% Mahabharata: Striparvan % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % On the basis of the text entered by Muneo Tokunaga et al., % revised by John Smith, Cambridge, et al. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 11,001.000*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 11,001.000*0001_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् 11,001.001 जनमेजय उवाच 11,001.001a हते दुर्योधने चैव हते सैन्ये च सर्वशः 11,001.001c धृतराष्ट्रो महाराजः श्रुत्वा किम् अकरोन् मुने 11,001.002a तथैव कौरवो राजा धर्मपुत्रो महामनाः 11,001.002c कृपप्रभृतयश् चैव किम् अकुर्वत ते त्रयः 11,001.003a अश्वत्थाम्नः श्रुतं कर्म शापश् चान्योन्यकारितः 11,001.003c वृत्तान्तम् उत्तरं ब्रूहि यद् अभाषत संजयः 11,001.004 वैशंपायन उवाच 11,001.004a हते पुत्रशते दीनं छिन्नशाखम् इव द्रुमम् 11,001.004c पुत्रशोकाभिसंतप्तं धृतराष्ट्रं महीपतिम् 11,001.005a ध्यानमूकत्वम् आपन्नं चिन्तया समभिप्लुतम् 11,001.005c अभिगम्य महाप्राज्ञः संजयो वाक्यम् अब्रवीत् 11,001.006a किं शोचसि महाराज नास्ति शोके सहायता 11,001.006c अक्षौहिण्यो हताश् चाष्टौ दश चैव विशां पते 11,001.006e निर्जनेयं वसुमती शून्या संप्रति केवला 11,001.007a नानादिग्भ्यः समागम्य नानादेश्या नराधिपाः 11,001.007c सहितास् तव पुत्रेण सर्वे वै निधनं गताः 11,001.008a पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा 11,001.008c गुरूणां चानुपूर्व्येण प्रेतकार्याणि कारय 11,001.008d*0002_01 **** **** ये चान्ये ऽनुचरा हताः 11,001.008d*0002_02 प्रेतकार्याणि सर्वाणि कारयस्व नराधिप 11,001.009 वैशंपायन उवाच 11,001.009a तच् छ्रुत्वा करुणं वाक्यं पुत्रपौत्रवधार्दितः 11,001.009c पपात भुवि दुर्धर्षो वाताहत इव द्रुमः 11,001.010 धृतराष्ट्र उवाच 11,001.010a हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः 11,001.010c दुःखं नूनं भविष्यामि विचरन् पृथिवीम् इमाम् 11,001.011a किं नु बन्धुविहीनस्य जीवितेन ममाद्य वै 11,001.011c लूनपक्षस्य इव मे जराजीर्णस्य पक्षिणः 11,001.012a हृतराज्यो हतसुहृद् धतचक्षुश् च वै तथा 11,001.012c न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिर् इवांशुमान् 11,001.013a न कृतं सुहृदां वाक्यं जामदग्न्यस्य जल्पतः 11,001.013c नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च 11,001.014a सभामध्ये तु कृष्णेन यच् छ्रेयो ऽभिहितं मम 11,001.014c अलं वैरेण ते राजन् पुत्रः संगृह्यताम् इति 11,001.015a तच् च वाक्यम् अकृत्वाहं भृशं तप्यामि दुर्मतिः 11,001.015c न हि श्रोतास्मि भीष्मस्य धर्मयुक्तं प्रभाषितम् 11,001.016a दुर्योधनस्य च तथा वृषभस्येव नर्दतः 11,001.016c दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम् 11,001.016e द्रोणसूर्योपरागं च हृदयं मे विदीर्यते 11,001.017a न स्मराम्य् आत्मनः किं चित् पुरा संजय दुष्कृतम् 11,001.017c यस्येदं फलम् अद्येह मया मूढेन भुज्यते 11,001.018a नूनं ह्य् अपकृतं किं चिन् मया पूर्वेषु जन्मसु 11,001.018c येन मां दुःखभागेषु धाता कर्मसु युक्तवान् 11,001.019a परिणामश् च वयसः सर्वबन्धुक्षयश् च मे 11,001.019c सुहृन्मित्रविनाशश् च दैवयोगाद् उपागतः 11,001.019e को ऽन्यो ऽस्ति दुःखिततरो मया लोके पुमान् इह 11,001.020a तन् माम् अद्यैव पश्यन्तु पाण्डवाः संशितव्रतम् 11,001.020c विवृतं ब्रह्मलोकस्य दीर्घम् अध्वानम् आस्थितम् 11,001.021 वैशंपायन उवाच 11,001.021a तस्य लालप्यमानस्य बहुशोकं विचिन्वतः 11,001.021c शोकापहं नरेन्द्रस्य संजयो वाक्यम् अब्रवीत् 11,001.022a शोकं राजन् व्यपनुद श्रुतास् ते वेदनिश्चयाः 11,001.022c शास्त्रागमाश् च विविधा वृद्धेभ्यो नृपसत्तम 11,001.022e सृञ्जये पुत्रशोकार्ते यद् ऊचुर् मुनयः पुरा 11,001.023a तथा यौवनजं दर्पम् आस्थिते ते सुते नृप 11,001.023c न त्वया सुहृदां वाक्यं ब्रुवताम् अवधारितम् 11,001.023e स्वार्थश् च न कृतः कश् चिल् लुब्धेन फलगृद्धिना 11,001.023f*0003_01 असिनैवैकधारेण स्वबुद्ध्या तु विचेष्टितम् 11,001.023f*0003_02 प्रायशो ऽवृत्तसंपन्नाः सततं पर्युपासिताः 11,001.024a तव दुःशासनो मन्त्री राधेयश् च दुरात्मवान् 11,001.024c शकुनिश् चैव दुष्टात्मा चित्रसेनश् च दुर्मतिः 11,001.024e शल्यश् च येन वै सर्वं शल्यभूतं कृतं जगत् 11,001.025a कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च 11,001.025b*0004_01 द्रोणस्य च महाराज कृपस्य च शरद्वतः 11,001.025b*0004_02 कृष्णस्य च महाबाहो नारदस्य च धीमतः 11,001.025b*0004_03 ऋषीणां च तथान्येषां व्यासस्यामिततेजसः 11,001.025c न कृतं वचनं तेन तव पुत्रेण भारत 11,001.025d*0005_01 अल्पबुद्धिर् अहंकारी नित्यं युद्धम् इति ब्रुवन् 11,001.025d*0005_02 क्रूरो दुर्मर्षणो नित्यम् असंतुष्टश् च वीर्यवान् 11,001.025d*0005_03 श्रुतवान् असि मेधावी सत्यवांश् चैव नित्यदा 11,001.025d*0005_04 न मुह्यन्तीदृशाः सन्तो बुद्धिमन्तो भवादृशाः 11,001.026a न धर्मः सत्कृतः कश् चिन् नित्यं युद्धम् इति ब्रुवन् 11,001.026c क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः 11,001.027a मध्यस्थो हि त्वम् अप्य् आसीर् न क्षमं किं चिद् उक्तवान् 11,001.027c धूर् धरेण त्वया भारस् तुलया न समं धृतः 11,001.028a आदाव् एव मनुष्येण वर्तितव्यं यथा क्षमम् 11,001.028c यथा नातीतम् अर्थं वै पश्चात्तापेन युज्यते 11,001.029a पुत्रगृद्ध्या त्वया राजन् प्रियं तस्य चिकीर्षता 11,001.029c पश्चात्तापम् इदं प्राप्तं न त्वं शोचितुम् अर्हसि 11,001.030a मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति 11,001.030c स भ्रष्टो मधुलोभेन शोचत्य् एव यथा भवान् 11,001.031a अर्थान् न शोचन् प्राप्नोति न शोचन् विन्दते सुखम् 11,001.031c न शोचञ् श्रियम् आप्नोति न शोचन् विन्दते परम् 11,001.032a स्वयम् उत्पादयित्वाग्निं वस्त्रेण परिवेष्टयेत् 11,001.032c दह्यमानो मनस्तापं भजते न स पण्डितः 11,001.033a त्वयैव ससुतेनायं वाक्यवायुसमीरितः 11,001.033c लोभाज्येन च संसिक्तो ज्वलितः पार्थपावकः 11,001.034a तस्मिन् समिद्धे पतिताः शलभा इव ते सुताः 11,001.034c तान् केशवार्चिर् निर्दग्धान् न त्वं शोचितुम् अर्हसि 11,001.035a यच् चाश्रुपातकलिलं वदनं वहसे नृप 11,001.035c अशास्त्रदृष्टम् एतद् धि न प्रशंसन्ति पण्डिताः 11,001.036a विस्फुलिङ्गा इव ह्य् एतान् दहन्ति किल मानवान् 11,001.036c जहीहि मन्युं बुद्ध्या वै धारयात्मानम् आत्मना 11,001.037a एवम् आश्वासितस् तेन संजयेन महात्मना 11,001.037c विदुरो भूय एवाह बुद्धिपूर्वं परंतप 11,002.001 वैशंपायन उवाच 11,002.001a ततो ऽमृतसमैर् वाक्यैर् ह्लादयन् पुरुषर्षभम् 11,002.001c वैचित्रवीर्यं विदुरो यद् उवाच निबोध तत् 11,002.002 विदुर उवाच 11,002.002a उत्तिष्ठ राजन् किं शेषे धारयात्मानम् आत्मना 11,002.002c स्थिरजङ्गममर्त्यानां सर्वेषाम् एष निर्णयः 11,002.002d*0006_01 एषा वै सर्वसत्त्वानां लोकेश्वर परा गतिः 11,002.003a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 11,002.003c संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् 11,002.004a यदा शूरं च भीरुं च यमः कर्षति भारत 11,002.004c तत् किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ 11,002.005a अयुध्यमानो म्रियते युध्यमानश् च जीवति 11,002.005c कालं प्राप्य महाराज न कश् चिद् अतिवर्तते 11,002.005d*0007_01 अभावादीनि भूतानि भावमध्यानि भारत 11,002.005d*0007_02 अभावनिधनान्य् एव तत्र का परिदेवना 11,002.005d*0007_03 न शोचन् मृतम् अन्वेति न शोचन् म्रियते नरः 11,002.005d*0007_04 एवं सांसिद्धिके लोके किमर्थम् अनुशोचसि 11,002.005d*0007_05 कालः कर्षति भूतानि सर्वाणि विविधान्य् उत 11,002.005d*0007_06 न कालस्य प्रियः कश् चिन् न द्वेष्यः कुरुसत्तम 11,002.005d*0007_07 यथा वायुस् तृणाग्राणि संवर्तयति सर्वशः 11,002.005d*0007_08 तथा कालवशं यान्ति भूतानि भरतर्षभ 11,002.005d*0007_09 एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम् 11,002.005d*0007_10 यस्य कालः प्रयात्य् अग्रे तत्र का परिदेवना 11,002.006a न चाप्य् एतान् हतान् युद्धे राजञ् शोचितुम् अर्हसि 11,002.006c प्रमाणं यदि शास्त्राणि गतास् ते परमां गतिम् 11,002.007a सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः 11,002.007c सर्वे चाभिमुखाः क्षीणास् तत्र का परिदेवना 11,002.008a अदर्शनाद् आपतिताः पुनश् चादर्शनं गताः 11,002.008c न ते तव न तेषां त्वं तत्र का परिदेवना 11,002.009a हतो ऽपि लभते स्वर्गं हत्वा च लभते यशः 11,002.009c उभयं नो बहुगुणं नास्ति निष्फलता रणे 11,002.010a तेषां कामदुघांल् लोकान् इन्द्रः संकल्पयिष्यति 11,002.010c इन्द्रस्यातिथयो ह्य् एते भवन्ति पुरुषर्षभ 11,002.011a न यज्ञैर् दक्षिणावद्भिर् न तपोभिर् न विद्यया 11,002.011c स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः 11,002.011d*0008_01 शरीराग्निषु शूराणां जुहुवुस् ते शराहुतीः 11,002.011d*0008_02 हूयमान्ठशरांश् चैव सेहुस् तेजस्विनो मिथः 11,002.011d*0008_03 एवं राजंस् तवाचक्षे स्वर्ग्यं पन्थानम् उत्तमम् 11,002.011d*0008_04 न युद्धाद् अधिकं किं चित् क्षत्रियस्येह विद्यते 11,002.011d*0008_05 क्षत्रियास् ते महात्मानः शूराः समितिशोभनाः 11,002.011d*0008_06 आशिषः परमाः प्राप्ता न शोच्याः सर्व एव हि 11,002.011d*0008_07 आत्मानम् आत्मनाश्वास्य मा शुचः पुरुषर्षभ 11,002.011d*0008_08 नाद्य शोकाभिभूतस् त्वं कार्यम् उत्स्रष्टुम् अर्हसि 11,002.012a मातापितृसहस्राणि पुत्रदारशतानि च 11,002.012c संसारेष्व् अनुभूतानि कस्य ते कस्य वा वयम् 11,002.013a शोकस्थानसहस्राणि भयस्थानशतानि च 11,002.013c दिवसे दिवसे मूढम् आविशन्ति न पण्डितम् 11,002.014a न कालस्य प्रियः कश् चिन् न द्वेष्यः कुरुसत्तम 11,002.014c न मध्यस्थः क्व चित् कालः सर्वं कालः प्रकर्षति 11,002.014d*0009_01 कालः पचति भूतानि कालः संहरते प्रजाः 11,002.014d*0009_02 कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः 11,002.015a अनित्यं जीवितं रूपं यौवनं द्रव्यसंचयः 11,002.015c आरोग्यं प्रियसंवासो गृध्येद् एषु न पण्डितः 11,002.016a न जानपदिकं दुःखम् एकः शोचितुम् अर्हसि 11,002.016c अप्य् अभावेन युज्येत तच् चास्य न निवर्तते 11,002.017a अशोचन् प्रतिकुर्वीत यदि पश्येत् पराक्रमम् 11,002.017c भैषज्यम् एतद् दुःखस्य यद् एतन् नानुचिन्तयेत् 11,002.017e चिन्त्यमानं हि न व्येति भूयश् चापि विवर्धते 11,002.018a अनिष्टसंप्रयोगाच् च विप्रयोगात् प्रियस्य च 11,002.018b*0010_01 अलब्धलाभाः क्लिश्यन्ते लब्धलाभानुपातिनः 11,002.018c मनुष्या मानसैर् दुःखैर् युज्यन्ते ये ऽल्पबुद्धयः 11,002.019a नार्थो न धर्मो न सुखं यद् एतद् अनुशोचसि 11,002.019c न च नापैति कार्यार्थात् त्रिवर्गाच् चैव भ्रश्यते 11,002.020a अन्याम् अन्यां धनावस्थां प्राप्य वैशेषिकीं नराः 11,002.020c असंतुष्टाः प्रमुह्यन्ति संतोषं यान्ति पण्डिताः 11,002.021a प्रज्ञया मानसं दुःखं हन्याच् छारीरम् औषधैः 11,002.021c एतज् ज्ञानस्य सामर्थ्यं न बालैः समताम् इयात् 11,002.022a शयानं चानुशयति तिष्ठन्तं चानुतिष्ठति 11,002.022c अनुधावति धावन्तं कर्म पूर्वकृतं नरम् 11,002.023a यस्यां यस्याम् अवस्थायां यत् करोति शुभाशुभम् 11,002.023c तस्यां तस्याम् अवस्थायां तत् तत् फलम् उपाश्नुते 11,002.023d*0011_01 येन येन शरीरेण यद् यत् कर्म करोति यः 11,002.023d*0011_02 तेन तेन शरीरेण तत् तत् फलम् उपाश्नुते 11,002.023d*0011_03 आत्मैव ह्य् आत्मनो मित्रम् आत्मैव रिपुर् आत्मनः 11,002.023d*0011_04 आत्मैव ह्य् आत्मनः साक्षी कृतस्यापकृतस्य च 11,002.023d*0011_05 शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा 11,002.023d*0011_06 कृतं भवति सर्वत्र नाकृतं भुज्यते क्व चित् 11,002.023d*0011_07 न हि ज्ञानविरुद्धेषु बह्वपायेषु कर्मसु 11,002.023d*0011_08 मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः 11,003.001 धृतराष्ट्र उवाच 11,003.001a सुभाषितैर् महाप्राज्ञ शोको ऽयं विगतो मम 11,003.001c भुय एव तु वाक्यानि श्रोतुम् इच्छामि तत्त्वतः 11,003.002a अनिष्टानां च संसर्गाद् इष्टानां च विवर्जनात् 11,003.002c कथं हि मानसैर् दुःखैः प्रमुच्यन्ते ऽत्र पण्डिताः 11,003.003 विदुर उवाच 11,003.003a यतो यतो मनो दुःखात् सुखाद् वापि प्रमुच्यते 11,003.003c ततस् ततः शमं लब्ध्वा सुगतिं विन्दते बुधः 11,003.004a अशाश्वतम् इदं सर्वं चिन्त्यमानं नरर्षभ 11,003.004c कदलीसंनिभो लोकः सारो ह्य् अस्य न विद्यते 11,003.004d*0012_01 यदा प्राज्ञाश् च मूढाश् च धनवन्तो ऽथ निर्धनाः 11,003.004d*0012_02 सर्वे पितृवशं प्राप्य स्वपन्ति विगतज्वराः 11,003.004d*0012_03 निर्मांसैर् अस्थिभूयिष्ठैर् गात्रैः स्नायुनिबन्धनैः 11,003.004d*0012_04 किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः 11,003.004d*0012_05 येन प्रत्यवगच्छेयुः कुलरूपविशेषणम् 11,003.004d*0012_06 कस्माद् अन्योन्यम् इच्छन्ति विप्रलब्धधियो नराः 11,003.005a गृहाण्य् एव हि मर्त्यानाम् आहुर् देहानि पण्डिताः 11,003.005c कालेन विनियुज्यन्ते सत्त्वम् एकं तु शोभनम् 11,003.006a यथा जीर्णम् अजीर्णं वा वस्त्रं त्यक्त्वा तु वै नरः 11,003.006c अन्यद् रोचयते वस्त्रम् एवं देहाः शरीरिणाम् 11,003.007a वैचित्रवीर्य वासं हि दुःखं वा यदि वा सुखम् 11,003.007c प्राप्नुवन्तीह भूतानि स्वकृतेनैव कर्मणा 11,003.008a कर्मणा प्राप्यते स्वर्गं सुखं दुःखं च भारत 11,003.008c ततो वहति तं भारम् अवशः स्ववशो ऽपि वा 11,003.009a यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते 11,003.009c किं चित् प्रक्रियमाणं वा कृतमात्रम् अथापि वा 11,003.010a छिन्नं वाप्य् अवरोप्यन्तम् अवतीर्णम् अथापि वा 11,003.010c आर्द्रं वाप्य् अथ वा शुष्कं पच्यमानम् अथापि वा 11,003.011a अवतार्यमाणम् आपाकाद् उद्धृतं वापि भारत 11,003.011c अथ वा परिभुज्यन्तम् एवं देहाः शरीरिणाम् 11,003.012a गर्भस्थो वा प्रसूतो वाप्य् अथ वा दिवसान्तरः 11,003.012c अर्धमासगतो वापि मासमात्रगतो ऽपि वा 11,003.013a संवत्सरगतो वापि द्विसंवत्सर एव वा 11,003.013c यौवनस्थो ऽपि मध्यस्थो वृद्धो वापि विपद्यते 11,003.014a प्राक्कर्मभिस् तु भूतानि भवन्ति न भवन्ति च 11,003.014c एवं सांसिद्धिके लोके किमर्थम् अनुतप्यसे 11,003.015a यथा च सलिले राजन् क्रीडार्थम् अनुसंचरन् 11,003.015c उन्मज्जेच् च निमज्जेच् च किं चित् सत्त्वं नराधिप 11,003.016a एवं संसारगहनाद् उन्मज्जननिमज्जनात् 11,003.016c कर्मभोगेन बध्यन्तः क्लिश्यन्ते ये ऽल्पबुद्धयः 