% Mahabharata: Salyaparvan % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % On the basis of the text entered by Muneo Tokunaga et al., % revised by John Smith, Cambridge, et al. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 09,001.000*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 09,001.000*0001_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् 09,001.001 जनमेजय उवाच 09,001.001a एवं निपातिते कर्णे समरे सव्यसाचिना 09,001.001c अल्पावशिष्टाः कुरवः किम् अकुर्वत वै द्विज 09,001.002a उदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः 09,001.002c पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः 09,001.003a एतद् इच्छाम्य् अहं श्रोतुं तद् आचक्ष्व द्विजोत्तम 09,001.003c न हि तृप्यामि पूर्वेषां शृण्वानश् चरितं महत् 09,001.004 वैशंपायन उवाच 09,001.004a ततः कर्णे हते राजन् धार्तराष्ट्रः सुयोधनः 09,001.004c भृशं शोकार्णवे मग्नो निराशः सर्वतो ऽभवत् 09,001.005a हा कर्ण हा कर्ण इति शोचमानः पुनः पुनः 09,001.005c कृच्छ्रात् स्वशिबिरं प्रायाद् धतशेषैर् नृपैः सह 09,001.006a स समाश्वास्यमानो ऽपि हेतुभिः शास्त्रनिश्चितैः 09,001.006c राजभिर् नालभच् छर्म सूतपुत्रवधं स्मरन् 09,001.007a स दैवं बलवन् मत्वा भवितव्यं च पार्थिवः 09,001.007c संग्रामे निश्चयं कृत्वा पुनर् युद्धाय निर्ययौ 09,001.008a शल्यं सेनापतिं कृत्वा विधिवद् राजपुंगवः 09,001.008b*0002_01 मद्रराजं पुरस्कृत्य युद्धायोपजगाम ह 09,001.008c रणाय निर्ययौ राजा हतशेषैर् नृपैः सह 09,001.009a ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः 09,001.009c बभूव भरतश्रेष्ठ देवासुररणोपमम् 09,001.010a ततः शल्यो महाराज कृत्वा कदनम् आहवे 09,001.010c पाण्डुसैन्यस्य मध्याह्ने धर्मराजेन पातितः 09,001.011a ततो दुर्योधनो राजा हतबन्धू रणाजिरात् 09,001.011c अपसृत्य ह्रदं घोरं विवेश रिपुजाद् भयात् 09,001.012a अथापराह्णे तस्याह्नः परिवार्य महारथैः 09,001.012b*0003_01 तथापराह्णे तत्रस्थं परिवार्य सुयोधनम् 09,001.012c ह्रदाद् आहूय योगेन भीमसेनेन पातितः 09,001.013a तस्मिन् हते महेष्वासे हतशिष्टास् त्रयो रथाः 09,001.013a*0004_01 **** **** सानुबन्धे सुयोधने 09,001.013a*0004_02 कृतवर्मा कृपो द्रौणिर् 09,001.013b*0005_01 सुप्तं शिबिरम् आविश्य धृष्टद्युम्नपुरोगमान् 09,001.013c संरभान् निशि राजेन्द्र जघ्नुः पाञ्चालसैनिकान् 09,001.014a ततः पूर्वाह्णसमये शिबिराद् एत्य संजयः 09,001.014c प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः 09,001.015a प्रविश्य च पुरं तूर्णं भुजाव् उच्छ्रित्य दुःखितः 09,001.015c वेपमानस् ततो राज्ञः प्रविवेश निवेशनम् 09,001.016a रुरोद च नरव्याघ्र हा राजन्न् इति दुःखितः 09,001.016c अहो बत विविग्नाः स्म निधनेन महात्मनः 09,001.017a अहो सुबलवान् कालो गतिश् च परमा तथा 09,001.017b*0006_01 विधिस् तु बलवान् अत्र पौरुषं तु निरर्थकम् 09,001.017c शक्रतुल्यबलाः सर्वे यत्रावध्यन्त पार्थिवाः 09,001.018a दृष्ट्वैव च पुरो राजञ् जनः सर्वः स संजयम् 09,001.018b*0007_01 क्लेशेन महता युक्तः सर्वतो राजसत्तम 09,001.018c प्ररुरोद भृशोद्विग्नो हा राजन्न् इति सस्वरम् 09,001.019a आकुमारं नरव्याघ्र तत् पुरं वै समन्ततः 09,001.019c आर्तनादं महच् चक्रे श्रुत्वा विनिहतं नृपम् 09,001.020a धावतश् चाप्य् अपश्यच् च तत्र त्रीन् पुरुषर्षभान् 09,001.020c नष्टचित्तान् इवोन्मत्त्ठशोकेन भृशपीडितान् 09,001.020d*0008_01 दृष्ट्वैव च नर्ठशीघ्रं व्याजहारातिदुःखितः 09,001.021a तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम् 09,001.021c ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषम् ईश्वरम् 09,001.022a दृष्ट्वा चासीनम् अनघं समन्तात् परिवारितम् 09,001.022c स्नुषाभिर् भरतश्रेष्ठ गान्धार्या विदुरेण च 09,001.023a तथान्यैश् च सुहृद्भिश् च ज्ञातिभिश् च हितैषिभिः 09,001.023c तम् एव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति 09,001.024a रुदन्न् एवाब्रवीद् वाक्यं राजानं जनमेजय 09,001.024c नातिहृष्टमनाः सूतो बाष्पसंदिग्धया गिरा 09,001.024d*0009_01 उवाच भरतश्रेष्ठं धृतराष्ट्रं जनाधिपम् 09,001.025a संजयो ऽहं नरव्याघ्र नमस् ते भरतर्षभ 09,001.025c मद्राधिपो हतः शल्यः शकुनिः सौबलस् तथा 09,001.025e उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः 09,001.026a संशप्तका हताः सर्वे काम्बोजाश् च शकैः सह 09,001.026c म्लेच्छाश् च पार्वतीयाश् च यवनाश् च निपातिताः 09,001.027a प्राच्या हता महाराज दाक्षिणात्याश् च सर्वशः 09,001.027c उदीच्या निहताः सर्वे प्रतीच्याश् च नराधिप 09,001.027e राजानो राजपुत्राश् च सर्वतो निहता नृप 09,001.028a दुर्योधनो हतो राजन् यथोक्तं पाण्डवेन च 09,001.028c भग्नसक्थो महाराज शेते पांसुषु रूषितः 09,001.028d*0010_01 दुर्योधनस्य भीमेन भग्नाव् ऊरू सुतस्य ते 09,001.028d*0010_02 स भूमौ पतितः शेते पांशुभिः परिगुण्ठितः 09,001.029a धृष्टद्युम्नो हतो राजञ् शिखण्डी चापराजितः 09,001.029c उत्तमौजा युधामन्युस् तथा राजन् प्रभद्रकाः 09,001.030a पाञ्चालाश् च नरव्याघ्राश् चेदयश् च निषूदिताः 09,001.030c तव पुत्रा हताः सर्वे द्रौपदेयाश् च भारत 09,001.030e कर्णपुत्रो हतः शूरो वृषसेनो महाबलः 09,001.031a नरा विनिहताः सर्वे गजाश् च विनिपातिताः 09,001.031c रथिनश् च नरव्याघ्र हयाश् च निहता युधि 09,001.032a किंचिच्छेषं च शिबिरं तावकानां कृतं विभो 09,001.032c पाण्डवानां च शूराणां समासाद्य परस्परम् 09,001.033a प्रायः स्त्रीशेषम् अभवज् जगत् कालेन मोहितम् 09,001.033c सप्त पाण्डवतः शेषा धार्तराष्ट्रास् तथा त्रयः 09,001.034a ते चैव भ्रातरः पञ्च वासुदेवो ऽथ सात्यकिः 09,001.034c कृपश् च कृतवर्मा च द्रौणिश् च जयतां वरः 09,001.035a तवाप्य् एते महाराज रथिनो नृपसत्तम 09,001.035c अक्षौहिणीनां सर्वासां समेतानां जनेश्वर 09,001.035e एते शेषा महाराज सर्वे ऽन्ये निधनं गताः 09,001.036a कालेन निहतं सर्वं जगद् वै भरतर्षभ 09,001.036c दुर्योधनं वै पुरतः कृत्वा वैरस्य भारत 09,001.037a एतच् छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः 09,001.037c निपपात महाराज गतसत्त्वो महीतले 09,001.038a तस्मिन् निपतिते भूमौ विदुरो ऽपि महायशाः 09,001.038c निपपात महाराज राजव्यसनकर्शितः 09,001.039a गान्धारी च नृपश्रेष्ठ सर्वाश् च कुरुयोषितः 09,001.039c पतिताः सहसा भूमौ श्रुत्वा क्रूरं वचश् च ताः 09,001.040a निःसंज्ञं पतितं भूमौ तदासीद् राजमण्डलम् 09,001.040c प्रलापयुक्ता महती कथा न्यस्ता पटे यथा 09,001.041a कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः 09,001.041c शनैर् अलभत प्राणान् पुत्रव्यसनकर्शितः 09,001.042a लब्ध्वा तु स नृपः संज्ञां वेपमानः सुदुःखितः 09,001.042c उदीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यम् अब्रवीत् 09,001.043a विद्वन् क्षत्तर् महाप्राज्ञ त्वं गतिर् भरतर्षभ 09,001.043c ममानाथस्य सुभृशं पुत्रैर् हीनस्य सर्वशः 09,001.043e एवम् उक्त्वा ततो भूयो विसंज्ञो निपपात ह 09,001.044a तं तथा पतितं दृष्ट्वा बान्धवा ये ऽस्य के चन 09,001.044c शीतैस् तु सिषिचुस् तोयैर् विव्यजुर् व्यजनैर् अपि 09,001.045a स तु दीर्घेण कालेन प्रत्याश्वस्तो महीपतिः 09,001.045c तूष्णीं दध्यौ महीपालः पुत्रव्यसनकर्शितः 09,001.045e निःश्वसञ् जिह्मग इव कुम्भक्षिप्तो विशां पते 09,001.046a संजयो ऽप्य् अरुदत् तत्र दृष्ट्वा राजानम् आतुरम् 09,001.046c तथा सर्वाः स्त्रियश् चैव गान्धारी च यशस्विनी 09,001.047a ततो दीर्घेण कालेन विदुरं वाक्यम् अब्रवीत् 09,001.047c धृतराष्ट्रो नरव्याघ्रो मुह्यमानो मुहुर् मुहुः 09,001.048a गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी 09,001.048c तथेमे सुहृदः सर्वे भ्रश्यते मे मनो भृशम् 09,001.049a एवम् उक्तस् ततः क्षत्ता ताः स्त्रियो भरतर्षभ 09,001.049c विसर्जयाम् आस शनैर् वेपमानः पुनः पुनः 09,001.050a निश्चक्रमुस् ततः सर्वास् ताः स्त्रियो भरतर्षभ 09,001.050c सुहृदश् च ततः सर्वे दृष्ट्वा राजानम् आतुरम् 09,001.051a ततो नरपतिं तत्र लब्धसंज्ञं परंतप 09,001.051b*0011_01 गतिर् मे को भवेद् अद्य इति चिन्तासमाकुलः 09,001.051c अवेक्ष्य संजयो दीनो रोदमानं भृशातुरम् 09,001.052a प्राञ्जलिर् निःश्वसन्तं च तं नरेन्द्रं मुहुर् मुहुः 09,001.052b*0012_01 ज्ञातीन् स्त्रियो ऽथ निर्याप्य प्रविश्य विदुरः पुनः 09,001.052b*0012_02 राजानं शोचमानस् तु तं शोचन्तं मुहुर् मुहुः 09,001.052c समाश्वासयत क्षत्ता वचसा मधुरेण ह 09,002.001 वैशंपायन उवाच 09,002.001a विसृष्टास्व् अथ नारीषु धृतराष्ट्रो ऽम्बिकासुतः 09,002.001c विललाप महाराज दुःखाद् दुःखतरं गतः 09,002.002a सधूमम् इव निःश्वस्य करौ धुन्वन् पुनः पुनः 09,002.002c विचिन्त्य च महाराज ततो वचनम् अब्रवीत् 09,002.002d*0013_01 यच् छ्रुत्वा सुहृदां चातिकरुणा समजायत 09,002.003a अहो बत महद् दुःखं यद् अहं पाण्डवान् रणे 09,002.003c क्षेमिणश् चाव्ययांश् चैव त्वत्तः सूत शृणोमि वै 09,002.004a वज्रसारमयं नूनं हृदयं सुदृढं मम 09,002.004c यच् छ्रुत्वा निहतान् पुत्रान् दीर्यते न सहस्रधा 09,002.005a चिन्तयित्वा वचस् तेषां बालक्रीडां च संजय 09,002.005c अद्य श्रुत्वा हतान् पुत्रान् भृशं मे दीर्यते मनः 09,002.006a अन्धत्वाद् यदि तेषां तु न मे रूपनिदर्शनम् 09,002.006c पुत्रस्नेहकृता प्रीतिर् नित्यम् एतेषु धारिता 09,002.007a बालभावम् अतिक्रान्तान् यौवनस्थांश् च तान् अहम् 09,002.007c मध्यप्राप्तांस् तथा श्रुत्वा हृष्ट आसं तथानघ 09,002.008a तान् अद्य निहत्ठश्रुत्वा हृतैश्वर्यान् हृतौजसः 09,002.008c न लभे वै क्व चिच् छान्तिं पुत्राधिभिर् अभिप्लुतः 09,002.009a एह्य् एहि पुत्र राजेन्द्र ममानाथस्य सांप्रतम् 09,002.009c त्वया हीनो महाबाहो कां नु यास्याम्य् अहं गतिम् 09,002.010a गतिर् भूत्वा महाराज ज्ञातीनां सुहृदां तथा 09,002.010c अन्धं वृद्धं च मां वीर विहाय क्व नु गच्छसि 09,002.011a सा कृपा सा च ते प्रीतिः सा च राजन् सुमानिता 09,002.011c कथं विनिहतः पार्थैः संयुगेष्व् अपराजितः 09,002.012a कथं त्वं पृथिवीपालान् भुक्त्वा तात समागतान् 09,002.012c शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा 09,002.013a को नु माम् उत्थितं काल्ये तात तातेति वक्ष्यति 09,002.013c महाराजेति सततं लोकनाथेति चासकृत् 09,002.014a परिष्वज्य च मां कण्ठे स्नेहेनाक्लिन्नलोचनः 09,002.014c अनुशाधीति कौरव्य तत् साधु वद मे वचः 09,002.015a ननु नामाहम् अश्रौषं वचनं तव पुत्रक 09,002.015c भूयसी मम पृथ्वीयं यथा पार्थस्य नो तथा 09,002.016a भगदत्तः कृपः शल्य आवन्त्यो ऽथ जयद्रथः 09,002.016c भूरिश्रवाः सोमदत्तो महाराजो ऽथ बाह्लिकः 09,002.017a अश्वत्थामा च भोजश् च मागधश् च महाबलः 09,002.017c बृहद्बलश् च काशीशः शकुनिश् चापि सौबलः 09,002.018a म्लेच्छाश् च बहुसाहस्राः शकाश् च यवनैः सह 09,002.018c सुदक्षिणश् च काम्बोजस् त्रिगर्ताधिपतिस् तथा 09,002.019a भीष्मः पितामहश् चैव भारद्वाजो ऽथ गौतमः 09,002.019c श्रुतायुश् चाच्युतायुश् च शतायुश् चापि वीर्यवान् 09,002.020a जलसंधो ऽथार्श्यशृङ्गी राक्षसश् चाप्य् अलायुधः 09,002.020c अलंबुसो महाबाहुः सुबाहुश् च महारथः 09,002.021a एते चान्ये च बहवो राजानो राजसत्तम 09,002.021c मदर्थम् उद्यताः सर्वे प्राणांस् त्यक्त्वा रणे प्रभो 09,002.022a येषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः 09,002.022c योधयिष्याम्य् अहं पार्थान् पाञ्चालांश् चैव सर्वशः 09,002.023a चेदींश् च नृपशार्दूल द्रौपदेयांश् च संयुगे 09,002.023c सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम् 09,002.024a एको ऽप्य् एषां महाराज समर्थः संनिवारणे 09,002.024c समरे पाण्डवेयानां संक्रुद्धो ह्य् अभिधावताम् 09,002.024e किं पुनः सहिता वीराः कृतवैराश् च पाण्डवैः 09,002.025a अथ वा सर्व एवैते पाण्डवस्यानुयायिभिः 09,002.025c योत्स्यन्ति सह राजेन्द्र हनिष्यन्ति च तान् मृधे 09,002.026a कर्णस् त्व् एको मया सार्धं निहनिष्यति पाण्डवान् 09,002.026c ततो नृपतयो वीराः स्थास्यन्ति मम शासने 09,002.027a यश् च तेषां प्रणेता वै वासुदेवो महाबलः 09,002.027c न स संनह्यते राजन्न् इति माम् अब्रवीद् वचः 09,002.028a तस्याहं वदतः सूत बहुशो मम संनिधौ 09,002.028c युक्तितो ह्य् अनुपश्यामि निहतान् पाण्डवान् मृधे 09,002.029a तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः 09,002.029c व्यायच्छमानाः समरे किम् अन्यद् भागधेयतः 09,002.030a भीष्मश् च निहतो यत्र लोकनाथः प्रतापवान् 09,002.030c शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम् 09,002.031a द्रोणश् च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः 09,002.031c निहतः पाण्डवैः संख्ये किम् अन्यद् भागधेयतः 09,002.031d*0014_01 कर्णश् च निहतः संख्ये दिव्यास्त्रज्ञो महाबलः 09,002.032a भूरिश्रवा हतो यत्र सोमदत्तश् च संयुगे 09,002.032c बाह्लीकश् च महाराज किम् अन्यद् भागधेयतः 09,002.032d*0015_01 भगदत्तो हतो यत्र गजयुद्धविशारदः 09,002.032d*0015_02 जयद्रथश् च निहतः किम् अन्यद् भागधेयतः 09,002.033a सुदक्षिणो हतो यत्र जलसंधश् च कौरवः 09,002.033c श्रुतायुश् चाच्युतायुश् च किम् अन्यद् भागधेयतः 09,002.033d*0016_01 महाबलस् तथा पाण्ड्यः सर्वशस्त्रास्त्रपारगः 09,002.033d*0016_02 निहतः पाण्डवैः संख्ये किम् अन्यद् भागधेयतः 09,002.034a बृहद्बलो हतो यत्र मागधश् च महाबलः 09,002.034b*0017_01 उग्रायुधश् च विक्रान्तः प्रतिमानं धनुष्मताम् 09,002.034b*0018_01 शतायुश् चैव विक्रान्तः किम् अन्यद् भागधेयतः 09,002.034c आवन्त्यो निहतो यत्र त्रिगर्तश् च जनाधिपः 09,002.034e संशप्तकाश् च बहवः किम् अन्यद् भागधेयतः 09,002.034f*0019_01 **** **** शकुनिश् चापि सौबलः 09,002.034f*0019_02 त्रिगर्तश् च महाबाहुः संशप्ताश् च महाबलाः 09,002.034f*0020_01 यत्र शूरा महेष्वासा मदर्थे त्यक्तजीविताः 09,002.034f*0020_02 निहता भीमसेनेन किम् अन्यद् भागधेयतः 09,002.035a अलंबुसस् तथा राजन् राक्षसश् चाप्य् अलायुधः 09,002.035c आर्श्यशृङ्गश् च निहतः किम् अन्यद् भागधेयतः 09,002.036a नारायणा हता यत्र गोपाला युद्धदुर्मदाः 09,002.036c म्लेच्छाश् च बहुसाहस्राः किम् अन्यद् भागधेयतः 09,002.037a शकुनिः सौबलो यत्र कैतव्यश् च महाबलः 09,002.037c निहतः सबलो वीरः किम् अन्यद् भागधेयतः 09,002.037d*0021_01 एते चान्ये च बहवः कृतास्त्रा युद्धदुर्मदाः 09,002.038a राजानो राजपुत्राश् च शूराः परिघबाहवः 09,002.038c निहता बहवो यत्र किम् अन्यद् भागधेयतः 09,002.038d*0022_01 यत्र शूरा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः 09,002.038d*0023_01 यत्र शूरा महात्मानः सर्वशास्त्रास्त्रपारगाः 09,002.038d*0024_01 बहवो निहताः सूत महेन्द्रसमविक्रमाः 09,002.039a नानादेशसमावृत्ताः क्षत्रिया यत्र संजय 09,002.039c निहताः समरे सर्वे किम् अन्यद् भागधेयतः 09,002.040a पुत्राश् च मे विनिहताः पौत्राश् चैव महाबलाः 09,002.040b*0025_01 दुर्योधनो हतो यत्र पुत्रश् चास्य महात्मनः 09,002.040c वयस्या भ्रातरश् चैव किम् अन्यद् भागधेयतः 09,002.040d*0026_01 पार्थेन संयुगे घोरे किम् अन्यद् भागधेयतः 09,002.041a भागधेयसमायुक्तो ध्रुवम् उत्पद्यते नरः 09,002.041c यश् च भाग्यसमायुक्तः स शुभं प्राप्नुयान् नरः 09,002.042a अहं वियुक्तः स्वैर् भाग्यैः पुत्रैश् चैवेह संजय 09,002.042c कथम् अद्य भविष्यामि वृद्धः शत्रुवशं गतः 09,002.043a नान्यद् अत्र परं मन्ये वनवासाद् ऋते प्रभो 09,002.043c सो ऽहं वनं गमिष्यामि निर्बन्धुर् ज्ञातिसंक्षये 09,002.044a न हि मे ऽन्यद् भवेच् छ्रेयो वनाभ्युपगमाद् ऋते 09,002.044c इमाम् अवस्थां प्राप्तस्य लूनपक्षस्य संजय 09,002.045a दुर्योधनो हतो यत्र शल्यश् च निहतो युधि 09,002.045c दुःशासनो विशस्तश् च विकर्णश् च महाबलः 09,002.046a कथं हि भीमसेनस्य श्रोष्ये ऽहं शब्दम् उत्तमम् 09,002.046c एकेन समरे येन हतं पुत्रशतं मम 09,002.047a असकृद् वदतस् तस्य दुर्योधनवधेन च 09,002.047c दुःखशोकाभिसंतप्तो न श्रोष्ये परुषा गिरः 09,002.048a एवं स शोकसंतप्तः पार्थिवो हतबान्धवः 09,002.048c मुहुर् मुहुर् मुह्यमानः पुत्राधिभिर् अभिप्लुतः 09,002.049a विलप्य सुचिरं कालं धृतराष्ट्रो ऽम्बिकासुतः 09,002.049c दीर्घम् उष्णं च निःश्वस्य चिन्तयित्वा पराभवम् 09,002.050a दुःखेन महता राजा संतप्तो भरतर्षभ 09,002.050c पुनर् गावल्गणिं सूतं पर्यपृच्छद् यथातथम् 09,002.051a भीष्मद्रोणौ हतौ श्रुत्वा सूतपुत्रं च पातितम् 09,002.051c सेनापतिं प्रणेतारं किम् अकुर्वत मामकाः 09,002.051d*0027_01 तथा शल्यं महेष्वासं मद्राणाम् ईश्वरं विभुम् 09,002.052a यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः 09,002.052c अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः 09,002.053a रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना 09,002.053c एवम् एव हतो द्रोणः सर्वेषाम् एव पश्यताम् 09,002.054a एवम् एव हतः कर्णः सूतपुत्रः प्रतापवान् 09,002.054c स राजकानां सर्वेषां पश्यतां वः किरीटिना 09,002.055a पूर्वम् एवाहम् उक्तो वै विदुरेण महात्मना 09,002.055c दुर्योधनापराधेन प्रजेयं विनशिष्यति 09,002.056a के चिन् न सम्यक् पश्यन्ति मूढाः सम्यक् तथापरे 09,002.056c तद् इदं मम मूढस्य तथाभूतं वचः स्म ह 09,002.057a यद् अब्रवीन् मे धर्मात्मा विदुरो दीर्घदर्शिवान् 09,002.057c तत् तथा समनुप्राप्तं वचनं सत्यवादिनः 09,002.058a दैवोपहतचित्तेन यन् मयापकृतं पुरा 09,002.058c अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः 09,002.059a को वा मुखम् अनीकानाम् आसीत् कर्णे निपातिते 09,002.059c अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी 09,002.060a के ऽरक्षन् दक्षिणं चक्रं मद्रराजस्य संयुगे 09,002.060c वामं च योद्धुकामस्य के वा वीरस्य पृष्ठतः 09,002.061a कथं च वः समेतानां मद्रराजो महाबलः 09,002.061c निहतः पाण्डवैः संख्ये पुत्रो वा मम संजय 09,002.062a ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम् 09,002.062c यथा च निहतः संख्ये पुत्रो दुर्योधनो मम 09,002.063a पाञ्चालाश् च यथा सर्वे निहताः सपदानुगाः 09,002.063c धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः 09,002.064a पाण्डवाश् च यथा मुक्तास् तथोभौ सात्वतौ युधि 09,002.064c कृपश् च कृतवर्मा च भारद्वाजस्य चात्मजः 09,002.065a यद् यथा यादृशं चैव युद्धं वृत्तं च सांप्रतम् 09,002.065c अखिलं श्रोतुम् इच्छामि कुशलो ह्य् असि संजय 09,003.001 संजय उवाच 09,003.001a शृणु राजन्न् अवहितो यथा वृत्तो महान् क्षयः 09,003.001c कुरूणां पाण्डवानां च समासाद्य परस्परम् 09,003.002a निहते सूतपुत्रे तु पाण्डवेन महात्मना 09,003.002c विद्रुतेषु च सैन्येषु समानीतेषु चासकृत् 09,003.002d@001_0001 घोरे मनुष्यदेहानाम् आजौ गजवरक्षये 09,003.002d@001_0002 यत् तत् कर्णे हते पार्थः सिंहनादम् अथाकरोत् 09,003.002d@001_0003 तदा तव सुतान् राजन् प्राविशत् सुमहद् भयम् 09,003.002d@001_0004 न संधातुम् अनीकानि न चैवाथ पराक्रमे 09,003.002d@001_0005 आसीद् बुद्धिर् हते कर्णे तव योधस्य कस्य चित् 09,003.002d@001_0006 वणिजो नावि भिन्नायाम् अगाधे विप्लवा इव 09,003.002d@001_0007 अपारे पारम् इच्छन्तो हते द्वीपे किरीटिना 09,003.002d@001_0008 सूतपुत्रे हते राजन् वित्रस्ताः शरविक्षताः 09,003.002d@001_0009 अनाथा नाथम् इच्छन्तो मृगाः सिंहार्दिता इव 09,003.002d@001_0010 भग्नशृङ्गा इव वृषाः शीर्णदंष्ट्रा इवोरगाः 09,003.002d@001_0011 प्रत्युपायाम सायाह्ने निर्जिताः सव्यसाचिना 09,003.002d@001_0012 हतप्रवीरा विध्वस्ता निकृत्ता निशितैः शरैः 09,003.002d@001_0013 सूतपुत्रे हते राजन् पुत्रास् ते प्राद्रवन् भयात् 09,003.002d@001_0014 विशस्त्रकवचाः सर्वे कांदिशीका विचेतसः 09,003.002d@001_0015 अन्योन्यम् अभिनिघ्नन्तो वीक्षमाणा भयार्दिताः 09,003.002d@001_0016 माम् एव नूनं बीभत्सुर् माम् एव च वृकोदरः 09,003.002d@001_0017 अभियातीति मन्वानाः पेतुर् मम्लुश् च भारत 09,003.002d@001_0018 हयान् अन्ये गजान् अन्ये रथान् अन्ये महारथाः 09,003.002d@001_0019 आरुह्य जवसंपन्नान् पादातान् प्रजहुर् भयात् 09,003.002d@001_0020 कुञ्जरैः स्यन्दना भग्नाः सादिनश् च महारथैः 09,003.002d@001_0021 पदातिसंघाश् चाश्वौघैः पलायद्भिर् भृशं हताः 09,003.002d@001_0022 व्यालतस्करसंकीर्णे सार्थहीना यथा वने 09,003.002d@001_0023 तथा त्वदीया निहते सूतपुत्रे तदाभवन् 09,003.002d@001_0024 हतारोहास् तथा नागाश् छिन्नहस्तास् तथापरे 09,003.002d@001_0025 सर्वं पार्थमयं लोकम् अपश्यन् वै भयार्दिताः 09,003.002d@001_0026 तान् प्रेक्ष्य द्रवतः सर्वान् भीमसेनभयार्दितान् 09,003.002d@001_0027 दुर्योधनो ऽथ स्वं सूतं हाहाकृत्वेदम् अब्रवीत् 09,003.002d@001_0028 नातिक्रमिष्यते पार्थो धनुष्पाणिम् अवस्थितम् 09,003.002d@001_0029 जघने युध्यमानं मां तूर्णम् अश्वान् प्रचोदय 09,003.002d@001_0030 समरे युध्यमानं हि कौन्तेयो मां धनंजयः 09,003.002d@001_0031 नोत्सहेताभ्यतिक्रान्तुं वेलाम् इव महार्णवः 09,003.002d@001_0032 अद्यार्जुनं सगोविन्दं मानिनं च वृकोदरम् 09,003.002d@001_0033 निहत्य शिष्ट्ठशत्रूंश् च कर्णस्यानृण्यम् आप्नुयाम् 09,003.002d@001_0034 तच् छ्रुत्वा कुरुराजस्य शूरार्यसदृशं वचः 09,003.002d@001_0035 सूतो हेमपरिच्छन्न्ठशनैर् अश्वान् अचोदयत् 09,003.002d@001_0036 गजाश्वरथहीनास् तु पादाताश् चैव मारिष 09,003.002d@001_0037 पञ्चविंशतिसाहस्राः प्राद्रवञ् शनकैर् इव 09,003.002d@001_0038 तान् भीमसेनः संक्रुद्धो धृष्टद्युम्नश् च पार्षतः 09,003.002d@001_0039 बलेन चतुरङ्गेण परिक्षिप्याहनच् छरैः 09,003.002d@001_0040 प्रत्ययुध्यन्त ते सर्वे भीमसेनं सपार्षतम् 09,003.002d@001_0041 पार्थपार्षतयोश् चान्ये जगृहुस् तत्र नामनी 09,003.002d@001_0042 अक्रुध्यत रणे भीमस् तैर् मृधे प्रत्यवस्थितैः 09,003.002d@001_0043 सो ऽवतीर्य रथात् तूर्णं गदापाणिर् अयुध्यत 09,003.002d@001_0044 न तान् रथस्थो भूमिष्ठान् धर्मापेक्षी वृकोदरः 09,003.002d@001_0045 योधयाम् आस कौन्तेयो भुजवीर्यं समाश्रितः 09,003.002d@001_0046 जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम् 09,003.002d@001_0047 न्यवधीत् तावकान् सर्वान् दण्डपाणिर् इवान्तकः 09,003.002d@001_0048 पदातयो हि संरब्धास् त्यक्तजीवितबान्धवाः 09,003.002d@001_0049 भीमम् अभ्यद्रवन् संख्ये पतंगा ज्वलनं यथा 09,003.002d@001_0050 आसाद्य भीमसेनं ते संरब्धा युद्धदुर्मदाः 09,003.002d@001_0051 विनेशुः सहसा दृष्ट्वा भूतग्रामा इवान्तकम् 09,003.002d@001_0052 श्येनवद् व्यचरद् भीमः खड्गेन गदया तथा 09,003.002d@001_0053 पञ्चविंशतिसाहस्रांस् तावकानाम् अपोथयत् 09,003.002d@001_0054 हत्वा तत् पुरुषानीकं भीमः सत्यपराक्रमः 09,003.002d@001_0055 धृष्टद्युम्नं पुरस्कृत्य पुनस् तस्थौ महाबलः 09,003.002d@001_0056 धनंजयो रथानीकम् अन्वपद्यत वीर्यवान् 09,003.002d@001_0057 माद्रीपुत्रौ च शकुनिं सात्यकिश् च महाबलः 09,003.002d@001_0058 जवेनाभ्यपतन् हृष्टा घ्नन्तो दौर्योधनं बलम् 09,003.002d@001_0059 तस्याश्ववारान् सुबहूंस् ते निहत्य शितैः शरैः 09,003.002d@001_0060 तम् अन्वधावंस् त्वरितास् तत्र युद्धम् अवर्तत 09,003.002d@001_0061 ततो धनंजयो राजन् रथानीकम् अगाहत 09,003.002d@001_0062 विश्रुतं त्रिषु लोकेषु गाण्डीवं व्याक्षिपन् धनुः 09,003.002d@001_0063 कृष्णसारथिम् आयान्तं दृष्ट्वा श्वेतहयं रथम् 09,003.002d@001_0064 अर्जुनं चापि योद्धारं त्वदीयाः प्राद्रवन् भयात् 09,003.002d@001_0065 विप्रहीनरथाश्वाश् च शरैश् च परिवारिताः 09,003.002d@001_0066 पञ्चविंशतिसाहस्राः पार्थम् आर्छन् पदातयः 09,003.002d@001_0067 हत्वा तत् पुरुषानीकं पाञ्चालानां महारथः 09,003.002d@001_0068 भीमसेनं पुरस्कृत्य न चिरात् प्रत्यदृश्यत 09,003.002d@001_0069 महाधनुर्धरः श्रीमान् अमित्रगणमर्दनः 09,003.002d@001_0070 पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महायशाः 09,003.002d@001_0071 पारावतसवर्णाश्वं कोविदारवरध्वजम् 09,003.002d@001_0072 धृष्टद्युम्नं रणे दृष्ट्वा त्वदीयाः प्राद्रवन् भयात् 09,003.002d@001_0073 गान्धारराजं शीघ्रास्त्रम् अनुसृत्य यशस्विनौ 09,003.002d@001_0074 नचिरात् प्रत्यदृश्येतां माद्रीपुत्रौ ससात्यकी 09,003.002d@001_0075 चेकितानः शिखण्डी च द्रौपदेयाश् च मारिष 09,003.002d@001_0076 हत्वा त्वदीयं सुमहत् सैन्यं शङ्खान् अथाधमन् 09,003.002d@001_0077 ते सर्वे तावकान् प्रेक्ष्य द्रवतो वै पराङ्मुखान् 09,003.002d@001_0078 अभ्यधावन्त निघ्नन्तो वृष्ठजित्वा वृषा इव 09,003.002d@001_0079 सेनावशेषं तं दृष्ट्वा तव पुत्रस्य पाण्डवः 09,003.002d@001_0080 व्यवस्थितं सव्यसाची चुक्रोध बलवन् नृप 09,003.002d@001_0081 तत एनं शरै राजन् सहसा समवाकिरत् 09,003.002d@001_0082 रजसा चोद्गतेनाथ न स्म किं चन दृश्यते 09,003.002d@001_0083 अन्धकारीकृते लोके शरीभूते महीतले 09,003.002d@001_0084 दिशः सर्वा महाराज तावकाः प्राद्रवन् भयात् 09,003.002d@001_0085 भज्यमानेषु सैन्येषु कुरुराजो विशां पते 09,003.002d@001_0086 परेषाम् आत्मनश् चैव समन्तात् समुपाद्रवत् 09,003.002d@001_0087 ततो दुर्योधनः सर्वान् आजुहावाथ पाण्डवान् 09,003.002d@001_0088 युद्धाय भरतश्रेष्ठ देवान् इव पुरा बलिः 09,003.002d@001_0089 त एनम् अभिगर्जन्तं सहिताः समुपाद्रवन् 09,003.002d@001_0090 नानाशस्त्रसृजः क्रुद्धा भर्त्सयन्तो मुहुर् मुहुः 09,003.002d@001_0091 दुर्योधनो ऽप्य् असंभ्रान्तस् तान् अरीन् व्यधमच् छरैः 09,003.002d@001_0092 तत्राद्भुतम् अपश्याम तव पुत्रस्य पौरुषम् 09,003.002d@001_0093 यद् एनं पाण्डवाः सर्वे न शेकुर् अतिवर्तितुम् 09,003.002d@001_0094 नातिदूरापयातं तु कृतबुद्धिं पलायने 09,003.002d@001_0095 दुर्योधनः स्वकं सैन्यम् अपश्यद् भृशविक्षतम् 09,003.002d@001_0096 ततो ऽवस्थाप्य राजेन्द्र कृतबुद्धिस् तवात्मजः 09,003.002d@001_0097 हर्षयन्न् इव तान् योधान् इदं वचनम् अब्रवीत् 09,003.002d@001_0098 न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च 09,003.002d@001_0099 यत्र यातान् न वो हन्युः पाण्डवाः किं सृतेन वः 09,003.002d@001_0100 स्वल्पं चैव बलं तेषां कृष्णौ च भृशविक्षतौ 09,003.002d@001_0101 यदि सर्वे ऽत्र तिष्ठामो ध्रुवो नो विजयो भवेत् 09,003.002d@001_0102 विप्रयातांस् तु वो भिन्नान् पाण्डवाः कृतकिल्बिषान् 09,003.002d@001_0103 अनुसृत्य हनिष्यन्ति श्रेयो नः समरे वधः 09,003.002d@001_0104 सुखः सांग्रामिको मृत्युः क्षत्रधर्मेण युध्यतः 09,003.002d@001_0105 मृतो दुःखं न जानीते प्रेत्य चानन्त्यम् अश्नुते 09,003.002d@001_0106 शृण्वन्तु क्षत्रियाः सर्वे यावन्तो वै समागताः 09,003.002d@001_0107 द्विषतो भीमसेनस्य क्रुद्धस्य वशम् एष्य् अथ 09,003.002d@001_0108 पितामहैर् आचरितं न धर्मं हातुम् अर्हथ 09,003.002d@001_0109 न हि कर्मास्ति पापीयः क्षत्रियस्य पलायनात् 09,003.002d@001_0110 न युद्धधर्माच् छ्रेयान् हि पन्थाः स्वर्गस्य कौरवाः 09,003.002d@001_0111 सुचिरेणार्जितांल् लोकान् सद्यो योधः समश्नुते 09,003.002d@001_0112 तस्य तद् वचनं राज्ञः पूजयित्वा महारथाः 09,003.002d@001_0113 पुनर् एवाभ्यवर्तन्त क्षत्रियाः पाण्डवान् प्रति 09,003.002d@001_0114 पराजयम् अमृष्यन्तः कृतचित्ताश् च विक्रमे 09,003.002d@001_0115 ततः प्रववृते युद्धं पुनर् एव सुदारुणम् 09,003.002d@001_0116 तावकानां परेषां च देवासुररणोपमम् 09,003.002d@001_0117 युधिष्ठिरपुरोगांश् च सर्वसैन्येन पाण्डवान् 09,003.002d@001_0118 अन्वधावन् महाराज पुत्रो दुर्योधनस् तव 09,003.003a विमुखे तव पुत्रे तु शोकोपहतचेतसि 09,003.003b*0028_01 पातितेषु तुरंगेषु गजेषु च रथेषु च 09,003.003c भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम् 09,003.004a ध्यायमानेषु सैन्येषु दुःखं प्राप्तेषु भारत 09,003.004c बलानां मथ्यमानानां श्रुत्वा निनदम् उत्तमम् 09,003.005a अभिज्ञानं नरेन्द्राणां विकृतं प्रेक्ष्य संयुगे 09,003.005c पतितान् रथनीडांश् च रथांश् चापि महात्मनाम् 09,003.006a रणे विनिहतान् नागान् दृष्ट्वा पत्तींश् च मारिष 09,003.006c आयोधनं चातिघोरं रुद्रस्याक्रीडसंनिभम् 09,003.007a अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः 09,003.007c कृपाविष्टः कृपो राजन् वयःशीलसमन्वितः 09,003.008a अब्रवीत् तत्र तेजस्वी सो ऽभिसृत्य जनाधिपम् 09,003.008c दुर्योधनं मन्युवशाद् वचनं वचनक्षमः 09,003.009a दुर्योधन निबोधेदं यत् त्वा वक्ष्यामि कौरव 09,003.009c श्रुत्वा कुरु महाराज यदि ते रोचते ऽनघ 09,003.010a न युद्धधर्माच् छ्रेयान् वै पन्था राजेन्द्र विद्यते 09,003.010c यं समाश्रित्य युध्यन्ते क्षत्रियाः क्षत्रियर्षभ 09,003.011a पुत्रो भ्राता पिता चैव स्वस्रेयो मातुलस् तथा 09,003.011c संबन्धिबान्धवाश् चैव योध्या वै क्षत्रजीविना 09,003.012a वधे चैव परो धर्मस् तथाधर्मः पलायने 09,003.012c ते स्म घोरां समापन्ना जीविकां जीवितार्थिनः 09,003.013a तत्र त्वां प्रतिवक्ष्यामि किं चिद् एव हितं वचः 09,003.013c हते भीष्मे च द्रोणे च कर्णे चैव महारथे 09,003.014a जयद्रथे च निहते तव भ्रातृषु चानघ 09,003.014c लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे 09,003.015a येषु भारं समासज्य राज्ये मतिम् अकुर्महि 09,003.015c ते संत्यज्य तनूर् याताः शूरा ब्रह्मविदां गतिम् 09,003.016a वयं त्व् इह विनाभूता गुणवद्भिर् महारथैः 09,003.016c कृपणं वर्तयिष्याम पातयित्वा नृपान् बहून् 09,003.017a सर्वैर् अपि च जीवद्भिर् बीभत्सुर् अपराजितः 09,003.017c कृष्णनेत्रो महाबाहुर् देवैर् अपि दुरासदः 09,003.018a इन्द्रकार्मुकवज्राभम् इन्द्रकेतुम् इवोच्छ्रितम् 09,003.018c वानरं केतुम् आसाद्य संचचाल महाचमूः 09,003.019a सिंहनादेन भीमस्य पाञ्चजन्यस्वनेन च 09,003.019c गाण्डीवस्य च निर्घोषात् संहृष्यन्ति मनांसि नः 09,003.020a चरन्तीव महाविद्युन् मुष्णन्ति नयनप्रभाम् 09,003.020c अलातम् इव चाविद्धं गाण्डीवं समदृश्यत 09,003.021a जाम्बूनदविचित्रं च धूयमानं महद् धनुः 09,003.021c दृश्यते दिक्षु सर्वासु विद्युद् अभ्रघनेष्व् इव 09,003.021d*0029_01 श्वेताश् च वेगसंपन्नाः शशिकाशसमप्रभाः 09,003.021d*0029_02 पिबन्त इव चाकाशं रथे युक्तास् तु वाजिनः 09,003.022a उह्यमानश् च कृष्णेन वायुनेव बलाहकः 09,003.022b*0030_01 जाम्बूनदविचित्राङ्गा वहन्ते चार्जुनं रणे 09,003.022c तावकं तद् बलं राजन्न् अर्जुनो ऽस्त्रविदां वरः 09,003.022e गहनं शिशिरे कक्षं ददाहाग्निर् इवोत्थितः 09,003.023a गाहमानम् अनीकानि महेन्द्रसदृशप्रभम् 09,003.023c धनंजयम् अपश्याम चतुर्दन्तम् इव द्विपम् 09,003.024a विक्षोभयन्तं सेनां ते त्रासयन्तं च पार्थिवान् 09,003.024c धनंजयम् अपश्याम नलिनीम् इव कुञ्जरम् 09,003.025a त्रासयन्तं तथा योधान् धनुर् घोषेण पाण्डवम् 09,003.025c भूय एनम् अपश्याम सिंहं मृगगणा इव 09,003.026a सर्वलोकमहेष्वासौ वृषभौ सर्वधन्विनाम् 09,003.026c आमुक्तकवचौ कृष्णौ लोकमध्ये विरेजतुः 09,003.027a अद्य सप्तदशाहानि वर्तमानस्य भारत 09,003.027c संग्रामस्यातिघोरस्य वध्यतां चाभितो युधि 09,003.028a वायुनेव विधूतानि तवानीकानि सर्वशः 09,003.028c शरदम्भोदजालानि व्यशीर्यन्त समन्ततः 09,003.029a तां नावम् इव पर्यस्तां भ्रान्तवातां महार्णवे 09,003.029c तव सेनां महाराज सव्यसाची व्यकम्पयत् 09,003.030a क्व नु ते सूतपुत्रो ऽभूत् क्व नु द्रोणः सहानुगः 09,003.030c अहं क्व च क्व चात्मा ते हार्दिक्यश् च तथा क्व नु 09,003.030e दुःशासनश् च भ्राता ते भ्रातृभिः सहितः क्व नु 09,003.031a बाणगोचरसंप्राप्तं प्रेक्ष्य चैव जयद्रथम् 09,003.031c संबन्धिनस् ते भ्रातॄंश् च सहायान् मातुलांस् तथा 09,003.032a सर्वान् विक्रम्य मिषतो लोकांश् चाक्रम्य मूर्धनि 09,003.032c जयद्रथो हतो राजन् किं नु शेषम् उपास्महे 09,003.033a को वेह स पुमान् अस्ति यो विजेष्यति पाण्डवम् 09,003.033b*0031_01 अस्ति कः पुरुषश् चाद्य यो जेष्यति धनंजयम् 09,003.033c तस्य चास्त्राणि दिव्यानि विविधानि महात्मनः 09,003.033e गाण्डीवस्य च निर्घोषो वीर्याणि हरते हि नः 09,003.034a नष्टचन्द्रा यथा रात्रिः सेनेयं हतनायका 09,003.034a*0032_01 **** **** कामिनी च मृतप्रिया 09,003.034c नागभग्नद्रुमा शुष्का नदीवाकुलतां गता 09,003.034d*0032_02 यथा नदी शुष्कजला सेना कर्णं विना तथा 09,003.035a ध्वजिन्यां हतनेत्रायां यथेष्टं श्वेतवाहनः 09,003.035c चरिष्यति महाबाहुः कक्षे ऽग्निर् इव संज्वलन् 09,003.036a सात्यकेश् चैव यो वेगो भीमसेनस्य चोभयोः 09,003.036c दारयेत गिरीन् सर्व्ठशोषयेत च सागरान् 09,003.037a उवाच वाक्यं यद् भीमः सभामध्ये विशां पते 09,003.037c कृतं तत् सकलं तेन भूयश् चैव करिष्यति 09,003.038a प्रमुखस्थे तदा कर्णे बलं पाण्डवरक्षितम् 09,003.038c दुरासदं तथा गुप्तं गूढं गाण्डीवधन्वना 09,003.039a युष्माभिस् तानि चीर्णानि यान्य् असाधूनि साधुषु 09,003.039c अकारणकृतान्य् एव तेषां वः फलम् आगतम् 09,003.040a आत्मनो ऽर्थे त्वया लोको यत्नतः सर्व आहृतः 09,003.040c स ते संशयितस् तात आत्मा च भरतर्षभ 09,003.041a रक्ष दुर्योधनात्मानम् आत्मा सर्वस्य भाजनम् 09,003.041c भिन्ने हि भाजने तात दिशो गच्छति तद्गतम् 09,003.042a हीयमानेन वै संधिः पर्येष्टव्यः समेन च 09,003.042c विग्रहो वर्धमानेन नीतिर् एषा बृहस्पतेः 09,003.043a ते वयं पाण्डुपुत्रेभ्यो हीनाः स्वबलशक्तितः 09,003.043c अत्र ते पाण्डवैः सार्धं संधिं मन्ये क्षमं प्रभो 09,003.044a न जानीते हि यः श्रेयः श्रेयसश् चावमन्यते 09,003.044c स क्षिप्रं भ्रश्यते राज्यान् न च श्रेयो ऽनुविन्दति 09,003.045a प्रणिपत्य हि राजानं राज्यं यदि लभेमहि 09,003.045c श्रेयः स्यान् न तु मौढ्येन राजन् गन्तुं पराभवम् 09,003.046a वैचित्रवीर्यवचनात् कृपाशीलो युधिष्ठिरः 09,003.046c विनियुञ्जीत राज्ये त्वां गोविन्दवचनेन च 09,003.046d*0033_01 अजातशत्रुः कौरव्यो गुरुशुश्रूषणे रतः 09,003.046d*0033_02 धृतराष्ट्रस्य वचनं नावमंस्यति धार्मिकः 09,003.046d*0033_03 कुर्वन्ति भ्रातरश् चास्य वचनं नात्र संशयः 09,003.047a यद् ब्रूयाद् धि हृषीकेशो राजानम् अपराजितम् 09,003.047c अर्जुनं भीमसेनं च सर्वं कुर्युर् असंशयम् 09,003.048a नातिक्रमिष्यते कृष्णो वचनं कौरवस्य ह 09,003.048c धृतराष्ट्रस्य मन्ये ऽहं नापि कृष्णस्य पाण्डवः 09,003.049a एतत् क्षमम् अहं मन्ये तव पार्थैर् अविग्रहम् 09,003.049c न त्वा ब्रवीमि कार्पण्यान् न प्राणपरिरक्षणात् 09,003.049e पथ्यं राजन् ब्रवीमि त्वां तत् परासुः स्मरिष्यसि 09,003.050a इति वृद्धो विलप्यैतत् कृपः शारद्वतो वचः 09,003.050c दीर्घम् उष्णं च निःश्वस्य शुशोच च मुमोह च 09,004.001 संजय उवाच 09,004.001a एवम् उक्तस् ततो राजा गौतमेन यशस्विना 09,004.001c निःश्वस्य दीर्घम् उष्णं च तूष्णीम् आसीद् विशां पते 09,004.002a ततो मुहूर्तं स ध्यात्वा धार्तराष्ट्रो महामनाः 09,004.002c कृपं शारद्वतं वाक्यम् इत्य् उवाच परंतपः 09,004.003a यत् किं चित् सुहृदा वाच्यं तत् सर्वं श्रावितो ह्य् अहम् 09,004.003c कृतं च भवता सर्वं प्राणान् संत्यज्य युध्यता 09,004.004a गाहमानम् अनीकानि युध्यमानं महारथैः 09,004.004c पाण्डवैर् अतितेजोभिर् लोकस् त्वाम् अनुदृष्टवान् 09,004.005a सुहृदा यद् इदं वाच्यं भवता श्रावितो ह्य् अहम् 09,004.005c न मां प्रीणाति तत् सर्वं मुमूर्षोर् इव भेषजम् 09,004.006a हेतुकारणसंयुक्तं हितं वचनम् उत्तमम् 09,004.006c उच्यमानं महाबाहो न मे विप्राग्र्य रोचते 09,004.007a राज्याद् विनिकृतो ऽस्माभिः कथं सो ऽस्मासु विश्वसेत् 09,004.007c अक्षद्यूते च नृपतिर् जितो ऽस्माभिर् महाधनः 09,004.007e स कथं मम वाक्यानि श्रद्दध्याद् भूय एव तु 09,004.008a तथा दौत्येन संप्राप्तः कृष्णः पार्थहिते रतः 09,004.008c प्रलब्धश् च हृषीकेशस् तच् च कर्म विरोधितम् 09,004.008e स च मे वचनं ब्रह्मन् कथम् एवाभिमंस्यते 09,004.009a विललाप हि यत् कृष्णा सभामध्ये समेयुषी 09,004.009c न तन् मर्षयते कृष्णो न राज्यहरणं तथा 09,004.010a एकप्राणाव् उभौ कृष्णाव् अन्योन्यं प्रति संहतौ 09,004.010c पुरा यच् छ्रुतम् एवासीद् अद्य पश्यामि तत् प्रभो 09,004.011a स्वस्रीयं च हतं श्रुत्वा दुःखं स्वपिति केशवः 09,004.011c कृतागसो वयं तस्य स मदर्थं कथं क्षमेत् 09,004.012a अभिमन्योर् विनाशेन न शर्म लभते ऽर्जुनः 09,004.012c स कथं मद्धिते यत्नं प्रकरिष्यति याचितः 09,004.013a मध्यमः पाण्डवस् तीक्ष्णो भीमसेनो महाबलः 09,004.013c प्रतिज्ञातं च तेनोग्रं स भज्येत न संनमेत् 09,004.013d*0034_01 स हनिष्यति मां रुद्रहस्तेनापि हि रक्षितम् 09,004.014a उभौ तौ बद्धनिस्त्रिंशाव् उभौ चाबद्धकङ्कटौ 09,004.014c कृतवैराव् उभौ वीरौ यमाव् अपि यमोपमौ 09,004.015a धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह 09,004.015c तौ कथं मद्धिते यत्नं प्रकुर्यातां द्विजोत्तम 09,004.016a दुःशासनेन यत् कृष्णा एकवस्त्रा रजस्वला 09,004.016c परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः 09,004.017a तथा विवसनां दीनां स्मरन्त्य् अद्यापि पाण्डवाः 09,004.017b*0035_01 कृष्णः प्रत्यहम् एवेदं वक्ति नाशे ममोदितः 09,004.017b*0035_02 तेषु जीवत्सु पार्थेषु तस्मिञ् जीवति केशवे 09,004.017b*0035_03 विनाशम् एव यास्यामि स्वपापेनैव सानुजः 09,004.017c न निवारयितुं शक्याः संग्रामात् ते परंतपाः 09,004.018a यदा च द्रौपदी कृष्णा मद्विनाशाय दुःखिता 09,004.018c उग्रं तेपे तपः कृष्णा भर्तॄणाम् अर्थसिद्धये 09,004.018e स्थण्डिले नित्यदा शेते यावद् वैरस्य यातना 09,004.019a निक्षिप्य मानं दर्पं च वासुदेवसहोदरा 09,004.019c कृष्णायाः प्रेष्यवद् भूत्वा शुश्रूषां कुरुते सदा 09,004.020a इति सर्वं समुन्नद्धं न निर्वाति कथं चन 09,004.020c अभिमन्योर् विनाशेन स संधेयः कथं मया 09,004.021a कथं च नाम भुक्त्वेमां पृथिवीं सागराम्बराम् 09,004.021c पाण्डवानां प्रसादेन भुञ्जीयां राज्यम् अल्पकम् 09,004.022a उपर्य् उपरि राज्ञां वै ज्वलितो भास्करो यथा 09,004.022c युधिष्ठिरं कथं पश्चाद् अनुयास्यामि दासवत् 09,004.023a कथं भुक्त्वा स्वयं भोगान् दत्त्वा दायांश् च पुष्कलान् 09,004.023c कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् 09,004.024a नाभ्यसूयामि ते वाक्यम् उक्तं स्निग्धं हितं त्वया 09,004.024c न तु संधिम् अहं मन्ये प्राप्तकालं कथं चन 09,004.025a सुनीतम् अनुपश्यामि सुयुद्धेन परंतप 09,004.025c नायं क्लीबयितुं कालः संयोद्धुं काल एव नः 09,004.026a इष्टं मे बहुभिर् यज्ञैर् दत्ता विप्रेषु दक्षिणाः 09,004.026c प्राप्ताः क्रमश्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम् 09,004.027a भृत्या मे सुभृतास् तात दीनश् चाभ्युद्धृतो जनः 09,004.027b*0036_01 नोत्सहे ऽद्य द्विजश्रेष्ठ पाण्डवान् वक्तुम् ईदृशम् 09,004.027c यातानि परराष्ट्राणि स्वराष्ट्रम् अनुपालितम् 09,004.028a भुक्ताश् च विविधा भोगास् त्रिवर्गः सेवितो मया 09,004.028c पितॄणां गतम् आनृण्यं क्षत्रधर्मस्य चोभयोः 09,004.029a न ध्रुवं सुखम् अस्तीह कुतो राज्यं कुतो यशः 09,004.029c इह कीर्तिर् विधातव्या सा च युद्धेन नान्यथा 09,004.030a गृहे यत् क्षत्रियस्यापि निधनं तद् विगर्हितम् 09,004.030c अधर्मः सुमहान् एष यच् छय्यामरणं गृहे 09,004.031a अरण्ये यो विमुञ्चेत संग्रामे वा तनुं नरः 09,004.031c क्रतून् आहृत्य महतो महिमानं स गच्छति 09,004.032a कृपणं विलपन्न् आर्तो जरयाभिपरिप्लुतः 09,004.032c म्रियते रुदतां मध्ये ज्ञातीनां न स पूरुषः 09,004.033a त्यक्त्वा तु विविधान् भोगान् प्राप्तानां परमां गतिम् 09,004.033c अपीदानीं सुयुद्धेन गच्छेयं सत्सलोकताम् 09,004.034a शूराणाम् आर्यवृत्तानां संग्रामेष्व् अनिवर्तिनाम् 09,004.034c धीमतां सत्यसंधानां सर्वेषां क्रतुयाजिनाम् 09,004.035a शस्त्रावभृथम् आप्तानां ध्रुवं वासस् त्रिविष्टपे 09,004.035c मुदा नूनं प्रपश्यन्ति शुभ्रा ह्य् अप्सरसां गणाः 09,004.035d*0037_01 मृधे तनुत्यजो योधान् प्रेक्षन्त्य् अप्सरसां गणाः 09,004.035d*0038_01 नूनं मुदोपतिष्ठन्ति स्वर्गे तान् अप्सरोगणाः 09,004.036a पश्यन्ति नूनं पितरः पूजित्ठशक्रसंसदि 09,004.036c अप्सरोभिः परिवृतान् मोदमानांस् त्रिविष्टपे 09,004.037a पन्थानम् अमरैर् यातं शूरैश् चैवानिवर्तिभिः 09,004.037c अपि तैः संगतं मार्गं वयम् अप्य् आरुहेमहि 09,004.038a पितामहेन वृद्धेन तथाचार्येण धीमता 09,004.038c जयद्रथेन कर्णेन तथा दुःशासनेन च 09,004.038d*0039_01 सार्धं दुर्योधनः स्वर्गे खेलतां युद्धपातितः 09,004.039a घटमाना मदर्थे ऽस्मिन् हताः शूरा जनाधिपाः 09,004.039c शेरते लोहिताक्ताङ्गाः पृथिव्यां शरविक्षताः 09,004.040a उत्तमास्त्रविदः शूरा यथोक्तक्रतुयाजिनः 09,004.040c त्यक्त्वा प्राणान् यथान्यायम् इन्द्रसद्मसु धिष्ठिताः 09,004.041a तैस् त्व् अयं रचितः पन्था दुर्गमो हि पुनर् भवेत् 09,004.041c संपतद्भिर् महावेगैर् इतो याद्भिश् च सद्गतिम् 09,004.042a ये मदर्थे हताः शूरास् तेषां कृतम् अनुस्मरन् 09,004.042c ऋणं तत् प्रतिमुञ्चानो न राज्ये मन आदधे 09,004.043a पातयित्वा वयस्यांश् च भ्रातॄन् अथ पितामहान् 09,004.043c जीवितं यदि रक्षेयं लोको मां गर्हयेद् ध्रुवम् 09,004.044a कीदृशं च भवेद् राज्यं मम हीनस्य बन्धुभिः 09,004.044c सखिभिश् च सुहृद्भिश् च प्रणिपत्य च पाण्डवम् 09,004.045a सो ऽहम् एतादृशं कृत्वा जगतो ऽस्य पराभवम् 09,004.045c सुयुद्धेन ततः स्वर्गं प्राप्स्यामि न तद् अन्यथा 09,004.046a एवं दुर्योधनेनोक्तं सर्वे संपूज्य तद् वचः 09,004.046b*0040_01 तच् छ्रुत्वा तव पुत्रस्य सत्त्वयुक्तस्य भाषितम् 09,004.046c साधु साध्व् इति राजानं क्षत्रियाः संबभाषिरे 09,004.047a पराजयम् अशोचन्तः कृतचित्ताश् च विक्रमे 09,004.047c सर्वे सुनिश्चिता योद्धुम् उदग्रमनसो ऽभवन् 09,004.048a ततो वाहान् समाश्वास्य सर्वे युद्धाभिनन्दिनः 09,004.048c ऊने द्वियोजने गत्वा प्रत्यतिष्ठन्त कौरवाः 09,004.049a आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे 09,004.049c अरुणां सरस्वतीं प्राप्य पपुः सस्नुश् च तज्जलम् 09,004.050a तव पुत्राः कृतोत्साहाः पर्यवर्तन्त ते ततः 09,004.050c पर्यवस्थाप्य चात्मानम् अन्योन्येन पुनस् तदा 09,004.050e सर्वे राजन् न्यवर्तन्त क्षत्रियाः कालचोदिताः 09,005.001 संजय उवाच 09,005.001a अथ हैमवते प्रस्थे स्थित्वा युद्धाभिनन्दिनः 09,005.001c सर्व एव महाराज योधास् तत्र समागताः 09,005.002a शल्यश् च चित्रसेनश् च शकुनिश् च महारथः 09,005.002c अश्वत्थामा कृपश् चैव कृतवर्मा च सात्वतः 09,005.003a सुषेणो ऽरिष्टसेनश् च धृतसेनश् च वीर्यवान् 09,005.003c जयत्सेनश् च राजानस् ते रात्रिम् उषितास् ततः 09,005.004a रणे कर्णे हते वीरे त्रासिता जितकाशिभिः 09,005.004c नालभञ् शर्म ते पुत्रा हिमवन्तम् ऋते गिरिम् 09,005.005a ते ऽब्रुवन् सहितास् तत्र राजानं सैन्यसंनिधौ 09,005.005c कृतयत्ना रणे राजन् संपूज्य विधिवत् तदा 09,005.006a कृत्वा सेनाप्रणेतारं परांस् त्वं योद्धुम् अर्हसि 09,005.006c येनाभिगुप्ताः संग्रामे जयेमासुहृदो वयम् 09,005.007a ततो दुर्योधनः स्थित्वा रथे रथवरोत्तमम् 09,005.007c सर्वयुद्धविभागज्ञम् अन्तकप्रतिमं युधि 09,005.008a स्वङ्गं प्रच्छन्नशिरसं कम्बुग्रीवं प्रियंवदम् 09,005.008c व्याकोशपद्माभिमुखं व्याघ्रास्यं मेरुगौरवम् 09,005.009a स्थाणोर् वृषस्य सदृशं स्कन्धनेत्रगतिस्वरैः 09,005.009c पुष्टश्लिष्टायतभुजं सुविस्तीर्णघनोरसम् 09,005.010a जवे बले च सदृशम् अरुणानुजवातयोः 09,005.010c आदित्यस्य त्विषा तुल्यं बुद्ध्या चोशनसा समम् 09,005.011a कान्तिरूपमुखैश्वर्यैस् त्रिभिश् चन्द्रमसोपमम् 09,005.011c काञ्चनोपलसंघातैः सदृशं श्लिष्टसंधिकम् 09,005.012a सुवृत्तोरुकटीजङ्घं सुपादं स्वङ्गुलीनखम् 09,005.012c स्मृत्वा स्मृत्वैव च गुणान् धात्रा यत्नाद् विनिर्मितम् 09,005.013a सर्वलक्षणसंपन्नं निपुणं श्रुतिसागरम् 09,005.013c जेतारं तरसारीणाम् अजेयं शत्रुभिर् बलात् 09,005.013d*0041_01 प्रयोगबलसंहारप्रायश्चित्तं सुमङ्गलम् 09,005.013d*0041_02 प्रयोगविनियोगौ च स्मृतिं यस्य गुणान् विदुः 09,005.014a दशाङ्गं यश् चतुष्पादम् इष्वस्त्रं वेद तत्त्वतः 09,005.014c साङ्गांश् च चतुरो वेदान् सम्यग् आख्यानपञ्चमान् 09,005.015a आराध्य त्र्यम्बकं यत्नाद् व्रतैर् उग्रैर् महातपाः 09,005.015c अयोनिजायाम् उत्पन्नो द्रोणेनायोनिजेन यः 09,005.016a तम् अप्रतिमकर्माणं रूपेणासदृशं भुवि 09,005.016c पारगं सर्वविद्यानां गुणार्णवम् अनिन्दितम् 09,005.016e तम् अभ्येत्यात्मजस् तुभ्यम् अश्वत्थामानम् अब्रवीत् 09,005.017a यं पुरस्कृत्य सहिता युधि जेष्याम पाण्डवान् 09,005.017c गुरुपुत्रो ऽद्य सर्वेषाम् अस्माकं परमा गतिः 09,005.017e भवांस् तस्मान् नियोगात् ते को ऽस्तु सेनापतिर् मम 09,005.018 द्रौणिर् उवाच 09,005.018a अयं कुलेन वीर्येण तेजसा यशसा श्रिया 09,005.018c सर्वैर् गुणैः समुदितः शल्यो नो ऽस्तु चमूपतिः 09,005.019a भागिनेयान् निजांस् त्यक्त्वा कृतज्ञो ऽस्मान् उपागतः 09,005.019c महासेनो महाबाहुर् महासेन इवापरः 09,005.020a एनं सेनापतिं कृत्वा नृपतिं नृपसत्तम 09,005.020c शक्यः प्राप्तुं जयो ऽस्माभिर् देवैः स्कन्दम् इवाजितम् 09,005.021a तथोक्ते द्रोणपुत्रेण सर्व एव नराधिपाः 09,005.021c परिवार्य स्थिताः शल्यं जयशब्दांश् च चक्रिरे 09,005.021e युद्धाय च मतिं चक्रूर् आवेशं च परं ययुः 09,005.022a ततो दुर्योधनः शल्यं भूमौ स्थित्वा रथे स्थितम् 09,005.022c उवाच प्राञ्जलिर् भूत्वा रामभीष्मसमं रणे 09,005.023a अयं स कालः संप्राप्तो मित्राणां मित्रवत्सल 09,005.023c यत्र मित्रम् अमित्रं वा परीक्षन्ते बुधा जनाः 09,005.024a स भवान् अस्तु नः शूरः प्रणेता वाहिनीमुखे 09,005.024c रणं च याते भवति पाण्डवा मन्दचेतसः 09,005.024e भविष्यन्ति सहामात्याः पाञ्चालाश् च निरुद्यमाः 09,005.024f*0042_01 दुर्योधनवचः श्रुत्वा शल्यो मद्राधिपस् तदा 09,005.024f*0042_02 उवाच वाक्यं धर्मज्ञो राजानं राजसंनिधौ 09,005.025 शल्य उवाच 09,005.025a यत् तु मां मन्यसे राजन् कुरुराज करोमि तत् 09,005.025c त्वत्प्रियार्थं हि मे सर्वं प्राणा राज्यं धनानि च 09,005.026 दुर्योधन उवाच 09,005.026a सेनापत्येन वरये त्वाम् अहं मातुलातुलम् 09,005.026c सो ऽस्मान् पाहि युधां श्रेष्ठ स्कन्दो देवान् इवाहवे 09,005.027a अभिषिच्यस्व राजेन्द्र देवानाम् इव पावकिः 09,005.027c जहि शत्रून् रणे वीर महेन्द्रो दानवान् इव 09,006.001 संजय उवाच 09,006.001a एतच् छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान् 09,006.001c दुर्योधनं तदा राजन् वाक्यम् एतद् उवाच ह 09,006.002a दुर्योधन महाबाहो शृणु वाक्यविदां वर 09,006.002c याव् एतौ मन्यसे कृष्णौ रथस्थौ रथिनां वरौ 09,006.002e न मे तुल्याव् उभाव् एतौ बाहुवीर्ये कथं चन 09,006.003a उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम् 09,006.003c योधयेयं रणमुखे संक्रुद्धः किम् उ पाण्डवान् 09,006.003e विजेष्ये च रणे पार्थान् सोमकांश् च समागतान् 09,006.004a अहं सेनाप्रणेता ते भविष्यामि न संशयः 09,006.004c तं च व्यूहं विधास्यामि न तरिष्यन्ति यं परे 09,006.004e इति सत्यं ब्रवीम्य् एष दुर्योधन न संशयः 09,006.005a एवम् उक्तस् ततो राजा मद्राधिपतिम् अञ्जसा 09,006.005c अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम 09,006.005e विधिना शास्त्रदृष्टेन हृष्टरूपो विशां पते 09,006.006a अभिषिक्ते ततस् तस्मिन् सिंहनादो महान् अभूत् 09,006.006c तव सैन्येष्व् अवाद्यन्त वादित्राणि च भारत 09,006.007a हृष्टाश् चासंस् तदा योधा मद्रकाश् च महारथाः 09,006.007c तुष्टुवुश् चैव राजानं शल्यम् आहवशोभिनम् 09,006.008a जय राजंश् चिरं जीव जहि शत्रून् समागतान् 09,006.008c तव बाहुबलं प्राप्य धार्तराष्ट्रा महाबलाः 09,006.008e निखिलां पृथिवीं सर्वां प्रशासन्तु हतद्विषः 09,006.009a त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान् 09,006.009c मर्त्यधर्माण इह तु किम् उ सोमकसृञ्जयान् 09,006.010a एवं संस्तूयमानस् तु मद्राणाम् अधिपो बली 09,006.010c हर्षं प्राप तदा वीरो दुरापम् अकृतात्मभिः 09,006.011 शल्य उवाच 09,006.011a अद्यैवाहं रणे सर्वान् पाञ्चालान् सह पाण्डवैः 09,006.011c निहनिष्यामि राजेन्द्र स्वर्गं यास्यामि वा हतः 09,006.012a अद्य पश्यन्तु मां लोका विचरन्तम् अभीतवत् 09,006.012c अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः 09,006.013a पाञ्चालाश् चेदयश् चैव द्रौपदेयाश् च सर्वशः 09,006.013c धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः 09,006.014a विक्रमं मम पश्यन्तु धनुषश् च महद् बलम् 09,006.014c लाघवं चास्त्रवीर्यं च भुजयोश् च बलं युधि 09,006.015a अद्य पश्यन्तु मे पार्थाः सिद्धाश् च सह चारणैः 09,006.015c यादृशं मे बलं बाह्वोः संपद् अस्त्रेषु या च मे 09,006.016a अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः 09,006.016c प्रतीकारपरा भूत्वा चेष्टन्तां विविधाः क्रियाः 09,006.017a अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः 09,006.017c द्रोणभीष्माव् अति विभो सूतपुत्रं च संयुगे 09,006.017e विचरिष्ये रणे युध्यन् प्रियार्थं तव कौरव 09,006.018 संजय उवाच 09,006.018a अभिषिक्ते तदा शल्ये तव सैन्येषु मानद 09,006.018c न कर्णव्यसनं किं चिन् मेनिरे तत्र भारत 09,006.019a हृष्टाः सुमनसश् चैव बभूवुस् तत्र सैनिकाः 09,006.019c मेनिरे निहतान् पार्थान् मद्रराजवशं गतान् 09,006.020a प्रहर्षं प्राप्य सेना तु तावकी भरतर्षभ 09,006.020c तां रात्रिं सुखिनी सुप्ता स्वस्थचित्तेव साभवत् 09,006.021a सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः 09,006.021c वार्ष्णेयम् अब्रवीद् वाक्यं सर्वक्षत्रस्य शृण्वतः 09,006.022a मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माधव 09,006.022c सेनापतिर् महेष्वासः सर्वसैन्येषु पूजितः 09,006.023a एतच् छ्रुत्वा यथाभूतं कुरु माधव यत् क्षमम् 09,006.023c भवान् नेता च गोप्ता च विधत्स्व यद् अनन्तरम् 09,006.024a तम् अब्रवीन् महाराज वासुदेवो जनाधिपम् 09,006.024c आर्तायनिम् अहं जाने यथातत्त्वेन भारत 09,006.025a वीर्यवांश् च महातेजा महात्मा च विशेषतः 09,006.025c कृती च चित्रयोधी च संयुक्तो लाघवेन च 09,006.026a यादृग् भीष्मस् तथा द्रोणो यादृक् कर्णश् च संयुगे 09,006.026c तादृशस् तद् विशिष्टो वा मद्रराजो मतो मम 09,006.026d*0043_01 एवम् उक्ते तु कृष्णेन धर्मराजो विशां पतिः 09,006.026d*0043_02 संग्रामाय मतिं चक्रे ततः परपुरंजयः 09,006.026d*0043_03 भेरीमृदङ्गशङ्खानां पटहानां तथैव च 09,006.026d*0043_04 निनादैर् उभयोस् तत्र सैन्ययोर् व्याप्तम् अम्बरम् 09,006.027a युध्यमानस्य तस्याजौ चिन्तयन्न् एव भारत 09,006.027c योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप 09,006.028a शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत 09,006.028c धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे 09,006.029a मद्रराजो महाराज सिंहद्विरदविक्रमः 09,006.029c विचरिष्यत्य् अभीः काले कालः क्रुद्धः प्रजास्व् इव 09,006.030a तस्याद्य न प्रपश्यामि प्रतियोद्धारम् आहवे 09,006.030c त्वाम् ऋते पुरुषव्याघ्र शार्दूलसमविक्रमम् 09,006.031a सदेवलोके कृत्स्ने ऽस्मिन् नान्यस् त्वत्तः पुमान् भवेत् 09,006.031c मद्रराजं रणे क्रुद्धं यो हन्यात् कुरुनन्दन 09,006.031e अहन्य् अहनि युध्यन्तं क्षोभयन्तं बलं तव 09,006.032a तस्माज् जहि रणे शल्यं मघवान् इव शम्बरम् 09,006.032c अतिपश्चाद् असौ वीरो धार्तराष्ट्रेण सत्कृतः 09,006.033a तवैव हि जयो नूनं हते मद्रेश्वरे युधि 09,006.033c तस्मिन् हते हतं सर्वं धार्तराष्ट्रबलं महत् 09,006.034a एतच् छ्रुत्वा महाराज वचनं मम सांप्रतम् 09,006.034c प्रत्युद्याहि रणे पार्थ मद्रराजं महाबलम् 09,006.034e जहि चैनं महाबाहो वासवो नमुचिं यथा 09,006.035a न चैवात्र दया कार्या मातुलो ऽयं ममेति वै 09,006.035c क्षत्रधर्मं पुरस्कृत्य जहि मद्रजनेश्वरम् 09,006.036a भीष्मद्रोणार्णवं तीर्त्वा कर्णपातालसंभवम् 09,006.036c मा निमज्जस्व सगणः शल्यम् आसाद्य गोष्पदम् 09,006.037a यच् च ते तपसो वीर्यं यच् च क्षात्रं बलं तव 09,006.037b*0044_01 चक्षुर् धर्मेति यल् लोके कथ्यसे त्वं जनाधिप 09,006.037c तद् दर्शय रणे सर्वं जहि चैनं महारथम् 09,006.038a एतावद् उक्त्वा वचनं केशवः परवीरहा 09,006.038c जगाम शिबिरं सायं पूज्यमानो ऽथ पाण्डवैः 09,006.039a केशवे तु तदा याते धर्मराजो युधिष्ठिरः 09,006.039c विसृज्य सर्वान् भ्रातॄंश् च पाञ्चालान् अथ सोमकान् 09,006.039e सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः 09,006.040a ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास् तथा 09,006.040b*0045_01 अब्रवीत् तावकान् सर्वान् कर्णस्य निधनेन वै 09,006.040c कर्णस्य निधने हृष्टाः सुषुपुस् तां निशां तदा 09,006.041a गतज्वरं महेष्वासं तीर्णपारं महारथम् 09,006.041c बभूव पाण्डवेयानां सैन्यं प्रमुदितं निशि 09,006.041e सूतपुत्रस्य निधने जयं लब्ध्वा च मारिष 09,006.041f*0046_01 प्रभातसमये हृष्टाः संनह्यन्त रथोत्तमाः 09,007.001 संजय उवाच 09,007.001a व्यतीतायां रजन्यां तु राजा दुर्योधनस् तदा 09,007.001c अब्रवीत् तावकान् सर्वान् संनह्यन्तां महारथाः 09,007.002a राज्ञस् तु मतम् आज्ञाय समनह्यत सा चमूः 09,007.002c अयोजयन् रथांस् तूर्णं पर्यधावंस् तथापरे 09,007.003a अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः 09,007.003c हयान् आस्तरणोपेतांश् चक्रुर् अन्ये सहस्रशः 09,007.004a वादित्राणां च निनदः प्रादुरासीद् विशां पते 09,007.004c बोधनार्थं हि योधानां सैन्यानां चाप्य् उदीर्यताम् 09,007.005a ततो बलानि सर्वाणि सेनाशिष्टानि भारत 09,007.005c संनद्धान्य् एव ददृशुर् मृत्युं कृत्वा निवर्तनम् 09,007.006a शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः 09,007.006c प्रविभज्य बलं सर्वम् अनीकेषु व्यवस्थिताः 09,007.007a ततः सर्वे समागम्य पुत्रेण तव सैनिकाः 09,007.007c कृपश् च कृतवर्मा च द्रौणिः शल्यो ऽथ सौबलः 09,007.008a अन्ये च पार्थिवाः शेषाः समयं चक्रिरे तदा 09,007.008c न न एकेन योद्धव्यं कथं चिद् अपि पाण्डवैः 09,007.009a यो ह्य् एकः पाण्डवैर् युध्येद् यो वा युध्यन्तम् उत्सृजेत् 09,007.009c स पञ्चभिर् भवेद् युक्तः पातकैः सोपपातकैः 09,007.009d*0047_01 अद्याचार्यसुतो द्रौणिर् नैको युध्येत शत्रुभिः 09,007.009e अन्योन्यं परिरक्षद्भिर् योद्धव्यं सहितैश् च नः 09,007.010a एवं ते समयं कृत्वा सर्वे तत्र महारथाः 09,007.010c मद्रराजं पुरस्कृत्य तूर्णम् अभ्यद्रवन् परान् 09,007.011a तथैव पाण्डवा राजन् व्यूह्य सैन्यं महारणे 09,007.011c अभ्ययुः कौरवान् सर्वान् योत्स्यमानाः समन्ततः 09,007.012a तद् बलं भरतश्रेष्ठ क्षुब्धार्णवसमस्वनम् 09,007.012c समुद्धूतार्णवाकारम् उद्धूतरथकुञ्जरम् 09,007.013 धृतराष्ट्र उवाच 09,007.013a द्रोणस्य भीष्मस्य च वै राधेयस्य च मे श्रुतम् 09,007.013c पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे 09,007.014a कथं रणे हतः शल्यो धर्मराजेन संजय 09,007.014b*0048_01 कथं च निहतः संख्ये गदायुद्धविशारदः 09,007.014c भीमेन च महाबाहुः पुत्रो दुर्योधनो मम 09,007.015 संजय उवाच 09,007.015a क्षयं मनुष्यदेहानां रथनागाश्वसंक्षयम् 09,007.015c शृणु राजन् स्थिरो भूत्वा संग्रामं शंसतो मम 09,007.015d*0049_01 शृणु राजन्न् अवहितो गजाश्वनरसंक्षयम् 09,007.015d*0049_02 वक्ष्ये ऽहं सर्वयोधानां संग्रामं तव दारुणम् 09,007.016a आशा बलवती राजन् पुत्राणां ते ऽभवत् तदा 09,007.016c हते भीष्मे च द्रोणे च सूतपुत्रे च पातिते 09,007.016e शल्यः पार्थान् रणे सर्वान् निहनिष्यति मारिष 09,007.017a ताम् आशां हृदये कृत्वा समाश्वास्य च भारत 09,007.017c मद्रराजं च समरे समाश्रित्य महारथम् 09,007.017e नाथवन्तम् अथात्मानम् अमन्यत सुतस् तव 09,007.018a यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे 09,007.018c तदा राजन् धार्तराष्ट्रान् आविवेश महद् भयम् 09,007.019a तान् समाश्वास्य तु तदा मद्रराजः प्रतापवान् 09,007.019c व्यूह्य व्यूहं महाराज सर्वतोभद्रम् ऋद्धिमत् 09,007.020a प्रत्युद्यातो रणे पार्थान् मद्रराजः प्रतापवान् 09,007.020c विधुन्वन् कार्मुकं चित्रं भारघ्नं वेगवत्तरम् 09,007.021a रथप्रवरम् आस्थाय सैन्धवाश्वं महारथः 09,007.021c तस्य सीता महाराज रथस्थाशोभयद् रथम् 09,007.021d*0050_01 तस्य स्थित्वा महाराज मुखे व्यूहस्य दंशितः 09,007.022a स तेन संवृतो वीरो रथेनामित्रकर्शनः 09,007.022c तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत् 09,007.023a प्रयाणे मद्रराजो ऽभून् मुखं व्यूहस्य दंशितः 09,007.023c मद्रकैः सहितो वीरैः कर्णपुत्रैश् च दुर्जयैः 09,007.024a सव्ये ऽभूत् कृतवर्मा च त्रिगर्तैः परिवारितः 09,007.024c गौतमो दक्षिणे पार्श्वे शकैश् च यवनैः सह 09,007.025a अश्वत्थामा पृष्ठतो ऽभूत् काम्बोजैः परिवारितः 09,007.025c दुर्योधनो ऽभवन् मध्ये रक्षितः कुरुपुंगवैः 09,007.026a हयानीकेन महता सौबलश् चापि संवृतः 09,007.026c प्रययौ सर्वसैन्येन कैतव्यश् च महारथः 09,007.027a पाण्डवाश् च महेष्वासा व्यूह्य सैन्यम् अरिंदमाः 09,007.027c त्रिधा भूत्वा महाराज तव सैन्यम् उपाद्रवन् 09,007.028a धृष्टद्युम्नः शिखण्डी च सात्यकिश् च महारथः 09,007.028c शल्यस्य वाहिनीं तूर्णम् अभिदुद्रुवुर् आहवे 09,007.029a ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः 09,007.029c शल्यम् एवाभिदुद्राव जिघांसुर् भरतर्षभ 09,007.030a हार्दिक्यं तु महेष्वासम् अर्जुनः शत्रुपूगहा 09,007.030c संशप्तकगणांश् चैव वेगतो ऽभिविदुद्रुवे 09,007.031a गौतमं भीमसेनो वै सोमकाश् च महारथाः 09,007.031c अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान् युधि 09,007.032a माद्रीपुत्रौ तु शकुनिम् उलूकं च महारथौ 09,007.032c ससैन्यौ सहसेनौ ताव् उपतस्थतुर् आहवे 09,007.033a तथैवायुतशो योधास् तावकाः पाण्डवान् रणे 09,007.033c अभ्यद्रवन्त संक्रुद्धा विविधायुधपाणयः 09,007.034 धृतराष्ट्र उवाच 09,007.034a हते भीष्मे महेष्वासे द्रोणे कर्णे महारथे 09,007.034c कुरुष्व् अल्पावशिष्टेषु पाण्डवेषु च संयुगे 09,007.035a सुसंरब्धेषु पार्थेषु पराक्रान्तेषु संजय 09,007.035c मामकानां परेषां च किं शिष्टम् अभवद् बलम् 09,007.036 संजय उवाच 09,007.036a यथा वयं परे राजन् युद्धाय समवस्थिताः 09,007.036c यावच् चासीद् बलं शिष्टं संग्रामे तन् निबोध मे 09,007.037a एकादश सहस्राणि रथानां भरतर्षभ 09,007.037c दश दन्तिसहस्राणि सप्त चैव शतानि च 09,007.038a पूर्णे शतसहस्रे द्वे हयानां भरतर्षभ 09,007.038c नरकोट्यस् तथा तिस्रो बलम् एतत् तवाभवत् 09,007.039a रथानां षट्सहस्राणि षट्सहस्राश् च कुञ्जराः 09,007.039c दश चाश्वसहस्राणि पत्तिकोटी च भारत 09,007.040a एतद् बलं पाण्डवानाम् अभवच् छेषम् आहवे 09,007.040b*0051_01 स्वल्पम् अप्य् एतद् एवेह बलवत् परिरक्षितम् 09,007.040c एत एव समाजग्मुर् युद्धाय भरतर्षभ 09,007.040d*0052_01 शस्त्रास्त्रेष्व् अभवन् घोराः केतवः क्षयकारिणः 09,007.040d*0052_02 भ्रान्त्याश्वाः शतशस् तत्र नेत्राण्य् उच्चैर् अवर्षयन् 09,007.041a एवं विभज्य राजेन्द्र मद्रराजमते स्थिताः 09,007.041c पाण्डवान् प्रत्युदीयाम जयगृद्धाः प्रमन्यवः 09,007.042a तथैव पाण्डवाः शूराः समरे जितकाशिनः 09,007.042c उपयाता नरव्याघ्राः पाञ्चालाश् च यशस्विनः 09,007.043a एवम् एते बलौघेन परस्परवधैषिणः 09,007.043c उपयाता नरव्याघ्राः पूर्वां संध्यां प्रति प्रभो 09,007.044a ततः प्रववृते युद्धं घोररूपं भयानकम् 09,007.044c तावकानां परेषां च निघ्नताम् इतरेतरम् 09,008.001 संजय उवाच 09,008.001a ततः प्रववृते युद्धं कुरूणां भयवर्धनम् 09,008.001c सृञ्जयैः सह राजेन्द्र घोरं देवासुरोपमम् 09,008.002a नरा रथा गजौघाश् च सादिनश् च सहस्रशः 09,008.002c वाजिनश् च पराक्रान्ताः समाजग्मुः परस्परम् 09,008.003a नागानां भीमरूपाणां द्रवतां निस्वनो महान् 09,008.003c अश्रूयत यथा काले जलदानां नभस्तले 09,008.004a नागैर् अभ्याहताः के चित् सरथा रथिनो ऽपतन् 09,008.004c व्यद्रवन्त रणे वीरा द्राव्यमाणा मदोत्कटैः 09,008.005a हयौघान् पादरक्षांश् च रथिनस् तत्र शिक्षिताः 09,008.005c शरैः संप्रेषयाम् आसुः परलोकाय भारत 09,008.006a सादिनः शिक्षिता राजन् परिवार्य महारथान् 09,008.006c विचरन्तो रणे ऽभ्यघ्नन् प्रासशक्त्यृष्टिभिस् तथा 09,008.007a धन्विनः पुरुषाः के चित् संनिवार्य महारथान् 09,008.007c एकं बहव आसाद्य प्रेषयेयुर् यमक्षयम् 09,008.008a नागं रथवरांश् चान्ये परिवार्य महारथाः 09,008.008c सोत्तरायुधिनं जघ्नुर् द्रवमाणा महारवम् 09,008.009a तथा च रथिनं क्रुद्धं विकिरन्तं शरान् बहून् 09,008.009c नागा जघ्नुर् महाराज परिवार्य समन्ततः 09,008.010a नागो नागम् अभिद्रुत्य रथी च रथिनं रणे 09,008.010c शक्तितोमरनाराचैर् निजघ्नुस् तत्र तत्र ह 09,008.011a पादातान् अवमृद्नन्तो रथवारणवाजिनः 09,008.011c रणमध्ये व्यदृश्यन्त कुर्वन्तो महद् आकुलम् 09,008.012a हयाश् च पर्यधावन्त चामरैर् उपशोभिताः 09,008.012c हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनीम् 09,008.013a तेषां तु वाजिनां भूमिः खुरैश् चित्रा विशां पते 09,008.013c अशोभत यथा नारी करजक्षतविक्षता 09,008.014a वाजिनां खुरशब्देन रथनेमिस्वनेन च 09,008.014c पत्तीनां चापि शब्देन नागानां बृंहितेन च 09,008.015a वादित्राणां च घोषेण शङ्खानां निस्वनेन च 09,008.015c अभवन् नादिता भूमिर् निर्घातैर् इव भारत 09,008.016a धनुषां कूजमानानां निस्त्रिंशानां च दीप्यताम् 09,008.016c कवचानां प्रभाभिश् च न प्राज्ञायत किं चन 09,008.017a बहवो बाहवश् छिन्ना नागराजकरोपमाः 09,008.017c उद्वेष्टन्ते विवेष्टन्ते वेगं कुर्वन्ति दारुणम् 09,008.018a शिरसां च महाराज पततां वसुधातले 09,008.018c च्युतानाम् इव तालेभ्यः फलानां श्रूयते स्वनः 09,008.019a शिरोभिः पतितैर् भाति रुधिरार्द्रैर् वसुंधरा 09,008.019c तपनीयनिभैः काले नलिनैर् इव भारत 09,008.020a उद्वृत्तनयनैस् तैस् तु गतसत्त्वैः सुविक्षतैः 09,008.020c व्यभ्राजत महाराज पुण्डरीकैर् इवावृता 09,008.021a बाहुभिश् चन्दनादिग्धैः सकेयूरैर् महाधनैः 09,008.021c पतितैर् भाति राजेन्द्र मही शक्रध्वजैर् इव 09,008.022a ऊरुभिश् च नरेन्द्राणां विनिकृत्तैर् महाहवे 09,008.022c हस्तिहस्तोपमैर् अन्यैः संवृतं तद् रणाङ्गणम् 09,008.023a कबन्धशतसंकीर्णं छत्रचामरशोभितम् 09,008.023c सेनावनं तच् छुशुभे वनं पुष्पाचितं यथा 09,008.024a तत्र योधा महाराज विचरन्तो ह्य् अभीतवत् 09,008.024c दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः 09,008.025a मातङ्गाश् चाप्य् अदृश्यन्त शरतोमरपीडिताः 09,008.025c पतन्तस् तत्र तत्रैव छिन्नाभ्रसदृशा रणे 09,008.026a गजानीकं महाराज वध्यमानं महात्मभिः 09,008.026c व्यदीर्यत दिशः सर्वा वातनुन्ना घना इव 09,008.027a ते गजा घनसंकाशाः पेतुर् उर्व्यां समन्ततः 09,008.027c वज्ररुग्णा इव बभुः पर्वता युगसंक्षये 09,008.028a हयानां सादिभिः सार्धं पतितानां महीतले 09,008.028c राशयः संप्रदृश्यन्ते गिरिमात्रास् ततस् ततः 09,008.029a संजज्ञे रणभूमौ तु परलोकवहा नदी 09,008.029c शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा 09,008.030a भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला 09,008.030c मेदोमज्जाकर्दमिनी छत्रहंसा गदोडुपा 09,008.031a कवचोष्णीषसंछन्ना पताकारुचिरद्रुमा 09,008.031c चक्रचक्रावलीजुष्टा त्रिवेणूदण्डकावृता 09,008.032a शूराणां हर्षजननी भीरूणां भयवर्धिनी 09,008.032c प्रावर्तत नदी रौद्रा कुरुसृञ्जयसंकुला 09,008.033a तां नदीं पितृलोकाय वहन्तीम् अतिभैरवाम् 09,008.033c तेरुर् वाहननौभिस् ते शूराः परिघबाहवः 09,008.034a वर्तमाने तथा युद्धे निर्मर्यादे विशां पते 09,008.034c चतुरङ्गक्षये घोरे पूर्वं देवासुरोपमे 09,008.035a अक्रोशन् बान्धवान् अन्ये तत्र तत्र परंतप 09,008.035c क्रोशद्भिर् बान्धवैश् चान्ये भयार्ता न निवर्तिरे 09,008.036a निर्मर्यादे तथा युद्धे वर्तमाने भयानके 09,008.036c अर्जुनो भीमसेनश् च मोहयां चक्रतुः परान् 09,008.037a सा वध्यमाना महती सेना तव जनाधिप 09,008.037c अमुह्यत् तत्र तत्रैव योषिन् मदवशाद् इव 09,008.038a मोहयित्वा च तां सेनां भीमसेनधनंजयौ 09,008.038c दध्मतुर् वारिजौ तत्र सिंहनादं च नेदतुः 09,008.039a श्रुत्वैव तु महाशब्दं धृष्टद्युम्नशिखण्डिनौ 09,008.039c धर्मराजं पुरस्कृत्य मद्रराजम् अभिद्रुतौ 09,008.040a तत्राश्चर्यम् अपश्याम घोररूपं विशां पते 09,008.040c शल्येन संगताः शूरा यद् अयुध्यन्त भागशः 09,008.041a माद्रीपुत्रौ सरभसौ कृतास्त्रौ युद्धदुर्मदौ 09,008.041c अभ्ययातां त्वरायुक्तौ जिगीषन्तौ बलं तव 09,008.042a ततो न्यवर्तत बलं तावकं भरतर्षभ 09,008.042c शरैः प्रणुन्नं बहुधा पाण्डवैर् जितकाशिभिः 09,008.043a वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव 09,008.043c भेजे दिशो महाराज प्रणुन्ना दृढधन्विभिः 09,008.043e हाहाकारो मःठजज्ञे योधानां तव भारत 09,008.044a तिष्ठ तिष्ठेति वाग् आसीद् द्रावितानां महात्मनाम् 09,008.044c क्षत्रियाणां तदान्योन्यं संयुगे जयम् इच्छताम् 09,008.044e आद्रवन्न् एव भग्नास् ते पाण्डवैस् तव सैनिकाः 09,008.045a त्यक्त्वा युद्धे प्रियान् पुत्रान् भ्रातॄन् अथ पितामहान् 09,008.045c मातुलान् भागिनेयांश् च तथा संबन्धिबान्धवान् 09,008.046a हयान् द्विपांस् त्वरयन्तो योधा जग्मुः समन्ततः 09,008.046c आत्मत्राणकृतोत्साहास् तावका भरतर्षभ 09,009.001 संजय उवाच 09,009.001a तत् प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान् 09,009.001c उवाच सारथिं तूर्णं चोदयाश्वान् महाजवान् 09,009.002a एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः 09,009.002c छत्रेण ध्रियमाणेन पाण्डुरेण विराजता 09,009.003a अत्र मां प्रापय क्षिप्रं पश्य मे सारथे बलम् 09,009.003c न समर्था हि मे पार्थाः स्थातुम् अद्य पुरो युधि 09,009.004a एवम् उक्तस् ततः प्रायान् मद्रराजस्य सारथिः 09,009.004c यत्र राजा सत्यसंधो धर्मराजो युधिष्ठिरः 09,009.005a आपतन्तं च सहसा पाण्डवानां महद् बलम् 09,009.005c दधारैको रणे शल्यो वेलेवोद्धृतम् अर्णवम् 09,009.006a पाण्डवानां बलौघस् तु शल्यम् आसाद्य मारिष 09,009.006c व्यतिष्ठत तदा युद्धे सिन्धोर् वेग इवाचलम् 09,009.007a मद्रराजं तु समरे दृष्ट्वा युद्धाय विष्ठितम् 09,009.007c कुरवः संन्यवर्तन्त मृत्युं कृत्वा निवर्तनम् 09,009.008a तेषु राजन् निवृत्तेषु व्यूढानीकेषु भागशः 09,009.008c प्रावर्तत महारौद्रः संग्रामः शोणितोदकः 09,009.008e समार्छच् चित्रसेनेन नकुलो युद्धदुर्मदः 09,009.008f*0053_01 नाथेव च