% Mahabharata: Karnaparvan % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % On the basis of the text entered by Muneo Tokunaga et al., % revised by John Smith, Cambridge, et al. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 08,001.000*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 08,001.000*0001_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् 08,001.001 वैशंपायन उवाच 08,001.001a ततो द्रोणे हते राजन् दुर्योधनमुखा नृपाः 08,001.001c भृशम् उद्विग्नमनसो द्रोणपुत्रम् उपागमन् 08,001.001d*0002_01 शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् 08,001.001d*0002_02 प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये 08,001.002a ते द्रोणम् उपशोचन्तः कश्मलाभिहतौजसः 08,001.002c पर्युपासन्त शोकार्तास् ततः शारद्वतीसुतम् 08,001.003a मुहूर्तं ते समाश्वास्य हेतुभिः शास्त्रसंमितैः 08,001.003c रात्र्यागमे महीपालाः स्वानि वेश्मानि भेजिरे 08,001.004a विशेषतः सूतपुत्रो राजा चैव सुयोधनः 08,001.004c दुःशासनो ऽथ शकुनिर् न निद्राम् उपलेभिरे 08,001.005a ते वेश्मस्व् अपि कौरव्य पृथ्वीशा नाप्नुवन् सुखम् 08,001.005c चिन्तयन्तः क्षयं तीव्रं निद्रां नैवोपलेभिरे 08,001.006a सहितास् ते निशायां तु दुर्योधननिवेशने 08,001.006c अतिप्रचण्डाद् विद्वेषात् पाण्डवानां महात्मनाम् 08,001.007a यत् तद् द्यूतपरिक्लिष्टां कृष्णाम् आनिन्यिरे सभाम् 08,001.007c तत् स्मरन्तो ऽन्वतप्यन्त भृशम् उद्विग्नचेतसः 08,001.008a चिन्तयन्तश् च पार्थानां तान् क्लेशान् द्यूतकारितान् 08,001.008c कृच्छ्रेण क्षणदां राजन् निन्युर् अब्दशतोपमाम् 08,001.009a ततः प्रभाते विमले स्थिता दिष्टस्य शासने 08,001.009c चक्रुर् आवश्यकं सर्वे विधिदृष्टेन कर्मणा 08,001.010a ते कृत्वावश्यकार्याणि समाश्वस्य च भारत 08,001.010c योगम् आज्ञापयाम् आसुर् युद्धाय च विनिर्ययुः 08,001.011a कर्णं सेनापतिं कृत्वा कृतकौतुकमङ्गलाः 08,001.011c वाचयित्वा द्विजश्रेष्ठान् दधिपात्रघृताक्षतैः 08,001.012a निष्कैर् गोभिर् हिरण्येन वासोभिश् च महाधनैः 08,001.012c वर्ध्यमाना जयाशीर्भिः सूतमागधबन्दिभिः 08,001.013a तथैव पाण्डवा राजन् कृतसर्वाह्णिकक्रियाः 08,001.013c शिबिरान् निर्ययू राजन् युद्धाय कृतनिश्चयाः 08,001.014a ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् 08,001.014c कुरूणां पाण्डवानां च परस्परवधैषिणाम् 08,001.015a तयोर् द्वे दिवसे युद्धं कुरुपाण्डवसेनयोः 08,001.015c कर्णे सेनापतौ राजन्न् अभूद् अद्भुतदर्शनम् 08,001.016a ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः 08,001.016c पश्यतां dhÃrtarëÂrÃïÃæ फल्गुनेन निपातितः 08,001.017a ततस् तत् संजयः सर्वं गत्वा नागाह्वयं पुरम् 08,001.017c आचख्यौ dh­tarëÂrÃya यद् वृत्तं कुरुजाङ्गले 08,001.018 जनमेजय उवाच 08,001.018a आपगेयं हतं श्रुत्वा द्रोणं च समरे परैः 08,001.018c यो जगाम पराम् आर्तिं वृद्धो राजाम्बिकासुतः 08,001.019a स श्रुत्वा निहतं कर्णं दुर्योधनहितैषिणम् 08,001.019c कथं द्विजवर प्राणान् अधारयत दुःखितः 08,001.020a यस्मिञ् जयाशां पुत्राणाम् अमन्यत स पार्थिवः 08,001.020c तस्मिन् हते स कौरव्यः कथं प्राणान् अधारयत् 08,001.021a दुर्मरं बत मन्ये ऽहं नृणां कृच्छ्रे ऽपि वर्तताम् 08,001.021c यत्र कर्णं हतं श्रुत्वा नात्यजज् जीवितं नृपः 08,001.022a तथा शांतनवं वृद्धं ब्रह्मन् बाह्लिकम् एव च 08,001.022c द्रोणं च सोमदत्तं च भूरिश्रवसम् एव च 08,001.023a तथैव चान्यान् सुहृदः पुत्रपौत्रांश् च पातितान् 08,001.023c श्रुत्वा यन् नाजहात् प्राणांस् तन् मन्ये दुष्करं द्विज 08,001.024a एतन् मे सर्वम् आचक्ष्व विस्तरेण तपोधन 08,001.024c न हि तृप्यामि पूर्वेषां शृण्वानश् चरितं महत् 08,001.025 वैशंपायन उवाच 08,001.025a हते कर्णे महाराज निशि गावल्गणिस् तदा 08,001.025c दीनो ययौ नागपुरम् अश्वैर् वातसमैर् जवे 08,001.026a स हास्तिनपुरं गत्वा भृशम् उद्विग्नमानसः 08,001.026c जगाम dh­tarëÂrasya क्षयं प्रक्षीणबान्धवम् 08,001.027a स समुद्वीक्ष्य राजानं कश्मलाभिहतौजसम् 08,001.027c ववन्दे präjalir भूत्वा मूर्ध्ना पादौ नृपस्य ह 08,001.028a संपूज्य च यथान्यायं dh­tarëÂraæ महीपतिम् 08,001.028c हा कष्टम् इति चोक्त्वा स ततो वचनम् Ãdade 08,001.029a संजयो ऽहं क्षितिपते कच्चिद् आस्ते सुखं भवान् 08,001.029c स्वदोषेणापदं प्राप्य कच्चिन् नाद्य विमुह्यसि 08,001.030a हितान्य् उक्तानि विदुरद्रोणगाङ्गेयकेशवैः 08,001.030c अगृहीतान्य् अनुस्मृत्य कच्चिन् न कुरुषे व्यथाम् 08,001.031a रामनारदकण्वैश् च हितम् उक्तं सभातले 08,001.031c नगृहीतम् अनुस्मृत्य कच्चिन् न कुरुषे व्यथाम् 08,001.032a सुहृदस् त्वद्धिते युक्तान् भीष्मद्रोणमुखान् परैः 08,001.032c निहतान् युधि संस्मृत्य कच्चिन् न कुरुषे व्यथाम् 08,001.033a तम् एवंवादिनं राजा सूतपुत्रं k­täjalim 08,001.033c सुदीर्घम् अभिनिःश्वस्य दुःखार्त इदम् अब्रवीत् 08,001.034a गाङ्गेये निहते शूरे दिव्यास्त्रवति संजय 08,001.034c द्रोणे च परमेष्वासे भृशं मे व्यथितं मनः 08,001.035a यो रथानां सहस्राणि दंशितानां दशैव हि 08,001.035c अहन्य् अहनि तेजस्वी निजघ्ने वसुसंभवः 08,001.036a स हतो यज्ञसेनस्य पुत्रेणेह शिखण्डिना 08,001.036c पाण्डवेयाभिगुप्तेन भृशं मे व्यथितं मनः 08,001.037a भार्गवः प्रददौ यस्मै परमास्त्रं महात्मने 08,001.037c साक्षाद् रामेण यो बाल्ये धनुर्वेद उपाकृतः 08,001.038a यस्य प्रसादात् कौन्तेया राजपुत्रा महाबलाः 08,001.038c महारथत्वं संप्राप्तास् तथान्ये वसुधाधिपाः 08,001.039a तं द्रोणं निहतं श्रुत्वा धृष्टद्युम्नेन संयुगे 08,001.039c सत्यसंधं महेष्वासं भृशं मे व्यथितं मनः 08,001.039d*0003_01 ययोर् लोके पुमान् अस्त्रे न समो ऽस्ति चतुर्विधे 08,001.039d*0003_02 तौ द्रोणभीष्मौ श्रुत्वा तु हतौ मे व्यथितं मनः 08,001.040a त्रैलोक्ये यस्य शास्त्रेषु न पुमान् विद्यते समः 08,001.040c तं द्रोणं निहतं श्रुत्वा किम् अकुर्वत मामकाः 08,001.041a संशप्तकानां च बले पाण्डवेन महात्मना 08,001.041c धनंजयेन विक्रम्य गमिते यमसादनम् 08,001.042a नारायणास्त्रे निहते द्रोणपुत्रस्य धीमतः 08,001.042c हतशेषेष्व् अनीकेषु किम् अकुर्वत मामकाः 08,001.043a विप्रद्रुतान् अहं मन्ये निमग्नः शोकसागरे 08,001.043c प्लवमानान् हते द्रोणे सन्ननौकान् इवार्णवे 08,001.044a दुर्योधनस्य कर्णस्य भोजस्य कृतवर्मणः 08,001.044c मद्रराजस्य शल्यस्य द्रौणेश् चैव कृपस्य च 08,001.045a मत्पुत्रशेषस्य तथा तथान्येषां च संजय 08,001.045c विप्रकीर्णेष्व् अनीकेषु मुखवर्णो ऽभवत् कथम् 08,001.046a एतत् सर्वं यथा वृत्तं तत्त्वं गावल्गणे रणे 08,001.046c आचक्ष्व पाण्डवेयानां मामकानां च सर्वशः 08,001.047 संजय उवाच 08,001.047a पाण्डवेयैर् हि यद् वृत्तं कौरवेयेषु मारिष 08,001.047c तच् छ्रुत्वा मा व्यथां कार्षीद् इष्टे न व्यथते मनः 08,001.048a यस्माद् अभावी भावी वा भवेद् अर्थो नरं प्रति 08,001.048c अप्राप्तौ तस्य वा प्राप्तौ न कश् चिद् व्यथते बुधः 08,001.049 dh­tarëÂra उवाच 08,001.049a न व्यथा ӭण्वतः का चिद् विद्यते मम संजय 08,001.049c दिष्टम् एतत् पुरा मन्ये कथयस्व यथेच्छकम् 08,002.001 संजय उवाच 08,002.001a हते द्रोणे महेष्वासे तव पुत्रा महारथाः 08,002.001c बभूवुर् आश्वस्तमुखा विषण्णा गतचेतसः 08,002.002a अवाङ्मुखाः शस्त्रभृतः सर्व एव विशां पते 08,002.002c अप्रेक्षमाणाः शोकार्ता nÃbhyabhëan परस्परम् 08,002.003a तान् दृष्ट्वा व्यथिताकारान् सैन्यानि तव भारत 08,002.003c ऊर्ध्वम् एवाभ्यवेक्षन्त दुःखत्रस्तान्य् अनेकशः 08,002.004a शस्त्राण्य् एषां च राजेन्द्र शोणिताक्तान्य् अशेषतः 08,002.004c प्राभ्रश्यन्त कराग्रेभ्यो दृष्ट्वा द्रोणं निपातितम् 08,002.005a तानि बद्धान्य् अनिष्टानि लम्बमानानि भारत 08,002.005c अदृश्यन्त महाराज नक्षत्राणि यथा दिवि 08,002.006a तथार्तं स्तिमितं दृष्ट्वा गतसत्त्वम् इव स्थितम् 08,002.006c स्वं बलं तन् महाराज राजा दुर्योधनो ऽब्रवीत् 08,002.007a भवतां बाहुवीर्यं हि समाश्रित्य मया युधि 08,002.007c पाण्डवेयाः समाहूता युद्धं चेदं प्रवर्तितम् 08,002.008a तद् इदं निहते द्रोणे विषण्णम् इव लक्ष्यते 08,002.008c युध्यमानाश् च समरे योधा वध्यन्ति सर्वतः 08,002.009a जयो वापि वधो वापि युध्यमानस्य संयुगे 08,002.009c भवेत् किम् अत्र चित्रं वै युध्यध्वं सर्वतोमुखाः 08,002.010a पश्यध्वं च महात्मानं कर्णं वैकर्तनं युधि 08,002.010c प्रचरन्तं महेष्वासं दिव्यैर् अस्त्रैर् महाबलम् 08,002.011a यस्य वै युधि संत्रासात् कुन्तीपुत्रो धनंजयः 08,002.011c निवर्तते सदामर्षात् सिंहात् क्षुद्रमृगो यथा 08,002.012a येन नागायुतप्राणो भीमसेनो महाबलः 08,002.012c मानुषेणैव युद्धेन ताम् अवस्थां प्रवेशितः 08,002.013a येन दिव्यास्त्रविच् छूरो मायावी स घटोत्कचः 08,002.013c अमोघया रणे शक्त्या निहतो भैरवं नदन् 08,002.014a तस्य दुष्पारवीर्यस्य सत्यसंधस्य धीमतः 08,002.014c बाह्वोर् द्रविणम् अक्षय्यम् अद्य द्रक्ष्यथ संयुगे 08,002.015a द्रोणपुत्रस्य विक्रान्तं राधेयस्यैव चोभयोः 08,002.015c pÃï¬upäcÃlasainye«u द्रक्ष्यथापि महात्मनोः 08,002.015d*0004_01 पश्यन्तु पाण्डुपुत्रास् ते विष्णुवासवयोर् इव 08,002.016a सर्व एव भवन्तश् च शूराः प्राज्ञाः कुलोद्गताः 08,002.016b*0005_01 पाण्डुपुत्रान् रणे हन्तुं ससैन्यान् किम् उ संहताः 08,002.016c शीलवन्तः कृतास्त्राश् च द्रक्ष्यथाद्य परस्परम् 08,002.017a एवम् उक्ते महाराज कर्णो वैकर्तनो नृपः 08,002.017a*0006_01 **** **** चक्रे सेनापतिं तदा 08,002.017a*0006_02 तव पुत्रो महावीर्यो भ्रातृभिः सहितो ऽनघ 08,002.017a*0006_03 सेनापत्यम् अथासाद्य 08,002.017c सिंहनादं विनद्योच्चैः प्रायुध्यत महाबलः 08,002.018a स सृञ्जयानां सर्वेषां päcÃlÃnÃæ च पश्यताम् 08,002.018c केकयानां विदेहानाम् अकरोत् कदनं महत् 08,002.019a तस्येषुधाराः शतशः प्रादुरासञ् शरासनात् 08,002.019c अग्रे पुङ्खे च संसक्ता यथा भ्रमरपङ्क्तयः 08,002.020a स pŬayitvà päcÃlÃn पाण्डवांश् च तरस्विनः 08,002.020c हत्वा सहस्रशो योधान् अर्जुनेन निपातितः 08,002.020d*0007_01 शिबिराद् धस्तिनपुरं प्राप्य भारत संजयः 08,002.020d*0007_02 प्रविवेश महाप्राज्ञो dh­tarëÂraniveÓanam 08,002.020d*0007_03 शोकेनोपहतः सूतो विह्वलो भृशदुःखितः 08,002.020d*0007_04 चिन्तयन् निधनं घोरं सूतपुत्रस्य पाण्डवैः 08,002.020d*0007_05 अन्तःपुरं प्रविश्यैव संजयो राजसत्तम 08,002.020d*0007_06 अश्रुकण्ठो भृशं त्रस्तो राजानम् उपजग्मिवान् 08,002.020d*0007_07 उपस्थाय च राजानं विनिःश्वस्य च सूतजः 08,002.020d*0007_08 संजयः 08,002.020d*0007_08 नातिहृष्टमना राजन्न् इदं वचनम् अब्रवीत् 08,002.020d*0007_09 संजयो ऽहं महाराज नमस् ते भरतर्षभ 08,002.020d*0007_10 हतो वैकर्तनः कर्णः कृत्वा कर्म सुदुष्करम् 08,002.020d*0007_11 चेदिकाशिकरूशानां मत्स्यानां सोमकैः सह 08,002.020d*0007_12 कृत्वासौ कदनं शेते वातनुन्न इव द्रुमः 08,002.020d*0007_13 गोष्ठमध्ये ऋषभ इव गोव्रजैः परिवारितः 08,002.020d*0007_14 व्यालेन निहतो यद्वत् तथासौ निहतः परैः 08,002.020d*0007_15 निराशान् पाण्डवान् कृत्वा जये राजन् ससात्यकान् 08,002.020d*0007_16 päcÃlÃnÃæ रथांश् चैव विनिहत्य सहस्रशः 08,002.020d*0007_17 हत्वा शूरान् महेष्वासान् विद्राव्य च दिशो दश 08,002.020d*0007_18 हतो वैकर्तनः कर्णः पाण्डवेन किरीटिना 08,002.020d*0007_19 वैरस्य गतम् आनृण्यं दुर्गमस्य दुरात्मभिः 08,002.020d*0007_20 हत्वा कर्णं महाराज विशल्यः पाण्डवो ऽभवत् 08,002.020d*0007_21 शोषणं सागराणां वा पातनं शशिसूर्ययोः 08,002.020d*0007_22 पृथिव्या दारणं यादृक् तादृक् कर्णस्य पातनम् 08,002.020d*0007_23 योधाश् च बहवो राजन् हतास् तत्र जयैषिणः 08,002.020d*0007_24 राजानो राजपुत्राश् च शूराः परिघबाहवः 08,002.020d*0007_25 रथौघाश् च नरौघाश् च हता राजन् सहस्रशः 08,002.020d*0007_26 वारणा निहतास् तत्र वाजिनश् च महाहवे 08,002.020d*0007_27 क्षत्रियाश् च महाराज सेनयोर् उभयोर् हताः 08,002.020d*0007_28 परस्परम् अवेक्ष्यात्र परस्परकृतागसः 08,002.020d*0007_29 किंचिच्छेषान् परान् कृत्वा तीर्त्वा पाण्डववाहिनीम् 08,002.020d*0007_30 पार्थवेलां समासाद्य हतो वैकर्तनो वृषा 08,002.020d*0007_31 जयाशा dhÃrtarëÂrÃïÃæ वैरस्य च मुखं नृप 08,002.020d*0007_32 तीर्णं तत् पाण्डवै राजन् यत् पुरा नावबुध्यसे 08,002.020d*0007_33 प्रोच्यमानं महाराज बन्धुभिर् हितबुद्धिभिः 08,002.020d*0007_34 तद् इदं समनुप्राप्तं व्यसनं त्वां महाभयम् 08,002.020d*0007_35 पुत्राणां राज्यकामेन त्वया राजन् हितैषिणा 08,002.020d*0007_36 चरितान्य् अहितान्य् एव तेषां ते फलम् आगतम् 08,002.020d*0007_37 हतो दुःशासनो राजन् यथोक्तं पाण्डवेन तु 08,002.020d*0007_38 प्रतिज्ञा भीमसेनेन निस्तीर्णा सा चमूमुखे 08,002.020d*0007_39 पीतं च क्षतजं तस्य dhÃrtarëÂrasya सयुगे 08,002.020d*0007_40 पाण्डवेन महाराज कृत्वा कर्म सुदुष्करम् 08,003.001 वैशंपायन उवाच 08,003.001a एतच् छ्रुत्वा महाराज dh­tarëÂro ऽम्बिकासुतः 08,003.001c शोकस्यान्तम् अपश्यन् वै हतं मत्वा सुयोधनम् 08,003.001e विह्वलः पतितो भूमौ नष्टचेता इव द्विपः 08,003.002a तस्मिन् निपतिते भूमौ विह्वले राजसत्तमे 08,003.002c आर्तनादो महान् आसीत् स्त्रीणां भरतसत्तम 08,003.003a स शब्दः पृथिवीं सर्वां पूरयाम् आस सर्वशः 08,003.003c शोकार्णवे महाघोरे निमग्ना भरतस्त्रियः 08,003.003d*0008_01 रुरुदुर् दुःखशोकार्ता भृशम् उद्विग्नचेतसः 08,003.003d*0009_01 नेत्राणि वारिणापूर्य सरितः सागरं यथा 08,003.004a राजानं च समासाद्य गान्धारी भरतर्षभ 08,003.004c निःसंज्ञा पतिता भूमौ सर्वाण्य् अन्तःपुराणि च 08,003.005a ततस् ताः संजयो राजन् समाश्वासयद् आतुराः 08,003.005c मुह्यमानाः सुबहुशो मुञ्चन्त्यो वारि नेत्रजम् 08,003.006a समाश्वस्ताः स्त्रियस् तास् तु वेपमाना मुहुर् मुहुः 08,003.006c कदल्य इव वातेन धूयमानाः समन्ततः 08,003.007a राजानं विदुरश् चापि प्रज्ञाचक्षुषम् ईश्वरम् 08,003.007c आश्वासयाम् आस तदा सिञ्चंस् तोयेन कौरवम् 08,003.008a स लब्ध्वा शनकैः संज्ञां ताश् च दृष्ट्वा स्त्रियो नृप 08,003.008c उन्मत्त इव राजा स स्थितस् तूष्णीं विशां पते 08,003.009a ततो ध्यात्वा चिरं कालं निःश्वसंश् च पुनः पुनः 08,003.009c स्वान् पुत्रान् गर्हयाम् आस बहु मेने च पाण्डवान् 08,003.010a गर्हयित्वात्मनो बुद्धिं शकुनेः सौबलस्य च 08,003.010c ध्यात्वा च सुचिरं कालं वेपमानो मुहुर् मुहुः 08,003.011a संस्तभ्य च मनो भूयो राजा धैर्यसमन्वितः 08,003.011c पुनर् गावल्गणिं सूतं पर्यपृच्छत संजयम् 08,003.012a यत् त्वया कथितं वाक्यं श्रुतं संजय तन् मया 08,003.012c कच्चिद् दुर्योधनः सूत न गतो वै यमक्षयम् 08,003.012d*0010_01 जये निराशः पुत्रो मे सततं जयकामुकः 08,003.012d*0011_01 ब्रूया निराशः सततं पुत्राणां शिवकामुकः 08,003.012e ब्रूहि संजय तत्त्वेन पुनर् उक्तां कथाम् इमाम् 08,003.013a एवम् उक्तो ऽब्रवीत् सूतो राजानं जनमेजय 08,003.013c हतो वैकर्तनो राजन् सह पुत्रैर् महारथैः 08,003.013e भ्रातृभिश् च महेष्वासैः सूतपुत्रैस् तनुत्यजैः 08,003.014a दुःशासनश् च निहतः पाण्डवेन यशस्विना 08,003.014c पीतं च रुधिरं कोपाद् भीमसेनेन संयुगे 08,003.014d*0012_01 एतच् छ्रुत्वा महाराज dh­tarëÂro ऽम्बिकासुतः 08,003.014d*0012_02 दह्यमानो ऽब्रवीत् सूतं मुहूर्तं तिष्ठ संजय 08,003.014d*0012_03 व्याकुलं मे मनस् तात मा तावत् किं चिद् उच्यताम् 08,003.014d*0012_04 राजापि नाब्रवीत् किं चित् संजयो विदुरस् तथा 08,003.014d*0012_05 तूष्णीं भूतस् तथा सो ऽथ बभूव जगतीपतिः 08,004.000*0013_00 जनमेजयः 08,004.000*0013_01 श्रुत्वा कर्णं हतं युद्धे पुत्रांश् चैव पलायिनः 08,004.000*0013_02 dh­tarëÂro नृपश्रेष्ठो द्विजश्रेष्ठ किम् अब्रवीत् 08,004.000*0013_03 प्राप्तवान् परमं दुःखं पुत्रव्यसनजं महत् 08,004.000*0013_04 काले यद् उक्तवांस् तस्मिंस् तन् ममाचक्ष्व तत्त्वतः 08,004.001 वैशंपायन उवाच 08,004.001a एतच् छ्रुत्वा महाराज dh­tarëÂro ऽम्बिकासुतः 08,004.001c अब्रवीत् संजयं सूतं शोकव्याकुलचेतनः 08,004.002a दुष्प्रणीतेन मे तात मनसाभिप्लुतात्मनः 08,004.002c हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति 08,004.003a कृतास्त्रपरमाः शल्ये दुःखपारं तितीर्षवः 08,004.003c कुरूणां सृञ्जयानां च के नु जीवन्ति के मृताः 08,004.003d*0014_01 एतन् मे सर्वम् आचक्ष्व कुशलो ह्य् असि संजय 08,004.004 संजय उवाच 08,004.004a हतः शांतनवो राजन् दुराधर्षः प्रतापवान् 08,004.004c हत्वा पाण्डवयोधानाम् अर्बुदं दशभिर् दिनैः 08,004.005a ततो द्रोणो महेष्वासः päcÃlÃnÃæ रथव्रजान् 08,004.005c निहत्य युधि दुर्धर्षः पश्चाद् रुक्मरथो हतः 08,004.006a हतशिष्टस्य भीष्मेण द्रोणेन च महात्मना 08,004.006c अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः 08,004.007a विविंशतिर् महाराज राजपुत्रो महाबलः 08,004.007c Ãnartayodhä शतशो निहत्य निहतो रणे 08,004.008a अथ पुत्रो विकर्णस् ते क्षत्रव्रतम् अनुस्मरन् 08,004.008c क्षीणवाहायुधः शूरः स्थितो ऽभिमुखतः परान् 08,004.009a घोररूपान् परिक्लेशान् दुर्योधनकृतान् बहून् 08,004.009c प्रतिज्ञां स्मरता चैव भीमसेनेन पातितः 08,004.010a विन्दानुविन्दाव् आवन्त्यौ राजपुत्रौ महाबलौ 08,004.010c कृत्वा नसुकरं कर्म गतौ वैवस्वतक्षयम् 08,004.011a sindhurëÂramukhÃnÅha दश rëÂrÃïi यस्य वै 08,004.011c वशे तिष्ठन्ति वीरस्य यः स्थितस् तव शासने 08,004.012a अक्षौहिणीर् दशैकां च निर्जित्य निशितैः शरैः 08,004.012c अर्जुनेन हतो राजन् महावीर्यो जयद्रथः 08,004.013a तथा दुर्योधनसुतस् तरस्वी युद्धदुर्मदः 08,004.013c वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः 08,004.014a तथा दौःशासनिर् वीरो बाहुशाली रणोत्कटः 08,004.014c द्रौपदेयेन विक्रम्य गमितो यमसादनम् 08,004.015a किरातानाम् अधिपतिः सागरानूपवासिनाम् 08,004.015c देवराजस्य धर्मात्मा प्रियो बहुमतः सखा 08,004.016a भगदत्तो महीपालः क्षत्रधर्मरतः सदा 08,004.016c धनंजयेन विक्रम्य गमितो यमसादनम् 08,004.017a तथा कौरवदायादः सौमदत्तिर् महायशाः 08,004.017c हतो भूरिश्रवा राजञ् शूरः सात्यकिना युधि 08,004.018a श्रुतायुर् अपि चाम्बष्ठः क्षत्रियाणां धनुर्धरः 08,004.018c चरन्न् अभीतवत् संख्ये निहतः सव्यसाचिना 08,004.019a तव पुत्रः सदा संख्ये कृतास्त्रो युद्धदुर्मदः 08,004.019c दुःशासनो महाराज भीमसेनेन पातितः 08,004.020a यस्य राजन् गजानीकं बहुसाहस्रम् अद्भुतम् 08,004.020c सुदक्षिणः स संग्रामे निहतः सव्यसाचिना 08,004.021a कोसलानाम् अधिपतिर् हत्वा बहुशतान् परान् 08,004.021c सौभद्रेण हि विक्रम्य गमितो यमसादनम् 08,004.022a बहुशो योधयित्वा च भीमसेनं महारथः 08,004.022c चित्रसेनस् तव सुतो भीमसेनेन पातितः 08,004.023a मद्रराजात्मजः शूरः परेषां भयवर्धनः 08,004.023c असिचर्मधरः श्रीमान् सौभद्रेण निपातितः 08,004.024a समः कर्णस्य समरे यः स कर्णस्य पश्यतः 08,004.024c वृषसेनो महातेजाः शीघ्रास्त्रः कृतनिश्चयः 08,004.025a अभिमन्योर् वधं स्मृत्वा प्रतिज्ञाम् अपि चात्मनः 08,004.025c धनंजयेन विक्रम्य गमितो यमसादनम् 08,004.026a नित्यप्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः 08,004.026c विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः 08,004.027a शल्यपुत्रस् तु विक्रान्तः सहदेवेन मारिष 08,004.027c हतो रुक्मरथो राजन् भ्राता मातुलजो युधि 08,004.028a राजा भगीरथो वृद्धो बृहत्क्षत्रश् च केकयः 08,004.028c पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ 08,004.029a भगदत्तसुतो राजन् कृतप्रज्ञो महाबलः 08,004.029c श्येनवच् चरता संख्ये नकुलेन निपातितः 08,004.030a पितामहस् तव तथा बाह्लिकः सह बाह्लिकैः 08,004.030c भीमसेनेन विक्रम्य गमितो यमसादनम् 08,004.031a जयत्सेनस् तथा राजञ् जारासंधिर् महाबलः 08,004.031c मागधो निहतः संख्ये सौभद्रेण महात्मना 08,004.031d*0015_01 असिचर्मधरः शूरः परेषां भयवर्धनः 08,004.031d*0015_02 अग्निचक्रवद् आघूर्णन् सोमदत्तो निपातितः 08,004.032a पुत्रस् ते दुर्मुखो राजन् दुःसहश् च महारथः 08,004.032c गदया भीमसेनेन निहतौ शूरमानिनौ 08,004.033a दुर्मर्षणो दुर्विषहो दुर्जयश् च महारथः 08,004.033c कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् 08,004.033d*0016_01 उभौ कलिङ्गवृषभौ भ्रातरौ युद्धदुर्मदौ 08,004.033d*0016_02 कृत्वा नसुकरं कर्म गतौ वैवस्वतक्षयम् 08,004.034a सचिवो वृषवर्मा ते सूतः परमवीर्यवान् 08,004.034c भीमसेनेन विक्रम्य गमितो यमसादनम् 08,004.035a नागायुतबलो राजा नागायुतबलो महान् 08,004.035c सगणः पाण्डुपुत्रेण निहतः सव्यसाचिना 08,004.036a वसातयो महाराज द्विसाहस्राः प्रहारिणः 08,004.036c शूरसेनाश् च विक्रान्ताः सर्वे युधि निपातिताः 08,004.037a अभीषाहाः कवचिनः प्रहरन्तो मदोत्कटाः 08,004.037c शिबयश् च रथोदाराः कलिङ्गसहिता हताः 08,004.038a गोकुले नित्यसंवृद्धा युद्धे परमकोविदाः 08,004.038b*0017_01 ते ऽपावृत्तकवीराश् च निहताः सव्यसाचिना 08,004.038c श्रेणयो बहुसाहस्राः संशप्तकगणाश् च ये 08,004.038e ते सर्वे पार्थम् आसाद्य गता वैवस्वतक्षयम् 08,004.039a स्यालौ तव महाराज राजानौ वृषकाचलौ 08,004.039c त्वदर्थे संपराक्रान्तौ निहतौ सव्यसाचिना 08,004.040a उग्रकर्मा महेष्वासो नामतः कर्मतस् तथा 08,004.040c शाल्वराजो महाराज भीमसेनेन पातितः 08,004.041a ओघवांश् च महाराज बृहन्तः सहितो रणे 08,004.041c पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम् 08,004.042a तथैव रथिनां श्रेष्ठः क्षेमधूर्तिर् विशां पते 08,004.042c निहतो गदया राजन् भीमसेनेन संयुगे 08,004.043a तथा राजा महेष्वासो जलसंधो महाबलः 08,004.043c सुमहत् कदनं कृत्वा हतः सात्यकिना रणे 08,004.044a अलायुधो राक्षसेन्द्रः खरबन्धुरयानगः 08,004.044c घटोत्कचेन विक्रम्य गमितो यमसादनम् 08,004.044d*0018_01 विक्रान्ता बलवन्तश् च भ्रातरः सह भारत 08,004.045a राधेयाः सूतपुत्राश् च भ्रातरश् च महारथाः 08,004.045c केकयाः सर्वशश् चापि निहताः सव्यसाचिना 08,004.045d*0019_01 रिपूणां कदनं कृत्वा गता वैवस्वतक्षयम् 08,004.046a मालवा मद्रकाश् चैव द्रविडाश् चोग्रविक्रमाः 08,004.046c यौधेयाश् च ललित्थाश् च क्षुद्रकाश् चाप्य् उशीनराः 08,004.047a मावेल्लकास् तुण्डिकेराः sÃvitrÅputrakäcalÃ÷ 08,004.047c प्राच्योदीच्याः प्रतीच्याश् च दाक्षिणात्याश् च मारिष 08,004.048a पत्तीनां निहताः संघा हयानाम् अयुतानि च 08,004.048c रथव्रजाश् च निहता हताश् च वरवारणाः 08,004.049a सध्वजाः सायुधाः शूराः सवर्माम्बरभूषणाः 08,004.049c कालेन महता यत्ताः कुले ये च विवर्धिताः 08,004.050a ते हताः समरे राजन् पार्थेनाक्लिष्टकर्मणा 08,004.050c अन्ये तथामितबलाः परस्परवधैषिणः 08,004.050d*0020_01 निहताः समरे शूराः परस्परसमागमे 08,004.051a एते चान्ये च बहवो राजानः सगणा रणे 08,004.051c हताः सहस्रशो राजन् यन् मां त्वं परिपृच्छसि 08,004.051e एवम् एष क्षयो वृत्तः कर्णार्जुनसमागमे 08,004.052a महेन्द्रेण यथा वृत्रो यथा रामेण रावणः 08,004.052c यथा कृष्णेन निहतो मुरो रणनिपातितः 08,004.052e कार्तवीर्यश् च रामेण भार्गवेण हतो यथा 08,004.053a सज्ञातिबान्धवः शूरः समरे युद्धदुर्मदः 08,004.053c रणे कृत्वा महायुद्धं घोरं त्रैलोक्यविश्रुतम् 08,004.053d*0021_01 यथा स्कन्देन महिषो यथा रुद्रेण चान्धकः 08,004.054a तथार्जुनेन निहतो द्वैरथे युद्धदुर्मदः 08,004.054c सामात्यबान्धवो राजन् कर्णः प्रहरतां वरः 08,004.055a जयाशा dhÃrtarëÂrÃïÃæ वैरस्य च मुखं यतः 08,004.055c तीर्णं तत् पाण्डवै राजन् यत् पुरा नावबुध्यसे 08,004.056a उच्यमानो महाराज बन्धुभिर् हितकाङ्क्षिभिः 08,004.056b*0022_01 न कृतं च त्वया पूर्वं दैवेन विधिना बलात् 08,004.056c तद् इदं समनुप्राप्तं व्यसनं त्वां महात्ययम् 08,004.057a पुत्राणां राज्यकामानां त्वया राजन् हितैषिणा 08,004.057c अहितानीव चीर्णानि तेषां ते फलम् आगतम् 08,004.058 dh­tarëÂra उवाच 08,004.058a आख्याता मामकास् तात निहता युधि पाण्डवैः 08,004.058c निहतान् पाण्डवेयानां मामकैर् ब्रूहि संजय 08,004.059 संजय उवाच 08,004.059a कुन्तयो युधि विक्रान्ता महासत्त्वा महाबलाः 08,004.059c सानुबन्धाः सहामात्या भीष्मेण युधि पातिताः 08,004.059d*0023_01 नरश् चाश्वाः सनागाश् च रथाश् च शतशो नराः 08,004.059d*0024_01 नारायणा बल्लवाश् च रामाश् च शतशो ऽपरे 08,004.059d*0024_02 अनुरक्ताश् च विजये भीष्मेण निहता रणे 08,004.060a समः किरीटिना संख्ये वीर्येण च बलेन च 08,004.060c सत्यजित् सत्यसंधेन द्रोणेन निहतो रणे 08,004.060d*0025_01 päcÃlÃÓ च महेष्वासाः प्रायो राजन्न् अमर्षिताः 08,004.060d*0025_02 द्रोणेन सह संगम्य गता वैवस्वतक्षयम् 08,004.061a तथा विराटद्रुपदौ वृद्धौ सहसुतौ नृपौ 08,004.061c पराक्रमन्तौ मित्रार्थे द्रोणेन निहतौ रणे 08,004.062a यो बाल एव समरे संमितः सव्यसाचिना 08,004.062c केशवेन च दुर्धर्षो बलदेवेन चाभिभूः 08,004.063a स एष कदनं कृत्वा महद् रणविशारदः 08,004.063c परिवार्य महामात्रैः षड्भिः परमकै रथैः 08,004.063e अशक्नुवद्भिर् बीभत्सुम् अभिमन्युर् निपातितः 08,004.064a तं कृतं विरथं वीरं क्षत्रधर्मे व्यवस्थितम् 08,004.064c दौःशासनिर् महाराज सौभद्रं हतवान् रणे 08,004.064d*0026_01 पटच्चरनिहन्ता च महत्या सेनया वृतः 08,004.064d*0026_02 अम्बष्ठसहितः श्रीमान् मित्रहेतोः पराक्रमी 08,004.064d*0026_03 आसाद्य लक्ष्मणं वीरं दुर्योधनसुतं रणे 08,004.064d*0026_04 सुमहत् कदनं कृत्वा गतो वैवस्वतक्षयम् 08,004.065a बृहन्तस् तु महेष्वासः कृतास्त्रो युद्धदुर्मदः 08,004.065c दुःशासनेन विक्रम्य गमितो यमसादनम् 08,004.066a मणिमान् दण्डधारश् च राजानौ युद्धदुर्मदौ 08,004.066c पराक्रमन्तौ मित्रार्थे द्रोणेन विनिपातितौ 08,004.067a अंशुमान् भोजराजस् तु सहसैन्यो महारथः 08,004.067c भारद्वाजेन विक्रम्य गमितो यमसादनम् 08,004.067d*0027_01 सामुद्रश् चित्रसेनश् च सह पुत्रेण भारत 08,004.067d*0027_02 समुद्रसेनेन बलाद् गमितो यमसादनम् 08,004.067d*0027_03 अनूपवासी नीलश् च व्याघ्रदत्तश् च वीर्यवान् 08,004.067d*0027_04 अश्वत्थाम्ना महाराज गमितो यमसादनम् 08,004.068a चित्रायुधश् चित्रयोधी कृत्वा तौ कदनं महत् 08,004.068c चित्रमार्गेण विक्रम्य कर्णेन निहतौ युधि 08,004.069a वृकोदरसमो युद्धे दृढः केकयजो युधि 08,004.069c केकयेनैव विक्रम्य भ्रात्रा भ्राता निपातितः 08,004.070a जनमेजयो गदायोधी पार्वतीयः प्रतापवान् 08,004.070c दुर्मुखेन महाराज तव पुत्रेण पातितः 08,004.071a रोचमानौ नरव्याघ्रौ रोचमानौ ग्रहाव् इव 08,004.071c द्रोणेन युगपद् राजन् दिवं संप्रेषितौ शरैः 08,004.072a नृपाश् च प्रतियुध्यन्तः पराक्रान्ता विशां पते 08,004.072c कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् 08,004.073a पुरुजित् कुन्तिभोजश् च मातुलः सव्यसाचिनः 08,004.073c संग्रामनिर्जितांल् लोकान् गमितो द्रोणसायकैः 08,004.074a अभिभूः काशिराजश् च काशिकैर् बहुभिर् वृतः 08,004.074c वसुदानस्य पुत्रेण न्यासितो देहम् Ãhave 08,004.075a अमितौजा युधामन्युर् उत्तमौजाश् च वीर्यवान् 08,004.075b*0028_01 अमितौजा जयत्सेनो जयानीकश् च वीर्यवान् 08,004.075b*0029_01 अमितौजा बृहत्क्षेत्रः क्षत्रदेवश् च पार्थिवः 08,004.075b*0030_01 लक्ष्मणेन हतौ राजंस् तव पौत्रेण मारिष 08,004.075b*0030_02 बृहत्क्षत्रो महेष्वासः क्षत्रदेवश् च पार्थिवः 08,004.075c निहत्य शतशः शूरान् परैर् विनिहतौ रणे 08,004.076a क्षत्रधर्मा च päcÃlya÷ क्षत्रवर्मा च मारिष 08,004.076c द्रोणेन परमेष्वासौ गमितौ यमसादनम् 08,004.077a शिखण्डितनयो युद्धे क्षत्रदेवो युधां पतिः 08,004.077c लक्ष्मणेन हतो राजंस् तव पौत्रेण भारत 08,004.078a सुचित्रश् चित्रधर्मा च पितापुत्रौ महारथौ 08,004.078c प्रचरन्तौ महावीर्यौ द्रोणेन निहतौ रणे 08,004.079a वार्धक्षेमिर् महाराज कृत्वा कदनम् Ãhave 08,004.079b*0031_01 आयुधक्षयम् आसाद्य प्रशान्तिं परमां गतः 08,004.079b*0032_01 पुरुजित् परमो राजा कृत्वा कदनम् Ãhave 08,004.079b*0033_01 सेनाबिन्दुर् नृपश्रेष्ठः शात्रवान् प्रतपन् युधि 08,004.079c बाह्लिकेन महाराज कौरवेण निपातितः 08,004.080a धृष्टकेतुर् महाराज चेदीनां प्रवरो रथः 08,004.080c कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् 08,004.081a तथा सत्यधृतिस् तात कृत्वा कदनम् Ãhave 08,004.081c पाण्डवार्थे पराक्रान्तो गमितो यमसादनम् 08,004.081d*0034_01 सेनाबिन्दुः कुरुश्रेष्ठः कृत्वा कदनम् Ãhave 08,004.082a पुत्रस् तु शिशुपालस्य सुकेतुः पृथिवीपते 08,004.082c निहत्य शात्रवान् संख्ये द्रोणेन निहतो युधि 08,004.082d*0035_01 विराटपुत्रः शङ्खश् च उत्तरश् च महारथः 08,004.082d*0035_02 कुर्वन्तौ सुमहत् कर्म गतौ वैवस्वतक्षयम् 08,004.083a तथा सत्यधृतिर् वीरो मदिराश्वश् च वीर्यवान् 08,004.083c सूर्यदत्तश् च विक्रान्तो निहतो द्रोणसायकैः 08,004.083d*0036_01 मत्स्याद् अवरजः ÓrÅmä शतानीको निपातितः 08,004.084a श्रेणिमांश् च महाराज युध्यमानः पराक्रमी 08,004.084c कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् 08,004.085a तथैव युधि विक्रान्तो मागधः परवीरहा 08,004.085b*0037_01 मागधः परमास्त्रज्ञो गमितो यमसादनम् 08,004.085c भीष्मेण निहतो राजन् युध्यमानः पराक्रमी 08,004.086a वसुदानश् च कदनं कुर्वाणो ऽतीव संयुगे 08,004.086c भारद्वाजेन विक्रम्य गमितो यमसादनम् 08,004.086d*0038_01 पाण्ड्यराजश् च विक्रान्तो बलवान् बाहुशालिना 08,004.086d*0038_02 अश्वत्थाम्ना हतस् तत्र गमितो वै यमक्षयम् 08,004.087a एते चान्ये च बहवः पाण्डवानां महारथाः 08,004.087c हता द्रोणेन विक्रम्य यन् मां त्वं परिपृच्छसि 08,004.088 dh­tarëÂra उवाच 08,004.088a हतप्रवीरे सैन्ये ऽस्मिन् मामके वदतां वर 08,004.088c ahatä शंस मे सूत ये ऽत्र जीवन्ति के चन 08,004.089a एतेषु निहतेष्व् अद्य ये त्वया परिकीर्तिताः 08,004.089c अहतान् मन्यसे यांस् त्वं ते ऽपि स्वर्गजितो मताः 08,004.090 संजय उवाच 08,004.090a यस्मिन् महास्त्राणि समर्पितानि; चित्राणि शुभ्राणि चतुर्विधानि 08,004.090c दिव्यानि राजन् निहितानि चैव; द्रोणेन वीरद्विजसत्तमेन 08,004.091a महारथः कृतिमान् क्षिप्रहस्तो; दृढायुधो दृढमुष्टिर् दृढेषुः 08,004.091c स वीर्यवान् द्रोणपुत्रस् तरस्वी; व्यवस्थितो योद्धुकामस् त्वदर्थे 08,004.092a आनर्तवासी हृदिकात्मजो ऽसौ; महारथः सात्वतानां वरिष्ठः 08,004.092c स्वयं भोजः कृतवर्मा कृतास्त्रो; व्यवस्थितो योद्धुकामस् त्वदर्थे 08,004.093a शारद्वतो गौतमश् चापि राजन्; महाबलो बहुचित्रास्त्रयोधी 08,004.093c धनुश् चित्रं सुमहद् भारसाहं; व्यवस्थितो योत्स्यमानः प्रगृह्य 08,004.093d*0039_01 महाबलः केकयराजपुत्रः 08,004.093d*0039_02 सदश्वयुक्तं च पताकिनं च 08,004.093d*0039_03 रथाग्र्यम् आरुह्य कुरुप्रवीर 08,004.093d*0039_04 व्यवस्थितो योद्धुकामस् त्वदर्थे 08,004.094a आर्तायनिः समरे दुष्प्रकम्प्यः; सेनाग्रणीः प्रथमस् तावकानाम् 08,004.094c स्वस्रेयांस् तान् पाण्डवेयान् विसृज्य; सत्यां वाचं तां चिकीर्षुस् तरस्वी 08,004.095a तेजोवधं सूतपुत्रस्य संख्ये; प्रतिश्रुत्वाजातशत्रोः पुरस्तात् 08,004.095c दुराधर्षः शक्रसमानवीर्यः; शल्यः स्थितो योद्धुकामस् त्वदर्थे 08,004.096a आजानेयैः सैन्धवैः पार्वतीयैर्; नदीजकाम्बोजवनायुबाह्लिकैः 08,004.096c गान्धारराजः स्वबलेन युक्तो; व्यवस्थितो योद्धुकामस् त्वदर्थे 08,004.096d*0040_01 गान्धारराजः ससुतश् च राजन् 08,004.096d*0040_02 दुर्द्यूतदेवी कलहप्रियश् च 08,004.096d*0040_03 गान्धारमुख्यैर् यवनैश् च राजन् 08,004.096d*0040_04 व्यवस्थितो योद्धुकामस् त्वदर्थे 08,004.097a तथा सुतस् ते ज्वलनार्कवर्णं; रथं समास्थाय कुरुप्रवीर 08,004.097c व्यवस्थितः कुरुमित्रो नरेन्द्र; व्यभ्रे सूर्यो भ्राजमानो यथा वै 08,004.098a दुर्योधनो नागकुलस्य मध्ये; महावीर्यः सह सैन्यप्रवीरैः 08,004.098c रथेन जाम्बूनदभूषणेन; व्यवस्थितः समरे योद्धुकामः 08,004.099a स राजमध्ये पुरुषप्रवीरो; रराज जाम्बूनदचित्रवर्मा 08,004.099c पद्मप्रभो वह्निर् इवाल्पधूमो; मेघान्तरे सूर्य इव प्रकाशः 08,004.100a तथा सुषेणो ऽप्य् असिचर्मपाणिस्; तवात्मजः सत्यसेनश् च वीरः 08,004.100c व्यवस्थितौ चित्रसेनेन सार्धं; हृष्टात्मानौ समरे योद्धुकामौ 08,004.101a ह्रीनिषेधा भरता राजपुत्राश्; चित्रायुधः श्रुतकर्मा जयश् च 08,004.101a*0041_01 **** **** उग्रायुधः क्षणभोजी सुदर्शः 08,004.101a*0041_02 जारासंधिः प्रथमश् चादृढश् च 08,004.101c शलश् च सत्यव्रतदुःशलौ च; व्यवस्थिता बलिनो योद्धुकामाः 08,004.102a कैतव्यानाम् अधिपः शूरमानी; रणे रणे शत्रुहा राजपुत्रः 08,004.102c पत्री हयी नागरथप्रयायी; व्यवस्थितो योद्धुकामस् त्वदर्थे 08,004.103a वीरः श्रुतायुश् च श्रुतायुधश् च; चित्राङ्गदश् चित्रवर्मा स वीरः 08,004.103c व्यवस्थिता ये तु सैन्ये नराग्र्याः; प्रहारिणो मानिनः सत्यसंधाः 08,004.104a कर्णात्मजः सत्यसेनो महात्मा; व्यवस्थितः समरे योद्धुकामः 08,004.104c अथापरौ कर्णसुतौ वरार्हौ; व्यवस्थितौ लघुहस्तौ नरेन्द्र 08,004.104e बलं महद् दुर्भिदम् अल्पधैर्यैः; समाश्रितौ योत्स्यमानौ त्वदर्थे 08,004.105a एतैश् च मुख्यैर् अपरैश् च राजन्; योधप्रवीरैर् अमितप्रभावैः 08,004.105c व्यवस्थितो नागकुलस्य मध्ये; यथा महेन्द्रः कुरुराजो जयाय 08,004.106 dh­tarëÂra उवाच 08,004.106a आख्याता जीवमाना ये परेभ्यो ऽन्ये यथातथम् 08,004.106c इतीदम् अभिगच्छामि व्यक्तम् अर्थाभिपत्तितः 08,004.107 वैशंपायन उवाच 08,004.107a एवं ब्रुवन्न् एव तदा dh­tarëÂro ऽम्बिकासुतः 08,004.107c हतप्रवीरं विध्वस्तं किंचिच्छेषं स्वकं बलम् 08,004.107e श्रुत्वा व्यामोहम् अगमच् छोकव्याकुलितेन्द्रियः 08,004.108a मुह्यमानो ऽब्रवीच् चापि मुहूर्तं तिष्ठ संजय 08,004.108c व्याकुलं मे मनस् तात श्रुत्वा सुमहद् अप्रियम् 08,004.108d*0042_01 मनो मुह्यति चाङ्गानि न च शक्नोमि धारितुम् 08,004.108d*0042_02 इत्य् एवम् उक्त्वा वचनं dh­tarëÂro ऽम्बिकासुतः 08,004.108e नष्टचित्तस् ततः सो ऽथ बभूव जगतीपतिः 08,005.001 जनमेजय उवाच 08,005.001a श्रुत्वा कर्णं हतं युद्धे पुत्रांश् चैवापलायिनः 08,005.001c नरेन्द्रः किं चिद् आश्वस्तो द्विजश्रेष्ठ किम् अब्रवीत् 08,005.002a प्राप्तवान् परमं दुःखं पुत्रव्यसनजं महत् 08,005.002c तस्मिन् यद् उक्तवान् काले तन् ममाचक्ष्व पृच्छतः 08,005.003 वैशंपायन उवाच 08,005.003a श्रुत्वा कर्णस्य निधनम् अश्रद्धेयम् इवाद्भुतम् 08,005.003c भूतसंमोहनं भीमं मेरोः पर्यसनं यथा 08,005.004a चित्तमोहम् इवायुक्तं भार्गवस्य महामतेः 08,005.004c पराजयम् इवेन्द्रस्य द्विषद्भ्यो भीमकर्मणः 08,005.005a दिवः प्रपतनं भानोर् उर्व्याम् इव महाद्युतेः 08,005.005c संशोषणम् इवाचिन्त्यं समुद्रस्याक्षयाम्भसः 08,005.006a महीवियद्दिगीशानां सर्वनाशम् इवाद्भुतम् 08,005.006c कर्मणोर् इव वैफल्यम् उभयोः पुण्यपापयोः 08,005.007a संचिन्त्य निपुणं बुद्ध्या dh­tarëÂro जनेश्वरः 08,005.007c नेदम् अस्तीति संचिन्त्य कर्णस्य निधनं प्रति 08,005.008a प्राणिनाम् एतद् आत्मत्वात् स्याद् अपीति विनाशनम् 08,005.008c शोकाग्निना दह्यमानो धम्यमान इवाशयः 08,005.009a विध्वस्तात्मा श्वसन् दीनो हा हेत्य् उक्त्वा सुदुःखितः 08,005.009c विललाप महाराज dh­tarëÂro ऽम्बिकासुतः 08,005.009d*0043_01 उवाच च पुनर् वाक्यं संशयं भृशविह्वलः 08,005.010 dh­tarëÂra उवाच 08,005.010a संजयाधिरथो वीरः सिंहद्विरदविक्रमः 08,005.010c वृषम् अप्रतिमस्कन्धो वृषभाक्षगतिस्वनः 08,005.011a वृषभो वृषभस्येव यो युद्धे न निवर्तते 08,005.011c शत्रोर् अपि महेन्द्रस्य वज्रसंहननो युवा 08,005.012a यस्य ज्यातलशब्देन शरवृष्टिरवेण च 08,005.012c रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे 08,005.013a यम् आश्रित्य महाबाहुं द्विषत्संघघ्नम् अच्युतम् 08,005.013c दुर्योधनो ऽकरोद् वैरं पाण्डुपुत्रैर् महाबलैः 08,005.014a स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे 08,005.014c निहतः पुरुषव्याघ्रः प्रसह्यासह्यविक्रमः 08,005.015a यो नामन्यत वै नित्यम् अच्युतं न धनंजयम् 08,005.015c न वृष्णीन् अपि तान् अन्यान् स्वबाहुबलम् आश्रितः 08,005.016a शार्ङ्गगाण्डीवधन्वानौ सहिताव् अपराजितौ 08,005.016c अहं दिव्याद् रथाद् एकः पातयिष्यामि संयुगे 08,005.017a इति यः सततं मन्दम् अवोचल् लोभमोहितम् 08,005.017c दुर्योधनम् अपादीनं राज्यकामुकम् आतुरम् 08,005.018a यश् चाजैषीद् अतिबलान् अमित्रान् अपि दुर्जयान् 08,005.018c गान्धारान् मद्रकान् मत्स्यांस् त्रिगर्तांस् taÇgaïä ÓakÃn 08,005.019a päcÃlÃæÓ च विदेहांश् च कुणिन्दान् काशिकोसलान् 08,005.019c सुह्मान् अङ्गांश् च पुण्ड्रांश् च निषादान् वङ्गकीचकान् 08,005.020a वत्सान् कलिङ्गांस् तरलान् अश्मकान् ऋषिकांस् तथा 08,005.020c यो जित्वा समरे वीरश् चक्रे बलिभृतः पुरा 08,005.020d*0044_01 शबरान् परहूणांश् च प्राङ्मुखान् सरलान् अपि 08,005.020d*0044_02 mleccharëÂrÃædhipÃæÓ चैव दुर्गानाटविकांस् तथा 08,005.020d*0044_03 जित्वैतान् समरे वीरः सुतीक्ष्णैः कङ्कपत्रिभिः 08,005.020d*0044_04 करम् आहारयाम् आस जित्वा सर्वान् अरींस् तथा 08,005.020d*0045_01 शरव्रातैः सुनिशितैः सुतीक्ष्णैः कङ्कपत्रिभिः 08,005.020d*0045_02 दुर्योधनस्य वृद्ध्यर्थं वर्तते यो जयाय च 08,005.020d*0045_03 सेनागोपश् च स कथं शत्रुभिः परमास्त्रवित् 08,005.020d*0045_04 घातितः पाण्डवैः शूरैः समर्थैर् वीर्यशालिभिः 08,005.020d*0045_05 वृषो महेन्द्रो देवेषु वृषः कर्णो नरेष्व् अपि 08,005.020d*0045_06 तृतीयम् अन्यं लोकेषु वृषं नैवानुशुश्रुमः 08,005.020d*0046_01 दिव्यास्त्रविन् महातेजाः कर्णो वैकर्तनो वृषः 08,005.021a उच्चैःश्रवा वरो ऽश्वानां राज्ञां वैश्रवणो वरः 08,005.021c वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः 08,005.021d*0047_01 योजितः पार्थिवैः शूरैः समर्थैर् वीर्यशालिभिः 08,005.021d*0047_02 दुर्योधनस्य वृद्ध्यर्थं कृत्स्नाम् उर्वीम् अथाजयत् 08,005.022a यं लब्ध्वा मागधो राजा सान्त्वमानार्थगौरवैः 08,005.022c अरौत्सीत् पार्थिवं क्षत्रम् ऋते कौरवयादवान् 08,005.023a तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना 08,005.023b*0048_01 शोकार्णवे निमग्नो ऽस्मि समुद्रे भिन्ननौर् इव 08,005.023b*0048_02 नृवृषं निहतं श्रुत्वा द्वैरथे रथिनां वरम् 08,005.023c शोकार्णवे निमग्नो ऽहम् अप्लवः सागरे यथा 08,005.024a ईदृशैर् यद्य् अहं दुःखैर् न विनश्यामि संजय 08,005.024c वज्राद् दृढतरं मन्ये हृदयं मम दुर्भिदम् 08,005.025a ज्ञातिसंबन्धिमित्राणाम् इमं श्रुत्वा पराजयम् 08,005.025c को मद् अन्यः पुमांल् लोके न जह्यात् सूत जीवितम् 08,005.026a विषम् अग्निं प्रपातं वा पर्वताग्राद् अहं वृणे 08,005.026b*0049_01 महाप्रस्थानगमनं जलं प्रायोपवेशनम् 08,005.026c न हि शक्ष्यामि दुःखानि सोढुं कष्टानि संजय 08,005.026d*0050_01 चिन्तयन्न् एव सीदामि मनो मे ऽतीव मुह्यति 08,005.027 संजय उवाच 08,005.027a श्रिया कुलेन यशसा तपसा च श्रुतेन च 08,005.027c त्वाम् अद्य सन्तो मन्यन्ते ययातिम् इव नाहुषम् 08,005.028a श्रुते महर्षिप्रतिमः कृतकृत्यो ऽसि पार्थिव 08,005.028c पर्यवस्थापयात्मानं मा विषादे मनः कृथाः 08,005.029 dh­tarëÂra उवाच 08,005.029a दैवम् एव परं मन्ये धिक् पौरुषम् अनर्थकम् 08,005.029c यत्र रामप्रतीकाशः कर्णो ऽहन्यत संयुगे 08,005.030a हत्वा युधिष्ठिरानीकं päcÃlÃnÃæ रथव्रजान् 08,005.030c प्रताप्य शरवर्षेण दिशः सर्वा महारथः 08,005.031a मोहयित्वा रणे पार्थान् वज्रहस्त इवासुरान् 08,005.031c स कथं निहतः शेते वातरुग्ण इव द्रुमः 08,005.032a शोकस्यान्तं न पश्यामि समुद्रस्येव विप्लुकाः 08,005.032c चिन्ता मे वर्धते तीव्रा मुमूर्षा चापि जायते 08,005.033a कर्णस्य निधनं श्रुत्वा विजयं फल्गुनस्य च 08,005.033c अश्रद्धेयम् अहं मन्ये वधं कर्णस्य संजय 08,005.034a वज्रसारमयं नूनं हृदयं सुदृढं मम 08,005.034c यच् छ्रुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते 08,005.035a आयुर् नूनं सुदीर्घं मे विहितं दैवतैः पुरा 08,005.035c यत्र कर्णं हतं श्रुत्वा जीवामीह सुदुःखितः 08,005.036a धिग् जीवितम् इदं मे ऽद्य सुहृद् धीनस्य संजय 08,005.036c अद्य चाहं दशाम् एतां गतः संजय गर्हिताम् 08,005.036e कृपणं वर्तयिष्यामि शोच्यः सर्वस्य मन्दधीः 08,005.037a अहम् एव पुरा भूत्वा सर्वलोकस्य सत्कृतः 08,005.037c परिभूतः कथं सूत पुनः शक्ष्यामि जीवितुम् 08,005.037e दुःखात् सुदुःखं व्यसनं प्राप्तवान् अस्मि संजय 08,005.038a तस्माद् भीष्मवधे चैव द्रोणस्य च महात्मनः 08,005.038c नात्र शेषं प्रपश्यामि सूतपुत्रे हते युधि 08,005.039a स हि पारं महान् आसीत् पुत्राणां मम संजय 08,005.039c युद्धे विनिहतः शूरो विसृजन् सायकान् बहून् 08,005.040a को हि मे जीवितेनार्थस् तम् ऋते पुरुषर्षभम् 08,005.040c रथाद् अतिरथो नूनम् अपतत् सायकार्दितः 08,005.041a पर्वतस्येव शिखरं वज्रपातविदारितम् 08,005.041c शयीत पृथिवीं नूनं शोभयन् रुधिरोक्षितः 08,005.041e मातङ्ग इव मत्तेन मातङ्गेन निपातितः 08,005.042a यद् बलं dhÃrtarëÂrÃïÃæ पाण्डवानां यतो भयम् 08,005.042c सो ऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम् 08,005.043a स हि वीरो महेष्वासः पुत्राणाम् अभयंकरः 08,005.043c शेते विनिहतो वीरः शक्रेणेव यथा बलः 08,005.044a पङ्गोर् इवाध्वगमनं दरिद्रस्येव कामितम् 08,005.044c दुर्योधनस्य चाकूतं तृषितस्येव पिप्लुकाः 08,005.045a अन्यथा चिन्तितं कार्यम् अन्यथा तत् तु जायते 08,005.045c अहो नु बलवद् दैवं कालश् च दुरतिक्रमः 08,005.046a पलायमानः कृपणं दीनात्मा दीनपौरुषः 08,005.046c कच्चिन् न निहतः सूत पुत्रो दुःशासनो मम 08,005.047a कच्चिन् न नीचाचरितं कृतवांस् तात संयुगे 08,005.047b*0051_01 पुत्रो दुर्योधनः संख्ये निहतो मम संजय 08,005.047c कच्चिन् न निहतः शूरो यथा न क्षत्रिया हताः 08,005.047d*0052_00 वैशंपायन उवाच 08,005.047d*0052_01 इत्य् एवं dh­tarëÂro ऽथ विलप्य बहु दुःखितः 08,005.047d*0052_02 प्रोवाच संजयं भूयः शोकव्याकुललोचनः 08,005.047d*0053_01 यो ऽजयत् सवर्काम्बोजान् अम्बष्ठान् केकयैः सह 08,005.047d*0053_02 गान्धारांश् च विदेहांश् च जित्वा कार्यार्थम् Ãhave 08,005.048a युधिष्ठिरस्य वचनं मा युद्धम् इति सर्वदा 08,005.048c दुर्योधनो नाभ्यगृह्णान् mƬha÷ पथ्यम् इवौषधम् 08,005.049a शरतल्पे शयानेन भीष्मेण सुमहात्मना 08,005.049c पानीयं याचितः पार्थः सो ऽविध्यन् मेदिनीतलम् 08,005.050a जलस्य धारां विहितां दृष्ट्वा तां पाण्डवेन ह 08,005.050c अब्रवीत् स महाबाहुस् तात संशाम्य पाण्डवैः 08,005.051a प्रशमाद् धि भवेच् छान्तिर् मदन्तं युद्धम् अस्तु च 08,005.051c भ्रातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैः सह 08,005.052a अकुर्वन् वचनं तस्य नूनं शोचति मे सुतः 08,005.052c तद् इदं समनुप्राप्तं वचनं दीर्घदर्शिनः 08,005.053a अहं तु निहतामात्यो हतपुत्रश् च संजय 08,005.053c द्यूततः कृच्छ्रम् आपन्नो लूनपक्ष इव द्विजः 08,005.054a यथा हि शकुनिं गृह्य छित्त्वा पक्षौ च संजय 08,005.054c विसर्जयन्ति संहृष्टाः krŬamÃnÃ÷ कुमारकाः 08,005.055a छिन्नपक्षतया तस्य गमनं नोपपद्यते 08,005.055c तथाहम् अपि संप्राप्तो लूनपक्ष इव द्विजः 08,005.056a क्षीणः सर्वार्थहीनश् च निर्बन्धुर् ज्ञातिवर्जितः 08,005.056c कां दिशं प्रतिपत्स्यामि दीनः शत्रुवशं गतः 08,005.057a दुर्योधनस्य वृद्ध्यर्थं पृथिवीं यो ऽजयत् प्रभुः 08,005.057c स जितः पाण्डवैः शूरैः समर्थैर् वीर्यशालिभिः 08,005.058a तस्मिन् हते महेष्वासे कर्णे युधि किरीटिना 08,005.058c के वीराः पर्यवर्तन्त तन् ममाचक्ष्व संजय 08,005.059a कच्चिन् नैकः परित्यक्तः पाण्डवैर् निहतो रणे 08,005.059c उक्तं त्वया पुरा वीर यथा वीरा निपातिताः 08,005.060a भीष्मम् अप्रतियुध्यन्तं शिखण्डी सायकोत्तमैः 08,005.060c पातयाम् आस समरे सर्वशस्त्रभृतां वरम् 08,005.061a तथा द्रौपदिना द्रोणो न्यस्तसर्वायुधो युधि 08,005.061b*0054_01 धर्मराजवचः श्रुत्वा अश्वत्थामा हतस् त्व् इति 08,005.061c युक्तयोगो महेष्वासः शरैर् बहुभिर् आचितः 08,005.061e निहतः खड्गम् उद्यम्य धृष्टद्युम्नेन संजय 08,005.062a अन्तरेण हताव् एतौ छलेन च विशेषतः 08,005.062c अश्रौषम् अहम् एतद् वै भीष्मद्रोणौ निपातितौ 08,005.063a भीष्मद्रोणौ हि समरे न हन्याद् वज्रभृत् स्वयम् 08,005.063c न्यायेन युध्यमानौ हि तद् वै सत्यं ब्रवीमि ते 08,005.064a कर्णं त्व् अस्यन्तम् अस्त्राणि दिव्यानि च बहूनि च 08,005.064c कथम् इन्द्रोपमं वीरं मृत्युर् युद्धे समस्पृशत् 08,005.065a यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम् 08,005.065c प्रायच्छद् द्विषतां हन्त्रीं कुण्डलाभ्यां पुरंदरः 08,005.066a यस्य सर्पमुखो दिव्यः शरः कनकभूषणः 08,005.066c अशेत निहतः पत्री चन्दनेष्व् अरिसूदनः 08,005.067a भीष्मद्रोणमुखान् वीरान् यो ऽवमन्य महारथान् 08,005.067c जामदग्न्यान् महाघोरं ब्राह्मम् अस्त्रम् अशिक्षत 08,005.068a यश् च द्रोणमुखान् दृष्ट्वा विमुखान् arditä शरैः 08,005.068c सौभद्रस्य महाबाहुर् व्यधमत् कार्मुकं शरैः 08,005.069a यश् च नागायुतप्राणं वातरंहसम् अच्युतम् 08,005.069c विरथं भ्रातरं कृत्वा भीमसेनम् उपाहसत् 08,005.070a सहदेवं च निर्जित्य शरैः संनतपर्वभिः 08,005.070c कृपया विरथं कृत्वा नाहनद् धर्मवित्तया 08,005.071a यश् च मायासहस्राणि ध्वंसयित्वा रणोत्कटम् 08,005.071c घटोत्कचं राक्षसेन्द्रं शक्रशक्त्याभिजघ्निवान् 08,005.072a एतानि दिवसान्य् अस्य युद्धे भीतो धनंजयः 08,005.072c नागमद् द्वैरथं वीरः स कथं निहतो रणे 08,005.072d*0055_01 संशप्तकानां योधा ये आह्वयन्त सदान्यतः 08,005.072d*0056_01 एतान् हत्वा हनिष्यामि पश्चाद् वैकर्तनं रणे 08,005.072d*0056_02 इति व्यपदिशन् पार्थो वर्जयन् सूतजं रणे 08,005.072d*0056_03 स कथं निहतो वीरः पार्थेन परमाहवे 08,005.073a रथसङ्गो न चेत् तस्य धनुर् वा न व्यशीर्यत 08,005.073c न चेद् अस्त्राणि निर्णेशुः स कथं निहतः परैः 08,005.074a को हि शक्तो रणे कर्णं विधुन्वानं महद् धनुः 08,005.074c विमुञ्चन्तं शरान् घोरान् दिव्यान्य् अस्त्राणि चाहवे 08,005.074e जेतुं पुरुषशार्दूलं शार्दूलम् इव वेगितम् 08,005.075a ध्रुवं तस्य धनुश् छिन्नं रथो वापि गतो महीम् 08,005.075c अस्त्राणि वा प्रनष्टानि यथा शंससि मे हतम् 08,005.075e न ह्य् अन्यद् अनुपश्यामि कारणं तस्य नाशने 08,005.076a न हन्याम् अर्जुनं यावत् तावत् पादौ न धावये 08,005.076c इति यस्य महाघोरं व्रतम् आसीन् महात्मनः 08,005.077a यस्य भीतो वने नित्यं धर्मराजो युधिष्ठिरः 08,005.077c त्रयोदश समा निद्रां न लेभे पुरुषर्षभः 08,005.078a यस्य वीर्यवतो वीर्यं समाश्रित्य महात्मनः 08,005.078c मम पुत्रः सभां भार्यां पाण्डूनां नीतवान् बलात् 08,005.079a तत्र चापि सभामध्ये पाण्डवानां च पश्यताम् 08,005.079c दासभार्येति päcÃlÅm अब्रवीत् कुरुसंसदि 08,005.079d*0057_01 न सन्ति पतयः कृष्णे सर्वे षण्ढतिलैः समाः 08,005.079d*0057_02 उपतिष्ठस्व भर्तारम् अन्यं वा वरवर्णिनि 08,005.079d*0057_03 इत्य् एवं यः पुरा वाचो रूक्षाः संश्रावयन् रुषा 08,005.079d*0057_04 सभायां सूतजः कृष्णां स कथं निहतः परैः 08,005.079d*0057_05 यदि भीष्मो रणश्लाघी द्रोणो वा युधि दुर्मदः 08,005.079d*0057_06 न हनिष्यति कौन्तेयान् पक्षपातात् सुयोधन 08,005.079d*0057_07 सर्वान् एव हनिष्यामि व्येतु ते मानसो ज्वरः 08,005.079d*0057_08 किं करिष्यति गाण्डीवम् अक्षय्यौ च महेषुधी 08,005.079d*0057_09 स्निग्धचन्दनदिग्धस्य मच्छरस्याभिधावतः 08,005.079d*0057_10 स नूनम् ऋषभस्कन्धो ह्य् अर्जुनेन कथं हतः 08,005.080a यश् च गाण्डीवमुक्तानां स्पर्शम् उग्रम् अचिन्तयन् 08,005.080c अपतिर् ह्य् असि कृष्णेति ब्रुवन् पार्थान् अवैक्षत 08,005.081a यस्य नासीद् भयं पार्थैः सपुत्रैः सजनार्दनैः 08,005.081c स्वबाहुबलम् आश्रित्य मुहूर्तम् अपि संजय 08,005.082a तस्य नाहं वधं मन्ये देवैर् अपि सवासवैः 08,005.082c प्रतीपम् उपधावद्भिः किं पुनस् तात पाण्डवैः 08,005.083a न हि ज्यां स्पृशमानस्य तलत्रे चापि गृह्णतः 08,005.083c पुमान् आधिरथेः कश् चित् प्रमुखे स्थातुम् अर्हति 08,005.084a अपि स्यान् मेदिनी हीना सोमसूर्यप्रभांशुभिः 08,005.084c न वधः पुरुषेन्द्रस्य समरेष्व् अपलायिनः 08,005.085a यदि मन्दः सहायेन भ्रात्रा दुःशासनेन च 08,005.085c वासुदेवस्य दुर्बुद्धिः प्रत्याख्यानम् अरोचयत् 08,005.086a स नूनम् ऋषभस्कन्धं दृष्ट्वा कर्णं निपातितम् 08,005.086c दुःशासनं च निहतं मन्ये शोचति पुत्रकः 08,005.087a हतं वैकर्तनं श्रुत्वा द्वैरथे सव्यसाचिना 08,005.087c जयतः पाण्डवान् दृष्ट्वा किं स्विद् दुर्योधनो ऽब्रवीत् 08,005.088a दुर्मर्षणं हतं श्रुत्वा वृषसेनं च संयुगे 08,005.088c प्रभग्नं च बलं दृष्ट्वा वध्यमानं महारथैः 08,005.089a पराङ्मुखांस् तथा राज्ञः पलायनपरायणान् 08,005.089c विद्रुतान् रथिनो दृष्ट्वा मन्ये शोचति पुत्रकः 08,005.089c*0058_01 **** **** किं चिद् दुर्योधनो ऽब्रवीत् 08,005.089c*0058_02 विषमे शोकदुःखाभ्यां 08,005.090a अनेयश् चाभिमानेन बालबुद्धिर् अमर्षणः 08,005.090c हतोत्साहं बलं दृष्ट्वा किं स्विद् दुर्योधनो ऽब्रवीत् 08,005.090d*0059_01 स्वयं वैरं महत् कृत्वा वार्यमाणः सुहृद्गणैः 08,005.090d*0059_02 प्रधानहतभूयिष्ठे किं स्विद् दुर्योधनो ऽब्रवीत् 08,005.091a भ्रातरं निहतं दृष्ट्वा भीमसेनेन संयुगे 08,005.091c रुधिरं पीयमानेन किं स्विद् दुर्योधनो ऽब्रवीत् 08,005.092a सह गान्धारराजेन सभायां यद् abhëata 08,005.092c कर्णो ऽर्जुनं रणे हन्ता हते तस्मिन् किम् अब्रवीत् 08,005.093a द्यूतं कृत्वा पुरा हृष्टो वञ्चयित्वा च पाण्डवान् 08,005.093c शकुनिः सौबलस् तात हते कर्णे किम् अब्रवीत् 08,005.094a कृतवर्मा महेष्वासः सात्वतानां महारथः 08,005.094c कर्णं विनिहतं दृष्ट्वा हार्दिक्यः किम् abhëata 08,005.095a ब्राह्मणाः क्षत्रिया वैश्या यस्य शिक्षाम् उपासते 08,005.095c धनुर्वेदं चिकीर्षन्तो द्रोणपुत्रस्य धीमतः 08,005.096a युवा रूपेण संपन्नो दर्शनीयो महायशाः 08,005.096c अश्वत्थामा हते कर्णे किम् abhëata संजय 08,005.097a आचार्यत्वं धनुर्वेदे गतः परमतत्त्ववित् 08,005.097c कृपः शारद्वतस् तात हते कर्णे किम् अब्रवीत् 08,005.098a मद्रराजो महेष्वासः शल्यः समितिशोभनः 08,005.098c दिष्टं तेन हि तत् सर्वं यथा कर्णो निपातितः 08,005.098d*0060_01 किम् abhëata सौवीरो मद्राणाम् अधिपो बली 08,005.098d*0061_01 दृष्ट्वा विनिहतं सर्वे योधा वारणदुर्जयाः 08,005.099a ये च के चन राजानः पृथिव्यां योद्धुम् आगताः 08,005.099c वैकर्तनं हतं दृष्ट्वा किम् abhëanta संजय 08,005.100a कर्णे तु निहते वीरे रथव्याघ्रे नरर्षभे 08,005.100c किं वो मुखम् अनीकानाम् आसीत् संजय भागशः 08,005.101a मद्रराजः कथं शल्यो नियुक्तो रथिनां वरः 08,005.101c वैकर्तनस्य सारथ्ये तन् ममाचक्ष्व संजय 08,005.102a के ऽरक्षन् दक्षिणं चक्रं सूतपुत्रस्य संयुगे 08,005.102c वामं चक्रं ररक्षुर् वा के वा वीरस्य पृष्ठतः 08,005.103a के कर्णं वाजहुः शूराः के क्षुद्राः प्राद्रवन् भयात् 08,005.103c कथं च वः समेतानां हतः कर्णो महारथः 08,005.104a पाण्डवाश् च कथं शूराः प्रत्युदीयुर् महारथम् 08,005.104c सृजन्तं शरवर्षाणि वारिधारा इवाम्बुदम् 08,005.105a स च सर्पमुखो दिव्यो महेषुप्रवरस् तदा 08,005.105c व्यर्थः कथं समभवत् तन् ममाचक्ष्व संजय 08,005.106a मामकस्यास्य सैन्यस्य हृतोत्सेधस्य संजय 08,005.106c अवशेषं न पश्यामि ककुदे मृदिते सति 08,005.107a तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ 08,005.107c भीष्मद्रोणौ हतौ श्रुत्वा को न्व् अर्थो जीवितेन मे 08,005.108a न मृष्यामि च राधेयं हतम् आहवशोभिनम् 08,005.108c यस्य बाह्वोर् बलं तुल्यं कुञ्जराणां शतं Óatam 08,005.109a द्रोणे हते च यद् वृत्तं कौरवाणां परैः सह 08,005.109c संग्रामे नरवीराणां तन् ममाचक्ष्व संजय 08,005.110a यथा च कर्णः कौन्तेयैः सह युद्धम् अयोजयत् 08,005.110c यथा च द्विषतां हन्ता रणे शान्तस् तद् उच्यताम् 08,006.001 संजय उवाच 08,006.001a हते द्रोणे महेष्वासे तस्मिन्न् अहनि भारत 08,006.001c कृते च मोघसंकल्पे द्रोणपुत्रे महारथे 08,006.002a द्रवमाणे महाराज कौरवाणां बले तथा 08,006.002c व्यूह्य पार्थः स्वकं सैन्यम् अतिष्ठद् भ्रातृभिः सह 08,006.003a तम् अवस्थितम् आज्ञाय पुत्रस् ते भरतर्षभ 08,006.003c द्रवच् च स्वबलं दृष्ट्वा पौरुषेण न्यवारयत् 08,006.004a स्वम् अनीकम् अवस्थाप्य बाहुवीर्ये व्यवस्थितः 08,006.004c युद्ध्वा च सुचिरं कालं पाण्डवैः सह भारत 08,006.005a लब्धलक्षैः परैर् हृष्टैर् व्यायच्छद्भिश् चिरं तदा 08,006.005c संध्याकालं समासाद्य प्रत्याहारम् अकारयत् 08,006.005d*0062_01 निवेश्य च बलं घोरं क्षुत्पिपासाभयैर् युतम् 08,006.005d*0062_02 श्रमेण महता युक्तं तथा द्रोणवधेन च 08,006.005d*0062_03 दीनरूपा रणे कृत्वा कर्म घोरां च शर्वरीम् 08,006.005d*0062_04 निवेशं प्राप्य सा सेना विश्रम्य मुदिताभवत् 08,006.006a कृत्वावहारं सैन्यानां प्रविश्य शिबिरं स्वकम् 08,006.006c कुरवो ''त्महितं मन्त्रं मन्त्रयां चक्रिरे तदा 08,006.007a पर्यङ्केषु परार्ध्येषु स्पर्ध्यास्तरणवत्सु च 08,006.007c वरासनेषूपविष्टाः सुखशय्यास्व् इवामराः 08,006.007d*0063_01 उपविष्टेषु तेष्व् एवं राजपुत्रेषु भारत 08,006.008a ततो दुर्योधनो राजा साम्ना परमवल्गुना 08,006.008c तान् Ãbhëya महेष्वासान् प्राप्तकालम् abhëata 08,006.009a मतिं मतिमतां श्रेष्ठाः सर्वे प्रब्रूत माचिरम् 08,006.009c एवं गते तु यत् कार्यं भवेत् कार्यकरं नृपाः 08,006.010a एवम् उक्ते नरेन्द्रेण नरसिंहा युयुत्सवः 08,006.010c चक्रुर् नानाविधाश् चेष्टाः सिंहासनगतास् तदा 08,006.011a तेषां निशम्येङ्गितानि युद्धे prÃïä जुहूषताम् 08,006.011c समुद्वीक्ष्य मुखं राज्ञो बालार्कसमवर्चसः 08,006.011e आचार्यपुत्रो मेधावी वाक्यज्ञो वाक्यम् Ãdade 08,006.012a रागो योगस् तथा दाक्ष्यं नयश् चेत्य् अर्थसाधकाः 08,006.012c उपायाः पण्डितैः प्रोक्ताः सर्वे दैवसमाश्रिताः 08,006.013a लोकप्रवीरा ये ऽस्माकं देवकल्पा महारथाः 08,006.013c नीतिमन्तस् तथा युक्ता दक्षा रक्ताश् च ते हताः 08,006.014a न त्व् एव कार्यं नैराश्यम् अस्माभिर् विजयं प्रति 08,006.014c सुनीतैर् इह सर्वार्थैर् दैवम् अप्य् अनुलोम्यते 08,006.015a ते वयं प्रवरं नॄणां सर्वैर् गुणगणैर् युतम् 08,006.015b*0064_01 कर्णम् एवाभिषेक्ष्यामः सैनापत्येन भारत 08,006.015c कर्णं सेनापतिं कृत्वा प्रमथिष्यामहे रिपून् 08,006.015d*0065_01 एष ह्य् अतिबलः शूरः कृतास्त्रो युद्धदुर्मदः 08,006.015d*0065_02 वैवस्वत इवासह्यः शक्तो जेतुं रणे रिपून् 08,006.015d*0066_01 एतद् आचार्यतनयाच् छ्रुत्वा राजंस् तवात्मजः 08,006.015d*0067_01 दुर्योधनो महाराज प्रियं प्रीतमनास् तदा 08,006.015d*0068_01 आशां बहुमतीं चक्रे कर्णं प्रति स वै तदा 08,006.015d*0068_02 हते भीष्मे च द्रोणे च कर्णो जेष्यति पाण्डवान् 08,006.015d*0068_03 ताम् आशां हृदये कृत्वा समाश्वस्य च भारत 08,006.016a ततो दुर्योधनः प्रीतः प्रियं श्रुत्वा वचस् तदा 08,006.016c प्रीतिसंस्कारसंयुक्तं तथ्यम् आत्महितं शुभम् 08,006.017a स्वं मनः समवस्थाप्य बाहुवीर्यम् उपाश्रितः 08,006.017c दुर्योधनो महाराज राधेयम् इदम् अब्रवीत् 08,006.018a कर्ण जानामि ते वीर्यं सौहृदं च परं मयि 08,006.018c तथापि त्वां महाबाहो प्रवक्ष्यामि हितं वचः 08,006.019a श्रुत्वा यथेष्टं च कुरु वीर यत् तव रोचते 08,006.019c भवान् प्राज्ञतमो नित्यं मम चैव परा गतिः 08,006.020a भीष्मद्रोणाव् अतिरथौ हतौ सेनापती मम 08,006.020c सेनापतिर् भवान् अस्तु ताभ्यां द्रविणवत्तरः 08,006.021a वृद्धौ च तौ महेष्वासौ सापेक्षौ च धनंजये 08,006.021c मानितौ च मया वीरौ राधेय वचनात् तव 08,006.022a पितामहत्वं संप्रेक्ष्य पाण्डुपुत्रा महारणे 08,006.022c रक्षितास् तात भीष्मेण दिवसानि दशैव ह 08,006.023a न्यस्तशस्त्रे च भवति हतो भीष्मः पितामहः 08,006.023c शिखण्डिनं पुरस्कृत्य फल्गुनेन महाहवे 08,006.024a हते तस्मिन् महाभागे शरतल्पगते तदा 08,006.024c त्वयोक्ते पुरुषव्याघ्र द्रोणो ह्य् आसीत् पुरःसरः 08,006.025a तेनापि रक्षिताः पार्थाः शिष्यत्वाद् इह संयुगे 08,006.025c स चापि निहतो वृद्धो धृष्टद्युम्नेन सत्वरम् 08,006.026a निहताभ्यां प्रधानाभ्यां ताभ्याम् अमितविक्रम 08,006.026c त्वत्समं समरे योधं नान्यं पश्यामि चिन्तयन् 08,006.027a भवान् एव तु नः शक्तो विजयाय न संशयः 08,006.027c पूर्वं मध्ये च पश्चाच् च तवैव विदितं हि तत् 08,006.028a स भवान् धुर्यवत् संख्ये धुरम् उद्वोढुम् अर्हसि 08,006.028c अभिषेचय सेनान्ये स्वयम् आत्मानम् आत्मना 08,006.029a देवतानां यथा स्कन्दः सेनानीः प्रभुर् अव्ययः 08,006.029c तथा भवान् इमां सेनां dhÃrtarëÂrÅæ बिभर्तु मे 08,006.029e जहि शत्रुगणान् सर्वान् महेन्द्र इव दानवान् 08,006.030a अवस्थितं रणे ज्ञात्वा पाण्डवास् त्वां महारथम् 08,006.030c द्रविष्यन्ति sapäcÃlà विष्णुं दृष्ट्वेव दानवाः 08,006.030e तस्मात् त्वं पुरुषव्याघ्र प्रकर्षेथा महाचमूम् 08,006.031a भवत्य् अवस्थिते यत् ते पाण्डवा गतचेतसः 08,006.031c भविष्यन्ति सहामात्याः päcÃlai÷ सृञ्जयैः सह 08,006.032a यथा ह्य् अभ्युदितः सूर्यः प्रतपन् स्वेन तेजसा 08,006.032c व्यपोहति तमस् तीव्रं तथा शत्रून् व्यपोह नः 08,006.032d*0069_00 संजय उवाच 08,006.032d*0069_01 आशा बलवती राजन् पुत्रस्य तव याभवत् 08,006.032d*0069_02 हते भीष्मे च द्रोणे च कर्णो जेष्यति पाण्डवान् 08,006.032d*0069_03 ताम् आशां हृदये कृत्वा कर्णम् एवं तदाब्रवीत् 08,006.032d*0069_04 सूतपुत्र न ते पार्थः स्थित्वाग्रे संयुयुत्सति 08,006.032d*0070_00 संजय उवाच 08,006.032d*0070_01 एवम् उक्तस् तु राधेयो राज्ञा दुर्योधनेन ह 08,006.032d*0070_02 राज्ञां मध्ये महाबाहुः प्रीतात्मा स महाबलः 08,006.032d*0070_03 हर्षयन्न् अब्रवीत् कर्णो दुर्योधनम् इदं वचः 08,006.033 कर्ण उवाच 08,006.033a उक्तम् एतन् मया पूर्वं गान्धारे तव संनिधौ 08,006.033c जेष्यामि पाण्डवान् राजन् सपुत्रान् सजनार्दनान् 08,006.034a सेनापतिर् भविष्यामि तवाहं नात्र संशयः 08,006.034c स्थिरो भव महाराज जितान् विद्धि च पाण्डवान् 08,006.034d*0071_01 समं ज्वरद्रो[जरद्द्रो]णम् अहं महाहवे 08,006.034d*0071_02 ब्रवीमि सर्वे कुरवो निबोधत 08,006.034d*0071_03 न वा मद् अन्यः प्रहसेद् रणे ऽर्जुनं 08,006.034d*0071_04 क्रमागतं मृत्युम् इवोत्तमामृतात् 08,006.035 संजय उवाच 08,006.035a एवम् उक्तो महातेजास् ततो दुर्योधनो नृपः 08,006.035c उत्तस्थौ राजभिः सार्धं देवैर् इव शतक्रतुः 08,006.035e सेनापत्येन सत्कर्तुं कर्णं स्कन्दम् इवामराः 08,006.036a