11,003.016d*0013_01 ज्ञानयोगेन महता समुत्तीर्णा महर्षयः 11,003.017a ये तु प्राज्ञाः स्थिताः सत्ये संसारान्तगवेषिणः 11,003.017c समागमज्ञा भूतानां ते यान्ति परमां गतिम् 11,004.001 धृतराष्ट्र उवाच 11,004.001a कथं संसारगहनं विज्ञेयं वदतां वर 11,004.001c एतद् इच्छाम्य् अहं श्रोतुं तत्त्वम् आख्याहि पृच्छतः 11,004.002 विदुर उवाच 11,004.002a जन्मप्रभृति भूतानां क्रियाः सर्वाः शृणु प्रभो 11,004.002c पूर्वम् एवेह कलले वसते किं चिद् अन्तरम् 11,004.002d*0014_01 ततस् तु वायुवेगेन कललं किं चिद् अन्तरम् 11,004.003a ततः स पञ्चमे ऽतीते मासे मांसं प्रकल्पयेत् 11,004.003c ततः सर्वाङ्गसंपूर्णो गर्भो मासे प्रजायते 11,004.004a अमेध्यमध्ये वसति मांसशोणितलेपने 11,004.004c ततस् तु वायुवेगेन ऊर्ध्वपादो ह्य् अधःशिराः 11,004.005a योनिद्वारम् उपागम्य बहून् क्लेशान् समृच्छति 11,004.005c योनिसंपीडनाच् चैव पूर्वकर्मभिर् अन्वितः 11,004.006a तस्मान् मुक्तः स संसाराद् अन्यान् पश्यत्य् उपद्रवान् 11,004.006c ग्रहास् तम् उपसर्पन्ति सारमेया इवामिषम् 11,004.007a ततः प्राप्तोत्तरे काले व्याधयश् चापि तं तथा 11,004.007c उपसर्पन्ति जीवन्तं बध्यमानं स्वकर्मभिः 11,004.008a बद्धम् इन्द्रियपाशैस् तं सङ्गस्वादुभिर् आतुरम् 11,004.008c व्यसनान्य् उपवर्तन्ते विविधानि नराधिप 11,004.008e बध्यमानश् च तैर् भूयो नैव तृप्तिम् उपैति सः 11,004.008f*0015_01 तदा न वेत्ति चैवायं प्रकुर्वन् साध्व् असाधुनी 11,004.008f*0016_01 तथैव परिरक्ष्यन्ति ये ध्यानपरिनिष्ठिताः 11,004.009a अयं न बुध्यते तावद् यमलोकम् अथागतम् 11,004.009c यमदूतैर् विकृष्यंश् च मृत्युं कालेन गच्छति 11,004.010a वाग्घीनस्य च यन्मात्रम् इष्टानिष्टं कृतं मुखे 11,004.010c भूय एवात्मनात्मानं बध्यमानम् उपेक्षते 11,004.011a अहो विनिकृतो लोको लोभेन च वशीकृतः 11,004.011c लोभक्रोधमदोन्मत्तो नात्मानम् अवबुध्यते 11,004.012a कुलीनत्वेन रमते दुष्कुलीनान् विकुत्सयन् 11,004.012c धनदर्पेण दृप्तश् च दरिद्रान् परिकुत्सयन् 11,004.013a मूर्खान् इति परान् आह नात्मानं समवेक्षते 11,004.013c शिक्षां क्षिपति चान्येषां नात्मानं शास्तुम् इच्छति 11,004.013d*0017_01 यदा प्राज्ञाश् च मूढाश् च धनवन्तो ऽथ निर्धनाः 11,004.013d*0017_02 कुलीनाश् चाकुलीनाश् च मानिनो ऽथाप्य् अमानिनः 11,004.013d*0017_03 सर्वे पितृवनं प्राप्ताः स्वपन्ति विगतत्वचः 11,004.013d*0017_04 निर्मांसैर् अस्थिभूयिष्ठैर् गात्रैः स्नायुनिबन्धनैः 11,004.013d*0017_05 किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः 11,004.013d*0017_06 येन प्रत्यवगच्छेयुः कुलरूपविशेषणम् 11,004.013d*0017_07 यदा सर्वे समं न्यस्ताः स्वपन्ति धरणीतले 11,004.013d*0017_08 कस्माद् अन्योन्यम् इच्छन्ति प्रलब्धुम् इह दुर्बुधाः 11,004.013d*0017_09 प्रत्यक्षं च परोक्षं च यो निशम्य श्रुतिं त्व् इमाम् 11,004.014a अध्रुवे जीवलोके ऽस्मिन् यो धर्मम् अनुपालयन् 11,004.014c जन्मप्रभृति वर्तेत प्राप्नुयात् परमां गतिम् 11,004.015a एवं सर्वं विदित्वा वै यस् तत्त्वम् अनुवर्तते 11,004.015c स प्रमोक्षाय लभते पन्थानं मनुजाधिप 11,005.001 धृतराष्ट्र उवाच 11,005.001a यद् इदं धर्मगहनं बुद्ध्या समनुगम्यते 11,005.001c एतद् विस्तरशः सर्वं बुद्धिमार्गं प्रशंस मे 11,005.002 विदुर उवाच 11,005.002a अत्र ते वर्तयिष्यामि नमस्कृत्वा स्वयंभुवे 11,005.002c यथा संसारगहनं वदन्ति परमर्षयः 11,005.003a कश् चिन् महति संसारे वर्तमानो द्विजः किल 11,005.003c वनं दुर्गम् अनुप्राप्तो महत् क्रव्यादसंकुलम् 11,005.004a सिंहव्याघ्रगजाकारैर् अतिघोरैर् महाशनैः 11,005.004b*0018_01 पिशितादैर् अतिभयैर् महोग्राकृतिभिस् तथा 11,005.004c समन्तात् संपरिक्षिप्तं मृत्योर् अपि भयप्रदम् 11,005.005a तद् अस्य दृष्ट्वा हृदयम् उद्वेगम् अगमत् परम् 11,005.005c अभ्युच्छ्रयश् च रोम्णां वै विक्रियाश् च परंतप 11,005.005d*0019_01 वेपथुश् चाभवद् गात्रे रोमहर्षश् च भारत 11,005.006a स तद् वनं व्यनुसरन् विप्रधावन् इतस् ततः 11,005.006c वीक्षमाणो दिशः सर्वाः शरणं क्व भवेद् इति 11,005.007a स तेषां छिद्रम् अन्विच्छन् प्रद्रुतो भयपीडितः 11,005.007c न च निर्याति वै दूरं न च तैर् विप्रयुज्यते 11,005.008a अथापश्यद् वनं घोरं समन्ताद् वागुरावृतम् 11,005.008c बाहुभ्यां संपरिष्वक्तं स्त्रिया परमघोरया 11,005.009a पञ्चशीर्षधरैर् नागैः शैलैर् इव समुन्नतैः 11,005.009c नभःस्पृशैर् महावृक्षैः परिक्षिप्तं महावनम् 11,005.010a वनमध्ये च तत्राभूद् उदपानः समावृतः 11,005.010c वल्लीभिस् तृणछन्नाभिर् गूढाभिर् अभिसंवृतः 11,005.011a पपात स द्विजस् तत्र निगूढे सलिलाशये 11,005.011c विलग्नश् चाभवत् तस्मिंल् लतासंतानसंकटे 11,005.012a पनसस्य यथा जातं वृन्तबद्धं महाफलम् 11,005.012c स तथा लम्बते तत्र ऊर्ध्वपादो ह्य् अधःशिराः 11,005.013a अथ तत्रापि चान्यो ऽस्य भूयो जात उपद्रवः 11,005.013b*0020_01 तथा तत्रैव चायातो दन्ती दळितपर्वतः 11,005.013b*0021_01 कूपमध्ये महानागम् अपश्यत महाबलम् 11,005.013c कूपवीनाहवेलायाम् अपश्यत महागजम् 11,005.014a षड्वक्त्रं कृष्णशबलं द्विषट्कपदचारिणम् 11,005.014c क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम् 11,005.015a तस्य चापि प्रशाखासु वृक्षशाखावलम्बिनः 11,005.015c नानारूपा मधुकरा घोररूपा भयावहाः 11,005.015e आसते मधु संभृत्य पूर्वम् एव निकेतजाः 11,005.016a भूयो भूयः समीहन्ते मधूनि भरतर्षभ 11,005.016c स्वादनीयानि भूतानां न यैर् बालो ऽपि तृप्यते 11,005.017a तेषां मधूनां बहुधा धारा प्रस्रवते सदा 11,005.017c तां लम्बमानः स पुमान् धारां पिबति सर्वदा 11,005.017e न चास्य तृष्णा विरता पिबमानस्य संकटे 11,005.018a अभीप्सति च तां नित्यम् अतृप्तः स पुनः पुनः 11,005.018c न चास्य जीविते राजन् निर्वेदः समजायत 11,005.019a तत्रैव च मनुष्यस्य जीविताशा प्रतिष्ठिता 11,005.019c कृष्णाः श्वेताश् च तं वृक्षं कुट्टयन्ति स्म मूषकाः 11,005.020a व्यालैश् च वनदुर्गान्ते स्त्रिया च परमोग्रया 11,005.020c कूपाधस्ताच् च नागेन वीनाहे कुञ्जरेण च 11,005.021a वृक्षप्रपाताच् च भयं मूषकेभ्यश् च पञ्चमम् 11,005.021c मधुलोभान् मधुकरैः षष्ठम् आहुर् महद् भयम् 11,005.022a एवं स वसते तत्र क्षिप्तः संसारसागरे 11,005.022c न चैव जीविताशायां निर्वेदम् उपगच्छति 11,006.001 धृतराष्ट्र उवाच 11,006.001a अहो खलु महद् दुःखं कृच्छ्रवासं वसत्य् असौ 11,006.001c कथं तस्य रतिस् तत्र तुष्टिर् वा वदतां वर 11,006.002a स देशः क्व नु यत्रासौ वसते धर्मसंकटे 11,006.002c कथं वा स विमुच्येत नरस् तस्मान् महाभयात् 11,006.003a एतन् मे सर्वम् आचक्ष्व साधु चेष्टामहे तथा 11,006.003c कृपा मे महती जाता तस्याभ्युद्धरणेन हि 11,006.004 विदुर उवाच 11,006.004a उपमानम् इदं राजन् मोक्षविद्भिर् उदाहृतम् 11,006.004c सुगतिं विन्दते येन परलोकेषु मानवः 11,006.005a यत् तद् उच्यति कान्तारं महत् संसार एव सः 11,006.005c वनं दुर्गं हि यत् त्व् एतत् संसारगहनं हि तत् 11,006.006a ये च ते कथिता व्याला व्याधयस् ते प्रकीर्तिताः 11,006.006c या सा नारी बृहत्काया अधितिष्ठति तत्र वै 11,006.006e ताम् आहुस् तु जरां प्राज्ञा वर्णरूपविनाशिनीम् 11,006.007a यस् तत्र कूपो नृपते स तु देहः शरीरिणाम् 11,006.007c यस् तत्र वसते ऽधस्तान् महाहिः काल एव सः 11,006.007e अन्तकः सर्वभूतानां देहिनां सर्वहार्य् असौ 11,006.008a कूपमध्ये च या जाता वल्ली यत्र स मानवः 11,006.008c प्रताने लम्बते सा तु जीविताशा शरीरिणाम् 11,006.009a स यस् तु कूपवीनाहे तं वृक्षं परिसर्पति 11,006.009c षड्वक्त्रः कुञ्जरो राजन् स तु संवत्सरः स्मृतः 11,006.009e मुखानि ऋतवो मासाः पादा द्वादश कीर्तिताः 11,006.010a ये तु वृक्षं निकृन्तन्ति मूषकाः सततोत्थिताः 11,006.010c रात्र्यहानि तु तान्य् आहुर् भूतानां परिचिन्तकाः 11,006.010e ये ते मधुकरास् तत्र कामास् ते परिकीर्तिताः 11,006.011a यास् तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम् 11,006.011c तांस् तु कामरसान् विद्याद् यत्र मज्जन्ति मानवाः 11,006.012a एवं संसारचक्रस्य परिवृत्तिं स्म ये विदुः 11,006.012c ते वै संसारचक्रस्य पाशांश् छिन्दन्ति वै बुधाः 11,006.012d*0022_01 शतात् सहस्राल् लक्षाद् वा निर्वेदो यस्य जायते 11,006.012d*0022_02 मोहयन्ति भृशं कामा मन्दानां विषयैषिणाम् 11,007.001 धृतराष्ट्र उवाच 11,007.001a अहो ऽभिहितम् आख्यानं भवता तत्त्वदर्शिना 11,007.001c भूय एव तु मे हर्षः श्रोतुं वागमृतं तव 11,007.002 विदुर उवाच 11,007.002a शृणु भूयः प्रवक्ष्यामि मार्गस्यैतस्य विस्तरम् 11,007.002c यच् छ्रुत्वा विप्रमुच्यन्ते संसारेभ्यो विचक्षणाः 11,007.003a यथा तु पुरुषो राजन् दीर्घम् अध्वानम् आस्थितः 11,007.003c क्व चित् क्व चिच् छ्रमात् स्थाता कुरुते वासम् एव वा 11,007.004a एवं संसारपर्याये गर्भवासेषु भारत 11,007.004c कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः 11,007.005a तस्माद् अध्वानम् एवैतम् आहुः शास्त्रविदो जनाः 11,007.005c यत् तु संसारगहनं वनम् आहुर् मनीषिणः 11,007.006a सो ऽयं लोकसमावर्तो मर्त्यानां भरतर्षभ 11,007.006c चराणां स्थावराणां च गृध्येत् तत्र न पण्डितः 11,007.007a शारीरा मानसाश् चैव मर्त्यानां ये तु व्याधयः 11,007.007c प्रत्यक्षाश् च परोक्षाश् च ते व्यालाः कथिता बुधैः 11,007.008a क्लिश्यमानाश् च तैर् नित्यं हन्यमानाश् च भारत 11,007.008c स्वकर्मभिर् महाव्यालैर् नोद्विजन्त्य् अल्पबुद्धयः 11,007.009a अथापि तैर् विमुच्येत व्याधिभिः पुरुषो नृप 11,007.009c आवृणोत्य् एव तं पश्चाज् जरा रूपविनाशिनी 11,007.010a शब्दरूपरसस्पर्शैर् गन्धैश् च विविधैर् अपि 11,007.010c मज्जमानं महापङ्के निरालम्बे समन्ततः 11,007.011a संवत्सरर्तवो मासाः पक्षाहोरात्रसंधयः 11,007.011c क्रमेणास्य प्रलुम्पन्ति रूपम् आयुस् तथैव च 11,007.012a एते कालस्य निधयो नैत्ठजानन्ति दुर्बुधाः 11,007.012c अत्राभिलिखितान्य् आहुः सर्वभूतानि कर्मणा 11,007.013a रथं शरीरं भूतानां सत्त्वम् आहुस् तु सारथिम् 11,007.013c इन्द्रियाणि हयान् आहुः कर्म बुद्धिश् च रश्मयः 11,007.014a तेषां हयानां यो वेगं धावताम् अनुधावति 11,007.014c स तु संसारचक्रे ऽस्मिंश् चक्रवत् परिवर्तते 11,007.014d*0023_01 भ्रममाणा न मुह्यन्ति संसारे न भ्रमन्ति ते 11,007.014d*0023_02 संसारे भ्रमतां राजन् दुःखम् एतद् धि जायते 11,007.014d*0023_03 तस्माद् अस्य निवृत्त्यर्थं यत्नम् एवाचरेद् बुधः 11,007.014d*0023_04 उपेक्षा नात्र कर्तव्या शतशाखः प्रवर्धते 11,007.014d*0023_05 यतेन्द्रियो नरो राजन् क्रोधलोभनिराकृतः 11,007.014d*0023_06 संतुष्टः सत्यवादी यः स शान्तिम् अधिगच्छति 11,007.015a यस् तान् यमयते बुद्ध्या स यन्ता न निवर्तते 11,007.015c याम्यम् आहू रथं ह्य् एनं मुह्यन्ते येन दुर्बुधाः 11,007.016a स चैतत् प्राप्नुते राजन् यत् त्वं प्राप्तो नराधिप 11,007.016c राज्यनाशं सुहृन्नाशं सुतनाशं च भारत 11,007.017a अनुतर्षुलम् एवैतद् दुःखं भवति भारत 11,007.017c साधुः परमदुःखानां दुःखभैषज्यम् आचरेत् 11,007.017d*0024_01 ज्ञानौषधम् अवाप्येह दूरपारं महौषधम् 11,007.017d*0024_02 छिन्द्याद् दुःखमहाव्याधिं नरः संयतमानसः 11,007.018a न विक्रमो न चाप्य् अर्थो न मित्रं न सुहृज्जनः 11,007.018c तथोन्मोचयते दुःखाद् यथात्मा स्थिरसंयमः 11,007.018d*0025_01 तथात्ममातृपुत्रादिर् न दुःखानि व्यपोहति 11,007.019a तस्मान् मैत्रं समास्थाय शीलम् आपद्य भारत 11,007.019c दमस् त्यागो ऽप्रमादश् च ते त्रयो ब्रह्मणो हयाः 11,007.020a शीलरश्मिसमायुक्ते स्थितो यो मानसे रथे 11,007.020c त्यक्त्वा मृत्युभयं राजन् ब्रह्मलोकं स गच्छति 11,007.020d*0026_01 अभयं सर्वभूतेभ्यो यो ददाति महीपते 11,007.020d*0026_02 स गच्छति परं स्थानं विष्णोः पदम् अनामयम् 11,007.020d*0026_03 न तत् क्रतुसहस्रेण नोपवासैश् च नित्यशः 11,007.020d*0026_04 अभयस्य च दानेन यत् फलं प्राप्नुयान् नरः 11,007.020d*0026_05 न ह्य् आत्मनः प्रियतरं किं चिद् भूतेषु निश्चितम् 11,007.020d*0026_06 अनिष्टं सर्वभूतानां मरणं नाम भारत 11,007.020d*0026_07 तस्मात् सर्वेषु भूतेषु दया कार्या विपश्चिता 11,007.020d*0026_08 नानामोहसमायुक्ता बुद्धिजालेन संवृताः 11,007.020d*0026_09 असूक्ष्मदृष्टयो मन्दा भ्राम्यन्ते तत्र तत्र ह 11,007.020d*0026_10 सुसूक्ष्मदृष्टयो धीरा व्रजन्ति ब्रह्म शाश्वतम् 11,007.020d*0027_01 एवं ज्ञात्वा महाप्राज्ञ स तेषाम् और्ध्वदैहिकम् 11,007.020d*0027_02 कर्तुम् अर्हसि तेनैव फलं प्राप्स्यसि वै सुखम् 11,008.001 वैशंपायन उवाच 11,008.001a विदुरस्य तु तद् वाक्यं निशम्य कुरुसत्तमः 11,008.001c पुत्रशोकाभिसंतप्तः पपात भुवि मूर्छितः 11,008.002a तं तथा पतितं भूमौ निःसंज्ञं प्रेक्ष्य बान्धवाः 11,008.002c कृष्णद्वैपायनश् चैव क्षत्ता च विदुरस् तथा 11,008.003a संजयः सुहृदश् चान्ये द्वाःस्था ये चास्य संमताः 11,008.003c जलेन सुखशीतेन तालवृन्तैश् च भारत 11,008.004a पस्पृशुश् च करैर् गात्रं वीजमानाश् च यत्नतः 11,008.004c अन्वासन् सुचिरं कालं धृतराष्ट्रं तथागतम् 11,008.005a अथ दीर्घस्य कालस्य लब्धसंज्ञो महीपतिः 11,008.005c विललाप चिरं कालं पुत्राधिभिर् अभिप्लुतः 11,008.006a धिग् अस्तु खलु मानुष्यं मानुष्ये च परिग्रहम् 11,008.006c यतोमूलानि दुःखानि संभवन्ति मुहुर् मुहुः 11,008.007a पुत्रनाशे ऽर्थनाशे च ज्ञातिसंबन्धिनाम् अपि 11,008.007c प्राप्यते सुमहद् दुःखं विषाग्निप्रतिमं विभो 11,008.008a येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति 11,008.008c येनाभिभूतः पुरुषो मरणं बहु मन्यते 11,008.009a तद् इदं व्यसनं प्राप्तं मया भाग्यविपर्ययात् 11,008.009b*0028_01 तस्यान्तं नाधिगच्छामि ऋते प्राणविपर्ययात् 11,008.009c तच् चैवाहं करिष्यामि अद्यैव द्विजसत्तम 11,008.010a इत्य् उक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम् 11,008.010c धृतराष्ट्रो ऽभवन् मूढः शोकं च परमं गतः 11,008.010e अभूच् च तूष्णीं राजासौ ध्यायमानो महीपते 11,008.011a तस्य तद् वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः 11,008.011c पुत्रशोकाभिसंतप्तं पुत्रं वचनम् अब्रवीत् 11,008.012a धृतराष्ट्र महाबाहो यत् त्वां वक्ष्यामि तच् छृणु 11,008.012c श्रुतवान् असि मेधावी धर्मार्थकुशलस् तथा 11,008.013a न ते ऽस्त्य् अविदितं किं चिद् वेदितव्यं परंतप 11,008.013c अनित्यतां हि मर्त्यानां विजानासि न संशयः 11,008.014a अध्रुवे जीवलोके च स्थाने वाशाश्वते सति 11,008.014c जीविते मरणान्ते च कस्माच् छोचसि भारत 11,008.015a प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः 11,008.015c पुत्रं ते कारणं कृत्वा कालयोगेन कारितः 11,008.016a अवश्यं भवितव्ये च कुरूणां वैशसे नृप 11,008.016c कस्माच् छोचसि tठशूरान् गतान् परमिकां गतिम् 11,008.017a जानता च महाबाहो विदुरेण महात्मना 11,008.017c यतितं सर्वयत्नेन शमं प्रति जनेश्वर 11,008.018a न च दैवकृतो मार्गः शक्यो भूतेन केन चित् 11,008.018c घटतापि चिरं कालं नियन्तुम् इति मे मतिः 11,008.019a देवतानां हि यत् कार्यं मया प्रत्यक्षतः श्रुतम् 11,008.019c तत् ते ऽहं संप्रवक्ष्यामि कथं स्थैर्यं भवेत् तव 11,008.020a पुराहं त्वरितो यातः सभाम् ऐन्द्रीं जितक्लमः 11,008.020c अपश्यं तत्र च तदा समवेतान् दिवौकसः 11,008.020e नारदप्रमुखांश् चापि सर्वान् देवऋषींस् तथा 11,008.021a तत्र चापि मया दृष्टा पृथिवी पृथिवीपते 11,008.021c कार्यार्थम् उपसंप्राप्ता देवतानां समीपतः 11,008.022a उपगम्य तदा धात्री देवान् आह समागतान् 11,008.022c यत् कार्यं मम युष्माभिर् ब्रह्मणः सदने तदा 11,008.022e प्रतिज्ञातं महाभागास् तच् छीघ्रं संविधीयताम् 11,008.023a तस्यास् तद् वचनं श्रुत्वा विष्णुर् लोकनमस्कृतः 11,008.023c उवाच प्रहसन् वाक्यं पृथिवीं देवसंसदि 11,008.024a धृतराष्ट्रस्य पुत्राणां यस् तु ज्येष्ठः शतस्य वै 11,008.024c दुर्योधन इति ख्यातः स ते कार्यं करिष्यति 11,008.024e तं च प्राप्य महीपालं कृतकृत्या भविष्यसि 11,008.025a तस्यार्थे पृथिवीपालाः कुरुक्षेत्रे समागताः 11,008.025c अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः 11,008.026a ततस् ते भविता देवि भारस्य युधि नाशनम् 11,008.026c गच्छ शीघ्रं स्वकं स्थानं लोकान् धारय शोभने 11,008.027a स एष ते सुतो राजंल् लोकसंहारकारणात् 11,008.027c कलेर् अंशः समुत्पन्नो गान्धार्या जठरे नृप 11,008.028a अमर्षी चपलश् चापि क्रोधनो दुष्प्रसाधनः 11,008.028c दैवयोगात् समुत्पन्ना भ्रातरश् चास्य तादृशाः 11,008.029*0030_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 11,008.029*0030_02 देवीं सरस्वतीं व्यासं ततो जयम् उदीरयेत् 11,008.029a शकुनिर् मातुलश् चैव कर्णश् च परमः सखा 11,008.029c समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः 11,008.029d*0029_01 यादृशो जायते राजा तादृशो ऽस्य जनो भवेत् 11,008.029d*0029_02 अधर्मो धर्मतां याति स्वामी चेद् धार्मिको भवेत् 11,008.029d*0029_03 स्वामिनो गुणदोषाभ्यां भृत्याः स्युर् नात्र संशयः 11,008.029d*0029_04 दुष्टं राजानम् आसाद्य गतास् ते तनया नृप 11,008.029e एतम् अर्थं महाबाहो नारदो वेद तत्त्वतः 11,008.030a आत्मापराधात् पुत्रास् ते विनष्टाः पृथिवीपते 11,008.030c मा tठशोचस्व राजेन्द्र न हि शोके ऽस्ति कारणम् 11,008.031a न हि ते पाण्डवाः स्वल्पम् अपराध्यन्ति भारत 11,008.031c पुत्रास् तव दुरात्मानो यैर् इयं घातिता मही 11,008.032a नारदेन च भद्रं ते पूर्वम् एव न संशयः 11,008.032c युधिष्ठिरस्य समितौ राजसूये निवेदितम् 11,008.033a पाण्डवाः कौरवाश् चैव समासाद्य परस्परम् 11,008.033c न भविष्यन्ति कौन्तेय यत् ते कृत्यं तद् आचर 11,008.034a नारदस्य वचः श्रुत्वा तदाशोचन्त पाण्डवाः 11,008.034c एतत् ते सर्वम् आख्यातं देवगुह्यं सनातनम् 11,008.035a कथं ते शोकनाशः स्यात् प्राणेषु च दया प्रभो 11,008.035c स्नेहश् च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम् 11,008.036a एष चार्थो महाबाहो पूर्वम् एव मया श्रुतः 11,008.036c कथितो धर्मराजस्य राजसूये क्रतूत्तमे 11,008.037a यतितं धर्मपुत्रेण मया गुह्ये निवेदिते 11,008.037c अविग्रहे कौरवाणां दैवं तु बलवत्तरम् 11,008.038a अनतिक्रमणीयो हि विधी राजन् कथं चन 11,008.038c कृतान्तस्य हि भूतेन स्थावरेण त्रसेन च 11,008.039a भवान् कर्मपरो यत्र बुद्धिश्रेष्ठश् च भारत 11,008.039c मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिम् एव च 11,008.040a त्वां तु शोकेन संतप्तं मुह्यमानं मुहुर् मुहुः 11,008.040c ज्ञात्वा युधिष्ठिरो राजा प्राणान् अपि परित्यजेत् 11,008.041a कृपालुर् नित्यशो वीरस् तिर्यग्योनिगतेष्व् अपि 11,008.041c स कथं त्वयि राजेन्द्र कृपां वै न करिष्यति 11,008.042a मम चैव नियोगेन विधेश् चाप्य् अनिवर्तनात् 11,008.042c पाण्डवानां च कारुण्यात् प्राणान् धारय भारत 11,008.043a एवं ते वर्तमानस्य लोके कीर्तिर् भविष्यति 11,008.043c धर्मश् च सुमहांस् तात तप्तं स्याच् च तपश् चिरात् 11,008.044a पुत्रशोकसमुत्पन्नं हुताशं ज्वलितं यथा 11,008.044c प्रज्ञाम्भसा महाराज निर्वापय सदा सदा 11,008.045a एतच् छ्रुत्वा तु वचनं व्यासस्यामिततेजसः 11,008.045c मुहूर्तं समनुध्याय धृतराष्ट्रो ऽभ्यभाषत 11,008.046a महता शोकजालेन प्रणुन्नो ऽस्मि द्विजोत्तम 11,008.046c नात्मानम् अवबुध्यामि मुह्यमानो मुहुर् मुहुः 11,008.047a इदं तु वचनं श्रुत्वा तव दैवनियोगजम् 11,008.047c धारयिष्याम्य् अहं प्राणान् यतिष्ये च नशोचितुम् 11,008.048a एतच् छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः 11,008.048c धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत 11,009.001 जनमेजय उवाच 11,009.001a गते भगवति व्यासे धृतराष्ट्रो महीपतिः 11,009.001c किम् अचेष्टत विप्रर्षे तन् मे व्याख्यातुम् अर्हसि 11,009.001d@001_0001 तथैव कौरवो राजा धर्मपुत्रो महामनाः 11,009.001d@001_0002 कृपप्रभृतयश् चैव किम् अकुर्वत ते त्रयः 11,009.001d@001_0003 अश्वत्थाम्नः श्रुतं कर्म शापश् चान्योन्यकारितः 11,009.001d@001_0004 वैशंपायन उवाच 11,009.001d@001_0004 वृत्तान्तम् उत्तरं ब्रूहि यद् अभाषत संजयः 11,009.001d@001_0005 हते दुर्योधने चैव हते सैन्ये च सर्वशः 11,009.001d@001_0006 संजय उवाच 11,009.001d@001_0006 संजयो विगतप्रज्ञो धृतराष्ट्रम् उपस्थितः 11,009.001d@001_0007 आगम्य नानादेशेभ्यो नानाजनपदेश्वराः 11,009.001d@001_0008 पितृलोकं गता राजन् सर्वे तव सुतैः सह 11,009.001d@001_0009 याच्यमानेन सततं तव पुत्रेण भारत 11,009.001d@001_0010 घातिता पृथिवी सर्वा वैरस्यान्तं विधित्सता 11,009.001d@001_0011 पुत्राणाम् अथ पौत्राणां पितॄणां च महीपते 11,009.001d@001_0012 आनुपूर्व्येण सर्वेषां प्रेतकार्याणि कारय 11,009.001d@001_0012 वैशंपायन उवाच 11,009.001d@001_0013 तच् छ्रुत्वा वचनं घोरं संजयस्य महीपतिः 11,009.001d@001_0014 गतासुर् इव निश्चेष्टो न्यपतत् पृथिवीतले 11,009.001d@001_0015 तं शयानम् उपागम्य पृथिव्यां पृथिवीपतिम् 11,009.001d@001_0016 विदुरः सर्वधर्मज्ञ इदं वचनम् अब्रवीत् 11,009.001d@001_0017 उत्तिष्ठ राजन् किं शेषे मा शुचो भरतर्षभ 11,009.001d@001_0018 एषा वै सर्वसत्त्वानां लोकेश्वर परा गतिः 11,009.001d@001_0019 अभावादीनि भूतानि भावमध्यानि भारत 11,009.001d@001_0020 अभावनिधनान्य् एव तत्र का परिदेवना 11,009.001d@001_0021 न शोचन् मृतम् अन्वेति न शोचन् म्रियते नरः 11,009.001d@001_0022 एवं सांसिद्धिके लोके किमर्थम् अनुशोचसि 11,009.001d@001_0023 अयुध्यमानो म्रियते युध्यमानश् च जीवति 11,009.001d@001_0024 कालं प्राप्य महाराज न कश् चिद् अतिवर्तते 11,009.001d@001_0025 कालः कर्षति भूतानि सर्वाणि विविधान्य् उत 11,009.001d@001_0026 न कालस्य प्रियः कश् चिन् न द्वेष्यः कुरुसत्तम 11,009.001d@001_0027 यथा वायुस् तृणाग्राणि संवर्तयति सर्वतः 11,009.001d@001_0028 तथा कालवशं यान्ति भूतानि भरतर्षभ 11,009.001d@001_0029 एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम् 11,009.001d@001_0030 यस्य कालः प्रयात्य् अग्रे तत्र का परिदेवना 11,009.001d@001_0031 यांश् चापि निहतान् युद्धे राजंस् त्वम् अनुशोचसि 11,009.001d@001_0032 अशोच्या हि महात्मानः सर्वे ते त्रिदिवं गताः 11,009.001d@001_0033 न यज्ञैर् दक्षिणावद्भिर् न तपोभिर् न विद्यया 11,009.001d@001_0034 तथा स्वर्गम् उपायान्ति यथा शूरास् तनुत्यजः 11,009.001d@001_0035 सर्वे वेदविदः शूराः सर्वे च चरितव्रताः 11,009.001d@001_0036 सर्वे चाभिमुखाः क्षीणास् तत्र का परिदेवना 11,009.001d@001_0037 शरीराग्निषु शूराणां जुहुवुस् ते शराहुतीः 11,009.001d@001_0038 हूयमान्ठशरांश् चैव सेहुर् उत्तमपूरुषाः 11,009.001d@001_0039 एवं राजंस् तवाचक्षे स्वर्ग्यं पन्थानम् उत्तमम् 11,009.001d@001_0040 न युद्धाद् अधिकं किं चित् क्षत्रियस्येह विद्यते 11,009.001d@001_0041 क्षत्रियास् ते महात्मानः शूराः समितिशोभनाः 11,009.001d@001_0042 आशिषं परमां प्राप्ता न शोच्याः सर्व एव हि 11,009.001d@001_0043 आत्मनात्मानम् आश्वास्य मा शुचः पुरुषर्षभ 11,009.001d@001_0044 नाद्य शोकाभिभूतस् त्वं कार्यम् उत्स्रष्टुम् अर्हसि 11,009.002 वैशंपायन उवाच 11,009.002a एतच् छ्रुत्वा नरश्रेष्ठ चिरं ध्यात्वा त्व् अचेतनः 11,009.002c संजयं योजयेत्य् उक्त्वा विदुरं प्रत्यभाषत 11,009.002d*0031_01 विदुरस्य तु तद् वाक्यं श्रुत्वा तु पुरुषर्षभः 11,009.002d*0031_02 युज्यतां यानम् इत्य् उक्त्वा पुनर् वचनम् अब्रवीत् 11,009.003a क्षिप्रम् आनय गान्धारीं सर्वाश् च भरतस्त्रियः 11,009.003c वधूं कुन्तीम् उपादाय याश् चान्यास् तत्र योषितः 11,009.004a एवम् उक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम् 11,009.004c शोकविप्रहतज्ञानो यानम् एवान्वपद्यत 11,009.005a गान्धारी चैव शोकार्ता भर्तुर् वचनचोदिता 11,009.005c सह कुन्त्या यतो राजा सह स्त्रीभिर् उपाद्रवत् 11,009.006a ताः समासाद्य राजानं भृशं शोकसमन्विताः 11,009.006c आमन्त्र्यान्योन्यम् ईयुः स्म भृशम् उच्चुक्रुशुस् ततः 11,009.007a ताः समाश्वासयत् क्षत्ता ताभ्यश् चार्ततरः स्वयम् 11,009.007c अश्रुकण्ठीः समारोप्य ततो ऽसौ निर्ययौ पुरात् 11,009.008a ततः प्रणादः संजज्ञे सर्वेषु कुरुवेश्मसु 11,009.008c आकुमारं पुरं सर्वम् अभवच् छोककर्शितम् 11,009.009a अदृष्टपूर्वा या नार्यः पुरा देवगणैर् अपि 11,009.009c पृथग्जनेन दृश्यन्त तास् तदा निहतेश्वराः 11,009.010a प्रकीर्य केशान् सुशुभान् भूषणान्य् अवमुच्य च 11,009.010c एकवस्त्रधरा नार्यः परिपेतुर् अनाथवत् 11,009.011a श्वेतपर्वतरूपेभ्यो गृहेभ्यस् तास् त्व् अपाक्रमन् 11,009.011c गुहाभ्य इव शैलानां पृषत्यो हतयूथपाः 11,009.012a तान्य् उदीर्णानि नारीणां तदा वृन्दान्य् अनेकशः 11,009.012c शोकार्तान्य् अद्रवन् राजन् किशोरीणाम् इवाङ्गने 11,009.013a प्रगृह्य बाहून् क्रोशन्त्यः पुत्रान् भ्रातॄन् पितॄन् अपि 11,009.013c दर्शयन्तीव ता ह स्म युगान्ते लोकसंक्षयम् 11,009.014a विलपन्त्यो रुदन्त्यश् च धावमानास् ततस् ततः 11,009.014c शोकेनाभ्याहतज्ञानाः कर्तव्यं न प्रजज्ञिरे 11,009.015a व्रीडां जग्मुः पुरा याः स्म सखीनाम् अपि योषितः 11,009.015c ता एकवस्त्रा निर्लज्जाः श्वश्रूणां पुरतो ऽभवन् 11,009.016a परस्परं सुसूक्ष्मेषु शोकेष्व् आश्वासयन् स्म याः 11,009.016c ताः शोकविह्वला राजन्न् उपैक्षन्त परस्परम् 11,009.017a ताभिः परिवृतो राजा रुदतीभिः सहस्रशः 11,009.017c निर्ययौ नगराद् दीनस् तूर्णम् आयोधनं प्रति 11,009.018a शिल्पिनो वणिजो वैश्याः सर्वकर्मोपजीविनः 11,009.018c ते पार्थिवं पुरस्कृत्य निर्ययुर् नगराद् बहिः 11,009.019a तासां विक्रोशमानानाम् आर्तानां कुरुसंक्षये 11,009.019c प्रादुरासीन् मःठशब्दो व्यथयन् भुवनान्य् उत 11,009.020a युगान्तकाले संप्राप्ते भूतानां दह्यताम् इव 11,009.020c अभावः स्याद् अयं प्राप्त इति भूतानि मेनिरे 11,009.021a भृशम् उद्विग्नमनसस् ते पौराः कुरुसंक्षये 11,009.021c प्राक्रोशन्त महाराज स्वनुरक्तास् तदा भृशम् 11,010.001 वैशंपायन उवाच 11,010.001a क्रोशमात्रं ततो गत्वा ददृशुस् तान् महारथान् 11,010.001c शारद्वतं कृपं द्रौणिं कृतवर्माणम् एव च 11,010.002a ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषम् ईश्वरम् 11,010.002c अश्रुकण्ठा विनिःश्वस्य रुदन्तम् इदम् अब्रुवन् 11,010.003a पुत्रस् तव महाराज कृत्वा कर्म सुदुष्करम् 11,010.003c गतः सानुचरो राजञ् शक्रलोकं महीपतिः 11,010.004a दुर्योधनबलान् मुक्ता वयम् एव त्रयो रथाः 11,010.004c सर्वम् अन्यत् परिक्षीणं सैन्यं ते भरतर्षभ 11,010.005a इत्य् एवम् उक्त्वा राजानं कृपः शारद्वतस् तदा 11,010.005c गान्धारीं पुत्रशोकार्ताम् इदं वचनम् अब्रवीत् 11,010.006a अभीता युध्यमानास् ते घ्नन्तः शत्रुगणान् बहून् 11,010.006c वीरकर्माणि कुर्वाणाः पुत्रास् ते निधनं गताः 11,010.007a ध्रुवं संप्राप्य लोकांस् ते निर्मल्ठशस्त्रनिर्जितान् 11,010.007c भास्वरं देहम् आस्थाय विहरन्त्य् अमरा इव 11,010.007d*0032_01 सर्वे ह्य् अभिमुखाः शूरा युध्यमाना हतारिभिः 11,010.008a न हि कश् चिद् धि शूराणां युध्यमानः पराङ्मुखः 11,010.008c शस्त्रेण निधनं प्राप्तो न च कश् चित् कृताञ्जलिः 11,010.009a एतां तां क्षत्रियस्याहुः पुराणां परमां गतिम् 11,010.009c शस्त्रेण निधनं संख्ये तान् न शोचितुम् अर्हसि 11,010.010a न चापि शत्रवस् तेषाम् ऋध्यन्ते राज्ञि पाण्डवाः 11,010.010c शृणु यत् कृतम् अस्माभिर् अश्वत्थामपुरोगमैः 11,010.011a अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम् 11,010.011c सुप्तं शिबिरम् आविश्य पाण्डूनां कदनं कृतम् 11,010.012a पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः 11,010.012c द्रुपदस्यात्मजाश् चैव द्रौपदेयाश् च पातिताः 11,010.013a तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते 11,010.013c प्राद्रवाम रणे स्थातुं न हि शक्यामहे त्रयः 11,010.014a ते हि शूरा महेष्वासाः क्षिप्रम् एष्यन्ति पाण्डवाः 11,010.014c अमर्षवशम् आपन्ना वैरं प्रतिजिहीर्षवः 11,010.015a निहतान् आत्मज्ठश्रुत्वा प्रमत्तान् पुरुषर्षभाः 11,010.015c निनीषन्तः पदं शूराः क्षिप्रम् एव यशस्विनि 11,010.016a पाण्डूनां किल्बिषं कृत्वा संस्थातुं नोत्सहामहे 11,010.016c अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः 11,010.017a राजंस् त्वम् अनुजानीहि धैर्यम् आतिष्ठ चोत्तमम् 11,010.017c निष्ठान्तं पश्य चापि त्वं क्षत्रधर्मं च केवलम् 11,010.018a इत्य् एवम् उक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम् 11,010.018c कृपश् च कृतवर्मा च द्रोणपुत्रश् च भारत 11,010.019a अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम् 11,010.019c गङ्गाम् अनु महात्मानस् तूर्णम् अश्वान् अचोदयन् 11,010.020a अपक्रम्य तु ते राजन् सर्व एव महारथाः 11,010.020c आमन्त्र्यान्योन्यम् उद्विग्नास् त्रिधा ते प्रययुस् ततः 11,010.021a जगाम हास्तिनपुरं कृपः शारद्वतस् तदा 11,010.021c स्वम् एव राष्ट्रं हार्दिक्यो द्रौणिर् व्यासाश्रमं ययौ 11,010.022a एवं ते प्रययुर् वीरा वीक्षमाणाः परस्परम् 11,010.022c भयार्ताः पाण्डुपुत्राणाम् आगस्कृत्वा महात्मनाम् 11,010.023a समेत्य वीरा राजानं तदा त्व् अनुदिते रवौ 11,010.023c