महाराज चित्रसेनस् तु पाण्डवम् 09,009.009a तौ परस्परम् आसाद्य चित्रकार्मुकधारिणौ 09,009.009c मेघाव् इव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ 09,009.010a शरतोयैः सिषिचतुस् तौ परस्परम् आहवे 09,009.010c नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य वा 09,009.011a उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ 09,009.011c परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ 09,009.012a चित्रसेनस् तु भल्लेन पीतेन निशितेन च 09,009.012c नकुलस्य महाराज मुष्टिदेशे ऽच्छिनद् धनुः 09,009.013a अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः 09,009.013c त्रिभिः शरैर् असंभ्रान्तो ललाटे वै समर्पयत् 09,009.014a हयांश् चास्य शरैस् तीक्ष्णैः प्रेषयाम् आस मृत्यवे 09,009.014c तथा ध्वजं सारथिं च त्रिभिस् त्रिभिर् अपातयत् 09,009.015a स शत्रुभुजनिर्मुक्तैर् ललाटस्थैस् त्रिभिः शरैः 09,009.015c नकुलः शुशुभे राजंस् त्रिशृङ्ग इव पर्वतः 09,009.016a स छिन्नधन्वा विरथः खड्गम् आदाय चर्म च 09,009.016c रथाद् अवातरद् वीरः शैलाग्राद् इव केसरी 09,009.017a पद्भ्याम् आपततस् तस्य शरवृष्टिम् अवासृजत् 09,009.017c नकुलो ऽप्य् अग्रसत् तां वै चर्मणा लघुविक्रमः 09,009.018a चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः 09,009.018c आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः 09,009.019a सकुण्डलं समुकुटं सुनसं स्वायतेक्षणम् 09,009.019c चित्रसेनशिरः कायाद् अपाहरत पाण्डवः 09,009.019e स पपात रथोपस्थाद् दिवाकरसमप्रभः 09,009.020a चित्रसेनं विशस्तं तु दृष्ट्वा तत्र महारथाः 09,009.020b*0054_01 चित्रसेनं हतं दृष्ट्वा सर्वे पाण्डवसैनिकाः 09,009.020b*0055_01 चित्रसेनो महाराज नकुलेन हतो रणे 09,009.020c साधुवादस्वनांश् चक्रुः सिंहनादांश् च पुष्कलान् 09,009.021a विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ 09,009.021c सुषेणः सत्यसेनश् च मुञ्चन्तौ निशित्ठशरान् 09,009.022a ततो ऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम् 09,009.022c जिघांसन्तौ यथा नागं व्याघ्रौ राजन् महावने 09,009.023a ताव् अभ्यधावतां तीक्ष्णौ द्वाव् अप्य् एनं महारथम् 09,009.023c शरौघान् सम्यग् अस्यन्तौ जीमूतौ सलिलं यथा 09,009.024a स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः 09,009.024b*0056_01 नकुलो भरतश्रेष्ठस् ताभ्यां परबलार्दनः 09,009.024c अन्यत् कार्मुकम् आदाय रथम् आरुह्य वीर्यवान् 09,009.024e अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः 09,009.025a तस्य तौ भ्रातरौ राजञ् शरैः संनतपर्वभिः 09,009.025c रथं विशकलीकर्तुं समारब्धौ विशां पते 09,009.026a ततः प्रहस्य नकुलश् चतुर्भिश् चतुरो रणे 09,009.026c जघान निशितैस् तीक्ष्णैः सत्यसेनस्य वाजिनः 09,009.027a ततः संधाय नाराचं रुक्मपुङ्खं शिलाशितम् 09,009.027c धनुश् चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः 09,009.028a अथान्यं रथम् आस्थाय धनुर् आदाय चापरम् 09,009.028c सत्यसेनः सुषेणश् च पाण्डवं पर्यधावताम् 09,009.029a अविध्यत् ताव् असंभ्रान्तौ माद्रीपुत्रः प्रतापवान् 09,009.029c द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि 09,009.030a सुषेणस् तु ततः क्रुद्धः पाण्डवस्य महद् धनुः 09,009.030c चिच्छेद प्रहसन् युद्धे क्षुरप्रेण महारथः 09,009.031a अथान्यद् धनुर् आदाय नकुलः क्रोधमूर्छितः 09,009.031c सुषेणं पञ्चभिर् विद्ध्वा ध्वजम् एकेन चिच्छिदे 09,009.032a सत्यसेनस्य च धनुर् हस्तावापं च मारिष 09,009.032c चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर् जनाः 09,009.033a अथान्यद् धनुर् आदाय वेगघ्नं भारसाधनम् 09,009.033c शरैः संछादयाम् आस समन्तात् पाण्डुनन्दनम् 09,009.034a संनिवार्य तु तान् बाणान् नकुलः परवीरहा 09,009.034c सत्यसेनं सुषेणं च द्वाभ्यां द्वाभ्याम् अविध्यत 09,009.034d*0057_01 ततः शक्तिं समुद्यम्य सत्यसेनाय चिक्षिपे 09,009.035a ताव् एनं प्रत्यविध्येतां पृथक् पृथग् अजिह्मगैः 09,009.035c सारथिं चास्य राजेन्द्र शरैर् विव्यधतुः शितैः 09,009.036a सत्यसेनो रथेषां तु नकुलस्य धनुस् तथा 09,009.036c पृथक् शराभ्यां चिच्छेद कृतहस्तः प्रतापवान् 09,009.037a स रथे ऽतिरथस् तिष्ठन् रथशक्तिं परामृशत् 09,009.037c स्वर्णदण्डाम् अकुण्ठाग्रां तैलधौतां सुनिर्मलाम् 09,009.038a लेलिहानाम् इव विभो नागकन्यां महाविषाम् 09,009.038c समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे 09,009.039a सा तस्य हृदयं संख्ये बिभेद शतधा नृप 09,009.039c स पपात रथाद् भूमौ गतसत्त्वो ऽल्पचेतनः 09,009.040a भ्रातरं निहतं दृष्ट्वा सुषेणः क्रोधमूर्छितः 09,009.040c अभ्यवर्षच् छरैस् तूर्णं पदातिं पाण्डुनन्दनम् 09,009.040d*0058_01 चतुर्भिश् चतुरो वाहान् ध्वजं छित्त्वा तु पञ्चभिः 09,009.040d*0058_02 त्रिभिर् वै सारथिं हत्वा कर्णपुत्रो ननाद ह 09,009.041a नकुलं विरथं दृष्ट्वा द्रौपदेयो महाबलः 09,009.041c सुतसोमो ऽभिदुद्राव परीप्सन् पितरं रणे 09,009.042a ततो ऽधिरुह्य नकुलः सुतसोमस्य तं रथम् 09,009.042c शुशुभे भरतश्रेष्ठो गिरिस्थ इव केसरी 09,009.042e सो ऽन्यत् कार्मुकम् आदाय सुषेणं समयोधयत् 09,009.043a ताव् उभौ शरवर्षाभ्यां समासाद्य परस्परम् 09,009.043c परस्परवधे यत्नं चक्रतुः सुमहारथौ 09,009.044a सुषेणस् तु ततः क्रुद्धः पाण्डवं विशिखैस् त्रिभिः 09,009.044c सुतसोमं च विंशत्या बाह्वोर् उरसि चार्पयत् 09,009.045a ततः क्रुद्धो महाराज नकुलः परवीरहा 09,009.045c शरैस् तस्य दिशः सर्वाश् छादयाम् आस वीर्यवान् 09,009.046a ततो गृहीत्वा तीक्ष्णाग्रम् अर्धचन्द्रं सुतेजनम् 09,009.046c स वेगयुक्तं चिक्षेप कर्णपुत्रस्य संयुगे 09,009.047a तस्य तेन शिरः कायाज् जहार नृपसत्तम 09,009.047c पश्यतां सर्वसैन्यानां तद् अद्भुतम् इवाभवत् 09,009.048a स हतः प्रापतद् राजन् नकुलेन महात्मना 09,009.048c नदीवेगाद् इवारुग्णस् तीरजः पादपो महान् 09,009.049a कर्णपुत्रवधं दृष्ट्वा नकुलस्य च विक्रमम् 09,009.049c प्रदुद्राव भयात् सेना तावकी भरतर्षभ 09,009.050a तां तु सेनां महाराज मद्रराजः प्रतापवान् 09,009.050c अपालयद् रणे शूरः सेनापतिर् अरिंदमः 09,009.050d*0059_01 सा सेना विद्रुता राजन् दिशो दश भयद्रुता 09,009.051a विभीस् तस्थौ महाराज व्यवस्थाप्य च वाहिनीम् 09,009.051c सिंहनादं भृशं कृत्वा धनुःशब्दं च दारुणम् 09,009.052a तावकाः समरे राजन् रक्षिता दृढधन्वना 09,009.052c प्रत्युद्ययुर् अरातींस् ते समन्ताद् विगतव्यथाः 09,009.053a मद्रराजं महेष्वासं परिवार्य समन्ततः 09,009.053c स्थिता राजन् महासेना योद्धुकामाः समन्ततः 09,009.054a सात्यकिर् भीमसेनश् च माद्रीपुत्रौ च पाण्डवौ 09,009.054c युधिष्ठिरं पुरस्कृत्य ह्रीनिषेधम् अरिंदमम् 09,009.055a परिवार्य रणे वीराः सिंहनादं प्रचक्रिरे 09,009.055c बाणशब्दरवांश् चोग्रान् क्ष्वेडांश् च विविधान् दधुः 09,009.056a तथैव तावकाः सर्वे मद्राधिपतिम् अञ्जसा 09,009.056c परिवार्य सुसंरब्धाः पुनर् युद्धम् अरोचयन् 09,009.057a ततः प्रववृते युद्धं भीरूणां भयवर्धनम् 09,009.057c तावकानां परेषां च मृत्युं कृत्वा निवर्तनम् 09,009.058a यथा देवासुरं युद्धं पूर्वम् आसीद् विशां पते 09,009.058c अभीतानां तथा राजन् यमराष्ट्रविवर्धनम् 09,009.059a ततः कपिध्वजो राजन् हत्वा संशप्तकान् रणे 09,009.059c अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः 09,009.060a तथैव पाण्डवाः शेषा धृष्टद्युम्नपुरोगमाः 09,009.060c अभ्यधावन्त तां सेनां विसृजन्तः शित्ठशरान् 09,009.061a पाण्डवैर् अवकीर्णानां संमोहः समजायत 09,009.061c न च जज्ञुर् अनीकानि दिशो वा प्रदिशस् तथा 09,009.062a आपूर्यमाणा निशितैः शरैः पाण्डवचोदितैः 09,009.062c हतप्रवीरा विध्वस्ता कीर्यमाणा समन्ततः 09,009.062e कौरव्य् अवध्यत चमूः पाण्डुपुत्रैर् महारथैः 09,009.063a तथैव पाण्डवी सेना शरै राजन् समन्ततः 09,009.063c रणे ऽहन्यत पुत्रैस् ते शतशो ऽथ सहस्रशः 09,009.064a ते सेने भृशसंतप्ते वध्यमाने परस्परम् 09,009.064c व्याकुले समपद्येतां वर्षासु सरिताव् इव 09,009.065a आविवेश ततस् तीव्रं तावकानां महद् भयम् 09,009.065c पाण्डवानां च राजेन्द्र तथाभूते महाहवे 09,010.001 संजय उवाच 09,010.001a तस्मिन् विलुलिते सैन्ये वध्यमाने परस्परम् 09,010.001c द्रवमाणेषु योधेषु निनदत्सु च दन्तिषु 09,010.002a कूजतां स्तनतां चैव पदातीनां महाहवे 09,010.002c विद्रुतेषु महाराज हयेषु बहुधा तदा 09,010.003a प्रक्षये दारुणे जाते संहारे सर्वदेहिनाम् 09,010.003c नानाशस्त्रसमावापे व्यतिषक्तरथद्विपे 09,010.004a हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने 09,010.004c गाहमानेषु योधेषु परस्परवधैषिषु 09,010.005a प्राणादाने महाघोरे वर्तमाने दुरोदरे 09,010.005c संग्रामे घोररूपे तु यमराष्ट्रविवर्धने 09,010.006a पाण्डवास् तावकं सैन्यं व्यधमन् निशितैः शरैः 09,010.006c तथैव तावका योधा जघ्नुः पाण्डवसैनिकान् 09,010.007a तस्मिंस् तथा वर्तमाने युद्धे भीरुभयावहे 09,010.007c पूर्वाह्णे चैव संप्राप्ते भास्करोदयनं प्रति 09,010.008a लब्धलक्षाः परे राजन् रक्षिताश् च महात्मना 09,010.008c अयोधयंस् तव बलं मृत्युं कृत्वा निवर्तनम् 09,010.009a बलिभिः पाण्डवैर् दृप्तैर् लब्धलक्षैः प्रहारिभिः 09,010.009c कौरव्य् असीदत् पृतना मृगीवाग्निसमाकुला 09,010.010a तां दृष्ट्वा सीदतीं सेनां पङ्के गाम् इव दुर्बलाम् 09,010.010c उज्जिहीर्षुस् तदा शल्यः प्रायात् पाण्डुचमूं प्रति 09,010.011a मद्रराजस् तु संक्रुद्धो गृहीत्वा धनुर् उत्तमम् 09,010.011c अभ्यद्रवत संग्रामे पाण्डवान् आततायिनः 09,010.012a पाण्डवाश् च महाराज समरे जितकाशिनः 09,010.012c मद्रराजं समासाद्य विव्यधुर् निशितैः शरैः 09,010.012d*0060_01 तथैव तावका यौधा धर्मराजं युधिष्ठिरम् 09,010.013a ततः शरशतैस् तीक्ष्णैर् मद्रराजो महाबलः 09,010.013c अर्दयाम् आस तां सेनां धर्मराजस्य पश्यतः 09,010.014a प्रादुरासंस् ततो राजन् नानारूपाण्य् अनेकशः 09,010.014c चचाल शब्दं कुर्वाणा मही चापि सपर्वता 09,010.015a सदण्डशूला दीप्ताग्राः शीर्यमाणाः समन्ततः 09,010.015c उल्का भूमिं दिवः पेतुर् आहत्य रविमण्डलम् 09,010.016a मृगाश् च माहिषाश् चापि पक्षिणश् च विशां पते 09,010.016c अपसव्यं तदा चक्रुः सेनां ते बहुशो नृप 09,010.016d*0061_01 भृगुसूनुधरापुत्रौ शशिजेन समन्वितौ 09,010.016d*0061_02 चरमं पाण्डुपुत्राणां पुरस्तात् सर्वभूभुजाम् 09,010.016d*0061_03 शस्त्राग्रेष्व् अभवज् ज्वाला नेत्राण्य् आहत्य वर्षती 09,010.016d*0061_04 शिरः स्वलीयन्त भृशं काकोलूकाश् च केतुषु 09,010.017a ततस् तद् युद्धम् अत्युग्रम् अभवत् संघचारिणाम् 09,010.017c तथा सर्वाण्य् अनीकानि संनिपत्य जनाधिप 09,010.017e अभ्ययुः कौरवा राजन् पाण्डवानाम् अनीकिनीम् 09,010.018a शल्यस् तु शरवर्षेण वर्षन्न् इव सहस्रदृक् 09,010.018c अभ्यवर्षद् अदीनात्मा कुन्तीपुत्रं युधिष्ठिरम् 09,010.019a भीमसेनं शरैश् चापि रुक्मपुङ्खैः शिलाशितः 09,010.019c द्रौपदेयांस् तथा सर्वान् माद्रीपुत्रौ च पाण्डवौ 09,010.020a धृष्टद्युम्नं च शैनेयं शिखण्डिनम् अथापि च 09,010.020c एकैकं दशभिर् बाणैर् विव्याध च महाबलः 09,010.020e ततो ऽसृजद् बाणवर्षं घर्मान्ते मघवान् इव 09,010.021a ततः प्रभद्रका राजन् सोमकाश् च सहस्रशः 09,010.021c पतिताः पात्यमानाश् च दृश्यन्ते शल्यसायकैः 09,010.022a भ्रमराणाम् इव व्राताः शलभानाम् इव व्रजाः 09,010.022c ह्रादिन्य इव मेघेभ्यः शल्यस्य न्यपतञ् शराः 09,010.023a द्विरदास् तुरगाश् चार्ताः पत्तयो रथिनस् तथा 09,010.023c शल्यस्य बाणैर् न्यपतन् बभ्रमुर् व्यनदंस् तथा 09,010.024a आविष्ट इव मद्रेशो मन्युना पौरुषेण च 09,010.024c प्राच्छादयद् अरीन् संख्ये कालसृष्ट इवान्तकः 09,010.024e विनर्दमानो मद्रेशो मेघह्रादो महाबलः 09,010.025a सा वध्यमाना शल्येन पाण्डवानाम् अनीकिनी 09,010.025b*0062_01 प्रदुद्राव महाराज शल्यबाणैः प्रपीडिता 09,010.025c अजातशत्रुं कौन्तेयम् अभ्यधावद् युधिष्ठिरम् 09,010.026a तां समर्प्य ततः संख्ये लघुहस्तः शितैः शरैः 09,010.026c शरवर्षेण महता युधिष्ठिरम् अपीडयत् 09,010.026d*0063_01 ववर्ष समरे क्रुद्धो धर्मपुत्रं युधिष्ठिरम् 09,010.027a तम् आपतन्तं पत्त्यश्वैः क्रुद्धो राजा युधिष्ठिरः 09,010.027c अवारयच् छरैस् तीक्ष्णैर् मत्तं द्विपम् इवाङ्कुशैः 09,010.028a तस्य शल्यः शरं घोरं मुमोचाशीविषोपमम् 09,010.028c सो ऽभ्यविध्यन् महात्मानं वेगेनाभ्यपतच् च गाम् 09,010.029a ततो वृकोदरः क्रुद्धः शल्यं विव्याध सप्तभिः 09,010.029c पञ्चभिः सहदेवस् तु नकुलो दशभिः शरैः 09,010.030a द्रौपदेयाश् च शत्रुघ्नं शूरम् आर्तायनिं शरैः 09,010.030c अभ्यवर्षन् महाभागं मेघा इव महीधरम् 09,010.031a ततो दृष्ट्वा तुद्यमानं शल्यं पार्थैः समन्ततः 09,010.031c कृतवर्मा कृपश् चैव संक्रुद्धाव् अभ्यधावताम् 09,010.032a उलूकश् च पतत्री च शकुनिश् चापि सौबलः 09,010.032c स्मयमानश् च शनकैर् अश्वत्थामा महारथः 09,010.032e तव पुत्राश् च कार्त्स्न्येन जुगुपुः शल्यम् आहवे 09,010.033a भीमसेनं त्रिभिर् विद्ध्वा कृतवर्मा शिलीमुखैः 09,010.033c बाणवर्षेण महता क्रुद्धरूपम् अवारयत् 09,010.034a धृष्टद्युम्नं कृपः क्रुद्धो बाणवर्षैर् अपीडयत् 09,010.034c द्रौपदेयांश् च शकुनिर् यमौ च द्रौणिर् अभ्ययात् 09,010.035a दुर्योधनो युधां श्रेष्ठाव् आहवे केशवार्जुनौ 09,010.035c समभ्ययाद् उग्रतेजाः शरैश् चाभ्यहनद् बली 09,010.036a एवं द्वंद्वशतान्य् आसंस् त्वदीयानां परैः सह 09,010.036c घोररूपाणि चित्राणि तत्र तत्र विशां पते 09,010.037a ऋश्यवर्ण्ठजघानाश्वान् भोजो भीमस्य संयुगे 09,010.037c सो ऽवतीर्य रथोपस्थाद् धताश्वः पाण्डुनन्दनः 09,010.037e कालो दण्डम् इवोद्यम्य गदापाणिर् अयुध्यत 09,010.038a प्रमुखे सहदेवस्य जघानाश्वांश् च मद्रराट् 09,010.038c ततः शल्यस्य तनयं सहदेवो ऽसिनावधीत् 09,010.039a गौतमः पुनर् आचार्यो धृष्टद्युम्नम् अयोधयत् 09,010.039c असंभ्रान्तम् असंभ्रान्तो यत्नवान् यत्नवत्तरम् 09,010.040a द्रौपदेयांस् तथा वीरान् एकैकं दशभिः शरैः 09,010.040c अविध्यद् आचार्यसुतो नातिक्रुद्धः स्मयन्न् इव 09,010.040d*0064_01 युक्ताश्वस्य पुनर् मध्यं रथस्यारोहम् इच्छतः 09,010.040d*0065_01 पुनश् च भीमसेनस्य जघानाश्वांस् तथाहवे 09,010.040d*0065_02 सो ऽवतीर्य रथात् तूर्णं हताश्वः पाण्डुनन्दनः 09,010.040d*0065_03 कालो दण्डम् इवोद्यम्य गदां क्रुद्धो महाबलः 09,010.040d*0065_04 पोथयाम् आस तुरगान् रथं च कृतवर्मणः 09,010.040d*0065_05 कृतवर्मा त्व् अवप्लुत्य रथात् तस्माद् अपाक्रमत् 09,010.041a शल्यो ऽपि राजन् संक्रुद्धो निघ्नन् सोमकपाण्डवान् 09,010.041c पुनर् एव शितैर् बाणैर् युधिष्ठिरम् अपीडयत् 09,010.042a तस्य भीमो रणे क्रुद्धः संदष्टदशनच्छदः 09,010.042c विनाशायाभिसंधाय गदाम् आदत्त वीर्यवान् 09,010.043a यमदण्डप्रतीकाशां कालरात्रिम् इवोद्यताम् 09,010.043c गजवाजिमनुष्याणां प्राणान्तकरणीम् अपि 09,010.044a हेमपट्टपरिक्षिप्ताम् उल्कां प्रज्वलिताम् इव 09,010.044c शैक्यां व्यालीम् इवात्युग्रां वज्रकल्पाम् अयस्मयीम् 09,010.045a चन्दनागुरुपङ्काक्तां प्रमदाम् ईप्सिताम् इव 09,010.045c वसामेदोसृगादिग्धां जिह्वां वैवस्वतीम् इव 09,010.046a पटुघण्टारवशतां वासवीम् अशनीम् इव 09,010.046c निर्मुक्ताशीविषाकारां पृक्तां गजमदैर् अपि 09,010.047a त्रासनीं रिपुसैन्यानां स्वसैन्यपरिहर्षिणीम् 09,010.047c मनुष्यलोके विख्यातां गिरिशृङ्गविदारिणीम् 09,010.048a यया कैलासभवने महेश्वरसखं बली 09,010.048c आह्वयाम् आस कौन्तेयः संक्रुद्धम् अलकाधिपम् 09,010.049a यया मायाविनो दृप्तान् सुबहून् धनदालये 09,010.049c जघान गुह्यकान् क्रुद्धो मन्दारार्थे महाबलः 09,010.049e निवार्यमाणो बहुभिर् द्रौपद्याः प्रियम् आस्थितः 09,010.050a तां वज्रमणिरत्नौघाम् अष्टाश्रिं वज्रगौरवाम् 09,010.050c समुद्यम्य महाबाहुः शल्यम् अभ्यद्रवद् रणे 09,010.051a गदया युद्धकुशलस् तया दारुणनादया 09,010.051c पोथयाम् आस शल्यस्य चतुरो ऽश्वान् महाजवान् 09,010.052a ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम् 09,010.052c निचखान नदन् वीरो वर्म भित्त्वा च सो ऽभ्यगात् 09,010.053a वृकोदरस् त्व् असंभ्रातस् तम् एवोद्धृत्य तोमरम् 09,010.053b*0066_01 चिक्षेप भीमसेनस्य सो ऽस्रवच् छोणितं बहु 09,010.053b*0066_02 तम् एवादाय भीमस् तु ततः कोपसमन्वितः 09,010.053c यन्तारं मद्रराजस्य निर्बिभेद ततो हृदि 09,010.054a स भिन्नवर्मा रुधिरं वमन् वित्रस्तमानसः 09,010.054c पपाताभिमुखो दीनो मद्रराजस् त्व् अपाक्रमत् 09,010.055a कृतप्रतिकृतं दृष्ट्वा शल्यो विस्मितमानसः 09,010.055c गदाम् आश्रित्य धीरात्मा प्रत्यमित्रम् अवैक्षत 09,010.056a ततः सुमनसः पार्था भीमसेनम् अपूजयन् 09,010.056b*0067_01 वियत्स्थिता जातहर्षास् ततः सिद्धा बभाषिरे 09,010.056b*0067_02 पूर्वजन्मनि प्रह्लादो दृष्टो ऽस्माभिर् अयं बलिः 09,010.056c तद् दृष्ट्वा कर्म संग्रामे घोरम् अक्लिष्टकर्मणः 09,010.056d*0068_01 तं दृष्ट्वा कर्म शल्यस्य सर्वसिद्धास् त्व् अपूजयन् 09,011.001 संजय उवाच 09,011.001a पतितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम् 09,011.001c आदाय तरसा राजंस् तस्थौ गिरिर् इवाचलः 09,011.002a तं दीप्तम् इव कालाग्निं पाशहस्तम् इवान्तकम् 09,011.002c सशृङ्गम् इव कैलासं सवज्रम् इव वासवम् 09,011.003a सशूलम् इव हर्यक्षं वने मत्तम् इव द्विपम् 09,011.003a*0069_01 **** **** सचक्रम् इव चक्रिणम् 09,011.003a*0069_02 सशक्तिम् इव सेनान्यं 09,011.003c जवेनाभ्यपतद् भीमः प्रगृह्य महतीं गदाम् 09,011.003d*0070_01 मद्रराजम् असंभ्रान्तः पश्यतां सर्वधन्विनाम् 09,011.004a ततः शङ्खप्रणादश् च तूर्याणां च सहस्रशः 09,011.004c सिंहनादश् च संजज्ञे शूराणां हर्षवर्धनः 09,011.005a प्रेक्षन्तः सर्वतस् तौ हि योधा योधमहाद्विपौ 09,011.005c तावकाश् च परे चैव साधु साध्व् इत्य् अथाब्रुवन् 09,011.006a न हि मद्राधिपाद् अन्यो रामाद् वा यदुनन्दनात् 09,011.006c सोढुम् उत्सहते वेगं भीमसेनस्य संयुगे 09,011.007a तथा मद्राधिपस्यापि गदावेगं महात्मनः 09,011.007c सोढुम् उत्सहते नान्यो योधो युधि वृकोदरात् 09,011.008a तौ वृषाव् इव नर्दन्तौ मण्डलानि विचेरतुः 09,011.008c आवल्गितौ गदाहस्तौ मद्रराजवृकोदरौ 09,011.009a मण्डलावर्तमार्गेषु गदाविहरणेषु च 09,011.009c निर्विशेषम् अभूद् युद्धं तयोः पुरुषसिंहयोः 09,011.010a तप्तहेममयैः शुभ्रैर् बभूव भयवर्धनी 09,011.010c अग्निज्वालैर् इवाविद्धा पट्टैः शल्यस्य सा गदा 09,011.011a तथैव चरतो मार्गान् मण्डलेषु महात्मनः 09,011.011c विद्युद् अभ्रप्रतीकाशा भीमस्य शुशुभे गदा 09,011.012a ताडिता मद्रराजेन भीमस्य गदया गदा 09,011.012c दीप्यमानेव वै राजन् ससृजे पावकार्चिषः 09,011.013a तथा भीमेन शल्यस्य ताडिता गदया गदा 09,011.013c अङ्गारवर्षं मुमुचे तद् अद्भुतम् इवाभवत् 09,011.014a दन्तैर् इव महानागौ शृङ्गैर् इव महर्षभौ 09,011.014c तोत्त्रैर् इव तदान्योन्यं गदाग्राभ्यां निजघ्नतुः 09,011.015a तौ गदानिहतैर् गात्रैः क्षणेन रुधिरोक्षितौ 09,011.015c प्रेक्षणीयतराव् आस्तां पुष्पिताव् इव किंशुकौ 09,011.016a गदया मद्रराजेन सव्यदक्षिणम् आहतः 09,011.016c भीमसेनो महाबाहुर् न चचालाचलो यथा 09,011.017a तथा भीमगदावेगैस् ताड्यमानो मुहुर् मुहुः 09,011.017c शल्यो न विव्यथे राजन् दन्तिनेवाहतो गिरिः 09,011.018a शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः 09,011.018c गदानिपातसंह्रादो वज्रयोर् इव निस्वनः 09,011.019a निवृत्य तु महावीर्यौ समुच्छ्रितगदाव् उभौ 09,011.019c पुनर् अन्तरमार्गस्थौ मण्डलानि विचेरतुः 09,011.020a अथाभ्येत्य पदान्य् अष्टौ संनिपातो ऽभवत् तयोः 09,011.020c उद्यम्य लोहदण्डाभ्याम् अतिमानुषकर्मणोः 09,011.021a प्रार्थयानौ तदान्यो ऽन्यं मण्डलानि विचेरतुः 09,011.021c क्रियाविशेषं कृतिनौ दर्शयाम् आसतुस् तदा 09,011.022a अथोद्यम्य गदे घोरे सशृङ्गाव् इव पर्वतौ 09,011.022c ताव् आजघ्नतुर् अन्योन्यं यथा भूमिचले ऽचलौ 09,011.023a तौ परस्परवेगाच् च गदाभ्यां च भृशाहतौ 09,011.023c युगपत् पेततुर् वीराव् उभाव् इन्द्रध्वजाव् इव 09,011.024a उभयोः सेनयोर् वीरास् तदा हाहाकृतो ऽभवन् 09,011.024c भृशं मर्मण्य् अभिहताव् उभाव् आस्तां सुविह्वलौ 09,011.025a ततः सगदम् आरोप्य मद्राणाम् ऋषभं रथे 09,011.025c अपोवाह कृपः शल्यं तूर्णम् आयोधनाद् अपि 09,011.026a क्षीबवद् विह्वलत्वात् तु निमेषात् पुनर् उत्थितः 09,011.026c भीमसेनो गदापाणिः समाह्वयत मद्रपम् 09,011.027a ततस् तु तावकाः शूरा नानाशस्त्रसमायुताः 09,011.027c नानावादित्रशब्देन पाण्डुसेनाम् अयोधयन् 09,011.028a भुजाव् उच्छ्रित्य शस्त्रं च शब्देन महता ततः 09,011.028c अभ्यद्रवन् महाराज दुर्योधनपुरोगमाः 09,011.029a तद् अनीकम् अभिप्रेक्ष्य ततस् ते पाण्डुनन्दनाः 09,011.029c प्रययुः सिंहनादेन दुर्योधनवधेप्सया 09,011.030a तेषाम् आपततां तूर्णं पुत्रस् ते भरतर्षभ 09,011.030c प्रासेन चेकितानं वै विव्याध हृदये भृशम् 09,011.031a स पपात रथोपस्थे तव पुत्रेण ताडितः 09,011.031c रुधिरौघपरिक्लिन्नः प्रविश्य विपुलं तमः 09,011.032a चेकितानं हतं दृष्ट्वा पाण्डवानां महारथाः 09,011.032c प्रसक्तम् अभ्यवर्षन्त शरवर्षाणि भागशः 09,011.033a तावकानाम् अनीकेषु पाण्डवा जितकाशिनः 09,011.033c व्यचरन्त महाराज प्रेक्षणीयाः समन्ततः 09,011.034a कृपश् च कृतवर्मा च सौबलश् च महाबलः 09,011.034c अयोधयन् धर्मराजं मद्रराजपुरस्कृताः 09,011.035a भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम् 09,011.035c दुर्योधनो महाराज धृष्टद्युम्नम् अयोधयत् 09,011.036a त्रिसाहस्रा रथा राजंस् तव पुत्रेण चोदिताः 09,011.036c अयोधयन्त विजयं द्रोणपुत्रपुरस्कृताः 09,011.037a विजये धृतसंकल्पाः समभित्यक्तजीविताः 09,011.037c प्राविशंस् तावका राजन् हंसा इव महत् सरः 09,011.038a ततो युद्धम् अभूद् घोरं परस्परवधैषिणाम् 09,011.038c अन्योन्यवधसंयुक्तम् अन्योन्यप्रीतिवर्धनम् 09,011.039a तस्मिन् प्रवृत्ते संग्रामे राजन् वीरवरक्षये 09,011.039c अनिलेनेरितं घोरम् उत्तस्थौ पार्थिवं रजः 09,011.040a श्रवणान् नामधेयानां पाण्डवानां च कीर्तनात् 09,011.040c परस्परं विजानीमो ये चायुध्यन्न् अभीतवत् 09,011.041a तद् रजः पुरुषव्याघ्र शोणितेन प्रशामितम् 09,011.041c दिशश् च विमला जज्ञुस् तस्मिन् रजसि शामिते 09,011.042a तथा प्रवृत्ते संग्रामे घोररूपे भयानके 09,011.042c तावकानां परेषां च नासीत् कश् चित् पराङ्मुखः 09,011.043a ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि 09,011.043c सुयुद्धेन पराक्रान्ता नराः स्वर्गम् अभीप्सवः 09,011.044a भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः 09,011.044c स्वर्गसंसक्तमनसो योधा युयुधिरे तदा 09,011.045a नानारूपाणि शस्त्राणि विसृजन्तो महारथाः 09,011.045c अन्योन्यम् अभिगर्जन्तः प्रहरन्तः परस्परम् 09,011.046a हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत 09,011.046c इति स्म वाचः श्रूयन्ते तव तेषां च वै बले 09,011.047a ततः शल्यो महाराज धर्मराजं युधिष्ठिरम् 09,011.047c विव्याध निशितैर् बाणैर् हन्तुकामो महारथम् 09,011.048a तस्य पार्थो महाराज नाराचान् वै चतुर्दश 09,011.048c मर्माण्य् उद्दिश्य मर्मज्ञो निचखान हसन्न् इव 09,011.049a तं वार्य पाण्डवं बाणैर् हन्तुकामो महायशाः 09,011.049c विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः 09,011.050a अथ भूयो महाराज शरेण नतपर्वणा 09,011.050c युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः 09,011.051a धर्मराजो ऽपि संक्रुद्धो मद्रराजं महायशाः 09,011.051c विव्याध निशितैर् बाणैः कङ्कबर्हिणवाजितैः 09,011.052a चन्द्रसेनं च सप्तत्या सूतं च नवभिः शरैः 09,011.052c द्रुमसेनं चतुःषष्ट्या निजघान महारथः 09,011.053a चक्ररक्षे हते शल्यः पाण्डवेन महात्मना 09,011.053c निजघान ततो राजंश् चेदीन् वै पञ्चविंशतिम् 09,011.054a सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः 09,011.054c माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः 09,011.055a एवं विचरतस् तस्य संग्रामे राजसत्तम 09,011.055c संप्रेषयच् छितान् पार्थः शरान् आशीविषोपमान् 09,011.056a ध्वजाग्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः 09,011.056c प्रमुखे वर्तमानस्य भल्लेनापहरद् रथात् 09,011.057a पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना 09,011.057c निपतन्तम् अपश्याम गिरिशृङ्गम् इवाहतम् 09,011.058a ध्वजं निपतितं दृष्ट्वा पाण्डवं च व्यवस्थितम् 09,011.058c संक्रुद्धो मद्रराजो ऽभूच् छरवर्षं मुमोच ह 09,011.059a शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान् 09,011.059c अभ्यवर्षद् अमेयात्मा क्षत्रियं क्षत्रियर्षभः 09,011.060a सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ 09,011.060c एकैकं पञ्चभिर् विद्ध्वा युधिष्ठिरम् अपीडयत् 09,011.061a ततो बाणमयं जालं विततं पाण्डवोरसि 09,011.061c अपश्याम महाराज मेघजालम् इवोद्गतम् 09,011.062a तस्य शल्यो रणे क्रुद्धो बाणैः संनतपर्वभिः 09,011.062c दिशः प्रच्छादयाम् आस प्रदिशश् च महारथः 09,011.063a ततो युधिष्ठिरो राजा बाणजालेन पीडितः 09,011.063c बभूव हृतविक्रान्तो जम्भो वृत्रहणा यथा 09,012.001 संजय उवाच 09,012.001a पीडिते धर्मराजे तु मद्रराजेन मारिष 09,012.001c सात्यकिर् भीमसेनश् च माद्रीपुत्रौ च पाण्डवौ 09,012.001e परिवार्य रथैः शल्यं पीडयाम् आसुर् आहवे 09,012.002a तम् एकं बहुभिर् दृष्ट्वा पीड्यमानं महारथैः 09,012.002c साधुवादो मःठजज्ञे सिद्धाश् चासन् प्रहर्षिताः 09,012.002e आश्चर्यम् इत्य् अभाषन्त मुनयश् चापि संगताः 09,012.003a भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे 09,012.003c एकेन विद्ध्वा बाणेन पुनर् विव्याध सप्तभिः 09,012.004a सात्यकिश् च शतेनैनं धर्मपुत्रपरीप्सया 09,012.004c मद्रेश्वरम् अवाकीर्य सिंहनादम् अथानदत् 09,012.005a नकुलः पञ्चभिश् चैनं सहदेवश् च सप्तभिः 09,012.005c विद्ध्वा तं तु ततस् तूर्णं पुनर् विव्याध सप्तभिः 09,012.006a स तु शूरो रणे यत्तः पीडितस् तैर् महारथैः 09,012.006c विकृष्य कार्मुकं घोरं वेगघ्नं भारसाधनम् 09,012.007a सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष 09,012.007c भीमसेनं त्रिसप्तत्या नकुलं सप्तभिस् तथा 09,012.008a ततः सविशिखं चापं सहदेवस्य धन्विनः 09,012.008c छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः 09,012.009a सहदेवस् तु समरे मातुलं भूरिवर्चसम् 09,012.009c सज्यम् अन्यद् धनुः कृत्वा पञ्चभिः समताडयत् 09,012.009e शरैर् आशीविषाकारैर् ज्वलज् ज्वलनसंनिभैः 09,012.010a सारथिं चास्य समरे शरेणानतपर्वणा 09,012.010c विव्याध भृशसंक्रुद्धस् तं च भूयस् त्रिभिः शरैः 09,012.011a भीमसेनस् त्रिसप्तत्या सात्यकिर् नवभिः शरैः 09,012.011c धर्मराजस् तथा षष्ट्या गात्रे शल्यं समर्पयत् 09,012.011c*0071_01 **** **** पञ्चभिः पञ्चभिः शरैः 09,012.011c*0071_02 गात्रे बाणैस् तु ते सर्वे शूराः सर्वे समर्पयन् 09,012.012a ततः शल्यो महाराज निर्विद्धस् तैर् महारथैः 09,012.012c सुस्राव रुधिरं गात्रैर् गैरिकं पर्वतो यथा 09,012.013a तांश् च सर्वान् महेष्वासान् पञ्चभिः पञ्चभिः शरैः 09,012.013c विव्याध तरसा राजंस् तद् अद्भुतम् इवाभवत् 09,012.014a ततो ऽपरेण भल्लेन धर्मपुत्रस्य मारिष 09,012.014c धनुश् चिच्छेद समरे सज्यं स सुमहारथः 09,012.015a अथान्यद् धनुर् आदाय धर्मपुत्रो महारथः 09,012.015c साश्वसूतध्वजरथं शल्यं प्राच्छादयच् छरैः 09,012.016a स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः 09,012.016c युधिष्ठिरम् अथाविध्यद् दशभिर् निशितैः शरैः 09,012.016d*0072_01 एवं द्वंद्वशतान्य् आसंस् त्वदीयानां परैः सह 09,012.017a सात्यकिस् तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते 09,012.017c मद्राणाम् अधिपं शूरं शरौघैः समवारयत् 09,012.018a स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद् धनुः 09,012.018c भीमसेनमुखांस् तांश् च त्रिभिस् त्रिभिर् अताडयत् 09,012.019a तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः 09,012.019c तोमरं प्रेषयाम् आस स्वर्णदण्डं महाधनम् 09,012.020a भीमसेनो ऽथ नाराचं ज्वलन्तम् इव पन्नगम् 09,012.020c नकुलः समरे शक्तिं सहदेवो गदां शुभाम् 09,012.020e धर्मराजः शतघ्नीं तु जिघांसुः शल्यम् आहवे 09,012.020f*0073_01 तेषां पतन्ति शस्त्राणि बहुभिः सायकैर् युधि 09,012.021a तान् आपतत एवाशु पञ्चानां वै भुजच्युतान् 09,012.021b*0074_01 वारयाम् आस समरे शस्त्रसंघैः स मद्रराट् 09,012.021b*0075_01 चिच्छेद समरे राजन् सर्वेषां च पृथक् पृथक् 09,012.021c सात्यकिप्रहितं शल्यो भल्लैश् चिच्छेद तोमरम् 09,012.022a भीमेन प्रहितं चापि शरं कनकभूषणम् 09,012.022c द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान् 09,012.023a नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम् 09,012.023c गदां च सहदेवेन शरौघैः समवारयत् 09,012.024a शराभ्यां च शतघ्नीं तां राज्ञश् चिच्छेद भारत 09,012.024c पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च 09,012.024e नामृष्यत् तं तु शैनेयः शत्रोर् विजयम् आहवे 09,012.025a अथान्यद् धनुर् आदाय सात्यकिः क्रोधमूर्छितः 09,012.025c द्वाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च त्रिभिः शरैः 09,012.026a ततः शल्यो महाराज सर्वांस् तान् दशभिः शरैः 09,012.026c विव्याध सुभृशं क्रुद्धस् तोत्त्रैर् इव महाद्विपान् 09,012.027a ते वार्यमाणाः समरे मद्रराज्ञा महारथाः 09,012.027c न शेकुः प्रमुखे स्थातुं तस्य शत्रुनिषूदनाः 09,012.028a ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम् 09,012.028c निहतान् पाण्डवान् मेने पाञ्चालान् अथ सृञ्जयान् 09,012.028d*0076_01 तथाविधं महाराज मद्रराजस्य विक्रमम् 09,012.028d*0076_02 असह्यं मानवैर् युद्धे तद् बभूव नरर्षभ 09,012.029a ततो राजन् महाबाहुर् भीमसेनः प्रतापवान् 09,012.029c संत्यज्य मनसा प्राणान् मद्राधिपम् अयोधयत् 09,012.030a नकुलः सहदेवश् च सात्यकिश् च महारथः 09,012.030c परिवार्य तदा शल्यं समन्ताद् व्यकिरञ् शरैः 09,012.031a स चतुर्भिर् महेष्वासैः पाण्डवानां महारथैः 09,012.031c वृतस् तान् योधयाम् आस मद्रराजः प्रतापवान् 09,012.032a तस्य धर्मसुतो राजन् क्षुरप्रेण महाहवे 09,012.032c चक्ररक्षं जघानाशु मद्रराजस्य पार्थिव 09,012.033a तस्मिंस् तु निहते शूरे चक्ररक्षे महारथे 09,012.033c मद्रराजो ऽतिबलवान् सैनिकान् आस्तृणोच् छरैः 09,012.034a समाच्छन्नांस् ततस् तांस् तु राजन् वीक्ष्य स सैनिकान् 09,012.034c चिन्तयाम् आस समरे धर्मराजो युधिष्ठिरः 09,012.035a कथं नु न भवेत् सत्यं तन् माधववचो महत् 09,012.035c न हि क्रुद्धो रणे राजा क्षपयेत बलं मम 09,012.035d*0077_01 अहं मद्भ्रातरश् चैव सात्यकिश् च महारथः 09,012.035d*0077_02 पाञ्चालाः सृञ्जयाश् चैव न शक्ताश् च हि मद्रपम् 09,012.035d*0077_03 निहनिष्यति चेद् अद्य मातुलो ऽस्मान् महायशाः 09,012.035d*0077_04 गोविन्दवचनं सत्यं कथं भवति किं त्व् इदम् 09,012.036a ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज 09,012.036c मद्रेश्वरं समासेदुः पीडयन्तः समन्ततः 09,012.037a नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुत्थिताम् 09,012.037c व्यधमत् समरे राजन् महाभ्राणीव मारुतः 09,012.038a ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम् 09,012.038c शरवृष्टिम् अपश्याम शलभानाम् इवाततिम् 09,012.039a ते शरा मद्रराजेन प्रेषिता रणमूर्धनि 09,012.039c संपतन्तः स्म दृश्यन्ते शलभानां व्रजा इव 09,012.040a मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः 09,012.040c निरन्तरम् इवाकाशं संबभूव जनाधिप 09,012.041a न पाण्डवानां नास्माकं तत्र कश् चिद् व्यदृश्यत 09,012.041c बाणान्धकारे महति कृते तत्र महाभये 09,012.042a मद्रराजेन बलिना लाघवाच् छरवृष्टिभिः 09,012.042c लोड्यमानं तथा दृष्ट्वा पाण्डवानां बलार्णवम् 09,012.042e विस्मयं परमं जग्मुर् देवगन्धर्वदानवाः 09,012.043a स तु तान् सर्वतो यत्त्ठशरैः संपीड्य मारिष 09,012.043c धर्मराजम् अवच्छाद्य सिंहवद् व्यनदन् मुहुः 09,012.044a ते छन्नाः समरे तेन पाण्डवानां महारथाः 09,012.044c न शेकुस् तं तदा युद्धे प्रत्युद्यातुं महारथम् 09,012.045a धर्मराजपुरोगास् तु भीमसेनमुखा रथाः 09,012.045c न जहुः समरे शूरं शल्यम् आहवशोभिनम् 09,013.001 संजय उवाच 09,013.001a अर्जुनो द्रौणिना विद्धो युद्धे बहुभिर् आयसैः 09,013.001c तस्य चानुचरैः शूरैस् त्रिगर्तानां महारथैः 09,013.001e द्रौणिं विव्याध समरे त्रिभिर् एव शिलीमुखैः 09,013.002a तथेतरान् महेष्वासान् द्वाभ्यां द्वाभ्यां धनंजयः 09,013.002c भूयश् चैव महाबाहुः शरवर्षैर् अवाकिरत् 09,013.003a शरकण्टकितास् ते तु तावका भरतर्षभ 09,013.003c न जहुः समरे पार्थं वध्यमानाः शितैः शरैः 09,013.004a ते ऽर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः 09,013.004c अयोधयन्त समरे परिवार्य महारथाः 09,013.004d*0078_01 परिवार्य मुदा युक्ता योधयन्तश् चकाशिरे 09,013.005a तैस् तु क्षिप्ताः शरा राजन् कार्तस्वरविभूषिताः 09,013.005c अर्जुनस्य रथोपस्थं पूरयाम् आसुर् अञ्जसा 09,013.006a तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम् 09,013.006c शरैर् वीक्ष्य वितुन्नाङ्गौ प्रहृष्टौ युद्धदुर्मदौ 09,013.007a कूबरं रथचक्राणि ईषा योक्त्राणि चाभिभो 09,013.007c युगं चैवानुकर्षं च शरभूतम् अभूत् तदा 09,013.008a नैतादृशं दृष्टपूर्वं राजन् नैव च नः श्रुतम् 09,013.008c यादृशं तत्र पार्थस्य तावकाः संप्रचक्रिरे 09,013.009a स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः 09,013.009c उल्काशतैः संप्रदीप्तं विमानम् इव भूतले 09,013.010a ततो ऽर्जुनो महाराज शरैः संनतपर्वभिः 09,013.010c अवाकिरत् तां पृतनां मेघो वृष्ट्या यथाचलम् 09,013.011a ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः 09,013.011c पार्थभूतम् अमन्यन्त प्रेक्षमाणास् तथाविधम् 09,013.012a ततो ऽद्भुतशरज्वालो धनुःशब्दानिलो महान् 09,013.012c सेनेन्धनं ददाहाशु तावकं पार्थपावकः 09,013.013a चक्राणां पततां चैव युगानां च धरातले 09,013.013c तूणीराणां पताकानां ध्वजानां च रथैः सह 09,013.013d*0079_01 ईषाणां चापि योक्त्राणां वेणूनां चापि सर्वशः 09,013.013d*0079_02 भुजानां शिरसां चैव छत्त्राणां व्यजनैः सह 09,013.013d*0079_03 तत्र क्रुद्धस्य पार्थस्य अगम्या समभूद् धरा 09,013.014a ईषाणाम् अनुकर्षाणां त्रिवेणूनां च भारत 09,013.014c अक्षाणाम् अथ योक्त्राणां प्रतोदानां च सर्वशः 09,013.015a शिरसां पततां चैव कुण्डलोष्णीषधारिणाम् 09,013.015c भुजानां च महाराज स्कन्धानां च समन्ततः 09,013.015d*0080_01 सर्वेषां पततां चैव छत्त्राणां च समन्ततः 09,013.016a छत्राणां व्यजनैः सार्धं मुकुटानां च राशयः 09,013.016c समदृश्यन्त पार्थस्य रथमार्गेषु भारत 09,013.016d*0081_01 ततः क्रुद्धस्य पार्थस्य रथमार्गे विशां पते 09,013.017a अगम्यरूपा पृथिवी मांसशोणितकर्दमा 09,013.017c बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा 09,013.017e भीरूणां त्रासजननी शूराणां हर्षवर्धनी 09,013.018a हत्वा तु समरे पार्थः सहस्रे द्वे परंतप 09,013.018c रथानां सवरूथानां विधूमो ऽग्निर् इव ज्वलन् 09,013.019a यथा हि भगवान् अग्निर् जगद् दग्ध्वा चराचरम् 09,013.019c विधूमो दृश्यते राजंस् तथा पार्थो महारथः 09,013.020a द्रौणिस् तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम् 09,013.020c रथेनातिपताकेन पाण्डवं प्रत्यवारयत् 09,013.021a ताव् उभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौ 09,013.021c समीयतुस् तदा तूर्णं परस्परवधैषिणौ 09,013.022a तयोर् आसीन् महाराज बाणवर्षं सुदारुणम् 09,013.022c जीमूतानां यथा वृष्टिस् तपान्ते भरतर्षभ 09,013.023a अन्योन्यस्पर्धिनौ तौ तु शरैः संनतपर्वभिः 09,013.023c ततक्षतुर् मृधे ऽन्योन्यं शृङ्गाभ्यां वृषभाव् इव 09,013.024a तयोर् युद्धं महाराज चिरं समम् इवाभवत् 09,013.024c अस्त्राणां संगमश् चैव घोरस् तत्राभवन् महान् 09,013.025a ततो ऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः 09,013.025c वासुदेवं च दशभिर् द्रौणिर् विव्याध भारत 09,013.026a ततः प्रहस्य बीभत्सुर् व्याक्षिपद् गाण्डिवं धनुः 09,013.026c मानयित्वा मुहूर्तं च गुरुपुत्रं महाहवे 09,013.026d*0082_01 निरुच्छ्वासं ततः कृत्वा गुरुपुत्रं महामनाः 09,013.026d*0082_02 सो ऽसृजत् सायकान् संख्ये अर्जुनो जयतां वरः 09,013.026d*0082_03 चतुर्भिः सायकैश् चैव ताडयाम् आस घोटकान् 09,013.027a व्यश्वसूतरथं चक्रे सव्यसाची महारथः 09,013.027c मृदुपूर्वं ततश् चैनं त्रिभिर् विव्याध सायकैः 09,013.028a हताश्वे तु रथे तिष्ठन् द्रोणपुत्रस् त्व् अयस्मयम् 09,013.028b*0083_01 यमदण्डनिभं घोरं शत्रुसैन्यभयंकरम् 09,013.028c मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम् 09,013.029a तम् आपतन्तं सहसा हेमपट्टविभूषितम् 09,013.029c चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः 09,013.030a स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः 09,013.030c आददे परिघं घोरं नगेन्द्रशिखरोपमम् 09,013.030e चिक्षेप चैव पार्थाय द्रौणिर् युद्धविशारदः 09,013.031a तम् अन्तकम् इव क्रुद्धं परिघं प्रेक्ष्य पाण्डवः 09,013.031c अर्जुनस् त्वरितो जघ्ने पञ्चभिः सायकोत्तमैः 09,013.032a स च्छिन्नः पतितो भूमौ पार्थबाणैर् महाहवे 09,013.032c दारयन् पृथिवीन्द्राणां मनः शब्देन भारत 09,013.033a ततो ऽपरैस् त्रिभिर् बाणैर् द्रौणिं विव्याध पाण्डवः 09,013.033c सो ऽतिविद्धो बलवता पार्थेन सुमहाबलः 09,013.033e न संभ्रान्तस् तदा द्रौणिः पौरुषे स्वे व्यवस्थितः 09,013.034a सुधर्मा तु ततो राजन् भारद्वाजं महारथम् 09,013.034c अवाकिरच् छरव्रातैः सर्वक्षत्रस्य पश्यतः 09,013.035a ततस् तु सुरथो ऽप्य् आजौ पाञ्चालानां महारथः 09,013.035c रथेन मेघघोषेण द्रौणिम् एवाभ्यधावत 09,013.036a विकर्षन् वै धनुः श्रेष्ठं सर्वभारसहं दृढम् 09,013.036c ज्वलनाशीविषनिभैः शरैश् चैनम् अवाकिरत् 09,013.037a सुरथं तु ततः क्रुद्धम् आपतन्तं महारथम् 09,013.037c चुकोप समरे द्रौणिर् दण्डाहत इवोरगः 09,013.038a त्रिशिखां भ्रुकुटीं कृत्वा सृक्किणी परिलेलिहन् 09,013.038c उद्वीक्ष्य सुरथं रोषाद् धनुर्ज्याम् अवमृज्य च 09,013.038e मुमोच तीक्ष्णं नाराचं यमदण्डसमद्युतिम् 09,013.039a स तस्य हृदयं भित्त्वा प्रविवेशातिवेगतः 09,013.039c शक्राशनिर् इवोत्सृष्टा विदार्य धरणीतलम् 09,013.040a ततस् तं पतितं भूमौ नाराचेन समाहतम् 09,013.040c वज्रेणेव यथा शृङ्गं पर्वतस्य महाधनम् 09,013.041a तस्मिंस् तु निहते वीरे द्रोणपुत्रः प्रतापवान् 09,013.041c आरुरोह रथं तूर्णं तम् एव रथिनां वरः 09,013.042a ततः सज्जो महाराज द्रौणिर् आहवदुर्मदः 09,013.042c अर्जुनं योधयाम् आस संशप्तकवृतो रणे 09,013.043a तत्र युद्धं महच् चासीद् अर्जुनस्य परैः सह 09,013.043c मध्यंदिनगते सूर्ये यमराष्ट्रविवर्धनम् 09,013.044a तत्राश्चर्यम् अपश्याम दृष्ट्वा तेषां पराक्रमम् 09,013.044c यद् एको युगपद् वीरान् समयोधयद् अर्जुनः 09,013.045a विमर्दस् तु महान् आसीद् अर्जुनस्य परैः सह 09,013.045c शतक्रतोर् यथा पूर्वं महत्या दैत्यसेनया 09,014.001 संजय उवाच 09,014.001a दुर्योधनो महाराज धृष्टद्युम्नश् च पार्षतः 09,014.001c चक्रतुः सुमहद् युद्धं शरशक्तिसमाकुलम् 09,014.002a तयोर् आसन् महाराज शरधाराः सहस्रशः 09,014.002c अम्बुदानां यथा काले जलधाराः समन्ततः 09,014.003a राजा तु पार्षतं विद्ध्वा शरैः पञ्चभिर् आयसैः 09,014.003c द्रोणहन्तारम् उग्रेषुः पुनर् विव्याध सप्तभिः 09,014.004a धृष्टद्युम्नस् तु समरे बलवान् दृढविक्रमः 09,014.004c सप्तत्या विशिखानां वै दुर्योधनम् अपीडयत् 09,014.005a पीडितं प्रेक्ष्य राजानं सोदर्या भरतर्षभ 09,014.005c महत्या सेनया सार्धं परिवव्रुः स्म पार्षतम् 09,014.006a स तैः परिवृतः शूरैः सर्वतो ऽतिरथैर् भृशम् 09,014.006c व्यचरत् समरे राजन् दर्शयन् हस्तलाघवम् 09,014.007a शिखण्डी कृतवर्माणं गौतमं च महारथम् 09,014.007c प्रभद्रकैः समायुक्तो योधयाम् आस धन्विनौ 09,014.008a तत्रापि सुमहद् युद्धं घोररूपं विशां पते 09,014.008c प्राणान् संत्यजतां युद्धे प्राणद्यूताभिदेवने 09,014.009a शल्यस् तु शरवर्षाणि विमुञ्चन् सर्वतोदिशम् 09,014.009c पाण्डवान् पीडयाम् आस ससात्यकिवृकोदरान् 09,014.010a तथोभौ च यमौ युद्धे यमतुल्यपराक्रमौ 09,014.010c योधयाम् आस राजेन्द्र वीर्येण च बलेन च 09,014.011a शल्यसायकनुन्नानां पाण्डवानां महामृधे 09,014.011c त्रातारं नाध्यगच्छन्त के चित् तत्र महारथाः 09,014.012a ततस् तु नकुलः शूरो धर्मराजे प्रपीडिते 09,014.012c अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः 09,014.013a संछाद्य समरे शल्यं नकुलः परवीरहा 09,014.013c विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे 09,014.014a सर्वपारशवैर् बाणैः कर्मारपरिमार्जितैः 09,014.014c स्वर्णपुङ्खैः शिलाधौतैर् धनुर्यन्त्रप्रचोदितैः 09,014.015a शल्यस् तु पीडितस् तेन स्वस्रीयेण महात्मना 09,014.015c नकुलं पीडयाम् आस पत्रिभिर् नतपर्वभिः 09,014.016a ततो युधिष्ठिरो राजा भीमसेनो ऽथ सात्यकिः 09,014.016c सहदेवश् च माद्रेयो मद्रराजम् उपाद्रवन् 09,014.017a तान् आपतत एवाशु पूरयानान् रथस्वनैः 09,014.017c दिशश् च प्रदिशश् चैव कम्पयानांश् च मेदिनीम् 09,014.017e प्रतिजग्राह समरे सेनापतिर् अमित्रजित् 09,014.018a युधिष्ठिरं त्रिभिर् विद्ध्वा भीमसेनं च सप्तभिः 09,014.018c सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः 09,014.019a ततस् तु सशरं चापं नकुलस्य महात्मनः 09,014.019c मद्रेश्वरः क्षुरप्रेण तदा चिच्छेद मारिष 09,014.019e तद् अशीर्यत विच्छिन्नं धनुः शल्यस्य सायकैः 09,014.020a अथान्यद् धनुर् आदाय माद्रीपुत्रो महारथः 09,014.020c मद्रराजरथं तूर्णं पूरयाम् आस पत्रिभिः 09,014.021a युधिष्ठिरस् तु मद्रेशं सहदेवश् च मारिष 09,014.021c दशभिर् दशभिर् बाणैर् उरस्य् एनम् अविध्यताम् 09,014.022a भीमसेनस् ततः षष्ट्या सात्यकिर् नवभिः शरैः 09,014.022c मद्रराजम् अभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः 09,014.023a मद्रराजस् ततः क्रुद्धः सात्यकिं नवभिः शरैः 09,014.023c विव्याध भूयः सप्तत्या शराणां नतपर्वणाम् 09,014.024a अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष 09,014.024c हयांश् च चतुरः संख्ये प्रेषयाम् आस मृत्यवे 09,014.025a विरथं सात्यकिं कृत्वा मद्रराजो महाबलः 09,014.025c विशिखानां शतेनैनम् आजघान समन्ततः 09,014.026a माद्रीपुत्रौ तु संरब्धौ भीमसेनं च पाण्डवम् 09,014.026c युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः 09,014.027a तत्राद्भुतम् अपश्याम मद्रराजस्य पौरुषम् 09,014.027c यद् एनं सहिताः पार्था नाभ्यवर्तन्त संयुगे 09,014.028a अथान्यं रथम् आस्थाय सात्यकिः सत्यविक्रमः 09,014.028c पीडितान् पाण्डवान् दृष्ट्वा मद्रराजवशं गतान् 09,014.028e अभिदुद्राव वेगेन मद्राणाम् अधिपं बली 09,014.029a आपतन्तं रथं तस्य शल्यः समितिशोभनः 09,014.029c प्रत्युद्ययौ रथेनैव मत्तो मत्तम् इव द्विपम् 09,014.030a स संनिपातस् तुमुलो बभूवाद्भुतदर्शनः 09,014.030c सात्यकेश् चैव शूरस्य मद्राणाम् अधिपस्य च 09,014.030e यादृशो वै पुरा वृत्तः शम्बरामरराजयोः 09,014.031a सात्यकिः प्रेक्ष्य समरे मद्रराजं व्यवस्थितम् 09,014.031c विव्याध दशभिर् बाणैस् तिष्ठ तिष्ठेति चाब्रवीत् 09,014.032a मद्रराजस् तु सुभृशं विद्धस् तेन महात्मना 09,014.032c सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः 09,014.033a ततः पार्था महेष्वासाः सात्वताभिसृतं नृपम् 09,014.033c अभ्यद्रवन् रथैस् तूर्णं मातुलं वधकाम्यया 09,014.034a तत आसीत् परामर्दस् तुमुलः शोणितोदकः 09,014.034c शूराणां युध्यमानानां सिंहानाम् इव नर्दताम् 09,014.035a तेषाम् आसीन् महाराज व्यतिक्षेपः परस्परम् 09,014.035c सिंहानाम् आमिषेप्सूनां कूजताम् इव संयुगे 09,014.036a तेषां बाणसहस्रौघैर् आकीर्णा वसुधाभवत् 09,014.036c अन्तरिक्षं च सहसा बाणभूतम् अभूत् तदा 09,014.037a शरान्धकारं बहुधा कृतं तत्र समन्ततः 09,014.037c अभ्रच्छायेव संजज्ञे शरैर् मुक्तैर् महात्मभिः 09,014.038a तत्र राजञ् शरैर् मुक्तैर् निर्मुक्तैर् इव पन्नगैः 09,014.038c स्वर्णपुङ्खैः प्रकाशद्भिर् व्यरोचन्त दिशस् तथा 09,014.039a तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः 09,014.039c यद् एकः समरे शूरो योधयाम् आस वै बहून् 09,014.040a मद्रराजभुजोत्सृष्टैः कङ्कबर्हिणवाजितैः 09,014.040c संपतद्भिः शरैर् घोरैर् अवाकीर्यत मेदिनी 09,014.041a तत्र शल्यरथं राजन् विचरन्तं महाहवे 09,014.041c अपश्याम यथा पूर्वं शक्रस्यासुरसंक्षये 09,015.001 संजय उवाच 09,015.001a ततः सैन्यास् तव विभो मद्रराजपुरस्कृताः 09,015.001c पुनर् अभ्यद्रवन् पार्थान् वेगेन महता रणे 09,015.002a पीडितास् तावकाः सर्वे प्रधावन्तो रणोत्कटाः 09,015.002c क्षणेनैव च पार्थांस् ते बहुत्वात् समलोडयन् 09,015.003a ते वध्यमानाः कुरुभिः पाण्डवा नावतस्थिरे 09,015.003c निवार्यमाणा भीमेन पश्यतोः कृष्णपार्थयोः 09,015.004a ततो धनंजयः क्रुद्धः कृपं सह पदानुगैः 09,015.004c अवाकिरच् छरौघेण कृतवर्माणम् एव च 09,015.005a शकुनिं सहदेवस् तु सहसैन्यम् अवारयत् 09,015.005c नकुलः पार्श्वतः स्थित्वा मद्रराजम् अवैक्षत 09,015.006a द्रौपदेया नरेन्द्रांश् च भूयिष्ठं समवारयन् 09,015.006c द्रोणपुत्रं च पाञ्चाल्यः शिखण्डी समवारयत् 09,015.007a भीमसेनस् तु राजानं गदापाणिर् अवारयत् 09,015.007c शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः 09,015.008a ततः समभवद् युद्धं संसक्तं तत्र तत्र ह 09,015.008c तावकानां परेषां च संग्रामेष्व् अनिवर्तिनाम् 09,015.009a तत्र पश्यामहे कर्म शल्यस्यातिमहद् रणे 09,015.009c यद् एकः सर्वसैन्यानि पाण्डवानाम् अयुध्यत 09,015.010a व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः 09,015.010c रणे चन्द्रमसो ऽभ्याशे शनैश्चर इव ग्रहः 09,015.011a पीडयित्वा तु राजानं शरैर् आशीविषोपमैः 09,015.011c अभ्यधावत् पुनर् भीमं शरवर्षैर् अवाकिरत् 09,015.012a तस्य तल् लाघवं दृष्ट्वा तथैव च कृतास्त्रताम् 09,015.012c अपूजयन्न् अनीकानि परेषां तावकानि च 09,015.013a पीड्यमानास् तु शल्येन पाण्डवा भृशविक्षताः 09,015.013c प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्ठिरे 09,015.014a वध्यमानेष्व् अनीकेषु मद्रराजेन पाण्डवः 09,015.014c अमर्षवशम् आपन्नो धर्मराजो युधिष्ठिरः 09,015.014e ततः पौरुषम् आस्थाय मद्रराजम् अपीडयत् 09,015.015a जयो वास्तु वधो वेति कृतबुद्धिर् महारथः 09,015.015c समाहूयाब्रवीत् सर्वान् भ्रातॄन् कृष्णं च माधवम् 09,015.016a भीष्मो द्रोणश् च कर्णश् च ये चान्ये पृथिवीक्षितः 09,015.016c कौरवार्थे पराक्रान्ताः संग्रामे निधनं गताः 09,015.017a यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः 09,015.017c भागो ऽवशिष्ट एको ऽयं मम शल्यो महारथः 09,015.018a सो ऽहम् अद्य युधा जेतुम् आशंसे मद्रकेश्वरम् 09,015.018c तत्र यन् मानसं मह्यं तत् सर्वं निगदामि वः 09,015.019a चक्ररक्षाव् इमौ शूरौ मम माद्रवतीसुतौ 09,015.019c अजेयौ वासवेनापि समरे वीरसंमतौ 09,015.020a साध्व् इमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ 09,015.020c मदर्थं प्रतियुध्येतां मानार्हौ सत्यसंगरौ 09,015.020d*0084_01 किं वा प्रलपितेनाथ व्यर्थेनानेन किं चन 09,015.021a मां वा शल्यो रणे हन्ता तं वाहं भद्रम् अस्तु वः 09,015.021c इति सत्याम् इमां वाणीं लोकवीरा निबोधत 09,015.022a योत्स्ये ऽहं मातुलेनाद्य क्षत्रधर्मेण पार्थिवाः 09,015.022c स्वयं समभिसंधाय विजयायेतराय वा 09,015.023a तस्य मे ऽभ्यधिकं शस्त्रं सर्वोपकरणानि च 09,015.023c संयुञ्जन्तु रणे क्षिप्रं शास्त्रवद् रथयोजकाः 09,015.024a शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस् तथोत्तरम् 09,015.024c पृष्ठगोपो भवत्व् अद्य मम पार्थो धनंजयः 09,015.025a पुरःसरो ममाद्यास्तु भीमः शस्त्रभृतां वरः 09,015.025c एवम् अभ्यधिकः शल्याद् भविष्यामि महामृधे 09,015.026a एवम् उक्तास् तथा चक्रुः सर्वे राज्ञः प्रियैषिणः 09,015.026c ततः प्रहर्षः सैन्यानां पुनर् आसीत् तदा नृप 09,015.027a पाञ्चालानां सोमकानां मत्स्यानां च विशेषतः 09,015.027c प्रतिज्ञां तां च संग्रामे धर्मराजस्य पूरयन् 09,015.027d*0085_01 प्रतिज्ञां तां तदा राजा कृत्वा मद्रेशम् अभ्ययात् 09,015.028a ततः शङ्खांश् च भेरीश् च शतशश् चैव पुष्करान् 09,015.028c अवादयन्त पाञ्चालाः सिंहनादांश् च नेदिरे 09,015.029a ते ऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनः 09,015.029c महता हर्षजेनाथ नादेन कुरुपुंगवाः 09,015.030a ह्रादेन गजघण्टानां शङ्खानां निनदेन च 09,015.030c तूर्यशब्देन महता नादयन्तश् च मेदिनीम् 09,015.031a तान् प्रत्यगृह्णात् पुत्रस् ते मद्रराजश् च वीर्यवान् 09,015.031c महामेघान् इव बहूञ् शैलाव् अस्तोदयाव् उभौ 09,015.032a शल्यस् तु समरश्लाघी धर्मराजम् अरिंदमम् 09,015.032c ववर्ष शरवर्षेण वर्षेण मघवान् इव 09,015.033a तथैव कुरुराजो ऽपि प्रगृह्य रुचिरं धनुः 09,015.033c द्रोणोपदेशान् विविधान् दर्शयानो महामनाः 09,015.033d*0086_01 संदधे विविधान् बाणान् दर्शयन् हस्तलाघवम् 09,015.034a ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च 09,015.034c न चास्य विवरं कश् चिद् ददर्श चरतो रणे 09,015.035a ताव् उभौ विविधैर् बाणैस् ततक्षाते परस्परम् 09,015.035c शार्दूलाव् आमिषप्रेप्सू पराक्रान्ताव् इवाहवे 09,015.036a भीमस् तु तव पुत्रेण रणशौण्डेन संगतः 09,015.036c पाञ्चाल्यः सात्यकिश् चैव माद्रीपुत्रौ च पाण्डवौ 09,015.036e शकुनिप्रमुखान् वीरान् प्रत्यगृह्णन् समन्ततः 09,015.037a तदासीत् तुमुलं युद्धं पुनर् एव जयैषिणाम् 09,015.037c तावकानां परेषां च राजन् दुर्मन्त्रिते तव 09,015.038a दुर्योधनस् तु भीमस्य शरेणानतपर्वणा 09,015.038c चिच्छेदादिश्य संग्रामे ध्वजं हेमविभूषितम् 09,015.039a सकिङ्किणीकजालेन महता चारुदर्शनः 09,015.039c पपात रुचिरः सिंहो भीमसेनस्य नानदन् 09,015.040a पुनश् चास्य धनुश् चित्रं गजराजकरोपमम् 09,015.040c क्षुरेण शितधारेण प्रचकर्त नराधिपः 09,015.041a स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव 09,015.041c बिभेदोरसि विक्रम्य स रथोपस्थ आविशत् 09,015.042a तस्मिन् मोहम् अनुप्राप्ते पुनर् एव वृकोदरः 09,015.042c यन्तुर् एव शिरः कायात् क्षुरप्रेणाहरत् तदा 09,015.043a हतसूता हयास् तस्य रथम् आदाय भारत 09,015.043c व्यद्रवन्त दिशो राजन् हाहाकारस् तदाभवत् 09,015.044a तम् अभ्यधावत् त्राणार्थं द्रोणपुत्रो महारथः 09,015.044c कृपश् च कृतवर्मा च पुत्रं ते ऽभिपरीप्सवः 09,015.045a तस्मिन् विलुलिते सैन्ये त्रस्तास् तस्य पदानुगाः 09,015.045c गाण्डीवधन्वा विस्फार्य धनुस् तान् अहनच् छरैः 09,015.046a युधिष्ठिरस् तु मद्रेशम् अभ्यधावद् अमर्षितः 09,015.046c स्वयं संचोदयन्न् अश्वान् दन्तवर्णान् मनोजवान् 09,015.047a तत्राद्भुतम् अपश्याम कुन्तीपुत्रे युधिष्ठिरे 09,015.047c पुरा भूत्वा मृदुर् दान्तो यत् तदा दारुणो ऽभवत् 09,015.048a विवृताक्षश् च कौन्तेयो वेपमानश् च मन्युना 09,015.048c चिच्छेद योधान् निशितैः शरैः शतसहस्रशः 09,015.049a यां यां प्रत्युद्ययौ सेनां तां तां ज्येष्ठः स पाण्डवः 09,015.049c शरैर् अपातयद् राजन् गिरीन् वज्रैर् इवोत्तमैः 09,015.050a साश्वसूतध्वजरथान् रथिनः पातयन् बहून् 09,015.050c आक्रीडद् एको बलवान् पवनस् तोयदान् इव 09,015.051a साश्वारोहांश् च तुरगान् पत्तींश् चैव सहस्रशः 09,015.051c व्यपोथयत संग्रामे क्रुद्धो रुद्रः पशून् इव 09,015.052a शून्यम् आयोधनं कृत्वा शरवर्षैः समन्ततः 09,015.052c अभ्यद्रवत मद्रेशं तिष्ठ शल्येति चाब्रवीत् 09,015.053a तस्य तच् चरितं दृष्ट्वा संग्रामे भीमकर्मणः 09,015.053c वित्रेसुस् तावकाः सर्वे शल्यस् त्व् एनं समभ्ययात् 09,015.054a ततस् तौ तु सुसंरब्धौ प्रध्माप्य सलिलोद्भवौ 09,015.054c समाहूय तदान्योन्यं भर्त्सयन्तौ समीयतुः 09,015.055a शल्यस् तु शरवर्षेण युधिष्ठिरम् अवाकिरत् 09,015.055c मद्रराजं च कौन्तेयः शरवर्षैर् अवाकिरत् 09,015.056a व्यदृश्येतां तदा राजन् कङ्कपत्रिभिर् आहवे 09,015.056c उद्भिन्नरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ 09,015.057a पुष्पिताव् इव रेजाते वने शल्मलिकिंशुका 09,015.057b*0087_01 पुष्पितौ शुशुभाते तौ वसन्ते किंशुकौ यथा 09,015.057c दीप्यमानौ महात्मानौ प्राणयोर् युद्धदुर्मदौ 09,015.058a दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस् तयोर् जयम् 09,015.058c हत्वा मद्राधिपं पार्थो भोक्ष्यते ऽद्य वसुंधराम् 09,015.059a शल्यो वा पाण्डवं हत्वा दद्याद् दुर्योधनाय गाम् 09,015.059c इतीव निश्चयो नाभूद् योधानां तत्र भारत 09,015.060a प्रदक्षिणम् अभूत् सर्वं धर्मराजस्य युध्यतः 09,015.061a ततः शरशतं शल्यो मुमोचाशु युधिष्ठिरे 09,015.061c धनुश् चास्य शिताग्रेण बाणेन निरकृन्तत 09,015.062a सो ऽन्यत् कार्मुकम् आदाय शल्यं शरशतैस् त्रिभिः 09,015.062c अविध्यत् कार्मुकं चास्य क्षुरेण निरकृन्तत 09,015.063a अथास्य निजघानाश्वांश् चतुरो नतपर्वभिः 09,015.063c द्वाभ्याम् अथ शिताग्राभ्याम् उभौ च पार्ष्णिसारथी 09,015.064a ततो ऽस्य दीप्यमानेन पीतेन निशितेन च 09,015.064c प्रमुखे वर्तमानस्य भल्लेनापाहरद् ध्वजम् 09,015.064e ततः प्रभग्नं तत् सैन्यं दौर्योधनम् अरिंदम 09,015.065a ततो मद्राधिपं द्रौणिर् अभ्यधावत् तथाकृतम् 09,015.065c आरोप्य चैनं स्वरथं त्वरमाणः प्रदुद्रुवे 09,015.066a मुहूर्तम् इव तौ गत्वा नर्दमाने युधिष्ठिरे 09,015.066c स्थित्वा ततो मद्रपतिर् अन्यं स्यन्दनम् आस्थितः 09,015.067a विधिवत् कल्पितं शुभ्रं महाम्बुदनिनादिनम् 09,015.067c सज्जयन्त्रोपकरणं द्विषतां रोमहर्षणम् 09,015.067d*0088_01 सुकूबरं सुचक्राक्षं विधेयाश्वं सुसारथिम् 09,016.001 संजय उवाच 09,016.001a अथान्यद् धनुर् आदाय बलवद् वेगवत्तरम् 09,016.001c युधिष्ठिरं मद्रपतिर् विद्ध्वा सिंह इवानदत् 09,016.002a ततः स शरवर्षेण पर्जन्य इव वृष्टिमान् 09,016.002c अभ्यवर्षद् अमेयात्मा क्षत्रियान् क्षत्रियर्षभः 09,016.003a सात्यकिं दशभिर् विद्ध्वा भीमसेनं त्रिभिः शरैः 09,016.003c सहदेवं त्रिभिर् विद्ध्वा युधिष्ठिरम् अपीडयत् 09,016.004a तांस् तान् अन्यान् महेष्वासान् साश्वान् सरथकुञ्जरान् 09,016.004b*0089_01 अर्दयाम् आस विशिखैर् उल्काभिर् इव कुञ्जरान् 09,016.004c कुञ्जरान् कुञ्जरारोहान् अश्वान् अश्वप्रयायिनः 09,016.004e रथांश् च रथिभिः सार्धं जघान रथिनां वरः 09,016.005a बाहूंश् चिच्छेद च तथा सायुधान् केतनानि च 09,016.005c चकार च महीं योधैस् तीर्णां वेदीं कुशैर् इव 09,016.006a तथा तम् अरिसैन्यानि घ्नन्तं मृत्युम् इवान्तकम् 09,016.006c परिवव्रुर् भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः 09,016.007a तं भीमसेनश् च शिनेश् च नप्ता; माद्र्याश् च पुत्रौ पुरुषप्रवीरौ 09,016.007c समागतं भीमबलेन राज्ञा; पर्यापुर् अन्योन्यम् अथाह्वयन्तः 09,016.008a ततस् तु शूराः समरे नरेन्द्रं; मद्रेश्वरं प्राप्य युधां वरिष्ठम् 09,016.008c आवार्य चैनं समरे नृवीरा; जघ्नुः शरैः पत्रिभिर् उग्रवेगैः 09,016.009a संरक्षितो भीमसेनेन राजा; माद्रीसुताभ्याम् अथ माधवेन 09,016.009c मद्राधिपं पत्रिभिर् उग्रवेगैः; स्तनान्तरे धर्मसुतो निजघ्ने 09,016.010a ततो रणे तावकानां रथौघाः; समीक्ष्य मद्राधिपतिं शरार्तम् 09,016.010c पर्यावव्रुः प्रवराः सर्वशश् च; दुर्योधनस्यानुमते समन्तात् 09,016.011a ततो द्रुतं मद्रजनाधिपो रणे; युधिष्ठिरं सप्तभिर् अभ्यविध्यत् 09,016.011c तं चापि पार्थो नवभिः पृषत्कैर्; विव्याध राजंस् तुमुले महात्मा 09,016.012a आकर्णपूर्णायतसंप्रयुक्तैः; शरैस् तदा संयति तैलधौतैः 09,016.012c अन्योन्यम् आच्छादयतां महारथौ; मद्राधिपश् चापि युधिष्ठिरश् च 09,016.013a ततस् तु तूर्णं समरे महारथौ; परस्परस्यान्तरम् ईक्षमाणौ 09,016.013c शरैर् भृशं विव्यधतुर् नृपोत्तमौ; महाबलौ शत्रुभिर् अप्रधृष्यौ 09,016.014a तयोर् धनुर्ज्यातलनिस्वनो महान्; महेन्द्रवज्राशनितुल्यनिस्वनः 09,016.014c परस्परं बाणगणैर् महात्मनोः; प्रवर्षतोर् मद्रपपाण्डुवीरयोः 09,016.015a तौ चेरतुर् व्याघ्रशिशुप्रकाशौ; महावनेष्व् आमिषगृद्धिनाव् इव 09,016.015c विषाणिनौ नागवराव् इवोभौ; ततक्षतुः संयुगजातदर्पौ 09,016.016a ततस् तु मद्राधिपतिर् महात्मा; युधिष्ठिरं भीमबलं प्रसह्य 09,016.016c विव्याध वीरं हृदये ऽतिवेगं; शरेण सूर्याग्निसमप्रभेण 09,016.017a ततो ऽतिविद्धो ऽथ युधिष्ठिरो ऽपि; सुसंप्रयुक्तेन शरेण राजन् 09,016.017b*0090_01 ततः स विद्धो विधिधर्मसूनुना 09,016.017b*0090_02 महाबलेनेन्द्रपराक्रमेण 09,016.017c जघान मद्राधिपतिं महात्मा; मुदं च लेभे ऋषभः कुरूणाम् 09,016.018a ततो मुहूर्ताद् इव पार्थिवेन्द्रो; लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः 09,016.018c शतेन पार्थं त्वरितो जघान; सहस्रनेत्रप्रतिमप्रभावः 09,016.019a त्वरंस् ततो धर्मसुतो महात्मा; शल्यस्य क्रुद्धो नवभिः पृषत्कैः 09,016.019c भित्त्वा ह्य् उरस् तपनीयं च वर्म; जघान षड्भिस् त्व् अपरैः पृषत्कैः 09,016.020a ततस् तु मद्राधिपतिः प्रहृष्टो; धनुर् विकृष्य व्यसृजत् पृषत्कान् 09,016.020c द्वाभ्यां क्षुराभ्यां च तथैव राज्ञश्; चिच्छेद चापं कुरुपुंगवस्य 09,016.021a नवं ततो ऽन्यत् समरे प्रगृह्य; राजा धनुर् घोरतरं महात्मा 09,016.021c शल्यं तु विद्ध्वा निशितैः समन्ताद्; यथा महेन्द्रो नमुचिं शिताग्रैः 09,016.022a ततस् तु शल्यो नवभिः पृषत्कैर्; भीमस्य राज्ञश् च युधिष्ठिरस्य 09,016.022c निकृत्य रौक्मे पटुवर्मणी तयोर्; विदारयाम् आस भुजौ महात्मा 09,016.023a ततो ऽपरेण ज्वलितार्कतेजसा; क्षुरेण राज्ञो धनुर् उन्ममाथ 09,016.023c कृपश् च तस्यैव जघान सूतं; षड्भिः शरैः सो ऽभिमुखं पपात 09,016.024a मद्राधिपश् चापि युधिष्ठिरस्य; शरैश् चतुर्भिर् निजघान वाहान् 09,016.024c वाहांश् च हत्वा व्यकरोन् महात्मा; योधक्षयं धर्मसुतस्य राज्ञः 09,016.024d*0091_01 यद् अद्भुतं कर्म न शक्यम् अन्यैः 09,016.024d*0091_02 सुदुःसहं तत् कृतवन्तम् एकम् 09,016.024d*0091_03 शल्यं नरेन्द्रः स विषण्णभावाद् 09,016.024d*0091_04 विचिन्तयाम् आस मृदङ्गकेतुः 09,016.024d*0091_05 किम् एतद् इन्द्रावरजस्य वाक्यं 09,016.024d*0091_06 मोघं भवत्य् अद्य विधेर् बलेन 09,016.024d*0091_07 जहीति शल्यं ह्य् अवदत् तदाजौ 09,016.024d*0091_08 न लोकनाथस्य वचो ऽन्यथा स्यात् 09,016.025a तथा कृते राजनि भीमसेनो; मद्राधिपस्याशु ततो महात्मा 09,016.025c छित्त्वा धनुर् वेगवता शरेण; द्वाभ्याम् अविध्यत् सुभृशं नरेन्द्रम् 09,016.026a अथापरेणास्य जहार यन्तुः; कायाच् छिरः संनहनीयमध्यात् 09,016.026c जघान चाश्वांश् चतुरः स शीघ्रं; तथा भृशं कुपितो भीमसेनः 09,016.027a तम् अग्रणीः सर्वधनुर्धराणाम्; एकं चरन्तं समरे ऽतिवेगम् 09,016.027c भीमः शतेन व्यकिरच् छराणां; माद्रीपुत्रः सहदेवस् तथैव 09,016.028a तैः सायकैर् मोहितं वीक्ष्य शल्यं; भीमः शरैर् अस्य चकर्त वर्म 09,016.028b*0092_01 भीमः शरैर् निशितैस् तिग्मतेजैः 09,016.028b*0092_02 शिलीमुखैर् अस्य चकर्त वर्म 09,016.028c स भीमसेनेन निकृत्तवर्मा; मद्राधिपश् चर्म सहस्रतारम् 09,016.029a प्रगृह्य खड्गं च रथान् महात्मा; प्रस्कन्द्य कुन्तीसुतम् अभ्यधावत् 09,016.029c छित्त्वा रथेषां नकुलस्य सो ऽथ; युधिष्ठिरं भीमबलो ऽभ्यधावत् 09,016.030a तं चापि राजानम् अथोत्पतन्तं; क्रुद्धं यथैवान्तकम् आपतन्तम् 09,016.030c धृष्टद्युम्नो द्रौपदेयाः शिखण्डी; शिनेश् च नप्ता सहसा परीयुः 09,016.031a अथास्य चर्माप्रतिमं न्यकृन्तद्; भीमो महात्मा दशभिः पृषत्कः 09,016.031c खड्गं च भल्लैर् निचकर्त मुष्टौ; नदन् प्रहृष्टस् तव सैन्यमध्ये 09,016.032a तत् कर्म भीमस्य समीक्ष्य हृष्टास्; ते पाण्डवानां प्रवरा रथौघाः 09,016.032c नादं च चक्रुर् भृशम् उत्स्मयन्तः; शङ्खांश् च दध्मुः शशिसंनिकाशान् 09,016.033a तेनाथ शब्देन विभीषणेन; तवाभितप्तं बलम् अप्रहृष्टम् 09,016.033c स्वेदाभिभूतं रुधिरोक्षिताङ्गं; विसंज्ञकल्पं च तथा विषण्णम् 09,016.034a स मद्रराजः सहसावकीर्णो; भीमाग्रगैः पाण्डवयोधमुख्यैः 09,016.034c युधिष्ठिरस्याभिमुखं जवेन; सिंहो यथा मृगहेतोः प्रयातः 09,016.035a स धर्मराजो निहताश्वसूतं; क्रोधेन दीप्तज्वलनप्रकाशम् 09,016.035c दृष्ट्वा तु मद्राधिपतिं स तूर्णं; समभ्यधावत् तम् अरिं बलेन 09,016.036a गोविन्दवाक्यं त्वरितं विचिन्त्य; दध्रे मतिं शल्यविनाशनाय 09,016.036c स धर्मराजो निहताश्वसूते; रथे तिष्ठञ् शक्तिम् एवाभिकाङ्क्षन् 09,016.037a तच् चापि शल्यस्य निशम्य कर्म; महात्मनो भागम् अथावशिष्टम् 09,016.037c स्मृत्वा मनः शल्यवधे यतात्मा; यथोक्तम् इन्द्रावरजस्य चक्रे 09,016.038a स धर्मराजो मणिहेमदण्डां; जग्राह शक्तिं कनकप्रकाशाम् 09,016.038c नेत्रे च दीप्ते सहसा विवृत्य; मद्राधिपं क्रुद्धमना निरैक्षत् 09,016.039a निरीक्षितो वै नरदेव राज्ञा; पूतात्मना निर्हृतकल्मषेण 09,016.039c अभून् न यद् भस्मसान् मद्रराजस्; तद् अद्भुतं मे प्रतिभाति राजन् 09,016.040a ततस् तु शक्तिं रुचिरोग्रदण्डां; मणिप्रवालोज्ज्वलितां प्रदीप्ताम् 09,016.040c चिक्षेप वेगात् सुभृशं महात्मा; मद्राधिपाय प्रवरः कुरूणाम् 09,016.041a दीप्ताम् अथैनां महता बलेन; सविस्फुलिङ्गां सहसा पतन्तीम् 09,016.041c प्रैक्षन्त सर्वे कुरवः समेता; यथा युगान्ते महतीम् इवोल्काम् 09,016.042a तां कालरात्रीम् इव पाशहस्तां; यमस्य धात्रीम् इव चोग्ररूपाम् 09,016.042c सब्रह्मदण्डप्रतिमाम् अमोघां; ससर्ज यत्तो युधि धर्मराजः 09,016.043a गन्धस्रग् अग्र्यासनपानभोजनैर्; अभ्यर्चितां पाण्डुसुतैः प्रयत्नात् 09,016.043c संवर्तकाग्निप्रतिमां ज्वलन्तीं; कृत्याम् अथर्वाङ्गिरसीम् इवोग्राम् 09,016.044a ईशानहेतोः प्रतिनिर्मितां तां; त्वष्ट्रा रिपूणाम् असुदेहभक्षाम् 09,016.044c भूम्यन्तरिक्षादिजलाशयानि; प्रसह्य भूतानि निहन्तुम् ईशाम् 09,016.045a घण्टापताकामणिवज्रभाजं; वैडूर्यचित्रां तपनीयदण्डाम् 09,016.045c त्वष्ट्रा प्रयत्नान् नियमेन कॢप्तां; ब्रह्मद्विषाम् अन्तकरीम् अमोघाम् 09,016.046a बलप्रयत्नाद् अधिरूढवेगां; मन्त्रैश् च घोरैर् अभिमन्त्रयित्वा 09,016.046c ससर्ज मार्गेण च तां परेण; वधाय मद्राधिपतेस् तदानीम् 09,016.047a हतो ऽस्य् असाव् इत्य् अभिगर्जमानो; रुद्रो ऽन्तकायान्तकरं यथेषुम् 09,016.047c प्रसार्य बाहुं सुदृढं सुपाणिं; क्रोधेन नृत्यन्न् इव धर्मराजः 09,016.047d*0093_01 स्फुरत्प्रभामण्डलम् अंशुजालैर् 09,016.047d*0093_02 धर्मात्मजो मद्रविनाशकाले 09,016.047d*0093_03 पुरत्रयप्रोद्धरणे पुरस्तान् 09,016.047d*0093_04 माहेश्वरं रूपम् अभूत् तदानीम् 09,016.047d*0093_05 आवर्तनाकुञ्चितबाहुदण्डः 09,016.047d*0093_06 संध्याविहारी तनुवृत्तमध्यः 09,016.047d*0093_07 विशालवक्षा भगवान् हरो यथा 09,016.047d*0093_08 सुदुर्निरीक्ष्यो ऽभवद् अर्जुनाग्रजः 09,016.048a तां सर्वशक्त्या प्रहितां स शक्तिं; युधिष्ठिरेणाप्रतिवार्यवीर्याम् 09,016.048c प्रतिग्रहायाभिननर्द शल्यः; सम्यग् घुताम् अग्निर् इवाज्यधाराम् 09,016.049a सा तस्य मर्माणि विदार्य शुभ्रम्; उरो विशालं च तथैव वर्म 09,016.049c विवेश गां तोयम् इवाप्रसक्ता; यशो विशालं नृपतेर् दहन्ती 09,016.050a नासाक्षिकर्णास्यविनिःसृतेन; प्रस्यन्दता च व्रणसंभवेन 09,016.050c संसिक्तगात्रो रुधिरेण सो ऽभूत्; क्रौञ्चो यथा स्कन्दहतो महाद्रिः 09,016.051a प्रसार्य बाहू स रथाद् गतो गां; संछिन्नवर्मा कुरुनन्दनेन 09,016.051c महेन्द्रवाहप्रतिमो महात्मा; वज्राहतं शृङ्गम् इवाचलस्य 09,016.052a बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट् 09,016.052b*0094_01 बाहू प्रसार्याभिमुखो ऽतितूर्णं 09,016.052b*0094_02 स धर्मराजस्य समीपमद्र(?