% Mahabharata: Striparvan
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999

% On the basis of the text entered by Muneo Tokunaga et al.,
% revised by John Smith, Cambridge, et al.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






11,001.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
11,001.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet
11,001.001 janamejaya uvāca
11,001.001a hate duryodhane caiva hate sainye ca sarvaśaḥ
11,001.001c dhṛtarāṣṭro mahārājaḥ śrutvā kim akaron mune
11,001.002a tathaiva kauravo rājā dharmaputro mahāmanāḥ
11,001.002c kṛpaprabhṛtayaś caiva kim akurvata te trayaḥ
11,001.003a aśvatthāmnaḥ śrutaṃ karma śāpaś cānyonyakāritaḥ
11,001.003c vṛttāntam uttaraṃ brūhi yad abhāṣata saṃjayaḥ
11,001.004 vaiśaṃpāyana uvāca
11,001.004a hate putraśate dīnaṃ chinnaśākham iva drumam
11,001.004c putraśokābhisaṃtaptaṃ dhṛtarāṣṭraṃ mahīpatim
11,001.005a dhyānamūkatvam āpannaṃ cintayā samabhiplutam
11,001.005c abhigamya mahāprājñaḥ saṃjayo vākyam abravīt
11,001.006a kiṃ śocasi mahārāja nāsti śoke sahāyatā
11,001.006c akṣauhiṇyo hatāś cāṣṭau daśa caiva viśāṃ pate
11,001.006e nirjaneyaṃ vasumatī śūnyā saṃprati kevalā
11,001.007a nānādigbhyaḥ samāgamya nānādeśyā narādhipāḥ
11,001.007c sahitās tava putreṇa sarve vai nidhanaṃ gatāḥ
11,001.008a pitṝṇāṃ putrapautrāṇāṃ jñātīnāṃ suhṛdāṃ tathā
11,001.008c gurūṇāṃ cānupūrvyeṇa pretakāryāṇi kāraya
11,001.008d*0002_01 **** **** ye cānye 'nucarā hatāḥ
11,001.008d*0002_02 pretakāryāṇi sarvāṇi kārayasva narādhipa
11,001.009 vaiśaṃpāyana uvāca
11,001.009a tac chrutvā karuṇaṃ vākyaṃ putrapautravadhārditaḥ
11,001.009c papāta bhuvi durdharṣo vātāhata iva drumaḥ
11,001.010 dhṛtarāṣṭra uvāca
11,001.010a hataputro hatāmātyo hatasarvasuhṛjjanaḥ
11,001.010c duḥkhaṃ nūnaṃ bhaviṣyāmi vicaran pṛthivīm imām
11,001.011a kiṃ nu bandhuvihīnasya jīvitena mamādya vai
11,001.011c lūnapakṣasya iva me jarājīrṇasya pakṣiṇaḥ
11,001.012a hṛtarājyo hatasuhṛd dhatacakṣuś ca vai tathā
11,001.012c na bhrājiṣye mahāprājña kṣīṇaraśmir ivāṃśumān
11,001.013a na kṛtaṃ suhṛdāṃ vākyaṃ jāmadagnyasya jalpataḥ
11,001.013c nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca
11,001.014a sabhāmadhye tu kṛṣṇena yac chreyo 'bhihitaṃ mama
11,001.014c alaṃ vaireṇa te rājan putraḥ saṃgṛhyatām iti
11,001.015a tac ca vākyam akṛtvāhaṃ bhṛśaṃ tapyāmi durmatiḥ
11,001.015c na hi śrotāsmi bhīṣmasya dharmayuktaṃ prabhāṣitam
11,001.016a duryodhanasya ca tathā vṛṣabhasyeva nardataḥ
11,001.016c duḥśāsanavadhaṃ śrutvā karṇasya ca viparyayam
11,001.016e droṇasūryoparāgaṃ ca hṛdayaṃ me vidīryate
11,001.017a na smarāmy ātmanaḥ kiṃ cit purā saṃjaya duṣkṛtam
11,001.017c yasyedaṃ phalam adyeha mayā mūḍhena bhujyate
11,001.018a nūnaṃ hy apakṛtaṃ kiṃ cin mayā pūrveṣu janmasu
11,001.018c yena māṃ duḥkhabhāgeṣu dhātā karmasu yuktavān
11,001.019a pariṇāmaś ca vayasaḥ sarvabandhukṣayaś ca me
11,001.019c suhṛnmitravināśaś ca daivayogād upāgataḥ
11,001.019e ko 'nyo 'sti duḥkhitataro mayā loke pumān iha
11,001.020a tan mām adyaiva paśyantu pāṇḍavāḥ saṃśitavratam
11,001.020c vivṛtaṃ brahmalokasya dīrgham adhvānam āsthitam
11,001.021 vaiśaṃpāyana uvāca
11,001.021a tasya lālapyamānasya bahuśokaṃ vicinvataḥ
11,001.021c śokāpahaṃ narendrasya saṃjayo vākyam abravīt
11,001.022a śokaṃ rājan vyapanuda śrutās te vedaniścayāḥ
11,001.022c śāstrāgamāś ca vividhā vṛddhebhyo nṛpasattama
11,001.022e sṛñjaye putraśokārte yad ūcur munayaḥ purā
11,001.023a tathā yauvanajaṃ darpam āsthite te sute nṛpa
11,001.023c na tvayā suhṛdāṃ vākyaṃ bruvatām avadhāritam
11,001.023e svārthaś ca na kṛtaḥ kaś cil lubdhena phalagṛddhinā
11,001.023f*0003_01 asinaivaikadhāreṇa svabuddhyā tu viceṣṭitam
11,001.023f*0003_02 prāyaśo 'vṛttasaṃpannāḥ satataṃ paryupāsitāḥ
11,001.024a tava duḥśāsano mantrī rādheyaś ca durātmavān
11,001.024c śakuniś caiva duṣṭātmā citrasenaś ca durmatiḥ
11,001.024e śalyaś ca yena vai sarvaṃ śalyabhūtaṃ kṛtaṃ jagat
11,001.025a kuruvṛddhasya bhīṣmasya gāndhāryā vidurasya ca
11,001.025b*0004_01 droṇasya ca mahārāja kṛpasya ca śaradvataḥ
11,001.025b*0004_02 kṛṣṇasya ca mahābāho nāradasya ca dhīmataḥ
11,001.025b*0004_03 ṛṣīṇāṃ ca tathānyeṣāṃ vyāsasyāmitatejasaḥ
11,001.025c na kṛtaṃ vacanaṃ tena tava putreṇa bhārata
11,001.025d*0005_01 alpabuddhir ahaṃkārī nityaṃ yuddham iti bruvan
11,001.025d*0005_02 krūro durmarṣaṇo nityam asaṃtuṣṭaś ca vīryavān
11,001.025d*0005_03 śrutavān asi medhāvī satyavāṃś caiva nityadā
11,001.025d*0005_04 na muhyantīdṛśāḥ santo buddhimanto bhavādṛśāḥ
11,001.026a na dharmaḥ satkṛtaḥ kaś cin nityaṃ yuddham iti bruvan
11,001.026c kṣapitāḥ kṣatriyāḥ sarve śatrūṇāṃ vardhitaṃ yaśaḥ
11,001.027a madhyastho hi tvam apy āsīr na kṣamaṃ kiṃ cid uktavān
11,001.027c dhūr dhareṇa tvayā bhāras tulayā na samaṃ dhṛtaḥ
11,001.028a ādāv eva manuṣyeṇa vartitavyaṃ yathā kṣamam
11,001.028c yathā nātītam arthaṃ vai paścāttāpena yujyate
11,001.029a putragṛddhyā tvayā rājan priyaṃ tasya cikīrṣatā
11,001.029c paścāttāpam idaṃ prāptaṃ na tvaṃ śocitum arhasi
11,001.030a madhu yaḥ kevalaṃ dṛṣṭvā prapātaṃ nānupaśyati
11,001.030c sa bhraṣṭo madhulobhena śocaty eva yathā bhavān
11,001.031a arthān na śocan prāpnoti na śocan vindate sukham
11,001.031c na śocañ śriyam āpnoti na śocan vindate param
11,001.032a svayam utpādayitvāgniṃ vastreṇa pariveṣṭayet
11,001.032c dahyamāno manastāpaṃ bhajate na sa paṇḍitaḥ
11,001.033a tvayaiva sasutenāyaṃ vākyavāyusamīritaḥ
11,001.033c lobhājyena ca saṃsikto jvalitaḥ pārthapāvakaḥ
11,001.034a tasmin samiddhe patitāḥ śalabhā iva te sutāḥ
11,001.034c tān keśavārcir nirdagdhān na tvaṃ śocitum arhasi
11,001.035a yac cāśrupātakalilaṃ vadanaṃ vahase nṛpa
11,001.035c aśāstradṛṣṭam etad dhi na praśaṃsanti paṇḍitāḥ
11,001.036a visphuliṅgā iva hy etān dahanti kila mānavān
11,001.036c jahīhi manyuṃ buddhyā vai dhārayātmānam ātmanā
11,001.037a evam āśvāsitas tena saṃjayena mahātmanā
11,001.037c viduro bhūya evāha buddhipūrvaṃ paraṃtapa
11,002.001 vaiśaṃpāyana uvāca
11,002.001a tato 'mṛtasamair vākyair hlādayan puruṣarṣabham
11,002.001c vaicitravīryaṃ viduro yad uvāca nibodha tat
11,002.002 vidura uvāca
11,002.002a uttiṣṭha rājan kiṃ śeṣe dhārayātmānam ātmanā
11,002.002c sthirajaṅgamamartyānāṃ sarveṣām eṣa nirṇayaḥ
11,002.002d*0006_01 eṣā vai sarvasattvānāṃ lokeśvara parā gatiḥ
11,002.003a sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
11,002.003c saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam
11,002.004a yadā śūraṃ ca bhīruṃ ca yamaḥ karṣati bhārata
11,002.004c tat kiṃ na yotsyanti hi te kṣatriyāḥ kṣatriyarṣabha
11,002.005a ayudhyamāno mriyate yudhyamānaś ca jīvati
11,002.005c kālaṃ prāpya mahārāja na kaś cid ativartate
11,002.005d*0007_01 abhāvādīni bhūtāni bhāvamadhyāni bhārata
11,002.005d*0007_02 abhāvanidhanāny eva tatra kā paridevanā
11,002.005d*0007_03 na śocan mṛtam anveti na śocan mriyate naraḥ
11,002.005d*0007_04 evaṃ sāṃsiddhike loke kimartham anuśocasi
11,002.005d*0007_05 kālaḥ karṣati bhūtāni sarvāṇi vividhāny uta
11,002.005d*0007_06 na kālasya priyaḥ kaś cin na dveṣyaḥ kurusattama
11,002.005d*0007_07 yathā vāyus tṛṇāgrāṇi saṃvartayati sarvaśaḥ
11,002.005d*0007_08 tathā kālavaśaṃ yānti bhūtāni bharatarṣabha
11,002.005d*0007_09 ekasārthaprayātānāṃ sarveṣāṃ tatra gāminām
11,002.005d*0007_10 yasya kālaḥ prayāty agre tatra kā paridevanā
11,002.006a na cāpy etān hatān yuddhe rājañ śocitum arhasi
11,002.006c pramāṇaṃ yadi śāstrāṇi gatās te paramāṃ gatim
11,002.007a sarve svādhyāyavanto hi sarve ca caritavratāḥ
11,002.007c sarve cābhimukhāḥ kṣīṇās tatra kā paridevanā
11,002.008a adarśanād āpatitāḥ punaś cādarśanaṃ gatāḥ
11,002.008c na te tava na teṣāṃ tvaṃ tatra kā paridevanā
11,002.009a hato 'pi labhate svargaṃ hatvā ca labhate yaśaḥ
11,002.009c ubhayaṃ no bahuguṇaṃ nāsti niṣphalatā raṇe
11,002.010a teṣāṃ kāmadughāṃl lokān indraḥ saṃkalpayiṣyati
11,002.010c indrasyātithayo hy ete bhavanti puruṣarṣabha
11,002.011a na yajñair dakṣiṇāvadbhir na tapobhir na vidyayā
11,002.011c svargaṃ yānti tathā martyā yathā śūrā raṇe hatāḥ
11,002.011d*0008_01 śarīrāgniṣu śūrāṇāṃ juhuvus te śarāhutīḥ
11,002.011d*0008_02 hūyamānāñ śarāṃś caiva sehus tejasvino mithaḥ
11,002.011d*0008_03 evaṃ rājaṃs tavācakṣe svargyaṃ panthānam uttamam
11,002.011d*0008_04 na yuddhād adhikaṃ kiṃ cit kṣatriyasyeha vidyate
11,002.011d*0008_05 kṣatriyās te mahātmānaḥ śūrāḥ samitiśobhanāḥ
11,002.011d*0008_06 āśiṣaḥ paramāḥ prāptā na śocyāḥ sarva eva hi
11,002.011d*0008_07 ātmānam ātmanāśvāsya mā śucaḥ puruṣarṣabha
11,002.011d*0008_08 nādya śokābhibhūtas tvaṃ kāryam utsraṣṭum arhasi
11,002.012a mātāpitṛsahasrāṇi putradāraśatāni ca
11,002.012c saṃsāreṣv anubhūtāni kasya te kasya vā vayam
11,002.013a śokasthānasahasrāṇi bhayasthānaśatāni ca
11,002.013c divase divase mūḍham āviśanti na paṇḍitam
11,002.014a na kālasya priyaḥ kaś cin na dveṣyaḥ kurusattama
11,002.014c na madhyasthaḥ kva cit kālaḥ sarvaṃ kālaḥ prakarṣati
11,002.014d*0009_01 kālaḥ pacati bhūtāni kālaḥ saṃharate prajāḥ
11,002.014d*0009_02 kālaḥ supteṣu jāgarti kālo hi duratikramaḥ
11,002.015a anityaṃ jīvitaṃ rūpaṃ yauvanaṃ dravyasaṃcayaḥ
11,002.015c ārogyaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ
11,002.016a na jānapadikaṃ duḥkham ekaḥ śocitum arhasi
11,002.016c apy abhāvena yujyeta tac cāsya na nivartate
11,002.017a aśocan pratikurvīta yadi paśyet parākramam
11,002.017c bhaiṣajyam etad duḥkhasya yad etan nānucintayet
11,002.017e cintyamānaṃ hi na vyeti bhūyaś cāpi vivardhate
11,002.018a aniṣṭasaṃprayogāc ca viprayogāt priyasya ca
11,002.018b*0010_01 alabdhalābhāḥ kliśyante labdhalābhānupātinaḥ
11,002.018c manuṣyā mānasair duḥkhair yujyante ye 'lpabuddhayaḥ
11,002.019a nārtho na dharmo na sukhaṃ yad etad anuśocasi
11,002.019c na ca nāpaiti kāryārthāt trivargāc caiva bhraśyate
11,002.020a anyām anyāṃ dhanāvasthāṃ prāpya vaiśeṣikīṃ narāḥ
11,002.020c asaṃtuṣṭāḥ pramuhyanti saṃtoṣaṃ yānti paṇḍitāḥ
11,002.021a prajñayā mānasaṃ duḥkhaṃ hanyāc chārīram auṣadhaiḥ
11,002.021c etaj jñānasya sāmarthyaṃ na bālaiḥ samatām iyāt
11,002.022a śayānaṃ cānuśayati tiṣṭhantaṃ cānutiṣṭhati
11,002.022c anudhāvati dhāvantaṃ karma pūrvakṛtaṃ naram
11,002.023a yasyāṃ yasyām avasthāyāṃ yat karoti śubhāśubham
11,002.023c tasyāṃ tasyām avasthāyāṃ tat tat phalam upāśnute
11,002.023d*0011_01 yena yena śarīreṇa yad yat karma karoti yaḥ
11,002.023d*0011_02 tena tena śarīreṇa tat tat phalam upāśnute
11,002.023d*0011_03 ātmaiva hy ātmano mitram ātmaiva ripur ātmanaḥ
11,002.023d*0011_04 ātmaiva hy ātmanaḥ sākṣī kṛtasyāpakṛtasya ca
11,002.023d*0011_05 śubhena karmaṇā saukhyaṃ duḥkhaṃ pāpena karmaṇā
11,002.023d*0011_06 kṛtaṃ bhavati sarvatra nākṛtaṃ bhujyate kva cit
11,002.023d*0011_07 na hi jñānaviruddheṣu bahvapāyeṣu karmasu
11,002.023d*0011_08 mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ
11,003.001 dhṛtarāṣṭra uvāca
11,003.001a subhāṣitair mahāprājña śoko 'yaṃ vigato mama
11,003.001c bhuya eva tu vākyāni śrotum icchāmi tattvataḥ
11,003.002a aniṣṭānāṃ ca saṃsargād iṣṭānāṃ ca vivarjanāt
11,003.002c kathaṃ hi mānasair duḥkhaiḥ pramucyante 'tra paṇḍitāḥ
11,003.003 vidura uvāca
11,003.003a yato yato mano duḥkhāt sukhād vāpi pramucyate
11,003.003c tatas tataḥ śamaṃ labdhvā sugatiṃ vindate budhaḥ
11,003.004a aśāśvatam idaṃ sarvaṃ cintyamānaṃ nararṣabha
11,003.004c kadalīsaṃnibho lokaḥ sāro hy asya na vidyate
11,003.004d*0012_01 yadā prājñāś ca mūḍhāś ca dhanavanto 'tha nirdhanāḥ
11,003.004d*0012_02 sarve pitṛvaśaṃ prāpya svapanti vigatajvarāḥ
11,003.004d*0012_03 nirmāṃsair asthibhūyiṣṭhair gātraiḥ snāyunibandhanaiḥ
11,003.004d*0012_04 kiṃ viśeṣaṃ prapaśyanti tatra teṣāṃ pare janāḥ
11,003.004d*0012_05 yena pratyavagaccheyuḥ kularūpaviśeṣaṇam
11,003.004d*0012_06 kasmād anyonyam icchanti vipralabdhadhiyo narāḥ
11,003.005a gṛhāṇy eva hi martyānām āhur dehāni paṇḍitāḥ
11,003.005c kālena viniyujyante sattvam ekaṃ tu śobhanam
11,003.006a yathā jīrṇam ajīrṇaṃ vā vastraṃ tyaktvā tu vai naraḥ
11,003.006c anyad rocayate vastram evaṃ dehāḥ śarīriṇām
11,003.007a vaicitravīrya vāsaṃ hi duḥkhaṃ vā yadi vā sukham
11,003.007c prāpnuvantīha bhūtāni svakṛtenaiva karmaṇā
11,003.008a karmaṇā prāpyate svargaṃ sukhaṃ duḥkhaṃ ca bhārata
11,003.008c tato vahati taṃ bhāram avaśaḥ svavaśo 'pi vā
11,003.009a yathā ca mṛnmayaṃ bhāṇḍaṃ cakrārūḍhaṃ vipadyate
11,003.009c kiṃ cit prakriyamāṇaṃ vā kṛtamātram athāpi vā
11,003.010a chinnaṃ vāpy avaropyantam avatīrṇam athāpi vā
11,003.010c ārdraṃ vāpy atha vā śuṣkaṃ pacyamānam athāpi vā
11,003.011a avatāryamāṇam āpākād uddhṛtaṃ vāpi bhārata
11,003.011c atha vā paribhujyantam evaṃ dehāḥ śarīriṇām
11,003.012a garbhastho vā prasūto vāpy atha vā divasāntaraḥ
11,003.012c ardhamāsagato vāpi māsamātragato 'pi vā
11,003.013a saṃvatsaragato vāpi dvisaṃvatsara eva vā
11,003.013c yauvanastho 'pi madhyastho vṛddho vāpi vipadyate
11,003.014a prākkarmabhis tu bhūtāni bhavanti na bhavanti ca
11,003.014c evaṃ sāṃsiddhike loke kimartham anutapyase
11,003.015a yathā ca salile rājan krīḍārtham anusaṃcaran
11,003.015c unmajjec ca nimajjec ca kiṃ cit sattvaṃ narādhipa
11,003.016a evaṃ saṃsāragahanād unmajjananimajjanāt
11,003.016c karmabhogena badhyantaḥ kliśyante ye 'lpabuddhayaḥ