ततो ऽभिषिषिचुस् तूर्णं विधिदृष्टेन कर्मणा 08,006.036c दुर्योधनमुखा राजन् राजानो विजयैषिणः 08,006.036e शातकौम्भमयैः कुम्भैर् माहेयैश् चाभिमन्त्रितैः 08,006.037a तोयपूर्णैर् विषाणैश् च द्वीपिखड्गमहर्षभैः 08,006.037c मणिमुक्तामयैश् चान्यैः पुण्यगन्धैस् तथौषधैः 08,006.038a औदुम्बरे समासीनम् आसने क्षौमसंवृतम् 08,006.038c शास्त्रदृष्टेन विधिना संभारैश् च सुसंभृतैः 08,006.038d*0072_01 ब्राह्मणाः क्षत्रिया वैश्यास् तथा शूद्राश् च संमताः 08,006.038d*0072_02 तुष्टुवुस् तं महात्मानम् अभिषिक्तं वरासने 08,006.038d*0072_03 ततो ऽभिषिक्तो राजेन्द्र निष्कैर् गोभिर् धनेन च 08,006.038d*0072_04 वाचयाम् आस विप्राग्र्यान् राधेयः परवीरहा 08,006.038d*0073_01 पूजयाम् आस वस्त्रैश् च विप्रान् वेदविदस् ततः 08,006.038d*0074_01 स व्यरोचत राधेयः सूतमागधबन्दिभिः 08,006.038d*0074_02 स्तूयमानो यथा भानुर् उदये ब्रह्मवादिभिः 08,006.038d*0074_03 ततः पुण्याहघोषेण वादित्रनिनदेन च 08,006.038d*0074_04 जयशब्देन शूराणां तुमुलः सर्वतो ऽभवत् 08,006.038d*0074_05 जयेत्य् ऊचुर् नृपाः सर्वे राधेयं तत्र संगताः 08,006.039a जय पार्थान् सगोविन्दान् सानुगांस् त्वं महाहवे 08,006.039c इति तं बन्दिनः प्राहुर् द्विजाश् च भरतर्षभ 08,006.040a जहि पार्थान् sapäcÃlÃn राधेय विजयाय नः 08,006.040c उद्यन्न् इव सदा भानुस् तमांस्य् उग्रैर् गभस्तिभिः 08,006.041a न ह्य् अलं त्वद् विसृष्टानां शराणां ते सकेशवाः 08,006.041c कृतघ्नाः सूर्यरश्मीनां ज्वलताम् इव दर्शने 08,006.042a न हि पार्थाः sapäcÃlÃ÷ स्थातुं शक्तास् तवाग्रतः 08,006.042c आत्तशस्त्रस्य समरे महेन्द्रस्येव दानवाः 08,006.042d*0075_00 संजय उवाच 08,006.042d*0075_01 स सत्कृतः स्तूयमानः सुहृद्गणवृतो वृषा 08,006.042d*0075_02 कर्णो दुर्योधनं वाक्यम् अब्रवीत् प्रहसन् प्रियम् 08,006.042d*0075_03 दुर्योधनाद्य सगणं पाण्डूनां प्रवरैः सह 08,006.042d*0075_04 फल्गुनं सूदयिष्यामि त्वत्प्रियार्थं सबान्धवम् 08,006.042d*0075_05 सपर्वतार्णवद्वीपां शाधि गां गतपाण्डवाम् 08,006.042d*0075_06 पुत्रपौत्रप्रपौत्रेषु प्रतिष्ठां गमयिष्यसि 08,006.042d*0075_07 नासह्यं विद्यते मह्यं त्वत्प्रियार्थम् अरिंदम 08,006.042d*0075_08 सत्यधर्मानुरक्तस्य सिद्धिर् आत्मवतो यथा 08,006.043a अभिषिक्तस् तु राधेयः प्रभया सो ऽमितप्रभः 08,006.043c व्यत्यरिच्यत रूपेण दिवाकर इवापरः 08,006.044a सेनापत्येन राधेयम् अभिषिच्य सुतस् तव 08,006.044c अमन्यत तदात्मानं कृतार्थं कालचोदितः 08,006.045a कर्णो ऽपि राजन् संप्राप्य सेनापत्यम् अरिंदमः 08,006.045c योगम् आज्ञापयाम् आस सूर्यस्योदयनं प्रति 08,006.046a तव पुत्रैर् वृतः कर्णः शुशुभे तत्र भारत 08,006.046c देवैर् इव यथा स्कन्दः संग्रामे तारकामये 08,007.001 dh­tarëÂra उवाच 08,007.001a सेनापत्यं तु संप्राप्य कर्णो वैकर्तनस् तदा 08,007.001c तथोक्तश् च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः 08,007.002a योगम् आज्ञाप्य सेनाया आदित्ये ऽभ्युदिते तदा 08,007.002b*0076_01 हितश् च प्रियकामश् च मम पुत्रस्य नित्यशः 08,007.002c अकरोत् किं महाप्राज्ञस् तन् ममाचक्ष्व संजय 08,007.003 संजय उवाच 08,007.003a कर्णस्य मतम् आज्ञाय पुत्रस् ते भरतर्षभ 08,007.003c योगम् आज्ञापयाम् आस नान्दीतूर्यपुरःसरम् 08,007.004a महत्य् अपररात्रे तु तव पुत्रस्य मारिष 08,007.004c योगो योगेति सहसा प्रादुरासीन् महास्वनः 08,007.005a नागानां कल्पमानानां रथानां च वरूथिनाम् 08,007.005c संनह्यतां पदातीनां वाजिनां च विशां पते 08,007.006a क्रोशतां चापि योधानां त्वरितानां परस्परम् 08,007.006c बभूव तुमुलः शब्दो दिवस्पृक् सुमहांस् तदा 08,007.007a ततः श्वेतपताकेन बालार्काकारवाजिना 08,007.007c हेमपृष्ठेन धनुषा हस्तिकक्ष्येण केतुना 08,007.008a तूणेन शरपूर्णेन साङ्गदेन वरूथिना 08,007.008c शतघ्नीकिङ्किणीशक्तिशूलतोमरधारिणा 08,007.009a कार्मुकेणोपपन्नेन विमलादित्यवर्चसा 08,007.009c रथेनातिपताकेन सूतपुत्रो व्यदृश्यत 08,007.010a धमन्तं वारिजं तात हेमजालविभूषितम् 08,007.010c विधुन्वानं महच् चापं कार्तस्वरविभूषितम् 08,007.011a दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम् 08,007.011c भानुमन्तम् इवोद्यन्तं तमो घ्नन्तं सहस्रशः 08,007.012a न भीष्मव्यसनं के चिन् नापि द्रोणस्य मारिष 08,007.012c नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः 08,007.013a ततस् तु त्वरयन् yodhä शङ्खशब्देन मारिष 08,007.013c कर्णो निष्कासयाम् आस कौरवाणां वरूथिनीम् 08,007.014a व्यूहं व्यूह्य महेष्वासो माकरं शत्रुतापनः 08,007.014b*0077_01 मकरव्यूहम् आस्थाय दंशितो रविनन्दनः 08,007.014c प्रत्युद्ययौ तदा कर्णः पाण्डवान् विजिगीषया 08,007.015a मकरस्य तु तुण्डे वै कर्णो राजन् व्यवस्थितः 08,007.015c नेत्राभ्यां शकुनिः शूर उलूकश् च महारथः 08,007.016a द्रोणपुत्रस् तु शिरसि ग्रीवायां सर्वसोदराः 08,007.016c मध्ये दुर्योधनो राजा बलेन महता वृतः 08,007.017a वामे पादे तु राजेन्द्र कृतवर्मा व्यवस्थितः 08,007.017c नारायणबलैर् युक्तो गोपालैर् युद्धदुर्मदः 08,007.018a पादे तु दक्षिणे राजन् गौतमः सत्यविक्रमः 08,007.018c त्रिगर्तैश् च महेष्वासैर् दाक्षिणात्यैश् च संवृतः 08,007.019a अनुपादस् तु यो वामस् तत्र शल्यो व्यवस्थितः 08,007.019c महत्या सेनया सार्धं मद्रदेशसमुत्थया 08,007.020a दक्षिणे तु महाराज सुषेणः सत्यसंगरः 08,007.020c वृतो रथसहस्रैश् च दन्तिनां च शतैस् तथा 08,007.021a पुच्छे आस्तां महावीरौ भ्रातरौ पार्थिवौ तदा 08,007.021c चित्रसेनश् च चित्रश् च महत्या सेनया वृतौ 08,007.022a ततः प्रयाते राजेन्द्र कर्णे नरवरोत्तमे 08,007.022c धनंजयम् अभिप्रेक्ष्य धर्मराजो ऽब्रवीद् इदम् 08,007.023a पश्य पार्थ महासेनां dhÃrtarëÂrasya संयुगे 08,007.023c कर्णेन निर्मितां वीर गुप्तां वीरैर् महारथैः 08,007.024a हतवीरतमा ह्य् एषा dhÃrtarëÂrÅ महाचमूः 08,007.024c फल्गुशेषा महाबाहो तृणैस् तुल्या मता मम 08,007.025a एको ह्य् अत्र महेष्वासः सूतपुत्रो व्यवस्थितः 08,007.025c सदेवासुरगन्धर्वैः सकिंनरमहोरगैः 08,007.025e चराचरैस् त्रिभिर् लोकैर् यो ऽजय्यो रथिनां वरः 08,007.026a तं हत्वाद्य महाबाहो विजयस् तव फल्गुन 08,007.026c उद्धृतश् च भवेच् छल्यो मम द्वादशवार्षिकः 08,007.026e एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि 08,007.027a भ्रातुस् तद् वचनं श्रुत्वा पाण्डवः श्वेतवाहनः 08,007.027c अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम् 08,007.028a वामपार्श्वे ऽभवद् राजन् भीमसेनो व्यवस्थितः 08,007.028c दक्षिणे च महेष्वासो धृष्टद्युम्नो महाबलः 08,007.029a मध्ये व्यूहस्य साक्षात् तु पाण्डवः कृष्णसारथिः 08,007.029c नकुलः सहदेवश् च धर्मराजश् च पृष्ठतः 08,007.030a चक्ररक्षौ तु päcÃlyau युधामन्यूत्तमौजसौ 08,007.030c नार्जुनं जहतुर् युद्धे पाल्यमानौ किरीटिना 08,007.031a शेषा नृपतयो वीराः स्थिता व्यूहस्य दंशिताः 08,007.031c यथाभावं यथोत्साहं यथासत्त्वं च भारत 08,007.032a एवम् एतन् महाव्यूहं व्यूह्य भारत पाण्डवाः 08,007.032c तावकाश् च महेष्वासा युद्धायैव मनो दधुः 08,007.033a दृष्ट्वा vyƬhÃæ तव चमूं सूतपुत्रेण संयुगे 08,007.033c निहतान् पाण्डवान् मेने तव पुत्रः सहान्वयः 08,007.034a तथैव पाण्डवीं सेनां vyƬhÃæ दृष्ट्वा युधिष्ठिरः 08,007.034c dhÃrtarëÂrÃn हतान् मेने सकर्णान् वै जनाधिप 08,007.035a ततः शङ्खाश् च भेर्यश् च पणवानकगोमुखाः 08,007.035c सहसैवाभ्यहन्यन्त सशब्दाश् च समन्ततः 08,007.036a सेनयोर् उभयो राजन् प्रावाद्यन्त महास्वनाः 08,007.036c सिंहनादश् च संजज्ञे शूराणां जयगृद्धिनाम् 08,007.037a हयहेषितशब्दाश् च वारणानां च बृंहितम् 08,007.037c रथनेमिस्वनाश् चोग्राः संबभूवुर् जनाधिप 08,007.038a न द्रोणव्यसनं कश् चिज् जानीते भरतर्षभ 08,007.038c दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम् 08,007.039a उभे सेने महासत्त्वे प्रहृष्टनरकुञ्जरे 08,007.039c योद्धुकामे स्थिते राजन् हन्तुम् अन्योन्यम् अञ्जसा 08,007.040a तत्र यत्तौ सुसंरब्धौ दृष्ट्वान्योन्यं व्यवस्थितौ 08,007.040c अनीकमध्ये राजेन्द्र रेजतुः कर्णपाण्डवौ 08,007.041a नृत्यमाने तु ते सेने समेयातां परस्परम् 08,007.041c तयोः पक्षैः प्रपक्षैश् च निर्जग्मुर् वै युयुत्सवः 08,007.042a ततः प्रववृते युद्धं नरवारणवाजिनाम् 08,007.042c रथिनां च महाराज अन्योन्यं निघ्नतां दृढम् 08,008.001 संजय उवाच 08,008.001a ते सेने ऽन्योन्यम् आसाद्य प्रहृष्टाश्वनरद्विपे 08,008.001c बृहत्यौ संप्रजह्राते देवासुरचमूपमे 08,008.002a ततो गजा रथाश् चाश्वाः पत्तयश् च महाहवे 08,008.002c संप्रहारं परं चक्रुर् देहपाप्मप्रणाशनम् 08,008.003a पूर्णचन्द्रार्कपद्मानां कान्तित्विड्गन्धतः समैः 08,008.003c उत्तमाङ्गैर् नृसिंहानां नृसिंहास् तस्तरुर् महीम् 08,008.004a अर्धचन्द्रैस् तथा भल्लैः क्षुरप्रैर् असिपट्टिशैः 08,008.004c परश्वधैश् चाप्य् अकृन्तन्न् उत्तमाङ्गानि युध्यताम् 08,008.005a व्यायतायतबाहूनां व्यायतायतबाहुभिः 08,008.005c व्यायता बाहवः पेतुश् छिन्नमुष्ट्यायुधाङ्गदाः 08,008.006a तैः स्फुरद्भिर् मही भाति रक्ताङ्गुलितलैस् तदा 08,008.006c गरुडप्रहतैर् उग्रैः पञ्चास्यैर् इव पन्नगैः 08,008.007a हयस्यन्दननागेभ्यः पेतुर् वीरा द्विषद्धताः 08,008.007c विमानेभ्यो यथा क्षीणे पुण्ये स्वर्गसदस् तथा 08,008.008a गदाभिर् अन्यैर् गुर्वीभिः परिघैर् मुसलैर् अपि 08,008.008c पोथिताः शतशः पेतुर् वीरा वीरतरै रणे 08,008.009a रथा रथैर् विनिहता मत्ता मत्तैर् द्विपैर् द्विपाः 08,008.009c सादिनः सादिभिश् चैव तस्मिन् परमसंकुले 08,008.010a रथा वररथैर् नागैर् अश्वारोहाश् च पत्तिभिः 08,008.010c अश्वारोहैः पदाताश् च निहता युधि शेरते 08,008.011a रथाश्वपत्तयो नागै रथैर् नागाश् च पत्तयः 08,008.011c रथपत्तिद्विपाश् चाश्वैर् नृभिश् चाश्वरथद्विपाः 08,008.012a रथाश्वेभनराणां च नराश्वेभरथैः कृतम् 08,008.012b*0078_01 तथाश्वनरनागानाम् अन्योन्यं संकुलं बभौ 08,008.012c पाणिपादैश् च शस्त्रैश् च रथैश् च कदनं महत् 08,008.013a तथा तस्मिन् बले शूरैर् वध्यमाने हते ऽपि च 08,008.013c अस्मान् अभ्यागमन् पार्था वृकोदरपुरोगमाः 08,008.014a धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः 08,008.014c सात्यकिश् चेकितानश् च द्रविडैः सैनिकैः सह 08,008.015a भृता वित्तेन महता पाण्ड्याश् चौड्राः सकेरलाः 08,008.015c vyƬhoraskà दीर्घभुजाः प्रांशवः प्रियदर्शनाः 08,008.016a ÃpŬino रक्तदन्ता मत्तमातङ्गविक्रमाः 08,008.016c नानाविरागवसना गन्धचूर्णावचूर्णिताः 08,008.017a बद्धासयः पाशहस्ता वारणप्रतिवारणाः 08,008.017c समानमृत्यवो राजन्न् अनीकस्थाः परस्परम् 08,008.018a कलापिनश् चापहस्ता दीर्घकेशाः प्रियाहवाः 08,008.018c पत्तयः सात्यकेर् अन्ध्रा घोररूपपराक्रमाः 08,008.019a अथापरे पुनः शूराश् cedipäcÃlakekayÃ÷ 08,008.019c करूषाः कोसलाः काश्या मागधाश् चापि दुद्रुवुः 08,008.020a तेषां रथाश् च नागाश् च प्रवराश् चापि पत्तयः 08,008.020c नानाविधरवैर् हृष्टा नृत्यन्ति च हसन्ति च 08,008.021a तस्य सैन्यस्य महतो महामात्रवरैर् वृतः 08,008.021c मध्यं वृकोदरो ऽभ्यागात् त्वदीयं नागधूर्गतः 08,008.022a स नागप्रवरो ऽत्युग्रो विधिवत् कल्पितो बभौ 08,008.022c उदयाद्र्यग्र्यभवनं यथाभ्युदितभास्करम् 08,008.023a तस्यायसं वर्मवरं वररत्नविभूषितम् 08,008.023c तारोद्भासस्य नभसः शारदस्य समत्विषम् 08,008.024a स तोमरप्रासकरश् चारुमौलिः स्वलंकृतः 08,008.024c चरन् मध्यंदिनार्काभस् तेजसा व्यदहद् रिपून् 08,008.025a तं दृष्ट्वा द्विरदं दूरात् क्षेमधूर्तिर् द्विपस्थितः 08,008.025c आह्वयानो ऽभिदुद्राव प्रमनाः प्रमनस्तरम् 08,008.026a तयोः समभवद् युद्धं द्विपयोर् उग्ररूपयोः 08,008.026c यदृच्छया द्रुमवतोर् महापर्वतयोर् इव 08,008.027a संसक्तनागौ तौ वीरौ तोमरैर् इतरेतरम् 08,008.027c बलवत् सूर्यरश्म्याभैर् भित्त्वा भित्त्वा विनेदतुः 08,008.028a व्यपसृत्य तु नागाभ्यां मण्डलानि विचेरतुः 08,008.028c प्रगृह्य चैव धनुषी जघ्नतुर् वै परस्परम् 08,008.029a क्ष्वेडितास्फोटितरवैर् बाणशब्दैश् च सर्वशः 08,008.029c तौ जनान् हर्षयित्वा च सिंहनादान् प्रचक्रतुः 08,008.030a समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनाव् उभौ 08,008.030c वातोद्धूतपताकाभ्यां युयुधाते महाबलौ 08,008.031a ताव् अन्योन्यस्य धनुषी छित्त्वान्योन्यं विनेदतुः 08,008.031c शक्तितोमरवर्षेण प्रावृण्मेघाव् इवाम्बुभिः 08,008.032a क्षेमधूर्तिस् तदा भीमं तोमरेण स्तनान्तरे 08,008.032c निर्बिभेद तु वेगेन षड्भिश् चाप्य् अपरैर् नदन् 08,008.033a स भीमसेनः शुशुभे तोमरैर् अङ्गमाश्रितैः 08,008.033c क्रोधदीप्तवपुर् मेघैः सप्तसप्तिर् इवांशुमान् 08,008.034a ततो भास्करवर्णाभम् अञ्जोगतिमयस्मयम् 08,008.034c ससर्ज तोमरं भीमः प्रत्यमित्राय यत्नवान् 08,008.035a ततः कुलूताधिपतिश् चापम् आयम्य सायकैः 08,008.035c दशभिस् तोमरं छित्त्वा शक्त्या विव्याध पाण्डवम् 08,008.036a अथ कार्मुकम् आदाय महाजलदनिस्वनम् 08,008.036c रिपोर् अभ्यर्दयन् नागम् उन्मदः पाण्डवः शरैः 08,008.037a स शरौघार्दितो नागो भीमसेनेन संयुगे 08,008.037c निगृह्यमाणो नातिष्ठद् वातध्वस्त इवाम्बुदः 08,008.038a ताम् अभ्यधावद् द्विरदं भीमसेनस्य nÃgarà08,008.038c महावातेरितं मेघं वातोद्धूत इवाम्बुदः 08,008.039a संनिवर्त्यात्मनो नागं क्षेमधूर्तिः प्रयत्नतः 08,008.039c विव्याधाभिद्रुतं बाणैर् भीमसेनं सकुञ्जरम् 08,008.040a ततः साधुविसृष्टेन क्षुरेण पुरुषर्षभः 08,008.040c छित्त्वा शरासनं शत्रोर् नागम् आमित्रम् आर्दयत् 08,008.041a ततः खजाकया भीमं क्षेमधूर्तिः पराभिनत् 08,008.041c जघान चास्य द्विरदं नाराचैः सर्वमर्मसु 08,008.041d*0079_01 स पपात महानगो भीमसेनस्य भारत 08,008.042a पुरा नागस्य पतनाद् अवप्लुत्य स्थितो महीम् 08,008.042c भीमसेनो रिपोर् नागं गदया समपोथयत् 08,008.043a तस्मात् प्रमथितान् नागात् क्षेमधूर्तिम् अवद्रुतम् 08,008.043b*0080_01 उद्धृत्य खड्गं निशितम् अभ्यधावत् स पाण्डवम् 08,008.043c उद्यतासिम् उपायान्तं गदयाहन् वृकोदरः 08,008.044a स पपात हतः सासिर् व्यसुः स्वम् अभितो द्विपम् 08,008.044c वज्रप्ररुग्णम् अचलं सिंहो वज्रहतो यथा 08,008.045a निहतं नृपतिं दृष्ट्वा कुलूतानां यशस्करम् 08,008.045c प्राद्रवद् व्यथिता सेना त्वदीया भरतर्षभ 08,009.001 संजय उवाच 08,009.001a ततः कर्णो महेष्वासः पाण्डवानाम् अनीकिनीम् 08,009.001c जघान समरे शूरः शरैः संनतपर्वभिः 08,009.002a तथैव पाण्डवा राजंस् तव पुत्रस्य वाहिनीम् 08,009.002c कर्णस्य प्रमुखे क्रुद्धा विनिजघ्नुर् महारथाः 08,009.003a कर्णो राजन् महाबाहुर् न्यवधीत् पाण्डवीं चमूम् 08,009.003c नाराचैर् अर्करश्म्याभैः कर्मारपरिमार्जितैः 08,009.004a तत्र भारत कर्णेन नाराचैस् tìità गजाः 08,009.004c नेदुः सेदुश् च मम्लुश् च बभ्रमुश् च दिशो दश 08,009.005a वध्यमाने बले तस्मिन् सूतपुत्रेण मारिष 08,009.005c नकुलो ऽभ्यद्रवत् तूर्णं सूतपुत्रं महारणे 08,009.006a भीमसेनस् तथा द्रौणिं कुर्वाणं कर्म दुष्करम् 08,009.006c विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत् 08,009.007a श्रुतकर्माणम् आयान्तं चित्रसेनो महीपतिः 08,009.007c प्रतिविन्ध्यं तथा चित्रश् चित्रकेतनकार्मुकः 08,009.008a दुर्योधनस् तु राजानं धर्मपुत्रं युधिष्ठिरम् 08,009.008c संशप्तकगणान् क्रुद्धो अभ्यधावद् धनंजयः 08,009.009a धृष्टद्युम्नः कृपं चाथ तस्मिन् वीरवरक्षये 08,009.009c शिखण्डी कृतवर्माणं समासादयद् अच्युतम् 08,009.010a श्रुतकीर्तिस् तथा शल्यं माद्रीपुत्रः सुतं तव 08,009.010c दुःशासनं महाराज सहदेवः प्रतापवान् 08,009.011a केकयौ सात्यकिं युद्धे शरवर्षेण भास्वता 08,009.011c सात्यकिः केकयौ चैव छादयाम् आस भारत 08,009.012a ताव् एनं भ्रातरौ वीरं जघ्नतुर् हृदये भृशम् 08,009.012c विषाणाभ्यां यथा नागौ प्रतिनागं महाहवे 08,009.013a शरसंभिन्नवर्माणौ ताव् उभौ भ्रातरौ रणे 08,009.013c सात्यकिं सत्यकर्माणं राजन् विव्यधतुः शरैः 08,009.014a तौ सात्यकिर् महाराज प्रहसन् सर्वतोदिशम् 08,009.014c छादयञ् शरवर्षेण वारयाम् आस भारत 08,009.015a वार्यमाणौ ततस् तौ तु शैनेयशरवृष्टिभिः 08,009.015c शैनेयस्य रथं तूर्णं छादयाम् आसतुः शरैः 08,009.016a तयोस् तु धनुषी चित्रे छित्त्वा शौरिर् महाहवे 08,009.016c अथ तौ सायकैस् तीक्ष्णैश् छादयाम् आस दुःसहैः 08,009.017a अथान्ये धनुषी मृष्टे प्रगृह्य च महाशरान् 08,009.017c सात्यकिं पूरयन्तौ तौ चेरतुर् लघु सुष्ठु च 08,009.018a ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः 08,009.018c द्योतयन्तो दिशः सर्वाः संपेतुः स्वर्णभूषणाः 08,009.019a बाणान्धकारम् अभवत् तयो राजन् महाहवे 08,009.019c अन्योन्यस्य धनुश् चैव चिच्छिदुस् ते महारथाः 08,009.019d*0081_01 सात्वतस्य धनुस् तत्र उभौ चिच्छिदतू रणे 08,009.020a ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः 08,009.020c धनुर् अन्यत् समादाय सज्यं कृत्वा च संयुगे 08,009.020d*0082_01 अनुमृज्य च राजेन्द्र तद् धनुर् भारसाधनम् 08,009.020e क्षुरप्रेण सुतीक्ष्णेन अनुविन्दशिरो ऽहरत् 08,009.021a तच्छिरो न्यपतद् भूमौ kuï¬alotpŬitaæ महत् 08,009.021c शम्बरस्य शिरो यद्वन् निहतस्य महारणे 08,009.021e शोषयन् केकयान् sarvä जगामाशु वसुंधराम् 08,009.022a तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः 08,009.022c सज्यम् अन्यद् धनुः कृत्वा शैनेयं प्रत्यवारयत् 08,009.023a स शक्त्या सात्यकिं विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः 08,009.023c ननाद बलवन् नादं तिष्ठ तिष्ठेति चाब्रवीत् 08,009.024a स सात्यकिं पुनः क्रुद्धः केकयानां महारथः 08,009.024c शरैर् अग्निशिखाकारैर् बाह्वोर् उरसि चार्दयत् 08,009.025a स शरैः क्षतसर्वाङ्गः सात्वतः सत्त्वकोविदः 08,009.025c रराज समरे राजन् सपत्र इव किंशुकः 08,009.026a सात्यकिः समरे विद्धः केकयेन महात्मना 08,009.026c केकयं पञ्चविंशत्या विव्याध प्रहसन्न् इव 08,009.026d*0083_01 ताव् अन्योन्यस्य समरे धनुश् छित्त्वा महारथौ 08,009.026d*0083_02 हत्वा च सारथी तूर्णं हयांश् च रथिनां वरौ 08,009.026d*0083_03 विरथाव् असियुद्धाय समाजग्मतुर् Ãhave 08,009.027a शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तु तौ 08,009.027c व्यरोचेतां महारङ्गे निस्त्रिंशवरधारिणौ 08,009.027e यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ 08,009.028a मण्डलानि ततस् तौ च विचरन्तौ महारणे 08,009.028c अन्योन्यम् असिभिस् तूर्णं समाजघ्नतुर् Ãhave 08,009.028d*0084_01 अन्योन्यस्य वधे चैव चक्रतुर् यत्नम् उत्तमम् 08,009.029a केकयस्य ततश् चर्म द्विधा चिच्छेद सात्वतः 08,009.029c सात्यकेश् च तथैवासौ चर्म चिच्छेद पार्थिवः 08,009.030a चर्म च्छित्त्वा तु कैकेयस् तारागणशतैर् वृतम् 08,009.030c चचार मण्डलान्य् एव गतप्रत्यागतानि च 08,009.031a तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम् 08,009.031c अपहस्तेन चिच्छेद शैनेयस् त्वरयान्वितः 08,009.032a सवर्मा केकयो राजन् द्विधा छिन्नो महाहवे 08,009.032c निपपात महेष्वासो वज्रनुन्न इवाचलः 08,009.033a तं निहत्य रणे शूरः शैनेयो रथसत्तमः 08,009.033c युधामन्यो रथं तूर्णम् आरुरोह परंतपः 08,009.034a ततो ऽन्यं रथम् आस्थाय विधिवत् कल्पितं पुनः 08,009.034c केकयानां महत् सैन्यं व्यधमत् सात्यकिः शरैः 08,009.035a सा वध्यमाना समरे केकयस्य महाचमूः 08,009.035c तम् उत्सृज्य रथं शत्रुं प्रदुद्राव दिशो दश 08,010.001 संजय उवाच 08,010.001a श्रुतकर्मा महाराज चित्रसेनं महीपतिम् 08,010.001c आजघ्ने समरे क्रुद्धः पञ्चाशद्भिः शिलीमुखैः 08,010.002a अभिसारस् तु तं राजा नवभिर् निशितैः शरैः 08,010.002c श्रुतकर्माणम् आहत्य सूतं विव्याध पञ्चभिः 08,010.003a श्रुतकर्मा ततः क्रुद्धश् चित्रसेनं चमूमुखे 08,010.003c नाराचेन सुतीक्ष्णेन मर्मदेशे समर्दयत् 08,010.003d*0085_01 सो ऽतिविद्धो महाराज नाराचेन महात्मना 08,010.003d*0085_02 मूर्छाम् अभिययौ वीरः कश्मलं चाविवेश ह 08,010.004a एतस्मिन्न् अन्तरे चैनं श्रुतकीर्तिर् महायशाः 08,010.004c नवत्या जगतीपालं छादयाम् आस पत्रिभिः 08,010.005a प्रतिलब्य ततः संज्ञां चित्रसेनो महारथः 08,010.005c धनुश् चिच्छेद भल्लेन तं च विव्याध सप्तभिः 08,010.006a सो ऽन्यत् कार्मुकम् आदाय वेगघ्नं रुक्मभूषणम् 08,010.006c चित्ररूपतरं चक्रे चित्रसेनं शरोर्मिभिः 08,010.007a स शरैश् चित्रितो राजंश् चित्रमाल्यधरो युवा 08,010.007c युवेव समशोभत् स गोष्ठीमध्ये स्वलंकृतः 08,010.008a श्रुतकर्माणम् अथ वै नाराचेन स्तनान्तरे 08,010.008c बिभेद समरे क्रुद्धस् तिष्ठ तिष्ठेति चाब्रवीत् 08,010.009a श्रुतकर्मापि समरे नाराचेन समर्दितः 08,010.009c सुस्राव रुधिरं भूरि गैरिकाम्भ इवाचलः 08,010.010a ततः स रुधिराक्ताङ्गो रुधिरेण कृतच्छविः 08,010.010c रराज समरे राजन् सपुष्प इव किंशुकः 08,010.011a श्रुतकर्मा ततो राजञ् शत्रूणां समभिद्रुतः 08,010.011c शत्रुसंवरणं कृत्वा द्विधा चिच्छेद कार्मुकम् 08,010.012a अथैनं छिन्नधन्वानं नाराचानां त्रिभिः शतैः 08,010.012c विव्याध भरतश्रेष्ठ श्रुतकर्मा महायशाः 08,010.012d*0086_01 नवत्या जगतीपालं छादयन् नतपर्वभिः 08,010.013a ततो ऽपरेण भल्लेन भृशं तीक्ष्णेन सत्वरः 08,010.013c जहार सशिरस्त्राणं शिरस् तस्य महात्मनः 08,010.014a तच्छिरो न्यपतद् भूमौ सुमहच् चित्रवर्मणः 08,010.014c यदृच्छया यथा चन्द्रश् च्युतः स्वर्गान् महीतले 08,010.015a राजानं निहतं दृष्ट्वा अभिसारं च मारिष 08,010.015c अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः 08,010.016a ततः क्रुद्धो महेष्वासस् तत् सैन्यं प्राद्रवच् छरैः 08,010.016c अन्तकाले यथा क्रुद्धः सर्वभूतानि pretarà08,010.016d*0087_01 ते वध्यमानाः समरे तव पौत्रेण धन्विना 08,010.016d*0087_02 व्यद्रवन्त दिशस् तूर्णं दावदग्धा इव द्विपाः 08,010.016d*0087_03 तांस् तु विद्रवतो दृष्ट्वा निरुत्साहान् द्विषज्जये 08,010.016e द्रावयन्न् इषुभिस् तूर्णं श्रुतकर्मा व्यरोचत 08,010.017a प्रतिविन्ध्यस् ततश् चित्रं भित्त्वा पञ्चभिर् आशुगैः 08,010.017c सारथिं त्रिभिर् आनर्च्छद् ध्वजम् एकेषुणा ततः 08,010.018a तं चित्रो नवभिर् भल्लैर् बाह्वोर् उरसि चार्दयत् 08,010.018c स्वर्णपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः 08,010.019a प्रतिविन्ध्यो धनुस् तस्य छित्त्वा भारत सायकैः 08,010.019c पञ्चभिर् निशितैर् बाणैर् अथैनं संप्रजघ्निवान् 08,010.020a ततः शक्तिं महाराज हेमदण्डां दुरासदाम् 08,010.020c प्राहिणोत् तव पुत्राय घोराम् अग्निशिखाम् इव 08,010.021a ताम् आपतन्तीं सहसा शक्तिम् उल्काम् इवाम्बरात् 08,010.021c द्विधा चिच्छेद समरे प्रतिविन्ध्यो हसन्न् इव 08,010.022a सा पपात तदा छिन्ना प्रतिविन्ध्यशरैः शितैः 08,010.022c युगान्ते सर्वभूतानि त्रासयन्ती यथाशनिः 08,010.023a शक्तिं तां प्रहतां दृष्ट्वा चित्रो गृह्य महागदाम् 08,010.023c प्रतिविन्ध्याय चिक्षेप रुक्मजालविभूषिताम् 08,010.024a सा जघान हयांस् तस्य सारथिं च महारणे 08,010.024c रथं प्रमृद्य वेगेन धरणीम् अन्वपद्यत 08,010.025a एतस्मिन्न् एव काले तु रथाद् आप्लुत्य भारत 08,010.025c शक्तिं चिक्षेप चित्राय स्वर्णघण्टाम् अलंकृताम् 08,010.026a ताम् आपतन्तीं जग्राह चित्रो राजन् महामनाः 08,010.026c ततस् ताम् एव चिक्षेप प्रतिविन्ध्याय भारत 08,010.027a समासाद्य रणे शूरं प्रतिविन्ध्यं महाप्रभा 08,010.027c निर्भिद्य दक्षिणं बाहुं निपपात महीतले 08,010.027e पतिताभासयच् चैव तं देशम् अशनिर् यथा 08,010.028a प्रतिविन्ध्यस् ततो राजंस् तोमरं हेमभूषितम् 08,010.028c प्रेषयाम् आस संक्रुद्धश् चित्रस्य वधकाम्यया 08,010.029a स तस्य देवावरणं भित्त्वा हृदयम् एव च 08,010.029c जगाम धरणीं तूर्णं महोरग इवाशयम् 08,010.030a स पपात तदा राजंस् तोमरेण समाहतः 08,010.030c प्रसार्य विपुलौ बाहू पीनौ परिघसंनिभौ 08,010.031a चित्रं संप्रेक्ष्य निहतं तावका रणशोभिनः 08,010.031c अभ्यद्रवन्त वेगेन प्रतिविन्ध्यं समन्ततः 08,010.032a सृजन्तो विविधान् bÃïä शतघ्नीश् च सकिङ्किणीः 08,010.032c त एनं छादयाम् आसुः सूर्यम् अभ्रगणा इव 08,010.033a तान् अपास्य महाबाहुः शरजालेन संयुगे 08,010.033c व्यद्रावयत् तव चमूं वज्रहस्त इवासुरीम् 08,010.034a ते वध्यमानाः समरे तावकाः पाण्डवैर् नृप 08,010.034c विप्रकीर्यन्त सहसा वातनुन्ना घना इव 08,010.035a विप्रद्रुते बले तस्मिन् वध्यमाने समन्ततः 08,010.035c द्रौणिर् एको ऽभ्ययात् तूर्णं भीमसेनं महाबलम् 08,010.036a ततः समागमो घोरो बभूव सहसा तयोः 08,010.036c यथा देवासुरे युद्धे वृत्रवासवयोर् अभूत् 08,011.001 संजय उवाच 08,011.001a भीमसेनं ततो द्रौणी राजन् विव्याध पत्रिणा 08,011.001c त्वरया परया युक्तो दर्शयन्न् अस्त्रलाघवम् 08,011.002a अथैनं पुनर् आजघ्ने नवत्या निशितैः शरैः 08,011.002c सर्वमर्माणि संप्रेक्ष्य मर्मज्ञो लघुहस्तवत् 08,011.003a भीमसेनः समाकीर्णो द्रौणिना निशितैः शरैः 08,011.003c रराज समरे राजन् रश्मिवान् इव भास्करः 08,011.004a ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः 08,011.004c द्रोणपुत्रम् अवच्छाद्य सिंहनादम् अमुञ्चत 08,011.005a शरैः शरांस् ततो द्रौणिः संवार्य युधि पाण्डवम् 08,011.005c ललाटे ऽभ्यहनद् राजन् नाराचेन स्मयन्न् इव 08,011.006a ललाटस्थं ततो बाणं धारयाम् आस पाण्डवः 08,011.006c यथा ӭङ्गं वने दृप्तः खड्गो धारयते नृप 08,011.007a ततो द्रौणिं रणे भीमो यतमानं पराक्रमी 08,011.007c त्रिभिर् विव्याध नाराचैर् ललाटे विस्मयन्न् इव 08,011.008a ललाटस्थैस् ततो बाणैर् ब्राह्मणः स व्यरोचत 08,011.008c प्रावृषीव यथा सिक्तस् त्रिशृङ्गः पर्वतोत्तमः 08,011.009a ततः शरशतैर् द्रौणिम् अर्दयाम् आस पाण्डवः 08,011.009c न चैनं कम्पयाम् आस मातरिश्वेव पर्वतम् 08,011.010a तथैव पाण्डवं युद्धे द्रौणिः शरशतैः शितैः 08,011.010c नाकम्पयत संहृष्टो वार्योघ इव पर्वतम् 08,011.011a ताव् अन्योन्यं शरैर् घोरैश् छादयानौ महारथौ 08,011.011c रथचर्यागतौ शूरौ शुशुभाते रणोत्कटौ 08,011.012a आदित्याव् इव संदीप्तौ लोकक्षयकराव् उभौ 08,011.012c स्वरश्मिभिर् इवान्योन्यं तापयन्तौ शरोत्तमैः 08,011.013a कृतप्रतिकृते यत्नं कुर्वाणौ च महारणे 08,011.013c कृतप्रतिकृते यत्नं चक्राते ताव् अभीतवत् 08,011.014a व्याघ्राव् इव च संग्रामे चेरतुस् तौ महारथौ 08,011.014c शरदंष्ट्रौ दुराधर्षौ चापव्यात्तौ भयानकौ 08,011.015a अभूतां ताव् अदृश्यौ च शरजालैः समन्ततः 08,011.015c मेघजालैर् इव च्छन्नौ गगने चन्द्रभास्करौ 08,011.016a प्रकाशौ च मुहूर्तेन तत्रैवास्ताम् अरिंदमौ 08,011.016c विमुक्तौ मेघजालेन शशिसूर्यौ यथा दिवि 08,011.016d*0088_01 अथ तत्रैव संग्रामे वर्तमाने सुदारुणे 08,011.017a अपसव्यं ततश् चक्रे द्रौणिस् तत्र वृकोदरम् 08,011.017c किरञ् शरशतैर् उग्रैर् धाराभिर् इव पर्वतम् 08,011.018a न तु तन् ममृषे भीमः शत्रोर् विजयलक्षणम् 08,011.018c प्रतिचक्रे च तं राजन् पाण्डवो ऽप्य् अपसव्यतः 08,011.019a मण्डलानां विभागेषु गतप्रत्यागतेषु च 08,011.019c बभूव तुमुलं युद्धं तयोस् तत्र महामृधे 08,011.020a चरित्वा विविधान् मार्गान् मण्डलं स्थानम् एव च 08,011.020c शरैः पूर्णायतोत्सृष्टैर् अन्योन्यम् अभिजघ्नतुः 08,011.021a अन्योन्यस्य वधे यत्नं चक्रतुस् तौ महारथौ 08,011.021c ईषतुर् विरथं चैव कर्तुम् अन्योन्यम् Ãhave 08,011.022a ततो द्रौणिर् महास्त्राणि प्रादुश्चक्रे महारथः 08,011.022c तान्य् अस्त्रैर् एव समरे प्रतिजघ्ने ऽस्य पाण्डवः 08,011.023a ततो घोरं महाराज अस्त्रयुद्धम् अवर्तत 08,011.023c ग्रहयुद्धं यथा घोरं प्रजासंहरणे अभूत् 08,011.024a ते बाणाः समसज्जन्त क्षिप्तास् ताभ्यां तु भारत 08,011.024c द्योतयन्तो दिशः सर्वास् तच् च सैन्यं समन्ततः 08,011.025a बाणसंघावृतं घोरम् आकाशं समपद्यत 08,011.025c उक्लापातकृतं यद्वत् प्रजानां संक्षये नृप 08,011.026a बाणाभिघातात् संजज्ञे तत्र भारत पावकः 08,011.026c सविस्फुलिङ्गो दीप्तार्चिः सो ऽदहद् वाहिनीद्वयम् 08,011.027a तत्र सिद्धा महाराज संपतन्तो ऽब्रुवन् वचः 08,011.027c अति युद्धानि सर्वाणि युद्धम् एतत् ततो ऽधिकम् 08,011.028a सर्वयुद्धानि चैतस्य कलां नार्हन्ति षोडशीम् 08,011.028c नैतादृशं पुनर् युद्धं न भूतं न भविष्यति 08,011.029a अहो ज्ञानेन संयुक्ताव् उभौ चोग्रपराक्रमौ 08,011.029b*0089_01 अहो शौर्येण संपन्नाव् उभौ ब्राह्मणपाण्डवौ 08,011.029c अहो भीमे बलं भीमम् एतयोश् च कृतास्त्रता 08,011.030a अहो वीर्यस्य सारत्वम् अहो सौष्ठवम् एतयोः 08,011.030c स्थिताव् एतौ हि समरे कालान्तकयमोपमौ 08,011.031a रुद्रौ द्वाव् इव संभूतौ यथा द्वाव् इव भास्करौ 08,011.031c यमौ वा पुरुषव्याघ्रौ घोररूपाव् इमौ रणे 08,011.032a श्रूयन्ते स्म तदा वाचः सिद्धानां वै मुहुर् मुहुः 08,011.032c सिंहनादश् च संजज्ञे समेतानां दिवौकसाम् 08,011.032e अद्भुतं चाप्य् अचिन्त्यं च दृष्ट्वा कर्म तयोर् मृधे 08,011.032f*0090_01 सिद्धचारणसंघानां विस्मयः समपद्यत 08,011.032f*0090_02 प्रशंसन्ति तदा देवाः सिद्धाश् च परमर्षयः 08,011.032f*0090_03 साधु द्रौणे महाबाहो साधु भीमेति चाब्रुवन् 08,011.033a तौ शूरौ समरे राजन् परस्परकृतागसौ 08,011.033c परस्परम् उदैक्षेतां क्रोधाद् उद्वृत्य चक्षुषी 08,011.034a क्रोधरक्तेक्षणौ तौ तु क्रोधात् प्रस्फुरिताधरौ 08,011.034c क्रोधात् संदष्टदशनौ संदष्टदशनच्छदौ 08,011.035a अन्योन्यं छादयन्तौ स्म शरवृष्ट्या महारथौ 08,011.035c शराम्बुधारौ समरे शस्त्रविद्युत्प्रकाशिनौ 08,011.036a ताव् अन्योन्यं ध्वजौ विद्ध्वा सारथी च महारथौ 08,011.036c अन्योन्यस्य हयान् विद्ध्वा बिभिदाते परस्परम् 08,011.037a ततः क्रुद्धौ महाराज बाणौ गृह्य महाहवे 08,011.037c उभौ चिक्षिपतुस् तूर्णम् अन्योन्यस्य वधैषिणौ 08,011.038a तौ सायकौ महाराज द्योतमानौ चमूमुखे 08,011.038c आजघ्नाते समासाद्य वज्रवेगौ दुरासदौ 08,011.039a तौ परस्परवेगाच् च शराभ्यां च भृशाहतौ 08,011.039c निपेततुर् महावीरौ स्वरथोपस्थयोस् तदा 08,011.040a ततस् तु सारथिर् ज्ञात्वा द्रोणपुत्रम् अचेतनम् 08,011.040c अपोवाह रणाद् राजन् सर्वक्षत्रस्य पश्यतः 08,011.041a तथैव पाण्डवं राजन् विह्वलन्तं मुहुर् मुहुः 08,011.041c अपोवाह रथेनाजौ सारथिः शत्रुतापनम् 08,011.041d@001_0000 संजय उवाच 08,011.041d@001_0001 श्रुतकीर्तिम् अथायान्तं किरन्तं niÓitä ÓarÃn 08,011.041d@001_0002 मद्रराजो महाराज वारयाम् आस हृष्टवत् 08,011.041d@001_0003 मद्रराजं समासाद्य श्रुतकीर्तिर् महारथः 08,011.041d@001_0004 विव्याध भल्लैस् त्रिंशत्या कार्तस्वरविभूषितैः 08,011.041d@001_0005 प्रतिविव्याध तं शल्यस् त्रिभिस् तूर्णम् अजिह्मगैः 08,011.041d@001_0006 सारथिं चास्य भल्लेन भृशं विव्याध भारत 08,011.041d@001_0007 स शल्यं शरवर्षेण छादयाम् आस संयुगे 08,011.041d@001_0008 मुमोच निशितान् बाणान् मद्रराजरथं प्रति 08,011.041d@001_0009 ततः शल्यो महाराज श्रुतकीर्तिभुजच्युतान् 08,011.041d@001_0010 चिच्छेद समरे बाणान् बाणैः संनतपर्वभिः 08,011.041d@001_0011 श्रुतकीर्तिस् ततः शल्यं भित्त्वा नवभिर् आयसैः 08,011.041d@001_0012 सारथिं त्रिभिर् आनर्छत् पुनः शल्यं च पञ्चभिः 08,011.041d@001_0013 तस्य शल्यो धनुश् छित्त्वा हस्तावापं निकृत्य च 08,011.041d@001_0014 विव्याध समरे तूर्णं सप्तभिस् तं शरोत्तमैः 08,011.041d@001_0015 अथान्यद् धनुर् आदाय श्रुतकीर्तिर् महारथः 08,011.041d@001_0016 मद्रेश्वरं चतुःषष्ट्या बाह्वोर् उरसि चार्पयत् 08,011.041d@001_0017 ततस् तु समरे राजंस् तेन विद्धः शिलीमुखैः 08,011.041d@001_0018 प्रतिविव्याध तं चापि नवत्या निशितैः शरैः 08,011.041d@001_0019 तस्य मद्रेश्वरश् चापं पुनश् चिच्छेद मारिष 08,011.041d@001_0020 संछिन्नधन्वा समरे गदां चिक्षेप सत्वरः 08,011.041d@001_0021 पट्टैर् जाम्बूनदैर् बद्धां रूप्यपट्टैश् च भारत 08,011.041d@001_0022 भ्राजमानां यथा नारीं दिव्यवस्त्रविभूषिताम् 08,011.041d@001_0023 ताम् आपतन्तीं सहसा दीप्यमानाशनिप्रभाम् 08,011.041d@001_0024 शरैर् अनेकसाहस्रैर् व्यष्टम्भयत madrarà08,011.041d@001_0025 विष्टभ्य च गदां वीरः पातयित्वा च भूतले 08,011.041d@001_0026 श्रुतकीर्तिम् अथायत्तो राजन् विव्याध पञ्चभिः 08,011.041d@001_0027 तस्य शक्तिं रणे भूयश् चिक्षेप भुजगोपमाम् 08,011.041d@001_0028 तां द्विधा चाच्छिनच् छल्यो मेदिन्यां सा त्व् अशीर्यत 08,011.041d@001_0029 तस्य शल्यः क्षुरप्रेण यन्तुः कायाच् छिरो ऽहरत् 08,011.041d@001_0030 बालहस्ताद् यथा श्येन आमिषं वै नरोत्तम 08,011.041d@001_0031 स पपात रथोपस्थात् सारथिस् तस्य भारत 08,011.041d@001_0032 ततस् ते प्राद्रवन् संख्ये हयास् तस्य महात्मनः 08,011.041d@001_0033 पलायमानैस् तैर् अश्वैः सो ऽपनीतो रणाजिरात् 08,011.041d@001_0034 श्रुतकीर्तिर् महाराज पश्यतां सर्वयोधिनाम् 08,011.041d@001_0035 ततो मद्रेश्वरो राजा पाण्डवानाम् अनीकिनीम् 08,011.041d@001_0036 व्यगाहत मुदा युक्तो नलिनीं द्विरदो यथा 08,011.041d@001_0037 लोलयाम् आस स बलं सिंहः पशुगणान् इव 08,011.041d@001_0038 शल्यस् तत्र महारङ्गे पाण्डवानां महात्मनाम् 08,011.041d@001_0039 निहत्य pÃï¬upäcÃlÃn पृतनासु व्यवस्थितः 08,011.041d@001_0040 अशोभत रणे शल्यो विधूमो ऽग्निर् इव ज्वलन् 08,011.041d@001_0041 सेनाकक्षं महद् दग्ध्वा कक्षम् अग्निर् इवोत्थितः 08,011.041d@001_0042 स्थितो रराज समरे पुरं दग्ध्वेव शंकरः 08,012.001 dh­tarëÂra उवाच 08,012.001a यथा संशप्तकैः सार्धम् अर्जुनस्याभवद् रणः 08,012.001b*0091_01 सूतपुत्रस्य päcÃlai÷ कथं युद्धं प्रवर्तितम् 08,012.001b*0092_01 अश्वत्थाम्नस् तु यद् युद्धम् अर्जुनस्य च संजय 08,012.001c अन्येषां च मदीयानां पाण्डवैस् तद् ब्रवीहि मे 08,012.002 संजय उवाच 08,012.002a शृणु राजन् यथावृत्तं संग्रामं ब्रुवतो मम 08,012.002c वीराणां शत्रुभिः सार्धं देहपाप्मप्रणाशनम् 08,012.003a पार्थः संशप्तकगणं प्रविश्यार्णवसंनिभम् 08,012.003c व्यक्षोभयद् अमित्रघ्नो महावात इवार्णवम् 08,012.004a शिरांस्य् उन्मथ्य वीराणां शितैर् भल्लैर् धनंजयः 08,012.004c पूर्णचन्द्राभवक्त्राणि स्वक्षिभ्रूदशनानि च 08,012.004e संतस्तार क्षितिं क्षिप्रं विनालैर् नलिनैर् इव 08,012.005a सुवृत्तान् आयतान् पुष्टांश् चन्दनागुरुभूषितान् 08,012.005c सायुधान् सतनुत्राणान् पञ्चास्योरगसंनिभान् 08,012.005e बाहून् क्षुरैर् अमित्राणां विचकर्तार्जुनो रणे 08,012.006a धुर्यान् धुर्यतरान् सूतान् ध्वजांश् चापानि सायकान् 08,012.006c पाणीन् अरत्नीन् असकृद् भल्लैश् चिच्छेद पाण्डवः 08,012.007a द्विपान् हयान् रथांश् चैव सारोहान् अर्जुनो रणे 08,012.007c शरैर् अनेकसाहस्रै राजन् निन्ये यमक्षयम् 08,012.008a तं प्रवीरं प्रतीयाता नर्दमाना इवर्षभाः 08,012.008c वाशितार्थम् अभिक्रुद्धा हुंकृत्वा चाभिदुद्रुवुः 08,012.008e निघ्नन्तम् अभिजघ्नुस् ते शरैः शृङ्गैर् इवर्षभाः 08,012.009a तस्य तेषां च तद् युद्धम् अभवल् लोमहर्षणम् 08,012.009c त्रैलोक्यविजये यादृग् दैत्यानां सह वज्रिणा 08,012.010a अस्त्रैर् अस्त्राणि संवार्य द्विषतां सर्वतो ऽर्जुनः 08,012.010c इषुभिर् बहुभिस् तूर्णं विद्ध्वा प्राणान् ररास सः 08,012.011a छिन्नत्रिवेणुचक्राक्षान् हतयोधाश्वसारथीन् 08,012.011c विध्वस्तायुधतूणीरान् समुन्मथितकेतनान् 08,012.012a संछिन्नयोक्त्ररश्मीकान् वित्रिवेणून् विकूबरान् 08,012.012c विध्वस्तबन्धुरयुगान् विशस्तायुधमण्डलान् 08,012.012e रथान् विशकलीकुर्वन् महाभ्राणीव मारुतः 08,012.013a विस्मापयन् प्रेक्षणीयं द्विषातां भयवर्धनम् 08,012.013c महारथसहस्रस्य समं कर्मार्जुनो ऽकरोत् 08,012.014a सिद्धदेवर्षिसंघाश् च चारणाश् चैव तुष्टुवुः 08,012.014c देवदुन्दुभयो नेदुः पुष्पवर्षाणि चापतन् 08,012.014e केशवार्जुनयोर् मूर्ध्नि प्राह वाक् चाशरीरिणी 08,012.015a चन्द्रार्कानिलवह्नीनां कान्तिदीप्तिबलद्युतीः 08,012.015c यौ सदा बिभ्रतुर् वीरौ ताव् इमौ केशवार्जुनौ 08,012.016a ब्रह्मेशानाव् इवाजय्यौ वीराव् एकरथे स्थितौ 08,012.016c सर्वभूतवरौ वीरौ नरनारायणाव् उभौ 08,012.017a इत्य् एतन् महद् आश्चर्यं दृष्ट्वा श्रुत्वा च भारत 08,012.017c अश्वत्थामा सुसंयत्तः कृष्णाव् अभ्यद्रवद् रणे 08,012.018a अथ पाण्डवम् अस्यन्तं yamakÃlÃntakä ÓarÃn 08,012.018c सेषुणा पाणिनाहूय हसन् द्रौणिर् अथाब्रवीत् 08,012.019a यदि मां मन्यसे वीर प्राप्तम् अर्हम् इवातिथिम् 08,012.019c ततः सर्वात्मनाद्य त्वं युद्धातिथ्यं प्रयच्छ मे 08,012.020a एवम् आचार्यपुत्रेण समाहूतो युयुत्सया 08,012.020c बहु मेने ऽर्जुनो ''त्मानम् इदं चाह जनार्दनम् 08,012.021a संशप्तकाश् च मे वध्या द्रौणिर् आह्वयते च माम् 08,012.021c यद् अत्रानन्तरं प्राप्तं प्रशाधि त्वं महाभुज 08,012.021d*0093_01 आतिथ्यकर्माभ्युत्थाय दीयतां यदि मन्यसे 08,012.022a एवम् उक्तो ऽवहत् पार्थं कृष्णो द्रोणात्मजान्तिकम् 08,012.022c जैत्रेण विधिनाहूतं वायुर् इन्द्रम् इवाध्वरे 08,012.023a तम् आमन्त्र्यैकमनसा केशवो द्रौणिम् अब्रवीत् 08,012.023c अश्वत्थामन् स्थिरो भूत्वा प्रहराशु सहस्व च 08,012.024a निर्वेष्टुं भर्तृपिण्डं हि कालो ऽयम् उपजीविनाम् 08,012.024c सूक्ष्मो विवादो विप्राणां स्थूलौ क्षात्रौ जयाजयौ 08,012.025a यां न संक्षमसे मोहाद् दिव्यां पार्थस्य सत्क्रियाम् 08,012.025c ताम् आप्तुम् इच्छन् युध्यस्व स्थिरो भूत्वाद्य पाण्डवम् 08,012.026a इत्य् उक्तो वासुदेवेन तथेत्य् उक्त्वा द्विजोत्तमः 08,012.026c विव्याध केशवं षष्ट्या नाराचैर् अर्जुनं त्रिभिः 08,012.027a तस्यार्जुनः सुसंक्रुद्धस् त्रिभिर् भल्लैः शरासनम् 08,012.027c चिच्छेदाथान्यद् आदत्त द्रौणिर् घोरतरं धनुः 08,012.028a सज्यं कृत्वा निमेषात् तद् विव्याधार्जुनकेशवौ 08,012.028c त्रिभिः शरैर् वासुदेवं सहस्रेण च पाण्डवम् 08,012.029a ततः शरसहस्राणि प्रयुतान्य् अर्बुदानि च 08,012.029c ससृजे द्रौणिर् आयस्तः संस्तभ्य च रणे ऽर्जुनम् 08,012.030a इषुधेर् धनुषो ज्याया अङ्गुलीभ्यश् च मारिष 08,012.030c बाह्वोः कराभ्याम् उरसो वदनघ्राणनेत्रतः 08,012.031a कर्णाभ्यां शिरसो ऽङ्गेभ्यो लोमवर्त्मभ्य एव च 08,012.031c रथध्वजेभ्यश् च शरा निष्पेतुर् ब्रह्मवादिनः 08,012.032a शरजालेन महता विद्ध्वा केशवपाण्डवौ 08,012.032c ननाद मुदितो द्रौणिर् महामेघौघनिस्वनः 08,012.033a तस्य नानदतः श्रुत्वा पाण्डवो ऽच्युतम् अब्रवीत् 08,012.033c पश्य माधव दौरात्म्यं द्रोणपुत्रस्य मां प्रति 08,012.034a वधप्राप्तौ मन्यते नौ प्रवेश्य शरवेश्मनि 08,012.034c एषो ऽस्य हन्मि संकल्पं शिक्षया च बलेन च 08,012.034d*0094_01 एवम् उक्त्वास्य चिच्छेद भल्लैः संनतपर्वभिः 08,012.034d*0094_02 धनुश् चित्रं पताकां च रथं शक्तिं गदां शुभाम् 08,012.035a अश्वत्थाम्नः शरान् अस्तांश् छित्त्वैकैकं त्रिधा त्रिधा 08,012.035c व्यधमद् भरतश्रेष्ठो नीहारम् इव मारुतः 08,012.036a ततः संशप्तकान् भूयः साश्वसूतरथद्विपान् 08,012.036c ध्वजपत्तिगणान् उग्रैर् बाणैर् विव्याध पाण्डवः 08,012.037a ये ये ददृशिरे तत्र यद् यद् रूपं यथा यथा 08,012.037c ते ते तत् तच् छरैर् व्याप्तं मेनिरे ''त्मानम् एव च 08,012.038a ते गाण्डीवप्रणुदिता नानारूपाः पतत्रिणः 08,012.038c क्रोशे साग्रे स्थितान् घ्नन्ति द्विपांश् च पुरुषान् रणे 08,012.039a भल्लैश् छिन्नाः कराः पेतुः करिणां मदकर्षिणाम् 08,012.039c छिन्ना यथा परशुभिः प्रवृद्धाः शरदि द्रुमाः 08,012.040a पश्चात् तु शैलवत् पेतुस् ते गजाः सह सादिभिः 08,012.040c वज्रिवज्रप्रमथिता यथैवाद्रिचयास् तथा 08,012.041a गन्धर्वनगराकारान् विधिवत् कल्पितान् रथान् 08,012.041c विनीतजवनान्य् उक्तान् आस्थितान् युद्धदुर्मदान् 08,012.042a शरैर् विशकलीकुर्वन्न् अमित्रान् अभ्यवीवृषत् 08,012.042b*0095_01 ते शराः सूर्यसंकाशाः पतन्तः सर्वतोदिशम् 08,012.042c अलंकृतान् अश्वसादीन् पत्तींश् चाहन् धनंजयः 08,012.043a धनंजययुगान्तार्कः संशप्तकमहार्णवम् 08,012.043c व्यशोषयत दुःशोषं तीव्रैः शरगभस्तिभिः 08,012.044a पुनर् द्रौणिमहाशैलं नाराचैः सूर्यसंनिभैः 08,012.044c निर्बिभेद महावेगैस् त्वरन् वज्रीव पर्वतम् 08,012.045a तम् आचार्यसुतः क्रुद्धः साश्वयन्तारम् आशुगैः 08,012.045c युयुत्सुर् नाशकद् योद्धुं पार्थस् तान् अन्तराच्छिनत् 08,012.046a ततः परमसंक्रुद्धः काण्डकोशान् अवासृजत् 08,012.046c अश्वत्थामाभिरूपाय गृहान् अतिथये यथा 08,012.047a अथ संशप्तकांस् त्यक्त्वा पाण्डवो द्रौणिम् अभ्ययात् 08,012.047c अपाङ्क्तेयम् इव त्यक्त्वा दाता पाङ्क्तेयम् अर्थिनम् 08,012.047d*0096_01 स्थिताः संशप्तका राजन् दृष्ट्वा युद्धं महात्मनोः 08,012.048a ततः समभवद् युद्धं शुक्राङ्गिरसवर्चसोः 08,012.048c नक्षत्रम् अभितो व्योम्नि शुक्राङ्गिरसयोर् इव 08,012.049a संतापयन्ताव् अन्योन्यं दीप्तैः शरगभस्तिभिः 08,012.049c लोकत्रासकराव् आस्तां विमार्गस्थौ ग्रहाव् इव 08,012.050a ततो ऽविध्यद् भ्रुवोर् मध्ये नाराचेनार्जुनो भृशम् 08,012.050c स तेन विबभौ द्रौणिर् ऊर्ध्वरश्मिर् यथा रविः 08,012.051a अथ कृष्णौ शरशतैर् अश्वत्थाम्नार्दितौ भृशम् 08,012.051c सरश्मिजालनिकरौ युगान्तार्काव् इवासतुः 08,012.052a ततो ऽर्जुनः सर्वतोधारम् अस्त्रम्; अवासृजद् वासुदेवाभिगुप्तः 08,012.052c द्रौणायनिं चाभ्यहनत् पृषत्कैर्; वज्राग्निवैवस्वतदण्डकल्पैः 08,012.053a स केशवं चार्जुनं चातितेजा; विव्याध मर्मस्व् अतिरौद्रकर्मा 08,012.053c बाणैः सुमुक्तैर् अतितीव्रवेगैर्; यैर् आहतो मृत्युर् अपि व्यथेत 08,012.054a द्रौणेर् इषून् अर्जुनः संनिवार्य; व्यायच्छतस् तद् द्विगुणैः सुपुङ्खैः 08,012.054c तं साश्वसूतध्वजम् एकवीरम्; आवृत्य संशप्तकसैन्यम् आर्छत् 08,012.055a धनूंषि बाणान् इषुधीर् धनुर्ज्याः; पाणीन् भुजान् पाणिगतं च शस्त्रम् 08,012.055c छत्राणि केतूंस् तुरगान् अथैषां; वस्त्राणि माल्यान्य् अथ भूषणानि 08,012.056a चर्माणि वर्माणि मनोरथांश् च; प्रियाणि सर्वाणि शिरांसि चैव 08,012.056c चिच्छेद पार्थो द्विषतां प्रमुक्तैर्; बाणैः स्थितानाम् अपराङ्मुखानाम् 08,012.057a सुकल्पिताः स्यन्दनवाजिनागाः; समास्थिताः कृतयत्नैर् नृवीरैः 08,012.057c पार्थेरितैर् बाणगणैर् निरस्तास्; तैर् एव सार्धं नृवरैर् निपेतुः 08,012.058a पद्मार्कपूर्णेन्दुसमाननानि; किरीटमालामुकुटोत्कटानि 08,012.058c भल्लार्धचन्द्रक्षुरहिंसितानि; प्रपेतुर् उर्व्यां नृशिरांस्य् अजस्रम् 08,012.059a अथ द्विपैर् देवपतिद्विपाभैर्; देवारिदर्पोल्बणमन्युदर्पैः 08,012.059c कलिङ्गवङ्गाङ्गनिषादवीरा; जिघांसवः पाण्डवम् अभ्यधावन् 08,012.060a तेषां द्विपानां विचकर्त पार्थो; वर्माणि मर्माणि करान् नियन्तॄन् 08,012.060c ध्वजाः पताकाश् च ततः प्रपेतुर्; वज्राहतानीव गिरेः शिरांसि 08,012.061a तेषु प्ररुग्णेषु गुरोस् तनूजं; बाणैः किरीटी नवसूर्यवर्णैः 08,012.061c प्रच्छादयाम् आस महाभ्रजालैर्; वायुः समुद्युक्तम् इवांशुमन्तम् 08,012.062a ततो ऽर्जुनेषून् इषुभिर् निरस्य; द्रौणिः शरैर् अर्जुनवासुदेवौ 08,012.062c प्रच्छादयित्व दिवि चन्द्रसूर्यौ; ननाद सो ऽम्भोद इवातपान्ते 08,012.063a तम् अर्जुनस् तांश् च पुनस् त्वदीयान्; अभ्यर्दितस् तैर् अविकृत्तशस्त्रैः 08,012.063c बाणान्धकारं सहसैव कृत्वा; विव्याध सर्वान् इषुभिः सुपुङ्खैः 08,012.064a नाप्य् आददत् संदधन् नैव मुञ्चन्; बाणान् रणे ऽदृश्यत सव्यसाची 08,012.064c हतांश् च नागांस् तुरगान् पदातीन्; संस्यूतदेहान् ददृशू रथांश् च 08,012.065a संधाय नाराचवरान् दशाशु; द्रौणिस् त्वरन्न् एकम् इवोत्ससर्ज 08,012.065c तेषां च पञ्चार्जुनम् अभ्यविध्यन्; पञ्चाच्युतं निर्बिभिदुः सुमुक्ताः 08,012.066a तैर् आहतौ सर्वमनुष्यमुख्याव्; असृक्क्षरन्तौ धनदेन्द्रकल्पौ 08,012.066c समाप्तविद्येन यथाभिभूतौ; हतौ स्विद् एतौ किम् उ मेनिरे ऽन्ये 08,012.067a अथार्जुनं प्राह दशार्हनाथः; प्रमाद्यसे किं जहि योधम् एतम् 08,012.067c कुर्याद् धि दोषं समुपेक्षितो ऽसौ; कष्टो भवेद् व्याधिर् इवाक्रियावान् 08,012.068a तथेति चोक्त्वाच्युतम् अप्रमादी; द्रौणिं प्रयत्नाद् इषुभिस् ततक्ष 08,012.068b*0097_01 भुजौ वरौ चन्दनसारदिग्धौ 08,012.068b*0097_02 वक्षः शिरो ऽथाप्रतिमौ तथोरू 08,012.068b*0097_03 गाण्डीवमुक्तैः कुपितो विकर्णैर् 08,012.068b*0097_04 द्रौणिं शरैः संयति निर्बिभेद 08,012.068c छित्त्वाश्वरश्मींस् तुरगान् अविध्यत्; ते तं रणाद् ऊहुर् अतीव दूरम् 08,012.068d*0098_01 स तैर् हृतो वातजवैस् तुरंगैर् 08,012.068d*0098_02 द्रौणिर् दृढं पार्थशराभिभूतः 08,012.069a आवृत्य नेयेष पुनस् तु युद्धं; पार्थेन सार्धं मतिमान् विमृश्य 08,012.069c जानञ् जयं नियतं वृष्णिवीरे; धनंजये चाङ्गिरसां वरिष्ठः 08,012.069d*0099_01 विवेश कर्णस्य बलं तरस्वी 08,012.069d*0099_02 भग्नोत्साहः क्षीणबाणास्त्रयोगः 08,012.069d*0100_01 नियम्य तु हयान् द्रौणिः समाश्वस्य च मारिष 08,012.069d*0100_02 रथाश्वनरसंबाधं कर्णस्य प्राविशद् बलम् 08,012.070a प्रतीपकाये तु रणाद् अश्वत्थाम्नि हृते हयैः 08,012.070c मन्त्रौषधिक्रियादानैर् व्याधौ देहाद् इवाहृते 08,012.071a संशप्तकान् अभिमुखौ प्रयातौ केशवार्जुनौ 08,012.071c वातोद्धूतपताकेन स्यन्दनेनौघनादिना 08,013.001 संजय उवाच 08,013.001a अथोत्तरेण पाण्डूनां सेनायां ध्वनिर् उत्थितः 08,013.001c रथनागाश्वपत्तीनां दण्डधारेण वध्यताम् 08,013.002a निवर्तयित्वा तु रथं केशवो ऽर्जुनम् अब्रवीत् 08,013.002c वाहयन्न् एव तुरगान् गरुडानिलरंहसः 08,013.003a मागधो ऽथाप्य् अतिक्रान्तो द्विरदेन प्रमाथिना 08,013.003c भगदत्ताद् अनवरः शिक्षया च बलेन च 08,013.004a एनं हत्वा निहन्तासि पुनः संशप्तकान् इति 08,013.004c वाक्यान्ते प्रापयत् पार्थं दण्डधारान्तिकं प्रति 08,013.005a स मागधानां प्रवरो ऽङ्कुशग्रहो; ग्रहेष्व् असह्यो विकचो यथा ग्रहः 08,013.005c सपत्नसेनां प्रममाथ दारुणो; महीं समग्रां विकचो यथा ग्रहः 08,013.006a सुकल्पितं दानवनागसंनिभं; महाभ्रसंह्रादम् अमित्रमर्दनम् 08,013.006c रथाश्वमातङ्गगणान् सहस्रशः; समास्थितो हन्ति शरैर् द्विपान् अपि 08,013.007a रथान् अधिष्ठाय सवाजिसारथीन्; रथांश् च पद्भिस् त्वरितो व्यपोथयत् 08,013.007c द्विपांश् च पद्भ्यां चरणैः करेण च; द्विपास्थितो हन्ति स कालचक्रवत् 08,013.007d*0101_01 स नागयन्तॄन् समरे महारथान् 08,013.007d*0101_02 सपत्तिसंघांस् तुरगान् ससादिनः 08,013.007d*0101_03 द्विपांश् च बाणैर् निजघान वीर्यवान् 08,013.007d*0101_04 समन्ततो घ्नन्न् इव कालचक्रवत् 08,013.008a नरांश् च कार्ष्णायसवर्मभूषणान्; निपात्य साश्वान् अपि पत्तिभिः सह 08,013.008c व्यपोथयद् दन्तिवरेण शुष्मिणा; सशब्दवत् स्थूलनडान् यथा तथा 08,013.009a अथार्जुनो ज्यातलनेमिनिस्वने; मृदङ्गभेरीबहुशङ्खनादिते 08,013.009c नराश्वमातङ्गसहस्रनादितै; रथोत्तमेनाभ्यपतद् द्विपोत्तमम् 08,013.010a ततो ऽर्जुनं द्वादशभिः शरोत्तमैर्; जनार्दनं षोडशभिः समार्दयत् 08,013.010c स दण्डधारस् तुरगांस् त्रिभिस् त्रिभिस्; ततो ननाद प्रजहास चासकृत् 08,013.011a ततो ऽस्य पार्थः सगुणेषुकार्मुकं; चकर्त भल्लैर् ध्वजम् अप्य् अलंकृतम् 08,013.011c पुनर् नियन्तॄन् सह पादगोप्तृभिस्; ततस् तु चुक्रोध गिरिव्रजेश्वरः 08,013.012a ततो ऽर्जुनं भिन्नकटेन दन्तिना; घनाघनेनानिलतुल्यरंहसा 08,013.012c अतीव चुक्षोभयिषुर् जनार्दनं; धनंजयं चाभिजघान तोमरैः 08,013.013a अथास्य बाहू द्विपहस्तसंनिभौ; शिरश् च पूर्णेन्दुनिभाननं त्रिभिः 08,013.013c क्षुरैः प्रचिच्छेद सहैव पाण्डवस्; ततो द्विपं बाणशतैः समार्दयत् 08,013.014a स पार्थबाणैस् तपनीयभूषणैः; समारुचत् käcanavarmabh­d द्विपः 08,013.014c तथा चकाशे निशि पर्वतो यथा; दवाग्निना प्रज्वलितौषधिद्रुमः 08,013.015a स वेदनार्तो ऽम्बुदनिस्वनो नदंश्; चलन् भ्रमन् प्रस्खलितो ''तुरो द्रवन् 08,013.015c पपात रुग्णः सनियन्तृकस् तथा; यथा गिरिर् वज्रनिपातचूर्णितः 08,013.016a हिमावदातेन सुवर्णमालिना; हिमाद्रिकूटप्रतिमेन दन्तिना 08,013.016c हते रणे भ्रातरि दण्ड आव्रजज्; जिघांसुर् इन्द्रावरजं धनंजयम् 08,013.017a स तोमरैर् अर्ककरप्रभैस् त्रिभिर्; जनार्दनं पञ्चभिर् एव चार्जुनम् 08,013.017c समर्पयित्वा विननाद चार्दयंस्; ततो ऽस्य बाहू विचकर्त पाण्डवः 08,013.018a क्षुरप्रकृत्तौ सुभृशं सतोमरौ; च्युताङ्गदौ चन्दनरूषितौ भुजौ 08,013.018c गजात् पतन्तौ युगपद् विरेजतुर्; यथाद्रिशृङ्गात् पतितौ महोरगौ 08,013.019a अथार्धचन्द्रेण हृतं किरीटिना; पपात दण्डस्य शिरः क्षितिं द्विपात् 08,013.019c तच् छोणिताभं निपतद् विरेजे; दिवाकरो ऽस्ताद् इव पश्चिमां दिशम् 08,013.020a अथ द्विपं श्वेतनगाग्रसंनिभं; दिवाकरांशुप्रतिमैः शरोत्तमैः 08,013.020c बिभेद पार्थः स पपात नानदन्; हिमाद्रिकूटः कुलिशाहतो यथा 08,013.021a ततो ऽपरे तत्प्रतिमा गजोत्तमा; जिगीषवः संयति सव्यसाचिनम् 08,013.021c तथा कृतास् तेन यथैव तौ द्विपौ; ततः प्रभग्नं सुमहद् रिपोर् बलम् 08,013.022a गजा रथाश्वाः पुरुषाश् च संघशः; परस्परघ्नाः परिपेतुर् Ãhave 08,013.022c परस्परप्रस्खलिताः समाहता; भृशं च तत् तत् kulabhëiïo हताः 08,013.023a अथार्जुनं स्वे परिवार्य सैनिकाः; पुरंदरं देवगणा इवाब्रुवन् 08,013.023c अभैष्म यस्मान् मरणाद् इव प्रजाः; स वीर दिष्ट्या निहतस् त्वया रिपुः 08,013.024a न चेत् परित्रास्य imä जनान् भयाद्; द्विषद्भिर् एवं बलिभिः prapŬitÃn 08,013.024c तथाभविष्यद् द्विषतां प्रमोदनं; यथा हतेष्व् एष्व् इह नो ऽरिषु त्वया 08,013.025a इतीव भूयश् च सुहृद्भिर् ईरिता; निशम्य वाचः सुमनास् ततो ऽर्जुनः 08,013.025c यथानुरूपं प्रतिपूज्य तं जनं; जगाम संशप्तकसंघहा पुनः 08,014.001 संजय उवाच 08,014.001a प्रत्यागत्य पुनर् जिष्णुर् अहन् संशप्तकान् बहून् 08,014.001c वक्रानुवक्रगमनाद् अङ्गारक इव ग्रहः 08,014.002a पार्थबाणहता राजन् नराश्वरथकुञ्जराः 08,014.002c विचेलुर् बभ्रमुर् नेदुः पेतुर् मम्लुश् च मारिष 08,014.003a धुर्यं धुर्यतरान् सूतान् रथांश् च परिसंक्षिपन् 08,014.003c पाणीन् पाणिगतं शस्त्रं बाहून् अपि शिरांसि च 08,014.004a भल्लैः क्षुरैर् अर्धचन्द्रैर् वत्सदन्तैश् च पाण्डवः 08,014.004c चिच्छेदामित्रवीराणां समरे प्रतियुध्यताम् 08,014.004d*0102_01 तं प्रवीरास् त्वदीयानां नर्दमानाभिदुद्रुवुः 08,014.005a वाशितार्थे युयुत्सन्तो वृषभा वृषभं यथा 08,014.005c आपतन्त्य् अर्जुनं शूराः शतशो ऽथ सहस्रशः 08,014.006a तेषां तस्य च तद् युद्धम् अभवल् लोमहर्षणम् 08,014.006c त्रैलोक्यविजये यादृग् दैत्यानां सह वज्रिणा 08,014.007a तम् अविध्यत् त्रिभिर् बाणैर् दन्दशूकैर् इवाहिभिः 08,014.007c उग्रायुधस् ततस् तस्य शिरः कायाद् अपाहरत् 08,014.008a ते ऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैर् अवीवृषन् 08,014.008c मरुद्भिः प्रेषिता मेघा हिमवन्तम् इवोष्णगे 08,014.009a अस्त्रैर् अस्त्राणि संवार्य द्विषतां सर्वतो ऽर्जुनः 08,014.009c सम्यग् अस्तैः शरैः सर्वान् सहितान् अहनद् बहून् 08,014.010a छिन्नत्रिवेणुजङ्घेषान् निहतपार्ष्णिसारथीन् 08,014.010b*0103_01 विध्वस्तायुधतूणीरान् विचक्ररथकेतनान् 08,014.010c संछिन्नरश्मियोक्त्राक्षान् व्यनुकर्षयुगान् रथान् 08,014.010e विध्वस्तसर्वसंनाहान् बाणैश् चक्रे ऽर्जुनस् त्वरन् 08,014.011a ते रथास् तत्र विध्वस्ताः परार्ध्या भान्त्य् अनेकशः 08,014.011c धनिनाम् इव वेश्मानि हतान्य् अग्न्यनिलाम्बुभिः 08,014.012a द्विपाः संभिन्नमर्माणो वज्राशनिसमैः शरैः 08,014.012c पेतुर् गिर्यग्रवेश्मानि वज्रवाताग्निभिर् यथा 08,014.013a सारोहास् तुरगाः पेतुर् बहवो 'rjunatìitÃ÷ 08,014.013c निर्जिह्वान्त्राः क्षितौ क्षीणा रुधिरार्द्राः सुदुर्दृशः 08,014.014a नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना 08,014.014c बभ्रमुश् चस्खलुः petur nedur मम्लुश् च मारिष 08,014.015a अणकैश् च शिलाधौतैर् वज्राशनिविषोपमैः 08,014.015c शरैर् निजघ्निवान् पार्थो महेन्द्र इव दानवान् 08,014.016a महार्हवर्माभरणा नानारूपाम्बरायुधाः 08,014.016c सरथाः सध्वजा वीरा हताः पार्थेन शेरते 08,014.017a विजिताः पुण्यकर्माणो विशिष्टाभिजनश्रुताः 08,014.017c गताः शरीरैर् वसुधाम् ऊर्जितैः कर्मभिर् दिवम् 08,014.018a अथार्जुनरथं वीरास् त्वदीयाः समुपाद्रवन् 08,014.018c नानाजनपदाध्यक्षाः सगणा जातमन्यवः 08,014.019a उह्यमाना रथाश्वैस् ते पत्तयश् च जिघांसवः 08,014.019c समभ्यधावन्न् अस्यन्तो विविधं क्षिप्रम् आयुधम् 08,014.020a तदायुधमहावर्षं क्षिप्तं योधमहाम्बुदैः 08,014.020c व्यधमन् निशितैर् बाणैः क्षिप्रम् अर्जुनमारुतः 08,014.021a साश्वपत्तिद्विपरथं महाशस्त्रौघम् अप्लवम् 08,014.021c सहसा संतितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना 08,014.022a अथाब्रवीद् वासुदेवः पार्थं किं krŬase ऽनघ 08,014.022b*0104_01 एते बलाधिकाः प्राप्ताः पार्थ किं krŬase ऽनघ 08,014.022c संशप्तकान् प्रमथ्यैतांस् ततः कर्णवधे त्वर 08,014.023a तथेत्य् उक्त्वार्जुनः क्षिप्रं शिष्टान् संशप्तकांस् तदा 08,014.023c आक्षिप्य शस्त्रेण बलाद् दैत्यान् इन्द्र इवावधीत् 08,014.024a आदधत् संदधन् नेषून् दृष्टः कैश् चिद् रणे ऽर्जुनः 08,014.024c विमुञ्चन् वा Óarä शीघ्रं दृश्यते स्म हि कैर् अपि 08,014.025a आश्चर्यम् इति गोविन्दो ब्रुवन्न् अश्वान् अचोदयत् 08,014.025c हंसांसगौरास् ते सेनां हंसाः सर इवाविशन् 08,014.025d*0105_01 ततस् ते हंससदृशास् तुरगा वातरंहसः 08,014.025d*0105_02 तां सेनां विविशुर् हृष्टा हंसा इव महत् सरः 08,014.026a ततः संग्रामभूमिं तां वर्तमाने जनक्षये 08,014.026c अवेक्षमाणो गोविन्दः सव्यसाचिनम् अब्रवीत् 08,014.027a एष पार्थ महारौद्रो वर्तते भरतक्षयः 08,014.027c पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान् 08,014.028a पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम् 08,014.028c महताम् अपविद्धानि कलापान् इषुधीस् तथा 08,014.029a जातरूपमयैः पुङ्खैः शरांश् च नतपर्वणः 08,014.029c तैलधौतांश् च नाराचान् निर्मुक्तान् इव पन्नगान् 08,014.030a हस्तिदन्तत्सरून् kha¬gä जातरूपपरिष्कृतान् 08,014.030c आकीर्णांस् तोमरांश् चापांश् चित्रान् हेमविभूषितान् 08,014.030d*0106_01 दण्डान् कनकचित्रांश् च संवृत्ता रणभूमयः 08,014.031a वर्माणि चापविद्धानि रुक्मपृष्ठानि भारत 08,014.031c सुवर्णविकृतान् prÃsä शक्तीः कनकभूषिताः 08,014.032a जाम्बूनदमयैः पट्टैर् बद्धाश् च विपुला गदाः 08,014.032c जातरूपमयीश् चर्ष्टीः पट्टिशान् हेमभूषितान् 08,014.033a दण्डैः कनकचित्रैश् च विप्रविद्धान् परश्वधान् 08,014.033b*0107_01 परिघान् भिण्डिपालांश् च भुशुण्डीः कुणपान् अपि 08,014.033c अयस्कुशान्तान् पतितान् मुसलानि गुरूणि च 08,014.034a शतघ्नीः पश्य चित्राश् च विपुलान् परिघांस् तथा 08,014.034c चक्राणि चापविद्धानि मुद्गरांश् च बहून् रणे 08,014.035a नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः 08,014.035c जीवन्त इव लक्ष्यन्ते गतसत्त्वास् तरस्विनः 08,014.036a गदाविमथितैर् गात्रैर् मुसलैर् भिन्नमस्तकान् 08,014.036c गजवाजिरथक्षुण्णान् पश्य योधान् सहस्रशः 08,014.037a मनुष्यगजवाजीनां शरशक्त्यृष्टितोमरैः 08,014.037c निस्त्रिंशैः पट्टिशैः प्रासैर् नखरैर् लगुडैर् अपि 08,014.038a शरीरैर् बहुधा भिन्नैः शोणितौघपरिप्लुतैः 08,014.038c गतासुभिर् अमित्रघ्न संवृता रणभूमयः 08,014.039a बाहुभिश् चन्दनादिग्धैः साङ्गदैः शुभभूषणैः 08,014.039c सतलत्रैः सकेयूरैर् भाति भारत मेदिनी 08,014.040a साङ्गुलित्रैर् भुजाग्रैश् च विप्रविद्धैर् अलंकृतैः 08,014.040c हस्तिहस्तोपमैश् छिन्नैर् ऊरुभिश् च तरस्विनाम् 08,014.041a baddhacƬÃmaïivarai÷ शिरोभिश् च सकुण्डलैः 08,014.041c निकृत्तैर् वृषभाक्षाणां विराजति वसुंधरा 08,014.042a कबन्धैः शोणितादिग्धैश् छिन्नगात्रशिरोधरैः 08,014.042c भूर् भाति भरतश्रेष्ठ शान्तार्चिर्भिर् इवाग्निभिः 08,014.043a रथान् बहुविधान् भग्नान् हेमकिङ्किणिनः शुभान् 08,014.043c अश्वांश् च बहुधा पश्य शोणितेन परिप्लुतान् 08,014.043d*0108_01 अनुकर्षान् उपासङ्गान् पताका विविधान् ध्वजान् 08,014.044a योधानां च महाशङ्खान् पाण्डुरांश् च प्रकीर्णकान् 08,014.044c निरस्तजिह्वान् mÃtaÇgä शयानान् पर्वतोपमान् 08,014.045a वैजयन्तीविचित्रांश् च हतांश् च गजयोधिनः 08,014.045c वारणानां परिस्तोमान् सुयुक्ताम्बरकम्बलान् 08,014.046a विपाटिता विचित्राश् च रूपचित्राः कुथास् तथा 08,014.046c भिन्नाश् च बहुधा घण्टाः पतद्भिश् चूर्णिता गजैः 08,014.047a वैडूर्यमणिदण्डांश् च पतितान् अङ्कुशान् भुवि 08,014.047b*0109_01 अश्वानां च yugÃpŬÃn रत्नचित्रान् उरश्छदान् 08,014.047c बद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कशाः 08,014.048a विचित्रान् मणिचित्रांश् च जातरूपपरिष्कृतान् 08,014.048c अश्वास्तरपरिस्तोमान् राङ्कवान् पतितान् भुवि 08,014.049a cƬÃmaïÅn नरेन्द्राणां विचित्राः käcanasraja÷ 08,014.049c छत्राणि चापविद्धानि चामरव्यजनानि च 08,014.050a चन्द्रनक्षत्रभासैश् च वदनैश् चारुकुण्डलैः 08,014.050c कॢप्तश्मश्रुभिर् अत्यर्थं वीराणां समलंकृतैः 08,014.050e वदनैः पश्य संछन्नां महीं शोणितकर्दमाम् 08,014.050f*0110_01 कुमुदोत्पलपत्राणां षण्डैः फुल्लैर् यथा सरः 08,014.050f*0110_02 तथा महीभृतां वक्त्रैः कुमुदोत्पलसंनिभैः 08,014.050f*0110_03 तारागणविचित्रस्य निर्मलेन्दुद्युतित्विषः 08,014.050f*0110_04 पश्य गां नभसस् तुल्यां ग्रहनक्षत्रमालिनः 08,014.051a सजीवांश् च नरान् पश्य कूजमानान् समन्ततः 08,014.051c उपास्यमानान् बहुभिर् न्यस्तशस्त्रैर् विशां पते 08,014.052a ज्ञातिभिः सहितैस् तत्र रोदमानैर् मुहुर् मुहुः 08,014.052c व्युत्क्रान्तान् अपरान् योधांश् छादयित्वा तरस्विनः 08,014.052e पुनर् युद्धाय गच्छन्ति जयगृद्धाः प्रमन्यवः 08,014.053a अपरे तत्र तत्रैव परिधावन्ति मानिनः 08,014.053c ज्ञातिभिः पतितैः शूरैर् याच्यमानास् तथोदकम् 08,014.054a जलार्थं च गताः के चिन् निष्प्राणा बहवो ऽर्जुन 08,014.054c संनिवृत्ताश् च ते शूरास् तान् दृष्ट्वैव विचेतसः 08,014.055a जलं दृष्ट्वा प्रधावन्ति क्रोशमानाः परस्परम् 08,014.055c जलं पीत्वा मृतान् पश्य पिबतो ऽन्यांश् च भारत 08,014.056a परित्यज्य प्रियान् अन्ये बान्धवान् बान्धवप्रिय 08,014.056c व्युत्क्रान्ताः समदृश्यन्त तत्र तत्र महारणे 08,014.057a पश्यापरान् नरश्रेष्ठ संदष्टौष्ठपुटान् पुनः 08,014.057c भ्रुकुटीकुटिलैर् वक्त्रैः प्रेक्षमाणान् समन्ततः 08,014.057d*0111_01 एवं ब्रुवंस् तदा कृष्णो ययौ येन युधिष्ठिरः 08,014.057d*0111_02 अर्जुनश् चापि नृपतेर् दर्शनार्थं महारणे 08,014.057d*0112_01 याहि याहीति गोविन्दं मुहुर् मुहुर् अचोदयत् 08,014.057d*0113_01 तां युद्धभूमिं पार्थस्य दर्शयित्वा च माधवः 08,014.058a एतत् तवैवानुरूपं कर्मार्जुन महाहवे 08,014.058c दिवि वा देवराजस्य त्वया यत् कृतम् Ãhave 08,014.059a एवं तां दर्शयन् कृष्णो युद्धभूमिं किरीटिने 08,014.059c गच्छन्न् एवाशृणोच् छब्दं