विप्रजग्मुर् महाराज यथेच्छकम् अरिंदमाः 11,010.023d*0033_01 समासाद्याथ वै द्रौणिं पाण्डुपुत्रा महारथाः 11,010.023d*0033_02 व्यजयन्त रणे राजन् विक्रम्य तदनन्तरम् 11,011.001 वैशंपायन उवाच 11,011.001a हतेषु सर्वसैन्येषु धर्मराजो युधिष्ठिरः 11,011.001c शुश्रुवे पितरं वृद्धं निर्यातं गजसाह्वयात् 11,011.002a सो ऽभ्ययात् पुत्रशोकार्तः पुत्रशोकपरिप्लुतम् 11,011.002c शोचमानो महाराज भ्रातृभिः सहितस् तदा 11,011.003a अन्वीयमानो वीरेण दाशार्हेण महात्मना 11,011.003c युयुधानेन च तथा तथैव च युयुत्सुना 11,011.004a तम् अन्वगात् सुदुःखार्ता द्रौपदी शोककर्शिता 11,011.004c सह पाञ्चालयोषिद्भिर् यास् तत्रासन् समागताः 11,011.005a स गङ्गाम् अनु वृन्दानि स्त्रीणां भरतसत्तम 11,011.005c कुररीणाम् इवार्तानां क्रोशन्तीनां ददर्श ह 11,011.006a ताभिः परिवृतो राजा रुदतीभिः सहस्रशः 11,011.006c ऊर्ध्वबाहुभिर् आर्ताभिर् ब्रुवतीभिः प्रियाप्रिये 11,011.007a क्व नु धर्मज्ञता राज्ञः क्व नु साद्यानृशंसता 11,011.007c यदावधीत् पितॄन् भ्रातॄन् गुरून् पुत्रान् सखीन् अपि 11,011.008a घातयित्वा कथं द्रोणं भीष्मं चापि पितामहम् 11,011.008c मनस् ते ऽभून् महाबाहो हत्वा चापि जयद्रथम् 11,011.009a किं नु राज्येन ते कार्यं पितॄन् भ्रातॄन् अपश्यतः 11,011.009c अभिमन्युं च दुर्धर्षं द्रौपदेयांश् च भारत 11,011.010a अतीत्य ता महाबाहुः क्रोशन्तीः कुररीर् इव 11,011.010c ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः 11,011.011a ततो ऽभिवाद्य पितरं धर्मेणामित्रकर्शनाः 11,011.011c न्यवेदयन्त नामानि पाण्डवास् ते ऽपि सर्वशः 11,011.012a तम् आत्मजान्तकरणं पिता पुत्रवधार्दितः 11,011.012c अप्रीयमाणः शोकार्तः पाण्डवं परिषस्वजे 11,011.013a धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत 11,011.013c दुष्टात्मा भीमम् अन्वैच्छद् दिधक्षुर् इव पावकः 11,011.014a स कोपपावकस् तस्य शोकवायुसमीरितः 11,011.014c भीमसेनमयं दावं दिधक्षुर् इव दृश्यते 11,011.015a तस्य संकल्पम् आज्ञाय भीमं प्रत्य् अशुभं हरिः 11,011.015b*0034_01 पूर्वम् आनायिता राजन् कृष्णेनाक्लिष्टकर्मणा 11,011.015b*0034_02 दुर्योधनेन या पूर्वं कारिता प्रतिमायसी 11,011.015b*0034_03 योग्याभूमौ श्रमार्थाय भीमम् उद्दिश्य चेतसा 11,011.015c भीमम् आक्षिप्य पाणिभ्यां प्रददौ भीमम् आयसम् 11,011.016a प्राग् एव तु महाबुद्धिर् बुद्ध्वा तस्येङ्गितं हरिः 11,011.016c संविधानं महाप्राज्ञस् तत्र चक्रे जनार्दनः 11,011.017a तं तु गृह्यैव पाणिभ्यां भीमसेनम् अयस्मयम् 11,011.017c बभञ्ज बलवान् राजा मन्यमानो वृकोदरम् 11,011.018a नागायुतबलप्राणः स राजा भीमम् आयसम् 11,011.018c भङ्क्त्वा विमथितोरस्कः सुस्राव रुधिरं मुखात् 11,011.019a ततः पपात मेदिन्यां तथैव रुधिरोक्षितः 11,011.019c प्रपुष्पिताग्रशिखरः पारिजात इव द्रुमः 11,011.020a पर्यगृह्णत तं विद्वान् सूतो गावल्गणिस् तदा 11,011.020c मैवम् इत्य् अब्रवीच् चैनं शमयन् सान्त्वयन्न् इव 11,011.021a स तु कोपं समुत्सृज्य गतमन्युर् महामनाः 11,011.021c हा हा भीमेति चुक्रोश भूयः शोकसमन्वितः 11,011.022a तं विदित्वा गतक्रोधं भीमसेनवधार्दितम् 11,011.022c वासुदेवो वरः पुंसाम् इदं वचनम् अब्रवीत् 11,011.023a मा शुचो धृतराष्ट्र त्वं नैष भीमस् त्वया हतः 11,011.023c आयसी प्रतिमा ह्य् एषा त्वया राजन् निपातिता 11,011.024a त्वां क्रोधवशम् आपन्नं विदित्वा भरतर्षभ 11,011.024c मयापकृष्टः कौन्तेयो मृत्योर् दंष्ट्रान्तरं गतः 11,011.025a न हि ते राजशार्दूल बले तुल्यो ऽस्ति कश् चन 11,011.025c कः सहेत महाबाहो बाह्वोर् निग्रहणं नरः 11,011.026a यथान्तकम् अनुप्राप्य जीवन् कश् चिन् न मुच्यते 11,011.026c एवं बाह्वन्तरं प्राप्य तव जीवेन् न कश् चन 11,011.027a तस्मात् पुत्रेण या सा ते प्रतिमा कारितायसी 11,011.027c भीमस्य सेयं कौरव्य तवैवोपहृता मया 11,011.028a पुत्रशोकाभिसंतापाद् धर्माद् अपहृतं मनः 11,011.028c तव राजेन्द्र तेन त्वं भीमसेनं जिघांससि 11,011.029a न च ते तत् क्षमं राजन् हन्यास् त्वं यद् वृकोदरम् 11,011.029c न हि पुत्रा महाराज जीवेयुस् ते कथं चन 11,011.030a तस्माद् यत् कृतम् अस्माभिर् मन्यमानैः क्षमं प्रति 11,011.030c अनुमन्यस्व तत् सर्वं मा च शोके मनः कृथाः 11,012.001 वैशंपायन उवाच 11,012.001a तत एनम् उपातिष्ठञ् शौचार्थं परिचारकाः 11,012.001c कृतशौचं पुनश् चैनं प्रोवाच मधुसूदनः 11,012.002a राजन्न् अधीता वेदास् ते शास्त्राणि विविधानि च 11,012.002c श्रुतानि च पुराणानि राजधर्माश् च केवलाः 11,012.003a एवं विद्वान् महाप्राज्ञ नाकार्षीर् वचनं तदा 11,012.003a*0035_01 **** **** समर्थः सन् बलाबले 11,012.003a*0035_02 आत्मापराधात् कस्मात् त्वं कुरुषे कोपम् ईदृशम् 11,012.003a*0035_03 उक्तवांस् त्वां तदैवाहं भीष्मद्रोणौ च भारत 11,012.003a*0035_04 विदुरः संजयश् चैव त्वं तु राजन् न तत् कृथाः 11,012.003a*0035_05 स वार्यमाणो नास्माकं 11,012.003c पाण्डवान् अधिक्ठजानन् बले शौर्ये च कौरव 11,012.004a राजा हि यः स्थिरप्रज्ञः स्वयं दोषान् अवेक्षते 11,012.004c देशकालविभागं च परं श्रेयः स विन्दति 11,012.005a उच्यमानं च यः श्रेयो गृह्णीते नो हिताहिते 11,012.005c आपदं समनुप्राप्य स शोचत्य् अनये स्थितः 11,012.006a ततो ऽन्यवृत्तम् आत्मानं समवेक्षस्व भारत 11,012.006c राजंस् त्वं ह्य् अविधेयात्मा दुर्योधनवशे स्थितः 11,012.007a आत्मापराधाद् आयस्तस् तत् किं भीमं जिघांससि 11,012.007c तस्मात् संयच्छ कोपं त्वं स्वम् अनुस्मृत्य दुष्कृतम् 11,012.008a यस् तु तां स्पर्धया क्षुद्रः पाञ्चालीम् आनयत् सभाम् 11,012.008c स हतो भीमसेनेन वैरं प्रतिचिकीर्षता 11,012.009a आत्मनो ऽतिक्रमं पश्य पुत्रस्य च दुरात्मनः 11,012.009c यद् अनागसि पाण्डूनां परित्यागः परंतप 11,012.010a एवम् उक्तः स कृष्णेन सर्वं सत्यं जनाधिप 11,012.010c उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः 11,012.011a एवम् एतन् महाबाहो यथा वदसि माधव 11,012.011c पुत्रस्नेहस् तु धर्मात्मन् धैर्यान् मां समचालयत् 11,012.012a दिष्ट्या तु पुरुषव्याघ्रो बलवान् सत्यविक्रमः 11,012.012c त्वद्गुप्तो नागमत् कृष्ण भीमो बाह्वन्तरं मम 11,012.013a इदानीं त्व् अहम् एकाग्रो गतमन्युर् गतज्वरः 11,012.013c मध्यमं पाण्डवं वीरं स्प्रष्टुम् इच्छामि केशव 11,012.014a हतेषु पार्थिवेन्द्रेषु पुत्रेषु निहतेषु च 11,012.014c पाण्डुपुत्रेषु मे शर्म प्रीतिश् चाप्य् अवतिष्ठते 11,012.015a ततः स भीमं च धनंजयं च; माद्र्याश् च पुत्रौ पुरुषप्रवीरौ 11,012.015c पस्पर्श गात्रैः प्ररुदन् सुगात्रान्; आश्वास्य कल्याणम् उवाच चैनान् 11,013.001 वैशंपायन उवाच 11,013.001a धृतराष्ट्राभ्यनुज्ञातास् ततस् ते कुरुपुंगवाः 11,013.001c अभ्ययुर् भ्रातरः सर्वे गान्धारीं सहकेशवाः 11,013.002a ततो ज्ञात्वा हतामित्रं धर्मराजं युधिष्ठिरम् 11,013.002c गान्धारी पुत्रशोकार्ता शप्तुम् ऐच्छद् अनिन्दिता 11,013.003a तस्याः पापम् अभिप्रायं विदित्वा पाण्डवान् प्रति 11,013.003c ऋषिः सत्यवतीपुत्रः प्राग् एव समबुध्यत 11,013.004a स गङ्गायाम् उपस्पृश्य पुण्यगन्धं पयः शुचि 11,013.004c तं देशम् उपसंपेदे परमर्षिर् मनोजवः 11,013.005a दिव्येन चक्षुषा पश्यन् मनसानुद्धतेन च 11,013.005c सर्वप्राणभृतां भावं स तत्र समबुध्यत 11,013.006a स स्नुषाम् अब्रवीत् काले कल्यवादी महातपाः 11,013.006c शापकालम् अवाक्षिप्य शमकालम् उदीरयन् 11,013.007a न कोपः पाण्डवे कार्यो गान्धारि शमम् आप्नुहि 11,013.007c रजो निगृह्यताम् एतच् छृणु चेदं वचो मम 11,013.008a उक्तास्य् अष्टादशाहानि पुत्रेण जयम् इच्छता 11,013.008c शिवम् आशास्स्व मे मातर् युध्यमानस्य शत्रुभिः 11,013.009a सा तथा याच्यमाना त्वं काले काले जयैषिणा 11,013.009c उक्तवत्य् असि गान्धारि यतो धर्मस् ततो जयः 11,013.010a न चाप्य् अतीतां गान्धारि वाचं ते वितथाम् अहम् 11,013.010b*0036_01 वाचा व्यतीते मा क्रोधे मनः कुरु यशस्विनि 11,013.010c स्मरामि भाषमाणायास् तथा प्रणिहिता ह्य् असि 11,013.010d*0037_01 स्वैरेष्व् अपि च कल्याणि स्मरामि सुबलात्मजे 11,013.010d*0038_01 विग्रहे तुमुले राज्ञां गत्वा पारम् असंशयम् 11,013.010d*0038_02 जितं पाण्डुसुतैर् युद्धे नूनं धर्मस् ततो ऽधिकः 11,013.010d*0039_01 क्षमाशीला पुरा भूत्वा साद्य न क्षमसे कथम् 11,013.010d*0039_02 अधर्मं जहि धर्मज्ञे यतो धर्मस् ततो जयः 11,013.011a सा त्वं धर्मं परिस्मृत्य वाचा चोक्त्वा मनस्विनि 11,013.011c कोपं संयच्छ गान्धारि मैवं भूः सत्यवादिनि 11,013.012 गान्धार्य् उवाच 11,013.012a भगवन् नाभ्यसूयामि नैतान् इच्छामि नश्यतः 11,013.012c पुत्रशोकेन तु बलान् मनो विह्वलतीव मे 11,013.013a यथैव कुन्त्या कौन्तेया रक्षितव्यास् तथा मया 11,013.013c यथैव धृतराष्ट्रेण रक्षितव्यास् तथा मया 11,013.014a दुर्योधनापराधेन शकुनेः सौबलस्य च 11,013.014c कर्णदुःशासनाभ्यां च वृत्तो ऽयं कुरुसंक्षयः 11,013.015a नापराध्यति बीभत्सुर् न च पार्थो वृकोदरः 11,013.015c नकुलः सहदेवो वा नैव जातु युधिष्ठिरः 11,013.016a युध्यमाना हि कौरव्याः कृन्तमानाः परस्परम् 11,013.016c निहताः सहिताश् चान्यैस् तत्र नास्त्य् अप्रियं मम 11,013.017a यत् तु कर्माकरोद् भीमो वासुदेवस्य पश्यतः 11,013.017c दुर्योधनं समाहूय गदायुद्धे महामनाः 11,013.018a शिक्षयाभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे 11,013.018c अधो नाभ्यां प्रहृतवांस् तन् मे कोपम् अवर्धयत् 11,013.019a कथं नु धर्मं धर्मज्ञैः समुद्दिष्टं महात्मभिः 11,013.019c त्यजेयुर् आहवे शूराः प्राणहेतोः कथं चन 11,014.001 वैशंपायन उवाच 11,014.001a तच् छ्रुत्वा वचनं तस्या भीमसेनो ऽथ भीतवत् 11,014.001c गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा 11,014.002a अधर्मो यदि वा धर्मस् त्रासात् तत्र मया कृतः 11,014.002c आत्मानं त्रातुकामेन तन् मे त्वं क्षन्तुम् अर्हसि 11,014.003a न हि युद्धेन पुत्रस् ते धर्मेण स महाबलः 11,014.003c शक्यः केन चिद् उद्यन्तुम् अतो विषमम् आचरम् 11,014.003d*0040_01 अधर्मेण जितः पूर्वं तेन चापि युधिष्ठिरः 11,014.003d*0040_02 निकृताश् च सदैव स्म ततो विषमम् आचरम् 11,014.004a सैन्यस्यैको ऽवशिष्टो ऽयं गदायुद्धे च वीर्यवान् 11,014.004c मां हत्वा न हरेद् राज्यम् इति चैतत् कृतं मया 11,014.005a राजपुत्रीं च पाञ्चालीम् एकवस्त्रां रजस्वलाम् 11,014.005c भवत्या विदितं सर्वम् उक्तवान् यत् सुतस् तव 11,014.006a सुयोधनम् असंगृह्य न शक्या भूः ससागरा 11,014.006c केवला भोक्तुम् अस्माभिर् अतश् चैतत् कृतं मया 11,014.007a तच् चाप्य् अप्रियम् अस्माकं पुत्रस् ते समुपाचरत् 11,014.007c द्रौपद्या यत् सभामध्ये सव्यम् ऊरुम् अदर्शयत् 11,014.008a तत्रैव वध्यः सो ऽस्माकं दुराचारो ऽम्ब ते सुतः 11,014.008c धर्मराजाज्ञया चैव स्थिताः स्म समये तदा 11,014.009a वैरम् उद्धुक्षितं राज्ञि पुत्रेण तव तन् महत् 11,014.009c क्लेशिताश् च वने नित्यं तत एतत् कृतं मया 11,014.010a वैरस्यास्य गतः पारं हत्वा दुर्योधनं रणे 11,014.010c राज्यं युधिष्ठिरः प्राप्तो वयं च गतमन्यवः 11,014.011 गान्धार्य् उवाच 11,014.011a न तस्यैष वधस् तात यत् प्रशंससि मे सुतम् 11,014.011c कृतवांश् चापि तत् सर्वं यद् इदं भाषसे मयि 11,014.012a हताश्वे नकुले यत् तद् वृषसेनेन भारत 11,014.012c अपिबः शोणितं संख्ये दुःशासनशरीरजम् 11,014.013a सद्भिर् विगर्हितं घोरम् अनार्यजनसेवितम् 11,014.013c क्रूरं कर्माकरोः कस्मात् तद् अयुक्तं वृकोदर 11,014.014 भीमसेन उवाच 11,014.014a अन्यस्यापि न पातव्यं रुधिरं किं पुनः स्वकम् 11,014.014c यथैवात्मा तथा भ्राता विशेषो नास्ति कश् चन 11,014.015a रुधिरं न व्यतिक्रामद् दन्तोष्ठं मे ऽम्ब मा शुचः 11,014.015c वैवस्वतस् तु तद् वेद हस्तौ मे रुधिरोक्षितौ 11,014.015d*0041_01 मा कृथा हृदि तन् मातर् न तत् पीतं मयानघे 11,014.016a हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे 11,014.016c भ्रातॄणां संप्रहृष्टानां त्रासः संजनितो मया 11,014.016d*0042_01 यत् तु संज्ञाम् अकरवं पिबाम्य् असृग् अहं रुषा 11,014.016d*0042_02 दन्तोष्ठं नाभिचक्राम रुधिरं मे च मा शुचः 11,014.016d*0042_03 नासृक् पातुं त्वया शक्यं मम संग्राममूर्धनि 11,014.016d*0042_04 वृथा गर्जसि मूढस् त्वं निस्तोयस् तोयदो यथा 11,014.016d*0042_05 तद् एवं ब्रुवमाणस्य तव सूनो ऽल्पचेतसः (सिच्) 11,014.016d*0042_06 विभिद्य हृदयं पीतं राक्षस्या मम भार्यया 11,014.016d*0043_01 न प्रतिज्ञाम् अकरवं पिबाम्य् असृग् अरेर् इति 11,014.017a केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते 11,014.017c क्रोधाद् यद् अब्रुवं चाहं तच् च मे हृदि वर्तते 11,014.018a क्षत्रधर्माच् च्युतो राज्ञि भवेयं शास्वतीः समाः 11,014.018c प्रतिज्ञां ताम् अनिस्तीर्य ततस् तत् कृतवान् अहम् 11,014.019a न माम् अर्हसि गान्धारि दोषेण परिशङ्कितुम् 11,014.019c अनिगृह्य पुरा पुत्रान् अस्मास्व् अनपकारिषु 11,014.019d*0044_01 अधुना किं तु दोषेण परिशङ्कितुम् अर्हसि 11,014.020 गान्धार्य् उवाच 11,014.020a वृद्धस्यास्य शतं पुत्रान् निघ्नंस् त्वम् अपराजितः 11,014.020c कस्मान् न शेषयः कं चिद् येनाल्पम् अपराधितम् 11,014.021a संतानम् आवयोस् तात वृद्धयोर् हृतराज्ययोः 11,014.021c कथम् अन्धद्वयस्यास्य यष्टिर् एका न वर्जिता 11,014.022a शेषे ह्य् अवस्थिते तात पुत्राणाम् अन्तके त्वयि 11,014.022c न मे दुःखं भवेद् एतद् यदि त्वं धर्मम् आचरः 11,015.001 वैशंपायन उवाच 11,015.001a एवम् उक्त्वा तु गान्धारी युधिष्ठिरम् अपृच्छत 11,015.001c क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता 11,015.002a ताम् अभ्यगच्छद् राजेन्द्रो वेपमानः कृताञ्जलिः 11,015.002c युधिष्ठिर इदं चैनां मधुरं वाक्यम् अब्रवीत् 11,015.003a पुत्रहन्ता नृशंसो ऽहं तव देवि युधिष्ठिरः 11,015.003c शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम् 11,015.004a न हि मे जीवितेनार्थो न राज्येन धनेन वा 11,015.004c तादृशान् सुहृदो हत्वा मूढस्यास्य सुहृद्द्रुहः 11,015.005a तम् एवंवादिनं भीतं संनिकर्षगतं तदा 11,015.005c नोवाच किं चिद् गान्धारी निःश्वासपरमा भृशम् 11,015.006a तस्यावनतदेहस्य पादयोर् निपतिष्यतः 11,015.006c युधिष्ठिरस्य नृपतेर् धर्मज्ञा धर्मदर्शिनी 11,015.006e अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा 11,015.007a ततः स कुनकीभूतो दर्शनीयनखो नृपः 11,015.007c तं दृष्ट्वा चार्जुनो ऽगच्छद् वासुदेवस्य पृष्ठतः 11,015.008a एवं संचेष्टमानांस् तान् इतश् चेतश् च भारत 11,015.008c गान्धारी विगतक्रोधा सान्त्वयाम् आस मातृवत् 11,015.009a तया ते समनुज्ञाता