11,003.016d*0013_01 jñānayogena mahatā samuttīrṇā maharṣayaḥ
11,003.017a ye tu prājñāḥ sthitāḥ satye saṃsārāntagaveṣiṇaḥ
11,003.017c samāgamajñā bhūtānāṃ te yānti paramāṃ gatim
11,004.001 dhṛtarāṣṭra uvāca
11,004.001a kathaṃ saṃsāragahanaṃ vijñeyaṃ vadatāṃ vara
11,004.001c etad icchāmy ahaṃ śrotuṃ tattvam ākhyāhi pṛcchataḥ
11,004.002 vidura uvāca
11,004.002a janmaprabhṛti bhūtānāṃ kriyāḥ sarvāḥ śṛṇu prabho
11,004.002c pūrvam eveha kalale vasate kiṃ cid antaram
11,004.002d*0014_01 tatas tu vāyuvegena kalalaṃ kiṃ cid antaram
11,004.003a tataḥ sa pañcame 'tīte māse māṃsaṃ prakalpayet
11,004.003c tataḥ sarvāṅgasaṃpūrṇo garbho māse prajāyate
11,004.004a amedhyamadhye vasati māṃsaśoṇitalepane
11,004.004c tatas tu vāyuvegena ūrdhvapādo hy adhaḥśirāḥ
11,004.005a yonidvāram upāgamya bahūn kleśān samṛcchati
11,004.005c yonisaṃpīḍanāc caiva pūrvakarmabhir anvitaḥ
11,004.006a tasmān muktaḥ sa saṃsārād anyān paśyaty upadravān
11,004.006c grahās tam upasarpanti sārameyā ivāmiṣam
11,004.007a tataḥ prāptottare kāle vyādhayaś cāpi taṃ tathā
11,004.007c upasarpanti jīvantaṃ badhyamānaṃ svakarmabhiḥ
11,004.008a baddham indriyapāśais taṃ saṅgasvādubhir āturam
11,004.008c vyasanāny upavartante vividhāni narādhipa
11,004.008e badhyamānaś ca tair bhūyo naiva tṛptim upaiti saḥ
11,004.008f*0015_01 tadā na vetti caivāyaṃ prakurvan sādhv asādhunī
11,004.008f*0016_01 tathaiva parirakṣyanti ye dhyānapariniṣṭhitāḥ
11,004.009a ayaṃ na budhyate tāvad yamalokam athāgatam
11,004.009c yamadūtair vikṛṣyaṃś ca mṛtyuṃ kālena gacchati
11,004.010a vāgghīnasya ca yanmātram iṣṭāniṣṭaṃ kṛtaṃ mukhe
11,004.010c bhūya evātmanātmānaṃ badhyamānam upekṣate
11,004.011a aho vinikṛto loko lobhena ca vaśīkṛtaḥ
11,004.011c lobhakrodhamadonmatto nātmānam avabudhyate
11,004.012a kulīnatvena ramate duṣkulīnān vikutsayan
11,004.012c dhanadarpeṇa dṛptaś ca daridrān parikutsayan
11,004.013a mūrkhān iti parān āha nātmānaṃ samavekṣate
11,004.013c śikṣāṃ kṣipati cānyeṣāṃ nātmānaṃ śāstum icchati
11,004.013d*0017_01 yadā prājñāś ca mūḍhāś ca dhanavanto 'tha nirdhanāḥ
11,004.013d*0017_02 kulīnāś cākulīnāś ca mānino 'thāpy amāninaḥ
11,004.013d*0017_03 sarve pitṛvanaṃ prāptāḥ svapanti vigatatvacaḥ
11,004.013d*0017_04 nirmāṃsair asthibhūyiṣṭhair gātraiḥ snāyunibandhanaiḥ
11,004.013d*0017_05 kiṃ viśeṣaṃ prapaśyanti tatra teṣāṃ pare janāḥ
11,004.013d*0017_06 yena pratyavagaccheyuḥ kularūpaviśeṣaṇam
11,004.013d*0017_07 yadā sarve samaṃ nyastāḥ svapanti dharaṇītale
11,004.013d*0017_08 kasmād anyonyam icchanti pralabdhum iha durbudhāḥ
11,004.013d*0017_09 pratyakṣaṃ ca parokṣaṃ ca yo niśamya śrutiṃ tv imām
11,004.014a adhruve jīvaloke 'smin yo dharmam anupālayan
11,004.014c janmaprabhṛti varteta prāpnuyāt paramāṃ gatim
11,004.015a evaṃ sarvaṃ viditvā vai yas tattvam anuvartate
11,004.015c sa pramokṣāya labhate panthānaṃ manujādhipa
11,005.001 dhṛtarāṣṭra uvāca
11,005.001a yad idaṃ dharmagahanaṃ buddhyā samanugamyate
11,005.001c etad vistaraśaḥ sarvaṃ buddhimārgaṃ praśaṃsa me
11,005.002 vidura uvāca
11,005.002a atra te vartayiṣyāmi namaskṛtvā svayaṃbhuve
11,005.002c yathā saṃsāragahanaṃ vadanti paramarṣayaḥ
11,005.003a kaś cin mahati saṃsāre vartamāno dvijaḥ kila
11,005.003c vanaṃ durgam anuprāpto mahat kravyādasaṃkulam
11,005.004a siṃhavyāghragajākārair atighorair mahāśanaiḥ
11,005.004b*0018_01 piśitādair atibhayair mahogrākṛtibhis tathā
11,005.004c samantāt saṃparikṣiptaṃ mṛtyor api bhayapradam
11,005.005a tad asya dṛṣṭvā hṛdayam udvegam agamat param
11,005.005c abhyucchrayaś ca romṇāṃ vai vikriyāś ca paraṃtapa
11,005.005d*0019_01 vepathuś cābhavad gātre romaharṣaś ca bhārata
11,005.006a sa tad vanaṃ vyanusaran vipradhāvan itas tataḥ
11,005.006c vīkṣamāṇo diśaḥ sarvāḥ śaraṇaṃ kva bhaved iti
11,005.007a sa teṣāṃ chidram anvicchan pradruto bhayapīḍitaḥ
11,005.007c na ca niryāti vai dūraṃ na ca tair viprayujyate
11,005.008a athāpaśyad vanaṃ ghoraṃ samantād vāgurāvṛtam
11,005.008c bāhubhyāṃ saṃpariṣvaktaṃ striyā paramaghorayā
11,005.009a pañcaśīrṣadharair nāgaiḥ śailair iva samunnataiḥ
11,005.009c nabhaḥspṛśair mahāvṛkṣaiḥ parikṣiptaṃ mahāvanam
11,005.010a vanamadhye ca tatrābhūd udapānaḥ samāvṛtaḥ
11,005.010c vallībhis tṛṇachannābhir gūḍhābhir abhisaṃvṛtaḥ
11,005.011a papāta sa dvijas tatra nigūḍhe salilāśaye
11,005.011c vilagnaś cābhavat tasmiṃl latāsaṃtānasaṃkaṭe
11,005.012a panasasya yathā jātaṃ vṛntabaddhaṃ mahāphalam
11,005.012c sa tathā lambate tatra ūrdhvapādo hy adhaḥśirāḥ
11,005.013a atha tatrāpi cānyo 'sya bhūyo jāta upadravaḥ
11,005.013b*0020_01 tathā tatraiva cāyāto dantī daḷitaparvataḥ
11,005.013b*0021_01 kūpamadhye mahānāgam apaśyata mahābalam
11,005.013c kūpavīnāhavelāyām apaśyata mahāgajam
11,005.014a ṣaḍvaktraṃ kṛṣṇaśabalaṃ dviṣaṭkapadacāriṇam
11,005.014c krameṇa parisarpantaṃ vallīvṛkṣasamāvṛtam
11,005.015a tasya cāpi praśākhāsu vṛkṣaśākhāvalambinaḥ
11,005.015c nānārūpā madhukarā ghorarūpā bhayāvahāḥ
11,005.015e āsate madhu saṃbhṛtya pūrvam eva niketajāḥ
11,005.016a bhūyo bhūyaḥ samīhante madhūni bharatarṣabha
11,005.016c svādanīyāni bhūtānāṃ na yair bālo 'pi tṛpyate
11,005.017a teṣāṃ madhūnāṃ bahudhā dhārā prasravate sadā
11,005.017c tāṃ lambamānaḥ sa pumān dhārāṃ pibati sarvadā
11,005.017e na cāsya tṛṣṇā viratā pibamānasya saṃkaṭe
11,005.018a abhīpsati ca tāṃ nityam atṛptaḥ sa punaḥ punaḥ
11,005.018c na cāsya jīvite rājan nirvedaḥ samajāyata
11,005.019a tatraiva ca manuṣyasya jīvitāśā pratiṣṭhitā
11,005.019c kṛṣṇāḥ śvetāś ca taṃ vṛkṣaṃ kuṭṭayanti sma mūṣakāḥ
11,005.020a vyālaiś ca vanadurgānte striyā ca paramograyā
11,005.020c kūpādhastāc ca nāgena vīnāhe kuñjareṇa ca
11,005.021a vṛkṣaprapātāc ca bhayaṃ mūṣakebhyaś ca pañcamam
11,005.021c madhulobhān madhukaraiḥ ṣaṣṭham āhur mahad bhayam
11,005.022a evaṃ sa vasate tatra kṣiptaḥ saṃsārasāgare
11,005.022c na caiva jīvitāśāyāṃ nirvedam upagacchati
11,006.001 dhṛtarāṣṭra uvāca
11,006.001a aho khalu mahad duḥkhaṃ kṛcchravāsaṃ vasaty asau
11,006.001c kathaṃ tasya ratis tatra tuṣṭir vā vadatāṃ vara
11,006.002a sa deśaḥ kva nu yatrāsau vasate dharmasaṃkaṭe
11,006.002c kathaṃ vā sa vimucyeta naras tasmān mahābhayāt
11,006.003a etan me sarvam ācakṣva sādhu ceṣṭāmahe tathā
11,006.003c kṛpā me mahatī jātā tasyābhyuddharaṇena hi
11,006.004 vidura uvāca
11,006.004a upamānam idaṃ rājan mokṣavidbhir udāhṛtam
11,006.004c sugatiṃ vindate yena paralokeṣu mānavaḥ
11,006.005a yat tad ucyati kāntāraṃ mahat saṃsāra eva saḥ
11,006.005c vanaṃ durgaṃ hi yat tv etat saṃsāragahanaṃ hi tat
11,006.006a ye ca te kathitā vyālā vyādhayas te prakīrtitāḥ
11,006.006c yā sā nārī bṛhatkāyā adhitiṣṭhati tatra vai
11,006.006e tām āhus tu jarāṃ prājñā varṇarūpavināśinīm
11,006.007a yas tatra kūpo nṛpate sa tu dehaḥ śarīriṇām
11,006.007c yas tatra vasate 'dhastān mahāhiḥ kāla eva saḥ
11,006.007e antakaḥ sarvabhūtānāṃ dehināṃ sarvahāry asau
11,006.008a kūpamadhye ca yā jātā vallī yatra sa mānavaḥ
11,006.008c pratāne lambate sā tu jīvitāśā śarīriṇām
11,006.009a sa yas tu kūpavīnāhe taṃ vṛkṣaṃ parisarpati
11,006.009c ṣaḍvaktraḥ kuñjaro rājan sa tu saṃvatsaraḥ smṛtaḥ
11,006.009e mukhāni ṛtavo māsāḥ pādā dvādaśa kīrtitāḥ
11,006.010a ye tu vṛkṣaṃ nikṛntanti mūṣakāḥ satatotthitāḥ
11,006.010c rātryahāni tu tāny āhur bhūtānāṃ paricintakāḥ
11,006.010e ye te madhukarās tatra kāmās te parikīrtitāḥ
11,006.011a yās tu tā bahuśo dhārāḥ sravanti madhunisravam
11,006.011c tāṃs tu kāmarasān vidyād yatra majjanti mānavāḥ
11,006.012a evaṃ saṃsāracakrasya parivṛttiṃ sma ye viduḥ
11,006.012c te vai saṃsāracakrasya pāśāṃś chindanti vai budhāḥ
11,006.012d*0022_01 śatāt sahasrāl lakṣād vā nirvedo yasya jāyate
11,006.012d*0022_02 mohayanti bhṛśaṃ kāmā mandānāṃ viṣayaiṣiṇām
11,007.001 dhṛtarāṣṭra uvāca
11,007.001a aho 'bhihitam ākhyānaṃ bhavatā tattvadarśinā
11,007.001c bhūya eva tu me harṣaḥ śrotuṃ vāgamṛtaṃ tava
11,007.002 vidura uvāca
11,007.002a śṛṇu bhūyaḥ pravakṣyāmi mārgasyaitasya vistaram
11,007.002c yac chrutvā vipramucyante saṃsārebhyo vicakṣaṇāḥ
11,007.003a yathā tu puruṣo rājan dīrgham adhvānam āsthitaḥ
11,007.003c kva cit kva cic chramāt sthātā kurute vāsam eva vā
11,007.004a evaṃ saṃsāraparyāye garbhavāseṣu bhārata
11,007.004c kurvanti durbudhā vāsaṃ mucyante tatra paṇḍitāḥ
11,007.005a tasmād adhvānam evaitam āhuḥ śāstravido janāḥ
11,007.005c yat tu saṃsāragahanaṃ vanam āhur manīṣiṇaḥ
11,007.006a so 'yaṃ lokasamāvarto martyānāṃ bharatarṣabha
11,007.006c carāṇāṃ sthāvarāṇāṃ ca gṛdhyet tatra na paṇḍitaḥ
11,007.007a śārīrā mānasāś caiva martyānāṃ ye tu vyādhayaḥ
11,007.007c pratyakṣāś ca parokṣāś ca te vyālāḥ kathitā budhaiḥ
11,007.008a kliśyamānāś ca tair nityaṃ hanyamānāś ca bhārata
11,007.008c svakarmabhir mahāvyālair nodvijanty alpabuddhayaḥ
11,007.009a athāpi tair vimucyeta vyādhibhiḥ puruṣo nṛpa
11,007.009c āvṛṇoty eva taṃ paścāj jarā rūpavināśinī
11,007.010a śabdarūparasasparśair gandhaiś ca vividhair api
11,007.010c majjamānaṃ mahāpaṅke nirālambe samantataḥ
11,007.011a saṃvatsarartavo māsāḥ pakṣāhorātrasaṃdhayaḥ
11,007.011c krameṇāsya pralumpanti rūpam āyus tathaiva ca
11,007.012a ete kālasya nidhayo naitāñ jānanti durbudhāḥ
11,007.012c atrābhilikhitāny āhuḥ sarvabhūtāni karmaṇā
11,007.013a rathaṃ śarīraṃ bhūtānāṃ sattvam āhus tu sārathim
11,007.013c indriyāṇi hayān āhuḥ karma buddhiś ca raśmayaḥ
11,007.014a teṣāṃ hayānāṃ yo vegaṃ dhāvatām anudhāvati
11,007.014c sa tu saṃsāracakre 'smiṃś cakravat parivartate
11,007.014d*0023_01 bhramamāṇā na muhyanti saṃsāre na bhramanti te
11,007.014d*0023_02 saṃsāre bhramatāṃ rājan duḥkham etad dhi jāyate
11,007.014d*0023_03 tasmād asya nivṛttyarthaṃ yatnam evācared budhaḥ
11,007.014d*0023_04 upekṣā nātra kartavyā śataśākhaḥ pravardhate
11,007.014d*0023_05 yatendriyo naro rājan krodhalobhanirākṛtaḥ
11,007.014d*0023_06 saṃtuṣṭaḥ satyavādī yaḥ sa śāntim adhigacchati
11,007.015a yas tān yamayate buddhyā sa yantā na nivartate
11,007.015c yāmyam āhū rathaṃ hy enaṃ muhyante yena durbudhāḥ
11,007.016a sa caitat prāpnute rājan yat tvaṃ prāpto narādhipa
11,007.016c rājyanāśaṃ suhṛnnāśaṃ sutanāśaṃ ca bhārata
11,007.017a anutarṣulam evaitad duḥkhaṃ bhavati bhārata
11,007.017c sādhuḥ paramaduḥkhānāṃ duḥkhabhaiṣajyam ācaret
11,007.017d*0024_01 jñānauṣadham avāpyeha dūrapāraṃ mahauṣadham
11,007.017d*0024_02 chindyād duḥkhamahāvyādhiṃ naraḥ saṃyatamānasaḥ
11,007.018a na vikramo na cāpy artho na mitraṃ na suhṛjjanaḥ
11,007.018c tathonmocayate duḥkhād yathātmā sthirasaṃyamaḥ
11,007.018d*0025_01 tathātmamātṛputrādir na duḥkhāni vyapohati
11,007.019a tasmān maitraṃ samāsthāya śīlam āpadya bhārata
11,007.019c damas tyāgo 'pramādaś ca te trayo brahmaṇo hayāḥ
11,007.020a śīlaraśmisamāyukte sthito yo mānase rathe
11,007.020c tyaktvā mṛtyubhayaṃ rājan brahmalokaṃ sa gacchati
11,007.020d*0026_01 abhayaṃ sarvabhūtebhyo yo dadāti mahīpate
11,007.020d*0026_02 sa gacchati paraṃ sthānaṃ viṣṇoḥ padam anāmayam
11,007.020d*0026_03 na tat kratusahasreṇa nopavāsaiś ca nityaśaḥ
11,007.020d*0026_04 abhayasya ca dānena yat phalaṃ prāpnuyān naraḥ
11,007.020d*0026_05 na hy ātmanaḥ priyataraṃ kiṃ cid bhūteṣu niścitam
11,007.020d*0026_06 aniṣṭaṃ sarvabhūtānāṃ maraṇaṃ nāma bhārata
11,007.020d*0026_07 tasmāt sarveṣu bhūteṣu dayā kāryā vipaścitā
11,007.020d*0026_08 nānāmohasamāyuktā buddhijālena saṃvṛtāḥ
11,007.020d*0026_09 asūkṣmadṛṣṭayo mandā bhrāmyante tatra tatra ha
11,007.020d*0026_10 susūkṣmadṛṣṭayo dhīrā vrajanti brahma śāśvatam
11,007.020d*0027_01 evaṃ jñātvā mahāprājña sa teṣām aurdhvadaihikam
11,007.020d*0027_02 kartum arhasi tenaiva phalaṃ prāpsyasi vai sukham
11,008.001 vaiśaṃpāyana uvāca
11,008.001a vidurasya tu tad vākyaṃ niśamya kurusattamaḥ
11,008.001c putraśokābhisaṃtaptaḥ papāta bhuvi mūrchitaḥ
11,008.002a taṃ tathā patitaṃ bhūmau niḥsaṃjñaṃ prekṣya bāndhavāḥ
11,008.002c kṛṣṇadvaipāyanaś caiva kṣattā ca viduras tathā
11,008.003a saṃjayaḥ suhṛdaś cānye dvāḥsthā ye cāsya saṃmatāḥ
11,008.003c jalena sukhaśītena tālavṛntaiś ca bhārata
11,008.004a paspṛśuś ca karair gātraṃ vījamānāś ca yatnataḥ
11,008.004c anvāsan suciraṃ kālaṃ dhṛtarāṣṭraṃ tathāgatam
11,008.005a atha dīrghasya kālasya labdhasaṃjño mahīpatiḥ
11,008.005c vilalāpa ciraṃ kālaṃ putrādhibhir abhiplutaḥ
11,008.006a dhig astu khalu mānuṣyaṃ mānuṣye ca parigraham
11,008.006c yatomūlāni duḥkhāni saṃbhavanti muhur muhuḥ
11,008.007a putranāśe 'rthanāśe ca jñātisaṃbandhinām api
11,008.007c prāpyate sumahad duḥkhaṃ viṣāgnipratimaṃ vibho
11,008.008a yena dahyanti gātrāṇi yena prajñā vinaśyati
11,008.008c yenābhibhūtaḥ puruṣo maraṇaṃ bahu manyate
11,008.009a tad idaṃ vyasanaṃ prāptaṃ mayā bhāgyaviparyayāt
11,008.009b*0028_01 tasyāntaṃ nādhigacchāmi ṛte prāṇaviparyayāt
11,008.009c tac caivāhaṃ kariṣyāmi adyaiva dvijasattama
11,008.010a ity uktvā tu mahātmānaṃ pitaraṃ brahmavittamam
11,008.010c dhṛtarāṣṭro 'bhavan mūḍhaḥ śokaṃ ca paramaṃ gataḥ
11,008.010e abhūc ca tūṣṇīṃ rājāsau dhyāyamāno mahīpate
11,008.011a tasya tad vacanaṃ śrutvā kṛṣṇadvaipāyanaḥ prabhuḥ
11,008.011c putraśokābhisaṃtaptaṃ putraṃ vacanam abravīt
11,008.012a dhṛtarāṣṭra mahābāho yat tvāṃ vakṣyāmi tac chṛṇu
11,008.012c śrutavān asi medhāvī dharmārthakuśalas tathā
11,008.013a na te 'sty aviditaṃ kiṃ cid veditavyaṃ paraṃtapa
