेशे तु रममाणौ मुदा युतौ 12,221.010d*0658_02 ददृशाते ऽन्तरिक्षे तौ सूर्यस्योदयनं प्रति 12,221.010d*0658_03 ज्योतिर् ज्वालसमाकीर्णं ज्योतिषां गणमण्डितम् 12,221.011a अभितस् तूदयन्तं तम् अर्कम् अर्कम् इवापरम् 12,221.011c आकाशे ददृशे ज्योतिर् उद्यतार्चिःसमप्रभम् 12,221.011d*0659_01 अर्कस्य तेजसा तुल्यं तद् भास्करसमप्रभम् 12,221.012a तयोः समीपं संप्राप्तं प्रत्यदृश्यत भारत 12,221.012c तत् सुपर्णार्कचरितम् आस्थितं वैष्णवं पदम् 12,221.012e भाभिर् अप्रतिमं भाति त्रैलोक्यम् अवभासयत् 12,221.012f*0660_01 तं दृष्ट्वा तौ तु विक्रान्तौ präjalÅ समुपस्थितौ 12,221.012f*0660_02 क्रमात् संप्रेक्ष्यमाणौ तौ विमानं दिव्यम् अद्भुतम् 12,221.012f*0660_03 तस्मिंस् तदा सतीं कान्तां लोककान्तां परां शुभाम् 12,221.012f*0660_04 धात्रीं लोकस्य रमणीं लोकमातरम् अच्युताम् 12,221.013a दिव्याभिरूपशोभाभिर् अप्सरोभिः पुरस्कृताम् 12,221.013c बृहतीम् अंशुमत्प्रख्यां बृहद्भानोर् इवार्चिषम् 12,221.014a नक्षत्रकल्पाभरणां ताराभक्तिसमस्रजम् 12,221.014c श्रियं ददृशतुः पद्मां साक्षात् पद्मतलस्थिताम् 12,221.015a सावरुह्य विमानाग्राद् अङ्गनानाम् अनुत्तमा 12,221.015c अभ्यगच्छत् त्रिलोकेशं शक्रं चर्षिं च नारदम् 12,221.016a नारदानुगतः साक्षान् मघवांस् ताम् उपागमत् 12,221.016c k­täjalipuÂo देवीं निवेद्यात्मानम् आत्मना 12,221.017a चक्रे चानुपमां पूजां तस्याश् चापि स सर्ववित् 12,221.017c देवराजः श्रियं राजन् वाक्यं चेदम् उवाच ह 12,221.018a का त्वं केन च कार्येण संप्राप्ता चारुहासिनि 12,221.018c कुतश् चागम्यते सुभ्रु गन्तव्यं क्व च ते Óubhe 12,221.019 श्रीर् उवाच 12,221.019a पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः 12,221.019c ममात्मभावम् इच्छन्तो यतन्ते परमात्मना 12,221.020a साहं वै पङ्कजे जाता सूर्यरश्मिविबोधिते 12,221.020c भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी 12,221.021a अहं लक्ष्मीर् अहं भूतिः श्रीश् चाहं बलसूदन 12,221.021c अहं श्रद्धा च मेधा च सन्नतिर् विजितिः स्थितिः 12,221.022a अहं धृतिर् अहं सिद्धिर् अहं त्विड् भूतिर् एव च 12,221.022c अहं स्वाहा स्वधा चैव संस्तुतिर् नियतिः कृतिः 12,221.023a राज्ञां विजयमानानां सेनाग्रेषु ध्वजेषु च 12,221.023c निवासे धर्मशीलानां विषयेषु पुरेषु च 12,221.024a जितकाशिनि शूरे च संग्रामेष्व् अनिवर्तिनि 12,221.024c निवसामि मनुष्येन्द्रे सदैव बलसूदन 12,221.025a धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि 12,221.025c प्रश्रिते दानशीले च सदैव निवसाम्य् अहम् 12,221.025d*0661_01 अहिंसानिरते नित्यं सत्यवाक्ये यतेन्द्रिये 12,221.026a असुरेष्व् अवसं पूर्वं सत्यधर्मनिबन्धना 12,221.026c विपरीतांस् तु तान् बुद्ध्वा त्वयि वासम् अरोचयम् 12,221.027 शक्र उवाच 12,221.027a कथंवृत्तेषु दैत्येषु त्वम् अवात्सीर् वरानने 12,221.027c दृष्ट्वा च किम् इहागास् त्वं हित्वा दैतेयदानवान् 12,221.028 श्रीर् उवाच 12,221.028a स्वधर्मम् अनुतिष्ठत्सु धैर्याद् अचलितेषु च 12,221.028c स्वर्गमार्गाभिरामेषु सत्त्वेषु निरता ह्य् अहम् 12,221.029a दानाध्ययनयज्ञेज्या गुरुदैवतपूजनम् 12,221.029c विप्राणाम् अतिथीनां च तेषां नित्यम् अवर्तत 12,221.030a सुसंमृष्टगृहाश् चासञ् जितस्त्रीका हुताग्नयः 12,221.030c गुरुशुश्रूषवो दान्ता ब्रह्मण्याः सत्यवादिनः 12,221.031a श्रद्दधाना जितक्रोधा दानशीलानसूयकाः 12,221.031c भृतपुत्रा भृतामात्या भृतदारा ह्य् अनीर्षवः 12,221.032a अमर्षणा न चान्योन्यं स्पृहयन्ति कदा चन 12,221.032c न च जातूपतप्यन्ते धीराः परसमृद्धिभिः 12,221.033a दातारः संगृहीतार आर्याः करुणवेदिनः 12,221.033c महाप्रसादा ऋजवो दृढभक्ता जितेन्द्रियाः 12,221.034a संतुष्टभृत्यसचिवाः कृतज्ञाः प्रियवादिनः 12,221.034c यथार्थमानार्थकरा ह्रीनिषेधा यतव्रताः 12,221.035a नित्यं पर्वसु सुस्नाताः स्वनुलिप्ताः स्वलंकृताः 12,221.035c उपवासतपःशीलाः प्रतीता ब्रह्मवादिनः 12,221.036a नैनान् अभ्युदियात् सूर्यो न चाप्य् आसन् प्रगेनिशाः 12,221.036c रात्रौ दधि च सक्तूंश् च नित्यम् एव व्यवर्जयन् 12,221.037a काल्यं घृतं चान्ववेक्षन् प्रयता ब्रह्मचारिणः 12,221.037c मङ्गलान् अपि चापश्यन् ब्राह्मणांश् चाप्य् अपूजयन् 12,221.038a सदा हि ददतां धर्मः सदा चाप्रतिगृह्णताम् 12,221.038c अर्धं च रात्र्याः स्वपतां दिवा चास्वपतां तथा 12,221.039a कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् 12,221.039c दायं च संविभागं च नित्यम् एवानुमोदताम् 12,221.039d*0662_01 कालो यातः सुखे चैव धर्ममार्गे च वर्तताम् 12,221.040a विषण्णं त्रस्तम् उद्विग्नं भयार्तं vyÃdhipŬitam 12,221.040c हृतस्वं व्यसनार्तं च नित्यम् आश्वासयन्ति ते 12,221.041a धर्मम् एवान्ववर्तन्त न हिंसन्ति परस्परम् 12,221.041c अनुकूलाश् च कार्येषु गुरुवृद्धोपसेविनः 12,221.042a पितृदेवातिथींश् चैव यथावत् ते ऽभ्यपूजयन् 12,221.042c अवशेषाणि चाश्नन्ति नित्यं सत्यतपोरताः 12,221.043a नैके ऽश्नन्ति सुसंपन्नं न गच्छन्ति परस्त्रियम् 12,221.043c सर्वभूतेष्व् अवर्तन्त यथात्मनि दयां प्रति 12,221.044a नैवाकाशे न पशुषु नायोनौ न च पर्वसु 12,221.044c इन्द्रियस्य विसर्गं ते ऽरोचयन्त कदा चन 12,221.045a नित्यं दानं तथा दाक्ष्यम् आर्जवं चैव नित्यदा 12,221.045c उत्साहश् चानहंकारः परमं सौहृदं क्षमा 12,221.046a सत्यं दानं तपः शौचं कारुण्यं वाग् अनिष्ठुरा 12,221.046c मित्रेषु चानभिद्रोहः सर्वं तेष्व् अभवत् प्रभो 12,221.047a निद्रा तन्द्रीर् असंप्रीतिर् असूया चानवेक्षिता 12,221.047c अरतिश् च विषादश् च न स्पृहा चाविशन्त तान् 12,221.048a साहम् एवंगुणेष्व् एव दानवेष्व् अवसं पुरा 12,221.048c प्रजासर्गम् उपादाय नैकं युगविपर्ययम् 12,221.049a ततः कालविपर्यासे तेषां गुणविपर्ययात् 12,221.049c अपश्यं विगतं धर्मं कामक्रोधवशात्मनाम् 12,221.050a सभासदां ते वृद्धानां सत्याः कथयतां कथाः 12,221.050c प्राहसन्न् अभ्यसूयंश् च सर्ववृद्धान् गुणावराः 12,221.051a यूनः सहसमासीनान् वृद्धान् अभिगतान् सतः 12,221.051c नाभ्युत्थानाभिवादाभ्यां यथापूर्वम् अपूजयन् 12,221.052a वर्तयन्त्य् एव पितरि पुत्राः प्रभवता 'ऽत्मनः 12,221.052c अमित्रभृत्यतां प्राप्य ख्यापयन्तो ऽनपत्रपाः 12,221.053a तथा धर्माद् अपेतेन कर्मणा गर्हितेन ये 12,221.053c महतः प्राप्नुवन्त्य् अर्थांस् तेष्व् एषाम् अभवत् स्पृहा 12,221.054a उच्छैश् चाप्य् अवदन् रात्रौ नीचैस् तत्राग्निर् अज्वलत् 12,221.054c पुत्राः पितॄन् अभ्यवदन् भार्याश् चाभ्यवदन् पतीन् 12,221.055a मातरं पितरं वृद्धम् आचार्यम् अतिथिं गुरुम् 12,221.055c गुरुवन् नाभ्यनन्दन्त कुमारान् नान्वपालयन् 12,221.056a भिक्षां बलिम् अदत्त्वा च स्वयम् अन्नानि भुञ्जते 12,221.056c अनिष्ट्वा संविभज्याथ पितृदेवातिथीन् गुरून् 12,221.057a न शौचम् अनुरुध्यन्त तेषां सूदजनास् तथा 12,221.057c मनसा कर्मणा वाचा भक्तम् आसीद् अनावृतम् 12,221.057d@022_0001 बालानां प्रेक्षमाणानां भक्तान्य् अश्नन्ति मोहिताः 12,221.057d@022_0002 एको दासो भवेत् तेषां तेषां दासीद्वयं तथा 12,221.057d@022_0003 त्रिगवा दानवाः के चिच् चतुरोजास् तथापरे 12,221.057d@022_0004 षडश्वाः सप्तमातङ्गाः पञ्चमाहिषिकाः परे 12,221.057d@022_0005 रात्रौ दधि च सक्तूंश् च नित्यम् एवाविवर्जिता 12,221.057d@022_0006 अन्तर्दशाहे चाश्नन्ति गवां क्षीरं विचेतनाः 12,221.057d@022_0007 क्रमदोहं न कुर्वन्ति वत्सस्तन्यानि भुञ्जते 12,221.057d@022_0008 अनाथां कृपणां भार्यां घ्नन्ति नित्यं शपन्ति च 12,221.057d@022_0009 शूद्रान्नपुष्टा विप्रास् तु निर्लज्जाश् च भवन्त्य् उत 12,221.057d@022_0010 संकीर्णानि च धान्यानि नात्यवेक्षत् कुटुम्बिनी 12,221.057d@022_0011 मार्जारकुक्कुटश्वानैः krŬÃæ कुर्वन्ति मानवाः 12,221.057d@022_0012 गृहे कण्टकिनो वृक्षास् तथा निष्पाव[?ष्पर्ण]वल्लरी 12,221.057d@022_0013 यज्ञियाश् च तथा वृश्च्यास् तेषाम् आसन् दुरात्मनाम् 12,221.057d@022_0014 कूपस्नानरता नित्यं पर्वमैथुनगामिनः 12,221.057d@022_0015 तिलान् अश्नन्ति रात्रौ च तैलाभ्यक्ताश् च शेरते 12,221.057d@022_0016 विभीतककरञ्जानां छायामूलनिवासिनः 12,221.057d@022_0017 करवीरं च ते पुष्पं धारयन्ति च मोहिताः 12,221.057d@022_0018 पद्मबीजानि खादन्ति पुष्पं जिघ्रन्ति मोहिताः 12,221.057d@022_0019 न भोक्ष्यन्ति तथा नित्यं दैत्याः कालेन मोहिताः 12,221.057d@022_0020 निन्दन्ति स्तवनं विष्णोस् तस्य नित्यद्विषो जनाः 12,221.057d@022_0021 होमधूमो न तत्रासीद् वेदघोषस् तथैव च 12,221.057d@022_0022 यज्ञाश् च न प्रवर्तन्ते यथापूर्वं गृहे गृहे 12,221.057d@022_0023 शिष्याचार्यक्रमो नासीत् पुत्रैर् आत्मपितुः पिता 12,221.057d@022_0024 विष्णुं ब्रह्मण्यदेवेशं हित्वा pëaï¬am आश्रिताः 12,221.057d@022_0025 हव्यकव्यविहीनाश् च ज्ञानाध्ययनवर्जिताः 12,221.057d@022_0026 देवस्वादानरुचयो ब्रह्मस्वरुचयस् तथा 12,221.057d@022_0027 स्तुतिमङ्गलहीनानि देवस्थानानि सर्वशः 12,221.058a विप्रकीर्णानि धान्यानि काकमूषकभोजनम् 12,221.058c अपावृतं पयो ऽतिष्ठद् उच्छिष्टाश् चास्पृशन् घृतम् 12,221.059a कुद्दालपाटीपिटकं प्रकीर्णं कांस्यभाजनम् 12,221.059c द्रव्योपकरणं सर्वं नान्ववैक्षत् कुटुम्बिनी 12,221.060a प्राकारागारविध्वंसान् न स्म ते प्रतिकुर्वते 12,221.060b*0663_01 क्षुद्राः संस्कारहीनाश् च नार्यो ह्य् उदरपोषणाः 12,221.060b*0663_02 शौचाचारपरिभ्रष्टा निर्लज्जा भोगवञ्चिताः 12,221.060b*0663_03 उभाभ्याम् एव पाणिभ्यां शिरःकण्डूयनान्विताः 12,221.060b*0663_04 गृहजालाभिसंस्थाना ह्य् आसंस् तत्र स्त्रियः पुनः 12,221.060b*0663_05 श्वश्रूश्वशुरयोर् मध्ये भर्तारं कृतकं यथा 12,221.060b*0663_06 प्रेक्षयन्ति च निर्लज्जा नार्यः कुलजलक्षणाः 12,221.060c नाद्रियन्ते पशून् बद्ध्वा यवसेनोदकेन च 12,221.061a बालानां प्रेक्षमाणानां स्वयं भक्षान् अभक्षयन् 12,221.061c तथा भृत्यजनं सर्वं पर्यश्नन्ति च दानवाः 12,221.062a पायसं कृसरं मांसम् अपूपान् अथ शष्कुलीः 12,221.062c अपाचयन्न् आत्मनो ऽर्थे वृथामांसान्य् अभक्षयन् 12,221.063a उत्सूर्यशायिनश् चासन् सर्वे चासन् प्रगेनिशाः 12,221.063c अवर्तन् कलहाश् चात्र दिवारात्रं गृहे गृहे 12,221.064a अनार्याश् चार्यम् आसीनं पर्युपासन् न तत्र ह 12,221.064c आश्रमस्थान् विकर्मस्थाः प्रद्विषन्ति परस्परम् 12,221.064e संकराश् चाप्य् अवर्तन्त न च शौचम् अवर्तत 12,221.065a ये च वेदविदो विप्रा विस्पष्टम् अनृचश् च ये 12,221.065c निरन्तरविशेषास् ते बहुमानावमानयोः 12,221.066a हावम् आभरणं वेषं गतिं स्थितिम् अवेक्षितुम् 12,221.066c असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम् 12,221.067a स्त्रियः पुरुषवेषेण पुंसः स्त्रीवेषधारिणः 12,221.067c krŬÃrativihÃre«u परां मुदम् अवाप्नुवन् 12,221.068a प्रभवद्भिः पुरा दायान् अर्हेभ्यः प्रतिपादितान् 12,221.068c नाभ्यवर्तन्त नास्तिक्याद् वर्तन्तः संभवेष्व् अपि 12,221.069a मित्रेणाभ्यर्थितं मित्रम् अर्थे संशयिते क्व चित् 12,221.069c वालकोट्यग्रमात्रेण स्वार्थेनाघ्नत तद् वसु 12,221.070a परस्वादानरुचयो विपण्यव्यवहारिणः 12,221.070c अदृश्यन्तार्यवर्णेषु शूद्राश् चापि तपोधनाः 12,221.071a अधीयन्ते ऽव्रताः के चिद् वृथाव्रतम् अथापरे 12,221.071c अशुश्रूषुर् गुरोः शिष्यः कश् चिच् छिष्यसखो गुरुः 12,221.072a पिता चैव जनित्री च श्रान्तौ वृत्तोत्सवाव् इव 12,221.072c अप्रभुत्वे स्थितौ वृद्धाव् अन्नं प्रार्थयतः सुतान् 12,221.073a तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः 12,221.073c कृष्यादिष्व् अभवन् सक्ता मूर्खाः श्राद्धान्य् अभुञ्जत 12,221.074a प्रातः प्रातश् च सुप्रश्नं कल्पनं प्रेषणक्रियाः 12,221.074c शिष्यानुप्रहितास् तस्मिन्न् अकुर्वन् गुरवश् च ह 12,221.075a श्वश्रूश्वशुरयोर् अग्रे वधूः प्रेष्यान् अशासत 12,221.075c अन्वशासच् च भर्तारं समाहूयाभिजल्पती 12,221.076a प्रयत्नेनापि चारक्षच् चित्तं पुत्रस्य वै पिता 12,221.076c व्यभजंश् चापि संरम्भाद् दुःखवासं तथावसन् 12,221.077a अग्निदाहेन चोरैर् वा राजभिर् वा हृतं धनम् 12,221.077c दृष्ट्वा द्वेषात् प्राहसन्त सुहृत्संभाविता ह्य् अपि 12,221.078a कृतघ्ना नास्तिकाः पापा गुरुदाराभिमर्शिनः 12,221.078c अभक्ष्यभक्षणरता निर्मर्यादा हतत्विषः 12,221.078d*0664_01 श्वशुरानुगताः सर्वे ह्य् उत्सृज्य पितरौ सुताः 12,221.078d*0664_02 स्वकर्मणा च जातो ऽहम् इत्य् एवंवादिनस् तथा 12,221.079a तेष्व् एवमादीन् आचारान् आचरत्सु विपर्यये 12,221.079c नाहं देवेन्द्र वत्स्यामि दानवेष्व् इति मे मतिः 12,221.080a तां मां स्वयम् अनुप्राप्ताम् अभिनन्द शचीपते 12,221.080c त्वयार्चितां मां देवेश पुरोधास्यन्ति देवताः 12,221.081a यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः 12,221.081c सप्त देव्यो mayëÂamyo वासं चेष्यन्ति मे ऽष्टधा 12,221.082a आशा श्रद्धा धृतिः कान्तिर् विजितिः सन्नतिः क्षमा 12,221.082c अष्टमी वृत्तिर् एतासां पुरोगा पाकशासन 12,221.083a ताश् चाहं चासुरांस् त्यक्त्वा युष्मद्विषयम् Ãgatà 12,221.083c त्रिदशेषु निवत्स्यामो धर्मनिष्ठान्तरात्मसु 12,221.084 भीष्म उवाच 12,221.084a इत्य् उक्तवचनां देवीम् अत्यर्थं तौ ननन्दतुः 12,221.084c नारदश् च त्रिलोकर्षिर् वृत्रहन्ता च वासवः 12,221.085a ततो ऽनलसखो वायुः प्रववौ देववेश्मसु 12,221.085c इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः 12,221.086a शुचौ चाभ्यर्चिते देशे त्रिदशाः प्रायशः स्थिताः 12,221.086c लक्ष्म्या सहितम् आसीनं मघवन्तं दिदृक्षवः 12,221.087a ततो दिवं प्राप्य सहस्रलोचनः; श्रियोपपन्नः सुहृदा सुरर्षिणा 12,221.087c रथेन हर्यश्वयुजा सुरर्षभः; सदः सुराणाम् अभिसत्कृतो ययौ 12,221.088a अथेङ्गितं वज्रधरस्य नारदः; श्रियाश् च देव्या मनसा विचारयन् 12,221.088c श्रियै शशंसामरदृष्टपौरुषः; शिवेन तत्रागमनं महर्द्धिमत् 12,221.089a ततो ऽमृतं द्यौः प्रववर्ष भास्वती; पितामहस्यायतने स्वयंभुवः 12,221.089c अनाहता दुन्दुभयश् च नेदिरे; तथा प्रसन्नाश् च दिशश् चकाशिरे 12,221.090a यथर्तु सस्येषु ववर्ष वासवो; न धर्ममार्गाद् विचचाल कश् चन 12,221.090c अनेकरत्नाकरभूषणा च भूः; सुघोषघोषा भुवनौकसां जये 12,221.091a क्रियाभिरामा मनुजा यशस्विनो; बभुः शुभे पुण्यकृतां पथि स्थिताः 12,221.091c नरामराः किंनरयक्षराक्षसाः; समृद्धिमन्तः सुखिनो यशस्विनः 12,221.092a न जात्व् अकाले कुसुमं कुतः फलं; पपात वृक्षात् पवनेरिताद् अपि 12,221.092c रसप्रदाः कामदुघाश् च धेनवो; न दारुणा वाग् विचचार कस्य चित् 12,221.093a इमां सपर्यां सह सर्वकामदैः; श्रियाश् च शक्रप्रमुखैश् च दैवतैः 12,221.093c पठन्ति ये विप्रसदः समागमे; समृद्धकामाः श्रियम् आप्नुवन्ति ते 12,221.094a त्वया कुरूणां वर यत् प्रचोदितं; भवाभवस्येह परं निदर्शनम् 12,221.094c तद् अद्य सर्वं परिकीर्तितं मया; परीक्ष्य तत्त्वं परिगन्तुम् अर्हसि 12,221.094d@023_0001 संस्मृत्य बुद्धीन्द्रियगोचरातिगं 12,221.094d@023_0002 स्वगोचरे सर्वकृतालयं तम् 12,221.094d@023_0003 हरिं महापापहरं जनास् ते 12,221.094d@023_0004 संस्मृत्य संपूज्य विधूतपापाः 12,221.094d@023_0005 यमैश् च नित्यं नियमैश् च संयतास् 12,221.094d@023_0006 तत्त्वं च विष्णोः परिपश्यमानाः 12,221.094d@023_0007 देवानुसारेण विमुक्तियोगं 12,221.094d@023_0008 ते गाहमानाः परम् आप्नुवन्ति 12,221.094d@023_0009 एवं राजेन्द्र सततं जपहोमपरायणः 12,221.094d@023_0010 वासुदेवपरो नित्यं ज्ञानध्यानपरायणः 12,221.094d@023_0011 दानधर्मरतिर् नित्यं प्रजास् त्वं परिपालय 12,221.094d@023_0012 वासुदेवपरो नित्यं ज्ञानध्यानपरायणान् 12,221.094d@023_0013 विशेषेणार्चयेथास् त्वं सततं पर्युपास्स्व च 12,222.001 युधिष्ठिर उवाच 12,222.001a किंशीलः किंसमाचारः किंविद्यः किंपरायणः 12,222.001c प्राप्नोति ब्रह्मणः स्थानं यत् परं प्रकृतेर् ध्रुवम् 12,222.002 भीष्म उवाच 12,222.002a मोक्षधर्मेषु नियतो लघ्वाहारो जितेन्द्रियः 12,222.002c प्राप्नोति ब्रह्मणः स्थानं यत् परं प्रकृतेर् ध्रुवम् 12,222.003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,222.003c जैगीषव्यस्य संवादम् असितस्य च भारत 12,222.003d*0665_01 महादेवान्तरे वृत्तं देव्याश् चैवान्तरे तथा 12,222.003d*0665_02 यथावच् छृणु राजेन्द्र ज्ञानदं पापनाशनम् 12,222.004a जैगीषव्यं महाप्राज्ञं धर्माणाम् आगतागमम् 12,222.004c अक्रुध्यन्तम् अहृष्यन्तम् असितो देवलो ऽब्रवीत् 12,222.005a न प्रीयसे वन्द्यमानो निन्द्यमानो न कुप्यसि 12,222.005c का ते प्रज्ञा कुतश् चैषा किं चैतस्याः परायणम् 12,222.006a इति तेनानुयुक्तः स तम् उवाच महातपाः 12,222.006c महद् वाक्यम् असंदिग्धं पुष्कलार्थपदं Óuci 12,222.007a या गतिर् या परा निष्ठा या शान्तिः पुण्यकर्मणाम् 12,222.007c तां ते ऽहं संप्रवक्ष्यामि यन् मां पृच्छसि वै द्विज 12,222.008a निन्दत्सु च समो नित्यं प्रशंसत्सु च देवल 12,222.008c निह्नुवन्ति च ये तेषां समयं सुकृतं च ये 12,222.009a उक्ताश् च न विवक्षन्ति वक्तारम् अहिते रतम् 12,222.009c प्रतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः 12,222.010a नाप्राप्तम् अनुशोचन्ति प्राप्तकालानि कुर्वते 12,222.010c न चातीतानि शोचन्ति न चैनान् प्रतिजानते 12,222.011a संप्राप्तानां च पूज्यानां कामाद् अर्थेषु देवल 12,222.011c यथोपपत्तिं कुर्वन्ति शक्तिमन्तः कृतव्रताः 12,222.012a पक्वविद्या महाप्राज्ञा जितक्रोधा जितेन्द्रियाः 12,222.012c मनसा कर्मणा वाचा नापराध्यन्ति कस्य चित् 12,222.013a अनीर्षवो न चान्योन्यं विहिंसन्ति कदा चन 12,222.013c न च जातूपतप्यन्ते धीराः परसमृद्धिभिः 12,222.014a निन्दाप्रशंसे चात्यर्थं न वदन्ति परस्य ये 12,222.014c न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदा चन 12,222.015a सर्वतश् च प्रशान्ता ये सर्वभूतहिते रताः 12,222.015c न क्रुध्यन्ति न हृष्यन्ति नापराध्यन्ति कस्य चित् 12,222.015e विमुच्य हृदयग्रन्थींश् चङ्कम्यन्ते यथासुखम् 12,222.016a न येषां बान्धवाः सन्ति ये चान्येषां न बान्धवाः 12,222.016c अमित्राश् च न सन्त्य् एषां ये चामित्रा न कस्य चित् 12,222.017a य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा 12,222.017c धर्मम् एवानुवर्तन्ते धर्मज्ञा द्विजसत्तम 12,222.017e ये ह्य् अतो विच्युता मार्गात् ते हृष्यन्त्य् उद्विजन्ति च 12,222.018a आस्थितस् तम् अहं मार्गम् असूयिष्यामि कं कथम् 12,222.018c निन्द्यमानः प्रशस्तो वा हृष्येयं केन हेतुना 12,222.019a यद् यद् इच्छन्ति तन् मार्गम् अभिगच्छन्ति मानवाः 12,222.019c न मे निन्दाप्रशंसाभ्यां ह्रासवृद्धी भविष्यतः 12,222.020a अमृतस्येव संतृप्येद् अवमानस्य तत्त्ववित् 12,222.020c विषस्येवोद्विजेन् नित्यं संमानस्य विचक्षणः 12,222.021a अवज्ञातः सुखं शेते इह चामुत्र चोभयोः 12,222.021c विमुक्तः सर्वपापेभ्यो यो ऽवमन्ता स बध्यते 12,222.022a परां गतिं च ये के चित् प्रार्थयन्ति मनीषिणः 12,222.022c एतद् व्रतं समाश्रित्य सुखम् एधन्ति ते जनाः 12,222.023a सर्वतश् च समाहृत्य क्रतून् sarvä जितेन्द्रियः 12,222.023c प्राप्नोति ब्रह्मणः स्थानं यत् परं प्रकृतेर् ध्रुवम् 12,222.024a नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः 12,222.024c पदम् अन्ववरोहन्ति प्राप्तस्य परमां गतिम् 12,222.024d@024_0001 एतच् छ्रुत्वा मुनेस् तस्य वचनं देवलस् तथा 12,222.024d@024_0002 तदधीनो ऽभवच् छिष्यः सर्वद्वंद्वविनिष्ठितः 12,222.024d@024_0003 अथान्यत् तु पुरा वृत्तं जैगीषव्यस्य धीमतः 12,222.024d@024_0004 शृणु राजन्न् अवहितः सर्वज्ञानसमन्वितः 12,222.024d@024_0005 यम् आहुः सर्वलोकेशं सर्वलोकनमस्कृतम् 12,222.024d@024_0006 अष्टमूर्तिं जगन्मूर्तिम् इष्टसंधिविभूषितम् 12,222.024d@024_0007 यं प्राप्ता न विषीदन्ति न शोचन्त्य् उद्विजन्ति च 12,222.024d@024_0008 यस्य स्वाभाविकी शक्तिर् इदं विश्वं चराचरम् 12,222.024d@024_0009 याति सज्जति सर्वात्मा स देवः परमेश्वरः 12,222.024d@024_0010 मेरोर् उत्तरपूर्वे तु सर्वरत्नविभूषिते 12,222.024d@024_0011 अचिन्त्ये विमले स्थाने सर्वर्तुकुसुमान्विते 12,222.024d@024_0012 वृक्षैश् च शोभते नित्यं दिव्यवायुसमीरिते 12,222.024d@024_0013 नानाभूतगणैर् युक्तः सर्वदेवनमस्कृतः 12,222.024d@024_0014 तत्र विद्याधरगणा गन्धर्वाप्सरसां गणाः 12,222.024d@024_0015 लोकपालाः समुद्राश् च नद्यः शैलाः सरांसि च 12,222.024d@024_0016 ऋषयो वालखिल्याश् च यज्ञाः स्तोभाह्वयास् तथा 12,222.024d@024_0017 उपासां चक्रिरे देवं प्रजानां पतयस् तथा 12,222.024d@024_0018 तत्र रुद्रो महादेवो देव्या चैव सहोमया 12,222.024d@024_0019 आस्ते वृषध्वजः श्रीमान् सोमसूर्याग्निलोचनः 12,222.024d@024_0020 तत्रैवं देवम् आलोक्य देवी धात्री विभावरी 12,222.024d@024_0021 उमा देवी परेशानम् अपृच्छद् विनयान्विता 12,222.024d@024_0022 अर्थः को ऽथार्थशक्तिः का भगवन् ब्रूहि मे ऽर्थितः 12,222.024d@024_0023 तयैवं परिपृष्टो ऽसौ प्राह देवो महेश्वरः 12,222.024d@024_0024 अर्थो ऽहम् अर्थशक्तिस् त्वं भोक्ताहं भोज्यम् एव च 12,222.024d@024_0025 रूपं विद्धि महाभागे प्रकृतिस् त्वं परो ह्य् अहम् 12,222.024d@024_0026 अहं विष्णुर् अहं ब्रह्मा ह्य् अहं यज्ञस् तथैव च 12,222.024d@024_0027 आवयोर् न च भेदो ऽस्ति परमार्थस् ततो ऽबले 12,222.024d@024_0028 तथापि विद्मस् ते भेदं किं मां त्वं परिपृच्छसि 12,222.024d@024_0029 एवम् उक्ता ततः प्राह ह्य् अधिकं ह्य् एतयोर् वद 12,222.024d@024_0030 श्रेष्ठं वेद महादेव नम इत्य् एव भामिनी 12,222.024d@024_0031 तदन्तरे स्थितो विद्वान् वसुरूपो महामुनिः 12,222.024d@024_0032 जैगीषव्यः स्मयन् प्राह ह्य् अर्थ इत्य् एव नादयन् 12,222.024d@024_0033 श्रेष्ठो ऽन्यो ऽस्मान् महीपिण्डा तल्लीना शक्तिर् Ãparà 12,222.024d@024_0034 मुद्रिकादिविशेषेण विस्तृता संभृतेति च 12,222.024d@024_0035 तच् छ्रुत्वा वचनं देवी को ऽसाव् इत्य् अब्रवीद् रुषा 12,222.024d@024_0036 वाक्यम् अस्याद्य संभङ्क्त्वा प्रोक्तवान् इति शंकरम् 12,222.024d@024_0037 तच् छ्रुत्वा निर्गतो धीमान् आश्रमं स्वं महामुनिः 12,222.024d@024_0038 स्थानात् स्वर्गगणे विद्वान् योगैश्वर्यसमन्वितः 12,222.024d@024_0039 ततः प्रहस्य भगवान् सर्वपापहरो हरः 12,222.024d@024_0040 प्राह देवीं प्रशान्तात्मा जैगीषव्यो महामुनिः 12,222.024d@024_0041 भक्तो मम सखा चैव शिष्यश् चात्र महामुनिः 12,222.024d@024_0042 जैगीषव्य इति ख्यातः प्रोक्त्वासौ निर्गतः Óubhe 12,222.024d@024_0043 तच् छ्रुत्वा साथ संक्रुद्धा न न्याय्यं तेन वै कृतम् 12,222.024d@024_0044 विकृताहं त्वया देव मुनिना च तथा कृता 12,222.024d@024_0045 अतज्ज्ञाद् अथ देवेश मध्ये प्राप्तं न तच् छ्रुतम् 12,222.024d@024_0046 तच् छ्रुत्वा भगवान् आह महादेवः पिनाकभृत् 12,222.024d@024_0047 निरपेक्षो मुनिर् योगी माम् उपाश्रित्य संस्थितः 12,222.024d@024_0048 निर्द्वंद्वः सततं धीमान् समरूपस्वभावधृत् 12,222.024d@024_0049 तस्मात् क्षमस्व तं देवि रक्षितव्यस् त्वया च सः 12,222.024d@024_0050 इत्य् उक्ता प्राह सा देवी मुनेस् तस्य महात्मनः 12,222.024d@024_0051 निराशत्वम् अहं द्रष्टुम् इच्छाम्य् अन्तकनाशन 12,222.024d@024_0052 तथेति चोक्त्वा तां देवो वृषम् आरुह्य सत्वरम् 12,222.024d@024_0053 देवगन्धर्वसंघैश् च स्तूयमानो जगत्पतिः 12,222.024d@024_0054 अजरामरशुद्धात्मा यत्रास्ते स महामुनिः 12,222.024d@024_0055 इतस् ततः समाहृत्य वीरसंघैर् महायशाः 12,222.024d@024_0056 देहप्रावरणार्थं वै संसरन् स तदा मुनिः 12,222.024d@024_0057 प्रत्युद्गम्य महादेवं यथार्हं प्रतिपूज्य च 12,222.024d@024_0058 पुनः स पूर्ववत् कन्थां सूच्या सूत्रेण सूचयत् 12,222.024d@024_0059 तम् आह bhagavä शंभुः किं प्रदास्यामि ते मुने 12,222.024d@024_0060 वृणीष्व मत्तः सर्वं त्वं जैगीषव्य यदीच्छसि 12,222.024d@024_0061 नावलोकयमानस् तु देवदेवं महामुनिम् 12,222.024d@024_0062 अनवाप्तं न पश्यामि त्वत्तो गोवृषभध्वज 12,222.024d@024_0063 कृतार्थः परिपूर्णो ऽहं यत् ते कार्यं तु गम्यताम् 12,222.024d@024_0064 प्रहसंस् तु पुनः शर्वो वृणीष्वेति तम् अब्रवीत् 12,222.024d@024_0065 अवश्यं हि वरो मत्तः श्राव्यं वरम् अनुत्तमम् 12,222.024d@024_0066 जैगीषव्यस् तम् आहेदं श्रोतव्यं च त्वया मम 12,222.024d@024_0067 सूचीम् अनु महादेव सूत्रं समनुगच्छतः[तु] 12,222.024d@024_0068 ततः प्रहस्य भगवान् गौरीम् आलोक्य शंकरः 12,222.024d@024_0069 स्वस्थानं प्रययौ हृष्टः सर्वदेवनमस्कृतः 12,222.024d@024_0070 एतत् ते कथितं राजन् यस्मात् त्वं परिपृच्छसि 12,222.024d@024_0071 निर्द्वंद्वा योगिनो नित्याः सर्वशस् ते स्वयंभुवः 12,223.001 युधिष्ठिर उवाच 12,223.001a प्रियः सर्वस्य लोकस्य सर्वसत्त्वाभिनन्दिता 12,223.001c गुणैः सर्वैर् उपेतश् च को न्व् अस्ति भुवि मानवः 12,223.002 भीष्म उवाच 12,223.002a अत्र ते वर्तयिष्यामि पृच्छतो भरतर्षभ 12,223.002c उग्रसेनस्य संवादं नारदे केशवस्य च 12,223.003 उग्रसेन उवाच 12,223.003a पश्य संकल्पते लोको नारदस्य प्रकीर्तने 12,223.003c मन्ये स गुणसंपन्नो ब्रूहि तन् मम पृच्छतः 12,223.004 वासुदेव उवाच 12,223.004a कुकुराधिप यान् मन्ये शृणु तान् मे विवक्षतः 12,223.004b*0666_01 यच् छ्रुत्वा पारमेष्ठ्येन भवेच् चाप्य् अमला मतिः 12,223.004c नारदस्य गुणान् साधून् संक्षेपेण नराधिप 12,223.005a न चारित्रनिमित्तो ऽस्याहंकारो देहपातनः 12,223.005c अभिन्नश्रुतचारित्रस् तस्मात् सर्वत्र पूजितः 12,223.005d*0667_01 अरतिः क्रोधचापल्ये भयं नैतानि नारदे 12,223.005d*0667_02 अदीर्घसूत्रः शूरश् च तस्मात् सर्वत्र पूजितः 12,223.006a तपस्वी नारदो bìhaæ वाचि नास्य व्यतिक्रमः 12,223.006c कामाद् वा यदि वा लोभात् तस्मात् सर्वत्र पूजितः 12,223.007a अध्यात्मविधितत्त्वज्ञः क्षान्तः शक्तो जितेन्द्रियः 12,223.007c ऋजुश् च सत्यवादी च तस्मात् सर्वत्र पूजितः 12,223.008a तेजसा यशसा बुद्ध्या नयेन विनयेन च 12,223.008c जन्मना तपसा वृद्धस् तस्मात् सर्वत्र पूजितः 12,223.009a सुखशीलः सुसंभोगः सुभोज्यः स्वादरः Óuci÷ 12,223.009c सुवाक्यश् चाप्य् अनीर्ष्यश् च तस्मात् सर्वत्र पूजितः 12,223.010a कल्यानं कुरुते bìhaæ पापम् अस्मिन् न विद्यते 12,223.010c न प्रीयते परान् अर्थैस् तस्मात् सर्वत्र पूजितः 12,223.011a वेदश्रुतिभिर् आख्यानैर् अर्थान् अभिजिगीषते 12,223.011c तितिक्षुर् अनवज्ञश् च तस्मात् सर्वत्र पूजितः 12,223.012a समत्वाद् धि प्रियो नास्ति नाप्रियश् च कथं चन 12,223.012c मनोनुकूलवादी च तस्मात् सर्वत्र पूजितः 12,223.013a बहुश्रुतश् चैत्रकथः पण्डितो ऽनलसो ऽशठः 12,223.013c अदीनो ऽक्रोधनो ऽलुब्धस् तस्मात् सर्वत्र पूजितः 12,223.014a नार्थे न धर्मे कामे वा भूतपूर्वो ऽस्य विग्रहः 12,223.014c दोषाश् चास्य समुच्छिन्नास् तस्मात् सर्वत्र पूजितः 12,223.015a दृढभक्तिर् अनिन्द्यात्मा श्रुतवान् अनृशंसवान् 12,223.015c वीतसंमोहदोषश् च तस्मात् सर्वत्र पूजितः 12,223.016a असक्तः सर्वसङ्गेषु सक्तात्मेव च लक्ष्यते 12,223.016c अदीर्घसंशयो वाग्मी तस्मात् सर्वत्र पूजितः 12,223.017a समाधिर् नास्य मानार्थे नात्मानं stauti karhi cit 12,223.017c anÅr«yur d­¬hasaæbhëas तस्मात् सर्वत्र पूजितः 12,223.018a लोकस्य विविधं वृत्तं प्रकृतेश् चाप्य् अकुत्सयन् 12,223.018c संसर्गविद्याकुशलस् तस्मात् सर्वत्र पूजितः 12,223.019a नासूयत्य् आगमं कं चित् स्वं तपो नोपजीवति 12,223.019c अवन्ध्यकालो वश्यात्मा तस्मात् सर्वत्र पूजितः 12,223.020a कृतश्रमः कृतप्रज्ञो न च तृप्तः समाधितः 12,223.020c नियमस्थो ऽप्रमत्तश् च तस्मात् सर्वत्र पूजितः 12,223.021a सापत्रपश् च युक्तश् च सुनेयः श्रेयसे परैः 12,223.021c अभेत्ता परगुह्यानां तस्मात् सर्वत्र पूजितः 12,223.022a न हृष्यत्य् अर्थलाभेषु नालाभेषु व्यथत्य् अपि 12,223.022c स्थिरबुद्धिर् असक्तात्मा तस्मात् सर्वत्र पूजितः 12,223.023a तं सर्वगुणसंपन्नं दक्षं शुचिम् अकातरम् 12,223.023c कालज्ञं च नयज्ञं च कः प्रियं न करिष्यति 12,223.023d@025_0001 इत्य् उक्तः संप्रशस्यैनम् उग्रसेनो गतो गृहात् 12,223.023d@025_0002 आस्ते कृष्णस् तथैकान्ते पर्यङ्के रत्नभूषिते 12,223.023d@025_0003 कदा चित् तत्र भगवान् प्रविवेश महामुनिः 12,223.023d@025_0004 तम् अभ्यर्च्य यथान्यायं तूष्णीम् आस्ते जनार्दनः 12,223.023d@025_0005 तं खिन्नम् इव संलक्ष्य केशवं वाक्यम् अब्रवीत् 12,223.023d@025_0006 किम् इदं केशव तव वैमनस्यं जनार्दन 12,223.023d@025_0007 श्रीवासुदेव उवाच 12,223.023d@025_0007 अभूतपूर्वं गोविन्द तन् मे व्याख्यातुम् अर्हसि 12,223.023d@025_0008 नासुहृत् परमं मे ऽद्य नापदो ऽर्हति वेदितुम् 12,223.023d@025_0009 अपण्डितो वापि सुहृत् पण्डितो वाप्य् अनात्मवान् 12,223.023d@025_0010 स त्वं सुहृच् च विद्वांश् च जितात्मा श्रोतुम् अर्हसि 12,223.023d@025_0011 अप्य् एतद् धृदि यद् दुःखं तद् bhavä श्रोतुम् अर्हति 12,223.023d@025_0012 दास्यम् ऐश्वर्यवादेन ज्ञातीनां च करोम्य् अहम् 12,223.023d@025_0013 द्विषन्ति सततं क्रुद्धा ज्ञातिसंबन्धिबान्धवाः 12,223.023d@025_0014 दिव्या अपि तथा भोगा दत्तास् तेषां मया पृथक् 12,223.023d@025_0015 नारद उवाच 12,223.023d@025_0015 तथापि च द्विषन्तो मां वर्तन्ते च परस्परम् 12,223.023d@025_0016 अनायसेन शस्त्रेण परिमृज्यानुमृज्य च 12,223.023d@025_0017 भगवान् उवाच 12,223.023d@025_0017 जिह्वाम् उद्धर चैतेषां न वक्ष्यन्ति ततः परम् 12,223.023d@025_0018 अनायसं कथं विन्द्यां शस्त्रं मुनिवरोत्तम 12,223.023d@025_0019 नारद उवाच 12,223.023d@025_0019 येनैषाम् उद्धरे जिह्वां ब्रूहि तन् मे यथातथम् 12,223.023d@025_0020 गोहिरण्यं च वासांसि रत्नाद्यं यद् धनं बहु 12,223.023d@025_0021 आस्ये प्रक्षिप चैतेषां शस्त्रम् एतद् अनायसम् 12,223.023d@025_0022 सुहृत्संबन्धिमित्राणां गुरूणां स्वजनस्य च 12,223.023d@025_0023 आख्यातं शस्त्रम् एतद् धि तेन छिन्धि पुनः पुनः 12,223.023d@025_0024 तवैश्वर्यप्रदानानि श्लाघ्यम् एषां वचांसि च 12,223.023d@025_0025 भीष्म उवाच 12,223.023d@025_0025 समर्थं त्वाम् अभिज्ञाय प्रवदन्ति च ते नराः 12,223.023d@025_0026 ततः प्रहस्य भगवान् संपूज्य च महामुनिम् 12,223.023d@025_0027 तथाकरोन् महातेजा मुनिवाक्येन चोदितः 12,223.023d@025_0028 एवंप्रभावो ब्रह्मर्षिर् नारदो मुनिसत्तमः 12,223.023d@025_0029 पृष्टवान् असि यन् मां त्वं तद् उक्तं राजसत्तम 12,223.023d@025_0030 सर्वधर्महिते युक्ताः सत्यधर्मपरायणाः 12,223.023d@025_0031 लोकप्रियत्वं गच्छन्ति ज्ञानविज्ञानकोविदाः 12,224.001 युधिष्ठिर उवाच 12,224.001a आद्यन्तं सर्वभूतानां श्रोतुम् इच्छामि कौरव 12,224.001c ध्यानं कर्म च कालं च तथैवायुर् युगे युगे 12,224.002a लोकतत्त्वं च कार्त्स्न्येन भूतानाम् आगतिं गतिम् 12,224.002c सर्गश् च निधनं चैव कुत एतत् प्रवर्तते 12,224.002d*0668_01 भेदकं भेदतत्त्वं च तथान्येषां मतं तथा 12,224.002d*0668_02 अवस्थात्रितयं चैव यादृशं च पितामह 12,224.003a यदि ते ऽनुग्रहे बुद्धिर् अस्मास्व् इह सतां वर 12,224.003c एतद् भवन्तं पृच्छामि तद् भवान् प्रब्रवीतु मे 12,224.004a पूर्वं हि कथितं श्रुत्वा bh­gubhëitam उत्तमम् 12,224.004c भरद्वाजस्य विप्रर्षेस् ततो मे बुद्धिर् उत्तमा 12,224.005a जाता परमधर्मिष्ठा दिव्यसंस्थानसंस्थिता 12,224.005c ततो भूयस् तु पृच्छामि तद् भवान् वक्तुम् अर्हति 12,224.006 भीष्म उवाच 12,224.006a अत्र ते वर्तयिष्ये ऽहम् इतिहासं पुरातनम् 12,224.006c जगौ यद् भगवान् व्यासः पुत्राय परिपृच्छते 12,224.007a अधीत्य वेदान् अखिलान् साङ्गोपनिषदस् तथा 12,224.007c अन्विच्छन् नैष्ठिकं कर्म धर्मनैपुणदर्शनात् 12,224.008a कृष्णद्वैपायनं व्यासं पुत्रो वैयासकिः Óuka÷ 12,224.008c पप्रच्छ संदेहम् इमं छिन्नधर्मार्थसंशयम् 12,224.009a भूतग्रामस्य कर्तारं कालज्ञाने च निश्चयम् 12,224.009b*0669_01 ज्ञानं ब्रह्म च योगं च गवात्मकम् इदं जगत् 12,224.009b*0669_02 त्रितये त्व् एनम् आयाति तथा ह्य् एषो ऽपि वा पुनः 12,224.009b*0669_03 केनैव च विभागः स्यात् तुरीयो लक्षणैर् विना 12,224.009b*0669_04 ज्ञानज्ञेयान्तरे को ऽसौ को ऽयं भावस् तु भेदवत् 12,224.009b*0669_05 यज् ज्ञानं लक्षणं चैव तेषां कर्तारम् एव च 12,224.009c ब्राह्मणस्य च यत् कृत्यं तद् भवान् वक्तुम् अर्हति 12,224.010a तस्मै प्रोवाच तत् सर्वं पिता पुत्राय पृच्छते 12,224.010c अतीतानागते विद्वान् सर्वज्ञः सर्वधर्मवित् 12,224.010d@026_0001 पृच्छतस् तव सत्पुत्र यथावत् कीर्तयाम्य् अहम् 12,224.010d@026_0002 शृणुष्वावहितो भूत्वा यथावृतम् इदं जगत् 12,224.010d@026_0003 कार्यादि कारणान्तं यत् कार्यान्तं कारणादिकम् 12,224.010d@026_0004 ज्ञानं तद् उभयं वित्त्वा सत्यं च परमं शुभम् 12,224.010d@026_0005 ब्रह्मेति चाभिविख्यातं तद् वै पश्यन्ति सूरयः 12,224.010d@026_0006 ब्रह्म तेजोमयं भूतं भूतकारणम् अद्भुतम् 12,224.010d@026_0007 आसीद् आदौ ततस् त्व् आहुः प्राधान्यम् इति तद्विदः 12,224.010d@026_0008 त्रिगुणां तां महामायां वैष्णवीं प्रकृतिं विदुः 12,224.010d@026_0009 तद् ईदृशम् अनाद्यन्तम् अव्यक्तम् अजरं ध्रुवम् 12,224.010d@026_0010 अप्रतर्क्यम् अविज्ञेयं ब्रह्माग्रे विकृतं च तत् 12,224.010d@026_0011 तद् वै प्रधानम् उद्दिष्टं त्रिसूक्ष्मं त्रिगुणात्मकम् 12,224.010d@026_0012 सम्यग् योगगुणं स्वस्थं तद् इच्छाक्षोभितं महत् 12,224.010d@026_0013 शक्तित्रयात्मिका तस्य प्रकृतिः कारणात्मिका 12,224.010d@026_0014 अस्वतन्त्रा च सततं विदधिष्ठानसंयुता 12,224.010d@026_0015 स्वभावाख्यं समापन्ना मोहविग्रहधारिणी 12,224.010d@026_0016 विविधस्यास्य जीवस्य भोगार्थं समुपागता 12,224.010d@026_0017 यथा संनिधिमात्रेण गन्धः क्षोभाय जायते 12,224.010d@026_0018 मनस् तद्वद् अशेषस्य परात् पर इति स्मृतः 12,224.010d@026_0019 सृष्ट्वा प्रविश्य तत् तस्मिन् क्षोभयाम् आस विष्ठितः 12,224.010d@026_0020 सात्त्विको राजसश् चैव तामसश् च त्रिधा महान् 12,224.010d@026_0021 प्रधानतत्त्वाद् उद्भूतो महत्त्वाच् च महान् स्मृतः 12,224.010d@026_0022 प्रधानतत्त्वम् उद्भूतं महत्तत्त्वं समावृणोत् 12,224.010d@026_0023 कालात्मनाभिभूतं तत् कालो ऽंशः परमात्मनः 12,224.010d@026_0024 पुरुषश् चाप्रमेयात्मा स एव इति गीयते 12,224.010d@026_0025 त्रिगुणो ऽसौ महाज्ञातः प्रधान इति वै श्रुतिः 12,224.010d@026_0026 सात्त्विको राजसश् चैव तामसश् च त्रिधात्मकः 12,224.010d@026_0027 त्रिविधो ऽयम् अहंकारो महत्तत्त्वाद् अजायत 12,224.010d@026_0028 तामसो ऽसाव् अहंकारो भूतादिर् इति संज्ञितः 12,224.010d@026_0029 भूतानाम् आदिभूतत्वाद् रक्ताहिस् तामसः स्मृतः 12,224.010d@026_0030 भूतादिः स विकुर्वाणः शिष्टं तन्मात्रकं ततः 12,224.010d@026_0031 ससर्ज शब्दं तन्मात्रम् आकाशं शब्दलक्षणम् 12,224.010d@026_0032 शब्दलक्षणम् आकाशं शब्दतन्मात्रम् आवृणोत् 12,224.010d@026_0033 तेन saæpŬyamÃnas तु स्पर्शमात्रं ससर्ज ह 12,224.010d@026_0034 शब्दमात्रं तदाकाशं स्पर्शमात्रं समावृणोत् 12,224.010d@026_0035 ससर्ज वायुस् तेनासौ pŬyamÃna इति श्रुतिः 12,224.010d@026_0036 स्पर्शमात्रं तदा वायू रूपमात्रं समावृणोत् 12,224.010d@026_0037 तेन saæpŬyamÃnas तु ससर्जाग्निम् इति श्रुतिः 12,224.010d@026_0038 रूपमात्रं ततो वह्निं समुत्सृज्य समावृणोत् 12,224.010d@026_0039 तेन saæpŬyamÃnas तु रसमात्रं ससर्ज ह 12,224.010d@026_0040 रूपमात्रगतं तेजो रसमात्रं समावृणोत् 12,224.010d@026_0041 तेन saæpŬyamÃnas तु ससर्जाम्भ इति श्रुतिः 12,224.010d@026_0042 रसमात्रात्मकं भूयो रसं तन्मात्रम् आवृणोत् 12,224.010d@026_0043 तेन saæpŬyamÃnas तु गन्धं तन्मात्रकं ततः 12,224.010d@026_0044 ससर्ज गन्धं तन्मात्रम् आवृणोत् करकं तथा 12,224.010d@026_0045 तेन saæpŬyamÃnas तु काठिन्यं च ससर्ज ह 12,224.010d@026_0046 पृथिवी जायते तस्माद् गन्धतन्मात्रजात् तथा 12,224.010d@026_0047 अम्मयं सर्वम् एवेदम् आपस् तस्तम्भिरे पुनः 12,224.010d@026_0048 भूतानीमानि जातानि पृथिव्यादीनि वै श्रुतिः 12,224.010d@026_0049 भूतानां मूर्तिर् एवैषाम् अन्नं चैषां मता बुधैः 12,224.010d@026_0050 तस्मिंस् तस्मिंस् तु तन्मात्रा तन्मात्रा इति ते स्मृताः 12,224.010d@026_0051 तैजसानीन्द्रियाण्य् आहुर् देवा वैकारिका दश 12,224.010d@026_0052 एकादशं मनश् चात्र देवा वैकारिकाः स्मृताः 12,224.010d@026_0053 एषाम् उद्धर्तकः कालो नानाभेदवद् आस्थितः 12,224.010d@026_0054 परमात्मा च भूतात्मा गुणभेदेन संस्थितः 12,224.010d@026_0055 एक एव त्रिधा भिन्नः करोति विविधाः क्रियाः 12,224.010d@026_0056 ब्रह्मा सृजति भूतानि पाति नारायणो ऽव्ययः 12,224.010d@026_0057 रुद्रो हन्ति जगन्मूर्तिः काल एष क्रियाबुधः 12,224.010d@026_0058 कालो ऽपि तन्मयो ऽचिन्त्यस् त्रिगुणात्मा सनातनः 12,224.010d@026_0059 अव्यक्तो ऽसाव् अचिन्त्यो ऽसौ वर्तते भिन्नलक्षणः 12,224.010d@026_0060 कालात्मना त्व् इदं भिन्नम् अभिन्नं श्रूयते हि यत् 12,224.011a अनाद्यन्तम् अजं दिव्यम् अजरं ध्रुवम् अव्ययम् 12,224.011c अप्रतर्क्यम् अविज्ञेयं ब्रह्माग्रे समवर्तत 12,224.012a këÂhà निमेषा दश पञ्च चैव; त्रिंशत् तु këÂhà गणयेत् कलां ताम् 12,224.012c त्रिंशत् कलाश् चापि भवेन् मुहूर्तो; भागः कलाया दशमश् च यः स्यात् 12,224.013a त्रिंशन् मुहूर्तश् च भवेद् अहश् च; रात्रिश् च संख्या मुनिभिः प्रणीता 12,224.013c मासः स्मृतो रात्र्यहनी च त्रिंशत्; संवत्सरो द्वादशमास उक्तः 12,224.013e संवत्सरं द्वे अयने वदन्ति; संख्याविदो दक्षिणम् उत्तरं च 12,224.014a अहोरात्रे विभजते सूर्यो मानुषलौकिके 12,224.014c रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणाम् अहः 12,224.015a पित्र्ये रात्र्यहनी मासः प्रविभागस् तयोः पुनः 12,224.015c कृष्णो ऽहः कर्मचेष्टायां शुक्लः स्वप्नाय शर्वरी 12,224.016a दैवे रात्र्यहनी वर्षं प्रविभागस् तयोः पुनः 12,224.016c अहस् तत्रोदगयनं रात्रिः स्याद् दक्षिणायनम् 12,224.017a ये ते रात्र्यहनी पूर्वे कीर्तिते दैवलौकिके 12,224.017c तयोः संख्याय वर्षाग्रं ब्राह्मे वक्ष्याम्य् अहःक्षपे 12,224.018a तेषां संवत्सराग्राणि प्रवक्ष्याम्य् अनुपूर्वशः 12,224.018c कृते त्रेतायुगे चैव द्वापरे च कलौ तथा 12,224.019a चत्वार्य् आहुः सहस्राणि वर्षाणां तत् कृतं युगम् 12,224.019c तस्य तावच् छती संध्या संध्यांशश् च तथाविधः 12,224.020a इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु 12,224.020c एकापायेन संयान्ति सहस्राणि शतानि च 12,224.021a एतानि शाश्वतांल् लोकान् धारयन्ति सनातनान् 12,224.021c एतद् ब्रह्मविदां तात विदितं ब्रह्म शाश्वतम् 12,224.022a चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे 12,224.022c नाधर्मेणागमः कश् चित् परस् तस्य प्रवर्तते 12,224.023a इतरेष्व् आगमाद् धर्मः पादशस् त्व् अवरोप्यते 12,224.023b*0670_01 सत्यं शौचं तथायुश् च धर्मश् चापैति पादशः 12,224.023c चौरिकानृतमायाभिर् अधर्मश् चोपचीयते 12,224.024a अरोगाः सर्वसिद्धार्थाश् चतुर्वर्षशतायुषः 12,224.024c कृते त्रेतादिष्व् एतेषां पादशो ह्रसते वयः 12,224.025a वेदवादाश् चानुयुगं ह्रसन्तीति च नः श्रुतम् 12,224.025c आयूंषि चाशिषश् चैव वेदस्यैव च यत् फलम् 12,224.026a अन्ये कृतयुगे धर्मास् त्रेतायां द्वापरे ऽपरे 12,224.026c अन्ये कलियुगे धर्मा यथाशक्तिकृता इव 12,224.027a तपः परं कृतयुगे त्रेतायां ज्ञानम् उत्तमम् 12,224.027c द्वापरे यज्ञम् एवाहुर् दानम् एव कलौ युगे 12,224.028a एतां द्वादशसाहस्रीं युगाख्यां कवयो विदुः 12,224.028c सहस्रं परिवृत्तं तद् ब्राह्मं दिवसम् उच्यते 12,224.029a रात्रिस् तावत् तिथी ब्राह्मी तदादौ विश्वम् ईश्वरः 12,224.029c प्रलये ऽध्यात्मम् आविश्य सुप्त्वा सो ऽन्ते विबुध्यते 12,224.030a सहस्रयुगपर्यन्तम् अहर् यद् ब्रह्मणो विदुः 12,224.030c रात्रिं युगसहस्रान्तां ते ऽहोरात्रविदो जनाः 12,224.031a प्रतिबुद्धो विकुरुते ब्रह्माक्षय्यं क्षपाक्षये 12,224.031c सृजते च महद् भूतं तस्माद् व्यक्तात्मकं मनः 12,224.032a ब्रह्म तेजोमयं शुक्रं यस्य सर्वम् इदं जगत् 12,224.032c एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम् 12,224.033a अहर् मुखे विबुद्धः सन् सृजते विद्यया जगत् 12,224.033c अग्र एव महाभूतम् आशु व्यक्तात्मकं मनः 12,224.034a अभिभूयेह चार्चिष्मद् व्यसृजत् सप्त मानसान् 12,224.034c दूरगं बहुधागामि प्रार्थनासंशयात्मकम् 12,224.035a मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया 12,224.035c आकाशं जायते तस्मात् तस्य शब्दो गुणो मतः 12,224.036a आकाशात् तु विकुर्वाणात् सर्वगन्धवहः Óuci÷ 12,224.036c balavä जायते वायुस् तस्य स्पर्शो गुणो मतः 12,224.037a वायोर् अपि विकुर्वाणाज् ज्योतिर् भूतं तमोनुदम् 12,224.037c रोचिष्णु जायते तत्र तद् रूपगुणम् उच्यते 12,224.038a ज्योतिषो ऽपि विकुर्वाणाद् भवन्त्य् आपो रसात्मिकाः 12,224.038c अद्भ्यो गन्धगुणा भूमिः पूर्वैषा सृष्टिर् उच्यते 12,224.039a गुणाः पूर्वस्य पूर्वस्य प्राप्नुवन्त्य् उत्तरोत्तरम् 12,224.039c तेषां यावत् तिथं यद् यत् तत् तत् तावद् गुणं स्मृतम् 12,224.040a उपलभ्याप्सु चेद् गन्धं के चिद् ब्रूयुर् अनैपुणात् 12,224.040c पृथिव्याम् एव तं विद्याद् आपो वायुं च संश्रितम् 12,224.041a एते तु सप्त पुरुषा नानाविर्याः पृथक् पृथक् 12,224.041c नाशक्नुवन् प्रजाः स्रष्टुम् असमागम्य सर्वतः 12,224.042a ते समेत्य महात्मानम् अन्योन्यम् अभिसंश्रिताः 12,224.042c शरीराश्रयणं प्राप्तास् ततः पुरुष उच्यते 12,224.043a श्रयणाच् छरीरं भवति मूर्तिमत् षोडशात्मकम् 12,224.043c तद् आविशन्ति भूतानि महान्ति सह कर्मणा 12,224.044a सर्वभूतानि चादाय तपसश् चरणाय च 12,224.044c आदिकर्ता महाभूतं तम् एवाहुः प्रजापतिम् 12,224.045a स वै सृजति भूतानि स एव पुरुषः परः 12,224.045c अजो जनयते ब्रह्मा देवर्षिपितृमानवान् 12,224.046a लोकान् नदीः समुद्रांश् च दिशः शैलान् वनस्पतीन् 12,224.046c नरकिंनररक्षांसि वयःपशुमृगोरगान् 12,224.046e अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् 12,224.047a तेषां ये यानि कर्माणि प्राक् सृष्ट्यां प्रतिपेदिरे 12,224.047c तान्य् एव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः 12,224.048a हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते 12,224.048c अतो यन् मन्यते धाता तस्मात् तत् तस्य रोचते 12,224.049a महाभूतेषु नानात्वम् इन्द्रियार्थेषु मूर्तिषु 12,224.049c विनियोगं च भूतानां धातैव विदधात्य् उत 12,224.050a के चित् पुरुषकारं तु प्राहुः कर्मविदो जनाः 12,224.050c दैवम् इत्य् अपरे विप्राः स्वभावं भूतचिन्तकाः 12,224.051a पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः 12,224.051c त्रय एते ऽपृथग्भूता नविवेकं तु के चन 12,224.052a एवम् एतच् च नैवं च यद् भूतं सृजते जगत् 12,224.052c कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शिनः 12,224.053a तपो निःश्रेयसं जन्तोस् तस्य मूलं दमः Óama÷ 12,224.053c तेन सर्वान् अवाप्नोति यान् कामान् मनसेच्छति 12,224.054a तपसा तद् अवाप्नोति यद् भूतं सृजते जगत् 12,224.054c स तद्भूतश् च सर्वेषां भूतानां भवति प्रभुः 12,224.055a ऋषयस् तपसा वेदान् अध्यैषन्त दिवानिशम् 12,224.055c अनादिनिधना नित्या वाग् उत्सृष्टा स्वयंभुवा 12,224.055d*0671_01 आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः 12,224.056a ऋषीणां नामधेयानि याश् च वेदेषु सृष्टयः 12,224.056b*0672_01 नानारूपं च भूतानां कर्मणां च प्रवर्तनम् 12,224.056b*0672_02 वेदशब्देभ्य एवादौ निर्मिमीते स ईश्वरः 12,224.056b*0672_03 नामधेयानि चर्षीणां याश् च वेदेषु सृष्टयः 12,224.056c शर्वर्यन्तेषु जातानां तान्य् एवैभ्यो ददाति सः 12,224.057a नामभेदस् तपःकर्मयज्ञाख्या लोकसिद्धयः 12,224.057c आत्मसिद्धिस् तु वेदेषु प्रोच्यते दशभिः क्रमैः 12,224.058a यद् उक्तं वेदवादेषु गहनं वेददृष्टिभिः 12,224.058c तदन्तेषु यथायुक्तं क्रमयोगेन लक्ष्यते 12,224.059a कर्मजो ऽयं पृथग्भावो द्वंद्वयुक्तो वियोगिनः 12,224.059c आत्मसिद्धिस् तु विज्ञाता जहाति प्रायशो बलम् 12,224.060a द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् 12,224.060c शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति 12,224.061a आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशस् तथा 12,224.061c परिचारयज्ञाः शूद्रास् तु तपोयज्ञा द्विजातयः 12,224.062a त्रेतायुगे विधिस् त्व् एषां यज्ञानां न कृते युगे 12,224.062c द्वापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा 12,224.063a अपृथग्धर्मिणो मर्त्या ऋक्सामानि यजूंषि च 12,224.063c काम्यां पुष्टिं पृथग् दृष्ट्वा तपोभिस् तप एव च 12,224.064a त्रेतायां तु समस्तास् ते प्रादुरासन् महाबलाः 12,224.064c संयन्तारः स्थावराणां जङ्गमानां च सर्वशः 12,224.065a त्रेतायां संहता ह्य् एते यज्ञा वर्णास् तथैव च 12,224.065c संरोधाद् आयुषस् त्व् एते व्यस्यन्ते द्वापरे युगे 12,224.066a दृश्यन्ते नापि दृश्यन्ते वेदाः कलियुगे ऽखिलाः 12,224.066c उत्सीदन्ते सयज्ञाश् च केवला धर्मसेतवः 12,224.067a कृते युगे यस् तु धर्मो ब्राह्मणेषु प्रदृश्यते 12,224.067c आत्मवत्सु तपोवत्सु श्रुतवत्सु प्रतिष्ठितः 12,224.068a अधर्मव्रतसंयोगं यथाधर्मं युगे युगे 12,224.068c विक्रियन्ते स्वधर्मस्था वेदवादा यथायुगम् 12,224.069a यथा विश्वानि भूतानि वृष्ट्या भूयांसि प्रावृषि 12,224.069c सृज्यन्ते जङ्गमस्थानि तथा धर्मा युगे युगे 12,224.070a यथर्तुष्व् ऋतुलिङ्गानि नानारूपाणि पर्यये 12,224.070c दृश्यन्ते तानि तान्य् एव तथा ब्रह्माहरात्रिषु 12,224.071a विहितं कालनानात्वम् अनादिनिधनं तथा 12,224.071c कीर्तितं यत् पुरस्तात् ते तत् सूते चात्ति च प्रजाः 12,224.072a दधाति प्रभवे स्थानं भूतानां संयमो यमः 12,224.072c स्वभावेनैव वर्तन्ते द्वंद्वयुक्तानि भूरिशः 12,224.073a सर्गः कालः क्रिया वेदाः कर्ता कार्यं क्रिया फलम् 12,224.073c प्रोक्तं ते पुत्र सर्वं वै यन् मां त्वं परिपृच्छसि 12,224.074a प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गते ऽहनि 12,224.074c यथेदं कुरुते ऽध्यात्मं सुसूक्ष्मं विश्वम् ईश्वरः 12,224.075a दिवि सूर्यास् तथा सप्त दहन्ति शिखिनो ऽर्चिषा 12,224.075c सर्वम् एतत् तदार्चिर्भिः पूर्णं जाज्वल्यते जगत् 12,225.001 व्यास उवाच 12,225.001a पृथिव्यां यानि भूतानि जङ्गमानि ध्रुवाणि च 12,225.001c तान्य् एवाग्रे प्रलीयन्ते भूमित्वम् उपयान्ति च 12,225.002a ततः प्रलीने सर्वस्मिन् स्थावरे जङ्गमे तथा 12,225.002c akëÂhà निस्तृणा भूमिर् दृश्यते कूर्मपृष्ठवत् 12,225.003a भूमेर् अपि गुणं गन्धम् आप आददते यदा 12,225.003c आत्तगन्धा तदा भूमिः प्रलयत्वाय कल्पते 12,225.004a आपस् ततः प्रतिष्ठन्ति ऊर्मिमत्यो महास्वनाः 12,225.004c सर्वम् एवेदम् आपूर्य तिष्ठन्ति च चरन्ति च 12,225.005a अपाम् अपि गुणांस् तात ज्योतिर् आददते यदा 12,225.005c आपस् तदा आत्तगुणा ज्योतिष्य् उपरमन्ति च 12,225.006a यदादित्यं स्थितं मध्ये गूहन्ति शिखिनो ऽर्चिषः 12,225.006c सर्वम् एवेदम् अर्चिर्भिः पूर्णं जाज्वल्यते नभः 12,225.007a ज्योतिषो ऽपि गुणं रूपं वायुर् आददते यदा 12,225.007c प्रशाम्यति तदा ज्योतिर् वायुर् दोधूयते महान् 12,225.008a ततस् तु मूलम् आसाद्य वायुः संभवम् आत्मनः 12,225.008c अधश् चोर्ध्वं च तिर्यक् च दोधवीति दिशो दश 12,225.009a वायोर् अपि गुणं स्पर्शम् आकाशं ग्रसते यदा 12,225.009c प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदत् 12,225.009d*0673_01 अरूपम् अरसस्पर्शम् अगन्धं न च मूर्तिमत् 12,225.009d*0673_02 सर्वलोकप्रणदितं स्वं तु तिष्ठति नानदत् 12,225.010a आकाशस्य गुणं शब्दम् अभिव्यक्तात्मकं मनः 12,225.010b*0674_01 ग्रसते च यदा सो ऽपि शाम्यति प्रतिसंचरे 12,225.010c मनसो व्यक्तम् अव्यक्तं ब्राह्मः स प्रतिसंचरः 12,225.011a तद् आत्मगुणम् आविश्य मनो ग्रसति चन्द्रमाः 12,225.011c मनस्य् उपरते ऽध्यात्मा चन्द्रमस्य् अवतिष्ठते 12,225.012a तं तु कालेन महता संकल्पः कुरुते वशे 12,225.012c चित्तं ग्रसति संकल्पस् तच् च ज्ञानम् अनुत्तमम् 12,225.013a कालो गिरति विज्ञानं कालो बलम् इति श्रुतिः 12,225.013c बलं कालो ग्रसति तु तं विद्वान् कुरुते वशे 12,225.014a आकाशस्य तदा घोषं तं विद्वान् कुरुते ''त्मनि 12,225.014c तद् अव्यक्तं परं ब्रह्म तच् छाश्वतम् अनुत्तमम् 12,225.014e एवं सर्वाणि भूतानि ब्रह्मैव प्रतिसंचरः 12,225.015a यथावत् कीर्तितं सम्यग् एवम् एतद् असंशयम् 12,225.015c बोध्यं विद्यामयं दृष्ट्वा योगिभिः परमात्मभिः 12,225.016a एवं विस्तारसंक्षेपौ ब्रह्माव्यक्ते पुनः पुनः 12,225.016c युगसाहस्रयोर् आदाव् अह्नो रात्र्यास् तथैव च 12,226.001 व्यास उवाच 12,226.001a भूतग्रामे नियुक्तं यत् तद् एतत् कीर्तितं मया 12,226.001c ब्राह्मणस्य तु यत् कृत्यं तत् ते वक्ष्यामि पृच्छते 12,226.002a जातकर्मप्रभृत्य् अस्य कर्मणां दक्षिणावताम् 12,226.002c क्रिया स्याद् आ समावृत्तेर् आचार्ये वेदपारगे 12,226.003a अधीत्य वेदान् अखिलान् गुरुशुश्रूषणे रतः 12,226.003c गुरूणाम् अनृणो भूत्वा समावर्तेत यज्ञवित् 12,226.004a आचार्येणाभ्यनुज्ञातश् चतुर्णाम् एकम् आश्रमम् 12,226.004c आ विमोक्षाच् छरीरस्य सो ऽनुतिष्ठेद् यथाविधि 12,226.005a प्रजासर्गेण दारैश् च ब्रह्मचर्येण वा पुनः 12,226.005c वने गुरुसकाशे वा यतिधर्मेण वा पुनः 12,226.006a गृहस्थस् त्व् एव सर्वेषां चतुर्णां मूलम् उच्यते 12,226.006c तत्र पक्वकषायो हि दान्तः सर्वत्र सिध्यति 12,226.007a prajÃvä श्रोत्रियो यज्वा मुक्तो दिव्यैस् त्रिभिर् ऋणैः 12,226.007c अथान्यान् आश्रमान् पश्चात् पूतो गच्छति कर्मभिः 12,226.008a यत् पृथिव्यां पुण्यतमं विद्यास्थानं तदावसेत् 12,226.008c यतेत तस्मिन् प्रामाण्यं गन्तुं यशसि चोत्तमे 12,226.009a तपसा वा सुमहता विद्यानां पारणेन वा 12,226.009c इज्यया वा प्रदानैर् वा विप्राणां वर्धते यशः 12,226.010a यावद् अस्य भवत्य् अस्मिंल् लोके कीर्तिर् यशस्करी 12,226.010c तावत् पुण्यकृतांल् लोकान् अनन्तान् पुरुषो ऽश्नुते 12,226.011a अध्यापयेद् अधीयीत याजयेत यजेत च 12,226.011c न वृथा प्रतिगृह्णीयान् न च दद्यात् कथं चन 12,226.012a याज्यतः शिष्यतो वापि कन्यया वा धनं महत् 12,226.012c यद्य् आगच्छेद् यजेद् दद्यान् नैको ऽश्नीयात् कथं चन 12,226.013a गृहम् आवसतो ह्य् अस्य नान्यत् तीर्थं प्रतिग्रहात् 12,226.013c देवर्षिपितृगुर्वर्थं वृद्धातुरबुभुक्षताम् 12,226.014a अन्तर्हिताभितप्तानां यथाशक्ति बुभूषताम् 12,226.014c द्रव्याणाम् अतिशक्त्यापि देयम् एषां कृताद् अपि 12,226.015a अर्हताम् अनुरूपाणां नादेयं ह्य् अस्ति किं चन 12,226.015c उच्चैःश्रवसम् अप्य् अश्वं प्रापणीयं सतां विदुः 12,226.015d*0674A_01 दत्त्वा जगाम ब्रह्मादौ लोकान् दैवैर् अभिष्टुतान् 12,226.016a अनुनीय तथा काव्यः सत्यसंधो महाव्रतः 12,226.016c स्वैः प्राणैर् ब्राह्मणप्राणान् परित्राय दिवं गतः 12,226.017a रन्तिदेवश् च सांकृत्यो वसिष्ठाय महात्मने 12,226.017c अपः प्रदाय शीतोष्णा नाकपृष्ठे महीयते 12,226.018a आत्रेयश् चन्द्रदमयोर् अर्हतोर् विविधं धनम् 12,226.018c दत्त्वा लोकान् ययौ धीमान् अनन्तान् स महीपतिः 12,226.019a शिबिरौशीनरो ऽङ्गानि सुतं च प्रियम् औरसम् 12,226.019c ब्राह्मणार्थम् उपाकृत्य नाकपृष्ठम् इतो गतः 12,226.020a प्रतर्दनः काशिपतिः प्रदाय नयने स्वके 12,226.020c ब्राह्मणायातुलां कीर्तिम् इह चामुत्र चाश्नुते 12,226.021a दिव्यं मृष्टशलाकं तु सौवर्णं परमर्द्धिमत् 12,226.021c छत्रं देवावृधो दत्त्वा sarëÂro ऽभ्यपतद् दिवम् 12,226.022a सांकृतिश् च तथात्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् 12,226.022c उपदिश्य महातेजा गतो लोकान् अनुत्तमान् 12,226.023a अम्बरीषो गवां दत्त्वा ब्राह्मणेभ्यः प्रतापवान् 12,226.023c अर्बुदानि दशैकं च sarëÂro ऽभ्यपतद् दिवम् 12,226.024a सावित्री कुण्डले दिव्ये शरीरं जनमेजयः 12,226.024c ब्राह्मणार्थे परित्यज्य जग्मतुर् लोकम् उत्तमम् 12,226.025a सर्वरत्नं वृषादर्भो युवनाश्वः प्रियाः स्त्रियः 12,226.025c रम्यम् आवसथं चैव दत्त्वामुं लोकम् आस्थितः 12,226.026a निमी rëÂraæ च वैदेहो जामदग्न्यो वसुंधराम् 12,226.026c ब्राह्मणेभ्यो ददौ चापि गयश् चोर्वीं सपत्तनाम् 12,226.027a अवर्षति च पर्जन्ये सर्वभूतानि चासकृत् 12,226.027c वसिष्ठो जीवयाम् आस प्रजापतिर् इव प्रजाः 12,226.028a करंधमस्य पुत्रस् तु मरुत्तो नृपतिस् तथा 12,226.028c कन्याम् अङ्गिरसे दत्त्वा दिवम् आशु जगाम ह 12,226.029a ब्रह्मदत्तश् च päcÃlyo राजा बुद्धिमतां वरः 12,226.029c निधिं शङ्खं द्विजाग्र्येभ्यो दत्त्वा लोकान् अवाप्तवान् 12,226.030a राजा मित्रसहश् चापि वसिष्ठाय महात्मने 12,226.030c मदयन्तीं प्रियां दत्त्वा तया सह दिवं गतः 12,226.031a सहस्रजिच् च राजर्षिः प्राणान् इष्टान् महायशाः 12,226.031c ब्राह्मणार्थे परित्यज्य गतो लोकान् अनुत्तमान् 12,226.032a सर्वकामैश् च संपूर्णं दत्त्वा वेश्म हिरण्मयम् 12,226.032c मुद्गलाय गतः स्वर्गं शतद्युम्नो महीपतिः 12,226.033a नाम्ना च द्युतिमान् नाम शाल्वराजः प्रतापवान् 12,226.033c दत्त्वा राज्यम् ऋचीकाय गतो लोकान् अनुत्तमान् 12,226.034a मदिराश्वश् च राजर्षिर् दत्त्वा कन्यां सुमध्यमाम् 12,226.034c हिरण्यहस्ताय गतो लोकान् देवैर् अभिष्टुतान् 12,226.035a लोमपादश् च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः 12,226.035c ऋश्यशृङ्गाय विपुलैः सर्वकामैर् अयुज्यत 12,226.036a दत्त्वा शतसहस्रं तु गवां राजा प्रसेनजित् 12,226.036c सवत्सानां महातेजा गतो लोकान् अनुत्तमान् 12,226.037a एते चान्ये च बहवो दानेन तपसा च ह 12,226.037c महात्मानो गताः स्वर्गं शिष्टात्मानो जितेन्द्रियाः 12,226.038a तेषां प्रतिष्ठिता कीर्तिर् यावत् स्थास्यति मेदिनी 12,226.038c दानयज्ञप्रजासर्गैर् एते हि दिवम् आप्नुवन् 12,227.001 व्यास उवाच 12,227.001a त्रयीविद्याम् अवेक्षेत वेदेषूक्ताम् अथाङ्गतः 12,227.001c ऋक्सामवर्णाक्षरतो यजुषो ऽथर्वणस् तथा 12,227.001d*0675_01 तिष्ठत्य् एतेषु भगवान् षट्सु कर्मसु संस्थितः 12,227.002a वेदवादेषु कुशला ह्य् अध्यात्मकुशलाश् च ये 12,227.002c सत्त्ववन्तो महाभागाः पश्यन्ति प्रभवाप्ययौ 12,227.003a एवं धर्मेण वर्तेत क्रियाः शिष्टवद् आचरेत् 12,227.003c असंरोधेन भूतानां वृत्तिं लिप्सेत वै द्विजः 12,227.004a सद्भ्य आगतविज्ञानः शिष्टः शास्त्रविचक्षणः 12,227.004c स्वधर्मेण क्रिया लोके कुर्वाणः सत्यसंगरः 12,227.005a तिष्ठत्य् एतेषु गृहवान् षट्सु कर्मसु स द्विजः 12,227.005c पञ्चभिः सततं यज्ञैः श्रद्दधानो यजेत च 12,227.006a धृतिमान् अप्रमत्तश् च दान्तो धर्मविद् आत्मवान् 12,227.006c वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति 12,227.007a दानम् अध्ययनं यज्ञस् तपो ह्रीर् आर्जवं दमः 12,227.007c एतैर् वर्धयते तेजः पाप्मानं चापकर्षति 12,227.008a धूतपाप्मा तु मेधावी लघ्वाहारो जितेन्द्रियः 12,227.008c कामक्रोधौ वशे कृत्वा निनीषेद् ब्रह्मणः पदम् 12,227.009a अग्नींश् च ब्राह्मणांश् चार्चेद् देवताः प्रणमेत च 12,227.009c वर्जयेद् रुषतीं वाचं हिंसां चाधर्मसंहिताम् 12,227.010a एषा पूर्वतरा वृत्तिर् ब्राह्मणस्य विधीयते 12,227.010c ज्ञानागमेन कर्माणि कुर्वन् कर्मसु सिध्यति 12,227.011a पञ्चेन्द्रियजलां घोरां लोभकूलां सुदुस्तराम् 12,227.011c मन्युपङ्काम् अनाधृष्यां नदीं तरति बुद्धिमान् 12,227.012a काममन्यूद्धतं यत् स्यान् नित्यम् अत्यन्तमोहितम् 12,227.012c महता विधिदृष्टेन बलेनाप्रतिघातिना 12,227.012e स्वभावस्रोतसा वृत्तम् उह्यते सततं जगत् 12,227.013a कालोदकेन महता वर्षावर्तेन संततम् 12,227.013c मासोर्मिणर्तुवेगेन पक्षोलपतृणेन च 12,227.014a निमेषोन्मेषफेनेन अहोरात्रजवेन च 12,227.014c कामग्राहेण घोरेण वेदयज्ञप्लवेन च 12,227.015a धर्मद्वीपेन भूतानां चार्थकामरवेण च 12,227.015c ऋतसोपानतीरेण विहिंसातरुवाहिना 12,227.016a युगह्रदौघमध्येन ब्रह्मप्रायभवेन च 12,227.016c धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम् 12,227.017a एतत् प्रज्ञामयैर् धीरा निस्तरन्ति मनीषिणः 12,227.017c प्लवैर् अप्लववन्तो हि किं करिष्यन्त्य् अचेतसः 12,227.018a उपपन्नं हि यत् प्राज्ञो निस्तरेन् नेतरो जनः 12,227.018c दूरतो गुणदोषौ हि प्राज्ञः सर्वत्र पश्यति 12,227.019a संशयात्मा स कामात्मा चलचित्तो ऽल्पचेतनः 12,227.019c अप्राज्ञो न तरत्य् एव यो ह्य् आस्ते न स गच्छति 12,227.020a अप्लवो हि महादोषम् उह्यमानो ऽधिगच्छति 12,227.020c कामग्राहगृहीतस्य ज्ञानम् अप्य् अस्य न प्लवः 12,227.021a तस्माद् उन्मज्जनस्यार्थे प्रयतेत विचक्षणः 12,227.021c एतद् उन्मज्जनं तस्य यद् अयं ब्राह्मणो भवेत् 12,227.022a त्र्यवदाते कुले जातस् त्रिसंदेहस् त्रिकर्मकृत् 12,227.022c तस्माद् उन्मज्जनस् तिष्ठेन् निस्तरेत् प्रज्ञया यथा 12,227.023a संस्कृतस्य हि दान्तस्य नियतस्य कृतात्मनः 12,227.023c प्राज्ञस्यानन्तरा सिद्धिर् इह लोके परत्र च 12,227.024a वर्तते तेषु गृहवान् अक्रुध्यन्न् अनसूयकः 12,227.024c पञ्चभिः सततं यज्ञैर् विघसाशी यजेत च 12,227.025a सतां वृत्तेन वर्तेत क्रियाः शिष्टवद् आचरेत् 12,227.025c असंरोधेन धर्मस्य वृत्तिं लिप्सेद् अगर्हिताम् 12,227.026a श्रुतिविज्ञानतत्त्वज्ञः शिष्टाचारो विचक्षणः 12,227.026c स्वधर्मेण क्रियावांश् च कर्मणा सो ऽप्य् असंकरः 12,227.027a kriyÃvä श्रद्दधानश् च दाता प्राज्ञो ऽनसूयकः 12,227.027c धर्माधर्मविशेषज्ञः सर्वं तरति दुस्तरम् 12,227.028a धृतिमान् अप्रमत्तश् च दान्तो धर्मविद् आत्मवान् 12,227.028c वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति 12,227.029a एषा पूर्वतरा वृत्तिर् ब्राह्मणस्य विधीयते 12,227.029c ज्ञानवित्त्वेन कर्माणि कुर्वन् सर्वत्र सिध्यति 12,227.030a अधर्मं धर्मकामो हि करोतीहाविचक्षणः 12,227.030c धर्मं चाधर्मसंकाशं शोचन्न् इव करोति सः 12,227.031a धर्मं करोमीति करोत्य् अधर्मम्; अधर्मकामश् च करोति धर्मम् 12,227.031c उभे बालः कर्मणी न प्रजानन्; स जायते म्रियते चापि देही 12,228.001 व्यास उवाच 12,228.001a अथ चेद् रोचयेद् एतद् द्रुह्येत मनसा तथा 12,228.001c उन्मज्जंश् च निमज्जंश् च ज्ञानवान् प्लववान् भवेत् 12,228.002a प्रज्ञया निर्मितैर् धीरास् तारयन्त्य् अबुधान् प्लवैः 12,228.002c नाबुधास् तारयन्त्य् अन्यान् आत्मानं वा कथं चन 12,228.003a छिन्नदोषो मुनिर् योगान् युक्तो युञ्जीत द्वादश 12,228.003c दशकर्मसुखान् अर्थान् उपायापायनिर्भयः 12,228.004a चक्षुर् आचारवित् प्राज्ञो मनसा दर्शनेन च 12,228.004c यच्छेद् वाङ्मनसी बुद्ध्या य इच्छेज् ज्ञानम् उत्तमम् 12,228.004e ज्ञानेन यच्छेद् आत्मानं य इच्छेच् छान्तिम् आत्मनः 12,228.005a एतेषां चेद् अनुद्रष्टा पुरुषो ऽपि सुदारुणः 12,228.005c यदि वा सर्ववेदज्ञो यदि वाप्य् अनृचो ऽजपः 12,228.006a यदि वा धार्मिको यज्वा यदि वा पापकृत्तमः 12,228.006c यदि वा पुरुषव्याघ्रो यदि वा क्लैब्यधारिता 12,228.007a तरत्य् एव महादुर्गं जरामरणसागरम् 12,228.007c एवं ह्य् एतेन योगेन युञ्जानो ऽप्य् एकम् अन्ततः 12,228.007e अपि जिज्ञासमानो हि शब्दब्रह्मातिवर्तते 12,228.008a धर्मोपस्थो ह्रीवरूथ उपायापायकूबरः 12,228.008c अपानाक्षः प्राणयुगः प्रज्ञायुर् जीवबन्धनः 12,228.009a चेतनाबन्धुरश् चारुर् आचारग्रहनेमिवान् 12,228.009c दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः 12,228.010a प्रज्ञानाभिः सर्वतन्त्रप्रतोदो ज्ञानसारथिः 12,228.010c क्षेत्रज्ञाधिष्ठितो धीरः श्रद्धादमपुरःसरः 12,228.011a त्यागवर्त्मानुगः क्षेम्यः शौचगो ध्यानगोचरः 12,228.011c जीवयुक्तो रथो दिव्यो ब्रह्मलोके विराजते 12,228.012a अथ संत्वरमाणस्य रथम् एतं युयुक्षतः 12,228.012c अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम् 12,228.013a सप्त यो धारणाः कृत्स्ना वाग्यतः प्रतिपद्यते 12,228.013c पृष्ठतः पार्श्वतश् चान्या यावत्यस् ताः प्रधारणाः 12,228.014a क्रमशः पार्थिवं यच् च वायव्यं खं तथा पयः 12,228.014c ज्योतिषो यत् तद् ऐश्वर्यम् अहंकारस्य बुद्धितः 12,228.015a अव्यक्तस्य तथैश्वर्यं क्रमशः प्रतिपद्यते 12,228.015c विक्रमाश् चापि यस्यैते तथा युङ्क्ते स योगतः 12,228.016a अथास्य योगयुक्तस्य सिद्धिम् आत्मनि पश्यतः 12,228.016c निर्मथ्यमानः सूक्ष्मत्वाद् रूपाणीमानि दर्शयेत् 12,228.017a शैशिरस् तु यथा धूमः सूक्ष्मः संश्रयते नभः 12,228.017c तथा देहाद् विमुक्तस्य पूर्वरूपं भवत्य् उत 12,228.018a अथ धूमस्य विरमे द्वितीयं रूपदर्शनम् 12,228.018c जलरूपम् इवाकाशे तत्रैवात्मनि पश्यति 12,228.019a अपां व्यतिक्रमे चापि वह्निरूपं प्रकाशते 12,228.019c तस्मिन्न् उपरते चास्य पीतवस्त्रवद् इष्यते 12,228.019c*0676_01 **** **** वायव्यं सूक्ष्मम् अप्य् अथ 12,228.019c*0676_02 रूपं प्रकाशते तत्र 12,228.019d*0677_01 तस्मिन्न् उपरते रूपम् आकाशस्य प्रकाशते 12,228.019e ऊर्णारूपसवर्णं च तस्य रूपं प्रकाशते 12,228.020a अथ श्वेतां गतिं गत्वा वायव्यं सूक्ष्मम् अप्य् अजः 12,228.020b*0678_01 तस्मिन्न् उपरते चास्य बुद्धिरूपं प्रकाशते 12,228.020c अशुक्लं चेतसः सौक्ष्म्यम् अव्यक्तं ब्रह्मणो ऽस्य वै 12,228.021a एतेष्व् अपि हि जातेषु फलजातानि मे Ó­ïu 12,228.021c जातस्य पार्थिवैश्वर्ये सृष्टिर् इष्टा विधीयते 12,228.022a प्रजापतिर् इवाक्षोभ्यः शरीरात् सृजति प्रजाः 12,228.022c अङ्गुल्यङ्गुष्ठमात्रेण हस्तपादेन वा तथा 12,228.023a पृथिवीं कम्पयत्य् एको गुणो वायोर् इति स्मृतः 12,228.023c आकाशभूतश् चाकाशे सवर्णत्वात् प्रणश्यति 12,228.024a वर्णतो गृह्यते चापि कामात् पिबति चाशयान् 12,228.024c न चास्य तेजसा रूपं दृश्यते शाम्यते तथा 12,228.025a अहंकारस्य विजितेः पञ्चैते स्युर् वशानुगाः 12,228.025c षण्णाम् आत्मनि बुद्धौ च जितायां प्रभवत्य् अथ 12,228.026a निर्दोषा प्रतिभा ह्य् एनं कृत्स्ना समभिवर्तते 12,228.026c तथैव व्यक्तम् आत्मानम् अव्यक्तं प्रतिपद्यते 12,228.027a यतो निःसरते लोको भवति व्यक्तसंज्ञकः 12,228.027c तत्राव्यक्तमयीं व्याख्यां शृणु त्वं विस्तरेण मे 12,228.027e तथा व्यक्तमयीं चैव संख्यां पूर्वं निबोध मे 12,228.028a पञ्चविंशतितत्त्वानि तुल्यान्य् उभयतः समम् 12,228.028c योगे सांख्ये ऽपि च तथा विशेषांस् तत्र मे Ó­ïu 12,228.029a प्रोक्तं तद् व्यक्तम् इत्य् एव जायते वर्धते च यत् 12,228.029c जीर्यते म्रियते चैव चतुर्भिर् लक्षणैर् युतम् 12,228.030a विपरीतम् अतो यत् तु तद् अव्यक्तम् उदाहृतम् 12,228.030c द्वाव् आत्मानौ च वेदेषु सिद्धान्तेष्व् अप्य् उदाहृतौ 12,228.031a चतुर्लक्षणजं त्व् अन्यं चतुर्वर्गं प्रचक्षते 12,228.031c व्यक्तम् अव्यक्तजं चैव तथा बुद्धम् अथेतरत् 12,228.031e सत्त्वं क्षेत्रज्ञ इत्य् एतद् द्वयम् अप्य् अनुदर्शितम् 12,228.032a द्वाव् आत्मानौ च वेदेषु विषयेषु च रज्यतः 12,228.032c विषयात् प्रतिसंहारः सांख्यानां सिद्धिलक्षणम् 12,228.033a निर्ममश् चानहंकारो निर्द्वंद्वश् छिन्नसंशयः 12,228.033c नैव क्रुध्यति न द्वेष्टि नानृता bhëate गिरः 12,228.034a आक्रुष्टस् tìitaÓ चैव मैत्रेण ध्याति नाशुभम् 12,228.034c वाग्दण्डकर्ममनसां त्रयाणां च निवर्तकः 12,228.035a समः सर्वेषु भूतेषु ब्रह्माणम् अभिवर्तते 12,228.035c नैवेच्छति न चानिच्छो यात्रामात्रव्यवस्थितः 12,228.036a अलोलुपो ऽव्यथो दान्तो न कृती न निराकृतिः 12,228.036c नास्येन्द्रियम् अनेकाग्रं नातिक्षिप्तमनोरथः 12,228.036d*0679_01 सर्वभूतहितो मैत्रः samalo«ÂÃÓmakäcana÷ 12,228.036d*0679_02 तुल्यप्रियाप्रियो धीरस् तुल्यनिन्दात्मसंस्तुतिः 12,228.036d*0679_03 अस्पृहः सर्वकामेभ्यो ब्रह्मचर्ये दृढश् च यः 12,228.036e अहिंस्रः सर्वभूतानाम् ईदृक् सांख्यो विमुच्यते 12,228.037a अथ योगाद् विमुच्यन्ते कारणैर् यैर् निबोध मे 12,228.037c योगैश्वर्यम् अतिक्रान्तो यो ऽतिक्रामति मुच्यते 12,228.038a इत्य् एषा भावजा बुद्धिः कथिता ते न संशयः 12,228.038c एवं भवति निर्द्वंद्वो ब्रह्माणं चाधिगच्छति 12,229.001 व्यास उवाच 12,229.001a अथ ज्ञानप्लवं धीरो गृहीत्वा शान्तिम् आस्थितः 12,229.001c उन्मज्जंश् च निमज्जंश् च ज्ञानम् एवाभिसंश्रयेत् 12,229.002 शुक उवाच 12,229.002a किं तज् ज्ञानम् अथो विद्या यया निस्तरति द्वयम् 12,229.002c प्रवृत्तिलक्षणो धर्मो निवृत्तिर् इति चैव हि 12,229.003 व्यास उवाच 12,229.003a यस् तु पश्येत् स्वभावेन विना भावम् अचेतनः 12,229.003c पुष्यते च पुनः सर्वान् प्रज्ञया मुक्तहेतुकः 12,229.004a येषां चैकान्तभावेन स्वभावः कारणं मतम् 12,229.004c पूत्वा तृणबुसीकां वै ते लभन्ते न किं चन 12,229.005a ये चैनं पक्षम् आश्रित्य वर्तयन्त्य् अल्पचेतसः 12,229.005c स्वभावं कारणं ज्ञात्वा न श्रेयः प्राप्नुवन्ति ते 12,229.006a स्वभावो हि विनाशाय मोहकर्ममनोभवः 12,229.006c निरुक्तम् एतयोर् एतत् स्वभावपरभावयोः 12,229.007a कृष्यादीनि हि कर्माणि सस्यसंहरणानि च 12,229.007c प्रज्ञावद्भिः प्रकॢप्तानि यानासनगृहाणि च 12,229.008a ÃkrŬÃnÃæ गृहाणां च गदानाम् अगदस्य च 12,229.008c प्रज्ञावन्तः प्रवक्तारो ज्ञानवद्भिर् अनुष्ठिताः 12,229.009a प्रज्ञा संयोजयत्य् अर्थैः प्रज्ञा श्रेयो ऽधिगच्छति 12,229.009c राजानो भुञ्जते राज्यं प्रज्ञया तुल्यलक्षणाः 12,229.010a पारावर्यं तु भूतानां ज्ञानेनैवोपलभ्यते 12,229.010c विद्यया तात सृष्टानां विद्यैव परमा गतिः 12,229.011a भूतानां जन्म सर्वेषां विविधानां चतुर्विधम् 12,229.011c जराय्वण्डम् अथोद्भेदं स्वेदं चाप्य् उपलक्षयेत् 12,229.012a स्थावरेभ्यो विशिष्टानि जङ्गमान्य् उपलक्षयेत् 12,229.012c उपपन्नं हि यच् चेष्टा विशिष्येत विशेष्ययोः 12,229.013a आहुर् द्विबहुपादानि जङ्गमानि द्वयानि च 12,229.013c बहुपाद्भ्यो विशिष्टानि द्विपादानि बहून्य् अपि 12,229.014a द्विपदानि द्वयान्य् आहुः पार्थिवानीतराणि च 12,229.014c पार्थिवानि विशिष्टानि तानि ह्य् अन्नानि भुञ्जते 12,229.015a पार्थिवानि द्वयान्य् आहुर् मध्यमान्य् उत्तमानि च 12,229.015c मध्यमानि विशिष्टानि जातिधर्मोपधारणात् 12,229.016a मध्यमानि द्वयान्य् आहुर् धर्मज्ञानीतराणि च 12,229.016c धर्मज्ञानि विशिष्टानि कार्याकार्योपधारणात् 12,229.017a धर्मज्ञानि द्वयान्य् आहुर् वेदज्ञानीतराणि च 12,229.017c वेदज्ञानि विशिष्टानि वेदो ह्य् एषु प्रतिष्ठितः 12,229.018a वेदज्ञानि द्वयान्य् आहुः प्रवक्तॄणीतराणि च 12,229.018c प्रवक्तॄणि विशिष्टानि सर्वधर्मोपधारणात् 12,229.019a विज्ञायन्ते हि यैर् वेदाः सर्वधर्मक्रियाफलाः 12,229.019c सयज्ञाः सखिला वेदाः प्रवक्तृभ्यो विनिःसृताः 12,229.020a प्रवक्तॄणि द्वयान्य् आहुर् आत्मज्ञानीतराणि च 12,229.020c आत्मज्ञानि विशिष्टानि जन्माजन्मोपधारणात् 12,229.021a धर्मद्वयं हि यो वेद स सर्वः सर्वधर्मविद् 12,229.021c स त्यागी सत्यसंकल्पः स तु क्षान्तः स ईश्वरः 12,229.022a धर्मज्ञानप्रतिष्ठं हि तं देवा ब्राह्मणं विदुः 12,229.022c शब्दब्रह्मणि निष्णातं परे च कृतनिश्चयम् 12,229.023a अन्तःस्थं च बहिष्ठं च ये ''धियज्ञाधिदैवतम् 12,229.023c जानन्ति तान् नमस्यामस् ते देवास् तात ते द्विजाः 12,229.024a तेषु विश्वम् इदं भूतं साग्रं च जगद् आहितम् 12,229.024c तेषां माहात्म्यभावस्य सदृशं नास्ति किं चन 12,229.025a आदिं ते निधनं चैव कर्म चातीत्य सर्वशः 12,229.025c चतुर्विधस्य भूतस्य सर्वस्येशाः स्वयंभुवः 12,230.001 व्यास उवाच 12,230.001a एषा पूर्वतरा वृत्तिर् ब्राह्मणस्य विधीयते 12,230.001c ज्ञानवान् एव कर्माणि कुर्वन् सर्वत्र सिध्यति 12,230.002a तत्र चेन् न भवेद् एवं संशयः कर्मनिश्चये 12,230.002c किं नु कर्म स्वभावो ऽयं ज्ञानं कर्मेति वा पुनः 12,230.003a तत्र चेह विवित्सा स्याज् ज्ञानं चेत् पुरुषं प्रति 12,230.003c उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच् छृणु 12,230.004a पौरुषं कारणं के चिद् आहुः कर्मसु मानवाः 12,230.004c दैवम् एके प्रशंसन्ति स्वभावं चापरे जनाः 12,230.005a पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः 12,230.005c त्रयम् एतत् पृथग्भूतम् अविवेकं तु के चन 12,230.006a एवम् एतन् न चाप्य् एवम् उभे चापि न चाप्य् उभे 12,230.006c कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शिनः 12,230.007a त्रेतायां द्वापरे चैव कलिजाश् च ससंशयाः 12,230.007b*0680_01 त्रेतायुगे विधिस् त्व् एष धर्माणां न कृते युगे 12,230.007c तपस्विनः प्रशान्ताश् च सत्त्वस्थाश् च कृते युगे 12,230.008a अपृथग्दर्शिनः सर्वे ऋक्सामसु यजुःषु च 12,230.008c कामद्वेषौ पृथग् दृष्ट्वा तपः कृत उपासते 12,230.009a तपोधर्मेण संयुक्तस् तपोनित्यः सुसंशितः 12,230.009c तेन सर्वान् अवाप्नोति कामान् यान् मनसेच्छति 12,230.010a तपसा तद् अवाप्नोति यद् भूत्वा सृजते जगत् 12,230.010c तद्भूतश् च ततः सर्वो भूतानां भवति प्रभुः 12,230.011a तद् उक्तं वेदवादेषु गहनं वेददर्शिभिः 12,230.011c वेदान्तेषु पुनर् व्यक्तं क्रमयोगेन लक्ष्यते 12,230.012a आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशः स्मृताः 12,230.012c परिचारयज्ञाः शूद्राश् च जपयज्ञा द्विजातयः 12,230.013a परिनिष्ठितकार्यो हि स्वाध्यायेन द्विजो भवेत् 12,230.013c कुर्याद् अन्यन् न वा कुर्यान् मैत्रो ब्राह्मण उच्यते 12,230.014a त्रेतादौ सकला वेदा यज्ञा वर्णाश्रमास् तथा 12,230.014c संरोधाद् आयुषस् त्व् एते व्यस्यन्ते द्वापरे युगे 12,230.015a द्वापरे विप्लवं यान्ति वेदाः कलियुगे तथा 12,230.015c दृश्यन्ते नापि दृश्यन्ते कलेर् अन्ते पुनः पुनः 12,230.016a उत्सीदन्ति स्वधर्माश् च तत्राधर्मेण pŬitÃ÷ 12,230.016c गवां भूमेश् च ये चापाम् ओषधीनां च ये रसाः 12,230.017a अधर्मान्तर्हिता वेदा वेदधर्मास् तथाश्रमाः 12,230.017c विक्रियन्ते स्वधर्मस्थाः स्थावराणि चराणि च 12,230.018a यथा सर्वाणि भूतानि वृष्टिर् भौमानि वर्षति 12,230.018c सृजते सर्वतो ऽङ्गानि तथा वेदा युगे युगे 12,230.019a विसृतं कालनानात्वम् अनादिनिधनं च यत् 12,230.019c कीर्तितं तत् पुरस्तान् मे यतः संयान्ति यान्ति च 12,230.020a धातेदं प्रभवस्थानं भूतानां संयमो यमः 12,230.020c स्वभावेन प्रवर्तन्ते द्वंद्वसृष्टानि भूरिशः 12,230.021a सर्गः कालो धृतिर् वेदाः कर्ता कार्यं क्रिया फलम् 12,230.021c एतत् ते कथितं तात यन् मां त्वं परिपृच्छसि 12,231.001 भीष्म उवाच 12,231.001a इत्य् उक्तो ऽभिप्रशस्यैतत् परमर्षेस् तु शासनम् 12,231.001c मोक्षधर्मार्थसंयुक्तम् इदं प्रष्टुं प्रचक्रमे 12,231.002 शुक उवाच 12,231.002a prajÃvä श्रोत्रियो यज्वा वृद्धः प्रज्ञो ऽनसूयकः 12,231.002c अनागतम् अनैतिह्यं कथं ब्रह्माधिगच्छति 12,231.003a तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया 12,231.003c सांख्ये वा यदि वा योगे एतत् पृष्टो ऽभिधत्स्व मे 12,231.004a मनसश् चेन्द्रियाणां चाप्य् ऐकाग्र्यं समवाप्यते 12,231.004c येनोपायेन पुरुषैस् तच् च व्याख्यातुम् अर्हसि 12,231.005 व्यास उवाच 12,231.005a नान्यत्र विद्यातपसोर् नान्यत्रेन्द्रियनिग्रहात् 12,231.005c नान्यत्र सर्वसंत्यागात् सिद्धिं विन्दति कश् चन 12,231.006a महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयंभुवः 12,231.006c भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु 12,231.007a भूमेर् देहो जलात् सारो ज्योतिषश् चक्षुषी स्मृते 12,231.007c प्राणापानाश्रयो वायुः खेष्व् आकाशं शरीरिणाम् 12,231.008a क्रान्ते विष्णुर् बले शक्रः कोष्ठे ऽग्निर् भुक्तम् अर्छति 12,231.008c कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक् सरस्वती 12,231.009a कर्णौ त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी 12,231.009c दर्शनानीन्द्रियोक्तानि द्वाराण्य् आहारसिद्धये 12,231.010a शब्दं स्पर्शं तथा रूपं रसं गन्धं च पञ्चमम् 12,231.010c इन्द्रियाणि पृथक् त्व् अर्थान् मनसो दर्शयन्त्य् उत 12,231.011a इन्द्रियाणि मनो युङ्क्ते वश्यान् यन्तेव वाजिनः 12,231.011c मनश् चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः 12,231.012a इन्द्रियाणां तथैवेषां सर्वेषाम् ईश्वरं मनः 12,231.012c नियमे च विसर्गे च भूतात्मा मनसस् तथा 12,231.013a इन्द्रियाणीन्द्रियार्थाश् च स्वभावश् चेतना मनः 12,231.013c प्राणापानौ च जीवश् च नित्यं देहेषु देहिनाम् 12,231.014a आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतना 12,231.014c सत्त्वं हि तेजः सृजति न गुणान् वै कदा चन 12,231.015a एवं सप्तदशं देहे वृतं षोडशभिर् गुणैः 12,231.015c मनीषी मनसा विप्रः पश्यत्य् आत्मानम् आत्मनि 12,231.016a न ह्य् अयं चक्षुषा दृश्यो न च सर्वैर् अपीन्द्रियैः 12,231.016c मनसा संप्रदीप्तेन महान् आत्मा प्रकाशते 12,231.017a अशब्दस्पर्शरूपं तद् अरसागन्धम् अव्ययम् 12,231.017c अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम् 12,231.018a अव्यक्तं व्यक्तदेहेषु मर्त्येष्व् अमरम् आश्रितम् 12,231.018c यो ऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे 12,231.019a विद्याभिजनसंपन्ने ब्राह्मणे गवि हस्तिनि 12,231.019c शुनि चैव श्वपाके च पण्डिताः समदर्शिनः 12,231.020a स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च 12,231.020c वसत्य् एको महान् आत्मा येन सर्वम् इदं ततम् 12,231.021a सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि 12,231.021c यदा पश्यति भूतात्मा ब्रह्म संपद्यते तदा 12,231.022a यावान् आत्मनि वेदात्मा तावान् आत्मा परात्मनि 12,231.022c य एवं सततं वेद सो ऽमृतत्वाय कल्पते 12,231.023a सर्वभूतात्मभूतस्य सर्वभूतहितस्य च 12,231.023c देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः 12,231.024a शकुनीनाम् इवाकाशे जले वारिचरस्य वा 12,231.024c यथा गतिर् न दृश्येत तथैव सुमहात्मनः 12,231.025a कालः पचति भूतानि सर्वाण्य् एवात्मनात्मनि 12,231.025c यस्मिंस् तु पच्यते कालस् तं न वेदेह कश् चन 12,231.026a न तद् ऊर्ध्वं न तिर्यक् च नाधो न च तिरः पुनः 12,231.026b*0681_01 इन्द्रियैर् अपि बुद्ध्या वा गृह्यते न कदा चन 12,231.026c न मध्ये प्रतिगृह्णीते नैव कश् चित् कुतश् चन 12,231.027a सर्वे ऽन्तःस्था इमे लोका बाह्यम् एषां न किं चन 12,231.027c यः सहस्रं समागच्छेद् यथा बाणो गुणच्युतः 12,231.028a नैवान्तं कारणस्येयाद् यद्य् अपि स्यान् मनोजवः 12,231.028c तस्मात् सूक्ष्मात् सूक्ष्मतरं नास्ति स्थूलतरं ततः 12,231.029a सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् 12,231.029c सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति 12,231.030a तद् एवाणोर् अणुतरं तन् महद्भ्यो महत्तरम् 12,231.030c तद् अन्तः सर्वभूतानां ध्रुवं तिष्ठन् न दृश्यते 12,231.031a अक्षरं च क्षरं चैव द्वैधीभावो ऽयम् आत्मनः 12,231.031c क्षरः सर्वेषु भूतेषु दिव्यं ह्य् अमृतम् अक्षरम् 12,231.032a नवद्वारं पुरं गत्वा हंसो हि नियतो वशी 12,231.032c ईशः सर्वस्य भूतस्य स्थावरस्य चरस्य च 12,231.033a हानिभङ्गविकल्पानां नवानां संश्रयेण च 12,231.033c शरीराणाम् अजस्याहुर् हंसत्वं पारदर्शिनः 12,231.034a हंसोक्तं चाक्षरं चैव कूटस्थं यत् तद् अक्षरम् 12,231.034c तद् विद्वान् अक्षरं प्राप्य जहाति प्राणजन्मनी 12,232.001 व्यास उवाच 12,232.001a पृच्छतस् तव सत्पुत्र यथावद् इह तत्त्वतः 12,232.001c सांख्यन्यायेन संयुक्तं यद् एतत् कीर्तितं मया 12,232.002a योगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच् छृणु 12,232.002c एकत्वं बुद्धिमनसोर् इन्द्रियाणां च सर्वशः 12,232.002e आत्मनो ध्यायिनस् तात ज्ञानम् एतद् अनुत्तमम् 12,232.003a तद् एतद् उपशान्तेन दान्तेनाध्यात्मशीलिना 12,232.003c आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा 12,232.004a योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः 12,232.004c कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् 12,232.005a क्रोधं शमेन जयति कामं संकल्पवर्जनात् 12,232.005c सत्त्वसंसेवनाद् धीरो निद्राम् उच्छेत्तुम् अर्हति 12,232.006a धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा 12,232.006c चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा 12,232.007a अप्रमादाद् भयं जह्याल् लोभं प्राज्ञोपसेवनात् 12,232.007c एवम् एतान् योगदोषाञ् जयेन् नित्यम् अतन्द्रितः 12,232.008a अग्नींश् च ब्राह्मणांश् चार्चेद् देवताः प्रणमेत च 12,232.008c वर्जयेद् रुषितां वाचं हिंसायुक्तां मनोनुगाम् 12,232.009a ब्रह्म तेजोमयं शुक्रं यस्य सर्वम् इदं रसः 12,232.009c एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम् 12,232.010a ध्यानम् अध्ययनं दानं सत्यं ह्रीर् आर्जवं क्षमा 12,232.010c शौचम् आहारसंशुद्धिर् इन्द्रियाणां च निग्रहः 12,232.011a एतैर् विवर्धते तेजः पाप्मानं चापकर्षति 12,232.011c सिध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्तते 12,232.012a समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयन् 12,232.012c धुतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः 12,232.012e कामक्रोधौ वशे कृत्वा निनीषेद् ब्रह्मणः पदम् 12,232.013a मनसश् चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः 12,232.013c प्राग् रात्रापररात्रेषु धारयेन् मन आत्मना 12,232.014a जन्तोः पञ्चेन्द्रियस्यास्य यद् एकं छिद्रम् इन्द्रियम् 12,232.014c ततो ऽस्य स्रवति प्रज्ञा दृतेः पादाद् इवोदकम् 12,232.015a मनस् तु पूर्वम् आदद्यात् कुमीनान् इव मत्स्यहा 12,232.015c ततः श्रोत्रं ततश् चक्षुर् जिह्वां घ्राणं च योगवित् 12,232.016a तत एतानि संयम्य मनसि स्थापयेद् यतिः 12,232.016c तथैवापोह्य संकल्पान् मनो ह्य् आत्मनि धारयेत् 12,232.017a पञ्च ज्ञानेन संधाय मनसि स्थापयेद् यतिः 12,232.017c यदैतान्य् अवतिष्ठन्ते मनःषष्ठानि चात्मनि 12,232.017e प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते 12,232.018a विधूम इव दीप्तार्चिर् आदित्य इव दीप्तिमान् 12,232.018c वैद्युतो ऽग्निर् इवाकाशे पश्यत्य् आत्मानम् आत्मना 12,232.018e सर्वं च तत्र सर्वत्र व्यापकत्वाच् च दृश्यते 12,232.019a तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः 12,232.019c धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः 12,232.020a एवं परिमितं कालम् आचरन् संशितव्रतः 12,232.020c आसीनो हि रहस्य् एको गच्छेद् अक्षरसात्म्यताम् 12,232.021a प्रमोहो भ्रम आवर्तो घ्राणश्रवणदर्शने 12,232.021c अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः 12,232.022a प्रतिभाम् उपसर्गांश् चाप्य् उपसंगृह्य योगतः 12,232.022c तांस् तत्त्वविद् अनादृत्य स्वात्मनैव निवर्तयेत् 12,232.023a कुर्यात् परिचयं योगे त्रैकाल्यं नियतो मुनिः 12,232.023c गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजजेत् 12,232.024a संनियम्येन्द्रियग्रामं गोष्ठे भाण्डमना इव 12,232.024c एकाग्रश् चिन्तयेन् नित्यं योगान् नोद्वेजयेन् मनः 12,232.025a येनोपायेन शक्येत संनियन्तुं चलं मनः 12,232.025c तं तं युक्तो निषेवेत न चैव विचलेत् ततः 12,232.026a शून्या गिरिगुहाश् चैव देवतायतनानि च 12,232.026c शून्यागाराणि चैकाग्रो निवासार्थम् उपक्रमेत् 12,232.027a नाभिष्वजेत् परं वाचा कर्मणा मनसापि वा 12,232.027c उपेक्षको यताहारो लब्धालब्धे समो भवेत् 12,232.028a यश् चैनम् अभिनन्देत यश् चैनम् अपवादयेत् 12,232.028c समस् तयोश् चाप्य् उभयोर् नाभिध्यायेच् छुभाशुभम् 12,232.029a न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत् 12,232.029c समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः 12,232.030a एवं सर्वात्मनः साधोः सर्वत्र समदर्शिनः 12,232.030c षण्मासान् नित्ययुक्तस्य शब्दब्रह्मातिवर्तते 12,232.031a वेदनार्ताः प्रजा दृष्ट्वा samalo«ÂÃÓmakäcana÷ 12,232.031c एतस्मिन् निरतो मार्गे विरमेन् न विमोहितः 12,232.032a अपि वर्णाव् अकृष्टस् तु नारी वा धर्मकाङ्क्षिणी 12,232.032c ताव् अप्य् एतेन मार्गेण गच्छेतां परमां गतिम् 12,232.033a अजं पुराणम् अजरं सनातनं; यद् इन्द्रियैर् उपलभते नरो ऽचलः 12,232.033c अणोर् अणीयो महतो महत्तरं; तदात्मना पश्यति युक्त आत्मवान् 12,232.034a इदं महर्षेर् वचनं महात्मनो; यथावद् उक्तं मनसानुदृश्य च 12,232.034c अवेक्ष्य चेयात् परमेष्ठिसात्म्यतां; प्रयान्ति यां भूतगतिं मनीषिणः 12,233.001 शुक उवाच 12,233.001a यद् इदं वेदवचनं कुरु कर्म त्यजेति च 12,233.001c कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा 12,233.002a एतद् वै श्रोतुम् इच्छामि तद् भवान् प्रब्रवीतु मे 12,233.002c एतत् त्व् अन्योन्यवैरूप्ये वर्तते प्रतिकूलतः 12,233.003 भीष्म उवाच 12,233.003a इत्य् उक्तः प्रत्युवाचेदं पराशरसुतः सुतम् 12,233.003c कर्मविद्यामयाव् एतौ व्याख्यास्यामि क्षराक्षरौ 12,233.004a यां दिशं विद्यया यान्ति यां च गच्छन्ति कर्मणा 12,233.004c शृणुष्वैकमनाः पुत्र गह्वरं ह्य् एतद् अन्तरम् 12,233.005a अस्ति धर्म इति प्रोक्तं नास्तीत्य् अत्रैव यो वदेत् 12,233.005c तस्य पक्षस्य सदृशम् इदं मम भवेद् अथ 12,233.006a द्वाव् इमाव् अथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः 12,233.006c प्रवृत्तिलक्षणो धर्मो निवृत्तौ च subhëita÷ 12,233.007a कर्मणा बध्यते जन्तुर् विद्यया तु प्रमुच्यते 12,233.007c तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः 12,233.008a कर्मणा जायते प्रेत्य मूर्तिमान् षोडशात्मकः 12,233.008c विद्यया जायते नित्यम् अव्ययो ह्य् अव्ययात्मकः 12,233.009a कर्म त्व् एके प्रशंसन्ति स्वल्पबुद्धितरा नराः 12,233.009c तेन ते देहजालानि रमयन्त उपासते 12,233.010a ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः 12,233.010c न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्न् इव 12,233.011a कर्मणः फलम् आप्नोति सुखदुःखे भवाभवौ 12,233.011c विद्यया तद् अवाप्नोति यत्र गत्वा न शोचति 12,233.012a यत्र गत्वा न म्रियते यत्र गत्वा न जायते 12,233.012c न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते 12,233.013a यत्र तद् ब्रह्म परमम् अव्यक्तम् अजरं ध्रुवम् 12,233.013c अव्याहतम् अनायासम् अमृतं चावियोगि च 12,233.014a द्वंद्वैर् यत्र न बाध्यन्ते मानसेन च कर्मणा 12,233.014c समाः सर्वत्र मैत्राश् च सर्वभूतहिते रताः 12,233.015a विद्यामयो ऽन्यः पुरुषस् तात कर्ममयो ऽपरः 12,233.015c विद्धि चन्द्रमसं दर्शे सूक्ष्मया कलया स्थितम् 12,233.015d*0682_01 विद्यामयं तं पुरुषं नित्यं ज्ञानगुणात्मकम् 12,233.016a तद् एतद् ऋषिणा प्रोक्तं विस्तरेणानुमीयते 12,233.016c नवजं शशिनं दृष्ट्वा वक्रं तन्तुम् इवाम्बरे 12,233.017a एकादशविकारात्मा कलासंभारसंभृतः 12,233.017c मूर्तिमान् इति तं विद्धि तात कर्मगुणात्मकम् 12,233.017d*0683_01 तस्मिन् यः संस्थितो ह्य् अग्निर् नित्यं स्थाल्याम् इवाहितः 12,233.017d*0683_02 आत्मानं तं विजानीहि नित्यं त्यागजितात्मकम् 12,233.018a देवो यः संश्रितस् तस्मिन्न् अब्बिन्दुर् इव पुष्करे 12,233.018c क्षेत्रज्ञं तं विजानीयान् नित्यं त्यागजितात्मकम् 12,233.019a तमो रजश् च सत्त्वं च विद्धि जीवगुणान् इमान् 12,233.019c जीवम् आत्मगुणं विद्याद् आत्मानं परमात्मनः 12,233.020a सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम् 12,233.020c ततः परं क्षेत्रविदो वदन्ति; प्रावर्तयद् यो भुवनानि सप्त 12,234.001 शुक उवाच 12,234.001a क्षरात् प्रभृति यः सर्गः सगुणानीन्द्रियाणि च 12,234.001c बुद्ध्यैश्वर्याभिसर्गार्थं यद् ध्यानं चात्मनः शुभम् 12,234.002a भूय एव तु लोके ऽस्मिन् सद्वृत्तिं वृत्तिहैतुकीम् 12,234.002c यया सन्तः प्रवर्तन्ते तद् इच्छाम्य् अनुवर्णितम् 12,234.003a वेदे वचनम् उक्तं तु कुरु कर्म त्यजेति च 12,234.003c कथम् एतद् विजानीयां तच् च व्याख्यातुम् अर्हसि 12,234.004a लोकवृत्तान्ततत्त्वज्ञः पूतो ऽहं गुरुशासनात् 12,234.004c कृत्वा बुद्धिं वियुक्तात्मा त्यक्ष्याम्य् आत्मानम् अव्यथः 12,234.005 व्यास उवाच 12,234.005a यैषा वै विहिता वृत्तिः पुरस्ताद् ब्रह्मणा स्वयम् 12,234.005c एषा पूर्वतरैः सद्भिर् आचीर्णा परमर्षिभिः 12,234.006a ब्रह्मचर्येण वै lokä जयन्ति परमर्षयः 12,234.006c आत्मनश् च हृदि श्रेयस् त्व् अन्विच्छ मनसात्मनि 12,234.007a वने मूलफलाशी च तप्यन् सुविपुलं तपः 12,234.007c पुण्यायतनचारी च भूतानाम् अविहिंसकः 12,234.008a विधूमे सन्नमुसले वानप्रस्थप्रतिश्रये 12,234.008c काले प्राप्ते चरन् भैक्षं कल्पते ब्रह्मभूयसे 12,234.009a निःस्तुतिर् निर्नमस्कारः परित्यज्य शुभाशुभे 12,234.009c अरण्ये विचरैकाकी येन केन चिद् आशितः 12,234.010 शुक उवाच 12,234.010a यद् इदं वेदवचनं लोकवादे विरुध्यते 12,234.010c प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः 12,234.011a इत्य् एतच् छ्रोतुम् इच्छामि भगवान् प्रब्रवीतु मे 12,234.011c कर्मणाम् अविरोधेन कथम् एतत् प्रवर्तते 12,234.012 भीष्म उवाच 12,234.012a इत्य् उक्तः प्रत्युवाचेदं गन्धवत्याः सुतः सुतम् 12,234.012c ऋषिस् तत् पूजयन् वाक्यं पुत्रस्यामिततेजसः 12,234.013a गृहस्थो ब्रह्मचारी च वानप्रस्थो ऽथ भिक्षुकः 12,234.013c यथोक्तकारिणः सर्वे गच्छन्ति परमां गतिम् 12,234.014a एको य आश्रमान् एतान् अनुतिष्ठेद् यथाविधि 12,234.014c अकामद्वेषसंयुक्तः स परत्र महीयते 12,234.015a चतुष्पदी हि निःश्रेणी ब्रह्मण्य् एषा प्रतिष्ठिता 12,234.015c एताम् आश्रित्य निःश्रेणीं ब्रह्मलोके महीयते 12,234.016a आयुषस् तु चतुर्भागं ब्रह्मचार्यनसूयकः 12,234.016c गुरौ वा गुरुपुत्रे वा वसेद् धर्मार्थकोविदः 12,234.017a कर्मातिरेकेण गुरोर् अध्येतव्यं बुभूषता 12,234.017c दक्षिणो नापवादी स्याद् आहूतो गुरुम् आश्रयेत् 12,234.018a जघन्यशायी पूर्वं स्याद् उत्थायी गुरुवेश्मनि 12,234.018c यच् च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः 12,234.019a कृतम् इत्य् एव तत् सर्वं कृत्वा तिष्ठेत पार्श्वतः 12,234.019c किंकरः सर्वकारी च सर्वकर्मसु कोविदः 12,234.020a शुचिर् दक्षो गुणोपेतो ब्रूयाद् इषुर् इवात्वरः 12,234.020c चक्षुषा गुरुम् अव्यग्रो निरीक्षेत जितेन्द्रियः 12,234.021a नाभुक्तवति चाश्नीयाद् अपीतवति नो पिबेत् 12,234.021c न तिष्ठति तथासीत नासुप्ते प्रस्वपेत च 12,234.022a उत्तानाभ्यां च पाणिभ्यां पादाव् अस्य मृदु स्पृशेत् 12,234.022c दक्षिणं दक्षिणेनैव सव्यं सव्येन pŬayet 12,234.023a अभिवाद्य गुरुं ब्रूयाद् अधीष्व भगवन्न् इति 12,234.023c इदं करिष्ये भगवन्न् इदं चापि कृतं मया 12,234.023d*0684_01 ब्रह्मंस् तद् अपि कर्तास्मि यद् भवान् वक्ष्यते पुनः 12,234.024a इति सर्वम् अनुज्ञाप्य निवेद्य गुरवे धनम् 12,234.024c कुर्यात् कृत्वा च तत् सर्वम् आख्येयं गुरवे पुनः 12,234.025a यांस् तु गन्धान् रसान् वापि ब्रह्मचारी न सेवते 12,234.025c सेवेत तान् समावृत्त इति धर्मेषु निश्चयः 12,234.026a ये के चिद् विस्तरेणोक्ता नियमा ब्रह्मचारिणः 12,234.026c तान् सर्वान् अनुगृह्णीयाद् भवेच् चानपगो गुरोः 12,234.027a स एवं गुरवे प्रीतिम् उपहृत्य यथाबलम् 12,234.027c आश्रमेष्व् आश्रमेष्व् एवं शिष्यो वर्तेत कर्मणा 12,234.028a वेदव्रतोपवासेन चतुर्थे चायुषो गते 12,234.028c गुरवे दक्षिणां दत्त्वा समावर्तेद् यथाविधि 12,234.029a धर्मलब्धैर् युतो दारैर् अग्नीन् उत्पाद्य धर्मतः 12,234.029c द्वितीयम् आयुषो भागं गृहमेधिव्रती भवेत् 12,235.001 व्यास उवाच 12,235.001a द्वितीयम् आयुषो भागं गृहमेधी गृहे वसेत् 12,235.001c धर्मलब्धैर् युतो दारैर् अग्नीन् उत्पाद्य सुव्रतः 12,235.002a गृहस्थवृत्तयश् चैव चतस्रः कविभिः स्मृताः 12,235.002c कुसूलधान्यः प्रथमः कुम्भीधान्यस् त्व् अनन्तरम् 12,235.003a अश्वस्तनो ऽथ कापोतीम् आश्रितो वृत्तिम् आहरेत् 12,235.003c तेषां परः परो ज्यायान् धर्मतो लोकजित्तमः 12,235.004a षट्कर्मा वर्तयत्य् एकस् त्रिभिर् अन्यः प्रवर्तते 12,235.004c द्वाभ्याम् एकश् चतुर्थस् तु ब्रह्मसत्रे व्यवस्थितः 12,235.004e गृहमेधिव्रतान्य् अत्र महान्तीह प्रचक्षते 12,235.005a नात्मार्थं पाचयेद् अन्नं न वृथा घातयेत् पशून् 12,235.005c प्राणी वा यदि वाप्राणी संस्कारं यजुषार्हति 12,235.006a न दिवा प्रस्वपेज् जातु न पूर्वापररात्रयोः 12,235.006c न भुञ्जीतान्तराकाले नानृताव् आह्वयेत् स्त्रियम् 12,235.007a नास्यानश्नन् वसेद् विप्रो गृहे कश् चिद् अपूजितः 12,235.007c तथास्यातिथयः पूज्या हव्यकव्यवहाः सदा 12,235.008a वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः 12,235.008c स्वधर्मजीविनो दान्ताः क्रियावन्तस् तपस्विनः 12,235.008e तेषां हव्यं च कव्यं चाप्य् अर्हणार्थं विधीयते 12,235.009a न खरैः संप्रयातस्य स्वधर्माज्ञानकस्य च 12,235.009c अपविद्धाग्निहोत्रस्य गुरोर् वालीककारिणः 12,235.010a संविभागो ऽत्र भूतानां सर्वेषाम् एव शिष्यते 12,235.010c तथैवापचमानेभ्यः प्रदेयं गृहमेधिना 12,235.011a विघसाशी भवेन् नित्यं नित्यं चामृतभोजनः 12,235.011c अमृतं यज्ञशेषं स्याद् भोजनं हविषा समम् 12,235.011e भृत्यशेषं तु यो ऽश्नाति तम् आहुर् विघसाशिनम् 12,235.011f*0685_01 विघसं भृत्यशेषं तु यज्ञशेषम् अथामृतम् 12,235.012a स्वदारनिरतो दान्तो ह्य् अनसूयुर् जितेन्द्रियः 12,235.012c ऋत्विक्पुरोहिताचार्यैर् मातुलातिथिसंश्रितैः 12,235.013a वृद्धबालातुरैर् वैद्यैर् ज्ञातिसंबन्धिबान्धवैः 12,235.013c मातापितृभ्यां जामीभिर् भ्रात्रा पुत्रेण भार्यया 12,235.014a दुहित्रा दासवर्गेण विवादं न समाचरेत् 12,235.014c एतान् विमुच्य संवादान् सर्वपापैः प्रमुच्यते 12,235.015a एतैर् जितैस् तु जयति सर्वांल् लोकान् न संशयः 12,235.015c आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः 12,235.016a अतिथिस् त्व् इन्द्रलोकेशो देवलोकस्य चर्त्विजः 12,235.016c जामयो ऽप्सरसां लोके वैश्वदेवे तु ज्ञातयः 12,235.017a संबन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलौ 12,235.017c वृद्धबालातुरकृशास् त्व् आकाशे प्रभविष्णवः 12,235.018a भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः 12,235.018c छाया स्वा दाशवर्गस् तु दुहिता कृपणं परम् 12,235.019a तस्माद् एतैर् अधिक्षिप्तः सहेन् नित्यम् असंज्वरः 12,235.019c गृहधर्मरतो विद्वान् धर्मनित्यो जितक्लमः 12,235.020a न चार्थबद्धः कर्माणि धर्मं वा कं चिद् आचरेत् 12,235.020c गृहस्थवृत्तयस् तिस्रस् तासां निःश्रेयसं परम् 12,235.021a परस्परं तथैवाहुश् चातुराश्रम्यम् एव तत् 12,235.021c ये चोक्ता नियमास् तेषां सर्वं कार्यं बुभूषता 12,235.022a कुम्भीधान्यैर् उञ्छशिलैः कापोतीं चास्थितैस् तथा 12,235.022c यस्मिंश् चैते वसन्त्य् अर्हास् तद् rëÂram अभिवर्धते 12,235.023a दश पूर्वान् दश परान् पुनाति च पितामहान् 12,235.023c गृहस्थवृत्तयस् त्व् एता वर्तयेद् यो गतव्यथः 12,235.024a स चक्रचरलोकानां सदृशीं प्राप्नुयाद् गतिम् 12,235.024c यतेन्द्रियाणाम् अथ वा गतिर् एषा विधीयते 12,235.025a स्वर्गलोको गृहस्थानाम् उदारमनसां हितः 12,235.025c स्वर्गो विमानसंयुक्तो वेददृष्टः सुपुष्पितः 12,235.026a स्वर्गलोके गृहस्थानां प्रतिष्ठा नियतात्मनाम् 12,235.026c ब्रह्मणा विहिता श्रेणिर् एषा यस्मात् प्रमुच्यते 12,235.026e द्वितीयं क्रमशः प्राप्य स्वर्गलोके महीयते 12,235.027a अतः परं परमम् उदारम् आश्रमं; तृतीयम् आहुस् त्यजतां कलेवरम् 12,235.027c वनौकसां गृहपतिनाम् अनुत्तमं; शृणुष्वैतत् क्लिष्टशरीरकारिणाम् 12,236.001 भीष्म उवाच 12,236.001a प्रोक्ता गृहस्थवृत्तिस् ते विहिता या मनीषिणाम् 12,236.001c तदनन्तरम् उक्तं यत् तन् निबोध युधिष्ठिर 12,236.001d*0686_01 व्यासेन कथितं पूर्वं पुत्राय सुमहात्मने 12,236.002a क्रमशस् त्व् अवधूयैनां तृतीयां वृत्तिम् उत्तमाम् 12,236.002c संयोगव्रतखिन्नानां वानप्रस्थाश्रमौकसाम् 12,236.003a श्रूयतां पार्थ भद्रं ते सर्वलोकाश्रयात्मनाम् 12,236.003c प्रेक्षापूर्वं प्रवृत्तानां पुण्यदेशनिवासिनाम् 12,236.004 व्यास उवाच 12,236.004a गृहस्थस् तु यदा पश्येद् वलीपलितम् आत्मनः 12,236.004c अपत्यस्यैव चापत्यं वनम् एव तदाश्रयेत् 12,236.005a तृतीयम् आयुषो भागं वानप्रस्थाश्रमे वसेत् 12,236.005c तान् एवाग्नीन् परिचरेद् यजमानो दिवौकसः 12,236.006a नियतो नियताहारः षष्ठभक्तो ऽप्रमादवान् 12,236.006c तद् अग्निहोत्रं ता गावो यज्ञाङ्गानि च सर्वशः 12,236.007a अकृष्टं वै व्रीहियवं नीवारं विघसानि च 12,236.007c हवींषि संप्रयच्छेत मखेष्व् अत्रापि पञ्चसु 12,236.008a वानप्रस्थाश्रमे ऽप्य् एताश् चतस्रो वृत्तयः स्मृताः 12,236.008c सद्यःप्रक्षालकाः के चित् के चिन् मासिकसंचयाः 12,236.009a वार्षिकं संचयं के चित् के चिद् द्वादशवार्षिकम् 12,236.009c कुर्वन्त्य् अतिथिपूजार्थं यज्ञतन्त्रार्थसिद्धये 12,236.010a अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः 12,236.010c ग्रीष्मे च पञ्चतपसः शश्वच् च मितभोजनाः 12,236.011a भूमौ विपरिवर्तन्ते तिष्ठेद् वा प्रपदैर् अपि 12,236.011c स्थानासनैर् वर्तयन्ति सवनेष्व् अभिषिञ्चते 12,236.012a दन्तोलूखलिनः के चिद् अश्मकुट्टास् तथापरे 12,236.012c शुक्लपक्षे पिबन्त्य् एके यवागूं क्वथितां सकृत् 12,236.013a कृष्णपक्षे पिबन्त्य् एके भुञ्जते च यथाक्रमम् 12,236.013c मूलैर् एके फलैर् एके पुष्पैर् एके दृढव्रताः 12,236.014a वर्तयन्ति यथान्यायं वैखानसमतं श्रिताः 12,236.014c एताश् चान्याश् च विविधा दीक्षास् तेषां मनीषिणाम् 12,236.015a चतुर्थश् चौपनिषदो धर्मः साधारणः स्मृतः 12,236.015c वानप्रस्थो गृहस्थश् च ततो ऽन्यः संप्रवर्तते 12,236.016a अस्मिन्न् एव युगे तात विप्रैः सर्वार्थदर्शिभिः 12,236.016c अगस्त्यः सप्त ऋषयो मधुच्छन्दो ऽघमर्षणः 12,236.017a सांकृतिः सुदिवा तण्डिर् यवान्नो ऽथ कृतश्रमः 12,236.017c अहोवीर्यस् तथा काव्यस् ताण्ड्यो मेधातिथिर् बुधः 12,236.018a शलो वाकश् च निर्वाकः शून्यपालः कृतश्रमः 12,236.018c एवंधर्मसु विद्वांसस् ततः स्वर्गम् उपागमन् 12,236.019a तात प्रत्यक्षधर्माणस् तथा यायावरा गणाः 12,236.019c ऋषीणाम् उग्रतपसां धर्मनैपुणदर्शिनाम् 12,236.020a अवाच्यापरिमेयाश् च ब्राह्मणा वनम् आश्रिताः 12,236.020c वैखानसा वालखिल्याः सिकताश् च तथापरे 12,236.021a कर्मभिस् ते निरानन्दा धर्मनित्या जितेन्द्रियाः 12,236.021c गताः प्रत्यक्षधर्माणस् ते सर्वे वनम् आश्रिताः 12,236.021e अनक्षत्रा अनाधृष्या दृश्यन्ते ज्योतिषां गणाः 12,236.022a जरया च परिद्यूनो व्याधिना च prapŬita÷ 12,236.022c चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं त्यजेत् 12,236.022e सद्यस्कारां निरूप्येष्टिं सर्ववेदसदक्षिणाम् 12,236.023a आत्मयाजी सो ''त्मरतिर् ÃtmakrŬÃtmasaæÓraya÷ 12,236.023c आत्मन्य् अग्नीन् समारोप्य त्यक्त्वा सर्वपरिग्रहान् 12,236.024a सद्यस्क्रांश् च यजेद् यज्ञान् इष्टीश् चैवेह सर्वदा 12,236.024c सदैव याजिनां यज्ञाद् आत्मनीज्या निवर्तते 12,236.025a त्रींश् चैवाग्नीन् यजेत् सम्यग् आत्मन्य् एवात्ममोक्षणात् 12,236.025c प्राणेभ्यो यजुषा पञ्च ष प्राश्नीयाद् अकुत्सयन् 12,236.026a केशलोमनखान् वाप्य वानप्रस्थो मुनिस् ततः 12,236.026c आश्रमाद् आश्रमं सद्यः पूतो गच्छति कर्मभिः 12,236.027a अभयं सर्वभूतेभ्यो यो दत्त्वा प्रव्रजेद् द्विजः 12,236.027c लोकास् तेजोमयास् तस्य प्रेत्य चानन्त्यम् अश्नुते 12,236.028a सुशीलवृत्तो व्यपनीतकल्मषो; न चेह नामुत्र च कर्तुम् Åhate 12,236.028c अरोषमोहो गतसंधिविग्रहो; भवेद् उदासीनवद् आत्मविन् नरः 12,236.029a यमेषु चैवात्मगतेषु न व्यथेत्; स्वशास्त्रसूत्राहुतिमन्त्रविक्रमः 12,236.029c भवेद् यथेष्टा गतिर् आत्मयाजिनो; न संशयो धर्मपरे जीतेन्द्रिये 12,236.030a ततः परं श्रेष्ठम् अतीव सद्गुणैर्; अधिष्ठितं त्रीन् अधिवृत्तम् उत्तमम् 12,236.030c चतुर्थम् उक्तं परमाश्रमं शृणु; प्रकीर्त्यमानं परमं परायणम् 12,237.001 शुक उवाच 12,237.001a वर्तमानस् तथैवात्र वानप्रस्थाश्रमे यथा 12,237.001c योक्तव्यो ''त्मा यथा शक्त्या परं वै काङ्क्षता पदम् 12,237.002 व्यास उवाच 12,237.002a प्राप्य संस्कारम् एताभ्याम् आश्रमाभ्यां ततः परम् 12,237.002c यत् कार्यं परमार्थार्थं तद् इहैकमनाः Ó­ïu 12,237.003a कषायं पाचयित्वा तु श्रेणिस्थानेषु च त्रिषु 12,237.003c प्रव्रजेच् च परं स्थानं परिव्रज्याम् अनुत्तमाम् 12,237.004a तद् भवान् एवम् अभ्यस्य वर्ततां श्रूयतां तथा 12,237.004c एक एव चरेन् नित्यं सिद्ध्यर्थम् असहायवान् 12,237.005a एकश् चरति यः पश्यन् न जहाति न हीयते 12,237.005c अनग्निर् अनिकेतः स्याद् ग्रामम् अन्नार्थम् आश्रयेत् 12,237.006a अश्वस्तनविधानः स्यान् मुनिर् भावसमन्वितः 12,237.006c लघ्वाशी नियताहारः सकृद् अन्ननिषेविता 12,237.007a कपालं वृक्षमूलानि कुचेलम् असहायता 12,237.007c उपेक्षा सर्वभूतानाम् एतावद् भिक्षुलक्षणम् 12,237.008a यस्मिन् वाचः प्रविशन्ति कूपे प्राप्ताः शिला इव 12,237.008c न वक्तारं पुनर् यान्ति स कैवल्याश्रमे वसेत् 12,237.009a नैव पश्येन् न शृणुयाद् अवाच्यं जातु कस्य चित् 12,237.009c ब्राह्मणानां विशेषेण नैव ब्रूयात् कथं चन 12,237.010a यद् ब्राह्मणस्य कुशलं तद् एव सततं वदेत् 12,237.010c तूष्णीम् आसीत निन्दायां कुर्वन् भेषजम् आत्मनः 12,237.011a येन पूर्णम् इवाकाशं भवत्य् एकेन सर्वदा 12,237.011c शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः 12,237.012a येन केन चिद् आच्छन्नो येन केन चिद् आशितः 12,237.012c यत्रक्वचनशायी च तं देवा ब्राह्मणं विदुः 12,237.013a अहेर् इव गणाद् भीतः सौहित्यान् नरकाद् इव 12,237.013c कुणपाद् इव च स्त्रीभ्यस् तं देवा ब्राह्मणं विदुः 12,237.014a न क्रुध्येन् न प्रहृष्येच् च मानितो ऽमानितश् च यः 12,237.014c सर्वभूतेष्व् अभयदस् तं देवा ब्राह्मणं विदुः 12,237.015a नाभिनन्देत मरणं नाभिनन्देत जीवितम् 12,237.015c कालम् एव प्रतीक्षेत निदेशं भृतको यथा 12,237.016a अनभ्याहतचित्तः स्याद् अनभ्याहतवाक् तथा 12,237.016c निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भयम् 12,237.017a अभयं सर्वभूतेभ्यो भूतानाम् अभयं यतः 12,237.017c तस्य देहाद् विमुक्तस्य भयं नास्ति कुतश् चन 12,237.018a यथा नागपदे ऽन्यानि पदानि पदगामिनाम् 12,237.018c सर्वाण्य् एवापिधीयन्ते पदजातानि कौञ्जरे 12,237.019a एवं सर्वम् अहिंसायां धर्मार्थम् अपिधीयते 12,237.019c अमृतः स नित्यं वसति यो ऽहिंसां प्रतिपद्यते 12,237.020a अहिंसकः समः सत्यो धृतिमान् नियतेन्द्रियः 12,237.020c शरण्यः सर्वभूतानां गतिम् आप्नोत्य् अनुत्तमाम् 12,237.021a एवं प्रज्ञानतृप्तस्य निर्भयस्य मनीषिणः 12,237.021c न मृत्युर् अतिगो भावः स मृत्युम् अधिगच्छति 12,237.022a विमुक्तं सर्वसङ्गेभ्यो मुनिम् आकाशवत् स्थितम् 12,237.022c अस्वम् एकचरं शान्तं तं देवा ब्राह्मणं विदुः 12,237.023a जीवितं यस्य धर्मार्थं धर्मो ऽरत्यर्थम् एव च 12,237.023c अहोरात्राश् च पुण्यार्थं तं देवा ब्राह्मणं विदुः 12,237.024a निराशिषम् अनारम्भं निर्नमस्कारम् अस्तुतिम् 12,237.024c अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः 12,237.025a सर्वाणि भूतानि सुखे रमन्ते; सर्वाणि दुःखस्य भृशं त्रसन्ति 12,237.025c तेषां भयोत्पादनजातखेदः; कुर्यान् न कर्माणि हि श्रद्दधानः 12,237.026a दानं हि भूताभयदक्षिणायाः; सर्वाणि दानान्य् अधितिष्ठतीह 12,237.026c तीक्ष्णां तनुं यः प्रथमं जहाति; सो ऽनन्तम् आप्नोत्य् अभयं प्रजाभ्यः 12,237.027a उत्तान आस्येन हविर् जुहोति; लोकस्य नाभिर् जगतः प्रतिष्ठा 12,237.027c तस्याङ्गम् अङ्गानि कृताकृतं च; वैश्वानरः सर्वम् एव प्रपेदे 12,237.028a प्रादेशमात्रे हृदि निश्रितं यत्; तस्मिन् प्राणान् आत्मयाजी जुहोति 12,237.028c तस्याग्निहोत्रं हुतम् आत्मसंस्थं; सर्वेषु लोकेषु सदैवतेषु 12,237.029a दैवं त्रिधातुं त्रिवृतं सुपर्णं; ये विद्युर् अग्र्यं परमार्थतां च 12,237.029c ते सर्वलोकेषु महीयमाना; देवाः समर्थाः सुकृतं व्रजन्ति 12,237.030a वेदांश् च वेद्यं च विधिं च कृत्स्नम्; अथो निरुक्तं परमार्थतां च 12,237.030c सर्वं शरीरात्मनि यः प्रवेद; तस्मै स्म देवाः स्पृहयन्ति नित्यम् 12,237.031a भूमाव् असक्तं दिवि चाप्रमेयं; हिरण्मयं यो ऽण्डजम् अण्डमध्ये 12,237.031c पतत्रिणं पक्षिणम् अन्तरिक्षे; यो वेद भोग्यात्मनि दीप्तरश्मिः 12,237.032a आवर्तमानम् अजरं विवर्तनं; षण्णेमिकं द्वादशारं सुपर्व 12,237.032c यस्येदम् आस्ये परियाति विश्वं; तत् कालचक्रं निहितं गुहायाम् 12,237.033a यः संप्रसादं जगतः शरीरं; सर्वान् स लोकान् अधिगच्छतीह 12,237.033c तस्मिन् हुतं तर्पयतीह देवांस्; ते वै तृप्तास् तर्पयन्त्य् आस्यम् अस्य 12,237.034a तेजोमयो नित्यतनुः पुराणो; लोकान् अनन्तान् अभयान् उपैति 12,237.034c भूतानि यस्मान् न त्रसन्ते कदा चित्; स भूतेभ्यो न त्रसते कदा चित् 12,237.035a अगर्हणीयो न च गर्हते ऽन्यान्; स वै विप्रः परमात्मानम् Åk«et 12,237.035c विनीतमोहो व्यपनीतकल्मषो; न चेह नामुत्र च यो ऽर्थम् ऋच्छति 12,237.036a अरोषमोहः samalo«Âakäcana÷; प्रहीणशोको गतसंधिविग्रहः 12,237.036c अपेतनिन्दास्तुतिर् अप्रियाप्रियश्; चरन्न् उदासीनवद् एष भिक्षुकः 12,238.001 व्यास उवाच 12,238.001a प्रकृतेस् तु विकारा ये क्षेत्रज्ञस् तैः परिश्रितः 12,238.001c ते चैनं न प्रजानन्ति स तु जानाति तान् अपि 12,238.002a तैश् चैष कुरुते कार्यं मनःषष्ठैर् इहेन्द्रियैः 12,238.002c सुदान्तैर् इव संयन्ता दृढैः परमवाजिभिः 12,238.003a इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यः परमं मनः 12,238.003c मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः 12,238.004a महतः परम् अव्यक्तम् अव्यक्तात् परतो ऽमृतम् 12,238.004c अमृतान् न परं किं चित् सा këÂhà सा परा गतिः 12,238.005a एवं सर्वेषु भूतेषु gƬho ''त्मा न प्रकाशते 12,238.005c दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः 12,238.006a अन्तरात्मनि संलीय मनःषष्ठानि मेधया 12,238.006c इन्द्रियाणीन्द्रियार्थांश् च बहु चिन्त्यम् अचिन्तयन् 12,238.007a ध्यानोपरमणं कृत्वा विद्यासंपादितं मनः 12,238.007c अनीश्वरः प्रशान्तात्म ततो ऽर्छत्य् अमृतं पदम् 12,238.008a इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः 12,238.008c आत्मनः संप्रदानेन मर्त्यो मृत्युम् उपाश्नुते 12,238.009a हित्वा तु सर्वसंकल्पान् सत्त्वे चित्तं निवेशयेत् 12,238.009c सत्त्वे चित्तं समावेश्य ततः कालंजरो भवेत् 12,238.010a चित्तप्रसादेन यतिर् जहाति हि शुभाशुभम् 12,238.010c प्रसन्नात्मात्मनि स्थित्वा सुखम् आनन्त्यम् अश्नुते 12,238.011a लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् 12,238.011c निवाते वा यथा दीपो दीप्यमानो न कम्पते 12,238.012a एवं पूर्वापरे रात्रे युञ्जन्न् आत्मानम् आत्मना 12,238.012c सत्त्वाहारविशुद्धात्मा पश्यत्य् आत्मानम् आत्मनि 12,238.013a रहस्यं सर्ववेदानाम् अनैतिह्यम् अनागमम् 12,238.013c आत्मप्रत्ययिकं शास्त्रम् इदं पुत्रानुशासनम् 12,238.014a धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद् वसु 12,238.014c दशेदम् ऋक् सहस्राणि निर्मथ्यामृतम् उद्धृतम् 12,238.015a नवनीतं यथा दध्नः këÂhÃd अग्निर् यथैव च 12,238.015c तथैव विदुषां ज्ञानं पुत्रहेतोः समुद्धृतम् 12,238.015e स्नातकानाम् इदं शास्त्रं वाच्यं पुत्रानुशासनम् 12,238.016a तद् इदं नाप्रशान्ताय नादान्तायातपस्विने 12,238.016c नावेदविदुषे वाच्यं तथा नानुगताय च 12,238.017a नासूयकायानृजवे न चानिर्दिष्टकारिणे 12,238.017c न तर्कशास्त्रदग्धाय तथैव पिशुनाय च 12,238.018a श्लाघते श्लाघनीयाय प्रशान्ताय तपस्विने 12,238.018c इदं प्रियाय पुत्राय शिष्यायानुगताय च 12,238.018e रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथं चन 12,238.019a यद्य् अप्य् अस्य महीं दद्याद् रत्नपूर्णाम् इमां नरः 12,238.019c इदम् एव ततः श्रेय इति मन्येत तत्त्ववित् 12,238.020a अतो गुह्यतरार्थं तद् अध्यात्मम् अतिमानुषम् 12,238.020c यत् तन् महर्षिभिर् दृष्टं वेदान्तेषु च गीयते 12,238.020e तत् ते ऽहं संप्रवक्ष्यामि यन् मां त्वं परिपृच्छसि 12,238.020f*0687_01 यच् च ते मनसि वर्तते परं 12,238.020f*0687_02 यत्र चास्ति तव संशयः क्व चित् 12,238.020f*0687_03 श्रूयताम् अयम् अहं तवाग्रतः 12,238.020f*0687_04 पुत्र किं हि कथयामि ते पुनः 12,239.001 शुक उवाच 12,239.001a अध्यात्मं विस्तरेणेह पुनर् एव वदस्व मे 12,239.001c यद् अध्यात्मं यथा चेदं भगवन्न् ऋषिसत्तम 12,239.002 व्यास उवाच 12,239.002a अध्यात्मं यद् इदं तात पुरुषस्येह विद्यते 12,239.002c तत् ते ऽहं संप्रवक्ष्यामि तस्य व्याख्याम् इमां Ó­ïu 12,239.003a भूमिर् आपस् तथा ज्योतिर् वायुर् आकाशम् एव च 12,239.003c महाभूतानि भूतानां सागरस्योर्मयो यथा 12,239.004a प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः 12,239.004c तद्वन् महान्ति भूतानि यवीयःसु विकुर्वते 12,239.005a इति तन्मयम् एवेदं सर्वं स्थावरजङ्गमम् 12,239.005c सर्गे च प्रलये चैव तस्मान् निर्दिश्यते तथा 12,239.006a महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् 12,239.006c अकरोत् तात वैषम्यं यस्मिन् यद् अनुपश्यति 12,239.007 शुक उवाच 12,239.007a अकरोद् यच् छरीरेषु कथं तद् उपलक्षयेत् 12,239.007c इन्द्रियाणि गुणाः के चित् कथं तान् उपलक्षयेत् 12,239.008 व्यास उवाच 12,239.008a एतत् ते वर्तयिष्यामि यथावद् इह दर्शनम् 12,239.008c शृणु तत्त्वम् इहैकाग्रो यथातत्त्वं यथा च तत् 12,239.009a शब्दः श्रोत्रं तथा खानि त्रयम् आकाशसंभवम् 12,239.009c प्राणश् चेष्टा तथा स्पर्श एते वायुगुणास् त्रयः 12,239.010a रूपं चक्षुर् विपाकश् च त्रिधा ज्योतिर् विधीयते 12,239.010c रसो ऽथ रसनं स्नेहो गुणास् त्व् एते त्रयो ऽम्भसाम् 12,239.011a घ्रेयं घ्राणं शरीरं च भूमेर् एते गुणास् त्रयः 12,239.011b*0688_01 श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी 12,239.011c एतावान् इन्द्रियग्रामो व्याख्यातः päcabhautika÷ 12,239.012a वायोः स्पर्शो रसो ऽद्भ्यश् च ज्योतिषो रूपम् उच्यते 12,239.012c आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः 12,239.013a मनो बुद्धिश् च भावश् च त्रय एते ''त्मयोनिजाः 12,239.013c न गुणान् अतिवर्तन्ते गुणेभ्यः परमा मताः 12,239.014a इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते 12,239.014c सप्तमीं बुद्धिम् एवाहुः क्षेत्रज्ञं पुनर् अष्टमम् 12,239.015a चक्षुर् आलोचनायैव संशयं कुरुते मनः 12,239.015c बुद्धिर् अध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते 12,239.016a रजस् तमश् च सत्त्वं च त्रय एते स्वयोनिजाः 12,239.016c समाः सर्वेषु भूतेषु तद्गुणेषूपलक्षयेत् 12,239.017a यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति 12,239.017c एवम् एवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति 12,239.018a यद् ऊर्ध्वं पादतलयोर् अवाङ्मूर्ध्नश् च पश्यति 12,239.018c एतस्मिन्न् एव कृत्ये वै वर्तते बुद्धिर् उत्तमा 12,239.019a गुणान् नेनीयते बुद्धिर् बुद्धिर् एवेन्द्रियाण्य् अपि 12,239.019c मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः 12,239.020a तत्र यत् प्रीतिसंयुक्तं किं चिद् आत्मनि लक्षयेत् 12,239.020c प्रशान्तम् इव संशुद्धं सत्त्वं तद् उपधारयेत् 12,239.021a यत् तु संतापसंयुक्तं काये मनसि वा भवेत् 12,239.021c रजः प्रवर्तकं तत् स्यात् सततं हारि देहिनाम् 12,239.021d*0689_01 प्रवृत्तं रज इत्य् एवं तत्र चाप्य् उपलक्षयेत् 12,239.022a यत् तु संमोहसंयुक्तम् अव्यक्तविषयं भवेत् 12,239.022c अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधार्यताम् 12,239.023a प्रहर्षः प्रीतिर् आनन्दः साम्यं स्वस्थात्मचित्तता 12,239.023c अकस्माद् यदि वा कस्माद् वर्तते सात्त्विको गुणः 12,239.024a अभिमानो मृषावादो लोभो मोहस् तथाक्षमा 12,239.024c लिङ्गानि रजसस् तानि वर्तन्ते हेत्वहेतुतः 12,239.025a तथा मोहः प्रमादश् च तन्द्री निद्राप्रबोधिता 12,239.025c कथं चिद् अभिवर्तन्ते विज्ञेयास् तामसा गुणाः 12,240.001 व्यास उवाच 12,240.001a मनः प्रसृजते भावं बुद्धिर् अध्यवसायिनी 12,240.001c हृदयं प्रियाप्रिये वेद त्रिविधा कर्मचोदना 12,240.002a इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यः परमं मनः 12,240.002c मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा परो मतः 12,240.003a बुद्धिर् आत्मा मनुष्यस्य बुद्धिर् एवात्मनो ''त्मिका 12,240.003c यदा विकुरुते भावं तदा भवति सा मनः 12,240.004a इन्द्रियाणां पृथग्भावाद् बुद्धिर् विक्रियते ह्य् अणु 12,240.004c शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते 12,240.005a पश्यन्ती भवते दृष्टी रसती रसनं भवेत् 12,240.005c जिघ्रती भवति घ्राणं बुद्धिर् विक्रियते पृथक् 12,240.006a इन्द्रियाणीति तान्य् आहुस् तेष्व् अदृश्याधितिष्ठति 12,240.006c तिष्ठती पुरुषे बुद्धिस् त्रिषु भावेषु वर्तते 12,240.007a कदा चिल् लभते प्रीतिं कदा चिद् अपि शोचते 12,240.007c न सुखेन न दुःखेन कदा चिद् इह युज्यते 12,240.008a सेयं भावात्मिका भावांस् त्रीन् एतान् अतिवर्तते 12,240.008c सरितां सागरो भर्ता महावेलाम् इवोर्मिमान् 12,240.009a यदा प्रार्थयते किं चित् तदा भवति सा मनः 12,240.009c अधिष्ठानानि वै बुद्ध्या पृथग् एतानि संस्मरेत् 12,240.009e इन्द्रियाण्य् एव मेध्यानि विजेतव्यानि कृत्स्नशः 12,240.010a सर्वाण्य् एवानुपूर्व्येण यद् यन् नानुविधीयते 12,240.010c अविभागगता बुद्धिर् भावे मनसि वर्तते 12,240.010e प्रवर्तमानं तु रजः सत्त्वम् अप्य् अनुवर्तते 12,240.011a ये चैव भावा वर्तन्ते सर्व एष्व् एव ते त्रिषु 12,240.011c अन्वर्थाः संप्रवर्तन्ते रथनेमिम् अरा इव 12,240.012a प्रदीपार्थं नरः कुर्याद् इन्द्रियैर् बुद्धिसत्तमैः 12,240.012c निश्चरद्भिर् यथायोगम् उदासीनैर् यदृच्छया 12,240.013a एवंस्वभावम् एवेदम् इति विद्वान् न मुह्यति 12,240.013c अशोचन्न् अप्रहृष्यंश् च नित्यं विगतमत्सरः 12,240.014a न ह्य् आत्मा शक्यते द्रष्टुम् इन्द्रियैः कामगोचरैः 12,240.014c प्रवर्तमानैर् अनये दुर्धरैर् अकृतात्मभिः 12,240.015a तेषां तु मनसा रश्मीन् यदा सम्यङ् नियच्छति 12,240.015c तदा प्रकाशते ह्य् आत्मा घटे दीप इव ज्वलन् 12,240.015e सर्वेषाम् एव भूतानां तमस्य् अपगते यथा 12,240.015f*0690_01 प्रकाशं भवते सर्वं तथेदम् उपधार्यताम् 12,240.016a यथा वारिचरः पक्षी न लिप्यति जले चरन् 12,240.016b*0691_01 विमुक्तात्मा तथा योगी गुणदोषैर् न लिप्यते 12,240.016c एवम् एव कृतप्रज्ञो न दोषैर् विषयांश् चरन् 12,240.016e असज्जमानः सर्वेषु न कथं चन लिप्यते 12,240.017a त्यक्त्वा पूर्वकृतं कर्म रतिर् यस्य सदात्मनि 12,240.017c सर्वभूतात्मभूतस्य गुणमार्गेष्व् असज्जतः 12,240.018a सत्त्वम् आत्मा प्रसवति गुणान् वापि कदा च न 12,240.018c न गुणा विदुर् आत्मानं गुणान् वेद स सर्वदा 12,240.019a परिद्रष्टा गुणानां स स्रष्टा चैव यथातथम् 12,240.019c सत्त्वक्षेत्रज्ञयोर् एतद् अन्तरं विद्धि सूक्ष्मयोः 12,240.020a सृजते तु गुणान् एक एको न सृजते गुणान् 12,240.020c पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा 12,240.021a यथा मत्स्यो ऽद्भिर् अन्यः सन् संप्रयुक्तौ तथैव तौ 12,240.021c मशकोदुम्बरौ चापि संप्रयुक्तौ यथा सह 12,240.022a इषीका वा यथा मुञ्जे पृथक् च सह चैव च 12,240.022c तथैव सहिताव् एताव् अन्योन्यस्मिन् प्रतिष्ठितौ 12,241.001 व्यास उवाच 12,241.001a सृजते तु गुणान् सत्त्वं क्षेत्रज्ञस् त्व् अनुतिष्ठति 12,241.001c गुणान् विक्रियतः सर्वान् उदासीनवद् ईश्वरः 12,241.002a स्वभावयुक्तं तत् सर्वं यद् इमान् सृजते गुणान् 12,241.002c ऊर्णनाभिर् यथा सूत्रं सृजते तन्तुवद् गुणान् 12,241.003a प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर् नोपलभ्यते 12,241.003b*0692_01 प्रत्यक्षेण परोक्षं तद् अनुमानेन सिध्यति 12,241.003c एवम् एके व्यवस्यन्ति निवृत्तिर् इति चापरे 12,241.004a उभयं संप्रधार्यैतद् अध्यवस्येद् यथामति 12,241.004c अनेनैव विधानेन भवेद् गर्भशयो महान् 12,241.005a अनादिनिधनं नित्यम् आसाद्य विचरेन् नरः 12,241.005b@027_0001 जययुक्तो रथो दिव्यो ब्रह्मलोके महीयते 12,241.005b@027_0002 अथ सत्वरम् आसाद्य रथम् एवं युयुङ्क्षतः 12,241.005b@027_0003 अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम् 12,241.005b@027_0004 सप्तयोधायनं कृत्स्ना वान्यतः प्रतिपद्यते 12,241.005b@027_0005 पृष्ठतः पार्श्वतश् चान्या यावन्त्यास्याः प्रसारणात् 12,241.005b@027_0006 क्रमशः पार्थिवं यच् च वायव्यं खं तथा पयः 12,241.005b@027_0007 ज्योतिषो यत् तद् ऐश्वर्यम् अहंकारस्य बुद्धितः 12,241.005b@027_0008 अव्यक्तस्य यद् ऐश्वर्यं क्रमशः प्रतिपद्यते 12,241.005b@027_0009 व्यक्तमाश् चापि (सिच्) यस्यैते तथा युक्तेन योगतः 12,241.005b@027_0010 तथास्यं भवयुक्तस्य विधिम् आत्मनि पश्यतः 12,241.005b@027_0011 निर्मथ्यमानं सूक्ष्मात्मा रूपाणीमानि दर्शयेत् 12,241.005b@027_0012 शैशिरस् तु यथा धूमः सूक्ष्मं संश्रयते नभः 12,241.005b@027_0013 तथा देहाद् विमुक्तस्य पूर्वरूपं तद् अप्य् उत 12,241.005b@027_0014 अथ धूमस्य विरमे द्वितीयं रूपदर्शनम् 12,241.005b@027_0015 जलरूपम् इवाकाशं तत्रैवात्मनि पश्यति 12,241.005b@027_0016 अपरं व्यतिक्रमेच् चापि वह्निरूपं प्रकाशते 12,241.005b@027_0017 तस्मिन्न् उपरते वास्य वायव्यं सूक्ष्मम् अप्य् अथ 12,241.005b@027_0018 रूपं प्रकाशते तत्र पीतवर्णवद् अप्य् अजः 12,241.005b@027_0019 तस्मिन्न् उपरते रूपम् आकाशस्य प्रकाशते 12,241.005b@027_0020 ऊह्या सवर्णरूपं तत् तस्य रूपं प्रकाशते 12,241.005b@027_0021 तस्मिन्न् उपरते वास्य बुद्धिरूपं प्रकाशते 12,241.005b@027_0022 सुशुक्लं चेतसः सम्यग् अव्यक्ते ब्राह्मणस्य वै 12,241.005b@027_0023 एतेष्व् अपीह जातेषु फलजातानि मे Ó­ïu 12,241.005b@027_0024 जातस्य पार्थिवैश्वर्यैः सृष्टिर् एषा विधीयते 12,241.005b@027_0025 प्रजापतिर् इवाक्षोभ्यः शरीरात् सृजति प्रजाः 12,241.005b@027_0026 वर्णतो गृह्यते वाप्सु नायं पिबति चाशयाः 12,241.005b@027_0027 स्नाचास्य (सिच्) तेजसा रूपं दह्यते शाम्यते तथा 12,241.005b@027_0028 अङ्गुल्याङ्गुष्ठमात्रेण वस्तपाटेनवत् तथा (सिच्) 12,241.005b@027_0029 पृथिवीं कम्पयन्त्य् एते गुणापायाद् इति स्मृतः 12,241.005b@027_0030 आकाशभूतश् चाकाशे स्वर्णस्त्वान् न च दृश्यते 12,241.005b@027_0031 अहंकारस्य विजये पञ्च ते स्युर् वशानुगाः 12,241.005b@027_0032 षण्णाम् आत्मनि बुद्धौ तु नितायं (सिच्) प्रभवत्य् उत 12,241.005b@027_0033 निर्दोषप्रभवा ह्य् एषा कृत्स्ना समभिवर्तते 12,241.005b@027_0034 तथैव व्यक्तम् आत्मानम् अव्यक्तं प्रतिपद्यते 12,241.005b@027_0035 यतो निःसरते लोको भवति व्यक्तसंज्ञकः 12,241.005b@027_0036 तत्रासन्नमयीं व्याख्यां शृणु त्वं विस्तरेण वै 12,241.005b@027_0037 तथा व्यक्तमयीं चैव व्याख्यां पूर्वं निबोध मे 12,241.005b@027_0038 पञ्चविंशतितत्त्वानि तुल्यान्य् उभयतः समम् 12,241.005b@027_0039 योगे सांख्ये ऽपि च तथा विशेषांस् तत्र मे Ó­ïu 12,241.005b@027_0040 प्रोक्तं तद् व्यर्थम् इत्य् एव जायते वर्तते च यत् 12,241.005b@027_0041 जीवते म्रियते चैव चतुर्भिर् लक्षणैर् युतम् 12,241.005b@027_0042 विपरीतम् अतो यत् तद् अव्यक्तं समुदाहृतम् 12,241.005b@027_0043 पापात्मानौ च देवेषु सिद्धान्तेष्व् अप्य् उदाहृतौ 12,241.005b@027_0044 चतुर्लक्षणजन्तुर् यश् चतुर्वर्गः प्रचक्षते 12,241.005b@027_0045 व्यक्तम् अव्यक्तजं चैव तथा बुद्धिर् अथेतरत् 12,241.005b@027_0046 सत्त्वं क्षेत्रज्ञ इत्य् एतद् द्वयम् अव्यक्तदर्शनम् 12,241.005b@027_0047 द्वाव् आत्मानौ च देवेषु विषयेषु च राजतः 12,241.005b@027_0048 विषयान् प्रतिसंहारः सालोकं सिद्धिलक्षणम् 12,241.005b@027_0049 निर्ममश् चानहंकारो निर्द्वंद्वश् छिन्नसंशयः 12,241.005b@027_0050 नैव क्रुध्यति न द्वेष्टि नात्मता भवतो गिरः 12,241.005b@027_0051 आक्रुष्टस् tìitaÓ चापि मैत्रं ध्यायति नाशुभम् 12,241.005b@027_0052 वाङ्मनःकायदण्डानां त्रयाणां च निवर्तकम् 12,241.005b@027_0053 समः सर्वेषु भूतेषु ब्रह्माणम् अतिवर्तते 12,241.005b@027_0054 नैवेच्छति न चानिच्छन् यात्रामात्रव्यवस्थितः 12,241.005b@027_0055 अलोलुपो ऽप्य् अथो दान्तो नाकृतिर् न निराकृतिः 12,241.005b@027_0056 नास्येन्द्रियमनःप्राणबुद्धयः सर्वसाक्षिणः 12,241.005c अक्रुध्यन्न् अप्रहृष्यंश् च नित्यं विगतमत्सरः 12,241.006a इत्य् एवं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम् 12,241.006c अतीत्य सुखम् आसीत अशोचंश् छिन्नसंशयः 12,241.007a तप्येयुः प्रच्युताः पृथ्व्या यथा पूर्णां नदीं नराः 12,241.007c avagìhà ह्य् अविद्वांसो विद्धि लोकम् इमं तथा 12,241.008a न तु ताम्यति वै विद्वान् स्थले चरति तत्त्ववित् 12,241.008c एवं यो विन्दते ''त्मानं केवलं ज्ञानम् आत्मनः 12,241.009a एवं बुद्ध्वा नरः सर्वां भूतानाम् आगतिं गतिम् 12,241.009c समवेक्ष्य शनैः सम्यग् लभते शमम् उत्तमम् 12,241.010a एतद् वै जन्मसामर्थ्यं ब्राह्मणस्य विशेषतः 12,241.010c आत्मज्ञानं शमश् चैव पर्याप्तं तत्परायणम् 12,241.011a एतद् बुद्ध्वा भवेद् बुद्धः किम् अन्यद् बुद्धलक्षणम् 12,241.011c विज्ञायैतद् विमुच्यन्ते