दुर्योधनबले महत् 08,014.060a शङ्खदुन्दुभिनिर्घोषान् भेरीपणवमिश्रितान् 08,014.060c रथाश्वगजनादांश् च शस्त्रशब्दांश् च दारुणान् 08,014.061a प्रविश्य तद् बलं कृष्णस् तुरगैर् वातवेगिभिः 08,014.061c पाण्ड्येनाभ्यर्दितां सेनां त्वदीयां वीक्ष्य धिष्ठितः 08,014.062a स हि नानाविधैर् बाणैर् इष्वासप्रवरो युधि 08,014.062c न्यहनद् द्विषतां व्रातान् गतासून् अन्तको यथा 08,014.063a गजवाजिमनुष्याणां शरीराणि शितैः शरैः 08,014.063c भित्त्वा प्रहरतां श्रेष्ठो विदेहासूंश् चकार सः 08,014.064a शत्रुप्रवीरैर् अस्तानि नानाशस्त्राणि सायकैः 08,014.064c भित्त्वा तान् अहनत् पाण्ड्यः ÓatrƤ शक्र इवासुरान् 08,015.001 dh­tarëÂra उवाच 08,015.001a प्रोक्तस् त्वया पूर्वम् एव प्रवीरो लोकविश्रुतः 08,015.001c न त्व् अस्य कर्म संग्रामे त्वया संजय कीर्तितम् 08,015.002a तस्य विस्तरतो ब्रूहि प्रवीरस्याद्य विक्रमम् 08,015.002c शिक्षां प्रभावं वीर्यं च प्रमाणं दर्पम् एव च 08,015.003 संजय उवाच 08,015.003a द्रोणभीष्मकृपद्रौणिकर्णार्जुनजनार्दनान् 08,015.003c समाप्तविद्यान् धनुषि श्रेष्ठान् यान् मन्यसे युधि 08,015.003d*0114_01 यो ह्य् आक्षिपति वीर्येण सर्वान् एतान् महारथान् 08,015.003d*0114_02 न मेने चात्मना तुल्यं कं चिद् एव नरेश्वरम् 08,015.004a तुल्यता कर्णभीष्माभ्याम् आत्मनो येन दृश्यते 08,015.004c वासुदेवार्जुनाभ्यां च न्यूनतां नात्मनीच्छति 08,015.005a स पाण्ड्यो नृपतिश्रेष्ठः सर्वशस्त्रभृतां वरः 08,015.005c कर्णस्यानीकम् अवधीत् परिभूत इवान्तकः 08,015.006a तद् उदीर्णरथाश्वं च पत्तिप्रवरकुञ्जरम् 08,015.006c कुलालचक्रवद् भ्रान्तं पाण्ड्येनाधिष्ठितं बलम् 08,015.007a व्यश्वसूतध्वजरथान् विप्रविद्धायुधान् रिपून् 08,015.007c सम्यग् अस्तैः शरैः पाण्ड्यो वायुर् मेघान् इवाक्षिपत् 08,015.008a द्विरदान् प्रहतप्रोथान् विपताकध्वजायुधान् 08,015.008c सपादरक्षान् अवधीद् वज्रेणारीन् इवारिहा 08,015.009a सशक्तिप्रासतूणीरान् अश्वारोहान् हयान् अपि 08,015.009c पुलिन्दखशबाह्लीकान् निषादान् ध्रकतङ्गणान् 08,015.010a दाक्षिणात्यांश् च भोजांश् च क्रूरान् संग्रामकर्कशान् 08,015.010c विशस्त्रकवचान् बाणैः कृत्वा पाण्ड्यो ऽकरोद् व्यसून् 08,015.011a चतुरङ्गं बलं बाणैर् निघ्नन्तं पाण्ड्यम् Ãhave 08,015.011c दृष्ट्वा द्रौणिर् असंभ्रान्तम् असंभ्रान्ततरो ऽभ्ययात् 08,015.012a Ãbhëya चैनं मधुरम् अभि नृत्यन्न् अभीतवत् 08,015.012c प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वयन् 08,015.013a राजन् कमलपत्राक्ष प्रधानायुधवाहन 08,015.013c वज्रसंहननप्रख्य प्रधानबलपौरुष 08,015.014a मुष्टिश्लिष्टायुधाभ्यां च व्यायताभ्यां महद् धनुः 08,015.014c दोर्भ्यां विस्फारयन् भासि महाजलदवद् भृशम् 08,015.015a शरवर्षैर् महावेगैर् अमित्रान् अभिवर्षतः 08,015.015c मद् अन्यं नानुपश्यामि प्रतिवीरं तवाहवे 08,015.016a रथद्विरदपत्त्यश्वान् एकः प्रमथसे बहून् 08,015.016c मृगसंघान् इवारण्ये विभीर् भीमबलो हरिः 08,015.017a महता रथघोषेण दिवं भूमिं च नादयन् 08,015.017c वर्षान्ते सस्यहा पीथो भाभिर् आपूरयन्न् इव 08,015.018a संस्पृशानः शरांस् तीक्ष्णांस् तूणाद् आशीविषोपमान् 08,015.018c मयैवैकेन युध्यस्व त्र्यम्बकेणान्धको यथा 08,015.019a एवम् उक्तस् तथेत्य् उक्त्वा प्रहरेति च tìita÷ 08,015.019c कर्णिना द्रोणतनयं विव्याध मलयध्वजः 08,015.020a मर्मभेदिभिर् अत्युग्रैर् बाणैर् अग्निशिखोपमैः 08,015.020c स्मयन्न् अभ्यहनद् द्रौणिः पाण्ड्यम् आचार्यसत्तमः 08,015.021a ततो नवापरांस् तीक्ष्णान् नाराचान् कङ्कवाससः 08,015.021c गत्या दशम्या संयुक्तान् अश्वत्थामा व्यवासृजत् 08,015.022a तेषां पञ्चाच्छिनत् पाण्ड्यः पञ्चभिर् निशितैः शरैः 08,015.022c चत्वारो ऽभ्याहनन् वाहान् आशु ते व्यसवो ऽभवन् 08,015.023a अथ द्रोणसुतस्येषूंस् तांश् छित्त्वा निशितैः शरैः 08,015.023c धनुर्ज्यां विततां पाण्ड्यश् चिच्छेदादित्यवर्चसः 08,015.024a विज्यं धनुर् अथाधिज्यं कृत्वा द्रौणिर् अमित्रहा 08,015.024b*0115_01 प्रेक्ष्य चाशु रथे युक्तान् नरैर् अन्यान् हयोत्तमान् 08,015.024c ततः शरसहस्राणि प्रेषयाम् आस पाण्ड्यतः 08,015.024e इषुसंबाधम् आकाशम् अकरोद् दिश एव च 08,015.025a ततस् तान् अस्यतः सर्वान् द्रौणेर् बाणान् महात्मनः 08,015.025c जानानो ऽप्य् अक्षयान् पाण्ड्यो ऽशातयत् पुरुषर्षभः 08,015.026a प्रहितांस् तान् प्रयत्नेन छित्त्वा द्रौणेर् इषून् अरिः 08,015.026c चक्ररक्षौ ततस् तस्य प्राणुदन् निशितैः शरैः 08,015.027a अथारेर् लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः 08,015.027c प्रास्यद् द्रोणसुतो बाणान् वृष्टिं पूषानुजो यथा 08,015.028a अष्टाव् अष्टगवान्य् ऊहुः शकटानि यद् आयुधम् 08,015.028c अह्नस् तद् अष्टभागेन द्रौणिश् चिक्षेप मारिष 08,015.029a तम् अन्तकम् इव क्रुद्धम् अन्तकालान्तकोपमम् 08,015.029c ये ये ददृशिरे तत्र विसंज्ञाः प्रायशो ऽभवन् 08,015.030a पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महीम् 08,015.030c आचार्यपुत्रस् तां सेनां बाणवृष्ट्याभ्यवीवृषत् 08,015.031a द्रौणिपर्जन्यमुक्तां तां बाणवृष्टिं सुदुःसहाम् 08,015.031c वायव्यास्त्रेण स क्षिप्रं रुद्ध्वा पाण्ड्यानिलो ऽनदत् 08,015.032a तस्य नानदतः केतुं चन्दनागुरुभूषितम् 08,015.032c मलयप्रतिमं द्रौणिश् छित्त्वाश्वांश् चतुरो ऽहनत् 08,015.033a सूतम् एकेषुणा हत्वा महाजलदनिस्वनम् 08,015.033c धनुश् छित्त्वार्धचन्द्रेण व्यधमत् तिलशो रथम् 08,015.034a अस्त्रैर् अस्त्राणि संवार्य छित्त्वा सर्वायुधानि च 08,015.034c प्राप्तम् अप्य् अहितं द्रौणिर् न जघान रणेप्सया 08,015.034d*0116_01 एतस्मिन्न् अन्तरे कर्णो गजानीकम् उपाद्रवत् 08,015.034d*0116_02 द्रावयाम् आस स तदा पाण्डवानां महद् बलम् 08,015.034d*0116_03 विरथान् रथिनश् चक्रे गजान् अश्वांश् च भारत 08,015.034d*0116_04 गजान् बहुभिर् आनर्छच् छरैः संनतपर्वभिः 08,015.034d*0116_05 अथ द्रौणिर् महेष्वासः पाण्ड्यं शत्रुनिबर्हणम् 08,015.034d*0116_06 विरथं रथिनां श्रेष्ठं नाहनद् युद्धकाङ्क्षया 08,015.035a हतेश्वरो दन्तिवरः सुकल्पितस्; त्वराभिसृष्टः प्रतिशर्मगो बली 08,015.035b*0117_01 तम् आद्रवद् द्रौणिशराहतस् त्वरञ् 08,015.035b*0117_02 जवेन कृत्वा प्रतिहस्तिगर्जितम् 08,015.035b*0117_03 तं वारणं वारणयुद्धकोविदो 08,015.035b*0117_04 द्विपोत्तमं पर्वतसानुसंनिभम् 08,015.035c तम् अध्यतिष्ठन् मलयेश्वरो महान्; यथाद्रिशृङ्गं हरिर् उन्नदंस् तथा 08,015.036a स तोमरं भास्कररश्मिसंनिभं; बलास्त्रसर्गोत्तमयत्नमन्युभिः 08,015.036c ससर्ज शीघ्रं pratipŬayan गजं; गुरोः सुतायाद्रिपतीश्वरो नदन् 08,015.037a मणिप्रतानोत्तमवज्रहाटकैर्; अलंकृतं चांशुकमाल्यमौक्तिकैः 08,015.037c हतो ऽस्य् असाव् इत्य् असकृन् मुदा नदन्; पराभिनद् द्रौणिवराङ्गभूषणम् 08,015.038a तद् अर्कचन्द्रग्रहपावकत्विषं; भृशाभिघातात् पतितं विचूर्णितम् 08,015.038c महेन्द्रवज्राभिहतं महावनं; यथाद्रिशृङ्गं धरणीतले तथा 08,015.039a ततः प्रजज्वाल परेण मन्युना; पदाहतो नागपतिर् यथा तथा 08,015.039c समादधे चान्तकदण्डसंनिभान्; इषून् अमित्रान्तकरांश् चतुर्दश 08,015.040a द्विपस्य पादाग्रकरान् स पञ्चभिर्; नृपस्य बाहू च शिरो ऽथ च त्रिभिः 08,015.040c जघान षड्भिः षड् ऋतूत्तमत्विषः; स पाण्ड्यराजानुचरान् महारथान् 08,015.041a सुदीर्घवृत्तौ वरचन्दनोक्षितौ; सुवर्णमुक्तामणिवज्रभूषितौ 08,015.041c भुजौ धरायां पतितौ नृपस्य तौ; विवेष्टतुस् तार्क्ष्यहताव् इवोरगौ 08,015.042a शिरश् च तत् पूर्णशशिप्रभाननं; सरोषताम्रायतनेत्रम् उन्नसम् 08,015.042c क्षितौ विबभ्राज पतत् सकुण्डलं; विशाखयोर् मध्यगतः शशी यथा 08,015.042d*0118_01 स तु द्विपः पञ्चभिर् उत्तमेषुभिः 08,015.042d*0118_02 कृतः षडंशश् चतुरो नृपस् त्रिभिः 08,015.042d*0118_03 कृतो दशांशः कुशलेन युध्यता 08,015.042d*0118_04 यथा हविस् तद् दशदैवतं तथा 08,015.042d*0118_05 स पादशो राक्षसभोजनान् बहून् 08,015.042d*0118_06 प्रदाय पाण्ड्यो ऽश्वमनुष्यकुञ्जरान् 08,015.042d*0118_07 स्वधाम् इवाप्य ज्वलनः पितृप्रियस् 08,015.042d*0118_08 ततः प्रशान्तः सलिलप्रवाहतः 08,015.043a समाप्तविद्यं तु गुरोः सुतं नृपः; समाप्तकर्माणम् उपेत्य ते सुतः 08,015.043c सुहृद्वृतो ऽत्यर्थम् अपूजयन् मुदा; जिते बलौ विष्णुम् इवामरेश्वरः 08,016.001 dh­tarëÂra उवाच 08,016.001a पाण्ड्ये हते किम् अकरोद् अर्जुनो युधि संजय 08,016.001c एकवीरेण कर्णेन द्रावितेषु परेषु च 08,016.002a समाप्तविद्यो बलवान् युक्तो वीरश् च पाण्डवः 08,016.002c सर्वभूतेष्व् अनुज्ञातः शंकरेण महात्मना 08,016.003a तस्मान् महद् भयं तीव्रम् अमित्रघ्नाद् धनंजयात् 08,016.003c स यत् तत्राकरोत् पार्थस् तन् ममाचक्ष्व संजय 08,016.004 संजय उवाच 08,016.004a हते पाण्ड्ये ऽर्जुनं कृष्णस् त्वरन्न् आह वचो हितम् 08,016.004c पश्यातिमान्यं राजानम् अपयातांश् च पाण्डवान् 08,016.005a अश्वत्थाम्नश् च संकल्पाद् धताः कर्णेन सृञ्जयाः 08,016.005c तथाश्वनरनागानां कृतं च कदनं महत् 08,016.005e इत्य् आचष्ट सुदुर्धर्षो वासुदेवः किरीटिने 08,016.006a एतच् छ्रुत्वा च दृष्ट्वा च भ्रातुर् घोरं महद् भयम् 08,016.006c वाहयाश्वान् हृषीकेश क्षिप्रम् इत्य् आह पाण्डवः 08,016.007a ततः प्रायाद् धृषीकेशो रथेनाप्रतियोधिना 08,016.007b*0119_01 तदा रेणुः समभवत् पुनस् तत्र महारणे 08,016.007c दारुणश् च पुनस् तत्र प्रादुरासीत् समागमः 08,016.007d*0120_01 ततः पुनः समाजग्मुर् अभीताः कुरुपाण्डवाः 08,016.007d*0120_02 भीमसेनमुखाः पार्थाः सूतपुत्रमुखा वयम् 08,016.008a ततः प्रववृते भूयः संग्रामो राजसत्तम 08,016.008c कर्णस्य पाण्डवानां च yamarëÂravivardhana÷ 08,016.009a धनूंषि बाणान् परिघान् असितोमरपट्टिशान् 08,016.009c मुसलानि भुशुण्डीश् च शक्तिऋष्टिपरश्वधान् 08,016.010a गदाः प्रासान् असीन् कुन्तान् भिण्डिपालान् महाङ्कुशान् 08,016.010c प्रगृह्य क्षिप्रम् आपेतुः परस्परजिगीषया 08,016.011a बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत् 08,016.011c पृथिवीं नेमिघोषेण नादयन्तो ऽभ्ययुः परान् 08,016.012a तेन शब्देन महता संहृष्टाश् चक्रुर् आहवम् 08,016.012c वीरा वीरैर् महाघोरं कलहान्तं तितीर्षवः 08,016.013a ज्यातलत्रधनुःशब्दाः कुञ्जराणां च बृंहितम् 08,016.013c tìitÃnÃæ च पततां निनादः सुमहान् अभूत् 08,016.014a बाणशब्दांश् च vividhä शूराणाम् अभिगर्जताम् 08,016.014c श्रुत्वा शब्दं भृशं त्रेसुर् जघ्नुर् मम्लुश् च भारत 08,016.015a तेषां नानद्यतां चैव शस्त्रवृष्टिं च मुञ्चताम् 08,016.015c बहून् आधिरथिः कर्णः प्रममाथ रणेषुभिः 08,016.016a पञ्च päcÃlavÅrÃïÃæ रथान् दश च पञ्च च 08,016.016c साश्वसूतध्वजान् कर्णः शरैर् निन्ये यमक्षयम् 08,016.017a योधमुख्या महावीर्याः पाण्डूनां कर्णम् Ãhave 08,016.017c शीघ्रास्त्रा दिवम् आवृत्य परिवव्रुः समन्ततः 08,016.018a ततः कर्णो द्विषत्सेनां शरवर्षैर् विलोडयन् 08,016.018c विजगाहे ऽण्डजापूर्णां पद्मिनीम् इव यूथपः 08,016.019a द्विषन्मध्यम् अवस्कन्द्य राधेयो धनुर् उत्तमम् 08,016.019c विधुन्वानः शितैर् बाणैः शिरांस्य् उन्मथ्य पातयत् 08,016.019d*0121_01 हस्तिनः सुमहामात्रान् साश्वारोहान् हयान् अपि 08,016.019d*0121_02 रथिनो ऽप्य् एकबाणेन भ्रमतश् चावपातयत् 08,016.020a चर्मवर्माणि संछिन्द्य निर्वापम् इव देहिनाम् 08,016.020c विषेहुर् नास्य संपर्कं द्वितीयस्य पतत्रिणः 08,016.021a वर्मदेहासुमथनैर् धनुषः प्रच्युतैः शरैः 08,016.021c मौर्व्या तलत्रैर् न्यवधीत् कशया वाजिनो यथा 08,016.022a pÃï¬us­¤jayapäcÃlä शरगोचरम् आनयत् 08,016.022c ममर्द कर्णस् तरसा सिंहो मृगगणान् इव 08,016.023a ततः päcÃlaputrÃÓ च द्रौपदेयाश् च मारिष 08,016.023c यमौ च युयुधानश् च सहिताः कर्णम् अभ्ययुः 08,016.024a व्यायच्छमानाः सुभृशं कुरुपाण्डवसृञ्जयाः 08,016.024c प्रियान् असून् रणे त्यक्त्वा योधा जग्मुः परस्परम् 08,016.025a सुसंनद्धाः कवचिनः सशिरस्त्राणभूषणाः 08,016.025c गदाभिर् मुसलैश् चान्ये परिघैश् च महारथाः 08,016.026a समभ्यधावन्त भृशं देवा दण्डैर् इवोद्यतैः 08,016.026c नदन्तश् चाह्वयन्तश् च प्रवल्गन्तश् च मारिष 08,016.027a ततो निजघ्नुर् अन्योन्यं पेतुश् cÃhavatìitÃ÷ 08,016.027c वमन्तो रुधिरं गात्रैर् विमस्तिष्केक्षणा युधि 08,016.028a दन्तपूर्णैः सरुधिरैर् वक्त्रैर् dìimasaænibhai÷ 08,016.028c जीवन्त इव चाप्य् एते तस्थुः शस्त्रोपबृंहिताः 08,016.029a परस्परं चाप्य् अपरे पट्टिशैर् असिभिस् तथा 08,016.029c शक्तिभिर् भिण्डिपालैश् च नखरप्रासतोमरैः 08,016.030a ततक्षुश् चिच्छिदुश् चान्ये बिभिदुश् चिक्षिपुस् तथा 08,016.030c संचकर्तुश् च जघ्नुश् च क्रुद्धा निर्बिभिदुश् च ह 08,016.031a पेतुर् अन्योन्यनिहता व्यसवो रुधिरोक्षिताः 08,016.031c क्षरन्तः स्वरसं रक्तं प्रकृताश् चन्दना इव 08,016.032a रथै रथा विनिहता हस्तिनश् चापि हस्तिभिः 08,016.032c नरा नरवरैः पेतुर् अश्वाश् चाश्वैः सहस्रशः 08,016.033a ध्वजाः शिरांसि च्छत्राणि द्विपहस्ता नृणां भुजाः 08,016.033c क्षुरैर् भल्लार्धचन्द्रैश् च छिन्नाः शस्त्राणि तत्यजुः 08,016.033d*0122_01 वध्यतां दारुणः शब्दः पततां स्तनताम् अपि 08,016.033d*0122_02 नराश्वेभरथानां हि नराश्वेभरथैस् तदा 08,016.034a नरांश् च नागांश् च रथान् हयान् ममृदुर् Ãhave 08,016.034b*0123_01 तथा हता रथाः पेतुर् अश्वारोहैः सहस्रशः 08,016.034c अश्वारोहैर् हताः शूराश् छिन्नहस्ताश् च दन्तिनः 08,016.035a सपताका ध्वजाः पेतुर् विशीर्णा इव पर्वताः 08,016.035c पत्तिभिश् च समाप्लुत्य द्विरदाः स्यन्दनास् तथा 08,016.036a प्रहता हन्यमानाश् च पतिताश् चैव सर्वशः 08,016.036c अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर् हताः 08,016.036e सादिभिः पत्तिसंघाश् च निहता युधि शेरते 08,016.037a मृदितानीव पद्मानि प्रम्लाना इव च स्रजः 08,016.037c हतानां वदनान्य् आसन् गात्राणि च महामते 08,016.038a रूपाण्य् अत्यर्थकाम्यानि द्विरदाश्वनृणां नृप 08,016.038c समुन्नानीव वस्त्राणि प्रापुर् दुर्दर्शतां परम् 08,016.038d*0124_01 तथैव मुखवर्णश् च केषां चित् तत्र दृश्यते 08,016.038d*0124_02 मदाद् इव प्रसुप्तानां विक्षिप्ताभरणस्रजाम् 08,017.001 संजय उवाच 08,017.001a हस्तिभिस् तु महामात्रास् तव पुत्रेण चोदिताः 08,017.001c धृष्टद्युम्नं जिघांसन्तः क्रुद्धाः पार्षतम् अभ्ययुः 08,017.002a प्राच्याश् च दाक्षिणात्याश् च प्रवीरा गजयोधिनः 08,017.002c अङ्गा वङ्गाश् च पुण्ड्राश् च मागधास् ताम्रलिप्तकाः 08,017.003a मेकलाः कोशला मद्रा दशार्णा निषधास् तथा 08,017.003c गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत 08,017.004a शरतोमरनाराचैर् वृष्टिमन्त इवाम्बुदाः 08,017.004c सिषिचुस् ते ततः सर्वे päcÃlÃcalam Ãhave 08,017.005a तान् संमिमर्दिषुर् नागान् पार्ष्ण्यङ्गुष्ठाङ्कुशैर् भृशम् 08,017.005c पोथितान् पार्षतो बाणैर् नाराचैश् चाभ्यवीवृषत् 08,017.006a एकैकं दशभिः षड्भिर् अष्टाभिर् अपि भारत 08,017.006c द्विरदान् अभिविव्याध क्षिप्तैर् girinibhä शरैः 08,017.006e प्रच्छाद्यमानो द्विरदैर् मेघैर् इव दिवाकरः 08,017.007a पर्यासुः pÃï¬upäcÃlà नदन्तो निशितायुधाः 08,017.007c तान् नागान् अभिवर्षन्तो ज्यातन्त्रीशरनादितैः 08,017.007d*0125_01 वीरनृत्यं प्रनृत्यन्तः शूरतालप्रचोदितैः 08,017.008a नकुलः सहदेवश् च द्रौपदेयाः प्रभद्रकाः 08,017.008c सात्यकिश् च शिखण्डी च चेकितानश् च वीर्यवान् 08,017.008d*0126_01 समन्तात् सिषिचुर् वीरा मेघास् तोयैर् इवाचलान् 08,017.009a ते म्लेच्छैः प्रेषिता नागा नरान् अश्वान् रथान् अपि 08,017.009c हस्तैर् आक्षिप्य ममृदुः पद्भिश् चाप्य् अतिमन्यवः 08,017.010a बिभिदुश् च विषाणाग्रैः समाक्षिप्य च चिक्षिपुः 08,017.010c विषाणलग्नैश् चाप्य् अन्ये परिपेतुर् विभीषणाः 08,017.011a प्रमुखे वर्तमानं तु द्विपं वङ्गस्य सात्यकिः 08,017.011c नाराचेनोग्रवेगेन भित्त्वा मर्मण्य् अपातयत् 08,017.012a तस्यावर्जितनागस्य द्विरदाद् उत्पतिष्यतः 08,017.012c नाराचेनाभिनद् वक्षः सो ऽपतद् भुवि सात्यकेः 08,017.013a पुण्ड्रस्यापततो नागं चलन्तम् इव पर्वतम् 08,017.013c सहदेवः प्रयत्नात् तैर् नाराचैर् व्यहनत् त्रिभिः 08,017.014a विपताकं वियन्तारं विवर्मध्वजजीवितम् 08,017.014c तं कृत्वा द्विरदं भूयः सहदेवो ऽङ्गम् अभ्यगात् 08,017.015a सहदेवं तु नकुलो वारयित्वाङ्गम् आर्दयत् 08,017.015c नाराचैर् यमदण्डाभैस् त्रिभिर् नागं शतेन च 08,017.016a दिवाकरकरप्रख्यान् अङ्गश् चिक्षेप तोमरान् 08,017.016c नकुलाय शतान्य् अष्टौ त्रिधैकैकं तु सो ऽच्छिनत् 08,017.017a तथार्धचन्द्रेण शिरस् तस्य चिच्छेद पाण्डवः 08,017.017c स पपात हतो म्लेच्छस् तेनैव सह दन्तिना 08,017.018a आचार्यपुत्रे निहते हस्तिशिक्षाविशारदे 08,017.018c अङ्गाः क्रुद्धा महामात्रा नागैर् नकुलम् अभ्ययुः 08,017.019a चलत्पताकैः प्रमुखैर् हेमकक्ष्यातनुच्छदैः 08,017.019c मिमर्दिशन्तस् त्वरिताः प्रदीप्तैर् इव पर्वतैः 08,017.020a मेकलोत्कलकालिङ्गा निषादास् ताम्रलिप्तकाः 08,017.020c शरतोमरवर्षाणि विमुञ्चन्तो जिघांसवः 08,017.021a तैश् छाद्यमानं नकुलं दिवाकरम् इवाम्बुदैः 08,017.021c परि पेतुः सुसंरब्धाः pÃï¬upäcÃlasomakÃ÷ 08,017.022a ततस् तद् अभवद् युद्धं रथिनां हस्तिभिः सह 08,017.022c सृजतां शरवर्षाणि तोमरांश् च सहस्रशः 08,017.023a नागानां प्रस्फुटुः कुम्भा मर्माणि विविधानि च 08,017.023c दन्ताश् चैवातिविद्धानां नाराचैर् भूषणानि च 08,017.024a तेषाम् अष्टौ महानागांश् चतुःषष्ट्या सुतेजनैः 08,017.024c सहदेवो जघानाशु ते पेतुः सह सादिभिः 08,017.025a अञ्जोगतिभिर् आयम्य प्रयत्नाद् धनुर् उत्तमम् 08,017.025c नाराचैर् अहनन् नागान् नकुलः कुरनन्दन 08,017.026a ततः ÓaineyapäcÃlyau द्रौपदेयाः प्रभद्रकाः 08,017.026c शिखण्डी च महानागान् सिषिचुः शरवृष्टिभिः 08,017.027a ते पाण्डुयोधाम्बुधरैः शत्रुद्विरदपर्वताः 08,017.027c बाणवर्षैर् हताः पेतुर् वज्रवर्षैर् इवाचलाः 08,017.028a एवं हत्वा तव गजांस् ते पाण्डुनरकुञ्जराः 08,017.028c द्रुतं सेनाम् अवैक्षन्त भिन्नकूलाम् इवापगाम् 08,017.029a ते तां सेनाम् अवालोक्य पाण्डुपुत्रस्य सैनिकाः 08,017.029c विक्षोभयित्वा च पुनः कर्णम् एवाभिदुद्रुवुः 08,017.030a सहदेवं ततः क्रुद्धं दहन्तं तव वाहिनीम् 08,017.030c दुःशासनो महाराज भ्राता भ्रातरम् अभ्ययात् 08,017.031a तौ समेतौ महायुद्धे दृष्ट्वा तत्र नराधिपाः 08,017.031c सिंहनादरवांश् चक्रुर् वासांस्य् आदुधुवुश् च ह 08,017.032a ततो भारत क्रुद्धेन तव पुत्रेण धन्विना 08,017.032c पाण्डुपुत्रस् त्रिभिर् बाणैर् वक्षस्य् अभिहतो बली 08,017.033a सहदेवस् ततो राजन् नाराचेन तवात्मजम् 08,017.033c विद्ध्वा विव्याध सप्तत्या सारथिं च त्रिभिस् त्रिभिः 08,017.034a दुःशासनस् तदा राजंश् छित्त्वा चापं महाहवे 08,017.034c सहदेवं त्रिसप्तत्या बाह्वोर् उरसि चार्दयत् 08,017.035a सहदेवस् ततः क्रुद्धः खड्गं गृह्य महाहवे 08,017.035c व्याविध्यत युधां श्रेष्ठः श्रीमांस् तव सुतं प्रति 08,017.036a समार्गणगणं चापं छित्त्वा तस्य महान् असिः 08,017.036c निपपात ततो भूमौ च्युतः सर्प इवाम्बरात् 08,017.037a अथान्यद् धनुर् आदाय सहदेवः प्रतापवान् 08,017.037c दुःशासनाय चिक्षेप बाणम् अन्तकरं ततः 08,017.038a तम् आपतन्तं विशिखं यमदण्डोपमत्विषम् 08,017.038c खड्गेन शितधारेण द्विधा चिच्छेद कौरवः 08,017.038d*0127_01 ततस् तं निशितं खड्गम् आविध्य युधि सत्वरः 08,017.038d*0127_02 धनुश् चान्यत् समादाय शरं जग्राह वीर्यवान् 08,017.039a तम् आपतन्तं सहसा निस्त्रिंशं निशितैः शरैः 08,017.039c पातयाम् आस समरे सहदेवो हसन्न् इव 08,017.040a ततो बाणांश् चतुःषष्टिं तव पुत्रो महारणे 08,017.040c सहदेवरथे तूर्णं पातयाम् आस भारत 08,017.041a tä शरान् समरे राजन् वेगेनापततो बहून् 08,017.041c एकैकं पञ्चभिर् बाणैः सहदेवो न्यकृन्तत 08,017.042a स निवार्य महाबाणांस् तव पुत्रेण प्रेषितान् 08,017.042c अथास्मै सुबहून् बाणान् माद्रीपुत्रः समाचिनोत् 08,017.042c*0128_01 **** **** प्रेषयाम् आस संयुगे 08,017.042c*0128_02 तान् बाणांस् तव पुत्रो ऽपि छित्त्वैकैकं त्रिभिः शरैः 08,017.042c*0128_03 ननाद सुमहानादं दारयाणो वसुंधराम् 08,017.042c*0128_04 ततो दुःशासनो राजन् विद्ध्वा पाण्डुसुतं रणे 08,017.042c*0128_05 सारथिं नवभिर् बाणैर् 08,017.043a ततः क्रुद्धो महाराज सहदेवः प्रतापवान् 08,017.043c समाधत्त शरं घोरं मृत्युकालान्तकोपमम् 08,017.043e विकृष्य बलवच् चापं तव पुत्राय सो ऽसृजत् 08,017.044a स तं निर्भिद्य वेगेन भित्त्वा च कवचं महत् 08,017.044c प्राविशद् धरणीं राजन् वल्मीकम् इव पन्नगः 08,017.044e ततः स मुमुहे राजंस् तव पुत्रो महारथः 08,017.045a mƬhaæ चैनं समालक्ष्य सारथिस् त्वरितो रथम् 08,017.045c अपोवाह भृशं त्रस्तो वध्यमानं शितैः शरैः 08,017.045d*0129_01 नादस् तु सुमहान् आसीन् नादयन् वै वसुंधराम् 08,017.046a पराजित्य रणे तं तु पाण्डवः पाण्डुपूर्वज 08,017.046c दुर्योधनबलं हृष्टः प्रामथद् वै समन्ततः 08,017.047a पिपीलिकापुटं राजन् यथामृद्नान् नरो रुषा 08,017.047c तथा सा कौरवी सेना मृदिता तेन भारत 08,017.048a नकुलं रभसं युद्धे दारयन्तं वरूथिनीम् 08,017.048c कर्णो वैकर्तनो राजन् वारयाम् आस वै तदा 08,017.049a नकुलश् च तदा कर्णं प्रहसन्न् इदम् अब्रवीत् 08,017.049c चिरस्य बत दृष्टो ऽहं दैवतैः सौम्यचक्षुषा 08,017.050a यस्य मे त्वं रणे पाप चक्षुर्विषयम् आगतः 08,017.050c त्वं हि मूलम् अनर्थानां वैरस्य कलहस्य च 08,017.051a त्वद्दोषात् कुरवः क्षीणाः समासाद्य परस्परम् 08,017.051c त्वाम् अद्य समरे हत्वा कृतकृत्यो ऽस्मि विज्वरः 08,017.052a एवम् उक्तः प्रत्युवाच नकुलं सूतनन्दनः 08,017.052c सदृशं राजपुत्रस्य धन्विनश् च विशेषतः 08,017.053a प्रहरस्व रणे बाल पश्यामस् तव पौरुषम् 08,017.053c कर्म कृत्वा रणे शूर ततः कत्थितुम् अर्हसि 08,017.054a अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः 08,017.054c स युध्यस्व मया शक्त्या विनेष्ये दर्पम् अद्य ते 08,017.055a इत्य् उक्त्वा प्राहरत् तूर्णं पाण्डुपुत्राय सूतजः 08,017.055c विव्याध चैनं समरे त्रिसप्तत्या शिलीमुखैः 08,017.056a नकुलस् तु ततो विद्धः सूतपुत्रेण भारत 08,017.056c अशीत्याशीविषप्रख्यैः सूतपुत्रम् अविध्यत 08,017.057a तस्य कर्णो धनुश् छित्त्वा स्वर्णपुङ्खैः शिलाशितैः 08,017.057c त्रिंशता परमेष्वासः शरैः पाण्डवम् आर्दयत् 08,017.058a ते तस्य कवचं भित्त्वा पपुः शोणितम् Ãhave 08,017.058c आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः 08,017.059a अथान्यद् धनुर् आदाय हेमपृष्ठं दुरासदम् 08,017.059c कर्णं विव्याध विंशत्या सारथिं च त्रिभिः शरैः 08,017.060a ततः क्रुद्धो महाराज नकुलः परवीरहा 08,017.060c क्षुरप्रेण सुतीक्ष्णेन कर्णस्य धनुर् अच्छिनत् 08,017.061a अथैनं छिन्नधन्वानं सायकानां शतैस् त्रिभिः 08,017.061c आजघ्ने प्रहसन् वीरः सर्वलोकमहारथम् 08,017.062a कर्णम् अभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष 08,017.062c विस्मयं परमं जग्मू रथिनः सह दैवतैः 08,017.063a अथान्यद् धनुर् आदाय कर्णो वैकर्तनस् तदा 08,017.063c नकुलं पञ्चभिर् बाणैर् जत्रुदेशे समार्दयत् 08,017.064a उरःस्थैर् अथ तैर् बाणैर् माद्रीपुत्रो व्यरोचत 08,017.064c स्वरश्मिभिर् इवादित्यो भुवने विसृजन् प्रभाम् 08,017.065a नकुलस् तु ततः कर्णं विद्ध्वा सप्तभिर् आयसैः 08,017.065c अथास्य धनुषः कोटिं पुनश् चिच्छेद मारिष 08,017.066a सो ऽन्यत् कार्मुकम् आदाय समरे वेगवत्तरम् 08,017.066c नकुलस्य ततो बाणैः सर्वतो ऽवारयद् दिशः 08,017.067a संछाद्यमानः सहसा कर्णचापच्युतैः शरैः 08,017.067c चिच्छेद स शरांस् तूर्णं शरैर् एव महारथः 08,017.068a ततो बाणमयं जालं विततं व्योम्न्य् अदृश्यत 08,017.068c खद्योतानां गणैर् एव संपतद्भिर् यथा नभः 08,017.069a तैर् विमुक्तैः शरशतैश् छादितं गगनं तदा 08,017.069c शलभानां यथा व्रातैस् तद्वद् आसीत् समाकुलम् 08,017.070a ते शरा हेमविकृताः संपतन्तो मुहुर् मुहुः 08,017.070c श्रेणीकृता अभासन्त हंसाः श्रेणीगता इव 08,017.071a बाणजालावृते व्योम्नि छादिते च दिवाकरे 08,017.071c समसर्पत् ततो भूतं किं चिद् एव विशां पते 08,017.072a निरुद्धे तत्र मार्गे तु शरसंघैः समन्ततः 08,017.072c व्यरोचतां महाभागौ बालसूर्याव् इवोदितौ 08,017.073a कर्णचापच्युतैर् बाणैर् वध्यमानास् तु सोमकाः 08,017.073c अवालीयन्त राजेन्द्र वेदनार्ताः शरार्दिताः 08,017.074a नकुलस्य तथा बाणैर् वध्यमाना चमूस् तव 08,017.074c व्यशीर्यत दिशो राजन् वातनुन्ना इवाम्बुदाः 08,017.075a ते सेने वध्यमाने तु ताभ्यां दिव्यैर् महाशरैः 08,017.075c शरपातम् अपक्रम्य ततः प्रेक्षकवत् स्थिते 08,017.076a प्रोत्सारिते जने तस्मिन् कर्णपाण्डवयोः शरैः 08,017.076c विव्याधाते महात्मानाव् अन्योन्यं शरवृष्टिभिः 08,017.077a निदर्शयन्तौ त्व् अस्त्राणि दिव्यानि रणमूर्धनि 08,017.077c छादयन्तौ च सहसा परस्परवधैषिणौ 08,017.078a नकुलेन शरा मुक्ताः कङ्कबर्हिणवाससः 08,017.078c ते तु कर्णम् अवच्छाद्य व्यतिष्ठन्त यथा परे 08,017.078d*0130_01 तथैव सूतपुत्रेण प्रेषिताः परमाहवे 08,017.078d*0130_02 पाण्डुपुत्रम् अवच्छाद्य व्यतिष्ठन्ताम्बरे ÓarÃ÷ 08,017.079a शरवेश्मप्रविष्टौ तौ ददृशाते न कैश् चन 08,017.079c चन्द्रसूर्यौ यथा राजंश् छाद्यमानौ जलागमे 08,017.080a ततः क्रुद्धो रणे कर्णः कृत्वा घोरतरं वपुः 08,017.080c पाण्डवं छादयाम् आस समन्ताच् छरवृष्टिभिः 08,017.081a स च्छाद्यमानः समरे सूतपुत्रेण पाण्डवः 08,017.081c न चकार व्यथां राजन् भास्करो जलदैर् यथा 08,017.082a ततः प्रहस्याधिरथिः शरजालानि मारिष 08,017.082c प्रेषयाम् आस समरे शतशो ऽथ सहस्रशः 08,017.083a एकच्छायम् अभूत् सर्वं तस्य बाणैर् महात्मनः 08,017.083c अभ्रच्छायेव संजज्ञे संपतद्भिः शरोत्तमैः 08,017.084a ततः कर्णो महाराज धनुश् छित्त्वा महात्मनः 08,017.084c सारथिं पातयाम् आस rathanŬÃd धसन्न् इव 08,017.085a तथाश्वांश् चतुरश् चास्य चतुर्भिर् निशितैः शरैः 08,017.085c यमस्य सदनं तूर्णं प्रेषयाम् आस भारत 08,017.086a अथास्य तं रथं तूर्णं तिलशो व्यधमच् छरैः 08,017.086c पताकां चक्ररक्षौ च ध्वजं खड्गं च मारिष 08,017.086e शतचन्द्रं ततश् चर्म सर्वोपकरणानि च 08,017.086f*0131_01 सुवर्णविकृतं तच् च धनुः सशरम् Ãhave 08,017.087a हताश्वो विरथश् चैव विवर्मा च विशां पते 08,017.087c अवतीर्य रथात् तूर्णं परिघं गृह्य विष्ठितः 08,017.088a तम् उद्यतं महाघोरं परिघं तस्य सूतजः 08,017.088c व्यहनत् सायकै राजञ् शतशो ऽथ सहस्रशः 08,017.089a व्यायुधं चैनम् आलक्ष्य शरैः संनतपर्वभिः 08,017.089c आर्दयद् बहुशः कर्णो न चैनं samapŬayat 08,017.090a स वध्यमानः समरे कृतास्त्रेण बलीयसा 08,017.090c प्राद्रवत् सहसा राजन् नकुलो व्याकुलेन्द्रियः 08,017.091a तम् अभिद्रुत्य राधेयः प्रहसन् वै पुनः पुनः 08,017.091c सज्यम् अस्य धनुः कण्ठे सो ऽवासृजत भारत 08,017.092a ततः स शुशुभे राजन् कण्ठासक्तमहाधनुः 08,017.092c परिवेषम् अनुप्राप्तो यथा स्याद् व्योम्नि चन्द्रमाः 08,017.092e यथैव च सितो मेघः शक्रचापेन शोभितः 08,017.092f*0132_01 अशोभत महाराज पाण्डुपुत्रस् तथा रणे 08,017.093a तम् अब्रवीत् तदा कर्णो व्यर्थं व्याहृतवान् असि 08,017.093c वदेदानीं पुनर् हृष्टो वध्यं मां त्वं पुनः पुनः 08,017.094a मा योत्सीर् गुरुभिः सार्धं बलवद्भिश् च पाण्डव 08,017.094c सदृशैस् तात युध्यस्व vrŬÃæ मा कुरु पाण्डव 08,017.094e गृहं वा गच्छ माद्रेय यत्र वा कृष्णफल्गुनौ 08,017.095a एवम् उक्त्वा महाराज व्यसर्जयत तं ततः 08,017.095c वधप्राप्तं तु तं राजन् नावधीत् सूतनन्दनः 08,017.095e स्मृत्वा कुन्त्या वचो राजंस् तत एनं व्यसर्जयत् 08,017.096a विसृष्टः पाण्डवो राजन् सूतपुत्रेण धन्विना 08,017.096c vrŬann इव जगामाथ युधिष्ठिररथं प्रति 08,017.097a आरुरोह रथं चापि सूतपुत्रप्रतापितः 08,017.097c निःश्वसन् दुःखसंतप्तः कुम्भे क्षिप्त इवोरगः 08,017.098a तं विसृज्य रणे कर्णः päcÃlÃæs त्वरितो ययौ 08,017.098c रथेनातिपताकेन चन्द्रवर्णहयेन च 08,017.099a तत्राक्रन्दो महान् आसीत् पाण्डवानां विशां पते 08,017.099c दृष्ट्वा सेनापतिं यान्तं päcÃlÃnÃæ रथव्रजान् 08,017.100a तत्राकरोन् महाराज कदनं सूतनन्दनः 08,017.100c मध्यं गते दिनकरे चक्रवत् प्रचरन् प्रभुः 08,017.101a भग्नचक्रइ रथैः के चिच् छिन्नध्वजपताकिभिः 08,017.101c ससूतैर् हतसूतैश् च भग्नाक्षैश् चैव मारिष 08,017.101e ह्रियमाणान् अपश्याम päcÃlÃnÃæ रथव्रजान् 08,017.102a तत्र तत्र च संभ्रान्ता विचेरुर् मत्तकुञ्जराः 08,017.102c दवाग्निना परीताङ्गा यथैव स्युर् महावने 08,017.103a भिन्नकुम्भा विरुधिराश् छिन्नहस्ताश् च वारणाः 08,017.103c भिन्नगात्रवराश् चैव च्छिन्नवालाश् च मारिष 08,017.103e छिन्नाभ्राणीव संपेतुर् वध्यमाना महात्मना 08,017.104a अपरे त्रासिता नागा नाराचशततोमरैः 08,017.104c तम् एवाभिमुखा यान्ति शलभा इव पावकम् 08,017.105a अपरे निष्टनन्तः स्म व्यदृश्यन्त महाद्विपाः 08,017.105c क्षरन्तः शोणितं गात्रैर् नगा इव जलप्लवम् 08,017.106a उरश्छदैर् विमुक्ताश् च वालबन्धैश् च वाजिनः 08,017.106c राजतैश् च तथा कांस्यैः सौवर्णैश् चैव भूषणैः 08,017.107a हीना आस्तरणैश् चैव खलीनैश् च विवर्जिताः 08,017.107c चामरैश् च कुथाभिश् च तूणीरैः पतितैर् अपि 08,017.108a निहतैः सादिभिश् चैव शूरैर् आहवशोभिभिः 08,017.108b*0133_01 वातायमानान् सहसा प्रपश्याम हयोत्तमान् 08,017.108c अपश्याम रणे तत्र भ्राम्यमाणान् हयोत्तमान् 08,017.109a प्रासैः खड्गैश् च संस्यूतान् ऋष्टिभिश् च नराधिप 08,017.109c हययोधान् अपश्याम कञ्चुकोष्णीषधारिणः 08,017.109d*0134_01 निहतान् वध्यमानांश् च वेपमानांश् च भारत 08,017.109d*0135_01 नानाङ्गावयवैर् हीनांस् तत्र तत्रैव भारत 08,017.109d*0136_01 विहयान् सहयांश् चापि वेष्टमानांस् ततस् ततः 08,017.110a रथान् हेमपरिष्कारान् suyuktä जवनैर् हयैः 08,017.110c भ्रममाणान् अपश्याम हतेषु रथिषु द्रुतम् 08,017.111a भग्नाक्षकूबरान् कांश् चिच् छिन्नचक्रांश् च मारिष 08,017.111c विपताकाध्वजांश् cÃnyä छिन्नेषायुगबन्धुरान् 08,017.112a विहीनान् रथिनस् तत्र धावमानान् समन्ततः 08,017.112b*0137_01 रथांस् तु तत्र विच्छिन्नांस् तिलशः कर्णविक्रमैः 08,017.112c सूर्यपुत्रशरैस् त्रस्तान् अपश्याम विशां पते 08,017.113a विशस्त्रांश् च तथैवान्यान् सशस्त्रांश् च बहून् हतान् 08,017.113c tÃvakä जालसंछन्नान् उरोघण्टाविभूषितान् 08,017.114a नानावर्णविचित्राभिः पताकाभिर् अलंकृतान् 08,017.114c पदातीन् अन्वपश्याम धावमानान् समन्ततः 08,017.115a शिरांसि बाहून् ऊरूंश् च छिन्नान् अन्यांस् तथा युधि 08,017.115b*0138_01 chinnä शरैस् तथा बाहून् ऊरूश् cÃpä जनाधिप 08,017.115b*0139_01 शिरोभिर् बाहुभिश् छिन्नैश् चित्रैर् ऊरुभिर् एव च 08,017.115c कर्णचापच्युतैर् बाणैर् अपश्याम विनाकृतान् 08,017.116a महान् व्यतिकरो रौद्रो योधानाम् अन्वदृश्यत 08,017.116c कर्णसायकनुन्नानां हतानां निशितैः शरैः 08,017.117a ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः 08,017.117c तम् एवाभिमुखा यान्ति पतंगा इव पावकम् 08,017.118a तं दहन्तम् अनीकानि तत्र तत्र महारथम् 08,017.118c क्षत्रिया वर्जयाम् आसुर् युगान्ताग्निम् इवोल्बणम् 08,017.119a हतशेषास् तु ये वीराः päcÃlÃnÃæ महारथाः 08,017.119c तान् प्रभग्नान् द्रुतान् कर्णः पृष्ठतो विकिरञ् शरैः 08,017.119e अभ्यधावत तेजस्वी विशीर्णकवचध्वजान् 08,017.120a तापयाम् आस तान् बाणैः सूतपुत्रो महारथः 08,017.120c मध्यंदिनम् अनुप्राप्तो भूतानीव तमोनुदः 08,018.001 संजय उवाच 08,018.001a युयुत्सुं तव पुत्रं तु प्राद्रवन्तं महद् बलम् 08,018.001c उलूको ऽभ्यपतत् तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् 08,018.002a युयुत्सुस् तु ततो राजञ् शितधारेण पत्रिणा 08,018.002c उलूकं tìayÃm आस वज्रेणेन्द्र इवाचलम् 08,018.003a उलूकस् तु ततः क्रुद्धस् तव पुत्रस्य संयुगे 08,018.003c क्षुरप्रेण धनुश् छित्त्वा tìayÃm आस कर्णिना 08,018.004a तद् अपास्य धनुश् छिन्नं युयुत्सुर् वेगवत्तरम् 08,018.004c अन्यद् आदत्त सुमहच् चापं संरक्तलोचनः 08,018.005a शाकुनिं च ततः षष्ट्या विव्याध भरतर्षभ 08,018.005c सारथिं त्रिभिर् आनर्छत् तं च भूयो व्यविध्यत 08,018.006a उलूकस् तं तु विंशत्या विद्ध्वा हेमविभूषितैः 08,018.006c अथास्य समरे क्रुद्धो ध्वजं चिच्छेद käcanam 08,018.007a स च्छिन्नयष्टिः sumahä शीर्यमाणो महाध्वजः 08,018.007c पपात प्रमुखे राजन् युयुत्सोः käcanojjvala÷ 08,018.008a ध्वजम् उन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्छितः 08,018.008c उलूकं पञ्चभिर् बाणैर् आजघान स्तनान्तरे 08,018.009a उलूकस् तस्य भल्लेन तैलधौतेन मारिष 08,018.009c शिरश् चिच्छेद सहसा यन्तुर् भरतसत्तम 08,018.009d*0140_01 तच् छिन्नम् अपतद् भूमौ युयुत्सोः सारथेस् तदा 08,018.009d*0140_02 तारारूपं यथा चित्रं निपपात महीतले 08,018.009d*0141_01 यन्तुश् चिच्छेद समरे शिरः क्रोधसमन्वितः 08,018.010a जघान चतुरो ऽश्वांश् च तं च विव्याध पञ्चभिः 08,018.010c सो ऽतिविद्धो बलवता प्रत्यपायाद् रथान्तरम् 08,018.011a तं निर्जित्य रणे राजन्न् उलूकस् त्वरितो ययौ 08,018.011c päcÃlÃn सृञ्जयांश् चैव विनिघ्नन् निशितैः शरैः 08,018.012a शतानीकं महाराज श्रुतकर्मा सुतस् तव 08,018.012c व्यश्वसूतरथं चक्रे निमेषार्धाद् असंभ्रमम् 08,018.013a हताश्वे तु रथे तिष्ठञ् शतानीको महाबलः 08,018.013c गदां चिक्षेप संक्रुद्धस् तव पुत्रस्य मारिष 08,018.014a सा कृत्वा स्यन्दनं भस्म हयांश् चैव ससारथीन् 08,018.014c पपात धरणीं तूर्णं दारयन्तीव भारत 08,018.015a ताव् उभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौ 08,018.015c अपाक्रमेतां युद्धार्तौ प्रेक्षमाणौ परस्परम् 08,018.016a पुत्रस् तु तव संभ्रान्तो विवित्सो रथम् आविशत् 08,018.016c शतानीको ऽपि त्वरितः प्रतिविन्ध्यरथं गतः 08,018.017a सुतसोमस् तु शकुनिं विव्याध निशितैः शरैः 08,018.017c नाकम्पयत संरब्धो वार्योघ इव पर्वतम् 08,018.018a सुतसोमस् तु तं दृष्ट्वा पितुर् अत्यन्तवैरिणम् 08,018.018c शरैर् अनेकसाहस्रैश् छादयाम् आस भारत 08,018.019a tä Óarä शकुनिस् तूर्णं चिच्छेदान्यैः पतत्रिभिः 08,018.019c लघ्वस्त्रश् चित्रयोधी च जितकाशी च संयुगे 08,018.020a निवार्य समरे चापि शरांस् तान् निशितैः शरैः 08,018.020c आजघान सुसंक्रुद्धः सुतसोमं त्रिभिः शरैः 08,018.021a तस्याश्वान् केतनं सूतं तिलशो व्यधमच् छरैः 08,018.021c स्यालस् तव महावीर्यस् ततस् ते चुक्रुशुर् जनाः 08,018.022a हताश्वो विरथश् चैव छिन्नधन्वा च मारिष 08,018.022c धन्वी धनुर्वरं गृह्य रथाद् भूमाव् अतिष्ठत 08,018.022e व्यसृजत् सायकांश् चैव svarïapuÇkhä शिलाशितान् 08,018.023a छादयाम् आसुर् अथ ते तव स्यालस्य तं रथम् 08,018.023c पतंगानाम् इव व्राताः शरव्राता महारथम् 08,018.024a रथोपस्थान् समीक्ष्यापि विव्यथे नैव सौबलः 08,018.024c प्रमृद्नंश् च शरांस् तांस् tä शरव्रातैर् महायशाः 08,018.025a तत्रातुष्यन्त योधाश् च सिद्धाश् चापि दिवि स्थिताः 08,018.025c सुतसोमस्य तत् कर्म दृष्ट्वाश्रद्धेयम् अद्भुतम् 08,018.025e रथस्थं नृपतिं तं तु पदातिः सन्न् अयोधयत् 08,018.026a तस्य तीक्ष्णैर् महावेगैर् भल्लैः संनतपर्वभिः 08,018.026c व्यहनत् कार्मुकं राजा तूणीरं चैव सर्वशः 08,018.027a स च्छिन्नधन्वा समरे खड्गम् उद्यम्य नानदन् 08,018.027c वैडूर्योत्पलवर्णाभं हस्तिदन्तमयत्सरुम् 08,018.028a भ्राम्यमाणं ततस् तं तु विमलाम्ब्बरवर्चसम् 08,018.028c कालोपमं ततो मेने सुतसोमस्य धीमतः 08,018.029a सो ऽचरत् सहसा खड्गी मण्डलानि सहस्रशः 08,018.029c चतुर्विंशन् महाराज शिक्षाबलसमन्वितः 08,018.029d*0142_01 भ्रान्तम् उद्भ्रान्तम् आविद्धम् आप्लुतं विप्लुतं सृतम् 08,018.029d*0142_02 संपातं समुदीर्यं च दर्शयाम् आस संयुगे 08,018.030a सौबलस् तु ततस् तस्य शरांश् चिक्षेप वीर्यवान् 08,018.030c तान् आपतत एवाशु चिच्छेद परमासिना 08,018.031a ततः क्रुद्धो महाराज सौबलः परवीरहा 08,018.031c प्राहिणोत् सुतसोमस्य शरान् आशीविषोपमान् 08,018.032a चिच्छेद तांश् च खड्गेन शिक्षया च बलेन च 08,018.032c दर्शयंल् लाघवं युद्धे तार्क्ष्यवीर्यसमद्युतिः 08,018.033a तस्य संचरतो राजन् मण्डलावर्तने तदा 08,018.033c क्षुरप्रेण सुतीक्ष्णेन खड्गं चिच्छेद सुप्रभम् 08,018.034a स च्छिन्नः सहसा भूमौ निपपात महान् असिः 08,018.034c अवशस्य स्थितं हस्ते तं खड्गं सत्सरुं तदा 08,018.035a छिन्नम् आज्ञाय निस्त्रिंशम् अवप्लुत्य पदानि ष 08,018.035b*0143_01 सो ऽन्यत् कार्मुकम् आदाय सुदृढं वेगवत्तरम् 08,018.035c प्राविध्यत ततः शेषं सुतसोमो महारथः 08,018.036a स च्छित्त्वा सगुणं चापं रणे तस्य महात्मनः 08,018.036c पपात धरणीं तूर्णं स्वर्णवज्रविभूषितः 08,018.036e सुतसोमस् ततो ऽगच्छच् छ्रुतकीर्तेर् महारथम् 08,018.037a सौबलो ऽपि धनुर् गृह्य घोरम् अन्यत् सुदुःसहम् 08,018.037c अभ्ययात् पाण्डवानीकं निघ्नञ् शत्रुगणान् बहून् 08,018.038a तत्र नादो महान् आसीत् पाण्डवानां विशां पते 08,018.038c सौबलं समरे दृष्ट्वा विचरन्तम् अभीतवत् 08,018.039a तान्य् अनीकानि दृप्तानि शस्त्रवन्ति महान्ति च 08,018.039c द्राव्यमाणान्य् अदृश्यन्त सौबलेन महात्मना 08,018.040a यथा दैत्यचमूं राजन् देवराजो ममर्द ह 08,018.040c तथैव पाण्डवीं सेनां सौबलेयो व्यनाशयत् 08,018.041a धृष्टद्युम्नं कृपो राजन् वारयाम् आस संयुगे 08,018.041c यथा दृप्तं वने नागं शरभो वारयेद् युधि 08,018.042a निरुद्धः पार्षतस् तेन गौतमेन बलीयसा 08,018.042c पदात् पदं विचलितुं नाशक्नोत् तत्र भारत 08,018.043a गौतमस्य वपुर् दृष्ट्वा धृष्टद्युम्नरथं प्रति 08,018.043c वित्रेसुः सर्वभूतानि क्षयं प्राप्तं च मेनिरे 08,018.044a तत्रावोचन् विमनसो रथिनः सादिनस् तथा 08,018.044c द्रोणस्य निधने नूनं संक्रुद्धो द्विपदां वरः 08,018.045a शारद्वतो महातेजा दिव्यास्त्रविद् उदारधीः 08,018.045c अपि स्वस्ति भवेद् अद्य धृष्टद्युम्नस्य गौतमात् 08,018.046a अपीयं वाहिनी कृत्स्ना मुच्येत महतो भयात् 08,018.046c अप्य् अयं ब्राह्मणः सर्वान् न नो हन्यात् समागतान् 08,018.047a यादृशं दृश्यते रूपम् अन्तकप्रतिमं भृशम् 08,018.047c गमिष्यत्य् अद्य पदवीं भारद्वाजस्य संयुगे 08,018.048a आचार्यः क्षिप्रहस्तश् च विजयी च सदा युधि 08,018.048c अस्त्रवान् वीर्यसंपन्नः क्रोधेन च समन्वितः 08,018.049a पार्षतश् च भृशं युद्धे विमुखो ऽद्यापि लक्ष्यते 08,018.049c इत्य् एवं विविधा वाचस् तावकानां परैः सह 08,018.049d*0144_01 व्यश्रूयन्त महाराज तयोस् तत्र समागमे 08,018.049d*0145_01 विचेरुस् तत्र समरे गौतमाद् भयशंसकाः 08,018.050a विनिःश्वस्य ततः क्रुद्धः कृपः शारद्वतो नृप 08,018.050c पार्षतं छादयाम् आस निश्चेष्टं सर्वमर्मसु 08,018.051a स वध्यमानः समरे गौतमेन महात्मना 08,018.051c कर्तव्यं न प्रजानाति मोहितः परमाहवे 08,018.052a तम् अब्रवीत् ततो यन्ता कच्चित् क्षेमं नु पार्षत 08,018.052c ईदृशं व्यसनं युद्धे न ते दृष्टं कदा चन 08,018.053a दैवयोगात् तु ते बाणा नातरन् मर्मभेदिनः 08,018.053c प्रेषिता द्विजमुख्येन मर्माण्य् उद्दिश्य सर्वशः 08,018.054a व्यावर्तये तत्र रथं नदीवेगम् इवार्णवात् 08,018.054c अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हतः 08,018.055a धृष्टद्युम्नस् ततो राजञ् शनकैर् अब्रवीद् वचः 08,018.055c मुह्यते मे मनस् तात गात्रे स्वेदश् च जायते 08,018.056a वेपथुं च शरीरे मे रोमहर्षं च पश्य वै 08,018.056c वर्जयन् ब्राह्मणं युद्धे शनैर् याहि यतो ऽच्युतः 08,018.057a अर्जुनं भीमसेनं वा समरे प्राप्य सारथे 08,018.057c क्षेमम् अद्य भवेद् यन्तर् इति मे नैष्ठिकी मतिः 08,018.058a ततः प्रायान् महाराज सारथिस् त्वरयन् हयान् 08,018.058c यतो भीमो महेष्वासो युयुधे तव सैनिकैः 08,018.059a प्रद्रुतं तु रथं दृष्ट्वा धृष्टद्युम्नस्य मारिष 08,018.059c किरञ् शरशतान्य् एव गौतमो ऽनुययौ तदा 08,018.060a शङ्खं च पूरयाम् आस मुहुर् मुहुर् अरिंदमः 08,018.060c पार्षतं प्राद्रवद् यन्तं महेन्द्र इव शम्बरम् 08,018.061a शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम् 08,018.061c हार्दिक्यो वारयाम् आस स्मयन्न् इव मुहुर् मुहुः 08,018.062a शिखण्डी च समासाद्य हृदिकानां महारथम् 08,018.062c पञ्चभिर् निशितैर् भल्लैर् जत्रुदेशे समार्दयत् 08,018.063a कृतवर्मा तु संक्रुद्धो भित्त्वा षष्टिभिर् आशुगैः 08,018.063c धनुर् एकेन चिच्छेद हसन् राजन् महारथः 08,018.064a अथान्यद् धनुर् आदाय द्रुपदस्यात्मजो बली 08,018.064c तिष्ठ तिष्ठेति संक्रुद्धो हार्दिक्यं pratyabhëata 08,018.065a ततो ऽस्य नवतिं बाणान् रुक्मपुङ्खान् सुतेजनान् 08,018.065c प्रेषयाम् आस राजेन्द्र ते ऽस्याभ्रश्यन्त वर्मणः 08,018.066a वितथांस् तान् समालक्ष्य पतितांश् च महीतले 08,018.066c क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे बली 08,018.067a अथैनं छिन्नधन्वानं भग्नशृङ्गम् इवर्षभम् 08,018.067c अशीत्या मार्गणैः क्रुद्धो बाह्वोर् उरसि चार्दयत् 08,018.068a कृतवर्मा तु संक्रुद्धो मार्गणैः कृतविक्षतः 08,018.068b*0146_01 ववाम रुधिरं गात्रैः कुम्भवक्त्राद् इवोदकम् 08,018.068b*0146_02 रुधिरेण परिक्लिन्नः कृतवर्मा त्व् अराजत 08,018.068b*0146_03 वर्षेण क्लेदितो राजन् यथा गैरिकपर्वतः 08,018.068c धनुर् अन्यत् समादाय समार्गणगणं प्रभो 08,018.068e शिखण्डिनं बाणवरैः स्कन्धदेशे 'bhyatìayat 08,018.069a स्कन्धदेशे स्थितैर् बाणैः शिखण्डी च रराज ह 08,018.069c शाखाप्रतानैर् विमलैः सुमहान् स यथा द्रुमः 08,018.070a ताव् अन्योन्यं भृशं विद्ध्वा रुधिरेण समुक्षितौ 08,018.070b*0147_01 पोप्लूयमानौ हि यथा महान्तौ शोणितह्रदे 08,018.070b*0147_02 तद्वद् विरेजतुर् वीरौ शोणितेन परिप्लुतौ 08,018.070b*0147_03 यथा च किंशुकौ फुल्लौ पुष्यमासे ऽभ्युपागतौ 08,018.070b*0147_04 रुधिरोक्षितसर्वाङ्गौ रक्तचन्दनरूषितौ 08,018.070b*0147_05 भुजगाव् इव संक्रुद्धौ रेजतुस् तौ नरोत्तमौ 08,018.070b*0147_06 ताव् उभौ शरनुन्नाङ्गौ परस्परशरक्षतौ 08,018.070c अन्योन्यशृङ्गाभिहतौ रेजतुर् वृषभाव् इव 08,018.071a अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ 08,018.071c रथाभ्यां चेरतुस् तत्र मण्डलानि सहस्रशः 08,018.072a कृतवर्मा महाराज पार्षतं निशितैः शरैः 08,018.072c रणे विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः 08,018.073a ततो ऽस्य समरे बाणं भोजः प्रहरतां वरः 08,018.073c जीवितान्तकरं घोरं व्यसृजत् त्वरयान्वितः 08,018.074a स तेनाभिहतो राजन् मूर्छाम् आशु समाविशत् 08,018.074c ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः 08,018.075a अपोवाह रणात् तं तु सारथी रथिनां वरम् 08,018.075c हार्दिक्यशरसंतप्तं निःश्वसन्तं पुनः पुनः 08,018.076a पराजिते ततः शूरे द्रुपदस्य सुते प्रभो 08,018.076c प्राद्रवत् पाण्डवी सेना वध्यमाना समन्ततः 08,019.001 संजय उवाच 08,019.001a श्वेताश्वो ऽपि महाराज व्यधमत् तावकं बलम् 08,019.001c यथा वायुः समासाद्य तूलराशिं समन्ततः 08,019.002a प्रत्युद्ययुस् त्रिगर्तास् तं शिबयः कौरवैः सह 08,019.002c शाल्वाः संशप्तकाश् चैव नारायणबलं च यत् 08,019.003a सत्यसेनः सत्यकीर्तिर् मित्रदेवः श्रुतंजयः 08,019.003c सौश्रुतिश् चित्रसेनश् च मित्रवर्मा च भारत 08,019.003d*0148_01 सुशर्मा च सुधर्मा च सुवर्मा चैव भारत 08,019.004a त्रिगर्तराजः समरे भ्रातृभिः परिवारितः 08,019.004c पुत्रैश् चैव महेष्वासैर् नानाशस्त्रधरैर् युधि 08,019.005a ते सृजन्तः शरव्रातान् किरन्तो ऽर्जुनम् Ãhave 08,019.005c अभ्यद्रवन्त समरे वार्योघा इव सागरम् 08,019.006a ते त्व् अर्जुनं समासाद्य योधाः शतसहस्रशः 08,019.006c अगच्छन् विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः 08,019.007a ते वध्यमानाः समरे नाजहुः पाण्डवं तदा 08,019.007c दह्यमाना यथा राजञ् शलभा इव पावकम् 08,019.008a सत्यसेनस् त्रिभिर् बाणैर् विव्याध युधि पाण्डवम् 08,019.008c मित्रदेवस् त्रिषष्ट्या च चन्द्रदेवश् च सप्तभिः 08,019.009a मित्रवर्मा त्रिसप्तत्या सौश्रुतिश् चापि पञ्चभिः 08,019.009c शत्रुंजयश् च विंशत्या सुशर्मा नवभिः शरैः 08,019.009d*0149_01 स विद्धो बहुभिः संख्ये प्रतिविव्याध तान् नृपान् 08,019.009d*0150_01 सौश्रुतिं सप्तभिर् विद्ध्वा सत्यसेनं त्रिभिः शरैः 08,019.009d*0151_01 सौश्रुतिं पञ्चविंशत्या चन्द्रदेवं tathëÂabhi÷ 08,019.009d*0152_01 शत्रुंजयं च विंशत्या चन्द्रदेवं tathëÂabhi÷ 08,019.009d*0153_01 मित्रदेवं शतेनैव श्रुतसेनं त्रिभिः शरैः 08,019.009d*0154_01 नवभिर् मित्रवर्माणं सुशर्माणं tathëÂabhi÷ 08,019.009d*0155_01 सुवर्माणं शतेनाजौ सुशर्माणं च पंचभिः 08,019.009d*0155_02 भूयश् चैव सुशर्माणं सुवर्माणं tathëÂabhi÷ 08,019.010a शत्रुंजयं च राजानं हत्वा तत्र शिलाशितैः 08,019.010c सौश्रुतेः सशिरस्त्राणं शिरः कायाद् अपाहरत् 08,019.010e त्वरितश् चन्द्रदेवं च शरैर् निन्ये यमक्षयम् 08,019.011a अथेतरान् महाराज यतमानान् महारथान् 08,019.011c पञ्चभिः पञ्चभिर् बाणैर् एकैकं प्रत्यवारयत् 08,019.012a सत्यसेनस् तु संक्रुद्धस् तोमरं व्यसृजन् महत् 08,019.012c समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च 08,019.013a स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः 08,019.013c अयस्मयो महाचण्डो जगाम धरणीं तदा 08,019.014a माधवस्य तु विद्धस्य तोमरेण महारणे 08,019.014c प्रतोदः प्रापतद् धस्ताद् रश्मयश् च विशां पते 08,019.014d*0156_01 वासुदेवं विभिन्नाङ्गं दृष्ट्वा पार्थो धनंजयः 08,019.014d*0156_02 क्रोधम् आहारयत् तीव्रं कृष्णं चेदम् उवाच ह 08,019.014d*0156_03 प्रापयाश्वान् महाबाहो सत्यसेनं प्रति प्रभो 08,019.014d*0157_01 यावद् एनं शरैस् तीक्ष्णैर् नयामि यमसादनम् 08,019.014d*0158_01 ततः संचोदयाम् आस सत्यसेनरथं प्रति 08,019.014d*0159_01 अथ दिव्यास्त्रविच् छूरो जातमन्युर् धनंजयः 08,019.015a स प्रतोदं पुनर् गृह्य रश्मींश् चैव महायशाः 08,019.015c वाहयाम् आस तान् अश्वान् सत्यसेनरथं प्रति 08,019.016a विष्वक्सेनं तु निर्भिन्नं प्रेक्ष्य पार्थो धनंजयः 08,019.016c सत्यसेनं शरैस् तीक्ष्णैर् दारयित्वा महाबलः 08,019.017a ततः सुनिशितैर् बाणइ राज्ञस् तस्य महच् छिरः 08,019.017c कुण्डलोपचितं कायाच् चकर्त पृतनान्तरे 08,019.018a तं निहत्य शितैर् बाणैर् मित्रवर्माणम् आक्षिपत् 08,019.018c वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष 08,019.019a ततः शरशतैर् भूयः संशप्तकगणान् वशी 08,019.019c पातयाम् आस संक्रुद्धः शतशो ऽथ सहस्रशः 08,019.020a ततो रजतपुङ्खेन राज्ञः शीर्षं महात्मनः 08,019.020c मित्रदेवस्य चिच्छेद क्षुरप्रेण महायशाः 08,019.020e सुशर्माणं च संक्रुद्धो जत्रुदेशे समार्दयत् 08,019.020f*0160_01 नाराचेन सुतीक्ष्णेन सुमुक्तेन महायशाः 08,019.021a ततः संशप्तकाः सर्वे परिवार्य धनंजयम् 08,019.021c शस्त्रौघैर् ममृदुः क्रुद्धा नादयन्तो दिशो दश 08,019.022a अभ्यर्दितस् तु तैर् जिष्णुः शक्रतुल्यपराक्रमः 08,019.022c ऐन्द्रम् अस्त्रम् अमेयात्मा प्रादुश्चक्रे महारथः 08,019.022e ततः शरसहस्राणि प्रादुरासन् विशां पते 08,019.022f*0161_01 कार्मुकात् पाण्डुपुत्रस्य पार्थस्यामिततेजसः 08,019.023a ध्वजानां छिद्यमानानां कार्मुकाणां च संयुगे 08,019.023c रथानां सपताकानां तूणीराणां शरैः सह 08,019.024a अक्षाणाम् अथ योक्त्राणां चक्राणां रश्मिभिः सह 08,019.024c कूबराणां वरूथानां पृषत्कानां च संयुगे 08,019.025a अश्मनां पततां चैव प्रासानाम् ऋष्टिभिः सह 08,019.025c गदानां परिघाणां च शक्तीनां तोमरैः सह 08,019.026a शतघ्नीनां सचक्राणां भुजानाम् ऊरुभिः सह 08,019.026c कण्ठसूत्राङ्गदानां च केयूराणां च मारिष 08,019.027a हाराणाम् अथ निष्काणां तनुत्राणां च भारत 08,019.027c छत्राणां व्यजनानां च शिरसां मुकुटैः सह 08,019.027e अश्रूयत mahä शब्दस् तत्र तत्र विशां पते 08,019.028a सकुण्डलानि स्वक्षीणि पूर्णचन्द्रनिभानि च 08,019.028c शिरांस्य् उर्व्याम् अदृश्यन्त तारागण इवाम्बरे 08,019.029a सुस्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च 08,019.029c शरीराणि व्यदृश्यन्त हतानां च महीतले 08,019.029e गन्धर्वनगराकारं घोरम् आयोधनं तदा 08,019.030a निहतै राजपुत्रैश् च क्षत्रियैश् च महाबलैः 08,019.030b*0162_01 अर्जुनेन महाराज तत्र तत्र महारणे 08,019.030c हस्तिभिः पतितैश् चैव तुरगैश् चाभवन् मही 08,019.030e अगम्यमार्गा समरे विशीर्णैर् इव पर्वतैः 08,019.031a नासीच् चक्रपथश् चैव पाण्डवस्य महात्मनः 08,019.031c निघ्नतः शात्रवान् भल्लैर् हस्त्यश्वं चामितं महत् 08,019.032a आ तुम्बाद् अवसीदन्ति रथचक्राणि मारिष 08,019.032b*0163_01 आसादितस् ततो राजन् रथचक्रं विशां पते 08,019.032c रणे विचरतस् तस्य तस्मिंल् लोहितकर्दमे 08,019.033a सीदमानानि चक्राणि समूहुस् तुरगा भृशम् 08,019.033c श्रमेण महता युक्ता मनोमारुतरंहसः 08,019.034a वध्यमानं तु तत् सैन्यं पाण्डुपुत्रेण धन्विना 08,019.034c प्रायशो विमुखं सर्वं नावतिष्ठत संयुगे 08,019.035a tä जित्वा समरे जिष्णुः संशप्तकगणान् बहून् 08,019.035c रराज स महाराज विधूमो ऽग्निर् इव ज्वलन् 08,019.036a युधिष्ठिरं महाराज विसृजन्तं शरान् बहून् 08,019.036c स्वयं दुर्योधनो राजा प्रत्यगृह्णाद् अभीतवत् 08,019.037a तम् आपतन्तं सहसा तव पुत्रं महाबलम् 08,019.037c धर्मराजो द्रुतं विद्ध्वा तिष्ठ तिष्ठेति चाब्रवीत् 08,019.038a सा च तं प्रतिविव्याध नवभिर् निशितैः शरैः 08,019.038c सारथिं चास्य भल्लेन भृशं क्रुद्धो 'bhyatìayat 08,019.039a ततो युधिष्ठिरो राजा hemapuÇkhä शिलीमुखान् 08,019.039a*0164_01 **** **** प्रत्यगृह्णाद् अभीतवत् 08,019.039a*0164_02 त्वरया परया युक्तो 08,019.039c दुर्योधनाय चिक्षेप त्रयोदश शिलाशितान् 08,019.040a चतुर्भिश् चतुरो वाहांस् तस्य हत्वा महारथः 08,019.040c पञ्चमेन शिरः कायात् सारथेस् तु समाक्षिपत् 08,019.041a षष्ठेन च ध्वजं राज्ञः सप्तमेन च कार्मुकम् 08,019.041c अष्टमेन तथा खड्गं पातयाम् आस भूतले 08,019.041e पञ्चभिर् नृपतिं चापि धर्मराजो ऽर्दयद् भृशम् 08,019.042a हताश्वात् तु रथात् तस्माद् अवप्लुत्य सुतस् तव 08,019.042c उत्तमं व्यसनं प्राप्तो भूमाव् एव व्यतिष्ठत 08,019.043a तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः 08,019.043c अभ्यवर्तन्त सहिताः परीप्सन्तो नराधिपम् 08,019.044a अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम् 08,019.044c अभ्ययुः समरे राजंस् ततो युद्धम् अवर्तत 08,019.045a अथ तूर्यसहस्राणि प्रावाद्यन्त महामृधे 08,019.045c क्ष्वेडाः किलकिलाशब्दाः प्रादुरासन् महीपते 08,019.045e यद् अभ्यगच्छन् समरे päcÃlÃ÷ कौरवैः सह 08,019.045f*0165_01 ते शूराः समरे सर्वे प्राक्षीयन्त ततस् ततः 08,019.046a नरा नरैः समाजग्मुर् वारणा वरवारणैः 08,019.046c रथाश् च रथिभिः सार्धं हयाश् च हयसादिभिः 08,019.047a द्वंद्वान्य् आसन् महाराज प्रेक्षणीयानि संयुगे 08,019.047b*0166_01 तावकानां परेषां च चित्राणि च गुरूणि च 08,019.047c विस्मापनान्य् अचिन्त्यानि शस्त्रवन्त्य् उत्तमानि च 08,019.047d*0167_01 ते शूराः समरे सर्वे चित्रं लघु च सुष्ठु च 08,019.048a अयुध्यन्त महावेगाः परस्परवधैषिणः 08,019.048c अन्योन्यं समरे जघ्नुर् योधव्रतम् अनुष्ठिताः 08,019.048e न हि ते समरं चक्रुः पृष्ठतो वै कथं चन 08,019.049a मुहूर्तम् एव तद् युद्धम् आसीन् मधुरदर्शनम् 08,019.049c तत उन्मत्तवद् राजन् निर्मर्यादम् अवर्तत 08,019.050a रथी नागं समासाद्य विचरन् रणमूर्धनि 08,019.050c प्रेषयाम् आस कालाय शरैः संनतपर्वभिः 08,019.051a नागा हयान् समासाद्य विक्षिपन्तो बहून् अथ 08,019.051c द्रावयाम् आसुर् अत्युग्रास् तत्र तत्र तदा तदा 08,019.051d*0168_01 हयारोहाश् च बहवः परिवार्य गजोत्तमान् 08,019.051d*0168_02 तलशब्दरवांश् चक्रुः संपतन्तस् ततस् ततः 08,019.051d*0168_03 धावमानांस् ततस् तांस् तु द्रवमाणान् महागजान् 08,019.051d*0168_04 पार्श्वतः पृष्ठतश् चैव निजघ्नुर् हयसादिनः 08,019.052a विद्राव्य च बहून् अश्वान् नागा राजन् बलोत्कटाः 08,019.052c विषाणैश् चापरे जघ्नुर् ममृदुश् चापरे भृशम् 08,019.053a साश्वारोहांश् च तुरगान् विषाणैर् बिभिदू रणे 08,019.053c अपरांश् चिक्षिपुर् वेगात् प्रगृह्यातिबलास् तथा 08,019.054a पादातैर् आहता नागा विवरेषु समन्ततः 08,019.054c चक्रुर् आर्तस्वरं घोरं व्यद्रवन्त दिशो दश 08,019.055a पदातीनां तु सहसा प्रद्रुतानां महामृधे 08,019.055c उत्सृज्याभरणं तूर्णम् अवप्लुत्य रणाजिरे 08,019.056a निमित्तं मन्यमानास् तु परिणम्य महागजाः 08,019.056c जगृहुर् बिभिदुश् चैव चित्राण्य् आभरणानि च 08,019.056d*0169_01 तांस् तु तत्र प्रसक्तान् वै परिवार्य पदातयः 08,019.056d*0169_02 हस्त्यारोहान् निजघ्नुस् ते महावेगा बलोत्कटाः 08,019.056d*0169_03 अपरे हस्तिभिर् हस्तैः खं विक्षिप्ता महामृधे 08,019.056d*0169_04 निपतन्तो विषाणाग्रैर् भृशं विद्धाः सुशिक्षितैः 08,019.056d*0169_05 अपरे सहसा गृह्य विषाणैर् एव सूदिताः 08,019.056d*0169_06 सेनान्तरं समासाद्य के चित् तत्र महागजैः 08,019.056d*0169_07 क्षुण्णगात्रा महाराज विक्षिप्य च पुनः पुनः 08,019.056d*0169_08 अपरे व्यजनानीव विभ्राम्य निहता मृधे 08,019.056d*0169_09 पुरःसराश् च नागानाम् अपरेषां विशां पते 08,019.056d*0169_10 शरीराण्य् अतिविद्धानि तत्र तत्र रणाजिरे 08,019.057a प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे 08,019.057c निगृहीता भृशं नागाः प्रासतोमरशक्तिभिः 08,019.058a निगृह्य च गदाः के चित् पार्श्वस्थैर् भृशदारुणैः 08,019.058b*0170_01 नागाश् च शतशो राजन् निर्भिन्ना भूमिम् आविशन् 08,019.058c रथाश्वसादिभिस् तत्र संभिन्ना न्यपतन् भुवि 08,019.059a सरथं सादिनं तत्र अपरे तु महागजाः 08,019.059c भूमाव् अमृद्नन् वेगेन सवर्माणं पताकिनम् 08,019.059d*0171_01 तथा सावरणान् कांश् चित् तत्र तत्र विशां पते 08,019.060a रथं नागाः समासाद्य धुरि गृह्य च मारिष 08,019.060c व्याक्षिपन् सहसा तत्र घोररूपे महामृधे 08,019.061a नाराचैर् निहतश् चापि निपपात महागजः 08,019.061c पर्वतस्येव शिखरं वज्रभग्नं महीतले 08,019.062a योधा योधान् समासाद्य मुष्टिभिर् व्यहनन् युधि 08,019.062c केशेष्व् अन्योन्यम् आक्षिप्य चिच्छिदुर् बिभिदुः सह 08,019.063a उद्यम्य च भुजाव् अन्यो निक्षिप्य च महीतले 08,019.063c पदा चोरः समाक्रम्य स्फुरतो व्यहनच् छिरः 08,019.064a मृतम् अन्यो महाराज पद्भ्यां tìitavÃæs तदा 08,019.064b*0172_01 पततश् चापरो राजन् विजहारासिना Óira÷ 08,019.064c जीवतश् च तथैवान्यः शस्त्रं काये न्यमज्जयत् 08,019.065a मुष्टियुद्धं महच् चासीद् योधानां तत्र भारत 08,019.065c तथा केशग्रहश् चोग्रो बाहुयुद्धं च केवलम् 08,019.066a समासक्तस्य चान्येन अविज्ञातस् तथापरः 08,019.066c जहार समरे प्राणान् नानाशस्त्रैर् अनेकधा 08,019.067a संसक्तेषु च योधेषु वर्तमाने च संकुले 08,019.067c कबन्धान्य् उत्थितानि स्म शतशो ऽथ सहस्रशः 08,019.068a लोहितैः सिच्यमानानि शस्त्राणि कवचानि च 08,019.068c महारङ्गानुरक्तानि वस्त्राणीव चकाशिरे 08,019.069a एवम् एतन् महायुद्धं दारुणं भृशसंकुलम् 08,019.069c उन्मत्तरङ्गप्रतिमं शब्देनापूरयज् जगत् 08,019.070a नैव स्वे न परे राजन् विज्ञायन्ते शरातुराः 08,019.070c योद्धव्यम् इति युध्यन्ते राजानो जयगृद्धिनः 08,019.071a स्वान् स्वे जघ्नुर् महाराज परांश् चैव समागतान् 08,019.071c उभयोः सेनयोर् वीरैर् व्याकुलं समपद्यत 08,019.072a रथैर् भग्नैर् महाराज वारणैश् च निपातितैः 08,019.072c हयैश् च पतितैस् तत्र नरैश् च विनिपातितैः 08,019.073a अगम्यरूपा पृथिवी मांसशोणितकर्दमा 08,019.073c क्षणेनासीन् महाराज क्षतजौघप्रवर्तिनी 08,019.073d*0173_01 शूराणां हर्षजननी भीरूणां भयवर्धिनी 08,019.074a päcÃlÃn अवधीत् कर्णस् त्रिगर्तांश् च धनंजयः 08,019.074c भीमसेनः कुरून् राजन् हस्त्यनीकं च सर्वशः 08,019.075a एवम् एष क्षयो वृत्तः कुरुपाण्डवसेनयोः 08,019.075c अपराह्णे महाराज काङ्क्षन्त्योर् विपुलं जयम् 08,020.001 dh­tarëÂra उवाच 08,020.001a अतितीव्राणि दुःखानि दुःसहानि बहूनि च 08,020.001c तवाहं संजयाश्रौषं पुत्राणां मम संक्षयम् 08,020.002a तथा तु मे कथयसे यथा युद्धं तु वर्तते 08,020.002c न सन्ति सूत कौरव्या इति मे नैष्ठिकी मतिः 08,020.003a दुर्योधनस् तु विरथः कृतस् तत्र महारणे 08,020.003c धर्मपुत्रः कथं चक्रे तस्मिन् वा नृपतिः कथम् 08,020.004a अपराह्णे कथं युद्धम् अभवल् लोमहर्षणम् 08,020.004c तन् ममाचक्ष्व तत्त्वेन कुशलो ह्य् असि संजय 08,020.005 संजय उवाच 08,020.005a संसक्तेषु च सैन्येषु युध्यमानेषु भागशः 08,020.005c रथम् अन्यं समास्थाय पुत्रस् तव विशां पते 08,020.006a क्रोधेन महताविष्टः सविषो भुजगो यथा 08,020.006b*0174_01 सर्वसैन्यम् उदीक्ष्यैव क्रोधाद् उद्वृत्तलोचनः 08,020.006b*0174_02 दृष्ट्वा धर्मसुतं चापि सैन्यमध्ये व्यवस्थितम् 08,020.006b*0174_03 श्रिया ज्वलन्तं कौन्तेयं यथा वज्रधरं युधि 08,020.006c दुर्योधनस् तु दृष्ट्वा वै धर्मराजं युधिष्ठिरम् 08,020.006e उवाच सूत त्वरितं याहि याहीति भारत 08,020.007a अत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डवः 08,020.007c ध्रियमाणेन छत्रेण राजा राजति दंशितः 08,020.008a स सूतश् चोदितो राज्ञा राज्ञः स्यन्दनम् उत्तमम् 08,020.008c युधिष्ठिरस्याभिमुखं प्रेषयाम् आस संयुगे 08,020.009a ततो युधिष्ठिरः क्रुद्धः प्रमत्त इव सद्गवः 08,020.009c सारथिं चोदयाम् आस याहि यत्र सुयोधनः 08,020.010a तौ समाजग्मतुर् वीरौ भ्रातरौ रथसत्तमौ 08,020.010c समेत्य च महावीर्यौ संनद्धौ युद्धदुर्मदौ 08,020.010e ततक्षतुर् महेष्वासौ शरैर् अन्योन्यम् Ãhave 08,020.011a ततो दुर्योधनो राजा धर्मशीलस्य मारिष 08,020.011c शिलाशितेन भल्लेन धनुश् चिच्छेद संयुगे 08,020.011e तं नामृष्यत संक्रुद्धो व्यवसायं युधिष्ठिरः 08,020.011f*0175_01 दुर्योधनस्य कौरव्य तव पुत्रस्य मारिष 08,020.012a अपविध्य धनुश् छिन्नं क्रोधसंरक्तलोचनः 08,020.012c अन्यत् कार्मुकम् आदाय धर्मपुत्रश् चमूमुखे 08,020.013a दुर्योधनस्य चिच्छेद ध्वजं कार्मुकम् एव च 08,020.013c अथान्यद् धनुर् आदाय प्रत्यविध्यत पाण्डवम् 08,020.013d*0176_01 युधिष्ठिरस्य चिक्षेप शरान् कनकभूषणान् 08,020.013d*0176_02 रुक्मपुङ्खान् प्रसन्नाग्रान् सविषान् इव पन्नगान् 08,020.014a ताव् अन्योन्यं सुसंरब्धौ शरवर्षाण्य् अमुञ्चताम् 08,020.014c सिंहाव् इव सुसंक्रुद्धौ परस्परजिगीषया 08,020.015a अन्योन्यं जघ्नतुश् चैव नर्दमानौ वृषाव् इव 08,020.015c अन्योन्यं प्रेक्षमाणौ च चेरतुस् तौ महारथौ 08,020.015d*0177_01 अन्तरं नागमत् तत्र राजा नैव सुयोधनः 08,020.016a ततः पूर्णायतोत्सृष्टैर् अन्योन्यं सुकृतव्रणौ 08,020.016c विरेजतुर् महाराज पुष्पिताव् इव