11,008.013c anityatāṃ hi martyānāṃ vijānāsi na saṃśayaḥ
11,008.014a adhruve jīvaloke ca sthāne vāśāśvate sati
11,008.014c jīvite maraṇānte ca kasmāc chocasi bhārata
11,008.015a pratyakṣaṃ tava rājendra vairasyāsya samudbhavaḥ
11,008.015c putraṃ te kāraṇaṃ kṛtvā kālayogena kāritaḥ
11,008.016a avaśyaṃ bhavitavye ca kurūṇāṃ vaiśase nṛpa
11,008.016c kasmāc chocasi tāñ śūrān gatān paramikāṃ gatim
11,008.017a jānatā ca mahābāho vidureṇa mahātmanā
11,008.017c yatitaṃ sarvayatnena śamaṃ prati janeśvara
11,008.018a na ca daivakṛto mārgaḥ śakyo bhūtena kena cit
11,008.018c ghaṭatāpi ciraṃ kālaṃ niyantum iti me matiḥ
11,008.019a devatānāṃ hi yat kāryaṃ mayā pratyakṣataḥ śrutam
11,008.019c tat te 'haṃ saṃpravakṣyāmi kathaṃ sthairyaṃ bhavet tava
11,008.020a purāhaṃ tvarito yātaḥ sabhām aindrīṃ jitaklamaḥ
11,008.020c apaśyaṃ tatra ca tadā samavetān divaukasaḥ
11,008.020e nāradapramukhāṃś cāpi sarvān devaṛṣīṃs tathā
11,008.021a tatra cāpi mayā dṛṣṭā pṛthivī pṛthivīpate
11,008.021c kāryārtham upasaṃprāptā devatānāṃ samīpataḥ
11,008.022a upagamya tadā dhātrī devān āha samāgatān
11,008.022c yat kāryaṃ mama yuṣmābhir brahmaṇaḥ sadane tadā
11,008.022e pratijñātaṃ mahābhāgās tac chīghraṃ saṃvidhīyatām
11,008.023a tasyās tad vacanaṃ śrutvā viṣṇur lokanamaskṛtaḥ
11,008.023c uvāca prahasan vākyaṃ pṛthivīṃ devasaṃsadi
11,008.024a dhṛtarāṣṭrasya putrāṇāṃ yas tu jyeṣṭhaḥ śatasya vai
11,008.024c duryodhana iti khyātaḥ sa te kāryaṃ kariṣyati
11,008.024e taṃ ca prāpya mahīpālaṃ kṛtakṛtyā bhaviṣyasi
11,008.025a tasyārthe pṛthivīpālāḥ kurukṣetre samāgatāḥ
11,008.025c anyonyaṃ ghātayiṣyanti dṛḍhaiḥ śastraiḥ prahāriṇaḥ
11,008.026a tatas te bhavitā devi bhārasya yudhi nāśanam
11,008.026c gaccha śīghraṃ svakaṃ sthānaṃ lokān dhāraya śobhane
11,008.027a sa eṣa te suto rājaṃl lokasaṃhārakāraṇāt
11,008.027c kaler aṃśaḥ samutpanno gāndhāryā jaṭhare nṛpa
11,008.028a amarṣī capalaś cāpi krodhano duṣprasādhanaḥ
11,008.028c daivayogāt samutpannā bhrātaraś cāsya tādṛśāḥ
11,008.029*0030_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
11,008.029*0030_02 devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet
11,008.029a śakunir mātulaś caiva karṇaś ca paramaḥ sakhā
11,008.029c samutpannā vināśārthaṃ pṛthivyāṃ sahitā nṛpāḥ
11,008.029d*0029_01 yādṛśo jāyate rājā tādṛśo 'sya jano bhavet
11,008.029d*0029_02 adharmo dharmatāṃ yāti svāmī ced dhārmiko bhavet
11,008.029d*0029_03 svāmino guṇadoṣābhyāṃ bhṛtyāḥ syur nātra saṃśayaḥ
11,008.029d*0029_04 duṣṭaṃ rājānam āsādya gatās te tanayā nṛpa
11,008.029e etam arthaṃ mahābāho nārado veda tattvataḥ
11,008.030a ātmāparādhāt putrās te vinaṣṭāḥ pṛthivīpate
11,008.030c mā tāñ śocasva rājendra na hi śoke 'sti kāraṇam
11,008.031a na hi te pāṇḍavāḥ svalpam aparādhyanti bhārata
11,008.031c putrās tava durātmāno yair iyaṃ ghātitā mahī
11,008.032a nāradena ca bhadraṃ te pūrvam eva na saṃśayaḥ
11,008.032c yudhiṣṭhirasya samitau rājasūye niveditam
11,008.033a pāṇḍavāḥ kauravāś caiva samāsādya parasparam
11,008.033c na bhaviṣyanti kaunteya yat te kṛtyaṃ tad ācara
11,008.034a nāradasya vacaḥ śrutvā tadāśocanta pāṇḍavāḥ
11,008.034c etat te sarvam ākhyātaṃ devaguhyaṃ sanātanam
11,008.035a kathaṃ te śokanāśaḥ syāt prāṇeṣu ca dayā prabho
11,008.035c snehaś ca pāṇḍuputreṣu jñātvā daivakṛtaṃ vidhim
11,008.036a eṣa cārtho mahābāho pūrvam eva mayā śrutaḥ
11,008.036c kathito dharmarājasya rājasūye kratūttame
11,008.037a yatitaṃ dharmaputreṇa mayā guhye nivedite
11,008.037c avigrahe kauravāṇāṃ daivaṃ tu balavattaram
11,008.038a anatikramaṇīyo hi vidhī rājan kathaṃ cana
11,008.038c kṛtāntasya hi bhūtena sthāvareṇa trasena ca
11,008.039a bhavān karmaparo yatra buddhiśreṣṭhaś ca bhārata
11,008.039c muhyate prāṇināṃ jñātvā gatiṃ cāgatim eva ca
11,008.040a tvāṃ tu śokena saṃtaptaṃ muhyamānaṃ muhur muhuḥ
11,008.040c jñātvā yudhiṣṭhiro rājā prāṇān api parityajet
11,008.041a kṛpālur nityaśo vīras tiryagyonigateṣv api
11,008.041c sa kathaṃ tvayi rājendra kṛpāṃ vai na kariṣyati
11,008.042a mama caiva niyogena vidheś cāpy anivartanāt
11,008.042c pāṇḍavānāṃ ca kāruṇyāt prāṇān dhāraya bhārata
11,008.043a evaṃ te vartamānasya loke kīrtir bhaviṣyati
11,008.043c dharmaś ca sumahāṃs tāta taptaṃ syāc ca tapaś cirāt
11,008.044a putraśokasamutpannaṃ hutāśaṃ jvalitaṃ yathā
11,008.044c prajñāmbhasā mahārāja nirvāpaya sadā sadā
11,008.045a etac chrutvā tu vacanaṃ vyāsasyāmitatejasaḥ
11,008.045c muhūrtaṃ samanudhyāya dhṛtarāṣṭro 'bhyabhāṣata
11,008.046a mahatā śokajālena praṇunno 'smi dvijottama
11,008.046c nātmānam avabudhyāmi muhyamāno muhur muhuḥ
11,008.047a idaṃ tu vacanaṃ śrutvā tava daivaniyogajam
11,008.047c dhārayiṣyāmy ahaṃ prāṇān yatiṣye ca naśocitum
11,008.048a etac chrutvā tu vacanaṃ vyāsaḥ satyavatīsutaḥ
11,008.048c dhṛtarāṣṭrasya rājendra tatraivāntaradhīyata
11,009.001 janamejaya uvāca
11,009.001a gate bhagavati vyāse dhṛtarāṣṭro mahīpatiḥ
11,009.001c kim aceṣṭata viprarṣe tan me vyākhyātum arhasi
11,009.001d@001_0001 tathaiva kauravo rājā dharmaputro mahāmanāḥ
11,009.001d@001_0002 kṛpaprabhṛtayaś caiva kim akurvata te trayaḥ
11,009.001d@001_0003 aśvatthāmnaḥ śrutaṃ karma śāpaś cānyonyakāritaḥ
11,009.001d@001_0004 vaiśaṃpāyana uvāca
11,009.001d@001_0004 vṛttāntam uttaraṃ brūhi yad abhāṣata saṃjayaḥ
11,009.001d@001_0005 hate duryodhane caiva hate sainye ca sarvaśaḥ
11,009.001d@001_0006 saṃjaya uvāca
11,009.001d@001_0006 saṃjayo vigataprajño dhṛtarāṣṭram upasthitaḥ
11,009.001d@001_0007 āgamya nānādeśebhyo nānājanapadeśvarāḥ
11,009.001d@001_0008 pitṛlokaṃ gatā rājan sarve tava sutaiḥ saha
11,009.001d@001_0009 yācyamānena satataṃ tava putreṇa bhārata
11,009.001d@001_0010 ghātitā pṛthivī sarvā vairasyāntaṃ vidhitsatā
11,009.001d@001_0011 putrāṇām atha pautrāṇāṃ pitṝṇāṃ ca mahīpate
11,009.001d@001_0012 ānupūrvyeṇa sarveṣāṃ pretakāryāṇi kāraya
11,009.001d@001_0012 vaiśaṃpāyana uvāca
11,009.001d@001_0013 tac chrutvā vacanaṃ ghoraṃ saṃjayasya mahīpatiḥ
11,009.001d@001_0014 gatāsur iva niśceṣṭo nyapatat pṛthivītale
11,009.001d@001_0015 taṃ śayānam upāgamya pṛthivyāṃ pṛthivīpatim
11,009.001d@001_0016 viduraḥ sarvadharmajña idaṃ vacanam abravīt
11,009.001d@001_0017 uttiṣṭha rājan kiṃ śeṣe mā śuco bharatarṣabha
11,009.001d@001_0018 eṣā vai sarvasattvānāṃ lokeśvara parā gatiḥ
11,009.001d@001_0019 abhāvādīni bhūtāni bhāvamadhyāni bhārata
11,009.001d@001_0020 abhāvanidhanāny eva tatra kā paridevanā
11,009.001d@001_0021 na śocan mṛtam anveti na śocan mriyate naraḥ
11,009.001d@001_0022 evaṃ sāṃsiddhike loke kimartham anuśocasi
11,009.001d@001_0023 ayudhyamāno mriyate yudhyamānaś ca jīvati
11,009.001d@001_0024 kālaṃ prāpya mahārāja na kaś cid ativartate
11,009.001d@001_0025 kālaḥ karṣati bhūtāni sarvāṇi vividhāny uta
11,009.001d@001_0026 na kālasya priyaḥ kaś cin na dveṣyaḥ kurusattama
11,009.001d@001_0027 yathā vāyus tṛṇāgrāṇi saṃvartayati sarvataḥ
11,009.001d@001_0028 tathā kālavaśaṃ yānti bhūtāni bharatarṣabha
11,009.001d@001_0029 ekasārthaprayātānāṃ sarveṣāṃ tatra gāminām
11,009.001d@001_0030 yasya kālaḥ prayāty agre tatra kā paridevanā
11,009.001d@001_0031 yāṃś cāpi nihatān yuddhe rājaṃs tvam anuśocasi
11,009.001d@001_0032 aśocyā hi mahātmānaḥ sarve te tridivaṃ gatāḥ
11,009.001d@001_0033 na yajñair dakṣiṇāvadbhir na tapobhir na vidyayā
11,009.001d@001_0034 tathā svargam upāyānti yathā śūrās tanutyajaḥ
11,009.001d@001_0035 sarve vedavidaḥ śūrāḥ sarve ca caritavratāḥ
11,009.001d@001_0036 sarve cābhimukhāḥ kṣīṇās tatra kā paridevanā
11,009.001d@001_0037 śarīrāgniṣu śūrāṇāṃ juhuvus te śarāhutīḥ
11,009.001d@001_0038 hūyamānāñ śarāṃś caiva sehur uttamapūruṣāḥ
11,009.001d@001_0039 evaṃ rājaṃs tavācakṣe svargyaṃ panthānam uttamam
11,009.001d@001_0040 na yuddhād adhikaṃ kiṃ cit kṣatriyasyeha vidyate
11,009.001d@001_0041 kṣatriyās te mahātmānaḥ śūrāḥ samitiśobhanāḥ
11,009.001d@001_0042 āśiṣaṃ paramāṃ prāptā na śocyāḥ sarva eva hi
11,009.001d@001_0043 ātmanātmānam āśvāsya mā śucaḥ puruṣarṣabha
11,009.001d@001_0044 nādya śokābhibhūtas tvaṃ kāryam utsraṣṭum arhasi
11,009.002 vaiśaṃpāyana uvāca
11,009.002a etac chrutvā naraśreṣṭha ciraṃ dhyātvā tv acetanaḥ
11,009.002c saṃjayaṃ yojayety uktvā viduraṃ pratyabhāṣata
11,009.002d*0031_01 vidurasya tu tad vākyaṃ śrutvā tu puruṣarṣabhaḥ
11,009.002d*0031_02 yujyatāṃ yānam ity uktvā punar vacanam abravīt
11,009.003a kṣipram ānaya gāndhārīṃ sarvāś ca bharatastriyaḥ
11,009.003c vadhūṃ kuntīm upādāya yāś cānyās tatra yoṣitaḥ
11,009.004a evam uktvā sa dharmātmā viduraṃ dharmavittamam
11,009.004c śokaviprahatajñāno yānam evānvapadyata
11,009.005a gāndhārī caiva śokārtā bhartur vacanacoditā
11,009.005c saha kuntyā yato rājā saha strībhir upādravat
11,009.006a tāḥ samāsādya rājānaṃ bhṛśaṃ śokasamanvitāḥ
11,009.006c āmantryānyonyam īyuḥ sma bhṛśam uccukruśus tataḥ
11,009.007a tāḥ samāśvāsayat kṣattā tābhyaś cārtataraḥ svayam
11,009.007c aśrukaṇṭhīḥ samāropya tato 'sau niryayau purāt
11,009.008a tataḥ praṇādaḥ saṃjajñe sarveṣu kuruveśmasu
11,009.008c ākumāraṃ puraṃ sarvam abhavac chokakarśitam
11,009.009a adṛṣṭapūrvā yā nāryaḥ purā devagaṇair api
11,009.009c pṛthagjanena dṛśyanta tās tadā nihateśvarāḥ
11,009.010a prakīrya keśān suśubhān bhūṣaṇāny avamucya ca
11,009.010c ekavastradharā nāryaḥ paripetur anāthavat
11,009.011a śvetaparvatarūpebhyo gṛhebhyas tās tv apākraman
11,009.011c guhābhya iva śailānāṃ pṛṣatyo hatayūthapāḥ
11,009.012a tāny udīrṇāni nārīṇāṃ tadā vṛndāny anekaśaḥ
11,009.012c śokārtāny adravan rājan kiśorīṇām ivāṅgane
11,009.013a pragṛhya bāhūn krośantyaḥ putrān bhrātṝn pitṝn api
11,009.013c darśayantīva tā ha sma yugānte lokasaṃkṣayam
11,009.014a vilapantyo rudantyaś ca dhāvamānās tatas tataḥ
11,009.014c śokenābhyāhatajñānāḥ kartavyaṃ na prajajñire
11,009.015a vrīḍāṃ jagmuḥ purā yāḥ sma sakhīnām api yoṣitaḥ
11,009.015c tā ekavastrā nirlajjāḥ śvaśrūṇāṃ purato 'bhavan
11,009.016a parasparaṃ susūkṣmeṣu śokeṣv āśvāsayan sma yāḥ
11,009.016c tāḥ śokavihvalā rājann upaikṣanta parasparam
11,009.017a tābhiḥ parivṛto rājā rudatībhiḥ sahasraśaḥ
11,009.017c niryayau nagarād dīnas tūrṇam āyodhanaṃ prati
11,009.018a śilpino vaṇijo vaiśyāḥ sarvakarmopajīvinaḥ
11,009.018c te pārthivaṃ puraskṛtya niryayur nagarād bahiḥ
11,009.019a tāsāṃ vikrośamānānām ārtānāṃ kurusaṃkṣaye
11,009.019c prādurāsīn mahāñ śabdo vyathayan bhuvanāny uta
11,009.020a yugāntakāle saṃprāpte bhūtānāṃ dahyatām iva
11,009.020c abhāvaḥ syād ayaṃ prāpta iti bhūtāni menire
11,009.021a bhṛśam udvignamanasas te paurāḥ kurusaṃkṣaye
11,009.021c prākrośanta mahārāja svanuraktās tadā bhṛśam
11,010.001 vaiśaṃpāyana uvāca
11,010.001a krośamātraṃ tato gatvā dadṛśus tān mahārathān
11,010.001c śāradvataṃ kṛpaṃ drauṇiṃ kṛtavarmāṇam eva ca
11,010.002a te tu dṛṣṭvaiva rājānaṃ prajñācakṣuṣam īśvaram
11,010.002c aśrukaṇṭhā viniḥśvasya rudantam idam abruvan
11,010.003a putras tava mahārāja kṛtvā karma suduṣkaram
11,010.003c gataḥ sānucaro rājañ śakralokaṃ mahīpatiḥ
11,010.004a duryodhanabalān muktā vayam eva trayo rathāḥ
11,010.004c sarvam anyat parikṣīṇaṃ sainyaṃ te bharatarṣabha
11,010.005a ity evam uktvā rājānaṃ kṛpaḥ śāradvatas tadā
11,010.005c gāndhārīṃ putraśokārtām idaṃ vacanam abravīt
11,010.006a abhītā yudhyamānās te ghnantaḥ śatrugaṇān bahūn
11,010.006c vīrakarmāṇi kurvāṇāḥ putrās te nidhanaṃ gatāḥ
11,010.007a dhruvaṃ saṃprāpya lokāṃs te nirmalāñ śastranirjitān
11,010.007c bhāsvaraṃ deham āsthāya viharanty amarā iva
11,010.007d*0032_01 sarve hy abhimukhāḥ śūrā yudhyamānā hatāribhiḥ
11,010.008a na hi kaś cid dhi śūrāṇāṃ yudhyamānaḥ parāṅmukhaḥ
11,010.008c śastreṇa nidhanaṃ prāpto na ca kaś cit kṛtāñjaliḥ
11,010.009a etāṃ tāṃ kṣatriyasyāhuḥ purāṇāṃ paramāṃ gatim
11,010.009c śastreṇa nidhanaṃ saṃkhye tān na śocitum arhasi
11,010.010a na cāpi śatravas teṣām ṛdhyante rājñi pāṇḍavāḥ
11,010.010c śṛṇu yat kṛtam asmābhir aśvatthāmapurogamaiḥ
11,010.011a adharmeṇa hataṃ śrutvā bhīmasenena te sutam
11,010.011c suptaṃ śibiram āviśya pāṇḍūnāṃ kadanaṃ kṛtam
11,010.012a pāñcālā nihatāḥ sarve dhṛṣṭadyumnapurogamāḥ
11,010.012c drupadasyātmajāś caiva draupadeyāś ca pātitāḥ
11,010.013a tathā viśasanaṃ kṛtvā putraśatrugaṇasya te
11,010.013c prādravāma raṇe sthātuṃ na hi śakyāmahe trayaḥ
11,010.014a te hi śūrā maheṣvāsāḥ kṣipram eṣyanti pāṇḍavāḥ
11,010.014c amarṣavaśam āpannā vairaṃ pratijihīrṣavaḥ
11,010.015a nihatān ātmajāñ śrutvā pramattān puruṣarṣabhāḥ
11,010.015c ninīṣantaḥ padaṃ śūrāḥ kṣipram eva yaśasvini
11,010.016a pāṇḍūnāṃ kilbiṣaṃ kṛtvā saṃsthātuṃ notsahāmahe
11,010.016c anujānīhi no rājñi mā ca śoke manaḥ kṛthāḥ
11,010.017a rājaṃs tvam anujānīhi dhairyam ātiṣṭha cottamam
11,010.017c niṣṭhāntaṃ paśya cāpi tvaṃ kṣatradharmaṃ ca kevalam
11,010.018a ity evam uktvā rājānaṃ kṛtvā cābhipradakṣiṇam
11,010.018c kṛpaś ca kṛtavarmā ca droṇaputraś ca bhārata
11,010.019a avekṣamāṇā rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam
11,010.019c gaṅgām anu mahātmānas tūrṇam aśvān acodayan
11,010.020a apakramya tu te rājan sarva eva mahārathāḥ
11,010.020c āmantryānyonyam udvignās tridhā te prayayus tataḥ
11,010.021a jagāma hāstinapuraṃ kṛpaḥ śāradvatas tadā
11,010.021c svam eva rāṣṭraṃ hārdikyo drauṇir vyāsāśramaṃ yayau
11,010.022a evaṃ te prayayur vīrā vīkṣamāṇāḥ parasparam