कृतकृत्या मनीषिणः 12,241.012a न भवति विदुषां महद् भयं; यद् अविदुषां सुमहद् भयं भवेत् 12,241.012c न हि गतिर् अधिकास्ति कस्य चिद्; भवति हि या विदुषः सनातनी 12,241.013a लोकमातुरम् असूयते जनस्; तत् तद् एव च निरीक्ष्य शोचते 12,241.013c तत्र पश्य कुशलान् अशोचतो; ये विदुस् तद् उभयं कृताकृतम् 12,241.014a यत् करोत्य् अनभिसंधिपूर्वकं; तच् च निर्णुदति यत् पुरा कृतम् 12,241.014c न प्रियं तद् उभयं न चाप्रियं; तस्य तज् जनयतीह कुर्वतः 12,242.001 शुक उवाच 12,242.001a यस्माद् धर्मात् परो धर्मो विद्यते नेह कश् चन 12,242.001c यो विशिष्टश् च धर्मेभ्यस् तं भवान् प्रब्रवीतु मे 12,242.002 व्यास उवाच 12,242.002a धर्मं ते संप्रवक्ष्यामि पुराणम् ऋषिसंस्तुतम् 12,242.002c विशिष्टं सर्वधर्मेभ्यस् तम् इहैकमनाः Ó­ïu 12,242.003a इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य यत्नतः 12,242.003c सर्वतो निष्पतिष्णूनि पिता बालान् इवात्मजान् 12,242.004a मनसश् चेन्द्रियाणां च ह्य् ऐकाग्र्यं परमं तपः 12,242.004c तज् ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते 12,242.005a तानि सर्वाणि संधाय मनःषष्ठानि मेधया 12,242.005c आत्मतृप्त इवासीत बहु चिन्त्यम् अचिन्तयन् 12,242.006a गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि 12,242.006c तदा त्वम् आत्मनात्मानं परं द्रक्ष्यसि शाश्वतम् 12,242.007a सर्वात्मानं महात्मानं विधूमम् इव पावकम् 12,242.007c तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः 12,242.008a यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः 12,242.008c आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम् 12,242.009a एवम् आत्मा न जानीते क्व गमिष्ये कुतो न्व् अहम् 12,242.009c अन्यो ह्य् अत्रान्तर् आत्मास्ति यः सर्वम् अनुपश्यति 12,242.010a ज्ञानदीपेन दीप्तेन पश्यत्य् आत्मानम् आत्मना 12,242.010c दृष्ट्वा त्वम् आत्मनात्मानं निरात्मा भव सर्ववित् 12,242.011a विमुक्तः सर्वपापेभ्यो मुक्तत्वच इवोरगः 12,242.011c परां बुद्धिम् अवाप्येह विपाप्मा विगतज्वरः 12,242.012a सर्वतःस्रोतसं घोरां नदीं लोकप्रवाहिनीम् 12,242.012c पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम् 12,242.013a लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् 12,242.013c सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम् 12,242.014a अव्यक्तप्रभवां शीघ्रां दुस्तराम् अकृतात्मभिः 12,242.014c प्रतरस्व नदीं बुद्ध्या कामग्राहसमाकुलाम् 12,242.015a संसारसागरगमां योनिपातालदुस्तराम् 12,242.015c आत्मजन्मोद्भवां तात जिह्वावर्तां दुरासदाम् 12,242.016a यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः 12,242.016c तां तीर्णः सर्वतोमुक्तो विपूतात्मात्मविच् छुचिः 12,242.017a उत्तमां बुद्धिम् आस्थाय ब्रह्मभूयं गमिष्यसि 12,242.017c संतीर्णः सर्वसंक्लेशान् प्रसन्नात्मा विकल्मषः 12,242.018a भूमिष्ठानीव भूतानि पर्वतस्थो निशामय 12,242.018c अक्रुध्यन्न् अप्रहृष्यंश् च ननृशंसमतिस् तथा 12,242.018e ततो द्रक्ष्यसि भूतानां सर्वेषां प्रभवाप्ययौ 12,242.019a एवं वै सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः 12,242.019c धर्मं धर्मभृतां श्रेष्ठ मुनयस् तत्त्वदर्शिनः 12,242.020a आत्मनो ऽव्ययिनो ज्ञात्वा इदं पुत्रानुशासनम् 12,242.020c प्रयताय प्रवक्तव्यं हितायानुगताय च 12,242.021a आत्मज्ञानम् इदं गुह्यं सर्वगुह्यतमं महत् 12,242.021c अब्रुवं यद् अहं तात आत्मसाक्षिकम् अञ्जसा 12,242.022a नैव स्त्री न पुमान् एतन् नैव चेदं नपुंसकम् 12,242.022c अदुःखम् असुखं ब्रह्म भूतभव्यभवात्मकम् 12,242.023a नैतज् ज्ञात्वा पुमान् स्त्री वा पुनर्भवम् अवाप्नुयात् 12,242.023c अभवप्रतिपत्त्यर्थम् एतद् वर्त्म विधीयते 12,242.024a यथा मतानि सर्वाणि न चैतानि यथा तथा 12,242.024c कथितानि मया पुत्र भवन्ति न भवन्ति च 12,242.025a तत् प्रीतियुक्तेन गुणान्वितेन; पुत्रेण सत्पुत्रगुणान्वितेन 12,242.025c पृष्टो हीदं प्रीतिमता हितार्थं; ब्रूयात् सुतस्येह यद् उक्तम् एतत् 12,243.001 व्यास उवाच 12,243.001a गन्धान् रसान् नानुरुन्ध्यात् सुखं वा; नालंकारांश् चाप्नुयात् तस्य तस्य 12,243.001c मानं च कीर्तिं च यशश् च नेच्छेत्; स वै प्रचारः पश्यतो ब्राह्मणस्य 12,243.002a सर्वान् वेदान् अधीयीत शुश्रूषुर् ब्रह्मचर्यवान् 12,243.002c ऋचो यजूंषि सामानि न तेन न स ब्राह्मणः 12,243.003a ज्ञातिवत् सर्वभूतानां सर्ववित् सर्ववेदवित् 12,243.003c नाकामो म्रियते जातु न तेन न च ब्राह्मणः 12,243.004a इष्टीश् च विविधाः प्राप्य क्रतूंश् चैवाप्तदक्षिणान् 12,243.004c नैव प्राप्नोति ब्राह्मण्यम् अभिध्यानात् कथं चन 12,243.005a यदा चायं न बिभेति यदा चास्मान् न बिभ्यति 12,243.005c यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा 12,243.006a यदा न कुरुते भावं सर्वभूतेषु पापकम् 12,243.006c कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 12,243.007a कामबन्धनम् एवैकं नान्यद् अस्तीह बन्धनम् 12,243.007c कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते 12,243.008a कामतो मुच्यमानस् तु धूम्राभ्राद् इव चन्द्रमाः 12,243.008c विरजाः कालम् आकाङ्क्षन् धीरो धैर्येण वर्तते 12,243.009a आपूर्यमाणम् अचलप्रतिष्ठं; समुद्रम् आपः प्रविशन्ति यद्वत् 12,243.009c स कामकान्तो न तु कामकामः; स वै लोकात् स्वर्गम् उपैति देही 12,243.009c*0693_01 तद्वत् कामा यं प्रविशन्ति सर्वे 12,243.009c*0693_02 स शान्तिम् आप्नोति न कामकामः 12,243.010a वेदस्योपनिषत् सत्यं सत्यस्योपनिषद् दमः 12,243.010c दमस्योपनिषद् दानं दानस्योपनिषत् तपः 12,243.011a तपसोपनिषत् त्यागस् त्यागस्योपनिषत् सुखम् 12,243.011c सुखस्योपनिषत् स्वर्गः स्वर्गस्योपनिषच् छमः 12,243.012a क्लेदनं शोकमनसोः संतापं तृष्णया सह 12,243.012c सत्त्वम् इच्छसि संतोषाच् छान्तिलक्षणम् उत्तमम् 12,243.013a विशोको निर्ममः शान्तः प्रसन्नात्मात्मवित्तमः 12,243.013c षड्भिर् लक्षणवान् एतैः समग्रः पुनर् एष्यति 12,243.014a षड्भिः सत्त्वगुणोपेतैः प्राज्ञैर् अधिकमन्त्रिभिः 12,243.014c ये विदुः प्रेत्य चात्मानम् इहस्थांस् तांस् तथा विदुः 12,243.015a अकृत्रिमम् असंहार्यं प्राकृतं निरुपस्कृतम् 12,243.015c अध्यात्मं सुकृतप्रज्ञः सुखम् अव्ययम् अश्नुते 12,243.016a निष्प्रचारं मनः कृत्वा प्रतिष्ठाप्य च सर्वतः 12,243.016c याम् अयं लभते तुष्टिं सा न शक्यम् अतो ऽन्यथा 12,243.017a येन तृप्यत्य् अभुञ्जानो येन तुष्यत्य् अवित्तवान् 12,243.017c येनास्नेहो बलं धत्ते यस् तं वेद स वेदवित् 12,243.018a संगोप्य ह्य् आत्मनो द्वाराण्य् अपिधाय विचिन्तयन् 12,243.018c यो ह्य् आस्ते ब्राह्मणः शिष्टः स आत्मरतिर् उच्यते 12,243.019a समाहितं परे तत्त्वे क्षीणकामम् अवस्थितम् 12,243.019c सर्वतः सुखम् अन्वेति वपुश् चान्द्रमसं यथा 12,243.020a सविशेषाणि भूतानि गुणांश् चाभजतो मुनेः 12,243.020c सुखेनापोह्यते दुःखं भास्करेण तमो यथा 12,243.021a तम् अतिक्रान्तकर्माणम् अतिक्रान्तगुणक्षयम् 12,243.021c ब्राह्मणं विषयाश्लिष्टं जरामृत्यू न विन्दतः 12,243.022a स यदा सर्वतो मुक्तः समः पर्यवतिष्ठते 12,243.022c इन्द्रियाणीन्द्रियार्थांश् च शरीरस्थो ऽतिवर्तते 12,243.023a कारणं परमं प्राप्य अतिक्रान्तस्य कार्यताम् 12,243.023c पुनरावर्तनं नास्ति संप्राप्तस्य परात् परम् 12,244.001 व्यास उवाच 12,244.001a द्वंद्वानि मोक्षजिज्ञासुर् अर्थधर्माव् अनुष्ठितः 12,244.001c वक्त्रा गुणवता शिष्यः श्राव्यः पूर्वम् इदं महत् 12,244.002a आकाशं मारुतो ज्योतिर् आपः पृथ्वी च पञ्चमी 12,244.002c भावाभावौ च कालश् च सर्वभूतेषु पञ्चसु 12,244.003a अन्तरात्मकम् आकाशं तन्मयं श्रोत्रम् इन्द्रियम् 12,244.003c तस्य शब्दं गुणं विद्यान् मूर्तिशास्त्रविधानवित् 12,244.004a चरणं मारुतात्मेति प्राणापानौ च तन्मयौ 12,244.004c स्पर्शनं चेन्द्रियं विद्यात् तथा स्पर्शं च तन्मयम् 12,244.005a ततः पाकः प्रकाशश् च ज्योतिश् चक्षुश् च तन्मयम् 12,244.005c तस्य रूपं गुणं विद्यात् तमो ऽन्ववसितात्मकम् 12,244.006a प्रक्लेदः क्षुद्रता स्नेह इत्य् आपो ह्य् उपदिश्यते 12,244.006b*0694_01 असृङ् मज्जा च यच् चान्यत् स्निग्धं विद्यात् तदात्मकम् 12,244.006c रसनं चेन्द्रियं जिह्वा रसश् चापां गुणो मतः 12,244.007a संघातः पार्थिवो धातुर् अस्थिदन्तनखानि च 12,244.007c श्मश्रु लोम च केशाश् च सिराः स्नायु च चर्म च 12,244.008a इन्द्रियं घ्राणसंज्ञानं नासिकेत्य् अभिधीयते 12,244.008c गन्धश् चैवेन्द्रियार्थो ऽयं विज्ञेयः पृथिवीमयः 12,244.009a उत्तरेषु गुणाः सन्ति सर्वे सर्वेषु चोत्तराः 12,244.009c पञ्चानां भूतसंघानां संततिं मुनयो विदुः 12,244.010a मनो नवमम् एषां तु बुद्धिस् तु दशमी स्मृता 12,244.010c एकादशो ऽन्तरात्मा च सर्वतः पर उच्यते 12,244.011a व्यवसायात्मिका बुद्धिर् मनो व्याकरणात्मकम् 12,244.011c कर्मानुमानाद् विज्ञेयः स जीवः क्षेत्रसंज्ञकः 12,244.012a एभिः kÃlëÂamair भावैर् यः सर्वैः सर्वम् अन्वितम् 12,244.012c पश्यत्य् अकलुषं प्राज्ञः स मोहं नानुवर्तते 12,245.001 व्यास उवाच 12,245.001a शरीराद् विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम् 12,245.001c कर्मभिः परिपश्यन्ति शास्त्रोक्तैः शास्त्रचेतसः 12,245.002a यथा मरीच्यः सहिताश् चरन्ति; गच्छन्ति तिष्ठन्ति च दृश्यमानाः 12,245.002c देहैर् विमुक्ता विचरन्ति लोकांस्; तथैव सत्त्वान्य् अतिमानुषाणि 12,245.003a प्रतिरूपं यथैवाप्सु तापः सूर्यस्य लक्ष्यते 12,245.003c सत्त्ववांस् तु तथा सत्त्वं प्रतिरूपं प्रपश्यति 12,245.004a तानि सूक्ष्माणि सत्त्वस्था विमुक्तानि शरीरतः 12,245.004c स्वेन तत्त्वेन तत्त्वज्ञाः पश्यन्ति नियतेन्द्रियाः 12,245.005a स्वपतां जाग्रतां चैव सर्वेषाम् आत्मचिन्तितम् 12,245.005c प्रधानद्वैधयुक्तानां जहतां कर्मजं रजः 12,245.006a यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि 12,245.006c वशे तिष्ठति सत्त्वात्मा सततं योगयोगिनाम् 12,245.007a तेषां नित्यं सदानित्यो भूतात्मा सततं गुणैः 12,245.007c सप्तभिस् त्व् अन्वितः सूक्ष्मैश् चरिष्णुर् अजरामरः 12,245.008a मनोबुद्धिपराभूतः स्वदेहपरदेहवित् 12,245.008c स्वप्नेष्व् अपि भवत्य् एष विज्ञाता सुखदुःखयोः 12,245.009a तत्रापि लभते दुःखं तत्रापि लभते सुखम् 12,245.009c क्रोधलोभौ तु तत्रापि कृत्वा व्यसनम् अर्छति 12,245.010a प्रीणितश् चापि भवति महतो ऽर्थान् अवाप्य च 12,245.010c करोति पुण्यं तत्रापि जाग्रन्न् इव च पश्यति 12,245.010d*0695_01 महोष्मान्तर्गतश् चापि गर्भत्वं समुपेयिवान् 12,245.010d*0695_02 दश मासान् वसन् कुक्षौ नैषो ऽन्नम् इव जीर्यते 12,245.011a तम् एवम् अतितेजोंशं भूतात्मानं हृदि स्थितम् 12,245.011c तमोरजोभ्याम् आविष्टा नानुपश्यन्ति मूर्तिषु 12,245.012a शास्त्रयोगपरा भूत्वा स्वम् आत्मानं परीप्सवः 12,245.012c अनुच्छ्वासान्य् अमूर्तीनि यानि वज्रोपमान्य् अपि 12,245.013a पृथग्भूतेषु सृष्टेषु चतुर्ष्व् आश्रमकर्मसु 12,245.013c समाधौ योगम् एवैतच् छाण्डिल्यः शमम् अब्रवीत् 12,245.014a विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् 12,245.014c प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति 12,246.001 व्यास उवाच 12,246.001a हृदि कामद्रुमश् चित्रो मोहसंचयसंभवः 12,246.001c क्रोधमानमहास्कन्धो विवित्सापरिमोचनः 12,246.002a तस्य चाज्ञानम् आधारः प्रमादः परिषेचनम् 12,246.002c सो ऽभ्यसूयापलाशो हि पुरादुष्कृतसारवान् 12,246.003a संमोहचिन्ताविटपः शोकशाखो भयंकरः 12,246.003c मोहनीभिः पिपासाभिर् लताभिः परिवेष्टितः 12,246.004a उपासते महावृक्षं सुलुब्धास् तं फलेप्सवः 12,246.004c आयासैः संयतः पाशैः फलानि परिवेष्टयन् 12,246.005a यस् तान् पाशान् वशे कृत्वा तं वृक्षम् अपकर्षति 12,246.005c गतः स दुःखयोर् अन्तं यतमानस् तयोर् द्वयोः 12,246.006a संरोहत्य् अकृतप्रज्ञः संतापेन हि पादपम् 12,246.006c स तम् एव ततो हन्ति विषं ग्रस्तम् इवातुरम् 12,246.007a तस्यानुशयमूलस्य मूलम् उद्ध्रियते बलात् 12,246.007c त्यागाप्रमादाकृतिना साम्येन परमासिना 12,246.008a एवं यो वेद कामस्य केवलं परिकर्षणम् 12,246.008c वधं वै कामशास्त्रस्य स दुःखान्य् अतिवर्तते 12,246.009a शरीरं पुरम् इत्य् आहुः स्वामिनी बुद्धिर् इष्यते 12,246.009c तत्र बुद्धेः शरीरस्थं मनो नामार्थचिन्तकम् 12,246.010a इन्द्रियाणि जनाः पौरास् तदर्थं तु परा कृतिः 12,246.010c तत्र द्वौ दारुणौ दोषौ तमो नाम रजस् तथा 12,246.011a यदर्थम् उपजीवन्ति पौराः सहपुरेश्वराः 12,246.011c अद्वारेण तम् एवार्थं द्वौ दोषाव् उपजीवतः 12,246.012a तत्र बुद्धिर् हि दुर्धर्षा मनः साधर्म्यम् उच्यते 12,246.012c पौराश् चापि मनस् त्रस्तास् तेषाम् अपि चला स्थितिः 12,246.013a यदर्थं बुद्धिर् अध्यास्ते न सो ऽर्थः परिषीदति 12,246.013b*0696_01 पौरमन्त्रवियुक्तायाः सो ऽर्थः संसीदति क्रमात् 12,246.013c यदर्थं पृथग् अध्यास्ते मनस् तत् परिषीदति 12,246.014a पृथग्भूतं यदा बुद्ध्या मनो भवति केवलम् 12,246.014c तत्रैनं विवृतं शून्यं रजः पर्यवतिष्ठते 12,246.015a तन् मनः कुरुते सख्यं रजसा सह संगतम् 12,246.015c तं चादाय जनं पौरं रजसे संप्रयच्छति 12,247.001 भीष्म उवाच 12,247.001a भूतानां गुणसंख्यानं भूयः पुत्र निशामय 12,247.001c द्वैपायनमुखाद् भ्रष्टं श्लाघया परयानघ 12,247.002a दीप्तानलनिभः प्राह भगवान् धूम्रवर्चसे 12,247.002c ततो ऽहम् अपि वक्ष्यामि भूयः पुत्र निदर्शनम् 12,247.003a भूमेः स्थैर्यं पृथुत्वं च काठिन्यं प्रसवात्मता 12,247.003c गन्धो गुरुत्वं शक्तिश् च संघातः स्थापना धृतिः 12,247.004a अपां शैत्यं रसः क्लेदो द्रवत्वं स्नेहसौम्यता 12,247.004c जिह्वा विष्यन्दिनी चैव भौमाप्यास्रवणं तथा 12,247.005a अग्नेर् दुर्धर्षता तेजस् तापः पाकः प्रकाशनम् 12,247.005c शौचं रागो लघुस् तैक्ष्ण्यं दशमं चोर्ध्वभागिता 12,247.006a वायोर् अनियमः स्पर्शो वादस्थानं स्वतन्त्रता 12,247.006c बलं शैघ्र्यं च मोहश् च चेष्टा कर्मकृता भवः 12,247.007a आकाशस्य गुणः शब्दो व्यापित्वं छिद्रतापि च 12,247.007c अनाश्रयम् अनालम्बम् अव्यक्तम् अविकारिता 12,247.008a अप्रतीघातता चैव भूतत्वं विकृतानि च 12,247.008c गुणाः पञ्चाशतं प्रोक्ताः पञ्चभूतात्मभाविताः 12,247.009a चलोपपत्तिर् व्यक्तिश् च विसर्गः कल्पना क्षमा 12,247.009c सद् असच् चाशुता चैव मनसो नव वै गुणाः 12,247.010a इष्टानिष्टविकल्पश् च व्यवसायः समाधिता 12,247.010c संशयः प्रतिपत्तिश् च बुद्धौ पञ्चेह ये गुणाः 12,247.011 युधिष्ठिर उवाच 12,247.011a कथं पञ्चगुणा बुद्धिः कथं पञ्चेन्द्रिया गुणाः 12,247.011b*0697_01 एतेभ्य एते निर्वृत्ताः स्वगुणायात्मनोपि वा 12,247.011c एतन् मे सर्वम् आचक्ष्व सूक्ष्मज्ञानं पितामह 12,247.012 भीष्म उवाच 12,247.012a आहुः षष्टिं भूतगुणान् वै; भूतविशिष्टा नित्यविषक्ताः 12,247.012c भूतविषक्ताश् चाक्षरसृष्टाः; पुत्र न नित्यं तद् इह वदन्ति 12,247.013a तत् पुत्र चिन्ताकलितं यद् उक्तम्; अनागतं वै तव संप्रतीह 12,247.013c भूतार्थतत्त्वं तद् अवाप्य सर्वं; भूतप्रभावाद् भव शान्तबुद्धिः 12,248.001 युधिष्ठिर उवाच 12,248.001a य इमे पृथिवीपालाः शेरते पृथिवीतले 12,248.001c पृतनामध्य एते हि गतसत्त्वा महाबलाः 12,248.002a एकैकशो भीमबला नागायुतबलास् तथा 12,248.002c एते हि निहताः संख्ये तुल्यतेजोबलैर् नरैः 12,248.003a नैषां पश्यामि हन्तारं प्राणिनां संयुगे पुरा 12,248.003c विक्रमेणोपसंपन्नास् तेजोबलसमन्विताः 12,248.004a अथ चेमे महाप्राज्ञ शेरते हि गतासवः 12,248.004c मृता इति च शब्दो ऽयं वर्तत्य् एषु गतासुषु 12,248.005a इमे मृता नृपतयः प्रायशो भीमविक्रमाः 12,248.005c तत्र मे संशयो जातः कुतः संज्ञा मृता इति 12,248.006a कस्य मृत्युः कुतो मृत्युः केन मृत्युर् इह प्रजाः 12,248.006c हरत्य् अमरसंकाश तन् मे ब्रूहि पितामह 12,248.007 भीष्म उवाच 12,248.007a पुरा कृतयुगे तात राजासीद् अविकम्पकः 12,248.007c स शत्रुवशम् आपन्नः संग्रामे क्षीणवाहनः 12,248.008a तत्र पुत्रो हरिर् नाम नारायणसमो बले 12,248.008c स शत्रुभिर् हतः संख्ये सबलः सपदानुगः 12,248.009a स राजा शत्रुवशगः पुत्रशोकसमन्वितः 12,248.009c यदृच्छयाशान्तिपरो ददर्श भुवि नारदम् 12,248.010a स तस्मै सर्वम् आचष्ट यथा वृत्तं जनेश्वरः 12,248.010c शत्रुभिर् ग्रहणं संख्ये पुत्रस्य मरणं तथा 12,248.011a तस्य तद् वचनं श्रुत्वा नारदो ऽथ तपोधनः 12,248.011c आख्यानम् इदम् आचष्ट पुत्रशोकापहं तदा 12,248.012a राजञ् शृणु समाख्यानम् अद्येदं बहुविस्तरम् 12,248.012c यथा वृत्तं श्रुतं चैव मयापि वसुधाधिप 12,248.013a प्रजाः सृष्ट्वा महातेजाः प्रजासर्गे पितामहः 12,248.013c अतीव वृद्धा बहुला नामृष्यत पुनः प्रजाः 12,248.014a न ह्य् अन्तरम् अभूत् किं चित् क्व चिज् जन्तुभिर् अच्युत 12,248.014c निरुच्छ्वासम् इवोन्नद्धं त्रैलोक्यम् अभवन् नृप 12,248.015a तस्य चिन्ता समुत्पन्ना संहारं प्रति भूपते 12,248.015c चिन्तयन् नाध्यगच्छच् च संहारे हेतुकारणम् 12,248.016a तस्य रोषान् महाराज खेभ्यो ऽग्निर् उदतिष्ठत 12,248.016c तेन सर्वा दिशो राजन् ददाह स पितामहः 12,248.017a ततो दिवं भुवं खं च जगच् च सचराचरम् 12,248.017c ददाह पावको राजन् भगवत्कोपसंभवः 12,248.018a तत्रादह्यन्त भूतानि जङ्गमानि ध्रुवाणि च 12,248.018c महता कोपवेगेन कुपिते प्रपितामहे 12,248.019a ततो हरिजटः स्थाणुर् वेदाध्वरपतिः Óiva÷ 12,248.019c जगाद शरणं देवो ब्रह्माणं परवीरहा 12,248.020a तस्मिन्न् अभिगते स्थाणौ प्रजानां हितकाम्यया 12,248.020c अब्रवीद् वरदो देवो ज्वलन्न् इव तदा Óivam 12,248.021a करवाण्य् अद्य कं कामं वरार्हो ऽसि मतो मम 12,248.021c कर्ता ह्य् अस्मि प्रियं शम्भो तव यद् धृदि वर्तते 12,249.001 स्थाणुर् उवाच 12,249.001a प्रजासर्गनिमित्तं मे कार्यवत्ताम् इमां प्रभो 12,249.001c विद्धि सृष्टास् त्वया हीमा मा कुप्यासां पितामह 12,249.002a तव तेजोग्निना देव प्रजा दह्यन्ति सर्वशः 12,249.002c ता दृष्ट्वा मम कारुण्यं मा कुप्यासां जगत्प्रभो 12,249.003 प्रजापतिर् उवाच 12,249.003a न कुप्ये न च मे कामो न भवेरन् प्रजा इति 12,249.003c लाघवार्थं धरण्यास् तु ततः संहार इष्यते 12,249.004a इयं हि मां सदा देवी भारार्ता समचोदयत् 12,249.004c संहारार्थं महादेव भारेणाप्सु निमज्जति 12,249.005a यदाहं नाधिगच्छामि बुद्ध्या बहु विचारयन् 12,249.005c संहारम् आसां वृद्धानां ततो मां क्रोध आविशत् 12,249.006 स्थाणुर् उवाच 12,249.006a संहारान्तं प्रसीदस्व मा क्रुधस् त्रिदशेश्वर 12,249.006c मा प्रजाः स्थावरं वैच जङ्गमं च विनीनशः 12,249.007a पल्वलानि च सर्वाणि सर्वं चैव तृणोलपम् 12,249.007c स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम् 12,249.008a तद् एतद् भस्मसाद् भूतं जगत् सर्वम् उपप्लुतम् 12,249.008c प्रसीद भगवन् साधो वर एष वृतो मया 12,249.009a नष्टा न पुनर् एष्यन्ति प्रजा ह्य् एताः कथं चन 12,249.009c तस्मान् निवर्त्यताम् एतत् तेजः स्वेनैव तेजसा 12,249.010a उपायम् अन्यं संपश्य प्रजानां हितकाम्यया 12,249.010c यथेमे जन्तवः सर्वे निवर्तेरन् परंतप 12,249.011a अभावम् अभिगच्छेयुर् उत्सन्नप्रजनाः प्रजाः 12,249.011b*0698_01 पर्यायेणाभ्युपायेन नेया मृत्युवशं ततः 12,249.011b*0699_01 पुत्रत्वेनानुसंकल्प्य त्वयाहं तपसाप्य् अज 12,249.011c अधिदैवनियुक्तो ऽस्मि त्वया लोकेष्व् इहेश्वर 12,249.012a त्वद् भवं हि जगन्नाथ जगत् स्थावरजङ्गमम् 12,249.012c प्रसाद्य त्वां महादेव याचाम्य् आवृत्तिजाः प्रजाः 12,249.013 नारद उवाच 12,249.013a श्रुत्वा तु वचनं देवः स्थाणोर् नियतवाङ्मनाः 12,249.013c तेजस् तत् स्वं निजग्राह पुनर् एवान्तर् आत्मना 12,249.014a ततो ऽग्निम् उपसंगृह्य भगवांल् लोकपूजितः 12,249.014c प्रवृत्तिं च निवृत्तिं च कल्पयाम् आस वै प्रभुः 12,249.015a उपसंहरतस् तस्य तम् अग्निं रोषजं तदा 12,249.015c प्रादुर्बभूव विश्वेभ्यः खेभ्यो नारी महात्मनः 12,249.016a कृष्णा रक्ताम्बरधरा रक्तनेत्रतलान्तरा 12,249.016c दिव्यकुण्डलसंपन्ना दिव्याभरणभूषिता 12,249.017a सा विनिःसृत्य वै खेभ्यो दक्षिणाम् आश्रिता दिशम् 12,249.017c ददृशाते ऽथ तौ कन्यां देवौ विश्वेश्वराव् उभौ 12,249.018a ताम् आहूय तदा देवो लोकानाम् आदिर् ईश्वरः 12,249.018c मृत्यो इति महीपाल जहि चेमाः प्रजा इति 12,249.019a त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च 12,249.019c तस्मात् संहर सर्वास् त्वं प्रजाः सजडपण्डिताः 12,249.020a अविशेषेण चैव त्वं प्रजाः संहर भामिनि 12,249.020c मम त्वं हि नियोगेन श्रेयः परम् अवाप्स्यसि 12,249.021a एवम् उक्ता तु सा देवी मृत्युः कमलमालिनी 12,249.021c प्रदध्यौ दुःखिता बाला साश्रुपातम् अतीव हि 12,249.022a पाणिभ्यां चैव जग्राह तान्य् अश्रूणि जनेश्वरः 12,249.022c मानवानां हितार्थाय ययाचे पुनर् एव च 12,250.001 नारद उवाच 12,250.001a विनीय दुःखम् अबला सा त्व् अतीवायतेक्षणा 12,250.001c उवाच präjalir भूत्वा लतेवावर्जिता तदा 12,250.002a त्वया सृष्टा कथं नारी मादृशी वदतां वर 12,250.002c रौद्रकर्माभिजायेत सर्वप्राणिभयंकरी 12,250.003a बिभेम्य् अहम् अधर्मस्य धर्म्यम् आदिश कर्म मे 12,250.003c त्वं मां भीताम् अवेक्षस्व शिवेनेश्वर चक्षुषा 12,250.004a बालान् वृद्धान् वयःस्थांश् च न हरेयम् अनागसः 12,250.004c प्राणिनः प्राणिनाम् ईश नमस् ते ऽभिप्रसीद मे 12,250.005a प्रियान् पुत्रान् वयस्यांश् च भ्रातॄन् मातॄः पितॄन् अपि 12,250.005c अपध्यास्यन्ति यद् देव मृतांस् तेषां बिभेम्य् अहम् 12,250.006a कृपणाश्रुपरिक्लेदो दहेन् मां शाश्वतीः समाः 12,250.006c तेभ्यो ऽहं बलवद् भीता शरणं त्वाम् उपागता 12,250.007a यमस्य भवने देव यात्य् अन्ते पापकर्मिणः 12,250.007c प्रसादये त्वा वरद प्रसादं कुरु मे प्रभो 12,250.008a एतम् इच्छाम्य् अहं कामं त्वत्तो लोकपितामह 12,250.008c इच्छेयं त्वत्प्रसादाच् च तपस् तप्तुं सुरेश्वर 12,250.009 पितामह उवाच 12,250.009a मृत्यो संकल्पिता मे त्वं प्रजासंहारहेतुना 12,250.009b*0700_01 त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च 12,250.009c गच्छ संहर सर्वास् त्वं प्रजा मा च विचारय 12,250.010a एतद् एवम् अवश्यं हि भविता नैतद् अन्यथा 12,250.010c क्रियताम् अनवद्याङ्गि यथोक्तं मद्वचो ऽनघे 12,250.011 नारद उवाच 12,250.011a एवम् उक्ता महाबाहो मृत्युः परपुरंजय 12,250.011c न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी 12,250.012a पुनः पुनर् अथोक्ता सा गतसत्त्वेव भामिनी 12,250.012c तूष्णीम् आसीत् ततो देवो देवानाम् ईश्वरेश्वरः 12,250.013a प्रससाद किल ब्रह्मा स्वयम् एवात्मनात्मवान् 12,250.013c स्मयमानश् च लोकेशो लोकान् सर्वान् अवैक्षत 12,250.014a निवृत्तरोषे तस्मिंस् तु भगवत्य् अपराजिते 12,250.014c सा कन्यापजगामास्य समीपाद् इति नः श्रुतम् 12,250.015a अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा 12,250.015c त्वरमाणेव राजेन्द्र मृत्युर् धेनुकम् अभ्ययात् 12,250.016a सा तत्र परमं देवी तपो ऽचरत दुश्चरम् 12,250.016c समा ह्य् एकपदे तस्थौ दश पद्मानि पञ्च च 12,250.017a तां तथा कुर्वतीं तत्र तपः परमदुश्चरम् 12,250.017c पुनर् एव महातेजा ब्रह्मा वचनम् अब्रवीत् 12,250.018a कुरुष्व मे वचो मृत्यो तद् अनादृत्य सत्वरा 12,250.018c तथैवैकपदे तात पुनर् अन्यानि सप्त सा 12,250.019a तस्थौ पद्मानि ष चैव पञ्च द्वे चैव मानद 12,250.019c भूयः पद्मायुतं तात मृगैः सह चचार सा 12,250.019d*0701_01 द्वे चायुते नरश्रेष्ठ वाय्वाहारा महामते 12,250.020a पुनर् गत्वा ततो राजन् मौनम् आतिष्ठद् उत्तमम् 12,250.020c अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव 12,250.021a ततो जगाम सा कन्या कौशिकीं भरतर्षभ 12,250.021c तत्र वायुजलाहारा चचार नियमं पुनः 12,250.022a ततो ययौ महाभागा गङ्गां मेरुं च केवलम् 12,250.022c तस्थौ दार्व् इव निश्चेष्टा भूतानां हितकाम्यया 12,250.023a ततो हिमवतो मूर्ध्नि यत्र देवाः समीजिरे 12,250.023c तत्राङ्गुष्ठेन राजेन्द्र निखर्वम् अपरं ततः 12,250.023e तस्थौ पितामहं चैव तोषयाम् आस यत्नतः 12,250.024a ततस् ताम् अब्रवीत् तत्र लोकानां प्रभवाप्ययः 12,250.024c किम् इदं वर्तते पुत्रि क्रियतां तद् वचो मम 12,250.025a ततो ऽब्रवीत् पुनर् मृत्युर् भगवन्तं पितामहम् 12,250.025c न हरेयं प्रजा देव पुनस् त्वाहं प्रसादये 12,250.026a ताम् अधर्मभयत्रस्तां पुनर् एव च याचतीम् 12,250.026c तदाब्रवीद् देवदेवो निगृह्येदं वचस् ततः 12,250.027a अधर्मो नास्ति ते मृत्यो संयच्छेमाः प्रजाः Óubhe 12,250.027c मया ह्य् उक्तं मृषा भद्रे भविता नेह किं चन 12,250.028a धर्मः सनातनश् च त्वाम् इहैवानुप्रवेक्ष्यते 12,250.028c अहं च विबुधाश् चैव त्वद्धिते निरताः सदा 12,250.029a इमम् अन्यं च ते कामं ददामि मनसेप्सितम् 12,250.029c न त्वा दोषेण यास्यन्ति vyÃdhisaæpŬitÃ÷ प्रजाः 12,250.030a पुरुषेषु च रूपेण पुरुषस् त्वं भविष्यसि 12,250.030c स्त्रीषु स्त्रीरूपिणी चैव तृतीयेषु नपुंसकम् 12,250.031a सैवम् उक्ता महाराज k­täjalir उवाच ह 12,250.031c पुनर् एव महात्मानं नेति देवेशम् अव्ययम् 12,250.032a ताम् अब्रवीत् तदा देवो मृत्यो संहर मानवान् 12,250.032c अधर्मस् ते न भविता तथा ध्यास्याम्य् अहं Óubhe 12,250.032d*0702_01 त्वं हि यत्ता च युक्ता च पूर्वोत्पन्ना च भामिनी 12,250.032d*0702_02 अनुशिष्टा च निर्दोषा तस्मात् त्वं कुरु मे मतम् 12,250.033a यान् अश्रुबिन्दून् पतितान् अपश्यं; ये पाणिभ्यां धारितास् ते पुरस्तात् 12,250.033c ते व्याधयो मानवान् घोररूपाः; प्राप्ते काले pŬayi«yanti मृत्यो 12,250.034a सर्वेषां त्वं प्राणिनाम् अन्तकाले; कामक्रोधौ सहितौ योजयेथाः 12,250.034c एवं धर्मस् त्वाम् उपैष्यत्य् अमेयो; न चाधर्मं लप्स्यसे तुल्यवृत्तिः 12,250.035a एवं धर्मं पालयिष्यस्य् अथोक्तं; न चात्मानं मज्जयिष्यस्य् अधर्मे 12,250.035c तस्मात् कामं रोचयाभ्यागतं त्वं; संयोज्याथो संहरस्वेह जन्तून् 12,250.036a सा वै तदा मृत्युसंज्ञापदेशाच्; छापाद् भीता bìham इत्य् अब्रवीत् तम् 12,250.036c अथो प्राणान् प्राणिनाम् अन्तकाले; कामक्रोधौ प्राप्य निर्मोह्य हन्ति 12,250.037a मृत्योर् ये ते व्याधयश् चाश्रुपाता; मनुष्याणां रुज्यते यैः शरीरम् 12,250.037c सर्वेषां वै प्राणिनां प्राणनान्ते; तस्माच् छोकं मा कृथा बुध्य बुद्ध्या 12,250.038a सर्वे देवाः प्राणिनां प्राणनान्ते; गत्वा वृत्ताः संनिवृत्तास् तथैव 12,250.038c एवं सर्वे मानवाः प्राणनान्ते; गत्वावृत्ता देववद् राजसिंह 12,250.039a वायुर् भीमो भीमनादो महौजाः; सर्वेषां च प्राणिनां प्राणभूतः 12,250.039c नानावृत्तिर् देहिनां देहभेदे; तस्माद् वायुर् देवदेवो विशिष्टः 12,250.040a सर्वे देवा मर्त्यसंज्ञाविशिष्टाः; सर्वे मर्त्या देवसंज्ञाविशिष्टाः 12,250.040c तस्मात् पुत्रं मा शुचो राजसिंह; पुत्रः स्वर्गं प्राप्य ते मोदते ह 12,250.041a एवं मृत्युर् देवसृष्टा प्रजानां; प्राप्ते काले संहरन्ती यथावत् 12,250.041c तस्याश् चैव व्याधयस् ते ऽश्रुपाताः; प्राप्ते काले संहरन्तीह जन्तून् 12,251.001 युधिष्ठिर उवाच 12,251.001a इमे वै मानवाः सर्वे धर्मं प्रति विशङ्किताः 12,251.001c को ऽयं धर्मः कुतो धर्मस् तन् मे ब्रूहि पितामह 12,251.002a धर्मो न्व् अयम् इहार्थः किम् अमुत्रार्थो ऽपि वा भवेत् 12,251.002c उभयार्थो ऽपि वा धर्मस् तन् मे ब्रूहि पितामह 12,251.003 भीष्म उवाच 12,251.003a सदाचारः स्मृतिर् वेदास् त्रिविधं धर्मलक्षणम् 12,251.003c चतुर्थम् अर्थम् इत्य् आहुः कवयो धर्मलक्षणम् 12,251.004a अपि ह्य् उक्तानि कर्माणि व्यवस्यन्त्य् उत्तरावरे 12,251.004c लोकयात्रार्थम् एवेह धर्मस्य नियमः कृतः 12,251.004e उभयत्र सुखोदर्क इह चैव परत्र च 12,251.005a अलब्ध्वा निपुणं धर्मं पापः पापे प्रसज्जति 12,251.005c न च पापकृतः पापान् मुच्यन्ते के चिद् Ãpadi 12,251.006a अपापवादी भवति यदा भवति धर्मवित् 12,251.006c धर्मस्य निष्ठा स्वाचारस् तम् एवाश्रित्य भोत्स्यसे 12,251.007a यदाधर्मसमाविष्टो धनं गृह्णाति तस्करः 12,251.007c रमते निर्हरन् स्तेनः परवित्तम् अराजके 12,251.008a यदास्य तद् धरन्त्य् अन्ये तदा राजानम् इच्छति 12,251.008c तदा तेषां स्पृहयते ये वै तुष्टाः स्वकैर् धनैः 12,251.009a अभीतः शुचिर् अभ्येति राजद्वारम् अशङ्कितः 12,251.009c न हि दुश्चरितं किं चिद् अन्तरात्मनि पश्यति 12,251.010a सत्यस्य वचनं साधु न सत्याद् विद्यते परम् 12,251.010c सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम् 12,251.011a अपि पापकृतो रौद्राः सत्यं कृत्वा पृथक् पृथक् 12,251.011c अद्रोहम् अविसंवादं प्रवर्तन्ते तदाश्रयाः 12,251.011e ते चेन् मिथो ऽधृतिं कुर्युर् विनश्येयुर् असंशयम् 12,251.012a न हर्तव्यं परधनम् इति धर्मः सनातनः 12,251.012c मन्यन्ते बलवन्तस् तं दुर्बलैः संप्रवर्तितम् 12,251.012e यदा नियतिदौर्बल्यम् अथैषाम् एव रोचते 12,251.013a न ह्य् अत्यन्तं बलयुता भवन्ति सुखिनो ऽपि वा 12,251.013c तस्माद् अनार्जवे बुद्धिर् न कार्या ते कथं चन 12,251.014a असाधुभ्यो ऽस्य न भयं न चोरेभ्यो न राजतः 12,251.014c न किं चित् कस्य चित् कुर्वन् निर्भयः शुचिर् आवसेत् 12,251.015a सर्वतः शङ्कते स्तेनो मृगो ग्रामम् इवेयिवान् 12,251.015c बहुधाचरितं पापम् अन्यत्रैवानुपश्यति 12,251.016a मुदितः शुचिर् अभ्येति सर्वतो निर्भयः सदा 12,251.016c न हि दुश्चरितं किं चिद् आत्मनो ऽन्येषु पश्यति 12,251.017a दातव्यम् इत्य् अयं धर्म उक्तो भूतहिते रतैः 12,251.017c तं मन्यन्ते धनयुताः कृपणैः संप्रवर्तितम् 12,251.018a यदा नियतिकार्पण्यम् अथैषाम् एव रोचते 12,251.018c न ह्य् अत्यन्तं धनवन्तो भवन्ति सुखिनो ऽपि वा 12,251.019a यद् अन्यैर् विहितं नेच्छेद् आत्मनः कर्म पूरुषः 12,251.019c न तत् परेषु कुर्वीत जानन्न् अप्रियम् आत्मनः 12,251.020a यो ऽन्यस्य स्याद् उपपतिः स कं किं वक्तुम् अर्हति 12,251.020c यद् अन्यस् तस्य तत् कुर्यान् न मृष्येद् इति मे मतिः 12,251.021a जीवितुं यः स्वयं चेच्छेत् कथं सो ऽन्यं प्रघातयेत् 12,251.021c यद् यद् आत्मन इच्छेत तत् परस्यापि चिन्तयेत् 12,251.022a अतिरिक्तैः संविभजेद् भोगैर् अन्यान् अकिंचनान् 12,251.022c एतस्मात् कारणाद् धात्रा कुसीदं संप्रवर्तितम् 12,251.023a यस्मिंस् तु देवाः समये संतिष्ठेरंस् तथा भवेत् 12,251.023c अथ चेल् लाभसमये स्थितिर् धर्मे ऽपि शोभना 12,251.024a सर्वं प्रियाभ्युपगतं धर्मम् आहुर् मनीषिणः 12,251.024c पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर 12,251.025a लोकसंग्रहसंयुक्तं विधात्रा विहितं पुरा 12,251.025c सूक्ष्मधर्मार्थनियतं सतां चरितम् उत्तमम् 12,251.026a धर्मलक्षणम् आख्यातम् एतत् ते कुरुसत्तम 12,251.026c तस्माद् अनार्जवे बुद्धिर् न कार्या ते कथं चन 12,252.001 युधिष्ठिर उवाच 12,252.001a सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम् 12,252.001c प्रतिभा त्व् अस्ति मे का चित् तां ब्रूयाम् अनुमानतः 12,252.002a भूयांसो हृदये ये मे प्रश्नास् ते व्याहृतास् त्वया 12,252.002c इमम् अन्यं प्रवक्ष्यामि न राजन् विग्रहाद् इव 12,252.003a इमानि हि प्रापयन्ति सृजन्त्य् उत्तारयन्ति च 12,252.003c न धर्मः परिपाठेन शक्यो भारत वेदितुम् 12,252.004a अन्यो धर्मः समस्थस्य विषमस्थस्य चापरः 12,252.004c आपदस् तु कथं शक्याः परिपाठेन वेदितुम् 12,252.005a सदाचारो मतो धर्मः सन्तस् त्व् आचारलक्षणाः 12,252.005c साध्यासाध्यं कथं शक्यं सदाचारो ह्य् अलक्षणम् 12,252.006a दृश्यते धर्मरूपेण अधर्मं प्राकृतश् चरन् 12,252.006c धर्मं चाधर्मरूपेण कश् चिद् अप्राकृतश् चरन् 12,252.007a पुनर् अस्य प्रमाणं हि निर्दिष्टं शास्त्रकोविदैः 12,252.007c वेदवादाश् चानुयुगं ह्रसन्तीति ह नः श्रुतम् 12,252.008a अन्ये कृतयुगे धर्मास् त्रेतायां द्वापरे ऽपरे 12,252.008c अन्ये कलियुगे धर्मा यथाशक्तिकृता इव 12,252.009a आम्नायवचनं सत्यम् इत्य् अयं लोकसंग्रहः 12,252.009c आम्नायेभ्यः परं वेदाः प्रसृता विश्वतोमुखाः 12,252.010a ते चेत् सर्वे प्रमाणं वै प्रमाणं तन् न विद्यते 12,252.010c प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः 12,252.011a धर्मस्य ह्रियमाणस्य बलवद्भिर् दुरात्मभिः 12,252.011c या या विक्रियते संस्था ततः सापि प्रणश्यति 12,252.012a विद्म चैवं न वा विद्म शक्यं वा वेदितुं न वा 12,252.012c अणीयान् क्षुरधाराया गरीयान् पर्वताद् अपि 12,252.013a गन्धर्वनगराकारः प्रथमं संप्रदृश्यते 12,252.013c अन्वीक्ष्यमाणः कविभिः पुनर् गच्छत्य् अदर्शनम् 12,252.014a निपानानीव गोभ्याशे क्षेत्रे कुल्येव भारत 12,252.014c स्मृतो ऽपि शाश्वतो धर्मो विप्रहीणो न दृश्यते 12,252.015a कामाद् अन्ये क्षयाद् अन्ये कारणैर् अपरैस् तथा 12,252.015c असन्तो हि वृथाचारं भजन्ते बहवो ऽपरे 12,252.016a धर्मो भवति स क्षिप्रं विलीनस् त्व् एव साधुषु 12,252.016c अन्ये तान् आहुर् उन्मत्तान् अपि चावहसन्त्य् उत 12,252.017a महाजना ह्य् उपावृत्ता राजधर्मं समाश्रिताः 12,252.017c न हि सर्वहितः कश् चिद् आचारः संप्रदृश्यते 12,252.018a तेनैवान्यः प्रभवति सो ऽपरं बाधते पुनः 12,252.018c दृश्यते चैव स पुनस् तुल्यरूपो यदृच्छया 12,252.019a येनैवान्यः प्रभवति सो ऽपरान् अपि बाधते 12,252.019c आचाराणाम् अनैकाग्र्यं सर्वेषाम् एव लक्षयेत् 12,252.020a चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः 12,252.020c तेनाचारेण पूर्वेण संस्था भवति शाश्वती 12,253.001 भीष्म उवाच 12,253.001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,253.001c तुलाधारस्य वाक्यानि धर्मे जाजलिना सह 12,253.002a वने वनचरः कश् चिज् जाजलिर् नाम वै द्विजः 12,253.002c सागरोद्देशम् आगम्य तपस् तेपे महातपाः 12,253.003a नियतो नियताहारश् चीराजिनजटाधरः 12,253.003c मलपङ्कधरो धीमान् बहून् वर्षगणान् मुनिः 12,253.004a स कदा चिन् महातेजा जलवासो महीपते 12,253.004c चचार लोकान् विप्रर्षिः प्रेक्षमाणो मनोजवः 12,253.005a स चिन्तयाम् आस मुनिर् जलमध्ये कदा चन 12,253.005c विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम् 12,253.006a न मया सदृशो ऽस्तीह लोके स्थावरजङ्गमे 12,253.006c अप्सु वैहायसं गच्छेन् मया यो ऽन्यः सहेति वै 12,253.007a स दृश्यमानो रक्षोभिर् जलमध्ये ऽवदत् ततः 12,253.007c अब्रुवंश् च पिशाचास् तं नैवं त्वं वक्तुम् अर्हसि 12,253.008a तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः 12,253.008c सो ऽप्य् एवं नार्हते वक्तुं यथा त्वं द्विजसत्तम 12,253.009a इत्य् उक्तो जाजलिर् भूतैः प्रत्युवाच महातपाः 12,253.009c पश्येयं तम् अहं प्राज्ञं तुलाधारं यशस्विनम् 12,253.010a इति ब्रुवाणं तम् ऋषिं रक्षांस्य् उद्धृत्य सागरात् 12,253.010c अब्रुवन् गच्छ पन्थानम् आस्थायेमं द्विजोत्तम 12,253.011a इत्य् उक्तो जाजलिर् भूतैर् जगाम विमनास् तदा 12,253.011c वाराणस्यां तुलाधारं समासाद्याब्रवीद् वचः 12,253.012 युधिष्ठिर उवाच 12,253.012a किं कृतं सुकृतं कर्म तात जाजलिना पुरा 12,253.012c येन सिद्धिं परां प्राप्तस् तन् नो व्याख्यातुम् अर्हसि 12,253.013 भीष्म उवाच 12,253.013a अतीव तपसा युक्तो घोरेण स बभूव ह 12,253.013c नद्युपस्पर्शनरतः सायं प्रातर् महातपाः 12,253.014a अग्नीन् परिचरन् सम्यक् स्वाध्यायपरमो द्विजः 12,253.014c वानप्रस्थविधानज्ञो जाजलिर् ज्वलितः Óriyà 12,253.015a सत्ये तपसि तिष्ठन् स न च धर्मम् अवैक्षत 12,253.015c वर्षास्व् आकाशशायी स हेमन्ते जलसंश्रयः 12,253.016a वतातपसहो ग्रीष्मे न च धर्मम् अविन्दत 12,253.016c दुःखशय्याश् च विविधा भूमौ च परिवर्तनम् 12,253.017a ततः कदा चित् स मुनिर् वर्षास्व् आकाशम् आस्थितः 12,253.017c अन्तरिक्षाज् जलं मूर्ध्ना प्रत्यगृह्णान् मुहुर् मुहुः 12,253.018a अथ तस्य जटाः क्लिन्ना बभूवुर् ग्रथिताः प्रभो 12,253.018b*0703_01 क्लिन्ना बभूवुर् ग्रथिता आप्लुतस्य जटाः प्रभो 12,253.018c अरण्यगमनान् नित्यं मलिनो मलसंयुताः 12,253.019a स कदा चिन् निराहारो वायुभक्षो महातपाः 12,253.019c तस्थौ këÂhavad अव्यग्रो न चचाल च कर्हि चित् 12,253.020a तस्य स्म स्थाणुभूतस्य निर्विचेष्टस्य भारत 12,253.020c कुलिङ्गशकुनौ राजन् nŬaæ शिरसि चक्रतुः 12,253.021a स तौ दयावान् विप्रर्षिर् उपप्रैक्षत दम्पती 12,253.021c कुर्वाणं nŬakaæ तत्र जटासु तृणतन्तुभिः 12,253.022a यदा स न चलत्य् एव स्थाणुभूतो महातपाः 12,253.022c ततस् तौ परिविश्वस्तौ सुखं तत्रोषतुस् तदा 12,253.023a अतीतास्व् अथ वर्षासु शरत्काल उपस्थिते 12,253.023c प्राजापत्येन विधिना विश्वासात् काममोहितौ 12,253.024a तत्रापातयतां राजञ् शिरस्य् अण्डानि खेचरौ 12,253.024c तान्य् अबुध्यत तेजस्वी स विप्रः संशितव्रतः 12,253.025a बुद्ध्वा च स महातेजा न चचालैव जाजलिः 12,253.025c धर्मे धृतमना नित्यं नाधर्मं स त्व् अरोचयत् 12,253.026a अहन्य् अहनि चागम्य ततस् तौ तस्य मूर्धनि 12,253.026c आश्वासितौ वै वसतः संप्रहृष्टौ तदा विभो 12,253.027a अण्डेभ्यस् त्व् अथ पुष्टेभ्यः प्रजायन्त शकुन्तकाः 12,253.027c व्यवर्धन्त च तत्रैव न चाकम्पत जाजलिः 12,253.028a स रक्षमाणस् त्व् अण्डानि कुलिङ्गानां यतव्रतः 12,253.028c तथैव तस्थौ धर्मात्मा निर्विचेष्टः समाहितः 12,253.029a ततस् तु कालसमये बभूवुस् ते ऽथ पक्षिणः 12,253.029c बुबुधे तांश् च स मुनिर् जातपक्षाञ् शकुन्तकान् 12,253.030a ततः कदा चित् तांस् तत्र पश्यन् पक्षीन् यतव्रतः 12,253.030c बभूव परमप्रीतस् तदा मतिमतां वरः 12,253.031a तथा तान् अभिसंवृद्धान् दृष्ट्वा चाप्नुवतां मुदम् 12,253.031c शकुनौ निर्भयौ तत्र ऊषतुश् चात्मजैः सह 12,253.032a जातपक्षांश् च सो ऽपश्यद् उड्डीनान् पुनरागतान् 12,253.032c सायं सायं द्विजान् विप्रो न चाकम्पत जाजलिः 12,253.033a कदा चित् पुनर् अभ्येत्य पुनर् गच्छन्ति संततम् 12,253.033c त्यक्ता मातृपितृभ्यां ते न चाकम्पत जाजलिः 12,253.034a अथ ते दिवसं चारीं गत्वा सायं पुनर् नृप 12,253.034c उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः 12,253.035a कदा चिद् दिवसान् पञ्च समुत्पत्य विहंगमाः 12,253.035c षष्ठे ऽहनि समाजग्मुर् न चाकम्पत जाजलिः 12,253.036a क्रमेण च पुनः सर्वे दिवसानि बहून्य् अपि 12,253.036c नोपावर्तन्त शकुना जातप्राणाः स्म ते यदा 12,253.037a कदा चिन् मासमात्रेण समुत्पत्य विहंगमाः 12,253.037c नैवागच्छंस् ततो राजन् प्रातिष्ठत स जाजलिः 12,253.038a ततस् तेषु प्रलीनेषु जाजलिर् जातविस्मयः 12,253.038c सिद्धो ऽस्मीति मतिं चक्रे ततस् तं मान आविशत् 12,253.039a स तथा निर्गतान् दृष्ट्वा शकुन्तान् नियतव्रतः 12,253.039c संभावितात्मा संभाव्य भृशं प्रीतस् तदाभवन् 12,253.040a स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम् 12,253.040c उदयन्तम् अथादित्यम् अभ्यगच्छन् महातपाः 12,253.041a संभाव्य चटकान् मूर्ध्नि जाजलिर् जपतां वरः 12,253.041c आस्फोटयत् तदाकाशे धर्मः प्राप्तो मयेति वै 12,253.042a अथान्तरिक्षे वाग् आसीत् तां स शुश्राव जाजलिः 12,253.042c धर्मेण न समस् त्वं वै तुलाधारस्य जाजले 12,253.043a वाराणस्यां महाप्राज्ञस् तुलाधारः प्रतिष्ठितः 12,253.043c सो ऽप्य् एवं नार्हते वक्तुं यथा त्वं bhëase द्विज 12,253.044a सो ऽमर्षवशम् आपन्नस् तुलाधारदिदृक्षया 12,253.044c पृथिवीम् अचरद् राजन् यत्रसायंगृहो मुनिः 12,253.045a कालेन महतागच्छत् स तु वाराणसीं पुरीम् 12,253.045c विक्रीणन्तं च पण्यानि तुलाधारं ददर्श सः 12,253.046a सो ऽपि दृष्ट्वैव तं विप्रम् आयान्तं भाण्डजीवनः 12,253.046c समुत्थाय सुसंहृष्टः स्वागतेनाभ्यपूजयत् 12,253.047 तुलाधार उवाच 12,253.047a आयान् एवासि विदितो मम ब्रह्मन् न संशयः 12,253.047c ब्रवीमि यत् तु वचनं तच् छृणुष्व द्विजोत्तम 12,253.048a सागरानूपम् आश्रित्य तपस् तप्तं त्वया महत् 12,253.048c न च धर्मस्य संज्ञां त्वं पुरा वेत्थ कथं चन 12,253.049a ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः 12,253.049c क्षिप्रं शिरस्य् अजायन्त ते च संभावितास् त्वया 12,253.050a जातपक्षा यदा ते च गताश् चारीम् इतस् ततः 12,253.050c मन्यमानस् ततो धर्मं चटकप्रभवं द्विज 12,253.050e खे वाचं त्वम् अथाश्रौषीर् मां प्रति द्विजसत्तम 12,253.051a अमर्षवशम् आपन्नस् ततः प्राप्तो भवान् इह 12,253.051c करवाणि प्रियं किं ते तद् ब्रूहि द्विजसत्तम 12,254.001 भीष्म उवाच 12,254.001a इत्य् उक्तः स तदा तेन तुलाधारेण धीमता 12,254.001c प्रोवाच वचनं dhÅmä जाजलिर् जपतां वरः 12,254.002a विक्रीणानः सर्वरसान् सर्वगन्धांश् च वाणिज 12,254.002c वनस्पतीन् ओषधीश् च तेषां मूलफलानि च 12,254.003a अध्यगा नैष्ठिकीं बुद्धिं कुतस् त्वाम् इदम् आगतम् 12,254.003c एतद् आचक्ष्व मे सर्वं निखिलेन महामते 12,254.004a एवम् उक्तस् तुलाधारो ब्राह्मणेन यशस्विना 12,254.004c उवाच धर्मसूक्ष्माणि वैश्यो धर्मार्थतत्त्ववित् 12,254.004e जाजलिं कष्टतपसं ज्ञानतृप्तस् तदा नृप 12,254.005a वेदाहं जाजले धर्मं सरहस्यं सनातनम् 12,254.005c सर्वभूतहितं मैत्रं पुराणं यं जना विदुः 12,254.006a अद्रोहेणैव भूतानाम् अल्पद्रोहेण वा पुनः 12,254.006c या वृत्तिः स परो धर्मस् तेन जीवामि जाजले 12,254.007a परिच्छिन्नैः këÂhat­ïair मयेदं शरणं कृतम् 12,254.007c अलक्तं पद्मकं तुङ्गं गन्धांश् चोच्चावचांस् तथा 12,254.008a रसांश् च तांस् तान् विप्रर्षे मद्यवर्जान् अहं बहून् 12,254.008c क्रीत्वा वै प्रतिविक्रीणे परहस्ताद् अमायया 12,254.009a सर्वेषां यः सुहृन् नित्यं सर्वेषां च हिते रतः 12,254.009c कर्मणा मनसा वाचा स धर्मं वेद जाजले 12,254.010a नाहं परेषां कर्माणि प्रशंसामि शपामि वा 12,254.010c आकाशस्येव विप्रर्षे पश्यंल् लोकस्य चित्रताम् 12,254.011a नानुरुध्ये विरुध्ये वा न द्वेष्मि न च कामये 12,254.011c समो ऽस्मि सर्वभूतेषु पश्य मे जाजले व्रतम् 12,254.012a इष्टानिष्टविमुक्तस्य प्रीतिरागबहिष्कृतः 12,254.012c तुला मे सर्वभूतेषु समा तिष्ठति जाजले 12,254.013a इति मां त्वं विजानीहि सर्वलोकस्य जाजले 12,254.013c समं मतिमतां श्रेष्ठ samalo«ÂÃÓmakäcanam 12,254.014a यथान्धबधिरोन्मत्ता उच्छ्वासपरमाः सदा 12,254.014c देवैर् अपिहितद्वाराः सोपमा पश्यतो मम 12,254.015a यथा वृद्धातुरकृशा निःस्पृहा विषयान् प्रति 12,254.015c तथार्थकामभोगेषु ममापि विगता स्पृहा 12,254.016a यदा चायं न बिभेति यदा चास्मान् न बिभ्यति 12,254.016c यदा नेच्छति न द्वेष्टि तदा सिध्यति वै द्विजः 12,254.017a यदा न कुरुते भावं सर्वभूतेषु पापकम् 12,254.017c कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 12,254.018a न भूतो न भविष्यश् च न च धर्मो ऽस्ति कश् चन 12,254.018c यो ऽभयः सर्वभूतानां स प्राप्नोत्य् अभयं पदम् 12,254.019a यस्माद् उद्विजते लोकः सर्वो मृत्युमुखाद् इव 12,254.019c वाक्क्रूराद् दण्डपारुष्यात् स प्राप्नोति महद् भयम् 12,254.020a यथावद् वर्तमानानां वृद्धानां पुत्रपौत्रिणाम् 12,254.020c अनुवर्तामहे वृत्तम् अहिंस्राणां महात्मनाम् 12,254.021a प्रनष्टः शाश्वतो धर्मः सदाचारेण मोहितः 12,254.021c तेन वैद्यस् तपस्वी वा बलवान् वा विमोह्यते 12,254.022a आचाराज् जाजले प्राज्ञः क्षिप्रं धर्मम् अवाप्नुयात् 12,254.022c एवं यः साधुभिर् दान्तश् चरेद् अद्रोहचेतसा 12,254.023a नद्यां यथा चेह këÂham उह्यमानं यदृच्छया 12,254.023c यदृच्छयैव këÂhena संधिं गच्छेत केन चित् 12,254.024a तत्रापराणि दारूणि संसृज्यन्ते ततस् ततः 12,254.024c t­ïakëÂhakarÅ«Ãïi कदा चिन्न् असमीक्षया 12,254.024e एवम् एवायम् आचारः प्रादुर्भूतो यतस् ततः 12,254.025a यस्मान् नोद्विजते भूतं जातु किं चित् कथं चन 12,254.025c अभयं सर्वभूतेभ्यः स प्राप्नोति सदा मुने 12,254.026a यस्माद् उद्विजते विद्वन् सर्वलोको वृकाद् इव 12,254.026c क्रोशतस् तीरम् आसाद्य यथा सर्वे जलेचराः 12,254.027a सहायवान् द्रव्यवान् यः सुभगो ऽन्यो ऽपरस् तथा 12,254.027c ततस् तान् एव कवयः शास्त्रेषु प्रवदन्त्य् उत 12,254.027e कीर्त्यर्थम् अल्पहृल्लेखाः पटवः कृत्स्ननिर्णयाः 12,254.028a तपोभिर् यज्ञदानैश् च वाक्यैः प्रज्ञाश्रितैस् तथा 12,254.028c प्राप्नोत्य् अभयदानस्य यद् यत् फलम् इहाश्नुते 12,254.029a लोके यः सर्वभूतेभ्यो ददात्य् अभयदक्षिणाम् 12,254.029c स सर्वयज्ञैर् ईजानः प्राप्नोत्य् अभयदक्षिणाम् 12,254.029e न भूतानाम् अहिंसाया ज्यायान् धर्मो ऽस्ति कश् चन 12,254.030a यस्मान् नोद्विजते भूतं जातु किं चित् कथं चन 12,254.030c सो ऽभयं सर्वभूतेभ्यः संप्राप्नोति महामुने 12,254.031a यस्माद् उद्विजते लोकः सर्पाद् वेश्मगताद् इव 12,254.031c न स धर्मम् अवाप्नोति इह लोके परत्र च 12,254.032a सर्वभूतात्मभूतस्य सम्यग् भूतानि पश्यतः 12,254.032c देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः 12,254.033a दानं भूताभयस्याहुः सर्वदानेभ्य उत्तमम् 12,254.033c ब्रवीमि ते सत्यम् इदं श्रद्दधस्व च जाजले 12,254.034a स एव सुभगो भूत्वा पुनर् भवति दुर्भगः 12,254.034c व्यापत्तिं कर्मणां दृष्ट्वा जुगुप्सन्ति जनाः सदा 12,254.035a अकारणो हि नेहास्ति धर्मः सूक्ष्मो ऽपि जाजले 12,254.035c भूतभव्यार्थम् एवेह धर्मप्रवचनं कृतम् 12,254.036a सूक्ष्मत्वान् न स विज्ञातुं शक्यते बहुनिह्नवः 12,254.036c उपलभ्यान्तरा चान्यान् आचारान् अवबुध्यते 12,254.037a ये च छिन्दन्ति वृषणान् ये च भिन्दन्ति नस्तकान् 12,254.037c वहन्ति महतो भारान् बध्नन्ति दमयन्ति च 12,254.038a हत्वा सत्त्वानि खादन्ति तान् कथं न विगर्हसे 12,254.038c मानुषा मानुषान् एव दासभोगेन बुञ्जते 12,254.039a वधबन्धविरोधेन कारयन्ति दिवानिशम् 12,254.039c आत्मना चापि जानासि यद् दुःखं vadhatìane 12,254.040a पञ्चेन्द्रियेषु भूतेषु सर्वं वसति दैवतम् 12,254.040c आदित्यश् चन्द्रमा वायुर् ब्रह्मा प्राणः क्रतुर् यमः 12,254.041a तानि जीवानि विक्रीय का मृतेषु विचारणा 12,254.041b*0704_01 अजो ऽग्निर् वरुणो मेषः सूर्यो ऽश्वः पृथिवी virà12,254.041b*0704_02 धेनुर् वत्सश् च सोमो वै विक्रीयैतन् न सिध्यति 12,254.041c का तैले का घृते ब्रह्मन् मधुन्य् अप्स्व् औषधेषु वा 12,254.042a अदंशमशके देशे सुखं संवर्धितान् पशून् 12,254.042c तांश् च मातुः priyä जानन्न् आक्रम्य बहुधा नराः 12,254.042e बहुदंशकुशान् देशान् नयन्ति बहुकर्दमान् 12,254.043a vÃhasaæpŬità धुर्याः सीदन्त्य् अविधिनापरे 12,254.043c न मन्ये भ्रूणहत्यापि विशिष्टा तेन कर्मणा 12,254.044a कृषिं साध्व् इति मन्यन्ते सा च वृत्तिः सुदारुणा 12,254.044c भूमिं भूमिशयांश् चैव हन्ति këÂham अयोमुखम् 12,254.044e तथैवानडुहो युक्तान् समवेक्षस्व जाजले 12,254.045a अघ्न्या इति गवां नाम क एनान् हन्तुम् अर्हति 12,254.045c महच् चकाराकुशलं पृषध्रो गालभन्न् इव 12,254.046a ऋषयो यतयो ह्य् एतन् नहुषे प्रत्यवेदयन् 12,254.046c गां मातरं चाप्य् अवधीर् वृषभं च प्रजापतिम् 12,254.046e अकार्यं नहुषाकार्षीर् लप्स्यामस् त्वत्कृते भयम् 12,254.047a शतं चैकं च रोगाणां सर्वभूतेष्व् अपातयन् 12,254.047c ऋषयस् ते महाभागाः प्रजास्व् एव हि जाजले 12,254.047e भ्रूणहं नहुषं त्व् आहुर् न ते होष्यामहे हविः 12,254.048a इत्य् उक्त्वा ते महात्मानः सर्वे तत्त्वार्थदर्शिनः 12,254.048c ऋषयो यतयः शान्तास् तरसा प्रत्यवेदयन् 12,254.049a ईदृशान् अशिवान् घोरान् आचारान् इह जाजले 12,254.049c केवलाचरितत्वात् तु निपुणान् नावबुध्यसे 12,254.050a कारणाद् धर्मम् अन्विच्छेन् न लोकचरितं चरेत् 12,254.050c यो हन्याद् यश् च मां स्तौति तत्रापि शृणु जाजले 12,254.051a समौ ताव् अपि मे स्यातां न हि मे स्तः प्रियाप्रिये 12,254.051c एतद् ईदृशकं धर्मं प्रशंसन्ति मनीषिणः 12,254.052a उपपत्त्या हि संपन्नो यतिभिश् चैव सेव्यते 12,254.052c सततं धर्मशीलैश् च नैपुण्येनोपलक्षितः 12,255.001 जाजलिर् उवाच 12,255.001a यथा प्रवर्तितो धर्मस् तुलां धारयता त्वया 12,255.001c स्वर्गद्वारं च वृत्तिं च भूतानाम् अवरोत्स्यते 12,255.002a कृष्या ह्य् अन्नं प्रभवति ततस् त्वम् अपि जीवसि 12,255.002c पशुभिश् चौषधीभिश् च मर्त्या जीवन्ति वाणिज 12,255.003a यतो यज्ञः प्रभवति नास्तिक्यम् api jalpasi 12,255.003c na hi varted अयं लोको वार्ताम् उत्सृज्य केवलम् 12,255.004 तुलाधार उवाच 12,255.004a वक्ष्यामि जाजले वृत्तिं नास्मि ब्राह्मण नास्तिकः 12,255.004c न च यज्ञं विनिन्दामि यज्ञवित् तु सुदुर्लभः 12,255.005a नमो ब्राह्मणयज्ञाय ये च यज्ञविदो जनाः 12,255.005c स्वयज्ञं ब्राह्मणा हित्वा क्षात्रं यज्ञम् इहास्थिताः 12,255.006a लुब्धैर् वित्तपरैर् ब्रह्मन् नास्तिकैः संप्रवर्तितम् 12,255.006c वेदवादान् अविज्ञाय सत्याभासम् इवानृतम् 12,255.007a इदं देयम् इदं देयम् इति नान्तं चिकीर्षति 12,255.007b*0705_01 देवैः प्रवर्तितं ह्य् एतं विद्धि धर्मं च जाजले 12,255.007b*0705_02 अपरा ह्य् अनवस्थैषा नास्माकं बुद्धिर् Åd­ÓÅ 12,255.007c अतः स्तैन्यं प्रभवति विकर्माणि च जाजले 12,255.007e तद् एव सुकृतं हव्यं येन तुष्यन्ति देवताः 12,255.008a नमस्कारेण हविषा स्वाध्यायैर् औषधैस् तथा 12,255.008c पूजा स्याद् देवतानां हि यथा शास्त्रनिदर्शनम् 12,255.009a इष्टापूर्ताद् असाधूनां विषमा जायते प्रजा 12,255.009c लुब्धेभ्यो जायते लुब्धः समेभ्यो जायते समः 12,255.010a यजमानो यथात्मानम् ऋत्विजश् च तथा प्रजाः 12,255.010c यज्ञात् प्रजा प्रभवति नभसो ऽम्भ इवामलम् 12,255.011a अग्नौ प्रास्ताहुतिर् ब्रह्मन्न् आदित्यम् उपतिष्ठति 12,255.011c आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः 12,255.012a तस्मात् स्वनुष्ठितात् पूर्वे सर्वान् कामांश् च लेभिरे 12,255.012c अकृष्टपच्या पृथिवी आशीर्भिर् वीरुधो ऽभवन् 12,255.012e न ते यज्ञेष्व् आत्मसु वा फलं पश्यन्ति किं चन 12,255.013a शङ्कमानाः फलं यज्ञे ये यजेरन् कथं चन 12,255.013c जायन्ते ऽसाधवो धूर्ता लुब्धा वित्तप्रयोजनाः 12,255.014a स स्म पापकृतां लोकान् गच्छेद् अशुभकर्मणा 12,255.014c प्रमाणम् अप्रमाणेन यः कुर्याद् अशुभं नरः 12,255.014e पापात्मा सो ऽकृतप्रज्ञः सदैवेह द्विजोत्तम 12,255.015a कर्तव्यम् इति कर्तव्यं वेत्ति यो ब्राह्मणोभयम् 12,255.015c ब्रह्मैव वर्तते लोके नैति कर्तव्यतां पुनः 12,255.016a विगुणं च पुनः कर्म ज्याय इत्य् अनुशुश्रुम 12,255.016c सर्वभूतोपघातश् च फलभावे च संयमः 12,255.017a सत्ययज्ञा दमयज्ञा अलुब्धाश् चात्मतृप्तयः 12,255.017c उत्पन्नत्यागिनः सर्वे जना आसन्नमत्सराः 12,255.018a क्षेत्रक्षेत्रज्ञतत्त्वज्ञाः स्वयज्ञपरिनिष्ठिताः 12,255.018c ब्राह्मं वेदम् अधीयन्तस् तोषयन्त्य् अमरान् अपि 12,255.019a अखिलं दैवतं सर्वं ब्रह्म ब्राह्मणसंश्रितम् 12,255.019c तृप्यन्ति तृप्यतो देवास् तृप्तास् तृप्तस्य जाजले 12,255.020a यथा सर्वरसैस् तृप्तो नाभिनन्दति किं चन 12,255.020c तथा प्रज्ञानतृप्तस्य नित्यं तृप्तिः सुखोदया 12,255.021a धर्मारामा धर्मसुखाः कृत्स्नव्यवसितास् तथा 12,255.021c अस्ति नस् तत्त्वतो भूय इति प्रज्ञागवेषिणः 12,255.022a ज्ञानविज्ञानिनः के चित् परं पारं तितीर्षवः 12,255.022c अतीव तत् सदा पुण्यं पुण्याभिजनसंहितम् 12,255.023a यत्र गत्वा न शोचन्ति न च्यवन्ति व्यथन्ति च 12,255.023c ते तु तद् ब्रह्मणः स्थानं प्राप्नुवन्तीह सात्त्विकाः 12,255.024a नैव ते स्वर्गम् इच्छन्ति न यजन्ति यशोधनैः 12,255.024c सतां वर्त्मानुवर्तन्ते यथाबलम् अहिंसया 12,255.025a वनस्पतीन् ओषधीश् च फलमूलं च ते विदुः 12,255.025c न चैतान् ऋत्विजो लुब्धा याजयन्ति धनार्थिनः 12,255.026a स्वम् एव चार्थं कुर्वाणा यज्ञं चक्रुः पुनर् द्विजाः 12,255.026c परिनिष्ठितकर्माणः प्रजानुग्रहकाम्यया 12,255.026d*0706_01 तस्मात् तान् ऋत्विजो लुब्धा याजयन्त्य् अशुभान् नरान् 12,255.027a प्रापयेयुः प्रजाः स्वर्गं स्वधर्मचरणेन वै 12,255.027c इति मे वर्तते बुद्धिः समा सर्वत्र जाजले 12,255.028a प्रयुञ्जते यानि यज्ञे सदा प्राज्ञा द्विजर्षभ 12,255.028c तेन ते देवयानेन पथा यान्ति महामुने 12,255.029a आवृत्तिस् तत्र चैकस्य नास्त्य् आवृत्तिर् मनीषिणाम् 12,255.029c उभौ तौ देवयानेन गच्छतो जाजले पथा 12,255.030a स्वयं चैषाम् अनडुहो युज्यन्ति च वहन्ति च 12,255.030c स्वयम् उस्राश् च दुह्यन्ते मनःसंकल्पसिद्धिभिः 12,255.031a स्वयं यूपान् उपादाय यजन्ते स्वाप्तदक्षिणैः 12,255.031c यस् तथाभावितात्मा स्यात् स गाम् आलब्धुम् अर्हति 12,255.032a ओषधीभिस् तथा ब्रह्मन् यजेरंस् ते नतादृशाः 12,255.032c बुद्धित्यागं पुरस्कृत्य तादृशं प्रब्रवीमि ते 12,255.033a निराशिषम् अनारम्भं निर्नमस्कारम् अस्तुतिम् 12,255.033c अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः 12,255.034a नाश्रावयन् न च यजन् न ददद् ब्राह्मणेषु च 12,255.034c ग्राम्यां वृत्तिं लिप्समानः कां गतिं याति जाजले 12,255.034e इदं तु दैवतं कृत्वा यथा यज्ञम् अवाप्नुयात् 12,255.035 जाजलिर् उवाच 12,255.035a न वै मुनीनां शृणुमः स्म तत्त्वं; पृच्छामि त्वा वाणिज कष्टम् एतत् 12,255.035c पूर्वे पूर्वे चास्य नावेक्षमाणा; नातः परं तम् ऋषयः स्थापयन्ति 12,255.036a अस्मिन्न् एवात्मतीर्थे न पशवः प्राप्नुयुः सुखम् 12,255.036c अथ स्वकर्मणा केन वाणिज प्राप्नुयात् सुखम् 12,255.036e शंस मे तन् महाप्राज्ञ भृशं वै श्रद्दधामि ते 12,255.037 तुलाधार उवाच 12,255.037a उत यज्ञा उतायज्ञा मखं नार्हन्ति ते क्व चित् 12,255.037c आज्येन पयसा दध्ना पूर्णाहुत्या विशेषतः 12,255.037e वालैः शृङ्गेण पादेन संभवत्य् एव गौर्मखम् 12,255.038a पत्नीं चानेन विधिना प्रकरोति नियोजयन् 12,255.038c पुरोडाशो हि सर्वेषां पशूनां मेध्य उच्यते 12,255.039a सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलोच्चयाः 12,255.039c जाजले तीर्थम् आत्मैव मा स्म देशातिथिर् भव 12,255.040a एतान् ईदृशकान् धर्मान् आचरन्न् इह जाजले 12,255.040c कारणैर् धर्मम् अन्विच्छन् न लोकान् आप्नुते शुभान् 12,255.041 भीष्म उवाच 12,255.041a एतान् ईदृशकान् धर्मांस् तुलाधारः प्रशंसति 12,255.041c उपपत्त्या हि संपन्नान् नित्यं सद्भिर् निषेवितान् 12,256.001 तुलाधार उवाच 12,256.001a सद्भिर् वा यदि वासद्भिर् अयं पन्थाः समाश्रितः 12,256.001c प्रत्यक्षं क्रियतां साधु ततो ज्ञास्यसि तद् यथा 12,256.002a एते शकुन्ता बहवः समन्ताद् विचरन्ति हि 12,256.002c तवोत्तमाङ्गे संभूताः श्येनाश् चान्याश् च जातयः 12,256.003a आह्वयैनान् महाब्रह्मन् विशमानांस् ततस् ततः 12,256.003c पश्येमान् हस्तपादेषु श्लिष्टान् देहे च सर्वशः 12,256.004a संभावयन्ति पितरं त्वया संभाविताः खगाः 12,256.004c असंशयं पिता च त्वं पुत्रान् आह्वय जाजले 12,256.005 भीष्म उवाच 12,256.005a ततो जाजलिना तेन समाहूताः पतत्रिणः 12,256.005c वाचम् उच्चारयन् दिव्यां धर्मस्य वचनात् किल 12,256.006a अहिंसादिकृतं कर्म इह चैव परत्र च 12,256.006c स्पर्धा निहन्ति वै ब्रह्मन् साहता हन्ति तं नरम् 12,256.007a श्रद्धावृद्धं वाङ्मनसी न यज्ञस् त्रातुम् अर्हति 12,256.007c अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः 12,256.008a शुचेर् अश्रद्दधानस्य श्रद्दधानस्य चाशुचेः 12,256.008c देवाश् चित्तम् अमन्यन्त सदृशं यज्ञकर्मणि 12,256.009a श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः 12,256.009c मीमांसित्वोभयं देवाः समम् अन्नम् अकल्पयन् 12,256.010a प्रजापतिस् तान् उवाच विषमं कृतम् इत्य् उत 12,256.010c श्रद्धापूतं वदान्यस्य हतम् अश्रद्धयेतरत् 12,256.010e भोज्यम् अन्नं वदान्यस्य कदर्यस्य न वार्धुषेः 12,256.011a अश्रद्दधान एवैको देवानां नार्हते हविः 12,256.011c तस्यैवान्नं न भोक्तव्यम् इति धर्मविदो विदुः 12,256.012a अश्रद्धा परमं पापं श्रद्धा पापप्रमोचनी 12,256.012c जहाति पापं श्रद्धावान् सर्पो जीर्णाम् इव त्वचम् 12,256.013a ज्यायसी या पवित्राणां निवृत्तिः श्रद्धया सह 12,256.013c निवृत्तशीलदोषो यः श्रद्धावान् पूत एव सः 12,256.014a किं तस्य तपसा कार्यं किं वृत्तेन किम् आत्मना 12,256.014c श्रद्धामयो ऽयं पुरुषो यो यच्छ्रद्धः स एव सः 12,256.015a इति धर्मः समाख्यातः सद्भिर् धर्मार्थदर्शिभिः 12,256.015c वयं जिज्ञासमानास् त्वा संप्राप्ता धर्मदर्शनात् 12,256.016a स्पर्धां जहि महाप्राज्ञ ततः प्राप्स्यसि यत् परम् 12,256.016c ÓraddhÃvä श्रद्दधानश् च धर्मांश् चैवेह वाणिजः 12,256.016e स्ववर्त्मनि स्थितश् चैव गरीयान् एष जाजले 12,256.017a एवं बहुमतार्थं च तुलाधारेण bhëitam 12,256.017c सम्यक् चैवम् उपालब्धो धर्मश् चोक्तः सनातनः 12,256.018a तस्य विख्यातवीर्यस्य श्रुत्वा वाक्यानि स द्विजः 12,256.018c तुलाधारस्य कौन्तेय शान्तिम् एवान्वपद्यत 12,256.019a ततो ऽचिरेण कालेन तुलाधारः स एव च 12,256.019c दिवं गत्वा महाप्राज्ञौ विहरेतां यथासुखम् 12,256.019e स्वं स्वं स्थानम् उपागम्य स्वकर्मफलनिर्जितम् 12,256.020a समानां श्रद्दधानानां संयतानां सुचेतसाम् 12,256.020c कुर्वतां यज्ञ इत्य् एव न यज्ञो जातु नेष्यते 12,256.021a श्रद्धा वै सात्त्विकी देवी सूर्यस्य दुहिता नृप 12,256.021c सावित्री प्रसवित्री च जीवविश्वासिनी तथा 12,256.022a वाग्वृद्धं त्रायते श्रद्धा मनोवृद्धं च भारत 12,256.022c यथौपम्योपदेशेन किं भूयः श्रोतुम् इच्छसि 12,257.001 भीष्म उवाच 12,257.001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,257.001c प्रजानाम् अनुकम्पार्थं गीतं राज्ञा विचख्नुना 12,257.002a छिन्नस्थूणं वृषं दृष्ट्वा विरावं च गवां भृशम् 12,257.002c गोग्रहे यज्ञवाटस्य प्रेक्षमाणः स पार्थिवः 12,257.003a स्वस्ति गोभ्यो ऽस्तु लोकेषु ततो निर्वचनं कृतम् 12,257.003c हिंसायां हि प्रवृत्तायाम् आशीर् एषानुकल्पिता 12,257.004a अव्यवस्थितमर्यादैर् vimƬhair नास्तिकैर् नरैः 12,257.004c संशयात्मभिर् अव्यक्तैर् हिंसा समनुकीर्तिता 12,257.005a सर्वकर्मस्व् अहिंसा हि धर्मात्मा मनुर् अब्रवीत् 12,257.005c कामरागाद् विहिंसन्ति बहिर् वेद्यां पशून् नराः 12,257.006a तस्मात् प्रमाणतः कार्यो धर्मः सूक्ष्मो विजानता 12,257.006c अहिंसैव हि सर्वेभ्यो धर्मेभ्यो ज्यायसी मता 12,257.007a उपोष्य संशितो भूत्वा हित्वा वेदकृताः श्रुतीः 12,257.007c आचार इत्य् अनाचाराः कृपणाः फलहेतवः 12,257.008a यदि यज्ञांश् च वृक्षांश् च यूपांश् चोद्दिश्य मानवाः 12,257.008c वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते 12,257.009a मांसं मधु सुरा मत्स्या आसवं कृसरौदनम् 12,257.009c धूर्तैः प्रवर्तितं ह्य् एतन् नैतद् वेदेषु कल्पितम् 12,257.010a कामान् मोहाच् च लोभाच् च लौल्यम् एतत् प्रवर्तितम् 12,257.010c विष्णुम् एवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः 12,257.010e पायसैः सुमनोभिश् च तस्यापि यजनं स्मृतम् 12,257.011a यज्ञियाश् चैव ये वृक्षा वेदेषु परिकल्पिताः 12,257.011c यच् चापि किं चित् कर्तव्यम् अन्यच् चोक्षैः सुसंस्कृतम् 12,257.011e महासत्त्वैः शुद्धभावैः सर्वं देवार्हम् एव तत् 12,257.012 युधिष्ठिर उवाच 12,257.012a शरीरम् आपदश् चापि विवदन्त्य् अविहिंसतः 12,257.012c कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति 12,257.013 भीष्म उवाच 12,257.013a यथा शरीरं न ग्लायेन् नेयान् मृत्युवशं यथा 12,257.013c तथा कर्मसु वर्तेत समर्थो धर्मम् आचरेत् 12,258.001 युधिष्ठिर उवाच 12,258.001a कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा 12,258.001c सर्वथा कार्यदुर्गे ऽस्मिन् भवान् नः परमो गुरुः 12,258.002 भीष्म उवाच 12,258.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,258.002c चिरकारेस् तु यत् पूर्वं वृत्तम् आङ्गिरसे कुले 12,258.003a चिरकारिक भद्रं ते भद्रं ते चिरकारिक 12,258.003c चिरकारी हि मेधावी नापराध्यति कर्मसु 12,258.004a चिरकारी महाप्राज्ञो गौतमस्याभवत् सुतः 12,258.004c चिरं हि सर्वकार्याणि समेक्षावान् प्रपद्यते 12,258.005a चिरं संचिन्तयन्न् अर्थांश् चिरं जाग्रच् चिरं स्वपन् 12,258.005c चिरकार्याभिसंपत्तेश् चिरकारी तथोच्यते 12,258.006a अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते 12,258.006c बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना 12,258.007a व्यभिचारे तु कस्मिंश् चिद् व्यतिक्रम्यापरान् सुतान् 12,258.007c पित्रोक्तः कुपितेनाथ जहीमां जननीम् इति 12,258.007d*0707_01 इत्य् उक्त्वा स तदा विप्रो गौतमस् तपतां वरः 12,258.007d*0707_02 अविमृश्य महाभागो वनम् एव जगाम ह 12,258.008a स तथेति चिरेणोक्त्वा स्वभावाच् चिरकारिकः 12,258.008c विमृश्य चिरकारित्वाच् चिन्तयाम् आस वै चिरम् 12,258.009a पितुर् आज्ञां कथं कुर्यां न हन्यां मातरं कथम् 12,258.009c कथं धर्मच्छले नास्मिन् निमज्जेयम् असाधुवत् 12,258.010a पितुर् आज्ञा परो धर्मः स्वधर्मो मातृरक्षणम् 12,258.010c अस्वतन्त्रं च पुत्रत्वं किं नु मां नात्र pŬayet 12,258.011a स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत् 12,258.011c पितरं चाप्य् अवज्ञाय कः प्रतिष्ठाम् अवाप्नुयात् 12,258.012a अनवज्ञा पितुर् युक्ता धारणं मातृरक्षणम् 12,258.012c युक्तक्षमाव् उभाव् एतौ नातिवर्तेतमां कथम् 12,258.013a पिता ह्य् आत्मानम् आधत्ते जायायां जज्ञियाम् इति 12,258.013c शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च 12,258.014a सो ऽहम् आत्मा स्वयं पित्रा पुत्रत्वे प्रकृतः पुनः 12,258.014c विज्ञानं मे कथं न स्याद् बुबुधे चात्मसंभवम् 12,258.015a जातकर्मणि यत् प्राह पिता यच् चोपकर्मणि 12,258.015c पर्याप्तः स दृढीकारः पितुर् गौरवनिश्चये 12,258.016a गुरुर् अग्र्यः परो धर्मः पोषणाध्ययनाद् धितः 12,258.016c पिता यद् आह धर्मः स वेदेष्व् अपि सुनिश्चितः 12,258.017a प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता 12,258.017c शरीरादीनि देयानि पिता त्व् एकः प्रयच्छति 12,258.018a तस्मात् पितुर् वचः कार्यं न विचार्यं कथं चन 12,258.018c पातकान्य् अपि पूयन्ते पितुर् वचनकारिणः 12,258.019a भोगे भाग्ये प्रसवने सर्वलोकनिदर्शने 12,258.019c भर्त्रा चैव समायोगे सीमन्तोन्नयने तथा 12,258.020a पिता स्वर्गः पिता धर्मः पिता परमकं तपः 12,258.020c पितरि प्रीतिम् आपन्ने सर्वाः प्रीयन्ति देवताः 12,258.021a आशिषस् ता भजन्त्य् एनं पुरुषं प्राह याः पिता 12,258.021c निष्कृतिः सर्वपापानां पिता यद् अभिनन्दति 12,258.022a मुच्यते बन्धनात् पुष्पं फलं वृन्तात् प्रमुच्यते 12,258.022c क्लिश्यन्न् अपि सुतस्नेहैः पिता स्नेहं न मुञ्चति 12,258.023a एतद् विचिन्तितं तावत् पुत्रस्य पितृगौरवम् 12,258.023c पिता ह्य् अल्पतरं स्थानं चिन्तयिष्यामि मातरम् 12,258.024a यो ह्य् अयं मयि संघातो मर्त्यत्वे päcabhautika÷ 12,258.024c अस्य मे जननी हेतुः पावकस्य यथारणिः 12,258.024e माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः 12,258.024f*0708_01 मातृलाभे सनाथत्वम् अनाथत्वं विपर्यये 12,258.025a न च शोचति नाप्य् एनं स्थाविर्यम् अपकर्षति 12,258.025c श्रिया हीनो ऽपि यो गेहे अम्बेति प्रतिपद्यते 12,258.025d*0709_01 प्राप्नुयाद् एव हर्षं स चिन्तात्मा मानुषः स्वयम् 12,258.026a पुत्रपौत्रसमाकीर्णो जननीं यः समाश्रितः 12,258.026c अपि वर्षशतस्यान्ते स द्विहायनवच् चरेत् 12,258.027a समर्थं वासमर्थं वा कृशं वाप्य् अकृशं तथा 12,258.027c रक्षत्य् एव सुतं माता नान्यः पोष्टा विधानतः 12,258.028a तदा स वृद्धो भवति यदा भवति दुःखितः 12,258.028c तदा शून्यं जगत् तस्य यदा मात्रा वियुज्यते 12,258.029a नास्ति मातृसमा छाया नास्ति मातृसमा गतिः 12,258.029c नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रपा 12,258.030a कुक्षिसंधारणाद् धात्री जननाज् जननी स्मृता 12,258.030c अङ्गानां वर्धनाद् अम्बा वीरसूत्वेन वीरसूः 12,258.031a शिशोः शुश्रूषणाच् छुश्रूर् माता देहम् अनन्तरम् 12,258.031c चेतनावान् नरो हन्याद् यस्य नासुषिरं Óira÷ 12,258.032a दम्पत्योः प्राणसंश्लेषे यो ऽभिसंधिः कृतः किल 12,258.032c तं माता वा पिता वेद भूतार्थो मातरि स्थितः 12,258.033a माता जानाति यद् गोत्रं माता जानाति यस्य सः 12,258.033c मातुर् भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः 12,258.034a पाणिबन्धं स्वयं कृत्वा सहधर्मम् उपेत्य च 12,258.034c यदि याप्यन्ति पुरुषाः स्त्रियो नार्हन्ति याप्यताम् 12,258.035a भरणाद् धि स्त्रियो भर्ता पात्याच् चैव स्त्रियाः पतिः 12,258.035c गुणस्यास्य निवृत्तौ तु न भर्ता न पतिः पतिः 12,258.036a एवं स्त्री नापराध्नोति नर एवापराध्यति 12,258.036c व्युच्चरंश् च महादोषं नर एवापराध्यति 12,258.037a स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम् 12,258.037c तस्यात्मना तु सदृशम् आत्मानं परमं ददौ 12,258.037e सर्वकार्यापराध्यत्वान् नापराध्यन्ति चाङ्गनाः 12,258.038a यश् चनोक्तो हि निर्देशः स्त्रिया मैथुनतृप्तये 12,258.038c तस्य स्मारयतो व्यक्तम् अधर्मो नात्र संशयः 12,258.039a यावन् नारीं मातरं च गौरवे चाधिके स्थिताम् 12,258.039c अवध्यां तु विजानीयुः पशवो ऽप्य् अविचक्षणाः 12,258.040a देवतानां समावायम् एकस्थं पितरं विदुः 12,258.040c मर्त्यानां देवतानां च स्नेहाद् अभ्येति मातरम् 12,258.041a एवं विमृशतस् तस्य चिरकारितया बहु 12,258.041c दीर्घः कालो व्यतिक्रान्तस् ततस् तस्यागमत् पिता 12,258.042a मेधातिथिर् महाप्राज्ञो गौतमस् तपसि स्थितः 12,258.042c विमृश्य तेन कालेन पत्न्याः संस्थाव्यतिक्रमम् 12,258.043a सो ऽब्रवीद् दुःखसंतप्तो भृशम् अश्रूणि वर्तयन् 12,258.043c श्रुतधैर्यप्रसादेन पश्चात्तापम् उपागतः 12,258.044a आश्रमं मम संप्राप्तस् त्रिलोकेशः पुरंदरः 12,258.044c अतिथिव्रतम् आस्थाय ब्राह्मणं रूपम् आस्थितः 12,258.045a समया सान्त्वितो वाग्भिः स्वागतेनाभिपूजितः 12,258.045c अर्घ्यं पाद्यं च न्यायेन तयाभिप्रतिपादितः 12,258.046a परवत्य् अस्मि चाप्य् उक्तः प्रणयिष्ये नयेन च 12,258.046c अत्र चाकुशले जाते स्त्रियो नास्ति व्यतिक्रमः 12,258.047a एवं न स्त्री न चैवाहं नाध्वगस् त्रिदशेश्वरः 12,258.047c अपराध्यति धर्मस्य प्रमादस् त्व् अपराध्यति 12,258.048a ईर्ष्याजं व्यसनं प्राहुस् तेन चैवोर्ध्वरेतसः 12,258.048c ईर्ष्यया त्व् अहम् आक्षिप्तो मग्नो दुष्कृतसागरे 12,258.049a हत्वा साध्वीं च नारीं च व्यसनित्वाच् च शासिताम् 12,258.049c भर्तव्यत्वेन भार्यां च को नु मां तारयिष्यति 12,258.050a अन्तरेण मयाज्ञप्तश् चिरकारी ह्य् उदारधीः 12,258.050c यद्य् अद्य चिरकारी स्यात् स मां त्रायेत पातकात् 12,258.051a चिरकारिक भद्रं ते भद्रं ते चिरकारिक 12,258.051c यद्य् अद्य चिरकारी त्वं ततो ऽसि चिरकारिकः 12,258.052a त्राहि मां मातरं चैव तपो यच् चार्जितं मया 12,258.052c आत्मानं पातकेभ्यश् च भवाद्य चिरकारिकः 12,258.053a सहजं चिरकारित्वं चिरप्राज्ञतया तव 12,258.053b*0710_01 आवयोश् चित्तसंतापः न ह्य् असत्फलतस् तथा 12,258.053c सफलं तत् तवाद्यास्तु भवाद्य चिरकारिकः 12,258.054a चिरम् आशंसितो मात्रा चिरं गर्भेण धारितः 12,258.054c सफलं चिरकारित्वं कुरु त्वं चिरकारिक 12,258.055a चिरायते च संतापाच् चिरं स्वपिति वारितः 12,258.055c आवयोश् चिरसंतापाद् अवेक्ष्य चिरकारिक 12,258.056a एवं स दुःखितो राजन् महर्षिर् गौतमस् तदा 12,258.056c चिरकारिं ददर्शाथ पुत्रं स्थितम् अथान्तिके 12,258.057a चिरकारी तु पितरं दृष्ट्वा परमदुःखितः 12,258.057c शस्त्रं त्यक्त्वा ततो मूर्ध्ना प्रसादायोपचक्रमे 12,258.058a गौतमस् तु सुतं दृष्ट्वा शिरसा पतितं भुवि 12,258.058c पत्नीं चैव निराकारां पराम् अभ्यगमन् मुदम् 12,258.059a न हि सा तेन संभेदं पत्नी नीता महात्मना 12,258.059c विजने चाश्रमस्थेन पुत्रश् चापि समाहितः 12,258.060a हन्यात् त्व् अनपवादेन शस्त्रपाणौ सुते स्थिते 12,258.060c विनीतं प्रश्नयित्वा च व्यवस्येद् आत्मकर्मसु 12,258.061a बुद्धिश् चासीत् सुतं दृष्ट्वा पितुश् चरणयोर् नतम् 12,258.061c शस्त्रग्रहणचापल्यं संवृणोति भयाद् इति 12,258.062a ततः पित्रा चिरं स्तुत्वा चिरं चाघ्राय मूर्धनि 12,258.062c चिरं दोर्भ्यां परिष्वज्य चिरं जीवेत्य् उदाहृतः 12,258.063a एवं स गौतमः पुत्रं प्रीतिहर्षसमन्वितः 12,258.063c अभिनन्द्य महाप्राज्ञ इदं वचनम् अब्रवीत् 12,258.064a चिरकारिक भद्रं ते चिरकारी चिरं भव 12,258.064c चिरायमाणे त्वयि च चिरम् अस्मि सुदुःखितः 12,258.065a गाथाश् चाप्य् अब्रवीद् विद्वान् गौतमो मुनिसत्तमः 12,258.065c चिरकारिषु धीरेषु गुणोद्देशसमाश्रयात् 12,258.066a चिरेण मित्रं बध्नीयाच् चिरेण च कृतं त्यजेत् 12,258.066c चिरेण हि कृतं मित्रं चिरं धारणम् अर्हति 12,258.067a रागे दर्पे च माने च द्रोहे पापे च कर्मणि 12,258.067c अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते 12,258.068a बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च 12,258.068c अव्यक्तेष्व् अपराधेषु चिरकारी प्रशस्यते 12,258.069a एवं स गौतमस् तस्य प्रीतः पुत्रस्य भारत 12,258.069c कर्मणा तेन कौरव्य चिरकारितया तया 12,258.070a एवं सर्वेषु कार्येषु विमृश्य पुरुषस् ततः 12,258.070c चिरेण निश्चयं कृत्वा चिरं न परितप्यते 12,258.071a चिरं धारयते रोषं चिरं कर्म नियच्छति 12,258.071c पश्चात्तापकरं कर्म न किं चिद् उपपद्यते 12,258.072a चिरं वृद्धान् उपासीत चिरम् अन्वास्य पूजयेत् 12,258.072c चिरं धर्मान् निषेवेत कुर्याच् चान्वेषणं चिरम् 12,258.073a चिरम् अन्वास्य विदुषश् चिरं शिष्टान् निषेव्य च 12,258.073c चिरं विनीय चात्मानं चिरं यात्य् अनवज्ञताम् 12,258.074a ब्रुवतश् च परस्यापि वाक्यं धर्मोपसंहितम् 12,258.074c चिरं पृच्छेच् चिरं ब्रूयाच् चिरं न परिभूयते 12,258.075a उपास्य बहुलास् तस्मिन्न् आश्रमे सुमहातपाः 12,258.075c समाः स्वर्गं गतो विप्रः पुत्रेण सहितस् तदा 12,259.001 युधिष्ठिर उवाच 12,259.001a कथं राजा प्रजा रक्षेन् न च किं चित् प्रतापयेत् 12,259.001c पृच्छामि त्वां सतां श्रेष्ठ तन् मे ब्रूहि पितामह 12,259.002 भीष्म उवाच 12,259.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,259.002c द्युमत्सेनस्य संवादं राज्ञा सत्यवता सह 12,259.003a अव्याहृतं व्याजहार सत्यवान् इति नः श्रुतम् 12,259.003c वधाय नीयमानेषु पितुर् एवानुशासनात् 12,259.004a अधर्मतां याति धर्मो यात्य् अधर्मश् च धर्मताम् 12,259.004c वधो नाम भवेद् धर्मो नैतद् भवितुम् अर्हति 12,259.005 द्युमत्सेन उवाच 12,259.005a अथ चेद् अवधो धर्मो धर्मः को जातु चिद् भवेत् 12,259.005c दस्यवश् चेन् न हन्येरन् सत्यवन् संकरो भवेत् 12,259.006a ममेदम् इति नास्यैतत् प्रवर्तेत कलौ युगे 12,259.006c लोकयात्रा न चैव स्याद् अथ चेद् वेत्थ शंस नः 12,259.007 सत्यवान् उवाच 12,259.007a सर्व एव त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः 12,259.007c धर्मपाशनिबद्धानाम् अल्पो व्यपचरिष्यति 12,259.008a यो यस् तेषाम् अपचरेत् तम् आचक्षीत वै द्विजः 12,259.008c अयं मे न शृणोतीति तस्मिन् राजा प्रधारयेत् 12,259.009a तत्त्वाभेदेन यच् छास्त्रं तत् कार्यं नान्यथा वधः 12,259.009c असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि 12,259.010a दस्यून् हिनस्ति वै राजा भूयसो वाप्य् अनागसः 12,259.010c भार्या माता पिता पुत्रो हन्यते पुरुषे हते 12,259.010e परेणापकृते राजा तस्मात् सम्यक् प्रधारयेत् 12,259.011a असाधुश् चैव पुरुषो लभते शीलम् एकदा 12,259.011c साधोश् चापि ह्य् असाधुभ्यो जायते ऽशोभना प्रजा 12,259.012a न मूलघातः कर्तव्यो नैष धर्मः सनातनः 12,259.012c अपि खल्व् अवधेनैव प्रायश्चित्तं विधीयते 12,259.013a उद्वेजनेन बन्धेन विरूपकरणेन च 12,259.013c वधदण्डेन ते क्लेश्या न पुरो ऽहितसंपदा 12,259.014a यदा पुरोहितं वा ते पर्येयुः शरणैषिणः 12,259.014c करिष्यामः पुनर् ब्रह्मन् न पापम् इति वादिनः 12,259.015a तदा विसर्गम् अर्हाः स्युर् इतीदं नृपशासनम् 12,259.015c बिभ्रद् दण्डाजिनं मुण्डो ब्राह्मणो ऽर्हति वाससम् 12,259.016a गरीयांसो गरीयांसम् अपराधे पुनः पुनः 12,259.016c तथा विसर्गम् अर्हन्ति न यथा प्रथमे तथा 12,259.017 द्युमत्सेन उवाच 12,259.017a यत्र यत्रैव शक्येरन् संयन्तुं समये प्रजाः 12,259.017c स तावत् प्रोच्यते धर्मो यावन् न प्रतिलङ्घ्यते 12,259.018a अहन्यमानेषु पुनः सर्वम् एव पराभवेत् 12,259.018c पूर्वे पूर्वतरे चैव सुशास्या अभवञ् जनाः 12,259.019a मृदवः सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः 12,259.019c पुरा धिग्दण्ड एवासीद् वाग्दण्डस् तदनन्तरम् 12,259.020a आसीद् आदानदण्डो ऽपि वधदण्डो ऽद्य वर्तते 12,259.020c वधेनापि न शक्यन्ते नियन्तुम् अपरे जनाः 12,259.021a नैव दस्युर् मनुष्याणां न देवानाम् इति श्रुतिः 12,259.021c न गन्धर्वपितॄणां च कः कस्येह न कश् चन 12,259.022a पद्मं श्मशानाद् आदत्ते पिशाचाच् चापि दैवतम् 12,259.022c तेषु यः समयं कुर्याद् अज्ञेषु हतबुद्धिषु 12,259.023 सत्यवान् उवाच 12,259.023a तान् न शक्नोषि चेत् साधून् परित्रातुम् अहिंसया 12,259.023c कस्य चिद् भूतभव्यस्य लाभेनान्तं तथा कुरु 12,259.024 द्युमत्सेन उवाच 12,259.024a राजानो लोकयात्रार्थं तप्यन्ते परमं तपः 12,259.024c अपत्रपन्ति तादृग्भ्यस् तथावृत्ता भवन्ति च 12,259.025a वित्रास्यमानाः सुकृतो न कामाद् घ्नन्ति दुष्कृतीन् 12,259.025c सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः 12,259.026a श्रेयसः श्रेयसीम् एवं वृत्तिं लोको ऽनुवर्तते 12,259.026c सदैव हि गुरोर् वृत्तम् अनुवर्तन्ति मानवाः 12,259.027a आत्मानम् असमाधाय समाधित्सति यः परान् 12,259.027c विषयेष्व् इन्द्रियवशं मानवाः प्रहसन्ति तम् 12,259.028a यो राज्ञो दम्भमोहेन किं चित् कुर्याद् असांप्रतम् 12,259.028c सर्वोपायैर् नियम्यः स तथा पापान् निवर्तते 12,259.029a आत्मैवादौ नियन्तव्यो दुष्कृतं संनियच्छता 12,259.029c दण्डयेच् च महादण्डैर् अपि बन्धून् अनन्तरान् 12,259.030a यत्र वै पापकृत् क्लेश्यो न महद् दुःखम् अर्छति 12,259.030c वर्धन्ते तत्र पापानि धर्मो ह्रसति च ध्रुवम् 12,259.030e इति कारुण्यशीलस् तु विद्वान् वै ब्राह्मणो ऽन्वशात् 12,259.031a इति चैवानुशिष्टो ऽस्मि पूर्वैस् तात पितामहैः 12,259.031c आश्वासयद्भिः सुभृशम् अनुक्रोशात् तथैव च 12,259.032a एतत् प्रथमकल्पेन राजा कृतयुगे ऽभजत् 12,259.032c पादोनेनापि धर्मेण गच्छेत् त्रेतायुगे तथा 12,259.032e द्वापरे तु द्विपादेन पादेन त्व् अपरे युगे 12,259.033a तथा कलियुगे प्राप्ते राज्ञां दुश्चरितेन ह 12,259.033c भवेत् कालविशेषेण कला धर्मस्य षोडशी 12,259.034a अथ प्रथमकल्पेन सत्यवन् संकरो भवेत् 12,259.034c आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत् 12,259.035a सत्याय हि यथा नेह जह्याद् धर्मफलं महत् 12,259.035c भूतानाम् अनुकम्पार्थं मनुः स्वायंभुवो ऽब्रवीत् 12,260.001 युधिष्ठिर उवाच 12,260.001a अविरोधेन भूतानां त्यागः षाड्गुण्यकारकः 12,260.001c यः स्याद् उभयभाग् धर्मस् तन् मे ब्रूहि पितामह 12,260.002a गार्हस्थ्यस्य च धर्मस्य त्यागधर्मस्य चोभयोः 12,260.002c अदूरसंप्रस्थितयोः किं स्विच् छ्रेयः पितामह 12,260.003 भीष्म उवाच 12,260.003a उभौ धर्मौ महाभागाव् उभौ परमदुश्चरौ 12,260.003c उभौ महाफलौ तात सद्भिर् आचरिताव् उभौ 12,260.004a अत्र ते वर्तयिष्यामि प्रामाण्यम् उभयोस् तयोः 12,260.004c शृणुष्वैकमनाः पार्थ छिन्नधर्मार्थसंशयम् 12,260.005a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,260.005c कपिलस्य गोश् च संवादं तन् निबोध युधिष्ठिर 12,260.006a आम्नायम् अनुपश्यन् हि पुराणं शाश्वतं ध्रुवम् 12,260.006c नहुषः पूर्वम् आलेभे त्वष्टुर् गाम् इति नः श्रुतम् 12,260.007a तां नियुक्ताम् अदीनात्मा सत्त्वस्थः समये रतः 12,260.007c ज्ञानवान् नियताहारो ददर्श कपिलस् तदा 12,260.008a स बुद्धिम् उत्तमां प्राप्तो नैष्ठिकीम् अकुतोभयाम् 12,260.008c स्मरामि शिथिलं सत्यं वेदा इत्य् अब्रवीत् सकृत् 12,260.009a तां गाम् ऋषिः स्यूमरश्मिः प्रविश्य यतिम् अब्रवीत् 12,260.009c हंहो वेदा यदि मता धर्माः केनापरे मताः 12,260.010a तपस्विनो धृतिमतः श्रुतिविज्ञानचक्षुषः 12,260.010c सर्वम् आर्षं हि मन्यन्ते व्याहृतं विदितात्मनः 12,260.011a तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः 12,260.011c का विवक्षास्ति वेदेषु निरारम्भस्य सर्वशः 12,260.012 कपिल उवाच 12,260.012a नाहं वेदान् विनिन्दामि न विवक्षामि कर्हि चित् 12,260.012c पृथग् आश्रमिणां कर्माण्य् एकार्थानीति नः श्रुतम् 12,260.013a गच्छत्य् एव परित्यागी वानप्रस्थश् च गच्छति 12,260.013c गृहस्थो ब्रह्मचारी च उभौ ताव् अपि गच्छतः 12,260.014a देवयाना हि पन्थानश् चत्वारः शाश्वता मताः 12,260.014c तेषां ज्यायःकनीयस्त्वं फलेषूक्तं बलाबलम् 12,260.015a एवं विदित्वा सर्वार्थान् आरभेद् इति वैदिकम् 12,260.015c नारभेद् इति चान्यत्र नैष्ठिकी श्रूयते श्रुतिः 12,260.016a अनारम्भे ह्य् अदोषः स्याद् आरम्भे ऽदोष उत्तमः 12,260.016c एवं स्थितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम् 12,260.017a यद्य् अत्र किं चित् प्रत्यक्षम् अहिंसायाः परं मतम् 12,260.017c ऋते त्व् आगमशास्त्रेभ्यो ब्रूहि तद् यदि पश्यसि 12,260.018 स्यूमरश्मिर् उवाच 12,260.018a स्वर्गकामो यजेतेति सततं श्रूयते श्रुतिः 12,260.018c फलं प्रकल्प्य पूर्वं हि ततो यज्ञः प्रतायते 12,260.019a अजश् चाश्वश् च मेषश् च गौश् च पक्षिगणाश् च ये 12,260.019c ग्राम्यारण्या ओषधयः प्राणस्यान्नम् इति श्रुतिः 12,260.020a तथैवान्नं ह्य् अहरहः सायं प्रातर् निरुप्यते 12,260.020c पशवश् चाथ धान्यं च यज्ञस्याङ्गम् इति श्रुतिः 12,260.021a एतानि सह यज्ञेन प्रजापतिर् अकल्पयत् 12,260.021c तेन प्रजापतिर् देवान् यज्ञेनायजत प्रभुः 12,260.022a ते स्मान्योन्यंचराः सर्वे प्राणिनः सप्त सप्त च 12,260.022b*0711_01 गौरजो मनुजो मेषः अश्वाश्वतरगर्दभाः 12,260.022b*0711_02 एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः 12,260.022b*0711_03 सिंहा व्याघ्रा वराहाश् च महिषा वारणास् तथा 12,260.022b*0711_04 महिषी वानराश् चैव सप्तारण्यास् तथा स्मृताः 12,260.022c यज्ञेषूपाकृतं विश्वं प्राहुर् उत्तमसंज्ञितम् 12,260.023a एतच् चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस् तथा 12,260.023c को जातु न विचिन्वीत विद्वान् स्वां शक्तिम् आत्मनः 12,260.024a पशवश् च मनुष्याश् च द्रुमाश् चौषधिभिः सह 12,260.024c स्वर्गम् एवाभिकाङ्क्षन्ते न च स्वर्गस् त्व् ऋते मखम् 12,260.025a ओषध्यः पशवो वृक्षा वीरुद् आज्यं पयो दधि 12,260.025c हविर् भूमिर् दिशः श्रद्धा कालश् चैतानि द्वादश 12,260.026a ऋचो यजूंषि सामानि यजमानश् च षोडशः 12,260.026c अग्निर् ज्ञेयो गृहपतिः स सप्तदश उच्यते 12,260.026e अङ्गान्य् एतानि यज्ञस्य यज्ञो मूलम् इति श्रुतिः 12,260.027a आज्येन पयसा दध्ना शकृतामिक्षया त्वचा 12,260.027c वालैः शृङ्गेण पादेन संभवत्य् एव गौर् मखम् 12,260.027e एवं प्रत्येकशः सर्वं यद् यद् अस्य विधीयते 12,260.028a यज्ञं वहन्ति संभूय सहर्त्विग्भिः सदक्षिणैः 12,260.028c संहत्यैतानि सर्वाणि यज्ञं निर्वर्तयन्त्य् उत 12,260.029a यज्ञार्थानि हि सृष्टानि यथा वै श्रूयते श्रुतिः 12,260.029c एवं पूर्वे पूर्वतराः प्रवृत्ताश् चैव मानवाः 12,260.030a न हिनस्ति ह्य् आरभते नाभिद्रुह्यति किं चन 12,260.030c यज्ञो यष्टव्य इत्य् एव यो यजत्य् अफलेप्सया 12,260.031a यज्ञाङ्गान्य् अपि चैतानि यथोक्तानि नसंशयः 12,260.031c विधिना विधियुक्तानि तारयन्ति परस्परम् 12,260.032a आम्नायम् आर्षं पश्यामि यस्मिन् वेदाः प्रतिष्ठिताः 12,260.032c तं विद्वांसो ऽनुपश्यन्ति ब्राह्मणस्यानुदर्शनात् 12,260.033a ब्राह्मणप्रभवो यज्ञो ब्राह्मणार्पण एव च 12,260.033c अनु यज्ञं जगत् सर्वं यज्ञश् चानु जगत् सदा 12,260.034a ओम् इति ब्रह्मणो योनिर् नमः स्वाहा स्वधा वष 12,260.034c यस्यैतानि प्रयुज्यन्ते यथाशक्ति कृतान्य् अपि 12,260.035a न तस्य त्रिषु लोकेषु परलोकभयं विदुः 12,260.035c इति वेदा वदन्तीह सिद्धाश् च परमर्षयः 12,260.036a ऋचो यजूंषि सामानि स्तोभाश् च विधिचोदिताः 12,260.036c यस्मिन्न् एतानि सर्वाणि बहिर् एव स वै द्विजः 12,260.037a अग्न्याधेये यद् भवति यच् च सोमे सुते द्विज 12,260.037c यच् चेतरैर् महायज्ञैर् वेद तद् भगवान् स्वतः 12,260.038a तस्माद् ब्रह्मन् यजेतैव याजयेच् चाविचारयन् 12,260.038c यजतः स्वर्गविधिना प्रेत्य स्वर्गफलं महत् 12,260.039a नायं लोको ऽस्त्य् अयज्ञानां परश् चेति विनिश्चयः 12,260.039c वेदवादविदश् चैव प्रमाणम् उभयं तदा 12,261.001 कपिल उवाच 12,261.001a एतावद् अनुपश्यन्तो यतयो यान्ति मार्गगाः 12,261.001c नैषां सर्वेषु लोकेषु कश् चिद् अस्ति व्यतिक्रमः 12,261.002a निर्द्वंद्वा निर्नमस्कारा निराशीर्बन्धना बुधाः 12,261.002c विमुक्ताः सर्वपापेभ्यश् चरन्ति शुचयो ऽमलाः 12,261.003a अपवर्गे ऽथ संत्यागे बुद्धौ च कृतनिश्चयाः 12,261.003c ब्रह्मिष्ठा ब्रह्मभूताश् च ब्रह्मण्य् एव कृतालयाः 12,261.004a विशोका नष्टरजसस् तेषां लोकाः सनातनाः 12,261.004c तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम् 12,261.005 स्यूमरश्मिर् उवाच 12,261.005a यद्य् एषा परमा निष्ठा यद्य् एषा परमा गतिः 12,261.005c गृहस्थान् अव्यपाश्रित्य नाश्रमो ऽन्यः प्रवर्तते 12,261.006a यथा मातरम् आश्रित्य सर्वे जीवन्ति जन्तवः 12,261.006c एवं गृहस्थम् आश्रित्य वर्तन्त इतरे ''श्रमाः 12,261.007a गृहस्थ एव यजते गृहस्थस् तप्यते तपः 12,261.007c गार्हस्थ्यम् अस्य धर्मस्य मूलं यत् किं चिद् एजते 12,261.008a प्रजनाद् ध्य् अभिनिर्वृत्ताः सर्वे प्राणभृतो मुने 12,261.008c प्रजनं चाप्य् उतान्यत्र न कथं चन विद्यते 12,261.009a यास् ताः स्युर् बहिर् ओषध्यो बह्व् अरण्यास् तथा द्विज 12,261.009c ओषधिभ्यो बहिर् यस्मात् प्राणी कश् चिन् न विद्यते 12,261.009e कस्यैषा वाग् भवेत् सत्या मोक्षो नास्ति गृहाद् इति 12,261.010a अश्रद्दधानैर् अप्राज्ञैः सूक्ष्मदर्शनवर्जितैः 12,261.010c निराशैर् अलसैः श्रान्तैस् तप्यमानैः स्वकर्मभिः 12,261.010e श्रमस्योपरमो दृष्टः प्रव्रज्या नाम पण्डितैः 12,261.011a त्रैलोक्यस्यैव हेतुर् हि मर्यादा शाश्वती ध्रुवा 12,261.011c ब्राह्मणो नाम bhagavä जन्मप्रभृति पूज्यते 12,261.012a प्राग् गर्भाधानान् मन्त्रा हि प्रवर्तन्ते द्विजातिषु 12,261.012c अविश्रम्भेषु वर्तन्ते विश्रम्भेष्व् अप्य् असंशयम् 12,261.013a दाहः पुनः संश्रयणे संस्थिते पात्रभोजनम् 12,261.013c दानं गवां पशूनां वा पिण्डानां चाप्सु मज्जनम् 12,261.014a अर्चिष्मन्तो बर्हिषदः क्रव्यादाः पितरः स्मृताः 12,261.014c मृतस्याप्य् अनुमन्यन्ते मन्त्रा मन्त्राश् च कारणम् 12,261.015a एवं क्रोशत्सु वेदेषु कुतो मोक्षो ऽस्ति कस्य चित् 12,261.015c ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु 12,261.016a श्रिया विहीनैर् अलसैः पण्डितैर् अपलापितम् 12,261.016c वेदवादापरिज्ञानं सत्याभासम् इवानृतम् 12,261.017a न वै पापैर् ह्रियते कृष्यते वा; यो ब्राह्मणो यजते वेदशास्त्रैः 12,261.017c ऊर्ध्वं यज्ञः पशुभिः सार्धम् एति; संतर्पितस् तर्पयते च कामैः 12,261.018a न वेदानां परिभवान् न शाठ्येन न मायया 12,261.018c महत् प्राप्नोति पुरुषो ब्रह्म ब्रह्मणि विन्दति 12,261.019 कपिल उवाच 12,261.019a दर्शं च पौर्णमासं च अग्निहोत्रं च धीमताम् 12,261.019c चातुर्मास्यानि चैवासंस् तेषु यज्ञः सनातनः 12,261.020a अनारम्भाः सुधृतयः शुचयो ब्रह्मसंश्रिताः 12,261.020c ब्रह्मणैव स्म ते देवांस् तर्पयन्त्य् अमृतैषिणः 12,261.021a सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः 12,261.021c देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः 12,261.022a चतुर्द्वारं पुरुषं चतुर्मुखं; चतुर्धा चैनम् उपयाति निन्दा 12,261.022c बाहुभ्यां वाच उदराद् उपस्थात्; तेषां द्वारं द्वारपालो बुभूषेत् 12,261.023a नाक्षैर् दीव्येन् नाददीतान्यवित्तं; न वायोनीयस्य शृतं प्रगृह्णेत् 12,261.023c क्रुद्धो न चैव प्रहरेत धीमांस्; तथास्य तत् पाणिपादं सुगुप्तम् 12,261.024a नाक्रोशम् archen na m­«Ã vadec ca; na पैशुनं जनवादं च कुर्यात् 12,261.024c सत्यव्रतो mitabhëo ऽप्रमत्तस्; तथास्य वाग्द्वारम् अथो सुगुप्तम् 12,261.025a नानाशनः स्यान् न महाशनः स्याद्; अलोलुपः साधुभिर् आगतः स्यात् 12,261.025c यात्रार्थम् आहारम् इहाददीत; तथास्य स्याज् जाठरी द्वारगुप्तिः 12,261.026a न वीरपत्नीं विहरेत नारीं; न चापि नारीम् अनृताव् आह्वयीत 12,261.026c भार्याव्रतं ह्य् आत्मनि धारयीत; तथास्योपस्थद्वारगुप्तिर् भवेत 12,261.027a द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः 12,261.027c उपस्थम् उदरं बाहू वाक् चतुर्थी स वै द्विजः 12,261.028a मोघान्य् अगुप्तद्वारस्य सर्वाण्य् एव भवन्त्य् उत 12,261.028c किं तस्य तपसा कार्यं किं यज्ञेन किम् आत्मना 12,261.029a अनुत्तरीयवसनम् अनुपस्तीर्णशायिनम् 12,261.029c बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः 12,261.030a द्वंद्वारामेषु सर्वेषु य एको रमते मुनिः 12,261.030c परेषाम् अननुध्यायंस् तं देवा ब्राह्मणं विदुः 12,261.031a येन सर्वम् इदं बुद्धं प्रकृतिर् विकृतिश् च या 12,261.031c गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः 12,261.032a अभयं सर्वभूतेभ्यः सर्वेषाम् अभयं यतः 12,261.032c सर्वभूतात्मभूतो यस् तं देवा ब्राह्मणं विदुः 12,261.033a नान्तरेणानुजानन्ति वेदानां यत् क्रियाफलम् 12,261.033c अनुज्ञाय च तत् सर्वम् अन्यद् रोचयते ऽफलम् 12,261.034a फलवन्ति च कर्माणि व्युष्टिमन्ति ध्रुवाणि च 12,261.034c विगुणानि च पश्यन्ति तथानैकान्तिकानि च 12,261.035a गुणाश् चात्र सुदुर्ज्ञेया ज्ञाताश् चापि सुदुष्कराः 12,261.035c अनुष्ठिताश् चान्तवन्त इति त्वम् अनुपश्यसि 12,261.036 स्यूमरश्मिर् उवाच 12,261.036a यथा च वेदप्रामाण्यं त्यागश् च सफलो यथा 12,261.036c तौ पन्थानाव् उभौ व्यक्तौ भगवंस् तद् ब्रवीहि मे 12,261.037 कपिल उवाच 12,261.037a प्रत्यक्षम् इह पश्यन्ति भवन्तः सत्पथे स्थिताः 12,261.037c प्रत्यक्षं तु किम् अत्रास्ति यद् भवन्त उपासते 12,261.038 स्यूमरश्मिर् उवाच 12,261.038a स्यूमरश्मिर् अहं ब्रह्मञ् जिज्ञासार्थम् इहागतः 12,261.038c श्रेयस्कामः प्रत्यवोचम् आर्जवान् न विवक्षया 12,261.038e इमं च संशयं घोरं भगवान् प्रब्रवीतु मे 12,261.039a प्रत्यक्षम् इह पश्यन्तो भवन्तः सत्पथे स्थिताः 12,261.039c किम् अत्र प्रत्यक्षतमं भवन्तो यद् उपासते 12,261.039e अन्यत्र तर्कशास्त्रेभ्य आगमाच् च यथागमम् 12,261.040a आगमो वेदवादस् तु तर्कशास्त्राणि चागमः 12,261.040c यथागमम् उपासीत आगमस् तत्र सिध्यति 12,261.040e सिद्धिः प्रत्यक्षरूपा च दृश्यत्य् आगमनिश्चयात् 12,261.041a नौर् नावीव निबद्धा हि स्रोतसा सनिबन्धना 12,261.041c ह्रियमाणा कथं विप्र कुबुद्धींस् तारयिष्यति 12,261.041e एतद् ब्रवीतु भगवान् उपपन्नो ऽस्म्य् अधीहि भोः 12,261.042a नैव त्यागी न संतुष्टो नाशोको न निरामयः 12,261.042c न निर्विवित्सो नावृत्तो नापवृत्तो ऽस्ति कश् चन 12,261.043a भवन्तो ऽपि च हृष्यन्ति शोचन्ति च यथा वयम् 12,261.043c इन्द्रियार्थाश् च भवतां समानाः सर्वजन्तुषु 12,261.044a एवं चतुर्णां वर्णानाम् आश्रमाणां प्रवृत्तिषु 12,261.044c एकम् आलम्बमानानां निर्णये किं निरामयम् 12,261.045 कपिल उवाच 12,261.045a यद् यद् आचरते शास्त्रम् अथ सर्वप्रवृत्तिषु 12,261.045c यस्य यत्र ह्य् अनुष्ठानं तत्र तत्र निरामयम् 12,261.046a सर्वं पावयते ज्ञानं यो ज्ञानं ह्य् अनुवर्तते 12,261.046c ज्ञानाद् अपेत्य या वृत्तिः सा विनाशयति प्रजाः 12,261.047a भवन्तो ज्ञानिनो नित्यं सर्वतश् च निरागमाः 12,261.047c ऐकात्म्यं नाम कश् चिद् धि कदा चिद् अभिपद्यते 12,261.048a शास्त्रं ह्य् अबुद्ध्वा तत्त्वेन के चिद् वादबला जनाः 12,261.048c कामद्वेषाभिभूतत्वाद् अहंकारवशं गताः 12,261.049a याथातथ्यम् अविज्ञाय शास्त्राणां शास्त्रदस्यवः 12,261.049c ब्रह्मस्तेना निरारम्भा अपक्वमतयो ऽशिवाः 12,261.050a वैगुण्यम् एव पश्यन्ति न गुणान् अनुयुञ्जते 12,261.050c तेषां तमःशरीराणां तम एव परायणम् 12,261.051a यो यथाप्रकृतिर् जन्तुः प्रकृतेः स्याद् वशानुगः 12,261.051c तस्य द्वेषश् च कामश् च क्रोधो दम्भो ऽनृतं मदः 12,261.051e नित्यम् एवाभिवर्तन्ते गुणाः प्रकृतिसंभवाः 12,261.052a एतद् बुद्ध्यानुपश्यन्तः संत्यजेयुः शुभाशुभम् 12,261.052c परां गतिम् अभीप्सन्तो यतयः संयमे रताः 12,261.052d*0712_01 यतः स्वरूपतश् चान्यो जातितः श्रुतितो ऽर्थतः 12,261.052d*0712_02 कथम् अस्मिन् स इत्य् एव संबन्धः स्याद् असंहितः 12,261.053 स्यूमरश्मिर् उवाच 12,261.053a सर्वम् एतन् मया ब्रह्मञ् शास्त्रतः परिकीर्तितम् 12,261.053c न ह्य् अविज्ञाय शात्रार्थं प्रवर्तन्ते प्रवृत्तयः 12,261.054a यः कश् चिन् न्याय्य आचारः सर्वं शास्त्रम् इति श्रुतिः 12,261.054c यद् अन्याय्यम् अशास्त्रं तद् इत्य् एषा श्रूयते श्रुतिः 12,261.055a न प्रवृत्तिर् ऋते शास्त्रात् का चिद् अस्तीति निश्चयः 12,261.055c यद् अन्यद् वेदवादेभ्यस् तद् अशास्त्रम् इति श्रुतिः 12,261.056a शास्त्राद् अपेतं पश्यन्ति बहवो व्यक्तमानिनः 12,261.056c शास्त्रदोषान् न पश्यन्ति इह चामुत्र चापरे 12,261.056d*0713_01 इन्द्रियार्थाश् च भवतां समानाः सर्वजन्तुषु 12,261.056d*0713_02 एवं चतुर्णां वर्णानाम् आश्रमाणां प्रवृत्तिषु 12,261.056d*0713_03 एवम् आलम्बमानानां निर्णये सर्वतोदिशम् 12,261.056e अविज्ञानहतप्रज्ञा हीनप्रज्ञास् तमोवृताः 12,261.057a शक्यं त्व् एकेन मुक्तेन कृतकृत्येन सर्वशः 12,261.057c पिण्डमात्रं व्यपाश्रित्य चरितुं सर्वतोदिशम् 12,261.057d*0714_01 आनन्त्यं वदमानेन शक्तेन विजितात्मना 12,261.057e वेदवादं व्यपाश्रित्य मोक्षो ऽस्तीति prabhëitum 12,261.057f*0715_01 अपेतन्यायशास्त्रेण सर्वलोकविगर्हिणा 12,261.058a इदं तु दुष्करं कर्म कुटुम्बम् अभिसंश्रितम् 12,261.058c दानम् अध्ययनं यज्ञः प्रजासंतानम् आर्जवम् 12,261.059a यद्य् एतद् एवं कृत्वापि न विमोक्षो ऽस्ति कस्य चित् 12,261.059c धिक् कर्तारं च कार्यं च श्रमश् चायं निरर्थकः 12,261.060a नास्तिक्यम् अन्यथा च स्याद् वेदानां पृष्ठतःक्रिया 12,261.060c एतस्यानन्त्यम् इच्छामि भगवञ् श्रोतुम् अञ्जसा 12,261.061a तथ्यं वदस्व मे ब्रह्मन्न् उपसन्नो ऽस्म्य् अधीहि भोः 12,261.061c यथा ते विदितो मोक्षस् तथेच्छाम्य् उपशिक्षितुम् 12,262.001 कपिल उवाच 12,262.001a वेदाः प्रमाणं लोकानां न वेदाः पृष्ठतःकृताः 12,262.001c द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् 12,262.001e शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति 12,262.002a शरीरम् एतत् कुरुते यद् वेदे कुरुते तनुम् 12,262.002c कृतशुद्धशरीरो हि पात्रं भवति ब्राह्मणः 12,262.003a आनन्त्यम् अनुयुङ्क्ते यः कर्मणा तद् ब्रवीमि ते 12,262.003c निरागमम् अनैतिह्यं प्रत्यक्षं लोकसाक्षिकम् 12,262.004a धर्म इत्य् एव ये यज्ञान् वितन्वन्ति निराशिषः 12,262.004c उत्पन्नत्यागिनो ऽलुब्धाः कृपासूयाविवर्जिताः 12,262.004e धनानाम् एष वै पन्थास् तीर्थेषु प्रतिपादनम् 12,262.005a अनाश्रिताः पापकृत्याः कदा चित् कर्मयोनितः 12,262.005c मनःसंकल्पसंसिद्धा विशुद्धज्ञाननिश्चयाः 12,262.006a अक्रुध्यन्तो ऽनसूयन्तो निरहंकारमत्सराः 12,262.006c ज्ञाननिष्ठास् त्रिशुक्लाश् च सर्वभूतहिते रताः 12,262.007a आसन् गृहस्था भूयिष्ठम् अव्युत्क्रान्ताः स्वकर्मसु 12,262.007c राजानश् च तथा युक्ता ब्राह्मणाश् च यथाविधि 12,262.008a समा ह्य् आर्जवसंपन्नाः संतुष्टा ज्ञाननिश्चयाः 12,262.008c प्रत्यक्षधर्माः शुचयः श्रद्दधानाः परावरे 12,262.009a पुरस्ताद् भावितात्मानो यथावच् चरितव्रताः 12,262.009c चरन्ति धर्मं कृच्छ्रे ऽपि दुर्गे चैवाधिसंहताः 12,262.010a संहत्य धर्मं चरतां पुरासीत् सुखम् एव तत् 12,262.010c तेषां नासीद् विधातव्यं प्रायश्चित्तं कदा चन 12,262.011a सत्यं हि धर्मम् आस्थाय दुराधर्षतमा मताः 12,262.011c न मात्राम् अनुरुध्यन्ते न धर्मच्छलम् अन्ततः 12,262.012a य एव प्रथमः कल्पस् तम् एवाभ्याचरन् सह 12,262.012c अस्यां स्थितौ स्थितानां हि प्रायश्चित्तं न विद्यते 12,262.012e दुर्बलात्मन उत्पन्नं प्रायश्चित्तम् इति श्रुतिः 12,262.013a यत एवंविधा विप्राः पुराणा यज्ञवाहनाः 12,262.013c त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो यशस्विनः 12,262.013e यजन्तो ऽहर् अहर् यज्ञैर् निराशीर्बन्धना बुधाः 12,262.014a तेषां यज्ञाश् च वेदाश् च कर्माणि च यथागमम् 12,262.014c आगमाश् च यथाकालं संकल्पाश् च यथाव्रतम् 12,262.015a अपेतकामक्रोधानां प्रकृत्या संशितात्मनाम् 12,262.015c ऋजूनां शमनित्यानां स्थितानां स्वेषु कर्मसु 12,262.015e सर्वम् आनन्त्यम् एवासीद् इति नः शाश्वती श्रुतिः 12,262.016a तेषाम् अदीनसत्त्वानां दुश्चराचारकर्मणाम् 12,262.016c स्वकर्मभिः संवृतानां तपो घोरत्वम् आगतम् 12,262.017a तं सदाचारम् आश्चर्यं पुराणं शाश्वतं ध्रुवम् 12,262.017c अशक्नुवद्भिश् चरितुं किं चिद् धर्मेषु सूचितम् 12,262.018a निरापद्धर्म आचारस् त्व् अप्रमादो ऽपराभवः 12,262.018c सर्ववर्णेषु यत् तेषु नासीत् कश् चिद् व्यतिक्रमः 12,262.019a धर्मम् एकं चतुष्पादम् आश्रितास् ते नरर्षभाः 12,262.019c तं सन्तो विधिवत् प्राप्य गच्छन्ति परमां गतिम् 12,262.020a गृहेभ्य एव निष्क्रम्य वनम् अन्ये समाश्रिताः 12,262.020c गृहम् एवाभिसंश्रित्य ततो ऽन्ये ब्रह्मचारिणः 12,262.021a धर्मम् एतं चतुष्पादम् आश्रमं ब्राह्मणा विदुः 12,262.021c आनन्त्यं ब्रह्मणः स्थानं ब्राह्मणा नाम निश्चयः 12,262.022a अत एवंविधा विप्राः पुराणा धर्मचारिणः 12,262.022c त एते दिवि दृश्यन्ते ज्योतिर्भूता द्विजातयः 12,262.023a नक्षत्राणीव धिष्ण्येषु बहवस् तारकागणाः 12,262.023c आनन्त्यम् उपसंप्राप्ताः संतोषाद् इति वैदिकम् 12,262.024a यद्य् आगच्छन्ति संसारं पुनर् योनिषु तादृशाः 12,262.024c न लिप्यन्ते पापकृत्यैः कदा चित् कर्मयोनितः 12,262.024d*0716_01 एकम् एव ब्रह्मचारी शुश्रूषुर् घोरनिश्चयः 12,262.025a एवं युक्तो ब्राह्मणः स्याद् अन्यो ब्राह्मणको भवेत् 12,262.025c कर्मैव पुरुषस्याह शुभं वा यदि वाशुभम् 12,262.026a एवं पक्वकषायाणाम् आनन्त्येन श्रुतेन च 12,262.026c सर्वम् आनन्त्यम् एवासीद् एवं नः शाश्वती श्रुतिः 12,262.027a तेषाम् अपेततृष्णानां निर्णिक्तानां शुभात्मनाम् 12,262.027c चतुर्थ औपनिषदो धर्मः साधारणः स्मृतः 12,262.028a स सिद्धैः साध्यते नित्यं ब्राह्मणैर् नियतात्मभिः 12,262.028c संतोषमूलस् त्यागात्मा ज्ञानाधिष्ठानम् उच्यते 12,262.029a अपवर्गगतिर् नित्यो यतिधर्मः सनातनः 12,262.029c साधारणः केवलो वा यथाबलम् उपास्यते 12,262.030a गच्छतो गच्छतः क्षेमं दुर्बलो ऽत्रावसीदति 12,262.030c ब्रह्मणः पदम् अन्विच्छन् संसारान् मुच्यते Óuci÷ 12,262.031 स्यूमरश्मिर् उवाच 12,262.031a ये भुञ्जते ये ददते यजन्ते ऽधीयते च ये 12,262.031c मात्राभिर् धर्मलब्धाभिर् ये वा त्यागं समाश्रिताः 12,262.032a एतेषां प्रेत्यभावे तु कतमः स्वर्गजित्तमः 12,262.032c एतद् आचक्ष्व मे ब्रह्मन् यथातथ्येन पृच्छतः 12,262.033 कपिल उवाच 12,262.033a परिग्रहाः शुभाः सर्वे गुणतो ऽभ्युदयाश् च ये 12,262.033c न तु त्यागसुखं प्राप्ता एतत् त्वम् अपि पश्यसि 12,262.034 स्यूमरश्मिर् उवाच 12,262.034a भवन्तो ज्ञाननिष्ठा वै गृहस्थाः कर्मनिश्चयाः 12,262.034c आश्रमाणां च सर्वेषां निष्ठायाम् ऐक्यम् उच्यते 12,262.035a एकत्वे च पृथक्त्वे च विशेषो नान्य उच्यते 12,262.035c तद् यथावद् यथान्यायं भगवान् प्रब्रवीतु मे 12,262.036 कपिल उवाच 12,262.036a शरीरपक्तिः कर्माणि ज्ञानं तु परमा गतिः 12,262.036c पक्वे कषाये वमनै रसज्ञाने न तिष्ठति 12,262.037a आनृशंस्यं क्षमा शान्तिर् अहिंसा सत्यम् आर्जवम् 12,262.037c अद्रोहो नाभिमानश् च ह्रीस् तितिक्षा शमस् तथा 12,262.038a पन्थानो ब्रह्मणस् त्व् एते एतैः प्राप्नोति यत् परम् 12,262.038c तद् विद्वान् अनुबुध्येत मनसा कर्मनिश्चयम् 12,262.039a यां विप्राः सर्वतः शान्ता विशुद्धा ज्ञाननिश्चयाः 12,262.039c गतिं गच्छन्ति संतुष्टास् ताम् आहुः परमां गतिम् 12,262.040a वेदांश् च वेदितव्यं च विदित्वा च यथास्थिति 12,262.040c एवं वेदविद् इत्य् आहुर् अतो ऽन्यो वातरेटकः 12,262.041a सर्वं विदुर् वेदविदो वेदे सर्वं प्रतिष्ठितम् 12,262.041c वेदे हि निष्ठा सर्वस्य यद् यद् अस्ति च नास्ति च 12,262.042a एषैव निष्ठा सर्वस्य यद् यद् अस्ति च नास्ति च 12,262.042c एतद् अन्तं च मध्यं च सच् चासच् च विजानतः 12,262.043a समस्तत्याग इत्य् एव शम इत्य् एव निष्ठितः 12,262.043c संतोष इत्य् अत्र शुभम् अपवर्गे प्रतिष्ठितम् 12,262.044a ऋतं सत्यं विदितं वेदितव्यं; सर्वस्यात्मा जङ्गमं स्थावरं च 12,262.044c सर्वं सुखं यच् छिवम् उत्तमं च; ब्रह्माव्यक्तं प्रभवश् चाव्ययश् च 12,262.045a तेजः क्षमा शान्तिर् अनामयं शुभं; तथाविधं व्योम सनातनं ध्रुवम् 12,262.045c एतैः शब्दैर् गम्यते बुद्धिनेत्रैस्; तस्मै नमो ब्रह्मणे ब्राह्मणाय 12,263.001 युधिष्ठिर उवाच 12,263.001a धर्मम् अर्थं च कामं च वेदाः शंसन्ति भारत 12,263.001c कस्य लाभो विशिष्टो ऽत्र तन् मे ब्रूहि पितामह 12,263.002 भीष्म उवाच 12,263.002a अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् 12,263.002c कुण्डधारेण यत् प्रीत्या भक्तायोपकृतं पुरा 12,263.003a अधनो ब्राह्मणः कश् चित् कामाद् धर्मम् अवैक्षत 12,263.003c यज्ञार्थं स ततो ऽर्थार्थी तपो ऽतप्यत दारुणम् 12,263.004a स निश्चयम् अथो कृत्वा पूजयाम् आस देवताः 12,263.004c भक्त्या न चैवाध्यगच्छद् धनं संपूज्य देवताः 12,263.005a ततश् चिन्तां पुनः प्राप्तः कतमद् दैवतं नु तत् 12,263.005c यन् मे द्रुतं प्रसीदेत मानुषैर् अजडीकृतम् 12,263.006a अथ सौम्येन वपुषा देवानुचरम् अन्तिके 12,263.006c प्रत्यपश्यज् जलधरं कुण्डधारम् अवस्थितम् 12,263.007a दृष्ट्वैव तं महात्मानं तस्य भक्तिर् अजायत 12,263.007c अयं मे धास्यति श्रेयो वपुर् एतद् धि तादृशम् 12,263.008a संनिकृष्टश् च देवस्य न चान्यैर् मानुषैर् वृतः 12,263.008c एष मे दास्यति धनं प्रभूतं शीघ्रम् एव च 12,263.009a ततो धूपैश् च गन्धैश् च माल्यैर् उच्चावचैर् अपि 12,263.009c बलिभिर् विविधैश् चापि पूजयाम् आस तं द्विजः 12,263.010a ततः स्वल्पेन कालेन तुष्टो जलधरस् तदा 12,263.010c तस्योपकारे नियताम् इमां वाचम् उवाच ह 12,263.011a ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा 12,263.011c निष्कृतिर् विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः 12,263.012a आशायास् तनयो ऽधर्मः क्रोधो ऽसूयासुतः स्मृतः 12,263.012c पुत्रो लोभो निकृत्यास् तु कृतघ्नो नार्हति प्रजाम् 12,263.013a ततः स ब्राह्मणः स्वप्ने कुण्डधारस्य तेजसा 12,263.013c अपश्यत् सर्वभूतानि कुशेषु शयितस् तदा 12,263.014a शमेन तपसा चैव भक्त्या च निरुपस्कृतः 12,263.014c शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनम् अपश्यत 12,263.015a मणिभद्रं स तत्रस्थं देवतानां महाद्युतिम् 12,263.015c अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर 12,263.016a तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि च 12,263.016c शुभैः कर्मभिर् आरब्धाः प्रच्छिदन्त्य् अशुभेषु च 12,263.017a पश्यताम् अथ यक्षाणां कुण्डधारो महाद्युतिः 12,263.017c निष्पत्य पतितो भूमौ देवानां भरतर्षभ 12,263.018a ततस् तु देववचनान् मणिभद्रो महायशाः 12,263.018c उवाच पतितं भूमौ कुण्डधार किम् इष्यते 12,263.019 कुण्डधार उवाच 12,263.019a यदि प्रसन्ना देवा मे भक्तो ऽयं ब्राह्मणो मम 12,263.019c अस्यानुग्रहम् इच्छामि कृतं किं चित् सुखोदयम् 12,263.020 भीष्म उवाच 12,263.020a ततस् तं मणिभद्रस् तु पुनर् वचनम् अब्रवीत् 12,263.020c देवानाम् एव वचनात् कुण्डधारं महाद्युतिम् 12,263.021a उत्तिष्ठोत्तिष्ठ भद्रं ते कृतकार्यः सुखी भव 12,263.021b*0717_01 धनार्थी यदि विप्रो ऽयं धनम् अस्मै प्रदीयताम् 12,263.021c यावद् धनं प्रार्थयते ब्राह्मणो ऽयं सखा तव 12,263.021e देवानां शासनात् तावद् असंख्येयं ददाम्य् अहम् 12,263.022a विचार्य कुण्डधारस् तु मानुष्यं चलम् अध्रुवम् 12,263.022c तपसे मतिम् आधत्त ब्राह्मणस्य यशस्विनः 12,263.023 कुण्डधार उवाच 12,263.023a नाहं धनानि याचामि ब्राह्मणाय धनप्रद 12,263.023c अन्यम् एवाहम् इच्छामि भक्तायानुग्रहं कृतम् 12,263.024a पृथिवीं रत्नपूर्णां वा महद् वा धनसंचयम् 12,263.024c भक्ताय नाहम् इच्छामि भवेद् एष तु धार्मिकः 12,263.025a धर्मे ऽस्य रमतां बुद्धिर् धर्मं चैवोपजीवतु 12,263.025c धर्मप्रधानो भवतु ममैषो ऽनुग्रहो मतः 12,263.026 मणिभद्र उवाच 12,263.026a यदा धर्मफलं राज्यं सुखानि विविधानि च 12,263.026c फलान्य् एवायम् अश्नातु कायक्लेशविवर्जितः 12,263.027 भीष्म उवाच 12,263.027a ततस् तद् एव बहुशः कुण्डधारो महायशाः 12,263.027c अभ्यासम् अकरोद् धर्मे ततस् तुष्टास्य देवताः 12,263.028 मणिभद्र उवाच 12,263.028a प्रीतास् ते देवताः सर्वा द्विजस्यास्य तथैव च 12,263.028c भविष्यत्य् एष धर्मात्मा धर्मे चाधास्यते मतिः 12,263.029 भीष्म उवाच 12,263.029a ततः प्रीतो जलधरः कृतकार्यो युधिष्ठिर 12,263.029b*0718_01 ब्राह्मणः स च संतप्तो राज्यलोभाद् अरिंदम 12,263.029c ईप्सितं मनसो लब्ध्वा वरम् अन्यैः सुदुर्लभम् 12,263.030a ततो ऽपश्यत चीराणि सूक्ष्माणि द्विजसत्तमः 12,263.030c पार्श्वतो ऽभ्यागतो न्यस्तान्य् अथ निर्वेदम् आगतः 12,263.031 ब्राह्मण उवाच 12,263.031a अयं न सुकृतं वेत्ति को न्व् अन्यो वेत्स्यते कृतम् 12,263.031c गच्छामि वनम् एवाहं वरं धर्मेण जीवितुम् 12,263.032 भीष्म उवाच 12,263.032a निर्वेदाद् देवतानां च प्रसादात् स द्विजोत्तमः 12,263.032c वनं प्रविश्य सुमहत् तप आरब्धवांस् तदा 12,263.033a देवतातिथिशेषेण फलमूलाशनो द्विजः 12,263.033c धर्मे चापि महाराज रतिर् अस्याभ्यजायत 12,263.034a त्यक्त्वा मूलफलं सर्वं पर्णाहारो ऽभवद् द्विजः 12,263.034c पर्णं त्यक्त्वा जलाहारस् तदासीद् द्विजसत्तमः 12,263.035a वायुभक्षस् ततः पश्चाद् बहून् वर्षगणान् अभूत् 12,263.035c न चास्य क्षीयते प्राणस् तद् अद्भुतम् इवाभवत् 12,263.036a धर्मे च श्रद्दधानस्य तपस्य् उग्रे च वर्ततः 12,263.036c कालेन महता तस्य दिव्या दृष्टिर् अजायत 12,263.037a तस्य बुद्धिः प्रादुरासीद् यदि दद्यां महद् धनम् 12,263.037a*0719_01 राज्यं वा मम संतुष्टो नष्टो ऽहं स्यां न संशयः 12,263.037c तुष्टः कस्मै चिद् एवाहं न मिथ्या वाग् भवेन् मम 12,263.038a ततः प्रहृष्टवदनो भूय आरब्धवांस् तपः 12,263.038c भूयश् चाचिन्तयत् सिद्धो यत् परं सो ऽभ्यपद्यत 12,263.039a यदि दद्याम् अहं राज्यं तुष्टो वै यस्य कस्य चित् 12,263.039c स भवेद् अचिराद् राजा न मिथ्या वाग् भवेन् मम 12,263.040a तस्य साक्षात् कुण्डधारो दर्शयाम् आस भारत 12,263.040c ब्राह्मणस्य तपोयोगात् सौहृदेनाभिचोदितः 12,263.041a समागम्य स तेनाथ पूजां चक्रे यथाविधि 12,263.041c ब्राह्मणः कुण्डधारस्य विस्मितश् चाभवन् नृप 12,263.042a ततो ऽब्रवीत् कुण्डधारो दिव्यं ते चक्षुर् उत्तमम् 12,263.042c पश्य राज्ञां गतिं विप्र लोकांश् चावेक्ष चक्षुषा 12,263.043a ततो राज्ञां सहस्राणि मग्नानि निरये तदा 12,263.043c दूराद् अपश्यद् विप्रः स दिव्ययुक्तेन चक्षुषा 12,263.044 कुण्डधार उवाच 12,263.044a मां पूजयित्वा भावेन यदि त्वं दुःखम् आप्नुयाः 12,263.044c कृतं मया भवेत् किं ते कश् च ते ऽनुग्रहो भवेत् 12,263.045a पश्य पश्य च भूयस् त्वं कामान् इच्छेत् कथं नरः 12,263.045c स्वर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः 12,263.046 भीष्म उवाच 12,263.046a ततो ऽपश्यत् स कामं च क्रोधं लोभं भयं मदम् 12,263.046c निद्रां तन्द्रीं तथालस्यम् आवृत्य पुरुषान् स्थितान् 12,263.047 कुण्डधार उवाच 12,263.047a एतैर् लोकाः सुसंरुद्धा देवानां मानुषाद् भयम् 12,263.047c तथैव देववचनाद् विघ्नं कुर्वन्ति सर्वशः 12,263.048a न देवैर् अननुज्ञातः कश् चिद् भवति धार्मिकः 12,263.048c एष शक्तो ऽसि तपसा राज्यं दातुं धनानि च 12,263.049 भीष्म उवाच 12,263.049a ततः पपात शिरसा ब्राह्मणस् तोयधारिणे 12,263.049c उवाच चैनं धर्मात्मा महान् मे ऽनुग्रहः कृतः 12,263.050a कामलोभानुबन्धेन पुरा ते यद् असूयितम् 12,263.050c मया स्नेहम् अविज्ञाय तत्र मे क्षन्तुम् अर्हसि 12,263.051a क्षान्तम् एव मयेत्य् उक्त्वा कुण्डधारो द्विजर्षभम् 12,263.051c संपरिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत 12,263.052a ततः सर्वान् इमांल् लोकान् ब्राह्मणो ऽनुचचार ह 12,263.052c कुण्डधारप्रसादेन तपसा योजितः पुरा 12,263.053a विहायसा च गमनं तथा संकल्पितार्थता 12,263.053c धर्माच् छक्त्या तथा योगाद् या चैव परमा गतिः 12,263.054a देवता ब्राह्मणाः सन्तो यक्षा मानुषचारणाः 12,263.054c धार्मिकान् पूजयन्तीह न dhanìhyÃn न कामिनः 12,263.055a सुप्रसन्ना हि ते देवा यत् ते धर्मे रता मतिः 12,263.055c धने सुखकला का चिद् धर्मे तु परमं सुखम् 12,264.001 युधिष्ठिर उवाच 12,264.001a बहूनां यज्ञतपसाम् एकार्थानां पितामह 12,264.001c धर्मार्थं न सुखार्थार्थं कथं यज्ञः समाहितः 12,264.002 भीष्म उवाच 12,264.002a अत्र ते वर्तयिष्यामि नारदेनानुकीर्तितम् 12,264.002c उञ्छवृत्तेः पुरावृत्तं यज्ञार्थे ब्राह्मणस्य ह 12,264.003a rëÂre धर्मोत्तरे श्रेष्ठे विदर्भेष्व् अभवद् द्विजः 12,264.003c उञ्छवृत्तिर् ऋषिः कश् चिद् यज्ञे यज्ञं समादधे 12,264.004a श्यामाकम् अशनं तत्र सूर्यपत्नी सुवर्चला 12,264.004c तिक्तं च विरसं शाकं तपसा स्वादुतां गतम् 12,264.005a उपगम्य वने पृथ्वीं सर्वभूतविहिंसया 12,264.005c अपि मूलफलैर् इज्यो यज्ञः स्वर्ग्यः परंतप 12,264.006a तस्य भार्या व्रतकृशा शुचिः पुष्करचारिणी 12,264.006c यज्ञपत्नीत्वम् आनीता सत्येनानुविधीयते 12,264.006e सा तु शापपरित्रस्ता न स्वभावानुवर्तिनी 12,264.007a मयूरजीर्णपर्णानां वस्त्रं तस्याश् च पर्णिनाम् 12,264.007c अकामायाः कृतं तत्र यज्ञे होत्रानुमार्गतः 12,264.008a शुक्रस्य पुनर् आजातिर् अपध्यानाद् अधर्मवित् 12,264.008c तस्मिन् वने समीपस्थो मृगो ऽभूत् सहचारिकः 12,264.008e वचोभिर् अब्रवीत् सत्यं त्वया दुष्कृतकं कृतम् 12,264.009a यदि मन्त्राङ्गहीनो ऽयं यज्ञो भवति वैकृतः 12,264.009c मां भोः प्रक्षिप होत्रे त्वं गच्छ स्वर्गम् अतन्द्रितः 12,264.010a ततस् तु यज्ञे सावित्री साक्षात् तं संन्यमन्त्रयत् 12,264.010c निमन्त्रयन्ती प्रत्युक्ता न हन्यां सहवासिनम् 12,264.011a एवम् उक्ता निवृत्ता सा प्रविष्टा यज्ञपावकम् 12,264.011c किं नु दुश्चरितं यज्ञे दिदृक्षुः सा रसातलम् 12,264.012a सा तु baddhäjaliæ सत्यम् अयाचद् धरिणं पुनः 12,264.012c सत्येन संपरिष्वज्य संदिष्टो गम्यताम् इति 12,264.013a ततः स हरिणो गत्वा पदान्य् अष्टौ न्यवर्तत 12,264.013c साधु हिंसय मां सत्य हतो यास्यामि सद्गतिम् 12,264.014a पश्य ह्य् अप्सरसो दिव्या मया दत्तेन चक्षुषा 12,264.014c विमानानि विचित्राणि गन्धर्वाणां महात्मनाम् 12,264.015a ततः सुरुचिरं दृष्ट्वा स्पृहालग्नेन चक्षुषा 12,264.015c मृगम् आलोक्य हिंसायां स्वर्गवासं समर्थयत् 12,264.016a स तु धर्मो मृगो भूत्वा बहुवर्षोषितो वने 12,264.016c तस्य निष्कृतिम् आधत्त न ह्य् असौ यज्ञसंविधिः 12,264.017a तस्य तेन तु भावेन मृगहिंसात्मनस् तदा 12,264.017c तपो महत् समुच्छिन्नं तस्माद् धिंसा न यज्ञिया 12,264.018a ततस् तं भगवान् धर्मो यज्ञं याजयत स्वयम् 12,264.018c समाधानं च भार्याया लेभे स तपसा परम् 12,264.019a अहिंसा सकलो धर्मो हिंसा यज्ञे ऽसमाहिता 12,264.019c सत्यं ते ऽहं प्रवक्ष्यामि यो धर्मः सत्यवादिनाम् 12,265.001 युधिष्ठिर उवाच 12,265.001a कथं भवति पापात्मा कथं धर्मं करोति वा 12,265.001c केन निर्वेदम् आदत्ते मोक्षं वा केन गच्छति 12,265.002 भीष्म उवाच 12,265.002a विदिताः सर्वधर्मास् ते स्थित्यर्थम् अनुपृच्छसि 12,265.002c शृणु मोक्षं सनिर्वेदं पापं धर्मं च मूलतः 12,265.003a विज्ञानार्थं हि पञ्चानाम् इच्छा पूर्वं प्रवर्तते 12,265.003c प्राप्य tä जायते कामो द्वेषो वा भरतर्षभ 12,265.004a ततस् तदर्थं यतते कर्म चारभते पुनः 12,265.004c इष्टानां रूपगन्धानाम् अभ्यासं च चिकीर्षति 12,265.005a ततो रागः प्रभवति द्वेषश् च तदनन्तरम् 12,265.005c ततो लोभः प्रभवति मोहश् च तदनन्तरम् 12,265.006a लोभमोहाभिभूतस्य रागद्वेषान्वितस्य च 12,265.006c न धर्मे जायते बुद्धिर् व्याजाद् धर्मं करोति च 12,265.007a व्याजेन चरतो धर्मम् अर्थव्याजो ऽपि रोचते 12,265.007c व्याजेन सिध्यमानेषु धनेषु कुरुनन्दन 12,265.008a तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति 12,265.008c सुहृद्भिर् वार्यमाणो ऽपि पण्डितैश् चापि भारत 12,265.009a उत्तरं न्यायसंबद्धं ब्रवीति विधियोजितम् 12,265.009c अधर्मस् त्रिविधस् तस्य वर्धते रागमोहजः 12,265.010a पापं चिन्तयते चैव प्रब्रवीति करोति च 12,265.010c तस्याधर्मप्रवृत्तस्य दोषान् पश्यन्ति साधवः 12,265.011a एकशीलाश् च मित्रत्वं भजन्ते पापकर्मिणः 12,265.011c स नेह सुखम् आप्नोति कुत एव परत्र वै 12,265.012a एवं भवति पापात्मा धर्मात्मानं तु मे Ó­ïu 12,265.012c यथा कुशलधर्मा स कुशलं प्रतिपद्यते 12,265.012d*0720_01 कुशलेनैव धर्मेण गतिम् इष्टां प्रपद्यते 12,265.013a य एतान् प्रज्ञया दोषान् पूर्वम् एवानुपश्यति 12,265.013c कुशलः सुखदुःखानां साधूंश् चाप्य् उपसेवते 12,265.014a तस्य साधुसमाचाराद् अभ्यासाच् चैव वर्धते 12,265.014c प्रज्ञा धर्मे च रमते धर्मं चैवोपजीवति 12,265.015a सो ऽथ धर्माद् अवाप्तेषु धनेषु कुरुते मनः 12,265.015c तस्यैव सिञ्चते मूलं गुणान् पश्यति यत्र वै 12,265.016a धर्मात्मा भवति ह्य् एवं मित्रं च लभते शुभम् 12,265.016c स मित्रधनलाभात् तु प्रेत्य चेह च नन्दति 12,265.017a शब्दे स्पर्शे तथा रूपे रसे गन्धे च भारत 12,265.017c प्रभुत्वं लभते जन्तुर् धर्मस्यैतत् फलं विदुः 12,265.018a स धर्मस्य फलं लब्ध्वा न तृप्यति युधिष्ठिर 12,265.018b*0721_01 धर्मे स्थितानां कौन्तेय सर्वभोगक्रियासु च 12,265.018c अतृप्यमाणो निर्वेदम् आदत्ते ज्ञानचक्षुषा 12,265.019a प्रज्ञाचक्षुर् यदा कामे दोषम् एवानुपश्यति 12,265.019c विरज्यते तदा कामान् न च धर्मं विमुञ्चति 12,265.020a सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम् 12,265.020c ततो मोक्षाय यतते नानुपायाद् उपायतः 12,265.021a शनैर् निर्वेदम् आदत्ते पापं कर्म जहाति च 12,265.021c धर्मात्मा चैव भवति मोक्षं च लभते परम् 12,265.022a एतत् ते कथितं तात यन् मां त्वं परिपृच्छसि 12,265.022c पापं धर्मं तथा मोक्षं निर्वेदं चैव भारत 12,265.023a तस्माद् धर्मे प्रवर्तेथाः सर्वावस्थं युधिष्ठिर 12,265.023c धर्मे स्थितानां कौन्तेय सिद्धिर् भवति शाश्वती 12,266.001 युधिष्ठिर उवाच 12,266.001a मोक्षः पितामहेनोक्त उपायान् नानुपायतः 12,266.001c तम् उपायं यथान्यायं श्रोतुम् इच्छामि भारत 12,266.002 भीष्म उवाच 12,266.002a त्वय्य् एवैतन् महाप्राज्ञ युक्तं निपुणदर्शनम् 12,266.002c यद् उपायेन सर्वार्थान् नित्यं मृगयसे ऽनघ 12,266.003a करणे घटस्य या बुद्धिर् घटोत्पत्तौ न सानघ 12,266.003c एवं धर्माभ्युपायेषु नान्यद् धर्मेषु कारणम् 12,266.004a पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम् 12,266.004c एकः पन्था हि मोक्षस्य तन् मे विस्तरतः Ó­ïu 12,266.005a क्षमया क्रोधम् उच्छिन्द्यात् कामं संकल्पवर्जनात् 12,266.005c सत्त्वसंसेवनाद् धीरो निद्राम् उच्छेतुम् अर्हति 12,266.006a अप्रमादाद् भयं रक्षेच् छ्वासं क्षेत्रज्ञशीलनात् 12,266.006c इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत् 12,266.007a भ्रमं प्रमोहम् आवर्तम् अभ्यासाद् विनिवर्तयेत् 12,266.007c निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् 12,266.008a उपद्रवांस् तथा रोगान् हितजीर्णमिताशनात् 12,266.008c लोभं मोहं च संतोषाद् विषयांस् तत्त्वदर्शनात् 12,266.009a अनुक्रोशाद् अधर्मं च जयेद् धर्मम् उपेक्षया 12,266.009c आयत्या च जयेद् आशाम् अर्थं सङ्गविवर्जनात् 12,266.010a अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः 12,266.010c कारुण्येनात्मनो मानं तृष्णां च परितोषतः 12,266.011a उत्थानेन जयेत् तन्द्रीं वितर्कं निश्चयाज् जयेत् 12,266.011c मौनेन bahubhëyaæ च शौर्येण च भयं जयेत् 12,266.012a यच्छेद् वाङ्मनसी बुद्ध्या तां यच्छेज् ज्ञानचक्षुषा 12,266.012c ज्ञानम् आत्मा महान् यच्छेत् तं यच्छेच् छान्तिर् आत्मनः 12,266.012d*0722_01 ज्ञानम् आत्मावबोधेन यच्छेद् आत्मानम् आत्मना 12,266.013a तद् एतद् उपशान्तेन बोद्धव्यं शुचिकर्मणा 12,266.013c योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः 12,266.014a कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् 12,266.014c परित्यज्य निषेवेत तथेमान् योगसाधनान् 12,266.015a ध्यानम् अध्ययनं दानं सत्यं ह्रीर् आर्जवं क्षमा 12,266.015c शौचम् आहारतः शुद्धिर् इन्द्रियाणां च संयमः 12,266.016a एतैर् विवर्धते तेजः पाप्मानम् अपहन्ति च 12,266.016c सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते 12,266.017a धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः 12,266.017c कामक्रोधौ वशे कृत्वा निनीषेद् ब्रह्मणः पदम् 12,266.018a amƬhatvam असङ्गित्वं कामक्रोधविवर्जनम् 12,266.018c अदैन्यम् अनुदीर्णत्वम् अनुद्वेगो व्यवस्थितिः 12,266.019a एष मार्गो हि मोक्षस्य प्रसन्नो विमलः Óuci÷ 12,266.019c तथा वाक्कायमनसां नियमः कामतो ऽन्यथा 12,267.001 भीष्म उवाच 12,267.001a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् 12,267.001c नारदस्य च संवादं देवलस्यासितस्य च 12,267.002a आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरः 12,267.002c नारदः परिपप्रच्छ भूतानां प्रभवाप्ययम् 12,267.003a कुतः सृष्टम् इदं विश्वं ब्रह्मन् स्थावरजङ्गमम् 12,267.003c प्रलये च कम् अभ्येति तद् भवान् प्रब्रवीतु मे 12,267.004 असित उवाच 12,267.004a येभ्यः सृजति भूतानि कालो भावप्रचोदितः 12,267.004c महाभूतानि पञ्चेति तान्य् आहुर् भूतचिन्तकाः 12,267.005a तेभ्यः सृजति भूतानि काल आत्मप्रचोदितः 12,267.005c एतेभ्यो यः परं ब्रूयाद् असद् ब्रूयाद् असंशयम् 12,267.006a विद्धि नारद pa¤caitä शाश्वतान् अचलान् ध्रुवान् 12,267.006c महतस् तेजसो राशीन् कालषष्ठान् स्वभावतः 12,267.007a आपश् चैवान्तरिक्षं च पृथिवी वायुपावकौ 12,267.007c असिद्धिः परम् एतेभ्यो भूतेभ्यो मुक्तसंशयम् 12,267.008a नोपपत्त्या न वा युक्त्या त्व् असद् ब्रूयाद् असंशयम् 12,267.008c वेत्थ तान् अभिनिर्वृत्तान् षड् एते यस्य राशयः 12,267.009a पञ्चैव तानि कालश् च भावाभावौ च केवलौ 12,267.009c अष्टौ भूतानि भूतानां शाश्वतानि भवाप्ययौ 12,267.010a अभावाद् भावितेष्व् एव तेभ्यश् च प्रभवन्त्य् अपि 12,267.010c विनष्टो ऽपि च तान्य् एव जन्तुर् भवति पञ्चधा 12,267.011a तस्य भूमिमयो देहः श्रोत्रम् आकाशसंभवम् 12,267.011c सूर्यश् चक्षुर् असुर् वायुर् अद्भ्यस् तु खलु शोणितम् 12,267.012a चक्षुषी नासिकाकर्णौ त्वग् जिह्वेति च पञ्चमी 12,267.012c इन्द्रियाणीन्द्रियार्थानां ज्ञानानि कवयो विदुः 12,267.013a दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा 12,267.013c उपपत्त्या गुणान् विद्धि पञ्च पञ्चसु पञ्चधा 12,267.014a रूपं गन्धो रसः स्पर्शः शब्दश् चैवाथ तद्गुणाः 12,267.014c इन्द्रियैर् उपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः 12,267.015a रूपं गन्धं रसं स्पर्शं शब्दं चैतांस् तु तद्गुणान् 12,267.015c इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञस् तैस् तु बुध्यते 12,267.016a चित्तम् इन्द्रियसंघातात् परं तस्मात् परं मनः 12,267.016c मनसस् तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः 12,267.017a पूर्वं चेतयते जन्तुर् इन्द्रियैर् विषयान् पृथक् 12,267.017c विचार्य मनसा पश्चाद् अथ बुद्ध्या व्यवस्यति 12,267.017e इन्द्रियैर् उपलब्धार्थान् सर्वान् यस् त्व् अध्यवस्यति 12,267.018a चित्तम् इन्द्रियसंघातं मनो बुद्धिं tathëÂamÅm 12,267.018c अष्टौ ज्ञानेन्द्रियाण्य् आहुर् एतान्य् अध्यात्मचिन्तकाः 12,267.019a पाणिपादं च पायुश् च मेहनं पञ्चमं मुखम् 12,267.019c इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्य् अपि 12,267.020a जल्पनाभ्यवहारार्थं मुखम् इन्द्रियम् उच्यते 12,267.020c गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ 12,267.021a पायूपस्थौ विसर्गार्थम् इन्द्रिये तुल्यकर्मणी 12,267.021c विसर्गे च पुरीषस्य विसर्गे चाभिकामिके 12,267.022a बलं षष्ठं षड् एतानि वाचा सम्यग् यथागमम् 12,267.022c ज्ञानचेष्टेन्द्रियगुणाः सर्वे संशब्दिता मया 12,267.023a इन्द्रियाणां स्वकर्मभ्यः श्रमाद् उपरमो यदा 12,267.023c भवतीन्द्रियसंन्यासाद् अथ स्वपिति वै नरः 12,267.024a इन्द्रियाणां व्युपरमे मनो ऽनुपरतं यदि 12,267.024c सेवते विषयान् एव तद् विद्यात् स्वप्नदर्शनम् 12,267.025a सात्त्विकाश् चैव ये भावास् तथा राजसतामसाः 12,267.025c कर्मयुक्तान् प्रशंसन्ति सात्त्विकान् इतरांस् तथा 12,267.026a आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परा गतिः 12,267.026c सात्त्विकस्य निमित्तानि भावान् संश्रयते स्मृतिः 12,267.027a जन्तुष्व् एकतमेष्व् एवं भावा ये विधिम् आस्थिताः 12,267.027c भावयोर् ईप्सितं नित्यं प्रत्यक्षगमनं द्वयोः 12,267.028a इन्द्रियाणि च भावाश् च गुणाः सप्तदश स्मृताः 12,267.028c तेषाम् अष्टादशो देही यः शरीरे स शाश्वतः 12,267.029a अथ वा सशरीरास् ते गुणाः सर्वे शरीरिणाम् 12,267.029c संश्रितास् तद्वियोगे हि सशरीरा न सन्ति ते 12,267.030a अथ वा संनिपातो ऽयं शरीरं päcabhautikam 12,267.030c एकश् च दश cëÂau च गुणाः सह शरीरिणाम् 12,267.030e