द्रि)राट् 09,016.052c ततो निपतितो भूमाव् इन्द्रध्वज इवोच्छ्रितः 09,016.053a स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः 09,016.053c प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुंगवः 09,016.054a प्रियया कान्तया कान्तः पतमान इवोरसि 09,016.054c चिरं भुक्त्वा वसुमतीं प्रियां कान्ताम् इव प्रभुः 09,016.054e सर्वैर् अङ्गैः समाश्लिष्य प्रसुप्त इव सो ऽभवत् 09,016.055a धर्म्ये धर्मात्मना युद्धे निहतो धर्मसूनुना 09,016.055c सम्यग् घुत इव स्विष्टः प्रशान्तो ऽग्निर् इवाध्वरे 09,016.056a शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम् 09,016.056c संशान्तम् अपि मद्रेशं लक्ष्मीर् नैव व्यमुञ्चत 09,016.057a ततो युधिष्ठिरश् चापम् आदायेन्द्रधनुष्प्रभम् 09,016.057c व्यधमद् द्विषतः संख्ये खगराड् इव पन्नगान् 09,016.057e देहासून् निशितैर् भल्लै रिपूणां नाशयन् क्षणात् 09,016.058a ततः पार्थस्य बाणौघैर् आवृताः सैनिकास् तव 09,016.058c निमीलिताक्षाः क्षिण्वन्तो भृशम् अन्योन्यम् अर्दिताः 09,016.058e संन्यस्तकवचा देहैर् विपत्रायुधजीविताः 09,016.059a ततः शल्ये निपतिते मद्रराजानुजो युवा 09,016.059c भ्रातुः सर्वैर् गुणैस् तुल्यो रथी पाण्डवम् अभ्ययात् 09,016.060a विव्याध च नरश्रेष्ठो नाराचैर् बहुभिस् त्वरन् 09,016.060c हतस्यापचितिं भ्रातुश् चिकीर्षुर् युद्धदुर्मदः 09,016.061a तं विव्याधाशुगैः षड्भिर् धर्मराजस् त्वरन्न् इव 09,016.061c कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजम् एव च 09,016.062a ततो ऽस्य दीप्यमानेन सुदृढेन शितेन च 09,016.062c प्रमुखे वर्तमानस्य भल्लेनापाहरच् छिरः 09,016.062d*0095_01 शिरश् चिच्छेद बाणेन भल्लेन नतपर्वणा 09,016.063a सकुण्डलं तद् ददृशे पतमानं शिरो रथात् 09,016.063c पुण्यक्षयम् इव प्राप्य पतन्तं स्वर्गवासिनम् 09,016.064a तस्यापकृष्टशीर्षं तच् छरीरं पतितं रथात् 09,016.064c रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यम् अभज्यत 09,016.065a विचित्रकवचे तस्मिन् हते मद्रनृपानुजे 09,016.065c हाहाकारं विकुर्वाणाः कुरवो विप्रदुद्रुवुः 09,016.066a शल्यानुजं हतं दृष्ट्वा तावकास् त्यक्तजीविताः 09,016.066c वित्रेसुः पाण्डवभयाद् रजोध्वस्तास् तथा भृशम् 09,016.067a तांस् तथा भज्यतस् त्रस्तान् कौरवान् भरतर्षभ 09,016.067b*0096_01 तत् सैन्यं तव पुत्रस्य विद्रुतं सर्वतो भयात् 09,016.067c शिनेर् नप्ता किरन् बाणैर् अभ्यवर्तत सात्यकिः 09,016.068a तम् आयान्तं महेष्वासम् अप्रसह्यं दुरासदम् 09,016.068c हार्दिक्यस् त्वरितो राजन् प्रत्यगृह्णाद् अभीतवत् 09,016.069a तौ समेतौ महात्मानौ वार्ष्णेयाव् अपराजितौ 09,016.069c हार्दिक्यः सात्यकिश् चैव सिंहाव् इव मदोत्कटौ 09,016.070a इषुभिर् विमलाभासैश् छादयन्तौ परस्परम् 09,016.070c अर्चिर्भिर् इव सूर्यस्य दिवाकरसमप्रभौ 09,016.071a चापमार्गबलोद्धूतान् मार्गणान् वृष्णिसिंहयोः 09,016.071c आकाशे समपश्याम पतंगान् इव शीघ्रगान् 09,016.072a सात्यकिं दशभिर् विद्ध्वा हयांश् चास्य त्रिभिः शरैः 09,016.072c चापम् एकेन चिच्छेद हार्दिक्यो नतपर्वणा 09,016.073a तन् निकृत्तं धनुः श्रेष्ठम् अपास्य शिनिपुंगवः 09,016.073c अन्यद् आदत्त वेगेन वेगवत्तरम् आयुधम् 09,016.074a तद् आदाय धनुः श्रेष्ठं वरिष्ठः सर्वधन्विनाम् 09,016.074c हार्दिक्यं दशभिर् बाणैः प्रत्यविध्यत् स्तनान्तरे 09,016.075a ततो रथं युगेषां च छित्त्वा भल्लैः सुसंयतैः 09,016.075c अश्वांस् तस्यावधीत् तूर्णम् उभौ च पार्ष्णिसारथी 09,016.075d*0097_01 हार्दिक्यं विरथं दृष्ट्वा कृपः शारद्वतः प्रभो 09,016.075d*0097_02 अपोवाह ततः क्षिप्रं रथम् आरोप्य वीर्यवान् 09,016.076a मद्रराजे हते राजन् विरथे कृतवर्मणि 09,016.076c दुर्योधनबलं सर्वं पुनर् आसीत् पराङ्मुखम् 09,016.077a तत्परे नावबुध्यन्त सैन्येन रजसा वृते 09,016.077c बलं तु हतभूयिष्ठं तत् तदासीत् पराङ्मुखम् 09,016.078a ततो मुहूर्तात् ते ऽपश्यन् रजो भौमं समुत्थितम् 09,016.078c विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ 09,016.078d*0098_01 विविधान् सरितश् चोघ्ठशोणितस्य विशां पते 09,016.079a ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलम् अन्तिकात् 09,016.079c जवेनापततः पार्थान् एकः सर्वान् अवारयत् 09,016.080a पाण्डवान् सरथान् दृष्ट्वा धृष्टद्युम्नं च पार्षतम् 09,016.080c आनर्तं च दुराधर्षं शितैर् बाणैर् अवाकिरत् 09,016.081a तं परे नाभ्यवर्तन्त मर्त्या मृत्युम् इवागतम् 09,016.081c अथान्यं रथम् आस्थाय हार्दिक्यो ऽपि न्यवर्तत 09,016.081d*0099_01 प्रगृह्य च धनुर् घोरम् अभ्यधावद् युधिष्ठिरम् 09,016.082a ततो युधिष्ठिरो राजा त्वरमाणो महारथः 09,016.082c चतुर्भिर् निजघानाश्वान् पत्रिभिः कृतवर्मणः 09,016.082e विव्याध गौतमं चापि षड्भिर् भल्लैः सुतेजनैः 09,016.083a अश्वत्थामा ततो राज्ञा हताश्वं विरथीकृतम् 09,016.083c समपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात् 09,016.084a ततः शारद्वतो ऽष्टाभिः प्रत्यविध्यद् युधिष्ठिरम् 09,016.084c विव्याध चाश्वान् निशितैस् तस्याष्टाभिः शिलीमुखैः 09,016.085a एवम् एतन् महाराज युद्धशेषम् अवर्तत 09,016.085c तव दुर्मन्त्रिते राजन् सहपुत्रस्य भारत 09,016.086a तस्मिन् महेष्वासवरे विशस्ते; संग्राममध्ये कुरुपुंगवेन 09,016.086c पार्थाः समेताः परमप्रहृष्टाः; शङ्खान् प्रदध्मुर् हतम् ईक्ष्य शल्यम् 09,016.087a युधिष्ठिरं च प्रशशंसुर् आजौ; पुरा सुरा वृत्रवधे यथेन्द्रम् 09,016.087c चक्रुश् च नानाविधवाद्यशब्दान्; निनादयन्तो वसुधां समन्तात् 09,017.001 संजय उवाच 09,017.001a शल्ये तु निहते राजन् मद्रराजपदानुगाः 09,017.001c रथाः सप्तशता वीरा निर्ययुर् महतो बलात् 09,017.002a दुर्योधनस् तु द्विरदम् आरुह्याचलसंनिभम् 09,017.002c छत्रेण ध्रियमाणेन वीज्यमानश् च चामरैः 09,017.002e न गन्तव्यं न गन्तव्यम् इति मद्रान् अवारयत् 09,017.003a दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः 09,017.003c युधिष्ठिरं जिघांसन्तः पाण्डूनां प्राविशन् बलम् 09,017.004a ते तु शूरा महाराज कृतचित्ताः स्म योधने 09,017.004c धनुःशब्दं महत् कृत्वा सहायुध्यन्त पाण्डवैः 09,017.005a श्रुत्वा तु निहतं शल्यं धर्मपुत्रं च पीडितम् 09,017.005c मद्रराजप्रिये युक्तैर् मद्रकाणां महारथैः 09,017.006a आजगाम ततः पार्थो गाण्डीवं विक्षिपन् धनुः 09,017.006c पूरयन् रथघोषेण दिशः सर्वा महारथः 09,017.007a ततो ऽर्जुनश् च भीमश् च माद्रीपुत्रौ च पाण्डवौ 09,017.007c सात्यकिश् च नरव्याघ्रो द्रौपदेयाश् च सर्वशः 09,017.008a धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सोमकैः 09,017.008c युधिष्ठिरं परीप्सन्तः समन्तात् पर्यवारयन् 09,017.009a ते समन्तात् परिवृताः पाण्डवैः पुरुषर्षभाः 09,017.009c क्षोभयन्ति स्म तां सेनां मकराः सागरं यथा 09,017.010a पुरोवातेन गङ्गेव क्षोभ्यमाना महानदी 09,017.010c अक्षोभ्यत तदा राजन् पाण्डूनां ध्वजिनी पुनः 09,017.011a प्रस्कन्द्य सेनां महतीं त्यक्तात्मानो महारथाः 09,017.011c वृक्षान् इव महावाताः कम्पयन्ति स्म तावकाः 09,017.012a बहवश् चुक्रुशुस् तत्र क्व स राजा युधिष्ठिरः 09,017.012c भ्रातरो वास्य ते शूरा दृश्यन्ते नेह के चन 09,017.013a पाञ्चालानां महावीर्याः शिखण्डी च महारथः 09,017.013c धृष्टद्युम्नो ऽथ शैनेयो द्रौपदेयाश् च सर्वशः 09,017.014a एवं तान् वादिनः शूरान् द्रौपदेया महारथाः 09,017.014c अभ्यघ्नन् युयुधानश् च मद्रराजपदानुगान् 09,017.015a चक्रैर् विमथितैः के चित् के चिच् छिन्नैर् महाध्वजैः 09,017.015c प्रत्यदृश्यन्त समरे तावका निहताः परैः 09,017.016a आलोक्य पाण्डवान् युद्धे योधा राजन् समन्ततः 09,017.016c वार्यमाणा ययुर् वेगात् तव पुत्रेण भारत 09,017.017a दुर्योधनस् तु तान् वीरान् वारयाम् आस सान्त्वयन् 09,017.017c न चास्य शासनं कश् चित् तत्र चक्रे महारथः 09,017.018a ततो गान्धारराजस्य पुत्रः शकुनिर् अब्रवीत् 09,017.018c दुर्योधनं महाराज वचनं वचनक्षमः 09,017.019a किं नः संप्रेक्षमाणानां मद्राणां हन्यते बलम् 09,017.019c न युक्तम् एतत् समरे त्वयि तिष्ठति भारत 09,017.020a सहितैर् नाम योद्धव्यम् इत्य् एष समयः कृतः 09,017.020c अथ कस्मात् परान् एव घ्नतो मर्षयसे नृप 09,017.021 दुर्योधन उवाच 09,017.021a वार्यमाणा मया पूर्वं नैते चक्रुर् वचो मम 09,017.021c एते हि निहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम् 09,017.022 शकुनिर् उवाच 09,017.022*0100_01 वार्यमाणो (सिच्) मया पूर्वं न कृतं वचनं त्वया 09,017.022a न भर्तुः शासनं वीरा रणे कुर्वन्त्य् अमर्षिताः 09,017.022c अलं क्रोद्धुं तथैतेषां नायं काल उपेक्षितुम् 09,017.023a यामः सर्वे ऽत्र संभूय सवाजिरथकुञ्जराः 09,017.023c परित्रातुं महेष्वासान् मद्रराजपदानुगान् 09,017.024a अन्योन्यं परिरक्षामो यत्नेन महता नृप 09,017.024c एवं सर्वे ऽनुसंचिन्त्य प्रययुर् यत्र सैनिकाः 09,017.025 संजय उवाच 09,017.025a एवम् उक्तस् ततो राजा बलेन महता वृतः 09,017.025c प्रययौ सिंहनादेन कम्पयन् वै वसुंधराम् 09,017.026a हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत 09,017.026c इत्य् आसीत् तुमुलः शब्दस् तव सैन्यस्य भारत 09,017.027a पाण्डवास् तु रणे दृष्ट्वा मद्रराजपदानुगान् 09,017.027b*0101_01 पश्यतां तव पुत्राणां पाण्डुपुत्रैर् असंभ्रमम् 09,017.027c सहितान् अभ्यवर्तन्त गुल्मम् आस्थाय मध्यमम् 09,017.028a ते मुहूर्ताद् रणे वीरा हस्ताहस्तं विशां पते 09,017.028c निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः 09,017.029a ततो नः संप्रयातानां हतामित्रास् तरस्विनः 09,017.029c हृष्टाः किलकिलाशब्दम् अकुर्वन् सहिताः परे 09,017.030a अथोत्थितानि रुण्डानि समदृश्यन्त सर्वशः 09,017.030c पपात महती चोल्का मध्येनादित्यमण्डलम् 09,017.031a रथैर् भग्नैर् युगाक्षैश् च निहतैश् च महारथैः 09,017.031c अश्वैर् निपतितैश् चैव संछन्नाभूद् वसुंधरा 09,017.032a वातायमानैस् तुरगैर् युगासक्तैस् तुरंगमैः 09,017.032c अदृश्यन्त महाराज योधास् तत्र रणाजिरे 09,017.033a भग्नचक्रान् रथान् के चिद् अवहंस् तुरगा रणे 09,017.033c रथार्धं के चिद् आदाय दिशो दश विबभ्रमुः 09,017.033e तत्र तत्र च दृश्यन्ते योक्त्रैः श्लिष्टाः स्म वाजिनः 09,017.034a रथिनः पतमानाश् च व्यदृश्यन्त नरोत्तम 09,017.034c गगनात् प्रच्युताः सिद्धाः पुण्यानाम् इव संक्षये 09,017.035a निहतेषु च शूरेषु मद्रराजानुगेषु च 09,017.035c अस्मान् आपततश् चापि दृष्ट्वा पार्था महारथाः 09,017.036a अभ्यवर्तन्त वेगेन जयगृध्राः प्रहारिणः 09,017.036c बाणशब्दरवान् कृत्वा विमिश्र्ठशङ्खनिस्वनैः 09,017.037a अस्मांस् तु पुनर् आसाद्य लब्धलक्षाः प्रहारिणः 09,017.037c शरासनानि धुन्वानाः सिंहनादान् प्रचुक्रुशुः 09,017.038a ततो हतम् अभिप्रेक्ष्य मद्रराजबलं महत् 09,017.038c मद्रराजं च समरे दृष्ट्वा शूरं निपातितम् 09,017.038e दुर्योधनबलं सर्वं पुनर् आसीत् पराङ्मुखम् 09,017.039a वध्यमानं महाराज पाण्डवैर् जितकाशिभिः 09,017.039c दिशो भेजे ऽथ संभ्रान्तं त्रासितं दृढधन्विभिः 09,018.001 संजय उवाच 09,018.001a पातिते युधि दुर्धर्षे मद्रराजे महारथे 09,018.001c तावकास् तव पुत्राश् च प्रायशो विमुखाभवन् 09,018.002a वणिजो नावि भिन्नायां यथागाधे ऽप्लवे ऽर्णवे 09,018.002c अपारे पारम् इच्छन्तो हते शूरे महात्मनि 09,018.003a मद्रराजे महाराज वित्रस्ताः शरविक्षताः 09,018.003c अनाथा नाथम् इच्छन्तो मृगाः सिंहार्दिता इव 09,018.004a वृषा यथा भग्नशृङ्गाः शीर्णदन्ता गजा इव 09,018.004c मध्याह्ने प्रत्यपायाम निर्जिता धर्मसूनुना 09,018.005a न संधातुम् अनीकानि न च राजन् पराक्रमे 09,018.005c आसीद् बुद्धिर् हते शल्ये तव योधस्य कस्य चित् 09,018.006a भीष्मे द्रोणे च निहते सूतपुत्रे च भारत 09,018.006c यद् दुःखं तव योधानां भयं चासीद् विशां पते 09,018.006e तद् भयं स च नः शोको भूय एवाभ्यवर्तत 09,018.007a निराशाश् च जये तस्मिन् हते शल्ये महारथे 09,018.007b*0102_01 निराशश् च हते शल्ये राजा राजन् महायशाः 09,018.007c हतप्रवीरा विध्वस्ता विकृत्ताश् च शितैः शरैः 09,018.007e मद्रराजे हते राजन् योधास् ते प्राद्रवन् भयात् 09,018.008a अश्वान् अन्ये गजान् अन्ये रथान् अन्ये महारथाः 09,018.008c आरुह्य जवसंपन्नाः पादाताः प्राद्रवन् भयात् 09,018.009a द्विसाहस्राश् च मातङ्गा गिरिरूपाः प्रहारिणः 09,018.009c संप्राद्रवन् हते शल्ये अङ्कुशाङ्गुष्ठचोदिताः 09,018.010a ते रणाद् भरतश्रेष्ठ तावकाः प्राद्रवन् दिशः 09,018.010c धावन्तश् चाप्य् अदृश्यन्त श्वसमानाः शरातुराः 09,018.011a तान् प्रभग्नान् द्रुतान् दृष्ट्वा हतोत्साहान् पराजितान् 09,018.011c अभ्यद्रवन्त पाञ्चालाः पाण्डवाश् च जयैषिणः 09,018.012a बाणशब्दरवश् चापि सिंहनादश् च पुष्कलः 09,018.012c शङ्खशब्दश् च शूराणां दारुणः समपद्यत 09,018.013a दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम् 09,018.013c अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह 09,018.014a अद्य राजा सत्यधृतिर् जितामित्रो युधिष्ठिरः 09,018.014c अद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया 09,018.014d*0103_01 अद्य दिष्ट्या क्ष्माशयनं निरतामामुचक्षुषः (सिच्) 09,018.014d*0103_02 द्रौपद्या यश् च संकल्पः संसिद्ध इति घुष्यताम् 09,018.015a अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः 09,018.015c निःसंज्ञः पतितो भूमौ किल्बिषं प्रतिपद्यताम् 09,018.016a अद्य जानातु कौन्तेयं समर्थं सर्वधन्विनाम् 09,018.016c अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत् 09,018.016e अद्य क्षत्तुर् वचः सत्यं स्मरतां ब्रुवतो हितम् 09,018.017a अद्यप्रभृति पार्थांश् च प्रेष्यभूत उपाचरन् 09,018.017b*0104_01 अद्यैव च हि पार्थानां यत् कृतं पूर्वकर्मभिः 09,018.017c विजानातु नृपो दुःखं यत् प्राप्तं पाण्डुनन्दनैः 09,018.018a अद्य कृष्णस्य माहात्म्यं जानातु स महीपतिः 09,018.018c अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे 09,018.018d*0105_01 पुत्राणां च वधं घोरं भीमेन श्रोष्यते नृपः 09,018.019a अस्त्राणां च बलं सर्वं बाह्वोश् च बलम् आहवे 09,018.019c अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः 09,018.020a हते दुर्योधने युद्धे शक्रेणेवासुरे मये 09,018.020c यत् कृतं भीमसेनेन दुःशासनवधे तदा 09,018.020e नान्यः कर्तास्ति लोके तद् ऋते भीमं महाबलम् 09,018.021a जानीताम् अद्य ज्येष्ठस्य पाण्डवस्य पराक्रमम् 09,018.021c मद्रराजं हतं श्रुत्वा देवैर् अपि सुदुःसहम् 09,018.022a अद्य ज्ञास्यति संग्रामे माद्रीपुत्रौ महाबलौ 09,018.022c निहते सौबले शूरे गान्धारेषु च सर्वशः 09,018.023a कथं तेषां जयो न स्याद् येषां योद्धा धनंजयः 09,018.023c सात्यकिर् भीमसेनश् च धृष्टद्युम्नश् च पार्षतः 09,018.024a द्रौपद्यास् तनयाः पञ्च माद्रीपुत्रौ च पाण्डवौ 09,018.024c शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः 09,018.025a येषां च जगतां नाथो नाथः कृष्णो जनार्दनः 09,018.025c कथं तेषां जयो न स्याद् येषां धर्मो व्यपाश्रयः 09,018.025d*0106_01 लाभस् तेषां जयस् तेषां कुतस् तेषां पराभवः 09,018.025d*0106_02 येषां नाथो हृषीकेशः सर्वलोकविभुर् हरिः 09,018.026a भीष्मं द्रोणं च कर्णं च मद्रराजानम् एव च 09,018.026c तथान्यान् नृपतीन् वीर्ठशतशो ऽथ सहस्रशः 09,018.027a को ऽन्यः शक्तो रणे जेतुम् ऋते पार्थं युधिष्ठिरम् 09,018.027c यस्य नाथो हृषीकेशः सदा धर्मयशोनिधिः 09,018.028a इत्य् एवं वदमानास् ते हर्षेण महता युताः 09,018.028c प्रभग्नांस् तावकान् राजन् सृञ्जयाः पृष्ठतो ऽन्वयुः 09,018.029a धनंजयो रथानीकम् अभ्यवर्तत वीर्यवान् 09,018.029c माद्रीपुत्रौ च शकुनिं सात्यकिश् च महारथः 09,018.030a तान् प्रेक्ष्य द्रवतः सर्वान् भीमसेनभयार्दितान् 09,018.030c दुर्योधनस् तदा सूतम् अब्रवीद् उत्स्मयन्न् इव 09,018.031a न मातिक्रमते पार्थो धनुष्पाणिम् अवस्थितम् 09,018.031c जघने सर्वसैन्यानां ममाश्वान् प्रतिपादय 09,018.032a जघने युध्यमानं हि कौन्तेयो मां धनंजयः 09,018.032c नोत्सहेताभ्यतिक्रान्तुं वेलाम् इव महोदधिः 09,018.033a पश्य सैन्यं महत् सूत पाण्डवैः समभिद्रुतम् 09,018.033c सैन्यरेणुं समुद्धूतं पश्यस्वैनं समन्ततः 09,018.034a सिंहनादांश् च बहुशः शृणु घोरान् भयानकान् 09,018.034c तस्माद् याहि शनैः सूत जघनं परिपालय 09,018.035a मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु 09,018.035c पुनरावर्तते तूर्णं मामकं बलम् ओजसा 09,018.036a तच् छ्रुत्वा तव पुत्रस्य शूराग्र्यसदृशं वचः 09,018.036c सारथिर् हेमसंछन्न्ठशनैर् अश्वान् अचोदयत् 09,018.037a गजाश्वरथिभिर् हीनास् त्यक्तात्मानः पदातयः 09,018.037c एकविंशतिसाहस्राः संयुगायावतस्थिरे 09,018.038a नानादेशसमुद्भूता नानारञ्जितवाससः 09,018.038c अवस्थितास् तदा योधाः प्रार्थयन्तो महद् यशः 09,018.039a तेषाम् आपततां तत्र संहृष्टानां परस्परम् 09,018.039c संमर्दः सुमःठजज्ञे घोररूपो भयानकः 09,018.040a भीमसेनं तदा राजन् धृष्टद्युम्नं च पार्षतम् 09,018.040c बलेन चतुरङ्गेण नानादेश्या न्यवारयन् 09,018.041a भीमम् एवाभ्यवर्तन्त रणे ऽन्ये तु पदातयः 09,018.041c प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः 09,018.042a आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः 09,018.042c धार्तराष्ट्रा विनेदुर् हि नान्यां चाकथयन् कथाम् 09,018.042d*0107_01 निगृहीतुं तदा क्रुद्धाः समन्तात् पर्यवारयन् 09,018.042e परिवार्य रणे भीमं निजघ्नुस् ते समन्ततः 09,018.043a स वध्यमानः समरे पदातिगणसंवृतः 09,018.043c न चचाल रथोपस्थे मैनाक इव पर्वतः 09,018.044a ते तु क्रुद्धा महाराज पाण्डवस्य महारथम् 09,018.044c निग्रहीतुं प्रचक्रुर् हि योधांश् चान्यान् अवारयन् 09,018.045a अक्रुध्यत रणे भीमस् तैस् तदा पर्यवस्थितैः 09,018.045c सो ऽवतीर्य रथात् तूर्णं पदातिः समवस्थितः 09,018.046a जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम् 09,018.046c अवधीत् तावकान् योधान् दण्डपाणिर् इवान्तकः 09,018.047a रथाश्वद्विपहीनांस् तु तान् भीमो गदया बली 09,018.047b*0108_01 विप्रहीनरथाश्वांस् तान् नरान् स पुरुषर्षभः 09,018.047b*0109_01 भीमसेनो गदापाणिर् गदया वज्रकल्पया 09,018.047c एकविंशतिसाहस्रान् पदातीन् अवपोथयत् 09,018.048a हत्वा तत् पुरुषानीकं भीमः सत्यपराक्रमः 09,018.048c धृष्टद्युम्नं पुरस्कृत्य नचिरात् प्रत्यदृश्यत 09,018.049a पादाता निहता भूमौ शिश्यिरे रुधिरोक्षिताः 09,018.049c संभग्ना इव वातेन कर्णिकाराः सुपुष्पिताः 09,018.050a नानापुष्पस्रजोपेता नानाकुण्डलधारिणः 09,018.050c नानाजात्या हतास् तत्र नानादेशसमागताः 09,018.051a पताकाध्वजसंछन्नं पदातीनां महद् बलम् 09,018.051c निकृत्तं विबभौ तत्र घोररूपं भयानकम् 09,018.052a युधिष्ठिरपुरोगास् तु सर्वसैन्यमहारथाः 09,018.052c अभ्यधावन् महात्मानं पुत्रं दुर्योधनं तव 09,018.053a ते सर्वे तावकान् दृष्ट्वा महेष्वासान् पराङ्मुखान् 09,018.053b*0110_01 समभ्यधावंस् त्वरिता युद्धाय जितकाशिनः 09,018.053c नाभ्यवर्तन्त ते पुत्रं वेलेव मकरालयम् 09,018.054a तद् अद्भुतम् अपश्याम तव पुत्रस्य पौरुषम् 09,018.054c यद् एकं सहिताः पार्था न शेकुर् अतिवर्तितुम् 09,018.055a नातिदूरापयातं तु कृतबुद्धिं पलायने 09,018.055c दुर्योधनः स्वकं सैन्यम् अब्रवीद् भृशविक्षतम् 09,018.056a न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु वा 09,018.056c यत्र यातान् न वो हन्युः पाण्डवाः किं सृतेन वः 09,018.057a अल्पं च बलम् एतेषां कृष्णौ च भृशविक्षतौ 09,018.057c यदि सर्वे ऽत्र तिष्ठामो ध्रुवो नो विजयो भवेत् 09,018.058a विप्रयातांस् तु वो भिन्नान् पाण्डवाः कृतकिल्बिषान् 09,018.058c अनुसृत्य हनिष्यन्ति श्रेयो नः समरे स्थितम् 09,018.059a शृणुध्वं क्षत्रियाः सर्वे यावन्तः स्थ समागताः 09,018.059c यदा शूरं च भीरुं च मारयत्य् अन्तकः सदा 09,018.059e को नु मूढो न युध्येत पुरुषः क्षत्रियब्रुवः 09,018.060a श्रेयो नो भीमसेनस्य क्रुद्धस्य प्रमुखे स्थितम् 09,018.060c सुखः सांग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम् 09,018.060d*0111_01 मर्त्येनावश्यमर्तव्यं गृहेष्व् अपि कदा चन 09,018.060d*0111_02 युध्यतः क्षत्रधर्मेण मृत्युर् एष सनातनः 09,018.060e जित्वेह सुखम् आप्नोति हतः प्रेत्य महत् फलम् 09,018.061a न युद्धधर्माच् छ्रेयान् वै पन्थाः स्वर्गस्य कौरवाः 09,018.061c अचिरेण जितांल् लोकान् हतो युद्धे समश्नुते 09,018.062a श्रुत्वा तु वचनं तस्य पूजयित्वा च पार्थिवाः 09,018.062c पुनर् एवान्ववर्तन्त पाण्डवान् आततायिनः 09,018.063a तान् आपतत एवाशु व्यूढानीकाः प्रहारिणः 09,018.063c प्रत्युद्ययुस् तदा पार्था जयगृध्राः प्रहारिणः 09,018.064a धनंजयो रथेनाजाव् अभ्यवर्तत वीर्यवान् 09,018.064c विश्रुतं त्रिषु लोकेषु गाण्डीवं विक्षिपन् धनुः 09,018.065a माद्रीपुत्रौ च शकुनिं सात्यकिश् च महाबलः 09,018.065c जवेनाभ्यपतन् हृष्टा यतो वै तावकं बलम् 09,019.001 संजय उवाच 09,019.001a संनिवृत्ते बलौघे तु शाल्वो म्लेच्छगणाधिपः 09,019.001c अभ्यवर्तत संक्रुद्धः पाण्डूनां सुमहद् बलम् 09,019.002a आस्थाय सुमहानागं प्रभिन्नं पर्वतोपमम् 09,019.002c दृप्तम् ऐरावतप्रख्यम् अमित्रगणमर्दनम् 09,019.003a यो ऽसौ महाभद्रकुलप्रसूतः; सुपूजितो धार्तराष्ट्रेण नित्यम् 09,019.003c सुकल्पितः शास्त्रविनिश्चयज्ञैः; सदोपवाह्यः समरेषु राजन् 09,019.003d*0112_01 ऐरावतं दैत्यगणान् विमृद्नञ् 09,019.003d*0112_02 शक्रो यथा संजनयन् भयानि 09,019.004a तम् आस्थितो राजवरो बभूव; यथोदयस्थः सविता क्षपान्ते 09,019.004c स तेन नागप्रवरेण राजन्न्; अभ्युद्ययौ पाण्डुसुतान् समन्तात् 09,019.004e शितैः पृषत्कैर् विददार चापि; महेन्द्रवज्रप्रतिमैः सुघोरैः 09,019.005a ततः शरान् वै सृजतो महारणे; योधांश् च राजन् नयतो यमाय 09,019.005b*0113_01 ततः शरान् वै सृ[ज]ता नृपेण 09,019.005b*0113_02 योधाः समस्ता गमिता यमालयम् 09,019.005c नास्यान्तरं ददृशुः स्वे परे वा; यथा पुरा वज्रधरस्य दैत्याः 09,019.005d*0114_01 ऐरावणस्थस्य चमूविमर्दे 09,019.005d*0114_02 दैत्याः पुरा वासवस्येव राजन् 09,019.006a ते पाण्डवाः सोमकाः सृञ्जयाश् च; तम् एव नागं ददृशुः समन्तात् 09,019.006c सहस्रशो वै विचरन्तम् एकं; यथा महेन्द्रस्य गजं समीपे 09,019.007a संद्राव्यमाणं तु बलं परेषां; परीतकल्पं विबभौ समन्तात् 09,019.007c नैवावतस्थे समरे भृशं भयाद्; विमर्दमानं तु परस्परं तदा 09,019.008a ततः प्रभग्ना सहसा महाचमूः; सा पाण्डवी तेन नराधिपेन 09,019.008c दिशश् चतस्रः सहसा प्रधाविता; गजेन्द्रवेगं तम् अपारयन्ती 09,019.009a दृष्ट्वा च तां वेगवता प्रभग्नां; सर्वे त्वदीया युधि योधमुख्याः 09,019.009c अपूजयंस् तत्र नराधिपं तं; दध्मुश् च शङ्ख्ठशशिसंनिकाशान् 09,019.010a श्रुत्वा निनादं त्व् अथ कौरवाणां; हर्षाद् विमुक्तं सह शङ्खशब्दैः 09,019.010c सेनापतिः पाण्डवसृञ्जयानां; पाञ्चालपुत्रो न ममर्ष रोषात् 09,019.011a ततस् तु तं वै द्विरदं महात्मा; प्रत्युद्ययौ त्वरमाणो जयाय 09,019.011c जम्भो यथा शक्रसमागमे वै; नागेन्द्रम् ऐरावणम् इन्द्रवाह्यम् 09,019.012a तम् आपतन्तं सहसा तु दृष्ट्वा; पाञ्चालराजं युधि राजसिंहः 09,019.012c तं वै द्विपं प्रेषयाम् आस तूर्णं; वधाय राजन् द्रुपदात्मजस्य 09,019.013a स तं द्विपं सहसाभ्यापतन्तम्; अविध्यद् अर्कप्रतिमैः पृषत्कैः 09,019.013c कर्मारधौतैर् निशितैर् ज्वलद्भिर्; नाराचमुख्यैस् त्रिभिर् उग्रवेगैः 09,019.014a ततो ऽपरान् पञ्च शितान् महात्मा; नाराचमुख्यान् विससर्ज कुम्भे 09,019.014c स तैस् तु विद्धः परमद्विपो रणे; तदा परावृत्य भृशं प्रदुद्रुवे 09,019.015a तं नागराजं सहसा प्रणुन्नं; विद्राव्यमाणं च निगृह्य शाल्वः 09,019.015c तोत्त्राङ्कुशैः प्रेषयाम् आस तूर्णं; पाञ्चालराजस्य रथं प्रदिश्य 09,019.016a दृष्ट्वापतन्तं सहसा तु नागं; धृष्टद्युम्नः स्वरथाच् छीघ्रम् एव 09,019.016c गदां प्रगृह्याशु जवेन वीरो; भूमिं प्रपन्नो भयविह्वलाङ्गः 09,019.017a स तं रथं हेमविभूषिताङ्गं; साश्वं ससूतं सहसा विमृद्य 09,019.017c उत्क्षिप्य हस्तेन तदा महाद्विपो; विपोथयाम् आस वसुंधरातले 09,019.018a पाञ्चालराजस्य सुतं स दृष्ट्वा; तदार्दितं नागवरेण तेन 09,019.018c तम् अभ्यधावत् सहसा जवेन; भीमः शिखण्डी च शिनेश् च नप्ता 09,019.019a शरैश् च वेगं सहसा निगृह्य; तस्याभितो ऽभ्यापततो गजस्य 09,019.019c स संगृहीतो रथिभिर् गजो वै; चचाल तैर् वार्यमाणश् च संख्ये 09,019.020a ततः पृषत्कान् प्रववर्ष राजा; सूर्यो यथा रश्मिजालं समन्तात् 09,019.020c तेनाशुगैर् वध्यमाना रथौघाः; प्रदुद्रुवुस् तत्र ततस् तु सर्वे 09,019.021a तत् कर्म शाल्वस्य समीक्ष्य सर्वे; पाञ्चालमत्स्या नृप सृञ्जयाश् च 09,019.021c हाहाकारैर् नादयन्तः स्म युद्धे; द्विपं समन्ताद् रुरुधुर् नराग्र्याः 09,019.022a पाञ्चालराजस् त्वरितस् तु शूरो; गदां प्रगृह्याचलशृङ्गकल्पाम् 09,019.022c असंभ्रमं भारत शत्रुघाती; जवेन वीरो ऽनुससार नागम् 09,019.023a ततो ऽथ नागं धरणीधराभं; मदं स्रवन्तं जलदप्रकाशम् 09,019.023c गदां समाविध्य भृशं जघान; पाञ्चालराजस्य सुतस् तरस्वी 09,019.024a स भिन्नकुम्भः सहसा विनद्य; मुखात् प्रभूतं क्षतजं विमुञ्चन् 09,019.024c पपात नागो धरणीधराभः; क्षितिप्रकम्पाच् चलितो यथाद्रिः 09,019.025a निपात्यमाने तु तदा गजेन्द्रे; हाहाकृते तव पुत्रस्य सैन्ये 09,019.025c स शाल्वराजस्य शिनिप्रवीरो; जहार भल्लेन शिरः शितेन 09,019.026a हृतोत्तमाङ्गो युधि सात्वतेन; पपात भूमौ सह नागराज्ञा 09,019.026c यथाद्रिशृङ्गं सुमहत् प्रणुन्नं; वज्रेण देवाधिपचोदितेन 09,020.001 संजय उवाच 09,020.001a तस्मिंस् तु निहते शूरे शाल्वे समितिशोभने 09,020.001c तवाभज्यद् बलं वेगाद् वातेनेव महाद्रुमः 09,020.002a तत् प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः 09,020.002c दधार समरे शूरः शत्रुसैन्यं महाबलः 09,020.003a संनिवृत्तास् तु ते शूरा दृष्ट्वा सात्वतम् आहवे 09,020.003c शैलोपमं स्थितं राजन् कीर्यमाणं शरैर् युधि 09,020.004a ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह 09,020.004c निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम् 09,020.005a तत्राश्चर्यम् अभूद् युद्धं सात्वतस्य परैः सह 09,020.005c यद् एको वारयाम् आस पाण्डुसेनां दुरासदाम् 09,020.006a तेषाम् अन्योन्यसुहृदां कृते कर्मणि दुष्करे 09,020.006c सिंहनादः प्रहृष्टानां दिवःस्पृक् सुमहान् अभूत् 09,020.007a तेन शब्देन वित्रस्तान् पाञ्चालान् भरतर्षभ 09,020.007c शिनेर् नप्ता महाबाहुर् अन्वपद्यत सात्यकिः 09,020.007d*0115_01 शतवर्माणम् अत्युग्रं महावीरं महाबलम् 09,020.008a स समासाद्य राजानं क्षेमधूर्तिं महाबलम् 09,020.008c सप्तभिर् निशितैर् बाणैर् अनयद् यमसादनम् 09,020.009a तम् आयान्तं महाबाहुं प्रवपन्तं शित्ठशरान् 09,020.009c जवेनाभ्यपतद् धीमान् हार्दिक्यः शिनिपुंगवम् 09,020.010a तौ सिंहाव् इव नर्दन्तौ धन्विनौ रथिनां वरौ 09,020.010c अन्योन्यम् अभ्यधावेतां शस्त्रप्रवरधारिणौ 09,020.011a पाण्डवाः सह पाञ्चालैर् योधाश् चान्ये नृपोत्तमाः 09,020.011c प्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः 09,020.012a नाराचैर् वत्सदन्तैश् च वृष्ण्यन्धकमहारथौ 09,020.012c अभिजघ्नतुर् अन्योन्यं प्रहृष्टाव् इव कुञ्जरौ 09,020.013a चरन्तौ विविधान् मार्गान् हार्दिक्यशिनिपुंगवौ 09,020.013c मुहुर् अन्तर्दधाते तौ बाणवृष्ट्या परस्परम् 09,020.014a चापवेगबलोद्धूतान् मार्गणान् वृष्णिसिंहयोः 09,020.014c आकाशे समपश्याम पतंगान् इव शीघ्रगान् 09,020.015a तम् एकं सत्यकर्माणम् आसाद्य हृदिकात्मजः 09,020.015c अविध्यन् निशितैर् बाणैश् चतुर्भिश् चतुरो हयान् 09,020.016a स दीर्घबाहुः संक्रुद्धस् तोत्त्रार्दित इव द्विपः 09,020.016c अष्टाभिः कृतवर्माणम् अविध्यत् परमेषुभिः 09,020.017a ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः 09,020.017c सात्यकिं त्रिभिर् आहत्य धनुर् एकेन चिच्छिदे 09,020.018a निकृत्तं तद् धनुःश्रेष्ठम् अपास्य शिनिपुंगवः 09,020.018c अन्यद् आदत्त वेगेन शैनेयः सशरं धनुः 09,020.019a तद् आदाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम् 09,020.019c आरोप्य च महावीर्यो महाबुद्धिर् महाबलः 09,020.020a अमृष्यमाणो धनुषश् छेदनं कृतवर्मणा 09,020.020c कुपितो ऽतिरथः शीघ्रं कृतवर्माणम् अभ्ययात् 09,020.021a ततः सुनिशितैर् बाणैर् दशभिः शिनिपुंगवः 09,020.021c जघान सूतम् अश्वांश् च ध्वजं च कृतवर्मणः 09,020.022a ततो राजन् महेष्वासः कृतवर्मा महारथः 09,020.022c हताश्वसूतं संप्रेक्ष्य रथं हेमपरिष्कृतम् 09,020.023a रोषेण महताविष्टः शूलम् उद्यम्य मारिष 09,020.023c चिक्षेप भुजवेगेन जिघांसुः शिनिपुंगवम् 09,020.024a तच् छूलं सात्वतो ह्य् आजौ निर्भिद्य निशितैः शरैः 09,020.024c चूर्णितं पातयाम् आस मोहयन्न् इव माधवम् 09,020.024e ततो ऽपरेण भल्लेन हृद्य् एनं समताडयत् 09,020.025a स युद्धे युयुधानेन हताश्वो हतसारथिः 09,020.025c कृतवर्मा कृतास्त्रेण धरणीम् अन्वपद्यत 09,020.026a तस्मिन् सात्यकिना वीरे द्वैरथे विरथीकृते 09,020.026c समपद्यत सर्वेषां सैन्यानां सुमहद् भयम् 09,020.027a पुत्रस्य तव चात्यर्थं विषादः समपद्यत 09,020.027c हतसूते हताश्वे च विरथे कृतवर्मणि 09,020.028a हताश्वं च समालक्ष्य हतसूतम् अरिंदमम् 09,020.028c अभ्यधावत् कृपो राजञ् जिघांसुः शिनिपुंगवम् 09,020.029a तम् आरोप्य रथोपस्थे मिषतां सर्वधन्विनाम् 09,020.029c अपोवाह महाबाहुस् तूर्णम् आयोधनाद् अपि 09,020.030a शैनेये ऽधिष्ठिते राजन् विरथे कृतवर्मणि 09,020.030c दुर्योधनबलं सर्वं पुनर् आसीत् पराङ्मुखम् 09,020.031a तत्परे नावबुध्यन्त सैन्येन रजसावृते 09,020.031c तावकाः प्रद्रुता राजन् दुर्योधनम् ऋते नृपम् 09,020.032a दुर्योधनस् तु संप्रेक्ष्य भग्नं स्वबलम् अन्तिकात् 09,020.032c जवेनाभ्यपतत् तूर्णं सर्वांश् चैको न्यवारयत् 09,020.033a पाण्डूंश् च सर्वान् संक्रुद्धो धृष्टद्युम्नं च पार्षतम् 09,020.033c शिखण्डिनं द्रौपदेयान् पाञ्चालानां च ये गणाः 09,020.034a केकयान् सोमकांश् चैव पाञ्चालांश् चैव मारिष 09,020.034c असंभ्रमं दुराधर्षः शितैर् अस्त्रैर् अवारयत् 09,020.035a अतिष्ठद् आहवे यत्तः पुत्रस् तव महाबलः 09,020.035c यथा यज्ञे महान् अग्निर् मन्त्रपूतः प्रकाशयन् 09,020.035d*0116_01 तथा दुर्योधनो राजा संग्रामे सर्वतो ऽभवत् 09,020.036a तं परे नाभ्यवर्तन्त मर्त्या मृत्युम् इवाहवे 09,020.036c अथान्यं रथम् आस्थाय हार्दिक्यः समपद्यत 09,021.001 संजय उवाच 09,021.001a पुत्रस् तु ते महाराज रथस्थो रथिनां वरः 09,021.001b*0117_01 दुर्धरः स पुमान् कश् चित् पाण्डवान् प्रति भारत 09,021.001c दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान् 09,021.002a तस्य बाणसहस्रैस् तु प्रच्छन्ना ह्य् अभवन् मही 09,021.002c परांश् च सिषिचे बाणैर् धाराभिर् इव पर्वतान् 09,021.003a न च सो ऽस्ति पुमान् कश् चित् पाण्डवानां महाहवे 09,021.003c हयो गजो रथो वापि यो ऽस्य बाणैर् अविक्षतः 09,021.004a यं यं हि समरे योधं प्रपश्यामि विशां पते 09,021.004c स स बाणैश् चितो ऽभूद् वै पुत्रेण तव भारत 09,021.005a यथा सैन्येन रजसा समुद्धूतेन वाहिनी 09,021.005c प्रत्यदृश्यत संछन्ना तथा बाणैर् महात्मनः 09,021.006a बाणभूताम् अपश्याम पृथिवीं पृथिवीपते 09,021.006c दुर्योधनेन प्रकृतां क्षिप्रहस्तेन धन्विना 09,021.007a तेषु योधसहस्रेषु तावकेषु परेषु च 09,021.007c एको दुर्योधनो ह्य् आसीत् पुमान् इति मतिर् मम 09,021.008a तत्राद्भुतम् अपश्याम तव पुत्रस्य विक्रमम् 09,021.008c यद् एकं सहिताः पार्था नात्यवर्तन्त भारत 09,021.009a युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ 09,021.009c भीमसेनं च सप्तत्या सहदेवं च सप्तभिः 09,021.010a नकुलं च चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः 09,021.010c सप्तभिर् द्रौपदेयांश् च त्रिभिर् विव्याध सात्यकिम् 09,021.010e धनुश् चिच्छेद भल्लेन सहदेवस्य मारिष 09,021.011a तद् अपास्य धनुश् छिन्नं माद्रीपुत्रः प्रतापवान् 09,021.011c अभ्यधावत राजानं प्रगृह्यान्यन् महद् धनुः 09,021.011e ततो दुर्योधनं संख्ये विव्याध दशभिः शरैः 09,021.012a नकुलश् च ततो वीरो राजानं नवभिः शरैः 09,021.012c घोररूपैर् महेष्वासो विव्याध च ननाद च 09,021.013a सात्यकिश् चापि राजानं शरेणानतपर्वणा 09,021.013c द्रौपदेयास् त्रिसप्तत्या धर्मराजश् च सप्तभिः 09,021.013e अशीत्या भीमसेनश् च शरै राजानम् आर्दयत् 09,021.014a समन्तात् कीर्यमाणस् तु बाणसंघैर् महात्मभिः 09,021.014c न चचाल महाराज सर्वसैन्यस्य पश्यतः 09,021.015a लाघवं सौष्ठवं चापि वीर्यं चैव महात्मनः 09,021.015c अति सर्वाणि भूतानि ददृशुः सर्वमानवाः 09,021.016a धार्तराष्ट्रास् तु राजेन्द्र यात्वा तु स्वल्पम् अन्तरम् 09,021.016c अपश्यमाना राजानं पर्यवर्तन्त दंशिताः 09,021.017a तेषाम् आपततां घोरस् तुमुलः समजायत 09,021.017c क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा निशि 09,021.018a समासाद्य रणे ते तु राजानम् अपराजितम् 09,021.018c प्रत्युद्ययुर् महेष्वासाः पाण्डवान् आततायिनः 09,021.019a भीमसेनं रणे क्रुद्धं द्रोणपुत्रो न्यवारयत् 09,021.019c ततो बाणैर् महाराज प्रमुक्तैः सर्वतोदिशम् 09,021.019e नाज्ञायन्त रणे वीरा न दिशः प्रदिशस् तथा 09,021.020a ताव् उभौ क्रूरकर्माणाव् उभौ भारत दुःसहौ 09,021.020c घोररूपम् अयुध्येतां कृतप्रतिकृतैषिणौ 09,021.020e त्रासयन्तौ जगत् सर्वं ज्याक्षेपविहतत्वचौ 09,021.021a शकुनिस् तु रणे वीरो युधिष्ठिरम् अपीडयत् 09,021.021c तस्याश्वांश् चतुरो हत्वा सुबलस्य सुतो विभुः 09,021.021d*0118_01 यन्त्रेण हन्यमानौ तु रथाङ्गाव् अपि चिच्छिदे 09,021.021d*0118_02 मण्डलाग्रं धनुश् चापि निशितांस् तोमरान् अपि 09,021.021d*0118_03 नाराचान् अर्धनाराचान् सुपुण्यान् मुद्गरान् अपि 09,021.021d*0118_04 स्वर्णदण्डां च शक्तिं च भिण्डिपालान् परस्वधान् 09,021.021d*0118_05 निरुन्धयन् सत्यधृतिं कृत्वैतत् कर्म दारुणम् 09,021.021e नादं चकार बलवान् सर्वसैन्यानि कम्पयन् 09,021.022a एतस्मिन्न् अन्तरे वीरं राजानम् अपराजितम् 09,021.022c अपोवाह रथेनाजौ सहदेवः प्रतापवान् 09,021.023a अथान्यं रथम् आस्थाय धर्मराजो युधिष्ठिरः 09,021.023c शकुनिं नवभिर् विद्ध्वा पुनर् विव्याध पञ्चभिः 09,021.023e ननाद च महानादं प्रवरः सर्वधन्विनाम् 09,021.024a तद् युद्धम् अभवच् चित्रं घोररूपं च मारिष 09,021.024c ईक्षितृप्रीतिजननं सिद्धचारणसेवितम् 09,021.025a उलूकस् तु महेष्वासं नकुलं युद्धदुर्मदम् 09,021.025c अभ्यद्रवद् अमेयात्मा शरवर्षैः समन्ततः 09,021.026a तथैव नकुलः शूरः सौबलस्य सुतं रणे 09,021.026c शरवर्षेण महता समन्तात् पर्यवारयत् 09,021.027a तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ 09,021.027c योधयन्ताव् अपश्येतां परस्परकृतागसौ 09,021.028a तथैव कृतवर्मा तु शैनेयं शत्रुतापनम् 09,021.028c योधयञ् शुशुभे राजन् बलं शक्र इवाहवे 09,021.029a दुर्योधनो धनुश् छित्त्वा धृष्टद्युम्नस्य संयुगे 09,021.029b*0119_01 पञ्चभिर् निशितैस् तीक्ष्णैः शरैर् विव्याध मर्षयन् 09,021.029c अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः 09,021.030a धृष्टद्युम्नो ऽपि समरे प्रगृह्य परमायुधम् 09,021.030c राजानं योधयाम् आस पश्यतां सर्वधन्विनाम् 09,021.031a तयोर् युद्धं महच् चासीत् संग्रामे भरतर्षभ 09,021.031c प्रभिन्नयोर् यथा सक्तं मत्तयोर् वरहस्तिनोः 09,021.032a गौतमस् तु रणे क्रुद्धो द्रौपदेयान् महाबलान् 09,021.032c विव्याध बहुभिः शूरः शरैः संनतपर्वभिः 09,021.033a तस्य तैर् अभवद् युद्धम् इन्द्रियैर् इव देहिनः 09,021.033c घोररूपम् असंवार्यं निर्मर्यादम् अतीव च 09,021.034a ते च तं पीडयाम् आसुर् इन्द्रियाणीव बालिशम् 09,021.034c स च तान् प्रतिसंरब्धः प्रत्ययोधयद् आहवे 09,021.035a एवं चित्रम् अभूद् युद्धं तस्य तैः सह भारत 09,021.035c उत्थायोत्थाय हि यथा देहिनाम् इन्द्रियैर् विभो 09,021.036a नराश् चैव नरैः सार्धं दन्तिनो दन्तिभिस् तथा 09,021.036c हया हयैः समासक्ता रथिनो रथिभिस् तथा 09,021.036e संकुलं चाभवद् भूयो घोररूपं विशां पते 09,021.037a इदं चित्रम् इदं घोरम् इदं रौद्रम् इति प्रभो 09,021.037c युद्धान्य् आसन् महाराज घोराणि च बहूनि च 09,021.038a ते समासाद्य समरे परस्परम् अरिंदमाः 09,021.038c विव्यधुश् चैव जघ्नुश् च समासाद्य महाहवे 09,021.039a तेषां शस्त्रसमुद्भूतं रजस् तीव्रम् अदृश्यत 09,021.039c प्रवातेनोद्धतं राजन् धावद्भिश् चाश्वसादिभिः 09,021.040a रथनेमिसमुद्भूतं निःश्वासैश् चापि दन्तिनाम् 09,021.040c रजः संध्याभ्रकपिलं दिवाकरपथं ययौ 09,021.040d*0120_01 एकच्छायम् इवाकाशं समभूत् तत्र धन्विनाम् 09,021.041a रजसा तेन संपृक्ते भास्करे निष्प्रभीकृते 09,021.041c संछादिताभवद् भूमिस् ते च शूरा महारथाः 09,021.042a मुहूर्ताद् इव संवृत्तं नीरजस्कं समन्ततः 09,021.042c वीरशोणितसिक्तायां भूमौ भरतसत्तम 09,021.042e उपाशाम्यत् ततस् तीव्रं तद् रजो घोरदर्शनम् 09,021.043a ततो ऽपश्यं महाराज द्वंद्वयुद्धानि भारत 09,021.043c यथाप्राग्र्यं यथाज्येष्ठं मध्याह्ने वै सुदारुणे 09,021.043e वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वलाः प्रभाः 09,021.044a शब्दः सुतुमुलः संख्ये शराणां पतताम् अभूत् 09,021.044c महावेणुवनस्येव दह्यमानस्य सर्वतः 09,022.001 संजय उवाच 09,022.001a वर्तमाने तथा युद्धे घोररूपे भयानके 09,022.001c अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः 09,022.002a तांस् तु यत्नेन महता संनिवार्य महारथान् 09,022.002c पुत्रस् ते योधयाम् आस पाण्डवानाम् अनीकिनीम् 09,022.003a निवृत्ताः सहसा योधास् तव पुत्रप्रियैषिणः 09,022.003c संनिवृत्तेषु तेष्व् एवं युद्धम् आसीत् सुदारुणम् 09,022.004a तावकानां परेषां च देवासुररणोपमम् 09,022.004c परेषां तव सैन्ये च नासीत् कश् चित् पराङ्मुखः 09,022.005a अनुमानेन युध्यन्ते संज्ञाभिश् च परस्परम् 09,022.005c तेषां क्षयो महान् आसीद् युध्यताम् इतरेतरम् 09,022.006a ततो युधिष्ठिरो राजा क्रोधेन महता युतः 09,022.006c जिगीषमाणः संग्रामे धार्तराष्ट्रान् सराजकान् 09,022.007a त्रिभिः शारद्वतं विद्ध्वा रुक्मपुङ्खैः शिलाशितैः 09,022.007c चतुर्भिर् निजघानाश्वान् कल्याणान् कृतवर्मणः 09,022.008a अश्वत्थामा तु हार्दिक्यम् अपोवाह यशस्विनम् 09,022.008c अथ शारद्वतो ऽष्टाभिः प्रत्यविध्यद् युधिष्ठिरम् 09,022.009a ततो दुर्योधनो राजा रथान् सप्तशतान् रणे 09,022.009c प्रेषयद् यत्र राजासौ धर्मपुत्रो युधिष्ठिरः 09,022.010a ते रथा रथिभिर् युक्ता मनोमारुतरंहसः 09,022.010c अभ्यद्रवन्त संग्रामे कौन्तेयस्य रथं प्रति 09,022.011a ते समन्तान् महाराज परिवार्य युधिष्ठिरम् 09,022.011c अदृश्यं सायकैश् चक्रुर् मेघा इव दिवाकरम् 09,022.011d*0121_01 ते दृष्ट्वा धर्मराजानं कौरवैस् तं तथाकृतम् 09,022.012a नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः 09,022.012c रथैर् अग्र्यजवैर् युक्तैः किङ्किणीजालसंवृतैः 09,022.012e आजग्मुर् अभिरक्षन्तः कुन्तीपुत्रं युधिष्ठिरम् 09,022.013a ततः प्रववृते रौद्रः संग्रामः शोणितोदकः 09,022.013a*0122_01 **** **** देवासुररणोपमम् 09,022.013a*0122_02 तथान्यत् सुमहच् चैव 09,022.013c पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः 09,022.014a रथान् सप्तशतान् हत्वा कुरूणाम् आततायिनाम् 09,022.014c पाण्डवाः सह पाञ्चालैः पुनर् एवाभ्यवारयन् 09,022.015a तत्र युद्धं महच् चासीत् तव पुत्रस्य पाण्डवैः 09,022.015c न च नस् तादृशं दृष्टं नैव चापि परिश्रुतम् 09,022.016a वर्तमाने तथा युद्धे निर्मर्यादे समन्ततः 09,022.016c वध्यमानेषु योधेषु तावकेष्व् इतरेषु च 09,022.017a निनदत्सु च योधेषु शङ्खवर्यैश् च पूरितैः 09,022.017b*0123_01 ज्याघोषैर् योधमुख्यानां तलघोषैः समंततः 09,022.017c उत्कृष्टैः सिंहनादैश् च गर्जितेन च धन्विनाम् 09,022.018a अतिप्रवृद्धे युद्धे च छिद्यमानेषु मर्मसु 09,022.018c धावमानेषु योधेषु जयगृद्धिषु मारिष 09,022.019a संहारे सर्वतो जाते पृथिव्यां शोकसंभवे 09,022.019c बह्वीनाम् उत्तमस्त्रीणां सीमन्तोद्धरणे तथा 09,022.020a निर्मर्यादे तथा युद्धे वर्तमाने सुदारुणे 09,022.020c प्रादुरासन् विनाशाय तदोत्पाताः सुदारुणाः 09,022.020e चचाल शब्दं कुर्वाणा सपर्वतवना मही 09,022.021a सदण्डाः सोल्मुका राजञ् शीर्यमाणाः समन्ततः 09,022.021c उल्काः पेतुर् दिवो भूमाव् आहत्य रविमण्डलम् 09,022.022a विष्वग्वाताः प्रादुरासन् नीचैः शर्करवर्षिणः 09,022.022c अश्रूणि मुमुचुर् नागा वेपथुश् चास्पृशद् भृशम् 09,022.023a एतान् घोरान् अनादृत्य समुत्पातान् सुदारुणान् 09,022.023c पुनर् युद्धाय संमन्त्र्य क्षत्रियास् तस्थुर् अव्यथाः 09,022.023e रमणीये कुरुक्षेत्रे पुण्ये स्वर्गं यियासवः 09,022.024a ततो गान्धारराजस्य पुत्रः शकुनिर् अब्रवीत् 09,022.024b*0124_01 शकुनिः परमया शक्त्या पाण्डवं बलम् आद्रवत् 09,022.024c युध्यध्वम् अग्रतो यावत् पृष्ठतो हन्मि पाण्डवान् 09,022.024d*0125_01 ते यावत् पृष्ठतो हन्ति पाण्डवान् रणदुर्मदान् 09,022.025a ततो नः संप्रयातानां मद्रयोधास् तरस्विनः 09,022.025c हृष्टाः किलकिलाशब्दम् अकुर्वन्तापरे तथा 09,022.026a अस्मांस् तु पुनर् आसाद्य लब्धलक्षा दुरासदाः 09,022.026c शरासनानि धुन्वन्तः शरवर्षैर् अवाकिरन् 09,022.027a ततो हतं परैस् तत्र मद्रराजबलं तदा 09,022.027c दुर्योधनबलं दृष्ट्वा पुनर् आसीत् पराङ्मुखम् 09,022.028a गान्धारराजस् तु पुनर् वाक्यम् आह ततो बली 09,022.028c निवर्तध्वम् अधर्मज्ञा युध्यध्वं किं सृतेन वः 09,022.028d*0126_01 सुरनारीरतिसुखं विमर्दम् एवम् अन्यथा 09,022.028d*0126_02 उत्पाटितं द्वारम् एतच् छ्रीमत् त्रिदशसद्मनः 09,022.028d*0126_03 एवम् उक्त्वा जगामाशु शकुनिस् तां पुनः पुनः 09,022.028d*0126_04 लक्षध्वजं वसिष्ठं च मनोनिलजवं महत् 09,022.029a अनीकं दशसाहस्रम् अश्वानां भरतर्षभ 09,022.029c आसीद् गान्धारराजस्य विमलप्रासयोधिनाम् 09,022.030a बलेन तेन विक्रम्य वर्तमाने जनक्षये 09,022.030c पृष्ठतः पाण्डवानीकम् अभ्यघ्नन् निशितैः शरैः 09,022.031a तद् अभ्रम् इव वातेन क्षिप्यमाणं समन्ततः 09,022.031c अभज्यत महाराज पाण्डूनां सुमहद् बलम् 09,022.032a ततो युधिष्ठिरः प्रेक्ष्य भग्नं स्वबलम् अन्तिकात् 09,022.032c अभ्यचोदयद् अव्यग्रः सहदेवं महाबलम् 09,022.033a असौ सुबलपुत्रो नो जघनं पीड्य दंशितः 09,022.033c सेनां निसूदयन्त्य् एष पश्य पाण्डव दुर्मतिम् 09,022.034a गच्छ त्वं द्रौपदेयाश् च शकुनिं सौबलं जहि 09,022.034c रथानीकम् अहं रक्ष्ये पाञ्चालसहितो ऽनघ 09,022.035a गच्छन्तु कुञ्जराः सर्वे वाजिनश् च सह त्वया 09,022.035c पादाताश् च त्रिसाहस्राः शकुनिं सौबलं जहि 09,022.035d*0127_01 किरन्तो यत्र चैवास्मान् परिशिष्टो महामते 09,022.035d*0127_02 ममानुध्यानमहिमा भविष्यति न संशयः 09,022.035d*0127_03 न च शासनकर्तान्यस् त्वत्तस् तिष्ठति कश् चन 09,022.035d*0127_04 यद् आज्ञापयसीत्य् एवम् अवदत् प्रीतिमानसः 09,022.036a ततो गजाः सप्तशताश् चापपाणिभिर् आस्थिताः 09,022.036c पञ्च चाश्वसहस्राणि सहदेवश् च वीर्यवान् 09,022.037a पादाताश् च त्रिसाहस्रा द्रौपदेयाश् च सर्वशः 09,022.037c रणे ह्य् अभ्यद्रवंस् ते तु शकुनिं युद्धदुर्मदम् 09,022.038a ततस् तु सौबलो राजन्न् अभ्यतिक्रम्य पाण्डवान् 09,022.038c जघान पृष्ठतः सेनां जयगृध्रः प्रतापवान् 09,022.039a अश्वारोहास् तु संरब्धाः पाण्डवानां तरस्विनाम् 09,022.039c प्राविशन् सौबलानीकम् अभ्यतिक्रम्य तान् रथान् 09,022.040a ते तत्र सादिनः शूराः सौबलस्य महद् बलम् 09,022.040c गजमध्ये ऽवतिष्ठन्तः शरवर्षैर् अवाकिरन् 09,022.041a तद् उद्यतगदाप्रासम् अकापुरुषसेवितम् 09,022.041c प्रावर्तत महद् युद्धं राजन् दुर्मन्त्रिते तव 09,022.042a उपारमन्त ज्याशब्दाः प्रेक्षका रथिनो ऽभवन् 09,022.042c न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत 09,022.043a शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ 09,022.043c ज्योतिषाम् इव संपातम् अपश्यन् कुरुपाण्डवाः 09,022.044a ऋष्टिभिर् विमलाभिश् च तत्र तत्र विशां पते 09,022.044c संपतन्तीभिर् आकाशम् आवृतं बह्व् अशोभत 09,022.045a प्रासानां पततां राजन् रूपम् आसीत् समन्ततः 09,022.045c शलभानाम् इवाकाशे तदा भरतसत्तम 09,022.046a रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर् नियन्तृभिः 09,022.046c हयाः परिपतन्ति स्म शतशो ऽथ सहस्रशः 09,022.047a अन्योन्यपरिपिष्टाश् च समासाद्य परस्परम् 09,022.047c अविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः 09,022.048a ततो ऽभवत् तमो घोरं सैन्येन रजसा वृते 09,022.048c तान् अपाक्रमतो ऽद्राक्षं तस्माद् देशाद् अरिंदमान् 09,022.048e अश्वान् राजन् मनुष्यांश् च रजसा संवृते सति 09,022.049a भूमौ निपतिताश् चान्ये वमन्तो रुधिरं बहु 09,022.049c केशाकेशिसमालग्ना न शेकुश् चेष्टितुं जनाः 09,022.050a अन्योन्यम् अश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः 09,022.050c मल्ला इव समासाद्य निजघ्नुर् इतरेतरम् 09,022.050e अश्वैश् च व्यपकृष्यन्त बहवो ऽत्र गतासवः 09,022.051a भूमौ निपतिताश् चान्ये बहवो विजयैषिणः 09,022.051c तत्र तत्र व्यदृश्यन्त पुरुषाः शूरमानिनः 09,022.052a रक्तोक्षितैश् छिन्नभुजैर् अपकृष्टशिरोरुहैः 09,022.052c व्यदृश्यत मही कीर्णा शतशो ऽथ सहस्रशः 09,022.053a दूरं न शक्यं तत्रासीद् गन्तुम् अश्वेन केन चित् 09,022.053c साश्वारोहैर् हतैर् अश्वैर् आवृते वसुधातले 09,022.054a रुधिरोक्षितसंनाहैर् आत्तशस्त्रैर् उदायुधैः 09,022.054c नानाप्रहरणैर् घोरैः परस्परवधैषिभिः 09,022.054e सुसंनिकृष्टैः संग्रामे हतभूयिष्ठसैनिकैः 09,022.055a स मुहूर्तं ततो युद्ध्वा सौबलो ऽथ विशां पते 09,022.055c षट्सहस्रैर् हयैः शिष्टैर् अपायाच् छकुनिस् ततः 09,022.056a तथैव पाण्डवानीकं रुधिरेण समुक्षितम् 09,022.056c षट्सहस्रैर् हयैः शिष्टैर् अपायाच् छ्रान्तवाहनम् 09,022.057a अश्वारोहास् तु पाण्डूनाम् अब्रुवन् रुधिरोक्षिताः 09,022.057b*0128_01 शकुनिं मारयामो ऽद्य सहपुत्रं सबान्धवम् 09,022.057b*0128_02 ततो दुर्योधनं पापं पाण्डवानां प्रसादतः 09,022.057c सुसंनिकृष्टाः संग्रामे भूयिष्ठं त्यक्तजीविताः 09,022.058a नेह शक्यं रथैर् योद्धुं कुत एव महागजैः 09,022.058c रथान् एव रथा यान्तु कुञ्जराः कुञ्जरान् अपि 09,022.058d*0129_01 वयं पश्चाद् गमिष्यामः सहितास् त्यक्तजीविताः 09,022.058d*0129_02 भृशं पलायने तस्माद् उपाधिं समुपाश्रिताः 09,022.059a प्रतियातो हि शकुनिः स्वम् अनीकम् अवस्थितः 09,022.059c न पुनः सौबलो राजा युद्धम् अभ्यागमिष्यति 09,022.060a ततस् तु द्रौपदेयाश् च ते च मत्ता महाद्विपाः 09,022.060c प्रययुर् यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः 09,022.061a सहदेवो ऽपि कौरव्य रजोमेघे समुत्थिते 09,022.061c एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः 09,022.062a ततस् तेषु प्रयातेषु शकुनिः सौबलः पुनः 09,022.062c पार्श्वतो ऽभ्यहनत् क्रुद्धो धृष्टद्युम्नस्य वाहिनीम् 09,022.063a तत् पुनस् तुमुलं युद्धं प्राणांस् त्यक्त्वाभ्यवर्तत 09,022.063c तावकानां परेषां च परस्परवधैषिणाम् 09,022.064a ते ह्य् अन्योन्यम् अवेक्षन्त तस्मिन् वीरसमागमे 09,022.064c योधाः पर्यपतन् राजञ् शतशो ऽथ सहस्रशः 09,022.065a असिभिश् छिद्यमानानां शिरसां लोकसंक्षये 09,022.065c प्रादुरासीन् महाशब्दस् तालानां पतताम् इव 09,022.066a विमुक्तानां शरीराणां भिन्नानां पततां भुवि 09,022.066c सायुधानां च बाहूनाम् उरूणां च विशां पते 09,022.066e आसीत् कटकटाशब्दः सुमहान् रोमहर्षणः 09,022.067a निघ्नन्तो निशितैः शस्त्रैर् भ्रातॄन् पुत्रान् सखीन् अपि 09,022.067c योधाः परिपतन्ति स्म यथामिषकृते खगाः 09,022.068a अन्योन्यं प्रतिसंरब्धाः समासाद्य परस्परम् 09,022.068c अहं पूर्वम् अहं पूर्वम् इति न्यघ्नन् सहस्रशः 09,022.069a संघातैर् आसनभ्रष्टैर् अश्वारोहैर् गतासुभिः 09,022.069c हयाः परिपतन्ति स्म शतशो ऽथ सहस्रशः 09,022.070a स्फुरतां प्रतिपिष्टानाम् अश्वानां शीघ्रसारिणाम् 09,022.070c स्तनतां च मनुष्याणां संनद्धानां विशां पते 09,022.071a शक्त्यृष्टिप्रासशब्दश् च तुमुलः समजायत 09,022.071c भिन्दतां परमर्माणि राजन् दुर्मन्त्रिते तव 09,022.071d*0130_01 एवं हि योधाः संरब्धाः परस्परसमाहताः 09,022.072a श्रमाभिभूताः संरब्धाः श्रान्तवाहाः पिपासिताः 09,022.072c विक्षताश् च शितैः शस्त्रैर् अभ्यवर्तन्त तावकाः 09,022.073a मत्ता रुधिरगन्धेन बहवो ऽत्र विचेतसः 09,022.073c जघ्नुः परान् स्वकांश् चैव प्राप्तान् प्राप्तान् अनन्तरान् 09,022.074a बहवश् च गतप्राणाः क्षत्रिया जयगृद्धिनः 09,022.074c भूमाव् अभ्यपतन् राजञ् शरवृष्टिभिर् आवृताः 09,022.075a वृकगृध्रशृगालानां तुमुले मोदने ऽहनि 09,022.075c आसीद् बलक्षयो घोरस् तव पुत्रस्य पश्यतः 09,022.076a नराश्वकायसंछन्ना भूमिर् आसीद् विशां पते 09,022.076c रुधिरोदकचित्रा च भीरूणां भयवर्धिनी 09,022.077a असिभिः पट्टिशैः शूलैस् तक्षमाणाः पुनः पुनः 09,022.077c तावकाः पाण्डवाश् चैव नाभ्यवर्तन्त भारत 09,022.078a प्रहरन्तो यथाशक्ति यावत् प्राणस्य धारणम् 09,022.078c योधाः परिपतन्ति स्म वमन्तो रुधिरं व्रणैः 09,022.079a शिरो गृहीत्वा केशेषु कबन्धः समदृश्यत 09,022.079c उद्यम्य निशितं खड्गं रुधिरेण समुक्षितम् 09,022.080a अथोत्थितेषु बहुषु कबन्धेषु जनाधिप 09,022.080c तथा रुधिरगन्धेन योधाः कश्मलम् आविशन् 09,022.081a मन्दीभूते ततः शब्दे पाण्डवानां महद् बलम् 09,022.081c अल्पावशिष्टैस् तुरगैर् अभ्यवर्तत सौबलः 09,022.082a ततो ऽभ्यधावंस् त्वरिताः पाण्डवा जयगृद्धिनः 09,022.082c पदातयश् च नागाश् च सादिनश् चोद्यतायुधाः 09,022.083a कोष्टकीकृत्य चाप्य् एनं परिक्षिप्य च सर्वशः 09,022.083c शस्त्रैर् नानाविधैर् जघ्नुर् युद्धपारं तितीर्षवः 09,022.083d*0131_01 द्राव्यमाणं बलं दृष्ट्वा तव पुत्रस्य पश्यतः 09,022.084a त्वदीयास् तांस् तु संप्रेक्ष्य सर्वतः समभिद्रुतान् 09,022.084c साश्वपत्तिद्विपरथाः पाण्डवान् अभिदुद्रुवुः 09,022.085a के चित् पदातयः पद्भिर् मुष्टिभिश् च परस्परम् 09,022.085c निजघ्नुः समरे शूराः क्षीणशस्त्रास् ततो ऽपतन् 09,022.086a रथेभ्यो रथिनः पेतुर् द्विपेभ्यो हस्तिसादिनः 09,022.086c विमानेभ्य इव भ्रष्टाः सिद्धाः पुण्यक्षयाद् यथा 09,022.087a एवम् अन्योन्यम् आयस्ता योधा जघ्नुर् महामृधे 09,022.087c पितॄन् भ्रातॄन् वयस्यांश् च पुत्रान् अपि तथापरे 09,022.088a एवम् आसीद् अमर्यादं युद्धं भरतसत्तम 09,022.088c प्रासासिबाणकलिले वर्तमाने सुदारुणे 09,023.001 संजय उवाच 09,023.001a तस्मिञ् शब्दे मृदौ जाते पाण्डवैर् निहते बले 09,023.001c अश्वैः सप्तशतैः शिष्टैर् उपावर्तत सौबलः 09,023.002a स यात्वा वाहिनीं तूर्णम् अब्रवीत् त्वरयन् युधि 09,023.002c युध्यध्वम् इति संहृष्टाः पुनः पुनर् अरिंदमः 09,023.002e अपृच्छत् क्षत्रियांस् तत्र क्व नु राजा महारथः 09,023.003a शकुनेस् तु वचः श्रुत्वा त ऊचुर् भरतर्षभ 09,023.003c असौ तिष्ठति कौरव्यो रणमध्ये महारथः 09,023.004a यत्रैतत् सुमहच् छत्रं पूर्णचन्द्रसमप्रभम् 09,023.004c यत्रैते सतलत्राणा रथास् तिष्ठन्ति दंशिताः 09,023.005a यत्रैष शब्दस् तुमुलः पर्जन्यनिनदोपमः 09,023.005c तत्र गच्छ द्रुतं राजंस् ततो द्रक्ष्यसि कौरवम् 09,023.006a एवम् उक्तस् तु तैः शूरैः शकुनिः सौबलस् तदा 09,023.006c प्रययौ तत्र यत्रासौ पुत्रस् तव नराधिप 09,023.006e सर्वतः संवृतो वीरैः समरेष्व् अनिवर्तिभिः 09,023.007a ततो दुर्योधनं दृष्ट्वा रथानीके व्यवस्थितम् 09,023.007c सरथांस् तावकान् सर्वान् हर्षयञ् शकुनिस् ततः 09,023.008a दुर्योधनम् इदं वाक्यं हृष्टरूपो विशां पते 09,023.008c कृतकार्यम् इवात्मानं मन्यमानो ऽब्रवीन् नृपम् 09,023.009a जहि राजन् रथानीकम् अश्वाः सर्वे जिता मया 09,023.009c नात्यक्त्वा जीवितं संख्ये शक्यो जेतुं युधिष्ठिरः 09,023.010a हते तस्मिन् रथानीके पाण्डवेनाभिपालिते 09,023.010c गजान् एतान् हनिष्यामः पदातींश् चेतरांस् तथा 09,023.011a श्रुत्वा तु वचनं तस्य तावका जयगृद्धिनः 09,023.011c जवेनाभ्यपतन् हृष्टाः पाण्डवानाम् अनीकिनीम् 09,023.012a सर्वे विवृततूणीराः प्रगृहीतशरासनाः 09,023.012c शरासनानि धुन्वानाः सिंहनादं प्रचक्रिरे 09,023.013a ततो ज्यातलनिर्घोषः पुनर् आसीद् विशां पते 09,023.013c प्रादुरासीच् छराणां च सुमुक्तानां सुदारुणः 09,023.014a तान् समीपगतान् दृष्ट्वा जवेनोद्यतकार्मुकान् 09,023.014c उवाच देवकीपुत्रं कुन्तीपुत्रो धनंजयः 09,023.015a चोदयाश्वान् असंभ्रान्तः प्रविशैतद् बलार्णवम् 09,023.015c अन्तम् अद्य गमिष्यामि शत्रूणां निशितैः शरैः 09,023.016a अष्टादश दिनान्य् अद्य युद्धस्यास्य जनार्दन 09,023.016c वर्तमानस्य महतः समासाद्य परस्परम् 09,023.017a अनन्तकल्पा ध्वजिनी भूत्वा ह्य् एषां महात्मनाम् 09,023.017c क्षयम् अद्य गता युद्धे पश्य दैवं यथाविधम् 09,023.018a समुद्रकल्पं तु बलं धार्तराष्ट्रस्य माधव 09,023.018c अस्मान् आसाद्य संजातं गोष्पदोपमम् अच्युत 09,023.019a हते भीष्मे च संदध्याच् छिवं स्याद् इह माधव 09,023.019c न च तत् कृतवान् मूढो धार्तराष्ट्रः सुबालिशः 09,023.020a उक्तं भीष्मेण यद् वाक्यं हितं पथ्यं च माधव 09,023.020c तच् चापि नासौ कृतवान् वीतबुद्धिः सुयोधनः 09,023.021a तस्मिंस् तु पतिते भीष्मे प्रच्युते पृथिवीतले 09,023.021c न जाने कारणं किं नु येन युद्धम् अवर्तत 09,023.021d*0132_01 हते द्रोणे च कर्णे च भूरिश्रवसि संगरे 09,023.021d*0132_02 दुःशासने च शाल्वे च शल्ये च सपरिच्छदे 09,023.021d*0132_03 भगदत्ते च वीरेन्द्रे नैवाशाम्यत हा रणः 09,023.021d*0132_04 येन भीष्मस् तथा द्रोणः कृपो विदुर एव च 09,023.021d*0132_05 पिता माता शमस्यार्थे प्रत्याख्यातास् तु पापिना 09,023.022a मूढांस् तु सर्वथा मन्ये धार्तराष्ट्रान् सुबालिशान् 09,023.022c पतिते शंतनोः पुत्रे ये ऽकार्षुः संयुगं पुनः 09,023.023a अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे 09,023.023c राधेये च विकर्णे च नैवाशाम्यत वैशसम् 09,023.023d*0133_01 राधेये सूतपुत्रे च नैव शाम्यति वैशसम् 09,023.024a अल्पावशिष्टे सैन्ये ऽस्मिन् सूतपुत्रे च पातिते 09,023.024c सपुत्रे वै नरव्याघ्रे नैवाशाम्यत वैशसम् 09,023.025a श्रुतायुषि हते शूरे जलसंधे च पौरवे 09,023.025c श्रुतायुधे च नृपतौ नैवाशाम्यत वैशसम् 09,023.026a भूरिश्रवसि शल्ये च शाल्वे चैव जनार्दन 09,023.026c आवन्त्येषु च वीरेषु नैवाशाम्यत वैशसम् 09,023.027a जयद्रथे च निहते राक्षसे चाप्य् अलायुधे 09,023.027c बाह्लिके सोमदत्ते च नैवाशाम्यत वैशसम् 09,023.028a भगदत्ते हते शूरे काम्बोजे च सुदक्षिणे 09,023.028b*0134_01 नानादेशसमुत्थे च हते सैन्ये पृथग्विधे 09,023.028c दुःशासने च निहते नैवाशाम्यत वैशसम् 09,023.029a दृष्ट्वा च निहत्ठशूरान् पृथङ् माण्डलिकान् नृपान् 09,023.029c बलिनश् च रणे कृष्ण नैवाशाम्यत वैशसम् 09,023.030a अक्षौहिणीपतीन् दृष्ट्वा भीमसेनेन पातितान् 09,023.030c मोहाद् वा यदि वा लोभान् नैवाशाम्यत वैशसम् 09,023.030d*0135_01 हतप्रवीरां विध्वस्तां दृष्ट्वा चेमां चमूं रणे 09,023.030d*0135_02 अलम्बुसे च निहते नैव शाम्यति वैशसम् 09,023.030d*0135_03 भ्रातॄन् विनिहतान् दृष्ट्वा वयस्यान् मातुलान् अपि 09,023.030d*0135_04 पुत्रान् विनिहतान् संख्ये नैव शाम्यति वैशसम् 09,023.031a को नु राजकुले जातः कौरवेयो विशेषतः 09,023.031c निरर्थकं महद् वैरं कुर्याद् अन्यः सुयोधनात् 09,023.031d*0136_01 नृपप्रवीरान् विध्वस्तान् दृष्ट्वा चेमां महाचमूम् 09,023.032a गुणतो ऽभ्यधिकं ज्ञात्वा बलतः शौर्यतो ऽपि वा 09,023.032c अमूढः को नु युध्येत जानन् प्राज्ञो हिताहितम् 09,023.033a यन् न तस्य मनो ह्य् आसीत् त्वयोक्तस्य हितं वचः 09,023.033c प्रशमे पाण्डवैः सार्धं सो ऽन्यस्य शृणुयात् कथम् 09,023.034a येन शांतनवो भीष्मो द्रोणो विदुर एव च 09,023.034c प्रत्याख्याताः शमस्यार्थे किं नु तस्याद्य भेषजम् 09,023.035a मौर्ख्याद् येन पिता वृद्धः प्रत्याख्यातो जनार्दन 09,023.035c तथा माता हितं वाक्यं भाषमाणा हितैषिणी 09,023.035e प्रत्याख्याता ह्य् असत्कृत्य स कस्मै रोचयेद् वचः 09,023.036a कुलान्तकरणो व्यक्तं जात एष जनार्दन 09,023.036c तथास्य दृश्यते चेष्टा नीतिश् चैव विशां पते 09,023.036e नैष दास्यति नो राज्यम् इति मे मतिर् अच्युत 09,023.037a उक्तो ऽहं बहुशस् तात विदुरेण महात्मना 09,023.037c न जीवन् दास्यते भागं धार्तराष्ट्रः कथं चन 09,023.038a यावत् प्राणा धमिष्यन्ति धार्तराष्ट्रस्य मानद 09,023.038c तावद् युष्मास्व् अपापेषु प्रचरिष्यति पातकम् 09,023.039a न स युक्तो ऽन्यथा जेतुम् ऋते युद्धेन माधव 09,023.039c इत्य् अब्रवीत् सदा मां हि विदुरः सत्यदर्शनः 09,023.040a तत् सर्वम् अद्य जानामि व्यवसायं दुरात्मनः 09,023.040c यद् उक्तं वचनं तेन विदुरेण महात्मना 09,023.041a यो हि श्रुत्वा वचः पथ्यं जामदग्न्याद् यथातथम् 09,023.041c अवामन्यत दुर्बुद्धिर् ध्रुवं नाशमुखे स्थितः 09,023.042a उक्तं हि बहुभिः सिद्धैर् जातमात्रे सुयोधने 09,023.042c एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति 09,023.043a तद् इदं वचनं तेषां निरुक्तं वै जनार्दन 09,023.043c क्षयं याता हि राजानो दुर्योधनकृते भृशम् 09,023.044a सो ऽद्य सर्वान् रणे योधान् निहनिष्यामि माधव 09,023.044c क्षत्रियेषु हतेष्व् आशु शून्ये च शिबिरे कृते 09,023.045a वधाय चात्मनो ऽस्माभिः संयुगं रोचयिष्यति 09,023.045c तद् अन्तं हि भवेद् वैरम् अनुमानेन माधव 09,023.046a एवं पश्यामि वार्ष्णेय चिन्तयन् प्रज्ञया स्वया 09,023.046c विदुरस्य च वाक्येन चेष्टया च दुरात्मनः 09,023.047a संयाहि भारतीं वीर यावद् धन्मि शितैः शरैः 09,023.047c दुर्योधनं दुरात्मानं वाहिनीं चास्य संयुगे 09,023.048a क्षेमम् अद्य करिष्यामि धर्मराजस्य माधव 09,023.048c हत्वैतद् दुर्बलं सैन्यं धार्तराष्ट्रस्य पश्यतः 09,023.049 संजय उवाच 09,023.049a अभीशुहस्तो दाशार्हस् तथोक्तः सव्यसाचिना 09,023.049c तद् बलौघम् अमित्राणाम् अभीतः प्राविशद् रणे 09,023.050a शरासनवरं घोरं शक्तिकण्टकसंवृतम् 09,023.050c गदापरिघपन्थानं रथनागमहाद्रुमम् 09,023.051a हयपत्तिलताकीर्णं गाहमानो महायशाः 09,023.051c व्यचरत् तत्र गोविन्दो रथेनातिपताकिना 09,023.052a ते हयाः पाण्डुरा राजन् वहन्तो ऽर्जुनम् आहवे 09,023.052c दिक्षु सर्वास्व् अदृश्यन्त दाशार्हेण प्रचोदिताः 09,023.053a ततः प्रायाद् रथेनाजौ सव्यसाची परंतपः 09,023.053c किरञ् शरशतांस् तीक्ष्णान् वारिधारा इवाम्बुदः 09,023.054a प्रादुरासीन् मःठशब्दः शराणां नतपर्वणाम् 09,023.054c इषुभिश् छाद्यमानानां समरे सव्यसाचिना 09,023.055a असज्जन्तस् तनुत्रेषु शरौघाः प्रापतन् भुवि 09,023.055c इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः 09,023.056a नरान् नागान् समाहत्य हयांश् चापि विशां पते 09,023.056c अपतन्त रणे बाणाः पतंगा इव घोषिणः 09,023.057a आसीत् सर्वम् अवच्छन्नं गाण्डीवप्रेषितैः शरैः 09,023.057c न प्राज्ञायन्त समरे दिशो वा प्रदिशो ऽपि वा 09,023.058a सर्वम् आसीज् जगत् पूर्णं पार्थनामाङ्कितैः शरैः 09,023.058c रुक्मपुङ्खैस् तैलधौतैः कर्मारपरिमार्जितैः 09,023.059a ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः 09,023.059c समासीदन्त कौरव्या वध्यमानाः शितैः शरैः 09,023.060a शरचापधरः पार्थः प्रज्वलन्न् इव भारत 09,023.060c ददाह समरे योधान् कक्षम् अग्निर् इव ज्वलन् 09,023.061a यथा वनान्ते वनपैर् विसृष्टः; कक्षं दहेत् कृष्णगतिः सघोषः 09,023.061c भूरिद्रुमं शुष्कलतावितानं; भृशं समृद्धो ज्वलनः प्रतापी 09,023.062a एवं स नाराचगणप्रतापी; शरार्चिर् उच्चावचतिग्मतेजाः 09,023.062c ददाह सर्वां तव पुत्रसेनाम्; अमृष्यमाणस् तरसा तरस्वी 09,023.063a तस्येषवः प्राणहराः सुमुक्ता; नासज्जन् वै वर्मसु रुक्मपुङ्खाः 09,023.063c न च द्वितीयं प्रमुमोच बाणं; नरे हये वा परमद्विपे वा 09,023.064a अनेकरूपाकृतिभिर् हि बाणैर्; महारथानीकम् अनुप्रविश्य 09,023.064c स एव एकस् तव पुत्रसेनां; जघान दैत्यान् इव वज्रपाणिः 09,023.064c*0137_01 धनंजयः संयति सायकैर् वा 09,024.001 संजय उवाच 09,024.001a अस्यतां यतमानानां शूराणाम् अनिवर्तिनाम् 09,024.001c संकल्पम् अकरोन् मोघं गाण्डीवेन धनंजयः 09,024.002a इन्द्राशनिसमस्पर्शान् अविषह्यान् महौजसः 09,024.002c विसृजन् दृश्यते बाणान् धारा मुञ्चन्न् इवाम्बुदः 09,024.003a तत् सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना 09,024.003c संप्रदुद्राव संग्रामात् तव पुत्रस्य पश्यतः 09,024.003d*0138_01 पितॄन् भ्रातॄन् परित्यज्य वयस्यान् अपि चापरे 09,024.004a हतधुर्या रथाः के चिद् धतसूतास् तथापरे 09,024.004c भग्नाक्षयुगचक्रेषाः के चिद् आसन् विशां पते 09,024.005a अन्येषां सायकाः क्षीणास् तथान्ये शरपीडिताः 09,024.005c अक्षता युगपत् के चित् प्राद्रवन् भयपीडिताः 09,024.006a के चित् पुत्रान् उपादाय हतभूयिष्ठवाहनाः 09,024.006c विचुक्रुशुः पितॄन् अन्ये सहायान् अपरे पुनः 09,024.007a बान्धवांश् च नरव्याघ्र भ्रातॄन् संबन्धिनस् तथा 09,024.007c दुद्रुवुः के चिद् उत्सृज्य तत्र तत्र विशां पते 09,024.008a बहवो ऽत्र भृशं विद्धा मुह्यमाना महारथाः 09,024.008c निष्टनन्तः स्म दृश्यन्ते पार्थबाणहता नराः 09,024.009a तान् अन्ये रथम् आरोप्य समाश्वास्य मुहूर्तकम् 09,024.009c विश्रान्ताश् च वितृष्णाश् च पुनर् युद्धाय जग्मिरे 09,024.010a तान् अपास्य गताः के चित् पुनर् एव युयुत्सवः 09,024.010c कुर्वन्तस् तव पुत्रस्य शासनं युद्धदुर्मदाः 09,024.011a पानीयम् अपरे पीत्वा पर्याश्वास्य च वाहनम् 09,024.011c वर्माणि च समारोप्य के चिद् भरतसत्तम 09,024.012a समाश्वास्यापरे भ्रातॄन् निक्षिप्य शिबिरे ऽपि च 09,024.012c पुत्रान् अन्ये पितॄन् अन्ये पुनर् युद्धम् अरोचयन् 09,024.013a सज्जयित्वा रथान् के चिद् यथामुख्यं विशां पते 09,024.013c आप्लुत्य पाण्डवानीकं पुनर् युद्धम् अरोचयन् 09,024.014a ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे 09,024.014c त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः 09,024.015a आगम्य सहसा के चिद् रथैः स्वर्णविभूषितैः 09,024.015c पाण्डवानाम् अनीकेषु धृष्टद्युम्नम् अयोधयन् 09,024.016a धृष्टद्युम्नो ऽपि पाञ्चाल्यः शिखण्डी च महारथः 09,024.016c नाकुलिश् च शतानीको रथानीकम् अयोधयन् 09,024.017a पाञ्चाल्यस् तु ततः क्रुद्धः सैन्येन महता वृतः 09,024.017c अभ्यद्रवत् सुसंरब्धस् तावकान् हन्तुम् उद्यतः 09,024.017d*0139_01 अभ्ययुस् तावकान् युद्धे शतशो ऽथ सहस्रशः 09,024.018a ततस् त्व् आपततस् तस्य तव पुत्रो जनाधिप 09,024.018c बाणसंघान् अनेकान् वै प्रेषयाम् आस भारत 09,024.018d*0140_01 एकैकं दशभिर् बाणैर् अविध्यद् भरतर्षभः 09,024.019a धृष्टद्युम्नस् ततो राजंस् तव पुत्रेण धन्विना 09,024.019c नाराचैर् बहुभिः क्षिप्रं बाह्वोर् उरसि चार्पितः 09,024.019c*0141_01 नाराचैर् अर्धनाराचैर् बहुभिः क्षिप्रकारिभिः 09,024.019d*0142_01 वत्सदन्तैश् च बाणैश् च कर्मारपरिमार्जितैः 09,024.019d*0142_02 अश्वांश् च चतुरो हत्वा 09,024.020a सो ऽतिविद्धो महेष्वासस् तोत्त्रार्दित इव द्विपः 09,024.020c तस्याश्वांश् चतुरो बाणैः प्रेषयाम् आस मृत्यवे 09,024.020e सारथेश् चास्य भल्लेन शिरः कायाद् अपाहरत् 09,024.021a ततो दुर्योधनो राजा पृष्ठम् आरुह्य वाजिनः 09,024.021c अपाक्रामद् धतरथो नातिदूरम् अरिंदमः 09,024.022a दृष्ट्वा तु हतविक्रान्तं स्वम् अनीकं महाबलः 09,024.022c तव पुत्रो महाराज प्रययौ यत्र सौबलः 09,024.023a ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः 09,024.023c पाण्डवान् रथिनः पञ्च समन्तात् पर्यवारयन् 09,024.024a ते वृताः समरे पञ्च गजानीकेन भारत 09,024.024c अशोभन्त नरव्याघ्रा ग्रहा व्याप्ता घनैर् इव 09,024.025a ततो ऽर्जुनो महाराज लब्धलक्षो महाभुजः 09,024.025c विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः 09,024.026a तैः समन्तात् परिवृतः कुञ्जरैः पर्वतोपमैः 09,024.026c नाराचैर् विमलैस् तीक्ष्णैर् गजानीकम् अपोथयत् 09,024.027a तत्रैकबाणनिहतान् अपश्याम महागजान् 09,024.027c पतितान् पात्यमानांश् च विभिन्नान् सव्यसाचिना 09,024.028a भीमसेनस् तु तान् दृष्ट्वा नागान् मत्तगजोपमः 09,024.028c करेण गृह्य महतीं गदाम् अभ्यपतद् बली 09,024.028e अवप्लुत्य रथात् तूर्णं दण्डपाणिर् इवान्तकः 09,024.029a तम् उद्यतगदं दृष्ट्वा पाण्डवानां महारथम् 09,024.029c वित्रेसुस् तावकाः सैन्याः शकृन्मूत्रं प्रसुस्रुवुः 09,024.029e आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे 09,024.030a गदया भीमसेनेन भिन्नकुम्भान् रजस्वलान् 09,024.030b*0143_01 पात्यमानान् प्रपश्याम लीनकुम्भान् क्षरद्व्रणान् 09,024.030c धावमानान् अपश्याम कुञ्जरान् पर्वतोपमान् 09,024.031a प्रधाव्य कुञ्जरास् ते तु भीमसेनगदाहताः 09,024.031c पेतुर् आर्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः 09,024.032a तान् भिन्नकुम्भान् सुबहून् द्रवमाणान् इतस् ततः 09,024.032c पतमानांश् च संप्रेक्ष्य वित्रेसुस् तव सैनिकाः 09,024.033a युधिष्ठिरो ऽपि संक्रुद्धो माद्रीपुत्रौ च पाण्डवौ 09,024.033c गृध्रपक्षैः शितैर् बाणैर् जघ्नुर् वै गजयोधिनः 09,024.034a धृष्टद्युम्नस् तु समरे पराजित्य नराधिपम् 09,024.034c अपक्रान्ते तव सुते हयपृष्ठं समाश्रिते 09,024.035a दृष्ट्वा च पाण्डवान् सर्वान् कुञ्जरैः परिवारितान् 09,024.035c धृष्टद्युम्नो महाराज सह सर्वैः प्रभद्रकैः 09,024.035e पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान् ययौ 09,024.036a अदृष्ट्वा तु रथानीके दुर्योधनम् अरिंदमम् 09,024.036c अश्वत्थामा कृपश् चैव कृतवर्मा च सात्वतः 09,024.036e अपृच्छन् क्षत्रियांस् तत्र क्व नु दुर्योधनो गतः 09,024.037a अपश्यमाना राजानं वर्तमाने जनक्षये 09,024.037c मन्वाना निहतं तत्र तव पुत्रं महारथाः 09,024.037e विषण्णवदना भूत्वा पर्यपृच्छन्त ते सुतम् 09,024.038a आहुः के चिद् धते सूते प्रयातो यत्र सौबलः 09,024.038c अपरे त्व् अब्रुवंस् तत्र क्षत्रिया भृशविक्षताः 09,024.039a दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति 09,024.039c युध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति 09,024.039d*0144_01 ततस् ते क्षत्रियाः सर्वे स्वधर्मेषु व्यवस्थिताः 09,024.040a ते क्षत्रियाः क्षतैर् गात्रैर् हतभूयिष्ठवाहनाः 09,024.040c शरैः संपीड्यमानाश् च नातिव्यक्तम् इवाब्रुवन् 09,024.041a इदं सर्वं बलं हन्मो येन स्म परिवारिताः 09,024.041c एते सर्वे गजान् हत्वा उपयान्ति स्म पाण्डवाः 09,024.042a श्रुत्वा तु वचनं तेषाम् अश्वत्थामा महाबलः 09,024.042c हित्वा पाञ्चालराजस्य तद् अनीकं दुरुत्सहम् 09,024.043a कृपश् च कृतवर्मा च प्रययुर् यत्र सौबलः 09,024.043c रथानीकं परित्यज्य शूराः सुदृढधन्विनः 09,024.044a ततस् तेषु प्रयातेषु धृष्टद्युम्नपुरोगमाः 09,024.044c आययुः पाण्डवा राजन् विनिघ्नन्तः स्म तावकान् 09,024.045a दृष्ट्वा तु तान् आपततः संप्रहृष्टान् महारथान् 09,024.045c पराक्रान्तांस् ततो वीरान् निराश्ठजीविते तदा 09,024.045e विवर्णमुखभूयिष्ठम् अभवत् तावकं बलम् 09,024.046a परिक्षीणायुधान् दृष्ट्वा तान् अहं परिवारितान् 09,024.046c राजन् बलेन द्व्यङ्गेन त्यक्त्वा जीवितम् आत्मनः 09,024.047a आत्मनापञ्चमो ऽयुध्यं पाञ्चालस्य बलेन ह 09,024.047c तस्मिन् देशे व्यवस्थाप्य यत्र शारद्वतः स्थितः 09,024.048a संप्रयुद्धा वयं पञ्च किरीटिशरपीडिताः 09,024.048c धृष्टद्युम्नं महानीकं तत्र नो ऽभूद् रणो महान् 09,024.048e जितास् तेन वयं सर्वे व्यपयाम रणात् ततः 09,024.049a अथापश्यं सात्यकिं तम् उपायान्तं महारथम् 09,024.049c रथैश् चतुःशतैर् वीरो मां चाभ्यद्रवद् आहवे 09,024.050a धृष्टद्युम्नाद् अहं मुक्तः कथं चिच् छ्रान्तवाहनः 09,024.050c पतितो माधवानीकं दुष्कृती नरकं यथा 09,024.050e तत्र युद्धम् अभूद् घोरं मुहूर्तम् अतिदारुणम् 09,024.051a सात्यकिस् तु महाबाहुर् मम हत्वा परिच्छदम् 09,024.051c जीवग्राहम् अगृह्णान् मां मूर्छितं पतितं भुवि 09,024.051d*0145_01 सर्वे जयाय धावन्ति मया लब्धो ऽद्य संजयः 09,024.051d*0145_02 इति ब्रुवाणः शैनेयो राजन् माम् अग्रहीत् तदा 09,024.052a ततो मुहूर्ताद् इव तद् गजानीकम् अवध्यत 09,024.052c गदया भीमसेनेन नाराचैर् अर्जुनेन च 09,024.053a प्रतिपिष्टैर् महानागैः समन्तात् पर्वतोपमैः 09,024.053c नातिप्रसिद्धेव गतिः पाण्डवानाम् अजायत 09,024.053d*0146_01 विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः 09,024.054a रथमार्गांस् ततश् चक्रे भीमसेनो महाबलः 09,024.054c पाण्डवानां महाराज व्यपकर्षन् महागजान् 09,024.055a अश्वत्थामा कृपश् चैव कृतवर्मा च सात्वतः 09,024.055c अपश्यन्तो रथानीके दुर्योधनम् अरिंदमम् 09,024.055e राजानं मृगयाम् आसुस् तव पुत्रं महारथम् 09,024.056a परित्यज्य च पाञ्चालं प्रयाता यत्र सौबलः 09,024.056c राज्ञो ऽदर्शनसंविग्ना वर्तमाने जनक्षये 09,025.001 संजय उवाच 09,025.001a गजानीके हते तस्मिन् पाण्डुपुत्रेण भारत 09,025.001c वध्यमाने बले चैव भीमसेनेन संयुगे 09,025.002a चरन्तं च तथा दृष्ट्वा भीमसेनम् अरिंदमम् 09,025.002c दण्डहस्तं यथा क्रुद्धम् अन्तकं प्राणहारिणम् 09,025.003a समेत्य समरे राजन् हतशेषाः सुतास् तव 09,025.003c अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव 09,025.003e सोदर्याः सहिता भूत्वा भीमसेनम् उपाद्रवन् 09,025.003f*0147_01 श्रुतवान् संजयश् चैव जयत्सेनः श्रुतान्तकः 09,025.003f*0147_02 दुर्विमोचनकश् चैव तथा दुर्विषहो