मातरं वीरमातरम् 11,015.009c अभ्यगच्छन्त सहिताः पृथां पृथुलवक्षसः 11,015.010a चिरस्य दृष्ट्वा पुत्रान् सा पुत्राधिभिर् अभिप्लुता 11,015.010c बाष्पम् आहारयद् देवी वस्त्रेणावृत्य वै मुखम् 11,015.011a ततो बाष्पं समुत्सृज्य सह पुत्रैस् तथा पृथा 11,015.011c अपश्यद् एत्ठशस्त्रौघैर् बहुधा परिविक्षतान् 11,015.012a सा तान् एकैकशः पुत्रान् संस्पृशन्ती पुनः पुनः 11,015.012c अन्वशोचन्त दुःखार्ता द्रौपदीं च हतात्मजाम् 11,015.012e रुदतीम् अथ पाञ्चालीं ददर्श पतितां भुवि 11,015.013 द्रौपद्य् उवाच 11,015.013a आर्ये पौत्राः क्व ते सर्वे सौभद्रसहिता गताः 11,015.013c न त्वां ते ऽद्याभिगच्छन्ति चिरदृष्टां तपस्विनीम् 11,015.013e किं नु राज्येन वै कार्यं विहीनायाः सुतैर् मम 11,015.014 वैशंपायन उवाच 11,015.014a तां समाश्वासयाम् आस पृथा पृथुललोचना 11,015.014c उत्थाप्य याज्ञसेनीं तु रुदतीं शोककर्शिताम् 11,015.015a तयैव सहिता चापि पुत्रैर् अनुगता पृथा 11,015.015c अभ्यगच्छत गान्धारीम् आर्ताम् आर्ततरा स्वयम् 11,015.016a ताम् उवाचाथ गान्धारी सह वध्वा यशस्विनीम् 11,015.016c मैवं पुत्रीति शोकार्ता पश्य माम् अपि दुःखिताम् 11,015.017a मन्ये लोकविनाशो ऽयं कालपर्यायचोदितः 11,015.017c अवश्यभावी संप्राप्तः स्वभावाल् लोमहर्षणः 11,015.018a इदं तत् समनुप्राप्तं विदुरस्य वचो महत् 11,015.018c असिद्धानुनये कृष्णे यद् उवाच महामतिः 11,015.019a तस्मिन्न् अपरिहार्ये ऽर्थे व्यतीते च विशेषतः 11,015.019c मा शुचो न हि शोच्यास् ते संग्रामे निधनं गताः 11,015.020a यथैव त्वं तथैवाहं को वा माश्वासयिष्यति 11,015.020c ममैव ह्य् अपराधेन कुलम् अग्र्यं विनाशितम् 11,016.001 वैशंपायन उवाच 11,016.001a एवम् उक्त्वा तु गान्धारी कुरूणाम् आविकर्तनम् 11,016.001c अपश्यत् तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा 11,016.002a पतिव्रता महाभागा समानव्रतचारिणी 11,016.002c उग्रेण तपसा युक्ता सततं सत्यवादिनी 11,016.003a वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः 11,016.003c दिव्यज्ञानबलोपेता विविधं पर्यदेवयत् 11,016.004a ददर्श सा बुद्धिमती दूराद् अपि यथान्तिके 11,016.004c रणाजिरं नृवीराणाम् अद्भुतं लोमहर्षणम् 11,016.005a अस्थिकेशपरिस्तीर्णं शोणितौघपरिप्लुतम् 11,016.005c शरीरैर् बहुसाहस्रैर् विनिकीर्णं समन्ततः 11,016.006a गजाश्वरथयोधानाम् आवृतं रुधिराविलैः 11,016.006c शरीरैर् अशिरस्कैश् च विदेहैश् च शिरोगणैः 11,016.007a गजाश्वनरवीराणां निःसत्त्वैर् अभिसंवृतम् 11,016.007c सृगालबडकाकोलकङ्ककाकनिषेवितम् 11,016.008a रक्षसां पुरुषादानां मोदनं कुरराकुलम् 11,016.008c अशिवाभिः शिवाभिश् च नादितं गृध्रसेवितम् 11,016.009a ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः 11,016.009c पाण्डुपुत्राश् च ते सर्वे युधिष्ठिरपुरोगमाः 11,016.010a वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम् 11,016.010c कुरुस्त्रियः समासाद्य जग्मुर् आयोधनं प्रति 11,016.011a समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः 11,016.011c अपश्यन्त हतांस् तत्र पुत्रान् भ्रातॄन् पितॄन् पतीन् 11,016.012a क्रव्यादैर् भक्ष्यमाणान् वै गोमायुबडवायसैः 11,016.012c भूतैः पिशाचइ रक्षोभिर् विविधैश् च निशाचरैः 11,016.013a रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः 11,016.013c महार्हेभ्यो ऽथ यानेभ्यो विक्रोशन्त्यो निपेतिरे 11,016.014a अदृष्टपूर्वं पश्यन्त्यो दुःखार्ता भरतस्त्रियः 11,016.014c शरीरेष्व् अस्खलन्न् अन्या न्यपतंश् चापरा भुवि 11,016.015a श्रान्तानां चाप्य् अनाथानां नासीत् का चन चेतना 11,016.015c पाञ्चालकुरुयोषाणां कृपणं तद् अभून् महत् 11,016.016a दुःखोपहतचित्ताभिः समन्ताद् अनुनादितम् 11,016.016c दृष्ट्वायोधनम् अत्युग्रं धर्मज्ञा सुबलात्मजा 11,016.017a ततः सा पुण्डरीकाक्षम् आमन्त्र्य पुरुषोत्तमम् 11,016.017c कुरूणां वैशसं दृष्ट्वा दुःखाद् वचनम् अब्रवीत् 11,016.018a पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः 11,016.018c प्रकीर्णकेशाः क्रोशन्तीः कुररीर् इव माधव 11,016.019a अमूस् त्व् अभिसमागम्य स्मरन्त्यो भरतर्षभान् 11,016.019c पृथग् एवाभ्यधावन्त पुत्रान् भ्रातॄन् पितॄन् पतीन् 11,016.020a वीरसूभिर् महाबाहो हतपुत्राभिर् आवृतम् 11,016.020c क्व चिच् च वीरपत्नीभिर् हतवीराभिर् आकुलम् 11,016.021a शोभितं पुरुषव्याघ्रैर् भीष्मकर्णाभिमन्युभिः 11,016.021c द्रोणद्रुपदशल्यैश् च ज्वलद्भिर् इव पावकैः 11,016.022a काञ्चनैः कवचैर् निष्कैर् मणिभिश् च महात्मनाम् 11,016.022c अङ्गदैर् हस्तकेयूरैः स्रग्भिश् च समलंकृतम् 11,016.023a वीरबाहुविसृष्टाभिः शक्तिभिः परिघैर् अपि 11,016.023c खड्गैश् च विमलैस् तीक्ष्णैः सशरैश् च शरासनैः 11,016.024a क्रव्यादसंघैर् मुदितैस् तिष्ठद्भिः सहितैः क्व चित् 11,016.024c क्व चिद् आक्रीडमानैश् च शयानैर् अपरैः क्व चित् 11,016.025a एतद् एवंविधं वीर संपश्यायोधनं विभो 11,016.025b*0045_01 त्वया तु साधितं कर्म पुष्कराक्ष महाद्युते 11,016.025c पश्यमाना च दह्यामि शोकेनाहं जनार्दन 11,016.026a पाञ्चालानां कुरूणां च विनाशं मधुसूदन 11,016.026c पञ्चानाम् इव भूतानां नाहं वधम् अचिन्तयम् 11,016.027a तान् सुपर्णाश् च गृध्राश् च निष्कर्षन्त्य् असृगुक्षितान् 11,016.027c निगृह्य कवचेषूग्रा भक्षयन्ति सहस्रशः 11,016.028a जयद्रथस्य कर्णस्य तथैव द्रोणभीष्मयोः 11,016.028c अभिमन्योर् विनाशं च कश् चिन्तयितुम् अर्हति 11,016.029a अवध्यकल्पान् निहतान् दृष्ट्वाहं मधुसूदन 11,016.029c गृध्रकङ्कबडश्येनश्वसृगालादनीकृतान् 11,016.030a अमर्षवशम् आपन्नान् दुर्योधनवशे स्थितान् 11,016.030c पश्येमान् पुरुषव्याघ्रान् संशान्तान् पावकान् इव 11,016.031a शयनान्य् उचिताः सर्वे मृदूनि विमलानि च 11,016.031c विपन्नास् ते ऽद्य वसुधां विवृताम् अधिशेरते 11,016.032a बन्दिभिः सततं काले स्तुवद्भिर् अभिनन्दिताः 11,016.032c शिवानाम् अशिवा घोराः शृण्वन्ति विविधा गिरः 11,016.033a ये पुरा शेरते वीराः शयनेषु यशस्विनः 11,016.033c चन्दनागुरुदिग्धाङ्गास् ते ऽद्य पांसुषु शेरते 11,016.034a तेषाम् आभरणान्य् एते गृध्रगोमायुवायसाः 11,016.034c आक्षिपन्त्य् अशिवा घोरा विनदन्तः पुनः पुनः 11,016.035a चापानि विशिखान् पीतान् निस्त्रिंशान् विमला गदाः 11,016.035c युद्धाभिमानिनः प्रीता जीवन्त इव बिभ्रति 11,016.036a सुरूपवर्णा बहवः क्रव्यादैर् अवघट्टिताः 11,016.036c ऋषभप्रतिरूपाक्षाः शेरते हरितस्रजः 11,016.037a अपरे पुनर् आलिङ्ग्य गदाः परिघबाहवः 11,016.037c शेरते ऽभिमुखाः शूरा दयिता इव योषितः 11,016.038a बिभ्रतः कवचान्य् अन्ये विमलान्य् आयुधानि च 11,016.038c न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन 11,016.039a क्रव्यादैः कृष्यमाणानाम् अपरेषां महात्मनाम् 11,016.039c शातकौम्भ्यः स्रजश् चित्रा विप्रकीर्णाः समन्ततः 11,016.040a एते गोमायवो भीमा निहतानां यशस्विनाम् 11,016.040c कण्ठान्तरगतान् हारान् आक्षिपन्ति सहस्रशः 11,016.041a सर्वेष्व् अपररात्रेषु यान् अनन्दन्त बन्दिनः 11,016.041c स्तुतिभिश् च परार्ध्याभिर् उपचारैश् च शिक्षिताः 11,016.042a तान् इमाः परिदेवन्ति दुःखार्ताः परमाङ्गनाः 11,016.042c कृपणं वृष्णिशार्दूल दुःखशोकार्दिता भृशम् 11,016.043a रक्तोत्पलवनानीव विभान्ति रुचिराणि वै 11,016.043c मुखानि परमस्त्रीणां परिशुष्काणि केशव 11,016.044a रुदितोपरता ह्य् एता ध्यायन्त्यः संपरिप्लुताः 11,016.044c कुरुस्त्रियो ऽभिगच्छन्ति तेन तेनैव दुःखिताः 11,016.045a एतान्य् आदित्यवर्णानि तपनीयनिभानि च 11,016.045c रोषरोदनताम्राणि वक्त्राणि कुरुयोषिताम् 11,016.045d*0046_01 श्यामानां वरवर्णानां गौरीणाम् एकवाससाम् 11,016.045d*0046_02 दुर्योधनवरस्त्रीणां पश्य वृन्दानि केशव 11,016.045d*0046_03 अश्रुलालाम्बुभिः सिक्तं सिक्तं शीकरवारिभिः 11,016.045d*0046_04 दुर्योधनवरस्त्रीणां सिच्यते नयनाम्बुभिः 11,016.046a आसाम् अपरिपूर्णार्थं निशम्य परिदेवितम् 11,016.046c इतरेतरसंक्रन्दान् न विजानन्ति योषितः 11,016.047a एता दीर्घम् इवोच्छ्वस्य विक्रुश्य च विलप्य च 11,016.047c विस्पन्दमाना दुःखेन वीरा जहति जीवितम् 11,016.048a बह्व्यो दृष्ट्वा शरीराणि क्रोशन्ति विलपन्ति च 11,016.048c पाणिभिश् चापरा घ्नन्ति शिरांसि मृदुपाणयः 11,016.049a शिरोभिः पतितैर् हस्तैः सर्वाङ्गैर् यूथशः कृतैः 11,016.049c इतरेतरसंपृक्तैर् आकीर्णा भाति मेदिनी 11,016.050a विशिरस्कान् अथो कायान् दृष्ट्वा घोराभिनन्दिनः 11,016.050c मुह्यन्त्य् अनुचिता नार्यो विदेहानि शिरांसि च 11,016.051a शिरः कायेन संधाय प्रेक्षमाणा विचेतसः 11,016.051c अपश्यन्त्यो परं तत्र नेदम् अस्येति दुःखिताः 11,016.052a बाहूरुचरणान् अन्यान् विशिखोन्मथितान् पृथक् 11,016.052c संदधत्यो ऽसुखाविष्टा मूर्छन्त्य् एताः पुनः पुनः 11,016.053a उत्कृत्तशिरसश् चान्यान् विजग्धान् मृगपक्षिभिः 11,016.053c दृष्ट्वा काश् चिन् न जानन्ति भर्तॄन् भरतयोषितः 11,016.054a पाणिभिश् चापरा घ्नन्ति शिरांसि मधुसूदन 11,016.054c प्रेक्ष्य भ्रातॄन् पितॄन् पुत्रान् पतींश् च निहतान् परैः 11,016.055a बाहुभिश् च सखड्गैश् च शिरोभिश् च सकुण्डलैः 11,016.055c अगम्यकल्पा पृथिवी मांसशोणितकर्दमा 11,016.055d*0047_01 बभूव भरतश्रेष्ठ प्राणिभिर् गतजीवितैः 11,016.056a न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्य् अनिन्दिताः 11,016.056c भ्रातृभिः पितृभिः पुत्रैर् उपकीर्णां वसुंधराम् 11,016.057a यूथानीव किशोरीणां सुकेशीनां जनार्दन 11,016.057c स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्य् अनेकशः 11,016.058a अतो दुःखतरं किं नु केशव प्रतिभाति मे 11,016.058c यद् इमाः कुर्वते सर्वा रूपम् उच्चावचं स्त्रियः 11,016.059a नूनम् आचरितं पापं मया पूर्वेषु जन्मसु 11,016.059c या पश्यामि हतान् पुत्रान् पौत्रान् भ्रातॄंश् च केशव 11,016.059e एवम् आर्ता विलपती ददर्श निहतं सुतम् 11,016.059e*0048_01 **** **** समाभाष्य जनार्दनम् 11,016.059e*0048_02 गान्धारी पुत्रशोकार्ता 11,016.059e*0049_01 **** **** गान्धारी दुःखकर्शिता 11,016.059e*0049_02 शयानं वीरशयने 11,017.001 वैशंपायन उवाच 11,017.001a ततो दुर्योधनं दृष्ट्वा गान्धारी शोककर्शिता 11,017.001c सहसा न्यपतद् भूमौ छिन्नेव कदली वने 11,017.002a सा तु लब्ध्वा पुनः संज्ञां विक्रुश्य च पुनः पुनः 11,017.002c दुर्योधनम् अभिप्रेक्ष्य शयानं रुधिरोक्षितम् 11,017.003a परिष्वज्य च गान्धारी कृपणं पर्यदेवयत् 11,017.003c हा हा पुत्रेति शोकार्ता विललापाकुलेन्द्रिया 11,017.004a सुगूढजत्रु विपुलं हारनिष्कनिषेवितम् 11,017.004c वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता 11,017.004e समीपस्थं हृषीकेशम् इदं वचनम् अब्रवीत् 11,017.005a उपस्थिते ऽस्मिन् संग्रामे ज्ञातीनां संक्षये विभो 11,017.005c माम् अयं प्राह वार्ष्णेय प्राञ्जलिर् नृपसत्तमः 11,017.005e अस्मिञ् ज्ञातिसमुद्धर्षे जयम् अम्बा ब्रवीतु मे 11,017.006a इत्य् उक्ते जानती सर्वम् अहं स्वं व्यसनागमम् 11,017.006b*0050_01 इत्य् एवम् अब्रुवं नैवं यतः कृष्णस् ततो जयः 11,017.006c अब्रुवं पुरुषव्याघ्र यतो धर्मस् ततो जयः 11,017.007a यथा न युध्यमानस् त्वं संप्रमुह्यसि पुत्रक 11,017.007c ध्रुवं शस्त्रजितांल् लोकान् प्राप्तास्य् अमरवद् विभो 11,017.008a इत्य् एवम् अब्रुवं पूर्वं नैनं शोचामि वै प्रभो 11,017.008c धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम् 11,017.009a अमर्षणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम् 11,017.009c शयानं वीरशयने पश्य माधव मे सुतम् 11,017.010a यो ऽयं मूर्धावसिक्तानाम् अग्रे याति परंतपः 11,017.010c सो ऽयं पांसुषु शेते ऽद्य पश्य कालस्य पर्ययम् 11,017.011a ध्रुवं दुर्योधनो वीरो गतिं नसुलभां गतः 11,017.011c तथा ह्य् अभिमुखः शेते शयने वीरसेविते 11,017.011d*0051_01 यं पुरा पर्युपासीना रमयन्ति वरस्त्रियः 11,017.011d*0051_02 तं वीरशयने सुप्तं रमयन्त्य् अशिवाः शिवाः 11,017.012a यं पुरा पर्युपासीना रमयन्ति महीक्षितः 11,017.012c महीतलस्थं निहतं गृध्रास् तं पर्युपासते 11,017.013a यं पुरा व्यजनैर् अग्र्यैर् उपवीजन्ति योषितः 11,017.013c तम् अद्य पक्षव्यजनैर् उपवीजन्ति पक्षिणः 11,017.014a एष शेते महाबाहुर् बलवान् सत्यविक्रमः 11,017.014c सिंहेनेव द्विपः संख्ये भीमसेनेन पातितः 11,017.015a पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम् 11,017.015c निहतं भीमसेनेन गदाम् उद्यम्य भारत 11,017.016a अक्षौहिणीर् महाबाहुर् दश चैकां च केशव 11,017.016c अनयद् यः पुरा संख्ये सो ऽनयान् निधनं गतः 11,017.017a एष दुर्योधनः शेते महेष्वासो महारथः 11,017.017c शार्दूल इव सिंहेन भीमसेनेन पातितः 11,017.018a विदुरं ह्य् अवमन्यैष पितरं चैव मन्दभाक् 11,017.018c बालो वृद्धावमानेन मन्दो मृत्युवशं गतः 11,017.019a निःसपत्ना मही यस्य त्रयोदश समाः स्थिता 11,017.019c स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः 11,017.020a अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासनात् 11,017.020c पूर्णां हस्तिगवाश्वस्य वार्ष्णेय न तु तच् चिरम् 11,017.021a ताम् एवाद्य महाबाहो पश्याम्य् अन्यानुशासनात् 11,017.021c हीनां हस्तिगवाश्वेन किं नु जीवामि माधव 11,017.022a इदं कृच्छ्रतरं पश्य पुत्रस्यापि वधान् मम 11,017.022c यद् इमाः पर्युपासन्ते हत्ठशूरान् रणे स्त्रियः 11,017.023a प्रकीर्णकेशां सुश्रोणीं दुर्योधनभुजाङ्कगाम् 11,017.023c रुक्मवेदीनिभां पश्य कृष्ण लक्ष्मणमातरम् 11,017.024a नूनम् एषा पुरा बाला जीवमाने महाभुजे 11,017.024c भुजाव् आश्रित्य रमते सुभुजस्य मनस्विनी 11,017.025a कथं तु शतधा नेदं हृदयं मम दीर्यते 11,017.025c पश्यन्त्या निहतं पुत्रं पुत्रेण सहितं रणे 11,017.026a पुत्रं रुधिरसंसिक्तम् उपजिघ्रत्य् अनिन्दिता 11,017.026c दुर्योधनं तु वामोरूः पाणिना परिमार्जति 11,017.027a किं नु शोचति भर्तारं पुत्रं चैषा मनस्विनी 11,017.027c तथा ह्य् अवस्थिता भाति पुत्रं चाप्य् अभिवीक्ष्य सा 11,017.028a स्वशिरः पञ्चशाखाभ्याम् अभिहत्यायतेक्षणा 11,017.028c पतत्य् उरसि वीरस्य कुरुराजस्य माधव 11,017.029a पुण्डरीकनिभा भाति पुण्डरीकान्तरप्रभा 11,017.029c मुखं विमृज्य पुत्रस्य भर्तुश् चैव तपस्विनी 11,017.030a यदि चाप्य् आगमाः सन्ति यदि वा श्रुतयस् तथा 11,017.030c ध्रुवं लोकान् अवाप्तो ऽयं नृपो बाहुबलार्जितान् 11,018.001 गान्धार्य् उवाच 11,018.001a पश्य माधव पुत्रान् मे शतसंख्य्ठजितक्लमान् 11,018.001c गदया भीमसेनेन भूयिष्ठं निहतान् रणे 11,018.002a इदं दुःखतरं मे ऽद्य यद् इमा मुक्तमूर्धजाः 