ऊष्मणा सह विंशो वा संघातः päcabhautika÷ 12,267.031a महान् संधारयत्य् एतच् छरीरं वायुना सह 12,267.031c तस्यास्य भावयुक्तस्य निमित्तं देहभेदने 12,267.032a यथैवोत्पद्यते किं चित् पञ्चत्वं गच्छते तथा 12,267.032c पुण्यपापविनाशान्ते पुण्यपापसमीरितम् 12,267.032e देहं विशति कालेन ततो ऽयं कर्मसंभवम् 12,267.033a हित्वा हित्वा ह्य् अयं प्रइति देहाद् देहं कृताश्रयः 12,267.033c कालसंचोदितः क्षेत्री विशीर्णाद् वा गृहाद् गृहम् 12,267.034a तत्र नैवानुतप्यन्ते प्राज्ञा निश्चितनिश्चयाः 12,267.034c कृपणास् त्व् अनुतप्यन्ते जनाः संबन्धिमानिनः 12,267.035a न ह्य् अयं कस्य चित् कश् चिन् नास्य कश् चन विद्यते 12,267.035c भवत्य् एको ह्य् अयं नित्यं शरीरे सुखदुःखभाक् 12,267.036a नैव संजायते जन्तुर् न च जातु विपद्यते 12,267.036c याति देहम् अयं भुक्त्वा कदा चित् परमां गतिम् 12,267.037a पुण्यपापमयं देहं क्षपयन् कर्मसंचयात् 12,267.037c क्षीणदेहः पुनर् देही ब्रह्मत्वम् उपगच्छति 12,267.038a पुण्यपापक्षयार्थं च सांख्यं ज्ञानं विधीयते 12,267.038c तत्क्षये ह्य् अस्य पश्यन्ति ब्रह्मभावे परां गतिम् 12,268.001 युधिष्ठिर उवाच 12,268.001a भ्रातरः पितरः पुत्रा ज्ञातयः सुहृदस् तथा 12,268.001c अर्थहेतोर् हताः क्रूरैर् अस्माभिः पापबुद्धिभिः 12,268.002a येयम् अर्थोद्भवा तृष्णा कथम् एतां पितामह 12,268.002c निवर्तयेम पापं हि तृष्णया कारिता वयम् 12,268.003 भीष्म उवाच 12,268.003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,268.003c गीतं विदेहराजेन माण्डव्यायानुपृच्छते 12,268.004a सुसुखं बत जीवामि यस्य मे नास्ति किं चन 12,268.004c मिथिलायां प्रदीप्तायां न मे दह्यति किं चन 12,268.005a अर्थाः खलु समृद्धा हि bìhaæ दुःखं विजानताम् 12,268.005c असमृद्धास् त्व् अपि सदा मोहयन्त्य् अविचक्षणान् 12,268.006a यच् च कामसुखं लोके यच् च दिव्यं महत् सुखम् 12,268.006c तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् 12,268.007a यथैव शृङ्गं गोः काले वर्धमानस्य वर्धते 12,268.007c तथैव तृष्णा वित्तेन वर्धमानेन वर्धते 12,268.008a किं चिद् एव ममत्वेन यदा भवति कल्पितम् 12,268.008c तद् एव परितापाय नाशे संपद्यते पुनः 12,268.009a न कामान् अनुरुध्येत दुःखं कामेषु वै रतिः 12,268.009c प्राप्यार्थम् उपयुञ्जीत धर्मे कामं विवर्जयेत् 12,268.010a विद्वान् सर्वेषु भूतेषु व्याघ्रमांसोपमो भवेत् 12,268.010c कृतकृत्यो विशुद्धात्मा सर्वं त्यजति वै सह 12,268.011a उभे सत्यानृते त्यक्त्वा शोकानन्दौ प्रियाप्रिये 12,268.011c भयाभये च संत्यज्य संप्रशान्तो निरामयः 12,268.012a या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः 12,268.012c यो ऽसौ प्राणान्तिको रोगस् तां तृष्णां त्यजतः सुखम् 12,268.013a चारित्रम् आत्मनः पश्यंश् चन्द्रशुद्धम् अनामयम् 12,268.013c धर्मात्मा लभते कीर्तिं प्रेत्य चेह यथासुखम् 12,268.014a राज्ञस् तद् वचनं श्रुत्वा प्रीतिमान् अभवद् द्विजः 12,268.014c पूजयित्वा च तद् वाक्यं माण्डव्यो मोक्षम् आश्रितः 12,269.001 युधिष्ठिर उवाच 12,269.001a किंशीलः किंसमाचारः किंविद्यः किंपरायणः 12,269.001c प्राप्नोति ब्रह्मणः स्थानं यत् परं प्रकृतेर् ध्रुवम् 12,269.002 भीष्म उवाच 12,269.002a मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः 12,269.002c प्राप्नोति परमं स्थानं यत् परं प्रकृतेर् ध्रुवम् 12,269.002d*0723_01 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,269.002d*0723_02 हारीतेन पुरा गीतं तन् निबोध युधिष्ठिर 12,269.003a स्वगृहाद् अभिनिःसृत्य लाभालाभे समो मुनिः 12,269.003c समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् 12,269.004a न चक्षुषा न मनसा न वाचा दूषयेद् अपि 12,269.004c न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत् क्व चित् 12,269.005a न हिंस्यात् सर्वभूतानि मैत्रायणगतिश् चरेत् 12,269.005c नेदं जीवितम् आसाद्य वैरं कुर्वीत केन चित् 12,269.006a अतिवादांस् तितिक्षेत नाभिमन्येत् कथं चन 12,269.006c क्रोध्यमानः प्रियं ब्रूयाद् आक्रुष्टः कुशलं वदेत् 12,269.007a प्रदक्षिणं प्रसव्यं च ग्राममध्ये न चाचरेत् 12,269.007c भैक्षचर्याम् अनापन्नो न गच्छेत् पूर्वकेतितः 12,269.008a अवकीर्णः सुगुप्तश् च न वाचा ह्य् अप्रियं वदेत् 12,269.008c मृदुः स्याद् अप्रतिक्रूरो विस्रब्धः स्याद् अरोषणः 12,269.009a विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज् जने 12,269.009c अतीते पात्रसंचारे भिक्षां लिप्सेत वै मुनिः 12,269.010a अनुयात्रिकम् अर्थस्य मात्रालाभेष्व् अनादृतः 12,269.010c अलाभे न विहन्येत लाभश् चैनं न हर्षयेत् 12,269.011a लाभं साधारणं नेच्छेन् न भुञ्जीताभिपूजितः 12,269.011c अभिपूजितलाभं हि जुगुप्सेतैव तादृशः 12,269.012a न चान्नदोषान् निन्देत न गुणान् अभिपूजयेत् 12,269.012c शय्यासने विविक्ते च नित्यम् एवाभिपूजयेत् 12,269.013a शून्यागारं वृक्षमूलम् अरण्यम् अथ वा गुहाम् 12,269.013c अज्ञातचर्यां गत्वान्यां ततो ऽन्यत्रैव संविशेत् 12,269.014a अनुरोधविरोधाभ्यां समः स्याद् अचलो ध्रुवः 12,269.014c सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि 12,269.014d*0724_01 नित्यतृप्तः सुसंतुष्टः प्रसन्नवदनेन्द्रियः 12,269.014d*0724_02 ध्यानजप्यपरो मौनी वैराग्यं समुपाश्रितः 12,269.014d*0724_03 अस्वन्तं भौतिकं सर्गं पश्यन् भूतात्मिकां गतिम् 12,269.014d*0724_04 निःस्पृहः समदर्शी च पक्वापक्वेन वर्तयन् 12,269.014d*0724_05 आत्मारामः प्रशान्तात्मा लघ्वाहारो निरामयः 12,269.015a वाचो वेगं मनसः क्रोधवेगं; विवित्सावेगम् उदरोपस्थवेगम् 12,269.015c एतान् वेगान् विनयेद् वै तपस्वी; निन्दा चास्य हृदयं नोपहन्यात् 12,269.016a मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः 12,269.016c एतत् पवित्रं परमं परिव्राजक आश्रमे 12,269.017a महात्मा सुव्रतो दान्तः सर्वत्रैवानपाश्रितः 12,269.017c अपूर्वचारकः सौम्यो अनिकेतः समाहितः 12,269.018a वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हि चित् 12,269.018c अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत् 12,269.019a विजानतां मोक्ष एष श्रमः स्याद् अविजानताम् 12,269.019c मोक्षयानम् इदं कृत्स्नं विदुषां हारितो ऽब्रवीत् 12,269.020a अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद् गृहात् 12,269.020c लोकास् तेजोमयास् तस्य तथानन्त्याय कल्पते 12,270.001 युधिष्ठिर उवाच 12,270.001a धन्या धन्या इति जनाः सर्वे ऽस्मान् प्रवदन्त्य् उत 12,270.001c न दुःखिततरः कश् चित् पुमान् अस्माभिर् अस्ति ह 12,270.002a लोकसंभावितैर् दुःखं यत् प्राप्तं कुरुसत्तम 12,270.002c प्राप्य जातिं मनुष्येषु देवैर् अपि पितामह 12,270.003a कदा वयं करिष्यामः संन्यासं दुःखसंज्ञकम् 12,270.003c दुःखम् एतच् छरीराणां धारणं कुरुसत्तम 12,270.004a विमुक्ताः सप्तदशभिर् हेतुभूतैश् च पञ्चभिः 12,270.004c इन्द्रियार्थैर् गुणैश् चैव अष्टाभिः प्रपितामह 12,270.005a न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः 12,270.005c कदा वयं भविष्यामो राज्यं हित्वा परंतप 12,270.006 भीष्म उवाच 12,270.006a नास्त्य् अनन्तं महाराज सर्वं संख्यानगोचरम् 12,270.006c पुनर्भावो ऽपि संख्यातो नास्ति किं चिद् इहाचलम् 12,270.007a न चापि गम्यते राजन् नैष दोषः प्रसङ्गतः 12,270.007c उद्योगाद् एव धर्मज्ञ कालेनैव गमिष्यथ 12,270.008a ईशो ऽयं सततं देही नृपते पुण्यपापयोः 12,270.008c तत एव समुत्थेन तमसा रुध्यते ऽपि च 12,270.009a yathäjanamayo वायुः पुनर् मानःशिलं रजः 12,270.009c अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन् दिशः 12,270.010a तथा कर्मफलैर् देही रञ्जितस् तमसावृतः 12,270.010c विवर्णो वर्णम् आश्रित्य देहेषु परिवर्तते 12,270.011a ज्ञानेन हि यदा जन्तुर् अज्ञानप्रभवं तमः 12,270.011c व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम् 12,270.012a अयत्नसाध्यं मुनयो वदन्ति; ये चापि मुक्तास् त उपासितव्याः 12,270.012c त्वया च लोकेन च सामरेण; तस्मान् न शाम्यन्ति महर्षिसंघाः 12,270.013a अस्मिन्न् अर्थे पुरा गीतं शृणुष्वैकमना नृप 12,270.013c यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम् 12,270.014a निर्जितेनासहायेन हृतराज्येन भारत 12,270.014c अशोचता शत्रुमध्ये बुद्धिम् आस्थाय केवलाम् 12,270.015a भ्रष्टैश्वर्यं पुरा वृत्रम् उशना वाक्यम् अब्रवीत् 12,270.015c कच्चित् पराजितस्याद्य न व्यथा ते ऽस्ति दानव 12,270.016 वृत्र उवाच 12,270.016a सत्येन तपसा चैव विदित्वा संक्षयं ह्य् अहम् 12,270.016c न शोचामि न हृष्यामि भूतानाम् आगतिं गतिम् 12,270.017a कालसंचोदिता जीवा मज्जन्ति नरके ऽवशाः 12,270.017c परिदृष्टानि सर्वाणि दिव्यान्य् आहुर् मनीषिणः 12,270.018a क्षपयित्वा तु तं कालं गणितं कालचोदिताः 12,270.018c सावशेषेण कालेन संभवन्ति पुनः पुनः 12,270.019a तिर्यग्योनिसहस्राणि गत्वा नरकम् एव च 12,270.019c निर्गच्छन्त्य् अवशा जीवाः कालबन्धनबन्धनाः 12,270.020a एवं संसरमाणानि जीवान्य् अहम् अदृष्टवान् 12,270.020c यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम् 12,270.021a तिर्यग् गच्छन्ति नरकं मानुष्यं दैवम् एव च 12,270.021c सुखदुःखे प्रियद्वेष्ये चरित्वा पूर्वम् एव च 12,270.022a कृतान्तविधिसंयुक्तं सर्वलोकः प्रपद्यते 12,270.022c गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा 12,270.023 भीष्म उवाच 12,270.023a कालसंख्यानसंख्यातं सृष्टिस्थितिपरायणम् 12,270.023c तं bhëamÃïaæ भगवान् उशना pratyabhëata 12,270.023e भीमान् दुष्टप्रलापांस् त्वं तात कस्मात् prabhëase 12,270.024 वृत्र उवाच 12,270.024a प्रत्यक्षम् एतद् भवतस् तथान्येषां मनीषिणाम् 12,270.024c मया यज् जयलुब्धेन पुरा तप्तं महत् तपः 12,270.025a गन्धान् आदाय भूतानां रसांश् च विविधान् अपि 12,270.025c अवर्धं त्रीन् समाक्रम्य लोकान् वै स्वेन तेजसा 12,270.026a ज्वालामालापरिक्षिप्तो वैहायसचरस् तथा 12,270.026c अजेयः सर्वभूतानाम् आसं नित्यम् अपेतभीः 12,270.027a ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच् च स्वकर्मभिः 12,270.027c धृतिम् आस्थाय भगवन् न शोचामि ततस् त्व् अहम् 12,270.028a युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना 12,270.028c ततो मे भगवान् दृष्टो हरिर् नारायणः प्रभुः 12,270.029a वैकुण्ठः पुरुषो विष्णुः शुक्लो ऽनन्तः सनातनः 12,270.029c मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः 12,270.030a नूनं तु तस्य तपसः सावशेषं ममास्ति वै 12,270.030c यद् अहं प्रष्टुम् इच्छामि भवन्तं कर्मणः फलम् 12,270.031a ऐश्वर्यं वै महद् ब्रह्मन् कस्मिन् वर्णे प्रतिष्ठितम् 12,270.031c निवर्तते चापि पुनः कथम् ऐश्वर्यम् उत्तमम् 12,270.032a कस्माद् भूतानि जीवन्ति प्रवर्तन्ते ऽथ वा पुनः 12,270.032c किं वा फलं परं प्राप्य जीवस् तिष्ठति शाश्वतः 12,270.033a केन वा कर्मणा शक्यम् अथ ज्ञानेन केन वा 12,270.033c ब्रह्मर्षे तत् फलं प्राप्तुं तन् मे व्याख्यातुम् अर्हसि 12,270.034a इतीदम् उक्तः स मुनिस् तदानीं; प्रत्याह यत् तच् छृणु राजसिंह 12,270.034c मयोच्यमानं पुरुषर्षभ त्वम्; अनन्यचित्तः सह सोदरीयैः 12,271.001 उशनोवाच 12,271.001a नमस् तस्मै भगवते देवाय प्रभविष्णवे 12,271.001c यस्य पृथ्वीतलं तात साकाशं बाहुगोचरम् 12,271.002a मूर्धा यस्य त्व् अनन्तं च स्थानं दानवसत्तम 12,271.002c तस्याहं ते प्रवक्ष्यामि विष्णोर् माहात्म्यम् उत्तमम् 12,271.003 भीष्म उवाच 12,271.003a तयोः संवदतोर् एवम् आजगाम महामुनिः 12,271.003c सनत्कुमारो धर्मात्मा संशयच्छेदनाय वै 12,271.004a स पूजितो ऽसुरेन्द्रेण मुनिनोशनसा तथा 12,271.004c निषसादासने राजन् महार्हे मुनिपुंगवः 12,271.005a तम् आसीनं महाप्राज्ञम् उशना वाक्यम् अब्रवीत् 12,271.005c ब्रूह्य् अस्मै दानवेन्द्राय विष्णोर् माहात्म्यम् उत्तमम् 12,271.006a सनत्कुमारस् तु ततः श्रुत्वा प्राह वचो ऽर्थवत् 12,271.006c विष्णोर् माहात्म्यसंयुक्तं दानवेन्द्राय धीमते 12,271.007a शृणु सर्वम् इदं दैत्य विष्णोर् माहात्म्यम् उत्तमम् 12,271.007c विष्णौ जगत् स्थितं सर्वम् इति विद्धि परंतप 12,271.008a सृजत्य् एष महाबाहो भूतग्रामं चराचरम् 12,271.008c एष चाक्षिपते काले काले विसृजते पुनः 12,271.008e अस्मिन् गच्छन्ति विलयम् अस्माच् च प्रभवन्त्य् उत 12,271.009a नैष दानवता शक्यस् तपसा नैव चेज्यया 12,271.009c संप्राप्तुम् इन्द्रियाणां तु संयमेनैव शक्यते 12,271.010a बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः 12,271.010c निर्मलीकुरुते बुद्ध्या सो ऽमुत्रानन्त्यम् अश्नुते 12,271.011a यथा हिरण्यकर्ता वै रूप्यम् अग्नौ विशोधयेत् 12,271.011c बहुशो ऽतिप्रयत्नेन महतात्मकृतेन ह 12,271.012a तद्वज् जातिशतैर् जीवः शुध्यते ऽल्पेन कर्मणा 12,271.012c यत्नेन महता चैवाप्य् एकजातौ विशुध्यते 12,271.013a लीलयाल्पं यथा गात्रात् प्रमृज्याद् आत्मनो रजः 12,271.013c बहु यत्नेन महता दोषनिर्हरणं तथा 12,271.014a यथा चाल्पेन माल्येन वासितं तिलसर्षपम् 12,271.014c न मुञ्चति स्वकं गन्धं तद्वत् सूक्ष्मस्य दर्शनम् 12,271.015a तद् एव बहुभिर् माल्यैर् वास्यमानं पुनः पुनः 12,271.015c विमुञ्चति स्वकं गन्धं माल्यगन्धे ऽवतिष्ठति 12,271.016a एवं जातिशतैर् युक्तो गुणैर् एव प्रसङ्गिषु 12,271.016c बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन वै 12,271.017a कर्मणा स्वेन रक्तानि विरक्तानि च दानव 12,271.017c यथा कर्मविशेषांश् च प्राप्नुवन्ति तथा ӭणु 12,271.018a यथा च संप्रवर्तन्ते यस्मिंस् तिष्ठन्ति वा विभो 12,271.018c तत् ते ऽनुपूर्व्या व्याख्यास्ये तद् इहैकमनाः Ó­ïu 12,271.019a अनादिनिधनः श्रीमान् हरिर् नारायणः प्रभुः 12,271.019c स वै सृजति भूतानि स्थावराणि चराणि च 12,271.020a एष सर्वेषु भूतेषु क्षरश् चाक्षर एव च 12,271.020c एकादशविकारात्मा जगत् पिबति रश्मिभिः 12,271.021a पादौ तस्य महीं विद्धि मूर्धानं दिवम् एव च 12,271.021c बाहवस् तु दिशो दैत्य श्रोत्रम् आकाशम् एव च 12,271.022a तस्य तेजोमयः सूर्यो मनश् चन्द्रमसि स्थितम् 12,271.022c बुद्धिर् ज्ञानगता नित्यं रसस् त्व् अप्सु प्रवर्तते 12,271.023a भ्रुवोर् अनन्तरास् तस्य ग्रहा दानवसत्तम 12,271.023c नक्षत्रचक्रं नेत्राभ्यां पादयोर् भूश् च दानव 12,271.023d*0725_01 तं विश्वभूतं विश्वादिं परमं विद्धि चेश्वरम् 12,271.023d*0726_01 पादयोर् भूः सपाताळा हृतसूर्यस्यैव मण्डलम् 12,271.024a रजस् तमश् च सत्त्वं च विद्धि नारायणात्मकम् 12,271.024c सो ''श्रमाणां मुखं तात कर्मणस् तत् फलं विदुः 12,271.025a अकर्मणः फलं चैव स एव परम् अव्ययः 12,271.025c छन्दांसि तस्य रोमाणि अक्षरं च सरस्वती 12,271.026a बह्वाश्रयो बहुमुखो धर्मो हृदि समाश्रितः 12,271.026c स ब्रह्मपरमो धर्मस् तपश् च सद् असच् च सः 12,271.027a श्रुतिशास्त्रग्रहोपेतः षोडशर्त्विक्क्रतुश् च सः 12,271.027c पितामहश् च विष्णुश् च सो ऽश्विनौ स पुरंदरः 12,271.028a मित्रश् च वरुणश् चैव यमो ऽथ धनदस् तथा 12,271.028c ते पृथग्दर्शनास् तस्य संविदन्ति तथैकताम् 12,271.028e एकस्य विद्धि देवस्य सर्वं जगद् इदं वशे 12,271.029a नानाभूतस्य दैत्येन्द्र तस्यैकत्वं वदत्य् अयम् 12,271.029c जन्तुः पश्यति ज्ञानेन ततः सत्त्वं प्रकाशते 12,271.030a संहारविक्षेपसहस्रकोटीस्; तिष्ठन्ति जीवाः प्रचरन्ति चान्ये 12,271.030c प्रजाविसर्गस्य च पारिमाण्यं; वापीसहस्राणि बहूनि दैत्य 12,271.031a वाप्यः पुनर् योजनविस्तृतास् ताः; क्रोशं च gambhÅratayÃvagìhÃ÷ 12,271.031c आयामतः पञ्चशताश् च सर्वाः; प्रत्येकशो योजनतः प्रवृद्धाः 12,271.032a वाप्या जलं क्षिप्यति वालकोट्या; त्व् अह्ना सकृच् चाप्य् अथ न द्वितीयम् 12,271.032c तासां क्षये विद्धि कृतं विसर्गं; संहारम् एकं च तथा प्रजानाम् 12,271.033a षड् जीववर्णाः परमं प्रमाणं; कृष्णो धूम्रो नीलम् अथास्य मध्यम् 12,271.033c रक्तं पुनः सह्यतरं सुखं तु; हारिद्रवर्णं सुसुखं च शुक्लम् 12,271.034a परं तु शुक्लं विमलं विशोकं; गतक्लमं सिध्यति दानवेन्द्र 12,271.034c गत्वा तु योनिप्रभवानि दैत्य; सहस्रशः सिद्धिम् उपैति जीवः 12,271.035a गतिं च यां दर्शनम् आह देवो; गत्वा शुभं दर्शनम् एव चाह 12,271.035c गतिः पुनर् वर्णकृता प्रजानां; वर्णस् तथा कालकृतो ऽसुरेन्द्र 12,271.036a शतं सहस्राणि चतुर्दशेह; परा गतिर् जीवगुणस्य दैत्य 12,271.036b*0727_01 अतिप्रसक्तो निरयाच् च दैत्य 12,271.036b*0727_02 ततस् ततः संपरिवर्तते च 12,271.036c आरोहणं तत् कृतम् एव विद्धि; स्थानं तथा निःसरणं च तेषाम् 12,271.037a कृष्णस्य वर्णस्य गतिर् निकृष्टा; स मज्जते नरके पच्यमानः 12,271.037c स्थानं तथा दुर्गतिभिस् तु तस्य; प्रजाविसर्गान् सुबहून् वदन्ति 12,271.038a शतं सहस्राणि ततश् चरित्वा; प्राप्नोति वर्णं हरितं तु पश्चात् 12,271.038c स चैव तस्मिन् निवसत्य् अनीशो; युगक्षये तमसा संवृतात्मा 12,271.039a स वै यदा सत्त्वगुणेन युक्तस्; तमो व्यपोहन् घटते स्वबुद्ध्या 12,271.039c स लोहितं वर्णम् उपैति नीलो; मनुष्यलोके परिवर्तते च 12,271.040a स तत्र संहारविसर्गम् एव; स्वकर्मजैर् बन्धनैः क्लिश्यमानः 12,271.040c ततः स हारिद्रम् उपैति वर्णं; संहारविक्षेपशते व्यतीते 12,271.041a हारिद्रवर्णस् तु प्रजाविसर्गान्; सहस्रशस् तिष्ठति संचरन् वै 12,271.041c अविप्रमुक्तो निरये च दैत्य; ततः सहस्राणि दशापराणि 12,271.042a गतीः सहस्राणि च पञ्च तस्य; चत्वारि संवर्तकृतानि चैव 12,271.042c विमुक्तम् एनं निरयाच् च विद्धि; सर्वेषु चान्येषु च संभवेषु 12,271.043a स देवलोके विहरत्य् अभीक्ष्णं; ततश् च्युतो मानुषताम् उपैति 12,271.043c संहारविक्षेपशतानि cëÂau; मर्त्येषु तिष्ठन्न् अमृतत्वम् एति 12,271.044a सो ऽस्माद् अथ भ्रश्यति कालयोगात्; कृष्णे तले तिष्ठति सर्वकष्टे 12,271.044c यथा त्व् अयं सिध्यति जीवलोकस्; तत् ते ऽभिधास्याम्य् असुरप्रवीर 12,271.045a दैवानि स व्यूहशतानि सप्त; रक्तो हरिद्रो ऽथ तथैव शुक्लः 12,271.045c संश्रित्य संधावति शुक्लम् एतम्; अष्टापरान् अर्च्यतमान् स लोकान् 12,271.046a अष्टौ च षष्टिं च शतानि यानि; मनोविरुद्धानि महाद्युतीनाम् 12,271.046c शुक्लस्य वर्णस्य परा गतिर् या; त्रीण्य् एव रुद्धानि महानुभाव 12,271.047a संहारविक्षेपम् अनिष्टम् एकं; चत्वारि चान्यानि वसत्य् अनीशः 12,271.047c षष्ठस्य वर्णस्य परा गतिर् या; सिद्धा विशिष्टस्य गतक्लमस्य 12,271.048a सप्तोत्तरं तेषु वसत्य् अनीशः; संहारविक्षेपशतं सशेषम् 12,271.048c तस्माद् उपावृत्य मनुष्यलोके; ततो महान् मानुषताम् उपैति 12,271.049a तस्माद् उपावृत्य ततः क्रमेण; सो ऽग्रे स्म संतिष्ठति भूतसर्गम् 12,271.049c स सप्तकृत्वश् च परैति लोकान्; संहारविक्षेपकृतप्रवासः 12,271.050a सप्तैव संहारम् उपप्लवानि; संभाव्य संतिष्ठति सिद्धलोके 12,271.050c ततो ऽव्ययं स्थानम् अनन्तम् एति; देवस्य विष्णोर् अथ ब्रह्मणश् च 12,271.050e शेषस्य चैवाथ नरस्य चैव; देवस्य विष्णोः परमस्य चैव 12,271.051a संहारकाले परिदग्धकाया; ब्रह्माणम् आयान्ति सदा प्रजा हि 12,271.051c चेष्टात्मनो देवगणाश् च सर्वे; ये ब्रह्मलोकाद् अमराः स्म ते ऽपि 12,271.052a प्रजाविसर्गं तु सशेषकालं; स्थानानि स्वान्य् एव सरन्ति जीवाः 12,271.052c निःशेषाणां तत् पदं यान्ति चान्ते; सर्वापदा ये सदृशा मनुष्याः 12,271.053a ये तु च्युताः सिद्धलोकात् क्रमेण; तेषां गतिं यान्ति तथानुपूर्व्या 12,271.053c जीवाः परे तद्बलवेषरूपा; विधिं स्वकं यान्ति विपर्ययेण 12,271.054a स यावद् एवास्ति सशेषभुक्ते; प्रजाश् च देव्यौ च तथैव Óukle 12,271.054c तावत् तदा तेषु विशुद्धभावः; संयम्य पञ्चेन्द्रियरूपम् एतत् 12,271.055a शुद्धां गतिं तां परमां परैति; शुद्धेन नित्यं मनसा विचिन्वन् 12,271.055c ततो ऽव्ययं स्थानम् उपैति ब्रह्म; दुष्प्रापम् अभ्येति स शाश्वतं वै 12,271.055e इत्य् एतद् आख्यातम् अहीनसत्त्व; नारायणस्येह बलं मया ते 12,271.056 वृत्र उवाच 12,271.056*0728_01 एवं स देवो भगवान् उवाच 12,271.056*0728_02 सनत्कुमारो madhurÃbhibhëŠ12,271.056a एवं गते मे न विषादो ऽस्ति कश् चित्; सम्यक् च पश्यामि वचस् तवैतत् 12,271.056c श्रुत्वा च ते वाचम् अदीनसत्त्व; विकल्मषो ऽस्म्य् अद्य तथा विपाप्मा 12,271.057a प्रवृत्तम् एतद् भगवन् महर्षे; महाद्युतेश् चक्रम् अनन्तवीर्यम् 12,271.057c विष्णोर् अनन्तस्य सनातनं तत्; स्थानं सर्गा यत्र सर्वे प्रवृत्ताः 12,271.057e स वै महात्मा पुरुषोत्तमो वै; तस्मिञ् जगत् सर्वम् इदं प्रतिष्ठितम् 12,271.058 भीष्म उवाच 12,271.058a एवम् उक्त्वा स कौन्तेय वृत्रः प्राणान् अवासृजत् 12,271.058c योजयित्वा तथात्मानं परं स्थानम् अवाप्तवान् 12,271.059 युधिष्ठिर उवाच 12,271.059a अयं स भगवान् देवः पितामह जनार्दनः 12,271.059c सनत्कुमारो वृत्राय यत् तद् आख्यातवान् पुरा 12,271.060 भीष्म उवाच 12,271.060a मूलस्थायी स भगवान् स्वेनानन्तेन तेजसा 12,271.060c तत्स्थः सृजति तान् भावान् नानारूपान् महातपाः 12,271.061a तुरीयार्धेन तस्येमं विद्धि केशवम् अच्युतम् 12,271.061b*0729_01 तुरीयार्धेन ब्रह्माणं तस्य विद्धि महात्मनः 12,271.061c तुरीयार्धेन लोकांस् त्रीन् भावयत्य् एष बुद्धिमान् 12,271.062a अर्वाक् स्थितस् तु यः स्थायी कल्पान्ते परिवर्तते 12,271.062c स शेते भगवान् अप्सु यो ऽसाव् अतिबलः प्रभुः 12,271.062e तान् विधाता प्रसन्नात्मा लोकांश् चरति शाश्वतान् 12,271.063a सर्वाण्य् अशून्यानि करोत्य् अनन्तः; सनत्कुमारः संचरते च लोकान् 12,271.063c स चानिरुद्धः सृजते महात्मा; तत्स्थं जगत् सर्वम् इदं विचित्रम् 12,271.064 युधिष्ठिर उवाच 12,271.064a वृत्रेण परमार्थज्ञ दृष्टा मन्ये ''त्मनो गतिः 12,271.064c शुभा तस्मात् स सुखितो न शोचति पितामह 12,271.065a शुक्लः शुक्लाभिजातीयः साध्यो नावर्तते ऽनघ 12,271.065c तिर्यग्गतेश् च निर्मुक्तो निरयाच् च पितामह 12,271.066a हारिद्रवर्णे रक्ते वा वर्तमानस् तु पार्थिव 12,271.066c तिर्यग् एवानुपश्येत कर्मभिस् तामसैर् वृतः 12,271.067a वयं तु भृशम् आपन्ना रक्ताः कष्टमुखे ऽसुखे 12,271.067c कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमाम् अथ 12,271.068 भीष्म उवाच 12,271.068a शुद्धाभिजनसंपन्नाः पाण्डवाः संशितव्रताः 12,271.068c विहृत्य देवलोकेषु पुनर् मानुष्यम् एष्यथ 12,271.069a प्रजाविसर्गं च सुखेन काले; प्रत्येत्य देवेषु सुखानि भुक्त्वा 12,271.069c सुखेन संयास्यथ सिद्धसंख्यां; मा वो भयं भूद् विमलाः स्थ सर्वे 12,272.001 युधिष्ठिर उवाच 12,272.001a अहो धर्मिष्ठता तात वृत्रस्यामिततेजसः 12,272.001c यस्य विज्ञानम् अतुलं विष्णोर् भक्तिश् च तादृशी 12,272.002a दुर्विज्ञेयम् इदं तात विष्णोर् अमिततेजसः 12,272.002c कथं वा राजशार्दूल पदं तज् ज्ञातवान् असौ 12,272.003a भवता कथितं ह्य् एतच् छ्रद्दधे चाहम् अच्युत 12,272.003c भूयस् तु मे समुत्पन्ना बुद्धिर् अव्यक्तदर्शनात् 12,272.004a कथं विनिहतो वृत्रः शक्रेण भरतर्षभ 12,272.004c धर्मिष्ठो विष्णुभक्तश् च तत्त्वज्ञश् च पदान्वये 12,272.005a एतन् मे संशयं ब्रूहि पृच्छतो भरतर्षभ 12,272.005c वृत्रस् तु राजशार्दूल यथा शक्रेण निर्जितः 12,272.006a यथा चैवाभवद् युद्धं तच् चाचक्ष्व पितामह 12,272.006c विस्तरेण महाबाहो परं कौतूहलं हि मे 12,272.007 भीष्म उवाच 12,272.007a रथेनेन्द्रः प्रयातो वै सार्धं सुरगणैः पुरा 12,272.007c ददर्शाथाग्रतो वृत्रं विष्ठितं पर्वतोपमम् 12,272.008a योजनानां शतान्य् ऊर्ध्वं पञ्चोच्छ्रितम् अरिंदम 12,272.008c शतानि विस्तरेणाथ त्रीण्य् एवाभ्यधिकानि तु 12,272.009a तत् प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम् 12,272.009c वृत्रस्य देवाः संत्रस्ता न शान्तिम् उपलेभिरे 12,272.010a शक्रस्य तु तदा राजन्न् ऊरुस्तम्भो व्यजायत 12,272.010c भयाद् वृत्रस्य सहसा दृष्ट्वा तद् रूपम् उत्तमम् 12,272.011a ततो नादः समभवद् वादित्राणां च निस्वनः 12,272.011c देवासुराणां सर्वेषां तस्मिन् युद्ध उपस्थिते 12,272.012a अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रम् उपस्थितम् 12,272.012c न संभ्रमो न भीः का चिद् आस्था वा समजायत 12,272.013a ततः समभवद् युद्धं त्रैलोक्यस्य भयंकरम् 12,272.013c शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः 12,272.014a असिभिः पट्टिशैः शूलैः शक्तितोमरमुद्गरैः 12,272.014c शिलाभिर् विविधाभिश् च कार्मुकैश् च महास्वनैः 12,272.015a अस्त्रैश् च विविधैर् दिव्यैः पावकोल्काभिर् एव च 12,272.015c देवासुरैस् ततः सैन्यैः सर्वम् आसीत् समाकुलम् 12,272.016a पितामहपुरोगाश् च सर्वे देवगणास् तथा 12,272.016c ऋषयश् च महाभागास् तद् युद्धं द्रष्टुम् आगमन् 12,272.017a विमानाग्र्यैर् महाराज सिद्धाश् च भरतर्षभ 12,272.017c गन्धर्वाश् च विमानाग्र्यैर् अप्सरोभिः समागमन् 12,272.018a ततो ऽन्तरिक्षम् आवृत्य वृत्रो धर्मभृतां वरः 12,272.018c अश्मवर्षेण देवेन्द्रं पर्वतात् समवाकिरत् 12,272.019a ततो देवगणाः क्रुद्धाः सर्वतः शस्त्रवृष्टिभिः 12,272.019c अश्मवर्षम् अपोहन्त वृत्रप्रेरितम् Ãhave 12,272.020a वृत्रश् च कुरुशार्दूल महामायो महाबलः 12,272.020c मोहयाम् आस देवेन्द्रं मायायुद्धेन सर्वतः 12,272.021a तस्य वृत्रार्दितस्याथ मोह आसीच् छतक्रतोः 12,272.021c रथंतरेण तं तत्र वसिष्ठः समबोधयत् 12,272.022 वसिष्ठ उवाच 12,272.022a देवश्रेष्ठो ऽसि देवेन्द्र सुरारिविनिबर्हण 12,272.022c त्रैलोक्यबलसंयुक्तः कस्माच् छक्र विषीदसि 12,272.023a एष ब्रह्मा च विष्णुश् च शिवश् चैव जगत्प्रभुः 12,272.023c सोमश् च भगवान् देवः सर्वे च परमर्षयः 12,272.023d*0730_01 समुद्विग्नं समीक्ष्य त्वां स्वस्तीत्य् ऊचुर् जयाय ते 12,272.024a मा कार्षीः कश्मलं शक्र कश् चिद् एवेतरो यथा 12,272.024c आर्यां युद्धे मतिं कृत्वा जहि शत्रुं सुरेश्वर 12,272.025a एष लोकगुरुस् त्र्यक्षः सर्वलोकनमस्कृतः 12,272.025c निरीक्षते त्वां भगवांस् त्यज मोहं सुरेश्वर 12,272.026a एते ब्रह्मर्षयश् चैव बृहस्पतिपुरोगमाः 12,272.026c स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै 12,272.027 भीष्म उवाच 12,272.027a एवं संबोध्यमानस्य वसिष्ठेन महात्मना 12,272.027c अतीव वासवस्यासीद् बलम् उत्तमतेजसः 12,272.028a ततो बुद्धिम् उपागम्य भगवान् पाकशासनः 12,272.028c योगेन महता युक्तस् तां मायां व्यपकर्षत 12,272.029a ततो ऽङ्गिरःसुतः श्रीमांस् ते चैव परमर्षयः 12,272.029c दृष्ट्वा वृत्रस्य विक्रान्तम् उपगम्य महेश्वरम् 12,272.029e ऊचुर् वृत्रविनाशार्थं लोकानां हितकाम्यया 12,272.030a ततो भगवतस् तेजो ज्वरो भूत्वा जगत्पतेः 12,272.030c समाविशन् महारौद्रं वृत्रं दैत्यवरं तदा 12,272.031a विष्णुश् च भगवान् देवः सर्वलोकाभिपूजितः 12,272.031c ऐन्द्रं समाविशद् वज्रं लोकसंरक्षणे रतः 12,272.032a ततो बृहस्पतिर् धीमान् उपागम्य शतक्रतुम् 12,272.032c वसिष्ठश् च महातेजाः सर्वे च परमर्षयः 12,272.033a ते समासाद्य वरदं वासवं लोकपूजितम् 12,272.033c ऊचुर् एकाग्रमनसो जहि वृत्रम् इति प्रभो 12,272.034 महेश्वर उवाच 12,272.034a एष वृत्रो mahä शक्र बलेन महता वृतः 12,272.034c विश्वात्मा सर्वगश् चैव बहुमायश् च विश्रुतः 12,272.035a तद् एनम् असुरश्रेष्ठं त्रैलोक्येनापि दुर्जयम् 12,272.035c जहि त्वं योगम् आस्थाय मावमंस्थाः सुरेश्वर 12,272.036a अनेन हि तपस् तप्तं बलार्थम् अमराधिप 12,272.036c षष्टिं वर्षसहस्राणि ब्रह्मा चास्मै वरं ददौ 12,272.037a महत्त्वं योगिनां चैव महामायत्वम् एव च 12,272.037c महाबलत्वं च तथा तेजश् चाग्र्यं सुरेश्वर 12,272.038a एतद् वै मामकं तेजः समाविशति वासव 12,272.038c वृत्रम् एनं त्वम् अप्य् एवं जहि वज्रेण दानवम् 12,272.039 शक्र उवाच 12,272.039a भगवंस् त्वत्प्रसादेन दितिजं सुदुरासदम् 12,272.039c वज्रेण निहनिष्यामि पश्यतस् ते सुरर्षभ 12,272.040 भीष्म उवाच 12,272.040a आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे 12,272.040c देवतानाम् ऋषीणां च हर्षान् नादो महान् अभूत् 12,272.041a ततो दुन्दुभयश् चैव शङ्खाश् च सुमहास्वनाः 12,272.041c मुरजा डिण्डिमाश् चैव प्रावाद्यन्त सहस्रशः 12,272.042a असुराणां तु सर्वेषां स्मृतिलोपो ऽभवन् महान् 12,272.042c प्रज्ञानाशश् च बलवान् क्षणेन समपद्यत 12,272.043a तम् आविष्टम् अथो ज्ञात्वा ऋषयो देवतास् तथा 12,272.043c स्तुवन्तः शक्रम् ईशानं तथा प्राचोदयन्न् अपि 12,272.044a रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः 12,272.044c ऋषिभिः स्तूयमानस्य रूपम् आसीत् सुदुर्दृशम् 12,273.001 भीष्म उवाच 12,273.001a वृत्रस्य तु महाराज ज्वराविष्टस्य सर्वशः 12,273.001c अभवन् यानि लिङ्गानि शरीरे तानि मे Ó­ïu 12,273.002a ज्वलितास्यो ऽभवद् घोरो वैवर्ण्यं चागमत् परम् 12,273.002c गात्रकम्पश् च sumahä श्वासश् चाप्य् अभवन् महान् 12,273.002e रोमहर्षश् च तीव्रो ऽभून् निःश्वासश् च महान् नृप 12,273.003a शिवा चाशिवसंकाशा तस्य वक्त्रात् सुदारुणा 12,273.003c निष्पपात महाघोरा स्मृतिः सा तस्य भारत 12,273.003e उल्काश् च ज्वलितास् तस्य दीप्ताः पार्श्वे प्रपेदिरे 12,273.004a गृध्रकङ्कवडाश् चैव वाचो ऽमुञ्चन् सुदारुणाः 12,273.004c वृत्रस्योपरि संहृष्टाश् चक्रवत् परिबभ्रमुः 12,273.005a ततस् तं रथम् आस्थाय देवाप्यायितम् Ãhave 12,273.005c वज्रोद्यतकरः शक्रस् तं दैत्यं प्रत्यवैक्षत 12,273.006a अमानुषम् अथो नादं स मुमोच महासुरः 12,273.006c व्यजृम्भत च राजेन्द्र तीव्रज्वरसमन्वितः 12,273.006e अथास्य जृम्भतः शक्रस् ततो वज्रम् अवासृजत् 12,273.007a स वज्रः सुमहातेजाः कालाग्निसदृशोपमः 12,273.007c क्षिप्रम् एव महाकायं वृत्रं दैत्यम् अपातयत् 12,273.008a ततो नादः समभवत् पुनर् एव समन्ततः 12,273.008c वृत्रं विनिहतं दृष्ट्वा देवानां भरतर्षभ 12,273.009a वृत्रं तु हत्वा भगवान् दानवारिर् महायशाः 12,273.009c वज्रेण विष्णुयुक्तेन दिवम् एव समाविशत् 12,273.010a अथ वृत्रस्य कौरव्य शरीराद् अभिनिःसृता 12,273.010c ब्रह्महत्या महाघोरा रौद्रा लोकभयावहा 12,273.011a करालदशना भीमा विकृता कृष्णपिङ्गला 12,273.011c प्रकीर्णमूर्धजा चैव घोरनेत्रा च भारत 12,273.012a कपालमालिनी चैव कृशा च भरतर्षभ 12,273.012c रुधिरार्द्रा च धर्मज्ञ चीरवस्त्रनिवासिनी 12,273.013a साभिनिष्क्रम्य राजेन्द्र तादृग्रूपा भयावहा 12,273.013c वज्रिणं मृगयाम् आस तदा भरतसत्तम 12,273.014a कस्य चित् त्व् अथ कालस्य वृत्रहा कुरुनन्दन 12,273.014c स्वर्गायाभिमुखः प्रायाल् लोकानां हितकाम्यया 12,273.015a बिसान् निःसरमाणं तु दृष्ट्वा शक्रं महौजसम् 12,273.015c कण्ठे जग्राह देवेन्द्रं सुलग्ना चाभवत् तदा 12,273.016a स हि तस्मिन् समुत्पन्ने ब्रह्महत्याकृते भये 12,273.016c नलिन्यां बिसमध्यस्थो बभूवाब्दगणान् बहून् 12,273.017a अनुसृत्य तु यत्नात् स तया वै ब्रह्महत्यया 12,273.017c तदा गृहीतः कौरव्य निश्चेष्टः समपद्यत 12,273.018a तस्या व्यपोहने शक्रः परं यत्नं चकार ह 12,273.018c न चाशकत् तां देवेन्द्रो ब्रह्महत्यां व्यपोहितुम् 12,273.019a गृहीत एव तु तया देवेन्द्रो भरतर्षभ 12,273.019c पितामहम् उपागम्य शिरसा प्रत्यपूजयत् 12,273.020a ज्ञात्वा गृहीतं शक्रं तु द्विजप्रवरहत्यया 12,273.020c ब्रह्मा संचिन्तयाम् आस तदा भरतसत्तम 12,273.021a ताम् उवाच महाबाहो ब्रह्महत्यां पितामहः 12,273.021c स्वरेण मधुरेणाथ सान्त्वयन्न् इव भारत 12,273.022a मुच्यतां त्रिदशेन्द्रो ऽयं मत्प्रियं कुरु भामिनि 12,273.022c ब्रूहि किं ते करोम्य् अद्य कामं कं त्वम् इहेच्छसि 12,273.023 ब्रह्महत्योवाच 12,273.023a त्रिलोकपूजिते देवे प्रीते त्रैलोक्यकर्तरि 12,273.023c कृतम् एवेह मन्ये ऽहं निवासं तु विधत्स्व मे 12,273.024a त्वया कृतेयं मर्यादा लोकसंरक्षणार्थिना 12,273.024c स्थापना वै सुमहती त्वया देव प्रवर्तिता 12,273.025a प्रीते तु त्वयि धर्मज्ञ सर्वलोकेश्वरे प्रभो 12,273.025c शक्राद् अपगमिष्यामि निवासं तु विधत्स्व मे 12,273.026 भीष्म उवाच 12,273.026a तथेति तां प्राह तदा ब्रह्महत्यां पितामहः 12,273.026c उपायतः स शक्रस्य ब्रह्महत्यां व्यपोहत 12,273.027a ततः स्वयंभुवा ध्यातस् तत्र वह्निर् महात्मना 12,273.027c ब्रह्माणम् उपसंगम्य ततो वचनम् अब्रवीत् 12,273.028a प्राप्तो ऽस्मि भगवन् देव त्वत्सकाशम् अरिंदम 12,273.028c यत् कर्तव्यं मया देव तद् भवान् वक्तुम् अर्हति 12,273.029 ब्रह्मोवाच 12,273.029a बहुधा विभजिष्यामि ब्रह्महत्याम् इमाम् अहम् 12,273.029c शक्रस्याद्य विमोक्षार्थं चतुर्भागं प्रतीच्छ मे 12,273.030 अग्निर् उवाच 12,273.030a मम मोक्षस्य को ऽन्तो वै ब्रह्मन् ध्यायस्व वै प्रभो 12,273.030c एतद् इच्छामि विज्ञातुं तत्त्वतो लोकपूजित 12,273.031 ब्रह्मोवाच 12,273.031a यस् त्वां ज्वलन्तम् आसाद्य स्वयं वै मानवः क्व चित् 12,273.031c बीजौषधिरसैर् वह्ने न यक्ष्यति तमोवृतः 12,273.032a तम् एषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति 12,273.032c ब्रह्महत्या हव्यवाह व्येतु ते मानसो ज्वरः 12,273.033 भीष्म उवाच 12,273.033a इत्य् उक्तः प्रतिजग्राह तद् वचो हव्यकव्यभुक् 12,273.033c पितामहस्य भगवांस् तथा च तद् अभूत् प्रभो 12,273.034a ततो वृक्षौषधितृणं समाहूय पितामहः 12,273.034c इमम् अर्थं महाराज वक्तुं समुपचक्रमे 12,273.034d*0731_01 इयं वृत्राद् अनुप्राप्ता ब्रह्महत्या महाभया 12,273.034d*0731_02 पुरुहूतं चतुर्थांशम् अस्या यूयं प्रतीच्छत 12,273.035a ततो वृक्षौषधितृणं तथैवोक्तं यथातथम् 12,273.035c व्यथितं वह्निवद् राजन् ब्रह्माणम् इदम् अब्रवीत् 12,273.036a अस्माकं ब्रह्महत्यातो को ऽन्तो लोकपितामह 12,273.036c स्वभावनिहतान् अस्मान् न पुनर् हन्तुम् अर्हसि 12,273.037a वयम् अग्निं तथा शीतं वर्षं च पवनेरितम् 12,273.037c सहामः सततं देव तथा छेदनभेदनम् 12,273.038a ब्रह्महत्याम् इमाम् अद्य भवतः शासनाद् वयम् 12,273.038c ग्रहीष्यामस् त्रिलोकेश मोक्षं चिन्तयतां भवान् 12,273.039 ब्रह्मोवाच 12,273.039a पर्वकाले तु संप्राप्ते यो वै छेदनभेदनम् 12,273.039c करिष्यति नरो मोहात् तम् एषानुगमिष्यति 12,273.040 भीष्म उवाच 12,273.040a ततो वृक्षौषधितृणम् एवम् उक्तं महात्मना 12,273.040c ब्रह्माणम् अभिसंपूज्य जगामाशु यथागतम् 12,273.041a आहूयाप्सरसो देवस् ततो लोकपितामहः 12,273.041c वाचा मधुरया प्राह सान्त्वयन्न् इव भारत 12,273.042a इयम् इन्द्राद् अनुप्राप्ता ब्रह्महत्या वराङ्गनाः 12,273.042c चतुर्थम् अस्या भागं हि मयोक्ताः संप्रतीच्छत 12,273.043 अप्सरस Æcu÷ 12,273.043a ग्रहणे कृतबुद्धीनां देवेश तव शासनात् 12,273.043c मोक्षं समयतो ऽस्माकं चिन्तयस्व पितामह 12,273.044 ब्रह्मोवाच 12,273.044a रजस्वलासु नारीषु यो वै मैथुनम् आचरेत् 12,273.044c तम् एषा यास्यति क्षिप्रं व्येतु वो मानसो ज्वरः 12,273.045 भीष्म उवाच 12,273.045a तथेति हृष्टमनस उक्त्वाथाप्सरसां गणाः 12,273.045c स्वानि स्थानानि संप्राप्य रेमिरे भरतर्षभ 12,273.046a ततस् त्रिलोककृद् देवः पुनर् एव महातपाः 12,273.046c अपः संचिन्तयाम् आस ध्यातास् ताश् चाप्य् अथागमन् 12,273.047a तास् तु सर्वाः समागम्य ब्रह्माणम् अमितौजसम् 12,273.047c इदम् ऊचुर् वचो राजन् प्रणिपत्य पितामहम् 12,273.048a इमाः स्म देव संप्राप्तास् त्वत्सकाशम् अरिंदम 12,273.048c शासनात् तव देवेश समाज्ञापय नो विभो 12,273.049 ब्रह्मोवाच 12,273.049a इयं वृत्राद् अनुप्राप्ता पुरुहूतं महाभया 12,273.049c ब्रह्महत्या चतुर्थांशम् अस्या यूयं प्रतीच्छत 12,273.050 आप Æcu÷ 12,273.050a एवं भवतु लोकेश यथा वदसि नः प्रभो 12,273.050c मोक्षं समयतो ऽस्माकं संचिन्तयितुम् अर्हसि 12,273.051a त्वं हि देवेश सर्वस्य जगतः परमो गुरुः 12,273.051c को ऽन्यः प्रसादो हि भवेद् यः कृच्छ्रान् नः समुद्धरेत् 12,273.052 ब्रह्मोवाच 12,273.052a अल्पा इति मतिं कृत्वा यो नरो बुद्धिमोहितः 12,273.052c श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्ष्यति 12,273.053a तम् एषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति 12,273.053c तथा वो भविता मोक्ष इति सत्यं ब्रवीमि वः 12,273.054 भीष्म उवाच 12,273.054a ततो विमुच्य देवेन्द्रं ब्रह्महत्या युधिष्ठिर 12,273.054c यथानिसृष्टं तं देशम् अगच्छद् देवशासनात् 12,273.055a एवं शक्रेण संप्राप्ता ब्रह्महत्या जनाधिप 12,273.055c पितामहम् अनुज्ञाप्य सो ऽश्वमेधम् अकल्पयत् 12,273.056a श्रूयते हि महाराज संप्राप्ता वासवेन वै 12,273.056c ब्रह्महत्या ततः शुद्धिं हयमेधेन लब्धवान् 12,273.057a समवाप्य श्रियं देवो हत्वारींश् च सहस्रशः 12,273.057c प्रहर्षम् अतुलं लेभे वासवः पृथिवीपते 12,273.058a वृत्रस्य रुधिराच् चैव खुखुण्डाः पार्थ जज्ञिरे 12,273.058c द्विजातिभिर् अभक्ष्यास् ते दीक्षितैश् च तपोधनैः 12,273.059a सर्वावस्थं त्वम् अप्य् एषां द्विजातीनां प्रियं कुरु 12,273.059c इमे हि भूतले देवाः प्रथिताः कुरुनन्दन 12,273.060a एवं शक्रेण कौरव्य बुद्धिसौक्ष्म्यान् महासुरः 12,273.060c उपायपूर्वं निहतो वृत्रो ऽथामिततेजसा 12,273.061a एवं त्वम् अपि कौरव्य पृथिव्याम् अपराजितः 12,273.061c भविष्यसि यथा देवः शतक्रतुर् अमित्रहा 12,273.062a ये तु शक्रकथां दिव्याम् इमां पर्वसु पर्वसु 12,273.062c विप्रमध्ये पठिष्यन्ति न ते प्राप्स्यन्ति किल्बिषम् 12,273.063a इत्य् एतद् वृत्रम् आश्रित्य शक्रस्यात्यद्भुतं महत् 12,273.063c कथितं कर्म ते तात किं भूयः श्रोतुम् इच्छसि 12,274.001 युधिष्ठिर उवाच 12,274.001a पितामह महाप्राज्ञ सर्वशास्त्रविशारद 12,274.001c अस्ति वृत्रवधाद् एव विवक्षा मम जायते 12,274.002a ज्वरेण मोहितो वृत्रः कथितस् ते जनाधिप 12,274.002c निहतो वासवेनेह वज्रेणेति ममानघ 12,274.003a कथम् एष महाप्राज्ञ ज्वरः प्रादुरभूत् कुतः 12,274.003c ज्वरोत्पत्तिं निपुणतः श्रोतुम् इच्छाम्य् अहं प्रभो 12,274.004 भीष्म उवाच 12,274.004a शृणु राजञ् ज्वरस्येह संभवं लोकविश्रुतम् 12,274.004c विस्तरं चास्य वक्ष्यामि यादृशं चैव भारत 12,274.005a पुरा मेरोर् महाराज शृङ्गं त्रैलोक्यविश्रुतम् 12,274.005c ज्योतिष्कं नाम सावित्रं सर्वरत्नविभूषितम् 12,274.005e अप्रमेयम् अनाधृष्यं सर्वलोकेषु भारत 12,274.005f*0732_01 ख्यातम् आसीत् स्वतेजोभिर् आवार्यार्कप्रभं स्थितम् 12,274.006a तत्र देवो गिरितटे हेमधातुविभूषिते 12,274.006c पर्यङ्क इव विभ्राजन्न् उपविष्टो बभूव ह 12,274.007a शैलराजसुता चास्य नित्यं पार्श्वे स्थिता बभौ 12,274.007c तथा देवा महात्मानो वसवश् च महौजसः 12,274.008a तथैव च महात्मानाव् अश्विनौ भिषजां वरौ 12,274.008c तथा वैश्रवणो राजा गुह्यकैर् अभिसंवृतः 12,274.009a यक्षाणाम् अधिपः श्रीमान् कैलासनिलयः प्रभुः 12,274.009b*0733_01 शङ्खपद्मनिधी चोभौ ऋद्ध्या परमया सह 12,274.009b*0734_01 उपासन्त महात्मानम् उशना च महाकविः 12,274.009b*0734_02 सनत्कुमारप्रमुखास् तथैव च महर्षयः 12,274.009c अङ्गिरःप्रमुखाश् चैव तथा देवर्षयो ऽपरे 12,274.010a विश्वावसुश् च गन्धर्वस् तथा नारदपर्वतौ 12,274.010c अप्सरोगणसंघाश् च समाजग्मुर् अनेकशः 12,274.011a ववौ शिवः सुखो वायुर् नानागन्धवहः Óuci÷ 12,274.011c सर्वर्तुकुसुमोपेताः पुष्पवन्तो महाद्रुमाः 12,274.012a तथा विद्याधराश् चैव सिद्धाश् चैव तपोधनाः 12,274.012c महादेवं पशुपतिं पर्युपासन्त भारत 12,274.013a भूतानि च महाराज नानारूपधराण्य् अथ 12,274.013c राक्षसाश् च महारौद्राः पिशाचाश् च महाबलाः 12,274.014a बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः 12,274.014c देवस्यानुचरास् तत्र तस्थिरे चानलोपमाः 12,274.015a नन्दी च भगवांस् तत्र देवस्यानुमते स्थितः 12,274.015c प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा 12,274.016a गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा 12,274.016c पर्युपासत तं देवं रूपिणी कुरुनन्दन 12,274.017a एवं स भगवांस् तत्र पूज्यमानः सुरर्षिभिः 12,274.017c देवैश् च सुमहाभागैर् महादेवो व्यतिष्ठत 12,274.018a कस्य चित् त्व् अथ कालस्य दक्षो नाम प्रजापतिः 12,274.018c पूर्वोक्तेन विधानेन यक्ष्यमाणो ऽन्वपद्यत 12,274.019a ततस् तस्य मखं देवाः सर्वे शक्रपुरोगमाः 12,274.019c गमनाय समागम्य बुद्धिम् आपेदिरे तदा 12,274.020a ते विमानैर् महात्मानो ज्वलितैर् ज्वलनप्रभाः 12,274.020c देवस्यानुमते ऽगच्छन् गङ्गाद्वारम् इति श्रुतिः 12,274.021a प्रस्थिता देवता दृष्ट्वा शैलराजसुता तदा 12,274.021c उवाच वचनं साध्वी देवं पशुपतिं पतिम् 12,274.022a भगवन् क्व नु यान्त्य् एते देवाः शक्रपुरोगमाः 12,274.022c ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महान् अयम् 12,274.023 महेश्वर उवाच 12,274.023a दक्षो नाम महाभागे प्रजानां पतिर् उत्तमः 12,274.023c हयमेधेन यजते तत्र यान्ति दिवौकसः 12,274.024 उमा उवाच 12,274.024a यज्ञम् एतं महाभाग किमर्थं नाभिगच्छसि 12,274.024c केन वा प्रतिषेधेन गमनं ते न विद्यते 12,274.025 महेश्वर उवाच 12,274.025a सुरैर् एव महाभागे सर्वम् एतद् अनुष्ठितम् 12,274.025c यज्ञेषु सर्वेषु मम न भाग उपकल्पितः 12,274.026a पूर्वोपायोपपन्नेन मार्गेण वरवर्णिनि 12,274.026c न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः 12,274.027 उमा उवाच 12,274.027a भगवन् सर्वभूतेषु प्रभवाभ्यधिको गुणैः 12,274.027c अजेयश् चाप्रधृष्यश् च तेजसा यशसा Óriyà 12,274.028a अनेन ते महाभाग प्रतिषेधेन भागतः 12,274.028c अतीव दुःखम् उत्पन्नं वेपथुश् च ममानघ 12,274.029 भीष्म उवाच 12,274.029a एवम् उक्त्वा तु सा देवी देवं पशुपतिं पतिम् 12,274.029c तूष्णींभूताभवद् राजन् दह्यमानेन चेतसा 12,274.030a अथ देव्या मतं ज्ञात्वा हृद्गतं यच् चिकीर्षितम् 12,274.030c स समाज्ञापयाम् आस तिष्ठ त्वम् इति नन्दिनम् 12,274.031a ततो योगबलं कृत्वा सर्वयोगेश्वरेश्वरः 12,274.031c तं यज्ञं सुमहातेजा भीमैर् अनुचरैस् तदा 12,274.031e सहसा घातयाम् आस देवदेवः पिनाकधृक् 12,274.032a के चिन् नादान् अमुञ्चन्त के चिद् धासांश् च चक्रिरे 12,274.032c रुधिरेणापरे राजंस् तत्राग्निं समवाकिरन् 12,274.033a के चिद् यूपान् समुत्पाट्य बभ्रमुर् विकृताननाः 12,274.033c आस्यैर् अन्ये चाग्रसन्त तथैव परिचारकान् 12,274.034a ततः स यज्ञो नृपते वध्यमानः समन्ततः 12,274.034c आस्थाय मृगरूपं वै खम् एवाभ्यपतत् तदा 12,274.035a तं तु यज्ञं तथारूपं गच्छन्तम् उपलभ्य सः 12,274.035c धनुर् आदाय बाणं च तदान्वसरत प्रभुः 12,274.036a ततस् तस्य सुरेशस्य क्रोधाद् अमिततेजसः 12,274.036c ललाटात् प्रसृतो घोरः स्वेदबिन्दुर् बभूव ह 12,274.037a तस्मिन् पतितमात्रे तु स्वेदबिन्दौ तथा भुवि 12,274.037c प्रादुर्बभूव सुमहान् अग्निः कालानलोपमः 12,274.038a तत्र चाजायत तदा पुरुषः पुरुषर्षभ 12,274.038c ह्रस्वो ऽतिमात्ररक्ताक्षो हरिश्मश्रुर् विभीषणः 12,274.039a ऊर्ध्वकेशो ऽतिलोमाङ्गः श्येनोलूकस् तथैव च 12,274.039c करालः कृष्णवर्णश् च रक्तवासास् तथैव च 12,274.040a तं यज्ञं स महासत्त्वो ऽदहत् कक्षम् इवानलः 12,274.040b*0735_01 व्यचरत् सर्वतो देवान् प्राद्रवत् स ऋषींस् तथा 12,274.040c देवाश् चाप्य् अद्रवन् सर्वे ततो भीता दिशो दश 12,274.041a तेन तस्मिन् विचरता पुरुषेण विशां पते 12,274.041c पृथिवी व्यचलद् राजन्न् अतीव भरतर्षभ 12,274.042a हाहाभूते प्रवृत्ते तु नादे लोकभयंकरे 12,274.042b*0736_01 हाहाभूतं जगत् सर्वम् उपलक्ष्य तदा प्रभुः 12,274.042c पितामहो महादेवं दर्शयन् pratyabhëata 12,274.043a भवतो ऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो 12,274.043c क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया 12,274.044a इमा हि देवताः सर्वा ऋषयश् च परंतप 12,274.044c तव क्रोधान् महादेव न शान्तिम् उपलेभिरे 12,274.045a यश् चैष पुरुषो जातः स्वेदात् ते विबुधोत्तम 12,274.045c ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति 12,274.046a एकीभूतस्य न ह्य् अस्य धारणे तेजसः प्रभो 12,274.046c समर्था सकला पृथ्वी बहुधा सृज्यताम् अयम् 12,274.047a इत्य् उक्तो ब्रह्मणा देवो भागे चापि प्रकल्पिते 12,274.047c भगवन्तं तथेत्य् आह ब्रह्माणम् अमितौजसम् 12,274.048a परां च प्रीतिम् अगमद् उत्स्मयंश् च पिनाकधृक् 12,274.048c अवाप च तदा भागं यथोक्तं ब्रह्मणा भवः 12,274.049a ज्वरं च सर्वधर्मज्ञो बहुधा व्यसृजत् तदा 12,274.049c शान्त्यर्थं सर्वभूतानां शृणु तच् चापि पुत्रक 12,274.050a शीर्षाभितापो नागानां पर्वतानां शिलाजतुः 12,274.050c अपां तु नीलिकां विद्यान् निर्मोकं भुजगेषु च 12,274.051a खोरकः सौरभेयाणाम् ऊषरं पृथिवीतले 12,274.051c पशूनाम् अपि धर्मज्ञ दृष्टिप्रत्यवरोधनम् 12,274.052a रन्ध्रागतम् अथाश्वानां शिखोद्भेदश् च बर्हिणाम् 12,274.052c नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मना 12,274.053a अब्जानां पित्तभेदश् च सर्वेषाम् इति नः श्रुतम् 12,274.053c शुकानाम् अपि सर्वेषां हिक्किका प्रोच्यते ज्वरः 12,274.054a शार्दूलेष्व् अथ धर्मज्ञ श्रमो ज्वर इहोच्यते 12,274.054c मानुषेषु तु धर्मज्ञ ज्वरो नामैष विश्रुतः 12,274.054e मरणे जन्मनि तथा मध्ये चाविशते नरम् 12,274.055a एतन् माहेश्वरं तेजो ज्वरो नाम सुदारुणः 12,274.055c नमस्यश् चैव मान्यश् च सर्वप्राणिभिर् ईश्वरः 12,274.056a अनेन हि समाविष्टो वृत्रो धर्मभृतां वरः 12,274.056c व्यजृम्भत ततः शक्रस् तस्मै वज्रम् अवासृजत् 12,274.057a प्रविश्य वज्रो वृत्रं तु दारयाम् आस भारत 12,274.057c दारितश् च स वज्रेण महायोगी महासुरः 12,274.057e जगाम परमं स्थानं विष्णोर् अमिततेजसः 12,274.058a विष्णुभक्त्या हि तेनेदं जगद् व्याप्तम् अभूत् पुरा 12,274.058c तस्माच् च निहतो युद्धे विष्णोः स्थानम् अवाप्तवान् 12,274.059a इत्य् एष वृत्रम् आश्रित्य ज्वरस्य महतो मया 12,274.059c विस्तरः कथितः पुत्र किम् अन्यत् प्रब्रवीमि ते 12,274.060a इमां ज्वरोत्पत्तिम् अदीनमानसः; पठेत् सदा यः सुसमाहितो नरः 12,274.060c विमुक्तरोगः स सुखी मुदा युतो; लभेत कामान् स यथामनीषितान् 12,274.060d@028_0000 जनमेजय उवाच 12,274.060d@028_0001 प्राचेतसस्य दक्षस्य कथं वैवस्वते ऽन्तरे 12,274.060d@028_0002 विनाशम् अगमद् ब्रह्मन् हयमेधः प्रजापतेः 12,274.060d@028_0003 देव्या मन्युकृतं मत्वा क्रुद्धः सर्वात्मकः प्रभुः 12,274.060d@028_0004 प्रसादात् तस्य दक्षेण स यज्ञः संधितः कथम् 12,274.060d@028_0005 वैशंपायन उवाच 12,274.060d@028_0005 एतद् वेदितुम् इच्छामि तन् मे ब्रूहि यथातथम् 12,274.060d@028_0006 पुरा हिमवतः पृष्ठे दक्षो वै यज्ञम् आहरत् 12,274.060d@028_0007 गङ्गाद्वारे शुभे देशे ऋषिसिद्धनिषेविते 12,274.060d@028_0008 गन्धर्वाप्सरसाकीर्णे नानाद्रुमलतावृते 12,274.060d@028_0009 ऋषिसंघैः परिवृतं दक्षं यज्ञभृतां वरम् 12,274.060d@028_0010 पृथिव्याम् अन्तरिक्षे च ये च स्वर्लोकवासिनः 12,274.060d@028_0011 सर्वे präjalayo भूत्वा उपतस्थुः प्रजापतिम् 12,274.060d@028_0012 देवदानवगन्धर्वाः पिशाचोरगराक्षसाः 12,274.060d@028_0013 हाहा हूहूश् च गन्धर्वौ तुम्बुरुर् नारदस् तथा 12,274.060d@028_0014 विश्वावसुर् विश्वसेनो गन्धर्वाप्सरसस् तथा 12,274.060d@028_0015 आदित्या वसवो रुद्राः साध्याः सह मरुद्गणैः 12,274.060d@028_0016 इन्द्रेण सहिताः सर्वे आगता यज्ञभागिनः 12,274.060d@028_0017 ऊष्मपाः सोमपाश् चैव धूमपा आज्यपास् तथा 12,274.060d@028_0018 ऋषयः पितरश् चैव आगता ब्रह्मणा सह 12,274.060d@028_0019 एते चान्ये च बहवो भूतग्रामश् चतुर्विधः 12,274.060d@028_0020 जरायुजाण्डजाश् चैव स्वेदजोद्भिदजास् तथा 12,274.060d@028_0021 आहूता मन्त्रिताः सर्वे देवाश् च सह पत्निभिः 12,274.060d@028_0022 विराजन्ते विमानस्था दीप्यमाना इवाग्नयः 12,274.060d@028_0023 तान् दृष्ट्वा मन्युनाविष्टो दधीचिर् वाक्यम् अब्रवीत् 12,274.060d@028_0024 नायं यज्ञो न वा धर्मो यत्र रुद्रो न इज्यते 12,274.060d@028_0025 वधबन्धं प्रपन्ना वै किं नु कालस्य पर्ययः 12,274.060d@028_0026 किं नु मोहान् न पश्यन्ति विनाशं पर्युपस्थितम् 12,274.060d@028_0027 उपस्थितं भयं घोरं न बुध्यन्ति महाध्वरे 12,274.060d@028_0028 इत्य् उक्त्वा स महायोगी पश्यति ध्यानचक्षुषा 12,274.060d@028_0029 स पश्यति महादेवं देवीं च वरदां शुभाम् 12,274.060d@028_0030 नारदं च महात्मानं दृष्ट्वा देव्याः समीपतः 12,274.060d@028_0031 संतोषं परमं लेभे इति निश्चित्य योगवित् 12,274.060d@028_0032 एकमन्त्रास् तु ते सर्वे येनेशो न निमन्त्रितः 12,274.060d@028_0033 तस्माद् देशाद् अपक्रम्य दधीचिर् वाक्यम् अब्रवीत् 12,274.060d@028_0034 अपूज्यपूजने चैव पूज्यानां चाप्य् अपूजने 12,274.060d@028_0035 त्रिपातकसमं पापं शश्वत् प्राप्नोति मानवः 12,274.060d@028_0036 अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदा चन 12,274.060d@028_0037 देवतानाम् ऋषीणां च मध्ये सत्यं ब्रवीम्य् अहम् 12,274.060d@028_0038 आगतं पशुभर्तारं स्रष्टारं जगतः पतिम् 12,274.060d@028_0039 दक्ष उवाच 12,274.060d@028_0039 अध्वरे ह्य् अप्रभोक्तारं सर्वेषां पश्यत प्रभुम् 12,274.060d@028_0040 सन्ति नो बहवो रुद्राः शूलहस्ताः कपर्दिनः 12,274.060d@028_0041 दधीचिर् उवाच 12,274.060d@028_0041 एकादशस्थानगता नाहं वेद्मि महेश्वरम् 12,274.060d@028_0042 सर्वेषाम् एकमन्त्रो ऽयं येनेशो न निमन्त्रितः 12,274.060d@028_0043 यथाहं शंकराद् ऊर्ध्वं नान्यं पश्यामि दैवतम् 12,274.060d@028_0044 दक्ष उवाच 12,274.060d@028_0044 तथा दक्षस्य विपुलो यज्ञो ऽयं न भविष्यति 12,274.060d@028_0045 एतन् मखेशाय सुवर्णपात्रे 12,274.060d@028_0046 हविः समस्तं विधिमन्त्रपूतम् 12,274.060d@028_0047 विष्णोर् नयाम्य् अप्रतिमस्य भागं 12,274.060d@028_0048 देव्य् उवाच 12,274.060d@028_0048 प्रभुर् विभुश् चाहवनीय एषः 12,274.060d@028_0049 किं नाम दानं नियमं तपो वा 12,274.060d@028_0050 कुर्याम् अहं येन पतिर् ममाद्य 12,274.060d@028_0051 लभेत भागं भगवान् अचिन्त्यो 12,274.060d@028_0052 वैशंपायन उवाच 12,274.060d@028_0052 भागस्य चार्धम् अथ वा तृतीयम् 12,274.060d@028_0053 एवं ब्रुवाणां भगवान् स्वपत्नीं 12,274.060d@028_0054 प्रहृष्टरूपः क्षुभिताम् उवाच 12,274.060d@028_0055 न वेत्सि मां देवि कृशोदराङ्गि 12,274.060d@028_0056 किं नाम युक्तं मयि यन् मखेशे 12,274.060d@028_0057 अहं हि जानामि विशालनेत्रे 12,274.060d@028_0058 ध्यानेन हीना न विदन्त्य् असन्तः 12,274.060d@028_0059 तवाद्य मोहेन च सेन्द्रदेवा 12,274.060d@028_0060 लोकास् त्रयः सर्वत एव mƬhÃ÷ 12,274.060d@028_0061 माम् अध्वरे शंसितारः स्तुवन्ति 12,274.060d@028_0062 रथंतरं सामगाश् चोपगान्ति 12,274.060d@028_0063 मां ब्राह्मणा ब्रह्मसत्रे यजन्ते 12,274.060d@028_0064 देव्य् उवाच 12,274.060d@028_0064 ममाध्वर्यवः कल्पयन्ते च भागम् 12,274.060d@028_0065 सुप्राकृतो ऽपि भगवन् सर्वः स्त्रीजनसंसदि 12,274.060d@028_0066 भगवान् उवाच 12,274.060d@028_0066 स्तौति गर्वायते चापि स्वम् आत्मानं न संशयः 12,274.060d@028_0067 नात्मानं स्तौमि देवेशि पश्य मे तनुमध्यमे 12,274.060d@028_0068 वैशंपायन उवाच 12,274.060d@028_0068 यं स्रक्ष्यामि वरारोहे तवार्थे वरवर्णिनि 12,274.060d@028_0069 इत्य् उक्त्वा भगवान् पत्नीम् उमां प्राणैर् अपि प्रियाम् 12,274.060d@028_0070 सो ऽसृजद् भगवान् वक्त्राद् भूतं घोरं प्रहर्षणम् 12,274.060d@028_0071 तम् उवाचाक्षिप मखं दक्षस्येति महेश्वरः 12,274.060d@028_0072 तस्माद् वक्त्राद् विमुक्तेन सिंहेनैकेन लीलया 12,274.060d@028_0073 देव्या मन्युव्यपोहार्थं हतो दक्षस्य वै क्रतुः 12,274.060d@028_0074 मन्युना च महाभीमा महाकाली महेश्वरी 12,274.060d@028_0075 आत्मनः कर्मसाक्षित्वे तेन सार्धं सहानुगा 12,274.060d@028_0076 देवस्यानुमतं मत्वा प्रणम्य शिरसा ततः 12,274.060d@028_0077 आत्मनः सदृशः शौर्याद् बलरूपसमन्वितः 12,274.060d@028_0078 स एव भगवान् क्रोधः प्रतिरूपसमन्वितः 12,274.060d@028_0079 अनन्तबलवीर्यश् च अनन्तबलपौरुषः 12,274.060d@028_0080 वीरभद्र इति ख्यातो देव्या मन्युप्रमार्जकः 12,274.060d@028_0081 सो ऽसृजद् रोमकूपेभ्यो रौम्यान् नाम गणेश्वरान् 12,274.060d@028_0082 रुद्रानुगा गणा रौद्रा रुद्रवीर्यपराक्रमाः 12,274.060d@028_0083 ते निपेतुस् ततस् तूर्णं दक्षयज्ञविहिंसया 12,274.060d@028_0084 भीमरूपा महाकायाः शतशो ऽथ सहस्रशः 12,274.060d@028_0085 ततः किलकिलाशब्दैर् आकाशं पूरयन्न् इव 12,274.060d@028_0086 तेन शब्देन महता त्रस्तास् तत्र दिवौकसः 12,274.060d@028_0087 पर्वताश् च व्यशीर्यन्त चकम्पे च वसुंधरा 12,274.060d@028_0088 मारुताश् चैव घूर्णन्ते चुक्षुभे वरुणालयः 12,274.060d@028_0089 अग्नयो नैव दीप्यन्ते नैव दीप्यति भास्करः 12,274.060d@028_0090 ग्रहा नैव प्रकाशन्ते नक्षत्राणि न चन्द्रमाः 12,274.060d@028_0091 ऋषयो न प्रकाशन्ते न देवा न च मानुषाः 12,274.060d@028_0092 एवं तु तिमिरीभूते निर्दहन्त्य् अवमानिताः 12,274.060d@028_0093 प्रहरन्त्य् अपरे घोरा यूपान् उत्पाटयन्ति च 12,274.060d@028_0094 प्रमर्दन्ति तथा चान्ये विमर्दन्ति तथा परे 12,274.060d@028_0095 आधावन्ति प्रधावन्ति वायुवेगा मनोजवाः 12,274.060d@028_0096 चूर्ण्यन्ते यज्ञपात्राणि दिव्यान्य् आभरणानि च 12,274.060d@028_0097 विशीर्यमाणा दृश्यन्ते तारा इव नभस्तलात् 12,274.060d@028_0098 दिव्यान्नपानभक्ष्याणां राशयः पर्वतोपमाः 12,274.060d@028_0099 क्षीरनद्यो ऽथ दृश्यन्ते घृतपायसकर्दमाः 12,274.060d@028_0100 दधिमण्डोदका दिव्याः खण्डशर्करवालुकाः 12,274.060d@028_0101 षड्रसा निवहन्त्य् एता गुडकुल्या मनोरमाः 12,274.060d@028_0102 उच्चावचानि मांसानि भक्ष्याणि विविधानि च 12,274.060d@028_0103 पानकानि च दिव्यानि लेह्यचोष्याणि यानि च 12,274.060d@028_0104 भुञ्जते विविधैर् वक्त्रैर् विलुम्पन्त्य् आक्षिपन्ति च 12,274.060d@028_0105 रुद्रकोपान् महाकायाः कालाग्निसदृशोपमाः 12,274.060d@028_0106 क्षोभयन् सुरसैन्यानि भीषयन्तः समन्ततः 12,274.060d@028_0107 krŬanti विकृताकारैश् चिक्षिपुः सुरयोषितः 12,274.060d@028_0108 रुद्रक्रोधात् प्रयत्नेन सर्वदेवैः सुरक्षितम् 12,274.060d@028_0109 तं यज्ञम् अदहच् छीघ्रं भद्रकाली समन्ततः 12,274.060d@028_0110 चकार भैरवं नादं सर्वभूतभयंकरम् 12,274.060d@028_0111 छित्त्वा शिरो वै यज्ञस्य ननाद च मुमोद च 12,274.060d@028_0112 ततो ब्रह्मादयो देवा दक्षश् चैव प्रजापतिः 12,274.060d@028_0113 वीरभद्र उवाच 12,274.060d@028_0113 ऊचुः präjalaya÷ सर्वे कथ्यतां को भवान् इति 12,274.060d@028_0114 नाहं रुद्रो न वा देवी नैव भोक्तुम् इहागतः 12,274.060d@028_0115 देव्या मन्युकृतं मत्वा क्रुद्धः सर्वात्मकः प्रभुः 12,274.060d@028_0116 द्रष्टुं वा नैव विप्रेन्द्रान् नैव कौतूहलेन च 12,274.060d@028_0117 तव यज्ञविनाशार्थं संप्राप्तं विद्धि माम् इह 12,274.060d@028_0118 वीरभद्र इति ख्यातो रुद्रकोपाद् विनिःसृतः 12,274.060d@028_0119 भद्रकालीति विज्ञेया देव्याः कोपाद् विनिःसृता 12,274.060d@028_0120 प्रेषितौ देवदेवेन यज्ञान्तिकम् इहागतौ 12,274.060d@028_0121 शरणं गच्छ विप्रेन्द्र देवदेवम् उमापतिम् 12,274.060d@028_0122 वैशंपायन उवाच 12,274.060d@028_0122 वरं क्रोधो ऽपि देवस्य वरदानं न चान्यतः 12,274.060d@028_0123 वीरभद्रवचः श्रुत्वा दक्षो धर्मभृतां वरः 12,274.060d@028_0124 तोषयाम् आस स्तोत्रेण प्रणिपत्य महेश्वरम् 12,274.060d@028_0125 प्रपद्ये देवम् ईशानं शाश्वतं ध्रुवम् अव्ययम् 12,274.060d@028_0126 महादेवं महात्मानं विश्वस्य जगतः पतिम् 12,274.060d@028_0127 दक्षप्रजापतेर् यज्ञे द्रव्यैस् तु सुसमाहितैः 12,274.060d@028_0128 आहूता देवताः सर्वा ऋषयश् च तपोधनाः 12,274.060d@028_0129 देवो नाहूयते तत्र विश्वकर्मा महेश्वरः 12,274.060d@028_0130 तत्र क्रुद्धा महादेवी गणांस् तत्र व्यसर्जयत् 12,274.060d@028_0131 प्रदीप्ते यज्ञवाटे तु विद्रुतेषु द्विजातिषु 12,274.060d@028_0132 तारागणम् अनुप्राप्ते रौद्रे दीप्ते महात्मनि 12,274.060d@028_0133 शूलनिर्भिन्नहृदयैः कूजद्भिः परिचारकैः 12,274.060d@028_0134 निखातोत्पाटितैर् यूपैर् अपविद्धैर् इतस् ततः 12,274.060d@028_0135 उत्पतद्भिः पतद्भिश् च गृध्रैर् आमिषगृद्धिभिः 12,274.060d@028_0136 पक्षवातविनिर्धूतैः शिवाशतनिनादितैः 12,274.060d@028_0137 यक्षगन्धर्वसंघैश् च पिशाचोरगराक्षसैः 12,274.060d@028_0138 प्राणापानौ संनिरुध्य वक्त्रस्थानेन यत्नतः 12,274.060d@028_0139 विचार्य सर्वतो दृष्टिं बहुदृष्टिर् अमित्रजित् 12,274.060d@028_0140 सहसा देवदेवेशो अग्निकुण्डात् समुत्थितः 12,274.060d@028_0141 बिभ्रत् सूर्यसहस्रस्य तेजः संवर्तकोपमः 12,274.060d@028_0142 स्मितं कृत्वाब्रवीद् वाक्यं ब्रूहि किं करवाणि ते 12,274.060d@028_0143 श्राविते च मखाध्याये देवानां गुरुणा ततः 12,274.060d@028_0144 तम् uvÃcäjaliæ कृत्वा दक्षो देवं प्रजापतिः 12,274.060d@028_0145 भीतशङ्कितवित्रस्तः sabëpavadanek«aïa÷ 12,274.060d@028_0146 यदि प्रसन्नो भगवान् यदि चाहं तव प्रियः 12,274.060d@028_0147 यदि वाहम् अनुग्राह्यो यदि देयो वरो मम 12,274.060d@028_0148 यद् दग्धं भक्षितं पीतम् अशितं यच् च नाशितम् 12,274.060d@028_0149 चूर्णीकृतापविद्धं च यज्ञसंभारम् ईहितम् 12,274.060d@028_0150 दीर्घकालेन महता प्रयत्नेन च संचितम् 12,274.060d@028_0151 तन् न मिथ्या भवेन् मह्यं वरम् एतम् अहं वृणे 12,274.060d@028_0152 तथास्त्व् इत्य् आह भगवान् भगनेत्रहरो हरः 12,274.060d@028_0153 धर्माध्यक्षो विरूपाक्षस् त्र्यक्षो देवः प्रजापतिः 12,274.060d@028_0154 जानुभ्याम् अवनीं गत्वा दक्षो लब्ध्वा भवाद् वरम् 12,274.060d@028_0155 युधिष्ठिर उवाच 12,274.060d@028_0155 नाम्नाम् अष्टसहस्रेण स्तुतवान् वृषभध्वजम् 12,274.060d@028_0156 यैर् नामधेयैः स्तुतवान् दक्षो देवः प्रजापतिः 12,274.060d@028_0157 भीष्म उवाच 12,274.060d@028_0157 वक्तुम् अर्हसि मे तात श्रोतुं श्रद्धा ममानघ 12,274.060d@028_0158 श्रूयतां देवदेवस्य नामान्य् अद्भुतकर्मणः 12,274.060d@028_0159 gƬhavratasya गुह्यानि प्रकाशानि च भारत 12,274.060d@028_0159 दक्ष उवाच 12,274.060d@028_0160 नमस् ते देवदेवेश देवारिबलसूदन 12,274.060d@028_0161 देवेन्द्रबलविष्टम्भ देवदानवपूजित 12,274.060d@028_0162 सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिप प्रिय 12,274.060d@028_0163 सर्वतःपाणिपादान्त सर्वतोक्षिशिरोमुख 12,274.060d@028_0164 सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठसि 12,274.060d@028_0165 शङ्कुकर्ण महाकर्ण कुम्भकर्णार्णवालय 12,274.060d@028_0166 गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमो ऽस्तु ते 12,274.060d@028_0167 शतोदर शतावर्त शतजिह्व शतानन 12,274.060d@028_0168 गायन्ति त्वां गायत्रिणो अर्चयन्त्य् अर्कम् अर्किणः 12,274.060d@028_0169 ब्रह्माणं त्वां शतक्रतुम् ऊर्ध्वं खम् इव मेनिरे 12,274.060d@028_0170 मूर्तौ हि ते महामूर्ते समुद्राम्बरसंनिभ 12,274.060d@028_0171 सर्वा वै देवता ह्य् अस्मिन् गावो गोष्ठ इवासते 12,274.060d@028_0172 भवच्छरीरे पश्यामि सोमम् अग्निं जलेश्वरम् 12,274.060d@028_0173 आदित्यम् अथ वै विष्णुं ब्रह्माणं च बृहस्पतिम् 12,274.060d@028_0174 भगवान् कारणं कार्यं क्रिया करणम् एव च 12,274.060d@028_0175 असतश् च सतश् चैव तथैव प्रभवाप्ययौ 12,274.060d@028_0176 नमो भवाय शर्वाय रुद्राय वरदाय च 12,274.060d@028_0177 पशूनां पतये चैव नमो ऽस्त्व् अन्धकघातिने 12,274.060d@028_0178 त्रिजटाय त्रिशीर्षाय त्रिशूलवरपाणिने 12,274.060d@028_0179 त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः 12,274.060d@028_0180 नमश् चण्डाय मुण्डाय अण्डायाण्डधराय च 12,274.060d@028_0181 दण्डिने समकर्णाय दण्डिमुण्डाय वै नमः 12,274.060d@028_0182 नमोर्ध्वदंष्ट्रकेशाय शुक्लायावतताय च 12,274.060d@028_0183 विलोहिताय धूम्राय नीलग्रीवाय वै नमः 12,274.060d@028_0184 नमो ऽस्त्व् अप्रतिरूपाय विरूपाय शिवाय च 12,274.060d@028_0185 सूर्याय सूर्यमालाय सूर्यध्वजपताकिने 12,274.060d@028_0186 नमः प्रमथनाथाय वृषस्कन्धाय धन्विने 12,274.060d@028_0187 शत्रुंदमाय दण्डाय पर्णचीरपटाय च 12,274.060d@028_0188 नमो हिरण्यगर्भाय हिरण्यकवचाय च 12,274.060d@028_0189 hiraïyak­tacƬÃya हिरण्यपतये नमः 12,274.060d@028_0190 नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः 12,274.060d@028_0191 सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने 12,274.060d@028_0192 नमो होत्रे ऽथ मन्त्राय शुक्लध्वजपताकिने 12,274.060d@028_0193 नमो नाभाय नाभ्याय नमः कटकटाय च 12,274.060d@028_0194 नमो ऽस्तु कृशनासाय कृशाङ्गाय कृशाय च 12,274.060d@028_0195 संहृष्टाय विहृष्टाय नमः किलकिलाय च 12,274.060d@028_0196 नमो ऽस्तु शयमानाय शयितायोत्थिताय च 12,274.060d@028_0197 स्थिताय धावमानाय मुण्डाय जटिलाय च 12,274.060d@028_0198 नमो नर्तनशीलाय मुखवादित्रवादिने 12,274.060d@028_0199 नाद्योपहारलुब्धाय गीतवादित्रशालिने 12,274.060d@028_0200 नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च 12,274.060d@028_0201 कालनाथाय कल्याय क्षयायोपक्षयाय च 12,274.060d@028_0202 भीमदुन्दुभिहासाय भीमव्रतधराय च 12,274.060d@028_0203 उग्राय च नमो नित्यं नमो ऽस्तु दशबाहवे 12,274.060d@028_0204 नमः कपालहस्ताय चितिभस्मप्रियाय च 12,274.060d@028_0205 विभीषणाय भीष्माय भीमव्रतधराय च 12,274.060d@028_0206 नमो विकृतवक्त्राय खड्गजिह्वाय दंष्ट्रिणे 12,274.060d@028_0207 पक्वाममांसलुब्धाय तुम्बीवीणाप्रियाय च 12,274.060d@028_0208 नमो वृषाय वृष्याय गोवृषाय वृषाय च 12,274.060d@028_0209 कटंकटाय चण्डाय नमः पचपचाय च 12,274.060d@028_0210 नमः सर्ववरिष्ठाय वराय वरदाय च 12,274.060d@028_0211 वरमाल्यगन्धवस्त्राय वरातिवरदे नमः 12,274.060d@028_0212 नमो रक्तविरक्ताय भावनायाक्षमालिने 12,274.060d@028_0213 संभिन्नाय विभिन्नाय छायायातपनाय च 12,274.060d@028_0214 अघोरघोररूपाय घोरघोरतराय च 12,274.060d@028_0215 नमः शिवाय शान्ताय नमः शान्ततमाय च 12,274.060d@028_0216 एकपाद् बहुनेत्राय एकशीर्ष नमो नमः 12,274.060d@028_0217 नमः क्षुद्राय लुब्धाय संविभागप्रियाय च 12,274.060d@028_0218 पञ्चालाय सिताङ्गाय नमः शमशमाय च 12,274.060d@028_0219 नमश् चण्डिकघण्टाय घण्टायाघण्टघण्टिने 12,274.060d@028_0220 सहस्रशतघण्टाय घण्टामालाप्रियाय च 12,274.060d@028_0221 प्राणघण्टाय गन्धाय नमः कलकलाय च 12,274.060d@028_0222 हूंहूंहूंकारपाराय हूंहूंकारप्रियाय च 12,274.060d@028_0223 नमः शमशमे नित्यं गिरिवृक्षालयाय च 12,274.060d@028_0224 गर्भमांसशृगालाय तारकाय तराय च 12,274.060d@028_0225 नमो यज्ञाय यजिने हुताय प्रहुताय च 12,274.060d@028_0226 यज्ञवाहाय दान्ताय तप्यायातपनाय च 12,274.060d@028_0227 नमस् तटाय तट्याय तटानां पतये नमः 12,274.060d@028_0228 अन्नदायान्नपतये नमस् त्व् अन्नभुजे तथा 12,274.060d@028_0229 नमः सहस्रशीर्षाय सहस्रचरणाय च 12,274.060d@028_0230 सहस्रोद्यतशूलाय सहस्रनयनाय च 12,274.060d@028_0231 नमो बालार्कवर्णाय बालरूपधराय च 12,274.060d@028_0232 बालानुचरगोप्त्राय bÃlakrŬanakÃya च 12,274.060d@028_0233 नमो वृद्धाय लुब्धाय क्षुब्धाय क्षोभणाय च 12,274.060d@028_0234 तरङ्गाङ्कितकेशाय मुञ्जकेशाय वै नमः 12,274.060d@028_0235 नमः षट्कर्णतुष्टाय त्रिकर्मनिरताय च 12,274.060d@028_0236 वर्णाश्रमाणां विधिवत् पृथक्कर्मनिवर्तिने 12,274.060d@028_0237 नमो घुष्याय घोषाय नमः कलकलाय च 12,274.060d@028_0238 श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च 12,274.060d@028_0239 प्राणभग्नाय दण्डाय स्फोटनाय कृशाय च 12,274.060d@028_0240 धर्मार्थकाममोक्षाणां कथ्याय कथनाय च 12,274.060d@028_0241 सांख्याय सांख्यमुख्याय सांख्ययोगप्रवर्तिने 12,274.060d@028_0242 नमो रथ्यविरथ्याय चतुष्पथरथाय च 12,274.060d@028_0243 कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने 12,274.060d@028_0244 ईशान वज्रसंघात हरिकेश नमो ऽस्तु ते 12,274.060d@028_0245 त्र्यम्बकाम्बिकनाथाय व्यक्ताव्यक्त नमो ऽस्तु ते 12,274.060d@028_0246 काम कामद कामघ्न तृप्तातृप्तविचारिणे 12,274.060d@028_0247 सर्व सर्वद सर्वघ्न संध्याराग नमो ऽस्तु ते 12,274.060d@028_0248 महाबल महाबाहो महासत्त्व महाद्युते 12,274.060d@028_0249 महामेघचयप्रख्य महाकाल नमो ऽस्तु ते 12,274.060d@028_0250 स्थूलजीर्णाङ्गजटिले वल्कलाजिनधारिणे 12,274.060d@028_0251 दीप्तसूर्याग्निजटिले वल्कलाजिनवाससे 12,274.060d@028_0252 सहस्रसूर्यप्रतिम तपोनित्य नमो ऽस्तु ते 12,274.060d@028_0253 उन्मादन शतावर्त गङ्गातोयार्द्रमूर्धज 12,274.060d@028_0254 चन्द्रावर्त युगावर्त मेघावर्त नमो ऽस्तु ते 12,274.060d@028_0255 त्वम् अन्नम् अन्नभोक्ता च अन्नदो ऽन्नभुग् एव 12,274.060d@028_0256 अन्नस्रष्टा च पक्ता च पक्वभुक् पवनो ऽनलः 12,274.060d@028_0257 जरायुजाण्डजाश् चैव स्वेदजाश् च तथोद्भिजाः 12,274.060d@028_0258 त्वम् एव देवदेवेश भूतग्रामश् चतुर्विधः 12,274.060d@028_0259 चराचरस्य स्रष्टा त्वं प्रतिहर्ता तथैव च 12,274.060d@028_0260 त्वाम् आहुर् ब्रह्मविदुषो ब्रह्म ब्रह्मविदां वर 12,274.060d@028_0261 मनसः परमा योनिः खं वायुर् ज्योतिषां निधिः 12,274.060d@028_0262 ऋक्सामानि तथोंकारम् आहुस् त्वां ब्रह्मवादिनः 12,274.060d@028_0263 हायिहायि हुवाहायि हावुहायि तथासकृत् 12,274.060d@028_0264 गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः 12,274.060d@028_0265 यजुर्मयो ऋङ्मयश् च त्वाम् आहुतिमयस् तथा 12,274.060d@028_0266 पठ्यसे स्तुतिभिस् त्वं हि वेदोपनिषदां गणैः 12,274.060d@028_0267 ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश् च ये 12,274.060d@028_0268 त्वम् एव मेघसंघाश् च विद्युत्स्तनितगर्जितः 12,274.060d@028_0269 संवत्सरस् त्वम् ऋतवो मासो मासार्धम् एव च 12,274.060d@028_0270 युगा निमेषाः këÂhÃs त्वं नक्षत्राणि ग्रहाः कलाः 12,274.060d@028_0271 वृक्षाणां ककुदो ऽसि त्वं गिरीणां शिखराणि च 12,274.060d@028_0272 व्याघ्रो मृगाणां पततां तार्क्ष्यो ऽनन्तश् च भोगिनाम् 12,274.060d@028_0273 क्षीरोदो ह्य् उदधीनां च यन्त्राणां धनुर् एव च 12,274.060d@028_0274 वज्रः प्रहरणानां च व्रतानां सत्यम् एव च 12,274.060d@028_0275 त्वम् एव द्वेष इच्छा च रागो मोहः क्षमाक्षमे 12,274.060d@028_0276 व्यवसायो धृतिर् लोभः कामक्रोधौ जयाजयौ 12,274.060d@028_0277 त्वं गदी त्वं शरी चापी खट्वाङ्गी झर्झरी तथा 12,274.060d@028_0278 छेत्ता भेत्ता प्रहर्ता त्वं नेता मन्ता पिता मतः 12,274.060d@028_0279 दशलक्षणसंयुक्तो धर्मो ऽर्थः काम एव च 12,274.060d@028_0280 गङ्गा समुद्राः सरितः पल्वलानि सरांसि च 12,274.060d@028_0281 लता वल्ल्यस् तृणौषध्यः पशवो मृगपक्षिणः 12,274.060d@028_0282 द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः 12,274.060d@028_0283 आदिश् चान्तश् च देवानां गायत्र्य् ओंकार एव च 12,274.060d@028_0284 हरितो लोहितो नीलः कृष्णो रक्तस् तथारुणः 12,274.060d@028_0285 कद्रुश् च कपिलश् चैव कपोतो मेचकस् तथा 12,274.060d@028_0286 अवर्णश् च सुवर्णश् च वर्णकारो ह्य् अनौपमः 12,274.060d@028_0287 सुवर्णनामा च तथा सुवर्णप्रिय एव च 12,274.060d@028_0288 त्वम् इन्द्रश् च यमश् चैव वरुणो धनदो ऽनलः 12,274.060d@028_0289 उपप्लवश् चित्रभानुः स्वर्भानुर् भानुर् एव च 12,274.060d@028_0290 होत्रं होता च होम्यं च हुतं चैव तथा प्रभुः 12,274.060d@028_0291 त्रिसौपर्णं तथा ब्रह्म यजुषां शतरुद्रियम् 12,274.060d@028_0292 पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् 12,274.060d@028_0293 गिरिको हिण्डुको वृक्षो जीवः पुद्गल एव च 12,274.060d@028_0294 प्राणः सत्त्वं रजश् चैव तमश् चाप्रमदस् तथा 12,274.060d@028_0295 प्राणो ऽपानः समानश् च उदानो व्यान एव च 12,274.060d@028_0296 उन्मेषश् च निमेषश् च क्षुतं जृम्भितम् एव च 12,274.060d@028_0297 लोहितान्तर्गता दृष्टिर् महावक्त्रो महोदरः 12,274.060d@028_0298 शुचिरोमा हरिश्मश्रुर् ऊर्ध्वकेशश् चलाचलः 12,274.060d@028_0299 गीतवादित्रतत्त्वज्ञो गीतवादनकप्रियः 12,274.060d@028_0300 मत्स्यो जलचरो जाल्यो ऽकलः केलिकलः कलिः 12,274.060d@028_0301 अकालश् चातिकालश् च दुष्कालः काल एव च 12,274.060d@028_0302 मृत्युः क्षुरश् च कृत्यश् च पक्षो ऽपक्षक्षयंकरः 12,274.060d@028_0303 मेघकालो महादंष्ट्रः संवर्तकबलाहकः 12,274.060d@028_0304 घण्टो ऽघण्टो घटी घण्टी चरुचेली मिलीमिली 12,274.060d@028_0305 ब्रह्मकायिकम् अग्नीनां दण्डी मुण्डस् त्रिदण्डधृक् 12,274.060d@028_0306 चतुर्युगश् चतुर्वेदश् चातुर्होत्रप्रवर्तकः 12,274.060d@028_0307 चातुराश्रम्यनेता च चातुर्वर्ण्यकरश् च यः 12,274.060d@028_0308 सदा चाक्षप्रियो धूर्तो गणाध्यक्षो गणाधिपः 12,274.060d@028_0309 रक्तमाल्याम्बरधरो गिरिशो गिरिकप्रियः 12,274.060d@028_0310 शिल्पिकः शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्तकः 12,274.060d@028_0311 भगनेत्राङ्कुशश् चण्डः पूष्णो दन्तविनाशनः 12,274.060d@028_0312 स्वाहा स्वधा वषट्कारो नमस्कारो नमो नमः 12,274.060d@028_0313 gƬhavrato गुह्यतपास् तारकस् तारकामयः 12,274.060d@028_0314 धाता विधाता संधाता विधाता धारणो ऽधरः 12,274.060d@028_0315 ब्रह्मा तपश् च सत्यं च ब्रह्मचर्यम् अथार्जवम् 12,274.060d@028_0316 भूतात्मा भूतकृद् भूतो भूतभव्यभवोद्भवः 12,274.060d@028_0317 भूर् भुवः स्वरितश् चैव ध्रुवो दान्तो महेश्वरः 12,274.060d@028_0318 दीक्षितो ऽदीक्षितः क्षान्तो दुर्दान्तो ऽदान्तनाशनः 12,274.060d@028_0319 चन्द्रावर्तो युगावर्तः संवर्तः संप्रवर्तकः 12,274.060d@028_0320 कामो बिन्दुर् अणुः स्थूलः कर्णिकारस्रजप्रियः 12,274.060d@028_0321 नन्दीमुखो भीममुखः सुमुखो दुर्मुखो ऽमुखः 12,274.060d@028_0322 चतुर्मुखो बहुमुखो रणेष्व् अग्निमुखस् तथा 12,274.060d@028_0323 हिरण्यगर्भः शकुनिर् महोरगपतिर् virà12,274.060d@028_0324 अधर्महा महापार्श्वो दण्डधारो रणप्रियः 12,274.060d@028_0325 गोनर्दो गोप्रतारश् च गोवृषेश्वरवाहनः 12,274.060d@028_0326 त्रैलोक्यगोप्ता गोविन्दो गोमार्गो ऽमार्ग एव च 12,274.060d@028_0327 श्रेष्ठः स्थिरश् च स्थाणुश् च निष्कम्पः कम्प एव च 12,274.060d@028_0328 दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः 12,274.060d@028_0329 दुर्धर्षो दुष्प्रकम्पश् च दुर्विषो दुर्जयो जयः 12,274.060d@028_0330 शशः शशाङ्कः शमनः शीतोष्णक्षुज्जराधिधृक् 12,274.060d@028_0331 आधयो व्याधयश् चैव व्याधिहा व्याधिर् एव च 12,274.060d@028_0332 मम यज्ञमृगव्याधो व्याधीनाम् आगमो गमः 12,274.060d@028_0333 शिखण्डी पुण्डरीकाक्षः पुण्डरीकवनालयः 12,274.060d@028_0334 दण्डधारस् त्र्यम्बकश् च उग्रदण्डो ऽण्डनाशनः 12,274.060d@028_0335 विषाग्निपाः सुरश्रेष्ठः सोमपास् त्वं मरुत्पतिः 12,274.060d@028_0336 अमृतपास् त्वं जगन्नाथ देवदेव गणेश्वरः 12,274.060d@028_0337 विषाग्निपा मृत्युपाश् च क्षीरपाः सोमपास् तथा 12,274.060d@028_0338 मधुश्च्युतानाम् अग्रपास् त्वम् एव तुषिताज्यपाः 12,274.060d@028_0339 हिरण्यरेताः पुरुषस् त्वम् एव 12,274.060d@028_0340 त्वं स्त्री पुमांस् त्वं च नपुंसकं च 12,274.060d@028_0341 बालो युवा स्थविरो जीर्णदंष्ट्रो 12,274.060d@028_0342 नागेन्द्रशत्रुर् विश्वकर्ता वरेण्यः 12,274.060d@028_0343 त्वं विश्वबाहुस् तेजस्वी विश्वतोमुखश् 12,274.060d@028_0344 चन्द्रादित्यौ हृदयं च पितामहः 12,274.060d@028_0345 सरस्वती वाग्बलम् उत्तमो ऽनिलः 12,274.060d@028_0346 अहोरात्रो निमेषोन्मेषकर्ता 12,274.060d@028_0347 न ब्रह्मा न च गोविन्दः पौराणा ऋषयो न ते 12,274.060d@028_0348 माहात्म्यं वेदितुं शक्ता याथातथ्येन ते Óiva 12,274.060d@028_0349 या मूर्तयः सुसूक्ष्मास् ते न मह्यं यान्ति दर्शनम् 12,274.060d@028_0350 त्राहि मां सततं रक्ष पिता पुत्रम् इवौरसम् 12,274.060d@028_0351 रक्ष मां रक्षणीयो ऽहं तवानघ नमो ऽस्तु ते 12,274.060d@028_0352 भक्तानुकम्पी भगवान् भक्तश् चाहं सदा त्वयि 12,274.060d@028_0353 यः सहस्राण्य् अनेकानि पुंसाम् आवृत्य दुर्दृशः 12,274.060d@028_0354 तिष्ठत्य् एकः समुद्रान्ते स मे गोप्तास् तु नित्यशः 12,274.060d@028_0355 यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः 12,274.060d@028_0356 ज्योतिः पश्यन्ति युञ्जानास् तस्मै योगात्मने नमः 12,274.060d@028_0357 जटिले दण्डिने नित्यं लम्बोदरशरीरिणे 12,274.060d@028_0358 कमण्डलुनिषङ्गाय तस्मै रुद्रात्मने नमः 12,274.060d@028_0359 यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु 12,274.060d@028_0360 कुक्षौ समुद्राश् चत्वारस् तस्मै तोयात्मने नमः 12,274.060d@028_0361 संभक्ष्य सर्वभूतानि युगान्ते पर्युपस्थिते 12,274.060d@028_0362 यः शेते जलमध्यस्थस् तं प्रपद्ये ऽम्बुशायिनम् 12,274.060d@028_0363 प्रविश्य वदनं राहोर् यः सोमं पिबते निशि 12,274.060d@028_0364 ग्रसत्य् अर्कं च स्वर्भानुर् भूत्वा मां सो ऽभिरक्षतु 12,274.060d@028_0365 ये चानुपतिता गर्भा यथाभागानुपासते 12,274.060d@028_0366 नमस् तेभ्यः स्वधा स्वाहा प्राप्नुवन्तु मुदन्तु ते 12,274.060d@028_0367 ये ऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् 12,274.060d@028_0368 रक्षन्तु ते हि मां नित्यं नित्यं चाप्याययन्तु च 12,274.060d@028_0369 ये न रोदन्ति देहस्था देहिनो रोदयन्ति च 12,274.060d@028_0370 हर्षयन्ति न हृष्यन्ति नमस् तेभ्यो ऽस्तु नित्यशः 12,274.060d@028_0371 ये नदीषु समुद्रेषु पर्वतेषु गुहासु च 12,274.060d@028_0372 वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च 12,274.060d@028_0373 चतुष्पथेषु रथ्यासु चत्वरेषु तटेषु च 12,274.060d@028_0374 हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च 12,274.060d@028_0375 ये च पञ्चसु भूतेषु दिशासु विदिशासु च 12,274.060d@028_0376 चन्द्रार्कयोर् मध्यगता ये च चन्द्रार्करश्मिषु 12,274.060d@028_0377 रसातलगता ये च ये च तस्मै परं गताः 12,274.060d@028_0378 नमस् तेभ्यो नमस् तेभ्यो नमस् तेभ्यो ऽस्तु नित्यशः 12,274.060d@028_0379 येषां न विद्यते संख्या प्रमाणं रूपम् एव च 12,274.060d@028_0380 असंख्येयगुणा रुद्रा नमस् तेभ्यो ऽस्तु नित्यशः 12,274.060d@028_0381 सर्वभूतकरो यस्मात् सर्वभूतपतिर् हरः 12,274.060d@028_0382 सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः 12,274.060d@028_0383 त्वम् एव हीज्यसे यस्माद् यज्ञैर् विविधदक्षिणैः 12,274.060d@028_0384 त्वम् एव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः 12,274.060d@028_0385 अथ वा मायया देव सूक्ष्मया तव मोहितः 12,274.060d@028_0386 एतस्मात् कारणाद् वापि तेन त्वं न निमन्त्रितः 12,274.060d@028_0387 प्रसीद मम भद्रं ते तव भावगतस्य मे 12,274.060d@028_0388 त्वयि मे हृदयं देव त्वयि बुद्धिर् मनस् त्वयि 12,274.060d@028_0389 स्तुत्वैवं स महादेवं विरराम प्रजापतिः 12,274.060d@028_0390 भगवान् अपि सुप्रीतः पुनर् दक्षम् abhëata 12,274.060d@028_0391 परितुष्टो ऽस्मि ते दक्ष स्तवेनानेन सुव्रत 12,274.060d@028_0392 बहुनात्र किम् उक्तेन मत्समीपे भविष्यसि 12,274.060d@028_0393 अश्वमेधसहस्रस्य वाजपेयशतस्य च 12,274.060d@028_0394 प्रजापते मत्प्रसादात् फलभागी भविष्यसि 12,274.060d@028_0395 अथैनम् अब्रवीद् वाक्यं त्रैलोक्याधिपतिर् भवः 12,274.060d@028_0396 आश्वासनकरं वाक्यं वाक्यविद् वाक्यसंमितम् 12,274.060d@028_0397 दक्ष दक्ष न कर्तव्यो मन्युर् विघ्नम् इमं प्रति 12,274.060d@028_0398 अहं यज्ञहरस् तुभ्यं दृष्टम् एतत् पुरातनम् 12,274.060d@028_0399 भूयश् च ते वरं दद्मि तं त्वं गृह्णीष्व सुव्रत 12,274.060d@028_0400 प्रसन्नवदनो भूत्वा तद् इहैकमनाः Ó­ïu 12,274.060d@028_0401 वेदात् षडङ्गाद् उद्धृत्य सांख्ययोगाच् च युक्तितः 12,274.060d@028_0402 तपः सुतप्तं विपुलं दुश्चरं देवदानवैः 12,274.060d@028_0403 अपूर्वं सर्वतोभद्रं विश्वतोमुखम् अव्ययम् 12,274.060d@028_0404 अब्दैर् दशाहसंयुक्तं gƬham अप्राज्ञनिन्दितम् 12,274.060d@028_0405 वर्णाश्रमकृतैर् धर्मैर् विपरीतं क्व चित् समम् 12,274.060d@028_0406 गतान्तैर् अध्यवसितम् अत्याश्रमम् इदं व्रतम् 12,274.060d@028_0407 मया पाशुपतं दक्ष योगम् उत्पादितं पुरा 12,274.060d@028_0408 तस्य चीर्णस्य तत् सम्यक् फलं भवति पुष्कलम् 12,274.060d@028_0409 तच् चास्तु ते महाभाग त्यज्यतां मानसो ज्वरः 12,274.060d@028_0410 एवम् उक्त्वा महादेवः सपत्नीको वृषध्वजः 12,274.060d@028_0411 अदर्शनम् अनुप्राप्तो दक्षस्यामितविक्रमः 12,274.060d@028_0412 दक्षप्रोक्तं स्तवम् इमं कीर्तयेद् यः शृणोति वा 12,274.060d@028_0413 नाशुभं प्राप्नुयात् किं चिद् दीर्घम् आयुर् अवाप्नुयात् 12,274.060d@028_0414 यथा सर्वेषु देवेषु वरिष्ठो bhagavä Óiva÷ 12,274.060d@028_0415 तथा स्तवो वरिष्ठो ऽयं स्तवानां ब्रह्मसंमितः 12,274.060d@028_0416 यशोराज्यसुखैश्वर्यकामार्थधनकाङ्क्षिभिः 12,274.060d@028_0417 श्रोतव्यो भक्तिम् आस्थाय विद्याकामैश् च यत्नतः 12,274.060d@028_0418 व्याधितो दुःखितो दीनश् चोरग्रस्तो भयार्दितः 12,274.060d@028_0419 राजकार्याभियुक्तो वा मुच्यते महतो भयात् 12,274.060d@028_0420 अनेनैव तु देहेन गणानां समतां व्रजेत् 12,274.060d@028_0421 तेजसा यशसा चैव युक्तो भवति निर्मलः 12,274.060d@028_0422 न राक्षसाः पिशाचा वा न भूता न विनायकाः 12,274.060d@028_0423 विघ्नं कुर्युर् गृहे तस्य यत्रायं पठ्यते स्तवः 12,274.060d@028_0424 शृणुयाच् चैव या नारी तद्भक्ता ब्रह्मचारिणी 12,274.060d@028_0425 पितृपक्षे मातृपक्षे पूज्या भवति देववत् 12,274.060d@028_0426 शृणुयाद् यः स्तवं कृत्स्नं कीर्तयेद् वा समाहितः 12,274.060d@028_0427 तस्य सर्वाणि कर्माणि सिद्धिं गच्छन्त्य् अभीक्ष्णशः 12,274.060d@028_0428 मनसा चिन्तितं यच् च यच् च वाचानुकीर्तितम् 12,274.060d@028_0429 सर्वं संपद्यते तस्य स्तवस्यास्यानुकीर्तनात् 12,274.060d@028_0430 देवस्य च सगुहस्य देव्या नन्दीश्वरस्य च 12,274.060d@028_0431 बलिं सुविहितं कृत्वा दमेन नियमेन च 12,274.060d@028_0432 ततस् तु युक्तो गृह्णीयान् नामान्य् आशु यथाक्रमम् 12,274.060d@028_0433 ईप्सितांल् लभते सो ऽर्थान् कामान् भोगांश् च मानवः 12,274.060d@028_0434 मृतश् च स्वर्गम् आप्नोति तिर्यक्षु च न जायते 12,274.060d@028_0435 इत्य् आह भगवान् व्यासः पराशरसुतः प्रभुः 12,274.060d*0737_01 कथेयं कथिता पुण्या धर्म्या धर्मभृतां वर 12,274.060d*0737_02 किम् अन्यत् कथयामीह तद् भवान् वक्तुम् अर्हति 12,275.001 युधिष्ठिर उवाच 12,275.001a शोकाद् दुःखाच् च मृत्योश् च त्रस्यन्ति प्राणिनः सदा 12,275.001c उभयं मे यथा न स्यात् तन् मे ब्रूहि पितामह 12,275.002 भीष्म उवाच 12,275.002a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् 12,275.002c नारदस्य च संवादं समङ्गस्य च भारत 12,275.003 नारद उवाच 12,275.003a उरसेव प्रणमसे बाहुभ्यां तरसीव च 12,275.003c संप्रहृष्टमना नित्यं विशोक इव लक्ष्यसे 12,275.004a उद्वेगं नेह ते किं चित् सुसूक्ष्मम् अपि लक्षये 12,275.004c नित्यतृप्त इव स्वस्थो बालवच् च विचेष्टसे 12,275.005 समङ्ग उवाच 12,275.005a भूतं भव्यं भविष्यच् च सर्वं सत्त्वेषु मानद 12,275.005c तेषां तत्त्वानि जानामि ततो न विमना ह्य् अहम् 12,275.006a उपक्रमान् अहं वेद पुनर् एव फलोदयान् 12,275.006c लोके फलानि चित्राणि ततो न विमना ह्य् अहम् 12,275.007a अगाधाश् चाप्रतिष्ठाश् च गतिमन्तश् च नारद 12,275.007c अन्धा जडाश् च जीवन्ति पश्यास्मान् अपि जीवतः 12,275.008a विहितेनैव जीवन्ति अरोगाङ्गा दिवौकसः 12,275.008c बलवन्तो ऽबलाश् चैव तद्वद् अस्मान् सभाजय 12,275.009a सहस्रिणश् च जीवन्ति जीवन्ति शतिनस् तथा 12,275.009c शाकेन चान्ये जीवन्ति पश्यास्मान् अपि जीवतः 12,275.010a यदा न शोचेमहि किं नु न स्याद्; धर्मेण वा नारद कर्मणा वा 12,275.010c कृतान्तवश्यानि यदा सुखानि; दुःखानि वा यन् न विधर्षयन्ति 12,275.011a यस्मै प्रज्ञां कथयन्ते मनुष्याः; प्रज्ञामूलो हीन्द्रियाणां प्रसादः 12,275.011c मुह्यन्ति शोचन्ति यदेन्द्रियाणि; प्रज्ञालाभो नास्ति mƬhendriyasya 12,275.012a mƬhasya दर्पः स पुनर् मोह एव; mƬhasya नायं न परो ऽस्ति लोकः 12,275.012c न ह्य् एव दुःखानि सदा भवन्ति; सुखस्य वा नित्यशो लाभ एव 12,275.013a भावात्मकं संपरिवर्तमानं; न मादृशः संज्वरं जातु कुर्यात् 12,275.013c इष्टान् भोगान् नानुरुध्येत् सुखं वा; न चिन्तयेद् दुःखम् अभ्यागतं वा 12,275.014a समाहितो न स्पृहयेत् परेषां; नानागतं नाभिनन्देत लाभम् 12,275.014c न चापि हृष्येद् विपुले ऽर्थलाभे; तथार्थनाशे च न वै विषीदेत् 12,275.015a न बान्धवा न च वित्तं न कौली; न च श्रुतं न च मन्त्रा न वीर्यम् 12,275.015c दुःखात् त्रातुं सर्व एवोत्सहन्ते; परत्र शीले न तु यान्ति शान्तिम् 12,275.016a नास्ति बुद्धिर् अयुक्तस्य नायोगाद् विद्यते सुखम् 12,275.016c धृतिश् च दुःखत्यागश् चाप्य् उभयं नः सुखोदयम् 12,275.017a प्रियं हि हर्षजननं हर्ष उत्सेकवर्धनः 12,275.017c उत्सेको नरकायैव तस्मात् तं संत्यजाम्य् अहम् 12,275.018a etä शोकभयोत्सेकान् मोहनान् सुखदुःखयोः 12,275.018c पश्यामि साक्षिवल् लोके देहस्यास्य विचेष्टनात् 12,275.019a अर्थकामौ परित्यज्य विशोको विगतज्वरः 12,275.019c तृष्णामोहौ तु संत्यज्य चरामि पृथिवीम् इमाम् 12,275.020a न मृत्युतो न चाधर्मान् न लोभान् न कुतश् चन 12,275.020c पीतामृतस्येवात्यन्तम् इह चामुत्र वा भयम् 12,275.021a एतद् ब्रह्मन् विजानामि महत् कृत्वा तपो ऽव्ययम् 12,275.021c तेन नारद संप्राप्तो न मां शोकः प्रबाधते 12,276.001 युधिष्ठिर उवाच 12,276.001a अतत्त्वज्ञस्य शास्त्राणां सततं संशयात्मनः 12,276.001c अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह 12,276.002 भीष्म उवाच 12,276.002a गुरुपूजा च सततं वृद्धानां पर्युपासनम् 12,276.002c श्रवणं चैव विद्यानां कूटस्थं श्रेय उच्यते 12,276.003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,276.003c गालवस्य च संवादं देवर्षेर् नारदस्य च 12,276.003d*0738_01 स्वाश्रमं समनुप्राप्तं नारदं देववर्चसम् 12,276.004a वीतमोहक्लमं विप्रं ज्ञानतृप्तं जितेन्द्रियम् 12,276.004c श्रेयस्कामं जितात्मानं नारदं गालवो ऽब्रवीत् 12,276.005a यैः कैश् चित् संमतो लोके गुणैस् तु पुरुषो नृषु 12,276.005c भवत्य् अनपगान् सर्वांस् तान् गुणांल् लक्षयाम्य् अहम् 12,276.006a भवान् एवंविधो ऽस्माकं संशयं छेत्तुम् अर्हति 12,276.006c amƬhaÓ ciramƬhÃnÃæ लोकतत्त्वम् अजानताम् 12,276.007a ज्ञाने ह्य् एवं प्रवृत्तिः स्यात् कार्याकार्ये विजानतः 12,276.007c यत् कार्यं न व्यवस्यामस् तद् भवान् वक्तुम् अर्हति 12,276.008a भगवन्न् आश्रमाः सर्वे पृथगाचारदर्शिनः 12,276.008c इदं श्रेय इदं श्रेय इति नानाप्रधाविताः 12,276.009a तांस् तु विप्रस्थितान् दृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः 12,276.009c स्वशास्त्रैः परितुष्टांश् च श्रेयो नोपलभामहे 12,276.010a शास्त्रं यदि भवेद् एकं व्यक्तं श्रेयो भवेत् तदा 12,276.010c शास्त्रैश् च बहुभिर् भूयः श्रेयो गुह्यं प्रवेशितम् 12,276.011a एतस्मात् कारणाच् छ्रेयः कलिलं प्रतिभाति माम् 12,276.011c ब्रवीतु भगवांस् तन् मे उपसन्नो ऽस्म्य् अधीहि भोः 12,276.012 नारद उवाच 12,276.012a आश्रमास् तात चत्वारो यथासंकल्पिताः पृथक् 12,276.012c तान् सर्वान् अनुपश्य त्वं समाश्रित्यैव गालव 12,276.013a तेषां तेषां तथा हि त्वम् आश्रमाणां ततस् ततः 12,276.013c नानारूपगुणोद्देशं पश्य विप्रस्थितं पृथक् 12,276.013e नयन्ति चैव ते सम्यग् अभिप्रेतम् असंशयम् 12,276.014a ऋजु पश्यंस् तथा सम्यग् आश्रमाणां परां गतिम् 12,276.014c यत् तु निःश्रेयसं सम्यक् तच् चैवासंशयात्मकम् 12,276.015a अनुग्रहं च मित्राणाम् अमित्राणां च निग्रहम् 12,276.015c संग्रहं च त्रिवर्गस्य श्रेय आहुर् मनीषिणः 12,276.016a निवृत्तिः कर्मणः पापात् सततं पुण्यशीलता 12,276.016c सद्भिश् च समुदाचारः श्रेय एतद् असंशयम् 12,276.017a मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम् 12,276.017c वाक् चैव मधुरा प्रोक्ता श्रेय एतद् असंशयम् 12,276.018a देवताभ्यः पितृभ्यश् च संविभागो ऽतिथिष्व् अपि 12,276.018c असंत्यागश् च भृत्यानां श्रेय एतद् असंशयम् 12,276.019a सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम् 12,276.019c यद् भूतहितम् अत्यन्तम् एतत् सत्यं ब्रवीम्य् अहम् 12,276.020a अहंकारस्य च त्यागः प्रणयस्य च निग्रहः 12,276.020c संतोषश् चैकचर्या च कूटस्थं श्रेय उच्यते 12,276.021a धर्मेण वेदाध्ययनं वेदाङ्गानां तथैव च 12,276.021c विद्यार्थानां च जिज्ञासा श्रेय एतद् असंशयम् 12,276.022a शब्दरूपरसस्पर्शान् सह गन्धेन केवलान् 12,276.022c नात्यर्थम् उपसेवेत श्रेयसो ऽर्थी परंतप 12,276.023a नक्तंचर्या दिवास्वप्नम् आलस्यं पैशुनं मदम् 12,276.023c अतियोगम् अयोगं च श्रेयसो ऽर्थी परित्यजेत् 12,276.024a कर्मोत्कर्षं न मार्गेत परेषां परिनिन्दया 12,276.024c स्वगुणैर् एव मार्गेत विप्रकर्षं पृथग्जनात् 12,276.025a निर्गुणास् त्व् एव भूयिष्ठम् आत्मसंभाविनो नराः 12,276.025c दोषैर् अन्यान् गुणवतः क्षिपन्त्य् आत्मगुणक्षयात् 12,276.026a अनुच्यमानाश् च पुनस् ते मन्यन्ते महाजनात् 12,276.026c गुणवत्तरम् आत्मानं स्वेन मानेन दर्पिताः 12,276.027a अब्रुवन् कस्य चिन् निन्दाम् आत्मपूजाम् अवर्णयन् 12,276.027c विपश्चिद् गुणसंपन्नः प्राप्नोत्य् एव महद् यशः 12,276.028a अब्रुवन् वाति सुरभिर् गन्धः सुमनसां Óuci÷ 12,276.028c तथैवाव्याहरन् भाति विमलो भानुर् अम्बरे 12,276.029a एवमादीनि चान्यानि परित्यक्तानि मेधया 12,276.029c ज्वलन्ति यशसा लोके यानि न व्याहरन्ति च 12,276.030a न लोके दीप्यते मूर्खः केवलात्मप्रशंसया 12,276.030c अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते 12,276.031a असन्न् उच्चैर् अपि प्रोक्तः शब्दः समुपशाम्यति 12,276.031c दीप्यते त्व् एव लोकेषु शनैर् अपि subhëitam 12,276.032a mƬhÃnÃm अवलिप्तानाम् असारं bhëitaæ बहु 12,276.032c दर्शयत्य् अन्तरात्मानं दिवा रूपम् इवांशुमान् 12,276.033a एतस्मात् कारणात् प्रज्ञां मृगयन्ते पृथग्विधाम् 12,276.033c प्रज्ञालाभो हि भूतानाम् उत्तमः प्रतिभाति माम् 12,276.034a नापृष्टः कस्य चिद् ब्रूयान् न चान्यायेन पृच्छतः 12,276.034c ज्ञानवान् अपि मेधावी जडवल् लोकम् आचरेत् 12,276.035a ततो वासं परीक्षेत धर्मनित्येषु साधुषु 12,276.035c मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च 12,276.036a चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत् 12,276.036c न तत्र वासं कुर्वीत श्रेयोर्थी वै कथं चन 12,276.037a निरारम्भो ऽप्य् अयम् इह यथालब्धोपजीवनः 12,276.037c पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात् 12,276.038a अपाम् अग्नेस् तथेन्दोश् च स्पर्शं वेदयते यथा 12,276.038c तथा पश्यामहे स्पर्शम् उभयोः पापपुण्ययोः 12,276.039a अपश्यन्तो ऽन्नविषयं भुञ्जते विघसाशिनः 12,276.039c भुञ्जानं चान्नविषयान् विषयं विद्धि कर्मणाम् 12,276.040a यत्रागमयमानानाम् असत्कारेण पृच्छताम् 12,276.040c प्रब्रूयाद् ब्रह्मणो धर्मं त्यजेत् तं देशम् आत्मवान् 12,276.040d*0739_01 दुर्वृत्तो ऽपि वरो विप्रो न च शूद्रो जितेन्द्रियः 12,276.040d*0739_02 कः परित्यज्य गां दुष्टां दुह्येच् छीलवतीं खरीम् 12,276.040d*0739_03 पण्डितस्यापि शूद्रस्य सर्वशास्त्ररतस्य च 12,276.040d*0739_04 वचनं तस्य न ग्राह्यं शुनोच्छिष्टं हविर् यथा 12,276.041a शिष्योपाध्यायिका वृत्तिर् यत्र स्यात् सुसमाहिता 12,276.041c यथावच् छास्त्रसंपन्ना कस् तं देशं परित्यजेत् 12,276.042a आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर् विपश्चिताम् 12,276.042c आत्मपूजाभिकामा वै को वसेत् तत्र पण्डितः 12,276.043a यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः 12,276.043c प्रदीप्तम् इव शैलान्तं कस् तं देशं न संत्यजेत् 12,276.044a यत्र धर्मम् अनाशङ्काश् चरेयुर् वीतमत्सराः 12,276.044c चरेत् तत्र वसेच् चैव पुण्यशीलेषु साधुषु 12,276.045a धर्मम् अर्थनिमित्तं तु चरेयुर् यत्र मानवाः 12,276.045c न तान् अनुवसेज् जातु ते हि पापकृतो जनाः 12,276.046a कर्मणा यत्र पापेन वर्तन्ते जीवितेस्पवः 12,276.046c व्यवधावेत् ततस् तूर्णं ससर्पाच् छरणाद् इव 12,276.047a येन खट्वां samÃrƬha÷ कर्मणानुशयी भवेत् 12,276.047c आदितस् तन् न कर्तव्यम् इच्छता भवम् आत्मनः 12,276.048a यत्र राजा च राज्ञश् च पुरुषाः प्रत्यनन्तराः 12,276.048c कुटुम्बिनाम् अग्रभुजस् त्यजेत् तद् rëÂram आत्मवान् 12,276.049a श्रोत्रियास् त्व् अग्रभोक्तारो धर्मनित्याः सनातनाः 12,276.049c याजनाध्यापने युक्ता यत्र तद् rëÂram आवसेत् 12,276.050a स्वाहास्वधावषट्कारा यत्र सम्यग् अनुष्ठिताः 12,276.050c अजस्रं चैव वर्तन्ते वसेत् तत्राविचारयन् 12,276.051a अशुचीन्य् अत्र पश्येत ब्राह्मणान् वृत्तिकर्शितान् 12,276.051c त्यजेत् तद् rëÂram आसन्नम् उपसृष्टम् इवामिषम् 12,276.052a प्रीयमाणा नरा यत्र प्रयच्छेयुर् अयाचिताः 12,276.052c स्वस्थचित्तो वसेत् तत्र कृतकृत्य इवात्मवान् 12,276.053a दण्डो यत्राविनीतेषु सत्कारश् च कृतात्मसु 12,276.053c चरेत् तत्र वसेच् चैव पुण्यशीलेषु साधुषु 12,276.054a उपसृष्टेष्व् अदान्तेषु दुराचारेष्व् असाधुषु 12,276.054c अविनीतेषु लुब्धेषु सुमहद् दण्डधारणम् 12,276.055a यत्र राजा धर्मनित्यो राज्यं वै पर्युपासिता 12,276.055c अपास्य कामान् कामेशो वसेत् तत्राविचारयन् 12,276.056a तथाशीला हि राजानः सर्वान् विषयवासिनः 12,276.056c श्रेयसा योजयन्त्य् आशु श्रेयसि प्रत्युपस्थिते 12,276.057a पृच्छतस् ते मया तात श्रेय एतद् उदाहृतम् 12,276.057c न हि शक्यं प्रधानेन श्रेयः संख्यातुम् आत्मनः 12,276.058a एवं प्रवर्तमानस्य वृत्तिं प्रणिहितात्मनः 12,276.058c तपसैवेह बहुलं श्रेयो व्यक्तं भविष्यति 12,277.001 युधिष्ठिर उवाच 12,277.001a कथं नु मुक्तः पृथिवीं चरेद् अस्मद्विधो नृपः 12,277.001c नित्यं कैश् च गुणैर् युक्तः सङ्गपाशाद् विमुच्यते 12,277.002 भीष्म उवाच 12,277.002a अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् 12,277.002c अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते 12,277.003 सगर उवाच 12,277.003a किं श्रेयः परमं ब्रह्मन् कृत्वेह सुखम् अश्नुते 12,277.003c कथं न शोचेन् न क्षुभ्येद् एतद् इच्छामि वेदितुम् 12,277.004 भीष्म उवाच 12,277.004a एवम् उक्तस् तदा तार्क्ष्यः सर्वशास्त्रविशारदः 12,277.004c विबुध्य संपदं चाग्र्यां सद् वाक्यम् इदम् अब्रवीत् 12,277.005a सुखं मोक्षसुखं लोके न च लोको ऽवगच्छति 12,277.005c प्रसक्तः पुत्रपशुषु धनधान्यसमाकुलः 12,277.006a सक्तबुद्धिर् अशान्तात्मा न स शक्यश् चिकित्सितुम् 12,277.006c स्नेहपाशसितो mƬho न स मोक्षाय कल्पते 12,277.007a स्नेहजान् इह ते पाशान् वक्ष्यामि शृणु तान् मम 12,277.007c सकर्णकेन शिरसा शक्याश् छेत्तुं विजानता 12,277.008a संभाव्य पुत्रान् कालेन यौवनस्थान् निवेश्य च 12,277.008c samarthä जीवने ज्ञात्वा मुक्तश् चर यथासुखम् 12,277.009a भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम् 12,277.009c ज्ञात्वा प्रजहि काले त्वं परार्थम् अनुदृश्य च 12,277.010a सापत्यो निरपत्यो वा मुक्तश् चर यथासुखम् 12,277.010c इन्द्रियैर् इन्द्रियार्थांस् त्वम् अनुभूय यथाविधि 12,277.011a कृतकौतूहलस् तेषु मुक्तश् चर यथासुखम् 12,277.011c उपपत्त्योपलब्धेषु लाभेषु च समो भव 12,277.012a एष तावत् समासेन तव संकीर्तितो मया 12,277.012c मोक्षार्थो विस्तरेणापि भूयो वक्ष्यामि तच् छृणु 12,277.013a मुक्ता वीतभया लोके चरन्ति सुखिनो नराः 12,277.013c सक्तभावा विनश्यन्ति नरास् तत्र न संशयः 12,277.014a आहारसंचयाश् चैव तथा कीटपिपीलिकाः 12,277.014c असक्ताः सुखिनो लोके सक्ताश् चैव विनाशिनः 12,277.015a स्वजने न च ते चिन्ता कर्तव्या मोक्षबुद्धिना 12,277.015c इमे मया विनाभूता भविष्यन्ति कथं त्व् इति 12,277.016a स्वयम् उत्पद्यते जन्तुः स्वयम् एव विवर्धते 12,277.016c सुखदुःखे तथा मृत्युं स्वयम् एवाधिगच्छति 12,277.017a भोजनाच्छादने चैव मात्रा पित्रा च संग्रहम् 12,277.017c स्वकृतेनाधिगच्छन्ति लोके नास्त्य् अकृतं पुरा 12,277.018a धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम् 12,277.018c लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः 12,277.019a स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य सर्वदा 12,277.019c को हेतुः स्वजनं पोष्टुं रक्षितुं वादृढात्मनः 12,277.020a स्वजनं हि यदा मृत्युर् हन्त्य् एव तव पश्यतः 12,277.020c कृते ऽपि यत्ने महति तत्र बोद्धव्यम् आत्मना 12,277.021a जीवन्तम् अपि चैवैनं भरणे रक्षणे तथा 12,277.021c असमाप्ते परित्यज्य पश्चाद् अपि मरिष्यसि 12,277.022a यदा मृतश् च स्वजनं न ज्ञास्यसि कथं चन 12,277.022c सुखितं दुःखितं वापि ननु बोद्धव्यम् आत्मना 12,277.023a मृते वा त्वयि जीवे वा यदि भोक्ष्यति वै जनः 12,277.023c स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितम् आत्मनः 12,277.024a एवं विजानंल् लोके ऽस्मिन् कः कस्येत्य् अभिनिश्चितः 12,277.024c मोक्षे निवेशय मनो भूयश् चाप्य् उपधारय 12,277.025a क्षुत्पिपासादयो भावा जिता यस्येह देहिनः 12,277.025c क्रोधो लोभस् तथा मोहः सत्त्ववान् मुक्त एव सः 12,277.026a द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः 12,277.026c न प्रमाद्यति संमोहात् सततं मुक्त एव सः 12,277.027a दिवसे दिवसे नाम रात्रौ रात्रौ सदा सदा 12,277.027c भोक्तव्यम् इति यः खिन्नो दोषबुद्धिः स उच्यते 12,277.028a आत्मभावं तथा स्त्रीषु मुक्तम् एव पुनः पुनः 12,277.028c यः पश्यति सदा युक्तो यथावन् मुक्त एव सः 12,277.029a संभवं च विनाशं च भूतानां चेष्टितं तथा 12,277.029c यस् तत्त्वतो विजानाति लोके ऽस्मिन् मुक्त एव सः 12,277.030a प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु 12,277.030c प्रासादे मञ्चकस्थानं यः पश्यति स मुच्यते 12,277.031a मृत्युनाभ्याहतं लोकं व्याधिभिश् copapŬitam 12,277.031c अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते 12,277.032a यः पश्यति सुखी तुष्टो नपश्यंश् च विहन्यते 12,277.032c यश् चाप्य् अल्पेन संतुष्टो लोके ऽस्मिन् मुक्त एव सः 12,277.033a अग्नीषोमाव् इदं सर्वम् इति यश् चानुपश्यति 12,277.033c न च संस्पृश्यते भावैर् अद्भुतैर् मुक्त एव सः 12,277.034a पर्यङ्कशय्या भूमिश् च समाने यस्य देहिनः 12,277.034c शालयश् च कदन्नं च यस्य स्यान् मुक्त एव सः 12,277.035a क्षौमं च कुशचीरं च कौशेयं वल्कलानि च 12,277.035c आविकं चर्म च समं यस्य स्यान् मुक्त एव सः 12,277.036a पञ्चभूतसमुद्भूतं लोकं यश् चानुपश्यति 12,277.036c तथा च वर्तते दृष्ट्वा लोके ऽस्मिन् मुक्त एव सः 12,277.037a सुखदुःखे समे यस्य लाभालाभौ जयाजयौ 12,277.037c इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः 12,277.038a रक्तमूत्रपुरीषाणां दोषाणां संचयं तथा 12,277.038c शरीरं दोषबहुलं दृष्ट्वा चेदं विमुच्यते 12,277.039a वलीपलितसंयोगं कार्श्यं वैवर्ण्यम् एव च 12,277.039c कुब्जभावं च जरया यः पश्यति स मुच्यते 12,277.040a पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा 12,277.040c बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते 12,277.041a गतान् ऋषींस् तथा देवान् असुरांश् च तथा गतान् 12,277.041c लोकाद् अस्मात् परं लोकं यः पश्यति स मुच्यते 12,277.042a प्रभावैर् अन्वितास् तैस् तैः पार्थिवेन्द्राः सहस्रशः 12,277.042c ये गताः पृथिवीं त्यक्त्वा इति ज्ञात्वा विमुच्यते 12,277.043a अर्थांश् च दुर्लभांल् लोके क्लेशांश् च सुलभांस् तथा 12,277.043c दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते 12,277.044a अपत्यानां च वैगुण्यं जनं विगुणम् एव च 12,277.044c पश्यन् भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत् 12,277.045a शास्त्राल् लोकाच् च यो बुद्धः सर्वं पश्यति मानवः 12,277.045c असारम् इव मानुष्यं सर्वथा मुक्त एव सः 12,277.046a एतच् छ्रुत्वा मम वचो भवांश् चरतु मुक्तवत् 12,277.046c गार्हस्थ्ये यदि ते मोक्षे कृता बुद्धिर् अविक्लवा 12,277.047a तत् तस्य वचनं श्रुत्वा सम्यक् स पृथिवीपतिः 12,277.047c मोक्षजैश् च गुणैर् युक्तः पालयाम् आस च प्रजाः 12,278.001 युधिष्ठिर उवाच 12,278.001a तिष्ठते मे सदा तात कौतूहलम् इदं हृदि 12,278.001c तद् अहं श्रोतुम् इच्छामि त्वत्तः कुरुपितामह 12,278.002a कथं देवर्षिर् उशना सदा काव्यो महामतिः 12,278.002c असुराणां प्रियकरः सुराणाम् अप्रिये रतः 12,278.003a वर्धयाम् आस तेजश् च किमर्थम् अमितौजसाम् 12,278.003c नित्यं वैरनिबद्धाश् च दानवाः सुरसत्तमैः 12,278.004a कथं चाप्य् उशना प्राप शुक्रत्वम् अमरद्युतिः 12,278.004c ऋद्धिं च स कथं प्राप्तः सर्वम् एतद् ब्रवीहि मे 12,278.005a न याति च स तेजस्वी मध्येन नभसः कथम् 12,278.005c एतद् इच्छामि विज्ञातुं निखिलेन पितामह 12,278.006 भीष्म उवाच 12,278.006a शृणु राजन्न् अवहितः सर्वम् एतद् यथातथम् 12,278.006c यथामति यथा चैतच् छ्रुतपूर्वं मयानघ 12,278.007a एष भार्गवदायादो मुनिः सत्यो दृढव्रतः 12,278.007c असुराणां प्रियकरो निमित्ते करुणात्मके 12,278.008a इन्द्रो ऽथ धनदो राजा यक्षरक्षोधिपः स च 12,278.008c प्रभविष्णुश् च कोशस्य जगतश् च तथा प्रभुः 12,278.009a तस्यात्मानम् अथाविश्य योगसिद्धो महामुनिः 12,278.009c रुद्ध्वा धनपतिं देवं योगेन हृतवान् वसु 12,278.010a हृते धने ततः शर्म न लेभे धनदस् तथा 12,278.010c आपन्नमन्युः संविग्नः सो ऽभ्यगात् सुरसत्तमम् 12,278.011a निवेदयाम् आस तदा शिवायामिततेजसे 12,278.011c देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे 12,278.012 कुबेर उवाच 12,278.012a योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु 12,278.012c योगेनात्मगतिं कृत्वा निःसृतश् च महातपाः 12,278.013 भीष्म उवाच 12,278.013a एतच् छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः 12,278.013c संरक्तनयनो राजञ् शूलम् आदाय तस्थिवान् 12,278.014a क्वास्वौ क्वासाव् इति प्राह गृहीत्वा परमायुधम् 12,278.014c उशना दूरतस् तस्य बभौ ज्ञात्वा चिकीर्षितम् 12,278.015a स महायोगिनो बुद्ध्वा तं रोषं वै महात्मनः 12,278.015c गतिम् आगमनं वेत्ति स्थानं वेत्ति ततः प्रभुः 12,278.016a संचिन्त्योग्रेण तपसा महात्मानं महेश्वरम् 12,278.016c उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत 12,278.017a विज्ञातरूपः स तदा तपःसिद्धेन धन्विना 12,278.017c ज्ञात्वा शूलं च देवेशः पाणिना समनामयत् 12,278.018a आनतेनाथ शूलेन पाणिनामिततेजसा 12,278.018c पिनाकम् इति चोवाच शूलम् उग्रायुधः प्रभुः 12,278.018d*0740_01 स तु प्रविष्ट उशना पाणिं माहेश्वरं प्रभुः 12,278.019a पाणिमध्यगतं दृष्ट्वा भार्गवं तम् उमापतिः 12,278.019c आस्यं विवृत्य ककुदी पाणिं संप्राक्षिपच् छनैः 12,278.020a स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः 12,278.020c व्यचरच् चापि तत्रासौ महात्मा भृगुनन्दनः 12,278.021 युधिष्ठिर उवाच 12,278.021a किमर्थं व्यचरद् राजन्न् उशना तस्य धीमतः 12,278.021c जठरे देवदेवस्य किं चाकार्षीन् महाद्युतिः 12,278.022 भीष्म उवाच 12,278.022a पुरा सो ऽन्तर्जलगतः स्थाणुभूतो महाव्रतः 12,278.022c वर्षाणाम् अभवद् राजन् प्रयुतान्य् अर्बुदानि च 12,278.023a उदतिष्ठत् तपस् तप्त्वा दुश्चरं स महाह्रदात् 12,278.023c ततो देवातिदेवस् तं ब्रह्मा समुपसर्पत 12,278.024a तपोवृद्धिम् अपृच्छच् च कुशलं चैनम् अव्ययम् 12,278.024c तपः सुचीर्णम् इति च प्रोवाच वृषभध्वजः 12,278.025a तत्संयोगेन वृद्धिं चाप्य् अपश्यत् स तु शंकरः 12,278.025c महामतिर् अचिन्त्यात्मा सत्यधर्मरतः सदा 12,278.026a स tenìhyo महायोगी तपसा च धनेन च 12,278.026c व्यराजत महाराज त्रिषु लोकेषु वीर्यवान् 12,278.027a ततः पिनाकी योगात्मा ध्यानयोगं समाविशत् 12,278.027c उशना तु समुद्विग्नो निलिल्ये जठरे ततः 12,278.028a तुष्टाव च महायोगी देवं तत्रस्थ एव च 12,278.028c निःसारं काङ्क्षमाणस् तु तेजसा प्रत्यहन्यत 12,278.029a उशना तु तदोवाच जठरस्थो महामुनिः 12,278.029c प्रसादं मे कुरुष्वेति पुनः पुनर् अरिंदम 12,278.030a तम् उवाच महादेवो गच्छ शिश्नेन मोक्षणम् 12,278.030c इति स्रोतांसि सर्वाणि रुद्ध्वा त्रिदशपुंगवः 12,278.031a अपश्यमानः स द्वारं सर्वतःपिहितो मुनिः 12,278.031c पर्यक्रामद् दह्यमान इतश् चेतश् च तेजसा 12,278.032a स विनिष्क्रम्य शिश्नेन शुक्रत्वम् अभिपेदिवान् 12,278.032c कार्येण तेन नभसो नागच्छत च मध्यतः 12,278.032d*0741_01 तत एव च देवेषु सप्रतिष्ठो महामुनिः 12,278.032d*0741_02 पौरोहित्यं च दैत्यानां चक्रे तेजोविवृद्धये 12,278.033a निष्क्रान्तम् अथ तं दृष्ट्वा ज्वलन्तम् इव तेजसा 12,278.033c भवो रोषसमाविष्टः शूलोद्यतकरः स्थितः 12,278.034a न्यवारयत तं देवी क्रुद्धं पशुपतिं पतिम् 12,278.034c पुत्रत्वम् अगमद् देव्या वारिते शंकरे च सः 12,278.035 देव्य् उवाच 12,278.035a हिंसनीयस् त्वया नैष मम पुत्रत्वम् आगतः 12,278.035c न हि देवोदरात् कश् चिन् निःसृतो नाशम् अर्छति 12,278.036 भीष्म उवाच 12,278.036a ततः प्रीतो ऽभवद् देव्याः प्रहसंश् चेदम् अब्रवीत् 12,278.036c गच्छत्व् एष यथाकामम् इति राजन् पुनः पुनः 12,278.037a ततः प्रणम्य वरदं देवं देवीम् उमां तथा 12,278.037c उशना प्राप तद् धीमान् गतिम् इष्टां महामुनिः 12,278.038a एतत् ते कथितं तात भार्गवस्य महात्मनः 12,278.038c चरितं भरतश्रेष्ठ यन् मां त्वं परिपृच्छसि 12,279.001 युधिष्ठिर उवाच 12,279.001a अतः परं महाबाहो यच् छ्रेयस् तद् वदस्व मे 12,279.001c न तृप्याम्य् अमृतस्येव वचसस् ते पितामह 12,279.002a किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम 12,279.002c श्रेयः परम् अवाप्नोति प्रेत्य चेह च तद् वद 12,279.003 भीष्म उवाच 12,279.003a अत्र ते वर्तयिष्यामि यथा पूर्वं महायशाः 12,279.003c पराशरं महात्मानं पप्रच्छ जनको नृपः 12,279.004a किं श्रेयः सर्वभूतानाम् अस्मिंल् लोके परत्र च 12,279.004c यद् भवेत् प्रतिपत्तव्यं तद् भवान् प्रब्रवीतु मे 12,279.005a ततः स तपसा युक्तः सर्वधर्मविधानवित् 12,279.005c नृपायानुग्रहमना मुनिर् वाक्यम् अथाब्रवीत् 12,279.006a धर्म एव कृतः श्रेयान् इह लोके परत्र च 12,279.006c तस्माद् धि परमं नास्ति यथा प्राहुर् मनीषिणः 12,279.007a प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते 12,279.007c धर्मात्मकः कर्मविधिर् देहिनां नृपसत्तम 12,279.007e तस्मिन्न् आश्रमिणः सन्तः स्वकर्माणीह कुर्वते 12,279.008a चतुर्विधा हि लोकस्य यात्रा तात विधीयते 12,279.008c मर्त्या यत्रावतिष्ठन्ते सा च कामात् प्रवर्तते 12,279.009a सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः 12,279.009c दशार्धप्रविभक्तानां भूतानां बहुधा गतिः 12,279.010a सौवर्णं राजतं वापि यथा भाण्डं निषिच्यते 12,279.010c तथा निषिच्यते जन्तुः पूर्वकर्मवशानुगः 12,279.011a नाबीजाज् जायते किं चिन् नाकृत्वा सुखम् एधते 12,279.011c सुकृती विन्दति सुखं प्राप्य देहक्षयं नरः 12,279.012a दैवं तात न पश्यामि नास्ति दैवस्य साधनम् 12,279.012c स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः 12,279.013a प्रेत्य जातिकृतं कर्म न स्मरन्ति सदा जनाः 12,279.013c ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम् 12,279.014a लोकयात्राश्रयश् चैव शब्दो वेदाश्रयः कृतः 12,279.014c शान्त्यर्थं मनसस् तात नैतद् वृद्धानुशासनम् 12,279.015a चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् 12,279.015c कुरुते यादृशं कर्म तादृशं प्रतिपद्यते 12,279.016a निरन्तरं च मिश्रं च फलते कर्म पार्थिव 12,279.016c कल्याणं यदि वा पापं न तु नाशो ऽस्य विद्यते 12,279.017a कदा चित् सुकृतं तात कूटस्थम् इव तिष्ठति 12,279.017c मज्जमानस्य संसारे यावद् दुःखाद् विमुच्यते 12,279.018a ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते 12,279.018c सुकृतक्षयाद् दुष्कृतं च तद् विद्धि मनुजाधिप 12,279.019a दमः क्षमा धृतिस् तेजः संतोषः सत्यवादिता 12,279.019c ह्रीर् अहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः 12,279.020a दुष्कृते सुकृते वापि न जन्तुर् अयतो भवेत् 12,279.020c नित्यं मनःसमाधाने प्रयतेत विचक्षणः 12,279.021a नायं परस्य सुकृतं दुष्कृतं वापि सेवते 12,279.021c करोति यादृशं कर्म तादृशं प्रतिपद्यते 12,279.022a सुखदुःखे समाधाय पुमान् अन्येन गच्छति 12,279.022c अन्येनैव जनः सर्वः संगतो यश् च पार्थिव 12,279.023a परेषां यद् असूयेत न तत् कुर्यात् स्वयं नरः 12,279.023c यो ह्य् असूयुस् तथायुक्तः सो ऽवहासं नियच्छति 12,279.024a भीरू राजन्यो ब्राह्मणः सर्वभक्षो; वैश्यो ऽनीहावान् हीनवर्णो ऽलसश् च 12,279.024c विद्वांश् चाशीलो वृत्तहीनः कुलीनः; सत्याद् भ्रष्टो ब्राह्मणः स्त्री च दुष्टा 12,279.025a रागी मुक्तः पचमानो ''त्महेतोर्; मूर्खो वक्ता नृपहीनं च rëÂram 12,279.025c एते सर्वे शोच्यतां यान्ति राजन्; यश् चायुक्तः स्नेहहीनः प्रजासु 12,280.001 पराशर उवाच 12,280.001a मनोरथरथं प्राप्य इन्द्रियार्थहयं नरः 12,280.001c रश्मिभिर् ज्ञानसंभूतैर् यो गच्छति स बुद्धिमान् 12,280.002a सेवाश्रितेन मनसा वृत्तिहीनस्य शस्यते 12,280.002c द्विजातिहस्तान् निर्वृत्ता न तु तुल्यात् परस्परम् 12,280.003a आयुर् नसुलभं लब्ध्वा नावकर्षेद् विशां पते 12,280.003c उत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा 12,280.004a वर्णेभ्यो ऽपि परिभ्रष्टः स वै संमानम् अर्हति 12,280.004c न तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते 12,280.005a वर्णोत्कर्षम् अवाप्नोति नरः पुण्येन कर्मणा 12,280.005c दुर्लभं तम् अलब्धा हि हन्यात् पापेन कर्मणा 12,280.006a अज्ञानाद् धि कृतं पापं तपसैवाभिनिर्णुदेत् 12,280.006c पापं हि कर्म फलति पापम् एव स्वयं कृतम् 12,280.006e तस्मात् पापं न सेवेत कर्म दुःखफलोदयम् 12,280.007a पापानुबन्धं यत् कर्म यद्य् अपि स्यान् महाफलम् 12,280.007c न तत् सेवेत मेधावी शुचिः कुसलिलं यथा 12,280.008a किंकष्टम् अनुपश्यामि फलं पापस्य कर्मणः 12,280.008c प्रत्यापन्नस्य हि सतो नात्मा तावद् विरोचते 12,280.009a प्रत्यापत्तिश् च यस्येह बालिशस्य न जायते 12,280.009c तस्यापि सुमहांस् तापः प्रस्थितस्योपजायते 12,280.010a विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम् 12,280.010c प्रयत्नेन मनुष्येन्द्र पापम् एवं निबोध मे 12,280.011a स्वयं कृत्वा तु यः पापं शुभम् एवानुतिष्ठति 12,280.011c प्रायश्चित्तं नरः कर्तुम् उभयं सो ऽश्नुते पृथक् 12,280.012a अज्ञानात् तु कृतां हिंसाम् अहिंसा व्यपकर्षति 12,280.012c ब्राह्मणाः शास्त्रनिर्देशाद् इत्य् आहुर् ब्रह्मवादिनः 12,280.013a तथा कामकृतं चास्य विहिंसैवापकर्षति 12,280.013c इत्य् आहुर् धर्मशास्त्रज्ञा ब्राह्मणा वेदपारगाः 12,280.014a अहं तु तावत् पश्यामि कर्म यद् वर्तते कृतम् 12,280.014c गुणयुक्तं प्रकाशं च पापेनानुपसंहितम् 12,280.015a यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम् 12,280.015c बुद्धियुक्तानि तानीह कृतानि मनसा सह 12,280.016a भवत्य् अल्पफलं कर्म सेवितं नित्यम् उल्बणम् 12,280.016c अबुद्धिपूर्वं धर्मज्ञ कृतम् उग्रेण कर्मणा 12,280.017a कृतानि यानि कर्माणि दैवतैर् मुनिभिस् तथा 12,280.017c नाचरेत् तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत् 12,280.018a संचिन्त्य मनसा राजन् विदित्वा शक्तिम् आत्मनः 12,280.018c करोति यः शुभं कर्म स वै भद्राणि पश्यति 12,280.019a नवे कपाले सलिलं संन्यस्तं हीयते यथा 12,280.019c नवेतरे तथाभावं प्राप्नोति सुखभावितम् 12,280.020a सतोये ऽन्यत् तु यत् तोयं तस्मिन्न् एव प्रसिच्यते 12,280.020c वृद्धे वृद्धिम् अवाप्नोति सलिले सलिलं यथा 12,280.021a एवं कर्माणि यानीह बुद्धियुक्तानि भूपते 12,280.021c नसमानीह हीनानि तानि पुण्यतमान्य् अपि 12,280.022a राज्ञा जेतव्याः सायुधाश् चोन्नताश् च; सम्यक् कर्तव्यं पालनं च प्रजानाम् 12,280.022c अग्निश् चेयो बहुभिश् चापि यज्ञैर्; अन्ते मध्ये वा वनम् आश्रित्य स्थेयम् 12,280.023a दमान्वितः पुरुषो धर्मशीलो; भूतानि चात्मानम् इवानुपश्येत् 12,280.023c गरीयसः पूजयेद् आत्मशक्त्या; सत्येन शीलेन सुखं नरेन्द्र 12,281.001 पराशर उवाच 12,281.001a कः कस्य चोपकुरुते कश् च कस्मै प्रयच्छति 12,281.001c प्राणी करोत्य् अयं कर्म सर्वम् आत्मार्थम् आत्मना 12,281.002a गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत् 12,281.002c सोदर्यं भ्रातरम् अपि किम् उतान्यं पृथग्जनम् 12,281.003a विशिष्टस्य विशिष्टाच् च तुल्यौ दानप्रतिग्रहौ 12,281.003c तयोः पुण्यतरं दानं तद् द्विजस्य प्रयच्छतः 12,281.004a न्यायागतं धनं वर्णैर् न्यायेनैव विवर्धितम् 12,281.004c संरक्ष्यं यत्नम् आस्थाय धर्मार्थम् इति निश्चयः 12,281.005a न धर्मार्थी नृशंसेन कर्मणा धनम् अर्जयेत् 12,281.005c शक्तितः सर्वकार्याणि कुर्यान् नर्द्धिम् अनुस्मरेत् 12,281.006a अपो हि प्रयतः शीतास् तापिता ज्वलनेन वा 12,281.006c शक्तितो ऽतिथये दत्त्वा क्षुधार्तायाश्नुते फलम् 12,281.007a रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना 12,281.007c फलपत्रैर् अथो मूलैर् मुनीन् अर्चितवान् असौ 12,281.008a तैर् एव फलपत्रैश् च स माठरम् अतोषयत् 12,281.008c तस्माल् लेभे परं स्थानं शैब्यो ऽपि पृथिवीपतिः 12,281.009a देवतातिथिभृत्येभ्यः पितृभ्यो ऽथात्मनस् तथा 12,281.009c ­ïavä जायते मर्त्यस् तस्माद् अनृणतां व्रजेत् 12,281.010a स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा 12,281.010c पितृभ्यः श्राद्धदानेन नृणाम् अभ्यर्चनेन च 12,281.011a वाचः शेषावहार्येण पालनेनात्मनो ऽपि च 12,281.011c यथावद् भृत्यवर्गस्य चिकीर्षेद् धर्मम् आदितः 12,281.012a प्रयत्नेन च संसिद्धा धनैर् अपि विवर्जिताः 12,281.012c सम्यग् घुत्वा हुतवहं मुनयः सिद्धिम् आगताः 12,281.013a विश्वामित्रस्य पुत्रत्वम् ऋचीकतनयो ऽगमत् 12,281.013c ऋग्भिः स्तुत्वा महाभागो देवान् वै यज्ञभागिनः 12,281.014a गतः शुक्रत्वम् उशना देवदेवप्रसादनात् 12,281.014c देवीं स्तुत्वा तु गगने मोदते तेजसा वृतः 12,281.015a असितो देवलश् चैव तथा नारदपर्वतौ 12,281.015c kak«Åvä जामदग्न्यश् च रामस् ताण्ड्यस् तथांशुमान् 12,281.016a वसिष्ठो जमदग्निश् च विश्वामित्रो ऽत्रिर् एव च 12,281.016c भरद्वाजो हरिश्मश्रुः कुण्डधारः श्रुतश्रवाः 12,281.017a एते महर्षयः स्तुत्वा विष्णुम् ऋग्भिः समाहिताः 12,281.017c लेभिरे तपसा सिद्धिं प्रसादात् तस्य धीमतः 12,281.018a अनर्हाश् चार्हतां प्राप्ताः सन्तः स्तुत्वा तम् एव ह 12,281.018c न तु वृद्धिम् इहान्विच्छेत् कर्म कृत्वा जुगुप्सितम् 12,281.019a ये ऽर्था धर्मेण ते सत्या ये ऽधर्मेण धिग् अस्तु तान् 12,281.019c धर्मं वै शाश्वतं लोके न जह्याद् धनकाङ्क्षया 12,281.020a आहिताग्निर् हि धर्मात्मा यः स पुण्यकृद् उत्तमः 12,281.020c वेदा हि सर्वे राजेन्द्र स्थितास् त्रिष्व् अग्निषु प्रभो 12,281.021a स चाप्य् अग्न्याहितो विप्रः क्रिया यस्य न हीयते 12,281.021c श्रेयो ह्य् अनाहिताग्नित्वम् अग्निहोत्रं न निष्क्रियम् 12,281.022a अग्निर् आत्मा च माता च पिता जनयिता तथा 12,281.022c गुरुश् च नरशार्दूल परिचर्या यथातथम् 12,281.023a मानं त्यक्त्वा यो नरो वृद्धसेवी; विद्वान् क्लीबः पश्यति प्रीतियोगात् 12,281.023c दाक्ष्येणाहीनो धर्मयुक्तो नदान्तो; लोके ऽस्मिन् वै पूज्यते सद्भिर् Ãrya÷ 12,282.001 पराशर उवाच 12,282.001a वृत्तिः सकाशाद् वर्णेभ्यस् त्रिभ्यो हीनस्य शोभना 12,282.001c प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान् कुरुते सदा 12,282.002a वृत्तिश् चेन् नास्ति शूद्रस्य पितृपैतामही ध्रुवा 12,282.002c न वृत्तिं परतो मार्गेच् छुश्रूषां तु प्रयोजयेत् 12,282.003a सद्भिस् तु सह संसर्गः शोभते धर्मदर्शिभिः 12,282.003c नित्यं सर्वास्व् अवस्थासु नासद्भिर् इति मे मतिः 12,282.004a यथोदयगिरौ द्रव्यं संनिकर्षेण दीप्यते 12,282.004c तथा सत्संनिकर्षेण हीनवर्णो ऽपि दीप्यते 12,282.005a यादृशेन हि वर्णेन भाव्यते शुक्लम् अम्बरम् 12,282.005c तादृशं कुरुते रूपम् एतद् एवम् अवैहि मे 12,282.006a तस्माद् गुणेषु रज्येथा मा दोषेषु कदा चन 12,282.006c अनित्यम् इह मर्त्यानां जीवितं हि चलाचलम् 12,282.007a सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः 12,282.007c यश् चिनोति शुभान्य् एव स भद्राणीह पश्यति 12,282.008a धर्माद् अपेतं यत् कर्म यद्य् अपि स्यान् महाफलम् 12,282.008c न तत् सेवेत मेधावी न तद् धितम् इहोच्यते 12,282.008d*0742_01 धर्मेण सहितं यत् तु भवेद् अल्पफलोदयम् 12,282.008d*0742_02 तत् कार्यम् अविशङ्केन कर्मात्यन्तसुखावहम् 12,282.009a यो हृत्वा गोसहस्राणि नृपो दद्याद् अरक्षिता 12,282.009c स शब्दमात्रफलभाग् राजा भवति तस्करः 12,282.010a स्वयंभूर् असृजच् चाग्रे धातारं लोकपूजितम् 12,282.010c धातासृजत् पुत्रम् एकं प्रजानां धारणे रतम् 12,282.011a तम् अर्चयित्वा वैश्यस् तु कुर्याद् अत्यर्थम् ऋद्धिमत् 12,282.011c रक्षितव्यं तु राजन्यैर् उपयोज्यं द्विजातिभिः 12,282.012a अजिह्मैर् अशठक्रोधैर् हव्यकव्यप्रयोक्तृभिः 12,282.012c शूद्रैर् निर्मार्जनं कार्यम् एवं धर्मो न नश्यति 12,282.013a अप्रनष्टे ततो धर्मे भवन्ति सुखिताः प्रजाः 12,282.013c सुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः 12,282.014a तस्माद् यो रक्षति नृपः स धर्मेणाभिपूज्यते 12,282.014c अधीते चापि यो विप्रो वैश्यो यश् चार्जने रतः 12,282.015a यश् च शुश्रूषते शूद्रः सततं नियतेन्द्रियः 12,282.015c अतो ऽन्यथा मनुष्येन्द्र स्वधर्मात् परिहीयते 12,282.016a प्राणसंतापनिर्दिष्टाः काकिण्यो ऽपि महाफलाः 12,282.016c न्यायेनोपार्जिता दत्ताः किम् उतान्याः सहस्रशः 12,282.017a सत्कृत्य तु द्विजातिभ्यो यो ददाति नराधिप 12,282.017c यादृशं तादृशं नित्यम् अश्नाति फलम् ऊर्जितम् 12,282.018a अभिगम्य दत्तं तुष्ट्या यद् धन्यम् आहुर् अभिष्टुतम् 12,282.018c याचितेन तु यद् दत्तं तद् आहुर् मध्यमं बुधाः 12,282.019a अवज्ञया दीयते यत् तथैवाश्रद्धयापि च 12,282.019c तद् आहुर् अधमं दानं मुनयः सत्यवादिनः 12,282.020a अतिक्रमे मज्जमानो विविधेन नरः सदा 12,282.020c तथा प्रयत्नं कुर्वीत यथा मुच्येत संशयात् 12,282.021a दमेन शोभते विप्रः क्षत्रियो विजयेन तु 12,282.021c धनेन वैश्यः शूद्रस् तु नित्यं दाक्ष्येण शोभते 12,283.001 पराशर उवाच 12,283.001a प्रतिग्रहागता विप्रे क्षत्रिये शस्त्रनिर्जिताः 12,283.001c वैश्ये न्यायार्जिताश् चैव शूद्रे शुश्रूषयार्जिताः 12,283.001e स्वल्पाप्य् अर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः 12,283.002a नित्यं त्रयाणां वर्णानां शूद्रः शुश्रूषुर् उच्यते 12,283.002c क्षत्रधर्मा वैश्यधर्मा नावृत्तिः पतति द्विजः 12,283.002e शूद्रकर्मा यदा तु स्यात् तदा पतति वै द्विजः 12,283.003a वाणिज्यं पाशुपाल्यं च तथा शिल्पोपजीवनम् 12,283.003c शूद्रस्यापि विधीयन्ते यदा वृत्तिर् न जायते 12,283.004a रङ्गावतरणं चैव तथा रूपोपजीवनम् 12,283.004c मद्यमांसोपजीव्यं च विक्रयो लोहचर्मणोः 12,283.005a अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् 12,283.005c कृतपूर्विणस् तु त्यजतो महान् धर्म इति श्रुतिः 12,283.006a संसिद्धः पुरुषो लोके यद् आचरति पापकम् 12,283.006c मदेनाभिप्लुतमनास् तच् च नग्राह्यम् उच्यते 12,283.007a श्रूयन्ते हि पुराणे वै प्रजा धिग्दण्डशासनाः 12,283.007c दान्ता धर्मप्रधानाश् च न्यायधर्मानुवर्तकाः 12,283.008a धर्म एव सदा नॄणाम् इह राजन् प्रशस्यते 12,283.008c धर्मवृद्धा गुणान् एव सेवन्ते हि नरा भुवि 12,283.009a तं धर्मम् असुरास् तात नामृष्यन्त जनाधिप 12,283.009c विवर्धमानाः क्रमशस् तत्र ते ऽन्वाविशन् प्रजाः 12,283.010a तेषां दर्पः समभवत् प्रजानां धर्मनाशनः 12,283.010c दर्पात्मनां ततः क्रोधः पुनस् तेषाम् अजायत 12,283.011a ततः क्रोधाभिभूतानां वृत्तं लज्जासमन्वितम् 12,283.011c ह्रीश् चैवाप्य् अनशद् राजंस् ततो मोहो व्यजायत 12,283.012a ततो मोहपरीतास् ते नापश्यन्त यथा पुरा 12,283.012c परस्पराव् अमर्देन वर्तयन्ति यथासुखम् 12,283.013a तान् प्राप्य तु स धिग् दण्डो नकारणम् अतो ऽभवत् 12,283.013c ततो ऽभ्यगच्छन् देवांश् च ब्राह्मणांश् चावमन्य ह 12,283.014a एतस्मिन्न् एव काले तु देवा देववरं Óivam 12,283.014c अगच्छञ् शरणं वीरं बहुरूपं गणाधिपम् 12,283.015a तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ 12,283.015c तिस्रो ऽप्य् एकेन बाणेन देवाप्यायिततेजसा 12,283.016a तेषाम् अधिपतिस् त्व् आसीद् भीमो भीमपराक्रमः 12,283.016c देवतानां भयकरः स हतः शूलपाणिना 12,283.017a तस्मिन् हते ऽथ स्वं भावं प्रत्यपद्यन्त मानवाः 12,283.017c प्रावर्तन्त च वेदा वै शास्त्राणि च यथा पुरा 12,283.018a ततो ऽभ्यषिञ्चन् राज्येन देवानां दिवि वासवम् 12,283.018c सप्तर्षयश् चान्वयुञ्जन् नराणां दण्डधारणे 12,283.019a सप्तर्षीणाम् अथोर्ध्वं च विपृथुर् नाम पार्थिवः 12,283.019c राजानः क्षत्रियाश् चैव मण्डलेषु पृथक् पृथक् 12,283.020a महाकुलेषु ये जाता वृत्ताः पूर्वतराश् च ये 12,283.020c तेषाम् अथासुरो भावो हृदयान् नापसर्पति 12,283.021a तस्मात् तेनैव भावेन सानुषङ्गेन पार्थिवाः 12,283.021c आसुराण्य् एव कर्माणि न्यषेवन् भीमविक्रमाः 12,283.022a प्रत्यतिष्ठंश् च तेष्व् एव तान्य् एव स्थापयन्ति च 