बली 09,025.003f*0148_01 श्रुतवर्मा श्रुतर्वा च सुजातो दुर्विमोचनः 09,025.004a दुर्मर्षणो महाराज जैत्रो भूरिबलो रविः 09,025.004b*0149_01 जयत्सेनः सुजातश् च तथा दुर्विषहो ऽरिहा 09,025.004b*0150_01 दुर्विमोचननामा च दुष्प्रधर्षस् तथैव च 09,025.004b*0150_02 श्रुतर्वा च महाबाहुः सर्वे युद्धविशारदाः 09,025.004c इत्य् एते सहिता भूत्वा तव पुत्राः समन्ततः 09,025.004e भीमसेनम् अभिद्रुत्य रुरुधुः सर्वतोदिशम् 09,025.005a ततो भीमो महाराज स्वरथं पुनर् आस्थितः 09,025.005c मुमोच निशितान् बाणान् पुत्राणां तव मर्मसु 09,025.006a ते कीर्यमाणा भीमेन पुत्रास् तव महारणे 09,025.006c भीमसेनम् अपासेधन् प्रवणाद् इव कुञ्जरम् 09,025.006d*0151_01 भीमम् एव समाजघ्नुः स्मरन्तं पूर्वकिल्बिषम् 09,025.007a ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह 09,025.007c क्षुरप्रेण प्रमथ्याशु पातयाम् आस भूतले 09,025.008a ततो ऽपरेण भल्लेन सर्वावरणभेदिना 09,025.008c श्रुतान्तम् अवधीद् भीमस् तव पुत्रं महारथः 09,025.009a जयत्सेनं ततो विद्ध्वा नाराचेन हसन्न् इव 09,025.009c पातयाम् आस कौरव्यं रथोपस्थाद् अरिंदमः 09,025.009e स पपात रथाद् राजन् भूमौ तूर्णं ममार च 09,025.010a श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष 09,025.010c शतेन गृध्रवाजानां शराणां नतपर्वणाम् 09,025.011a ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम् 09,025.011c त्रीन् एतांस् त्रिभिर् आनर्छद् विषाग्निप्रतिमैः शरैः 09,025.012a ते हता न्यपतन् भूमौ स्यन्दनेभ्यो महारथाः 09,025.012c वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः 09,025.013a ततो ऽपरेण तीक्ष्णेन नाराचेन परंतपः 09,025.013c दुर्विमोचनम् आहत्य प्रेषयाम् आस मृत्यवे 09,025.014a स हतः प्रापतद् भूमौ स्वरथाद् रथिनां वरः 09,025.014c गिरेस् तु कूटजो भग्नो मारुतेनेव पादपः 09,025.015a दुष्प्रधर्षं ततश् चैव सुजातं च सुतौ तव 09,025.015c एकैकं न्यवधीत् संख्ये द्वाभ्यां द्वाभ्यां चमूमुखे 09,025.015e तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ 09,025.016a ततो यतन्तम् अपरम् अभिवीक्ष्य सुतं तव 09,025.016c भल्लेन युधि विव्याध भीमो दुर्विषहं रणे 09,025.016e स पपात हतो वाहात् पश्यतां सर्वधन्विनाम् 09,025.017a दृष्ट्वा तु निहतान् भ्रातॄन् बहून् एकेन संयुगे 09,025.017c अमर्षवशम् आपन्नः श्रुतर्वा भीमम् अभ्ययात् 09,025.018a विक्षिपन् सुमहच् चापं कार्तस्वरविभूषितम् 09,025.018c विसृजन् सायकांश् चैव विषाग्निप्रतिमान् बहून् 09,025.019a स तु राजन् धनुश् छित्त्वा पाण्डवस्य महामृधे 09,025.019c अथैनं छिन्नधन्वानं विंशत्या समवाकिरत् 09,025.020a ततो ऽन्यद् धनुर् आदाय भीमसेनो महारथः 09,025.020c अवाकिरत् तव सुतं तिष्ठ तिष्ठेति चाब्रवीत् 09,025.021a महद् आसीत् तयोर् युद्धं चित्ररूपं भयानकम् 09,025.021c यादृशं समरे पूर्वं जम्भवासवयोर् अभूत् 09,025.022a तयोस् तत्र शरैर् मुक्तैर् यमदण्डनिभैः शुभैः 09,025.022a*0152_01 **** **** अवच्छन्ना धराभवत् 09,025.022c समाच्छन्ना धरा सर्वा खं च सर्वा दिशस् तथा 09,025.023a ततः श्रुतर्वा संक्रुद्धो धनुर् आयम्य सायकैः 09,025.023c भीमसेनं रणे राजन् बाह्वोर् उरसि चार्पयत् 09,025.024a सो ऽतिविद्धो महाराज तव पुत्रेण धन्विना 09,025.024c भीमः संचुक्षुभे क्रुद्धः पर्वणीव महोदधिः 09,025.025a ततो भीमो रुषाविष्टः पुत्रस्य तव मारिष 09,025.025c सारथिं चतुरश् चाश्वान् बाणैर् निन्ये यमक्षयम् 09,025.026a विरथं तं समालक्ष्य विशिखैर् लोमवाहिभिः 09,025.026c अवाकिरद् अमेयात्मा दर्शयन् पाणिलाघवम् 09,025.027a श्रुतर्वा विरथो राजन्न् आददे खड्गचर्मणी 09,025.027c अथास्याददतः खड्गं शतचन्द्रं च भानुमत् 09,025.027e क्षुरप्रेण शिरः कायात् पातयाम् आस पाण्डवः 09,025.028a छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मनः 09,025.028c पपात कायः स रथाद् वसुधाम् अनुनादयन् 09,025.029a तस्मिन् निपतिते वीरे तावका भयमोहिताः 09,025.029c अभ्यद्रवन्त संग्रामे भीमसेनं युयुत्सवः 09,025.030a तान् आपतत एवाशु हतशेषाद् बलार्णवात् 09,025.030c दंशितः प्रतिजग्राह भीमसेनः प्रतापवान् 09,025.030e ते तु तं वै समासाद्य परिवव्रुः समन्ततः 09,025.031a ततस् तु संवृतो भीमस् तावकैर् निशितैः शरैः 09,025.031c पीडयाम् आस तान् सर्वान् सहस्राक्ष इवासुरान् 09,025.032a ततः पञ्चशतान् हत्वा सवरूथान् महारथान् 09,025.032c जघान कुञ्जरानीकं पुनः सप्तशतं युधि 09,025.033a हत्वा दश सहस्राणि पत्तीनां परमेषुभिः 09,025.033c वाजिनां च शतान्य् अष्टौ पाण्डवः स्म विराजते 09,025.034a भीमसेनस् तु कौन्तेयो हत्वा युद्धे सुतांस् तव 09,025.034c मेने कृतार्थम् आत्मानं सफलं जन्म च प्रभो 09,025.035a तं तथा युध्यमानं च विनिघ्नन्तं च तावकान् 09,025.035c ईक्षितुं नोत्सहन्ते स्म तव सैन्यानि भारत 09,025.036a विद्राव्य तु कुरून् सर्वांस् तांश् च हत्वा पदानुगान् 09,025.036c दोर्भ्यां शब्दं ततश् चक्रे त्रासयानो महाद्विपान् 09,025.037a हतभूयिष्ठयोधा तु तव सेना विशां पते 09,025.037c किंचिच्छेषा महाराज कृपणा समपद्यत 09,026.001 संजय उवाच 09,026.001a दुर्योधनो महाराज सुदर्शश् चापि ते सुतः 09,026.001c हतशेषौ तदा संख्ये वाजिमध्ये व्यवस्थितौ 09,026.002a ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम् 09,026.002c उवाच देवकीपुत्रः कुन्तीपुत्रं धनंजयम् 09,026.003a शत्रवो हतभूयिष्ठा ज्ञातयः परिपालिताः 09,026.003c गृहीत्वा संजयं चासौ निवृत्तः शिनिपुंगवः 09,026.004a परिश्रान्तश् च नकुलः सहदेवश् च भारत 09,026.004c योधयित्वा रणे पापान् धार्तराष्ट्रपदानुगान् 09,026.005a सुयोधनम् अभित्यज्य त्रय एते व्यवस्थिताः 09,026.005c कृपश् च कृतवर्मा च द्रौणिश् चैव महारथः 09,026.006a असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः 09,026.006c दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः 09,026.007a असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः 09,026.007c छत्रेण ध्रियमाणेन प्रेक्षमाणो मुहुर् मुहुः 09,026.008a प्रतिव्यूह्य बलं सर्वं रणमध्ये व्यवस्थितः 09,026.008c एनं हत्वा शितैर् बाणैः कृतकृत्यो भविष्यसि 09,026.009a गजानीकं हतं दृष्ट्वा त्वां च प्राप्तम् अरिंदम 09,026.009c यावन् न विद्रवन्त्य् एते तावज् जहि सुयोधनम् 09,026.010a यातु कश् चित् तु पाञ्चाल्यं क्षिप्रम् आगम्यताम् इति 09,026.010c परिश्रान्तबलस् तात नैष मुच्येत किल्बिषी 09,026.011a तव हत्वा बलं सर्वं संग्रामे धृतराष्ट्रजः 09,026.011c जितान् पाण्डुसुतान् मत्वा रूपं धारयते महत् 09,026.011d*0153_01 यथा दैत्यचमूं हत्वा पुरा शक्रो महाबलः 09,026.012a निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः 09,026.012c ध्रुवम् एष्यति संग्रामे वधायैवात्मनो नृपः 09,026.013a एवम् उक्तः फल्गुनस् तु कृष्णं वचनम् अब्रवीत् 09,026.013c धृतराष्ट्रसुताः सर्वे हता भीमेन मानद 09,026.013e याव् एताव् आस्थितौ कृष्ण ताव् अद्य न भविष्यतः 09,026.014a हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः 09,026.014c मद्रराजो हतः शल्यो हतः कृष्ण जयद्रथः 09,026.015a हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च 09,026.015c रथानां तु शते शिष्टे द्वे एव तु जनार्दन 09,026.015e दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः 09,026.016a अश्वत्थामा कृपश् चैव त्रिगर्ताधिपतिस् तथा 09,026.016c उलूकः शकुनिश् चैव कृतवर्मा च सात्वतः 09,026.017a एतद् बलम् अभूच् छेषं धार्तराष्ट्रस्य माधव 09,026.017c मोक्षो न नूनं कालाद् धि विद्यते भुवि कस्य चित् 09,026.018a तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम् 09,026.018c अद्याह्ना हि महाराजो हतामित्रो भविष्यति 09,026.019a न हि मे मोक्ष्यते कश् चित् परेषाम् इति चिन्तये 09,026.019c ये त्व् अद्य समरं कृष्ण न हास्यन्ति रणोत्कटाः 09,026.019e तान् वै सर्वान् हनिष्यामि यद्य् अपि स्युर् अमानुषाः 09,026.020a अद्य युद्धे सुसंक्रुद्धो दीर्घं राज्ञः प्रजागरम् 09,026.020c अपनेष्यामि गान्धारं पातयित्वा शितैः शरैः 09,026.021a निकृत्या वै दुराचारो यानि रत्नानि सौबलः 09,026.021c सभायाम् अहरद् द्यूते पुनस् तान्य् आहराम्य् अहम् 09,026.022a अद्य ता अपि वेत्स्यन्ति सर्वा नागपुरस्त्रियः 09,026.022c श्रुत्वा पतींश् च पुत्रांश् च पाण्डवैर् निहतान् युधि 09,026.023a समाप्तम् अद्य वै कर्म सर्वं कृष्ण भविष्यति 09,026.023c अद्य दुर्योधनो दीप्तां श्रियं प्राणांश् च त्यक्ष्यति 09,026.024a नापयाति भयात् कृष्ण संग्रामाद् यदि चेन् मम 09,026.024c निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम् 09,026.025a मम ह्य् एतद् अशक्तं वै वाजिवृन्दम् अरिंदम 09,026.025c सोढुं ज्यातलनिर्घोषं याहि यावन् निहन्म्य् अहम् 09,026.026a एवम् उक्तस् तु दाशार्हः पाण्डवेन यशस्विना 09,026.026c अचोदयद् धयान् राजन् दुर्योधनबलं प्रति 09,026.027a तद् अनीकम् अभिप्रेक्ष्य त्रयः सज्जा महारथाः 09,026.027c भीमसेनो ऽर्जुनश् चैव सहदेवश् च मारिष 09,026.027e प्रययुः सिंहनादेन दुर्योधनजिघांसया 09,026.028a तान् प्रेक्ष्य सहितान् सर्व्ठजवेनोद्यतकार्मुकान् 09,026.028c सौबलो ऽभ्यद्रवद् युद्धे पाण्डवान् आततायिनः 09,026.029a सुदर्शनस् तव सुतो भीमसेनं समभ्ययात् 09,026.029c सुशर्मा शकुनिश् चैव युयुधाते किरीटिना 09,026.029e सहदेवं तव सुतो हयपृष्ठगतो ऽभ्ययात् 09,026.030a ततो ह्य् अयत्नतः क्षिप्रं तव पुत्रो जनाधिप 09,026.030c प्रासेन सहदेवस्य शिरसि प्राहरद् भृशम् 09,026.031a सोपाविशद् रथोपस्थे तव पुत्रेण ताडितः 09,026.031c रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन् 09,026.032a प्रतिलभ्य ततः संज्ञां सहदेवो विशां पते 09,026.032c दुर्योधनं शरैस् तीक्ष्णैः संक्रुद्धः समवाकिरत् 09,026.033a पार्थो ऽपि युधि विक्रम्य कुन्तीपुत्रो धनंजयः 09,026.033c शूराणाम् अश्वपृष्ठेभ्यः शिरांसि निचकर्त ह 09,026.034a तद् अनीकं तदा पार्थो व्यधमद् बहुभिः शरैः 09,026.034c पातयित्वा हयान् सर्वांस् त्रिगर्तानां रथान् ययौ 09,026.035a ततस् ते सहिता भूत्वा त्रिगर्तानां महारथाः 09,026.035c अर्जुनं वासुदेवं च शरवर्षैर् अवाकिरन् 09,026.036a सत्यकर्माणम् आक्षिप्य क्षुरप्रेण महायशाः 09,026.036c ततो ऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः 09,026.037a शिलाशितेन च विभो क्षुरप्रेण महायशाः 09,026.037c शिरश् चिच्छेद प्रहसंस् तप्तकुण्डलभूषणम् 09,026.037d*0154_01 हाहाकारस् ततो जातो हते वीरे सुशर्मणि 09,026.037d*0154_02 तावकानां बलौघानां राजन् दुर्मन्त्रितात् तव 09,026.038a सत्येषुम् अथ चादत्त योधानां मिषतां ततः 09,026.038c यथा सिंहो वने राजन् मृगं परिबुभुक्षितः 09,026.039a तं निहत्य ततः पार्थः सुशर्माणं त्रिभिः शरैः 09,026.039c विद्ध्वा तान् अहनत् सर्वान् रथान् रुक्मविभूषितान् 09,026.040a ततस् तु प्रत्वरन् पार्थो दीर्घकालं सुसंभृतम् 09,026.040c मुञ्चन् क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति 09,026.041a तम् अर्जुनः पृषत्कानां शतेन भरतर्षभ 09,026.041c पूरयित्वा ततो वाहान् न्यहनत् तस्य धन्विनः 09,026.042a ततः शरं समादाय यमदण्डोपमं शितम् 09,026.042c सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्न् इव 09,026.043a स शरः प्रेषितस् तेन क्रोधदीप्तेन धन्विना 09,026.043c सुशर्माणं समासाद्य बिभेद हृदयं रणे 09,026.044a स गतासुर् महाराज पपात धरणीतले 09,026.044c नन्दयन् पाण्डवान् सर्वान् व्यथयंश् चापि तावकान् 09,026.045a सुशर्माणं रणे हत्वा पुत्रान् अस्य महारथान् 09,026.045c सप्त चाष्टौ च त्रिंशच् च सायकैर् अनयत् क्षयम् 09,026.046a ततो ऽस्य निशितैर् बाणैः सर्वान् हत्वा पदानुगान् 09,026.046c अभ्यगाद् भारतीं सेनां हतशेषां महारथः 09,026.047a भीमस् तु समरे क्रुद्धः पुत्रं तव जनाधिप 09,026.047c सुदर्शनम् अदृश्यं तं शरैश् चक्रे हसन्न् इव 09,026.048a ततो ऽस्य प्रहसन् क्रुद्धः शिरः कायाद् अपाहरत् 09,026.048c क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद् भुवि 09,026.049a तस्मिंस् तु निहते वीरे ततस् तस्य पदानुगाः 09,026.049a*0155_01 **** **** तद् अनीकवनं महत् 09,026.049a*0155_02 अदहद् भीमसेनस् तु हेलया बाणवह्निना 09,026.049c परिवव्रू रणे भीमं किरन्तो विशिख्ठशितान् 09,026.050a ततस् तु निशितैर् बाणैस् तद् अनीकं वृकोदरः 09,026.050c इन्द्राशनिसमस्पर्शैः समन्तात् पर्यवाकिरत् 09,026.050e ततः क्षणेन तद् भीमो न्यहनद् भरतर्षभ 09,026.051a तेषु तूत्साद्यमानेषु सेनाध्यक्षा महाबलाः 09,026.051c भीमसेनं समासाद्य ततो ऽयुध्यन्त भारत 09,026.051e तांस् तु सर्व्ठशरैर् घोरैर् अवाकिरत पाण्डवः 09,026.052a तथैव तावका राजन् पाण्डवेयान् महारथान् 09,026.052c शरवर्षेण महता समन्तात् पर्यवारयन् 09,026.053a व्याकुलं तद् अभूत् सर्वं पाण्डवानां परैः सह 09,026.053c तावकानां च समरे पाण्डवेयैर् युयुत्सताम् 09,026.054a तत्र योधास् तदा पेतुः परस्परसमाहताः 09,026.054c उभयोः सेनयो राजन् संशोचन्तः स्म बान्धवान् 09,027.001 संजय उवाच 09,027.001a तस्मिन् प्रवृत्ते संग्रामे नरवाजिगजक्षये 09,027.001c शकुनिः सौबलो राजन् सहदेवं समभ्ययात् 09,027.002a ततो ऽस्यापततस् तूर्णं सहदेवः प्रतापवान् 09,027.002c शरौघान् प्रेषयाम् आस पतंगान् इव शीघ्रगान् 09,027.002e उलूकश् च रणे भीमं विव्याध दशभिः शरैः 09,027.003a शकुनिस् तु महाराज भीमं विद्ध्वा त्रिभिः शरैः 09,027.003c सायकानां नवत्या वै सहदेवम् अवाकिरत् 09,027.004a ते शूराः समरे राजन् समासाद्य परस्परम् 09,027.004c विव्यधुर् निशितैर् बाणैः कङ्कबर्हिणवाजितैः 09,027.004e स्वर्णपुङ्खैः शिलाधौतैर् आ कर्णात् प्रहितैः शरैः 09,027.005a तेषां चापभुजोत्सृष्टा शरवृष्टिर् विशां पते 09,027.005c आच्छादयद् दिशः सर्वा धाराभिर् इव तोयदः 09,027.006a ततः क्रुद्धो रणे भीमः सहदेवश् च भारत 09,027.006c चेरतुः कदनं संख्ये कुर्वन्तौ सुमहाबलौ 09,027.007a ताभ्यां शरशतैश् छन्नं तद् बलं तव भारत 09,027.007c अन्धकारम् इवाकाशम् अभवत् तत्र तत्र ह 09,027.008a अश्वैर् विपरिधावद्भिः शरच्छन्नैर् विशां पते 09,027.008c तत्र तत्र कृतो मार्गो विकर्षद्भिर् हतान् बहून् 09,027.009a निहतानां हयानां च सहैव हययोधिभिः 09,027.009c वर्मभिर् विनिकृत्तैश् च प्रासैश् छिन्नैश् च मारिष 09,027.009d*0156_01 ऋष्टिभिः शक्तिभिश् चैव तोमरैश् च परंतप 09,027.009e संछन्ना पृथिवी जज्ञे कुसुमैः शबला इव 09,027.010a योधास् तत्र महाराज समासाद्य परस्परम् 09,027.010c व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम् 09,027.011a उद्वृत्तनयनै रोषात् संदष्टौष्ठपुटैर् मुखैः 09,027.011c सकुण्डलैर् मही छन्ना पद्मकिञ्जल्कसंनिभैः 09,027.012a भुजैश् छिन्नैर् महाराज नागराजकरोपमैः 09,027.012c साङ्गदैः सतनुत्रैश् च सासिप्रासपरश्वधैः 09,027.013a कबन्धैर् उत्थितैश् छिन्नैर् नृत्यद्भिश् चापरैर् युधि 09,027.013c क्रव्यादगणसंकीर्णा घोराभूत् पृथिवी विभो 09,027.014a अल्पावशिष्टे सैन्ये तु कौरवेयान् महाहवे 09,027.014c प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम् 09,027.015a एतस्मिन्न् अन्तरे शूरः सौबलेयः प्रतापवान् 09,027.015c प्रासेन सहदेवस्य शिरसि प्राहरद् भृशम् 09,027.015e स विह्वलो महाराज रथोपस्थ उपाविशत् 09,027.016a सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान् 09,027.016c सर्वसैन्यानि संक्रुद्धो वारयाम् आस भारत 09,027.017a निर्बिभेद च नाराचैः शतशो ऽथ सहस्रशः 09,027.017c विनिर्भिद्याकरोच् चैव सिंहनादम् अरिंदम 09,027.018a तेन शब्देन वित्रस्ताः सर्वे सहयवारणाः 09,027.018c प्राद्रवन् सहसा भीताः शकुनेश् च पदानुगाः 09,027.019a प्रभग्नान् अथ तान् दृष्ट्वा राजा दुर्योधनो ऽब्रवीत् 09,027.019c निवर्तध्वम् अधर्मज्ञा युध्यध्वं किं सृतेन वः 09,027.020a इह कीर्तिं समाधाय प्रेत्य लोकान् समश्नुते 09,027.020c प्रांठजहाति यो वीरो युधि पृष्ठम् अदर्शयन् 09,027.020d*0157_01 शूलियास[पाश?]m अतिक्रम्य शक्रलोकं समश्नुते 09,027.021a एवम् उक्तास् तु ते राज्ञा सौबलस्य पदानुगाः 09,027.021c पाण्डवान् अभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम् 09,027.022a द्रवद्भिस् तत्र राजेन्द्र कृतः शब्दो ऽतिदारुणः 09,027.022c क्षुब्धसागरसंकाशः क्षुभितः सर्वतो ऽभवत् 09,027.023a तांस् तदापततो दृष्ट्वा सौबलस्य पदानुगान् 09,027.023c प्रत्युद्ययुर् महाराज पाण्डवा विजये वृताः 09,027.024a प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशां पते 09,027.024c शकुनिं दशभिर् विद्ध्वा हयांश् चास्य त्रिभिः शरैः 09,027.024e धनुश् चिच्छेद च शरैः सौबलस्य हसन्न् इव 09,027.025a अथान्यद् धनुर् आदाय शकुनिर् युद्धदुर्मदः 09,027.025b*0158_01 सहदेवं चाभ्यवर्षच् छरैः संनतपर्वभिः 09,027.025b*0158_02 उलूकश् च ततो राजन् क्रोधेन महता युतः 09,027.025c विव्याध नकुलं षष्ट्या भीमसेनं च सप्तभिः 09,027.026a उलूको ऽपि महाराज भीमं विव्याध सप्तभिः 09,027.026c सहदेवं च सप्तत्या परीप्सन् पितरं रणे 09,027.027a तं भीमसेनः समरे विव्याध निशितैः शरैः 09,027.027c शकुनिं च चतुःषष्ट्या पार्श्वस्थांश् च त्रिभिस् त्रिभिः 09,027.028a ते हन्यमाना भीमेन नाराचैस् तैलपायितैः 09,027.028b*0159_01 प्रदुद्रुवुर् महाराज भीमसेनभयार्दिताः 09,027.028b*0159_02 उलूकस् तु ततः क्रुद्धो धनुर् उद्यम्य मारिष 09,027.028b*0160_01 गतोत्साहा महाराज दुद्रुवुर् भयपीडिताः 09,027.028b*0160_02 उलूकस् तु शितैर् बाणैः सहदेवम् अविध्यत 09,027.028c सहदेवं रणे क्रुद्धाश् छादयञ् शरवृष्टिभिः 09,027.028e पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः 09,027.029a ततो ऽस्यापततः शूरः सहदेवः प्रतापवान् 09,027.029c उलूकस्य महाराज भल्लेनापाहरच् छिरः 09,027.030a स जगाम रथाद् भूमिं सहदेवेन पातितः 09,027.030c रुधिराप्लुतसर्वाङ्गो नन्दयन् पाण्डवान् युधि 09,027.031a पुत्रं तु निहतं दृष्ट्वा शकुनिस् तत्र भारत 09,027.031c साश्रुकण्ठो विनिःश्वस्य क्षत्तुर् वाक्यम् अनुस्मरन् 09,027.032a चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन् 09,027.032c सहदेवं समासाद्य त्रिभिर् विव्याध सायकैः 09,027.033a तान् अपास्य शरान् मुक्त्ठशरसंघैः प्रतापवान् 09,027.033c सहदेवो महाराज धनुश् चिच्छेद संयुगे 09,027.034a छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस् तदा 09,027.034c प्रगृह्य विपुलं खड्गं सहदेवाय प्राहिणोत् 09,027.035a तम् आपतन्तं सहसा घोररूपं विशां पते 09,027.035c द्विधा चिच्छेद समरे सौबलस्य हसन्न् इव 09,027.036a असिं दृष्ट्वा द्विधा छिन्नं प्रगृह्य महतीं गदाम् 09,027.036c प्राहिणोत् सहदेवाय सा मोघा न्यपतद् भुवि 09,027.036d*0161_01 ततो गान्धारनृपतिः कृतप्रतिचिकीर्षया 09,027.037a ततः शक्तिं महाघोरां कालरात्रिम् इवोद्यताम् 09,027.037c प्रेषयाम् आस संक्रुद्धः पाण्डवं प्रति सौबलः 09,027.038a ताम् आपतन्तीं सहसा शरैः काञ्चनभूषणैः 09,027.038c त्रिधा चिच्छेद समरे सहदेवो हसन्न् इव 09,027.039a सा पपात त्रिधा छिन्ना भूमौ कनकभूषणा 09,027.039c शीर्यमाणा यथा दीप्ता गगनाद् वै शतह्रदा 09,027.040a शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम् 09,027.040c दुद्रुवुस् तावकाः सर्वे भये जाते ससौबलाः 09,027.041a अथोत्क्रुष्टं महद् ध्य् आसीत् पाण्डवैर् जितकाशिभिः 09,027.041c धार्तराष्ट्रास् ततः सर्वे प्रायशो विमुखाभवन् 09,027.042a तान् वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान् 09,027.042c शरैर् अनेकसाहस्रैर् वारयाम् आस संयुगे 09,027.043a ततो गान्धारकैर् गुप्तं पृष्ठैर् अश्वैर् जये धृतम् 09,027.043c आससाद रणे यान्तं सहदेवो ऽथ सौबलम् 09,027.044a स्वम् अंशम् अवशिष्टं स संस्मृत्य शकुनिं नृप 09,027.044c रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात् 09,027.044e अधिज्यं बलवत् कृत्वा व्याक्षिपन् सुमहद् धनुः 09,027.045a स सौबलम् अभिद्रुत्य गृध्रपत्रैः शिलाशितैः 09,027.045c भृशम् अभ्यहनत् क्रुद्धस् तोत्त्रैर् इव महाद्विपम् 09,027.046a उवाच चैनं मेधावी निगृह्य स्मारयन्न् इव 09,027.046c क्षत्रधर्मे स्थितो भूत्वा युध्यस्व पुरुषो भव 09,027.047a यत् तदा हृष्यसे मूढ ग्लहन्न् अक्षैः सभातले 09,027.047b*0162_01 सभामध्ये विजित्या कूटद्यूतेन यद् भवान् 09,027.047c फलम् अद्य प्रपद्यस्व कर्मणस् तस्य दुर्मते 09,027.048a निहतास् ते दुरात्मानो ये ऽस्मान् अवहसन् पुरा 09,027.048c दुर्योधनः कुलाङ्गारः शिष्टस् त्वं तस्य मातुलः 09,027.049a अद्य ते विहनिष्यामि क्षुरेणोन्मथितं शिरः 09,027.049c वृक्षात् फलम् इवोद्धृत्य लगुडेन प्रमाथिना 09,027.050a एवम् उक्त्वा महाराज सहदेवो महाबलः 09,027.050c संक्रुद्धो नरशार्दूलो वेगेनाभिजगाम ह 09,027.051a अभिगम्य तु दुर्धर्षः सहदेवो युधां पतिः 09,027.051c विकृष्य बलवच् चापं क्रोधेन प्रहसन्न् इव 09,027.052a शकुनिं दशभिर् विद्ध्वा चतुर्भिश् चास्य वाजिनः 09,027.052c छत्रं ध्वजं धनुश् चास्य छित्त्वा सिंह इवानदत् 09,027.053a छिन्नध्वजधनुश्छत्रः सहदेवेन सौबलः 09,027.053c ततो विद्धश् च बहुभिः सर्वमर्मसु सायकैः 09,027.054a ततो भूयो महाराज सहदेवः प्रतापवान् 09,027.054c शकुनेः प्रेषयाम् आस शरवृष्टिं दुरासदाम् 09,027.055a ततस् तु क्रुद्धः सुबलस्य पुत्रो; माद्रीसुतं सहदेवं विमर्दे 09,027.055c प्रासेन जाम्बूनदभूषणेन; जिघांसुर् एको ऽभिपपात शीघ्रम् 09,027.056a माद्रीसुतस् तस्य समुद्यतं तं; प्रासं सुवृत्तौ च भुजौ रणाग्रे 09,027.056c भल्लैस् त्रिभिर् युगपत् संचकर्त; ननाद चोच्चैस् तरसाजिमध्ये 09,027.057a तस्याशुकारी सुसमाहितेन; सुवर्णपुङ्खेन दृढायसेन 09,027.057b*0163_01 तथैव वेगात् सुदृढायुधेन 09,027.057c भल्लेन सर्वावरणातिगेन; शिरः शरीरात् प्रममाथ भूयः 09,027.057d*0164_01 तस्योत्तमाङ्गं च भुजौ सुवृत्तौ 09,027.057d*0164_02 शक्तिश् च पूर्वं निपपात भूमौ 09,027.057d*0164_03 पश्चात् कबन्धं रुधिरावसिक्तं 09,027.057d*0164_04 विस्पन्दमानं निपपात घोरम् 09,027.057d*0165_01 रथोत्तमात् पार्थिवपार्थिवस्य 09,027.057d*0166_01 सुवर्णरत्नोत्तमभूषितं च 09,027.057d*0166_02 स सिंहनादं व्यनदन् महात्मा 09,027.057d*0166_03 निहत्य पापं सुबलस्य पुत्रं 09,027.057d*0166_04 स नैरृतीम् एव दिशं महात्मा 09,027.057d*0166_05 सुवर्णपुङ्खैर् इषुभिः पतन्तं 09,027.057d*0167_01 प्रावोदयद् भूमिपतेर् महात्मा 09,027.058a शरेण कार्तस्वरभूषितेन; दिवाकराभेन सुसंशितेन 09,027.058c हृतोत्तमाङ्गो युधि पाण्डवेन; पपात भूमौ सुबलस्य पुत्रः 09,027.059a स तच्छिरो वेगवता शरेण; सुवर्णपुङ्खेन शिलाशितेन 09,027.059c प्रावेरयत् कुपितः पाण्डुपुत्रो; यत् तत् कुरूणाम् अनयस्य मूलम् 09,027.060a हृतोत्तमाङ्गं शकुनिं समीक्ष्य; भूमौ शयानं रुधिरार्द्रगात्रम् 09,027.060c योधास् त्वदीया भयनष्टसत्त्वा; दिशः प्रजग्मुः प्रगृहीतशस्त्राः 09,027.060d*0168_01 माद्रीसुतं ते सहसाभिपेतुर् 09,027.060d*0168_02 गान्धारयोधाः प्रगृहीतशस्त्राः 09,027.061a विप्रद्रुताः शुष्कमुखा विसंज्ञा; गाण्डीवघोषेण समाहताश् च 09,027.061c भयार्दिता भग्नरथाश्वनागाः; पदातयश् चैव सधार्तराष्ट्राः 09,027.061d*0169_01 शेकुर् न योद्धुं तरसाजिमध्ये 09,027.062a ततो रथाच् छकुनिं पातयित्वा; मुदान्विता भारत पाण्डवेयाः 09,027.062c शङ्खान् प्रदध्मुः समरे प्रहृष्टाः; सकेशवाः सैनिकान् हर्षयन्तः 09,027.063a तं चापि सर्वे प्रतिपूजयन्तो; हृष्टा ब्रुवाणाः सहदेवम् आजौ 09,027.063c दिष्ट्या हतो नैकृतिको दुरात्मा; सहात्मजो वीर रणे त्वयेति 09,028.001 संजय उवाच 09,028.001a ततः क्रुद्धा महाराज सौबलस्य पदानुगाः 09,028.001c त्यक्त्वा जीवितम् आक्रन्दे पाण्डवान् पर्यवारयन् 09,028.002a तान् अर्जुनः प्रत्यगृह्णात् सहदेवजये धृतः 09,028.002c भीमसेनश् च तेजस्वी क्रुद्धाशीविषदर्शनः 09,028.003a शक्त्यृष्टिप्रासहस्तानां सहदेवं जिघांसताम् 09,028.003c संकल्पम् अकरोन् मोघं गाण्डीवेन धनंजयः 09,028.004a प्रगृहीतायुधान् बाहून् योधानाम् अभिधावताम् 09,028.004c भल्लैश् चिच्छेद बीभत्सुः शिरांस्य् अपि हयान् अपि 09,028.005a ते हताः प्रत्यपद्यन्त वसुधां विगतासवः 09,028.005c त्वरिता लोकवीरेण प्रहताः सव्यसाचिना 09,028.006a ततो दुर्योधनो राजा दृष्ट्वा स्वबलसंक्षयम् 09,028.006c हतशेषान् समानीय क्रुद्धो रथशतान् विभो 09,028.007a कुञ्जरांश् च हयांश् चैव पादातांश् च परंतप 09,028.007c उवाच सहितान् सर्वान् धार्तराष्ट्र इदं वचः 09,028.008a समासाद्य रणे सर्वान् पाण्डवान् ससुहृद्गणान् 09,028.008c पाञ्चाल्यं चापि सबलं हत्वा शीघ्रं निवर्तत 09,028.009a तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः 09,028.009c प्रत्युद्ययू रणे पार्थांस् तव पुत्रस्य शासनात् 09,028.010a तान् अभ्यापततः शीघ्रं हतशेषान् महारणे 09,028.010c शरैर् आशीविषाकारैः पाण्डवाः समवाकिरन् 09,028.011a तत् सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः 09,028.011c अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत 09,028.011e प्रतिष्ठमानं तु भयान् नावतिष्ठत दंशितम् 09,028.012a अश्वैर् विपरिधावद्भिः सैन्येन रजसा वृते 09,028.012c न प्राज्ञायन्त समरे दिशश् च प्रदिशस् तथा 09,028.013a ततस् तु पाण्डवानीकान् निःसृत्य बहवो जनाः 09,028.013c अभ्यघ्नंस् तावकान् युद्धे मुहूर्ताद् इव भारत 09,028.013e ततो निःशेषम् अभवत् तत् सैन्यं तव भारत 09,028.014a अक्षौहिण्यः समेतास् तु तव पुत्रस्य भारत 09,028.014c एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः 09,028.015a तेषु राजसहस्रेषु तावकेषु महात्मसु 09,028.015c एको दुर्योधनो राजन्न् अदृश्यत भृशं क्षतः 09,028.016a ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम् 09,028.016c विहीनः सर्वयोधैश् च पाण्डवान् वीक्ष्य संयुगे 09,028.017a मुदितान् सर्वसिद्धार्थान् नर्दमानान् समन्ततः 09,028.017c बाणशब्दरवांश् चैव श्रुत्वा तेषां महात्मनाम् 09,028.018a दुर्योधनो महाराज कश्मलेनाभिसंवृतः 09,028.018c अपयाने मनश् चक्रे विहीनबलवाहनः 09,028.019 धृतराष्ट्र उवाच 09,028.019a निहते मामके सैन्ये निःशेषे शिबिरे कृते 09,028.019c पाण्डवानां बलं सूत किं नु शेषम् अभूत् तदा 09,028.019e एतन् मे पृच्छतो ब्रूहि कुशलो ह्य् असि संजय 09,028.020a यच् च दुर्योधनो मन्दः कृतवांस् तनयो मम 09,028.020c बलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः 09,028.021 संजय उवाच 09,028.021a रथानां द्वे सहस्रे तु सप्त नागशतानि च 09,028.021c पञ्च चाश्वसहस्राणि पत्तीनां च शतं शताः 09,028.022a एतच् छेषम् अभूद् राजन् पाण्डवानां महद् बलम् 09,028.022c परिगृह्य हि यद् युद्धे धृष्टद्युम्नो व्यवस्थितः 09,028.023a एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः 09,028.023c नापश्यत् समरे कं चित् सहायं रथिनां वरः 09,028.024a नर्दमानान् परांश् चैव स्वबलस्य च संक्षयम् 09,028.024b*0170_01 तथा दृष्ट्वा महाराज एकः स पृथिवीपतिः 09,028.024b*0171_01 दृष्ट्वा भरतशार्दूल कश्मलेनाभिसंवृतः 09,028.024c हतं स्वहयम् उत्सृज्य प्राङ्मुखः प्राद्रवद् भयात् 09,028.025a एकादशचमूभर्ता पुत्रो दुर्योधनस् तव 09,028.025c गदाम् आदाय तेजस्वी पदातिः प्रस्थितो ह्रदम् 09,028.026a नातिदूरं ततो गत्वा पद्भ्याम् एव नराधिपः 09,028.026c सस्मार वचनं क्षत्तुर् धर्मशीलस्य धीमतः 09,028.027a इदं नूनं महाप्राज्ञो विदुरो दृष्टवान् पुरा 09,028.027c महद् वैशसम् अस्माकं क्षत्रियाणां च संयुगे 09,028.028a एवं विचिन्तयानस् तु प्रविविक्षुर् ह्रदं नृपः 09,028.028c दुःखसंतप्तहृदयो दृष्ट्वा राजन् बलक्षयम् 09,028.028d*0172_01 दशैकाक्षोहिणीभर्ता तथा दुर्योधनो ऽपि सन् 09,028.028d*0172_02 प्राप्तवान् व्यसनं तीव्रं दैवं हि बलवत्तरम् 09,028.029a पाण्डवाश् च महाराज धृष्टद्युम्नपुरोगमाः 09,028.029c अभ्यधावन्त संक्रुद्धास् तव राजन् बलं प्रति 09,028.030a शक्त्यृष्टिप्रासहस्तानां बलानाम् अभिगर्जताम् 09,028.030c संकल्पम् अकरोन् मोघं गाण्डीवेन धनंजयः 09,028.031a तान् हत्वा निशितैर् बाणैः सामात्यान् सह बन्धुभिः 09,028.031c रथे श्वेतहये तिष्ठन्न् अर्जुनो बह्व् अशोभत 09,028.032a सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे 09,028.032c महावनम् इव छिन्नम् अभवत् तावकं बलम् 09,028.033a अनेकशतसाहस्रे बले दुर्योधनस्य ह 09,028.033c नान्यो महारथो राजञ् जीवमानो व्यदृश्यत 09,028.034a द्रोणपुत्राद् ऋते वीरात् तथैव कृतवर्मणः 09,028.034c कृपाच् च गौतमाद् राजन् पार्थिवाच् च तवात्मजात् 09,028.035a धृष्टद्युम्नस् तु मां दृष्ट्वा हसन् सात्यकिम् अब्रवीत् 09,028.035c किम् अनेन गृहीतेन नानेनार्थो ऽस्ति जीवता 09,028.036a धृष्टद्युम्नवचः श्रुत्वा शिनेर् नप्ता महारथः 09,028.036c उद्यम्य निशितं खड्गं हन्तुं माम् उद्यतस् तदा 09,028.037a तम् आगम्य महाप्राज्ञः कृष्णद्वैपायनो ऽब्रवीत् 09,028.037c मुच्यतां संजयो जीवन् न हन्तव्यः कथं चन 09,028.038a द्वैपायनवचः श्रुत्वा शिनेर् नप्ता कृताञ्जलिः 09,028.038c ततो माम् अब्रवीन् मुक्त्वा स्वस्ति संजय साधय 09,028.039a अनुज्ञातस् त्व् अहं तेन न्यस्तवर्मा निरायुधः 09,028.039c प्रातिष्ठं येन नगरं सायाह्ने रुधिरोक्षितः 09,028.040a क्रोशमात्रम् अपक्रान्तं गदापाणिम् अवस्थितम् 09,028.040c एकं दुर्योधनं राजन्न् अपश्यं भृशविक्षतम् 09,028.041a स तु माम् अश्रुपूर्णाक्षो नाशक्नोद् अभिवीक्षितुम् 09,028.041c उपप्रैक्षत मां दृष्ट्वा तदा दीनम् अवस्थितम् 09,028.042a तं चाहम् अपि शोचन्तं दृष्ट्वैकाकिनम् आहवे 09,028.042c मुहूर्तं नाशकं वक्तुं किं चिद् दुःखपरिप्लुतः 09,028.042d*0173_01 यस्य मूर्धावसिक्तानां सहस्रं मणिमौलिनाम् 09,028.042d*0173_02 आहृत्य च करं सर्वं स्वस्य वै वशम् आगतम् 09,028.042d*0173_03 चतुःसागरपर्यन्ता पृथिवी रत्नभूषिता 09,028.042d*0173_04 कर्णेनैकेन यस्यार्थे करम् आहारिता पुरा 09,028.042d*0173_05 यस्याज्ञा परराष्ट्रेषु कर्णेनैव प्रसारिता 09,028.042d*0173_06 नाभवद् यस्य शस्त्रेषु खेदो राज्ञः प्रशासतः 09,028.042d*0173_07 आसीनो हस्तिनपुरे क्षेमं राज्यम् अकण्टकम् 09,028.042d*0173_08 अन्वपालयद् ऐश्वर्यात् कुबेरम् अपि नास्मरत् 09,028.042d*0173_09 भवनाद् भवनं राजन् प्रयातुं पृथिवीपते 09,028.042d*0173_10 देवालयप्रवेशे च पन्था यस्य हिरण्मयः 09,028.042d*0173_11 पताकावृतसूर्यांशुतोरणोच्छ्रितशोभिनः 09,028.042d*0173_12 प्रयाणे पृथिवीभर्तुर् धन्यानाम् अभवन् गृहाः 09,028.042d*0173_13 आरुह्यैरावतप्रख्यं नागम् इन्द्रसमो बली 09,028.042d*0173_14 विभूत्या सुमहत्या यः प्रयाति पृथिवीपते 09,028.042d*0173_15 तं भृशं क्षतम् इन्द्राभं पद्भ्याम् एव धरातले 09,028.042d*0173_16 तिष्ठन्तम् एकं दृष्ट्वा तु ममाभूत् क्लेश उत्तमः 09,028.042d*0173_17 तस्य चैवंविधस्याद्य जगन्नाथस्य भूपते 09,028.042d*0173_18 आपदप्रतिमैवाभूद् बलीयान् विधिर् एव हि 09,028.043a ततो ऽस्मै तद् अहं सर्वम् उक्तवान् ग्रहणं तदा 09,028.043c द्वैपायनप्रसादाच् च जीवतो मोक्षम् आहवे 09,028.044a मुहूर्तम् इव च ध्यात्वा प्रतिलभ्य च चेतनाम् 09,028.044c भ्रातॄंश् च सर्वसैन्यानि पर्यपृच्छत मां ततः 09,028.045a तस्मै तद् अहम् आचक्षं सर्वं प्रत्यक्षदर्शिवान् 09,028.045c भ्रातॄंश् च निहतान् सर्वान् सैन्यं च विनिपातितम् 09,028.046a त्रयः किल रथाः शिष्टास् तावकानां नराधिप 09,028.046c इति प्रस्थानकाले मां कृष्णद्वैपायनो ऽब्रवीत् 09,028.047a स दीर्घम् इव निःश्वस्य विप्रेक्ष्य च पुनः पुनः 09,028.047c अंसे मां पाणिना स्पृष्ट्वा पुत्रस् ते पर्यभाषत 09,028.048a त्वद् अन्यो नेह संग्रामे कश् चिज् जीवति संजय 09,028.048c द्वितीयं नेह पश्यामि ससहायाश् च पाण्डवाः 09,028.049a ब्रूयाः संजय राजानं प्रज्ञाचक्षुषम् ईश्वरम् 09,028.049c दुर्योधनस् तव सुतः प्रविष्टो ह्रदम् इत्य् उत 09,028.050a सुहृद्भिस् तादृशैर् हीनः पुत्रैर् भ्रातृभिर् एव च 09,028.050c पाण्डवैश् च हृते राज्ये को नु जीवति मादृशः 09,028.051a आचक्षेथाः सर्वम् इदं मां च मुक्तं महाहवात् 09,028.051c अस्मिंस् तोयह्रदे सुप्तं जीवन्तं भृशविक्षतम् 09,028.052a एवम् उक्त्वा महाराज प्राविशत् तं ह्रदं नृपः 09,028.052c अस्तम्भयत तोयं च मायया मनुजाधिपः 09,028.053a तस्मिन् ह्रदं प्रविष्टे तु त्रीन् रथ्ठश्रान्तवाहनान् 09,028.053c अपश्यं सहितान् एकस् तं देशं समुपेयुषः 09,028.054a कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम् 09,028.054c भोजं च कृतवर्माणं सहित्ठशरविक्षतान् 09,028.055a ते सर्वे माम् अभिप्रेक्ष्य तूर्णम् अश्वान् अचोदयन् 09,028.055c उपयाय च माम् ऊचुर् दिष्ट्या जीवसि संजय 09,028.056a अपृच्छंश् चैव मां सर्वे पुत्रं तव जनाधिपम् 09,028.056c कच्चिद् दुर्योधनो राजा स नो जीवति संजय 09,028.057a आख्यातवान् अहं तेभ्यस् तदा कुशलिनं नृपम् 09,028.057c तच् चैव सर्वम् आचक्षं यन् मां दुर्योधनो ऽब्रवीत् 09,028.057e ह्रदं चैवाहम् आचष्ट यं प्रविष्टो नराधिपः 09,028.058a अश्वत्थामा तु तद् राजन् निशम्य वचनं मम 09,028.058c तं ह्रदं विपुलं प्रेक्ष्य करुणं पर्यदेवयत् 09,028.059a अहो धिङ् न स जानाति जीवतो ऽस्मान् नराधिपः 09,028.059c पर्याप्ता हि वयं तेन सह योधयितुं परान् 09,028.060a ते तु तत्र चिरं कालं विलप्य च महारथाः 09,028.060c प्राद्रवन् रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान् रणे 09,028.061a ते तु मां रथम् आरोप्य कृपस्य सुपरिष्कृतम् 09,028.061c सेनानिवेशम् आजग्मुर् हतशेषास् त्रयो रथाः 09,028.062a तत्र गुल्माः परित्रस्ताः सूर्ये चास्तम् इते सति 09,028.062c सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव संक्षयम् 09,028.063a ततो वृद्धा महाराज योषितां रक्षणो नराः 09,028.063c राजदारान् उपादाय प्रययुर् नगरं प्रति 09,028.064a तत्र विक्रोशतीनां च रुदतीनां च सर्वशः 09,028.064c प्रादुरासीन् मःठशब्दः श्रुत्वा तद् बलसंक्षयम् 09,028.065a ततस् ता योषितो राजन् क्रन्दन्त्यो वै मुहुर् मुहुः 09,028.065c कुरर्य इव शब्देन नादयन्त्यो महीतलम् 09,028.066a आजघ्नुः करजैश् चापि पाणिभिश् च शिरांस्य् उत 09,028.066c लुलुवुश् च तदा केशान् क्रोशन्त्यस् तत्र तत्र ह 09,028.067a हाहाकारविनादिन्यो विनिघ्नन्त्य उरांसि च 09,028.067c क्रोशन्त्यस् तत्र रुरुदुः क्रन्दमाना विशां पते 09,028.068a ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः 09,028.068c राजदारान् उपादाय प्रययुर् नगरं प्रति 09,028.069a वेत्रजर्झरहस्ताश् च द्वाराध्यक्षा विशां पते 09,028.069c शयनीयानि शुभ्राणि स्पर्ध्यास्तरणवन्ति च 09,028.069e समादाय ययुस् तूर्णं नगरं दाररक्षिणः 09,028.070a आस्थायाश्वतरीयुक्तान् स्यन्दनान् अपरे जनाः 09,028.070c स्वान् स्वान् दारान् उपादाय प्रययुर् नगरं प्रति 09,028.071a अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु 09,028.071c ददृशुस् ता महाराज जना यान्तीः पुरं प्रति 09,028.072a ताः स्त्रियो भरतश्रेष्ठ सौकुमार्यसमन्विताः 09,028.072c प्रययुर् नगरं तूर्णं हतस्वजनबान्धवाः 09,028.073a आ गोपालाविपालेभ्यो द्रवन्तो नगरं प्रति 09,028.073c ययुर् मनुष्याः संभ्रान्ता भीमसेनभयार्दिताः 09,028.074a अपि चैषां भयं तीव्रं पार्थेभ्यो ऽभूत् सुदारुणम् 09,028.074c प्रेक्षमाणास् तदान्योन्यम् आधावन् नगरं प्रति 09,028.075a तस्मिंस् तदा वर्तमाने विद्रवे भृशदारुणे 09,028.075c युयुत्सुः शोकसंमूढः प्राप्तकालम् अचिन्तयत् 09,028.076a जितो दुर्योधनः संख्ये पाण्डवैर् भीमविक्रमैः 09,028.076c एकादशचमूभर्ता भ्रातरश् चास्य सूदिताः 09,028.076e हताश् च कुरवः सर्वे भीष्मद्रोणपुरःसराः 09,028.077a अहम् एको विमुक्तस् तु भाग्ययोगाद् यदृच्छया 09,028.077c विद्रुतानि च सर्वाणि शिबिराणि समन्ततः 09,028.077d*0174_01 इतस् ततः पलायन्ते हतनाथा हतौजसः 09,028.077d*0174_02 अदृष्टपूर्वा दुःखार्ता भयव्याकुललोचनाः 09,028.077d*0174_03 हरिणा इव वित्रस्ताः प्रेक्ष्यमाणा दिशो दश 09,028.078a दुर्योधनस्य सचिवा ये के चिद् अवशेषिताः 09,028.078c राजदारान् उपादाय व्यधावन् नगरं प्रति 09,028.079a प्राप्तकालम् अहं मन्ये प्रवेशं तैः सहाभिभो 09,028.079c युधिष्ठिरम् अनुज्ञाप्य भीमसेनं तथैव च 09,028.080a एतम् अर्थं महाबाहुर् उभयोः स न्यवेदयत् 09,028.080c तस्य प्रीतो ऽभवद् राजा नित्यं करुणवेदिता 09,028.080e परिष्वज्य महाबाहुर् वैश्यापुत्रं व्यसर्जयत् 09,028.081a ततः स रथम् आस्थाय द्रुतम् अश्वान् अचोदयत् 09,028.081c असंभावितवांश् चापि राजदारान् पुरं प्रति 09,028.082a तैश् चैव सहितः क्षिप्रम् अस्तं गच्छति भास्करे 09,028.082c प्रविष्टो हास्तिनपुरं बाष्पकण्ठो ऽश्रुलोचनः 09,028.083a अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम् 09,028.083c राज्ञः समीपान् निष्क्रान्तं शोकोपहतचेतसम् 09,028.084a तम् अब्रवीत् सत्यधृतिः प्रणतं त्व् अग्रतः स्थितम् 09,028.084c अस्मिन् कुरुक्षये वृत्ते दिष्ट्या त्वं पुत्र जीवसि 09,028.085a विना राज्ञः प्रवेशाद् वै किम् असि त्वम् इहागतः 09,028.085c एतन् मे कारणं सर्वं विस्तरेण निवेदय 09,028.086 युयुत्सुर् उवाच 09,028.086a निहते शकुनौ तात सज्ञातिसुतबान्धवे 09,028.086c हतशेषपरीवारो राजा दुर्योधनस् ततः 09,028.086e स्वकं स हयम् उत्सृज्य प्राङ्मुखः प्राद्रवद् भयात् 09,028.087a अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात् 09,028.087c भयव्याकुलितं सर्वं प्राद्रवन् नगरं प्रति 09,028.088a ततो राज्ञः कलत्राणि भ्रातॄणां चास्य सर्वशः 09,028.088c वाहनेषु समारोप्य स्त्र्यध्यक्षाः प्राद्रवन् भयात् 09,028.089a ततो ऽहं समनुज्ञाप्य राजानं सहकेशवम् 09,028.089c प्रविष्टो हास्तिनपुरं रक्षंल् लोकाद् धि वाच्यताम् 09,028.090a एतच् छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम् 09,028.090c प्राप्तकालम् इति ज्ञात्वा विदुरः सर्वधर्मवित् 09,028.090e अपूजयद् अमेयात्मा युयुत्सुं वाक्यकोविदम् 09,028.091a प्राप्तकालम् इदं सर्वं भवतो भरतक्षये 09,028.091b*0175_01 संस्मृतः कुलधर्मश् च सानुक्रोशतया त्वया 09,028.091b*0175_02 दिष्ट्या त्वां तात संग्रामाद् अस्माद् वीरक्षयात् पुरम् 09,028.091b*0175_03 समागतम् अपश्याम ह्य् अंशुमन्तम् इव प्रजाः 09,028.091b*0175_04 अन्धस्य नृपतेर् यष्टिर् लुब्धस्यादीर्घदर्शिनः 09,028.091b*0175_05 बहुशो याच्यमानस्य दैवोपहतचेतसः 09,028.091b*0175_06 त्वम् एको व्यसनार्तस्य ध्रियसे पुत्र सर्वदा 09,028.091c अद्य त्वम् इह विश्रान्तः श्वो ऽभिगन्ता युधिष्ठिरम् 09,028.092a एतावद् उक्त्वा वचनं विदुरः सर्वधर्मवित् 09,028.092b*0176_01 युयुत्सुं प्रेषयाम् आस स्वगृहं याहि पुत्रक 09,028.092b*0176_02 युयुत्सुर् अपि क्षत्तारं नत्वा स्वगृहम् आययौ 09,028.092c युयुत्सुं समनुज्ञाप्य प्रविवेश नृपक्षयम् 09,028.092d*0177_01 पौरजानपदैर् दुःखाद् धा हेति भृशनादितम् 09,028.092d*0177_02 निरानन्दं गतश्रीकं हृतनागम् इवाशयम् 09,028.092d*0177_03 शून्यरूपम् अपध्वस्तं दृष्ट्वा ध्वस्ततरो ऽभवत् 09,028.092d*0177_04 विदुरः सर्वधर्मज्ञो विक्लवेनान्तरात्मना 09,028.092d*0177_05 विवेश नृपते राजन् निशश्वास शनैः शनैः 09,028.092e युयुत्सुर् अपि तां रात्रिं स्वगृहे न्यवसत् तदा 09,028.092f*0178_01 वन्द्यमानः स्वकैश् चापि नाभ्यनन्दत् सुदुःखितः 09,028.092f*0178_02 चिन्तयानः क्षयं तीव्रं भरतानां परस्परम् 09,029.000*0179_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 09,029.000*0179_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् 09,029.000*0180_00 संजय उवाच 09,029.000*0180_01 मुहूर्ताद् इव राजेन्द्र सर्वं शून्यम् अदृश्यत 09,029.000*0180_02 मत्तवारणसंघुष्टं शिबिरं विद्रुते बले 09,029.000*0180_03 यत्र शब्देन महता नान्वबुध्यन् महारथाः 09,029.000*0180_04 तत्र शब्दं न शृणुमो मनुष्यस्यापि कस्य चित् 09,029.001 धृतराष्ट्र उवाच 09,029.001a हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे 09,029.001c मम सैन्यावशिष्टास् ते किम् अकुर्वत संजय 09,029.002a कृतवर्मा कृपश् चैव द्रोणपुत्रश् च वीर्यवान् 09,029.002c दुर्योधनश् च मन्दात्मा राजा किम् अकरोत् तदा 09,029.003 संजय उवाच 09,029.003a संप्राद्रवत्सु दारेषु क्षत्रियाणां महात्मनाम् 09,029.003c विद्रुते शिबिरे शून्ये भृशोद्विग्नास् त्रयो रथाः 09,029.004a निशम्य पाण्डुपुत्राणां तदा विजयिनां स्वनम् 09,029.004c विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्धिनः 09,029.004e स्थानं नारोचयंस् तत्र ततस् ते ह्रदम् अभ्ययुः 09,029.005a युधिष्ठिरो ऽपि धर्मात्मा भ्रातृभिः सहितो रणे 09,029.005c हृष्टः पर्यपतद् राजन् दुर्योधनवधेप्सया 09,029.006a मार्गमाणास् तु संक्रुद्धास् तव पुत्रं जयैषिणः 09,029.006c यत्नतो ऽन्वेषमाणास् तु नैवापश्यञ् जनाधिपम् 09,029.007a स हि तीव्रेण वेगेन गदापाणिर् अपाक्रमत् 09,029.007b*0181_01 यदा दुर्योधनो युद्धं त्यक्त्वा पत्तिर् अपाक्रमत् 09,029.007c तं ह्रदं प्राविशच् चापि विष्टभ्यापः स्वमायया 09,029.008a यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः 09,029.008c ततः स्वशिबिरं प्राप्य व्यतिष्ठन् सहसैनिकाः 09,029.009a ततः कृपश् च द्रौणिश् च कृतवर्मा च सात्वतः 09,029.009c संनिविष्टेषु पार्थेषु प्रयातास् तं ह्रदं शनैः 09,029.010a ते तं ह्रदं समासाद्य यत्र शेते जनाधिपः 09,029.010c अभ्यभाषन्त दुर्धर्षं राजानं सुप्तम् अम्भसि 09,029.011a राजन्न् उत्तिष्ठ युध्यस्व सहास्माभिर् युधिष्ठिरम् 09,029.011c जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गम् आप्नुहि 09,029.012a तेषाम् अपि बलं सर्वं हतं दुर्योधन त्वया 09,029.012c प्रतिरब्धाश् च भूयिष्ठं ये शिष्टास् तत्र सैनिकाः 09,029.013a न ते वेगं विषहितुं शक्तास् तव विशां पते 09,029.013c अस्माभिर् अभिगुप्तस्य तस्माद् उत्तिष्ठ भारत 09,029.013d*0182_01 एवम् उक्तः प्रत्युवाच तान् स तत्र महारथान् 09,029.014 दुर्योधन उवाच 09,029.014a दिष्ट्या पश्यामि वो मुक्तान् ईदृशात् पुरुषक्षयात् 09,029.014c पाण्डुकौरवसंमर्दाज् जीवमानान् नरर्षभान् 09,029.015a विजेष्यामो वयं सर्वे विश्रान्ता विगतक्लमाः 09,029.015c भवन्तश् च परिश्रान्ता वयं च भृशविक्षताः 09,029.015e उदीर्णं च बलं तेषां तेन युद्धं न रोचये 09,029.016a न त्व् एतद् अद्भुतं वीरा यद् वो महद् इदं मनः 09,029.016c अस्मासु च परा भक्तिर् न तु कालः पराक्रमे 09,029.017a विश्रम्यैकां निशाम् अद्य भवद्भिः सहितो रणे 09,029.017c प्रतियोत्स्याम्य् अहं शत्रूञ् श्वो न मे ऽस्त्य् अत्र संशयः 09,029.018 संजय उवाच 09,029.018a एवम् उक्तो ऽब्रवीद् द्रौणी राजानं युद्धदुर्मदम् 09,029.018c उत्तिष्ठ राजन् भद्रं ते विजेष्यामो रणे परान् 09,029.019a इष्टापूर्तेन दानेन सत्येन च जपेन च 09,029.019c शपे राजन् यथा ह्य् अद्य निहनिष्यामि सोमकान् 09,029.020a मा स्म यज्ञकृतां प्रीतिं प्राप्नुयां सज्जनोचिताम् 09,029.020c यदीमां रजनीं व्युष्टां न निहन्मि परान् रणे 09,029.021a नाहत्वा सर्वपाञ्चालान् विमोक्ष्ये कवचं विभो 09,029.021c इति सत्यं ब्रवीम्य् एतत् तन् मे शृणु जनाधिप 09,029.022a तेषु संभाषमाणेषु व्याधास् तं देशम् आययुः 09,029.022c मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया 09,029.023a ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः 09,029.023c मांसभारान् उपाजह्रुर् भक्त्या परमया विभो 09,029.024a ते तत्र विष्ठितास् तेषां सर्वं तद् वचनं रहः 09,029.024c दुर्योधनवचश् चैव शुश्रुवुः संगता मिथः 09,029.025a ते ऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे 09,029.025c निर्बन्धं परमं चक्रुस् तदा वै युद्धकाङ्क्षिणः 09,029.026a तांस् तथा समुदीक्ष्याथ कौरवाणां महारथान् 09,029.026c अयुद्धमनसं चैव राजानं स्थितम् अम्भसि 09,029.027a तेषां श्रुत्वा च संवादं राज्ञश् च सलिले सतः 09,029.027c व्याधाभ्यजानन् राजेन्द्र सलिलस्थं सुयोधनम् 09,029.028a ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्य् आसन् सुतं तव 09,029.028c यदृच्छोपगतास् तत्र राजानं परिमार्गिताः 09,029.029a ततस् ते पाण्डुपुत्रस्य स्मृत्वा तद् भाषितं तदा 09,029.029c अन्योन्यम् अब्रुवन् राजन् मृगव्याधाः शनैर् इदम् 09,029.030a दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः 09,029.030c सुव्यक्तम् इति नः ख्यातो ह्रदे दुर्योधनो नृपः 09,029.031a तस्माद् गच्छामहे सर्वे यत्र राजा युधिष्ठिरः 09,029.031c आख्यातुं सलिले सुप्तं दुर्योधनम् अमर्षणम् 09,029.032a धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते 09,029.032c शयानं सलिले सर्वे कथयामो धनुर्भृते 09,029.033a स नो दास्यति सुप्रीतो धनानि बहुलान्य् उत 09,029.033c किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा 09,029.034a एवम् उक्त्वा ततो व्याधाः संप्रहृष्टा धनार्थिनः 09,029.034c मांसभारान् उपादाय प्रययुः शिबिरं प्रति 09,029.035a पाण्डवाश् च महाराज लब्धलक्षाः प्रहारिणः 09,029.035c अपश्यमानाः समरे दुर्योधनम् अवस्थितम् 09,029.036a निकृतेस् तस्य पापस्य ते पारं गमनेप्सवः 09,029.036c चारान् संप्रेषयाम् आसुः समन्तात् तद् रणाजिरम् 09,029.037a आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम् 09,029.037c न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः 09,029.038a तेषां तद् वचनं श्रुत्वा चाराणां भरतर्षभ 09,029.038c चिन्ताम् अभ्यगमत् तीव्रां निशश्वास च पार्थिवः 09,029.038d*0183_01 अरिशेषे भवति तु संदिग्धो विजयो भवेत् 09,029.038d*0183_02 राज्यं लभे कथं तद् धि पूजितं विजयादिभिः 09,029.039a अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ 09,029.039c तस्माद् देशाद् अपक्रम्य त्वरिता लुब्धका विभो 09,029.040a आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम् 09,029.040c वार्यमाणाः प्रविष्टाश् च भीमसेनस्य पश्यतः 09,029.041a ते तु पाण्डवम् आसाद्य भीमसेनं महाबलम् 09,029.041c तस्मै तत् सर्वम् आचख्युर् यद् वृत्तं यच् च वै श्रुतम् 09,029.042a ततो वृकोदरो राजन् दत्त्वा तेषां धनं बहु 09,029.042c धर्मराजाय तत् सर्वम् आचचक्षे परंतपः 09,029.043a असौ दुर्योधनो राजन् विज्ञातो मम लुब्धकैः 09,029.043c संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे 09,029.044a तद् वचो भीमसेनस्य प्रियं श्रुत्वा विशां पते 09,029.044c अजातशत्रुः कौन्तेयो हृष्टो ऽभूत् सह सोदरैः 09,029.045a तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलह्रदम् 09,029.045c क्षिप्रम् एव ततो ऽगच्छत् पुरस्कृत्य जनार्दनम् 09,029.046a ततः किलकिलाशब्दः प्रादुरासीद् विशां पते 09,029.046c पाण्डवानां प्रहृष्टानां पाञ्चालानां च सर्वशः 09,029.047a सिंहनादांस् ततश् चक्रुः क्ष्वेडांश् च भरतर्षभ 09,029.047c त्वरिताः क्षत्रिया राजञ् जग्मुर् द्वैपायनं ह्रदम् 09,029.048a ज्ञातः पापो धार्तराष्ट्रो दृष्टश् चेत्य् असकृद् रणे 09,029.048c प्राक्रोशन् सोमकास् तत्र हृष्टरूपाः समन्ततः 09,029.049a तेषाम् आशु प्रयातानां रथानां तत्र वेगिनाम् 09,029.049c बभूव तुमुलः शब्दो दिवस्पृक् पृथिवीपते 09,029.050a दुर्योधनं परीप्सन्तस् तत्र तत्र युधिष्ठिरम् 09,029.050c अन्वयुस् त्वरितास् ते वै राजानं श्रान्तवाहनाः 09,029.051a अर्जुनो भीमसेनश् च माद्रीपुत्रौ च पाण्डवौ 09,029.051c धृष्टद्युम्नश् च पाञ्चाल्यः शिखण्डी चापराजितः 09,029.052a उत्तमौजा युधामन्युः सात्यकिश् चापराजितः 09,029.052c पाञ्चालानां च ये शिष्टा द्रौपदेयाश् च भारत 09,029.052e हयाश् च सर्वे नागाश् च शतशश् च पदातयः 09,029.053a ततः प्राप्तो महाराज धर्मपुत्रो युधिष्ठिरः 09,029.053c द्वैपायनह्रदं ख्यातं यत्र दुर्योधनो ऽभवत् 09,029.054a शीतामलजलं हृद्यं द्वितीयम् इव सागरम् 09,029.054c मायया सलिलं स्तभ्य यत्राभूत् ते सुतः स्थितः 09,029.055a अत्यद्भुतेन विधिना दैवयोगेन भारत 09,029.055c सलिलान्तर्गतः शेते दुर्दर्शः कस्य चित् प्रभो 09,029.055e मानुषस्य मनुष्येन्द्र गदाहस्तो जनाधिपः 09,029.056a ततो दुर्योधनो राजा सलितान्तर्गतो वसन् 09,029.056c शुश्रुवे तुमुलं शब्दं जलदोपमनिःस्वनम् 09,029.057a युधिष्ठिरस् तु राजेन्द्र ह्रदं तं सह सोदरैः 09,029.057c आजगाम महाराज तव पुत्रवधाय वै 09,029.058a महता शङ्खनादेन रथनेमिस्वनेन च 09,029.058c उद्धुन्वंश् च महारेणुं कम्पयंश् चापि मेदिनीम् 09,029.059a यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः 09,029.059c कृतवर्मा कृपो द्रौणी राजानम् इदम् अब्रुवन् 09,029.060a इमे ह्य् आयान्ति संहृष्टाः पाण्डवा जितकाशिनः 09,029.060c अपयास्यामहे तावद् अनुजानातु नो भवान् 09,029.061a दुर्योधनस् तु तच् छ्रुत्वा तेषां तत्र यशस्विनाम् 09,029.061c तथेत्य् उक्त्वा ह्रदं तं वै माययास्तम्भयत् प्रभो 09,029.062a ते त्व् अनुज्ञाप्य राजानं भृशं शोकपरायणाः 09,029.062c जग्मुर् दूरं महाराज कृपप्रभृतयो रथाः 09,029.063a ते गत्वा दूरम् अध्वानं न्यग्रोधं प्रेक्ष्य मारिष 09,029.063c न्यविशन्त भृशं श्रान्ताश् चिन्तयन्तो नृपं प्रति 09,029.064a विष्टभ्य सलिलं सुप्तो धार्तराष्ट्रो महाबलः 09,029.064c पाण्डवाश् चापि संप्राप्तास् तं देशं युद्धम् ईप्सवः 09,029.065a कथं नु युद्धं भविता कथं राजा भविष्यति 09,029.065c कथं नु पाण्डवा राजन् प्रतिपत्स्यन्ति कौरवम् 09,029.066a इत्य् एवं चिन्तयन्तस् ते रथेभ्यो ऽश्वान् विमुच्य ह 09,029.066c तत्रासां चक्रिरे राजन् कृपप्रभृतयो रथाः 09,030.001 संजय उवाच 09,030.001a ततस् तेष्व् अपयातेषु रथेषु त्रिषु पाण्डवाः 09,030.001c तं ह्रदं प्रत्यपद्यन्त यत्र दुर्योधनो ऽभवत् 09,030.002a आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनह्रदम् 09,030.002c स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम् 09,030.002e वासुदेवम् इदं वाक्यम् अब्रवीत् कुरुनन्दनः 09,030.003a पश्येमां धार्तराष्ट्रेण मायाम् अप्सु प्रयोजिताम् 09,030.003c विष्टभ्य सलिलं शेते नास्य मानुषतो भयम् 09,030.004a दैवीं मायाम् इमां कृत्वा सलिलान्तर्गतो ह्य् अयम् 09,030.004c निकृत्या निकृतिप्रज्ञो न मे जीवन् विमोक्ष्यते 09,030.005a यद्य् अस्य समरे साह्यं कुरुते वज्रभृत् स्वयम् 09,030.005c तथाप्य् एनं हतं युद्धे लोको द्रक्ष्यति माधव 09,030.006 श्रीवासुदेव उवाच 09,030.006a मायाविन इमां मायां मायया जहि भारत 09,030.006c मायावी मायया वध्यः सत्यम् एतद् युधिष्ठिर 09,030.007a क्रियाभ्युपायैर् बहुलैर् मायाम् अप्सु प्रयोज्य ह 09,030.007c जहि त्वं भरतश्रेष्ठ पापात्मानं सुयोधनम् 09,030.008a क्रियाभ्युपायैर् इन्द्रेण निहता दैत्यदानवाः 09,030.008c क्रियाभ्युपायैर् बहुभिर् बलिर् बद्धो महात्मना 09,030.009a क्रियाभ्युपायैः पूर्वं हि हिरण्याक्षो महासुरः 09,030.009c हिरण्यकशिपुश् चैव क्रिययैव निषूदितौ 09,030.009e वृत्रश् च निहतो राजन् क्रिययैव न संशयः 09,030.010a तथा पौलस्त्यतनयो रावणो नाम राक्षसः 09,030.010c रामेण निहतो राजन् सानुबन्धः सहानुगः 09,030.010e क्रियया योगम् आस्थाय तथा त्वम् अपि विक्रम 09,030.011a क्रियाभ्युपायैर् निहतो मया राजन् पुरातने 09,030.011c तारकश् च महादैत्यो विप्रचित्तिश् च वीर्यवान् 09,030.012a वातापिर् इल्वलश् चैव त्रिशिराश् च तथा विभो 09,030.012c सुन्दोपसुन्दाव् असुरौ क्रिययैव निषूदितौ 09,030.012d*0184_01 तारकश् च महादैत्यो ह्य् अन्धकश् च निषूदितः 09,030.013a क्रियाभ्युपायैर् इन्द्रेण त्रिदिवं भुज्यते विभो 09,030.013c क्रिया बलवती राजन् नान्यत् किं चिद् युधिष्ठिर 09,030.014a दैत्याश् च दानवाश् चैव राक्षसाः पार्थिवास् तथा 09,030.014c क्रियाभ्युपायैर् निहताः क्रियां तस्मात् समाचर 09,030.015 संजय उवाच 09,030.015a इत्य् उक्तो वासुदेवेन पाण्डवः संशितव्रतः 09,030.015c जलस्थं तं महाराज तव पुत्रं महाबलम् 09,030.015e अभ्यभाषत कौन्तेयः प्रहसन्न् इव भारत 09,030.016a सुयोधन किमर्थो ऽयम् आरम्भो ऽप्सु कृतस् त्वया 09,030.016c सर्वं क्षत्रं घातयित्वा स्वकुलं च विशां पते 09,030.017a जलाशयं प्रविष्टो ऽद्य वाञ्छञ् जीवितम् आत्मनः 09,030.017c उत्तिष्ठ राजन् युध्यस्व सहास्माभिः सुयोधन 09,030.018a स च दर्पो नरश्रेष्ठ स च मानः क्व ते गतः 09,030.018c यस् त्वं संस्तभ्य सलिलं भीतो राजन् व्यवस्थितः 09,030.019a सर्वे त्वां शूर इत्य् एव जना जल्पन्ति संसदि 09,030.019c व्यर्थं तद् भवतो मन्ये शौर्यं सलिलशायिनः 09,030.020a उत्तिष्ठ राजन् युध्यस्व क्षत्रियो ऽसि कुलोद्भवः 09,030.020c कौरवेयो विशेषेण कुले जन्म च संस्मर 09,030.021a स कथं कौरवे वंशे प्रशंसञ् जन्म चात्मनः 09,030.021c युद्धाद् भीतस् ततस् तोयं प्रविश्य प्रतितिष्ठसि 09,030.022a अयुद्धम् अव्यवस्थानं नैष धर्मः सनातनः 09,030.022c अनार्यजुष्टम् अस्वर्ग्यं रणे राजन् पलायनम् 09,030.023a कथं पारम् अगत्वा हि युद्धे त्वं वै जिजीविषुः 09,030.023c इमान् निपतितान् दृष्ट्वा पुत्रान् भ्रातॄन् पितॄंस् तथा 09,030.024a संबन्धिनो वयस्यांश् च मातुलान् बान्धवांस् तथा 09,030.024c घातयित्वा कथं तात ह्रदे तिष्ठसि सांप्रतम् 09,030.025a शूरमानी न शूरस् त्वं मिथ्या वदसि भारत 09,030.025c शूरो ऽहम् इति दुर्बुद्धे सर्वलोकस्य शृण्वतः 09,030.026a न हि शूराः पलायन्ते शत्रून् दृष्ट्वा कथं चन 09,030.026c ब्रूहि वा त्वं यया धृत्या शूर त्यजसि संगरम् 09,030.027a स त्वम् उत्तिष्ठ युध्यस्व विनीय भयम् आत्मनः 09,030.027c घातयित्वा सर्वसैन्यं भ्रातॄंश् चैव सुयोधन 09,030.028a नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया 09,030.028c क्षत्रधर्मम् अपाश्रित्य त्वद्विधेन सुयोधन 09,030.029a यत् तत् कर्णम् उपाश्रित्य शकुनिं चापि सौबलम् 09,030.029c अमर्त्य इव संमोहात् त्वम् आत्मानं न बुद्धवान् 09,030.030a तत् पापं सुमहत् कृत्वा प्रतियुध्यस्व भारत 09,030.030c कथं हि त्वद्विधो मोहाद् रोचयेत पलायनम् 09,030.031a क्व ते तत् पौरुषं यातं क्व च मानः सुयोधन 09,030.031c क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत् 09,030.032a क्व ते कृतास्त्रता याता किं च शेषे जलाशये 09,030.032c स त्वम् उत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत 09,030.033a अस्मान् वा त्वं पराजित्य प्रशाधि पृथिवीम् इमाम् 09,030.033c अथ वा निहतो ऽस्माभिर् भूमौ स्वप्स्यसि भारत 09,030.034a एष ते प्रथमो धर्मः सृष्टो धात्रा महात्मना 09,030.034c तं कुरुष्व यथातथ्यं राजा भव महारथ 09,030.034d*0185_00 संजय उवाच 09,030.034d*0185_01 एवम् उक्तो महाराज धर्मपुत्रेण धीमता 09,030.034d*0185_02 सलिलस्थस् तव सुत इदं वचनम् अब्रवीत् 09,030.035 दुर्योधन उवाच 09,030.035a नैतच् चित्रं महाराज यद् भीः प्राणिनम् आविशेत् 09,030.035c न च प्राणभयाद् भीतो व्यपयातो ऽस्मि भारत 09,030.036a अरथश् चानिषङ्गी च निहतः पार्ष्णिसारथिः 09,030.036c एकश् चाप्य् अगणः संख्ये प्रत्याश्वासम् अरोचयम् 09,030.037a न प्राणहेतोर् न भयान् न विषादाद् विशां पते 09,030.037c इदम् अम्भः प्रविष्टो ऽस्मि श्रमात् त्व् इदम् अनुष्ठितम् 09,030.038a त्वं चाश्वसिहि कौन्तेय ये चाप्य् अनुगतास् तव 09,030.038c अहम् उत्थाय वः सर्वान् प्रतियोत्स्यामि संयुगे 09,030.039 युधिष्ठिर उवाच 09,030.039a आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे 09,030.039c तद् इदानीं समुत्तिष्ठ युध्यस्वेह सुयोधन 09,030.040a हत्वा वा समरे पार्थान् स्फीतं राज्यम् अवाप्नुहि 09,030.040c निहतो वा रणे ऽस्माभिर् वीरलोकम् अवाप्स्यसि 09,030.041 दुर्योधन उवाच 09,030.041a यदर्थं राज्यम् इच्छामि कुरूणां कुरुनन्दन 09,030.041c त इमे निहताः सर्वे भ्रातरो मे जनेश्वर 09,030.042a क्षीणरत्नां च पृथिवीं हतक्षत्रियपुंगवाम् 09,030.042c नाभ्युत्सहाम्य् अहं भोक्तुं विधवाम् इव योषितम् 09,030.043a अद्यापि त्व् अहम् आशंसे त्वां विजेतुं युधिष्ठिर 09,030.043c भङ्क्त्वा पाञ्चालपाण्डूनाम् उत्साहं भरतर्षभ 09,030.044a न त्व् इदानीम् अहं मन्ये कार्यं युद्धेन कर्हि चित् 09,030.044c द्रोणे कर्णे च संशान्ते निहते च पितामहे 09,030.045a अस्त्व् इदानीम् इयं राजन् केवला पृथिवी तव 09,030.045c असहायो हि को राजा राज्यम् इच्छेत् प्रशासितुम् 09,030.046a सुहृदस् तादृशान् हित्वा पुत्रान् भ्रातॄन् पितॄन् अपि 09,030.046c भवद्भिश् च हृते राज्ये को नु जीवेत मादृशः 09,030.047a अहं वनं गमिष्यामि ह्य् अजिनैः प्रतिवासितः 09,030.047c रतिर् हि नास्ति मे राज्ये हतपक्षस्य भारत 09,030.048a हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा 09,030.048c एषा ते पृथिवी राजन् भुङ्क्ष्वैनां विगतज्वरः 09,030.049a वनम् एव गमिष्यामि वसानो मृगचर्मणी 09,030.049c न हि मे निर्जितस्यास्ति जीविते ऽद्य स्पृहा विभो 09,030.050a गच्छ त्वं भुङ्क्ष्व राजेन्द्र पृथिवीं निहतेश्वराम् 09,030.050c हतयोधां नष्टरत्नां क्षीणवप्रां यथासुखम् 09,030.050d*0186_00 संजय उवाच 09,030.050d*0186_01 दुर्योधनं तव सुतं सलिलस्थं महायशाः 09,030.050d*0186_02 श्रुत्वा तु करुणं वाक्यम् अभाषत युधिष्ठिरः 09,030.051 युधिष्ठिर उवाच 09,030.051a आर्तप्रलापान् मा तात सलिलस्थः प्रभाषथाः 09,030.051c नैतन् मनसि मे राजन् वाशितं शकुनेर् इव 09,030.052a यदि चापि समर्थः स्यास् त्वं दानाय सुयोधन 09,030.052c नाहम् इच्छेयम् अवनिं त्वया दत्तां प्रशासितुम् 09,030.053a अधर्मेण न गृह्णीयां त्वया दत्तां महीम् इमाम् 09,030.053c न हि धर्मः स्मृतो राजन् क्षत्रियस्य प्रतिग्रहः 09,030.054a त्वया दत्तां न चेच्छेयं पृथिवीम् अखिलाम् अहम् 09,030.054c त्वां तु युद्धे विनिर्जित्य भोक्तास्मि वसुधाम् इमाम् 09,030.055a अनीश्वरश् च पृथिवीं कथं त्वं दातुम् इच्छसि 09,030.055c त्वयेयं पृथिवी राजन् किं न दत्ता तदैव हि 09,030.056a धर्मतो याचमानानां शमार्थं च कुलस्य नः 09,030.056c वार्ष्णेयं प्रथमं राजन् प्रत्याख्याय महाबलम् 09,030.057a किम् इदानीं ददासि त्वं को हि ते चित्तविभ्रमः 09,030.057c अभियुक्तस् तु को राजा दातुम् इच्छेद् धि मेदिनीम् 09,030.058a न त्वम् अद्य महीं दातुम् ईशः कौरवनन्दन 09,030.058c आच्छेत्तुं वा बलाद् राजन् स कथं दातुम् इच्छसि 09,030.058e मां तु निर्जित्य संग्रामे पालयेमां वसुंधराम् 09,030.059a सूच्यग्रेणापि यद् भूमेर् अपि ध्रीयेत भारत 09,030.059c तन्मात्रम् अपि नो मह्यं न ददाति पुरा भवान् 09,030.060a स कथं पृथिवीम् एतां प्रददासि विशां पते 09,030.060c सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम् 09,030.061a एवम् ऐश्वर्यम् आसाद्य प्रशास्य पृथिवीम् इमाम् 09,030.061c को हि मूढो व्यवस्येत शत्रोर् दातुं वसुंधराम् 09,030.062a त्वं तु केवलमौर्ख्येण विमूढो नावबुध्यसे 09,030.062c पृथिवीं दातुकामो ऽपि जीवितेनाद्य मोक्ष्यसे 09,030.063a अस्मान् वा त्वं पराजित्य प्रशाधि पृथिवीम् इमाम् 09,030.063c अथ वा निहतो ऽस्माभिर् व्रज लोकान् अनुत्तमान् 09,030.064a आवयोर् जीवतो राजन् मयि च त्वयि च ध्रुवम् 09,030.064c संशयः सर्वभूतानां विजये नो भविष्यति 09,030.065a जीवितं तव दुष्प्रज्ञ मयि संप्रति वर्तते 09,030.065c जीवयेयं त्व् अहं कामं न तु त्वं जीवितुं क्षमः 09,030.066a दहने हि कृतो यत्नस् त्वयास्मासु विशेषतः 09,030.066c आशीविषैर् विषैश् चापि जले चापि प्रवेशनैः 09,030.066e त्वया विनिकृता राजन् राज्यस्य हरणेन च 09,030.066f*0187_01 अप्रियाणां च वचनैर् द्रौपद्याः कर्षणेन च 09,030.066f*0188_01 असंबद्धप्रलापाच् च वनवासाभिसंश्रयात् 09,030.066f*0189_01 ह्रदान् निष्क्रम्य युध्यस्व ततः श्रेयो भविष्यति 09,030.067a एतस्मात् कारणात् पाप जीवितं ते न विद्यते 09,030.067c उत्तिष्ठोत्तिष्ठ युध्यस्व तत् ते श्रेयो भविष्यति 09,030.068 संजय उवाच 09,030.068a एवं तु विविधा वाचो जययुक्ताः पुनः पुनः 09,030.068c कीर्तयन्ति स्म ते वीरास् तत्र तत्र जनाधिप 09,031.001 धृतराष्ट्र उवाच 09,031.001a एवं संतर्ज्यमानस् तु मम पुत्रो महीपतिः 09,031.001c प्रकृत्या मन्युमान् वीरः कथम् आसीत् परंतपः 09,031.002a न हि संतर्जना तेन श्रुतपूर्वा कदा चन 09,031.002c राजभावेन मान्यश् च सर्वलोकस्य सो ऽभवत् 09,031.002d*0190_01 यस्यातपत्रच्छायापि स्वका भानोस् तथा प्रभा 09,031.002d*0190_02 खेदायैवाभिमानित्वात् सहेत् सैवं कथं गिरः 09,031.003a इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम् 09,031.003c प्रसादाद् ध्रियते यस्य प्रत्यक्षं तव संजय 09,031.004a स तथा तर्ज्यमानस् तु पाण्डुपुत्रैर् विशेषतः 09,031.004c विहीनश् च स्वकैर् भृत्यैर् निर्जने चावृतो भृशम् 09,031.005a श्रुत्वा स कटुका वाचो जययुक्ताः पुनः पुनः 09,031.005c किम् अब्रवीत् पाण्डवेयांस् तन् ममाचक्ष्व संजय 09,031.006 संजय उवाच 09,031.006a तर्ज्यमानस् तदा राजन्न् उदकस्थस् तवात्मजः 09,031.006c युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह 09,031.007a श्रुत्वा स कटुका वाचो विषमस्थो जनाधिपः 09,031.007c दीर्घम् उष्णं च निःश्वस्य सलिलस्थः पुनः पुनः 09,031.008a सलिलान्तर्गतो राजा धुन्वन् हस्तौ पुनः पुनः 09,031.008c मनश् चकार युद्धाय राजानं चाभ्यभाषत 09,031.009a यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः 09,031.009c अहम् एकः परिद्यूनो विरथो हतवाहनः 09,031.010a आत्तशस्त्रै रथगतैर् बहुभिः परिवारितः 09,031.010c कथम् एकः पदातिः सन्न् अशस्त्रो योद्धुम् उत्सहे 09,031.011a एकैकेन तु मां यूयं योधयध्वं युधिष्ठिर 09,031.011c न ह्य् एको बहुभिर् वीरैर् न्याय्यं योधयितुं युधि 09,031.012a विशेषतो विकवचः श्रान्तश् चापः समाश्रितः 09,031.012c भृशं विक्षतगात्रश् च श्रान्तवाहनसैनिकः 09,031.013a न मे त्वत्तो भयं राजन् न च पार्थाद् वृकोदरात् 09,031.013c फल्गुनाद् वासुदेवाद् वा पाञ्चालेभ्यो ऽथ वा पुनः 09,031.014a यमाभ्यां युयुधानाद् वा ये चान्ये तव सैनिकाः 09,031.014c एकः सर्वान् अहं क्रुद्धो न तान् योद्धुम् इहोत्सहे 09,031.015a धर्ममूला सतां कीर्तिर् मनुष्याणां जनाधिप 09,031.015c धर्मं चैवेह कीर्तिं च पालयन् प्रब्रवीम्य् अहम् 09,031.016a अहम् उत्थाय वः सर्वान् प्रतियोत्स्यामि संयुगे 09,031.016c अन्वंशाभ्यागतान् सर्वान् ऋतून् संवत्सरो यथा 09,031.017a अद्य वः सरथान् साश्वान् अशस्त्रो विरथो ऽपि सन् 09,031.017c नक्षत्राणीव सर्वाणि सविता रात्रिसंक्षये 09,031.017e तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः 09,031.018a अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनाम् 09,031.018c बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः 09,031.019a जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः 09,031.019c मद्रराजस्य शल्यस्य भूरिश्रवस एव च 09,031.020a पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च 09,031.020c मित्राणां सुहृदां चैव बान्धवानां तथैव च 09,031.021a आनृण्यम् अद्य गच्छामि हत्वा त्वां भ्रातृभिः सह 09,031.021c एतावद् उक्त्वा वचनं विरराम जनाधिपः 09,031.021d*0191_01 सलिलान्तर्गतः श्रीमान् पुत्रो दुर्योधनस् तव 09,031.022 युधिष्ठिर उवाच 09,031.022a दिष्ट्या त्वम् अपि जानीषे क्षत्रधर्मं सुयोधन 09,031.022c दिष्ट्या ते वर्तते बुद्धिर् युद्धायैव महाभुज 09,031.023a दिष्ट्या शूरो ऽसि कौरव्य दिष्ट्या जानासि संगरम् 09,031.023c यस् त्वम् एको हि नः सर्वान् संयुगे योद्धुम् इच्छसि 09,031.024a एक एकेन संगम्य यत् ते संमतम् आयुधम् 09,031.024c तत् त्वम् आदाय युध्यस्व प्रेक्षकास् ते वयं स्थिताः 09,031.025a अयम् इष्टं च ते कामं वीर भूयो ददाम्य् अहम् 09,031.025c हत्वैकं भवतो राज्यं हतो वा स्वर्गम् आप्नुहि 09,031.025d*0192_01 तत्रोच्चैश् चुक्रुशुः सिद्धास् तस्य वाक्यान्तरे नृप 09,031.026 दुर्योधन उवाच 09,031.026a एकश् चेद् योद्धुम् आक्रन्दे वरो ऽद्य मम दीयते 09,031.026c आयुधानाम् इयं चापि वृता त्वत्संमते गदा 09,031.027a भ्रातॄणां भवताम् एकः शक्यं मां यो ऽभिमन्यते 09,031.027c पदातिर् गदया संख्ये स युध्यतु मया सह 09,031.028a वृत्तानि रथयुद्धानि विचित्राणि पदे पदे 09,031.028c इदम् एकं गदायुद्धं भवत्व् अद्याद्भुतं महत् 09,031.029a अन्नानाम् अपि पर्यायं कर्तुम् इच्छन्ति मानवाः 09,031.029c युद्धानाम् अपि पर्यायो भवत्व् अनुमते तव 09,031.030a गदया त्वां महाबाहो विजेष्यामि सहानुजम् 09,031.030c पाञ्चालान् सृञ्जयांश् चैव ये चान्ये तव सैनिकाः 09,031.030d*0193_01 न हि मे संभ्रमो जातु शक्राद् अपि युधिष्ठिर 09,031.031 युधिष्ठिर उवाच 09,031.031a उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन 09,031.031c एक एकेन संगम्य संयुगे गदया बली 09,031.032a पुरुषो भव गान्धारे युध्यस्व सुसमाहितः 09,031.032c अद्य ते जीवितं नास्ति यद्य् अपि त्वं मनोजवः 09,031.033 संजय उवाच 09,031.033a एतत् स नरशार्दूलो नामृष्यत तवात्मजः 09,031.033c सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन् 09,031.034a तथासौ वाक्प्रतोदेन तुद्यमानः पुनः पुनः 09,031.034c वाचं न ममृषे धीमान् उत्तमाश्वः कशाम् इव 09,031.035a संक्षोभ्य सलिलं वेगाद् गदाम् आदाय वीर्यवान् 09,031.035c अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम् 09,031.035e अन्तर्जलात् समुत्तस्थौ नागेन्द्र इव निःश्वसन् 09,031.036a स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम् 09,031.036c उदतिष्ठत पुत्रस् ते प्रतपन् रश्मिमान् इव 09,031.037a ततः शैक्यायसीं गुर्वीं जातरूपपरिष्कृताम् 09,031.037c गदां परामृशद् धीमान् धार्तराष्ट्रो महाबलः 09,031.038a गदाहस्तं तु तं दृष्ट्वा सशृङ्गम् इव पर्वतम् 09,031.038c प्रजानाम् इव संक्रुद्धं शूलपाणिम् अवस्थितम् 09,031.038e सगदो भारतो भाति प्रतपन् भास्करो यथा 09,031.039a तम् उत्तीर्णं महाबाहुं गदाहस्तम् अरिंदमम् 09,031.039c मेनिरे सर्वभूतानि दण्डहस्तम् इवान्तकम् 09,031.040a वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम् 09,031.040c ददृशुः सर्वपाञ्चालाः पुत्रं तव जनाधिप 09,031.041a तम् उत्तीर्णं तु संप्रेक्ष्य समहृष्यन्त सर्वशः 09,031.041c पाञ्चालाः पाण्डवेयाश् च ते ऽन्योन्यस्य तलान् ददुः 09,031.042a अवहासं तु तं मत्वा पुत्रो दुर्योधनस् तव 09,031.042c उद्वृत्य नयने क्रुद्धो दिधक्षुर् इव पाण्डवान् 09,031.043a त्रिशिखां भ्रुकुटीं कृत्वा संदष्टदशनच्छदः 09,031.043c प्रत्युवाच ततस् तान् वै पाण्डवान् सहकेशवान् 09,031.044a अवहासस्य वो ऽस्याद्य प्रतिवक्तास्मि पाण्डवाः 09,031.044c गमिष्यथ हताः सद्यः सपाञ्चाला यमक्षयम् 09,031.045a उत्थितस् तु जलात् तस्मात् पुत्रो दुर्योधनस् तव 09,031.045c अतिष्ठत गदापाणी रुधिरेण समुक्षितः 09,031.046a तस्य शोणितदिग्धस्य सलिलेन समुक्षितम् 09,031.046c शरीरं स्म तदा भाति स्रवन्न् इव महीधरः 09,031.047a तम् उद्यतगदं वीरं मेनिरे तत्र पाण्डवाः 09,031.047c वैवस्वतम् इव क्रुद्धं किंकरोद्यतपाणिनम् 09,031.048a स मेघनिनदो हर्षान् नदन्न् इव च गोवृषः 