11,010.022c bhayārtāḥ pāṇḍuputrāṇām āgaskṛtvā mahātmanām
11,010.023a sametya vīrā rājānaṃ tadā tv anudite ravau
11,010.023c viprajagmur mahārāja yathecchakam ariṃdamāḥ
11,010.023d*0033_01 samāsādyātha vai drauṇiṃ pāṇḍuputrā mahārathāḥ
11,010.023d*0033_02 vyajayanta raṇe rājan vikramya tadanantaram
11,011.001 vaiśaṃpāyana uvāca
11,011.001a hateṣu sarvasainyeṣu dharmarājo yudhiṣṭhiraḥ
11,011.001c śuśruve pitaraṃ vṛddhaṃ niryātaṃ gajasāhvayāt
11,011.002a so 'bhyayāt putraśokārtaḥ putraśokapariplutam
11,011.002c śocamāno mahārāja bhrātṛbhiḥ sahitas tadā
11,011.003a anvīyamāno vīreṇa dāśārheṇa mahātmanā
11,011.003c yuyudhānena ca tathā tathaiva ca yuyutsunā
11,011.004a tam anvagāt suduḥkhārtā draupadī śokakarśitā
11,011.004c saha pāñcālayoṣidbhir yās tatrāsan samāgatāḥ
11,011.005a sa gaṅgām anu vṛndāni strīṇāṃ bharatasattama
11,011.005c kurarīṇām ivārtānāṃ krośantīnāṃ dadarśa ha
11,011.006a tābhiḥ parivṛto rājā rudatībhiḥ sahasraśaḥ
11,011.006c ūrdhvabāhubhir ārtābhir bruvatībhiḥ priyāpriye
11,011.007a kva nu dharmajñatā rājñaḥ kva nu sādyānṛśaṃsatā
11,011.007c yadāvadhīt pitṝn bhrātṝn gurūn putrān sakhīn api
11,011.008a ghātayitvā kathaṃ droṇaṃ bhīṣmaṃ cāpi pitāmaham
11,011.008c manas te 'bhūn mahābāho hatvā cāpi jayadratham
11,011.009a kiṃ nu rājyena te kāryaṃ pitṝn bhrātṝn apaśyataḥ
11,011.009c abhimanyuṃ ca durdharṣaṃ draupadeyāṃś ca bhārata
11,011.010a atītya tā mahābāhuḥ krośantīḥ kurarīr iva
11,011.010c vavande pitaraṃ jyeṣṭhaṃ dharmarājo yudhiṣṭhiraḥ
11,011.011a tato 'bhivādya pitaraṃ dharmeṇāmitrakarśanāḥ
11,011.011c nyavedayanta nāmāni pāṇḍavās te 'pi sarvaśaḥ
11,011.012a tam ātmajāntakaraṇaṃ pitā putravadhārditaḥ
11,011.012c aprīyamāṇaḥ śokārtaḥ pāṇḍavaṃ pariṣasvaje
11,011.013a dharmarājaṃ pariṣvajya sāntvayitvā ca bhārata
11,011.013c duṣṭātmā bhīmam anvaicchad didhakṣur iva pāvakaḥ
11,011.014a sa kopapāvakas tasya śokavāyusamīritaḥ
11,011.014c bhīmasenamayaṃ dāvaṃ didhakṣur iva dṛśyate
11,011.015a tasya saṃkalpam ājñāya bhīmaṃ praty aśubhaṃ hariḥ
11,011.015b*0034_01 pūrvam ānāyitā rājan kṛṣṇenākliṣṭakarmaṇā
11,011.015b*0034_02 duryodhanena yā pūrvaṃ kāritā pratimāyasī
11,011.015b*0034_03 yogyābhūmau śramārthāya bhīmam uddiśya cetasā
11,011.015c bhīmam ākṣipya pāṇibhyāṃ pradadau bhīmam āyasam
11,011.016a prāg eva tu mahābuddhir buddhvā tasyeṅgitaṃ hariḥ
11,011.016c saṃvidhānaṃ mahāprājñas tatra cakre janārdanaḥ
11,011.017a taṃ tu gṛhyaiva pāṇibhyāṃ bhīmasenam ayasmayam
11,011.017c babhañja balavān rājā manyamāno vṛkodaram
11,011.018a nāgāyutabalaprāṇaḥ sa rājā bhīmam āyasam
11,011.018c bhaṅktvā vimathitoraskaḥ susrāva rudhiraṃ mukhāt
11,011.019a tataḥ papāta medinyāṃ tathaiva rudhirokṣitaḥ
11,011.019c prapuṣpitāgraśikharaḥ pārijāta iva drumaḥ
11,011.020a paryagṛhṇata taṃ vidvān sūto gāvalgaṇis tadā
11,011.020c maivam ity abravīc cainaṃ śamayan sāntvayann iva
11,011.021a sa tu kopaṃ samutsṛjya gatamanyur mahāmanāḥ
11,011.021c hā hā bhīmeti cukrośa bhūyaḥ śokasamanvitaḥ
11,011.022a taṃ viditvā gatakrodhaṃ bhīmasenavadhārditam
11,011.022c vāsudevo varaḥ puṃsām idaṃ vacanam abravīt
11,011.023a mā śuco dhṛtarāṣṭra tvaṃ naiṣa bhīmas tvayā hataḥ
11,011.023c āyasī pratimā hy eṣā tvayā rājan nipātitā
11,011.024a tvāṃ krodhavaśam āpannaṃ viditvā bharatarṣabha
11,011.024c mayāpakṛṣṭaḥ kaunteyo mṛtyor daṃṣṭrāntaraṃ gataḥ
11,011.025a na hi te rājaśārdūla bale tulyo 'sti kaś cana
11,011.025c kaḥ saheta mahābāho bāhvor nigrahaṇaṃ naraḥ
11,011.026a yathāntakam anuprāpya jīvan kaś cin na mucyate
11,011.026c evaṃ bāhvantaraṃ prāpya tava jīven na kaś cana
11,011.027a tasmāt putreṇa yā sā te pratimā kāritāyasī
11,011.027c bhīmasya seyaṃ kauravya tavaivopahṛtā mayā
11,011.028a putraśokābhisaṃtāpād dharmād apahṛtaṃ manaḥ
11,011.028c tava rājendra tena tvaṃ bhīmasenaṃ jighāṃsasi
11,011.029a na ca te tat kṣamaṃ rājan hanyās tvaṃ yad vṛkodaram
11,011.029c na hi putrā mahārāja jīveyus te kathaṃ cana
11,011.030a tasmād yat kṛtam asmābhir manyamānaiḥ kṣamaṃ prati
11,011.030c anumanyasva tat sarvaṃ mā ca śoke manaḥ kṛthāḥ
11,012.001 vaiśaṃpāyana uvāca
11,012.001a tata enam upātiṣṭhañ śaucārthaṃ paricārakāḥ
11,012.001c kṛtaśaucaṃ punaś cainaṃ provāca madhusūdanaḥ
11,012.002a rājann adhītā vedās te śāstrāṇi vividhāni ca
11,012.002c śrutāni ca purāṇāni rājadharmāś ca kevalāḥ
11,012.003a evaṃ vidvān mahāprājña nākārṣīr vacanaṃ tadā
11,012.003a*0035_01 **** **** samarthaḥ san balābale
11,012.003a*0035_02 ātmāparādhāt kasmāt tvaṃ kuruṣe kopam īdṛśam
11,012.003a*0035_03 uktavāṃs tvāṃ tadaivāhaṃ bhīṣmadroṇau ca bhārata
11,012.003a*0035_04 viduraḥ saṃjayaś caiva tvaṃ tu rājan na tat kṛthāḥ
11,012.003a*0035_05 sa vāryamāṇo nāsmākaṃ
11,012.003c pāṇḍavān adhikāñ jānan bale śaurye ca kaurava
11,012.004a rājā hi yaḥ sthiraprajñaḥ svayaṃ doṣān avekṣate
11,012.004c deśakālavibhāgaṃ ca paraṃ śreyaḥ sa vindati
11,012.005a ucyamānaṃ ca yaḥ śreyo gṛhṇīte no hitāhite
11,012.005c āpadaṃ samanuprāpya sa śocaty anaye sthitaḥ
11,012.006a tato 'nyavṛttam ātmānaṃ samavekṣasva bhārata
11,012.006c rājaṃs tvaṃ hy avidheyātmā duryodhanavaśe sthitaḥ
11,012.007a ātmāparādhād āyastas tat kiṃ bhīmaṃ jighāṃsasi
11,012.007c tasmāt saṃyaccha kopaṃ tvaṃ svam anusmṛtya duṣkṛtam
11,012.008a yas tu tāṃ spardhayā kṣudraḥ pāñcālīm ānayat sabhām
11,012.008c sa hato bhīmasenena vairaṃ praticikīrṣatā
11,012.009a ātmano 'tikramaṃ paśya putrasya ca durātmanaḥ
11,012.009c yad anāgasi pāṇḍūnāṃ parityāgaḥ paraṃtapa
11,012.010a evam uktaḥ sa kṛṣṇena sarvaṃ satyaṃ janādhipa
11,012.010c uvāca devakīputraṃ dhṛtarāṣṭro mahīpatiḥ
11,012.011a evam etan mahābāho yathā vadasi mādhava
11,012.011c putrasnehas tu dharmātman dhairyān māṃ samacālayat
11,012.012a diṣṭyā tu puruṣavyāghro balavān satyavikramaḥ
11,012.012c tvadgupto nāgamat kṛṣṇa bhīmo bāhvantaraṃ mama
11,012.013a idānīṃ tv aham ekāgro gatamanyur gatajvaraḥ
11,012.013c madhyamaṃ pāṇḍavaṃ vīraṃ spraṣṭum icchāmi keśava
11,012.014a hateṣu pārthivendreṣu putreṣu nihateṣu ca
11,012.014c pāṇḍuputreṣu me śarma prītiś cāpy avatiṣṭhate
11,012.015a tataḥ sa bhīmaṃ ca dhanaṃjayaṃ ca; mādryāś ca putrau puruṣapravīrau
11,012.015c pasparśa gātraiḥ prarudan sugātrān; āśvāsya kalyāṇam uvāca cainān
11,013.001 vaiśaṃpāyana uvāca
11,013.001a dhṛtarāṣṭrābhyanujñātās tatas te kurupuṃgavāḥ
11,013.001c abhyayur bhrātaraḥ sarve gāndhārīṃ sahakeśavāḥ
11,013.002a tato jñātvā hatāmitraṃ dharmarājaṃ yudhiṣṭhiram
11,013.002c gāndhārī putraśokārtā śaptum aicchad aninditā
11,013.003a tasyāḥ pāpam abhiprāyaṃ viditvā pāṇḍavān prati
11,013.003c ṛṣiḥ satyavatīputraḥ prāg eva samabudhyata
11,013.004a sa gaṅgāyām upaspṛśya puṇyagandhaṃ payaḥ śuci
11,013.004c taṃ deśam upasaṃpede paramarṣir manojavaḥ
11,013.005a divyena cakṣuṣā paśyan manasānuddhatena ca
11,013.005c sarvaprāṇabhṛtāṃ bhāvaṃ sa tatra samabudhyata
11,013.006a sa snuṣām abravīt kāle kalyavādī mahātapāḥ
11,013.006c śāpakālam avākṣipya śamakālam udīrayan
11,013.007a na kopaḥ pāṇḍave kāryo gāndhāri śamam āpnuhi
11,013.007c rajo nigṛhyatām etac chṛṇu cedaṃ vaco mama
11,013.008a uktāsy aṣṭādaśāhāni putreṇa jayam icchatā
11,013.008c śivam āśāssva me mātar yudhyamānasya śatrubhiḥ
11,013.009a sā tathā yācyamānā tvaṃ kāle kāle jayaiṣiṇā
11,013.009c uktavaty asi gāndhāri yato dharmas tato jayaḥ
11,013.010a na cāpy atītāṃ gāndhāri vācaṃ te vitathām aham
11,013.010b*0036_01 vācā vyatīte mā krodhe manaḥ kuru yaśasvini
11,013.010c smarāmi bhāṣamāṇāyās tathā praṇihitā hy asi
11,013.010d*0037_01 svaireṣv api ca kalyāṇi smarāmi subalātmaje
11,013.010d*0038_01 vigrahe tumule rājñāṃ gatvā pāram asaṃśayam
11,013.010d*0038_02 jitaṃ pāṇḍusutair yuddhe nūnaṃ dharmas tato 'dhikaḥ
11,013.010d*0039_01 kṣamāśīlā purā bhūtvā sādya na kṣamase katham
11,013.010d*0039_02 adharmaṃ jahi dharmajñe yato dharmas tato jayaḥ
11,013.011a sā tvaṃ dharmaṃ parismṛtya vācā coktvā manasvini
11,013.011c kopaṃ saṃyaccha gāndhāri maivaṃ bhūḥ satyavādini
11,013.012 gāndhāry uvāca
11,013.012a bhagavan nābhyasūyāmi naitān icchāmi naśyataḥ
11,013.012c putraśokena tu balān mano vihvalatīva me
11,013.013a yathaiva kuntyā kaunteyā rakṣitavyās tathā mayā
11,013.013c yathaiva dhṛtarāṣṭreṇa rakṣitavyās tathā mayā
11,013.014a duryodhanāparādhena śakuneḥ saubalasya ca
11,013.014c karṇaduḥśāsanābhyāṃ ca vṛtto 'yaṃ kurusaṃkṣayaḥ
11,013.015a nāparādhyati bībhatsur na ca pārtho vṛkodaraḥ
11,013.015c nakulaḥ sahadevo vā naiva jātu yudhiṣṭhiraḥ
11,013.016a yudhyamānā hi kauravyāḥ kṛntamānāḥ parasparam
11,013.016c nihatāḥ sahitāś cānyais tatra nāsty apriyaṃ mama
11,013.017a yat tu karmākarod bhīmo vāsudevasya paśyataḥ
11,013.017c duryodhanaṃ samāhūya gadāyuddhe mahāmanāḥ
11,013.018a śikṣayābhyadhikaṃ jñātvā carantaṃ bahudhā raṇe
11,013.018c adho nābhyāṃ prahṛtavāṃs tan me kopam avardhayat
11,013.019a kathaṃ nu dharmaṃ dharmajñaiḥ samuddiṣṭaṃ mahātmabhiḥ
11,013.019c tyajeyur āhave śūrāḥ prāṇahetoḥ kathaṃ cana
11,014.001 vaiśaṃpāyana uvāca
11,014.001a tac chrutvā vacanaṃ tasyā bhīmaseno 'tha bhītavat
11,014.001c gāndhārīṃ pratyuvācedaṃ vacaḥ sānunayaṃ tadā
11,014.002a adharmo yadi vā dharmas trāsāt tatra mayā kṛtaḥ
11,014.002c ātmānaṃ trātukāmena tan me tvaṃ kṣantum arhasi
11,014.003a na hi yuddhena putras te dharmeṇa sa mahābalaḥ
11,014.003c śakyaḥ kena cid udyantum ato viṣamam ācaram
11,014.003d*0040_01 adharmeṇa jitaḥ pūrvaṃ tena cāpi yudhiṣṭhiraḥ
11,014.003d*0040_02 nikṛtāś ca sadaiva sma tato viṣamam ācaram
11,014.004a sainyasyaiko 'vaśiṣṭo 'yaṃ gadāyuddhe ca vīryavān
11,014.004c māṃ hatvā na hared rājyam iti caitat kṛtaṃ mayā
11,014.005a rājaputrīṃ ca pāñcālīm ekavastrāṃ rajasvalām
11,014.005c bhavatyā viditaṃ sarvam uktavān yat sutas tava
11,014.006a suyodhanam asaṃgṛhya na śakyā bhūḥ sasāgarā
11,014.006c kevalā bhoktum asmābhir ataś caitat kṛtaṃ mayā
11,014.007a tac cāpy apriyam asmākaṃ putras te samupācarat
11,014.007c draupadyā yat sabhāmadhye savyam ūrum adarśayat
11,014.008a tatraiva vadhyaḥ so 'smākaṃ durācāro 'mba te sutaḥ
11,014.008c dharmarājājñayā caiva sthitāḥ sma samaye tadā
11,014.009a vairam uddhukṣitaṃ rājñi putreṇa tava tan mahat
11,014.009c kleśitāś ca vane nityaṃ tata etat kṛtaṃ mayā
11,014.010a vairasyāsya gataḥ pāraṃ hatvā duryodhanaṃ raṇe
11,014.010c rājyaṃ yudhiṣṭhiraḥ prāpto vayaṃ ca gatamanyavaḥ
11,014.011 gāndhāry uvāca
11,014.011a na tasyaiṣa vadhas tāta yat praśaṃsasi me sutam
11,014.011c kṛtavāṃś cāpi tat sarvaṃ yad idaṃ bhāṣase mayi
11,014.012a hatāśve nakule yat tad vṛṣasenena bhārata
11,014.012c apibaḥ śoṇitaṃ saṃkhye duḥśāsanaśarīrajam
11,014.013a sadbhir vigarhitaṃ ghoram anāryajanasevitam
11,014.013c krūraṃ karmākaroḥ kasmāt tad ayuktaṃ vṛkodara
11,014.014 bhīmasena uvāca
11,014.014a anyasyāpi na pātavyaṃ rudhiraṃ kiṃ punaḥ svakam
11,014.014c yathaivātmā tathā bhrātā viśeṣo nāsti kaś cana
11,014.015a rudhiraṃ na vyatikrāmad dantoṣṭhaṃ me 'mba mā śucaḥ
11,014.015c vaivasvatas tu tad veda hastau me rudhirokṣitau
11,014.015d*0041_01 mā kṛthā hṛdi tan mātar na tat pītaṃ mayānaghe
11,014.016a hatāśvaṃ nakulaṃ dṛṣṭvā vṛṣasenena saṃyuge
11,014.016c bhrātṝṇāṃ saṃprahṛṣṭānāṃ trāsaḥ saṃjanito mayā
11,014.016d*0042_01 yat tu saṃjñām akaravaṃ pibāmy asṛg ahaṃ ruṣā
11,014.016d*0042_02 dantoṣṭhaṃ nābhicakrāma rudhiraṃ me ca mā śucaḥ
11,014.016d*0042_03 nāsṛk pātuṃ tvayā śakyaṃ mama saṃgrāmamūrdhani
11,014.016d*0042_04 vṛthā garjasi mūḍhas tvaṃ nistoyas toyado yathā
11,014.016d*0042_05 tad evaṃ bruvamāṇasya tava sūno 'lpacetasaḥ (sic)
11,014.016d*0042_06 vibhidya hṛdayaṃ pītaṃ rākṣasyā mama bhāryayā
11,014.016d*0043_01 na pratijñām akaravaṃ pibāmy asṛg arer iti
11,014.017a keśapakṣaparāmarśe draupadyā dyūtakārite
11,014.017c krodhād yad abruvaṃ cāhaṃ tac ca me hṛdi vartate
11,014.018a kṣatradharmāc cyuto rājñi bhaveyaṃ śāsvatīḥ samāḥ
11,014.018c pratijñāṃ tām anistīrya tatas tat kṛtavān aham
11,014.019a na mām arhasi gāndhāri doṣeṇa pariśaṅkitum
11,014.019c anigṛhya purā putrān asmāsv anapakāriṣu
11,014.019d*0044_01 adhunā kiṃ tu doṣeṇa pariśaṅkitum arhasi
11,014.020 gāndhāry uvāca
11,014.020a vṛddhasyāsya śataṃ putrān nighnaṃs tvam aparājitaḥ
11,014.020c kasmān na śeṣayaḥ kaṃ cid yenālpam aparādhitam
11,014.021a saṃtānam āvayos tāta vṛddhayor hṛtarājyayoḥ
11,014.021c katham andhadvayasyāsya yaṣṭir ekā na varjitā
11,014.022a śeṣe hy avasthite tāta putrāṇām antake tvayi
11,014.022c na me duḥkhaṃ bhaved etad yadi tvaṃ dharmam ācaraḥ
11,015.001 vaiśaṃpāyana uvāca
11,015.001a evam uktvā tu gāndhārī yudhiṣṭhiram apṛcchata
11,015.001c kva sa rājeti sakrodhā putrapautravadhārditā
11,015.002a tām abhyagacchad rājendro vepamānaḥ kṛtāñjaliḥ
11,015.002c yudhiṣṭhira idaṃ caināṃ madhuraṃ vākyam abravīt
11,015.003a putrahantā nṛśaṃso 'haṃ tava devi yudhiṣṭhiraḥ
11,015.003c śāpārhaḥ pṛthivīnāśe hetubhūtaḥ śapasva mām
11,015.004a na hi me jīvitenārtho na rājyena dhanena vā
11,015.004c tādṛśān suhṛdo hatvā mūḍhasyāsya suhṛddruhaḥ
11,015.005a tam evaṃvādinaṃ bhītaṃ saṃnikarṣagataṃ tadā
11,015.005c novāca kiṃ cid gāndhārī niḥśvāsaparamā bhṛśam
11,015.006a tasyāvanatadehasya pādayor nipatiṣyataḥ
11,015.006c yudhiṣṭhirasya nṛpater dharmajñā dharmadarśinī
11,015.006e aṅgulyagrāṇi dadṛśe devī paṭṭāntareṇa sā
11,015.007a tataḥ sa kunakībhūto darśanīyanakho nṛpaḥ