12,283.022c भजन्ते तानि चाद्यापि ये बालिशतमा नराः 12,283.023a तस्माद् अहं ब्रवीमि त्वां राजन् संचिन्त्य शास्त्रतः 12,283.023c संसिद्धाधिगमं कुर्यात् कर्म हिंसात्मकं त्यजेत् 12,283.024a न संकरेण द्रविणं विचिन्वीत विचक्षणः 12,283.024c धर्मार्थं न्यायम् उत्सृज्य न तत् कल्याणम् उच्यते 12,283.025a स त्वम् एवंविधो दान्तः क्षत्रियः प्रियबान्धवः 12,283.025c प्रजा भृत्यांश् च पुत्रांश् च स्वधर्मेणानुपालय 12,283.026a इष्टानिष्टसमायोगो वैरं सौहार्दम् एव च 12,283.026c अथ जातिसहस्राणि बहूनि परिवर्तते 12,283.027a तस्माद् गुणेषु रज्येथा मा दोषेषु कदा चन 12,283.027c निर्गुणो यो हि दुर्बुद्धिर् आत्मनः सो ऽरिर् उच्यते 12,283.028a मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः 12,283.028c न तथान्येषु भूतेषु मनुष्यरहितेष्व् इह 12,283.029a धर्मशीलो नरो विद्वान् ईहको ऽनीहको ऽपि वा 12,283.029c आत्मभूतः सदा लोके चरेद् भूतान्य् अहिंसयन् 12,283.030a यदा व्यपेतहृल्लेखं मनो भवति तस्य वै 12,283.030c नानृतं चैव भवति तदा कल्याणम् ऋच्छति 12,284.001 पराशर उवाच 12,284.001a एष धर्मविधिस् तात गृहस्थस्य प्रकीर्तितः 12,284.001c तपोविधिं तु वक्ष्यामि तन् मे निगदतः Ó­ïu 12,284.002a प्रायेण हि गृहस्थस्य ममत्वं नाम जायते 12,284.002c सङ्गागतं नरश्रेष्ठ भावैस् तामसराजसैः 12,284.003a गृहाण्य् आश्रित्य गावश् च क्षेत्राणि च धनानि च 12,284.003c दाराः पुत्राश् च भृत्याश् च भवन्तीह नरस्य वै 12,284.004a एवं तस्य प्रवृत्तस्य नित्यम् एवानुपश्यतः 12,284.004c रागद्वेषौ विवर्धेते ह्य् अनित्यत्वम् अपश्यतः 12,284.005a रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम् 12,284.005c मोहजाता रतिर् नाम समुपैति नराधिप 12,284.006a कृतार्थो भोगतो भूत्वा स वै रतिपरायणः 12,284.006c लाभं ग्राम्यसुखाद् अन्यं रतितो नानुपश्यति 12,284.007a ततो लोभाभिभूतात्मा सङ्गाद् वर्धयते जनम् 12,284.007c पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति 12,284.008a स जानन्न् अपि चाकार्यम् अर्थार्थं सेवते नरः 12,284.008c बालस्नेहपरीतात्मा तत्क्षयाच् चानुतप्यते 12,284.009a ततो मानेन संपन्नो रक्षन्न् आत्मपराजयम् 12,284.009c करोति येन भोगी स्याम् इति तस्माद् विनश्यति 12,284.010a तपो हि बुद्धियुक्तानां शाश्वतं ब्रह्मदर्शनम् 12,284.010c अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम् 12,284.011a स्नेहायतननाशाच् च धननाशाच् च पार्थिव 12,284.011c आधिव्याधिप्रतापाच् च निर्वेदम् उपगच्छति 12,284.012a निर्वेदाद् आत्मसंबोधः संबोधाच् छास्त्रदर्शनम् 12,284.012c शास्त्रार्थदर्शनाद् राजंस् तप एवानुपश्यति 12,284.013a दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान् 12,284.013c यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति 12,284.014a तपः सर्वगतं तात हीनस्यापि विधीयते 12,284.014c जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशकम् 12,284.015a प्रजापतिः प्रजाः पूर्वम् असृजत् तपसा विभुः 12,284.015c क्व चित् क्व चिद् व्रतपरो व्रतान्य् आस्थाय पार्थिव 12,284.016a आदित्या वसवो रुद्रास् तथैवाग्न्य् अश्विमारुताः 12,284.016c विश्वेदेवास् तथा साध्याः पितरो ऽथ मरुद्गणाः 12,284.017a यक्षराक्षसगन्धर्वाः सिद्धाश् चान्ये दिवौकसः 12,284.017c संसिद्धास् तपसा तात ये चान्ये स्वर्गवासिनः 12,284.018a ये चादौ ब्रह्मणा सृष्टा ब्राह्मणास् तपसा पुरा 12,284.018c ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा 12,284.019a मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः 12,284.019c महाकुलेषु दृश्यन्ते तत् सर्वं तपसः फलम् 12,284.020a कौशिकानि च वस्त्राणि शुभान्य् आभरणानि च 12,284.020c वाहनासनयानानि सर्वं तत् तपसः फलम् 12,284.021a मनोनुकूलाः प्रमदा रूपवत्यः सहस्रशः 12,284.021c वासः प्रासादपृष्ठे च तत् सर्वं तपसः फलम् 12,284.022a शयनानि च मुख्यानि भोज्यानि विविधानि च 12,284.022c अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम् 12,284.023a नाप्राप्यं तपसा किं चित् त्रैलोक्ये ऽस्मिन् परंतप 12,284.023c उपभोगपरित्यागः फलान्य् अकृतकर्मणाम् 12,284.024a सुखितो दुःखितो वापि नरो लोभं परित्यजेत् 12,284.024c अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम 12,284.025a असंतोषो ऽसुखायैव लोभाद् इन्द्रियविभ्रमः 12,284.025c ततो ऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता 12,284.026a नष्टप्रज्ञो यदा भवति तदा न्यायं न पश्यति 12,284.026c तस्मात् सुखक्षये प्राप्ते पुमान् उग्रं तपश् चरेत् 12,284.027a यद् इष्टं तत् सुखं प्राहुर् द्वेष्यं दुःखम् इहोच्यते 12,284.027c कृताकृतस्य तपसः फलं पश्यस्व यादृशम् 12,284.028a नित्यं भद्राणि पश्यन्ति विषयांश् चोपभुञ्जते 12,284.028c प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः 12,284.029a अप्रियाण्य् अवमानांश् च दुःखं बहुविधात्मकम् 12,284.029c फलार्थी सत्पथत्यक्तः प्राप्नोति विषयात्मकम् 12,284.030a धर्मे तपसि दाने च विचिकित्सास्य जायते 12,284.030c स कृत्वा पापकान्य् एव निरयं प्रतिपद्यते 12,284.031a सुखे तु वर्तमानो वै दुःखे वापि नरोत्तम 12,284.031c स्ववृत्ताद् यो न चलति शास्त्रचक्षुः स मानवः 12,284.032a इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता 12,284.032c रसने दर्शने घ्राणे श्रवणे च विशां पते 12,284.033a ततो ऽस्य जायते तीव्रा वेदना तत्क्षयात् पुनः 12,284.033c बुधा येन प्रशंसन्ति मोक्षं सुखम् अनुत्तमम् 12,284.034a ततः फलार्थं चरति भवन्ति ज्यायसो गुणाः 12,284.034c धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते 12,284.035a अप्रयत्नागताः सेव्या गृहस्थैर् विषयाः सदा 12,284.035c प्रयत्नेनोपगम्यश् च स्वधर्म इति मे मतिः 12,284.036a मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम् 12,284.036c धर्मक्रियावियुक्तानाम् अशक्त्या संवृतात्मनाम् 12,284.037a क्रियमाणं यदा कर्म नाशं गच्छति मानुषम् 12,284.037c तेषां नान्यद् ऋते लोके तपसः कर्म विद्यते 12,284.038a सर्वात्मना तु कुर्वीत गृहस्थः कर्मनिश्चयम् 12,284.038c दाक्ष्येण हव्यकव्यार्थं स्वधर्मं विचरेन् नृप 12,284.039a यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् 12,284.039c एवम् आश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् 12,285.001 जनक उवाच 12,285.001a वर्णो विशेषवर्णानां महर्षे केन जायते 12,285.001c एतद् इच्छाम्य् अहं श्रोतुं तद् ब्रूहि वदतां वर 12,285.002a यद् एतज् जायते ऽपत्यं स एवायम् इति श्रुतिः 12,285.002c कथं ब्राह्मणतो जातो विशेषग्रहणं गतः 12,285.003 पराशर उवाच 12,285.003a एवम् एतन् महाराज येन जातः स एव सः 12,285.003c तपसस् त्व् अपकर्षेण जातिग्रहणतां गतः 12,285.004a सुक्षेत्राच् च सुबीजाच् च पुण्यो भवति संभवः 12,285.004c अतो ऽन्यतरतो हीनाद् अवरो नाम जायते 12,285.005a वक्त्राद् भुजाभ्याम् ऊरुभ्यां पद्भ्यां चैवाथ जज्ञिरे 12,285.005c सृजतः प्रजापतेर् लोकान् इति धर्मविदो विदुः 12,285.006a मुखजा ब्राह्मणास् तात बाहुजाः क्षत्रबन्धवः 12,285.006c ऊरुजा धनिनो राजन् पादजाः परिचारकाः 12,285.007a चतुर्णाम् एव वर्णानाम् आगमः पुरुषर्षभ 12,285.007c अतो ऽन्ये त्व् अतिरिक्ता ये ते वै संकरजाः स्मृताः 12,285.008a क्षत्रजातिर् अथाम्बष्ठा उग्रा वैदेहकास् तथा 12,285.008c श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः 12,285.009a आयोगाः करणा व्रात्याश् चण्डालाश् च नराधिप 12,285.009c एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परम् 12,285.010 जनक उवाच 12,285.010a ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम् 12,285.010c बहूनीह हि लोके वै गोत्राणि मुनिसत्तम 12,285.011a यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः 12,285.011c शूद्रयोनौ समुत्पन्ना वियोनौ च तथापरे 12,285.012 पराशर उवाच 12,285.012a राजन् नैतद् भवेद् ग्राह्यम् अपकृष्टेन जन्मना 12,285.012c महात्मनां समुत्पत्तिस् तपसा भावितात्मनाम् 12,285.013a उत्पाद्य पुत्रान् मुनयो नृपते यत्र तत्र ह 12,285.013c स्वेनैव तपसा तेषाम् ऋषित्वं विदधुः पुनः 12,285.014a पितामहश् च मे पूर्वम् ऋश्यशृङ्गश् च काश्यपः 12,285.014c वटस् ताण्ड्यः कृपश् चैव कक्षीवान् कमठादयः 12,285.015a यवक्रीतश् च नृपते द्रोणश् च वदतां वरः 12,285.015c आयुर् मतङ्गो दत्तश् च द्रुपदो मत्स्य एव च 12,285.016a एते स्वां प्रकृतिं प्राप्ता वैदेह तपसो ''श्रयात् 12,285.016c प्रतिष्ठिता वेदविदो दमे तपसि चैव हि 12,285.017a मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव 12,285.017c अङ्गिराः कश्यपश् चैव वसिष्ठो भृगुर् एव च 12,285.018a कर्मतो ऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव 12,285.018c नामधेयानि तपसा तानि च ग्रहणं सताम् 12,285.019 जनक उवाच 12,285.019a विशेषधर्मान् वर्णानां प्रब्रूहि भगवन् मम 12,285.019c तथा सामान्यधर्मांश् च सर्वत्र कुशलो ह्य् असि 12,285.020 पराशर उवाच 12,285.020a प्रतिग्रहो याजनं च तथैवाध्यापनं नृप 12,285.020c विशेषधर्मो विप्राणां रक्षा क्षत्रस्य शोभना 12,285.021a कृषिश् च पाशुपाल्यं च वाणिज्यं च विशाम् अपि 12,285.021c द्विजानां परिचर्या च शूद्रकर्म नराधिप 12,285.022a विशेषधर्मा नृपते वर्णानां परिकीर्तिताः 12,285.022c धर्मान् साधारणांस् तात विस्तरेण शृणुष्व मे 12,285.023a आनृशंस्यम् अहिंसा चाप्रमादः संविभागिता 12,285.023c श्राद्धकर्मातिथेयं च सत्यम् अक्रोध एव च 12,285.024a स्वेषु दारेषु संतोषः शौचं नित्यानसूयता 12,285.024c आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप 12,285.025a ब्राह्मणाः क्षत्रिया वैश्यास् त्रयो वर्णा द्विजातयः 12,285.025c अत्र तेषाम् अधीकारो धर्मेषु द्विपदां वर 12,285.026a विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः 12,285.026c उन्नमन्ति यथासन्तम् आश्रित्येह स्वकर्मसु 12,285.027a न चापि शूद्रः पततीति निश्चयो; न चापि संस्कारम् इहार्हतीति वा 12,285.027c श्रुतिप्रवृत्तं न च धर्मम् आप्नुते; न चास्य धर्मे प्रतिषेधनं कृतम् 12,285.028a वैदेहकं शूद्रम् उदाहरन्ति; द्विजा महाराज श्रुतोपपन्नाः 12,285.028c अहं हि पश्यामि नरेन्द्र देवं; विश्वस्य विष्णुं जगतः प्रधानम् 12,285.029a सतां वृत्तम् अनुष्ठाय निहीना उज्जिहीर्षवः 12,285.029c मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः 12,285.030a यथा यथा हि सद्वृत्तम् आलम्बन्तीतरे जनाः 12,285.030c तथा तथा सुखं प्राप्य प्रेत्य चेह च शेरते 12,285.031 जनक उवाच 12,285.031a किं कर्म दूषयत्य् एनम् अथ जातिर् महामुने 12,285.031c संदेहो मे समुत्पन्नस् तन् मे व्याख्यातुम् अर्हसि 12,285.032 पराशर उवाच 12,285.032a असंशयं महाराज उभयं दोषकारकम् 12,285.032c कर्म चैव हि जातिश् च विशेषं तु निशामय 12,285.033a जात्या च कर्मणा चैव दुष्टं कर्म निषेवते 12,285.033c जात्या दुष्टश् च यः पापं न करोति स पूरुषः 12,285.034a जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम् 12,285.034c कर्म तद् दूषयत्य् एनं तस्मात् कर्म नशोभनम् 12,285.035 जनक उवाच 12,285.035a कानि कर्माणि धर्म्याणि लोके ऽस्मिन् द्विजसत्तम 12,285.035c न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा 12,285.036 पराशर उवाच 12,285.036a शृणु मे ऽत्र महाराज यन् मां त्वं परिपृच्छसि 12,285.036c यानि कर्माण्य् अहिंस्राणि नरं त्रायन्ति सर्वदा 12,285.037a संन्यस्याग्नीन् उपासीनाः पश्यन्ति विगतज्वराः 12,285.037c नैःश्रेयसं धर्मपथं समारुह्य यथाक्रमम् 12,285.038a प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः 12,285.038c प्रयान्ति स्थानम् अजरं सर्वकर्मविवर्जिताः 12,285.039a सर्वे वर्णा धर्मकार्याणि सम्यक्; कृत्वा राजन् सत्यवाक्यानि चोक्त्वा 12,285.039c त्यक्त्वाधर्मं दारुणं जीवलोके; यान्ति स्वर्गं नात्र कार्यो विचारः 12,286.001 पराशर उवाच 12,286.001a पिता सखायो गुरवः स्त्रियश् च; न निर्गुणा नाम भवन्ति लोके 12,286.001c अनन्यभक्ताः प्रियवादिनश् च; हिताश् च वश्याश् च तथैव राजन् 12,286.002a पिता परं दैवतं मानवानां; मातुर् विशिष्टं पितरं वदन्ति 12,286.002c ज्ञानस्य लाभं परमं वदन्ति; जितेन्द्रियार्थाः परम् आप्नुवन्ति 12,286.003a रणाजिरे यत्र शराग्निसंस्तरे; नृपात्मजो घातम् अवाप्य दह्यते 12,286.003c प्रयाति लोकान् अमरैः सुदुर्लभान्; निषेवते स्वर्गफलं यथासुखम् 12,286.004a श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं; पराङ्मुखं परिबर्हैश् च हीनम् 12,286.004c अनुद्यतं रोगिणं याचमानं; न वै हिंस्याद् बालवृद्धौ च राजन् 12,286.005a परिबर्हैः सुसंपन्नम् उद्यतं तुल्यतां गतम् 12,286.005c अतिक्रमेत नृपतिः संग्रामे क्षत्रियात्मजम् 12,286.006a तुल्याद् इह वधः श्रेयान् विशिष्टाच् चेति निश्चयः 12,286.006c निहीनात् कातराच् चैव नृपाणां गर्हितो वधः 12,286.007a पापात् पापसमाचारान् निहीनाच् च नराधिप 12,286.007c पाप एव वधः प्रोक्तो नरकायेति निश्चयः 12,286.008a न कश् चित् त्राति वै राजन् दिष्टान्तवशम् आगतम् 12,286.008c सावशेषायुषं चापि कश् चिद् एवापकर्षति 12,286.009a स्निग्धैश् च क्रियमाणानि कर्माणीह निवर्तयेत् 12,286.009c हिंसात्मकानि कर्माणि नायुर् इच्छेत् परायुषा 12,286.010a गृहस्थानां तु सर्वेषां विनाशम् अभिकाङ्क्षताम् 12,286.010c निधनं शोभनं तात पुलिनेषु क्रियावताम् 12,286.011a आयुषि क्षयम् आपन्ने पञ्चत्वम् उपगच्छति 12,286.011c नाकारणात् तद् भवति कारणैर् उपपादितम् 12,286.012a तथा शरीरं भवति देहाद् येनोपपादितम् 12,286.012c अध्वानं गतकश् चायं प्राप्तश् चायं गृहाद् गृहम् 12,286.013a द्वितीयं कारणं तत्र नान्यत् किं चन विद्यते 12,286.013c तद् देहं देहिनां युक्तं मोक्षभूतेषु वर्तते 12,286.014a सिरास्नाय्वस्थिसंघातं बीभत्सामेध्यसंकुलम् 12,286.014c भूतानाम् इन्द्रियाणां च गुणानां च समागमम् 12,286.015a त्वगन्तं देहम् इत्य् आहुर् विद्वांसो ऽध्यात्मचिन्तकाः 12,286.015c गुणैर् अपि परिक्षीणं शरीरं मर्त्यतां गतम् 12,286.016a शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम् 12,286.016c भूतैः प्रकृतिम् आपन्नैस् ततो भूमौ निमज्जति 12,286.017a भावितं कर्मयोगेन जायते तत्र तत्र ह 12,286.017c इदं शरीरं वैदेह म्रियते यत्र तत्र ह 12,286.017e तत्स्वभावो ऽपरो दृष्टो विसर्गः कर्मणस् तथा 12,286.018a न जायते तु नृपते कं चित् कालम् अयं पुनः 12,286.018c परिभ्रमति भूतात्मा द्याम् इवाम्बुधरो महान् 12,286.019a स पुनर् जायते राजन् प्राप्येहायतनं नृप 12,286.019c मनसः परमो ह्य् आत्मा इन्द्रियेभ्यः परं मनः 12,286.020a द्विविधानां च भूतानां जङ्गमाः परमा नृप 12,286.020c जङ्गमानाम् अपि तथा द्विपदाः परमा मताः 12,286.020e द्विपदानाम् अपि तथा द्विजा वै परमाः स्मृताः 12,286.021a द्विजानाम् अपि राजेन्द्र प्रज्ञावन्तः परा मताः 12,286.021c प्राज्ञानाम् आत्मसंबुद्धाः संबुद्धानाम् अमानिनः 12,286.022a जातम् अन्वेति मरणं नृणाम् इति विनिश्चयः 12,286.022c अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः 12,286.023a आपन्ने तूत्तरां këÂhÃæ सूर्ये यो निधनं व्रजेत् 12,286.023c नक्षत्रे च मुहूर्ते च पुण्ये राजन् स पुण्यकृत् 12,286.024a अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम् 12,286.024c मृत्युनाप्राकृतेनेह कर्म कृत्वात्मशक्तितः 12,286.025a विषम् उद्बन्धनं दाहो दस्युहस्तात् तथा वधः 12,286.025c दंष्ट्रिभ्यश् च पशुभ्यश् च प्राकृतो वध उच्यते 12,286.026a न चैभिः पुण्यकर्माणो युज्यन्ते नाभिसंधिजैः 12,286.026c एवंविधैश् च बहुभिर् अपरैः प्राकृतैर् अपि 12,286.027a ऊर्ध्वं हित्वा प्रतिष्ठन्ते प्राणाः पुण्यकृतां नृप 12,286.027c मध्यतो मध्यपुण्यानाम् अधो दुष्कृतकर्मणाम् 12,286.028a एकः शत्रुर् न द्वितीयो ऽस्ति शत्रुर्; अज्ञानतुल्यः पुरुषस्य राजन् 12,286.028c येनावृतः कुरुते संप्रयुक्तो; घोराणि कर्माणि सुदारुणानि 12,286.029a प्रबोधनार्थं श्रुतिधर्मयुक्तं; वृद्धान् उपास्यं च भवेत यस्य 12,286.029c प्रयत्नसाध्यो हि स राजपुत्र; प्रज्ञाशरेणोन्मथितः परैति 12,286.030a अधीत्य वेदांस् तपसा ब्रह्मचारी; यज्ञाञ् शक्त्या संनिसृज्येह पञ्च 12,286.030c वनं गच्छेत् पुरुषो धर्मकामः; श्रेयश् चित्वा स्थापयित्वा स्ववंशम् 12,286.031a उपभोगैर् अपि त्यक्तं नात्मानम् अवसादयेत् 12,286.031c चण्डालत्वे ऽपि मानुष्यं सर्वथा तात दुर्लभम् 12,286.032a इयं हि योनिः प्रथमा यां प्राप्य जगतीपते 12,286.032c आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः 12,286.033a कथं न विप्रणश्येम योनितो ऽस्या इति प्रभो 12,286.033c कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात् 12,286.034a यो दुर्लभतरं प्राप्य मानुष्यम् इह वै नरः 12,286.034c धर्मावमन्ता कामात्मा भवेत् स खलु वञ्च्यते 12,286.035a यस् तु प्रीतिपुरोगेण चक्षुषा तात पश्यति 12,286.035c दीपोपमानि भूतानि यावद् अर्चिर् न नश्यति 12,286.036a सान्त्वेनानुप्रदानेन प्रियवादेन चाप्य् उत 12,286.036c समदुःखसुखो भूत्वा स परत्र महीयते 12,286.037a दानं त्यागः शोभना मूर्तिर् अद्भ्यो; भूयः प्लाव्यं तपसा वै शरीरम् 12,286.037c सरस्वतीनैमिषपुष्करेषु; ये चाप्य् अन्ये पुण्यदेशाः पृथिव्याम् 12,286.038a गृहेषु येषाम् असवः पतन्ति; तेषाम् अथो निर्हरणं प्रशस्तम् 12,286.038c यानेन वै प्रापणं च श्मशाने; शौचेन नूनं विधिना चैव दाहः 12,286.039a इष्टिः पुष्टिर् यजनं याजनं च; दानं पुण्यानां कर्मणां च प्रयोगः 12,286.039c शक्त्या पित्र्यं यच् च किं चित् प्रशस्तं; सर्वाण्य् आत्मार्थे मानवो यः करोति 12,286.040a धर्मशास्त्राणि वेदाश् च षडङ्गानि नराधिप 12,286.040c श्रेयसो ऽर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः 12,286.041 भीष्म उवाच 12,286.041a एवद् वै सर्वम् आख्यातं मुनिना सुमहात्मना 12,286.041c विदेहराजाय पुरा श्रेयसो ऽर्थे नराधिप 12,287.001 भीष्म उवाच 12,287.001a पुनर् एव तु पप्रच्छ जनको मिथिलाधिपः 12,287.001c पराशरं महात्मानं धर्मे परमनिश्चयम् 12,287.002a किं श्रेयः का गतिर् ब्रह्मन् किं कृतं न विनश्यति 12,287.002c क्व गतो न निवर्तेत तन् मे ब्रूहि महामुने 12,287.003 पराशर उवाच 12,287.003a असङ्गः श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा 12,287.003c चीर्णं तपो न प्रणश्येद् वापः क्षेत्रे न नश्यति 12,287.004a छित्त्वाधर्ममयं पाशं यदा धर्मे ऽभिरज्यते 12,287.004c दत्त्वाभयकृतं दानं तदा सिद्धिम् अवाप्नुयात् 12,287.005a यो ददाति सहस्राणि गवाम् अश्वशतानि च 12,287.005c अभयं सर्वभूतेभ्यस् तद् दानम् अतिवर्तते 12,287.006a वसन् विषयमध्ये ऽपि न वसत्य् एव बुद्धिमान् 12,287.006c संवसत्य् एव दुर्बुद्धिर् असत्सु विषयेष्व् अपि 12,287.007a नाधर्मः श्लिष्यते प्राज्ञम् आपः पुष्करपर्णवत् 12,287.007c अप्राज्ञम् अधिकं पापं श्लिष्यते जतु këÂhavat 12,287.008a नाधर्मः कारणापेक्षी कर्तारम् अभिमुञ्चति 12,287.008c कर्ता खलु यथाकालं तत् सर्वम् अभिपद्यते 12,287.008e न भिद्यन्ते कृतात्मान आत्मप्रत्ययदर्शिनः 12,287.009a बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते 12,287.009c शुभाशुभेषु सक्तात्मा प्राप्नोति सुमहद् भयम् 12,287.010a वीतरागो जितक्रोधः सम्यग् भवति यः सदा 12,287.010c विषये वर्तमानो ऽपि न स पापेन युज्यते 12,287.011a मर्यादायां धर्मसेतुर् निबद्धो नैव सीदति 12,287.011c पुष्टस्रोत इवायत्तः स्फीतो भवति संचयः 12,287.012a यथा भानुगतं तेजो मणिः शुद्धः समाधिना 12,287.012c आदत्ते राजशार्दूल तथा योगः प्रवर्तते 12,287.013a यथा तिलानाम् इह पुष्पसंश्रयात्; पृथक् पृथग् याति गुणो ऽतिसौम्यताम् 12,287.013c तथा नराणां भुवि भावितात्मनां; यथाश्रयं सत्त्वगुणः प्रवर्तते 12,287.014a जहाति दारान् इहते न संपदः; सदश्वयानं विविधाश् च याः क्रियाः 12,287.014c त्रिविष्टपे जातमतिर् यदा नरस्; तदास्य बुद्धिर् विषयेषु भिद्यते 12,287.015a प्रसक्तबुद्धिर् विषयेषु यो नरो; यो बुध्यते ह्य् आत्महितं कदा च न 12,287.015c स सर्वभावानुगतेन चेतसा; नृपामिषेणेव झषो विकृष्यते 12,287.016a संघातवान् मर्त्यलोकः परस्परम् अपाश्रितः 12,287.016c कदलीगर्भनिःसारो नौर् इवाप्सु निमज्जति 12,287.017a न धर्मकालः पुरुषस्य निश्चितो; न चापि मृत्युः पुरुषं प्रतीक्षते 12,287.017c क्रिया हि धर्मस्य सदैव शोभना; यदा नरो मृत्युमुखे ऽभिवर्तते 12,287.018a यथान्धः स्वगृहे युक्तो ह्य् अभ्यासाद् एव गच्छति 12,287.018c तथा युक्तेन मनसा प्राज्ञो गच्छति तां गतिम् 12,287.019a मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम् 12,287.019c अविद्वान् मोक्षधर्मेषु बद्धो भ्रमति चक्रवत् 12,287.020a यथा मृणालो ऽनुगतम् आशु मुञ्चति कर्दमम् 12,287.020c तथात्मा पुरुषस्येह मनसा परिमुच्यते 12,287.020e मनः प्रणयते ''त्मानं स एनम् अभियुञ्जति 12,287.020f*0743_01 युक्तो यदा स भवति तदा तत् पश्यते परम् 12,287.021a परार्थे वर्तमानस् तु स्वकार्यं यो ऽभिमन्यते 12,287.021c इन्द्रियार्थेषु सक्तः सन् स्वकार्यात् परिहीयते 12,287.022a अधस् तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम् 12,287.022c प्राप्नोति स्वकृतैर् आत्मा प्राज्ञस्येहेतरस्य च 12,287.023a मृन्मये भाजने पक्वे यथा वै न्यस्यते द्रवः 12,287.023c तथा शरीरं तपसा तप्तं विषयम् अश्नुते 12,287.024a विषयान् अश्नुते यस् तु न स भोक्ष्यत्य् असंशयम् 12,287.024c यस् तु भोगांस् त्यजेद् आत्मा स वै भोक्तुं व्यवस्यति 12,287.025a नीहारेण हि संवीतः शिश्नोदरपरायणः 12,287.025c जात्यन्ध इव पन्थानम् आवृतात्मा न बुध्यते 12,287.026a वणिग् यथा समुद्राद् वै यथार्थं लभते धनम् 12,287.026c तथा मर्त्यार्णवे जन्तोः कर्मविज्ञानतो गतिः 12,287.027a अहोरात्रमये लोके जरारूपेण संचरन् 12,287.027c मृत्युर् ग्रसति भूतानि पवनं पन्नगो यथा 12,287.028a स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते 12,287.028c नाकृतं लभते कश् चित् किं चिद् अत्र प्रियाप्रियम् 12,287.029a शयानं यान्तम् आसीनं प्रवृत्तं विषयेषु च 12,287.029c शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा 12,287.030a न ह्य् अन्यत् तीरम् आसाद्य पुनस् तर्तुं व्यवस्यति 12,287.030c दुर्लभो दृश्यते ह्य् अस्य विनिपातो महार्णवे 12,287.031a यथा भारावसक्ता हि नौर् महाम्भसि तन्तुना 12,287.031c तथा मनो ऽभियोगाद् वै शरीरं प्रतिकर्षति 12,287.032a यथा समुद्रम् अभितः संस्यूताः सरितो ऽपराः 12,287.032c तथाद्या प्रकृतिर् योगाद् अभिसंस्यूयते सदा 12,287.033a स्नेहपाशैर् बहुविधैर् आसक्तमनसो नराः 12,287.033c प्रकृतिस्था विषीदन्ति जले सैकतवेश्मवत् 12,287.034a शरीरगृहसंस्थस्य शौचतीर्थस्य देहिनः 12,287.034c बुद्धिमार्गप्रयातस्य सुखं त्व् इह परत्र च 12,287.035a विस्तराः क्लेशसंयुक्ताः संक्षेपास् तु सुखावहाः 12,287.035c परार्थं विस्तराः सर्वे त्यागम् आत्महितं विदुः 12,287.036a संकल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः 12,287.036c भार्या दासाश् च पुत्राश् च स्वम् अर्थम् अनुयुञ्जते 12,287.037a न माता न पिता किं चित् कस्य चित् प्रतिपद्यते 12,287.037c दानपथ्योदनो जन्तुः स्वकर्मफलम् अश्नुते 12,287.038a माता पुत्रः पिता भ्राता भार्या मित्रजनस् तथा 12,287.038c अष्टापदपदस्थाने त्व् अक्षमुद्रेव न्यस्यते 12,287.039a सर्वाणि कर्माणि पुरा कृतानि; शुभाशुभान्य् आत्मनो यान्ति जन्तोः 12,287.039c उपस्थितं कर्मफलं विदित्वा; बुद्धिं तथा चोदयते ऽन्तरात्मा 12,287.040a व्यवसायं समाश्रित्य सहायान् यो ऽधिगच्छति 12,287.040c न तस्य कश् चिद् आरम्भः कदा चिद् अवसीदति 12,287.041a अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम् 12,287.041c न श्रीः संत्यजते नित्यम् आदित्यम् इव रश्मयः 12,287.042a आस्तिक्यव्यवसायाभ्याम् उपायाद् विस्मयाद् धिया 12,287.042c यम् आरभत्य् अनिन्द्यात्मा न सो ऽर्थः परिसीदति 12,287.043a सर्वः स्वानि शुभाशुभानि नियतं कर्माणि जन्तुः स्वयं; गर्भात् संप्रतिपद्यते तद् उभयं यत् तेन पूर्वं कृतम् 12,287.043c मृत्युश् चापरिहारवान् समगतिः कालेन विच्छेदिता; दारोश् चूर्णम् इवाश्मसारविहितं कर्मान्तिकं प्रापयेत् 12,287.044a स्वरूपताम् आत्मकृतं च विस्तरं; कुलान्वयं द्रव्यसमृद्धिसंचयम् 12,287.044c नरो हि सर्वो लभते यथाकृतं; शुभाशुभेनात्मकृतेन कर्मणा 12,287.045 भीष्म उवाच 12,287.045a इत्य् उक्तो जनको राजन् यथातथ्यं मनीषिणा 12,287.045c श्रुत्वा धर्मविदां श्रेष्ठः परां मुदम् अवाप ह 12,288.001 युधिष्ठिर उवाच 12,288.001a सत्यं क्षमां दमं प्रज्ञां प्रशंसन्ति पितामह 12,288.001c विद्वांसो मनुजा लोके कथम् एतन् मतं तव 12,288.002 भीष्म उवाच 12,288.002a अत्र ते वर्तयिष्ये ऽहम् इतिहासं पुरातनम् 12,288.002c साध्यानाम् इह संवादं हंसस्य च युधिष्ठिर 12,288.003a हंसो भूत्वाथ सौवर्णस् त्व् अजो नित्यः प्रजापतिः 12,288.003c स वै पर्येति लोकांस् त्रीन् अथ साध्यान् उपागमत् 12,288.004 साध्या Æcu÷ 12,288.004a शकुने वयं स्म देवा वै साध्यास् त्वाम् अनुयुज्महे 12,288.004c पृच्छामस् त्वां मोक्षधर्मं भवांश् च किल मोक्षवित् 12,288.005a श्रुतो ऽसि नः पण्डितो धीरवादी; साधुशब्दः पतते ते पतत्रिन् 12,288.005c किं मन्यसे श्रेष्ठतमं द्विज त्वं; कस्मिन् मनस् ते रमते महात्मन् 12,288.006a तन् नः कार्यं पक्षिवर प्रशाधि; यत् कार्याणां मन्यसे श्रेष्ठम् एकम् 12,288.006c यत् कृत्वा वै पुरुषः सर्वबन्धैर्; विमुच्यते विहगेन्द्रेह शीघ्रम् 12,288.007 हंस उवाच 12,288.007a इदं कार्यम् अमृताशाः शृणोमि; तपो दमः सत्यम् आत्माभिगुप्तिः 12,288.007c ग्रन्थीन् विमुच्य हृदयस्य सर्वान्; प्रियाप्रिये स्वं वशम् आनयीत 12,288.008a नारुंतुदः स्यान् न नृशंसवादी; न हीनतः परम् अभ्याददीत 12,288.008c ययास्य वाचा पर उद्विजेत; न तां वदेद् रुशतीं पापलोक्याम् 12,288.009a वाक्सायका वदनान् निष्पतन्ति; यैर् आहतः शोचति रात्र्यहानि 12,288.009c परस्य नामर्मसु ते पतन्ति; तान् पण्डितो नावसृजेत् परेषु 12,288.010a परश् चेद् एनम् अतिवादबाणैर्; भृशं विध्येच् छम एवेह कार्यः 12,288.010c संरोष्यमाणः प्रतिमृष्यते यः; स आदत्ते सुकृतं वै परस्य 12,288.011a क्षेपाभिमानाद् अभिषङ्गव्यलीकं; निगृह्णाति ज्वलितं यश् च मन्युम् 12,288.011c अदुष्टचेता मुदितो ऽनसूयुः; स आदत्ते सुकृतं वै परेषाम् 12,288.012a आक्रुश्यमानो न वदामि किं चित्; क्षमाम्य् अहं tìyamÃnaÓ च नित्यम् 12,288.012c श्रेष्ठं ह्य् एतत् क्षमम् अप्य् आहुर् आर्याः; सत्यं तथैवार्जवम् आनृशंस्यम् 12,288.013a वेदस्योपनिषत् सत्यं सत्यस्योपनिषद् दमः 12,288.013c दमस्योपनिषन् मोक्ष एतत् सर्वानुशासनम् 12,288.014a वाचो वेगं मनसः क्रोधवेगं; विवित्सावेगम् उदरोपस्थवेगम् 12,288.014c एतान् वेगान् यो विषहत्य् उदीर्णांस्; तं मन्ये ऽहं ब्राह्मणं वै मुनिं च 12,288.015a अक्रोधनः क्रुध्यतां वै विशिष्टस्; तथा तितिक्षुर् अतितिक्षोर् विशिष्टः 12,288.015c अमानुषान् मानुषो वै विशिष्टस्; तथाज्ञानाज् ज्ञानवान् वै प्रधानः 12,288.016a आक्रुश्यमानो नाक्रोशेन् मन्युर् एव तितिक्षतः 12,288.016c आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति 12,288.017a यो नात्युक्तः प्राह रूक्षं प्रियं वा; यो वा हतो न प्रतिहन्ति धैर्यात् 12,288.017c पापं च यो नेच्छति तस्य हन्तुस्; तस्मै देवाः स्पृहयन्ते सदैव 12,288.018a पापीयसः क्षमेतैव श्रेयसः सदृशस्य च 12,288.018c विमानितो हतो ''क्रुष्ट एवं सिद्धिं गमिष्यति 12,288.019a सदाहम् आर्यान् निभृतो ऽप्य् उपासे; न मे विवित्सा न च मे ऽस्ति रोषः 12,288.019c न चाप्य् अहं लिप्समानः परैमि; न चैव किं चिद् विषमेण यामि 12,288.020a नाहं शप्तः प्रतिशपामि किं चिद्; दमं द्वारं ह्य् अमृतस्येह वेद्मि 12,288.020c गुह्यं ब्रह्म तद् इदं वो ब्रवीमि; न मानुषाच् छ्रेष्ठतरं हि किं चित् 12,288.021a विमुच्यमानः पापेभ्यो धनेभ्य इव चन्द्रमाः 12,288.021c विरजाः कालम् आकाङ्क्षन् धीरो धैर्येण सिध्यति 12,288.022a यः सर्वेषां भवति ह्य् अर्चनीय; उत्सेचने स्तम्भ इवाभिजातः 12,288.022c यस्मै वाचं सुप्रशस्तां वदन्ति; स वै देवान् गच्छति संयतात्मा 12,288.023a न तथा वक्तुम् इच्छन्ति कल्याणान् पुरुषे गुणान् 12,288.023c यथैषां वक्तुम् इच्छन्ति नैर्गुण्यम् अनुयुञ्जकाः 12,288.024a यस्य वाङ्मनसी गुप्ते सम्यक् प्रणिहिते सदा 12,288.024c वेदास् तपश् च त्यागश् च स इदं सर्वम् आप्नुयात् 12,288.025a आक्रोशनावमानाभ्याम् अबुधाद् वर्धते बुधः 12,288.025c तस्मान् न वर्धयेद् अन्यं न चात्मानं विहिंसयेत् 12,288.026a अमृतस्येव संतृप्येद् अवमानस्य वै द्विजः 12,288.026c सुखं ह्य् अवमतः शेते यो ऽवमन्ता स नश्यति 12,288.027a यत् क्रोधनो यजते यद् ददाति; यद् वा तपस् तप्यति यज् जुहोति 12,288.027c वैवस्वतस् तद् धरते ऽस्य सर्वं; मोघः श्रमो भवति क्रोधनस्य 12,288.028a चत्वारि यस्य द्वाराणि सुगुप्तान्य् अमरोत्तमाः 12,288.028c उपस्थम् उदरं हस्तौ वाक् चतुर्थी स धर्मवित् 12,288.029a सत्यं दमं ह्य् आर्जवम् आनृशंस्यं; धृतिं तितिक्षाम् अभिसेवमानः 12,288.029c स्वाध्यायनित्यो ऽस्पृहयन् परेषाम्; एकान्तशील्य् ऊर्ध्वगतिर् भवेत् सः 12,288.030a सर्वान् एतान् अनुचरन् वत्सवच् चतुरः स्तनान् 12,288.030c न पावनतमं किं चित् सत्याद् अध्यगमं क्व चित् 12,288.031a आचक्षे ऽहं मनुष्येभ्यो देवेभ्यः प्रतिसंचरन् 12,288.031c सत्यं स्वर्गस्य सोपानं पारावारस्य नौर् इव 12,288.032a यादृशैः संनिवसति यादृशांश् चोपसेवते 12,288.032c यादृग् इच्छेच् च भवितुं तादृग् भवति पूरुषः 12,288.033a यदि सन्तं सेवते यद्य् असन्तं; तपस्विनं यदि वा स्तेनम् एव 12,288.033c वासो यथा रङ्गवशं प्रयाति; तथा स तेषां वशम् अभ्युपैति 12,288.034a सदा देवाः साधुभिः संवदन्ते; न मानुषं विषयं यान्ति द्रष्टुम् 12,288.034c नेन्दुः समः स्याद् असमो हि वायुर्; उच्चावचं विषयं यः स वेद 12,288.035a अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे 12,288.035c तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै 12,288.036a शिश्नोदरे ये ऽभिरताः सदैव; स्तेना नरा वाक्परुषाश् च नित्यम् 12,288.036c अपेतदोषान् इति तान् विदित्वा; दूराद् देवाः संपरिवर्जयन्ति 12,288.037a न वै देवा हीनसत्त्वेन तोष्याः; सर्वाशिना दुष्कृतकर्मणा वा 12,288.037c सत्यव्रता ये तु नराः कृतज्ञा; धर्मे रतास् तैः सह संभजन्ते 12,288.038a अव्याहृतं व्याहृताच् छ्रेय आहुः; सत्यं वदेद् व्याहृतं तद् द्वितीयम् 12,288.038c धर्मं वदेद् व्याहृतं तत् तृतीयं; प्रियं वदेद् व्याहृतं तच् चतुर्थम् 12,288.039 साध्या Æcu÷ 12,288.039a केनायम् आवृतो लोकः केन वा न प्रकाशते 12,288.039c केन त्यजति मित्राणि केन स्वर्गं न गच्छति 12,288.040 हंस उवाच 12,288.040a अज्ञानेनावृतो लोको मात्सर्यान् न प्रकाशते 12,288.040c लोभात् त्यजति मित्राणि सङ्गात् स्वर्गं न गच्छति 12,288.041 साध्या Æcu÷ 12,288.041a कः स्विद् एको रमते ब्राह्मणानां; कः स्विद् एको बहुभिर् जोषम् Ãste 12,288.041c कः स्विद् एको बलवान् दुर्बलो ऽपि; कः स्विद् एषां कलहं नान्ववैति 12,288.042 हंस उवाच 12,288.042a प्राज्ञ एको रमते ब्राह्मणानां; प्राज्ञ एको बहुभिर् जोषम् Ãste 12,288.042c प्राज्ञ एको बलवान् दुर्बलो ऽपि; प्राज्ञ एषां कलहं नान्ववैति 12,288.043 साध्या Æcu÷ 12,288.043a किं ब्राह्मणानां देवत्वं किं च साधुत्वम् उच्यते 12,288.043c असाधुत्वं च किं तेषां किम् एषां मानुषं मतम् 12,288.044 हंस उवाच 12,288.044a स्वाध्याय एषां देवत्वं व्रतं साधुत्वम् उच्यते 12,288.044c असाधुत्वं परीवादो मृत्युर् मानुषम् उच्यते 12,288.045 भीष्म उवाच 12,288.045*0744_01 इत्य् उक्त्वा वरदो देवो भगवान् नित्य अव्ययः 12,288.045*0744_02 साध्यैर् देवगणैः सार्धं दिवम् एवारुरोह सः 12,288.045*0744_03 एतद् यशस्यम् आयुष्यं पुत्र्यं स्वर्गाय तु ध्रुवम् 12,288.045*0744_04 दर्शितं देवदेवेन परमेणाव्ययेन च 12,288.045a संवाद इत्य् अयं श्रेष्ठः साध्यानां परिकीर्तितः 12,288.045c क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यम् उच्यते 12,289.001 युधिष्ठिर उवाच 12,289.001a सांख्ये योगे च मे तात विशेषं वक्तुम् अर्हसि 12,289.001c तव सर्वज्ञ सर्वं हि विदितं कुरुसत्तम 12,289.002 भीष्म उवाच 12,289.002a सांख्याः सांख्यं प्रशंसन्ति योगा योगं द्विजातयः 12,289.002c वदन्ति कारणैः श्रैष्ठ्यं स्वपक्षोद्भावनाय वै 12,289.003a अनीश्वरः कथं मुच्येद् इत्य् एवं शत्रुकर्शन 12,289.003c वदन्ति कारणैः श्रैष्ठ्यं योगाः सम्यङ् मनीषिणः 12,289.004a वदन्ति कारणं चेदं सांख्याः सम्यग् द्विजातयः 12,289.004c विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः 12,289.005a ऊर्ध्वं स देहात् सुव्यक्तं विमुच्येद् इति नान्यथा 12,289.005c एतद् आहुर् महाप्राज्ञाः सांख्यं वै मोक्षदर्शनम् 12,289.006a स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् 12,289.006c शिष्टानां हि मतं ग्राह्यं त्वद्विधैः शिष्टसंमतैः 12,289.007a प्रत्यक्षहेतवो योगाः सांख्याः शास्त्रविनिश्चयाः 12,289.007c उभे चैते मते तत्त्वे मम तात युधिष्ठिर 12,289.008a उभे चैते मते ज्ञाने नृपते शिष्टसंमते 12,289.008c अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् 12,289.009a तुल्यं शौचं तयोर् युक्तं दया भूतेषु चानघ 12,289.009c व्रतानां धारणं तुल्यं दर्शनं न समं तयोः 12,289.009d*0745_01 तयोस् तु दर्शनं सम्यक् सूक्ष्मे भावे प्रसज्यते 12,289.010 युधिष्ठिर उवाच 12,289.010a यदि तुल्यं व्रतं शौचं दया चात्र पितामह 12,289.010c तुल्यं न दर्शनं कस्मात् तन् मे ब्रूहि पितामह 12,289.011 भीष्म उवाच 12,289.011a रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् 12,289.011c योगाच् छित्त्वादितो दोषान् पञ्चैतान् प्राप्नुवन्ति तत् 12,289.012a यथा चानिमिषाः स्थूला जालं छित्त्वा पुनर् जलम् 12,289.012c प्राप्नुवन्ति तथा योगास् तत् पदं वीतकल्मषाः 12,289.013a तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः 12,289.013c प्राप्नुयुर् विमलं मार्गं विमुक्ताः सर्वबन्धनैः 12,289.014a लोभजानि तथा राजन् बन्धनानि बलान्विताः 12,289.014c छित्त्वा योगाः परं मार्गं गच्छन्ति विमलाः Óivam 12,289.015a अबलाश् च मृगा राजन् वागुरासु तथापरे 12,289.015c विनश्यन्ति न संदेहस् तद्वद् योगबलाद् ऋते 12,289.016a बलहीनाश् च कौन्तेय यथा जालगता झषाः 12,289.016c अन्तं गच्छन्ति राजेन्द्र तथा योगाः सुदुर्बलाः 12,289.017a यथा च शकुनाः सूक्ष्माः प्राप्य जालम् अरिंदम 12,289.017c तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः 12,289.018a कर्मजैर् बन्धनैर् बद्धास् तद्वद् योगाः परंतप 12,289.018c अबला वै विनश्यन्ति मुच्यन्ते च बलान्विताः 12,289.019a अल्पकश् च यथा राजन् वह्निः शाम्यति दुर्बलः 12,289.019c आक्रान्त इन्धनैः स्थूलैस् तद्वद् योगो ऽबलः प्रभो 12,289.020a स एव च यदा राजन् वह्निर् जातबलः पुनः 12,289.020c समीरणयुतः कृत्स्नां दहेत् क्षिप्रं महीम् अपि 12,289.021a तद्वज् जातबलो योगी दीप्ततेजा महाबलः 12,289.021c अन्तकाल इवादित्यः कृत्स्नं संशोषयेज् जगत् 12,289.022a दुर्बलश् च यथा राजन् स्रोतसा ह्रियते नरः 12,289.022c बलहीनस् तथा योगो विषयैर् ह्रियते ऽवशः 12,289.023a तद् एव च यथा स्रोतो विष्टम्भयति वारणः 12,289.023c तद्वद् योगबलं लब्ध्वा व्यूहते विषयान् बहून् 12,289.024a विशन्ति चावशाः पार्थ योगा योगबलान्विताः 12,289.024c प्रजापतीन् ऋषीन् देवान् महाभूतानि चेश्वराः 12,289.025a न यमो नान्तकः क्रुद्धो न मृत्युर् भीमविक्रमः 12,289.025c ईशते नृपते सर्वे योगस्यामिततेजसः 12,289.026a आत्मनां च सहस्राणि बहूनि भरतर्षभ 12,289.026c योगः कुर्याद् बलं प्राप्य तैश् च सर्वैर् महीं चरेत् 12,289.027a प्राप्नुयाद् विषयांश् चैव पुनश् चोग्रं तपश् चरेत् 12,289.027c संक्षिपेच् च पुनः पार्थ सूर्यस् तेजोगुणान् इव 12,289.028a बलस्थस्य हि योगस्य बन्धनेशस्य पार्थिव 12,289.028c विमोक्षप्रभविष्णुत्वम् उपपन्नम् असंशयम् 12,289.029a बलानि योगे प्रोक्तानि मयैतानि विशां पते 12,289.029c निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस् तव 12,289.030a आत्मनश् च समाधाने धारणां प्रति चाभिभो 12,289.030c निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ 12,289.031a अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः 12,289.031c युक्तः सम्यक् तथा योगी मोक्षं प्राप्नोत्य् असंशयम् 12,289.032a स्नेहपूर्णे यथा पात्रे मन आधाय निश्चलम् 12,289.032c पुरुषो यत्त आरोहेत् सोपानं युक्तमानसः 12,289.033a युक्त्वा तथायम् आत्मानं योगः पार्थिव निश्चलम् 12,289.033c करोत्य् अमलम् आत्मानं भास्करोपमदर्शनम् 12,289.034a यथा च नावं कौन्तेय कर्णधारः समाहितः 12,289.034c महार्णवगतां शीघ्रं नयेत् पार्थिव पत्तनम् 12,289.035a तद्वद् आत्मसमाधानं युक्त्वा योगेन तत्त्ववित् 12,289.035c दुर्गमं स्थानम् आप्नोति हित्वा देहम् इमं नृप 12,289.036a सारथिश् च यथा युक्त्वा सदश्वान् सुसमाहितः 12,289.036c देशम् इष्टं नयत्य् आशु धन्विनं पुरुषर्षभ 12,289.037a तथैव नृपते योगी धारणासु समाहितः 12,289.037c प्राप्नोत्य् आशु परं स्थानं लक्षं मुक्त इवाशुगः 12,289.038a आवेश्यात्मनि चात्मानं योगी तिष्ठति यो ऽचलः 12,289.038c पापं हन्तेव मीनानां पदम् आप्नोति सो ऽजरम् 12,289.039a नाभ्यां कण्ठे च शीर्षे च हृदि वक्षसि पार्श्वयोः 12,289.039c दर्शने स्पर्शने चापि घ्राणे चामितविक्रम 12,289.040a स्थानेष्व् एतेषु यो योगी महाव्रतसमाहितः 12,289.040c आत्मना सूक्ष्मम् आत्मानं युङ्क्ते सम्यग् विशां पते 12,289.041a स शीघ्रम् अमलप्रज्ञः कर्म दग्ध्वा शुभाशुभम् 12,289.041c उत्तमं योगम् आस्थाय यदीच्छति विमुच्यते 12,289.042 युधिष्ठिर उवाच 12,289.042a आहारान् कीदृशान् कृत्वा कानि जित्वा च भारत 12,289.042c योगी बलम् अवाप्नोति तद् भवान् वक्तुम् अर्हति 12,289.043 भीष्म उवाच 12,289.043a कणानां भक्षणे युक्तः पिण्याकस्य च भक्षणे 12,289.043c स्नेहानां वर्जने युक्तो योगी बलम् अवाप्नुयात् 12,289.044a भुञ्जानो यावकं रूक्षं दीर्घकालम् अरिंदम 12,289.044c एकारामो विशुद्धात्मा योगी बलम् अवाप्नुयात् 12,289.045a पक्षान् मासान् ऋतूंश् चित्रान् संचरंश् च गुहास् तथा 12,289.045c अपः पीत्वा पयोमिश्रा योगी बलम् अवाप्नुयात् 12,289.046a अखण्डम् अपि वा मासं सततं मनुजेश्वर 12,289.046c उपोष्य सम्यक् शुद्धात्मा योगी बलम् अवाप्नुयात् 12,289.047a कामं जित्वा तथा क्रोधं शीतोष्णे वर्षम् एव च 12,289.047c भयं निद्रां तथा श्वासं पौरुषं विषयांस् तथा 12,289.048a अरतिं दुर्जयां चैव घोरां तृष्णां च पार्थिव 12,289.048c स्पर्शान् सर्वांस् तथा तन्द्रीं दुर्जयां नृपसत्तम 12,289.049a दीपयन्ति महात्मानः सूक्ष्मम् आत्मानम् आत्मना 12,289.049c वीतरागा महाप्राज्ञा ध्यानाध्ययनसंपदा 12,289.050a दुर्गस् त्व् एष मतः पन्था ब्राह्मणानां विपश्चिताम् 12,289.050c न कश् चिद् व्रजति ह्य् अस्मिन् क्षेमेण भरतर्षभ 12,289.051a यथा कश् चिद् वनं घोरं बहुसर्पसरीसृपम् 12,289.051c श्वभ्रवत् तोयहीनं च दुर्गमं बहुकण्टकम् 12,289.052a अभक्तम् अटवीप्रायं दावदग्धमहीरुहम् 12,289.052c पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेद् युवा 12,289.053a योगमार्गं तथासाद्य यः कश् चिद् भजते द्विजः 12,289.053c क्षेमेणोपरमेन् मार्गाद् बहुदोषो हि स स्मृतः 12,289.054a सुस्थेयं क्षुरधारासु निशितासु महीपते 12,289.054c धारणासु तु योगस्य दुःस्थेयम् अकृतात्मभिः 12,289.055a विपन्ना धारणास् तात नयन्ति नशुभां गतिम् 12,289.055c नेतृहीना यथा नावः पुरुषान् अर्णवे नृप 12,289.056a यस् तु तिष्ठति कौन्तेय धारणासु यथाविधि 12,289.056c मरणं जन्म दुःखं च सुखं च स विमुञ्चति 12,289.057a नानाशास्त्रेषु निष्पन्नं योगेष्व् इदम् उदाहृतम् 12,289.057c परं योगं तु यत् कृत्स्नं निश्चितं तद् द्विजातिषु 12,289.058a परं हि तद् ब्रह्म महन् महात्मन्; ब्रह्माणम् ईशं वरदं च विष्णुम् 12,289.058c भवं च धर्मं च षडाननं च; षड् ब्रह्मपुत्रांश् च महानुभावान् 12,289.059a तमश् च कष्टं सुमहद् रजश् च; सत्त्वं च शुद्धं प्रकृतिं परां च 12,289.059c सिद्धिं च देवीं वरुणस्य पत्नीं; तेजश् च कृत्स्नं सुमहच् च धैर्यम् 12,289.060a ताराधिपं वै विमलं सतारं; विश्वांश् च देवान् उरगान् पितॄंश् च 12,289.060c शैलांश् च कृत्स्नान् उदधींश् च घोरान्; नदीश् च सर्वाः सवनान् घनांश् च 12,289.061a नागान् नगान् यक्षगणान् दिशश् च; गन्धर्वसंघान् पुरुषान् स्त्रियश् च 12,289.061c परस्परं प्राप्य महान् महात्मा; विशेत योगी नचिराद् विमुक्तः 12,289.062a कथा च येयं नृपते प्रसक्ता; देवे महावीर्यमतौ शुभेयम् 12,289.062c योगान् स सर्वान् अभिभूय मर्त्यान्; नारायणात्मा कुरुते महात्मा 12,290.001 युधिष्ठिर उवाच 12,290.001a सम्यक् त्वयायं नृपते वर्णितः शिष्टसंमतः 12,290.001c योगमार्गो यथान्यायं शिष्यायेह हितैषिणा 12,290.002a सांख्ये त्व् इदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते 12,290.002c त्रिषु लोकेषु यज् ज्ञानं सर्वं तद् विदितं हि ते 12,290.003 भीष्म उवाच 12,290.003a शृणु मे त्वम् इदं शुद्धं सांख्यानां विदितात्मनाम् 12,290.003c विहितं यतिभिर् बुद्धैः कपिलादिभिर् ईश्वरैः 12,290.004a यस्मिन् न विभ्रमाः के चिद् दृश्यन्ते मनुजर्षभ 12,290.004c गुणाश् च यस्मिन् बहवो दोषहानिश् च केवला 12,290.005a ज्ञानेन परिसंख्याय सदोषान् विषयान् नृप 12,290.005c मानुषान् दुर्जयान् कृत्स्नान् पैशाचान् विषयांस् तथा 12,290.006a राक्षसान् vi«ayä ज्ञात्वा यक्षाणां विषयांस् तथा 12,290.006c विषयान् auragä ज्ञात्वा गान्धर्वविषयांस् तथा 12,290.007a पितॄणां vi«ayä ज्ञात्वा तिर्यक्षु चरतां नृप 12,290.007c suparïavi«ayä ज्ञात्वा मरुतां विषयांस् तथा 12,290.008a rÃjar«ivi«ayä ज्ञात्वा ब्रह्मर्षिविषयांस् तथा 12,290.008c आसुरान् vi«ayä ज्ञात्वा वैश्वदेवांस् तथैव च 12,290.009a devar«ivi«ayä ज्ञात्वा योगानाम् अपि चेश्वरान् 12,290.009c विषयांश् च प्रजेशानां ब्रह्मणो विषयांस् तथा 12,290.010a आयुषश् च परं कालं लोके विज्ञाय तत्त्वतः 12,290.010c सुखस्य च परं तत्त्वं विज्ञाय वदतां वर 12,290.011a प्राप्ते काले च यद् दुःखं पततां विषयैषिणाम् 12,290.011c तिर्यक् च पततां दुःखं पततां नरके च यत् 12,290.012a स्वर्गस्य च गुणान् कृत्स्नान् दोषान् सर्वांश् च भारत 12,290.012c वेदवादे च ये दोषा गुणा ये चापि वैदिकाः 12,290.013a ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप 12,290.013c सांख्यज्ञाने च ये दोषास् तथैव च गुणा नृप 12,290.013d*0746_01 इतरेषु च ये दोषा गुणास् तेषु च भारत 12,290.013d*0746_02 परिसंख्याय संख्यानं मत्वा सांख्यं गुणाधिकम् 12,290.014a सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा 12,290.014c तमश् cëÂaguïaæ ज्ञात्वा बुद्धिं सप्तगुणां तथा 12,290.015a षड्गुणं च नभो ज्ञात्वा मनः पञ्चगुणं तथा 12,290.015c बुद्धिं चतुर्गुणां ज्ञात्वा तमश् च त्रिगुणं महत् 12,290.016a द्विगुणं च रजो ज्ञात्वा सत्त्वम् एकगुणं पुनः 12,290.016c मार्गं विज्ञाय तत्त्वेन प्रलये प्रेक्षणं तथा 12,290.017a ज्ञानविज्ञानसंपन्नाः कारणैर् भाविताः शुभैः 12,290.017c प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इह नभः परम् 12,290.018a रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च 12,290.018c शब्दे सक्तं तथा श्रोत्रं जिह्वां रसगुणेषु च 12,290.019a तनुं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम् 12,290.019c मोहं तमसि संसक्तं लोभम् अर्थेषु संश्रितम् 12,290.020a विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम् 12,290.020c अप्सु देवीं तथा सक्ताम् अपस् तेजसि चाश्रिताः 12,290.021a तेजो वायौ तु संसक्तं वायुं नभसि चाश्रितम् 12,290.021c नभो महति संयुक्तं महद् बुद्धौ च संश्रितम् 12,290.022a बुद्धिं तमसि संसक्तां तमो रजसि चाश्रितम् 12,290.022c रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथात्मनि 12,290.023a सक्तम् आत्मानम् ईशे च देवे नारायणे तथा 12,290.023c देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्व चित् 12,290.024a ज्ञात्वा सत्त्वयुतं देहं वृतं षोडशभिर् गुणैः 12,290.024c स्वभावं चेतनां चैव ज्ञात्वा वै देहम् आश्रिते 12,290.025a मध्यस्थम् एकम् आत्मानं पापं यस्मिन् न विद्यते 12,290.025c द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम् 12,290.026a इन्द्रियाणीन्द्रियार्थांश् च सर्वान् आत्मनि संश्रितान् 12,290.026b*0747_01 दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् 12,290.026c प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः 12,290.027a अवाक् चैवानिलं ज्ञात्वा प्रवहं चानिलं पुनः 12,290.027c सप्त वातांस् तथा शेषान् सप्तधा विधिवत् पुनः 12,290.028a प्रजापतीन् ऋषींश् चैव मार्गांश् च सुबहून् वरान् 12,290.028c सप्तर्षींश् च bahƤ ज्ञात्वा राजर्षींश् च परंतप 12,290.029a सुरर्षीन् महतश् चान्यान् महर्षीन् सूर्यसंनिभान् 12,290.029c ऐश्वर्याच् cyÃvitä ज्ञात्वा कालेन महता नृप 12,290.030a महतां भूतसंघानां श्रुत्वा नाशं च पार्थिव 12,290.030c गतिं चाप्य् अशुभां ज्ञात्वा नृपते पापकर्मणाम् 12,290.031a वैतरण्यां च यद् दुःखं पतितानां यमक्षये 12,290.031c योनीषु च विचित्रासु संसारान् अशुभांस् तथा 12,290.032a जठरे चाशुभे वासं शोणितोदकभाजने 12,290.032c श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते 12,290.033a शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे 12,290.033c सिराशतसमाकीर्णे नवद्वारे पुरे ऽशुचौ 12,290.034a विज्ञायाहितम् आत्मानं योगांश् च विविधान् नृप 12,290.034c तामसानां च जन्तूनां रमणीयावृतात्मनाम् 12,290.035a सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ 12,290.035c गर्हितं महताम् अर्थे सांख्यानां विदितात्मनाम् 12,290.036a उपप्लवांस् तथा ghorä शशिनस् तेजसस् तथा 12,290.036c ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् 12,290.037a द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं नृप 12,290.037c अन्योन्यभक्षणं दृष्ट्वा भूतानाम् अपि चाशुभम् 12,290.038a बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम् 12,290.038c रागे मोहे च संप्राप्ते क्व चित् सत्त्वं समाश्रितम् 12,290.039a सहस्रेषु नरः कश् चिन् मोक्षबुद्धिं समाश्रितः 12,290.039c दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् 12,290.040a बहुमानम् अलब्धेषु लब्धे मध्यस्थतां पुनः 12,290.040c विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः 12,290.041a गतासूनां च कौन्तेय देहान् दृष्ट्वा तथाशुभान् 12,290.041c वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत 12,290.042a ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् 12,290.042c सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् 12,290.042e गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् 12,290.043a जननीषु च वर्तन्ते ये न सम्यग् युधिष्ठिर 12,290.043c सदेवकेषु लोकेषु ये न वर्तन्ति मानवाः 12,290.044a तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् 12,290.044c तिर्यग्योनिगतानां च विज्ञाय गतयः पृथक् 12,290.045a वेदवादांस् तथा चित्रान् ऋतूनां पर्ययांस् तथा 12,290.045c क्षयं संवत्सराणां च मासानां प्रक्षयं तथा 12,290.046a पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम् 12,290.046c क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस् तथा 12,290.047a वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः 12,290.047c क्षयं धनानां च तथा पुनर् वृद्धिं तथैव च 12,290.048a संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः 12,290.048c क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा 12,290.049a वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः 12,290.049c जरामृत्युं तथा जन्म दृष्ट्वा दुःखानि चैव ह 12,290.050a देहदोषांस् तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः 12,290.050c देहविक्लवतां चैव सम्यग् विज्ञाय भारत 12,290.051a आत्मदोषांश् च विज्ञाय सर्वान् आत्मनि संश्रितान् 12,290.051c स्वदेहाद् उत्थितान् गन्धांस् तथा विज्ञाय चाशुभान् 12,290.051d*0748_01 मूत्रश्लेष्मपुरीषादीन् स्वेदजांश् च सुकुत्सितान् 12,290.052 युधिष्ठिर उवाच 12,290.052a कान् स्वगात्रोद्भवान् दोषान् पश्यस्य् अमितविक्रम 12,290.052c एतन् मे संशयं कृत्स्नं वक्तुम् अर्हसि तत्त्वतः 12,290.053 भीष्म उवाच 12,290.053a पञ्च दोषान् प्रभो देहे प्रवदन्ति मनीषिणः 12,290.053c मार्गज्ञाः कापिलाः सांख्याः शृणु तान् अरिसूदन 12,290.054a कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते 12,290.054c एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् 12,290.055a छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात् 12,290.055c सत्त्वसंशीलनान् निद्राम् अप्रमादाद् भयं तथा 12,290.055e छिन्दन्ति पञ्चमं श्वासं लघ्वाहारतया नृप 12,290.056a गुणान् गुणशतैर् ज्ञात्वा दोषान् दोषशतैर् अपि 12,290.056c हेतून् हेतुशतैश् चित्रैश् चित्रान् विज्ञाय तत्त्वतः 12,290.057a अपां फेनोपमं लोकं विष्णोर् मायाशतैर् वृतम् 12,290.057c चित्तभित्तिप्रतीकाशं नलसारम् अनर्थकम् 12,290.058a तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसंनिभम् 12,290.058c नाशप्रायं सुखाद् धीनं नाशोत्तरम् अभावगम् 12,290.058e रजस् तमसि संमग्नं पङ्के द्विपम् इवावशम् 12,290.059a सांख्या राजन् महाप्राज्ञास् त्यक्त्वा देहं प्रजाकृतम् 12,290.059c ज्ञानज्ञेयेन सांख्येन व्यापिना महता नृप 12,290.060a राजसान् अशुभान् गन्धांस् तामसांश् च तथाविधान् 12,290.060c पुण्यांश् च सात्त्विकान् गन्धान् स्पर्शजान् देहसंश्रितान् 12,290.060e छित्त्वाशु ज्ञानशस्त्रेण तपोदण्डेन भारत 12,290.061a ततो दुःखोदकं घोरं चिन्ताशोकमहाह्रदम् 12,290.061c व्याधिमृत्युमहाग्राहं महाभयमहोरगम् 12,290.062a तमःकूर्मं रजोमीनं प्रज्ञया संतरन्त्य् उत 12,290.062c स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपम् अरिंदम 12,290.063a कर्मागाधं सत्यतीरं स्थितव्रतम् इदं नृप 12,290.063c हिंसाशीघ्रमहावेगं नानारसमहाकरम् 12,290.064a नानाप्रीतिमहारत्नं दुःखज्वरसमीरणम् 12,290.064c शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहागजम् 12,290.065a अस्थिसंघातसंघाटं श्लेष्मफेनम् अरिंदम 12,290.065c दानमुक्ताकरं भीमं शोणितह्रदविद्रुमम् 12,290.066a हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुस्तरम् 12,290.066c रोदनाश्रुमलक्षारं सङ्गत्यागपरायणम् 12,290.067a पुनर् आजन्मलोकौघं पुत्रबान्धवपत्तनम् 12,290.067c अहिंसासत्यमर्यादं प्राणत्यागमहोर्मिणम् 12,290.068a वेदान्तगमनद्वीपं सर्वभूतदयोदधिम् 12,290.068c मोक्षदुष्प्रापविषयं वडवामुखसागरम् 12,290.069a तरन्ति मुनयः सिद्धा ज्ञानयोगेन भारत 12,290.069c तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः 12,290.070a ततस् तान् सुकृतीन् सांख्यान् सूर्यो वहति रश्मिभिः 12,290.070c पद्मतन्तुवद् आविश्य प्रवहन् विषयान् नृप 12,290.071a तत्र तान् प्रवहो वायुः प्रतिगृह्णाति भारत 12,290.071c वीतरागान् यतीन् सिद्धान् वीर्ययुक्तांस् तपोधनान् 12,290.072a सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश् च भारत 12,290.072c सप्तानां मरुतां श्रेष्ठो लोकान् गच्छति यः शुभान् 12,290.072e स तान् वहति कौन्तेय नभसः परमां गतिम् 12,290.073a नभो वहति लोकेश रजसः परमां गतिम् 12,290.073b*0749_01 तमो वहति राजेन्द्र रजसः परमां गतिम् 12,290.073c रजो वहति राजेन्द्र सत्त्वस्य परमां गतिम् 12,290.074a सत्त्वं वहति शुद्धात्मन् परं नारायणं प्रभुम् 12,290.074c प्रभुर् वहति शुद्धात्मा परमात्मानम् आत्मना 12,290.075a परमात्मानम् आसाद्य तद्भूतायतनामलाः 12,290.075c अमृतत्वाय कल्पन्ते न निवर्तन्ति चाभिभो 12,290.075e परमा सा गतिः पार्थ निर्द्वंद्वानां महात्मनाम् 12,290.075f*0750_01 सत्यार्जवरतानां वै सर्वभूतदयावताम् 12,290.076 युधिष्ठिर उवाच 12,290.076a स्थानम् उत्तमम् आसाद्य भगवन्तं स्थिरव्रताः 12,290.076c आजन्ममरणं वा ते स्मरन्त्य् उत न वानघ 12,290.077a यद् अत्र तथ्यं तन् मे त्वं यथावद् वक्तुम् अर्हसि 12,290.077c त्वद् ऋते मानवं नान्यं प्रष्टुम् अर्हामि कौरव 12,290.078a मोक्षदोषो महान् एष प्राप्य सिद्धिं गतान् ऋषीन् 12,290.078c यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे 12,290.079a प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप 12,290.079c मग्नस्य हि परे ज्ञाने किं नु दुःखतरं भवेत् 12,290.080 भीष्म उवाच 12,290.080a यथान्यायं त्वया तात प्रश्नः पृष्टः सुसंकटः 12,290.080c बुद्धानाम् अपि संमोहः प्रश्ने ऽस्मिन् भरतर्षभ 12,290.080e अत्रापि तत्त्वं परमं शृणु सम्यङ् मयेरितम् 12,290.081a बुद्धिश् च परमा यत्र कापिलानां महात्मनाम् 12,290.081c इन्द्रियाण्य् अपि बुध्यन्ते स्वदेहं देहिनो नृप 12,290.081e कारणान्य् आत्मनस् तानि सूक्ष्मः पश्यति तैस् तु सः 12,290.082a आत्मना विप्रहीणानि këÂhaku¬yasamÃni तु 12,290.082c विनश्यन्ति न संदेहः फेना इव महार्णवे 12,290.083a इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन 12,290.083c सूक्ष्मश् चरति सर्वत्र नभसीव समीरणः 12,290.084a स पश्यति यथान्यायं स्पर्शान् स्पृशति चाभिभो 12,290.084c बुध्यमानो यथापूर्वम् अखिलेनेह भारत 12,290.085a इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि 12,290.085c अनीशत्वात् प्रलीयन्ते सर्पा हतविषा इव 12,290.086a इन्द्रियाणां तु सर्वेषां स्वस्थानेष्व् एव सर्वशः 12,290.086c आक्रम्य गतयः सूक्ष्माश् चरत्य् आत्मा न संशयः 12,290.087a सत्त्वस्य च गुणान् कृत्स्नान् रजसश् च गुणान् पुनः 12,290.087c गुणांश् च तमसः सर्वान् गुणान् बुद्धेश् च भारत 12,290.088a गुणांश् च मनसस् तद्वन् नभसश् च गुणांस् तथा 12,290.088c गुणान् वायोश् च धर्मात्मंस् तेजसश् च गुणान् पुनः 12,290.089a अपां गुणांस् तथा पार्थ पार्थिवांश् च गुणान् अपि 12,290.089c सर्वात्मना गुणैर् व्याप्य क्षेत्रज्ञः स युधिष्ठिर 12,290.090a आत्मा च याति क्षेत्रज्ञं कर्मणी च शुभाशुभे 12,290.090c शिष्या इव महात्मानम् इन्द्रियाणि च तं विभो 12,290.091a प्रकृतिं चाप्य् अतिक्रम्य गच्छत्य् आत्मानम् अव्ययम् 12,290.091c परं नारायणात्मानं निर्द्वंद्वं प्रकृतेः परम् 12,290.092a विमुक्तः पुण्यपापेभ्यः प्रविष्टस् तम् अनामयम् 12,290.092c परमात्मानम् अगुणं न निवर्तति भारत 12,290.093a शिष्टं त्व् अत्र मनस् तात इन्द्रियाणि च भारत 12,290.093c आगच्छन्ति यथाकालं गुरोः संदेशकारिणः 12,290.094a शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना 12,290.094c एवं युक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा 12,290.095a सांख्या राजन् महाप्राज्ञा गच्छन्ति परमां गतिम् 12,290.095c ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते 12,290.096a अत्र ते संशयो मा भूज् ज्ञानं सांख्यं परं मतम् 12,290.096c अक्षरं ध्रुवम् अव्यक्तं पूर्वं ब्रह्म सनातनम् 12,290.097a अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम् 12,290.097c कूटस्थं चैव नित्यं च यद् वदन्ति शमात्मकाः 12,290.098a यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः 12,290.098c यच् च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः 12,290.099a सर्वे विप्राश् च देवाश् च तथागमविदो जनाः 12,290.099c ब्रह्मण्यं परमं देवम् अनन्तं परतो ऽच्युतम् 12,290.100a प्रार्थयन्तश् च तं विप्रा वदन्ति गुणबुद्धयः 12,290.100c सम्यग् युक्तास् तथा योगाः सांख्याश् चामितदर्शनाः 12,290.101a अमूर्तेस् तस्य कौन्तेय सांख्यं मूर्तिर् इति श्रुतिः 12,290.101c अभिज्ञानानि तस्याहुर् मतं हि भरतर्षभ 12,290.102a द्विविधानीह भूतानि पृथिव्यां पृथिवीपते 12,290.102c जङ्गमागमसंज्ञानि जङ्गमं तु विशिष्यते 12,290.103a ज्ञानं महद् यद् धि महत्सु राजन्; वेदेषु सांख्येषु तथैव योगे 12,290.103c यच् चापि दृष्टं विविधं पुराणं; सांख्यागतं तन् निखिलं नरेन्द्र 12,290.104a यच् चेतिहासेषु महत्सु दृष्टं; यच् चार्थशास्त्रे नृप शिष्टजुष्टे 12,290.104c ज्ञानं च लोके यद् इहास्ति किं चित्; सांख्यागतं तच् च महन् महात्मन् 12,290.105a शमश् च दृष्टः परमं बलं च; ज्ञानं च सूक्ष्मं च यथावद् उक्तम् 12,290.105c तपांसि सूक्ष्माणि सुखानि चैव; सांख्ये यथावद् विहितानि राजन् 12,290.106a विपर्यये तस्य हि पार्थ देवान्; गच्छन्ति सांख्याः सततं सुखेन 12,290.106c तांश् चानुसंचार्य ततः कृतार्थाः; पतन्ति विप्रेषु यतेषु भूयः 12,290.107a हित्वा च देहं प्रविशन्ति मोक्षं; दिवौकसो द्याम् इव पार्थ सांख्याः 12,290.107c ततो ऽधिकं ते ऽभिरता महार्हे; सांख्ये द्विजाः पार्थिव शिष्टजुष्टे 12,290.108a तेषां न तिर्यग् गमनं हि दृष्टं; नावाग् गतिः पापकृतां निवासः 12,290.108c न चाबुधानाम् अपि ते द्विजातयो; ये ज्ञानम् एतन् नृपते ऽनुरक्ताः 12,290.109a सांक्यं विशालं परमं पुराणं; महार्णवं विमलम् उदारकान्तम् 12,290.109c कृत्स्नं च सांख्यं नृपते महात्मा; नारायणो धारयते ऽप्रमेयम् 12,290.110a एतन् मयोक्तं नरदेव तत्त्वं; नारायणो विश्वम् इदं पुराणम् 12,290.110c स सर्गकाले च करोति सर्गं; संहारकाले च तद् अत्ति भूयः 12,290.110d*0751_01 संहृत्य सर्वं निजदेहसंस्थं 12,290.110d*0751_02 कृत्वाप्सु शेते जगदन्तरात्मा 12,291.001 युधिष्ठिर उवाच 12,291.001a किं तद् अक्षरम् इत्य् उक्तं यस्मान् नावर्तते पुनः 12,291.001c किं च तत् क्षरम् इत्य् उक्तं यस्माद् आवर्तते पुनः 12,291.002a अक्षरक्षरयोर् व्यक्तिम् इच्छाम्य् अरिनिषूदन 12,291.002c उपलब्धुं महाबाहो तत्त्वेन कुरुनन्दन 12,291.003a त्वं हि ज्ञाननिधिर् विप्रैर् उच्यसे वेदपारगैः 12,291.003c ऋषिभिश् च महाभागैर् यतिभिश् च महात्मभिः 12,291.004a शेषम् अल्पं दिनानां ते दक्षिणायनभास्करे 12,291.004c आवृत्ते भगवत्य् अर्के गन्तासि परमां गतिम् 12,291.005a त्वयि प्रतिगते श्रेयः कुतः श्रोष्यामहे वयम् 12,291.005c कुरुवंशप्रदीपस् त्वं ज्ञानद्रव्येण दीप्यसे 12,291.006a तद् एतच् छ्रोतुम् इच्छामि त्वत्तः कुरुकुलोद्वह 12,291.006c न तृप्यामीह राजेन्द्र शृण्वन्न् अमृतम् ईदृशम् 12,291.007 भीष्म उवाच 12,291.007a अत्र ते वर्तयिष्ये ऽहम् इतिहासं पुरातनम् 12,291.007c वसिष्ठस्य च संवादं करालजनकस्य च 12,291.008a वसिष्ठं श्रेष्ठम् आसीनम् ऋषीणां भास्करद्युतिम् 12,291.008c पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् 12,291.009a परम् अध्यात्मकुशलम् अध्यात्मगतिनिश्चयम् 12,291.009c मैत्रावरुणिम् आसीनम् अभिवाद्य k­täjali÷ 12,291.010a स्वक्षरं प्रश्रितं वाक्यं मधुरं चाप्य् अनुल्बणम् 12,291.010c पप्रच्छर्षिवरं राजा करालजनकः पुरा 12,291.011a भगवञ् श्रोतुम् इच्छामि परं ब्रह्म सनातनम् 12,291.011c यस्मान् न पुनरावृत्तिम् आप्नुवन्ति मनीषिणः 12,291.012a यच् च तत् क्षरम् इत्य् उक्तं यत्रेदं क्षरते जगत् 12,291.012c यच् चाक्षरम् इति प्रोक्तं शिवं क्षेम्यम् अनामयम् 12,291.013 वसिष्ठ उवाच 12,291.013a श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् 12,291.013c यन् न क्षरति पूर्वेण यावत् कालेन चाप्य् अथ 12,291.014a युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्गुणम् 12,291.014c दशकल्पशतावृत्तं तद् अहर् ब्राह्मम् उच्यते 12,291.014e रात्रिश् चैतावती राजन् यस्यान्ते प्रतिबुध्यते 12,291.015a सृजत्य् अनन्तकर्माणं महान्तं भूतम् अग्रजम् 12,291.015c मूर्तिमन्तम् अमूर्तात्मा विश्वं शंभुः स्वयंभुवः 12,291.015e अणिमा लघिमा प्राप्तिर् ईशानं ज्योतिर् अव्ययम् 12,291.016a सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् 12,291.016c सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति 12,291.017a हिरण्यगर्भो भगवान् एष बुद्धिर् इति स्मृतः 12,291.017c महान् इति च योगेषु विरिञ्च इति चाप्य् उत 12,291.018a सांख्ये च पठ्यते शास्त्रे नामभिर् बहुधात्मकः 12,291.018c विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः 12,291.019a वृतं नैकात्मकं येन कृत्स्नं त्रैलोक्यम् आत्मना 12,291.019c तथैव बहुरूपत्वाद् विश्वरूप इति स्मृतः 12,291.020a एष वै विक्रियापन्नः सृजत्य् आत्मानम् आत्मना 12,291.020c अहंकारं महातेजाः प्रजापतिम् अहंकृतम् 12,291.021a अव्यक्ताद् व्यक्तम् उत्पन्नं विद्यासर्गं वदन्ति तम् 12,291.021c महान्तं चाप्य् अहंकारम् अविद्यासर्गम् एव च 12,291.022a अविधिश् च विधिश् चैव समुत्पन्नौ तथैकतः 12,291.022c विद्याविद्येति विख्याते श्रुतिशास्त्रार्थचिन्तकैः 12,291.023a भूतसर्गम् अहंकारात् तृतीयं विद्धि पार्थिव 12,291.023c अहंकारेषु भूतेषु चतुर्थं विद्धि वैकृतम् 12,291.024a वायुर् ज्योतिर् अथाकाशम् आपो ऽथ पृथिवी तथा 12,291.024c शब्दः स्पर्शश् च रूपं च रसो गन्धस् तथैव च 12,291.025a एवं युगपद् उत्पन्नं दशवर्गम् असंशयम् 12,291.025c पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गम् अर्थवत् 12,291.026a श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणम् एव च पञ्चमम् 12,291.026c वाक् च हस्तौ च पादौ च पायुर् मेढ्रं तथैव च 12,291.027a बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च 12,291.027c संभूतानीह युगपन् मनसा सह पार्थिव 12,291.028a एषा तत्त्वचतुर्विंशा सर्वाकृतिषु वर्तते 12,291.028c यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास् तत्त्वदर्शिनः 12,291.029a एतद् देहं समाख्यातं त्रैलोक्ये सर्वदेहिषु 12,291.029c वेदितव्यं नरश्रेष्ठ सदेवनरदानवे 12,291.030a सयक्षभूतगन्धर्वे सकिंनरमहोरगे 12,291.030c सचारणपिशाचे वै सदेवर्षिनिशाचरे 12,291.031a सदंशकीटमशके सपूतिकृमिमूषके 12,291.031c शुनि श्वपाके वैणेये सचण्डाले सपुल्कसे 12,291.032a हस्त्यश्वखरशार्दूले सवृक्षे गवि चैव ह 12,291.032b*0752_01 सहस्त्यश्वे सशार्दूले सऋक्षगवि चैव हि 12,291.032c यच् च मूर्तिमयं किं चित् सर्वत्रैतन् निदर्शनम् 12,291.033a जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः 12,291.033c स्थानं देहवताम् अस्ति इत्य् एवम् अनुशुश्रुम 12,291.034a कृत्स्नम् एतावतस् तात क्षरते व्यक्तसंज्ञकम् 12,291.034c अहन्य् अहनि भूतात्मा ततः क्षर इति स्मृतः 12,291.035a एतद् अक्षरम् इत्य् उक्तं क्षरतीदं यथा जगत् 12,291.035c जगन् मोहात्मकं प्राहुर् अव्यक्तं व्यक्तसंज्ञकम् 12,291.036a महांश् चैवाग्रजो नित्यम् एतत् क्षरनिदर्शनम् 12,291.036c कथितं ते महाराज यस्मान् नावर्तते पुनः 12,291.037a पञ्चविंशतिमो विष्णुर् निस्तत्त्वस् तत्त्वसंज्ञकः 12,291.037c तत्त्वसंश्रयणाद् एतत् तत्त्वम् आहुर् मनीषिणः 12,291.038a यद् अमूर्त्य् असृजद् व्यक्तं तत् तन् मूर्त्य् अधितिष्ठति 12,291.038c चतुर्विंशतिमो व्यक्तो ह्य् अमूर्तः पञ्चविंशकः 12,291.039a स एव हृदि सर्वासु मूर्तिष्व् आतिष्ठते ''त्मवान् 12,291.039c चेतयंश् चेतनो नित्यः सर्वमूर्तिर् अमूर्तिमान् 12,291.040a सर्गप्रलयधर्मिण्या असर्गप्रलयात्मकः 12,291.040c गोचरे वर्तते नित्यं निर्गुणो गुणसंज्ञकः 12,291.041a एवम् एष महान् आत्मा सर्गप्रलयकोविदः 12,291.041c विकुर्वाणः प्रकृतिमान् अभिमन्यत्य् अबुद्धिमान् 12,291.042a तमःसत्त्वरजोयुक्तस् तासु तास्व् इह योनिषु 12,291.042c लीयते ऽप्रतिबुद्धत्वाद् अबुद्धजनसेवनात् 12,291.043a सहवासो निवासात्मा नान्यो ऽहम् इति मन्यते 12,291.043c यो ऽहं सो ऽहम् इति ह्य् उक्त्वा गुणान् अनु निवर्तते 12,291.044a तमसा तामसान् भावान् विविधान् प्रतिपद्यते 12,291.044c रजसा राजसांश् चैव सात्त्विकान् सत्त्वसंश्रयात् 12,291.045a शुक्ललोहितकृष्णानि रूपाण्य् एतानि त्रीणि तु 12,291.045c सर्वाण्य् एतानि रूपाणि जानीहि प्राकृतानि वै 12,291.046a तामसा निरयं यान्ति राजसा मानुषांस् तथा 12,291.046c सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः 12,291.047a निष्कैवल्येन पापेन तिर्यग्योनिम् अवाप्नुयात् 12,291.047c पुण्यपापेन मानुष्यं पुण्येनैकेन देवताः 12,291.048a एवम् अव्यक्तविषयं क्षरम् आहुर् मनीषिणः 12,291.048c पञ्चविंशतिमो यो ऽयं ज्ञानाद् एव प्रवर्तते 12,292.001 वसिष्ठ उवाच 12,292.001a एवम् अप्रतिबुद्धत्वाद् अबुद्धम् अनुवर्तते 12,292.001c देहाद् देहसहस्राणि तथा समभिपद्यते 12,292.002a तिर्यग्योनिसहस्रेषु कदा चिद् देवतास्व् अपि 12,292.002c उपपद्यति संयोगाद् गुणैः सह गुणक्षयात् 12,292.003a मानुषत्वाद् दिवं याति दिवो मानुष्यम् एव च 12,292.003c मानुष्यान् निरयस्थानम् आनन्त्यं प्रतिपद्यते 12,292.004a कोशकारो यथात्मानं कीटः समनुरुन्धति 12,292.004c सूत्रतन्तुगुणैर् नित्यं तथायम् अगुणो गुणैः 12,292.005a द्वंद्वम् एति च निर्द्वंद्वस् तासु तास्व् इह योनिषु 12,292.005c शीर्षरोगे ऽक्षिरोगे च दन्तशूले गलग्रहे 12,292.006a जलोदरे ऽर्शसां रोगे ज्वरगण्डविषूचिके 12,292.006c श्वित्रे कुष्ठे ऽग्निदाहे च सिध्मापस्मारयोर् अपि 12,292.007a यानि चान्यानि द्वंद्वानि प्राकृतानि शरीरिषु 12,292.007c उत्पद्यन्ते विचित्राणि तान्य् एषो ऽप्य् अभिमन्यते 12,292.007d*0753_01 तिर्यग्योनिसहस्रेषु कदा चिद् देवतास्व् अपि 12,292.007e अभिमन्यत्य् अभीमानात् तथैव सुकृतान्य् अपि 12,292.008a एकवासाश् च दुर्वासाः शायी नित्यम् अधस् तथा 12,292.008c मण्डूकशायी च तथा वीरासनगतस् तथा 12,292.009a चीरधारणम् आकाशे शयनं स्थानम् एव च 12,292.009c इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा 12,292.010a भस्मप्रस्तरशायी च भूमिशय्यानुलेपनः 12,292.010c वीरस्थानाम्बुपङ्के च शयनं फलकेषु च 12,292.011a विविधासु च शय्यासु फलगृद्ध्यान्वितो ऽफलः 12,292.011c मुञ्जमेखलनग्नत्वं क्षौमकृष्णाजिनानि च 12,292.012a शाणीवालपरीधानो व्याघ्रचर्मपरिच्छदः 12,292.012c सिंहचर्मपरीधानः पट्टवासास् तथैव च 12,292.012d*0754_01 फलकं परिधानश् च तथा कण्टकवस्त्रधृक् 12,292.013a कीटकावसनश् चैव चीरवासास् तथैव च 12,292.013c वस्त्राणि चान्यानि बहून्य् अभिमन्यत्य् अबुद्धिमान् 12,292.014a भोजनानि विचित्राणि रत्नानि विविधानि च 12,292.014c एकवस्त्रान्तराशित्वम् एककालिकभोजनम् 12,292.015a caturthëÂamakÃlaÓ च षष्ठकालिक एव च 12,292.015c षड्रात्रभोजनश् चैव tathaivëÂÃhabhojana÷ 12,292.016a सप्तरात्रदशाहारो द्वादशाहार एव च 12,292.016c मासोपवासी मूलाशी फलाहारस् तथैव च 12,292.017a वायुभक्षो ऽम्बुपिण्याकगोमयादन एव च 12,292.017c गोमूत्रभोजनश् चैव शाकपुष्पाद एव च 12,292.018a शैवालभोजनश् चैव तथाचामेन वर्तयन् 12,292.018c वर्तयञ् शीर्णपर्णैश् च प्रकीर्णफलभोजनः 12,292.019a विविधानि च कृच्छ्राणि सेवते सुखकाङ्क्षया 12,292.019c चान्द्रायणानि विधिवल् लिङ्गानि विविधानि च 12,292.020a चातुराश्रम्यपन्थानम् आश्रयत्य् आश्रमान् अपि 12,292.020c उपासीनश् च pëaï¬Ãn गुहाः शैलांस् तथैव च 12,292.021a विविक्ताश् च शिलाछायास् तथा प्रस्रवणानि च 12,292.021b*0755_01 पुलिनानि विविक्तानि विविक्तानि वनानि च 12,292.021b*0755_02 देवस्थानानि पुण्यानि विविक्तानि सरांसि च 12,292.021b*0755_03 विविक्ताश् चापि शैलानां गुहा गृहनिभोपमाः 12,292.021c विविधानि च जप्यानि विविधानि व्रतानि च 12,292.022a नियमान् सुविचित्रांश् च विविधानि तपांसि च 12,292.022c यज्ञांश् च विविधाकारान् विधींश् च विविधांस् तथा 12,292.023a वणिक्पथं द्विजक्षत्रं वैश्यशूद्रं तथैव च 12,292.023c दानं च विविधाकारं दीनान्धकृपणेष्व् अपि 12,292.024a अभिमन्यत्य् असंबोधात् तथैव त्रिविधान् गुणान् 12,292.024c सत्त्वं रजस् तमश् चैव धर्मार्थौ काम एव च 12,292.024e प्रकृत्यात्मानम् एवात्मा एवं प्रविभजत्य् उत 12,292.025a स्वधाकारवषट्कारौ स्वाहाकारनमस्क्रियाः 12,292.025c याजनाध्यापनं दानं तथैवाहुः प्रतिग्रहम् 12,292.025e यजनाध्ययने चैव यच् चान्यद् अपि किं चन 12,292.026a जन्ममृत्युविवादे च तथा विशसने ऽपि च 12,292.026c शुभाशुभमयं सर्वम् एतद् आहुः क्रियापथम् 12,292.027a प्रकृतिः कुरुते देवी महाप्रलयम् एव च 12,292.027c दिवसान्ते गुणान् एतान् अभ्येत्यैको ऽवतिष्ठति 12,292.028a रश्मिजालम् इवादित्यस् तत्कालेन नियच्छति 12,292.028c एवम् एषो ऽसकृत् सर्वं krŬÃrtham अभिमन्यते 12,292.029a आत्मरूपगुणान् एतान् विविधान् हृदयप्रियान् 12,292.029c एवम् एव विकुर्वाणः सर्गप्रलयकर्मणी 12,292.030a क्रियाक्रिया पथे रक्तस् त्रिगुणस् त्रिगुणातिगः 12,292.030c क्रियाक्रियापथोपेतस् तथा तद् इति मन्यते 12,292.030d*0756_01 प्रकृत्या सर्वम् एवेदं जगद् अन्धीकृतं विभो 12,292.030d*0756_02 रजसा तमसा चैव व्याप्तं सर्वम् अनेकधा 12,292.031a एवं द्वंद्वान्य् अथैतानि वर्तन्ते मम नित्यशः 12,292.031c ममैवैतानि जायन्ते बाधन्ते तानि माम् इति 12,292.032a निस्तर्तव्यान्य् अथैतानि सर्वाणीति नराधिप 12,292.032c मन्यते ऽयं ह्य् अबुद्धित्वात् तथैव सुकृतान्य् अपि 12,292.033a भोक्तव्यानि मयैतानि देवलोकगतेन वै 12,292.033c इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम् 12,292.034a सुखम् एव च कर्तव्यं सकृत् कृत्वा सुखं मम 12,292.034b*0757_01 सुखार्थी च त्यजेद् दुःखं सुखदुःखविपर्ययम् 12,292.034c यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति 12,292.035a भविष्यति च मे दुःखं कृतेनेहाप्य् अनन्तकम् 12,292.035c महद् दुःखं हि मानुष्यं निरये चापि मज्जनम् 12,292.036a निरयाच् चापि मानुष्यं कालेनैष्याम्य् अहं पुनः 12,292.036c मनुष्यत्वाच् च देवत्वं देवत्वात् पौरुषं पुनः 12,292.036e मनुष्यत्वाच् च निरयं पर्यायेणोपगच्छति 12,292.036f*0758_01 एवं पर्यायशो दुःखं पुनर् एष्याम्य् अहं सुखम् 12,292.037a य एवं वेत्ति वै नित्यं निरात्मात्मगुणैर् वृतः 12,292.037c तेन देवमनुष्येषु निरये चोपपद्यते 12,292.038a ममत्वेनावृतो नित्यं तत्रैव परिवर्तते 12,292.038c सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु 12,292.039a य एवं कुरुते कर्म शुभाशुभफलात्मकम् 12,292.039c स एव फलम् अश्नाति त्रिषु लोकेषु मूर्तिमान् 12,292.040a प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम् 12,292.040c प्रकृतिश् च तद् अश्नाति त्रिषु लोकेषु कामगा 12,292.041a तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च 12,292.041c त्रीणि स्थानानि चैतानि जानीयात् प्राकृतानि ह 12,292.042a अलिङ्गां प्रकृतिं त्व् आहुर् लिङ्गैर् अनुमिमीमहे 12,292.042c तथैव पौरुषं लिङ्गम् अनुमानाद् धि पश्यति 12,292.043a स लिङ्गान्तरम् आसाद्य प्राकृतं लिङ्गम् अव्रणम् 12,292.043c व्रणद्वाराण्य् अधिष्ठाय कर्माण्य् आत्मनि मन्यते 12,292.044a श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाणि च 12,292.044c वाग् आदीनि प्रवर्तन्ते गुणेष्व् एव गुणैः सह 12,292.044e अहम् एतानि वै कुर्वन् ममैतानीन्द्रियाणि च 12,292.045a निरिन्द्रियो ऽभिमन्येत व्रणवान् अस्मि निर्व्रणः 12,292.045c अलिङ्गो लिङ्गम् आत्मानम् अकालः कालम् आत्मनः 12,292.046a असत्त्वं सत्त्वम् आत्मानम् अतत्त्वं तत्त्वम् आत्मनः 12,292.046c अमृत्युर् मृत्युम् आत्मानम् अचरश् चरम् आत्मनः 12,292.047a अक्षेत्रः क्षेत्रम् आत्मानम् असर्गः सर्गम् आत्मनः 12,292.047c अतपास् तप आत्मानम् अगतिर् गतिम् आत्मनः 12,292.048a अभवो भवम् आत्मानम् अभयो भयम् आत्मनः 12,292.048b*0759_01 अकर्ता कर्तृ चात्मानम् अबीजो बीजम् आत्मनः 12,292.048c अक्षरः क्षरम् आत्मानम् अबुद्धिस् त्व् अभिमन्यते 12,293.001 वसिष्ठ उवाच 12,293.001a एवम् अप्रतिबुद्धत्वाद् अबुद्धजनसेवनात् 12,293.001c सर्गकोटिसहस्राणि पतनान्तानि गच्छति 12,293.002a धाम्ना धामसहस्राणि मरणान्तानि गच्छति 12,293.002c तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च 12,293.003a चन्द्रमा इव कोशानां पुनस् तत्र सहस्रशः 12,293.003c लीयते ऽप्रतिबुद्धत्वाद् एवम् एष ह्य् अबुद्धिमान् 12,293.004a कलाः पञ्चदशा योनिस् तद् धाम इति पठ्यते 12,293.004c नित्यम् एतद् विजानीहि सोमः षोडशमी कला 12,293.005a कलायां जायते ऽजस्रं पुनः पुनर् अबुद्धिमान् 12,293.005c धाम तस्योपयुञ्जन्ति भूय एव तु जायते 12,293.006a षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् 12,293.006c न तूपयुज्यते देवैर् देवान् उपयुनक्ति सा 12,293.007a एवं तां क्षपयित्वा हि जायते नृपसत्तम 12,293.007c सा ह्य् अस्य प्रकृतिर् दृष्टा तत्क्षयान् मोक्ष उच्यते 12,293.008a तद् एवं षोडशकलं देहम् अव्यक्तसंज्ञकम् 12,293.008c ममायम् इति मन्वानस् तत्रैव परिवर्तते 12,293.009a पञ्चविंशस् तथैवात्मा तस्यैवा प्रतिबोधनात् 12,293.009c विमलस्य विशुद्धस्य शुद्धानिलनिषेवणात् 12,293.010a अशुद्ध एव शुद्धात्मा तादृग् भवति पार्थिव 12,293.010c अबुद्धसेवनाच् चापि बुद्धो ऽप्य् अबुधतां व्रजेत् 12,293.011a तथैवाप्रतिबुद्धो ऽपि ज्ञेयो नृपतिसत्तम 12,293.011c प्रकृतेस् त्रिगुणायास् तु सेवनात् प्राकृतो भवेत् 12,293.012 करालजनक उवाच 12,293.012a अक्षरक्षरयोर् एष द्वयोः संबन्ध इष्यते 12,293.012c स्त्रीपुंसोर् वापि भगवन् संबन्धस् तद्वद् उच्यते 12,293.013a ऋते न पुरुषेणेह स्त्री गर्भं धारयत्य् उत 12,293.013c ऋते स्त्रियं न पुरुषो रूपं निर्वर्तयेत् तथा 12,293.014a अन्योन्यस्याभिसंबन्धाद् अन्योन्यगुणसंश्रयात् 12,293.014c रूपं निर्वर्तयत्य् एतद् एवं सर्वासु योनिषु 12,293.015a रत्यर्थम् अभिसंरोधाद् अन्योन्यगुणसंश्रयात् 12,293.015c ऋतौ निर्वर्तते रूपं तद् वक्ष्यामि निदर्शनम् 12,293.016a ये गुणाः पुरुषस्येह ये च मातृगुणास् तथा 12,293.016c अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज 12,293.017a त्वङ् मांसं शोणितं चैव मातृजान्य् अपि शुश्रुम 12,293.017c एवम् एतद् द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते 12,293.018a प्रमाणं यच् च वेदोक्तं शास्त्रोक्तं यच् च पठ्यते 12,293.018c वेदशास्त्रप्रमाणं च प्रमाणं तत् सनातनम् 12,293.019a एवम् एवाभिसंबद्धौ नित्यं प्रकृतिपूरुषौ 12,293.019c पश्यामि भगवंस् तस्मान् मोक्षधर्मो न विद्यते 12,293.020a अथ वानन्तरकृतं किं चिद् एव निदर्शनम् 12,293.020c तन् ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्य् असि सर्वथा 12,293.021a मोक्षकामा वयं चापि काङ्क्षामो यद् अनामयम् 12,293.021c अदेहम् अजरं दिव्यम् अतीन्द्रियम् अनीश्वरम् 12,293.022 वसिष्ठ उवाच 12,293.022a यद् एतद् उक्तं भवता वेदशास्त्रनिदर्शनम् 12,293.022c एवम् एतद् यथा चैतन् न गृह्णाति तथा भवान् 12,293.023a धार्यते हि त्वया ग्रन्थ उभयोर् वेदशास्त्रयोः 12,293.023c न तु ग्रन्थस्य तत्त्वज्ञो यथावत् त्वं नरेश्वर 12,293.024a यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः 12,293.024c न च ग्रन्थार्थतत्त्वज्ञस् तस्य तद् धारणं वृथा 12,293.025a भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः 12,293.025c यस् तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा 12,293.026a ग्रन्थस्यार्थं च पृष्टः संस् तादृशो वक्तुम् अर्हति 12,293.026c यथा तत्त्वाभिगमनाद् अर्थं तस्य स विन्दति 12,293.027a यस् तु संसत्सु कथयेद् ग्रन्थार्थं स्थूलबुद्धिमान् 12,293.027c स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् 12,293.028a निर्णयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः 12,293.028c सोपहासात्मताम् एति यस्माच् चैवात्मवान् अपि 12,293.029a तस्मात् त्वं शृणु राजेन्द्र यथैतद् अनुदृश्यते 12,293.029c याथातथ्येन सांख्येषु योगेषु च महात्मसु 12,293.030a यद् एव योगाः पश्यन्ति सांख्यैस् तद् अनुगम्यते 12,293.030c एकं सांख्यं च योगं च यः पश्यति स बुद्धिमान् 12,293.031a त्वङ् मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च 12,293.031c एतद् ऐन्द्रियकं तात यद् भवान् इदम् आह वै 12,293.032a द्रव्याद् द्रव्यस्य निष्पत्तिर् इन्द्रियाद् इन्द्रियं तथा 12,293.032c देहाद् देहम् अवाप्नोति बीजाद् बीजं तथैव च 12,293.032d*0760_01 सूक्ष्मदेहगता मात्रा बीजाप्यायितवृद्धिकाः 12,293.033a निरिन्द्रियस्याबीजस्य निर्द्रव्यस्यास्य देहिनः 12,293.033c कथं गुणा भविष्यन्ति निर्गुणत्वान् महात्मनः 12,293.034a गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च 12,293.034c एवं गुणाः प्रकृतितो जायन्ते च न सन्ति च 12,293.035a त्वङ् मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च 12,293.035c अष्टौ तान्य् अथ शुक्रेण जानीहि प्राकृतानि वै 12,293.036a पुमांश् चैवापुमांश् चैव त्रैलिङ्ग्यं प्राकृतं स्मृतम् 12,293.036c नैव पुमान् पुमांश् चैव स लिङ्गीत्य् अभिधीयते 12,293.037a अलिङ्गा प्रकृतिर् लिङ्गैर् उपलभ्यति सात्मजैः 12,293.037c यथा पुष्पफलैर् नित्यम् ऋतवो मूर्तयस् तथा 12,293.038a एवम् अप्य् अनुमानेन ह्य् अलिङ्गम् उपलभ्यते 12,293.038c पञ्चविंशतिमस् तात लिङ्गेष्व् अनियतात्मकः 12,293.039a अनादिनिधनो ऽनन्तः सर्वदर्शी निरामयः 12,293.039c केवलं त्व् अभिमानित्वाद् गुणेष्व् अगुण उच्यते 12,293.040a गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः 12,293.040c तस्माद् एवं विजानन्ति ये जना गुणदर्शिनः 12,293.041a यदा त्व् एष गुणान् सर्वान् प्राकृतान् अभिमन्यते 12,293.041c तदा स गुणवान् एव परमेणानुपश्यति 12,293.042a यत् तद् बुद्धेः परं प्राहुः सांख्या योगाश् च सर्वशः 12,293.042c बुध्यमानं महाप्राज्ञम् अबुद्धपरिवर्जनात् 12,293.043a अप्रबुद्धम् अथाव्यक्तं सगुणं प्राहुर् ईश्वरम् 12,293.043c निर्गुणं चेश्वरं नित्यम् अधिष्ठातारम् एव च 12,293.044a प्रकृतेश् च गुणानां च पञ्चविंशतिकं बुधाः 12,293.044c सांख्ययोगे च कुशला बुध्यन्ते परमैषिणः 12,293.045a यदा प्रबुद्धास् त्व् अव्यक्तम् अवस्थाजन्मभीरवः 12,293.045c बुध्यमानं प्रबुध्यन्ति गमयन्ति समं तदा 12,293.046a एतन् निदर्शनं सम्यग् असम्यग् अनुदर्शनम् 12,293.046c बुध्यमानाप्रबुद्धाभ्यां पृथक् पृथग् अरिंदम 12,293.047a परस्परेणैतद् उक्तं क्षराक्षरनिदर्शनम् 12,293.047c एकत्वम् अक्षरं प्राहुर् नानात्वं क्षरम् उच्यते 12,293.048a पञ्चविंशतिनिष्ठो ऽयं यदासम्यक् प्रवर्तते 12,293.048c एकत्वं दर्शनं चास्य नानात्वं चाप्य् अदर्शनम् 12,293.049a तत्त्वनिस्तत्त्वयोर् एतत् पृथग् एव निदर्शनम् 12,293.049c पञ्चविंशतिसर्गं तु तत्त्वम् आहुर् मनीषिणः 12,293.050a निस्तत्त्वं पञ्चविंशस्य परम् आहुर् निदर्शनम् 12,293.050c वर्गस्य वर्गम् आचारं तत्त्वं तत्त्वात् सनातनम् 12,294.001 करालजनक उवाच 12,294.001a नानात्वैकत्वम् इत्य् उक्तं त्वयैतद् ऋषिसत्तम 12,294.001c पश्यामि चाभिसंदिग्धम् एतयोर् वै निदर्शनम् 12,294.002a तथाप्रबुद्धबुद्धाभ्यां बुध्यमानस्य चानघ 12,294.002c स्थूलबुद्ध्या न पश्यामि तत्त्वम् एतन् न संशयः 12,294.003a अक्षरक्षरयोर् उक्तं त्वया यद् अपि कारणम् 12,294.003c तद् अप्य् अस्थिरबुद्धित्वात् प्रनष्टम् इव मे ऽनघ 12,294.004a तद् एतच् छ्रोतुम् इच्छामि नानात्वैकत्वदर्शनम् 12,294.004c बुद्धम् अप्रतिबुद्धं च बुध्यमानं च तत्त्वतः 12,294.005a विद्याविद्ये च भगवन्न् अक्षरं क्षरम् एव च 12,294.005c सांख्यं योगं च कार्त्स्न्येन पृथक् चैवापृथक् च ह 12,294.006 वसिष्ठ उवाच 12,294.006a हन्त ते संप्रवक्ष्यामि यद् एतद् अनुपृच्छसि 12,294.006c योगकृत्यं महाराज पृथग् एव शृणुष्व मे 12,294.007a योगकृत्यं तु योगानां ध्यानम् एव परं बलम् 12,294.007c तच् चापि द्विविधं ध्यानम् आहुर् वेदविदो जनाः 12,294.008a एकाग्रता च मनसः प्राणायामस् तथैव च 12,294.008c प्राणायामस् तु सगुणो निर्गुणो मनसस् तथा 12,294.009a मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप 12,294.009c त्रिकालं नाभियुञ्जीत शेषं युञ्जीत तत्परः 12,294.010a इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः 12,294.010c दशद्वादशभिर् वापि चतुर्विंशात् परं ततः 12,294.011a तं चोदनाभिर् मतिमान् आत्मानं चोदयेद् अथ 12,294.011c तिष्ठन्तम् अजरं तं तु यत् तद् उक्तं मनीषिभिः 12,294.012a तैश् चात्मा सततं ज्ञेय इत्य् एवम् अनुशुश्रुम 12,294.012c द्रव्यं ह्य् अहीनमनसो नान्यथेति विनिश्चयः 12,294.013a विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः 12,294.013c पूर्वरात्रे परे चैव धारयेत मनो ''त्मनि 12,294.014a स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर 12,294.014c मनो बुद्ध्या स्थिरं कृत्वा pëÃïa इव निश्चलः 12,294.015a स्थाणुवच् चाप्य् अकम्पः स्याद् गिरिवच् चापि निश्चलः 12,294.015c बुधा विधिविधानज्ञास् तदा युक्तं प्रचक्षते 12,294.016a न शृणोति न चाघ्राति न रस्यति न पश्यति 12,294.016c न च स्पर्शं विजानाति न संकल्पयते मनः 12,294.017a न चाभिमन्यते किं चिन् न च बुध्यति këÂhavat 12,294.017c तदा प्रकृतिम् आपन्नं युक्तम् आहुर् मनीषिणः 12,294.018a निवाते च यथा दीप्यन् दीपस् तद्वत् स दृश्यते 12,294.018c निरिङ्गश् चाचलश् चोर्ध्वं न तिर्यग्गतिम् आप्नुयात् 12,294.019a तदा तम् अनुपश्येत यस्मिन् दृष्टे तु कथ्यते 12,294.019c हृदयस्थो ऽन्तरात्मेति ज्ञेयो ज्ञस् तात मद्विधैः 12,294.020a विधूम इव सप्तार्चिर् आदित्य इव रश्मिमान् 12,294.020c वैद्युतो ऽग्निर् इवाकाशे दृश्यते ''त्मा तथात्मनि 12,294.021a यं पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः 12,294.021c ब्राह्मणा ब्रह्मयोनिष्ठा ह्य् अयोनिम् अमृतात्मकम् 12,294.022a तद् एवाहुर् अणुभ्यो ऽणु तन् महद्भ्यो महत्तरम् 12,294.022c तदन्तः सर्वभूतेषु ध्रुवं तिष्ठन् न दृश्यते 12,294.023a बुद्धिद्रव्येण दृश्येत मनोदीपेन लोककृत् 12,294.023c महतस् तमसस् तात पारे तिष्ठन्न् अतामसः 12,294.024a स तमोनुद इत्य् उक्तस् तत्त्वज्ञैर् वेदपारगैः 12,294.024c विमलो वितमस्कश् च निर्लिङ्गो ऽलिङ्गसंज्ञितः 12,294.025a योगम् एतद् धि योगानां मन्ये योगस्य लक्षणम् 12,294.025c एवं पश्यं प्रपश्यन्ति आत्मानम् अजरं परम् 12,294.026a योगदर्शनम् एतावद् उक्तं ते तत्त्वतो मया 12,294.026c सांख्यज्ञानं प्रवक्ष्यामि परिसंख्यानिदर्शनम् 12,294.027a अव्यक्तम् आहुः प्रकृतिं परां प्रकृतिवादिनः 12,294.027c तस्मान् महत् समुत्पन्नं द्वितीयं राजसत्तम 12,294.028a अहंकारस् तु महतस् तृतीयम् इति नः श्रुतम् 12,294.028c पञ्च भूतान्य् अहंकाराद् आहुः सांख्यानुदर्शिनः 12,294.029a एताः प्रकृतयस् त्व् अष्टौ विकाराश् चापि षोडश 12,294.029c पञ्च चैव विशेषा वै तथा पञ्चेन्द्रियाणि च 12,294.030a एतावद् एव तत्त्वानां सांख्यम् आहुर् मनीषिणः 12,294.030c सांख्ये विधिविधानज्ञा नित्यं सांख्यपथे रताः 12,294.031a यस्माद् यद् अभिजायेत तत् तत्रैव प्रलीयते 12,294.031c लीयन्ते प्रतिलोमानि सृज्यन्ते चान्तरात्मना 12,294.032a अनुलोमेन जायन्ते लीयन्ते प्रतिलोमतः 12,294.032c गुणा गुणेषु सततं सागरस्योर्मयो यथा 12,294.033a सर्गप्रलय एतावान् प्रकृतेर् नृपसत्तम 12,294.033c एकत्वं प्रलये चास्य बहुत्वं च यदासृजत् 12,294.033e एवम् एव च राजेन्द्र विज्ञेयं ज्ञेयचिन्तकैः 12,294.034a अधिष्ठातारम् अव्यक्तम् अस्याप्य् एतन् निदर्शनम् 12,294.034c एकत्वं च बहुत्वं च प्रकृतेर् अनु तत्त्ववान् 12,294.034e एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात् 12,294.035a बहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम् 12,294.035c तच् च क्षेत्रं महान् आत्मा पञ्चविंशो ऽधितिष्ठति 12,294.036a अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः 12,294.036c अधिष्ठानाद् अधिष्ठाता क्षेत्राणाम् इति नः श्रुतम् 12,294.037a क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते 12,294.037c अव्यक्तिके पुरे शेते पुरुषश् चेति कथ्यते 12,294.038a अन्यद् एव च क्षेत्रं स्याद् अन्यः क्षेत्रज्ञ उच्यते 12,294.038c क्षेत्रम् अव्यक्तम् इत्य् उक्तं ज्ञाता वै पञ्चविंशकः 12,294.039a अन्यद् एव च ज्ञानं स्याद् अन्यज् ज्ञेयं तद् उच्यते 12,294.039c ज्ञानम् अव्यक्तम् इत्य् उक्तं ज्ञेयो वै पञ्चविंशकः 12,294.040a अव्यक्तं क्षेत्रम् इत्य् उक्तं तथा सत्त्वं तथेश्वरम् 12,294.040c अनीश्वरम् अतत्त्वं च तत्त्वं तत् पञ्चविंशकम् 12,294.041a सांख्यदर्शनम् एतावत् परिसंख्यानदर्शनम् 12,294.041c सांख्यं प्रकुरुते चैव प्रकृतिं च प्रचक्षते 12,294.042a तत्त्वानि च चतुर्विंशत् परिसंख्याय तत्त्वतः 12,294.042c सांख्याः सह प्रकृत्या तु निस्तत्त्वः पञ्चविंशकः 12,294.043a पञ्चविंशो ऽप्रबुद्धात्मा बुध्यमान इति स्मृतः 12,294.043c यदा तु बुध्यते ''त्मानं तदा भवति केवलः 12,294.044a सम्यग् दर्शनम् एतावद् bhëitaæ तव तत्त्वतः 12,294.044c एवम् एतद् विजानन्तः साम्यतां प्रतियान्त्य् उत 12,294.045a सम्यङ् निदर्शनं नाम प्रत्यक्षं प्रकृतेस् तथा 12,294.045c गुणतत्त्वान्य् अथैतानि निर्गुणो ऽन्यस् तथा भवेत् 12,294.046a न त्व् एवं वर्तमानानाम् आवृत्तिर् विद्यते पुनः 12,294.046c विद्यते ऽक्षरभावत्वाद् अपरस्परम् अव्ययम् 12,294.047a पश्येरन्न् एकमतयो न सम्यक् तेषु दर्शनम् 12,294.047c ते ऽव्यक्तं प्रतिपद्यन्ते पुनः पुनर् अरिंदम 12,294.048a सर्वम् एतद् विजानन्तो न सर्वस्य प्रबोधनात् 12,294.048c व्यक्तीभूता भविष्यन्ति व्यक्तस्य वशवर्तिनः 12,294.049a सर्वम् अव्यक्तम् इत्य् उक्तम् असर्वः पञ्चविंशकः 12,294.049c य एनम् अभिजानन्ति न भयं तेषु विद्यते 12,295.001 वसिष्ठ उवाच 12,295.001a सांख्यदर्शनम् एतावद् उक्तं ते नृपसत्तम 12,295.001c विद्याविद्ये त्व् इदानीं मे त्वं निबोधानुपूर्वशः 12,295.002a अविद्याम् आहुर् अव्यक्तं सर्गप्रलयधर्मि वै 12,295.002c सर्गप्रलयनिर्मुक्तं विद्यां वै पञ्चविंशकम् 12,295.003a परस्परम् अविद्यां वै तन् निबोधानुपूर्वशः 12,295.003c यथोक्तम् ऋषिभिस् तात सांख्यस्यास्य निदर्शनम् 12,295.004a कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् 12,295.004c बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम् 12,295.005a विशेषाणां मनस् तेषां विद्याम् आहुर् मनीषिणः 12,295.005c मनसः पञ्चभूतानि विद्या इत्य् अभिचक्षते 12,295.006a अहंकारस् तु भूतानां पञ्चानां नात्र संशयः 12,295.006c अहंकारस्य च तथा बुद्धिर् विद्या नरेश्वर 12,295.007a बुद्धेः प्रकृतिर् अव्यक्तं तत्त्वानां परमेश्वरम् 12,295.007c विद्या ज्ञेया नरश्रेष्ठ विधिश् च परमः स्मृतः 12,295.008a अव्यक्तस्य परं प्राहुर् विद्यां वै पञ्चविंशकम् 12,295.008c सर्वस्य सर्वम् इत्य् उक्तं ज्ञेयं ज्ञानस्य पार्थिव 12,295.009a ज्ञानम् अव्यक्तम् इत्य् उक्तं ज्ञेयं वै पञ्चविंशकम् 12,295.009c तथैव ज्ञानम् अव्यक्तं विज्ञाता पञ्चविंशकः 12,295.010a विद्याविद्यार्थतत्त्वेन मयोक्तं ते विशेषतः 12,295.010c अक्षरं च क्षरं चैव यद् उक्तं तन् निबोध मे 12,295.011a उभाव् एतौ क्षराव् उक्ताव् उभाव् एतौ च नक्षरौ 12,295.011c कारणं तु प्रवक्ष्यामि यथा ख्यातौ तु तत्त्वतः 12,295.012a अनादिनिधनाव् एताव् उभाव् एवेश्वरौ मतौ 12,295.012c तत्त्वसंज्ञाव् उभाव् एतौ प्रोच्येते ज्ञानचिन्तकैः 12,295.013a सर्गप्रलयधर्मित्वाद् अव्यक्तं प्राहुर् अक्षरम् 12,295.013c तद् एतद् गुणसर्गाय विकुर्वाणं पुनः पुनः 12,295.014a गुणानां महदादीनाम् उत्पद्यति परस्परम् 12,295.014c अधिष्ठानात् क्षेत्रम् आहुर् एतत् तत् पञ्चविंशकम् 12,295.015a यदा तु गुणजालं तद् अव्यक्तात्मनि संक्षिपेत् 12,295.015c तदा सह गुणैस् तैस् तु पञ्चविंशो विलीयते 12,295.016a गुणा गुणेषु लीयन्ते तदैका प्रकृतिर् भवेत् 12,295.016c क्षेत्रज्ञो ऽपि यदा तात तत्क्षेत्रे संप्रलीयते 12,295.017a तदाक्षरत्वं प्रकृतिर् गच्छते गुणसंज्ञिता 12,295.017c निर्गुणत्वं च वैदेह गुणेषु प्रतिवर्तनात् 12,295.018a एवम् एव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षये 12,295.018c प्रकृत्या निर्गुणस् त्व् एष इत्य् एवम् अनुशुश्रुम 12,295.019a क्षरो भवत्य् एष यदा तदा गुणवतीम् अथ 12,295.019c प्रकृतिं त्व् अभिजानाति निर्गुणत्वं तथात्मनः 12,295.020a तदा विशुद्धो भवति प्रकृतेः परिवर्जनात् 12,295.020c अन्यो ऽहम् अन्येयम् इति यदा बुध्यति बुद्धिमान् 12,295.021a तदैषो ऽन्यत्वताम् एति न च मिश्रत्वम् आव्रजेत् 12,295.021c प्रकृत्या चैव राजेन्द्र नमिश्रो ऽन्यश् च दृश्यते 12,295.022a यदा तु गुणजालं तत् प्राकृतं विजुगुप्सते 12,295.022c पश्यते चापरं पश्यं तदा पश्यन् न संज्वरेत् 12,295.023a किं मया कृतम् एतावद् यो ऽहं कालम् इमं जनम् 12,295.023c मत्स्यो जालं ह्य् अविज्ञानाद् अनुवर्तितवांस् तथा 12,295.024a अहम् एव हि संमोहाद् अन्यम् अन्यं जनाज् जनम् 12,295.024c मत्स्यो यथोदकज्ञानाद् अनुवर्तितवान् इह 12,295.025a मत्स्यो ऽन्यत्वं यथाज्ञानाद् उदकान् नाभिमन्यते 12,295.025c आत्मानं तद्वद् अज्ञानाद् अन्यत्वं चैव वेद्म्य् अहम् 12,295.026a ममास्तु धिग् अबुद्धस्य यो ऽहं मग्नम् इमं पुनः 12,295.026c अनुवर्तितवान् मोहाद् अन्यम् अन्यं जनाज् जनम् 12,295.027a अयम् अत्र भवेद् बन्धुर् अनेन सह मोक्षणम् 12,295.027c साम्यम् एकत्वम् आयातो यादृशस् तादृशस् त्व् अहम् 12,295.028a तुल्यताम् इह पश्यामि सदृशो ऽहम् अनेन वै 12,295.028c अयं हि विमलो व्यक्तम् अहम् ईदृशकस् तथा 12,295.029a यो ऽहम् अज्ञानसंमोहाद् अज्ञया संप्रवृत्तवान् 12,295.029c ससङ्गयाहं निःसङ्गः स्थितः कालम् इमं त्व् अहम् 12,295.030a अनयाहं वशीभूतः कालम् एतं न बुद्धवान् 12,295.030c उच्चमध्यमनीचानां ताम् अहं कथम् Ãvase 12,295.031a समानयानया चेह सहवासम् अहं कथम् 12,295.031c गच्छाम्य् अबुद्धभावत्वाद् एषेदानीं स्थिरो भवे 12,295.032a सहवासं न यास्यामि कालम् एतद् धि वञ्चनात् 12,295.032c वञ्चितो ऽस्म्य् अनया यद् धि निर्विकारो विकारया 12,295.033a न चायम् अपराधो ऽस्या अपराधो ह्य् अयं मम 12,295.033c यो ऽहम् अत्राभवं सक्तः पराङ्मुखम् उपस्थितः 12,295.034a ततो ऽस्मि बहुरूपासु स्थितो मूर्तिष्व् अमूर्तिमान् 12,295.034c अमूर्तश् चापि मूर्तात्मा ममत्वेन प्रधर्षितः 12,295.035a प्रकृतेर् अनयत्वेन तासु तास्व् इह योनिषु 12,295.035c निर्ममस्य ममत्वेन किं कृतं तासु तासु च 12,295.035e योनीषु वर्तमानेन नष्टसंज्ञेन चेतसा 12,295.036a न ममात्रानया कार्यम् अहंकारकृतात्मया 12,295.036c आत्मानं बहुधा कृत्वा येयं भूयो युनक्ति माम् 12,295.036e इदानीम् एष बुद्धो ऽस्मि निर्ममो निरहंकृतः 12,295.037a ममत्वम् अनया नित्यम् अहंकारकृतात्मकम् 12,295.037c अपेत्याहम् इमां हित्वा संश्रयिष्ये निरामयम् 12,295.038a अनेन साम्यं यास्यामि नानयाहम् अचेतसा 12,295.038c क्षमं मम सहानेन नैकत्वम् अनया सह 12,295.038e एवं परमसंबोधात् पञ्चविंशो ऽनुबुद्धवान् 12,295.039a अक्षरत्वं नियच्छेत त्यक्त्वा क्षरम् अनामयम् 12,295.039c अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा 12,295.039e निर्गुणं प्रथमं दृष्ट्वा तादृग् भवति मैथिल 12,295.040a अक्षरक्षरयोर् एतद् उक्तं तव निदर्शनम् 12,295.040c मयेह ज्ञानसंपन्नं यथाश्रुतिनिदर्शनात् 12,295.041a निःसंदिग्धं च सूक्ष्मं च विबुद्धं विमलं तथा 12,295.041c प्रवक्ष्यामि तु ते भूयस् तन् निबोध यथाश्रुतम् 12,295.042a सांख्ययोगौ मया प्रोक्तौ शास्त्रद्वयनिदर्शनात् 12,295.042c यद् एव शास्त्रं सांख्योक्तं योगदर्शनम् एव तत् 12,295.043a प्रबोधनकरं ज्ञानं सांख्यानाम् अवनीपते 12,295.043c विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया 12,295.044a बृहच् चैव हि तच् छास्त्रम् इत्य् आहुः कुशला जनाः 12,295.044c अस्मिंश् च शास्त्रे योगानां पुनर् दधि पुनः Óara÷ 12,295.045a पञ्चविंशात् परं तत्त्वं न पश्यति नराधिप 12,295.045c सांख्यानां तु परं तत्र यथावद् अनुवर्णितम् 12,295.046a बुद्धम् अप्रतिबुद्धं च बुध्यमानं च तत्त्वतः 12,295.046c बुध्यमानं च बुद्धं च प्राहुर् योगनिदर्शनम् 12,296.001 वसिष्ठ उवाच 12,296.001a अप्रबुद्धम् अथाव्यक्तम् इमं गुणविधिं Ó­ïu 12,296.001c गुणान् धारयते ह्य् एषा सृजत्य् आक्षिपते तथा 12,296.002a अजस्रं त्व् इह krŬÃrthaæ विकुर्वन्ती नराधिप 12,296.002c आत्मानं बहुधा कृत्वा तान्य् एव च विचक्षते 12,296.003a एतद् एवं विकुर्वाणां बुध्यमानो न बुध्यते 12,296.003c अव्यक्तबोधनाच् चैव बुध्यमानं वदन्त्य् अपि 12,296.004a न त्व् एव बुध्यते ऽव्यक्तं सगुणं वाथ निर्गुणम् 12,296.004c कदा चित् त्व् एव खल्व् एतद् आहुर् अप्रतिबुद्धकम् 12,296.005a बुध्यते यदि वाव्यक्तम् एतद् वै पञ्चविंशकम् 12,296.005c बुध्यमानो भवत्य् एष सङ्गात्मक इति श्रुतिः 12,296.006a अनेनाप्रतिबुद्धेति वदन्त्य् अव्यक्तम् अच्युतम् 12,296.006c अव्यक्तबोधनाच् चैव बुध्यमानं वदन्त्य् उत 12,296.007a पञ्चविंशं महात्मानं न चासाव् अपि बुध्यते 12,296.007c षड्विंशं विमलं बुद्धम् अप्रमेयं सनातनम् 12,296.008a सततं पञ्चविंशं च चतुर्विंशं च बुध्यते 12,296.008c दृश्यादृश्ये ह्य् अनुगतम् उभाव् एव महाद्युती 12,296.009a अव्यक्तं न तु तद् ब्रह्म बुध्यते तात केवलम् 12,296.009c केवलं पञ्चविंशं च चतुर्विंशं न पश्यति 12,296.010a बुध्यमानो यदात्मानम् अन्यो ऽहम् इति मन्यते 12,296.010c तदा प्रकृतिमान् एष भवत्य् अव्यक्तलोचनः 12,296.011a बुध्यते च परां बुद्धिं विशुद्धाम् अमलां यदा 12,296.011c षड्विंशो राजशार्दूल तदा बुद्धत्वम् आव्रजेत् 12,296.012a ततस् त्यजति सो ऽव्यक्तं सर्गप्रलयधर्मिणम् 12,296.012c निर्गुणः प्रकृतिं वेद गुणयुक्ताम् अचेतनाम् 12,296.013a ततः केवलधर्मासौ भवत्य् अव्यक्तदर्शनात् 12,296.013c केवलेन समागम्य विमुक्तो ''त्मानम् आप्नुयात् 12,296.014a एतत् तत् तत्त्वम् इत्य् आहुर् निस्तत्त्वम् अजरामरम् 12,296.014c तत्त्वसंश्रयणाद् एतत् तत्त्ववन् न च मानद 12,296.014e पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः 12,296.015a न चैष तत्त्ववांस् तात निस्तत्त्वस् त्व् एष बुद्धिमान् 12,296.015c एष मुञ्चति तत्त्वं हि क्षिप्रं बुद्धस्य लक्षणम् 12,296.016a षड्विंशो ऽहम् इति प्राज्ञो गृह्यमाणो ऽजरामरः 12,296.016c केवलेन बलेनैव समतां यात्य् असंशयम् 12,296.017a षड्विंशेन प्रबुद्धेन बुध्यमानो ऽप्य् अबुद्धिमान् 12,296.017c एतन् नानात्वम् इत्य् उक्तं सांख्यश्रुतिनिदर्शनात् 12,296.018a चेतनेन समेतस्य पञ्चविंशतिकस्य च 12,296.018c एकत्वं वै भवत्य् अस्य यदा बुद्ध्या न बुध्यते 12,296.019a बुध्यमानो ऽप्रबुद्धेन समतां याति मैथिल 12,296.019c सङ्गधर्मा भवत्य् एष निःसङ्गात्मा नराधिप 12,296.020a निःसङ्गात्मानम् आसाद्य षड्विंशकम् अजं विदुः 12,296.020c विभुस् त्यजति चाव्यक्तं यदा त्व् एतद् विबुध्यते 12,296.020e चतुर्विंशम् अगाधं च षड्विंशस्य प्रबोधनात् 12,296.021a एष ह्य् अप्रतिबुद्धश् च बुध्यमानश् च ते ऽनघ 12,296.021c प्रोक्तो बुद्धश् च तत्त्वेन यथाश्रुतिनिदर्शनात् 12,296.021e नानात्वैकत्वम् एतावद् द्रष्टव्यं शास्त्रदृष्टिभिः 12,296.022a मशकोदुम्बरे यद्वद् अन्यत्वं तद्वद् एतयोः 12,296.022c मत्स्यो ऽम्भसि यथा तद्वद् अन्यत्वम् उपलभ्यते 12,296.023a एवम् एवावगन्तव्यं नानात्वैकत्वम् एतयोः 12,296.023c एतद् विमोक्ष इत्य् उक्तम् अव्यक्तज्ञानसंहितम् 12,296.024a पञ्चविंशतिकस्यास्य यो ऽयं देहेषु वर्तते 12,296.024c एष मोक्षयितव्येति प्राहुर् अव्यक्तगोचरात् 12,296.025a सो ऽयम् एवं विमुच्येत नान्यथेति विनिश्चयः 12,296.025c परेण परधर्मा च भवत्य् एष समेत्य वै 12,296.026a विशुद्धधर्मा शुद्धेन बुद्धेन च स बुद्धिमान् 12,296.026c विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ 12,296.027a नियोगधर्मिणा चैव नियोगात्मा भवत्य् अपि 12,296.027c विमोक्षिणा विमोक्षश् च समेत्येह तथा भवेत् 12,296.028a शुचिकर्मा शुचिश् चैव भवत्य् अमितदीप्तिमान् 12,296.028c विमलात्मा च भवति समेत्य विमलात्मना 12,296.029a केवलात्मा तथा चैव केवलेन समेत्य वै 12,296.029c स्वतन्त्रश् च स्वतन्त्रेण स्वतन्त्रत्वम् अवाप्नुते 12,296.030a एतावद् एतत् कथितं मया ते; तथ्यं महाराज यथार्थतत्त्वम् 12,296.030c अमत्सरत्वं प्रतिगृह्य चार्थं; सनातनं ब्रह्म विशुद्धम् Ãdyam 12,296.031a न वेदनिष्ठस्य जनस्य राजन्; प्रदेयम् एतत् परमं त्वया भवेत् 12,296.031c विवित्समानाय विबोधकारकं; प्रबोधहेतोः प्रणतस्य शासनम् 12,296.032a न देयम् एतच् च तथानृतात्मने; शठाय क्लीबाय न जिह्मबुद्धये 12,296.032c न पण्डितज्ञानपरोपतापिने; देयं त्वयेदं विनिबोध यादृशे 12,296.033a श्रद्धान्वितायाथ गुणान्विताय; परापवादाद् विरताय नित्यम् 12,296.033c विशुद्धयोगाय बुधाय चैव; क्रियावते ऽथ क्षमिणे हिताय 12,296.034a विविक्तशीलाय विधिप्रियाय; विवादहीनाय बहुश्रुताय 12,296.034c विजानते चैव न चाहितक्षमे; दमे च शक्ताय शमे च देहिनाम् 12,296.035a एतैर् गुणैर् हीनतमे न देयम्; एतत् परं ब्रह्म विशुद्धम् Ãhu÷ 12,296.035c न श्रेयसा योक्ष्यति तादृशे कृतं; धर्मप्रवक्तारम् अपात्रदानात् 12,296.036a पृथ्वीम् इमां यद्य् अपि रत्नपूर्णां; दद्यान् नदेयं त्व् इदम् अव्रताय 12,296.036c जितेन्द्रियायैतद् असंशयं ते; भवेत् प्रदेयं परमं नरेन्द्र 12,296.037a कराल मा ते भयम् अस्तु किं चिद्; एतच् छ्रुतं ब्रह्म परं त्वयाद्य 12,296.037c यथावद् उक्तं परमं पवित्रं; निःशोकम् अत्यन्तम् अनादिमध्यम् 12,296.038a अगाधजन्मामरणं च राजन्; निरामयं वीतभयं शिवं च 12,296.038c समीक्ष्य मोहं त्यज चाद्य सर्वं; ज्ञानस्य तत्त्वार्थम् इदं विदित्वा 12,296.039a अवाप्तम् एतद् धि पुरा सनातनाद्; धिरण्यगर्भाद् गदतो नराधिप 12,296.039c प्रसाद्य यत्नेन तम् उग्रतेजसं; सनातनं ब्रह्म यथाद्य वै त्वया 12,296.040a पृष्टस् त्वया चास्मि यथा नरेन्द्र; तथा मयेदं त्वयि चोक्तम् अद्य 12,296.040c तथावाप्तं ब्रह्मणो मे नरेन्द्र; महज् ज्ञानं मोक्षविदां पुराणम् 12,296.041 भीष्म उवाच 12,296.041a एतद् उक्तं परं ब्रह्म यस्मान् नावर्तते पुनः 12,296.041c पञ्चविंशो महाराज परमर्षिनिदर्शनात् 12,296.042a पुनरावृत्तिम् आप्नोति परं ज्ञानम् अवाप्य च 12,296.042c नावबुध्यति तत्त्वेन बुध्यमानो ऽजरामरः 12,296.043a एतन् निःश्रेयसकरं ज्ञानानां ते परं मया 12,296.043c कथितं तत्त्वतस् तात श्रुत्वा देवर्षितो नृप 12,296.044a हिरण्यगर्भाद् ऋषिणा वसिष्ठेन महात्मना 12,296.044c वसिष्ठाद् ऋषिशार्दूलान् नारदो ऽवाप्तवान् इदम् 12,296.045a नारदाद् विदितं मह्यम् एतद् ब्रह्म सनातनम् 12,296.045c मा शुचः कौरवेन्द्र त्वं श्रुत्वैतत् परमं पदम् 12,296.046a येन क्षराक्षरे वित्ते न भयं तस्य विद्यते 12,296.046c विद्यते तु भयं तस्य यो नैतद् वेत्ति पार्थिव 12,296.047a अविज्ञानाच् च mƬhÃtmà पुनः पुनर् उपद्रवन् 12,296.047c प्रेत्य जातिसहस्राणि मरणान्तान्य् उपाश्नुते 12,296.048a देवलोकं तथा तिर्यङ् मानुष्यम् अपि चाश्नुते 12,296.048c यदि शुध्यति कालेन तस्माद् अज्ञानसागरात् 12,296.048d*0761_01 उत्तीर्णो ऽस्माद् अगाधात् स परम् आप्नोति शोभनम् 12,296.049a अज्ञानसागरो घोरो ह्य् अव्यक्तो ऽगाध उच्यते 12,296.049c अहन्य् अहनि मज्जन्ति यत्र भूतानि भारत 12,296.050a यस्माद् अगाधाद् अव्यक्ताद् उत्तीर्णस् त्वं सनातनात् 12,296.050c तस्मात् त्वं विरजाश् चैव वितमस्कश् च पार्थिव 12,297.001 भीष्म उवाच 12,297.001a मृगयां विचरन् कश् चिद् विजने जनकात्मजः 12,297.001c वने ददर्श विप्रेन्द्रम् ऋषिं वंशधरं भृगोः 12,297.002a तम् आसीनम् उपासीनः प्रणम्य शिरसा मुनिम् 12,297.002c पश्चाद् अनुमतस् तेन पप्रच्छ वसुमान् इदम् 12,297.003a भगवन् किम् इदं श्रेयः प्रेत्य वापीह वा भवेत् 12,297.003c पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः 12,297.004a सत्कृत्य परिपृष्टः सन् सुमहात्मा महातपाः 12,297.004c निजगाद ततस् तस्मै श्रेयस्करम् इदं वचः 12,297.005a मनसो ऽप्रतिकूलानि प्रेत्य चेह च vächasi 12,297.005c भूतानां प्रतिकूलेभ्यो निवर्तस्व यतेन्द्रियः 12,297.006a धर्मः सतां हितः पुंसां धर्मश् चैवाश्रयः सताम् 12,297.006c धर्माल् लोकास् त्रयस् तात प्रवृत्ताः सचराचराः 12,297.007a स्वादुकामुक कामानां वैतृष्ण्यं किं न गच्छसि 12,297.007c मधु पश्यसि दुर्बुद्धे प्रपातं नानुपश्यसि 12,297.008a यथा ज्ञाने परिचयः कर्तव्यस् तत्फलार्थिना 12,297.008c तथा धर्मे परिचयः कर्तव्यस् तत्फलार्थिना 12,297.009a असता धर्मकामेन विशुद्धं कर्म दुष्करम् 12,297.009c सता तु धर्मकामेन सुकरं कर्म दुष्करम् 12,297.010a वने ग्राम्यसुखाचारो यथा ग्राम्यस् तथैव सः 12,297.010c ग्रामे वनसुखाचारो यथा वनचरस् तथा 12,297.011a मनोवाक्कर्मके धर्मे कुरु श्रद्धां समाहितः 12,297.011c निवृत्तौ वा प्रवृत्तौ वा संप्रधार्य गुणागुणान् 12,297.012a नित्यं च बहु दातव्यं साधुभ्यश् चानसूयता 12,297.012c प्रार्थितं व्रतशौचाभ्यां सत्कृतं देशकालयोः 12,297.013a शुभेन विधिना लब्धम् अर्हाय प्रतिपादयेत् 12,297.013c क्रोधम् उत्सृज्य दत्त्वा च नानुतप्येन् न कीर्तयेत् 12,297.014a अनृशंसः शुचिर् दान्तः सत्यवाग् आर्जवे स्थितः 12,297.014c योनिकर्मविशुद्धश् च पात्रं स्याद् वेदविद् द्विजः 12,297.015a सत्कृता चैकपत्नी च जात्या योनिर् इहेष्यते 12,297.015c ऋग्यजुःसामगो विद्वान् षट्कर्मा पात्रम् उच्यते 12,297.016a स एव धर्मः सो ऽधर्मस् तं तं प्रतिनरं भवेत् 12,297.016c पात्रकर्मविशेषेण देशकालाव् अवेक्ष्य च 12,297.017a लीलयाल्पं यथा गात्रात् प्रमृज्याद् रजसः पुमान् 12,297.017c बहुयत्नेन महता पापनिर्हरणं तथा 12,297.018a विरिक्तस्य यथा सम्यग् घृतं भवति भेषजम् 12,297.018c तथा निर्हृतदोषस्य प्रेत्यधर्मः सुखावहः 12,297.019a मानसं सर्वभूतेषु वर्तते वै शुभाशुभे 12,297.019c अशुभेभ्यः समाक्षिप्य शुभेष्व् एवावतारयेत् 12,297.019d*0762_01 मानसं वृद्धसेवाभिर् दुःखं शारीरम् औषधैः 12,297.019d*0762_02 वाचिकं मन्त्रजाप्येन विद्वान् यत्नाद् विनाशयेत् 12,297.020a सर्वं सर्वेण सर्वत्र क्रियमाणं च पूजय 12,297.020c स्वधर्मे यत्र रागस् ते कामं धर्मो विधीयताम् 12,297.021a अधृतात्मन् धृतौ तिष्ठ दुर्बुद्धे बुद्धिमान् भव 12,297.021c अप्रशान्त प्रशाम्य त्वम् अप्राज्ञ प्राज्ञवच् चर 12,297.022a तेजसा शक्यते प्राप्तुम् उपायसहचारिणा 12,297.022c इह च प्रेत्य च श्रेयस् तस्य मूलं धृतिः परा 12,297.023a राजर्षिर् अधृतिः स्वर्गात् पतितो हि महाभिषः 12,297.023c ययातिः क्षीणपुण्यश् च धृत्या लोकान् अवाप्तवान् 12,297.024a तपस्विनां धर्मवतां विदुषां चोपसेवनात् 12,297.024c प्राप्स्यसे विपुलां बुद्धिं तथा श्रेयो ऽभिपत्स्यसे 12,297.024d*0763_01 स तु विप्रस् तथा पृष्टो राज्ञा जानकिना वने 12,297.024d*0763_02 प्रोक्तवान् अखिलं धर्मं मोक्षाश्रमम् अनुत्तमम् 12,297.025a स तु स्वभावसंपन्नस् तच् छ्रुत्वा munibhëitam 12,297.025c विनिवर्त्य मनः कामाद् धर्मे बुद्धिं चकार ह 12,298.001 युधिष्ठिर उवाच 12,298.001a धर्माधर्मविमुक्तं यद् विमुक्तं सर्वसंश्रयात् 12,298.001c जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः 12,298.002a यच् छिवं नित्यम् अभयं नित्यं चाक्षरम् अव्ययम् 12,298.002c शुचि नित्यम् अनायासं तद् भवान् वक्तुम् अर्हति 12,298.003 भीष्म उवाच 12,298.003a अत्र ते वर्तयिष्ये ऽहम् इतिहासं पुरातनम् 12,298.003c याज्ञवल्क्यस्य संवादं जनकस्य च भारत 12,298.004a याज्ञवल्क्यम् ऋषिश्रेष्ठं दैवरातिर् महायशाः 12,298.004c पप्रच्छ जनको राजा प्रश्नं प्रश्नविदां वरः 12,298.005a कतीन्द्रियाणि विप्रर्षे कति प्रकृतयः स्मृताः 12,298.005c किम् अव्यक्तं परं ब्रह्म तस्माच् च परतस् तु किम् 12,298.006a प्रभवं चाप्ययं चैव कालसंख्यां तथैव च 12,298.006c वक्तुम् अर्हसि विप्रेन्द्र त्वदनुग्रहकाङ्क्षिणः 12,298.007a अज्ञानात् परिपृच्छामि त्वं हि ज्ञानमयो निधिः 12,298.007c तद् अहं श्रोतुम् इच्छामि सर्वम् एतद् असंशयम् 12,298.008 याज्ञवल्क्य उवाच 12,298.008a श्रूयताम् अवनीपाल यद् एतद् अनुपृच्छसि 12,298.008c योगानां परमं ज्ञानं सांख्यानां च विशेषतः 12,298.009a न तवाविदितं किं चिन् मां तु जिज्ञासते भवान् 12,298.009c पृष्टेन चापि वक्तव्यम् एष धर्मः सनातनः 12,298.010a अष्टौ प्रकृतयः प्रोक्ता विकाराश् चापि षोडश 12,298.010c अथ सप्त तु व्यक्तानि प्राहुर् अध्यात्मचिन्तकाः 12,298.011a अव्यक्तं च महांश् चैव तथाहंकार एव च 12,298.011c पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 12,298.012a एताः प्रकृतयस् त्व् अष्टौ विकारान् अपि मे Ó­ïu 12,298.012c श्रोत्रं त्वक् चैव चक्षुश् च जिह्वा घ्राणं च पञ्चमम् 12,298.013a शब्दस्पर्शौ च रूपं च रसो गन्धस् तथैव च 12,298.013c वाक् च हस्तौ च पादौ च पायुर् मेढ्रं तथैव च 12,298.014a एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु 12,298.014c बुद्धीन्द्रियाण्य् अथैतानि सविशेषाणि मैथिल 12,298.015a मनः षोडशकं प्राहुर् अध्यात्मगतिचिन्तकाः 12,298.015c त्वं चैवान्ये च विद्वांसस् तत्त्वबुद्धिविशारदाः 12,298.016a अव्यक्ताच् च महान् आत्मा समुत्पद्यति पार्थिव 12,298.016c प्रथमं सर्गम् इत्य् एतद् आहुः प्राधानिकं बुधाः 12,298.017a महतश् चाप्य् अहंकार उत्पद्यति नराधिप 12,298.017c द्वितीयं सर्गम् इत्य् आहुर् एतद् बुद्ध्यात्मकं स्मृतम् 12,298.018a अहंकाराच् च संभूतं मनो भूतगुणात्मकम् 12,298.018c तृतीयः सर्ग इत्य् एष आहंकारिक उच्यते 12,298.019a मनसस् तु समुद्भूता महाभूता नराधिप 12,298.019b*0764_01 समुद्भूतानि मनसो महाभूतानि पार्थिव 12,298.019c चतुर्थं सर्गम् इत्य् एतन् मानसं परिचक्षते 12,298.020a शब्दः स्पर्शश् च रूपं च रसो गन्धस् तथैव च 12,298.020c पञ्चमं सर्गम् इत्य् आहुर् भौतिकं भूतचिन्तकाः 12,298.021a श्रोत्रं त्वक् चैव चक्षुश् च जिह्वा घ्राणं च पञ्चमम् 12,298.021c सर्गं तु षष्ठम् इत्य् आहुर् बहुचिन्तात्मकं स्मृतम् 12,298.022a अधः श्रोत्रेन्द्रियग्राम उत्पद्यति नराधिप 12,298.022c सप्तमं सर्गम् इत्य् आहुर् एतद् ऐन्द्रियकं स्मृतम् 12,298.023a ऊर्ध्वस्रोतस् तथा तिर्यग् उत्पद्यति नराधिप 12,298.023c अष्टमं सर्गम् इत्य् आहुर् एतद् आर्जवकं बुधाः 12,298.024a तिर्यक् स्रोतस् त्व् अधःस्रोत उत्पद्यति नराधिप 12,298.024c नवमं सर्गम् इत्य् आहुर् एतद् आर्जवकं बुधाः 12,298.025a एतानि नव सर्गाणि तत्त्वानि च नराधिप 12,298.025c चतुर्विंशतिर् उक्तानि यथाश्रुति निदर्शनात् 12,298.026a अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः 12,298.026c महात्मभिर् अनुप्रोक्तां कालसंख्यां निबोध मे 12,299.001 याज्ञवल्क्य उवाच 12,299.001a अव्यक्तस्य नरश्रेष्ठ कालसंख्यां निबोध मे 12,299.001c पञ्च कल्पसहस्राणि द्विगुणान्य् अहर् उच्यते 12,299.002a रात्रिर् एतावती चास्य प्रतिबुद्धो नराधिप 12,299.002c सृजत्य् ओषधिम् एवाग्रे जीवनं सर्वदेहिनाम् 12,299.003a ततो ब्रह्माणम् असृजद् धैरण्याण्डसमुद्भवम् 12,299.003c सा मूर्तिः सर्वभूतानाम् इत्य् एवम् अनुशुश्रुम 12,299.004a संवत्सरम् उषित्वाण्डे निष्क्रम्य च महामुनिः 12,299.004c संदधे ऽर्धं महीं कृत्स्नां दिवम् अर्धं प्रजापतिः 12,299.005a द्यावापृथिव्योर् इत्य् एष राजन् वेदेषु पठ्यते 12,299.005c तयोः शकलयोर् मध्यम् आकाशम् अकरोत् प्रभुः 12,299.006a एतस्यापि च संख्यानं वेदवेदाङ्गपारगैः 12,299.006c दश कल्पसहस्राणि पादोनान्य् अहर् उच्यते 12,299.006e रात्रिम् एतावतीं चास्य प्राहुर् अध्यात्मचिन्तकाः 12,299.007a सृजत्य् अहंकारम् ऋषिर् भूतं दिव्यात्मकं तथा 12,299.007c चतुरश् चापरान् पुत्रान् देहात् पूर्वं महान् ऋषिः 12,299.007d*0765_01 महर्षयः सप्त पूर्वे चत्वारो मनवस् तथा 12,299.007e ते वै पितृभ्यः पितरः श्रूयन्ते राजसत्तम 12,299.008a देवाः पितॄणां च सुता देवैर् लोकाः समावृताः 12,299.008c चराचरा नरश्रेष्ठ इत्य् एवम् अनुशुश्रुम 12,299.009a परमेष्ठी त्व् अहंकारो ऽसृजद् भूतानि पञ्चधा 12,299.009c पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 12,299.010a एतस्यापि निशाम् आहुस् तृतीयम् इह कुर्वतः 12,299.010c पञ्च कल्पसहस्राणि तावद् एवाहर् उच्यते 12,299.011a शब्दः स्पर्शश् च रूपं च रसो गन्धश् च पञ्चमः 12,299.011c एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु 12,299.011e यैर् आविष्टानि भूतानि अहन्य् अहनि पार्थिव 12,299.012a अन्योन्यं स्पृहयन्त्य् एते अन्योन्यस्य हिते रताः 12,299.012c अन्योन्यम् अभिमन्यन्ते अन्योन्यस्पर्धिनस् तथा 12,299.013a ते वध्यमाना अन्योन्यं गुणैर् हारिभिर् अव्ययाः 12,299.013c इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः 12,299.014a त्रीणि कल्पसहस्राणि एतेषाम् अहर् उच्यते 12,299.014c रत्रिर् एतावती चैव मनसश् च नराधिप 12,299.015a मनश् चरति राजेन्द्र चरितं सर्वम् इन्द्रियैः 12,299.015c न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति 12,299.016a चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा 12,299.016c मनसि व्याकुले चक्षुः पश्यन्न् अपि न पश्यति 12,299.016e तथेन्द्रियाणि सर्वाणि पश्यन्तीत्य् अभिचक्षते 12,299.017a मनस्य् उपरते राजन्न् इन्द्रियोपरमो भवेत् 12,299.017c न चेन्द्रियव्युपरमे मनस्य् उपरमो भवेत् 12,299.017e एवं मनःप्रधानानि इन्द्रियाणि विभावयेत् 12,299.018a इन्द्रियाणां हि सर्वेषाम् ईश्वरं मन उच्यते 12,299.018c एतद् विशन्ति भूतानि सर्वाणीह महायशाः 12,300.001 याज्ञवल्क्य उवाच 12,300.001a तत्त्वानां सर्गसंख्या च कालसंख्या तथैव च 12,300.001c मया प्रोक्तानुपूर्व्येण संहारम् अपि मे Ó­ïu 12,300.002a यथा संहरते जन्तून् ससर्ज च पुनः पुनः 12,300.002c अनादिनिधनो ब्रह्मा नित्यश् चाक्षर एव च 12,300.003a अहःक्षयम् अथो बुद्ध्वा निशि स्वप्नमनास् तथा 12,300.003c चोदयाम् आस भगवान् अव्यक्तो ऽहंकृतं नरम् 12,300.004a ततः शतसहस्रांशुर् अव्यक्तेनाभिचोदितः 12,300.004c कृत्वा द्वादशधात्मानम् आदित्यो ज्वलदग्निवत् 12,300.005a चतुर्विधं प्रजाजालं निर्दहत्य् आशु तेजसा 12,300.005c जराय्वण्डस्वेदजातम् उद्भिज्जं च नराधिप 12,300.006a एतद् उन्मेषमात्रेण विनिष्टं स्थाणुजङ्गमम् 12,300.006c कूर्मपृष्ठसमा भूमिर् भवत्य् अथ समन्ततः 12,300.007a जगद् दग्ध्वामितबलः केवलं जगतीं ततः 12,300.007c अम्भसा बलिना क्षिप्रम् आपूर्यत समन्ततः 12,300.008a ततः कालाग्निम् आसाद्य तद् अम्भो याति संक्षयम् 12,300.008c विनष्टे ऽम्भसि राजेन्द्र जाज्वलीत्य् अनलो महान् 12,300.009a तम् अप्रमेयो ऽतिबलं ज्वलमानं विभावसुम् 12,300.009c ऊष्माणं सर्वभूतानां सप्तार्चिषम् athäjasà 12,300.010a भक्षयाम् आस बलवान् वायुर् अष्टात्मको बली 12,300.010c विचरन्न् अमितप्राणस् तिर्यग् ऊर्ध्वम् अधस् तथा 12,300.011a तम् अप्रतिबलं भीमम् आकाशं ग्रसते ''त्मना 12,300.011c आकाशम् अप्य् अतिनदन् मनो ग्रसति चारिकम् 12,300.012a मनो ग्रसति सर्वात्मा सो ऽहंकारः प्रजापतिः 12,300.012c अहंकारं महान् आत्मा भूतभव्यभविष्यवित् 12,300.013a तम् अप्य् अनुपमात्मानं विश्वं शंभुः प्रजापतिः 12,300.013c अणिमा लघिमा प्राप्तिर् ईशानो ज्योतिर् अव्ययः 12,300.014a सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः 12,300.014c सर्वतःश्रुतिमांल् लोके सर्वम् आवृत्य तिष्ठति 12,300.015a हृदयं सर्वभूतानां पर्वणो ऽङ्गुष्ठमात्रकः 12,300.015c अनुग्रसत्य् अनन्तं हि महात्मा विश्वम् ईश्वरः 12,300.016a ततः समभवत् सर्वम् अक्षयाव्ययम् अव्रणम् 12,300.016c भूतभव्यमनुष्याणां स्रष्टारम् अनघं तथा 12,300.017a एषो ऽप्ययस् ते राजेन्द्र यथावत् paribhëita÷ 12,300.017c अध्यात्मम् अधिभूतं च अधिदैवं च श्रूयताम् 12,301.001 याज्ञवल्क्य उवाच 12,301.001a पादाव् अध्यात्मम् इत्य् आहुर् ब्राह्मणास् तत्त्वदर्शिनः 12,301.001c गन्तव्यम् अधिभूतं च विष्णुस् तत्राधिदैवतम् 12,301.002a पायुर् अध्यात्मम् इत्य् आहुर् यथातत्त्वार्थदर्शिनः 12,301.002c विसर्गम् अधिभूतं च मित्रस् तत्राधिदैवतम् 12,301.003a उपस्थो ऽध्यात्मम् इत्य् आहुर् यथायोगनिदर्शनम् 12,301.003c अधिभूतं तथानन्दो दैवतं च प्रजापतिः 12,301.004a हस्ताव् अध्यात्मम् इत्य् आहुर् यथासांख्यनिदर्शनम् 12,301.004c कर्तव्यम् अधिभूतं तु इन्द्रस् तत्राधिदैवतम् 12,301.005a वाग् अध्यात्मम् इति प्राहुर् यथाश्रुतिनिदर्शनम् 12,301.005c वक्तव्यम् अधिभूतं तु वह्निस् तत्राधिदैवतम् 12,301.006a चक्षुर् अध्यात्मम् इत्य् आहुर् यथाश्रुतिनिदर्शनम् 12,301.006c रूपम् अत्राधिभूतं तु सूर्यस् तत्राधिदैवतम् 12,301.007a श्रोत्रम् अध्यात्मम् इत्य् आहुर् यथाश्रुतिनिदर्शनम् 12,301.007b*0766_01 कर्णाव् अध्यात्मकं ज्ञेयं प्राहुः सांख्यनिदर्शनाः 12,301.007c शब्दस् तत्राधिभूतं तु दिशस् तत्राधिदैवतम् 12,301.008a जिह्वाम् अध्यात्मम् इत्य् आहुर् यथातत्त्वनिदर्शनम् 12,301.008c रस एवाधिभूतं तु आपस् तत्राधिदैवतम् 12,301.009a घ्राणम् अध्यात्मम् इत्य् आहुर् यथाश्रुतिनिदर्शनम् 12,301.009c गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम् 12,301.010a त्वग् अध्यात्मम् इति प्राहुस् तत्त्वबुद्धिविशारदाः 12,301.010c स्पर्श एवाधिभूतं तु पवनश् चाधिदैवतम् 12,301.011a मनो ऽध्यात्मम् इति प्राहुर् यथाश्रुतिनिदर्शनम् 12,301.011c मन्तव्यम् अधिभूतं तु चन्द्रमाश् चाधिदैवतम् 12,301.012a अहंकारिकम् अध्यात्मम् आहुस् तत्त्वनिदर्शनम् 12,301.012c अभिमानो ऽधिभूतं तु भवस् तत्राधिदैवतम् 12,301.013a बुद्धिर् अध्यात्मम् इत्य् आहुर् यथावेदनिदर्शनम् 12,301.013c बोद्धव्यम् अधिभूतं तु क्षेत्रज्ञो ऽत्राधिदैवतम् 12,301.013d*0767_01 चित्तम् अध्यात्मम् इत्य् आहुर् योगिनः सूक्ष्मदृष्टयः 12,301.013d*0767_02 अधिभूतं चैत्यम् आहू रुद्रस् तत्राधिदैवतम् 12,301.014a एषा ते व्यक्ततो राजन् विभूतिर् अनुवर्णिता 12,301.014c आदौ मध्ये तथा चान्ते यथातत्त्वेन तत्त्ववित् 12,301.015a प्रकृतिर् गुणान् विकुरुते स्वच्छन्देनात्मकाम्यया 12,301.015c krŬÃrthaæ तु महाराज शतशो ऽथ सहस्रशः 12,301.016a यथा दीपसहस्राणि दीपान् मर्त्याः प्रकुर्वते 12,301.016c प्रकृतिस् तथा विकुरुते पुरुषस्य गुणान् बहून् 12,301.017a सत्त्वम् आनन्द उद्रेकः प्रीतिः प्राकाश्यम् एव च 12,301.017c सुखं शुद्धित्वम् आरोग्यं संतोषः श्रद्दधानता 12,301.018a अकार्पण्यम् असंरम्भः क्षमा धृतिर् अहिंसता 12,301.018c समता सत्यम् आनृण्यं मार्दवं ह्रीर् अचापलम् 12,301.019a शौचम् आर्जवम् आचारम् अलौल्यं हृद्यसंभ्रमः 12,301.019c इष्टानिष्टवियोगानां कृतानाम् अविकत्थनम् 12,301.020a दानेन चानुग्रहणम् अस्पृहार्थे परार्थता 12,301.020c सर्वभूतदया चैव सत्त्वस्यैते गुणाः स्मृताः 12,301.021a रजोगुणानां संघातो रूपम् ऐश्वर्यविग्रहे 12,301.021c अत्याशित्वम् अकारुण्यं सुखदुःखोपसेवनम् 12,301.022a परापवादेषु रतिर् विवादानां च सेवनम् 12,301.022c अहंकारस् त्व् असत्कारश् चिन्ता वैरोपसेवनम् 12,301.023a परितापो ऽपहरणं ह्रीनाशो ऽनार्जवं तथा 12,301.023c भेदः परुषता चैव कामक्रोधौ मदस् तथा 12,301.023e दर्पो द्वेषो ऽतिवादश् च एते प्रोक्ता रजोगुणाः 12,301.024a तामसानां तु संघातं प्रवक्ष्याम्य् उपधार्यताम् 12,301.024c मोहो ऽप्रकाशस् तामिस्रम् अन्धतामिस्रसंज्ञितम् 12,301.025a मरणं चान्धतामिस्रं तामिस्रं क्रोध उच्यते 12,301.025c तमसो लक्षणानीह भक्षाणाम् अभिरोचनम् 12,301.026a भोजनानाम् अपर्याप्तिस् तथा पेयेष्व् अतृप्तता 12,301.026c गन्धवासो विहारेषु शयनेष्व् आसनेषु च 12,301.027a दिवास्वप्ने विवादे च प्रमादेषु च वै रतिः 12,301.027c नृत्यवादित्रगीतानाम् अज्ञानाच् छ्रद्दधानता 12,301.027e द्वेषो धर्मविशेषाणाम् एते वै तामसा गुणाः 12,301.027f*0768_01 इत्य् एवं सप्तदशको राशिर् अव्यक्तसंज्ञकः 12,301.027f*0768_02 सर्वैर् इहेन्द्रियार्थैश् च व्यक्ताव्यक्तैश् च संहताः 12,301.027f*0768_03 पञ्चविंशक इत्य् एष व्यक्ताव्यक्तमयो गणः 12,301.027f*0768_04 एतैः सर्वैः समायुक्ताः पुमान् इत्य् अभिधीयते 12,302.001 याज्ञवल्क्य उवाच 12,302.001a एते प्रधानस्य गुणास् त्रयः पुरुषसत्तम 12,302.001c कृत्स्नस्य चैव जगतस् तिष्ठन्त्य् अनपगाः सदा 12,302.001d*0769_01 अव्यक्तरूपो bhagavä शतधा च सहस्रशः 12,302.002a शतधा सहस्रधा चैव तथा शतसहस्रधा 12,302.002c कोटिशश् च करोत्य् एष प्रत्यगात्मानम् आत्मना 12,302.003a सात्त्विकस्योत्तमं स्थानं राजसस्येह मध्यमम् 12,302.003c तामसस्याधमं स्थानं प्राहुर् अध्यात्मचिन्तकाः 12,302.004a केवलेनेह पुण्येन गतिम् ऊर्ध्वाम् अवाप्नुयात् 12,302.004c पुण्यपापेन मानुष्यम् अधर्मेणाप्य् अधोगतिम् 12,302.005a द्वंद्वम् एषां त्रयाणां तु संनिपातं च तत्त्वतः 12,302.005c सत्त्वस्य रजसश् चैव तमसश् च शृणुष्व मे 12,302.006a सत्त्वस्य तु रजो दृष्टं रजसश् च तमस् तथा 12,302.006c तमसश् च तथा सत्त्वं सत्त्वस्याव्यक्तम् एव च 12,302.006d*0770_01 सत्त्वं प्रपद्यते सत्त्वाद् अव्यक्ताद् व्यक्तम् एव च 12,302.007a अव्यक्तसत्त्वसंयुक्तो देवलोकम् अवाप्नुयात् 12,302.007c रजःसत्त्वसमायुक्तो मनुष्येषूपपद्यते 12,302.008a रजस्तमोभ्यां संयुक्तस् तिर्यग्योनिषु जायते 12,302.008c रजस्तामससत्त्वैश् च युक्तो मानुष्यम् आप्नुयात् 12,302.009a पुण्यपापवियुक्तानां स्थानम् आहुर् मनीषिणाम् 12,302.009c शास्वतं चाव्ययं चैव अक्षरं चाभयं च यत् 12,302.010a ज्ञानिनां संभवं श्रेष्ठं स्थानम् अव्रणम् अच्युतम् 12,302.010c अतीन्द्रियम् अबीजं च जन्ममृत्युतमोनुदम् 12,302.011a अव्यक्तस्थं परं यत् तत् पृष्टस् ते ऽहं नराधिप 12,302.011c स एष प्रकृतिष्ठो हि तस्थुर् इत्य् अभिधीयते 12,302.012a अचेतनश् चैष मतः प्रकृतिस्थश् च पार्थिव 12,302.012c एतेनाधिष्ठितश् चैव सृजते संहरत्य् अपि 12,302.013 जनक उवाच 12,302.013a अनादिनिधनाव् एताव् उभाव् एव