09,031.048c आजुहाव ततः पार्थान् गदया युधि वीर्यवान् 09,031.049 दुर्योधन उवाच 09,031.049a एकैकेन च मां यूयम् आसीदत युधिष्ठिर 09,031.049c न ह्य् एको बहुभिर् न्याय्यो वीर योधयितुं युधि 09,031.050a न्यस्तवर्मा विशेषेण श्रान्तश् चाप्सु परिप्लुतः 09,031.050c भृशं विक्षतगात्रश् च हतवाहनसैनिकः 09,031.050d*0194_01 सर्वोपकरणैर् हीनं वर्मशस्त्रास्त्रवर्जितम् 09,031.050d*0194_02 एकाकिनं युध्यमानं पश्यन्तु दिवि देवताः 09,031.050d*0195_01 अवश्यम् एव योद्धव्यं सर्वैर् एव मया सह 09,031.050d*0195_02 युक्तं त्व् अयुक्तम् इत्य् एतद् वेत्सि त्वं चैव सर्वदा 09,031.051 युधिष्ठिर उवाच 09,031.051a नाभूद् इयं तव प्रज्ञा कथम् एवं सुयोधन 09,031.051c यदाभिमन्युं बहवो जघ्नुर् युधि महारथाः 09,031.051d*0196_01 क्षत्रधर्मं भृशं क्रूरं निरपेक्षं सुनिर्घृणम् 09,031.051d*0196_02 अन्यथा तु कथं हन्युर् अभिमन्युं तथागतम् 09,031.051d*0196_03 सर्वे भवन्तो धर्मज्ञाः सर्वे शूरास् तनुत्यजः 09,031.051d*0196_04 न्यायेन युध्यतां प्रोक्ता शक्रलोकगतिः परा 09,031.051d*0196_05 यद्य् एकस् तु न हन्तव्यो बहुभिर् धर्म एव तु 09,031.051d*0196_06 तदाभिमन्युं बहवो निजघ्नुस् त्वन्मते कथम् 09,031.051d*0196_07 सर्वो विमृशते जन्तुः कृच्छ्रस्थो धर्मदर्शनम् 09,031.051d*0196_08 पदस्थो विहितं द्वारं परलोकस्य पश्यति 09,031.052a आमुञ्च कवचं वीर मूर्धजान् यमयस्व च 09,031.052c यच् चान्यद् अपि ते नास्ति तद् अप्य् आदत्स्व भारत 09,031.052d*0197_01 इषुं प्रासं गदां वापि वरं भूयो ददाम्य् अहम् 09,031.052e इमम् एकं च ते कामं वीर भूयो ददाम्य् अहम् 09,031.053a पञ्चानां पाण्डवेयानां येन योद्धुम् इहेच्छसि 09,031.053c तं हत्वा वै भवान् राजा हतो वा स्वर्गम् आप्नुहि 09,031.053e ऋते च जीविताद् वीर युद्धे किं कुर्म ते प्रियम् 09,031.054 संजय उवाच 09,031.054a ततस् तव सुतो राजन् वर्म जग्राह काञ्चनम् 09,031.054c विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम् 09,031.055a सो ऽवबद्धशिरस्त्राणः शुभकाञ्चनवर्मभृत् 09,031.055c रराज राजन् पुत्रस् ते काञ्चनः शैलराड् इव 09,031.056a संनद्धः स गदी राजन् सज्जः संग्राममूर्धनि 09,031.056c अब्रवीत् पाण्डवान् सर्वान् पुत्रो दुर्योधनस् तव 09,031.057a भ्रातॄणां भवताम् एको युध्यतां गदया मया 09,031.057c सहदेवेन वा योत्स्ये भीमेन नकुलेन वा 09,031.058a अथ वा फल्गुनेनाद्य त्वया वा भरतर्षभ 09,031.058c योत्स्ये ऽहं संगरं प्राप्य विजेष्ये च रणाजिरे 09,031.059a अहम् अद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम् 09,031.059c गदया पुरुषव्याघ्र हेमपट्टविनद्धया 09,031.060a गदायुद्धे न मे कश् चित् सदृशो ऽस्तीति चिन्तय 09,031.060c गदया वो हनिष्यामि सर्वान् एव समागतान् 09,031.060d*0198_01 न मे समर्थाः सर्वे वै योद्धुं न्यायेन के चन 09,031.060d*0198_02 न युक्तम् आत्मना वक्तुम् एवं गर्वोद्धतं वचः 09,031.060d*0198_03 अथ वा सफलं ह्य् एतत् करिष्ये भवतां पुरः 09,031.060d*0198_04 अस्मिन् मुहूर्ते सत्यं वा मिथ्या वैतद् भविष्यति 09,031.060e गृह्णातु स गदां यो वै युध्यते ऽद्य मया सह 09,032.001 संजय उवाच 09,032.001a एवं दुर्योधने राजन् गर्जमाने मुहुर् मुहुः 09,032.001c युधिष्ठिरस्य संक्रुद्धो वासुदेवो ऽब्रवीद् इदम् 09,032.002a यदि नाम ह्य् अयं युद्धे वरयेत् त्वां युधिष्ठिर 09,032.002c अर्जुनं नकुलं वापि सहदेवम् अथापि वा 09,032.003a किम् इदं साहसं राजंस् त्वया व्याहृतम् ईदृशम् 09,032.003c एकम् एव निहत्याजौ भव राजा कुरुष्व् इति 09,032.004a एतेन हि कृता योग्या वर्षाणीह त्रयोदश 09,032.004b*0199_01 यत् त्वया हि कृतं पूर्वं भीमसेनजिघांसया 09,032.004b*0199_02 तस्याद्य कार्यवृत्तस्य वाक्यस्यानृण्यतां व्रज 09,032.004c आयसे पुरुषे राजन् भीमसेनजिघांसया 09,032.005a कथं नाम भवेत् कार्यम् अस्माभिर् भरतर्षभ 09,032.005c साहसं कृतवांस् त्वं तु ह्य् अनुक्रोशान् नृपोत्तम 09,032.006a नान्यम् अस्यानुपश्यामि प्रतियोद्धारम् आहवे 09,032.006c ऋते वृकोदरात् पार्थात् स च नातिकृतश्रमः 09,032.007a तद् इदं द्यूतम् आरब्धं पुनर् एव यथा पुरा 09,032.007c विषमं शकुनेश् चैव तव चैव विशां पते 09,032.008a बली भीमः समर्थश् च कृती राजा सुयोधनः 09,032.008c बलवान् वा कृती वेति कृती राजन् विशिष्यते 09,032.009a सो ऽयं राजंस् त्वया शत्रुः समे पथि निवेशितः 09,032.009c न्यस्तश् चात्मा सुविषमे कृच्छ्रम् आपादिता वयम् 09,032.010a को नु सर्वान् विनिर्जित्य शत्रून् एकेन वैरिणा 09,032.010c पणित्वा चैकपाणेन रोचयेद् एवम् आहवम् 09,032.010d*0200_01 कृच्छ्रप्राप्तेन च तथा हारयेद् राज्यम् आगतम् 09,032.011a न हि पश्यामि तं लोके गदाहस्तं नरोत्तमम् 09,032.011a*0201_01 **** **** यो ऽद्य दुर्योधनं रणे 09,032.011c युध्येद् दुर्योधनं संख्ये कृतित्वाद् धि विशेषयेत् 09,032.011d*0201_02 गदाहस्तं विजेतुं वै शक्तः स्याद् अमरो ऽपि हि 09,032.012a फल्गुनं वा भवन्तं वा माद्रीपुत्राव् अथापि वा 09,032.012b*0201_03 न त्वं भीमो न नकुलः सहदेवो ऽथ फल्गुनः 09,032.012c न समर्थान् अहं मन्ये गदाहस्तस्य संयुगे 09,032.012d*0201_04 जेतुं न्यायेन शक्तो वै कृती राजा सुयोधनः 09,032.013a स कथं वदसे शत्रुं युध्यस्व गदयेति ह 09,032.013c एकं च नो निहत्याजौ भव राजेति भारत 09,032.014a वृकोदरं समासाद्य संशयो विजये हि नः 09,032.014c न्यायतो युध्यमानानां कृती ह्य् एष महाबलः 09,032.014d*0202_01 एकं वास्मान् निहत्य त्वं भव राजेति वै पुनः 09,032.014d*0202_02 नूनं न राज्यभागेषा पाण्डोः कुन्त्याश् च संततिः 09,032.014d*0202_03 अत्यन्तवनवासाय सृष्टा भैक्ष्याय वा पुनः 09,032.015 भीम उवाच 09,032.015a मधुसूदन मा कार्षीर् विषादं यदुनन्दन 09,032.015c अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम् 09,032.016a अहं सुयोधनं संख्ये हनिष्यामि न संशयः 09,032.016c विजयो वै ध्रुवं कृष्ण धर्मराजस्य दृश्यते 09,032.017a अध्यर्धेन गुणेनेयं गदा गुरुतरी मम 09,032.017c न तथा धार्तराष्ट्रस्य मा कार्षीर् माधव व्यथाम् 09,032.017d*0203_01 अनया गदया चाहं संयुगे योद्धुम् उत्सहे 09,032.017d*0203_02 भवन्तः प्रेक्षकाः सर्वे मम सन्तु जनार्दन 09,032.018a सामरान् अपि लोकांस् त्रीन् नानाशस्त्रधरान् युधि 09,032.018c योधयेयं रणे हृष्टः किम् उताद्य सुयोधनम् 09,032.019 संजय उवाच 09,032.019@002_0001 तथा संभाषमाणे तु हर्षाद् उत्फुल्ललोचने 09,032.019@002_0002 हसमाने बृंहमाणे नर्दमाने च नैकशः 09,032.019@002_0003 मुहुर् मुहुर् बलामाने क्ष्वेडां मुञ्चति चासकृत् 09,032.019@002_0004 विकारान् नैकरूपांश् च मन्युसंजननान् भृशम् 09,032.019@002_0005 पुत्रस्योत्पाटनार्थाय तव कुर्वति वायुजे 09,032.019@002_0006 वासुदेवः प्रतीतात्मा भीमं वाक्यम् अथाब्रवीत् 09,032.019@002_0007 नैतच् चित्रं महाबाहो हन्यास् त्वं यत् सुयोधनम् 09,032.019@002_0008 येन वैश्रवणो युद्धे मणिभद्रश् च यक्षराट् 09,032.019@002_0009 यक्षराक्षसभूतानां सहस्राणि हि नैकशः 09,032.019@002_0010 तस्य ते गणनां युद्धे कः कुर्याद् धृतराष्ट्रजे 09,032.019@002_0011 यस् त्वं नागायुतप्राणं हिडिम्बं भीमरूपिणम् 09,032.019@002_0012 बकं तद्द्विगुणं संख्ये किर्मीरं च चतुर्गुणम् 09,032.019@002_0013 हतवान् अस्त्ररहितः कीचकं चामरोपमम् 09,032.019@002_0014 स त्वं निहन्ता कौरव्यम् अत्र कस्यास्ति संशयः 09,032.019@002_0015 तथोक्ते वासुदेवेन धर्मराजो ऽब्रवीद् इदम् 09,032.019@002_0016 तवैव तेजसा कृष्ण हनिष्यति सुयोधनम् 09,032.019@002_0017 पूर्णप्रतिज्ञ एवायं शत्रूणाम् अन्तकृत् तथा 09,032.019@002_0018 विप्रियं भीमसेनस्य कृत्वा को ऽस्ति सुखी नरः 09,032.019@002_0019 सात्यकिः प्राह कृष्णात्मा भीमं संवीक्ष्य केशवम् 09,032.019@002_0020 नायं केशव सामान्यो गदायुद्धे वृकोदरः 09,032.019@002_0021 गिरीन् अशेषान् संक्रुद्धश् चूर्णयेद् यः क्षणेन ह 09,032.019@002_0022 तस्यामानुषदेहस्य क्षत्रियस्यास्ति का कथा 09,032.019@002_0023 गजैर् गजान् हयैर् अश्वान् रथांश् चैव रथैस् तथा 09,032.019@002_0024 अपातयत् समक्षं ते मम प्रीत्यर्थम् एव च 09,032.019@002_0025 तथा संपूजयाम् आस शौर्यं भीमस्य फल्गुनः 09,032.019@002_0026 नकुलः सहदेवश् च प्रशशंसुः पुनः पुनः 09,032.019@002_0027 धृष्टद्युम्नमुखाश् चैव पाञ्चालाः सोमकैः सह 09,032.019@002_0028 राजानो हतशिष्टाश् च प्रशशंसुर् वृकोदरम् 09,032.019@002_0029 विविधाभिश् च वाग्भिश् च पूजयाम् आसुर् आदृताः 09,032.019@002_0030 तद् वचो भीमसेनस्य सर्व एवाभ्यपूजयन् 09,032.019@002_0031 ततो भीमबलो भीमो वासुदेवपुरोगमैः 09,032.019@002_0032 पाण्डवः सह पाञ्चालैः संस्तुतः कर्मभिस् तथा 09,032.019@002_0033 पूजितश् च महेष्वासस् तदैव तेजितो भृशम् 09,032.019@002_0034 अवर्धत बलेनासौ पर्वणीव महोदधिः 09,032.019@002_0035 उवाच सुहृदः सर्वान् हृष्टरोमोद्गमो मुदा 09,032.019@002_0036 केशवं धर्मराजं च समस्तान् अनुजांस् तथा 09,032.019@002_0037 अद्य क्रोधं विमोक्ष्यामि चिरकालाभिसंवृतम् 09,032.019@002_0038 शल्यम् अद्योद्धरिष्यामि निहितं धृतराष्ट्रजैः 09,032.019a तथा संभाषमाणं तु वासुदेवो वृकोदरम् 09,032.019c हृष्टः संपूजयाम् आस वचनं चेदम् अब्रवीत् 09,032.020a त्वाम् आश्रित्य महाबाहो धर्मराजो युधिष्ठिरः 09,032.020c निहतारिः स्वकां दीप्तां श्रियं प्राप्तो न संशयः 09,032.021a त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे 09,032.021c राजानो राजपुत्राश् च नागाश् च विनिपातिताः 09,032.022a कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस् तथा 09,032.022c त्वाम् आसाद्य महायुद्धे निहताः पाण्डुनन्दन 09,032.023a हत्वा दुर्योधनं चापि प्रयच्छोर्वीं ससागराम् 09,032.023c धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः 09,032.024a त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनङ्क्ष्यति 09,032.024c त्वम् अस्य सक्थिनी भङ्क्त्वा प्रतिज्ञां पारयिष्यसि 09,032.025a यत्नेन तु सदा पार्थ योद्धव्यो धृतराष्ट्रजः 09,032.025c कृती च बलवांश् चैव युद्धशौण्डश् च नित्यदा 09,032.026a ततस् तु सात्यकी राजन् पूजयाम् आस पाण्डवम् 09,032.026c विविधाभिश् च तां वाग्भिः पूजयाम् आस माधवः 09,032.027a पाञ्चालाः पाण्डवेयाश् च धर्मराजपुरोगमाः 09,032.027c तद् वचो भीमसेनस्य सर्व एवाभ्यपूजयन् 09,032.028a ततो भीमबलो भीमो युधिष्ठिरम् अथाब्रवीत् 09,032.028c सृञ्जयैः सह तिष्ठन्तं तपन्तम् इव भास्करम् 09,032.029a अहम् एतेन संगम्य संयुगे योद्धुम् उत्सहे 09,032.029c न हि शक्तो रणे जेतुं माम् एष पुरुषाधमः 09,032.030a अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम् 09,032.030c सुयोधने धार्तराष्ट्रे खाण्डवे ऽग्निम् इवार्जुनः 09,032.031a शल्यम् अद्योद्धरिष्यामि तव पाण्डव हृच्छयम् 09,032.031c निहत्य गदया पापम् अद्य राजन् सुखी भव 09,032.032a अद्य कीर्तिमयीं मालां प्रतिमोक्ष्ये तवानघ 09,032.032c प्रांठश्रियं च राज्यं च मोक्ष्यते ऽद्य सुयोधनः 09,032.033a राजा च धृतराष्ट्रो ऽद्य श्रुत्वा पुत्रं मया हतम् 09,032.033c स्मरिष्यत्य् अशुभं कर्म यत् तच् छकुनिबुद्धिजम् 09,032.034a इत्य् उक्त्वा भरतश्रेष्ठो गदाम् उद्यम्य वीर्यवान् 09,032.034c उदतिष्ठत युद्धाय शक्रो वृत्रम् इवाह्वयन् 09,032.034d*0204_01 तद् आह्वानम् अमृष्यन् वै तव पुत्रो ऽतिवीर्यवान् 09,032.034d*0204_02 प्रत्युपस्थित एवाशु मत्तो मत्तम् इव द्विपम् 09,032.034d*0204_03 गदाहस्तं तव सुतं युद्धाय समुपस्थितम् 09,032.034d*0204_04 ददृशुः पाण्डवाः सर्वे कैलासम् इव शृङ्गिणम् 09,032.035a तम् एकाकिनम् आसाद्य धार्तराष्ट्रं महाबलम् 09,032.035c निर्यूथम् इव मातङ्गं समहृष्यन्त पाण्डवाः 09,032.035d*0205_01 न संभ्रमो न च भयं न च ग्लानिर् न च व्यथा 09,032.035d*0205_02 आसीद् दुर्योधनस्यापि स्थितः सिंह इवाहवे 09,032.036a तम् उद्यतगदं दृष्ट्वा कैलासम् इव शृङ्गिणम् 09,032.036c भीमसेनस् तदा राजन् दुर्योधनम् अथाब्रवीत् 09,032.037a राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत् कृतम् 09,032.037c स्मर तद् दुष्कृतं कर्म यद् वृत्तं वारणावते 09,032.038a द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला 09,032.038c द्यूते यद् विजितो राजा शकुनेर् बुद्धिनिश्चयात् 09,032.039a यानि चान्यानि दुष्टात्मन् पापानि कृतवान् असि 09,032.039c अनागःसु च पार्थेषु तस्य पश्य महत् फलम् 09,032.040a त्वत्कृते निहतः शेते शरतल्पे महायशाः 09,032.040c गाङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः 09,032.041a हतो द्रोणश् च कर्णश् च हतः शल्यः प्रतापवान् 09,032.041c वैरस्य चादिकर्तासौ शकुनिर् निहतो युधि 09,032.042a भ्रातरस् ते हताः शूराः पुत्राश् च सहसैनिकाः 09,032.042c राजानश् च हताः शूराः समरेष्व् अनिवर्तिनः 09,032.043a एते चान्ये च निहता बहवः क्षत्रियर्षभाः 09,032.043c प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद् धतः 09,032.044a अवशिष्टस् त्वम् एवैकः कुलघ्नो ऽधमपूरुषः 09,032.044c त्वाम् अप्य् अद्य हनिष्यामि गदया नात्र संशयः 09,032.045a अद्य ते ऽहं रणे दर्पं सर्वं नाशयिता नृप 09,032.045c राज्याशां विपुलां राजन् पाण्डवेषु च दुष्कृतम् 09,032.046 दुर्योधन उवाच 09,032.046a किं कत्थितेन बहुधा युध्यस्वाद्य मया सह 09,032.046c अद्य ते ऽहं विनेष्यामि युद्धश्रद्धां वृकोदर 09,032.047a किं न पश्यसि मां पाप गदायुद्धे व्यवस्थितम् 09,032.047c हिमवच्छिखराकारां प्रगृह्य महतीं गदाम् 09,032.048a गदिनं को ऽद्य मां पाप जेतुम् उत्सहते रिपुः 09,032.048c न्यायतो युध्यमानस्य देवेष्व् अपि पुरंदरः 09,032.048d*0206_01 यद् एतत् कथितं पूर्वं मदीयं दुर्विचेष्टितम् 09,032.048d*0206_02 सर्वं तन् न च मे किं चिच् छङ्कितं कर्तुम् एव हि 09,032.048d*0206_03 अरण्ये चापि वसतिं दास्यं च परवेश्मसु 09,032.048d*0206_04 तथा रूपविपर्यासम् अकरिष्यम् अहं बलात् 09,032.048d*0206_05 हताश् च बान्धवास् तुभ्यं क्षयस् तुल्यो ऽयम् आवयोः 09,032.048d*0206_06 पतनं संप्रति तु मे यदि नाम भवेद् युधि 09,032.048d*0206_07 तद् अतिश्लाघ्यम् एव स्यात् कालो वा तत्र कारणम् 09,032.048d*0206_08 अद्यापि हि न मे जेता धर्मेणास्ति रणाजिरे 09,032.048d*0206_09 छद्मना यदि जेष्यध्वम् अकीर्तिः स्थास्यति ध्रुवम् 09,032.048d*0206_10 अधर्म्या वायशस्या च पश्चात् तप्स्यथ वै ध्रुवम् 09,032.049a मा वृथा गर्ज कौन्तेय शारदाभ्रम् इवाजलम् 09,032.049c दर्शयस्व बलं युद्धे यावत् तत् ते ऽद्य विद्यते 09,032.050a तस्य तद् वचनं श्रुत्वा पाञ्चालाः सहसृञ्जयाः 09,032.050c सर्वे संपूजयाम् आसुस् तद् वचो विजिगीषवः 09,032.051a तं मत्तम् इव मातङ्गं तलशब्देन मानवाः 09,032.051c भूयः संहर्षयाम् आसू राजन् दुर्योधनं नृपम् 09,032.052a बृंहन्ति कुञ्जरास् तत्र हया हेषन्ति चासकृत् 09,032.052c शस्त्राणि संप्रदीप्यन्ते पाण्डवानां जयैषिणाम् 09,033.001 संजय उवाच 09,033.001a तस्मिन् युद्धे महाराज संप्रवृत्ते सुदारुणे 09,033.001c उपविष्टेषु सर्वेषु पाण्डवेषु महात्मसु 09,033.002a ततस् तालध्वजो रामस् तयोर् युद्ध उपस्थिते 09,033.002c श्रुत्वा तच् छिष्ययो राजन्न् आजगाम हलायुधः 09,033.003a तं दृष्ट्वा परमप्रीताः पूजयित्वा नराधिपाः 09,033.003b*0207_01 उपगम्योपसंगृह्य विधिवत् प्रत्यपूजयन् 09,033.003b*0207_02 पूजयित्वा ततः पश्चाद् इदं वचनम् अब्रुवन् 09,033.003c शिष्ययोः कौशलं युद्धे पश्य रामेति चाब्रुवन् 09,033.004a अब्रवीच् च तदा रामो दृष्ट्वा कृष्णं च पाण्डवम् 09,033.004c दुर्योधनं च कौरव्यं गदापाणिम् अवस्थितम् 09,033.005a चत्वारिंशद् अहान्य् अद्य द्वे च मे निःसृतस्य वै 09,033.005c पुष्येण संप्रयातो ऽस्मि श्रवणे पुनरागतः 09,033.005e शिष्ययोर् वै गदायुद्धं द्रष्टुकामो ऽस्मि माधव 09,033.005f*0208_01 ततस् तदा गदाहस्तौ दुर्योधनवृकोदरौ 09,033.005f*0208_02 युद्धभूमिगतौ वीराव् उभाव् एव विरेजतुः 09,033.006a ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम् 09,033.006c स्वागतं कुशलं चास्मै पर्यपृच्छद् यथातथम् 09,033.007a कृष्णौ चापि महेष्वासाव् अभिवाद्य हलायुधम् 09,033.007c सस्वजाते परिप्रीतौ प्रियमाणौ यशस्विनौ 09,033.008a माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः 09,033.008c अभिवाद्य स्थिता राजन् रौहिणेयं महाबलम् 09,033.009a भीमसेनो ऽथ बलवान् पुत्रस् तव जनाधिप 09,033.009c तथैव चोद्यतगदौ पूजयाम् आसतुर् बलम् 09,033.009d*0209_01 अभिवाद्य ततस् तौ तु सस्वजाते हलायुधम् 09,033.010a स्वागतेन च ते तत्र प्रतिपूज्य पुनः पुनः 09,033.010c पश्य युद्धं महाबाहो इति ते रामम् अब्रुवन् 09,033.010e एवम् ऊचुर् महात्मानं रौहिणेयं नराधिपाः 09,033.011a परिष्वज्य तदा रामः पाण्डवान् सृञ्जयान् अपि 09,033.011c अपृच्छत् कुशलं सर्वान् पाण्डवांश् चामितौजसः 09,033.011e तथैव ते समासाद्य पप्रच्छुस् तम् अनामयम् 09,033.012a प्रत्यभ्यर्च्य हली सर्वान् क्षत्रियांश् च महामनाः 09,033.012c कृत्वा कुशलसंयुक्तां संविदं च यथावयः 09,033.013a जनार्दनं सात्यकिं च प्रेम्णा स परिषस्वजे 09,033.013c मूर्ध्नि चैताव् उपाघ्राय कुशलं पर्यपृच्छत 09,033.014a तौ चैनं विधिवद् राजन् पूजयाम् आसतुर् गुरुम् 09,033.014c ब्रह्माणम् इव देवेशम् इन्द्रोपेन्द्रौ मुदा युतौ 09,033.015a ततो ऽब्रवीद् धर्मसुतो रौहिणेयम् अरिंदमम् 09,033.015c इदं भ्रात्रोर् महायुद्धं पश्य रामेति भारत 09,033.016a तेषां मध्ये महाबाहुः श्रीमान् केशवपूर्वजः 09,033.016c न्यविशत् परमप्रीतः पूज्यमानो महारथैः 09,033.017a स बभौ राजमध्यस्थो नीलवासाः सितप्रभः 09,033.017c दिवीव नक्षत्रगणैः परिकीर्णो निशाकरः 09,033.018a ततस् तयोः संनिपातस् तुमुलो रोमहर्षणः 09,033.018c आसीद् अन्तकरो राजन् वैरस्य तव पुत्रयोः 09,034.001 जनमेजय उवाच 09,034.001a पूर्वम् एव यदा रामस् तस्मिन् युद्ध उपस्थिते 09,034.001c आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः 09,034.002a साहाय्यं धार्तराष्ट्रस्य न च कर्तास्मि केशव 09,034.002c न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम् 09,034.003a एवम् उक्त्वा तदा रामो यातः शत्रुनिबर्हणः 09,034.003c तस्य चागमनं भूयो ब्रह्मञ् शंसितुम् अर्हसि 09,034.004a आख्याहि मे विस्तरतः कथं राम उपस्थितः 09,034.004c कथं च दृष्टवान् युद्धं कुशलो ह्य् असि सत्तम 09,034.005 वैशंपायन उवाच 09,034.005a उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु 09,034.005c प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः 09,034.005e शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम् 09,034.006a स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च 09,034.006c उक्तवान् वचनं तथ्यं हितं चैव विशेषतः 09,034.006e न च तत् कृतवान् राजा यथाख्यातं हि ते पुरा 09,034.007a अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः 09,034.007c आगच्छत महाबाहुर् उपप्लव्यं जनाधिप 09,034.008a ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः 09,034.008b*0210_01 आजगाम नरव्याघ्रः पाण्डवानाम् अनीकिनीम् 09,034.008c अक्रियायां नरव्याघ्र पाण्डवान् इदम् अब्रवीत् 09,034.008d*0211_01 यथोक्तं च यथावृत्तम् उक्त्वा पाण्डवम् अब्रवीत् 09,034.009a न कुर्वन्ति वचो मह्यं कुरवः कालचोदिताः 09,034.009c निर्गच्छध्वं पाण्डवेयाः पुष्येण सहिता मया 09,034.010a ततो विभज्यमानेषु बलेषु बलिनां वरः 09,034.010c प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः 09,034.011a तेषाम् अपि महाबाहो साहाय्यं मधुसूदन 09,034.011c क्रियताम् इति तत् कृष्णो नास्य चक्रे वचस् तदा 09,034.011d*0212_01 धीमान् अरिविनाशाय कृतं सर्वं सदा हरिः 09,034.011d*0212_02 सस्मार स तदा तत्र इदं तत्र पुनः पुनः 09,034.012a ततो मन्युपरीतात्मा जगाम यदुनन्दनः 09,034.012c तीर्थयात्रां हलधरः सरस्वत्यां महायशाः 09,034.012e मैत्रे नक्षत्रयोगे स्म सहितः सर्वयादवैः 09,034.013a आश्रयाम् आस भोजस् तु दुर्योधनम् अरिंदमः 09,034.013c युयुधानेन सहितो वासुदेवस् तु पाण्डवान् 09,034.014a रौहिणेये गते शूरे पुष्येण मधुसूदनः 09,034.014c पाण्डवेयान् पुरस्कृत्य ययाव् अभिमुखः कुरून् 09,034.015a गच्छन्न् एव पथिस्थस् तु रामः प्रेष्यान् उवाच ह 09,034.015c संभारांस् तीर्थयात्रायां सर्वोपकरणानि च 09,034.015e आनयध्वं द्वारकाया अग्नीन् वै याजकांस् तथा 09,034.016a सुवर्णं रजतं चैव धेनूर् वासांसि वाजिनः 09,034.016c कुञ्जरांश् च रथांश् चैव खरोष्ट्रं वाहनानि च 09,034.016e क्षिप्रम् आनीयतां सर्वं तीर्थहेतोः परिच्छदम् 09,034.017a प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः 09,034.017c ऋत्विजश् चानयध्वं वै शतशश् च द्विजर्षभान् 09,034.018a एवं संदिश्य तु प्रेष्यान् बलदेवो महाबलः 09,034.018c तीर्थयात्रां ययौ राजन् कुरूणां वैशसे तदा 09,034.018e सरस्वतीं प्रतिस्रोतः समुद्राद् अभिजग्मिवान् 09,034.018f*0213_01 रामो यदूत्तमः श्रीमांस् तीर्थयात्राम् अनुस्मरन् 09,034.019a ऋत्विग्भिश् च सुहृद्भिश् च तथान्यैर् द्विजसत्तमैः 09,034.019c रथैर् गजैस् तथाश्वैश् च प्रेष्यैश् च भरतर्षभ 09,034.019e गोखरोष्ट्रप्रयुक्तैश् च यानैश् च बहुभिर् वृतः 09,034.020a श्रान्तानां क्लान्तवपुषां शिशूनां विपुलायुषाम् 09,034.020c तानि यानानि देशेषु प्रतीक्ष्यन्ते स्म भारत 09,034.020e बुभुक्षितानाम् अर्थाय कॢप्तम् अन्नं समन्ततः 09,034.020f*0214_01 देशे देशे तु देयानि दानानि विविधानि च 09,034.020f*0214_02 अर्चायै चार्थिनां राजन् क्लृप्तानि बहुशस् तथा 09,034.021a यो यो यत्र द्विजो भोक्तुं कामं कामयते तदा 09,034.021c तस्य तस्य तु तत्रैवम् उपजह्रुस् तदा नृप 09,034.022a तत्र स्थिता नरा राजन् रौहिणेयस्य शासनात् 09,034.022c भक्ष्यपेयस्य कुर्वन्ति राशींस् तत्र समन्ततः 09,034.023a वासांसि च महार्हाणि पर्यङ्कास्तरणानि च 09,034.023c पूजार्थं तत्र कॢप्तानि विप्राणां सुखम् इच्छताम् 09,034.024a यत्र यः स्वपते विप्रः क्षत्रियो वापि भारत 09,034.024c तत्र तत्र तु तस्यैव सर्वं कॢप्तम् अदृश्यत 09,034.025a यथासुखं जनः सर्वस् तिष्ठते याति वा तदा 09,034.025c यातुकामस्य यानानि पानानि तृषितस्य च 09,034.026a बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ 09,034.026c उपजह्रुर् नरास् तत्र वस्त्राण्य् आभरणानि च 09,034.027a स पन्थाः प्रबभौ राजन् सर्वस्यैव सुखावहः 09,034.027c स्वर्गोपमस् तदा वीर नराणां तत्र गच्छताम् 09,034.028a नित्यप्रमुदितोपेतः स्वादुभक्षः शुभान्वितः 09,034.028c विपण्यापणपण्यानां नानाजनशतैर् वृतः 09,034.028e नानाद्रुमलतोपेतो नानारत्नविभूषितः 09,034.029a ततो महात्मा नियमे स्थितात्मा; पुण्येषु तीर्थेषु वसूनि राजन् 09,034.029c ददौ द्विजेभ्यः क्रतुदक्षिणाश् च; यदुप्रवीरो हलभृत् प्रतीतः 09,034.030a दोग्ध्रीश् च धेनूश् च सहस्रशो वै; सुवाससः काञ्चनबद्धशृङ्गीः 09,034.030c हयांश् च नानाविधदेशजातान्; यानानि दासीश् च तथा द्विजेभ्यः 09,034.031a रत्नानि मुक्तामणिविद्रुमं च; शृङ्गीसुवर्णं रजतं च शुभ्रम् 09,034.031c अयस्मयं ताम्रमयं च भाण्डं; ददौ द्विजातिप्रवरेषु रामः 09,034.032a एवं स वित्तं प्रददौ महात्मा; सरस्वतीतीर्थवरेषु भूरि 09,034.032c ययौ क्रमेणाप्रतिमप्रभावस्; ततः कुरुक्षेत्रम् उदारवृत्तः 09,034.033 जनमेजय उवाच 09,034.033a सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे 09,034.033c फलं च द्विपदां श्रेष्ठ कर्मनिर्वृत्तिम् एव च 09,034.034a यथाक्रमं च भगवंस् तीर्थानाम् अनुपूर्वशः 09,034.034c ब्रह्मन् ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे 09,034.035 वैशंपायन उवाच 09,034.035a तीर्थानां विस्तरं राजन् गुणोत्पत्तिं च सर्वशः 09,034.035c मयोच्यमानां शृणु वै पुण्यां राजेन्द्र कृत्स्नशः 09,034.036a पूर्वं महाराज यदुप्रवीर; ऋत्विक्सुहृद्विप्रगणैश् च सार्धम् 09,034.036c पुण्यं प्रभासं समुपाजगाम; यत्रोडुराड् यक्ष्मणा क्लिश्यमानः 09,034.037a विमुक्तशापः पुनर् आप्य तेजः; सर्वं जगद् भासयते नरेन्द्र 09,034.037c एवं तु तीर्थप्रवरं पृथिव्यां; प्रभासनात् तस्य ततः प्रभासः 09,034.038 जनमेजय उवाच 09,034.038a किमर्थं भगवान् सोमो यक्ष्मणा समगृह्यत 09,034.038c कथं च तीर्थप्रवरे तस्मिंश् चन्द्रो न्यमज्जत 09,034.039a कथम् आप्लुत्य तस्मिंस् तु पुनर् आप्यायितः शशी 09,034.039c एतन् मे सर्वम् आचक्ष्व विस्तरेण महामुने 09,034.040 वैशंपायन उवाच 09,034.040a दक्षस्य तनया यास् ताः प्रादुरासन् विशां पते 09,034.040c स सप्तविंशतिं कन्या दक्षः सोमाय वै ददौ 09,034.041a नक्षत्रयोगनिरताः संख्यानार्थं च भारत 09,034.041c पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभलक्षणाः 09,034.042a तास् तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमा भुवि 09,034.042c अत्यरिच्यत तासां तु रोहिणी रूपसंपदा 09,034.043a ततस् तस्यां स भगवान् प्रीतिं चक्रे निशाकरः 09,034.043c सास्य हृद्या बभूवाथ तस्मात् तां बुभुजे सदा 09,034.044a पुरा हि सोमो राजेन्द्र रोहिण्याम् अवसच् चिरम् 09,034.044c ततो ऽस्य कुपितान्य् आसन् नक्षत्राणि महात्मनः 09,034.045a ता गत्वा पितरं प्राहुः प्रजापतिम् अतन्द्रिताः 09,034.045c सोमो वसति नास्मासु रोहिणीं भजते सदा 09,034.046a ता वयं सहिताः सर्वास् त्वत्सकाशे प्रजेश्वर 09,034.046b*0215_01 संप्राप्ताः परिभूताः स्मो गतिर् भव पितः स्वयम् 09,034.046c वत्स्यामो नियताहारास् तपश्चरणतत्पराः 09,034.047a श्रुत्वा तासां तु वचनं दक्षः सोमम् अथाब्रवीत् 09,034.047c समं वर्तस्व भार्यासु मा त्वाधर्मो महान् स्पृशेत् 09,034.048a ताश् च सर्वाब्रवीद् दक्षो गच्छध्वं सोमम् अन्तिकात् 09,034.048c समं वत्स्यति सर्वासु चन्द्रमा मम शासनात् 09,034.049a विसृष्टास् तास् तदा जग्मुः शीतांशुभवनं तदा 09,034.049c तथापि सोमो भगवान् पुनर् एव महीपते 09,034.049e रोहिणीं निवसत्य् एव प्रीयमाणो मुहुर् मुहुः 09,034.050a ततस् ताः सहिताः सर्वा भूयः पितरम् अब्रुवन् 09,034.050c तव शुश्रूषणे युक्ता वत्स्यामो हि तवाश्रमे 09,034.050e सोमो वसति नास्मासु नाकरोद् वचनं तव 09,034.051a तासां तद् वचनं श्रुत्वा दक्षः सोमम् अथाब्रवीत् 09,034.051c समं वर्तस्व भार्यासु मा त्वां शप्स्ये विरोचन 09,034.052a अनादृत्य तु तद् वाक्यं दक्षस्य भगव्ठशशी 09,034.052c रोहिण्या सार्धम् अवसत् ततस् ताः कुपिताः पुनः 09,034.053a गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा 09,034.053c सोमो वसति नास्मासु तस्मान् नः शरणं भव 09,034.054a रोहिण्याम् एव भगवन् सदा वसति चन्द्रमाः 09,034.054b*0216_01 न त्वद्वचो गणयति नास्मासु स्नेहम् इच्छति 09,034.054c तस्मान् नस् त्राहि सर्वा वै यथा नः सोम आविशेत् 09,034.055a तच् छ्रुत्वा भगवान् क्रुद्धो यक्ष्माणं पृथिवीपते 09,034.055c ससर्ज रोषात् सोमाय स चोडुपतिम् आविशत् 09,034.056a स यक्ष्मणाभिभूतात्माक्षीयताहर् अहः शशी 09,034.056c यत्नं चाप्य् अकरोद् राजन् मोक्षार्थं तस्य यक्ष्मणः 09,034.057a इष्ट्वेष्टिभिर् महाराज विविधाभिर् निशाकरः 09,034.057c न चामुच्यत शापाद् वै क्षयं चैवाभ्यगच्छत 09,034.058a क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे 09,034.058c निरास्वादरसाः सर्वा हतवीर्याश् च सर्वशः 09,034.059a ओषधीनां क्षये जाते प्राणिनाम् अपि संक्षयः 09,034.059c कृशाश् चासन् प्रजाः सर्वाः क्षीयमाणे निशाकरे 09,034.060a ततो देवाः समागम्य सोमम् ऊचुर् महीपते 09,034.060c किम् इदं भवतो रूपम् ईदृशं न प्रकाशते 09,034.061a कारणं ब्रूहि नः सर्वं येनेदं ते महद् भयम् 09,034.061c श्रुत्वा तु वचनं त्वत्तो विधास्यामस् ततो वयम् 09,034.062a एवम् उक्तः प्रत्युवाच सर्वांस् tठशशलक्षणः 09,034.062c शापं च कारणं चैव यक्ष्माणं च तथात्मनः 09,034.063a देवास् तस्य वचः श्रुत्वा गत्वा दक्षम् अथाब्रुवन् 09,034.063c प्रसीद भगवन् सोमे शापश् चैष निवर्त्यताम् 09,034.064a असौ हि चन्द्रमाः क्षीणः किंचिच्छेषो हि लक्ष्यते 09,034.064c क्षयाच् चैवास्य देवेश प्रजाश् चापि गताः क्षयम् 09,034.065a वीरुदोषधयश् चैव बीजानि विविधानि च 09,034.065b*0217_01 तेषां क्षये क्षयो ऽस्माकं विनास्माभिर् जगच् च किम् 09,034.065c तथा वयं लोकगुरो प्रसादं कर्तुम् अर्हसि 09,034.066a एवम् उक्तस् तदा चिन्त्य प्राह वाक्यं प्रजापतिः 09,034.066c नैतच् छक्यं मम वचो व्यावर्तयितुम् अन्यथा 09,034.066e हेतुना तु महाभागा निवर्तिष्यति केन चित् 09,034.067a समं वर्ततु सर्वासु शशी भार्यासु नित्यशः 09,034.067c सरस्वत्या वरे तीर्थे उन्मज्जञ् शशलक्षणः 09,034.067e पुनर् वर्धिष्यते देवास् तद् वै सत्यं वचो मम 09,034.068a मासार्धं च क्षयं सोमो नित्यम् एव गमिष्यति 09,034.068c मासार्धं च सदा वृद्धिं सत्यम् एतद् वचो मम 09,034.068d*0218_01 समुद्रं पश्चिमं गत्वा सरस्वत्यब्धिसंगमम् 09,034.068d*0218_02 आराधयतु देवेशं ततः कान्तिम् अवाप्स्यति 09,034.069a सरस्वतीं ततः सोमो जगाम ऋषिशासनात् 09,034.069c प्रभासं परमं तीर्थं सरस्वत्या जगाम ह 09,034.070a अमावास्यां महातेजास् तत्रोन्मज्जन् महाद्युतिः 09,034.070c लोकान् प्रभासयाम् आस शीतांशुत्वम् अवाप च 09,034.071a देवाश् च सर्वे राजेन्द्र प्रभासं प्राप्य पुष्कलम् 09,034.071c सोमेन सहिता भूत्वा दक्षस्य प्रमुखे ऽभवन् 09,034.072a ततः प्रजापतिः सर्वा विससर्जाथ देवताः 09,034.072c सोमं च भगवान् प्रीतो भूयो वचनम् अब्रवीत् 09,034.073a मावमंस्थाः स्त्रियः पुत्र मा च विप्रान् कदा चन 09,034.073c गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम 09,034.074a स विसृष्टो महाराज जगामाथ स्वम् आलयम् 09,034.074c प्रजाश् च मुदिता भूत्वा भोजने च यथा पुरा 09,034.075a एतत् ते सर्वम् आख्यातं यथा शप्तो निशाकरः 09,034.075c प्रभासं च यथा तीर्थं तीर्थानां प्रवरं ह्य् अभूत् 09,034.076a अमावास्यां महाराज नित्यशः शशलक्षणः 09,034.076c स्नात्वा ह्य् आप्यायते श्रीमान् प्रभासे तीर्थ उत्तमे 09,034.077a अतश् चैनं प्रजानन्ति प्रभासम् इति भूमिप 09,034.077c प्रभां हि परमां लेभे तस्मिन्न् उन्मज्ज्य चन्द्रमाः 09,034.077d*0219_01 लोकान् प्रभासयाम् आस पुपोष च वपुस् तथा 09,034.077d*0219_02 तत्र स्नात्वा हली रामो दत्त्वा प्रीतो ऽथ दक्षिणाम् 09,034.078a ततस् तु चमसोद्भेदम् अच्युतस् त्व् अगमद् बली 09,034.078c चमसोद्भेद इत्य् एवं यं जनाः कथयन्त्य् उत 09,034.079a तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः 09,034.079c उषित्वा रजनीम् एकां स्नात्वा च विधिवत् तदा 09,034.080a उदपानम् अथागच्छत् त्वरावान् केशवाग्रजः 09,034.080c आद्यं स्वस्त्ययनं चैव तत्रावाप्य महत् फलम् 09,034.081a स्निग्धत्वाद् ओषधीनां च भूमेश् च जनमेजय 09,034.081c जानन्ति सिद्धा राजेन्द्र नष्टाम् अपि सरस्वतीम् 09,035.001 वैशंपायन उवाच 09,035.001a तस्मान् नदीगतं चापि उदपानं यशस्विनः 09,035.001c त्रितस्य च महाराज जगामाथ हलायुधः 09,035.002a तत्र दत्त्वा बहु द्रव्यं पूजयित्वा तथा द्विजान् 09,035.002c उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः 09,035.003a तत्र धर्मपरो ह्य् आसीत् त्रितः स सुमहातपाः 09,035.003c कूपे च वसता तेन सोमः पीतो महात्मना 09,035.004a तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर् गृहान् 09,035.004c ततस् तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः 09,035.005 जनमेजय उवाच 09,035.005a उदपानं कथं ब्रह्मन् कथं च सुमहातपाः 09,035.005c पतितः किं च संत्यक्तो भ्रातृभ्यां द्विजसत्तमः 09,035.006a कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर् गृहान् 09,035.006b*0220_01 कथं च याजयाम् आस पपौ सोमं च वै कथम् 09,035.006c एतद् आचक्ष्व मे ब्रह्मन् यदि श्राव्यं हि मन्यसे 09,035.007 वैशंपायन उवाच 09,035.007a आसन् पूर्वयुगे राजन् मुनयो भ्रातरस् त्रयः 09,035.007c एकतश् च द्वितश् चैव त्रितश् चादित्यसंनिभाः 09,035.008a सर्वे प्रजापतिसमाः प्रजावन्तस् तथैव च 09,035.008c ब्रह्मलोकजितः सर्वे तपसा ब्रह्मवादिनः 09,035.009a तेषां तु तपसा प्रीतो नियमेन दमेन च 09,035.009c अभवद् गौतमो नित्यं पिता धर्मरतः सदा 09,035.010a स तु दीर्घेण कालेन तेषां प्रीतिम् अवाप्य च 09,035.010c जगाम भगवान् स्थानम् अनुरूपम् इवात्मनः 09,035.011a राजानस् तस्य ये पूर्वे याज्या ह्य् आसन् महात्मनः 09,035.011c ते सर्वे स्वर्गते तस्मिंस् तस्य पुत्रान् अपूजयन् 09,035.012a तेषां तु कर्मणा राजंस् तथैवाध्ययनेन च 09,035.012c त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा 09,035.013a तं स्म सर्वे महाभागा मुनयः पुण्यलक्षणाः 09,035.013c अपूजयन् महाभागं तथा विद्वत्तयैव तु 09,035.014a कदा चिद् धि ततो राजन् भ्रातराव् एकतद्वितौ 09,035.014c यज्ञार्थं चक्रतुश् चित्तं धनार्थं च विशेषतः 09,035.015a तयोश् चिन्ता समभवत् त्रितं गृह्य परंतप 09,035.015c याज्यान् सर्वान् उपादाय प्रतिगृह्य पशूंस् ततः 09,035.016a सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम् 09,035.016c चक्रुश् चैव महाराज भ्रातरस् त्रय एव ह 09,035.016d*0221_01 तथा ते समयं कृत्वा गृहान् निष्क्रम्य पार्थिव 09,035.017a तथा तु ते परिक्रम्य याज्यान् सर्वान् पशून् प्रति 09,035.017c याजयित्वा ततो याज्यांल् लब्ध्वा च सुबहून् पशून् 09,035.018a याज्येन कर्मणा तेन प्रतिगृह्य विधानतः 09,035.018c प्राचीं दिशं महात्मान आजग्मुस् ते महर्षयः 09,035.019a त्रितस् तेषां महाराज पुरस्ताद् याति हृष्टवत् 09,035.019c एकतश् च द्वितश् चैव पृष्ठतः कालयन् पशून् 09,035.020a तयोश् चिन्ता समभवद् दृष्ट्वा पशुगणं महत् 09,035.020c कथं न स्युर् इमा गाव आवाभ्यां वै विना त्रितम् 09,035.021a ताव् अन्योन्यं समाभाष्य एकतश् च द्वितश् च ह 09,035.021c यद् ऊचतुर् मिथः पापौ तन् निबोध जनेश्वर 09,035.022a त्रितो यज्ञेषु कुशलस् त्रितो वेदेषु निष्ठितः 09,035.022c अन्यास् त्रितो बहुतरा गावः समुपलप्स्यते 09,035.023a तद् आवां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे 09,035.023c त्रितो ऽपि गच्छतां कामम् आवाभ्यां वै विनाकृतः 09,035.024a तेषाम् आगच्छतां रात्रौ पथिस्थाने वृको ऽभवत् 09,035.024c तथा कूपो ऽविदूरे ऽभूत् सरस्वत्यास् तटे महान् 09,035.025a अथ त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तम् अग्रतः 09,035.025c तद्भयाद् अपसर्पन् वै तस्मिन् कूपे पपात ह 09,035.025e अगाधे सुमहाघोरे सर्वभूतभयंकरे 09,035.026a त्रितस् ततो महाभागः कूपस्थो मुनिसत्तमः 09,035.026c आर्तनादं ततश् चक्रे तौ तु शुश्रुवतुर् मुनी 09,035.027a तं ज्ञात्वा पतितं कूपे भ्रातराव् एकतद्वितौ 09,035.027c वृकत्रासाच् च लोभाच् च समुत्सृज्य प्रजग्मतुः 09,035.028a भ्रातृभ्यां पशुलुब्धाभ्याम् उत्सृष्टः स महातपाः 09,035.028c उदपाने महाराज निर्जले पांसुसंवृते 09,035.029a त्रित आत्मानम् आलक्ष्य कूपे वीरुत्तृणावृते 09,035.029c निमग्नं भरतश्रेष्ठ पापकृन् नरके यथा 09,035.030a बुद्ध्या ह्य् अगणयत् प्राज्ञो मृत्योर् भीतो ह्य् असोमपः 09,035.030c सोमः कथं नु पातव्य इहस्थेन मया भवेत् 09,035.031a स एवम् अनुसंचिन्त्य तस्मिन् कूपे महातपाः 09,035.031c ददर्श वीरुधं तत्र लम्बमानां यदृच्छया 09,035.032a पांसुग्रस्ते ततः कूपे विचिन्त्य सलिलं मुनिः 09,035.032c अग्नीन् संकल्पयाम् आस होत्रे चात्मानम् एव च 09,035.033a ततस् तां वीरुधं सोमं संकल्प्य सुमहातपाः 09,035.033c ऋचो यजूंषि सामानि मनसा चिन्तयन् मुनिः 09,035.033e ग्रावाणः शर्कराः कृत्वा प्रचक्रे ऽभिषवं नृप 09,035.034a आज्यं च सलिलं चक्रे भागांश् च त्रिदिवौकसाम् 09,035.034c सोमस्याभिषवं कृत्वा चकार तुमुलं ध्वनिम् 09,035.035a स चाविशद् दिवं राजन् स्वरः शैक्षस् त्रितस्य वै 09,035.035c समवाप च तं यज्ञं यथोक्तं ब्रह्मवादिभिः 09,035.036a वर्तमाने तथा यज्ञे त्रितस्य सुमहात्मनः 09,035.036c आविग्नं त्रिदिवं सर्वं कारणं च न बुध्यते 09,035.037a ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः 09,035.037c श्रुत्वा चैवाब्रवीद् देवान् सर्वान् देवपुरोहितः 09,035.038a त्रितस्य वर्तते यज्ञस् तत्र गच्छामहे सुराः 09,035.038c स हि क्रुद्धः सृजेद् अन्यान् देवान् अपि महातपाः 09,035.039a तच् छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः 09,035.039c प्रययुस् तत्र यत्रासौ त्रितयज्ञः प्रवर्तते 09,035.040a ते तत्र गत्वा विबुधास् तं कूपं यत्र स त्रितः 09,035.040c ददृशुस् तं महात्मानं दीक्षितं यज्ञकर्मसु 09,035.041a दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम् 09,035.041c ऊचुश् चाथ महाभागं प्राप्ता भागार्थिनो वयम् 09,035.042a अथाब्रवीद् ऋषिर् देवान् पश्यध्वं मां दिवौकसः 09,035.042c अस्मिन् प्रतिभये कूपे निमग्नं नष्टचेतसम् 09,035.043a ततस् त्रितो महाराज भागांस् तेषां यथाविधि 09,035.043c मन्त्रयुक्तान् समददात् ते च प्रीतास् तदाभवन् 09,035.044a ततो यथाविधि प्राप्तान् भागान् प्राप्य दिवौकसः 09,035.044c प्रीतात्मानो ददुस् तस्मै वरान् यान् मनसेच्छति 09,035.045a स तु वव्रे वरं देवांस् त्रातुम् अर्हथ माम् इतः 09,035.045c यश् चेहोपस्पृशेत् कूपे स सोमपगतिं लभेत् 09,035.046a तत्र चोर्मिमती राजन्न् उत्पपात सरस्वती 09,035.046b*0222_01 आजगाम द्रुतं प्रीता तस्मिन् कूपे सरस्वती 09,035.046c तयोत्क्षिप्तस् त्रितस् तस्थौ पूजयंस् त्रिदिवौकसः 09,035.047a तथेति चोक्त्वा विबुधा जग्मू राजन् यथागतम् 09,035.047c त्रितश् चाप्य् अगमत् प्रीतः स्वम् एव निलयं तदा 09,035.048a क्रुद्धः स तु समासाद्य ताव् ऋषी भ्रातरौ तदा 09,035.048c उवाच परुषं वाक्यं शशाप च महातपाः 09,035.049a पशुलुब्धौ युवां यस्मान् माम् उत्सृज्य प्रधावितौ 09,035.049c तस्माद् रूपेण तेषां वै दंष्ट्रिणाम् अभितश् चरौ 09,035.050a भवितारौ मया शप्तौ पापेनानेन कर्मणा 09,035.050c प्रसवश् चैव युवयोर् गोलाङ्गूलर्क्षवानराः 09,035.051a इत्य् उक्ते तु तदा तेन क्षणाद् एव विशां पते 09,035.051c तथाभूताव् अदृश्येतां वचनात् सत्यवादिनः 09,035.052a तत्राप्य् अमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः 09,035.052c दत्त्वा च विविधान् दायान् पूजयित्वा च वै द्विजान् 09,035.053a उदपानं च तं दृष्ट्वा प्रशस्य च पुनः पुनः 09,035.053c नदीगतम् अदीनात्मा प्राप्तो विनशनं तदा 09,036.001 वैशंपायन उवाच 09,036.001a ततो विनशनं राजन्न् आजगाम हलायुधः 09,036.001c शूद्राभीरान् प्रति द्वेषाद् यत्र नष्टा सरस्वती 09,036.002a यस्मात् सा भरतश्रेष्ठ द्वेषान् नष्टा सरस्वती 09,036.002c तस्मात् तद् ऋषयो नित्यं प्राहुर् विनशनेति ह 09,036.003a तच् चाप्य् उपस्पृश्य बलः सरस्वत्यां महाबलः 09,036.003c सुभूमिकं ततो ऽगच्छत् सरस्वत्यास् तटे वरे 09,036.004a तत्र चाप्सरसः शुभ्रा नित्यकालम् अतन्द्रिताः 09,036.004c क्रीडाभिर् विमलाभिश् च क्रीडन्ति विमलाननाः 09,036.005a तत्र देवाः सगन्धर्वा मासि मासि जनेश्वर 09,036.005c अभिगच्छन्ति तत् तीर्थं पुण्यं ब्राह्मणसेवितम् 09,036.006a तत्रादृश्यन्त गन्धर्वास् तथैवाप्सरसां गणाः 09,036.006c समेत्य सहिता राजन् यथाप्राप्तं यथासुखम् 09,036.007a तत्र मोदन्ति देवाश् च पितरश् च सवीरुधः 09,036.007c पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः 09,036.008a आक्रीडभूमिः सा राजंस् तासाम् अप्सरसां शुभा 09,036.008c सुभूमिकेति विख्याता सरस्वत्यास् तटे वरे 09,036.009a तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः 09,036.009c श्रुत्वा गीतं च तद् दिव्यं वादित्राणां च निःस्वनम् 09,036.010a छायाश् च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम् 09,036.010c गन्धर्वाणां ततस् तीर्थम् आगच्छद् रोहिणीसुतः 09,036.011a विश्वावसुमुखास् तत्र गन्धर्वास् तपसान्विताः 09,036.011c नृत्तवादित्रगीतं च कुर्वन्ति सुमनोरमम् 09,036.012a तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु 09,036.012c अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा 09,036.013a भोजयित्वा द्विजान् कामैः संतर्प्य च महाधनैः 09,036.013c प्रययौ सहितो विप्रैः स्तूयमानश् च माधवः 09,036.014a तस्माद् गन्धर्वतीर्थाच् च महाबाहुर् अरिंदमः 09,036.014c गर्गस्रोतो महातीर्थम् आजगामैककुण्डली 09,036.015a यत्र गर्गेण वृद्धेन तपसा भावितात्मना 09,036.015c कालज्ञानगतिश् चैव ज्योतिषां च व्यतिक्रमः 09,036.016a उत्पाता दारुणाश् चैव शुभाश् च जनमेजय 09,036.016c सरस्वत्याः शुभे तीर्थे विहिता वै महात्मना 09,036.016e तस्य नाम्ना च तत् तीर्थं गर्गस्रोत इति स्मृतम् 09,036.017a तत्र गर्गं महाभागम् ऋषयः सुव्रता नृप 09,036.017c उपासां चक्रिरे नित्यं कालज्ञानं प्रति प्रभो 09,036.018a तत्र गत्वा महाराज बलः श्वेतानुलेपनः 09,036.018c विधिवद् धि धनं दत्त्वा मुनीनां भावितात्मनाम् 09,036.019a उच्चावचांस् तथा भक्ष्यान् द्विजेभ्यो विप्रदाय सः 09,036.019c नीलवासास् ततो ऽगच्छच् छङ्खतीर्थं महायशाः 09,036.020a तत्रापश्यन् महाशङ्खं महामेरुम् इवोच्छ्रितम् 09,036.020c श्वेतपर्वतसंकाशम् ऋषिसंघैर् निषेवितम् 09,036.020e सरस्वत्यास् तटे जातं नगं तालध्वजो बली 09,036.021a यक्षा विद्याधराश् चैव राक्षसाश् चामितौजसः 09,036.021c पिशाचाश् चामितबला यत्र सिद्धाः सहस्रशः 09,036.022a ते सर्वे ह्य् अशनं त्यक्त्वा फलं तस्य वनस्पतेः 09,036.022c व्रतैश् च नियमैश् चैव काले काले स्म भुञ्जते 09,036.023a प्राप्तैश् च नियमैस् तैस् तैर् विचरन्तः पृथक् पृथक् 09,036.023c अदृश्यमाना मनुजैर् व्यचरन् पुरुषर्षभ 09,036.024a एवं ख्यातो नरपते लोके ऽस्मिन् स वनस्पतिः 09,036.024c तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम् 09,036.025a तस्मिंश् च यदुशार्दूलो दत्त्वा तीर्थे यशस्विनाम् 09,036.025c ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च 09,036.026a पूजयित्वा द्विजांश् चैव पूजितश् च तपोधनैः 09,036.026c पुण्यं द्वैतवनं राजन्न् आजगाम हलायुधः 09,036.027a तत्र गत्वा मुनीन् दृष्ट्वा नानावेषधरान् बलः 09,036.027c आप्लुत्य सलिले चापि पूजयाम् आस वै द्विजान् 09,036.028a तथैव दत्त्वा विप्रेभ्यः परिभोगान् सुपुष्कलान् 09,036.028c ततः प्रायाद् बलो राजन् दक्षिणेन सरस्वतीम् 09,036.029a गत्वा चैव महाबाहुर् नातिदूरं महायशाः 09,036.029c धर्मात्मा नागधन्वानं तीर्थम् आगमद् अच्युतः 09,036.030a यत्र पन्नगराजस्य वासुकेः संनिवेशनम् 09,036.030c महाद्युतेर् महाराज बहुभिः पन्नगैर् वृतम् 09,036.030e यत्रासन्न् ऋषयः सिद्धाः सहस्राणि चतुर्दश 09,036.031a यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम् 09,036.031c सर्वपन्नगराजानम् अभ्यषिञ्चन् यथाविधि 09,036.031e पन्नगेभ्यो भयं तत्र विद्यते न स्म कौरव 09,036.032a तत्रापि विधिवद् दत्त्वा विप्रेभ्यो रत्नसंचयान् 09,036.032c प्रायात् प्राचीं दिशं राजन् दीप्यमानः स्वतेजसा 09,036.032d*0223_01 तस्यां दिशि विचित्राणि तीर्थानि परमाणि च 09,036.033a आप्लुत्य बहुशो हृष्टस् तेषु तीर्थेषु लाङ्गली 09,036.033c दत्त्वा वसु द्विजातिभ्यो जगामाति तपस्विनः 09,036.034a तत्रस्थान् ऋषिसंघांस् तान् अभिवाद्य हलायुधः 09,036.034c ततो रामो ऽगमत् तीर्थम् ऋषिभिः सेवितं महत् 09,036.035a यत्र भूयो निववृते प्राङ्मुखा वै सरस्वती 09,036.035b*0224_01 **** **** तथा तीर्थान्य् अनेकशः 09,036.035b*0224_02 सहस्रशतसंख्यानि प्रथितानि पदे पदे 09,036.035b*0224_03 आप्लुत्य तेषु तीर्थेषु यथोक्तं तत्र चर्षिभिः 09,036.035b*0224_04 कृत्वोपवासनियमं दत्त्वा दानानि भूरिशः 09,036.035b*0224_05 अभिवाद्य मुनींस् तांस् तु तत्र तीर्थनिवासिनः 09,036.035b*0224_06 उद्दिष्टमार्गः प्रययौ यत्र भूयः सरस्वती 09,036.035b*0224_07 प्राङ्मुखं वै निववृते वृष्टिर् वातहता यथा 09,036.035c ऋषीणां नैमिषेयाणाम् अवेक्षार्थं महात्मनाम् 09,036.036a निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली 09,036.036c बभूव विस्मितो राजन् बलः श्वेतानुलेपनः 09,036.037 जनमेजय उवाच 09,036.037a कस्मात् सरस्वती ब्रह्मन् निवृत्ता प्राङ्मुखी ततः 09,036.037c व्याख्यातुम् एतद् इच्छामि सर्वम् अध्वर्युसत्तम 09,036.038a कस्मिंश् च कारणे तत्र विस्मितो यदुनन्दनः 09,036.038c विनिवृत्ता सरिच्छ्रेष्ठा कथम् एतद् द्विजोत्तम 09,036.039 वैशंपायन उवाच 09,036.039a पूर्वं कृतयुगे राजन् नैमिषेयास् तपस्विनः 09,036.039b*0225_01 द्वादशं वार्षिकं सत्रं समुपासन्यतव्रताः 09,036.039b*0226_01 सायंप्रातर्व्रतपरा नक्तसंभोजनाः परे 09,036.039b*0226_02 पञ्चाग्नितपसो ग्रीष्मे वर्षास्व् आकाशशायिनः 09,036.039b*0226_03 तृणाशिनस् तथा चान्ये मार्गशायिन एव च 09,036.039b*0226_04 कण्टकप्रवरे घोरे स्वप्तारो भूमिशायिनः 09,036.039c वर्तमाने सुबहुले सत्रे द्वादशवार्षिके 09,036.039e ऋषयो बहवो राजंस् तत्र संप्रतिपेदिरे 09,036.040a उषित्वा च महाभागास् तस्मिन् सत्रे यथाविधि 09,036.040c निवृत्ते नैमिषेये वै सत्रे द्वादशवार्षिके 09,036.040e आजग्मुर् ऋषयस् तत्र बहवस् तीर्थकारणात् 09,036.041a ऋषीणां बहुलत्वात् तु सरस्वत्या विशां पते 09,036.041c तीर्थानि नगरायन्ते कूले वै दक्षिणे तदा 09,036.042a समन्तपञ्चकं यावत् तावत् ते द्विजसत्तमाः 09,036.042c तीर्थलोभान् नरव्याघ्र नद्यास् तीरं समाश्रिताः 09,036.043a जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम् 09,036.043c स्वाध्यायेनापि महता बभूवुः पूरिता दिशः 09,036.044a अग्निहोत्रैस् ततस् तेषां हूयमानैर् महात्मनाम् 09,036.044c अशोभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः 09,036.045a वालखिल्या महाराज अश्मकुट्टाश् च तापसाः 09,036.045c दन्तोलूखलिनश् चान्ये संप्रक्षालास् तथापरे 09,036.046a वायुभक्षा जलाहाराः पर्णभक्षाश् च तापसाः 09,036.046b*0227_01 कणधूमभुजश् चान्ये तथा मासोपवासिनः 09,036.046b*0227_02 सर्वतिथ्युपवासाश् च तथा ह्य् अन्ये सहस्रशः 09,036.046b*0227_03 भूमिपात्रभुजश् चान्ये तथा भूमिभुजो ऽपि हि 09,036.046b*0227_04 आवसथ्याग्निनिरतास् त्रेताग्निनिरतास् तथा 09,036.046b*0227_05 विघसाभ्याशिनस् तीव्रास् तथान्ये मितभोजनाः 09,036.046c नानानियमयुक्ताश् च तथा स्थण्डिलशायिनः 09,036.047a आसन् वै मुनयस् तत्र सरस्वत्याः समीपतः 09,036.047c शोभयन्तः सरिच्छ्रेष्ठां गङ्गाम् इव दिवौकसः 09,036.048a ततः पश्चात् समापेतुर् ऋषयः सत्रयाजिनः 09,036.048c ते ऽवकाशं न ददृशुः कुरुक्षेत्रे महाव्रताः 09,036.049a ततो यज्ञोपवीतैस् ते तत् तीर्थं निर्मिमाय वै 09,036.049c जुहुवुश् चाग्निहोत्राणि चक्रुश् च विविधाः क्रियाः 09,036.050a ततस् तम् ऋषिसंघातं निराशं चिन्तयान्वितम् 09,036.050c दर्शयाम् आस राजेन्द्र तेषाम् अर्थे सरस्वती 09,036.051a ततः कुञ्जान् बहून् कृत्वा संनिवृत्ता सरिद्वरा 09,036.051c ऋषीणां पुण्यतपसां कारुण्याज् जनमेजय 09,036.052a ततो निवृत्य राजेन्द्र तेषाम् अर्थे सरस्वती 09,036.052c भूयः प्रतीच्यभिमुखी सुस्राव सरितां वरा 09,036.053a अमोघा गमनं कृत्वा तेषां भूयो व्रजाम्य् अहम् 09,036.053c इत्य् अद्भुतं महच् चक्रे ततो राजन् महानदी 09,036.053d*0228_01 तत्रैव कुञ्जमध्ये तु सा जगाम सरस्वती 09,036.053d*0229_01 यथागतं पुण्यजला कुरुक्षेत्रं प्रविश्य ह 09,036.054a एवं स कुञ्जो राजेन्द्र नैमिषेय इति स्मृतः 09,036.054c कुरुक्षेत्रे कुरुश्रेष्ठ कुरुष्व महतीः क्रियाः 09,036.055a तत्र कुञ्जान् बहून् दृष्ट्वा संनिवृत्तां च तां नदीम् 09,036.055c बभूव विस्मयस् तत्र रामस्याथ महात्मनः 09,036.056a उपस्पृश्य तु तत्रापि विधिवद् यदुनन्दनः 09,036.056c दत्त्वा दायान् द्विजातिभ्यो भाण्डानि विविधानि च 09,036.056e भक्ष्यं पेयं च विविधं ब्राह्मणान् प्रत्यपादयत् 09,036.057a ततः प्रायाद् बलो राजन् पूज्यमानो द्विजातिभिः 09,036.057c सरस्वतीतीर्थवरं नानाद्विजगणायुतम् 09,036.057d*0230_01 हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् 09,036.058a बदरेङ्गुदकाश्मर्यप्लक्षाश्वत्थविभीतकैः 09,036.058c पनसैश् च पलाशैश् च करीरैः पीलुभिस् तथा 09,036.058d*0231_01 सालैस् तालैस् तमालैश् च ककुभैश् च सकेतकैः 09,036.059a सरस्वतीतीररुहैर् बन्धनैः स्यन्दनैस् तथा 09,036.059c परूषकवनैश् चैव बिल्वैर् आम्रातकैस् तथा 09,036.060a अतिमुक्तकषण्डैश् च पारिजातैश् च शोभितम् 09,036.060c कदलीवनभूयिष्ठम् इष्टं कान्तं मनोरमम् 09,036.061a वाय्वम्बुफलपर्णादैर् दन्तोलूखलिकैर् अपि 09,036.061c तथाश्मकुट्टैर् वानेयैर् मुनिभिर् बहुभिर् वृतम् 09,036.062a स्वाध्यायघोषसंघुष्टं मृगयूथशताकुलम् 09,036.062c अहिंस्रैर् धर्मपरमैर् नृभिर् अत्यन्तसेवितम् 09,036.063a सप्तसारस्वतं तीर्थम् आजगाम हलायुधः 09,036.063c यत्र मङ्कणकः सिद्धस् तपस् तेपे महामुनिः 09,037.001 जनमेजय उवाच 09,037.001a सप्तसारस्वतं कस्मात् कश् च मङ्कणको मुनिः 09,037.001c कथं सिद्धश् च भगवान् कश् चास्य नियमो ऽभवत् 09,037.002a कस्य वंशे समुत्पन्नः किं चाधीतं द्विजोत्तम 09,037.002c एतद् इच्छाम्य् अहं श्रोतुं विधिवद् द्विजसत्तम 09,037.003 वैशंपायन उवाच 09,037.003a राजन् सप्त सरस्वत्यो याभिर् व्याप्तम् इदं जगत् 09,037.003c आहूता बलवद्भिर् हि तत्र तत्र सरस्वती 09,037.004a सुप्रभा काञ्चनाक्षी च विशाला मानसह्रदा 09,037.004c सरस्वती ओघवती सुवेणुर् विमलोदका 09,037.005a पितामहस्य महतो वर्तमाने महीतले 09,037.005c वितते यज्ञवाटे वै समेतेषु द्विजातिषु 09,037.006a पुण्याहघोषैर् विमलैर् वेदानां निनदैस् तथा 09,037.006c देवेषु चैव व्यग्रेषु तस्मिन् यज्ञविधौ तदा 09,037.007a तत्र चैव महाराज दीक्षिते प्रपितामहे 09,037.007c यजतस् तत्र सत्रेण सर्वकामसमृद्धिना 09,037.008a मनसा चिन्तिता ह्य् अर्था धर्मार्थकुशलैस् तदा 09,037.008c उपतिष्ठन्ति राजेन्द्र द्विजातींस् तत्र तत्र ह 09,037.009a जगुश् च तत्र गन्धर्वा ननृतुश् चाप्सरोगणाः 09,037.009c वादित्राणि च दिव्यानि वादयाम् आसुर् अञ्जसा 09,037.010a तस्य यज्ञस्य संपत्त्या तुतुषुर् देवता अपि 09,037.010c विस्मयं परमं जग्मुः किम् उ मानुषयोनयः 09,037.011a वर्तमाने तथा यज्ञे पुष्करस्थे पितामहे 09,037.011c अब्रुवन्न् ऋषयो राजन् नायं यज्ञो महाफलः 09,037.011e न दृश्यते सरिच्छ्रेष्ठा यस्माद् इह सरस्वती 09,037.012a तच् छ्रुत्वा भगवान् प्रीतः सस्माराथ सरस्वतीम् 09,037.012c पितामहेन यजता आहूता पुष्करेषु वै 09,037.012e सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती 09,037.013a तां दृष्ट्वा मुनयस् तुष्टा वेगयुक्तां सरस्वतीम् 09,037.013c पितामहं मानयन्तीं क्रतुं ते बहु मेनिरे 09,037.014a एवम् एषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती 09,037.014c पितामहार्थं संभूता तुष्ट्यर्थं च मनीषिणाम् 09,037.015a नैमिषे मुनयो राजन् समागम्य समासते 09,037.015c तत्र चित्राः कथा ह्य् आसन् वेदं प्रति जनेश्वर 09,037.016a तत्र ते मुनयो ह्य् आसन् नानास्वाध्यायवेदिनः 09,037.016c ते समागम्य मुनयः सस्मरुर् वै सरस्वतीम् 09,037.017a सा तु ध्याता महाराज ऋषिभिः सत्रयाजिभिः 09,037.017c समागतानां राजेन्द्र सहायार्थं महात्मनाम् 09,037.017e आजगाम महाभागा तत्र पुण्या सरस्वती 09,037.018a नैमिषे काञ्चनाक्षी तु मुनीनां सत्रयाजिनाम् 09,037.018c आगता सरितां श्रेष्ठा तत्र भारत पूजिता 09,037.019a गयस्य यजमानस्य गयेष्व् एव महाक्रतुम् 09,037.019c आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती 09,037.020a विशालां तु गयेष्व् आहुर् ऋषयः संशितव्रताः 09,037.020c सरित् सा हिमवत्पार्श्वात् प्रसूता शीघ्रगामिनी 09,037.021a औद्दालकेस् तथा यज्ञे यजतस् तत्र भारत 09,037.021c समेते सर्वतः स्फीते मुनीनां मण्डले तदा 09,037.022a उत्तरे कोसलाभागे पुण्ये राजन् महात्मनः 09,037.022c औद्दालकेन यजता पूर्वं ध्याता सरस्वती 09,037.023a आजगाम सरिच्छ्रेष्ठा तं देशम् ऋषिकारणात् 09,037.023c पूज्यमाना मुनिगणैर् वल्कलाजिनसंवृतैः 09,037.023e मनोह्रदेति विख्याता सा हि तैर् मनसा हृता 09,037.024a सुवेणुर् ऋषभद्वीपे पुण्ये राजर्षिसेविते 09,037.024c कुरोश् च यजमानस्य कुरुक्षेत्रे महात्मनः 09,037.024e आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती 09,037.025a ओघवत्य् अपि राजेन्द्र वसिष्ठेन महात्मना 09,037.025c समाहूता कुरुक्षेत्रे दिव्यतोया सरस्वती 09,037.026a दक्षेण यजता चापि गङ्गाद्वारे सरस्वती 09,037.026b*0232_01 सुवेणुर् इति विख्याता प्रस्रुता शीघ्रगामिनी 09,037.026c विमलोदा भगवती ब्रह्मणा यजता पुनः 09,037.026e समाहूता ययौ तत्र पुण्ये हैमवते गिरौ 09,037.027a एकीभूतास् ततस् तास् तु तस्मिंस् तीर्थे समागताः 09,037.027c सप्तसारस्वतं तीर्थं ततस् तत् प्रथितं भुवि 09,037.028a इति सप्त सरस्वत्यो नामतः परिकीर्तिताः 09,037.028c सप्तसारस्वतं चैव तीर्थं पुण्यं तथा स्मृतम् 09,037.029a शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणः 09,037.029c आपगाम् अवगाढस्य राजन् प्रक्रीडितं महत् 09,037.030a दृष्ट्वा यदृच्छया तत्र स्त्रियम् अम्भसि भारत 09,037.030c स्नायन्तीं रुचिरापाङ्गीं दिग्वाससम् अनिन्दिताम् 09,037.030e सरस्वत्यां महाराज चस्कन्दे वीर्यम् अम्भसि 09,037.031a तद् रेतः स तु जग्राह कलशे वै महातपाः 09,037.031b*0233_01 ऋषिः परमधर्मात्मा तदा पुरुषसत्तमः 09,037.031c सप्तधा प्रविभागं तु कलशस्थं जगाम ह 09,037.031e तत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः 09,037.032a वायुवेगो वायुबलो वायुहा वायुमण्डलः 09,037.032c वायुज्वालो वायुरेता वायुचक्रश् च वीर्यवान् 09,037.032e एवम् एते समुत्पन्ना मरुतां जनयिष्णवः 09,037.033a इदम् अन्यच् च राजेन्द्र शृण्व् आश्चर्यतरं भुवि 09,037.033c महर्षेश् चरितं यादृक् त्रिषु लोकेषु विश्रुतम् 09,037.034a पुरा मङ्कणकः सिद्धः कुशाग्रेणेति नः श्रुतम् 09,037.034c क्षतः किल करे राजंस् तस्य शाकरसो ऽस्रवत् 09,037.034e स वि शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् 09,037.035a ततस् तस्मिन् प्रनृत्ते वै स्थावरं जङ्गमं च यत् 09,037.035c प्रनृत्तम् उभयं वीर तेजसा तस्य मोहितम् 09,037.036a ब्रह्मादिभिः सुरै राजन्न् ऋषिभिश् च तपोधनैः 09,037.036c विज्ञप्तो वै महादेव ऋषेर् अर्थे नराधिप 09,037.036e नायं नृत्येद् यथा देव तथा त्वं कर्तुम् अर्हसि 09,037.037a ततो देवो मुनिं दृष्ट्वा हर्षाविष्टम् अतीव ह 09,037.037c सुराणां हितकामार्थं महादेवो ऽभ्यभाषत 09,037.038a भो भो ब्राह्मण धर्मज्ञ किमर्थं नरिनर्त्सि वै 09,037.038c हर्षस्थानं किमर्थं वै तवेदं मुनिसत्तम 09,037.038e तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम 09,037.039 ऋषिर् उवाच 09,037.039a किं न पश्यसि मे ब्रह्मन् कराच् छाकरसं स्रुतम् 09,037.039c यं दृष्ट्वा वै प्रनृत्तो ऽहं हर्षेण महता विभो 09,037.040a तं प्रहस्याब्रवीद् देवो मुनिं रागेण मोहितम् 09,037.040c अहं न विस्मयं विप्र गच्छामीति प्रपश्य माम् 09,037.041a एवम् उक्त्वा मुनिश्रेष्ठं महादेवेन धीमता 09,037.041c अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस् ताडितो ऽभवत् 09,037.042a ततो भस्म क्षताद् राजन् निर्गतं हिमसंनिभम् 09,037.042c तद् दृष्ट्वा व्रीडितो राजन् स मुनिः पादयोर् गतः 09,037.042d*0234_01 मेने देवं महादेवम् इदं चोवाच विस्मितः 09,037.042d*0235_01 उवाच पार्वतीनाथम् इन्दुरेखावतंसकम् 09,037.043 ऋषिर् उवाच 09,037.043a नान्यं देवाद् अहं मन्ये रुद्रात् परतरं महत् 09,037.043c सुरासुरस्य जगतो गतिस् त्वम् असि शूलधृक् 09,037.044a त्वया सृष्टम् इदं विश्वं वदन्तीह मनीषिणः 09,037.044c त्वाम् एव सर्वं विशति पुनर् एव युगक्षये 09,037.045a देवैर् अपि न शक्यस् त्वं परिज्ञातुं कुतो मया 09,037.045c त्वयि सर्वे स्म दृश्यन्ते सुरा ब्रह्मादयो ऽनघ 09,037.045c*0236_01 **** **** भावा ये जगति स्थिताः 09,037.045c*0236_02 त्वाम् उपासन्त वरदं 09,037.046a सर्वस् त्वम् असि देवानां कर्ता कारयिता च ह 09,037.046c त्वत्प्रसादात् सुराः सर्वे मोदन्तीहाकुतोभयाः 09,037.046d*0237_01 त्वं प्रभुः परमैश्वर्याद् अधिकं भासि शंकर 09,037.046d*0237_02 त्वयि ब्रह्मा च विष्णुश् च लोकान् संधार्य तिष्ठतः 09,037.046d*0237_03 त्वन्मूलं च जगत् सर्वं त्वदन्तं च महेश्वर 09,037.046d*0237_04 त्वया हि वितता लोका सप्तेमे सर्वसंभव 09,037.046d*0237_05 सर्वथा सर्वभूतेश त्वाम् एवार्चन्ति दैवतम् 09,037.046d*0237_06 त्वन्मयं हि जगत् सर्वं भूतं स्थावरजङ्गमम् 09,037.046d*0237_07 स्वर्गं च परमस्थानं नृणाम् अभ्युदयार्थिनाम् 09,037.046d*0237_08 ददासि च प्रसन्नस् त्वं भक्तानां परमेश्वर 09,037.046d*0237_09 अनावृत्तिपदं नॄणां नित्यं निःश्रेयसार्थिनाम् 09,037.046d*0237_10 ददासि कर्मिणां कर्म भावयन् ध्यानयोगतः 09,037.046d*0237_11 न वृथास्ति महादेव प्रसादस् ते महेश्वर 09,037.046d*0237_12 यस्मात् त्वयोपकरणात् करोमि कमलेक्षण 09,037.046d*0237_13 प्रपद्ये शरणं शंभुं सर्वदा सर्वतः स्थितम् 09,037.046d*0237_14 कर्मणा मनसा वाचा तम् एवाभिजगाम ह 09,037.047a एवं स्तुत्वा महादेवं स ऋषिः प्रणतो ऽब्रवीत् 09,037.047b*0238_01 यद् इदं चापलं देव कृतम् एतत् स्मयादिकम् 09,037.047c भगवंस् त्वत्प्रसादाद् वै तपो मे न क्षरेद् इति 09,037.048a ततो देवः प्रीतमनास् तम् ऋषिं पुनर् अब्रवीत् 09,037.048c तपस् ते वर्धतां विप्र मत्प्रसादात् सहस्रधा 09,037.048e आश्रमे चेह वत्स्यामि त्वया सार्धम् अहं सदा 09,037.049a सप्तसारस्वते चास्मिन् यो माम् अर्चिष्यते नरः 09,037.049c न तस्य दुर्लभं किं चिद् भवितेह परत्र च 09,037.049e सारस्वतं च लोकं ते गमिष्यन्ति न संशयः 09,037.050a एतन् मङ्कणकस्यापि चरितं भूरितेजसः 09,037.050b*0239_01 कथितं च नृपतिश्रेष्ठ किं भूयः कथयामि ते 09,037.050b*0240_01 सप्तसारस्वतं चापि यथोत्पन्नं तथोदितम् 09,037.050c स हि पुत्रः सजन्यायाम् उत्पन्नो मातरिश्वना 09,038.001 वैशंपायन उवाच 09,038.001a उषित्वा तत्र रामस् तु संपूज्याश्रमवासिनः 09,038.001c तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः 09,038.002a दत्त्वा दानं द्विजातिभ्यो रजनीं ताम् उपोष्य च 09,038.002c पूजितो मुनिसंघैश् च प्रातर् उत्थाय लाङ्गली 09,038.003a अनुज्ञाप्य मुनीन् सर्वान् स्पृष्ट्वा तोयं च भारत 09,038.003c प्रययौ त्वरितो रामस् तीर्थहेतोर् महाबलः 09,038.004a तत औशनसं तीर्थम् आजगाम हलायुधः 09,038.004c कपालमोचनं नाम यत्र मुक्तो महामुनिः 09,038.005a महता शिरसा राजन् ग्रस्तजङ्घो महोदरः 09,038.005c राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा 09,038.006a तत्र पूर्वं तपस् तप्तं काव्येन सुमहात्मना 09,038.006c यत्रास्य नीतिर् अखिला प्रादुर्भूता महात्मनः 09,038.006e तत्रस्थश् चिन्तयाम् आस दैत्यदानवविग्रहम् 09,038.007a तत् प्राप्य च बलो राजंस् तीर्थप्रवरम् उत्तमम् 09,038.007c विधिवद् धि ददौ वित्तं ब्राह्मणानां महात्मनाम् 09,038.008 जनमेजय उवाच 09,038.008a कपालमोचनं ब्रह्मन् कथं यत्र महामुनिः 09,038.008c मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना 09,038.009 वैशंपायन उवाच 09,038.009a पुरा वै दण्डकारण्ये राघवेण महात्मना 09,038.009c वसता राजशार्दूल राक्षसास् तत्र हिंसिताः 09,038.010a जनस्थाने शिरश् छिन्नं राक्षसस्य दुरात्मनः 09,038.010c क्षुरेण शितधारेण तत् पपात महावने 09,038.011a महोदरस्य तल् लग्नं जङ्घायां वै यदृच्छया 09,038.011c वने विचरतो राजन्न् अस्थि भित्त्वास्फुरत् तदा 09,038.012a स तेन लग्नेन तदा द्विजातिर् न शशाक ह 09,038.012c अभिगन्तुं महाप्राज्ञस् तीर्थान्य् आयतनानि च 09,038.013a स पूतिना विस्रवता वेदनार्तो महामुनिः 09,038.013c जगाम सर्वतीर्थानि पृथिव्याम् इति नः श्रुतम् 09,038.014a स गत्वा सरितः सर्वाः समुद्रांश् च महातपाः 09,038.014c कथयाम् आस तत् सर्वम् ऋषीणां भावितात्मनाम् 09,038.015a आप्लुतः सर्वतीर्थेषु न च मोक्षम् अवाप्तवान् 09,038.015c स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत् 09,038.016a सरस्वत्यास् तीर्थवरं ख्यातम् औशनसं तदा 09,038.016c सर्वपापप्रशमनं सिद्धक्षेत्रम् अनुत्तमम् 09,038.017a स तु गत्वा ततस् तत्र तीर्थम् औशनसं द्विजः 09,038.017c तत औशनसे तीर्थे तस्योपस्पृशतस् तदा 09,038.017e तच्छिरश् चरणं मुक्त्वा पपातान्तर्जले तदा 09,038.017f*0241_01 विमुक्तस् तेन शिरसा परं सुखम् अवाप ह 09,038.017f*0241_02 स चाप्य् अन्तर्जले मूर्धा जगामादर्शनं विभो 09,038.018a ततः स विरुजो राजन् पूतात्मा वीतकल्मषः 09,038.018c आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः 09,038.019a सो ऽथ गत्वाश्रमं पुण्यं विप्रमुक्तो महातपाः 09,038.019c कथयाम् आस तत् सर्वम् ऋषीणां भावितात्मनाम् 09,038.020a ते श्रुत्वा वचनं तस्य ततस् तीर्थस्य मानद 09,038.020c कपालमोचनम् इति नाम चक्रुः समागताः 09,038.020d*0242_01 स चापि तीर्थप्रवरं पुनर् गत्वा महान् ऋषिः 09,038.020d*0242_02 पीत्वा पयः सुविपुलं सिद्धिम् आयात् तदा मुनिः 09,038.021a तत्र दत्त्वा बहून् दायान् विप्रान् संपूज्य माधवः 09,038.021c जगाम वृष्णिप्रवरो रुषङ्गोराश्रमं तदा 09,038.022a यत्र तप्तं तपो घोरम् आर्ष्टिषेणेन भारत 09,038.022c ब्राह्मण्यं लब्धवांस् तत्र विश्वामित्रो महामुनिः 09,038.022d*0243_01 सर्वकामसमृद्धं च तद् आश्रमपदं महत् 09,038.022d*0243_02 मुनिभिर् ब्राह्मणैश् चैव सेवितं सर्वदा विभो 09,038.023a ततो हलधरः श्रीमान् ब्राह्मणैः परिवारितः 09,038.023c जगाम यत्र राजेन्द्र रुषङ्गुस् तनुम् अत्यजत् 09,038.024a रुषङ्गुर् ब्राह्मणो वृद्धस् तपोनित्यश् च भारत 09,038.024c देहन्यासे कृतमना विचिन्त्य बहुधा बहु 09,038.025a ततः सर्वान् उपादाय तनयान् वै महातपाः 09,038.025c रुषङ्गुर् अब्रवीत् तत्र नयध्वं मा पृथूदकम् 09,038.026a विज्ञायातीतवयसं रुषङ्गुं ते तपोधनाः 09,038.026c तं वै तीर्थम् उपानिन्युः सरस्वत्यास् तपोधनम् 09,038.027a स तैः पुत्रैस् तदा धीमान् आनीतो वै सरस्वतीम् 09,038.027c पुण्यां तीर्थशतोपेतां विप्रसंघैर् निषेविताम् 09,038.028a स तत्र विधिना राजन्न् आप्लुतः सुमहातपाः 09,038.028c ज्ञात्वा तीर्थगुणांश् चैव प्राहेदम् ऋषिसत्तमः 09,038.028e सुप्रीतः पुरुषव्याघ्र सर्वान् पुत्रान् उपासतः 09,038.028f*0244_01 प्रोवाच कर्म तत्त्वज्ञः प्रीतस् तीर्थस्य दर्शनात् 09,038.029a सरस्वत्य् उत्तरे तीरे यस् त्यजेद् आत्मनस् तनुम् 09,038.029c पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् 09,038.030a तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः 09,038.030c दत्त्वा चैव बहून् दायान् विप्राणां विप्रवत्सलः 09,038.031a ससर्ज यत्र भगवांल् लोकांल् लोकपितामहः 09,038.031c यत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यं संशितव्रतः 09,038.031e तपसा महता राजन् प्राप्तवान् ऋषिसत्तमः 09,038.032a सिन्धुद्वीपश् च राजर्षिर् देवापिश् च महातपाः 09,038.032c ब्राह्मण्यं लब्धवान् यत्र विश्वामित्रो महामुनिः 09,038.032e महातपस्वी भगवान् उग्रतेजा महातपाः 09,038.033a तत्राजगाम बलवान् बलभद्रः प्रतापवान् 09,039.001 जनमेजय उवाच 09,039.001a कथम् आर्ष्टिषेणो भगवान् विपुलं तप्तवांस् तपः 09,039.001c सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस् तदा 09,039.002a देवापिश् च कथं ब्रह्मन् विश्वामित्रश् च सत्तम 09,039.002c तन् ममाचक्ष्व भगवन् परं कौतूहलं हि मे 09,039.003 वैशंपायन उवाच 09,039.003a पुरा कृतयुगे राजन्न् आर्ष्टिषेणो द्विजोत्तमः 09,039.003c वसन् गुरुकुले नित्यं नित्यम् अध्ययने रतः 09,039.004a तस्य राजन् गुरुकुले वसतो नित्यम् एव ह 09,039.004c समाप्तिं नागमद् विद्या नापि वेदा विशां पते 09,039.005a स निर्विण्णस् ततो राजंस् तपस् तेपे महातपाः 09,039.005c ततो वै तपसा तेन प्राप्य वेदान् अनुत्तमान् 09,039.006a स विद्वान् वेदयुक्तश् च सिद्धश् चाप्य् ऋषिसत्तमः 09,039.006b*0245_01 तताप राजन् संप्राप्य तीर्थं वै सुमहातपाः 09,039.006c तत्र तीर्थे वरान् प्रादात् त्रीन् एव सुमहातपाः 09,039.007a अस्मिंस् तीर्थे महानद्या अद्यप्रभृति मानवः 09,039.007c आप्लुतो वाजिमेधस्य फलं प्राप्नोति पुष्कलम् 09,039.008a अद्यप्रभृति नैवात्र भयं व्यालाद् भविष्यति 09,039.008c अपि चाल्पेन यत्नेन फलं प्राप्स्यति पुष्कलम् 09,039.009a एवम् उक्त्वा महातेजा जगाम त्रिदिवं मुनिः 09,039.009c एवं सिद्धः स भगवान् आर्ष्टिषेणः प्रतापवान् 09,039.010a तस्मिन्न् एव तदा तीर्थे सिन्धुद्वीपः प्रतापवान् 09,039.010c देवापिश् च महाराज ब्राह्मण्यं प्रापतुर् महत् 09,039.011a तथा च कौशिकस् तात तपोनित्यो जितेन्द्रियः 09,039.011c तपसा वै सुतप्तेन ब्राह्मणत्वम् अवाप्तवान् 09,039.012a गाधिर् नाम महान् आसीत् क्षत्रियः प्रथितो भुवि 09,039.012c तस्य पुत्रो ऽभवद् राजन् विश्वामित्रः प्रतापवान् 09,039.013a स राजा कौशिकस् तात महायोग्य् अभवत् किल 09,039.013c स पुत्रम् अभिषिच्याथ विश्वामित्रं महातपाः 09,039.014a देहन्यासे मनश् चक्रे तम् ऊचुः प्रणताः प्रजाः 09,039.014c न गन्तव्यं महाप्राज्ञ त्राहि चास्मान् महाभयात् 09,039.015a एवम् उक्तः प्रत्युवाच ततो गाधिः प्रजास् तदा 09,039.015c विश्वस्य जगतो गोप्ता भविष्यति सुतो मम 09,039.016a इत्य् उक्त्वा तु ततो गाधिर् विश्वामित्रं निवेश्य च 09,039.016c जगाम त्रिदिवं राजन् विश्वामित्रो ऽभवन् नृपः 09,039.016c*0246_01 **** **** पथा वै पुण्यकर्मणाम् 09,039.016c*0246_02 तथा गाधिसुतो राजा 09,039.016e न च शक्नोति पृथिवीं यत्नवान् अपि रक्षितुम् 09,039.017a ततः शुश्राव राजा स राक्षसेभ्यो महाभयम् 09,039.017c निर्ययौ नगराच् चापि चतुरङ्गबलान्वितः 09,039.018a स गत्वा दूरम् अध्वानं वसिष्ठाश्रमम् अभ्ययात् 09,039.018c तस्य ते सैनिका राजंश् चक्रुस् तत्रानयान् बहून् 09,039.019a ततस् तु भगवान् विप्रो वसिष्ठो ''श्रमम् अभ्ययात् 09,039.019c ददृशे च ततः सर्वं भज्यमानं महावनम् 09,039.020a तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः 09,039.020c सृजस्व शबरान् घोरान् इति स्वां गाम् उवाच ह 09,039.021a तथोक्ता सासृजद् धेनुः पुरुषान् घोरदर्शनान् 09,039.021c ते च तद् बलम् आसाद्य बभञ्जुः सर्वतोदिशम् 09,039.022a तद् दृष्ट्वा विद्रुतं सैन्यं विश्वामित्रस् तु गाधिजः 09,039.022c तपः परं मन्यमानस् तपस्य् एव मनो दधे 09,039.023a सो ऽस्मिंस् तीर्थवरे राजन् सरस्वत्याः समाहितः 09,039.023c नियमैश् चोपवासैश् च कर्शयन् देहम् आत्मनः 09,039.024a जलाहारो वायुभक्षः पर्णाहारश् च सो ऽभवत् 09,039.024c तथा स्थण्डिलशायी च ये चान्ये नियमाः पृथक् 09,039.025a असकृत् तस्य देवास् तु व्रतविघ्नं प्रचक्रिरे 09,039.025c न चास्य नियमाद् बुद्धिर् अपयाति महात्मनः 09,039.026a ततः परेण यत्नेन तप्त्वा बहुविधं तपः 09,039.026c तेजसा भास्कराकारो गाधिजः समपद्यत 09,039.027a तपसा तु तथा युक्तं विश्वामित्रं पितामहः 09,039.027c अमन्यत महातेजा वरदो वरम् अस्य तत् 09,039.028a स तु वव्रे वरं राजन् स्याम् अहं