किंशुकौ 08,020.017a ततो राजन् प्रतिभयान् सिंहनादान् मुहुर् मुहुः 08,020.017c तलयोश् च तथा शब्दान् धनुषोश् च महाहवे 08,020.018a शङ्खशब्दरवांश् चैव चक्रतुस् तौ रथोत्तमौ 08,020.018c अन्योन्यं च महाराज pŬayÃæ चक्रतुर् भृशम् 08,020.019a ततो युधिष्ठिरो राजा तव पुत्रं त्रिभिः शरैः 08,020.019c आजघानोरसि क्रुद्धो वज्रवेगो दुरासदः 08,020.020a प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिम् 08,020.020c पञ्चभिर् निशितैर् बाणैर् हेमपुङ्खैः शिलाशितैः 08,020.021a ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत 08,020.021c सर्वपारशवीं तीक्ष्णां महोल्काप्रतिमां तदा 08,020.022a ताम् आपतन्तीं सहसा धर्मराजः शिलाशितैः 08,020.022c त्रिभिश् चिच्छेद सहसा तं च विव्याध सप्तभिः 08,020.023a निपपात ततः साथ हेमदण्डा महाघना 08,020.023c निपतन्ती महोल्केव व्यराजच् छिखिसंनिभा 08,020.024a शक्तिं विनिहतां दृष्ट्वा पुत्रस् तव विशां पते 08,020.024c नवभिर् निशितैर् भल्लैर् निजघान युधिष्ठिरम् 08,020.025a सो ऽतिविद्धो बलवताम् अग्रणीः शत्रुतापनः 08,020.025c दुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः 08,020.026a समाधत्त च तं बाणं धनुष्य् उग्रं महाबलः 08,020.026c चिक्षेप च ततो राजा राज्ञः क्रुद्धः पराक्रमी 08,020.027a स तु बाणः समासाद्य तव पुत्रं महारथम् 08,020.027c व्यमोहयत राजानं धरणीं च जगाम ह 08,020.028a ततो दुर्योधनः क्रुद्धो गदाम् उद्यम्य वेगितः 08,020.028c विधित्सुः कलहस्यान्तम् अभिदुद्राव पाण्डवम् 08,020.029a तम् आलक्ष्योद्यतगदं दण्डहस्तम् इवान्तकम् 08,020.029c धर्मराजो महाशक्तिं प्राहिणोत् तव सूनवे 08,020.029e दीप्यमानां महावेगां महोल्कां ज्वलिताम् इव 08,020.029f*0178_01 यमदण्डनिभां घोरां कालरात्रिम् इवापरम् 08,020.030a रथस्थः स तया विद्धो वर्म भित्त्वा महाहवे 08,020.030c भृशं संविग्नहृदयः पपात च मुमोह च 08,020.030d*0179_01 भीमस् तम् आह च ततः प्रतिज्ञाम् अनुचिन्तयन् 08,020.030d*0179_02 नायं वध्यस् तव नृप इत्य् उक्तः स न्यवर्तत 08,020.031a ततस् त्वरितम् आगत्य कृतवर्मा तवात्मजम् 08,020.031c प्रत्यपद्यत राजानं मग्नं वै व्यसनार्णवे 08,020.032a भीमो ऽपि महतीं गृह्य गदां हेमपरिष्कृताम् 08,020.032c अभिदुद्राव वेगेन कृतवर्माणम् Ãhave 08,020.032d*0180_01 दुर्योधनं समादाय पलायनपरो ऽभवत् 08,020.032e एवं तद् अभवद् युद्धं त्वदीयानां परैः सह 08,020.032f*0181_01 क्रुद्धानां पुरुषव्याघ्र निघ्नताम् इतरेतरम् 08,020.032f*0182_01 अपराह्णे महाराज काङ्क्षतां विजयं युधि 08,020.032f*0183_01 क्षयं नराश्वनागानां yamarëÂravivardhanam 08,021.001 संजय उवाच 08,021.001a ततः कर्णं पुरस्कृत्य त्वदीया युद्धदुर्मदाः 08,021.001c पुनर् आवृत्य संग्रामं चक्रुर् देवासुरोपमम् 08,021.002a द्विरदरथनराश्वशङ्खशब्दैः; परिहृषिता विविधैश् च शस्त्रपातैः 08,021.002c द्विरदरथपदातिसार्थवाहाः; परिपतिताभिमुखाः प्रजह्रिरे ते 08,021.003a शरपरशुवरासिपट्टिशैर्; इषुभिर् अनेकविधैश् च सादिताः 08,021.003c द्विरदरथहया महाहवे; वरपुरुषैः पुरुषाश् च वाहनैः 08,021.004a कमलदिनकरेन्दुसंनिभैः; सितदशनैः सुमुखाक्षिनासिकैः 08,021.004c रुचिरमुकुटकुण्डलैर् मही; पुरुषशिरोभिर् अवस्तृता बभौ 08,021.005a परिघमुसलशक्तितोमरैर्; नखरभुशुण्डिगदाशतैर् द्रुताः 08,021.005c द्विरदनरहयाः सहस्रशो; रुधिरनदीप्रवहास् तदाभवन् 08,021.006a प्रहतनररथाश्वकुञ्जरं; प्रतिभयदर्शनम् उल्बणं तदा 08,021.006c तद् अहितनिहतं बभौ बलं; pit­patirëÂram इव प्रजाक्षये 08,021.007a अथ तव नरदेव सैनिकास्; तव च सुताः सुरसूनुसंनिभाः 08,021.007c अमितबलपुरःसरा रणे; कुरुवृषभाः शिनिपुत्रम् अभ्ययुः 08,021.008a तद् अतिरुचिरभीमम् आबभौ; पुरुषवराश्वरथद्विपाकुलम् 08,021.008c लवणजलसमुद्धतस्वनं; बलम् अमरासुरसैन्यसंनिभम् 08,021.009a सुरपतिसमविक्रमस् ततस्; त्रिदशवरावरजोपमं युधि 08,021.009c दिनकरकिरणप्रभैः पृषत्कै; रवितनयो ऽभ्यहनच् छिनिप्रवीरम् 08,021.010a तम् अपि सरथवाजिसारथिं; शिनिवृषभो विविधैः शरैस् त्वरन् 08,021.010c भुजगविषसमप्रभै रणे; पुरुषवरं समवास्तृणोत् तदा 08,021.011a Óiniv­«abhaÓaraprapŬitaæ; तव सुहृदो वसुषेणम् अभ्ययुः 08,021.011c त्वरितम् अतिरथा रथर्षभं; द्विरदरथाश्वपदातिभिः सह 08,021.012a तम् उदधिनिभम् आद्रवद् बली; त्वरिततरैः समभिद्रुतं परैः 08,021.012c द्रुपदसुतसखस् तदाकरोत्; पुरुषरथाश्वगजक्षयं महत् 08,021.013a अथ पुरुषवरौ कृताह्निकौ; भवम् अभिपूज्य यथाविधि प्रभुम् 08,021.013c अरिवधकृतनिश्चयौ द्रुतं; तव बलम् अर्जुनकेशवौ सृतौ 08,021.014a जलदनिनदनिस्वनं रथं; पवनविधूतपताककेतनम् 08,021.014c सितहयम् उपयान्तम् अन्तिकं; हृतमनसो ददृशुस् तदारयः 08,021.014d*0184_01 हस्तेन हस्तिपतिहस्तसमानहस्तस् 08,021.014d*0184_02 तूणीमुखाद् अथ शरान् मुहुर् आददानः 08,021.014d*0184_03 वज्रीव दानवचमूं प्रगृहीतचापो 08,021.014d*0184_04 भीमानुजस् तव नरेन्द्र चमूं जगाहे 08,021.015a अथ विस्फार्य गाण्डीवं रणे नृत्यन्न् इवार्जुनः 08,021.015c शरसंबाधम् अकरोत् खं दिशः प्रदिशस् तथा 08,021.016a रथान् विमानप्रतिमान् सज्जयन्त्रायुधध्वजान् 08,021.016c ससारथींस् तदा बाणैर् अभ्राणीवानिलो ऽवधीत् 08,021.017a गजान् गजप्रयन्तॄंश् च वैजयन्त्यायुधध्वजान् 08,021.017c सादिनो ऽश्वांश् च पत्तींश् च शरैर् निन्ये यमक्षयम् 08,021.018a तम् अन्तकम् इव क्रुद्धम् अनिवार्यं महारथम् 08,021.018c दुर्योधनो ऽभ्ययाद् एको निघ्नन् बाणैः पृथग्विधैः 08,021.019a तस्यार्जुनो धनुः सूतं केतुम् अश्वांश् च सायकैः 08,021.019c हत्वा सप्तभिर् एकैकं छत्रं चिच्छेद पत्रिणा 08,021.020a नवमं च समासाद्य व्यसृजत् प्रतिघातिनम् 08,021.020c दुर्योधनायेषुवरं तं द्रौणिः सप्तधाच्छिनत् 08,021.021a ततो द्रौणेर् धनुश् छित्त्वा हत्वा cÃÓvavarä शरैः 08,021.021c कृपस्यापि तथात्युग्रं धनुश् चिच्छेद पाण्डवः 08,021.022a हार्दिक्यस्य धनुश् छित्त्वा ध्वजं चाश्वं तथावधीत् 08,021.022c दुःशासनस्येषुवरं छित्त्वा राधेयम् अभ्ययात् 08,021.023a अथ सात्यकिम् उत्सृज्य त्वरन् कर्णो ऽर्जुनं त्रिभिः 08,021.023c विद्ध्वा विव्याध विंशत्या कृष्णं पार्थं पुनस् त्रिभिः 08,021.023d*0185_01 न ग्लानिर् आसीत् कर्णस्य क्षिपतः सायकान् बहून् 08,021.023d*0185_02 रणे विनिघ्नतः शत्रून् क्रुद्धस्येव शतक्रतोः 08,021.023d*0186_01 कर्णस्य स्फुरद् अत्यर्थं प्रास्यतः सायकान् धनुः 08,021.023d*0186_02 ननाद त्रासजननं भूतानाम् अहितान्तकम् 08,021.024a अथ सात्यकिर् आगत्य कर्णं विद्ध्वा शितैः शरैः 08,021.024c नवत्या नवभिश् चोग्रैः शतेन पुनर् आर्दयत् 08,021.025a ततः प्रवीराः पाण्डूनां सर्वे कर्णम् apŬayan 08,021.025c युधामन्युः शिखण्डी च द्रौपदेयाः प्रभद्रकाः 08,021.026a उत्तमौजा युयुत्सुश् च यमौ पार्षत एव च 08,021.026c चेदिकारूषमत्स्यानां केकयानां च यद् बलम् 08,021.026e चेकितानश् च बलवान् धर्मराजश् च सुव्रतः 08,021.027a एते रथाश्वद्विरदैः पत्तिभिश् चोग्रविक्रमैः 08,021.027c परिवार्य रणे कर्णं नानाशस्त्रैर् अवाकिरन् 08,021.027e bhëanto वाग्भिर् उग्राभिः सर्वे कर्णवधे वृताः 08,021.028a तां शस्त्रवृष्टिं बहुधा छित्त्वा कर्णः शितैः शरैः 08,021.028c अपोवाह स्म तान् सर्वान् द्रुमान् भङ्क्त्वेव मारुतः 08,021.029a रथिनः समहामात्रान् गजान् अश्वान् ससादिनः 08,021.029c शरव्रातांश् च संक्रुद्धो निघ्नन् कर्णो व्यदृश्यत 08,021.030a तद् वध्यमानं पाण्डूनां बलं कर्णास्त्रतेजसा 08,021.030c विशस्त्रक्षतदेहं च प्राय आसीत् पराङ्मुखम् 08,021.031a अथ कर्णास्त्रम् अस्त्रेण प्रतिहत्यार्जुनः स्वयम् 08,021.031c दिशः खं चैव भूमिं च प्रावृणोच् छरवृष्टिभिः 08,021.032a मुसलानीव निष्पेतुः परिघा इव चेषवः 08,021.032c शतघ्न्य इव चाप्य् अन्ये वज्राण्य् उग्राणि वापरे 08,021.033a तैर् वध्यमानं तत् सैन्यं सपत्त्यश्वरथद्विपम् 08,021.033c निमीलिताक्षम् अत्यर्थम् उदभ्राम्यत् समन्ततः 08,021.034a निष्कैवल्यं तदा युद्धं प्रापुर् अश्वनरद्विपाः 08,021.034c वध्यमानाः शरैर् अन्ये तदा भीताः प्रदुद्रुवुः 08,021.035a एवं तेषां तदा युद्धे संसक्तानां जयैषिणाम् 08,021.035c गिरिम् अस्तं समासाद्य प्रत्यपद्यत भानुमान् 08,021.036a तमसा च महाराज रजसा च विशेषतः 08,021.036c न किं चित् प्रत्यपश्याम शुभं वा यदि वाशुभम् 08,021.037a ते त्रसन्तो महेष्वासा रात्रियुद्धस्य भारत 08,021.037c अपयानं ततश् चक्रुः सहिताः सर्ववाजिभिः 08,021.038a कौरवेषु च यातेषु तदा राजन् दिनक्षये 08,021.038c जयं सुमनसः प्राप्य पार्थाः स्वशिबिरं ययुः 08,021.039a वादित्रशब्दैर् विविधैः सिंहनादैश् च नर्तितैः 08,021.039c परान् अवहसन्तश् च स्तुवन्तश् चाच्युतार्जुनौ 08,021.040a कृते ऽवहारे तैर् वीरैः सैनिकाः सर्व एव ते 08,021.040c आशिषः पाण्डवेयेषु प्रायुज्यन्त नरेश्वराः 08,021.041a ततः कृते ऽवहारे च प्रहृष्टाः कुरुपाण्डवाः 08,021.041c निशायां शिबिरं गत्वा न्यविशन्त नरेश्वराः 08,021.041d*0187_01 रणे प्रवृत्तान्य् अहनि कथयन्तः सुखं तथा 08,021.042a यक्षरक्षःपिशाचाश् च श्वापदानि च संघशः 08,021.042c जग्मुर् आयोधनं घोरं रुद्रस्यानर्तनोपमम् 08,022.001 dh­tarëÂra उवाच 08,022.001a स्वेन च्छन्देन नः सर्वान् नावधीद् व्यक्तम् अर्जुनः 08,022.001c न ह्य् अस्य समरे मुच्येतान्तको ऽप्य् आततायिनः 08,022.002a पार्थो ह्य् एको ऽहरद् भद्राम् एकश् चाग्निम् अतर्पयत् 08,022.002c एकश् चेमां महीं जित्वा चक्रे बलिभृतो नृपान् 08,022.003a एको निवातकवचान् अवधीद् दिव्यकार्मुकः 08,022.003b*0188_01 निवातकवचानां च तिस्रः कोटीर् जघान ह 08,022.003c एकः किरातरूपेण स्थितं शर्वम् अयोधयत् 08,022.004a एको ऽभ्यरक्षद् भरतान् एको भवम् अतोषयत् 08,022.004c तेनैकेन जिताः सर्वे मदीया उग्रतेजसः 08,022.004e ते न निन्द्याः प्रशस्याश् च यत् ते चक्रुर् ब्रवीहि तत् 08,022.004f*0189_01 ततो दुर्योधनः सूत पश्चात् किम् अकरोत् तदा 08,022.005 संजय उवाच 08,022.005a हतप्रहतविध्वस्ता विवर्मायुधवाहनाः 08,022.005c दीनस्वरा दूयमाना मानिनः शत्रुभिर् जिताः 08,022.006a शिबिरस्थाः पुनर् मन्त्रं मन्त्रयन्ति स्म कौरवाः 08,022.006c भग्नदंष्ट्रा हतविषाः पदाक्रान्ता इवोरगाः 08,022.007a तान् अब्रवीत् ततः कर्णः क्रुद्धः सर्प इव श्वसन् 08,022.007c करं kareïÃbhipŬya प्रेक्षमाणस् तवात्मजम् 08,022.008a यत्तो दृढश् च दक्षश् च धृतिमान् अर्जुनः सदा 08,022.008c स बोधयति चाप्य् एनं प्राप्तकालम् अधोक्षजः 08,022.009a सहसास्त्रविसर्गेण वयं तेनाद्य वञ्चिताः 08,022.009c श्वस् त्व् अहं तस्य संकल्पं सर्वं हन्ता महीपते 08,022.010a एवम् उक्तस् तथेत्य् उक्त्वा सो ऽनुजज्ञे नृपोत्तमान् 08,022.010b*0190_01 ते ऽनुज्ञाता नृपाः सर्वे स्वानि वेश्मानि भेजिरे 08,022.010c सुखोषितास् ते रजनीं हृष्टा युद्धाय निर्ययुः 08,022.011a ते ऽपश्यन् विहितं व्यूहं धर्मराजेन दुर्जयम् 08,022.011c प्रयत्नात् कुरुमुख्येन बृहस्पत्युशनोमतात् 08,022.012a अथ प्रतीपकर्तारं सततं विजितात्मनाम् 08,022.012c सस्मार वृषभस्कन्धं कर्णं दुर्योधनस् तदा 08,022.013a पुरंदरसमं युद्धे मरुद्गणसमं बले 08,022.013c कार्तवीर्यसमं वीर्ये कर्णं राज्ञो ऽगमन् मनः 08,022.013d*0191_01 सर्वेषां चैव सैन्यानां कर्णम् एवागमन् मनः 08,022.013e सूतपुत्रं महेष्वासं बन्धुम् आत्ययिकेष्व् इव 08,022.014 dh­tarëÂra उवाच 08,022.014a यद् वो ऽगमन् मनो मन्दाः कर्णं वैकर्तनं तदा 08,022.014c अप्य् अद्राक्षत तं यूयं शीतार्ता इव भास्करम् 08,022.015a कृते ऽवहारे सैन्यानां प्रवृत्ते च रणे पुनः 08,022.015c कथं वैकर्तनः कर्णस् तत्रायुध्यत संजय 08,022.015e कथं च पाण्डवाः सर्वे युयुधुस् तत्र सूतजम् 08,022.016a कर्णो ह्य् एको महाबाहुर् हन्यात् पार्थान् ससोमकान् 08,022.016c कर्णस्य भुजयोर् वीर्यं शक्रविष्णुसमं मतम् 08,022.016e तथास्त्राणि सुघोराणि विक्रमश् च महात्मनः 08,022.016f*0192_01 मम चैव सदा मन्दः शंसते नित्यम् अग्रतः 08,022.016f*0192_02 कर्णश् च तान् महेष्वासान् पाण्डुपुत्रान् महारथान् 08,022.017a दुर्योधनं तदा दृष्ट्वा पाण्डवेन भृशार्दितम् 08,022.017c पराक्रान्तान् पाण्डुसुतान् दृष्ट्वा चापि महाहवे 08,022.018a कर्णम् आश्रित्य संग्रामे दर्पो दुर्योधने पुनः 08,022.018c जेतुम् उत्सहते पार्थान् सपुत्रान् सहकेशवान् 08,022.019a अहो बत महद् दुःखं यत्र पाण्डुसुतान् रणे 08,022.019c नातरद् रभसः कर्णो दैवं नूनं परायणम् 08,022.019e अहो द्यूतस्य निष्ठेयं घोरा संप्रति वर्तते 08,022.020a अहो दुःखानि तीव्राणि दुर्योधनकृतान्य् अहम् 08,022.020c सहिष्यामि सुघोराणि शल्यभूतानि संजय 08,022.021a सौबलं च तथा तात नीतिमान् इति मन्यते 08,022.021b*0193_01 कर्णश् च रभसो नित्यं राजानं चाप्य् अनुव्रतः 08,022.021b*0194_01 कर्णं चाप्रतिमं युद्धे देवैर् अपि दुरुत्सहम् 08,022.021b*0194_02 मन्यते ऽभ्यधिकं पार्थाद् दैवं चास्य हृदि स्थितम् 08,022.022a युद्धेषु नाम दिव्येषु वर्तमानेषु संजय 08,022.022c अश्रौषं निहतान् पुत्रान् नित्यम् एव च निर्जितान् 08,022.023a न पाण्डवानां समरे कश् चिद् अस्ति निवारकः 08,022.023c स्त्रीमध्यम् इव गाहन्ति दैवं हि बलवत्तरम् 08,022.024 संजय उवाच 08,022.024*0195_01 राजन् पूर्वनिमित्तानि धर्मिष्ठानि विचिन्तय 08,022.024a अतिक्रान्तं हि यत् कार्यं पश्चाच् चिन्तयतीति च 08,022.024c तच् चास्य न भवेत् कार्यं चिन्तया च विनश्यति 08,022.025a तद् इदं तव कार्यं तु दूरप्राप्तं विजानता 08,022.025c न कृतं यत् त्वया पूर्वं प्राप्ताप्राप्तविचारणे 08,022.026a उक्तो ऽसि बहुधा राजन् मा युध्यस्वेति पाण्डवैः 08,022.026c गृह्णीषे न च तन् मोहात् पाण्डवेषु विशां पते 08,022.027a त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु 08,022.027c त्वत्कृते वर्तते घोरः पार्थिवानां जनक्षयः 08,022.028a तत् त्व् इदानीम् अतिक्रम्य मा शुचो भरतर्षभ 08,022.028c शृणु सर्वं यथावृत्तं घोरं वैशसम् अच्युत 08,022.029a प्रभातायां रजन्यां तु कर्णो राजानम् अभ्ययात् 08,022.029c समेत्य च महाबाहुर् दुर्योधनम् abhëata 08,022.030a अद्य राजन् समेष्यामि पाण्डवेन यशस्विना 08,022.030c हनिष्यामि च तं वीरं स वा मां निहनिष्यति 08,022.031a बहुत्वान् मम कार्याणां तथा पार्थस्य पार्थिव 08,022.031c नाभूत् समागमो राजन् मम चैवार्जुनस्य च 08,022.032a इदं तु मे यथाप्रज्ञं शृणु वाक्यं विशां पते 08,022.032c अनिहत्य रणे पार्थं नाहम् एष्यामि भारत 08,022.033a हतप्रवीरे सैन्ये ऽस्मिन् मयि चैव स्थिते युधि 08,022.033c अभियास्यति मां पार्थः शक्रशक्त्या विनाकृतम् 08,022.034a ततः श्रेयस्करं यत् ते तन् निबोध जनेश्वर 08,022.034c आयुधानां च यद् वीर्यं द्रव्याणाम् अर्जुनस्य च 08,022.035a कायस्य महतो भेदे लाघवे दूरपातने 08,022.035c सौष्ठवे चास्त्रयोगे च सव्यसाची न मत्समः 08,022.035d*0196_01 प्राणे शौर्ये च विज्ञाने विक्रमे चापि भारत 08,022.035d*0196_02 निमित्तज्ञानयोगे च सव्यसाची न मत्समः 08,022.036a सर्वायुधमहामात्रं विजयं नाम तद् धनुः 08,022.036c इन्द्रार्थम् अभिकामेन निर्मितं विश्वकर्मणा 08,022.037a येन दैत्यगणान् राजञ् जितवान् वै शतक्रतुः 08,022.037c यस्य घोषेण दैत्यानां विमुह्यन्ति दिशो दश 08,022.037e तद् भार्गवाय प्रायच्छच् छक्रः परमसंमतम् 08,022.038a तद् दिव्यं भार्गवो मह्यम् अददाद् धनुर् उत्तमम् 08,022.038c येन योत्स्ये महाबाहुम् अर्जुनं जयतां वरम् 08,022.038e यथेन्द्रः समरे सर्वान् दैतेयान् वै समागतान् 08,022.038f*0197_01 निजघान तथा sarvä जेष्यामि युधि पाण्डवान् 08,022.039a धनुर् घोरं रामदत्तं गाण्डीवात् तद् विशिष्यते 08,022.039c त्रिःसप्तकृत्वः पृथिवी धनुषा तेन निर्जिता 08,022.040a धनुषो यस्य कर्माणि दिव्यानि प्राह भार्गवः 08,022.040c तद् रामो ह्य् अददान् मह्यं येन योत्स्यामि पाण्डवम् 08,022.041a अद्य दुर्योधनाहं त्वां नन्दयिष्ये सबान्धवम् 08,022.041c निहत्य समरे वीरम् अर्जुनं जयतां वरम् 08,022.042a सपर्वतवनद्वीपा हतद्विड् भूः ससागरा 08,022.042c पुत्रपौत्रप्रतिष्ठा ते भविष्यत्य् अद्य पार्थिव 08,022.043a नासाध्यं विद्यते मे ऽद्य त्वत्प्रियार्थं विशेषतः 08,022.043c सम्यग् धर्मानुरक्तस्य सिद्धिर् आत्मवतो यथा 08,022.044a न हि मां समरे सोढुं स शक्तो ऽग्निं तरुर् यथा 08,022.044c अवश्यं तु मया वाच्यं येन हीनो ऽस्मि फल्गुनात् 08,022.045a ज्या तस्य धनुषो दिव्या तथाक्षय्यौ महेषुधी 08,022.045b*0198_01 सारथिस् तस्य गोविन्दो मम तादृङ् न विद्यते 08,022.045c तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवम् अजरं युधि 08,022.046a विजयं च महद् दिव्यं ममापि धनुर् उत्तमम् 08,022.046c तत्राहम् अधिकः पार्थाद् धनुषा तेन पार्थिव 08,022.047a मया चाभ्यधिको वीरः पाण्डवस् तन् निबोध मे 08,022.047c रश्मिग्राहश् च दाशार्हः सर्वलोकनमस्कृतः 08,022.048a अग्निदत्तश् च वै दिव्यो रथः käcanabhÆ«aïa÷ 08,022.048c अच्छेद्यः सर्वतो वीर वाजिनश् च मनोजवाः 08,022.048e ध्वजश् च दिव्यो द्युतिमान् वानरो विस्मयंकरः 08,022.049a कृष्णश् च स्रष्टा जगतो रथं तम् अभिरक्षति 08,022.049c एभिर् द्रव्यैर् अहं हीनो योद्धुम् इच्छामि पाण्डवम् 08,022.050a अयं तु सदृशो वीरः शल्यः समितिशोभनः 08,022.050c सारथ्यं यदि मे कुर्याद् ध्रुवस् ते विजयो भवेत् 08,022.051a तस्य मे सारथिः शल्यो भवत्व् असुकरः परैः 08,022.051c नाराचान् गार्ध्रपत्रांश् च शकटानि वहन्तु मे 08,022.052a रथाश् च मुख्या राजेन्द्र युक्ता वाजिभिर् उत्तमैः 08,022.052c आयान्तु पश्चात् सततं माम् एव भरतर्षभ 08,022.053a एवम् अभ्यधिकः पार्थाद् भविष्यामि गुणैर् अहम् 08,022.053c शल्यो ह्य् अभ्यधिकः कृष्णाद् अर्जुनाद् अधिको ह्य् अहम् 08,022.054a यथाश्वहृदयं वेद दाशार्हः परवीरहा 08,022.054c तथा शल्यो ऽपि जानीते हयानां वै महारथः 08,022.055a बाहुवीर्ये समो नास्ति मद्रराजस्य कश् चन 08,022.055c तथास्त्रैर् मत्समो नास्ति कश् चिद् एव धनुर्धरः 08,022.056a तथा शल्यसमो नास्ति हययाने ह कश् चन 08,022.056b*0199_01 वीर्यतः सारतश् चैव योगतः कर्मतो ऽर्थतः 08,022.056c सो ऽयम् अभ्यधिकः पार्थाद् भविष्यति रथो मम 08,022.056d*0200_01 समुद्यातुं न शक्ष्यन्ति देवा अपि सवासवाः 08,022.056d*0201_01 एवं कृते रथस्थो ऽहं गुणैर् अभ्यधिको ऽर्जुनात् 08,022.056d*0201_02 भवे युधि जयेयं च फाल्गुनं कुरुसत्तम 08,022.056d*0202_01 विजयेयम् अहं संख्ये फल्गुनं कुरुनन्दन 08,022.057a एतत् कृतं महाराज त्वयेच्छामि परंतप 08,022.057b*0203_01 क्रियताम् एष कामो मे मा वः कालो ऽत्यगाद् अयम् 08,022.057c एवं कृते कृतं मह्यं सर्वकामैर् भविष्यति 08,022.058a ततो द्रष्टासि समरे यत् करिष्यामि भारत 08,022.058c सर्वथा पाण्डवान् sarvä जेष्याम्य् अद्य समागतान् 08,022.058d*0204_01 न हि मे समरे शक्ताः समुद्यातुं सुरासुराः 08,022.058d*0204_02 संजय उवाच 08,022.058d*0204_02 किम् उ पाण्डुसुता राजन् रणे मानुषयोनयः 08,022.058d*0204_03 एवम् उक्तस् तव सुतः कर्णेनाहवशोभिना 08,022.058d*0204_04 संपूज्य संप्रहृष्टात्मा ततो राधेयम् अब्रवीत् 08,022.059 दुर्योधन उवाच 08,022.059a सर्वम् एतत् करिष्यामि यथा त्वं कर्ण मन्यसे 08,022.059c सोपासङ्गा रथाः साश्वा अनुयास्यन्ति सूतज 08,022.060a नाराचान् गार्ध्रपक्षांश् च शकटानि वहन्तु ते 08,022.060c अनुयास्याम कर्ण त्वां वयं सर्वे च पार्थिवाः 08,022.061 संजय उवाच 08,022.061a एवम् उक्त्वा महाराज तव पुत्राः प्रतापवान् 08,022.061c अभिगम्याब्रवीद् राजा मद्रराजम् इदं वचः 08,023.001 संजय उवाच 08,023.001a पुत्रस् तव महाराज मद्रराजम् इदं वचः 08,023.001b*0205_01 एवम् उक्तो महाराज तव पुत्रः प्रतापवान् 08,023.001b*0205_02 मद्रेश्वरं प्रति रणे परसैन्यभयंकरम् 08,023.001b*0205_03 सर्वं तथाकरोत् तूर्णं राधेयस् तद् यद् अब्रवीत् 08,023.001b*0205_04 मद्रराजं च समरे प्रणम्य च महारथम् 08,023.001c विनयेनोपसंगम्य प्रणयाद् वाक्यम् अब्रवीत् 08,023.002a सत्यव्रत महाभाग द्विषताम् अघवर्धन 08,023.002c मद्रेश्वर रणे शूर परसैन्यभयंकर 08,023.003a श्रुतवान् असि कर्णस्य ब्रुवतो वदतां वर 08,023.003c यथा नृपतिसिंहानां मध्ये त्वां वरयत्य् अयम् 08,023.003d*0206_01 तत् त्वाम् अप्रतिवीर्याद्य शत्रुपक्षक्षयावह 08,023.003d*0206_02 मद्रेश्वर प्रयाचे ऽहं शिरसा विनयेन च 08,023.003d*0207_01 त्वं पाहि सर्वतः कर्णं भवं ब्रह्मेव सुव्रत 08,023.004a तस्मात् पार्थविनाशार्थं हितार्थं मम चैव हि 08,023.004c सारथ्यं रथिनां श्रेष्ठ सुमनाः कर्तुम् अर्हसि 08,023.004d*0208_01 त्वयि यन्तरि राधेयो विद्विषो मे विजेष्यते 08,023.004d*0208_02 अभीषूणां हि कर्णस्य ग्रहीतान्यो न विद्यते 08,023.005a अस्याभीशुग्रहो लोके नान्यो ऽस्ति भवता समः 08,023.005b*0209_01 ऋते हि त्वां महाभाग वासुदेवसमं युधि 08,023.005c स पातु सर्वतः कर्णं भवान् ब्रह्मेव शंकरम् 08,023.006a पार्थस्य सचिवः कृष्णो यथाभीशुग्रहो वरः 08,023.006c तथा त्वम् अपि राधेयं सर्वतः परिपालय 08,023.006d*0210_01 यथा च सर्वथापत्सु वार्ष्णेयः पाति पाण्डवम् 08,023.006d*0210_02 तथा मद्रेश्वराद्य त्वं राधेयं प्रतिपालय 08,023.007a भीष्मो द्रोणः कृपः कर्णो भवान् भोजश् च वीर्यवान् 08,023.007c शकुनिः सौबलो द्रौणिर् अहम् एव च नो बलम् 08,023.007e एषाम् एव कृतो भागो नवधा पृतनापते 08,023.008a नैव भागो ऽत्र भीष्मस्य द्रोणस्य च महात्मनः 08,023.008c ताभ्याम् अतीत्य तौ भागौ निहता मम शत्रवः 08,023.009a वृद्धौ हि तौ नरव्याघ्रौ छलेन निहतौ च तौ 08,023.009c कृत्वा नसुकरं कर्म गतौ स्वर्गम् इतो ऽनघ 08,023.010a तथान्ये पुरुषव्याघ्राः परैर् विनिहता युधि 08,023.010c अस्मदीयाश् च बहवः स्वर्गायोपगता रणे 08,023.010e त्यक्त्वा प्राणान् यथाशक्ति चेष्टाः कृत्वा च पुष्कलाः 08,023.010f*0211_01 तद् इदं हतभूयिष्ठं बलं मम नराधिप 08,023.010f*0211_02 पूर्वम् अप्य् अल्पकैः पार्थैर् हतं किम् उत सांप्रतम् 08,023.010f*0211_03 बलवन्तो महात्मानः कौन्तेयाः सत्यविक्रमाः 08,023.010f*0211_04 बलं शेषं न हन्युर् मे यथा तत् कुरु पार्थिव 08,023.010f*0212_01 हतवीरम् इदं सैन्यं पाण्डवैः समरे विभो 08,023.011a कर्णो ह्य् एको महाबाहुर् अस्मत्प्रियहिते रतः 08,023.011c भवांश् च पुरुषव्याघ्र सर्वलोकमहारथः 08,023.011d*0213_01 शल्य कर्णो ऽर्जुनेनाद्य योद्धुम् इच्छति संयुगे 08,023.011e तस्मिञ् जयाशा विपुला मम मद्रजनाधिप 08,023.011f*0214_01 तस्याभीषुग्रहवरो नान्यो ऽस्ति भुवि कश् चन 08,023.011f*0215_01 तस्माज् जयाय मे वीर सारथ्यं कर्तुम् अर्हसि 08,023.012a पार्थस्य समरे कृष्णो यथाभीशुवरग्रहः 08,023.012b*0216_01 तथा कर्णरथे राजंस् त्वम् अभीषुग्रहो भव 08,023.012c तेन युक्तो रणे पार्थो रक्ष्यमाणश् च पार्थिव 08,023.012e यानि कर्माणि कुरुते प्रत्यक्षाणि तथैव ते 08,023.013a पूर्वं न समरे ह्य् एवम् अवधीद् अर्जुनो रिपून् 08,023.013b*0217_01 इदानीं विक्रमो ह्य् अस्य कृष्णेन सहितस्य च 08,023.013b*0217_02 कृष्णेन सहितः पार्थो dhÃrtarëÂrÅæ महाचमूम् 08,023.013c अहन्य् अहनि मद्रेश द्रावयन् दृश्यते युधि 08,023.014a भागो ऽवशिष्टः कर्णस्य तव चैव महाद्युते 08,023.014c तं भागं सह कर्णेन युगपन् नाशयाहवे 08,023.014d*0218_01 अरुणेन यथा सार्धं तमः सूर्यो व्यपोहति 08,023.014d*0218_02 तथा कर्णेन सहितो जहि पार्थं महाहवे 08,023.014d*0219_01 उद्यन्तौ च यथा सूर्यौ बालसूर्यसमप्रभौ 08,023.014d*0219_02 कर्णशल्यौ रणे दृष्ट्वा विद्रवन्तु महारथाः 08,023.015a सूर्यारुणौ यथा दृष्ट्वा तमो नश्यति मारिष 08,023.015c तथा नश्यन्तु कौन्तेयाः sapäcÃlÃ÷ ससृञ्जयाः 08,023.016a रथानां प्रवरः कर्णो यन्तॄणां प्रवरो भवान् 08,023.016b*0220_01 संयोगो युवयोर् लोके नाभून् न च भविष्यति 08,023.016c संनिपातः समो लोके भवतोर् नास्ति कश् चन 08,023.017a यथा सर्वास्व् अवस्थासु वार्ष्णेयः पाति पाण्डवम् 08,023.017c तथा भवान् परित्रातु कर्णं वैकर्तनं रणे 08,023.017d*0221_01 सारथ्यं क्रियतां तस्य युध्यमानस्य संयुगे 08,023.017d*0221_02 यथा च समरे कृष्णो रक्षते सर्वतो ऽर्जुनम् 08,023.017d*0221_03 तथा त्वम् अपि राधेयं रक्षस्व च महारणे 08,023.018a त्वया सारथिना ह्य् एष अप्रधृष्यो भविष्यति 08,023.018c देवतानाम् अपि रणे सशक्राणां महीपते 08,023.018e किं पुनः पाण्डवेयानां मातिशङ्कीर् वचो मम 08,023.019a दुर्योधनवचः श्रुत्वा शल्यः क्रोधसमन्वितः 08,023.019b*0222_01 dhÃrtarëÂram अथोवाच सृक्किणी परिलेलिहन् 08,023.019b*0222_02 एवम् उक्तस् तु स क्रोधात् पदा स्पृष्ट इवोरगः 08,023.019c त्रिशिखां भ्रुकुटीं कृत्वा धुन्वन् हस्तौ पुनः पुनः 08,023.020a क्रोधरक्ते महानेत्रे परिवर्त्य महाभुजः 08,023.020c कुलैश्वर्यश्रुतिबलैर् दृप्तः शल्यो ऽब्रवीद् इदम् 08,023.021a अवमन्यसे मां गान्धारे ध्रुवं मां परिशङ्कसे 08,023.021c यन् मां ब्रवीषि विस्रब्धं सारथ्यं क्रियताम् इति 08,023.022a अस्मत्तो ऽभ्यधिकं कर्णं मन्यमानः प्रशंससि 08,023.022c न चाहं युधि राधेयं गणये तुल्यम् आत्मना 08,023.023a आदिश्यताम् अभ्यधिको ममांशः पृथिवीपते 08,023.023c तम् अहं समरे हत्वा गमिष्यामि यथागतम् 08,023.024a अथ वाप्य् एक एवाहं योत्स्यामि कुरुनन्दन 08,023.024c पश्य वीर्यं ममाद्य त्वं संग्रामे दहतो रिपून् 08,023.025a न चाभिकामान् कौरव्य विधाय हृदये पुमान् 08,023.025c अस्मद्विधः प्रवर्तेत मा मा त्वम् अतिशङ्किथाः 08,023.026a युधि चाप्य् अवमानो मे न कर्तव्यः कथं चन 08,023.026c पश्य हीमौ मम भुजौ वज्रसंहननोपमौ 08,023.027a धनुः पश्य च मे चित्रं शरांश् चाशीविषोपमान् 08,023.027c रथं पश्य च मे कॢप्तं सदश्वैर् वातवेगितैः 08,023.027e गदां च पश्य गान्धारे हेमपट्टविभूषिताम् 08,023.028a दारयेयं महीं क्रुद्धो विकिरेयं च पर्वतान् 08,023.028c शोषयेयं समुद्रांश् च तेजसा स्वेन पार्थिव 08,023.029a तन् माम् एवंविधं जानन् समर्थम् अरिनिग्रहे 08,023.029c कस्माद् युनक्षि सारथ्ये न्यूनस्याधिरथेर् नृप 08,023.029d*0223_01 न चापि मम राधेयः कलाम् अर्हति षोडशीम् 08,023.029d*0223_02 सकर्णा ये त्रयो लोकाः सार्जुनाः सजनार्दनाः 08,023.029d*0223_03 निबद्धांस् तान् रणे राजन् न मुच्येयं कथं चन 08,023.029d*0223_04 तथापि शक्तं कौरव्य विहाय हृदयेन माम् 08,023.029d*0223_05 न चाहं प्राकृतः कश् चिन् न चाप्य् अधिगतः स्वयम् 08,023.029d*0224_01 अयं चाप्य् अवमानो मे न कर्तव्यः कथं चन 08,023.030a न नाम धुरि राजेन्द्र प्रयोक्तुं त्वम् इहार्हसि 08,023.030c न हि पापीयसः श्रेयान् भूत्वा प्रेष्यत्वम् उत्सहे 08,023.031a यो ह्य् अभ्युपगतं प्रीत्या गरीयांसं वशे स्थितम् 08,023.031c वशे पापीयसो धत्ते तत् पापम् अधरोत्तरम् 08,023.032a ब्राह्मणा ब्रह्मणा सृष्टा मुखात् क्षत्रम् अथोरसः 08,023.032c ऊरुभ्याम् असृजद् vaiÓyä शूद्रान् पद्भ्याम् इति श्रुतिः 08,023.032e तेभ्यो वर्णविशेषाश् च प्रतिलोमानुलोमजाः 08,023.033a अथान्योन्यस्य संयोगाच् चातुर्वर्ण्यस्य भारत 08,023.033c गोप्तारः संग्रहीतारो दातारः क्षत्रियाः स्मृताः 08,023.034a याजनाध्यापनैर् विप्रा विशुद्धैश् च प्रतिग्रहैः 08,023.034c लोकस्यानुग्रहार्थाय स्थापिता ब्रह्मणा भुवि 08,023.034d*0225_01 प्रजानां रक्षणं दानं युद्धं क्षत्रस्य निर्मितम् 08,023.035a कृषिश् च पाशुपाल्यं च विशां दानं च सर्वशः 08,023.035c ब्रह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः 08,023.036a ब्रह्मक्षत्रस्य विहिताः सूता वै परिचारकाः 08,023.036c न विट्शूद्रस्य तत्रैव शृणु वाक्यं ममानघ 08,023.037a सो ऽहं मूर्धावसिक्तः सन् राजर्षिकुलसंभवः 08,023.037c महारथः समाख्यातः सेव्यः स्तव्यश् च बन्दिनाम् 08,023.038a सो ऽहम् एतादृशो भूत्वा नेहारिकुलमर्दन 08,023.038c सूतपुत्रस्य संग्रामे सारथ्यं कर्तुम् उत्सहे 08,023.039a अवमानम् अहं प्राप्य न योत्स्यामि कथं चन 08,023.039c आपृच्छ्य त्वाद्य गान्धारे गमिष्यामि यथागतम् 08,023.039d*0226_01 न चाहं सूतपुत्रस्य सारथ्यम् उपजग्मिवान् 08,023.040a एवम् उक्त्वा नरव्याघ्रः शल्यः समितिशोभनः 08,023.040c उत्थाय प्रययौ तूर्णं राजमध्याद् अमर्षितः 08,023.041a प्रणयाद् बहुमानाच् च तं निगृह्य सुतस् तव 08,023.041c अब्रवीन् मधुरं वाक्यं साम सर्वार्थसाधकम् 08,023.042a यथा शल्य त्वम् आत्थेदम् एवम् एतद् असंशयम् 08,023.042c अभिप्रायस् तु मे कश् चित् तं निबोध जनेश्वर 08,023.043a न कर्णो ऽभ्यधिकस् त्वत्तः शङ्के नैव कथं चन 08,023.043c न हि मद्रेश्वरो राजा कुर्याद् यद् अनृतं भवेत् 08,023.044a ऋतम् एव हि पूर्वास् ते वहन्ति पुरुषोत्तमाः 08,023.044b*0227_01 ज्ञातम् एव हि पूर्वं ते वर्त्म राजर्षिसत्तम 08,023.044c तस्माद् आर्तायनिः प्रोक्तो भवान् इति मतिर् मम 08,023.045a शल्यभूतश् च शत्रूणां यस्मात् त्वं भुवि मानद 08,023.045c तस्माच् छल्येति ते नाम कथ्यते पृथिवीपते 08,023.046a यद् एव व्याहृतं पूर्वं भवता भूरिदक्षिण 08,023.046c तद् एव कुरु धर्मज्ञ मदर्थं यद् यद् उच्यसे 08,023.047a न च त्वत्तो हि राधेयो न चाहम् अपि वीर्यवान् 08,023.047c वृणीमस् त्वां हयाग्र्याणां यन्तारम् इति संयुगे 08,023.048a यथा ह्य् अभ्यधिकं कर्णं गुणैस् तात धनंजयात् 08,023.048c वासुदेवाद् अपि त्वां च लोको ऽयम् इति मन्यते 08,023.049a कर्णो ह्य् अभ्यधिकः पार्थाद् अस्त्रैर् एव नरर्षभ 08,023.049c भवान् अप्य् अधिकः कृष्णाद् अश्वयाने बले तथा 08,023.050a यथाश्वहृदयं वेद वासुदेवो महामनाः 08,023.050c द्विगुणं त्वं तथा वेत्थ मद्रराज न संशयः 08,023.051 शल्य उवाच 08,023.051a यन् मा ब्रवीषि गान्धारे मध्ये सैन्यस्य कौरव 08,023.051c विशिष्टं देवकीपुत्रात् प्रीतिमान् अस्म्य् अहं त्वयि 08,023.052a एष सारथ्यम् आतिष्ठे राधेयस्य यशस्विनः 08,023.052c युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे 08,023.053a समयश् च हि मे वीर कश् चिद् वैकर्तनं प्रति 08,023.053c उत्सृजेयं यथाश्रद्धम् अहं वाचो ऽस्य संनिधौ 08,023.054 संजय उवाच 08,023.054a तथेति राजन् पुत्रस् ते सह कर्णेन भारत 08,023.054c अब्रवीन् मद्रराजस्य सुतं भरतसत्तम 08,024.001 दुर्योधन उवाच 08,024.001a भूय एव तु मद्रेश यत् ते वक्ष्यामि तच् छृणु 08,024.001c यथा पुरा वृत्तम् इदं युद्धे देवासुरे विभो 08,024.002a यद् उक्तवान् पितुर् मह्यं मार्कण्डेयो महान् ऋषिः 08,024.002c तद् अशेषेण ब्रुवतो मम राजर्षिसत्तम 08,024.002e त्वं निबोध न चाप्य् अत्र कर्तव्या ते विचारणा 08,024.002f*0228_01 समुत्पन्ना हि राजानः प्रमोह इति निश्चयः 08,024.002f*0228_02 कृत्वा चैव व्यवस्यन्ति सर्वे धर्मार्थनिश्चयान् 08,024.003a देवानाम् असुराणां च महान् आसीत् समागमः 08,024.003b*0229_01 सइंहिकेयास् तदोद्वृत्ता विबुधान् अवसूदयन् 08,024.003b*0229_02 ते निरस्ताः कृता देवैर् दानवा बलगर्विताः 08,024.003c बभूव प्रथमो राजन् संग्रामस् तारकामयः 08,024.003e निर्जिताश् च तदा दैत्या दैवतैर् इति नः श्रुतम् 08,024.003f*0230_01 भग्नदर्पा निरुत्साहाः पातालं विविशुस् तदा 08,024.004a निर्जितेषु च दैत्येषु तारकस्य सुतास् त्रयः 08,024.004c ताराक्षः कमलाक्षश् च विद्युन्माली च पार्थिव 08,024.004d*0231_01 कश् चित् प्रजापतिर् घोरस् तेन सार्धं महात्मना 08,024.004d*0231_02 युद्धम् आसीन् महाघोरं दैवतैर् न इति श्रुतिः 08,024.004d*0231_03 पराबभूवुर् असुरा दानवैः सह संयुगे 08,024.004d*0231_04 देवैर् निरस्ता ह्य् असुरा निःश्वस्यामर्षितास् ततः 08,024.005a तप उग्रं समास्थाय नियमे परमे स्थिताः 08,024.005c तपसा कर्शयाम् आसुर् देहान् svä शत्रुतापन 08,024.006a दमेन तपसा चैव नियमेन च पार्थिव 08,024.006c तेषां पितामहः प्रीतो वरदः प्रददौ वरान् 08,024.007a अवध्यत्वं च ते राजन् सर्वभूतेषु सर्वदा 08,024.007c सहिता वरयाम् आसुः सर्वलोकपितामहम् 08,024.008a तान् अब्रवीत् तदा देवो लोकानां प्रभुर् ईश्वरः 08,024.008c नास्ति सर्वामरत्वं हि निवर्तध्वम् अतो ऽसुराः 08,024.008e वरम् अन्यं वृणीध्वं वै यादृशं संप्ररोचते 08,024.009a ततस् ते सहिता राजन् संप्रधार्यासकृद् बहु 08,024.009c सर्वलोकेश्वरं वाक्यं प्रणम्यैनम् अथाब्रुवन् 08,024.009d*0232_01 वयम् इच्छाम नगरं कर्तुं कामगमं शुभम् 08,024.009d*0232_02 सर्वकामसमृद्धार्थम् अवध्यं देवदानवैः 08,024.009d*0232_03 यक्षरक्षोरगगणैर् नानाजातिभिर् एव च 08,024.009d*0232_04 न कृत्याभिर् न शस्त्रैश् च न शापैर् ब्रह्मवादिनाम् 08,024.009d*0232_05 वध्येत त्रिपुरं देवं प्रसन्ने त्वयि सादरम् 08,024.010a अस्माकं त्वं वरं देव प्रयच्छेमं पितामह 08,024.010c वयं पुराणि त्रीण्य् एव समास्थाय महीम् इमाम् 08,024.010e विचरिष्याम लोके ऽस्मिंस् त्वत्प्रसादपुरस्कृताः 08,024.011a ततो वर्षसहस्रे तु समेष्यामः परस्परम् 08,024.011b*0233_00 ब्रह्मोवाच 08,024.011b*0233_01 विलयः समयस्यान्ते मरणं जीवितस्य च 08,024.011b*0233_02 इति चिन्त्य वधोपायं कं चिद् एव निशामय 08,024.011c एकीभावं गमिष्यन्ति पुराण्य् एतानि चानघ 08,024.012a समागतानि चैतानि यो हन्याद् भगवंस् तदा 08,024.012c एकेषुणा देववरः स नो मृत्युर् भविष्यति 08,024.012d*0234_01 तेषां तद् वचनं श्रुत्वा दानवानां महायशाः 08,024.012e एवम् अस्त्व् इति तान् देवः प्रत्युक्त्वा प्राविशद् दिवम् 08,024.013a ते तु लब्धवराः प्रीताः संप्रधार्य परस्परम् 08,024.013c पुरत्रयविसृष्ट्यर्थं मयं वव्रुर् महासुरम् 08,024.013e विश्वकर्माणम् अजरं दैत्यदानवपूजितम् 08,024.014a ततो मयः स्वतपसा चक्रे धीमान् पुराणि ह 08,024.014c त्रीणि käcanam एकं तु रौप्यं कार्ष्णायसं तथा 08,024.015a käcanaæ दिवि तत्रासीद् अन्तरिक्षे च राजतम् 08,024.015c आयसं चाभवद् भूमौ चक्रस्थं पृथिवीपते 08,024.016a एकैकं योजनशतं विस्तारायामसंमितम् 08,024.016c गृहाट्टाट्टालकयुतं बृहत्प्राकारतोरणम् 08,024.017a गुणप्रसवसंबाधम् असंबाधम् अनामयम् 08,024.017c प्रासादैर् विविधैश् चैव द्वारैश् चाप्य् उपशोभितम् 08,024.018a पुरेषु चाभवन् राजन् राजानो वै पृथक् पृथक् 08,024.018b*0235_01 दिव्यमाल्याम्बरधरा दैतेया राजसत्तम 08,024.018c käcanaæ तारकाक्षस्य चित्रम् आसीन् महात्मनः 08,024.018e राजतं कमलाक्षस्य विद्युन्मालिन आयसम् 08,024.019a त्रयस् ते दैत्यराजानस् त्रींल् लोकान् आशु तेजसा 08,024.019c आक्रम्य तस्थुर् वर्षाणां पूगान् नाम प्रजापतिः 08,024.020a तेषां दानवमुख्यानां प्रयुतान्य् अर्बुदानि च 08,024.020c कोट्यश् चाप्रतिवीराणां समाजग्मुस् ततस् ततः 08,024.020d*0236_01 मांसाशनाः सुदृप्ताश् च सुरैर् विनिकृतास् तथा 08,024.020e महद् ऐश्वर्यम् इच्छन्तस् त्रिपुरं दुर्गम् आश्रिताः 08,024.021a सर्वेषां च पुनस् तेषां सर्वयोगवहो मयः 08,024.021c तम् आश्रित्य हि ते सर्वे अवर्तन्ताकुतोभयाः 08,024.022a यो हि यं मनसा कामं दध्यौ त्रिपुरसंश्रयः 08,024.022c तस्मै कामं मयस् तं तं विदधे मायया तदा 08,024.023a तारकाक्षसुतश् चासीद् धरिर् नाम महाबलः 08,024.023c तपस् तेपे परमकं येनातुष्यत् पितामहः 08,024.024a स तुष्टम् अवृणोद् देवं वापी भवतु नः पुरे 08,024.024c शस्त्रैर् विनिहता यत्र क्षिप्ताः स्युर् बलवत्तराः 08,024.025a स तु लब्ध्वा वरं वीरस् तारकाक्षसुतो हरिः 08,024.025c ससृजे तत्र वापीं तां मृतानां जीवनीं प्रभो 08,024.025d*0237_01 पूर्णां दिव्यस्य तोयस्य पीयूषप्रतिमस्य वै 08,024.026a येन रूपेण दैत्यस् तु येन वेषेण चैव ह 08,024.026c मृतस् तस्यां परिक्षिप्तस् तादृशेनैव जज्ञिवान् 08,024.026d*0238_01 संपूर्णबलवीर्यस् तु राजञ् शौर्यसमन्वितः 08,024.026d*0238_02 एवं वीर्येण संयुक्ताः कृतास् तेन महात्मना 08,024.027a तां प्राप्य त्रैपुरस्थास् तु सर्वांल् लोकान् बबाधिरे 08,024.027b*0239_01 वरलोके ऽवसत् सो ऽपि हरिः परमतेजसा 08,024.027b*0239_02 विधाय सर्वलोकानां हितं पथ्यं विधाय च 08,024.027b*0239_03 ततः परमनिर्विग्नो हितकारी तावकात्मसु 08,024.027c महता तपसा सिद्धाः सुराणां भयवर्धनाः 08,024.027d*0240_01 एकस्मिन् निहते दैत्ये सृजन्ति स्म दशासुरान् 08,024.027e न तेषाम् अभवद् राजन् क्षयो युद्धे कथं चन 08,024.028a ततस् ते लोभमोहाभ्याम् अभिभूता विचेतसः 08,024.028c निर्ह्रीकाः संस्थितिं सर्वे स्थापितां समलूलुपन् 08,024.029a विद्राव्य सगणान् देवांस् तत्र तत्र तदा तदा 08,024.029c विचेरुः स्वेन कामेन वरदानेन दर्पिताः 08,024.030a देवारण्यानि सर्वाणि प्रियाणि च दिवौकसाम् 08,024.030c ऋषीणाम् आश्रमान् पुण्यान् yÆpä जनपदांस् तथा 08,024.030e व्यनाशयन्त मर्यादा दानवा दुष्टचारिणः 08,024.030f*0241_01 निस्थानाश् च कृता देवा ऋषयः पितृभिः सह 08,024.030f*0241_02 दैत्यैस् त्रिभिस् त्रयो लोका ह्य् आक्रान्तास् तैः सुरेतरैः 08,024.030f*0242_01 pŬyamÃne«u लोकेषु ततः शक्रो मरुद्वृतः 08,024.030f*0242_02 पुराण्य् आयोधयां चक्रे वज्रपातैः समन्ततः 08,024.030f*0242_03 नाशकत् तान्य् अभेद्यानि यदा भेत्तुं पुरंदरः 08,024.030f*0242_04 पुराणि वरदत्तानि धात्रा तेन नराधिप 08,024.030f*0242_05 तदा भीतः सुरपतिर् मुक्त्वा तानि पुराण्य् अथ 08,024.031a ते देवाः सहिताः सर्वे पितामहम् अरिंदम 08,024.031c अभिजग्मुस् तदाख्यातुं विप्रकारं सुरेतरैः 08,024.032a ते तत्त्वं सर्वम् आख्याय शिरसाभिप्रणम्य च 08,024.032c वधोपायम् अपृच्छन्त भगवन्तं पितामहम् 08,024.033a श्रुत्वा तद् भगवान् देवो देवान् इदम् उवाच ह 08,024.033b*0243_01 ममापि सो ऽपराध्नोति यो युष्माकम् असौम्यकृत् 08,024.033b*0244_01 श्रूयतां त्रिदशाः सर्वे यथेदं वाक्यगौरवम् 08,024.033c असुराश् च दुरात्मानस् ते चापि विबुधद्विषः 08,024.033e अपराध्यन्ति सततं ये युष्मान् pŬayanty उत 08,024.033f*0245_01 न त्वास्तु तान् अहं मन्ये ये वै युष्मान् apŬayan 08,024.034a अहं हि तुल्यः सर्वेषां भूतानां नात्र संशयः 08,024.034c अधार्मिकास् तु हन्तव्या इत्य् अहं प्रब्रवीमि वः 08,024.034d*0246_01 एकेषुणा विभेद्यानि तानि दुर्गाणि नान्यथा 08,024.034d*0246_02 न च स्थाणुमृते शक्तो भेत्तुम् एकेषुणा पुरः 08,024.035a ते यूयं स्थाणुम् ईशानं जिष्णुम् अक्लिष्टकारिणम् 08,024.035c योद्धारं वृणुतादित्याः स तान् हन्ता सुरेतरान् 08,024.036a इति तस्य वचः श्रुत्वा देवाः शक्रपुरोगमाः 08,024.036b*0247_01 ते देवास् तेन वाक्येन चोदिताः प्रणताः स्थिताः 08,024.036b*0247_02 दिव्यं वर्षसहस्रं वै तपस् तप्त्वा सुरर्षभाः 08,024.036b*0247_03 शुभात्मानो महात्मानो जग्मुर् वै वृषभध्वजम् 08,024.036c ब्रह्माणम् अग्रतः कृत्वा वृषाङ्कं शरणं ययुः 08,024.037a तपः परं समातस्थुर् गृणन्तो ब्रह्म शाश्वतम् 08,024.037c ऋषिभिः सह धर्मज्ञा भवं सर्वात्मना गताः 08,024.037d*0248_01 देवदेवं परं स्थाणुं वरदं त्र्यम्बकं Óivam 08,024.037d*0248_02 शर्वम् Ŭyam अजं रुद्रं शशाङ्काङ्कितमूर्धजम् 08,024.038a तुष्टुवुर् वाग्भिर् अर्थ्याभिर् भयेष्व् अभयकृत्तमम् 08,024.038c सर्वात्मानं महात्मानं येनाप्तं सर्वम् आत्मना 08,024.039a तपोविशेषैर् बहुभिर् योगं यो वेद चात्मनः 08,024.039c यः सांख्यम् आत्मनो वेद यस्य चात्मा वशे सदा 08,024.040a ते तं ददृशुर् ईशानं तेजोराशिम् उमापतिम् 08,024.040b*0249_01 परेण यत्नेन भवं त्रिदशाः शर्वम् ईश्वरम् 08,024.040c अनन्यसदृशं लोके व्रतवन्तम् अकल्मषम् 08,024.041a एकं च भगवन्तं ते नानारूपम् अकल्पयन् 08,024.041c आत्मनः प्रतिरूपाणि रूपाण्य् अथ महात्मनि 08,024.041e परस्परस्य चापश्यन् सर्वे परमविस्मिताः 08,024.042a सर्वभूतमयं चेशं तम् अजं जगतः पतिम् 08,024.042c देवा ब्रह्मर्षयश् चैव शिरोभिर् धरणीं गताः 08,024.043a तान् स्वस्तिवाक्येनाभ्यर्च्य समुत्थाप्य च शंकरः 08,024.043c ब्रूत ब्रूतेति भगवान् स्मयमानो 'bhyabhëata 08,024.044a त्र्यम्बकेणाभ्यनुज्ञातास् ततस् ते ऽस्वस्थचेतसः 08,024.044c नमो नमस् ते ऽस्तु विभो तत इत्य् अब्रुवन् भवम् 08,024.045a नमो देवातिदेवाय धन्विने चातिमन्यवे 08,024.045c प्रजापतिमखघ्नाय प्रजापतिभिर् Ŭyase 08,024.046a नमः स्तुताय स्तुत्याय स्तूयमानाय मृत्यवे 08,024.046c विलोहिताय रुद्राय नीलग्रीवाय शूलिने 08,024.047a अमोघाय मृगाक्षाय प्रवरायुधयोधिने 08,024.047b*0250_01 अर्हाय चैव शुद्धाय क्षयाय क्रथनाय च 08,024.047c दुर्वारणाय शुक्राय ब्रह्मणे ब्रह्मचारिणे 08,024.048a ईशानायाप्रमेयाय नियन्त्रे चर्मवाससे 08,024.048c तपोनित्याय पिङ्गाय व्रतिने कृत्तिवाससे 08,024.049a कुमारपित्रे त्र्यक्षाय प्रवरायुधधारिणे 08,024.049c प्रपन्नार्तिविनाशाय ब्रह्मद्विट्संघघातिने 08,024.050a वनस्पतीनां पतये नराणां पतये नमः 08,024.050c गवां च पतये नित्यं यज्ञानां पतये नमः 08,024.051a नमो ऽस्तु ते ससैन्याय त्र्यम्बकायोग्रतेजसे 08,024.051c मनोवाक्कर्मभिर् देव त्वां प्रपन्नान् भजस्व नः 08,024.052a ततः प्रसन्नो भगवान् स्वागतेनाभिनन्द्य तान् 08,024.052c प्रोवाच व्येतु वस्त्रासो ब्रूत किं करवाणि वः 08,024.052d*0251_01 देवाः शर्वस्य वचनं श्रुत्वा हर्षम् उपागताः 08,024.053a पितृदेवर्षिसंघेभ्यो वरे दत्ते महात्मना 08,024.053c सत्कृत्य शंकरं प्राह ब्रह्मा लोकहितं वचः 08,024.053d*0252_01 इमान्य् असुरदुर्गाणि लोकांस् त्रीन् आक्रमन्ति च 08,024.053d*0252_02 कश् च प्रजापतिर् घोरांस् तान् sarvä जहि माचिरम् 08,024.054a तवातिसर्गाद् देवेश प्राजापत्यम् इदं पदम् 08,024.054c मयाधितिष्ठता दत्तो दानवेभ्यो महान् वरः 08,024.054d*0253_01 नास्त्य् अन्यो युधि तेषां वै निहन्ता इति नः श्रुतम् 08,024.055a तान् अतिक्रान्तमर्यादान् नान्यः संहर्तुम् अर्हति 08,024.055c त्वाम् ऋते भूतभव्येश त्वं ह्य् एषां प्रत्यरिर् वधे 08,024.056a स त्वं देव प्रपन्नानां याचतां च दिवौकसाम् 08,024.056c कुरु प्रसादं देवेश dÃnavä जहि शूलभृत् 08,024.056d*0254_01 त्वत्प्रसाज् जगत् सर्वं सुखम् ऐधत मानद 08,024.056d*0254_02 शरण्यस् त्वं हि लोकेश ते वयं शरणं गताः 08,024.057 श्रीभगवान् उवाच 08,024.057a हन्तव्याः शत्रवः सर्वे युष्माकम् इति मे मतिः 08,024.057c न त्व् एको ऽहं वधे तेषां समर्थो वै सुरद्विषाम् 08,024.058a ते यूयं सहिताः सर्वे मदीयेनास्त्रतेजसा 08,024.058c जयध्वं युधि tä शत्रून् संघातो हि महाबलः 08,024.059 देवा Æcu÷ 08,024.059a अस्मत्तेजोबलं यावत् तावद् द्विगुणम् एव च 08,024.059c तेषाम् इति ह मन्यामो दृष्टतेजोबला हि ते 08,024.060 भगवान् उवाच 08,024.060a वध्यास् ते सर्वतः पापा ये युष्मास्व् अपराधिनः 08,024.060c मम तेजोबलार्धेन सर्वांस् तान् घ्नत शात्रवान् 08,024.061 देवा Æcu÷ 08,024.061a बिभर्तुं तेजसो ऽर्धं ते न शक्ष्यामो महेश्वर 08,024.061c सर्वेषां नो बलार्धेन त्वम् एव जहि शात्रवान् 08,024.061d*0255_01 वयं च सर्वथा देव रक्षणीयास् तथैव च 08,024.061d*0255_02 स नो रक्ष महादेव त्वम् एव जहि शात्रवान् 08,024.061d*0256_00 श्रीभगवान् उवाच 08,024.061d*0256_01 यदि शक्तिर् न वः का चिद् विभर्तुं मामकं बलम् 08,024.061d*0256_02 अहम् एतान् हनिष्यामि युष्मत् तेजोर्धबृंहितः 08,024.062 दुर्योधन उवाच 08,024.062a ततस् तथेति देवेशस् तैर् उक्तो राजसत्तम 08,024.062c अर्धम् आदाय सर्वेभ्यस् तेजसाभ्यधिको ऽभवत् 08,024.063a स तु देवो बलेनासीत् सर्वेभ्यो बलवत्तरः 08,024.063c महादेव इति ख्यातस् तदाप्रभृति शंकरः 08,024.064a ततो ऽब्रवीन् महादेवो धनुर् बाणधरस् त्व् अहम् 08,024.064c हनिष्यामि रथेनाजौ तान् रिपून् वै दिवौकसः 08,024.065a ते यूयं मे रथं चैव धनुर् बाणं तथैव च 08,024.065c पश्यध्वं यावद् अद्यैतान् पातयामि महीतले 08,024.066 देवा Æcu÷ 08,024.066a मूर्तिसर्वस्वम् आदाय त्रैलोक्यस्य ततस् ततः 08,024.066c रथं ते कल्पयिष्याम देवेश्वर महौजसम् 08,024.067a तथैव बुद्ध्या विहितं विश्वकर्मकृतं शुभम् 08,024.067c ततो विबुधशार्दूलास् तं रथं समकल्पयन् 08,024.067d*0257_01 विष्णुं सोमं हुताशं च तस्येषुं समकल्पयन् 08,024.067d*0257_02 शृङ्गम् अग्निर् बभूवास्य भल्लः सोमो विशां पते 08,024.067d*0257_03 कुड्मलश् चाभवद् विष्णुस् तस्मिन्न् इषुवरे तदा 08,024.068a वन्धुरं पृथिवीं देवीं विशालपुरमालिनीम् 08,024.068c सपर्वतवनद्वीपां चक्रुर् भूतधरां तदा 08,024.069a मन्दरं पर्वतं चाक्षं जङ्घास् तस्य महानदीः 08,024.069c दिशश् च प्रदिशश् चैव परिवारं रथस्य हि 08,024.069d*0258_01 ईषा नक्षत्रवंशश् च युगः कृतयुगो ऽभवत् 08,024.069d*0258_02 कूबरश् च रथस्यासीद् वासुकिर् भुजगोत्तमः 08,024.069d*0258_03 अपस्करम् अधिष्ठाने हिमवान् विन्ध्यपर्वतः 08,024.069d*0258_04 उदयास्ताव् अधिष्ठाने गिरी चक्रुः सुरोत्तमाः 08,024.069d*0258_05 समुद्रम् अक्षम् असृजन् दानवालयम् उत्तमम् 08,024.069d*0258_06 सप्तर्षिमण्डलं चैव रथस्यासीत् परिष्करः 08,024.069d*0258_07 गङ्गा सरस्वती सिन्धुर् धुरम् आकाशम् एव च 08,024.069d*0258_08 उपस्करो रथस्यासन्न् आपः सर्वाश् च निम्नगाः 08,024.069d*0258_09 अहोरात्राः कलाश् चैव këÂhÃÓ च ऋतवस् तथा 08,024.070a अनुकर्षान् ग्रहान् दीप्तान् वरूथं चापि तारकाः 08,024.070c धर्मार्थकामसंयुक्तं त्रिवेणुं चापि बन्धुरम् 08,024.070e ओषधीर् विविधास् तत्र नानापुष्पफलोद्गमाः 08,024.071a सूर्याचन्द्रमसौ कृत्वा चक्रे रथवरोत्तमे 08,024.071c पक्षौ पूर्वापरौ तत्र कृते रात्र्यहनी Óubhe 08,024.072a दश नागपतीन् ईषां dh­tarëÂramukhÃn दृढाम् 08,024.072b*0259_01 योक्त्राणि चक्रुर् नागांश् च निःश्वसन्तो महोरगान् 08,024.072c द्यां युगं युगचर्माणि संवर्तकबलाहकान् 08,024.072d*0260_01 कालपृष्ठो ऽथ नहुषः कर्कोटकधनंजयौ 08,024.072d*0260_02 इतरे चाभवन् नागा हयानां वालबन्धनाः 08,024.072d*0260_03 दिशश् च प्रदिशश् चैव रश्मयो रथवाजिनाम् 08,024.072d*0261_01 अश्वाश् च वेदाश् चत्वारः पुराणाङ्गविभूषिताः 08,024.073a शम्यां धृतिं च मेधां च स्थितिं संनतिम् एव च 08,024.073c ग्रहनक्षत्रताराभिश् चर्म चित्रं नभस्तलम् 08,024.074a सुराम्बुप्रेतवित्तानां पतींल् लोकेश्वरान् हयान् 08,024.074c सिनीवालीम् अनुमतिं कुहूं राकां च सुव्रताम् 08,024.074e योक्त्राणि चक्रुर् वाहानां रोहकांश् चापि कण्ठकम् 08,024.075a कर्म सत्यं तपो ऽर्थश् च विहितास् तत्र रश्मयः 08,024.075c अधिष्ठानं मनस् त्व् आसीत् परिरथ्यं सरस्वती 08,024.076a नानावर्णाश् च चित्राश् च पताकाः पवनेरिताः 08,024.076c विद्युदिन्द्रधनुर्नद्धं रथं दीप्तं व्यदीपयत् 08,024.076d*0262_01 वषट्कारः प्रतोदो ऽभूद् गायत्री शीर्षबन्धना 08,024.076d*0262_02 यो यज्ञे विहितः पूर्वम् ईशानस्य महात्मनः 08,024.076d*0262_03 संवत्सरो धनुस् तद् वै सावित्री ज्या महास्वना 08,024.076d*0262_04 दिव्यं च वर्म विहितं महार्हं रत्नभूषितम् 08,024.076d*0262_05 अभेद्यं विरजस्कं वै कालचक्रबहिष्कृतम् 08,024.076d*0262_06 ध्वजयष्टिर् अभून् मेरुः श्रीमान् कनकपर्वतः 08,024.076d*0262_07 पताकाश् चाभवन् मेघास् तडिद्भिः समलंकृताः 08,024.076d*0262_08 रेजुर् अध्वर्युमध्यस्था ज्वलन्त इव पावकाः 08,024.076d*0262_09 कॢप्तं तु तं रथं दृष्ट्वा विस्मिता देवताभवन् 08,024.076d*0262_10 सर्वलोकस्य तेजांसि दृष्ट्वैकस्थानि मारिष 08,024.076d*0262_11 युक्तं निवेदयाम् आसुर् देवास् तस्मै महात्मने 08,024.077a एवं तस्मिन् महाराज कल्पिते रथसत्तमे 08,024.077c देवैर् मनुजशार्दूल द्विषताम् अभिमर्दने 08,024.078a स्वान्य् आयुधानि मुख्यानि न्यदधाच् छंकरो रथे 08,024.078c रथयष्टिं वियत्कृष्टां स्थापयाम् आस गोवृषम् 08,024.079a ब्रह्मदण्डः कालदण्डो रुद्रदण्डस् तथा ज्वरः 08,024.079c परिस्कन्दा रथस्यास्य सर्वतोदिशम् उद्यताः 08,024.080a अथर्वाङ्गिरसाव् आस्तां चक्ररक्षौ महात्मनः 08,024.080c ऋग्वेदः सामवेदश् च पुराणं च पुरःसराः 08,024.081a इतिहासयजुर्वेदौ पृष्ठरक्षौ बभूवतुः 08,024.081c दिव्या वाचश् च विद्याश् च परिपार्श्वचराः कृताः 08,024.082a तोत्त्रादयश् च राजेन्द्र वषट्कारस् तथैव च 08,024.082c ओंकारश् च मुखे राजन्न् अतिशोभाकरो ऽभवत् 08,024.083a विचित्रम् ऋतुभिः षड्भिः कृत्वा संवत्सरं धनुः 08,024.083b*0263_01 छायाम् एवात्मनश् चक्रे धनुर् ज्याम् अक्षयां रणे 08,024.083b*0263_02 कालो हि भगवान् रुद्रस् तस्य संवत्सरो धनुः 08,024.083c तस्मान् नॄणां कालरात्रिर् ज्या कृता धनुषो ऽजरा 08,024.084a इषुश् चाप्य् अभवद् विष्णुर् ज्वलनः सोम एव च 08,024.084b@002_0001 **** **** बलार्धं यदि मे देवा न धारयितुम् Ãhave 08,024.084b@002_0002 **** **** शक्ताः सर्वे हि संगम्य यूयं तत् प्रब्रवीमि वः 08,024.084b@002_0003 **** **** समा भवन्ति मे सर्वे दानवाश् चामराश् च ये 08,024.084b@002_0004 **** **** शिवो ऽस्मि सर्वभूतानां शिवत्वं तेन मे सुराः 08,024.084b@002_0005 **** **** किं त्व् अधर्मेण वर्तन्ते यस्मात् ते सुरशत्रवः 08,024.084b@002_0006 **** **** तस्माद् वध्या मयाप्य् एते युष्माकं च हितेप्सया 08,024.084b@002_0007 **** **** शरणं वः प्रपन्नानां धर्मेण च जिगीषताम् 08,024.084b@002_0008 **** **** साहाय्यं वः करिष्यामि निहनिष्यामि वो रिपून् 08,024.084b@002_0009 **** **** दीयतां च बलार्धं मे सर्वैर् अपि पृथक् पृथक् 08,024.084b@002_0010 **** **** पशुत्वं चैव मे लोकाः सर्वे कल्पन्तु pŬitÃ÷ 08,024.084b@002_0011 **** **** पशूनां तु पतित्वं मे भवत्व् अद्य दिवौकसः 08,024.084b@002_0012 **** **** एवं न पापं प्राप्स्यामि पशून् हत्वा सुरद्विषः 08,024.084b@002_0013 **** **** कल्पयध्वं च मे दिव्यं रथं चाश्वान् मनोजवान् 08,024.084b@002_0014 **** **** धनुः शरं सारथिं च ततो जेष्यामि वो रिपून् 08,024.084b@002_0015 **** **** इति श्रुत्वा वचो देवा देवदेवस्य भूपते 08,024.084b@002_0016 **** **** विषादम् अगमन् सर्वे पशुत्वं प्रति शङ्किताः 08,024.084b@002_0017 **** **** तेषां भावं ततो ज्ञात्वा देवस् तान् इदम् अब्रवीत् 08,024.084b@002_0018 **** **** मा वो ऽस्तु पशुभावे ऽस्मिन् भयं विबुधसत्तमाः 08,024.084b@002_0019 **** **** श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः 08,024.084b@002_0020 **** **** यो वः पशुपतेश् चर्यां चरिष्यति स मोक्ष्यते 08,024.084b@002_0021 **** **** पशुत्वाद् इति सत्यं वः प्रतिजाने समागमे 08,024.084b@002_0022 **** **** ये चाप्य् अन्ये चरिष्यन्ति व्रतं मोक्ष्यन्ति ते ऽप्य् उत 08,024.084b@002_0023 **** **** नैष्ठिकं द्वादशाब्दं वा यो ऽब्दम् अर्धम् ऋतुत्रयम् 08,024.084b@002_0024 **** **** मासं द्वादशरात्रं वा स पशुत्वाद् विमुच्यते 08,024.084b@002_0025 **** **** तस्मात् परम् इदं गुह्यं व्रतं दिव्यं चरिष्यथ 08,024.084b@002_0026 **** **** तं तथेत्य् अब्रुवन् देवा देवदेवनमस्कृतम् 08,024.084b@002_0027 **** **** ऊचुश् चेदं गृहाणेदं तेजसो ऽर्धम् इति प्रभुम् 08,024.084b@002_0028 **** **** प्रत्युवाच तथेत्य् एव शूलधृग् राजसत्तम 08,024.084b@002_0029 **** **** ततस् ते प्रददुः सर्वे तेजसो ऽर्धं महात्मने 08,024.084b@002_0030 **** **** सर्वम् आदाय सर्वेषां तेजसो ऽर्धं दिवौकसाम् 08,024.084b@002_0031 **** **** तेजसाप्य् अधिको भूत्वा भूयो ऽप्य् अतिबलो ऽभवत् 08,024.084b@002_0032 **** **** ततः प्रभृति देवानां देवदेवो ऽभवद् भवः 08,024.084b@002_0033 **** **** पतिश् च सर्वभूतानां पशूनां चाभवत् तदा 08,024.084b@002_0034 **** **** तस्मात् पशुपतिश् चोक्तो भवत्वाच् च भवेति वै 08,024.084b@002_0035 **** **** अर्धम् आदाय सर्वेषां तेजसा प्रज्वलन्न् इव 08,024.084b@002_0036 **** **** भासयाम् आस तान् सर्वान् देवदेवो महाद्युतिः 08,024.084b@002_0037 **** **** ततो ऽभिषिषिचुः सर्वे सुरा रुद्रं पुरारिणम् 08,024.084b@002_0038 **** **** दुर्योधनः 08,024.084b@002_0038 (63cd) महादेव इति ह्य् आसीद् देवदेवो महेश्वरः 08,024.084b@002_0039 **** **** तेजसो ऽर्धं सुरा दत्त्वा शंकराय महात्मने 08,024.084b@002_0040 **** **** पशुत्वम् अपि चोपेत्य विश्वकर्माणम् अव्ययम् 08,024.084b@002_0041 **** **** ऊचुः सर्वे samÃbhëya रथः संकल्प्यताम् इति 08,024.084b@002_0042 **** **** विश्वकर्मापि संचिन्त्य रथं दिव्यम् अकल्पयत् 08,024.084b@002_0043 (68ab) समेतां पृथिवीं देवीं विशालां पुरमालिनीम् 08,024.084b@002_0044 (68cd) सपर्वतवनद्वीपां चक्रे भूतधरां रथम् 08,024.084b@002_0045 **** **** ईषां नक्षत्रवंशं च छत्त्रं मेरुं महागिरिम् 08,024.084b@002_0046 **** **** अनेकद्रुमसंछन्नं रत्नाकरम् अनुत्तमम् 08,024.084b@002_0047 **** **** हिमवन्तं च विन्ध्यं च नानाद्रुमलताकुलम् 08,024.084b@002_0048 **** **** अवस्करं प्रतिष्ठानं कल्पयाम् आस वै तदा 08,024.084b@002_0049 **** **** अस्तं गिरिम् अधिष्ठानं नानाद्विजगणायुतम् 08,024.084b@002_0050 **** **** चकार भगवांस् त्वष्टा उदयं रथकूबरम् 08,024.084b@002_0051 **** **** मीननक्रझषावासं दानवालयम् उत्तमम् 08,024.084b@002_0052 **** **** समुद्रम् अक्षं विदधे पत्तनाकरशोभितम् 08,024.084b@002_0053 **** **** चक्रं चक्रे चन्द्रमसं तारकागणमण्डितम् 08,024.084b@002_0054 **** **** दिवाकरं चाप्य् अपरं चक्रं चक्रे ऽंशुमालिनम् 08,024.084b@002_0055 **** **** गङ्गां सरस्वतीं तूणीं चक्रे विश्वकृद् अव्ययः 08,024.084b@002_0056 **** **** अलंकारा रथस्यासन्न् आपगाः सरितस् तथा 08,024.084b@002_0057 **** **** त्रीन् अग्नीन् मन्त्रवच् चक्रे रथस्याथ त्रिवेणुकम् 08,024.084b@002_0058 (70ab) अनुकर्षान् ग्रहान् दीप्तान् वरूथांश् चापि तारकाः 08,024.084b@002_0059 (70ef) ओषधीर् वीरुधश् चैव घण्टाजालं च भानुमत् 08,024.084b@002_0060 **** **** अलंचकार च रथं मासपक्षर्तुभिर् विभुः 08,024.084b@002_0061 **** **** अहोरात्रैः कलाभिश् च këÂhÃbhir अयनैस् तथा 08,024.084b@002_0062 (72cd) द्यां युगं युगपर्वाणि संवर्तकबलाहकान् 08,024.084b@002_0063 (73ab) शम्यां धृतिं च मेधां च स्थितिं संनतिम् एव च 08,024.084b@002_0064 (80c) ऋग्वेदं सामवेदं च धुर्याव् अश्वाव् अकल्पयत् 08,024.084b@002_0065 (81a) पृष्ठाश्वौ च यजुर्वेदः कल्पितो ऽथर्वणस् तथा 08,024.084b@002_0066 **** **** अश्वानां चाप्य् अलंकारं विदधे पदसंचयम् 08,024.084b@002_0067 (74cd) सिनीवालीम् अनुमतिं कुहूं राकां च सुप्रभाम् 08,024.084b@002_0068 (74ef) योक्त्राणि चक्रे चाश्वानां kÆÓmÃï¬ÃæÓ चापि पन्नगान् 08,024.084b@002_0069 {259* } { कालपृष्ठो ऽथ नहुषः कर्कोटकधनंजयौ 08,024.084b@002_0070 {ल्ल्. 