महामुने 12,302.013c अमूर्तिमन्ताव् अचलाव् अप्रकम्प्यौ च निर्व्रणौ 12,302.014a अग्राह्याव् ऋषिशार्दूल कथम् एको ह्य् अचेतनः 12,302.014c चेतनावांस् तथा चैकः क्षेत्रज्ञ इति bhëita÷ 12,302.015a त्वं हि विप्रेन्द्र कार्त्स्न्येन मोक्षधर्मम् उपाससे 12,302.015c साकल्यं मोक्षधर्मस्य श्रोतुम् इच्छामि तत्त्वतः 12,302.016a अस्तित्वं केवलत्वं च विनाभावं तथैव च 12,302.016b*0771_01 दैवतानि च मे ब्रूहि देहं यान्य् आश्रितानि वै 12,302.016c तथैवोत्क्रमणस्थानं देहिनो ऽपि वियुज्यतः 12,302.017a कालेन यद् धि प्राप्नोति स्थानं तद् ब्रूहि मे द्विज 12,302.017c सांख्यज्ञानं च तत्त्वेन पृथग् योगं तथैव च 12,302.018a अरिष्टानि च तत्त्वेन वक्तुम् अर्हसि सत्तम 12,302.018c विदितं सर्वम् एतत् ते पाणाव् आमलकं यथा 12,303.001 याज्ञवल्क्य उवाच 12,303.001a न शक्यो निर्गुणस् तात गुणीकर्तुं विशां पते 12,303.001c गुणवांश् चाप्य् अगुणवान् यथातत्त्वं निबोध मे 12,303.002a गुणैर् हि गुणवान् एव निर्गुणश् चागुणस् तथा 12,303.002c प्राहुर् एवं महात्मानो मुनयस् तत्त्वदर्शिनः 12,303.003a गुणस्वभावस् त्व् अव्यक्तो गुणान् एवाभिवर्तते 12,303.003c उपयुङ्क्ते च तान् एव स चैवाज्ञः स्वभावतः 12,303.004a अव्यक्तस् तु न जानीते पुरुषो ज्ञः स्वभावतः 12,303.004c न मत्तः परम् अस्तीति नित्यम् एवाभिमन्यते 12,303.005a अनेन कारणेनैतद् अव्यक्तं स्याद् अचेतनम् 12,303.005c नित्यत्वाद् अक्षरत्वाच् च क्षराणां तत्त्वतो ऽन्यथा 12,303.006a यदाज्ञानेन कुर्वीत गुणसर्गं पुनः पुनः 12,303.006c यदात्मानं न जानीते तदाव्यक्तम् इहोच्यते 12,303.007a कर्तृत्वाच् चापि तत्त्वानां तत्त्वधर्मी तथोच्यते 12,303.007c कर्तृत्वाच् चैव योनीनां योनिधर्मा तथोच्यते 12,303.008a कर्तृत्वात् प्रकृतीनां तु तथा प्रकृतिधर्मिता 12,303.008c कर्तृत्वाच् चापि बीजानां बीजधर्मी तथोच्यते 12,303.009a गुणानां प्रसवत्वाच् च तथा प्रसवधर्मवान् 12,303.009c कर्तृत्वात् प्रलयानां च तथा प्रलयधर्मिता 12,303.009d*0772_01 कर्तृत्वात् प्रसवानां च तथा प्रभवधर्मिता 12,303.010a बीजत्वात् प्रकृतित्वाच् च प्रलयत्वात् तथैव च 12,303.010c उपेक्षकत्वाद् अन्यत्वाद् अभिमानाच् च केवलम् 12,303.011a मन्यन्ते यतयः शुद्धा अध्यात्मविगतज्वराः 12,303.011c अनित्यं नित्यम् अव्यक्तम् एवम् एतद् धि शुश्रुम 12,303.012a अव्यक्तैकत्वम् इत्य् आहुर् नानात्वं पुरुषस् तथा 12,303.012c सर्वभूतदयावन्तः केवलं ज्ञानम् आस्थिताः 12,303.013a अन्यः स पुरुषो ऽव्यक्तस् त्व् अध्रुवो ध्रुवसंज्ञकः 12,303.013c यथा मुञ्ज इषीकायास् तथैवैतद् धि जायते 12,303.013d*0773_01 न चैव मुञ्जसंयोगाद् इषीका कर्तृ बुध्यते 12,303.014a अन्यं च मशकं विद्याद् अन्यच् चोदुम्बरं तथा 12,303.014c न चोदुम्बरसंयोगैर् मशकस् तत्र लिप्यते 12,303.015a अन्य एव तथा मत्स्यस् तथान्यद् उदकं स्मृतम् 12,303.015c न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः 12,303.016a अन्यो ह्य् अग्निर् उखाप्य् अन्या नित्यम् एवम् अवैहि भोः 12,303.016c न चोपलिप्यते सो ऽग्निर् उखासंस्पर्शनेन वै 12,303.017a पुष्करं त्व् अन्यद् एवात्र तथान्यद् उदकं स्मृतम् 12,303.017c न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम् 12,303.018a एतेषां सह संवासं विवासं चैव नित्यशः 12,303.018c यथा तथैनं पश्यन्ति न नित्यं प्राकृता जनाः 12,303.019a ये त्व् अन्यथैव पश्यन्ति न सम्यक् तेषु दर्शनम् 12,303.019c ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः 12,303.020a सांख्यदर्शनम् एतत् ते परिसंख्यातम् उत्तमम् 12,303.020c एवं हि परिसंख्याय सांख्याः केवलतां गताः 12,303.021a ये त्व् अन्ये तत्त्वकुशलास् तेषाम् एतन् निदर्शनम् 12,303.021c अतः परं प्रवक्ष्यामि योगानाम् अपि दर्शनम् 12,304.001 याज्ञवल्क्य उवाच 12,304.001a सांख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे 12,304.001c यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम 12,304.002a नास्ति सांख्यसमं ज्ञानं नास्ति योगसमं बलम् 12,304.002c ताव् उभाव् एकचर्यौ तु उभाव् अनिधनौ स्मृतौ 12,304.003a पृथक् पृथक् तु पश्यन्ति ये ऽल्पबुद्धिरता नराः 12,304.003c वयं तु राजन् पश्याम एकम् एव तु निश्चयात् 12,304.004a यद् एव योगाः पश्यन्ति तत् सांख्यैर् अपि दृश्यते 12,304.004c एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित् 12,304.005a रुद्रप्रधानान् अपरान् विद्धि योगान् परंतप 12,304.005c तेनैव चाथ देहेन विचरन्ति दिशो दश 12,304.006a यावद् धि प्रलयस् तात sÆk«meïëÂaguïena वै 12,304.006c योगेन लोकान् विचरन् सुखं संन्यस्य चानघ 12,304.007a वेदेषु cëÂaguïitaæ योगम् आहुर् मनीषिणः 12,304.007c सूक्ष्मम् अष्टगुणं प्राहुर् नेतरं नृपसत्तम 12,304.008a द्विगुणं योगकृत्यं तु योगानां प्राहुर् उत्तमम् 12,304.008c सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम् 12,304.008d*0774_01 अतः परं प्रवक्ष्यामि प्राणायामं च पार्थिव 12,304.009a धारणा चैव मनसः प्राणायामश् च पार्थिव 12,304.009b*0775_01 एकाग्रता च मनसः प्राणायामस् तथैव च 12,304.009c प्राणायामो हि सगुणो निर्गुणं धारणं मनः 12,304.010a यत्र दृश्येत मुञ्चन् वै प्राणान् मैथिलसत्तम 12,304.010c वाताधिक्यं भवत्य् एव तस्माद् धि न समाचरेत् 12,304.011a निशायाः प्रथमे यामे चोदना द्वादश स्मृताः 12,304.011c मध्ये सुप्त्वा परे यामे द्वादशैव तु चोदनाः 12,304.012a तद् एवम् उपशान्तेन दान्तेनैकान्तशीलिना 12,304.012c आत्मारामेण बुद्धेन योक्तव्यो ''त्मा न संशयः 12,304.013a पञ्चानाम् इन्द्रियाणां तु दोषान् आक्षिप्य पञ्चधा 12,304.013c शब्दं स्पर्शं तथा रूपं रसं गन्धं तथैव च 12,304.014a प्रतिभाम् अपवर्गं च प्रतिसंहृत्य मैथिल 12,304.014c इन्द्रियग्रामम् अखिलं मनस्य् अभिनिवेश्य ह 12,304.015a मनस् तथैवाहंकारे प्रतिष्ठाप्य नराधिप 12,304.015c अहंकारं तथा बुद्धौ बुद्धिं च प्रकृताव् अपि 12,304.016a एवं हि परिसंख्याय ततो ध्यायेत केवलम् 12,304.016c विरजस्कमलं नित्यम् अनन्तं शुद्धम् अव्रणम् 12,304.017a तस्थुषं पुरुषं सत्त्वम् अभेद्यम् अजरामरम् 12,304.017c शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाव्ययम् 12,304.018a युक्तस्य तु महाराज लक्षणान्य् उपधारयेत् 12,304.018c लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् 12,304.019a निवाते तु यथा दीपो ज्वलेत् स्नेहसमन्वितः 12,304.019c निश्चलोर्ध्वशिखस् तद्वद् युक्तम् आहुर् मनीषिणः 12,304.020a pëÃïa इव मेघोत्थैर् यथा बिन्दुभिर् आहतः 12,304.020c नालं चालयितुं शक्यस् तथा युक्तस्य लक्षणम् 12,304.021a शङ्खदुन्दुभिनिर्घोषैर् विविधैर् गीतवादितैः 12,304.021c क्रियमाणैर् न कम्पेत युक्तस्यैतन् निदर्शनम् 12,304.022a तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः 12,304.022c सोपानम् आरुहेद् भीतस् तर्ज्यमानो ऽसिपाणिभिः 12,304.023a संयतात्मा भयात् तेषां न पात्राद् बिन्दुम् उत्सृजेत् 12,304.023c तथैवोत्तरमाणस्य एकाग्रमनसस् तथा 12,304.024a स्थिरत्वाद् इन्द्रियाणां तु निश्चलत्वात् तथैव च 12,304.024c एवं युक्तस्य तु मुनेर् लक्षणान्य् उपधारयेत् 12,304.025a स युक्तः पश्यति ब्रह्म यत् तत् परमम् अव्ययम् 12,304.025c महतस् तमसो मध्ये स्थितं ज्वलनसंनिभम् 12,304.026a एतेन केवलं याति त्यक्त्वा देहम् असाक्षिकम् 12,304.026c कालेन महता राजञ् श्रुतिर् एषा सनातनी 12,304.027a एतद् धि योगं योगानां किम् अन्यद् योगलक्षणम् 12,304.027c विज्ञाय तद् धि मन्यन्ते कृतकृत्या मनीषिणः 12,305.001 याज्ञवल्क्य उवाच 12,305.001a तथैवोत्क्रममाणं तु शृणुष्वावहितो नृप 12,305.001c पद्भ्याम् उत्क्रममाणस्य वैष्णवं स्थानम् उच्यते 12,305.002a जङ्घाभ्यां तु वसून् देवान् आप्नुयाद् इति नः श्रुतम् 12,305.002c जानुभ्यां च महाभागान् देवान् साध्यान् अवाप्नुयात् 12,305.003a पायुनोत्क्रममाणस् तु मैत्रं स्थानम् अवाप्नुयात् 12,305.003c पृथिवीं जघनेनाथ ऊरुभ्यां तु प्रजापतिम् 12,305.004a पार्श्वाभ्यां मरुतो देवान् नासाभ्याम् इन्दुम् एव च 12,305.004c बाहुभ्याम् इन्द्रम् इत्य् आहुर् उरसा रुद्रम् एव च 12,305.005a ग्रीवायास् तम् ऋषिश्रेष्ठं नरम् आप्नोत्य् अनुत्तमम् 12,305.005c विश्वेदेवान् मुखेनाथ दिशः श्रोत्रेण चाप्नुयात् 12,305.006a घ्राणेन गन्धवहनं नेत्राभ्यां सूर्यम् एव च 12,305.006c भ्रूभ्यां चैवाश्विनौ देवौ ललाटेन पितॄन् अथ 12,305.007a ब्रह्माणम् आप्नोति विभुं मूर्ध्ना देवाग्रजं तथा 12,305.007c एतान्य् उत्क्रमणस्थानान्य् उक्तानि मिथिलेश्वर 12,305.008a अरिष्टानि तु वक्ष्यामि विहितानि मनीषिभिः 12,305.008c संवत्सरवियोगस्य संभवेयुः शरीरिणः 12,305.009a यो ऽरुन्धतीं न पश्येत दृष्टपूर्वां कदा चन 12,305.009c तथैव ध्रुवम् इत्य् आहुः पूर्णेन्दुं दीपम् एव च 12,305.009e खण्डाभासं दक्षिणतस् ते ऽपि संवत्सरायुषः 12,305.010a परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव 12,305.010c आत्मच्छायाकृतीभूतं ते ऽपि संवत्सरायुषः 12,305.011a अतिद्युतिर् अतिप्रज्ञा अप्रज्ञा चाद्युतिस् तथा 12,305.011c प्रकृतेर् विक्रियापत्तिः षण्मासान् मृत्युलक्षणम् 12,305.012a दैवतान्य् अवजानाति ब्राह्मणैश् च विरुध्यते 12,305.012c कृष्णश्यावच्छविच्छायः षण्मासान् मृत्युलक्षणम् 12,305.013a शीर्णनाभि यथा चक्रं छिद्रं सोमं प्रपश्यति 12,305.013c तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक् 12,305.014a शवगन्धम् उपाघ्राति सुरभिं प्राप्य यो नरः 12,305.014c देवतायतनस्थस् तु षड्रात्रेण स मृत्युभाक् 12,305.015a कर्णनासावनमनं दन्तदृष्टिविरागिता 12,305.015c संज्ञालोपो निरूष्मत्वं सद्योमृत्युनिदर्शनम् 12,305.016a अकस्माच् च स्रवेद्यस्य वामम् अक्षि नराधिप 12,305.016c मूर्धतश् चोत्पतेद् धूमः सद्योमृत्युनिदर्शनम् 12,305.017a एतावन्ति त्व् अरिष्टानि विदित्वा मानवो ''त्मवान् 12,305.017c निशि चाहनि चात्मानं योजयेत् परमात्मनि 12,305.018a प्रतीक्षमाणस् तत् कालं यत् कालं प्रति तद् भवेत् 12,305.018c अथास्य नेष्टं मरणं स्थातुम् इच्छेद् इमां क्रियाम् 12,305.019a सर्वगन्धान् रसांश् चैव धारयेत समाहितः 12,305.019c तथा हि मृत्युं जयति तत्परेणान्तरात्मना 12,305.020a ससांख्यधारणं चैव विदित्वा मनुजर्षभ 12,305.020c जयेच् च मृत्युं योगेन तत्परेणान्तरात्मना 12,305.021a गच्छेत् प्राप्याक्षयं कृत्स्नम् अजन्म शिवम् अव्ययम् 12,305.021c शाश्वतं स्थानम् अचलं दुष्प्रापम् अकृतात्मभिः 12,306.001 याज्ञवल्क्य उवाच 12,306.001a अव्यक्तस्थं परं यत् तत् पृष्टस् ते ऽहं नराधिप 12,306.001c परं गुह्यम् इमं प्रश्नं शृणुष्वावहितो नृप 12,306.002a यथार्षेणेह विधिना चरतावमतेन ह 12,306.002c मयादित्याद् अवाप्तानि यजूंषि मिथिलाधिप 12,306.003a महता तपसा देवस् तपिष्ठः सेवितो मया 12,306.003c प्रीतेन चाहं विभुना सूर्येणोक्तस् तदानघ 12,306.004a वरं वृणीष्व विप्रर्षे यद् इष्टं ते सुदुर्लभम् 12,306.004c तत् ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः 12,306.005a ततः प्रणम्य शिरसा मयोक्तस् तपतां वरः 12,306.005c यजूंषि नोपयुक्तानि क्षिप्रम् इच्छामि वेदितुम् 12,306.006a ततो मां भगवान् आह वितरिष्यामि ते द्विज 12,306.006c सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति 12,306.007a ततो माम् आह भगवान् आस्यं स्वं विवृतं कुरु 12,306.007c विवृतं च ततो मे ''स्यं प्रविष्टा च सरस्वती 12,306.008a ततो विदह्यमानो ऽहं प्रविष्टो ऽम्भस् तदानघ 12,306.008c अविज्ञानाद् अमर्षाच् च भास्करस्य महात्मनः 12,306.008d*0776_01 वैशंपायननामासौ मातुलो मे महामुनिः 12,306.008d*0776_02 मुच्यतां यद् अधीतं ते मत्त इत्य् एव सो ऽब्रवीत् 12,306.008d*0776_03 तेनामर्षेण तप्तो ऽहं मातुलस्य महात्मनः 12,306.009a ततो विदह्यमानं माम् उवाच भगवान् रविः 12,306.009c मुहूर्तं सह्यतां दाहस् ततः शीतीभविष्यसि 12,306.010a शीतीभूतं च मां दृष्ट्वा भगवान् आह भास्करः 12,306.010c प्रतिष्ठास्यति ते वेदः सोत्तरः सखिलो द्विज 12,306.011a कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ 12,306.011c तस्यान्ते चापुनर्भावे बुद्धिस् तव भविष्यति 12,306.012a प्राप्स्यसे च यद् इष्टं तत् सांख्ययोगेप्सितं पदम् 12,306.012c एतावद् उक्त्वा भगवान् अस्तम् एवाभ्यवर्तत 12,306.013a ततो ऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ 12,306.013c गृहम् आगत्य संहृष्टो ऽचिन्तयं वै सरस्वतीम् 12,306.014a ततः प्रवृत्तातिशुभा स्वरव्यञ्जनभूषिता 12,306.014c ओंकारम् आदितः कृत्वा मम देवी सरस्वती 12,306.015a ततो ऽहम् अर्घ्यं विधिवत् सरस्वत्यै न्यवेदयम् 12,306.015c तपतां च वरिष्ठाय निषण्णस् तत्परायणः 12,306.016a ततः शतपथं कृत्स्नं सरहस्यं ससंग्रहम् 12,306.016c चक्रे सपरिशेषं च हर्षेण परमेण ह 12,306.017a कृत्वा चाध्ययनं तेषां शिष्याणां शतम् उत्तमम् 12,306.017c विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः 12,306.018a ततः सशिष्येण मया सूर्येणेव गभस्तिभिः 12,306.018c व्याप्तो यज्ञो महाराज पितुस् तव महात्मनः 12,306.019a मिषतो देवलस्यापि ततो ऽर्धं हृतवान् अहम् 12,306.019c स्ववेददक्षिणायाथ विमर्दे मातुलेन ह 12,306.020a सुमन्तुनाथ पैलेन तथा जैमिनिना च वै 12,306.020c पित्रा ते मुनिभिश् चैव ततो ऽहम् अनुमानितः 12,306.021a दश पञ्च च प्राप्तानि यजूंष्य् अर्कान् मयानघ 12,306.021c तथैव लोमहर्षाच् च पुराणम् अवधारितम् 12,306.021d*0777_01 उपधारितं तथा वापि पुराणं रोमहर्षणात् 12,306.022a बीजम् एतत् पुरस्कृत्य देवीं चैव सरस्वतीम् 12,306.022c सूर्यस्य चानुभावेन प्रवृत्तो ऽहं नराधिप 12,306.023a कर्तुं शतपथं वेदम् अपूर्वं कारितं च मे 12,306.023c यथाभिलषितं मार्गं तथा तच् चोपपादितम् 12,306.024a शिष्याणाम् अखिलं कृत्स्नम् अनुज्ञातं ससंग्रहम् 12,306.024c सर्वे च शिष्याः शुचयो गताः परमहर्षिताः 12,306.025a शाखाः पञ्चदशेमास् तु विद्या भास्करदर्शिताः 12,306.025c प्रतिष्ठाप्य यथाकामं वेद्यं तद् अनुचिन्तयम् 12,306.026a किम् अत्र ब्रह्मण्यम् ऋतं किं च वेद्यम् अनुत्तमम् 12,306.026c चिन्तये तत्र चागत्य गन्धर्वो माम् अपृच्छत 12,306.027a विश्वावसुस् ततो राजन् वेदान्तज्ञानकोविदः 12,306.027c चतुर्विंशतिकान् प्रश्नान् पृष्ट्वा वेदस्य पार्थिव 12,306.027e पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तथा 12,306.028a विश्वाविश्वं तथाश्वाश्वं मित्रं वरुणम् एव च 12,306.028a*0778_01 **** **** पुरुषं प्रकृतिं तथा 12,306.028a*0778_02 तथैव पुरुषव्याघ्र 12,306.028c ज्ञानं ज्ञेयं तथाज्ञो ज्ञः कस् तपा अतपास् तथा 12,306.028e सूर्यादः सूर्य इति च विद्याविद्ये तथैव च 12,306.029a वेद्यावेद्यं तथा राजन्न् अचलं चलम् एव च 12,306.029c अपूर्वम् अक्षयं क्षय्यम् एतत् प्रश्नम् अनुत्तमम् 12,306.030a अथोक्तश् च मया राजन् राजा गन्धर्वसत्तमः 12,306.030c पृष्टवान् अनुपूर्वेण प्रश्नम् उत्तमम् अर्थवत् 12,306.031a मुहूर्तं मृष्यतां तावद् यावद् एनं विचिन्तये 12,306.031c bìham इत्य् एव कृत्वा स तूष्णीं गन्धर्व आस्थितः 12,306.032a ततो ऽन्वचिन्तयम् अहं भूयो देवीं सरस्वतीम् 12,306.032c मनसा स च मे प्रश्नो दध्नो घृतम् इवोद्धृतम् 12,306.033a तत्रोपनिषदं चैव परिशेषं च पार्थिव 12,306.033c मथ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम् 12,306.034a चतुर्थी राजशार्दूल विद्यैषा सांपरायिकी 12,306.034c उदीरिता मया तुभ्यं पञ्चविंशे ऽधि धिष्ठिता 12,306.035a अथोक्तस् तु मया राजन् राजा विश्वावसुस् तदा 12,306.035c श्रूयतां यद् भवान् अस्मान् प्रश्नं संपृष्टवान् इह 12,306.036a विश्वाविश्वेति यद् इदं गन्धर्वेन्द्रानुपृच्छसि 12,306.036c विश्वाव्यक्तं परं विद्याद् भूतभव्यभयंकरम् 12,306.037a त्रिगुणं गुणकर्तृत्वाद् अविश्वो निष्कलस् तथा 12,306.037c अश्वस् तथैव मिथुनम् एवम् एवानुदृश्यते 12,306.038a अव्यक्तं प्रकृतिं प्राहुः पुरुषेति च निर्गुणम् 12,306.038c तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा 12,306.039a ज्ञानं तु प्रकृतिं प्राहुर् ज्ञेयं निष्कलम् एव च 12,306.039c अज्ञश् च ज्ञश् च पुरुषस् तस्मान् निष्कल उच्यते 12,306.040a कस् तपा अतपाः प्रोक्तः को ऽसौ पुरुष उच्यते 12,306.040c तपाः प्रकृतिर् इत्य् आहुर् अतपा निष्कलः स्मृतः 12,306.040d*0779_01 सूर्यम् अव्यक्तम् इत्य् उक्तम् अतिसूर्यस् तु निष्कलम् 12,306.040d*0779_02 अविद्या प्रकृतिर् ज्ञेया विद्या पुरुष उच्यते 12,306.040d*0780_01 सूर्यां च प्रकृतिं विद्याद् असूर्या निष्फलः स्मृतः 12,306.040d*0780_02 विद्येति पुरुषं विद्याद् अविद्या प्रकृतिः परा 12,306.041a तथैवावेद्यम् अव्यक्तं वेद्यः पुरुष उच्यते 12,306.041c चलाचलम् इति प्रोक्तं त्वया तद् अपि मे Ó­ïu 12,306.042a चलां तु प्रकृतिं प्राहुः कारणं क्षेपसर्गयोः 12,306.042c अक्षेपसर्गयोःकर्ता निश्चलः पुरुषः स्मृतः 12,306.043a अजाव् उभाव् अप्रजौ च अक्षयौ चाप्य् उभाव् अपि 12,306.043c अजौ नित्याव् उभौ प्राहुर् अध्यात्मगतिनिश्चयाः 12,306.044a अक्षयत्वात् प्रजनने अजम् अत्राहुर् अव्ययम् 12,306.044c अक्षयं पुरुषं प्राहुः क्षयो ह्य् अस्य न विद्यते 12,306.045a गुणक्षयत्वात् प्रकृतिः कर्तृत्वाद् अक्षयं बुधाः 12,306.045c एषा ते ''न्वीक्षिकी विद्या चतुर्थी सांपरायिकी 12,306.046a विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि 12,306.046c एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः 12,306.047a जायन्ते च म्रियन्ते च यस्मिन्न् एते यतश् च्युताः 12,306.047c वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम 12,306.048a साङ्गोपाङ्गान् अपि यदि पञ्च वेदान् अधीयते 12,306.048c वेदवेद्यं न जानीते वेदभारवहो हि सः 12,306.049a यो घृतार्थी खरीक्षीरं मथेद् गन्धर्वसत्तम 12,306.049c विष्ठां तत्रानुपश्येत न मण्डं नापि वा घृतम् 12,306.050a तथा वेद्यम् अवेद्यं च वेदविद्यो न विन्दति 12,306.050c स केवलं mƬhamatir ज्ञानभारवहः स्मृतः 12,306.051a द्रष्टव्यौ नित्यम् एवैतौ तत्परेणान्तरात्मना 12,306.051c यथास्य जन्मनिधने न भवेतां पुनः पुनः 12,306.052a अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीम् इमाम् 12,306.052c परित्यज्य क्षयम् इह अक्षयं धर्मम् आस्थितः 12,306.053a यदा तु पश्यते ऽत्यन्तम् अहन्य् अहनि काश्यप 12,306.053c तदा स केवलीभूतः षड्विंशम् अनुपश्यति 12,306.054a अन्यश् च शश्वद् अव्यक्तस् तथान्यः पञ्चविंशकः 12,306.054c तस्य द्वाव् अनुपश्येत तम् एकम् इति साधवः 12,306.055a तेनैतन् नाभिजानन्ति पञ्चविंशकम् अच्युतम् 12,306.055c जन्ममृत्युभयाद् योगाः सांख्याश् च परमैषिणः 12,306.056 विश्वावसुर् उवाच 12,306.056a पञ्चविंशं यद् एतत् ते प्रोक्तं ब्राह्मणसत्तम 12,306.056c तथा तन् न तथा वेति तद् भवान् वक्तुम् अर्हति 12,306.057a जैगीषव्यस्यासितस्य देवलस्य च मे श्रुतम् 12,306.057c पराशरस्य विप्रर्षेर् वार्षगण्यस्य धीमतः 12,306.058a भिक्षोः पञ्चशिखस्याथ कपिलस्य शुकस्य च 12,306.058c गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः 12,306.059a नारदस्यासुरेश् चैव पुलस्त्यस्य च धीमतः 12,306.059c सनत्कुमारस्य ततः शुक्रस्य च महात्मनः 12,306.060a कश्यपस्य पितुश् चैव पूर्वम् एव मया श्रुतम् 12,306.060c तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः 12,306.061a दैवतेभ्यः पितृभ्यश् च दैत्येभ्यश् च ततस् ततः 12,306.061c प्राप्तम् एतन् मया कृत्स्नं वेद्यं नित्यं वदन्त्य् उत 12,306.062a तस्मात् तद् वै भवद्बुद्ध्या श्रोतुम् इच्छामि ब्राह्मण 12,306.062c भवान् प्रबर्हः शास्त्राणां प्रगल्भश् चातिबुद्धिमान् 12,306.063a न तवाविदितं किं चिद् bhavä श्रुतिनिधिः स्मृतः 12,306.063c कथ्यते देवलोके च पितृलोके च ब्राह्मण 12,306.064a ब्रह्मलोकगताश् चैव कथयन्ति महर्षयः 12,306.064c पतिश् च तपतां शश्वद् आदित्यस् तव bhëate 12,306.065a सांख्यज्ञानं त्वया ब्रह्मन्न् अवाप्तं कृत्स्नम् एव च 12,306.065c तथैव योगज्ञानं च याज्ञवल्क्य विशेषतः 12,306.066a निःसंदिग्धं प्रबुद्धस् त्वं बुध्यमानश् चराचरम् 12,306.066c श्रोतुम् इच्छामि तज् ज्ञानं घृतं मण्डमयं यथा 12,306.067 याज्ञवल्क्य उवाच 12,306.067a कृत्स्नधारिणम् एव त्वां मन्ये गन्धर्वसत्तम 12,306.067c जिज्ञाससि च मां राजंस् तन् निबोध यथाश्रुतम् 12,306.068a अबुध्यमानां प्रकृतिं बुध्यते पञ्चविंशकः 12,306.068c न तु बुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम् 12,306.069a अनेनाप्रतिबोधेन प्रधानं प्रवदन्ति तम् 12,306.069c सांख्ययोगाश् च तत्त्वज्ञा यथाश्रुतिनिदर्शनात् 12,306.070a पश्यंस् तथैवापश्यंश् च पश्यत्य् अन्यस् तथानघ 12,306.070c षड्विंशः पञ्चविंशं च चतुर्विंशं च पश्यति 12,306.070e न तु पश्यति पश्यंस् तु यश् चैनम् अनुपश्यति 12,306.071a पञ्चविंशो ऽभिमन्येत नान्यो ऽस्ति परमो मम 12,306.071c न चतुर्विंशको ऽग्राह्यो मनुजैर् ज्ञानदर्शिभिः 12,306.072a मत्स्येवोदकम् अन्वेति प्रवर्तति प्रवर्तनात् 12,306.072c यथैव बुध्यते मत्स्यस् तथैषो ऽप्य् अनुबुध्यते 12,306.072e सस्नेहः सहवासाच् च साभिमानश् च नित्यशः 12,306.073a स निमज्जति कालस्य यदैकत्वं न बुध्यते 12,306.073c उन्मज्जति हि कालस्य ममत्वेनाभिसंवृतः 12,306.074a यदा तु मन्यते ऽन्यो ऽहम् अन्य एष इति द्विजः 12,306.074c तदा स केवलीभूतः षड्विंशम् अनुपश्यति 12,306.075a अन्यश् च राजन्न् अवरस् तथान्यः पञ्चविंशकः 12,306.075c तत्स्थत्वाद् अनुपश्यन्ति एक एवेति साधवः 12,306.076a तेनैतन् नाभिनन्दन्ति पञ्चविंशकम् अच्युतम् 12,306.076c जन्ममृत्युभयाद् भीता योगाः सांख्याश् च काश्यप 12,306.076e षड्विंशम् अनुपश्यन्ति शुचयस् तत्परायणाः 12,306.077a यदा स केवलीभूतः षड्विंशम् अनुपश्यति 12,306.077c तदा स सर्वविद् विद्वान् न पुनर्जन्म विन्दति 12,306.078a एवम् अप्रतिबुद्धश् च बुध्यमानश् च ते ऽनघ 12,306.078c बुद्धश् चोक्तो यथातत्त्वं मया श्रुतिनिदर्शनात् 12,306.079a पश्यापश्यं यो ऽनुपश्येत् क्षेमं तत्त्वं च काश्यप 12,306.079c केवलाकेवलं चाद्यं पञ्चविंशात् परं च यत् 12,306.080 विश्वावसुर् उवाच 12,306.080a तथ्यं शुभं चैतद् उक्तं त्वया भोः; सम्यक् क्षेम्यं देवताद्यं यथावत् 12,306.080c स्वस्त्य् अक्षयं भवतश् चास्तु नित्यं; बुद्ध्या सदा बुद्धियुक्तं नमस् ते 12,306.081 याज्ञवल्क्य उवाच 12,306.081a एवम् उक्त्वा संप्रयातो दिवं स; विभ्राजन् वै श्रीमता दर्शनेन 12,306.081c तुष्टश् च तुष्ट्या परयाभिनन्द्य; प्रदक्षिणं मम कृत्वा महात्मा 12,306.082a ब्रह्मादीनां खेचराणां क्षितौ च; ये चाधस्तात् संवसन्ते नरेन्द्र 12,306.082c तत्रैव तद् दर्शनं दर्शयन् वै; सम्यक् क्षेम्यं ये पथं संश्रिता वै 12,306.083a सांख्याः सर्वे सांख्यधर्मे रताश् च; तद्वद् योगा योगधर्मे रताश् च 12,306.083c ये चाप्य् अन्ये मोक्षकामा मनुष्यास्; तेषाम् एतद् दर्शनं ज्ञानदृष्टम् 12,306.084a ज्ञानान् मोक्षो जायते पूरुषाणां; नास्त्य् अज्ञानाद् एवम् आहुर् नरेन्द्र 12,306.084c तस्माज् ज्ञानं तत्त्वतो ऽन्वेषितव्यं; येनात्मानं मोक्षयेज् जन्ममृत्योः 12,306.085a प्राप्य ज्ञानं ब्राह्मणात् क्षत्रियाद् वा; वैश्याच् छूद्राद् अपि नीचाद् अभीक्ष्णम् 12,306.085c श्रद्धातव्यं श्रद्दधानेन नित्यं; न श्रद्धिनं जन्ममृत्यू विशेताम् 12,306.086a सर्वे वर्णा ब्राह्मणा ब्रह्मजाश् च; सर्वे नित्यं व्याहरन्ते च ब्रह्म 12,306.086c तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि; सर्वं विश्वं ब्रह्म चैतत् समस्तम् 12,306.087a ब्रह्मास्यतो ब्राह्मणाः संप्रसूता; बाहुभ्यां वै क्षत्रियाः संप्रसूताः 12,306.087c नाभ्यां वैश्याः पादतश् चापि शूद्राः; सर्वे वर्णा नान्यथा वेदितव्याः 12,306.088a अज्ञानतः कर्मयोनिं भजन्ते; तां तां राजंस् ते यथा यान्त्य् अभावम् 12,306.088c तथा वर्णा ज्ञानहीनाः पतन्ते; घोराद् अज्ञानात् प्राकृतं योनिजालम् 12,306.089a तस्माज् ज्ञानं सर्वतो मार्गितव्यं; सर्वत्रस्थं चैतद् उक्तं मया ते 12,306.089c तस्थौ ब्रह्मा तस्थिवांश् चापरो यस्; तस्मै नित्यं मोक्षम् आहुर् द्विजेन्द्राः 12,306.090a यत् ते पृष्टं तन् मया चोपदिष्टं; याथातथ्यं तद् विशोको भवस्व 12,306.090c राजन् गच्छस्वैतदर्थस्य पारं; सम्यक् प्रोक्तं स्वस्ति ते ऽस्त्व् अत्र नित्यम् 12,306.091 भीष्म उवाच 12,306.091a स एवम् अनुशास्तस् तु याज्ञवल्क्येन धीमता 12,306.091c प्रीतिमान् अभवद् राजा मिथिलाधिपतिस् तदा 12,306.092a गते मुनिवरे तस्मिन् कृते चापि प्रदक्षिणे 12,306.092c दैवरातिर् नरपतिर् आसीनस् तत्र मोक्षवित् 12,306.093a गोकोटिं स्पर्शयाम् आस हिरण्यस्य तथैव च 12,306.093c ratnäjalim अथैकं च ब्राह्मणेभ्यो ददौ तदा 12,306.094a विदेहराज्यं च तथा प्रतिष्ठाप्य सुतस्य वै 12,306.094c यतिधर्मम् उपासंश् चाप्य् अवसन् मिथिलाधिपः 12,306.095a सांख्यज्ञानम् अधीयानो योगशास्त्रं च कृत्स्नशः 12,306.095c धर्माधर्मौ च राजेन्द्र प्राकृतं परिगर्हयन् 12,306.096a अनन्तम् इति कृत्वा स नित्यं केवलम् एव च 12,306.096c धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च 12,306.097a जन्ममृत्यू च राजेन्द्र प्राकृतं तद् अचिन्तयत् 12,306.097c ब्रह्माव्यक्तस्य कर्मेदम् इति नित्यं नराधिप 12,306.098a पश्यन्ति योगाः सांख्याश् च स्वशास्त्रकृतलक्षणाः 12,306.098c इष्टानिष्टवियुक्तं हि तस्थौ ब्रह्म परात्परम् 12,306.098e नित्यं तम् आहुर् विद्वांसः शुचिस् तस्माच् छुचिर् भव 12,306.099a दीयते यच् च लभते दत्तं यच् चानुमन्यते 12,306.099b*0781_01 अव्यक्तेनेति तच् चिन्त्यम् अन्यथा मा विचिन्तय 12,306.099c ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच् च ह 12,306.099e ददात्य् अव्यक्तम् एवैतत् प्रतिगृह्णाति तच् च वै 12,306.100a आत्मा ह्य् एवात्मनो ह्य् एकः को ऽन्यस् त्वत्तो ऽधिको भवेत् 12,306.100c एवं मन्यस्व सततम् अन्यथा मा विचिन्तय 12,306.101a यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः 12,306.101c तेन तीर्थानि यज्ञाश् च सेवितव्याविपश्चिता 12,306.102a न स्वाध्यायैस् तपोभिर् वा यज्ञैर् वा कुरुनन्दन 12,306.102c लभते ऽव्यक्तसंस्थानं ज्ञात्वाव्यक्तं महीपते 12,306.103a तथैव महतः स्थानम् आहंकारिकम् एव च 12,306.103c अहंकारात् परं चापि स्थानानि समवाप्नुयात् 12,306.104a ये त्व् अव्यक्तात् परं नित्यं जानते शास्त्रतत्पराः 12,306.104c जन्ममृत्युवियुक्तं च वियुक्तं सद् असच् च यत् 12,306.105a एतन् मयाप्तं जनकात् पुरस्तात्; तेनापि चाप्तं नृप याज्ञवल्क्यात् 12,306.105c ज्ञानं विशिष्टं न तथा हि यज्ञा; ज्ञानेन दुर्गं तरते न यज्ञैः 12,306.106a दुर्गं जन्म निधनं चापि राजन्; न भूतिकं ज्ञानविदो वदन्ति 12,306.106c यज्ञैस् तपोभिर् नियमैर् व्रतैश् च; दिवं समासाद्य पतन्ति भूमौ 12,306.107a तस्माद् उपासस्व परं महच् छुचि; शिवं विमोक्षं विमलं पवित्रम् 12,306.107c क्षेत्रज्ञवित् पार्थिव ज्ञानयज्ञम्; उपास्य वै तत्त्वम् ऋषिर् भविष्यसि 12,306.108a उपनिषदम् उपाकरोत् तदा वै; जनकनृपस्य पुरा हि याज्ञवल्क्यः 12,306.108c यद् उपगणितशाश्वताव्ययं तच्; छुभम् अमृतत्वम् अशोकम् ऋच्छतीति 12,307.001 युधिष्ठिर उवाच 12,307.001a ऐश्वर्यं वा महत् प्राप्य धनं वा भरतर्षभ 12,307.001c दीर्घम् आयुर् अवाप्याथ कथं मृत्युम् अतिक्रमेत् 12,307.002a तपसा वा सुमहता कर्मणा वा श्रुतेन वा 12,307.002c रसायनप्रयोगैर् वा कैर् नोपैति जरान्तकौ 12,307.003 भीष्म उवाच 12,307.003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,307.003c भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च 12,307.004a वैदेहो जनको राजा महर्षिं वेदवित्तमम् 12,307.004c पर्यपृच्छत् पञ्चशिखं छिन्नधर्मार्थसंशयम् 12,307.005a केन वृत्तेन भगवन्न् अतिक्रामेज् जरान्तकौ 12,307.005c तपसा वाथ बुद्ध्या वा कर्मणा वा श्रुतेन वा 12,307.006a एवम् उक्तः स वैदेहं प्रत्युवाच परोक्षवित् 12,307.006c निवृत्तिर् नैतयोर् अस्ति नानिवृत्तिः कथं चन 12,307.007a न ह्य् अहानि निवर्तन्ते न मासा न पुनः क्षपाः 12,307.007c सो ऽयं प्रपद्यते ऽध्वानं चिराय ध्रुवम् अध्रुवः 12,307.008a सर्वभूतसमुच्छेदः स्रोतसेवोह्यते सदा 12,307.008c उह्यमानं निमज्जन्तम् अप्लवे कालसागरे 12,307.008e जरामृत्युमहाग्राहे न कश् चिद् अभिपद्यते 12,307.009a नैवास्य भविता कश् चिन् नासौ भवति कस्य चित् 12,307.009c पथि संगतम् एवेदं दारैर् अन्यैश् च बन्धुभिः 12,307.009e नायम् अत्यन्तसंवासो लब्धपूर्वो हि केन चित् 12,307.010a क्षिप्यन्ते तेन तेनैव निष्टनन्तः पुनः पुनः 12,307.010c कालेन जाता जाता हि वायुनेवाभ्रसंचयाः 12,307.011a जरामृत्यू हि भूतानां खादितारौ वृकाव् इव 12,307.011c बलिनां दुर्बलानां च ह्रस्वानां महताम् अपि 12,307.012a एवंभूतेषु भूतेषु नित्यभूताध्रुवेषु च 12,307.012c कथं हृष्येत जातेषु मृतेषु च कथं ज्वरेत् 12,307.013a कुतो ऽहम् आगतः को ऽस्मि क्व गमिष्यामि कस्य वा 12,307.013c कस्मिन् स्थितः क्व भविता कस्मात् किम् अनुशोचसि 12,307.013d*0782_01 सत्यश् च ते यथात्मा च त्यक्तः स्यात् किम् अनेन च 12,307.014a द्रष्टा स्वर्गस्य न ह्य् अस्ति तथैव नरकस्य च 12,307.014c आगमांस् त्व् अनतिक्रम्य दद्याच् चैव यजेत च 12,308.001 युधिष्ठिर उवाच 12,308.001a अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम 12,308.001c कः प्राप्तो विनयं बुद्ध्या मोक्षतत्त्वं वदस्व मे 12,308.002a संन्यस्यते यथात्मायं संन्यस्तात्मा यथा च यः 12,308.002c परं मोक्षस्य यच् चापि तन् मे ब्रूहि पितामह 12,308.003 भीष्म उवाच 12,308.003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,308.003c जनकस्य च संवादं सुलभायाश् च भारत 12,308.004a संन्यासफलिकः कश् चिद् बभूव नृपतिः पुरा 12,308.004c मैथिलो जनको नाम धर्मध्वज इति श्रुतः 12,308.005a स वेदे मोक्षशास्त्रे च स्वे च शास्त्रे कृतागमः 12,308.005c इन्द्रियाणि समाधाय शशास वसुधाम् इमाम् 12,308.006a तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम् 12,308.006c लोकेषु स्पृहयन्त्य् अन्ये पुरुषाः पुरुषेश्वर 12,308.007a अथ धर्मयुगे तस्मिन् योगधर्मम् अनुष्ठिता 12,308.007c महीम् अनुचचारैका सुलभा नाम भिक्षुकी 12,308.008a तया जगद् इदं सर्वम् अटन्त्या मिथिलेश्वरः 12,308.008c तत्र तत्र श्रुतो मोक्षे कथ्यमानस् त्रिदण्डिभिः 12,308.009a सा सुसूक्ष्मां कथां श्रुत्वा तथ्यं नेति ससंशया 12,308.009c दर्शने जातसंकल्पा जनकस्य बभूव ह 12,308.010a ततः सा विप्रहायाथ पूर्वरूपं हि योगतः 12,308.010c अबिभ्रद् अनवद्याङ्गी रूपम् अन्यद् अनुत्तमम् 12,308.011a चक्षुर् निमेषमात्रेण लघ्वस्त्रगतिगामिनी 12,308.011c विदेहानां पुरीं सुभ्रूर् जगाम कमलेक्षणा 12,308.012a सा प्राप्य मिथिलां रम्यां समृद्धजनसंकुलाम् 12,308.012c भैक्षचर्यापदेशेन ददर्श मिथिलेश्वरम् 12,308.013a राजा तस्याः परं दृष्ट्वा सौकुमार्यं वपुस् तथा 12,308.013c केयं कस्य कुतो वेति बभूवागतविस्मयः 12,308.014a ततो ऽस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम् 12,308.014c पूजितां पादशौचेन वरान्नेनाप्य् अतर्पयत् 12,308.015a अथ भुक्तवती प्रीता राजानं मन्त्रिभिर् वृतम् 12,308.015c sarvabhëyavidÃæ मध्ये चोदयाम् आस भिक्षुकी 12,308.016a सुलभा त्व् अस्य धर्मेषु मुक्तो नेति ससंशया 12,308.016c सत्त्वं सत्त्वेन योगज्ञा प्रविवेश महीपते 12,308.017a नेत्राभ्यां नेत्रयोर् अस्य रश्मीन् संयोज्य रश्मिभिः 12,308.017c सा स्म संचोदयिष्यन्तं योगबन्धैर् बबन्ध ह 12,308.018a जनको ऽप्य् उत्स्मयन् राजा भावम् अस्या विशेषयन् 12,308.018c प्रतिजग्राह भावेन भावम् अस्या नृपोत्तमः 12,308.019a तद् एकस्मिन्न् अधिष्ठाने संवादः श्रूयताम् अयम् 12,308.019c छत्रादिषु विमुक्तस्य मुक्तायाश् च त्रिदण्डके 12,308.020a भगवत्याः क्व चर्येयं कृता क्व च गमिष्यसि 12,308.020c कस्य च त्वं कुतो वेति पप्रच्छैनां महीपतिः 12,308.021a श्रुते वयसि जातौ च सद्भावो नाधिगम्यते 12,308.021c एष्व् अर्थेषूत्तरं तस्मात् प्रवेद्यं सत्समागमे 12,308.022a छत्रादिषु विशेषेषु मुक्तं मां विद्धि सर्वशः 12,308.022c स त्वां संमन्तुम् इच्छामि मानार्हासि मता हि मे 12,308.023a यस्माच् चैतन् मया प्राप्तं ज्ञानं वैशेषिकं पुरा 12,308.023c यस्य नान्यः प्रवक्तास्ति मोक्षे तम् अपि मे Ó­ïu 12,308.024a पाराशर्यसगोत्रस्य वृद्धस्य सुमहात्मनः 12,308.024c भिक्षोः पञ्चशिखस्याहं शिष्यः परमसंमतः 12,308.025a सांख्यज्ञाने तथा योगे महीपालविधौ तथा 12,308.025c त्रिविधे मोक्षधर्मे ऽस्मिन् गताध्वा छिन्नसंशयः 12,308.026a स यथाशास्त्रदृष्टेन मार्गेणेह परिव्रजन् 12,308.026c वार्षिकांश् चतुरो मासान् पुरा मयि सुखोषितः 12,308.027a तेनाहं सांख्यमुख्येन सुदृष्टार्थेन तत्त्वतः 12,308.027c श्रावितस् त्रिविधं मोक्षं न च राज्याद् विचालितः 12,308.028a सो ऽहं ताम् अखिलां वृत्तिं त्रिविधां मोक्षसंहिताम् 12,308.028c मुक्तरागश् चराम्य् एकः पदे परमके स्थितः 12,308.029a वैराग्यं पुनर् एतस्य मोक्षस्य परमो विधिः 12,308.029c ज्ञानाद् एव च वैराग्यं जायते येन मुच्यते 12,308.030a ज्ञानेन कुरुते यत्नं यत्नेन प्राप्यते महत् 12,308.030c महद् द्वंद्वप्रमोक्षाय सा सिद्धिर् या वयोतिगा 12,308.031a सेयं परमिका बुद्धिः प्राप्ता निर्द्वंद्वता मया 12,308.031c इहैव गतमोहेन चरता मुक्तसङ्गिना 12,308.032a यथा क्षेत्रं मृदूभूतम् अद्भिर् आप्लावितं तथा 12,308.032c जनयत्य् अङ्कुरं कर्म नृणां तद्वत् पुनर्भवम् 12,308.033a यथा चोत्तापितं बीजं कपाले यत्र तत्र वा 12,308.033c प्राप्याप्य् अङ्कुरहेतुत्वम् अबीजत्वान् न जायते 12,308.033c*0783_01 क्षीणवासनया बुद्ध्या कर्म यत् क्रियते ऽनघ 12,308.033c*0783_02 तद् दग्धबीजवद् भूयो नाङ्कुरं प्रविमुञ्चति 12,308.034a तद्वद् भगवता तेन शिखाप्रोक्तेन भिक्षुणा 12,308.034c ज्ञानं कृतम् अबीजं मे विषयेषु न जायते 12,308.035a नाभिषज्जति कस्मिंश् चिन् नानर्थे न परिग्रहे 12,308.035c नाभिरज्यति चैतेषु व्यर्थत्वाद् रागदोषयोः 12,308.036a यश् च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत् 12,308.036c सव्यं वास्या च यस् तक्षेत् समाव् एताव् उभौ मम 12,308.037a सुखी सो ऽहम् अवाप्तार्थः samalo«ÂÃÓmakäcana÷ 12,308.037c मुक्तसङ्गः स्थितो राज्ये विशिष्टो ऽन्यैस् त्रिदण्डिभिः 12,308.038a मोक्षे हि त्रिविधा निष्ठा दृष्टा पूर्वैर् महर्षिभिः 12,308.038c ज्ञानं लोकोत्तरं यच् च सर्वत्यागश् च कर्मणाम् 12,308.039a ज्ञाननिष्ठां वदन्त्य् एके मोक्षशास्त्रविदो जनाः 12,308.039c कर्मनिष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः 12,308.040a प्रहायोभयम् अप्य् एतज् ज्ञानं कर्म च केवलम् 12,308.040c तृतीयेयं समाख्याता निष्ठा तेन महात्मना 12,308.041a यमे च नियमे चैव द्वेषे कामे परिग्रहे 12,308.041c माने दम्भे तथा स्नेहे सदृशास् ते कुटुम्बिभिः 12,308.042a त्रिदण्डादिषु यद्य् अस्ति मोक्षो ज्ञानेन केन चित् 12,308.042c छत्रादिषु कथं न स्यात् तुल्यहेतौ परिग्रहे 12,308.043a येन येन हि यस्यार्थः कारणेनेह कस्य चित् 12,308.043c तत् तद् आलम्बते द्रव्यं सर्वः स्वे स्वे परिग्रहे 12,308.044a दोषदर्शी तु गार्हस्थ्ये यो व्रजत्य् आश्रमान्तरम् 12,308.044c उत्सृजन् परिगृह्णंश् च सो ऽपि सङ्गान् न मुच्यते 12,308.045a आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मनि 12,308.045c राजर्षिभिक्षुकाचार्या मुच्यन्ते केन हेतुना 12,308.046a अथ सत्याधिपत्ये ऽपि ज्ञानेनैवेह केवलम् 12,308.046c मुच्यन्ते किं न मुच्यन्ते पदे परमके स्थिताः 12,308.047a këÃyadhÃraïaæ मौण्ड्यं त्रिविष्टब्धः कमण्डलुः 12,308.047c लिङ्गान्य् अत्यर्थम् एतानि न मोक्षायेति मे मतिः 12,308.048a यदि सत्य् अपि लिङ्गे ऽस्मिञ् ज्ञानम् एवात्र कारणम् 12,308.048c निर्मोक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम् 12,308.049a अथ वा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः 12,308.049c किं तद् एवार्थसामान्यं छत्रादिषु न लक्ष्यते 12,308.050a आकिंचन्ये न मोक्षो ऽस्ति कइंचन्ये नास्ति बन्धनम् 12,308.050c कइंचन्ये चेतरे चैव जन्तुर् ज्ञानेन मुच्यते 12,308.051a तस्माद् धर्मार्थकामेषु तथा राज्यपरिग्रहे 12,308.051c बन्धनायतनेष्व् एषु विद्ध्य् अबन्धे पदे स्थितम् 12,308.052a राज्यैश्वर्यमयः पाशः स्नेहायतनबन्धनः 12,308.052c मोक्षाश्मनिशितेनेह छिन्नस् त्यागासिना मया 12,308.053a सो ऽहम् एवंगतो मुक्तो जातास्थस् त्वयि भिक्षुकि 12,308.053c अयथार्थो हि ते वर्णो वक्ष्यामि शृणु तन् मम 12,308.054a सौकुमार्यं तथा रूपं वपुर् अग्र्यं तथा वयः 12,308.054c तवैतानि समस्तानि नियमश् चेति संशयः 12,308.055a यच् चाप्य् अननुरूपं ते लिङ्गस्यास्य विचेष्टितम् 12,308.055c मुक्तो ऽयं स्यान् न वेत्य् अस्माद् धर्षितो मत्परिग्रहः 12,308.056a न च कामसमायुक्ते मुक्ते ऽप्य् अस्ति त्रिदण्डकम् 12,308.056c न रक्ष्यते त्वया चेदं न मुक्तस्यास्ति गोपना 12,308.057a मत्पक्षसंश्रयाच् चायं शृणु यस् ते व्यतिक्रमः 12,308.057c आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम् 12,308.058a प्रवेशस् ते कृतः केन मम rëÂre पुरे तथा 12,308.058c कस्य वा संनिसर्गात् त्वं प्रविष्टा हृदयं मम 12,308.059a वर्णप्रवरमुख्यासि ब्राह्मणी क्षत्रियो ह्य् अहम् 12,308.059c नावयोर् एकयोगो ऽस्ति मा कृथा वर्णसंकरम् 12,308.060a वर्तसे मोक्षधर्मेषु गार्हस्थ्ये त्व् अहम् आश्रमे 12,308.060c अयं चापि सुकष्टस् ते द्वितीयो ''श्रमसंकरः 12,308.061a सगोत्रां वासगोत्रां वा न वेद त्वां न वेत्थ माम् 12,308.061c सगोत्रम् आविशन्त्यास् ते तृतीयो गोत्रसंकरः 12,308.062a अथ जीवति ते भर्ता प्रोषितो ऽप्य् अथ वा क्व चित् 12,308.062c अगम्या परभार्येति चतुर्थो धर्मसंकरः 12,308.063a सा त्वम् एतान्य् अकार्याणि कार्यापेक्षा व्यवस्यसि 12,308.063c अविज्ञानेन वा युक्ता मिथ्याज्ञानेन वा पुनः 12,308.064a अथ वापि स्वतन्त्रासि स्वदोषेणेह केन चित् 12,308.064c यदि किं चिच् छ्रुतं ते ऽस्ति सर्वं कृतम् अनर्थकम् 12,308.065a इदम् अन्यत् तृतीयं ते भावस्पर्शविघातकम् 12,308.065c दुष्टाया लक्ष्यते लिङ्गं प्रवक्तव्यं प्रकाशितम् 12,308.066a न मय्य् एवाभिसंधिस् ते जयैषिण्या जये कृतः 12,308.066c येयं मत्परिषत् कृत्स्ना जेतुम् इच्छसि ताम् अपि 12,308.067a तथा ह्य् एवं पुनश् च त्वं दृष्टिं स्वां प्रतिमुञ्चसि 12,308.067c मत्पक्षप्रतिघाताय स्वपक्षोद्भावनाय च 12,308.068a सा स्वेनामर्षजेन त्वम् ऋद्धिमोहेन मोहिता 12,308.068c भूयः सृजसि योगास्त्रं विषामृतम् इवैकधा 12,308.069a इच्छतोर् हि द्वयोर् लाभः स्त्रीपुंसोर् अमृतोपमः 12,308.069c अलाभश् चाप्य् अरक्तस्य सो ऽत्र दोषो विषोपमः 12,308.070a मा स्प्राक्षीः सधु जानीष्व स्वशास्त्रम् अनुपालय 12,308.070c कृतेयं हि विजिज्ञासा मुक्तो नेति त्वया मम 12,308.070e एतत् सर्वं प्रतिच्छन्नं मयि नार्हसि गूहितुम् 12,308.071a सा यदि त्वं स्वकार्येण यद्य् अन्यस्य महीपतेः 12,308.071c तत्त्वं सत्रप्रतिच्छन्ना मयि नार्हसि गूहितुम् 12,308.072a न राजानं मृषा गच्छेन् न द्विजातिं कथं चन 12,308.072c न स्त्रियं स्त्रीगुणोपेतां हन्युर् ह्य् एते मृषागताः 12,308.073a राज्ञां हि बलम् ऐश्वर्यं ब्रह्म ब्रह्मविदां बलम् 12,308.073c रूपयौवनसौभाग्यं स्त्रीणां बलम् अनुत्तमम् 12,308.074a अत एतैर् बलैर् एते बलिनः स्वार्थम् इच्छता 12,308.074c आर्जवेनाभिगन्तव्या विनाशाय ह्य् अनार्जवम् 12,308.075a सा त्वं जातिं श्रुतं वृत्तं भावं प्रकृतिम् आत्मनः 12,308.075c कृत्यम् आगमने चैव वक्तुम् अर्हसि तत्त्वतः 12,308.076a इत्य् एतैर् असुखैर् वाक्यैर् अयुक्तैर् असमञ्जसैः 12,308.076c प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत 12,308.077a उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना 12,308.077c ततश् चारुतरं वाक्यं प्रचक्रामाथ bhëitum 12,308.078a नवभिर् नवभिश् चैव दोषैर् वाग्बुद्धिदूषणैः 12,308.078c अपेतम् उपपन्नार्थम् अष्टादशगुणान्वितम् 12,308.079a सौक्ष्म्यं संख्याक्रमौ चोभौ निर्णयः सप्रयोजनः 12,308.079c पञ्चैतान्य् अर्थजातानि वाक्यम् इत्य् उच्यते नृप 12,308.080a एषाम् एकैकशो ऽर्थानां सौक्ष्म्यादीनां सुलक्षणम् 12,308.080c शृणु संसार्यमाणानां पदार्थैः पदवाक्यतः 12,308.081a ज्ञानं ज्ञेयेषु भिन्नेषु यथाभेदेन वर्तते 12,308.081c तत्रातिशयिनी बुद्धिस् तत् सौक्ष्म्यम् इति वर्तते 12,308.082a दोषाणां च गुणानां च प्रमाणं प्रविभागशः 12,308.082c कं चिद् अर्थम् अभिप्रेत्य सा संख्येत्य् उपधार्यताम् 12,308.083a इदं पूर्वम् इदं पश्चाद् वक्तव्यं यद् विवक्षितम् 12,308.083c क्रमयोगं तम् अप्य् आहुर् वाक्यं वाक्यविदो जनाः 12,308.084a धर्मार्थकाममोक्षेषु प्रतिज्ञाय विशेषतः 12,308.084c इदं तद् इति वाक्यान्ते प्रोच्यते स विनिर्णयः 12,308.085a इच्छाद्वेषभवैर् दुःखैः प्रकर्षो यत्र जायते 12,308.085c तत्र या नृपते वृत्तिस् तत् प्रयोजनम् इष्यते 12,308.086a तान्य् एतानि यथोक्तानि सौक्ष्म्यादीनि जनाधिप 12,308.086c एकार्थसमवेतानि वाक्यं मम निशामय 12,308.087a उपेतार्थम् अभिन्नार्थं नापवृत्तं न चाधिकम् 12,308.087c नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं तव 12,308.088a न गुर्वक्षरसंबद्धं पराङ्मुखमुखं न च 12,308.088c नानृतं न त्रिवर्गेण विरुद्धं नाप्य् असंस्कृतम् 12,308.089a न न्यूनं कष्टशब्दं वा व्युत्क्रमाभिहितं न च 12,308.089c न शेषं नानुकल्पेन निष्कारणम् अहेतुकम् 12,308.090a कामात् क्रोधाद् भयाल् लोभाद् दैन्याद् आनार्यकात् तथा 12,308.090c ह्रीतो ऽनुक्रोशतो मानान् न वक्ष्यामि कथं चन 12,308.091a वक्ता श्रोता च वाक्यं च यदा त्व् अविकलं नृप 12,308.091c समम् एति विवक्षायां तदा सो ऽर्थः प्रकाशते 12,308.092a वक्तव्ये तु यदा वक्ता श्रोतारम् अवमन्यते 12,308.092c स्वार्थम् आह परार्थं वा तदा वाक्यं न रोहति 12,308.093a अथ यः स्वार्थम् उत्सृज्य परार्थं प्राह मानवः 12,308.093c विशङ्का जायते तस्मिन् वाक्यं तद् अपि दोषवत् 12,308.094a यस् तु वक्ता द्वयोर् अर्थम् अविरुद्धं prabhëate 12,308.094c श्रोतुश् चैवात्मनश् चैव स वक्ता नेतरो नृप 12,308.095a तद् अर्थवद् इदं वाक्यम् उपेतं वाक्यसंपदा 12,308.095c अविक्षिप्तमना राजन्न् एकाग्रः श्रोतुम् अर्हसि 12,308.096a कासि कस्य कुतो वेति त्वयाहम् अभिचोदिता 12,308.096c तत्रोत्तरम् इदं वाक्यं राजन्न् एकमनाः Ó­ïu 12,308.097a यथा जतु च këÂhaæ च पांसवश् चोदबिन्दुभिः 12,308.097c सुश्लिष्टानि तथा राजन् प्राणिनाम् इह संभवः 12,308.098a शब्दः स्पर्शो रसो रूपं गन्धः पञ्चेन्द्रियाणि च 12,308.098c पृथग् आत्मा दशात्मानः संश्लिष्टा jatukëÂhavat 12,308.099a न चैषां चोदना का चिद् अस्तीत्य् एष विनिश्चयः 12,308.099c एकैकस्येह विज्ञानं नास्त्य् आत्मनि तथा परे 12,308.100a न वेद चक्षुश् चक्षुष्ट्वं श्रोत्रं नात्मनि वर्तते 12,308.100c तथैव व्यभिचारेण न वर्तन्ते परस्परम् 12,308.100e संश्लिष्टा नाभिजायन्ते यथाप इह पांसवः 12,308.101a बाह्यान् अन्यान् अपेक्षन्ते गुणांस् तान् अपि मे Ó­ïu 12,308.101c रूपं चक्षुः प्रकाशश् च दर्शने हेतवस् त्रयः 12,308.101e यथैवात्र तथान्येषु ज्ञानज्ञेयेषु हेतवः 12,308.102a ज्ञानज्ञेयान्तरे तस्मिन् मनो नामापरो गुणः 12,308.102c विचारयति येनायं निश्चये साध्वसाधुनी 12,308.103a द्वादशस् त्व् अपरस् तत्र बुद्धिर् नाम गुणः स्मृतः 12,308.103c येन संशयपूर्वेषु बोद्धव्येषु व्यवस्यति 12,308.104a अथ द्वादशके तस्मिन् सत्त्वं नामापरो गुणः 12,308.104c महासत्त्वो ऽल्पसत्त्वो वा जन्तुर् येनानुमीयते 12,308.105a क्षेत्रज्ञ इति चाप्य् अन्यो गुणस् तत्र चतुर्दशः 12,308.105c ममायम् इति येनायं मन्यते न च मन्यते 12,308.106a अथ पञ्चदशो राजन् गुणस् तत्रापरः स्मृतः 12,308.106c पृथक् कलासमूहस्य सामग्र्यं तद् इहोच्यते 12,308.107a गुणस् त्व् एवापरस् तत्र संघात इति षोडशः 12,308.107c आकृतिर् व्यक्तिर् इत्य् एतौ गुणौ यस्मिन् समाश्रितौ 12,308.108a सुखदुःखे जरामृत्यू लाभालाभौ प्रियाप्रिये 12,308.108c इति चैकोनविंशो ऽयं द्वंद्वयोग इति स्मृतः 12,308.109a ऊर्ध्वम् एकोनविंशत्याः कालो नामापरो गुणः 12,308.109c इतीमं विद्धि विंशत्या भूतानां प्रभवाप्ययम् 12,308.110a विंशकश् चैष संघातो महाभूतानि पञ्च च 12,308.110c सदसद्भावयोगौ च गुणाव् अन्यौ प्रकाशकौ 12,308.111a इत्य् एवं विंशतिश् चैव गुणाः सप्त च ये स्मृताः 12,308.111c विधिः शुक्रं बलं चेति त्रय एते गुणाः परे 12,308.112a एकविंशश् च दश च कलाः संख्यानतः स्मृताः 12,308.112c समग्रा यत्र वर्तन्ते तच् छरीरम् इति स्मृतम् 12,308.113a अव्यक्तं प्रकृतिं त्व् आसां कलानां कश् चिद् इच्छति 12,308.113c व्यक्तं चासां तथैवान्यः स्थूलदर्शी प्रपश्यति 12,308.114a अव्यक्तं यदि वा व्यक्तं द्वयीम् अथ चतुष्टयीम् 12,308.114c प्रकृतिं सर्वभूतानां पश्यन्त्य् अध्यात्मचिन्तकाः 12,308.115a सेयं प्रकृतिर् अव्यक्ता कलाभिर् व्यक्ततां गता 12,308.115c अहं च त्वं च राजेन्द्र ये चाप्य् अन्ये शरीरिणः 12,308.116a बिन्दुन्यासादयो ऽवस्थाः शुक्रशोणितसंभवाः 12,308.116c यासाम् एव निपातेन कललं नाम जायते 12,308.117a कललाद् अर्बुदोत्पत्तिः पेशी चाप्य् अर्बुदोद्भवा 12,308.117c पेश्यास् त्व् अङ्गाभिनिर्वृत्तिर् नखरोमाणि चाङ्गतः 12,308.118a संपूर्णे नवमे मासे जन्तोर् जातस्य मैथिल 12,308.118b*0784_01 एवं हि जन्तुः संपूर्णो नवमे मासि मैथिल 12,308.118c जायते नामरूपत्वं स्त्री पुमान् वेति लिङ्गतः 12,308.119a जातमात्रं तु तद् रूपं दृष्ट्वा ताम्रनखाङ्गुलि 12,308.119c कौमाररूपम् आपन्नं रूपतो नोपलभ्यते 12,308.120a कौमाराद् यौवनं चापि स्थाविर्यं चापि यौवनात् 12,308.120c अनेन क्रमयोगेन पूर्वं पूर्वं न लभ्यते 12,308.121a कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे 12,308.121c वर्तते सर्वभूतेषु सौक्ष्म्यात् तु न विभाव्यते 12,308.122a न चैषाम् अप्ययो राजंल् लक्ष्यते प्रभवो न च 12,308.122c अवस्थायाम् अवस्थायां दीपस्येवार्चिषो गतिः 12,308.123a तस्याप्य् एवंप्रभावस्य सदश्वस्येव धावतः 12,308.123c अजस्रं सर्वलोकस्य कः कुतो वा न वा कुतः 12,308.124a कस्येदं कस्य वा नेदं कुतो वेदं न वा कुतः 12,308.124c संबन्धः को ऽस्ति भूतानां स्वैर् अप्य् अवयवैर् इह 12,308.125a यथादित्यान् मणेश् चैव वीरुद्भ्यश् चैव पावकः 12,308.125c भवत्य् एवं समुदयात् कलानाम् अपि जन्तवः 12,308.126a आत्मन्य् एवात्मनात्मानं यथा त्वम् अनुपश्यसि 12,308.126c एवम् एवात्मनात्मानम् अन्यस्मिन् किं न पश्यसि 12,308.126e यद्य् आत्मनि परस्मिंश् च समताम् अध्यवस्यसि 12,308.127a अथ मां कासि कस्येति किमर्थम् अनुपृच्छसि 12,308.127c इदं मे स्याद् इदं नेति द्वंद्वैर् मुक्तस्य मैथिल 12,308.127e कासि कस्य कुतो वेति वचने किं प्रयोजनम् 12,308.128a रिपौ मित्रे ऽथ मध्यस्थे विजये संधिविग्रहे 12,308.128c कृतवान् यो महीपाल किं तस्मिन् मुक्तलक्षणम् 12,308.129a त्रिवर्गे सप्तधा व्यक्तं यो न वेदेह कर्मसु 12,308.129c सङ्गवान् यस् त्रिवर्गे च किं तस्मिन् मुक्तलक्षणम् 12,308.130a प्रिये चैवाप्रिये चैव दुर्बले बलवत्य् अपि 12,308.130c यस्य नास्ति समं चक्षुः किं तस्मिन् मुक्तलक्षणम् 12,308.131a तद् अमुक्तस्य ते मोक्षे यो ऽभिमानो भवेन् नृप 12,308.131c सुहृद्भिः स निवार्यस् ते विचित्तस्येव भेषजैः 12,308.132a तानि तान्य् अनुसंदृश्य सङ्गस्थानान्य् अरिंदम 12,308.132c आत्मनात्मनि संपश्येत् किं तस्मिन् मुक्तलक्षणम् 12,308.133a इमान्य् अन्यानि सूक्ष्माणि मोक्षम् आश्रित्य कानि चित् 12,308.133c चतुरङ्गप्रवृत्तानि सङ्गस्थानानि मे Ó­ïu 12,308.134a य इमां पृथिवीं कृत्स्नाम् एकच्छत्रां प्रशास्ति ह 12,308.134c एकम् एव स वै राजा पुरम् अध्यावसत्य् उत 12,308.135a तत्पुरे चैकम् एवास्य गृहं यद् अधितिष्ठति 12,308.135c गृहे शयनम् अप्य् एकं निशायां यत्र लीयते 12,308.136a शय्यार्धं तस्य चाप्य् अत्र स्त्रीपूर्वम् अधितिष्ठति 12,308.136c तद् अनेन प्रसङ्गेन फलेनैवेह युज्यते 12,308.137a एवम् एवोपभोगेषु भोजनाच्छादनेषु च 12,308.137c गुणेषु परिमेयेषु निग्रहानुग्रहौ प्रति 12,308.138a परतन्त्रः सदा राजा स्वल्पे सो ऽपि प्रसज्जते 12,308.138c संधिविग्रहयोगे च कुतो राज्ञः स्वतन्त्रता 12,308.139a स्त्रीषु krŬÃvihÃre«u नित्यम् अस्यास्वतन्त्रता 12,308.139c मन्त्रे चामात्यसमितौ कुत एव स्वतन्त्रता 12,308.140a यदा त्व् आज्ञापयत्य् अन्यांस् तदास्योक्ता स्वतन्त्रता 12,308.140c अवशः कार्यते तत्र तस्मिंस् तस्मिन् गुणे स्थितः 12,308.141a स्वप्तुकामो न लभते स्वप्तुं कार्यार्थिभिर् जनैः 12,308.141c शयने चाप्य् अनुज्ञातः सुप्त उत्थाप्यते ऽवशः 12,308.142a स्नाह्य् आलभ पिब प्राश जुहुध्य् अग्नीन् यजेति च 12,308.142c वदस्व शृणु चापीति विवशः कार्यते परैः 12,308.143a अभिगम्याभिगम्यैनं याचन्ते सततं नराः 12,308.143c न चाप्य् उत्सहते दातुं वित्तरक्षी महाजनात् 12,308.144a दाने कोशक्षयो ह्य् अस्य वैरं चाप्य् अप्रयच्छतः 12,308.144c क्षणेनास्योपवर्तन्ते दोषा वैराग्यकारकाः 12,308.145a प्राज्ञाञ् शूरांस् tathaivìhyÃn एकस्थाने ऽपि शङ्कते 12,308.145c भयम् अप्य् अभये राज्ञो यैश् च नित्यम् उपास्यते 12,308.146a यदा चैते प्रदुष्यन्ति राजन् ये कीर्तिता मया 12,308.146c तदैवास्य भयं तेभ्यो जायते पश्य यादृशम् 12,308.147a सर्वः स्वे स्वे गृहे राजा सर्वः स्वे स्वे गृहे गृही 12,308.147c निग्रहानुग्रहौ कुर्वंस् तुल्यो जनक राजभिः 12,308.148a पुत्रा दारास् तथैवात्मा कोशो मित्राणि संचयः 12,308.148c परैः साधारणा ह्य् एते तैस् तैर् एवास्य हेतुभिः 12,308.149a हतो देशः पुरं दग्धं प्रधानः कुञ्जरो मृतः 12,308.149c लोकसाधारणेष्व् एषु मिथ्याज्ञानेन तप्यते 12,308.150a अमुक्तो मानसैर् दुःखैर् इच्छाद्वेषप्रियोद्भवैः 12,308.150c शिरोरोगादिभी रोगैस् तथैव विनिपातिभिः 12,308.151a द्वंद्वैस् तैस् तैर् उपहतः सर्वतः परिशङ्कितः 12,308.151c बहुप्रत्यर्थिकं राज्यम् उपास्ते गणयन् निशाः 12,308.152a तद् अल्पसुखम् अत्यर्थं बहुदुःखम् असारवत् 12,308.152b*0785_01 तृणाग्निज्वलनप्रख्यं फेनबुद्बुदसंनिभम् 12,308.152c को राज्यम् अभिपद्येत प्राप्य चोपशमं लभेत् 12,308.153a ममेदम् इति यच् चेदं पुरं rëÂraæ च मन्यसे 12,308.153c बलं कोशम् अमात्यांश् च कस्यैतानि न वा नृप 12,308.154a मित्रामात्यं पुरं rëÂraæ दण्डः कोशो महीपतिः 12,308.154c सप्ताङ्गश् चक्रसंघातो राज्यम् इत्य् उच्यते नृप 12,308.155a सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः 12,308.155c अन्योन्यगुणयुक्तस्य कः केन गुणतो ऽधिकः 12,308.156a तेषु तेषु हि कालेषु तत् तद् अङ्गं विशिष्यते 12,308.156c येन यत् सिध्यते कार्यं तत् प्राधान्याय कल्पते 12,308.157a सप्ताङ्गश् चापि संघातस् त्रयश् चान्ये नृपोत्तम 12,308.157c संभूय दशवर्गो ऽयं भुङ्क्ते राज्यं हि राजवत् 12,308.158a यश् च राजा महोत्साहः क्षत्रधर्मरतो भवेत् 12,308.158c स तुष्येद् दशभागेन ततस् त्व् अन्यो दशावरैः 12,308.159a नास्त्य् असाधारणो राजा नास्ति राज्यम् अराजकम् 12,308.159c राज्ये ऽसति कुतो धर्मो धर्मे ऽसति कुतः परम् 12,308.160a यो ऽप्य् अत्र परमो धर्मः पवित्रं राजराज्ययोः 12,308.160c पृथिवी दक्षिणा यस्य सो ऽश्वमेधो न विद्यते 12,308.161a साहम् एतानि कर्माणि राज्यदुःखानि मैथिल 12,308.161c समर्था शतशो वक्तुम् अथ वापि सहस्रशः 12,308.162a स्वदेहे नाभिषङ्गो मे कुतः परपरिग्रहे 12,308.162c न माम् एवंविधां मुक्ताम् ईदृशं वक्तुम् अर्हसि 12,308.163a ननु नाम त्वया मोक्षः कृत्स्नः पञ्चशिखाच् छ्रुतः 12,308.163c सोपायः सोपनिषदः सोपासङ्गः सनिश्चयः 12,308.164a तस्य ते मुक्तसङ्गस्य पाशान् आक्रम्य तिष्ठतः 12,308.164c छत्रादिषु विशेषेषु कथं सङ्गः पुनर् नृप 12,308.165a श्रुतं ते न श्रुतं मन्ये मिथ्या वापि श्रुतं श्रुतम् 12,308.165c अथ वा श्रुतसंकाशं श्रुतम् अन्यच् छ्रुतं त्वया 12,308.166a अथापीमासु संज्ञासु लौकिकीषु प्रतिष्ठसि 12,308.166c अभिषङ्गावरोधाभ्यां बद्धस् त्वं प्राकृतो मया 12,308.167a सत्त्वेनानुप्रवेशो हि यो ऽयं त्वयि कृतो मया 12,308.167c किं तवापकृतं तत्र यदि मुक्तो ऽसि सर्वतः 12,308.168a नियमो ह्य् एष धर्मेषु यतीनां शून्यवासिता 12,308.168c शून्यम् आवासयन्त्या च मया किं कस्य दूषितम् 12,308.169a न पाणिभ्यां न बाहुभ्यां पादोरुभ्यां न चानघ 12,308.169c न गात्रावयवैर् अन्यैः स्पृशामि त्वा नराधिप 12,308.170a कुले महति जातेन ह्रीमता दीर्घदर्शिना 12,308.170c नैतत् सदसि वक्तव्यं सद् वासद् वा मिथः कृतम् 12,308.171a ब्राह्मणा गुरवश् चेमे तथामात्या गुरूत्तमाः 12,308.171c त्वं चाथ गुरुर् अप्य् एषाम् एवम् अन्योन्यगौरवम् 12,308.172a तद् एवम् अनुसंदृश्य वाच्यावाच्यं परीक्षता 12,308.172c स्त्रीपुंसोः समवायो ऽयं त्वया वाच्यो न संसदि 12,308.173a यथा पुष्करपर्णस्थं जलं तत्पर्णसंस्थितम् 12,308.173c तिष्ठत्य् अस्पृशती तद्वत् त्वयि वत्स्यामि मैथिल 12,308.174a यदि वाप्य् अस्पृशन्त्या मे स्पर्शं जानासि कं चन 12,308.174c ज्ञानं कृतम् अबीजं ते कथं तेनेह भिक्षुणा 12,308.175a स गार्हस्थ्याच् च्युतश् च त्वं मोक्षं नावाप्य दुर्विदम् 12,308.175c उभयोर् अन्तराले च वर्तसे मोक्षवातिकः 12,308.176a न हि मुक्तस्य मुक्तेन ज्ञस्यैकत्वपृथक्त्वयोः 12,308.176c भावाभावसमायोगे जायते वर्णसंकरः 12,308.177a वर्णाश्रमपृथक्त्वे च दृष्टार्थस्यापृथक्त्विनः 12,308.177c नान्यद् अन्यद् इति ज्ञात्वा नान्यद् अन्यत् प्रवर्तते 12,308.178a पाणौ कुण्डं तथा कुण्डे पयः पयसि मक्षिकाः 12,308.178c आश्रिताश्रययोगेन पृथक्त्वेनाश्रया वयम् 12,308.179a न तु कुण्डे पयोभावः पयश् चापि न मक्षिकाः 12,308.179c स्वयम् एवाश्रयन्त्य् एते भावा न तु पराश्रयम् 12,308.180a पृथक्त्वाद् आश्रमाणां च वर्णान्यत्वे तथैव च 12,308.180c परस्परपृथक्त्वाच् च कथं ते वर्णसंकरः 12,308.181a नास्मि वर्णोत्तमा जात्या न वैश्या नावरा तथा 12,308.181c तव राजन् सवर्णास्मि शुद्धयोनिर् अविप्लुता 12,308.182a प्रधानो नाम राजर्षिर् व्यक्तं ते श्रोत्रम् आगतः 12,308.182c कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम् 12,308.183a द्रोणश् च शतशृङ्गश् च वक्रद्वारश् च पर्वतः 12,308.183c मम सत्रेषु पूर्वेषां चिता मघवता सह 12,308.184a साहं तस्मिन् कुले जाता भर्तर्य् असति मद्विधे 12,308.184c विनीता मोक्षधर्मेषु चराम्य् एका मुनिव्रतम् 12,308.185a नास्मि सत्रप्रतिच्छन्ना न परस्वाभिमानिनी 12,308.185c न धर्मसंकरकरी स्वधर्मे ऽस्मि धृतव्रता 12,308.186a नास्थिरा स्वप्रतिज्ञायां नासमीक्ष्यप्रवादिनी 12,308.186c नासमीक्ष्यागता चाहं त्वत्सकाशं जनाधिप 12,308.187a मोक्षे ते भावितां बुद्धिं श्रुत्वाहं कुशलैषिणी 12,308.187c तव मोक्षस्य चाप्य् अस्य जिज्ञासार्थम् इहागता 12,308.188a न वर्गस्था ब्रवीम्य् एतत् स्वपक्षपरपक्षयोः 12,308.188c मुक्तो न मुच्यते यश् च शान्तो यश् च न शाम्यति 12,308.189a यथा शून्ये पुरागारे भिक्षुर् एकां निशां वसेत् 12,308.189c तथा हि त्वच्छरीरे ऽस्मिन्न् इमां वत्स्यामि शर्वरीम् 12,308.190a साहम् आसनदानेन वागातिथ्येन चार्चिता 12,308.190c सुप्ता सुशरणा प्रीता श्वो गमिष्यामि मैथिल 12,308.191a इत्य् एतानि स वाक्यानि हेतुमन्त्य् अर्थवन्ति च 12,308.191c श्रुत्वा नाधिजगौ राजा किं चिद् अन्यद् अतः परम् 12,308.191d@029A_0000 युधिष्ठिर उवाच 12,308.191d@029A_0001 अव्यक्तव्यक्ततत्त्वानां निश्चयं भरतर्षभ 12,308.191d@029A_0002 भीष्म उवाच 12,308.191d@029A_0002 वक्तुम् अर्हसि कौरव्य देवस्याजस्य या कृतिः 12,308.191d@029A_0003 अत्राप्य् उदाहरन्तीमं संवादं गुरुशिष्ययोः 12,308.191d@029A_0004 आसुरिर् उवाच 12,308.191d@029A_0004 कपिलस्यासुरेश् चैव सर्वदुःखविमोक्षणम् 12,308.191d@029A_0005 अव्यक्तव्यक्ततत्त्वानां निश्चयं बुद्धिनिश्चयम् 12,308.191d@029A_0006 भगवन्न् अमितप्रज्ञ वक्तुम् अर्हसि मे ऽर्थतः 12,308.191d@029A_0007 किं व्यक्तं किम् अव्यक्तं किं व्यक्ताव्यक्ततरम् । कति तत्त्वानि 12,308.191d@029A_0008 किम् आद्यं मध्यमं च तत्त्वानां किम् अध्यात्मम् अधिभूतम् अधिदैवतं च । 12,308.191d@029A_0009 किं नु स्वर्गाप्ययं कति सर्गाः किं भूतं किं भविष्यं किं भव्यम् । 12,308.191d@029A_0010 किं ज्ञानं किं ज्ञेयं को ज्ञाता किं बुद्धं किम् अप्रतिबुद्धं किं 12,308.191d@029A_0011 बुध्यमानम् । 12,308.191d@029A_0012 कति पर्वाणि कति स्रोतांसि कति कर्मयोनयः । किम् एकत्वं किं 12,308.191d@029A_0013 नानात्वम् । किं सहवासविवासं किं विद्याविद्यम् । इति । 12,308.191d@029A_0013 कपिल उवाच 12,308.191d@029A_0014 यद् भवान् आह किं व्यक्तं किम् अव्यक्तम् इत्य् अत्र ब्रूमः । अव्यक्तम् । 12,308.191d@029A_0015 अग्राह्यम् अतर्क्यम् अपरिमेयम् अव्यक्तम् । व्यक्तम् उपलक्ष्यते । 12,308.191d@029A_0016 यथर्तवो ऽमूर्तयस् तेषु पुष्पफलैर् व्यक्तिर् उपलक्ष्यते तद्वद् अव्यक्तं गुणैर् उपलक्ष्यते 12,308.191d@029A_0017 प्राग्गतं प्रत्यग्गतम् ऊर्ध्वम् अधस् तिर्यक् च । सतश् चाननुग्राह्यत्वात् 12,308.191d@029A_0018 साकृतिः । 12,308.191d@029A_0019 अव्यक्तस्य तमो रजः सत्त्वं तत् प्रधानं तत्त्वं परं क्षेत्रम् । 12,308.191d@029A_0020 सलिलम् अमृतम् अभयम् अव्यक्तम् अक्षरम् अजं जीवम् इत्य् एवमादीन्य् अव्यक्तनामानि 12,308.191d@029A_0021 भवन्ति । एवम् आह । 12,308.191d@029A_0022 अव्यक्तं बीजधर्माणां महाग्राहम् अचेतनम् 12,308.191d@029A_0023 तस्माद् एकगुणो जज्ञे तद् व्यक्तं तत्त्वम् ईश्वरः 12,308.191d@029A_0024 तद् एतद् अव्यक्तम् । प्रसवधारणादानस्वभावम् आपो धारणे प्रजनने 12,308.191d@029A_0025 आदाने गुणानां प्रकृतिः सदा पराप्रमत्तं तद् एकस्मिन् कार्यकारणे । 12,308.191d@029A_0026 ************** 12,308.191d@029A_0027 यद् अप्य् उक्तं किं व्यक्तम् इत्य् अत्र ब्रूमः । व्यक्तं नामासुरे यत् पूर्वम् 12,308.191d@029A_0028 अव्यक्ताद् उत्पन्नम् ईश्वरम् अप्रतिबुद्धगुणस्थम् एतत् पुरुषसंज्ञकं महद् इत्य् उक्तं 12,308.191d@029A_0029 बुद्धिर् इति च धृतिर् इति च । सत्ता स्मृतिर् मतिर् मेधा व्यवसायः 12,308.191d@029A_0030 समाधिः प्राप्तिर् इत्य् एवमादीनि व्यक्तपर्यायनामानि वदन्ति । 12,308.191d@029A_0031 एवम् आह । 12,308.191d@029A_0032 महतः सिद्धिर् आयत्ता संशयश् च महान् यतः 12,308.191d@029A_0033 पुत्रसर्गस्य दीप्त्यर्थम् औत्सुक्यं च परं तथा 12,308.191d@029A_0034 तद् एवोर्ध्वस्रोतोभिमुखत्वाद् अप्रतिबुद्धत्वाच् चात्मनः प्रकरोत्य् अहंकारम् 12,308.191d@029A_0035 अव्यक्ताव्यक्ततरम् । 12,308.191d@029A_0036 यद् अप्य् उक्तं किं व्यक्ताव्यक्ततरम् इत्य् अत्र ब्रूमः । व्यक्ताव्यक्ततरं 12,308.191d@029A_0037 नाम तृतीयं पुरुषसंज्ञकम् । 12,308.191d@029A_0038 तद् एतयोर् उभयोर् विरिञ्चिवैरिञ्चयोर् एकैकश उत्पत्तिः । विरिञ्चो ऽभिमानिन्य् 12,308.191d@029A_0039 अविवेक ईर्ष्या कामः क्रोधो लोभो दर्पो मोहो ममकारश् 12,308.191d@029A_0040 चेत्य् एतान्य् अहंकारपर्यायनामानि भवन्ति । एवम् आह । 12,308.191d@029A_0041 अहं कर्तेत्य् अहंकर्ता ससृजे विश्वम् ईश्वरः 12,308.191d@029A_0042 तृतीयम् एतं पुरुषम् अभिमानगुणं विदुः 12,308.191d@029A_0043 अहंकाराद् युगपद् उत्पादयाम् आस पञ्च महाभूतानि शब्दस्पर्शरूपरसगन्धलक्षणानि । 12,308.191d@029A_0044 तान्य् एव बुद्ध्यन्त इति । एवम् आह । 12,308.191d@029A_0045 भूतसर्गम् अहंकाराद् यो विद्वान् अवबुध्यते 12,308.191d@029A_0046 सो ऽभिमानम् अतिक्रम्य महान्तं प्रतितिष्ठते 12,308.191d@029A_0047 भूतेषु चाप्य् अहंकारो असरूपस् तथोच्यते 12,308.191d@029A_0048 पुनर् विषयहेत्वर्थे स मनःसंज्ञकः स्मृतः 12,308.191d@029A_0049 विखराद् वैखरं युगपद् इन्द्रियैः सहोत्पादयति । श्रोत्रघ्राणचक्षुर्जिह्वात्वग् 12,308.191d@029A_0050 इत्य् एतानि शब्दस्पर्शरूपरसगन्धान् अवबुध्यन्त 12,308.191d@029A_0051 इति पञ्च बुद्धीन्द्रियाणि वदन्ति । एवम् आहुर् आचार्याः । वाग् घस्तौ 12,308.191d@029A_0052 पादपायुर् आनन्दश् चेति पञ्च कर्मेन्द्रियाणि विशेषाः । आदित्यो ऽश्विनौ 12,308.191d@029A_0053 नक्षत्राणीत्य् एतानीन्द्रियाणां पर्यायनामानि वदन्ति । एवम् 12,308.191d@029A_0054 आह । 12,308.191d@029A_0055 अहंकारात् तथा भूतान्य् उत्पाद्य महदात्मनोः 12,308.191d@029A_0056 वैखरत्वं ततो ज्ञात्वा वैखरो विषयात्मकः 12,308.191d@029A_0057 विकारस्थम् अहंकारम् अवबुध्याथ मानवः 12,308.191d@029A_0058 महद् ऐश्वर्यम् आप्नोति यावद् आचन्द्रतारकम् 12,308.191d@029A_0058 कपिल उवाच 12,308.191d@029A_0059 यद् अप्य् उक्तं कति तत्त्वानि भवन्तीति । तद् एतानि मया पूर्वशः 12,308.191d@029A_0060 पूर्वोक्तानि । एवम् आह । 12,308.191d@029A_0061 तत्त्वान्य् एतान्य् अथोक्तानि यथावद् यो ऽनुबुध्यते 12,308.191d@029A_0062 न स पापेन लिप्येत निर्मुक्तः सर्वसंकरात् 12,308.191d@029A_0063 यद् अप्य् उक्तं किम् आद्यं मध्यमं च तत्त्वानाम् इत्य् अत्र ब्रूमः । एतद् Ãdyaæ 12,308.191d@029A_0064 मध्यमं चोक्तं बुद्ध्यादीनि त्रयोविंशतितत्त्वानि विशेषपर्यवसानानि 12,308.191d@029A_0065 ज्ञातव्यानि भवन्तीत्य् एवम् आह । केनेत्य् अत्रोच्यते । 12,308.191d@029A_0066 देवदत्तयज्ञदत्तब्राह्मणक्षत्रियवैश्यशूद्रचण्डालपुल्कसादिर् एतानि 12,308.191d@029A_0067 ज्ञातव्यानि बुद्ध्यादीनि विशेषपर्यवसानानि मन्तव्यानि प्रत्येतव्यान्य् 12,308.191d@029A_0068 उक्तानि । एतद् आद्यं मध्यमं च । एतस्मात् तत्त्वानाम् उत्पत्तिर् 12,308.191d@029A_0069 भवति अत्र प्रलीयन्ते । के चिद् आहुर् आचार्याः । अहम् इत्य् एवम् आत्मकं 12,308.191d@029A_0070 शरीरसंघातं त्रिषु लोकेषु व्यक्तम् । अव्यक्तसूक्ष्माधिष्ठितम् एतद् 12,308.191d@029A_0071 देवदत्तसंज्ञकम् । देहिनां योगदर्शनम् । अबुद्धपुरुषदर्शनानां तु 12,308.191d@029A_0072 पञ्चविंशतितत्त्वानां बुद्ध्यमानाप्रतिबुद्धयोर् व्यतिरिक्तम् उपेक्षकं Óuci 12,308.191d@029A_0073 व्यभ्रम् इत्य् आहुर् आचार्याः । एवं चाह । 12,308.191d@029A_0074 चतुर्विंशतितत्त्वज्ञस् त्व् अव्यक्ते प्रतितिष्ठति 12,308.191d@029A_0075 पञ्चविंशतितत्त्वज्ञो ऽव्यक्तम् अप्य् अतितिष्ठति 12,308.191d@029B_0000 कपिल उवाच 12,308.191d@029B_0001 यद् अप्य् उक्तं किम् अध्यात्मम् अधिभूतम् अधिदैवतं चेत् यत्र ब्रूमः । अध्यात्मम् 12,308.191d@029B_0002 अधिभूतम् अधिदैवतं चासुरे वक्ष्यामः । पादाव् अध्यात्मं गन्तव्यम् 12,308.191d@029B_0003 अधिभूतं विष्णुर् अधिदैवतम् । पायुर् अध्यात्मं विसर्गो ऽधिभूतं मित्रो ऽधिदैवतम् । 12,308.191d@029B_0004 आनन्दो ऽध्यात्मम् अनुभवो ऽधिभूतं प्रजापतिर् अधिदैवतम् । 12,308.191d@029B_0005 हस्ताव् अध्यात्मं कर्तव्यम् अधिभूतम् इन्द्रो ऽधिदैवतम् । 12,308.191d@029B_0006 वाग् अध्यात्मं वक्तव्यम् अधिभूतम् अग्निर् अधिदैवतम् । घ्राणो ऽध्यात्मं 12,308.191d@029B_0007 घ्रेयम् अधिभूतं भूमिर् अधिदैवतम् । श्रोत्रम् अध्यात्मं श्रोतव्यम् अधिभूतम् 12,308.191d@029B_0008 आकाशम् अधिदैवतम् । चक्षुर् अध्यात्मं द्रष्टव्यम् अधिभूतं सूर्यो ऽधिदैवतम् । 12,308.191d@029B_0009 जिह्वाध्यात्मं रसो ऽधिभूतम् आपो ऽधिदैवतम् । त्वग् अध्यात्मं 12,308.191d@029B_0010 स्प्रष्टव्यम् अधिभूतं वायुर् अधिदैवतम् । मनो ऽध्यात्मं मन्तव्यम् 12,308.191d@029B_0011 अधिभूतं चन्द्रमा अधिदैवतम् । अहंकारो ऽध्यात्मम् अभिमानो ऽधिभूतं 12,308.191d@029B_0012 विरिञ्चो ऽधिदैवतम् । बुद्धिर् अध्यात्मं बोद्धव्यम् अधिभूतं पुरुषो ऽधिदैवतम् । 12,308.191d@029B_0013 एतावद् अध्यात्मम् अधिभूतम् अधिदैवतं च सर्वत्र प्रत्येतव्यानीत्य् 12,308.191d@029B_0014 आह । 12,308.191d@029B_0015 ब्राह्मणे नृपतौ कीटे श्वपाके शुनि हस्तिनि 12,308.191d@029B_0016 पुत्तिकादंशमशके विहंगे च समं भवेत् 12,308.191d@029B_0017 अव्यक्तपुरुषयोर् योगाद् बुद्धिर् उत्पद्यते ''त्मनि 12,308.191d@029B_0018 यया सर्वम् इदं व्याप्तं त्रैलोक्यं सचराचरम् 12,308.191d@029B_0019 य एतत् त्रितयं वेत्ति शुद्धं चान्यद् उपेक्षकम् 12,308.191d@029B_0020 विरजो वितमस्कं च निर्मलं शिवम् अव्ययम् 12,308.191d@029B_0021 संदेहसंकरान् मुक्तो निरिन्द्रियम् अनीश्वरम् 12,308.191d@029B_0022 निरङ्कुरम् अबीजं च शाश्वतं तद् अवाप्नुयात् 12,308.191d@029B_0023 यद् अप्य् उक्तं किं नु सर्गाप्ययम् इति अत्र ब्रूमः । तद् यथा जरायुजाण्डजस्वेदजोद्भिज्जाश् 12,308.191d@029B_0024 चत्वारो भूतग्रामाः कालाग्निनाहंकृतेनानेकशतसहस्रांशुना 12,308.191d@029B_0025 दह्यमानाः पृथिवीम् अनुप्रलीयन्ते । तदात्तगन्धा 12,308.191d@029B_0026 कूर्मपृष्ठनिभा पृथिवी अप्सु प्रलीयते । तद् उदकं सर्वम् 12,308.191d@029B_0027 अभवत् । अग्निर् अप्य् आदत्ते तोयम् । तदाग्निभूतम् अभवत् । अग्निम् अप्य् आदत्ते 12,308.191d@029B_0028 वायुः । स वायुर् ऊर्ध्वम् अधस् तिर्यक् च दोधवीति । तद् वायुर् भूतम् 12,308.191d@029B_0029 अभवत् । वायुम् अप्य् आदत्ते व्योम । तद् आकाशम् एव निनादम् अभवत् । 12,308.191d@029B_0030 तद् आकाशं मनसि प्रलीयते । मनो ऽहंकारे ऽहंकारो महति 12,308.191d@029B_0031 महान् अव्यक्ते तद् एतत् प्रलयम् ईहते । प्रलयान्तान् महाप्रलय इत्य् उच्यते । 12,308.191d@029B_0032 प्रणष्टसर्वस्वं तम एवाप्रतिमं भवति । अग्राह्यम् अच्छेद्यम् 12,308.191d@029B_0033 अभेद्यम् अप्रतर्क्यम् अनाद्य् अचिन्त्यम् अनालम्बम् अस्थानम् अव्ययम् अजं शाश्वतम् 12,308.191d@029B_0034 इति । एवम् आह । 12,308.191d@029B_0035 सर्गप्रलयम् एतावत् तत्त्वतो यो ऽवबुध्यते 12,308.191d@029B_0036 उत्तीर्य सो ऽशिवाद् अस्माच् छिवम् आनन्त्यम् आप्नुयात् 12,308.191d@029B_0037 कपिल उवाच 12,308.191d@029B_0037 इति । 12,308.191d@029B_0038 यद् अप्य् उक्तम् आसुरे कति सर्गाणि प्राकृतवैकृतानि भवन्तीति । 12,308.191d@029B_0039 अत्र ब्रूमः । नव सर्गाणि प्राकृतवैकृतानि भवन्ति । अव्यक्तान् महद् 12,308.191d@029B_0040 उत्पद्यते । तं विद्यासर्गं वदन्ति । महतश् चाहंकार उत्पद्यते । 12,308.191d@029B_0041 अहंकारात् पञ्चभूतसर्गः । भूतेभ्यो विकारः । यस्मात् कृत्स्नस्य जगतस् 12,308.191d@029B_0042 तेजस् तद् एतत् प्रभवाप्ययम् । एवम् आह । 12,308.191d@029B_0043 उत्पत्तिं निधनं मध्यं भूतानाम् आत्मनश् च यः 12,308.191d@029B_0044 वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति 12,308.191d@029B_0045 यद् अप्य् उक्तं किं भूतं किं भव्यं किं भविष्यच् चेत्य् अत्र ब्रूमः । 12,308.191d@029B_0046 भूतं भव्यं भविष्यं चासुरे त्रैलोक्यं कालः । स महात्मा संप्रत्य् अतीतानागतानाम् 12,308.191d@029B_0047 उत्पादकानाम् उत्पादकश् चानुग्राहकश् च तिरोभावकश् चेत्य् 12,308.191d@029B_0048 एवम् आह । 12,308.191d@029B_0049 भूतभव्यभविष्याणां स्रष्टारं कालम् ईश्वरम् 12,308.191d@029B_0050 यो ऽवबुध्यति तद्गामी स दुःखात् परिमुच्यते 12,308.191d@029B_0051 कतरस्माद् दुःखात् । जन्मजरामरणाज्ञानबधिरान्धकुब्जहीनातिरिक्ताङ्गवधबन्धवैरूप्यचिन्ताव्याधिप्रभृतिभिर् 12,308.191d@029B_0052 कपिल उवाच 12,308.191d@029B_0052 अन्यैश् चानेकैर् इति । 12,308.191d@029B_0053 यद् अप्य् उक्तं किं ज्ञानम् इति अत्र ब्रूमः । ज्ञानं नामासुरे प्रज्ञा । 12,308.191d@029B_0054 सा बुद्धिर् यया बोद्धव्यम् अनुबुध्यते । किं पुनस् तद् बोद्धव्यम् इत्य् अत्रोच्यते । 12,308.191d@029B_0055 बोद्धव्यं नाम द्विविधम् इष्टानिष्टकृतम् । तद् यथा । इदं 12,308.191d@029B_0056 धर्म्यम् इदम् अधर्म्यम् । इदं वाच्यम् इदम् अवाच्यम् । इदं कार्यम् इदम् अकार्यम् । 12,308.191d@029B_0057 इदं ग्राह्यम् इदम् अग्राह्यम् । इदं गम्यम् इदम् अगम्यम् । इदं 12,308.191d@029B_0058 श्राव्यम् इदम् अश्राव्यम् । इदं दृश्यम् इदम् अदृश्यम् । इदं भक्ष्यम् इदम् अभक्ष्यम् । 12,308.191d@029B_0059 इदं भोज्यम् इदम् अभोज्यम् । इदं पेयम् इदम् अपेयम् । इदं 12,308.191d@029B_0060 लेह्यम् इदम् अलेह्यम् । इदं चोष्यम् इदम् अचोष्यम् । 12,308.191d@029B_0061 कुतश् चैतान्य् अवतिष्ठन्ते । क्व वा प्रलीयन्ते । कस्य वैतानि । कस्य 12,308.191d@029B_0062 वा नैतानि । तत्रोच्यते । अव्यक्ताद् एतान्य् अवतिष्ठन्ते । अव्यक्तम् एव 12,308.191d@029B_0063 प्रलीयन्ते । अव्यक्तस्यैतानि नैतानि पुरुषस्येत्य् अत्राह । यद्य् अव्यक्ताद् 12,308.191d@029B_0064 एतान्य् अवतिष्ठन्ते ऽव्यक्तम् एवाभिप्रलीयन्ते । 12,308.191d@029B_0065 केन खल्व् इदानीं कारणेनेष्टानिष्टकृतैर् द्वंद्वैर् अवबुध्यते 12,308.191d@029B_0066 क्षेत्रज्ञः । कस्माद् अभिमन्यते ममैतानि द्वंद्वानि । अहम् एतेषां मत्तश् चैतान्य् 12,308.191d@029B_0067 अवतिष्ठन्ते मय्य् एवाभिप्रलीयन्त इत्य् एवम् आह । 12,308.191d@029B_0068 प्रवर्तमानान् प्रकृतेर् इमान् गुणांस् 12,308.191d@029B_0069 तमोवृतो ऽयं विपरीतदर्शनः 12,308.191d@029B_0070 अहं करोमीत्य् अबुधो ऽभिमन्यते 12,308.191d@029B_0071 तृणस्य कुब्जीकरणे ऽप्य् अनीश्वरः 12,308.191d@029B_0072 यदा त्व् अयम् अभिमन्यते । अव्यक्ताद् एतान्य् अवतिष्ठन्ते । अव्यक्तम् 12,308.191d@029B_0073 एवाभिप्रलीयन्ते अव्यक्तस्यैतानि नैतानि ममेति । तदास्य 12,308.191d@029B_0074 विज्ञानाभिसंबन्धाद् विवासो भवति । एवम् आह । 12,308.191d@029B_0075 सेतुर् इव भवेत् प्रकृतिर् जलम् इव गुणा मत्स्यवत् क्षेत्री 12,308.191d@029B_0076 तस्मिन् स्वभावलुलिते जले प्रवृत्ते चरति मत्स्यः 12,308.191d@029B_0077 एवं स्वभावयोगात् सृजति गुणान् प्रकृतिर् इत्य् अभिमतम् । न सो ऽज्ञेषु 12,308.191d@029B_0078 प्रविचरति क्षेत्रज्ञो ज्ञः परः प्रकृतेर् इति । 12,308.191d@029B_0079 यद् अप्य् उक्तं किं ज्ञेयम् इति । अत्र ब्रूमः । ज्ञेयं नामासुरे पुरुषः 12,308.191d@029B_0080 पञ्चविंशतितत्त्वानि भवन्ति एवम् आह । 12,308.191d@029B_0081 अव्यक्तं बुद्ध्यहंकारौ महाभूतानि पञ्च च 12,308.191d@029B_0082 विशेषान् पञ्च चैवाहुर् दशैकं च प्रकाशकान् 12,308.191d@029B_0083 एकादशेन्द्रियाण्य् एव एतावज् ज्ञेयसंज्ञितम् 12,308.191d@029B_0084 पञ्च पञ्च हि वर्गाणि विज्ञेयान्य् एव तत्त्वतः 12,308.191d@029B_0085 पञ्चविंशतितत्त्वानि विदित्वैतानि तत्त्वतः 12,308.191d@029B_0086 विशुद्धः पुरुषश् चास्माद् वर्गहीनो न शोचति 12,308.191d@029B_0087 पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः 12,308.191d@029B_0088 त्रयस् त्रिवर्गान् यो वेद शुद्धात्मनि स लीयते 12,308.191d@029B_0089 के ते त्रयस् त्रिवर्गा इत्य् अत्र ब्रूमः । सत्त्वं रजस् तम इति प्रथमः । 12,308.191d@029B_0090 उत्पादको ऽनुग्राह्यकस् तिरोभावक इति द्वितीयः । बुद्धो ऽप्रतिबुद्धो 12,308.191d@029B_0091 बुध्यमान इति तृतीयः । एवम् एते त्रयस् त्रिवर्गा भवन्ति । 12,308.191d@029B_0092 एवम् आह । 12,308.191d@029B_0093 त्रयस् त्रिवर्गान् विज्ञाय याथातथ्येन मानवः 12,308.191d@029B_0094 कर्मणा मनसा वाचा प्रविमुक्तो न शोचति 12,308.191d@029B_0095 कार्यं कारणं कर्तृत्वम् इति त्रिवर्गगुणाः । के गुणा गुणमात्रा 12,308.191d@029B_0096 गुणलक्षणं गुणावयवम् । सत्त्वं रजस् तम इति गुणाः । तत्र 12,308.191d@029B_0097 तत्त्वदर्शनता भयनाशः स्वस्थभावता प्रसन्नेन्द्रियता सुखस्वप्नप्रतिबोधनम् 12,308.191d@029B_0098 इति सत्त्वमात्राः । रागिता मत्सरिता साहसिकता 12,308.191d@029B_0099 परितापितारिष्टस्वप्नप्रतिबोधनतेति रजोमात्राः । mƬhatà निद्रावेशिता 12,308.191d@029B_0100 धर्मद्वेषिताकार्येष्व् अतिप्रमोदिता स्मृतिनाशश् चेति 12,308.191d@029B_0101 तमोमात्राः । गुणवृत्तम् इत्य् उपास्य सर्वभूतमध्यस्थस् तमसाभिभूतः 12,308.191d@029B_0102 स्वपिति । सत्त्वविशुद्धो ऽवबुध्यते । स्वप्नप्रतिबोधनान्तरं रज 12,308.191d@029B_0103 कपिल उवाच 12,308.191d@029B_0103 इत्य् अवयवान् । य एवं विन्दते प्राज्ञः सर्वतो विमुच्यत इति । 12,308.191d@029B_0104 यद् अप्य् उक्तं को ज्ञातेति अत्र ब्रूमः । ज्ञाता नामासुरे क्षेत्रज्ञो 12,308.191d@029B_0105 द्रष्टा शुचिर् उपेक्षको ज्ञानत्रिको बुध्यमानाप्रतिबुद्धयोः 12,308.191d@029B_0106 परः । तं विदित्वा निरवयवम् अनामयम् अस्माद् दुःखाद् विमुच्यत इत्य् एवम् 12,308.191d@029B_0107 आह । 12,308.191d@029B_0108 पञ्चविंशतितत्त्वाद् धि निष्कलं शुचिम् अव्रणम् 12,308.191d@029B_0109 न शोचति नरो ज्ञात्वा सांख्यश्रुतिनिदर्शनात् 12,308.191d@029B_0110 यद् अप्य् उक्तं किम् अप्रतिबुद्धं किं बुध्यमानं चेति । अत्र 12,308.191d@029B_0111 ब्रूमः । अप्रतिबुद्धं नामासुरे अव्यक्तम् । बुध्यमानं बुद्धिस्थम् । 12,308.191d@029B_0112 परम् एताभ्याम् अन्यद् उपेक्षकं शुचिज्ञं व्यभ्रम् इत्य् एवम् आह । 12,308.191d@029B_0113 बुध्यमानाप्रतिबुद्धाभ्यां बुद्धस्य च निरात्मनः 12,308.191d@029B_0114 पारावर्यं विदित्वा तु ज्ञानसाफल्यम् आप्नुयात् 12,308.191d@029B_0115 ये त्व् एवं नाम बुध्येरन् यथाशास्त्रनिदर्शनात् 12,308.191d@029B_0116 कपिल उवाच 12,308.191d@029B_0116 त्रितयं तेष्व् असाफल्यं शास्त्रस्याभवद् Ãsure 12,308.191d@029B_0117 यद् अप्य् उक्तं कति पर्वाणि भवन्तीति अत्रोच्यते । पञ्च पर्वाणि 12,308.191d@029B_0118 तमो मोहो महामोहस् तामिस्रो ऽन्धतामिस्र इति । तम इत्य् अज्ञानम् 12,308.191d@029B_0119 एवाधिकुरुते । मोह इत्य् आलस्यम् एवाधिकुरुते । महामोह इति 12,308.191d@029B_0120 कामम् एवाधिकुरुते । कस्मात् । महताम् अप्य् अत्र देवदानवमहर्षीणां 12,308.191d@029B_0121 महान् मोहो भवतीति । तामिस्र इति क्रोधम् एवाधिकुरुते । 12,308.191d@029B_0122 अन्धतामिस्र इति विषादम् एवाधिकुरुते । विषादश् च मृत्युः । 12,308.191d@029B_0123 स चाप्रतिबुद्धस्य भवति । कस्मात् । यत् सत्त्वस्थो ऽहम् इति पश्यन् 12,308.191d@029B_0124 मोहात् स सत्त्वविनाशे नित्यस्य क्षेत्रज्ञस्य विनाशम् अनुपश्यति । यत्रैककालम् 12,308.191d@029B_0125 अन्धतामिस्रं विषादम् एवार्छति । अहं मरिष्यामि 12,308.191d@029B_0126 अहम् अमृतो ऽनित्यत्वाद् अज्ञानत्वाच् च । मरणजननत्वे स्वशरीरसंस्थिते 12,308.191d@029B_0127 परशरीरसंज्ञिते चाभिष्वजते । अहं तव मम त्वं माता मम मातुर् 12,308.191d@029B_0128 अहं पुत्रो मम पितुर् अहम् इत्य् एवमादिषु स्नेहायतनेष्व् अभिधत्ते । सततं 12,308.191d@029B_0129 दुःखानुबद्धस् तासु तासु योन्यवस्थास्व् अभिषिच्यमानो मम सुखं 12,308.191d@029B_0130 मम दुःखम् इत्य् एवमादिभिः सर्वद्वंद्वैर् अभ्याहतो ऽहंकारस्पृष्टो 12,308.191d@029B_0131 मात्सर्यकामक्रोधलोभमोहमानदर्पमदाविष्टस् तृष्णार्तश् च । इन्द्रियानुकूलतो 12,308.191d@029B_0132 'तिकृच्छ्रत्वान् नियतमानसः शुभाशुभम् एव कर्म कुर्वन् स्थावरनिरयतिर्यग्योनिष्व् 12,308.191d@029B_0133 एवोपपद्यते वर्षसहस्रकोटिशतान्य् अनन्तान्य् एको ऽनवबोधात् । 12,308.191d@029B_0134 एवं ह्य् आह । 12,308.191d@029B_0135 पर्वाणि पर्वाणि घोराणि यो ऽविद्वान् नावबुध्यते 12,308.191d@029B_0136 स बध्यते मृत्युपाशैर् हर्षशोकसमन्वितः 12,308.191d@029B_0137 बुध्यमानो ह्य् अदीनात्मा विदितार्थस् तु तत्त्वतः 12,308.191d@029B_0138 विमुच्यते मृत्युपाशैर् विद्यया गतनिश्चयः 12,308.191d@029B_0139 इति । 12,308.191d@029B_0140 यद् अप्य् उक्तं कति स्रोतांसि भवन्तीति । अत्र ब्रूमः । 12,308.191d@029B_0141 पञ्च स्रोतांसि भवन्ति । मुख्यस्रोतस् तिर्यक्स्रोत उर्ध्वस्रोतो ऽर्वाकस्रोतो 12,308.191d@029B_0142 कपिल उवाच 12,308.191d@029B_0142 'नुग्रहस्रोतश् चेति । 12,308.191d@029B_0143 यद् अप्य् उक्तं कति कर्मयोनयो भवन्तीति । अत्र ब्रूमः । पञ्च कर्मयोनयो 12,308.191d@029B_0144 भवन्ति धृतिः श्रद्धा सुखा विविदिषाविविदिषा चेति । 12,308.191d@029B_0145 तत्र धृतिर् नाम कर्मयोनिः । धृतिं यो ऽनुरक्षति त्रिविधेन 12,308.191d@029B_0146 कर्मणा वाङ्मनःकायसमुत्थेनेति । एवम् आह । 12,308.191d@029B_0147 वाचि कर्मणि संकल्पे प्रतिज्ञां यो ऽनुरक्षति 12,308.191d@029B_0148 तन्निष्ठस् तत्प्रतिज्ञश् च धृतेर् एतत् स्वलक्षणम् 12,308.191d@029B_0149 श्रद्धा नाम कर्मयोनिः । श्रद्धां यस् त्व् अनुतिष्ठते सो ऽनसूयादमादिभिः 12,308.191d@029B_0150 विज्ञानसंयोगब्रह्मचर्यगुरुकुलनिवासगृहस्थवानप्रस्थदानाध्ययनप्रतिग्रहमन्त्रादिभिर् 12,308.191d@029B_0151 नक्षत्रनियमैः श्रेयः प्राप्स्यामीत्य् 12,308.191d@029B_0152 एवम् अनुष्ठानं कुरुत इति । एवम् आह । 12,308.191d@029B_0153 ब्रह्मचर्यानसूये च दानम् अध्ययनं तपः 12,308.191d@029B_0154 यजनं याजनं चैव श्रद्धाया लक्षणं स्मृतम् 12,308.191d@029B_0155 सुखं नाम कर्मयोनिः । यः सुखकामो भवति प्रायश्चित्तपरः 12,308.191d@029B_0156 परेण यत्नेनानुतिष्ठति । तद् यथा सत्यं काममन्युविषयगोब्राह्मणकर्म । 12,308.191d@029B_0157 अनुलोमानाम् अपि प्रोक्ता सावित्रीत्य् अन्याश् च विद्या 12,308.191d@029B_0158 बह्व्यो ब्रह्मलोकं प्रापयन्तीति । एवम् आह । 12,308.191d@029B_0159 कर्मविद्यातपोभिस् तु यो यत्नम् अनुतिष्ठति 12,308.191d@029B_0160 प्रायश्चित्तं तपश् चैव तत् सुखायास्तु लक्षणम् 12,308.191d@029B_0161 विविदिषा नाम कर्मयोनिः । सर्वं ज्ञातुकामता । आगमांश् च 12,308.191d@029B_0162 कुरुते श्रुतिविशेषाकाङ्क्षी क्व संज्ञा क्व वासंज्ञेति । एवम् आह । 12,308.191d@029B_0163 सर्वम् एतत् परिज्ञाय कर्म ह्य् आरभते तु यः 12,308.191d@029B_0164 सैषा विविदिषा नाम कर्मयोनिर् अनुष्ठिता 12,308.191d@029B_0165 अविविदिषा नाम कर्मयोनिः । सर्वम् एवाज्ञातुकामता 12,308.191d@029B_0166 सर्वकर्मभ्यो निवर्तनम् इति । एवम् आह । 12,308.191d@029B_0167 सर्वम् एतत् परिज्ञाय कर्मभ्यो यो निवर्तते 12,308.191d@029B_0168 सैषाविविदिषा नाम कर्मयोनिर् अनुष्ठिता 12,308.191d@029B_0169 यद् अप्य् उक्तं किम् एकत्वं किं नानात्वम् इति । अत्र ब्रूमः । एकत्वं 12,308.191d@029B_0170 नामासुरे यद् अयं सत्त्वम् अभिष्वजते क्षेत्रज्ञः व्यक्तं चाव्यक्तं 12,308.191d@029B_0171 चाप्रतिबुद्धत्त्वात् तद् एकत्वम् अपदिश्यते । नानात्वं नाम यद् अयं सत्त्वाद् अव्यक्ताच् 12,308.191d@029B_0172 च स्मृतः समावर्तयते । एतन् नानात्वम् अपदिश्यते प्रतिबुद्धत्वात् । 12,308.191d@029B_0173 एवम् एषां भौतिकाहंकारिकमाहात्मिकाव्यक्तीनां चतुर्णां 12,308.191d@029B_0174 पुरुषाणां सत्त्वेनैकत्वं भवति नानात्वं चेति । एवम् आह । 12,308.191d@029B_0175 नानात्वैकत्वम् एतावद् यो न विन्दत्य् अबुद्धिमान् 12,308.191d@029B_0176 स बध्यते सर्वबन्धैर् असंबन्धाद् विमुच्यते 12,308.191d@029B_0177 यद् अप्य् उक्तं किं सहवासविवासम् इति । अत्र ब्रूमः । सहवासं 12,308.191d@029B_0178 नामासुरे यद् अयं सत्त्वम् अभिषजते क्षेत्रज्ञो ऽव्यक्तं चाप्रतिबुद्धत्वाद् 12,308.191d@029B_0179 एतत् सहवासम् इत्य् अपदिश्यते । विवासं नाम यद् अयं सत्त्वाद् अव्यक्ताच् च 12,308.191d@029B_0180 वासं प्रतिसमावर्तयते प्रतिबुद्धत्वाद् एतद् विवासम् अपदिश्यते । 12,308.191d@029B_0181 एवम् अप्रतिबुद्धानां विषयाभिषङ्गिणाम् एषां भौतिकाहंकारिकमाहात्मिकाव्यक्तिकानां 12,308.191d@029B_0182 चतुर्णां पुरुषाणां सत्त्वेन सहवासविवासम् 12,308.191d@029B_0183 अन्यत्वात् । एवं चाह । 12,308.191d@029B_0184 विवासं सहवासं च यो विद्वान् नावबुध्यते 12,308.191d@029B_0185 स बद्धः सत्त्वसंवासैः संसारान् न प्रमुच्यते 12,308.191d@029B_0186 इति । 12,308.191d@029B_0186 कपिल उवाच 12,308.191d@029B_0187 यद् अप्य् उक्तं किं विद्याविद्येति । अत्र ब्रूमः । अविद्या नामासुरे 12,308.191d@029B_0188 भवत्य् एषा इष्टानिष्टाव्यतिरिक्ता त्रयी पुनर्भाविकी । विद्या नामासुरे 12,308.191d@029B_0189 भवतीष्टानिष्टव्यतिरिक्तान्वीक्षिक्य् अपुनर्भाविकी । सर्वभूताभयंकरी 12,308.191d@029B_0190 सर्वलोकेष्व् आलोकनाय सर्वज्ञानावबोधनाभ्युद्यता 12,308.191d@029B_0191 सर्वदुःखनिर्मोक्षायोपदिष्टेत्य् आचार्यम् अभिगम्य याथातथ्यदर्शनान् न 12,308.191d@029B_0192 भवति । एवम् आह । 12,308.191d@029B_0193 ऊर्ध्वं चावाक् च तिर्यक् च न क्व चित् कामयेद् बुधः 12,308.191d@029B_0194 न हि ज्ञानेन चाज्ञाने शर्म विन्दति मानुषः 12,308.191d@029B_0195 मानुषत्वाच् च देवत्वं देवत्वाच् च मनुष्यताम् 12,308.191d@029B_0196 स तु संधावते ऽजस्रम् अविद्यावशम् आगतः 12,308.191d@029B_0197 यस् त्व् अविद्याम् अधः कृत्वा विद्यार्थम् अवबुध्य च 12,308.191d@029B_0198 नाभिनन्दति न द्वेष्टि विद्याविद्ये स बुद्धिमान् 12,308.191d@029B_0199 पारावर्ये सुखं ज्ञात्वा विदित्वा च परं बुधः 12,308.191d@029B_0200 मुच्यते देहसंतानाद् देहाच् चामृतम् आप्नुयात् 12,308.191d@029B_0201 आसुरिर् उवाच 12,308.191d@029B_0201 इति । 12,308.191d@029B_0202 भगवन् किं कुशलाकुशलं वर्गावर्गं किं कृत्स्नक्षयं किं शुद्धाशुद्धं 12,308.191d@029B_0203 किं नित्यानित्यं किं केवलाकेवलं किं परात् परं किं पश्यापश्यं 12,308.191d@029B_0204 किं शाश्वताशाश्वतं किं व्यतिरिक्ताव्यतिरिक्तं किं योगायोगम् इत्य् अत्र 12,308.191d@029B_0205 संदेहो मे भवत्य् अप्रत्यक्षत्वात् । प्रत्यक्षं चैतद् भगवतः । 12,308.191d@029B_0206 तद् anubhëitum अर्हति भगवान् मदनुग्रहाय धर्मेण । इति । 12,308.191d@029B_0206 कपिल उवाच 12,308.191d@029B_0207 यद् उक्तम् आसुरे किं कुशलाकुशलम् इति । अत्र ब्रूमः । कुशलं 12,308.191d@029B_0208 नाम सर्वेषु वेदेषु सर्वेषु शास्त्रेषु सर्वासु विद्यास्व् अधिगतयाथातथ्यत्वम् । 12,308.191d@029B_0209 अकुशलं नाम सर्वेषाम् अनधिगतयाथातथ्यत्वम् । 12,308.191d@029B_0210 तद् एतत् कुशलाकुशलं कर्म सत्त्वम् आहुः । सत्त्वमूले खल्व् एते 12,308.191d@029B_0211 कुशलाकुशले सत्त्वभूते सत्त्व एव प्रलयं गच्छतः । सत्त्वं 12,308.191d@029B_0212 चैवाविशेषस् त्यजति । तन्मूलं चैतत् कुशलाकुशलम् अशेषतः सत्त्वम् 12,308.191d@029B_0213 इति । एवम् आह । 12,308.191d@029B_0214 कायेन त्रिविधं कर्म वाचा चैव चतुर्विधम् 12,308.191d@029B_0215 मनसा त्रिविधं चैव कुशलाकुशलं स्मृतम् 12,308.191d@029B_0216 यद् अप्य् उक्तं किं वर्गावर्गम् इति । अत्र ब्रूमः । वर्गं नामासुरे 12,308.191d@029B_0217 पुरुषः पञ्चविंशतितत्त्वानि भवन्ति । अव्यक्तं महान् अहंकारः पञ्च 12,308.191d@029B_0218 महाभूतानि पञ्च विशेषा एकादशेन्द्रियाणि । तद् वर्गम् । एतस्माद् 12,308.191d@029B_0219 वर्गाद् अपवर्ग उपवृत्तः क्षेत्रज्ञः शुचिर् उपेक्षको बुध्यमानाप्रतिबुद्धयोः 12,308.191d@029B_0220 परस्तात् । एवम् आह । 12,308.191d@029B_0221 पञ्चविंशात् परं व्यक्तम् अहंकारस् ततः परः 12,308.191d@029B_0222 अहंकारात् परा बुद्धिर् बुद्धेर् आत्मा महान् परः 12,308.191d@029B_0223 महतः परम् अव्यक्तम् अव्यक्तात् पुरुषः परः 12,308.191d@029B_0224 परावरज्ञस् तत्त्वानां प्राप्नोत्य् अजम् अनुत्तमम् 12,308.191d@029B_0225 इति । 12,308.191d@029B_0225 कपिल उवाच 12,308.191d@029B_0226 यद् अप्य् उक्तं किं कृत्स्नक्षयम् इति । अत्र ब्रूमः । कृत्स्नक्षयं नामासुरे 12,308.191d@029B_0227 पुरुषः पञ्चविंशतितत्त्वानि भवन्ति । अव्यक्तं महान् बुद्धिर् अहंकारः 12,308.191d@029B_0228 पञ्च महाभूतानि पञ्च विशेषा एकादशेन्द्रियाणि पुरुषेण ज्ञातव्यानि 12,308.191d@029B_0229 भवन्ति । स्वतस् तस्मात् तत्त्वानि । नाहम् एतेषां नैतानि मत्तः 12,308.191d@029B_0230 सर्वतः सर्वाणीति । एवम् आह । 12,308.191d@029B_0231 सम्यग्दर्शनसंपन्नः कृत्स्नक्षयम् अवाप्नुयात् 12,308.191d@029B_0232 कृत्स्नक्षयं न चाप्नोति असम्यग्दर्शने रतः 12,308.191d@029B_0233 यद् अप्य् उक्तं किं शुद्धाशुद्धम् इति । अत्र ब्रूमः । शुद्धं नामासुरे 12,308.191d@029B_0234 क्षेत्रज्ञो द्रष्टा साक्षिमात्रको बुध्यमानाप्रतिबुद्धयोः परो यः 12,308.191d@029B_0235 पञ्चविंशतितत्त्वज्ञः । यथा मन्तव्यं तथा मन्यते यथा 12,308.191d@029B_0236 बोद्धव्यं तथा बुध्यते यथा वक्तव्यं तथा ब्रवीति यथा कर्तव्यं 12,308.191d@029B_0237 तथा करोत्य् अहंकाराप्रतिबुद्धत्वात् । बुधेन क्षेत्रज्ञेन सर्वं दृष्टं 12,308.191d@029B_0238 सर्वागमाः सर्वद्वंद्वानि सर्वज्ञानानि तपश् चातपश् च शुद्धश् चाशुद्धश् च । 12,308.191d@029B_0239 अनेन मार्गेण क्षेत्रज्ञस्याशुद्धधर्मिणः शुद्धिम् ऋच्छति । अमार्गेण 12,308.191d@029B_0240 ज्ञानदृष्टान्तागमप्रामाण्यात् सुविपुलम् अपि तपस् तप्त्वा 12,308.191d@029B_0241 संसार एव मज्जत्य् अप्रतिबुद्धत्वात् । एवम् आह । 12,308.191d@029B_0242 सुशुद्धं पुरुषं दृष्ट्वाप्य् अशुद्धम् इति मन्यते 12,308.191d@029B_0243 स तपो विपुलं प्राप्य संसारे प्रतितिष्ठति 12,308.191d@029B_0244 कपिल उवाच 12,308.191d@029B_0244 इति । 12,308.191d@029B_0245 यद् अप्य् उक्तं किं नित्यानित्यम् इति । अत्र ब्रूमः । नित्यं 12,308.191d@029B_0246 नामासुरे ऽव्यक्तम् । अनित्या विकाराः । अव्यक्तम् अनित्यं प्रवदन्ति 12,308.191d@029B_0247 सर्गप्रलयधर्मित्वाद् विकाराणाम् । तथैवाधिष्ठातारम् अनित्यं प्रवदन्ति 12,308.191d@029B_0248 अधिष्ठानकर्तृत्वाद् विकाराणाम् । अनेनैव हेतुना एवम् एतयोर् उभयोर् 12,308.191d@029B_0249 नित्यत्वान् नित्यः क्षेत्रज्ञ इत्य् एवम् आह । 12,308.191d@029B_0250 बुध्यमानाप्रतिबुद्धाभ्यां बुद्धस्य च निरात्मनः 12,308.191d@029B_0251 नित्यानित्यं विदित्वा तु न जन्म पुनर् आप्नुयात् 12,308.191d@029B_0252 यद् अप्य् उक्तं किं केवलाकेवलम् इति । अत्र ब्रूमः । केवलं नामासुरे 12,308.191d@029B_0253 परं क्षेत्रज्ञो ऽप्रकृतिर् अविकारः । प्रकृतिविकारगुणाधिष्ठितत्वाद् अकेवलं 12,308.191d@029B_0254 बुद्धिस्थं बुध्यमानं पुरुषम् आचार्याः । यदि ह्य् एष बुध्येत नाहम् एतेषां 12,308.191d@029B_0255 प्रकृतिविकाराणाम् इति केवलश् च स्याद् अन्यश् च 12,308.191d@029B_0256 स्यात् । यदा त्व् एष प्रकृतिविकारान् अधितिष्ठमानो ऽभिमन्यते ममैते 12,308.191d@029B_0257 प्रकृतिविकारा अहम् एतेषाम् इति तदैष प्रकृतिविकाराणाम् अधिष्ठितत्वाद् 12,308.191d@029B_0258 अकेवलः स्यात् । एवम् आह । 12,308.191d@029B_0259 बुध्यमानो यदा बुद्ध्या विकारान् अधितिष्ठति 12,308.191d@029B_0260 तदा सह गुणैर् एष सर्गप्रलयभाग् भवेत् 12,308.191d@029B_0261 यदा त्व् एष विकाराणाम् अन्यो ऽहम् इति मन्यते 12,308.191d@029B_0262 तदा विकारान् उत्क्रम्य परम् अव्यक्तम् आप्नुयात् 12,308.191d@029B_0263 कपिल उवाच 12,308.191d@029B_0263 इति । 12,308.191d@029B_0264 यद् अप्य् उक्तं किं परात् परम् इति । अत्र ब्रूमः । परात् परं नामासुरे 12,308.191d@029B_0265 कर्मेन्द्रियेभ्यः परं बुद्धीन्द्रियं बुद्धीन्द्रियेभ्यो मनो मनसो 12,308.191d@029B_0266 विशेषा विशेषेभ्यो महाभूतानि महाभूतेभ्यो ऽहंकारो ऽहंकाराद् 12,308.191d@029B_0267 बुद्धिर् बुद्धेर् महान् महतश् चाव्यक्तम् । तद् एतद् आसुरे परात् परं भवति । 12,308.191d@029B_0268 अपरम् एतत् । परम् एतेभ्यो ऽन्यः क्षेत्रज्ञस् त्व् असर्गप्रलयधर्मा । असर्गप्रलयधर्मिणाव् 12,308.191d@029B_0269 अबुद्धबुध्यमानाव् अव्यक्तपुरुषौ । न त्व् एतावद् बुध्यमानाप्रतिबुद्धत्वाद् 12,308.191d@029B_0270 बुद्धः । एवम् आह । 12,308.191d@029B_0271 बुध्यमानाप्रतिबुद्धाभ्यां बुद्धस्य च निरात्मनः 12,308.191d@029B_0272 परापरं विदित्वा तु न जन्म पुनर् आप्नुयात् 12,308.191d@029B_0273 एवम् एताभ्यां बुध्यमानाप्रतिबुद्धाभ्याम् अन्यं बुद्धं बुद्ध्वा न शोचतीति । 12,308.191d@029B_0274 कपिल उवाच 12,308.191d@029B_0274 ++++ 12,308.191d@029B_0275 यद् अप्य् उक्तं किं पश्यापश्यम् इति । अत्र ब्रूमः । अनादिनिधनाद् 12,308.191d@029B_0276 ग्राह्यत्वाद् आसुरे शाश्वतम् अव्यक्तम् । प्रसवधारणादानगुणस्वभावत्वाद् 12,308.191d@029B_0277 अशाश्वतम् । अन्ये चाचार्यास् तथैवाधिष्ठातारम् अनेनैव 12,308.191d@029B_0278 हेतुना शाश्वतं च वर्णयन्ति । शाश्वतस् तु भगवान् क्षेत्रज्ञो बीजधर्मा 12,308.191d@029B_0279 प्रकृतिविकारयोर् व्यतिरिक्तः शुद्धधर्मा मुक्तधर्मा चेति । एवम् आह । 12,308.191d@029B_0280 पश्यः पश्यति पश्यन्तम् अपश्यन्तं च पश्यति 12,308.191d@029B_0281 अपश्यस् ताव् अपश्यत्वात् पश्यापश्यौ न पश्यति 12,308.191d@029B_0282 इति । 12,308.191d@029B_0283 यद् अप्य् उक्तं किं व्यतिरिक्तम् इति । अत्र ब्रूमः । व्यतिरिक्तं नामासुरे 12,308.191d@029B_0284 पुरुषः पञ्चविंशकः क्षेत्रज्ञः । यथा पुष्करपर्णस्थो बिन्दुर् न श्लेषम् 12,308.191d@029B_0285 उपगच्छन्त्य् अन्यत्वात् तथा क्षेत्रं क्षेत्रज्ञः । यथा मुञ्जाद् 12,308.191d@029B_0286 इषीका निकृष्टा न पुनर् आविशति अन्यत्वात् तथा क्षेत्रं क्षेत्रज्ञः । 12,308.191d@029B_0287 यथोदके प्रवर्तमाने मत्स्यो न प्रवर्तते ऽन्यत्वात् तथा क्षेत्रं क्षेत्रज्ञः । 12,308.191d@029B_0288 यथोदुम्बरे मशको भिन्न उदुम्बरे न पुनर् अभिष्वजते ऽन्यत्वात् तथा 12,308.191d@029B_0289 क्षेत्रं क्षेत्रज्ञः । यथा कूलाद् वृक्षः पतंस् तत् कूलं मुञ्चत्य् अन्यत्वात् तथा 12,308.191d@029B_0290 क्षेत्रं क्षेत्रज्ञः । यथा वृक्षाद् वा शकुनिर् उत्पतन् स तं वृक्षम् 12,308.191d@029B_0291 उत्सृजत्य् अन्यत्वात् तथा क्षेत्रं क्षेत्रज्ञः । कस्माद् अन्यत्वात् । सर्वेषाम् एवम् 12,308.191d@029B_0292 अन्यत्वम् । कूलम् अन्यद् वृक्षो ऽन्यः । मशको ऽन्यो ऽन्यद् उदुम्बरम् । 12,308.191d@029B_0293 अन्यो मत्स्यो ऽन्यद् उदकम् । मुञ्जम् अन्यद् अन्येषीका । अन्यद् उदकम् अन्यत् 12,308.191d@029B_0294 पुष्करपर्णम् । तथान्यत् क्षेत्रं क्षेत्रज्ञो ऽन्यः पुरुषः पञ्चविंशकः । 12,308.191d@029B_0295 कपिल उवाच 12,308.191d@029B_0295 अन्यश् चास्मात् क्षेत्रज्ञ इति । 12,308.191d@029B_0296 यद् अप्य् उक्तं किं वियोगावियोगम् इति । अत्र ब्रूमः । अवियोगो 12,308.191d@029B_0297 नामासुरे विषयविषयिणौ प्रति विश्लेषो न भवत्य् अप्रतिबुद्धत्वात् । 12,308.191d@029B_0298 वियोगो नामासुरे पुरुषः पञ्चविंशतीनां तत्त्वानाम् असंसक्तो नाहम् 12,308.191d@029B_0299 एतेषाम् अन्ये चैते ममेत्य् अनभिमन्यमानो वियोगी भवति । 12,308.191d@029B_0300 पञ्चविंशतितत्त्वज्ञः परात्मा भवते ऽमृतः 12,308.191d@029B_0301 कपिल उवाच 12,308.191d@029B_0301 स मुक्तस् तत्त्वसंतानात् परेण समतां व्रजेत् 12,308.191d@029B_0302 एवम् एतद् आसुरे परं पुरुषाद् अन्यद् व्यक्तम् अबुद्धं बुध्यमानो ऽभिमन्यते । 12,308.191d@029B_0303 नानाभावात् क्षेत्रधर्माव्यक्तम् अक्षेत्रधर्मा क्षेत्रज्ञः । बीजधर्माव्यक्तम् अबीजधर्मा 12,308.191d@029B_0304 क्षेत्रज्ञः । सर्गधर्माव्यक्तम् असर्गधर्मा क्षेत्रज्ञः । प्रकृतिधर्माव्यक्तम् 12,308.191d@029B_0305 अप्रकृतिधर्मा क्षेत्रज्ञः । गुणधर्माव्यक्तम् अगुणधर्मा 12,308.191d@029B_0306 क्षेत्रज्ञः । अविमलधर्माव्यक्तं विमलधर्मा क्षेत्रज्ञः । अबुद्धिधर्माव्यक्तं 12,308.191d@029B_0307 बुद्धिधर्मा क्षेत्रज्ञः । अशुचिधर्माव्यक्तं शुचिधर्मा क्षेत्रज्ञः । 12,308.191d@029B_0308 अमुक्तधर्माव्यक्तं मुक्तधर्मा क्षेत्रज्ञः । अविविक्तधर्माव्यक्तं विविक्तधर्मा 12,308.191d@029B_0309 क्षेत्रज्ञः । अकुशलधर्माव्यक्तं कुशलधर्मा क्षेत्रज्ञः । अपश्यधर्माव्यक्तं 12,308.191d@029B_0310 पश्यधर्मा क्षेत्रज्ञः । अचेतनधर्माव्यक्तं चेतनधर्मा 12,308.191d@029B_0311 क्षेत्रज्ञः । अवियोगधर्माव्यक्तं वियोगधर्मा क्षेत्रज्ञः । अविमोक्षधर्माव्यक्तं 12,308.191d@029B_0312 विमोक्षधर्मा क्षेत्रज्ञः । किं च भूयो द्रष्टा क्षेत्रज्ञो 12,308.191d@029B_0313 द्रष्टव्यम् अव्यक्तम् । श्रोता क्षेत्रज्ञः श्रोतव्यम् अव्यक्तम् । मन्ता 12,308.191d@029B_0314 क्षेत्रज्ञो मन्तव्यम् अव्यक्तम् । बोद्धा क्षेत्रज्ञो बोद्धव्यम् अव्यक्तम् । 12,308.191d@029B_0315 एवम् एवासुरे अन्यद् अव्यक्तम् अन्यः पुरुषः पञ्चविंशतितत्त्वम् 12,308.191d@029B_0316 कपिल उवाच 12,308.191d@029B_0316 अन्यद् अन्यो ऽस्मात् क्षेत्रज्ञ इति । 12,308.191d@029B_0317 एवम् एतद् आसुरे बुद्ध्या बुद्ध्वा निर्द्वंद्वं निर्नमस्कारम् अस्वाहाकारस्वधाकारम् 12,308.191d@029B_0318 अनहंकारं क्षेत्रज्ञं शुद्धं निर्द्वंद्वेन निर्द्वितीयेन शुद्धेनालुब्धकेनाहिंसकेन 12,308.191d@029B_0319 यथालब्धोपजीविनाप्य् अपगतकामक्रोधलोभमोहमानदर्पेणात्मवता 12,308.191d@029B_0320 सर्वभूतदर्शनेन सम्यग्दृष्टिना यतात्मना 12,308.191d@029B_0321 शान्तेन दान्तेन शून्यागारनदीपुलिनवृक्षमूलवृक्षकोटरबुसागारावसथगृहानित्येन 12,308.191d@029B_0322 यात्रामात्रभोजनाच्छादनेन यत्र क्व चन 12,308.191d@029B_0323 शायिना भिक्षुणा स्वकार्यम् अनुष्ठातव्यम् । प्रतिभाव्यम् उपसर्गं जित्वा 12,308.191d@029B_0324 योगेन योगकार्यम् अनुष्ठेयम् । तद् द्विविधं ध्यानम् । तद् यथा प्राणायामात्मकं 12,308.191d@029B_0325 चतुर्विधं सगुणप्राणायामात्मकं च मानसम् अगुणम् । 12,308.191d@029B_0326 तद् यथा श्रोत्रं श्राव्येभ्यः प्रतिसमावर्तयति घ्राणं घ्रेयेभ्यश् 12,308.191d@029B_0327 चक्षू रूपेभ्यस् त्वचं स्पर्शेभ्यो जिह्वां रसेभ्यो मनो मन्तव्येभ्यो 12,308.191d@029B_0328 'हंकारम् अभिमानेभ्यो बुद्धिं बोद्धव्येभ्यः । तद् एतद् इदम् इन्द्रियग्रामम् 12,308.191d@029B_0329 अस्माद् इन्द्रियविषयात् स्वैः स्वं निरुध्य देवताः प्रतिसमावर्तयति । 12,308.191d@029B_0330 जलजानीव प्रलाययति मानसेभ्यः संकल्पेभ्यः 12,308.191d@029B_0331 प्रतिसमावर्तयति मानसम् इन्द्रियाणि । मानसेभ्यश् चैवं संकल्पेभ्यः 12,308.191d@029B_0332 प्रतिसमावर्तयित्वा महात्मा क्रतुम् उन्नयते । महाक्रतवो भूतादिश् च 12,308.191d@029B_0333 भूतविशेषाश् च महत्य् आत्मनि महान्तम् आत्मानं क्रतूंश् च विवेचयित्वा 12,308.191d@029B_0334 व्यक्तम् अनुयुङ्क्ते । तत्रातीतः क्षेमी भवति तस्माद् अयं विवृतः । यश् च 12,308.191d@029B_0335 ततः क्षेत्रज्ञम् असमावृतो भवति निर्द्वंद्वो निर्द्वितीयः 12,308.191d@029B_0336 शुद्धो मुक्तो नित्यः केवलो भवति । एषो ऽन्त एषो ऽपवर्ग एषा 12,308.191d@029B_0337 निष्ठा एतन् नैष्कर्म्यम् । 12,308.191d@029B_0338 तद् यथा तथोपनयनेन पूर्वतरैश् चाचार्यैर् उपदिष्टम् । तद् एवम् उपदेशः । 12,308.191d@029B_0339 तत्र श्लोको भवति । 12,308.191d@029B_0340 यथास्य जाग्रतः स्वप्नो यथा स्यात् तमसा वृतः 12,308.191d@029B_0341 कपिल उवाच 12,308.191d@029B_0341 विभागज्ञस्य मोक्षस् तु यस् त्व् अज्ञः स पुनर् भवेत् 12,308.191d@029B_0342 एतावद् एवासुरे ध्यानम् अनुवर्णितम् । परिसंख्यानम् अपि चोक्तम् । 12,308.191d@029B_0343 चतुर्विंशतितत्त्वम् एतत् कारणम् इत्य् अत्र ब्रूमः । तद् एतद् बुद्धिस्थं बुध्यमानम् 12,308.191d@029B_0344 एतद् आचार्याः शुद्धम् इच्छन्त्य् अनवबोधात् । नान्यम् अगुणं पुरुषम् । 12,308.191d@029B_0345 कस् त्व् एषो ऽधिष्ठातृसंज्ञकः प्रकृतिविकाराणाम् अन्यस् त्व् अप्रतीकारः । 12,308.191d@029B_0346 +++ 12,308.191d@029B_0347 तद् एतत् प्रकृतिविकारसंज्ञकाद् अन्यद् अव्यक्तात् पुरुषं शुद्धं निष्कैवल्यम् 12,308.191d@029B_0348 अनवयवम् अजं क्षेम्यम् एवाह । 12,308.191d@029B_0349 येनेयं ससुता बहुप्रसविनी लोकाश्रयालम्बिना 12,308.191d@029B_0350 योनिस्थाः पुरुषाश् च येन विदिता बुद्ध्या सदा बुद्धवत् 12,308.191d@029B_0351 द्रष्टा चैव परो गुणैर् विरहितो ज्ञानात् तुरीयो ऽक्षयस् 12,308.191d@029B_0352 तद्वद् वर्तयतीह यः कृतमतिर् मुक्तः स योन्याधिकः 12,308.191d@029B_0353 तद् एतद् उपसंख्यानम् अनुवर्णितं याथातथ्यदर्शनाद् अनवबुद्धानां प्रतिबोधनम् 12,308.191d@029B_0354 इति । 12,308.191d@029B_0354 कपिल उवाच 12,308.191d@029B_0355 साङ्गोपाङ्गेषु सेतिहासपञ्चमेष्व् आसुरे वेदेष्व् अष्टासु विद्यास्थानेष्व् 12,308.191d@029B_0356 अमृतम् उद्धृत्य मयानुवर्णितं सांख्यज्ञानम् एतावद् एतज् ज्ञातव्यं 12,308.191d@029B_0357 पञ्चविंशतितत्त्वानि । तद् एतन् नापुत्राय नाशिष्याय नासर्वस्वप्रदायिने 12,308.191d@029B_0358 नासंवत्सरोषिताय वा वर्तयितव्यम् । परमज्ञानम् इत्यर्थम् ऋषयो 12,308.191d@029B_0359 वेदप्रोक्तं वेद्यं वेत्स्यन्तीति । तद् एतद् आसुरे नावबुध्यन्त्य् अभीक्ष्णपाप्मानो 12,308.191d@029B_0360 'न्यथैव प्रवृत्ताः स्वाहाकारस्वधाकारोंकारवषट्कारैर् 12,308.191d@029B_0361 ऋषिकोटिसहस्राण्य् अनन्तानीष्टानिष्टकृतेन कर्मणा । तथैव देवदानवासुरपिशाचभूतराक्षसविद्याधरगन्धर्वयक्षनागकिंनरादयो ऽन्ये 12,308.191d@029B_0362 ++++ 12,308.191d@029B_0363 भूतग्रामा अज्ञानपथम् आश्रिता अज्ञानम् एवावलीयन्ते । जायन्ते 12,308.191d@029B_0364 चासकृद् असकृज् ज्ञानात् स्थावरनरकतिर्यग्योनिष्व् एवोपपद्यन्ते वर्षकोटिशतसहस्राण्य् 12,308.191d@029B_0365 अनेकानि । कथं चित् कस्य चिद् धर्मबुद्धिर् अपि 12,308.191d@029B_0366 स्यात् । कुत एव मोक्षबुद्धिः । 12,308.191d@029B_0367 ते ऽप्य् अपवर्गेणैव सुखकामाः प्रतिकूलदुःखनिवर्तनम् एव कुर्वन्तो 12,308.191d@029B_0368 भावोत्पादकं त्रैलोक्याद् अन्यद् अपश्यन्तो निःसरणं त्रैलोक्यम् एवागाधं 12,308.191d@029B_0369 प्रपतन्ति । तद्वद् आसुरे लौकिकेष्व् अपि तु दर्शनेषु परं वेदप्रामाण्यम् । 12,308.191d@029B_0370 ते चापि दुःखसंसारवर्तका एव । कुत एव । 12,308.191d@029B_0371 वेदार्थं यज्ञो यज्ञार्थं स्वर्गः स्वर्गार्थं सुखं च मोहायतनम् इष्टं 12,308.191d@029B_0372 मोहप्रभवं जन्म । तच् च सुखदुःखहइतुकमोहप्रभवं जन्म । तथैव 12,308.191d@029B_0373 चापि निधनम् । तच् चापि दुःखहइतुकरतम् । तस्मान् मन्त्रग्रामो 12,308.191d@029B_0374 दुःखस्य परस्परं हेतुः । तस्माद् उपशमरुचयो दुःखसमुद्रौघम् उत्तितीर्षन्तो 12,308.191d@029B_0375 हित्वा सर्ववेदान् उपशमशास्त्रेषु प्रयुज्यन्ते । तद् अभ्यासाच् 12,308.191d@029B_0376 च शास्त्रस्य दुःखमार्गावच्छेदं कुर्वन्ति । स्वात्मन्य् एकत्वेनावतिष्ठन्ते 12,308.191d@029B_0377 शीतीभूता अमृतं प्राप्ताः । एवम् आह । 12,308.191d@029B_0378 तेषां शास्त्राभ्यासाद् दुःखस्रोतो निवर्तते । अत्यन्तच्छिन्ने दुःखस्रोतसि 12,308.191d@029B_0379 शान्तिर् इहान्ताय दुःखस्य । तद् एतद् आसुरे मयोत्पन्नमात्रेणैवावबुद्धं 12,308.191d@029B_0380 प्राकृतज्ञानम् । यद् अन्तरोत्पन्नस् तत्र भगवान् विरिञ्चो 12,308.191d@029B_0381 'पि विक्रोशितवान् सप्तकृत्वः । यदा न तस्य कश् चित् प्रतिवचनं 12,308.191d@029B_0382 भीष्म उवाच 12,308.191d@029B_0382 प्रायच्छत् ततः प्रवृत्तस् तत्र भवान् पुनः सर्गाय निवृत्त इति । 12,308.191d@029B_0383 तद् एतत् परमज्ञानम् आसुरेर् आचार्येणानुशस्तं परमर्षिणा भगवता 12,308.191d@029B_0384 कपिलेन परेण बहुमानेन । भगवता चासुरिणा शास्त्रं भगवते 12,308.191d@029B_0385 पञ्चशिखाय पञ्चशिखेन कात्यायनाय कात्यायनेन 12,308.191d@029B_0386 गौतमाय गौतमेन गार्ग्याय गार्ग्येणावट्यायनाय आवट्यायनेनर्षिभ्य 12,308.191d@029B_0387 ऋषिभ्यः । तत् एदत् परमं तत् परेण भगवता व्यासेन व्यासान् 12,308.191d@029B_0388 मयावाप्तं परमज्ञानं तथा मत्तो भवता प्राप्तम् इति । 12,308.191d@029B_0389 तद् एतद् ब्राह्मणांस् तात श्रावयेत् संशितव्रतान् 12,308.191d@029B_0390 क्षत्रियान् याज्ञिकांश् चैव प्रजापालनतत्परान् 12,308.191d@029B_0391 वैश्यांश् च नृपशार्दूल सर्वातिथ्यकृतव्रतान् 12,308.191d@029B_0392 शूद्रांश् च शुश्रूषपरान् सर्वसत्त्वहिते रतान् 12,308.191d@029B_0393 यद्य् अपि स्युस् त्रयो वर्णा यज्ञे चाधिक्रियन्ति वै 12,308.191d@029B_0394 मन्त्रवर्जं तु शूद्राणां क्रिया दृष्टा इति श्रुतिः 12,308.191d@029B_0395 सूत्रकारवचस् त्व् एतद् वेदकारवचस् तदा 12,308.191d@029B_0396 शास्त्रकारास् तथा चैतत् प्रवदन्तीति नः श्रुतम् 12,308.191d@029C_0000 युधिष्ठिर उवाच 12,308.191d@029C_0001 क्लिश्यमानेषु भूतेषु जातीमरणसागरे 12,308.191d@029C_0002 भीष्म उवाच 12,308.191d@029C_0002 यत् प्राप्य क्लेशं नाप्नोति तन् मे ब्रूहि पितामह 12,308.191d@029C_0003 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,308.191d@029C_0004 सनत्कुमारस्य सतः संवादं नारदस्य च 12,308.191d@029C_0005 सनत्कुमारो भगवान् ब्रह्मपुत्रो महायशाः 12,308.191d@029C_0006 पूर्वजाश् च त्रयस् तस्य कथ्यन्ते ब्रह्मवादिनः 12,308.191d@029C_0007 सनकः सनन्दनश् चैव तृतीयश् च सनातनः 12,308.191d@029C_0008 जातमात्राश् च ते सर्वे प्रतिबुद्धा इति श्रुतिः 12,308.191d@029C_0009 चतुर्थश् चैव तेषां स भगवान् योगसत्तमः 12,308.191d@029C_0010 सनत्कुमार इति वै कथयन्ति महर्षयः 12,308.191d@029C_0011 हैरण्यगर्भश् च मुनिर् वसिष्ठः पञ्चमः स्मृतः 12,308.191d@029C_0012 षष्ठः स्थाणुश् च भगवान् अमेयात्मा त्रिशूलधृक् 12,308.191d@029C_0013 ततो ऽपरे समुत्पन्नाः पावकाद् वरुणक्रतौ 12,308.191d@029C_0014 मानसाः स्वयंभुवो हि मरीचिप्रमुखास् तथा 12,308.191d@029C_0015 भृगुर् मरीचेर् अनुजो भृगोर् अप्य् अङ्गिरास् तथा 12,308.191d@029C_0016 अनुजो ऽङ्गिरसो ऽथात्रिः पुलस्त्यो ऽत्रेस् तथानुजः 12,308.191d@029C_0017 पुलस्त्यस्यानुजो विद्वान् पुलहो ऽनुपमद्युतिः 12,308.191d@029C_0018 पठ्यन्ते ब्रह्मजा ह्य् एते विद्वद्भिर् अमितौजसः 12,308.191d@029C_0019 सर्गम् एतन् महाराज कुर्वन्न् आदिगुरुर् महान् 12,308.191d@029C_0020 प्रभुर् विभुर् अनन्तश्रीर् ब्रह्मा लोकपितामहः 12,308.191d@029C_0021 मूर्तिमन्तो ऽमृतीभूतास् तेजसातितपोन्विताः 12,308.191d@029C_0022 सनकप्रभृतयस् तत्र त्रयः प्राप्ताः परं पदम् 12,308.191d@029C_0023 कृत्स्नक्षयम् अनुप्राप्य विमुक्ता मूर्तिबन्धनात् 12,308.191d@029C_0024 सनत्कुमारस् तु विभुर् योगम् आस्थाय योगवित् 12,308.191d@029C_0025 विचचार त्रयो लोकान् ऐश्वर्येण परेण ह 12,308.191d@029C_0026 रुद्रश् चाप्य् अष्टगुणितं योगं प्राप्तो महायशाः 12,308.191d@029C_0027 सूक्ष्मम् अष्टगुणं राजन् नेतरे नृपसत्तम 12,308.191d@029C_0028 मरीचिप्रमुखास् तात सर्वे सृष्ट्यर्थम् एव ते 12,308.191d@029C_0029 नियुक्ता राजशार्दूल तेषां सृष्टिं शृणुष्व मे 12,308.191d@029C_0030 सप्त ब्रह्माण इत्य् एष पुराणे निश्चयो गतः 12,308.191d@029C_0031 सर्ववेदेषु चैवोक्ताः खिलेषु च न संशयः 12,308.191d@029C_0032 इतिहासे पुराणे च श्रुतिर् एषा पुरातना 12,308.191d@029C_0033 वरदे कथ्यत इति प्राहुर् वेदान्तपारगाः 12,308.191d@029C_0034 एतेषां पितरस् तात पुत्रा इत्य् अनुचक्षते 12,308.191d@029C_0035 गणाः सप्त महाराज मूर्तयो ऽमूर्तयस् तथा 12,308.191d@029C_0036 पितॄणां चैव राजेन्द्र पुत्रा देवा इति श्रुतिः 12,308.191d@029C_0037 देवैर् व्याप्ता इमे लोका इत्य् एवम् अनुशुश्रुम 12,308.191d@029C_0038 कृष्णद्वैपायनाच् चैव देवस्थानात् तथैव च 12,308.191d@029C_0039 देवलाच् च नरश्रेष्ठ काश्यपाच् च मया श्रुतः 12,308.191d@029C_0040 गौतमाद् अथ कौण्डिन्याद् भारद्वाजात् तथैव च 12,308.191d@029C_0041 मार्कण्डेयात् तथैवैतद् ऋषेर् देवतमात् तथा 12,308.191d@029C_0042 पित्रा च मम राजेन्द्र श्राद्धकाले prabhëitam 12,308.191d@029C_0043 परं रहस्यं राजेन्द्र ब्रह्मणः परमात्मनः 12,308.191d@029C_0044 अतः परं प्रवक्ष्यामि यन् मा पृच्छसि भारत 12,308.191d@029C_0045 तद् इहैकमनाः श्रद्धी शृणुष्वावहितो मम 12,308.191d@029C_0046 स्वायंभुवस्य संवादं नारदस्य च धीमतः 12,308.191d@029C_0047 सनत्कुमारो भगवान् दीपं जज्वाल्य तेजसा 12,308.191d@029C_0048 अङ्गुष्ठमात्रो भूत्वा वै विचचार महामुनिः 12,308.191d@029C_0049 स कदा चिन् महाराज मेरुपृष्ठे समेयिवान् 12,308.191d@029C_0050 नारदेन नरश्रेष्ठ मुनिना ब्रह्मवादिना 12,308.191d@029C_0051 जिज्ञासमानाव् अन्योन्यं सकाशाद् ब्रह्मणस् तदा 12,308.191d@029C_0052 ब्रह्मभागगतौ तात परमार्थार्थचिन्तकौ 12,308.191d@029C_0053 मतिमान् मतिमच्छ्रेष्ठं बुद्धिमान् बुद्धिमत्तरम् 12,308.191d@029C_0054 Órutimä श्रुतिमच्छ्रेष्ठं स्मृतिमान् स्मृतिमत्तरम् 12,308.191d@029C_0055 क्षेत्रवित् क्षेत्रविच्छ्रेष्ठं ज्ञानविज् ज्ञानवित्तमम् 12,308.191d@029C_0056 लोकविल् लोकविच्छ्रेष्ठम् आत्मविच् चात्मवित्तमम् 12,308.191d@029C_0057 सनत्कुमारं तत्त्वज्ञं भगवन्तम् अरिंदम 12,308.191d@029C_0058 सर्ववेदार्थकुशलः सर्वशास्त्रविशारदः 12,308.191d@029C_0059 सांख्ययोगं च यो वेद पाणाव् आमलकं यथा 12,308.191d@029C_0060 नारदो ऽथ नरश्रेष्ठ तं पप्रच्छ महामतिम् 12,308.191d@029C_0061 त्रयोविंशतितत्त्वस्य अव्यक्तस्य महामुने 12,308.191d@029C_0062 प्रभवं चाप्ययं चैव श्रोतुम् इच्छामि तत्त्वतः 12,308.191d@029C_0063 अध्यात्मम् अधिभूतं च अधिदैवं तथैव च 12,308.191d@029C_0064 सनत्कुमार उवाच 12,308.191d@029C_0064 कालसंख्याश् च सर्गांश् च तद् भवान् वक्तुम् अर्हति 12,308.191d@029C_0065 श्रूयताम् आनुपूर्व्येण नव सर्गाः प्रयत्नतः 12,308.191d@029C_0066 तथा कालपरीमाणं तत्त्वानाम् ऋषिसत्तम 12,308.191d@029C_0067 अध्यात्मम् अधिभूतं च अधिदैवं तथैव च 12,308.191d@029C_0068 कालसंख्या च सर्गं च सर्वम् एव महामुने 12,308.191d@029C_0069 तमसः कुर्वतः सर्गस् तामसेत्य् अभिधीयते 12,308.191d@029C_0070 ब्रह्मविद्भिर् द्विजैर् नित्यं नित्यम् अध्यात्मचिन्तकैः 12,308.191d@029C_0071 पर्यायनामान्य् एतस्य कथयन्ति मनीषिणः 12,308.191d@029C_0072 तानि ते संप्रवक्ष्यामि तद् इहैकमनाः Ó­ïu 12,308.191d@029C_0073 महार्णवो ऽर्णवश् चैव सलिलं च गुणास् तथा 12,308.191d@029C_0074 वेदास् तपश् च यज्ञाश् च धर्मश् च भगवान् विभुः 12,308.191d@029C_0075 प्राणः संवर्तको ऽग्निश् च व्योम कालस् तथैव च 12,308.191d@029C_0076 नामान्य् एतानि ब्रह्मर्षे शरीरस्येश्वरस्य वै 12,308.191d@029C_0077 कीर्तितानि द्विजश्रेष्ठ मया शास्त्रानुमानतः 12,308.191d@029C_0078 चतुर्युगसहस्रं तु चतुर्युगम् अरिंदम 12,308.191d@029C_0079 प्राहुः कल्पसहस्रं वै ब्राह्मणास् तत्त्वदर्शिनः 12,308.191d@029C_0080 दशकल्पसहस्राणि अव्यक्तस्य महानिशा 12,308.191d@029C_0081 तथैव दिवसं प्राहुर् योगाः सांख्याश् च तत्त्वतः 12,308.191d@029C_0082 निशां सुप्त्वाथ भगवान् क्षपान्ते प्रत्यबुध्यत 12,308.191d@029C_0083 अहः कृत्वा सुखं तात ससर्ज प्रभुर् ईश्वरः 12,308.191d@029C_0084 हिरण्यगर्भं विश्वात्मा ह्य् अण्डजं जलजं मुनिम् 12,308.191d@029C_0085 भूतभव्यभविष्यस्य कर्तारम् अनघं विभुम् 12,308.191d@029C_0086 मूर्तिमन्तं महात्मानं विश्वं शंभुं स्वयंभुवम् 12,308.191d@029C_0087 अणिमालघिमाप्राप्तिम् ईशानं ज्योतिषां परम् 12,308.191d@029C_0088 तस्य चापि निशाम् आहुर् वेदवेदाङ्गपारगाः 12,308.191d@029C_0089 पञ्चकल्पसहस्राणि अहर् एतावद् एव च 12,308.191d@029C_0090 न सर्गं कुरुते ब्रह्मा तामसस्यानुपूर्वशः 12,308.191d@029C_0091 सृजते स त्व् अहंकारं परमेष्ठिनम् अव्ययम् 12,308.191d@029C_0092 अहंकारेण वै लोका व्याप्तास् त्व् आहंकृतेन च 12,308.191d@029C_0093 येनाविष्टानि भूतानि मज्जन्त्य् अव्यक्तसागरे 12,308.191d@029C_0094 देवर्षिदानवनरा यक्षगन्धर्वकिंनराः 12,308.191d@029C_0095 उन्मज्जन्ति निमज्जन्ति ऊर्ध्वाधस् तिर्यग् एव च 12,308.191d@029C_0096 एतस्यापि निशाम् आहुस् तृतीयम् अथ कुर्वतः 12,308.191d@029C_0097 त्रीणि कल्पसहस्राणि अहर् एतावद् एव च 12,308.191d@029C_0098 अहंकारश् च सृजति महाभूतानि पञ्च वै 12,308.191d@029C_0099 पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 12,308.191d@029C_0100 एतेषां गुणतत्त्वानि पञ्च प्राहुर् द्विजातयः 12,308.191d@029C_0101 शब्दे स्पर्शे च रूपे च रसे गन्धे तथैव च 12,308.191d@029C_0102 गुणेष्व् एतेष्व् अभिरताः पङ्कलग्ना इव द्विपाः 12,308.191d@029C_0103 नोत्तिष्ठन्त्य् अवशीभूताः सक्ता अव्यक्तसागरे 12,308.191d@029C_0104 एतेषाम् इह वै सर्गं चतुर्थम् इह कुर्वताम् 12,308.191d@029C_0105 द्वे तु कल्पसहस्रे वै अहो रात्रिस् तथैव च 12,308.191d@029C_0106 अनन्त इति विख्यातः पञ्चमः सर्ग उच्यते 12,308.191d@029C_0107 इन्द्रियाणि दशैकं च यथाश्रुतिनिदर्शनात् 12,308.191d@029C_0108 मनः सर्गगतं तात विशत् सर्वम् इदं जगत् 12,308.191d@029C_0109 न तथान्यानि भूतानि बलवन्ति यथा मनः 12,308.191d@029C_0110 एतस्यापि तु वै सर्गं षष्ठम् आहुर् द्विजातयः 12,308.191d@029C_0111 अहः कल्पसहस्रं वै रात्रिर् एतावती तथा 12,308.191d@029C_0112 उर्ध्वस्रोतस् तु वै सर्गं सप्तमं ब्राह्मणा विदुः 12,308.191d@029C_0113 अष्टमश् चाप्य् अधःस्रोतस् तिर्यक् तु नवमः स्मृतः 12,308.191d@029C_0114 एतानि नव सर्गाणि तत्त्वानि च महामुने 12,308.191d@029C_0115 चतुर्विंशतिर् उक्तानि कालसंख्याश् च ते ऽनघ 12,308.191d@029C_0116 अप्ययं प्रभवं चैव अव्यक्तस्य महामुने 12,308.191d@029C_0117 प्रवक्ष्याम्य् अपरं तत्त्वं यस्य यस्येश्वरश् च यः 12,308.191d@029C_0118 अध्यात्मम् अधिभूतं च अधिदैवं तथैव च 12,308.191d@029C_0119 सनत्कुमार उवाच 12,308.191d@029C_0119 यथाश्रुतं यथादृष्टं तत् तथा वै निबोध मे 12,308.191d@029C_0120 अधःस्रोतसि सर्गे च तिर्यक्स्रोतसि चैव ह 12,308.191d@029C_0121 एताभ्याम् ईश्वरं विद्याद् ऊर्ध्वस्रोतस् तथैव च 12,308.191d@029C_0122 कर्मेन्द्रियाणां पञ्चानाम् ईश्वरो बुद्धिगोचरः 12,308.191d@029C_0123 बुद्धीन्द्रियाणाम् अथ तु मन ईश्वरम् उच्यते 12,308.191d@029C_0124 मनसः पञ्च भूतानि सगुणान्य् आहुर् ईश्वरम् 12,308.191d@029C_0125 भूतानाम् ईश्वरं विद्याद् ब्रह्माणं परमेष्ठिनम् 12,308.191d@029C_0126 भवान् हि कुशलश् चैव धर्मेष्व् एव परेषु वै 12,308.191d@029C_0127 कालाग्निर् अप्य् अहः स्वं ते जगद् दहति चांशुभिः 12,308.191d@029C_0128 ततः सर्वाणि भूतानि स्थावराणि चराणि च 12,308.191d@029C_0129 हाहाभूतानि दग्धानि स्वयोनिं गमितानि वै 12,308.191d@029C_0130 कूर्मपृष्ठनिभा भूमिर् निर्दग्धकुशकण्टका 12,308.191d@029C_0131 निर्वृक्षा निस्तृणा चैव दग्धा कालाग्निना तदा 12,308.191d@029C_0132 जगत् प्रलीनं जगति जगत्य् अप्सु प्रलीयते 12,308.191d@029C_0133 नष्टगन्धा तदा सूक्ष्मा जलम् एवाभवत् तदा 12,308.191d@029C_0134 ततो मयूखजालेन सूर्यस्यापीयते जलम् 12,308.191d@029C_0135 जलात्मा प्रलीयत्य् अर्के तदा ब्राह्मणसत्तम 12,308.191d@029C_0136 अन्तरिक्षगतान् भूतान् प्रदहत्य् अनलस् तदा 12,308.191d@029C_0137 अग्निभूतं तदा व्योम भवतीत्य् अभिचक्षते 12,308.191d@029C_0138 तं तथा विस्फुरन्तं हि वायुर् ध्वंसयते महान् 12,308.191d@029C_0139 महता बलवेगेन आदत्ते तं हि भानुमान् 12,308.191d@029C_0140 वायोर् अपि गुणं स्पर्शम् आकाशं ग्रसते यदा 12,308.191d@029C_0141 प्रणश्यति तदा वायुः खं तु तिष्ठति नानदत् 12,308.191d@029C_0142 तस्य तं निनदं शब्दम् आदत्ते वै मनस् तदा 12,308.191d@029C_0143 स शब्दगुणहीनात्मा तिष्ठते ऽमूर्तिमांस् तु वै 12,308.191d@029C_0144 भुङ्क्ते तु स तदा व्योम मनस् तात दिगात्मकम् 12,308.191d@029C_0145 व्योमात्मनि विनष्टे तु संकल्पात्मा विवर्धते 12,308.191d@029C_0146 संकल्पात्मानम् आदत्ते चित्तं वै स्वेन तेजसा 12,308.191d@029C_0147 चित्तं ग्रसत्य् अहंकारस् तदा वै मुनिसत्तम 12,308.191d@029C_0148 विनष्टे च तदा चित्ते अहंकारो भवेन् महान् 12,308.191d@029C_0149 अहंकारं तदादत्ते महान् ब्रह्मा प्रजापतिः 12,308.191d@029C_0150 अभिमाने विनष्टे तु महान् ब्रह्मा विराजते 12,308.191d@029C_0151 तं तदा त्रिषु लोकेषु मूर्तिष्व् एवाग्रमूर्तिजम् 12,308.191d@029C_0152 येन विश्वम् इदं कृत्स्नं निर्मितं वै गुणार्थिना 12,308.191d@029C_0153 मूर्तिं जलेश्वरम् अपि व्यवसायगुणात्मकम् 12,308.191d@029C_0154 ग्रसिष्णुर् भगवान् ब्रह्मा व्यक्तो ऽव्यक्तम् असंशयम् 12,308.191d@029C_0155 एषो ऽप्ययश् च प्रलयो मया ते paribhëita÷ 12,308.191d@029C_0156 अध्यात्मम् अधिभूतं च अधिदैवं च श्रूयताम् 12,308.191d@029C_0157 आकाशं प्रथमं भूतं श्रोत्रम् अध्यात्मं शब्दो ऽधिभूतं दिशो ऽधिदैवतम् । 12,308.191d@029C_0158 वायुर् द्वितीयं भूतं त्वग् अध्यात्मं स्पर्शो ऽधिभूतं विद्युद् अधिदैवतं 12,308.191d@029C_0159 स्यात् । ज्योतिस् तृतीयं भूतं चक्षुर् अध्यात्मं रूपम् अधिभूतं 12,308.191d@029C_0160 सूर्यो ऽधिदैवतं स्यात् । आपश् चतुर्थं भूतं जिह्वाध्यात्मं 12,308.191d@029C_0161 रसो ऽधिभूतं सोमो ऽधिदैवतं स्यात् । पृथिवी पञ्चमं भूतं घ्राणम् अध्यात्मं 12,308.191d@029C_0162 गन्धो ऽधिभूतं वायुर् अधिदैवतं स्यात् । päcabhautikam एतच् 12,308.191d@029C_0163 चतुष्टयम् अनुवर्णितम् । 12,308.191d@029C_0164 अत ऊर्ध्वं त्रिविधम् इन्द्रियविधिम् अनुवर्णयिष्यामः । पादाव् अध्यात्मं 12,308.191d@029C_0165 गन्तव्यम् अधिभूतं विष्णुर् अधिदैवतं स्यात् । हस्ताव् अध्यात्मं 12,308.191d@029C_0166 कर्तव्यम् अधिभूतं इन्द्रो ऽधिदैवतं स्यात् । पायुर् अध्यात्मं विसर्गो ऽधिभूतं 12,308.191d@029C_0167 मित्रो ऽधिदैवतं स्यात् । उपस्थम् अध्यात्मम् आनन्दो ऽधिभूतं 12,308.191d@029C_0168 प्रजापतिर् अधिदैवतं स्यात् । वाग् अध्यात्मं वक्तव्यम् अधिभूतं अग्निर् अधिदैवतं 12,308.191d@029C_0169 स्यात् । मनो ऽध्यात्मं मन्तव्यम् अधिभूतं चन्द्रमा अधिदैवतं 12,308.191d@029C_0170 स्यात् । अहंकारो ऽध्यात्मम् अभिमानो ऽधिभूतं विरिञ्चो ऽधिदैवतं 12,308.191d@029C_0171 स्यात् । बुद्धिर् अध्यात्मं व्यवसायो ऽधिभूतं ब्रह्माधिदैवतं 12,308.191d@029C_0172 स्यात् । एवम् अव्यक्तो भगवान् असकृद् असकृत् सर्गान् कुरुते संहरते च । 12,308.191d@029C_0173 कस्मात् krŬÃrtham । यथादित्यो ऽंशुजालं क्षिपति संहरते च यथा 12,308.191d@029C_0174 चान्तरिक्षाद् अभ्रकोश उत्तिष्ठति । 12,308.191d@029C_0175 स्तनितं गर्जितोन्मिश्रं तच् च तत्रैव प्राणशत् । 12,308.191d@029C_0176 एवम् अव्यक्तो गुणान् सृजति संहरते च । यथा चार्णवाद् ऊर्मिजालं 12,308.191d@029C_0177 नीचोच्चं प्रादुर्भवति तच् च तत्रैव प्राणशद् एवम् अव्यक्तो लोकान् सृजति 12,308.191d@029C_0178 संहरते च । यथा च कूर्मो ऽङ्गानि कामात् प्रसारयते पुनश् च प्रवेशयत्य् 12,308.191d@029C_0179 एवम् अव्यक्तो लोकान् प्रसारयति गिरति च । चेतनश् च भगवान् पञ्चविंशकः 12,308.191d@029C_0180 शुचिः । तेनाधिष्ठिता प्रकृतिश् चेतयति । नित्यं 12,308.191d@029C_0181 सहधर्मा च भगवतो ऽव्यक्तस्य क्रियावतो ऽक्रियावान् भगवान् परमप्रकृतिर् 12,308.191d@029C_0182 नारद उवाच 12,308.191d@029C_0182 अणुः क्षेत्रज्ञः क्षेम्य इति । 12,308.191d@029C_0183 यद्य् अचेतना प्रकृतिश् चेतनाधिष्ठिता चेतयति कस्मान् न मोक्षो ऽस्ति । 12,308.191d@029C_0184 भवद्विधानां चेतस्काङ्क्षिणां चेतो हि पञ्चविंशकम् उपदिशन्ति 12,308.191d@029C_0185 योगाः सांख्याश् च । तच् चायुक्तम् उपदिशन्ति । तद् वञ्चनाच् चायुतप्रकृतिसहधर्मा 12,308.191d@029C_0186 प्रकृतिं वर्तमानाम् अनुवर्तते इति । अनुवर्तमानाच् 12,308.191d@029C_0187 च मन्यामहे अधिष्ठातृत्वाद् अणुत्वाच् चेत इति । अतश् च भवत्य् एव 12,308.191d@029C_0188 दोष इति । यथा हि कश् चिद् दीर्घम् अध्वानं गच्छति सङ्गवान् । असङ्गस्यागमवतो 12,308.191d@029C_0189 गमने न प्रयोजनं भवति । अथ गच्छति सो ऽपि सङ्गी 12,308.191d@029C_0190 भवति । मत्स्यश् चोदकं सहधर्मिणाव् एव । एवं भगवद्वचनात् 12,308.191d@029C_0191 प्रकृतिपुरुषौ । यद्य् उदकं प्रवर्तमानं मत्स्यो ऽनुप्रवर्तते ननु सङ्गवान् 12,308.191d@029C_0192 सनत्कुमार उवाच 12,308.191d@029C_0192 भवति असङ्गी मत्स्यस् तस्य किं सङ्गवृत्त्यानुवर्तनेन । 12,308.191d@029C_0193 देवर्षे तत्रासङ्गं वर्णयन्ति पुरुषस्य । न भगवता व्यक्तेन 12,308.191d@029C_0194 सङ्गो ऽस्ति निर्गुणस्य गुणिना । तत्र श्लोकान् उदाहरन्ति बुधाः । 12,308.191d@029C_0195 तान् उपधारयस्वैकार्थे पर्यायवचनं कृत्वा । 12,308.191d@029C_0196 अधिष्ठा पुरुषो नित्यं प्रकृत्या न च आत्मनः 12,308.191d@029C_0197 तस्याभिमानो भवति तस्माद् आसङ्ग उच्यते 12,308.191d@029C_0198 चेतना पुरुषो नित्यं कालस्य न च आत्मनः 12,308.191d@029C_0199 तस्याभिमानो भवति तस्माद् आसङ्ग उच्यते 12,308.191d@029C_0200 द्रष्टा हि पुरुषो नित्यं मनसो न च आत्मनः 12,308.191d@029C_0201 तस्याभिमानो भवति तस्माद् आसङ्ग उच्यते 12,308.191d@029C_0202 बोद्धा हि पुरुषो नित्यं वेदस्य न च आत्मनः 12,308.191d@029C_0203 तस्याभिमानो भवति तस्माद् आसङ्ग उच्यते 12,308.191d@029C_0204 ज्ञाता हि पुरुषो नित्यं क्षेत्रस्य न च आत्मनः 12,308.191d@029C_0205 तस्याभिमानो भवति तस्माद् आसङ्ग उच्यते 12,308.191d@029C_0206 कर्ता हि पुरुषो नित्यं परस्य न च आत्मनः 12,308.191d@029C_0207 तस्याभिमानो भवति तस्माद् आसङ्ग उच्यते 12,308.191d@029C_0208 देवर्षे तत्रासङ्गम् अनुवर्णयन्ति पुरुषस्य । शुचिर् हि भगवान् 12,308.191d@029C_0209 क्षेत्रज्ञो ऽशुचिनीं प्रकृतिम् उदाहरन्ति । सङ्गी हि सङ्गवान् सङ्गी 12,308.191d@029C_0210 चासङ्ग इति यो ऽसङ्गो ह्य् आत्मानं सङ्गिनम् अनुपश्यति स 12,308.191d@029C_0211 खल्व् अज्ञानीत्य् उच्यते बुधैर् इह । 12,308.191d@029C_0212 एतस्याविद्याग्रस्तस्य उद्भवाक्षेपशतसहस्रकोटिशो ऽप्ययमानस्याव्यक्तसागरे 12,308.191d@029C_0213 सुमहान् दुःखयोगो भवति । यथा च समुद्रं प्रयातस्य 12,308.191d@029C_0214 कृतप्रायश्चित्तस्य अर्थतर्षिणो वणिक्संघस्य यानपात्रार्णवोदरगतश् 12,308.191d@029C_0215 चण्डवायुना भिद्यमान इतस् ततश् च विमलाभिर् ऊर्मिभिर् 12,308.191d@029C_0216 भिद्यमानो हाहाभूतो जनो व्यापद्येत् । शतशश् चाप्राप्तमनोरथाः 12,308.191d@029C_0217 प्लवान् गृहीत्वा । प्लवाश् चोन्मज्जन्ति निमज्जन्ति चान्योन्यम् 12,308.191d@029C_0218 अवलम्बमानाः । एवम् अज्ञानी पुरुष उन्मज्जति निमज्जति च । यथा 12,308.191d@029C_0219 तत्रोन्मज्जंश् च निमज्जंश् च कश् चित् पारम् आसादयति स मुक्तस् ततस् तस्यापदो 12,308.191d@029C_0220 मृत्युमुखात् । 