11,018.002c हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः 11,018.003a प्रासादतलचारिण्यश् चरणैर् भूषणान्वितैः 11,018.003c आपन्ना यत् स्पृशन्तीमा रुधिरार्द्रां वसुंधराम् 11,018.004a गृध्रान् उत्सारयन्त्यश् च गोमायून् वायसांस् तथा 11,018.004c शोकेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्य् उत 11,018.005a एषान्या त्व् अनवद्याङ्गी करसंमितमध्यमा 11,018.005c घोरं तद् वैशसं दृष्ट्वा निपतत्य् अतिदुःखिता 11,018.006a दृष्ट्वा मे पार्थिवसुताम् एतां लक्ष्मणमातरम् 11,018.006c राजपुत्रीं महाबाहो मनो न व्युपशाम्यति 11,018.007a भ्रातॄंश् चान्याः पतींश् चान्याः पुत्रांश् च निहतान् भुवि 11,018.007c दृष्ट्वा परिपतन्त्य् एताः प्रगृह्य सुभुजा भुजान् 11,018.008a मध्यमानां तु नारीणां वृद्धानां चापराजित 11,018.008c आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु 11,018.009a रथनीडानि देहांश् च हतानां गजवाजिनाम् 11,018.009c आश्रिताः श्रममोहार्ताः स्थिताः पश्य महाबल 11,018.010a अन्या चापहृतं कायाच् चारुकुण्डलम् उन्नसम् 11,018.010c स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति 11,018.011a पूर्वजातिकृतं पापं मन्ये नाल्पम् इवानघ 11,018.011c एताभिर् अनवद्याभिर् मया चैवाल्पमेधया 11,018.012a तद् इदं धर्मराजेन यातितं नो जनार्दन 11,018.012c न हि नाशो ऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः 11,018.013a प्रत्यग्रवयसः पश्य दर्शनीयकुचोदराः 11,018.013c कुलेषु जाता ह्रीमत्यः कृष्णपक्षाक्षिमूर्धजाः 11,018.014a हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः 11,018.014c सारस्य इव वाशन्त्यः पतिताः पश्य माधव 11,018.015a फुल्लपद्मप्रकाशानि पुण्डरीकाक्ष योषिताम् 11,018.015c अनवद्यानि वक्त्राणि तपत्य् असुखरश्मिवान् 11,018.016a ईर्षूणां मम पुत्राणां वासुदेवावरोधनम् 11,018.016c मत्तमातङ्गदर्पाणां पश्यन्त्य् अद्य पृथग्जनाः 11,018.017a शतचन्द्राणि चर्माणि ध्वजांश् चादित्यसंनिभान् 11,018.017c रौक्माणि चैव वर्माणि निष्कान् अपि च काञ्चनान् 11,018.018a शीर्षत्राणानि चैतानि पुत्राणां मे महीतले 11,018.018c पश्य दीप्तानि गोविन्द पावकान् सुहुतान् इव 11,018.019a एष दुःशासनः शेते शूरेणामित्रघातिना 11,018.019c पीतशोणितसर्वाङ्गो भीमसेनेन पातितः 11,018.020a गदया वीरघातिन्या पश्य माधव मे सुतम् 11,018.020c द्यूतक्लेशान् अनुस्मृत्य द्रौपद्या चोदितेन च 11,018.021a उक्ता ह्य् अनेन पाञ्चाली सभायां द्यूतनिर्जिता 11,018.021c प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन 11,018.022a सहैव सहदेवेन नकुलेनार्जुनेन च 11,018.022c दासभार्यासि पाञ्चालि क्षिप्रं प्रविश नो गृहान् 11,018.023a ततो ऽहम् अब्रुवं कृष्ण तदा दुर्योधनं नृपम् 11,018.023c मृत्युपाशपरिक्षिप्तं शकुनिं पुत्र वर्जय 11,018.024a निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम् 11,018.024c क्षिप्रम् एनं परित्यज्य पुत्र शाम्यस्व पाण्डवैः 11,018.025a न बुध्यसे त्वं दुर्बुद्धे भीमसेनम् अमर्षणम् 11,018.025c वाङ्नाराचैस् तुदंस् तीक्ष्णैर् उल्काभिर् इव कुञ्जरम् 11,018.026a तान् एष रभसः क्रूरो वाक्शल्यान् अवधारयन् 11,018.026c उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्व् इव 11,018.027a एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ 11,018.027c निहतो भीमसेनेन सिंहेनेव महर्षभः 11,018.027d*0052_01 कान्तासङ्गमुखस्पर्शनिद्रयावालिकामुखः (सिच्) 11,018.028a अत्यर्थम् अकरोद् रौद्रं भीमसेनो ऽत्यमर्षणः 11,018.028c दुःशासनस्य यत् क्रुद्धो ऽपिबच् छोणितम् आहवे 11,019.001 गान्धार्य् उवाच 11,019.001a एष माधव पुत्रो मे विकर्णः प्राज्ञसंमतः 11,019.001c भूमौ विनिहतः शेते भीमेन शतधा कृतः 11,019.002a गजमध्यगतः शेते विकर्णो मधुसूदन 11,019.002c नीलमेघपरिक्षिप्तः शरदीव दिवाकरः 11,019.003a अस्य चापग्रहेणैष पाणिः कृतकिणो महान् 11,019.003c कथं चिच् छिद्यते गृध्रैर् अत्तुकामैस् तलत्रवान् 11,019.004a अस्य भार्यामिषप्रेप्सून् गृध्रान् एतांस् तपस्विनी 11,019.004c वारयत्य् अनिशं बाला न च शक्नोति माधव 11,019.005a युवा वृन्दारकः शूरो विकर्णः पुरुषर्षभ 11,019.005c सुखोचितः सुखार्हश् च शेते पांसुषु माधव 11,019.006a कर्णिनालीकनाराचैर् भिन्नमर्माणम् आहवे 11,019.006c अद्यापि न जहात्य् एनं लक्ष्मीर् भरतसत्तमम् 11,019.007a एष संग्रामशूरेण प्रतिज्ञां पालयिष्यता 11,019.007c दुर्मुखो ऽभिमुखः शेते हतो ऽरिगणहा रणे 11,019.008a तस्यैतद् वदनं कृष्ण श्वापदैर् अर्धभक्षितम् 11,019.008c विभात्य् अभ्यधिकं तात सप्तम्याम् इव चन्द्रमाः 11,019.009a शूरस्य हि रणे कृष्ण यस्याननम् अथेदृशम् 11,019.009b*0053_01 विभाति निहतस्यापि श्वापदैर् अर्धभक्षितम् 11,019.009c स कथं निहतो ऽमित्रैः पांसून् ग्रसति मे सुतः 11,019.010a यस्याहवमुखे सौम्य स्थाता नैवोपपद्यते 11,019.010c स कथं दुर्मुखो ऽमित्रैर् हतो विबुधलोकजित् 11,019.011a चित्रसेनं हतं भूमौ शयानं मधुसूदन 11,019.011c धार्तराष्ट्रम् इमं पश्य प्रतिमानं दनुष्मताम् 11,019.012a तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः 11,019.012c क्रव्यादसंघैः सहिता रुदन्त्यः पर्युपासते 11,019.013a स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम् 11,019.013c चित्ररूपम् इदं कृष्ण विचित्रं प्रतिभाति मे 11,019.014a युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः 11,019.014c विविंशतिर् असौ शेते ध्वस्तः पांसुषु माधव 11,019.015a शरसंकृत्तवर्माणं वीरं विशसने हतम् 11,019.015c परिवार्यासते गृध्राः परिविंशा विविंशतिम् 11,019.016a प्रविश्य समरे वीरः पाण्डवानाम् अनीकिनीम् 11,019.016c आविश्य शयने शेते पुनः सत्पुरुषोचितम् 11,019.017a स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम् 11,019.017c अतीव शुभ्रं वदनं पश्य कृष्ण विविंशतेः 11,019.018a यं स्म तं पर्युपासन्ते वसुं वासवयोषितः 11,019.018c क्रीडन्तम् इव गन्धर्वं देवकन्याः सहस्रशः 11,019.019a हन्तारं वीरसेनानां शूरं समितिशोभनम् 11,019.019c निबर्हणम् अमित्राणां दुःसहं विषहेत कः 11,019.020a दुःसहस्यैतद् आभाति शरीरं संवृतं शरैः 11,019.020c गिरिर् आत्मरुहैः फुल्लैः कर्णिकारैर् इवावृतः 11,019.021a शातकौम्भ्या स्रजा भाति कवचेन च भास्वता 11,019.021c अग्निनेव गिरिः श्वेतो गतासुर् अपि दुःसहः 11,020.001 गान्धार्य् उवाच 11,020.001a अध्यर्धगुणम् आहुर् यं बले शौर्ये च माधव 11,020.001c पित्रा त्वया च दाशार्ह दृप्तं सिंहम् इवोत्कटम् 11,020.002a यो बिभेद चमूम् एको मम पुत्रस्य दुर्भिदाम् 11,020.002c स भूत्वा मृत्युर् अन्येषां स्वयं मृत्युवशं गतः 11,020.003a तस्योपलक्षये कृष्ण कार्ष्णेर् अमिततेजसः 11,020.003c अभिमन्योर् हतस्यापि प्रभा नैवोपशाम्यति 11,020.004a एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः 11,020.004c आर्ता बाला पतिं वीरं शोच्या शोचत्य् अनिन्दिता 11,020.005a तम् एषा हि समासाद्य भार्या भर्तारम् अन्तिके 11,020.005c विराटदुहिता कृष्ण पाणिना परिमार्जति 11,020.006a तस्य वक्त्रम् उपाघ्राय सौभद्रस्य यशस्विनी 11,020.006c विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम् 11,020.007a काम्यरूपवती चैषा परिष्वजति भामिनी 11,020.007c लज्जमाना पुरेवैनं माध्वीकमदमूर्छिता 11,020.008a तस्य क्षतजसंदिग्धं जातरूपपरिष्कृतम् 11,020.008c विमुच्य कवचं कृष्ण शरीरम् अभिवीक्षते 11,020.009a अवेक्षमाणा तं बाला कृष्ण त्वाम् अभिभाषते 11,020.009c अयं ते पुण्डरीकाक्ष सदृशाक्षो निपातितः 11,020.010a बले वीर्ये च सदृशस् तेजसा चैव ते ऽनघ 11,020.010c रूपेण च तवात्यर्थं शेते भुवि निपातितः 11,020.011a अत्यन्तसुकुमारस्य राङ्कवाजिनशायिनः 11,020.011c कच्चिद् अद्य शरीरं ते भूमौ न परितप्यते 11,020.012a मातङ्गभुजवर्ष्माणौ ज्याक्षेपकठिनत्वचौ 11,020.012c काञ्चनाङ्गदिनौ शेषे निक्षिप्य विपुलौ भुजौ 11,020.013a व्यायम्य बहुधा नूनं सुखसुप्तः श्रमाद् इव 11,020.013c एवं विलपतीम् आर्तां न हि माम् अभिभाषसे 11,020.013d*0054_01 न स्मराम्य् अपराधं ते किं मां न प्रतिभाषसे 11,020.013d*0054_02 ननु मां त्वं पुरा दूराद् अभिवीक्ष्याभिभाषसे 11,020.014a आर्याम् आर्य सुभद्रां त्वम् इमांश् च त्रिदशोपमान् 11,020.014c पितॄन् मां चैव दुःखार्तां विहाय क्व गमिष्यसि 11,020.015a तस्य शोणितसंदिग्धान् केशान् उन्नाम्य पाणिना 11,020.015c उत्सङ्गे वक्त्रम् आधाय जीवन्तम् इव पृच्छति 11,020.015e स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः 11,020.015e*0055_01 **** **** तं गृध्राः पर्युपासते 11,020.015e*0055_02 साक्षान् मघवतः पौत्रं 11,020.016a कथं त्वां रणमध्यस्थं जघ्नुर् एते महारथाः 11,020.016c धिग् अस्तु क्रूरकर्तॄंस् तान् कृपकर्णजयद्रथान् 11,020.017a द्रोणद्रौणायनी चोभौ यैर् असि व्यसनीकृतः 11,020.017c रथर्षभाणां सर्वेषां कथम् आसीत् तदा मनः 11,020.018a बालं त्वां परिवार्यैकं मम दुःखाय जघ्नुषाम् 11,020.018c कथं नु पाण्डवानां च पाञ्चालानां च पश्यताम् 11,020.018e त्वं वीर निधनं प्राप्तो नाथवान् सन्ननाथवत् 11,020.019a दृष्ट्वा बहुभिर् आक्रन्दे निहतं त्वाम् अनाथवत् 11,020.019c वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः 11,020.020a न राज्यलाभो विपुलः शत्रूणां वा पराभवः 11,020.020c प्रीतिं दास्यति पार्थानां त्वाम् ऋते पुष्करेक्षण 11,020.021a तव शस्त्रजितांल् लोकान् धर्मेण च दमेन च 11,020.021c क्षिप्रम् अन्वागमिष्यामि तत्र मां प्रतिपालय 11,020.022a दुर्मरं पुनर् अप्राप्ते काले भवति केन चित् 11,020.022c यद् अहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा 11,020.023a काम् इदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा 11,020.023c पितृलोके समेत्यान्यां माम् इवामन्त्रयिष्यसि 11,020.024a नूनम् अप्सरसां स्वर्गे मनांसि प्रमथिष्यसि 11,020.024c परमेण च रूपेण गिरा च स्मितपूर्वया 11,020.025a प्राप्य पुण्यकृतांल् लोकान् अप्सरोभिः समेयिवान् 11,020.025c सौभद्र विहरन् काले स्मरेथाः सुकृतानि मे 11,020.026a एतावान् इह संवासो विहितस् ते मया सह 11,020.026c षण्मासान् सप्तमे मासि त्वं वीर निधनं गतः 11,020.026d*0056_01 सुभद्रां भद्रचरित स्मरेथास् त्रिदिवं गतः 11,020.027a इत्य् उक्तवचनाम् एताम् अपकर्षन्ति दुःखिताम् 11,020.027c उत्तरां मोघसंकल्पां मत्स्यराजकुलस्त्रियः 11,020.028a उत्तराम् अपकृष्यैनाम् आर्ताम् आर्ततराः स्वयम् 11,020.028c विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च 11,020.029a द्रोणास्त्रशरसंकृत्तं शयानं रुधिरोक्षितम् 11,020.029c विराटं वितुदन्त्य् एते गृध्रगोमायुवायसाः 11,020.030a वितुद्यमानं विहगैर् विराटम् असितेक्षणाः 11,020.030c न शक्नुवन्ति विवशा निवर्तयितुम् आतुराः 11,020.031a आसाम् आतपतप्तानाम् आयासेन च योषिताम् 11,020.031c श्रमेण च विवर्णानां रूपाणां विगतं वपुः 11,020.032a उत्तरं चाभिमन्युं च काम्बोजं च सुदक्षिणम् 11,020.032c शिशून् एतान् हतान् पश्य लक्ष्मणं च सुदर्शनम् 11,020.032d*0057_01 कार्ष्णिनाभिहतं कृष्ण लक्ष्मणं प्रियदर्शनम् 11,020.032e आयोधनशिरोमध्ये शयानं पश्य माधव 11,021.001 गान्धार्य् उवाच 11,021.001a एष वैकर्तनः शेते महेष्वासो महारथः 11,021.001c ज्वलितानलवत् संख्ये संशान्तः पार्थतेजसा 11,021.002a पश्य वैकर्तनं कर्णं निहत्यातिरथान् बहून् 11,021.002c शोणितौघपरीताङ्गं शयानं पतितं भुवि 11,021.003a अमर्षी दीर्घरोषश् च महेष्वासो महारथः 11,021.003c रणे विनिहतः शेते शूरो गाण्डीवधन्वना 11,021.004a यं स्म पाण्डवसंत्रासान् मम पुत्रा महारथाः 11,021.004c प्रायुध्यन्त पुरस्कृत्य मातङ्गा इव यूथपम् 11,021.005a शार्दूलम् इव सिंहेन समरे सव्यसाचिना 11,021.005c मातङ्गम् इव मत्तेन मातङ्गेन निपातितम् 11,021.006a समेताः पुरुषव्याघ्र निहतं शूरम् आहवे 11,021.006c प्रकीर्णमूर्धजाः पत्न्यो रुदत्यः पर्युपासते 11,021.007a उद्विग्नः सततं यस्माद् धर्मराजो युधिष्ठिरः 11,021.007c त्रयोदश समा निद्रां चिन्तयन्न् नाध्यगच्छत 11,021.008a अनाधृष्यः परैर् युद्धे शत्रुभिर् मघवान् इव 11,021.008c युगान्ताग्निर् इवार्चिष्मान् हिमवान् इव च स्थिरः 11,021.009a स भूत्वा शरणं वीरो धार्तराष्ट्रस्य माधव 11,021.009c भूमौ विनिहतः शेते वातरुग्ण इव द्रुमः 11,021.010a पश्य कर्णस्य पत्नीं त्वं वृषसेनस्य मातरम् 11,021.010c लालप्यमानाः करुणं रुदतीं पतितां भुवि 11,021.011a आचार्यशापो ऽनुगतो ध्रुवं त्वां; यद् अग्रसच् चक्रम् इयं धरा ते 11,021.011c ततः शरेणापहृतं शिरस् ते; धनंजयेनाहवे शत्रुमध्ये 11,021.012a अहो धिग् एषा पतिता विसंज्ञा; समीक्ष्य जाम्बूनदबद्धनिष्कम् 11,021.012c कर्णं महाबाहुम् अदीनसत्त्वं; सुषेणमाता रुदती भृशार्ता 11,021.013a अल्पावशेषो हि कृतो महात्मा; शरीरभक्षैः परिभक्षयद्भिः 11,021.013c द्रष्टुं न संप्रीतिकरः शशीव; कृष्णश्य पक्षस्य चतुर्दशाहे 11,021.014a सावर्तमाना पतिता पृथिव्याम्; उत्थाय दीना पुनर् एव चैषा 11,021.014c कर्णस्य वक्त्रं परिजिघ्रमाणा; रोरूयते पुत्रवधाभितप्ता 11,022.001 गान्धार्य् उवाच 11,022.001a आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम् 11,022.001c गृध्रगोमायवः शूरं बहुबन्धुम् अबन्धुवत् 11,022.002a तं पश्य कदनं कृत्वा शत्रूणां मधुसूदन 11,022.002c शयानं वीरशयने रुधिरेण समुक्षितम् 11,022.003a तं सृगालाश् च कङ्काश् च क्रव्यादाश् च पृथग्विधाः 11,022.003c तेन तेन विकर्षन्ति पश्य कालस्य पर्ययम् 11,022.004a शयानं वीरशयने वीरम् आक्रन्दसारिणम् 11,022.004c आवन्त्यम् अभितो नार्यो रुदत्यः पर्युपासते 11,022.005a प्रातिपीयं महेष्वासं हतं भल्लेन बाह्लिकम् 11,022.005c प्रसुप्तम् इव शार्दूलं पश्य कृष्ण मनस्विनम् 11,022.006a अतीव मुखवर्णो ऽस्य निहतस्यापि शोभते 11,022.006c सोमस्येवाभिपूर्णस्य पौर्णमास्यां समुद्यतः 11,022.007a पुत्रशोकाभितप्तेन प्रतिज्ञां परिरक्षता 11,022.007c पाकशासनिना संख्ये वार्द्धक्षत्रिर् निपातितः 11,022.008a एकादश चमूर् जित्वा रक्ष्यमाणं महात्मना 11,022.008c सत्यं चिकीर्षता पश्य हतम् एनं जयद्रथम् 11,022.009a सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम् 11,022.009c भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम् 11,022.010a संरक्ष्यमाणं भार्याभिर् अनुरक्ताभिर् अच्युत 11,022.010c भषन्तो व्यपकर्षन्ति गहनं निम्नम् अन्तिकात् 11,022.011a तम् एताः पर्युपासन्ते रक्षमाणा महाभुजम् 11,022.011b*0058_01 दुःषलां मानुषं ते (सिच्) रक्षमाणा महाभुजम् 11,022.011c सिन्धुसौवीरगान्धारकाम्बोजयवनस्त्रियः 11,022.012a