1-2} { इतरे चाभवन् नागा हयानां वालबन्धनम् 08,024.084b@002_0071 **** **** अभीषवः षडङ्गानि कल्पितानि महीपते 08,024.084b@002_0072 **** **** ओंकारः कल्पितस् तस्य प्रतोदो विश्वकर्मणा 08,024.084b@002_0073 **** **** यज्ञाः सर्वे पृथक् कॢप्ता रथाङ्गानि च भागशः 08,024.084b@002_0074 (75cd) अधिष्ठानं मनश् चासीत् परिरथ्या सरस्वती 08,024.084b@002_0075 (76ab) नानावर्णानि चाभ्राणि पताकाः पवनेरिताः 08,024.084b@002_0076 (76cd) विद्युद् इन्द्रधनुर् युक्ता रथं दीप्त्या व्यदीपयत् 08,024.084b@002_0077 **** **** वर्म योद्धुश् च विहितं नभो ग्रहगणाकुलम् 08,024.084b@002_0078 **** **** अभेद्यं भानुमच् चित्रं कालचक्रपरिष्कृतम् 08,024.084b@002_0079 **** **** कॢप्तं तु तं रथं दृष्ट्वा विस्मिता देवताभवन् 08,024.084b@002_0080 **** **** सर्वलोकस्य तेजांसि दृष्ट्वैकस्थानि मारिष 08,024.084b@002_0081 **** **** युक्तं निवेदयाम् आसुः देवास् तस्मै महात्मने 08,024.084b@002_0082 (77ab) एवं तस्मिन् महाराज कल्पिते रथसत्तमे 08,024.084b@002_0083 (77cd) त्वष्ट्रा मनुजशार्दूल द्विषतां भयवर्धनः 08,024.084b@002_0084 (78ab) स्वान्य् आयुधानि दिव्यानि न्यदधाच् छंकरो रथे 08,024.084b@002_0085 (78cd) ध्वजयष्टिं वियत् कृत्वा स्थापयाम् आस गोवृषम् 08,024.084b@002_0086 (79ab) ब्रह्मदण्डः कालदण्डो रुद्रदण्डश् च ते ज्वराः 08,024.084b@002_0087 (79cd) परिष्कारा रथस्यासन् समन्ताद् दिशम् उद्यताः 08,024.084b@002_0088 (83ab) विचित्रम् ऋतुभिः षड्भिः कृत्वा संवत्सरं धनुः 08,024.084b@002_0089 (263*) { छायाम् एवात्मनश् चक्रे धनुर्ज्याम् अक्षयां ध्रुवाम् 08,024.084b@002_0090 **** **** { कालो हि भगवान् रुद्रस् तच् च संवत्सरं धनुः 08,024.084b@002_0091 (83cd) तस्माद् रौद्रा कालरात्रिर् ज्या कृता धनुषो ऽजरा 08,024.084b@002_0092 **** **** ततो रथे रथाश्वांस् तान् ऋषयः समयोजयन् 08,024.084b@002_0093 **** **** एकैकशः सुसंहृष्टान् आदाय सुधृतव्रताः 08,024.084b@002_0094 **** **** दक्षिणस्यां धुरि कृत ऋग्वेदो मन्त्रपारगैः 08,024.084b@002_0095 **** **** सव्यतः सामवेदश् च युक्तो राजन् महर्षिभिः 08,024.084b@002_0096 **** **** पार्ष्ठिदक्षिणतो युक्तो यजुर्वेदः सुरद्विजैः 08,024.084b@002_0097 **** **** इतरस्यां तथा पार्ष्ठ्यां युक्तो राजन्न् अथर्वणः 08,024.084b@002_0098 **** **** एवं ते वाजिनो युक्ता यज्ञविद्भिस् तदा रथे 08,024.084b@002_0099 **** **** अशोभन्त तथा युक्ता यथैवाध्वरमध्यगाः 08,024.084b@002_0100 **** **** कल्पयित्वा रथं दिव्यं ततो बाणम् अकल्पयत् 08,024.084b@002_0101 **** **** चिन्तयित्वा हरिं विष्णुम् अव्ययं यज्ञवाहनम् 08,024.084b@002_0102 **** **** शरं संकल्पयां चक्रे विश्वकर्मा महामनाः 08,024.084b@002_0103 **** **** तस्य वाजांश् च पुङ्खं च कल्पयाम् आस वै तदा 08,024.084b@002_0104 **** **** पुण्यगन्धवहं राजञ् श्वसनं राजसत्तम 08,024.084b@002_0105 **** **** अग्नीषोमौ शरमुखे कल्पयाम् आस वै तदा 08,024.084c अग्नीषोमौ जगत् कृत्स्नं वैष्णवं चोच्यते जगत् 08,024.085a विष्णुश् चात्मा भगवतो भवस्यामिततेजसः 08,024.085c तस्माद् धनुर्ज्यासंस्पर्शं न विषेहुर् हरस्य ते 08,024.086a तस्मिञ् शरे तिग्ममन्युर् मुमोचाविषहं प्रभुः 08,024.086c भृग्वङ्गिरोमन्युभवं क्रोधाग्निम् अतिदुःसहम् 08,024.087a स नीललोहितो धूम्रः कृत्तिवासा भयंकरः 08,024.087c आदित्यायुतसंकाशस् तेजोज्वालावृतो ज्वलन् 08,024.088a दुश्च्यावश् च्यावनो जेता हन्ता ब्रह्मद्विषां हरः 08,024.088c नित्यं त्राता च हन्ता च dharmÃdharmÃÓritä जनान् 08,024.088d*0264_01 प्रमाथिभिर् बलं लेभे सवेगैर् दमने धृतः 08,024.089a प्रमाथिभिर् घोररूपैर् भीमोदग्रैर् गणैर् वृतः 08,024.089c विभाति भगवान् स्थाणुस् तैर् एवात्मगुणैर् वृतः 08,024.090a तस्याङ्गानि समाश्रित्य स्थितं विश्वम् इदं जगत् 08,024.090c जङ्गमाजङ्गमं राजञ् शुशुभे ऽद्भुतदर्शनम् 08,024.091a दृष्ट्वा तु तं रथं दिव्यं कवची स शरासनी 08,024.091c बाणम् आदत्त तं दिव्यं सोमविष्ण्वग्निसंभवम् 08,024.092a तस्य वाजांस् ततो देवाः कल्पयां चक्रिरे विभोः 08,024.092c पुण्यगन्धवहं राजञ् श्वसनं राजसत्तम 08,024.093a तम् आस्थाय महादेवस् त्रासयन् दैवतान्य् अपि 08,024.093c आरुरोह तदा यत्तः कम्पयन्न् इव रोदसी 08,024.093d*0265_01 तम् आरुरुक्षुं देवेशं तुष्टुवुः परमर्षयः 08,024.093d*0265_02 गन्धर्वा देवसंघाश् च तथैवाप्सरसां गणाः 08,024.093d*0266_01 महर्षिभिः स्तूयमानो वन्द्यमानश् च बन्दिभिः 08,024.093d*0266_02 उपनृत्तश् चाप्सरसां गणैर् नृत्तविशारदैः 08,024.094a स शोभमानो वरदः खड्गी बाणी शरासनी 08,024.094c हसन्न् इवाब्रवीद् देवो सारथिः को भविष्यति 08,024.095a तम् अब्रुवन् देवगणा यं भवान् संनियोक्ष्यते 08,024.095c स भविष्यति देवेश सारथिस् ते न संशयः 08,024.096a तान् अब्रवीत् पुनर् देवो मत्तः श्रेष्ठतरो हि यः 08,024.096c तं सारथिं कुरुध्वं मे स्वयं संचिन्त्य माचिरम् 08,024.097a एतच् छ्रुत्वा ततो देवा वाक्यम् उक्तं महात्मना 08,024.097c गत्वा पितामहं देवं प्रसाद्यैवं वचो ऽब्रुवन् 08,024.098a देव त्वयेदं कथितं त्रिदशारिनिबर्हणम् 08,024.098c तथा च कृतम् अस्माभिः प्रसन्नो वृषभध्वजः 08,024.099a रथश् च विहितो ऽस्माभिर् विचित्रायुधसंवृतः 08,024.099c सारथिं तु न जानीमः कः स्यात् तस्मिन् रथोत्तमे 08,024.100a तस्माद् विधीयतां कश् चित् सारथिर् देवसत्तम 08,024.100c सफलां तां गिरं देव कर्तुम् अर्हसि नो विभो 08,024.101a एवम् अस्मासु हि पुरा भगवन्न् उक्तवान् असि 08,024.101c हितं कर्तास्मि भवताम् इति तत् कर्तुम् अर्हसि 08,024.102a स देव युक्तो रथसत्तमो नो; दुरावरो द्रावणः शात्रवाणाम् 08,024.102c पिनाकपाणिर् विहितो ऽत्र योद्धा; विभीषयन् दानवान् उद्यतो ऽसौ 08,024.103a तथैव वेदाश् चतुरो हयाग्र्या; धरा सशैला च रथो महात्मन् 08,024.103c नक्षत्रवंशो ऽनुगतो वरूथे; यस्मिन् योद्धा सारथिनाभिरक्ष्यः 08,024.104a तत्र सारथिर् एष्टव्यः सर्वैर् एतैर् विशेषवान् 08,024.104c तत्प्रतिष्ठो रथो देव हया योद्धा तथैव च 08,024.104e कवचानि च शस्त्राणि कार्मुकं च पितामह 08,024.105a त्वाम् ऋते सारथिं तत्र नान्यं पश्यामहे वयम् 08,024.105c त्वं हि सर्वैर् गुणैर् युक्तो देवताभ्यो ऽधिकः प्रभो 08,024.105d*0267_01 त्वं देव शक्तो लोके ऽस्मिन् नियन्तुं प्रद्रुतान् इमान् 08,024.105d*0267_02 वेदाश्वान् सोपनिषदः सारथिर् भव नः स्वयम् 08,024.105d*0267_03 योद्धुं बलेन सत्त्वेन वयसा विनयेन च 08,024.105d*0267_04 अधिकः सारथिः कार्यो नास्ति चान्यो ऽधिको भवान् 08,024.105d*0267_05 स भवांस् तारयत्व् अस्मान् कुरु सारथ्यम् अव्यय 08,024.105d*0267_06 भवान् अभ्यधिकस् त्वत्तो नान्यो ऽस्ति भविता त्व् इह 08,024.105d*0267_07 त्वं हि देवेश सर्वैस् तु विशिष्टो वदतां वर 08,024.105d*0267_08 तं रथं त्वं समारुह्य संयच्छ परमान् हयान् 08,024.105d*0267_09 तव प्रसादाद् वध्येयुर् देव दैवतकण्टकाः 08,024.105d*0267_10 स नो रक्ष महाबाहो दैत्येभ्यो महतो भयात् 08,024.105d*0267_11 त्वं हि नो गतिर् अव्यग्र त्वं नो गोप्ता महाव्रत 08,024.105d*0267_12 त्वत्प्रसादात् सुराः सर्वे पूज्यन्ते त्रिदिवे प्रभो 08,024.105e सारथ्ये तूर्णम् आरोह संयच्छ परमान् हयान् 08,024.105f*0268_01 जयाय त्रिदिवेशानां वधाय त्रिदशद्विषाम् 08,024.106a इति ते शिरसा नत्वा त्रिलोकेशं पितामहम् 08,024.106c देवाः प्रसादयाम् आसुः सारथ्यायेति नः श्रुतम् 08,024.107 ब्रह्मोवाच 08,024.107*0269_01 एवम् एतत् सुरास् तथ्यं नान्यस् त्व् अभ्यधिको भवान् 08,024.107*0269_02 सारथित्वं करिष्यामि शंकरस्य महात्मनः 08,024.107*0269_03 सर्वथा रथिनः श्रेयान् कर्तव्यो रथसारथिः 08,024.107*0269_04 तस्माद् एतद् यथातत्त्वं ज्ञात्वा युष्मांश् च संगतान् 08,024.107*0269_05 संगच्छामि हयान् एष विबुधाः कालमर्दिने 08,024.107a नात्र किं चिन् मृषा वाक्यं यद् उक्तं वो दिवौकसः 08,024.107c संयच्छामि हयान् एष युध्यतो वै कपर्दिनः 08,024.107d*0270_00 दुर्योधनः 08,024.107d*0270_01 एवम् उक्त्वा जटाभारं संयम्य प्रपितामहः 08,024.107d*0270_02 परिधायाजिनं gìhaæ संन्यस्य च कमण्डलुम् 08,024.107d*0270_03 प्रतोदपाणिर् भगवान् आरुरोह रथं तदा 08,024.108a ततः स भगवान् देवो लोकस्रष्टा पितामहः 08,024.108c सारथ्ये कल्पितो देवैर् ईशानस्य महात्मनः 08,024.109a तस्मिन्न् आरोहति क्षिप्रं स्यन्दनं लोकपूजिते 08,024.109c शिरोभिर् अगमंस् तूर्णं ते हया वातरंहसः 08,024.109d*0271_01 आरुह्य भगवान् देवो दीप्यमानः स्वतेजसा 08,024.109d*0272_01 अभीषून् हि प्रतोदं च संजग्राह पितामहः 08,024.110a महेश्वरे त्व् आरुहति जानुभ्याम् अगमन् महीम् 08,024.110b*0273_01 उभाभ्यां लोकनाथाभ्याम् आस्थितं रथसत्तमम् 08,024.110b*0273_02 वोढुं न शक्ता वेदाश्वा जानुभ्याम् अपतन् महीम् 08,024.111a अभीशून् हि त्रिलोकेशः संगृह्य प्रपितामहः 08,024.111c तान् अश्वांश् चोदयाम् आस मनोमारुतरंहसः 08,024.111d*0274_01 अभीशुभिस् तु भगवान् उद्यम्य च हयान् विभुः 08,024.111d*0274_02 अस्तु वीर्यं च शौर्यं च वेदाश्वानाम् इति प्रभुः 08,024.111d*0274_03 रथं संचोदयाम् आस देवानां प्रभुर् अव्ययः 08,024.111d@003_0001 तत उत्थाप्य भगवांस् तान् हयान् अनिलोपमान् 08,024.111d@003_0002 babhëe च तदा स्थाणुम् आरोहेति सुरोत्तमः 08,024.111d@003_0003 ततस् तम् इषुम् आदाय विष्णुसोमाग्निसंभवम् 08,024.111d@003_0004 आरुरोह तदा स्थाणुर् धनुषा कम्पयन् परान् 08,024.111d@003_0005 तम् ÃrƬhaæ तु देवेशं तुष्टुवुः परमर्षयः 08,024.111d@003_0006 गन्धर्वा देवसंघाश् च तथैवाप्सरसां गणाः 08,024.111d@003_0007 स शोभमानो वरदः खड्गी बाणी शरासनी 08,024.111d@003_0008 प्रदीपयन् रथे तस्थौ त्रींल् लोकान् स्वेन तेजसा 08,024.111d@003_0009 ततो भूयो ऽब्रवीद् देवो देवान् इन्द्रपुरोगमान् 08,024.111d@003_0010 न हन्याद् इति कर्तव्यो न शोको वः कथं चन 08,024.111d@003_0011 हतान् इत्य् एव जानीत बाणेनानेन चासुरान् 08,024.111d@003_0012 ते देवाः सत्यम् इत्य् आहुर् निहता इति चाब्रुवन् 08,024.111d@003_0013 न च तद् वचनं मिथ्या यद् आह भगवान् प्रभुः 08,024.111d@003_0014 इति संचिन्त्य वै देवाः परां तुष्टिम् अवाप्नुवन् 08,024.111d@003_0015 ततः प्रयातो देवेशः सर्वैर् देवगणैर् वृतः 08,024.111d@003_0016 रथेन महता राजन्न् उपमा नास्ति यस्य ह 08,024.111d@003_0017 स्वैश् च पारिषदैर् देवः पूज्यमानो महायशाः 08,024.111d@003_0018 नृत्यद्भिर् अपरैश् चैव मांसभक्षैर् दुरासदैः 08,024.111d@003_0019 धावमानैः समन्ताच् च तर्जमानैः परस्परम् 08,024.111d@003_0020 ऋषयश् च महाभागास् तपोयुक्ता महागुणाः 08,024.111d@003_0021 आशंसुर् वै जयं देवा महादेवस्य सर्वशः 08,024.111d@003_0022 एवं प्रयाते देवेशे लोकानाम् अभयंकरे 08,024.111d@003_0023 तुष्टम् आसीज् जगत् सर्वं देवताश् च नरोत्तम 08,024.111d@003_0024 ऋषयस् तत्र देवेशं स्तुवन्तो बहुभिः स्तवैः 08,024.111d@003_0025 तेजश् चास्मै वर्धयन्तो राजन्न् आसन् पुनः पुनः 08,024.111d@003_0026 गन्धर्वाणां सहस्राणि प्रयुतान्य् अर्बुदानि च 08,024.111d@003_0027 वादयन्ति प्रयाणे ऽस्य वाद्यानि विविधानि च 08,024.112a ततो 'dhirƬhe वरदे प्रयाते चासुरान् प्रति 08,024.112c साधु साध्व् इति विश्वेशः स्मयमानो 'bhyabhëata 08,024.113a याहि देव यतो दैत्याश् चोदयाश्वान् अतन्द्रितः 08,024.113c पश्य बाह्वोर् बलं मे ऽद्य निघ्नतः शात्रवान् रणे 08,024.114a ततस् तांश् चोदयाम् आस vÃyuvegasamä जवे 08,024.114b*0275_01 पुराण्य् उद्दिश्य खस्थानि दानवानां तरस्विनाम् 08,024.114c येन तत् त्रिपुरं राजन् दैत्यदानवरक्षितम् 08,024.114d*0276_01 ततस् ते सहसोत्पत्य वेदाख्या रथवाजिनः 08,024.114d*0276_02 क्षणेन तानि दैत्यानां पुराणि प्रापयन् प्रभुम् 08,024.114d*0277_01 पिबद्भिर् इव चाकाशं तैर् हयैर् लोकपूजितैः 08,024.114d*0277_02 जगाम भगवान् क्षिप्रं जयाय त्रिदिवौकसाम् 08,024.114d@004_0001 प्रयाते रथम् आस्थाय त्रिपुराभिमुखे भवे 08,024.114d@004_0002 ननाद सुमहानादं वृषभः पूरयन् दिशः 08,024.114d@004_0003 वृषभस्यास्य निनदं श्रुत्वा भयंकरं महत् 08,024.114d@004_0004 विनाशम् अगमंस् तत्र तारकाः सुरशत्रवः 08,024.114d@004_0005 अपरे ऽवस्थितास् तत्र युद्धायाभिमुखास् तदा 08,024.114d@004_0006 ततः स्थाणुर् महाराज शूलधृक् क्रोधमूर्छितः 08,024.114d@004_0007 त्रस्तानि सर्वभूतानि त्रैलोक्यं भूः प्रकम्पते 08,024.114d@004_0008 निमित्तानि च घोराणि तत्र संदधतः Óaram 08,024.114d@004_0009 तस्मिन् सोमाग्निविष्णूनां क्षोभेण ब्रह्मरुद्रयोः 08,024.114d@004_0010 स रथो धनुषः क्षोभाद् अतीव ह्य् अवसीदति 08,024.114d@004_0011 ततो नारायणस् तस्माच् छरभागाद् विनिःसृतः 08,024.114d@004_0012 वृषरूपं समास्थाय उज्जहार महारथम् 08,024.114d@004_0013 सीदमाने रथे चैव नर्दमानेषु शत्रुषु 08,024.114d@004_0014 स संभ्रमात् तु भगवान् नादं चक्रे महाबलः 08,024.114d@004_0015 वृषभस्य स्थितो मूर्ध्नि हयपृष्ठे च मानद 08,024.114d@004_0016 तदा स भगवान् रुद्रो निरैक्षद् दानवं पुरम् 08,024.114d@004_0017 वृषभस्यास्थितो रुद्रो हयस्य च नरोत्तम 08,024.114d@004_0018 स्तनांस् तदाशातयत खुरांश् चैव द्विधाकरोत् 08,024.114d@004_0019 ततः प्रभृति भद्रं ते गवां द्वैधीकृताः खुराः 08,024.114d@004_0020 हयानां च स्तना राजंस् तदा प्रभृति नाभवन् 08,024.114d@004_0021 pŬitÃnÃæ बलवता रुद्रेणाद्भुतकर्मणा 08,024.115a अथाधिज्यं धनुः कृत्वा शर्वः संधाय तं Óaram 08,024.115c युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत् 08,024.116a तस्मिन् स्थिते तदा राजन् क्रुद्धे विधृतकार्मुके 08,024.116c पुराणि तानि कालेन जग्मुर् एकत्वतां तदा 08,024.117a एकीभावं गते चैव त्रिपुरे समुपागते 08,024.117c बभूव तुमुलो हर्षो दैवतानां महात्मनाम् 08,024.118a ततो देवगणाः सर्वे सिद्धाश् च परमर्षयः 08,024.118c जयेति वाचो मुमुचुः संस्तुवन्तो मुदान्विताः 08,024.119a ततो ऽग्रतः प्रादुरभूत् त्रिपुरं जघ्नुषो ऽसुरान् 08,024.119c अनिर्देश्योग्रवपुषो देवस्यासह्यतेजसः 08,024.119d*0278_01 त्रीणि दृष्ट्वैकसंस्थानि पुराण्य् अथ पिनाकधृक् 08,024.120a स तद् विकृष्य भगवान् दिव्यं लोकेश्वरो धनुः 08,024.120c त्रैलोक्यसारं तम् इषुं मुमोच त्रिपुरं प्रति 08,024.120d*0279_01 उत्सृष्टे वै महाभाग तस्मिन्न् इषुवरे तदा 08,024.120d*0279_02 महान् आर्तस्वरो ह्य् आसीत् पुराणां पततां भुवि 08,024.120d*0280_01 एकबाणेन तद् देवस् त्रिपुरं परमेश्वरः 08,024.120d*0280_02 निजघ्ने सासुरगणं देवदेवो महेश्वरः 08,024.120d*0280_03 बाणतेजोग्निदग्धे तत् प्रविशीर्णं सहस्रधा 08,024.120d*0280_04 महद् आर्तस्वरं कृत्वा नावशेषम् उपागतम् 08,024.120e तत् सासुरगणं दग्ध्वा प्राक्षिपत् पश्चिमार्णवे 08,024.121a एवं तत् त्रिपुरं दग्धं दानवाश् चाप्य् अशेषतः 08,024.121c महेश्वरेण क्रुद्धेन त्रैलोक्यस्य हितैषिणा 08,024.122a स चात्मक्रोधजो वह्निर् हाहेत्य् उक्त्वा निवारितः 08,024.122b*0281_01 त्रैलोक्यम् अवशेषेण पुनर् दग्धुं प्रचक्रमे 08,024.122b*0281_02 कालाग्निम् इव निर्दग्धुम् उत्थितं तं पुनः पुनः 08,024.122c मा कार्षीर् भस्मसाल् लोकान् इति त्र्यक्षो ऽब्रवीच् च तम् 08,024.123a ततः प्रकृतिम् आपन्ना देवा लोकास् तथर्षयः 08,024.123c तुष्टुवुर् वाग्भिर् अर्थ्याभिः स्थाणुम् अप्रतिमौजसम् 08,024.124a ते ऽनुज्ञाता भगवता जग्मुः सर्वे यथागतम् 08,024.124c कृतकामाः प्रसन्नेन प्रजापतिमुखाः सुराः 08,024.124d*0282_01 एवं स भगवान् देवो लोकस्रष्टा महेश्वरः 08,024.124d*0282_02 देवासुरगणाध्यक्षो लोकानां विदधे Óivam 08,024.125a यथैव भगवान् ब्रह्मा लोकधाता पितामहः 08,024.125b*0283_01 सारथ्यम् अकरोत् तत्र रुद्रस्य परमो ऽव्ययः 08,024.125b*0283_02 तथा भवान् अपि क्षिप्रं रुद्रस्येव पितामहः 08,024.125b*0284_01 स्वयं लोकत्रयं स्रष्टा लोकानां हितकाम्यया 08,024.125c संयच्छ त्वं हयान् अस्य राधेयस्य महात्मनः 08,024.126a त्वं हि कृष्णाच् च कर्णाच् च फल्गुनाच् च विशेषतः 08,024.126b*0285_01 बलतो रूपतो योगाद् अस्त्रसंपद एव च 08,024.126b*0285_02 समासक्तं महीपाल कुरु मे हितम् ईप्सितम् 08,024.126c विशिष्टो राजशार्दूल नास्ति तत्र विचारणा 08,024.127a युद्धे ह्य् अयं रुद्रकल्पस् त्वं च ब्रह्मसमो ऽनघ 08,024.127c तस्माच् छक्तौ युवां जेतुं मच्छत्रूंस् ताव् इवासुरान् 08,024.128a यथा शल्याद्य कर्णो ऽयं श्वेताश्वं कृष्णसारथिम् 08,024.128c प्रमथ्य हन्यात् कौन्तेयं तथा शीघ्रं विधीयताम् 08,024.128d*0286_01 त्वयि मद्रेश राज्याशा जीविताशा तथैव च 08,024.128d*0286_02 विजयश् च तथैवाद्य कर्णसाचिव्यकारितः 08,024.128d*0287_01 त्वया राज्यं सुखं चैव जीवितं जयम् एव च 08,024.128d*0287_02 समासक्तं महीपाल कुरु मे हितम् ईप्सितम् 08,024.128d*0287_03 संयच्छास्य हयान् राजन् मत्प्रियार्थं परंतप 08,024.128e त्वयि कर्णश् च राज्यं च वयं चैव प्रतिष्ठिताः 08,024.128f*0288_01 विजयश् चैव संग्रामे संयच्छाद्य हयोत्तमान् 08,024.129a इमं चाप्य् अपरं भूय इतिहासं निबोध मे 08,024.129c पितुर् मम सकाशे यं ब्राह्मणः प्राह धर्मवित् 08,024.130a श्रुत्वा चैतद् वचश् चित्रं हेतुकार्यार्थसंहितम् 08,024.130c कुरु शल्य विनिश्चित्य मा भूद् अत्र विचारणा 08,024.131a भार्गवाणां कुले जातो जमदग्निर् महातपाः 08,024.131c तस्य रामेति विख्यातः पुत्रस् तेजोगुणान्वितः 08,024.132a स तीव्रं तप आस्थाय प्रसादयितवान् भवम् 08,024.132c अस्त्रहेतोः प्रसन्नात्मा नियतः संयतेन्द्रियः 08,024.133a तस्य तुष्टो महादेवो भक्त्या च प्रशमेन च 08,024.133c हृद्गतं चास्य विज्ञाय दर्शयाम् आस शंकरः 08,024.133d*0289_01 प्रत्यक्षेण महादेवः स्वां तनुं सर्वशंकरः 08,024.134 ईश्वर उवाच 08,024.134a राम तुष्टो ऽस्मि भद्रं ते विदितं मे तवेप्सितम् 08,024.134c कुरुष्व पूतम् आत्मानं सर्वम् एतद् अवाप्स्यसि 08,024.135a दास्यामि ते तदास्त्राणि यदा पूतो भविष्यसि 08,024.135c अपात्रम् असमर्थं च दहन्त्य् अस्त्राणि भार्गव 08,024.136a इत्य् उक्तो जामदग्न्यस् तु देवदेवेन शूलिना 08,024.136c प्रत्युवाच महात्मानं शिरसावनतः प्रभुम् 08,024.137a यदा जानासि देवेश पात्रं माम् अस्त्रधारणे 08,024.137c तदा शुश्रूषते ऽस्त्राणि भवान् मे दातुम् अर्हति 08,024.138 दुर्योधन उवाच 08,024.138a ततः स तपसा चैव दमेन नियमेन च 08,024.138c पूजोपहारबलिभिर् होममन्त्रपुरस्कृतैः 08,024.139a ÃrÃdhayitavä शर्वं बहून् वर्षगणांस् तदा 08,024.139c प्रसन्नश् च महादेवो भार्गवस्य महात्मनः 08,024.140a अब्रवीत् तस्य बहुशो गुणान् देव्याः समीपतः 08,024.140c भक्तिमान् एष सततं मयि रामो दृढव्रतः 08,024.141a एवं तस्य गुणान् प्रीतो बहुशो ऽकथयत् प्रभुः 08,024.141c देवतानां पितॄणां च समक्षम् अरिसूदनः 08,024.142a एतस्मिन्न् एव काले तु दैत्या आसन् महाबलाः 08,024.142c तैस् तदा दर्पमोहान्धैर् अबाध्यन्त दिवौकसः 08,024.143a ततः संभूय विबुधास् तान् हन्तुं कृतनिश्चयाः 08,024.143c चक्रुः शत्रुवधे यत्नं न शेकुर् जेतुम् एव ते 08,024.144a अभिगम्य ततो देवा महेश्वरम् अथाब्रुवन् 08,024.144c प्रसादयन्तस् तं भक्त्या जहि शत्रुगणान् इति 08,024.145a प्रतिज्ञाय ततो देवो देवतानां रिपुक्षयम् 08,024.145c रामं भार्गवम् आहूय सो 'bhyabhëata शंकरः 08,024.146a रिपून् भार्गव देवानां जहि सर्वान् समागतान् 08,024.146c लोकानां हितकामार्थं मत्प्रीत्यर्थं तथैव च 08,024.146d*0290_01 एवम् उक्तः प्रत्युवाच त्र्यम्बकं वरदं प्रभुम् 08,024.146d*0291_01 एवम् उक्तस् तु देवेन भार्गवः सुमहायशाः 08,024.146d*0291_02 प्रत्युवाचाथ देवेशं शंकरं स k­täjali÷ 08,024.147 राम उवाच 08,024.147a अकृतास्त्रस्य देवेश का शक्तिर् मे महेश्वर 08,024.147c निहन्तुं दानवान् सर्वान् कृतास्त्रान् युद्धदुर्मदान् 08,024.148 ईश्वर उवाच 08,024.148a गच्छ त्वं मदनुध्यानान् निहनिष्यसि दानवान् 08,024.148c विजित्य च रिपून् सर्वान् गुणान् प्राप्स्यसि पुष्कलान् 08,024.149 दुर्योधन उवाच 08,024.149a एतच् छ्रुत्वा च वचनं प्रतिगृह्य च सर्वशः 08,024.149c रामः कृतस्वस्त्ययनः प्रययौ दानवान् प्रति 08,024.150a अवधीद् देवशत्रूंस् तान् मददर्पबलान्वितान् 08,024.150b*0292_01 मम युद्धं प्रयच्छध्वं दैत्या युद्धमदोत्कटाः 08,024.150b*0292_02 प्रेषितो देवदेवेन वो विजेतुं महासुराः 08,024.150b*0292_03 इत्य् उक्ता भार्गवेणाथ दैत्या युद्धं प्रचक्रमुः 08,024.150b*0292_04 स तान् निहत्य समरे दैत्यान् भार्गवनन्दनः 08,024.150c वज्राशनिसमस्पर्शैः प्रहारैर् एव भार्गवः 08,024.151a स दानवैः क्षततनुर् जामदग्न्यो द्विजोत्तमः 08,024.151c संस्पृष्टः स्थाणुना सद्यो निर्व्रणः समजायत 08,024.152a प्रीतश् च भगवान् देवः कर्मणा तेन तस्य वै 08,024.152c वरान् प्रादाद् ब्रह्मविदे भार्गवाय महात्मने 08,024.153a उक्तश् च देवदेवेन प्रीतियुक्तेन शूलिना 08,024.153c निपातात् तव शस्त्राणां शरीरे याभवद् रुजा 08,024.154a तया ते मानुषं कर्म व्यपोढं भृगुनन्दन 08,024.154c गृहाणास्त्राणि दिव्यानि मत्सकाशाद् यथेप्सितम् 08,024.155a ततो ऽस्त्राणि समस्तानि वरांश् च मनसेप्सितान् 08,024.155c लब्ध्वा बहुविधान् रामः प्रणम्य शिरसा Óivam 08,024.156a अनुज्ञां प्राप्य देवेशाज् जगाम स महातपाः 08,024.156c एवम् एतत् पुरावृत्तं तदा कथितवान् ऋषिः 08,024.157a भार्गवो ऽप्य् अददात् सर्वं धनुर्वेदं महात्मने 08,024.157c कर्णाय पुरुषव्याघ्र सुप्रीतेनान्तरात्मना 08,024.158a वृजिनं हि भवेत् किं चिद् यदि कर्णस्य पार्थिव 08,024.158c नास्मै ह्य् अस्त्राणि दिव्यानि प्रादास्यद् भृगुनन्दनः 08,024.158d*0293_01 सूतेन वर्धितो नित्यं न शूद्रो नृप एव सः 08,024.158d*0293_02 विशुद्धयोनिं विज्ञाय दिव्यान्य् अस्त्राण्य् अदात् प्रभुः 08,024.159a नापि सूतकुले जातं कर्णं मन्ये कथं चन 08,024.159c देवपुत्रम् अहं मन्ये क्षत्रियाणां कुलोद्भवम् 08,024.159d*0294_01 विशिष्टम् अवबोधार्थं कुलस्येति मतिर् मम 08,024.159d*0294_02 सर्वथा न ह्य् अयं शल्य कर्णः सूतकुलोद्भवः 08,024.160a सकुण्डलं सकवचं दीर्घबाहुं महारथम् 08,024.160c कथम् आदित्यसदृशं मृगी व्याघ्रं जनिष्यति 08,024.161a पश्य ह्य् अस्य भुजौ पीनौ नागराजकरोपमौ 08,024.161c वक्षः पश्य विशालं च सर्वशत्रुनिबर्हणम् 08,024.161d*0295_01 न त्व् एष प्राकृतः कश् चित् कर्णो वैकर्तनो वृषः 08,024.161d*0295_02 महात्मा ह्य् एष राजेन्द्र रामशिष्यः प्रतापवान् 08,025.001 दुर्योधन उवाच 08,025.001a एवं स भगवान् देवः सर्वलोकपितामहः 08,025.001c सारथ्यम् अकरोत् तत्र यत्र रुद्रो ऽभवद् रथी 08,025.002a रथिनाभ्यधिको वीरः कर्तव्यो रथसारथिः 08,025.002c तस्मात् त्वं पुरुषव्याघ्र नियच्छ तुरगान् युधि 08,025.002d@005_0001 यथा देवगणैस् तत्र वृतो यत्नात् पितामहः 08,025.002d@005_0002 तथास्माभिर् भवान् यत्नात् कर्णाद् अभ्यधिको वृतः 08,025.002d@005_0003 यथा देवैर् महाराज ईश्वराद् अधिको वृतः 08,025.002d@005_0004 तथा भवान् अपि क्षिप्रं रुद्रस्येव पितामहः 08,025.002d@005_0005 शल्य उवाच 08,025.002d@005_0005 नियच्छ तुरगान् युद्धे राधेयस्य महाद्युते 08,025.002d@005_0006 मयाप्य् एतन् नरश्रेष्ठ बहुशो नरसिंहयोः 08,025.002d@005_0007 कथ्यमानं श्रुतं दिव्यम् आख्यानम् अतिमानुषम् 08,025.002d@005_0008 यथा च चक्रे सारथ्यं भवस्य प्रपितामहः 08,025.002d@005_0009 यथासुराश् च निहता इषुणैकेन भारत 08,025.002d@005_0010 कृष्णस्य चापि विदितं सर्वम् एतत् पुरा ह्य् अभूत् 08,025.002d@005_0011 यथा पितामहो जज्ञे भगवान् सारथिस् तदा 08,025.002d@005_0012 अनागतम् अतिक्रान्तं वेद कृष्णो ऽपि तत्त्वतः 08,025.002d@005_0013 एतदर्थं विदित्वापि सारथ्यम् उपजग्मिवान् 08,025.002d@005_0014 स्वयंभूर् इव रुद्रस्य कृष्णः पार्थस्य भारत 08,025.002d@005_0015 यदि हन्याच् च कौन्तेयं सूतपुत्रः कथं चन 08,025.002d@005_0016 दृष्ट्वा पार्थं हि निहतं स्वयं योत्स्यति केशवः 08,025.002d@005_0017 शङ्खचक्रगदापाणिर् धक्ष्यते तव वाहिनीम् 08,025.002d@005_0018 न चापि तस्य क्रुद्धस्य वार्ष्णेयस्य महात्मनः 08,025.002d@005_0019 संजय उवाच 08,025.002d@005_0019 स्थास्यते प्रत्यनीकेषु कश् चिद् अत्र नृपस् तव 08,025.002d@005_0020 तं तथा bhëamÃïaæ तु मद्रराजम् अरिंदमः 08,025.002d@005_0021 प्रत्युवाच महाबाहुर् अदीनात्मा सुतस् तव 08,025.002d@005_0022 मावमंस्था महाबाहो कर्णं वैकर्तनं रणे 08,025.002d@005_0023 सर्वशस्त्रभृतां श्रेष्ठं सर्वशास्त्रार्थपारगम् 08,025.002d@005_0024 यस्य ज्यातलनिर्घोषं श्रुत्वा भयंकरं महत् 08,025.002d@005_0025 पाण्डवेयानि सैन्यानि विद्रवन्ति दिशो दश 08,025.002d@005_0026 प्रत्यक्षं ते महाबाहो यथा रात्रौ घटोत्कचः 08,025.002d@005_0027 मायाशतानि कुर्वाणो हतो मायापुरस्कृतः 08,025.002d@005_0028 न चातिष्ठत बीभत्सुः प्रत्यनीके कथं चन 08,025.002d@005_0029 एतांश् च दिवसान् सर्वान् भयेन महता वृतः 08,025.002d@005_0030 भीमसेनश् च बलवान् धनुष्कोट्याभिचोदितः 08,025.002d@005_0031 उक्तश् च संज्ञया राजन् mƬha औदरिको यथा 08,025.002d@005_0032 माद्रीपुत्रौ तथा शूरौ येन जित्वा महारणे 08,025.002d@005_0033 कम् अप्य् अर्थं पुरस्कृत्य न हतौ युधि मारिष 08,025.002d@005_0034 येन वृष्णिप्रवीरस् तु सात्यकिः सात्वतां वरः 08,025.002d@005_0035 निर्जित्य समरे शूरो विरथश् च बलात्कृतः 08,025.002d@005_0036 सृञ्जयाश् चेतरे सर्वे धृष्टद्युम्नपुरोगमाः 08,025.002d@005_0037 असकृन् निर्जिताः संख्ये स्मयमानेन संयुगे 08,025.002d@005_0038 तं कथं पाण्डवा युद्धे विजेष्यन्ति महारथम् 08,025.002d@005_0039 यो हन्यात् समरे क्रुद्धो वज्रहस्तं पुरंदरम् 08,025.002d@005_0040 त्वं च सर्वास्त्रविद् वीरः सर्वविद्यास्त्रपारगः 08,025.002d@005_0041 बाहुवीर्येण ते तुल्यः पृथिव्यां नास्ति कश् चन 08,025.002d@005_0042 त्वं शल्यभूतः शत्रूणाम् अविषह्यः पराक्रमे 08,025.002d@005_0043 ततस् त्वम् उच्यसे राजञ् शल्य इत्य् अरिसूदन 08,025.002d@005_0044 तव बाहुबलं प्राप्य न शेकुः सर्वसात्वताः 08,025.002d@005_0045 तव बाहुबलाद् राजन् किं नु कृष्णो बलाधिकः 08,025.002d@005_0046 यथा हि कृष्णेन बलं धार्यं वै फल्गुने हते 08,025.002d@005_0047 तथा कर्णात्ययीभावे त्वया धार्यं महद् बलम् 08,025.002d@005_0048 किमर्थं समरे सैन्यं वासुदेवो न्यवारयत् 08,025.002d@005_0049 किमर्थं च भवान् सैन्यं न हनिष्यति मारिष 08,025.002d@005_0050 त्वत्कृते पदवीं गन्तुम् इच्छेयं युधि मारिष 08,025.002d@005_0051 शल्य उवाच 08,025.002d@005_0051 सोदराणां च वीराणां सर्वेषां च महीक्षिताम् 08,025.002d@005_0052 यन् मां ब्रवीषि गान्धारे अग्रे सैन्यस्य मानद 08,025.002d@005_0053 विशिष्टं देवकीपुत्रात् प्रीतिमान् अस्म्य् अहं त्वयि 08,025.002d@005_0054 एष सारथ्यम् आतिष्ठे राधेयस्य यशस्विनः 08,025.002d@005_0055 युध्यतः पाण्डवाग्र्येण यथा त्वां वीर मन्यसे 08,025.002d@005_0056 समयश् च हि मे वीर कश् चिद् वैकर्तनं प्रति 08,025.002d@005_0057 संजय उवाच 08,025.002d@005_0057 उत्सृजेयं यथाश्रद्धम् अहं वाचो ऽस्य संनिधौ 08,025.002d@005_0058 तथेति राजन् पुत्रस् ते सह कर्णेन मारिष 08,025.002d@005_0059 अब्रवीन् मद्रराजानं सर्वक्षत्रस्य संनिधौ 08,025.002d@005_0060 सारथ्यस्याभ्युपगमाच् छल्येनाश्वासितस् तदा 08,025.002d@005_0061 दुर्योधनस् तदा हृष्टः कर्णं तम् अभिषस्वजे 08,025.002d@005_0062 अब्रवीच् च पुनः कर्णं स्तूयमानः सुतस् तव 08,025.002d@005_0063 जहि पार्थान् रणे सर्वान् महेन्द्रो दानवान् इव 08,025.002d@005_0064 स शल्येनाभ्युपगते हयानां संनियच्छने 08,025.002d@005_0065 कर्णो हृष्टमना भूयो दुर्योधनम् abhëata 08,025.002d@005_0066 नातिहृष्टमना ह्य् एष मद्रराजो 'bhibhëate 08,025.002d@005_0067 राजन् मधुरया वाचा पुनर् एनं ब्रवीहि वै 08,025.002d@005_0068 ततो राजा महाप्राज्ञः सर्वास्त्रकुशलो बली 08,025.002d@005_0069 दुर्योधनो ऽब्रवीच् छल्यं मद्रराजं महीपतिम् 08,025.002d@005_0070 पूरयन्न् इव घोषेण मेघगम्भीरया गिरा 08,025.002d@005_0071 शल्य कर्णो ऽर्जुनेनाद्य योद्धव्यम् इति मन्यते 08,025.002d@005_0072 तस्य त्वं पुरुषव्याघ्र नियच्छ तुरगान् युधि 08,025.002d@005_0073 कर्णो हत्वेतरान् सर्वान् फल्गुनं हन्तुम् इच्छति 08,025.002d@005_0074 तस्याभीषुग्रहे राजन् प्रयाचे त्वां पुनः पुनः 08,025.002d@005_0075 पार्थस्य सचिवः कृष्णो यथाभीषुग्रहो वरः 08,025.002d@005_0076 तथा त्वम् अपि राधेयं सर्वतः परिपालय 08,025.003 संजय उवाच 08,025.003a ततः शल्यः परिष्वज्य सुतं ते वाक्यम् अब्रवीत् 08,025.003c दुर्योधनम् अमित्रघ्नः प्रीतो मद्राधिपस् तदा 08,025.004a एवं चेन् मन्यसे राजन् गान्धारे प्रियदर्शन 08,025.004c तस्मात् ते यत् प्रियं किं चित् तत् सर्वं करवाण्य् अहम् 08,025.005a यत्रास्मि भरतश्रेष्ठ योग्यः कर्मणि कर्हि चित् 08,025.005c तत्र सर्वात्मना युक्तो वक्ष्ये कार्यधुरं तव 08,025.006a यत् तु कर्णम् अहं ब्रूयां हितकामः प्रियाप्रियम् 08,025.006c मम तत्क्षमतां सर्वं भवान् कर्णश् च सर्वशः 08,025.007 कर्ण उवाच 08,025.007a ईशानस्य यथा ब्रह्मा यथा पार्थस्य केशवः 08,025.007c तथा नित्यं हिते युक्तो मद्रराज भजस्व नः 08,025.008 शल्य उवाच 08,025.008a आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः 08,025.008c अनाचरितम् आर्याणां वृत्तम् एतच् चतुर्विधम् 08,025.009a यत् तु विद्वन् प्रवक्ष्यामि प्रत्ययार्थम् अहं तव 08,025.009c आत्मनः स्तवसंयुक्तं तन् निबोध यथातथम् 08,025.010a अहं शक्रस्य सारथ्ये योग्यो मातलिवत् प्रभो 08,025.010c अप्रमादप्रयोगाच् च ज्ञानविद्याचिकित्सितैः 08,025.011a ततः पार्थेन संग्रामे युध्यमानस्य ते ऽनघ 08,025.011c वाहयिष्यामि तुरगान् विज्वरो भव सूतज 08,026.001 दुर्योधन उवाच 08,026.001a अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति 08,026.001c कृष्णाद् अभ्यधिको यन्ता देवेन्द्रस्येव मातलिः 08,026.002a यथा हरिहयैर् युक्तं संगृह्णाति स मातलिः 08,026.002c शल्यस् तव तथाद्यायं संयन्ता रथवाजिनाम् 08,026.003a योधे त्वयि रथस्थे च मद्रराजे च सारथौ 08,026.003c रथश्रेष्ठो ध्रुवं संख्ये पार्थो नाभिभविष्यति 08,026.004 संजय उवाच 08,026.004a ततो दुर्योधनो भूयो मद्रराजं तरस्विनम् 08,026.004c उवाच राजन् संग्रामे संयच्छन्तं हयोत्तमान् 08,026.004c*0296_01 **** **** 'ध्युषिते पर्युपस्थिते 08,026.004c*0296_02 कर्णस्य यच्छ संग्रामे 08,026.005a त्वयाभिगुप्तो राधेयो विजेष्यति धनंजयम् 08,026.005c इत्य् उक्तो रथम् आस्थाय तथेति प्राह भारत 08,026.006a शल्ये ऽभ्युपगते कर्णः सारथिं सुमनो ऽब्रवीत् 08,026.006c स्वं सूत स्यन्दनं मह्यं कल्पयेत्य् असकृत् त्वरन् 08,026.007a ततो जैत्रं रथवरं गन्धर्वनगरोपमम् 08,026.007c विधिवत् कल्पितं भर्त्रे जयेत्य् उक्त्वा न्यवेदयत् 08,026.008a तं रथं रथिनां श्रेष्ठः कर्णो ऽभ्यर्च्य यथाविधि 08,026.008c संपादितं ब्रह्मविदा पूर्वम् एव पुरोधसा 08,026.009a कृत्वा प्रदक्षिणं यत्नाद् उपस्थाय च भास्करम् 08,026.009c समीपस्थं मद्रराजं समारोपयद् अग्रतः 08,026.010a ततः कर्णस्य दुर्धर्षं स्यन्दनप्रवरं महत् 08,026.010c आरुरोह महातेजाः शल्यः सिंह इवाचलम् 08,026.011a ततः शल्यास्थितं राजन् कर्णः स्वरथम् उत्तमम् 08,026.011c अध्यतिष्ठद् यथाम्भोदं विद्युत्वन्तं दिवाकरः 08,026.012a ताव् एकरथम् ÃrƬhÃv आदित्याग्निसमत्विषौ 08,026.012c व्यभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि 08,026.013a संस्तूयमानौ तौ वीरौ तदास्तां द्युतिमत्तरौ 08,026.013c ऋत्विक् सदस्यैर् इन्द्राग्नी हूयमानाव् इवाध्वरे 08,026.014a स शल्यसंगृहीताश्वे रथे कर्णः स्थितो ऽभवत् 08,026.014c धनुर् विस्फारयन् घोरं परिवेषीव भास्करः 08,026.015a आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान् 08,026.015c प्रबभौ पुरुषव्याघ्रो मन्दरस्थ इवांशुमान् 08,026.016a तं रथस्थं महावीरं यान्तं चामिततेजसम् 08,026.016c दुर्योधनः स्म राधेयम् इदं वचनम् अब्रवीत् 08,026.017a अकृतं द्रोणभीष्माभ्यां दुष्करं कर्म संयुगे 08,026.017c कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम् 08,026.018a मनोगतं मम ह्य् आसीद् भीष्मद्रोणौ महारथौ 08,026.018c अर्जुनं भीमसेनं च निहन्ताराव् इति ध्रुवम् 08,026.019a ताभ्यां यद् अकृतं वीर वीरकर्म महामृधे 08,026.019c तत् कर्म कुरु राधेय वज्रपाणिर् इवापरः 08,026.020a गृहाण धर्मराजं वा जहि वा त्वं धनंजयम् 08,026.020c भीमसेनं च राधेय माद्रीपुत्रौ यमाव् अपि 08,026.021a जयश् च ते ऽस्तु भद्रं च प्रयाहि पुरुषर्षभ 08,026.021c पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात् 08,026.022a ततस् तूर्यसहस्राणि भेरीणाम् अयुतानि च 08,026.022c वाद्यमानान्य् अरोचन्त मेघशब्दा यथा दिवि 08,026.023a प्रतिगृह्य तु तद् वाक्यं रथस्थो रथसत्तमः 08,026.023c abhyabhëata राधेयः शल्यं युद्धविशारदम् 08,026.024a चोदयाश्वान् महाबाहो यावद् धन्मि धनंजयम् 08,026.024c भीमसेनं यमौ चोभौ राजानं च युधिष्ठिरम् 08,026.025a अद्य पश्यतु मे शल्य बाहुवीर्यं धनंजयः 08,026.025c अस्यतः कङ्कपत्राणां सहस्राणि शतानि च 08,026.026a अद्य क्षेप्स्याम्य् अहं शल्य शरान् परमतेजनान् 08,026.026a*0297_01 **** **** पाण्डवान् सजनार्दनान् 08,026.026a*0297_02 संयोक्ष्यामि रणे Óalya 08,026.026c पाण्डवानां विनाशाय दुर्योधनजयाय च 08,026.026d*0298_00 संजय उवाच 08,026.026d*0298_01 एतच् छ्रुत्वा वचस् तस्य शल्यः कर्णं वचो ऽब्रवीत् 08,026.027 शल्य उवाच 08,026.027a सूतपुत्र कथं नु त्वं पाण्डवान् अवमन्यसे 08,026.027c सर्वास्त्रज्ञान् महेष्वासान् सर्वान् एव महारथान् 08,026.028a अनिवर्तिनो महाभागान् अजेयान् सत्यविक्रमान् 08,026.028c अपि संजनयेयुर् ये भयं साक्षाच् छतक्रतोः 08,026.029a यदा श्रोष्यसि निर्घोषं विस्फूर्जितम् इवाशनेः 08,026.029c राधेय गाण्डिवस्याजौ तदा नैवं वदिष्यसि 08,026.029d*0299_01 यदा द्रक्ष्यसि भीमेन कुञ्जरानीकम् Ãhave 08,026.029d*0299_02 विशीर्णदन्तं निहतं तदा नैवं वदिष्यसि 08,026.029d*0299_03 यदा द्रक्ष्यसि संग्रामे धर्मपुत्रं यमौ तथा 08,026.029d*0299_04 शितैः पृषत्कैः कुर्वाणान् अभ्रच्छायाम् इवाम्बरे 08,026.029d*0299_05 अस्यतः क्षिण्वतश् चारीन् लघुहस्तान् दुरासदान् 08,026.029d*0299_06 पार्थिवान् अपि चान्यांस् त्वं तदा नैवं वदिष्यसि 08,026.030 संजय उवाच 08,026.030a अनादृत्य तु तद् वाक्यं मद्रराजेन bhëitam 08,026.030c द्रक्ष्यस्य् अद्येत्य् अवोचद् वै शल्यं कर्णो नरेश्वर 08,026.031a दृष्ट्वा कर्णं महेष्वासं युयुत्सुं समवस्थितम् 08,026.031c चुक्रुशुः कुरवः सर्वे हृष्टरूपाः परंतप 08,026.032a ततो दुन्दुभिघोषेण भेरीणां निनदेन च 08,026.032c बाणशब्दैश् च विविधैर् गर्जितैश् च तरस्विनाम् 08,026.032e निर्ययुस् तावका युद्धे मृत्युं कृत्वा निवर्तनम् 08,026.033a प्रयाते तु ततः कर्णे योधेषु मुदितेषु च 08,026.033c चचाल पृथिवी राजन् ररास च सुविस्वरम् 08,026.034a निश्चरन्तो व्यदृश्यन्त सूर्यात् सप्त महाग्रहाः 08,026.034c उल्कापातश् च संजज्ञे दिशां दाहस् तथैव च 08,026.034e तथाशन्यश् च संपेतुर् ववुर् वाताश् च दारुणाः 08,026.035a मृगपक्षिगणाश् चैव बहुशः पृतनां तव 08,026.035c अपसव्यं तदा चक्रुर् वेदयन्तो महद् भयम् 08,026.036a प्रस्थितस्य च कर्णस्य निपेतुस् तुरगा भुवि 08,026.036c अस्थिवर्षं च पतितम् अन्तरिक्षाद् भयानकम् 08,026.037a जज्वलुश् चैव शस्त्राणि ध्वजाश् चैव चकम्पिरे 08,026.037c अश्रूणि च व्यमुञ्चन्त वाहनानि विशां पते 08,026.038a एते चान्ये च बहव उत्पातास् तत्र मारिष 08,026.038c समुत्पेतुर् विनाशाय कौरवाणां सुदारुणाः 08,026.039a न च तान् गणयाम् आसुः सर्वे ते दैवमोहिताः 08,026.039c प्रस्थितं सूतपुत्रं च जयेत्य् ऊचुर् नरा भुवि 08,026.039d*0300_01 शल्येन सहितं दृष्ट्वा कर्णम् आहवशोभिनम् 08,026.039e निर्जितान् पाण्डवांश् चैव मेनिरे तव कौरवाः 08,026.040a ततो रथस्थः परवीरहन्ता; भीष्मद्रोणाव् आत्तवीर्यौ निरीक्ष्य 08,026.040c समज्वलद् भारत पावकाभो; वैकर्तनो ऽसौ रथकुञ्जरो वृषः 08,026.041a स शल्यम् Ãbhëya जगाद वाक्यं; पार्थस्य कर्माप्रतिमं च दृष्ट्वा 08,026.041c मानेन दर्पेण च दह्यमानः; क्रोधेन दीप्यन्न् इव निःश्वसित्वा 08,026.042a नाहं महेन्द्राद् अपि वज्रपाणेः; क्रुद्धाद् बिभेम्य् आत्तधनू रथस्थः 08,026.042c दृष्ट्वा तु bhÅ«mapramukhä शयानान्; न त्व् एव मां स्थिरता संजहाति 08,026.043a महेन्द्रविष्णुप्रतिमाव् अनिन्दितौ; रथाश्वनागप्रवरप्रमाथिनौ 08,026.043c अवध्यकल्पौ निहतौ यदा परैस्; ततो ममाद्यापि रणे ऽस्ति साध्वसम् 08,026.044a समीक्ष्य संख्ये ऽतिबलान् नराधिपैर्; narÃÓvamÃtaÇgarathä शरैर् हतान् 08,026.044c कथं न सर्वान् अहितान् रणे ऽवधीन्; महास्त्रविद् ब्राह्मणपुंगवो गुरुः 08,026.045a स संस्मरन् द्रोणहवं महाहवे; ब्रवीमि सत्यं कुरवो निबोधत 08,026.045c न वो मद् अन्यः प्रसहेद् रणे ऽर्जुनं; क्रमागतं मृत्युम् इवोग्ररूपिणम् 08,026.046a शिक्षा प्रसादश् च बलं धृतिश् च; द्रोणे महास्त्राणि च संनतिश् च 08,026.046c स चेद् अगान् मृत्युवशं महात्मा; सर्वान् अन्यान् आतुरान् अद्य मन्ये 08,026.047a नेह ध्रुवं किं चिद् अपि प्रचिन्त्यं; विदुर् लोके कर्मणो ऽनित्ययोगात् 08,026.047c सूर्योदये को हि विमुक्तसंशयो; गर्वं कुर्वीताद्य गुरौ निपातिते 08,026.048a न नूनम् अस्त्राणि बलं पराक्रमः; क्रिया सुनीतं परमायुधानि वा 08,026.048c अलं मनुष्यस्य सुखाय वर्तितुं; तथा हि युद्धे निहतः परैर् गुरुः 08,026.049a हुताशनादित्यसमानतेजसं; पराक्रमे विष्णुपुरंदरोपमम् 08,026.049c नये बृहस्पत्युशनःसमं सदा; न चैनम् अस्त्रं तद् अपात् सुदुःसहम् 08,026.050a संप्रक्रुष्टे रुदितस्त्रीकुमारे; पराभूते पौरुषे dhÃrtarëÂre 08,026.050c मया कृत्यम् इति जानामि शल्य; प्रयाहि तस्माद् द्विषताम् अनीकम् 08,026.051a यत्र राजा पाण्डवः सत्यसंधो; व्यवस्थितो भीमसेनार्जुनौ च 08,026.051c वासुदेवः सृञ्जयाः सात्यकिश् च; यमौ च कस् तौ विषहेन् मद् अन्यः 08,026.052a तस्मात् क्षिप्रं मद्रपते प्रयाहि; रणे päcÃlÃn पाण्डवान् सृञ्जयांश् च 08,026.052c तान् वा हनिष्यामि समेत्य संख्ये; यास्यामि वा द्रोणमुखाय मन्ये 08,026.053a न त्व् एवाहं न गमिष्यामि मध्यं; तेषां शूराणाम् इति मा शल्य विद्धि 08,026.053c मित्रद्रोहो मर्षणीयो न मे ऽयं; त्यक्त्वा प्राणान् अनुयास्यामि द्रोणम् 08,026.054a प्राज्ञस्य mƬhasya च जीवितान्ते; प्राणप्रमोक्षो ऽन्तकवक्त्रगस्य 08,026.054c अतो विद्वन्न् अभियास्यामि पार्थं; दिष्टं न शक्यं व्यतिवर्तितुं वै 08,026.055a कल्याणवृत्तः सततं हि राजन्; वैचित्रवीर्यस्य सुतो ममासीत् 08,026.055c तस्यार्थसिद्ध्यर्थम् अहं त्यजामि; प्रियान् भोगान् दुस्त्यजं जीवितं च 08,026.056a वैयाघ्रचर्माणम् अकूजनाक्षं; हैमत्रिकोशं रजतत्रिवेणुम् 08,026.056c रथप्रबर्हं तुरगप्रबर्हैर्; युक्तं प्रादान् मह्यम् इदं हि रामः 08,026.057a धनूंषि चित्राणि निरीक्ष्य शल्य; ध्वजं गदां सायकांश् चोग्ररूपान् 08,026.057c असिं च दीप्तं परमायुधं च; शङ्खं च शुभ्रं स्वनवन्तम् उग्रम् 08,026.057d*0301_01 अस्त्राणि दिव्यान्य् अददान् महात्मा 08,026.058a पताकिनं वज्रनिपातनिस्वनं; सिताश्वयुक्तं शुभतूणशोभितम् 08,026.058b*0302_01 *********** रथप्रबर्हं पुरुषप्रबर्हः 08,026.058c इमं समास्थाय रथं रथर्षभं; रणे हनिष्याम्य् अहम् अर्जुनं बलात् 08,026.059a तं चेन् मृत्युः सर्वहरो ऽभिरक्षते; सदाप्रमत्तः समरे पाण्डुपुत्रम् 08,026.059c तं वा हनिष्यामि समेत्य युद्धे; यास्यामि वा भीष्ममुखो यमाय 08,026.060a यमवरुणकुबेरवासवा वा; यदि युगपत् सगणा महाहवे 08,026.060c जुगुपिषव इहैत्य पाण्डवं; किम् उ बहुना सह तैर् जयामि तम् 08,026.061a इति रणरभसस्य कत्थतस्; तद् उपनिशम्य वचः स madrarà08,026.061c अवहसद् अवमन्य वीर्यवान्; प्रतिषिषिधे च जगाद चोत्तरम् 08,026.062a विरम विरम कर्ण कत्थनाद्; अतिरभसो ऽस्यति चाप्य् अयुक्तवाक् 08,026.062c क्व च हि नरवरो धनंजयः; क्व पुनर् इह त्वम् उपारमाबुध 08,026.063a यदुसदनम् उपेन्द्रपालितं; त्रिदिवम् इवामरराजरक्षितम् 08,026.063c प्रसभम् इह विलोक्य को हरेत्; पुरुषवरावरजाम् ऋते ऽर्जुनात् 08,026.064a त्रिभुवनसृजम् ईश्वरेश्वरं; क इह पुमान् भवम् आह्वयेद् युधि 08,026.064c मृगवधकलहे ऋते ऽर्जुनात्; सुरपतिवीर्यसमप्रभावतः 08,026.065a असुरसुरमहोरगान् नरान्; गरुडपिशाचसयक्षराक्षसान् 08,026.065c इषुभिर् अजयद् अग्निगौरवात्; स्वभिलषितं च हविर् ददौ जयः 08,026.066a स्मरसि ननु यदा परैर् हृतः; स च dh­tarëÂrasuto विमोक्षितः 08,026.066c दिनकरज नरोत्तमैर् यदा; मरुषु बहून् विनिहत्य तान् अरीन् 08,026.067a प्रथमम् अपि पलायिते त्वयि; प्रियकलहा dh­tarëÂrasÆnava÷ 08,026.067c स्मरसि ननु यदा प्रमोचिताः; खचरगणान् अवजित्य पाण्डवैः 08,026.068a समुदितबलवाहनाः पुनः; पुरुषवरेण जिताः स्थ गोग्रहे 08,026.068c सगुरुगुरुसुताः सभीष्मकाः; किम् उ न जितः स तदा त्वयार्जुनः 08,026.069a इदम् अपरम् उपस्थितं पुनस्; तव निधनाय सुयुद्धम् अद्य वै 08,026.069c यदि न रिपुभयात् पलायसे; समरगतो ऽद्य हतो ऽसि सूतज 08,026.070 संजय उवाच 08,026.070a इति बहुपरुषं prabhëati; प्रमनसि मद्रपतौ रिपुस्तवम् 08,026.070c भृशम् अतिरुषितः परं वृषः; कुरुपृतनापतिर् आह मद्रपम् 08,026.071a भवतु भवतु किं विकत्थसे; ननु मम तस्य च युद्धम् उद्यतम् 08,026.071c यदि स जयति मां महाहवे; तत इदम् अस्तु सुकत्थितं तव 08,026.072a एवम् अस्त्व् इति मद्रेश उक्त्वा नोत्तरम् उक्तवान् 08,026.072c याहि मद्रेश चाप्य् एनं कर्णः प्राह युयुत्सया 08,026.073a स रथः प्रययौ ÓatrƤ श्वेताश्वः शल्यसारथिः 08,026.073c निघ्नन्न् अमित्रान् समरे तमो घ्नन् सविता यथा 08,026.074a ततः प्रायात् प्रीतिमान् वै रथेन; वैयाघ्रेण श्वेतयुजाथ कर्णः 08,026.074c स चालोक्य ध्वजिनीं पाण्डवानां; धनंजयं त्वरया पर्यपृच्छत् 08,027.001 संजय उवाच 08,027.001a प्रयान् एव तदा कर्णो हर्षयन् वाहिनीं तव 08,027.001c एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत 08,027.002a यो ममाद्य महात्मानं दर्शयेच् छ्वेतवाहनम् 08,027.002c तस्मै दद्याम् अभिप्रेतं वरं यं मनसेच्छति 08,027.003a स चेत् तद् अभिमन्येत तस्मै दद्याम् अहं पुनः 08,027.003c शकटं रत्नसंपूर्णं यो मे ब्रूयाद् धनंजयम् 08,027.003d*0303_01 अथ वा शकटं पूर्णं रत्नानां षड्गवायुतम् 08,027.003d*0303_02 धुरि क्षमैर् बृहद्भिश् च गोभिर् युक्तम् अकालिकम् 08,027.004a स चेत् तद् अभिमन्येत पुरुषो ऽर्जुनदर्शिवान् 08,027.004b*0304_01 शतं दद्यां गवां तस्मै नैत्यकं कांस्यदोहनम् 08,027.004b*0305_01 शतं ग्रामवरांश् चैव दद्याम् अर्जुनदर्शिने 08,027.004b*0306_01 तथा तस्मै पुनर् दद्यां श्वेतम् अश्वतरीरथम् 08,027.004b*0306_02 युक्तम् अञ्जनकेशीभिर् यो मे ब्रूयाद् धनंजयम् 08,027.004b*0307_01 अथ वास्मै पुनर् दद्यां वरम् अन्यद् यथेप्सितम् 08,027.004b*0307_02 युक्तं हयवरैर् जैत्रं काम्बोजैर् अभिनिष्ठितम् 08,027.004b*0308_01 स चेत् तद् अभिमन्येत पुरुषो ऽर्जुनदर्शिवान् 08,027.004c अन्यं तस्मै पुनर् दद्यां सौवर्णं हस्तिषड्गवम् 08,027.005a तथा तस्मै पुनर् दद्यां स्त्रीणां शतम् अलंकृतम् 08,027.005c श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम् 08,027.005d*0309_01 स चेत् तद् अभिमन्येत पुरुषो ऽर्जुनदर्शिवान् 08,027.005d*0309_02 तस्मै दद्यां शतं nÃgä शतं grÃmä शतं रथान् 08,027.005d*0309_03 सुवर्णस्य च मुख्यस्य हयाग्र्याणां शतं ÓatÃn 08,027.005d*0309_04 ऋद्ध्या गुणैः सुदान्तांश् च धुर्यवाहान् सुशिक्षितान् 08,027.005d*0309_05 तथा सुवर्णशृङ्गीणां गोधेनूनां चतुःशतम् 08,027.005d*0309_06 दद्यां तस्मै सवत्सानां यो मे ब्रूयाद् धनंजयम् 08,027.006a स चेत् तद् अभिमन्येत पुरुषो ऽर्जुनदर्शिवान् 08,027.006c अन्यं तस्मै वरं दद्यां श्वेतान् पञ्चशतान् हयान् 08,027.007a हेमभाण्डपरिच्छन्नान् सुमृष्टमणिकुण्डलान् 08,027.007c सुदान्तान् अपि चैवाहं दद्याम् अष्टशतान् परान् 08,027.007d*0310_01 अथ वास्मै विचित्राङ्गान् विचित्रमणिमण्डितान् 08,027.007d*0310_02 rathä जात्यैर् हयैर् युक्तान् दद्याम् अष्टादशैव तान् 08,027.007d*0311_01 अन्यम् अस्मै वरं दद्यां धुर्यान् दान्ताश् चतुःशतम् 08,027.007d*0311_02 रोहिणी रूपसंपन्ना हेमशृङ्गीश् चतुःशतम् 08,027.007d*0311_03 दद्याम् अस्मै पयस्विन्यो यो मे ब्रूयाद् धनंजयम् 08,027.008a रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलंकृतम् 08,027.008c युक्तं परमकाम्बोजैर् यो मे ब्रूयाद् धनंजयम् 08,027.008d*0312_01 स चेत् तद् अभिमन्येत पुरुषो ऽर्जुनदर्शिवान् 08,027.009a अन्यं तस्मै वरं दद्यां कुञ्जराणां शतानि ष 08,027.009c käcanair विविधैर् भाण्डैर् आच्छन्नान् हेममालिनः 08,027.009e उत्पन्नान् अपरान्तेषु विनीतान् हस्तिशिक्षकैः 08,027.010a स चेत् तद् अभिमन्येत पुरुषो ऽर्जुनदर्शिवान् 08,027.010b*0313_01 दद्यां वर्णस्य वर्णस्य हयाग्र्याणां शतं Óatam 08,027.010b*0313_02 धुर्याणां साधुदान्तानां शिक्षितानां नरोत्तमैः 08,027.010b*0313_03 स चेत् तद् अभिमन्येत पुरुषो ऽर्जुनदर्शिवान् 08,027.010b*0313_04 तस्मै दद्यां ग्रामशतं शतं hastŤ शतं हयान् 08,027.010b*0313_05 स चेत् तद् अभिमन्येत पुरुषो ऽर्जुनदर्शिवान् 08,027.010b*0314_01 अन्यं तस्मै वरं दद्यां वैश्यग्रामांश् चतुर्दश 08,027.010b*0314_02 सुस्फीतान् धनसंयुक्तान् प्रत्यासन्नवनोदकान् 08,027.010b*0314_03 अकुतोभयान् सुसंपन्नान् राजभोज्यांश् चतुर्दश 08,027.010b*0314_04 दासीनां निष्ककण्ठीनां मागधीनां शतं तथा 08,027.010b*0314_05 प्रत्यग्रवयसां दद्यां यो मे ब्रूयाद् धनंजयम् 08,027.010b*0314_06 स चेत् तद् अभिमन्येत पुरुषो ऽर्जुनदर्शिवान् 08,027.010c अन्यं तस्मै वरं दद्यां यम् असौ कामयेत् स्वयम् 08,027.011a पुत्रदारान् विहारांश् च यद् अन्यद् वित्तम् अस्ति मे 08,027.011c तच् च तस्मै पुनर् दद्यां यद् यत् स मनसेच्छति 08,027.012a हत्वा च सहितौ कृष्णौ तयोर् वित्तानि सर्वशः 08,027.012c तस्मै दद्याम् अहं यो मे प्रब्रूयात् केशवार्जुनौ 08,027.013a एता वाचः सुबहुशः कर्ण उच्चारयन् युधि 08,027.013c दध्मौ सागरसंभूतं सुस्वनं शङ्खम् उत्तमम् 08,027.014a ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु 08,027.014c दुर्योधनो महाराज प्रहृष्टः सानुगो ऽभवत् 08,027.015a ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशः 08,027.015c सिंहनादः सवादित्रः कुञ्जराणां च निस्वनः 08,027.016a प्रादुरासीत् तदा राजंस् त्वत्सैन्ये भरतर्षभ 08,027.016c योधानां संप्रहृष्टानां तथा समभवत् स्वनः 08,027.017a तथा प्रहृष्टे सैन्ये तु प्लवमानं महारथम् 08,027.017c विकत्थमानं समरे राधेयम् अरिकर्शनम् 08,027.017e मद्रराजः प्रहस्येदं वचनं pratyabhëata 08,027.018a मा सूतपुत्र मानेन सौवर्णं हस्तिषड्गवम् 08,027.018c प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनंजयम् 08,027.019a बाल्याद् इव त्वं त्यजसि वसु वैश्रवणो यथा 08,027.019c अयत्नेनैव राधेय द्रष्टास्य् अद्य धनंजयम् 08,027.020a परासृजसि मिथ्या किं किं च त्वं बहु mƬhavat 08,027.020c अपात्रदाने ये दोषास् तान् मोहान् नावबुध्यसे 08,027.021a यत् प्रवेदयसे वित्तं बहुत्वेन खलु त्वया 08,027.021c शक्यं बहुविधैर् यज्ञैर् यष्टुं सूत यजस्व तैः 08,027.022a यच् च प्रार्थयसे हन्तुं कृष्णौ मोहान् मृषैव तत् 08,027.022c न हि शुश्रुम संमर्दे क्रोष्ट्रा सिंहौ निपातितौ 08,027.023a अप्रार्थितं प्रार्थयसे सुहृदो न हि सन्ति ते 08,027.023c ये त्वां न वारयन्त्य् आशु प्रपतन्तं हुताशने 08,027.024a कालकार्यं न जानीषे कालपक्वो ऽस्य् असंशयम् 08,027.024c बह्वबद्धम् अकर्णीयं को हि ब्रूयाज् जिजीविषुः 08,027.025a समुद्रतरणं दोर्भ्यां कण्ठे बद्ध्वा यथा ÓilÃm 08,027.025c गिर्यग्राद् वा निपतनं तादृक् तव चिकीर्षितम् 08,027.026a सहितः सर्वयोधैस् त्वं vyƬhÃnÅkai÷ सुरक्षितः 08,027.026c धनंजयेन युध्यस्व श्रेयश् चेत् प्राप्तुम् इच्छसि 08,027.027a हितार्थं dhÃrtarëÂrasya ब्रवीमि त्वा न हिंसया 08,027.027c श्रद्धत्स्वैतन् मया प्रोक्तं यदि ते ऽस्ति जिजीविषा 08,027.028 कर्ण उवाच 08,027.028a स्ववीर्ये ऽहं पराश्वस्य प्रार्थयाम्य् अर्जुनं रणे 08,027.028c त्वं तु मित्रमुखः शत्रुर् मां भीषयितुम् इच्छसि 08,027.029a न माम् अस्माद् अभिप्रायात् कश् चिद् अद्य निवर्तयेत् 08,027.029c अपीन्द्रो वज्रम् उद्यम्य किं नु मर्त्यः करिष्यति 08,027.030 संजय उवाच 08,027.030a इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः 08,027.030c चुकोपयिषुर् अत्यर्थं कर्णं मद्रेश्वरः पुनः 08,027.031a यदा वै त्वां फल्गुनवेगनुन्ना; ज्याचोदिता हस्तवता विसृष्टाः 08,027.031c अन्वेतारः कङ्कपत्राः शिताग्रास्; तदा तप्स्यस्य् अर्जुनस्याभियोगात् 08,027.032a यदा दिव्यं धनुर् आदाय पार्थः; प्रभासयन् पृतनां सव्यसाची 08,027.032c त्वाम् अर्दयेत निशितैः पृषत्कैस्; तदा पश्चात् तप्स्यसे सूतपुत्र 08,027.033a बालश् चन्द्रं मातुर् अङ्के शयानो; यथा कश् चित् प्रार्थयते ऽपहर्तुम् 08,027.033c तद्वन् मोहाद् यतमानो रथस्थस्; त्वं प्रार्थयस्य् अर्जुनम् अद्य जेतुम् 08,027.033d*0315_01 खन्याद् असिं तीक्ष्णधारं यथाज्ञः 08,027.033d*0315_02 सुतेजनं निहितं वै पृथिव्याम् 08,027.033d*0315_03 तथा खनस्य् अद्य शितान् पृषत्कान् 08,027.033d*0315_04 यः प्रार्थयस्य् अर्जुनेनेह युद्धम् 08,027.034a त्रिशूलम् आश्लिष्य सुतीक्ष्णधारं; सर्वाणि गात्राणि निघर्षसि त्वम् 08,027.034c सुतीक्ष्णधारोपमकर्मणा त्वं; युयुत्ससे यो ऽर्जुनेनाद्य कर्ण 08,027.035a सिद्धं सिंहं केसरिणं बृहन्तं; बालो mƬha÷ क्षुद्रमृगस् तरस्वी 08,027.035c समाह्वयेत् तद्वद् एतत् तवाद्य; समाह्वानं सूतपुत्रार्जुनस्य 08,027.036a मा सूतपुत्राह्वय राजपुत्रं; महावीर्यं केसरिणं यथैव 08,027.036c वने सृगालः पिशितस्य तृप्तो; मा पार्थम् आसाद्य विनङ्क्ष्यसि त्वम् 08,027.037a ईषादन्तं महानागं प्रभिन्नकरटामुखम् 08,027.037c शशकाह्वयसे युद्धे कर्ण पार्थं धनंजयम् 08,027.038a बिलस्थं कृष्णसर्पं त्वं बाल्यात् këÂhena विध्यसि 08,027.038c महाविषं पूर्णकोशं यत् पार्थं योद्धुम् इच्छसि 08,027.039a सिंहं केसरिणं क्रुद्धम् अतिक्रम्याभिनर्दसि 08,027.039c सृगाल इव mƬhatvÃn नृसिंहं कर्ण पाण्डवम् 08,027.040a सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम् 08,027.040c लट्वेवाह्वयसे पाते कर्ण पार्थं धनंजयम् 08,027.041a सर्वाम्भोनिलयं भीमम् ऊर्मिमन्तं झषायुतम् 08,027.041c चन्द्रोदये विवर्तन्तम् अप्लवः संतितीर्षसि 08,027.042a ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं प्रहारिणम् 08,027.042c वत्स आह्वयसे युद्धे कर्ण पार्थं धनंजयम् 08,027.042d*0316_01 यथा वत्सतरो भूत्वा जातस्कन्धेन शुष्मिणा 08,027.042d*0316_02 युद्धम् इच्छेद् गोपतिना तथेच्छसि किरीटिना 08,027.043a महाघोषं महामेघं दर्दुरः प्रतिनर्दसि 08,027.043c कामतोयप्रदं लोके नरपर्जन्यम् अर्जुनम् 08,027.044a यथा च स्वगृहस्थः श्वा व्याघ्रं वनगतं भषेत् 08,027.044c तथा त्वं भषसे कर्ण नरव्याघ्रं धनंजयम् 08,027.045a सृगालो ऽपि वने कर्ण शशैः परिवृतो वसन् 08,027.045c मन्यते सिंहम् आत्मानं यावत् सिंहं न पश्यति 08,027.046a तथा त्वम् अपि राधेय सिंहम् आत्मानम् इच्छसि 08,027.046c अपश्यञ् शत्रुदमनं नरव्याघ्रं धनंजयम् 08,027.047a व्याघ्रं त्वं मन्यसे ''त्मानं यावत् कृष्णौ न पश्यसि 08,027.047c समास्थिताव् एकरथे सूर्याचन्द्रमसाव् इव 08,027.048a यावद् गाण्डीवनिर्घोषं न शृणोषि महाहवे 08,027.048c तावद् एव त्वया कर्ण शक्यं वक्तुं यथेच्छसि 08,027.049a रथशब्दधनुःशब्दैर् नादयन्तं दिशो दश 08,027.049c नर्दन्तम् इव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि 08,027.050a नित्यम् एव सृगालस् त्वं नित्यं सिंहो धनंजयः 08,027.050c वीरप्रद्वेषणान् mƬha नित्यं क्रोष्टेव लक्ष्यसे 08,027.051a यथाखुः स्याद् बिडालश् च श्वा व्याघ्रश् च बलाबले 08,027.051c यथा सृगालः सिंहश् च यथा च शशकुञ्जरौ 08,027.052a यथानृतं च सत्यं च यथा चापि विषामृते 08,027.052c तथा त्वम् अपि पार्थश् च प्रख्याताव् आत्मकर्मभिः 08,027.053 संजय उवाच 08,027.053a अधिक्षिप्तस् तु राधेयः शल्येनामिततेजसा 08,027.053c शल्यम् आह सुसंक्रुद्धो वाक्शल्यम् अवधारयन् 08,027.054a गुणान् गुणवतः शल्य गुणवान् वेत्ति नागुणः 08,027.054c त्वं तु नित्यं गुणैर् हीनः किं ज्ञास्यस्य् अगुणो गुणान् 08,027.055a अर्जुनस्य महास्त्राणि क्रोधं वीर्यं धनुः ÓarÃn 08,027.055c अहं शल्याभिजानामि न त्वं जानासि तत् तथा 08,027.055c*0317_01 **** **** विक्रमं च महात्मनः 08,027.055c*0317_02 तथा कृष्णस्य माहात्म्यम् ऋषभस्य महीक्षिताम् 08,027.055c*0317_03 यथाहं शल्य जानामि 08,027.056a एवम् एवात्मनो वीर्यम् अहं वीर्यं च पाण्डवे 08,027.056c जानन्न् एवाह्वये युद्धे शल्य नाग्निं पतंगवत् 08,027.057a अस्ति चायम् इषुः शल्य सुपुङ्खो रक्तभोजनः 08,027.057c एकतूणीशयः पत्री सुधौतः समलंकृतः 08,027.058a शेते चन्दनपूर्णेन पूजितो बहुलाः समाः 08,027.058c आहेयो विषवान् उग्रो नराश्वद्विपसंघहा 08,027.059a एकवीरो महारौद्रस् तनुत्रास्थिविदारणः 08,027.059c निर्भिन्द्यां येन रुष्टो ऽहम् अपि मेरुं महागिरिम् 08,027.060a तम् अहं जातु नास्येयम् अन्यस्मिन् फल्गुनाद् ऋते 08,027.060c कृष्णाद् वा देवकीपुत्रात् सत्यं चात्र शृणुष्व मे 08,027.061a तेनाहम् इषुणा शल्य वासुदेवधनंजयौ 08,027.061c योत्स्ये परमसंक्रुद्धस् तत् कर्म सदृशं मम 08,027.062a सर्वेषां वासुदेवानां कृष्णे लक्ष्मीः प्रतिष्ठिता 08,027.062c सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः 08,027.062e उभयं तत् समासाद्य को ऽतिवर्तितुम् अर्हति 08,027.063a ताव् एतौ पुरुषव्याघ्रौ समेतौ स्यन्दने स्थितौ 08,027.063c माम् एकम् अभिसंयातौ सुजातं शल्य पश्य मे 08,027.064a पितृष्वसामातुलजौ भ्रातराव् अपराजितौ 08,027.064c मणी सूत्र इव प्रोतौ द्रष्टासि निहतौ मया 08,027.065a अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्यकपिध्वजौ 08,027.065c भीरूणां त्रासजननौ शल्य हर्षकरौ मम 08,027.066a त्वं तु दुष्प्रकृतिर् mƬho महायुद्धेष्व् अकोविदः 08,027.066c भयावतीर्णः संत्रासाद् अबद्धं बहु bhëase 08,027.067a संस्तौषि त्वं तु केनापि हेतुना तौ कुदेशज 08,027.067c तौ हत्वा समरे हन्ता त्वाम् अद्धा सहबान्धवम् 08,027.068a पापदेशज दुर्बुद्धे क्षुद्र क्षत्रियपांसन 08,027.068c सुहृद् भूत्वा रिपुः किं मां कृष्णाभ्यां भीषयन्न् असि 08,027.069a तौ वा ममाद्य हन्तारौ हन्तास्मि समरे स्थितौ 08,027.069c नाहं बिभेमि कृष्णाभ्यां विजानन्न् आत्मनो बलम् 08,027.070a वासुदेवसहस्रं वा फल्गुनानां शतानि च 08,027.070c अहम् एको हनिष्यामि जोषम् आस्स्व कुदेशज 08,027.071a स्त्रियो बालाश् च वृद्धाश् च प्रायः krŬÃgatà जनाः 08,027.071c या गाथाः संप्रगायन्ति कुर्वन्तो ऽध्ययनं यथा 08,027.071e ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु 08,027.072a ब्राह्मणैः कथिताः पूर्वं यथावद् राजसंनिधौ 08,027.072c श्रुत्वा चैकमना mƬha क्षम वा ब्रूहि वोत्तरम् 08,027.073a मित्रध्रुङ् मद्रको नित्यं यो नो द्वेष्टि स मद्रकः 08,027.073c मद्रके संगतं नास्ति क्षुद्रवाक्ये नराधमे 08,027.074a दुरात्मा मद्रको नित्यं नित्यं चानृतिको ऽनृजुः 08,027.074c यावदन्तं हि दौरात्म्यं मद्रकेष्व् इति नः श्रुतम् 08,027.075a पिता माता च पुत्रश् च श्वश्रूश्वशुरमातुलाः 08,027.075c जामाता दुहिता भ्राता नप्ता ते ते च बान्धवाः 08,027.076a वयस्याभ्यागताश् चान्ये दासीदासं च संगतम् 08,027.076c पुंभिर् विमिश्रा नार्यश् च ज्ञाताज्ञाताः स्वयेच्छया 08,027.077a येषां गृहेषु शिष्टानां सक्तुमन्थाशिनां सदा 08,027.077c पीत्वा सीधुं सगोमांसं नर्दन्ति च हसन्ति च 08,027.078a यानि चैवाप्य् अबद्धानि प्रवर्तन्ते च कामतः 08,027.078c कामप्रलापिनो ऽन्योन्यं तेषु धर्मः कथं भवेत् 08,027.079a मद्रकेषु विलुप्तेषु प्रख्याताशुभकर्मसु 08,027.079c नापि वैरं न सौहार्दं मद्रकेषु समाचरेत् 08,027.080a मद्रके संगतं नास्ति मद्रको हि सचापलः 08,027.080c मद्रकेषु च दुःस्पर्शं शौचं गान्धारकेषु च 08,027.081a राजयाजकयाज्येन नष्टं दत्तं हविर् भवेत् 08,027.082a शूद्रसंस्कारको विप्रो यथा याति पराभवम् 08,027.082c तथा ब्रह्मद्विषो नित्यं गच्छन्तीह पराभवम् 08,027.082d*0318_01 तथैव संगतं कृत्वा नरः पतति मद्रकैः 08,027.082d*0319_01 न तथा संगतं चापि मद्रकेष्व् इह विद्यते 08,027.083a मद्रके संगतं नास्ति हतं वृश्चिकतो विषम् 08,027.083c आथर्वणेन मन्त्रेण सर्वा शान्तिः कृता भवेत् 08,027.084a इति वृश्चिकदष्टस्य नानाविषहतस्य च 08,027.084c कुर्वन्ति भेषजं प्राज्ञाः सत्यं तच् चापि दृश्यते 08,027.084e एवं विद्वञ् जोषम् आस्स्व शृणु चात्रोत्तरं वचः 08,027.085a वासांस्य् उत्सृज्य नृत्यन्ति स्त्रियो या मद्यमोहिताः 08,027.085c मिथुने ऽसंयताश् चापि यथाकामचराश् च ताः 08,027.085e तासां पुत्रः कथं धर्मं मद्रको वक्तुम् अर्हति 08,027.086a यास् तिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्रीदशेरके 08,027.086c तासां विभ्रष्टलज्जानां निर्लज्जानां ततस् ततः 08,027.086e त्वं पुत्रस् तादृशीनां हि धर्मं वक्तुम् इहेच्छसि 08,027.087a सुवीरकं याच्यमाना मद्रका कषति स्फिजौ 08,027.087c अदातुकामा वचनम् इदं वदति दारुणम् 08,027.088a मा मा सुवीरकं कश् चिद् याचतां दयितो मम 08,027.088c पुत्रं दद्यां प्रतिपदं न तु दद्यां सुवीरकम् 08,027.089a नार्यो बृहत्यो निर्ह्रीका मद्रकाः कम्बलावृताः 08,027.089c घस्मरा नष्टशौचाश् च प्राय इत्य् अनुशुश्रुम 08,027.089d*0320_01 प्रमेहित्वा स्फिजा भूमिं कर्षन्त्यो हीनशोधनाः 08,027.089d*0320_02 स्पृष्ट्वा वाग्भिर् न मृद्भिश् च नित्योच्छिष्टा भवन्ति हि 08,027.090a एवमादि मयान्यैर् वा शक्यं वक्तुं भवेद् बहु 08,027.090c आ केशाग्रान् नखाग्राच् च वक्तव्येषु कुवर्त्मसु 08,027.091a मद्रकाः सिन्धुसौवीरा धर्मं विद्युः कथं त्व् इह 08,027.091c पापदेशोद्भवा म्लेच्छा धर्माणाम् अविचक्षणाः 08,027.092a एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम् 08,027.092c यद् आजौ निहतः शेते सद्भिः समभिपूजितः 08,027.093a आयुधानां संपराये यन् मुच्येयम् अहं ततः 08,027.093c न मे स प्रथमः कल्पो निधने स्वर्गम् इच्छतः 08,027.094a सो ऽहं प्रियः सखा चास्मि dhÃrtarëÂrasya धीमतः 08,027.094c तदर्थे हि मम प्राणा यच् च मे विद्यते वसु 08,027.095a व्यक्तं त्वम् अप्य् उपहितः पाण्डवैः पापदेशज 08,027.095c यथा ह्य् अमित्रवत् सर्वं त्वम् अस्मासु प्रवर्तसे 08,027.096a कामं न खलु शक्यो ऽहं त्वद्विधानां शतैर् अपि 08,027.096c संग्रामाद् विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः 08,027.097a सारङ्ग इव घर्मार्तः कामं विलप शुष्य च 08,027.097c नाहं भीषयितुं शक्यः क्षत्रवृत्ते व्यवस्थितः 08,027.098a तनुत्यजां नृसिंहानाम् आहवेष्व् अनिवर्तिनाम् 08,027.098c या गतिर् गुरुणा प्राङ् मे प्रोक्ता रामेण तां स्मर 08,027.099a स्वेषां त्राणार्थम् उद्युक्तं वधाय द्विषताम् अपि 08,027.099c विद्धि माम् आस्थितं वृत्तं पौरूरवसम् उत्तमम् 08,027.100a न तद् भूतं प्रपश्यामि त्रिषु लोकेषु मद्रक 08,027.100c यो माम् अस्माद् अभिप्रायाद् वारयेद् इति मे मतिः 08,027.101a एवं विद्वञ् जोषम् आस्स्व त्रासात् किं बहु bhëase 08,027.101c मा त्वा हत्वा प्रदास्यामि क्रव्याद्भ्यो मद्रकाधम 08,027.102a मित्रप्रतीक्षया शल्य dhÃrtarëÂrasya चोभयोः 08,027.102c अपवादतितिक्षाभिस् त्रिभिर् एतैर् हि जीवसि 08,027.103a पुनश् चेद् ईदृशं वाक्यं मद्रराज वदिष्यसि 08,027.103c शिरस् ते पातयिष्यामि गदया वज्रकल्पया 08,027.104a श्रोतारस् त्व् इदम् अद्येह द्रष्टारो वा कुदेशज 08,027.104c कर्णं वा जघ्नतुः कृष्णौ कर्णो वापि जघान तौ 08,027.105a एवम् उक्त्वा तु राधेयः पुनर् एव विशां पते 08,027.105c अब्रवीन् मद्रराजानं याहि याहीत्य् असंभ्रमम् 08,028.001 संजय उवाच 08,028.001a मारिषाधिरथेः श्रुत्वा वचो युद्धाभिनन्दिनः 08,028.001c शल्यो ऽब्रवीत् पुनः कर्णं निदर्शनम् उदाहरन् 08,028.001d*0321_01 जातो ऽहं यज्वनां वंशे संग्रामेष्व् अनिवर्तिनाम् 08,028.001d*0321_02 राज्ञां मूर्धाभिषिक्तानां स्वयं धर्मपरायणः 08,028.002a यथैव मत्तो मद्येन त्वं तथा न च वा तथा 08,028.002c तथाहं त्वां प्रमाद्यन्तं चिकित्सामि सुहृत्तया 08,028.003a इमां काकोपमां कर्ण प्रोच्यमानां निबोध मे 08,028.003c श्रुत्वा यथेष्टं कुर्यास् त्वं विहीन कुलपांसन 08,028.004a नाहम् आत्मनि किं चिद् वै किल्बिषं कर्ण संस्मरे 08,028.004c येन त्वं मां महाबाहो हन्तुम् इच्छस्य् अनागसम् 08,028.005a अवश्यं तु मया वाच्यं बुध्यतां यदि ते हितम् 08,028.005c विशेषतो रथस्थेन राज्ञश् चैव हितैषिणा 08,028.006a समं च विषमं चैव रथिनश् च बलाबलम् 08,028.006c श्रमः खेदश् च सततं हयानां रथिना सह 08,028.007a आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम् 08,028.007c भारश् चाप्य् अतिभारश् च शल्यानां च प्रतिक्रिया 08,028.008a अस्त्रयोगश् च युद्धं च निमित्तानि तथैव च 08,028.008c सर्वम् एतन् मया ज्ञेयं रथस्यास्य कुटुम्बिना 08,028.008e अतस् त्वां कथये कर्ण निदर्शनम् इदं पुनः 08,028.009a वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान् 08,028.009c यज्वा दानपतिः क्षान्तः स्वकर्मस्थो ऽभवच् छुचिः 08,028.010a बहुपुत्रः प्रियापत्यः सर्वभूतानुकम्पकः 08,028.010c राज्ञो धर्मप्रधानस्य rëÂre वसति निर्भयः 08,028.011a पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम् 08,028.011c काको बहूनाम् अभवद् उच्चिष्टकृतभोजनः 08,028.012a तस्मै सदा प्रयच्छन्ति वैश्यपुत्राः कुमारकाः 08,028.012c मांसोदनं दधि क्षीरं पायसं मधुसर्पिषी 08,028.013a स चोच्छिष्टभृतः काको वैश्यपुत्रैः कुमारकैः 08,028.013c सदृशान् पक्षिणो दृप्तः श्रेयसश् चावमन्यते 08,028.014a अथ हंसाः समुद्रान्ते कदा चिद् अभिपातिनः 08,028.014c गरुडस्य गतौ तुल्याश् चक्राङ्गा हृष्टचेतसः 08,028.015a कुमारकास् ततो हंसान् दृष्ट्वा काकम् अथाब्रुवन् 08,028.015c भवान् एव विशिष्टो हि पतत्रिभ्यो विहंगम 08,028.015d*0322_01 एते निपातिनः पश्य सहितान् वियदाश्रितान् 08,028.015d*0322_02 एभिस् त्वम् अभिशक्नोषि कस्मान् न प्रापितस् त्वया 08,028.016a प्रतार्यमाणस् तु स तैर् अल्पबुद्धिभिर् अण्डजः 08,028.016c तद् वचः सत्यम् इत्य् एव मौर्ख्याद् दर्पाच् च मन्यते 08,028.017a तान् सो ऽभिपत्य जिज्ञासुः क एषां श्रेष्ठभाग् इति 08,028.017c उच्छिष्टदर्पितः काको बहूनां दूरपातिनाम् 08,028.018a तेषां यं प्रवरं मेने हंसानां दूरपातिनाम् 08,028.018c तम् आह्वयत दुर्बुद्धिः पताम इति पक्षिणम् 08,028.019a तच् छ्रुत्वा प्राहसन् हंसा ये तत्रासन् समागताः 08,028.019c bhëato बहु काकस्य बलिनः पततां वराः 08,028.019e इदम् ऊचुश् च चक्राङ्गा वचः काकं विहंगमाः 08,028.020a वयं हंसाश् चरामेमां पृथिवीं मानसौकसः 08,028.020c पक्षिणां च वयं नित्यं दूरपातेन पूजिताः 08,028.021a कथं नु हंसं बलिनं वज्राङ्गं दूरपातिनम् 08,028.021c काको भूत्वा निपतने समाह्वयसि दुर्मते 08,028.021e कथं त्वं पतनं काक सहास्माभिर् ब्रवीषि तत् 08,028.022a अथ हंसवचो mƬha÷ कुत्सयित्वा पुनः पुनः 08,028.022c प्रजगादोत्तरं काकः कत्थनो जातिलाघवात् 08,028.023a शतम् एकं च पातानां पतितास्मि न संशयः 08,028.023c शतयोजनम् एकैकं विचित्रं विविधं तथा 08,028.024a उड्डीनम् अवडीनं च प्रडीनं डीनम् एव च 08,028.024c निडीनम् अथ संडीनं