12,308.191d@029C_0220 नारद उवाच 12,308.191d@029C_0221 भगवन्न् अच्छेद्याभेद्यादाह्यातर्क्यानन्त्याकल्प्यानादिमध्या यदा 12,308.191d@029C_0222 प्रकृतिस् तद्वत् पुरुषो ऽप्य् एभिर् एव गुणैर् युतः । तत् कथम् अनित्यां प्रकृतिम् 12,308.191d@029C_0223 उदाहरन्ति नित्यं पुरुषम् इति । 12,308.191d@029C_0223 सनत्कुमार उवाच 12,308.191d@029C_0224 देवर्षे सम्यग् अभिहितं भवता । अच्छेद्याभेद्यादाह्यातर्क्यानन्त्याकल्प्यानादिमध्या 12,308.191d@029C_0225 प्रकृतिर् हि पुरुषश् च । कर्तृत्वाद् गुणानाम् 12,308.191d@029C_0226 अनित्यां प्रकृतिम् उदाहरन्ति अकर्तृत्वान् नित्यः पुरुषः । यदि प्रकृतिर् 12,308.191d@029C_0227 गुणान् कुर्याद् वेद चात्मानं पुरुषश् च । नित्यानित्यभावे वीतरागत्वे 12,308.191d@029C_0228 चास्य निर्द्वंद्वता च । यदा त्व् अयम् एव स्यान् नान्यद् अस्ति मम परम् इत्य् अभिमन्यमानो 12,308.191d@029C_0229 नित्यत्वताम् एति । तत्र श्लोकान् उदाहरन्ति । 12,308.191d@029C_0230 उभाव् अमूर्ती ह्य् अजराव् उभाव् एव महात्मभिः 12,308.191d@029C_0231 विदितौ विषयी चैव विषयश् च महामुने 12,308.191d@029C_0232 पुरुषो विषयी नित्यं प्रकृतिर् विषयः स्मृतः 12,308.191d@029C_0233 व्याख्यातौ शास्त्रविद्भिर् हि मशकोदुम्बरौ यथा 12,308.191d@029C_0234 प्रकृतिर् न विजानाति भुज्यमानम् अचेतनम् 12,308.191d@029C_0235 पुरुषश् चापि जानाति भुङ्क्ते यश् च स भुज्यते 12,308.191d@029C_0236 महदादयो गुणा भोज्यं भोक्ता तु प्रकृतिर् द्विज 12,308.191d@029C_0237 मन्यन्त्य् एवं विभागज्ञा भोक्तारं तस्य चेश्वरम् 12,308.191d@029C_0238 ऐश्वर्यं भवतीशत्वात् प्रकृत्या द्विजसत्तम 12,308.191d@029C_0239 अनीशत्वाद् अनैश्वर्यं पुरुषस्यानुचक्षते 12,308.191d@029C_0240 विभूतित्वाद् विभुत्वं हि पुरुषस्य महामुने 12,308.191d@029C_0241 द्वंद्वभावाद् अनित्यं हि त्रिगुणा प्रकृतिस् तथा 12,308.191d@029C_0242 निर्द्वंद्वो निर्गुणो नित्यः पुरुषो ऽत्रानुचक्षते 12,308.191d@029C_0243 क्रियाकरणयोगित्वाद् अनित्या प्रकृतिर् द्विज 12,308.191d@029C_0244 क्रियाकरणहीनो हि नित्यः पुरुष उच्यते 12,308.191d@029C_0245 एवम् अनुमन्यन्ते यतयः स्तुन्वानाः पुरुषम् । सत्त्वं 12,308.191d@029C_0246 क्षेत्रं परं गुहाक्षयकरं चलव्रणकरं निशिचरं निधिर् मतिः स्मृतिर् धृतिर् 12,308.191d@029C_0247 इति चैतानि प्रकृतिपर्यायनामानि । अथापराणि भूतं भव्यं भविष्यम् 12,308.191d@029C_0248 इति । सत्त्वं रजस् तम इति त्रिगुणम् एतत् प्रकृतिर् इत्य् अनुपश्यति । 12,308.191d@029C_0249 अथ तद् अव्यक्तात् परम् अव्ययं शिवं क्षेममयं शुचि व्यभ्रम् इति विमलम् 12,308.191d@029C_0250 अमलम् अचलम् अजरम् अकरम् अतरम् अभवम् इति । अभवनम् अनयनम् 12,308.191d@029C_0251 अगमनं पृथग् इति चैतानि पुरुषपर्यायनामानि । अत्र पश्यन्तु 12,308.191d@029C_0252 भवन्तः क्षेत्रज्ञं विमोक्षं विशोकं विमोहम् । विदम्भाद् विलोभाद् विकाराद् 12,308.191d@029C_0253 विरुद्धाद् आनृशंस्याद् अलौल्यम् अशरणम् अभयम् अनवयवं पश्यन्ते । 12,308.191d@029C_0254 तद् यथा मशकोदुम्बरयोर् विवाससहवासो ऽन्य एव स्वभाव एवम् एव 12,308.191d@029C_0255 ज्ञानाज्ञानयोर् विवाससहवासः । अन्यद् एव ज्ञानम् अज्ञानम् । 12,308.191d@029C_0256 क्षेत्रज्ञस् त्यक्ष्यति प्रकृतिं न च प्रकृतिः क्षेत्रज्ञं त्यक्ष्यति । मन्यते 12,308.191d@029C_0257 प्रकृतिं क्षेत्रज्ञो न च प्रकृतिः क्षेत्रज्ञं मन्यते । बुध्यते प्रकृतिं 12,308.191d@029C_0258 क्षेत्रज्ञो न च प्रकृतिः क्षेत्रज्ञं बुध्यते । पश्यति प्रकृतिं क्षेत्रज्ञो 12,308.191d@029C_0259 न च प्रकृतिः क्षेत्रज्ञं पश्यति । एतद् विवाससहवासम् इत्य् एतन् नानात्वदर्शनं 12,308.191d@029C_0260 पश्यन्ति देवर्षे । ज्ञातारं तद् असङ्गम् अनुपश्यतु 12,308.191d@029C_0261 भवान् पुरुषे । अत्र श्लोकम् उदाहरन्ति । 12,308.191d@029C_0262 योगाश् च सांख्याश् च वदन्ति सम्यङ् 12,308.191d@029C_0263 न पञ्चविंशात् परम् अस्ति किं चित् 12,308.191d@029C_0264 अथान्यथा पश्यति तत्त्वम् एतद् 12,308.191d@029C_0265 द्वयं तु पश्याम गुरोर् नियोगात् 12,308.191d@029C_0266 इत्य् एतद् योगदर्शनम् । अत्र सांख्यैर् गीतम् । श्लोको भवति । 12,308.191d@029C_0267 पश्यः पश्यति पश्यन्तम् अपश्यन्तं च पश्यति 12,308.191d@029C_0268 अपश्यस् ताव् अपश्यत्वात् पश्यापश्यौ न पश्यति 12,308.191d@029C_0269 प्रकृतिः क्षेत्रं क्षेत्रज्ञश् चापरः । क्षेत्रज्ञः षड्विंशको ऽनुपश्यति । 12,308.191d@029C_0270 न तत् पञ्चविंशः क्षेत्रज्ञः प्रकृतिर् वा परं क्षेत्रज्ञं पश्यति । 12,308.191d@029C_0271 देवर्षे यन् मया बहुभिर् जन्मभिर् अवाप्तम् इदानीम् । ये ह्य् एवं पश्यन्ति 12,308.191d@029C_0272 शिवं हि तेषाम् इहैव चामुत्र संशयो नास्ति । सुखं परं जन्म चाहं 12,308.191d@029C_0273 ब्रवीमि । न त्व् इतरं मृत्युं विवेदाहम् । 12,308.191d@029C_0274 प्रतिविरम स बुद्धिविग्रहात् परमशुचिस् त्वम् उपास निर्ममः 12,308.191d@029C_0275 बहुभिर् अरिभिर् एतद् आवृतं प्रकृतिमयं हि शरीरम् अध्रुवम् 12,308.191d@029C_0276 यदि जयसि शरीरम् एकतो ननु विजितास् तव सर्वशत्रवः 12,308.191d@029C_0277 मुनिभिर् ऋषिभिर् ईरितं परं परमशुचिं तम् उपास्य ते गताः 12,308.191d@029C_0278 एतन् मयोपसन्नेषूपदिष्टं देवर्षे हिरण्यनाभस्य महासुरस्य 12,308.191d@029C_0279 शिवस्य चैतन् नमुचेर् नारदस्य प्रह्रादस्य वृत्रस्य विरोचनस्य 12,308.191d@029C_0280 बलेर् मरीचेः पुलस्त्यपुलहयोः । तथैव भृग्वङ्गिरसोर् अत्रिवसिष्ठकाश्यपानां 12,308.191d@029C_0281 शुक्रस्य चेन्द्रस्य बृहस्पतेश् चाङ्गिरसोत्तमाय । 12,308.191d@029C_0282 तथैव विश्वावसवे मयोक्तं गन्धर्वाप्सरोभिश् च । एतद् ब्रह्म सर्वत्र 12,308.191d@029C_0283 समं द्रष्टव्यम् । ब्रह्मणि चेन्द्रे शुनि कीटे पतंगदंशमशकेषु सम्यग् 12,308.191d@029C_0284 अनुदर्शनाच् च पश्यामः । सर्वस्य मोक्षधर्मो विद्यते । एतत् पदम् 12,308.191d@029C_0285 अनुद्विग्नं जन्ममृत्युतमोनुदम् उपशान्तं समुत्तीर्णम् अवस्थितम् 12,308.191d@029C_0286 भीष्म उवाच 12,308.191d@029C_0286 अपज्वरम् । 12,308.191d@029C_0287 एतच् छ्रुत्वा मुनिश्रेष्ठो नारदः स महामुनिः 12,308.191d@029C_0288 परया च मुदा युक्तः प्रणम्य शिरसा गुरुम् 12,308.191d@029C_0289 प्रदक्षिणं च तं कृत्वा जगाम भवनं स्वकम् 12,308.191d@029C_0290 भगवान् अपि तत्रैव सद्यस् त्व् अन्तरधीयत 12,308.191d@029D_0000 भीष्म उवाच 12,308.191d@029D_0001 संयमनः काशिपतिर् अविमुक्तगतं मुनिं पप्रच्छ ज्ञानविज्ञानं 12,308.191d@029D_0002 संयमन उवाच 12,308.191d@029D_0002 कपिलाद् आगतागमम् । 12,308.191d@029D_0003 को विश्वं सृजते सर्वम् इदं संहरते च कः 12,308.191d@029D_0004 कश् च विश्वम् अधिष्ठाय तिष्ठत्य् अग्निवद् दारुषु 12,308.191d@029D_0005 कश् च विश्वम् अविश्वं च नित्यम् एवानुपश्यति 12,308.191d@029D_0006 कौ च तौ मुनिशार्दूल नमस्ये ताव् उभाव् अपि 12,308.191d@029D_0007 कति तत्त्वानि विश्वात्मा भगवान् हव्यकव्यभुक् 12,308.191d@029D_0008 किं च हव्यं च कव्यं च पठ्यते शास्त्रदर्शनात् 12,308.191d@029D_0009 कश् च सत्त्वात् समुत्पन्नस् तस्मात् तत्त्वाद् विशारदः 12,308.191d@029D_0010 कश् च तत्त्वादिर् इत्य् उक्तस् तथा प्राणादिर् एव च 12,308.191d@029D_0011 भूतादिश् च मुनिश्रेष्ठ विकारादिस् तथैव च 12,308.191d@029D_0012 कस्माद् आददते चैव विसृज्य च पुनः पुनः 12,308.191d@029D_0013 अध्यात्मम् अधिभूतं च अधिदैवं तथैव च 12,308.191d@029D_0014 विमोक्षश् चास्य भगवन् यो ऽयं देहेषु वर्तते 12,308.191d@029D_0015 सविज्ञानं सदशकं तथोपनिषदं मुने 12,308.191d@029D_0016 वर्तते त्वयि कार्त्स्न्येन योगशास्त्रं तथैव च 12,308.191d@029D_0017 पुराणं च मुनिश्रेष्ठ यथाबुद्धि सनातनम् 12,308.191d@029D_0018 साङ्गोपाङ्गाश् च चत्वारो वेदास् तिष्ठन्ति वेदवित् 12,308.191d@029D_0019 सर्वस्य चास्य ज्ञानस्य ग्रन्थतश् चार्थतश् च ते 12,308.191d@029D_0020 विदितं वेदितव्यं हि पाणाव् आमलकं यथा 12,308.191d@029D_0021 परावरज्ञो भगवान् इत्य् एवम् अनुशुश्रुम 12,308.191d@029D_0022 तेन त्वाम् अनुपृच्छामि सर्वभूतहिते रतम् 12,308.191d@029D_0023 परोक्षम् एतद् अस्माकं तव प्रत्यक्षम् एव च 12,308.191d@029D_0024 मन्याम मनसा देव यतीनां यतिसत्तम 12,308.191d@029D_0025 तद् अनुग्रहधर्मेण अक्षयेणाव्ययेन च 12,308.191d@029D_0026 शाश्वतेनाप्रमेयेन अचलेनामृतेन च 12,308.191d@029D_0027 जन्ममृत्युविमुक्तेन योक्तुम् अर्हसि मानघ 12,308.191d@029D_0028 सर्वथा तेन देहेन असद्ग्रन्थेन मे मुने 12,308.191d@029D_0029 बध्यामि भगवन् नित्यम् इत्यर्थम् अहम् आगतः 12,308.191d@029D_0030 काशिराज्यं परित्यज्य भगवन्तम् अरिंदम 12,308.191d@029D_0031 तद् एतच् छ्रोतुम् इच्छामि याथातथ्येन तत्त्वतः 12,308.191d@029D_0032 ममानतस्य भगवञ् शिष्यस्यामितबुद्धिमान् 12,308.191d@029D_0033 वक्तुम् अर्हसि शान्त्यर्थम् एतम् अर्थं महामुने 12,308.191d@029D_0034 ममोद्वहत्य् एव मनः तत्त्वं श्रोतुं परायणम् 12,308.191d@029D_0035 पञ्चशिख उवाच 12,308.191d@029D_0035 पापघ्नम् अमृतं श्रेष्ठं पवित्राणां परायणम् 12,308.191d@029D_0036 श्रूयतां नृपशार्दूल सर्वम् एतद् असंशयम् 12,308.191d@029D_0037 सर्वस्य चास्य ज्ञानस्य कृत्स्नकारी भवान् अपि 12,308.191d@029D_0038 विशनाद् विश्वम् इत्य् आहुर् लोकानां काशिसत्तम 12,308.191d@029D_0039 लोकांश् च विश्वम् एवेति प्रवदन्ति नराधिप 12,308.191d@029D_0040 लोकानाम् अप्य् अविशनाद् अविश्वम् इति तं विदुः 12,308.191d@029D_0041 ईदृग्भूतीयम् एवाहुर् अपरं शास्त्रदर्शनात् 12,308.191d@029D_0042 विश्वाविश्वे नरश्रेष्ठ तत्त्वबुद्धिपरायणाः 12,308.191d@029D_0043 नराणां नरशार्दूल तत्त्वम् एतद् असंशयम् 12,308.191d@029D_0044 अमृताश् च त्रयो ऽप्य् एते नित्याश् चेति वदन्ति वै 12,308.191d@029D_0045 विभागिनश् च वै नित्यं विमलाश् चेति नः श्रुतिः 12,308.191d@029D_0046 अजाश् चामूर्तयश् चैव अप्रकम्प्याव्ययाश् च ह 12,308.191d@029D_0047 अग्राह्याश् चाप्रतर्क्याश् च तथामर्त्याश् च पार्थिव 12,308.191d@029D_0048 अनादिनिधनाश् चैव तथामूर्त्याश् च ते ऽनघ 12,308.191d@029D_0049 अच्छेद्याश् चामराश् चैव अप्रदह्यतमाश् च वै 12,308.191d@029D_0050 निर्गुणाश् चेतनाश् चैव पश्याश् चेति नराधिप 12,308.191d@029D_0051 यथैतद् उक्तम् आचार्यैर् एवम् एतद् असंशयम् 12,308.191d@029D_0052 सन्ति सर्वे गुणा ह्य् एषां त्रयाणां नृपसत्तम 12,308.191d@029D_0053 अहं तत्त्वं प्रवक्ष्यामि यथा चाचार्यदर्शनम् 12,308.191d@029D_0054 एको ऽत्र गुणवांश् चैव तथैवाचेतनश् च ह 12,308.191d@029D_0055 अपश्यश् च महाराज प्रधान इति पठ्यते 12,308.191d@029D_0056 प्रत्ययं चोपसर्गे वै विधानं मन इष्यते 12,308.191d@029D_0057 प्रधान इति नामास्य एतयोर् धर्म उच्यते 12,308.191d@029D_0058 संधावतीति राजेन्द्र इत्य् एवम् अनुशुश्रुम 12,308.191d@029D_0059 तस्य तत् संप्रवक्ष्यामि नव तांश् च निबोध मे 12,308.191d@029D_0060 प्राकृतान्य् अस्य चत्वारि वैकृतानि तु पञ्च वै 12,308.191d@029D_0061 पूर्वम् उत्पद्यते ऽव्यक्ताद् व्यक्तो व्यक्तादिर् उच्यते 12,308.191d@029D_0062 प्राणानाम् आदिम् एवैतम् आहुर् अध्यात्मचिन्तकाः 12,308.191d@029D_0063 महान् इति च नामास्य प्राहुर् वेदविपश्चितः 12,308.191d@029D_0064 बुद्धिर् इत्य् अपरे राजन् विरिञ्चेति तथापरे 12,308.191d@029D_0065 एतस्मात् खलु वैरिञ्चम् उत्पद्यति नराधिप 12,308.191d@029D_0066 विरिञ्चाद् राजशार्दूल वैरिञ्चः सर्ग उच्यते 12,308.191d@029D_0067 एकैकशो विरिञ्चो वै वैरिञ्चाद् उत्पत्तितः स्मृतः 12,308.191d@029D_0068 एते सर्गा महाराज विद्याविद्येति नः श्रुतिः 12,308.191d@029D_0069 वैरिञ्चात् पञ्च भूतानि वैरिञ्चानि नराधिप 12,308.191d@029D_0070 उत्पद्यन्ते महाराज अहंकाराद् असंशयम् 12,308.191d@029D_0071 पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 12,308.191d@029D_0072 पञ्च भूतविशेषाश् च युगपत् काशिनन्दन 12,308.191d@029D_0073 वैरिञ्चो विषयार्थी तु जज्ञे भूतेषु पञ्चसु 12,308.191d@029D_0074 मन इत्य् अभिदिश्येत विखराद् वैखरस् तथा 12,308.191d@029D_0075 बुद्धीन्द्रियाणि राजेन्द्र तथा कर्मेन्द्रियाण्य् अपि 12,308.191d@029D_0076 चतुरः प्राकृतान् सर्गान् युगपत् तात बुद्धिमान् 12,308.191d@029D_0077 वैकृतान् पञ्च चैवाहुर् अध्यात्मकृतनिश्चयाः 12,308.191d@029D_0078 त्वं चैवान्ये च राजेन्द्र तत्त्वबुद्धिविशारदाः 12,308.191d@029D_0079 तिर्यक् सर्गं तथा मुख्य ऊर्ध्वो ऽर्वाक्स्रोत एव च 12,308.191d@029D_0080 पञ्चमो ऽनुग्रहश् चैव नवैतान् विद्धि पार्थिव 12,308.191d@029D_0081 एतद् धि सर्गनवकं सांख्ययोगनिदर्शनम् 12,308.191d@029D_0082 मयेयम् आनुपूर्व्येण तत्त्वसंख्या च ते ऽनघ 12,308.191d@029D_0083 यश् च यस्मात् समुत्पन्नस् ततश् चैवानुवर्णितः 12,308.191d@029D_0084 विकारादि मनः प्राहुस् त्रयाणां पञ्चकानि वै 12,308.191d@029D_0085 भूतादीनां तु पञ्चानाम् आहुर् विखरम् एव तु 12,308.191d@029D_0086 प्राणापानसमानानाम् उदानव्यानयोश् च ह 12,308.191d@029D_0087 विरिञ्चम् आहुः प्राणादिं ब्राह्मणास् तत्त्वदर्शिनः 12,308.191d@029D_0088 त्रयोविंशतितत्त्वानां व्यक्तानां नृपसत्तम 12,308.191d@029D_0089 आदिम् अव्यक्तम् इत्य् आहुर् यथाश्रुतिनिदर्शनम् 12,308.191d@029D_0090 पञ्चशिख उवाच 12,308.191d@029D_0090 इति । 12,308.191d@029D_0091 एतद् धि मूर्तिसंघातं त्रैलोक्ये सर्वदेहिषु 12,308.191d@029D_0092 आव्यक्तिकस्य सादृश्यं विरिञ्चस्य प्रजापतेः 12,308.191d@029D_0093 व्यक्तस्याव्यक्तम् इत्य् आहुर् विश्वरूपस्य नः श्रुतिः 12,308.191d@029D_0094 वेदितव्यो महाराज विश्वरूपः सनातनः 12,308.191d@029D_0095 अध्यात्मम् अधिभूतं च अधिदैवं तथैव च 12,308.191d@029D_0096 प्रवक्ष्यामि यथातत्त्वं तन् निबोध जनेश्वर 12,308.191d@029D_0097 श्रोत्रम् अध्यात्मं शब्दो ऽधिभूतम् आकाशम् अधिदैवतम् । त्वग् अध्यात्मं 12,308.191d@029D_0098 स्पर्शो ऽधिभूतं वायुर् अधिदैवतम् । वाग् अध्यात्मं वक्तव्यम् अधिभूतम् अग्निर् 12,308.191d@029D_0099 अधिदैवतम् । घ्राणम् अध्यात्मं गन्धो ऽधिभूतं पृथिव्य् अधिदैवतम् । 12,308.191d@029D_0100 पादाव् अध्यात्मं गन्तव्यम् अधिभूतं विष्णुर् अधिदैवतम् । हस्ताव् 12,308.191d@029D_0101 अध्यात्मं कर्तव्यम् अधिभूतम् इन्द्रो ऽधिदैवतम् । पायुर् अध्यात्मं विसर्गो 12,308.191d@029D_0102 'धिभूतं मित्रो ऽधिदैवतम् । उपस्थो ऽध्यात्मम् आनन्दो ऽधिभूतं 12,308.191d@029D_0103 प्रजापतिर् अधिदैवतम् । मनो ऽध्यात्मं मन्तव्यम् अधिभूतं चन्द्रमा 12,308.191d@029D_0104 अधिदैवतम् । अहंकारो ऽध्यात्मम् अभिमानो ऽधिभूतं विरिञ्चो ऽधिदैवतम् । 12,308.191d@029D_0105 बुद्धिर् अध्यात्मं बोद्धव्यम् अधिभूतं पुरुषो ऽधिदैवतम् । 12,308.191d@029D_0106 एतद् अध्यात्मम् अधिभूतम् अधिदैवतं च सर्वं विज्ञातव्यम् । 12,308.191d@029D_0107 अनभिद्रोहेण ब्राह्मणेन्द्रे शुनि कीटे पतंगपुत्तिकादंशमशकेष्व् 12,308.191d@029D_0108 इत्य् एवं प्रयोक्तव्यं स्यात् । 12,308.191d@029D_0109 आत्मन्य् एवात्मलिङ्गे चैतस्याव्यक्तिकस्य महात्मिकस्याहंकारिकभौतिकवैकारिकेभ्यश् 12,308.191d@029D_0110 च कालज्ञानं पुरुषेभ्यो व्याख्यास्यामः । 12,308.191d@029D_0111 तद् एतत् पर्यायशतसहस्रशः पञ्चशतं पञ्चाहोरात्रम् अपदिश्यते 12,308.191d@029D_0112 पञ्चानां पुरुषाणाम् । तत्रैकस्य प्रतिषिद्धम् अव्यक्तस्य चतुर्णां 12,308.191d@029D_0113 वक्ष्यन्त्य् आचार्याः । महदादीनां पर्यायशतसहस्राण्य् अशीतिम् अहोरात्रम् 12,308.191d@029D_0114 अपदिश्यते । प्राधानिकस्य महतश् चत्वारिंशत् पर्यायशतसहस्राण्य् अहोरात्रम् 12,308.191d@029D_0115 अपदिश्यते । 12,308.191d@029D_0116 आहंकारिकस्य भौतिकस्य पुरुषस्य पर्यायदशसहस्राण्य् अहोरात्रम् 12,308.191d@029D_0117 अपदिश्यते । वैकारिकस्य पुरुषस्य मनसः पर्यायम् अपि चतुर्युगम् । 12,308.191d@029D_0118 तद् एतत् पर्यायशतसहस्राणि पञ्चाशतम् अव्यक्तस्याहोरात्रस्याकेवलस्य । 12,308.191d@029D_0119 एभ्यः पश्येन् नित्यं कालज्ञानम् । कालज्ञाने ऽस्याव्यक्तस्याचेतनस्य 12,308.191d@029D_0120 ज्ञानविज्ञानम् इति पश्यन्त्या बीजधर्मिणं 12,308.191d@029D_0121 बीजधर्मिणाम् अप्रसवधर्मिणाम् अप्रकृतिधर्मिणाम् अप्रलयधर्मिणां प्रलयधर्मिणाम् 12,308.191d@029D_0122 इति । 12,308.191d@029D_0122 संयमन उवाच 12,308.191d@029D_0123 भगवन् यदा खल्व् अग्निर् दारुशतसहस्रकोटिष्व् अवतिष्ठमानस् तत्स्थत्वान् 12,308.191d@029D_0124 नित्यं सहधर्मा स्याद् एवं खल्व् अयं क्षेत्रसहस्रकोटिष्व् अवतिष्ठमानस् तत्स्थत्वान् 12,308.191d@029D_0125 नित्यं सहधर्मः स्यात् । यदि खल्व् अस्यानिष्टं 12,308.191d@029D_0126 क्षेत्रं सहधर्मित्वं स्यान् नायम् इष्टानिष्टे प्रवर्तमानः प्रकृतिम् अनुवर्तेत 12,308.191d@029D_0127 गुणसर्गाय गुणसर्गम् । यच् चानुवर्तमानस्य प्रकृतिसहधर्मित्वं 12,308.191d@029D_0128 स्याद् भवतु । न ह्य् अनिष्टगुणेनानुगम्यमानाम् अभिष्वजत इत्यर्थम् 12,308.191d@029D_0129 अस्येष्टा प्रकृतिर् गुणांश् च तान् अनुवर्तते च । तद् अभिष्वजनाद् अनुगमनाच् च 12,308.191d@029D_0130 तत्स्थत्वाच् च नित्यस्यानित्यम् अनुपश्यामः । तद् धेतुमात्रं 12,308.191d@029D_0131 वक्ष्यामः । कश् चिद् गुण्यगुणिना सार्धं समीयाय । समेत्य च कार्यकारणं 12,308.191d@029D_0132 स कुर्वीत । तं च तथेष्टानिष्टे प्रवर्तमानं गुणिनम् अथागुणो ऽनुवर्तते 12,308.191d@029D_0133 तत्स्थत्वात् । ननु सो ऽपीष्टानिष्टवद् भवति तत्स्थत्वात् । 12,308.191d@029D_0134 यदि ह्य् अयम् इष्टानिष्टव्यतिरिक्तः सद्भावो नायम् इष्टानिष्टवत्त्वम् इत्यर्थम् 12,308.191d@029D_0135 अस्येष्टानिष्टत्वभावम् इष्टं येनायम् अनुवर्तते चाभिष्वजते 12,308.191d@029D_0136 चेति । तद् अनुष्वजनाद् अनुगमनाच् च कार्याकार्यकर्तृत्वम् अस्यानुपश्यामः । 12,308.191d@029D_0137 कार्याकार्यकर्तृत्वाच् चायम् इष्टानिष्टवान् भवति । 12,308.191d@029D_0138 यद् उक्तम् इष्टानिष्टे नायम् इति तन् मिथ्या । गुणवान् अयं क्षेत्रज्ञो 12,308.191d@029D_0139 नागुणवान् । यद्य् अयम् अगुणवान् स्यान् नायम् इष्टानिष्टे प्रवर्तमानां प्रकृतिम् 12,308.191d@029D_0140 अनुवर्तेत धर्मिणीम् । तद् अनुवर्णितानि द्वंद्वस्य द्वंद्वधर्मित्वात् 12,308.191d@029D_0141 पश्यामः । तद् अनुपपन्नं स्याद् व्यतिरिक्तस्यातिरिक्तत्वम् अनिर्द्वंद्वस्य 12,308.191d@029D_0142 सद्वंद्वत्वं च पश्यस्व । आचार्य पश्य त्वं केवलस्याकेवलत्वं 12,308.191d@029D_0143 पञ्चशिख उवाच 12,308.191d@029D_0143 नित्यस्य चानित्यत्वं केवलस्याकेवलत्वं स्वातन्त्र्यं चास्य । 12,308.191d@029D_0144 भोः संयमन यद् एतद् उक्तं भवता न वयम् अस्यैतद् एवं गृह्णीमः । एकत्वम् 12,308.191d@029D_0145 एवैतद् उपदिष्टं भवता तत्र यन् नेष्टम् । संयोगं नित्यं जानीते 12,308.191d@029D_0146 सृज्यमानम् असकृत् संहरमाणं च । गुणांस् तु गुणसंहरणम् अनुव्याख्यास्यामः । 12,308.191d@029D_0147 तद् यथा चत्वारो भूतग्रामा जरायुजाण्डजोद्भिदस्वेदजाः 12,308.191d@029D_0148 कालाग्निनाहंकारेणाप्रमेयप्रभावानुभावेन शतसहस्रांशुना दह्यमाना 12,308.191d@029D_0149 विघूर्णन्तो ऽवशा भूमौ पतन्ति । ततस् तैर् भूतैर् हीना भूर् विवसना 12,308.191d@029D_0150 शुद्धा स्थण्डिला कूर्मपृष्ठनिभा बभूव । तां तथाभूतां 12,308.191d@029D_0151 जगज्जननीं जगतीम् आपो भुञ्जते । प्रणष्टा भूर् जलम् एव स्यात् । जलम् 12,308.191d@029D_0152 आदित्यो रश्मिभिर् आदत्ते । समन्ताद् अपां विनाशाद् अग्निर् जाज्वल्यमानो ऽन्तरिक्षचरान् 12,308.191d@029D_0153 भूतान् उपयुज्याग्निर् जलम् आदत्ते । अग्निं च वायुः । विनष्टे 12,308.191d@029D_0154 'ग्नौ वायुर् एवाग्निः स्यात् । स तदा सर्वप्राणभृतां प्राणान् उपयुज्य 12,308.191d@029D_0155 वायुर् आकाशं स्यात् । आकाशं मनो मनो ऽहंकारो ऽहंकारं 12,308.191d@029D_0156 महान् सूर्यः सूयनात् । कृत्स्नस्य जगतः सर्वसूर्याणाम् एकीकृत्य लोकांस् 12,308.191d@029D_0157 त्रीन् नाशाय स्यान् महतस् तमसो मध्ये तिष्ठत्य् एकस् तम् अप्य् आददद् अव्यक्तम् । 12,308.191d@029D_0158 तद् एतत् पञ्चाहोरात्रिकं प्रलयं महाप्रलय इत्य् उच्यते । प्रलयान् महतस् तद् 12,308.191d@029D_0159 एकत्वं प्रणष्टसर्वस्वं सर्वमूर्तिजालेश्वरविनाश्योदकं मूर्त्येकं स्यात् । 12,308.191d@029D_0160 तद् एतद् धव्यं कव्यं च प्रकरणाद् गुणतां कव्यम् इत्य् उच्यते स 12,308.191d@029D_0161 हरणाद् धव्यम् इति । तद् एतद् गुणवन् निर्गुणं गुणोपयोगाद् गुणकर्तृत्वाद् गुणीत्य् 12,308.191d@029D_0162 उच्यते बुधैः । krŬÃrtham एवासकृत् सृजते च गुणान् । अनवबोधात् तद् अपरस् 12,308.191d@029D_0163 त्व् अहम् एवैकः स्यान् नान्यः स्याद् इति । यदि ह्य् एषावबुध्येतान्यो ऽस्ति 12,308.191d@029D_0164 मम वर इति न सृजेद् उदासीनत्वाच् च सर्गसंहारयोर् उत्पत्तिर् न भवेत् । 12,308.191d@029D_0165 यद् उक्तं भोः संयमन को विश्वं सृजते कृत्स्नम् इदं संहरते 12,308.191d@029D_0166 चेति । यद् अप्य् उक्तं कश् च विश्वम् अधिष्ठाय तिष्ठत्य् अग्निवद् दारुष्व् इति । 12,308.191d@029D_0167 पञ्चविंशको ऽन्यो ऽन्यस्याव्यक्तस्य त्रयोविंशतितत्त्वस्य चतुर्विंशकस्य 12,308.191d@029D_0168 द्रष्टा द्रष्टव्यस्य श्रोता श्रोतव्यस्य मन्ता मन्तव्यस्य बोद्धा बोद्धव्यस्याधिष्ठाता 12,308.191d@029D_0169 वा । अनेनाधिष्ठिता प्रकृतिर् गुणान् संहरते च नर्तते । 12,308.191d@029D_0170 न चेतनेनाचेतना निर्गुणेन गुणिनीति पश्येनापश्येति 12,308.191d@029D_0171 शुद्धेनाशुद्धा नित्येनानित्या केवलेनाकेवला सर्गधर्मिण्य् असर्गधर्मिणादर्शनधर्मिणा 12,308.191d@029D_0172 दर्शनधर्मिणी क्षेत्रधर्मिणाक्षेत्रदर्शनात् । कस्मात् । 12,308.191d@029D_0173 पृथक्त्वात् । पृथग्भावम् अस्य प्रपद्यतो ऽनेकत्वं नेष्टं भवतः । 12,308.191d@029D_0174 प्रकृतिक्षेत्रज्ञयोर् एकत्वम् अनवबोधदर्शनम् एतद् अबुधानां दर्शनम् । न 12,308.191d@029D_0175 बुधा ह्य् एवम् एतद् अनुपश्यन्ति पश्यापश्ययोर् एकत्वम् । पश्यं 12,308.191d@029D_0176 पश्यन्तं दैवाद् अन्य एव पश्यः । कस्मात् । शास्त्रदर्शनात् । शास्त्रदर्शनस्य 12,308.191d@029D_0177 चानवबोधाद् अबुध इत्य् उच्यते बुधैः । बुधश् चायं क्षेत्रज्ञो 12,308.191d@029D_0178 बुद्ध्यादीन् गुणान् अभिवर्तमानान् अनुबुध्यते प्रकृतितः । तच् च बोद्धव्यम् । 12,308.191d@029D_0179 न त्व् एवं प्रकृतिर् गुणान् क्षेत्रज्ञं वा । अनवबोधात् । यदि ह्य् एवं बुध्येरन् 12,308.191d@029D_0180 प्रकृतिर् वा गुणा वा बुद्धं बुद्धसहधर्मिणी स्यात् । भवेयुस् 12,308.191d@029D_0181 ते च । बुद्धो ऽनुबुध्यति तम् अनुबुद्धत्वात् प्रकृतिर् अभिमन्यते । अहम् एवास्य 12,308.191d@029D_0182 नान्यः स्याद् इति । इष्टान्य् अभिष्वजते ''त्मजानां यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहं 12,308.191d@029D_0183 भक्ष्याभक्ष्यं पेयापेयं वाच्यावाच्यम् 12,308.191d@029D_0184 इति । गमनं संकोचनं प्रसारणं प्रियाप्रियं गम्यागम्यं 12,308.191d@029D_0185 शुभाशुभं शब्दस्पर्शरूपरसगन्धादीनां चावाप्तिर् इत्य् एवमादीन् 12,308.191d@029D_0186 गुणान् उत्पादयत्य् अनवबोधात् । प्रकृतिर् अनुभूयते द्वंद्वत्वात् । 12,308.191d@029D_0187 तद् अनेकत्वम् अस्य क्षेत्रज्ञस्य प्रपद्यते । निर्द्वंद्वस्य चास्य प्रवर्तमानस्य 12,308.191d@029D_0188 पश्यत उत्पद्यते ऽहंकारकृतो दोषः स्यात् । अहम् एनां प्रत्याचक्षे ऽहम् 12,308.191d@029D_0189 एनां बुध्यामीति । न चैषा पश्यत्य् आचक्षते मन्यते बुध्यते 12,308.191d@029D_0190 चाहंकारात् । यदि ह्य् अभिमन्येद् वाभिष्वजेद् वा । एवम् अनुबुद्धः 12,308.191d@029D_0191 स्यात् । अनुबन्धाच् च शक्तित्वं स्यात् । शक्तित्वाच् चास्य व्यतिरेकत्वं 12,308.191d@029D_0192 स्यात् । यदि ह्य् अयम् इष्टानिष्टाभ्यां मध्यस्थः कथम् अस्येष्टानिष्टकृतो 12,308.191d@029D_0193 दोषः स्यात् । भवति निर्द्वंद्वत्वाच् चास्यालेपकत्वाच् चास्य 12,308.191d@029D_0194 व्यतिरेकत्वं स्यात् । भवतश् चात्र श्लोकौ यथा । 12,308.191d@029D_0195 पङ्कस्यापि हि दोषेण नोपलिप्यति पङ्कजम् 12,308.191d@029D_0196 तथाव्यक्तस्य दोषेण नोपलिप्यति केवलः 12,308.191d@029D_0197 केवलत्वं पृथग्भावात् पङ्कपङ्कजयोर् यथा 12,308.191d@029D_0198 तथास्य सहभावत्वाद् विनाभाव इति स्मृतः 12,308.191d@029D_0199 एवम् अस्य भो संयमन व्यतिरिक्तस्य व्यतिरिक्तत्वं भवति । 12,308.191d@029D_0200 असहभावम् असहभावत्वाच् च । अन्यत्वम् अन्यत्वान् निस्तत्त्वम् 12,308.191d@029D_0201 इति । अत्र श्लोका भवन्ति । 12,308.191d@029D_0202 घोराद् अगाधाद् अव्यक्ताद् अस्तम् अस्ततरं जनाः 12,308.191d@029D_0203 प्रतीपभूतम् अन्यस्या मन्यन्ते तत्त्वबुद्धयः 12,308.191d@029D_0204 ये त्व् अबुद्धास् तपोयोगाद् एकत्वं नानुपश्यति (सिच्) 12,308.191d@029D_0205 ते व्यक्तनिष्ठाद् एकत्वाज् जायन्ते च म्रियन्ति च 12,308.191d@029D_0206 निर्द्वंद्वधर्मिणो नित्यम् अत्यन्तं द्वंद्वधर्मिणा 12,308.191d@029D_0207 अनित्याच् च महाराज द्वंद्वनिष्ठा भवन्ति ते 12,308.191d@029D_0208 अश्रद्दधानाः शास्त्रस्य द्वैधीभावाच् च पार्थिव 12,308.191d@029D_0209 कालस्यास्ये निमज्जन्ति उन्मज्जन्ति भवे नराः 12,308.191d@029D_0210 अद्वैधात् तु भवेन् मोक्षो ह्य् अव्यक्तग्राहधर्मिणाम् 12,308.191d@029D_0211 पञ्चशिख उवाच 12,308.191d@029D_0211 विमुच्यैतद् विमोक्षः स्याद् अविमोक्षात् पुनर्भवः 12,308.191d@029D_0212 भोः संयमन एवम् अन्यो ऽव्यक्तधर्मिणो ऽप्य् अगुणो गुणधर्मिणो ऽप्य् 12,308.191d@029D_0213 अचलश् चलधर्मिणो ऽप्रकृतिः प्रकृतिधर्मिणः क्षेत्रज्ञः क्षेत्रधर्मिणो 12,308.191d@029D_0214 विमुक्तश् चाविमुक्ताद् विमलश् चाविमलाच् छुद्धो ऽशुद्धाद् योगश् चावियोगान् 12,308.191d@029D_0215 मोक्षश् चाविमोक्षात् । एवं पुष्करपर्णस्थ इवाब्बिन्दुर् 12,308.191d@029D_0216 नित्यम् असक्तस् तत्स्थत्वान् मशकोदुम्बरयोर् मत्स्योदकयोश् च यथाव्यक्तं 12,308.191d@029D_0217 भवति सहभावाद् एवम् अस्य क्षेत्रज्ञस्यान्यत्वं भवति । तद् उष्यमाणस्य 12,308.191d@029D_0218 पश्येनापश्यस्य पश्यतश् चापश्यबुद्ध्याबुद्धस्य चेतनाचेतनस्य 12,308.191d@029D_0219 केवलाकेवलस्य नित्यानित्यस्य ज्ञानाज्ञानस्य । एवम् अस्य भोः 12,308.191d@029D_0220 अज्ञातस्याव्यक्तस्योपकरणं शोकाद् अशोकं, मोहाद् अमोहं, 12,308.191d@029D_0221 स्थिरात् स्थिरं, अभ्राद् अनभ्रं व्रणाद् अव्रणं काजाद् अकाजं सीमाद् असीमं 12,308.191d@029D_0222 पुराद् अपुरं पुरस्य चाप्य् अवदारणं पुरत्वम् उपदिश्यते । लोकाद् अलोकं 12,308.191d@029D_0223 कालाद् अकालं भयाद् अभयं शिवाद् अशिवं विभुत्वाच् चाविभुत्वम् । 12,308.191d@029D_0224 एवम् अस्यानुपश्यतः खल्व् अव्यक्तम् अविजनम् अस्यैकत्वं परम् अनुपश्यतो 12,308.191d@029D_0225 नानात्वात् क्षेम्याद् अक्षेम्यः स्याद् अक्षेम्याद् अव्यक्तात् । भवन्ति 12,308.191d@029D_0226 चात्र श्लोकाः । 12,308.191d@029D_0227 क्षेम्याक्षेम्यं नानुपश्येत नित्यं 12,308.191d@029D_0228 क्षेम्यस् त्व् अन्यस् तं तु नैवानुपश्येत् 12,308.191d@029D_0229 षड्विंशो वा पञ्चविंशो नु राजन्न् 12,308.191d@029D_0230 अव्यक्तश् च प्राहुर् एवं विधिज्ञाः 12,308.191d@029D_0231 यो ऽयं बोद्धा पञ्चविंशः परस्य 12,308.191d@029D_0232 स मन्यते ईदृशो ऽस्मीति राजन् 12,308.191d@029D_0233 बुद्धस्य वै बोधनात् तेन सम्यग् 12,308.191d@029D_0234 गच्छत्य् अयं न चलो नाचलस् त्वम् 12,308.191d@029D_0235 एवं बोद्धा केवलात् केवलः सन् 12,308.191d@029D_0236 स स्याद् व्यक्तः किं च संज्ञानसंज्ञः 12,308.191d@029D_0237 निर्द्वंद्वस्य द्वंद्वभावात्मकस्य 12,308.191d@029D_0238 भावान् न स्यान् न प्रभावः शुचिः स्यात् 12,308.191d@029D_0239 शुचिप्रबोधाद् अशुचित्वं तदा स्यात् 12,308.191d@029D_0240 त्रिलोकसद्भावगुणप्रवर्तकम् 12,308.191d@029D_0241 भवत्य् अयं केवल एव केवलः 12,308.191d@029D_0242 समेत्य नित्याम् अमलाम् अलं Óucim 12,308.191d@029D_0243 शुचिप्रबोधनस्य भोः संयमन बुध्यमानस्य पञ्चविंशस्य 12,308.191d@029D_0244 बुद्धात् षड्विंशबोधनत्वम् उपदिशन्ति । बोद्धारं बुध्यमानस्य व्यतिरिक्तस्य 12,308.191d@029D_0245 व्यतिरिक्तत्वम् उपपद्यते । केवलं नाहम् अस्याः 12,308.191d@029D_0246 कश् चिन् नेयं मम का चन षड्विंशस्याहम् अनेन मम सह चैकत्वम् इति । 12,308.191d@029D_0247 तत्र श्लोकः । 12,308.191d@029D_0248 साम्यः साम्यं शुचिं दृष्ट्वा शुचिम् आहुर् मनीषिणः 12,308.191d@029D_0249 बहिः कृत्वा तमिस्रालम् अव्यक्ताच् चेतनं परम् 12,308.191d@029D_0250 इति । 12,308.191d@029D_0251 तद् एतद् भगवता बुद्धम् अवाप्य महत् तत्त्वं परमर्षिणा परमगुरुणा 12,308.191d@029D_0252 मम कपिलेन गुरुणा च ममासुरिणा जातिशतैर् बहुभिर् अवाप्तं 12,308.191d@029D_0253 कृत्स्नक्षयं कपिलात् । ममाप्य् एवम् एव शिष्यदशकत्वम् उपगम्य 12,308.191d@029D_0254 जातिशतैर् बहुभिर् अवाप्तं भगवत आसुरेः सकाशात् । मत्तश् च कात्यायनेनाप्तम् । 12,308.191d@029D_0255 गौतमेन कात्यायनाद् अवाप्तम् । गौतमाच् च 12,308.191d@029D_0256 गार्ग्येणावाप्तम् । तद् एतत् परंपरया बहुभिर् आचार्यैर् अवाप्तं कृत्स्नक्षयम् अमृतार्थतत्त्वं 12,308.191d@029D_0257 विमलम् अमलज्ञानम् । अत्यगाधम् अचेतनम् अकेवलम् अव्यक्तम् 12,308.191d@029D_0258 अपास्य नित्यं चेतनं केवलं ज्ञानं प्रतिबुद्धं बुध्यमानेन पञ्चविंशकेन 12,308.191d@029D_0259 षड्विंशकम् । अत्र श्लोका भवन्ति । 12,308.191d@029D_0260 सुतस्यैतद् वर्णितं मन्नियोगाद् 12,308.191d@029D_0261 वाराणस्यां krŬamÃnena राज्ञा 12,308.191d@029D_0262 तत्त्वज्ञानं पृच्छतः präjali÷ स्यात् 12,308.191d@029D_0263 पृच्छंस् तस्य ग्रन्थतश् चार्थतश् च 12,308.191d@029D_0264 प्रोक्तं ह्य् एतत् षोडशप्रश्नम् उग्रं 12,308.191d@029D_0265 निस्तत्त्वाख्यं विंशत् ष चैव राजन् 12,308.191d@029D_0266 यं वै बुद्ध्वा बालकाय प्रणम्य 12,308.191d@029D_0267 मूर्ध्नाभ्यर्णं पादयोर् हृष्यमाणः 12,308.191d@029D_0268 पद्भ्यां गतस् तत्त्वम् अवाप्य कृत्स्नं 12,308.191d@029D_0269 सनत्कुमाराद् अमृतं परं वै 12,308.191d@029D_0270 सनत्कुमारेण ममोपदिष्टम् 12,308.191d@029D_0271 एतन् महद् ब्रह्म यथावद् अद्य 12,308.191d@029D_0272 तत् ते श्रुतं तद् भव वीतशोक 12,308.191d@029D_0273 एतं महाप्रश्नम् अवाप्य चार्थम् 12,308.191d@029D_0274 तुल्यं भवान् पश्यतु ब्रह्मणश् चेद् 12,308.191d@029D_0275 इन्द्रस्य स्थाणोर् मशकस्य चैव 12,308.191d@029D_0276 पतंगकीटे शुनि च श्वपाके 12,308.191d@029D_0277 सर्वं हि सर्वत्र नरेन्द्रसिंह 12,308.191d@029D_0278 यस् त्व् अन्यथा पश्यति ह्य् अल्पबुद्धिर् 12,308.191d@029D_0279 अव्यक्तनिष्ठः स भवेत राजन् 12,308.191d@029D_0280 सत्त्वस्य सर्वस्य ह्य् अपश्यमानो 12,308.191d@029D_0281 अबुद्धिमान् दुःखम् उपैति नित्यम् 12,308.191d@029D_0282 न चास्य दुःखं स तु दुःखम् एति 12,308.191d@029D_0283 वैषम्यबुद्धित्वम् अवाप्य मोहात् 12,308.191d@029D_0284 तद् गच्छ राजन् स्वपुरीं विशालां 12,308.191d@029D_0285 वाराणसीम् अश्वरथेन शीघ्रम् 12,308.191d@029D_0286 एतावद् एतत् परमं रहस्यम् 12,308.191d@029D_0287 उक्तं मया ते ऽतिविधाय सर्वम् 12,308.191d@029D_0288 ज्ञानी भवान् न त्वम् अबुद्धबुद्धिर् 12,308.191d@029D_0289 बुद्धिर् हि ते ज्यायसी राजसिंह 12,308.191d@029D_0290 बुद्धं त्वयाग्र्यं परमं पवित्रं 12,308.191d@029D_0291 षड्विंशकं पञ्चविंशात् परं यत् 12,308.191d@029D_0292 न पञ्चविंशकात् पुनः प्रजायते नरोत्तमः 12,308.191d@029D_0293 स यत्र तत्र संवसंस् त्रिवर्गविच् छुचिर् भवेत् 12,308.191d@029D_0294 शुचिर् हि पञ्चविंशकस् तथैव षड्विंशक- 12,308.191d@029D_0295 त्वम् अवबुध्यति यदा तदा शुचिर् भवेद् इति 12,308.191d@029E_0000 वैशंपायन उवाच 12,308.191d@029E_0001 पुरा युधिष्ठिरो राजा प्रयतेनान्तरात्मना 12,308.191d@029E_0002 द्वैपायनम् ऋषिश्रेष्ठं पप्रच्छाथ k­täjali÷ 12,308.191d@029E_0003 सहितो भ्रातृभिः सर्वैर् उदारमतिभिः शुभैः 12,308.191d@029E_0004 पृथिव्याम् उपविष्टैस् तु विनीतैर् उत्तमौजसैः 12,308.191d@029E_0005 भगवान् सर्वभूतानां सर्वज्ञः सर्वदर्शिवान् 12,308.191d@029E_0006 विश्रुतस् त्रिषु लोकेषु धर्मेण च दमेन च 12,308.191d@029E_0007 तद् इच्छाम उपश्रोतुं मङ्गल्यम् ऋषिसत्तम 12,308.191d@029E_0008 कथां भगवता प्रोक्तां सर्वपापप्रणाशिनीम् 12,308.191d@029E_0009 वयं च यद्य् अनुग्राह्याः सर्वे भगवतो मताः 12,308.191d@029E_0010 ब्रूहि सत्यवतां श्रेष्ठ शृणुमोपहिता वयम् 12,308.191d@029E_0011 एवं संप्रश्रयाद् उक्तः सत्यात्मा सत्यवादिना 12,308.191d@029E_0012 युधिष्ठिरेण सत्कृत्य कृष्णद्वैपायनो ऽब्रवीत् 12,308.191d@029E_0013 युधिष्ठिर महाप्राज्ञ कुरूणां वंशवर्धन 12,308.191d@029E_0014 श्रोतुम् इच्छसि कौन्तेय भ्रातृभिः सहितः शुभाम् 12,308.191d@029E_0015 इमां कथाम् उपश्रुत्य नराणाम् अर्थसिद्धये 12,308.191d@029E_0016 विजयश् च नरेन्द्राणाम् इह पार्थ न दुर्लभः 12,308.191d@029E_0017 शान्तिकी पौष्टिकी रक्षा सर्वदुःस्वप्ननाशिनी 12,308.191d@029E_0018 कथेयम् अमराकारा दैवतैर् अपि कथ्यते 12,308.191d@029E_0019 अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् 12,308.191d@029E_0020 बाल्ये ऽवाप्तं तु यद् वीर अगस्त्येन महात्मना 12,308.191d@029E_0021 पुरा कृतयुगे राजन् महर्षिः कुम्भसंभवः 12,308.191d@029E_0022 मित्रावरुणयोः पुत्रः श्रीमान् अतितपाः प्रभुः 12,308.191d@029E_0023 स चाश्रमपदे पुण्ये पुण्यकर्मा महातपाः 12,308.191d@029E_0024 समा द्वादशको राजन् वयसा भरतर्षभ 12,308.191d@029E_0025 स्व आवसथ एकाकी ह्य् अभ्राकाशकृतव्रतः 12,308.191d@029E_0026 मित्रावरुणयोः स्वर्गं गतयोः सुकृतात्मनोः 12,308.191d@029E_0027 पुष्करस्योत्तरे तीरे सर्वदेवनमस्कृतः 12,308.191d@029E_0028 पर्वतो भास्करो नाम भास्कराभः स्वतेजसा 12,308.191d@029E_0029 अतः प्रभवते राजन् पुण्यस्रोता महानदी 12,308.191d@029E_0030 वरदा वितमा नाम सिद्धचारणसेविता 12,308.191d@029E_0031 तस्मिन् गिरिवरे तस्यागस्तेः पैतृक आश्रमः 12,308.191d@029E_0032 पुण्यपुष्पफलोपेतैः पादपैर् उपशोभितः 12,308.191d@029E_0033 तप्यते शिशुर् एकाकी तपो द्वादशवार्षिकम् 12,308.191d@029E_0034 यन् न तप्तं पुरा वत्स दिव्यैर् अन्यैस् तपोधनैः 12,308.191d@029E_0035 नेश्वरेण न चेन्द्रेण यमेन वरुणेन वा 12,308.191d@029E_0036 नित्योर्ध्वबाहुर् आदित्यं भास्करे तस्थिवान् मुनिः 12,308.191d@029E_0037 ऊर्ध्वमुखो निरालम्बो जितात्मा पवनोपमः 12,308.191d@029E_0038 निरावृतो निरालम्बो नियतात्मा जितेन्द्रियः 12,308.191d@029E_0039 निर्द्वंद्वो निरहंकारो निराशो निःस्पृहः क्व चित् 12,308.191d@029E_0040 këÂhabhÆtas तपस् तेपे सर्वभूतहिते रतः 12,308.191d@029E_0041 निर्वृतो निस्तमा धीरो निवृत्तः सर्वतः समः 12,308.191d@029E_0042 तम् एवम् उपसंपन्नम् उदारमनसं Óucim 12,308.191d@029E_0043 भास्करे वर्तते नित्यं तप्यमानम् अतीव च 12,308.191d@029E_0044 अवर्धत महापुण्ये स हि धर्मेण भारत 12,308.191d@029E_0045 अथ कौन्तेय कालेन केन चिद् भरतर्षभ 12,308.191d@029E_0046 अष्टाशीतिसहस्राणि यतीनां पुण्यकर्मणाम् 12,308.191d@029E_0047 आनुपूर्व्येण यातानि महीं कृत्वा प्रदक्षिणम् 12,308.191d@029E_0048 सपर्वतवनोद्देशां सनदीनदसागराम् 12,308.191d@029E_0049 द्वैपायन उवाच 12,308.191d@029E_0049 तत्र तत्र महापुण्याः puïyatÅrthÃbhilëiïa÷ 12,308.191d@029E_0050 एतस्मिन्न् अन्तरे पार्थ ऋषिसंघः स वै महान् 12,308.191d@029E_0051 प्रदक्षिणं महीं कृत्वा भास्करं गिरिम् अभ्ययात् 12,308.191d@029E_0052 ते तं गिरिवरं पुण्यम् अथ कृत्वा प्रदक्षिणम् 12,308.191d@029E_0053 ततो गिरिनदीं पुण्यां तीर्थहेतोर् उपागमन् 12,308.191d@029E_0054 अष्टाशीतिसहस्राणि तत्र नद्यां युधिष्ठिर 12,308.191d@029E_0055 विगाह्य तज् जलं राजन् प्रहृष्टा मुनयो ऽभवन् 12,308.191d@029E_0056 के चित् सस्नुर् यथाकामं के चिद् अत्र उपस्पृशन् 12,308.191d@029E_0057 के चित् पुण्येन तोयेन पितॄन् देवान् अतर्पयन् 12,308.191d@029E_0058 के चित् prakrŬitÃs तत्र जपन्त्य् अन्ये तपोधनाः 12,308.191d@029E_0059 अध्यात्मं चिन्तयन्त्य् अन्ये के चिद् वेदान् अधीयिरे 12,308.191d@029E_0060 कथाः शुश्रुवुर् अन्ये च प्रोक्ता अन्यैस् तपोधनैः 12,308.191d@029E_0061 ध्यानम् अन्ये ह्य् उपासन्त निषेदुश् च तथा परे 12,308.191d@029E_0062 एवं तैर् ऋषिभिः सिद्धैर् वितमा पुण्यवर्धनी 12,308.191d@029E_0063 नदी सा पुरुषव्याघ्र द्योतते तैस् तपोधनैः 12,308.191d@029E_0064 एतस्मिन्न् अन्तरे पार्थ देवराजः पुरंदरः 12,308.191d@029E_0065 पितामहं पुरस्कृत्य सह देवैः समेयिवान् 12,308.191d@029E_0066 वितमायां तद् एकान्ते तस्यां नद्यां युधिष्ठिर 12,308.191d@029E_0067 अथाब्रवीत् पुष्करजः सुरेश्वरम् अरिंदमम् 12,308.191d@029E_0068 विज्ञाय मुनिसंघस्य धर्मे रागम् उपस्थितम् 12,308.191d@029E_0069 पुरंदर महाबाहो सर्वथा श्रोतुम् अर्हसि 12,308.191d@029E_0070 ऋषीणाम् अमरश्रेष्ठ धर्मे रागम् उपस्थितम् 12,308.191d@029E_0071 इमं मुहूर्तम् एतेषाम् अहंकारः सुरेश्वर 12,308.191d@029E_0072 प्रभविष्यति सर्वेषाम् अस्वर्गीयो न संशयः 12,308.191d@029E_0073 स भवान् देशम् उत्सृज्य इमं सुरवरेश्वर 12,308.191d@029E_0074 गन्तुम् अर्हसि धर्मात्मन् द्रष्टुम् एतन् न ते क्षमम् 12,308.191d@029E_0075 स ततस् तद् वचः श्रुत्वा देवराजः पितामहात् 12,308.191d@029E_0076 जगाम भरतश्रेष्ठ सह देवैर् अरिंदम 12,308.191d@029E_0077 गते देवेश्वरे शक्रे पितामहपुरोगमे 12,308.191d@029E_0078 अष्टाशीतिसहस्राणि परमं हर्षम् अभ्ययुः 12,308.191d@029E_0079 ते प्रनृत्ताः प्रगीताश् च तथा प्रहसिता अपि 12,308.191d@029E_0080 वितमाया जले पुण्ये तस्मिन् prakrŬitÃ÷ परे 12,308.191d@029E_0081 एकान्ते च महाप्राज्ञो नारदः कलहप्रियः 12,308.191d@029E_0082 तन्त्रीयुक्तकम् आदाय मुनिर् वेदान् अधीतवान् 12,308.191d@029E_0083 संवर्तो ऽप्य् अथ कौन्तेय जलाद् उत्थाय भारत 12,308.191d@029E_0084 उवाच तान् ऋषीन् सर्वान् हर्षेण महता युतः 12,308.191d@029E_0085 श्रूयताम् ऋषिभिः सर्वैर् इदं मम वचो द्विजाः 12,308.191d@029E_0086 रोचते यदि सर्वेषां क्रियतां मुनिसत्तमाः 12,308.191d@029E_0087 अहम् उग्रतपा विप्रा भवन्तो ऽपि तथैव च 12,308.191d@029E_0088 न तुल्यो ऽस्मत्प्रभावेण धर्मेण च तथा परः 12,308.191d@029E_0089 दीर्घकालप्रचीर्णस्य यमस्य नियमस्य च 12,308.191d@029E_0090 तपोबलं न पश्यामि किम् अप्य् एतत् कथं चन 12,308.191d@029E_0091 संवर्तवचनं श्रुत्वा सर्वं तद् ऋषिमण्डलम् 12,308.191d@029E_0092 अहंकारवशं प्राप्तं तद् वाक्यम् अभिनन्दति 12,308.191d@029E_0093 अहंकृत्वा ततः सर्वे ऋषयः कुन्तिनन्दन 12,308.191d@029E_0094 परस्परम् अवज्ञाय तत्र ते ऽथामितौजसः 12,308.191d@029E_0095 भृगुस् ततो महाराज सर्वर्षिगणपूजितः 12,308.191d@029E_0096 संवर्तवचनं तत्र स सत्कृत्येदम् अब्रवीत् 12,308.191d@029E_0097 एवम् एतन् न संदेहो यत् त्वयोक्तं धृतव्रत 12,308.191d@029E_0098 तस्मात् प्रभावं तपसो द्रष्टुम् अर्हाम सर्वशः 12,308.191d@029E_0099 ऋषयः श्रूयतां तावन् मम वाक्यं धृतव्रताः 12,308.191d@029E_0100 अहं शुचिर् अहं श्रेष्ठः अहम् उग्रतपोधनः 12,308.191d@029E_0101 अहं प्रधान इत्य् एवं यज् जल्पथ तपोधनाः 12,308.191d@029E_0102 किम् एतत् कथयित्वा वो ह्य् अहंकारात् पुनः पुनः 12,308.191d@029E_0103 प्रत्यक्षं द्रष्टुम् इच्छाम इह धर्मस्य नः फलम् 12,308.191d@029E_0104 न तपो विद्यते यत्र सर्वभूतेष्व् असंशयम् 12,308.191d@029E_0105 उपस्पृश्य ततस् तोयं पुनर् अभ्युपगम्यताम् 12,308.191d@029E_0106 दृश्यतां सुप्रतप्तस्य धर्मस्य महतः फलम् 12,308.191d@029E_0107 यत्र येन तपस् तप्तं तथा दशदशात्मकम् 12,308.191d@029E_0108 तद् दर्शयध्वं संगम्य तपो यस्य यथा कृतम् 12,308.191d@029E_0109 ततो भृगुवचः श्रुत्वा सर्वं तद् ऋषिमण्डलम् 12,308.191d@029E_0110 भृगोर् वचः पुरस्कृत्य तथेत्य् ऊचुर् महर्षयः 12,308.191d@029E_0111 ते तु क्रोधाद् अहंकारं प्राप्य सर्वे महर्षयः 12,308.191d@029E_0112 नदीं तां वितमां पुण्याम् उपस्प्रष्टुं विचक्रमुः 12,308.191d@029E_0113 ते तत्र भ्रष्टतपसो वितमायां जलं शुभम् 12,308.191d@029E_0114 उपस्पृश्य महाराज जप्यम् आवर्तयंस् तदा 12,308.191d@029E_0115 ततस् तद् गगनं रुद्धं सर्वैस् तैर् ऋषिसत्तमैः 12,308.191d@029E_0116 तपोबलं नरश्रेष्ठ दर्शयद्भिर् असंशयम् 12,308.191d@029E_0117 कश् चिद् आकाशम् आविश्य ज्वलद् धर्मेण केवलम् 12,308.191d@029E_0118 अप्सरोभिस् तथा चान्ये पूताः स्वर्गगता द्विजाः 12,308.191d@029E_0119 पुष्पवर्षैस् तथा चान्यैः पूज्यन्ते गुह्यकैर् अपि 12,308.191d@029E_0120 के चिद् आकाशम् आविश्य दिव्यां चेष्टाम् अकुर्वत 12,308.191d@029E_0121 तथासीत् सुमहान् नादो हर्षात् तेषाम् अरिंदम 12,308.191d@029E_0122 अन्योन्यं पश्यतां तत्र हसतां च युधिष्ठिर 12,308.191d@029E_0123 ते दृष्ट्वा बलम् अन्योन्यं धर्मस्य भरतर्षभ 12,308.191d@029E_0124 तद् एवं कथयन्तस् ते तीरे नद्यास् तथा विभो 12,308.191d@029E_0125 तं तु दृष्ट्वा विदित्वा च धर्मलोपं महात्मनाम् 12,308.191d@029E_0126 नारदः कुरुशार्दूल घट्टयंस् तन्त्रियुक्तकम् 12,308.191d@029E_0127 अथ ते ऋषयः सर्वे गन्तुकामा नभस्तलम् 12,308.191d@029E_0128 यथापूर्वम् अमित्रघ्न अशक्ता गमनाय हि 12,308.191d@029E_0129 अष्टाशीतिसहस्राणि मुनीनां भावितात्मनाम् 12,308.191d@029E_0130 अशक्ता गमने राजंस् ततो ऽन्योन्यम् अपश्यत 12,308.191d@029E_0131 ते निरस्ता निरुत्साहा निराशा गमनं प्रति 12,308.191d@029E_0132 तत्रैवासन् महाभाग भ्रष्टपक्षाः खगा इव 12,308.191d@029E_0133 परस्परम् उदैक्षन्त एवम् उक्त्वा महर्षयः 12,308.191d@029E_0134 किम् इदं किं न्व् इदम् इति धिक् कष्टम् इति चापरे 12,308.191d@029E_0135 ते वीक्षमाणाः कृपणाः स्वर्गे विगतचेतसः 12,308.191d@029E_0136 अहंकारेण महता वसुधायां निपातिताः 12,308.191d@029E_0137 मोहस्य वशम् आगम्य सर्व एव विचेतसः 12,308.191d@029E_0138 न किं चिद् अभिजानन्ति धर्मस्य गमनस्य वा 12,308.191d@029E_0139 यदा विमनसः सर्वे खगाः खात् पतिता इव 12,308.191d@029E_0140 अथैतान् नारदोवाच हर्षाद् इदम् अथो वचः 12,308.191d@029E_0141 किम् उदीक्षथ मोहस्था नाकपृष्ठं यियासवः 12,308.191d@029E_0142 दुर्लभो ऽयं गुणो भूयो भवतां नष्टधर्मिणाम् 12,308.191d@029E_0143 अहंकारेण महता नष्टो धर्मः सनातनः 12,308.191d@029E_0144 एवं गते न पश्यामि स्वर्गं गन्तुं यथा पुरा 12,308.191d@029E_0145 एते स्थ ऋषयः सर्वे पक्षहीनाः खगा इव 12,308.191d@029E_0146 तेन धर्मातिलोपेन चिन्तितेन दुरात्मना 12,308.191d@029E_0147 एते स्थ सर्वे संवृत्ता निराशा गमनं प्रति 12,308.191d@029E_0148 द्वैपायन उवाच 12,308.191d@029E_0148 नद्यास् तीरे शुभे पुण्ये धर्मं कुरुत यत्नतः 12,308.191d@029E_0149 तस्य तद् वचनं श्रुत्वा ऋषयो दीनचेतसः 12,308.191d@029E_0150 तं नारदम् ऋषिश्रेष्ठं प्रह्वा भूत्वाथ ते ऽब्रुवन् 12,308.191d@029E_0151 पुनर् अस्मद्विधैर् भूयो नाकपृष्ठं तपोधन 12,308.191d@029E_0152 अधिष्ठातुं कथं वापि न भवेद् धर्मसंकरः 12,308.191d@029E_0153 तेषां तु वचनं श्रुत्वा नारदः पुनर् अब्रवीत् 12,308.191d@029E_0154 मुहूर्तं ध्यानम् आस्थाय योगम् आगम्य वै शुभम् 12,308.191d@029E_0155 अहंकारस्य जानीध्वम् ऋषयो दारुणं बलम् 12,308.191d@029E_0156 किम् आशास्य तु पापस्य कर्मणश् चरितस्य वै 12,308.191d@029E_0157 अहो फलम् अनार्यस्य दुष्कृतस्य महत् त्व् इदम् 12,308.191d@029E_0158 यद् एवं प्राप्यते दोषस् त्व् अहंकारो महर्षिभिः 12,308.191d@029E_0159 क्व तद् वर्षसहस्राणि तप्तस्य तपसः फलम् 12,308.191d@029E_0160 क्व तन् नष्टं पुरा त्व् इष्टं नियमः क्व च वै दमः 12,308.191d@029E_0161 यद् ऊर्ध्वबाहुभिः शान्तैः क्व नु तस्य फलं गतम् 12,308.191d@029E_0162 यदर्थं चार्चिता देवाः पितरश् च तपोधनाः 12,308.191d@029E_0163 क्व नु तस्य फलं विप्राः तपसो ऽग्र्यस्य वै गतम् 12,308.191d@029E_0164 एते कर्तव्यधर्माः स्थ पुनर् एव यथा पुरा 12,308.191d@029E_0165 एवं गते न पश्यामि गमनं वस् त्रिविष्टपम् 12,308.191d@029E_0166 अहंकारप्रभावेण तेन संशयिता गतिः 12,308.191d@029E_0167 अहम् अप्य् अनुगन्ता वै केवलेन तु कर्मणा 12,308.191d@029E_0168 अनेन कारणेनाप्तम् एवं संशयम् आत्मनि 12,308.191d@029E_0169 तद् इयं प्रवरस्रोता नदी पुण्यजला Óubhà 12,308.191d@029E_0170 कर्तव्यो धर्म इह तु यदि नास्ति नभोगतिः 12,308.191d@029E_0171 वायुभक्षा निराहारा नियता विजितेन्द्रियाः 12,308.191d@029E_0172 इह धर्मं सुनिभृता भवन्तः कर्तुम् अर्हथ 12,308.191d@029E_0173 इह देवेश्वरेणापि वासवेन महात्मना 12,308.191d@029E_0174 धर्म उग्रः सुचरितो वितमायाः पुरोपरि 12,308.191d@029E_0175 इह देवेन देव्या च रुद्रेण सुमहत् तपः 12,308.191d@029E_0176 तप्तं वर्षसहस्राणि दिव्येन विधिना पुरा 12,308.191d@029E_0177 इमां सरिद्वरां प्राप्य विष्णुनापि महात्मना 12,308.191d@029E_0178 शुभं जलम् उपस्पृश्य प्राप्तो दुस्तरसंक्षयः 12,308.191d@029E_0179 एष प्रभावो धर्मज्ञा नद्या अस्या न संशयः 12,308.191d@029E_0180 चरित्वेह ततः पुण्यं गमिष्यथ शुभां गतिम् 12,308.191d@029E_0181 यदा विमनसः सर्वे परं दैन्यम् उपागताः 12,308.191d@029E_0182 सर्व एव महात्मानः ततस् तान् नारदो ऽब्रवीत् 12,308.191d@029E_0183 दैन्यम् एतत् परित्यज्य सर्वकार्यावसादकम् 12,308.191d@029E_0184 श्रोतुम् अर्हथ वै सर्वे प्रयतेनान्तरात्मना 12,308.191d@029E_0185 यच् च वक्ष्यामि तत् कार्यं भवद्भिः कार्यसाधनम् 12,308.191d@029E_0186 सर्वथा मानम् उत्सृज्य विनयेन दमेन च 12,308.191d@029E_0187 यद् इदं वचनं मे ऽद्य करिष्यथ तपोधनाः 12,308.191d@029E_0188 इदं मुहूर्तम् आकाशं यथापूर्वं गमिष्यथ 12,308.191d@029E_0189 यदि मद्वचनं सर्वे यथोक्तम् अनुतिष्ठथ 12,308.191d@029E_0190 अस्मिन् मुहूर्ते सर्वेषां कल्मषं नाशम् एष्यति 12,308.191d@029E_0191 अनृतं नोक्तपूर्वं मे मुनिर् अस्मि धृतव्रताः 12,308.191d@029E_0192 मद्वचः श्रूयतां साधु नारदो ऽस्मि तपोधनाः 12,308.191d@029E_0193 धर्मो वस् त्यक्तमानानां स्वर्गश् चैव भविष्यति 12,308.191d@029E_0194 इदं मुहूर्तं सर्वेषां मद्वाक्यं परिगृह्य तु 12,308.191d@029E_0195 भावज्ञेयानि धर्म्याणि वाक्यानि सुहृदां सदा 12,308.191d@029E_0196 क्रियताम् अविचारेण ममेदं वचनं हितम् 12,308.191d@029E_0197 संवर्तस्य हितार्थाय यथावद् इह लप्स्यथ 12,308.191d@029E_0198 कथयिष्यामि वः सम्यक् सर्वेषाम् एव साधुषु 12,308.191d@029E_0199 श्रुत्वा क्षमाक्षमं ज्ञात्वा यद् धितं तत् करिष्यथ 12,308.191d@029E_0200 द्वैपायन उवाच 12,308.191d@029E_0200 शाश्वतं च ध्रुवं चैव यथास्थानं गमिष्यथ 12,308.191d@029E_0201 ते तस्य वचनं श्रुत्वा तदा ऋषिवरा नृप 12,308.191d@029E_0202 हर्षेणोत्फुल्लनयनाः सर्व एव तदाभवन् 12,308.191d@029E_0203 तं भृगुः प्रयतो भूत्वा देवर्षिं नारदं तदा 12,308.191d@029E_0204 उवाच पुरुषश्रेष्ठ विस्मयाद् रुचिरं वचः 12,308.191d@029E_0205 किं नु तद् दैवतं ब्रह्मन् व्रतं वा नियमो ऽपि वा 12,308.191d@029E_0206 यत् कृत्वा खेचरश्रेष्ठ नाकपृष्ठं लभेमहि 12,308.191d@029E_0207 सर्वथा नैतद् आश्चर्यं देवर्षे तव यन् मतम् 12,308.191d@029E_0208 अस्माकम् अनुकम्पार्थं यत् त्वं वदसि धार्मिक 12,308.191d@029E_0209 ततो वद हितं वाक्यं पापम् एतत् प्रमार्जितम् 12,308.191d@029E_0210 को वा स नियमो विप्र समाधेयो हि नः पुनः 12,308.191d@029E_0211 तद् एते वै वयं सर्वे ऋषयो मुनिसत्तम 12,308.191d@029E_0212 baddhäjalipuÂÃ÷ प्रह्वास् तव साधो प्रसादने 12,308.191d@029E_0213 तत् तु धर्मात्मनः श्रुत्वा भृगोर् वाक्यं महायशाः 12,308.191d@029E_0214 k­täjalipuÂÃæs तांश् च ऋषीन् दृष्ट्वा महामुनिः 12,308.191d@029E_0215 ततः प्रहस्य तद् वाक्यं नारदो मुनिसत्तमः 12,308.191d@029E_0216 सर्वान् एव समासीनान् इदं वचनम् अब्रवीत् 12,308.191d@029E_0217 हन्त वः कथयिष्यामि सर्व एव निबोधत 12,308.191d@029E_0218 क्षमं चाप्य् अनुकूलं च स्वर्गाय च हिताय च 12,308.191d@029E_0219 एष शैलवरे बालो मित्रावरुणसंभवः 12,308.191d@029E_0220 अगस्त्यो नाम धर्मात्मा भास्करे तप आस्थितः 12,308.191d@029E_0221 धैर्येण तपसा चैव धर्मेण च दमेन च 12,308.191d@029E_0222 न तुल्यो विद्यते यस्य सर्वेषां भवताम् अपि 12,308.191d@029E_0223 तं बालम् उग्रतपसं धर्मात्मानम् अनिन्दितम् 12,308.191d@029E_0224 अभिगच्छत संहृत्य ऋषयो मानम् आत्मनः 12,308.191d@029E_0225 यदि मानं च मोहं च त्यक्त्वा दर्पं च केवलम् 12,308.191d@029E_0226 अभिगच्छत तं बालं गमिष्यथ यथा पुरा 12,308.191d@029E_0227 स ह्य् अर्क इव तेजस्वी भास्करे पर्वतोत्तमे 12,308.191d@029E_0228 तपश् चरति लोकस्य स्वस्तिहेतोर् धृतव्रतः 12,308.191d@029E_0229 न तुल्यस् तेजसा तस्य धर्मेण च दमेन च 12,308.191d@029E_0230 उपतिष्ठत तं सर्वे वरदं मुनिपुंगवम् 12,308.191d@029E_0231 ततस् तस्य वचः श्रुत्वा नारदस्य महात्मनः 12,308.191d@029E_0232 हृष्टेन मनसा सर्वे तस्य वाक्यम् अधिष्ठिताः 12,308.191d@029E_0233 नारदं ते तथेत्य् उक्त्वा सर्वे कृत्वा प्रदक्षिणम् 12,308.191d@029E_0234 प्रसन्नमनसो वीर जग्मुस् ते भास्करं गिरिम् 12,308.191d@029E_0235 ते तं गिरिवरं पुण्यं सर्वकालफलद्रुमम् 12,308.191d@029E_0236 अधिरुह्य यतात्मानः सर्वतः प्रत्यलोकयन् 12,308.191d@029E_0237 स तु पर्वतराजस्य भास्करस्यांशुमान् इव 12,308.191d@029E_0238 उपर्य् उपरि धर्मात्मा चरत्य् उग्रं तपः Óuci÷ 12,308.191d@029E_0239 तं दृष्ट्वा विस्मिताः सर्वे ऋषयः शत्रुसूदन 12,308.191d@029E_0240 तस्मान् नातर्कयंस् ते तद् यद् उक्तं नारदेन वै 12,308.191d@029E_0241 ततस् त्व् अभिगताः सर्वे तं बालम् ऋषिसत्तमाः 12,308.191d@029E_0242 अष्टाशीतिसहस्राणि प्रयतानि यतानि च 12,308.191d@029E_0243 सर्वेषां वचनात् तेषां भृगुस् तत्र यतव्रतः 12,308.191d@029E_0244 अब्रवीत् तं महात्मानं दीप्यमानः स्वतेजसा 12,308.191d@029E_0245 अगस्त्य श्रेष्ठ साधूनां नित्यं सुचरितव्रत 12,308.191d@029E_0246 श्रोतुम् अर्हसि धर्मज्ञ वचो मुनिवरात्मज 12,308.191d@029E_0247 वयं दैवतसृष्टेन अहंकारेण मोहिताः 12,308.191d@029E_0248 दमम् उत्सृज्य धर्मेण रागस्पृष्टा विमोहिताः 12,308.191d@029E_0249 भवत्प्रसादाद् इच्छामो गन्तुम् इष्टां शुभां गतिम् 12,308.191d@029E_0250 अहंकारादिदग्धानां सर्वेषां शरणं भव 12,308.191d@029E_0251 अष्टाशीतिसहस्राणि मोक्षयित्वा भवान् इमान् 12,308.191d@029E_0252 कल्मषाद् अतिधर्मेण शश्वल् लोकान् अवाप्स्यसि 12,308.191d@029E_0253 दानेनानेन धर्मस्य महर्षे मुनिसत्तम 12,308.191d@029E_0254 आत्मानं च पितॄंश् चैव जीवलोकं च तारय 12,308.191d@029E_0255 वयं त्वा प्रयताः सर्वे स्वर्गहेतोर् उपस्थिताः 12,308.191d@029E_0256 अष्टाशीतिसहस्राणि तारयेमानि तेजसा 12,308.191d@029E_0257 वयं त्व् अभिगताः सर्वे भवतः स्वर्गकाङ्क्षिणः 12,308.191d@029E_0258 आशया त्वत्सकाशाच् च काङ्क्षमाणाः शिवं पदम् 12,308.191d@029E_0259 यथार्थं कुरु धर्मज्ञ ऋषीणाम् इह चागमम् 12,308.191d@029E_0260 द्वैपायन उवाच 12,308.191d@029E_0260 अर्हसे तेजसा स्वेन रक्षितुं शरणागतान् 12,308.191d@029E_0261 स तान् ऋषिगणान् दृष्ट्वा अगस्त्यः शरणागतान् 12,308.191d@029E_0262 baddhäjalipuÂÃn सर्वान् प्रहृष्टवदनो ऽभवत् 12,308.191d@029E_0263 प्रत्यर्चयित्वा सर्वान् वै विनयेनोपगम्य च 12,308.191d@029E_0264 k­täjalir उवाचेदं सर्वान् स ऋषिसत्तमान् 12,308.191d@029E_0265 सुस्वागतं वो भवतु साधूनां सर्वशस् त्व् इह 12,308.191d@029E_0266 स्वम् आश्रमपदं तावद् ऋषीणां भवताम् इदम् 12,308.191d@029E_0267 ततस् तेष्व् अर्हतः कृत्वा स चातिथिविधिं द्विजः 12,308.191d@029E_0268 उपविश्य यथान्यायं प्रश्रयावनतः स्थितः 12,308.191d@029E_0269 अगस्त्यस् तांस् ततः सर्वान् k­täjalir abhëata 12,308.191d@029E_0270 नमो भगवताम् अस्तु सर्वेषाम् एव वः समम् 12,308.191d@029E_0271 पुत्रो ऽहं भवतां साधु शिष्यो वा प्रणतो ऽब्रुवम् 12,308.191d@029E_0272 का शक्तिर् मम बालस्य मुनेर् अकृतकर्मणः 12,308.191d@029E_0273 भवताम् अभयं दातुं स्वर्गं प्रापयितुं तथा 12,308.191d@029E_0274 मुनेः कर्तव्यधर्मो ऽयं केवलं किं चिद् एव हि 12,308.191d@029E_0275 नाम धर्म इति श्रुत्वा किं चिन् नियमवान् अहम् 12,308.191d@029E_0276 कुतो धर्मः कुतः पुण्यं कुतो दानं कुतो दमः 12,308.191d@029E_0277 येन दद्याम् अहं धर्मं भवतां स्वर्गकाङ्क्षिणाम् 12,308.191d@029E_0278 प्रसीदत न मे रोषं यूयं वै कर्तुम् अर्हथ 12,308.191d@029E_0279 संभावयामि नात्मानं येन दद्याम् अहो ऽभयम् 12,308.191d@029E_0280 तद् एतद् वचनं श्रुत्वा मुनेस् तस्य महात्मनः 12,308.191d@029E_0281 चक्रुस् ते गमने बुद्धिं ताम् एव वितमां तदा 12,308.191d@029E_0282 ततस् त्व् अगस्त्यः सहसा तान् उवाच धृतव्रतः 12,308.191d@029E_0283 अष्टाशीतिसहस्राणि ऋषीणां भावितात्मनाम् 12,308.191d@029E_0284 शिरस्य् अञ्जलिना बालः प्रणम्य शिरसा ह्य् अपि 12,308.191d@029E_0285 इदं वचनम् इष्टात्मा सर्वान् एव तदाब्रवीत् 12,308.191d@029E_0286 न गन्तव्यम् अलं तावत् सर्वैर् ऋषिगणैर् इतः 12,308.191d@029E_0287 दास्यामि यदि शक्ष्यामि स्वर्गीयं भवतां वचः 12,308.191d@029E_0288 गमिष्यथ यथापूर्वं यदि धर्मो भविष्यति 12,308.191d@029E_0289 मुहूर्तं स्थीयतां तावद् यावत् तावद् उपस्पृशे 12,308.191d@029E_0290 स गत्वा वितमां पुण्याम् ऋषिस् त्वरितम् आत्मवान् 12,308.191d@029E_0291 यथाविधि उपस्पृश्य ततस् त्व् अभ्याजगाम ह 12,308.191d@029E_0292 ततः पूर्वां दिशं धीमान् अधिष्ठाय k­täjali÷ 12,308.191d@029E_0293 हृष्टेन मनसोवाच स्थितो ह्य् ऊर्ध्वम् उदङ्मुखः 12,308.191d@029E_0294 यद्य् अस्ति सुकृतं किं चिद् देवता वा सुपूजिताः 12,308.191d@029E_0295 अष्टाशीतिसहस्राणि यान्त्व् एतानि यथा पुरा 12,308.191d@029E_0296 ध्रुवाय चास्तु सर्वेषां स्वर्गं स्थानं महात्मनाम् 12,308.191d@029E_0297 मम सत्येन तपसा नियमेन दमेन च 12,308.191d@029E_0298 एतस्य वचनस्यान्ते ततस् तु भरतर्षभ 12,308.191d@029E_0299 अष्टाशीतिसहस्राणि मुनीनां पुण्यकर्मणाम् 12,308.191d@029E_0300 स्वर्गम् आरुरुहुस् तानि मुदितानि यथा पुरा 12,308.191d@029E_0301 वचनं श्रूयते तत्र साधु साध्व् इत्य् अनन्तरम् 12,308.191d@029E_0302 साधु पुत्र सुपुत्रस् त्वं मित्रस्य सुधृतव्रत 12,308.191d@029E_0303 साधु सत्त्ववतां श्रेष्ठ साधु सत्यवतां वर 12,308.191d@029E_0304 साधु दानम् इदं पुण्यं साधु ब्रह्मण्यता च ते 12,308.191d@029E_0305 त्वत्प्रसादाद् वयं सर्वे नाकपृष्ठम् इदं क्षणात् 12,308.191d@029E_0306 प्राप्तवन्तो यथापूर्वम् अहो दानं तवाक्षयम् 12,308.191d@029E_0307 नेदुर् दुन्दुभयः स्वर्गे अहो दानफलस्य वै 12,308.191d@029E_0308 घुष्यते चाप्य् अहो दानं त्रिभिर् लोकैर् महामुने 12,308.191d@029E_0309 देवा महोरगा यक्षा गन्धर्वाः सिद्धचारणाः 12,308.191d@029E_0310 अगस्त्यं पुरुषश्रेष्ठं पुष्पवर्षैर् अवाकिरन् 12,308.191d@029E_0311 गन्धर्वा गीतघोषेण विचित्रैर् वादितैस् तथा 12,308.191d@029E_0312 अहो दानं घोषयन्तो अगस्त्यं पूजयन्ति वै 12,308.191d@029E_0313 ऊर्वशी मेनका रम्भा श्यामा काली तथैव च 12,308.191d@029E_0314 रामा योजनगन्धा च गन्धकाली तथैव च 12,308.191d@029E_0315 वराप्सरा ह्य् अनृत्यन्त अगस्त्यं भरतर्षभ 12,308.191d@029E_0316 अहो दानं घोषयन्ति शतशश् चैव मानद 12,308.191d@029E_0317 मनोरमं सुसंहृष्टा देवगन्धर्वपन्नगाः 12,308.191d@029E_0318 घोषयन्तो महानादम् अगस्तेर् मुदितास् तदा 12,308.191d@029E_0319 तिष्ठन्त्य् अभिमुखाः स्वर्गं साधु साध्व् इत्य् अथो ऽब्रुवन् 12,308.191d@029E_0320 ध्रुवं ते चाप्य् अहो दानं तस्य लोकास् त्रयस् तदा 12,308.191d@029E_0321 दिव्यपुष्पधरा मेघाः सर्वतः समुपस्थिताः 12,308.191d@029E_0322 ववृषुः पुष्पवर्षाणि अगस्त्यस्याश्रमं प्रति 12,308.191d@029E_0323 एवं तदा महाराज अगस्तेः साधुवादिनः 12,308.191d@029E_0324 द्वैपायन उवाच 12,308.191d@029E_0324 घुष्यते चाप्य् अहो दानं सर्वतो भरतर्षभ 12,308.191d@029E_0325 अहो दाने घुष्यमाणे ब्रह्मर्षेस् तस्य वै तदा 12,308.191d@029E_0326 नारदः परमाश्चर्यम् अद्भुतं प्रतिवीक्ष्य तत् 12,308.191d@029E_0327 स तस्माद् वितमातीराद् उत्थाय मुनिपुंगवः 12,308.191d@029E_0328 हर्षेण महता युक्तो भास्करं गिरिम् आरुहत् 12,308.191d@029E_0329 सो ऽधिरुह्य महाप्राज्ञ पश्यते बालकं मुनिम् 12,308.191d@029E_0330 निर्विकारं तदासीनं धैर्येण महतान्वितम् 12,308.191d@029E_0331 तं दृष्ट्वा नारदो बालम् अगस्त्यं मुनिसत्तमम् 12,308.191d@029E_0332 देवर्षिर् वर्धयाम् आस हर्षाद् अमरसंनिभम् 12,308.191d@029E_0333 दिष्ट्या वर्धसि धर्मज्ञ ध्रुवाय मुनिसत्तम 12,308.191d@029E_0334 भवता विजिता लोका हितकाम महामुने 12,308.191d@029E_0335 अष्टाशीतिसहस्राणि प्रापयित्वा नभस्तलम् 12,308.191d@029E_0336 तद् एतद् भवतावाप्तं महादानं महोदयम् 12,308.191d@029E_0337 नैतद् इन्द्रादिभिर् देवैर् अवाप्तम् ऋषिभिर् न च 12,308.191d@029E_0338 यत् त्वयाद्य महाप्राज्ञ प्राप्तं बालेन केवलम् 12,308.191d@029E_0339 स्वर्गीयम् एतद् धर्मज्ञ ध्रुवाय मुनिसत्तम 12,308.191d@029E_0340 भवता विजिता लोकाः सर्वलोकहितैषिणा 12,308.191d@029E_0341 कर्तव्यो बहुलश् चैव त्वया धर्मो ह्य् असंशयम् 12,308.191d@029E_0342 भवान् अस्मिन् युगे पूर्वे ऋषिर् एको गुणैः स्मृतः 12,308.191d@029E_0343 भविष्यसि महाप्राज्ञ ध्रुवः शाश्वत अव्ययः 12,308.191d@029E_0344 तस्य तद् वचनं श्रुत्वा नारदस्य महात्मनः 12,308.191d@029E_0345 अभिवाद्य यथान्यायम् इदं वचनम् अब्रवीत् 12,308.191d@029E_0346 भगवन् केवलं बाल्याद् अवाप्तं तपसा विभो 12,308.191d@029E_0347 मयाद्य कथम् अप्य् उक्तं कृते तेषां महात्मनाम् 12,308.191d@029E_0348 ते गताः सहसा सर्वे वचनान् मम नारद 12,308.191d@029E_0349 नाकपृष्ठं महात्मानः स हि धर्मः समार्जितः 12,308.191d@029E_0350 अगस्त्यवचनं श्रुत्वा नारदो भरतर्षभ 12,308.191d@029E_0351 उवाच परमप्रीतस् तद् वाक्यम् अभिपूजयन् 12,308.191d@029E_0352 किं नाम बुध्यसे ''त्मानम् अगस्ते पूर्वनिर्जितान् 12,308.191d@029E_0353 लोकांस् त्वया महाप्राज्ञ धर्मेण महता चिरम् 12,308.191d@029E_0354 भवान् एको मुनिः पूर्वं वृषभो नाम नामतः 12,308.191d@029E_0355 यदा च वर्षकोटी वै युगम् आसीन् महाव्रत 12,308.191d@029E_0356 दिव्यसंकल्पकं नाम पूर्वकल्पे कृते युगे 12,308.191d@029E_0357 यदा द्वीपान् समुद्रांश् च पर्वतांश् च वनानि च 12,308.191d@029E_0358 विष्णुः संकल्पयाम् आस सहितः पद्मयोनिना 12,308.191d@029E_0359 तदापि हि bhavä जातः सलिलाद् धि स्वयं प्रभो 12,308.191d@029E_0360 पुष्कराच् च यथा ब्रह्मा यथा तोयाच् च पावकः 12,308.191d@029E_0361 तथा त्वम् अपि धर्मज्ञ स्वयंभूः सलिलोद्भवः 12,308.191d@029E_0362 एवं हि कथयाम् आस वरदः पद्मसंभवः 12,308.191d@029E_0363 तव सर्वं महाप्राज्ञ पूर्वजन्म तपोमयम् 12,308.191d@029E_0364 अगस्त्य उवाच 12,308.191d@029E_0364 तन् न ते ज्ञानसंज्ञेयस् तव जन्म प्रबुध्यताम् 12,308.191d@029E_0365 यथा तथास्तु भगवन् दिष्ट्या ते ऋषयो गताः 12,308.191d@029E_0366 दिष्ट्या ते न वृथा सत्या भगवन् वाग् उदाहृता 12,308.191d@029E_0367 अहंकारकृतं मन्ये न च सत्यं ममान्यथा 12,308.191d@029E_0368 व्यास उवाच 12,308.191d@029E_0368 न स्मराम्य् अनृतं तात कदा चिद् अपि bhëitam 12,308.191d@029E_0369 युधिष्ठिर महाप्राज्ञ श्रूयतां परमाद्भुतम् 12,308.191d@029E_0370 यच् छ्रुत्वा मनुजश्रेष्ठ कल्मषं नाशम् एष्यति 12,308.191d@029E_0371 भविष्यति न दुःस्वप्नः पापं न प्रभविष्यति 12,308.191d@029E_0372 नित्यं स्वस्तिकरं धन्यं पुत्रपौत्रे भविष्यति 12,308.191d@029E_0373 भविष्यति महाराज जीवलोके ऽप्य् अनामयम् 12,308.191d@029E_0374 तद् इदं कथयिष्यामि कुन्तीपुत्र निबोध मे 12,308.191d@029E_0375 पुरा द्वादशवर्षेण यद् अवाप्तम् अगस्तिना 12,308.191d@029E_0376 स कदा चिन् महाराज महात्मा कुम्भसंभवः 12,308.191d@029E_0377 उपवासस्य महतः समाप्तौ नियतव्रतः 12,308.191d@029E_0378 उपविष्टः शुचिः स्नातः समाप्तौ सुधृतव्रतः 12,308.191d@029E_0379 ततस् तु सहसा ह्य् एव उत्पपात महातपाः 12,308.191d@029E_0380 स जगाम तदाकाशं वायुनेव समुद्धतः 12,308.191d@029E_0381 देवगन्धर्वचरितां गतिं सिद्धनिषेविताम् 12,308.191d@029E_0382 स सिद्धचारणाकीर्णां विद्याधरनिषेविताम् 12,308.191d@029E_0383 प्राप्यान्तरिक्षं भगवान् किं स्वित् किम् इति चाब्रवीत् 12,308.191d@029E_0384 स सप्तमपथं गत्वा पवनस्य महातपाः 12,308.191d@029E_0385 स जगाम तदाकाशं वायुनेव समुद्धतः 12,308.191d@029E_0386 देवगन्धर्वचरितां गतिं सिद्धनिषेविताम् 12,308.191d@029E_0387 पश्यते विमलाः सर्वा दिशो दश नृपोत्तम 12,308.191d@029E_0388 विमानानि च देवानां पर्वतांश् च वनानि च 12,308.191d@029E_0389 महानुभावान् यक्षांश् च सर्वतः प्रविलोकयन् 12,308.191d@029E_0390 देवतानां निकेतानि दिव्यानि भवनानि च 12,308.191d@029E_0391 गन्धर्वनगरं चैव तत्र तत्रान्ववैक्षत 12,308.191d@029E_0392 सप्तद्वीपवतीं रम्यां बहुपर्वतशोभिताम् 12,308.191d@029E_0393 पट्टणागारकीर्णां च चतुःसागरमण्डिताम् 12,308.191d@029E_0394 सो ऽपश्यत महीं रम्याम् अगस्त्यो भरतर्षभ 12,308.191d@029E_0395 दिव्येन चक्षुषा राजन् दैवतानि च भारत 12,308.191d@029E_0396 ततस् त्व् आकाशम् आविश्य सप्तवायुपथां गतिम् 12,308.191d@029E_0397 अगस्त्यो नीयते राजन् धर्मेण भरतर्षभ 12,308.191d@029E_0398 स पश्यति नभो दीप्तं ज्वालार्चिर्भिर् निरन्तरम् 12,308.191d@029E_0399 धूमान्धकारसंछन्नं प्रदीप्तवनसंनिभम् 12,308.191d@029E_0400 तं दृष्ट्वा व्यथितस् त्व् आसीत् स तदा कुम्भसंभवः 12,308.191d@029E_0401 किम् एतद् इति चाविग्नश् चक्रे संस्थाम् अवस्थिताम् 12,308.191d@029E_0402 ततस् तु सहसागत्य दैवतं पुरुषाकृति 12,308.191d@029E_0403 तस्थौ वै पार्श्वतस् तस्य अगस्त्यस्य k­täjali÷ 12,308.191d@029E_0404 स तु तं प्रश्रयाद् एव उपसंगम्य चाब्रवीत् 12,308.191d@029E_0405 अगस्त्यः प्रयतो नित्यं शुचिना चैव चेतसा 12,308.191d@029E_0406 ब्राह्मणो ऽस्मि महाभाग कथम् अभ्यागतो नभः 12,308.191d@029E_0407 ततः प्रदीप्तम् आलोक्य शङ्कितः साधु कथ्यताम् 12,308.191d@029E_0408 सशरीरतया नेदं विदितं मे यथाविधम् 12,308.191d@029E_0409 ततो ऽस्मि व्यथितो देव तत् प्रसीद वदस्व मे 12,308.191d@029E_0410 एवं पृष्टं तदा राजन् मुनिना दैवतं तु तत् 12,308.191d@029E_0411 सत्कृत्य वचनं तस्य ततो वचनम् अब्रवीत् 12,308.191d@029E_0412 अवगच्छाम्य् अगस्त्य त्वाम् ऋषिं परमधार्मिकम् 12,308.191d@029E_0413 सशरीरम् अनुप्राप्तम् अतो ऽहं समुपस्थितः 12,308.191d@029E_0414 इदं खलु नभः सर्वम् अग्निर् एव धृतव्रत 12,308.191d@029E_0415 ततो ज्योतिषम् इत्य् उक्तं कारणेन न संशयः 12,308.191d@029E_0416 ज्योतींष्य् एतास् तारका वै नक्षत्राणि ग्रहांस् तथा 12,308.191d@029E_0417 नित्यं तापयते चापि सहस्रार्चिर् दिवाकरः 12,308.191d@029E_0418 इदं तु दहनाकारं यत् पश्यसि धृतव्रत 12,308.191d@029E_0419 स्वर्गस् तत्र महातेजा दाहनं पावकस्य च 12,308.191d@029E_0420 तत्रार्चिष्मान् हुतवहो लोकत्रयचरो महान् 12,308.191d@029E_0421 स्वयम् अग्निः स्थितो विप्र अतो दीप्तम् इदं नभः 12,308.191d@029E_0422 अत्रस्थम् अभिगच्छन्ति देवाः सर्षिगणास् तदा 12,308.191d@029E_0423 हुताशनं महाभागं वरदं च स्वयंप्रभम् 12,308.191d@029E_0424 अत्रस्थं वरदं देवं सर्वदेवनमस्कृतः 12,308.191d@029E_0425 अधिगच्छति देवानां शान्त्यर्थं मधुसूदनः 12,308.191d@029E_0426 अत्रस्थं दैवतैर् ब्रह्म देवलोकश् च निर्मितः 12,308.191d@029E_0427 पर्वताश् च समुद्राश् च द्वीपाश् च सरितस् तथा 12,308.191d@029E_0428 एतत् तत् प्रथमं स्थानम् अग्नेस् त्रैलोक्यपूजितम् 12,308.191d@029E_0429 प्रदीप्तं यत् त्वम् आलोक्य शङ्कितो ऽभूर् द्विजोत्तम 12,308.191d@029E_0430 तद् एतन् निर्विशङ्कस् त्वं मुने प्रविश मा व्यथाः 12,308.191d@029E_0431 नेदं धर्मात्मना दीप्तं नभः पवनशीतलम् 12,308.191d@029E_0432 तस्य तद् वचनं श्रुत्वा दैवतस्य धृतव्रतः 12,308.191d@029E_0433 सत्कृत्य तद् असंमोहाद् विवेश स मुनिर् नभः 12,308.191d@029E_0434 स पश्यमानस् तत्रस्थान् देवान् ऋषिगणांस् तथा 12,308.191d@029E_0435 जगाम दृश्यमानश् च पूज्यमानश् च तैर् अपि 12,308.191d@029E_0436 स तन् नभो महातेजा विवेश हिमशीतलम् 12,308.191d@029E_0437 महर्षिर् दैवताकीर्णं पद्मैर् इव जलाशयम् 12,308.191d@029E_0438 तत्रस्थानि विमानानि दैवतानां ददर्श च 12,308.191d@029E_0439 सध्वजानि पताकाश् च सविमानांश् च तोरणान् 12,308.191d@029E_0440 गन्धर्वांश् चैव धर्मात्मा प्रनृत्तांश् चाप्सरोगणान् 12,308.191d@029E_0441 सो ऽपश्यत महातेजास् तस्मिन् हौताशने ह खे 12,309.001 युधिष्ठिर उवाच 12,309.001a कथं निर्वेदम् आपन्नः शुको वैयासकिः पुरा 12,309.001c एतद् इच्छामि कौरव्य श्रोतुं कौतूहलं हि मे 12,309.001d*0786_01 अव्यक्तव्यक्ततत्त्वानां निश्चयं बुद्धिनिश्चयम् 12,309.001d*0786_02 वक्तुम् अर्हसि कौरव्य देवस्याजस्य या कृतिः 12,309.002 भीष्म उवाच 12,309.002a प्राकृतेन सुवृत्तेन चरन्तम् अकुतोभयम् 12,309.002c अध्याप्य कृत्स्नं स्वाध्यायम् अन्वशाद् वै पिता सुतम् 12,309.003a धर्मं पुत्र निषेवस्व सुतीक्ष्णौ हि हिमातपौ 12,309.003c क्षुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः 12,309.004a सत्यम् आर्जवम् अक्रोधम् अनसूयां दमं तपः 12,309.004c अहिंसां चानृशंस्यं च विधिवत् परिपालय 12,309.005a सत्ये तिष्ठ रतो धर्मे हित्वा सर्वम् अनार्जवम् 12,309.005c देवतातिथिशेषेण यात्रां प्राणस्य संश्रय 12,309.006a फेनपात्रोपमे देहे जीवे शकुनिवत् स्थिते 12,309.006c अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक 12,309.007a अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु 12,309.007c अन्तरं लिप्समानेषु बालस् त्वं नावबुध्यसे 12,309.008a गण्यमानेषु वर्षेषु क्षीयमाणे तथायुषि 12,309.008c जीविते शिष्यमाणे च किम् उत्थाय न धावसि 12,309.009a ऐहलौकिकम् ईहन्ते मांसशोणितवर्धनम् 12,309.009c पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः 12,309.010a धर्माय ये ऽभ्यसूयन्ति बुद्धिमोहान्विता नराः 12,309.010c अपथा गच्छतां तेषाम् अनुयातापि pŬyate 12,309.011a ये तु तुष्टाः सुनियताः सत्यागमपरायणाः 12,309.011c धर्म्यं पन्थानम् ÃrƬhÃs तान् उपास्स्व च पृच्छ च 12,309.012a उपधार्य मतं तेषां वृद्धानां धर्मदर्शिनाम् 12,309.012c नियच्छ परया बुद्ध्या चित्तम् उत्पथगामि वै 12,309.013a अद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः 12,309.013c सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः 12,309.014a धर्मनिःश्रेणिम् आस्थाय किं चित् किं चित् समारुह 12,309.014c कोशकारवद् आत्मानं वेष्टयन् नावबुध्यसे 12,309.015a नास्तिकं भिन्नमर्यादं कूलपातम् इवास्थिरम् 12,309.015c वामतः कुरु विस्रब्धो नरं वेणुम् इवोद्धतम् 12,309.016a कामं क्रोधं च मृत्युं च पञ्चेन्द्रियजलां नदीम् 12,309.016c नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर 12,309.017a मृत्युनाभ्याहते लोके जरया paripŬite 12,309.017c अमोघासु पतन्तीषु धर्मयानेन संतर 12,309.018a तिष्ठन्तं च शयानं च मृत्युर् अन्वेषते यदा 12,309.018c निर्वृतिं लभसे कस्माद् अकस्मान् मृत्युनाशितः 12,309.019a संचिन्वानकम् एवैनं कामानाम् अवितृप्तकम् 12,309.019c वृकीवोरणम् आसाद्य मृत्युर् आदाय गच्छति 12,309.020a क्रमशः संचितशिखो धर्मबुद्धिमयो महान् 12,309.020c अन्धकारे प्रवेष्टव्ये दीपो यत्नेन धार्यताम् 12,309.021a संपतन् देहजालानि कदा चिद् इह मानुषे 12,309.021c ब्राह्मण्यं लभते जन्तुस् तत् पुत्र परिपालय 12,309.022a ब्राह्मणस्य हि देहो ऽयं न कामार्थाय जायते 12,309.022c इह क्लेशाय तपसे प्रेत्य त्व् अनुपमं सुखम् 12,309.023a ब्राह्मण्यं बहुभिर् अवाप्यते तपोभिस्; तल् लब्ध्वा न परिपणेन हेडितव्यम् 12,309.023c स्वाध्याये तपसि दमे च नित्ययुक्तः; क्षेमार्थी कुशलपरः सदा यतस्व 12,309.024a अव्यक्तप्रकृतिर् अयं कलाशरीरः; सूक्ष्मात्मा क्षणत्रुटिशो निमेषरोमा 12,309.024c ऋत्वास्यः समबलशुक्लकृष्णनेत्रो; मांसाङ्गो द्रवति वयोहयो नराणाम् 12,309.025a तं दृष्ट्वा प्रसृतम् अजस्रम् उग्रवेगं; गच्छन्तं सततम् इहाव्यपेक्षमाणम् 12,309.025c चक्षुस् ते यदि न परप्रणेतृनेयं; धर्मे ते भवतु मनः परं निशम्य 12,309.026a ये ऽमी तु प्रचलितधर्मकामवृत्ताः; क्रोशन्तः सततम् अनिष्टसंप्रयोगाः 12,309.026c क्लिश्यन्ते परिगतवेदनाशरीरा; बह्वीभिः सुभृशम् अधर्मवासनाभिः 12,309.027a राजा धर्मपरः सदा शुभगोप्ता; समीक्ष्य सुकृतिनां दधाति लोकान् 12,309.027c बहुविधम् अपि चरतः प्रदिशति; सुखम् अनुपगतं निरवद्यम् 12,309.028a श्वानो भीषणायोमुखानि वयांसि; वडगृध्रकुलपक्षिणां च संघाः 12,309.028c नरां कदने रुधिरपा guruvacana;nudam उपरतं विशसन्ति 12,309.029a मर्यादा नियताः स्वयंभुवा य इहेमाः; प्रभिनत्ति दशगुणा मनोनुगत्वात् 12,309.029c निवसति भृशम् असुखं pit­vi«aya;vipinam अवगाह्य स पापः 12,309.030a यो लुब्धः सुभृशं प्रियानृतश् च मनुष्यः; सततनिकृतिवञ्चनारतिः स्यात् 12,309.030c उपनिधिभिर् असुखकृत् स परमनिरयगो; भृशम् असुखम् अनुभवति दुष्कृतकर्मा 12,309.031a उष्णां वैतरणीं महानदीम्; avagìho ऽसिपत्रवनभिन्नगात्रः 12,309.031c परशुवनशयो निपतितो; वसति च महानिरये भृशार्तः 12,309.032a महापदानि कत्थसे न चाप्य् अवेक्षसे परम् 12,309.032c चिरस्य मृत्युकारिकाम् अनागतां न बुध्यसे 12,309.033a प्रयास्यतां किम् आस्यते समुत्थितं महद् भयम् 12,309.033c अतिप्रमाथि दारुणं सुखस्य संविधीयताम् 12,309.034a पुरा मृतः प्रणीयसे यमस्य मृत्युशासनात् 12,309.034c तद् अन्तिकाय दारुणैः प्रयत्नम् आर्जवे कुरु 12,309.035a पुरा समूलबान्धवं प्रभुर् हरत्य् अदुःखवित् 12,309.035c तवेह जीवितं यमो न चास्ति तस्य वारकः 12,309.036a पुरा विवाति मारुतो यमस्य यः पुरःसरः 12,309.036c पुरैक एव नीयसे कुरुष्व सांपरायिकम् 12,309.037a पुरा सहिक्क एव ते प्रवाति मारुतो ऽन्तकः 12,309.037c पुरा च विभ्रमन्ति ते दिशो महाभयागमे 12,309.038a स्मृतिश् च संनिरुध्यते पुरा तवेह पुत्रक 12,309.038c समाकुलस्य गच्छतः समाधिम् उत्तमं कुरु 12,309.039a कृताकृते शुभाशुभे प्रमादकर्मविप्लुते 12,309.039c स्मरन् पुरा न तप्यसे निधत्स्व केवलं निधिम् 12,309.040a पुरा जरा कलेवरं विजर्जरीकरोति ते 12,309.040c बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम् 12,309.041a पुरा शरीरम् अन्तको भिनत्ति रोगसायकैः 12,309.041c प्रसह्य जीवितक्षये तपो महत् समाचर 12,309.042a पुरा वृका भयंकरा मनुष्यदेहगोचराः 12,309.042c अभिद्रवन्ति सर्वतो यतस्व पुण्यशीलने 12,309.043a पुरान्धकारम् एकको ऽनुपश्यसि त्वरस्व वै 12,309.043c पुरा हिरण्मयान् नगान् निरीक्षसे ऽद्रिमूर्धनि 12,309.044a पुरा कुसंगतानि ते सुहृन्मुखाश् च शत्रवः 12,309.044c विचालयन्ति दर्शनाद् घटस्व पुत्र यत् परम् 12,309.045a धनस्य यस्य राजतो भयं न चास्ति चौरतः 12,309.045c मृतं च यन् न मुञ्चति समर्जयस्व तद् धनम् 12,309.046a न तत्र संविभज्यते स्वकर्मभिः परस्परम् 12,309.046c यद् एव यस्य यौतकं तद् एव तत्र सो ऽश्नुते 12,309.047a परत्र येन जीव्यते तद् एव पुत्र दीयताम् 12,309.047c धनं यद् अक्षयं ध्रुवं समर्जयस्व तत् स्वयम् 12,309.048a न यावद् एव पच्यते महाजनस्य यावकम् 12,309.048c अपक्व एव यावके पुरा प्रणीयसे त्वर 12,309.049a न मातृपितृबान्धवा न संस्तुतः प्रियो जनः 12,309.049c अनुव्रजन्ति संकटे व्रजन्तम् एकपातिनम् 12,309.050a यद् एव कर्म केवलं स्वयं कृतं शुभाशुभम् 12,309.050c तद् एव तस्य यौतकं भवत्य् अमुत्र गच्छतः 12,309.051a हिरण्यरत्नसंचयाः शुभाशुभेन संचिताः 12,309.051c न तस्य देहसंक्षये भवन्ति कार्यसाधकाः 12,309.052a परत्रगामिकस्य ते कृताकृतस्य कर्मणः 12,309.052c न साक्षिर् आत्मना समो नृणाम् इहास्ति कश् चन 12,309.053a मनुष्यदेहशून्यकं भवत्य् अमुत्र गच्छतः 12,309.053c प्रपश्य बुद्धिचक्षुषा प्रदृश्यते हि सर्वतः 12,309.054a इहाग्निसूर्यवायवः शरीरम् आश्रितास् त्रयः 12,309.054c त एव तस्य साक्षिणो भवन्ति धर्मदर्शिनः 12,309.055a यथानिशेषु सर्वतःस्पृशत्सु सर्वदारिषु 12,309.055c prakÃÓagƬhav­tti«u स्वधर्मम् एव पालय 12,309.056a अनेकपारिपन्थिके विरूपरौद्ररक्षिते 12,309.056c स्वम् एव कर्म रक्ष्यतां स्वकर्म तत्र गच्छति 12,309.057a न तत्र संविभज्यते स्वकर्मणा परस्परम् 12,309.057c यथाकृतं स्वकर्मजं तद् एव भुज्यते फलम् 12,309.058a यथाप्सरोगणाः फलं सुखं महर्षिभिः सह 12,309.058c तथाप्नुवन्ति कर्मतो विमानकामगामिनः 12,309.059a यथेह यत् कृतं शुभं विपाप्मभिः कृतात्मभिः 12,309.059c तद् आप्नुवन्ति मानवास् तथा विशुद्धयोनयः 12,309.060a प्रजापतेः सलोकतां बृहस्पतेः शतक्रतोः 12,309.060c व्रजन्ति ते परां गतिं गृहस्थधर्मसेतुभिः 12,309.061a सहस्रशो ऽप्य् अनेकशः प्रवक्तुम् उत्सहामहे 12,309.061c अबुद्धिमोहनं पुनः प्रभुर् विना न यावकम् 12,309.062a गता द्विरष्टवर्षता ध्रुवो ऽसि पञ्चविंशकः 12,309.062c कुरुष्व धर्मसंचयं वयो हि ते ऽतिवर्तते 12,309.063a पुरा करोति सो ऽन्तकः प्रमादगोमुखं दमम् 12,309.063c यथागृहीतम् उत्थितं त्वरस्व धर्मपालने 12,309.064a यदा त्वम् एव पृष्ठतस् त्वम् अग्रतो गमिष्यसि 12,309.064c तथा गतिं गमिष्यतः किम् आत्मना परेण वा 12,309.065a यद् एकपातिनां सतां भवत्य् अमुत्र गच्छताम् 12,309.065c भयेषु सांपरायिकं निधत्स्व तं महानिधिम् 12,309.066a सकूलमूलबान्धवं प्रभुर् हरत्य् असङ्गवान् 12,309.066c न सन्ति यस्य वारकाः कुरुष्व धर्मसंनिधिम् 12,309.067a इदं निदर्शनं मया तवेह पुत्र संमतम् 12,309.067c स्वदर्शनानुमानतः प्रवर्णितं कुरुष्व तत् 12,309.068a दधाति यः स्वकर्मणा धनानि यस्य कस्य चित् 12,309.068c अबुद्धिमोहजैर् गुणैः शतैक एव युज्यते 12,309.069a श्रुतं समर्थम् अस्तु ते प्रकुर्वतः शुभाः क्रियाः 12,309.069c तद् एव तत्र दर्शनं कृतज्ञम् अर्थसंहितम् 12,309.070a निबन्धनी रज्जुर् एषा या ग्रामे वसतो रतिः 12,309.070c छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः 12,309.071a किं ते धनेन किं बन्धुभिस् ते; किं ते पुत्रैः पुत्रक यो मरिष्यसि 12,309.071c आत्मानम् अन्विच्छ गुहां प्रविष्टं; पितामहास् ते क्व गताश् च सर्वे 12,309.072a श्वःकार्यम् अद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् 12,309.072b*0787_01 न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् 12,309.072c को हि तद् वेद कस्याद्य मृत्युसेना निवेक्ष्यते 12,309.073a अनुगम्य श्मशानान्तं निवर्तन्तीह बान्धवाः 12,309.073c अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस् तथा 12,309.074a नास्तिकान् निरनुक्रोशान् नरान् पापमतौ स्थितान् 12,309.074c वामतः कुरु विश्रब्धं परं प्रेप्सुर् अतन्द्रितः 12,309.075a एवम् अभ्याहते लोके kÃlenopanipŬite 12,309.075c सुमहद् धैर्यम् आलम्ब्य धर्मं सर्वात्मना कुरु 12,309.076a अथेमं दर्शनोपायं सम्यग् यो वेत्ति मानवः 12,309.076c सम्यक् स धर्मं कृत्वेह परत्र सुखम् एधते 12,309.077a न देहभेदे मरणं विजानतां; न च प्रणाशः स्वनुपालिते पथि 12,309.077c धर्मं हि यो वर्धयते स पण्डितो; य एव धर्माच् च्यवते स मुह्यति 12,309.078a प्रयुक्तयोः कर्मपथि स्वकर्मणोः; फलं प्रयोक्ता लभते यथाविधि 12,309.078c निहीनकर्मा निरयं प्रपद्यते; त्रिविष्टपं गच्छति धर्मपारगः 12,309.079a सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम् 12,309.079c तथात्मानं समादध्याद् भ्रश्येत न पुनर् यथा 12,309.080a यस्य नोत्क्रामति मतिः स्वर्गमार्गानुसारिणी 12,309.080c तम् आहुः पुण्यकर्माणम् अशोच्यं मित्रबान्धवैः 12,309.081a यस्य नोपहता बुद्धिर् निश्चयेष्व् अवलम्बते 12,309.081c स्वर्गे कृतावकाशस्य तस्य नास्ति महद् भयम् 12,309.082a तपोवनेषु ये जातास् तत्रैव निधनं गताः 12,309.082c तेषाम् अल्पतरो धर्मः कामभोगम् अजानताम् 12,309.083a यस् तु भोगान् परित्यज्य शरीरेण तपश् चरेत् 12,309.083c न तेन किं चिन् न प्राप्तं तन् मे बहुमतं फलम् 12,309.084a मातापितृसहस्राणि पुत्रदारशतानि च 12,309.084c अनागतान्य् अतीतानि कस्य ते कस्य वा वयम् 12,309.084d*0788_01 अहम् एको न मे कश् चिद् अहं वापि न कस्य चित् 12,309.084d*0788_02 तं न पश्यामि यस्याहं तं न पश्यामि यो मम 12,309.085a न तेषां भवता कार्यं न कार्यं तव तैर् अपि 12,309.085c स्वकृतैस् तानि यातानि भवांश् चैव गमिष्यति 12,309.086a इह लोके हि धनिनः परो ऽपि स्वजनायते 12,309.086c स्वजनस् तु दरिद्राणां जीवताम् एव नश्यति 12,309.087a संचिनोत्य् अशुभं कर्म कलत्रापेक्षया नरः 12,309.087c ततः क्लेशम् अवाप्नोति परत्रेह तथैव च 12,309.088a पश्य त्वं छिद्रभूतं हि जीवलोकं स्वकर्मणा 12,309.088c तत् कुरुष्व तथा पुत्र कृत्स्नं यत् समुदाहृतम् 12,309.089a तद् एतत् संप्रदृश्यैव कर्मभूमिं प्रविश्य ताम् 12,309.089c शुभान्य् आचरितव्यानि परलोकम् अभीप्सता 12,309.090a मासर्तुसंज्ञापरिवर्तकेन; सूर्याग्निना रात्रिदिवेन्धनेन 12,309.090c स्वकर्मनिष्ठाफलसाक्षिकेण; भूतानि कालः पचति प्रसह्य 12,309.091a धनेन किं यन् न ददाति नाश्नुते; बलेन किं येन रिपून् न बाधते 12,309.091c श्रुतेन किं येन न धर्मम् आचरेत्; किम् आत्मना यो न जितेन्द्रियो वशी 12,309.092a इदं द्वैपायनवचो हितम् उक्तं निशम्य तु 12,309.092c शुको गतः परित्यज्य पितरं मोक्षदेशिकम् 12,310.001 युधिष्ठिर उवाच 12,310.001a कथं व्यासस्य धर्मात्मा शुको जज्ञे महातपाः 12,310.001c सिद्धिं च परमां प्राप्तस् तन् मे ब्रूहि पितामह 12,310.002a कस्यां चोत्पादयाम् आस शुकं व्यासस् तपोधनः 12,310.002c न ह्य् अस्य जननीं विद्म जन्म चाग्र्यं महात्मनः 12,310.003a कथं च बालस्य सतः सूक्ष्मज्ञाने गता मतिः 12,310.003c यथा नान्यस्य लोके ऽस्मिन् द्वितीयस्येह कस्य चित् 12,310.004a एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण महाद्युते 12,310.004c न हि मे तृप्तिर् अस्तीह शृण्वतो ऽमृतम् उत्तमम् 12,310.005a माहात्म्यम् आत्मयोगं च विज्ञानं च शुकस्य ह 12,310.005c यथावद् आनुपूर्व्येण तन् मे ब्रूहि पितामह 12,310.006 भीष्म उवाच 12,310.006a न हायनैर् न पलितैर् न वित्तेन न बन्धुभिः 12,310.006c ऋषयश् चक्रिरे धर्मं यो ऽनूचानः स नो महान् 12,310.007a तपोमूलम् इदं सर्वं यन् मां पृच्छसि पाण्डव 12,310.007c तद् इन्द्रियाणि संयम्य तपो भवति नान्यथा 12,310.008a इन्द्रियाणां प्रसङ्गेन दोषम् ऋच्छत्य् असंशयम् 12,310.008c संनियम्य तु तान्य् एव सिद्धिं प्राप्नोति मानवः 12,310.009a अश्वमेधसहस्रस्य वाजपेयशतस्य च 12,310.009c योगस्य कलया तात न तुल्यं विद्यते फलम् 12,310.010a अत्र ते वर्तयिष्यामि जन्मयोगफलं यथा 12,310.010c शुकस्याग्र्यां गतिं चैव दुर्विदाम् अकृतात्मभिः 12,310.011a मेरुशृङ्गे किल पुरा कर्णिकारवनायुते 12,310.011c विजहार महादेवो भीमैर् भूतगणैर् वृतः 12,310.012a शैलराजसुता चैव देवी तत्राभवत् पुरा 12,310.012c तत्र दिव्यं तपस् तेपे कृष्णद्वैपायनः प्रभुः 12,310.013a योगेनात्मानम् आविश्य योगधर्मपरायणः 12,310.013c धारयन् स तपस् तेपे पुत्रार्थं कुरुसत्तम 12,310.014a अग्नेर् भूमेर् अपां वायोर् अन्तरिक्षस्य चाभिभो 12,310.014c वीर्येण संमितः पुत्रो मम भूयाद् इति स्म ह 12,310.015a संकल्पेनाथ सो ऽनेन दुष्प्रापेणाकृतात्मभिः 12,310.015c वरयाम् आस देवेशम् आस्थितस् तप उत्तमम् 12,310.016a अतिष्ठन् मारुताहारः शतं किल समाः प्रभुः 12,310.016c आराधयन् महादेवं बहुरूपम् उमापतिम् 12,310.017a तत्र ब्रह्मर्षयश् चैव सर्वे देवर्षयस् तथा 12,310.017c लोकपालाश् च लोकेशं साध्याश् च वसुभिः सह 12,310.018a आदित्याश् चैव रुद्राश् च दिवाकरनिशाकरौ 12,310.018c मरुतो मारुतश् चैव सागराः सरितस् तथा 12,310.019a अश्विनौ देवगन्धर्वास् तथा नारदपर्वतौ 12,310.019c विश्वावसुश् च गन्धर्वः सिद्धाश् चाप्सरसां गणाः 12,310.020a तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम् 12,310.020c धारयाणः स्रजं भाति ज्योत्स्नाम् इव निशाकरः 12,310.021a तस्मिन् दिव्ये वने रम्ये देवदेवर्षिसंकुले 12,310.021c आस्थितः परमं योगम् ऋषिः पुत्रार्थम् उद्यतः 12,310.022a न चास्य हीयते वर्णो न ग्लानिर् उपजायते 12,310.022c त्रयाणाम् अपि लोकानां तद् अद्भुतम् इवाभवत् 12,310.023a जटाश् च तेजसा तस्य वैश्वानरशिखोपमाः 12,310.023c प्रज्वलन्त्यः स्म दृश्यन्ते युक्तस्यामिततेजसः 12,310.024a मार्कण्डेयो हि भगवान् एतद् आख्यातवान् मम 12,310.024c स देवचरितानीह कथयाम् आस मे सदा 12,310.025a ता एताद्यापि कृष्णस्य तपसा तेन दीपिताः 12,310.025c अग्निवर्णा जटास् तात प्रकाशन्ते महात्मनः 12,310.026a एवंविधेन तपसा तस्य भक्त्या च भारत 12,310.026c महेश्वरः प्रसन्नात्मा चकार मनसा मतिम् 12,310.026d*0789_01 ततस् तस्य महादेवो दर्शयाम् आस साम्बिकः 12,310.027a उवाच चैनं भगवांस् त्र्यम्बकः प्रहसन्न् इव 12,310.027c एवंविधस् ते तनयो द्वैपायन भविष्यति 12,310.028a यथा ह्य् अग्निर् यथा वायुर् यथा भूमिर् यथा जलम् 12,310.028c यथा च खं तथा शुद्धो भविष्यति सुतो महान् 12,310.029a तद्भावभावी तद्बुद्धिस् तदात्मा तदपाश्रयः 12,310.029c तेजसावृत्य लोकांस् त्रीन् यशः प्राप्स्यति केवलम् 12,311.001 भीष्म उवाच 12,311.001a स लब्ध्वा परमं देवाद् वरं सत्यवतीसुतः 12,311.001c अरणीं त्व् अथ संगृह्य ममन्थाग्निचिकीर्षया 12,311.002a अथ रूपं परं राजन् बिभ्रतीं स्वेन तेजसा 12,311.002c घृताचीं नामाप्सरसम् अपश्यद् भगवान् ऋषिः 12,311.003a ऋषिर् अप्सरसं दृष्ट्वा सहसा काममोहितः 12,311.003c अभवद् भगवान् व्यासो वने तस्मिन् युधिष्ठिर 12,311.004a सा च कृत्वा तदा व्यासं कामसंविग्नमानसम् 12,311.004c शुकी भूत्वा महाराज घृताची समुपागमत् 12,311.005a स ताम् अप्सरसं दृष्ट्वा रूपेणान्येन संवृताम् 12,311.005c शरीरजेनानुगतः सर्वगात्रातिगेन ह 12,311.006a स तु धैर्येण महता निगृह्णन् हृच्छयं मुनिः 12,311.006c न शशाक नियन्तुं तद् व्यासः प्रविसृतं मनः 12,311.006e भावित्वाच् चैव भावस्य घृताच्या वपुषा हृतः 12,311.007a यत्नान् नियच्छतस् तस्य मुनेर् अग्निचिकीर्षया 12,311.007c अरण्याम् एव सहसा तस्य शुक्रम् अवापतत् 12,311.008a सो ऽविशङ्केन मनसा तथैव द्विजसत्तमः 12,311.008c अरणीं ममन्थ ब्रह्मर्षिस् तस्यां जज्ञे शुको नृप 12,311.009a शुक्रे निर्मथ्यमाने तु शुको जज्ञे महातपाः 12,311.009c परमर्षिर् महायोगी अरणीगर्भसंभवः 12,311.010a यथाध्वरे समिद्धो ऽग्निर् भाति हव्यम् उपात्तवान् 12,311.010c तथारूपः शुको जज्ञे प्रज्वलन्न् इव तेजसा 12,311.011a बिभ्रत् पितुश् च कौरव्य रूपवर्णम् अनुत्तमम् 12,311.011c बभौ तदा भावितात्मा विधूमो ऽग्निर् इव ज्वलन् 12,311.012a तं गङ्गा सरितां श्रेष्ठा मेरुपृष्ठे जनेश्वर 12,311.012c स्वरूपिणी तदाभ्येत्य स्नापयाम् आस वारिणा 12,311.013a अन्तरिक्षाच् च कौरव्य दण्डः कृष्णाजिनं च ह 12,311.013c पपात भुवि राजेन्द्र शुकस्यार्थे महात्मनः 12,311.014a जेगीयन्ते स्म गन्धर्वा ननृतुश् चाप्सरोगणाः 12,311.014c देवदुन्दुभयश् चैव प्रावाद्यन्त महास्वनाः 12,311.015a विश्वावसुश् च गन्धर्वस् तथा तुम्बुरुनारदौ 12,311.015c हाहाहूहू च गन्धर्वौ तुष्टुवुः शुकसंभवम् 12,311.016a तत्र शक्रपुरोगाश् च लोकपालाः समागताः 12,311.016c देवा देवर्षयश् चैव तथा ब्रह्मर्षयो ऽपि च 12,311.017a दिव्यानि सर्वपुष्पाणि प्रववर्षात्र मारुतः 12,311.017c जङ्गमं स्थावरं चैव प्रहृष्टम् अभवज् जगत् 12,311.018a तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः 12,311.018c जातमात्रं मुनेः पुत्रं विधिनोपानयत् तदा 12,311.019a तस्य देवेश्वरः शक्रो दिव्यम् अद्भुतदर्शनम् 12,311.019c ददौ कमण्डलुं प्रीत्या देववासांसि चाभिभो 12,311.020a हंसाश् च शतपत्राश् च सारसाश् च सहस्रशः 12,311.020c प्रदक्षिणम् अवर्तन्त शुकाश् cëÃÓ च भारत 12,311.021a आरणेयस् तथा दिव्यं प्राप्य जन्म महाद्युतिः 12,311.021c तत्रैवोवास मेधावी व्रतचारी समाहितः 12,311.022a उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः 12,311.022c उपतस्थुर् महाराज यथास्य पितरं तथा 12,311.023a बृहस्पतिं तु वव्रे स vedavedÃÇgabhëyavit 12,311.023c उपाध्यायं महाराज धर्मम् एवानुचिन्तयन् 12,311.024a सो ऽधीत्य वेदान् अखिलान् सरहस्यान् ससंग्रहान् 12,311.024c इतिहासं च कार्त्स्न्येन राजशास्त्राणि चाभिभो 12,311.025a गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः 12,311.025c उग्रं तपः समारेभे ब्रह्मचारी समाहितः 12,311.026a देवतानाम् ऋषीणां च बाल्ये ऽपि स महातपाः 12,311.026c संमन्त्रणीयो मान्यश् च ज्ञानेन तपसा तथा 12,311.027a न त्व् अस्य रमते बुद्धिर् आश्रमेषु नराधिप 12,311.027c त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः 12,312.001 भीष्म उवाच 12,312.001a स मोक्षम् अनुचिन्त्यैव शुकः पितरम् अभ्यगात् 12,312.001c प्राहाभिवाद्य च गुरुं श्रेयोर्थी विनयान्वितः 12,312.002a मोक्षधर्मेषु कुशलो भगवान् प्रब्रवीतु मे 12,312.002c यथा मे मनसः शान्तिः परमा संभवेत् प्रभो 12,312.003a श्रुत्वा पुत्रस्य वचनं परमर्षिर् उवाच तम् 12,312.003c अधीष्व पुत्र मोक्षं वै धर्मांश् च विविधान् अपि 12,312.004a पितुर् नियोगाज् जग्राह शुको ब्रह्मविदां वरः 12,312.004c योगशास्त्रं च निखिलं कापिलं चैव भारत 12,312.005a स तं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम् 12,312.005c मेने पुत्रं यदा व्यासो मोक्षविद्याविशारदम् 12,312.006a उवाच गच्छेति तदा जनकं मिथिलेश्वरम् 12,312.006c स ते वक्ष्यति मोक्षार्थं निखिलेन विशेषतः 12,312.007a पितुर् नियोगाद् अगमन् मैथिलं जनकं नृपम् 12,312.007c प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम् 12,312.008a उक्तश् च मानुषेण त्वं पथा गच्छेत्य् अविस्मितः 12,312.008c न प्रभावेण गन्तव्यम् अन्तरिक्षचरेण वै 12,312.009a आर्जवेणैव गन्तव्यं न सुखान्वेषिणा पथा 12,312.009c नान्वेष्टव्या विशेषास् तु विशेषा हि प्रसङ्गिनः 12,312.010a अहंकारो न कर्तव्यो याज्ये तस्मिन् नराधिपे 12,312.010c स्थातव्यं च वशे तस्य स ते छेत्स्यति संशयम् 12,312.011a स धर्मकुशलो राजा मोक्षशास्त्रविशारदः 12,312.011c याज्यो मम स यद् ब्रूयात् तत् कार्यम् अविशङ्कया 12,312.012a एवम् उक्तः स धर्मात्मा जगाम मिथिलां मुनिः 12,312.012c पद्भ्यां शक्तो ऽन्तरिक्षेण क्रान्तुं भूमिं ससागराम् 12,312.013a स गिरींश् चाप्य् अतिक्रम्य नदीस् तीर्त्वा सरांसि च 12,312.013c बहुव्यालमृगाकीर्णा विविधाश् चाटवीस् तथा 12,312.014a मेरोर् हरेश् च द्वे वर्षे वर्षं हैमवतं तथा 12,312.014c क्रमेणैव व्यतिक्रम्य भारतं वर्षम् आसदत् 12,312.015a स देशान् विविधान् पश्यंश् चीनहूणनिषेवितान् 12,312.015c आर्यावर्तम् इमं देशम् आजगाम महामुनिः 12,312.016a पितुर् वचनम् आज्ञाय तम् एवार्थं विचिन्तयन् 12,312.016c अध्वानं सो ऽतिचक्राम खे ऽचरः खे चरन्न् इव 12,312.017a पत्तनानि च रम्याणि स्फीतानि नगराणि च 12,312.017c रत्नानि च विचित्राणि शुकः पश्यन् न पश्यति 12,312.018a उद्यानानि च रम्याणि तथैवायतनानि च 12,312.018c पुण्यानि चैव तीर्थानि सो ऽतिक्रम्य तथाध्वनः 12,312.019a सो ऽचिरेणैव कालेन विदेहान् आससाद ह 12,312.019c रक्षितान् धर्मराजेन जनकेन महात्मना 12,312.020a तत्र ग्रामान् बहून् पश्यन् बह्वन्नरसभोजनान् 12,312.020c पल्लीघोषान् समृद्धांश् च बहुगोकुलसंकुलान् 12,312.021a स्फीतांश् च शालियवसैर् हंससारससेवितान् 12,312.021c पद्मिनीभिश् च शतशः श्रीमतीभिर् अलंकृतान् 12,312.022a स विदेहान् अतिक्रम्य समृद्धजनसेवितान् 12,312.022c मिथिलोपवनं रम्यम् आससाद महर्द्धिमत् 12,312.023a हस्त्यश्वरथसंकीर्णं नरनारीसमाकुलम् 12,312.023c पश्यन्न् अपश्यन्न् इव तत् समतिक्रामद् अच्युतः 12,312.024a मनसा तं वहन् भारं तम् एवार्थं विचिन्तयन् 12,312.024c आत्मारामः प्रसन्नात्मा मिथिलाम् आससाद ह 12,312.025a तस्या द्वारं समासाद्य द्वारपालैर् निवारितः 12,312.025c स्थितो ध्यानपरो मुक्तो विदितः प्रविवेश ह 12,312.026a स राजमार्गम् आसाद्य समृद्धजनसंकुलम् 12,312.026c पार्थिवक्षयम् आसाद्य निःशङ्कः प्रविवेश ह 12,312.027a तत्रापि द्वारपालास् तम् उग्रवाचो न्यषेधयन् 12,312.027c तथैव च शुकस् तत्र निर्मन्युः समतिष्ठत 12,312.028a न चातपाध्वसंतप्तः क्षुत्पिपासाश्रमान्वितः 12,312.028c प्रताम्यति ग्लायति वा नापैति च तथातपात् 12,312.029a तेषां तु द्वारपालानाम् एकः शोकसमन्वितः 12,312.029c मध्यंगतम् इवादित्यं दृष्ट्वा शुकम् अवस्थितम् 12,312.030a पूजयित्वा यथान्यायम् अभिवाद्य k­täjali÷ 12,312.030c प्रावेशयत् ततः कक्ष्यां द्वितीयां राजवेश्मनः 12,312.031a तत्रासीनः शुकस् तात मोक्षम् एवानुचिन्तयन् 12,312.031c छायायाम् आतपे चैव समदर्शी महाद्युतिः 12,312.032a तं मुहूर्ताद् इवागम्य राज्ञो मन्त्री k­täjali÷ 12,312.032c प्रावेशयत् ततः कक्ष्यां तृतीयां राजवेश्मनः 12,312.033a तत्रान्तःपुरसंबद्धं महच् चैत्ररथोपमम् 12,312.033c suvibhaktajalÃkrŬaæ रम्यं पुष्पितपादपम् 12,312.034a तद् दर्शयित्वा स शुकं मन्त्री काननम् उत्तमम् 12,312.034b*0790_01 शुकं प्रावेशयन् मन्त्री प्रमदावनम् उत्तमम् 12,312.034c अर्हम् आसनम् आदिश्य निश्चक्राम ततः पुनः 12,312.035a तं चारुवेषाः सुश्रोण्यस् तरुण्यः प्रियदर्शनाः 12,312.035c सूक्ष्मरक्ताम्बरधरास् taptakäcanabhÆ«aïÃ÷ 12,312.036a संलापोल्लापकुशला नृत्तगीतविशारदाः 12,312.036c smitapÆrvÃbhibhëiïyo रूपेणाप्सरसां समाः 12,312.037a कामोपचारकुशला भावज्ञाः सर्वकोविदाः 12,312.037c परं पञ्चाशतो नार्यो वारमुख्याः समाद्रवन् 12,312.038a पाद्यादीनि प्रतिग्राह्य पूजया परयार्च्य च 12,312.038c देशकालोपपन्नेन साध्वन्नेनाप्य् अतर्पयन् 12,312.039a तस्य भुक्तवतस् तात तद् अन्तःपुरकाननम् 12,312.039c सुरम्यं दर्शयाम् आसुर् एकैकश्येन भारत 12,312.040a krŬantyaÓ च हसन्त्यश् च गायन्त्यश् चैव ताः Óukam 12,312.040c उदारसत्त्वं सत्त्वज्ञाः सर्वाः पर्यचरंस् तदा 12,312.041a आरणेयस् तु शुद्धात्मा त्रिसंदेहस् त्रिकर्मकृत् 12,312.041c वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति 12,312.042a तस्मै शय्यासनं दिव्यं वरार्हं रत्नभूषितम् 12,312.042c स्पर्ध्यास्तरणसंस्तीर्णं ददुस् ताः परमस्त्रियः 12,312.043a पादशौचं तु कृत्वैव शुकः संध्याम् उपास्य च 12,312.043c निषसादासने पुण्ये तम् एवार्थं विचिन्तयन् 12,312.044a पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः 12,312.044c मध्यरात्रे यथान्यायं निद्राम् आहारयत् प्रभुः 12,312.045a ततो मुहूर्ताद् उत्थाय कृत्वा शौचम् अनन्तरम् 12,312.045c स्त्रीभिः परिवृतो धीमान् ध्यानम् एवान्वपद्यत 12,312.046a अनेन विधिना कार्ष्णिस् तद् अहःशेषम् अच्युतः 12,312.046c तां च रात्रिं नृपकुले वर्तयाम् आस भारत 12,313.001 भीष्म उवाच 12,313.001a ततः स राजा जनको मन्त्रिभिः सह भारत 12,313.001c पुरः पुरोहितं कृत्वा सर्वाण्य् अन्तःपुराणि च 12,313.002a आसनं च पुरस्कृत्य रत्नानि विविधानि च 12,313.002c शिरसा चार्घ्यम् आदाय गुरुपुत्रं समभ्यगात् 12,313.003a स तद् आसनम् आदाय बहुरत्नविभूषितम् 12,313.003c स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रम् ऋद्धिमत् 12,313.004a पुरोधसा संगृहीतं हस्तेनालभ्य पार्थिवः 12,313.004c प्रददौ गुरुपुत्राय शुकाय परमार्चितम् 12,313.005a तत्रोपविष्टं तं कार्ष्णिं शास्त्रतः प्रत्यपूजयत् 12,313.005c पाद्यं निवेद्य प्रथमम् अर्घ्यं गां च न्यवेदयत् 12,313.005e स च तां मन्त्रवत् पूजां प्रत्यगृह्णाद् यथाविधि 12,313.006a प्रतिगृह्य च तां पूजां जनकाद् द्विजसत्तमः 12,313.006c गां चैव समनुज्ञाय राजानम् अनुमान्य च 12,313.007a पर्यपृच्छन् महातेजा राज्ञः कुशलम् अव्ययम् 12,313.007c अनामयं च राजेन्द्र शुकः सानुचरस्य ह 12,313.008a अनुज्ञातः स तेनाथ निषसाद सहानुगः 12,313.008c उदारसत्त्वाभिजनो भूमौ राजा k­täjali÷ 12,313.009a कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः 12,313.009c किम् आगमनम् इत्य् एव पर्यपृच्छत पार्थिवः 12,313.010 शुक उवाच 12,313.010a पित्राहम् उक्तो भद्रं ते मोक्षधर्मार्थकोविदः 12,313.010c विदेहराजो याज्यो मे जनको नाम विश्रुतः 12,313.011a तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः 12,313.011c प्रवृत्तौ वा निवृत्तौ वा स ते छेत्स्यति संशयम् 12,313.012a सो ऽहं पितुर् नियोगात् त्वाम् उपप्रष्टुम् इहागतः 12,313.012c तन् मे धर्मभृतां श्रेष्ठ यथावद् वक्तुम् अर्हसि 12,313.013a किं कार्यं ब्राह्मणेनेह मोक्षार्थश् च किम् आत्मकः 12,313.013c कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा 12,313.014 जनक उवाच 12,313.014a यत् कार्यं ब्राह्मणेनेह जन्मप्रभृति तच् छृणु 12,313.014c कृतोपनयनस् तात भवेद् वेदपरायणः 12,313.015a तपसा गुरुवृत्त्या च ब्रह्मचर्येण चाभिभो 12,313.015c देवतानां पितॄणां चाप्य् अनृणश् चानसूयकः 12,313.016a वेदान् अधीत्य नियतो दक्षिणाम् अपवर्ज्य च 12,313.016c अभ्यनुज्ञाम् अथ प्राप्य समावर्तेत वै द्विजः 12,313.017a समावृत्तस् तु गार्हस्थ्ये सदारो नियतो वसेत् 12,313.017c अनसूयुर् यथान्यायम् आहिताग्निस् तथैव च 12,313.018a उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत् 12,313.018c तान् एवाग्नीन् यथाशास्त्रम् अर्चयन्न् अतिथिप्रियः 12,313.019a स वने ऽग्नीन् यथान्यायम् आत्मन्य् आरोप्य धर्मवित् 12,313.019c निर्द्वंद्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत् 12,313.020 शुक उवाच 12,313.020a उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते 12,313.020c किम् अवश्यं निवस्तव्यम् आश्रमेषु वनेषु च 12,313.021a एतद् भवन्तं पृच्छामि तद् भवान् वक्तुम् अर्हति 12,313.021c यथावेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप 12,313.022 जनक उवाच 12,313.022a न विना ज्ञानविज्ञानं मोक्षस्याधिगमो भवेत् 12,313.022c न विना गुरुसंबन्धं ज्ञानस्याधिगमः स्मृतः 12,313.023a आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते 12,313.023c विज्ञाय कृतकृत्यस् तु तीर्णस् तद् उभयं त्यजेत् 12,313.024a अनुच्छेदाय लोकानाम् अनुच्छेदाय कर्मणाम् 12,313.024c पूर्वैर् आचरितो धर्मश् चातुराश्रम्यसंकथः 12,313.025a अनेन क्रमयोगेन बहुजातिषु कर्मणा 12,313.025c कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते 12,313.026a भवितैः कारणैश् चायं बहुसंसारयोनिषु 12,313.026c आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे 12,313.027a तम् आसाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः 12,313.027c त्रिष्व् आश्रमेषु को न्व् अर्थो भवेत् परम् अभीप्सतः 12,313.028a राजसांस् तामसांश् चैव नित्यं दोषान् विवर्जयेत् 12,313.028c सात्त्विकं मार्गम् आस्थाय पश्येद् आत्मानम् आत्मना 12,313.029a सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि 12,313.029c संपश्यन् नोपलिप्येत जले वारिचरो यथा 12,313.030a पक्षीव प्लवनाद् ऊर्ध्वम् अमुत्रानन्त्यम् अश्नुते 12,313.030c विहाय देहं निर्मुक्तो निर्द्वंद्वः प्रशमं गतः 12,313.031a अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना 12,313.031c धार्यन्ते या द्विजैस् तात मोक्षशास्त्रविशारदैः 12,313.032a ज्योतिर् आत्मनि नान्यत्र रतं तत्रैव चैव तत् 12,313.032c स्वयं च शक्यं तद् द्रष्टुं सुसमाहितचेतसा 12,313.033a न बिभेति परो यस्मान् न बिभेति पराच् च यः 12,313.033c यश् च नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा 12,313.034a यदा भावं न कुरुते सर्वभूतेषु पापकम् 12,313.034c कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 12,313.035a संयोज्य तपसात्मानम् ईर्ष्याम् उत्सृज्य मोहिनीम् 12,313.035c त्यक्त्वा कामं च लोभं च ततो ब्रह्मत्वम् अश्नुते 12,313.036a यदा श्रव्ये च दृश्ये च सर्वभूतेषु चाप्ययम् 12,313.036c समो भवति निर्द्वंद्वो ब्रह्म संपद्यते तदा 12,313.037a यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति 12,313.037c käcanaæ चायसं चैव सुखदुःखे तथैव च 12,313.038a शीतम् उष्णं तथैवार्थम् अनर्थं प्रियम् अप्रियम् 12,313.038c जीवितं मरणं चैव ब्रह्म संपद्यते तदा 12,313.039a प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः 12,313.039c तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा 12,313.040a तमःपरिगतं वेश्म यथा दीपेन दृश्यते 12,313.040c तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् 12,313.041a एतत् सर्वं प्रपश्यामि त्वयि बुद्धिमतां वर 12,313.041c यच् चान्यद् अपि वेत्तव्यं तत्त्वतो वेद तद् भवान् 12,313.042a ब्रह्मर्षे विदितश् चासि विषयान्तम् उपागतः 12,313.042c गुरोस् तव प्रसादेन तव चैवोपशिक्षया 12,313.043a तस्यैव च प्रसादेन प्रादुर्भूतं महामुने 12,313.043c ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम 12,313.044a अधिकं तव विज्ञानम् अधिका च गतिस् तव 12,313.044c अधिकं च तवैश्वर्यं तच् च त्वं नावबुध्यसे 12,313.045a बाल्याद् वा संशयाद् वापि भयाद् वाप्य् अविमोक्षजात् 12,313.045c उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिम् 12,313.046a व्यवसायेन शुद्धेन मद्विधैश् छिन्नसंशयः 12,313.046c विमुच्य हृदयग्रन्थीन् आसादयति तां गतिम् 12,313.047a भवांश् चोत्पन्नविज्ञानः स्थिरबुद्धिर् अलोलुपः 12,313.047c व्यवसायाद् ऋते ब्रह्मन्न् आसादयति तत्परम् 12,313.048a नास्ति ते सुखदुःखेषु विशेषो नास्ति लोलुपा 12,313.048c नौत्सुक्यं नृत्तगीतेषु न राग उपजायते 12,313.049a न बन्धुषु निबन्धस् ते न भयेष्व् अस्ति ते भयम् 12,313.049c पश्यामि त्वां महाभाग tulyalo«ÂÃÓmakäcanam 12,313.050a अहं च त्वानुपश्यामि ये चाप्य् अन्ये मनीषिणः 12,313.050c आस्थितं परमं मार्गम् अक्षयं तम् अनामयम् 12,313.051a यत् फलं ब्राह्मणस्येह मोक्षार्थश् च यद् आत्मकः 12,313.051c तस्मिन् वै वर्तसे विप्र किम् अन्यत् परिपृच्छसि 12,314.001 भीष्म उवाच 12,314.001a एतच् छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः 12,314.001c आत्मनात्मानम् आस्थाय दृष्ट्वा चात्मानम् आत्मना 12,314.002a कृतकार्यः सुखी शान्तस् तूष्णीं प्रायाद् उदङ्मुखः 12,314.002b*0791_01 प्रययौ योगम् आस्थाय तुष्टो दिशम् अथोत्तराम् 12,314.002c शैशिरं गिरिम् उद्दिश्य सधर्मा मातरिश्वनः 12,314.003a एतस्मिन्न् एव काले तु देवर्षिर् नारदस् तदा 12,314.003c हिमवन्तम् इयाद् द्रष्टुं सिद्धचारणसेवितम् 12,314.004a तम् अप्सरोगणाकीर्णं गीतस्वननिनादितम् 12,314.004c किंनराणां समूहैश् च भृङ्गराजैस् तथैव च 12,314.005a मद्गुभिः खञ्जरीटैश् च विचित्रैर् जीवजीवकैः 12,314.005c चित्रवर्णैर् मयूरैश् च केकाशतविराजितैः 12,314.005e राजहंससमूहैश् च हृष्टैः परभृतैस् तथा 12,314.006a पक्षिराजो गरुत्मांश् च यं नित्यम् अधिगच्छति 12,314.006c चत्वारो लोकपालाश् च देवाः सर्षिगणास् तथा 12,314.006e यत्र नित्यं समायान्ति लोकस्य हितकाम्यया 12,314.007a विष्णुना यत्र पुत्रार्थे तपस् तप्तं महात्मना 12,314.007c यत्रैव च कुमारेण बाल्ये क्षिप्ता दिवौकसः 12,314.008a शक्तिर् न्यस्ता क्षितितले त्रैलोक्यम् अवमन्य वै 12,314.008c यत्रोवाच जगत्स्कन्दः क्षिपन् वाक्यम् इदं तदा 12,314.009a यो ऽन्यो ऽस्ति मत्तो ऽभ्यधिको विप्रा यस्याधिकं प्रियाः 12,314.009c यो ब्रह्मण्यो द्वितीयो ऽस्ति त्रिषु लोकेषु वीर्यवान् 12,314.010a सो ऽभ्युद्धरत्व् इमां शक्तिम् अथ वा कम्पयत्व् इति 12,314.010c तच् छ्रुत्वा व्यथिता लोकाः क इमाम् उद्धरेद् इति 12,314.011a अथ देवगणं सर्वं संभ्रान्तेन्द्रियमानसम् 12,314.011c अपश्यद् भगवान् विष्णुः क्षिप्तं सासुरराक्षसम् 12,314.011e किं न्व् अत्र सुकृतं कार्यं भवेद् इति विचिन्तयन् 12,314.012a स नामृष्यत तं क्षेपम् अवैक्षत च पावकिम् 12,314.012c स प्रहस्य विशुद्धात्मा शक्तिं प्रज्वलितां तदा 12,314.012e कम्पयाम् आस सव्येन पाणिना पुरुषोत्तमः 12,314.013a शक्त्यां तु कम्पमानायां विष्णुना बलिना तदा 12,314.013c मेदिनी कम्पिता सर्वा सशैलवनकानना 12,314.014a शक्तेनापि समुद्धर्तुं कम्पिता सा न तूद्धृता 12,314.014c रक्षता स्कन्दराजस्य धर्षणां प्रभविष्णुना 12,314.015a तां कम्पयित्वा भगवान् प्रह्रादम् इदम् अब्रवीत् 12,314.015c पश्य वीर्यं कुमारस्य नैतद् अन्यः करिष्यति 12,314.016a सो ऽमृष्यमाणस् तद् वाक्यं समुद्धरणनिश्चितः 12,314.016c जग्राह तां तस्य शक्तिं न चैनाम् अप्य् अकम्पयत् 12,314.017a नादं महान्तं मुक्त्वा स मूर्छितो गिरिमूर्धनि 12,314.017c विह्वलः प्रापतद् भूमौ हिरण्यकशिपोः सुतः 12,314.018a यत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः 12,314.018c तपो ऽतप्यत दुर्धर्षस् तात नित्यं वृषध्वजः 12,314.019a पावकेन परिक्षिप्तो दीप्यता तस्य चाश्रमः 12,314.019c आदित्यबन्धनं नाम दुर्धर्षम् अकृतात्मभिः 12,314.020a न तत्र शक्यते गन्तुं यक्षराक्षसदानवैः 12,314.020c दशयोजनविस्तारम् अग्निज्वालासमावृतम् 12,314.021a भगवान् पावकस् तत्र स्वयं तिष्ठति वीर्यवान् 12,314.021c सर्वविघ्नान् प्रशमयन् महादेवस्य धीमतः 12,314.022a दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः 12,314.022c देवान् संतापयंस् तत्र महादेवो धृतव्रतः 12,314.023a ऐन्द्रीं तु दिशम् आस्थाय शैलराजस्य धीमतः 12,314.023c विविक्ते पर्वततटे पाराशर्यो महातपाः 12,314.023e वेदान् अध्यापयाम् आस व्यासः शिष्यान् महातपाः 12,314.024a सुमन्तुं च महाभागं वैशंपायनम् एव च 12,314.024c जैमिनिं च महाप्राज्ञं पैलं चापि तपस्विनम् 12,314.025a एभिः शिष्यैः परिवृतो व्यास आस्ते महातपाः 12,314.025c तत्राश्रमपदं पुण्यं ददर्श पितुर् उत्तमम् 12,314.025e आरणेयो विशुद्धात्मा नभसीव दिवाकरः 12,314.026a अथ व्यासः परिक्षिप्तं ज्वलन्तम् इव पावकम् 12,314.026c ददर्श सुतम् आयान्तं दिवाकरसमप्रभम् 12,314.027a असज्जमानं वृक्षेषु शैलेषु विषमेषु च 12,314.027c योगयुक्तं महात्मानं यथा बाणं गुणच्युतम् 12,314.028a सो ऽभिगम्य पितुः पादाव् अगृह्णाद् अरणीसुतः 12,314.028c यथोपजोषं तैश् चापि समागच्छन् महामुनिः 12,314.029a ततो निवेदयाम् आस पित्रे सर्वम् अशेषतः 12,314.029c शुको जनकराजेन संवादं प्रीतमानसः 12,314.030a एवम् अध्यापयञ् शिष्यान् व्यासः पुत्रं च वीर्यवान् 12,314.030c उवास हिमवत्पृष्ठे पाराशर्यो महामुनिः 12,314.031a ततः कदा चिच् छिष्यास् तं परिवार्यावतस्थिरे 12,314.031c वेदाध्ययनसंपन्नाः शान्तात्मानो जितेन्द्रियाः 12,314.032a वेदेषु निष्ठां संप्राप्य साङ्गेष्व् अतितपस्विनः 12,314.032c अथोचुस् ते तदा व्यासं शिष्याः präjalayo गुरुम् 12,314.033a महता श्रेयसा युक्ता यशसा च स्म वर्धिताः 12,314.033c एकं त्व् इदानीम् इच्छामो गुरुणानुग्रहं कृतम् 12,314.034a इति तेषां वचः श्रुत्वा ब्रह्मर्षिस् तान् उवाच ह 12,314.034c उच्यताम् इति तद् वत्सा यद् वः कार्यं प्रियं मया 12,314.035a एतद् वाक्यं गुरोः श्रुत्वा शिष्यास् ते हृष्टमानसाः 12,314.035c पुनः präjalayo भूत्वा प्रणम्य शिरसा गुरुम् 12,314.036a ऊचुस् ते सहिता राजन्न् इदं वचनम् उत्तमम् 12,314.036c यदि प्रीत उपाध्यायो धन्याः स्मो मुनिसत्तम 12,314.037a काङ्क्षामस् तु वयं सर्वे वरं दत्तं महर्षिणा 12,314.037c षष्ठः शिष्यो न ते ख्यातिं गच्छेद् अत्र प्रसीद नः 12,314.038a चत्वारस् ते वयं शिष्या गुरुपुत्रश् च पञ्चमः 12,314.038c इह वेदाः प्रतिष्ठेरन्न् एष नः काङ्क्षितो वरः 12,314.039a शिष्याणां वचनं श्रुत्वा व्यासो वेदार्थतत्त्ववित् 12,314.039c पराशरात्मजो धीमान् परलोकार्थचिन्तकः 12,314.039e उवाच शिष्यान् धर्मात्मा धर्म्यं नैःश्रेयसं वचः 12,314.040a ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे भवेत् 12,314.040c ब्रह्मलोके निवासं यो ध्रुवं समभिकाङ्क्षति 12,314.041a भवन्तो बहुलाः सन्तु वेदो विस्तार्यताम् अयम् 12,314.041c नाशिष्ये संप्रदातव्यो नाव्रते नाकृतात्मनि 12,314.042a एते शिष्यगुणाः सर्वे विज्ञातव्या यथार्थतः 12,314.042c नापरीक्षितचारित्रे विद्या देया कथं चन 12,314.043a यथा हि कनकं शुद्धं तापच्छेदनिघर्षणैः 12,314.043c परीक्षेत तथा शिष्यान् ईक्षेत् कुलगुणादिभिः 12,314.044a न नियोज्याश् च वः शिष्या अनियोगे महाभये 12,314.044c यथामति यथापाठं तथा विद्या फलिष्यति 12,314.045a सर्वस् तरतु दुर्गाणि सर्वो भद्राणि पश्यतु 12,314.045c श्रावयेच् चतुरो वर्णान् कृत्वा ब्राह्मणम् अग्रतः 12,314.046a वेदस्याध्ययनं हीदं तच् च कार्यं महत् स्मृतम् 12,314.046c स्तुत्यर्थम् इह देवानां वेदाः सृष्टाः स्वयंभुवा 12,314.047a यो निर्वदेत संमोहाद् ब्राह्मणं वेदपारगम् 12,314.047c सो ऽपध्यानाद् ब्राह्मणस्य पराभूयाद् असंशयम् 12,314.048a यश् चाधर्मेण विब्रूयाद् यश् चाधर्मेण पृच्छति 12,314.048c तयोर् अन्यतरः प्रइति विद्वेषं वाधिगच्छति 12,314.049a एतद् वः सर्वम् आख्यातं स्वाध्यायस्य विधिं प्रति 12,314.049c उपकुर्याच् च शिष्याणाम् एतच् च हृदि वो भवेत् 12,315.001 भीष्म उवाच 12,315.001a एतच् छ्रुत्वा गुरोर् वाक्यं व्यासशिष्या महौजसः 12,315.001c अन्योन्यं हृष्टमनसः परिषस्वजिरे तदा 12,315.002a उक्ताः स्मो यद् भगवता तदात्वायतिसंहितम् 12,315.002c तन् नो मनसि saærƬhaæ करिष्यामस् तथा च तत् 12,315.003a अन्योन्यं च सभाज्यैवं सुप्रीतमनसः पुनः 12,315.003c विज्ञापयन्ति स्म गुरुं पुनर् वाक्यविशारदाः 12,315.004a शैलाद् अस्मान् महीं गन्तुं काङ्क्षितं नो महामुने 12,315.004c वेदान् अनेकधा कर्तुं यदि ते रुचितं विभो 12,315.005a शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः 12,315.005c प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम् 12,315.006a क्षितिं वा देवलोकं वा गम्यतां यदि रोचते 12,315.006c अप्रमादश् च वः कार्यो ब्रह्म हि प्रचुरच्छलम् 12,315.007a ते ऽनुज्ञातास् ततः सर्वे गुरुणा सत्यवादिना 12,315.007c जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्ध्नाभिवाद्य च 12,315.008a अवतीर्य महीं ते ऽथ चातुर्होत्रम् अकल्पयन् 12,315.008c संयाजयन्तो विप्रांश् च राजन्यांश् च विशस् तथा 12,315.009a पूज्यमाना द्विजैर् नित्यं मोदमाना गृहे रताः 12,315.009c याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः 12,315.010a अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान् 12,315.010c तूष्णीं ध्यानपरो धीमान् एकान्ते समुपाविशत् 12,315.011a तं ददर्शाश्रमपदे नारदः सुमहातपाः 12,315.011c अथैनम् अब्रवीत् काले मधुराक्षरया गिरा 12,315.012a भो भो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते 12,315.012c एको ध्यानपरस् तूष्णीं किम् आस्से चिन्तयन्न् इव 12,315.013a ब्रह्मघोषैर् विरहितः पर्वतो ऽयं न शोभते 12,315.013c रजसा तमसा चैव सोमः सोपप्लवो यथा 12,315.014a न भ्राजते यथापूर्वं निषादानाम् इवालयः 12,315.014c देवर्षिगणजुष्टो ऽपि वेदध्वनिनिराकृतः 12,315.015a ऋषयश् च हि देवाश् च गन्धर्वाश् च महौजसः 12,315.015c विमुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा 12,315.016a नारदस्य वचः श्रुत्वा कृष्णद्वैपायनो ऽब्रवीत् 12,315.016c महर्षे यत् त्वया प्रोक्तं वेदवादविचक्षण 12,315.017a एतन् मनोनुकूलं मे भवान् अर्हति bhëitum 12,315.017c सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली 12,315.018a त्रिषु लोकेषु यद् वृत्तं सर्वं तव मते स्थितम् 12,315.018c तद् आज्ञापय विप्रर्षे ब्रूहि किं करवाणि ते 12,315.019a यन् मया समनुष्ठेयं ब्रह्मर्षे तद् उदाहर 12,315.019c वियुक्तस्येह शिष्यैर् मे नातिहृष्टम् इदं मनः 12,315.020 नारद उवाच 12,315.020a अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् 12,315.020c मलं पृथिव्या वाहीकाः स्त्रीणां कौतूहलं मलम् 12,315.021a अधीयतां भवान् वेदान् सार्धं पुत्रेण धीमता 12,315.021c विधुन्वन् ब्रह्मघोषेण रक्षोभयकृतं तमः 12,315.022 भीष्म उवाच 12,315.022a नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित् 12,315.022c तथेत्य् उवाच संहृष्टो वेदाभ्यासे दृढव्रतः 12,315.022d@030_0001 उवाच च महाप्राज्ञं नारदं पुनर् एव हि 12,315.022d@030_0002 मलं पृथिव्या बाह्लीका इत्य् उक्तम् अधुना त्वया 12,315.022d@030_0003 नारद उवाच 12,315.022d@030_0003 कीदृशाश् चैव बाह्लीका ब्रूहि मे वदतां वर 12,315.022d@030_0004 अस्यां पृथिव्यां चत्वारो देशाः पापजनैर् वृताः 12,315.022d@030_0005 युगंधरस् तु प्रथमस् तथा भूतिलकः स्मृतः 12,315.022d@030_0006 अच्युतच्छल इत्य् उक्तस् तृतीयः पापकृत्तमः 12,315.022d@030_0007 चतुर्थस् तु महापापो बाह्लीक इति संज्ञितः 12,315.022d@030_0008 मृगोष्ट्रगर्दभक्षीरं पिबन्त्य् अस्य युगंधरे 12,315.022d@030_0009 एकवर्णास् तु दृश्यन्ते जना वै ह्य् अच्युतस्थले 12,315.022d@030_0010 मेहन्ति च मलं पापा विसृजन्ति जलेषु वै 12,315.022d@030_0011 नित्यं भूतिलके ऽत्यन्नं तज् जलं च पिबन्ति च 12,315.022d@030_0012 हरिबाह्यास् तु वाहीका न स्मरन्ति हरिं क्व चित् 12,315.022d@030_0013 ऐहलौकिकमोक्षं ते मांसशोणितवर्धनाः 12,315.022d@030_0014 वृथा जाता भविष्यन्ति बाह्लीका इति विश्रुताः 12,315.022d@030_0015 पुष्कराहारनिरताः पिशाचा यद् abhëata 12,315.022d@030_0016 मुसुण्ठीं परिगृह्योग्रां तच् छृणुष्व महामुने 12,315.022d@030_0017 ब्राह्मणीं बहुपुत्रां तां पुष्करे स्नातुम् आगताम् 12,315.022d@030_0018 युगंधरे पयः पीत्वा ह्य् उचिता ह्य् अच्युतस्थले 12,315.022d@030_0019 तथा भूतिलके स्नात्वा बाह्लीकांश् च निरीक्ष्य वै 12,315.022d@030_0020 आगतासि तथा स्नातुं कथं स्वर्गं न गच्छसि 12,315.022d@030_0021 इत्य् उक्त्वा ब्राह्मणीभाण्डं पोथयित्वा मुसुण्ठिना 12,315.022d@030_0022 उवाच क्रोधताम्राक्षी पिशाची तीर्थपालिका 12,315.022d@030_0023 एतत् तु ते दिवा वृत्तं रात्रौ वृत्तम् अथान्यथा 12,315.022d@030_0024 गच्छ बाह्लीकसंसर्गाद् अशुचित्वं न संशयः 12,315.022d@030_0025 यद् द्विषन्ति महात्मानं न स्मरन्ति जनार्दनम् 12,315.022d@030_0026 न तेषां पुण्यतीर्थेषु गतिः संसर्गिणाम् अपि 12,315.022d@030_0027 उद्युक्ता ब्राह्मणी भीता प्रतियाता सुतैः सह 12,315.022d@030_0028 स्वदेहस्था जजापैवं सपुत्रा ध्यानतत्परा 12,315.022d@030_0029 अनन्तस्य हरेः शुद्धं नाम वै द्वादशाक्षरम् 12,315.022d@030_0030 वत्सरत्रितये पूर्णे ब्राह्मणी पुनर् Ãgatà 12,315.022d@030_0031 सपुत्रा पुष्करद्वारं पिशाच्य् आह तथागतम् 12,315.022d@030_0032 नमस् ते ब्राह्मणि शुभे पूताहं तव दर्शनात् 12,315.022d@030_0033 कुरु तीर्थाभिषेकं च सपुत्रा पापवर्जिता 12,315.022d@030_0034 हरेर् नाम्ना च मां साध्वी जलेन स्प्रष्टुम् अर्हसि 12,315.022d@030_0035 इत्य् उक्ता ब्राह्मणी हृष्टा पुत्रैः सह शुभव्रता 12,315.022d@030_0036 जलेन प्रोक्षयाम् आस द्वादशाक्षरसंयुतम् 12,315.022d@030_0037 तत्क्षणाद् अभवच् छुद्धा पिशाची दिव्यरूपिणी 12,315.022d@030_0038 अप्सरा ह्य् अभवद् दिव्या गता स्वर्लोकम् उत्तमम् 12,315.022d@030_0039 ब्राह्मणी चैव कालेन वासुदेवपरायणा 12,315.022d@030_0040 सपुत्रा चागता स्थानम् अच्युतस्य परं शुभम् 12,315.022d@030_0041 एतत् ते कथितं विद्वन् मुने कालो ऽयम् आगतः 12,315.022d@030_0042 गमिष्ये ऽहं महाप्राज्ञ आगमिष्यामि वै पुनः 12,315.022d@030_0043 इत्य् उक्त्वा स जगामाथ नारदो वदतां वरः 12,315.022d@030_0044 द्वैपायनस् तु भगवांस् तच् छ्रुत्वा मुनिसत्तमात् 12,315.023a शुकेन सह पुत्रेण वेदाभ्यासम् अथाकरोत् 12,315.023c स्वरेणोच्चैः स शैक्षेण लोकान् आपूरयन्न् इव 12,315.024a तयोर् अभ्यसतोर् एवं नानाधर्मप्रवादिनोः 12,315.024c वातो ऽतिमात्रं प्रववौ समुद्रानिलवेजितः 12,315.025a ततो ऽनध्याय इति तं व्यासः पुत्रम् अवारयत् 12,315.025c शुको वारितमात्रस् तु कौतूहलसमन्वितः 12,315.026a अपृच्छत् पितरं ब्रह्मन् कुतो वायुर् अभूद् अयम् 12,315.026c आख्यातुम् अर्हति भवान् वायोः सर्वं विचेष्टितम् 12,315.027a शुकस्यैतद् वचः श्रुत्वा व्यासः परमविस्मितः 12,315.027c अनध्यायनिमित्ते ऽस्मिन्न् इदं वचनम् अब्रवीत् 12,315.028a दिव्यं ते चक्षुर् उत्पन्नं स्वस्थं ते निर्मलं मनः 12,315.028c तमसा रजसा चापि त्यक्तः सत्त्वे व्यवस्थितः 12,315.029a आदर्शे स्वाम् इव छायां पश्यस्य् आत्मानम् आत्मना 12,315.029c न्यस्यात्मनि स्वयं वेदान् बुद्ध्या समनुचिन्तय 12,315.030a देवयानचरो विष्णोः पितृयानश् च तामसः 12,315.030c द्वाव् एतौ प्रेत्य पन्थानौ दिवं चाधश् च गच्छतः 12,315.031a पृथिव्याम् अन्तरिक्षे च यत्र संवान्ति वायवः 12,315.031c सप्तैते वायुमार्गा वै तान् निबोधानुपूर्वशः 12,315.032a तत्र देवगणाः साध्याः समभूवन् महाबलाः 12,315.032c तेषाम् अप्य् अभवत् पुत्रः समानो नाम दुर्जयः 12,315.033a उदानस् तस्य पुत्रो ऽभूद् व्यानस् तस्याभवत् सुतः 12,315.033c अपानश् च ततो ज्ञेयः प्राणश् चापि ततः परम् 12,315.034a अनपत्यो ऽभवत् प्राणो दुर्धर्षः शत्रुतापनः 12,315.034c पृथक् कर्माणि तेषां तु प्रवक्ष्यामि यथातथम् 12,315.035a प्राणिनां सर्वतो वायुश् चेष्टा वर्तयते पृथक् 12,315.035c प्राणनाच् चैव भूतानां प्राण इत्य् अभिधीयते 12,315.036a प्रेरयत्य् अभ्रसंघातान् धूमजांश् चोष्मजांश् च यः 12,315.036c प्रथमः प्रथमे मार्गे प्रवहो नाम सो ऽनिलः 12,315.037a अम्बरे स्नेहम् अभ्रेभ्यस् तडिद्भ्यश् चोत्तमद्युतिः 12,315.037c आवहो नाम संवाति द्वितीयः श्वसनो नदन् 12,315.038a उदयं ज्योतिषां शश्वत् सोमादीनां करोति यः 12,315.038c अन्तर्देहेषु चोदानं यं वदन्ति महर्षयः 12,315.039a यश् चतुर्भ्यः समुद्रेभ्यो वायुर् धारयते जलम् 12,315.039c उद्धृत्याददते चापो जीमूतेभ्यो ऽम्बरे ऽनिलः 12,315.040a यो ऽद्भिः संयोज्य जीमूतान् पर्जन्याय प्रयच्छति 12,315.040c उद्वहो नाम वर्षिष्ठस् त्रितीयः स सदागतिः 12,315.041a समुह्यमाना बहुधा येन नीलाः पृथग् घनाः 12,315.041c वर्षमोक्षकृतारम्भास् ते भवन्ति घनाघनाः 12,315.042a संहता येन चाविद्धा भवन्ति नदतां नदाः 12,315.042c रक्षणार्थाय संभूता मेघत्वम् उपयान्ति च 12,315.043a यो ऽसौ वहति देवानां विमानानि विहायसा 12,315.043c चतुर्थः संवहो नाम वायुः स गिरिमर्दनः 12,315.044a येन वेगवता रुग्णा रूक्षेणारुजता रसान् 12,315.044c वायुना विहता मेघा न भवन्ति बलाहकाः 12,315.045a दारुणोत्पातसंचारो नभसः स्तनयित्नुमान् 12,315.045c पञ्चमः स महावेगो विवहो नाम मारुतः 12,315.046a यस्मिन् पारिप्लवे दिव्या वहन्त्य् आपो विहायसा 12,315.046c पुण्यं चाकाशगङ्गायास् तोयं विष्टभ्य तिष्ठति 12,315.047a दूरात् प्रतिहतो यस्मिन्न् एकरश्मिर् दिवाकरः 12,315.047c योनिर् अंशुसहस्रस्य येन भाति वसुंधरा 12,315.048a यस्माद् आप्यायते सोमो निधिर् दिव्यो ऽमृतस्य च 12,315.048c षष्ठः परिवहो नाम स वायुर् जवतां वरः 12,315.049a सर्वप्राणभृतां प्राणान् यो ऽन्तकाले निरस्यति 12,315.049c यस्य वर्त्मानुवर्तेते मृत्युवैवस्वताव् उभौ 12,315.050a सम्यग् अन्वीक्षतां बुद्ध्या शान्तयाध्यात्मनित्यया 12,315.050c ध्यानाभ्यासाभिरामाणां यो ऽमृतत्वाय कल्पते 12,315.051a यं समासाद्य वेगेन दिशाम् अन्तं प्रपेदिरे 12,315.051c दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः 12,315.052a येन सृष्टः पराभूतो यात्य् एव न निवर्तते 12,315.052c परावहो नाम परो वायुः स दुरतिक्रमः 12,315.053a एवम् एते ऽदितेः पुत्रा मारुताः परमाद्भुताः 12,315.053c अनारमन्तः संवान्ति सर्वगाः सर्वधारिणः 12,315.054a एतत् तु महद् आश्चर्यं यद् अयं पर्वतोत्तमः 12,315.054c कम्पितः सहसा तेन वायुनाभिप्रवायता 12,315.055a विष्णोर् निःश्वासवातो ऽयं यदा वेगसमीरितः 12,315.055c सहसोदीर्यते तात जगत् प्रव्यथते तदा 12,315.056a तस्माद् ब्रह्मविदो ब्रह्म नाधीयन्ते ऽतिवायति 12,315.056c वायोर् वायुभयं ह्य् उक्तं ब्रह्म तत् pŬitaæ भवेत् 12,315.057a एतावद् उक्त्वा वचनं पराशरसुतः प्रभुः 12,315.057c उक्त्वा पुत्रम् अधीष्वेति व्योमगङ्गाम् अयात् तदा 12,316.001 भीष्म उवाच 12,316.001a एतस्मिन्न् अन्तरे शून्ये नारदः समुपागमत् 12,316.001c शुकं स्वाध्यायनिरतं वेदार्थान् वक्तुम् ईप्सितान् 12,316.001d*0792_01 मोक्षोपायान् bahuvidhä शुकस्यादेष्टुम् ईप्सितान् 12,316.002a देवर्षिं तु शुको दृष्ट्वा नारदं समुपस्थितम् 12,316.002c अर्घ्यपूर्वेण विधिना वेदोक्तेनाभ्यपूजयत् 12,316.003a नारदो ऽथाब्रवीत् प्रीतो ब्रूहि ब्रह्मविदां वर 12,316.003c केन त्वां श्रेयसा तात योजयामीति हृष्टवत् 12,316.004a नारदस्य वचः श्रुत्वा शुकः प्रोवाच भारत 12,316.004c अस्मिंल् लोके हितं यत् स्यात् तेन मां योक्तुम् अर्हसि 12,316.005 नारद उवाच 12,316.005a तत्त्वं जिज्ञासतां पूर्वम् ऋषीणां भावितात्मनाम् 12,316.005c सनत्कुमारो भगवान् इदं वचनम् अब्रवीत् 12,316.006a नास्ति विद्यासमं चक्षुर् नास्ति विद्यासमं तपः 12,316.006c नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् 12,316.007a निवृत्तिः कर्मणः पापात् सततं पुण्यशीलता 12,316.007c सद्वृत्तिः