ब्राह्मणस् त्व् इति 09,039.028c तथेति चाब्रवीद् ब्रह्मा सर्वलोकपितामहः 09,039.029a स लब्ध्वा तपसोग्रेण ब्राह्मणत्वं महायशाः 09,039.029c विचचार महीं कृत्स्नां कृतकामः सुरोपमः 09,039.030a तस्मिंस् तीर्थवरे रामः प्रदाय विविधं वसु 09,039.030c पयस्विनीस् तथा धेनूर् यानानि शयनानि च 09,039.031a तथा वस्त्राण्य् अलंकारं भक्ष्यं पेयं च शोभनम् 09,039.031c अददान् मुदितो राजन् पूजयित्वा द्विजोत्तमान् 09,039.032a ययौ राजंस् ततो रामो बकस्याश्रमम् अन्तिकात् 09,039.032c यत्र तेपे तपस् तीव्रं दाल्भ्यो बक इति श्रुतिः 09,040.001 वैशंपायन उवाच 09,040.001a ब्रह्मयोनिभिर् आकीर्णं जगाम यदुनन्दनः 09,040.001c यत्र दाल्भ्यो बको राजन् पश्वर्थं सुमहातपाः 09,040.001c*0247_01 **** **** धृतराष्ट्रेण सत्कृतः 09,040.001c*0247_02 किं चित् प्रपां पदे मात्रं (सिच्) 09,040.001e जुहाव धृतराष्ट्रस्य राष्ट्रं वैचित्रवीर्यिणः 09,040.002a तपसा घोररूपेण कर्शयन् देहम् आत्मनः 09,040.002c क्रोधेन महताविष्टो धर्मात्मा वै प्रतापवान् 09,040.003a पुरा हि नैमिषेयाणां सत्रे द्वादशवार्षिके 09,040.003c वृत्ते विश्वजितो ऽन्ते वै पाञ्चालान् ऋषयो ऽगमन् 09,040.004a तत्रेश्वरम् अयाचन्त दक्षिणार्थं मनीषिणः 09,040.004b*0248_01 तत्र ते लेभिरे राजन् पाञ्चालेभ्यो महर्षयः 09,040.004c बलान्वितान् वत्सतरान् निर्व्याधीन् एकविंशतिम् 09,040.004d*0249_01 तेषां विप्रददौ राजा ब्राह्मणानां वृषांस् तदा 09,040.005a तान् अब्रवीद् बको वृद्धो विभजध्वं पशून् इति 09,040.005c पशून् एतान् अहं त्यक्त्वा भिक्षिष्ये राजसत्तमम् 09,040.006a एवम् उक्त्वा ततो राजन्न् ऋषीन् सर्वान् प्रतापवान् 09,040.006c जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः 09,040.007a स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम् 09,040.007c अयाचत पशून् दाल्भ्यः स चैनं रुषितो ऽब्रवीत् 09,040.008a यदृच्छया मृता दृष्ट्वा गास् तदा नृपसत्तम 09,040.008c एतान् पशून् नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि 09,040.009a ऋषिस् त्व् अथ वचः श्रुत्वा चिन्तयाम् आस धर्मवित् 09,040.009c अहो बत नृशंसं वै वाक्यम् उक्तो ऽस्मि संसदि 09,040.010a चिन्तयित्वा मुहूर्तं च रोषाविष्टो द्विजोत्तमः 09,040.010c मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः 09,040.011a स उत्कृत्य मृतानां वै मांसानि द्विजसत्तमः 09,040.011c जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा 09,040.012a अवकीर्णे सरस्वत्यास् तीर्थे प्रज्वाल्य पावकम् 09,040.012c बको दाल्भ्यो महाराज नियमं परम् आस्थितः 09,040.012e स तैर् एव जुहावास्य राष्ट्रं मांसैर् महातपाः 09,040.013a तस्मिंस् तु विधिवत् सत्रे संप्रवृत्ते सुदारुणे 09,040.013c अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव 09,040.013d*0250_01 ततः प्रक्षीयमाणं तद् राष्ट्रं तस्य महीपतेः 09,040.014a छिद्यमानं यथानन्तं वनं परशुना विभो 09,040.014c बभूवापहतं तच् चाप्य् अवकीर्णम् अचेतनम् 09,040.015a दृष्ट्वा तद् अवकीर्णं तु राष्ट्रं स मनुजाधिपः 09,040.015c बभूव दुर्मना राजंश् चिन्तयाम् आस च प्रभुः 09,040.016a मोक्षार्थम् अकरोद् यत्नं ब्राह्मणैः सहितः पुरा 09,040.016b*0251_01 न च श्रेयो ऽध्यगच्छत् तु क्षीयते राष्ट्रम् एव च 09,040.016c अथासौ पार्थिवः खिन्नस् ते च विप्रास् तदा नृप 09,040.017a यदा चापि न शक्नोति राष्ट्रं मोचयितुं नृप 09,040.017c अथ वैप्राश्निकांस् तत्र पप्रच्छ जनमेजय 09,040.018a ततो वैप्राश्निकाः प्राहुः पशुविप्रकृतस् त्वया 09,040.018c मांसैर् अभिजुहोतीति तव राष्ट्रं मुनिर् बकः 09,040.019a तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान् 09,040.019c तस्यैतत् तपसः कर्म येन ते ह्य् अनयो महान् 09,040.019d*0252_01 यदीच्छसि महाबाहो शान्तिं राष्ट्रस्य भूमिप 09,040.019e अपां कुञ्जे सरस्वत्यास् तं प्रसादय पार्थिव 09,040.020a सरस्वतीं ततो गत्वा स राजा बकम् अब्रवीत् 09,040.020c निपत्य शिरसा भूमौ प्राञ्जलिर् भरतर्षभ 09,040.021a प्रसादये त्वा भगवन्न् अपराधं क्षमस्व मे 09,040.021c मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः 09,040.021e त्वं गतिस् त्वं च मे नाथः प्रसादं कर्तुम् अर्हसि 09,040.022a तं तथा विलपन्तं तु शोकोपहतचेतसम् 09,040.022c दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तच् च व्यमोचयत् 09,040.023a ऋषिः प्रसन्नस् तस्याभूत् संरम्भं च विहाय सः 09,040.023c मोक्षार्थं तस्य राष्ट्रस्य जुहाव पुनर् आहुतिम् 09,040.024a मोक्षयित्वा ततो राष्ट्रं प्रतिगृह्य पशून् बहून् 09,040.024c हृष्टात्मा नैमिषारण्यं जगाम पुनर् एव हि 09,040.025a धृतराष्ट्रो ऽपि धर्मात्मा स्वस्थचेता महामनाः 09,040.025c स्वम् एव नगरं राजा प्रतिपेदे महर्द्धिमत् 09,040.026a तत्र तीर्थे महाराज बृहस्पतिर् उदारधीः 09,040.026c असुराणाम् अभावाय भावाय च दिवौकसाम् 09,040.027a मांसैर् अपि जुहावेष्टिम् अक्षीयन्त ततो ऽसुराः 09,040.027c दैवतैर् अपि संभग्ना जितकाशिभिर् आहवे 09,040.028a तत्रापि विधिवद् दत्त्वा ब्राह्मणेभ्यो महायशाः 09,040.028c वाजिनः कुञ्जरांश् चैव रथांश् चाश्वतरीयुतान् 09,040.029a रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम् 09,040.029c ययौ तीर्थं महाबाहुर् यायातं पृथिवीपते 09,040.030a यत्र यज्ञे ययातेस् तु महाराज सरस्वती 09,040.030c सर्पिः पयश् च सुस्राव नाहुषस्य महात्मनः 09,040.031a तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः 09,040.031c आक्रामद् ऊर्ध्वं मुदितो लेभे लोकांश् च पुष्कलान् 09,040.031d*0253_01 पुनस् तत्र च राज्ञस् तु ययातेर् यजतः प्रभोः 09,040.031d*0253_02 औदार्यं परमं कृत्वा भक्तिं चात्मनि शाश्वतीम् 09,040.031d*0253_03 ददौ कामान् ब्राह्मणेभ्यो यान् यान् यो मनसेच्छति 09,040.031d*0253_04 यो यत्र स्थित एवेह आहूतो यज्ञसंस्तरे 09,040.031d*0253_05 तस्य तस्य सरिच् छ्रेष्ठा गृहादिशयनादिकम् 09,040.031d*0253_06 यत्र संभोजनं चैव दानं नानाविधं बहु 09,040.031d*0253_07 ते मन्यमाना राज्ञस् तु संप्रदानम् अनुत्तमम् 09,040.031d*0253_08 राजानं तुष्टुवुः प्रीता दत्त्वा चैवाशिषः शुभाः 09,040.032a ययातेर् यजमानस्य यत्र राजन् सरस्वती 09,040.032c प्रसृता प्रददौ कामान् ब्राह्मणानां महात्मनाम् 09,040.033a यत्र यत्र हि यो विप्रो यान् यान् कामान् अभीप्सति 09,040.033c तत्र तत्र सरिच्छ्रेष्ठा ससर्ज सुबहून् रसान् 09,040.034a तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य संपदा 09,040.034c विस्मिता मानुषाश् चासन् दृष्ट्वा तां यज्ञसंपदम् 09,040.035a ततस् तालकेतुर् महाधर्मसेतुर्; महात्मा कृतात्मा महादाननित्यः 09,040.035c वसिष्ठापवाहं महाभीमवेगं; धृतात्मा जितात्मा समभ्याजगाम 09,041.001 जनमेजय उवाच 09,041.001a वसिष्ठस्यापवाहो वै भीमवेगः कथं नु सः 09,041.001c किमर्थं च सरिच्छ्रेष्ठा तम् ऋषिं प्रत्यवाहयत् 09,041.002a केन चास्याभवद् वैरं कारणं किं च तत् प्रभो 09,041.002c शंस पृष्टो महाप्राज्ञ न हि तृप्यामि कथ्यताम् 09,041.003 वैशंपायन उवाच 09,041.003a विश्वामित्रस्य चैवर्षेर् वसिष्ठस्य च भारत 09,041.003c भृशं वैरम् अभूद् राजंस् तपःस्पर्धाकृतं महत् 09,041.004a आश्रमो वै वसिष्ठस्य स्थाणुतीर्थे ऽभवन् महान् 09,041.004c पूर्वतः पश्चिमश् चासीद् विश्वामित्रस्य धीमतः 09,041.005a यत्र स्थाणुर् महाराज तप्तवान् सुमहत् तपः 09,041.005c यत्रास्य कर्म तद् घोरं प्रवदन्ति मनीषिणः 09,041.006a यत्रेष्ट्वा भगवान् स्थाणुः पूजयित्वा सरस्वतीम् 09,041.006c स्थापयाम् आस तत् तीर्थं स्थाणुतीर्थम् इति प्रभो 09,041.007a तत्र सर्वे सुराः स्कन्दम् अभ्यषिञ्चन् नराधिप 09,041.007c सेनापत्येन महता सुरारिविनिबर्हणम् 09,041.008a तस्मिन् सरस्वतीतीर्थे विश्वामित्रो महामुनिः 09,041.008c वसिष्ठं चालयाम् आस तपसोग्रेण तच् छृणु 09,041.009a विश्वामित्रवसिष्ठौ ताव् अहन्य् अहनि भारत 09,041.009c स्पर्धां तपःकृतां तीव्रां चक्रतुस् तौ तपोधनौ 09,041.010a तत्राप्य् अधिकसंतापो विश्वामित्रो महामुनिः 09,041.010c दृष्ट्वा तेजो वसिष्ठस्य चिन्ताम् अभिजगाम ह 09,041.010e तस्य बुद्धिर् इयं ह्य् आसीद् धर्मनित्यस्य भारत 09,041.011a इयं सरस्वती तूर्णं मत्समीपं तपोधनम् 09,041.011c आनयिष्यति वेगेन वसिष्ठं जपतां वरम् 09,041.011e इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः 09,041.012a एवं निश्चित्य भगवान् विश्वामित्रो महामुनिः 09,041.012c सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः 09,041.013a सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह 09,041.013c जज्ञे चैनं महावीर्यं महाकोपं च भामिनी 09,041.014a तत एनं वेपमाना विवर्णा प्राञ्जलिस् तदा 09,041.014c उपतस्थे मुनिवरं विश्वामित्रं सरस्वती 09,041.015a हतवीरा यथा नारी साभवद् दुःखिता भृशम् 09,041.015c ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम् 09,041.016a ताम् उवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रम् आनय 09,041.016c यावद् एनं निहन्म्य् अद्य तच् छ्रुत्वा व्यथिता नदी 09,041.017a साञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा 09,041.017c विव्यथे सुविरूढेव लता वायुसमीरिता 09,041.018a तथागतां तु तां दृष्ट्वा वेपमानां कृताञ्जलिम् 09,041.018c विश्वामित्रो ऽब्रवीत् क्रुद्धो वसिष्ठं शीघ्रम् आनय 09,041.019a ततो भीता सरिच्छ्रेष्ठा चिन्तयाम् आस भारत 09,041.019c उभयोः शापयोर् भीता कथम् एतद् भविष्यति 09,041.019d*0254_01 प्राकम्पत भृशं भीता वायुनेवाहता लता 09,041.019d*0254_02 तथारूपां तु तां दृष्ट्वा मुनिर् आह महानदीम् 09,041.019d*0254_03 अविचारं वसिष्ठं त्वम् आनयस्वान्तिकं मम 09,041.019d*0254_04 सा तस्य वचनं श्रुत्वा ज्ञात्वा पापं चिकीर्षितम् 09,041.019d*0254_05 वसिष्ठस्य प्रभावं च जानन्त्य् अप्रतिमं भुवि 09,041.020a साभिगम्य वसिष्ठं तु इमम् अर्थम् अचोदयत् 09,041.020c यद् उक्ता सरितां श्रेष्ठा विश्वामित्रेण धीमता 09,041.021a उभयोः शापयोर् भीता वेपमाना पुनः पुनः 09,041.021c चिन्तयित्वा महाशापम् ऋषिवित्रासिता भृशम् 09,041.022a तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम् 09,041.022c उवाच राजन् धर्मात्मा वसिष्ठो द्विपदां वरः 09,041.023a त्राह्य् आत्मानं सरिच्छ्रेष्ठे वह मां शीघ्रगामिनी 09,041.023c विश्वामित्रः शपेद् धि त्वां मा कृथास् त्वं विचारणाम् 09,041.024a तस्य तद् वचनं श्रुत्वा कृपाशीलस्य सा सरित् 09,041.024c चिन्तयाम् आस कौरव्य किं कृतं सुकृतं भवेत् 09,041.025a तस्याश् चिन्ता समुत्पन्ना वसिष्ठो मय्य् अतीव हि 09,041.025c कृतवान् हि दयां नित्यं तस्य कार्यं हितं मया 09,041.026a अथ कूले स्वके राजञ् जपन्तम् ऋषिसत्तमम् 09,041.026c जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्य् अभ्यचिन्तयत् 09,041.027a इदम् अन्तरम् इत्य् एव ततः सा सरितां वरा 09,041.027c कूलापहारम् अकरोत् स्वेन वेगेन सा सरित् 09,041.028a तेन कूलापहारेण मैत्रावरुणिर् औह्यत 09,041.028c उह्यमानश् च तुष्टाव तदा राजन् सरस्वतीम् 09,041.029a पितामहस्य सरसः प्रवृत्तासि सरस्वति 09,041.029c व्याप्तं चेदं जगत् सर्वं तवैवाम्भोभिर् उत्तमैः 09,041.030a त्वम् एवाकाशगा देवि मेघेषूत्सृजसे पयः 09,041.030c सर्वाश् चापस् त्वम् एवेति त्वत्तो वयम् अधीमहे 09,041.031a पुष्टिर् द्युतिस् तथा कीर्तिः सिद्धिर् वृद्धिर् उमा तथा 09,041.031c त्वम् एव वाणी स्वाहा त्वं त्वय्य् आयत्तम् इदं जगत् 09,041.031e त्वम् एव सर्वभूतेषु वससीह चतुर्विधा 09,041.032a एवं सरस्वती राजन् स्तूयमाना महर्षिणा 09,041.032c वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति 09,041.032e न्यवेदयत चाभीक्ष्णं विश्वामित्राय तं मुनिम् 09,041.033a तम् आनीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः 09,041.033b*0255_01 अस्त्रोद्यतः समुत्तिष्ठद् विश्वामित्रो मुनिं प्रति 09,041.033b*0255_02 तं गृहीतायुधं दृष्ट्वा वसिष्ठान्तकरं मुनिम् 09,041.033b*0255_03 कौशिकं सुमहत् क्रुद्धं कालमृत्युम् इवापरम् 09,041.033c अथान्वेषत् प्रहरणं वसिष्ठान्तकरं तदा 09,041.034a तं तु क्रुद्धम् अभिप्रेक्ष्य ब्रह्महत्याभयान् नदी 09,041.034c अपोवाह वसिष्ठं तु प्राचीं दिशम् अतन्द्रिता 09,041.034e उभयोः कुर्वती वाक्यं वञ्चयित्वा तु गाधिजम् 09,041.035a ततो ऽपवाहितं दृष्ट्वा वसिष्ठम् ऋषिसत्तमम् 09,041.035c अब्रवीद् अथ संक्रुद्धो विश्वामित्रो ह्य् अमर्षणः 09,041.036a यस्मान् मा त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर् गता 09,041.036c शोणितं वह कल्याणि रक्षोग्रामणिसंमतम् 09,041.037a ततः सरस्वती शप्ता विश्वामित्रेण धीमता 09,041.037c अवहच् छोणितोन्मिश्रं तोयं संवत्सरं तदा 09,041.038a अथर्षयश् च देवाश् च गन्धर्वाप्सरसस् तथा 09,041.038c सरस्वतीं तथा दृष्ट्वा बभूवुर् भृशदुःखिताः 09,041.039a एवं वसिष्ठापवाहो लोके ख्यातो जनाधिप 09,041.039c आगच्छच् च पुनर् मार्गं स्वम् एव सरितां वरा 09,042.001 वैशंपायन उवाच 09,042.001a सा शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता 09,042.001c तस्मिंस् तीर्थवरे शुभ्रे शोणितं समुपावहत् 09,042.002a अथाजग्मुस् ततो राजन् राक्षसास् तत्र भारत 09,042.002c तत्र ते शोणितं सर्वे पिबन्तः सुखम् आसते 09,042.003a तृप्ताश् च सुभृशं तेन सुखिता विगतज्वराः 09,042.003c नृत्यन्तश् च हसन्तश् च यथा स्वर्गजितस् तथा 09,042.004a कस्य चित् त्व् अथ कालस्य ऋषयः सतपोधनाः 09,042.004c तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते 09,042.005a तेषु सर्वेषु तीर्थेषु आप्लुत्य मुनिपुंगवाः 09,042.005c प्राप्य प्रीतिं परां चापि तपोलुब्धा विशारदाः 09,042.005e प्रययुर् हि ततो राजन् येन तीर्थं हि तत् तथा 09,042.006a अथागम्य महाभागास् तत् तीर्थं दारुणं तदा 09,042.006c दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम् 09,042.006e पीयमानं च रक्षोभिर् बहुभिर् नृपसत्तम 09,042.007a तान् दृष्ट्वा राक्षसान् राजन् मुनयः संशितव्रताः 09,042.007c परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे 09,042.008a ते तु सर्वे महाभागाः समागम्य महाव्रताः 09,042.008c आहूय सरितां श्रेष्ठाम् इदं वचनम् अब्रुवन् 09,042.009a कारणं ब्रूहि कल्याणि किमर्थं ते ह्रदो ह्य् अयम् 09,042.009c एवम् आकुलतां यातः श्रुत्वा पास्यामहे वयम् 09,042.010a ततः सा सर्वम् आचष्ट यथावृत्तं प्रवेपती 09,042.010c दुःखिताम् अथ तां दृष्ट्वा त ऊचुर् वै तपोधनाः 09,042.011a कारणं श्रुतम् अस्माभिः शापश् चैव श्रुतो ऽनघे 09,042.011c करिष्यन्ति तु यत् प्राप्तं सर्व एव तपोधनाः 09,042.012a एवम् उक्त्वा सरिच्छ्रेष्ठाम् ऊचुस् ते ऽथ परस्परम् 09,042.012c विमोचयामहे सर्वे शापाद् एतां सरस्वतीम् 09,042.012d*0256_01 ते सर्वे ब्राह्मणा राजंस् तपोभिर् नियमैस् तथा 09,042.012d*0256_02 उपवासैश् च विविधैर् यमैः कष्टव्रतैस् तथा 09,042.012d*0256_03 आराध्य पशुभर्तारं महादेवं जगत्पतिम् 09,042.012d*0256_04 मोक्षयाम् आसुस् तां देवीं सरिच्छ्रेष्ठां सरस्वतीम् 09,042.013a तेषां तु वचनाद् एव प्रकृतिस्था सरस्वती 09,042.013c प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि 09,042.013d*0257_01 एवम् उक्त्वा च मुनयो दुःखाच् चैनां व्यमोचयन् 09,042.013e विमुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा 09,042.014a दृष्ट्वा तोयं सरस्वत्या मुनिभिस् तैस् तथा कृतम् 09,042.014b*0258_01 तान् एव शरणं जग्मू राक्षसाः क्षुधितास् तथा 09,042.014c कृताञ्जलीस् ततो राजन् राक्षसाः क्षुधयार्दिताः 09,042.014e ऊचुस् तान् वै मुनीन् सर्वान् कृपायुक्तान् पुनः पुनः 09,042.015a वयं हि क्षुधिताश् चैव धर्माद् धीनाश् च शाश्वतात् 09,042.015c न च नः कामकारो ऽयं यद् वयं पापकारिणः 09,042.016a युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा 09,042.016c पक्षो ऽयं वर्धते ऽस्माकं यतः स्म ब्रह्मराक्षसाः 09,042.017a एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च 09,042.017c ये ब्राह्मणान् प्रद्विषन्ति ते भवन्तीह राक्षसाः 09,042.018a आचार्यम् ऋत्विजं चैव गुरुं वृद्धजनं तथा 09,042.018c प्राणिनो ये ऽवमन्यन्ते ते भवन्तीह राक्षसाः 09,042.018e योषितां चैव पापानां योनिदोषेण वर्धते 09,042.018f*0259_01 पक्षो ऽस्माकम् ऋषिश्रेष्ठा यद् अत्रानन्तरं क्षमम् 09,042.019a तत् कुरुध्वम् इहास्माकं कारुण्यं द्विजसत्तमाः 09,042.019c शक्ता भवन्तः सर्वेषां लोकानाम् अपि तारणे 09,042.020a तेषां ते मुनयः श्रुत्वा तुष्टुवुस् तां महानदीम् 09,042.020c मोक्षार्थं रक्षसां तेषाम् ऊचुः प्रयतमानसाः 09,042.021a क्षुतकीटावपन्नं च यच् चोच्छिष्टाशितं भवेत् 09,042.021c केशावपन्नम् आधूतम् आरुग्णम् अपि यद् भवेत् 09,042.021d*0260_01 अवधूतम् अविज्ञातम् अतिशीतं च यद् भवेत् 09,042.021d*0260_02 पतितान्नं सूतिकान्नं पुंश्चल्यान्नं च यद् भवेत् 09,042.021e श्वभिः संस्पृष्टम् अन्नं च भागो ऽसौ रक्षसाम् इह 09,042.022a तस्माज् ज्ञात्वा सदा विद्वान् एतान्य् अन्नानि वर्जयेत् 09,042.022c राक्षसान्नम् असौ भुङ्क्ते यो भुङ्क्ते ह्य् अन्नम् ईदृशम् 09,042.023a शोधयित्वा ततस् तीर्थम् ऋषयस् ते तपोधनाः 09,042.023c मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन् 09,042.024a महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा 09,042.024c अरुणाम् आनयाम् आस स्वां तनुं पुरुषर्षभ 09,042.025a तस्यां ते राक्षसाः स्नात्वा तनूस् त्यक्त्वा दिवं गताः 09,042.025c अरुणायां महाराज ब्रह्महत्यापहा हि सा 09,042.026a एतम् अर्थम् अभिज्ञाय देवराजः शतक्रतुः 09,042.026c तस्मिंस् तीर्थवरे स्नात्वा विमुक्तः पाप्मना किल 09,042.027 जनमेजय उवाच 09,042.027a किमर्थं भगव्ठशक्रो ब्रह्महत्याम् अवाप्तवान् 09,042.027c कथम् अस्मिंश् च तीर्थे वै आप्लुत्याकल्मषो ऽभवत् 09,042.028 वैशंपायन उवाच 09,042.028a शृणुष्वैतद् उपाख्यानं यथावृत्तं जनेश्वर 09,042.028c यथा बिभेद समयं नमुचेर् वासवः पुरा 09,042.029a नमुचिर् वासवाद् भीतः सूर्यरश्मिं समाविशत् 09,042.029c तेनेन्द्रः सख्यम् अकरोत् समयं चेदम् अब्रवीत् 09,042.030a नार्द्रेण त्वा न शुष्केण न रात्रौ नापि वाहनि 09,042.030c वधिष्याम्य् असुरश्रेष्ठ सखे सत्येन ते शपे 09,042.031a एवं स कृत्वा समयं सृष्ट्वा नीहारम् ईश्वरः 09,042.031c चिच्छेदास्य शिरो राजन्न् अपां फेनेन वासवः 09,042.032a तच् छिरो नमुचेश् छिन्नं पृष्ठतः शक्रम् अन्वयात् 09,042.032c हे मित्रहन् पाप इति ब्रुवाणं शक्रम् अन्तिकात् 09,042.033a एवं स शिरसा तेन चोद्यमानः पुनः पुनः 09,042.033c पितामहाय संतप्त एवम् अर्थं न्यवेदयत् 09,042.034a तम् अब्रवील् लोकगुरुर् अरुणायां यथाविधि 09,042.034c इष्ट्वोपस्पृश देवेन्द्र ब्रह्महत्यापहा हि सा 09,042.034d*0261_01 एषा पुण्यजला शक्र कृता मुनिभिर् एव तु 09,042.034d*0261_02 निगूढम् अस्या गमनम् इहासीत् पूर्वम् एव तु 09,042.034d*0261_03 ततो ऽभ्येत्यारुणां देवीं प्लावयाम् आस वारिणा 09,042.034d*0261_04 सरस्वत्यारुणायाश् च पुण्यो ऽयं संगमो महान् 09,042.034d*0261_05 इह त्वं यज देवेन्द्र दद दानान्य् अनेकशः 09,042.034d*0261_06 अत्राप्लुत्य सुघोरात् त्वं पातकाद् विप्रमोक्ष्यसे 09,042.035a इत्य् उक्तः स सरस्वत्याः कुञ्जे वै जनमेजय 09,042.035c इष्ट्वा यथावद् बलभिद् अरुणायाम् उपास्पृशत् 09,042.036a स मुक्तः पाप्मना तेन ब्रह्महत्याकृतेन ह 09,042.036b*0262_01 ब्रह्मणो वचनाच् छक्रो ऽयजद् यज्ञैर् अनेकशः 09,042.036b*0262_02 दत्त्वा दानान्य् अनेकानि स्नात्वा तीर्थे शतक्रतुः 09,042.036b*0262_03 विपाप्मा विरजाः श्रीमान् ब्रह्मवध्यां विधूय सः 09,042.036c जगाम संहृष्टमनास् त्रिदिवं त्रिदशेश्वरः 09,042.037a शिरस् तच् चापि नमुचेस् तत्रैवाप्लुत्य भारत 09,042.037c लोकान् कामदुघान् प्राप्तम् अक्षयान् राजसत्तम 09,042.038a तत्राप्य् उपस्पृश्य बलो महात्मा; दत्त्वा च दानानि पृथग्विधानि 09,042.038c अवाप्य धर्मं परम् आर्यकर्मा; जगाम सोमस्य महत् स तीर्थम् 09,042.039a यत्रायजद् राजसूयेन सोमः; साक्षात् पुरा विधिवत् पार्थिवेन्द्र 09,042.039c अत्रिर् धीमान् विप्रमुख्यो बभूव; होता यस्मिन् क्रतुमुख्ये महात्मा 09,042.040a यस्यान्ते ऽभूत् सुमहान् दानवानां; दैतेयानां राक्षसानां च देवैः 09,042.040c स संग्रामस् तारकाख्यः सुतीव्रो; यत्र स्कन्दस् तारकाख्यं जघान 09,042.041a सेनापत्यं लब्धवान् देवतानां; महासेनो यत्र दैत्यान्तकर्ता 09,042.041c साक्षाच् चात्र न्यवसत् कार्त्तिकेयः; सदा कुमारो यत्र स प्लक्षराजः 09,043.001 जनमेजय उवाच 09,043.001a सरस्वत्याः प्रभावो ऽयम् उक्तस् ते द्विजसत्तम 09,043.001c कुमारस्याभिषेकं तु ब्रह्मन् व्याख्यातुम् अर्हसि 09,043.002a यस्मिन् काले च देशे च यथा च वदतां वर 09,043.002c यैश् चाभिषिक्तो भगवान् विधिना येन च प्रभुः 09,043.003a स्कन्दो यथा च दैत्यानाम् अकरोत् कदनं महत् 09,043.003c तथा मे सर्वम् आचक्ष्व परं कौतूहलं हि मे 09,043.004 वैशंपायन उवाच 09,043.004a कुरुवंशस्य सदृशम् इदं कौतूहलं तव 09,043.004c हर्षम् उत्पादयत्य् एतद् वचो मे जनमेजय 09,043.005a हन्त ते कथयिष्यामि शृण्वानस्य जनाधिप 09,043.005c अभिषेकं कुमारस्य प्रभावं च महात्मनः 09,043.006a तेजो माहेश्वरं स्कन्नम् अग्नौ प्रपतितं पुरा 09,043.006c तत् सर्वभक्षो भगवान् नाशकद् दग्धुम् अक्षयम् 09,043.007a तेनासीदति तेजस्वी दीप्तिमान् हव्यवाहनः 09,043.007c न चैव धारयाम् आस गर्भं तेजोमयं तदा 09,043.008a स गङ्गाम् अभिसंगम्य नियोगाद् ब्रह्मणः प्रभुः 09,043.008c गर्भम् आहितवान् दिव्यं भास्करोपमतेजसम् 09,043.009a अथ गङ्गापि तं गर्भम् असहन्ती विधारणे 09,043.009c उत्ससर्ज गिरौ रम्ये हिमवत्य् अमरार्चिते 09,043.010a स तत्र ववृधे लोकान् आवृत्य ज्वलनात्मजः 09,043.010c ददृशुर् ज्वलनाकारं तं गर्भम् अथ कृत्तिकाः 09,043.011a शरस्तम्बे महात्मानम् अनलात्मजम् ईश्वरम् 09,043.011c ममायम् इति ताः सर्वाः पुत्रार्थिन्यो ऽभिचक्रमुः 09,043.012a तासां विदित्वा भावं तं मातॄणां भगवान् प्रभुः 09,043.012c प्रस्नुतानां पयः षड्भिर् वदनैर् अपिबत् तदा 09,043.013a तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः 09,043.013c परं विस्मयम् आपन्ना देव्यो दिव्यवपुर्धराः 09,043.014a यत्रोत्सृष्टः स भगवान् गङ्गया गिरिमूर्धनि 09,043.014c स शैलः काञ्चनः सर्वः संबभौ कुरुसत्तम 09,043.015a वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता 09,043.015c अतश् च सर्वे संवृत्ता गिरयः काञ्चनाकराः 09,043.016a कुमारश् च महावीर्यः कार्त्तिकेय इति स्मृतः 09,043.016c गाङ्गेयः पूर्वम् अभवन् महायोगबलान्वितः 09,043.017a स देवस् तपसा चैव वीर्येण च समन्वितः 09,043.017c ववृधे ऽतीव राजेन्द्र चन्द्रवत् प्रियदर्शनः 09,043.018a स तस्मिन् काञ्चने दिव्ये शरस्तम्बे श्रिया वृतः 09,043.018c स्तूयमानस् तदा शेते गन्धर्वैर् मुनिभिस् तथा 09,043.019a तथैनम् अन्वनृत्यन्त देवकन्याः सहस्रशः 09,043.019c दिव्यवादित्रनृत्तज्ञाः स्तुवन्त्यश् चारुदर्शनाः 09,043.020a अन्वास्ते च नदी देवं गङ्गा वै सरितां वरा 09,043.020c दधार पृथिवी चैनं बिभ्रती रूपम् उत्तमम् 09,043.021a जातकर्मादिकास् तस्य क्रियाश् चक्रे बृहस्पतिः 09,043.021c वेदश् चैनं चतुर्मूर्तिर् उपतस्थे कृताञ्जलिः 09,043.022a धनुर्वेदश् चतुष्पादः शस्त्रग्रामः ससंग्रहः 09,043.022c तत्रैनं समुपातिष्ठत् साक्षाद् वाणी च केवला 09,043.023a स ददर्श महावीर्यं देवदेवम् उमापतिम् 09,043.023c शैलपुत्र्या सहासीनं भूतसंघशतैर् वृतम् 09,043.024a निकाया भूतसंघानां परमाद्भुतदर्शनाः 09,043.024c विकृता विकृताकारा विकृताभरणध्वजाः 09,043.025a व्याघ्रसिंहर्क्षवदना बिडालमकराननाः 09,043.025c वृषदंशमुखाश् चान्ये गजोष्ट्रवदनास् तथा 09,043.026a उलूकवदनाः के चिद् गृध्रगोमायुदर्शनाः 09,043.026c क्रौञ्चपारावतनिभैर् वदनै राङ्कवैर् अपि 09,043.027a श्वाविच्छल्यकगोधानां खरैडकगवां तथा 09,043.027c सदृशानि वपूंष्य् अन्ये तत्र तत्र व्यधारयन् 09,043.028a के चिच् छैलाम्बुदप्रख्याश् चक्रालातगदायुधाः 09,043.028c के चिद् अञ्जनपुञ्जाभाः के चिच् छ्वेताचलप्रभाः 09,043.029a सप्तमातृगणाश् चैव समाजग्मुर् विशां पते 09,043.029c साध्या विश्वे ऽथ मरुतो वसवः पितरस् तथा 09,043.030a रुद्रादित्यास् तथा सिद्धा भुजगा दानवाः खगाः 09,043.030c ब्रह्मा स्वयंभूर् भगवान् सपुत्रः सह विष्णुना 09,043.031a शक्रस् तथाभ्ययाद् द्रष्टुं कुमारवरम् अच्युतम् 09,043.031c नारदप्रमुखाश् चापि देवगन्धर्वसत्तमाः 09,043.032a देवर्षयश् च सिद्धाश् च बृहस्पतिपुरोगमाः 09,043.032c ऋभवो नाम वरदा देवानाम् अपि देवताः 09,043.032e ते ऽपि तत्र समाजग्मुर् यामा धामाश् च सर्वशः 09,043.033a स तु बालो ऽपि भगवान् महायोगबलान्वितः 09,043.033c अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम् 09,043.034a तम् आव्रजन्तम् आलक्ष्य शिवस्यासीन् मनोगतम् 09,043.034c युगपच् छैलपुत्र्याश् च गङ्गायाः पावकस्य च 09,043.035a किं नु पूर्वम् अयं बालो गौरवाद् अभ्युपैष्यति 09,043.035c अपि माम् इति सर्वेषां तेषाम् आसीन् मनोगतम् 09,043.036a तेषाम् एतम् अभिप्रायं चतुर्णाम् उपलक्ष्य सः 09,043.036c युगपद् योगम् आस्थाय ससर्ज विविधास् तनूः 09,043.037a ततो ऽभवच् चतुर्मूर्तिः क्षणेन भगवान् प्रभुः 09,043.037c स्कन्दः शाखो विशाखश् च नैगमेषश् च पृष्ठतः 09,043.038a एवं स कृत्वा ह्य् आत्मानं चतुर्धा भगवान् प्रभुः 09,043.038c यतो रुद्रस् ततः स्कन्दो जगामाद्भुतदर्शनः 09,043.039a विशाखस् तु ययौ येन देवी गिरिवरात्मजा 09,043.039c शाखो ययौ च भगवान् वायुमूर्तिर् विभावसुम् 09,043.039e नैगमेषो ऽगमद् गङ्गां कुमारः पावकप्रभः 09,043.040a सर्वे भास्वरदेहास् ते चत्वारः समरूपिणः 09,043.040c तान् समभ्ययुर् अव्यग्रास् तद् अद्भुतम् इवाभवत् 09,043.041a हाहाकारो महान् आसीद् देवदानवरक्षसाम् 09,043.041c तद् दृष्ट्वा महद् आश्चर्यम् अद्भुतं रोमहर्षणम् 09,043.042a ततो रुद्रश् च देवी च पावकश् च पितामहम् 09,043.042c गङ्गया सहिताः सर्वे प्रणिपेतुर् जगत्पतिम् 09,043.043a प्रणिपत्य ततस् ते तु विधिवद् राजपुंगव 09,043.043c इदम् ऊचुर् वचो राजन् कार्त्तिकेयप्रियेप्सया 09,043.044a अस्य बालस्य भगवन्न् आधिपत्यं यथेप्सितम् 09,043.044c अस्मत्प्रियार्थं देवेश सदृशं दातुम् अर्हसि 09,043.045a ततः स भगवान् धीमान् सर्वलोकपितामहः 09,043.045c मनसा चिन्तयाम् आस किम् अयं लभताम् इति 09,043.046a ऐश्वर्याणि हि सर्वाणि देवगन्धर्वरक्षसाम् 09,043.046c भूतयक्षविहंगानां पन्नगानां च सर्वशः 09,043.047a पूर्वम् एवादिदेशासौ निकायेषु महात्मनाम् 09,043.047c समर्थं च तम् ऐश्वर्ये महामतिर् अमन्यत 09,043.048a ततो मुहूर्तं स ध्यात्वा देवानां श्रेयसि स्थितः 09,043.048c सेनापत्यं ददौ तस्मै सर्वभूतेषु भारत 09,043.049a सर्वदेवनिकायानां ये राजानः परिश्रुताः 09,043.049c तान् सर्वान् व्यादिदेशास्मै सर्वभूतपितामहः 09,043.050a ततः कुमारम् आदाय देवा ब्रह्मपुरोगमाः 09,043.050c अभिषेकार्थम् आजग्मुः शैलेन्द्रं सहितास् ततः 09,043.051a पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम् 09,043.051c समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता 09,043.052a तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते 09,043.052c निषेदुर् देवगन्धर्वाः सर्वे संपूर्णमानसाः 09,044.001 वैशंपायन उवाच 09,044.001a ततो ऽभिषेकसंभारान् सर्वान् संभृत्य शास्त्रतः 09,044.001c बृहस्पतिः समिद्धे ऽग्नौ जुहावाज्यं यथाविधि 09,044.002a ततो हिमवता दत्ते मणिप्रवरशोभिते 09,044.002c दिव्यरत्नाचिते दिव्ये निषण्णः परमासने 09,044.003a सर्वमङ्गलसंभारैर् विधिमन्त्रपुरस्कृतम् 09,044.003c आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः 09,044.004a इन्द्राविष्णू महावीर्यौ सूर्याचन्द्रमसौ तथा 09,044.004c धाता चैव विधाता च तथा चैवानिलानलौ 09,044.005a पूष्णा भगेनार्यम्णा च अंशेन च विवस्वता 09,044.005c रुद्रश् च सहितो धीमान् मित्रेण वरुणेन च 09,044.006a रुद्रैर् वसुभिर् आदित्यैर् अश्विभ्यां च वृतः प्रभुः 09,044.006c विश्वेदेवैर् मरुद्भिश् च साध्यैश् च पितृभिः सह 09,044.007a गन्धर्वैर् अप्सरोभिश् च यक्षराक्षसपन्नगैः 09,044.007c देवर्षिभिर् असंख्येयैस् तथा ब्रह्मर्षिभिर् वरैः 09,044.008a वैखानसैर् वालखिल्यैर् वाय्वाहारैर् मरीचिपैः 09,044.008c भृगुभिश् चाङ्गिरोभिश् च यतिभिश् च महात्मभिः 09,044.008e सर्वैर् विद्याधरैः पुण्यैर् योगसिद्धैस् तथा वृतः 09,044.009a पितामहः पुलस्त्यश् च पुलहश् च महातपाः 09,044.009c अङ्गिराः कश्यपो ऽत्रिश् च मरीचिर् भृगुर् एव च 09,044.010a क्रतुर् हरः प्रचेताश् च मनुर् दक्षस् तथैव च 09,044.010c ऋतवश् च ग्रहाश् चैव ज्योतींषि च विशां पते 09,044.011a मूर्तिमत्यश् च सरितो वेदाश् चैव सनातनाः 09,044.011c समुद्राश् च ह्रदाश् चैव तीर्थानि विविधानि च 09,044.011e पृथिवी द्यौर् दिशश् चैव पादपाश् च जनाधिप 09,044.012a अदितिर् देवमाता च ह्रीः श्रीः स्वाहा सरस्वती 09,044.012c उमा शची सिनीवाली तथा चानुमतिः कुहूः 09,044.012e राका च धिषणा चैव पत्न्यश् चान्या दिवौकसाम् 09,044.013a हिमवांश् चैव विन्ध्यश् च मेरुश् चानेकशृङ्गवान् 09,044.013c ऐरावतः सानुचरः कलाः काष्ठास् तथैव च 09,044.013e मासार्धमासा ऋतवस् तथा रात्र्यहनी नृप 09,044.014a उच्चैःश्रवा हयश्रेष्ठो नागराजश् च वामनः 09,044.014c अरुणो गरुडश् चैव वृक्षाश् चौषधिभिः सह 09,044.015a धर्मश् च भगवान् देवः समाजग्मुर् हि संगताः 09,044.015c कालो यमश् च मृत्युश् च यमस्यानुचराश् च ये 09,044.016a बहुलत्वाच् च नोक्ता ये विविधा देवतागणाः 09,044.016c ते कुमाराभिषेकार्थं समाजग्मुस् ततस् ततः 09,044.017a जगृहुस् ते तदा राजन् सर्व एव दिवौकसः 09,044.017c आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः 09,044.018a दिव्यसंभारसंयुक्तैः कलशैः काञ्चनैर् नृप 09,044.018c सरस्वतीभिः पुण्याभिर् दिव्यतोयाभिर् एव तु 09,044.019a अभ्यषिञ्चन् कुमारं वै संप्रहृष्टा दिवौकसः 09,044.019c सेनापतिं महात्मानम् असुराणां भयावहम् 09,044.020a पुरा यथा महाराज वरुणं वै जलेश्वरम् 09,044.020c तथाभ्यषिञ्चद् भगवान् ब्रह्मा लोकपितामहः 09,044.020e कश्यपश् च महातेजा ये चान्ये नानुकीर्तिताः 09,044.021a तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः 09,044.021c कामवीर्यधरान् सिद्धान् महापारिषदान् प्रभुः 09,044.022a नन्दिषेणं लोहिताक्षं घण्टाकर्णं च संमतम् 09,044.022c चतुर्थम् अस्यानुचरं ख्यातं कुमुदमालिनम् 09,044.023a ततः स्थाणुं महावेगं महापारिषदं क्रतुम् 09,044.023c मायाशतधरं कामं कामवीर्यबलान्वितम् 09,044.023e ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम् 09,044.024a स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम् 09,044.024c जघान दोर्भ्यां संक्रुद्धः प्रयुतानि चतुर्दश 09,044.025a तथा देवा ददुस् तस्मै सेनां नैरृतसंकुलाम् 09,044.025c देवशत्रुक्षयकरीम् अजय्यां विश्वरूपिणीम् 09,044.026a जयशब्दं ततश् चक्रुर् देवाः सर्वे सवासवाः 09,044.026c गन्धर्वयक्षरक्षांसि मुनयः पितरस् तथा 09,044.027a यमः प्रादाद् अनुचरौ यमकालोपमाव् उभौ 09,044.027c उन्माथं च प्रमाथं च महावीर्यौ महाद्युती 09,044.028a सुभ्राजो भास्करश् चैव यौ तौ सूर्यानुयायिनौ 09,044.028c तौ सूर्यः कार्त्तिकेयाय ददौ प्रीतः प्रतापवान् 09,044.029a कैलासशृङ्गसंकाशौ श्वेतमाल्यानुलेपनौ 09,044.029c सोमो ऽप्य् अनुचरौ प्रादान् मणिं सुमणिम् एव च 09,044.030a ज्वालाजिह्वं तथा ज्योतिर् आत्मजाय हुताशनः 09,044.030c ददाव् अनुचरौ शूरौ परसैन्यप्रमाथिनौ 09,044.031a परिघं च वटं चैव भीमं च सुमहाबलम् 09,044.031c दहतिं दहनं चैव प्रचण्डौ वीर्यसंमतौ 09,044.031e अंशो ऽप्य् अनुचरान् पञ्च ददौ स्कन्दाय धीमते 09,044.032a उत्क्रोशं पङ्कजं चैव वज्रदण्डधराव् उभौ 09,044.032c ददाव् अनलपुत्राय वासवः परवीरहा 09,044.032e तौ हि शत्रून् महेन्द्रस्य जघ्नतुः समरे बहून् 09,044.033a चक्रं विक्रमकं चैव संक्रमं च महाबलम् 09,044.033c स्कन्दाय त्रीन् अनुचरान् ददौ विष्णुर् महायशाः 09,044.034a वर्धनं नन्दनं चैव सर्वविद्याविशारदौ 09,044.034c स्कन्दाय ददतुः प्रीताव् अश्विनौ भरतर्षभ 09,044.035a कुन्दनं कुसुमं चैव कुमुदं च महायशाः 09,044.035c डम्बराडम्बरौ चैव ददौ धाता महात्मने 09,044.036a वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलोत्कटौ 09,044.036c ददौ त्वष्टा महामायौ स्कन्दायानुचरौ वरौ 09,044.037a सुव्रतं सत्यसंधं च ददौ मित्रो महात्मने 09,044.037c कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः 09,044.038a सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ 09,044.038c सुप्रभं च महात्मानं शुभकर्माणम् एव च 09,044.038e कार्त्तिकेयाय संप्रादाद् विधाता लोकविश्रुतौ 09,044.039a पालितकं कालिकं च महामायाविनाव् उभौ 09,044.039c पूषा च पार्षदौ प्रादात् कार्त्तिकेयाय भारत 09,044.040a बलं चातिबलं चैव महावक्त्रौ महाबलौ 09,044.040c प्रददौ कार्त्तिकेयाय वायुर् भरतसत्तम 09,044.041a घसं चातिघसं चैव तिमिवक्त्रौ महाबलौ 09,044.041c प्रददौ कार्त्तिकेयाय वरुणः सत्यसंगरः 09,044.042a सुवर्चसं महात्मानं तथैवाप्य् अतिवर्चसम् 09,044.042c हिमवान् प्रददौ राजन् हुताशनसुताय वै 09,044.043a काञ्चनं च महात्मानं मेघमालिनम् एव च 09,044.043c ददाव् अनुचरौ मेरुर् अग्निपुत्राय भारत 09,044.044a स्थिरं चातिस्थिरं चैव मेरुर् एवापरौ ददौ 09,044.044c महात्मने ऽग्निपुत्राय महाबलपराक्रमौ 09,044.045a उच्छ्रितं चातिशृङ्गं च महापाषाणयोधिनौ 09,044.045c प्रददाव् अग्निपुत्राय विन्ध्यः पारिषदाव् उभौ 09,044.046a संग्रहं विग्रहं चैव समुद्रो ऽपि गदाधरौ 09,044.046c प्रददाव् अग्निपुत्राय महापारिषदाव् उभौ 09,044.047a उन्मादं पुष्पदन्तं च शङ्कुकर्णं तथैव च 09,044.047c प्रददाव् अग्निपुत्राय पार्वती शुभदर्शना 09,044.048a जयं महाजयं चैव नागौ ज्वलनसूनवे 09,044.048c प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः 09,044.049a एवं साध्याश् च रुद्राश् च वसवः पितरस् तथा 09,044.049c सागराः सरितश् चैव गिरयश् च महाबलाः 09,044.050a ददुः सेनागणाध्यक्ष्ठशूलपट्टिशधारिणः 09,044.050c दिव्यप्रहरणोपेतान् नानावेषविभूषितान् 09,044.051a शृणु नामानि चान्येषां ये ऽन्ये स्कन्दस्य सैनिकाः 09,044.051c विविधायुधसंपन्नाश् चित्राभरणवर्मिणः 09,044.052a शङ्कुकर्णो निकुम्भश् च पद्मः कुमुद एव च 09,044.052c अनन्तो द्वादशभुजस् तथा कृष्णोपकृष्णकौ 09,044.053a द्रोणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलंधमः 09,044.053c अक्षसंतर्जनो राजन् कुनदीकस् तमोभ्रकृत् 09,044.054a एकाक्षो द्वादशाक्षश् च तथैवैकजटः प्रभुः 09,044.054c सहस्रबाहुर् विकटो व्याघ्राक्षः क्षितिकम्पनः 09,044.055a पुण्यनामा सुनामा च सुवक्त्रः प्रियदर्शनः 09,044.055c परिश्रुतः कोकनदः प्रियमाल्यानुलेपनः 09,044.056a अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः 09,044.056c ज्वालाजिह्वः करालश् च सितकेशो जटी हरिः 09,044.056d*0263_01 परिश्रुतः कोकनदः कृष्णकेशो जटाधरः 09,044.057a चतुर्दंष्ट्रो ऽष्टजिह्वश् च मेघनादः पृथुश्रवाः 09,044.057c विद्युदक्षो धनुर्वक्त्रो जठरो मारुताशनः 09,044.058a उदराक्षो झषाक्षश् च वज्रनाभो वसुप्रभः 09,044.058c समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च 09,044.059a पुत्रमेषः प्रवाहश् च तथा नन्दोपनन्दकौ 09,044.059c धूम्रः श्वेतः कलिङ्गश् च सिद्धार्थो वरदस् तथा 09,044.060a प्रियकश् चैव नन्दश् च गोनन्दश् च प्रतापवान् 09,044.060c आनन्दश् च प्रमोदश् च स्वस्तिको ध्रुवकस् तथा 09,044.061a क्षेमवापः सुजातश् च सिद्धयात्रश् च भारत 09,044.061c गोव्रजः कनकापीडो महापारिषदेश्वरः 09,044.062a गायनो हसनश् चैव बाणः खड्गश् च वीर्यवान् 09,044.062c वैताली चातिताली च तथा कतिकवातिकौ 09,044.063a हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश् च ह 09,044.063c रणोत्कटः प्रहासश् च श्वेतशीर्षश् च नन्दकः 09,044.064a कालकण्ठः प्रभासश् च तथा कुम्भाण्डको ऽपरः 09,044.064c कालकाक्षः सितश् चैव भूतलोन्मथनस् तथा 09,044.064d*0264_01 समुद्रोन्मदनश् चैव महानादी रणोत्कटः 09,044.064d*0264_02 कालकश् च प्रहासश् च तथाङ्गारकवह्निकौ 09,044.064d*0264_03 एते चान्ये च बहवो महाशाली रणोत्कटः 09,044.065a यज्ञवाहः प्रवाहश् च देवयाजी च सोमपः 09,044.065c सजालश् च महातेजाः क्रथक्राथौ च भारत 09,044.066a तुहनश् च तुहानश् च चित्रदेवश् च वीर्यवान् 09,044.066c मधुरः सुप्रसादश् च किरीटी च महाबलः 09,044.067a वसनो मधुवर्णश् च कलशोदर एव च 09,044.067c धमन्तो मन्मथकरः सूचीवक्त्रश् च वीर्यवान् 09,044.068a श्वेतवक्त्रः सुवक्त्रश् च चारुवक्त्रश् च पाण्डुरः 09,044.068c दण्डबाहुः सुबाहुश् च रजः कोकिलकस् तथा 09,044.069a अचलः कनकाक्षश् च बालानाम् अयिकः प्रभुः 09,044.069c संचारकः कोकनदो गृध्रवक्त्रश् च जम्बुकः 09,044.070a लोहाशवक्त्रो जठरः कुम्भवक्त्रश् च कुण्डकः 09,044.070c मद्गुग्रीवश् च कृष्णौजा हंसवक्त्रश् च चन्द्रभाः 09,044.070d*0265_01 चन्द्रमाः पाणिकर्मा च उडुकश् च महाबलः 09,044.071a पाणिकूर्मा च शम्बूकः पञ्चवक्त्रश् च शिक्षकः 09,044.071c चाषवक्त्रश् च जम्बूकः शाकवक्त्रश् च कुण्डकः 09,044.072a योगयुक्ता महात्मानः सततं ब्राह्मणप्रियाः 09,044.072c पैतामहा महात्मानो महापारिषदाश् च ह 09,044.072e यौवनस्थाश् च बालाश् च वृद्धाश् च जनमेजय 09,044.073a सहस्रशः पारिषदाः कुमारम् उपतस्थिरे 09,044.073c वक्त्रैर् नानाविधैर् ये तु शृणु tठजनमेजय 09,044.074a कूर्मकुक्कुटवक्त्राश् च शशोलूकमुखास् तथा 09,044.074a*0266_01 **** **** दीर्घवक्त्राश् च भारत 09,044.074a*0266_02 श्वगोमायुमुखाश् चैव 09,044.074c खरोष्ट्रवदनाश् चैव वराहवदनास् तथा 09,044.075a मनुष्यमेषवक्त्राश् च सृगालवदनास् तथा 09,044.075c भीमा मकरवक्त्राश् च शिंशुमारमुखास् तथा 09,044.076a मार्जारशशवक्त्राश् च दीर्घवक्त्राश् च भारत 09,044.076c नकुलोलूकवक्त्राश् च श्ववक्त्राश् च तथापरे 09,044.077a आखुबभ्रुकवक्त्राश् च मयूरवदनास् तथा 09,044.077c मत्स्यमेषाननाश् चान्ये अजाविमहिषाननाः 09,044.078a ऋक्षशार्दूलवक्त्राश् च द्वीपिसिंहाननास् तथा 09,044.078c भीमा गजाननाश् चैव तथा नक्रमुखाः परे 09,044.079a गरुडाननाः खड्गमुखा वृककाकमुखास् तथा 09,044.079c गोखरोष्ट्रमुखाश् चान्ये वृषदंशमुखास् तथा 09,044.080a महाजठरपादाङ्गास् तारकाक्षाश् च भारत 09,044.080c पारावतमुखाश् चान्ये तथा वृषमुखाः परे 09,044.081a कोकिलावदनाश् चान्ये श्येनतित्तिरिकाननाः 09,044.081c कृकलासमुखाश् चैव विरजोम्बरधारिणः 09,044.082a व्यालवक्त्राः शूलमुखाश् चण्डवक्त्राः शताननाः 09,044.082c आशीविषाश् चीरधरा गोनासावरणास् तथा 09,044.083a स्थूलोदराः कृशाङ्गाश् च स्थूलाङ्गाश् च कृशोदराः 09,044.083c ह्रस्वग्रीवा महाकर्णा नानाव्यालविभूषिताः 09,044.084a गजेन्द्रचर्मवसनास् तथा कृष्णाजिनाम्बराः 09,044.084c स्कन्धेमुखा महाराज तथा ह्य् उदरतोमुखाः 09,044.085a पृष्ठेमुखा हनुमुखास् तथा जङ्घामुखा अपि 09,044.085c पार्श्वाननाश् च बहवो नानादेशमुखास् तथा 09,044.086a तथा कीटपतंगानां सदृशास्या गणेश्वराः 09,044.086c नानाव्यालमुखाश् चान्ये बहुबाहुशिरोधराः 09,044.087a नानावृक्षभुजाः के चित् कटिशीर्षास् तथापरे 09,044.087c भुजंगभोगवदना नानागुल्मनिवासिनः 09,044.088a चीरसंवृतगात्राश् च तथा फलकवाससः 09,044.088c नानावेषधराश् चैव चर्मवासस एव च 09,044.088c*0267_01 **** **** नानामाल्यानुलेपनाः 09,044.088c*0267_02 नानावस्त्रधराश् चैव 09,044.089a उष्णीषिणो मुकुटिनः कम्बुग्रीवाः सुवर्चसः 09,044.089c किरीटिनः पञ्चशिखास् तथा कठिनमूर्धजाः 09,044.090a त्रिशिखा द्विशिखाश् चैव तथा सप्तशिखाः परे 09,044.090c शिखण्डिनो मुकुटिनो मुण्डाश् च जटिलास् तथा 09,044.091a चित्रमाल्यधराः के चित् के चिद् रोमाननास् तथा 09,044.091c दिव्यमाल्याम्बरधराः सततं प्रियविग्रहाः 09,044.091d*0268_01 विग्रहैकरसा नित्यम् अजेयाः सुरसत्तमैः 09,044.092a कृष्णा निर्मांसवक्त्राश् च दीर्घपृष्ठा निरूदराः 09,044.092c स्थूलपृष्ठा ह्रस्वपृष्ठाः प्रलम्बोदरमेहनाः 09,044.093a महाभुजा ह्रस्वभुजा ह्रस्वगात्राश् च वामनाः 09,044.093c कुब्जाश् च दीर्घजङ्घाश् च हस्तिकर्णशिरोधराः 09,044.094a हस्तिनासाः कूर्मनासा वृकनासास् तथापरे 09,044.094c दीर्घोष्ठा दीर्घजिह्वाश् च विकराला ह्य् अधोमुखाः 09,044.095a महादंष्ट्रा ह्रस्वदंष्ट्राश् चतुर्दंष्ट्रास् तथापरे 09,044.095c वारणेन्द्रनिभाश् चान्ये भीमा राजन् सहस्रशः 09,044.096a सुविभक्तशरीराश् च दीप्तिमन्तः स्वलंकृताः 09,044.096c पिङ्गाक्षाः शङ्कुकर्णाश् च वक्रनासाश् च भारत 09,044.097a पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः 09,044.097c नानापादौष्ठदंष्ट्राश् च नानाहस्तशिरोधराः 09,044.097e नानावर्मभिर् आच्छन्ना नानाभाषाश् च भारत 09,044.098a कुशला देशभाषासु जल्पन्तो ऽन्योन्यम् ईश्वराः 09,044.098c हृष्टाः परिपतन्ति स्म महापारिषदास् तथा 09,044.099a दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः 09,044.099c पिङ्गाक्षा नीलकण्ठाश् च लम्बकर्णाश् च भारत 09,044.100a वृकोदरनिभाश् चैव के चिद् अञ्जनसंनिभाः 09,044.100c श्वेताङ्गा लोहितग्रीवाः पिङ्गाक्षाश् च तथापरे 09,044.100e कल्माषा बहवो राजंश् चित्रवर्णाश् च भारत 09,044.101a चामरापीडकनिभाः श्वेतलोहितराजयः 09,044.101c नानावर्णाः सवर्णाश् च मयूरसदृशप्रभाः 09,044.101d*0269_01 नानाप्रहरणा ये वै नानाशस्त्रास्त्रकोविदाः 09,044.102a पुनः प्रहरणान्य् एषां कीर्त्यमानानि मे शृणु 09,044.102c शेषैः कृतं पारिषदैर् आयुधानां परिग्रहम् 09,044.103a पाशोद्यतकराः के चिद् व्यादितास्याः खराननाः 09,044.103c पृथ्वक्षा नीलकण्ठाश् च तथा परिघबाहवः 09,044.104a शतघ्नीचक्रहस्ताश् च तथा मुसलपाणयः 09,044.104c शूलासिहस्ताश् च तथा महाकाया महाबलाः 09,044.105a गदाभुशुण्डिहस्ताश् च तथा तोमरपाणयः 09,044.105c असिमुद्गरहस्ताश् च दण्डहस्ताश् च भारत 09,044.106a आयुधैर् विविधैर् घोरैर् महात्मानो महाजवाः 09,044.106c महाबला महावेगा महापारिषदास् तथा 09,044.107a अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः 09,044.107c घण्टाजालपिनद्धाङ्गा ननृतुस् ते महौजसः 09,044.108a एते चान्ये च बहवो महापारिषदा नृप 09,044.108c उपतस्थुर् महात्मानं कार्त्तिकेयं यशस्विनम् 09,044.109a दिव्याश् चाप्य् आन्तरिक्षाश् च पार्थिवाश् चानिलोपमाः 09,044.109c व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराभवन् 09,044.110a तादृशानां सहस्राणि प्रयुतान्य् अर्बुदानि च 09,044.110c अभिषिक्तं महात्मानं परिवार्योपतस्थिरे 09,045.001 वैशंपायन उवाच 09,045.001a शृणु मातृगणान् राजन् कुमारानुचरान् इमान् 09,045.001c कीर्त्यमानान् मया वीर सपत्नगणसूदनान् 09,045.002a यशस्विनीनां मातॄणां शृणु नामानि भारत 09,045.002c याभिर् व्याप्तास् त्रयो लोकाः कल्याणीभिश् चराचराः 09,045.003a प्रभावती विशालाक्षी पलिता गोनसी तथा 09,045.003c श्रीमती बहुला चैव तथैव बहुपुत्रिका 09,045.004a अप्सुजाता च गोपाली बृहदम्बालिका तथा 09,045.004c जयावती मालतिका ध्रुवरत्ना भयंकरी 09,045.005a वसुदामा सुदामा च विशोका नन्दिनी तथा 09,045.005c एकचूडा महाचूडा चक्रनेमिश् च भारत 09,045.006a उत्तेजनी जयत्सेना कमलाक्ष्य् अथ शोभना 09,045.006c शत्रुंजया तथा चैव क्रोधना शलभी खरी 09,045.007a माधवी शुभवक्त्रा च तीर्थनेमिश् च भारत 09,045.007c गीतप्रिया च कल्याणी कद्रुला चामिताशना 09,045.008a मेघस्वना भोगवती सुभ्रूश् च कनकावती 09,045.008c अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत 09,045.009a पद्मावती सुनक्षत्रा कन्दरा बहुयोजना 09,045.009c संतानिका च कौरव्य कमला च महाबला 09,045.010a सुदामा बहुदामा च सुप्रभा च यशस्विनी 09,045.010c नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला 09,045.011a शतघण्टा शतानन्दा भगनन्दा च भामिनी 09,045.011c वपुष्मती चन्द्रशीता भद्रकाली च भारत 09,045.012a संकारिका निष्कुटिका भ्रमा चत्वरवासिनी 09,045.012c सुमङ्गला स्वस्तिमती वृद्धिकामा जयप्रिया 09,045.013a धनदा सुप्रसादा च भवदा च जलेश्वरी 09,045.013c एडी भेडी समेडी च वेतालजननी तथा 09,045.013e कण्डूतिः कालिका चैव देवमित्रा च भारत 09,045.014a लम्बसी केतकी चैव चित्रसेना तथा बला 09,045.014c कुक्कुटिका शङ्खनिका तथा जर्जरिका नृप 09,045.015a कुण्डारिका कोकलिका कण्डरा च शतोदरी 09,045.015c उत्क्राथिनी जरेणा च महावेगा च कङ्कणा 09,045.016a मनोजवा कण्टकिनी प्रघसा पूतना तथा 09,045.016b*0270_01 वेगपाष्विटपावासा काननाक्रीडनप्रभा 09,045.016c खशया चुर्व्युटिर् वामा क्रोशनाथ तडित्प्रभा 09,045.017a मण्डोदरी च तुण्डा च कोटरा मेघवासिनी 09,045.017c सुभगा लम्बिनी लम्बा वसुचूडा विकत्थनी 09,045.018a ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला 09,045.018c पृथुवक्त्रा मधुरिका मधुकुम्भा तथैव च 09,045.019a पक्षालिका मन्थनिका जरायुर् जर्जरानना 09,045.019c ख्याता दहदहा चैव तथा धमधमा नृप 09,045.020a खण्डखण्डा च राजेन्द्र पूषणा मणिकुण्डला 09,045.020c अमोचा चैव कौरव्य तथा लम्बपयोधरा 09,045.021a वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला 09,045.021c शशोलूकमुखी कृष्णा खरजङ्घा महाजवा 09,045.022a शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा 09,045.022c जटालिका कामचरी दीर्घजिह्वा बलोत्कटा 09,045.023a कालेडिका वामनिका मुकुटा चैव भारत 09,045.023c लोहिताक्षी महाकाया हरिपिण्डी च भूमिप 09,045.024a एकाक्षरा सुकुसुमा कृष्णकर्णी च भारत 09,045.024c क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा 09,045.025a चतुष्पथनिकेता च गोकर्णी महिषानना 09,045.025c खरकर्णी महाकर्णी भेरीस्वनमहास्वना 09,045.026a शङ्खकुम्भस्वना चैव भङ्गदा च महाबला 09,045.026c गणा च सुगणा चैव तथाभीत्य् अथ कामदा 09,045.027a चतुष्पथरता चैव भूतितीर्थान्यगोचरा 09,045.027c पशुदा वित्तदा चैव सुखदा च महायशाः 09,045.027e पयोदा गोमहिषदा सुविषाणा च भारत 09,045.028a प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना 09,045.028c गोकर्णी च सुकर्णी च ससिरा स्थेरिका तथा 09,045.028e एकचक्रा मेघरवा मेघमाला विरोचना 09,045.029a एताश् चान्याश् च बहवो मातरो भरतर्षभ 09,045.029c कार्त्तिकेयानुयायिन्यो नानारूपाः सहस्रशः 09,045.030a दीर्घनख्यो दीर्घदन्त्यो दीर्घतुण्ड्यश् च भारत 09,045.030c सरला मधुराश् चैव यौवनस्थाः स्वलंकृताः 09,045.031a माहात्म्येन च संयुक्ताः कामरूपधरास् तथा 09,045.031c निर्मांसगात्र्यः श्वेताश् च तथा काञ्चनसंनिभाः 09,045.032a कृष्णमेघनिभाश् चान्या धूम्राश् च भरतर्षभ 09,045.032c अरुणाभा महाभागा दीर्घकेश्यः सिताम्बराः 09,045.033a ऊर्ध्ववेणीधराश् चैव पिङ्गाक्ष्यो लम्बमेखलाः 09,045.033c लम्बोदर्यो लम्बकर्णास् तथा लम्बपयोधराः 09,045.034a ताम्राक्ष्यस् ताम्रवर्णाश् च हर्यक्ष्यश् च तथापराः 09,045.034c वरदाः कामचारिण्यो नित्यप्रमुदितास् तथा 09,045.035a याम्यो रौद्र्यस् तथा सौम्याः कौबेर्यो ऽथ महाबलाः 09,045.035c वारुण्यो ऽथ च माहेन्द्र्यस् तथाग्नेय्यः परंतप 09,045.036a वायव्यश् चाथ कौमार्यो ब्राह्म्यश् च भरतर्षभ 09,045.036b*0271_01 वैष्णव्यश् च तथा सौर्यो वाराह्यश् च महाबलाः 09,045.036b*0272_01 वैष्णव्यो ऽतिभयाश् चान्याः क्रूररूपा भयंकराः 09,045.036c रूपेणाप्सरसां तुल्या जवे वायुसमास् तथा 09,045.037a परपुष्टोपमा वाक्ये तथर्द्ध्या धनदोपमाः 09,045.037c शक्रवीर्योपमाश् चैव दीप्त्या वह्निसमास् तथा 09,045.037d*0273_01 शत्रूणां विग्रहे नित्यं भयदास् ता भवन्त्य् उत 09,045.037d*0273_02 कामरूपधराश् चैव जवे वायुसमास् तथा 09,045.037d*0273_03 अचिन्त्यबलवीर्याश् च तथाचिन्त्यपराक्रमाः 09,045.038a वृक्षचत्वरवासिन्यश् चतुष्पथनिकेतनाः 09,045.038c गुहाश्मशानवासिन्यः शैलप्रस्रवणालयाः 09,045.039a नानाभरणधारिण्यो नानामाल्याम्बरास् तथा 09,045.039c नानाविचित्रवेषाश् च नानाभाषास् तथैव च 09,045.039d*0274_01 नानाविधैर् बहुगुणैश् चित्रायुधविभूषणैः 09,045.040a एते चान्ये च बहवो गणाः शत्रुभयंकराः 09,045.040c अनुजग्मुर् महात्मानं त्रिदशेन्द्रस्य संमते 09,045.040d*0275_01 दिव्याश् च प्रददौ तस्मै नानारत्नसमाचिताः 09,045.041a ततः शक्त्यस्त्रम् अददद् भगवान् पाकशासनः 09,045.041c गुहाय राजशार्दूल विनाशाय सुरद्विषाम् 09,045.042a महास्वनां महाघण्टां द्योतमानां सितप्रभाम् 09,045.042c तरुणादित्यवर्णां च पताकां भरतर्षभ 09,045.043a ददौ पशुपतिस् तस्मै सर्वभूतमहाचमूम् 09,045.043c उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम् 09,045.043d*0276_01 अजेयां स्वगुणैर् युक्तां नाम्ना सेनां धनंजयाम् 09,045.043d*0276_02 रुद्रतुल्यबलैर् गुप्तां योधानाम् अयुतैस् त्रिभिः 09,045.043d*0276_03 न सा विजानाति रणात् कदा चिद् विनिवर्तितुम् 09,045.044a विष्णुर् ददौ वैजयन्तीं मालां बलविवर्धिनीम् 09,045.044c उमा ददौ चारजसी वाससी सूर्यसप्रभे 09,045.045a गङ्गा कमण्डलुं दिव्यम् अमृतोद्भवम् उत्तमम् 09,045.045c ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः 09,045.046a गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम् 09,045.046c अरुणस् ताम्रचूडं च प्रददौ चरणायुधम् 09,045.047a पाशं तु वरुणो राजा बलवीर्यसमन्वितम् 09,045.047c कृष्णाजिनं तथा ब्रह्मा ब्रह्मण्याय ददौ प्रभुः 09,045.047e समरेषु जयं चैव प्रददौ लोकभावनः 09,045.048a सेनापत्यम् अनुप्राप्य स्कन्दो देवगणस्य ह 09,045.048c शुशुभे ज्वलितो ऽर्चिष्मान् द्वितीय इव पावकः 09,045.048e ततः पारिषदैश् चैव मातृभिश् च समन्वितः 09,045.048f*0277_01 ययौ दैत्यविनाशाय ह्लादयन् सुरपुंगवान् 09,045.049a सा सेना नैरृती भीमा सघण्टोच्छ्रितकेतना 09,045.049c सभेरीशङ्खमुरजा सायुधा सपताकिनी 09,045.049e शारदी द्यौर् इवाभाति ज्योतिर्भिर् उपशोभिता 09,045.050a ततो देवनिकायास् ते भूतसेनागणास् तथा 09,045.050c वादयाम् आसुर् अव्यग्रा भेरीशङ्खांश् च पुष्कलान् 09,045.051a पटःठझर्झरांश् चैव कृकचान् गोविषाणिकान् 09,045.051c आडम्बरान् गोमुखांश् च डिण्डिमांश् च महास्वनान् 09,045.052a तुष्टुवुस् ते कुमारं च सर्वे देवाः सवासवाः 09,045.052c जगुश् च देवगन्धर्वा ननृतुश् चाप्सरोगणाः 09,045.053a ततः प्रीतो महासेनस् त्रिदशेभ्यो वरं ददौ 09,045.053c रिपून् हन्तास्मि समरे ये वो वधचिकीर्षवः 09,045.054a प्रतिगृह्य वरं देवास् तस्माद् विबुधसत्तमात् 09,045.054c प्रीतात्मानो महात्मानो मेनिरे निहतान् रिपून् 09,045.055a सर्वेषां भूतसंघानां हर्षान् नादः समुत्थितः 09,045.055c अपूरयत लोकांस् त्रीन् वरे दत्ते महात्मना 09,045.056a स निर्ययौ महासेनो महत्या सेनया वृतः 09,045.056c वधाय युधि दैत्यानां रक्षार्थं च दिवौकसाम् 09,045.057a व्यवसायो जयो धर्मः सिद्धिर् लक्ष्मीर् धृतिः स्मृतिः 09,045.057c महासेनस्य सैन्यानाम् अग्रे जग्मुर् नराधिप 09,045.058a स तया भीमया देवः शूलमुद्गरहस्तया 09,045.058b*0278_01 ज्वलितालातधारिण्या चित्राभरणवर्मया 09,045.058c गदामुसलनाराचशक्तितोमरहस्तया 09,045.058e दृप्तसिंहनिनादिन्या विनद्य प्रययौ गुहः 09,045.059a तं दृष्ट्वा सर्वदैतेया राक्षसा दानवास् तथा 09,045.059c व्यद्रवन्त दिशः सर्वा भयोद्विग्नाः समन्ततः 09,045.059e अभ्यद्रवन्त देवास् तान् विविधायुधपाणयः 09,045.060a दृष्ट्वा च स ततः क्रुद्धः स्कन्दस् तेजोबलान्वितः 09,045.060c शक्त्यस्त्रं भगवान् भीमं पुनः पुनर् अवासृजत् 09,045.060e आदधच् चात्मनस् तेजो हविषेद्ध इवानलः 09,045.061a अभ्यस्यमाने शक्त्यस्त्रे स्कन्देनामिततेजसा 09,045.061c उल्काज्वाला महाराज पपात वसुधातले 09,045.062a संह्रादयन्तश् च तथा निर्घाताश् चापतन् क्षितौ 09,045.062c यथान्तकालसमये सुघोराः स्युस् तथा नृप 09,045.063a क्षिप्ता ह्य् एका तथा शक्तिः सुघोरानलसूनुना 09,045.063c ततः कोट्यो विनिष्पेतुः शक्तीनां भरतर्षभ 09,045.064a स शक्त्यस्त्रेण संग्रामे जघान भगवान् प्रभुः 09,045.064c दैत्येन्द्रं तारकं नाम महाबलपराक्रमम् 09,045.064e वृतं दैत्यायुतैर् वीरैर् बलिभिर् दशभिर् नृप 09,045.065a महिषं चाष्टभिः पद्मैर् वृतं संख्ये निजघ्निवान् 09,045.065c त्रिपादं चायुतशतैर् जघान दशभिर् वृतम् 09,045.066a ह्रदोदरं निखर्वैश् च वृतं दशभिर् ईश्वरः 09,045.066c जघानानुचरैः सार्धं विविधायुधपाणिभिः 09,045.067a तत्राकुर्वन्त विपुलं नादं वध्यत्सु शत्रुषु 09,045.067c कुमारानुचरा राजन् पूरयन्तो दिशो दश 09,045.067d*0279_01 ननृतुश् च ववल्गुश् च जहसुश् च मुदान्विताः 09,045.068a शक्त्यस्त्रस्य तु राजेन्द्र ततो ऽर्चिर्भिः समन्ततः 09,045.068b*0280_01 त्रैलोक्यं त्रासितं सर्वं जृम्भमाणाभिर् एव च 09,045.068c दग्धाः सहस्रशो दैत्या नादैः स्कन्दस्य चापरे 09,045.069a पताकयावधूताश् च हताः के चित् सुरद्विषः 09,045.069c के चिद् घण्टारवत्रस्ता निपेतुर् वसुधातले 09,045.069e के चित् प्रहरणैश् छिन्ना विनिपेतुर् गतासवः 09,045.070a एवं सुरद्विषो ऽनेकान् बलवान् आततायिनः 09,045.070c जघान समरे वीरः कार्त्तिकेयो महाबलः 09,045.071a बाणो नामाथ दैतेयो बलेः पुत्रो महाबलः 09,045.071c क्रौञ्चं पर्वतम् आसाद्य देवसंघान् अबाधत 09,045.072a तम् अभ्ययान् महासेनः सुरशत्रुम् उदारधीः 09,045.072c स कार्त्तिकेयस्य भयात् क्रौञ्चं शरणम् एयिवान् 09,045.073a ततः क्रौञ्चं महामन्युः क्रौञ्चनादनिनादितम् 09,045.073c शक्त्या बिभेद भगवान् कार्त्तिकेयो ऽग्निदत्तया 09,045.074a सशालस्कन्धसरलं त्रस्तवानरवारणम् 09,045.074c पुलिनत्रस्तविहगं विनिष्पतितपन्नगम् 09,045.075a गोलाङ्गूलर्क्षसंघैश् च द्रवद्भिर् अनुनादितम् 09,045.075c कुरङ्गगतिनिर्घोषम् उद्भ्रान्तसृमराचितम् 09,045.076a विनिष्पतद्भिः शरभैः सिंहैश् च सहसा द्रुतैः 09,045.076c शोच्याम् अपि दशां प्राप्तो रराजैव स पर्वतः 09,045.077a विद्याधराः समुत्पेतुस् तस्य शृङ्गनिवासिनः 09,045.077c किंनराश् च समुद्विग्नाः शक्तिपातरवोद्धताः 09,045.078a ततो दैत्या विनिष्पेतुः शतशो ऽथ सहस्रशः 09,045.078c प्रदीप्तात् पर्वतश्रेष्ठाद् विचित्राभरणस्रजः 09,045.079a तान् निजघ्नुर् अतिक्रम्य कुमारानुचरा मृधे 09,045.079b*0281_01 स चैव भगवान् क्रुद्धो दैत्येन्द्रस्य सुतं तदा 09,045.079b*0281_02 सहानुजं जघानाशु वृत्रं देवपतिर् यथा 09,045.079c बिभेद शक्त्या क्रौञ्चं च पावकिः परवीरहा 09,045.080a बहुधा चैकधा चैव कृत्वात्मानं महात्मना 09,045.080c शक्तिः क्षिप्ता रणे तस्य पाणिम् एति पुनः पुनः 09,045.081a एवंप्रभावो भगवान् अतो भूयश् च पावकिः 09,045.081b*0282_01 शौर्याद् द्विगुणयोगेन तेजसा यशसा श्रिया 09,045.081c क्रौञ्चस् तेन विनिर्भिन्नो दैत्याश् च शतशो हताः 09,045.082a ततः स भगवान् देवो निहत्य विबुधद्विषः 09,045.082c सभाज्यमानो विबुधैः परं हर्षम् अवाप ह 09,045.082d*0283_01 भिन्ने क्रौञ्चे गिरिवरे चण्डपुत्रे च पातिते 09,045.083a ततो दुन्दुभयो राजन् नेदुः शङ्खाश् च भारत 09,045.083c मुमुचुर् देवयोषाश् च पुष्पवर्षम् अनुत्तमम् 09,045.084a दिव्यगन्धम् उपादाय ववौ पुण्यश् च मारुतः 09,045.084c गन्धर्वास् तुष्टुवुश् चैनं यज्वानश् च महर्षयः 09,045.085a के चिद् एनं व्यवस्यन्ति पितामहसुतं प्रभुम् 09,045.085c सनत्कुमारं सर्वेषां ब्रह्मयोनिं तम् अग्रजम् 09,045.086a के चिन् महेश्वरसुतं के चित् पुत्रं विभावसोः 09,045.086c उमायाः कृत्तिकानां च गङ्गायाश् च वदन्त्य् उत 09,045.087a एकधा च द्विधा चैव चतुर्धा च महाबलम् 09,045.087c योगिनाम् ईश्वरं देवं शतशो ऽथ सहस्रशः 09,045.088a एतत् ते कथितं राजन् कार्त्तिकेयाभिषेचनम् 09,045.088c शृणु चैव सरस्वत्यास् तीर्थवंशस्य पुण्यताम् 09,045.089a बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु 09,045.089c कुमारेण महाराज त्रिविष्टपम् इवापरम् 09,045.090a ऐश्वर्याणि च तत्रस्थो ददाव् ईशः पृथक् पृथक् 09,045.090c तदा नैरृतमुख्येभ्यस् त्रैलोक्ये पावकात्मजः 09,045.091a एवं स भगवांस् तस्मिंस् तीर्थे दैत्यकुलान्तकः 09,045.091c अभिषिक्तो महाराज देवसेनापतिः सुरैः 09,045.092a औजसं नाम तत् तीर्थं यत्र पूर्वम् अपां पतिः 09,045.092c अभिषिक्तः सुरगणैर् वरुणो भरतर्षभ 09,045.093a तस्मिंस् तीर्थवरे स्नात्वा स्कन्दं चाभ्यर्च्य लाङ्गली 09,045.093c ब्राह्मणेभ्यो ददौ रुक्मं वासांस्य् आभरणानि च 09,045.094a उषित्वा रजनीं तत्र माधवः परवीरहा 09,045.094c पूज्य तीर्थवरं तच् च स्पृष्ट्वा तोयं च लाङ्गली 09,045.094e हृष्टः प्रीतमनाश् चैव ह्य् अभवन् माधवोत्तमः 09,045.095a एतत् ते सर्वम् आख्यातं यन् मां त्वं परिपृच्छसि 09,045.095c यथाभिषिक्तो भगवान् स्कन्दो देवैः समागतैः 09,045.095d*0284_01 सेनानीश् च कृतो राजन् बाल एव महाबलः 09,046.001 जनमेजय उवाच 09,046.001a अत्यद्भुतम् इदं ब्रह्मञ् श्रुतवान् अस्मि तत्त्वतः 09,046.001c अभिषेकं कुमारस्य विस्तरेण यथाविधि 09,046.002a यच् छ्रुत्वा पूतम् आत्मानं विजानामि तपोधन 09,046.002c प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम 09,046.003a अभिषेकं कुमारस्य दैत्यानां च वधं तथा 09,046.003c श्रुत्वा मे परमा प्रीतिर् भूयः कौतूहलं हि मे 09,046.004a अपां पतिः कथं ह्य् अस्मिन्न् अभिषिक्तः सुरासुरैः 09,046.004c तन् मे ब्रूहि महाप्राज्ञ कुशलो ह्य् असि सत्तम 09,046.005 वैशंपायन उवाच 09,046.005a शृणु राजन्न् इदं चित्रं पूर्वकल्पे यथातथम् 09,046.005c आदौ कृतयुगे तस्मिन् वर्तमाने यथाविधि 09,046.005e वरुणं देवताः सर्वाः समेत्येदम् अथाब्रुवन् 09,046.006a यथास्मान् सुरराट् शक्रो भयेभ्यः पाति सर्वदा 09,046.006c तथा त्वम् अपि सर्वासां सरितां वै पतिर् भव 09,046.007a वासश् च ते सदा देव सागरे मकरालये 09,046.007c समुद्रो ऽयं तव वशे भविष्यति नदीपतिः 09,046.008a सोमेन सार्धं च तव हानिवृद्धी भविष्यतः 09,046.008c एवम् अस्त्व् इति तान् देवान् वरुणो वाक्यम् अब्रवीत् 09,046.009a समागम्य ततः सर्वे वरुणं सागरालयम् 09,046.009c अपां पतिं प्रचक्रुर् हि विधिदृष्टेन कर्मणा 09,046.010a अभिषिच्य ततो देवा वरुणं यादसां पतिम् 09,046.010c जग्मुः स्वान्य् एव स्थानानि पूजयित्वा जलेश्वरम् 09,046.011a अभिषिक्तस् ततो देवैर् वरुणो ऽपि महायशाः 09,046.011c सरितः सागरांश् चैव नदांश् चैव सरांसि च 09,046.011e पालयाम् आस विधिना यथा देव्ठशतक्रतुः 09,046.012a ततस् तत्राप्य् उपस्पृश्य दत्त्वा च विविधं वसु 09,046.012c अग्नितीर्थं महाप्राज्ञः स जगाम प्रलम्बहा 09,046.012e नष्टो न दृश्यते यत्र शमीगर्भे हुताशनः 09,046.013a लोकालोकविनाशे च प्रादुर्भूते तदानघ 09,046.013c उपतस्थुर् महात्मानं सर्वलोकपितामहम् 09,046.014a अग्निः प्रनष्टो भगवान् कारणं च न विद्महे 09,046.014c सर्वलोकक्षयो मा भूत् संपादयतु नो ऽनलम् 09,046.015 जनमेजय उवाच 09,046.015a किमर्थं भगवान् अग्निः प्रनष्टो लोकभावनः 09,046.015c विज्ञातश् च कथं देवैस् तन् ममाचक्ष्व तत्त्वतः 09,046.016 वैशंपायन उवाच 09,046.016a भृगोः शापाद् भृशं भीतो जातवेदाः प्रतापवान् 09,046.016c शमीगर्भम् अथासाद्य ननाश भगवांस् ततः 09,046.017a प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः 09,046.017c अन्वेषन्त तदा नष्टं ज्वलनं भृशदुःखिताः 09,046.018a ततो ऽग्नितीर्थम् आसाद्य शमीगर्भस्थम् एव हि 09,046.018c ददृशुर् ज्वलनं तत्र वसमानं यथाविधि 09,046.019a देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः 09,046.019c ज्वलनं तं समासाद्य प्रीताभूवन् सवासवाः 09,046.019e पुनर् यथागतं जग्मुः सर्वभक्षश् च सो ऽभवत् 09,046.020a भृगोः शापान् महीपाल यद् उक्तं ब्रह्मवादिना 09,046.020c तत्राप्य् आप्लुत्य मतिमान् ब्रह्मयोनिं जगाम ह 09,046.021a ससर्ज भगवान् यत्र सर्वलोकपितामहः 09,046.021c तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा 09,046.021e ससर्ज चान्नानि तथा देवतानां यथाविधि 09,046.022a तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च 09,046.022c कौबेरं प्रययौ तीर्थं तत्र तप्त्वा महत् तपः 09,046.022e धनाधिपत्यं संप्राप्तो राजन्न् ऐलबिलः प्रभुः 09,046.023a तत्रस्थम् एव तं राजन् धनानि निधयस् तथा 09,046.023c उपतस्थुर् नरश्रेष्ठ तत् तीर्थं लाङ्गली ततः 09,046.023e गत्वा स्नात्वा च विधिवद् ब्राह्मणेभ्यो धनं ददौ 09,046.024a ददृशे तत्र तत् स्थानं कौबेरे काननोत्तमे 09,046.024c पुरा यत्र तपस् तप्तं विपुलं सुमहात्मना 09,046.025a यत्र राज्ञा कुबेरेण वरा लब्धाश् च पुष्कलाः 09,046.025c धनाधिपत्यं सख्यं च रुद्रेणामिततेजसा 09,046.026a सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम् 09,046.026c यत्र लेभे महाबाहो धनाधिपतिर् अञ्जसा 09,046.027a अभिषिक्तश् च तत्रैव समागम्य मरुद्गणैः 09,046.027c वाहनं चास्य तद् दत्तं हंसयुक्तं मनोरमम् 09,046.027e विमानं पुष्पकं दिव्यं नैरृतैश्वर्यम् एव च 09,046.028a तत्राप्लुत्य बलो राजन् दत्त्वा दायांश् च पुष्कलान् 09,046.028c जगाम त्वरितो रामस् तीर्थं श्वेतानुलेपनः 09,046.029a निषेवितं सर्वसत्त्वैर् नाम्ना बदरपाचनम् 09,046.029c नानर्तुकवनोपेतं सदापुष्पफलं शुभम् 09,047.001 वैशंपायन उवाच 09,047.001a ततस् तीर्थवरं रामो ययौ बदरपाचनम् 09,047.001c तपस्विसिद्धचरितं यत्र कन्या धृतव्रता 09,047.002a भरद्वाजस्य दुहिता रूपेणाप्रतिमा भुवि 09,047.002c स्रुचावती नाम विभो कुमारी ब्रह्मचारिणी 09,047.003a तपश् चचार सात्युग्रं नियमैर् बहुभिर् नृप 09,047.003c भर्ता मे देवराजः स्याद् इति निश्चित्य भामिनी 09,047.004a समास् तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह 09,047.004c चरन्त्या नियमांस् तांस् तान् स्त्रीभिस् तीव्रान् सुदुश्चरान् 09,047.005a तस्यास् तु तेन वृत्तेन तपसा च विशां पते 09,047.005c भक्त्या च भगवान् प्रीतः परया पाकशासनः 09,047.006a आजगामाश्रमं तस्यास् त्रिदशाधिपतिः प्रभुः 09,047.006c आस्थाय रूपं विप्रर्षेर् वसिष्ठस्य महात्मनः 09,047.007a सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम् 09,047.007c आचारैर् मुनिभिर् दृष्टैः पूजयाम् आस भारत 09,047.008a उवाच नियमज्ञा च कल्याणी सा प्रियंवदा 09,047.008c भगवन् मुनिशार्दूल किम् आज्ञापयसि प्रभो 09,047.009a सर्वम् अद्य यथाशक्ति तव दास्यामि सुव्रत 09,047.009c शक्रभक्त्या तु ते पाणिं न दास्यामि कथं चन 09,047.010a व्रतैश् च नियमैश् चैव तपसा च तपोधन 09,047.010c शक्रस् तोषयितव्यो वै मया त्रिभुवनेश्वरः 09,047.011a इत्य् उक्तो भगवान् देवः स्मयन्न् इव निरीक्ष्य ताम् 09,047.011c उवाच नियमज्ञां तां सान्त्वयन्न् इव भारत 09,047.012a उग्रं तपश् चरसि वै विदिता मे ऽसि सुव्रते 09,047.012c यदर्थम् अयम् आरम्भस् तव कल्याणि हृद्गतः 09,047.013a तच् च सर्वं यथाभूतं भविष्यति वरानने 09,047.013c तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति 09,047.014a यानि स्थानानि दिव्यानि विबुधानां शुभानने 09,047.014c तपसा तानि प्राप्यानि तपोमूलं महत् सुखम् 09,047.015a इह कृत्वा तपो घोरं देहं संन्यस्य मानवाः 09,047.015c देवत्वं यान्ति कल्याणि शृणु चेदं वचो मम 09,047.016a पचस्वैतानि सुभगे बदराणि शुभव्रते 09,047.016c पचेत्य् उक्त्वा स भगव्ठजगाम बलसूदनः 09,047.017a आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः 09,047.017c अविदूरे ततस् तस्माद् आश्रमात् तीर्थ उत्तमे 09,047.017d*0285_01 तच् च तीर्थं महाराज यत्र जप्यं जजाप सः 09,047.017e इन्द्रतीर्थे महाराज त्रिषु लोकेषु विश्रुते 09,047.018a तस्या जिज्ञासनार्थं स भगवान् पाकशासनः 09,047.018c बदराणाम् अपचनं चकार विबुधाधिपः 09,047.019a ततः स प्रयता राजन् वाग्यता विगतक्लमा 09,047.019c तत्परा शुचिसंवीता पावके समधिश्रयत् 09,047.019e अपचद् राजशार्दूल बदराणि महाव्रता 09,047.020a तस्याः पचन्त्याः सुमहान् कालो ऽगात् पुरुषर्षभ 09,047.020c न च स्म तान्य् अपच्यन्त दिनं च क्षयम् अभ्यगात् 09,047.021a हुताशनेन दग्धश् च यस् तस्याः काष्ठसंचयः 09,047.021c अकाष्ठम् अग्निं सा दृष्ट्वा स्वशरीरम् अथादहत् 09,047.022a पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना 09,047.022c दग्धौ दग्धौ पुनः पादाव् उपावर्तयतानघा 09,047.023a चरणौ दह्यमानौ च नाचिन्तयद् अनिन्दिता 09,047.023c दुःखं कमलपत्राक्षी महर्षेः प्रियकाम्यया 09,047.023d*0286_01 न वैमनस्यं तस्यास्तु मुखभेदो ऽथ वाभवत् 09,047.023d*0286_02 शरीरम् अग्निनादीप्य जलमध्येव हर्षिता 09,047.023d*0286_03 तच् चास्या वचनं नित्यम् अवर्तद् धृदि भारत 09,047.023d*0286_04 सर्वथा बदराण्य् एव पक्तव्यानीति कन्यका 09,047.023d*0286_05 सा तन् मनसि कृत्वैव महर्षेर् वचनं शुभा 09,047.023d*0286_06 अपचद् बदराण्य् एव न चापच्यन्त भारत 09,047.023d*0286_07 तस्यास्तु चरणौ वह्निर् ददाह भगवान् स्वयम् 09,047.023d*0286_08 न च तस्या मनोदुःखं स्वल्पम् अप्य् अभवत् तदा 09,047.024a अथ तत् कर्म दृष्ट्वास्याः प्रीतस् त्रिभुवनेश्वरः 09,047.024c ततः संदर्शयाम् आस कन्यायै रूपम् आत्मनः 09,047.025a उवाच च सुरश्रेष्ठस् तां कन्यां सुदृढव्रताम् 09,047.025c प्रीतो ऽस्मि ते शुभे भक्त्या तपसा नियमेन च 09,047.026a तस्माद् यो ऽभिमतः कामः स ते संपत्स्यते शुभे 09,047.026c देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि 09,047.027a इदं च ते तीर्थवरं स्थिरं लोके भविष्यति 09,047.027c सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम् 09,047.027e विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिर् अभिप्लुतम् 09,047.028a अस्मिन् खलु महाभागे शुभे तीर्थवरे पुरा 09,047.028c त्यक्त्वा सप्तर्षयो जग्मुर् हिमवन्तम् अरुन्धतीम् 09,047.029a ततस् ते वै महाभागा गत्वा तत्र सुसंशिताः 09,047.029c वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल 09,047.030a तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने 09,047.030c अनावृष्टिर् अनुप्राप्ता तदा द्वादशवार्षिकी 09,047.031a ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः 09,047.031c अरुन्धत्य् अपि कल्याणी तपोनित्याभवत् तदा 09,047.032a अरुन्धतीं ततो दृष्ट्वा तीव्रं नियमम् आस्थिताम् 09,047.032c अथागमत् त्रिनयनः सुप्रीतो वरदस् तदा 09,047.033a ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः 09,047.033c ताम् अभ्येत्याब्रवीद् देवो भिक्षाम् इच्छाम्य् अहं शुभे 09,047.034a प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना 09,047.034c क्षीणो ऽन्नसंचयो विप्र बदराणीह भक्षय 09,047.034e ततो ऽब्रवीन् महादेवः पचस्वैतानि सुव्रते 09,047.035a इत्य् उक्ता सापचत् तानि ब्राह्मणप्रियकाम्यया 09,047.035c अधिश्रित्य समिद्धे ऽग्नौ बदराणि यशस्विनी 09,047.036a दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा 09,047.036c