तिर्यक् चातिगतानि च 08,028.025a विडीनं परिडीनं च parìÅnaæ सुडीनकम् 08,028.025c अतिडीनं mahìÅnaæ निडीनं परिडीनकम् 08,028.025d*0323_01 संपातं समुदीषं च ततोन्यद् व्यतिरिक्तकम् 08,028.025d*0324_01 अवडीनं प्रडीनं च संडीनं डीनडीनकम् 08,028.025d*0325_01 संडीनोड्डीनडीनं च पुनर् डीनविडीनकम् 08,028.026a गतागतप्रतिगता बह्वीश् च निकुडीनिकाः 08,028.026c कर्तास्मि मिषतां वो ऽद्य ततो द्रक्ष्यथ मे बलम् 08,028.026d*0326_01 तेषाम् अन्यतमेनाहं पतिष्यामि विहायसम् 08,028.026d*0326_02 प्रदिशध्वं यथान्यायं केन हंसाः पताम्य् अहम् 08,028.026d*0327_01 ते वै ध्रुवं विनिश्चित्य पतध्वं न मया सह 08,028.026d*0327_02 पातैर् एभिः खलु खगाः पतितुं खे निराश्रये 08,028.027a एवम् उक्ते तु काकेन प्रहस्यैको विहंगमः 08,028.027c उवाच हंसस् तं काकं वचनं तन् निबोध मे 08,028.028a शतम् एकं च पातानां त्वं काक पतिता ध्रुवम् 08,028.028c एकम् एव तु ये पातं विदुः सर्वे विहंगमाः 08,028.029a तम् अहं पतिता काक नान्यं जानामि कं चन 08,028.029c पत त्वम् अपि रक्ताक्ष येन वा तेन मन्यसे 08,028.030a अथ काकाः प्रजहसुर् ये तत्रासन् समागताः 08,028.030c कथम् एकेन पातेन हंसः पातशतं जयेत् 08,028.031a एकेनैव शतस्यैकं पातेनाभिभविष्यति 08,028.031b*0328_00 काकः 08,028.031b*0328_01 अहम् एकेन पातेन हंस पातशतं जये 08,028.031b*0328_02 एकेनैव च हंस त्वं पातेनेह पतिष्यसि 08,028.031c हंसस्य पतितं काको बलवान् आशुविक्रमः 08,028.032a प्रपेततुः स्पर्धयाथ ततस् तौ हंसवायसौ 08,028.032c एकपाती च चक्राङ्गः काकः पातशतेन च 08,028.032d*0329_01 स्पर्धिनौ सहितौ तूर्णं खम् आस्थाय तरस्विनौ 08,028.032d*0330_01 पूर्वम् एव तु वै काकस् तूर्णं गन्तुं प्रचक्रमे 08,028.032d*0331_01 काको ऽथ हंसं चापल्याच् छीघ्रतां प्रतिदर्शयन् 08,028.032d*0331_02 वेगेनातीत्य तरसा पुनर् एति मुहुर् मुहुः 08,028.032d*0331_03 तुण्डेनाभ्यहनच् चैतं कुर्वन् नामापसव्यतः 08,028.032d*0331_04 रोरूयन्न् इति चाप्य् एतं समाह्वयति वै मुहुः 08,028.033a पेतिवान् अथ चक्राङ्गः पेतिवान् अथ वायसः 08,028.033c विसिस्मापयिषुः पातैर् आचक्षाणो ''त्मनः क्रियाम् 08,028.034a अथ काकस्य चित्राणि पतितानीतराणि च 08,028.034c दृष्ट्वा प्रमुदिताः काका विनेदुर् अथ तैः स्वरैः 08,028.035a हंसांश् चावहसन्ति स्म प्रावदन्न् अप्रियाणि च 08,028.035c उत्पत्योत्पत्य च प्राहुर् मुहूर्तम् इति चेति च 08,028.036a वृक्षाग्रेभ्यः स्थलेभ्यश् च निपतन्त्य् उत्पतन्ति च 08,028.036c कुर्वाणा विविधान् रावान् आशंसन्तस् तदा जयम् 08,028.037a हंसस् तु मृदुकेनैव विक्रान्तुम् उपचक्रमे 08,028.037c प्रत्यहीयत काकाच् च मुहूर्तम् इव मारिष 08,028.038a अवमन्य रयं हंसान् इदं वचनम् अब्रवीत् 08,028.038c यो ऽसाव् उत्पतितो हंसः सो ऽसाव् एव प्रहीयते 08,028.039a अथ हंसः स तच् छ्रुत्वा प्रापतत् पश्चिमां दिशम् 08,028.039a*0332_01 **** **** bhëitaæ पततां वरः 08,028.039a*0332_02 विगाह्य हंसो विक्षोभ्य 08,028.039c उपर्य् उपरि वेगेन सागरं वरुणालयम् 08,028.039d*0333_01 बहुसत्त्वसमाकीर्णं वीचीभिर् भीमदर्शनम् 08,028.039d*0333_02 अथाचिरेण राधेय काको वेगाद् अहीयत 08,028.039d*0333_03 ततो ऽतीव परिश्रान्तः कथं चिद् धंसम् अन्वगात् 08,028.040a ततो भीः प्राविशत् काकं तदा तत्र विचेतसम् 08,028.040c द्वीपद्रुमान् अपश्यन्तं निपतन्तं श्रमान्वितम् 08,028.040d*0334_01 अवेक्षमाणस् तं काकं विह्वलं तं मुहुर् मुहुः 08,028.040e निपतेयं क्व नु श्रान्त इति तस्मिञ् जलार्णवे 08,028.041a अविषह्यः समुद्रो हि बहुसत्त्वगणालयः 08,028.041c महाभूतशतोद्भासी नभसो ऽपि विशिष्यते 08,028.042a गाम्भीर्याद् धि समुद्रस्य न विशेषः कुलाधम 08,028.042c दिगम्बराम्भसां कर्ण समुद्रस्था हि दुर्जयाः 08,028.042e विदूरपातात् तोयस्य किं पुनः कर्ण वायसः 08,028.043a अथ हंसो ऽभ्यतिक्रम्य मुहूर्तम् इति चेति च 08,028.043c अवेक्षमाणस् तं काकं नाशक्नोद् व्यपसर्पितुम् 08,028.043e अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत 08,028.043f*0335_01 यावद् गत्वा पतत्य् एष काको माम् इति चिन्तयन् 08,028.043f*0335_02 ततः काको भृशं श्रान्तो हंसम् अभ्यागमत् तदा 08,028.043f*0336_01 शनकैः परिहीयन्तं परिश्रान्तम् अचेतसम् 08,028.043f*0336_02 तं प्रहस्य च चक्राङ्गः काकं मन्दगतिं तदा 08,028.044a तं तथा हीयमानं च हंसो दृष्ट्वाब्रवीद् इदम् 08,028.044c उज्जिहीर्षुर् निमज्जन्तं स्मरन् सत्पुरुषव्रतम् 08,028.045a बहूनि पतनानि त्वम् आचक्षाणो मुहुर् मुहुः 08,028.045c पतस्य् अव्याहरंश् चेदं न नो गुह्यं prabhëase 08,028.046a किं नाम पतनं काक यत् त्वं पतसि सांप्रतम् 08,028.046c जलं स्पृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः 08,028.046d*0337_01 प्रब्रूहि कतमे तत्र पाते वर्तसि वायस 08,028.046d*0337_02 एह्य् एहि काक शीघ्रं त्वम् एष त्वां प्रतिपालये 08,028.047a स पक्षाभ्यां स्पृशन्न् आर्तस् तुण्डेन जलम् अर्णवे 08,028.047b*0338_01 दृष्टो हंसेन दुष्टात्मन्न् इदं हंसं ततो ऽब्रवीत् 08,028.047b*0338_02 अपश्यन्न् अम्भसः पारं निपतंश् च श्रमान्वितः 08,028.047b*0338_03 पातवेगप्रमथितो हंसं काको ऽब्रवीद् इदम् 08,028.047b*0338_04 वयं काकाः कुतो नाम चरामः काकपातिकाम् 08,028.047b*0338_05 हंस प्राणैः प्रपद्ये त्वां द्वीपान्तं प्रापयस्व माम् 08,028.047b*0339_01 स पक्षाभ्यां स्पृशन्न् आर्तस् तुण्डेन च महार्णवम् 08,028.047c काको दृढं परिश्रान्तः सहसा निपपात ह 08,028.047d*0340_01 सागराम्भसि तं दृष्ट्वा पतितं दीनचेतसम् 08,028.047d*0340_02 म्रियमाणम् इदं काकं हंसो वाक्यम् उवाच ह 08,028.048 हंस उवाच 08,028.048a शतम् एकं च पातानां यत् prabhëasi वायस 08,028.048b*0341_01 श्लाघमानस् त्वम् आत्मानं काक bhëitavÃn असि 08,028.048b*0342_01 स त्वम् एकशतं पातं पतन्न् अभ्यधिको मया 08,028.048b*0342_02 कथम् एवं परिश्रान्तः पतितो ऽसि महार्णवे 08,028.048b*0342_03 प्रत्युवाच ततः काकः सीदमान इदं वचः 08,028.048b*0342_04 उपरिष्ठं तदा हंसम् अभिवीक्ष्य प्रसादयन् 08,028.048c नानाविधानीह पुरा तच् चानृतम् इहाद्य ते 08,028.049 काक उवाच 08,028.049a उच्छिष्टदर्पितो हंस मन्ये ''त्मानं सुपर्णवत् 08,028.049c अवमन्य बहूंश् चाहं काकान् अन्यांश् च पक्षिणः 08,028.049e प्राणैर् हंस प्रपद्ये त्वां द्वीपान्तं प्रापयस्व माम् 08,028.049f*0343_01 उच्छिष्टान्नेन पुष्टो ऽहं दर्पोत्सिक्तः कुवायसः 08,028.049f*0343_02 सुपर्ण इति चात्मानं ज्ञातवान् बुद्धिलाघवात् 08,028.049f*0343_03 शरणं त्वां प्रपन्नो ऽहम् उदकान्तम् अवाप्नुयाम् 08,028.049f*0344_01 हंसेदानीं परिश्रान्तम् आपदो मां समुद्धर 08,028.050a यद्य् अहं स्वस्तिमान् हंस स्वदेशं प्राप्नुयां पुनः 08,028.050c न कं चिद् अवमन्येयम् आपदो मां समुद्धर 08,028.050d*0345_01 यदि नाम पुनर् जीवन् गच्छेयं स्वं निवेशनम् 08,028.050d*0345_02 नैवं पुनर् हीनम् अपि क्षेप्ताहं खेविचारिणम् 08,028.051a तम् एवंवादिनं दीनं विलपन्तम् अचेतनम् 08,028.051c काक काकेति वाशन्तं निमज्जन्तं महार्णवे 08,028.051d*0346_01 कृपयाभिपरीतो वै कृपां चक्रे दुरात्मनि 08,028.052a तथैत्य वायसं हंसो जलक्लिन्नं सुदुर्दशम् 08,028.052c पद्भ्याम् उत्क्षिप्य वेपन्तं पृष्ठम् आरोपयच् छनैः 08,028.053a आरोप्य पृष्ठं काकं तं हंसः कर्ण विचेतसम् 08,028.053b*0347_01 अविस्मयंस् तदा कर्ण पुनर् एनं समानयत् 08,028.053c आजगाम पुनर् द्वीपं स्पर्धया पेततुर् यतः 08,028.053d*0348_01 उत्सृजंश् चाब्रवीन् मैवं पुनः कार्यं त्वयेति ह 08,028.054a संस्थाप्य तं चापि पुनः समाश्वास्य च खेचरम् 08,028.054c गतो यथेप्सितं देशं हंसो मन इवाशुगः 08,028.054d*0349_01 एवम् उच्छिष्टपुष्टः स काको हंसपराजितः 08,028.054d*0349_02 बलं वीर्यं महत् कर्ण त्यक्त्वा क्षान्तिम् उपागतः 08,028.055a उच्छिष्टभोजनात् काको यथा वैश्यकुले तु सः 08,028.055c एवं त्वम् उच्छिष्टभृतो dhÃrtarëÂrair न संशयः 08,028.055e sad­Óä श्रेयसश् चापि सर्वान् कर्णातिमन्यसे 08,028.056a द्रोणद्रौणिकृपैर् गुप्तो भीष्मेणान्यैश् च कौरवैः 08,028.056c विराटनगरे पार्थम् एकं किं नावधीस् तदा 08,028.057a यत्र व्यस्ताः समस्ताश् च निर्जिताः स्थ किरीटिना 08,028.057c सृगाला इव सिंहेन क्व ते वीर्यम् अभूत् तदा 08,028.058a भ्रातरं च हतं दृष्ट्वा निर्जितः सव्यसाचिना 08,028.058c पश्यतां कुरुवीराणां प्रथमं त्वं पलायथाः 08,028.059a तथा द्वैतवने कर्ण गन्धर्वैः समभिद्रुतः 08,028.059c कुरून् समग्रान् उत्सृज्य प्रथमं त्वं पलायथाः 08,028.060a हत्वा जित्वा च गन्धर्वांश् चित्रसेनमुखान् रणे 08,028.060c कर्ण दुर्योधनं पार्थः सभार्यं सममोचयत् 08,028.061a पुनः प्रभावः पार्थस्य पुराणः केशवस्य च 08,028.061c कथितः कर्ण रामेण सभायां राजसंसदि 08,028.062a सततं च तद् अश्रौषीर् वचनं द्रोणभीष्मयोः 08,028.062c अवध्यौ वदतोः कृष्णौ संनिधौ वै महीक्षिताम् 08,028.063a कियन्तं तत्र वक्ष्यामि येन येन धनंजयः 08,028.063c त्वत्तो ऽतिरिक्तः सर्वेभ्यो भूतेभ्यो ब्राह्मणो यथा 08,028.064a इदानीम् एव द्रष्टासि प्रधने स्यन्दने स्थितौ 08,028.064c पुत्रं च वसुदेवस्य पाण्डवं च धनंजयम् 08,028.064d*0350_01 यथाश्रयत चक्राङ्गं वायसो बुद्धिम् आस्थितः 08,028.064d*0350_02 तथाश्रयस्व वार्ष्णेयं पाण्डवं च धनंजयम् 08,028.064d*0351_01 यदा त्वं युधि विक्रान्तौ वासुदेवधनंजयौ 08,028.064d*0351_02 द्रष्टास्य् एकरथे कर्णं तदा नैवं वदिष्यसि 08,028.064d*0351_03 यदा शरशतैः पार्थो दर्पं तव वधिष्यति 08,028.064d*0351_04 तदा त्वम् अन्तरं द्रष्टा आत्मनश् चार्जुनस्य च 08,028.064d*0352_01 त्वं शीघ्रम् एव वार्ष्णेयं पाण्डवं च धनंजयम् 08,028.065a देवासुरमनुष्येषु प्रख्यातौ यौ नरर्षभौ 08,028.065b*0353_01 तौ मावमंस्था मौर्ख्यात् त्वं खद्योत इव रोचनौ 08,028.065b*0354_01 सूर्याचन्द्रमसौ यद्वत् तद्वद् अर्जुनकेशवौ 08,028.065c प्रकाशेनाभिविख्यातौ त्वं तु खद्योतवन् नृषु 08,028.066a एवं विद्वान् मावमंस्थाः सूतपुत्राच्युतार्जुनौ 08,028.066c नृसिंहौ तौ नरश्वा त्वं जोषम् आस्स्व विकत्थन 08,029.001 संजय उवाच 08,029.001a मद्राधिपस्याधिरथिस् तदैवं; वचो निशम्याप्रियम् अप्रतीतः 08,029.001c उवाच शल्यं विदितं ममैतद्; यथाविधाव् अर्जुनवासुदेवौ 08,029.002a शौरे रथं वाहयतो ऽर्जुनस्य; बलं महास्त्राणि च पाण्डवस्य 08,029.002c अहं विजानामि यथावद् अद्य; परोक्षभूतं तव तत् तु Óalya 08,029.003a तौ चाप्रधृष्यौ शस्त्रभृतां वरिष्ठौ; व्यपेतभीर् योधयिष्यामि कृष्णौ 08,029.003b*0355_01 पुरा महेन्द्राद्रिवरे समृद्धे 08,029.003b*0355_02 तपस्विनं रामम् उपेत्य Óalya 08,029.003b*0355_03 अस्त्रार्थिनं माद्य शिष्यं गृहाणेत्य् 08,029.003b*0355_04 अथाब्रुवं ब्राह्मणच्छद्मना च 08,029.003b*0355_05 तत्रावसं ब्राह्मण इत्य् अविप्रो 08,029.003b*0355_06 ब्रह्मास्त्रलोभाद् अनृतेन चाहम् 08,029.003b*0355_07 तज् जामदग्न्येन परं महास्त्रं 08,029.003b*0355_08 समन्त्रयुक्तं विहितं ममासीत् 08,029.003b*0355_09 अस्त्रं यदा तद् विदितं ममासीत् 08,029.003b*0355_10 तदाब्रवीद् ब्राह्मणो मां महर्षिः 08,029.003b*0355_11 आपद्गतेनास्त्रम् इदं प्रयोज्यं 08,029.003b*0355_12 त्वया रणे गच्छता साधयेति 08,029.003c संतापयत्य् अभ्यधिकं तु रामाच्; छापो ऽद्य मां ब्राह्मणसत्तमाच् च 08,029.004a अवात्सं वै ब्राह्मणच्छद्मनाहं; रामे पुरा दिव्यम् अस्त्रं चिकीर्षुः 08,029.004c तत्रापि मे देवराजेन विघ्नो; हितार्थिना फल्गुनस्यैव Óalya 08,029.005a कृतो ऽवभेदेन ममोरुम् एत्य; प्रविश्य कीटस्य तनुं विरूपाम् 08,029.005b*0356_01 ममोरुम् एत्य प्रबिभेद कीटः 08,029.005b*0356_02 सुप्ते गुरौ तत्र शिरो निधाय 08,029.005b*0356_03 ऊरुप्रभेदाच् च महान् बभूव 08,029.005b*0356_04 शरीरतो मे घनशोणितौघः 08,029.005c गुरोर् भयाच् चापि न चेलिवान् अहं; तच् चावबुद्धो ददृशे स विप्रः 08,029.005d*0357_01 स धैर्ययुक्तं प्रसमीक्ष्य मां वै 08,029.005d*0357_02 न त्वं विप्रः को ऽसि सत्यं वदेति 08,029.005d*0357_03 तस्मै तदात्मानम् अहं यथावद् 08,029.005d*0357_04 आख्यातवान् सूतवदेत्य Óalya 08,029.006a पृष्टश् चाहं तम् अवोचं महर्षिं; सूतो ऽहम् अस्मीति स मां शशाप 08,029.006b*0358_01 स मां निशम्याथ महातपस्वी 08,029.006b*0358_02 संशप्तवान् रोषपरीतचेताः 08,029.006c सूतोपधाव् आप्तम् इदं त्वयास्त्रं; न कर्मकाले प्रतिभास्यति त्वाम् 08,029.007a अन्यत्र यस्मात् तव मृत्युकालाद्; अब्राह्मणे ब्रह्म न हि ध्रुवं स्यात् 08,029.007c तद् अद्य पर्याप्तम् अतीव शस्त्रम्; अस्मिन् संग्रामे तुमुले तात भीमे 08,029.007d*0359_01 यो ऽयं शल्य भरतेषूपपन्नः 08,029.007d*0359_02 प्रकर्षणः सर्वहरो ऽतिभीमः 08,029.007d*0359_03 सो ऽभिमन्ये क्षत्रियाणां प्रवीरान् 08,029.007d*0359_04 प्रतापिता बलवान् वै विमर्दः 08,029.007d*0360_01 शल्योग्रधन्वानम् अहं वरिष्ठं 08,029.007d*0360_02 तरस्विनं भीमम् असह्यवीर्यम् 08,029.007d*0360_03 सत्यप्रतिज्ञं युधि पाण्डवेयं 08,029.007d*0360_04 धनंजयं मृत्युमुखं नयिष्ये 08,029.007d*0361_01 अस्त्रं हि मे तत् प्रतिपन्नम् अद्य 08,029.007d*0361_02 येन क्षेप्स्ये समरे शत्रुपूगान् 08,029.007d*0361_03 प्रतापिनं बलवन्तं कृतास्त्रं 08,029.007d*0361_04 तम् उग्रधन्वानम् अमितौजसं च 08,029.007d*0361_05 क्रूरं शूरं रौद्रम् अमित्रसाहं 08,029.007d*0361_06 धनंजयं संयुगे ऽहं हनिष्ये 08,029.007d*0362_01 ध्रुवं कुरूणाम् अयम् अन्तकालो 08,029.007d*0362_02 महाभयः शोणितौघप्रवाही 08,029.007d*0362_03 ध्रुवः क्षयः क्षत्रियपुंगवानां 08,029.007d*0362_04 महाभयो ऽयं समुपस्थितो ऽद्य 08,029.007d*0362_05 अस्त्रं हि मे न प्रतिभाम् उपैति 08,029.007d*0362_06 येन क्षयं शत्रुगणान् नयिष्ये 08,029.007d*0362_07 तस्मात् तम् आसादय मद्रराज 08,029.007d*0362_08 दिव्यं धनुर् यस्य महेषवश् च 08,029.007d*0362_09 अस्त्राणि दिव्यानि च सन्ति यस्मिंस् 08,029.007d*0362_10 तस्मिन् रथं प्रापय शीघ्रम् अद्य 08,029.007d*0362_11 श्रोष्यन्तीमं कथ्यमानं विचित्रं 08,029.007d*0362_12 यावद् भूमौ भवितारो मनुष्याः 08,029.007d*0363_01 कर्णः कृष्णौ जघ्निवान् एकवीरः 08,029.007d*0363_02 कृष्णौ कर्णं जघ्निवन्ताव् अथापि 08,029.008a अपां पतिर् वेगवान् अप्रमेयो; निमज्जयिष्यन् निवहान् प्रजानाम् 08,029.008c महानगं यः कुरुते समुद्रं; वेलैव तं वारयत्य् अप्रमेयम् 08,029.009a प्रमुञ्चन्तं बाणसंघान् अमोघान्; मर्मच्छिदो वीरहणः सपत्रान् 08,029.009c कुन्तीपुत्रं प्रतियोत्स्यामि युद्धे; ज्याकर्षिणाम् उत्तमम् अद्य लोके 08,029.010a एवं बलेनातिबलं महास्त्रं; समुद्रकल्पं सुदुरापम् उग्रम् 08,029.010c शरौघिणं पार्थिवान् मज्जयन्तं; वेलेव पार्थम् इषुभिः संसहिष्ये 08,029.011a अद्याहवे यस्य न तुल्यम् अन्यं; मन्ये मनुष्यं धनुर् आददानम् 08,029.011c सुरासुरान् वै युधि यो जयेत; तेनाद्य मे पश्य युद्धं सुघोरम् 08,029.012a अतिमानी पाण्डवो युद्धकामो; अमानुषैर् एष्यति मे महास्त्रैः 08,029.012c तस्यास्त्रम् अस्त्रैर् अभिहत्य संख्ये; शरोत्तमैः पातयिष्यामि पार्थम् 08,029.013a दिवाकरेणापि समं तपन्तं; समाप्तरश्मिं यशसा ज्वलन्तम् 08,029.013b*0364_01 सहस्ररश्मिप्रतिमं ज्वलन्तं 08,029.013b*0364_02 दिशश् च सर्वाः प्रतपन्तम् उग्रम् 08,029.013c तमोनुदं मेघ इवातिमात्रो; धनंजयं छादयिष्यामि बाणैः 08,029.014a वैश्वानरं धूमशिखं ज्वलन्तं; तेजस्विनं लोकम् इमं दहन्तम् 08,029.014c मेघो भूत्वा शरवर्षैर् यथाग्निं; तथा पार्थं शमयिष्यामि युद्धे 08,029.014d*0365_01 आशीविषं दुर्धरम् अप्रमेयं 08,029.014d*0365_02 सुतीक्ष्णदंष्ट्रं ज्वलनप्रभावम् 08,029.014d*0365_03 क्रोधप्रदीप्तं त्व् अहितं महान्तं 08,029.014d*0365_04 कुन्तीपुत्रं शमयिष्यामि भल्लैः 08,029.015a प्रमाथिनं बलवन्तं प्रहारिणं; प्रभञ्जनं मातरिश्वानम् उग्रम् 08,029.015c युद्धे सहिष्ये हिमवान् इवाचलो; धनंजयं क्रुद्धम् अमृष्यमाणम् 08,029.016a विशारदं रथमार्गेष्व् असक्तं; धुर्यं नित्यं समरेषु प्रवीरम् 08,029.016c लोके वरं सर्वधनुर्धराणां; धनंजयं संयुगे संसहिष्ये 08,029.017a अद्याहवे यस्य न तुल्यम् अन्यं; मध्येमनुष्यं धनुर् आददानम् 08,029.017c सर्वाम् इमां यः पृथिवीं सहेत; तथा विद्वान् योत्स्यमानो ऽस्मि तेन 08,029.018a यः सर्वभूतानि सदेवकानि; प्रस्थे ऽजयत् खाण्डवे सव्यसाची 08,029.018c को जीवितं रक्षमाणो हि तेन; युयुत्सते माम् ऋते मानुषो ऽन्यः 08,029.018d*0366_01 मानी कृतास्त्रः कृतहस्तयोगो 08,029.018d*0366_02 दिव्यास्त्रविच् छ्वेतहयः प्रमाथी 08,029.018d*0366_03 तस्याहम् अद्यातिरथस्य कायाच् 08,029.018d*0366_04 छिरो हरिष्यामि शितैः पृषत्कैः 08,029.018d*0366_05 योत्स्याम्य् एनं शल्य धनंजयं वै 08,029.018d*0366_06 मृत्युं पुरस्कृत्य रणे जयं वा 08,029.018d*0366_07 अन्यो हि न ह्य् एकरथेन मर्त्यो 08,029.018d*0366_08 युध्येत यः पाण्डवम् इन्द्रकल्पम् 08,029.019a अहं तस्य पौरुषं पाण्डवस्य; ब्रूयां हृष्टः समितौ क्षत्रियाणाम् 08,029.019c किं त्वं मूर्खः प्रभषन् mƬhacetÃ; माम् अवोचः पौरुषम् अर्जुनस्य 08,029.020a अप्रियो यः परुषो निष्ठुरो हि; क्षुद्रः क्षेप्ता क्षमिणश् चाक्षमावान् 08,029.020c हन्याम् अहं तादृशानां शतानि; क्षमामि त्वां क्षमया कालयोगात् 08,029.021a अवोचस् त्वं पाण्डवार्थे ऽप्रियाणि; प्रधर्षयन् मां mƬhavat पापकर्मन् 08,029.021c मय्य् आर्जवे जिह्मगतिर् हतस् त्वं; मित्रद्रोही सप्तपदं हि मित्रम् 08,029.022a कालस् त्व् अयं मृत्युमयो ऽतिदारुणो; दुर्योधनो युद्धम् उपागमद् यत् 08,029.022c तस्यार्थसिद्धिम् अभिकाङ्क्षमाणस्; तम् अभ्येष्ये यत्र नैकान्त्यम् अस्ति 08,029.022d*0367_01 तथाप्य् अहं पाण्डववासुदेवौ 08,029.022d*0367_02 योत्स्ये रणे मद्विधस्यैव कर्म 08,029.022d*0367_03 न प्राकृतः सज्जते वै कदा चिद् 08,029.022d*0367_04 यः प्रत्युदीयात् कृष्णधनंजयौ तौ 08,029.023a मित्रं मिदेर् नन्दतेः प्रीयतेर् वा; संत्रायतेर् मानद मोदतेर् वा 08,029.023b*0368_01 प्रमीयते भजतेर् यच् च मित्रं 08,029.023b*0368_02 तच् चापि सर्वं मम दुर्योधने ऽस्ति 08,029.023b*0369_01 मित्रं मित्रैर् नन्द्यते प्रीयते वा 08,029.023b*0369_02 संत्रायते मानद मोदते वा 08,029.023c ब्रवीति तच् चामुत विप्रपूर्वात्; तच् चापि सर्वं मम दुर्योधने ऽस्ति 08,029.024a शत्रुः शदेः शासतेः शायतेर् वा; शृणातेर् वा श्वयतेर् वापि सर्गे 08,029.024c उपसर्गाद् बहुधा सूदतेश् च; प्रायेण सर्वं त्वयि तच् च मह्यम् 08,029.024d*0370_01 शान्ते शत्रौ शासते कौरवेन्द्रो 08,029.024d*0370_02 भूमिं सर्वां सर्वसंपत्समृद्धाम् 08,029.024d*0370_03 प्रायेण त्वं वेत्सि शल्य प्रभावं 08,029.024d*0370_04 दुर्योधनार्थं युध्यतो मे नरेन्द्र 08,029.024d*0370_05 यशोर्थम् अर्थार्थम् अथेतरार्थं 08,029.024d*0370_06 तस्माद् अहं पाण्डववासुदेवौ 08,029.025a दुर्योधनार्थं तव चाप्रियार्थं; यशोर्थम् आत्मार्थम् अपीश्वरार्थम् 08,029.025c तस्माद् अहं पाण्डववासुदेवौ; योत्स्ये यत्नात् कर्म तत् पश्य मे ऽद्य 08,029.025d*0371_01 याहि तत्त्वं संगतः पाण्डवेन 08,029.025d*0371_02 धनंजयं मृत्युलोकं नयिष्ये 08,029.025d*0371_03 तया चाहं मृत्युलोकं गमिष्ये 08,029.025d*0371_04 यस्माद् उपात्तं भार्गवाद् अस्त्रवृन्दम् 08,029.025d*0371_05 तस्माद् अस्त्रं शत्रुसंघे प्रमामि [?] 08,029.025d*0372_01 शल्याद्याहं संगतः पाण्डवेन 08,029.025d*0372_02 मुच्येयं चेज् जीवमानः कथं चित् 08,029.025d*0372_03 शश्वन् मृत्योः स्याम् अनाधृष्यरूपो 08,029.025d*0372_04 व्यक्तं तस्मात् संयुगाद् विप्रमुक्तः 08,029.026a अस्त्राणि पश्याद्य ममोत्तमानि; ब्राह्माणि दिव्यान्य् अथ मानुषाणि 08,029.026c आसादयिष्याम्य् अहम् उग्रवीर्यं; द्विपोत्तमं मत्तम् इवाभिमत्तः 08,029.027a अस्त्रं ब्राह्मं मनसा तद् ध्य् अजय्यं; क्षेप्स्ये पार्थायाप्रतिमं जयाय 08,029.027c तेनापि मे नैव मुच्येत युद्धे; न चेत् पतेद् विषमे मे ऽद्य चक्रम् 08,029.028a वैवस्वताद् दण्डहस्ताद् वरुणाद् वापि पाशिनः 08,029.028c सगदाद् वा धनपतेः सवज्राद् वापि वासवात् 08,029.029a नान्यस्माद् अपि कस्माच् चिद् बिभिमो ह्य् आततायिनः 08,029.029c इति शल्य विजानीहि यथा नाहं बिभेम्य् अभीः 08,029.030a तस्माद् भयं न मे पार्थान् नापि चैव जनार्दनात् 08,029.030c अद्य युद्धं हि ताभ्यां मे संपराये भविष्यति 08,029.030d*0373_01 कदा चिद् विजयस्याहम् अस्त्रहेतोर् अटन् नृप 08,029.030d*0373_02 अज्ञानाद् धि क्षिपन् बाणान् घोररूपान् भयानकान् 08,029.031a श्वभ्रे ते पततां चक्रम् इति मे ब्राह्मणो ऽवदत् 08,029.031c युध्यमानस्य संग्रामे प्राप्तस्यैकायने भयम् 08,029.032a तस्माद् बिभेमि बलवद् ब्राह्मणव्याहृताद् अहम् 08,029.032c एते हि सोमराजान ईश्वराः सुखदुःखयोः 08,029.032d*0374_01 अदां तस्मै गोसहस्रं बलीवर्दांश् च षट्शतान् 08,029.032d*0374_02 प्रसादं न लेभे शल्य ब्राह्मणान् मद्रकेश्वर 08,029.032d*0375_01 कदा चिद् ब्राह्मणस्याथ होमधेनोर् अहं नृप 08,029.032d*0375_02 अजानन्न् अक्षिपं बाणं घोररूपं भयानकम् 08,029.033a होमधेन्वा वत्सम् अस्य प्रमत्त इषुणाहनम् 08,029.033c चरन्तम् अजने शल्य ब्राह्मणात् तपसो निधेः 08,029.033d*0376_01 यस्मात् त्वया प्रमत्तेन होमधेन्वा हतः सुतः 08,029.033d*0377_01 यस्माद् वत्स त्वया चात्र होमधेन्वा हतः सुतः 08,029.033d*0377_02 तस्मात् त्वम् अपि राधेय वाक्शल्यं महद् आप्नुहि 08,029.033d*0377_03 श्वभ्रे ते पतिता चक्रं 08,029.033d*0378_01 **** **** युध्यमानस्य शत्रुणा 08,029.033d*0378_02 प्राप्त एकायने काले मृत्युसाधारणे त्वयि 08,029.033d*0378_03 स्पर्धसे येन संग्रामे यदर्थं घटसे ऽनिशम् 08,029.033d*0378_04 तत एव ध्रुवं मृत्युं सूत प्राप्स्यसि संयुगे 08,029.033d*0379_01 अहं प्रसादयां चक्रे ब्राह्मणं संशितव्रतम् 08,029.033d*0379_02 गवां दशशतं वित्तं बलीवर्दांश् च षट्शतम् 08,029.033d*0379_03 प्रयच्छन्न् आलभं कामं ब्राह्मणात् तम् अहं तदा 08,029.033d*0379_04 दासीशतं निष्ककण्ठं शतम् अश्वतरीरथान् 08,029.033d*0379_05 कन्यानां निष्ककण्ठीनां सहस्रं समलंकृतम् 08,029.033d*0380_01 शल्यम् उद्धर्तुम् आयान्तं 08,029.034a ईषादन्तान् सप्तशतान् दासीदासशतानि च 08,029.034a*0381_01 **** **** कुञ्जरान् षष्टिहायनान् 08,029.034a*0381_02 अश्वानां च सहस्रे द्वे 08,029.034c ददतो द्विजमुख्याय प्रसादं न चकार मे 08,029.035a कृष्णानां श्वेतवत्सानां सहस्राणि चतुर्दश 08,029.035c आहरन् न लभे तस्मात् प्रसादं द्विजसत्तमात् 08,029.036a ऋद्धं गेहं सर्वकामैर् यच् च मे वसु किं चन 08,029.036c तत् सर्वम् अस्मै सत्कृत्य प्रयच्छामि न चेच्छति 08,029.036d*0382_01 यत् किं चिन् मामकं वित्तं त्वदधीनं करोमि तत् 08,029.036d*0382_02 इति मां याचमानं वै ब्राह्मणः प्रत्यवारयत् 08,029.036d*0382_03 क्रोधदीप्तेक्षणः शल्य निर्दहान्न् इव चक्षुषा 08,029.037a ततो ऽब्रवीन् मां याचन्तम् अपराद्धं प्रयत्नतः 08,029.037c व्याहृतं यन् मया सूत तत् तथा न तद् अन्यथा 08,029.038a अनृतोक्तं प्रजा हन्यात् ततः पापम् अवाप्नुयात् 08,029.038c तस्माद् धर्माभिरक्षार्थं नानृतं वक्तुम् उत्सहे 08,029.039a मा त्वं ब्रह्मगतिं हिंस्याः प्रायश्चित्तं कृतं त्वया 08,029.039b*0383_01 नैतद् अव्याहृतं कुर्यात् सर्वलोको ऽपि सूतज 08,029.039b*0383_02 यन् मयोक्तं सरोषेण गच्छ सूतज मा चिरम् 08,029.039b*0383_03 इति माम् असकृत् क्रुद्धः स उवाच द्विजोत्तमः 08,029.039b*0383_04 एते हि सोमराजान ईश्वराः सुखदुःखयोः 08,029.039b*0383_05 नाहं बिभेमि बीभत्सोर् न शल्य मधुसूदनात् 08,029.039b*0383_06 तस्माद् बिभेम्य् अहं शापात् तेन सत्येन ते Óape 08,029.039b*0383_07 सह युद्धं समेताभ्याम् अद्येदं समुपस्थितम् 08,029.039b*0383_08 युद्धे ऽस्मिञ् जीवितं मे ऽद्य शल्य संशयम् आगतम् 08,029.039b*0383_09 शक्रो ऽप्य् अमरराताभ्याम् उपगम्याहवं सह 08,029.039b*0383_10 संशयं परमं गच्छेत् कथं वा मन्यते भवान् 08,029.039c मद्वाक्यं नानृतं लोके कश् चित् कुर्यात् समाप्नुहि 08,029.040a इत्य् एतत् ते मया प्रोक्तं क्षिप्तेनापि सुहृत्तया 08,029.040c जानामि त्वाधिक्षिपन्तं जोषम् आस्स्वोत्तरं Ó­ïu 08,030.001 संजय उवाच 08,030.001a ततः पुनर् महाराज मद्रराजम् अरिंदमम् 08,030.001c abhyabhëata राधेयः संनिवार्योत्तरं वचः 08,030.002a यत् त्वं निदर्शनार्थं मां शल्य जल्पितवान् असि 08,030.002c नाहं शक्यस् त्वया वाचा विभीषयितुम् Ãhave 08,030.003a यदि मां देवताः सर्वा योधयेयुः सवासवाः 08,030.003b*0384_01 नान्यस्माद् अपि कस्माच् चिद् अमिताद् आततायिनः 08,030.003c तथापि मे भयं न स्यात् किम् उ पार्थात् सकेशवात् 08,030.004a नाहं भीषयितुं शक्यो वाङ्मात्रेण कथं चन 08,030.004c अन्यं जानीहि यः शक्यस् त्वया भीषयितुं रणे 08,030.004d*0385_01 दन्दह्यमानास् तीक्ष्णेन नीचाः परयशोग्निना 08,030.004d*0385_02 अशक्तास् तत् पदं गन्तुं ततो निन्दां प्रचक्रिरे 08,030.005a नीचस्य बलम् एतावत् पारुष्यं यत् त्वम् आत्थ माम् 08,030.005c अशक्तो ऽस्मद्गुणान् प्राप्तुं वल्गसे बहु दुर्मते 08,030.006a न हि कर्णः समुद्भूतो भयार्थम् इह मारिष 08,030.006c विक्रमार्थम् अहं जातो यशोर्थं च तथैव च 08,030.006d*0386_01 सखिभावेन सौहार्दान् मित्रभावेन चैव हि 08,030.006d*0386_02 कारणैस् त्रिभिर् एतैस् त्वं शल्य जीवसि सांप्रतम् 08,030.006d*0386_03 राज्ञश् च dhÃrtarëÂrasya कार्यं सुमहद् उद्यतम् 08,030.006d*0386_04 मयि तच् चाहितं शल्य तेन जीवसि मे क्षणम् 08,030.006d*0386_05 कृतश् च समयः पूर्वं क्षन्तव्यं विप्रियं तव 08,030.006d*0386_06 समयः परिपाल्यो मे तेन जीवसि मद्रक 08,030.006d*0386_07 ऋते शल्यसहस्रेण विजयेयम् अहं परान् 08,030.006d*0386_08 मित्रद्रोहस् तु पापीयान् इति जीवसि सांप्रतम् 08,030.006d*0386_08 शल्य उवाच 08,030.006d*0386_09 ननु प्रलापाः कर्णैते यान् ब्रवीषि परान् प्रति 08,030.006d*0386_10 संजय उवाच 08,030.006d*0386_10 ऋते कर्णसहस्रेण शक्या जेतुं परे युधि 08,030.006d*0386_11 तथा ब्रुवन्तं परुषं कर्णो मद्राधिपं तदा 08,030.006d*0386_12 परुषं द्विगुणं भूयः प्रोवाचाप्रियदर्शनम् 08,030.007a इदं तु मे त्वम् एकाग्रः शृणु मद्रजनाधिप 08,030.007c संनिधौ dh­tarëÂrasya प्रोच्यमानं मया श्रुतम् 08,030.008a देशांश् च विविधांश् चित्रान् पूर्ववृत्तांश् च पार्थिवान् 08,030.008c ब्राह्मणाः कथयन्तः स्म dh­tarëÂram उपासते 08,030.009a तत्र वृद्धः पुरावृत्ताः कथाः काश् चिद् द्विजोत्तमः 08,030.009c बाह्लीकदेशं मद्रांश् च कुत्सयन् वाक्यम् अब्रवीत् 08,030.010a बहिष्कृता हिमवता गङ्गया च तिरस्कृताः 08,030.010c सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये 08,030.011a पञ्चानां सिन्धुषष्ठानां नदीनां ये ऽन्तर् आश्रिताः 08,030.011c तान् धर्मबाह्यान् अशुचीन् बाह्लीकान् परिवर्जयेत् 08,030.012a गोवर्धनो नाम वटः सुभाण्डं नाम चत्वरम् 08,030.012c एतद् राजकुलद्वारम् आकुमारः स्मराम्य् अहम् 08,030.013a kÃryeïÃtyarthagìhena बाह्लीकेषूषितं मया 08,030.013c तत एषां समाचारः संवासाद् विदितो मम 08,030.014a शाकलं नाम नगरम् आपगा नाम निम्नगा 08,030.014c जर्तिका नाम बाह्लीकास् तेषां वृत्तं सुनिन्दितम् 08,030.015a धानागौडासवे पीत्वा गोमांसं लशुनैः सह 08,030.015c अपूपमांसवाट्यानाम् आशिनः शीलवर्जिताः 08,030.016a हसन्ति गान्ति नृत्यन्ति स्त्रीभिर् मत्ता विवाससः 08,030.016c नगरागारवप्रेषु बहिर् माल्यानुलेपनाः 08,030.017a मत्तावगीतैर् विविधैः खरोष्ट्रनिनदोपमैः 08,030.017b*0387_01 अनावृता मैथुने ताः कामचाराश् च सर्वशः 08,030.017c आहुर् अन्योन्यम् उक्तानि प्रब्रुवाणा मदोत्कटाः 08,030.018a हा हते हा हतेत्य् एव स्वामिभर्तृहतेति च 08,030.018c आक्रोशन्त्यः प्रनृत्यन्ति मन्दाः पर्वस्व् असंयताः 08,030.019a तेषां किलावलिप्तानां निवसन् कुरुजाङ्गले 08,030.019c कश् चिद् बाह्लीकमुख्यानां नातिहृष्टमना जगौ 08,030.020a सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी 08,030.020c माम् अनुस्मरती शेते बाह्लीकं कुरुवासिनम् 08,030.021a शतद्रुकनदीं तीर्त्वा तां च रम्याम् इरावतीम् 08,030.021c गत्वा स्वदेशं द्रक्ष्यामि स्थूलशङ्खाः शुभाः स्त्रियः 08,030.022a मनःशिलोज्ज्वलापाङ्गा गौर्यस् trikakudäjanÃ÷ 08,030.022c केवलाजिनसंवीताः कूर्दन्त्यः प्रियदर्शनाः 08,030.023a मृदङ्गानकशङ्खानां मर्दलानां च निस्वनैः 08,030.023c खरोष्ट्राश्वतरैश् चैव मत्ता यास्यामहे सुखम् 08,030.024a शमीपीलुकरीराणां वनेषु सुखवर्त्मसु 08,030.024c अपूपान् सक्तुपिण्डीश् च खादन्तो मथितान्विताः 08,030.025a पथिषु प्रबला भूत्वा कदासमृदिते ऽध्वनि 08,030.025c खलोपहारं कुर्वाणास् tìayi«yÃma भूयसः 08,030.026a एवं हीनेषु व्रात्येषु बाह्लीकेषु दुरात्मसु 08,030.026c कश् चेतयानो निवसेन् मुहूर्तम् अपि मानवः 08,030.027a ईदृशा ब्राह्मणेनोक्ता बाह्लीका मोघचारिणः 08,030.027c येषां षड्भागहर्ता त्वम् उभयोः शुभपापयोः 08,030.028a इत्य् उक्त्वा ब्राह्मणः साधुर् उत्तरं पुनर् उक्तवान् 08,030.028c बाह्लीकेष्व् अविनीतेषु प्रोच्यमानं निबोधत 08,030.029a तत्र स्म राक्षसी गाति सदा कृष्णचतुर्दशीम् 08,030.029c नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम् 08,030.030a कदा वा घोषिका गाथाः पुनर् गास्यन्ति शाकले 08,030.030c गव्यस्य तृप्ता मांसस्य पीत्वा गौडं महासवम् 08,030.031a गौरीभिः सह नारीभिर् बृहतीभिः स्वलंकृताः 08,030.031c पलाण्डुगण्डूषयुतान् खादन्ते चैडकान् बहून् 08,030.032a वाराहं कौक्कुटं मांसं गव्यं गार्दभम् औष्ट्रकम् 08,030.032c ऐडं च ये न खादन्ति तेषां जन्म निरर्थकम् 08,030.033a इति गायन्ति ये मत्ताः शीधुना शाकलावतः 08,030.033c सबालवृद्धाः कूर्दन्तस् तेषु वृत्तं कथं भवेत् 08,030.033d*0388_01 यत्र लोकेश्वरः कृष्णो देवदेवो जनार्दनः 08,030.033d*0388_02 विस्मृतः पुरुषैर् उग्रैस् तेषां धर्मः कथं भवेत् 08,030.034a इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते 08,030.034c यद् अन्यो ऽप्य् उक्तवान् अस्मान् ब्राह्मणः कुरुसंसदि 08,030.035a पञ्च नद्यो वहन्त्य् एता यत्र पीलुवनान्य् अपि 08,030.035c शतद्रुश् च विपाशा च तृतीयेरावती तथा 08,030.035e चन्द्रभागा वितस्ता च सिन्धुषष्ठा बहिर् गताः 08,030.036a आरट्टा नाम ते देशा नष्टधर्मान् न तान् व्रजेत् 08,030.036c व्रात्यानां दासमीयानां विदेहानाम् अयज्वनाम् 08,030.037a न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास् तथा 08,030.037b*0389_01 श्राद्धतर्पणकर्मेषु ते विप्रा यत्र संस्थिताः 08,030.037b*0389_02 तत् सर्वं विफलीभूतम् इति सत्यवती श्रुतिः 08,030.037c तेषां प्रनष्टधर्माणां बाह्लीकानाम् इति श्रुतिः 08,030.038a ब्राह्मणेन तथा प्रोक्तं विदुषा साधुसंसदि 08,030.038c këÂhakuï¬e«u बाह्लीका मृण्मयेषु च भुञ्जते 08,030.038e सक्तुवाट्यावलिप्तेषु ÓvÃdilŬhe«u निर्घृणाः 08,030.039a आविकं चौष्ट्रिकं चैव क्षीरं गार्दभम् एव च 08,030.039c तद्विकारांश् च बाह्लीकाः खादन्ति च पिबन्ति च 08,030.040a पुत्रसंकरिणो जाल्माः सर्वान्नक्षीरभोजनाः 08,030.040c आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता 08,030.041a उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते 08,030.041c यद् अन्यो ऽप्य् उक्तवान् सभ्यो ब्राह्मणः कुरुसंसदि 08,030.042a युगंधरे पयः पीत्वा प्रोष्य चाप्य् अच्युतस्थले 08,030.042c तद्वद् भूतिलये स्नात्वा कथं स्वर्गं गमिष्यति 08,030.043a पञ्च नद्यो वहन्त्य् एता यत्र निःसृत्य पर्वतात् 08,030.043c आरट्टा नाम बाह्लीका न तेष्व् आर्यो द्व्यहं वसेत् 08,030.044a बहिश् च नाम ह्लीकश् च विपाशायां पिशाचकौ 08,030.044c तयोर् अपत्यं बाह्लीका नैषा सृष्टिः प्रजापतेः 08,030.044d*0390_01 ते कथं विविधान् dharmä ज्ञास्यन्ते हीनयोनयः 08,030.045a कारस्करान् महिषकान् कलिङ्गान् कीकटाटवीन् 08,030.045c कर्कोटकान् वीरकांश् च दुर्धर्मांश् च विवर्जयेत् 08,030.046a इति तीर्थानुसर्तारं राक्षसी का चिद् अब्रवीत् 08,030.046c एकरात्रा शमीगेहे महोलूखलमेखला 08,030.047a आरट्टा नाम ते देशा बाह्लीका नाम ते जनाः 08,030.047b*0391_01 ब्राह्मणापसदा यत्र तुल्यकालाः प्रजापतेः 08,030.047b*0391_02 वेदा न तेषां वेद्यं च यज्ञा यजनम् एव च 08,030.047b*0391_03 व्रात्यानां दाशमीयानाम् अन्नं देवा न भुञ्जते 08,030.047b*0391_04 प्रस्थला मद्रगान्धारा आरट्टा नामतः खशाः 08,030.047c वसातिसिन्धुसौवीरा इति प्रायो विकुत्सिताः 08,030.048a उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते 08,030.048c उच्यमानं मया सम्यक् तद् एकाग्रमनाः Ó­ïu 08,030.049a ब्राह्मणः शिल्पिनो गेहम् अभ्यगच्छत् पुरातिथिः 08,030.049c आचारं तत्र संप्रेक्ष्य प्रीतः शिल्पिनम् अब्रवीत् 08,030.050a मया हिमवतः शृङ्गम् एकेनाध्युषितं चिरम् 08,030.050c दृष्टाश् च बहवो देशा नानाधर्मसमाकुलाः 08,030.051a न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः 08,030.051c सर्वे हि ते ऽब्रुवन् धर्मं यथोक्तं वेदपारगैः 08,030.052a अटता तु सदा देशान् नानाधर्मसमाकुलान् 08,030.052c आगच्छता महाराज बाह्लीकेषु निशामितम् 08,030.053a तत्रैव ब्राह्मणो भूत्वा ततो भवति क्षत्रियः 08,030.053c वैश्यः शूद्रश् च बाह्लीकस् ततो भवति नापितः 08,030.054a नापितश् च ततो भूत्वा पुनर् भवति ब्राह्मणः 08,030.054c द्विजो भूत्वा च तत्रैव पुनर् दासो ऽपि जायते 08,030.055a भवत्य् एकः कुले विप्रः शिष्टान्ये कामचारिणः 08,030.055c गान्धारा मद्रकाश् चैव बाह्लीकाः के ऽप्य् अचेतसः 08,030.056a एतन् मया श्रुतं तत्र धर्मसंकरकारकम् 08,030.056c कृत्स्नाम् अटित्वा पृथिवीं बाह्लीकेषु विपर्ययः 08,030.057a उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते 08,030.057c यद् अप्य् अन्यो ऽब्रवीद् वाक्यं बाह्लीकानां विकुत्सितम् 08,030.058a सती पुरा हृता का चिद् आरट्टा किल दस्युभिः 08,030.058c अधर्मतश् चोपयाता सा तान् अभ्यशपत् ततः 08,030.059a बालां बन्धुमतीं यन् माम् अधर्मेणोपगच्छथ 08,030.059c तस्मान् नार्यो भविष्यन्ति बन्धक्यो वै कुलेषु वः 08,030.059e न चैवास्मात् प्रमोक्ष्यध्वं घोरात् पापान् नराधमाः 08,030.059f*0392_01 तस्मात् तेषां भागहरा भागिनेया न सूनवः 08,030.060a कुरवः sahapäcÃlÃ÷ शाल्वा मत्स्याः सनैमिषाः 08,030.060c कोसलाः काशयो ऽङ्गाश् च कलिङ्गा मगधास् तथा 08,030.061a चेदयश् च महाभागा धर्मं जानन्ति शाश्वतम् 08,030.061c नानादेशेषु सन्तश् च प्रायो बाह्या लयाद् ऋते 08,030.062a आ मत्स्येभ्यः kurupäcÃladeÓyÃ; आ नैमिषाच् चेदयो ये विशिष्टाः 08,030.062c धर्मं पुराणम् उपजीवन्ति सन्तो; मद्रान् ऋते पञ्चनदांश् च जिह्मान् 08,030.063a एवं विद्वन् धर्मकथांश् च राजंस्; तूष्णींभूतो जडवच् छल्य भूयाः 08,030.063c त्वं तस्य गोप्ता च जनस्य राजा; षड्भागहर्ता शुभदुष्कृतस्य 08,030.064a अथ वा दुष्कृतस्य त्वं हर्ता तेषाम् अरक्षिता 08,030.064c रक्षिता पुण्यभाग् राजा प्रजानां त्वं त्व् अपुण्यभाक् 08,030.065a पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते 08,030.065c धर्मं päcanadaæ दृष्ट्वा धिग् इत्य् आह पितामहः 08,030.066a व्रात्यानां दाशमीयानां कृते ऽप्य् अशुभकर्मणाम् 08,030.066b*0393_01 ब्रह्मणा निन्दिते धर्मे स त्वं लोके किम् अब्रवीः 08,030.066c इति päcanadaæ धर्मम् अवमेने पितामहः 08,030.066e स्वधर्मस्थेषु वर्णेषु सो ऽप्य् एतं नाभिपूजयेत् 08,030.067a उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते 08,030.067c kalmëapÃda÷ सरसि निमज्जन् राक्षसो ऽब्रवीत् 08,030.068a क्षत्रियस्य मलं भैक्षं ब्राह्मणस्यानृतं मलम् 08,030.068c मलं पृथिव्या बाह्लीकाः स्त्रीणां मद्रस्त्रियो मलम् 08,030.069a निमज्जमानम् उद्धृत्य कश् चिद् राजा निशाचरम् 08,030.069c अपृच्छत् तेन चाख्यातं प्रोक्तवान् यन् निबोध तत् 08,030.070a मानुषाणां मलं म्लेच्छा म्लेच्छानां मौष्टिका मलम् 08,030.070c मौष्टिकानां मलं शण्डाः शण्डानां राजयाजकाः 08,030.071a राजयाजकयाज्यानां मद्रकाणां च यन् मलम् 08,030.071c तद् भवेद् वै तव मलं यद्य् अस्मान् न विमुञ्चसि 08,030.072a इति रक्षोपसृष्टेषु विषवीर्यहतेषु च 08,030.072c राक्षसं भेषजं प्रोक्तं संसिद्धं वचनोत्तरम् 08,030.073a ब्राह्मं päcÃlÃ÷ कौरवेयाः स्वधर्मः; सत्यं मत्स्याः शूरसेनाश् च यज्ञः 08,030.073c प्राच्या दासा वृषला दाक्षिणात्याः; स्तेना बाह्लीकाः संकरा वै surëÂrÃ÷ 08,030.074a कृतघ्नता परवित्तापहारः; सुरापानं गुरुदारावमर्शः 08,030.074b*0394_01 वाक्पारुष्यं गोवधो रात्रिचर्या 08,030.074b*0394_02 बहिर्गेहं परवस्त्रोपभोगः 08,030.074c येषां धर्मस् तान् प्रति नास्त्य् अधर्म; आरट्टकान् päcanadÃn धिग् अस्तु 08,030.075a आ päcÃlebhya÷ कुरवो नैमिषाश् च; मत्स्याश् चैवाप्य् अथ जानन्ति धर्मम् 08,030.075c कलिङ्गकाश् चाङ्गका मागधाश् च; शिष्टान् धर्मान् उपजीवन्ति वृद्धाः 08,030.076a प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः 08,030.076c दक्षिणां पितरो गुप्तां यमेन शुभकर्मणा 08,030.077a प्रतीचीं वरुणः पाति पालयन्न् असुरान् बली 08,030.077c उदीचीं भगवान् सोमो ब्रह्मण्यो ब्राह्मणैः सह 08,030.078a रक्षःपिशाचान् हिमवान् गुह्यकान् गन्धमादनः 08,030.078b*0395_01 तथा रक्षः पिशाचाश् च हिमवन्तं नगोत्तमम् 08,030.078b*0395_02 गुह्यकाश् च महाराज पर्वतं गन्धमादनम् 08,030.078c ध्रुवः सर्वाणि भूतानि विष्णुर् lokä जनार्दनः 08,030.078d*0396_01 नैव päcanadÃn पापान् समदान् पाति कश् चन 08,030.079a इङ्गितज्ञाश् च मगधाः प्रेक्षितज्ञाश् च कोसलाः 08,030.079c अर्धोक्ताः kurupäcÃlÃ÷ शाल्वाः कृत्स्नानुशासनाः 08,030.079e पार्वतीयाश् च विषमा यथैव गिरयस् तथा 08,030.080a सर्वज्ञा यवना राजञ् शूराश् चैव विशेषतः 08,030.080c म्लेच्छाः स्वसंज्ञानियता नानुक्त इतरो जनः 08,030.081a प्रतिरब्धास् तु बाह्लीका न च के चन मद्रकाः 08,030.081c स त्वम् एतादृशः शल्य नोत्तरं वक्तुम् अर्हसि 08,030.081d*0397_01 पृथिव्यां सर्वदेशानां मद्रको मलम् उच्यते 08,030.081d*0398_01 तथा स्त्रीणां च सर्वासां मद्रिका मल उच्यते 08,030.081d*0399_01 सीधोः पानं गुरुतल्पावमर्दो 08,030.081d*0399_02 भ्रूणहत्या परवित्तापहारः 08,030.082a एतज् ज्ञात्वा जोषम् आस्स्व प्रतीपं मा स्म वै कृथाः 08,030.082c स त्वां पूर्वम् अहं हत्वा हनिष्ये केशवार्जुनौ 08,030.082d*0400_01 एवं ज्ञात्वा जोषम् आस्स्व प्रतीपं 08,030.082d*0400_02 मा स्म क्रुध्यः पापभृतां वरिष्ठः 08,030.082d*0400_03 पूर्वं हत्वा त्वां सपुत्रं बलैश् च 08,030.082d*0400_04 पश्चाद् धंस्ये वासुदेवार्जुनौ च 08,030.083 शल्य उवाच 08,030.083a आतुराणां परित्यागः स्वदारसुतविक्रयः 08,030.083c अङ्गेषु वर्तते कर्ण येषाम् अधिपतिर् भवान् 08,030.084a रथातिरथसंख्यायां यत् त्वा भीष्मस् तदाब्रवीत् 08,030.084c तान् विदित्वात्मनो दोषान् निर्मन्युर् भव मा क्रुधः 08,030.085a सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः 08,030.085c वैश्याः शूद्रास् तथा कर्ण स्त्रियः साध्व्यश् च सुव्रताः 08,030.086a रमन्ते चोपहासेन पुरुषाः पुरुषैः सह 08,030.086c अन्योन्यम् अवतक्षन्तो देशे देशे समैथुनाः 08,030.087a परवाच्येषु निपुणः सर्वो भवति सर्वदा 08,030.087c आत्मवाच्यं न जानीते जानन्न् अपि विमुह्यति 08,030.087d*0401_01 सर्वत्र सन्ति राजानः स्वं स्वं धर्मम् अनुव्रताः 08,030.087d*0401_02 दुर्मनुष्यान् निगृह्णन्ति सन्ति सर्वत्र धार्मिकाः 08,030.087d*0401_03 न कर्ण देशसामान्यात् सर्वः पापं निषेवते 08,030.087d*0401_04 संजय उवाच 08,030.087d*0401_04 यादृशाः स्वस्वभावेन देवा अपि न तादृशाः 08,030.087d*0401_05 ततो दुर्योधनो राजा कर्णशल्याव् अवारयत् 08,030.087d*0401_06 सखिभावेन राधेयं शल्यं sväjalyakena च 08,030.087d*0401_07 ततो निवारितः कर्णो dhÃrtarëÂreïa मारिष 08,030.088 संजय उवाच 08,030.088a कर्णो ऽपि नोत्तरं प्राह शल्यो ऽप्य् अभिमुखः परान् 08,030.088c पुनः प्रहस्य राधेयः पुनर् याहीत्य् अचोदयत् 08,030.088d*0402_01 इदं तव मयाख्यातं क्षिप्तेन न त्व् असौहृदात् 08,030.088d*0403_01 ततः प्रयान्तं राधेयं मद्रराजः स्मयन्न् इव 08,030.088d*0403_02 अवस्फूर्ज्य इदं वाक्यम् अब्रवीत् कुरुसंनिधौ 08,030.088d*0403_03 चमूं तवेमां विपुलां समृद्धाम् 08,030.088d*0403_04 असंख्येयाम् अश्वनराकुलां च 08,030.088d*0403_05 तथा प्रवेष्टा समरे धनंजयः 08,030.088d*0403_06 कक्षं दहन् दीप्त इवाश्रयाशीः 08,030.088d*0403_07 रथे स्थितौ वीर रणे वरेण्यौ 08,030.088d*0403_08 सिंहस्कन्धौ लोहितपद्मनेत्रौ 08,030.088d*0403_09 द्रष्टा भवान् अद्य विना प्रयत्नात् 08,030.088d*0403_10 तथा हि मे शकुना वेदयन्ति 08,031.001 संजय उवाच 08,031.001a ततः परानीकभिदं व्यूहम् अप्रतिमं परैः 08,031.001c समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम् 08,031.002a प्रययौ रथघोषेण सिंहनादरवेण च 08,031.002c वादित्राणां च निनदैः कम्पयन्न् इव मेदिनीम् 08,031.003a वेपमान इव क्रोधाद् युद्धशौण्डः परंतपः 08,031.003c पतिव्यूह्य महातेजा यथावद् भरतर्षभ 08,031.004a व्यधमत् पाण्डवीं सेनाम् आसुरीं मघवान् इव 08,031.004c युधिष्ठिरं चाभिभवन्न् असपव्यं चकार ह 08,031.004d@006_0001 कर्णस्य रथघोषेण मौर्वीनिष्पेषणेन च 08,031.004d@006_0002 संग्रहेण च रश्मीनां समकम्पन्त सृञ्जयाः 08,031.004d@006_0003 तानि सर्वाणि सैन्यानि कर्णं दृष्ट्वा विशां पते 08,031.004d@006_0004 बभूवुः संप्रहृष्टानि तावकानि युयुत्सया 08,031.004d@006_0005 अश्रूयन्त ततो वाचस् तावकानां विशां पते 08,031.004d@006_0006 कर्णार्जुनमहायुद्धम् एतद् अद्य भविष्यति 08,031.004d@006_0007 अद्य दुर्योधनो राजा हतामित्रो भविष्यति 08,031.004d@006_0008 अद्य कर्णं रणे दृष्ट्वा फल्गुनो विद्रविष्यति 08,031.004d@006_0009 अद्य तावद् रथं युद्धे कर्णस्यैवानुगामिनः 08,031.004d@006_0010 कर्णबाणमयं युद्धं भीमं द्रक्ष्याम संयुगे 08,031.004d@006_0011 चिरकालोद्यतम् इदम् अद्येदानीं भविष्यति 08,031.004d@006_0012 अद्य द्रक्ष्याम संग्रामं घोरं देवासुरोपमम् 08,031.004d@006_0013 अद्येदानीं महद् युद्धं भविष्यति भयानकम् 08,031.004d@006_0014 अद्येदानीं जयो नित्यम् एकस्यैकस्य वा रणे 08,031.004d@006_0015 अर्जुनं किल राधेयो वधिष्यति महारणे 08,031.004d@006_0016 अथ वा कं नरं लोके न स्पृशन्ति मनोरथाः 08,031.004d@006_0017 इत्य् उक्त्वा विविधा वाचः कुरवः कुरुनन्दन 08,031.004d@006_0018 आजघ्नुः पटहांश् चैव तूर्यांश् चैव सहस्रशः 08,031.004d@006_0019 भेरीशङ्खांश् च विविधान् सिंहनादांश् च पुष्कलान् 08,031.004d@006_0020 मुरजानां महाशब्दान् आनकानां शुभान् रवान् 08,031.004d@006_0021 नृत्यमानाश् च बहवस् तर्जमानाश् च मारिष 08,031.004d@006_0022 अन्योन्यम् अभ्ययुर् युद्धे युद्धरङ्गगता नराः 08,031.005 dh­tarëÂra उवाच 08,031.005a कथं संजय राधेयः प्रत्यव्यूहत पाण्डवान् 08,031.005c धृष्टद्युम्नमुखान् वीरान् भीमसेनाभिरक्षितान् 08,031.005d*0404_01 सर्वान् एव महेष्वासान् अजय्यान् अमरैर् अपि 08,031.006a के च प्रपक्षौ पक्षौ वा मम सैन्यस्य संजय 08,031.006c प्रविभज्य यथान्यायं कथं वा समवस्थिताः 08,031.007a कथं पाण्डुसुताश् चापि प्रत्यव्यूहन्त मामकान् 08,031.007c कथं चैतन् महायुद्धं प्रावर्तत सुदारुणम् 08,031.008a क्व च बीभत्सुर् अभवद् यत् कर्णो ऽयाद् युधिष्ठिरम् 08,031.008c को ह्य् अर्जुनस्य सांनिध्ये शक्तो ऽभ्येतुं युधिष्ठिरम् 08,031.009a सर्वभूतानि यो ह्य् एकः खाण्डवे जितवान् पुरा 08,031.009c कस् तम् अन्यत्र राधेयात् प्रतियुध्येज् जिजीविषुः 08,031.010 संजय उवाच 08,031.010a शृणु व्यूहस्य रचनाम् अर्जुनश् च यथा गतः 08,031.010c परिदाय नृपं तेभ्यः संग्रामश् चाभवद् यथा 08,031.011a कृपः शारद्वतो राजन् मागधश् च तरस्विनः 08,031.011c सात्वतः कृतवर्मा च दक्षिणं पक्षम् आश्रिताः 08,031.012a तेषां प्रपक्षे शकुनिर् उलूकश् च महारथः 08,031.012c सादिभिर् विमलप्रासैस् तवानीकम् अरक्षताम् 08,031.013a गान्धारिभिर् असंभ्रान्तैः पार्वतीयैश् च दुर्जयैः 08,031.013c शलभानाम् इव व्रातैः पिशाचैर् इव दुर्दृशैः 08,031.014a चतुस्त्रिंशत् सहस्राणि रथानाम् अनिवर्तिनाम् 08,031.014c संशप्तका युद्धशौण्डा वामं पार्श्वम् अपालयन् 08,031.015a समुच्चितास् तव सुतैः कृष्णार्जुनजिघांसवः 08,031.015c तेषां प्रपक्षः काम्बोजाः शकाश् च यवनैः सह 08,031.016a निदेशात् सूतपुत्रस्य सरथाः साश्वपत्तयः 08,031.016c आह्वयन्तो ऽर्जुनं तस्थुः केशवं च महाबलम् 08,031.017a मध्येसेनामुखं कर्णो व्यवातिष्ठत दंशितः 08,031.017c चित्रवर्माङ्गदः स्रग्वी पालयन् ध्वजिनीमुखम् 08,031.018a रक्ष्यमाणः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः 08,031.018c वाहिनीप्रमुखं वीरः संप्रकर्षन्न् अशोभत 08,031.019a अयोरत्निर् महाबाहुः सूर्यवैश्वानरद्युतिः 08,031.019c महाद्विपस्कन्धगतः पिङ्गलः प्रियदर्शनः 08,031.019e दुःशासनो वृतः सैन्यैः स्थितो व्यूहस्य पृष्ठतः 08,031.020a तम् अन्वयान् महाराज स्वयं दुर्योधनो नृपः 08,031.020c चित्राश्वैश् चित्रसंनाहैः सोदर्यैर् अभिरक्षितः 08,031.021a रक्ष्यमाणो महावीर्यैः सहितैर् मद्रकेकयैः 08,031.021c अशोभत महाराज देवैर् इव शतक्रतुः 08,031.022a अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः 08,031.022c नित्यमत्ताश् च मातङ्गाः शूरैर् म्लेच्छैर् अधिष्ठिताः 08,031.022d*0405_01 आरोहणैर् महामात्रैस् तोमराङ्कुशपाणिभिः 08,031.022e अन्वयुस् तद् रथानीकं क्षरन्त इव तोयदाः 08,031.023a ते ध्वजैर् वैजयन्तीभिर् ज्वलद्भिः परमायुधैः 08,031.023c सादिभिश् चास्थिता रेजुर् द्रुमवन्त इवाचलाः 08,031.024a तेषां पदातिनागानां पादरक्षाः सहस्रशः 08,031.024c पट्टिशासिधराः शूरा बभूवुर् अनिवर्तिनः 08,031.024d*0406_01 भिण्डिपालधराश् चैव शूलहस्ताः सुचक्रिणः 08,031.024d*0406_02 तेषां समागमो घोरो देवासुररणोपमः 08,031.025a सादिभिः स्यन्दनैर् नागैर् अधिकं समलंकृतैः 08,031.025c स व्यूहराजो विबभौ देवासुरचमूपमः 08,031.026a बार्हस्पत्यः सुविहितो नायकेन विपश्चिता 08,031.026c नृत्यतीव महाव्यूहः परेषाम् आदधद् भयम् 08,031.027a तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः 08,031.027c पत्त्यश्वरथमातङ्गाः प्रावृषीव बलाहकाः 08,031.028a ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः 08,031.028c धनंजयम् अमित्रघ्नम् एकवीरम् उवाच ह 08,031.029a पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे 08,031.029c युक्तं पक्षैः प्रपक्षैश् च सेनानीकं प्रकाशते 08,031.030a तद् एतद् वै समालोक्य प्रत्यमित्रं महद् बलम् 08,031.030c यथा नाभिभवत्य् अस्मांस् तथा नीतिर् विधीयताम् 08,031.031a एवम् उक्तो ऽर्जुनो राज्ञा präjalir नृपम् अब्रवीत् 08,031.031c यथा भवान् आह तथा तत् सर्वं न तद् अन्यथा 08,031.032a यस् त्व् अस्य विहितो घातस् तं करिष्यामि भारत 08,031.032c प्रधानवध एवास्य विनाशस् तं करोम्य् अहम् 08,031.033 युधिष्ठिर उवाच 08,031.033a तस्मात् त्वम् एव राधेयं भीमसेनः सुयोधनम् 08,031.033c वृषसेनं च नकुलः सहदेवो ऽपि सौबलम् 08,031.034a दुःशासनं शतानीको हार्दिक्यं शिनिपुंगवः 08,031.034c धृष्टद्युम्नस् तथा द्रौणिं स्वयं यास्याम्य् अहं कृपम् 08,031.035a द्रौपदेया dhÃrtarëÂrä शिष्टान् सह शिखण्डिना 08,031.035c ते ते च तांस् तान् अहितान् अस्माकं घ्नन्तु मामकाः 08,031.036 संजय उवाच 08,031.036a इत्य् उक्तो धर्मराजेन तथेत्य् उक्त्वा धनंजयः 08,031.036c व्यादिदेश स्वसैन्यानि स्वयं चागाच् चमूमुखम् 08,031.036d*0407_01 अर्कवैश्वानरप्रख्यं समुच्छ्रितपताकिनम् 08,031.036d*0408_01 अग्निर् वैश्वानरः पूर्वो ब्रह्मेन्दुः सप्तितां गतः 08,031.036d*0408_02 तस्माद् यः प्रथमं जातस् तं देवा ब्राह्मणा विदुः 08,031.036d*0409_01 तम् आद्यं प्रथमं सृष्टं ब्रह्मणा लोककर्तृणा 08,031.036d*0410_01 ब्रह्मेशानेन्द्रवरुणान् क्रमशो यो ऽवहत् पुरा 08,031.036d*0410_02 तम् आद्यं रथम् आस्थाय प्रयातौ केशवार्जुनौ 08,031.036d*0411_01 धनंजयो महाराज दक्षिणं पक्षम् आस्थितः 08,031.036d*0411_02 भीमसेनो महाबाहुर् वामं पक्षम् उपाश्रितः 08,031.036d*0411_03 सात्यकिर् द्रौपदेयाश् च स्वयं राजा च पाण्डवः 08,031.036d*0411_04 व्यूहस्य प्रमुखे तस्थुः स्वेनानीकेन संवृताः 08,031.036d*0411_05 स्वबलेनारिसैन्यं तत् प्रत्यवस्थाप्य पाण्डवः 08,031.036d*0411_06 प्रत्यव्यूहत् पुरस्कृत्य धृष्टद्युम्नशिखण्डिनौ 08,031.036d*0411_07 तत् सादिनागकलिलं पदातिरथसंकुलम् 08,031.036d*0411_08 धृष्टद्युम्नमुखं व्यूहम् अशोभत महाबलम् 08,031.037a अथ तं रथम् आयान्तं दृष्ट्वात्यद्भुतदर्शनम् 08,031.037c उवाचाधिरथिं शल्यः पुनस् तं युद्धदुर्मदम् 08,031.037d*0412_01 अवस्थितम् इदं वाक्यं मद्रराजः स्मयन्न् इव 08,031.038a अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः 08,031.038b*0413_01 दुर्वारः सर्वसैन्यानां विपाकः कर्मणाम् इव 08,031.038c निघ्नन्न् अमित्रान् कौन्तेयो यं यं त्वं परिपृच्छसि 08,031.039a श्रूयते तुमुलः शब्दो रथनेमिस्वनो महान् 08,031.039b*0414_01 ध्रुवम् एतौ महात्मानौ वासुदेवधनंजयौ 08,031.039c एष रेणुः समुद्भूतो दिवम् आवृत्य तिष्ठति 08,031.040a चक्रनेमिप्रणुन्ना च कम्पते कर्ण मेदिनी 08,031.040b*0415_01 चमूं तवेमां विपुलां समृद्धाम् 08,031.040b*0415_02 असंख्येयाम् अश्रुकुलाकुलां च 08,031.040b*0415_03 ध्रुवं प्रवेक्षत्य् अजितो धनंजयः 08,031.040b*0415_04 कथं दहन् दीप्त इवाश्रयाशः 08,031.040b*0415_05 अमी हयाश् चन्द्रमरीचिवर्णाः 08,031.040b*0415_06 कृष्णप्रतोदेन प्रतुद्यमानाः 08,031.040b*0415_07 वहन्ति बीभत्सुम् उदारसत्त्वाः 08,031.040b*0415_08 सितप्रभाः स्वभ्रम् इवाभ्रसंघाः 08,031.040c प्रवात्य् एष महावायुर् अभितस् तव वाहिनीम् 08,031.040e क्रव्यादा व्याहरन्त्य् एते मृगाः कुर्वन्ति भैरवम् 08,031.041a पश्य कर्ण महाघोरं भयदं लोमहर्षणम् 08,031.041c कबन्धं मेघसंकाशं भानुम् आवृत्य संस्थितम् 08,031.042a पश्य यूथैर् बहुविधैर् मृगाणां सर्वतोदिशम् 08,031.042c बलिभिर् दृप्तशार्दूलैर् आदित्यो ऽभिनिरीक्ष्यते 08,031.042d*0416_01 ररास दीप्तलाङ्गूलम् आदित्यम् अभितः स्थितम् 08,031.043a पश्य कङ्कांश् च गृध्रांश् च समवेतान् सहस्रशः 08,031.043b*0417_01 आदित्यम् अभिवीक्षन्ते ह्य् अशिवाः कर्ण सत्वराः 08,031.043c स्थितान् अभिमुखान् घोरान् अन्योन्यम् abhibhëata÷ 08,031.044a सिताश् चाश्वाः समायुक्तास् तव कर्ण महारथे 08,031.044c प्रदराः प्रज्वलन्त्य् एते ध्वजश् चैव प्रकम्पते 08,031.045a उदीर्यतो हयान् पश्य महाकायान् महाजवान् 08,031.045c प्लवमानान् दर्शनीयान् आकाशे गरुडान् इव 08,031.046a ध्रुवम् एषु निमित्तेषु भूमिम् आवृत्य पार्थिवाः 08,031.046c स्वप्स्यन्ति निहताः कर्ण शतशो ऽथ सहस्रशः 08,031.047a शङ्खानां तुमुलः शब्दः श्रूयते लोमहर्षणः 08,031.047c आनकानां च राधेय मृदङ्गानां च सर्वशः 08,031.048a बाणशब्दान् बहुविधान् नराश्वरथनिस्वनान् 08,031.048c ज्यातलत्रेषुशब्दांश् च शृणु कर्ण महात्मनाम् 08,031.049a हेमरूप्यप्रमृष्टानां वाससां शिल्पिनिर्मिताः 08,031.049c नानावर्णा रथे भान्ति श्वसनेन प्रकम्पिताः 08,031.050a सहेमचन्द्रतारार्काः पताकाः किङ्किणीयुताः 08,031.050c पश्य कर्णार्जुनस्यैताः सौदामिन्य इवाम्बुदे 08,031.051a ध्वजाः कणकणायन्ते वातेनाभिसमीरिताः 08,031.051b*0418_01 विभ्राजन्ति रणे कर्ण विमाने देवता यथा 08,031.051c सपताका रथाश् चापि päcÃlÃnÃæ महात्मनाम् 08,031.051d*0419_01 पश्य कुन्तीसुतं वीरं बीभत्सुम् अपराजितम् 08,031.051d*0419_02 प्रधर्षयितुम् आयान्तं कपिप्रवरकेतनम् 08,031.051d@007_0001 एष ध्वजाग्रे पार्थस्य प्रेक्षमाणः समन्ततः 08,031.051d@007_0002 दृश्यते वानरो भीमो द्विषताम् अघवर्धनः 08,031.051d@007_0003 एतच् चक्रं गदा शार्ङ्गं शङ्खः कृष्णस्य धीमतः 08,031.051d@007_0004 अत्यर्थं भ्राजते कृष्णे कौस्तुभस् तु मणिस् ततः 08,031.051d@007_0005 एष शार्ङ्गगदापाणिर् वासुदेवो ऽतिवीर्यवान् 08,031.051d@007_0006 वाहयन्न् एति तुरगान् पाण्डुरान् वातरंहसः 08,031.051d@007_0007 एतत् कूजति गाण्डीवं विकृष्टं सव्यसाचिना 08,031.051d@007_0008 एते हस्तवता मुक्ता घ्नन्त्य् amiträ शिताः ÓarÃ÷ 08,031.051d@007_0009 विशालायतताम्राक्षैः पूर्णचन्द्रनिभाननैः 08,031.051d@007_0010 एषा भूः कीर्यते राज्ञां शिरोभिर् अपलायिनाम् 08,031.051d@007_0011 एते सुपरिघाकाराः पुण्यगन्धानुलेपनाः 08,031.051d@007_0012 उद्यतायुधशौण्डानां पात्यन्ते सायुधा भुजाः 08,031.051d@007_0013 निरस्तनेत्रजिह्वान्ता वाजिनः सह सादिभिः 08,031.051d@007_0014 पतिताः पात्यमानाश् च क्षितौ क्षीणाश् च शेरते 08,031.051d@007_0015 एते पर्वतशृङ्गाणां तुल्यरूपा हता द्विपाः 08,031.051d@007_0016 संछिन्नभिन्नाः पार्थेन प्रपन्त्य् अद्रयो यथा 08,031.051d@007_0017 गन्धर्वनगराकारा रथा हतनरेश्वराः 08,031.051d@007_0018 विमानानीव पुण्यानि स्वर्गिणां निपतन्त्य् अमी 08,031.051d@007_0019 व्याकुलीकृतम् अत्यर्थं पश्य सैन्यं किरीटिना 08,031.051d@007_0020 नानामृगसहस्राणां यूथं केसरिणा यथा 08,031.051d@007_0021 घ्नन्त्य् एते पार्थिवान् वीराः पाण्डवाः समभिद्रुताः 08,031.052a नागाश्वरथपत्त्यौघांस् तावकान् समभिघ्नतः 08,031.052c ध्वजाग्रं दृश्यते त्व् अस्य ज्याशब्दश् चापि श्रूयते 08,031.053a अद्य द्रष्टासि तं वीरं श्वेताश्वं कृष्णसारथिम् 08,031.053c निघ्नन्तं शात्रवान् संख्ये यं कर्ण परिपृच्छसि 08,031.054a अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परंतपौ 08,031.054c वासुदेवार्जुनौ कर्ण द्रष्टास्य् एकरथस्थितौ 08,031.054d*0420_01 यत्र कृष्णो जगन्नाथो यत्र राजा युधिष्ठिरः 08,031.054d*0420_02 यत्र गाण्डीवधृक् पार्थो कथं त्वं हंसि तद् बलम् 08,031.055a सारथिर् यस्य वार्ष्णेयो गाण्डीवं यस्य कार्मुकम् 08,031.055c तं चेद् धन्तासि राधेय त्वं नो राजा भविष्यसि 08,031.055d*0421_01 रथनेमिस्वनः संख्ये मेघस्येवाभिगर्जितः 08,031.055d*0421_02 श्रूयते वै यथा व्यक्तम् एतौ कृष्णधनंजयौ 08,031.056a एष संशप्तकाहूतस् तान् एवाभिमुखो गतः 08,031.056c करोति कदनं चैषां संग्रामे द्विषतां बली 08,031.056e इति ब्रुवाणं मद्रेशं कर्णः प्राहातिमन्युमान् 08,031.057a पश्य संशप्तकैः क्रुद्धैः सर्वतः समभिद्रुतः 08,031.057c एष सूर्य इवाम्भोदैश् छन्नः पार्थो न दृश्यते 08,031.057e एतद् अन्तो ऽर्जुनः शल्य निमग्नः शोकसागरे 08,031.058 शल्य उवाच 08,031.058a वरुणं को ऽम्भसा हन्याद् इन्धनेन च पावकम् 08,031.058c को वानिलं निगृह्णीयात् पिबेद् वा को महार्णवम् 08,031.059a ईदृग् रूपम् अहं मन्ये पार्थस्य युधि निग्रहम् 08,031.059c न हि शक्यो ऽर्जुनो जेतुं सेन्द्रैः सर्वैः सुरासुरैः 08,031.060a अथैवं परितोषस् ते वाचोक्त्वा सुमना भव 08,031.060c न स शक्यो युधा जेतुम् अन्यं कुरु मनोरथम् 08,031.061a बाहुभ्याम् उद्धरेद् भूमिं दहेत् क्रुद्ध इमाः प्रजाः 08,031.061c पातयेत् त्रिदिवाद् देवान् यो ऽर्जुनं समरे जयेत् 08,031.062a पश्य कुन्तीसुतं वीरं भीमम् अक्लिष्टकारिणम् 08,031.062c प्रभासन्तं महाबाहुं स्थितं मेरुम् इवाचलम् 08,031.063a अमर्षी नित्यसंरब्धश् चिरं वैरम् अनुस्मरन् 08,031.063c एष भीमो जयप्रेप्सुर् युधि तिष्ठति वीर्यवान् 08,031.064a एष धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः 08,031.064c तिष्ठत्य् असुकरः संख्ये परैः परपुरंजयः 08,031.065a एतौ च पुरुषव्याघ्राव् अश्विनाव् इव सोदरौ 08,031.065c नकुलः सहदेवश् च तिष्ठतो युधि दुर्जयौ 08,031.066a दृश्यन्त एते कार्ष्णेयाः पञ्च पञ्चाचला इव 08,031.066c व्यवस्थिता योत्स्यमानाः सर्वे ऽर्जुनसमा युधि 08,031.067a एते द्रुपदपुत्राश् च धृष्टद्युम्नपुरोगमाः 08,031.067c हीनाः सत्यजिता वीरास् तिष्ठन्ति परमौजसः 08,031.067d*0422_01 असाव् इन्द्र इवासह्यः सात्यकिः सात्वतां वरः 08,031.067d*0422_02 युयुत्सुर् उपयात्य् अस्मान् क्रुद्धान्तकसमः पुरः 08,031.067d*0423_01 यत्र कृष्णार्जुनौ वीरौ यत्र राजा युधिष्ठिरः 08,031.067d*0423_02 तत्र धर्मश् च सत्यं च यतो धर्मस् ततो जयः 08,031.068a इति संवदतोर् एव तयोः पुरुषसिंहयोः 08,031.068c ते सेने समसज्जेतां गङ्गायमुनवद् भृशम् 08,031.068d*0424_01 तदास्थितम् अनाज्ञाय प्रत्यमित्रमहद्बलम् 08,031.068d*0424_02 अव्यूहतार्जुनो व्यूहं पुत्रस्य तव दुर्जयम् 08,032.001 dh­tarëÂra उवाच 08,032.001a तथा vyƬhe«v अनीकेषु संसक्तेषु च संजय 08,032.001c संशप्तकान् कथं पार्थो गतः कर्णश् च पाण्डवान् 08,032.002a एतद् विस्तरतो युद्धं प्रब्रूहि कुशलो ह्य् असि 08,032.002c न हि तृप्यामि वीराणां शृण्वानो विक्रमान् रणे 08,032.003 संजय उवाच 08,032.003a तत् स्थाने समवस्थाप्य प्रत्यमित्रं महाबलम् 08,032.003c अव्यूहतार्जुनो व्यूहं पुत्रस्य तव दुर्नये 08,032.004a तत् सादिनागकलिलं पदातिरथसंकुलम् 08,032.004c धृष्टद्युम्नमुखैर् vyƬham अशोभत महद् बलम् 08,032.005a पारावतसवर्णाश्वश् चन्द्रादित्यसमद्युतिः 08,032.005c पार्षतः प्रबभौ धन्वी कालो विग्रहवान् इव 08,032.006a पार्षतं त्व् अभि संतस्थुर् द्रौपदेया युयुत्सवः 08,032.006b*0425_01 दिव्यवर्मायुधभृतः शार्दूलसमविक्रमाः 08,032.006c सानुगा भीमवपुषश् चन्द्रं तारागणा इव 08,032.007a अथ vyƬhe«v अनीकेषु प्रेक्ष्य संशप्तकान् रणे 08,032.007c क्रुद्धो ऽर्जुनो ऽभिदुद्राव व्याक्षिपन् गाण्डिवं धनुः 08,032.008a अथ संशप्तकाः पार्थम् अभ्यधावन् वधैषिणः 08,032.008c विजये कृतसंकल्पा मृत्युं कृत्वा निवर्तनम् 08,032.009a तद् अश्वसंघबहुलं मत्तनागरथाकुलम् 08,032.009b*0426_01 उदीर्यमाणं संरब्धं धनंजयम् अभिद्रवत् 08,032.009b*0426_02 तद् उद्यतं महत् सैन्यं सागरौघसमं जवे 08,032.009b*0426_03 पार्थवेलां समासाद्य विष्ठितं समदृश्यत 08,032.009c पत्तिमच् छूरवीरौघैर् द्रुतम् अर्जुनम् आद्रवत् 08,032.010a स संप्रहारस् तुमुलस् तेषाम् आसीत् किरीटिना 08,032.010c तस्यैव नः श्रुतो यादृङ् निवातकवचैः सह 08,032.011a रथान् अश्वान् ध्वजान् नागान् पत्तीन् रथपतीन् अपि 08,032.011c इषून् धनूंषि खड्गांश् च चक्राणि च परश्वधान् 08,032.012a सायुधान् उद्यतान् बाहून् उद्यतान्य् आयुधानि च 08,032.012c चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः 08,032.013a तस्मिन् सैन्ये महावर्ते पातालावर्तसंनिभे 08,032.013c निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा 08,032.014a स पुरस्ताद् अरीन् हत्वा पश्चार्धेनोत्तरेण च 08,032.014c दक्षिणेन च बीभत्सुः क्रुद्धो रुद्रः पशून् इव 08,032.015a अथ päcÃlacedÅnÃæ सृञ्जयानां च मारिष 08,032.015c त्वदीयैः सह संग्राम आसीत् परमदारुणः 08,032.016a कृपश् च कृतवर्मा च शकुनिश् चापि सौबलः 08,032.016c हृष्टसेनाः सुसंरब्धा रथानीकैः प्रहारिणः 08,032.017a कोसलैः काशिमत्स्यैश् च