समुदाचारः श्रेय एतद् अनुत्तमम् 12,316.008a मानुष्यम् असुखं प्राप्य यः सज्जति स मुह्यति 12,316.008c नालं स दुःखमोक्षाय सङ्गो वै दुःखलक्षणम् 12,316.009a सक्तस्य बुद्धिश् चलति मोहजालविवर्धिनी 12,316.009c मोहजालावृतो दुःखम् इह चामुत्र चाश्नुते 12,316.010a सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः 12,316.010c कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थम् उद्यतौ 12,316.011a नित्यं क्रोधात् तपो रक्षेच् छ्रियं रक्षेत मत्सरात् 12,316.011c विद्यां मानावमानाभ्याम् आत्मानं तु प्रमादतः 12,316.012a आनृशंस्यं परो धर्मः क्षमा च परमं बलम् 12,316.012c आत्मज्ञानं परं ज्ञानं न सत्याद् विद्यते परम् 12,316.013a सत्यस्य वचनं श्रेयः सत्याद् अपि हितं भवेत् 12,316.013c यद् भूतहितम् अत्यन्तम् एतत् सत्यं मतं मम 12,316.014a सर्वारम्भफलत्यागी निराशीर् निष्परिग्रहः 12,316.014c येन सर्वं परित्यक्तं स विद्वान् स च पण्डितः 12,316.015a इन्द्रियैर् इन्द्रियार्थेभ्यश् चरत्य् आत्मवशैर् इह 12,316.015c असज्जमानः शान्तात्मा निर्विकारः समाहितः 12,316.016a आत्मभूतैर् अतद्भूतः सह चैव विनैव च 12,316.016c स विमुक्तः परं श्रेयो नचिरेणाधिगच्छति 12,316.017a अदर्शनम् असंस्पर्शस् tathÃsaæbhëaïaæ सदा 12,316.017c यस्य भूतैः सह मुने स श्रेयो विन्दते परम् 12,316.018a न हिंस्यात् सर्वभूतानि मैत्रायणगतश् चरेत् 12,316.018c नेदं जन्म समासाद्य वैरं कुर्वीत केन चित् 12,316.019a आकिंचन्यं सुसंतोषो निराशीष्ट्वम् अचापलम् 12,316.019c एतद् आहुः परं श्रेय आत्मज्ञस्य जितात्मनः 12,316.020a परिग्रहं परित्यज्य भव तात जितेन्द्रियः 12,316.020c अशोकं स्थानम् आतिष्ठ इह चामुत्र चाभयम् 12,316.021a निरामिषा न शोचन्ति त्यजेहामिषम् आत्मनः 12,316.021c परित्यज्यामिषं सौम्य दुःखतापाद् विमोक्ष्यसे 12,316.022a तपोनित्येन दान्तेन मुनिना संयतात्मना 12,316.022c अजितं जेतुकामेन भाव्यं सङ्गेष्व् असङ्गिना 12,316.023a गुणसङ्गेष्व् अनासक्त एकचर्यारतः सदा 12,316.023c ब्राह्मणे नचिराद् एव सुखम् आयात्य् अनुत्तमम् 12,316.024a द्वंद्वारामेषु भूतेषु य एको रमते मुनिः 12,316.024c विद्धि प्रज्ञानतृप्तं तं ज्ञानतृप्तो न शोचति 12,316.025a शुभैर् लभति देवत्वं व्यामिश्रैर् जन्म मानुषम् 12,316.025c अशुभैश् चाप्य् अधोजन्म कर्मभिर् लभते ऽवशः 12,316.026a तत्र मृत्युजरादुःखैः सततं समभिद्रुतः 12,316.026c संसारे पच्यते जन्तुस् तत् कथं नावबुध्यसे 12,316.027a अहिते हितसंज्ञस् त्वम् अध्रुवे ध्रुवसंज्ञकः 12,316.027c अनर्थे चार्थसंज्ञस् त्वं किमर्थं नावबुध्यसे 12,316.028a संवेष्ट्यमानं बहुभिर् मोहतन्तुभिर् आत्मजैः 12,316.028c कोशकारवद् आत्मानं वेष्टयन् नावबुध्यसे 12,316.029a अलं परिग्रहेणेह दोषवान् हि परिग्रहः 12,316.029c कृमिर् हि कोशकारस् तु बध्यते स्वपरिग्रहात् 12,316.030a पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः 12,316.030c सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव 12,316.031a महाजालसमाकृष्टान् स्थले मत्स्यान् इवोद्धृतान् 12,316.031c स्नेहजालसमाकृष्टान् पश्य जन्तून् सुदुःखितान् 12,316.032a कुटुम्बं पुत्रदारं च शरीरं द्रव्यसंचयाः 12,316.032c पारक्यम् अध्रुवं सर्वं किं स्वं सुकृतदुष्कृतम् 12,316.033a यदा सर्वं परित्यज्य गन्तव्यम् अवशेन ते 12,316.033c अनर्थे किं प्रसक्तस् त्वं स्वम् अर्थं नानुतिष्ठसि 12,316.034a अविश्रान्तम् अनालम्बम् अपाथेयम् अदैशिकम् 12,316.034c तमःकान्तारम् अध्वानं कथम् एको गमिष्यसि 12,316.035a न हि त्वा प्रस्थितं कश् चित् पृष्ठतो ऽनुगमिष्यति 12,316.035c सुकृतं दुष्कृतं च त्वा यास्यन्तम् अनुयास्यति 12,316.036a विद्या कर्म च शौर्यं च ज्ञानं च बहुविस्तरम् 12,316.036c अर्थार्थम् अनुसार्यन्ते सिद्धार्थस् तु विमुच्यते 12,316.037a निबन्धनी रज्जुर् एषा या ग्रामे वसतो रतिः 12,316.037c छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः 12,316.037d*0793_01 तुल्यजातिवयोरूपान् हुतान् पश्यसि मृत्युना 12,316.037d*0793_02 न च नामास्ति निर्वेदो लौहं हि हृदयं तव 12,316.038a रूपकूलां मनःस्रोतां स्पर्शद्वीपां रसावहाम् 12,316.038c गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरावहाम् 12,316.039a क्षमारित्रां सत्यमयीं धर्मस्थैर्यवटाकराम् 12,316.039c त्यागवाताध्वगां शीघ्रां बुद्धिनावा नदीं तरेत् 12,316.040a त्यज धर्मम् अधर्मं च उभे सत्यानृते त्यज 12,316.040c उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज 12,316.041a त्यज धर्मम् असंकल्पाद् अधर्मं चाप्य् अहिंसया 12,316.041c उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात् 12,316.042a अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् 12,316.042c चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः 12,316.043a जराशोकसमाविष्टं रोगायतनम् आतुरम् 12,316.043c रजस्वलम् अनित्यं च भूतावासं समुत्सृज 12,316.044a इदं विश्वं जगत् सर्वम् अजगच् चापि यद् भवेत् 12,316.044c महाभूतात्मकं सर्वं महद् यत् परमाणु यत् 12,316.044d*0794_01 महाभूतानि खं वायुर् अग्निर् आपस् तथा मही 12,316.044d*0794_02 षष्ठस् तु चेतना या तु आत्मा सप्तम उच्यते 12,316.044d*0794_03 अष्टमं तु मनो ज्ञेयं बुद्धिस् तु नवमी स्मृता 12,316.045a इन्द्रियाणि च पञ्चैव तमः सत्त्वं रजस् तथा 12,316.045c इत्य् एष सप्तदशको राशिर् अव्यक्तसंज्ञकः 12,316.046a सर्वैर् इहेन्द्रियार्थैश् च व्यक्ताव्यक्तैर् हि संहितः 12,316.046c पञ्चविंशक इत्य् एष व्यक्ताव्यक्तमयो गुणः 12,316.047a एतैः सर्वैः समायुक्तः पुमान् इत्य् अभिधीयते 12,316.047c त्रिवर्गो ऽत्र सुखं दुःखं जीवितं मरणं तथा 12,316.048a य इदं वेद तत्त्वेन स वेद प्रभवाप्ययौ 12,316.048c पाराशर्येह बोद्धव्यं ज्ञानानां यच् च किं चन 12,316.049a इन्द्रियैर् गृह्यते यद् यत् तत् तद् व्यक्तम् इति स्थितिः 12,316.049c अव्यक्तम् इति विज्ञेयं लिङ्गग्राह्यम् अतीन्द्रियम् 12,316.050a इन्द्रियैर् नियतैर् देही धाराभिर् इव तर्प्यते 12,316.050c लोके विततम् आत्मानं लोकं चात्मनि पश्यति 12,316.051a परावरदृशः शक्तिर् ज्ञानवेलां न पश्यति 12,316.051c पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा 12,316.052a ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते 12,316.052c ज्ञानेन विविधान् क्लेशान् अतिवृत्तस्य मोहजान् 12,316.052e लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते 12,316.053a अनादिनिधनं जन्तुम् आत्मनि स्थितम् अव्ययम् 12,316.053c अकर्तारम् अमूर्तं च भगवान् आह तीर्थवित् 12,316.054a यो जन्तुः स्वकृतैस् तैस् तैः कर्मभिर् नित्यदुःखितः 12,316.054c स दुःखप्रतिघातार्थं हन्ति जन्तून् अनेकधा 12,316.055a ततः कर्म समादत्ते पुनर् अन्यन् नवं बहु 12,316.055c तप्यते ऽथ पुनस् तेन भुक्त्वापथ्यम् इवातुरः 12,316.056a अजस्रम् एव मोहार्तो दुःखेषु सुखसंज्ञितः 12,316.056c बध्यते मथ्यते चैव कर्मभिर् मन्थवत् सदा 12,316.057a ततो निवृत्तो बन्धात् स्वात् कर्मणाम् उदयाद् इह 12,316.057c परिभ्रमति संसारं चक्रवद् बहुवेदनः 12,316.058a स त्वं निवृत्तबन्धस् तु निवृत्तश् चापि कर्मतः 12,316.058c सर्ववित् सर्वजित् सिद्धो भव भावविवर्जितः 12,316.059a संयमेन नवं बन्धं निवर्त्य तपसो बलात् 12,316.059c संप्राप्ता बहवः सिद्धिम् अप्य् अबाधां सुखोदयाम् 12,317.001 नारद उवाच 12,317.001a अशोकं शोकनाशार्थं शास्त्रं शान्तिकरं Óivam 12,317.001c निशम्य लभते बुद्धिं तां लब्ध्वा सुखम् एधते 12,317.002a शोकस्थानसहस्राणि भयस्थानशतानि च 12,317.002c दिवसे दिवसे mƬham आविशन्ति न पण्डितम् 12,317.003a तस्माद् अनिष्टनाशार्थम् इतिहासं निबोध मे 12,317.003c तिष्ठते चेद् वशे बुद्धिर् लभते शोकनाशनम् 12,317.004a अनिष्टसंप्रयोगाच् च विप्रयोगात् प्रियस्य च 12,317.004c मनुष्या मानसैर् दुःखैर् युज्यन्ते अल्पबुद्धयः 12,317.005a द्रव्येषु समतीतेषु ये गुणास् तान् न चिन्तयेत् 12,317.005c तान् अनाद्रियमाणस्य स्नेहबन्धः प्रमुच्यते 12,317.006a दोषदर्शी भवेत् तत्र यत्र रागः प्रवर्तते 12,317.006c अनिष्टवद् धितं पश्येत् तथा क्षिप्रं विरज्यते 12,317.007a नार्थो न धर्मो न यशो यो ऽतीतम् अनुशोचति 12,317.007c अप्य् अभावेन युज्येत तच् चास्य न निवर्तते 12,317.008a गुणैर् भूतानि युज्यन्ते वियुज्यन्ते तथैव च 12,317.008c सर्वाणि नैतद् एकस्य शोकस्थानं हि विद्यते 12,317.009a मृतं वा यदि वा नष्टं यो ऽतीतम् अनुशोचति 12,317.009c दुःखेन लभते दुःखं द्वाव् अनर्थौ प्रपद्यते 12,317.010a नाश्रु कुर्वन्ति ये बुद्ध्या दृष्ट्वा लोकेषु संततिम् 12,317.010c सम्यक् प्रपश्यतः सर्वं नाश्रुकर्मोपपद्यते 12,317.011a दुःखोपघाते शारीरे मानसे वाप्य् उपस्थिते 12,317.011c यस्मिन् न शक्यते कर्तुं यत्नस् तन् नानुचिन्तयेत् 12,317.012a भैषज्यम् एतद् दुःखस्य यद् एतन् नानुचिन्तयेत् 12,317.012c चिन्त्यमानं हि न व्येति भूयश् चापि प्रवर्धते 12,317.013a प्रज्ञया मानसं दुःखं हन्याच् छारीरम् औषधैः 12,317.013c एतद् विज्ञानसामर्थ्यं न बालैः समताम् इयात् 12,317.014a अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः 12,317.014c आरोग्यं प्रियसंवासो गृध्येत् तत्र न पण्डितः 12,317.015a न जानपदिकं दुःखम् एकः शोचितुम् अर्हति 12,317.015c अशोचन् प्रतिकुर्वीत यदि पश्येद् उपक्रमम् 12,317.016a सुखाद् बहुतरं दुःखं जीविते नात्र संशयः 12,317.016c स्निग्धत्वं चेन्द्रियार्थेषु मोहान् मरणम् अप्रियम् 12,317.017a परित्यजति यो दुःखं सुखं वाप्य् उभयं नरः 12,317.017c अभ्येति ब्रह्म सो ऽत्यन्तं न तं शोचन्ति पण्डिताः 12,317.018a दुःखम् अर्था हि त्यज्यन्ते पालने न च ते सुखाः 12,317.018c दुःखेन चाधिगम्यन्ते नाशम् एषां न चिन्तयेत् 12,317.019a अन्याम् अन्यां धनावस्थां प्राप्य वैशेषिकीं नराः 12,317.019c अतृप्ता यान्ति विध्वंसं संतोषं यान्ति पण्डिताः 12,317.020a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 12,317.020c संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् 12,317.021a अन्तो नास्ति पिपासायास् तुष्टिस् तु परमं सुखम् 12,317.021c तस्मात् संतोषम् एवेह धनं पश्यन्ति पण्डिताः 12,317.022a निमेषमात्रम् अपि हि वयो गच्छन् न तिष्ठति 12,317.022c स्वशरीरेष्व् अनित्येषु नित्यं किम् अनुचिन्तयेत् 12,317.023a भूतेष्व् अभावं संचिन्त्य ये बुद्ध्वा तमसः परम् 12,317.023c न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् 12,317.024a संचिन्वानकम् एवैनं कामानाम् अवितृप्तकम् 12,317.024c व्याघ्रः पशुम् इवासाद्य मृत्युर् आदाय गच्छति 12,317.025a अथाप्य् उपायं संपश्येद् दुःखस्य परिमोक्षणे 12,317.025c अशोचन्न् आरभेतैव युक्तश् चाव्यसनी भवेत् 12,317.026a शब्दे स्पर्शे च रूपे च गन्धेषु च रसेषु च 12,317.026c नोपभोगात् परं किं चिद् धनिनो वाधनस्य वा 12,317.027a प्राक् संप्रयोगाद् भूतानां नास्ति दुःखम् अनामयम् 12,317.027c विप्रयोगात् तु सर्वस्य न शोचेत् प्रकृतिस्थितः 12,317.028a धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा 12,317.028c चक्षुःश्रोत्रे च मनसा मनो वाचं च विद्यया 12,317.029a प्रणयं प्रतिसंहृत्य संस्तुतेष्व् इतरेषु च 12,317.029c विचरेद् असमुन्नद्धः स सुखी स च पण्डितः 12,317.030a अध्यात्मरतिर् आसीनो निरपेक्षो निरामिषः 12,317.030c आत्मनैव सहायेन यश् चरेत् स सुखी भवेत् 12,318.001 नारद उवाच 12,318.001a सुखदुःखविपर्यासो यदा समुपपद्यते 12,318.001c नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम् 12,318.002a स्वभावाद् यत्नम् आतिष्ठेद् यत्नवान् नावसीदति 12,318.002c जरामरणरोगेभ्यः प्रियम् आत्मानम् उद्धरेत् 12,318.003a रुजन्ति हि शरीराणि रोगाः शारीरमानसाः 12,318.003c सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः 12,318.004a व्याधितस्य विवित्साभिस् त्रस्यतो जीवितैषिणः 12,318.004c अवशस्य विनाशाय शरीरम् अपकृष्यते 12,318.005a स्रवन्ति न निवर्तन्ते स्रोतांसि सरिताम् इव 12,318.005c आयुर् आदाय मर्त्यानां रात्र्यहानि पुनः पुनः 12,318.006a व्यत्ययो ह्य् अयम् अत्यन्तं पक्षयोः शुक्लकृष्णयोः 12,318.006c जातं मर्त्यं जरयति निमेषं नावतिष्ठते 12,318.007a सुखदुःखानि भूतानाम् अजरो जरयन्न् असौ 12,318.007c आदित्यो ह्य् अस्तम् अभ्येति पुनः पुनर् उदेति च 12,318.008a अदृष्टपूर्वान् आदाय भावान् अपरिशङ्कितान् 12,318.008c इष्टानिष्टान् मनुष्याणाम् अस्तं गच्छन्ति रात्रयः 12,318.009a यो यम् इच्छेद् यथाकामं कामानां तत् तद् आप्नुयात् 12,318.009c यदि स्यान् न पराधीनं पुरुषस्य क्रियाफलम् 12,318.010a संयताश् च हि दक्षाश् च मतिमन्तश् च मानवाः 12,318.010c दृश्यन्ते निष्फलाः सन्तः प्रहीणाश् च स्वकर्मभिः 12,318.011a अपरे बालिशाः सन्तो निर्गुणाः पुरुषाधमाः 12,318.011c आशीर्भिर् अप्य् असंयुक्ता दृश्यन्ते सर्वकामिनः 12,318.012a भूतानाम् अपरः कश् चिद् धिंसायां सततोत्थितः 12,318.012c वञ्चनायां च लोकस्य स सुखेष्व् एव जीर्यते 12,318.013a अचेष्टमानम् आसीनं श्रीः कं चिद् उपतिष्ठति 12,318.013c कश् चित् कर्मानुसृत्यान्यो न प्राप्यम् अधिगच्छति 12,318.014a अपराधं समाचक्ष्व पुरुषस्य स्वभावतः 12,318.014c शुक्रम् अन्यत्र संभूतं पुनर् अन्यत्र गच्छति 12,318.015a तस्य योनौ प्रसक्तस्य गर्भो भवति वा न वा 12,318.015c आम्रपुष्पोपमा यस्य निवृत्तिर् उपलभ्यते 12,318.016a केषां चित् पुत्रकामानाम् अनुसंतानम् इच्छताम् 12,318.016c सिद्धौ प्रयतमानानां नैवाण्डम् उपजायते 12,318.017a गर्भाच् चोद्विजमानानां क्रुद्धाद् आशीविषाद् इव 12,318.017c Ãyu«mä जायते पुत्रः कथं प्रेतः पितैव सः 12,318.018a देवान् इष्ट्वा तपस् तप्त्वा कृपणैः पुत्रगृद्धिभिः 12,318.018c दश मासान् परिधृता जायन्ते कुलपांसनाः 12,318.019a अपरे धनधान्यानि भोगांश् च पितृसंचितान् 12,318.019c विपुलान् अभिजायन्ते लब्धास् तैर् एव मङ्गलैः 12,318.020a अन्योन्यं समभिप्रेत्य मैथुनस्य समागमे 12,318.020c उपद्रव इवाविष्टो योनिं गर्भः प्रपद्यते 12,318.021a शीर्णं परशरीरेण निच्छवीकं शरीरिणम् 12,318.021c प्राणिनां प्राणसंरोधे मांसश्लेष्मविचेष्टितम् 12,318.022a निर्दग्धं परदेहेन परदेहं चलाचलम् 12,318.022c विनश्यन्तं विनाशान्ते नावि नावम् इवाहितम् 12,318.023a संगत्या जठरे न्यस्तं रेतोबिन्दुम् अचेतनम् 12,318.023c केन यत्नेन जीवन्तं गर्भं त्वम् इह पश्यसि 12,318.024a अन्नपानानि जीर्यन्ते यत्र भक्षाश् च भक्षिताः 12,318.024c तस्मिन्न् एवोदरे गर्भः किं नान्नम् इव जीर्यते 12,318.025a गर्भमूत्रपुरीषाणां स्वभावनियता गतिः 12,318.025c धारणे वा विसर्गे वा न कर्तुर् विद्यते वशः 12,318.026a स्रवन्ति ह्य् उदराद् गर्भा जायमानास् तथापरे 12,318.026c आगमेन सहान्येषां विनाश उपपद्यते 12,318.027a एतस्माद् योनिसंबन्धाद् यो जीवन् परिमुच्यते 12,318.027c प्रजां च लभते कां चित् पुनर् द्वंद्वेषु मज्जति 12,318.028a शतस्य सहजातस्य सप्तमीं दशमीं दशाम् 12,318.028c प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः 12,318.029a नाभ्युत्थाने मनुष्याणां योगाः स्युर् नात्र संशयः 12,318.029c व्याधिभिश् च विमथ्यन्ते व्यालैः क्षुद्रमृगा इव 12,318.030a व्याधिभिर् भक्ष्यमाणानां त्यजतां विपुलं धनम् 12,318.030c वेदनां नापकर्षन्ति यतमानाश् चिकित्सकाः 12,318.031a ते चापि निपुणा वैद्याः कुशलाः संभृतौषधाः 12,318.031c व्याधिभिः परिकृष्यन्ते मृगा व्याधैर् इवार्दिताः 12,318.032a ते पिबन्तः कषायांश् च सर्पींषि विविधानि च 12,318.032c दृश्यन्ते जरया भग्ना नागा नागैर् इवोत्तमैः 12,318.033a के वा भुवि चिकित्सन्ते रोगार्तान् मृगपक्षिणः 12,318.033c श्वापदानि दरिद्रांश् च प्रायो नार्ता भवन्ति ते 12,318.034a घोरान् अपि दुराधर्षान् नृपतीन् उग्रतेजसः 12,318.034c आक्रम्य रोग आदत्ते पशून् पशुपचो यथा 12,318.035a इति लोकम् अनाक्रन्दं मोहशोकपरिप्लुतम् 12,318.035c स्रोतसा सहसा क्षिप्तं ह्रियमाणं बलीयसा 12,318.036a न धनेन न राज्येन नोग्रेण तपसा तथा 12,318.036c स्वभावा व्यतिवर्तन्ते ये नियुक्ताः शरीरिषु 12,318.037a न म्रियेरन् न जीर्येरन् सर्वे स्युः सर्वकामिकाः 12,318.037c नाप्रियं प्रतिपश्येयुर् उत्थानस्य फलं प्रति 12,318.038a उपर्य् उपरि लोकस्य सर्वो भवितुम् इच्छति 12,318.038c यतते च यथाशक्ति न च तद् वर्तते तथा 12,318.039a ऐश्वर्यमदमत्तांश् च मत्तान् मद्यमदेन च 12,318.039c अप्रमत्ताः शठाः क्रूरा विक्रान्ताः पर्युपासते 12,318.040a क्लेशाः प्रतिनिवर्तन्ते केषां चिद् असमीक्षिताः 12,318.040c स्वं स्वं च पुनर् अन्येषां न किं चिद् अभिगम्यते 12,318.041a महच् च फलवैषम्यं दृश्यते कर्मसंधिषु 12,318.041c वहन्ति शिबिकाम् अन्ये यान्त्य् अन्ये शिबिकागताः 12,318.042a सर्वेषाम् ऋद्धिकामानाम् अन्ये रथपुरःसराः 12,318.042c मनुजाश् च शतस्त्रीकाः शतशो विधवाः स्त्रियः 12,318.043a द्वंद्वारामेषु भूतेषु गच्छन्त्य् एकैकशो नराः 12,318.043c इदम् अन्यत् परं पश्य मात्र मोहं करिष्यसि 12,318.044a त्यज धर्मम् अधर्मं च उभे सत्यानृते त्यज 12,318.044c उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज 12,318.045a एतत् ते परमं गुह्यम् आख्यातम् ऋषिसत्तम 12,318.045c येन देवाः परित्यज्य मर्त्यलोकं दिवं गताः 12,318.046 भीष्म उवाच 12,318.046a नारदस्य वचः श्रुत्वा शुकः परमबुद्धिमान् 12,318.046c संचिन्त्य मनसा धीरो निश्चयं नाध्यगच्छत 12,318.047a पुत्रदारैर् महान् क्लेशो विद्याम्नाये mahä श्रमः 12,318.047c किं नु स्याच् छाश्वतं स्थानम् अल्पक्लेशं महोदयम् 12,318.048a ततो मुहूर्तं संचिन्त्य निश्चितां गतिम् आत्मनः 12,318.048c परावरज्ञो धर्मस्य परां नैःश्रेयसीं गतिम् 12,318.049a कथं त्व् अहम् असंक्लिष्टो गच्छेयं परमां गतिम् 12,318.049c नावर्तेयं यथा भूयो योनिसंसारसागरे 12,318.050a परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः 12,318.050c सर्वसङ्गान् परित्यज्य निश्चितां मनसो गतिम् 12,318.051a तत्र यास्यामि यत्रात्मा शमं मे ऽधिगमिष्यति 12,318.051c अक्षयश् चाव्ययश् चैव यत्र स्थास्यामि शाश्वतः 12,318.052a न तु योगम् ऋते शक्या प्राप्तुं सा परमा गतिः 12,318.052c अवबन्धो हि मुक्तस्य कर्मभिर् नोपपद्यते 12,318.053a तस्माद् योगं समास्थाय त्यक्त्वा गृहकलेवरम् 12,318.053c वायुभूतः प्रवेक्ष्यामि तेजोराशिं दिवाकरम् 12,318.054a न ह्य् एष क्षयम् आप्नोति सोमः सुरगणैर् यथा 12,318.054c कम्पितः पतते भूमिं पुनश् चैवाधिरोहति 12,318.054e क्षीयते हि सदा सोमः पुनश् चैवाभिपूर्यते 12,318.054f*0795_01 नेच्छाम्य् एवं विदित्वैते ह्रासवृद्धी पुनः पुनः 12,318.055a रविस् तु संतापयति लोकान् रश्मिभिर् उल्बणैः 12,318.055c सर्वतस् तेज आदत्ते नित्यम् अक्षयमण्डलः 12,318.056a अतो मे रोचते गन्तुम् आदित्यं दीप्ततेजसम् 12,318.056c अत्र वत्स्यामि दुर्धर्षो निःसङ्गेनान्तरात्मना 12,318.056d*0796_01 सूर्यस्य तपतश् चाहं जगत् स्थावरजङ्गमम् 12,318.057a सूर्यस्य सदने चाहं निक्षिप्येदं कलेवरम् 12,318.057c ऋषिभिः सह यास्यामि सौरं तेजो ऽतिदुःसहम् 12,318.058a आपृच्छामि नगान् नागान् गिरीन् उर्वीं दिशो दिवम् 12,318.058c देवदानवगन्धर्वान् पिशाचोरगराक्षसान् 12,318.059a लोकेषु सर्वभूतानि प्रवेक्ष्यामि नसंशयः 12,318.059c पश्यन्तु योगवीर्यं मे सर्वे देवाः सहर्षिभिः 12,318.060a अथानुज्ञाप्य तम् ऋषिं नारदं लोकविश्रुतम् 12,318.060c तस्माद् अनुज्ञां संप्राप्य जगाम पितरं प्रति 12,318.061a सो ऽभिवाद्य महात्मानम् ऋषिं द्वैपायनं मुनिम् 12,318.061c शुकः प्रदक्षिणीकृत्य कृष्णम् आपृष्टवान् मुनिः 12,318.062a श्रुत्वा ऋषिस् तद् वचनं शुकस्य; प्रीतो महात्मा पुनर् आह चैनम् 12,318.062c भो भोः पुत्र स्थीयतां तावद् अद्य; यावच् चक्षुः प्रीणयामि त्वदर्थम् 12,318.062d*0797_01 एवम् उक्तः पितुस् तेन स्नेहयुक्तेन चेतसा 12,318.062d*0797_02 नैवेच्छाम् अकरोत् तस्य निःसङ्गेनान्तरात्मना 12,318.063a निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तबन्धनः 12,318.063c मोक्षम् एवानुसंचिन्त्य गमनाय मनो दधे 12,318.063e पितरं संपरित्यज्य जगाम द्विजसत्तमः 12,318.063f*0798_01 कैलासपृष्ठं विपुलं सिद्धसंघैर् निषेवितम् 12,319.001 भीष्म उवाच 12,319.001a गिरिपृष्ठं समारुह्य सुतो व्यासस्य भारत 12,319.001c समे देशे विविक्ते च निःशलाक उपाविशत् 12,319.002a धारयाम् आस चात्मानं यथाशास्त्रं महामुनिः 12,319.002c पादात् प्रभृतिगात्रेषु क्रमेण क्रमयोगवित् 12,319.003a ततः स प्राङ्मुखो विद्वान् आदित्ये नचिरोदिते 12,319.003c पाणिपादं समाधाय विनीतवद् उपाविशत् 12,319.004a न तत्र पक्षिसंघातो न शब्दो नापि दर्शनम् 12,319.004c यत्र वैयासकिर् धीमान् योक्तुं समुपचक्रमे 12,319.005a स ददर्श तदात्मानं सर्वसङ्गविनिःसृतम् 12,319.005c प्रजहास ततो हासं शुकः संप्रेक्ष्य भास्करम् 12,319.006a स पुनर् योगम् आस्थाय मोक्षमार्गोपलब्धये 12,319.006c महायोगीश्वरो भूत्वा सो ऽत्यक्रामद् विहायसम् 12,319.007a ततः प्रदक्षिणं कृत्वा देवर्षिं नारदं तदा 12,319.007c निवेदयाम् आस तदा स्वं योगं परमर्षये 12,319.008a दृष्टो मार्गः प्रवृत्तो ऽस्मि स्वस्ति ते ऽस्तु तपोधन 12,319.008c त्वत्प्रसादाद् गमिष्यामि गतिम् इष्टां महाद्युते 12,319.009a नारदेनाभ्यनुज्ञातस् ततो द्वैपायनात्मजः 12,319.009c अभिवाद्य पुनर् योगम् आस्थायाकाशम् आविशत् 12,319.010a कैलासपृष्ठाद् उत्पत्य स पपात दिवं तदा 12,319.010c अन्तरिक्षचरः श्रीमान् व्यासपुत्रः सुनिश्चितः 12,319.011a तम् उद्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम् 12,319.011c ददृशुः सर्वभूतानि मनोमारुतरंहसम् 12,319.012a व्यवसायेन लोकांस् त्रीन् सर्वान् सो ऽथ विचिन्तयन् 12,319.012c आस्थितो दिव्यम् अध्वानं पावकार्कसमप्रभः 12,319.013a तम् एकमनसं यान्तम् अव्यग्रम् अकुतोभयम् 12,319.013c ददृशुः सर्वभूतानि जङ्गमानीतराणि च 12,319.014a यथाशक्ति यथान्यायं पूजयां चक्रिरे तदा 12,319.014c पुष्पवर्षैश् च दिव्यैस् तम् अवचक्रुर् दिवौकसः 12,319.015a तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः 12,319.015c ऋषयश् चैव संसिद्धाः परं विस्मयम् आगताः 12,319.016a अन्तरिक्षचरः को ऽयं तपसा सिद्धिम् आगतः 12,319.016c अधःकायोर्ध्ववक्त्रश् च नेत्रैः समभिवाह्यते 12,319.017a ततः परमधीरात्मा त्रिषु लोकेषु विश्रुतः 12,319.017c भास्करं समुदीक्षन् स प्राङ्मुखो वाग्यतो ऽगमत् 12,319.017e शब्देनाकाशम् अखिलं पूरयन्न् इव सर्वतः 12,319.018a तम् आपतन्तं सहसा दृष्ट्वा सर्वाप्सरोगणाः 12,319.018c संभ्रान्तमनसो राजन्न् आसन् परमविस्मिताः 12,319.018e pa¤cacƬÃprabh­tayo भृशम् उत्फुल्ललोचनाः 12,319.019a दैवतं कतमं ह्य् एतद् उत्तमां गतिम् आस्थितम् 12,319.019c सुनिश्चितम् इहायाति विमुक्तम् इव निःस्पृहम् 12,319.020a ततः समतिचक्राम मलयं नाम पर्वतम् 12,319.020c उर्वशी पूर्वचित्तिश् च यं नित्यम् उपसेवते 12,319.020e ते स्म ब्रह्मर्षिपुत्रस्य विस्मयं ययतुः परम् 12,319.021a अहो बुद्धिसमाधानं वेदाभ्यासरते द्विजे 12,319.021c अचिरेणैव कालेन नभश् चरति चन्द्रवत् 12,319.021e पितृशुश्रूषया सिद्धिं संप्राप्तो ऽयम् अनुत्तमाम् 12,319.022a पितृभक्तो दृढतपाः पितुः सुदयितः सुतः 12,319.022b*0799_01 k­täjalipuÂÃ÷ सर्वे तुष्टुवुर् हृष्टमानसाः 12,319.022c अनन्यमनसा तेन कथं पित्रा विवर्जितः 12,319.023a उर्वश्या वचनं श्रुत्वा शुकः परमधर्मवित् 12,319.023c उदैक्षत दिशः सर्वा वचने गतमानसः 12,319.024a सो ऽन्तरिक्षं महीं चैव सशैलवनकाननाम् 12,319.024c आलोकयाम् आस तदा सरांसि सरितस् तथा 12,319.025a ततो द्वैपायनसुतं बहुमानपुरःसरम् 12,319.025c k­täjalipuÂÃ÷ सर्वा निरीक्षन्ते स्म देवताः 12,319.026a अब्रवीत् तास् तदा वाक्यं शुकः परमधर्मवित् 12,319.026c पिता यद्य् अनुगच्छेन् मां क्रोशमानः शुकेति वै 12,319.027a ततः प्रतिवचो देयं सर्वैर् एव समाहितैः 12,319.027c एतन् मे स्नेहतः सर्वे वचनं कर्तुम् अर्हथ 12,319.028a शुकस्य वचनं श्रुत्वा दिशः सवनकाननाः 12,319.028c समुद्राः सरितः शैलाः प्रत्यूचुस् तं समन्ततः 12,319.029a यथाज्ञापयसे विप्र bìham एवं भविष्यति 12,319.029c ऋषेर् व्याहरतो वाक्यं प्रतिवक्ष्यामहे वयम् 12,320.001 भीष्म उवाच 12,320.001a इत्य् एवम् उक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः 12,320.001c प्रातिष्ठत शुकः सिद्धिं हित्वा लोकांश् चतुर्विधान् 12,320.002a तमो ह्य् अष्टविधं हित्वा जहौ पञ्चविधं रजः 12,320.002c ततः सत्त्वं जहौ धीमांस् तद् अद्भुतम् इवाभवत् 12,320.003a ततस् तस्मिन् पदे नित्ये निर्गुणे लिङ्गवर्जिते 12,320.003c ब्रह्मणि प्रत्यतिष्ठत् स विधूमो ऽग्निर् इव ज्वलन् 12,320.004a उल्कापाता दिशां दाहा भूमिकम्पास् तथैव च 12,320.004c प्रादुर्भूताः क्षणे तस्मिंस् तद् अद्भुतम् इवाभवत् 12,320.005a द्रुमाः शाखाश् च मुमुचुः शिखराणि च पर्वताः 12,320.005c निर्घातशब्दैश् च गिरिर् हिमवान् दीर्यतीव ह 12,320.006a न बभासे सहस्रांशुर् न जज्वाल च पावकः 12,320.006c ह्रदाश् च सरितश् चैव चुक्षुभुः सागरास् तथा 12,320.007a ववर्ष वासवस् तोयं रसवच् च सुगन्धि च 12,320.007c ववौ समीरणश् चापि दिव्यगन्धवहः Óuci÷ 12,320.008a स शृङ्गे ऽप्रतिमे दिव्ये हिमवन् मेरुसंभवे 12,320.008c संश्लिष्टे श्वेतपीते द्वे रुक्मरूप्यमये Óubhe 12,320.009a शतयोजनविस्तारे तिर्यग् ऊर्ध्वं च भारत 12,320.009c उदीचीं दिशम् आश्रित्य रुचिरे संददर्श ह 12,320.010a सो ऽविशङ्केन मनसा तथैवाभ्यपतच् छुकः 12,320.010c ततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृते 12,320.010e अदृश्येतां महाराज तद् अद्भुतम् इवाभवत् 12,320.011a ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः 12,320.011c न च प्रतिजघानास्य स गतिं पर्वतोत्तमः 12,320.012a ततो महान् अभूच् छब्दो दिवि सर्वदिवौकसाम् 12,320.012c गन्धर्वाणाम् ऋषीणां च ये च शैलनिवासिनः 12,320.013a दृष्ट्वा शुकम् अतिक्रान्तं पर्वतं च द्विधाकृतम् 12,320.013c साधु साध्व् इति तत्रासीन् नादः सर्वत्र भारत 12,320.014a स पूज्यमानो देवैश् च गन्धर्वैर् ऋषिभिस् तथा 12,320.014c यक्षराक्षससंघैश् च विद्याधरगणैस् तथा 12,320.015a दिव्यैः पुष्पैः समाकीर्णम् अन्तरिक्षं समन्ततः 12,320.015c आसीत् किल महाराज शुकाभिपतने तदा 12,320.016a ततो मन्दाकिनीं रम्याम् उपरिष्टाद् अभिव्रजन् 12,320.016c शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम् 12,320.017a तस्यां krŬanty अभिरताः स्नान्ति चैवाप्सरोगणाः 12,320.017c शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः 12,320.018a तं प्रक्रमन्तम् आज्ञाय पिता स्नेहसमन्वितः 12,320.018c उत्तमां गतिम् आस्थाय पृष्ठतो ऽनुससार ह 12,320.019a शुकस् तु मारुताद् ऊर्ध्वं गतिं कृत्वान्तरिक्षगाम् 12,320.019c दर्शयित्वा प्रभावं स्वं सर्वभूतो ऽभवत् तदा 12,320.020a महायोगगतिं त्व् अग्र्यां व्यासोत्थाय महातपाः 12,320.020c निमेषान्तरमात्रेण शुकाभिपतनं ययौ 12,320.021a स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम् 12,320.021c शशंसुर् ऋषयस् तस्मै कर्म पुत्रस्य तत् तदा 12,320.022a ततः शुकेति दीर्घेण शैक्षेणाक्रन्दितस् तदा 12,320.022c स्वयं पित्रा स्वरेणोच्चैस् त्रींल् लोकान् अनुनाद्य वै 12,320.023a शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः 12,320.023c pratyabhëata धर्मात्मा भोःशब्देनानुनादयन् 12,320.024a तत एकाक्षरं नादं भो इत्य् एव समीरयन् 12,320.024c प्रत्याहरज् जगत् सर्वम् उच्चैः स्थावरजङ्गमम् 12,320.025a ततः प्रभृति चाद्यापि शब्दान् उच्चारितान् पृथक् 12,320.025c गिरिगह्वरपृष्ठेषु व्याजहार शुकं प्रति 12,320.026a अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस् तदा 12,320.026c गुणान् संत्यज्य शब्दादीन् पदम् अध्यगमत् परम् 12,320.027a महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः 12,320.027c निषसाद गिरिप्रस्थे पुत्रम् एवानुचिन्तयन् 12,320.028a ततो मन्दाकिनीतीरे krŬanto ऽप्सरसां गणाः 12,320.028c आसाद्य तम् ऋषिं सर्वाः संभ्रान्ता गतचेतसः 12,320.029a जले निलिल्यिरे काश् चित् काश् चिद् गुल्मान् प्रपेदिरे 12,320.029c वसनान्य् आददुः काश् चिद् दृष्ट्वा तं मुनिसत्तमम् 12,320.030a तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा 12,320.030c सक्तताम् आत्मनश् चैव प्रीतो ऽभूद् vrŬitaÓ च ह 12,320.031a तं देवगन्धर्ववृतो महर्षिगणपूजितः 12,320.031c पिनाकहस्तो भगवान् अभ्यागच्छत शंकरः 12,320.032a तम् उवाच महादेवः सान्त्वपूर्वम् इदं वचः 12,320.032c पुत्रशोकाभिसंतप्तं कृष्णद्वैपायनं तदा 12,320.033a अग्नेर् भूमेर् अपां वायोर् अन्तरिक्षस्य चैव ह 12,320.033c वीर्येण सदृशः पुत्रस् त्वया मत्तः पुरा वृतः 12,320.034a स तथालक्षणो जातस् तपसा तव संभृतः 12,320.034c मम चैव प्रभावेन ब्रह्मतेजोमयः Óuci÷ 12,320.035a स गतिं परमां प्राप्तो दुष्प्रापाम् अजितेन्द्रियैः 12,320.035c दैवतैर् अपि विप्रर्षे तं त्वं किम् अनुशोचसि 12,320.036a यावत् स्थास्यन्ति गिरयो यावत् स्थास्यन्ति सागराः 12,320.036c तावत् तवाक्षया कीर्तिः सपुत्रस्य भविष्यति 12,320.037a छायां स्वपुत्रसदृशीं सर्वतो ऽनपगां सदा 12,320.037c द्रक्ष्यसे त्वं च लोके ऽस्मिन् मत्प्रसादान् महामुने 12,320.038a सो ऽनुनीतो भगवता स्वयं रुद्रेण भारत 12,320.038c छायां पश्यन् समावृत्तः स मुनिः परया मुदा 12,320.039a इति जन्म गतिश् चैव शुकस्य भरतर्षभ 12,320.039c विस्तरेण मयाख्यातं यन् मां त्वं परिपृच्छसि 12,320.040a एतद् आचष्ट मे राजन् देवर्षिर् नारदः पुरा 12,320.040c व्यासश् चैव महायोगी संजल्पेषु पदे पदे 12,320.041a इतिहासम् इमं पुण्यं मोक्षधर्मार्थसंहितम् 12,320.041c धारयेद् यः शमपरः स गच्छेत् परमां गतिम् 12,321.001 युधिष्ठिर उवाच 12,321.001a गृहस्थो ब्रह्मचारी वा वानप्रस्थो ऽथ भिक्षुकः 12,321.001c य इच्छेत् सिद्धिम् आस्थातुं देवतां कां यजेत सः 12,321.002a कुतो ह्य् अस्य ध्रुवः स्वर्गः कुतो निःश्रेयसं परम् 12,321.002c विधिना केन जुहुयाद् दैवं पित्र्यं तथैव च 12,321.003a मुक्तश् च कां गतिं गच्छेन् मोक्षश् चैव किमात्मकः 12,321.003c स्वर्गतश् चैव किं कुर्याद् येन न च्यवते दिवः 12,321.004a देवतानां च को देवः पितॄणां च तथा पिता 12,321.004c तस्मात् परतरं यच् च तन् मे ब्रूहि पितामह 12,321.005 भीष्म उवाच 12,321.005a gƬhaæ मां प्रश्नवित् प्रश्नं पृच्छसे त्वम् इहानघ 12,321.005c न ह्य् एष तर्कया शक्यो वक्तुं वर्षशतैर् अपि 12,321.006a ऋते देवप्रसादाद् वा राजञ् ज्ञानागमेन वा 12,321.006c गहनं ह्य् एतद् आख्यानं व्याख्यातव्यं तवारिहन् 12,321.007a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,321.007c नारदस्य च संवादम् ऋषेर् नारायणस्य च 12,321.008a नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः 12,321.008c धर्मात्मजः संबभूव पितैवं मे 'bhyabhëata 12,321.009a कृते युगे महाराज पुरा स्वायंभुवे ऽन्तरे 12,321.009c नरो नारायणश् चैव हरिः कृष्णस् तथैव च 12,321.010a तेभ्यो नारायणनरौ तपस् तेपतुर् अव्ययौ 12,321.010c बदर्याश्रमम् आसाद्य शकटे कनकामये 12,321.011a अष्टचक्रं हि तद् यानं भूतयुक्तं मनोरमम् 12,321.011c तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ 12,321.012a तपसा तेजसा चैव दुर्निरीक्षौ सुरैर् अपि 12,321.012c यस्य प्रसादं कुर्वाते स देवौ द्रष्टुम् अर्हति 12,321.013a नूनं तयोर् अनुमते हृदि हृच्छयचोदितः 12,321.013c महामेरोर् गिरेः शृङ्गात् प्रच्युतो गन्धमादनम् 12,321.014a नारदः सुमहद् भूतं लोकान् सर्वान् अचीचरत् 12,321.014c तं देशम् अगमद् राजन् बदर्याश्रमम् आशुगः 12,321.015a तयोर् आह्निकवेलायां तस्य कौतूहलं त्व् अभूत् 12,321.015c इदं तद् आस्पदं कृत्स्नं यस्मिंल् लोकाः प्रतिष्ठिताः 12,321.016a सदेवासुरगन्धर्वाः सर्षिकिंनरलेलिहाः 12,321.016c एका मूर्तिर् इयं पूर्वं जाता भूयश् चतुर्विधा 12,321.017a धर्मस्य कुलसंतानो महान् एभिर् विवर्धितः 12,321.017c अहो ह्य् अनुगृहीतो ऽद्य धर्म एभिः सुरैर् इह 12,321.017e नरनारायणाभ्यां च कृष्णेन हरिणा तथा 12,321.018a तत्र कृष्णो हरिश् चैव कस्मिंश् चित् कारणान्तरे 12,321.018c स्थितौ धर्मोत्तरौ ह्य् एतौ तथा तपसि धिष्ठितौ 12,321.019a एतौ हि परमं धाम कानयोर् आह्निकक्रिया 12,321.019c पितरौ सर्वभूतानां दैवतं च यशस्विनौ 12,321.019e कां देवतां नु यजतः पितॄन् वा कान् महामती 12,321.020a इति संचिन्त्य मनसा भक्त्या नारायणस्य ह 12,321.020c सहसा प्रादुरभवत् समीपे देवयोस् तदा 12,321.021a कृते दैवे च पित्र्ये च ततस् ताभ्यां निरीक्षितः 12,321.021c पूजितश् चैव विधिना यथाप्रोक्तेन शास्त्रतः 12,321.022a तं दृष्ट्वा महद् आश्चर्यम् अपूर्वं विधिविस्तरम् 12,321.022c उपोपविष्टः सुप्रीतो नारदो भगवान् ऋषिः 12,321.023a नारायणं संनिरीक्ष्य प्रसन्नेनान्तरात्मना 12,321.023c नमस्कृत्वा महादेवम् इदं वचनम् अब्रवीत् 12,321.024a वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे 12,321.024c त्वम् अजः शाश्वतो धाता मतो ऽमृतम् अनुत्तमम् 12,321.024e प्रतिष्ठितं भूतभव्यं त्वयि सर्वम् इदं जगत् 12,321.025a चत्वारो ह्य् आश्रमा देव सर्वे गार्हस्थ्यमूलकाः 12,321.025c यजन्ते त्वाम् अहरहर् नानामूर्तिसमास्थितम् 12,321.026a पिता माता च सर्वस्य जगतः शाश्वतो गुरुः 12,321.026c कं त्व् अद्य यजसे देवं पितरं कं न विद्महे 12,321.026d*0800_01 कम् अर्चसि महाभाग तन् मे ब्रूहीह पृच्छतः 12,321.027 श्रीभगवान् उवाच 12,321.027a अवाच्यम् एतद् वक्तव्यम् आत्मगुह्यं सनातनम् 12,321.027c तव भक्तिमतो ब्रह्मन् वक्ष्यामि तु यथातथम् 12,321.028a यत् तत् सूक्ष्मम् अविज्ञेयम् अव्यक्तम् अचलं ध्रुवम् 12,321.028c इन्द्रियैर् इन्द्रियार्थैश् च सर्वभूतैश् च वर्जितम् 12,321.029a स ह्य् अन्तरात्मा भूतानां क्षेत्रज्ञश् चेति कथ्यते 12,321.029c त्रिगुणव्यतिरिक्तो ऽसौ पुरुषश् चेति कल्पितः 12,321.029e तस्माद् अव्यक्तम् उत्पन्नं त्रिगुणं द्विजसत्तम 12,321.030a अव्यक्ता व्यक्तभावस्था या सा प्रकृतिर् अव्यया 12,321.030c तां योनिम् आवयोर् विद्धि यो ऽसौ सदसदात्मकः 12,321.030e आवाभ्यां पूज्यते ऽसौ हि दैवे पित्र्ये च कल्पिते 12,321.031a नास्ति तस्मात् परो ऽन्यो हि पिता देवो ऽथ वा द्विजः 12,321.031c आत्मा हि नौ स विज्ञेयस् ततस् तं पूजयावहे 12,321.032a तेनैषा प्रथिता ब्रह्मन् मर्यादा लोकभाविनी 12,321.032c दैवं पित्र्यं च कर्तव्यम् इति तस्यानुशासनम् 12,321.033a ब्रह्मा स्थाणुर् मनुर् दक्षो भृगुर् धर्मस् तपो दमः 12,321.033c मरीचिर् अङ्गिरात्रिश् च पुलस्त्यः पुलहः क्रतुः 12,321.034a वसिष्ठः परमेष्ठी च विवस्वान् सोम एव च 12,321.034c कर्दमश् चापि यः प्रोक्तः क्रोधो विक्रीत एव च 12,321.035a एकविंशतिर् उत्पन्नास् ते प्रजापतयः स्मृताः 12,321.035c तस्य देवस्य मर्यादां पूजयन्ति सनातनीम् 12,321.036a दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः 12,321.036c आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः 12,321.037a स्वर्गस्था अपि ये के चित् तं नमस्यन्ति देहिनः 12,321.037c ते तत्प्रसादाद् गच्छन्ति तेनादिष्टफलां गतिम् 12,321.038a ये हीनाः सप्तदशभिर् गुणैः कर्मभिर् एव च 12,321.038c कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः 12,321.039a मुक्तानां तु गतिर् ब्रह्मन् क्षेत्रज्ञ इति कल्पितः 12,321.039c स हि सर्वगतश् चैव निर्गुणश् चैव कथ्यते 12,321.040a दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः 12,321.040c एवं ज्ञात्वा तम् आत्मानं पूजयावः सनातनम् 12,321.041a तं वेदाश् चाश्रमाश् चैव नानातनुसमास्थिताः 12,321.041c भक्त्या संपूजयन्त्य् आद्यं गतिं चैषां ददाति सः 12,321.042a ये तु तद्भाविता लोके एकान्तित्वं समास्थिताः 12,321.042c एतद् अभ्यधिकं तेषां यत् ते तं प्रविशन्त्य् उत 12,321.043a इति गुह्यसमुद्देशस् तव नारद कीर्तितः 12,321.043c भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः 12,322.001 भीष्म उवाच 12,322.001a स एवम् उक्तो द्विपदां वरिष्ठो; नारायणेनोत्तमपूरुषेण 12,322.001c जगाद वाक्यं द्विपदां वरिष्ठं; नारायणं लोकहिताधिवासम् 12,322.002a यदर्थम् आत्मप्रभवेह जन्म; तवोत्तमं धर्मगृहे चतुर्धा 12,322.002c तत् साध्यतां लोकहितार्थम् अद्य; गच्छामि द्रष्टुं प्रकृतिं तवाद्याम् 12,322.003a वेदाः स्वधीता मम लोकनाथ; तप्तं तपो नानृतम् उक्तपूर्वम् 12,322.003c पूजां गुरूणां सततं करोमि; परस्य गुह्यं न च भिन्नपूर्वम् 12,322.004a गुप्तानि चत्वारि यथागमं मे; शत्रौ च मित्रे च समो ऽस्मि नित्यम् 12,322.004c तं चादिदेवं सततं प्रपन्न; एकान्तभावेन वृणोम्य् अजस्रम् 12,322.004e एभिर् विशेषैः परिशुद्धसत्त्वः; कस्मान् न पश्येयम् अनन्तम् ÅÓam 12,322.005a तत् पारमेष्ठ्यस्य वचो निशम्य; नारायणः सात्वतधर्मगोप्ता 12,322.005b*0801_01 तस्माद् अनुज्ञां मम देहि देव 12,322.005b*0801_02 तं वै दृष्ट्वा कृतकृत्यो भवामि 12,322.005c गच्छेति तं नारदम् उक्तवान् स; संपूजयित्वात्मविधिक्रियाभिः 12,322.006a ततो विसृष्टः परमेष्ठिपुत्रः; सो ऽभ्यर्चयित्वा तम् ऋषिं पुराणम् 12,322.006c खम् उत्पपातोत्तमवेगयुक्तस्; ततो ऽधिमेरौ सहसा निलिल्ये 12,322.007a तत्रावतस्थे च मुनिर् मुहूर्तम्; एकान्तम् आसाद्य गिरेः स Ó­Çge 12,322.007c आलोकयन्न् उत्तरपश्चिमेन; ददर्श चात्यद्भुतरूपयुक्तम् 12,322.008a क्षीरोदधेर् उत्तरतो हि द्वीपः; श्वेतः स नाम्ना प्रथितो विशालः 12,322.008c मेरोः सहस्रैः स हि योजनानां; द्वात्रिंशतोर्ध्वं कविभिर् निरुक्तः 12,322.009a अतीन्द्रियाश् चानशनाश् च तत्र; निष्पन्दहीनाः सुसुगन्धिनश् च 12,322.009c श्वेताः पुमांसो गतसर्वपापाश्; चक्षुर्मुषः पापकृतां नराणाम् 12,322.010a वज्रास्थिकायाः सममानोन्माना; दिव्यान्वयरूपाः शुभसारोपेताः 12,322.010c छत्राकृतिशीर्षा मेघौघनिनादाः; सत्पुष्करचतुष्का राजीवशतपादाः 12,322.011a षष्ट्या दन्तैर् युक्ताः शुक्लैर्; अष्टाभिर् दंष्ट्राभिर् ये 12,322.011c जिह्वाभिर् ये विष्वग्वक्त्रं; लेलिह्यन्ते सूर्यप्रख्यम् 12,322.012a भक्त्या देवं विश्वोत्पन्नं; यस्मात् सर्वे लोकाः सूताः 12,322.012c वेदा धर्मा मुनयः शान्ता; देवाः सर्वे तस्य विसर्गाः 12,322.013 युधिष्ठिर उवाच 12,322.013a अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः 12,322.013c कथं ते पुरुषा जाताः का तेषां गतिर् उत्तमा 12,322.014a ये विमुक्ता भवन्तीह नरा भरतसत्तम 12,322.014c तेषां लक्षणम् एतद् धि यच् छ्वेतद्वीपवासिनाम् 12,322.015a तस्मान् मे संशयं छिन्धि परं कौतूहलं हि मे 12,322.015c त्वं हि सर्वकथारामस् त्वां चैवोपाश्रिता वयम् 12,322.016 भीष्म उवाच 12,322.016a विस्तीर्णैषा कथा राजञ् श्रुता मे पितृसंनिधौ 12,322.016c सैषा तव हि वक्तव्या कथासारो हि स स्मृतः 12,322.016d*0802_01 शंतनोः कथयाम् आस नारदो मुनिसत्तमः 12,322.016d*0802_02 राज्ञा पृष्टः पुरा प्राह तत्राहं श्रुतवान् पुरा 12,322.017a राजोपरिचरो नाम बभूवाधिपतिर् भुवः 12,322.017c आखण्डलसखः ख्यातो भक्तो नारायणं हरिम् 12,322.018a धार्मिको नित्यभक्तश् च पितॄन् नित्यम् अतन्द्रितः 12,322.018c साम्राज्यं तेन संप्राप्तं नारायणवरात् पुरा 12,322.019a सात्वतं विधिम् आस्थाय प्राक् सूर्यमुखनिःसृतम् 12,322.019c पूजयाम् आस देवेशं तच्छेषेण पितामहान् 12,322.020a पितृशेषेण विप्रांश् च संविभज्याश्रितांश् च सः 12,322.020c शेषान्नभुक् सत्यपरः सर्वभूतेष्व् अहिंसकः 12,322.020e सर्वभावेन भक्तः स देवदेवं जनार्दनम् 12,322.020f*0803_01 अनादिमध्यनिधनं लोककर्तारम् अव्ययम् 12,322.021a तस्य नारायणे भक्तिं वहतो ऽमित्रकर्शन 12,322.021c एकशय्यासनं शक्रो दत्तवान् देवरास्वयम् 12,322.022a आत्मा राज्यं धनं चैव कलत्रं वाहनानि च 12,322.022c एतद् भगवते सर्वम् इति तत् प्रेक्षितं सदा 12,322.023a काम्यनैमित्तिकाजस्रं यज्ञियाः परमक्रियाः 12,322.023c सर्वाः सात्वतम् आस्थाय विधिं चक्रे समाहितः 12,322.024a पञ्चरात्रविदो मुख्यास् तस्य गेहे महात्मनः 12,322.024c प्रायणं भगवत्प्रोक्तं भुञ्जते चाग्रभोजनम् 12,322.025a तस्य प्रशासतो राज्यं धर्मेणामित्रघातिनः 12,322.025c नानृता वाक् समभवन् मनो दुष्टं न चाभवत् 12,322.025e न च कायेन कृतवान् स पापं परम् अण्व् अपि 12,322.026a ये हि ते मुनयः ख्याताः सप्त चित्रशिखण्डिनः 12,322.026c तैर् एकमतिभिर् भूत्वा यत् प्रोक्तं शास्त्रम् उत्तमम् 12,322.026d*0804_01 वेदैश् चतुर्भिः समितं कृतं मेरौ महागिरौ 12,322.026d*0804_02 आस्यैः सप्तभिर् उद्गीर्णं लोकधर्मम् अनुत्तमम् 12,322.027a मरीचिर् अत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः 12,322.027c वसिष्ठश् च महातेजा एते चित्रशिखण्डिनः 12,322.028a सप्त प्रकृतयो ह्य् एतास् तथा स्वायंभुवो ऽष्टमः 12,322.028c एताभिर् धार्यते लोकस् ताभ्यः शास्त्रं विनिःसृतम् 12,322.029a एकाग्रमनसो दान्ता मुनयः संयमे रताः 12,322.029b*0805_01 भूतभव्यभविष्यज्ञाः सत्यधर्मपरायणाः 12,322.029c इदं श्रेय इदं ब्रह्म इदं हितम् अनुत्तमम् 12,322.029e लोकान् संचिन्त्य मनसा ततः शास्त्रं प्रचक्रिरे 12,322.030a तत्र धर्मार्थकामा हि मोक्षः पश्चाच् च कीर्तितः 12,322.030c मर्यादा विविधाश् चैव दिवि भूमौ च संस्थिताः 12,322.031a आराध्य तपसा देवं हरिं नारायणं प्रभुम् 12,322.031c दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह 12,322.032a नारायणानुशास्ता हि तदा देवी सरस्वती 12,322.032c विवेश तान् ऋषीन् सर्वांल् लोकानां हितकाम्यया 12,322.033a ततः प्रवर्तिता सम्यक् तपोविद्भिर् द्विजातिभिः 12,322.033c शब्दे चार्थे च हेतौ च एषा प्रथमसर्गजा 12,322.034a आदाव् एव हि तच् छास्त्रम् ओंकारस्वरभूषितम् 12,322.034c ऋषिभिर् भावितं तत्र यत्र कारुणिको ह्य् असौ 12,322.035a ततः प्रसन्नो भगवान् अनिर्दिष्टशरीरगः 12,322.035c ऋषीन् उवाच तान् सर्वान् अदृश्यः पुरुषोत्तमः 12,322.036a कृतं शतसहस्रं हि श्लोकानाम् इदम् उत्तमम् 12,322.036c लोकतन्त्रस्य कृत्स्नस्य यस्माद् धर्मः प्रवर्तते 12,322.037a प्रवृत्तौ च निवृत्तौ च योनिर् एतद् भविष्यति 12,322.037c ऋग्यजुःसामभिर् जुष्टम् अथर्वाङ्गिरसैस् तथा 12,322.038a तथा प्रमाणं हि मया कृतो ब्रह्मा प्रसादजः 12,322.038c रुद्रश् च क्रोधजो विप्रा यूयं प्रकृतयस् तथा 12,322.039a सूर्याचन्द्रमसौ वायुर् भूमिर् आपो ऽग्निर् एव च 12,322.039c सर्वे च नक्षत्रगणा यच् च भूताभिशब्दितम् 12,322.040a अधिकारेषु वर्तन्ते यथास्वं ब्रह्मवादिनः 12,322.040c सर्वे प्रमाणं हि यथा तथैतच् छास्त्रम् उत्तमम् 12,322.041a भविष्यति प्रमाणं वै एतन् मदनुशासनम् 12,322.041c अस्मात् प्रवक्ष्यते धर्मान् मनुः स्वायंभुवः स्वयम् 12,322.042a उशना बृहस्पतिश् चैव यदोत्पन्नौ भविष्यतः 12,322.042c तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिर् उद्धृतम् 12,322.043a स्वायंभुवेषु धर्मेषु शास्त्रे चोशनसा कृते 12,322.043c बृहस्पतिमते चैव लोकेषु प्रविचारिते 12,322.044a युष्मत्कृतम् इदं शास्त्रं प्रजापालो वसुस् ततः 12,322.044c बृहस्पतिसकाशाद् वै प्राप्स्यते द्विजसत्तमाः 12,322.045a स हि मद्भावितो राजा मद्भक्तश् च भविष्यति 12,322.045c तेन शास्त्रेण लोकेषु क्रियाः सर्वाः करिष्यति 12,322.046a एतद् धि सर्वशास्त्राणां शास्त्रम् उत्तमसंज्ञितम् 12,322.046c एतद् अर्थ्यं च धर्म्यं च यशस्यं चैतद् उत्तमम् 12,322.047a अस्य प्रवर्तनाच् चैव प्रजावन्तो भविष्यथ 12,322.047c स च राजा श्रिया युक्तो भविष्यति महान् वसुः 12,322.048a संस्थिते तु नृपे तस्मिञ् शास्त्रम् एतत् सनातनम् 12,322.048c अन्तर्धास्यति तत् सत्यम् एतद् वः कथितं मया 12,322.049a एतावद् उक्त्वा वचनम् अदृश्यः पुरुषोत्तमः 12,322.049c विसृज्य तान् ऋषीन् सर्वान् काम् अपि प्रस्थितो दिशम् 12,322.050a ततस् ते लोकपितरः सर्वलोकार्थचिन्तकाः 12,322.050c प्रावर्तयन्त तच् छास्त्रं धर्मयोनिं सनातनम् 12,322.051a उत्पन्ने ''ङ्गिरसे चैव युगे प्रथमकल्पिते 12,322.051c साङ्गोपनिषदं शास्त्रं स्थापयित्वा बृहस्पतौ 12,322.052a जग्मुर् यथेप्सितं देशं तपसे कृतनिश्चयाः 12,322.052c धारणात् सर्वलोकानां सर्वधर्मप्रवर्तकाः 12,323.001 भीष्म उवाच 12,323.001a ततो ऽतीते महाकल्पे उत्पन्ने ऽङ्गिरसः सुते 12,323.001c बभूवुर् निर्वृता देवा जाते देवपुरोहिते 12,323.002a बृहद् ब्रह्म महच् चेति शब्दाः पर्यायवाचकाः 12,323.002c एभिः समन्वितो राजन् गुणैर् विद्वान् बृहस्पतिः 12,323.003a तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः 12,323.003c अधीतवांस् तदा शास्त्रं सम्यक् चित्रशिखण्डिजम् 12,323.004a स राजा भावितः पूर्वं दैवेन विधिना वसुः 12,323.004c पालयाम् आस पृथिवीं दिवम् आखण्डलो यथा 12,323.005a तस्य यज्ञो महान् आसीद् अश्वमेधो महात्मनः 12,323.005c बृहस्पतिर् उपाध्यायस् तत्र होता बभूव ह 12,323.006a प्रजापतिसुताश् चात्र सदस्यास् त्व् अभवंस् त्रयः 12,323.006c एकतश् च द्वितश् चैव त्रितश् चैव महर्षयः 12,323.007a धनुषाक्षो ऽथ रैभ्यश् च अर्वावसुपरावसू 12,323.007c ऋषिर् मेधातिथिश् चैव ताण्ड्यश् चैव महान् ऋषिः 12,323.008a ऋषिः शक्तिर् महाभागस् तथा वेदशिराश् च यः 12,323.008c कपिलश् च ऋषिश्रेष्ठः शालिहोत्रपितामहः 12,323.009a आद्यः कठस् तैत्तिरिश् च वैशंपायनपूर्वजः 12,323.009c कण्वो ऽथ देवहोत्रश् च एते षोडश कीर्तिताः 12,323.009e संभृताः सर्वसंभारास् तस्मिन् राजन् महाक्रतौ 12,323.010a न तत्र पशुघातो ऽभूत् स राजैवं स्थितो ऽभवत् 12,323.010c अहिंस्रः शुचिर् अक्षुद्रो निराशीः कर्मसंस्तुतः 12,323.010e आरण्यकपदोद्गीता भागास् तत्रोपकल्पिताः 12,323.011a प्रीतस् ततो ऽस्य भगवान् देवदेवः पुरातनः 12,323.011c साक्षात् तं दर्शयाम् आस सो ऽदृश्यो ऽन्येन केन चित् 12,323.012a स्वयं भागम् उपाघ्राय पुरोडाशं गृहीतवान् 12,323.012c अदृश्येन हृतो भागो देवेन हरिमेधसा 12,323.013a बृहस्पतिस् ततः क्रुद्धः स्रुवम् उद्यम्य वेगितः 12,323.013c आकाशं घ्नन् स्रुवः पातै रोषाद् अश्रूण्य् अवर्तयत् 12,323.014a उवाच चोपरिचरं मया भागो ऽयम् उद्यतः 12,323.014c ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः 12,323.015a उद्यता यज्ञभागा हि साक्षात् प्राप्ताः सुरैर् इह 12,323.015c किमर्थम् इह न प्राप्तो दर्शनं स हरिर् विभुः 12,323.016a ततः स तं समुद्धूतं भूमिपालो महान् वसुः 12,323.016c प्रसादयाम् आस मुनिं सदस्यास् ते च सर्वशः 12,323.016d*0806_00 उपरिचरवसुर् उवाच 12,323.016d*0806_01 हुतं त्वयावदानीह पुरोडाशस्य यावती 12,323.016d*0806_02 गृहीता देवदेवेन मत्प्रत्यक्षं न संशयः 12,323.016d*0806_03 इत्य् एवम् उक्तो वसुना सरोषश् चाब्रवीद् गुरुः 12,323.016d*0806_04 न यजेयम् अहं चात्र परिभूतस् त्वयानघ 12,323.016d*0806_05 त्वया पशुर् वारितश् च कृतः पिष्टमयः पशुः 12,323.016d*0806_06 वसुर् उवाच 12,323.016d*0806_06 त्वं देवं पश्यसे नित्यं न पश्येयम् अहं कथम् 12,323.016d*0806_07 पशुहिंसा वारिता च यजुर्वेदादिमन्त्रतः 12,323.016d*0806_08 अहं न वारये हिंसां द्रक्ष्याम्य् एकान्तिको हरिम् 12,323.016d*0806_09 भीष्म उवाच 12,323.016d*0806_09 तस्मात् कोपो न कर्तव्यो भवता गुरुणा मयि 12,323.016d*0806_10 वसुम् एवं ब्रुवाणं तु क्रुद्ध एव बृहस्पतिः 12,323.016d*0806_11 उवाच ऋत्विजश् चैव किं नः कर्मेति वारयन् 12,323.016d*0806_12 अथैकतो द्वितश् चैव त्रितश् चैव महर्षयः 12,323.017a ऊचुश् चैनम् असंभ्रान्ता न रोषं कर्तुम् अर्हसि 12,323.017b*0807_01 शृणु त्वं वचनं पुत्र अस्माभिः समुदाहृतम् 12,323.017c नैष धर्मः कृतयुगे यस् त्वं रोषम् अचीकृथाः 12,323.018a अरोषणो ह्य् असौ देवो यस्य भागो ऽयम् उद्यतः 12,323.018c न स शक्यस् त्वया द्रष्टुम् अस्माभिर् वा बृहस्पते 12,323.018e यस्य प्रसादं कुरुते स वै तं द्रष्टुम् अर्हति 12,323.019 एकतद्वितत्रिता Æcu÷ 12,323.019*0808_01 एकतद्वितत्रितश् cocus ततश् चित्रशिखण्डिनः 12,323.019a वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः 12,323.019c गता निःश्रेयसार्थं हि कदा चिद् दिशम् उत्तराम् 12,323.020a तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम् 12,323.020c एकपादस्थिताः सम्यक् këÂhabhÆtÃ÷ समाहिताः 12,323.021a मेरोर् उत्तरभागे तु क्षीरोदस्यानुकूलतः 12,323.021c स देशो यत्र नस् तप्तं तपः परमदारुणम् 12,323.021e कथं पश्येमहि वयं देवं नारायणं त्व् इति 12,323.021f*0809_01 वरेण्यं वरदं तं वै देवदेवं सनातनम् 12,323.022a ततो व्रतस्यावभृथे वाग् उवाचाशरीरिणी 12,323.022b*0810_01 स्निग्धगम्भीरया वाचा प्रहर्षणकरी विभो 12,323.022c सुतप्तं वस् तपो विप्राः प्रसन्नेनान्तरात्मना 12,323.023a यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं प्रभुम् 12,323.023c क्षीरोदधेर् उत्तरतः श्वेतद्वीपो महाप्रभः 12,323.024a तत्र नारायणपरा मानवाश् चन्द्रवर्चसः 12,323.024c एकान्तभावोपगतास् ते भक्ताः पुरुषोत्तमम् 12,323.025a ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम् 12,323.025c अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः 12,323.026a एकान्तिनस् ते पुरुषाः श्वेतद्वीपनिवासिनः 12,323.026c गच्छध्वं तत्र मुनयस् तत्रात्मा मे प्रकाशितः 12,323.027a अथ श्रुत्वा वयं सर्वे वाचं ताम् अशरीरिणीम् 12,323.027c यथाख्यातेन मार्गेण तं देशं प्रतिपेदिरे 12,323.028a प्राप्य श्वेतं महाद्वीपं तच्चित्तास् तद्दिदृक्षवः 12,323.028b*0811_01 सहसाभिहताः सर्वे तेजसा तस्य मोहिताः 12,323.028c ततो नो दृष्टिविषयस् तदा प्रतिहतो ऽभवत् 12,323.029a न च पश्याम पुरुषं तत्तेजोहृतदर्शनाः 12,323.029c ततो नः प्रादुरभवद् विज्ञानं देवयोगजम् 12,323.030a न किलातप्ततपसा शक्यते द्रष्टुम् अञ्जसा 12,323.030c ततः पुनर् वर्षशतं तप्त्वा तात्कालिकं महत् 12,323.031a व्रतावसाने सुशुभान् नरान् ददृशिरे वयम् 12,323.031c श्वेतांश् चन्द्रप्रतीकाशान् सर्वलक्षणलक्षितान् 12,323.032a nityäjalik­tÃn ब्रह्म जपतः प्रागुदङ्मुखान् 12,323.032c मानसो नाम स जपो जप्यते तैर् महात्मभिः 12,323.032e तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः 12,323.033a या भवेन् मुनिशार्दूल भाः सूर्यस्य युगक्षये 12,323.033c एकैकस्य प्रभा तादृक् साभवन् मानवस्य ह 12,323.034a तेजोनिवासः स द्वीप इति वै मेनिरे वयम् 12,323.034c न तत्राभ्यधिकः कश् चित् सर्वे ते समतेजसः 12,323.035a अथ सूर्यसहस्रस्य प्रभां युगपद् उत्थिताम् 12,323.035c सहसा दृष्टवन्तः स्म पुनर् एव बृहस्पते 12,323.036a सहिताश् चाभ्यधावन्त ततस् ते मानवा द्रुतम् 12,323.036c k­täjalipuÂà हृष्टा नम इत्य् एव वादिनः 12,323.037a ततो ऽभिवदतां तेषाम् अश्रौष्म विपुलं ध्वनिम् 12,323.037c बलिः किलोपह्रियते तस्य देवस्य तैर् नरैः 12,323.038a वयं तु तेजसा तस्य सहसा हृतचेतसः 12,323.038c न किं चिद् अपि पश्यामो हृतदृष्टिबलेन्द्रियाः 12,323.039a एकस् तु शब्दो ऽविरतः श्रुतो ऽस्माभिर् उदीरितः 12,323.039b*0812_01 आकाशं पूरयन् सर्वं शिक्षाक्षरसमन्वितः 12,323.039c जितं ते पुण्डरीकाक्ष नमस् ते विश्वभावन 12,323.040a नमस् ते ऽस्तु हृषीकेश महापुरुषपूर्वज 12,323.040c इति शब्दः श्रुतो ऽस्माभिः शिक्षाक्षरसमीरितः 12,323.041a एतस्मिन्न् अन्तरे वायुः सर्वगन्धवहः Óuci÷ 12,323.041c दिव्यान्य् उवाह पुष्पाणि कर्मण्याश् चौषधीस् तथा 12,323.042a तैर् इष्टः पञ्चकालज्ञैर् हरिर् एकान्तिभिर् नरैः 12,323.042b*0813_01 भक्त्या परमया युक्तैर् मनोवाक्कर्मभिस् तदा 12,323.042c नूनं तत्रागतो देवो यथा तैर् वाग् उदीरिता 12,323.042e वयं त्व् एनं न पश्यामो मोहितास् तस्य मायया 12,323.043a मारुते संनिवृत्ते च बलौ च प्रतिपादिते 12,323.043c चिन्ताव्याकुलितात्मानो जाताः स्मो ऽङ्गिरसां वर 12,323.044a मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु 12,323.044c अस्मान् न कश् चिन् मनसा चक्षुषा वाप्य् अपूजयत् 12,323.045a ते ऽपि स्वस्था मुनिगणा एकभावम् अनुव्रताः 12,323.045c नास्मासु दधिरे भावं ब्रह्मभावम् अनुष्ठिताः 12,323.046a ततो ऽस्मान् सुपरिश्रान्तांस् तपसा चापि कर्शितान् 12,323.046c उवाच खस्थं किम् अपि भूतं तत्राशरीरकम् 12,323.047a दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः 12,323.047c दृष्टो भवति देवेश एभिर् दृष्टैर् द्विजोत्तमाः 12,323.048a गच्छध्वं मुनयः सर्वे यथागतम् इतो ऽचिरात् 12,323.048c न स शक्यो अभक्तेन द्रष्टुं देवः कथं चन 12,323.049a कामं कालेन महता एकान्तित्वं समागतैः 12,323.049c शक्यो द्रष्टुं स भगवान् प्रभामण्डलदुर्दृशः 12,323.050a महत् कार्यं तु कर्तव्यं युष्माभिर् द्विजसत्तमाः 12,323.050c इतः कृतयुगे ऽतीते विपर्यासं गते ऽपि च 12,323.051a वैवस्वते ऽन्तरे विप्राः प्राप्ते त्रेतायुगे ततः 12,323.051c सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ 12,323.052a ततस् तद् अद्भुतं वाक्यं निशम्यैवं स्म सोमप 12,323.052c तस्य प्रसादात् प्राप्ताः स्मो देशम् ईप्सितम् अञ्जसा 12,323.053a एवं सुतपसा चैव हव्यकव्यैस् तथैव च 12,323.053c देवो ऽस्माभिर् न दृष्टः स कथं त्वं द्रष्टुम् अर्हसि 12,323.053e नारायणो महद् भूतं विश्वसृग् घव्यकव्यभुक् 12,323.053f*0814_01 अनादिनिधनो ऽव्यक्तो देवदानवपूजितः 12,323.054 भीष्म उवाच 12,323.054a एवम् एकतवाक्येन द्वितत्रितमतेन च 12,323.054c अनुनीतः सदस्यैश् च बृहस्पतिर् उदारधीः 12,323.054e समानीय ततो यज्ञं दैवतं समपूजयत् 12,323.055a समाप्तयज्ञो राजापि प्रजाः पालितवान् वसुः 12,323.055c ब्रह्मशापाद् दिवो भ्रष्टः प्रविवेश महीं ततः 12,323.055d*0815_01 स राजा राजशार्दूल सत्यधर्मपरायणः 12,323.056a अन्तर्भूमिगतश् चैव सततं धर्मवत्सलः 12,323.056c नारायणपरो भूत्वा नारायणपदं जगौ 12,323.057a तस्यैव च प्रसादेन पुनर् एवोत्थितस् तु सः 12,323.057c महीतलाद् गतः स्थानं ब्रह्मणः समनन्तरम् 12,323.057e परां गतिम् अनुप्राप्त इति नैष्ठिकम् अञ्जसा 12,324.001 युधिष्ठिर उवाच 12,324.001a यदा भक्तो भगवत आसीद् राजा महावसुः 12,324.001c किमर्थं स परिभ्रष्टो विवेश विवरं भुवः 12,324.002 भीष्म उवाच 12,324.002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,324.002c ऋषीणां चैव संवादं त्रिदशानां च भारत 12,324.002d*0816_01 इयं वै कर्मभूमिर् हि स्वर्गो भोगाय कल्पितः 12,324.002d*0816_02 तस्माद् इन्द्रो महीं प्राप्य यजमानस् तु दीक्षितः 12,324.002d*0816_03 सवनीयपशोः काल आगते तु बृहस्पतिः 12,324.002d*0816_04 पिष्टम् आनीयताम् अत्र पश्वर्थ इति bhëata 12,324.002d*0816_05 तच् छ्रुत्वा देवताः सर्वा इदम् ऊचुर् द्विजोत्तमम् 12,324.002d*0816_06 बृहस्पतिं मांसगृध्नाः पृथक् पृथग् अरिंदम 12,324.003a अजेन यष्टव्यम् इति देवाः प्राहुर् द्विजोत्तमान् 12,324.003c स च छागो ह्य् अजो ज्ञेयो नान्यः पशुर् इति स्थितिः 12,324.004 ऋषय Æcu÷ 12,324.004a बीजैर् यज्ञेषु यष्टव्यम् इति वै वैदिकी श्रुतिः 12,324.004c अजसंज्ञानि बीजानि छागं न घ्नन्तुम् अर्हथ 12,324.005a नैष धर्मः सतां देवा यत्र वध्येत वै पशुः 12,324.005c इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः 12,324.005d*0817_01 युष्माकम् अजबुद्धिर् हि अजो बीजं तद् उच्यते 12,324.006 भीष्म उवाच 12,324.006a तेषां संवदताम् एवम् ऋषीणां विबुधैः सह 12,324.006c मार्गागतो नृपश्रेष्ठस् तं देशं प्राप्तवान् वसुः 12,324.006e अन्तरिक्षचरः श्रीमान् समग्रबलवाहनः 12,324.007a तं दृष्ट्वा सहसायान्तं वसुं ते त्व् अन्तरिक्षगम् 12,324.007c ऊचुर् द्विजातयो देवान् एष छेत्स्यति संशयम् 12,324.008a यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः 12,324.008c कथं स्विद् अन्यथा ब्रूयाद् वाक्यम् एष महान् वसुः 12,324.009a एवं ते संविदं कृत्वा विबुधा ऋषयस् तथा 12,324.009c अपृच्छन् सहसाभ्येत्य वसुं राजानम् अन्तिकात् 12,324.010a भो राजन् केन यष्टव्यम् अजेनाहो स्विद् औषधैः 12,324.010c एतन् नः संशयं छिन्धि प्रमाणं नो भवान् मतः 12,324.011a स तान् k­täjalir भूत्वा परिपप्रच्छ वै वसुः 12,324.011c कस्य वः को मतः पक्षो ब्रूत सत्यं समागताः 12,324.012 ऋषय Æcu÷ 12,324.012a धान्यैर् यष्टव्यम् इत्य् एष पक्षो ऽस्माकं नराधिप 12,324.012c देवानां तु पशुः पक्षो मतो राजन् वदस्व नः 12,324.013 भीष्म उवाच 12,324.013a देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् 12,324.013c छागेनाजेन यष्टव्यम् एवम् उक्तं वचस् तदा 12,324.014a कुपितास् ते ततः सर्वे मुनयः सूर्यवर्चसः 12,324.014c ऊचुर् वसुं विमानस्थं देवपक्षार्थवादिनम् 12,324.015a सुरपक्षो गृहीतस् ते यस्मात् तस्माद् दिवः पत 12,324.015c अद्य प्रभृति ते राजन्न् आकाशे विहता गतिः 12,324.015e अस्मच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि 12,324.015f*0818_01 विरुद्धं वेदसूत्राणाम् उक्तं यदि भवेन् नृप 12,324.015f*0818_02 वयं विरुद्धवचना यदि तत्र पतामहे 12,324.016a ततस् तस्मिन् मुहूर्ते ऽथ राजोपरिचरस् तदा 12,324.016c अधो वै संबभूवाशु भूमेर् विवरगो नृपः 12,324.016e स्मृतिस् त्व् एनं न प्रजहौ तदा नारायणाज्ञया 12,324.017a देवास् तु सहिताः सर्वे वसोः शापविमोक्षणम् 12,324.017c चिन्तयाम् आसुर् अव्यग्राः सुकृतं हि नृपस्य तत् 12,324.018a अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना 12,324.018c अस्य प्रतिप्रियं कार्यं सहितैर् नो दिवौकसः 12,324.019a इति बुद्ध्या व्यवस्याशु गत्वा निश्चयम् ईश्वराः 12,324.019c ऊचुस् तं हृष्टमनसो राजोपरिचरं तदा 12,324.020a ब्रह्मण्यदेवं त्वं भक्तः सुरासुरगुरुं हरिम् 12,324.020c कामं स तव तुष्टात्मा कुर्याच् छापविमोक्षणम् 12,324.021a मानना तु द्विजातीनां कर्तव्या वै महात्मनाम् 12,324.021c अवश्यं तपसा तेषां फलितव्यं नृपोत्तम 12,324.021d*0819_01 विरुद्धं वेदशास्त्राणां न वक्तव्यं हितार्थिना 12,324.022a यतस् त्वं सहसा भ्रष्ट आकाशान् मेदिनीतलम् 12,324.022b*0820_01 अस्मत्पक्षनिमित्तं ते व्यसनं प्राप्तम् ईदृशम् 12,324.022c एकं त्व् अनुग्रहं तुभ्यं दद्मो वै नृपसत्तम 12,324.023a यावत् त्वं शापदोषेण कालम् आसिष्यसे ऽनघ 12,324.023c भूमेर् विवरगो भूत्वा तावन्तं कालम् आप्स्यसि 12,324.023e यज्ञेषु सुहुतां विप्रैर् वसोर् धारां महात्मभिः 12,324.024a प्राप्स्यसे ऽस्मदनुध्यानान् मा च त्वां ग्लानिर् आस्पृशेत् 12,324.024c न क्षुत्पिपासे राजेन्द्र भूमेश् छिद्रे भविष्यतः 12,324.025a वसोर् धारानुपीतत्वात् तेजसाप्यायितेन च 12,324.025b*0821_01 तं भक्तो ऽसि महात्मानं देवदेवं सनातनम् 12,324.025c स देवो ऽस्मद्वरात् प्रीतो ब्रह्मलोकं हि नेष्यति 12,324.026a एवं दत्त्वा वरं राज्ञे सर्वे तत्र दिवौकसः 12,324.026b*0822_01 क्रतुं समाप्य पिष्टेन मुनीनां वचनात् तदा 12,324.026c गताः स्वभवनं देवा ऋषयश् च तपोधनाः 12,324.026d*0823_01 गृहीत्वा दक्षिणां सर्वे गताः स्वान् आश्रमान् पुनः 12,324.026d*0823_02 वसुं विचिन्त्य शक्रश् च प्रविवेशामरावतीम् 12,324.026d*0823_03 वसुर् विवरगस् तत्र व्यलीकस्य फलाद् गुरोः 12,324.027a चक्रे च सततं पूजां विष्वक्सेनाय भारत 12,324.027c जप्यं जगौ च सततं नारायणमुखोद्गतम् 12,324.028a तत्रापि पञ्चभिर् यज्ञैः पञ्चकालान् अरिंदम 12,324.028c अयजद् धरिं सुरपतिं भूमेर् विवरगो ऽपि सन् 12,324.029a ततो ऽस्य तुष्टो भगवान् भक्त्या नारायणो हरिः 12,324.029c अनन्यभक्तस्य सतस् तत्परस्य जितात्मनः 12,324.030a वरदो भगवान् विष्णुः समीपस्थं द्विजोत्तमम् 12,324.030c गरुत्मन्तं महावेगम् Ãbabhëe स्मयन्न् इव 12,324.031a द्विजोत्तम महाभाग गम्यतां वचनान् मम 12,324.031c samrì राजा वसुर् नाम धर्मात्मा मां समाश्रितः 12,324.032a ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम् 12,324.032c मानितास् ते तु विप्रेन्द्रास् त्वं तु गच्छ द्विजोत्तम 12,324.033a भूमेर् विवरसंगुप्तं गरुडेह ममाज्ञया 12,324.033c अधश्चरं नृपश्रेष्ठं खेचरं कुरु माचिरम् 12,324.034a गरुत्मान् अथ विक्षिप्य पक्षौ मारुतवेगवान् 12,324.034c विवेश विवरं भूमेर् यत्रास्ते वाग्यतो वसुः 12,324.035a तत एनं समुत्क्षिप्य सहसा विनतासुतः 12,324.035b*0824_01 गृहीत्वा तं वसुं भक्तं सहसा वसुधातलात् 12,324.035c उत्पपात नभस् तूर्णं तत्र चैनम् अमुञ्चत 12,324.036a तस्मिन् मुहूर्ते संजज्ञे राजोपरिचरः पुनः 12,324.036c सशरीरो गतश् चैव ब्रह्मलोकं नृपोत्तमः 12,324.037a एवं तेनापि कौन्तेय वाग्दोषाद् देवताज्ञया 12,324.037c प्राप्ता गतिर् अयज्वार्हा द्विजशापान् महात्मना 12,324.038a केवलं पुरुषस् तेन सेवितो हरिर् ईश्वरः 12,324.038c ततः शीघ्रं जहौ शापं ब्रह्मलोकम् अवाप च 12,324.039a एतत् ते सर्वम् आख्यातं ते भूता मानवा यथा 12,324.039c नारदो ऽपि यथा श्वेतं द्वीपं स गतवान् ऋषिः 12,324.039e तत् ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृप 12,325.001 भीष्म उवाच 12,325.001a प्राप्य श्वेतं महाद्वीपं नारदो भगवान् ऋषिः 12,325.001c ददर्श तान् एव narä श्वेतांश् candraprabhä शुभान् 12,325.001d*0825_01 अनिन्द्रियान् अनाहारान् अनिष्यन्दान् सुगन्धिनः 12,325.001d*0825_02 baddhäjalipuÂÃn h­«Âä जितं त इति वादिनः 12,325.001d*0825_03 महोपनिषदं मन्त्रम् अधीयानान् स्वरान्वितम् 12,325.001d*0825_04 पञ्चोपनिषदैर् मन्त्रैर् मनसा ध्यायतः ÓucÅn 12,325.001d*0825_05 शाश्वतं ब्रह्म परमं गृणानान् सूर्यवर्चसः 12,325.001d*0825_06 पूजापरान् बलिकृतः स्तुवतः परमेष्ठिनम् 12,325.001d*0825_07 एकाग्रमनसो दान्तान् एकान्तित्वम् उपाश्रितान् 12,325.002a पूजयाम् आस शिरसा मनसा तैश् च पूजितः 12,325.002c दिदृक्षुर् जप्यपरमः सर्वकृच्छ्रधरः स्थितः 12,325.003a भूत्वैकाग्रमना विप्र ऊर्ध्वबाहुर् महामुनिः 12,325.003c स्तोत्रं जगौ स विश्वाय निर्गुणाय महात्मने 12,325.004 नारद उवाच 12,325.004A नमस् ते देवदेव [1] निष्क्रिय [2] निर्गुण [3] लोकसाक्षिन् [4] क्षेत्रज्ञ [5] अनन्त [6_116] पुरुष [7] महापुरुष [8] त्रिगुण [9] प्रधान [10] 12,325.004B अमृत [11] व्योम [12] सनातन [13] सदसद्व्यक्ताव्यक्त [14] ऋतधामन् [15] पूर्वादिदेव [16] वसुप्रद [17] प्रजापते [18] सुप्रजापते [19] वनस्पते [20] 12,325.004C महाप्रजापते [21] ऊर्जस्पते [22] वाचस्पते [23] मनस्पते [24] जगत्पते [25] दिवस्पते [26] मरुत्पते [27] सलिलपते [28] पृथिवीपते [29] दिक्पते [30] 12,325.004D पूर्वनिवास [31] ब्रह्मपुरोहित [32] ब्रह्मकायिक [33] महाकायिक [34] महाराजिक [35] चतुर्महाराजिक [36] आभासुर [37] महाभासुर [38] सप्तमहाभासुर [39] याम्य [40] 12,325.004E महायाम्य [41] संज्ञासंज्ञ [42] तुषित [43] महातुषित [44] प्रतर्दन [45] परिनिर्मित [46] वशवर्तिन् [47] अपरिनिर्मित [48] यज्ञ [49] महायज्ञ [50] 12,325.004F यज्ञसंभव [51] यज्ञयोने [52] यज्ञगर्भ [53] यज्ञहृदय [54] यज्ञस्तुत [55] यज्ञभागहर [56] पञ्चयज्ञधर [57] पञ्चकालकर्तृगते [58] पञ्चरात्रिक [59] वैकुण्ठ [60] 12,325.004G अपराजित [61] मानसिक [62] परमस्वामिन् [63] सुस्नात [64] हंस [65] परमहंस [66] परमयाज्ञिक [67] सांख्ययोग [68] अमृतेशय [69] हिरण्येशय [70] 12,325.004H वेदेशय [71] कुशेशय [72] ब्रह्मेशय [73] पद्मेशय [74] विश्वेश्वर [75] त्वं जगदन्वयः [76] त्वं जगत्प्रकृतिः [77] तवाग्निर् आस्यम् [78] वडवामुखो ऽग्निः [79] त्वम् आहुतिः [80] 12,325.004I त्वं सारथिः [81] त्वं वषट्कारः [82] त्वम् ओंकारः [83] त्वं मनः [84] त्वं चन्द्रमाः [85] त्वं चक्षुर् आद्यम् [86] त्वं सूर्यः [87] त्वं दिशां गजः [88] दिग्भानो [89] हयशिरः [90] 12,325.004J प्रथमत्रिसौपर्ण [91] पञ्चाग्ने [92] त्रिणाचिकेत [93] षडङ्गविधान [94] प्राग्ज्योतिष [95] ज्येष्ठसामग [96] सामिकव्रतधर [97] अथर्वशिरः [98] पञ्चमहाकल्प [99] फेनपाचार्य [100] 12,325.004K वालखिल्य [101] वैखानस [102] अभग्नयोग [103] अभग्नपरिसंख्यान [104] युगादे [105] युगमध्य [106] युगनिधन [107] आखण्डल [108] प्राचीनगर्भ [109] कौशिक [110] 12,325.004L पुरुष्टुत [111] पुरुहूत [112] विश्वरूप [113] अनन्तगते [114] अनन्तभोग [115] अनन्त [116_6] अनादे [117] अमध्य [118] अव्यक्तमध्य [119] अव्यक्तनिधन [120] 12,325.004M व्रतावास [121] समुद्राधिवास [122] यशोवास [123] तपोवास [124] लक्ष्म्यावास [125] विद्यावास [126] कीर्त्यावास [127] श्रीवास [128] सर्वावास [129] वासुदेव [130] 12,325.004N सर्वच्छन्दक [131] हरिहय [132] हरिमेध [133] महायज्ञभागहर [134] वरप्रद [135_157] यमनियममहानियमकृच्छ्रातिकृच्छ्रमहाकृच्छ्रसर्वकृच्छ्रनियमधर [136] निवृत्तधर्मप्रवचनगते [137] प्रवृत्तवेदक्रिय [138] अज [139] सर्वगते [140] 12,325.004O सर्वदर्शिन् [141] अग्राह्य [142] अचल [143] महाविभूते [144] माहात्म्यशरीर [145] पवित्र [146] महापवित्र [147] हिरण्मय [148] बृहत् [149] अप्रतर्क्य [150] 12,325.004P अविज्ञेय [151] ब्रह्माग्र्य [152] प्रजासर्गकर [153] प्रजानिधनकर [154] महामायाधर [155] चित्रशिखण्डिन् [156] वरप्रद [157_135] पुरोडाशभागहर [158] गताध्वन् [159] छिन्नतृष्ण [160] 12,325.004Q छिन्नसंशय [161] सर्वतोनिवृत्त [162] ब्राह्मणरूप [163] ब्राह्मणप्रिय [164] विश्वमूर्ते [165] महामूर्ते [166] बान्धव [167] भक्तवत्सल [168] ब्रह्मण्यदेव [169] भक्तो ऽहं त्वां दिदृक्षुः [170] एकान्तदर्शनाय नमो नमः [171] 12,326.001 भीष्म उवाच 12,326.001a एवं स्तुतः स भगवान् गुह्यैस् तथ्यैश् च नामभिः 12,326.001c तं मुनिं दर्शयाम् आस नारदं विश्वरूपधृक् 12,326.002a किं चिच् चन्द्रविशुद्धात्मा किं चिच् चन्द्राद् विशेषवान् 12,326.002c कृशानुवर्णः किं चिच् च किं चिद् धिष्ण्याकृतिः प्रभुः 12,326.003a शुकपत्रवर्णः किं चिच् च किं चित् स्फटिकसप्रभः 12,326.003c nÅläjanacayaprakhyo जातरूपप्रभः क्व चित् 12,326.004a प्रवालाङ्कुरवर्णश् च श्वेतवर्णः क्व चिद् बभौ 12,326.004c क्व चित् सुवर्णवर्णाभो वैडूर्यसदृशः क्व चित् 12,326.005a नीलवैडूर्यसदृश इन्द्रनीलनिभः क्व चित् 12,326.005c मयूरग्रीववर्णाभो मुक्ताहारनिभः क्व चित् 12,326.006a एतान् वर्णान् बहुविधान् रूपे बिभ्रत् सनातनः 12,326.006c सहस्रनयनः ÓrÅmä शतशीर्षः सहस्रपात् 12,326.007a सहस्रोदरबाहुश् च अव्यक्त इति च क्व चित् 12,326.007c ओंकारम् उद्गिरन् वक्त्रात् सावित्रीं च तदन्वयाम् 12,326.008a शेषेभ्यश् चैव वक्त्रेभ्यश् चतुर्वेदोद्गतं वसु 12,326.008b*0826_01 उद्गिरंश् चतुरो vedä शे[? n सशे]षान् वसुधाधिप 12,326.008c आरण्यकं जगौ देवो हरिर् नारायणो वशी 12,326.009a वेदीं कमण्डलुं दर्भान् मणिरूपान् अथोपलान् 12,326.009c अजिनं daï¬akëÂhaæ च ज्वलितं च हुताशनम् 12,326.009e धारयाम् आस देवेशो हस्तैर् यज्ञपतिस् तदा 12,326.010a तं प्रसन्नं प्रसन्नात्मा नारदो द्विजसत्तमः 12,326.010c वाग्यतः प्रयतो भूत्वा ववन्दे परमेश्वरम् 12,326.010e तम् उवाच नतं मूर्ध्ना देवानाम् आदिर् अव्ययः 12,326.011a एकतश् च द्वितश् चैव त्रितश् चैव महर्षयः 12,326.011c इमं देशम् अनुप्राप्ता मम दर्शनलालसाः 12,326.012a न च मां ते ददृशिरे न च द्रक्ष्यति कश् चन 12,326.012c ऋते ह्य् एकान्तिकश्रेष्ठात् त्वं चैवैकान्तिको मतः 12,326.013a ममैतास् तनवः श्रेष्ठा जाता धर्मगृहे द्विज 12,326.013c तास् त्वं भजस्व सततं साधयस्व यथागतम् 12,326.014a वृणीष्व च वरं विप्र मत्तस् त्वं यम् इहेच्छसि 12,326.014c प्रसन्नो ऽहं तवाद्येह विश्वमूर्तिर् इहाव्ययः 12,326.015 नारद उवाच 12,326.015a अद्य मे तपसो देव यमस्य नियमस्य च 12,326.015c सद्यः फलम् अवाप्तं वै दृष्टो यद् भगवान् मया 12,326.016a वर एष ममात्यन्तं दृष्टस् त्वं यत् सनातनः 12,326.016c भगवान् विश्वदृक् सिंहः सर्वमूर्तिर् महाप्रभुः 12,326.017 भीष्म उवाच 12,326.017a एवं संदर्शयित्वा तु नारदं परमेष्ठिजम् 12,326.017c उवाच वचनं भूयो गच्छ नारद माचिरम् 12,326.018a इमे ह्य् अनिन्द्रियाहारा मद्भक्ताश् चन्द्रवर्चसः 12,326.018c एकाग्राश् चिन्तयेयुर् मां नैषां विघ्नो भवेद् इति 12,326.019a सिद्धाश् चैते महाभागाः पुरा ह्य् एकान्तिनो ऽभवन् 12,326.019c तमोरजोविनिर्मुक्ता मां प्रवेक्ष्यन्त्य् असंशयम् 12,326.020a न दृश्यश् चक्षुषा यो ऽसौ न स्पृश्यः स्पर्शनेन च 12,326.020c न घ्रेयश् चैव गन्धेन रसेन च विवर्जितः 12,326.021a सत्त्वं रजस् तमश् चैव न गुणास् तं भजन्ति वै 12,326.021c यश् च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते 12,326.022a भूतग्रामशरीरेषु नश्यत्सु न विनश्यति 12,326.022c अजो नित्यः शाश्वतश् च निर्गुणो निष्कलस् तथा 12,326.023a द्विर्द्वादशेभ्यस् तत्त्वेभ्यः ख्यातो यः पञ्चविंशकः 12,326.023c पुरुषो निष्क्रियश् चैव ज्ञानदृश्यश् च कथ्यते 12,326.024a यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तम 12,326.024c स वासुदेवो विज्ञेयः परमात्मा सनातनः 12,326.025a पश्य देवस्य माहात्म्यं महिमानं च नारद 12,326.025b*0827_01 न विदुर् मुनयश् चैव याथार्थ्यं मुनिपुंगव 12,326.025c शुभाशुभैः कर्मभिर् यो न लिप्यति कदा चन 12,326.026a सत्त्वं रजस् तमश् चैव गुणान् एतान् प्रचक्षते 12,326.026c एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च 12,326.027a एतान् गुणांस् तु क्षेत्रज्ञो भुङ्क्ते नैभिः स भुज्यते 12,326.027b*0828_01 पश्य जीवस्य माहात्म्यं य एवं गुणभोजकः 12,326.027b*0828_02 ईषल् लघुपरिक्रान्तो न गुणास् तस्य भोजकाः 12,326.027b*0829_01 सर्वस्थः सर्वगो विश्वं गुणभुङ् निर्गुणो ऽपि च 12,326.027b*0829_02 भोज्यो ऽहं भोजको भोक्ता पक्ताहं जठरे ऽनलः 12,326.027b*0829_03 भूतग्रामम् इमं कृत्स्नं पृथक् कर्म पृथङ्मुखम् 12,326.027b*0829_04 प्रकृतिस्थो ऽवतिष्ठामि न च तिष्ठामि मूर्तिमान् 12,326.027b*0829_05 प्राणापानप्रवारेण शरीरं प्राप्य धिष्ठितः 12,326.027b*0829_06 अहम् एव हि जंतूनां निमेषोन्मेषकृद् द्विज 12,326.027b*0829_07 मां तु जानीहि विप्रर्षे पुरुषं सर्वगं प्रभुम् 12,326.027c निर्गुणो गुणभुक् चैव गुणस्रष्टा गुणाधिकः 12,326.028a जगत्प्रतिष्ठा देवर्षे पृथिव्य् अप्सु प्रलीयते 12,326.028c ज्योतिष्य् आपः प्रलीयन्ते ज्योतिर् वायौ प्रलीयते 12,326.029a खे वायुः प्रलयं याति मनस्य् आकाशम् एव च 12,326.029b*0830_01 कालो हि परमं भूतं मनस्य् एष प्रलीयते 12,326.029c मनो हि परमं भूतं तद् अव्यक्ते प्रलीयते 12,326.030a अव्यक्तं पुरुषे ब्रह्मन् निष्क्रिये संप्रलीयते 12,326.030c नास्ति तस्मात् परतरं पुरुषाद् वै सनातनात् 12,326.030d*0831_01 मां तु जानीहि ब्रह्मर्षे पुरुषं सर्वगं प्रभुम् 12,326.031a नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् 12,326.031c ऋते तम् एकं पुरुषं वासुदेवं सनातनम् 12,326.031e सर्वभूतात्मभूतो हि वासुदेवो महाबलः 12,326.032a पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 12,326.032c ते समेता महात्मानः शरीरम् इति संज्ञितम् 12,326.033a तदाविशति यो ब्रह्मन्न् अदृश्यो लघुविक्रमः 12,326.033c उत्पन्न एव भवति शरीरं चेष्टयन् प्रभुः 12,326.034a न विना धातुसंघातं शरीरं भवति क्व चित् 12,326.034c न च जीवं विना ब्रह्मन् धातवश् चेष्टयन्त्य् उत 12,326.034d*0832_01 पृथग्भूताश् च ते नित्यं क्षेत्रज्ञः पृथग् एव च 12,326.034d*0832_02 सत्त्वं रजस् तमश् चैव न गुणास् तस्य भोजकाः 12,326.034d*0832_03 एते पञ्चसु भूतेषु शरीरस्थेषु कल्पिताः 12,326.035a स जीवः परिसंख्यातः शेषः संकर्षणः प्रभुः 12,326.035c तस्मात् सनत्कुमारत्वं यो लभेत स्वकर्मणा 12,326.036a यस्मिंश् च सर्वभूतानि प्रलयं यान्ति संक्षये 12,326.036c स मनः सर्वभूतानां प्रद्युम्नः परिपठ्यते 12,326.037a तस्मात् प्रसूतो यः कर्ता कार्यं कारणम् एव च 12,326.037c यस्मात् सर्वं प्रभवति जगत् स्थावरजङ्गमम् 12,326.037e सो ऽनिरुद्धः स ईशानो व्यक्तिः सा सर्वकर्मसु 12,326.038a यो वासुदेवो भगवान् क्षेत्रज्ञो निर्गुणात्मकः 12,326.038c ज्ञेयः स एव bhagavä जीवः संकर्षणः प्रभुः 12,326.039a संकर्षणाच् च प्रद्युम्नो मनोभूतः स उच्यते 12,326.039c प्रद्युम्नाद् यो ऽनिरुद्धस् तु सो ऽहंकारो महेश्वरः 12,326.040a मत्तः सर्वं संभवति जगत् स्थावरजङ्गमम् 12,326.040c अक्षरं च क्षरं चैव सच् चासच् चैव नारद 12,326.041a मां प्रविश्य भवन्तीह मुक्ता भक्तास् तु ये मम 12,326.041c अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः 12,326.042a निर्गुणो निष्कलश् चैव निर्द्वंद्वो निष्परिग्रहः 12,326.042c एतत् त्वया न विज्ञेयं रूपवान् इति दृश्यते 12,326.042e इच्छन् मुहूर्तान् नश्येयम् ईशो ऽहं जगतो गुरुः 12,326.043a माया ह्य् एषा मया सृष्टा यन् मां पश्यसि नारद 12,326.043c सर्वभूतगुणैर् युक्तं नैवं त्वं ज्ञातुम् अर्हसि 12,326.043e मयैतत् कथितं सम्यक् तव मूर्तिचतुष्टयम् 12,326.044a सिद्धा ह्य् एते महाभागा नरा ह्य् एकान्तिनो ऽभवन् 12,326.044c तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने 12,326.045a अहं कर्ता च कार्यं च कारणं चापि नारद 12,326.045c अहं हि जीवसंज्ञो वै मयि जीवः समाहितः 12,326.045e मैवं ते बुद्धिर् अत्राभूद् दृष्टो जीवो मयेति च 12,326.046a अहं सर्वत्रगो ब्रह्मन् भूतग्रामान्तरात्मकः 12,326.046c भूतग्रामशरीरेषु नश्यत्सु न नशाम्य् अहम् 12,326.047a हिरण्यगर्भो लोकादिश् चतुर्वक्त्रो निरुक्तगः 12,326.047c ब्रह्मा सनातनो देवो मम बह्वर्थचिन्तकः 12,326.047d*0833_01 ललाटाच् चैव मे रुद्रो देवः क्रोधाद् विनिःसृतः 12,326.048a पश्यैकादश मे रुद्रान् दक्षिणं पार्श्वम् आस्थितान् 12,326.048c द्वादशैव तथादित्यान् वामं पार्श्वं समास्थितान् 12,326.049a अग्रतश् चैव मे पश्य वसून् अष्टौ सुरोत्तमान् 12,326.049c नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः 12,326.050a सर्वान् प्रजापतीन् पश्य पश्य सप्त ऋषीन् अपि 12,326.050c वेदान् यज्ञांश् च शतशः पश्यामृतम् अथौषधीः 12,326.051a तपांसि नियमांश् चैव यमान् अपि पृथग्विधान् 12,326.051c tathëÂaguïam ऐश्वर्यम् एकस्थं पश्य मूर्तिमत् 12,326.052a श्रियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम् 12,326.052c वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम् 12,326.053a ध्रुवं च ज्योतिषां श्रेष्ठं पश्य नारद खेचरम् 12,326.053c अम्भोधरान् समुद्रांश् च सरांसि सरितस् तथा 12,326.054a मूर्तिमन्तः पितृगणांश् चतुरः पश्य सत्तम 12,326.054c त्रींश् चैवेमान् गुणान् पश्य मत्स्थान् मूर्तिविवर्जितान् 12,326.055a देवकार्याद् अपि मुने पितृकार्यं विशिष्यते 12,326.055c देवानां च पितॄणां च पिता ह्य् एको ऽहम् आदितः 12,326.056a अहं हयशिरो भूत्वा समुद्रे पश्चिमोत्तरे 12,326.056c पिबामि सुहुतं हव्यं कव्यं च श्रद्धयान्वितम् 12,326.057a मया सृष्टः पुरा ब्रह्मा मद्यज्ञम् अयजत् स्वयम् 12,326.057c ततस् तस्मै वरान् प्रीतो ददाव् अहम् अनुत्तमान् 12,326.058a मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वम् एव च 12,326.058c अहंकारकृतं चैव नाम पर्यायवाचकम् 12,326.059a त्वया कृतां च मर्यादां नातिक्राम्यति कश् चन 12,326.059c त्वं चैव वरदो ब्रह्मन् वरेप्सूनां भविष्यसि 12,326.060a सुरासुरगणानां च ऋषीणां च तपोधन 12,326.060c पितॄणां च महाभाग सततं संशितव्रत 12,326.060e विविधानां च भूतानां त्वम् उपास्यो भविष्यसि 12,326.061a प्रादुर्भावगतश् चाहं सुरकार्येषु नित्यदा 12,326.061c अनुशास्यस् त्वया ब्रह्मन् नियोज्यश् च सुतो यथा 12,326.062a एतांश् चान्यांश् च रुचिरान् ब्रह्मणे ऽमिततेजसे 12,326.062b*0834_01 एवं रुद्राय मनवे इन्द्रायामिततेजसे 12,326.062c अहं दत्त्वा वरान् प्रीतो निवृत्तिपरमो ऽभवम् 12,326.063a निर्वाणं सर्वधर्माणां निवृत्तिः परमा स्मृता 12,326.063c तस्मान् निवृत्तिम् आपन्नश् चरेत् सर्वाङ्गनिर्वृतः 12,326.064a विद्यासहायवन्तं माम् आदित्यस्थं सनातनम् 12,326.064c कपिलं प्राहुर् आचार्याः सांख्यनिश्चितनिश्चयाः 12,326.065a हिरण्यगर्भो भगवान् एष छन्दसि सुष्टुतः 12,326.065c सो ऽहं योगगतिर् ब्रह्मन् योगशास्त्रेषु शब्दितः 12,326.066a एषो ऽहं व्यक्तिम् आगम्य तिष्ठामि दिवि शाश्वतः 12,326.066c ततो युगसहस्रान्ते संहरिष्ये जगत् पुनः 12,326.066e कृत्वात्मस्थानि भूतानि स्थावराणि चराणि च 12,326.067a एकाकी विद्यया सार्धं विहरिष्ये द्विजोत्तम 12,326.067c ततो भूयो जगत् सर्वं करिष्यामीह विद्यया 12,326.068a अस्मन्मूर्तिश् चतुर्थी या सासृजच् छेषम् अव्ययम् 12,326.068c स हि संकर्षणः प्रोक्तः प्रद्युम्नं सो ऽप्य् अजीजनत् 12,326.069a प्रद्युम्नाद् अनिरुद्धो ऽहं सर्गो मम पुनः पुनः 12,326.069c अनिरुद्धात् तथा ब्रह्मा तत्रादिकमलोद्भवः 12,326.070a ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च 12,326.070c एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः 12,326.071a यथा सूर्यस्य गगनाद् उदयास्तमयाव् इह 12,326.071c नष्टौ पुनर् बलात् काल आनयत्य् अमितद्युतिः 12,326.071e तथा बलाद् अहं पृथ्वीं सर्वभूतहिताय वै 12,326.071f*0835_00 भीष्मः 12,326.071f*0835_01 नारदस् त्व् अथ पप्रच्छ भगवन्तं जनार्दनम् 12,326.071f*0835_02 श्रीभगवान् उवाच 12,326.071f*0835_02 केषु केषु च भावेषु द्रष्टव्यो ऽसि मया प्रभो 12,326.071f*0835_03 शृणु नारद तत्त्वेन प्रादुर्भावान् महामुने 12,326.071f*0835_04 मत्स्यः कूर्मो वराहश् च नारसिंहो ऽथ वामनः 12,326.071f*0835_05 रामो रामश् च रामश् च कृष्णः कल्की च ते दश 12,326.071f*0835_06 पूर्वं मीनो भविष्यामि स्थापयिष्याम्य् अहं प्रजाः 12,326.071f*0835_07 लोकान् वेदान् धरिष्यामि मज्जमानान् महार्णवे 12,326.071f*0835_08 द्वितीयं कूर्मरूपं मे हेमकूटनिभं स्मृतम् 12,326.071f*0835_09 मन्दरं धारयिष्यामि अमृतार्थं द्विजोत्तम 12,326.071f*0835_10 मग्नां महार्णवे घोरे भाराक्रान्ताम् इमां पुनः 12,326.072a सत्त्वैर् आक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम् 12,326.072c आनयिष्यामि स्वं स्थानं वाराहं रूपम् आस्थितः 12,326.073a हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम् 12,326.073c नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः 12,326.073e सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम् 12,326.074a विरोचनस्य बलवान् बलिः पुत्रो महासुरः 12,326.074b*0836_01 अवध्यः सर्वलोकानां सदेवासुररक्षसाम् 12,326.074c भविष्यति स शक्रं च स्वराज्याच् च्यावयिष्यति 12,326.075a त्रैलोक्ये ऽपहृते तेन विमुखे च शचीपतौ 12,326.075c अदित्यां द्वादशः पुत्रः संभविष्यामि कश्यपात् 12,326.075d*0837_01 जटी गत्वा यज्ञसदः स्तूयमानो द्विजोत्तमैः 12,326.075d*0837_02 यज्ञस्तवं करिष्यामि श्रुत्वा प्रीतो भवेद् बलिः 12,326.075d*0837_03 किम् इच्छसि बटो ब्रूहीत्य् उक्तो याचे महद् वरम् 12,326.075d*0837_04 दीयतां त्रिपदीमात्रम् इति याचे महासुरम् 12,326.075d*0837_05 स दद्यान् मयि संप्रीतः प्रतिषिद्धश् च मन्त्रिभिः 12,326.075d*0837_06 यावज् जलं हस्तगतं त्रिभिर् विक्रमणैर् वृतम् 12,326.076a ततो राज्यं प्रदास्यामि शक्रायामिततेजसे 12,326.076c देवताः स्थापयिष्यामि स्वेषु स्थानेषु नारद 12,326.076e बलिं चैव करिष्यामि पातालतलवासिनम् 12,326.076f*0838_01 दानवं बलिनां श्रेष्ठम् अवध्यं सर्वदैवतैः 12,326.077a त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः 12,326.077a*0839_01 **** **** द्वाविंशद् युगपर्यये 12,326.077a*0839_02 भविष्यामि ऋषिस् तत्र जमदग्निसुतो बली 12,326.077a*0839_03 बाहुवीर्ययुतो रामो 12,326.077c क्षत्रं चोत्सादयिष्यामि समृद्धबलवाहनम् 12,326.078a संधौ तु समनुप्राप्ते त्रेतायां द्वापरस्य च 12,326.078c रामो दाशरथिर् भूत्वा भविष्यामि जगत्पतिः 12,326.079a त्रितोपघाताद् वैरूप्यम् एकतो ऽथ द्वितस् तथा 12,326.079c प्राप्स्यतो वानरत्वं हि प्रजापतिसुताव् ऋषी 12,326.080a तयोर् ये त्व् अन्वये जाता भविष्यन्ति वनौकसः 12,326.080b*0840_01 महाबला महावीर्याः शक्रतुल्यपराक्रमाः 12,326.080c ते सहाया भविष्यन्ति सुरकार्ये मम द्विज 12,326.081a ततो रक्षःपतिं घोरं पुलस्त्यकुलपांसनम् 12,326.081c हनिष्ये रावणं संख्ये सगणं लोककण्टकम् 12,326.081d*0841_01 तद्राज्ये स्थापयिष्यामि विभीषणम् अकल्मषम् 12,326.081d*0841_02 अयोध्यावासिनः सर्वान् नेष्ये ऽहं लोकम् अव्ययम् 12,326.081d*0841_03 विभीषणाय दास्यामि राज्यं तस्य यथाक्रमम् 12,326.082a द्वापरस्य कलेश् चैव संधौ पर्यवसानिके 12,326.082c प्रादुर्भावः कंसहेतोर् मथुरायां भविष्यति 12,326.082d*0842_01 कलिद्वापरयोः संधाव् अष्टाविंशे चतुर्युगे 12,326.082d*0842_02 प्रादुर्भावं करिष्यामि भूयो वृष्णिकुलोद्वहः 12,326.082d*0842_03 मधुरायां कंसहेतोर् वासुदेवेति नामतः 12,326.082d*0842_04 तृतीयो राम इत्य् एव वसुदेवसुतो बली 12,326.083a तत्राहं दानवान् हत्वा सुबहून् देवकण्टकान् 12,326.083c कुशस्थलीं करिष्यामि निवासं द्वारकां पुरीम् 12,326.084a वसानस् तत्र वै पुर्याम् अदितेर् विप्रियंकरम् 12,326.084c हनिष्ये नरकं भौमं मुरं पीठं च दानवम् 12,326.085a प्राग्ज्योतिषपुरं रम्यं नानाधनसमन्वितम् 12,326.085c कुशस्थलीं नयिष्यामि हत्वा वै दानवोत्तमान् 12,326.085d*0843_01 कृकलासभूतं च नृगं मोचयिष्ये च वै पुनः 12,326.085d*0843_02 ततः पौत्रनिमित्तेन गत्वा वै शोणितं पुरम् 12,326.085d*0843_03 बाणस्य च पुरं गत्वा करिष्ये कदनं महत् 12,326.086a शंकरं च महासेनं बाणप्रियहितैषिणम् 12,326.086c पराजेष्याम्य् अथोद्युक्तौ देवलोकनमस्कृतौ 12,326.087a ततः सुतं बलेर् जित्वा बाणं बाहुसहस्रिणम् 12,326.087c विनाशयिष्यामि ततः सर्वान् सौभनिवासिनः 12,326.087d*0844_01 कंसं केशिं तथा क्रूरम् अरिष्टं च महासुरम् 12,326.087d*0844_02 चाणूरं च महावीर्यं मुष्टिकं च महाबलम् 12,326.087d*0844_03 प्रलम्बं धेनुकं चैव अरिष्टं वृषरूपिणम् 12,326.087d*0844_04 कालीयं च वशे कृत्वा यमुनाया महाह्रदे 12,326.087d*0844_05 गोकुलेषु ततः पश्चाद् गवार्थे तु महागिरिम् 12,326.087d*0844_06 सप्तरात्रं धरिष्यामि वर्षमाणे तु वासवे 12,326.087d*0844_07 अपक्रान्ते ततो वर्षे गिरिमूर्धन्य् अवस्थितः 12,326.087d*0844_08 इन्द्रेण सह संवादं करिष्यामि तदा द्विज 12,326.088a यः कालयवनः ख्यातो गर्गतेजोभिसंवृतः 12,326.088c भविष्यति वधस् तस्य मत्त एव द्विजोत्तम 12,326.088d*0845_01 लघ्वाच्छिद्य धनं सर्वं वासुदेवं च पौण्ड्रकम् 12,326.089a जरासंधश् च बलवान् सर्वराजविरोधकः 12,326.089c भविष्यत्य् असुरः स्फीतो भूमिपालो गिरिव्रजे 12,326.089e मम बुद्धिपरिस्पन्दाद् वधस् तस्य भविष्यति 12,326.089f*0846_01 शिशुपालं वधिष्यामि यज्ञे धर्मसुतस्य वै 12,326.089f*0847_01 दुर्योधनापराधेन युधिष्ठिरगुणेन च 12,326.090a समागतेषु बलिषु पृथिव्यां सर्वराजसु 12,326.090c वासविः सुसहायो वै मम ह्य् एको भविष्यति 12,326.090d*0848_01 युधिष्ठिरं स्थापयिष्ये स्वराज्ये भ्रातृभिः सह 12,326.091a एवं लोका वदिष्यन्ति नरनारायणाव् ऋषी 12,326.091c उद्युक्तौ दहतः क्षत्रं लोककार्यार्थम् ईश्वरौ 12,326.091d*0849_01 शस्त्रैर् निपतिताः सर्वे नृपा यास्यन्ति वै दिवम् 12,326.092a कृत्वा भारावतरणं वसुधाया यथेप्सितम् 12,326.092b*0850_01 राज्यं प्रशासति पुनः कुन्तीपुत्रे युधिष्ठिरे 12,326.092c सर्वसात्वतमुख्यानां द्वारकायाश् च सत्तम 12,326.092e करिष्ये प्रलयं घोरम् आत्मज्ञातिविनाशनम् 12,326.093a कर्माण्य् अपरिमेयानि चतुर्मूर्तिधरो ह्य् अहम् 12,326.093c कृत्वा लोकान् गमिष्यामि स्वान् अहं ब्रह्मसत्कृतान् 12,326.093d@031_0001 ततः कलियुगस्यादौ भूत्वा राजतरुं श्रितः 12,326.093d@031_0002 bhëayà मागधेनैव धर्मराजगृहे वदन् 12,326.093d@031_0003 këÃyavastrasaævÅto मुण्डितः शुक्लदन्तवान् 12,326.093d@031_0004 शुद्धोदनसुतो बुद्धो मोहयिष्यामि मानवान् 12,326.093d@031_0005 शूद्राः श्राद्धेषु भोज्यन्ते मयि बुद्धत्वम् Ãgate 12,326.093d@031_0006 भविष्यन्ति नराः सर्वे मुण्डाः këÃyasaæv­tÃ÷ 12,326.093d@031_0007 अनध्याया भविष्यन्ति विप्राश् चाग्निविवर्जिताः 12,326.093d@031_0008 अग्निहोत्राणि सीदन्ति गुरुपूजा च नश्यति 12,326.093d@031_0009 न शृण्वन्ति पितुः पुत्रा न स्नुषा नैव मातरः 12,326.093d@031_0010 न मित्रं न कलत्रं वा वर्तते ह्य् अधरोत्तमम् 12,326.093d@031_0011 एवं भूतं जगत् सर्वं श्रुतिस्मृतिविवर्जितम् 12,326.093d@031_0012 भविष्यति कलौ नग्नो ह्य् अशुद्धो वर्णसंकरः 12,326.093d@031_0013 तेषां सकाशाद् धर्मज्ञा देवब्रह्मद्विषो नराः 12,326.093d@031_0014 भविष्यन्ति ह्य् अशुद्धाश् च nyÃyacchalavibhëiïa÷ 12,326.093d@031_0015 ये नग्नधर्मश्रोतारस् ते समाः पापनिश्चयैः 12,326.093d@031_0016 तस्माद् एते न saæbhëyà न स्प्रष्टव्या हितार्थिभिः 12,326.093d@031_0017 उपवासत्रयं कुर्यात् तत्संसर्गविशुद्धये 12,326.093d@031_0018 ततः कलियुगस्यान्ते ब्राह्मणो हरिपिङ्गलः 12,326.093d@031_0019 कल्किर् विष्णुयशःपुत्रो याज्ञवल्क्यपुरोहितः 12,326.093d@031_0020 सहाया ब्राह्मणाः सर्वे तैर् अहं सहितः पुनः 12,326.093d@031_0021 म्लेच्छान् उत्सादयिष्यामि pëaï¬ÃæÓ चैव सर्वशः 12,326.093d@031_0022 pëaï¬i«aÂkÃn हत्वा वै तत्रान्तःप्रलये ततः 12,326.093d@031_0023 अहं पश्चाद् भविष्यामि यज्ञेषु निरतः सदा 12,326.094a हंसो हयशिराश् चैव प्रादुर्भावा द्विजोत्तम 12,326.094b*0851_01 वाराहो नारसिंहश् च वामनो राम एव च 12,326.094b*0851_02 रामो दाशरथिश् चैव सात्वतः कल्किर् एव च 12,326.094c यदा वेदश्रुतिर् नष्टा मया प्रत्याहृता तदा 12,326.094e सवेदाः सश्रुतीकाश् च कृताः पूर्वं कृते युगे 12,326.095a अतिक्रान्ताः पुराणेषु श्रुतास् ते यदि वा क्व चित् 12,326.095c अतिक्रान्ताश् च बहवः प्रादुर्भावा ममोत्तमाः 12,326.095d*0852_01 पुरुषः सर्वम् एवेदम् अक्षयश् चाव्ययश् च ह 12,326.095e लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः 12,326.096a न ह्य् एतद् ब्रह्मणा प्राप्तम् ईदृशं मम दर्शनम् 12,326.096c यत् त्वया प्राप्तम् अद्येह एकान्तगतबुद्धिना 12,326.097a एतत् ते सर्वम् आख्यातं ब्रह्मन् भक्तिमतो मया 12,326.097c पुराणं च भविष्यं च सरहस्यं च सत्तम 12,326.098a एवं स भगवान् देवो विश्वमूर्तिधरो ऽव्ययः 12,326.098c एतावद् उक्त्वा वचनं तत्रैवान्तरधीयत 12,326.099a नारदो ऽपि महातेजाः प्राप्यानुग्रहम् ईप्सितम् 12,326.099c नरनारायणौ द्रष्टुं प्राद्रवद् बदराश्रमम् 12,326.100a इदं महोपनिषदं चतुर्वेदसमन्वितम् 12,326.100c सांख्ययोगकृतं तेन पञ्चरात्रानुशब्दितम् 12,326.101a नारायणमुखोद्गीतं नारदो ऽश्रावयत् पुनः 12,326.101c ब्रह्मणः सदने तात यथा दृष्टं यथा श्रुतम् 12,326.101d*0853_01 श्रुत्वा ब्रह्ममुखाद् रुद्रः स देव्यै कथयत् पुनः 12,326.101d*0854_01 एवं परंपराख्यातम् इदं शंतनुना श्रुतम् 12,326.102 युधिष्ठिर उवाच 12,326.102a एतद् आश्चर्यभूतं हि माहात्म्यं तस्य धीमतः 12,326.102c किं ब्रह्मा न विजानीते यतः शुश्राव नारदात् 12,326.103a पितामहो हि भगवांस् तस्माद् देवाद् अनन्तरः 12,326.103c कथं स न विजानीयात् प्रभावम् अमितौजसः 12,326.104 भीष्म उवाच 12,326.104a महाकल्पसहस्राणि महाकल्पशतानि च 12,326.104c समतीतानि राजेन्द्र सर्गाश् च प्रलयाश् च ह 12,326.105a सर्गस्यादौ स्मृतो ब्रह्मा प्रजासर्गकरः प्रभुः 12,326.105c जानाति देवप्रवरं भूयश् चातो ऽधिकं नृप 12,326.105e परमात्मानम् ईशानम् आत्मनः प्रभवं तथा 12,326.106a ये त्व् अन्ये ब्रह्मसदने सिद्धसंघाः समागताः 12,326.106c तेभ्यस् तच् छ्रावयाम् आस पुराणं वेदसंमितम् 12,326.107a तेषां सकाशात् सूर्यश् च श्रुत्वा वै भावितात्मनाम् 12,326.107c आत्मानुगामिनां ब्रह्म श्रावयाम् आस भारत 12,326.108a षषष्टिर् हि सहस्राणि ऋषीणां भावितात्मनाम् 12,326.108c सूर्यस्य तपतो लोकान् निर्मिता ये पुरःसराः 12,326.108e तेषाम् अकथयत् सूर्यः सर्वेषां भावितात्मनाम् 12,326.109a सूर्यानुगामिभिस् तात ऋषिभिस् तैर् महात्मभिः 12,326.109c मेरौ समागता देवाः श्राविताश् चेदम् उत्तमम् 12,326.110a देवानां तु सकाशाद् वै ततः श्रुत्वासितो द्विजः 12,326.110c श्रावयाम् आस राजेन्द्र पितॄणां मुनिसत्तमः 12,326.111a मम चापि पिता तात कथयाम् आस शंतनुः 12,326.111c ततो मयैतच् छ्रुत्वा च कीर्तितं तव भारत 12,326.111d*0855_01 नारदाच् चैव देवर्षेः पुराणम् अहम् आप्तवान् 12,326.112a सुरैर् वा मुनिभिर् वापि पुराणं यैर् इदं श्रुतम् 12,326.112c सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः 12,326.113a इदम् आख्यानम् आर्षेयं पारंपर्यागतं नृप 12,326.113c नावासुदेवभक्ताय त्वया देयं कथं चन 12,326.113d*0856_01 आख्यानम् उत्तमं चेदं श्रावयेद् यः सदा नृप 12,326.113d*0856_02 सदैव मनुजो भक्तः शुचिर् भूत्वा समाहितः 12,326.113d*0856_03 प्राप्नुयाद् अचिराद् राजन् विष्णुलोकं सनातनम् 12,326.114a मत्तो ऽन्यानि च ते राजन्न् उपाख्यानशतानि वै 12,326.114c यानि श्रुतानि धर्म्याणि तेषां सारो ऽयम् उद्धृतः 12,326.115a सुरासुरैर् यथा राजन् निर्मथ्यामृतम् उद्धृतम् 12,326.115c एवम् एतत् पुरा विप्रैः कथामृतम् इहोद्धृतम् 12,326.116a यश् चेदं पठते नित्यं यश् चेदं शृणुयान् नरः 12,326.116c एकान्तभावोपगत एकान्ते सुसमाहितः 12,326.117a प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः 12,326.117c स सहस्रार्चिषं देवं प्रविशेन् नात्र संशयः 12,326.118a मुच्येद् आर्तस् तथा रोगाच् छ्रुत्वेमाम् आदितः कथाम् 12,326.118c जिज्ञासुर् लभते कामान् भक्तो भक्तगतिं व्रजेत् 12,326.119a त्वयापि सततं राजन्न् अभ्यर्च्यः पुरुषोत्तमः 12,326.119b*0857_01 वासुदेवं महात्मानं श्रोतव्यं विधिपूर्वकम् 12,326.119c स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः 12,326.120a ब्रह्मण्यदेवो भगवान् प्रीयतां ते सनातनः 12,326.120c युधिष्ठिर महाबाहो महाबाहुर् जनार्दनः 12,326.120d*0858_01 पूजनीयो सदाव्यग्रो मुनिभिर् वेदपारगैः 12,326.121 वैशंपायन उवाच 12,326.121a श्रुत्वैतद् आख्यानवरं dharmarì जनमेजय 12,326.121c भ्रातरश् चास्य ते सर्वे नारायणपराभवन् 12,326.122a जितं भगवता तेन पुरुषेणेति भारत 12,326.122c नित्यं जप्यपरा भूत्वा सरस्वतीम् उदीरयन् 12,326.123a यो ह्य् अस्माकं गुरुः श्रेष्ठः कृष्णद्वैपायनो मुनिः 12,326.123c स जगौ परमं जप्यं नारायणम् उदीरयन् 12,326.124a गत्वान्तरिक्षात् सततं क्षीरोदम् अमृताशयम् 12,326.124c पूजयित्वा च देवेशं पुनर् आयात् स्वम् आश्रमम् 12,326.124d*0859_00 भीष्म उवाच 12,326.124d*0859_01 एतत् ते सर्वम् आख्यातं नारदोक्तं मयेरितम् 12,326.124d*0859_02 पारंपर्यागतं ह्य् एतत् पित्रा मे कथितं पुरा 12,326.124d*0860_00 सूत उवाच 12,326.124d*0860_01 एतत् ते सर्वम् आख्यातं वैशंपायनकीर्तितम् 12,326.124d*0860_02 जनमेजयेन यच् छ्रुत्वा कृतं सम्यग् यथाविधि 12,326.124d*0860_03 यूयं हि तप्ततपसः सर्वे च चरितव्रताः 12,326.124d*0860_04 सर्वे वेदविदो मुख्या नैमिषारण्यवासिनः 12,326.124d*0860_05 शौनकस्य महासत्रं प्राप्ताः सर्वे द्विजोत्तमाः 12,326.124d*0860_06 यजध्वं सुहुतैर् यज्ञैर् आत्मानं परमेश्वरम् 12,327.001 जनमेजय उवाच 12,327.001a कथं स भगवान् देवो यज्ञेष्व् अग्रहरः प्रभुः 12,327.001c यज्ञधारी च सततं वेदवेदाङ्गवित् तथा 12,327.002a निवृत्तं चास्थितो धर्मं क्षेमी भागवतप्रियः 12,327.002c प्रवृत्तिधर्मान् विदधे स एव भगवान् प्रभुः 12,327.003a कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः 12,327.003c कथं निवृत्तिधर्माश् च कृता व्यावृत्तबुद्धयः 12,327.004a एतं नः संशयं विप्र छिन्धि गुह्यं सनातनम् 12,327.004c त्वया नारायणकथा श्रुता वै धर्मसंहिता 12,327.004d*0861_00 सूत उवाच 12,327.004d*0861_01 जनमेजयेन यत् पृष्टः शिष्यो व्यासस्य धीमतः 12,327.004d*0861_02 तत् ते ऽहं कीर्तयिष्यामि पौराणं शौनकोत्तम 12,327.004d*0861_03 श्रुत्वा माहात्म्यम् एतस्य देहिनां परमात्मनः 12,327.004d*0861_04 जनमेजयो महाप्राज्ञो वैशंपायनम् अब्रवीत् 12,327.005a इमे सब्रह्मका लोकाः ससुरासुरमानवाः 12,327.005c क्रियास्व् अभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः 12,327.005e मोक्षश् चोक्तस् त्वया ब्रह्मन् निर्वाणं परमं सुखम् 12,327.006a ये च मुक्ता भवन्तीह पुण्यपापविवर्जिताः 12,327.006c ते सहस्रार्चिषं देवं प्रविशन्तीति शुश्रुमः 12,327.007a अहो हि दुरनुष्ठेयो मोक्षधर्मः सनातनः 12,327.007c यं हित्वा देवताः सर्वा हव्यकव्यभुजो ऽभवन् 12,327.008a किं नु ब्रह्मा च रुद्रश् च शक्रश् च बलभित् प्रभुः 12,327.008c सूर्यस् ताराधिपो वायुर् अग्निर् वरुण एव च 12,327.008e आकाशं जगती चैव ये च शेषा दिवौकसः 12,327.009a प्रलयं न विजानन्ति आत्मनः परिनिर्मितम् 12,327.009c ततस् ते नास्थिता मार्गं ध्रुवम् अक्षयम् अव्ययम् 12,327.010a स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः 12,327.010c दोषः कालपरीमाणे महान् एष क्रियावताम् 12,327.011a एतन् मे संशयं विप्र हृदि शल्यम् इवार्पितम् 12,327.011c छिन्धीतिहासकथनात् परं कौतूहलं हि मे 12,327.012a कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज 12,327.012c किमर्थं चाध्वरे ब्रह्मन्न् इज्यन्ते त्रिदिवौकसः 12,327.013a ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम 12,327.013c ते यजन्तो महायज्ञैः कस्य भागं ददन्ति वै 12,327.014 वैशंपायन उवाच 12,327.014a अहो gƬhatama÷ प्रश्नस् त्वया पृष्टो जनेश्वर 12,327.014c नातप्ततपसा ह्य् एष नावेदविदुषा तथा 12,327.014e नापुराणविदा चापि शक्यो व्याहर्तुम् अञ्जसा 12,327.015a हन्त ते कथयिष्यामि यन् मे पृष्टः पुरा गुरुः 12,327.015c कृष्णद्वैपायनो व्यासो वेदव्यासो महान् ऋषिः 12,327.016a सुमन्तुर् जैमिनिश् चैव पैलश् च सुदृढव्रतः 12,327.016c अहं चतुर्थः शिष्यो वै पञ्चमश् च शुकः स्मृतः 12,327.017a एतान् समागतान् सर्वान् पञ्च शिष्यान् दमान्वितान् 12,327.017c ÓaucÃcÃrasamÃyuktä jitakrodhä जितेन्द्रियान् 12,327.018a वेदान् अध्यापयाम् आस महाभारतपञ्चमान् 12,327.018c मेरौ गिरिवरे रम्ये सिद्धचारणसेविते 12,327.019a तेषाम् अभ्यस्यतां वेदान् कदा चित् संशयो ऽभवत् 12,327.019b*0862_01 किं तु ब्रह्माथ रुद्रो वा देवता ऋषयस् तथा 12,327.019b*0862_02 प्रायः प्रवृत्तिमार्गस्थाः कस्य देवस्य शासनात् 12,327.019b*0862_03 के वै निवृत्तिमार्गस्थाः कस्य देवस्य शासनात् 12,327.019b*0862_04 के वै यजन्ते सर्वे ऽपि क एषाम् ईश्वरः परः 12,327.019c एष वै यस् त्वया पृष्टस् तेन तेषां प्रकीर्तितः 12,327.019e ततः श्रुतो मया चापि तवाख्येयो ऽद्य भारत 12,327.020a शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः 12,327.020c पराशरसुतः श्रीमान् व्यासो वाक्यम् उवाच ह 12,327.021a मया हि सुमहत् तप्तं तपः परमदारुणम् 12,327.021c भूतं भव्यं भविष्यच् च जानीयाम् इति सत्तमाः 12,327.022a तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च 12,327.022c नारायणप्रसादेन क्षीरोदस्यानुकूलतः 12,327.023a त्रैकालिकम् इदं ज्ञानं प्रादुर्भूतं यथेप्सितम् 12,327.023c तच् छृणुध्वं यथाज्ञानं वक्ष्ये संशयम् उत्तमम् 12,327.023e यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा 12,327.024a परमात्मेति यं प्राहुः सांख्ययोगविदो जनाः 12,327.024c महापुरुषसंज्ञां स लभते स्वेन कर्मणा 12,327.025a तस्मात् प्रसूतम् अव्यक्तं प्रधानं तद् विदुर् बुधाः 12,327.025c अव्यक्ताद् व्यक्तम् उत्पन्नं लोकसृष्ट्यर्थम् ईश्वरात् 12,327.026a अनिरुद्धो हि लोकेषु महान् आत्मेति कथ्यते 12,327.026c यो ऽसौ व्यक्तत्वम् आपन्नो निर्ममे च पितामहम् 12,327.026e सो ऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः 12,327.027a पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 12,327.027c अहंकारप्रसूतानि महाभूतानि भारत 12,327.028a महाभूतानि सृष्ट्वाथ तद्गुणान् निर्ममे पुनः 12,327.028c भूतेभ्यश् चैव निष्पन्ना मूर्तिमन्तो ऽष्ट tä Ó­ïu 12,327.029a मरीचिर् अङ्गिराश् चात्रिः पुलस्त्यः पुलहः क्रतुः 12,327.029c वसिष्ठश् च महात्मा वै मनुः स्वायंभुवस् तथा 12,327.029e ज्ञेयाः प्रकृतयो ऽष्टौ ता यासु लोकाः प्रतिष्ठिताः 12,327.030a वेदान् वेदाङ्गसंयुक्तान् यज्ञान् यज्ञाङ्गसंयुतान् 12,327.030b*0863_01 एतान् वै सुमहाभागान् ऋषींल् लोकपितामहान् 12,327.030c निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः 12,327.030e अष्टाभ्यः प्रकृतिभ्यश् च जातं विश्वम् इदं जगत् 12,327.031a रुद्रो रोषात्मको जातो दशान्यान् सो ऽसृजत् स्वयम् 12,327.031c एकादशैते रुद्रास् तु विकाराः पुरुषाः स्मृताः 12,327.032a ते रुद्राः प्रकृतिश् चैव सर्वे चैव सुरर्षयः 12,327.032c उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः 12,327.033a वयं हि सृष्टा भगवंस् त्वया वै प्रभविष्णुना 12,327.033c येन यस्मिन्न् अधीकारे वर्तितव्यं पितामह 12,327.034a यो ऽसौ त्वया विनिर्दिष्टो अधिकारो ऽर्थचिन्तकः 12,327.034c परिपाल्यः कथं तेन सो ऽधिकारो ऽधिकारिणा 12,327.035a प्रदिशस्व बलं तस्य यो ऽधिकारार्थचिन्तकः 12,327.035c एवम् उक्तो महादेवो देवांस् तान् इदम् अब्रवीत् 12,327.036a साध्व् अहं ज्ञापितो देवा युष्माभिर् भद्रम् अस्तु वः 12,327.036c ममाप्य् एषा समुत्पन्ना चिन्ता या भवतां मता 12,327.037a लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः 12,327.037c कथं बलक्षयो न स्याद् युष्माकं ह्य् आत्मनश् च मे 12,327.038a इतः सर्वे ऽपि गच्छामः शरणं लोकसाक्षिणम् 12,327.038c महापुरुषम् अव्यक्तं स नो वक्ष्यति यद् धितम् 12,327.039a ततस् ते ब्रह्मणा सार्धम् ऋषयो विबुधास् तथा 12,327.039c क्षीरोदस्योत्तरं कूलं जग्मुर् लोकहितार्थिनः 12,327.040a ते तपः समुपातिष्ठन् ब्रह्मोक्तं वेदकल्पितम् 12,327.040c स महानियमो नाम तपश्चर्या सुदारुणा 12,327.041a ऊर्ध्वं दृष्टिर् बाहवश् च एकाग्रं च मनो ऽभवत् 12,327.041c एकपादस्थिताः सम्यक् këÂhabhÆtÃ÷ समाहिताः 12,327.042a दिव्यं वर्षसहस्रं ते तपस् तप्त्वा तद् उत्तमम् 12,327.042c शुश्रुवुर् मधुरां वाणीं वेदवेदाङ्गभूषिताम् 12,327.043a भो भोः सब्रह्मका देवा ऋषयश् च तपोधनाः 12,327.043c स्वागतेनार्च्य वः sarvä श्रावये वाक्यम् उत्तमम् 12,327.044a विज्ञातं वो मया कार्यं तच् च लोकहितं महत् 12,327.044c प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम् 12,327.045a सुतप्तं वस् तपो देवा ममाराधनकाम्यया 12,327.045c भोक्ष्यथास्य महासत्त्वास् तपसः फलम् उत्तमम् 12,327.046a एष ब्रह्मा लोकगुरुः सर्वलोकपितामहः 12,327.046c यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः 12,327.047a सर्वे भागान् कल्पयध्वं यज्ञेषु मम नित्यशः 12,327.047c तथा श्रेयो विधास्यामि यथाधीकारम् ईश्वराः 12,327.048a श्रुत्वैतद् देवदेवस्य वाक्यं हृष्टतनूरुहाः 12,327.048c ततस् ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः 12,327.049a वेददृष्टेन विधिना वैष्णवं क्रतुम् आहरन् 12,327.049c तस्मिन् सत्रे तदा ब्रह्मा स्वयं भागम् अकल्पयत् 12,327.049e देवा देवर्षयश् चैव सर्वे भागान् अकल्पयन् 12,327.050a ते कार्तयुगधर्माणो भागाः परमसत्कृताः 12,327.050c प्रापुर् आदित्यवर्णं तं पुरुषं तमसः परम् 12,327.050e बृहन्तं सर्वगं देवम् ईशानं वरदं प्रभुम् 12,327.051a ततो ऽथ वरदो देवस् तान् सर्वान् अमरान् स्थितान् 12,327.051c अशरीरो babhëedaæ वाक्यं खस्थो महेश्वरः 12,327.052a येन यः कल्पितो भागः स तथा समुपागतः 12,327.052c प्रीतो ऽहं प्रदिशाम्य् अद्य फलम् आवृत्तिलक्षणम् 12,327.053a एतद् वो लक्षणं देवा मत्प्रसादसमुद्भवम् 12,327.053c यूयं यज्ञैर् इज्यमानाः समाप्तवरदक्षिणैः 12,327.053e युगे युगे भविष्यध्वं प्रवृत्तिफलभोगिनः 12,327.054a यज्ञैर् ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः 12,327.054c कल्पयिष्यन्ति वो भागांस् ते नरा वेदकल्पितान् 12,327.055a यो मे यथा कल्पितवान् भागम् अस्मिन् महाक्रतौ 12,327.055c स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः 12,327.056a यूयं लोकान् धारयध्वं यज्ञभागफलोदिताः 12,327.056c सर्वार्थचिन्तका लोके यथाधीकारनिर्मिताः 12,327.057a याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः 12,327.057c ताभिर् आप्यायितबला लोकान् वै धारयिष्यथ 12,327.058a यूयं हि भाविता लोके सर्वयज्ञेषु मानवैः 12,327.058c मां ततो भावयिष्यध्वम् एषा वो भावना मम 12,327.059a इत्यर्थं निर्मिता वेदा यज्ञाश् चौषधिभिः सह 12,327.059c एभिः सम्यक् प्रयुक्तैर् हि प्रीयन्ते देवताः क्षितौ 12,327.060a निर्माणम् एतद् युष्माकं प्रवृत्तिगुणकल्पितम् 12,327.060c मया कृतं सुरश्रेष्ठा यावत् कल्पक्षयाद् इति 12,327.060e चिन्तयध्वं लोकहितं यथाधीकारम् ईश्वराः 12,327.061a मरीचिर् अङ्गिराश् चात्रिः पुलस्त्यः पुलहः क्रतुः 12,327.061c वसिष्ठ इति सप्तैते मानसा निर्मिता हि वै 12,327.062a एते वेदविदो मुख्या वेदाचार्याश् च कल्पिताः 12,327.062c प्रवृत्तिधर्मिणश् चैव प्राजापत्येन कल्पिताः 12,327.063a अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः 12,327.063c अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः 12,327.064a सनः सनत्सुजातश् च सनकः ससनन्दनः 12,327.064c सनत्कुमारः कपिलः सप्तमश् च सनातनः 12,327.065a सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः 12,327.065c स्वयमागतविज्ञाना निवृत्तं धर्मम् आस्थिताः 12,327.066a एते योगविदो मुख्याः सांख्यधर्मविदस् तथा 12,327.066c आचार्या मोक्षशास्त्रे च मोक्षधर्मप्रवर्तकाः 12,327.067a यतो ऽहं प्रसृतः पूर्वम् अव्यक्तात् त्रिगुणो महान् 12,327.067c तस्मात् परतरो यो ऽसौ क्षेत्रज्ञ इति कल्पितः 12,327.067e सो ऽहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः 12,327.068a यो यथा निर्मितो जन्तुर् यस्मिन् यस्मिंश् च कर्मणि 12,327.068c प्रवृत्तौ वा निवृत्तौ वा तत्फलं सो ऽश्नुते ऽवशः 12,327.069a एष लोकगुरुर् ब्रह्मा जगदादिकरः प्रभुः 12,327.069c एष माता पिता चैव युष्माकं च पितामहः 12,327.069e मयानुशिष्टो भविता सर्वभूतवरप्रदः 12,327.070a अस्य चैवानुजो रुद्रो ललाटाद् यः समुत्थितः 12,327.070c ब्रह्मानुशिष्टो भविता सर्वत्रसवरप्रदः 12,327.071a गच्छध्वं स्वान् अधीकारांश् चिन्तयध्वं यथाविधि 12,327.071c प्रवर्तन्तां क्रियाः सर्वाः सर्वलोकेषु माचिरम् 12,327.072a प्रदृश्यन्तां च कर्माणि प्राणिनां गतयस् तथा 12,327.072c परिनिर्मितकालानि आयूंषि च सुरोत्तमाः 12,327.073a इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते 12,327.073b*0864_01 त्रिपादहीनो धर्मश् च युगे तस्मिन् भविष्यति 12,327.073c अहिंस्या यज्ञपशवो युगे ऽस्मिन् नैतद् अन्यथा 12,327.073e चतुष्पात् सकलो धर्मो भविष्यत्य् अत्र वै सुराः 12,327.074a ततस् त्रेतायुगं नाम त्रयी यत्र भविष्यति 12,327.074c प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे 12,327.074e तत्र पादचतुर्थो वै धर्मस्य न भविष्यति 12,327.075a ततो वै द्वापरं नाम मिश्रः कालो भविष्यति 12,327.075c द्विपादहीनो धर्मश् च युगे तस्मिन् भविष्यति 12,327.075d*0865_01 तत्र वध्यन्ति पशवो यूपेष्व् अत्र निबध्यते 12,327.076a ततस् तिष्ये ऽथ संप्राप्ते युगे कलिपुरस्कृते 12,327.076c एकपादस्थितो धर्मो यत्र तत्र भविष्यति 12,327.076d*0866_01 देवा देवर्षयश् cocus tam एवंवादिनं गुरुम् 12,327.077 देवा Æcu÷ 12,327.077a एकपादस्थिते धर्मे यत्रक्वचनगामिनि 12,327.077c कथं कर्तव्यम् अस्माभिर् भगवंस् तद् वदस्व नः 12,327.078 श्रीभगवान् उवाच 12,327.078*0867_01 गुरवो यत्र पूज्यन्ते साधुवृत्ताः शमान्विताः 12,327.078*0867_02 वस्तव्यं तत्र युष्माभिर् यत्र धर्मो न हीयते 12,327.078a यत्र वेदाश् च यज्ञाश् च तपः सत्यं दमस् तथा 12,327.078c अहिंसाधर्मसंयुक्ताः प्रचरेयुः सुरोत्तमाः 12,327.078e स वै देशः सेवितव्यो मा वो ऽधर्मः पदा स्पृशेत् 12,327.079 व्यास उवाच 12,327.079a ते ऽनुशिष्टा भगवता देवाः सर्षिगणास् तथा 12,327.079c नमस्कृत्वा भगवते जग्मुर् देशान् यथेप्सितान् 12,327.080a गतेषु त्रिदिवौकःसु ब्रह्मैकः पर्यवस्थितः 12,327.080c दिदृक्षुर् भगवन्तं तम् अनिरुद्धतनौ स्थितम् 12,327.081a तं देवो दर्शयाम् आस कृत्वा हयशिरो महत् 12,327.081c साङ्गान् आवर्तयन् वेदान् कमण्डलुगणित्रधृक् 12,327.082a ततो ऽश्वशिरसं दृष्ट्वा तं देवम् अमितौजसम् 12,327.082c लोककर्ता प्रभुर् ब्रह्मा लोकानां हितकाम्यया 12,327.083a मूर्ध्ना प्रणम्य वरदं तस्थौ präjalir अग्रतः 12,327.083c स परिष्वज्य देवेन वचनं श्रावितस् तदा 12,327.084a लोककार्यगतीः सर्वास् त्वं चिन्तय यथाविधि 12,327.084c धाता त्वं सर्वभूतानां त्वं प्रभुर् जगतो गुरुः 12,327.084e त्वय्य् आवेशितभारो ऽहं धृतिं प्राप्स्याम्य् athäjasà 12,327.085a यदा च सुरकार्यं ते अविषह्यं भविष्यति 12,327.085c प्रादुर्भावं गमिष्यामि तदात्मज्ञानदेशिकः 12,327.086a एवम् उक्त्वा हयशिरास् तत्रैवान्तरधीयत 12,327.086c तेनानुशिष्टो ब्रह्मापि स्वं लोकम् अचिराद् गतः 12,327.087a एवम् एष महाभागः पद्मनाभः सनातनः 12,327.087c यज्ञेष्व् अग्रहरः प्रोक्तो यज्ञधारी च नित्यदा 12,327.088a निवृत्तिं चास्थितो धर्मं गतिम् अक्षयधर्मिणाम् 12,327.088c प्रवृत्तिधर्मान् विदधे कृत्वा लोकस्य चित्रताम् 12,327.089a स आदिः स मध्यः स चान्तः प्रजानां; स धाता स धेयः स कर्ता स कार्यम् 12,327.089c युगान्ते स सुप्तः सुसंक्षिप्य लोकान्; युगादौ प्रबुद्धो जगद् ध्य् उत्ससर्ज 12,327.089d*0868_01 स आदिः स च मध्यं वै बुद्धः सृजति वै जगत् 12,327.090a तस्मै नमध्वं देवाय निर्गुणाय गुणात्मने 12,327.090c अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम् 12,327.091a महाभूताधिपतये रुद्राणां पतये तथा 12,327.091c आदित्यपतये चैव वसूनां पतये तथा 12,327.092a अश्विभ्यां पतये चैव मरुतां पतये तथा 12,327.092c वेदयज्ञाधिपतये वेदाङ्गपतये ऽपि च 12,327.093a समुद्रवासिने नित्यं हरये मुञ्जकेशिने 12,327.093c शान्तये सर्वभूतानां mok«adharmÃnubhëiïe 12,327.094a तपसां तेजसां चैव पतये यशसो ऽपि च 12,327.094c वाचश् च पतये नित्यं सरितां पतये तथा 12,327.095a कपर्दिने वराहाय एकशृङ्गाय धीमते 12,327.095c विवस्वते ऽश्वशिरसे चतुर्मूर्तिधृते सदा 12,327.096a गुह्याय ज्ञानदृश्याय अक्षराय क्षराय च 12,327.096c एष देवः संचरति सर्वत्रगतिर् अव्ययः 12,327.097a एवम् एतत् पुरा दृष्टं मया वै ज्ञानचक्षुषा 12,327.097c कथितं तच् च वः सर्वं मया पृष्टेन तत्त्वतः 12,327.098a क्रियतां मद्वचः शिष्याः सेव्यतां हरिर् ईश्वरः 12,327.098c गीयतां वेदशब्दैश् च पूज्यतां च यथाविधि 12,327.099 वैशंपायन उवाच 12,327.099a इत्य् उक्तास् तु वयं तेन वेदव्यासेन धीमता 12,327.099c सर्वे शिष्याः सुतश् चास्य शुकः परमधर्मवित् 12,327.100a स चास्माकम् उपाध्यायः सहास्माभिर् विशां पते 12,327.100c चतुर्वेदोद्गताभिश् च ऋग्भिस् तम् अभितुष्टुवे 12,327.101a एतत् ते सर्वम् आख्यातं यन् मां त्वं परिपृच्छसि 12,327.101c एवं मे ऽकथयद् राजन् पुरा द्वैपायनो गुरुः 12,327.102a यश् चेदं शृणुयान् नित्यं यश् चेदं परिकीर्तयेत् 12,327.102c नमो भगवते कृत्वा समाहितमना नरः 12,327.103a भवत्य् अरोगो द्युतिमान् बलरूपसमन्वितः 12,327.103c आतुरो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् 12,327.104a कामकामी लभेत् कामं दीर्घम् आयुर् अवाप्नुयात् 12,327.104c ब्राह्मणः सर्ववेदी स्यात् क्षत्रियो विजयी भवेत् 12,327.104e वैश्यो विपुललाभः स्याच् छूद्रः सुखम् अवाप्नुयात् 12,327.105a अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम् 12,327.105c लग्नगर्भा विमुच्येत गर्भिणी जनयेत् सुतम् 12,327.105e वन्ध्या प्रसवम् आप्नोति पुत्रपौत्रसमृद्धिमत् 12,327.106a क्षेमेण गच्छेद् अध्वानम् इदं यः पठते पथि 12,327.106c यो यं कामं कामयते स तम् आप्नोति च ध्रुवम् 12,327.106d*0869_01 इत्य् आह भगवान् व्यासः पराशरसुतः प्रभुः 12,327.107a इदं महर्षेर् वचनं विनिश्चितं; महात्मनः पुरुषवरस्य कीर्तनम् 12,327.107c समागमं चर्षिदिवौकसाम् इमं; निशम्य भक्ताः सुसुखं लभन्ते 12,328.001 जनमेजय उवाच 12,328.001a अस्तौषीद् यैर् इमं व्यासः सशिष्यो मधुसूदनम् 12,328.001c नामभिर् विविधैर् एषां निरुक्तं भगवन् मम 12,328.002a वक्तुम् अर्हसि शुश्रूषोः प्रजापतिपतेर् हरेः 12,328.002c श्रुत्वा भवेयं यत् पूतः शरच्चन्द्र इवामलः 12,328.003 वैशंपायन उवाच 12,328.003a शृणु राजन् यथाचष्ट फल्गुनस्य हरिर् विभुः 12,328.003c प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम् 12,328.004a नामभिः कीर्तितैस् तस्य केशवस्य महात्मनः 12,328.004c पृष्टवान् केशवं राजन् फल्गुनः परवीरहा 12,328.005 अर्जुन उवाच 12,328.005a भगवन् भूतभव्येश सर्वभूतसृग् अव्यय 12,328.005c लोकधाम जगन्नाथ लोकानाम् अभयप्रद 12,328.006a यानि नामानि ते देव कीर्तितानि महर्षिभिः 12,328.006c वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः 12,328.007a तेषां निरुक्तं त्वत्तो ऽहं श्रोतुम् इच्छामि केशव 12,328.007c न ह्य् अन्यो वर्तयेन् नाम्नां निरुक्तं त्वाम् ऋते प्रभो 12,328.008 श्रीभगवान् उवाच 12,328.008a ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु 12,328.008c पुराणे सोपनिषदे तथैव ज्योतिषे ऽर्जुन 12,328.009a सांख्ये च योगशास्त्रे च आयुर्वेदे तथैव च 12,328.009c बहूनि मम नामानि कीर्तितानि महर्षिभिः 12,328.010a गौणानि तत्र नामानि कर्मजानि च कानि चित् 12,328.010c निरुक्तं कर्मजानां च शृणुष्व प्रयतो ऽनघ 12,328.010e कथ्यमानं मया तात त्वं हि मे ऽर्धं स्मृतः पुरा 12,328.011a नमो ऽतियशसे तस्मै देहिनां परमात्मने 12,328.011c नारायणाय विश्वाय निर्गुणाय गुणात्मने 12,328.012a यस्य प्रसादजो ब्रह्मा रुद्रश् च क्रोधसंभवः 12,328.012c यो ऽसौ योनिर् हि सर्वस्य स्थावरस्य चरस्य च 12,328.013a अष्टादशगुणं यत् तत् सत्त्वं सत्त्ववतां वर 12,328.013c प्रकृतिः सा परा मह्यं रोदसी योगधारिणी 12,328.013e ऋता सत्यामराजय्या लोकानाम् आत्मसंज्ञिता 12,328.014a तस्मात् सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः 12,328.014c ततो यज्ञश् च यष्टा च पुराणः पुरुषो virà12,328.014e अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः 12,328.015a ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्य् अमिततेजसः 12,328.015c प्रसादात् प्रादुरभवत् पद्मं पद्मनिभेक्षण 12,328.015e तत्र ब्रह्मा समभवत् स तस्यैव प्रसादजः 12,328.016a अह्नः क्षये ललाटाच् च सुतो देवस्य वै तथा 12,328.016c क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः 12,328.017a एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ 12,328.017c तदादेशितपन्थानौ सृष्टिसंहारकारकौ 12,328.017e निमित्तमात्रं ताव् अत्र सर्वप्राणिवरप्रदौ 12,328.018a कपर्दी जटिलो मुण्डः श्मशानगृहसेवकः 12,328.018c उग्रव्रतधरो रुद्रो योगी त्रिपुरदारुणः 12,328.019a दक्षक्रतुहरश् चैव भगनेत्रहरस् तथा 12,328.019c नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे 12,328.019d*0870_01 यो ऽसौ रुद्रः सो ऽहम् अस्मि यो ऽहम् अस्मि शिवः परः 12,328.019d*0870_02 यथा रुद्रस् तथाहं च नावयोर् अन्तरं तथा 12,328.020a तस्मिन् हि पूज्यमाने वै देवदेवे महेश्वरे 12,328.020c संपूजितो भवेत् पार्थ देवो नारायणः प्रभुः 12,328.021a अहम् आत्मा हि लोकानां विश्वानां पाण्डुनन्दन 12,328.021c तस्माद् आत्मानम् एवाग्रे रुद्रं संपूजयाम्य् अहम् 12,328.022a यद्य् अहं नार्चयेयं वै ईशानं वरदं Óivam 12,328.022c आत्मानं नार्चयेत् कश् चिद् इति मे भावितं मनः 12,328.022e मया प्रमाणं हि कृतं लोकः समनुवर्तते 12,328.023a प्रमाणानि हि पूज्यानि ततस् तं पूजयाम्य् अहम् 12,328.023c यस् तं वेत्ति स मां वेत्ति यो ऽनु तं स हि माम् अनु 12,328.024a रुद्रो नारायणश् चैव सत्त्वम् एकं द्विधाकृतम् 12,328.024c लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु 12,328.025a न हि मे केन चिद् देयो वरः पाण्डवनन्दन 12,328.025c इति संचिन्त्य मनसा पुराणं विश्वम् ईश्वरम् 12,328.025e पुत्रार्थम् आराधितवान् आत्मानम् अहम् आत्मना 12,328.026a न हि विष्णुः प्रणमति कस्मै चिद् विबुधाय तु 12,328.026c ऋत आत्मानम् एवेति ततो रुद्रं भजाम्य् अहम् 12,328.027a सब्रह्मकाः सरुद्राश् च सेन्द्रा देवाः सहर्षिभिः 12,328.027c अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम् 12,328.028a भविष्यतां वर्ततां च भूतानां चैव भारत 12,328.028c सर्वेषाम् अग्रणीर् विष्णुः सेव्यः पूज्यश् च नित्यशः 12,328.029a नमस्व हव्यदं विष्णुं तथा शरणदं नम 12,328.029c वरदं नमस्व कौन्तेय हव्यकव्यभुजं नम 12,328.030a चतुर्विधा मम जना भक्ता एवं हि ते श्रुतम् 12,328.030c तेषाम् एकान्तिनः श्रेष्ठास् ते चैवानन्यदेवताः 12,328.030e अहम् एव गतिस् तेषां निराशीःकर्मकारिणाम् 12,328.031a ये च शिष्टास् त्रयो भक्ताः फलकामा हि ते मताः 12,328.031c सर्वे च्यवनधर्माणः प्रतिबुद्धस् तु श्रेष्ठभाक् 12,328.032a ब्रह्माणं शितिकण्ठं च याश् चान्या देवताः स्मृताः 12,328.032c प्रबुद्धवर्याः सेवन्ते माम् एवैष्यन्ति यत् परम् 12,328.032e भक्तं प्रति विशेषस् ते एष पार्थानुकीर्तितः 12,328.033a त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ 12,328.033c भारावतरणार्थं हि प्रविष्टौ मानुषीं तनुम् 12,328.034a जानाम्य् अध्यात्मयोगांश् च यो ऽहं यस्माच् च भारत 12,328.034c निवृत्तिलक्षणो धर्मस् तथाभ्युदयिको ऽपि च 12,328.035a नराणाम् अयनं ख्यातम् अहम् एकः सनातनः 12,328.035c आपो नारा इति प्रोक्ता आपो वै नरसूनवः 12,328.035e अयनं मम तत् पूर्वम् अतो नारायणो ह्य् अहम् 12,328.036a छादयामि जगद् विश्वं भूत्वा सूर्य इवांशुभिः 12,328.036c सर्वभूताधिवासश् च वासुदेवस् ततो ह्य् अहम् 12,328.037a गतिश् च सर्वभूतानां प्रजानां चापि भारत 12,328.037c व्याप्ता मे रोदसी पार्थ कान्तिश् चाभ्यधिका मम 12,328.038a अधिभूतानि चान्ते ऽहं तद् इच्छंश् चास्मि भारत 12,328.038c क्रमणाच् चाप्य् अहं पार्थ विष्णुर् इत्य् अभिसंज्ञितः 12,328.039a दमात् सिद्धिं परीप्सन्तो मां जनाः कामयन्ति हि 12,328.039c दिवं चोर्वीं च मध्यं च तस्माद् दामोदरो ह्य् अहम् 12,328.040a पृश्निर् इत्य् उच्यते चान्नं वेदा आपो ऽमृतं तथा 12,328.040c ममैतानि सदा गर्भे पृश्निगर्भस् ततो ह्य् अहम् 12,328.041a ऋषयः प्राहुर् एवं मां त्रितकूपाभिपातितम् 12,328.041c पृश्निगर्भ त्रितं पाहीत्य् एकतद्वितपातितम् 12,328.042a ततः स ब्रह्मणः पुत्र आद्यो ऋषिवरस् त्रितः 12,328.042c उत्ततारोदपानाद् वै पृश्निगर्भानुकीर्तनात् 12,328.043a सूर्यस्य तपतो लोकान् अग्नेः सोमस्य चाप्य् उत 12,328.043c अंशवो ये प्रकाशन्ते मम ते केशसंज्ञिताः 12,328.043e सर्वज्ञाः केशवं तस्मान् माम् आहुर् द्विजसत्तमाः 12,328.044a स्वपत्न्याम् आहितो गर्भ उतथ्येन महात्मना 12,328.044c उतथ्ये ऽन्तर्हिते चैव कदा चिद् देवमायया 12,328.044e बृहस्पतिर् अथाविन्दत् तां पत्नीं तस्य भारत 12,328.045a ततो वै तम् ऋषिश्रेष्ठं मैथुनोपगतं तथा 12,328.045c उवाच गर्भः कौन्तेय पञ्चभूतसमन्वितः 12,328.046a पूर्वागतो ऽहं वरद नार्हस्य् अम्बां प्रबाधितुम् 12,328.046c एतद् बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च 12,328.047a मैथुनोपगतो यस्मात् त्वयाहं विनिवारितः 12,328.047c तस्माद् अन्धो जास्यसि त्वं मच्छापान् नात्र संशयः 12,328.048a स शापाद् ऋषिमुख्यस्य दीर्घं तम उपेयिवान् 12,328.048c स हि दीर्घतमा नाम नाम्ना ह्य् आसीद् ऋषिः पुरा 12,328.049a वेदान् अवाप्य चतुरः साङ्गोपाङ्गान् सनातनान् 12,328.049c प्रयोजयाम् आस तदा नाम गुह्यम् इदं मम 12,328.050a आनुपूर्व्येण विधिना केशवेति पुनः पुनः 12,328.050c स चक्षुष्मान् समभवद् गौतमश् चाभवत् पुनः 12,328.051a एवं हि वरदं नाम केशवेति ममार्जुन 12,328.051c देवानाम् अथ सर्वेषाम् ऋषीणां च महात्मनाम् 12,328.052a अग्निः सोमेन संयुक्त एकयोनि मुखं कृतम् 12,328.052c अग्नीषोमात्मकं तस्माज् जगत् कृत्स्नं चराचरम् 12,328.053A अपि हि पुराणे भवति 12,328.053B एकयोन्यात्मकाव् अग्नीषोमौ 12,328.053C देवाश् चाग्निमुखा इति 12,328.053D एकयोनित्वाच् च परस्परं महयन्तो लोकान् धारयत इति 12,329.001 अर्जुन उवाच 12,329.001a अग्नीषोमौ कथं पूर्वम् एकयोनी प्रवर्तितौ 12,329.001c एष मे संशयो जातस् तं छिन्धि मधुसूदन 12,329.002 श्रीभगवान् उवाच 12,329.002a हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन 12,329.002c आत्मतेजोद्भवं पार्थ शृणुष्वैकमना मम 12,329.003A संप्रक्षालनकाले ऽतिक्रान्ते चतुर्थे युगसहस्रान्ते 12,329.003B अव्यक्ते सर्वभूतप्रलये स्थावरजङ्गमे 12,329.003C ज्योतिर्धरणिवायुरहिते ऽन्धे तमसि जलैकार्णवे लोके 12,329.003D तम इत्य् एवाभिभूते ऽसंज्ञके ऽद्वितीये प्रतिष्ठिते 12,329.003E नैव रात्र्यां न दिवसे न सति नासति न व्यक्ते नाव्यक्ते व्यवस्थिते 12,329.003F एतस्याम् अवस्थायां नारायणगुणाश्रयाद् अक्षयाद् अजराद् अनिन्द्रियाद् अग्राह्याद् असंभवात् सत्याद् अहिंस्राल् ललामाद् विविधप्रवृत्तिविशेषात् 12,329.003G अक्षयाद् अजरामराद् अमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतात् तमसः पुरुषः प्रादुर्भूतो हरिर् अव्ययः 12,329.004A निदर्शनम् अपि ह्य् अत्र भवति 12,329.004B नासीद् अहो न रात्रिर् ÃsÅt 12,329.004C न सद् आसीन् नासद् ÃsÅt 12,329.004D तम एव पुरस्ताद् अभवद् विश्वरूपम् 12,329.004E सा विश्वस्य जननीत्य् एवम् अस्यार्थो 'nubhëyate 12,329.005A तस्येदानीं तमःसंभवस्य पुरुषस्य पद्मयोनेर् ब्रह्मणः प्रादुर्भावे स पुरुषः प्रजाः सिसृक्षमाणो नेत्राभ्याम् अग्नीषोमौ ससर्ज 12,329.005B ततो भूतसर्गे प्रवृत्ते प्रजाक्रमवशाद् ब्रह्मक्षत्रम् उपातिष्ठत् 12,329.005C यः सोमस् तद् ब्रह्म यद् ब्रह्म ते ब्राह्मणाः 12,329.005D यो ऽग्निस् तत् क्षत्रं क्षत्राद् ब्रह्म बलवत्तरम् 12,329.005E कस्माद् इति लोकप्रत्यक्षगुणम् एतत् तद् यथा 12,329.005F ब्राह्मणेभ्यः परं भूतं नोत्पन्नपूर्वम् 12,329.005G दीप्यमाने ऽग्नौ जुहोतीति कृत्वा ब्रवीमि 12,329.005H भूतसर्गः कृतो ब्रह्मणा भूतानि च प्रतिष्ठाप्य त्रैलोक्यं धार्यत इति 12,329.006A मन्त्रवादो ऽपि हि भवति 12,329.006B त्वम् अग्ने यज्ञानां होता विश्वेषाम् 12,329.006C हितो देवेभिर् मानुषे जने इति 12,329.006D निदर्शनं चात्र भवति 12,329.006E विश्वेषाम् अग्ने यज्ञानां होतेति 12,329.006F हितो देवैर् मानुषैर् जगत इति 12,329.006G अग्निर् हि यज्ञानां होता कर्ता 12,329.006H स चाग्निर् ब्रह्म 12,329.007A न ह्य् ऋते मन्त्राद् धवनम् अस्ति 12,329.007B न विना पुरुषं तपः संभवति 12,329.007C हविर् मन्त्राणां संपूजा विद्यते देवमनुष्याणाम् अनेन त्वं होतेति नियुक्तः 12,329.007D ये च मानुषा होत्राधिकारास् ते च 12,329.007E ब्राह्मणस्य हि याजनं विधीयते न क्षत्रवैश्ययोर् द्विजात्योः 12,329.007F तस्माद् ब्राह्मणा ह्य् अग्निभूता यज्ञान् उद्वहन्ति 12,329.007G यज्ञा देवांस् तर्पयन्ति देवाः पृथिवीं भावयन्ति 12,329.008A शतपथे हि ब्राह्मणं भवति 12,329.008B अग्नौ समिद्धे स जुहोति यो विद्वान् ब्राह्मणमुखे दानाहुतिं जुहोति 12,329.008C एवम् अप्य् अग्निभूता ब्राह्मणा विद्वांसो ऽग्निं भावयन्ति 12,329.008D अग्निर् विष्णुः सर्वभूतान्य् अनुप्रविश्य प्राणान् धारयति 12,329.008E अपि चात्र सनत्कुमारगीताः श्लोका भवन्ति 12,329.009a विश्वं ब्रह्मासृजत् पूर्वं सर्वादिर् निरवस्करम् 12,329.009c ब्रह्मघोषैर् दिवं तिष्ठन्त्य् अमरा ब्रह्मयोनयः 12,329.010a ब्राह्मणानां मतिर् वाक्यं कर्म श्रद्धा तपांसि च 12,329.010c धारयन्ति महीं द्यां च शैत्याद् वार्य् अमृतं यथा 12,329.011a नास्ति सत्यात् परो धर्मो नास्ति मातृसमो गुरुः 12,329.011c ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतये 12,329.012a नैषाम् उक्षा वर्धते नोत वाहा; न गर्गरो मथ्यते संप्रदाने 12,329.012c अपध्वस्ता दस्युभूता भवन्ति; येषां rëÂre ब्राह्मणा वृत्तिहीनाः 12,329.013A वेदपुराणेतिहासप्रामाण्यान् नारायणमुखोद्गताः सर्वात्मानः सर्वकर्तारः सर्वभावनाश् च ब्राह्मणाः 12,329.013B वाक्समकालं हि तस्य देवस्य वरप्रदस्य ब्राह्मणाः प्रथमं प्रादुर्भूता ब्राह्मणेभ्यश् च शेषा वर्णाः प्रादुर्भूताः 12,329.013C इत्थं च सुरासुरविशिष्टा ब्राह्मणा यदा मया ब्रह्मभूतेन पुरा स्वयम् एवोत्पादिताः सुरासुरमहर्षयो भूतविशेषाः स्थापिता निगृहीताश् च 12,329.014A अहल्याधर्षणनिमित्तं हि गौतमाद् धरिश्मश्रुताम् इन्द्रः प्राप्तः 12,329.014B कौशिकनिमित्तं चेन्द्रो मुष्कवियोगं मेषवृषणत्वं चावाप 12,329.014C अश्विनोर् ग्रहप्रतिषेधोद्यतवज्रस्य पुरंदरस्य च्यवनेन स्तम्भितो बाहुः 12,329.014D क्रतुवधप्राप्तमन्युना च दक्षेण भूयस् तपसा चात्मानं संयोज्य नेत्राकृतिर् अन्या ललाटे रुद्रस्योत्पादिता 12,329.015A त्रिपुरवधार्थं दीक्षाम् अभ्युपगतस्य रुद्रस्योशनसा शिरसो जटा उत्कृत्य प्रयुक्ताः 12,329.015B ततः प्रादुर्भूता भुजगाः 12,329.015C तैर् अस्य भुजगैः pŬyamÃna÷ कण्ठो नीलताम् उपनीतः 12,329.015D पूर्वे च मन्वन्तरे स्वायंभुवे नारायणहस्तबन्धग्रहणान् नीलकण्ठत्वम् एव वा 12,329.016A अमृतोत्पादने पुरश्चरणताम् उपगतस्याङ्गिरसो बृहस्पतेर् उपस्पृशतो न प्रसादं गतवत्यः किलापः 12,329.016B अथ बृहस्पतिर् अपां चुक्रोध 12,329.016C यस्मान् ममोपस्पृशतः कलुषीभूता न प्रसादम् उपगतास् तस्माद् अद्यप्रभृति झषमकरमत्स्यकच्छपजन्तुसंकीर्णाः कलुषीभवतेति 12,329.016D तदाप्रभृत्य् आपो यादोभिः संकीर्णाः संवृत्ताः 12,329.017A विश्वरूपो वै tvëÂra÷ पुरोहितो देवानाम् आसीत् स्वस्रीयो ऽसुराणाम् 12,329.017B स प्रत्यक्षं देवेभ्यो भागम् अददत् परोक्षम् असुरेभ्यः 12,329.018A अथ हिरण्यकशिपुं पुरस्कृत्य विश्वरूपमातरं स्वसारम् असुरा वरम् अयाचन्त 12,329.018B हे स्वसर् अयं ते पुत्रस् tvëÂro विश्वरूपस् त्रिशिरा देवानां पुरोहितः प्रत्यक्षं देवेभ्यो भागम् अददत् परोक्षम् अस्माकम् 12,329.018C ततो देवा वर्धन्ते वयं क्षीयामः 12,329.018D तद् एनं त्वं वारयितुम् अर्हसि तथा यथास्मान् भजेद् इति 12,329.019A अथ विश्वरूपं नन्दनवनम् उपगतं मातोवाच 12,329.019B पुत्र किं परपक्षवर्धनस् त्वं मातुलपक्षं नाशयसि 12,329.019C नार्हस्य् एवं कर्तुम् इति 12,329.019D स विश्वरूपो मातुर् वाक्यम् अनतिक्रमणीयम् इति मत्वा संपूज्य हिरण्यकशिपुम् अगात् 12,329.020A हैरण्यगर्भाच् च वसिष्ठाद् धिरण्यकशिपुः शापं प्राप्तवान् 12,329.020B यस्मात् त्वयान्यो वृतो होता तस्माद् असमाप्तयज्ञस् त्वम् अपूर्वात् सत्त्वजाताद् वधं प्राप्स्यसीति 12,329.020C तच्छापदानाद् धिरण्यकशिपुः प्राप्तवान् वधम् 12,329.021A विश्वरूपो मातृपक्षवर्धनो ऽत्यर्थं तपस्य् अभवत् 12,329.021B तस्य व्रतभङ्गार्थम् इन्द्रो बह्वीः श्रीमत्यो ऽप्सरसो नियुयोज 12,329.021C ताश् च दृष्ट्वा मनः क्षुभितं तस्याभवत् तासु चाप्सरःसु नचिराद् एव सक्तो ऽभवत् 12,329.021D सक्तं चैनं ज्ञात्वाप्सरस ऊचुर् गच्छामहे वयं यथागतम् इति 12,329.022A तास् tvëÂra उवाच 12,329.022B क्व गमिष्यथ आस्यतां तावन् मया सह श्रेयो भविष्यतीति 12,329.022C तास् तम् अब्रुवन् 12,329.022D वयं देवस्त्रियो ऽप्सरस इन्द्रं वरदं पुरा प्रभविष्णुं वृणीमह इति 12,329.023A अथ ता विश्वरूपो ऽब्रवीद् अद्यैव सेन्द्रा देवा न भविष्यन्तीति 12,329.023B ततो manträ जजाप 12,329.023C तैर् मन्त्रैः प्रावर्धत त्रिशिराः 12,329.023D एकेनास्येन सर्वलोकेषु द्विजैः क्रियावद्भिर् यज्ञेषु सुहुतं सोमं पपाव् एकेनाप एकेन सेन्द्रान् देवान् 12,329.023E अथेन्द्रस् तं विवर्धमानं सोमपानाप्यायितसर्वगात्रं दृष्ट्वा चिन्ताम् Ãpede 12,329.024A देवाश् च ते सहेन्द्रेण ब्रह्माणम् अभिजग्मुर् ऊचुश् च 12,329.024B विश्वरूपेण सर्वयज्ञेषु सुहुतः सोमः पीयते 12,329.024C वयम् अभागाः संवृत्ताः 12,329.024D असुरपक्षो वर्धते वयं क्षीयामः 12,329.024E तद् अर्हसि नो विधातुं श्रेयो यद् अनन्तरम् इति 12,329.025A तान् ब्रह्मोवाच ऋषिर् भार्गवस् तपस् तप्यते दधीचः 12,329.025B स याच्यतां वरं यथा कलेवरं जह्यात् 12,329.025C तस्यास्थिभिर् वज्रं क्रियताम् इति 12,329.026A देवास् तत्रागच्छन् यत्र दधीचो भगवान् ऋषिस् तपस् तेपे 12,329.026B सेन्द्रा देवास् तम् अभिगम्योचुर् भगवंस् तपसः कुशलम् अविघ्नं चेति 12,329.026C तान् दधीच उवाच स्वागतं भवद्भ्यः किं क्रियताम् 12,329.026D यद् वक्ष्यथ तत् करिष्यामीति 12,329.026E ते तम् अब्रुवञ् शरीरपरित्यागं लोकहितार्थं भगवान् कर्तुम् अर्हतीति 12,329.026F अथ दधीचस् तथैवाविमनाः सुखदुःखसमो महायोगी आत्मानं समाधाय शरीरपरित्यागं चकार 12,329.026*0871_01 एवम् उक्तो दधीचस् तान् अब्रवीत् ।