11,015.007c taṃ dṛṣṭvā cārjuno 'gacchad vāsudevasya pṛṣṭhataḥ
11,015.008a evaṃ saṃceṣṭamānāṃs tān itaś cetaś ca bhārata
11,015.008c gāndhārī vigatakrodhā sāntvayām āsa mātṛvat
11,015.009a tayā te samanujñātā mātaraṃ vīramātaram
11,015.009c abhyagacchanta sahitāḥ pṛthāṃ pṛthulavakṣasaḥ
11,015.010a cirasya dṛṣṭvā putrān sā putrādhibhir abhiplutā
11,015.010c bāṣpam āhārayad devī vastreṇāvṛtya vai mukham
11,015.011a tato bāṣpaṃ samutsṛjya saha putrais tathā pṛthā
11,015.011c apaśyad etāñ śastraughair bahudhā parivikṣatān
11,015.012a sā tān ekaikaśaḥ putrān saṃspṛśantī punaḥ punaḥ
11,015.012c anvaśocanta duḥkhārtā draupadīṃ ca hatātmajām
11,015.012e rudatīm atha pāñcālīṃ dadarśa patitāṃ bhuvi
11,015.013 draupady uvāca
11,015.013a ārye pautrāḥ kva te sarve saubhadrasahitā gatāḥ
11,015.013c na tvāṃ te 'dyābhigacchanti ciradṛṣṭāṃ tapasvinīm
11,015.013e kiṃ nu rājyena vai kāryaṃ vihīnāyāḥ sutair mama
11,015.014 vaiśaṃpāyana uvāca
11,015.014a tāṃ samāśvāsayām āsa pṛthā pṛthulalocanā
11,015.014c utthāpya yājñasenīṃ tu rudatīṃ śokakarśitām
11,015.015a tayaiva sahitā cāpi putrair anugatā pṛthā
11,015.015c abhyagacchata gāndhārīm ārtām ārtatarā svayam
11,015.016a tām uvācātha gāndhārī saha vadhvā yaśasvinīm
11,015.016c maivaṃ putrīti śokārtā paśya mām api duḥkhitām
11,015.017a manye lokavināśo 'yaṃ kālaparyāyacoditaḥ
11,015.017c avaśyabhāvī saṃprāptaḥ svabhāvāl lomaharṣaṇaḥ
11,015.018a idaṃ tat samanuprāptaṃ vidurasya vaco mahat
11,015.018c asiddhānunaye kṛṣṇe yad uvāca mahāmatiḥ
11,015.019a tasminn aparihārye 'rthe vyatīte ca viśeṣataḥ
11,015.019c mā śuco na hi śocyās te saṃgrāme nidhanaṃ gatāḥ
11,015.020a yathaiva tvaṃ tathaivāhaṃ ko vā māśvāsayiṣyati
11,015.020c mamaiva hy aparādhena kulam agryaṃ vināśitam
11,016.001 vaiśaṃpāyana uvāca
11,016.001a evam uktvā tu gāndhārī kurūṇām āvikartanam
11,016.001c apaśyat tatra tiṣṭhantī sarvaṃ divyena cakṣuṣā
11,016.002a pativratā mahābhāgā samānavratacāriṇī
11,016.002c ugreṇa tapasā yuktā satataṃ satyavādinī
11,016.003a varadānena kṛṣṇasya maharṣeḥ puṇyakarmaṇaḥ
11,016.003c divyajñānabalopetā vividhaṃ paryadevayat
11,016.004a dadarśa sā buddhimatī dūrād api yathāntike
11,016.004c raṇājiraṃ nṛvīrāṇām adbhutaṃ lomaharṣaṇam
11,016.005a asthikeśaparistīrṇaṃ śoṇitaughapariplutam
11,016.005c śarīrair bahusāhasrair vinikīrṇaṃ samantataḥ
11,016.006a gajāśvarathayodhānām āvṛtaṃ rudhirāvilaiḥ
11,016.006c śarīrair aśiraskaiś ca videhaiś ca śirogaṇaiḥ
11,016.007a gajāśvanaravīrāṇāṃ niḥsattvair abhisaṃvṛtam
11,016.007c sṛgālabaḍakākolakaṅkakākaniṣevitam
11,016.008a rakṣasāṃ puruṣādānāṃ modanaṃ kurarākulam
11,016.008c aśivābhiḥ śivābhiś ca nāditaṃ gṛdhrasevitam
11,016.009a tato vyāsābhyanujñāto dhṛtarāṣṭro mahīpatiḥ
11,016.009c pāṇḍuputrāś ca te sarve yudhiṣṭhirapurogamāḥ
11,016.010a vāsudevaṃ puraskṛtya hatabandhuṃ ca pārthivam
11,016.010c kurustriyaḥ samāsādya jagmur āyodhanaṃ prati
11,016.011a samāsādya kurukṣetraṃ tāḥ striyo nihateśvarāḥ
11,016.011c apaśyanta hatāṃs tatra putrān bhrātṝn pitṝn patīn
11,016.012a kravyādair bhakṣyamāṇān vai gomāyubaḍavāyasaiḥ
11,016.012c bhūtaiḥ piśācai rakṣobhir vividhaiś ca niśācaraiḥ
11,016.013a rudrākrīḍanibhaṃ dṛṣṭvā tadā viśasanaṃ striyaḥ
11,016.013c mahārhebhyo 'tha yānebhyo vikrośantyo nipetire
11,016.014a adṛṣṭapūrvaṃ paśyantyo duḥkhārtā bharatastriyaḥ
11,016.014c śarīreṣv askhalann anyā nyapataṃś cāparā bhuvi
11,016.015a śrāntānāṃ cāpy anāthānāṃ nāsīt kā cana cetanā
11,016.015c pāñcālakuruyoṣāṇāṃ kṛpaṇaṃ tad abhūn mahat
11,016.016a duḥkhopahatacittābhiḥ samantād anunāditam
11,016.016c dṛṣṭvāyodhanam atyugraṃ dharmajñā subalātmajā
11,016.017a tataḥ sā puṇḍarīkākṣam āmantrya puruṣottamam
11,016.017c kurūṇāṃ vaiśasaṃ dṛṣṭvā duḥkhād vacanam abravīt
11,016.018a paśyaitāḥ puṇḍarīkākṣa snuṣā me nihateśvarāḥ
11,016.018c prakīrṇakeśāḥ krośantīḥ kurarīr iva mādhava
11,016.019a amūs tv abhisamāgamya smarantyo bharatarṣabhān
11,016.019c pṛthag evābhyadhāvanta putrān bhrātṝn pitṝn patīn
11,016.020a vīrasūbhir mahābāho hataputrābhir āvṛtam
11,016.020c kva cic ca vīrapatnībhir hatavīrābhir ākulam
11,016.021a śobhitaṃ puruṣavyāghrair bhīṣmakarṇābhimanyubhiḥ
11,016.021c droṇadrupadaśalyaiś ca jvaladbhir iva pāvakaiḥ
11,016.022a kāñcanaiḥ kavacair niṣkair maṇibhiś ca mahātmanām
11,016.022c aṅgadair hastakeyūraiḥ sragbhiś ca samalaṃkṛtam
11,016.023a vīrabāhuvisṛṣṭābhiḥ śaktibhiḥ parighair api
11,016.023c khaḍgaiś ca vimalais tīkṣṇaiḥ saśaraiś ca śarāsanaiḥ
11,016.024a kravyādasaṃghair muditais tiṣṭhadbhiḥ sahitaiḥ kva cit
11,016.024c kva cid ākrīḍamānaiś ca śayānair aparaiḥ kva cit
11,016.025a etad evaṃvidhaṃ vīra saṃpaśyāyodhanaṃ vibho
11,016.025b*0045_01 tvayā tu sādhitaṃ karma puṣkarākṣa mahādyute
11,016.025c paśyamānā ca dahyāmi śokenāhaṃ janārdana
11,016.026a pāñcālānāṃ kurūṇāṃ ca vināśaṃ madhusūdana
11,016.026c pañcānām iva bhūtānāṃ nāhaṃ vadham acintayam
11,016.027a tān suparṇāś ca gṛdhrāś ca niṣkarṣanty asṛgukṣitān
11,016.027c nigṛhya kavaceṣūgrā bhakṣayanti sahasraśaḥ
11,016.028a jayadrathasya karṇasya tathaiva droṇabhīṣmayoḥ
11,016.028c abhimanyor vināśaṃ ca kaś cintayitum arhati
11,016.029a avadhyakalpān nihatān dṛṣṭvāhaṃ madhusūdana
11,016.029c gṛdhrakaṅkabaḍaśyenaśvasṛgālādanīkṛtān
11,016.030a amarṣavaśam āpannān duryodhanavaśe sthitān
11,016.030c paśyemān puruṣavyāghrān saṃśāntān pāvakān iva
11,016.031a śayanāny ucitāḥ sarve mṛdūni vimalāni ca
11,016.031c vipannās te 'dya vasudhāṃ vivṛtām adhiśerate
11,016.032a bandibhiḥ satataṃ kāle stuvadbhir abhinanditāḥ
11,016.032c śivānām aśivā ghorāḥ śṛṇvanti vividhā giraḥ
11,016.033a ye purā śerate vīrāḥ śayaneṣu yaśasvinaḥ
11,016.033c candanāgurudigdhāṅgās te 'dya pāṃsuṣu śerate
11,016.034a teṣām ābharaṇāny ete gṛdhragomāyuvāyasāḥ
11,016.034c ākṣipanty aśivā ghorā vinadantaḥ punaḥ punaḥ
11,016.035a cāpāni viśikhān pītān nistriṃśān vimalā gadāḥ
11,016.035c yuddhābhimāninaḥ prītā jīvanta iva bibhrati
11,016.036a surūpavarṇā bahavaḥ kravyādair avaghaṭṭitāḥ
11,016.036c ṛṣabhapratirūpākṣāḥ śerate haritasrajaḥ
11,016.037a apare punar āliṅgya gadāḥ parighabāhavaḥ
11,016.037c śerate 'bhimukhāḥ śūrā dayitā iva yoṣitaḥ
11,016.038a bibhrataḥ kavacāny anye vimalāny āyudhāni ca
11,016.038c na dharṣayanti kravyādā jīvantīti janārdana
11,016.039a kravyādaiḥ kṛṣyamāṇānām apareṣāṃ mahātmanām
11,016.039c śātakaumbhyaḥ srajaś citrā viprakīrṇāḥ samantataḥ
11,016.040a ete gomāyavo bhīmā nihatānāṃ yaśasvinām
11,016.040c kaṇṭhāntaragatān hārān ākṣipanti sahasraśaḥ
11,016.041a sarveṣv apararātreṣu yān anandanta bandinaḥ
11,016.041c stutibhiś ca parārdhyābhir upacāraiś ca śikṣitāḥ
11,016.042a tān imāḥ paridevanti duḥkhārtāḥ paramāṅganāḥ
11,016.042c kṛpaṇaṃ vṛṣṇiśārdūla duḥkhaśokārditā bhṛśam
11,016.043a raktotpalavanānīva vibhānti rucirāṇi vai
11,016.043c mukhāni paramastrīṇāṃ pariśuṣkāṇi keśava
11,016.044a ruditoparatā hy etā dhyāyantyaḥ saṃpariplutāḥ
11,016.044c kurustriyo 'bhigacchanti tena tenaiva duḥkhitāḥ
11,016.045a etāny ādityavarṇāni tapanīyanibhāni ca
11,016.045c roṣarodanatāmrāṇi vaktrāṇi kuruyoṣitām
11,016.045d*0046_01 śyāmānāṃ varavarṇānāṃ gaurīṇām ekavāsasām
11,016.045d*0046_02 duryodhanavarastrīṇāṃ paśya vṛndāni keśava
11,016.045d*0046_03 aśrulālāmbubhiḥ siktaṃ siktaṃ śīkaravāribhiḥ
11,016.045d*0046_04 duryodhanavarastrīṇāṃ sicyate nayanāmbubhiḥ
11,016.046a āsām aparipūrṇārthaṃ niśamya paridevitam
11,016.046c itaretarasaṃkrandān na vijānanti yoṣitaḥ
11,016.047a etā dīrgham ivocchvasya vikruśya ca vilapya ca
11,016.047c vispandamānā duḥkhena vīrā jahati jīvitam
11,016.048a bahvyo dṛṣṭvā śarīrāṇi krośanti vilapanti ca
11,016.048c pāṇibhiś cāparā ghnanti śirāṃsi mṛdupāṇayaḥ
11,016.049a śirobhiḥ patitair hastaiḥ sarvāṅgair yūthaśaḥ kṛtaiḥ
11,016.049c itaretarasaṃpṛktair ākīrṇā bhāti medinī
11,016.050a viśiraskān atho kāyān dṛṣṭvā ghorābhinandinaḥ
11,016.050c muhyanty anucitā nāryo videhāni śirāṃsi ca
11,016.051a śiraḥ kāyena saṃdhāya prekṣamāṇā vicetasaḥ
11,016.051c apaśyantyo paraṃ tatra nedam asyeti duḥkhitāḥ
11,016.052a bāhūrucaraṇān anyān viśikhonmathitān pṛthak
11,016.052c saṃdadhatyo 'sukhāviṣṭā mūrchanty etāḥ punaḥ punaḥ
11,016.053a utkṛttaśirasaś cānyān vijagdhān mṛgapakṣibhiḥ
11,016.053c dṛṣṭvā kāś cin na jānanti bhartṝn bharatayoṣitaḥ
11,016.054a pāṇibhiś cāparā ghnanti śirāṃsi madhusūdana
11,016.054c prekṣya bhrātṝn pitṝn putrān patīṃś ca nihatān paraiḥ
11,016.055a bāhubhiś ca sakhaḍgaiś ca śirobhiś ca sakuṇḍalaiḥ
11,016.055c agamyakalpā pṛthivī māṃsaśoṇitakardamā
11,016.055d*0047_01 babhūva bharataśreṣṭha prāṇibhir gatajīvitaiḥ
11,016.056a na duḥkheṣūcitāḥ pūrvaṃ duḥkhaṃ gāhanty aninditāḥ
11,016.056c bhrātṛbhiḥ pitṛbhiḥ putrair upakīrṇāṃ vasuṃdharām
11,016.057a yūthānīva kiśorīṇāṃ sukeśīnāṃ janārdana
11,016.057c snuṣāṇāṃ dhṛtarāṣṭrasya paśya vṛndāny anekaśaḥ
11,016.058a ato duḥkhataraṃ kiṃ nu keśava pratibhāti me
11,016.058c yad imāḥ kurvate sarvā rūpam uccāvacaṃ striyaḥ
11,016.059a nūnam ācaritaṃ pāpaṃ mayā pūrveṣu janmasu
11,016.059c yā paśyāmi hatān putrān pautrān bhrātṝṃś ca keśava
11,016.059e evam ārtā vilapatī dadarśa nihataṃ sutam
11,016.059e*0048_01 **** **** samābhāṣya janārdanam
11,016.059e*0048_02 gāndhārī putraśokārtā
11,016.059e*0049_01 **** **** gāndhārī duḥkhakarśitā
11,016.059e*0049_02 śayānaṃ vīraśayane
11,017.001 vaiśaṃpāyana uvāca
11,017.001a tato duryodhanaṃ dṛṣṭvā gāndhārī śokakarśitā
11,017.001c sahasā nyapatad bhūmau chinneva kadalī vane
11,017.002a sā tu labdhvā punaḥ saṃjñāṃ vikruśya ca punaḥ punaḥ
11,017.002c duryodhanam abhiprekṣya śayānaṃ rudhirokṣitam
11,017.003a pariṣvajya ca gāndhārī kṛpaṇaṃ paryadevayat
11,017.003c hā hā putreti śokārtā vilalāpākulendriyā
11,017.004a sugūḍhajatru vipulaṃ hāraniṣkaniṣevitam
11,017.004c vāriṇā netrajenoraḥ siñcantī śokatāpitā
11,017.004e samīpasthaṃ hṛṣīkeśam idaṃ vacanam abravīt
11,017.005a upasthite 'smin saṃgrāme jñātīnāṃ saṃkṣaye vibho
11,017.005c mām ayaṃ prāha vārṣṇeya prāñjalir nṛpasattamaḥ
11,017.005e asmiñ jñātisamuddharṣe jayam ambā bravītu me
11,017.006a ity ukte jānatī sarvam ahaṃ svaṃ vyasanāgamam
11,017.006b*0050_01 ity evam abruvaṃ naivaṃ yataḥ kṛṣṇas tato jayaḥ
11,017.006c abruvaṃ puruṣavyāghra yato dharmas tato jayaḥ
11,017.007a yathā na yudhyamānas tvaṃ saṃpramuhyasi putraka
11,017.007c dhruvaṃ śastrajitāṃl lokān prāptāsy amaravad vibho
11,017.008a ity evam abruvaṃ pūrvaṃ nainaṃ śocāmi vai prabho
11,017.008c dhṛtarāṣṭraṃ tu śocāmi kṛpaṇaṃ hatabāndhavam
11,017.009a amarṣaṇaṃ yudhāṃ śreṣṭhaṃ kṛtāstraṃ yuddhadurmadam
11,017.009c śayānaṃ vīraśayane paśya mādhava me sutam
11,017.010a yo 'yaṃ mūrdhāvasiktānām agre yāti paraṃtapaḥ
11,017.010c so 'yaṃ pāṃsuṣu śete 'dya paśya kālasya paryayam
11,017.011a dhruvaṃ duryodhano vīro gatiṃ nasulabhāṃ gataḥ
11,017.011c tathā hy abhimukhaḥ śete śayane vīrasevite
11,017.011d*0051_01 yaṃ purā paryupāsīnā ramayanti varastriyaḥ
11,017.011d*0051_02 taṃ vīraśayane suptaṃ ramayanty aśivāḥ śivāḥ
11,017.012a yaṃ purā paryupāsīnā ramayanti mahīkṣitaḥ
11,017.012c mahītalasthaṃ nihataṃ gṛdhrās taṃ paryupāsate
11,017.013a yaṃ purā vyajanair agryair upavījanti yoṣitaḥ
11,017.013c tam adya pakṣavyajanair upavījanti pakṣiṇaḥ
11,017.014a eṣa śete mahābāhur balavān satyavikramaḥ
11,017.014c siṃheneva dvipaḥ saṃkhye bhīmasenena pātitaḥ
11,017.015a paśya duryodhanaṃ kṛṣṇa śayānaṃ rudhirokṣitam
11,017.015c nihataṃ bhīmasenena gadām udyamya bhārata
11,017.016a akṣauhiṇīr mahābāhur daśa caikāṃ ca keśava
11,017.016c anayad yaḥ purā saṃkhye so 'nayān nidhanaṃ gataḥ
11,017.017a eṣa duryodhanaḥ śete maheṣvāso mahārathaḥ
11,017.017c śārdūla iva siṃhena bhīmasenena pātitaḥ
11,017.018a viduraṃ hy avamanyaiṣa pitaraṃ caiva mandabhāk
11,017.018c bālo vṛddhāvamānena mando mṛtyuvaśaṃ gataḥ
11,017.019a niḥsapatnā mahī yasya trayodaśa samāḥ sthitā
11,017.019c sa śete nihato bhūmau putro me pṛthivīpatiḥ
11,017.020a apaśyaṃ kṛṣṇa pṛthivīṃ dhārtarāṣṭrānuśāsanāt
11,017.020c pūrṇāṃ hastigavāśvasya vārṣṇeya na tu tac ciram
11,017.021a tām evādya mahābāho paśyāmy anyānuśāsanāt
11,017.021c hīnāṃ hastigavāśvena kiṃ nu jīvāmi mādhava
11,017.022a idaṃ kṛcchrataraṃ paśya putrasyāpi vadhān mama
11,017.022c yad imāḥ paryupāsante hatāñ śūrān raṇe striyaḥ
11,017.023a prakīrṇakeśāṃ suśroṇīṃ duryodhanabhujāṅkagām
11,017.023c rukmavedīnibhāṃ paśya kṛṣṇa lakṣmaṇamātaram
11,017.024a nūnam eṣā purā bālā jīvamāne mahābhuje
11,017.024c bhujāv āśritya ramate subhujasya manasvinī
11,017.025a kathaṃ tu śatadhā nedaṃ hṛdayaṃ mama dīryate
11,017.025c paśyantyā nihataṃ putraṃ putreṇa sahitaṃ raṇe
11,017.026a putraṃ rudhirasaṃsiktam upajighraty aninditā
11,017.026c duryodhanaṃ tu vāmorūḥ pāṇinā parimārjati
11,017.027a kiṃ nu śocati bhartāraṃ putraṃ caiṣā manasvinī
11,017.027c tathā hy avasthitā bhāti putraṃ cāpy abhivīkṣya sā
11,017.028a svaśiraḥ pañcaśākhābhyām abhihatyāyatekṣaṇā
11,017.028c pataty urasi vīrasya kururājasya mādhava
11,017.029a puṇḍarīkanibhā bhāti puṇḍarīkāntaraprabhā
11,017.029c mukhaṃ vimṛjya putrasya bhartuś caiva tapasvinī
11,017.030a yadi cāpy āgamāḥ santi yadi vā śrutayas tathā
11,017.030c dhruvaṃ lokān avāpto 'yaṃ nṛpo bāhubalārjitān
11,018.001 gāndhāry uvāca
11,018.001a paśya mādhava putrān me śatasaṃkhyāñ jitaklamān