कारूषैः केकयैर् अपि 08,032.017c शूरसेनैः शूरवीरैर् युयुधुर् युद्धदुर्मदाः 08,032.018a तेषाम् अन्तकरं युद्धं देहपाप्मप्रणाशनम् 08,032.018c शूद्रविट्क्षत्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम् 08,032.019a दुर्योधनो ऽपि सहितो भ्रातृभिर् भरतर्षभ 08,032.019c गुप्तः कुरुप्रवीरैश् च मद्राणां च महारथैः 08,032.020a पाण्डवैः sahapäcÃlaiÓ चेदिभिः सात्यकेन च 08,032.020c युध्यमानं रणे कर्णं कुरुवीरो ऽभ्यपालयत् 08,032.021a कर्णो ऽपि निशितैर् बाणैर् विनिहत्य महाचमूम् 08,032.021c प्रमृद्य च रथश्रेष्ठान् युधिष्ठिरम् apŬayat 08,032.022a विपत्रायुधदेहासून् कृत्वा शत्रून् सहस्रशः 08,032.022c युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदम् उदावहत् 08,032.022d*0427_01 एवं मारिष संग्रामो नरवाजिगजक्षयः 08,032.022d*0427_02 कुरूणां सृञ्जयानां च देवासुरसमो ऽभवत् 08,032.022d@008_0001 तद् विगाह्य रथानीकं सूतपुत्रो महारथः 08,032.022d@008_0002 नदीं प्रवर्तयाम् आस शोणितौघतरङ्गिणीम् 08,032.022d@008_0003 शोणितोदां क्षुद्रमत्स्यां नागनक्रां दुरत्ययाम् 08,032.022d@008_0004 मांसमज्जाकर्दमिनीं चक्रकूर्मां रथोडुपाम् 08,032.022d@008_0005 पतितैर् मेघसंकाशैस् तत्र तत्र महाद्विपैः 08,032.022d@008_0006 अशनीभिर् इव ध्वस्ता मही राजन् विराजते 08,032.022d@008_0007 तां शरोर्मिमहावर्तां छत्त्रहंससमाकुलाम् 08,032.022d@008_0008 तनुत्रोष्णीषसंघाटां hastipëÃïasaækulÃm 08,032.022d@008_0009 अपाराम् अनपारां तां शङ्खदुन्दुभिघोषिणीम् 08,032.022d@008_0010 रौद्रां नदीं महाराज रजसा सर्वतो वृताम् 08,032.022d@008_0011 अतितीक्ष्णां नदाकीर्णां नदीम् अन्तकगामिनीम् 08,032.022d@008_0012 समं च विषमं चैव समायान्तीं महाभयाम् 08,032.022d@008_0013 आ गुल्फाच् चात्र सीदन्तीं narä शोणितकर्दमे 08,032.022d@008_0014 नरैर् अभिपरिक्षिप्ता यथा राजन् महाद्रुमाः 08,032.022d@008_0015 ततस् ते तत्र तत्रैव प्रतरन्तो महानदीम् 08,032.022d@008_0016 विचेरुः सर्वतो योधा नौवारणमहासनैः 08,032.022d@008_0017 शोणितेन समं राजन् कृतम् आसीत् समन्ततः 08,032.022d@008_0018 नदीवेगैर् यथा भूमिस् तद्वद् आसीद् विशां पते 08,032.023 dh­tarëÂra उवाच 08,032.023a यत् तत् प्रविश्य पार्थानां सेनां कुर्वञ् जनक्षयम् 08,032.023c कर्णो राजानम् अभ्यर्च्छत् तन् ममाचक्ष्व संजय 08,032.024a के च प्रवीराः पार्थानां युधि कर्णम् अवारयन् 08,032.024c कांश् च प्रमथ्याधिरथिर् युधिष्ठिरम् apŬayat 08,032.025 संजय उवाच 08,032.025a धृष्टद्युम्नमुखान् पार्थान् दृष्ट्वा कर्णो व्यवस्थितान् 08,032.025c समभ्यधावत् त्वरितः päcÃlä शत्रुकर्शनः 08,032.026a तं तूर्णम् अभिधावन्तं päcÃlà जितकाशिनः 08,032.026c प्रत्युद्ययुर् महाराज हंसा इव महार्णवम् 08,032.027a ततः शङ्खसहस्राणां निस्वनो हृदयंगमः 08,032.027c प्रादुरासीद् उभयतो भेरीशब्दश् च दारुणः 08,032.028a नानावादित्रनादश् च द्विपाश्वरथनिस्वनः 08,032.028c सिंहनादश् च वीराणाम् अभवद् दारुणस् तदा 08,032.029a साद्रिद्रुमार्णवा भूमिः सवाताम्बुदम् अम्बरम् 08,032.029c सार्केन्दुग्रहनक्षत्रा द्यौश् च व्यक्तं व्यघूर्णत 08,032.030a अति भूतानि तं शब्दं मेनिरे ऽति च विव्यथुः 08,032.030c यानि चाप्लवसत्त्वानि प्रायस् तानि मृतानि च 08,032.031a अथ कर्णो भृशं क्रुद्धः शीघ्रम् अस्त्रम् उदीरयन् 08,032.031c जघान पाण्डवीं सेनाम् आसुरीं मघवान् इव 08,032.032a स पाण्डवरथांस् तूर्णं प्रविश्य विसृजञ् ÓarÃn 08,032.032c प्रभद्रकाणां प्रवरान् अहनत् सप्तसप्ततिम् 08,032.033a ततः सुपुङ्खैर् निशितै रथश्रेष्ठो रथेषुभिः 08,032.033c अवधीत् पञ्चविंशत्या päcÃlÃn पञ्चविंशतिम् 08,032.034a सुवर्णपुङ्खैर् नाराचैः परकायविदारणैः 08,032.034c चेदिकान् अवधीद् वीरः शतशो ऽथ सहस्रशः 08,032.035a तं तथा समरे कर्म कुर्वाणम् अतिमानुषम् 08,032.035c परिवव्रुर् महाराज päcÃlÃnÃæ रथव्रजाः 08,032.036a ततः संधाय विशिखान् पञ्च भारत दुःसहान् 08,032.036c päcÃlÃn अवधीत् पञ्च कर्णो वैकर्तनो वृषः 08,032.037a भानुदेवं चित्रसेनं सेनाबिन्दुं च भारत 08,032.037c तपनं शूरसेनं च päcÃlÃn अवधीद् रणे 08,032.038a päcÃle«u च शूरेषु वध्यमानेषु सायकैः 08,032.038c हाहाकारो महान् आसीत् päcÃlÃnÃæ महाहवे 08,032.038d*0428_01 परिवव्रुर् महाराज päcÃlÃnÃæ रथा दश 08,032.039a तेषां संकीर्यमाणानां हाहाकारकृता दिशः 08,032.039c पुनर् एव च तान् कर्णो जघानाशु पतत्रिभिः 08,032.040a चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ 08,032.040c सुषेणः सत्यसेनश् च त्यक्त्वा प्राणान् अयुध्यताम् 08,032.041a पृष्ठगोपस् तु कर्णस्य ज्येष्ठः पुत्रो महारथः 08,032.041c वृषसेनः स्वयं कर्णं पृष्ठतः पर्यपालयत् 08,032.042a धृष्टद्युम्नः सात्यकिश् च द्रौपदेया वृकोदरः 08,032.042b*0429_01 नकुलः सहदेवश् च सात्यकिश् च महारथः 08,032.042c जनमेजयः शिखण्डी च प्रवीराश् च प्रभद्रकाः 08,032.043a cedikekayapäcÃlà यमौ मत्स्याश् च दंशिताः 08,032.043c समभ्यधावन् राधेयं जिघांसन्तः प्रहारिणः 08,032.044a त एनं विविधैः शस्त्रैः शरधाराभिर् एव च 08,032.044c अभ्यवर्षन् विमृद्नन्तः प्रावृषीवाम्बुदा गिरिम् 08,032.045a पितरं तु परीप्सन्तः कर्णपुत्राः प्रहारिणः 08,032.045c त्वदीयाश् चापरे राजन् वीरा वीरान् अवारयन् 08,032.046a सुषेणो भीमसेनस्य छित्त्वा भल्लेन कार्मुकम् 08,032.046c नाराचैः सप्तभिर् विद्ध्वा हृदि भीमं ननाद ह 08,032.047a अथान्यद् धनुर् आदाय सुदृढं भीमविक्रमः 08,032.047c सज्यं वृकोदरः कृत्वा सुषेणस्याच्छिनद् धनुः 08,032.048a विव्याध चैनं नवभिः क्रुद्धो नृत्यन्न् इवेषुभिः 08,032.048c कर्णं च तूर्णं विव्याध त्रिसप्तत्या शितैः शरैः 08,032.049a सत्यसेनं च दशभिः साश्वसूतध्वजायुधम् 08,032.049c पश्यतां सुहृदां मध्ये कर्णपुत्रम् अपातयत् 08,032.050a क्षुरप्रणुन्नं तत् तस्य शिरश् चन्द्रनिभाननम् 08,032.050c शुभदर्शनम् एवासीन् नालभ्रष्टम् इवाम्बुजम् 08,032.051a हत्वा कर्णसुतं भीमस् तावकान् पुनर् आर्दयत् 08,032.051c कृपहार्दिक्ययोश् छित्त्वा चापे ताव् अप्य् अथार्दयत् 08,032.052a दुःशासनं त्रिभिर् विद्ध्वा शकुनिं षड्भिर् आयसैः 08,032.052c उलूकं च पतत्रिं च चकार विरथाव् उभौ 08,032.053a हे सुषेण हतो ऽसीति ब्रुवन्न् आदत्त सायकम् 08,032.053c तम् अस्य कर्णश् चिच्छेद त्रिभिश् चैनम् atìayat 08,032.054a अथान्यम् अपि जग्राह सुपर्वाणं सुतेजनम् 08,032.054c सुषेणायासृजद् भीमस् तम् अप्य् अस्याच्छिनद् वृषः 08,032.055a पुनः कर्णस् त्रिसप्तत्या भीमसेनं रथेषुभिः 08,032.055c पुत्रं परीप्सन् विव्याध क्रूरं क्रूरैर् जिघांसया 08,032.056a सुषेणस् तु धनुर् गृह्य भारसाधनम् उत्तमम् 08,032.056c नकुलं पञ्चभिर् बाणैर् बाह्वोर् उरसि चार्दयत् 08,032.057a नकुलस् तं तु विंशत्या विद्ध्वा भारसहैर् दृढैः 08,032.057c ननाद बलवन् नादं कर्णस्य भयम् आदधत् 08,032.058a तं सुषेणो महाराज विद्ध्वा दशभिर् आशुगैः 08,032.058c चिच्छेद च धनुः शीघ्रं क्षुरप्रेण महारथः 08,032.059a अथान्यद् धनुर् आदाय नकुलः क्रोधमूर्च्छितः 08,032.059c सुषेणं बहुभिर् बाणैर् वारयाम् आस संयुगे 08,032.060a स तु बाणैर् दिशो राजन्न् आच्छाद्य परवीरहा 08,032.060c आजघ्ने सारथिं चास्य सुषेणं च ततस् त्रिभिः 08,032.060e चिच्छेद चास्य सुदृढं धनुर् भल्लैस् त्रिभिस् त्रिधा 08,032.061a अथान्यद् धनुर् आदाय सुषेणः क्रोधमूर्छितः 08,032.061c अविध्यन् नकुलं षष्ट्या सहदेवं च सप्तभिः 08,032.062a तद् युद्धं सुमहद् घोरम् आसीद् देवासुरोपमम् 08,032.062c निघ्नतां सायकैस् तूर्णम् अन्योन्यस्य वधं प्रति 08,032.062d*0430_01 सात्यकिर् वृषसेनं तु विद्ध्वा सप्तभिर् आशुगैः 08,032.062d*0430_02 पुनर् विव्याध सप्तत्या सारथिं च त्रिभिः शरैः 08,032.062d*0430_03 वृषसेनस् तु शैनेयं शरेण नतपर्वणा 08,032.062d*0430_04 आजघान महाराज शङ्खदेशे महारथम् 08,032.062d*0430_05 शैनेयो वृषसेनेन पत्रिणा paripŬita÷ 08,032.062d*0430_06 क्रोधं चक्रे महाराज क्रुद्धो वेगं च दारुणम् 08,032.062d*0430_07 जग्राहेषुवरान् वीरः शीघ्रं स दश पञ्च च 08,032.063a सात्यकिर् वृषसेनस्य हत्वा सूतं त्रिभिः शरैः 08,032.063c धनुश् चिच्छेद भल्लेन जघानाश्वांश् च सप्तभिः 08,032.063e ध्वजम् एकेषुणोन्मथ्य त्रिभिस् तं हृद्य् atìayat 08,032.064a अथावसन्नः स्वरथे मुहूर्तात् पुनर् उत्थितः 08,032.064b*0431_01 स रणे युयुधानेन विसूताश्वरथध्वजः 08,032.064c अथो जिघांसुः शैनेयं खड्गचर्मभृद् अभ्ययात् 08,032.065a तस्य चाप्लवतः शीघ्रं वृषसेनस्य सात्यकिः 08,032.065c वराहकर्णैर् दशभिर् अविध्यद् असिचर्मणी 08,032.066a दुःशासनस् तु तं दृष्ट्वा विरथं व्यायुधं कृतम् 08,032.066c आरोप्य स्वरथे तूर्णम् अपोवाह रथान्तरम् 08,032.067a अथान्यं रथम् आस्थाय वृषसेनो महारथः 08,032.067b*0432_01 द्रौपदेयांस् त्रिसप्तत्या युयुधानं च पञ्चभिः 08,032.067b*0432_02 भीमसेनं चतुःषष्ट्या सहदेवं च पञ्चभिः 08,032.067b*0432_03 नकुलं त्रिंशता बाणैः शतानीकं च सप्तभिः 08,032.067b*0432_04 शिखण्डिनं च दशभिर् धर्मराजं शतेन च 08,032.067b*0432_05 एतांश् चान्यांश् च राजेन्द्र pravÅrä जयगृद्धिनः 08,032.067b*0432_06 अभ्यर्दयन् महेष्वासः कर्णपुत्रो विशां पते 08,032.067c कर्णस्य युधि दुर्धर्षः पुनः पृष्ठम् अपालयत् 08,032.068a दुःशासनं तु शैनेयो नवैर् नवभिर् आशुगैः 08,032.068c विसूताश्वरथं कृत्वा ललाटे त्रिभिर् आर्पयत् 08,032.069a स त्व् अन्यं रथम् आस्थाय विधिवत् कल्पितं पुनः 08,032.069c युयुधे पाण्डुभिः सार्धं कर्णस्याप्याययन् बलम् 08,032.070a धृष्टद्युम्नस् ततः कर्णम् अविध्यद् दशभिः शरैः 08,032.070c द्रौपदेयास् त्रिसप्तत्या युयुधानस् तु सप्तभिः 08,032.071a भीमसेनश् चतुःषष्ट्या सहदेवश् च पञ्चभिः 08,032.071c नकुलस् त्रिंशता बाणैः शतानीकश् च सप्तभिः 08,032.071e शिखण्डी दशभिर् वीरो धर्मराजः शतेन तु 08,032.072a एते चान्ये च राजेन्द्र प्रवीरा जयगृद्धिनः 08,032.072c अभ्यर्दयन् महेष्वासं सूतपुत्रं महामृधे 08,032.073a तान् सूतपुत्रो विशिखैर् दशभिर् दशभिः शितैः 08,032.073c रथे चारु चरन् वीरः प्रत्यविध्यद् अरिंदमः 08,032.073d*0433_01 सात्यकिं भीमसेनं च धृष्टद्युम्नं शिखण्डिनम् 08,032.073d*0433_02 द्रौपदेयांश् च संरब्धान् यतमानान् महारथान् 08,032.073d*0433_03 पश्यतां सर्वसैन्यानाम् अथैतान् सूतनन्दनः 08,032.073d*0433_04 विरथान् रथिनः श्रेष्ठान् निमेषार्धाच् चकार ह 08,032.073d*0433_05 अमोघत्वाच् च बाणानां भूतसंघा विसिष्मियुः 08,032.074a तत्रास्त्रवीर्यं कर्णस्य लाघवं च महात्मनः 08,032.074c अपश्याम महाराज तद् अद्भुतम् इवाभवत् 08,032.075a न ह्य् आददानं ददृशुः संदधानं च सायकान् 08,032.075c विमुञ्चन्तं च संरम्भाद् ददृशुस् ते महारथम् 08,032.075d*0434_01 प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात् 08,032.075d*0434_02 न तु पश्याम राजेन्द्र क्व नु कर्णो व्यतिष्ठत 08,032.075d*0434_03 इषून् एव स्म पश्यामो विकिरन्तं समन्ततः 08,032.075d*0434_04 छादयन्तो दिशो राजञ् शलभानाम् इव व्रजान् 08,032.075d*0434_05 तस्य तैर् इषुभिस् तीक्ष्णैः संपतद्भिः सहस्रशः 08,032.075d*0434_06 मरीचिभिर् इवोष्णांशोः शितैः संनतपर्वभिः 08,032.075d*0434_07 व्याप्ताः सर्वा दिशो राजन् योधाश् च ददृशुस् तदा 08,032.075d*0434_08 शरैः संवृतम् आकाशं तत्राभ्रम् इव चाभवत् 08,032.076a द्यौर् वियद् भूर् दिशश् चाशु प्रणुन्ना निशितैः शरैः 08,032.076c अरुणाभ्रावृताकारं तस्मिन् देशे बभौ वियत् 08,032.076d*0435_01 ततः पुनर् अमेयात्मा कर्णो राजन् महारथः 08,032.076d*0435_02 न्यहनत् समरे योधान् यौधव्रतम् अनुष्ठितः 08,032.077a नृत्यन्न् इव हि राधेयश् चापहस्तः प्रतापवान् 08,032.077c यैर् विद्धः प्रत्यविध्यत् तान् एकैकं त्रिगुणैः शरैः 08,032.078a दशभिर् दशभिश् चैनान् पुनर् विद्ध्वा ननाद ह 08,032.078c साश्वसूतध्वजच्छत्रास् ततस् ते विवरं ददुः 08,032.078d*0436_01 ते हन्यमानाः कर्णेन पलायन्ते दिशो दश 08,032.078d*0436_02 नादयन्तो दिशः सर्वाः कर्णत्रस्ता विचेतसः 08,032.079a तान् प्रमृद्नन् महेष्वासान् राधेयः शरवृष्टिभिः 08,032.079c राजानीकम् असंबाधं प्राविशच् छत्रुकर्शनः 08,032.080a स रथांस् त्रिशतान् हत्वा चेदीनाम् अनिवर्तिनाम् 08,032.080c राधेयो निशितैर् बाणैस् ततो ऽभ्यार्च्छद् युधिष्ठिरम् 08,032.080d*0437_01 ततस् ते विरथाः शूरा रथान् अन्यान् समास्थिताः 08,032.080d*0437_02 परिवव्रुर् महाराज धर्मपुत्रं युधिष्ठिरम् 08,032.081a ततस् ते पाण्डवा राजञ् शिखण्डी च ससात्यकिः 08,032.081c राधेयात् परिरक्षन्तो राजानं पर्यवारयन् 08,032.081d*0438_01 मुञ्चन्तो विविधान् बाणान् svarïapuÇkhä शिलाशितान् 08,032.082a तथैव तावकाः सर्वे कर्णं दुर्वारणं रणे 08,032.082c यत्ताः सेनामहेष्वासाः पर्यरक्षन्त सर्वशः 08,032.083a नानावादित्रघोषाश् च प्रादुरासन् विशां पते 08,032.083c सिंहनादश् च संजज्ञे शूराणाम् अनिवर्तिनाम् 08,032.084a ततः पुनः समाजग्मुर् अभीताः कुरुपाण्डवाः 08,032.084c युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम् 08,033.001 संजय उवाच 08,033.001a विदार्य कर्णस् तां सेनां धर्मराजम् उपाद्रवत् 08,033.001c रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः 08,033.002a नानायुधसहस्राणि प्रेषितान्य् अरिभिर् वृषः 08,033.002c छित्त्वा बाणशतैर् उग्रैस् तान् अविध्यद् असंभ्रमः 08,033.003a निचकर्त शिरांस्य् एषां बाहून् ऊरूंश् च सर्वशः 08,033.003b*0439_01 प्रहर्तुकामान् अपरान् संधितेषूंस् तथापरान् 08,033.003b*0439_02 प्रगृहीतायुधान् बाहून् अन्येषां च प्रधावताम् 08,033.003b*0439_03 निजघान रणे कर्णो नानाशस्त्रनिषेवितान् 08,033.003c ते हता वसुधां पेतुर् भग्नाश् चान्ये विदुद्रुवुः 08,033.004a द्रविडान्ध्रनिषादास् तु पुनः सात्यकिचोदिताः 08,033.004c अभ्यर्दयञ् जिघांसन्तः पत्तयः कर्णम् Ãhave 08,033.005a ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः 08,033.005c पेतुः पृथिव्यां युगपच् छिन्नं शालवनं यथा 08,033.006a एवं योधशतान्य् आजौ सहस्राण्य् अयुतानि च 08,033.006c हतानीयुर् महीं देहैर् यशसापूरयन् दिशः 08,033.007a अथ वैकर्तनं कर्णं रणे क्रुद्धम् इवान्तकम् 08,033.007c रुरुधुः pÃï¬upäcÃlà व्याधिं मन्त्रौषधैर् इव 08,033.008a स तान् प्रमृद्याभ्यपतत् पुनर् एव युधिष्ठिरम् 08,033.008c मन्त्रौषधिक्रियातीतो व्याधिर् अत्युल्बणो यथा 08,033.009a स राजगृद्धिभी रुद्धः pÃï¬upäcÃlakekayai÷ 08,033.009c नाशकत् तान् अतिक्रान्तुं मृत्युर् ब्रह्मविदो यथा 08,033.010a ततो युधिष्ठिरः कर्णम् अदूरस्थं निवारितम् 08,033.010b*0440_01 तैर् योधैः प्रमुखे वीरं दृष्ट्वा विव्याध सायकैः 08,033.010b*0440_02 कर्णः पार्थशरैर् विद्धस् तोत्त्रार्दित इव द्विपः 08,033.010b*0440_03 प्रमथ्य सहितान् वीरान् युधिष्ठिरम् apŬayat 08,033.010b*0440_04 ततो युधिष्ठिरः कर्णम् आसाद्य जयतां वरम् 08,033.010c अब्रवीत् परवीरघ्नः क्रोधसंरक्तलोचनः 08,033.011a कर्ण कर्ण वृथादृष्टे सूतपुत्र वचः Ó­ïu 08,033.011c सदा स्पर्धसि संग्रामे फल्गुनेन यशस्विना 08,033.011e तथास्मान् बाधसे नित्यं dhÃrtarëÂramate स्थितः 08,033.012a यद् बलं यच् च ते वीर्यं प्रद्वेषो यश् च पाण्डुषु 08,033.012c तत् सर्वं दर्शयस्वाद्य पौरुषं महद् आस्थितः 08,033.012e युद्धश्रद्धां स ते ऽद्याहं विनेष्यामि महाहवे 08,033.013a एवम् उक्त्वा महाराज कर्णं पाण्डुसुतस् तदा 08,033.013c सुवर्णपुङ्खैर् दशभिर् विव्याधायस्मयैः शितैः 08,033.014a तं सूतपुत्रो नवभिः प्रत्यविध्यद् अरिंदमः 08,033.014c वत्सदन्तैर् महेष्वासः प्रहसन्न् इव भारत 08,033.014d@009_0001 सो ऽवज्ञाय तु निर्विद्धः सूतपुत्रेण मारिष 08,033.014d@009_0002 प्रजज्वाल ततः क्रोधाद् धविषेव हुताशनः 08,033.014d@009_0003 ततो विस्फार्य सुमहच् चापं हेमपरिष्कृतम् 08,033.014d@009_0004 समाधत्त शितं बाणं गिरीणाम् अपि दारणम् 08,033.014d@009_0005 ततः पूर्णायतं तीक्ष्णं यमदण्डनिभं Óaram 08,033.014d@009_0006 मुमोच त्वरितो राजा सूतपुत्रजिघांसया 08,033.014d@009_0007 स तु वेगवता मुक्तो बाणो वज्राशनिस्वनः 08,033.014d@009_0008 विवेश सहसा कर्णं सव्ये पार्श्वे महारथम् 08,033.014d@009_0009 स तु तेन प्रहारेण pŬita÷ प्रमुमोह वै 08,033.014d@009_0010 स्रस्तगात्रो महाबाहुर् धनुर् उत्सृज्य स्यन्दने 08,033.014d@009_0011 ततो हाहाकृतं सर्वं dhÃrtarëÂrabalaæ महत् 08,033.014d@009_0012 विवर्णमुखभूयिष्ठं कर्णं दृष्ट्वा तथागतम् 08,033.014d@009_0013 सिंहनादश् च संजज्ञे क्ष्वेडाः किलकिलास् तथा 08,033.014d@009_0014 पाण्डवानां महाराज दृष्ट्वा राज्ञः पराक्रमम् 08,033.014d@009_0015 प्रतिलभ्य तु राधेयः संज्ञां नातिचिराद् इव 08,033.014d@009_0016 दध्रे राजविनाशाय मनः क्रूरपराक्रमः 08,033.014d@009_0017 स हेमविकृतं चापं विस्फार्य विजयं महत् 08,033.014d@009_0018 अवाकिरद् अमेयात्मा पाण्डवं निशितैः शरैः 08,033.015a ततः क्षुराभ्यां päcÃlyau चक्ररक्षौ महात्मनः 08,033.015c जघान समरे शूरः शरैः संनतपर्वभिः 08,033.016a ताव् उभौ धर्मराजस्य प्रवीरौ परिपार्श्वतः 08,033.016c रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू 08,033.017a युधिष्ठिरः पुनः कर्णम् अविध्यत् त्रिंशता शरैः 08,033.017c सुषेणं सत्यसेनं च त्रिभिस् त्रिभिर् atìayat 08,033.018a शल्यं नवत्या विव्याध त्रिसप्तत्या च सूतजम् 08,033.018c तांश् चास्य गोप्तॄन् विव्याध त्रिभिस् त्रिभिर् अजिह्मगैः 08,033.019a ततः प्रहस्याधिरथिर् विधुन्वानः स कार्मुकम् 08,033.019c भित्त्वा भल्लेन राजानं विद्ध्वा षष्ट्यानदन् मुदा 08,033.020a ततः प्रवीराः पाण्डूनाम् अभ्यधावन् युधिष्ठिरम् 08,033.020c सूतपुत्रात् परीप्सन्तः कर्णम् अभ्यर्दयञ् शरैः 08,033.021a सात्यकिश् चेकितानश् च युयुत्सुः पाण्ड्य एव च 08,033.021b*0441_01 चोलं च चेरकं चैव सिंहलद्वीपवासिनम् 08,033.021b*0441_02 कर्णो विव्याध संक्रुद्धो दाक्षिणात्यान् समन्ततः 08,033.021c धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः 08,033.022a यमौ च भीमसेनश् च शिशुपालस्य चात्मजः 08,033.022c कारूषा मत्स्यशेषाश् च केकयाः काशिकोसलाः 08,033.022e एते च त्वरिता वीरा वसुषेणम् अवारयन् 08,033.023a जनमेजयश् च päcÃlya÷ कर्णं विव्याध सायकैः 08,033.023c वराहकर्णैर् नाराचैर् नालीकैर् निशितैः शरैः 08,033.023e वत्सदन्तैर् विपाठैश् च क्षुरप्रैश् चटकामुखैः 08,033.024a नानाप्रहरणैश् चोग्रै रथहस्त्यश्वसादिनः 08,033.024c सर्वतो ऽभ्याद्रवन् कर्णं परिवार्य जिघांसया 08,033.025a स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः 08,033.025b*0442_01 छाद्यमानैः शितैर् बाणैः स्वस्वनामाङ्कितैस् तदा 08,033.025b*0442_02 न चचाल रणे कर्णो महेन्द्रो दानवैर् इव 08,033.025c उदैरयद् ब्राह्मम् अस्त्रं शरैः संपूरयन् दिशः 08,033.025d*0443_01 संजयः 08,033.025d*0443_01 निजघान महेष्वासान् päcÃlÃn एकविंशतिम् 08,033.025d*0443_02 ततः पुनर् अमेयात्मा चेदीनां प्रवरान् दश 08,033.025d*0443_03 न्यहनद् भरतश्रेष्ठ कर्णो वैकर्तनस् तदा 08,033.025d*0443_04 तस्य बाणसहस्राणि संप्रपन्नानि मारिष 08,033.025d*0443_05 दृश्यन्ते दिक्षु सर्वासु शलभानाम् इव व्रजाः 08,033.025d*0443_06 कर्णनामाङ्किता बाणाः स्वर्णपुङ्खाः सुतेजनाः 08,033.025d*0443_07 नराश्वकायान् निर्भिद्य पेतुर् उर्व्यां समन्ततः 08,033.025d*0443_08 कर्णेनैकेन समरे चेदीनां प्रवरा रथाः 08,033.025d*0443_09 सृञ्जयानां च सर्वेषां शतशो निहता रणे 08,033.025d*0443_10 कर्णस्य शरसंछन्नं बभूव विपुलं तमः 08,033.025d*0443_11 नाज्ञायत ततः किं चित् परेषाम् आत्मनो ऽपि वा 08,033.025d*0443_12 तस्मिंस् तमसि भूते च क्षत्रियाणां भयंकरे 08,033.025d*0443_13 विचचार महाबाहुर् निर्दहन् क्षत्रियान् बहून् 08,033.026a ततः शरमहाज्वालो वीर्योष्मा कर्णपावकः 08,033.026c निर्दहन् पाण्डववनं चारु पर्यचरद् रणे 08,033.026d*0444_01 ततस् तेषां महाराज पाण्डवानां महारथाः 08,033.026d*0444_02 सृञ्जयानां च सर्वेषां शतशो ऽथ सहस्रशः 08,033.026d*0444_03 अस्त्रैः कर्णं महेष्वांस समन्तात् पर्यवारय 08,033.027a स संवार्य महास्त्राणि महेष्वासो महात्मनाम् 08,033.027c प्रहस्य पुरुषेन्द्रस्य शरैश् चिच्छेद कार्मुकम् 08,033.028a ततः संधाय नवतिं निमेषान् नतपर्वणाम् 08,033.028c बिभेद कवचं राज्ञो रणे कर्णः शितैः शरैः 08,033.029a तद् वर्म हेमविकृतं रराज निपतत् तदा 08,033.029c सविद्युदभ्रं सवितुः शिष्टं वातहतं यथा 08,033.030a तद् अङ्गं पुरुषेन्द्रस्य भ्रष्टवर्म व्यरोचत 08,033.030c रत्नैर् अलंकृतं दिव्यैर् व्यभ्रं निशि यथा नभः 08,033.031a स विवर्मा शरैः पार्थो रुधिरेण समुक्षितः 08,033.031b*0445_01 बभासे पुरुषश्रेष्ठ उद्यन्न् इव दिवाकरः 08,033.031b*0445_02 स शरार्पितसर्वाङ्गश् छिन्नवर्माथ संयुगे 08,033.031b*0445_03 क्षत्रधर्मं समास्थाय सिंहनादम् अथाकरोत् 08,033.031b*0445_04 नदित्वा च चिरं कालं पाण्डवो रभसो रणे 08,033.031c क्रुद्धः सर्वायसीं शक्तिं चिक्षेपाधिरथिं प्रति 08,033.032a तां ज्वलन्तीम् इवाकाशे शरैश् चिच्छेद सप्तभिः 08,033.032c सा छिन्ना भूमिम् अपतन् महेष्वासस्य सायकैः 08,033.033a ततो बाह्वोर् ललाटे च हृदि चैव युधिष्ठिरः 08,033.033c चतुर्भिस् तोमरैः कर्णं tìayitvà मुदानदत् 08,033.034a उद्भिन्नरुधिरः कर्णः क्रुद्धः सर्प इव श्वसन् 08,033.034b*0446_01 जघान सूतं पार्थस्य पार्ष्णिं च नवभिः शरैः 08,033.034c ध्वजं चिच्छेद भल्लेन त्रिभिर् विव्याध पाण्डवम् 08,033.034d*0447_01 हत्वा सूतं च पार्थस्य पृष्ठगोपं च सायकैः 08,033.034e इषुधी चास्य चिच्छेद रथं च तिलशो ऽच्छिनत् 08,033.034f*0448_01 कालवालास् तु ये पार्थं दन्तवर्णावहन् हयाः 08,033.034f*0448_02 तैर् युक्तं रथम् आस्थाय प्रायाद् राजा पराङ्मुखः 08,033.034f@010_0001 एतस्मिन्न् अन्तरे शूराः पाण्डवानां महारथाः 08,033.034f@010_0002 ववर्षुः शरवर्षाणि राधेयं प्रति भारत 08,033.034f@010_0003 सात्यकिः पञ्चविंशत्या शिखण्डी नवभिः शरैः 08,033.034f@010_0004 अवर्षतां महाराज राधेयं शत्रुकर्शनम् 08,033.034f@010_0005 शैनेयं तु ततः क्रुद्धः कर्णः पञ्चभिर् आयसैः 08,033.034f@010_0006 विव्याध समरे राजंस् त्रिभिश् चान्यैः शिलीमुखैः 08,033.034f@010_0007 दक्षिणं तु भुजं तस्य त्रिभिः कर्णो ऽप्य् अविध्यत 08,033.034f@010_0008 सव्यं षोडशभिर् बाणैर् यन्तारं चास्य सप्तभिः 08,033.034f@010_0009 अथास्य चतुरो वाहांश् चतुर्भिर् निशितैः शरैः 08,033.034f@010_0010 सूतपुत्रो ऽनयत् क्षिप्रं यमस्य सदनं प्रति 08,033.034f@010_0011 अपरेणाथ भल्लेन धनुश् छित्त्वा महारथः 08,033.034f@010_0012 सारथेः सशिरस्त्राणं शिरः कायाद् अपाहरत् 08,033.034f@010_0013 हताश्वसूते तु रथे स्थितः स शिनिपुंगवः 08,033.034f@010_0014 शक्तिं चिक्षेप कर्णाय वैडूर्यमणिभूषिताम् 08,033.034f@010_0015 ताम् आपतन्तीं सहसा द्विधा चिच्छेद भारत 08,033.034f@010_0016 कर्णो वै धन्विनां श्रेष्ठस् तांश् च सर्वान् अवारयत् 08,033.034f@010_0017 ततस् तान् निशितैर् बाणैः पाण्डवानां महारथान् 08,033.034f@010_0018 न्यवारयद् अमेयात्मा शिक्षया च बलेन च 08,033.034f@010_0019 अर्दयित्वा शरैस् तांस् तु सिंहः क्षुद्रमृगान् इव 08,033.034f@010_0020 pŬayan धर्मराजानं शरैः संनतपर्वभिः 08,033.034f@010_0021 अभ्यद्रवत राधेयो धर्मपुत्रं शितैः शरैः 08,033.035a एवं पार्थो व्यपायात् स निहतप्रार्ष्टिसारथिः 08,033.035c अशक्नुवन् प्रमुखतः स्थातुं कर्णस्य दुर्मनाः 08,033.036a तम् अभिद्रुत्य राधेयः स्कन्धं संस्पृश्य पाणिना 08,033.036b*0449_01 वज्रच्छत्राङ्कुशैर् मत्स्यैर् ध्वजकूर्माम्बुजादिभिः 08,033.036b*0449_02 लक्षणैर् उपपन्नेन पाणिना पाण्डुनन्दनम् 08,033.036b*0449_03 पवित्रीकर्तुम् आत्मानं स्कन्धोपरि समस्पृशत् 08,033.036b*0449_04 ग्रहीतुम् इच्छन् स बलात् कुन्तीवाक्यं च सो ऽस्मरत् 08,033.036b*0449_05 तं शल्यः प्राह मा कर्ण गृह्णीथाः पार्थिवोत्तमम् 08,033.036b*0449_06 गृहीतमात्रो हत्वा त्वां मा करिष्यति भस्मसात् 08,033.036c अब्रवीत् प्रहसन् राजन् कुत्सयन्न् इव पाण्डवम् 08,033.037a कथं नाम कुले जातः क्षत्रधर्मे व्यवस्थितः 08,033.037c प्रजह्यात् समरे शत्रून् प्राणान् रक्षन् महाहवे 08,033.038a न भवान् क्षत्रधर्मेषु कुशलो ऽसीति मे मतिः 08,033.038c ब्राह्मे बले भवान् युक्तः स्वाध्याये यज्ञकर्मणि 08,033.039a मा स्म युध्यस्व कौन्तेय मा च वीरान् समासदः 08,033.039c मा चैनान् अप्रियं ब्रूहि मा च व्रज महारणम् 08,033.039d*0450_01 वक्तव्या मारिषान्ये तु न वक्तव्यास् तु मादृशाः 08,033.039d*0450_02 मादृशान् हि ब्रुवन् युद्धे एतद् अन्यच् च लप्स्यसे 08,033.039d*0450_03 स्वगृहं गच्छ कौन्तेय यत्र वा केशवार्जुनौ 08,033.039d*0450_04 न हि त्वां समरे राजन् हन्यात् कर्णः कथं चन 08,033.039d*0451_00 संजयः 08,033.039d*0451_01 वरप्रदानं कुन्त्यास् तु कर्णः स्मृत्वा महारथः 08,033.039d*0451_02 वधप्राप्तं तु कौन्तेयं नावधीत् पुरुषोत्तमम् 08,033.040a एवम् उक्त्वा ततः पार्थं विसृज्य च महाबलः 08,033.040c न्यहनत् पाण्डवीं सेनां वज्रहस्त इवासुरीम् 08,033.040e ततः प्रायाद् द्रुतं राजन् vrŬann इव जनेश्वरः 08,033.041a अथ प्रयान्तं राजानम् अन्वयुस् ते तदाच्युतम् 08,033.041c cedipÃï¬avapäcÃlÃ÷ सात्यकिश् च महारथः 08,033.041e द्रौपदेयास् तथा शूरा माद्रीपुत्रौ च पाण्डवौ 08,033.042a ततो युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम् 08,033.042c कुरुभिः सहितो वीरैः पृष्ठगैः पृष्ठम् अन्वयात् 08,033.043a शङ्खभेरीनिनादैश् च कार्मुकाणां च निस्वनैः 08,033.043c बभूव dhÃrtarëÂrÃïÃæ सिंहनादरवस् तदा 08,033.044a युधिष्ठिरस् तु कौरव्य रथम् आरुह्य सत्वरः 08,033.044c श्रुतकीर्तेर् महाराज दृष्टवान् कर्णविक्रमम् 08,033.045a काल्यमानं बलं दृष्ट्वा धर्मराजो युधिष्ठिरः 08,033.045c तान् योधान् अब्रवीत् क्रुद्धो हतैनं वै सहस्रशः 08,033.046a ततो राज्ञाभ्यनुज्ञाताः पाण्डवानां महारथाः 08,033.046c भीमसेनमुखाः सर्वे पुत्रांस् ते प्रत्युपाद्रवन् 08,033.047a अभवत् तुमुलः शब्दो योधानां तत्र भारत 08,033.047c हस्त्यश्वरथपत्तीनां शस्त्राणां च ततस् ततः 08,033.047d*0452_01 उद्गतः प्रतिसृष्टानां शस्त्राणां च ततस् ततः 08,033.048a उत्तिष्ठत प्रहरत प्रैताभिपततेति च 08,033.048c इति ब्रुवाणा अन्योन्यं जघ्नुर् योधा रणाजिरे 08,033.049a अभ्रच्छायेव तत्रासीच् छरवृष्टिभिर् अम्बरे 08,033.049c समावृत्तैर् नरवरैर् निघ्नद्भिर् इतरेतरम् 08,033.050a विपताकाध्वजच्छत्रा व्यश्वसूतायुधा रणे 08,033.050c व्यङ्गाङ्गावयवाः पेतुः क्षितौ क्षीणा हतेश्वराः 08,033.051a प्रवराणीव शैलानां शिखराणि द्विपोत्तमाः 08,033.051b*0453_01 प्रलुत्वा वीर शैलानां शिखराणि द्विपोपमाः 08,033.051c सारोहा निहताः पेतुर् वज्रभिन्ना इवाद्रयः 08,033.052a छिन्नभिन्नविपर्यस्तैर् वर्मालंकारविग्रहैः 08,033.052c सारोहास् तुरगाः पेतुर् हतवीराः सहस्रशः 08,033.053a विप्रविद्धायुधाङ्गाश् च द्विरदाश्वरथैर् हताः 08,033.053c प्रतिवीरैश् च संमर्दे पत्तिसंघाः सहस्रशः 08,033.054a विशालायतताम्राक्षैः पद्मेन्दुसदृशाननैः 08,033.054c शिरोभिर् युद्धशौण्डानां सर्वतः संस्तृता मही 08,033.055a तथा तु वितते व्योम्नि निस्वनं शुश्रुवुर् जनाः 08,033.055c विमानैर् अप्सरःसंघैर् गीतवादित्रनिस्वनैः 08,033.056a हतान् कृत्तान् अभिमुखान् वीरान् वीरैः सहस्रशः 08,033.056c आरोप्यारोप्य गच्छन्ति विमानेष्व् अप्सरोगणाः 08,033.056d*0454_01 तवायं न तवैवायं ममायम् इति वल्लभः 08,033.056d*0455_01 परिष्वक्तो विजानाति नारीभिर् उपरिस्थितः 08,033.056d*0455_02 इति बाहुलतापाशपाशिनो दिव्यरूपिणः 08,033.056d*0455_03 समाधायाप्सरःसंघा नानायानैर् दिवं ययुः 08,033.057a तद् दृष्ट्वा महद् आश्चर्यं प्रत्यक्षं स्वर्गलिप्सया 08,033.057c प्रहृष्टमनसः शूराः क्षिप्रं जग्मुः परस्परम् 08,033.058a रथिनो रथिभिः सार्धं चित्रं युयुधुर् Ãhave 08,033.058c पत्तयः पत्तिभिर् नागा नागैः सह हयैर् हयाः 08,033.059a एवं प्रवृत्ते संग्रामे गजवाजिजनक्षये 08,033.059c सैन्ये च रजसा व्याप्ते स्वे svä जघ्नुः परे परान् 08,033.060a कचाकचि बभौ युद्धं दन्तादन्ति नखानखि 08,033.060c मुष्टियुद्धं नियुद्धं च देहपाप्मविनाशनम् 08,033.061a तथा वर्तति संग्रामे गजवाजिजनक्षये 08,033.061c नराश्वगजदेहेभ्यः प्रसृता लोहितापगा 08,033.061e नराश्वगजदेहान् सा व्युवाह पतितान् बहून् 08,033.062a नराश्वगजसंबाधे नराश्वगजसादिनाम् 08,033.062c लोहितोदा महाघोरा नदी लोहितकर्दमा 08,033.062e नराश्वगजदेहान् सा वहन्ती भीरुभीषणी 08,033.063a तस्याः परमपारं च व्रजन्ति विजयैषिणः 08,033.063c गाधेन च प्लवन्तश् च निमज्ज्योन्मज्ज्य चापरे 08,033.064a ते तु लोहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः 08,033.064c सस्नुस् तस्यां पपुश् चासृङ् मम्लुश् च भरतर्षभ 08,033.065a रथान् अश्वान् नरान् नागान् आयुधाभरणानि च 08,033.065c वसनान्य् अथ वर्माणि हन्यमानान् हतान् अपि 08,033.065e भूमिं खं द्यां दिशश् चैव प्रायः पश्याम लोहितम् 08,033.066a लोहितस्य तु गन्धेन स्पर्शेन च रसेन च 08,033.066c रूपेण चातिरिक्तेन शब्देन च विसर्पता 08,033.066e विषादः सुमहान् आसीत् प्रायः सैन्यस्य भारत 08,033.067a तत् तु विप्रहतं सैन्यं भीमसेनमुखैस् तव 08,033.067c भूयः समाद्रवन् वीराः सात्यकिप्रमुखा रथाः 08,033.068a तेषाम् आपततां वेगम् अविषह्य महात्मनाम् 08,033.068c पुत्राणां ते महत् सैन्यम् आसीद् राजन् पराङ्मुखम् 08,033.069a तत् प्रकीर्णरथाश्वेभं नरवाजिसमाकुलम् 08,033.069c विध्वस्तचर्मकवचं प्रविद्धायुधकार्मुकम् 08,033.070a व्यद्रवत् तावकं सैन्यं लोड्यमानं समन्ततः 08,033.070c सिंहार्दितं महारण्ये यथा गजकुलं तथा 08,034.001 संजय उवाच 08,034.001a तान् अभिद्रवतो दृष्ट्वा पाण्डवांस् तावकं बलम् 08,034.001b*0456_01 दुर्योधनो महाराज वारयाम् आस सर्वशः 08,034.001b*0456_02 योधांश् च स्वबलं चैव समन्ताद् भरतर्षभ 08,034.001c क्रोशतस् तव पुत्रस्य न स्म राजन् न्यवर्तत 08,034.002a ततः पक्षात् प्रपक्षाच् च प्रपक्षैश् चापि दक्षिणात् 08,034.002c उदस्तशस्त्राः कुरवो भीमम् अभ्यद्रवन् रणे 08,034.003a कर्णो ऽपि दृष्ट्वा द्रवतो dhÃrtarëÂrÃn पराङ्मुखान् 08,034.003b*0457_01 मद्रराजम् उवाचेदं याहि भीमरथं प्रति 08,034.003b*0457_02 एवम् उक्तश् च कर्णेन शल्यो मद्राधिपस् तदा 08,034.003c हंसवर्णान् हयाग्र्यांस् तान् प्रैषीद् यत्र वृकोदरम् 08,034.004a ते प्रेषिता महाराज शल्येनाहवशोभिना 08,034.004c भीमसेनरथं प्राप्य समसज्जन्त वाजिनः 08,034.005a दृष्ट्वा कर्णं समायान्तं भीमः क्रोधसमन्वितः 08,034.005c मतिं दध्रे विनाशाय कर्णस्य भरतर्षभ 08,034.006a सो ऽब्रवीत् सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम् 08,034.006c एनं रक्षत राजानं धर्मात्मानं युधिष्ठिरम् 08,034.006e संशयान् महतो मुक्तं कथं चित् प्रेक्षतो मम 08,034.007a अग्रतो मे कृतो राजा छिन्नसर्वपरिच्छदः 08,034.007c दुर्योधनस्य प्रीत्यर्थं राधेयेन दुरात्मना 08,034.008a अन्तम् अद्य करिष्यामि तस्य दुःखस्य पार्षत 08,034.008c हन्ता वास्मि रणे कर्णं स वा मां निहनिष्यति 08,034.008e संग्रामेण सुघोरेण सत्यम् एतद् ब्रवीमि वः 08,034.009a राजानम् अद्य भवतां न्यासभूतं ददामि वै 08,034.009c अस्य संरक्षणे सर्वे यतध्वं विगतज्वराः 08,034.010a एवम् उक्त्वा महाबाहुः प्रायाद् आधिरथिं प्रति 08,034.010c सिंहनादेन महता सर्वाः संनादयन् दिशः 08,034.011a दृष्ट्वा त्वरितम् आयान्तं भीमं युद्धाभिनन्दिनम् 08,034.011c सूतपुत्रम् अथोवाच मद्राणाम् ईश्वरो विभुः 08,034.012a पश्य कर्ण महाबाहुं क्रुद्धं पाण्डवनन्दनम् 08,034.012c दीर्घकालार्जितं क्रोधं मोक्तुकामं त्वयि ध्रुवम् 08,034.013a ईदृशं नास्य रूपं मे दृष्टपूर्वं कदा चन 08,034.013c अभिमन्यौ हते कर्ण राक्षसे वा घटोत्कचे 08,034.014a त्रैलोक्यस्य समस्तस्य शक्तः क्रुद्धो निवारणे 08,034.014c बिभर्ति यादृशं रूपं कालाग्निसदृशं शुभम् 08,034.015a इति ब्रुवति राधेयं मद्राणाम् ईश्वरे नृप 08,034.015c अभ्यवर्तत वै कर्णं क्रोधदीप्तो वृकोदरः 08,034.016a तथागतं तु संप्रेक्ष्य भीमं युद्धाभिनन्दिनम् 08,034.016c अब्रवीद् वचनं शल्यं राधेयः प्रहसन्न् इव 08,034.017a यद् उक्तं वचनं मे ऽद्य त्वया मद्रजनेश्वर 08,034.017c भीमसेनं प्रति विभो तत् सत्यं नात्र संशयः 08,034.018a एष शूरश् च वीरश् च क्रोधनश् च वृकोदरः 08,034.018c निरपेक्षः शरीरे च प्राणतश् च बलाधिकः 08,034.019a अज्ञातवासं वसता विराटनगरे तदा 08,034.019c द्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात् 08,034.019e gƬhabhÃvaæ समाश्रित्य कीचकः सगणो हतः 08,034.020a सो ऽद्य संग्रामशिरसि संनद्धः क्रोधमूर्च्छितः 08,034.020c किंकरोद्यतदण्डेन मृत्युनापि व्रजेद् रणम् 08,034.021a चिरकालाभिलषितो ममायं तु मनोरथः 08,034.021c अर्जुनं समरे हन्यां मां वा हन्याद् धनंजयः 08,034.021e स मे कदा चिद् अद्यैव भवेद् भीमसमागमात् 08,034.021f*0458_01 संशयः sumahä शल्य प्राप्य भीमम् अरिंदमम् 08,034.022a निहते भीमसेने तु यदि वा विरथीकृते 08,034.022c अभियास्यति मां पार्थस् तन् मे साधु भविष्यति 08,034.022e अत्र यन् मन्यसे प्राप्तं तच् छीघ्रं संप्रधारय 08,034.022f*0459_01 भीमसेनं समासाद्य मया शक्यं निवर्तितुम् 08,034.022f*0459_02 मूर्तिमन्तम् अहं मन्ये मारुतिं मरुतां पतिम् 08,034.022f*0459_03 युधिष्ठिरं भीमम् इहाथ शक्नुयां 08,034.022f*0459_04 यमौ तथा दण्डधरं यमप्रभम् 08,034.022f*0459_05 तैर् एव नः सुखकरम् आहवो ऽस्तु 08,034.022f*0459_06 व्रजामि बीभत्सुम् अहं गदाधरम् 08,034.023a एतच् छ्रुत्वा तु वचनं राधेयस्य महात्मनः 08,034.023c उवाच वचनं शल्यः सूतपुत्रं तथागतम् 08,034.024a अभियासि महाबाहो भीमसेनं महाबलम् 08,034.024c निरस्य भीमसेनं तु ततः प्राप्स्यसि फल्गुनम् 08,034.024d*0460_01 निरपेक्षश् च युध्यस्व शक्तिं स्वां संप्रदर्शयन् 08,034.025a यस् ते कामो ऽभिलषितश् चिरात् प्रभृति हृद्गतः 08,034.025c स वै संपत्स्यते कर्ण सत्यम् एतद् ब्रवीमि ते 08,034.026a एवम् उक्ते ततः कर्णः शल्यं पुनर् abhëata 08,034.026c हन्ताहम् अर्जुनं संख्ये मां वा हन्ता धनंजयः 08,034.026d*0461_01 एवम् उक्त्वा ततो राजन् राधेयो रथिनां वरः 08,034.026e युद्धे मनः समाधाय याहि याहीत्य् अचोदयत् 08,034.027a ततः प्रायाद् रथेनाशु शल्यस् तत्र विशां पते 08,034.027c यत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम् 08,034.028a ततस् तूर्यनिनादश् च भेरीणां च महास्वनः 08,034.028c उदतिष्ठत राजेन्द्र कर्णभीमसमागमे 08,034.029a भीमसेनो ऽथ संक्रुद्धस् तव सैन्यं दुरासदम् 08,034.029c नाराचैर् विमलैस् तीक्ष्णैर् दिशः प्राद्रावयद् बली 08,034.030a स संनिपातस् तुमुलो भीमरूपो विशां पते 08,034.030c आसीद् रौद्रो महाराज कर्णपाण्डवयोर् मृधे 08,034.030e ततो मुहूर्ताद् राजेन्द्र पाण्डवः कर्णम् आद्रवत् 08,034.030e*0462_01 **** **** नातिकृच्छ्राद् धसन्न् इव 08,034.030e*0462_02 भीमसेनो महाबाहुः 08,034.031a तम् आपतन्तं संप्रेक्ष्य कर्णो वैकर्तनो वृषः 08,034.031c आजघानोरसि क्रुद्धो नाराचेन स्तनान्तरे 08,034.031e पुनश् चैनम् अमेयात्मा शरवर्षैर् अवाकिरत् 08,034.032a स विद्धः सूतपुत्रेण छादयाम् आस पत्रिभिः 08,034.032c विव्याध निशितैः कर्ण नवभिर् नतपर्वभिः 08,034.033a तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिणा 08,034.033c अथ तं छिन्नधन्वानम् अभ्यविध्यत् स्तनान्तरे 08,034.033e नाराचेन सुतीक्ष्णेन सर्वावरणभेदिना 08,034.034a सो ऽन्यत् कार्मुकम् आदाय सूतपुत्रं वृकोदरः 08,034.034c राजन् मर्मसु मर्मज्ञो विद्ध्वा सुनिशितैः शरैः 08,034.034e ननाद बलवन् नादं कम्पयन्न् इव रोदसी 08,034.035a तं कर्णः पञ्चविंशत्या नाराचानां समार्दयत् 08,034.035c मदोत्कटं वने दृप्तम् उल्काभिर् इव कुञ्जरम् 08,034.036a ततः सायकभिन्नाङ्गः पाण्डवः क्रोधमूर्च्छितः 08,034.036c संरम्भामर्षताम्राक्षः सूतपुत्रवधेच्छया 08,034.037a स कार्मुके महावेगं भारसाधनम् उत्तमम् 08,034.037c गिरीणाम् अपि भेत्तारं सायकं समयोजयत् 08,034.038a विकृष्य बलवच् चापम् आ कर्णाद् अतिमारुतिः 08,034.038c तं मुमोच महेष्वासः क्रुद्धः कर्णजिघांसया 08,034.039a स विसृष्टो बलवता बाणो वज्राशनिस्वनः 08,034.039c अदारयद् रणे कर्णं वज्रवेग इवाचलम् 08,034.040a स भीमसेनाभिहतो सूतपुत्रः कुरूद्वह 08,034.040c निषसाद रथोपस्थे विसंज्ञः पृतनापतिः 08,034.040d*0463_01 रुधिरेणावसिक्ताङ्गो गतासुवद् अरिंदमः 08,034.040d@011_0001 एतस्मिन्न् अन्तरे दृष्ट्वा मद्रराजो वृकोदरम् 08,034.040d@011_0002 जिह्वां छेत्तुं समायान्तं सान्त्वयन्न् इदम् अब्रवीत् 08,034.040d@011_0003 भीमसेन महाबाहो यत् त्वा वक्ष्यामि तच् छृणु 08,034.040d@011_0004 वचनं हेतुसंपन्नं श्रुत्वा चैतत् तथा कुरु 08,034.040d@011_0005 अर्जुनेन प्रतिज्ञातो वधः कर्णस्य शुष्मिणः 08,034.040d@011_0006 भीम उवाच 08,034.040d@011_0006 तां तथा कुरु भद्रं ते प्रतिज्ञां सव्यसाचिनः 08,034.040d@011_0007 दृढव्रतत्वं पार्थस्य जानामि नृपसत्तम 08,034.040d@011_0008 राज्ञस् तु धर्षणं पापः कृतवान् मम संनिधौ 08,034.040d@011_0009 ततः क्रोधाभिभूतेन शेषं न गणितं मया 08,034.040d@011_0010 पतिते चापि राधेये न मे मन्युः शमं गतः 08,034.040d@011_0011 जिह्वोद्धरणम् एवास्य प्राप्तकालं मतं मम 08,034.040d@011_0012 अनेन तु नृशंसेन समवेतेषु राजसु 08,034.040d@011_0013 अस्माकं शृण्वतां कृष्णा यानि वाक्यानि मातुल 08,034.040d@011_0014 असह्यानि च नीचेन बहूनि श्रावितानि भोः 08,034.040d@011_0015 नूनं ते तत् परिज्ञातं दूरस्थस्यापि पार्थिव 08,034.040d@011_0016 छेदनं चास्य जिह्वायास् तद् एवाकाङ्क्षितं मया 08,034.040d@011_0017 राज्ञस् तु प्रियकामेन कालो ऽयं परिपालितः 08,034.040d@011_0018 भवता तु यद् उक्तो ऽस्मि वाक्यं हेत्वर्थसंहितम् 08,034.040d@011_0019 तद् गृहीतं महाराज कटुकस्थम् इवौषधम् 08,034.040d@011_0020 हीनप्रतिज्ञो बीभत्सुर् न हि जीवेत कर्हि चित् 08,034.040d@011_0021 अस्मिन् विनष्टे नष्टाः स्मः सर्व एव सकेशवाः 08,034.040d@011_0022 अद्य चैव नृशंसात्मा पापः पापकृतां वरः 08,034.040d@011_0023 गमिष्यति पराभावं दृष्टमात्रः किरीटिना 08,034.040d@011_0024 युधिष्ठिरस्य कोपेन पूर्वं दग्धो नृशंसकृत् 08,034.040d@011_0025 त्वया संरक्षितस् त्व् अद्य मत्समीपाद् उपायतः 08,034.041a ततो मद्राधिपो दृष्ट्वा विसंज्ञं सूतनन्दनम् 08,034.041c अपोवाह रथेनाजौ कर्णम् आहवशोभिनम् 08,034.042a ततः पराजिते कर्णे dhÃrtarëÂrÅæ महाचमूम् 08,034.042c व्यद्रावयद् भीमसेनो यथेन्द्रो दानवीं चमूम् 08,035.001 dh­tarëÂra उवाच 08,035.001a सुदुष्करम् इदं कर्म कृतं भीमेन संजय 08,035.001c येन कर्णो महाबाहू रथोपस्थे निपातितः 08,035.002a कर्णो ह्य् एको रणे हन्ता सृञ्जयान् पाण्डवैः सह 08,035.002c इति दुर्योधनः सूत प्राब्रवीन् मां मुहुर् मुहुः 08,035.003a पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे 08,035.003c ततः परं किम् अकरोत् पुत्रो दुर्योधनो मम 08,035.004 संजय उवाच 08,035.004a विभ्रान्तं प्रेक्ष्य राधेयं सूतपुत्रं महाहवे 08,035.004c महत्या सेनया राजन् सोदर्यान् samabhëata 08,035.005a शीघ्रं गच्छत भद्रं वो राधेयं परिरक्षत 08,035.005c भीमसेनभयागाधे मज्जन्तं व्यसनार्णवे 08,035.006a ते तु राज्ञा समादिष्टा भीमसेनजिघांसवः 08,035.006c अभ्यवर्तन्त संक्रुद्धाः पतंगा इव पावकम् 08,035.007a श्रुतायुर् दुर्धरः क्राथो विवित्सुर् विकटः समः 08,035.007c निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ 08,035.008a दुष्प्रधर्षः सुबाहुश् च वातवेगसुवर्चसौ 08,035.008c धनुर्ग्राहो दुर्मदश् च तथा सत्त्वसमः सहः 08,035.009a एते रथैः परिवृता वीर्यवन्तो महाबलाः 08,035.009c भीमसेनं समासाद्य समन्तात् पर्यवारयन् 08,035.009e ते व्यमुञ्चञ् शरव्रातान् नानालिङ्गान् समन्ततः 08,035.010a स तैर् अभ्यर्द्यमानस् तु भीमसेनो महाबलः 08,035.010c तेषाम् आपततां क्षिप्रं सुतानां ते नराधिप 08,035.010e रथैः पञ्चाशता सार्धं पञ्चाशन् न्यहनद् रथान् 08,035.011a विवित्सोस् तु ततः क्रुद्धो भल्लेनापाहरच् छिरः 08,035.011c सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तदा 08,035.011d*0464_01 अशोभत महाराज पूर्णचन्द्र इवाम्बरे 08,035.011e भीमेन च महाराज स पपात हतो भुवि 08,035.012a तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतः प्रभो 08,035.012c अभ्यद्रवन्त समरे भीमं भीमपराक्रमम् 08,035.013a ततो ऽपराभ्यां भल्लाभ्यां पुत्रयोस् ते महाहवे 08,035.013c जहार समरे प्राणान् भीमो भीमपराक्रमः 08,035.014a तौ धराम् अन्वपद्येतां वातरुग्णाव् इव द्रुमौ 08,035.014c विकटश् च समश् चोभौ देवगर्भसमौ नृप 08,035.015a ततस् तु त्वरितो भीमः क्राथं निन्ये यमक्षयम् 08,035.015c नाराचेन सुतीक्ष्णेन स हतो न्यपतद् भुवि 08,035.016a हाहाकारस् ततस् तीव्रः संबभूव जनेश्वर 08,035.016c वध्यमानेषु ते राजंस् तदा पुत्रेषु धन्विषु 08,035.017a तेषां संलुलिते सैन्ये भीमसेनो महाबलः 08,035.017c नन्दोपनन्दौ समरे प्रापयद् यमसादनम् 08,035.018a ततस् ते प्राद्रवन् भीताः पुत्रास् ते विह्वलीकृताः 08,035.018c भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम् 08,035.019a पुत्रांस् ते निहतान् दृष्ट्वा सूतपुत्रो महामनाः 08,035.019c हंसवर्णान् हयान् भूयः प्राहिणोद् यत्र पाण्डवः 08,035.020a ते प्रेषिता महाराज मद्रराजेन वाजिनः 08,035.020c भीमसेनरथं प्राप्य समसज्जन्त वेगिताः 08,035.021a स संनिपातस् तुमुलो घोररूपो विशां पते 08,035.021c आसीद् रौद्रो महाराज कर्णपाण्डवयोर् मृधे 08,035.022a दृष्ट्वा मम महाराज तौ समेतौ महारथौ 08,035.022c आसीद् बुद्धिः कथं नूनम् एतद् अद्य भविष्यति 08,035.022d*0465_01 आजघ्ने बहुभिर् बाणैर् ध्वजम् एकेषुणाहनत् 08,035.022d*0465_02 सारथिं चास्य भल्लेन प्रेषयाम् आस मृत्यवे 08,035.022d*0466_01 छित्त्वा च कार्मुकं तूर्णं पाण्डवस्याशु पत्रिणा 08,035.022d@012_0001 ततो भीमो रणश्लाघी छादयाम् आस पत्रिभिः 08,035.022d@012_0002 कर्णं रणे महाराज पुत्राणां तव पश्यताम् 08,035.022d@012_0003 ततः कर्णो भृशं क्रुद्धो भीमं नवभिर् आयसैः 08,035.022d@012_0004 विव्याध परमास्त्रज्ञो भल्लैः संनतपर्वभिः 08,035.022d@012_0005 आहतः स महाबाहुर् भीमो भीमपराक्रमः 08,035.022d@012_0006 आकर्णपूर्णैर् विशिखैः कर्णं विव्याध सप्तभिः 08,035.022d@012_0007 ततः कर्णो महाराज आशीविष इव श्वसन् 08,035.022d@012_0008 शरवर्षेण महता छादयाम् आस पाण्डवम् 08,035.022d@012_0009 भीमो ऽपि तं शरव्रातैश् छादयित्वा महारथम् 08,035.022d@012_0010 पश्यतां कौरवेयाणां विननर्द महाबलः 08,035.022d@012_0011 ततः कर्णो भृशं क्रुद्धो दृढम् आदाय कार्मुकम् 08,035.022d@012_0012 भीमं विव्याध दशभिः कङ्कपत्रैः शिलाशितैः 08,035.022d@012_0013 कार्मुकं चास्य चिच्छेद भल्लेन निशितेन च 08,035.022d@012_0014 ततो भीमो महाबाहुर् हेमपट्टविभूषितम् 08,035.022d@012_0015 परिघं घोरम् आदाय मृत्युदण्डम् इवापरम् 08,035.022d@012_0016 कर्णस्य निधनाकाङ्क्षी चिक्षेपातिबलो नदन् 08,035.022d@012_0017 तम् आपतन्तं परिघं वज्राशनिसमस्वनम् 08,035.022d@012_0018 चिच्छेद बहुधा कर्णः शरैर् आशीविषोपमैः 08,035.022d@012_0019 ततः कार्मुकम् आदाय भीमो दृढतरं तदा 08,035.022d@012_0020 छादयाम् आस विशिखैः कर्णं परबलार्दनम् 08,035.022d@012_0021 ततो युद्धम् अभूद् घोरं कर्णपाण्डवयोर् मृधे 08,035.022d@012_0022 हरीन्द्रयोर् इव मुहुः परस्परवधैषिणोः 08,035.022d@012_0023 ततः कर्णो महाराज भीमसेनं त्रिभिः शरैः 08,035.022d@012_0024 आकर्णमूलं विव्याध दृढम् आयम्य कार्मुकम् 08,035.022d@012_0025 सो ऽतिविद्धो महेष्वासः कर्णेन बलिनां वरः 08,035.022d@012_0026 घोरम् आदत्त विशिखं कर्णकायावदारणम् 08,035.022d@012_0027 तस्य भित्त्वा तनुत्राणं भित्त्वा कायं च सायकः 08,035.022d@012_0028 प्राविशद् धरणीं राजन् वल्मीकम् इव पन्नगः 08,035.022d@012_0029 स तेनातिप्रहारेण व्यथितो विह्वलन्न् इव 08,035.022d@012_0030 संचचाल रथे कर्णः क्षितिकम्पे यथाचलः 08,035.022d@012_0031 ततः कर्णो महाराज रोषामर्षसमन्वितः 08,035.022d@012_0032 पाण्डवं पञ्चविंशत्या नाराचानां समार्पयत् 08,035.023a ततो मुहूर्ताद् राजेन्द्र नातिकृच्छ्राद् धसन्न् इव 08,035.023c विरथं भीमकर्माणं भीमं कर्णश् चकार ह 08,035.024a विरथो भरतश्रेष्ठः प्रहसन्न् अनिलोपमः 08,035.024b*0467_01 ततो ऽमर्षी महातेजा विरथो रथिनां वरः 08,035.024c गदाहस्तो महाबाहुर् अपतत् स्यन्दनोत्तमात् 08,035.024d*0468_01 अवप्लुत्य च वेगेन तव सैन्यं विशां पते 08,035.024d*0468_02 व्यधमद् गदया भीमः शरन् मेघान् इवानिलः 08,035.024d*0469_01 गदया च महाराज कर्णस्य रथकूबरम् 08,035.024d*0469_02 पोथयाम् आस संक्रुद्धः समरे शत्रुतापनः 08,035.024d*0470_01 स क्रोधवशम् आपन्नः पाण्डुपुत्रः प्रतापवान् 08,035.024d*0470_02 विद्राव्य गदया वीरस् तव पुत्रान् महाहवे 08,035.024d*0471_01 कर्णं शल्यं च युगपद् गदया प्रहसन्न् इव 08,035.024d*0471_02 अपातयद् रथोपस्थे निहत्य विननाद ह 08,035.025a नागान् सप्तशतान् राजन्न् ईषादन्तान् प्रहारिणः 08,035.025c व्यधमत् सहसा भीमः क्रुद्धरूपः परंतपः 08,035.026a दन्तवेष्टेषु नेत्रेषु कम्भेषु स कटेषु च 08,035.026c मर्मस्व् अपि च मर्मज्ञो निनदन् व्यधमद् भृशम् 08,035.026d*0472_01 ते ऽभ्यर्दिता मारुतिना विनदन्तो भृशातुराः 08,035.027a ततस् ते प्राद्रवन् भीताः प्रतीपं प्रहिताः पुनः 08,035.027c महामात्रैस् तम् आवव्रुर् मेघा इव दिवाकरम् 08,035.028a तान् स सप्तशतान् नागान् सारोहायुधकेतनान् 08,035.028c भूमिष्ठो गदया जघ्ने शरन्मेघान् इवानिलः 08,035.029a ततः सुबलपुत्रस्य नागान् अतिबलान् पुनः 08,035.029c पोथयाम् आस कौन्तेयो द्वापञ्चाशतम् Ãhave 08,035.030a तथा रथशतं साग्रं पत्तींश् च शतशो ऽपरान् 08,035.030c न्यहनत् पाण्डवो युद्धे तापयंस् तव वाहिनीम् 08,035.031a प्रताप्यमानं सूर्येण भीमेन च महात्मना 08,035.031c तव सैन्यं संचुकोच चर्म वह्निगतं यथा 08,035.032a ते भीमभयसंत्रस्तास् तावका भरतर्षभ 08,035.032c विहाय समरे भीमं दुद्रुवुर् वै दिशो दश 08,035.033a रथाः पञ्चशताश् चान्ये ह्रादिनश् चर्मवर्मिणः 08,035.033c भीमम् अभ्यद्रवंस् तूर्णं शरपूगैः समन्ततः 08,035.034a तान् ससूतरथान् सर्वान् सपताकाध्वजायुधान् 08,035.034c पोथयाम् आस गदया भीमो विष्णुर् इवासुरान् 08,035.035a ततः शकुनिनिर्दिष्टाः सादिनः शूरसंमताः 08,035.035c त्रिसाहस्रा ययुर् भीमं शक्त्यृष्टिप्रासपाणयः 08,035.036a तान् प्रत्युद्गम्य यवनान् अश्वारोहान् वरारिहा 08,035.036c विचरन् विविधान् मार्गान् घातयाम् आस पोथयन् 08,035.037a तेषाम् आसीन् mahä शब्दस् tìitÃnÃæ च सार्वशः 08,035.037c असिभिश् छिद्यमानानां नडानाम् इव भारत 08,035.038a एवं सुबलपुत्रस्य त्रिसाहस्रान् हयोत्तमान् 08,035.038c हत्वान्यं रथम् आस्थाय क्रुद्धो राधेयम् अभ्ययात् 08,035.039a कर्णो ऽपि समरे राजन् धर्मपुत्रम् अरिंदमम् 08,035.039c शरैः प्रच्छादयाम् आस सारथिं चाप्य् अपातयत् 08,035.040a ततः संप्रद्रुतं संख्ये रथं दृष्ट्वा महारथः 08,035.040c अन्वधावत् किरन् बाणैः कङ्कपत्रैर् अजिह्मगैः 08,035.041a राजानम् अभि धावन्तं शरैर् आवृत्य रोदसी 08,035.041c क्रुद्धः प्रच्छादयाम् आस शरजालेन मारुतिः 08,035.042a संनिवृत्तस् ततस् तूर्णं राधेयः शत्रुकर्शनः 08,035.042c भीमं प्रच्छादयाम् आस समन्तान् निशितैः शरैः 08,035.043a भीमसेनरथव्यग्रं कर्णं भारत सात्यकिः 08,035.043c अभ्यर्दयद् अमेयात्मा पार्ष्णिग्रहणकारणात् 08,035.043e अभ्यवर्तत कर्णस् तम् अर्दितो ऽपि शरैर् भृशम् 08,035.044a ताव् अन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम् 08,035.044c विसृजन्तौ शरांश् चित्रान् विभ्राजेतां मनस्विनौ 08,035.045a ताभ्यां वियति राजेन्द्र विततं भीमदर्शनम् 08,035.045c क्रौञ्चपृष्ठारुणं रौद्रं बाणजालं व्यदृश्यत 08,035.046a नैव सूर्यप्रभां खं वा न दिशः प्रदिशः कुतः 08,035.046c प्राज्ञासिष्म वयं ताभ्यां शरैर् मुक्तैः सहस्रशः 08,035.047a मध्याह्ने तपतो राजन् भास्करस्य महाप्रभाः 08,035.047c हृताः सर्वाः शरौघैस् तैः कर्णमाधवयोस् तदा 08,035.048a सौबलं कृतवर्माणं द्रौणिम् आधिरथिं कृपम् 08,035.048c संसक्तान् पाण्डवैर् दृष्ट्वा निवृत्ताः कुरवः पुनः 08,035.049a तेषाम् आपततां शब्दस् तीव्र आसीद् विशां पते 08,035.049c उद्धूतानां यथा वृष्ट्या सागराणां भयावहः 08,035.050a ते सेने भृशसंविग्ने दृष्ट्वान्योन्यं महारणे 08,035.050c हर्षेण महता युक्ते परिगृह्य परस्परम् 08,035.051a ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे 08,035.051c यादृशं न कदा चिद् धि दृष्टपूर्वं न च श्रुतम् 08,035.052a बलौघस् तु समासाद्य बलौघं सहसा रणे 08,035.052c उपासर्पत वेगेन जलौघ इव सागरम् 08,035.053a आसीन् निनादः सुमहान् बलौघानां परस्परम् 08,035.053c गर्जतां सागरौघाणां यथा स्यान् निस्वनो महान् 08,035.054a ते तु सेने समासाद्य वेगवत्यौ परस्परम् 08,035.054b*0473_01 उपासर्पत वेगेन अन्योन्येन नराधिप 08,035.054c एकीभावम् अनुप्राप्ते नद्याव् इव समागमे 08,035.055a ततः प्रववृते युद्धं घोररूपं विशां पते 08,035.055b*0474_01 हर्षेण महता युक्तैः कुरुपाण्डवसैनिकैः 08,035.055c कुरूणां पाण्डवानां च लिप्सतां सुमहद् यशः 08,035.056a कुरूणां गर्जतां तत्र अविच्छेदकृता गिरः 08,035.056c श्रूयन्ते विविधा राजन् नामान्य् उद्दिश्य भारत 08,035.057a यस्य यद् धि रणे न्यङ्गं पितृतो मातृतो ऽपि वा 08,035.057c कर्मतः शीलतो वापि स तच् छ्रावयते युधि 08,035.058a तान् दृष्ट्वा समरे शूरांस् तर्जयानान् परस्परम् 08,035.058c अभवन् मे मती राजन् नैषाम् अस्तीति जीवितम् 08,035.059a तेषां दृष्ट्वा तु क्रुद्धानां वपूंष्य् अमिततेजसाम् 08,035.059c अभवन् मे भयं तीव्रं कथम् एतद् भविष्यति 08,035.060a ततस् ते पाण्डवा राजन् कौरवाश् च महारथाः 08,035.060c ततक्षुः सायकैस् तीक्ष्णैर् निघ्नन्तो हि परस्परम् 08,036.001 संजय उवाच 08,036.001a क्षत्रियास् ते महाराज परस्परवधैषिणः 08,036.001c अन्योन्यं समरे जघ्नुः कृतवैराः परस्परम् 08,036.002a रथौघाश् च हयौघाश् च नरौघाश् च समन्ततः 08,036.002c गजौघाश् च महाराज संसक्ताः स्म परस्परम् 08,036.003a गदानां परिघाणां च कणपानां च सर्पताम् 08,036.003c प्रासानां भिण्डिपालानां भुशुण्डीनां च सर्वशः 08,036.004a संपातं चान्वपश्याम संग्रामे भृशदारुणे 08,036.004c शलभा इव संपेतुः समन्ताच् छरवृष्टयः 08,036.005a नागा नागान् समासाद्य व्यधमन्त परस्परम् 08,036.005c हया हयांश् च समरे रथिनो रथिनस् तथा 08,036.005e पत्तयः पत्तिसंघैश् च हयसंघैर् हयास् तथा 08,036.006a पत्तयो रथमातङ्गान् रथा हस्त्यश्वम् एव च 08,036.006b*0475_01 हस्तिनो ऽश्वान् रथांश् चैव 08,036.006c नागाश् च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप 08,036.006d*0476_01 **** **** हयास् त्र्यङ्गं च मारिष 08,036.006d*0477_01 नराश् च ममृदुस् त्र्यङ्गं रथास् त्र्यङ्गं च मारिष 08,036.006d*0478_01 शरतोमरनाराचैर् गदाशक्तिपरश्वधैः 08,036.007a पततां तत्र शूराणां क्रोशतां च परस्परम् 08,036.007c घोरम् आयोधनं जज्ञे पशूनां वैशसं यथा 08,036.008a रुधिरेण समास्तीर्णा भाति भारत मेदिनी 08,036.008c शक्रगोपगणाकीर्णा प्रावृषीव यथा धरा 08,036.009a यथा वा वाससी शुक्ले महारजनरञ्जिते 08,036.009c बिभृयाद् युवतिः श्यामा तद्वद् आसीद् वसुंधरा 08,036.009d*0479_01 baddhacƬÃmaïivarai÷ शिरोभिश् चारुकुण्डलैः 08,036.009d*0479_02 उज्झितैर् वृषभाक्षाणां भ्राजते स्म वसुंधरा 08,036.009e मांसशोणितचित्रेव शातकौम्भमयीव च 08,036.009f*0480_01 भूर् बभौ भरतश्रेष्ठ शान्तार्चिर्भिर् इवाग्निभिः 08,036.010a छिन्नानां चोत्तमाङ्गानां बाहूनां चोरुभिः सह 08,036.010c कुण्डलानां प्रविद्धानां भूषणानां च भारत 08,036.011a निष्काणाम् अधिसूत्राणां शरीराणां च धन्विनाम् 08,036.011c वर्मणां सपताकानां संघास् तत्रापतन् भुवि 08,036.011d*0481_01 अगम्यकल्पा पृथिवी सर्वतो भृशदुर्गमा 08,036.012a गजान् गजाः समासाद्य विषाणाग्रैर् अदारयन् 08,036.012c विषाणाभिहतास् ते च भ्राजन्ते द्विरदा यथा 08,036.013a रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव 08,036.013c यथा भ्राजन्ति स्यन्दन्तः पर्वता धातुमण्डिताः 08,036.013d*0482_01 तथा रेजू रणे नागा रुधिरेण समाप्लुताः 08,036.014a तोमरान् गजिभिर् मुक्तान् प्रतीपान् आस्थितान् बहून् 08,036.014c हस्तैर् विचेरुस् ते नागा बभञ्जुश् चापरे तथा 08,036.015a नाराचैश् छिन्नवर्माणो भ्राजन्ते स्म गजोत्तमाः 08,036.015c हिमागमे महाराज व्यभ्रा इव महीधराः 08,036.016a शरैः कनकपुङ्खैस् तु चिता रेजुर् गजोत्तमाः 08,036.016c उल्काभिः संप्रदीप्ताग्राः पर्वता इव मारिष 08,036.017a के चिद् अभ्याहता नागा नागैर् नगनिभा भुवि 08,036.017c निपेतुः समरे तस्मिन् पक्षवन्त इवाद्रयः 08,036.018a अपरे प्राद्रवन् नागाः शल्यार्ता vraïapŬitÃ÷ 08,036.018c प्रतिमानैश् च कुम्भैश् च पेतुर् उर्व्यां महाहवे 08,036.019a निषेदुः सिंहवच् चान्ये नदन्तो भैरवान् रवान् 08,036.019c मम्लुश् च बहवो राजंश् चुकूजुश् चापरे तथा 08,036.020a हयाश् च निहता बाणैः स्वर्णभाण्डपरिच्छदाः 08,036.020c निषेदुश् चैव मम्लुश् च बभ्रमुश् च दिशो दश 08,036.021a अपरे कृष्यमाणाश् च विवेष्टन्तो महीतले 08,036.021c भावान् बहुविधांश् चक्रुस् tìitÃ÷ शरतोमरैः 08,036.022a नरास् तु निहता भूमौ कूजन्तस् तत्र मारिष 08,036.022c दृष्ट्वा च बान्धवान् अन्ये पितॄन् अन्ये पितामहान् 08,036.023a धावमानान् परांश् चैव दृष्ट्वान्ये तत्र भारत 08,036.023c गोत्रनामानि ख्यातानि शशंसुर् इतरेतरम् 08,036.024a तेषां छिन्ना महाराज भुजाः कनकभूषणाः 08,036.024c उद्वेष्टन्ते विवेष्टन्ते पतन्ते चोत्पतन्ति च 08,036.025a निपतन्ति तथा भूमौ स्फुरन्ति च सहस्रशः 08,036.025c वेगांश् चान्ये रणे चक्रुः स्फुरन्त इव पन्नगाः 08,036.026a ते भुजा भोगिभोगाभाश् चन्दनाक्ता विशां पते 08,036.026c लोहितार्द्रा भृशं रेजुस् तपनीयध्वजा इव 08,036.027a वर्तमाने तथा घोरे संकुले सर्वतोदिशम् 08,036.027c अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम् 08,036.028a भौमेन रजसा कीर्णे शस्त्रसंपातसंकुले 08,036.028c नैव स्वे न परे राजन् व्यज्ञायन्त तमोवृते 08,036.029a तथा तद् अभवद् युद्धं घोररूपं भयानकम् 08,036.029c शोणितोदा महानद्यः प्रसस्रुस् तत्र चासकृत् 08,036.030a ÓÅr«apëÃïasaæchannÃ÷ केशशैवलशाद्वलाः 08,036.030c अस्थिसंघातसंकीर्णा धनुःशरवरोत्तमाः 08,036.031a मांसकर्दमपङ्काश् च शोणितौघाः सुदारुणाः 08,036.031c नदीः प्रवर्तयाम् आसुर् yamarëÂravivardhanÅ÷ 08,036.031d*0483_01 भीरुवित्रासकारिण्यः शूराणां हर्षवर्धनाः 08,036.032a ता नद्यो घोररूपाश् च नयन्त्यो यमसादनम् 08,036.032c avagìhà मज्जयन्त्यः क्षत्रस्याजनयन् भयम् 08,036.033a क्रव्यादानां नरव्याघ्र नर्दतां तत्र तत्र ह 08,036.033c घोरम् आयोधनं जज्ञे प्रेतराजपुरोपमम् 08,036.034a उत्थितान्य् अगणेयानि कबन्धानि समन्ततः 08,036.034c नृत्यन्ति वै भूतगणाः संतृप्ता मांसशोणितैः 08,036.035a पीत्वा च शोणितं तत्र वसां पीत्वा च भारत 08,036.035c मेदोमज्जावसातृप्तास् तृप्ता मांसस्य चैव हि 08,036.035e धावमानाश् च दृश्यन्ते काकगृध्रबलास् तथा 08,036.036a शूरास् तु समरे राजन् भयं त्यक्त्वा सुदुस्त्यजम् 08,036.036c योधव्रतसमाख्याताश् चक्रुः कर्माण्य् अभीतवत् 08,036.037a शरशक्तिसमाकीर्णे क्रव्यादगणसंकुले 08,036.037c व्यचरन्त गणैः शूराः ख्यापयन्तः स्वपौरुषम् 08,036.038a अन्योन्यं श्रावयन्ति स्म नामगोत्राणि भारत 08,036.038c पितृनामानि च रणे गोत्रनामानि चाभितः 08,036.039a श्रावयन्तो हि बहवस् तत्र योधा विशां पते 08,036.039c अन्योन्यम् अवमृद्नन्तः शक्तितोमरपट्टिशैः 08,036.040a वर्तमाने तदा युद्धे घोररूपे सुदारुणे 08,036.040c व्यषीदत् कौरवी सेना भिन्ना नौर् इव सागरे 08,037.001 संजय उवाच 08,037.001a वर्तमाने तदा युद्धे क्षत्रियाणां निमज्जने 08,037.001c गाण्डीवस्य महान् घोषः शुश्रुवे युधि मारिष 08,037.002a संशप्तकानां कदनम् अकरोद् यत्र पाण्डवः 08,037.002c कोसलानां तथा राजन् नारायणबलस्य च 08,037.003a संशप्तकास् तु समरे शरवृष्टिं समन्ततः 08,037.003c अपातयन् पार्थमूर्ध्नि जयगृद्धाः प्रमन्यवः 08,037.004a तां वृष्टिं सहसा राजंस् तरसा धारयन् प्रभुः 08,037.004c व्यगाहत रणे पार्थो विनिघ्नन् रथिनां वरः 08,037.005a निगृह्य तु रथानीकं कङ्कपत्रैः शिलाशितैः 08,037.005c आससाद रणे पार्थः सुशर्माणं महारथम् 08,037.006a स तस्य शरवर्षाणि ववर्ष रथिनां वरः 08,037.006c तथा संशप्तकाश् चैव पार्थस्य समरे स्थिताः 08,037.007a सुशर्मा तु ततः पार्थं विद्ध्वा नवभिर् आशुगैः 08,037.007c जनार्दनं त्रिभिर् बाणैर् अभ्यहन् दक्षिणे भुजे 08,037.007e ततो ऽपरेण भल्लेन केतुं विव्याध मारिष 08,037.007f*0484_01 विव्याध समरे राजन् सुशर्मा क्रोधमूर्च्छितः 08,037.008a स वानरवरो राजन् विश्वकर्मकृतो महान् 08,037.008c ननाद सुमहन् नादं भीषयन् वै ननर्द च 08,037.009a कपेस् तु निनदं श्रुत्वा संत्रस्ता तव वाहिनी 08,037.009c भयं विपुलम् आदाय निश्चेष्टा समपद्यत 08,037.010a ततः सा शुशुभे सेना निश्चेष्टावस्थिता नृप 08,037.010c नानापुष्पसमाकीर्णं यथा चैत्ररथं वनम् 08,037.011a प्रतिलभ्य ततः संज्ञां योधास् ते कुरुसत्तम 08,037.011c अर्जुनं सिषिचुर् बाणैः पर्वतं जलदा इव 08,037.011e परिवव्रुस् तदा सर्वे पाण्डवस्य महारथम् 08,037.011f*0485_01 निगृह्य तं प्रचुक्रुशुर् वध्यमानाः शितैः शरैः 08,037.011f*0486_01 निग्रहीतुम् उपाक्रामन् क्रोधाविष्टाः समन्ततः 08,037.011f*0486_02 निगृह्य तं रथं तस्य योधास् ते तु सहस्रशः 08,037.011f*0487_01 रथबन्धं प्रचक्रुर् हि पाण्डवस्यामितौजसः 08,037.011f*0487_02 रथम् आरुरुहुः के चित् पार्थकृष्णौ जिघृक्षवः 08,037.011f*0487_03 संशप्तकानां योधास् ते सिंहनादांश् च नेदिरे 08,037.011f*0487_04 स रथस् तैर् गृहीतस् तु पाण्डवस्य महात्मनः 08,037.011f*0487_05 स्यन्दमानो नाशकत् तु तद् अद्भुतम् इवाभवत् 08,037.011f*0488_01 ततः पार्थो महाबाहुः संवृतस् तैर् महारथैः 08,037.011f*0488_02 निगृहीतं रथं दृष्ट्वा तांश् चाभिद्रवतो बहून् 08,037.011f*0489_01 रथवधं प्रचुक्षुस् ते सर्वे तत्र महाहवे 08,037.012a ते हयान् रथचक्रे च रथेषाश् चापि भारत 08,037.012c निगृह्य बलवत् तूर्णं सिंहनादम् अथानदन् 08,037.013a अपरे जगृहुश् चैव केशवस्य महाभुजौ 08,037.013c पार्थम् अन्ये महाराज रथस्थं जगृहुर् मुदा 08,037.014a केशवस् तु तदा बाहू विधुन्वन् रणमूर्धनि 08,037.014c पातयाम् आस तान् सर्वान् दुष्टहस्तीव हस्तिनः 08,037.015a ततः क्रुद्धो रणे पार्थः संवृतस् तैर् महारथैः 08,037.015c निगृहीतं