1। सहस्रं वर्षाणाम् 12,329.026*0871_02 ऐन्द्रं पदम् अवाप्यते मया यदि जह्याम् ।2। तथेत्य् उक्त्वेन्द्रः 12,329.026*0871_03 स्वस्थानं दत्त्वा तपस्व्य् अभवत् ।3। इन्द्रो दधीचो ऽभवत् ।4। 12,329.026*0871_04 तावत् पूर्णे सेन्द्रा देवा आगमन् कालो ऽयं देहन्यासायेति ।5। 12,329.026*0872_01 श्रुतिर् अप्य् अत्र भवति । इन्द्रो दधीचो ऽस्थिभिः कृतम् 12,329.026*0872_02 (ऋव्. 1.84.13a) इति । 12,329.027A तस्य परमात्मन्य् अवसृते तान्य् अस्थीनि धाता संगृह्य वज्रम् अकरोत् 12,329.027B तेन वज्रेणाभेद्येनाप्रधृष्येण ब्रह्मास्थिसंभूतेन विष्णुप्रविष्टेनेन्द्रो विश्वरूपं जघान 12,329.027C शिरसां चास्य छेदनम् अकरोत् 12,329.027D तस्माद् अनन्तरं विश्वरूपगात्रमथनसंभवं त्वष्ट्रोत्पादितम् एवारिं वृत्रम् इन्द्रो जघान 12,329.027*0873_01 तक्ष्णा यज्ञपशोः शिरस् ते ददामीत्य् उक्त्वा 12,329.028A तस्यां द्वैधीभूतायां ब्रह्मवध्यायां भयाद् इन्द्रो देवराज्यं परित्यज्य अप्सु संभवां शीतलां मानससरोगतां नलिनीं प्रपेदे 12,329.028B तत्र चैश्वर्ययोगाद् अणुमात्रो भूत्वा बिसग्रन्थिं प्रविवेश 12,329.029A अथ ब्रह्मवध्याभयप्रनष्टे त्रैलोक्यनाथे शचीपतौ जगद् अनीश्वरं बभूव 12,329.029B देवान् रजस् तमश् चाविवेश 12,329.029C मन्त्रा न प्रावर्तन्त महर्षीणाम् 12,329.029D रक्षांसि प्रादुरभवन् 12,329.029E ब्रह्म चोत्सादनं जगाम 12,329.029F अनिन्द्राश् चाबला लोकाः सुप्रधृष्या बभूवुः 12,329.030A अथ देवा ऋषयश् चायुषः पुत्रं नहुषं नाम देवराजत्वे ऽभिषिषिचुः 12,329.030B नहुषः पञ्चभिः शतैर् ज्योतिषां ललाटे ज्वलद्भिः सर्वतेजोहरैस् त्रिविष्टपं पालयां बभूव 12,329.030C अथ लोकाः प्रकृतिम् आपेदिरे स्वस्थाश् च बभूवुः 12,329.031A अथोवाच नहुषः 12,329.031B सर्वं मां शक्रोपभुक्तम् उपस्थितम् ऋते शचीम् इति 12,329.031C स एवम् उक्त्वा शचीसमीपम् अगमद् उवाच चैनाम् 12,329.031D सुभगे ऽहम् इन्द्रो देवानां भजस्व माम् इति 12,329.031E तं शची प्रत्युवाच 12,329.031F प्रकृत्या त्वं धर्मवत्सलः सोमवंशोद्भवश् च 12,329.031G नार्हसि परपत्नीधर्षणं कर्तुम् इति 12,329.032A ताम् अथोवाच नहुषः 12,329.032B ऐन्द्रं पदम् अध्यास्यते मया 12,329.032C अहम् इन्द्रस्य राज्यरत्नहरो नात्राधर्मः कश् चित् त्वम् इन्द्रभुक्तेति 12,329.032D सा तम् उवाच 12,329.032E अस्ति मम किं चिद् व्रतम् अपर्यवसितम् 12,329.032F तस्यावभृथे त्वाम् उपगमिष्यामि कैश् चिद् एवाहोभिर् इति 12,329.032G स शच्यैवम् अभिहितो नहुषो जगाम 12,329.033A अथ शची दुःखशोकार्ता भर्तृदर्शनलालसा नहुषभयगृहीता बृहस्पतिम् उपागच्छत् 12,329.033B स च ताम् अभिगतां दृष्ट्वैव ध्यानं प्रविश्य भर्तृकार्यतत्परां ज्ञात्वा बृहस्पतिर् उवाच 12,329.033C अनेनैव व्रतेन तपसा चान्विता देवीं वरदाम् उपश्रुतिम् आह्वय 12,329.033D सा तवेन्द्रं दर्शयिष्यतीति 12,329.034A साथ महानियमम् आस्थिता देवीं वरदाम् उपश्रुतिं मन्त्रैर् आह्वयत् 12,329.034B सोपश्रुतिः शचीसमीपम् अगात् 12,329.034C उवाच चैनाम् इयम् अस्मि त्वयोपहूतोपस्थिता 12,329.034D किं ते प्रियं करवाणीति 12,329.034E तां मूर्ध्ना प्रणम्योवाच शची भगवत्य् अर्हसि मे भर्तारं दर्शयितुं त्वं सत्या मता चेति 12,329.034F सैनां मानसं सरो ऽनयत् 12,329.034G तत्रेन्द्रं बिसग्रन्थिगतम् अदर्शयत् 12,329.035A ताम् इन्द्रः पत्नीं कृशां ग्लानां च दृष्ट्वा चिन्तयां बभूव 12,329.035B अहो मम महद् दुःखम् इदम् अद्योपगतम् 12,329.035C नष्टं हि माम् इयम् अन्विष्योपागमद् दुःखार्तेति 12,329.035D ताम् इन्द्र उवाच कथं वर्तयसीति 12,329.035E सा तम् उवाच 12,329.035F नहुषो माम् आह्वयति 12,329.035G कालश् चास्य मया कृत इति 12,329.036A ताम् इन्द्र उवाच 12,329.036B गच्छ 12,329.036C नहुषस् त्वया वाच्यो ऽपूर्वेण माम् ऋषियुक्तेन यानेन त्वम् adhirƬha उद्वहस्व 12,329.036D इन्द्रस्य हि महान्ति वाहनानि मनसः प्रियाण्य् adhirƬhÃni मया 12,329.036E त्वम् अन्येनोपयातुम् अर्हसीति 12,329.036F सैवम् उक्ता हृष्टा जगाम 12,329.036G इन्द्रो ऽपि बिसग्रन्थिम् एवाविवेश भूयः 12,329.037A अथेन्द्राणीम् अभ्यागतां दृष्ट्वोवाच नहुषः पूर्णः स काल इति 12,329.037B तं शच्य् अब्रवीच् छक्रेण यथोक्तम् 12,329.037C स महर्षियुक्तं वाहनम् adhirƬha÷ शचीसमीपम् उपागच्छत् 12,329.038A अथ मैत्रावरुणिः कुम्भयोनिर् अगस्त्यो महर्षीन् विक्रियमाणांस् तान् नहुषेणापश्यत् 12,329.038B पद्भ्यां च तेनास्पृश्यत 12,329.038C ततः स नहुषम् अब्रवीद् अकार्यप्रवृत्त पाप पतस्व महीम् 12,329.038D सर्पो भव यावद् भूमिर् गिरयश् च तिष्ठेयुस् तावद् इति 12,329.038E स महर्षिवाक्यसमकालम् एव तस्माद् यानाद् अवापतत् 12,329.039A अथानिन्द्रं पुनस् त्रैलोक्यम् अभवत् 12,329.039B ततो देवा ऋषयश् च भगवन्तं विष्णुं शरणम् इन्द्रार्थे ऽभिजग्मुः 12,329.039C ऊचुश् चैनं भगवन्न् इन्द्रं ब्रह्मवध्याभिभूतं त्रातुम् अर्हसीति 12,329.039D ततः स वरदस् तान् अब्रवीद् अश्वमेधं यज्ञं वैष्णवं शक्रो ऽभियजतु 12,329.039E ततः स्वं स्थानं प्राप्स्यतीति 12,329.040A ततो देवा ऋषयश् चेन्द्रं नापश्यन् यदा तदा शचीम् ऊचुर् गच्छ सुभगे इन्द्रम् आनयस्वेति 12,329.040B सा पुनस् तत् सरः समभ्यगच्छत् 12,329.040C इन्द्रश् च तस्मात् सरसः समुत्थाय बृहस्पतिम् अभिजगाम 12,329.040D बृहस्पतिश् चाश्वमेधं महाक्रतुं शक्रायाहरत् 12,329.040E ततः कृष्णसारङ्गं मेध्यम् अश्वम् उत्सृज्य वाहनं तम् एव कृत्वा इन्द्रं मरुत्पतिं बृहस्पतिः स्वस्थानं प्रापयाम् Ãsa 12,329.041A ततः स devarì देवैर् ऋषिभिः स्तूयमानस् त्रिविष्टपस्थो निष्कल्मषो बभूव 12,329.041B ब्रह्मवध्यां चतुर्षु स्थानेषु वनिताग्निवनस्पतिगोषु व्यभजत् 12,329.041C एवम् इन्द्रो ब्रह्मतेजःप्रभावोपबृंहितः शत्रुवधं कृत्वा स्वस्थानं प्रापितः 12,329.041*0874_01 वनितासु रजः । वृक्षेषु निर्यासः । गिरिषु शम्बः । 12,329.041*0874_02 पृथिव्याम् ऊषराः ।1। ते ऽस्पृश्याः ।2। तस्माद् धविर् अलवणं 12,329.041*0874_03 पच्यते ।3॥ 12,329.041*0875_01 नहुषस्य शापमोक्षनिमित्तं देवैर् ऋषिभिर् याच्यमानो ऽगस्त्यः 12,329.041*0875_02 प्राह । 12,329.041*0875_03 यावत् स्वकुलजः श्रीमान् धर्मराजो युधिष्ठिरः 12,329.041*0875_04 कथयित्वा स्वकान् प्रश्नान् स्वं भीमं च विमोक्ष्यते । 12,329.042A आकाशगङ्गागतश् च पुरा भरद्वाजो महर्षिर् उपास्पृशंस् त्रीन् क्रमान् क्रमता विष्णुनाभ्यासादितः 12,329.042B स भरद्वाजेन ससलिलेन पाणिनोरसि tìita÷ सलक्षणोरस्कः संवृत्तः 12,329.043A भृगुणा महर्षिणा शप्तो ऽग्निः सर्वभक्षत्वम् उपनीतः 12,329.044A अदितिर् वै देवानाम् अन्नम् अपचद् एतद् भुक्त्वासुरान् हनिष्यन्तीति 12,329.044B तत्र बुधो व्रतचर्यासमाप्ताव् आगच्छत् 12,329.044C अदितिं चावोचद् भिक्षां देहीति 12,329.044D तत्र देवैः पूर्वम् एतत् प्राश्यं नान्येनेत्य् अदितिर् भिक्षां नादात् 12,329.044E अथ भिक्षाप्रत्याख्यानरुषितेन बुधेन ब्रह्मभूतेन विवस्वतो द्वितीये जन्मन्य् अण्डसंज्ञितस्याण्डं मारितम् अदित्याः 12,329.044F स मार्तण्डो विवस्वान् अभवच् छ्राद्धदेवः 12,329.044*0876_01 अदितिः शप्ता अदितेर् उदरे भविष्यति व्यथा 12,329.045A दक्षस्य वै दुहितरः षष्टिर् Ãsan 12,329.045B ताभ्यः कश्यपाय त्रयोदश प्रादाद् दश धर्माय दश मनवे सप्तविंशतिम् इन्दवे 12,329.045C तासु तुल्यासु नक्षत्राख्यां गतासु सोमो रोहिण्याम् अभ्यधिकां प्रीतिम् अकरोत् 12,329.045D ततस् ताः शेषाः पत्न्य ईर्ष्यावत्यः पितुः समीपं गत्वेमम् अर्थं शशंसुः 12,329.045E भगवन्न् अस्मासु तुल्यप्रभावासु सोमो रोहिणीम् अधिकं भजतीति 12,329.045F सो ऽब्रवीद् यक्ष्मैनम् आवेक्ष्यतीति 12,329.046A दक्षशापात् सोमं राजानं यक्ष्माविवेश 12,329.046B स यक्ष्मणाविष्टो दक्षम् अगमत् 12,329.046C दक्षश् चैनम् अब्रवीन् न समं वर्तस इति 12,329.046D तत्रर्षयः सोमम् अब्रुवन् क्षीयसे यक्ष्मणा 12,329.046E पश्चिमस्यां दिशि समुद्रे हिरण्यसरस्तीर्थम् 12,329.046F तत्र गत्वात्मानम् अभिषेचयस्वेति 12,329.046G अथागच्छत् सोमस् तत्र हिरण्यसरस्तीर्थम् 12,329.046H गत्वा चात्मनः स्नपनम् अकरोत् 12,329.046I स्नात्वा चात्मानं पाप्मनो मोक्षयाम् Ãsa 12,329.046J तत्र चावभासितस् तीर्थे यदा सोमस् तदाप्रभृति तीर्थं तत् प्रभासम् इति नाम्ना ख्यातं बभूव 12,329.046K तच्छापाद् अद्यापि क्षीयते सोमो ऽमावास्यान्तरस्थः 12,329.046L पौर्णमासीमात्रे ऽधिष्ठितो मेघलेखाप्रतिच्छन्नं वपुर् दर्शयति 12,329.046M मेघसदृशं वर्णम् अगमत् तद् अस्य शशलक्ष्म विमलम् अभवत् 12,329.047A स्थूलशिरा महर्षिर् मेरोः प्रागुत्तरे दिग्भागे तपस् तेपे 12,329.047B तस्य तपस् तप्यमानस्य सर्वगन्धवहः शुचिर् वायुर् विवायमानः शरीरम् अस्पृशत् 12,329.047C स तपसा तापितशरीरः कृशो वायुनोपवीज्यमानो हृदयपरितोषम् अगमत् 12,329.047D तत्र तस्यानिलव्यजनकृतपरितोषस्य सद्यो वनस्पतयः पुष्पशोभां न दर्शितवन्त इति स etä शशाप न सर्वकालं पुष्पवन्तो भविष्यथेति 12,329.048A नारायणो लोकहितार्थं वडवामुखो नाम महर्षिः पुराभवत् 12,329.048B तस्य मेरौ तपस् तप्यतः समुद्र आहूतो नागतः 12,329.048C तेनामर्षितेनात्मगात्रोष्मणा समुद्रः स्तिमितजलः कृतः 12,329.048D स्वेदप्रस्यन्दनसदृशश् चास्य लवणभावो जनितः 12,329.048E उक्तश् चापेयो भविष्यसि 12,329.048F एतच् च ते तोयं वडवामुखसंज्ञितेन पीयमानं मधुरं भविष्यति 12,329.048G तद् एतद् अद्यापि वडवामुखसंज्ञितेनानुवर्तिना तोयं सामुद्रं पीयते 12,329.048*0877_01 पुनर् उमा दक्षकोपाद् धिमवतो गिरेर् दुहिता बभूव 12,329.049A हिमवतो गिरेर् दुहितरम् उमां रुद्रश् चकमे 12,329.049B भृगुर् अपि च महर्षिर् हिमवन्तम् आगम्याब्रवीत् कन्याम् उमां मे देहीति 12,329.049C तम् अब्रवीद् धिमवान् अभिलषितो वरो रुद्र इति 12,329.049D तम् अब्रवीद् भृगुर् यस्मात् त्वयाहं कन्यावरणकृतभावः प्रत्याख्यातस् तस्मान् न रत्नानां भवान् भाजनं भविष्यतीति 12,329.049E अद्यप्रभृत्य् एतद् अवस्थितम् ऋषिवचनम् 12,329.050A तद् एवंविधं माहात्म्यं ब्राह्मणानाम् 12,329.050B क्षत्रम् अपि शाश्वतीम् अव्ययां पृथिवीं पत्नीम् अभिगम्य बुभुजे 12,329.050C तद् एतद् ब्रह्माग्नीषोमीयम् 12,329.050D तेन जगद् धार्यते 12,330.001 श्रीभगवान् उवाच 12,330.001a सूर्याचन्द्रमसौ शश्वत् केशैर् मे अंशुसंज्ञितैः 12,330.001b*0878_01 नाम्नां निरुक्तं वक्ष्यामि शृणुष्वैकाग्रमानसः 12,330.001c बोधयंस् तापयंश् चैव जगद् उत्तिष्ठतः पृथक् 12,330.002a बोधनात् तापनाच् चैव जगतो हर्षणं भवेत् 12,330.002c अग्नीषोमकृतैर् एभिः कर्मभिः पाण्डुनन्दन 12,330.002e हृषीकेशो ऽहम् ईशानो वरदो लोकभावनः 12,330.003a इडोपहूतयोगेन हरे भागं क्रतुष्व् अहम् 12,330.003c वर्णश् च मे हरिश्रेष्ठस् तस्माद् धरिर् अहं स्मृतः 12,330.004a धाम सारो हि लोकानाम् ऋतं चैव विचारितम् 12,330.004c ऋतधामा ततो विप्रैः सत्यश् चाहं प्रकीर्तितः 12,330.005a नष्टां च धरणीं पूर्वम् अविन्दं वै गुहागताम् 12,330.005c गोविन्द इति मां देवा वाग्भिः समभितुष्टुवुः 12,330.006a शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत् 12,330.006c तेनाविष्टं हि यत् किं चिच् छिपिविष्टं हि तत् स्मृतम् 12,330.007a यास्को माम् ऋषिर् अव्यग्रो नैकयज्ञेषु गीतवान् 12,330.007c शिपिविष्ट इति ह्य् अस्माद् गुह्यनामधरो ह्य् अहम् 12,330.008a स्तुत्वा मां शिपिविष्टेति यास्को ऋषिर् उदारधीः 12,330.008c मत्प्रसादाद् अधो नष्टं निरुक्तम् अभिजग्मिवान् 12,330.009a न हि जातो न जाये ऽहं न जनिष्ये कदा चन 12,330.009c क्षेत्रज्ञः सर्वभूतानां तस्माद् अहम् अजः स्मृतः 12,330.010a नोक्तपूर्वं मया क्षुद्रम् अश्लीलं वा कदा चन 12,330.010c ऋता ब्रह्मसुता सा मे सत्या देवी सरस्वती 12,330.011a सच् चासच् चैव कौन्तेय मयावेशितम् आत्मनि 12,330.011c पौष्करे ब्रह्मसदने सत्यं माम् ऋषयो विदुः 12,330.012a सत्त्वान् न च्युतपूर्वो ऽहं सत्त्वं वै विद्धि मत्कृतम् 12,330.012c जन्मनीहाभवत् सत्त्वं पौर्विकं मे धनंजय 12,330.013a निराशीःकर्मसंयुक्तं सात्वतं मां प्रकल्पय 12,330.013c सात्वतज्ञानदृष्टो ऽहं सात्वतः सात्वतां पतिः 12,330.014a कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान् 12,330.014c कृष्णो वर्णश् च मे यस्मात् तस्मात् कृष्णो ऽहम् अर्जुन 12,330.015a मया संश्लेषिता भूमिर् अद्भिर् व्योम च वायुना 12,330.015c वायुश् च तेजसा सार्धं वैकुण्ठत्वं ततो मम 12,330.016a निर्वाणं परमं सौख्यं धर्मो ऽसौ पर उच्यते 12,330.016c तस्मान् न च्युतपूर्वो ऽहम् अच्युतस् तेन कर्मणा 12,330.017a पृथिवीनभसी चोभे विश्रुते विश्वलौकिके 12,330.017c तयोः संधारणार्थं हि माम् अधोक्षजम् अञ्जसा 12,330.018a निरुक्तं वेदविदुषो ये च शब्दार्थचिन्तकाः 12,330.018c ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्थितिः 12,330.018d*0879_01 अधो न क्षीयते यस्माद् वदन्त्य् अन्ये ऽप्य् अधोक्षजम् 12,330.019a शब्द एकमतैर् एष व्याहृतः परमर्षिभिः 12,330.019c नान्यो ह्य् अधोक्षजो लोके ऋते नारायणं प्रभुम् 12,330.020a घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम् 12,330.020c घृतार्चिर् अहम् अव्यग्रैर् वेदज्ञैः परिकीर्तितः 12,330.021a त्रयो हि धातवः ख्याताः कर्मजा इति च स्मृताः 12,330.021c पित्तं श्लेष्मा च वायुश् च एष संघात उच्यते 12,330.022a एतैश् च धार्यते जन्तुर् एतैः क्षीणैश् च क्षीयते 12,330.022c आयुर्वेदविदस् तस्मात् त्रिधातुं मां प्रचक्षते 12,330.023a वृषो हि भगवान् धर्मः ख्यातो लोकेषु भारत 12,330.023c नैघण्टुकपदाख्यातं विद्धि मां वृषम् उत्तमम् 12,330.024a कपिर् वराहः श्रेष्ठश् च धर्मश् च वृष उच्यते 12,330.024c तस्माद् वृषाकपिं प्राह कश्यपो मां प्रजापतिः 12,330.024d*0880_01 नादिमन्तं न चान्तं च कदा चिद् विद्यते सुराः 12,330.025a न चादिं न मध्यं तथा नैव चान्तं; कदा चिद् विदन्ते सुराश् चासुराश् च 12,330.025c अनाद्यो ह्य् अमध्यस् तथा चाप्य् अनन्तः; प्रगीतो ऽहम् ईशो विभुर् लोकसाक्षी 12,330.026a शुचीनि श्रवणीयानि शृणोमीह धनंजय 12,330.026c न च पापानि गृह्णामि ततो ऽहं वै शुचिश्रवाः 12,330.027a एकशृङ्गः पुरा भूत्वा वराहो दिव्यदर्शनः 12,330.027c इमाम् उद्धृतवान् भूमिम् एकशृङ्गस् ततो ह्य् अहम् 12,330.028a तथैवासं त्रिककुदो वाराहं रूपम् आस्थितः 12,330.028c त्रिककुत् तेन विख्यातः शरीरस्य तु मापनात् 12,330.029a विरिञ्च इति यः प्रोक्तः कपिलज्ञानचिन्तकैः 12,330.029c स प्रजापतिर् एवाहं चेतनात् सर्वलोककृत् 12,330.030a विद्यासहायवन्तं माम् आदित्यस्थं सनातनम् 12,330.030c कपिलं प्राहुर् आचार्याः सांख्या निश्चितनिश्चयाः 12,330.031a हिरण्यगर्भो द्युतिमान् एष यश् छन्दसि स्तुतः 12,330.031c योगैः संपूज्यते नित्यं स एवाहं विभुः स्मृतः 12,330.032a एकविंशतिशाखं च ऋग्वेदं मां प्रचक्षते 12,330.032c सहस्रशाखं यत् साम ये वै वेदविदो जनाः 12,330.032e गायन्त्य् आरण्यके विप्रा मद्भक्तास् ते ऽपि दुर्लभाः 12,330.033a षट्पञ्चाशतम् अष्टौ च सप्तत्रिंशतम् इत्य् उत 12,330.033c यस्मिञ् शाखा यजुर्वेदे सो ऽहम् आध्वर्यवे स्मृतः 12,330.034a पञ्चकल्पम् अथर्वाणं कृत्याभिः परिबृंहितम् 12,330.034c कल्पयन्ति हि मां विप्रा अथर्वाणविदस् तथा 12,330.035a शाखाभेदाश् च ये के चिद् याश् च शाखासु गीतयः 12,330.035c स्वरवर्णसमुच्चाराः सर्वांस् तान् विद्धि मत्कृतान् 12,330.036a यत् तद् धयशिरः पार्थ समुदेति वरप्रदम् 12,330.036c सो ऽहम् एवोत्तरे भागे क्रमाक्षरविभागवित् 12,330.037a रामादेशितमार्गेण मत्प्रसादान् महात्मना 12,330.037c päcÃlena क्रमः प्राप्तस् तस्माद् भूतात् सनातनात् 12,330.037e बाभ्रव्यगोत्रः स बभौ प्रथमः क्रमपारगः 12,330.038a नारायणाद् वरं लब्ध्वा प्राप्य योगम् अनुत्तमम् 12,330.038c क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः 12,330.039a कण्डरीको ऽथ राजा च ब्रह्मदत्तः प्रतापवान् 12,330.039c जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः 12,330.039e सप्तजातिषु मुख्यत्वाद् योगानां संपदं गतः 12,330.040a पुराहम् आत्मजः पार्थ प्रथितः कारणान्तरे 12,330.040c धर्मस्य कुरुशार्दूल ततो ऽहं धर्मजः स्मृतः 12,330.041a नरनारायणौ पूर्वं तपस् तेपतुर् अव्ययम् 12,330.041c धर्मयानं samÃrƬhau पर्वते गन्धमादने 12,330.042a तत्कालसमयं चैव दक्षयज्ञो बभूव ह 12,330.042c न चैवाकल्पयद् भागं दक्षो रुद्रस्य भारत 12,330.043a ततो दधीचिवचनाद् दक्षयज्ञम् अपाहरत् 12,330.043c ससर्ज शूलं क्रोधेन प्रज्वलन्तं मुहुर् मुहुः 12,330.044a तच् छूलं भस्मसात् कृत्वा दक्षयज्ञं सविस्तरम् 12,330.044c आवयोः सहसागच्छद् बदर्याश्रमम् अन्तिकात् 12,330.044e वेगेन महता पार्थ पतन् नारायणोरसि 12,330.045a ततः स्वतेजसाविष्टाः केशा नारायणस्य ह 12,330.045c बभूवुर् मुञ्जवर्णास् तु ततो ऽहं मुञ्जकेशवान् 12,330.046a तच् च शूलं विनिर्धूतं हुंकारेण महात्मना 12,330.046c जगाम शंकरकरं नारायणसमाहतम् 12,330.047a अथ रुद्र उपाधावत् ताव् ऋषी तपसान्वितौ 12,330.047c तत एनं समुद्धूतं कण्ठे जग्राह पाणिना 12,330.047e नारायणः स विश्वात्मा तेनास्य शितिकण्ठता 12,330.048a अथ रुद्रविघातार्थम् इषीकां जगृहे नरः 12,330.048c मन्त्रैश् च संयुयोजाशु सो ऽभवत् परशुर् महान् 12,330.049a क्षिप्तश् च सहसा रुद्रे खण्डनं प्राप्तवांस् तदा 12,330.049c ततो ऽहं खण्डपरशुः स्मृतः परशुखण्डनात् 12,330.049d*0881_01 रुद्रस्य भागं प्रददुर् भागम् उच्छेषणं पुनः 12,330.049d*0881_02 श्रुतिर् अप्य् अत्र भवति वेदैर् उक्तस् तथा पुनः 12,330.049d*0881_03 उच्छेषणभागो वै रुद्रस् तस्योच्छेषणेन होतव्यम् इति सर्वे 12,330.049d*0881_04 गम्यरूपेण तदा ॥ 12,330.050 अर्जुन उवाच 12,330.050a अस्मिन् युद्धे तु वार्ष्णेय त्रैलोक्यमथने तदा 12,330.050c जयं कः प्राप्तवांस् तत्र शंसैतन् मे जनार्दन 12,330.051 श्रीभगवान् उवाच 12,330.051a तयोः संलग्नयोर् युद्धे रुद्रनारायणात्मनोः 12,330.051c उद्विग्नाः सहसा कृत्स्ना लोकाः सर्वे ऽभवंस् तदा 12,330.052a नागृह्णात् पावकः शुभ्रं मखेषु सुहुतं हविः 12,330.052c वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम् 12,330.053a देवान् रजस् तमश् चैव समाविविशतुस् तदा 12,330.053c वसुधा संचकम्पे ऽथ नभश् च विपफाल ह 12,330.054a निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनाच् च्युतः 12,330.054c अगाच् छोषं समुद्रश् च हिमवांश् च व्यशीर्यत 12,330.055a तस्मिन्न् एवं समुत्पन्ने निमित्ते पाण्डुनन्दन 12,330.055c ब्रह्मा वृतो देवगणैर् ऋषिभिश् च महात्मभिः 12,330.055e आजगामाशु तं देशं यत्र युद्धम् अवर्तत 12,330.056a säjalipragraho भूत्वा चतुर्वक्त्रो निरुक्तगः 12,330.056c उवाच वचनं रुद्रं लोकानाम् अस्तु वै Óivam 12,330.056e न्यस्यायुधानि विश्वेश जगतो हितकाम्यया 12,330.057a यद् अक्षरम् अथाव्यक्तम् ईशं लोकस्य भावनम् 12,330.057c कूटस्थं कर्तृनिर्द्वंद्वम् अकर्तेति च यं विदुः 12,330.058a व्यक्तिभावगतस्यास्य एका मूर्तिर् इयं Óivà 12,330.058c नरो नारायणश् चैव जातौ धर्मकुलोद्वहौ 12,330.059a तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ 12,330.059c अहं प्रसादजस् तस्य कस्मिंश् चित् कारणान्तरे 12,330.059e त्वं चैव क्रोधजस् तात पूर्वसर्गे सनातनः 12,330.060a मया च सार्धं वरदं विबुधैश् च महर्षिभिः 12,330.060c प्रसादयाशु लोकानां शान्तिर् भवतु माचिरम् 12,330.061a ब्रह्मणा त्व् एवम् उक्तस् तु रुद्रः क्रोधाग्निम् उत्सृजन् 12,330.061c प्रसादयाम् आस ततो देवं नारायणं प्रभुम् 12,330.061e शरणं च जगामाद्यं वरेण्यं वरदं हरिम् 12,330.062a ततो ऽथ वरदो देवो जितक्रोधो जितेन्द्रियः 12,330.062c प्रीतिमान् अभवत् तत्र रुद्रेण सह संगतः 12,330.063a ऋषिभिर् ब्रह्मणा चैव विबुधैश् च सुपूजितः 12,330.063c उवाच देवम् ईशानम् ईशः स जगतो हरिः 12,330.064a यस् त्वां वेत्ति स मां वेत्ति यस् त्वाम् अनु स माम् अनु 12,330.064c नावयोर् अन्तरं किं चिन् मा ते भूद् बुद्धिर् अन्यथा 12,330.065a अद्य प्रभृति श्रीवत्सः शूलाङ्को ऽयं भवत्व् अयम् 12,330.065c मम पाण्यङ्कितश् चापि श्रीकण्ठस् त्वं भविष्यसि 12,330.066a एवं लक्षणम् उत्पाद्य परस्परकृतं तदा 12,330.066c सख्यं चैवातुलं कृत्वा रुद्रेण सहिताव् ऋषी 12,330.066e तपस् तेपतुर् अव्यग्रौ विसृज्य त्रिदिवौकसः 12,330.067a एष ते कथितः पार्थ नारायणजयो मृधे 12,330.067c नामानि चैव गुह्यानि निरुक्तानि च भारत 12,330.067e ऋषिभिः कथितानीह यानि संकीर्तितानि ते 12,330.068a एवं बहुविधै रूपैश् चरामीह वसुंधराम् 12,330.068c ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम् 12,330.068e मया त्वं रक्षितो युद्धे महान्तं prÃptavä जयम् 12,330.069a यस् तु ते सो ऽग्रतो याति युद्धे संप्रत्य् उपस्थिते 12,330.069c तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम् 12,330.070a कालः स एव कथितः क्रोधजेति मया तव 12,330.070c निहतांस् तेन वै पूर्वं हतवान् असि वै रिपून् 12,330.071a अप्रमेयप्रभावं तं देवदेवम् उमापतिम् 12,330.071c नमस्व देवं प्रयतो विश्वेशं हरम् अव्ययम् 12,330.071d*0882_01 यः स ते कथितः पूर्वं क्रोधजेति पुनः पुनः 12,330.071d*0882_02 तस्य प्रभावम् एवाग्र्यं यच् छ्रुतं ते धनंजय 12,331.001 जनमेजय उवाच 12,331.001a ब्रह्मन् सुमहद् आख्यानं भवता परिकीर्तितम् 12,331.001c यच् छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः 12,331.001d@032_0001 सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् 12,331.001d@032_0002 न तथा फलदं सौते नारायणकथा यथा 12,331.001d@032_0003 पाविताङ्गाः स्म संवृत्ताः श्रुत्वेमम् आदितः कथाम् 12,331.001d@032_0004 नारायणाश्रयां पुण्यां सर्वपापप्रमोचनीम् 12,331.001d@032_0005 दुर्दर्शो भगवान् देवः सर्वलोकनमस्कृतः 12,331.001d@032_0006 देवैः सब्रह्मकैः कृत्स्नैर् अन्यैश् चैव महर्षिभिः 12,331.001d@032_0007 दृष्टवान् नारदो यत्र देवं नारायणं हरिम् 12,331.001d@032_0008 नूनम् एतद् ध्य् अनुमतं तस्य देवस्य सूतज 12,331.001d@032_0009 यद् d­«Âavä जगन्नाथम् अनिरुद्धतनौ स्थितम् 12,331.001d@032_0010 यत् प्राद्रवत् पुनर् भूयो नारदो देवसत्तमौ 12,331.001d@032_0011 सूत उवाच 12,331.001d@032_0011 नरनारायणौ द्रष्टुं कारणं तद् ब्रवीहि मे 12,331.001d@032_0012 तस्मिन् यज्ञे वर्तमाने राज्ञः पारिक्षितस्य वै 12,331.001d@032_0013 कर्मान्तरेषु विधिवद् वर्तमानेषु शौनक 12,331.001d@032_0014 कृष्णद्वैपायनं व्यासम् ऋषिं वेदनिधिं प्रभुम् 12,331.001d@032_0015 जनमेजय उवाच 12,331.001d@032_0015 परिपप्रच्छ राजेन्द्रः पितामहपितामहम् 12,331.001d@032_0016 श्वेतद्वीपान् निवृत्तेन नारदेन सुरर्षिणा 12,331.001d@032_0017 ध्यायता भगवद्वाक्यं चेष्टितं किम् अतः परम् 12,331.001d@032_0018 बदर्याश्रमम् आगम्य समागम्य च ताव् ऋषी 12,331.001d@032_0019 कियन्तं कालम् अवसत् कां कथां पृष्टवांश् च सः 12,331.002a इदं शतसहस्राद् धि भारताख्यानविस्तरात् 12,331.002c आमथ्य मतिमन्थेन ज्ञानोदधिम् अनुत्तमम् 12,331.003a नवनीतं यथा दध्नो मलयाच् चन्दनं यथा 12,331.003c आरण्यकं च वेदेभ्य ओषधिभ्यो ऽमृतं यथा 12,331.004a समुद्धृतम् इदं ब्रह्मन् कथामृतम् अनुत्तमम् 12,331.004c तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम् 12,331.005a स हीशो भगवान् देवः सर्वभूतात्मभावनः 12,331.005c अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम 12,331.006a यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराः 12,331.006c ऋषयश् च सगन्धर्वा यच् च किं चिच् चराचरम् 12,331.006e न ततो ऽस्ति परं मन्ये पावनं दिवि चेह च 12,331.007a सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् 12,331.007c न तथा फलदं चापि नारायणकथा यथा 12,331.008a सर्वथा पाविताः स्मेह श्रुत्वेमाम् आदितः कथाम् 12,331.008c हरेर् विश्वेश्वरस्येह सर्वपापप्रणाशनीम् 12,331.009a न चित्रं कृतवांस् तत्र यद् आर्यो मे धनंजयः 12,331.009c वासुदेवसहायो यः prÃptavä जयम् उत्तमम् 12,331.010a न चास्य किं चिद् अप्राप्यं मन्ये लोकेष्व् अपि त्रिषु 12,331.010c त्रैलोक्यनाथो विष्णुः स यस्यासीत् साह्यकृत् सखा 12,331.011a धन्याश् च सर्व एवासन् ब्रह्मंस् ते मम पूर्वकाः 12,331.011c हिताय श्रेयसे चैव येषाम् आसीज् जनार्दनः 12,331.012a तपसापि न दृश्यो हि भगवांल् लोकपूजितः 12,331.012c यं दृष्टवन्तस् ते साक्षाच् छ्रीवत्साङ्कविभूषणम् 12,331.013a तेभ्यो धन्यतरश् चैव नारदः परमेष्ठिजः 12,331.013c न चाल्पतेजसम् ऋषिं वेद्मि नारदम् अव्ययम् 12,331.013d*0883_01 दृष्टवान् यो हरिं देवं नारायणम् अजं विभुम् 12,331.013e श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः 12,331.014a देवप्रसादानुगतं व्यक्तं तत् तस्य दर्शनम् 12,331.014c यद् दृष्टवांस् तदा देवम् अनिरुद्धतनौ स्थितम् 12,331.015a बदरीम् आश्रमं यत् तु नारदः प्राद्रवत् पुनः 12,331.015c नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने 12,331.016a श्वेतद्वीपान् निवृत्तश् च नारदः परमेष्ठिजः 12,331.016c बदरीम् आश्रमं प्राप्य समागम्य च ताव् ऋषी 12,331.017a कियन्तं कालम् अवसत् काः कथाः पृष्टवांश् च सः 12,331.017c श्वेतद्वीपाद् उपावृत्ते तस्मिन् वा सुमहात्मनि 12,331.018a किम् अब्रूतां महात्मानौ नरनारायणाव् ऋषी 12,331.018c तद् एतन् मे यथातत्त्वं सर्वम् आख्यातुम् अर्हसि 12,331.018d*0884_00 सूत उवाच 12,331.018d*0884_01 एवं पृष्टस् तदा राज्ञा पराशर्यो महामुनिः 12,331.018d*0884_02 समीपस्थं ततः शिष्यं वैशंपायनम् अब्रवीत् 12,331.018d*0884_03 ब्रूह्य् अस्मै सर्वम् अखिलं यद् वृत्तं नारदस्य ह 12,331.018d*0884_04 तयोः सकाशं गत्वा च यथा स कृतवान् पुनः 12,331.018d*0885_00 सूत उवाच 12,331.018d*0885_01 तस्य तद् वचनं श्रुत्वा कृष्णद्वैपायनस् तदा 12,331.018d*0885_02 शशास शिष्यम् आसीनं वैशंपायनम् अन्तिके 12,331.018d*0885_03 तद् अस्मै सर्वम् आचक्ष्व यन् मत्तः श्रुतवान् असि 12,331.018d*0885_04 गुरोर् वचनम् आज्ञाय स तु विप्रर्षभस् तदा 12,331.018d*0885_05 आचचक्षे ततः सर्वम् इतिहासं पुरातनम् 12,331.019 वैशंपायन उवाच 12,331.019a नमो भगवते तस्मै व्यासायामिततेजसे 12,331.019c यस्य प्रसादाद् वक्ष्यामि नारायणकथाम् इमाम् 12,331.019d*0886_01 नास्ति नारायणसमं न भूतं न भविष्यति 12,331.019d*0886_02 एतेन सत्यवाक्येन सर्वार्थान् साधयाम्य् अहम् 12,331.019d*0886_03 नारदेन पुरा या मे गुरवे विनिवेदिता 12,331.019d*0886_04 ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः 12,331.020a प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिम् अव्ययम् 12,331.020c निवृत्तो नारदो राजंस् तरसा मेरुम् आगमत् 12,331.020e हृदयेनोद्वहन् भारं यद् उक्तं परमात्मना 12,331.021a पश्चाद् अस्याभवद् राजन्न् आत्मनः साध्वसं महत् 12,331.021c यद् गत्वा दूरम् अध्वानं क्षेमी पुनर् इहागतः 12,331.022a ततो मेरोः प्रचक्राम पर्वतं गन्धमादनम् 12,331.022c निपपात च खात् तूर्णं विशालां बदरीम् अनु 12,331.023a ततः स ददृशे देवौ पुराणाव् ऋषिसत्तमौ 12,331.023c तपश् चरन्तौ सुमहद् आत्मनिष्ठौ महाव्रतौ 12,331.024a तेजसाभ्यधिकौ सूर्यात् सर्वलोकविरोचनात् 12,331.024c श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ 12,331.025a जालपादभुजौ तौ तु पादयोश् चक्रलक्षणौ 12,331.025c vyƬhoraskau दीर्घभुजौ तथा मुष्कचतुष्किणौ 12,331.026a षष्टिदन्ताव् अष्टदंष्ट्रौ मेघौघसदृशस्वनौ 12,331.026c स्वास्यौ पृथुललाटौ च सुहनू सुभ्रुनासिकौ 12,331.027a आतपत्रेण सदृशे शिरसी देवयोस् तयोः 12,331.027c एवं लक्षणसंपन्नौ महापुरुषसंज्ञितौ 12,331.028a तौ दृष्ट्वा नारदो हृष्टस् ताभ्यां च प्रतिपूजितः 12,331.028c svÃgatenÃbhibhëyÃtha पृष्टश् चानामयं तदा 12,331.029a बभूवान्तर्गतमतिर् निरीक्ष्य पुरुषोत्तमौ 12,331.029c सदोगतास् तत्र ये वै सर्वभूतनमस्कृताः 12,331.030a श्वेतद्वीपे मया दृष्टास् तादृशाव् ऋषिसत्तमौ 12,331.030c इति संचिन्त्य मनसा कृत्वा चाभिप्रदक्षिणम् 12,331.030e उपोपविविशे तत्र पीठे कुशमये Óubhe 12,331.031a ततस् तौ तपसां वासौ यशसां तेजसाम् अपि 12,331.031c ऋषी शमदमोपेतौ कृत्वा पूर्वाह्णिकं विधिम् 12,331.032a पश्चान् नारदम् अव्यग्रौ पाद्यार्घ्याभ्यां प्रपूज्य च 12,331.032c पीठयोश् चोपविष्टौ तौ कृतातिथ्याह्निकौ नृप 12,331.033a तेषु तत्रोपविष्टेषु स देशो ऽभिव्यराजत 12,331.033c आज्याहुतिमहाज्वालैर् यज्ञवाटो ऽग्निभिर् यथा 12,331.034a अथ नारायणस् तत्र नारदं वाक्यम् अब्रवीत् 12,331.034c सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम् 12,331.035a अपीदानीं स भगवान् परमात्मा सनातनः 12,331.035c श्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा 12,331.036 नारद उवाच 12,331.036a दृष्टो मे पुरुषः श्रीमान् विश्वरूपधरो ऽव्ययः 12,331.036c सर्वे हि लोकास् तत्रस्थास् तथा देवाः सहर्षिभिः 12,331.036e अद्यापि चैनं पश्यामि युवां पश्यन् सनातनौ 12,331.037a यैर् लक्षणैर् उपेतः स हरिर् अव्यक्तरूपधृक् 12,331.037c तैर् लक्षणैर् उपेतौ हि व्यक्तरूपधरौ युवाम् 12,331.038a दृष्टौ मया युवां तत्र तस्य देवस्य पार्श्वतः 12,331.038c इह चैवागतो ऽस्म्य् अद्य विसृष्टः परमात्मना 12,331.039a को हि नाम भवेत् तस्य तेजसा यशसा Óriyà 12,331.039c सदृशस् त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम् 12,331.040a तेन मे कथितं पूर्वं नाम क्षेत्रज्ञसंज्ञितम् 12,331.040c प्रादुर्भावाश् च कथिता भविष्यन्ति हि ये यथा 12,331.041a तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताः 12,331.041c प्रतिबुद्धाश् च ते सर्वे भक्ताश् च पुरुषोत्तमम् 12,331.042a ते ऽर्चयन्ति सदा देवं तैः सार्धं रमते च सः 12,331.042c प्रियभक्तो हि भगवान् परमात्मा द्विजप्रियः 12,331.043a रमते सो ऽर्च्यमानो हि सदा भागवतप्रियः 12,331.043c विश्वभुक् सर्वगो देवो बान्धवो भक्तवत्सलः 12,331.043e स कर्ता कारणं चैव कार्यं चातिबलद्युतिः 12,331.043f*0887_01 हेतुश् चाज्ञाविधानं च तत्त्वं चैव महायशाः 12,331.044a तपसा योज्य सो ''त्मानं श्वेतद्वीपात् परं हि यत् 12,331.044c तेज इत्य् अभिविख्यातं स्वयंभासावभासितम् 12,331.045a शान्तिः सा त्रिषु लोकेषु सिद्धानां भावितात्मनाम् 12,331.045c एतया शुभया बुद्ध्या नैष्ठिकं व्रतम् आस्थितः 12,331.046a न तत्र सूर्यस् तपति न सोमो ऽभिविराजते 12,331.046c न वायुर् वाति देवेशे तपश् चरति दुश्चरम् 12,331.047a वेदीम् अष्टतलोत्सेधां भूमाव् आस्थाय विश्वभुक् 12,331.047c एकपादस्थितो देव ऊर्ध्वबाहुर् उदङ्मुखः 12,331.047e साङ्गान् आवर्तयन् वेदांस् तपस् तेपे सुदुश्चरम् 12,331.048a यद् ब्रह्मा ऋषयश् चैव स्वयं पशुपतिश् च यत् 12,331.048c शेषाश् च विबुधश्रेष्ठा दैत्यदानवराक्षसाः 12,331.049a नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्षयश् च ये 12,331.049c हव्यं कव्यं च सततं विधिपूर्वं प्रयुञ्जते 12,331.049e कृत्स्नं तत् तस्य देवस्य चरणाव् उपतिष्ठति 12,331.050a याः क्रियाः संप्रयुक्तास् तु एकान्तगतबुद्धिभिः 12,331.050c ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् 12,331.051a न तस्यान्यः प्रियतरः प्रतिबुद्धैर् महात्मभिः 12,331.051c विद्यते त्रिषु लोकेषु ततो ऽस्म्य् ऐकान्तिकं गतः 12,331.051e इह चैवागतस् तेन विसृष्टः परमात्मना 12,331.051f*0888_01 अनन्यदेवताभक्तिर् अनन्यमनुता हरेः 12,331.051f*0888_02 अनन्यसेव्यता विष्णोर् अनन्यार्च्यत्वम् एव च 12,331.051f*0888_03 ब्रह्मरुद्रादिसाम्यत्वं बुद्धिराहित्यम् एव च 12,331.051f*0888_04 अनन्यदेवालयगतिर् अनन्यभक्ताद्यवीक्षणम् 12,331.051f*0888_05 तथा कर्मफलासङ्गो ह्य् एकान्तित्वम् इदं मतम् 12,331.052a एवं मे भगवान् देवः स्वयम् आख्यातवान् हरिः 12,331.052c आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः 12,332.001 नरनारायणाव् ऊचतुः 12,332.001a धन्यो ऽस्य् अनुगृहीतो ऽसि यत् ते दृष्टः स्वयं प्रभुः 12,332.001c न हि तं दृष्टवान् कश् चित् पद्मयोनिर् अपि स्वयम् 12,332.002a अव्यक्तयोनिर् भगवान् दुर्दर्शः पुरुषोत्तमः 12,332.002c नारदैतद् धि ते सत्यं वचनं समुदाहृतम् 12,332.003a नास्य भक्तैः प्रियतरो लोके कश् चन विद्यते 12,332.003c ततः स्वयं दर्शितवान् स्वम् आत्मानं द्विजोत्तम 12,332.004a तपो हि तप्यतस् तस्य यत् स्थानं परमात्मनः 12,332.004c न तत् संप्राप्नुते कश् चिद् ऋते ह्य् आवां द्विजोत्तम 12,332.005a या हि सूर्यसहस्रस्य समस्तस्य भवेद् द्युतिः 12,332.005c स्थानस्य सा भवेत् तस्य स्वयं तेन विराजता 12,332.006a तस्माद् उत्तिष्ठते विप्र देवाद् विश्वभुवः पतेः 12,332.006c क्षमा क्षमावतां श्रेष्ठ यया भूमिस् तु युज्यते 12,332.007a तस्माच् चोत्तिष्ठते देवात् सर्वभूतहितो रसः 12,332.007c आपो येन हि युज्यन्ते द्रवत्वं प्राप्नुवन्ति च 12,332.008a तस्माद् एव समुद्भूतं तेजो रूपगुणात्मकम् 12,332.008c येन स्म युज्यते सूर्यस् ततो लोकान् विराजते 12,332.009a तस्माद् देवात् समुद्भूतः स्पर्शस् तु पुरुषोत्तमात् 12,332.009c येन स्म युज्यते वायुस् ततो लोकान् विवात्य् असौ 12,332.010a तस्माच् चोत्तिष्ठते शब्दः सर्वलोकेश्वरात् प्रभोः 12,332.010c आकाशं युज्यते येन ततस् तिष्ठत्य् असंवृतम् 12,332.011a तस्माच् चोत्तिष्ठते देवात् सर्वभूतगतं मनः 12,332.011c चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः 12,332.012a षड्भूतोत्पादकं नाम तत् स्थानं वेदसंज्ञितम् 12,332.012c विद्यासहायो यत्रास्ते भगवान् हव्यकव्यभुक् 12,332.013a ये हि निष्कल्मषा लोके पुण्यपापविवर्जिताः 12,332.013c तेषां वै क्षेमम् अध्वानं गच्छतां द्विजसत्तम 12,332.013e सर्वलोकतमोहन्ता आदित्यो द्वारम् उच्यते 12,332.013f*0889_01 ज्वालामाली महातेजा येनेदं धार्यते जगत् 12,332.014a आदित्यदग्धसर्वाङ्गा अदृश्याः केन चित् क्व चित् 12,332.014c परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्य् उत 12,332.015a तस्माद् अपि विनिर्मुक्ता अनिरुद्धतनौ स्थिताः 12,332.015c मनोभूतास् ततो भूयः प्रद्युम्नं प्रविशन्त्य् उत 12,332.016a प्रद्युम्नाच् चापि निर्मुक्ता जीवं संकर्षणं तथा 12,332.016c विशन्ति विप्रप्रवराः सांख्या भागवतैः सह 12,332.017a ततस् त्रैगुण्यहीनास् ते परमात्मानम् अञ्जसा 12,332.017c प्रविशन्ति द्विजश्रेष्ठ क्षेत्रज्ञं निर्गुणात्मकम् 12,332.017e सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः 12,332.018a समाहितमनस्काश् च नियताः संयतेन्द्रियाः 12,332.018c एकान्तभावोपगता वासुदेवं विशन्ति ते 12,332.019a आवाम् अपि च धर्मस्य गृहे जातौ द्विजोत्तम 12,332.019c रम्यां विशालाम् आश्रित्य तप उग्रं समास्थितौ 12,332.020a ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रियाः 12,332.020c भविष्यन्ति त्रिलोकस्थास् तेषां स्वस्तीत्य् अतो द्विज 12,332.021a विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम 12,332.021c आस्थिताभ्यां सर्वकृच्छ्रं व्रतं सम्यक् तद् उत्तमम् 12,332.021d*0890_01 स्वार्थेन विधिना युक्तः सर्वकृच्छ्रव्रते स्थितः 12,332.022a आवाभ्याम् अपि दृष्टस् त्वं श्वेतद्वीपे तपोधन 12,332.022c समागतो भगवता संजल्पं कृतवान् यथा 12,332.023a सर्वं हि नौ संविदितं त्रैलोक्ये सचराचरे 12,332.023c यद् भविष्यति वृत्तं वा वर्तते वा शुभाशुभम् 12,332.023d*0891_01 सर्वं स ते कथितवान् देवदेवो महामुने 12,332.024 वैशंपायन उवाच 12,332.024a एतच् छ्रुत्वा तयोर् वाक्यं तपस्य् उग्रे ऽभ्यवर्तत 12,332.024c नारदः präjalir भूत्वा नारायणपरायणः 12,332.025a जजाप विधिवन् मन्त्रान् नारायणगतान् बहून् 12,332.025c दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे 12,332.026a अवसत् स महातेजा नारदो भगवान् ऋषिः 12,332.026c तम् एवाभ्यर्चयन् देवं नरनारायणौ च तौ 12,333.001 वैशंपायन उवाच 12,333.001a कस्य चित् त्व् अथ कालस्य नारदः परमेष्ठिजः 12,333.001c दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम् 12,333.002a ततस् तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः 12,333.002c क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते 12,333.003a त्वया मतिमतां श्रेष्ठ तन् मे शंस यथागमम् 12,333.003c किम् एतत् क्रियते कर्म फलं चास्य किम् इष्यते 12,333.004 नारद उवाच 12,333.004a त्वयैतत् कथितं पूर्वं दैवं कर्तव्यम् इत्य् अपि 12,333.004c दैवतं च परो यज्ञः परमात्मा सनातनः 12,333.005a ततस् तद्भावितो नित्यं यजे वैकुण्ठम् अव्ययम् 12,333.005c तस्माच् च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः 12,333.006a मम वै पितरं प्रीतः परमेष्ठ्य् अप्य् अजीजनत् 12,333.006c अहं संकल्पजस् तस्य पुत्रः प्रथमकल्पितः 12,333.007a यजाम्य् अहं पितॄन् साधो नारायणविधौ कृते 12,333.007c एवं स एव भगवान् पिता माता पितामहः 12,333.007e इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः 12,333.008a श्रुतिश् चाप्य् अपरा देव पुत्रान् हि पितरो ऽयजन् 12,333.008c वेदश्रुतिः प्रणष्टा च पुनर् अध्यापिता सुतैः 12,333.008e ततस् ते मन्त्रदाः पुत्राः पितृत्वम् उपपेदिरे 12,333.009a नूनं पुरैतद् विदितं युवयोर् भावितात्मनोः 12,333.009c पुत्राश् च पितरश् चैव परस्परम् अपूजयन् 12,333.010a त्रीन् पिण्डान् न्यस्य वै पृथ्व्यां पूर्वं दत्त्वा कुशान् इति 12,333.010c कथं तु पिण्डसंज्ञां ते पितरो लेभिरे पुरा 12,333.011 नरनारायणाव् ऊचतुः 12,333.011a इमां हि धरणीं पूर्वं नष्टां सागरमेखलाम् 12,333.011c गोविन्द उज्जहाराशु वाराहं रूपम् आश्रितः 12,333.012a स्थापयित्वा तु धरणीं स्वे स्थाने पुरुषोत्तमः 12,333.012c जलकर्दमलिप्ताङ्गो लोककार्यार्थम् उद्यतः 12,333.013a प्राप्ते चाह्निककाले स मध्यंदिनगते रवौ 12,333.013c दंष्ट्राविलग्नान् मृत्पिण्डान् विधूय सहसा प्रभुः 12,333.013e स्थापयाम् आस वै पृथ्व्यां कुशान् आस्तीर्य नारद 12,333.014a स तेष्व् आत्मानम् उद्दिश्य पित्र्यं चक्रे यथाविधि 12,333.014c संकल्पयित्वा त्रीन् पिण्डान् स्वेनैव विधिना प्रभुः 12,333.015a आत्मगात्रोष्मसंभूतैः स्नेहगर्भैस् तिलैर् अपि 12,333.015c प्रोक्ष्यापवर्गं देवेशः प्राङ्मुखः कृतवान् स्वयम् 12,333.016a मर्यादास्थापनार्थं च ततो वचनम् उक्तवान् 12,333.016c अहं हि पितरः स्रष्टुम् उद्यतो लोककृत् स्वयम् 12,333.017a तस्य चिन्तयतः सद्यः पितृकार्यविधिं परम् 12,333.017c दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम् 12,333.017e आश्रिता धरणीं पिण्डास् तस्मात् पितर एव ते 12,333.018a त्रयो मूर्तिविहीना वै पिण्डमूर्तिधरास् त्व् इमे 12,333.018c भवन्तु पितरो लोके मया सृष्टाः सनातनाः 12,333.019a पिता पितामहश् चैव तथैव प्रपितामहः 12,333.019c अहम् एवात्र विज्ञेयस् त्रिषु पिण्डेषु संस्थितः 12,333.020a नास्ति मत्तो ऽधिकः कश् चित् को वाभ्यर्च्यो मया स्वयम् 12,333.020c को वा मम पिता लोके अहम् एव पितामहः 12,333.021a पितामहपिता चैव अहम् एवात्र कारणम् 12,333.021c इत्य् एवम् उक्त्वा वचनं देवदेवो वृषाकपिः 12,333.022a वराहपर्वते विप्र दत्त्वा पिण्डान् सविस्तरान् 12,333.022c आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः 12,333.023a एतदर्थं शुभमते पितरः पिण्डसंज्ञिताः 12,333.023c लभन्ते सततं पूजां वृषाकपिवचो यथा 12,333.024a ये यजन्ति पितॄन् देवान् गुरूंश् चैवातिथींस् तथा 12,333.024c गाश् चैव द्विजमुख्यांश् च पृथिवीं मातरं तथा 12,333.024e कर्मणा मनसा वाचा विष्णुम् एव यजन्ति ते 12,333.025a अन्तर्गतः स भगवान् सर्वसत्त्वशरीरगः 12,333.025c समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयोः 12,333.025e महान् महात्मा सर्वात्मा नारायण इति श्रुतः 12,334.001 वैशंपायन उवाच 12,334.001a श्रुत्वैतन् नारदो वाक्यं नरनारायणेरितम् 12,334.001c अत्यन्तभक्तिमान् देवे एकान्तित्वम् उपेयिवान् 12,334.002a प्रोष्य वर्षसहस्रं तु नरनारायणाश्रमे 12,334.002c श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिम् अव्ययम् 12,334.002e हिमवन्तं जगामाशु यत्रास्य स्वक आश्रमः 12,334.003a ताव् अपि ख्याततपसौ नरनारायणाव् ऋषी 12,334.003c तस्मिन्न् एवाश्रमे रम्ये तेपतुस् तप उत्तमम् 12,334.004a त्वम् अप्य् अमितविक्रान्तः पाण्डवानां कुलोद्वहः 12,334.004c पावितात्माद्य संवृत्तः श्रुत्वेमाम् आदितः कथाम् 12,334.005a नैव तस्य परो लोको नायं पार्थिवसत्तम 12,334.005c कर्मणा मनसा वाचा यो द्विष्याद् विष्णुम् अव्ययम् 12,334.006a मज्जन्ति पितरस् तस्य नरके शाश्वतीः समाः 12,334.006c यो द्विष्याद् विबुधश्रेष्ठं देवं नारायणं हरिम् 12,334.007a कथं नाम भवेद् द्वेष्य आत्मा लोकस्य कस्य चित् 12,334.007c आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुर् इति स्थितिः 12,334.008a य एष गुरुर् अस्माकम् ऋषिर् गन्धवतीसुतः 12,334.008c तेनैतत् कथितं तात माहात्म्यं परमात्मनः 12,334.008e तस्माच् छ्रुतं मया चेदं कथितं च तवानघ 12,334.009a कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् 12,334.009c को ह्य् अन्यः पुरुषव्याघ्र महाभारतकृद् भवेत् 12,334.009e धर्मान् नानाविधांश् चैव को ब्रूयात् तम् ऋते प्रभुम् 12,334.010a वर्ततां ते महायज्ञो यथा संकल्पितस् त्वया 12,334.010c संकल्पिताश्वमेधस् त्वं श्रुतधर्मश् च तत्त्वतः 12,334.011a एतत् तु महद् आख्यानं श्रुत्वा पारिक्षितो नृपः 12,334.011c ततो यज्ञसमाप्त्यर्थं क्रियाः सर्वाः समारभत् 12,334.012a नारायणीयम् आख्यानम् एतत् ते कथितं मया 12,334.012b*0892_01 पृष्टेन शौनकाद्येह नैमिषारण्यवासिषु 12,334.012c नारदेन पुरा राजन् गुरवे मे निवेदितम् 12,334.012e ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः 12,334.013a स हि परमगुरुर् भुवनपतिर्; धरणिधरः शमनियमनिधिः 12,334.013c श्रुतिविनयनिधिर् द्विजपरमहितस्; तव भवतु गतिर् हरिर् अमरहितः 12,334.014a तपसां निधिः सुमहतां महतो; यशसश् च भाजनम् अरिष्टकहा 12,334.014c एकान्तिनां शरणदो ऽभयदो; गतिदो ऽस्तु वः स मखभागहरः 12,334.015a त्रिगुणातिगश् चतुष्पञ्चधरः; पूर्तेष्टयोश् च फलभागहरः 12,334.015c विदधाति नित्यम् अजितो ऽतिबलो; गतिम् आत्मगां सुकृतिनाम् ऋषिणाम् 12,334.016a तं लोकसाक्षिणम् अजं पुरुषं; रविवर्णम् ईश्वरगतिं बहुशः 12,334.016c प्रणमध्वम् एकमतयो यतयः; सलिलोद्भवो ऽपि तम् ऋषिं प्रणतः 12,334.017a स हि लोकयोनिर् अमृतस्य पदं; सूक्ष्मं पुराणम् अचलं परमम् 12,334.017c तत् सांख्ययोगिभिर् उदारधृतं; बुद्ध्या यतात्मभिर् विदितं सततम् 12,335.001 जनमेजय उवाच 12,335.001a श्रुतं भगवतस् तस्य माहात्म्यं परमात्मनः 12,335.001c जन्म धर्मगृहे चैव नरनारायणात्मकम् 12,335.001e महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी 12,335.002a प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः 12,335.002c स तथा नः श्रुतो ब्रह्मन् कथ्यमानस् त्वयानघ 12,335.003a यच् च तत् कथितं पूर्वं त्वया हयशिरो महत् 12,335.003c हव्यकव्यभुजो विष्णोर् उदक्पूर्वे महोदधौ 12,335.003e तच् च दृष्टं भगवता ब्रह्मणा परमेष्ठिना 12,335.004a किं तद् उत्पादितं पूर्वं हरिणा लोकधारिणा 12,335.004c रूपं प्रभावमहताम् अपूर्वं धीमतां वर 12,335.005a दृष्ट्वा हि विबुधश्रेष्ठम् अपूर्वम् अमितौजसम् 12,335.005c तद् अश्वशिरसं पुण्यं ब्रह्मा किम् अकरोन् मुने 12,335.006a एतन् नः संशयं ब्रह्मन् पुराणज्ञानसंभवम् 12,335.006c कथयस्वोत्तममते महापुरुषनिर्मितम् 12,335.006e पाविताः स्म त्वया ब्रह्मन् पुण्यां कथयता कथाम् 12,335.007 वैशंपायन उवाच 12,335.007a कथयिष्यामि ते सर्वं पुराणं वेदसंमितम् 12,335.007c जगौ यद् भगवान् व्यासो राज्ञो धर्मसुतस्य वै 12,335.007d*0893_01 तत् ते ऽहं संप्रवक्ष्यामि सर्वं तच् छृणु शौनक 12,335.007d*0894_01 कृष्णद्वैपायनं व्यासम् ऋषिं वेदनिधिं प्रभुम् 12,335.007d*0894_02 परिपप्रच्छ राजेन्द्रः पारीक्षित युधिष्ठिरः 12,335.008a श्रुत्वाश्वशिरसो मूर्तिं देवस्य हरिमेधसः 12,335.008c उत्पन्नसंशयो राजा तम् एव समचोदयत् 12,335.009 युधिष्ठिर उवाच 12,335.009a यत् तद् दर्शितवान् ब्रह्मा देवं हयशिरोधरम् 12,335.009c किमर्थं तत् समभवद् वपुर् देवोपकल्पितम् 12,335.010 व्यास उवाच 12,335.010a यत् किं चिद् इह लोके वै देहबद्धं विशां पते 12,335.010c सर्वं पञ्चभिर् आविष्टं भूतैर् ईश्वरबुद्धिजैः 12,335.011a ईश्वरो हि जगत्स्रष्टा प्रभुर् नारायणो virà12,335.011c भूतान्तरात्मा वरदः सगुणो निर्गुणो ऽपि च 12,335.011e भूतप्रलयम् अव्यक्तं शृणुष्व नृपसत्तम 12,335.012a धरण्याम् अथ लीनायाम् अप्सु चैकार्णवे पुरा 12,335.012c ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले 12,335.013a वायौ चाकाशसंलीने आकाशे च मनोनुगे 12,335.013c व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते 12,335.014a अव्यक्ते पुरुषं याते पुंसि सर्वगते ऽपि च 12,335.014c तम एवाभवत् सर्वं न प्राज्ञायत किं चन 12,335.015a तमसो ब्रह्म संभूतं तमोमूलम् ऋतात्मकम् 12,335.015c तद् विश्वभावसंज्ञान्तं पौरुषीं तनुम् आस्थितम् 12,335.016a सो ऽनिरुद्ध इति प्रोक्तस् तत् प्रधानं प्रचक्षते 12,335.016c तद् अव्यक्तम् इति ज्ञेयं त्रिगुणं नृपसत्तम 12,335.017a विद्यासहायवान् देवो विष्वक्सेनो हरिः प्रभुः 12,335.017b*0895_01 आदिकर्मा स भूतानाम् अप्रमेयो हरिः प्रभुः 12,335.017c अप्स्व् एव शयनं चक्रे निद्रायोगम् उपागतः 12,335.017e जगतश् चिन्तयन् सृष्टिं चित्रां बहुगुणोद्भवाम् 12,335.018a तस्य चिन्तयतः सृष्टिं महान् आत्मगुणः स्मृतः 12,335.018c अहंकारस् ततो जातो ब्रह्मा शुभचतुर्मुखः 12,335.018e हिरण्यगर्भो भगवान् सर्वलोकपितामहः 12,335.019a पद्मे ऽनिरुद्धात् संभूतस् तदा पद्मनिभेक्षणः 12,335.019c सहस्रपत्रे द्युतिमान् उपविष्टः सनातनः 12,335.020a ददृशे ऽद्भुतसंकाशे लोकान् आपोमयान् प्रभुः 12,335.020c सत्त्वस्थः परमेष्ठी स ततो भूतगणान् सृजत् 12,335.021a पूर्वम् एव च पद्मस्य पत्रे सूर्यांशुसप्रभे 12,335.021c नारायणकृतौ बिन्दू अपाम् आस्तां गुणोत्तरौ 12,335.022a ताव् अपश्यत् स भगवान् अनादिनिधनो ऽच्युतः 12,335.022c एकस् तत्राभवद् बिन्दुर् मध्वाभो रुचिरप्रभः 12,335.023a स तामसो मधुर् जातस् तदा नारायणाज्ञया 12,335.023c कठिनस् त्व् अपरो बिन्दुः कैटभो राजसस् तु सः 12,335.024a ताव् अभ्यधावतां श्रेष्ठौ तमोरजगुणान्वितौ 12,335.024c बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ 12,335.025a ददृशाते ऽरविन्दस्थं ब्रह्माणम् अमितप्रभम् 12,335.025c सृजन्तं प्रथमं वेदांश् चतुरश् चारुविग्रहान् 12,335.026a ततो विग्रहवन्तौ तौ वेदान् दृष्ट्वासुरोत्तमौ 12,335.026c सहसा जगृहतुर् वेदान् ब्रह्मणः पश्यतस् तदा 12,335.027a अथ तौ दानवश्रेष्ठौ वेदान् गृह्य सनातनान् 12,335.027c रसां विविशतुस् तूर्णम् उदक्पूर्वे महोदधौ 12,335.028a ततो हृतेषु वेदेषु ब्रह्मा कश्मलम् आविशत् 12,335.028c ततो वचनम् ईशानं प्राह वेदैर् विनाकृतः 12,335.029a वेदा मे परमं चक्षुर् वेदा मे परमं बलम् 12,335.029c वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तमम् 12,335.030a मम वेदा हृताः सर्वे दानवाभ्यां बलाद् इतः 12,335.030c अन्धकारा हि मे लोका जाता वेदैर् विनाकृताः 12,335.030e वेदान् ऋते हि किं कुर्यां लोकान् वै स्रष्टुम् उद्यतः 12,335.031a अहो बत महद् दुःखं वेदनाशनजं मम 12,335.031c प्राप्तं दुनोति हृदयं तीव्रशोकाय रन्धयन् 12,335.032a को हि शोकार्णवे मग्नं माम् इतो ऽद्य समुद्धरेत् 12,335.032c वेदांस् तान् आनयेन् नष्टान् कस्य चाहं प्रियो भवे 12,335.033a इत्य् एवं bhëamÃïasya ब्रह्मणो नृपसत्तम 12,335.033c हरेः स्तोत्रार्थम् उद्भूता बुद्धिर् बुद्धिमतां वर 12,335.033e ततो जगौ परं जप्यं säjalipragraha÷ प्रभुः 12,335.034a नमस् ते ब्रह्महृदय नमस् ते मम पूर्वज 12,335.034c लोकाद्य भुवनश्रेष्ठ सांख्ययोगनिधे विभो 12,335.035a व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानम् आस्थित 12,335.035c विश्वभुक् सर्वभूतानाम् अन्तरात्मन्न् अयोनिज 12,335.036a अहं प्रसादजस् तुभ्यं लोकधाम्ने स्वयंभुवे 12,335.036c त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् 12,335.037a चाक्षुषं वै द्वितीयं मे जन्म चासीत् पुरातनम् 12,335.037c त्वत्प्रसादाच् च मे जन्म तृतीयं वाचिकं महत् 12,335.038a त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो 12,335.038c नासिक्यं चापि मे जन्म त्वत्तः पञ्चमम् उच्यते 12,335.039a अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितम् 12,335.039c इदं च सप्तमं जन्म पद्मजं मे ऽमितप्रभ 12,335.040a सर्गे सर्गे ह्य् अहं पुत्रस् तव त्रिगुणवर्जितः 12,335.040c प्रथितः पुण्डरीकाक्ष प्रधानगुणकल्पितः 12,335.041a त्वम् ईश्वरस्वभावश् च स्वयंभूः पुरुषोत्तमः 12,335.041c त्वया विनिर्मितो ऽहं वै वेदचक्षुर् वयोतिगः 12,335.042a ते मे वेदा हृताश् चक्षुर् अन्धो जातो ऽस्मि जागृहि 12,335.042c ददस्व चक्षुषी मह्यं प्रियो ऽहं ते प्रियो ऽसि मे 12,335.043a एवं स्तुतः स भगवान् पुरुषः सर्वतोमुखः 12,335.043c जहौ निद्राम् अथ तदा वेदकार्यार्थम् उद्यतः 12,335.043e ऐश्वरेण प्रयोगेण द्वितीयां तनुम् आस्थितः 12,335.044a सुनासिकेन कायेन भूत्वा चन्द्रप्रभस् तदा 12,335.044c कृत्वा हयशिरः शुभ्रं वेदानाम् आलयं प्रभुः 12,335.045a तस्य मूर्धा समभवद् द्यौः सनक्षत्रतारका 12,335.045c केशाश् चास्याभवन् दीर्घा रवेर् अंशुसमप्रभाः 12,335.046a कर्णाव् आकाशपाताले ललाटं भूतधारिणी 12,335.046c गङ्गा सरस्वती पुण्या भ्रुवाव् आस्तां महानदी 12,335.047a चक्षुषी सोमसूर्यौ ते नासा संध्या पुनः स्मृता 12,335.047c ओंकारस् त्व् अथ संस्कारो विद्युज् जिह्वा च निर्मिता 12,335.048a दन्ताश् च पितरो राजन् सोमपा इति विश्रुताः 12,335.048c गोलोको ब्रह्मलोकश् च ओष्ठाव् आस्तां महात्मनः 12,335.048e ग्रीवा चास्याभवद् राजन् कालरात्रिर् गुणोत्तरा 12,335.049a एतद् धयशिरः कृत्वा नानामूर्तिभिर् आवृतम् 12,335.049c अन्तर्दधे स विश्वेशो विवेश च रसां प्रभुः 12,335.050a रसां पुनः प्रविष्टश् च योगं परमम् आस्थितः 12,335.050c शैक्षं स्वरं समास्थाय ओम् इति प्रासृजत् स्वरम् 12,335.051a स स्वरः सानुनादी च सर्वगः स्निग्ध एव च 12,335.051c बभूवान्तर्महीभूतः सर्वभूतगुणोदितः 12,335.052a ततस् ताव् असुरौ कृत्वा वेदान् समयबन्धनान् 12,335.052c रसातले विनिक्षिप्य यतः शब्दस् ततो द्रुतौ 12,335.053a एतस्मिन्न् अन्तरे राजन् देवो हयशिरोधरः 12,335.053c जग्राह वेदान् अखिलान् रसातलगतान् हरिः 12,335.053e प्रादाच् च ब्रह्मणे भूयस् ततः स्वां प्रकृतिं गतः 12,335.054a स्थापयित्वा हयशिर उदक्पूर्वे महोदधौ 12,335.054c वेदानाम् आलयश् चापि बभूवाश्वशिरास् ततः 12,335.055a अथ किं चिद् अपश्यन्तौ दानवौ मधुकैटभौ 12,335.055c पुनर् आजग्मतुस् तत्र वेगितौ पश्यतां च तौ 12,335.055e यत्र वेदा विनिक्षिप्तास् तत् स्थानं शून्यम् एव च 12,335.056a तत उत्तमम् आस्थाय वेगं बलवतां वरौ 12,335.056c पुनर् उत्तस्थतुः शीघ्रं रसानाम् आलयात् तदा 12,335.056e ददृशाते च पुरुषं तम् एवादिकरं प्रभुम् 12,335.057a श्वेतं चन्द्रविशुद्धाभम् अनिरुद्धतनौ स्थितम् 12,335.057c भूयो ऽप्य् अमितविक्रान्तं निद्रायोगम् उपागतम् 12,335.058a आत्मप्रमाणरचिते अपाम् उपरि कल्पिते 12,335.058c शयने nÃgabhogìhye ज्वालामालासमावृते 12,335.059a निष्कल्मषेण सत्त्वेन संपन्नं रुचिरप्रभम् 12,335.059c तं दृष्ट्वा दानवेन्द्रौ तौ महाहासम् अमुञ्चताम् 12,335.060a ऊचतुश् च समाविष्टौ रजसा तमसा च तौ 12,335.060c अयं स पुरुषः श्वेतः शेते निद्राम् उपागतः 12,335.061a अनेन नूनं वेदानां कृतम् आहरणं रसात् 12,335.061c कस्यैष को नु खल्व् एष किं च स्वपिति भोगवान् 12,335.062a इत्य् उच्चारितवाक्यौ तौ बोधयाम् आसतुर् हरिम् 12,335.062c युद्धार्थिनौ तु विज्ञाय विबुद्धः पुरुषोत्तमः 12,335.063a निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनो दधे 12,335.063b*0896_01 विबुद्धः सुमहातेजा योधयाम् आस ताव् उभौ 12,335.063c अथ युद्धं समभवत् तयोर् नारायणस्य च 12,335.064a रजस्तमोविष्टतनू ताव् उभौ मधुकैटभौ 12,335.064c ब्रह्मणोपचितिं कुर्वञ् जघान मधुसूदनः 12,335.065a ततस् तयोर् वधेनाशु वेदापहरणेन च 12,335.065c शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः 12,335.066a ततः परिवृतो ब्रह्मा हतारिर् वेदसत्कृतः 12,335.066c निर्ममे स तदा लोकान् कृत्स्नान् स्थावरजङ्गमान् 12,335.067a दत्त्वा पितामहायाग्र्यां बुद्धिं लोकविसर्गिकीम् 12,335.067c तत्रैवान्तर्दधे देवो यत एवागतो हरिः 12,335.068a तौ दानवौ हरिर् हत्वा कृत्वा हयशिरस् तनुम् 12,335.068c पुनः प्रवृत्तिधर्मार्थं ताम् एव विदधे तनुम् 12,335.068d*0897_00 वैशंपायन उवाच 12,335.068d*0897_01 एवं स भगवान् व्यासो गुरुर् मम विशां पते 12,335.068d*0897_02 कथयाम् आस धर्मज्ञो धर्मराज्ञे द्विजोत्तमः 12,335.069a एवम् एष महाभागो बभूवाश्वशिरा हरिः 12,335.069c पौराणम् एतद् आख्यातं रूपं वरदम् ऐश्वरम् 12,335.070a यो ह्य् एतद् ब्राह्मणो नित्यं शृणुयाद् धारयेत वा 12,335.070c न तस्याध्ययनं नाशम् उपगच्छेत् कदा चन 12,335.071a आराध्य तपसोग्रेण देवं हयशिरोधरम् 12,335.071c päcÃlena क्रमः प्राप्तो रामेण पथि देशिते 12,335.072a एतद् धयशिरो राजन्न् आख्यानं तव कीर्तितम् 12,335.072c पुराणं वेदसमितं यन् मां त्वं परिपृच्छसि 12,335.073a यां याम् इच्छेत् तनुं देवः कर्तुं कार्यविधौ क्व चित् 12,335.073c तां तां कुर्याद् विकुर्वाणः स्वयम् आत्मानम् आत्मना 12,335.074a एष वेदनिधिः श्रीमान् एष वै तपसो निधिः 12,335.074c एष योगश् च सांख्यं च ब्रह्म चाग्र्यं हरिर् विभुः 12,335.075a नारायणपरा वेदा यज्ञा नारायणात्मकाः 12,335.075c तपो नारायणपरं नारायणपरा गतिः 12,335.076a नारायणपरं सत्यम् ऋतं नारायणात्मकम् 12,335.076c नारायणपरो धर्मः पुनरावृत्तिदुर्लभः 12,335.077a प्रवृत्तिलक्षणश् चैव धर्मो नारायणात्मकः 12,335.077c नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः 12,335.078a अपां चैव गुणो राजन् रसो नारायणात्मकः 12,335.078c ज्योतिषां च गुणो रूपं स्मृतं नारायणात्मकम् 12,335.079a नारायणात्मकश् चापि स्पर्शो वायुगुणः स्मृतः 12,335.079c नारायणात्मकश् चापि शब्द आकाशसंभवः 12,335.080a मनश् चापि ततो भूतम् अव्यक्तगुणलक्षणम् 12,335.080c नारायणपरः कालो ज्योतिषाम् अयनं च यत् 12,335.081a नारायणपरा कीर्तिः श्रीश् च लक्ष्मीश् च देवताः 12,335.081c नारायणपरं सांख्यं योगो नारायणात्मकः 12,335.082a कारणं पुरुषो येषां प्रधानं चापि कारणम् 12,335.082c स्वभावश् चैव कर्माणि दैवं येषां च कारणम् 12,335.082d*0898_01 अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् 12,335.082d*0898_02 विविधा च तथा चेष्टा दैवं चैवात्र पञ्चमम् 12,335.083a पञ्चकारणसंख्यातो निष्ठा सर्वत्र वै हरिः 12,335.083c तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः 12,335.084a तत्त्वम् एको महायोगी हरिर् नारायणः प्रभुः 12,335.084c सब्रह्मकानां लोकानाम् ऋषीणां च महात्मनाम् 12,335.085a सांख्यानां योगिनां चापि यतीनाम् आत्मवेदिनाम् 12,335.085c मनीषितं विजानाति केशवो न तु तस्य ते 12,335.086a ये के चित् सर्वलोकेषु दैवं पित्र्यं च कुर्वते 12,335.086c दानानि च प्रयच्छन्ति तप्यन्ति च तपो महत् 12,335.087a सर्वेषाम् आश्रयो विष्णुर् ऐश्वरं विधिम् आस्थितः 12,335.087c सर्वभूतकृतावासो वासुदेवेति चोच्यते 12,335.088a अयं हि नित्यः परमो महर्षिर्; महाविभूतिर् गुणवान् निर्गुणाख्यः 12,335.088c गुणैश् च संयोगम् उपैति शीघ्रं; कालो यथर्ताव् ऋतुसंप्रयुक्तः 12,335.089a नैवास्य विन्दन्ति गतिं महात्मनो; न चागतिं कश् चिद् इहानुपस्यति 12,335.089c ज्ञानात्मकाः संयमिनो महर्षयः; पश्यन्ति नित्यं पुरुषं गुणाधिकम् 12,336.001 जनमेजय उवाच 12,336.001a अहो ह्य् एकान्तिनः सर्वान् प्रीणाति भगवान् हरिः 12,336.001c विधिप्रयुक्तां पूजां च गृह्णाति भगवान् स्वयम् 12,336.002a ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः 12,336.002c तेषां त्वयाभिनिर्दिष्टा पारंपर्यागता गतिः 12,336.003a चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम् 12,336.003c एकान्तिनस् तु पुरुषा गच्छन्ति परमं पदम् 12,336.004a नूनम् एकान्तधर्मो ऽयं श्रेष्ठो नारायणप्रियः 12,336.004c अगत्वा गतयस् तिस्रो यद् गच्छन्त्य् अव्ययं हरिम् 12,336.005a सहोपनिषदान् वेदान् ये विप्राः सम्यग् आस्थिताः 12,336.005c पठन्ति विधिम् आस्थाय ये चापि यतिधर्मिणः 12,336.006a तेभ्यो विशिष्टां जानामि गतिम् एकान्तिनां नृणाम् 12,336.006c केनैष धर्मः कथितो देवेन ऋषिणापि वा 12,336.007a एकान्तिनां च का चर्या कदा चोत्पादिता विभो 12,336.007c एतन् मे संशयं छिन्धि परं कौतूहलं हि मे 12,336.008 वैशंपायन उवाच 12,336.008a समुपोढेष्व् अनीकेषु कुरुपाण्डवयोर् मृधे 12,336.008c अर्जुने विमनस्के च गीता भगवता स्वयम् 12,336.009a आगतिश् च गतिश् चैव पूर्वं ते कथिता मया 12,336.009c गहनो ह्य् एष धर्मो वै दुर्विज्ञेयो ऽकृतात्मभिः 12,336.010a संमितः सामवेदेन पुरैवादियुगे कृतः 12,336.010c धार्यते स्वयम् ईशेन राजन् नारायणेन ह 12,336.011a एतम् अर्थं महाराज पृष्टः पार्थेन नारदः 12,336.011c ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः 12,336.012a गुरुणा च ममाप्य् एष कथितो नृपसत्तम 12,336.012c यथा तु कथितस् तत्र नारदेन तथा ӭणु 12,336.013a यदासीन् मानसं जन्म नारायणमुखोद्गतम् 12,336.013c ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम् 12,336.013e तेन धर्मेण कृतवान् दैवं पित्र्यं च भारत 12,336.014a फेनपा ऋषयश् चैव तं धर्मं प्रतिपेदिरे 12,336.014c वैखानसाः फेनपेभ्यो धर्मम् एतं प्रपेदिरे 12,336.014e वैखानसेभ्यः सोमस् तु ततः सो ऽन्तर्दधे पुनः 12,336.015a यदासीच् चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप 12,336.015c तदा पितामहात् सोमाद् एतं धर्मम् अजानत 12,336.015e नारायणात्मकं राजन् रुद्राय प्रददौ च सः 12,336.016a ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप 12,336.016c वालखिल्यान् ऋषीन् सर्वान् धर्मम् एतम् अपाठयत् 12,336.016e अन्तर्दधे ततो भूयस् तस्य देवस्य मायया 12,336.016f*0899_01 वालखिल्या महात्मानो धर्माय प्रददुश् च तम् 12,336.017a तृतीयं ब्रह्मणो जन्म यदासीद् वाचिकं महत् 12,336.017c तत्रैष धर्मः संभूतः स्वयं नारायणान् नृप 12,336.018a सुपर्णो नाम तम् ऋषिः प्राप्तवान् पुरुषोत्तमात् 12,336.018c तपसा वै सुतप्तेन दमेन नियमेन च 12,336.019a त्रिः परिक्रान्तवान् एतत् सुपर्णो धर्मम् उत्तमम् 12,336.019c यस्मात् तस्माद् व्रतं ह्य् एतत् त्रिसौपर्णम् इहोच्यते 12,336.020a ऋग्वेदपाठपठितं व्रतम् एतद् धि दुश्चरम् 12,336.020c सुपर्णाच् चाप्य् अधिगतो धर्म एष सनातनः 12,336.021a वायुना द्विपदां श्रेष्ठ प्रथितो जगदायुषा 12,336.021c वायोः सकाशात् प्राप्तश् च ऋषिभिर् विघसाशिभिः 12,336.022a तेभ्यो महोदधिश् चैनं प्राप्तवान् धर्मम् उत्तमम् 12,336.022c ततः सो ऽन्तर्दधे भूयो नारायणसमाहितः 12,336.023a यदा भूयः श्रवणजा सृष्टिर् आसीन् महात्मनः 12,336.023c ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः Ó­ïu 12,336.024a जगत् स्रष्टुमना देवो हरिर् नारायणः स्वयम् 12,336.024c चिन्तयाम् आस पुरुषं जगत्सर्गकरं प्रभुः 12,336.025a अथ चिन्तयतस् तस्य कर्णाभ्यां पुरुषः सृतः 12,336.025c प्रजासर्गकरो ब्रह्मा तम् उवाच जगत्पतिः 12,336.026a सृज प्रजाः पुत्र सर्वा मुखतः पादतस् तथा 12,336.026c श्रेयस् तव विधास्यामि बलं तेजश् च सुव्रत 12,336.027a धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः 12,336.027c तेन सर्वं कृतयुगं स्थापयस्व यथाविधि 12,336.028a ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे 12,336.028c धर्मं चाग्र्यं स जग्राह सरहस्यं ससंग्रहम् 12,336.028e आरण्यकेन सहितं नारायणमुखोद्गतम् 12,336.029a उपदिश्य ततो धर्मं ब्रह्मणे ऽमिततेजसे 12,336.029c तं कार्तयुगधर्माणं निराशीःकर्मसंज्ञितम् 12,336.029e जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम् 12,336.030a ततो ऽथ वरदो देवो ब्रह्मलोकपितामहः 12,336.030c असृजत् स तदा लोकान् कृत्स्नान् स्थावरजङ्गमान् 12,336.031a ततः प्रावर्तत तदा आदौ कृतयुगं शुभम् 12,336.031c ततो हि सात्वतो धर्मो व्याप्य लोकान् अवस्थितः 12,336.032a तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत् 12,336.032c पूजयाम् आस देवेशं हरिं नारायणं प्रभुम् 12,336.033a धर्मप्रतिष्ठाहेतोश् च मनुं स्वारोचिषं ततः 12,336.033c अध्यापयाम् आस तदा लोकानां हितकाम्यया 12,336.034a ततः स्वारोचिषः पुत्रं स्वयं शङ्खपदं नृप 12,336.034c अध्यापयत् पुराव्यग्रः सर्वलोकपतिर् विभुः 12,336.035a ततः शङ्खपदश् चापि पुत्रम् आत्मजम् औरसम् 12,336.035c दिशापालं सुधर्माणम् अध्यापयत भारत 12,336.035e ततः सो ऽन्तर्दधे भूयः प्राप्ते त्रेतायुगे पुनः 12,336.036a नासिक्यजन्मनि पुरा ब्रह्मणः पार्थिवोत्तम 12,336.036c धर्मम् एतं स्वयं देवो हरिर् नारायणः प्रभुः 12,336.036e उज्जगारारविन्दाक्षो ब्रह्मणः पश्यतस् तदा 12,336.037a सनत्कुमारो भगवांस् ततः प्राधीतवान् नृप 12,336.037c सनत्कुमाराद् अपि च वीरणो वै प्रजापतिः 12,336.037e कृतादौ कुरुशार्दूल धर्मम् एतम् अधीतवान् 12,336.038a वीरणश् चाप्य् अधीत्यैनं रौच्याय मनवे ददौ 12,336.038c रौच्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे 12,336.039a कुक्षिनाम्ने ऽथ प्रददौ दिशां पालाय धर्मिणे 12,336.039c ततः सो ऽन्तर्दधे भूयो नारायणमुखोद्गतः 12,336.040a अण्डजे जन्मनि पुनर् ब्रह्मणे हरियोनये 12,336.040c एष धर्मः समुद्भूतो नारायणमुखात् पुनः 12,336.041a गृहीतो ब्रह्मणा राजन् प्रयुक्तश् च यथाविधि 12,336.041c अध्यापिताश् च मुनयो नाम्ना बर्हिषदो नृप 12,336.042a बर्हिषद्भ्यश् च संक्रान्तः सामवेदान्तगं द्विजम् 12,336.042c ज्येष्ठं नाम्नाभिविख्यातं ज्येष्ठसामव्रतो हरिः 12,336.043a ज्येष्ठाच् चाप्य् अनुसंक्रान्तो राजानम् अविकम्पनम् 12,336.043c अन्तर्दधे ततो राजन्न् एष धर्मः प्रभोर् हरेः 12,336.044a यद् इदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप 12,336.044c तत्रैष धर्मः कथितः स्वयं नारायणेन हि 12,336.045a पितामहाय शुद्धाय युगादौ लोकधारिणे 12,336.045c पितामहश् च दक्षाय धर्मम् एतं पुरा ददौ 12,336.046a ततो ज्येष्ठे तु दौहित्रे प्रादाद् दक्षो नृपोत्तम 12,336.046c आदित्ये सवितुर् ज्येष्ठे vivasvä जगृहे ततः 12,336.047a त्रेतायुगादौ च पुनर् विवस्वान् मनवे ददौ 12,336.047c मनुश् च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ 12,336.048a इक्ष्वाकुणा च कथितो व्याप्य लोकान् अवस्थितः 12,336.048c गमिष्यति क्षयान्ते च पुनर् नारायणं नृप 12,336.049a व्रतिनां चापि यो धर्मः स ते पूर्वं नृपोत्तम 12,336.049c कथितो हरिगीतासु समासविधिकल्पितः 12,336.050a नारदेन तु संप्राप्तः सरहस्यः ससंग्रहः 12,336.050c एष धर्मो जगन्नाथात् साक्षान् नारायणान् नृप 12,336.051a एवम् एष महान् धर्म आद्यो राजन् सनातनः 12,336.051c दुर्विज्ञेयो दुष्करश् च सात्वतैर् धार्यते सदा 12,336.052a धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा 12,336.052c अहिंसाधर्मयुक्तेन प्रीयते हरिर् ईश्वरः 12,336.053a एकव्यूहविभागो वा क्व चिद् द्विव्यूहसंज्ञितः 12,336.053c त्रिव्यूहश् चापि संख्यातश् चतुर्व्यूहश् च दृश्यते 12,336.054a हरिर् एव हि क्षेत्रज्ञो निर्ममो निष्कलस् तथा 12,336.054c जीवश् च सर्वभूतेषु पञ्चभूतगुणातिगः 12,336.055a मनश् च प्रथितं राजन् पञ्चेन्द्रियसमीरणम् 12,336.055c एष लोकनिधिर् धीमान् एष लोकविसर्गकृत् 12,336.056a अकर्ता चैव कर्ता च कार्यं कारणम् एव च 12,336.056c यथेच्छति तथा राजन् krŬate पुरुषो ऽव्ययः 12,336.057a एष एकान्तिधर्मस् ते कीर्तितो नृपसत्तम 12,336.057c मया गुरुप्रसादेन दुर्विज्ञेयो ऽकृतात्मभिः 12,336.057e एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप 12,336.058a यद्य् एकान्तिभिर् आकीर्णं जगत् स्यात् कुरुनन्दन 12,336.058c अहिंसकैर् आत्मविद्भिः सर्वभूतहिते रतैः 12,336.058e भवेत् कृतयुगप्राप्तिर् आशीःकर्मविवर्जितैः 12,336.059a एवं स भगवान् व्यासो गुरुर् मम विशां पते 12,336.059c कथयाम् आस धर्मज्ञो धर्मराज्ञे द्विजोत्तमः 12,336.060a ऋषीणां संनिधौ राजञ् शृण्वतोः कृष्णभीष्मयोः 12,336.060c तस्याप्य् अकथयत् पूर्वं नारदः सुमहातपाः 12,336.061a देवं परमकं ब्रह्म श्वेतं चन्द्राभम् अच्युतम् 12,336.061c यत्र चैकान्तिनो यान्ति नारायणपरायणाः 12,336.061d*0900_01 तद् एव केवलं स्थानं मुक्तानां परमं भवेत् 12,336.062 जनमेजय उवाच 12,336.062a एवं बहुविधं धर्मं प्रतिबुद्धैर् निषेवितम् 12,336.062c न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः 12,336.063 वैशंपायन उवाच 12,336.063a तिस्रः प्रकृतयो राजन् देहबन्धेषु निर्मिताः 12,336.063c सात्त्विकी राजसी चैव तामसी चेति भारत 12,336.064a देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह 12,336.064c सात्त्विकः पुरुषव्याघ्र भवेन् मोक्षार्थनिश्चितः 12,336.065a अत्रापि स विजानाति पुरुषं ब्रह्मवर्तिनम् 12,336.065c नारायणपरो मोक्षस् ततो वै सात्त्विकः स्मृतः 12,336.066a मनीषितं च प्राप्नोति चिन्तयन् पुरुषोत्तमम् 12,336.066c एकान्तभक्तिः सततं नारायणपरायणः 12,336.067a मनीषिणो हि ये के चिद् यतयो मोक्षकाङ्क्षिणः 12,336.067c तेषां वै छिन्नतृष्णानां योगक्षेमवहो हरिः 12,336.068a जायमानं हि पुरुषं यं पश्येन् मधुसूदनः 12,336.068c सात्त्विकस् तु स विज्ञेयो भवेन् मोक्षे च निश्चितः 12,336.069a सांख्ययोगेन तुल्यो हि धर्म एकान्तसेवितः 12,336.069c नारायणात्मके मोक्षे ततो यान्ति परां गतिम् 12,336.070a नारायणेन दृष्टश् च प्रतिबुद्धो भवेत् पुमान् 12,336.070c एवम् आत्मेच्छया राजन् प्रतिबुद्धो न जायते 12,336.071a राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते 12,336.071c तदात्मकं हि पुरुषं जायमानं विशां पते 12,336.071e प्रवृत्तिलक्षणैर् युक्तं नावेक्षति हरिः स्वयम् 12,336.072a पश्यत्य् एनं जायमानं ब्रह्मा लोकपितामहः 12,336.072c रजसा तमसा चैव मानुषं समभिप्लुतम् 12,336.073a कामं देवाश् च ऋषयः सत्त्वस्था नृपसत्तम 12,336.073c हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः 12,336.074 जनमेजय उवाच 12,336.074a कथं वैकारिको गच्छेत् पुरुषः पुरुषोत्तमम् 12,336.074b*0901_01 वद सर्वं यथादृष्टं प्रवृत्तिं च यथाक्रमम् 12,336.075 वैशंपायन उवाच 12,336.075a सुसूक्ष्मसत्त्वसंयुक्तं संयुक्तं त्रिभिर् अक्षरैः 12,336.075c पुरुषः पुरुषं गच्छेन् निष्क्रियः पञ्चविंशकम् 12,336.076a एवम् एकं सांख्ययोगं वेदारण्यकम् एव च 12,336.076c परस्पराङ्गान्य् एतानि पञ्चरात्रं च कथ्यते 12,336.076e एष एकान्तिनां धर्मो नारायणपरात्मकः 12,336.077a यथा समुद्रात् प्रसृता जलौघास्; तम् एव राजन् पुनर् आविशन्ति 12,336.077c इमे तथा ज्ञानमहाजलौघा; नारायणं वै पुनर् आविशन्ति 12,336.078a एष ते कथितो धर्मः सात्वतो यदुबान्धव 12,336.078c कुरुष्वैनं यथान्यायं यदि शक्नोषि भारत 12,336.079a एवं हि सुमहाभागो नारदो गुरवे मम 12,336.079c श्वेतानां यतिनाम् आह एकान्तगतिम् अव्ययाम् 12,336.080a व्यासश् चाकथयत् प्रीत्या धर्मपुत्राय धीमते 12,336.080c स एवायं मया तुभ्यम् आख्यातः प्रसृतो गुरोः 12,336.081a इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम 12,336.081c यथैव त्वं तथैवान्ये न भजन्ति विमोहिताः 12,336.082a कृष्ण एव हि लोकानां भावनो मोहनस् तथा 12,336.082c संहारकारकश् चैव कारणं च विशां पते 12,337.001 जनमेजय उवाच 12,337.001a सांख्यं योगं पञ्चरात्रं वेदारण्यकम् एव च 12,337.001c ज्ञानान्य् एतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह 12,337.002a किम् एतान्य् एकनिष्ठानि पृथङ्निष्ठानि वा मुने 12,337.002c प्रब्रूहि वै मया पृष्टः प्रवृत्तिं च यथाक्रमम् 12,337.003 वैशंपायन उवाच 12,337.003a जज्ञे बहुज्ञं परम् अत्युदारं; यं द्वीपमध्ये सुतम् आत्मवन्तम् 12,337.003c पराशराद् गन्धवती महर्षिं; तस्मै नमो ऽज्ञानतमोनुदाय 12,337.004a पितामहाद्यं प्रवदन्ति षष्ठं; महर्षिम् आर्षेयविभूतियुक्तम् 12,337.004c नारायणस्यांशजम् एकपुत्रं; द्वैपायनं वेदमहानिधानम् 12,337.005a तम् आदिकालेषु महाविभूतिर्; नारायणो ब्रह्ममहानिधानम् 12,337.005c ससर्ज पुत्रार्थम् उदारतेजा; व्यासं महात्मानम् अजः पुराणः 12,337.006 जनमेजय उवाच 12,337.006a त्वयैव कथितः पूर्वं संभवो द्विजसत्तम 12,337.006c वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः 12,337.007a पराशरस्य दायादः कृष्णद्वैपायनो मुनिः 12,337.007c भूयो नारायणसुतं त्वम् एवैनं prabhëase 12,337.008a किम् अतः पूर्वजं जन्म व्यासस्यामिततेजसः 12,337.008c कथयस्वोत्तममते जन्म नारायणोद्भवम् 12,337.009 वैशंपायन उवाच 12,337.009a वेदार्थान् वेत्तुकामस्य धर्मिष्ठस्य तपोनिधेः 12,337.009c गुरोर् मे ज्ञाननिष्ठस्य हिमवत्पाद आसतः 12,337.010a कृत्वा भारतम् आख्यानं तपःश्रान्तस्य धीमतः 12,337.010c शुश्रूषां तत्परा राजन् कृतवन्तो वयं तदा 12,337.011a सुमन्तुर् जैमिनिश् चैव पैलश् च सुदृढव्रतः 12,337.011c अहं चतुर्थः शिष्यो वै शुको व्यासात्मजस् तथा 12,337.012a एभिः परिवृतो व्यासः शिष्यैः पञ्चभिर् उत्तमैः 12,337.012c शुशुभे हिमवत्पादे भूतैर् भूतपतिर् यथा 12,337.013a वेदान् आवर्तयन् साङ्गान् भारतार्थांश् च सर्वशः 12,337.013c तम् एकमनसं दान्तं युक्ता वयम् उपास्महे 12,337.014a कथान्तरे ऽथ कस्मिंश् चित् पृष्टो ऽस्माभिर् द्विजोत्तमः 12,337.014c वेदार्थान् भारतार्थांश् च जन्म नारायणात् तथा 12,337.015a स पूर्वम् उक्त्वा वेदार्थान् भारतार्थांश् च तत्त्ववित् 12,337.015c नारायणाद् इदं जन्म व्याहर्तुम् उपचक्रमे 12,337.016a शृणुध्वम् आख्यानवरम् एतद् आर्षेयम् उत्तमम् 12,337.016c आदिकालोद्भवं विप्रास् तपसाधिगतं मया 12,337.017a प्राप्ते प्रजाविसर्गे वै सप्तमे पद्मसंभवे 12,337.017c नारायणो महायोगी शुभाशुभविवर्जितः 12,337.018a ससृजे नाभितः पुत्रं ब्रह्माणम् अमितप्रभम् 12,337.018c ततः स प्रादुरभवद् अथैनं वाक्यम् अब्रवीत् 12,337.019a मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः 12,337.019c सृज प्रजास् त्वं विविधा ब्रह्मन् सजडपण्डिताः 12,337.020a स एवम् उक्तो विमुखश् चिन्ताव्याकुलमानसः 12,337.020c प्रणम्य वरदं देवम् उवाच हरिम् ईश्वरम् 12,337.021a का शक्तिर् मम देवेश प्रजाः स्रष्टुं नमो ऽस्तु ते 12,337.021c अप्रज्ञावान् अहं देव विधत्स्व यद् अनन्तरम् 12,337.022a स एवम् उक्तो भगवान् भूत्वाथान्तर्हितस् ततः 12,337.022c चिन्तयाम् आस देवेशो बुद्धिं बुद्धिमतां वरः 12,337.023a स्वरूपिणी ततो बुद्धिर् उपतस्थे हरिं प्रभुम् 12,337.023c योगेन चैनां निर्योगः स्वयं नियुयुजे तदा 12,337.024a स ताम् ऐश्वर्ययोगस्थां बुद्धिं शक्तिमतीं सतीम् 12,337.024c उवाच वचनं देवो बुद्धिं वै प्रभुर् अव्ययः 12,337.025a ब्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धये 12,337.025c ततस् तम् ईश्वरादिष्टा बुद्धिः क्षिप्रं विवेश सा 12,337.026a अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः 12,337.026c भूयश् चैनं वचः प्राह सृजेमा विविधाः प्रजाः 12,337.026d*0902_01 bìham इत्य् एव कृत्वा स यथाज्ञां शिरसा हरेः 12,337.026d*0903_01 तथाकरोच् च धर्मात्मा ब्रह्मा लोकपितामहः 12,337.027a एवम् उक्त्वा स भगवांस् तत्रैवान्तरधीयत 12,337.027c प्राप चैव मुहूर्तेन स्वस्थानं देवसंज्ञितम् 12,337.028a तां चैव प्रकृतिं प्राप्य एकीभावगतो ऽभवत् 12,337.028c अथास्य बुद्धिर् अभवत् पुनर् अन्या तदा किल 12,337.029a सृष्टा इमाः प्रजाः सर्वा ब्रह्मणा परमेष्ठिना 12,337.029c दैत्यदानवगन्धर्वरक्षोगणसमाकुलाः 12,337.029e जाता हीयं वसुमती भाराक्रान्ता तपस्विनी 12,337.030a बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः 12,337.030c भविष्यन्ति तपोयुक्ता वरान् प्राप्स्यन्ति चोत्तमान् 12,337.031a अवश्यम् एव तैः सर्वैर् वरदानेन दर्पितैः 12,337.031c बाधितव्याः सुरगणा ऋषयश् च तपोधनाः 12,337.031e तत्र न्याय्यम् इदं कर्तुं भारावतरणं मया 12,337.032a अथ नानासमुद्भूतैर् वसुधायां यथाक्रमम् 12,337.032c निग्रहेण च पापानां साधूनां प्रग्रहेण च 12,337.033a इमां तपस्विनीं सत्यां धारयिष्यामि मेदिनीम् 12,337.033c मया ह्य् एषा हि ध्रियते पातालस्थेन भोगिना 12,337.034a मया धृता धारयति जगद् धि सचराचरम् 12,337.034c तस्मात् पृथ्व्याः परित्राणं करिष्ये संभवं गतः 12,337.035a एवं स चिन्तयित्वा तु भगवान् मधुसूदनः 12,337.035c रूपाण्य् अनेकान्य् असृजत् प्रादुर्भावभवाय सः 12,337.036a वाराहं नारसिंहं च वामनं मानुषं तथा 12,337.036c एभिर् मया निहन्तव्या दुर्विनीताः सुरारयः 12,337.037a अथ भूयो जगत्स्रष्टा भोःशब्देनानुनादयन् 12,337.037c सरस्वतीम् उच्चचार तत्र सारस्वतो ऽभवत् 12,337.038a अपान्तरतमा नाम सुतो वाक्संभवो विभोः 12,337.038c भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः 12,337.039a तम् उवाच नतं मूर्ध्ना देवानाम् आदिर् अव्ययः 12,337.039c वेदाख्याने श्रुतिः कार्या त्वया मतिमतां वर 12,337.039e तस्मात् कुरु यथाज्ञप्तं मयैतद् वचनं मुने 12,337.040a तेन भिन्नास् तदा वेदा मनोः स्वायंभुवे ऽन्तरे 12,337.040c ततस् तुतोष भगवान् हरिस् तेनास्य कर्मणा 12,337.040e तपसा च सुतप्तेन यमेन नियमेन च 12,337.041 श्रीभगवान् उवाच 12,337.041a मन्वन्तरेषु पुत्र त्वम् एवं लोकप्रवर्तकः 12,337.041c भविष्यस्य् अचलो ब्रह्मन्न् अप्रधृष्यश् च नित्यशः 12,337.042a पुनस् तिष्ये च संप्राप्ते कुरवो नाम भारताः 12,337.042c भविष्यन्ति महात्मानो राजानः प्रथिता भुवि 12,337.043a तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति 12,337.043c परस्परविनाशार्थं त्वाम् ऋते द्विजसत्तम 12,337.044a तत्राप्य् अनेकधा वेदान् भेत्स्यसे तपसान्वितः 12,337.044c कृष्णे युगे च संप्राप्ते कृष्णवर्णो भविष्यसि 12,337.045a धर्माणां विविधानां च कर्ता ज्ञानकरस् तथा 12,337.045c भविष्यसि तपोयुक्तो न च रागाद् विमोक्ष्यसे 12,337.046a वीतरागश् च पुत्रस् ते परमात्मा भविष्यति 12,337.046c महेश्वरप्रसादेन नैतद् वचनम् अन्यथा 12,337.047a यं मानसं वै प्रवदन्ति पुत्रं; पितामहस्योत्तमबुद्धियुक्तम् 12,337.047c वसिष्ठम् अग्र्यं तपसो निधानं; यश् चापि सूर्यं व्यतिरिच्य भाति 12,337.048a तस्यान्वये चापि ततो महर्षिः; पराशरो नाम महाप्रभावः 12,337.048c पिता स ते वेदनिधिर् वरिष्ठो; महातपा वै तपसो निवासः 12,337.048e कानीनगर्भः पितृकन्यकायां; तस्माद् ऋषेस् त्वं भविता च पुत्रः 12,337.049a भूतभव्यभविष्याणां छिन्नसर्वार्थसंशयः 12,337.049c ये ह्य् अतिक्रान्तकाः पूर्वं सहस्रयुगपर्ययाः 12,337.050a तांश् च सर्वान् मयोद्दिष्टान् द्रक्ष्यसे तपसान्वितः 12,337.050c पुनर् द्रक्ष्यसि चानेकसहस्रयुगपर्ययान् 12,337.051a अनादिनिधनं लोके चक्रहस्तं च मां मुने 12,337.051c अनुध्यानान् मम मुने नैतद् वचनम् अन्यथा 12,337.051d*0904_01 भविष्यति महासत्त्व ख्यातिश् चाप्य् अतुला तव 12,337.052a शनैश्चरः सूर्यपुत्रो भविष्यति मनुर् महान् 12,337.052c तस्मिन् मन्वन्तरे चैव सप्तर्षिगणपूर्वकः 12,337.052e त्वम् एव भविता वत्स मत्प्रसादान् न संशयः 12,337.052f*0905_01 यत् किं चिद् विद्यते लोके सर्वं तन् मद्विचेष्टितम् 12,337.052f*0905_02 अन्यो ह्य् अन्यं चिन्तयति स्वच्छन्दं विदधाम्य् अहम् 12,337.053 व्यास उवाच 12,337.053a एवं सारस्वतम् ऋषिम् अपान्तरतमं तदा 12,337.053c उक्त्वा वचनम् ईशानः साधयस्वेत्य् अथाब्रवीत् 12,337.054a सो ऽहं तस्य प्रसादेन देवस्य हरिमेधसः 12,337.054c अपान्तरतमा नाम ततो जातो ''ज्ञया हरेः 12,337.054e पुनश् च जातो विख्यातो वसिष्ठकुलनन्दनः 12,337.055a तद् एतत् कथितं जन्म मया पूर्वकम् आत्मनः 12,337.055c नारायणप्रसादेन तथा नारायणांशजम् 12,337.056a मया हि सुमहत् तप्तं तपः परमदारुणम् 12,337.056c पुरा मतिमतां श्रेष्ठाः परमेण समाधिना 12,337.057a एतद् वः कथितं सर्वं यन् मां पृच्छथ पुत्रकाः 12,337.057c पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मया 12,337.058 वैशंपायन उवाच 12,337.058a एष ते कथितः पूर्वं संभवो ऽस्मद्गुरोर् नृप 12,337.058c व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः Ó­ïu 12,337.059a सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा 12,337.059c ज्ञानान्य् एतानि राजर्षे विद्धि नानामतानि वै 12,337.060a सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते 12,337.060c हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः 12,337.061a अपान्तरतमाश् चैव वेदाचार्यः स उच्यते 12,337.061c प्राचीनगर्भं तम् ऋषिं प्रवदन्तीह के चन 12,337.062a उमापतिर् भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः 12,337.062c उक्तवान् इदम् अव्यग्रो ज्ञानं पाशुपतं Óiva÷ 12,337.063a पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान् स्वयम् 12,337.063c सर्वेषु च नृपश्रेष्ठ ज्ञानेष्व् एतेषु दृश्यते 12,337.064a यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः 12,337.064c न चैनम् एवं जानन्ति तमोभूता विशां पते 12,337.065a तम् एव शास्त्रकर्तारं प्रवदन्ति मनीषिणः 12,337.065c निष्ठां नारायणम् ऋषिं नान्यो ऽस्तीति च वादिनः 12,337.066a निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः 12,337.066c ससंशयान् हेतुबलान् नाध्यावसति माधवः 12,337.067a पञ्चरात्रविदो ये तु यथाक्रमपरा नृप 12,337.067c एकान्तभावोपगतास् ते हरिं प्रविशन्ति वै 12,337.068a सांख्यं च योगं च सनातने द्वे; वेदाश् च सर्वे निखिलेन राजन् 12,337.068c सर्वैः समस्तैर् ऋषिभिर् निरुक्तो; नारायणो विश्वम् इदं पुराणम् 12,337.069a शुभाशुभं कर्म समीरितं यत्; प्रवर्तते सर्वलोकेषु किं चित् 12,337.069c तस्माद् ऋषेस् तद् भवतीति विद्याद्; दिव्य् अन्तरिक्षे भुवि चाप्सु चापि 12,338.001 जनमेजय उवाच 12,338.001a बहवः पुरुषा ब्रह्मन्न् उताहो एक एव तु 12,338.001c को ह्य् अत्र पुरुषः श्रेष्ठः को वा योनिर् इहोच्यते 12,338.002 वैशंपायन उवाच 12,338.002a बहवः पुरुषा लोके सांख्ययोगविचारिणाम् 12,338.002c नैतद् इच्छन्ति पुरुषम् एकं कुरुकुलोद्वह 12,338.003a बहूनां पुरुषाणां च यथैका योनिर् उच्यते 12,338.003c तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम् 12,338.004a नमस्कृत्वा तु गुरवे व्यासायामिततेजसे 12,338.004c तपोयुक्ताय दान्ताय वन्द्याय परमर्षये 12,338.005a इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव 12,338.005c ऋतं सत्यं च विख्यातम् ऋषिसिंहेन चिन्तितम् 12,338.006a उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः 12,338.006c अध्यात्मचिन्ताम् आश्रित्य शास्त्राण्य् उक्तानि भारत 12,338.007a समासतस् तु यद् व्यासः पुरुषैकत्वम् उक्तवान् 12,338.007c तत् ते ऽहं संप्रवक्ष्यामि प्रसादाद् अमितौजसः 12,338.008a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12,338.008c ब्रह्मणा सह संवादं त्र्यम्बकस्य विशां पते 12,338.009a क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः 12,338.009c वैजयन्त इति ख्यातः पर्वतप्रवरो नृप 12,338.010a तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तयन् 12,338.010c वैराजसदने नित्यं वैजयन्तं निषेवते 12,338.011a अथ तत्रासतस् तस्य चतुर्वक्त्रस्य धीमतः 12,338.011c ललाटप्रभवः पुत्रः शिव आगाद् यदृच्छया 12,338.011e आकाशेनैव योगीशः पुरा त्रिनयनः प्रभुः 12,338.012a ततः खान् निपपाताशु धरणीधरमूर्धनि 12,338.012c अग्रतश् चाभवत् प्रीतो ववन्दे चापि पादयोः 12,338.013a तं पादयोर् निपतितं दृष्ट्वा सव्येन पाणिना 12,338.013c उत्थापयाम् आस तदा प्रभुर् एकः प्रजापतिः 12,338.014a उवाच चैनं भगवांश् चिरस्यागतम् आत्मजम् 12,338.014c स्वागतं ते महाबाहो दिष्ट्या प्राप्तो ऽसि मे ऽन्तिकम् 12,338.015a कच्चित् ते कुशलं पुत्र स्वाध्यायतपसोः सदा 12,338.015c नित्यम् उग्रतपास् त्वं हि ततः पृच्छामि ते पुनः 12,338.016 रुद्र उवाच 12,338.016a त्वत्प्रसादेन भगवन् स्वाध्यायतपसोर् मम 12,338.016c कुशलं चाव्ययं चैव सर्वस्य जगतस् तथा 12,338.017a चिरदृष्टो हि भगवान् वैराजसदने मया 12,338.017c ततो ऽहं पर्वतं प्राप्तस् त्व् इमं त्वत्पादसेवितम् 12,338.018a कौतूहलं चापि हि मे एकान्तगमनेन ते 12,338.018c नैतत् कारणम् अल्पं हि भविष्यति पितामह 12,338.019a किं नु तत् सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम् 12,338.019c सुरासुरैर् अध्युषितम् ऋषिभिश् चामितप्रभैः 12,338.020a गन्धर्वैर् अप्सरोभिश् च सततं संनिषेवितम् 12,338.020c उत्सृज्येमं गिरिवरम् एकाकी प्राप्तवान् असि 12,338.021 ब्रह्मोवाच 12,338.021a वैजयन्तो गिरिवरः सततं सेव्यते मया 12,338.021c अत्रैकाग्रेण मनसा पुरुषश् चिन्त्यते virà12,338.022 रुद्र उवाच 12,338.022a बहवः पुरुषा ब्रह्मंस् त्वया सृष्टाः स्वयंभुवा 12,338.022c सृज्यन्ते चापरे ब्रह्मन् स चैकः पुरुषो virà12,338.023a को ह्य् असौ चिन्त्यते ब्रह्मंस् त्वया वै पुरुषोत्तमः 12,338.023c एतन् मे संशयं ब्रूहि महत् कौतूहलं हि मे 12,338.024 ब्रह्मोवाच 12,338.024a बहवः पुरुषाः पुत्र ये त्वया समुदाहृताः 12,338.024c एवम् एतद् अतिक्रान्तं द्रष्टव्यं नैवम् इत्य् अपि 12,338.024e आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते 12,338.025a बहूनां पुरुषाणां स यथैका योनिर् उच्यते 12,338.025c तथा तं पुरुषं विश्वं परमं सुमहत्तमम् 12,338.025e निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम् 12,339.001 ब्रह्मोवाच 12,339.001a शृणु पुत्र यथा ह्य् एष पुरुषः शाश्वतो ऽव्ययः 12,339.001c अक्षयश् चाप्रमेयश् च सर्वगश् च निरुच्यते 12,339.002a न स शक्यस् त्वया द्रष्टुं मयान्यैर् वापि सत्तम 12,339.002c सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्य् असौ स्मृतः 12,339.003a अशरीरः शरीरेषु सर्वेषु निवसत्य् असौ 12,339.003c वसन्न् अपि शरीरेषु न स लिप्यति कर्मभिः 12,339.004a ममान्तरात्मा तव च ये चान्ये देहसंज्ञिताः 12,339.004c सर्वेषां साक्षिभूतो ऽसौ न ग्राह्यः केन चित् क्व चित् 12,339.005a विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः 12,339.005c एकश् चरति क्षेत्रेषु स्वैरचारी यथासुखम् 12,339.006a क्षेत्राणि हि शरीराणि बीजानि च शुभाशुभे 12,339.006c तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते 12,339.007a नागतिर् न गतिस् तस्य ज्ञेया भूतेन केन चित् 12,339.007c सांख्येन विधिना चैव योगेन च यथाक्रमम् 12,339.008a चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तमाम् 12,339.008c यथाज्ञानं तु वक्ष्यामि पुरुषं तं सनातनम् 12,339.009a तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः स्मृतः 12,339.009c महापुरुषशब्दं स बिभर्त्य् एकः सनातनः 12,339.010a एको हुताशो बहुधा समिध्यते; एकः सूर्यस् तपसां योनिर् एका 12,339.010c एको वायुर् बहुधा वाति लोके; महोदधिश् चाम्भसां योनिर् एकः 12,339.010e पुरुषश् चैको निर्गुणो विश्वरूपस्; तं निर्गुणं पुरुषं चाविशन्ति 12,339.011a हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम् 12,339.011c उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः 12,339.012a अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम् 12,339.012c विचरेद् यो यतिर् यत्तः स गच्छेत् पुरुषं प्रभुम् 12,339.013a एवं हि परमात्मानं के चिद् इच्छन्ति पण्डिताः 12,339.013c एकात्मानं तथात्मानम् अपरे ऽध्यात्मचिन्तकाः 12,339.014a तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः 12,339.014c स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः 12,339.014e न लिप्यते फलैश् चापि पद्मपत्रम् इवाम्भसा 12,339.015a कर्मात्मा त्व् अपरो यो ऽसौ मोक्षबन्धैः स युज्यते 12,339.015c ससप्तदशकेनापि राशिना युज्यते हि सः 12,339.015e एवं बहुविधः प्रोक्तः पुरुषस् ते यथाक्रमम् 12,339.016a यत् तत् कृत्स्नं लोकतन्त्रस्य धाम; वेद्यं परं बोधनीयं सबोद्धृ 12,339.016c मन्ता मन्तव्यं प्राशिता प्राशितव्यं; घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम् 12,339.017a द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं; ज्ञाता ज्ञेयं सगुणं निर्गुणं च 12,339.017c यद् वै प्रोक्तं गुणसाम्यं प्रधानं; नित्यं चैतच् छाश्वतं चाव्ययं च 12,339.018a यद् वै सूते धातुर् आद्यं निधानं; तद् वै विप्राः प्रवदन्ते ऽनिरुद्धम् 12,339.018c यद् वै लोके वैदिकं कर्म साधु; आशीर्युक्तं तद् धि तस्योपभोज्यम् 12,339.019a देवाः सर्वे मुनयः साधु दान्तास्; तं प्राग् यज्ञैर् यज्ञभागं यजन्ते 12,339.019c अहं ब्रह्मा आद्य ईशः प्रजानां; तस्माज् जातस् त्वं च मत्तः प्रसूतः 12,339.019e मत्तो जगज् जङ्गमं स्थावरं च; सर्वे वेदाः सरहस्या हि पुत्र 12,339.020a चतुर्विभक्तः पुरुषः स krŬati यथेच्छति 12,339.020c एवं स एव bhagavä ज्ञानेन प्रतिबोधितः 12,339.021a एतत् ते कथितं पुत्र यथावद् अनुपृच्छतः 12,339.021c सांख्यज्ञाने तथा योगे यथावद् अनुवर्णितम् 12,340.001 युधिष्ठिर उवाच 12,340.001a धर्माः पितामहेनोक्ता मोक्षधर्माश्रिताः शुभाः 12,340.001c धर्मम् आश्रमिणां श्रेष्ठं वक्तुम् अर्हति मे भवान् 12,340.002 भीष्म उवाच 12,340.002a सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलोदयः 12,340.002c बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया 12,340.003a यस्मिन् यस्मिंस् तु विषये यो यो याति विनिश्चयम् 12,340.003c स तम् एवाभिजानाति नान्यं भरतसत्तम 12,340.004a अपि च त्वं नरव्याघ्र श्रोतुम् अर्हसि मे कथाम् 12,340.004c पुरा शक्रस्य कथितां नारदेन सुरर्षिणा 12,340.005a सुरर्षिर् नारदो राजन् सिद्धस् त्रैलोक्यसंमतः 12,340.005c पर्येति क्रमशो लोकान् वायुर् अव्याहतो यथा 12,340.006a स कदा चिन् महेष्वास देवराजालयं गतः 12,340.006c सत्कृतश् च महेन्द्रेण प्रत्यासन्नगतो ऽभवत् 12,340.007a तं कृतक्षणम् आसीनं पर्यपृच्छच् छचीपतिः 12,340.007c ब्रह्मर्षे किं चिद् आश्चर्यम् अस्ति दृष्टं त्वयानघ 12,340.008a यथा त्वम् अपि विप्रर्षे त्रैलोक्यं सचराचरम् 12,340.008c जातकौतूहलो नित्यं सिद्धश् चरसि साक्षिवत् 12,340.009a न ह्य् अस्त्य् अविदितं लोके देवर्षे तव किं चन 12,340.009c श्रुतं वाप्य् अनुभूतं वा दृष्टं वा कथयस्व मे 12,340.010a तस्मै राजन् सुरेन्द्राय नारदो वदतां वरः 12,340.010c आसीनायोपपन्नाय प्रोक्तवान् विपुलां कथाम् 12,340.011a यथा येन च कल्पेन स तस्मै द्विजसत्तमः 12,340.011c कथां कथितवान् पृष्टस् तथा त्वम् अपि मे Ó­ïu 12,341.001 भीष्म उवाच 12,341.001a आसीत् किल कुरुश्रेष्ठ महापद्मे पुरोत्तमे 12,341.001c गङ्गाया दक्षिणे तीरे कश् चिद् विप्रः समाहितः 12,341.002a सौम्यः सोमान्वये वेदे गताध्वा छिन्नसंशयः 12,341.002c धर्मनित्यो जितक्रोधो नित्यतृप्तो जितेन्द्रियः 12,341.003a अहिंसानिरतो नित्यं सत्यः सज्जनसंमतः 12,341.003c न्यायप्राप्तेन वित्तेन स्वेन शीलेन चान्वितः 12,341.004a ज्ञातिसंबन्धिविपुले मित्रापाश्रयसंमते 12,341.004c कुले महति विख्याते विशिष्टां वृत्तिम् आस्थितः 12,341.005a स पुत्रान् बहुलान् दृष्ट्वा विपुले कर्मणि स्थितः 12,341.005c कुलधर्माश्रितो राजन् धर्मचर्यापरो ऽभवत् 12,341.006a ततः स धर्मं वेदोक्तं यथाशास्त्रोक्तम् एव च 12,341.006c शिष्टाचीर्णं च धर्मं च त्रिविधं चिन्त्य चेतसा 12,341.007a किं नु मे स्याच् छुभं कृत्वा किं क्षमं किं परायणम् 12,341.007c इत्य् एवं खिद्यते नित्यं न च याति विनिश्चयम् 12,341.008a तस्यैवं खिद्यमानस्य धर्मं परमम् आस्थितः 12,341.008c कदा चिद् अतिथिः प्राप्तो ब्राह्मणः सुसमाहितः 12,341.009a स तस्मै सत्क्रियां चक्रे क्रियायुक्तेन हेतुना 12,341.009c विश्रान्तं चैनम् आसीनम् इदं वचनम् अब्रवीत् 12,342.001 ब्राह्मण उवाच 12,342.001a समुत्पन्नाभिधानो ऽस्मि वाङ्माधुर्येण ते ऽनघ 12,342.001c मित्रताम् अभिपन्नस् त्वां किं चिद् वक्ष्यामि तच् छृणु 12,342.002a गृहस्थधर्मं विप्रेन्द्र कृत्वा पुत्रगतं त्व् अहम् 12,342.002c धर्मं परमकं कुर्यां को हि मार्गो भवेद् द्विज 12,342.003a अहम् आत्मानम् आत्मस्थम् एक एवात्मनि स्थितः 12,342.003c कर्तुं काङ्क्षामि नेच्छामि बद्धः साधारणैर् गुणैः 12,342.004a यावद् एवानतीतं मे वयः पुत्रफलाश्रितम् 12,342.004c तावद् इच्छामि पाथेयम् आदातुं पारलौकिकम् 12,342.005a अस्मिन् हि लोकसंताने परं पारम् अभीप्सतः 12,342.005c उत्पन्ना मे मतिर् इयं कुतो धर्ममयः प्लवः 12,342.006a समुह्यमानानि निशम्य लोके; निर्यात्यमानानि च सात्त्विकानि 12,342.006c दृष्ट्वा च धर्मध्वजकेतुमालां; प्रकीर्यमाणाम् उपरि प्रजानाम् 12,342.007a न मे मनो रज्यति भोगकाले; दृष्ट्वा यतीन् प्रार्थयतः परत्र 12,342.007c तेनातिथे बुद्धिबलाश्रयेण; धर्मार्थतत्त्वे विनियुङ्क्ष्व मां त्वम् 12,342.008 भीष्म उवाच 12,342.008a सो ऽतिथिर् वचनं तस्य श्रुत्वा dharmÃbhilëiïa÷ 12,342.008c प्रोवाच वचनं श्लक्ष्णं प्राज्ञो मधुरया गिरा 12,342.009a अहम् अप्य् अत्र मुह्यामि ममाप्य् एष मनोरथः 12,342.009c न च संनिश्चयं यामि बहुद्वारे त्रिविष्टपे 12,342.010a के चिन् मोक्षं प्रशंसन्ति के चिद् यज्ञफलं द्विजाः 12,342.010c वानप्रस्थाश्रमं के चिद् गार्हस्थ्यं के चिद् आश्रिताः 12,342.011a राजधर्माश्रयं के चित् के चिद् आत्मफलाश्रयम् 12,342.011c गुरुचर्याश्रयं के चित् के चिद् वाक्यं यम् आश्रयम् 12,342.012a मातरं पितरं के चिच् छुश्रूषन्तो दिवं गताः 12,342.012c अहिंसया परे स्वर्गं सत्येन च तथा परे 12,342.013a आहवे ऽभिमुखाः के चिन् निहताः स्विद् दिवं गताः 12,342.013c के चिद् उञ्छव्रतैः सिद्धाः स्वर्गमार्गसमाश्रिताः 12,342.014a के चिद् अध्ययने युक्ता वेदव्रतपराः शुभाः 12,342.014c बुद्धिमन्तो गताः स्वर्गं तुष्टात्मानो जितेन्द्रियाः 12,342.015a आर्जवेनापरे युक्ता निहतानार्जवैर् जनैः 12,342.015c ऋजवो नाकपृष्ठे वै शुद्धात्मानः प्रतिष्ठिताः 12,342.016a एवं बहुविधैर् लोके धर्मद्वारैर् अनावृतैः 12,342.016c ममापि मतिर् आविग्ना मेघलेखेव वायुना 12,343.001 अतिथिर् उवाच 12,343.001a उपदेशं तु ते विप्र करिष्ये ऽहं यथागमम् 12,343.001c गुरुणा मे यथाख्यातम् अर्थतस् तच् च मे Ó­ïu 12,343.001d*0906_01 तथैताम् एव गुरुणा यथाख्यातं गतार्थतः 12,343.002a यत्र पूर्वाभिसर्गेण धर्मचक्रं प्रवर्तितम् 12,343.002c नैमिषे गोमतीतीरे तत्र नागाह्वयं पुरम् 12,343.003a समग्रैस् त्रिदशैस् तत्र इष्टम् आसीद् द्विजर्षभ 12,343.003c यत्रेन्द्रातिक्रमं चक्रे मान्धाता राजसत्तमः 12,343.004a कृताधिवासो धर्मात्मा तत्र चक्षुःश्रवा महान् 12,343.004c पद्मनाभो महाभागः पद्म इत्य् एव विश्रुतः 12,343.005a स वाचा कर्मणा चैव मनसा च द्विजर्षभ 12,343.005c प्रसादयति भूतानि त्रिविधे वर्त्मनि स्थितः 12,343.006a साम्ना दानेन भेदेन दण्डेनेति चतुर्विधम् 12,343.006c विषमस्थं जनं स्वं च चक्षुर्ध्यानेन रक्षति 12,343.007a तम् अभिक्रम्य विधिना प्रष्टुम् अर्हसि काङ्क्षितम् 12,343.007c स ते परमकं धर्मं नमिथ्या दर्शयिष्यति 12,343.008a स हि सर्वातिथिर् नागो बुद्धिशास्त्रविशारदः 12,343.008c गुणैर् अनवमैर् युक्तः समस्तैर् आभिकामिकैः 12,343.009a प्रकृत्या नित्यसलिलो नित्यम् अध्ययने रतः 12,343.009c तपोदमाभ्यां संयुक्तो वृत्तेनानवरेण च 12,343.010a यज्वा दानरुचिः क्षान्तो वृत्ते च परमे स्थितः 12,343.010c सत्यवाग् अनसूयुश् च शीलवान् अभिसंश्रितः 12,343.011a शेषान्नभोक्ता वचनानुकूलो; हितार्जवोत्कृष्टकृताकृतज्ञः 12,343.011c अवैरकृद् भूतहिते नियुक्तो; गङ्गाह्रदाम्भो ऽभिजनोपपन्नः 12,344.001 ब्राह्मण उवाच 12,344.001a अतिभारोद्यतस्यैव भारापनयनं महत् 12,344.001c पराश्वासकरं वाक्यम् इदं मे भवतः श्रुतम् 12,344.002a अध्वक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम् 12,344.002c तृषितस्य च पानीयं क्षुधार्तस्य च भोजनम् 12,344.003a ईप्सितस्येव संप्राप्तिर् अन्नस्य समये ऽतिथेः 12,344.003c एषितस्यात्मनः काले वृद्धस्येव सुतो यथा 12,344.004a मनसा चिन्तितस्येव प्रीतिस्निग्धस्य दर्शनम् 12,344.004c प्रह्रादयति मां वाक्यं भवता यद् उदीरितम् 12,344.005a दत्तचक्षुर् इवाकाशे पश्यामि विमृशामि च 12,344.005c प्रज्ञानवचनाद् यो ऽयम् उपदेशो हि मे कृतः 12,344.005e bìham एवं करिष्यामि यथा मां bhëate भवान् 12,344.006a इहेमां रजनीं साधो निवसस्व मया सह 12,344.006c प्रभाते यास्यति भवान् पर्याश्वस्तः सुखोषितः 12,344.006e असौ हि भगवान् सूर्यो मन्दरश्मिर् अवाङ्मुखः 12,344.007 भीष्म उवाच 12,344.007a ततस् तेन कृतातिथ्यः सो ऽतिथिः शत्रुसूदन 12,344.007c उवास किल तां रात्रिं सह तेन द्विजेन वै 12,344.008a तत् तच् च धर्मसंयुक्तं तयोः कथयतोस् तदा 12,344.008c व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा 12,344.008d*0907_01 तस्य ब्राह्मणवर्यस्य अतिथेश् चापि भारत 12,344.009a ततः प्रभातसमये सो ऽतिथिस् तेन पूजितः 12,344.009c ब्राह्मणेन यथाशक्त्या स्वकार्यम् अभिकाङ्क्षता 12,344.010a ततः स विप्रः कृतधर्मनिश्चयः; कृताभ्यनुज्ञः स्वजनेन धर्मवित् 12,344.010c यथोपदिष्टं भुजगेन्द्रसंश्रयं; जगाम काले सुकृतैकनिश्चयः 12,345.001 भीष्म उवाच 12,345.001a स वनानि विचित्राणि तीर्थानि च सरांसि च 12,345.001c अभिगच्छन् क्रमेण स्म कं चिन् मुनिम् उपस्थितः 12,345.002a तं स तेन यथोद्दिष्टं नागं विप्रेण ब्राह्मणः 12,345.002c पर्यपृच्छद् यथान्यायं श्रुत्वैव च जगाम सः 12,345.003a सो ऽभिगम्य यथाख्यातं नागायतनम् अर्थवित् 12,345.003c प्रोक्तवान् अहम् अस्मीति भोःशब्दालंकृतं वचः 12,345.004a ततस् तस्य वचः श्रुत्वा रूपिणी धर्मवत्सला 12,345.004c दर्शयाम् आस तं विप्रं नागपत्नी पतिव्रता 12,345.005a सा तस्मै विधिवत् पूजां चक्रे धर्मपरायणा 12,345.005c स्वागतेनागतं कृत्वा किं करोमीति चाब्रवीत् 12,345.006 ब्राह्मण उवाच 12,345.006a विश्रान्तो ऽभ्यर्चितश् चास्मि भवत्या श्लक्ष्णया गिरा 12,345.006c द्रष्टुम् इच्छामि भवति तं देवं नागम् उत्तमम् 12,345.007a एतद् धि परमं कार्यम् एतन् मे फलम् ईप्सितम् 12,345.007c अनेनार्थेन चास्म्य् अद्य संप्राप्तः पन्नगालयम् 12,345.008 नागभार्योवाच 12,345.008a आर्य सूर्यरथं वोढुं गतो ऽसौ मासचारिकः 12,345.008c saptëÂabhir दिनैर् विप्र दर्शयिष्यत्य् असंशयम् 12,345.009a एतद् विदितम् आर्यस्य विवासकरणं मम 12,345.009c भर्तुर् भवतु किं चान्यत् क्रियतां तद् वदस्व मे 12,345.010 ब्राह्मण उवाच 12,345.010a अनेन निश्चयेनाहं साध्वि संप्राप्तवान् इह 12,345.010c प्रतीक्षन्न् आगमं देवि वत्स्याम्य् अस्मिन् महावने 12,345.011a संप्राप्तस्यैव चाव्यग्रम् आवेद्यो ऽहम् इहागतः 12,345.011c ममाभिगमनं प्राप्तो वाच्यश् च वचनं त्वया 12,345.012a अहम् अप्य् अत्र वत्स्यामि गोमत्याः पुलिने Óubhe 12,345.012c कालं परिमिताहारो यथोक्तं परिपालयन् 12,345.013 भीष्म उवाच 12,345.013a ततः स विप्रस् तां नागीं समाधाय पुनः पुनः 12,345.013c तद् एव पुलिनं नद्याः प्रययौ ब्राह्मणर्षभः 12,346.001 भीष्म उवाच 12,346.001a अथ तेन नरश्रेष्ठ ब्राह्मणेन तपस्विना 12,346.001c निराहारेण वसता दुःखितास् ते भुजंगमाः 12,346.002a सर्वे संभूय सहितास् तस्य नागस्य बान्धवाः 12,346.002c भ्रातरस् तनया भार्या ययुस् तं ब्राह्मणं प्रति 12,346.003a ते ऽपश्यन् पुलिने तं वै विविक्ते नियतव्रतम् 12,346.003c समासीनं निराहारं द्विजं जप्यपरायणम् 12,346.004a ते सर्वे समभिक्रम्य विप्रम् अभ्यर्च्य चासकृत् 12,346.004c ऊचुर् वाक्यम् असंदिग्धम् आतिथेयस्य बान्धवाः 12,346.005a षष्ठो हि दिवसस् ते ऽद्य प्राप्तस्येह तपोधन 12,346.005c न चाभिलषसे किं चिद् आहारं धर्मवत्सल 12,346.006a अस्मान् अभिगतश् चासि वयं च त्वाम् उपस्थिताः 12,346.006c कार्यं चातिथ्यम् अस्माभिर् वयं सर्वे कुटुम्बिनः 12,346.007a मूलं फलं वा पर्णं वा पयो वा द्विजसत्तम 12,346.007c आहारहेतोर् अन्नं वा भोक्तुम् अर्हसि ब्राह्मण 12,346.008a त्यक्ताहारेण भवता वने निवसता सता 12,346.008c बालवृद्धम् इदं सर्वं pŬyate धर्मसंकटात् 12,346.008d*0908_01 अनुग्रहार्थम् अस्माकम् आहारं कर्तुम् अर्हसि 12,346.008d*0908_02 अनश्नति त्वयि ब्रह्मन् गच्छेम नरकं वयम् 12,346.009a न हि नो भ्रूणहा कश् चिद् राजापथ्यो ऽनृतो ऽपि वा 12,346.009c पूर्वाशी वा कुले ह्य् अस्मिन् देवतातिथिबन्धुषु 12,346.010 ब्राह्मण उवाच 12,346.010a उपदेशेन युष्माकम् आहारो ऽयं मया वृतः 12,346.010c द्विरूनं दशरात्रं वै नागस्यागमनं प्रति 12,346.011a यद्य् अष्टरात्रे निर्याते नागमिष्यति पन्नगः 12,346.011c तदाहारं करिष्यामि तन्निमित्तम् इदं व्रतम् 12,346.012a कर्तव्यो न च संतापो गम्यतां च यथागतम् 12,346.012c तन्निमित्तं व्रतं मह्यं नैतद् भेत्तुम् इहार्हथ 12,346.013 भीष्म उवाच 12,346.013a तेन ते समनुज्ञाता ब्राह्मणेन भुजंगमाः 12,346.013c स्वम् एव भवनं जग्मुर् अकृतार्था नरर्षभ 12,347.001 भीष्म उवाच 12,347.001a अथ काले बहुतिथे पूर्णे प्राप्तो भुजंगमः 12,347.001c दत्ताभ्यनुज्ञः स्वं वेश्म कृतकर्मा विवस्वतः 12,347.002a तं भार्या समभिक्रामत् पादशौचादिभिर् गुणैः 12,347.002c उपपन्नां च तां साध्वीं पन्नगः पर्यपृच्छत 12,347.003a अपि त्वम् असि कल्याणि देवतातिथिपूजने 12,347.003c पूर्वम् उक्तेन विधिना युक्ता युक्तेन मत्समम् 12,347.004a न खल्व् अस्य् अकृतार्थेन स्त्रीबुद्ध्या मार्दवीकृता 12,347.004c मद्वियोगेन सुश्रोणि वियुक्ता धर्मसेतुना 12,347.005 नागभार्योवाच 12,347.005a शिष्याणां गुरुशुश्रूषा विप्राणां वेदपारणम् 12,347.005c भृत्यानां स्वामिवचनं राज्ञां लोकानुपालनम् 12,347.006a सर्वभूतपरित्राणं क्षत्रधर्म इहोच्यते 12,347.006c वैश्यानां यज्ञसंवृत्तिर् आतिथेयसमन्विता 12,347.007a विप्रक्षत्रियवैश्यानां शुश्रूषा शूद्रकर्म तत् 12,347.007c गृहस्थधर्मो नागेन्द्र सर्वभूतहितैषिता 12,347.008a नियताहारता नित्यं व्रतचर्या यथाक्रमम् 12,347.008c धर्मो हि धर्मसंबन्धाद् इन्द्रियाणां विशेषणम् 12,347.009a अहं कस्य कुतो वाहं कः को मे ह भवेद् इति 12,347.009c प्रयोजनमतिर् नित्यम् एवं मोक्षाश्रमी भवेत् 12,347.010a पतिव्रतात्वं भार्यायाः परमो धर्म उच्यते 12,347.010c तवोपदेशान् नागेन्द्र तच् च तत्त्वेन वेद्मि वै 12,347.011a साहं धर्मं विजानन्ती धर्मनित्ये त्वयि स्थिते 12,347.011c सत्पथं कथम् उत्सृज्य यास्यामि विषमे पथि 12,347.012a देवतानां महाभाग धर्मचर्या न हीयते 12,347.012c अतिथीनां च सत्कारे नित्ययुक्तास्म्य् अतन्द्रिता 12,347.013a saptëÂadivasÃs त्व् अद्य विप्रस्येहागतस्य वै 12,347.013c स च कार्यं न मे ख्याति दर्शनं तव काङ्क्षति 12,347.014a गोमत्यास् त्व् एष पुलिने त्वद्दर्शनसमुत्सुकः 12,347.014c आसीनो ''वर्तयन् ब्रह्म ब्राह्मणः संशितव्रतः 12,347.014d*0909_01 तपोध्यानपरो नित्यं सत्यसंधो जितेन्द्रियः 12,347.015a अहं त्व् अनेन नागेन्द्र सामपूर्वं समाहिता 12,347.015c प्रस्थाप्यो मत्सकाशं स संप्राप्तो भुजगोत्तमः 12,347.016a एतच् छ्रुत्वा महाप्राज्ञ तत्र गन्तुं त्वम् अर्हसि 12,347.016c दातुम् अर्हसि वा तस्य दर्शनं दर्शनश्रवः 12,348.001 नाग उवाच 12,348.001a अथ ब्राह्मणरूपेण कं तं समनुपश्यसि 12,348.001c मानुषं केवलं विप्रं देवं वाथ शुचिस्मिते 12,348.002a को हि मां मानुषः शक्तो द्रष्टुकामो यशस्विनि 12,348.002c संदर्शनरुचिर् वाक्यम् आज्ञापूर्वं वदिष्यति 12,348.003a सुरासुरगणानां च देवर्षीणां च भामिनि 12,348.003c ननु नागा महावीर्याः सौरसेयास् तरस्विनः 12,348.004a वन्दनीयाश् च वरदा वयम् अप्य् अनुयायिनः 12,348.004c मनुष्याणां विशेषेण धनाध्यक्षा इति श्रुतिः 12,348.005 नागभार्योवाच 12,348.005a आर्जवेनाभिजानामि नासौ देवो ऽनिलाशन 12,348.005c एकं त्व् अस्य विजानामि भक्तिमान् अतिरोषणः 12,348.005d*0910_01 द्विजानाम् इह भक्तः स कालवित् कलिरोषणः 12,348.005d*0911_01 संकल्पविहितं त्व् अर्थं पूरयित्वानिलाशन 12,348.005d*0911_02 अर्थिनां परमं लोकं यशश् चाग्र्यं समश्नुते 12,348.005d*0912_01 प्रार्थितार्थाभिहन्ता ते मा भूत् कश् चित् कुले ऽनघ 12,348.005d*0912_02 सामर्थ्ये सति नागेन्द्र नरके स हि मज्जति 12,348.006a स हि कार्यान्तराकाङ्क्षी जलेप्सुः स्तोकको यथा 12,348.006c वर्षं वर्षप्रियः पक्षी दर्शनं तव काङ्क्षति 12,348.007a न हि त्वा दैवतं किं चिद् विविग्नं प्रतिपालयेत् 12,348.007c तुल्ये ह्य् अभिजने जातो न कश् चित् पर्युपासते 12,348.008a तद् रोषं सहजं त्यक्त्वा त्वम् एनं द्रष्टुम् अर्हसि 12,348.008c आशाछेदेन तस्याद्य नात्मानं दग्धुम् अर्हसि 12,348.009a आशया त्व् अभिपन्नानाम् अकृत्वाश्रुप्रमार्जनम् 12,348.009c राजा वा राजपुत्रो वा भ्रूणहत्यैव युज्यते 12,348.010a मौनाज् ज्ञानफलावाप्तिर् दानेन च यशो महत् 12,348.010c वाग्मित्वं सत्यवाक्येन परत्र च महीयते 12,348.011a भूमिप्रदानेन गतिं लभत्य् आश्रमसंमिताम् 12,348.011c नष्टस्यार्थस्य संप्राप्तिं कृत्वा फलम् उपाश्नुते 12,348.012a अभिप्रेताम् असंक्लिष्टां कृत्वाकामवतीं क्रियाम् 12,348.012c न याति निरयं कश् चिद् इति धर्मविदो विदुः 12,348.013 नाग उवाच 12,348.013a अभिमानेन मानो मे जातिदोषेण वै महान् 12,348.013c रोषः संकल्पजः साध्वि दग्धो वाचाग्निना त्वया 12,348.014a न च रोषाद् अहं साध्वि पश्येयम् अधिकं तमः 12,348.014c यस्य वक्तव्यतां यान्ति विशेषेण भुजंगमाः 12,348.015a दोषस्य हि वशं गत्वा दशग्रीवः प्रतापवान् 12,348.015c तथा शक्रप्रतिस्पर्धी हतो रामेण संयुगे 12,348.016a अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्हृतम् 12,348.016c धर्षणाद् रोषसंविग्नाः कार्तवीर्यसुता हताः 12,348.017a जामदग्न्येन रामेण सहस्रनयनोपमः 12,348.017c संयुगे निहतो रोषात् कार्तवीर्यो महाबलः 12,348.017d*0913_01 तथा शक्रप्रतिस्पर्धी रोषस्य वशम् आगतः 12,348.017d*0913_02 मान्धाता निहतो युद्धे लवणेनेह रक्षसा 12,348.018a तद् एष तपसां शत्रुः श्रेयसश् च निपातनः 12,348.018c निगृहीतो मया रोषः श्रुत्वैव वचनं तव 12,348.019a आत्मानं च विशेषेण प्रशंसाम्य् अनपायिनि 12,348.019c यस्य मे त्वं विशालाक्षि भार्या सर्वगुणान्विता 12,348.020a एष तत्रैव गच्छामि यत्र तिष्ठत्य् असौ द्विजः 12,348.020c सर्वथा चोक्तवान् वाक्यं नाकृतार्थः प्रयास्यति 12,349.001 भीष्म उवाच 12,349.001a स पन्नगपतिस् तत्र प्रययौ ब्राह्मणं प्रति 12,349.001c तम् एव मनसा ध्यायन् कार्यवत्तां विचारयन् 12,349.002a तम् अभिक्रम्य नागेन्द्रो मतिमान् स नरेश्वर 12,349.002c प्रोवाच मधुरं वाक्यं प्रकृत्या धर्मवत्सलः 12,349.003a भो भो k«ÃmyÃbhibhëe त्वां न रोषं कर्तुम् अर्हसि 12,349.003c इह त्वम् अभिसंप्राप्तः कस्यार्थे किं प्रयोजनम् 12,349.004a आभिमुख्याद् अभिक्रम्य स्नेहात् पृच्छामि ते द्विज 12,349.004c विविक्ते गोमतीतीरे किं वा त्वं पर्युपाससे 12,349.005 ब्राह्मण उवाच 12,349.005a धर्मारण्यं हि मां विद्धि नागं द्रष्टुम् इहागतम् 12,349.005c पद्मनाभं द्विजश्रेष्ठं तत्र मे कार्यम् आहितम् 12,349.006a तस्य चाहम् असांनिध्यं श्रुतवान् अस्मि तं गतम् 12,349.006c स्वजनं तं प्रतीक्षामि पर्जन्यम् इव कर्षकः 12,349.007a तस्य चाक्लेशकरणं स्वस्तिकारसमाहितम् 12,349.007c वर्तयाम्य् अयुतं ब्रह्म योगयुक्तो निरामयः 12,349.008 नाग उवाच 12,349.008a अहो कल्याणवृत्तस् त्वं साधु सज्जनवत्सलः 12,349.008c Óravìhyas त्वं महाभाग परं स्नेहेन पश्यसि 12,349.009a अहं स नागो विप्रर्षे यथा मां विन्दते भवान् 12,349.009c आज्ञापय यथा स्वैरं किं करोमि प्रियं तव 12,349.010a भवन्तं स्वजनाद् अस्मि संप्राप्तं श्रुतवान् इह 12,349.010c अतस् त्वां स्वयम् एवाहं द्रष्टुम् अभ्यागतो द्विज 12,349.011a संप्राप्तश् च भवान् अद्य कृतार्थः प्रतियास्यति 12,349.011c विस्रब्धो मां द्विजश्रेष्ठ विषये योक्तुम् अर्हसि 12,349.012a वयं हि भवता सर्वे गुणक्रीता विशेषतः 12,349.012c यस् त्वम् आत्महितं त्यक्त्वा माम् एवेहानुरुध्यसे 12,349.013 ब्राह्मण उवाच 12,349.013a आगतो ऽहं महाभाग तव दर्शनलालसः 12,349.013c कं चिद् अर्थम् अनर्थज्ञः प्रष्टुकामो भुजंगम 12,349.014a अहम् आत्मानम् आत्मस्थो मार्गमाणो ''त्मनो हितम् 12,349.014c वासार्थिनं महाप्राज्ञ बलवन्तम् उपास्मि ह 12,349.015a प्रकाशितस् त्वं स्वगुणैर् यशोगर्भगभस्तिभिः 12,349.015c शशाङ्ककरसंस्पर्शैर् हृद्यैर् आत्मप्रकाशितैः 12,349.016a तस्य मे प्रश्नम् उत्पन्नं छिन्धि त्वम् अनिलाशन 12,349.016c पश्चात् कार्यं वदिष्यामि श्रोतुम् अर्हति मे भवान् 12,350.001 ब्राह्मण उवाच 12,350.001a विवस्वतो गच्छति पर्ययेण; वोढुं भवांस् तं रथम् एकचक्रम् 12,350.001c आश्चर्यभूतं यदि तत्र किं चिद्; दृष्टं त्वया शंसितुम् अर्हसि त्वम् 12,350.002 नाग उवाच 12,350.002*0914_01 आश्चर्याणाम् अनेकानां प्रतिष्ठा भगवान् रविः 12,350.002*0914_02 यतो भूताः प्रवर्तन्ते सर्वे त्रैलोक्यसंमताः 12,350.002a यस्य रश्मिसहस्रेषु शाखास्व् इव विहंगमाः 12,350.002c वसन्त्य् आश्रित्य मुनयः संसिद्धा दैवतैः सह 12,350.003a यतो वायुर् विनिःसृत्य सूर्यरश्म्याश्रितो महान् 12,350.003c विजृम्भत्य् अम्बरे विप्र किम् आश्चर्यतरं ततः 12,350.003d*0915_01 विभज्यतां तु विप्रर्षे प्रजानां हितकाम्यया 12,350.003d*0915_02 तोयं सृजति वर्षासु किम् आश्चर्यम् अतः परम् 12,350.003d*0915_03 यस्य मण्डलमध्यस्थो महात्मा परमत्विषा 12,350.003d*0915_04 दीप्तः समीक्षते लोकान् किम् आश्चर्यम् अतः परम् 12,350.003d*0916_01 शक्रचापाङ्कितघटैः यः स वारिघटोदरैः 12,350.004a शुक्रो नामासितः पादो यस्य वारिधरो ऽम्बरे 12,350.004c तोयं सृजति वर्षासु किम् आश्चर्यम् अतः परम् 12,350.005a यो ऽष्टमासांस् तु शुचिना किरणेनोज्झितं पयः 12,350.005c पर्यादत्ते पुनः काले किम् आश्चर्यम् अतः परम् 12,350.006a यस्य तेजोविशेषेषु नित्यम् आत्मा प्रतिष्ठितः 12,350.006c यतो बीजं मही चेयं धार्यते सचराचरम् 12,350.007a यत्र देवो महाबाहुः शाश्वतः परमो ऽक्षरः 12,350.007c अनादिनिधनो विप्र किम् आश्चर्यम् अतः परम् 12,350.007d*0917_01 देवो मन्त्रमयो ऽनादिः कालात्मा तेजसां निधिः 12,350.007d*0917_02 जगन्मयस्य क्षेत्रज्ञः किम् आश्चर्यतरं ततः 12,350.008a आश्चर्याणाम् इवाश्चर्यम् इदम् एकं तु मे Ó­ïu 12,350.008c विमले यन् मया दृष्टम् अम्बरे सूर्यसंश्रयात् 12,350.009a पुरा मध्याह्नसमये लोकांस् तपति भास्करे 12,350.009c प्रत्यादित्यप्रतीकाशः सर्वतः प्रत्यदृश्यत 12,350.010a स लोकांस् तेजसा सर्वान् स्वभासा निर्विभासयन् 12,350.010c आदित्याभिमुखो ऽभ्येति गगनं पाटयन्न् इव 12,350.011a हुताहुतिर् इव ज्योतिर् व्याप्य तेजोमरीचिभिः 12,350.011c अनिर्देश्येन रूपेण द्वितीय इव भास्करः 12,350.012a तस्याभिगमनप्राप्तौ हस्तो दत्तो विवस्वता 12,350.012c तेनापि दक्षिणो हस्तो दत्तः प्रत्यर्चनार्थिना 12,350.013a ततो भित्त्वैव गगनं प्रविष्टो रविमण्डलम् 12,350.013c एकीभूतं च तत् तेजः क्षणेनादित्यतां गतम् 12,350.014a तत्र नः संशयो जातस् तयोस् तेजःसमागमे 12,350.014c अनयोः को भवेत् सूर्यो रथस्थो यो ऽयम् आगतः 12,350.015a ते वयं जातसंदेहाः पर्यपृच्छामहे रविम् 12,350.015c क एष दिवम् आक्रम्य गतः सूर्य इवापरः 12,351.001 सूर्य उवाच 12,351.001a नैष देवो ऽनिलसखो नासुरो न च पन्नगः 12,351.001c उञ्छवृत्तिव्रते सिद्धो मुनिर् एष दिवं गतः 12,351.002a एष मूलफलाहारः शीर्णपर्णाशनस् तथा 12,351.002c अब्भक्षो वायुभक्षश् च आसीद् विप्रः समाहितः 12,351.003a ऋचश् चानेन विप्रेण संहितान्तरभिष्टुताः 12,351.003c स्वर्गद्वारकृतोद्योगो येनासौ त्रिदिवं गतः 12,351.004a असन्नधीरनाकाङ्क्षी नित्यम् उञ्छशिलाशनः 12,351.004c सर्वभूतहिते युक्त एष विप्रो भुजंगम 12,351.004d*0918_01 एष स्वेन प्रभावेन संप्राप्तो निर्मलां गतिम् 12,351.004d*0918_02 सुकृतेनास्य यत्नेन स्पृहयन्ते भवद्विधाः 12,351.005a न हि देवा न गन्धर्वा नासुरा न च पन्नगाः 12,351.005c प्रभवन्तीह भूतानां प्राप्तानां परमां गतिम् 12,351.006 नाग उवाच 12,351.006a एतद् एवंविधं दृष्टम् आश्चर्यं तत्र मे द्विज 12,351.006c संसिद्धो मानुषः कायो यो ऽसौ सिद्धगतिं गतः 12,351.006e सूर्येण सहितो ब्रह्मन् पृथिवीं परिवर्तते 12,352.001 ब्राह्मण उवाच 12,352.001a आश्चर्यं नात्र संदेहः सुप्रीतो ऽस्मि भुजंगम 12,352.001c अन्वर्थोपगतैर् वाक्यैः पन्थानं चास्मि दर्शितः 12,352.002a स्वस्ति ते ऽस्तु गमिष्यामि साधो भुजगसत्तम 12,352.002c स्मरणीयो ऽस्मि भवता संप्रेषणनियोजनैः 12,352.003 नाग उवाच 12,352.003a अनुक्त्वा मद्गतं कार्यं क्वेदानीं प्रस्थितो भवान् 12,352.003c उच्यतां द्विज यत् कार्यं यदर्थं त्वम् इहागतः 12,352.004a उक्तानुक्ते कृते कार्ये माम् आमन्त्र्य द्विजर्षभ 12,352.004c मया प्रत्यभ्यनुज्ञातस् ततो यास्यसि ब्राह्मण 12,352.005a न हि मां केवलं दृष्ट्वा त्यक्त्वा प्रणयवान् इह 12,352.005c गन्तुम् अर्हसि विप्रर्षे वृक्षमूलगतो यथा 12,352.006a त्वयि चाहं द्विजश्रेष्ठ भवान् मयि न संशयः 12,352.006c लोको ऽयं भवतः सर्वः का चिन्ता मयि ते ऽनघ 12,352.007 ब्राह्मण उवाच 12,352.007a एवम् एतन् महाप्राज्ञ विज्ञातार्थ भुजंगम 12,352.007c नातिरिक्तास् त्वया देवाः सर्वथैव यथातथम् 12,352.008a य एवाहं स एव त्वम् एवम् एतद् भुजंगम 12,352.008c अहं भवांश् च भूतानि सर्वे सर्वत्रगाः सदा 12,352.009a आसीत् तु मे भोगपते संशयः पुण्यसंचये 12,352.009c सो ऽहम् उञ्छव्रतं साधो चरिष्याम्य् अर्थदर्शनम् 12,352.010a एष मे निश्चयः साधो कृतः कारणवत्तरः 12,352.010c आमन्त्रयामि भद्रं ते कृतार्थो ऽस्मि भुजंगम 12,353.001 भीष्म उवाच 12,353.001a स चामन्त्र्योरगश्रेष्ठं ब्राह्मणः कृतनिश्चयः 12,353.001c दीक्षाकाङ्क्षी तदा राजंश् च्यवनं भार्गवं श्रितः 12,353.002a स तेन कृतसंस्कारो धर्मम् एवोपतस्थिवान् 12,353.002c तथैव च कथाम् एतां राजन् कथितवांस् तदा 12,353.003a भार्गवेणापि राजेन्द्र जनकस्य निवेशने 12,353.003c कथैषा कथिता पुण्या नारदाय महात्मने 12,353.004a नारदेनापि राजेन्द्र देवेन्द्रस्य निवेशने 12,353.004c कथिता भरतश्रेष्ठ पृष्टेनाक्लिष्टकर्मणा 12,353.005a देवराजेन च पुरा कथैषा कथिता Óubhà 12,353.005c समस्तेभ्यः प्रशस्तेभ्यो वसुभ्यो वसुधाधिप 12,353.006a यदा च मम रामेण युद्धम् आसीत् सुदारुणम् 12,353.006c वसुभिश् च तदा राजन् कथेयं कथिता मम 12,353.007a पृच्छमानाय तत्त्वेन मया तुभ्यं विशां पते 12,353.007c कथेयं कथिता पुण्या धर्म्या धर्मभृतां वर 12,353.008a तद् एष परमो धर्मो यन् मां पृच्छसि भारत 12,353.008c असन्नधीर् अनाकाङ्क्षी धर्मार्थकरणे नृप 12,353.009a स च किल कृतनिश्चयो द्विजाग्र्यो; भुजगपतिप्रतिदेशितार्थकृत्यः 12,353.009c यमनियमसमाहितो वनान्तं; परिगणितोञ्छशिलाशनः प्रविष्टः