11,018.001c gadayā bhīmasenena bhūyiṣṭhaṃ nihatān raṇe
11,018.002a idaṃ duḥkhataraṃ me 'dya yad imā muktamūrdhajāḥ
11,018.002c hataputrā raṇe bālāḥ paridhāvanti me snuṣāḥ
11,018.003a prāsādatalacāriṇyaś caraṇair bhūṣaṇānvitaiḥ
11,018.003c āpannā yat spṛśantīmā rudhirārdrāṃ vasuṃdharām
11,018.004a gṛdhrān utsārayantyaś ca gomāyūn vāyasāṃs tathā
11,018.004c śokenārtā vighūrṇantyo mattā iva caranty uta
11,018.005a eṣānyā tv anavadyāṅgī karasaṃmitamadhyamā
11,018.005c ghoraṃ tad vaiśasaṃ dṛṣṭvā nipataty atiduḥkhitā
11,018.006a dṛṣṭvā me pārthivasutām etāṃ lakṣmaṇamātaram
11,018.006c rājaputrīṃ mahābāho mano na vyupaśāmyati
11,018.007a bhrātṝṃś cānyāḥ patīṃś cānyāḥ putrāṃś ca nihatān bhuvi
11,018.007c dṛṣṭvā paripatanty etāḥ pragṛhya subhujā bhujān
11,018.008a madhyamānāṃ tu nārīṇāṃ vṛddhānāṃ cāparājita
11,018.008c ākrandaṃ hatabandhūnāṃ dāruṇe vaiśase śṛṇu
11,018.009a rathanīḍāni dehāṃś ca hatānāṃ gajavājinām
11,018.009c āśritāḥ śramamohārtāḥ sthitāḥ paśya mahābala
11,018.010a anyā cāpahṛtaṃ kāyāc cārukuṇḍalam unnasam
11,018.010c svasya bandhoḥ śiraḥ kṛṣṇa gṛhītvā paśya tiṣṭhati
11,018.011a pūrvajātikṛtaṃ pāpaṃ manye nālpam ivānagha
11,018.011c etābhir anavadyābhir mayā caivālpamedhayā
11,018.012a tad idaṃ dharmarājena yātitaṃ no janārdana
11,018.012c na hi nāśo 'sti vārṣṇeya karmaṇoḥ śubhapāpayoḥ
11,018.013a pratyagravayasaḥ paśya darśanīyakucodarāḥ
11,018.013c kuleṣu jātā hrīmatyaḥ kṛṣṇapakṣākṣimūrdhajāḥ
11,018.014a haṃsagadgadabhāṣiṇyo duḥkhaśokapramohitāḥ
11,018.014c sārasya iva vāśantyaḥ patitāḥ paśya mādhava
11,018.015a phullapadmaprakāśāni puṇḍarīkākṣa yoṣitām
11,018.015c anavadyāni vaktrāṇi tapaty asukharaśmivān
11,018.016a īrṣūṇāṃ mama putrāṇāṃ vāsudevāvarodhanam
11,018.016c mattamātaṅgadarpāṇāṃ paśyanty adya pṛthagjanāḥ
11,018.017a śatacandrāṇi carmāṇi dhvajāṃś cādityasaṃnibhān
11,018.017c raukmāṇi caiva varmāṇi niṣkān api ca kāñcanān
11,018.018a śīrṣatrāṇāni caitāni putrāṇāṃ me mahītale
11,018.018c paśya dīptāni govinda pāvakān suhutān iva
11,018.019a eṣa duḥśāsanaḥ śete śūreṇāmitraghātinā
11,018.019c pītaśoṇitasarvāṅgo bhīmasenena pātitaḥ
11,018.020a gadayā vīraghātinyā paśya mādhava me sutam
11,018.020c dyūtakleśān anusmṛtya draupadyā coditena ca
11,018.021a uktā hy anena pāñcālī sabhāyāṃ dyūtanirjitā
11,018.021c priyaṃ cikīrṣatā bhrātuḥ karṇasya ca janārdana
11,018.022a sahaiva sahadevena nakulenārjunena ca
11,018.022c dāsabhāryāsi pāñcāli kṣipraṃ praviśa no gṛhān
11,018.023a tato 'ham abruvaṃ kṛṣṇa tadā duryodhanaṃ nṛpam
11,018.023c mṛtyupāśaparikṣiptaṃ śakuniṃ putra varjaya
11,018.024a nibodhainaṃ sudurbuddhiṃ mātulaṃ kalahapriyam
11,018.024c kṣipram enaṃ parityajya putra śāmyasva pāṇḍavaiḥ
11,018.025a na budhyase tvaṃ durbuddhe bhīmasenam amarṣaṇam
11,018.025c vāṅnārācais tudaṃs tīkṣṇair ulkābhir iva kuñjaram
11,018.026a tān eṣa rabhasaḥ krūro vākśalyān avadhārayan
11,018.026c utsasarja viṣaṃ teṣu sarpo govṛṣabheṣv iva
11,018.027a eṣa duḥśāsanaḥ śete vikṣipya vipulau bhujau
11,018.027c nihato bhīmasenena siṃheneva maharṣabhaḥ
11,018.027d*0052_01 kāntāsaṅgamukhasparśanidrayāvālikāmukhaḥ (sic)
11,018.028a atyartham akarod raudraṃ bhīmaseno 'tyamarṣaṇaḥ
11,018.028c duḥśāsanasya yat kruddho 'pibac choṇitam āhave
11,019.001 gāndhāry uvāca
11,019.001a eṣa mādhava putro me vikarṇaḥ prājñasaṃmataḥ
11,019.001c bhūmau vinihataḥ śete bhīmena śatadhā kṛtaḥ
11,019.002a gajamadhyagataḥ śete vikarṇo madhusūdana
11,019.002c nīlameghaparikṣiptaḥ śaradīva divākaraḥ
11,019.003a asya cāpagraheṇaiṣa pāṇiḥ kṛtakiṇo mahān
11,019.003c kathaṃ cic chidyate gṛdhrair attukāmais talatravān
11,019.004a asya bhāryāmiṣaprepsūn gṛdhrān etāṃs tapasvinī
11,019.004c vārayaty aniśaṃ bālā na ca śaknoti mādhava
11,019.005a yuvā vṛndārakaḥ śūro vikarṇaḥ puruṣarṣabha
11,019.005c sukhocitaḥ sukhārhaś ca śete pāṃsuṣu mādhava
11,019.006a karṇinālīkanārācair bhinnamarmāṇam āhave
11,019.006c adyāpi na jahāty enaṃ lakṣmīr bharatasattamam
11,019.007a eṣa saṃgrāmaśūreṇa pratijñāṃ pālayiṣyatā
11,019.007c durmukho 'bhimukhaḥ śete hato 'rigaṇahā raṇe
11,019.008a tasyaitad vadanaṃ kṛṣṇa śvāpadair ardhabhakṣitam
11,019.008c vibhāty abhyadhikaṃ tāta saptamyām iva candramāḥ
11,019.009a śūrasya hi raṇe kṛṣṇa yasyānanam athedṛśam
11,019.009b*0053_01 vibhāti nihatasyāpi śvāpadair ardhabhakṣitam
11,019.009c sa kathaṃ nihato 'mitraiḥ pāṃsūn grasati me sutaḥ
11,019.010a yasyāhavamukhe saumya sthātā naivopapadyate
11,019.010c sa kathaṃ durmukho 'mitrair hato vibudhalokajit
11,019.011a citrasenaṃ hataṃ bhūmau śayānaṃ madhusūdana
11,019.011c dhārtarāṣṭram imaṃ paśya pratimānaṃ danuṣmatām
11,019.012a taṃ citramālyābharaṇaṃ yuvatyaḥ śokakarśitāḥ
11,019.012c kravyādasaṃghaiḥ sahitā rudantyaḥ paryupāsate
11,019.013a strīṇāṃ ruditanirghoṣaḥ śvāpadānāṃ ca garjitam
11,019.013c citrarūpam idaṃ kṛṣṇa vicitraṃ pratibhāti me
11,019.014a yuvā vṛndārako nityaṃ pravarastrīniṣevitaḥ
11,019.014c viviṃśatir asau śete dhvastaḥ pāṃsuṣu mādhava
11,019.015a śarasaṃkṛttavarmāṇaṃ vīraṃ viśasane hatam
11,019.015c parivāryāsate gṛdhrāḥ pariviṃśā viviṃśatim
11,019.016a praviśya samare vīraḥ pāṇḍavānām anīkinīm
11,019.016c āviśya śayane śete punaḥ satpuruṣocitam
11,019.017a smitopapannaṃ sunasaṃ subhru tārādhipopamam
11,019.017c atīva śubhraṃ vadanaṃ paśya kṛṣṇa viviṃśateḥ
11,019.018a yaṃ sma taṃ paryupāsante vasuṃ vāsavayoṣitaḥ
11,019.018c krīḍantam iva gandharvaṃ devakanyāḥ sahasraśaḥ
11,019.019a hantāraṃ vīrasenānāṃ śūraṃ samitiśobhanam
11,019.019c nibarhaṇam amitrāṇāṃ duḥsahaṃ viṣaheta kaḥ
11,019.020a duḥsahasyaitad ābhāti śarīraṃ saṃvṛtaṃ śaraiḥ
11,019.020c girir ātmaruhaiḥ phullaiḥ karṇikārair ivāvṛtaḥ
11,019.021a śātakaumbhyā srajā bhāti kavacena ca bhāsvatā
11,019.021c agnineva giriḥ śveto gatāsur api duḥsahaḥ
11,020.001 gāndhāry uvāca
11,020.001a adhyardhaguṇam āhur yaṃ bale śaurye ca mādhava
11,020.001c pitrā tvayā ca dāśārha dṛptaṃ siṃham ivotkaṭam
11,020.002a yo bibheda camūm eko mama putrasya durbhidām
11,020.002c sa bhūtvā mṛtyur anyeṣāṃ svayaṃ mṛtyuvaśaṃ gataḥ
11,020.003a tasyopalakṣaye kṛṣṇa kārṣṇer amitatejasaḥ
11,020.003c abhimanyor hatasyāpi prabhā naivopaśāmyati
11,020.004a eṣā virāṭaduhitā snuṣā gāṇḍīvadhanvanaḥ
11,020.004c ārtā bālā patiṃ vīraṃ śocyā śocaty aninditā
11,020.005a tam eṣā hi samāsādya bhāryā bhartāram antike
11,020.005c virāṭaduhitā kṛṣṇa pāṇinā parimārjati
11,020.006a tasya vaktram upāghrāya saubhadrasya yaśasvinī
11,020.006c vibuddhakamalākāraṃ kambuvṛttaśirodharam
11,020.007a kāmyarūpavatī caiṣā pariṣvajati bhāminī
11,020.007c lajjamānā purevainaṃ mādhvīkamadamūrchitā
11,020.008a tasya kṣatajasaṃdigdhaṃ jātarūpapariṣkṛtam
11,020.008c vimucya kavacaṃ kṛṣṇa śarīram abhivīkṣate
11,020.009a avekṣamāṇā taṃ bālā kṛṣṇa tvām abhibhāṣate
11,020.009c ayaṃ te puṇḍarīkākṣa sadṛśākṣo nipātitaḥ
11,020.010a bale vīrye ca sadṛśas tejasā caiva te 'nagha
11,020.010c rūpeṇa ca tavātyarthaṃ śete bhuvi nipātitaḥ
11,020.011a atyantasukumārasya rāṅkavājinaśāyinaḥ
11,020.011c kaccid adya śarīraṃ te bhūmau na paritapyate
11,020.012a mātaṅgabhujavarṣmāṇau jyākṣepakaṭhinatvacau
11,020.012c kāñcanāṅgadinau śeṣe nikṣipya vipulau bhujau
11,020.013a vyāyamya bahudhā nūnaṃ sukhasuptaḥ śramād iva
11,020.013c evaṃ vilapatīm ārtāṃ na hi mām abhibhāṣase
11,020.013d*0054_01 na smarāmy aparādhaṃ te kiṃ māṃ na pratibhāṣase
11,020.013d*0054_02 nanu māṃ tvaṃ purā dūrād abhivīkṣyābhibhāṣase
11,020.014a āryām ārya subhadrāṃ tvam imāṃś ca tridaśopamān
11,020.014c pitṝn māṃ caiva duḥkhārtāṃ vihāya kva gamiṣyasi
11,020.015a tasya śoṇitasaṃdigdhān keśān unnāmya pāṇinā
11,020.015c utsaṅge vaktram ādhāya jīvantam iva pṛcchati
11,020.015e svasrīyaṃ vāsudevasya putraṃ gāṇḍīvadhanvanaḥ
11,020.015e*0055_01 **** **** taṃ gṛdhrāḥ paryupāsate
11,020.015e*0055_02 sākṣān maghavataḥ pautraṃ
11,020.016a kathaṃ tvāṃ raṇamadhyasthaṃ jaghnur ete mahārathāḥ
11,020.016c dhig astu krūrakartṝṃs tān kṛpakarṇajayadrathān
11,020.017a droṇadrauṇāyanī cobhau yair asi vyasanīkṛtaḥ
11,020.017c ratharṣabhāṇāṃ sarveṣāṃ katham āsīt tadā manaḥ
11,020.018a bālaṃ tvāṃ parivāryaikaṃ mama duḥkhāya jaghnuṣām
11,020.018c kathaṃ nu pāṇḍavānāṃ ca pāñcālānāṃ ca paśyatām
11,020.018e tvaṃ vīra nidhanaṃ prāpto nāthavān sannanāthavat
11,020.019a dṛṣṭvā bahubhir ākrande nihataṃ tvām anāthavat
11,020.019c vīraḥ puruṣaśārdūlaḥ kathaṃ jīvati pāṇḍavaḥ
11,020.020a na rājyalābho vipulaḥ śatrūṇāṃ vā parābhavaḥ
11,020.020c prītiṃ dāsyati pārthānāṃ tvām ṛte puṣkarekṣaṇa
11,020.021a tava śastrajitāṃl lokān dharmeṇa ca damena ca
11,020.021c kṣipram anvāgamiṣyāmi tatra māṃ pratipālaya
11,020.022a durmaraṃ punar aprāpte kāle bhavati kena cit
11,020.022c yad ahaṃ tvāṃ raṇe dṛṣṭvā hataṃ jīvāmi durbhagā
11,020.023a kām idānīṃ naravyāghra ślakṣṇayā smitayā girā
11,020.023c pitṛloke sametyānyāṃ mām ivāmantrayiṣyasi
11,020.024a nūnam apsarasāṃ svarge manāṃsi pramathiṣyasi
11,020.024c parameṇa ca rūpeṇa girā ca smitapūrvayā
11,020.025a prāpya puṇyakṛtāṃl lokān apsarobhiḥ sameyivān
11,020.025c saubhadra viharan kāle smarethāḥ sukṛtāni me
11,020.026a etāvān iha saṃvāso vihitas te mayā saha
11,020.026c ṣaṇmāsān saptame māsi tvaṃ vīra nidhanaṃ gataḥ
11,020.026d*0056_01 subhadrāṃ bhadracarita smarethās tridivaṃ gataḥ
11,020.027a ity uktavacanām etām apakarṣanti duḥkhitām
11,020.027c uttarāṃ moghasaṃkalpāṃ matsyarājakulastriyaḥ
11,020.028a uttarām apakṛṣyainām ārtām ārtatarāḥ svayam
11,020.028c virāṭaṃ nihataṃ dṛṣṭvā krośanti vilapanti ca
11,020.029a droṇāstraśarasaṃkṛttaṃ śayānaṃ rudhirokṣitam
11,020.029c virāṭaṃ vitudanty ete gṛdhragomāyuvāyasāḥ
11,020.030a vitudyamānaṃ vihagair virāṭam asitekṣaṇāḥ
11,020.030c na śaknuvanti vivaśā nivartayitum āturāḥ
11,020.031a āsām ātapataptānām āyāsena ca yoṣitām
11,020.031c śrameṇa ca vivarṇānāṃ rūpāṇāṃ vigataṃ vapuḥ
11,020.032a uttaraṃ cābhimanyuṃ ca kāmbojaṃ ca sudakṣiṇam
11,020.032c śiśūn etān hatān paśya lakṣmaṇaṃ ca sudarśanam
11,020.032d*0057_01 kārṣṇinābhihataṃ kṛṣṇa lakṣmaṇaṃ priyadarśanam
11,020.032e āyodhanaśiromadhye śayānaṃ paśya mādhava
11,021.001 gāndhāry uvāca
11,021.001a eṣa vaikartanaḥ śete maheṣvāso mahārathaḥ
11,021.001c jvalitānalavat saṃkhye saṃśāntaḥ pārthatejasā
11,021.002a paśya vaikartanaṃ karṇaṃ nihatyātirathān bahūn
11,021.002c śoṇitaughaparītāṅgaṃ śayānaṃ patitaṃ bhuvi
11,021.003a amarṣī dīrgharoṣaś ca maheṣvāso mahārathaḥ
11,021.003c raṇe vinihataḥ śete śūro gāṇḍīvadhanvanā
11,021.004a yaṃ sma pāṇḍavasaṃtrāsān mama putrā mahārathāḥ
11,021.004c prāyudhyanta puraskṛtya mātaṅgā iva yūthapam
11,021.005a śārdūlam iva siṃhena samare savyasācinā
11,021.005c mātaṅgam iva mattena mātaṅgena nipātitam
11,021.006a sametāḥ puruṣavyāghra nihataṃ śūram āhave
11,021.006c prakīrṇamūrdhajāḥ patnyo rudatyaḥ paryupāsate
11,021.007a udvignaḥ satataṃ yasmād dharmarājo yudhiṣṭhiraḥ
11,021.007c trayodaśa samā nidrāṃ cintayann nādhyagacchata
11,021.008a anādhṛṣyaḥ parair yuddhe śatrubhir maghavān iva
11,021.008c yugāntāgnir ivārciṣmān himavān iva ca sthiraḥ
11,021.009a sa bhūtvā śaraṇaṃ vīro dhārtarāṣṭrasya mādhava
11,021.009c bhūmau vinihataḥ śete vātarugṇa iva drumaḥ
11,021.010a paśya karṇasya patnīṃ tvaṃ vṛṣasenasya mātaram
11,021.010c lālapyamānāḥ karuṇaṃ rudatīṃ patitāṃ bhuvi
11,021.011a ācāryaśāpo 'nugato dhruvaṃ tvāṃ; yad agrasac cakram iyaṃ dharā te
11,021.011c tataḥ śareṇāpahṛtaṃ śiras te; dhanaṃjayenāhave śatrumadhye
11,021.012a aho dhig eṣā patitā visaṃjñā; samīkṣya jāmbūnadabaddhaniṣkam
11,021.012c karṇaṃ mahābāhum adīnasattvaṃ; suṣeṇamātā rudatī bhṛśārtā
11,021.013a alpāvaśeṣo hi kṛto mahātmā; śarīrabhakṣaiḥ paribhakṣayadbhiḥ
11,021.013c draṣṭuṃ na saṃprītikaraḥ śaśīva; kṛṣṇaśya pakṣasya caturdaśāhe
11,021.014a sāvartamānā patitā pṛthivyām; utthāya dīnā punar eva caiṣā
11,021.014c karṇasya vaktraṃ parijighramāṇā; rorūyate putravadhābhitaptā
11,022.001 gāndhāry uvāca
11,022.001a āvantyaṃ bhīmasenena bhakṣayanti nipātitam
11,022.001c gṛdhragomāyavaḥ śūraṃ bahubandhum abandhuvat
11,022.002a taṃ paśya kadanaṃ kṛtvā śatrūṇāṃ madhusūdana
11,022.002c śayānaṃ vīraśayane rudhireṇa samukṣitam
11,022.003a taṃ sṛgālāś ca kaṅkāś ca kravyādāś ca pṛthagvidhāḥ
11,022.003c tena tena vikarṣanti paśya kālasya paryayam
11,022.004a śayānaṃ vīraśayane vīram ākrandasāriṇam
11,022.004c āvantyam abhito nāryo rudatyaḥ paryupāsate
11,022.005a prātipīyaṃ maheṣvāsaṃ hataṃ bhallena bāhlikam
11,022.005c prasuptam iva śārdūlaṃ paśya kṛṣṇa manasvinam
11,022.006a atīva mukhavarṇo 'sya nihatasyāpi śobhate
11,022.006c somasyevābhipūrṇasya paurṇamāsyāṃ samudyataḥ
11,022.007a putraśokābhitaptena pratijñāṃ parirakṣatā
11,022.007c pākaśāsaninā saṃkhye vārddhakṣatrir nipātitaḥ
11,022.008a ekādaśa camūr jitvā rakṣyamāṇaṃ mahātmanā
11,022.008c satyaṃ cikīrṣatā paśya hatam enaṃ jayadratham
11,022.009a sindhusauvīrabhartāraṃ darpapūrṇaṃ manasvinam
11,022.009c bhakṣayanti śivā gṛdhrā janārdana jayadratham
11,022.010a saṃrakṣyamāṇaṃ bhāryābhir anuraktābhir acyuta
11,022.010c bhaṣanto vyapakarṣanti gahanaṃ nimnam antikāt
11,022.011a tam etāḥ paryupāsante rakṣamāṇā mahābhujam
11,022.011b*0058_01 duḥṣalāṃ mānuṣaṃ te (sic) rakṣamāṇā mahābhujam
11,022.011c sindhusauvīragāndhārakāmbojayavanastriyaḥ
11,022.012a yadā kṛṣṇām upādāya prādravat kekayaiḥ saha