यदा कृष्णाम् उपादाय प्राद्रवत् केकयैः सह 11,022.012c तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः 11,022.013a दुःशलां मानयद्भिस् तु यदा मुक्तो जयद्रथः 11,022.013c कथम् अद्य न तां कृष्ण मानयन्ति स्म ते पुनः 11,022.014a सैषा मम सुता बाला विलपन्ती सुदुःखिता 11,022.014c प्रमापयति चात्मानम् आक्रोशति च पाण्डवान् 11,022.015a किं नु दुःखतरं कृष्ण परं मम भविष्यति 11,022.015c यत् सुता विधवा बाला स्नुषाश् च निहतेश्वराः 11,022.016a अहो धिग् दुःशलां पश्य वीतशोकभयाम् इव 11,022.016c शिरो भर्तुर् अनासाद्य धावमानाम् इतस् ततः 11,022.017a वारयाम् आस यः सर्वान् पाण्डवान् पुत्रगृद्धिनः 11,022.017c स हत्वा विपुलाः सेनाः स्वयं मृत्युवशं गतः 11,022.018a तं मत्तम् इव मातङ्गं वीरं परमदुर्जयम् 11,022.018c परिवार्य रुदन्त्य् एताः स्त्रियश् चन्द्रोपमाननाः 11,023.001 गान्धार्य् उवाच 11,023.001a एष शल्यो हतः शेते साक्षान् नकुलमातुलः 11,023.001c धर्मज्ञेन सता तात धर्मराजेन संयुगे 11,023.002a यस् त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ 11,023.002c स एष निहतः शेते मद्रराजो महारथः 11,023.002d*0059_01 जयद्रथे यदि ब्रूयुर् अपराधं कथं चन 11,023.002d*0059_02 मद्रपुत्रे कथं ब्रूयुर् अपराधं विवक्षवः 11,023.003a येन संगृह्णता तात रथम् आधिरथेर् युधि 11,023.003c जयार्थं पाण्डुपुत्राणां तथा तेजोवधः कृतः 11,023.004a अहो धिक् पश्य शल्यस्य पूर्णचन्द्रसुदर्शनम् 11,023.004c मुखं पद्मपलाशाक्षं वडैर् आदष्टम् अव्रणम् 11,023.005a एषा चामीकराभस्य तप्तकाञ्चनसप्रभा 11,023.005c आस्याद् विनिःसृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः 11,023.006a युधिष्ठिरेण निहतं शल्यं समितिशोभनम् 11,023.006c रुदन्त्यः पर्युपासन्ते मद्रराजकुलस्त्रियः 11,023.007a एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम् 11,023.007c क्रोशन्त्य् अभिसमासाद्य क्षत्रियाः क्षत्रियर्षभम् 11,023.008a शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः 11,023.008c वाशिता गृष्टयः पङ्के परिमग्नम् इवर्षभम् 11,023.009a शल्यं शरणदं शूरं पश्यैनं रथसत्तमम् 11,023.009c शयानं वीरशयने शरैर् विशकलीकृतम् 11,023.010a एष शैलालयो राजा भगदत्तः प्रतापवान् 11,023.010c गजाङ्कुशधरः श्रेष्ठः शेते भुवि निपातितः 11,023.011a यस्य रुक्ममयी माला शिरस्य् एषा विराजते 11,023.011c श्वापदैर् भक्ष्यमाणस्य शोभयन्तीव मूर्धजान् 11,023.012a एतेन किल पार्थस्य युद्धम् आसीत् सुदारुणम् 11,023.012c लोमहर्षणम् अत्युग्रं शक्रस्य बलिना यथा 11,023.013a योधयित्वा महाबाहुर् एष पार्थं धनंजयम् 11,023.013c संशयं गमयित्वा च कुन्तीपुत्रेण पातितः 11,023.014a यस्य नास्ति समो लोके शौर्ये वीर्ये च कश् चन 11,023.014c स एष निहतः शेते भीष्मो भीष्मकृद् आहवे 11,023.015a पश्य शांतनवं कृष्ण शयानं सूर्यवर्चसम् 11,023.015c युगान्त इव कालेन पातितं सूर्यम् अम्बरात् 11,023.016a एष तप्त्वा रणे शत्रूञ् शस्त्रतापेन वीर्यवान् 11,023.016c नरसूर्यो ऽस्तम् अभ्येति सूर्यो ऽस्तम् इव केशव 11,023.017a शरतल्पगतं वीरं धर्मे देवापिना समम् 11,023.017c शयानं वीरशयने पश्य शूरनिषेविते 11,023.018a कर्णिनालीकनाराचैर् आस्तीर्य शयनोत्तमम् 11,023.018c आविश्य शेते भगवान् स्कन्दः शरवणं यथा 11,023.019a अतूलपूर्णं गाङ्गेयस् त्रिभिर् बाणैः समन्वितम् 11,023.019c उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना 11,023.020a पालयानः पितुः शास्त्रम् ऊर्ध्वरेता महायशाः 11,023.020c एष शांतनवः शेते माधवाप्रतिमो युधि 11,023.021a धर्मात्मा तात धर्मज्ञः पारंपर्येण निर्णये 11,023.021c अमर्त्य इव मर्त्यः सन्न् एष प्राणान् अधारयत् 11,023.022a नास्ति युद्धे कृती कश् चिन् न विद्वान् न पराक्रमी 11,023.022c यत्र शांतनवो भीष्मः शेते ऽद्य निहतः परैः 11,023.023a स्वयम् एतेन शूरेण पृच्छ्यमानेन पाण्डवैः 11,023.023c धर्मज्ञेनाहवे मृत्युर् आख्यातः सत्यवादिना 11,023.024a प्रनष्टः कुरुवंशश् च पुनर् येन समुद्धृतः 11,023.024c स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम् 11,023.025a धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव 11,023.025c गते देवव्रते स्वर्गं देवकल्पे नरर्षभे 11,023.026a अर्जुनस्य विनेतारम् आचार्यं सात्यकेस् तथा 11,023.026c तं पश्य पतितं द्रोणं कुरूणां गुरुसत्तमम् 11,023.027a अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः 11,023.027c भार्गवो वा महावीर्यस् तथा द्रोणो ऽपि माधव 11,023.028a यस्य प्रसादाद् बीभत्सुः पाण्डवः कर्म दुष्करम् 11,023.028c चकार स हतः शेते नैनम् अस्त्राण्य् अपालयन् 11,023.029a यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान् 11,023.029c सो ऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रैः पृथक् कृतः 11,023.030a यस्य निर्दहतः सेनां गतिर् अग्नेर् इवाभवत् 11,023.030c स भूमौ निहतः शेते शान्तार्चिर् इव पावकः 11,023.031a धनुर् मुष्टिर् अशीर्णश् च हस्तावापश् च माधव 11,023.031c द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा 11,023.032a वेदा यस्माच् च चत्वारः सर्वास्त्राणि च केशव 11,023.032c अनपेतानि वै शूराद् यथैवादौ प्रजापतेः 11,023.033a वन्दनार्हाव् इमौ तस्य बन्दिभिर् वन्दितौ शुभौ 11,023.033c गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ 11,023.034a द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन 11,023.034c कृपी कृपणम् अन्वास्ते दुःखोपहतचेतना 11,023.035a तां पश्य रुदतीम् आर्तां मुक्तकेशीम् अधोमुखीम् 11,023.035c हतं पतिम् उपासन्तीं द्रोणं शस्त्रभृतां वरम् 11,023.036a बाणैर् भिन्नतनुत्राणं धृष्टद्युम्नेन केशव 11,023.036c उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी 11,023.037a प्रेतकृत्ये च यतते कृपी कृपणम् आतुरा 11,023.037c हतस्य समरे भर्तुः सुकुमारी यशस्विनी 11,023.038a अग्नीन् आहृत्य विधिवच् चितां प्रज्वाल्य सर्वशः 11,023.038c द्रोणम् आधाय गायन्ति त्रीणि सामानि सामगाः 11,023.039a किरन्ति च चिताम् एते जटिला ब्रह्मचारिणः 11,023.039c धनुर्भिः शक्तिभिश् चैव रथनीडैश् च माधव 11,023.040a शस्त्रैश् च विविधैर् अन्यैर् धक्ष्यन्ते भूरितेजसम् 11,023.040c त एते द्रोणम् आधाय शंसन्ति च रुदन्ति च 11,023.041a सामभिस् त्रिभिर् अन्तःस्थैर् अनुशंसन्ति चापरे 11,023.041c अग्नाव् अग्निम् इवाधाय द्रोणं हुत्वा हुताशने 11,023.042a गच्छन्त्य् अभिमुखा गङ्गां द्रोणशिष्या द्विजातयः 11,023.042c अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तदा 11,024.001 गान्धार्य् उवाच 11,024.001a सोमदत्तसुतं पश्य युयुधानेन पातितम् 11,024.001c वितुद्यमानं विहगैर् बहुभिर् माधवान्तिके 11,024.002a पुत्रशोकाभिसंतप्तः सोमदत्तो जनार्दन 11,024.002c युयुधानं महेष्वासं गर्हयन्न् इव दृश्यते 11,024.003a असौ तु भूरिश्रवसो माता शोकपरिप्लुता 11,024.003c आश्वासयति भर्तारं सोमदत्तम् अनिन्दिता 11,024.004a दिष्ट्या नेदं महाराज दारुणं भरतक्षयम् 11,024.004c कुरुसंक्रन्दनं घोरं युगान्तम् अनुपश्यसि 11,024.005a दिष्ट्या यूपध्वजं वीरं पुत्रं भूरिसहस्रदम् 11,024.005c अनेकक्रतुयज्वानं निहतं नाद्य पश्यसि 11,024.006a दिष्ट्या स्नुषाणाम् आक्रन्दे घोरं विलपितं बहु 11,024.006c न शृणोषि महाराज सारसीनाम् इवार्णवे 11,024.007a एकवस्त्रानुसंवीताः प्रकीर्णासितमूर्धजाः 11,024.007c स्नुषास् ते परिधावन्ति हतापत्या हतेश्वराः 11,024.008a श्वापदैर् भक्ष्यमाणं त्वम् अहो दिष्ट्या न पश्यसि 11,024.008c छिन्नबाहुं नरव्याघ्रम् अर्जुनेन निपातितम् 11,024.009a शलं विनिहतं संख्ये भूरिश्रवसम् एव च 11,024.009c स्नुषाश् च विधवाः सर्वा दिष्ट्या नाद्येह पश्यसि 11,024.010a दिष्ट्या तत् काञ्चनं छत्रं यूपकेतोर् महात्मनः 11,024.010c विनिकीर्णं रथोपस्थे सौमदत्तेर् न पश्यसि 11,024.011a अमूस् तु भूरिश्रवसो भार्याः सात्यकिना हतम् 11,024.011c परिवार्यानुशोचन्ति भर्तारम् असितेक्षणाः 11,024.012a एता विलप्य बहुलं भर्तृशोकेन कर्शिताः 11,024.012c पतन्त्य् अभिमुखा भूमौ कृपणं बत केशव 11,024.013a बीभत्सुर् अतिबीभत्सं कर्मेदम् अकरोत् कथम् 11,024.013c प्रमत्तस्य यद् अच्छइत्सीद् बाहुं शूरस्य यज्वनः 11,024.014a ततः पापतरं कर्म कृतवान् अपि सात्यकिः 11,024.014c यस्मात् प्रायोपविष्टस्य प्राहार्षीत् संशितात्मनः 11,024.015a एको द्वाभ्यां हतः शेषे त्वम् अधर्मेण धार्मिकः 11,024.015b*0060_01 किं नु वक्ष्यति वै सत्सु गोष्ठीषु च सभासु च 11,024.015b*0060_02 अपुण्यम् अयशस्यं च कर्मेदं सात्यकिः स्वयम् 11,024.015c इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव 11,024.016a भार्या यूपध्वजस्यैषा करसंमितमध्यमा 11,024.016c कृत्वोत्सङ्गे भुजं भर्तुः कृपणं पर्यदेवयत् 11,024.017a अयं स रशनोत्कर्षी पीनस्तनविमर्दनः 11,024.017c नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः 11,024.017d*0061_01 अयं स हन्ता शत्रूणां मित्राणाम् अभयप्रदः 11,024.017d*0061_02 प्रदाता गोसहस्राणां क्षत्रियान्तकरः करः 11,024.018a वासुदेवस्य सांनिध्ये पार्थेनाक्लिष्टकर्मणा 11,024.018c युध्यतः समरे ऽन्येन प्रमत्तस्य निपातितः 11,024.019a किं नु वक्ष्यसि संसत्सु कथासु च जनार्दन 11,024.019c अर्जुनस्य महत् कर्म स्वयं वा स किरीटवान् 11,024.020a इत्य् एवं गर्हयित्वैषा तूष्णीम् आस्ते वराङ्गना 11,024.020c ताम् एताम् अनुशोचन्ति सपत्न्यः स्वाम् इव स्नुषाम् 11,024.021a गान्धारराजः शकुनिर् बलवान् सत्यविक्रमः 11,024.021c निहतः सहदेवेन भागिनेयेन मातुलः 11,024.022a यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते 11,024.022c स एष पक्षिभिः पक्षैः शयान उपवीज्यते 11,024.023a यः स्म रूपाणि कुरुते शतशो ऽथ सहस्रशः 11,024.023c तस्य मायाविनो माया दग्धाः पाण्डवतेजसा 11,024.024a मायया निकृतिप्रज्ञो जितवान् यो युधिष्ठिरम् 11,024.024c सभायां विपुलं राज्यं स पुनर् जीवितं जितः 11,024.025a शकुन्ताः शकुनिं कृष्ण समन्तात् पर्युपासते 11,024.025c कितवं मम पुत्राणां विनाशायोपशिक्षितम् 11,024.026a एतेनैतन् महद् वैरं प्रसक्तं पाण्डवैः सह 11,024.026c वधाय मम पुत्राणाम् आत्मनः सगणस्य च 11,024.027a यथैव मम पुत्राणां लोकाः शस्त्रजिताः प्रभो 11,024.027c एवम् अस्यापि दुर्बुद्धेर् लोकाः शस्त्रेण वै जिताः 11,024.028a कथं च नायं तत्रापि पुत्रान् मे भ्रातृभिः सह 11,024.028c विरोधयेद् ऋजुप्रज्ञान् अनृजुर् मधुसूदन 11,024.028d*0062_01 शोकार्ता यत् स्वसा कृष्णा कृपणं पर्युपासते 11,024.028d*0062_02 विनाशं काङ्क्षती नित्यं पुत्राणां क्रुध्यती मम 11,025.001 गान्धार्य् उवाच 11,025.001a काम्बोजं पश्य दुर्धर्षं काम्बोजास्तरणोचितम् 11,025.001c शयानम् ऋषभस्कन्धं हतं पांसुशु माधव 11,025.002a यस्य क्षतजसंदिग्धौ बाहू चन्दनरूषितौ 11,025.002c अवेक्ष्य कृपणं भार्या विलपत्य् अतिदुःखिता 11,025.003a इमौ तौ परिघप्रख्यौ बाहू शुभतलाङ्गुली 11,025.003c ययोर् विवरम् आपन्नां न रतिर् मां पुराजहत् 11,025.004a कां गतिं नु गमिष्यामि त्वया हीना जनेश्वर 11,025.004c दूरबन्धुर् अनाथेव अतीव मधुरस्वरा 11,025.005a आतपे क्लाम्यमानानां विविधानाम् इव स्रजाम् 11,025.005c क्लान्तानाम् अपि नारीणां न श्रीर् जहति वै तनुम् 11,025.006a शयानम् अभितः शूरं कालिङ्गं मधुसूदन 11,025.006c पश्य दीप्ताङ्गदयुगप्रतिबद्धमहाभुजम् 11,025.007a मागधानाम् अधिपतिं जयत्सेनं जनार्दन 11,025.007c परिवार्य प्ररुदिता मागध्यः पश्य योषितः 11,025.008a आसाम् आयतनेत्राणां सुस्वराणां जनार्दन 11,025.008c मनःश्रुतिहरो नादो मनो मोहयतीव मे 11,025.009a प्रकीर्णसर्वाभरणा रुदन्त्यः शोककर्शिताः 11,025.009c स्वास्तीर्णशयनोपेता मागध्यः शेरते भुवि 11,025.010a कोसलानाम् अधिपतिं राजपुत्रं बृहद्बलम् 11,025.010c भर्तारं परिवार्यैताः पृथक् प्ररुदिताः स्त्रियः 11,025.011a अस्य गात्रगतान् बाणान् कार्ष्णिबाहुबलार्पितान् 11,025.011c उद्धरन्त्य् असुखाविष्टा मूर्छमानाः पुनः पुनः 11,025.012a आसां सर्वानवद्यानाम् आतपेन परिश्रमात् 11,025.012c प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव 11,025.013a द्रोणेन निहताः शूराः शेरते रुचिराङ्गदाः 11,025.013b*0063_01 धृष्टद्युम्नसुताः सर्वे शिशवो हेममालिनः 11,025.013b*0063_02 रथाग्न्यगारं चापार्चिं शरशक्तिगदेन्धनम् 11,025.013b*0063_03 द्रोणम् आसाद्य निर्दग्धाः शलभा इव पावकम् 11,025.013b*0063_04 तथैव निहताः शूराः शेरते रुचिराङ्गदाः 11,025.013c द्रोणेनाभिमुखाः सर्वे भ्रातरः पञ्च केकयाः 11,025.014a तप्तकाञ्चनवर्माणस् ताम्रध्वजरथस्रजः 11,025.014c भासयन्ति महीं भासा ज्वलिता इव पावकाः 11,025.015a द्रोणेन द्रुपदं संख्ये पश्य माधव पातितम् 11,025.015c महाद्विपम् इवारण्ये सिंहेन महता हतम् 11,025.016a पाञ्चालराज्ञो विपुलं पुण्डरीकाक्ष पाण्डुरम् 11,025.016c आतपत्रं समाभाति शरदीव दिवाकरः 11,025.017a एतास् तु द्रुपदं वृद्धं स्नुषा भार्याश् च दुःखिताः 11,025.017c दग्ध्वा गच्छन्ति पाञ्चाल्यं राजानम् अपसव्यतः 11,025.018a धृष्टकेतुं महेष्वासं चेदिपुंगवम् अङ्गनाः 11,025.018c द्रोणेन निहतं शूरं हरन्ति हृतचेतसः 11,025.019a द्रोणास्त्रम् अभिहत्यैष विमर्दे मधुसूदन 11,025.019b*0064_01 एवं माम् इह पुत्रस्य पुत्रः पितरम् अन्वगात् 11,025.019c महेष्वासो हतः शेते नद्या हृत इव द्रुमः 11,025.020a एष चेदिपतिः शूरो धृष्टकेतुर् महारथः 11,025.020c शेते विनिहतः संख्ये हत्वा शत्रून् सहस्रशः 11,025.021a वितुद्यमानं विहगैस् तं भार्याः प्रत्युपस्थिताः 11,025.021c चेदिराजं हृषीकेश हतं सबलबान्धवम् 11,025.022a दाशार्हीपुत्रजं वीरं शयानं सत्यविक्रमम् 11,025.022c आरोप्याङ्के रुदन्त्य् एताश् चेदिराजवराङ्गनाः 11,025.023a अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम् 11,025.023c द्रोणेन समरे पश्य निकृत्तं बहुधा शरैः 11,025.024a पितरं नूनम् आजिस्थं युध्यमानं परैः सह 11,025.024c नाजहात् पृष्ठतो वीरम् अद्यापि मधुसूदन 11,025.025a एवं ममापि पुत्रस्य पुत्रः पितरम् अन्वगात् 11,025.025c दुर्योधनं महाबाहो लक्ष्मणः परवीरहा 11,025.026a विन्दानुविन्दाव् आवन्त्यौ पतितौ पश्य माधव 11,025.026c हिमान्ते पुष्पितौ शालौ मरुता गलिताव् इव 11,025.027a काञ्चनाङ्गदवर्माणौ बाणखड्गधनुर्धरौ 11,025.027c ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ 11,025.028a अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह 11,025.028c ये मुक्ता द्रोणभीष्माभ्यां कर्णाद् वैकर्तनात् कृपात् 11,025.029a दुर्योधनाद् द्रोणसुतात् सैन्धवाच् च महारथात् 11,025.029c