अतीता सा त्व् अनावृष्टिर् घोरा द्वादशवार्षिकी 09,047.037a अनश्नन्त्याः पचन्त्याश् च शृण्वन्त्याश् च कथाः शुभाः 09,047.037c अहःसमः स तस्यास् तु कालो ऽतीतः सुदारुणः 09,047.038a ततस् ते मुनयः प्राप्ताः फलान्य् आदाय पर्वतात् 09,047.038c ततः स भगवान् प्रीतः प्रोवाचारुन्धतीं तदा 09,047.039a उपसर्पस्व धर्मज्ञे यथापूर्वम् इमान् ऋषीन् 09,047.039c प्रीतो ऽस्मि तव धर्मज्ञे तपसा नियमेन च 09,047.040a ततः संदर्शयाम् आस स्वरूपं भगवान् हरः 09,047.040c ततो ऽब्रवीत् तदा तेभ्यस् तस्यास् तच् चरितं महत् 09,047.041a भवद्भिर् हिमवत्पृष्ठे यत् तपः समुपार्जितम् 09,047.041c अस्याश् च यत् तपो विप्रा न समं तन् मतं मम 09,047.042a अनया हि तपस्विन्या तपस् तप्तं सुदुश्चरम् 09,047.042c अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः 09,047.043a ततः प्रोवाच भगवांस् ताम् एवारुन्धतीं पुनः 09,047.043c वरं वृणीष्व कल्याणि यत् ते ऽभिलषितं हृदि 09,047.044a साब्रवीत् पृथुताम्राक्षी देवं सप्तर्षिसंसदि 09,047.044c भगवान् यदि मे प्रीतस् तीर्थं स्याद् इदम् उत्तमम् 09,047.044e सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम् 09,047.045a तथास्मिन् देवदेवेश त्रिरात्रम् उषितः शुचिः 09,047.045c प्राप्नुयाद् उपवासेन फलं द्वादशवार्षिकम् 09,047.045e एवम् अस्त्व् इति तां चोक्त्वा हरो यातस् तदा दिवम् 09,047.045e*0287_01 **** **** प्रत्युवाच तपस्विनीम् 09,047.045e*0287_02 सप्तर्षिभिः स्तुतो देवस् 09,047.046a ऋषयो विस्मयं जग्मुस् तां दृष्ट्वा चाप्य् अरुन्धतीम् 09,047.046c अश्रान्तां चाविवर्णां च क्षुत्पिपासासहां सतीम् 09,047.047a एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया 09,047.047c यथा त्वया महाभागे मदर्थं संशितव्रते 09,047.048a विशेषो हि त्वया भद्रे व्रते ह्य् अस्मिन् समर्पितः 09,047.048c तथा चेदं ददाम्य् अद्य नियमेन सुतोषितः 09,047.049a विशेषं तव कल्याणि प्रयच्छामि वरं वरे 09,047.049c अरुन्धत्या वरस् तस्या यो दत्तो वै महात्मना 09,047.050a तस्य चाहं प्रसादेन तव कल्याणि तेजसा 09,047.050c प्रवक्ष्याम्य् अपरं भूयो वरम् अत्र यथाविधि 09,047.051a यस् त्व् एकां रजनीं तीर्थे वत्स्यते सुसमाहितः 09,047.051c स स्नात्वा प्राप्स्यते लोकान् देहन्यासाच् च दुर्लभान् 09,047.052a इत्य् उक्त्वा भगवान् देवः सहस्राक्षः प्रतापवान् 09,047.052c स्रुचावतीं ततः पुण्यां जगाम त्रिदिवं पुनः 09,047.053a गते वज्रधरे राजंस् तत्र वर्षं पपात ह 09,047.053c पुष्पाणां भरतश्रेष्ठ दिव्यानां दिव्यगन्धिनाम् 09,047.054a नेदुर् दुन्दुभयश् चापि समन्तात् सुमहास्वनाः 09,047.054c मारुतश् च ववौ युक्त्या पुण्यगन्धो विशां पते 09,047.055a उत्सृज्य तु शुभं देहं जगामेन्द्रस्य भार्यताम् 09,047.055c तपसोग्रेण सा लब्ध्वा तेन रेमे सहाच्युत 09,047.056 जनमेजय उवाच 09,047.056a का तस्या भगवन् माता क्व संवृद्धा च शोभना 09,047.056c श्रोतुम् इच्छाम्य् अहं ब्रह्मन् परं कौतूहलं हि मे 09,047.057 वैशंपायन उवाच 09,047.057a भारद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः 09,047.057c दृष्ट्वाप्सरसम् आयान्तीं घृताचीं पृथुलोचनाम् 09,047.058a स तु जग्राह तद् रेतः करेण जपतां वरः 09,047.058c तदावपत् पर्णपुटे तत्र सा संभवच् छुभा 09,047.059a तस्यास् तु जातकर्मादि कृत्वा सर्वं तपोधनः 09,047.059c नाम चास्याः स कृतवान् भारद्वाजो महामुनिः 09,047.060a स्रुचावतीति धर्मात्मा तदर्षिगणसंसदि 09,047.060c स च ताम् आश्रमे न्यस्य जगाम हिमवद्वनम् 09,047.061a तत्राप्य् उपस्पृश्य महानुभावो; वसूनि दत्त्वा च महाद्विजेभ्यः 09,047.061c जगाम तीर्थं सुसमाहितात्मा; शक्रस्य वृष्णिप्रवरस् तदानीम् 09,048.001 वैशंपायन उवाच 09,048.001a इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली 09,048.001c विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि 09,048.002a तत्र ह्य् अमरराजो ऽसाव् ईजे क्रतुशतेन ह 09,048.002c बृहस्पतेश् च देवेशः प्रददौ विपुलं धनम् 09,048.003a निरर्गलान् सजारूथ्यान् सर्वान् विविधदक्षिणान् 09,048.003c आजहार क्रतूंस् तत्र यथोक्तान् वेदपारगैः 09,048.003d*0288_01 यत्र पूर्वं सुरपतिः क्रतूनां शतम् एव हि 09,048.004a तान् क्रतून् भरतश्रेष्ठ शतकृत्वो महाद्युतिः 09,048.004c पूरयाम् आस विधिवत् ततः ख्यातः शतक्रतुः 09,048.005a तस्य नाम्ना च तत् तीर्थं शिवं पुण्यं सनातनम् 09,048.005c इन्द्रतीर्थम् इति ख्यातं सर्वपापप्रमोचनम् 09,048.006a उपस्पृश्य च तत्रापि विधिवन् मुसलायुधः 09,048.006c ब्राह्मणान् पूजयित्वा च पानाच्छादनभोजनैः 09,048.006e शुभं तीर्थवरं तस्माद् रामतीर्थं जगाम ह 09,048.007a यत्र रामो महाभागो भार्गवः सुमहातपाः 09,048.007c असकृत् पृथिवीं सर्वां हतक्षत्रियपुंगवाम् 09,048.008a उपाध्यायं पुरस्कृत्य कश्यपं मुनिसत्तमम् 09,048.008c अयजद् वाजपेयेन सो ऽश्वमेधशतेन च 09,048.008e प्रददौ दक्षिणार्थं च पृथिवीं वै ससागराम् 09,048.008f*0289_01 दत्त्वा च दानं विविधं नानारत्नसमन्वितम् 09,048.008f*0289_02 सगोहस्तिकदासीकं साजावि गतवान् वनम् 09,048.008f*0289_03 पुण्ये तीर्थवरे तत्र देवब्रह्मर्षिसेविते 09,048.009a रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय 09,048.009c उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान् 09,048.010a पुण्ये तीर्थे शुभे देशे वसु दत्त्वा शुभाननः 09,048.010c मुनींश् चैवाभिवाद्याथ यमुनातीर्थम् आगमत् 09,048.011a यत्रानयाम् आस तदा राजसूयं महीपते 09,048.011c पुत्रो ऽदितेर् महाभागो वरुणो वै सितप्रभः 09,048.012a तत्र निर्जित्य संग्रामे मानुषान् दैवतांस् तथा 09,048.012c वरं क्रतुं समाजह्रे वरुणः परवीरहा 09,048.013a तस्मिन् क्रतुवरे वृत्ते संग्रामः समजायत 09,048.013c देवानां दानवानां च त्रैलोक्यस्य क्षयावहः 09,048.014a राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय 09,048.014c जायते सुमहाघोरः संग्रामः क्षत्रियान् प्रति 09,048.015a सीरायुधस् तदा रामस् तस्मिंस् तीर्थवरे तदा 09,048.015c तत्र स्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः 09,048.015d*0290_01 तत्रापि लाङ्गली देव ऋषीन् अभ्यर्च्य पूजया 09,048.015d*0290_02 इतरेभ्यो ऽप्य् अदाद् दानम् अर्थिभ्यः कामदो विभुः 09,048.016a वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः 09,048.016c तस्माद् आदित्यतीर्थं च जगाम कमलेक्षणः 09,048.017a यत्रेष्ट्वा भगव्ठज्योतिर् भास्करो राजसत्तम 09,048.017c ज्योतिषाम् आधिपत्यं च प्रभावं चाभ्यपद्यत 09,048.018a तस्या नद्यास् तु तीरे वै सर्वे देवाः सवासवाः 09,048.018c विश्वेदेवाः समरुतो गन्धर्वाप्सरसश् च ह 09,048.019a द्वैपायनः शुकश् चैव कृष्णश् च मधुसूदनः 09,048.019c यक्षाश् च राक्षसाश् चैव पिशाचाश् च विशां पते 09,048.020a एते चान्ये च बहवो योगसिद्धाः सहस्रशः 09,048.020c तस्मिंस् तीर्थे सरस्वत्याः शिवे पुण्ये परंतप 09,048.021a तत्र हत्वा पुरा विष्णुर् असुरौ मधुकैटभौ 09,048.021c आप्लुतो भरतश्रेष्ठ तीर्थप्रवर उत्तमे 09,048.022a द्वैपायनश् च धर्मात्मा तत्रैवाप्लुत्य भारत 09,048.022c संप्राप्तः परमं योगं सिद्धिं च परमां गतः 09,048.023a असितो देवलश् चैव तस्मिन्न् एव महातपाः 09,048.023c परमं योगम् आस्थाय ऋषिर् योगम् अवाप्तवान् 09,049.001 वैशंपायन उवाच 09,049.001a तस्मिन्न् एव तु धर्मात्मा वसति स्म तपोधनः 09,049.001c गार्हस्थ्यं धर्मम् आस्थाय असितो देवलः पुरा 09,049.002a धर्मनित्यः शुचिर् दान्तो न्यस्तदण्डो महातपाः 09,049.002c कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु 09,049.003a अक्रोधनो महाराज तुल्यनिन्दाप्रियाप्रियः 09,049.003b*0291_01 प्रियाप्रिये तुल्यवृत्तिर् यमवत् समदर्शनः 09,049.003c काञ्चने लोष्टके चैव समदर्शी महातपाः 09,049.004a देवताः पूजयन् नित्यम् अतिथींश् च द्विजैः सह 09,049.004c ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः 09,049.005a ततो ऽभ्येत्य महाराज योगम् आस्थाय भिक्षुकः 09,049.005c जैगीषव्यो मुनिर् धीमांस् तस्मिंस् तीर्थे समाहितः 09,049.006a देवलस्याश्रमे राजन् न्यवसत् स महाद्युतिः 09,049.006c योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः 09,049.007a तं तत्र वसमानं तु जैगीषव्यं महामुनिम् 09,049.007c देवलो दर्शयन्न् एव नैवायुञ्जत धर्मतः 09,049.007d*0292_01 न ज्ञातस् तेन मुनिना देवलेन महात्मना 09,049.008a एवं तयोर् महाराज दीर्घकालो व्यतिक्रमत् 09,049.008c जैगीषव्यं मुनिं चैव न ददर्शाथ देवलः 09,049.008d*0293_01 जैगीषव्यः कदा चित् स दर्शयाम् आस देवलम् 09,049.009a आहारकाले मतिमान् परिव्राड् जनमेजय 09,049.009c उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम् 09,049.010a स दृष्ट्वा भिक्षुरूपेण प्राप्तं तत्र महामुनिम् 09,049.010c गौरवं परमं चक्रे प्रीतिं च विपुलां तथा 09,049.011a देवलस् तु यथाशक्ति पूजयाम् आस भारत 09,049.011c ऋषिदृष्टेन विधिना समा बह्व्यः समाहितः 09,049.012a कदा चित् तस्य नृपते देवलस्य महात्मनः 09,049.012c चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम् 09,049.013a समास् तु समतिक्रान्ता बह्व्यः पूजयतो मम 09,049.013c न चायम् अलसो भिक्षुर् अभ्यभाषत किं चन 09,049.014a एवं विगणयन्न् एव स जगाम महोदधिम् 09,049.014c अन्तरिक्षचरः श्रीमान् कलशं गृह्य देवलः 09,049.015a गच्छन्न् एव स धर्मात्मा समुद्रं सरितां पतिम् 09,049.015c जैगीषव्यं ततो ऽपश्यद् गतं प्राग् एव भारत 09,049.016a ततः सविस्मयश् चिन्तां जगामाथासितः प्रभुः 09,049.016c कथं भिक्षुर् अयं प्राप्तः समुद्रे स्नात एव च 09,049.017a इत्य् एवं चिन्तयाम् आस महर्षिर् असितस् तदा 09,049.017c स्नात्वा समुद्रे विधिवच् छुचिर् जप्यं जजाप ह 09,049.018a कृतजप्याह्निकः श्रीमान् आश्रमं च जगाम ह 09,049.018c कलशं जलपूर्णं वै गृहीत्वा जनमेजय 09,049.019a ततः स प्रविशन्न् एव स्वम् आश्रमपदं मुनिः 09,049.019c आसीनम् आश्रमे तत्र जैगीषव्यम् अपश्यत 09,049.020a न व्याहरति चैवैनं जैगीषव्यः कथं चन 09,049.020c काष्ठभूतो ''श्रमपदे वसति स्म महातपाः 09,049.021a तं दृष्ट्वा चाप्लुतं तोये सागरे सागरोपमम् 09,049.021c प्रविष्टम् आश्रमं चापि पूर्वम् एव ददर्श सः 09,049.022a असितो देवलो राजंश् चिन्तयाम् आस बुद्धिमान् 09,049.022c दृष्टः प्रभावं तपसो जैगीषव्यस्य योगजम् 09,049.023a चिन्तयाम् आस राजेन्द्र तदा स मुनिसत्तमः 09,049.023c मया दृष्टः समुद्रे च आश्रमे च कथं त्व् अयम् 09,049.024a एवं विगणयन्न् एव स मुनिर् मन्त्रपारगः 09,049.024c उत्पपाताश्रमात् तस्माद् अन्तरिक्षं विशां पते 09,049.024e जिज्ञासार्थं तदा भिक्षोर् जैगीषव्यस्य देवलः 09,049.025a सो ऽन्तरिक्षचरान् सिद्धान् समपश्यत् समाहितान् 09,049.025c जैगीषव्यं च तैः सिद्धैः पूज्यमानम् अपश्यत 09,049.026a ततो ऽसितः सुसंरब्धो व्यवसायी दृढव्रतः 09,049.026c अपश्यद् वै दिवं यान्तं जैगीषव्यं स देवलः 09,049.027a तस्माच् च पितृलोकं तं व्रजन्तं सो ऽन्वपश्यत 09,049.027c पितृलोकाच् च तं यान्तं याम्यं लोकम् अपश्यत 09,049.027d*0294_01 तस्माद् आदित्यलोकं च व्रजन्तं सो ऽन्वपश्यत 09,049.028a तस्माद् अपि समुत्पत्य सोमलोकम् अभिष्टुतम् 09,049.028c व्रजन्तम् अन्वपश्यत् स जैगीषव्यं महामुनिम् 09,049.029a लोकान् समुत्पतन्तं च शुभान् एकान्तयाजिनाम् 09,049.029c ततो ऽग्निहोत्रिणां लोकांस् तेभ्यश् चाप्य् उत्पपात ह 09,049.030a दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः 09,049.030c तेभ्यः स ददृशे धीमांल् लोकेभ्यः पशुयाजिनाम् 09,049.030e व्रजन्तं लोकम् अमलम् अपश्यद् देवपूजितम् 09,049.031a चातुर्मास्यैर् बहुविधैर् यजन्ते ये तपोधनाः 09,049.031c तेषां स्थानं तथा यान्तं तथाग्निष्टोमयाजिनाम् 09,049.032a अग्निष्टुतेन च तथा ये यजन्ति तपोधनाः 09,049.032c तत् स्थानम् अनुसंप्राप्तम् अन्वपश्यत देवलः 09,049.033a वाजपेयं क्रतुवरं तथा बहुसुवर्णकम् 09,049.033c आहरन्ति महाप्राज्ञास् तेषां लोकेष्व् अपश्यत 09,049.034a यजन्ते पुण्डरीकेण राजसूयेन चैव ये 09,049.034c तेषां लोकेष्व् अपश्यच् च जैगीषव्यं स देवलः 09,049.035a अश्वमेधं क्रतुवरं नरमेधं तथैव च 09,049.035c आहरन्ति नरश्रेष्ठास् तेषां लोकेष्व् अपश्यत 09,049.036a सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये 09,049.036c तेषां लोकेष्व् अपश्यच् च जैगीषव्यं स देवलः 09,049.037a द्वादशाहैश् च सत्रैर् ये यजन्ते विविधैर् नृप 09,049.037c तेषां लोकेष्व् अपश्यच् च जैगीषव्यं स देवलः 09,049.038a मित्रावरुणयोर् लोकान् आदित्यानां तथैव च 09,049.038c सलोकताम् अनुप्राप्तम् अपश्यत ततो ऽसितः 09,049.039a रुद्राणां च वसूनां च स्थानं यच् च बृहस्पतेः 09,049.039c तानि सर्वाण्य् अतीतं च समपश्यत् ततो ऽसितः 09,049.040a आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम् 09,049.040c लोकान् अपश्यद् गच्छन्तं जैगीषव्यं ततो ऽसितः 09,049.041a त्रींल् लोकान् अपरान् विप्रम् उत्पतन्तं स्वतेजसा 09,049.041c पतिव्रतानां लोकांश् च व्रजन्तं सो ऽन्वपश्यत 09,049.042a ततो मुनिवरं भूयो जैगीषव्यम् अथासितः 09,049.042c नान्वपश्यत योगस्थम् अन्तर्हितम् अरिंदम 09,049.043a सो ऽचिन्तयन् महाभागो जैगीषव्यस्य देवलः 09,049.043c प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम् 09,049.044a असितो ऽपृच्छत तदा सिद्धांल् लोकेषु सत्तमान् 09,049.044c प्रयतः प्राञ्जलिर् भूत्वा धीरस् तान् ब्रह्मसत्रिणः 09,049.045a जैगीषव्यं न पश्यामि तं शंसत महौजसम् 09,049.045c एतद् इच्छाम्य् अहं श्रोतुं परं कौतूहलं हि मे 09,049.045d*0295_01 सो ऽप्य् अपृच्छद् यदा सिद्धान् अब्रुवन् पृच्छते तदा 09,049.045d*0295_02 यथाभूतं तथादृष्टं प्रभावं तपसां निधेः 09,049.046 सिद्धा ऊचुः 09,049.046a शृणु देवल भूतार्थं शंसतां नो दृढव्रत 09,049.046c जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणो ऽव्ययम् 09,049.047a स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मसत्रिणाम् 09,049.047c असितो देवलस् तूर्णम् उत्पपात पपात च 09,049.048a ततः सिद्धास् त ऊचुर् हि देवलं पुनर् एव ह 09,049.048c न देवल गतिस् तत्र तव गन्तुं तपोधन 09,049.048e ब्रह्मणः सदनं विप्र जैगीषव्यो यदाप्तवान् 09,049.049a तेषां तद् वचनं श्रुत्वा सिद्धानां देवलः पुनः 09,049.049c आनुपूर्व्येण लोकांस् तान् सर्वान् अवततार ह 09,049.050a स्वम् आश्रमपदं पुण्यम् आजगाम पतंगवत् 09,049.050c प्रविशन्न् एव चापश्यज् जैगीषव्यं स देवलः 09,049.051a ततो बुद्ध्या व्यगणयद् देवलो धर्मयुक्तया 09,049.051c दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम् 09,049.052a ततो ऽब्रवीन् महात्मानं जैगीषव्यं स देवलः 09,049.052c विनयावनतो राजन्न् उपसर्प्य महामुनिम् 09,049.052e मोक्षधर्मं समास्थातुम् इच्छेयं भगवन्न् अहम् 09,049.053a तस्य तद् वचनं श्रुत्वा उपदेशं चकार सः 09,049.053c विधिं च योगस्य परं कार्याकार्यं च शास्त्रतः 09,049.054a संन्यासकृतबुद्धिं तं ततो दृष्ट्वा महातपाः 09,049.054c सर्वाश् चास्य क्रियाश् चक्रे विधिदृष्टेन कर्मणा 09,049.055a संन्यासकृतबुद्धिं तं भूतानि पितृभिः सह 09,049.055c ततो दृष्ट्वा प्ररुरुदुः को ऽस्मान् संविभजिष्यति 09,049.056a देवलस् तु वचः श्रुत्वा भूतानां करुणं तथा 09,049.056c दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे 09,049.057a ततस् तु फलमूलानि पवित्राणि च भारत 09,049.057c पुष्पाण्य् ओषधयश् चैव रोरूयन्ते सहस्रशः 09,049.058a पुनर् नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः 09,049.058c अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते 09,049.059a ततो भूयो व्यगणयत् स्वबुद्ध्या मुनिसत्तमः 09,049.059c मोक्षे गार्हस्थ्यधर्मे वा किं नु श्रेयस्करं भवेत् 09,049.060a इति निश्चित्य मनसा देवलो राजसत्तम 09,049.060c त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्मम् अरोचयत् 09,049.061a एवमादीनि संचिन्त्य देवलो निश्चयात् ततः 09,049.061c प्राप्तवान् परमां सिद्धिं परं योगं च भारत 09,049.062a ततो देवाः समागम्य बृहस्पतिपुरोगमाः 09,049.062c जैगीषव्यं तपश् चास्य प्रशंसन्ति तपस्विनः 09,049.063a अथाब्रवीद् ऋषिवरो देवान् वै नारदस् तदा 09,049.063c जैगीषव्ये तपो नास्ति विस्मापयति यो ऽसितम् 09,049.064a तम् एवंवादिनं धीरं प्रत्यूचुस् ते दिवौकसः 09,049.064c मैवम् इत्य् एव शंसन्तो जैगीषव्यं महामुनिम् 09,049.064d*0296_01 नातः परतरं किं चित् तुल्यम् अस्ति प्रभावतः 09,049.064d*0296_02 तेजसस् तपसश् चास्य योगस्य च महात्मनः 09,049.064d*0296_03 एवंप्रभावो धर्मात्मा जैगीषव्यस् तथासितः 09,049.064d*0296_04 तयोर् इदं स्थानवरं तीर्थं चैव महात्मनोः 09,049.065a तत्राप्य् उपस्पृश्य ततो महात्मा; दत्त्वा च वित्तं हलभृद् द्विजेभ्यः 09,049.065c अवाप्य धर्मं परम् आर्यकर्मा; जगाम सोमस्य महत् स तीर्थम् 09,050.001 वैशंपायन उवाच 09,050.001a यत्रेजिवान् उडुपती राजसूयेन भारत 09,050.001c तस्मिन् वृत्ते महान् आसीत् संग्रामस् तारकामयः 09,050.002a तत्राप्य् उपस्पृश्य बलो दत्त्वा दानानि चात्मवान् 09,050.002c सारस्वतस्य धर्मात्मा मुनेस् तीर्थं जगाम ह 09,050.003a यत्र द्वादशवार्षिक्याम् अनावृष्ट्यां द्विजोत्तमान् 09,050.003c वेदान् अध्यापयाम् आस पुरा सारस्वतो मुनिः 09,050.004 जनमेजय उवाच 09,050.004a कथं द्वादशवार्षिक्याम् अनावृष्ट्यां तपोधनः 09,050.004c वेदान् अध्यापयाम् आस पुरा सारस्वतो मुनिः 09,050.005 वैशंपायन उवाच 09,050.005a आसीत् पूर्वं महाराज मुनिर् धीमान् महातपाः 09,050.005c दधीच इति विख्यातो ब्रह्मचारी जितेन्द्रियः 09,050.006a तस्यातितपसः शक्रो बिभेति सततं विभो 09,050.006c न स लोभयितुं शक्यः फलैर् बहुविधैर् अपि 09,050.007a प्रलोभनार्थं तस्याथ प्राहिणोत् पाकशासनः 09,050.007c दिव्याम् अप्सरसं पुण्यां दर्शनीयाम् अलम्बुसाम् 09,050.008a तस्य तर्पयतो देवान् सरस्वत्यां महात्मनः 09,050.008c समीपतो महाराज सोपातिष्ठत भामिनी 09,050.009a तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर् भावितात्मनः 09,050.009c रेतः स्कन्नं सरस्वत्यां तत् सा जग्राह निम्नगा 09,050.010a कुक्षौ चाप्य् अदधद् दृष्ट्वा तद् रेतः पुरुषर्षभ 09,050.010c सा दधार च तं गर्भं पुत्रहेतोर् महानदी 09,050.011a सुषुवे चापि समये पुत्रं सा सरितां वरा 09,050.011c जगाम पुत्रम् आदाय तम् ऋषिं प्रति च प्रभो 09,050.012a ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम् 09,050.012c ततः प्रोवाच राजेन्द्र ददती पुत्रम् अस्य तम् 09,050.012e ब्रह्मर्षे तव पुत्रो ऽयं त्वद्भक्त्या धारितो मया 09,050.013a दृष्ट्वा ते ऽप्सरसं रेतो यत् स्कन्नं प्राग् अलम्बुसाम् 09,050.013c तत् कुक्षिणा वै ब्रह्मर्षे त्वद्भक्त्या धृतवत्य् अहम् 09,050.014a न विनाशम् इदं गच्छेत् त्वत्तेज इति निश्चयात् 09,050.014c प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तम् अनिन्दितम् 09,050.015a इत्य् उक्तः प्रतिजग्राह प्रीतिं चावाप उत्तमाम् 09,050.015c मन्त्रवच् चोपजिघ्रत् तं मूर्ध्नि प्रेम्णा द्विजोत्तमः 09,050.016a परिष्वज्य चिरं कालं तदा भरतसत्तम 09,050.016c सरस्वत्यै वरं प्रादात् प्रीयमाणो महामुनिः 09,050.017a विश्वे देवाः सपितरो गन्धर्वाप्सरसां गणाः 09,050.017c तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास् तवाम्भसा 09,050.018a इत्य् उक्त्वा स तु तुष्टाव वचोभिर् वै महानदीम् 09,050.018c प्रीतः परमहृष्टात्मा यथावच् छृणु पार्थिव 09,050.019a प्रसृतासि महाभागे सरसो ब्रह्मणः पुरा 09,050.019c जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः 09,050.020a मम प्रियकरी चापि सततं प्रियदर्शने 09,050.020c तस्मात् सारस्वतः पुत्रो महांस् ते वरवर्णिनि 09,050.021a तवैव नाम्ना प्रथितः पुत्रस् ते लोकभावनः 09,050.021c सारस्वत इति ख्यातो भविष्यति महातपाः 09,050.022a एष द्वादशवार्षिक्याम् अनावृष्ट्यां द्विजर्षभान् 09,050.022c सारस्वतो महाभागे वेदान् अध्यापयिष्यति 09,050.023a पुण्याभ्यश् च सरिद्भ्यस् त्वं सदा पुण्यतमा शुभे 09,050.023c भविष्यसि महाभागे मत्प्रसादात् सरस्वति 09,050.024a एवं सा संस्तुता तेन वरं लब्ध्वा महानदी 09,050.024c पुत्रम् आदाय मुदिता जगाम भरतर्षभ 09,050.025a एतस्मिन्न् एव काले तु विरोधे देवदानवैः 09,050.025c शक्रः प्रहरणान्वेषी लोकांस् त्रीन् विचचार ह 09,050.026a न चोपलेभे भगव्ठशक्रः प्रहरणं तदा 09,050.026c यद् वै तेषां भवेद् योग्यं वधाय विबुधद्विषाम् 09,050.027a ततो ऽब्रवीत् सुर्ठशक्रो न मे शक्या महासुराः 09,050.027c ऋते ऽस्थिभिर् दधीचस्य निहन्तुं त्रिदशद्विषः 09,050.028a तस्माद् गत्वा ऋषिश्रेष्ठो याच्यतां सुरसत्तमाः 09,050.028c दधीचास्थीनि देहीति तैर् वधिष्यामहे रिपून् 09,050.029a स देवैर् याचितो ऽस्थीनि यत्नाद् ऋषिवरस् तदा 09,050.029c प्राणत्यागं कुरुष्वेति चकारैवाविचारयन् 09,050.029e स लोकान् अक्षयान् प्राप्तो देवप्रियकरस् तदा 09,050.030a तस्यास्थिभिर् अथो शक्रः संप्रहृष्टमनास् तदा 09,050.030c कारयाम् आस दिव्यानि नानाप्रहरणान्य् उत 09,050.030e वज्राणि चक्राणि गदा गुरुदण्डांश् च पुष्कलान् 09,050.031a स हि तीव्रेण तपसा संभृतः परमर्षिणा 09,050.031c प्रजापतिसुतेनाथ भृगुणा लोकभावनः 09,050.032a अतिकायः स तेजस्वी लोकसारविनिर्मितः 09,050.032c जज्ञे शैलगुरुः प्रांशुर् महिम्ना प्रथितः प्रभुः 09,050.032e नित्यम् उद्विजते चास्य तेजसा पाकशासनः 09,050.033a तेन वज्रेण भगवान् मन्त्रयुक्तेन भारत 09,050.033c भृशं क्रोधविसृष्टेन ब्रह्मतेजोभवेन च 09,050.033e दैत्यदानववीराणां जघान नवतीर् नव 09,050.034a अथ काले व्यतिक्रान्ते महत्य् अतिभयंकरे 09,050.034c अनावृष्टिर् अनुप्राप्ता राजन् द्वादशवार्षिकी 09,050.035a तस्यां द्वादशवार्षिक्याम् अनावृष्ट्यां महर्षयः 09,050.035c वृत्त्यर्थं प्राद्रवन् राजन् क्षुधार्ताः सर्वतोदिशम् 09,050.036a दिग्भ्यस् तान् प्रद्रुतान् दृष्ट्वा मुनिः सारस्वतस् तदा 09,050.036c गमनाय मतिं चक्रे तं प्रोवाच सरस्वती 09,050.037a न गन्तव्यम् इतः पुत्र तवाहारम् अहं सदा 09,050.037c दास्यामि मत्स्यप्रवरान् उष्यताम् इह भारत 09,050.038a इत्य् उक्तस् तर्पयाम् आस स पितॄन् देवतास् तथा 09,050.038c आहारम् अकरोन् नित्यं प्राणान् वेदांश् च धारयन् 09,050.039a अथ तस्याम् अतीतायाम् अनावृष्ट्यां महर्षयः 09,050.039c अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात् 09,050.040a तेषां क्षुधापरीतानां नष्टा वेदा विधावताम् 09,050.040c सर्वेषाम् एव राजेन्द्र न कश् चित् प्रतिभानवान् 09,050.041a अथ कश् चिद् ऋषिस् तेषां सारस्वतम् उपेयिवान् 09,050.041c कुर्वाणं संशितात्मानं स्वाध्यायम् ऋषिसत्तमम् 09,050.042a स गत्वाचष्ट तेभ्यश् च सारस्वतम् अतिप्रभम् 09,050.042c स्वाध्यायम् अमरप्रख्यं कुर्वाणं विजने जने 09,050.043a ततः सर्वे समाजग्मुस् तत्र राजन् महर्षयः 09,050.043c सारस्वतं मुनिश्रेष्ठम् इदम् ऊचुः समागताः 09,050.044a अस्मान् अध्यापयस्वेति तान् उवाच ततो मुनिः 09,050.044c शिष्यत्वम् उपगच्छध्वं विधिवद् भो ममेत्य् उत 09,050.045a ततो ऽब्रवीद् ऋषिगणो बालस् त्वम् असि पुत्रक 09,050.045c स तान् आह न मे धर्मो नश्येद् इति पुनर् मुनीन् 09,050.046a यो ह्य् अधर्मेण विब्रूयाद् गृह्णीयाद् वाप्य् अधर्मतः 09,050.046c म्रियतां ताव् उभौ क्षिप्रं स्यातां वा वैरिणाव् उभौ 09,050.047a न हायनैर् न पलितैर् न वित्तेन न बन्धुभिः 09,050.047c ऋषयश् चक्रिरे धर्मं यो ऽनूचानः स नो महान् 09,050.048a एतच् छ्रुत्वा वचस् तस्य मुनयस् ते विधानतः 09,050.048c तस्माद् वेदान् अनुप्राप्य पुनर् धर्मं प्रचक्रिरे 09,050.049a षष्टिर् मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे 09,050.049c सारस्वतस्य विप्रर्षेर् वेदस्वाध्यायकारणात् 09,050.050a मुष्टिं मुष्टिं ततः सर्वे दर्भाणां ते ऽभ्युपाहरन् 09,050.050c तस्यासनार्थं विप्रर्षेर् बालस्यापि वशे स्थिताः 09,050.051a तत्रापि दत्त्वा वसु रौहिणेयो; महाबलः केशवपूर्वजो ऽथ 09,050.051c जगाम तीर्थं मुदितः क्रमेण; ख्यातं महद् वृद्धकन्या स्म यत्र 09,051.001 जनमेजय उवाच 09,051.001a कथं कुमारी भगवंस् तपोयुक्ता ह्य् अभूत् पुरा 09,051.001c किमर्थं च तपस् तेपे को वास्या नियमो ऽभवत् 09,051.002a सुदुष्करम् इदं ब्रह्मंस् त्वत्तः श्रुतम् अनुत्तमम् 09,051.002c आख्याहि तत्त्वम् अखिलं यथा तपसि सा स्थिता 09,051.003 वैशंपायन उवाच 09,051.003a ऋषिर् आसीन् महावीर्यः कुणिर् गार्ग्यो महायशाः 09,051.003c स तप्त्वा विपुलं राजंस् तपो वै तपतां वरः 09,051.003e मानसीं स सुतां सुभ्रूं समुत्पादितवान् विभुः 09,051.004a तां च दृष्ट्वा भृशं प्रीतः कुणिर् गार्ग्यो महायशाः 09,051.004c जगाम त्रिदिवं राजन् संत्यज्येह कलेवरम् 09,051.005a सुभ्रूः सा ह्य् अथ कल्याणी पुण्डरीकनिभेक्षणा 09,051.005c महता तपसोग्रेण कृत्वाश्रमम् अनिन्दिता 09,051.006a उपवासैः पूजयन्ती पितॄन् देवांश् च सा पुरा 09,051.006c तस्यास् तु तपसोग्रेण महान् कालो ऽत्यगान् नृप 09,051.007a सा पित्रा दीयमानापि भर्त्रे नैच्छद् अनिन्दिता 09,051.007c आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत 09,051.008a ततः सा तपसोग्रेण पीडयित्वात्मनस् तनुम् 09,051.008c पितृदेवार्चनरता बभूव विजने वने 09,051.009a सात्मानं मन्यमानापि कृतकृत्यं श्रमान्विता 09,051.009b*0297_01 जगाम वृद्धभावं च कौमारब्रह्मचारिणी 09,051.009c वार्द्धकेन च राजेन्द्र तपसा चैव कर्शिता 09,051.010a सा नाशकद् यदा गन्तुं पदात् पदम् अपि स्वयम् 09,051.010c चकार गमने बुद्धिं परलोकाय वै तदा 09,051.011a मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदो ऽब्रवीत् 09,051.011c असंस्कृतायाः कन्यायाः कुतो लोकास् तवानघे 09,051.012a एवं हि श्रुतम् अस्माभिर् देवलोके महाव्रते 09,051.012c तपः परमकं प्राप्तं न तु लोकास् त्वया जिताः 09,051.013a तन् नारदवचः श्रुत्वा साब्रवीद् ऋषिसंसदि 09,051.013c तपसो ऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तमाः 09,051.014a इत्य् उक्ते चास्या जग्राह पाणिं गालवसंभवः 09,051.014c ऋषिः प्राक् शृङ्गवान् नाम समयं चेदम् अब्रवीत् 09,051.015a समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने 09,051.015c यद्य् एकरात्रं वस्तव्यं त्वया सह मयेति ह 09,051.016a तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा 09,051.016b*0298_01 यथादृष्टेन विधिना हुत्वा चाग्निं विधानतः 09,051.016c चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः 09,051.017a सा रात्राव् अभवद् राजंस् तरुणी देववर्णिनी 09,051.017c दिव्याभरणवस्त्रा च दिव्यस्रगनुलेपना 09,051.018a तां दृष्ट्वा गालविः प्रीतो दीपयन्तीम् इवात्मना 09,051.018c उवास च क्षपाम् एकां प्रभाते साब्रवीच् च तम् 09,051.019a यस् त्वया समयो विप्र कृतो मे तपतां वर 09,051.019c तेनोषितास्मि भद्रं ते स्वस्ति ते ऽस्तु व्रजाम्य् अहम् 09,051.020a सानुज्ञाताब्रवीद् भूयो यो ऽस्मिंस् तीर्थे समाहितः 09,051.020c वत्स्यते रजनीम् एकां तर्पयित्वा दिवौकसः 09,051.021a चत्वारिंशतम् अष्टौ च द्वे चाष्टौ सम्यग् आचरेत् 09,051.021c यो ब्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः 09,051.021e एवम् उक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता 09,051.022a ऋषिर् अप्य् अभवद् दीनस् तस्या रूपं विचिन्तयन् 09,051.022c समयेन तपो ऽर्धं च कृच्छ्रात् प्रतिगृहीतवान् 09,051.023a साधयित्वा तदात्मानं तस्याः स गतिम् अन्वयात् 09,051.023c दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः 09,051.023e एतत् ते वृद्धकन्याया व्याख्यातं चरितं महत् 09,051.023f*0299_01 तथैव ब्रह्मचर्यं च स्वर्गस्य च गतिः शुभा 09,051.024a तत्रस्थश् चापि शुश्राव हतं शल्यं हलायुधः 09,051.024c तत्रापि दत्त्वा दानानि द्विजातिभ्यः परंतप 09,051.024e शुशोच शल्यं संग्रामे निहतं पाण्डवैस् तदा 09,051.025a समन्तपञ्चकद्वारात् ततो निष्क्रम्य माधवः 09,051.025c पप्रच्छर्षिगणान् रामः कुरुक्षेत्रस्य यत् फलम् 09,051.026a ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो 09,051.026c समाचख्युर् महात्मानस् तस्मै सर्वं यथातथम् 09,052.001 ऋषय ऊचुः 09,052.001a प्रजापतेर् उत्तरवेदिर् उच्यते; सनातना राम समन्तपञ्चकम् 09,052.001c समीजिरे यत्र पुरा दिवौकसो; वरेण सत्रेण महावरप्रदाः 09,052.002a पुरा च राजर्षिवरेण धीमता; बहूनि वर्षाण्य् अमितेन तेजसा 09,052.002c प्रकृष्टम् एतत् कुरुणा महात्मना; ततः कुरुक्षेत्रम् इतीह पप्रथे 09,052.003 राम उवाच 09,052.003a किमर्थं कुरुणा कृष्टं क्षेत्रम् एतन् महात्मना 09,052.003c एतद् इच्छाम्य् अहं श्रोतुं कथ्यमानं तपोधनाः 09,052.004 ऋषय ऊचुः 09,052.004a पुरा किल कुरुं राम कृषन्तं सततोत्थितम् 09,052.004c अभ्येत्य शक्रस् त्रिदिवात् पर्यपृच्छत कारणम् 09,052.005a किम् इदं वर्तते राजन् प्रयत्नेन परेण च 09,052.005c राजर्षे किम् अभिप्रेतं येनेयं कृष्यते क्षितिः 09,052.006 कुरुर् उवाच 09,052.006a इह ये पुरुषाः क्षेत्रे मरिष्यन्ति शतक्रतो 09,052.006c ते गमिष्यन्ति सुकृतांल् लोकान् पापविवर्जितान् 09,052.007a अवहस्य ततः शक्रो जगाम त्रिदिवं प्रभुः 09,052.007c राजर्षिर् अप्य् अनिर्विण्णः कर्षत्य् एव वसुंधराम् 09,052.008a आगम्यागम्य चैवैनं भूयो भूयो ऽवहस्य च 09,052.008c शतक्रतुर् अनिर्विण्णं पृष्ट्वा पृष्ट्वा जगाम ह 09,052.009a यदा तु तपसोग्रेण चकर्ष वसुधां नृपः 09,052.009c ततः शक्रो ऽब्रवीद् देवान् राजर्षेर् यच् चिकीर्षितम् 09,052.010a तच् छ्रुत्वा चाब्रुवन् देवाः सहस्राक्षम् इदं वचः 09,052.010c वरेण च्छन्द्यतां शक्र राजर्षिर् यदि शक्यते 09,052.011a यदि ह्य् अत्र प्रमीता वै स्वर्गं गच्छन्ति मानवाः 09,052.011c अस्मान् अनिष्ट्वा क्रतुभिर् भागो नो न भविष्यति 09,052.012a आगम्य च ततः शक्रस् तदा राजर्षिम् अब्रवीत् 09,052.012c अलं खेदेन भवतः क्रियतां वचनं मम 09,052.013a मानवा ये निराहारा देहं त्यक्ष्यन्त्य् अतन्द्रिताः 09,052.013c युधि वा निहताः सम्यग् अपि तिर्यग्गता नृप 09,052.014a ते स्वर्गभाजो राजेन्द्र भवन्त्व् इति महामते 09,052.014c तथास्त्व् इति ततो राजा कुरुः शक्रम् उवाच ह 09,052.015a ततस् तम् अभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना 09,052.015c जगाम त्रिदिवं भूयः क्षिप्रं बलनिषूदनः 09,052.016a एवम् एतद् यदुश्रेष्ठ कृष्टं राजर्षिणा पुरा 09,052.016c शक्रेण चाप्य् अनुज्ञातं पुण्यं प्राणान् विमुञ्चताम् 09,052.016d*0300_01 ब्रह्माद्यैश् च सुरश्रेष्ठैः पुण्यै राजर्षिभिस् तथा 09,052.016d*0301_01 नातः परतरं पुण्यं भूमेः स्थानं भविष्यति 09,052.016d*0301_02 इह तप्स्यन्ति ये के चित् तपः परमकं नराः 09,052.016d*0301_03 देहत्यागेन ते सर्वे यास्यन्ति ब्रह्मणः क्षयम् 09,052.016d*0301_04 ये पुनः पुण्यभाजो वै दानं दास्यन्ति मानवाः 09,052.016d*0301_05 तेषां सहस्रगुणितं भविष्यत्य् अचिरेण वै 09,052.016d*0301_06 ये चेह नित्यं मनुजा निवत्स्यन्ति शुभैषिणः 09,052.016d*0301_07 यमस्य विषयं ते तु न द्रक्ष्यन्ति कदा चन 09,052.016d*0301_08 यक्ष्यन्ति ये च क्रतुभिर् महद्भिर् मनुजेश्वराः 09,052.016d*0301_09 तेषां त्रिविष्टपे वासो यावद् भूमिर् धरिष्यति 09,052.017a अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः 09,052.017c कुरुक्षेत्रे निबद्धां वै तां शृणुष्व हलायुध 09,052.018a पांसवो ऽपि कुरुक्षेत्राद् वायुना समुदीरिताः 09,052.018c अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् 09,052.018d*0302_01 कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य् अहम् 09,052.018d*0302_02 इत्य् एवं निश्चितो भूत्वा तेनैव स्वर्गम् एष्यति 09,052.018d*0302_03 कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य् अहम् 09,052.018d*0302_04 तथा स्थानं च मौनं च वीरासनम् उपास्महे 09,052.018d*0302_05 एवं प्रलपमानो ऽपि चिन्तयंश् च मुहुर् मुहुः 09,052.018d*0302_06 दूरस्थो यदि वा तिष्ठंल् लभेत् स्वर्गं विनिश्चितः 09,052.019a सुरर्षभा ब्राह्मणसत्तमाश् च; तथा नृगाद्या नरदेवमुख्याः 09,052.019c इष्ट्वा महार्हैः क्रतुभिर् नृसिंह; संन्यस्य देहान् सुगतिं प्रपन्नाः 09,052.020a तरन्तुकारन्तुकयोर् यद् अन्तरं; रामह्रदानां च मचक्रुकस्य 09,052.020c एतत् कुरुक्षेत्रसमन्तपञ्चकं; प्रजापतेर् उत्तरवेदिर् उच्यते 09,052.021a शिवं महत् पुण्यम् इदं दिवौकसां; सुसंमतं स्वर्गगुणैः समन्वितम् 09,052.021c अतश् च सर्वे ऽपि वसुंधराधिपा; हता गमिष्यन्ति महात्मनां गतिम् 09,052.021d*0303_01 इत्य् उवाच स्वयं शक्रः सह ब्रह्मादिभिस् तथा 09,052.021d*0303_02 तच् चानुमोदितं सर्वं ब्रह्मविष्णुमहेश्वरैः 09,053.001 वैशंपायन उवाच 09,053.001a कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा दायांश् च सात्वतः 09,053.001c आश्रमं सुमहद् दिव्यम् अगमज् जनमेजय 09,053.002a मधूकाम्रवनोपेतं प्लक्षन्यग्रोधसंकुलम् 09,053.002c चिरिबिल्वयुतं पुण्यं पनसार्जुनसंकुलम् 09,053.003a तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम् 09,053.003c पप्रच्छ तान् ऋषीन् सर्वान् कस्याश्रमवरस् त्व् अयम् 09,053.004a ते तु सर्वे महात्मानम् ऊचू राजन् हलायुधम् 09,053.004c शृणु विस्तरतो राम यस्यायं पूर्वम् आश्रमः 09,053.005a अत्र विष्णुः पुरा देवस् तप्तवांस् तप उत्तमम् 09,053.005c अत्रास्य विधिवद् यज्ञाः सर्वे वृत्ताः सनातनाः 09,053.006a अत्रैव ब्राह्मणी सिद्धा कौमारब्रह्मचारिणी 09,053.006c योगयुक्ता दिवं याता तपःसिद्धा तपस्विनी 09,053.007a बभूव श्रीमती राजञ् शाण्डिल्यस्य महात्मनः 09,053.007c सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी 09,053.007d*0304_01 सा तु तप्त्वा तपो घोरं दुश्चरं स्त्रीजनेन ह 09,053.008a सा तु प्राप्य परं योगं गता स्वर्गम् अनुत्तमम् 09,053.008c भुक्त्वाश्रमे ऽश्वमेधस्य फलं फलवतां शुभा 09,053.008e गता स्वर्गं महाभागा पूजिता नियतात्मभिः 09,053.009a अभिगम्याश्रमं पुण्यं दृष्ट्वा च यदुपुंगवः 09,053.009b*0305_01 श्रुत्वा ऋषीणां वचनम् आश्रमं तं जगाम ह 09,053.009b*0306_01 ऋषीणां वचनं श्रुत्वा जगामाश्रमम् उत्तमम् 09,053.009b*0307_01 तस्याश्रमे ऽश्वमेधस्य फळम् आप्नोति मानवः 09,053.009c ऋषींस् तान् अभिवाद्याथ पार्श्वे हिमवतो ऽच्युतः 09,053.009e स्कन्धावाराणि सर्वाणि निवर्त्यारुरुहे ऽचलम् 09,053.010a नातिदूरं ततो गत्वा नगं तालध्वजो बली 09,053.010c पुण्यं तीर्थवरं दृष्ट्वा विस्मयं परमं गतः 09,053.011a प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः 09,053.011c संप्राप्तः कारपचनं तीर्थप्रवरम् उत्तमम् 09,053.012a हलायुधस् तत्र चापि दत्त्वा दानं महाबलः 09,053.012c आप्लुतः सलिले शीते तस्माच् चापि जगाम ह 09,053.012e आश्रमं परमप्रीतो मित्रस्य वरुणस्य च 09,053.012f*0308_01 आप्लुतः सलिले पुण्ये सुशीते विमले शुचौ 09,053.012f*0308_02 संतर्पयाम् आस पितॄन् देवांश् च रणदुर्मदः 09,053.012f*0308_03 तत्रोष्यैकां तु रजनीं यतिभिर् ब्राह्मणैः सह 09,053.012f*0308_04 मित्रावरुणयोः पुण्यं जगामाश्रमम् अच्युतः 09,053.013a इन्द्रो ऽग्निर् अर्यमा चैव यत्र प्राक् प्रीतिम् आप्नुवन् 09,053.013c तं देशं कारपचनाद् यमुनायां जगाम ह 09,053.014a स्नात्वा तत्रापि धर्मात्मा परां तुष्टिम् अवाप्य च 09,053.014c ऋषिभिश् चैव सिद्धैश् च सहितो वै महाबलः 09,053.014e उपविष्टः कथाः शुभ्राः शुश्राव यदुपुंगवः 09,053.015a तथा तु तिष्ठतां तेषां नारदो भगवान् ऋषिः 09,053.015c आजगामाथ तं देशं यत्र रामो व्यवस्थितः 09,053.015d*0309_01 तत्र संतिष्ठतश् चाथ रामस्याप्रतिमद्युतेः 09,053.015d*0309_02 आजगाम महातेजा नारदो भगवान् ऋषिः 09,053.016a जटामण्डलसंवीतः स्वर्णचीरी महातपाः 09,053.016c हेमदण्डधरो राजन् कमण्डलुधरस् तथा 09,053.017a कच्छपीं सुखशब्दां तां गृह्य वीणां मनोरमाम् 09,053.017c नृत्ये गीते च कुशलो देवब्राह्मणपूजितः 09,053.018a प्रकर्ता कलहानां च नित्यं च कलहप्रियः 09,053.018c तं देशम् अगमद् यत्र श्रीमान् रामो व्यवस्थितः 09,053.019a प्रत्युत्थाय तु ते सर्वे पूजयित्वा यतव्रतम् 09,053.019c देवर्षिं पर्यपृच्छन्त यथावृत्तं कुरून् प्रति 09,053.020a ततो ऽस्याकथयद् राजन् नारदः सर्वधर्मवित् 09,053.020c सर्वम् एव यथावृत्तम् अतीतं कुरुसंक्षयम् 09,053.021a ततो ऽब्रवीद् रौहिणेयो नारदं दीनया गिरा 09,053.021c किम् अवस्थं तु तत् क्षत्रं ये च तत्राभवन् नृपाः 09,053.022a श्रुतम् एतन् मया पूर्वं सर्वम् एव तपोधन 09,053.022c विस्तरश्रवणे जातं कौतूहलम् अतीव मे 09,053.023 नारद उवाच 09,053.023a पूर्वम् एव हतो भीष्मो द्रोणः सिन्धुपतिस् तथा 09,053.023c हतो वैकर्तनः कर्णः पुत्राश् चास्य महारथाः 09,053.024a भूरिश्रवा रौहिणेय मद्रराजश् च वीर्यवान् 09,053.024c एते चान्ये च बहवस् तत्र तत्र महाबलाः 09,053.025a प्रियान् प्राणान् परित्यज्य प्रियार्थं कौरवस्य वै 09,053.025c राजानो राजपुत्राश् च समरेष्व् अनिवर्तिनः 09,053.025d*0310_01 निहताः पाण्डवैः सर्वे गताः स्वर्गगतिं प्रति 09,053.026a अहतांस् तु महाबाहो शृणु मे तत्र माधव 09,053.026c धार्तराष्ट्रबले शेषाः कृपो भोजश् च वीर्यवान् 09,053.026e अश्वत्थामा च विक्रान्तो भग्नसैन्या दिशो गताः 09,053.026f*0311_01 **** **** त्रयः समितिमर्दनाः 09,053.026f*0311_02 कृपश् च कृतवर्मा च द्रोणपुत्रश् च वीर्यवान् 09,053.026f*0311_03 ते ऽपि वै विद्रुता राम दिशो दश भयात् तदा 09,053.027a दुर्योधनो हते सैन्ये प्रद्रुतेषु कृपादिषु 09,053.027c ह्रदं द्वैपायनं नाम विवेश भृशदुःखितः 09,053.028a शयानं धार्तराष्ट्रं तु स्तम्भिते सलिले तदा 09,053.028c पाण्डवाः सह कृष्णेन वाग्भिर् उग्राभिर् आर्दयन् 09,053.029a स तुद्यमानो बलवान् वाग्भी राम समन्ततः 09,053.029c उत्थितः प्राग् घ्रदाद् वीरः प्रगृह्य महतीं गदाम् 09,053.030a स चाप्य् उपगतो युद्धं भीमेन सह सांप्रतम् 09,053.030c भविष्यति च तत् सद्यस् तयो राम सुदारुणम् 09,053.031a यदि कौतूहलं ते ऽस्ति व्रज माधव मा चिरम् 09,053.031c पश्य युद्धं महाघोरं शिष्ययोर् यदि मन्यसे 09,053.031c*0312_01 **** **** अद्य रामाहवे द्वयोः 09,053.031c*0312_02 भीमकौरवयोर् वीर 09,053.032 वैशंपायन उवाच 09,053.032a नारदस्य वचः श्रुत्वा तान् अभ्यर्च्य द्विजर्षभान् 09,053.032c सर्वान् विसर्जयाम् आस ये तेनाभ्यागताः सह 09,053.032e गम्यतां द्वारकां चेति सो ऽन्वशाद् अनुयायिनः 09,053.033a सो ऽवतीर्याचलश्रेष्ठात् प्लक्षप्रस्रवणाच् छुभात् 09,053.033c ततः प्रीतमना रामः श्रुत्वा तीर्थफलं महत् 09,053.033e विप्राणां संनिधौ श्लोकम् अगायद् इदम् अच्युतः 09,053.034a सरस्वतीवाससमा कुतो रतिः; सरस्वतीवाससमाः कुतो गुणाः 09,053.034c सरस्वतीं प्राप्य दिवं गता जनाः; सदा स्मरिष्यन्ति नदीं सरस्वतीम् 09,053.035a सरस्वती सर्वनदीषु पुण्या; सरस्वती लोकसुखावहा सदा 09,053.035c सरस्वतीं प्राप्य जनाः सुदुष्कृताः; सदा न शोचन्ति परत्र चेह च 09,053.036a ततो मुहुर् मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम् 09,053.036c हयैर् युक्तं रथं शुभ्रम् आतिष्ठत परंतपः 09,053.037a स शीघ्रगामिना तेन रथेन यदुपुंगवः 09,053.037c दिदृक्षुर् अभिसंप्राप्तः शिष्ययुद्धम् उपस्थितम् 09,054.001 वैशंपायन उवाच 09,054.001a एवं तद् अभवद् युद्धं तुमुलं जनमेजय 09,054.001c यत्र दुःखान्वितो राजा धृतराष्ट्रो ऽब्रवीद् इदम् 09,054.002a रामं संनिहितं दृष्ट्वा गदायुद्ध उपस्थिते 09,054.002c मम पुत्रः कथं भीमं प्रत्ययुध्यत संजय 09,054.003 संजय उवाच 09,054.003a रामसांनिध्यम् आसाद्य पुत्रो दुर्योधनस् तव 09,054.003c युद्धकामो महाबाहुः समहृष्यत वीर्यवान् 09,054.004a दृष्ट्वा लाङ्गलिनं राजा प्रत्युत्थाय च भारत 09,054.004c प्रीत्या परमया युक्तो युधिष्ठिरम् अथाब्रवीत् 09,054.004c*0313_01 **** **** समभ्यर्च्य यथाविधि 09,054.004c*0313_02 आसनं च ददौ तस्मै पर्यपृच्छद् अनामयम् 09,054.004c*0313_03 ततो युधिष्ठिरं रामो वाक्यम् एतद् उवाच ह 09,054.004c*0313_04 मधुरं धर्मसंयुक्तं शूराणां हितम् एव च 09,054.004c*0313_05 मया श्रुतं कथयताम् ऋषीणां राजसत्तम 09,054.004c*0313_06 कुरुक्षेत्रं परं पुण्यं पावनं स्वर्ग्यम् एव च 09,054.004c*0313_07 दैवतैर् ऋषिभिर् जुष्टं ब्राह्मणैश् च महात्मभिः 09,054.004c*0313_08 तत्र वै योत्स्यमाना ये देहं त्यक्ष्यन्ति मानवाः 09,054.004c*0313_09 तेषां स्वर्गे ध्रुवो वासः शक्रेण सह मारिष 09,054.005a समन्तपञ्चकं क्षिप्रम् इतो याम विशां पते 09,054.005c प्रथितोत्तरवेदी सा देवलोके प्रजापतेः 09,054.006a तस्मिन् महापुण्यतमे त्रैलोक्यस्य सनातने 09,054.006c संग्रामे निधनं प्राप्य ध्रुवं स्वर्गो भविष्यति 09,054.007a तथेत्य् उक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः 09,054.007c समन्तपञ्चकं वीरः प्रायाद् अभिमुखः प्रभुः 09,054.008a ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम् 09,054.008c पद्भ्याम् अमर्षाद् द्युतिमान् अगच्छत् पाण्डवैः सह 09,054.009a तथा यान्तं गदाहस्तं वर्मणा चापि दंशितम् 09,054.009c अन्तरिक्षगता देवाः साधु साध्व् इत्य् अपूजयन् 09,054.009e वातिकाश् च नरा ये ऽत्र दृष्ट्वा ते हर्षम् आगताः 09,054.010a स पाण्डवैः परिवृतः कुरुराजस् तवात्मजः 09,054.010c मत्तस्येव गजेन्द्रस्य गतिम् आस्थाय सो ऽव्रजत् 09,054.011a ततः शङ्खनिनादेन भेरीणां च महास्वनैः 09,054.011c सिंहनादैश् च शूराणां दिशः सर्वाः प्रपूरिताः 09,054.011d*0314_01 ततस् ते तु कुरुक्षेत्रं प्राप्ता नरवरोत्तमाः 09,054.012a प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते 09,054.012c गत्वा च तैः परिक्षिप्तं समन्तात् सर्वतोदिशम् 09,054.013a दक्षिणेन सरस्वत्याः स्वयनं तीर्थम् उत्तमम् 09,054.013c तस्मिन् देशे त्व् अनिरिणे तत्र युद्धम् अरोचयन् 09,054.014a ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत् 09,054.014c बिभ्रद् रूपं महाराज सदृशं हि गरुत्मतः 09,054.015a अवबद्धशिरस्त्राणः संख्ये काञ्चनवर्मभृत् 09,054.015c रराज राजन् पुत्रस् ते काञ्चनः शैलराड् इव 09,054.016a वर्मभ्यां संवृतौ वीरौ भीमदुर्योधनाव् उभौ 09,054.016c संयुगे च प्रकाशेते संरब्धाव् इव कुञ्जरौ 09,054.017a रणमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ 09,054.017c अशोभेतां महाराज चन्द्रसूर्याव् इवोदितौ 09,054.018a ताव् अन्योन्यं निरीक्षेतां क्रुद्धाव् इव महाद्विपौ 09,054.018c दहन्तौ लोचनै राजन् परस्परवधैषिणौ 09,054.019a संप्रहृष्टमना राजन् गदाम् आदाय कौरवः 09,054.019c सृक्किणी संलिहन् राजन् क्रोधरक्तेक्षणः श्वसन् 09,054.020a ततो दुर्योधनो राजा गदाम् आदाय वीर्यवान् 09,054.020c भीमसेनम् अभिप्रेक्ष्य गजो गजम् इवाह्वयत् 09,054.021a अद्रिसारमयीं भीमस् तथैवादाय वीर्यवान् 09,054.021c आह्वयाम् आस नृपतिं सिंहः सिंहं यथा वने 09,054.022a ताव् उद्यतगदापाणी दुर्योधनवृकोदरौ 09,054.022c संयुगे स्म प्रकाशेते गिरी सशिखराव् इव 09,054.023a ताव् उभाव् अभिसंक्रुद्धाव् उभौ भीमपराक्रमौ 09,054.023c उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः 09,054.024a उभौ सदृशकर्माणौ यमवासवयोर् इव 09,054.024c तथा सदृशकर्माणौ वरुणस्य महाबलौ 09,054.025a वासुदेवस्य रामस्य तथा वैश्रवणस्य च 09,054.025c सदृशौ तौ महाराज मधुकैटभयोर् युधि 09,054.026a उभौ सदृशकर्माणौ रणे सुन्दोपसुन्दयोः 09,054.026b*0315_01 रामरावणयोश् चैव वालिसुग्रीवयोस् तथा 09,054.026c तथैव कालस्य समौ मृत्योश् चैव परंतपौ 09,054.027a अन्योन्यम् अभिधावन्तौ मत्ताव् इव महाद्विपौ 09,054.027c वाशितासंगमे दृप्तौ शरदीव मदोत्कटौ 09,054.028a मत्ताव् इव जिगीषन्तौ मातङ्गौ भरतर्षभौ 09,054.028c उभौ क्रोधविषं दीप्तं वमन्ताव् उरगाव् इव 09,054.029a अन्योन्यम् अभिसंरब्धौ प्रेक्षमाणाव् अरिंदमौ 09,054.029c उभौ भरतशार्दूलौ विक्रमेण समन्वितौ 09,054.030a सिंहाव् इव दुराधर्षौ गदायुद्धे परंतपौ 09,054.030c नखदंष्ट्रायुधौ वीरौ व्याघ्राव् इव दुरुत्सहौ 09,054.031a प्रजासंहरणे क्षुब्धौ समुद्राव् इव दुस्तरौ 09,054.031c लोहिताङ्गाव् इव क्रुद्धौ प्रतपन्तौ महारथौ 09,054.031d*0316_01 पूर्वपश्चिमजौ मेघौ वायुना क्षुभितौ यथा 09,054.031d*0316_02 गर्जमानौ सुविषमं क्षरन्तौ प्रावृषीव हि 09,054.032a रश्मिमन्तौ महात्मानौ दीप्तिमन्तौ महाबलौ 09,054.032c ददृशाते कुरुश्रेष्ठौ कालसूर्याव् इवोदितौ 09,054.033a व्याघ्राव् इव सुसंरब्धौ गर्जन्ताव् इव तोयदौ 09,054.033c जहृषाते महाबाहू सिंहौ केसरिणाव् इव 09,054.034a गजाव् इव सुसंरब्धौ ज्वलिताव् इव पावकौ 09,054.034c ददृशुस् तौ महात्मानौ सशृङ्गाव् इव पर्वतौ 09,054.035a रोषात् प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम् 09,054.035c तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ 09,054.036a उभौ परमसंहृष्टाव् उभौ परमसंमतौ 09,054.036c सदश्वाव् इव हेषन्तौ बृंहन्ताव् इव कुञ्जरौ 09,054.037a वृषभाव् इव गर्जन्तौ दुर्योधनवृकोदरौ 09,054.037c दैत्याव् इव बलोन्मत्तौ रेजतुस् तौ नरोत्तमौ 09,054.038a ततो दुर्योधनो राजन्न् इदम् आह युधिष्ठिरम् 09,054.038b*0317_01 भ्रातृभिः सहितं चैव कृष्णेन च महात्मना 09,054.038b*0317_02 रामेणामितवीर्येण वाक्यं शौण्डीर्यसंमतम् 09,054.038c सृञ्जयैः सह तिष्ठन्तं तपन्तम् इव भास्करम् 09,054.038d*0318_01 केकयैः सृञ्जयैर् गुप्तं पाञ्चालैश् च महात्मभिः 09,054.039a इदं व्यवसितं युद्धं मम भीमस्य चोभयोः 09,054.039c उपोपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः 09,054.039d*0319_01 श्रुत्वा दुर्योधनवचः प्रत्यपद्यन्त तत् तथा 09,054.040a ततः समुपविष्टं तत् सुमहद् राजमण्डलम् 09,054.040c विराजमानं ददृशे दिवीवादित्यमण्डलम् 09,054.041a तेषां मध्ये महाबाहुः श्रीमान् केशवपूर्वजः 09,054.041c उपविष्टो महाराज पूज्यमानः समन्ततः 09,054.042a शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः 09,054.042c नक्षत्रैर् इव संपूर्णो वृतो निशि निशाकरः 09,054.043a तौ तथा तु महाराज गदाहस्तौ दुरासदौ 09,054.043c अन्योन्यं वाग्भिर् उग्राभिस् तक्षमाणौ व्यवस्थितौ 09,054.044a अप्रियाणि ततो ऽन्योन्यम् उक्त्वा तौ कुरुपुंगवौ 09,054.044c उदीक्षन्तौ स्थितौ वीरौ वृत्रशक्राव् इवाहवे 09,055.001 वैशंपायन उवाच 09,055.001a ततो वाग्युद्धम् अभवत् तुमुलं जनमेजय 09,055.001a*0320_01 **** **** तुमुलं रोमहर्षणम् 09,055.001a*0320_02 क्रोधसंवर्धनं निष्ठाम् (सिच्) 09,055.001c यत्र दुःखान्वितो राजा धृतराष्ट्रो ऽब्रवीद् इदम् 09,055.002a धिग् अस्तु खलु मानुष्यं यस्य निष्ठेयम् ईदृशी 09,055.002c एकादशचमूभर्ता यत्र पुत्रो ममाभिभूः 09,055.003a आज्ञाप्य सर्वान् नृपतीन् भुक्त्वा चेमां वसुंधराम् 09,055.003c गदाम् आदाय वेगेन पदातिः प्रस्थितो रणम् 09,055.004a भूत्वा हि जगतो नाथो ह्य् अनाथ इव मे सुतः 09,055.004c गदाम् उद्यम्य यो याति किम् अन्यद् भागधेयतः 09,055.005a अहो दुःखं महत् प्राप्तं पुत्रेण मम संजय 09,055.005c एवम् उक्त्वा स दुःखार्तो विरराम जनाधिपः 09,055.006 संजय उवाच 09,055.006a स मेघनिनदो हर्षाद् विनदन्न् इव गोवृषः 09,055.006c आजुहाव ततः पार्थं युद्धाय युधि वीर्यवान् 09,055.007a भीमम् आह्वयमाने तु कुरुराजे महात्मनि 09,055.007b*0321_01 आजुहाव ततो भीमो युद्धाय च सुयोधनम् 09,055.007b*0321_02 एवम् आह्वयमाने तु भीमसेने महात्मनि 09,055.007c प्रादुरासन् सुघोराणि रूपाणि विविधान्य् उत 09,055.008a ववुर् वाताः सनिर्घाताः पांसुवर्षं पपात च 09,055.008c बभूवुश् च दिशः सर्वास् तिमिरेण समावृताः 09,055.009a महास्वनाः सनिर्घातास् तुमुला रोमहर्षणाः 09,055.009c पेतुस् तथोल्काः शतशः स्फोटयन्त्यो नभस्तलम् 09,055.010a राहुश् चाग्रसद् आदित्यम् अपर्वणि विशां पते 09,055.010c चकम्पे च महाकम्पं पृथिवी सवनद्रुमा 09,055.011a रूक्षाश् च वाताः प्रववुर् नीचैः शर्करवर्षिणः 09,055.011c गिरीणां शिखराण्य् एव न्यपतन्त महीतले 09,055.012a मृगा बहुविधाकाराः संपतन्ति दिशो दश 09,055.012c दीप्ताः शिवाश् चाप्य् अनदन् घोररूपाः सुदारुणाः 09,055.013a निर्घाताश् च महाघोरा बभूवू रोमहर्षणाः 09,055.013c दीप्तायां दिशि राजेन्द्र मृगाश् चाशुभवादिनः 09,055.014a उदपानगताश् चापो व्यवर्धन्त समन्ततः 09,055.014c अशरीरा महानादाः श्रूयन्ते स्म तदा नृप 09,055.015a एवमादीनि दृष्ट्वाथ निमित्तानि वृकोदरः 09,055.015c उवाच भ्रातरं ज्येष्ठं धर्मराजं युधिष्ठिरम् 09,055.016a नैष शक्तो रणे जेतुं मन्दात्मा मां सुयोधनः 09,055.016c अद्य क्रोधं विमोक्ष्यामि निगूढं हृदये चिरम् 09,055.016e सुयोधने कौरवेन्द्रे खाण्डवे पावको यथा 09,055.017a शल्यम् अद्योद्धरिष्यामि तव पाण्डव हृच्छयम् 09,055.017c निहत्य गदया पापम् इमं कुरुकुलाधमम् 09,055.018a अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्य् अहं त्वयि 09,055.018c हत्वेमं पापकर्माणं गदया रणमूर्धनि 09,055.019a अद्यास्य शतधा देहं भिनद्मि गदयानया 09,055.019c नायं प्रवेष्टा नगरं पुनर् वारणसाह्वयम् 09,055.020a सर्पोत्सर्गस्य शयने विषदानस्य भोजने 09,055.020c प्रमाणकोट्यां पातस्य दाहस्य जतुवेश्मनि 09,055.021a सभायाम् अवहासस्य सर्वस्वहरणस्य च 09,055.021c वर्षम् अज्ञातवासस्य वनवासस्य चानघ 09,055.021d*0322_01 द्रौपद्याः क्लेशदानस्य वस्त्रसंहरणस्य च 09,055.022a अद्यान्तम् एषां दुःखानां गन्ता भरतसत्तम 09,055.022c एकाह्ना विनिहत्येमं भविष्याम्य् आत्मनो ऽनृणः 09,055.023a अद्यायुर् धार्तराष्ट्रस्य दुर्मतेर् अकृतात्मनः 09,055.023c समाप्तं भरतश्रेष्ठ मातापित्रोश् च दर्शनम् 09,055.023d*0323_01 अद्य सौख्यं तु राजेन्द्र कुरुराजस्य दुर्मतेः 09,055.023d*0323_02 समाप्तं च महाराज नारीणां दर्शनं पुनः 09,055.024a अद्यायं कुरुराजस्य शंतनोः कुलपांसनः 09,055.024c प्रांठश्रियं च राज्यं च त्यक्त्वा शेष्यति भूतले 09,055.025a राजा च धृतराष्ट्रो ऽद्य श्रुत्वा पुत्रं मया हतम् 09,055.025c स्मरिष्यत्य् अशुभं कर्म यत् तच् छकुनिबुद्धिजम् 09,055.026a इत्य् उक्त्वा राजशार्दूल गदाम् आदाय वीर्यवान् 09,055.026c अवातिष्ठत युद्धाय शक्रो वृत्रम् इवाह्वयन् 09,055.027a तम् उद्यतगदं दृष्ट्वा कैलासम् इव शृङ्गिणम् 09,055.027c भीमसेनः पुनः क्रुद्धो दुर्योधनम् उवाच ह 09,055.028a राज्ञश् च धृतराष्ट्रस्य तथा त्वम् अपि चात्मनः 09,055.028a*0324_01 **** **** तव हेतोर् दुरात्मनः 09,055.028a*0324_02 सर्वेषाम् अपि चास्माकं दुःखं प्राप्तं सुदुर्मते 09,055.028c स्मर तद् दुष्कृतं कर्म यद् वृत्तं वारणावते 09,055.029a द्रौपदी च परिक्लिष्टा सभायां यद् रजस्वला 09,055.029c द्यूते च वञ्चितो राजा यत् त्वया सौबलेन च 09,055.030a वने दुःखं च यत् प्राप्तम् अस्माभिस् त्वत्कृतं महत् 09,055.030c विराटनगरे चैव योन्यन्तरगतैर् इव 09,055.030e तत् सर्वं यातयाम्य् अद्य दिष्ट्या दृष्टो ऽसि दुर्मते 09,055.031a त्वत्कृते ऽसौ हतः शेते शरतल्पे प्रतापवान् 09,055.031c गाङ्गेयो रथिनां श्रेष्ठो निहतो याज्ञसेनिना 09,055.032a हतो द्रोणश् च कर्णश् च तथा शल्यः प्रतापवान् 09,055.032c वैराग्नेर् आदिकर्ता च शकुनिः सौबलो हतः 09,055.033a प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद् धतः 09,055.033c भ्रातरस् ते हताः सर्वे शूरा विक्रान्तयोधिनः 09,055.034a एते चान्ये च बहवो निहतास् त्वत्कृते नृपाः 09,055.034c त्वाम् अद्य निहनिष्यामि गदया नात्र संशयः 09,055.035a इत्य् एवम् उच्चै राजेन्द्र भाषमाणं वृकोदरम् 09,055.035c उवाच वीतभी राजन् पुत्रस् ते सत्यविक्रमः 09,055.036a किं कत्थितेन बहुधा युध्यस्व त्वं वृकोदर 09,055.036c अद्य ते ऽहं विनेष्यामि युद्धश्रद्धां कुलाधम 09,055.036d*0325_01 इति दुर्योधनेनोक्तः प्रत्युवाच वृकोदरः 09,055.037a नैव दुर्योधनः क्षुद्र केन चित् त्वद्विधेन वै 09,055.037c शक्यस् त्रासयितुं वाचा यथान्यः प्राकृतो नरः 09,055.038a चिरकालेप्सितं दिष्ट्या हृदयस्थम् इदं मम 09,055.038c त्वया सह गदायुद्धं त्रिदशैर् उपपादितम् 09,055.039a किं वाचा बहुनोक्तेन कत्थितेन च दुर्मते 09,055.039c वाणी संपद्यताम् एषा कर्मणा मा चिरं कृथाः 09,055.040a तस्य तद् वचनं श्रुत्वा सर्व एवाभ्यपूजयन् 09,055.040c राजानः सोमकाश् चैव ये तत्रासन् समागताः 09,055.041a ततः संपूजितः सर्वैः संप्रहृष्टतनूरुहः 09,055.041c भूयो धीरं मनश् चक्रे युद्धाय कुरुनन्दनः 09,055.042a तं मत्तम् इव मातङ्गं तलतालैर् नराधिपाः 09,055.042c भूयः संहर्षयां चक्रुर् दुर्योधनम् अमर्षणम् 09,055.043a तं महात्मा महात्मानं गदाम् उद्यम्य पाण्डवः 09,055.043c अभिदुद्राव वेगेन धार्तराष्ट्रं वृकोदरः 09,055.044a बृंहन्ति कुञ्जरास् तत्र हया हेषन्ति चासकृत् 09,055.044c शस्त्राणि चाप्य् अदीप्यन्त पाण्डवानां जयैषिणाम् 09,056.001 संजय उवाच 09,056.001a ततो दुर्योधनो दृष्ट्वा भीमसेनं तथागतम् 09,056.001c प्रत्युद्ययाव् अदीनात्मा वेगेन महता नदन् 09,056.002a समापेततुर् आनद्य शृङ्गिणौ वृषभाव् इव 09,056.002c महानिर्घातघोषश् च संप्रहारस् तयोर् अभूत् 09,056.003a अभवच् च तयोर् युद्धं तुमुलं रोमहर्षणम् 09,056.003c जिगीषतोर् युधान्योन्यम् इन्द्रप्रह्रादयोर् इव 09,056.003d@003_0001 तौ वृषाव् इव गर्जन्तौ मण्डलानि विचेरतुः 09,056.003d@003_0002 आवर्जितगदाहस्तौ दुर्योधनवृकोदरौ 09,056.003d@003_0003 मण्डलावर्तमार्गेषु गदाप्रहरणे ऽपि च 09,056.003d@003_0004 निर्विशेषम् अभूद् युद्धं तयोः पुरुषसिंहयोः 09,056.003d@003_0005 तप्तहेममयी शुभ्रैर् बभूव भयवर्धनी 09,056.003d@003_0006 अग्निज्वालैर् इवाविध्य पदे भीमस्य सा गदा 09,056.003d@003_0007 ताडिता धार्तराष्ट्रेण भीमस्य गदया गदा 09,056.003d@003_0008 गदायुद्धे महाराज ससृजे पावकार्चिषः 09,056.003d@003_0009 09,056.003d@003_0010 अङ्गारवर्षं मुमुचे तद् अद्भुतम् इवाभवत् 09,056.003d@003_0011 दन्तैर् इव महानागौ शृङ्गैर् इव महावृषौ 09,056.003d@003_0012 तौ तु रेजतुर् अन्योन्यं गदाभ्याम् अपरिक्षतौ 09,056.003d@003_0013 गदयाभिहते गात्रे क्षणेन रुधिरोक्षितौ 09,056.003d@003_0014 प्रेक्षणीयतराव् आस्तां पुष्पिताव् इव किंशुकौ 09,056.003d@003_0015 गदया धार्तराष्ट्रेण सव्ये पार्श्वे भृशाहतः 09,056.003d@003_0016 भीमसेनो महाबाहुर् न चचालाचलो यथा 09,056.003d@003_0017 तदा भीमगदावेगैस् ताड्यमानो मुहुर् मुहुः 09,056.003d@003_0018 कटित्वान् मोचयाम् आस दुष्टहस्तीव हस्तिपम् 09,056.003d@003_0019 शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः 09,056.003d@003_0020 गदानिपातसंह्रादो वज्रयोर् इव निस्वनः 09,056.003d@003_0021 अभिहृत्य महावीर्यौ निवृत्य तु महागदौ 09,056.003d@003_0022 पुनर् उत्तममार्गस्थौ मण्डलानि विचेरतुः 09,056.003d@003_0023 तदान्योन्यम् अभिद्रुत्य स्थितौ वीरौ महागदौ 09,056.003d@003_0024 उद्यम्य लोहदण्डाभ्यां ताड्यमानौ हि पेततुः 09,056.003d@003_0025 पुनर् उत्पत्य वेगेन मण्डलानि विचेरतुः 09,056.003d@003_0026 क्रियाविशेषबलिनौ दर्शयाम् आसतुस् तदा 09,056.003d@003_0027 अभ्युद्यतगदौ वीरौ सशृङ्गाव् इव पर्वतौ 09,056.003d@003_0028 ताव् आजघ्नतुर् अन्योन्यं यथा भूमिचले ऽचलौ 09,056.003d@003_0029 तौ परस्परसंवेगाद् गदाभ्यां भृशम् आहतौ 09,056.003d@003_0030 युगपत् पेततुर् वीरौ तथालक्ष्य समुत्थितौ 09,056.003d@003_0031 भृशं मर्मस्व् अभिहताव् उभाव् आस्तां सुविह्वलौ 09,056.003d@003_0032 तौ परस्परसंघर्षौ प्रेक्षतां हि महाबलौ 09,056.004a रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ 09,056.004c ददृशाते महात्मानौ पुष्पिताव् इव किंशुकौ 09,056.005a तथा तस्मिन् महायुद्धे वर्तमाने सुदारुणे 09,056.005c खद्योतसंघैर् इव खं दर्शनीयं व्यरोचत 09,056.006a तथा तस्मिन् वर्तमाने संकुले तुमुले भृशम् 09,056.006b*0326_01 संग्रामे दारुणे तात सुभृशं क्रोधसंयुतौ 09,056.006c उभाव् अपि परिश्रान्तौ युध्यमानाव् अरिंदमौ 09,056.007a तौ मुहूर्तं समाश्वस्य पुनर् एव परंतपौ 09,056.007c अभ्यहारयतां तत्र संप्रगृह्य गदे शुभे 09,056.008a तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ 09,056.008c बलिनौ वारणौ यद्वद् वाशितार्थे मदोत्कटौ 09,056.009a अपारवीर्यौ संप्रेक्ष्य प्रगृहीतगदाव् उभौ 09,056.009c विस्मयं परमं जग्मुर् देवगन्धर्वदानवाः 09,056.010a प्रगृहीतगदौ दृष्ट्वा दुर्योधनवृकोदरौ 09,056.010c संशयः सर्वभूतानां विजये समपद्यत 09,056.011a समागम्य ततो भूयो भ्रातरौ बलिनां वरौ 09,056.011c अन्योन्यस्यान्तरप्रेप्सू प्रचक्राते ऽन्तरं प्रति 09,056.012a यमदण्डोपमां गुर्वीम् इन्द्राशनिम् इवोद्यताम् 09,056.012c ददृशुः प्रेक्षका राजन् रौद्रीं विशसनीं गदाम् 09,056.013a आविध्यतो गदां तस्य भीमसेनस्य संयुगे 09,056.013c शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत 09,056.014a आविध्यन्तम् अभिप्रेक्ष्य धार्तराष्ट्रो ऽथ पाण्डवम् 09,056.014c गदाम् अलघुवेगां तां विस्मितः संबभूव ह 09,056.015a चरंश् च विविधान् मार्गान् मण्डलानि च भारत 09,056.015c अशोभत तदा वीरो भूय एव वृकोदरः 09,056.016a तौ परस्परम् आसाद्य यत् ताव् अन्योन्यरक्षणे 09,056.016c मार्जाराव् इव भक्षार्थे ततक्षाते मुहुर् मुहुः 09,056.017a अचरद् भीमसेनस् तु मार्गान् बहुविधांस् तथा 09,056.017c मण्डलानि विचित्राणि स्थानानि विविधानि च 09,056.018a गोमूत्रिकाणि चित्राणि गतप्रत्यागतानि च 09,056.018c परिमोक्षं प्रहाराणां वर्जनं परिधावनम् 09,056.019a अभिद्रवणम् आक्षेपम् अवस्थानं सविग्रहम् 09,056.019c परावर्तनसंवर्तम् अवप्लुतम् अथाप्लुतम् 09,056.019e उपन्यस्तम् अपन्यस्तं गदायुद्धविशारदौ 09,056.020a एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम् 09,056.020c वञ्चयन्तौ पुनश् चैव चेरतुः कुरुसत्तमौ 09,056.021a विक्रीडन्तौ सुबलिनौ मण्डलानि प्रचेरतुः 09,056.021c गदाहस्तौ ततस् तौ तु मण्डलावस्थितौ बली 09,056.022a दक्षिणं मण्डलं राजन् धार्तराष्ट्रो ऽभ्यवर्तत 09,056.022c सव्यं तु मण्डलं तत्र भीमसेनो ऽभ्यवर्तत 09,056.023a तथा तु चरतस् तस्य भीमस्य रणमूर्धनि 09,056.023c दुर्योधनो महाराज पार्श्वदेशे ऽभ्यताडयत् 09,056.024a आहतस् तु तदा भीमस् तव पुत्रेण भारत 09,056.024c आविध्यत गदां गुर्वीं प्रहारं तम् अचिन्तयन् 09,056.025a इन्द्राशनिसमां घोरां यमदण्डम् इवोद्यताम् 09,056.025c ददृशुस् ते महाराज भीमसेनस्य तां गदाम् 09,056.026a आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः 09,056.026c समुद्यम्य गदां घोरां प्रत्यविध्यद् अरिंदमः 09,056.026d*0327_01 यमदण्डनिभां राजन् घोरां प्रति अरिंदमः 09,056.027a गदामारुतवेगेन तव पुत्रस्य भारत 09,056.027c शब्द आसीत् सुतुमुलस् तेजश् च समजायत 09,056.027d*0328_01 शब्द आसीन् महांस् तत्र तुमुलो लोमहर्षणः 09,056.028a स चरन् विविधान् मार्गान् मण्डलानि च भागशः 09,056.028c समशोभत तेजस्वी भूयो भीमात् सुयोधनः 09,056.029a आविद्धा सर्ववेगेन भीमेन महती गदा 09,056.029c सधूमं सार्चिषं चाग्निं मुमोचोग्रा महास्वना 09,056.029d*0329_01 उद्वमच् चार्चिषो वह्निं सस्फुलिङ्गं समन्ततः 09,056.030a आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः 09,056.030c अद्रिसारमयीं गुर्वीम् आविध्यन् बह्व् अशोभत 09,056.031a गदामारुतवेगं हि दृष्ट्वा तस्य महात्मनः 09,056.031c भयं विवेश पाण्डून् वै सर्वान् एव ससोमकान् 09,056.032a तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः 09,056.032c गदाभ्यां सहसान्योन्यम् आजघ्नतुर् अरिंदमौ 09,056.033a तौ परस्परम् आसाद्य दंष्ट्राभ्यां द्विरदौ यथा 09,056.033c अशोभेतां महाराज शोणितेन परिप्लुतौ 09,056.034a एवं तद् अभवद् युद्धं घोररूपम् असंवृतम् 09,056.034c परिवृत्ते ऽहनि क्रूरं वृत्रवासवयोर् इव 09,056.035a दृष्ट्वा व्यवस्थितं भीमं तव पुत्रो महाबलः 09,056.035c चरंश् चित्रतरान् मार्गान् कौन्तेयम् अभिदुद्रुवे 09,056.036a तस्य भीमो महावेगां जाम्बूनदपरिष्कृताम् 09,056.036c अभिक्रुद्धस्य क्रुद्धस् तु ताडयाम् आस तां गदाम् 09,056.037a सविस्फुलिङ्गो निर्ह्रादस् तयोस् तत्राभिघातजः 09,056.037c प्रादुरासीन् महाराज सृष्टयोर् वज्रयोर् इव 09,056.038a वेगवत्या तया तत्र भीमसेनप्रमुक्तया 09,056.038c निपतन्त्या महाराज पृथिवी समकम्पत 09,056.039a तां नामृष्यत कौरव्यो गदां प्रतिहतां रणे 09,056.039c मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात् 09,056.040a स सव्यं मण्डलं राजन्न् उद्भ्राम्य कृतनिश्चयः 09,056.040c आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया 09,056.041a तया त्व् अभिहतो भीमः पुत्रेण तव पाण्डवः 09,056.041c नाकम्पत महाराज तद् अद्भुतम् इवाभवत् 09,056.042a आश्चर्यं चापि तद् राजन् सर्वसैन्यान्य् अपूजयन् 09,056.042c यद् गदाभिहतो भीमो नाकम्पत पदात् पदम् 09,056.043a ततो गुरुतरां दीप्तां गदां हेमपरिष्कृताम् 09,056.043c दुर्योधनाय व्यसृजद् भीमो भीमपराक्रमः 09,056.044a तं प्रहारम् असंभ्रान्तो लाघवेन महाबलः 09,056.044c मोघं दुर्योधनश् चक्रे तत्राभूद् विस्मयो महान् 09,056.045a सा तु मोघा गदा राजन् पतन्ती भीमचोदिता 09,056.045c चालयाम् आस पृथिवीं महानिर्घातनिस्वना 09,056.046a आस्थाय कौशिकान् मार्गान् उत्पतन् स पुनः पुनः 09,056.046b*0330_01 गदानिपातं क्रियया मोघं चक्रे सुतस् तव 09,056.046b*0330_02 स गदावर्जितं दृष्ट्वा भीमसेनम् उपाद्रवत् 09,056.046b*0330_03 सो ऽगच्छच् चलितो राजन् कौन्तेयस् त्रिरथान्तरम् 09,056.046c गदानिपातं प्रज्ञाय भीमसेनम् अवञ्चयत् 09,056.047a वञ्चयित्वा तथा भीमं गदया कुरुसत्तमः 09,056.047c ताडयाम् आस संक्रुद्धो वक्षोदेशे महाबलः 09,056.048a गदयाभिहतो भीमो मुह्यमानो महारणे 09,056.048c नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस् तव 09,056.049a तस्मिंस् तथा वर्तमाने राजन् सोमकपाण्डवाः 09,056.049c भृशोपहतसंकल्पा नहृष्टमनसो ऽभवन् 09,056.050a स तु तेन प्रहारेण मातङ्ग इव रोषितः 09,056.050c हस्तिवद् धस्तिसंकाशम् अभिदुद्राव ते सुतम् 09,056.051a ततस् तु रभसो भीमो गदया तनयं तव 09,056.051c अभिदुद्राव वेगेन सिंहो वनगजं यथा 09,056.052a उपसृत्य तु राजानं गदामोक्षविशारदः 09,056.052c आविध्यत गदां राजन् समुद्दिश्य सुतं तव 09,056.053a अताडयद् भीमसेनः पार्श्वे दुर्योधनं तदा 09,056.053c स विह्वलः प्रहारेण जानुभ्याम् अगमन् महीम् 09,056.054a तस्मिंस् तु भरतश्रेष्ठे जानुभ्याम् अवनीं गते 09,056.054c उदतिष्ठत् ततो नादः सृञ्जयानां जगत्पते 09,056.055a तेषां तु निनदं श्रुत्वा सृञ्जयानां नरर्षभः 09,056.055c अमर्षाद् भरतश्रेष्ठ पुत्रस् ते समकुप्यत 09,056.056a उत्थाय तु महाबाहुः क्रुद्धो नाग इव श्वसन् 09,056.056c दिधक्षन्न् इव नेत्राभ्यां भीमसेनम् अवैक्षत 09,056.057a ततः स भरतश्रेष्ठो गदापाणिर् अभिद्रवत् 09,056.057c प्रमथिष्यन्न् इव शिरो भीमसेनस्य संयुगे 09,056.058a स महात्मा महात्मानं भीमं भीमपराक्रमः 09,056.058c अताडयच् छङ्खदेशे स चचालाचलोपमः 09,056.059a स भूयः शुशुभे पार्थस् ताडितो गदया रणे 09,056.059c उद्भिन्नरुधिरो राजन् प्रभिन्न इव कुञ्जरः 09,056.059d*0331_01 स संक्रुद्धो महाराज भीमो भीमपराक्रमः 09,056.060a ततो गदां वीरहणीम् अयस्मयीं; प्रगृह्य वज्राशनितुल्यनिस्वनाम् 09,056.060c अताडयच् छत्रुम् अमित्रकर्शनो; बलेन विक्रम्य धनंजयाग्रजः 09,056.061a स भीमसेनाभिहतस् तवात्मजः; पपात संकम्पितदेहबन्धनः 09,056.061c सुपुष्पितो मारुतवेगताडितो; महावने साल इवावघूर्णितः 09,056.062a ततः प्रणेदुर् जहृषुश् च पाण्डवाः; समीक्ष्य पुत्रं पतितं क्षितौ तव 09,056.062c ततः सुतस् ते प्रतिलभ्य चेतनां; समुत्पपात द्विरदो यथा ह्रदात् 09,056.063a स पार्थिवो नित्यम् अमर्षितस् तदा; महारथः शिक्षितवत् परिभ्रमन् 09,056.063c अताडयत् पाण्डवम् अग्रतः स्थितं; स विह्वलाङ्गो जगतीम् उपास्पृशत् 09,056.064a स सिंहनादान् विननाद कौरवो; निपात्य भूमौ युधि भीमम् ओजसा 09,056.064c बिभेद चैवाशनितुल्यतेजसा; गदानिपातेन शरीररक्षणम् 09,056.065a ततो ऽन्तरिक्षे निनदो महान् अभूद्; दिवौकसाम् अप्सरसां च नेदुषाम् 09,056.065c पपात चोच्चैर् अमरप्रवेरितं; विचित्रपुष्पोत्करवर्षम् उत्तमम् 09,056.066a ततः परान् आविशद् उत्तमं भयं; समीक्ष्य भूमौ पतितं नरोत्तमम् 09,056.066c अहीयमानं च बलेन कौरवं; निशम्य भेदं च दृढस्य वर्मणः 09,056.067a ततो मुहूर्ताद् उपलभ्य चेतनां; प्रमृज्य वक्त्रं रुधिरार्द्रम् आत्मनः 09,056.067c धृतिं समालम्ब्य विवृत्तलोचनो; बलेन संस्तभ्य वृकोदरः स्थितः 09,056.067d*0332_01 ततो यमौ यमसदृशौ पराक्रमे 09,056.067d*0332_02 सपार्षतः शिनितनयश् च वीर्यवान् 09,056.067d*0332_03 समाह्वयन्न् अहम् अहम् इत्य् अभित्वरंस् 09,056.067d*0332_04 तवात्मजं समभिययुर् वधैषिणः 09,056.067d*0332_05 निगृह्य तान् पुनर् अपि पाण्डवो बली 09,056.067d*0332_06 तवात्मजं स्वयम् अभिगम्य कालवत् 09,056.067d*0332_07 चचार च व्यपगतखेदवेपथुः 09,056.067d*0332_08 सुरेश्वरो नमुचिम् इवोत्तमं रणे 09,057.001 संजय उवाच 09,057.001a समुदीर्णं ततो दृष्ट्वा संग्रामं कुरुमुख्ययोः 09,057.001c अथाब्रवीद् अर्जुनस् तु वासुदेवं यशस्विनम् 09,057.002a अनयोर् वीरयोर् युद्धे को ज्यायान् भवतो मतः 09,057.002c कस्य वा को गुणो भूयान् एतद् वद जनार्दन 09,057.003 वासुदेव उवाच 09,057.003a उपदेशो ऽनयोस् तुल्यो भीमस् तु बलवत्तरः 09,057.003c कृतयत्नतरस् त्व् एष धार्तराष्ट्रो वृकोदरात् 09,057.004a भीमसेनस् तु धर्मेण युध्यमानो न जेष्यति 09,057.004c अन्यायेन तु युध्यन् वै हन्याद् एष सुयोधनम् 09,057.005a मायया निर्जिता देवैर् असुरा इति नः श्रुतम् 09,057.005c विरोचनश् च शक्रेण मायया निर्जितः सखे 09,057.005e मायया चाक्षिपत् तेजो वृत्रस्य बलसूदनः 09,057.005f*0333_01 तस्मान् मायामयं भीम आतिष्ठतु पराक्रमम् 09,057.005f*0334_01 करोतु भीमः समयं बलम् आस्थाय वीर्यवान् 09,057.006a प्रतिज्ञातं तु भीमेन द्यूतकाले धनंजय 09,057.006c ऊरू भेत्स्यामि ते संख्ये गदयेति सुयोधनम् 09,057.007a सो ऽयं प्रतिज्ञां तां चापि पारयित्वारिकर्शनः 09,057.007c मायाविनं च राजानं माययैव निकृन्ततु 09,057.008a यद्य् एष बलम् आस्थाय न्यायेन प्रहरिष्यति 09,057.008c विषमस्थस् ततो राजा भविष्यति युधिष्ठिरः 09,057.009a पुनर् एव च वक्ष्यामि पाण्डवेदं निबोध मे 09,057.009c धर्मराजापराधेन भयं नः पुनरागतम् 09,057.010a कृत्वा हि सुमहत् कर्म हत्वा भीष्ममुखान् कुरून् 09,057.010c जयः प्राप्तो यशश् चाग्र्यं वैरं च प्रतियातितम् 09,057.010e तद् एवं विजयः प्राप्तः पुनः संशयितः कृतः 09,057.011a अबुद्धिर् एषा महती धर्मराजस्य पाण्डव 09,057.011c यद् एकविजये युद्धं पणितं कृतम् ईदृशम् 09,057.011e सुयोधनः कृती वीर एकायनगतस् तथा 09,057.012a अपि चोशनसा गीतः श्रूयते ऽयं पुरातनः 09,057.012c श्लोकस् तत्त्वार्थसहितस् तन् मे निगदतः शृणु 09,057.012d*0335_01 अस्मिन्न् अर्थे पुराणो ऽयं श्लोको ऽपि नियतः किल 09,057.012d*0335_02 