11,022.012c tadaiva vadhyaḥ pāṇḍūnāṃ janārdana jayadrathaḥ
11,022.013a duḥśalāṃ mānayadbhis tu yadā mukto jayadrathaḥ
11,022.013c katham adya na tāṃ kṛṣṇa mānayanti sma te punaḥ
11,022.014a saiṣā mama sutā bālā vilapantī suduḥkhitā
11,022.014c pramāpayati cātmānam ākrośati ca pāṇḍavān
11,022.015a kiṃ nu duḥkhataraṃ kṛṣṇa paraṃ mama bhaviṣyati
11,022.015c yat sutā vidhavā bālā snuṣāś ca nihateśvarāḥ
11,022.016a aho dhig duḥśalāṃ paśya vītaśokabhayām iva
11,022.016c śiro bhartur anāsādya dhāvamānām itas tataḥ
11,022.017a vārayām āsa yaḥ sarvān pāṇḍavān putragṛddhinaḥ
11,022.017c sa hatvā vipulāḥ senāḥ svayaṃ mṛtyuvaśaṃ gataḥ
11,022.018a taṃ mattam iva mātaṅgaṃ vīraṃ paramadurjayam
11,022.018c parivārya rudanty etāḥ striyaś candropamānanāḥ
11,023.001 gāndhāry uvāca
11,023.001a eṣa śalyo hataḥ śete sākṣān nakulamātulaḥ
11,023.001c dharmajñena satā tāta dharmarājena saṃyuge
11,023.002a yas tvayā spardhate nityaṃ sarvatra puruṣarṣabha
11,023.002c sa eṣa nihataḥ śete madrarājo mahārathaḥ
11,023.002d*0059_01 jayadrathe yadi brūyur aparādhaṃ kathaṃ cana
11,023.002d*0059_02 madraputre kathaṃ brūyur aparādhaṃ vivakṣavaḥ
11,023.003a yena saṃgṛhṇatā tāta ratham ādhirather yudhi
11,023.003c jayārthaṃ pāṇḍuputrāṇāṃ tathā tejovadhaḥ kṛtaḥ
11,023.004a aho dhik paśya śalyasya pūrṇacandrasudarśanam
11,023.004c mukhaṃ padmapalāśākṣaṃ vaḍair ādaṣṭam avraṇam
11,023.005a eṣā cāmīkarābhasya taptakāñcanasaprabhā
11,023.005c āsyād viniḥsṛtā jihvā bhakṣyate kṛṣṇa pakṣibhiḥ
11,023.006a yudhiṣṭhireṇa nihataṃ śalyaṃ samitiśobhanam
11,023.006c rudantyaḥ paryupāsante madrarājakulastriyaḥ
11,023.007a etāḥ susūkṣmavasanā madrarājaṃ nararṣabham
11,023.007c krośanty abhisamāsādya kṣatriyāḥ kṣatriyarṣabham
11,023.008a śalyaṃ nipatitaṃ nāryaḥ parivāryābhitaḥ sthitāḥ
11,023.008c vāśitā gṛṣṭayaḥ paṅke parimagnam ivarṣabham
11,023.009a śalyaṃ śaraṇadaṃ śūraṃ paśyainaṃ rathasattamam
11,023.009c śayānaṃ vīraśayane śarair viśakalīkṛtam
11,023.010a eṣa śailālayo rājā bhagadattaḥ pratāpavān
11,023.010c gajāṅkuśadharaḥ śreṣṭhaḥ śete bhuvi nipātitaḥ
11,023.011a yasya rukmamayī mālā śirasy eṣā virājate
11,023.011c śvāpadair bhakṣyamāṇasya śobhayantīva mūrdhajān
11,023.012a etena kila pārthasya yuddham āsīt sudāruṇam
11,023.012c lomaharṣaṇam atyugraṃ śakrasya balinā yathā
11,023.013a yodhayitvā mahābāhur eṣa pārthaṃ dhanaṃjayam
11,023.013c saṃśayaṃ gamayitvā ca kuntīputreṇa pātitaḥ
11,023.014a yasya nāsti samo loke śaurye vīrye ca kaś cana
11,023.014c sa eṣa nihataḥ śete bhīṣmo bhīṣmakṛd āhave
11,023.015a paśya śāṃtanavaṃ kṛṣṇa śayānaṃ sūryavarcasam
11,023.015c yugānta iva kālena pātitaṃ sūryam ambarāt
11,023.016a eṣa taptvā raṇe śatrūñ śastratāpena vīryavān
11,023.016c narasūryo 'stam abhyeti sūryo 'stam iva keśava
11,023.017a śaratalpagataṃ vīraṃ dharme devāpinā samam
11,023.017c śayānaṃ vīraśayane paśya śūraniṣevite
11,023.018a karṇinālīkanārācair āstīrya śayanottamam
11,023.018c āviśya śete bhagavān skandaḥ śaravaṇaṃ yathā
11,023.019a atūlapūrṇaṃ gāṅgeyas tribhir bāṇaiḥ samanvitam
11,023.019c upadhāyopadhānāgryaṃ dattaṃ gāṇḍīvadhanvanā
11,023.020a pālayānaḥ pituḥ śāstram ūrdhvaretā mahāyaśāḥ
11,023.020c eṣa śāṃtanavaḥ śete mādhavāpratimo yudhi
11,023.021a dharmātmā tāta dharmajñaḥ pāraṃparyeṇa nirṇaye
11,023.021c amartya iva martyaḥ sann eṣa prāṇān adhārayat
11,023.022a nāsti yuddhe kṛtī kaś cin na vidvān na parākramī
11,023.022c yatra śāṃtanavo bhīṣmaḥ śete 'dya nihataḥ paraiḥ
11,023.023a svayam etena śūreṇa pṛcchyamānena pāṇḍavaiḥ
11,023.023c dharmajñenāhave mṛtyur ākhyātaḥ satyavādinā
11,023.024a pranaṣṭaḥ kuruvaṃśaś ca punar yena samuddhṛtaḥ
11,023.024c sa gataḥ kurubhiḥ sārdhaṃ mahābuddhiḥ parābhavam
11,023.025a dharmeṣu kuravaḥ kaṃ nu pariprakṣyanti mādhava
11,023.025c gate devavrate svargaṃ devakalpe nararṣabhe
11,023.026a arjunasya vinetāram ācāryaṃ sātyakes tathā
11,023.026c taṃ paśya patitaṃ droṇaṃ kurūṇāṃ gurusattamam
11,023.027a astraṃ caturvidhaṃ veda yathaiva tridaśeśvaraḥ
11,023.027c bhārgavo vā mahāvīryas tathā droṇo 'pi mādhava
11,023.028a yasya prasādād bībhatsuḥ pāṇḍavaḥ karma duṣkaram
11,023.028c cakāra sa hataḥ śete nainam astrāṇy apālayan
11,023.029a yaṃ purodhāya kurava āhvayanti sma pāṇḍavān
11,023.029c so 'yaṃ śastrabhṛtāṃ śreṣṭho droṇaḥ śastraiḥ pṛthak kṛtaḥ
11,023.030a yasya nirdahataḥ senāṃ gatir agner ivābhavat
11,023.030c sa bhūmau nihataḥ śete śāntārcir iva pāvakaḥ
11,023.031a dhanur muṣṭir aśīrṇaś ca hastāvāpaś ca mādhava
11,023.031c droṇasya nihatasyāpi dṛśyate jīvato yathā
11,023.032a vedā yasmāc ca catvāraḥ sarvāstrāṇi ca keśava
11,023.032c anapetāni vai śūrād yathaivādau prajāpateḥ
11,023.033a vandanārhāv imau tasya bandibhir vanditau śubhau
11,023.033c gomāyavo vikarṣanti pādau śiṣyaśatārcitau
11,023.034a droṇaṃ drupadaputreṇa nihataṃ madhusūdana
11,023.034c kṛpī kṛpaṇam anvāste duḥkhopahatacetanā
11,023.035a tāṃ paśya rudatīm ārtāṃ muktakeśīm adhomukhīm
11,023.035c hataṃ patim upāsantīṃ droṇaṃ śastrabhṛtāṃ varam
11,023.036a bāṇair bhinnatanutrāṇaṃ dhṛṣṭadyumnena keśava
11,023.036c upāste vai mṛdhe droṇaṃ jaṭilā brahmacāriṇī
11,023.037a pretakṛtye ca yatate kṛpī kṛpaṇam āturā
11,023.037c hatasya samare bhartuḥ sukumārī yaśasvinī
11,023.038a agnīn āhṛtya vidhivac citāṃ prajvālya sarvaśaḥ
11,023.038c droṇam ādhāya gāyanti trīṇi sāmāni sāmagāḥ
11,023.039a kiranti ca citām ete jaṭilā brahmacāriṇaḥ
11,023.039c dhanurbhiḥ śaktibhiś caiva rathanīḍaiś ca mādhava
11,023.040a śastraiś ca vividhair anyair dhakṣyante bhūritejasam
11,023.040c ta ete droṇam ādhāya śaṃsanti ca rudanti ca
11,023.041a sāmabhis tribhir antaḥsthair anuśaṃsanti cāpare
11,023.041c agnāv agnim ivādhāya droṇaṃ hutvā hutāśane
11,023.042a gacchanty abhimukhā gaṅgāṃ droṇaśiṣyā dvijātayaḥ
11,023.042c apasavyāṃ citiṃ kṛtvā puraskṛtya kṛpīṃ tadā
11,024.001 gāndhāry uvāca
11,024.001a somadattasutaṃ paśya yuyudhānena pātitam
11,024.001c vitudyamānaṃ vihagair bahubhir mādhavāntike
11,024.002a putraśokābhisaṃtaptaḥ somadatto janārdana
11,024.002c yuyudhānaṃ maheṣvāsaṃ garhayann iva dṛśyate
11,024.003a asau tu bhūriśravaso mātā śokapariplutā
11,024.003c āśvāsayati bhartāraṃ somadattam aninditā
11,024.004a diṣṭyā nedaṃ mahārāja dāruṇaṃ bharatakṣayam
11,024.004c kurusaṃkrandanaṃ ghoraṃ yugāntam anupaśyasi
11,024.005a diṣṭyā yūpadhvajaṃ vīraṃ putraṃ bhūrisahasradam
11,024.005c anekakratuyajvānaṃ nihataṃ nādya paśyasi
11,024.006a diṣṭyā snuṣāṇām ākrande ghoraṃ vilapitaṃ bahu
11,024.006c na śṛṇoṣi mahārāja sārasīnām ivārṇave
11,024.007a ekavastrānusaṃvītāḥ prakīrṇāsitamūrdhajāḥ
11,024.007c snuṣās te paridhāvanti hatāpatyā hateśvarāḥ
11,024.008a śvāpadair bhakṣyamāṇaṃ tvam aho diṣṭyā na paśyasi
11,024.008c chinnabāhuṃ naravyāghram arjunena nipātitam
11,024.009a śalaṃ vinihataṃ saṃkhye bhūriśravasam eva ca
11,024.009c snuṣāś ca vidhavāḥ sarvā diṣṭyā nādyeha paśyasi
11,024.010a diṣṭyā tat kāñcanaṃ chatraṃ yūpaketor mahātmanaḥ
11,024.010c vinikīrṇaṃ rathopasthe saumadatter na paśyasi
11,024.011a amūs tu bhūriśravaso bhāryāḥ sātyakinā hatam
11,024.011c parivāryānuśocanti bhartāram asitekṣaṇāḥ
11,024.012a etā vilapya bahulaṃ bhartṛśokena karśitāḥ
11,024.012c patanty abhimukhā bhūmau kṛpaṇaṃ bata keśava
11,024.013a bībhatsur atibībhatsaṃ karmedam akarot katham
11,024.013c pramattasya yad acchaitsīd bāhuṃ śūrasya yajvanaḥ
11,024.014a tataḥ pāpataraṃ karma kṛtavān api sātyakiḥ
11,024.014c yasmāt prāyopaviṣṭasya prāhārṣīt saṃśitātmanaḥ
11,024.015a eko dvābhyāṃ hataḥ śeṣe tvam adharmeṇa dhārmikaḥ
11,024.015b*0060_01 kiṃ nu vakṣyati vai satsu goṣṭhīṣu ca sabhāsu ca
11,024.015b*0060_02 apuṇyam ayaśasyaṃ ca karmedaṃ sātyakiḥ svayam
11,024.015c iti yūpadhvajasyaitāḥ striyaḥ krośanti mādhava
11,024.016a bhāryā yūpadhvajasyaiṣā karasaṃmitamadhyamā
11,024.016c kṛtvotsaṅge bhujaṃ bhartuḥ kṛpaṇaṃ paryadevayat
11,024.017a ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ
11,024.017c nābhyūrujaghanasparśī nīvīvisraṃsanaḥ karaḥ
11,024.017d*0061_01 ayaṃ sa hantā śatrūṇāṃ mitrāṇām abhayapradaḥ
11,024.017d*0061_02 pradātā gosahasrāṇāṃ kṣatriyāntakaraḥ karaḥ
11,024.018a vāsudevasya sāṃnidhye pārthenākliṣṭakarmaṇā
11,024.018c yudhyataḥ samare 'nyena pramattasya nipātitaḥ
11,024.019a kiṃ nu vakṣyasi saṃsatsu kathāsu ca janārdana
11,024.019c arjunasya mahat karma svayaṃ vā sa kirīṭavān
11,024.020a ity evaṃ garhayitvaiṣā tūṣṇīm āste varāṅganā
11,024.020c tām etām anuśocanti sapatnyaḥ svām iva snuṣām
11,024.021a gāndhārarājaḥ śakunir balavān satyavikramaḥ
11,024.021c nihataḥ sahadevena bhāgineyena mātulaḥ
11,024.022a yaḥ purā hemadaṇḍābhyāṃ vyajanābhyāṃ sma vījyate
11,024.022c sa eṣa pakṣibhiḥ pakṣaiḥ śayāna upavījyate
11,024.023a yaḥ sma rūpāṇi kurute śataśo 'tha sahasraśaḥ
11,024.023c tasya māyāvino māyā dagdhāḥ pāṇḍavatejasā
11,024.024a māyayā nikṛtiprajño jitavān yo yudhiṣṭhiram
11,024.024c sabhāyāṃ vipulaṃ rājyaṃ sa punar jīvitaṃ jitaḥ
11,024.025a śakuntāḥ śakuniṃ kṛṣṇa samantāt paryupāsate
11,024.025c kitavaṃ mama putrāṇāṃ vināśāyopaśikṣitam
11,024.026a etenaitan mahad vairaṃ prasaktaṃ pāṇḍavaiḥ saha
11,024.026c vadhāya mama putrāṇām ātmanaḥ sagaṇasya ca
11,024.027a yathaiva mama putrāṇāṃ lokāḥ śastrajitāḥ prabho
11,024.027c evam asyāpi durbuddher lokāḥ śastreṇa vai jitāḥ
11,024.028a kathaṃ ca nāyaṃ tatrāpi putrān me bhrātṛbhiḥ saha
11,024.028c virodhayed ṛjuprajñān anṛjur madhusūdana
11,024.028d*0062_01 śokārtā yat svasā kṛṣṇā kṛpaṇaṃ paryupāsate
11,024.028d*0062_02 vināśaṃ kāṅkṣatī nityaṃ putrāṇāṃ krudhyatī mama
11,025.001 gāndhāry uvāca
11,025.001a kāmbojaṃ paśya durdharṣaṃ kāmbojāstaraṇocitam
11,025.001c śayānam ṛṣabhaskandhaṃ hataṃ pāṃsuśu mādhava
11,025.002a yasya kṣatajasaṃdigdhau bāhū candanarūṣitau
11,025.002c avekṣya kṛpaṇaṃ bhāryā vilapaty atiduḥkhitā
11,025.003a imau tau parighaprakhyau bāhū śubhatalāṅgulī
11,025.003c yayor vivaram āpannāṃ na ratir māṃ purājahat
11,025.004a kāṃ gatiṃ nu gamiṣyāmi tvayā hīnā janeśvara
11,025.004c dūrabandhur anātheva atīva madhurasvarā
11,025.005a ātape klāmyamānānāṃ vividhānām iva srajām
11,025.005c klāntānām api nārīṇāṃ na śrīr jahati vai tanum
11,025.006a śayānam abhitaḥ śūraṃ kāliṅgaṃ madhusūdana
11,025.006c paśya dīptāṅgadayugapratibaddhamahābhujam
11,025.007a māgadhānām adhipatiṃ jayatsenaṃ janārdana
11,025.007c parivārya praruditā māgadhyaḥ paśya yoṣitaḥ
11,025.008a āsām āyatanetrāṇāṃ susvarāṇāṃ janārdana
11,025.008c manaḥśrutiharo nādo mano mohayatīva me
11,025.009a prakīrṇasarvābharaṇā rudantyaḥ śokakarśitāḥ
11,025.009c svāstīrṇaśayanopetā māgadhyaḥ śerate bhuvi
11,025.010a kosalānām adhipatiṃ rājaputraṃ bṛhadbalam
11,025.010c bhartāraṃ parivāryaitāḥ pṛthak praruditāḥ striyaḥ
11,025.011a asya gātragatān bāṇān kārṣṇibāhubalārpitān
11,025.011c uddharanty asukhāviṣṭā mūrchamānāḥ punaḥ punaḥ
11,025.012a āsāṃ sarvānavadyānām ātapena pariśramāt
11,025.012c pramlānanalinābhāni bhānti vaktrāṇi mādhava
11,025.013a droṇena nihatāḥ śūrāḥ śerate rucirāṅgadāḥ
11,025.013b*0063_01 dhṛṣṭadyumnasutāḥ sarve śiśavo hemamālinaḥ
11,025.013b*0063_02 rathāgnyagāraṃ cāpārciṃ śaraśaktigadendhanam
11,025.013b*0063_03 droṇam āsādya nirdagdhāḥ śalabhā iva pāvakam
11,025.013b*0063_04 tathaiva nihatāḥ śūrāḥ śerate rucirāṅgadāḥ
11,025.013c droṇenābhimukhāḥ sarve bhrātaraḥ pañca kekayāḥ
11,025.014a taptakāñcanavarmāṇas tāmradhvajarathasrajaḥ
11,025.014c bhāsayanti mahīṃ bhāsā jvalitā iva pāvakāḥ
11,025.015a droṇena drupadaṃ saṃkhye paśya mādhava pātitam
11,025.015c mahādvipam ivāraṇye siṃhena mahatā hatam
11,025.016a pāñcālarājño vipulaṃ puṇḍarīkākṣa pāṇḍuram
11,025.016c ātapatraṃ samābhāti śaradīva divākaraḥ
11,025.017a etās tu drupadaṃ vṛddhaṃ snuṣā bhāryāś ca duḥkhitāḥ
11,025.017c dagdhvā gacchanti pāñcālyaṃ rājānam apasavyataḥ
11,025.018a dhṛṣṭaketuṃ maheṣvāsaṃ cedipuṃgavam aṅganāḥ
11,025.018c droṇena nihataṃ śūraṃ haranti hṛtacetasaḥ
11,025.019a droṇāstram abhihatyaiṣa vimarde madhusūdana
11,025.019b*0064_01 evaṃ mām iha putrasya putraḥ pitaram anvagāt
11,025.019c maheṣvāso hataḥ śete nadyā hṛta iva drumaḥ
11,025.020a eṣa cedipatiḥ śūro dhṛṣṭaketur mahārathaḥ
11,025.020c śete vinihataḥ saṃkhye hatvā śatrūn sahasraśaḥ
11,025.021a vitudyamānaṃ vihagais taṃ bhāryāḥ pratyupasthitāḥ
11,025.021c cedirājaṃ hṛṣīkeśa hataṃ sabalabāndhavam
11,025.022a dāśārhīputrajaṃ vīraṃ śayānaṃ satyavikramam
11,025.022c āropyāṅke rudanty etāś cedirājavarāṅganāḥ
11,025.023a asya putraṃ hṛṣīkeśa suvaktraṃ cārukuṇḍalam
11,025.023c droṇena samare paśya nikṛttaṃ bahudhā śaraiḥ
11,025.024a pitaraṃ nūnam ājisthaṃ yudhyamānaṃ paraiḥ saha
11,025.024c nājahāt pṛṣṭhato vīram adyāpi madhusūdana
11,025.025a evaṃ mamāpi putrasya putraḥ pitaram anvagāt
11,025.025c duryodhanaṃ mahābāho lakṣmaṇaḥ paravīrahā
11,025.026a vindānuvindāv āvantyau patitau paśya mādhava
11,025.026c himānte puṣpitau śālau marutā galitāv iva
11,025.027a kāñcanāṅgadavarmāṇau bāṇakhaḍgadhanurdharau
11,025.027c ṛṣabhapratirūpākṣau śayānau vimalasrajau
11,025.028a avadhyāḥ pāṇḍavāḥ kṛṣṇa sarva eva tvayā saha
11,025.028c ye muktā droṇabhīṣmābhyāṃ karṇād vaikartanāt kṛpāt
11,025.029a duryodhanād droṇasutāt saindhavāc ca mahārathāt
11,025.029c somadattād vikarṇāc ca śūrāc ca kṛtavarmaṇaḥ