सोमदत्ताद् विकर्णाच् च शूराच् च कृतवर्मणः 11,025.029e ये हन्युः शस्त्रवेगेन देवान् अपि नरर्षभाः 11,025.030a त इमे निहताः संख्ये पश्य कालस्य पर्ययम् 11,025.030c नातिभारो ऽस्ति दैवस्य ध्रुवं माधव कश् चन 11,025.030e यद् इमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः 11,025.030f*0065_01 शूराश् च कृतविद्याश् च मम पुत्रा मनस्विनः 11,025.031a तदैव निहताः कृष्ण मम पुत्रास् तरस्विनः 11,025.031c यदैवाकृतकामस् त्वम् उपप्लव्यं गतः पुनः 11,025.032a शंतनोश् चैव पुत्रेण प्राज्ञेन विदुरेण च 11,025.032c तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्व् इति 11,025.033a तयोर् न दर्शनं तात मिथ्या भवितुम् अर्हति 11,025.033c अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन 11,025.034 वैशंपायन उवाच 11,025.034a इत्य् उक्त्वा न्यपतद् भूमौ गान्धारी शोककर्शिता 11,025.034c दुःखोपहतविज्ञाना धैर्यम् उत्सृज्य भारत 11,025.035a ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता 11,025.035c जगाम शौरिं दोषेण गान्धारी व्यथितेन्द्रिया 11,025.036 गान्धार्य् उवाच 11,025.036a पाण्डवा धार्तराष्ट्राश् च द्रुग्धाः कृष्ण परस्परम् 11,025.036c उपेक्षिता विनश्यन्तस् त्वया कस्माज् जनार्दन 11,025.037a शक्तेन बहुभृत्येन विपुले तिष्ठता बले 11,025.037c उभयत्र समर्थेन श्रुतवाक्येन चैव ह 11,025.038a इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन 11,025.038c यस्मात् त्वया महाबाहो फलं तस्माद् अवाप्नुहि 11,025.039a पतिशुश्रूषया यन् मे तपः किं चिद् उपार्जितम् 11,025.039c तेन त्वां दुरवापात्मञ् शप्स्ये चक्रगदाधर 11,025.040a यस्मात् परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः 11,025.040c उपेक्षितास् ते गोविन्द तस्माज् ज्ञातीन् वधिष्यसि 11,025.041a त्वम् अप्य् उपस्थिते वर्षे षट्त्रिंशे मधुसूदन 11,025.041c हतज्ञातिर् हतामात्यो हतपुत्रो वनेचरः 11,025.041d*0066_01 अनाथवद् अविज्ञातो लोकेष्व् अनभिलक्षितः 11,025.041e कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि 11,025.042a तवाप्य् एवं हतसुता निहतज्ञातिबान्धवाः 11,025.042c स्त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः 11,025.043 वैशंपायन उवाच 11,025.043a तच् छ्रुत्वा वचनं घोरं वासुदेवो महामनाः 11,025.043c उवाच देवीं गान्धारीम् ईषद् अभ्युत्स्मयन्न् इव 11,025.044a संहर्ता वृष्णिचक्रस्य नान्यो मद् विद्यते शुभे 11,025.044c जाने ऽहम् एतद् अप्य् एवं चीर्णं चरसि क्षत्रिये 11,025.044d*0067_01 दैवाद् एव विनश्यन्ति वृष्णयो नात्र संशयः 11,025.045a अवध्यास् ते नरैर् अन्यैर् अपि वा देवदानवैः 11,025.045c परस्परकृतं नाशम् अतः प्राप्स्यन्ति यादवाः 11,025.046a इत्य् उक्तवति दाशार्हे पाण्डवास् त्रस्तचेतसः 11,025.046c बभूवुर् भृशसंविग्ना निराशाश् चापि जीविते 11,026.001 वासुदेव उवाच 11,026.001a उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः 11,026.001c तवैव ह्य् अपराधेन कुरवो निधनं गताः 11,026.002a या त्वं पुत्रं दुरात्मानम् ईर्षुम् अत्यन्तमानिनम् 11,026.002c दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे 11,026.003a निष्ठुरं वैरपरुषं वृद्धानां शासनातिगम् 11,026.003c कथम् आत्मकृतं दोषं मय्य् आधातुम् इहेच्छसि 11,026.004a मृतं वा यदि वा नष्टं यो ऽतीतम् अनुशोचति 11,026.004c दुःखेन लभते दुःखं द्वाव् अनर्थौ प्रपद्यते 11,026.005a तपोर्थीयं ब्राह्मणी धत्त गर्भं; गौर् वोढारं धावितारं तुरंगी 11,026.005c शूद्रा दासं पशुपालं तु वैश्या; वधार्थीयं त्वद्विधा राजपुत्री 11,026.006 वैशंपायन उवाच 11,026.006a तच् छ्रुत्वा वासुदेवस्य पुनरुक्तं वचो ऽप्रियम् 11,026.006c तूष्णीं बभूव गान्धारी शोकव्याकुललोचना 11,026.007a धृतराष्ट्रस् तु राजर्षिर् निगृह्याबुद्धिजं तमः 11,026.007c पर्यपृच्छत धर्मात्मा धर्मराजं युधिष्ठिरम् 11,026.008a जीवतां परिमाणज्ञः सैन्यानाम् असि पाण्डव 11,026.008c हतानां यदि जानीषे परिमाणं वदस्व मे 11,026.009 युधिष्ठिर उवाच 11,026.009a दशायुतानाम् अयुतं सहस्राणि च विंशतिः 11,026.009c कोट्यः षष्टिश् च षट् चैव ये ऽस्मिन् राजमृधे हताः 11,026.010a अलक्ष्याणां तु वीराणां सहस्राणि चतुर्दश 11,026.010c दश चान्यानि राजेन्द्र शतं षष्टिश् च पञ्च च 11,026.011 धृतराष्ट्र उवाच 11,026.011a युधिष्ठिर गतिं कां ते गताः पुरुषसत्तमाः 11,026.011b*0068_01 केषु केषु च लोकेषु गता ह्य् एते नरोत्तमाः 11,026.011b*0068_02 युध्यमाना हताः संख्ये ये चैवात्रापराङ्मुखाः 11,026.011c आचक्ष्व मे महाबाहो सर्वज्ञो ह्य् असि मे मतः 11,026.012 युधिष्ठिर उवाच 11,026.012a यैर् हुतानि शरीराणि हृष्टैः परमसंयुगे 11,026.012c देवराजसमांल् लोकान् गतास् ते सत्यविक्रमाः 11,026.013a ये त्व् अहृष्टेन मनसा मर्तव्यम् इति भारत 11,026.013c युध्यमाना हताः संख्ये ते गन्धर्वैः समागताः 11,026.014a ये तु संग्रामभूमिष्ठा याचमानाः पराङ्मुखाः 11,026.014c शस्त्रेण निधनं प्राप्ता गतास् ते गुह्यकान् प्रति 11,026.014d*0069_01 क्षत्रधर्मेण निहतास् ते गताः परमां गतिम् 11,026.015a पीड्यमानाः परैर् ये तु हीयमाना निरायुधाः 11,026.015c ह्रीनिषेधा महात्मानः परान् अभिमुखा रणे 11,026.016a छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः 11,026.016c गतास् ते ब्रह्मसदनं हता वीराः सुवर्चसः 11,026.017a ये तत्र निहता राजन्न् अन्तर् आयोधनं प्रति 11,026.017c यथा कथं चित् ते राजन् संप्राप्ता उत्तरान् कुरून् 11,026.018 धृतराष्ट्र उवाच 11,026.018a केन ज्ञानबलेनैवं पुत्र पश्यसि सिद्धवत् 11,026.018c तन् मे वद महाबाहो श्रोतव्यं यदि वै मया 11,026.019 युधिष्ठिर उवाच 11,026.019a निदेशाद् भवतः पूर्वं वने विचरता मया 11,026.019c तीर्थयात्राप्रसङ्गेन संप्राप्तो ऽयम् अनुग्रहः 11,026.020a देवर्षिर् लोमशो दृष्टस् ततः प्राप्तो ऽस्म्य् अनुस्मृतिम् 11,026.020c दिव्यं चक्षुर् अपि प्राप्तं ज्ञानयोगेन वै पुरा 11,026.021 धृतराष्ट्र उवाच 11,026.021a ये ऽत्रानाथा जनस्यास्य सनाथा ये च भारत 11,026.021c कच्चित् तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम् 11,026.022a न येषां सन्ति कर्तारो न च ये ऽत्राहिताग्नयः 11,026.022c वयं च कस्य कुर्यामो बहुत्वात् तात कर्मणः 11,026.023a यान् सुपर्णाश् च गृध्राश् च विकर्षन्ति ततस् ततः 11,026.023c तेषां तु कर्मणा लोका भविष्यन्ति युधिष्ठिर 11,026.024 वैशंपायन उवाच 11,026.024a एवम् उक्तो महाप्राज्ञः कुन्तीपुत्रो युधिष्ठिरः 11,026.024c आदिदेश सुधर्माणं धौम्यं सूतं च संजयम् 11,026.025a विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम् 11,026.025c इन्द्रसेनमुखांश् चैव भृत्यान् सूतांश् च सर्वशः 11,026.026a भवन्तः कारयन्त्व् एषां प्रेतकार्याणि सर्वशः 11,026.026c यथा चानाथवत् किं चिच् छरीरं न विनश्यति 11,026.027a शासनाद् धर्मराजस्य क्षत्ता सूतश् च संजयः 11,026.027c सुधर्मा धौम्यसहित इन्द्रसेनादयस् तथा 11,026.028a चन्दनागुरुकाष्ठानि तथा कालीयकान्य् उत 11,026.028c घृतं तैलं च गन्धांश् च क्षौमाणि वसनानि च 11,026.029a समाहृत्य महार्हाणि दारूणां चैव संचयान् 11,026.029c रथांश् च मृदितांस् तत्र नानाप्रहरणानि च 11,026.030a चिताः कृत्वा प्रयत्नेन यथामुख्यान् नराधिपान् 11,026.030c दाहयाम् आसुर् अव्यग्रा विधिदृष्टेन कर्मणा 11,026.031a दुर्योधनं च राजानं भ्रातॄंश् चास्य शताधिकान् 11,026.031c शल्यं शलं च राजानं भूरिश्रवसम् एव च 11,026.032a जयद्रथं च राजानम् अभिमन्युं च भारत 11,026.032c दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम् 11,026.033a बृहन्तं सोमदत्तं च सृञ्जयांश् च शताधिकान् 11,026.033c राजानं क्षेमधन्वानं विराटद्रुपदौ तथा 11,026.034a शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम् 11,026.034c युधामन्युं च विक्रान्तम् उत्तमौजसम् एव च 11,026.035a कौसल्यं द्रौपदेयांश् च शकुनिं चापि सौबलम् 11,026.035c अचलं वृषकं चैव भगदत्तं च पार्थिवम् 11,026.036a कर्णं वैकर्तनं चैव सहपुत्रम् अमर्षणम् 11,026.036c केकयांश् च महेष्वासांस् त्रिगर्तांश् च महारथान् 11,026.037a घटोत्कचं राक्षसेन्द्रं बकभ्रातरम् एव च 11,026.037c अलम्बुसं च राजानं जलसंधं च पार्थिवम् 11,026.038a अन्यांश् च पार्थिवान् राजञ् शतशो ऽथ सहस्रशः 11,026.038b*0070_01 चिताः कृत्वा महेष्वासान् सर्वान् एतान् यथाविधि 11,026.038c घृतधाराहुतैर् दीप्तैः पावकैः समदाहयन् 11,026.039a पितृमेधाश् च केषां चिद् अवर्तन्त महात्मनाम् 11,026.039c सामभिश् चाप्य् अगायन्त ते ऽन्वशोच्यन्त चापरैः 11,026.040a साम्नाम् ऋचां च नादेन स्त्रीणां च रुदितस्वनैः 11,026.040c कश्मलं सर्वभूतानां निशायां समपद्यत 11,026.041a ते विधूमाः प्रदीप्ताश् च दीप्यमानाश् च पावकाः 11,026.041c नभसीवान्वदृश्यन्त ग्रहास् तन्वभ्रसंवृताः 11,026.042a ये चाप्य् अनाथास् तत्रासन् नानादेशसमागताः 11,026.042c तांश् च सर्वान् समानाय्य राशीन् कृत्वा सहस्रशः 11,026.043a चित्वा दारुभिर् अव्यग्रः प्रभूतैः स्नेहतापितैः 11,026.043c दाहयाम् आस विदुरो धर्मराजस्य शासनात् 11,026.044a कारयित्वा क्रियास् तेषां कुरुराजो युधिष्ठिरः 11,026.044c धृतराष्ट्रं पुरस्कृत्य गङ्गाम् अभिमुखो ऽगमत् 11,027.001 वैशंपायन उवाच 11,027.001a ते समासाद्य गङ्गां तु शिवां पुण्यजनोचिताम् 11,027.001c ह्रदिनीं वप्रसंपन्नां महानूपां महावनाम् 11,027.002a भूषणान्य् उत्तरीयाणि वेष्टनान्य् अवमुच्य च 11,027.002b*0071_01 कवचानि विचित्राणि गङ्गाम् अवजगाहिरे 11,027.002c ततः पितॄणां पौत्राणां भ्रातॄणां स्वजनस्य च 11,027.003a पुत्राणाम् आर्यकाणां च पतीनां च कुरुस्त्रियः 11,027.003c उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः 11,027.003e सुहृदां चापि धर्मज्ञाः प्रचक्रुः सलिलक्रियाः 11,027.004a उदके क्रियमाणे तु वीराणां वीरपत्निभिः 11,027.004c सूपतीर्थाभवद् गङ्गा भूयो विप्रससार च 11,027.005a तन् महोदधिसंकाशं निरानन्दम् अनुत्सवम् 11,027.005c वीरपत्नीभिर् आकीर्णं गङ्गातीरम् अशोभत 11,027.006a ततः कुन्ती महाराज सहसा शोककर्शिता 11,027.006c रुदती मन्दया वाचा पुत्रान् वचनम् अब्रवीत् 11,027.007a यः स शूरो महेष्वासो रथयूथपयूथपः 11,027.007c अर्जुनेन हतः संख्ये वीरलक्षणलक्षितः 11,027.008a यं सूतपुत्रं मन्यध्वं राधेयम् इति पाण्डवाः 11,027.008c यो व्यराजच् चमूमध्ये दिवाकर इव प्रभुः 11,027.009a प्रत्ययुध्यत यः सर्वान् पुरा वः सपदानुगान् 11,027.009c दुर्योधनबलं सर्वं यः प्रकर्षन् व्यरोचत 11,027.009d*0072_01 यः स वीरो महेष्वासो महाबलपराक्रमः 11,027.010a यस्य नास्ति समो वीर्ये पृथिव्याम् अपि कश् चन 11,027.010b*0073_01 यो ऽवृणीत यशः शूरः प्राणैर् अपि सदा भुवि 11,027.010c सत्यसंधस्य शूरस्य संग्रामेष्व् अपलायिनः 11,027.011a कुरुध्वम् उदकं तस्य भ्रातुर् अक्लिष्टकर्मणः 11,027.011c स हि वः पूर्वजो भ्राता भास्करान् मय्य् अजायत 11,027.011e कुण्डली कवची शूरो दिवाकरसमप्रभः 11,027.011f*0074_01 दातानिशं ब्राह्मणानां पूजकः शीलरक्षकः 11,027.011f*0074_02 कृतज्ञः सत्यवादी च महारथमहारथः 11,027.011f*0074_03 अभिमानी विनीतात्मा सुन्दरः प्रियदर्शनः 11,027.011f*0074_04 एकपत्नीरतः श्रीमान् नित्यम् ऊर्जितशासनः 11,027.011f*0074_05 राजा सर्वस्य राष्ट्रस्य दुर्योधनहिते रतः 11,027.011f*0074_06 मम प्रियकरो नित्यं पुत्राणां रक्षकश् च ह 11,027.012a श्रुत्वा तु पाण्डवाः सर्वे मातुर् वचनम् अप्रियम् 11,027.012c कर्णम् एवानुशोचन्त भूयश् चार्ततराभवन् 11,027.013a ततः स पुरुषव्याघ्रः कुन्तीपुत्रो युधिष्ठिरः 11,027.013c उवाच मातरं वीरो निःश्वसन्न् इव पन्नगः 11,027.013d*0075_01 यः शरोर्मिर् ध्वजावर्तो महाभुजमहाग्रहः 11,027.013d*0075_02 तलशब्दप्रणुदितो महारथमहाह्रदः 11,027.014a यस्येषुपातम् आसाद्य नान्यस् तिष्ठेद् धनंजयात् 11,027.014c कथं पुत्रो भवत्यां स देवगर्भः पुराभवत् 11,027.015a यस्य बाहुप्रतापेन तापिताः सर्वतो वयम् 11,027.015c तम् अग्निम् इव वस्त्रेण कथं छादितवत्य् असि 11,027.015e यस्य बाहुबलं घोरं धार्तराष्ट्रैर् उपासितम् 11,027.015f*0076_01 उपासितं यथास्माभिर् बलं गाण्डीवधन्वनः 11,027.015f*0076_02 भूमिपानां च सर्वेषां बलं बलवतां वरः 11,027.016a नान्यः कुन्तीसुतात् कर्णाद् अगृह्णाद् रथिनां रथी 11,027.016c स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः 11,027.016e असूत तं भवत्य् अग्रे कथम् अद्भुतविक्रमम् 11,027.017a अहो भवत्या मन्त्रस्य पिधानेन वयं हताः 11,027.017c निधनेन हि कर्णस्य पीडिताः स्म सबान्धवाः 11,027.018a अभिमन्योर् विनाशेन द्रौपदेयवधेन च 11,027.018c पाञ्चालानां च नाशेन कुरूणां पतनेन च 11,027.019a ततः शतगुणं दुःखम् इदं माम् अस्पृशद् भृशम् 11,027.019c कर्णम् एवानुशोचन् हि दह्याम्य् अग्नाव् इवाहितः 11,027.019d*0077_01 कर्णार्जुनसहायो ऽहं जयेयम् अपि वासवम् 11,027.020a न हि स्म किं चिद् अप्राप्यं भवेद् अपि दिवि स्थितम् 11,027.020c न च स्म वैशसं घोरं कौरवान्तकरं भवेत् 11,027.021a एवं विलप्य बहुलं धर्मराजो युधिष्ठिरः 11,027.021c विनदञ् शनकै राजंश् चकारास्योदकं प्रभुः 11,027.022a ततो विनेदुः सहसा स्त्रीपुंसास् तत्र सर्वशः 11,027.022c अभितो ये स्थितास् तत्र तस्मिन्न् उदककर्मणि 11,027.023a तत आनाययाम् आस कर्णस्य सपरिच्छदम् 11,027.023c स्त्रियः कुरुपतिर् धीमान् भ्रातुः प्रेम्णा युधिष्ठिरः 11,027.024a स ताभिः सह धर्मात्मा प्रेतकृत्यम् अनन्तरम् 11,027.024b*0078_01 अहो भवत्या मन्त्रस्य गोपनेन वयं हताः 11,027.024b*0078_02 पापेनासौ मया ज्येष्ठो भ्राताज्ञानान् निपातितः 11,027.024b*0079_01 सर्वं चकार कर्णस्य विधिवद् भूरिदक्षिणम् 11,027.024b*0079_02 स राजा धृतराष्ट्रश् च कृत्वा जलम् अतन्द्रितः 11,027.024b*0080_01 चकार विधिवद् धीमान् धर्मराजो युधिष्ठिरः 11,027.024b*0080_02 पापेनासौ मया श्रेष्ठो भ्राता ज्ञातिर् निपातितः 11,027.024b*0080_03 अतो मनसि यद् गुह्यं स्त्रीणां तन् न भविष्यति 11,027.024c कृत्वोत्ततार गङ्गायाः सलिलाद् आकुलेन्द्रियः 11,027.024d*0081_01 समुत्ततार गङ्गाया भार्यया सह भारत 11,027.024d*0082_01 भ्रातृभिः सहितः सर्वैर् गङ्गातीरम् उपाविशत् 11,027.024d*0083_01 य इदं शृणुयाद् धीम्ठश्रद्धाभक्तिसमन्वितः 11,027.024d*0083_02 तस्य नारायणो देवः प्रददाति समीहितम् 11,027.024d*0083_03 मानसं वाचिकं चैव कायिकं यच् च दुष्कृतम् 11,027.024d*0083_04 पुराणज्ञं पूजयित्वा ब्रह्महत्या विमुच्यते 11,027.024d*0083_05 पुत्रपौत्रैः परिवृत इह लोके सुखं लभेत् 11,027.024d*0083_06 मुक्त्वा च सकलाल् लोकान् इन्द्रलोके महीयते