श्रुतश् चोशनसा गीतः सतां नीतिविदां मतः 09,057.013a पुनरावर्तमानानां भग्नानां जीवितैषिणाम् 09,057.013c भेतव्यम् अरिशेषाणाम् एकायनगता हि ते 09,057.013d*0336_01 साहसोत्पतितानां च निराशानां च जीविते 09,057.013d*0336_02 न शक्यम् अग्रतः स्थातुं शक्रेणापि धनंजय 09,057.014a सुयोधनम् इमं भग्नं हतसैन्यं ह्रदं गतम् 09,057.014c पराजितं वनप्रेप्सुं निराशं राज्यलम्भने 09,057.015a को न्व् एष संयुगे प्राज्ञः पुनर् द्वंद्वे समाह्वयेत् 09,057.015c अपि वो निर्जितं राज्यं न हरेत सुयोधनः 09,057.016a यस् त्रयोदशवर्षाणि गदया कृतनिश्रमः 09,057.016c चरत्य् ऊर्ध्वं च तिर्यक् च भीमसेनजिघांसया 09,057.017a एवं चेन् न महाबाहुर् अन्यायेन हनिष्यति 09,057.017c एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति 09,057.018a धनंजयस् तु श्रुत्वैतत् केशवस्य महात्मनः 09,057.018c प्रेक्षतो भीमसेनस्य हस्तेनोरुम् अताडयत् 09,057.019a गृह्य संज्ञां ततो भीमो गदया व्यचरद् रणे 09,057.019c मण्डलानि विचित्राणि यमकानीतराणि च 09,057.020a दक्षिणं मण्डलं सव्यं गोमूत्रकम् अथापि च 09,057.020c व्यचरत् पाण्डवो राजन्न् अरिं संमोहयन्न् इव 09,057.021a तथैव तव पुत्रो ऽपि गदामार्गविशारदः 09,057.021c व्यचरल् लघु चित्रं च भीमसेनजिघांसया 09,057.022a आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते 09,057.022c वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाव् इवान्तकौ 09,057.023a अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ 09,057.023c युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ 09,057.024a मण्डलानि विचित्राणि चरतोर् नृपभीमयोः 09,057.024c गदासंपातजास् तत्र प्रजज्ञुः पावकार्चिषः 09,057.025a समं प्रहरतोस् तत्र शूरयोर् बलिनोर् मृधे 09,057.025c क्षुब्धयोर् वायुना राजन् द्वयोर् इव समुद्रयोः 09,057.026a तयोः प्रहरतोस् तुल्यं मत्तकुञ्जरयोर् इव 09,057.026c गदानिर्घातसंह्रादः प्रहाराणाम् अजायत 09,057.027a तस्मिंस् तदा संप्रहारे दारुणे संकुले भृशम् 09,057.027c उभाव् अपि परिश्रान्तौ युध्यमानाव् अरिंदमौ 09,057.028a तौ मुहूर्तं समाश्वस्य पुनर् एव परंतपौ 09,057.028c अभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे 09,057.029a तयोः समभवद् युद्धं घोररूपम् असंवृतम् 09,057.029c गदानिपातै राजेन्द्र तक्षतोर् वै परस्परम् 09,057.030a व्यायामप्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ 09,057.030c अन्योन्यं जघ्नतुर् वीरौ पङ्कस्थौ महिषाव् इव 09,057.031a जर्जरीकृतसर्वाङ्गौ रुधिरेणाभिसंप्लुतौ 09,057.031c ददृशाते हिमवति पुष्पिताव् इव किंशुकौ 09,057.032a दुर्योधनेन पार्थस् तु विवरे संप्रदर्शिते 09,057.032c ईषद् उत्स्मयमानस् तु सहसा प्रससार ह 09,057.033a तम् अभ्याशगतं प्राज्ञो रणे प्रेक्ष्य वृकोदरः 09,057.033c अवाक्षिपद् गदां तस्मै वेगेन महता बली 09,057.034a अवक्षेपं तु तं दृष्ट्वा पुत्रस् तव विशां पते 09,057.034c अपासर्पत् ततः स्थानात् सा मोघा न्यपतद् भुवि 09,057.035a मोक्षयित्वा प्रहारं तं सुतस् तव स संभ्रमात् 09,057.035c भीमसेनं च गदया प्राहरत् कुरुसत्तमः 09,057.036a तस्य विष्यन्दमानेन रुधिरेणामितौजसः 09,057.036b*0337_01 समाप्लुतस्य भीमस्य क्रोधरक्तेक्षणस्य च 09,057.036c प्रहारगुरुपाताच् च मूर्छेव समजायत 09,057.037a दुर्योधनस् तं च वेद पीडितं पाण्डवं रणे 09,057.037c धारयाम् आस भीमो ऽपि शरीरम् अतिपीडितम् 09,057.038a अमन्यत स्थितं ह्य् एनं प्रहरिष्यन्तम् आहवे 09,057.038c अतो न प्राहरत् तस्मै पुनर् एव तवात्मजः 09,057.039a ततो मुहूर्तम् आश्वस्य दुर्योधनम् अवस्थितम् 09,057.039c वेगेनाभ्यद्रवद् राजन् भीमसेनः प्रतापवान् 09,057.040a तम् आपतन्तं संप्रेक्ष्य संरब्धम् अमितौजसम् 09,057.040c मोघम् अस्य प्रहारं तं चिकीर्षुर् भरतर्षभ 09,057.041a अवस्थाने मतिं कृत्वा पुत्रस् तव महामनाः 09,057.041c इयेषोत्पतितुं राजंश् छलयिष्यन् वृकोदरम् 09,057.042a अबुध्यद् भीमसेनस् तद् राज्ञस् तस्य चिकीर्षितम् 09,057.042c अथास्य समभिद्रुत्य समुत्क्रम्य च सिंहवत् 09,057.043a सृत्या वञ्चयतो राजन् पुनर् एवोत्पतिष्यतः 09,057.043c ऊरुभ्यां प्राहिणोद् राजन् गदां वेगेन पाण्डवः 09,057.044a सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा 09,057.044c ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ 09,057.045a स पपात नरव्याघ्रो वसुधाम् अनुनादयन् 09,057.045c भग्नोरुर् भीमसेनेन पुत्रस् तव महीपते 09,057.046a ववुर् वाताः सनिर्घाताः पांसुवर्षं पपात च 09,057.046c चचाल पृथिवी चापि सवृक्षक्षुपपर्वता 09,057.047a तस्मिन् निपतिते वीरे पत्यौ सर्वमहीक्षिताम् 09,057.047c महास्वना पुनर् दीप्ता सनिर्घाता भयंकरी 09,057.047e पपात चोल्का महती पतिते पृथिवीपतौ 09,057.048a तथा शोणितवर्षं च पांसुवर्षं च भारत 09,057.048c ववर्ष मघवांस् तत्र तव पुत्रे निपातिते 09,057.049a यक्षाणां राक्षसानां च पिशाचानां तथैव च 09,057.049c अन्तरिक्षे महानादः श्रूयते भरतर्षभ 09,057.050a तेन शब्देन घोरेण मृगाणाम् अथ पक्षिणाम् 09,057.050c जज्ञे घोरतमः शब्दो बहूनां सर्वतोदिशम् 09,057.051a ये तत्र वाजिनः शेषा गजाश् च मनुजैः सह 09,057.051c मुमुचुस् ते महानादं तव पुत्रे निपातिते 09,057.052a भेरीशङ्खमृदङ्गानाम् अभवच् च स्वनो महान् 09,057.052c अन्तर्भूमिगतश् चैव तव पुत्रे निपातिते 09,057.053a बहुपादैर् बहुभुजैः कबन्धैर् घोरदर्शनैः 09,057.053c नृत्यद्भिर् भयदैर् व्याप्ता दिशस् तत्राभवन् नृप 09,057.054a ध्वजवन्तो ऽस्त्रवन्तश् च शस्त्रवन्तस् तथैव च 09,057.054c प्राकम्पन्त ततो राजंस् तव पुत्रे निपातिते 09,057.055a ह्रदाः कूपाश् च रुधिरम् उद्वेमुर् नृपसत्तम 09,057.055c नद्यश् च सुमहावेगाः प्रतिस्रोतोवहाभवन् 09,057.056a पुल्लिङ्गा इव नार्यस् तु स्त्रीलिङ्गाः पुरुषाभवन् 09,057.056c दुर्योधने तदा राजन् पतिते तनये तव 09,057.057a दृष्ट्वा तान् अद्भुतोत्पातान् पाञ्चालाः पाण्डवैः सह 09,057.057b*0338_01 सृञ्जयाश् च महाराज सर्व एव महारथाः 09,057.057c आविग्नमनसः सर्वे बभूवुर् भरतर्षभ 09,057.057d*0339_01 प्रहृष्टमनसश् चासन् पाण्डवाः सृञ्जयैः सह 09,057.058a ययुर् देवा यथाकामं गन्धर्वाप्सरसस् तथा 09,057.058c कथयन्तो ऽद्भुतं युद्धं सुतयोस् तव भारत 09,057.059a तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः 09,057.059c नरसिंहौ प्रशंसन्तौ विप्रजग्मुर् यथागतम् 09,058.001 संजय उवाच 09,058.001a तं पातितं ततो दृष्ट्वा महाशालम् इवोद्गतम् 09,058.001c प्रहृष्टमनसः सर्वे बभूवुस् तत्र पाण्डवाः 09,058.002a उन्मत्तम् इव मातङ्गं सिंहेन विनिपातितम् 09,058.002c ददृशुर् हृष्टरोमाणः सर्वे ते चापि सोमकाः 09,058.003a ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान् 09,058.003c पतितं कौरवेन्द्रं तम् उपगम्येदम् अब्रवीत् 09,058.003d*0340_01 वृकोदरो महाराज वाक्शल्यम् अतिदुःसहम् 09,058.004a गौर् गौर् इति पुरा मन्द द्रौपदीम् एकवाससम् 09,058.004c यत् सभायां हसन्न् अस्मांस् तदा वदसि दुर्मते 09,058.004e तस्यावहासस्य फलम् अद्य त्वं समवाप्नुहि 09,058.005a एवम् उक्त्वा स वामेन पदा मौलिम् उपास्पृशत् 09,058.005c शिरश् च राजसिंहस्य पादेन समलोडयत् 09,058.006a तथैव क्रोधसंरक्तो भीमः परबलार्दनः 09,058.006c पुनर् एवाब्रवीद् वाक्यं यत् तच् छृणु नराधिप 09,058.007a ये ऽस्मान् पुरो ऽपनृत्यन्त पुनर् गौर् इति गौर् इति 09,058.007c तान् वयं प्रतिनृत्यामः पुनर् गौर् इति गौर् इति 09,058.008a नास्माकं निकृतिर् वह्निर् नाक्षद्यूतं न वञ्चना 09,058.008b*0341_01 न शाठ्यं नैव नो माया यथास्य सुदुरात्मनः 09,058.008c स्वबाहुबलम् आश्रित्य प्रबाधामो वयं रिपून् 09,058.009a सो ऽवाप्य वैरस्य परस्य पारं; वृकोदरः प्राह शनैः प्रहस्य 09,058.009c युधिष्ठिरं केशवसृञ्जयांश् च; धनंजयं माद्रवतीसुतौ च 09,058.010a रजस्वलां द्रौपदीम् आनयन् ये; ये चाप्य् अकुर्वन्त सदस्य् अवस्त्राम् 09,058.010c तान् पश्यध्वं पाण्डवैर् धार्तराष्ट्रान्; रणे हतांस् तपसा याज्ञसेन्याः 09,058.011a ये नः पुरा षण्ढतिलान् अवोचन्; क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः 09,058.011c ते नो हताः सगणाः सानुबन्धाः; कामं स्वर्गं नरकं वा व्रजामः 09,058.012a पुनश् च राज्ञः पतितस्य भूमौ; स तां गदां स्कन्धगतां निरीक्ष्य 09,058.012c वामेन पादेन शिरः प्रमृद्य; दुर्योधनं नैकृतिकेत्य् अवोचत् 09,058.013a हृष्टेन राजन् कुरुपार्थिवस्य; क्षुद्रात्मना भीमसेनेन पादम् 09,058.013c दृष्ट्वा कृतं मूर्धनि नाभ्यनन्दन्; धर्मात्मानः सोमकानां प्रबर्हाः 09,058.014a तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम् 09,058.014c नृत्यमानं च बहुशो धर्मराजो ऽब्रवीद् इदम् 09,058.014d*0342_01 गतो ऽसि वैरस्यानृण्यं प्रतिज्ञा पूरिता त्वया 09,058.014d*0342_02 शुभेनैवाशुभेनाथ कर्मणा विरमाधुना 09,058.015a मा शिरो ऽस्य पदा मर्दीर् मा धर्मस् ते ऽत्यगान् महान् 09,058.015a*0343_01 **** **** एकादशचमूपतेः 09,058.015a*0343_02 पञ्चानाम् अपि यो भर्ता न सा प्रकृतिर् मानुषी 09,058.015c राजा ज्ञातिर् हतश् चायं नैतन् न्याय्यं तवानघ 09,058.015d*0344_01 आगच्छेत् त्वां महाबाहो वाच्यं चाधर्मसंहितम् 09,058.015d*0344_02 मा शिरो ऽस्य पदा मृद्ना एकादशचमूपतेः 09,058.015d*0344_03 न नश्येतां च धर्मस्य त्यागात् कीर्तिर् महद् यशः 09,058.015d*0344_04 निहतस्य पदाघातो नैतन् न्याय्यं तवानघ 09,058.015d*0345_01 एकादशचमूनाथं कुरूणाम् अधिपं तथा 09,058.015d*0345_02 मा स्प्राक्षीर् भीम पादेन राजानं ज्ञातिम् एव च 09,058.015d*0345_03 हतबन्धुर् हतामात्यो भ्रष्टसैन्यो हतो मृधे 09,058.015d*0345_04 सर्वाकारेण शोच्यो ऽयं नावहास्यो ऽयम् ईश्वरः 09,058.016a विध्वस्तो ऽयं हतामात्यो हतभ्राता हतप्रजः 09,058.016c उत्सन्नपिण्डो भ्राता च नैतन् न्याय्यं कृतं त्वया 09,058.017a धार्मिको भीमसेनो ऽसाव् इत्य् आहुस् त्वां पुरा जनाः 09,058.017c स कस्माद् भीमसेन त्वं राजानम् अधितिष्ठसि 09,058.018a दृष्ट्वा दुर्योधनं राजा कुन्तीपुत्रस् तथागतम् 09,058.018c नेत्राभ्याम् अश्रुपूर्णाभ्याम् इदं वचनम् अब्रवीत् 09,058.018d*0346_01 इत्य् उक्त्वा भीमसेनं तु साश्रुकण्ठो युधिष्ठिरः 09,058.018d*0346_02 उपसृत्याब्रवीद् दीनो दुर्योधनम् अरिंदमम् 09,058.018d*0347_01 तात मन्युर् न ते कार्यो नात्मा शोच्यस् त्वया तथा 09,058.018d*0347_02 नूनं पूर्वकृतं कर्म सुघोरम् अनुभूयते 09,058.019a नूनम् एतद् बलवता धात्रादिष्टं महात्मना 09,058.019c यद् वयं त्वां जिघांसामस् त्वं चास्मान् कुरुसत्तम 09,058.020a आत्मनो ह्य् अपराधेन महद् व्यसनम् ईदृशम् 09,058.020c प्राप्तवान् असि यल् लोभान् मदाद् बाल्याच् च भारत 09,058.021a घातयित्वा वयस्यांश् च भ्रातॄन् अथ पितॄंस् तथा 09,058.021c पुत्रान् पौत्रांस् तथाचार्यांस् ततो ऽसि निधनं गतः 09,058.022a तवापराधाद् अस्माभिर् भ्रातरस् ते महारथाः 09,058.022b*0348_01 आत्मा न शोचनीयस् ते श्लाघ्यो मृत्युस् तवानघ 09,058.022b*0348_02 वयम् एवाधुना शोच्याः सर्वावस्थासु कौरव 09,058.022b*0348_03 कृपणं वर्तयिष्यामस् तैर् हीना बन्धुभिः प्रियैः 09,058.022b*0348_04 भ्रातॄणां चैव पुत्राणां तथा वै शोकविह्वलाः 09,058.022b*0348_05 कथं द्रक्ष्यामि विधवा वधूः शोकपरिप्लुताः 09,058.022b*0348_06 त्वम् एकः सुस्थितो राजन् स्वर्गे ते निलयो ध्रुवः 09,058.022b*0348_07 वयं नरकसंज्ञा वै दुःखं भोक्ष्याम दारुणम् 09,058.022c निहता ज्ञातयश् चान्ये दिष्टं मन्ये दुरत्ययम् 09,058.023a स्नुषाश् च प्रस्नुषाश् चैव धृतराष्ट्रस्य विह्वलाः 09,058.023c गर्हयिष्यन्ति नो नूनं विधवाः शोककर्शिताः 09,058.024a एवम् उक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः 09,058.024c विललाप चिरं चापि धर्मपुत्रो युधिष्ठिरः 09,058.024d*0349_01 विललाप महीयान् सः प्रकृत्या करुणापरः 09,059.001 धृतराष्ट्र उवाच 09,059.001a अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः 09,059.001c किम् अब्रवीत् तदा सूत बलदेवो महाबलः 09,059.002a गदायुद्धविशेषज्ञो गदायुद्धविशारदः 09,059.002c कृतवान् रौहिणेयो यत् तन् ममाचक्ष्व संजय 09,059.003 संजय उवाच 09,059.003a शिरस्य् अभिहतं दृष्ट्वा भीमसेनेन ते सुतम् 09,059.003c रामः प्रहरतां श्रेष्ठश् चुक्रोध बलवद् बली 09,059.004a ततो मध्ये नरेन्द्राणाम् ऊर्ध्वबाहुर् हलायुधः 09,059.004c कुर्वन्न् आर्तस्वरं घोरं धिग् धिग् भीमेत्य् उवाच ह 09,059.005a अहो धिग् यद् अधो नाभेः प्रहृतं शुद्धविक्रमे 09,059.005c नैतद् दृष्टं गदायुद्धे कृतवान् यद् वृकोदरः 09,059.006a अधो नाभ्या न हन्तव्यम् इति शास्त्रस्य निश्चयः 09,059.006c अयं त्व् अशास्त्रविन् मूढः स्वच्छन्दात् संप्रवर्तते 09,059.007a तस्य तत् तद् ब्रुवाणस्य रोषः समभवन् महान् 09,059.007b*0350_01 ततो राजानम् आलोक्य रोषसंरक्तलोचनः 09,059.007b*0350_02 बलदेवो महाराज ततो वचनम् अब्रवीत् 09,059.007b*0350_03 न चैष पतितः कृष्ण केवलं मत्समो ऽसमः 09,059.007b*0350_04 आश्रितस्य तु दौर्बल्याद् आश्रयः परिभर्त्स्यते 09,059.007c ततो लाङ्गलम् उद्यम्य भीमम् अभ्यद्रवद् बली 09,059.008a तस्योर्ध्वबाहोः सदृशं रूपम् आसीन् महात्मनः 09,059.008c बहुधातुविचित्रस्य श्वेतस्येव महागिरेः 09,059.008d*0351_01 तम् उत्पतन्तं संक्रुद्धं विज्ञाय मधुसूदनः 09,059.008d*0352_01 भ्रातृभिः सहितो भीमः सार्जुनैर् अस्त्रकोविदैः 09,059.008d*0352_02 न विव्यथे महाराज दृष्ट्वा हलधरं बली 09,059.009a तम् उत्पतन्तं जग्राह केशवो विनयानतः 09,059.009c बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद् बलवद् बली 09,059.010a सितासितौ यदुवरौ शुशुभाते ऽधिकं ततः 09,059.010b*0353_01 संगताव् इव राजेन्द्र कैलासाञ्जनपर्वतौ 09,059.010c नभोगतौ यथा राजंश् चन्द्रसूर्यौ दिनक्षये 09,059.011a उवाच चैनं संरब्धं शमयन्न् इव केशवः 09,059.011c आत्मवृद्धिर् मित्रवृद्धिर् मित्रमित्रोदयस् तथा 09,059.011e विपरीतं द्विषत्स्व् एतत् षड्विधा वृद्धिर् आत्मनः 09,059.012a आत्मन्य् अपि च मित्रेषु विपरीतं यदा भवेत् 09,059.012c तदा विद्यान् मनोज्यानिम् आशु शान्तिकरो भवेत् 09,059.013a अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः 09,059.013c स्वकाः पितृष्वसुः पुत्रास् ते परैर् निकृता भृशम् 09,059.014a प्रतिज्ञापारणं धर्मः क्षत्रियस्येति वेत्थ ह 09,059.014c सुयोधनस्य गदया भङ्क्तास्म्य् ऊरू महाहवे 09,059.014e इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले 09,059.015a मैत्रेयेणाभिशप्तश् च पूर्वम् एव महर्षिणा 09,059.015c ऊरू भेत्स्यति ते भीमो गदयेति परंतप 09,059.015e अतो दोषं न पश्यामि मा क्रुधस् त्वं प्रलम्बहन् 09,059.015f*0354_01 ये ज्ञातिबान्धवेभ्यश् च श्रेष्ठा वै स्नेहबान्धवाः 09,059.015f*0354_02 पाण्डवाश् चाभवञ् श्रेष्ठाः स्नेहात् संबन्धतस् तथा 09,059.016a यौनैर् हार्दैश् च संबन्धैः संबद्धाः स्मेह पाण्डवैः 09,059.016c तेषां वृद्ध्याभिवृद्धिर् नो मा क्रुधः पुरुषर्षभ 09,059.016d*0355_01 वासुदेववचः श्रुत्वा सीरभृत् प्राह धर्मवित् 09,059.017 राम उवाच 09,059.017a धर्मः सुचरितः सद्भिः सह द्वाभ्यां नियच्छति 09,059.017c अर्थश् चात्यर्थलुब्धस्य कामश् चातिप्रसङ्गिनः 09,059.018a धर्मार्थौ धर्मकामौ च कामार्थौ चाप्य् अपीडयन् 09,059.018c धर्मार्थकामान् यो ऽभ्येति सो ऽत्यन्तं सुखम् अश्नुते 09,059.019a तद् इदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात् 09,059.019c भीमसेनेन गोविन्द कामं त्वं तु यथात्थ माम् 09,059.020 वासुदेव उवाच 09,059.020a अरोषणो हि धर्मात्मा सततं धर्मवत्सलः 09,059.020c भवान् प्रख्यायते लोके तस्मात् संशाम्य मा क्रुधः 09,059.021a प्राप्तं कलियुगं विद्धि प्रतिज्ञां पाण्डवस्य च 09,059.021c आनृण्यं यातु वैरस्य प्रतिज्ञायाश् च पाण्डवः 09,059.021d*0356_01 अतः पुरुषशार्दूलो हत्वा नैकृतिकं रणे 09,059.021d*0356_02 निकृत्या निकृतिप्रज्ञं यो हन्याद् वैरिणं रणे 09,059.021d*0356_03 अधर्मो विद्यते नात्र यद् भीमो हतवान् रिपुम् 09,059.021d*0356_04 युध्यन्तं समरे वीरं कुरुवृष्णियशस्करम् 09,059.021d*0356_05 अनेन कर्णः संदिष्टः प्रतीतो धनुर् अच्छिनत् 09,059.021d*0356_06 ततः संछिन्नधन्वानं विरथं पौरुषे स्थितम् 09,059.021d*0356_07 व्यायुधीकृत्य हतवान् सौभद्रम् अपलायिनम् 09,059.021d*0356_08 जन्मप्रभृति लुब्धश् च पापश् चैष दुरात्मवान् 09,059.021d*0356_09 निहतो भीमसेनेन दुर्बुद्धिः कुलपांसनः 09,059.021d*0356_10 प्रतिज्ञां भीमसेनस्य त्रयोदशसमार्जिताम् 09,059.021d*0356_11 किमर्थं नाभिजानाति युध्यमानो हि विश्रुताम् 09,059.021d*0356_12 ऊर्ध्वम् उत्क्रम्य वेगेन जिघांसन्तं वृकोदरः 09,059.021d*0356_13 बभञ्ज गदया चोरू न च स्थाने च मण्डले 09,059.021d*0357_01 गच्छत्व् अद्य महाप्राज्ञो भीमसेनो महाबलः 09,059.022 संजय उवाच 09,059.022a धर्मच्छलम् अपि श्रुत्वा केशवात् स विशां पते 09,059.022c नैव प्रीतमना रामो वचनं प्राह संसदि 09,059.023a हत्वाधर्मेण राजानं धर्मात्मानं सुयोधनम् 09,059.023c जिह्मयोधीति लोके ऽस्मिन् ख्यातिं यास्यति पाण्डवः 09,059.024a दुर्योधनो ऽपि धर्मात्मा गतिं यास्यति शाश्वतीम् 09,059.024c ऋजुयोधी हतो राजा धार्तराष्ट्रो नराधिपः 09,059.025a युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च 09,059.025c हुत्वात्मानम् अमित्राग्नौ प्राप चावभृथं यशः 09,059.025d*0358_01 स्वर्गं गन्ता महाराजः ससुहृज्ज्ञातिबान्धवः 09,059.026a इत्य् उक्त्वा रथम् आस्थाय रौहिणेयः प्रतापवान् 09,059.026c श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति 09,059.027a पाञ्चालाश् च सवार्ष्णेयाः पाण्डवाश् च विशां पते 09,059.027c रामे द्वारवतीं याते नातिप्रमनसो ऽभवन् 09,059.028a ततो युधिष्ठिरं दीनं चिन्तापरम् अधोमुखम् 09,059.028c शोकोपहतसंकल्पं वासुदेवो ऽब्रवीद् इदम् 09,059.029a धर्मराज किमर्थं त्वम् अधर्मम् अनुमन्यसे 09,059.029c हतबन्धोर् यद् एतस्य पतितस्य विचेतसः 09,059.030a दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा 09,059.030c उपप्रेक्षसि कस्मात् त्वं धर्मज्ञः सन् नराधिप 09,059.031 युधिष्ठिर उवाच 09,059.031a न ममैतत् प्रियं कृष्ण यद् राजानं वृकोदरः 09,059.031c पदा मूर्ध्न्य् अस्पृशत् क्रोधान् न च हृष्ये कुलक्षये 09,059.032a निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर् वयम् 09,059.032c बहूनि परुषाण्य् उक्त्वा वनं प्रस्थापिताः स्म ह 09,059.033a भीमसेनस्य तद् दुःखम् अतीव हृदि वर्तते 09,059.033c इति संचिन्त्य वार्ष्णेय मयैतत् समुपेक्षितम् 09,059.034a तस्माद् धत्वाकृतप्रज्ञं लुब्धं कामवशानुगम् 09,059.034c लभतां पाण्डवः कामं धर्मे ऽधर्मे ऽपि वा कृते 09,059.035 संजय उवाच 09,059.035a इत्य् उक्ते धर्मराजेन वासुदेवो ऽब्रवीद् इदम् 09,059.035b*0359_01 इत्य् उक्तवति कौन्तेये धर्मराजे युधिष्ठिरे 09,059.035b*0359_02 वासुदेवो महाबाहुर् युधिष्ठिरम् अभाषत 09,059.035c कामम् अस्त्व् एवम् इति वै कृच्छ्राद् यदुकुलोद्वहः 09,059.036a इत्य् उक्तो वासुदेवेन भीमप्रियहितैषिणा 09,059.036c अन्वमोदत तत् सर्वं यद् भीमेन कृतं युधि 09,059.036d*0360_01 अर्जुनो ऽपि महाबाहुर् अप्रीतेनान्तरात्मना 09,059.036d*0360_02 नोवाच किं चिद् वचनं भ्रातरं साध्व् असाधु वा 09,059.037a भीमसेनो ऽपि हत्वाजौ तव पुत्रम् अमर्षणः 09,059.037c अभिवाद्याग्रतः स्थित्वा संप्रहृष्टः कृताञ्जलिः 09,059.038a प्रोवाच सुमहातेजा धर्मराजं युधिष्ठिरम् 09,059.038c हर्षाद् उत्फुल्लनयनो जितकाशी विशां पते 09,059.039a तवाद्य पृथिवी राजन् क्षेमा निहतकण्टका 09,059.039c तां प्रशाधि महाराज स्वधर्मम् अनुपालयन् 09,059.040a यस् तु कर्तास्य वैरस्य निकृत्या निकृतिप्रियः 09,059.040c सो ऽयं विनिहतः शेते पृथिव्यां पृथिवीपते 09,059.041a दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनः 09,059.041c राधेयः शकुनिश् चापि निहतास् तव शत्रवः 09,059.042a सेयं रत्नसमाकीर्णा मही सवनपर्वता 09,059.042c उपावृत्ता महाराज त्वाम् अद्य निहतद्विषम् 09,059.043 युधिष्ठिर उवाच 09,059.043a गतं वैरस्य निधनं हतो राजा सुयोधनः 09,059.043c कृष्णस्य मतम् आस्थाय विजितेयं वसुंधरा 09,059.044a दिष्ट्या गतस् त्वम् आनृण्यं मातुः कोपस्य चोभयोः 09,059.044c दिष्ट्या जयसि दुर्धर्ष दिष्ट्या शत्रुर् निपातितः 09,060.001 धृतराष्ट्र उवाच 09,060.001a हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे 09,060.001c पाण्डवाः सृञ्जयाश् चैव किम् अकुर्वत संजय 09,060.001d*0361_01 अश्वत्थामा कृपश् चैव कृतवर्मा च सात्वतः 09,060.001d*0361_02 हतं दुर्योधनं दृष्ट्वा प्रत्यपद्यन्त संजय 09,060.002 संजय उवाच 09,060.002a हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे 09,060.002c सिंहेनेव महाराज मत्तं वनगजं वने 09,060.003a प्रहृष्टमनसस् तत्र कृष्णेन सह पाण्डवाः 09,060.003c पाञ्चालाः सृञ्जयाश् चैव निहते कुरुनन्दने 09,060.004a आविध्यन्न् उत्तरीयाणि सिंहनादांश् च नेदिरे 09,060.004c नैतान् हर्षसमाविष्टान् इयं सेहे वसुंधरा 09,060.005a धनूंष्य् अन्ये व्याक्षिपन्त ज्याश् चाप्य् अन्ये तथाक्षिपन् 09,060.005c दध्मुर् अन्ये महाशङ्खान् अन्ये जघ्नुश् च दुन्दुभीः 09,060.006a चिक्रीडुश् च तथैवान्ये जहसुश् च तवाहिताः 09,060.006c अब्रुवंश् चासकृद् वीरा भीमसेनम् इदं वचः 09,060.007a दुष्करं भवता कर्म रणे ऽद्य सुमहत् कृतम् 09,060.007c कौरवेन्द्रं रणे हत्वा गदयातिकृतश्रमम् 09,060.008a इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे 09,060.008c त्वया कृतम् अमन्यन्त शत्रोर् वधम् इमं जनाः 09,060.009a चरन्तं विविधान् मार्गान् मण्डलानि च सर्वशः 09,060.009c दुर्योधनम् इमं शूरं को ऽन्यो हन्याद् वृकोदरात् 09,060.010a वैरस्य च गतः पारं त्वम् इहान्यैः सुदुर्गमम् 09,060.010c अशक्यम् एतद् अन्येन संपादयितुम् ईदृशम् 09,060.011a कुञ्जरेणेव मत्तेन वीर संग्राममूर्धनि 09,060.011c दुर्योधनशिरो दिष्ट्या पादेन मृदितं त्वया 09,060.012a सिंहेन महिषस्येव कृत्वा संगरम् अद्भुतम् 09,060.012c दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वयानघ 09,060.013a ये विप्रकुर्वन् राजानं धर्मात्मानं युधिष्ठिरम् 09,060.013c मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा 09,060.014a अमित्राणाम् अधिष्ठानाद् वधाद् दुर्योधनस्य च 09,060.014c भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद् यशः 09,060.015a एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनः 09,060.015c तथा त्वां निहतामित्रं वयं नन्दाम भारत 09,060.016a दुर्योधनवधे यानि रोमाणि हृषितानि नः 09,060.016c अद्यापि न विहृष्यन्ति तानि तद् विद्धि भारत 09,060.016e इत्य् अब्रुवन् भीमसेनं वातिकास् तत्र संगताः 09,060.017a तान् हृष्टान् पुरुषव्याघ्रान् पाञ्चालान् पाण्डवैः सह 09,060.017c ब्रुवतः सदृशं तत्र प्रोवाच मधुसूदनः 09,060.018a न न्याय्यं निहतः शत्रुर् भूयो हन्तुं जनाधिपाः 09,060.018c असकृद् वाग्भिर् उग्राभिर् निहतो ह्य् एष मन्दधीः 09,060.019a तदैवैष हतः पापो यदैव निरपत्रपः 09,060.019c लुब्धः पापसहायश् च सुहृदां शासनातिगः 09,060.020a बहुशो विदुरद्रोणकृपगाङ्गेयसृञ्जयैः 09,060.020b*0362_01 इत्य् उक्तः पाण्डवेभ्यश् च ह्य् अर्धराज्यं ददस्व वै 09,060.020c पाण्डुभ्यः प्रोच्यमानो ऽपि पित्र्यम् अंशं न दत्तवान् 09,060.020d*0363_01 नानेन कार्यं दृष्टेन श्रुतेनैव कथास्व् अपि 09,060.020d*0363_02 ईदृशा भिन्नमर्यादा गतिं यान्तीह तादृशीम् 09,060.020d*0363_03 श्रुत्वैवं वचनं तस्य सासूयवचनं तदा 09,060.020d*0363_04 ज्वलन्न् इव च रोषेण स्फुरन्न् इव च भूपतिः 09,060.021a नैष योग्यो ऽद्य मित्रं वा शत्रुर् वा पुरुषाधमः 09,060.021c किम् अनेनातिनुन्नेन वाग्भिः काष्ठसधर्मणा 09,060.022a रथेष्व् आरोहत क्षिप्रं गच्छामो वसुधाधिपाः 09,060.022c दिष्ट्या हतो ऽयं पापात्मा सामात्यज्ञातिबान्धवः 09,060.023a इति श्रुत्वा त्व् अधिक्षेपं कृष्णाद् दुर्योधनो नृपः 09,060.023c अमर्षवशम् आपन्न उदतिष्ठद् विशां पते 09,060.024a स्फिग्देशेनोपविष्टः स दोर्भ्यां विष्टभ्य मेदिनीम् 09,060.024c दृष्टिं भ्रूसंकटां कृत्वा वासुदेवे न्यपातयत् 09,060.025a अर्धोन्नतशरीरस्य रूपम् आसीन् नृपस्य तत् 09,060.025c क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भारत 09,060.026a प्राणान्तकरणीं घोरां वेदनाम् अविचिन्तयन् 09,060.026c दुर्योधनो वासुदेवं वाग्भिर् उग्राभिर् आर्दयत् 09,060.027a कंसदासस्य दायाद न ते लज्जास्त्य् अनेन वै 09,060.027c अधर्मेण गदायुद्धे यद् अहं विनिपातितः 09,060.028a ऊरू भिन्धीति भीमस्य स्मृतिं मिथ्या प्रयच्छता 09,060.028c किं न विज्ञातम् एतन् मे यद् अर्जुनम् अवोचथाः 09,060.029a घातयित्वा महीपालान् ऋजुयुद्धान् सहस्रशः 09,060.029c जिह्मैर् उपायैर् बहुभिर् न ते लज्जा न ते घृणा 09,060.030a अहन्य् अहनि शूराणां कुर्वाणः कदनं महत् 09,060.030c शिखण्डिनं पुरस्कृत्य घातितस् ते पितामहः 09,060.031a अश्वत्थाम्नः सनामानं हत्वा नागं सुदुर्मते 09,060.031c आचार्यो न्यासितः शस्त्रं किं तन् न विदितं मम 09,060.032a स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान् 09,060.032c पात्यमानस् त्वया दृष्टो न चैनं त्वम् अवारयः 09,060.033a वधार्थं पाण्डुपुत्रस्य याचितां शक्तिम् एव च 09,060.033c घटोत्कचे व्यंसयथाः कस् त्वत्तः पापकृत्तमः 09,060.034a छिन्नबाहुः प्रायगतस् तथा भूरिश्रवा बली 09,060.034c त्वया निसृष्टेन हतः शैनेयेन दुरात्मना 09,060.035a कुर्वाणश् चोत्तमं कर्म कर्णः पार्थजिगीषया 09,060.035c व्यंसनेनाश्वसेनस्य पन्नगेन्द्रसुतस्य वै 09,060.036a पुनश् च पतिते चक्रे व्यसनार्तः पराजितः 09,060.036c पातितः समरे कर्णश् चक्रव्यग्रो ऽग्रणीर् नृणाम् 09,060.037a यदि मां चापि कर्णं च भीष्मद्रोणौ च संयुगे 09,060.037c ऋजुना प्रतियुध्येथा न ते स्याद् विजयो ध्रुवम् 09,060.038a त्वया पुनर् अनार्येण जिह्ममार्गेण पार्थिवाः 09,060.038c स्वधर्मम् अनुतिष्ठन्तो वयं चान्ये च घातिताः 09,060.038d*0364_01 त्वया मायाविना कृष्ण मायाम् अर्कप्रमोषिणीम् 09,060.038d*0364_02 कृत्वा हतः सिन्धुपतिः किं तन् न विदितं मम 09,060.039 वासुदेव उवाच 09,060.039a हतस् त्वम् असि गान्धारे सभ्रातृसुतबान्धवः 09,060.039c सगणः ससुहृच् चैव पापमार्गम् अनुष्ठितः 09,060.040a तवैव दुष्कृतैर् वीरौ भीष्मद्रोणौ निपातितौ 09,060.040c कर्णश् च निहतः संख्ये तव शीलानुवर्तकः 09,060.041a याच्यमानो मया मूढ पित्र्यम् अंशं न दित्ससि 09,060.041c पाण्डवेभ्यः स्वराज्यार्धं लोभाच् छकुनिनिश्चयात् 09,060.042a विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः 09,060.042c प्रदीपिता जतुगृहे मात्रा सह सुदुर्मते 09,060.042d*0365_01 पाण्डवाः दुःखिताश् चासन् पुरा वै वारणावते 09,060.043a सभायां याज्ञसेनी च कृष्टा द्यूते रजस्वला 09,060.043c तदैव तावद् दुष्टात्मन् वध्यस् त्वं निरपत्रपः 09,060.044a अनक्षज्ञं च धर्मज्ञं सौबलेनाक्षवेदिना 09,060.044c निकृत्या यत् पराजैषीस् तस्माद् असि हतो रणे 09,060.045a जयद्रथेन पापेन यत् कृष्णा क्लेशिता वने 09,060.045c यातेषु मृगयां तेषु तृणबिन्दोर् अथाश्रमे 09,060.045d*0366_01 तस्मात् सो ऽपि हतः क्रूरस् तव दोषेण चात्मनः 09,060.046a अभिमन्युश् च यद् बाल एको बहुभिर् आहवे 09,060.046c त्वद्दोषैर् निहतः पाप तस्माद् असि हतो रणे 09,060.046d*0367_01 यान्य् अकार्याणि चास्माकं कृतानीति प्रभाषसे 09,060.046d*0367_02 वैगुण्येन तवात्यर्थं सर्वं हि तद् अनुष्ठितम् 09,060.046d*0367_03 बृहस्पतेर् उशनसो नोपदेशः श्रुतस् त्वया 09,060.046d*0367_04 वृद्धा नोपासिताश् चैव हितं वाक्यं न ते श्रुतम् 09,060.046d*0367_05 लोभेनातिबलेन त्वं तृष्णया च वशीकृतः 09,060.046d*0367_06 कृतवान् अस्यकार्याणि विपाकस् तेषु भुज्यताम् 09,060.046d@004_0001 कुर्वाणं कर्म समरे पाण्डवान् अर्थकाङ्क्षिणम् 09,060.046d@004_0002 यच् छिखण्ड्य् अवधीद् भीष्मं मित्रार्थे न व्यतिक्रमः 09,060.046d@004_0003 स्वधर्मं पृष्ठतः कृत्वा आचार्यस् त्वत्प्रियेप्सया 09,060.046d@004_0004 पार्षतेन हतः संख्ये वर्तमानो ऽसतां पथि 09,060.046d@004_0005 प्रतिज्ञाम् आत्मनः सत्यां चिकीर्षन् समरे रिपुम् 09,060.046d@004_0006 हतवान् सात्वतो विद्वान् सौमदत्तिं महारथम् 09,060.046d@004_0007 अर्जुनः समरे राजन् युध्यमानः कदा चन 09,060.046d@004_0008 निन्दितं पुरुषव्याघ्रः करोति न कथं चन 09,060.046d@004_0009 लब्ध्वापि बहुशश् छिद्रं वीरवृत्तम् अनुस्मरन् 09,060.046d@004_0010 न जघान रणे कर्णं मैवं वोचः सुदुर्मते 09,060.046d@004_0011 देवानां मतम् आज्ञाय तेषां प्रियहितेप्सया 09,060.046d@004_0012 नार्जुनस्य मते नागं मया व्यंसितम् अस्रजम् 09,060.046d@004_0013 त्वं च भीष्मश् च कर्णश् च द्रोणो द्रौणिस् तथा कृपः 09,060.046d@004_0014 विराटनगरे तस्य आनृशंस्याच् च जीविताः 09,060.046d@004_0015 स्मर पार्थस्य विक्रान्तं गन्धर्वेषु कृतं तदा 09,060.046d@004_0016 अधर्मं नात्र गान्धारे पाण्डवैर् यत् कृतं त्वयि 09,060.046d@004_0017 स्वबाहुबलम् आस्थाय स्वधर्मेण परंतपाः 09,060.046d@004_0018 जितवन्तो रणे वीराः पापो ऽसि निधनं गतः 09,060.047 दुर्योधन उवाच 09,060.047a अधीतं विधिवद् दत्तं भूः प्रशास्ता ससागरा 09,060.047c मूर्ध्नि स्थितम् अमित्राणां को नु स्वन्ततरो मया 09,060.048a यद् इष्टं क्षत्रबन्धूनां स्वधर्मम् अनुपश्यताम् 09,060.048c तद् इदं निधनं प्राप्तं को नु स्वन्ततरो मया 09,060.049a देवार्हा मानुषा भोगाः प्राप्ता असुलभा नृपैः 09,060.049c ऐश्वर्यं चोत्तमं प्राप्तं को नु स्वन्ततरो मया 09,060.050a ससुहृत् सानुबन्धश् च स्वर्गं गन्ताहम् अच्युत 09,060.050c यूयं विहतसंकल्पाः शोचन्तो वर्तयिष्यथ 09,060.050d*0368_01 न मे विषादो भीमेन पादेन शिर आहतम् 09,060.050d*0368_02 काको वा कङ्कगृध्रो वा निधास्यति पदं क्षणात् 09,060.051 संजय उवाच 09,060.051a अस्य वाक्यस्य निधने कुरुराजस्य भारत 09,060.051c अपतत् सुमहद् वर्षं पुष्पाणां पुण्यगन्धिनाम् 09,060.052a अवादयन्त गन्धर्वा जगुश् चाप्सरसां गणाः 09,060.052a*0369_01 **** **** वादित्रं सुमनोहरम् 09,060.052a*0369_02 जगुश् चाप्सरसो राज्ञो यशः संबद्धम् एव च 09,060.052c सिद्धाश् च मुमुचुर् वाचः साधु साध्व् इति भारत 09,060.053a ववौ च सुरभिर् वायुः पुण्यगन्धो मृदुः सुखः 09,060.053c व्यराजतामलं चैव नभो वैडूर्यसंनिभम् 09,060.054a अत्यद्भुतानि ते दृष्ट्वा वासुदेवपुरोगमाः 09,060.054b*0370_01 आश्चर्यं परमं जग्मुः पाञ्चालाः सोमकैः सह 09,060.054c दुर्योधनस्य पूजां च दृष्ट्वा व्रीडाम् उपागमन् 09,060.055a हतांश् चाधर्मतः श्रुत्वा शोकार्ताः शुशुचुर् हि ते 09,060.055b*0371_01 हतांश् च कौरव्ठश्रुत्वाधर्मतश् च महीपतीन् 09,060.055b*0371_02 शोकार्ताः शुशुचुः सर्वे पाण्डवा भरतर्षभ 09,060.055c भीष्मं द्रोणं तथा कर्णं भूरिश्रवसम् एव च 09,060.056a तांस् तु चिन्तापरान् दृष्ट्वा पाण्डवान् दीनचेतसः 09,060.056c प्रोवाचेदं वचः कृष्णो मेघदुन्दुभिनिस्वनः 09,060.057a नैष शक्यो ऽतिशीघ्रास्त्रस् ते च सर्वे महारथाः 09,060.057c ऋजुयुद्धेन विक्रान्ता हन्तुं युष्माभिर् आहवे 09,060.057d*0372_01 नैष शक्यः कदा चित् तु हन्तुं धर्मेण पार्थिवः 09,060.057d*0372_02 ते वा भीष्ममुखाः सर्वे महेष्वासा महारथाः 09,060.057d*0372_03 मयानेकैर् उपायैस् तु मायायोगेन चासकृत् 09,060.057d*0372_04 हतास् ते सर्व एवाजौ भवतां हितम् इच्छता 09,060.057d*0372_05 यदि नैवंविधं जातु कुर्यां जिह्मम् अहं रणे 09,060.057d*0372_06 कुतो वो विजयो भूयः कुतो राज्यं कुतो धनम् 09,060.058a उपाया विहिता ह्य् एते मया तस्मान् नराधिपाः 09,060.058c अन्यथा पाण्डवेयानां नाभविष्यज् जयः क्व चित् 09,060.059a ते हि सर्वे महात्मानश् चत्वारो ऽतिरथा भुवि 09,060.059c न शक्या धर्मतो हन्तुं लोकपालैर् अपि स्वयम् 09,060.060a तथैवायं गदापाणिर् धार्तराष्ट्रो गतक्लमः 09,060.060c न शक्यो धर्मतो हन्तुं कालेनापीह दण्डिना 09,060.061a न च वो हृदि कर्तव्यं यद् अयं घातितो नृपः 09,060.061c मिथ्यावध्यास् तथोपायैर् बहवः शत्रवो ऽधिकाः 09,060.062a पूर्वैर् अनुगतो मार्गो देवैर् असुरघातिभिः 09,060.062c सद्भिश् चानुगतः पन्थाः स सर्वैर् अनुगम्यते 09,060.062d*0373_01 एवं विधात्रा विहितं वधम् एषां महात्मनाम् 09,060.062d*0373_02 दैवं पुरुषकारेण न शक्यम् अतिवर्तितुम् 09,060.062d*0373_03 भूतं भव्यं भविष्यच् च निमेषाद् यो हनिष्यति 09,060.062d*0373_04 कृतान्तम् अन्यथाकर्तुं नेच्छेत् सो ऽयं धनंजयः 09,060.063a कृतकृत्याः स्म सायाह्ने निवासं रोचयामहे 09,060.063c साश्वनागरथाः सर्वे विश्रमामो नराधिपाः 09,060.064a वासुदेववचः श्रुत्वा तदानीं पाण्डवैः सह 09,060.064c पाञ्चाला भृशसंहृष्टा विनेदुः सिंहसंघवत् 09,060.065a ततः प्राध्मापयञ् शङ्खान् पाञ्चजन्यं च माधवः 09,060.065b*0374_01 देवदत्तं प्रहृष्टात्मा शङ्खप्रवरम् अर्जुनः 09,060.065b*0374_02 अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः 09,060.065b*0374_03 पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः 09,060.065b*0374_04 नकुलः सहदेवश् च सुघोषमणिपुष्पकौ 09,060.065b*0374_05 धृष्टद्युम्नस् तथा जैत्रं सात्यकिर् नन्दिवर्धनम् 09,060.065b*0374_06 तेषां नादेन महता शङ्खानां भरतर्षभ 09,060.065b*0374_07 आपुपूरे नभः सर्वं पृथिवी च चचाल ह 09,060.065b*0374_08 ततः शङ्खाश् च भेर्यश् च पणवानकगोमुखाः 09,060.065b*0374_09 पाण्डुसैन्येष्व् अवाद्यन्त स शब्दस् तुमुलो ऽभवत् 09,060.065b*0374_10 अस्तुवन् पाण्डवान् अन्ये गीर्भिश् च स्तुतिमङ्गलैः 09,060.065b*0375_01 गीर्भिर् मङ्गलयुक्ताभिर् वन्दिनः स्तुतिपाठकाः 09,060.065c हृष्टा दुर्योधनं दृष्ट्वा निहतं पुरुषर्षभाः 09,061.001 संजय उवाच 09,061.001a ततस् ते प्रययुः सर्वे निवासाय महीक्षितः 09,061.001c शङ्खान् प्रध्मापयन्तो वै हृष्टाः परिघबाहवः 09,061.002a पाण्डवान् गच्छतश् चापि शिबिरं नो विशां पते 09,061.002c महेष्वासो ऽन्वगात् पश्चाद् युयुत्सुः सात्यकिस् तथा 09,061.003a धृष्टद्युम्नः शिखण्डी च द्रौपदेयाश् च सर्वशः 09,061.003c सर्वे चान्ये महेष्वासा ययुः स्वशिबिराण्य् उत 09,061.004a ततस् ते प्राविशन् पार्था हतत्विट्कं हतेश्वरम् 09,061.004c दुर्योधनस्य शिबिरं रङ्गवद् विसृते जने 09,061.005a गतोत्सवं पुरम् इव हृतनागम् इव ह्रदम् 09,061.005c स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैर् अधिष्ठितम् 09,061.006a तत्रैतान् पर्युपातिष्ठन् दुर्योधनपुरःसराः 09,061.006c कृताञ्जलिपुटा राजन् काषायमलिनाम्बराः 09,061.007a शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः 09,061.007c अवतेरुर् महाराज रथेभ्यो रथसत्तमाः 09,061.008a ततो गाण्डीवधन्वानम् अभ्यभाषत केशवः 09,061.008c स्थितः प्रियहिते नित्यम् अतीव भरतर्षभ 09,061.009a अवरोपय गाण्डीवम् अक्षय्यौ च महेषुधी 09,061.009c अथाहम् अवरोक्ष्यामि पश्चाद् भरतसत्तम 09,061.010a स्वयं चैवावरोह त्वम् एतच् छ्रेयस् तवानघ 09,061.010c तच् चाकरोत् तथा वीरः पाण्डुपुत्रो धनंजयः 09,061.011a अथ पश्चात् ततः कृष्णो रश्मीन् उत्सृज्य वाजिनाम् 09,061.011c अवारोहत मेधावी रथाद् गाण्डीवधन्वनः 09,061.012a अथावतीर्णे भूतानाम् ईश्वरे सुमहात्मनि 09,061.012c कपिर् अन्तर्दधे दिव्यो ध्वजो गाण्डीवधन्वनः 09,061.013a स दग्धो द्रोणकर्णाभ्यां दिव्यैर् अस्त्रैर् महारथः 09,061.013c अथ दीप्तो ऽग्निना ह्य् आशु प्रजज्वाल महीपते 09,061.014a सोपासङ्गः सरश्मिश् च साश्वः सयुगबन्धुरः 09,061.014c भस्मीभूतो ऽपतद् भूमौ रथो गाण्डीवधन्वनः 09,061.015a तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो 09,061.015c अभवन् विस्मिता राजन्न् अर्जुनश् चेदम् अब्रवीत् 09,061.016a कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य च 09,061.016c गोविन्द कस्माद् भगवन् रथो दग्धो ऽयम् अग्निना 09,061.017a किम् एतन् महद् आश्चर्यम् अभवद् यदुनन्दन 09,061.017c तन् मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे 09,061.017d*0376_01 अर्जुनस्य वचः श्रुत्वा पुनः प्राह जनार्दनः 09,061.018 वासुदेव उवाच 09,061.018a अस्त्रैर् बहुविधैर् दग्धः पूर्वम् एवायम् अर्जुन 09,061.018c मदधिष्ठितत्वात् समरे न विशीर्णः परंतप 09,061.019a इदानीं तु विशीर्णो ऽयं दग्धो ब्रह्मास्त्रतेजसा 09,061.019c मया विमुक्तः कौन्तेय त्वय्य् अद्य कृतकर्मणि 09,061.020 संजय उवाच 09,061.020a ईषद् उत्स्मयमानश् च भगवान् केशवो ऽरिहा 09,061.020c परिष्वज्य च राजानं युधिष्ठिरम् अभाषत 09,061.021a दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः 09,061.021c दिष्ट्या गाण्डीवधन्वा च भीमसेनश् च पाण्डवः 09,061.022a त्वं चापि कुशली राजन् माद्रीपुत्रौ च पाण्डवौ 09,061.022c मुक्ता वीरक्षयाद् अस्मात् संग्रामान् निहतद्विषः 09,061.022e क्षिप्रम् उत्तरकालानि कुरु कार्याणि भारत 09,061.023a उपयातम् उपप्लव्यं सह गाण्डीवधन्वना 09,061.023c आनीय मधुपर्कं मां यत् पुरा त्वम् अवोचथाः 09,061.024a एष भ्राता सखा चैव तव कृष्ण धनंजयः 09,061.024c रक्षितव्यो महाबाहो सर्वास्व् आपत्स्व् इति प्रभो 09,061.024e तव चैवं ब्रुवाणस्य तथेत्य् एवाहम् अब्रुवम् 09,061.025a स सव्यसाची गुप्तस् ते विजयी च नरेश्वर 09,061.025c भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः 09,061.025e मुक्तो वीरक्षयाद् अस्मात् संग्रामाद् रोमहर्षणात् 09,061.026a एवम् उक्तस् तु कृष्णेन धर्मराजो युधिष्ठिरः 09,061.026c हृष्टरोमा महाराज प्रत्युवाच जनार्दनम् 09,061.027a प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रम् अरिमर्दन 09,061.027b*0377_01 भीष्मद्रोणकृपद्रौणिकर्णशल्यमुखान् रथान् 09,061.027c कस् त्वद् अन्यः सहेत् साक्षाद् अपि वज्री पुरंदरः 09,061.028a भवतस् तु प्रसादेन संग्रामे बहवो जिताः 09,061.028c महारणगतः पार्थो यच् च नासीत् पराङ्मुखः 09,061.029a तथैव च महाबाहो पर्यायैर् बहुभिर् मया 09,061.029a*0378_01 **** **** प्रसादाद् बहवो हताः 09,061.029a*0378_02 भीमसेनेन च मया यमाभ्यां युधि मानद 09,061.029a*0378_03 कर्मणा मनसा वाचा त्वम् अस्माकं गतिः परा 09,061.029c कर्मणाम् अनुसंतानं तेजसश् च गतिः शुभा 09,061.030a उपप्लव्ये महर्षिर् मे कृष्णद्वैपायनो ऽब्रवीत् 09,061.030c यतो धर्मस् ततः कृष्णो यतः कृष्णस् ततो जयः 09,061.030d@005_0001 एवम् उक्तस् ततः कृष्णः प्रत्युवाच युधिष्ठिरम् 09,061.030d@005_0002 अक्षौहिण्यो दशाष्टौ च तव तेषां च भारत 09,061.030d@005_0003 न तुल्यश् चार्जुनस्येह बलेन कुरुनन्दन 09,061.030d@005_0004 स एव सर्वाण्य् अस्त्राणि दिव्यानि प्राप्य शंकरात् 09,061.030d@005_0005 मत्समो मद्विशिष्टो वा रणे त्वम् इति पाण्डव 09,061.030d@005_0006 अनुज्ञातः पाण्डुसुतः पुनः प्रत्यागमन् महीम् 09,061.030d@005_0007 भूतं भव्यं भविष्यच् च अनुजानासि चेत् प्रभो 09,061.030d@005_0008 निमेषार्धान् नरव्याघ्रो नयेद् इति मतिर् मम 09,061.030d@005_0009 द्रोणं भीष्मं कृपं कर्णं द्रोणपुत्रं जयद्रथम् 09,061.030d@005_0010 निहन्तुं शक्नुयात् क्रुद्धो निमेषार्धाद् धनंजयः 09,061.030d@005_0011 सदेवासुरगन्धर्वान् सयक्षोरगकिंनरान् 09,061.030d@005_0012 त्रीन् वा लोकान् विजेतुं हि शक्तः किम् इह मानुषान् 09,061.030d@005_0013 विधिना विहितश् चासौ मया संचोदितो ऽपि सन् 09,061.030d@005_0014 न चकार मतिं हन्तुं कृतान्तो बलवत्तरः 09,061.030d@005_0015 अत्र गीता मया सुष्ठु गिरः सत्या महीपते 09,061.030d@005_0016 दर्शितं मयि सर्वं च तेनासौ जितवान् रिपून् 09,061.030d@005_0017 अर्जुनो ऽपि महाबाहुर् मया तुल्यो महीपते 09,061.030d@005_0018 स महेश्वरलब्धास्त्रः किं न कुर्याद् विभुः प्रभो 09,061.031a इत्य् एवम् उक्ते ते वीराः शिबिरं तव भारत 09,061.031c प्रविश्य प्रत्यपद्यन्त कोशरत्नर्द्धिसंचयान् 09,061.032a रजतं जातरूपं च मणीन् अथ च मौक्तिकान् 09,061.032c भूषणान्य् अथ मुख्यानि कम्बलान्य् अजिनानि च 09,061.032d*0379_01 गजान् अश्वान् रथांश् चैव महान्ति शयनानि च 09,061.032e दासीदासम् असंख्येयं राज्योपकरणानि च 09,061.033a ते प्राप्य धनम् अक्षय्यं त्वदीयं भरतर्षभ 09,061.033c उदक्रोशन् महेष्वासा नरेन्द्र विजितारयः 09,061.034a ते तु वीराः समाश्वस्य वाहनान्य् अवमुच्य च 09,061.034c अतिष्ठन्त मुहुः सर्वे पाण्डवाः सात्यकिस् तथा 09,061.035a अथाब्रवीन् महाराज वासुदेवो महायशाः 09,061.035c अस्माभिर् मङ्गलार्थाय वस्तव्यं शिबिराद् बहिः 09,061.035d*0380_01 जयन्ती यत्र देवी तु तत्र व्रजत मा चिरम् 09,061.035d*0380_02 उपयाचितम् एतन् मे युद्धारम्भोपकल्पितम् 09,061.036a तथेत्य् उक्त्वा च ते सर्वे पाण्डवाः सात्यकिस् तथा 09,061.036c वासुदेवेन सहिता मङ्गलार्थं ययुर् बहिः 09,061.037a ते समासाद्य सरितं पुण्यामोघवतीं नृप 09,061.037c न्यवसन्न् अथ तां रात्रिं पाण्डवा हतशत्रवः 09,061.037d*0381_01 युधिष्ठिरस् ततो राजा प्राप्तकालम् अचिन्तयत् 09,061.038a ततः संप्रेषयाम् आसुर् यादवं नागसाह्वयम् 09,061.038c स च प्रायाज् जवेनाशु वासुदेवः प्रतापवान् 09,061.038e दारुकं रथम् आरोप्य येन राजाम्बिकासुतः 09,061.039a तम् ऊचुः संप्रयास्यन्तं सैन्यसुग्रीववाहनम् 09,061.039c प्रत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम् 09,061.040a स प्रायात् पाण्डवैर् उक्तस् तत् पुरं सात्वतां वरः 09,061.040c आससादयिषुः क्षिप्रं गान्धारीं निहतात्मजाम् 09,062.001 जनमेजय उवाच 09,062.001a किमर्थं राजशार्दूलो धर्मराजो युधिष्ठिरः 09,062.001c गान्धार्याः प्रेषयाम् आस वासुदेवं परंतपम् 09,062.002a यदा पूर्वं गतः कृष्णः शमार्थं कौरवान् प्रति 09,062.002c न च तं लब्धवान् कामं ततो युद्धम् अभूद् इदम् 09,062.003a निहतेषु तु योधेषु हते दुर्योधने तथा 09,062.003c पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि 09,062.004a विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे 09,062.004c किं नु तत् कारणं ब्रह्मन् येन कृष्णो गतः पुनः 09,062.005a न चैतत् कारणं ब्रह्मन्न् अल्पं वै प्रतिभाति मे 09,062.005c यत्रागमद् अमेयात्मा स्वयम् एव जनार्दनः 09,062.006a तत्त्वतो वै समाचक्ष्व सर्वम् अध्वर्युसत्तम 09,062.006c यच् चात्र कारणं ब्रह्मन् कार्यस्यास्य विनिश्चये 09,062.007 वैशंपायन उवाच 09,062.007a त्वद्युक्तो ऽयम् अनुप्रश्नो यन् मां पृच्छसि पार्थिव 09,062.007c तत् ते ऽहं संप्रवक्ष्यामि यथावद् भरतर्षभ 09,062.008a हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे 09,062.008c व्युत्क्रम्य समयं राजन् धार्तराष्ट्रं महाबलम् 09,062.009a अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत 09,062.009c युधिष्ठिरं महाराज महद् भयम् अथाविशत् 09,062.010a चिन्तयानो महाभागां गान्धारीं तपसान्विताम् 09,062.010c घोरेण तपसा युक्तां त्रैलोक्यम् अपि सा दहेत् 09,062.011a तस्य चिन्तयमानस्य बुद्धिः समभवत् तदा 09,062.011c गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत् 09,062.012a सा हि पुत्रवधं श्रुत्वा कृतम् अस्माभिर् ईदृशम् 09,062.012c मानसेनाग्निना क्रुद्धा भस्मसान् नः करिष्यति 09,062.013a कथं दुःखम् इदं तीव्रं गान्धारी प्रसहिष्यति 09,062.013c श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम् 09,062.014a एवं विचिन्त्य बहुधा भयशोकसमन्वितः 09,062.014c वासुदेवम् इदं वाक्यं धर्मराजो ऽभ्यभाषत 09,062.015a तव प्रसादाद् गोविन्द राज्यं निहतकण्टकम् 09,062.015c अप्राप्यं मनसापीह प्राप्तम् अस्माभिर् अच्युत 09,062.016a प्रत्यक्षं मे महाबाहो संग्रामे रोमहर्षणे 09,062.016c विमर्दः सुमहान् प्राप्तस् त्वया यादवनन्दन 09,062.017a त्वया देवासुरे युद्धे वधार्थम् अमरद्विषाम् 09,062.017c यथा साह्यं पुरा दत्तं हताश् च विबुधद्विषः 09,062.018a साह्यं तथा महाबाहो दत्तम् अस्माकम् अच्युत 09,062.018c सारथ्येन च वार्ष्णेय भवता यद् धृता वयम् 09,062.019a यदि न त्वं भवेन् नाथः फल्गुनस्य महारणे 09,062.019c कथं शक्यो रणे जेतुं भवेद् एष बलार्णवः 09,062.019d*0382_01 जेतुं परान् परिव्यूढान् प्राप्तांश् चैव त्वयाच्युत 09,062.020a गदाप्रहारा विपुलाः परिघैश् चापि ताडनम् 09,062.020c शक्तिभिर् भिण्डिपालैश् च तोमरैः सपरश्वधैः 09,062.021a वाचश् च परुषाः प्राप्तास् त्वया ह्य् अस्मद्धितैषिणा 09,062.021b*0383_01 अस्मत्कृते त्वया कृष्ण वाचः सुपरुषाः श्रुताः 09,062.021c ताश् च ते सफलाः सर्वा हते दुर्योधने ऽच्युत 09,062.021d*0384_01 शस्त्राणां च निपाता वै वज्रस्पर्शोपमा रणे 09,062.021d*0385_01 तत् सर्वं न यथा नश्येत् पुनः कृष्ण तथा कुरु 09,062.021d*0385_02 संदेहदोलां प्राप्तं नश् चेतः कृष्ण जये सति 09,062.022a गान्धार्या हि महाबाहो क्रोधं बुध्यस्व माधव 09,062.022c सा हि नित्यं महाभागा तपसोग्रेण कर्शिता 09,062.023a पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः संप्रधक्ष्यति 09,062.023c तस्याः प्रसादनं वीर प्राप्तकालं मतं मम 09,062.024a कश् च तां क्रोधदीप्ताक्षीं पुत्रव्यसनकर्शिताम् 09,062.024c वीक्षितुं पुरुषः शक्तस् त्वाम् ऋते पुरुषोत्तम 09,062.025a तत्र मे गमनं प्राप्तं रोचते तव माधव 09,062.025c गान्धार्याः क्रोधदीप्तायाः प्रशमार्थम् अरिंदम 09,062.026a त्वं हि कर्ता विकर्ता च लोकानां प्रभवाप्ययः 09,062.026c हेतुकारणसंयुक्तैर् वाक्यैः कालसमीरितैः 09,062.027a क्षिप्रम् एव महाप्राज्ञ गान्धारीं शमयिष्यसि 09,062.027c पितामहश् च भगवान् कृष्णस् तत्र भविष्यति 09,062.028a सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम् 09,062.028c कर्तव्यं सात्वतश्रेष्ठ पाण्डवानां हितैषिणा 09,062.029a धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः 09,062.029c आमन्त्र्य दारुकं प्राह रथः सज्जो विधीयताम् 09,062.030a केशवस्य वचः श्रुत्वा त्वरमाणो ऽथ दारुकः 09,062.030c न्यवेदयद् रथं सज्जं केशवाय महात्मने 09,062.031a तं रथं यादवश्रेष्ठः समारुह्य परंतपः 09,062.031c जगाम हास्तिनपुरं त्वरितः केशवो विभुः 09,062.032a ततः प्रायान् महाराज माधवो भगवान् रथी 09,062.032c नागसाह्वयम् आसाद्य प्रविवेश च वीर्यवान् 09,062.033a प्रविश्य नगरं वीरो रथघोषेण नादयन् 09,062.033c विदितो धृतराष्ट्रस्य सो ऽवतीर्य रथोत्तमात् 09,062.034a अभ्यगच्छद् अदीनात्मा धृतराष्ट्रनिवेशनम् 09,062.034c पूर्वं चाभिगतं तत्र सो ऽपश्यद् ऋषिसत्तमम् 09,062.035a पादौ प्रपीड्य कृष्णस्य राज्ञश् चापि जनार्दनः 09,062.035c अभ्यवादयद् अव्यग्रो गान्धारीं चापि केशवः 09,062.036a ततस् तु यादवश्रेष्ठो धृतराष्ट्रम् अधोक्षजः 09,062.036c पाणिम् आलम्ब्य राज्ञः स सस्वरं प्ररुरोद ह 09,062.037a स मुहूर्तम् इवोत्सृज्य बाष्पं शोकसमुद्भवम् 09,062.037c प्रक्षाल्य वारिणा नेत्रे आचम्य च यथाविधि 09,062.037e उवाच प्रश्रितं वाक्यं धृतराष्ट्रम् अरिंदमः 09,062.038a न ते ऽस्त्य् अविदितं किं चिद् भूतभव्यस्य भारत 09,062.038c कालस्य च यथा वृत्तं तत् ते सुविदितं प्रभो 09,062.039a यद् इदं पाण्डवैः सर्वैस् तव चित्तानुरोधिभिः 09,062.039c कथं कुलक्षयो न स्यात् तथा क्षत्रस्य भारत 09,062.040a भ्रातृभिः समयं कृत्वा क्षान्तवान् धर्मवत्सलः 09,062.040c द्यूतच्छलजितैः शक्तैर् वनवासो ऽभ्युपागतः 09,062.041a अज्ञातवासचर्या च नानावेशसमावृतैः 09,062.041c अन्ये च बहवः क्लेशास् त्व् अशक्तैर् इव नित्यदा 09,062.042a मया च स्वयम् आगम्य युद्धकाल उपस्थिते 09,062.042c सर्वलोकस्य सांनिध्ये ग्रामांस् त्वं पञ्च याचितः 09,062.043a त्वया कालोपसृष्टेन लोभतो नापवर्जिताः 09,062.043c तवापराधान् नृपते सर्वं क्षत्रं क्षयं गतम् 09,062.044a भीष्मेण सोमदत्तेन बाह्लिकेन कृपेण च 09,062.044c द्रोणेन च सपुत्रेण विदुरेण च धीमता 09,062.044e याचितस् त्वं शमं नित्यं न च तत् कृतवान् असि 09,062.045a कालोपहतचित्तो हि सर्वो मुह्यति भारत 09,062.045c यथा मूढो भवान् पूर्वम् अस्मिन्न् अर्थे समुद्यते 09,062.046a किम् अन्यत् कालयोगाद् धि दिष्टम् एव परायणम् 09,062.046c मा च दोषं महाराज पाण्डवेषु निवेशय 09,062.047a अल्पो ऽप्य् अतिक्रमो नास्ति पाण्डवानां महात्मनाम् 09,062.047c धर्मतो न्यायतश् चैव स्नेहतश् च परंतप 09,062.048a एतत् सर्वं तु विज्ञाय आत्मदोषकृतं फलम् 09,062.048c असूयां पाण्डुपुत्रेषु न भवान् कर्तुम् अर्हति 09,062.049a कुलं वंशश् च पिण्डश् च यच् च पुत्रकृतं फलम् 09,062.049c गान्धार्यास् तव चैवाद्य पाण्डवेषु प्रतिष्ठितम् 09,062.049d*0386_01 त्वं चैव नरशार्दूल गान्धारी च यशस्विनी 09,062.049d*0386_02 मा शुचो नरशार्दूल पाण्डवान् प्रति किल्बिषम् 09,062.050a एतत् सर्वम् अनुध्यात्वा आत्मनश् च व्यतिक्रमम् 09,062.050c शिवेन पाण्डवान् ध्याहि नमस् ते भरतर्षभ 09,062.051a जानासि च महाबाहो धर्मराजस्य या त्वयि 09,062.051c भक्तिर् भरतशार्दूल स्नेहश् चापि स्वभावतः 09,062.052a एतच् च कदनं कृत्वा शत्रूणाम् अपकारिणाम् 09,062.052c दह्यते स्म दिवारात्रं न च शर्माधिगच्छति 09,062.053a त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम् 09,062.053c स शोचन् भरतश्रेष्ठ न शान्तिम् अधिगच्छति 09,062.054a ह्रिया च परयाविष्टो भवन्तं नाधिगच्छति 09,062.054c पुत्रशोकाभिसंतप्तं बुद्धिव्याकुलितेन्द्रियम् 09,062.055a एवम् उक्त्वा महाराज धृतराष्ट्रं यदूत्तमः 09,062.055c उवाच परमं वाक्यं गान्धारीं शोककर्शिताम् 09,062.056a सौबलेयि निबोध त्वं यत् त्वां वक्ष्यामि सुव्रते 09,062.056c त्वत्समा नास्ति लोके ऽस्मिन्न् अद्य सीमन्तिनी शुभे 09,062.057a जानामि च यथा राज्ञि सभायां मम संनिधौ 09,062.057c धर्मार्थसहितं वाक्यम् उभयोः पक्षयोर् हितम् 09,062.057e उक्तवत्य् असि कल्याणि न च ते तनयैः श्रुतम् 09,062.058a दुर्योधनस् त्वया चोक्तो जयार्थी परुषं वचः 09,062.058c शृणु मूढ वचो मह्यं यतो धर्मस् ततो जयः 09,062.059a तद् इदं समनुप्राप्तं तव वाक्यं नृपात्मजे 09,062.059c एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः 09,062.059e पाण्डवानां विनाशाय मा ते बुद्धिः कदा चन 09,062.060a शक्ता चासि महाभागे पृथिवीं सचराचराम् 09,062.060c चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात् 09,062.061a वासुदेववचः श्रुत्वा गान्धारी वाक्यम् अब्रवीत् 09,062.061c एवम् एतन् महाबाहो यथा वदसि केशव 09,062.062a आधिभिर् दह्यमानाया मतिः संचलिता मम 09,062.062c सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन 09,062.063a राज्ञस् त्व् अन्धस्य वृद्धस्य हतपुत्रस्य केशव 09,062.063c त्वं गतिः सह तैर् वीरैः पाण्डवैर् द्विपदां वर 09,062.064a एतावद् उक्त्वा वचनं मुखं प्रच्छाद्य वाससा 09,062.064c पुत्रशोकाभिसंतप्ता गान्धारी प्ररुरोद ह 09,062.065a तत एनां महाबाहुः केशवः शोककर्शिताम् 09,062.065c हेतुकारणसंयुक्तैर् वाक्यैर् आश्वासयत् प्रभुः 09,062.066a समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः 09,062.066c द्रौणेः संकल्पितं भावम् अन्वबुध्यत केशवः 09,062.067a ततस् त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य च 09,062.067c द्वैपायनस्य राजेन्द्र ततः कौरवम् अब्रवीत् 09,062.068a आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः 09,062.068c द्रौणेः पापो ऽस्त्य् अभिप्रायस् तेनास्मि सहसोत्थितः 09,062.068e पाण्डवानां वधे रात्रौ बुद्धिस् तेन प्रदर्शिता 09,062.069a एतच् छ्रुत्वा तु वचनं गान्धार्या सहितो ऽब्रवीत् 09,062.069c धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम् 09,062.070a शीघ्रं गच्छ महाबाहो पाण्डवान् परिपालय 09,062.070c भूयस् त्वया समेष्यामि क्षिप्रम् एव जनार्दन 09,062.070e प्रायात् ततस् तु त्वरितो दारुकेण सहाच्युतः 09,062.071a वासुदेवे गते राजन् धृतराष्ट्रं जनेश्वरम् 09,062.071c आश्वासयद् अमेयात्मा व्यासो लोकनमस्कृतः 09,062.072a वासुदेवो ऽपि धर्मात्मा कृतकृत्यो जगाम ह 09,062.072c शिबिरं हास्तिनपुराद् दिदृक्षुः पाण्डवान् नृप 09,062.073a आगम्य शिबिरं रात्रौ सो ऽभ्यगच्छत पाण्डवान् 09,062.073c तच् च तेभ्यः समाख्याय सहितस् तैः समाविशत् 09,063.001 धृतराष्ट्र उवाच 09,063.001a अधिष्ठितः पदा मूर्ध्नि भग्नसक्थो महीं गतः 09,063.001c शौटीरमानी पुत्रो मे कान्य् अभाषत संजय 09,063.002a अत्यर्थं कोपनो राजा जातवैरश् च पाण्डुषु 09,063.002c व्यसनं परमं प्राप्तः किम् आह परमाहवे 09,063.003 संजय उवाच 09,063.003a शृणु राजन् प्रवक्ष्यामि यथावृत्तं नराधिप 09,063.003c राज्ञा यद् उक्तं भग्नेन तस्मिन् व्यसन आगते 09,063.004a भग्नसक्थो नृपो राजन् पांसुना सो ऽवगुण्ठितः 09,063.004c यमयन् मूर्धजांस् तत्र वीक्ष्य चैव दिशो दश 09,063.005a केशान् नियम्य यत्नेन निःश्वसन्न् उरगो यथा 09,063.005c संरम्भाश्रुपरीताभ्यां नेत्राभ्याम् अभिवीक्ष्य माम् 09,063.006a बाहू धरण्यां निष्पिष्य मुहुर् मत्त इव द्विपः 09,063.006c प्रकीर्णान् मूर्धजान् धुन्वन् दन्तैर् दन्तान् उपस्पृशन् 09,063.006e गर्हयन् पाण्डवं ज्येष्ठं निःश्वस्येदम् अथाब्रवीत् 09,063.007a भीष्मे शांतनवे नाथे कर्णे चास्त्रभृतां वरे 09,063.007c गौतमे शकुनौ चापि द्रोणे चास्त्रभृतां वरे 09,063.008a अश्वत्थाम्नि तथा शल्ये शूरे च कृतवर्मणि 09,063.008b*0387_01 अन्येष्व् अपि च शूरेषु न्यस्तभारो महात्मसु 09,063.008c इमाम् अवस्थां प्राप्तो ऽस्मि कालो हि दुरतिक्रमः 09,063.009a एकादशचमूभर्ता सो ऽहम् एतां दशां गतः 09,063.009c कालं प्राप्य महाबाहो न कश् चिद् अतिवर्तते 09,063.010a आख्यातव्यं मदीयानां ये ऽस्मिञ् जीवन्ति संगरे 09,063.010c यथाहं भीमसेनेन व्युत्क्रम्य समयं हतः 09,063.011a बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः 09,063.011c भूरिश्रवसि कर्णे च भीष्मे द्रोणे च श्रीमति 09,063.012a इदं चाकीर्तिजं कर्म नृशंसैः पाण्डवैः कृतम् 09,063.012c येन ते सत्सु निर्वेदं गमिष्यन्तीति मे मतिः 09,063.013a का प्रीतिः सत्त्वयुक्तस्य कृत्वोपधिकृतं जयम् 09,063.013c को वा समयभेत्तारं बुधः संमन्तुम् अर्हति 09,063.014a अधर्मेण जयं लब्ध्वा को नु हृष्येत पण्डितः 09,063.014c यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः 09,063.015a किं नु चित्रम् अतस् त्व् अद्य भग्नसक्थस्य यन् मम 09,063.015c क्रुद्धेन भीमसेनेन पादेन मृदितं शिरः 09,063.016a प्रतपन्तं श्रिया जुष्टं वर्तमानं च बन्धुषु 09,063.016c एवं कुर्यान् नरो यो हि स वै संजय पूजितः 09,063.017a अभिज्ञौ क्षत्रधर्मस्य मम माता पिता च मे 09,063.017c तौ हि संजय दुःखार्तौ विज्ञाप्यौ वचनान् मम 09,063.018a इष्टं भृत्या भृताः सम्यग् भूः प्रशास्ता ससागरा 09,063.018c मूर्ध्नि स्थितम् अमित्राणां जीवताम् एव संजय 09,063.019a दत्ता दाया यथाशक्ति मित्राणां च प्रियं कृतम् 09,063.019c अमित्रा बाधिताः सर्वे को नु स्वन्ततरो मया 09,063.020a यातानि परराष्ट्राणि नृपा भुक्ताश् च दासवत् 09,063.020c प्रियेभ्यः प्रकृतं साधु को नु स्वन्ततरो मया 09,063.021a मानिता बान्धवाः सर्वे मान्यः संपूजितो जनः 09,063.021c त्रितयं सेवितं सर्वं को नु स्वन्ततरो मया 09,063.022a आज्ञप्तं नृपमुख्येषु मानः प्राप्तः सुदुर्लभः 09,063.022c आजानेयैस् तथा यातं को नु स्वन्ततरो मया 09,063.023a अधीतं विधिवद् दत्तं प्राप्तम् आयुर् निरामयम् 09,063.023c स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया 09,063.024a दिष्ट्या नाहं जितः संख्ये परान् प्रेष्यवद् आश्रितः 09,063.024c दिष्ट्या मे विपुला लक्ष्मीर् मृते त्व् अन्यं गता विभो 09,063.025a यद् इष्टं क्षत्रबन्धूनां स्वधर्मम् अनुतिष्ठताम् 09,063.025c निधनं तन् मया प्राप्तं को नु स्वन्ततरो मया 09,063.026a दिष्ट्या नाहं परावृत्तो वैरात् प्राकृतवज् जितः 09,063.026c दिष्ट्या न विमतिं कां चिद् भजित्वा तु पराजितः 09,063.027a सुप्तं वाथ प्रमत्तं वा यथा हन्याद् विषेण वा 09,063.027c एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समयं हतः 09,063.028a अश्वत्थामा महाभागः कृतवर्मा च सात्वतः 09,063.028c कृपः शारद्वतश् चैव वक्तव्या वचनान् मम 09,063.029a अधर्मेण प्रवृत्तानां पाण्डवानाम् अनेकशः 09,063.029c विश्वासं समयघ्नानां न यूयं गन्तुम् अर्हथ 09,063.030a वातिकांश् चाब्रवीद् राजा पुत्रस् ते सत्यविक्रमः 09,063.030c अधर्माद् भीमसेनेन निहतो ऽहं यथा रणे 09,063.031a सो ऽहं द्रोणं स्वर्गगतं शल्यकर्णाव् उभौ तथा 09,063.031c वृषसेनं महावीर्यं शकुनिं चापि सौबलम् 09,063.032a जलसंधं महावीर्यं भगदत्तं च पार्थिवम् 09,063.032c सौमदत्तिं महेष्वासं सैन्धवं च जयद्रथम् 09,063.033a दुःशासनपुरोगांश् च भ्रातॄन् आत्मसमांस् तथा 09,063.033c दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजाव् उभौ 09,063.034a एतांश् चान्यांश् च सुबहून् मदीयांश् च सहस्रशः 09,063.034c पृष्ठतो ऽनुगमिष्यामि सार्थहीन इवाध्वगः 09,063.035a कथं भ्रातॄन् हत्ठश्रुत्वा भर्तारं च स्वसा मम 09,063.035c रोरूयमाणा दुःखार्ता दुःशला सा भविष्यति 09,063.036a स्नुषाभिः प्रस्नुषाभिश् च वृद्धो राजा पिता मम 09,063.036c गान्धारीसहितः क्रोशन् कां गतिं प्रतिपत्स्यते 09,063.037a नूनं लक्ष्मणमातापि हतपुत्रा हतेश्वरा 09,063.037c विनाशं यास्यति क्षिप्रं कल्याणी पृथुलोचना 09,063.038a यदि जानाति चार्वाकः परिव्राड् वाग्विशारदः 09,063.038c करिष्यति महाभागो ध्रुवं सो ऽपचितिं मम 09,063.039a समन्तपञ्चके पुण्ये त्रिषु लोकेषु विश्रुते 09,063.039c अहं निधनम् आसाद्य लोकान् प्राप्स्यामि शाश्वतान् 09,063.040a ततो जनसहस्राणि बाष्पपूर्णानि मारिष 09,063.040c प्रलापं नृपतेः श्रुत्वा विद्रवन्ति दिशो दश 09,063.041a ससागरवना घोरा पृथिवी सचराचरा 09,063.041c चचालाथ सनिर्ह्रादा दिशश् चैवाविलाभवन् 09,063.042a ते द्रोणपुत्रम् आसाद्य यथावृत्तं न्यवेदयन् 09,063.042c व्यवहारं गदायुद्धे पार्थिवस्य च घातनम् 09,063.043a तद् आख्याय ततः सर्वे द्रोणपुत्रस्य भारत 09,063.043b*0388_01 वादिका दुःखसंतप्ताः शोकोपहतचेतसः 09,063.043c ध्यात्वा च सुचिरं कालं जग्मुर् आर्ता यथागतम् 09,064.001 संजय उवाच 09,064.001a वातिकानां सकाशात् तु श्रुत्वा दुर्योधनं हतम् 09,064.001c हतशिष्टास् ततो राजन् कौरवाणां महारथाः 09,064.002a विनिर्भिन्नाः शितैर् बाणैर् गदातोमरशक्तिभिः 09,064.002c अश्वत्थामा कृपश् चैव कृतवर्मा च सात्वतः 09,064.002e त्वरिता जवनैर् अश्वैर् आयोधनम् उपागमन् 09,064.003a तत्रापश्यन् महात्मानं धार्तराष्ट्रं निपातितम् 09,064.003c प्रभग्नं वायुवेगेन महाशालं यथा वने 09,064.004a भूमौ विवेष्टमानं तं रुधिरेण समुक्षितम् 09,064.004c महागजम् इवारण्ये व्याधेन विनिपातितम् 09,064.005a विवर्तमानं बहुशो रुधिरौघपरिप्लुतम् 09,064.005c यदृच्छया निपतितं चक्रम् आदित्यगोचरम् 09,064.006a महावातसमुत्थेन संशुष्कम् इव सागरम् 09,064.006c पूर्णचन्द्रम् इव व्योम्नि तुषारावृतमण्डलम् 09,064.007a रेणुध्वस्तं दीर्घभुजं मातङ्गसमविक्रमम् 09,064.007c वृतं भूतगणैर् घोरैः क्रव्यादैश् च समन्ततः 09,064.007e यथा धनं लिप्समानैर् भृत्यैर् नृपतिसत्तमम् 09,064.008a भ्रुकुटीकृतवक्त्रान्तं क्रोधाद् उद्वृत्तचक्षुषम् 09,064.008c सामर्षं तं नरव्याघ्रं व्याघ्रं निपतितं यथा 09,064.009a ते तु दृष्ट्वा महेष्वासा भूतले पतितं नृपम् 09,064.009c मोहम् अभ्यागमन् सर्वे कृपप्रभृतयो रथाः 09,064.010a अवतीर्य रथेभ्यस् तु प्राद्रवन् राजसंनिधौ 09,064.010c दुर्योधनं च संप्रेक्ष्य सर्वे भूमाव् उपाविशन् 09,064.011a ततो द्रौणिर् महाराज बाष्पपूर्णेक्षणः श्वसन् 09,064.011c उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम् 09,064.012a न नूनं विद्यते ऽसह्यं मानुष्ये किं चिद् एव हि 09,064.012c यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः 09,064.013a भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम् 09,064.013c कथम् एको ऽद्य राजेन्द्र तिष्ठसे निर्जने वने 09,064.014a दुःशासनं न पश्यामि नापि कर्णं महारथम् 09,064.014c नापि तान् सुहृदः सर्वान् किम् इदं भरतर्षभ 09,064.015a दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथं चन 09,064.015c लोकानां च भवान् यत्र शेते पांसुषु रूषितः 09,064.016a एष मूर्धावसिक्तानाम् अग्रे गत्वा परंतपः 09,064.016c सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम् 09,064.017a क्व ते तद् अमलं छत्रं व्यजनं क्व च पार्थिव 09,064.017c सा च ते महती सेना क्व गता पार्थिवोत्तम 09,064.017c*0389_01 **** **** गजाश्वरथसंकुला 09,064.017c*0389_02 सामन्तराजसंयुक्ता 09,064.017d*0390_01 भ्रातरस् ते महाराज वीर्यशक्रसमा युधि 09,064.017d*0390_02 शत्रूणां च निहन्तारो महाबलपराक्रमाः 09,064.017d*0390_03 क्व गताः पार्थिवेन्द्राद्य सौभ्रात्रं च समाश्रितम् 09,064.017d*0390_04 तव पुत्रा महाभाग लक्ष्मणाद्या महारथाः 09,064.017d*0390_05 पूर्णेन्दुसदृशा वीराः शान्तिसौन्दर्यकान्तिभिः 09,064.017d*0390_06 कृतवान् नृपशार्दूल जयन्तसमविक्रमम् 09,064.018a दुर्विज्ञेया गतिर् नूनं कार्याणां कारणान्तरे 09,064.018c यद् वै लोकगुरुर् भूत्वा भवान् एतां दशां गतः 09,064.019a अध्रुवा सर्वमर्त्येषु ध्रुवं श्रीर् उपलक्ष्यते 09,064.019b*0391_01 ध्रुवेव भाति सर्वत्र नित्यं मोहकरी नृणाम् 09,064.019b*0391_02 विवेकिभिर् नृभिर् नित्यं चिन्त्यमाना विशेषतः 09,064.019b*0391_03 न तु विश्वसेन् नित्यां वै ह्य् अध्रुवा वै स्वभावतः 09,064.019c भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम् 09,064.019d*0392_01 इमं लोकम् अनित्यं वा ह्य् अद्याहं समचिन्तये 09,064.020a तस्य तद् वचनं श्रुत्वा दुःखितस्य विशेषतः 09,064.020c उवाच राजन् पुत्रस् ते प्राप्तकालम् इदं वचः 09,064.021a विमृज्य नेत्रे पाणिभ्यां शोकजं बाष्पम् उत्सृजन् 09,064.021c कृपादीन् स तदा वीरान् सर्वान् एव नराधिपः 09,064.022a ईदृशो मर्त्यधर्मो ऽयं धात्रा निर्दिष्ट उच्यते 09,064.022c विनाशः सर्वभूतानां कालपर्यायकारितः 09,064.023a सो ऽयं मां समनुप्राप्तः प्रत्यक्षं भवतां हि यः 09,064.023c पृथिवीं पालयित्वाहम् एतां निष्ठाम् उपागतः 09,064.024a दिष्ट्या नाहं परावृत्तो युद्धे कस्यां चिद् आपदि 09,064.024b*0393_01 दिष्ट्याहं नो नृपतिभिर् निर्जितो न कदा चन 09,064.024b*0393_02 दिष्ट्या मया निर्जितास् ते राजानो बहुशो युधि 09,064.024c दिष्ट्याहं निहतः पापैश् छलेनैव विशेषतः 09,064.024c*0394_01 **** **** पाण्डुपुत्रैर् दुरात्मभिः 09,064.024c*0394_02 अधर्मतो गदायुद्धे 09,064.025a उत्साहश् च कृतो नित्यं मया दिष्ट्या युयुत्सता 09,064.025b*0395_01 दिष्ट्या हता गजा युद्धे सगजारोहका भृशम् 09,064.025b*0395_02 दिष्ट्याश्वा देशजाः सर्वे कृतिनो वेगशालिनः 09,064.025b*0395_03 कुशलैः सादिभिः सार्धं निहता रणमूर्धनि 09,064.025b*0395_04 दिष्ट्या रणे विनिहता रथा हेमपरिष्कृताः 09,064.025b*0395_05 रथिभिर् युद्धकुशलैः सार्धं विदलितैः शरैः 09,064.025b*0395_06 दिष्ट्या योधा धनुष्मन्तः सर्वे युद्धविशारदाः 09,064.025b*0395_07 शरनिर्भिन्नसर्वाङ्गाः समरे पतिताभवन् 09,064.025b*0395_08 दिष्ट्या ममायुधान्य् आशु नाशम् आयान्ति वै क्षणात् 09,064.025c दिष्ट्या चास्मि हतो युद्धे निहतज्ञातिबान्धवः 09,064.026a दिष्ट्या च वो ऽहं पश्यामि मुक्तान् अस्माज् जनक्षयात् 09,064.026b*0396_01 स्वस्ति हंतो त्व् अहं युद्धे निहतज्ञातिबान्धवः 09,064.026c स्वस्तियुक्तांश् च कल्यांश् च तन् मे प्रियम् अनुत्तमम् 09,064.027a मा भवन्तो ऽनुतप्यन्तां सौहृदान् निधनेन मे 09,064.027c यदि वेदाः प्रमाणं वो जिता लोका मयाक्षयाः 09,064.028a मन्यमानः प्रभावं च कृष्णस्यामिततेजसः 09,064.028c तेन न च्यावितश् चाहं क्षत्रधर्मात् स्वनुष्ठितात् 09,064.029a स मया समनुप्राप्तो नास्मि शोच्यः कथं चन 09,064.029b*0397_01 तथा तु दृष्ट्वा राजेन्द्र वर्तते विजयो मम 09,064.029c कृतं भवद्भिः सदृशम् अनुरूपम् इवात्मनः 09,064.029e यतितं विजये नित्यं दैवं तु दुरतिक्रमम् 09,064.030a एतावद् उक्त्वा वचनं बाष्पव्याकुललोचनः 09,064.030c तूष्णीं बभूव राजेन्द्र रुजासौ विह्वलो भृशम् 09,064.031a तथा तु दृष्ट्वा राजानं बाष्पशोकसमन्वितम् 09,064.031c द्रौणिः क्रोधेन जज्वाल यथा वह्निर् जगत्क्षये 09,064.032a स तु क्रोधसमाविष्टः पाणौ पाणिं निपीड्य च 09,064.032c बाष्पविह्वलया वाचा राजानम् इदम् अब्रवीत् 09,064.033a पिता मे निहतः क्षुद्रैः सुनृशंसेन कर्मणा 09,064.033c न तथा तेन तप्यामि यथा राजंस् त्वयाद्य वै 09,064.034a शृणु चेदं वचो मह्यं सत्येन वदतः प्रभो 09,064.034b*0398_01 अनृणो ऽहं भविष्यामि तवाद्य नृपसत्तम 09,064.034b*0398_02 तव प्रियं करिष्यामि कृत्वा कार्यम् अनुत्तमम् 09,064.034b*0398_03 ईप्सितं मनसा राजन् यथेच्छसि तथा वद 09,064.034c इष्टापूर्तेन दानेन धर्मेण सुकृतेन च 09,064.034d*0399_01 शपेयं राजशार्दूल पादाभ्यां मम वै पितुः 09,064.035a अद्याहं सर्वपाञ्चालान् वासुदेवस्य पश्यतः 09,064.035a*0400_01 **** **** सृञ्जयांश् चैव सर्वशः 09,064.035a*0400_02 सर्वांश् च नृपतीन् राजन् धृष्टद्युम्नपुरोगमान् 09,064.035a*0400_03 ससैन्यान् युधिशेषांश् च 09,064.035c सर्वोपायैर् हि नेष्यामि प्रेतराजनिवेशनम् 09,064.035d*0401_01 अद्य रात्रौ महाराज निहनिष्यामि पाण्डवान् 09,064.035e अनुज्ञां तु महाराज भवान् मे दातुम् अर्हति 09,064.036a इति श्रुत्वा तु वचनं द्रोणपुत्रस्य कौरवः 09,064.036b*0402_01 तच् छ्रुत्वा वचनं द्रौणेर् धृतराष्ट्र तवात्मजः 09,064.036c मनसः प्रीतिजननं कृपं वचनम् अब्रवीत् 09,064.036e आचार्य शीघ्रं कलशं जलपूर्णं समानय 09,064.037a स तद् वचनम् आज्ञाय राज्ञो ब्राह्मणसत्तमः 09,064.037c कलशं पूर्णम् आदाय राज्ञो ऽन्तिकम् उपागमत् 09,064.038a तम् अब्रवीन् महाराज पुत्रस् तव विशां पते 09,064.038c ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रो ऽभिषिच्यताम् 09,064.038e सेनापत्येन भद्रं ते मम चेद् इच्छसि प्रियम् 09,064.039a राज्ञो नियोगाद् योद्धव्यं ब्राह्मणेन विशेषतः 09,064.039c वर्तता क्षत्रधर्मेण ह्य् एवं धर्मविदो विदुः 09,064.040a राज्ञस् तु वचनं श्रुत्वा कृपः शारद्वतस् ततः 09,064.040c द्रौणिं राज्ञो नियोगेन सेनापत्ये ऽभ्यषेचयत् 09,064.041a सो ऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम् 09,064.041c प्रययौ सिंहनादेन दिशः सर्वा विनादयन् 09,064.042a दुर्योधनो ऽपि राजेन्द्र शोणितौघपरिप्लुतः 09,064.042c तां निशां प्रतिपेदे ऽथ सर्वभूतभयावहाम् 09,064.043a अपक्रम्य तु ते तूर्णं तस्माद् आयोधनान् नृप 09,064.043c शोकसंविग्नमनसश् चिन्ताध्यानपराभवन् 09,064.043d*0403_01 कृतवर्मकृपाभ्यां च अश्वत्थामे ऽपि गच्छति 09,064.043d*0403_02 आस्ते राजा चिन्तयानस् तेषाम् आगमनं प्रति 09,064.043d*0403_03 गदापर्वणि राजेन्द्र समाप्ते ऽभीष्टदे नृणाम् 09,064.043d*0403_04 ब्राह्मणान् भोजयेत् पश्चाद् वक्तारं च सुपूजयेत्