11,025.029e ye hanyuḥ śastravegena devān api nararṣabhāḥ
11,025.030a ta ime nihatāḥ saṃkhye paśya kālasya paryayam
11,025.030c nātibhāro 'sti daivasya dhruvaṃ mādhava kaś cana
11,025.030e yad ime nihatāḥ śūrāḥ kṣatriyaiḥ kṣatriyarṣabhāḥ
11,025.030f*0065_01 śūrāś ca kṛtavidyāś ca mama putrā manasvinaḥ
11,025.031a tadaiva nihatāḥ kṛṣṇa mama putrās tarasvinaḥ
11,025.031c yadaivākṛtakāmas tvam upaplavyaṃ gataḥ punaḥ
11,025.032a śaṃtanoś caiva putreṇa prājñena vidureṇa ca
11,025.032c tadaivoktāsmi mā snehaṃ kuruṣvātmasuteṣv iti
11,025.033a tayor na darśanaṃ tāta mithyā bhavitum arhati
11,025.033c acireṇaiva me putrā bhasmībhūtā janārdana
11,025.034 vaiśaṃpāyana uvāca
11,025.034a ity uktvā nyapatad bhūmau gāndhārī śokakarśitā
11,025.034c duḥkhopahatavijñānā dhairyam utsṛjya bhārata
11,025.035a tataḥ kopaparītāṅgī putraśokapariplutā
11,025.035c jagāma śauriṃ doṣeṇa gāndhārī vyathitendriyā
11,025.036 gāndhāry uvāca
11,025.036a pāṇḍavā dhārtarāṣṭrāś ca drugdhāḥ kṛṣṇa parasparam
11,025.036c upekṣitā vinaśyantas tvayā kasmāj janārdana
11,025.037a śaktena bahubhṛtyena vipule tiṣṭhatā bale
11,025.037c ubhayatra samarthena śrutavākyena caiva ha
11,025.038a icchatopekṣito nāśaḥ kurūṇāṃ madhusūdana
11,025.038c yasmāt tvayā mahābāho phalaṃ tasmād avāpnuhi
11,025.039a patiśuśrūṣayā yan me tapaḥ kiṃ cid upārjitam
11,025.039c tena tvāṃ duravāpātmañ śapsye cakragadādhara
11,025.040a yasmāt parasparaṃ ghnanto jñātayaḥ kurupāṇḍavāḥ
11,025.040c upekṣitās te govinda tasmāj jñātīn vadhiṣyasi
11,025.041a tvam apy upasthite varṣe ṣaṭtriṃśe madhusūdana
11,025.041c hatajñātir hatāmātyo hataputro vanecaraḥ
11,025.041d*0066_01 anāthavad avijñāto lokeṣv anabhilakṣitaḥ
11,025.041e kutsitenābhyupāyena nidhanaṃ samavāpsyasi
11,025.042a tavāpy evaṃ hatasutā nihatajñātibāndhavāḥ
11,025.042c striyaḥ paripatiṣyanti yathaitā bharatastriyaḥ
11,025.043 vaiśaṃpāyana uvāca
11,025.043a tac chrutvā vacanaṃ ghoraṃ vāsudevo mahāmanāḥ
11,025.043c uvāca devīṃ gāndhārīm īṣad abhyutsmayann iva
11,025.044a saṃhartā vṛṣṇicakrasya nānyo mad vidyate śubhe
11,025.044c jāne 'ham etad apy evaṃ cīrṇaṃ carasi kṣatriye
11,025.044d*0067_01 daivād eva vinaśyanti vṛṣṇayo nātra saṃśayaḥ
11,025.045a avadhyās te narair anyair api vā devadānavaiḥ
11,025.045c parasparakṛtaṃ nāśam ataḥ prāpsyanti yādavāḥ
11,025.046a ity uktavati dāśārhe pāṇḍavās trastacetasaḥ
11,025.046c babhūvur bhṛśasaṃvignā nirāśāś cāpi jīvite
11,026.001 vāsudeva uvāca
11,026.001a uttiṣṭhottiṣṭha gāndhāri mā ca śoke manaḥ kṛthāḥ
11,026.001c tavaiva hy aparādhena kuravo nidhanaṃ gatāḥ
11,026.002a yā tvaṃ putraṃ durātmānam īrṣum atyantamāninam
11,026.002c duryodhanaṃ puraskṛtya duṣkṛtaṃ sādhu manyase
11,026.003a niṣṭhuraṃ vairaparuṣaṃ vṛddhānāṃ śāsanātigam
11,026.003c katham ātmakṛtaṃ doṣaṃ mayy ādhātum ihecchasi
11,026.004a mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītam anuśocati
11,026.004c duḥkhena labhate duḥkhaṃ dvāv anarthau prapadyate
11,026.005a taporthīyaṃ brāhmaṇī dhatta garbhaṃ; gaur voḍhāraṃ dhāvitāraṃ turaṃgī
11,026.005c śūdrā dāsaṃ paśupālaṃ tu vaiśyā; vadhārthīyaṃ tvadvidhā rājaputrī
11,026.006 vaiśaṃpāyana uvāca
11,026.006a tac chrutvā vāsudevasya punaruktaṃ vaco 'priyam
11,026.006c tūṣṇīṃ babhūva gāndhārī śokavyākulalocanā
11,026.007a dhṛtarāṣṭras tu rājarṣir nigṛhyābuddhijaṃ tamaḥ
11,026.007c paryapṛcchata dharmātmā dharmarājaṃ yudhiṣṭhiram
11,026.008a jīvatāṃ parimāṇajñaḥ sainyānām asi pāṇḍava
11,026.008c hatānāṃ yadi jānīṣe parimāṇaṃ vadasva me
11,026.009 yudhiṣṭhira uvāca
11,026.009a daśāyutānām ayutaṃ sahasrāṇi ca viṃśatiḥ
11,026.009c koṭyaḥ ṣaṣṭiś ca ṣaṭ caiva ye 'smin rājamṛdhe hatāḥ
11,026.010a alakṣyāṇāṃ tu vīrāṇāṃ sahasrāṇi caturdaśa
11,026.010c daśa cānyāni rājendra śataṃ ṣaṣṭiś ca pañca ca
11,026.011 dhṛtarāṣṭra uvāca
11,026.011a yudhiṣṭhira gatiṃ kāṃ te gatāḥ puruṣasattamāḥ
11,026.011b*0068_01 keṣu keṣu ca lokeṣu gatā hy ete narottamāḥ
11,026.011b*0068_02 yudhyamānā hatāḥ saṃkhye ye caivātrāparāṅmukhāḥ
11,026.011c ācakṣva me mahābāho sarvajño hy asi me mataḥ
11,026.012 yudhiṣṭhira uvāca
11,026.012a yair hutāni śarīrāṇi hṛṣṭaiḥ paramasaṃyuge
11,026.012c devarājasamāṃl lokān gatās te satyavikramāḥ
11,026.013a ye tv ahṛṣṭena manasā martavyam iti bhārata
11,026.013c yudhyamānā hatāḥ saṃkhye te gandharvaiḥ samāgatāḥ
11,026.014a ye tu saṃgrāmabhūmiṣṭhā yācamānāḥ parāṅmukhāḥ
11,026.014c śastreṇa nidhanaṃ prāptā gatās te guhyakān prati
11,026.014d*0069_01 kṣatradharmeṇa nihatās te gatāḥ paramāṃ gatim
11,026.015a pīḍyamānāḥ parair ye tu hīyamānā nirāyudhāḥ
11,026.015c hrīniṣedhā mahātmānaḥ parān abhimukhā raṇe
11,026.016a chidyamānāḥ śitaiḥ śastraiḥ kṣatradharmaparāyaṇāḥ
11,026.016c gatās te brahmasadanaṃ hatā vīrāḥ suvarcasaḥ
11,026.017a ye tatra nihatā rājann antar āyodhanaṃ prati
11,026.017c yathā kathaṃ cit te rājan saṃprāptā uttarān kurūn
11,026.018 dhṛtarāṣṭra uvāca
11,026.018a kena jñānabalenaivaṃ putra paśyasi siddhavat
11,026.018c tan me vada mahābāho śrotavyaṃ yadi vai mayā
11,026.019 yudhiṣṭhira uvāca
11,026.019a nideśād bhavataḥ pūrvaṃ vane vicaratā mayā
11,026.019c tīrthayātrāprasaṅgena saṃprāpto 'yam anugrahaḥ
11,026.020a devarṣir lomaśo dṛṣṭas tataḥ prāpto 'smy anusmṛtim
11,026.020c divyaṃ cakṣur api prāptaṃ jñānayogena vai purā
11,026.021 dhṛtarāṣṭra uvāca
11,026.021a ye 'trānāthā janasyāsya sanāthā ye ca bhārata
11,026.021c kaccit teṣāṃ śarīrāṇi dhakṣyanti vidhipūrvakam
11,026.022a na yeṣāṃ santi kartāro na ca ye 'trāhitāgnayaḥ
11,026.022c vayaṃ ca kasya kuryāmo bahutvāt tāta karmaṇaḥ
11,026.023a yān suparṇāś ca gṛdhrāś ca vikarṣanti tatas tataḥ
11,026.023c teṣāṃ tu karmaṇā lokā bhaviṣyanti yudhiṣṭhira
11,026.024 vaiśaṃpāyana uvāca
11,026.024a evam ukto mahāprājñaḥ kuntīputro yudhiṣṭhiraḥ
11,026.024c ādideśa sudharmāṇaṃ dhaumyaṃ sūtaṃ ca saṃjayam
11,026.025a viduraṃ ca mahābuddhiṃ yuyutsuṃ caiva kauravam
11,026.025c indrasenamukhāṃś caiva bhṛtyān sūtāṃś ca sarvaśaḥ
11,026.026a bhavantaḥ kārayantv eṣāṃ pretakāryāṇi sarvaśaḥ
11,026.026c yathā cānāthavat kiṃ cic charīraṃ na vinaśyati
11,026.027a śāsanād dharmarājasya kṣattā sūtaś ca saṃjayaḥ
11,026.027c sudharmā dhaumyasahita indrasenādayas tathā
11,026.028a candanāgurukāṣṭhāni tathā kālīyakāny uta
11,026.028c ghṛtaṃ tailaṃ ca gandhāṃś ca kṣaumāṇi vasanāni ca
11,026.029a samāhṛtya mahārhāṇi dārūṇāṃ caiva saṃcayān
11,026.029c rathāṃś ca mṛditāṃs tatra nānāpraharaṇāni ca
11,026.030a citāḥ kṛtvā prayatnena yathāmukhyān narādhipān
11,026.030c dāhayām āsur avyagrā vidhidṛṣṭena karmaṇā
11,026.031a duryodhanaṃ ca rājānaṃ bhrātṝṃś cāsya śatādhikān
11,026.031c śalyaṃ śalaṃ ca rājānaṃ bhūriśravasam eva ca
11,026.032a jayadrathaṃ ca rājānam abhimanyuṃ ca bhārata
11,026.032c dauḥśāsaniṃ lakṣmaṇaṃ ca dhṛṣṭaketuṃ ca pārthivam
11,026.033a bṛhantaṃ somadattaṃ ca sṛñjayāṃś ca śatādhikān
11,026.033c rājānaṃ kṣemadhanvānaṃ virāṭadrupadau tathā
11,026.034a śikhaṇḍinaṃ ca pāñcālyaṃ dhṛṣṭadyumnaṃ ca pārṣatam
11,026.034c yudhāmanyuṃ ca vikrāntam uttamaujasam eva ca
11,026.035a kausalyaṃ draupadeyāṃś ca śakuniṃ cāpi saubalam
11,026.035c acalaṃ vṛṣakaṃ caiva bhagadattaṃ ca pārthivam
11,026.036a karṇaṃ vaikartanaṃ caiva sahaputram amarṣaṇam
11,026.036c kekayāṃś ca maheṣvāsāṃs trigartāṃś ca mahārathān
11,026.037a ghaṭotkacaṃ rākṣasendraṃ bakabhrātaram eva ca
11,026.037c alambusaṃ ca rājānaṃ jalasaṃdhaṃ ca pārthivam
11,026.038a anyāṃś ca pārthivān rājañ śataśo 'tha sahasraśaḥ
11,026.038b*0070_01 citāḥ kṛtvā maheṣvāsān sarvān etān yathāvidhi
11,026.038c ghṛtadhārāhutair dīptaiḥ pāvakaiḥ samadāhayan
11,026.039a pitṛmedhāś ca keṣāṃ cid avartanta mahātmanām
11,026.039c sāmabhiś cāpy agāyanta te 'nvaśocyanta cāparaiḥ
11,026.040a sāmnām ṛcāṃ ca nādena strīṇāṃ ca ruditasvanaiḥ
11,026.040c kaśmalaṃ sarvabhūtānāṃ niśāyāṃ samapadyata
11,026.041a te vidhūmāḥ pradīptāś ca dīpyamānāś ca pāvakāḥ
11,026.041c nabhasīvānvadṛśyanta grahās tanvabhrasaṃvṛtāḥ
11,026.042a ye cāpy anāthās tatrāsan nānādeśasamāgatāḥ
11,026.042c tāṃś ca sarvān samānāyya rāśīn kṛtvā sahasraśaḥ
11,026.043a citvā dārubhir avyagraḥ prabhūtaiḥ snehatāpitaiḥ
11,026.043c dāhayām āsa viduro dharmarājasya śāsanāt
11,026.044a kārayitvā kriyās teṣāṃ kururājo yudhiṣṭhiraḥ
11,026.044c dhṛtarāṣṭraṃ puraskṛtya gaṅgām abhimukho 'gamat
11,027.001 vaiśaṃpāyana uvāca
11,027.001a te samāsādya gaṅgāṃ tu śivāṃ puṇyajanocitām
11,027.001c hradinīṃ vaprasaṃpannāṃ mahānūpāṃ mahāvanām
11,027.002a bhūṣaṇāny uttarīyāṇi veṣṭanāny avamucya ca
11,027.002b*0071_01 kavacāni vicitrāṇi gaṅgām avajagāhire
11,027.002c tataḥ pitṝṇāṃ pautrāṇāṃ bhrātṝṇāṃ svajanasya ca
11,027.003a putrāṇām āryakāṇāṃ ca patīnāṃ ca kurustriyaḥ
11,027.003c udakaṃ cakrire sarvā rudantyo bhṛśaduḥkhitāḥ
11,027.003e suhṛdāṃ cāpi dharmajñāḥ pracakruḥ salilakriyāḥ
11,027.004a udake kriyamāṇe tu vīrāṇāṃ vīrapatnibhiḥ
11,027.004c sūpatīrthābhavad gaṅgā bhūyo viprasasāra ca
11,027.005a tan mahodadhisaṃkāśaṃ nirānandam anutsavam
11,027.005c vīrapatnībhir ākīrṇaṃ gaṅgātīram aśobhata
11,027.006a tataḥ kuntī mahārāja sahasā śokakarśitā
11,027.006c rudatī mandayā vācā putrān vacanam abravīt
11,027.007a yaḥ sa śūro maheṣvāso rathayūthapayūthapaḥ
11,027.007c arjunena hataḥ saṃkhye vīralakṣaṇalakṣitaḥ
11,027.008a yaṃ sūtaputraṃ manyadhvaṃ rādheyam iti pāṇḍavāḥ
11,027.008c yo vyarājac camūmadhye divākara iva prabhuḥ
11,027.009a pratyayudhyata yaḥ sarvān purā vaḥ sapadānugān
11,027.009c duryodhanabalaṃ sarvaṃ yaḥ prakarṣan vyarocata
11,027.009d*0072_01 yaḥ sa vīro maheṣvāso mahābalaparākramaḥ
11,027.010a yasya nāsti samo vīrye pṛthivyām api kaś cana
11,027.010b*0073_01 yo 'vṛṇīta yaśaḥ śūraḥ prāṇair api sadā bhuvi
11,027.010c satyasaṃdhasya śūrasya saṃgrāmeṣv apalāyinaḥ
11,027.011a kurudhvam udakaṃ tasya bhrātur akliṣṭakarmaṇaḥ
11,027.011c sa hi vaḥ pūrvajo bhrātā bhāskarān mayy ajāyata
11,027.011e kuṇḍalī kavacī śūro divākarasamaprabhaḥ
11,027.011f*0074_01 dātāniśaṃ brāhmaṇānāṃ pūjakaḥ śīlarakṣakaḥ
11,027.011f*0074_02 kṛtajñaḥ satyavādī ca mahārathamahārathaḥ
11,027.011f*0074_03 abhimānī vinītātmā sundaraḥ priyadarśanaḥ
11,027.011f*0074_04 ekapatnīrataḥ śrīmān nityam ūrjitaśāsanaḥ
11,027.011f*0074_05 rājā sarvasya rāṣṭrasya duryodhanahite rataḥ
11,027.011f*0074_06 mama priyakaro nityaṃ putrāṇāṃ rakṣakaś ca ha
11,027.012a śrutvā tu pāṇḍavāḥ sarve mātur vacanam apriyam
11,027.012c karṇam evānuśocanta bhūyaś cārtatarābhavan
11,027.013a tataḥ sa puruṣavyāghraḥ kuntīputro yudhiṣṭhiraḥ
11,027.013c uvāca mātaraṃ vīro niḥśvasann iva pannagaḥ
11,027.013d*0075_01 yaḥ śarormir dhvajāvarto mahābhujamahāgrahaḥ
11,027.013d*0075_02 talaśabdapraṇudito mahārathamahāhradaḥ
11,027.014a yasyeṣupātam āsādya nānyas tiṣṭhed dhanaṃjayāt
11,027.014c kathaṃ putro bhavatyāṃ sa devagarbhaḥ purābhavat
11,027.015a yasya bāhupratāpena tāpitāḥ sarvato vayam
11,027.015c tam agnim iva vastreṇa kathaṃ chāditavaty asi
11,027.015e yasya bāhubalaṃ ghoraṃ dhārtarāṣṭrair upāsitam
11,027.015f*0076_01 upāsitaṃ yathāsmābhir balaṃ gāṇḍīvadhanvanaḥ
11,027.015f*0076_02 bhūmipānāṃ ca sarveṣāṃ balaṃ balavatāṃ varaḥ
11,027.016a nānyaḥ kuntīsutāt karṇād agṛhṇād rathināṃ rathī
11,027.016c sa naḥ prathamajo bhrātā sarvaśastrabhṛtāṃ varaḥ
11,027.016e asūta taṃ bhavaty agre katham adbhutavikramam
11,027.017a aho bhavatyā mantrasya pidhānena vayaṃ hatāḥ
11,027.017c nidhanena hi karṇasya pīḍitāḥ sma sabāndhavāḥ
11,027.018a abhimanyor vināśena draupadeyavadhena ca
11,027.018c pāñcālānāṃ ca nāśena kurūṇāṃ patanena ca
11,027.019a tataḥ śataguṇaṃ duḥkham idaṃ mām aspṛśad bhṛśam
11,027.019c karṇam evānuśocan hi dahyāmy agnāv ivāhitaḥ
11,027.019d*0077_01 karṇārjunasahāyo 'haṃ jayeyam api vāsavam
11,027.020a na hi sma kiṃ cid aprāpyaṃ bhaved api divi sthitam
11,027.020c na ca sma vaiśasaṃ ghoraṃ kauravāntakaraṃ bhavet
11,027.021a evaṃ vilapya bahulaṃ dharmarājo yudhiṣṭhiraḥ
11,027.021c vinadañ śanakai rājaṃś cakārāsyodakaṃ prabhuḥ
11,027.022a tato vineduḥ sahasā strīpuṃsās tatra sarvaśaḥ
11,027.022c abhito ye sthitās tatra tasminn udakakarmaṇi
11,027.023a tata ānāyayām āsa karṇasya saparicchadam
11,027.023c striyaḥ kurupatir dhīmān bhrātuḥ premṇā yudhiṣṭhiraḥ
11,027.024a sa tābhiḥ saha dharmātmā pretakṛtyam anantaram
11,027.024b*0078_01 aho bhavatyā mantrasya gopanena vayaṃ hatāḥ
11,027.024b*0078_02 pāpenāsau mayā jyeṣṭho bhrātājñānān nipātitaḥ
11,027.024b*0079_01 sarvaṃ cakāra karṇasya vidhivad bhūridakṣiṇam
11,027.024b*0079_02 sa rājā dhṛtarāṣṭraś ca kṛtvā jalam atandritaḥ
11,027.024b*0080_01 cakāra vidhivad dhīmān dharmarājo yudhiṣṭhiraḥ
11,027.024b*0080_02 pāpenāsau mayā śreṣṭho bhrātā jñātir nipātitaḥ
11,027.024b*0080_03 ato manasi yad guhyaṃ strīṇāṃ tan na bhaviṣyati
11,027.024c kṛtvottatāra gaṅgāyāḥ salilād ākulendriyaḥ
11,027.024d*0081_01 samuttatāra gaṅgāyā bhāryayā saha bhārata
11,027.024d*0082_01 bhrātṛbhiḥ sahitaḥ sarvair gaṅgātīram upāviśat
11,027.024d*0083_01 ya idaṃ śṛṇuyād dhīmāñ śraddhābhaktisamanvitaḥ
11,027.024d*0083_02 tasya nārāyaṇo devaḥ pradadāti samīhitam
11,027.024d*0083_03 mānasaṃ vācikaṃ caiva kāyikaṃ yac ca duṣkṛtam
11,027.024d*0083_04 purāṇajñaṃ pūjayitvā brahmahatyā vimucyate
11,027.024d*0083_05 putrapautraiḥ parivṛta iha loke sukhaṃ labhet
11,027.024d*0083_06 muktvā ca sakalāl lokān indraloke mahīyate