रथं दृष्ट्वा केशवं चाप्य् अभिद्रुतम् 08,037.015e rathÃrƬhÃæÓ च सुबहून् पदातींश् चाप्य् अपातयत् 08,037.016a आसन्नांश् च ततो yodhä शरैर् आसन्नयोधिभिः 08,037.016b*0490_01 तांस् तापयित्वा समरे पार्थः परपुरंजयः 08,037.016c च्यावयाम् आस समरे केशवं चेदम् अब्रवीत् 08,037.017a पश्य कृष्ण महाबाहो संशप्तकगणान् मया 08,037.017c कुर्वाणान् दारुणं कर्म वध्यमानान् सहस्रशः 08,037.018a रथबन्धम् इमं घोरं पृथिव्यां नास्ति कश् चन 08,037.018c यः सहेत पुमांल् लोके मद् अन्यो यदुपुंगव 08,037.018d*0491_01 पश्य तान् अद्य समरे मत्प्रयुक्तैः सुतेजनैः 08,037.018d*0491_02 पत्यमानान् रणे कृष्ण शरैर् आशीविषोपमैः 08,037.019a इत्य् एवम् उक्त्वा बीभत्सुर् देवदत्तम् अथाधमत् 08,037.019b*0492_01 व्यनादयद् अमेयात्मा देवदत्तं महामृधे 08,037.019b*0492_02 देवदत्तस्वनं श्रुत्वा केशवो ऽपि महायशाः 08,037.019c päcajanyaæ च कृष्णो ऽपि पूरयन्न् इव रोदसी 08,037.020a तं तु शङ्खस्वनं श्रुत्वा संशप्तकवरूथिनी 08,037.020c संचचाल महाराज वित्रस्ता चाभवद् भृशम् 08,037.021a पदबन्धं ततश् चक्रे पाण्डवः परवीरहा 08,037.021c नागम् अस्त्रं महाराज संप्रोदीर्य मुहुर् मुहुः 08,037.021d*0493_01 नागम् अस्त्रं ततः पार्थः प्रादुश् चक्रे हसन्न् इव 08,037.021d*0493_02 पादबन्धं स तेषां वै चक्रे तेन महास्त्रवित् 08,037.022a यान् उद्दिश्य रणे पार्थः पदबन्धं चकार ह 08,037.022c ते बद्धाः पदबन्धेन पाण्डवेन महात्मना 08,037.022e निश्चेष्टा अभवन् राजन्न् अश्मसारमया इव 08,037.023a निश्चेष्टांस् तु ततो योधान् अवधीत् पाण्डुनन्दनः 08,037.023c यथेन्द्रः समरे दैत्यांस् तारकस्य वधे पुरा 08,037.024a ते वध्यमानाः समरे मुमुचुस् तं रथोत्तमम् 08,037.024c आयुधानि च सर्वाणि विस्रष्टुम् उपचक्रमुः 08,037.024d*0494_01 ते बद्धाः पादबन्धेन न शेकुश् चेष्टितुं नृप 08,037.024d*0494_02 ततस् तान् अवधीत् पार्थः शरैः संनतपर्वभिः 08,037.024d*0494_03 सर्वयोधा हि समरे भुजगैर् वेष्टिताभवन् 08,037.025a ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम् 08,037.025c सौपर्णम् अस्त्रं त्वरितः प्रादुश्चक्रे महारथः 08,037.026a ततः सुपर्णाः संपेतुर् भक्षयन्तो भुजंगमान् 08,037.026c ते वै विदुद्रुवुर् नागा दृष्ट्वा तान् खचरान् नृप 08,037.027a बभौ बलं तद् विमुक्तं पदबन्धाद् विशां पते 08,037.027c मेघवृन्दाद् यथा मुक्तो भास्करस् तापयन् प्रजाः 08,037.028a विप्रमुक्तास् तु ते योधाः फल्गुनस्य रथं प्रति 08,037.028c ससृजुर् बाणसंघांश् च शस्त्रसंघांश् च मारिष 08,037.028d*0495_01 विविधानि च शस्त्राणि प्रत्यविध्यन्त सर्वशः 08,037.029a तां महास्त्रमयीं वृष्टिं संछिद्य शरवृष्टिभिः 08,037.029c व्यवातिष्ठत् ततो योधान् वासविः परवीरहा 08,037.030a सुशर्मा तु ततो राजन् बाणेनानतपर्वणा 08,037.030c अर्जुनं हृदये विद्ध्वा विव्याधान्यैस् त्रिभिः शरैः 08,037.030d*0496_01 सो ऽतिविद्धो महेष्वासः शरैर् आशीविषोपमैः 08,037.030d*0497_01 सुशर्माणं महाराज क्रोधाविष्टो महारथः 08,037.030d*0497_02 ततः शरशतैः पार्थः संछाद्यैनं क्षणाद् रणे 08,037.030d*0497_03 दिश आवारयाम् आस बाणैस् तत्र महास्त्रवित् 08,037.030d*0497_04 विमुखीकृत्य समरे सुशर्माणं धनंजयः 08,037.030e स gìhaviddho व्यथितो रथोपस्थ उपाविशत् 08,037.030f*0498_01 तत उच्चुक्रुशुः सर्वे हतः पार्थ इति स्म ह 08,037.030f*0498_02 ततः शङ्खनिनादाश् च भेरीशब्दाश् च पुष्कलाः 08,037.030f*0498_03 नानावादित्रनिनदाः सिंहनादाश् च जज्ञिरे 08,037.031a प्रतिलभ्य ततः संज्ञां श्वेताश्वः कृष्णसारथिः 08,037.031c ऐन्द्रम् अस्त्रम् अमेयात्मा प्रादुश्चक्रे त्वरान्वितः 08,037.031e ततो बाणसहस्राणि समुत्पन्नानि मारिष 08,037.032a सर्वदिक्षु व्यदृश्यन्त सूदयन्तो नृप द्विपान् 08,037.032c हयान् रथांश् च समरे शस्त्रैः शतसहस्रशः 08,037.032d*0499_01 रराज समरे राजञ् शक्रो निघ्नन्न् इवासुरान् 08,037.033a वध्यमाने ततः सैन्ये विपुला भीः समाविशत् 08,037.033c संशप्तकगणानां च गोपालानां च भारत 08,037.033e न हि कश् चित् पुमांस् तत्र यो ऽर्जुनं प्रत्ययुध्यत 08,037.034a पश्यतां तत्र वीराणाम् अहन्यत महद् बलम् 08,037.034c हन्यमानम् अपश्यंश् च निश्चेष्टाः स्म पराक्रमे 08,037.035a अयुतं तत्र योधानां हत्वा पाण्डुसुतो रणे 08,037.035c व्यभ्राजत रणे राजन् विधूमो ऽग्निर् इव ज्वलन् 08,037.036a चतुर्दश सहस्राणि यानि शिष्टानि भारत 08,037.036c रथानाम् अयुतं चैव त्रिसाहस्राश् च दन्तिनः 08,037.037a ततः संशप्तका भूयः परिवव्रुर् धनंजयम् 08,037.037c मर्तव्यम् इति निश्चित्य जयं वापि निवर्तनम् 08,037.038a तत्र युद्धं महद् ध्य् आसीत् तावकानां विशां पते 08,037.038c शूरेण बलिना सार्धं पाण्डवेन किरीटिना 08,037.038d*0500_01 जित्वा तान् न्यहनत् पार्थः ÓatrƤ शक्र इवासुरान् 08,038.001 संजय उवाच 08,038.001a कृतवर्मा कृपो द्रौणिः सूतपुत्रश् च मारिष 08,038.001c उलूकः सौबलश् चैव राजा च सह सोदरैः 08,038.002a सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम् 08,038.002c समुज्जिहीर्षुर् वेगेन भिन्नां नावम् इवार्णवे 08,038.003a ततो युद्धम् अतीवासीन् मुहूर्तम् इव भारत 08,038.003c भीरूणां त्रासजननं शूराणां हर्षवर्धनम् 08,038.003d*0501_01 भीमसेनं sapäcÃlaæ चेदिकैकेयसंवृतम् 08,038.003d*0501_02 वैकर्तनः स्वयं युद्ध्वा वारयाम् आस कार्मुकैः 08,038.003d*0501_03 ततश् चेदिकरूषांश् च सृञ्जयांश् च महारथान् 08,038.003d*0501_04 कर्णो जघान संक्रुद्धो भीमसेनस्य पश्यतः 08,038.004a कृपेण शरवर्षाणि विप्रमुक्तानि संयुगे 08,038.004c सृञ्जयाः शातयाम् आसुः शलभानां व्रजा इव 08,038.005a शिखण्डी तु ततः क्रुद्धो गौतमं त्वरितो ययौ 08,038.005c ववर्ष शरवर्षाणि समन्ताद् एव ब्राह्मणे 08,038.005d*0502_01 महद् आसीत् तदा युद्धं मुहूर्ताद् इव दारुणम् 08,038.005d*0502_02 क्रुद्धयोः समरे राजन् रामरावणयोर् इव 08,038.006a कृपस् तु शरवर्षं तद् विनिहत्य महास्त्रवित् 08,038.006c शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः 08,038.007a ततः शिखण्डी कुपीतः शरैः सप्तभिर् Ãhave 08,038.007c कृपं विव्याध सुभृशं कङ्कपत्रैर् अजिह्मगैः 08,038.008a ततः कृपः शरैस् तीक्ष्णैः सो ऽतिविद्धो महारथः 08,038.008b*0503_01 ततस् तु निशितैस् तीक्ष्णैः क्षुरप्रैर् हेमभूषणैः 08,038.008c व्यश्वसूतरथं चक्रे पार्षतं तु द्विजोत्तमः 08,038.009a हताश्वात् तु ततो यानाद् अवप्लुत्य महारथः 08,038.009c चर्मखड्गे च संगृह्य सत्वरं ब्राह्मणं ययौ 08,038.010a तम् आपतन्तं सहसा शरैः संनतपर्वभिः 08,038.010c छादयाम् आस समरे तद् अद्भुतम् इवाभवत् 08,038.011a तत्राद्भुतम् अपश्याम शिलानां प्लवनं यथा 08,038.011c निश्चेष्टो यद् रणे राजञ् शिखण्डी समतिष्ठत 08,038.012a कृपेण छादितं दृष्ट्वा नृपोत्तम शिखण्डिनम् 08,038.012c प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः 08,038.013a धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति 08,038.013c प्रतिजग्राह वेगेन कृतवर्मा महारथः 08,038.014a युधिष्ठिरम् अथायान्तं शारद्वतरथं प्रति 08,038.014c सपुत्रं सहसेनं च द्रोणपुत्रो न्यवारयत् 08,038.015a नकुलं सहदेवं च त्वरमाणौ महारथौ 08,038.015c प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन् 08,038.016a भीमसेनं करूषांश् च केकयान् सहसृञ्जयान् 08,038.016c कर्णो वैकर्तनो युद्धे वारयाम् आस भारत 08,038.017a शिखण्डिनस् ततो बाणान् कृपः शारद्वतो युधि 08,038.017c प्राहिणोत् त्वरया युक्तो दिधक्षुर् इव मारिष 08,038.018a tä शरान् प्रेषितांस् तेन समन्ताद् धेमभूषणान् 08,038.018c चिच्छेद खड्गम् आविध्य भ्रामयंश् च पुनः पुनः 08,038.019a शतचन्द्रं ततश् चर्म गौतमः पार्षतस्य ह 08,038.019c व्यधमत् सायकैस् तूर्णं तत उच्चुक्रुशुर् जनाः 08,038.020a स विचर्मा महाराज खड्गपाणिर् उपाद्रवत् 08,038.020c कृपस्य वशम् आपन्नो मृत्योर् आस्यम् इवातुरः 08,038.021a शारद्वतशरैर् ग्रस्तं क्लिश्यमानं महाबलम् 08,038.021c चित्रकेतुसुतो राजन् सुकेतुस् त्वरितो ययौ 08,038.022a विकिरन् ब्राह्मणं युद्धे बहुभिर् निशितैः शरैः 08,038.022c अभ्यापतद् अमेयात्मा गौतमस्य रथं प्रति 08,038.023a दृष्ट्वाविषह्यं तं युद्धे ब्राह्मणं चरितव्रतम् 08,038.023c अपयातस् ततस् तूर्णं शिखण्डी राजसत्तम 08,038.024a सुकेतुस् तु ततो राजन् गौतमं नवभिः शरैः 08,038.024c विद्ध्वा विव्याध सप्तत्या पुनश् चैनं त्रिभिः शरैः 08,038.025a अथास्य सशरं चापं पुनश् चिच्छेद मारिष 08,038.025c सारथिं च शरेणास्य भृशं मर्मण्य् atìayat 08,038.026a गौतमस् तु ततः क्रुद्धो धनुर् गृह्य नवं दृढम् 08,038.026c सुकेतुं त्रिंशता बाणैः सर्वमर्मस्व् atìayat 08,038.027a स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे 08,038.027c भूमिचाले यथा वृक्षश् चलत्य् आकम्पितो भृशम् 08,038.028a चलतस् तस्य कायात् तु शिरो ज्वलितकुण्डलम् 08,038.028c सोष्णीषं सशिरस्त्राणं क्षुरप्रेणान्वपातयत् 08,038.029a तच् छिरः प्रापतद् भूमौ श्येनाहृतम् इवामिषम् 08,038.029c ततो ऽस्य कायो वसुधां पश्चात् प्राप तदा च्युतः 08,038.030a तस्मिन् हते महाराज त्रस्तास् तस्य पदानुगाः 08,038.030c गौतमं समरे त्यक्त्वा दुद्रुवुस् ते दिशो दश 08,038.031a धृष्टद्युम्नं तु समरे संनिवार्य महाबलः 08,038.031c कृतवर्माब्रवीद् धृष्टस् तिष्ठ तिष्ठेति पार्षतम् 08,038.032a तद् अभूत् तुमुलं युद्धं वृष्णिपार्षतयो रणे 08,038.032c आमिषार्थे यथा युद्धं श्येनयोर् गृद्धयोर् नृप 08,038.033a धृष्टद्युम्नस् तु समरे हार्दिक्यं नवभिः शरैः 08,038.033c आजघानोरसि क्रुद्धः pŬayan हृदिकात्मजम् 08,038.034a कृतवर्मा तु समरे पार्षतेन दृढाहतः 08,038.034c पार्षतं सरथं साश्वं छादयाम् आस सायकैः 08,038.035a सरथश् छादितो राजन् धृष्टद्युम्नो न दृश्यते 08,038.035c मेघैर् इव परिच्छन्नो भास्करो जलदागमे 08,038.036a विधूय तं बाणगणं शरैः कनकभूषणैः 08,038.036c व्यरोचत रणे राजन् धृष्टद्युम्नः कृतव्रणः 08,038.037a ततस् तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम् 08,038.037c कृतवर्माणम् आसाद्य व्यसृजत् पृतनापतिः 08,038.038a ताम् आपतन्तीं सहसा शस्त्रवृष्टिं निरन्तराम् 08,038.038c शरैर् अनेकसाहस्रैर् हार्दिक्यो व्यधमद् युधि 08,038.038d@013_0001 यथा रुक्मरथेनाजौ वाहान् वाहैर् अमिश्रयत् 08,038.038d@013_0002 तथैव सात्वतो राजन् वाहान् वाहैर् अमिश्रयत् 08,038.038d@013_0003 गृहीत्वा चर्म खड्गं च रथं तस्यावपुप्लुवे 08,038.038d@013_0004 मिश्रितेष्व् अथ वाहेषु प्रत्यासन्ने च पार्षते 08,038.038d@013_0005 दृष्ट्वापदानं तस्याशु गदां जग्राह सात्वतः 08,038.038d@013_0006 गदापाणिस् ततो राजन् रथात् तूर्णम् अवप्लुतः 08,038.038d@013_0007 तम् अदृष्ट्वा रथोपस्थे सारथिं samatìayat 08,038.038d@013_0008 खड्गेन शितधारेण स हतः प्रापतद् रथात् 08,038.038d@013_0009 कृतवर्मा ततो हृष्टस् तलशब्दं चकार ह 08,038.038d@013_0010 पार्षतं चाब्रवीद् राजन्न् एह्य् एहीति पुनः पुनः 08,038.038d@013_0011 स तं न ममृषे युद्धे तलशब्दं समीरितम् 08,038.038d@013_0012 यथा नागः सदा मत्तस् तलशब्दं समीरितम् 08,038.038d@013_0013 अवप्लुत्य रथात् तस्मात् स्वरथं पुनर् आस्थितः 08,038.038d@013_0014 अभ्ययात् स तु तं तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् 08,038.038d@013_0015 कृतवर्मा सुसंक्रुद्धो दिधक्षुर् इव पावकः 08,038.038d@013_0016 धृष्टद्युम्नमुखान् सर्वान् पाण्डवान् पर्यवारयत् 08,038.038d@013_0017 ततो राजन् महेष्वासः कृतवर्माणम् आशु वै 08,038.038d@013_0018 गदां गृह्य पुनर् वेगात् कृतवर्माणम् आहनत् 08,038.038d@013_0019 सो ऽतिविद्धो बलवता न्यपतन् मूर्छया हतः 08,038.038d@013_0020 ततो राजन् महेष्वासं कृतवर्माणम् आशु वै 08,038.038d@013_0021 श्रुतवान् रथम् आरोप्य अपोवाह रणाजिरात् 08,038.039a दृष्ट्वा तु दारितां युद्धे शस्त्रवृष्टिं दुरुत्तराम् 08,038.039c कृतवर्माणम् अभ्येत्य वारयाम् आस पार्षतः 08,038.039d*0504_01 हार्दिक्यं छादयाम् आस पार्षतो निशितैः शरैः 08,038.040a सारथिं चास्य तरसा प्राहिणोद् यमसादनम् 08,038.040c भल्लेन शितधारेण स हतः प्रापतद् रथात् 08,038.041a धृष्टद्युम्नस् तु balavä जित्वा शत्रुं महारथम् 08,038.041c कौरवान् समरे तूर्णं वारयाम् आस सायकैः 08,038.042a ततस् ते तावका योधा धृष्टद्युम्नम् उपाद्रवन् 08,038.042c सिंहनादरवं कृत्वा ततो युद्धम् अवर्तत 08,039.001 संजय उवाच 08,039.001a द्रौणिर् युधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम् 08,039.001c द्रौपदेयैस् तथा शूरैर् अभ्यवर्तत हृष्टवत् 08,039.002a किरन्न् इषुगणान् घोरान् svarïapuÇkhä शिलाशितान् 08,039.002c दर्शयन् विविधान् mÃrgä शिक्षार्थं लघुहस्तवत् 08,039.003a ततः खं पूरयाम् आस शरैर् दिव्यास्त्रमन्त्रितैः 08,039.003c युधिष्ठिरं च समरे पर्यवारयद् अस्त्रवित् 08,039.004a द्रौणायनिशरच्छन्नं न प्राज्ञायत किं चन 08,039.004c बाणभूतम् अभूत् सर्वम् आयोधनशिरो हि तत् 08,039.005a बाणजालं दिविष्ठं तत् स्वर्णजालविभूषितम् 08,039.005c शुशुभे भरतश्रेष्ठ वितानम् इव विष्ठितम् 08,039.006a तेन छन्ने रणे राजन् बाणजालेन भास्वता 08,039.006c अभ्रच्छायेव संजज्ञे बाणरुद्धे नभस्तले 08,039.007a तत्राश्चर्यम् अपश्याम बाणभूते तथाविधे 08,039.007c न स्म संपतते भूमौ दृष्ट्वा द्रौणेः पराक्रमम् 08,039.008a लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः 08,039.008c व्यस्मयन्त महाराज न चैनं प्रतिवीक्षितुम् 08,039.008e शेकुस् ते सर्वराजानस् तपन्तम् इव भास्करम् 08,039.009a सात्यकिर् यतमानस् तु धर्मराजश् च पाण्डवः 08,039.009c तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम् 08,039.010a वध्यमाने ततः सैन्ये द्रौपदेया महारथाः 08,039.010c सात्यकिर् धर्मराजश् च päcÃlÃÓ चापि संगताः 08,039.010e त्यक्त्वा मृत्युभयं घोरं द्रौणायनिम् उपाद्रवन् 08,039.011a सात्यकिः पञ्चविंशत्या द्रौणिं विद्ध्वा शिलामुखैः 08,039.011c पुनर् विव्याध नाराचैः सप्तभिः स्वर्णभूषितैः 08,039.012a युधिष्ठिरस् त्रिसप्तत्या प्रतिविन्ध्यश् च सप्तभिः 08,039.012c श्रुतकर्मा त्रिभिर् बाणैः श्रुतकीर्तिस् तु सप्तभिः 08,039.013a सुतसोमश् च नवभिः शतानीकश् च सप्तभिः 08,039.013c अन्ये च बहवः शूरा विव्यधुस् तं समन्ततः 08,039.014a सो ऽतिक्रुद्धस् ततो राजन्न् आशीविष इव श्वसन् 08,039.014c सात्यकिं पञ्चविंशत्या प्राविध्यत शिलाशितैः 08,039.015a श्रुतकीर्तिं च नवभिः सुतसोमं च पञ्चभिः 08,039.015c अष्टभिः श्रुतकर्माणं प्रतिविन्ध्यं त्रिभिः शरैः 08,039.015e शतानीकं च नवभिर् धर्मपुत्रं च सप्तभिः 08,039.016a अथेतरांस् ततः शूरान् द्वाभ्यां द्वाभ्याम् atìayat 08,039.016c श्रुतकीर्तेस् तथा चापं चिच्छेद निशितैः शरैः 08,039.017a अथान्यद् धनुर् आदाय श्रुतकीर्तिर् महारथः 08,039.017c द्रौणायनिं त्रिभिर् विद्ध्वा विव्याधान्यैः शितैः शरैः 08,039.018a ततो द्रौणिर् महाराज शरवर्षेण भारत 08,039.018c छादयाम् आस तत् सैन्यं समन्ताच् च शरैर् नृपान् 08,039.019a ततः पुनर् अमेयात्मा धर्मराजस्य कार्मुकम् 08,039.019c द्रौणिश् चिच्छेद विहसन् विव्याध च शरैस् त्रिभिः 08,039.020a ततो धर्मसुतो राजन् प्रगृह्यान्यन् महद् धनुः 08,039.020c द्रौणिं विव्याध सप्तत्या बाह्वोर् उरसि चार्दयत् 08,039.021a सात्यकिस् तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे 08,039.021c अर्धचन्द्रेण तीक्ष्णेन धनुश् छित्त्वानदद् भृशम् 08,039.022a छिन्नधन्वा ततो द्रौणिः शक्त्या शक्तिमतां वरः 08,039.022c सारथिं पातयाम् आस शैनेयस्य रथाद् द्रुतम् 08,039.023a अथान्यद् धनुर् आदाय द्रोणपुत्रः प्रतापवान् 08,039.023c शैनेयं शरवर्षेण छादयाम् आस भारत 08,039.024a तस्याश्वाः प्रद्रुताः संख्ये पतिते रथसारथौ 08,039.024c तत्र तत्रैव धावन्तः समदृश्यन्त भारत 08,039.025a युधिष्ठिरपुरोगास् ते द्रौणिं शस्त्रभृतां वरम् 08,039.025c अभ्यवर्षन्त वेगेन विसृजन्तः Óitä ÓarÃn 08,039.026a आगच्छमानांस् तान् दृष्ट्वा रौद्ररूपान् परंतपः 08,039.026c प्रहसन् प्रतिजग्राह द्रोणपुत्रो महारणे 08,039.027a ततः शरशतज्वालः सेनाकक्षं महारथः 08,039.027c द्रौणिर् ददाह समरे कक्षम् अग्निर् यथा वने 08,039.028a तद् बलं पाण्डुपुत्रस्य द्रोणपुत्रप्रतापितम् 08,039.028c चुक्षुभे भरतश्रेष्ठ तिमिनेव नदीमुखम् 08,039.028c*0505_01 **** **** तस्मिन्न् एव चमूमुखे 08,039.028c*0505_02 तद् बलं पाण्डवेयस्य द्रोणपुत्रशरार्चिषा 08,039.028c*0505_03 तापयन् भरतश्रेष्ठ गभस्तिभिर् इवांशुमान् 08,039.028c*0505_04 तत् ताप्यमानं तीक्ष्णाग्रैर् ब्राह्मणस्य च सायकैः 08,039.028c*0505_05 क्षुभ्यते पाण्डवं सैन्यं 08,039.028c*0506_01 तद् भज्यमानं मर्षेण ब्राह्मणस्य शराहतम् 08,039.029a दृष्ट्वा ते च महाराज द्रोणपुत्रपराक्रमम् 08,039.029c निहतान् मेनिरे सर्वान् पाण्डून् द्रोणसुतेन वै 08,039.030a युधिष्ठिरस् तु त्वरितो द्रौणिं श्लिष्य महारथम् 08,039.030c अब्रवीद् द्रोणपुत्रं तु रोषामर्षसमन्वितः 08,039.030d*0507_01 जानामि त्वां युधि श्रेष्ठं वीर्यवन्तं बलान्वितम् 08,039.030d*0507_02 कृतास्त्रं कृतिनं चैव तथा लघुपराक्रमम् 08,039.030d*0507_03 बलम् एतद् भवान् सर्वं पार्षते यदि दर्शयेत् 08,039.030d*0507_04 ततस् त्वां बलवन्तं च कृतवीर्यं च विद्महे 08,039.030d*0507_05 स हि वै पार्षतं दृष्ट्वा समरे शत्रुसूदनम् 08,039.030d*0507_06 भवेत् तव बलं किं चिद् ब्रवीमि त्वां न तु द्विज 08,039.031a नैव नाम तव प्रीतिर् नैव नाम कृतज्ञता 08,039.031c यतस् त्वं पुरुषव्याघ्र माम् एवाद्य जिघांससि 08,039.032a ब्राह्मणेन तपः कार्यं दानम् अध्ययनं तथा 08,039.032c क्षत्रियेण धनुर् नाम्यं स भवान् ब्राह्मणब्रुवः 08,039.033a मिषतस् ते महाबाहो जेष्यामि युधि कौरवान् 08,039.033c कुरुष्व समरे कर्म ब्रह्मबन्धुर् असि ध्रुवम् 08,039.034a एवम् उक्तो महाराज द्रोणपुत्रः स्मयन्न् इव 08,039.034c युक्तत्वं तच् च संचिन्त्य नोत्तरं किं चिद् अब्रवीत् 08,039.035a अनुक्त्वा च ततः किं चिच् छरवर्षेण पाण्डवम् 08,039.035c छादयाम् आस समरे क्रुद्धो ऽन्तक इव प्रजाः 08,039.036a संछाद्यमानस् तु तदा द्रोणपुत्रेण मारिष 08,039.036c पार्थो ऽपयातः शीघ्रं वै विहाय महतीं चमूम् 08,039.037a अपयाते ततस् तस्मिन् धर्मपुत्रे युधिष्ठिरे 08,039.037c द्रोणपुत्रः स्थितो राजन् प्रत्यादेशान् महात्मनः 08,039.038a ततो युधिष्ठिरो राजा त्यक्त्वा द्रौणिं महाहवे 08,039.038c प्रययौ तावकं सैन्यं युक्तः क्रूराय कर्मणे 08,040.001 संजय उवाच 08,040.001a भीमसेनं sapäcÃlyaæ चेदिकेकयसंवृतम् 08,040.001c वैकर्तनः स्वयं रुद्ध्वा वारयाम् आस सायकैः 08,040.002a ततस् तु चेदिकारूषान् सृञ्जयांश् च महारथान् 08,040.002c कर्णो जघान संक्रुद्धो भीमसेनस्य पश्यतः 08,040.003a भीमसेनस् ततः कर्णं विहाय रथसत्तमम् 08,040.003c प्रययौ कौरवं सैन्यं कक्षम् अग्निर् इव ज्वलन् 08,040.004a सूतपुत्रो ऽपि समरे päcÃlÃn केकयांस् तथा 08,040.004c सृञ्जयांश् च महेष्वासान् निजघान सहस्रशः 08,040.005a संशप्तकेषु पार्थश् च कौरवेषु वृकोदरः 08,040.005c päcÃle«u तथा कर्णः क्षयं चक्रूर् महारथाः 08,040.006a ते क्षत्रिया दह्यमानास् त्रिभिस् तैः पावकोपमैः 08,040.006c जग्मुर् विनाशं समरे राजन् दुर्मन्त्रिते तव 08,040.007a ततो दुर्योधनः क्रुद्धो नकुलं नवभिः शरैः 08,040.007c विव्याध भरतश्रेष्ठ चतुरश् चास्य वाजिनः 08,040.008a ततः पुनर् अमेयात्मा तव पुत्रो जनाधिपः 08,040.008c क्षुरेण सहदेवस्य ध्वजं चिच्छेद käcanam 08,040.009a नकुलस् तु ततः क्रुद्धस् तव पुत्रं त्रिसप्तभिः 08,040.009c जघान समरे राजन् सहदेवश् च पञ्चभिः 08,040.010a ताव् उभौ भरतश्रेष्ठौ श्रेष्ठौ सर्वधनुष्मताम् 08,040.010c विव्याधोरसि संक्रुद्धः पञ्चभिः पञ्चभिः शरैः 08,040.011a ततो ऽपराभ्यां भल्लाभ्यां धनुषी समकृन्तत 08,040.011c यमयोः प्रहसन् राजन् विव्याधैव च सप्तभिः 08,040.012a ताव् अन्ये धनुषी श्रेष्ठे शक्रचापनिभे Óubhe 08,040.012c प्रगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि 08,040.013a ततस् तौ रभसौ युद्धे भ्रातरौ भ्रातरं नृप 08,040.013c शरैर् ववर्षतुर् घोरैर् महामेघौ यथाचलम् 08,040.014a ततः क्रुद्धो महाराज तव पुत्रो महारथः 08,040.014c पाण्डुपुत्रौ महेष्वासौ वारयाम् आस पत्रिभिः 08,040.015a धनुर्मण्डलम् एवास्य दृश्यते युधि भारत 08,040.015c सायकाश् चैव दृश्यन्ते निश्चरन्तः समन्ततः 08,040.016a तस्य सायकसंछन्नौ चकाशेतां च पाण्डवौ 08,040.016c मेघच्छन्नौ यथा व्योम्नि चन्द्रसूर्यौ हतप्रभौ 08,040.017a ते तु बाणा महाराज हेमपुङ्खाः शिलाशिताः 08,040.017c आच्छादयन् दिशः सर्वाः सूर्यस्येवांशवस् तदा 08,040.018a बाणभूते ततस् तस्मिन् संछन्ने च नभस्तले 08,040.018b*0508_01 नकुलः सहदेवश् च क्रोधं तीव्रं समास्थितौ 08,040.018b*0508_02 तां बाणवृष्टिं राज्ञस् तु शरैः शतसहस्रभिः (सिच्) 08,040.018b*0508_03 छादयाम् आसतुर् उभौ बाणौघैस् तनयं तव 08,040.018b*0508_04 ततस् तयोर् महाराज सृजतोर् अनिशं ÓarÃn 08,040.018c यमाभ्यां ददृशे रूपं कालान्तकयमोपमम् 08,040.019a पराक्रमं तु तं दृष्ट्वा तव सूनोर् महारथाः 08,040.019b*0509_01 क्रोधम् आस्थाय परमं निःश्वसंश् च यथोरगः 08,040.019b*0509_02 बाणान्धकारं ससृजे तव पुत्रस् तयोस् तदा 08,040.019c मृत्योर् उपान्तिकं प्राप्तौ माद्रीपुत्रौ स्म मेनिरे 08,040.020a ततः सेनापती राजन् पाण्डवस्य महात्मनः 08,040.020c पार्षतः प्रययौ तत्र यत्र राजा सुयोधनः 08,040.021a माद्रीपुत्रौ ततः शूरौ व्यतिक्रम्य महारथौ 08,040.021c धृष्टद्युम्नस् तव सुतं tìayÃm आस सायकैः 08,040.022a तम् अविध्यद् अमेयात्मा तव पुत्रो ऽत्यमर्षणः 08,040.022c päcÃlyaæ पञ्चविंशत्या प्रहस्य पुरुषर्षभ 08,040.023a ततः पुनर् अमेयात्मा पुत्रस् ते पृथिवीपते 08,040.023c विद्ध्वा ननाद päcÃlyaæ षष्ट्या पञ्चभिर् एव च 08,040.024a अथास्य सशरं चापं हस्तावापं च मारिष 08,040.024c क्षुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे 08,040.025a तद् अपास्य धनुश् छिन्नं päcÃlya÷ शत्रुकर्शनः 08,040.025c अन्यद् आदत्त वेगेन धनुर् भारसहं नवम् 08,040.026a प्रज्वलन्न् इव वेगेन संरम्भाद् रुधिरेक्षणः 08,040.026c अशोभत महेष्वासो धृष्टद्युम्नः कृतव्रणः 08,040.027a स पञ्चदश nÃrÃcä श्वसतः पन्नगान् इव 08,040.027c जिघांसुर् भरतश्रेष्ठं धृष्टद्युम्नो व्यवासृजत् 08,040.028a ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलाशिताः 08,040.028c विविशुर् वसुधां वेगात् कङ्कबर्हिणवाससः 08,040.029a सो ऽतिविद्धो महाराज पुत्रस् ते ऽतिव्यराजत 08,040.029c वसन्ते पुष्पशबलः सपुष्प इव किंशुकः 08,040.030a स छिन्नवर्मा नाराचैः प्रहारैर् जर्जरच्छविः 08,040.030c धृष्टद्युम्नस्य भल्लेन क्रुद्धश् चिच्छेद कार्मुकम् 08,040.031a अथैनं छिन्नधन्वानं त्वरमाणो महीपतिः 08,040.031c सायकैर् दशभी राजन् भ्रुवोर् मध्ये समार्दयत् 08,040.031d*0510_01 विव्याध विविधैर् बाणैः कालान्तकयमोपमैः 08,040.032a तस्य ते ऽशोभयन् वक्त्रं कर्मारपरिमार्जिताः 08,040.032c प्रफुल्लं चम्पकं यद्वद् भ्रमरा मधुलिप्सवः 08,040.033a तद् अपास्य धनुश् छिन्नं धृष्टद्युम्नो महामनाः 08,040.033c अन्यद् आदत्त वेगेन धनुर् भल्लांश् च षोडश 08,040.034a ततो दुर्योधनस्याश्वान् हत्वा सूतं च पञ्चभिः 08,040.034c धनुश् चिच्छेद भल्लेन जातरूपपरिष्कृतम् 08,040.035a रथं सोपस्करं छत्रं शक्तिं खड्गं गदां ध्वजम् 08,040.035c भल्लैश् चिच्छेद नवभिः पुत्रस्य तव पार्षतः 08,040.036a तपनीयाङ्गदं चित्रं नागं मणिमयं शुभम् 08,040.036c ध्वजं कुरुपतेश् छिन्नं ददृशुः सर्वपार्थिवाः 08,040.037a दुर्योधनं तु विरथं छिन्नसर्वायुधं रणे 08,040.037c भ्रातरः पर्यरक्षन्त सोदर्या भरतर्षभ 08,040.038a तम् आरोप्य रथे राजन् दण्डधारो जनाधिपम् 08,040.038c अपोवाह च संभ्रान्तो धृष्टद्युम्नस्य पश्यतः 08,040.039a कर्णस् तु सात्यकिं जित्वा राजगृद्धी महाबलः 08,040.039c द्रोणहन्तारम् उग्रेषुं ससाराभिमुखं रणे 08,040.040a तं पृष्ठतो ऽभ्ययात् तूर्णं शैनेयो वितुदञ् शरैः 08,040.040c वारणं जघनोपान्ते विषाणाभ्याम् इव द्विपः 08,040.041a स भारत महान् आसीद् योधानां सुमहात्मनाम् 08,040.041c कर्णपार्षतयोर् मध्ये त्वदीयानां महारणः 08,040.042a न पाण्डवानां नास्माकं योधः कश् चित् पराङ्मुखः 08,040.042c प्रत्यदृश्यत यत् कर्णः päcÃlÃæs त्वरितो ययौ 08,040.043a तस्मिन् क्षणे नरश्रेष्ठ गजवाजिनरक्षयः 08,040.043c प्रादुरासीद् उभयतो राजन् मध्यंगते ऽहनि 08,040.044a päcÃlÃs तु महाराज त्वरिता विजिगीषवः 08,040.044c सर्वतो ऽभ्यद्रवन् कर्णं पतत्रिण इव द्रुमम् 08,040.045a तेषाम् आधिरथिः क्रुद्धो यतमानान् मनस्विनः 08,040.045c विचिन्वन्न् एव बाणाग्रैः समासादयद् अग्रतः 08,040.046a व्याघ्रकेतुं सुशर्माणं शङ्कुं चोग्रं धनंजयम् 08,040.046c शुक्लं च रोचमानं च सिंहसेनं च दुर्जयम् 08,040.047a ते वीरा रथवेगेन परिवव्रुर् नरोत्तमम् 08,040.047c सृजन्तं सायकान् क्रुद्धं कर्णम् आहवशोभिनम् 08,040.048a युध्यमानांस् तु tä शूरान् मनुजेन्द्रः प्रतापवान् 08,040.048c अष्टाभिर् अष्टौ राधेयो न्यहनन् निशितैः शरैः 08,040.049a अथापरान् महाराज सूतपुत्रः प्रतापवान् 08,040.049c जघान बहुसाहस्रान् योधान् युद्धविशारदः 08,040.050a विष्णुं च विष्णुकर्माणं देवापिं भद्रम् एव च 08,040.050c दण्डं च समरे राजंश् चित्रं चित्रायुधं हरिम् 08,040.051a सिंहकेतुं रोचमानं शलभं च महारथम् 08,040.051c निजघान सुसंक्रुद्धश् चेदीनां च महारथान् 08,040.052a तेषाम् आददतः प्राणान् आसीद् आधिरथेर् वपुः 08,040.052c शोणिताभ्युक्षिताङ्गस्य रुद्रस्येवोर्जितं महत् 08,040.053a तत्र भारत कर्णेन मातङ्गास् tìitÃ÷ शरैः 08,040.053c सर्वतो ऽभ्यद्रवन् भीताः कुर्वन्तो महद् आकुलम् 08,040.054a निपेतुर् उर्व्यां समरे karïasÃyakapŬitÃ÷ 08,040.054c कुर्वन्तो विविधान् नादान् वज्रनुन्ना इवाचलाः 08,040.055a गजवाजिमनुष्यैश् च निपतद्भिः समन्ततः 08,040.055c रथैश् चावगतैर् मार्गे पर्यस्तीर्यत मेदिनी 08,040.056a नैव भीष्मो न च द्रोणो नाप्य् अन्ये युधि तावकाः 08,040.056c चक्रुः स्म तादृशं कर्म यादृशं वै कृतं रणे 08,040.057a सूतपुत्रेण नागेषु रथेषु च हयेषु च 08,040.057c नरेषु च नरव्याघ्र कृतं स्म कदनं महत् 08,040.058a मृगमध्ये यथा सिंहो दृश्यते निर्भयश् चरन् 08,040.058c päcÃlÃnÃæ तथा मध्ये कर्णो ऽचरद् अभीतवत् 08,040.059a यथा मृगगणांस् त्रस्तान् सिंहो द्रावयते दिशः 08,040.059c päcÃlÃnÃæ रथव्रातान् कर्णो द्रावयते तथा 08,040.060a सिंहास्यं च यथा प्राप्य न जीवन्ति मृगाः क्व चित् 08,040.060c तथा कर्णम् अनुप्राप्य न जीवन्ति महारथाः 08,040.061a वैश्वानरं यथा दीप्तं दह्यन्ते प्राप्य वै जनाः 08,040.061c कर्णाग्निना रणे तद्वद् दग्धा भारत सृञ्जयाः 08,040.062a कर्णेन चेदिष्व् एकेन päcÃle«u च भारत 08,040.062c विश्राव्य नाम निहता बहवः शूरसंमताः 08,040.063a मम चासीन् मनुष्येन्द्र दृष्ट्वा कर्णस्य विक्रमम् 08,040.063c नैको ऽप्य् आधिरथेर् जीवन् päcÃlyo मोक्ष्यते युधि 08,040.064a päcÃlÃn विधमन् संख्ये सूतपुत्रः प्रतापवान् 08,040.064b*0511_01 päcÃlÃn अथ निघ्नन्तं कर्णं दृष्ट्वा महारणे 08,040.064c अभ्यधावत संक्रुद्धो धर्मपुत्रं युधिष्ठिरम् 08,040.065a धृष्टद्युम्नश् च राजानं द्रौपदेयाश् च मारिष 08,040.065c परिवव्रुर् अमित्रघ्नं शतशश् चापरे जनाः 08,040.066a शिखण्डी सहदेवश् च नकुलो नाकुलिस् तथा 08,040.066c जनमेजयः शिनेर् नप्ता बहवश् च प्रभद्रकाः 08,040.067a एते पुरोगमा भूत्वा धृष्टद्युम्नस्य संयुगे 08,040.067c कर्णम् अस्यन्तम् इष्वस्त्रैर् विचेरुर् अमितौजसः 08,040.068a तांस् तत्राधिरथिः संख्ये cedipäcÃlapÃï¬avÃn 08,040.068b*0512_01 सात्यकिं च महाराज नात्यवर्तत संयुगे 08,040.068c एको बहून् अभ्यपतद् गरुत्मन् पन्नगान् इव 08,040.068d*0513_01 तैः कर्णस्याभवद् युद्धं घोररूपं विशां पते 08,040.068d*0513_02 तादृग् यादृक् पुरा वृत्तं देवानां दानवैः सह 08,040.068d*0513_03 तान् समेतान् mahe«vÃsä शरवर्षौघवर्षिणः 08,040.068d*0513_04 एको ऽभ्यभवद् अव्यग्रस् तमांसीव दिवाकरः 08,040.069a भीमसेनस् तु संक्रुद्धः कुरून् मद्रान् सकेकयान् 08,040.069b*0514_01 सर्वतो ऽभ्यहनत् क्रुद्धो यमदण्डनिभैः शरैः 08,040.069b*0514_02 बाह्लीकान् केकयान् मत्स्यान् वासात्यान् मद्रसैन्धवान् 08,040.069c एकः संख्ये महेष्वासो योधयन् बह्व् अशोभत 08,040.070a तत्र मर्मसु भीमेन नाराचैस् tìità गजाः 08,040.070c प्रपतन्तो हतारोहाः कम्पयन्ति स्म मेदिनीम् 08,040.071a वाजिनश् च हतारोहाः पत्तयश् च गतासवः 08,040.071c शेरते युधि निर्भिन्ना वमन्तो रुधिरं बहु 08,040.071d*0515_01 tìitÃ÷ सहसा नागा भीमसेनेन मारिष 08,040.071d*0515_02 निपतन्ति स्म वेगेन वज्ररुग्णा इवाचलाः 08,040.071d*0516_01 निहतैस् तैर् महाराज वेगवद्भिर् महागजैः 08,040.071d*0516_02 शुशुभे वसुधा राजन् विकीर्णैर् इव पर्वतैः 08,040.072a सहस्रशश् च रथिनः पतिताः पतितायुधाः 08,040.072c अक्षताः समदृश्यन्त भीमाद् भीता गतासवः 08,040.073a रथिभिर् वाजिभिः सूतैः पत्तिभिश् च तथा गजैः 08,040.073c भीमसेनशरच्छिन्नैर् आस्तीर्णा वसुधाभवत् 08,040.074a तत् स्तम्भितम् इवातिष्ठद् भीमसेनबलार्दितम् 08,040.074c दुर्योधनबलं राजन् निरुत्साहं कृतव्रणम् 08,040.075a निश्चेष्टं तुमुले दीनं बभौ तस्मिन् महारणे 08,040.075c प्रसन्नसलिलः काले यथा स्यात् सागरो नृप 08,040.075d*0517_01 तद्वत् तव बलं तद् वै निश्चलं समवस्थितम् 08,040.076a मन्युवीर्यबलोपेतं बलात् पर्यवरोपितम् 08,040.076c अभवत् तव पुत्रस्य तत् सैन्यम् इषुभिस् तदा 08,040.076d*0518_01 तद् बलं भरतश्रेष्ठ वध्यमानं परस्परम् 08,040.076e रुधिरौघपरिक्लिन्नं रुधिरार्द्रं बभूव ह 08,040.076f*0519_01 जगाम भरतश्रेष्ठ वध्यमानं परस्परम् 08,040.077a सूतपुत्रो रणे क्रुद्धः पाण्डवानाम् अनीकिनीम् 08,040.077c भीमसेनः कुरूंश् चापि द्रावयन् बह्व् अशोभत 08,040.078a वर्तमाने तथा रौद्रे संग्रामे ऽद्भुतदर्शने 08,040.078c निहत्य पृतनामध्ये संशप्तकगणान् बहून् 08,040.079a अर्जुनो जयतां श्रेष्ठो वासुदेवम् अथाब्रवीत् 08,040.079c प्रभग्नं बलम् एतद् धि योत्स्यमानं जनार्दन 08,040.080a एते धावन्ति सगणाः संशप्तकमहारथाः 08,040.080b*0520_01 दुर्जया ह्य् एव समरे देवैर् अपि सवासवैः 08,040.080c अपारयन्तो मद्बाणान् सिंहशब्दान् मृगा इव 08,040.080d*0521_01 कुरवश् चापि धावन्ति भीमसेनभयार्दिताः 08,040.081a दीर्यते च महत् सैन्यं सृञ्जयानां महारणे 08,040.081c हस्तिकक्ष्यो ह्य् असौ कृष्ण केतुः कर्णस्य धीमतः 08,040.081e दृश्यते राजसैन्यस्य मध्ये विचरतो मुहुः 08,040.082a न च कर्णं रणे शक्ता जेतुम् अन्ये महारथाः 08,040.082b*0522_01 दुर्जया ह्य् एष समरे देवदानवराक्षसैः 08,040.082c जानीते हि भवान् कर्णं वीर्यवन्तं पराक्रमे 08,040.083a तत्र याहि यतः कर्णो द्रावयत्य् एष नो बलम् 08,040.084a वर्जयित्वा रणे याहि सूतपुत्रं महारथम् 08,040.084c श्रमो मा बाधते कृष्ण यथा वा तव रोचते 08,040.085a एतच् छ्रुत्वा महाराज गोविन्दः प्रहसन्न् इव 08,040.085c अब्रवीद् अर्जुनं तूर्णं kauravä जहि पाण्डव 08,040.086a ततस् तव महत् सैन्यं गोविन्दप्रेरिता हयाः 08,040.086c हंसवर्णाः प्रविविशुर् वहन्तः कृष्णपाण्डवौ 08,040.087a केशवप्रहितैर् अश्वैः श्वेतैः käcanabhÆ«aïai÷ 08,040.087c प्रविशद्भिस् तव बलं चतुर्दिशम् अभिद्यत 08,040.087d*0523_01 मेघस्तनितनिर्ह्रादः स रथो वानरध्वजः 08,040.087d*0523_02 चलत्पताकस् तां सेनां विमानं द्याम् इवाविशत 08,040.088a तौ विदार्य महासेनां प्रविष्टौ केशवार्जुनौ 08,040.088c क्रुद्धौ संरम्भरक्ताक्षौ व्यभ्राजेतां महाद्युती 08,040.089a युद्धशौण्डौ समाहूताव् अरिभिस् तौ रणाध्वरम् 08,040.089c यज्वभिर् विधिनाहूतौ मखे देवाव् इवाश्विनौ 08,040.089d*0524_01 क्रोधताम्रेक्षणौ शूरौ शुशुभाते महाबलौ 08,040.089d*0524_02 मदोत्कटौ यथा नागौ दृष्टिसंचारचारिणौ 08,040.090a क्रुद्धौ तौ तु नरव्याघ्रौ वेगवन्तौ बभूवतुः 08,040.090c तलशब्देन रुषितौ यथा नागौ महाहवे 08,040.091a विगाहन् स रथानीकम् अश्वसंघांश् च फल्गुनः 08,040.091c व्यचरत् पृतनामध्ये पाशहस्त इवान्तकः 08,040.092a तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत 08,040.092c संशप्तकगणान् भूयः पुत्रस् ते समचोदयत् 08,040.093a ततो रथसहस्रेण द्विरदानां त्रिभिः शतैः 08,040.093c चतुर्दशसहस्रैश् च तुरगाणां महाहवे 08,040.094a द्वाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम् 08,040.094c शूराणां नामलब्धानां विदितानां समन्ततः 08,040.094d*0525_01 दुर्योधनेन ते सार्धं जातवेगाः समन्ततः 08,040.094e अभ्यवर्तन्त तौ वीरौ छादयन्तो महारथाः 08,040.094f*0526_01 शरवर्षैर् महाराज सर्वतः पाण्डुनन्दनम् 08,040.095a स छाद्यमानः समरे शरैः परबलार्दनः 08,040.095c दर्शयन् रौद्रम् आत्मानं पाशहस्त इवान्तकः 08,040.095e निघ्नन् संशप्तकान् पार्थः प्रेक्षणीयतरो ऽभवत् 08,040.096a ततो विद्युत्प्रभैर् बाणैः कार्तस्वरविभूषितैः 08,040.096c निरन्तरम् इवाकाशम् आसीन् नुन्नैः किरीटिना 08,040.097a किरीटिभुजनिर्मुक्तैः संपतद्भिर् महाशरैः 08,040.097c समाच्छन्नं बभौ सर्वं काद्रवेयैर् इव प्रभो 08,040.098a रुक्मपुङ्खान् prasannÃgrä शरान् संनतपर्वणः 08,040.098c अदर्शयद् अमेयात्मा दिक्षु सर्वासु पाण्डवः 08,040.098d*0527_01 मही वियद् दिशः सर्वाः समुद्रा गिरयो ऽपि वा 08,040.098d*0527_02 स्फुटन्तीति जना जज्ञुः पार्थस्य तलनिस्वनात् 08,040.099a हत्वा दश सहस्राणि पार्थिवानां महारथः 08,040.099c संशप्तकानां कौन्तेयः प्रपक्षं त्वरितो ऽभ्ययात् 08,040.100a प्रपक्षं स समासाद्य पार्थः काम्बोजरक्षितम् 08,040.100c प्रममाथ बलाद् बाणैर् दानवान् इव वासवः 08,040.101a प्रचिच्छेदाशु भल्लैश् च द्विषताम् आततायिनाम् 08,040.101c शस्त्रपाणींस् तथा बाहूंस् तथापि च शिरांस्य् उत 08,040.102a अङ्गाङ्गावयवैश् छिन्नैर् व्यायुधास् ते ऽपतन् क्षितौ 08,040.102c विष्वग्वाताभिसंभग्ना बहुशाखा इव द्रुमाः 08,040.102d*0528_01 काम्बोजस् तु ततः क्रुद्धो दृष्ट्वा पार्थं महारथम् 08,040.103a हस्त्यश्वरथपत्तीनां व्रातान् निघ्नन्तम् अर्जुनम् 08,040.103b*0529_01 अचोदयत यन्तारम् अर्जुनायैव मां वह 08,040.103b*0529_02 ततस् तं रथिनां श्रेष्ठं बहुदक्षिणम् Ãhave 08,040.103b*0529_03 अर्जुनस्य रथं क्षिप्रं प्रापयाम् आस सारथिः 08,040.103b*0529_04 ततो ऽर्जुनं त्रिभिर् बाणैर् विद्ध्वा भारसहैर् युधि 08,040.103b*0529_05 केशवं नवभी राजन् बाह्वोर् उरसि चापर्यत् 08,040.103b*0529_06 ततः क्रुद्धो महाराज पाण्डवः परवीरहा 08,040.103c सुदक्षिणाद् अवरजः शरवृष्ट्याभ्यवीवृषत् 08,040.104a अस्यास्यतो ऽर्धचन्द्राभ्यां स बाहू परिघोपमौ 08,040.104c पूर्णचन्द्राभवक्त्रं च क्षुरेणाभ्यहनच् छिरः 08,040.105a स पपात ततो वाहात् स्वलोहितपरिस्रवः 08,040.105c मनःशिलागिरेः शृङ्गं वज्रेणेवावदारितम् 08,040.106a सुदक्षिणाद् अवरजं काम्बोजं ददृशुर् हतम् 08,040.106c प्रांशुं कमलपत्राक्षम् अत्यर्थं प्रियदर्शनम् 08,040.106e käcanastambhasaækÃÓaæ भिन्नं हेमगिरिं यथा 08,040.107a ततो ऽभवत् पुनर् युद्धं घोरम् अद्भुतदर्शनम् 08,040.107c नानावस्थाश् च योधानां बभूवुस् तत्र युध्यताम् 08,040.108a एतेष्व् आवर्जितैर् अश्वैः काम्बोजैर् यवनैः शकैः 08,040.108c शोणिताक्तैस् तदा रक्तं सर्वम् आसीद् विशां पते 08,040.109a रथै रथाश्वसूतैश् च हतारोहैश् च वाजिभिः 08,040.109c द्विरदैश् च हतारोहैर् महामात्रैर् हतद्विपैः 08,040.109e अन्योन्येन महाराज कृतो घोरो जनक्षयः 08,040.110a तस्मिन् प्रपक्षे पक्षे च वध्यमाने महात्मना 08,040.110c अर्जुनं जयतां श्रेष्ठं त्वरितो द्रौणिर् आययौ 08,040.111a विधुन्वानो महच् चापं कार्तस्वरविभूषितम् 08,040.111c आददानः शरान् घोरान् स्वरश्मीन् इव भास्करः 08,040.111d*0530_01 क्रोधामर्षविवृत्तास्यो लोहिताक्षो बभौ बली 08,040.111d*0530_02 अन्तकाले यथा क्रुद्धो मृत्युः किंकरदण्डभृत् 08,040.111d*0530_03 ततः प्रासृजद् उग्राणि शरवर्षाणि संघशः 08,040.111d*0530_04 तैर् विसृष्टैर् महाराज व्यद्रवत् पाण्डवी चमूः 08,040.111d*0530_05 स दृष्ट्वैव तु दाशार्हं स्यन्दनस्थं विशां पते 08,040.111d*0530_06 पुनः प्रासृजद् उग्राणि शरवर्षाणि मारिष 08,040.111d*0531_01 तयोर् आसीन् महद् युद्धं धर्मभ्रात्रोर् अनैष्ठिकम् 08,040.111d*0531_02 विसिष्मापयिषोर् लोकं यशश् चोत्तमम् इच्छतोः 08,040.111d*0531_03 संशप्तकांस् तु कौन्तेयः कुरूंश् चापि वृकोदरः 08,040.111d*0531_04 सूतपुत्रस् तु päcÃlÃn भूयो ऽघ्नंस् त्वरिताः शरैः 08,040.111d*0531_05 एवम् एष महाराज विनाशः पृथिवीक्षिताम् 08,040.111d*0531_06 आसीत् क्रुद्धे ऽर्जुने कर्णे भीमसेने च दारुणे 08,040.111d*0532_01 युद्धं घोरं तथा त्व् आसीत् त्रिधाभूते चमूमुखे 08,040.112a तैः पतद्भिर् महाराज द्रौणिमुक्तैः समन्ततः 08,040.112c संछादितौ रथस्थौ ताव् उभौ कृष्णधनंजयौ 08,040.113a ततः शरशतैस् तीक्ष्णैर् भारद्वाजः प्रतापवान् 08,040.113c निश्चेष्टौ ताव् उभौ चक्रे युद्धे माधवपाण्डवौ 08,040.114a हाहाकृतम् अभूत् सर्वं जङ्गमं स्थावरं तथा 08,040.114c चराचरस्य गोप्तारौ दृष्ट्वा संछादितौ शरैः 08,040.115a सिद्धचारणसंघाश् च संपेतुर् वै समन्ततः 08,040.115c चिन्तयन्तो भवेद् अद्य लोकानां स्वस्त्य् अपीत्य् अह 08,040.116a न मया तादृशो राजन् दृष्टपूर्वः पराक्रमः 08,040.116c संजज्ञे यादृशो द्रौणेः कृष्णौ संछादयिष्यतः 08,040.117a द्रौणेस् तु धनुषः शब्दम् अहितत्रासनं रणे 08,040.117c अश्रौषं बहुशो राजन् सिंहस्य नदतो यथा 08,040.118a ज्या चास्य चरतो युद्धे सव्यदक्षिणम् अस्यतः 08,040.118c विद्युद् अम्बुदमध्यस्था भ्राजमानेव साभवत् 08,040.119a स तथा क्षिप्रकारी च दृढहस्तश् च पाण्डवः 08,040.119c संमोहं परमं गत्वा प्रैक्षत द्रोणजं ततः 08,040.120a स विक्रमं हृतं मेने आत्मनः सुमहात्मना 08,040.120c तथास्य समरे राजन् वपुर् आसीत् सुदुर्दृशम् 08,040.121a द्रौणिपाण्डवयोर् एवं वर्तमाने महारणे 08,040.121c वर्धमाने च राजेन्द्र द्रोणपुत्रे महाबले 08,040.121e हीयमाने च कौन्तेये कृष्णं रोषः समभ्ययात् 08,040.122a स रोषान् निःश्वसन् राजन् निर्दहन्न् इव चक्षुषा 08,040.122c द्रौणिं ह्य् अपश्यत् संग्रामे फल्गुनं च मुहुर् मुहुः 08,040.123a ततः क्रुद्धो ऽब्रवीत् कृष्णः पार्थं सप्रणयं तदा 08,040.123c अत्यद्भुतम् इदं पार्थ तव पश्यामि संयुगे 08,040.123e अतिशेते हि यत्र त्वा द्रोणपुत्रो ऽद्य भारत 08,040.123f*0533_01 कच्चिद् वीर्यं यथापूर्वं भुजयोर् वा बलं तव 08,040.124a कच्चित् ते गाण्डिवं हस्ते रथे तिष्ठसि चार्जुन 08,040.124c कच्चित् कुशलिनौ बाहू कच्चिद् वीर्यं तद् एव ते 08,040.124d*0534_01 उदीर्यमाणं हि रणे पश्यामि द्रौणिम् Ãhave 08,040.124d*0534_02 गुरुपुत्र इति ह्य् एनं मानयन् भरतर्षभ 08,040.124d*0534_03 उपेक्षां कुरु मा पार्थ नायं काल उपेक्षितुम् 08,040.125a एवम् उक्तस् तु कृष्णेन क्षिप्त्वा भल्लांश् चतुर्दश 08,040.125c त्वरमाणस् त्वराकाले द्रौणेर् धनुर् अथाच्छिनत् 08,040.125e ध्वजं छत्रं पताकां च रथं शक्तिं गदां तथा 08,040.126a जत्रुदेशे च सुभृशं वत्सदन्तैर् atìayat 08,040.126c स मूर्च्छां परमां गत्वा ध्वजयष्टिं समाश्रितः 08,040.127a तं विसंज्ञं महाराज kirÅÂibhayapŬitam 08,040.127c अपोवाह रणात् सूतो रक्षमाणो धनंजयात् 08,040.128a एतस्मिन्न् एव काले तु विजयः शत्रुतापनः 08,040.128c न्यवधीत् तावकं सैन्यं शतशो ऽथ सहस्रशः 08,040.128e पश्यतस् तव पुत्रस्य तस्य वीरस्य भारत 08,040.129a एवम् एष क्षयो वृत्तस् तावकानां परैः सह 08,040.129c क्रूरो विशसनो घोरो राजन् दुर्मन्त्रिते तव 08,040.130a संशप्तकांश् च कौन्तेयः कुरूंश् चापि वृकोदरः 08,040.130c वसुषेणं च päcÃla÷ कृत्स्नेन व्यधमद् रणे 08,040.130d*0535_01 वर्तमाने तथा रौद्रे राजन् वीरवरक्षये 08,040.130d*0535_02 उत्थितान्य् अगणेयानि कबन्धानि समन्ततः 08,040.130d*0535_03 युधिष्ठिरो ऽपि संग्रामे प्रहारैर् gìhavedana÷ 08,040.130d*0535_04 क्रोशमात्रम् अपक्रम्य तस्थौ भरतसत्तम 08,040.130d@014_0000 संजयः 08,040.130d@014_0001 दुर्योधनस् ततः कर्णम् उपेत्य भरतर्षभ 08,040.130d@014_0002 अब्रवीन् मद्रराजं च तथैवान्यान् महारथान् 08,040.130d@014_0003 यदृच्छयोपसंप्राप्तं स्वर्गद्वारम् अपावृतम् 08,040.130d@014_0004 सुखिनः क्षत्रियाः कर्ण लभन्ते युद्धम् ईदृशम् 08,040.130d@014_0005 सदृशैः क्षत्रियैः शूरैः शूराणां युध्यतां युधि 08,040.130d@014_0006 इष्टं भवति राधेय तद् इदं समुपस्थितम् 08,040.130d@014_0007 हत्वा वा पाण्डवान् युद्धे स्फीताम् उर्वीम् अवाप्स्यथ 08,040.130d@014_0008 निहता वा परैर् युद्धे वीरलोकम् अवाप्स्यथ 08,040.130d@014_0009 दुर्योधनस्य तच् छ्रुत्वा वचनं क्षत्रियर्षभाः 08,040.130d@014_0010 हृष्टा नादान् उदक्रोशन् वादित्राणि च सर्वशः 08,040.130d@014_0011 ततः प्रमुदिते तस्मिन् दुर्योधनबले तदा 08,040.130d@014_0012 हर्षयंस् तावकान् योधान् द्रौणिर् वचनम् अब्रवीत् 08,040.130d@014_0013 प्रत्यक्षं सर्वसैन्यानां भवतां चापि पश्यताम् 08,040.130d@014_0014 न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः 08,040.130d@014_0015 स तेनाहम् अमर्षेण मित्रार्थे चापि पार्थिवाः 08,040.130d@014_0016 सत्यं वः प्रतिजानामि तद् वाक्यं मे निबोधत 08,040.130d@014_0017 धृष्टद्युम्नम् अहत्वाहं न विमोक्ष्यामि दंशनम् 08,040.130d@014_0018 अनृतायां प्रतिज्ञायां नाहं स्वर्गम् अवाप्नुयाम् 08,040.130d@014_0019 अर्जुनो भीमसेनश् च यश् च मां प्रत्युदेष्यति 08,040.130d@014_0020 सर्वांस् तान् प्रमथिष्ये ऽहम् इति मे नास्ति संशयः 08,040.130d@014_0021 एवम् उक्ते ततः सर्वा सहिता भारती चमूः 08,040.130d@014_0022 अभ्यद्रवत कौन्तेयांस् तथा ते चापि पाण्डवाः 08,040.130d@014_0023 स संनिपातो रथयूथपानां 08,040.130d@014_0024 महात्मनां भारत मोहनीयः 08,040.130d@014_0025 जनक्षयः कालयुगान्तकल्पः 08,040.130d@014_0026 प्रावर्तताग्रे कुरुसृञ्जयानाम् 08,040.130d@014_0027 ततः प्रवृत्ते युधि संप्रहारे 08,040.130d@014_0028 भूतानि सर्वाणि सदैवतानि 08,040.130d@014_0029 आसन् समेतानि सहाप्सरोभिर् 08,040.130d@014_0030 दिदृक्षमाणानि नरप्रवीरान् 08,040.130d@014_0031 दिव्यैश् च माल्यैर् विविधैश् च गन्धैर् 08,040.130d@014_0032 दिव्यैश् च रत्नैर् विविधैर् नराग्र्यान् 08,040.130d@014_0033 रणे स्वकर्मोद्वहतः प्रवीरान् 08,040.130d@014_0034 अवाकिरन्न् अप्सरसः प्रहृष्टाः 08,040.130d@014_0035 समीरणस् तांश् च निषेव्य गन्धान् 08,040.130d@014_0036 सिषेव सर्वान् अपि योधमुख्यान् 08,040.130d@014_0037 निषेव्यमाणास् त्व् अनिलेन योधाः 08,040.130d@014_0038 परस्परघ्ना धरणीं निपेतुः 08,040.130d@014_0039 सा दिव्यपुष्पैर् अवकीर्यमाणा 08,040.130d@014_0040 सुवर्णपुङ्खैश् च शरैर् विचित्रैः 08,040.130d@014_0041 नक्षत्रसंघैर् इव चित्रिता द्यौः 08,040.130d@014_0042 क्षितैर् बभौ योधवरैर् विचित्रा 08,040.130d@014_0043 ततो ऽन्तरिक्षाद् अपि साधुवादैर् 08,040.130d@014_0044 वादित्रघोषैः समुदीर्यमाणः 08,040.130d@014_0045 ज्याघोषनेमिस्वननादचित्रः 08,040.130d@014_0046 समाकुलः सो ऽभवत् संप्रहारः 08,040.130d@015_0001 तथा तु तस्मिंस् तुमुले प्रवृत्ते 08,040.130d@015_0002 दुर्योधनः क्रोधम् अमृष्यमाणः 08,040.130d@015_0003 अभ्येत्य भीमं बलिनं बलिष्ठः 08,040.130d@015_0004 समर्पयत् क्षुद्रकाणां शतेन 08,040.130d@015_0005 दुःशासनश् चित्रसेनश् च वीरस् 08,040.130d@015_0006 तथा चैवं कितवः सौबलश् च 08,040.130d@015_0007 गजानीकैः सर्वतो भीमसेनं 08,040.130d@015_0008 तथा विषक्तं सहसैवाभ्यगच्छन् 08,040.130d@015_0009 तम् आपतन्तं संप्रेक्ष्य गजानीकं वृकोदरः 08,040.130d@015_0010 दुर्योधनं महाबाहुः शरवर्षैर् अवाकिरत् 08,040.130d@015_0011 दुर्योधनं तथा भीमः सायकैः शतशः शितैः 08,040.130d@015_0012 पाण्डवो विमुखीकृत्य गजान् अभ्यद्रवद् बली 08,040.130d@015_0013 ततः पावकसंकाशैर् भीमो बाणैर् अवक्रगैः 08,040.130d@015_0014 शलभैर् इव नागांस् तान् अर्दयाम् आस पाण्डवः 08,040.130d@015_0015 ततः कुञ्जरयूथानि भीमसेनो महाबलः 08,040.130d@015_0016 व्यधमन् निशितैर् बाणैर् महाभ्राणीव मारुतः 08,040.130d@015_0017 अन्वयुस् तद् रथानीकं मणिजालैश् च कुञ्जराः 08,040.130d@015_0018 रूप्यजाम्बूनदाभासाः क्षुरमाल्याभ्यलंकृताः 08,040.130d@015_0019 वध्यमानाः शरै राजन् भीमसेनेन ते गजाः 08,040.130d@015_0020 विभिन्नहृदयाः के चित् तत्रैवाभ्यपतन् भुवि 08,040.130d@015_0021 निपतद्भिर् महावेगैर् हेमभाण्डविभूषितैः 08,040.130d@015_0022 अशोभत महाराज धातुचित्रैर् इवाचलैः 08,040.130d@015_0023 दीप्ताभरणवद्भिश् च गजपृष्ठान् निपातितैः 08,040.130d@015_0024 स रणः शुशुभे राजन् क्षीणपुण्यैर् इवामरैः 08,040.130d@015_0025 महापरिघसंकाशौ चन्दनागरुरूषितौ 08,040.130d@015_0026 अपश्यन् भीमसेनस्य धनुर् विक्षिपतो भुजौ 08,040.130d@015_0027 तस्य ज्यातलनिर्घोषम् अस्यतः सव्यदक्षिणम् 08,040.130d@015_0028 श्रुत्वा ह्य् अभ्यद्रवन् नागा भीमसेनं भयार्दिताः 08,040.130d@015_0029 तस्य भीमस्य तत् कर्म राजन्न् एकस्य धीमतः 08,040.130d@015_0030 अपश्याम महाराज तद् अद्भुतम् इवाभवत् 08,040.130d@016_0000 संजय उवाच 08,040.130d@016_0001 एवम् एष महान् आसीत् संग्रामः पृथिवीक्षिताम् 08,040.130d@016_0002 क्रुद्धे ऽर्जुने तथा कर्णे भीमसेने च पाण्डवे 08,040.130d@016_0003 द्रोणपुत्रं पराजित्य जित्वा चान्यान् महारथान् 08,040.130d@016_0004 अब्रवीद् अर्जुनो राजन् वासुदेवम् इदं वचः 08,040.130d@016_0005 पश्य कृष्ण महाबाहो द्रवन्तीं पाण्डवीं चमूम् 08,040.130d@016_0006 कर्णं पश्य च संग्रामे कालयन्तं महारथान् 08,040.130d@016_0007 न च पश्यामि दाशार्ह धर्मराजं युधिष्ठिरम् 08,040.130d@016_0008 नापि केतुर् युधां श्रेष्ठ धर्मराजस्य दृश्यते 08,040.130d@016_0009 त्रिभागश् चावशिष्टो ऽयं दिवसस्य जनार्दन 08,040.130d@016_0010 न च मां dhÃrtarëÂre«u कश् चिद् युध्यति संयुगे 08,040.130d@016_0011 तस्मात् त्वं मत्प्रियं कुर्वन् याहि यत्र युधिष्ठिरः 08,040.130d@016_0012 दृष्ट्वा कुशलिनं युद्धे धर्मपुत्रं सहानुजम् 08,040.130d@016_0013 पुनर् योद्धास्मि वार्ष्णेय शत्रुभिः सह संयुगे 08,040.130d@016_0014 ततः प्रायाद् रथेनाशु बीभत्सोर् वचनाद् धरिः 08,040.130d@016_0015 यतो युधिष्ठिरो राजा सृञ्जयाश् च महारथाः 08,040.130d@016_0016 अयुध्यंस् तावकैः सार्धं मृत्युं कृत्वा निवर्तनम् 08,041.001 संजय उवाच 08,041.001a त्वरमाणः पुनः कृष्णः पार्थम् अभ्यवदच् छनैः 08,041.001c पश्य कौरव्य राजानम् अपयातांश् च पाण्डवान् 08,041.002a कर्णं पश्य महारङ्गे ज्वलन्तम् इव पावकम् 08,041.002c असौ भीमो महेष्वासः संनिवृत्तो रणं प्रति 08,041.003a तम् एते ऽनु निवर्तन्ते धृष्टद्युम्नपुरोगमाः 08,041.003c päcÃlÃnÃæ सृञ्जयानां पाण्डवानां च यन् मुखम् 08,041.003e निवृत्तैश् च तथा पार्थैर् भग्नं शत्रुबलं महत् 08,041.004a कौरवान् द्रवतो ह्य् एष कर्णो धारयते ऽर्जुन 08,041.004c अन्तकप्रतिमो वेगे शक्रतुल्यपराक्रमः 08,041.005a असौ गच्छति कौरव्य द्रौणिर् अस्त्रभृतां वरः 08,041.005c तम् एष प्रद्रुतः संख्ये धृष्टद्युम्नो महारथः 08,041.005d*0536_01 अनुप्रयाति संग्रामे हतान् पश्य च सृञ्जयान् 08,041.006a सर्वं व्याचष्ट दुर्धर्षो वासुदेवः किरीटिने 08,041.006c ततो राजन् प्रादुरासीन् महाघोरो महारणः 08,041.007a सिंहनादरवाश् चात्र प्रादुरासन् समागमे 08,041.007c उभयोः सेनयो राजन् मृत्युं कृत्वा निवर्तनम् 08,041.007d*0537_01 एवम् एष क्षयो वृत्तः पृथिव्यां पृथिवीपते 08,041.007d*0537_02 तावकानां परेषां च राजन् दुर्मन्त्रिते तव 08,042.001 संजय उवाच 08,042.001a ततः पुनः समाजग्मुर् अभीताः कुरुसृञ्जयाः 08,042.001c युधिष्ठिरमुखाः पार्था वैकर्तनमुखा वयम् 08,042.002a ततः प्रववृते भीमः संग्रामो लोमहर्षणः 08,042.002c कर्णस्य पाण्डवानां च yamarëÂravivardhana÷ 08,042.003a तस्मिन् प्रवृत्ते संग्रामे तुमुले शोणितोदके 08,042.003c संशप्तकेषु शूरेषु किंचिच्छिष्टेषु भारत 08,042.004a धृष्टद्युम्नो महाराज सहितः सर्वराजभिः 08,042.004c कर्णम् एवाभिदुद्राव पाण्डवाश् च महारथाः 08,042.005a आगच्छमानांस् तान् संख्ये प्रहृष्टान् विजयैषिणः 08,042.005c दधारैको रणे कर्णो जलौघान् इव पर्वतः 08,042.006a तम् आसाद्य तु ते कर्णं व्यशीर्यन्त महारथाः 08,042.006c यथाचलं समासाद्य जलौघाः सर्वतोदिशम् 08,042.006e तयोर् आसीन् महाराज संग्रामो लोमहर्षणः 08,042.006f*0538_01 प्रयुध्यतोर् महारङ्गे बलिनोर् विजिगीषतोः 08,042.007a धृष्टद्युम्नस् तु राधेयं शरेण नतपर्वणा 08,042.007c tìayÃm आस संक्रुद्धस् तिष्ठ तिष्ठेति चाब्रवीत् 08,042.008a विजयं तु धनुःश्रेष्ठं विधुन्वानो महारथः 08,042.008b*0539_01 ववर्ष शरवर्षाणि तोयवर्षान् इवाम्बुदः 08,042.008c पार्षतस्य धनुश् छित्त्वा शरान् आशीविषोपमान् 08,042.008e tìayÃm आस संक्रुद्धः पार्षतं नवभिः शरैः 08,042.009a ते वर्म हेमविकृतं भित्त्वा तस्य महात्मनः 08,042.009c शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ 08,042.010a तद् अपास्य धनुश् छिन्नं धृष्टद्युम्नो महारथः 08,042.010c अन्यद् धनुर् उपादाय शरांश् चाशीविषोपमान् 08,042.010e कर्णं विव्याध सप्तत्या शरैः संनतपर्वभिः 08,042.011a तथैव राजन् कर्णो ऽपि पार्षतं शत्रुतापनम् 08,042.011b*0540_01 छादयाम् आस समरे शरैर् आशीविषोपमैः 08,042.011c द्रोणशत्रुं महेष्वासो विव्याध निशितैः शरैः 08,042.012a तस्य कर्णो महाराज शरं कनकभूषणम् 08,042.012c प्रेषयाम् आस संक्रुद्धो मृत्युदण्डम् इवापरम् 08,042.013a तम् आपतन्तं सहसा घोररूपं विशां पते 08,042.013c चिच्छेद सप्तधा राजञ् शैनेयः कृतहस्तवत् 08,042.014a दृष्ट्वा विनिहितं बाणं शरैः कर्णो विशां पते 08,042.014c सात्यकिं शरवर्षेण समन्तात् पर्यवारयत् 08,042.015a विव्याध चैनं समरे नाराचैस् तत्र सप्तभिः 08,042.015c तं प्रत्यविध्यच् छैनेयः शरैर् हेमविभूषितैः 08,042.016a ततो युद्धम् अतीवासीच् चक्षुःश्रोत्रभयावहम् 08,042.016c राजन् घोरं च चित्रं च प्रेक्षणीयं समन्ततः 08,042.017a सर्वेषां तत्र भूतानां लोमहर्षो व्यजायत 08,042.017c तद् दृष्ट्वा समरे कर्म कर्णशैनेययोर् नृप 08,042.018a एतस्मिन्न् अन्तरे द्रौणिर् अभ्ययात् सुमहाबलम् 08,042.018c पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम् 08,042.018d*0541_01 स दृष्ट्वा समरे कर्णं पार्षतं च महारथम् 08,042.019a abhyabhëata संक्रुद्धो द्रौणिर् दूरे धनंजये 08,042.019b*0542_01 रथं रथेन saæpŬya शत्रुवीर्यप्रणाशनः 08,042.019c तिष्ठ तिष्ठाद्य ब्रह्मघ्न न मे जीवन् विमोक्ष्यसे 08,042.020a इत्य् उक्त्वा सुभृशं वीरः शीघ्रकृन् निशितैः शरैः 08,042.020c पार्षतं छादयाम् आस घोररूपैः सुतेजनैः 08,042.020e यतमानं परं शक्त्या यतमानो महारथः 08,042.020f*0543_01 छादयाम् आस समरे यतमानो महारथः 08,042.020f*0543_02 यत्नतः परया शक्त्या धृष्टद्युम्नं महारणे 08,042.020f*0544_01 योधयाम् आस समरे क्रुद्धरूपो विशां पते 08,042.021a यथा हि समरे द्रौणिः पार्षतं वीक्ष्य मारिष 08,042.021c तथा द्रौणिं रणे दृष्ट्वा पार्षतः परवीरहा 08,042.021e नातिहृष्टमना भूत्वा मन्यते मृत्युम् आत्मनः 08,042.021f*0545_01 स ज्ञात्वा समरे ''त्मानं शस्त्रेणावध्यम् एव तु 08,042.021f*0545_02 जवेनाभिययौ द्रौणिं कालः कालम् इव क्षये 08,042.022a द्रौणिस् तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नं रणे स्थितम् 08,042.022c क्रोधेन निःश्वसन् वीरः पार्षतं समुपाद्रवत् 08,042.022e ताव् अन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम् 08,042.022f*0546_01 ततो रोषपरीतात्मा धृष्टद्युम्नो ऽप्य् अमर्षणः 08,042.022f*0546_02 प्रोवाच चैनं संरब्धो द्रोणपुत्रं परंतपः 08,042.022f*0547_01 प्रगृह्य महती चापे शरासनविराजिते 08,042.023a अथाब्रवीन् महाराज द्रोणपुत्रः प्रतापवान् 08,042.023c धृष्टद्युम्नं समीपस्थं त्वरमाणो विशां पते 08,042.023e päcÃlÃpasadÃdya त्वां प्रेषयिष्यामि मृत्यवे 08,042.024a पापं हि यत् त्वया कर्म घ्नता द्रोणं पुरा कृतम् 08,042.024c अद्य त्वा पत्स्यते तद् वै यथा ह्य् अकुशलं तथा 08,042.024d*0548_01 पतङ्गदर्शनेनाद्य दर्शनेन व्यपोह्यते 08,042.024d*0548_02 शशिस्मरणतन्मात्रान् वंशान् कृतम् अपोह्यते 08,042.024d*0548_03 मया मारयितव्यस् त्वं पशुमारेण पार्षत 08,042.024d*0548_04 अद्य श्वो वा परश्वो वा सत्यम् एतद् भविष्यति 08,042.025a अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे 08,042.025c नापक्रमसि वा mƬha सत्यम् एतद् ब्रवीमि ते 08,042.026a एवम् उक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान् 08,042.026c प्रतिवाक्यं स एवासिर् मामको दास्यते तव 08,042.026e येनैव ते पितुर् दत्तं यतमानस्य संयुगे 08,042.026f*0549_01 एष ते प्रतिवाक्यं वै असिर् दास्यति मामकः 08,042.026f*0549_02 येन कृत्तं तव पितुर् यतमानस्य तच् छिरः 08,042.027a यदि तावन् मया द्रोणो निहतो ब्राह्मणब्रुवः 08,042.027c त्वाम् इदानीं कथं युद्धे न हनिष्यामि विक्रमात् 08,042.028a एवम् उक्त्वा महाराज सेनापतिर् अमर्षणः 08,042.028c निशितेनाथ बाणेन द्रौणिं विव्याध पार्षतः 08,042.029a ततो द्रौणिः सुसंक्रुद्धः शरैः संनतपर्वभिः 08,042.029c प्राच्छादयद् दिशो राजन् धृष्टद्युम्नस्य संयुगे 08,042.030a नैवान्तरिक्षं न दिशो नैव योधाः समन्ततः 08,042.030c दृश्यन्ते वै महाराज शरैश् छन्नाः सहस्रशः 08,042.031a तथैव पार्षतो राजन् द्रौणिम् आहवशोभिनम् 08,042.031c शरैः संछादयाम् आस सूतपुत्रस्य पश्यतः 08,042.032a राधेयो ऽपि महाराज päcÃlÃn सह पाण्डवैः 08,042.032c द्रौपदेयान् युधामन्युं सात्यकिं च महारथम् 08,042.032e एकः स वारयाम् आस प्रेक्षणीयः समन्ततः 08,042.032f*0550_01 सात्यकिं च महाराज योधांश् चान्यान् सहस्रशः 08,042.033a धृष्टद्युम्नो ऽपि समरे द्रौणेश् चिच्छेद कार्मुकम् 08,042.033b*0551_01 क्षुरप्रेण सुतीक्ष्णेन पश्यतां सर्वयोधिनाम् 08,042.033c तद् अपास्य धनुश् छिन्नम् अन्यद् आदत्त कार्मुकम् 08,042.033e वेगवत् समरे घोरं शरांश् चाशीविषोपमान् 08,042.034a स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम् 08,042.034b*0552_01 स शक्तिं प्राहिणोत् तस्मै तां द्रौणिर् व्यधमच् छरैः 08,042.034b*0552_02 तां निकृत्तां रणे दृष्ट्वा द्रौणिना पार्षतो बली 08,042.034b*0552_03 परिघं घोरम् आदाय कार्तस्वरविभूषितम् 08,042.034b*0552_04 चिक्षेप भुजवीर्येण पार्षतो वै पुरा नदन् 08,042.034b*0552_05 तम् आपतन्तं परिघं द्रोणपुत्रस्य लाघवात् 08,042.034b*0552_06 चिच्छेद बहुधा राजञ् शरैर् अतिरथो रणे 08,042.034c हयान् सूतं रथं चैव निमेषाद् व्यधमच् छरैः 08,042.034d*0553_01 पार्षतस्य ततः क्रुद्धो द्रोणपुत्रः परंतपः 08,042.035a स छिन्नधन्वा विरथो हताश्वो हतसारथिः 08,042.035c खड्गम् आदत्त विपुलं शतचन्द्रं च भानुमत् 08,042.036a द्रौणिस् तद् अपि राजेन्द्र भल्लैः क्षिप्रं महारथः 08,042.036c चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः 08,042.036e रथाद् anavarƬhasya तद् अद्भुतम् इवाभवत् 08,042.036e*0554_01 **** **** धन्विनो बाहुशालिनः 08,042.036e*0554_02 पश्यतां सर्वसैन्यानां 08,042.037a धृष्टद्युम्नं तु विरथं हताश्वं छिन्नकार्मुकम् 08,042.037c शरैश् च बहुधा विद्धम् अस्त्रैश् च शकलीकृतम् 08,042.037e नातरद् भरतश्रेष्ठ यतमानो महारथः 08,042.038a तस्यान्तम् इषुभी राजन् यदा द्रौणिर् न जग्मिवान् 08,042.038c अथ त्यक्त्वा धनुर् वीरः पार्षतं त्वरितो ऽन्वगात् 08,042.038d*0555_01 प्रगृह्य विपुलं खड्गं जातरूपपरिष्कृतम् 08,042.039a आसीद् आद्रवतो राजन् वेगस् तस्य महात्मनः 08,042.039c गरुडस्येव पततो जिघृक्षोः पन्नगोत्तमम् 08,042.040a एतस्मिन्न् एव काले तु माधवो ऽर्जुनम् अब्रवीत् 08,042.040c पश्य पार्थ यथा द्रौणिः पार्षतस्य वधं प्रति 08,042.040d*0556_01 एतस्मिन्न् एव काले तु केशवः परवीरहा 08,042.040d*0556_02 अब्रवीद् भरतश्रेष्ठम् अर्जुनं जयतां वरम् 08,042.040d*0556_03 पश्य द्रौणिं पार्षतस्य यतमानं वधं प्रति 08,042.040e यत्नं करोति विपुलं हन्याच् चैनम् असंशयम् 08,042.041a तं मोचय महाबाहो पार्षतं शत्रुतापनम् 08,042.041c द्रौणेर् आस्यम् अनुप्राप्तं मृत्योर् आस्यगतं यथा 08,042.042a एवम् उक्त्वा महाराज वासुदेवः प्रतापवान् 08,042.042c प्रैषयत् तत्र तुरगान् यत्र द्रौणिर् व्यवस्थितः 08,042.043a ते हयाश् चन्द्रसंकाशाः केशवेन प्रचोदिताः 08,042.043c पिबन्त इव तद् व्योम जग्मुर् द्रौणिरथं प्रति 08,042.044a दृष्ट्वायान्तौ महावीर्याव् उभौ कृष्णधनंजयौ 08,042.044c धृष्टद्युम्नवधे राजंश् चक्रे यत्नं महाबलः 08,042.045a विकृष्यमाणं दृष्ट्वैव धृष्टद्युम्नं जनेश्वर 08,042.045c शरांश् चिक्षेप वै पार्थो द्रौणिं प्रति महाबलः 08,042.046a ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम् 08,042.046c द्रौणिम् आसाद्य विविशुर् वल्मीकम् इव पन्नगाः 08,042.047a स विध्वस्तैः शरैर् घोरैर् द्रोणपुत्रः प्रतापवान् 08,042.047b*0557_01 उत्सृज्य समरे राजन् päcÃlyam अमितौजसम् 08,042.047c रथम् आरुरुहे वीरो धनंजयशरार्दितः 08,042.047e प्रगृह्य च धनुः श्रेष्ठं पार्थं विव्याध सायकैः 08,042.048a एतस्मिन्न् अन्तरे वीरः सहदेवो जनाधिप 08,042.048c अपोवाह रथेनाजौ पार्षतं शत्रुतापनम् 08,042.049a अर्जुनो ऽपि महाराज द्रौणिं विव्याध पत्रिभिः 08,042.049c तं द्रोणपुत्रः संक्रुद्धो बाह्वोर् उरसि चार्दयत् 08,042.050a क्रोधितस् तु रणे पार्थो नाराचं कालसंमितम् 08,042.050c द्रोणपुत्राय चिक्षेप कालदण्डम् इवापरम् 08,042.050e स ब्राह्मणस्यांसदेशे निपपात महाद्युतिः 08,042.051a स विह्वलो महाराज शरवेगेन संयुगे 08,042.051c निषसाद रथोपस्थे वैक्लव्यं च परं ययौ 08,042.052a ततः कर्णो महाराज व्याक्षिपद् विजयं धनुः 08,042.052c अर्जुनं समरे क्रुद्धः प्रेक्षमाणो मुहुर् मुहुः 08,042.052e द्वैरथं चापि पार्थेन कामयानो महारणे 08,042.053a तं तु हित्वा हतं वीरं सारथिः शत्रुकर्शनम् 08,042.053c अपोवाह रथेनाजौ त्वरमाणो रणाजिरात् 08,042.054a अथोत्क्रुष्टं महाराज päcÃlair जितकाशिभिः 08,042.054c मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च pŬitam 08,042.055a वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः 08,042.055c सिंहनादश् च संजज्ञे दृष्ट्वा घोरं महाद्भुतम् 08,042.056a एवं कृत्वाब्रवीत् पार्थो वासुदेवं धनंजयः 08,042.056c याहि संशप्तकान् कृष्ण कार्यम् एतत् परं मम 08,042.057a ततः प्रयातो दाशार्हः श्रुत्वा pÃï¬avabhëitam 08,042.057c रथेनातिपताकेन मनोमारुतरंहसा 08,043.001 संजय उवाच 08,043.001*0558_01 तेषां प्रवृत्ते संग्रामे विपुले शोणितोदके 08,043.001*0558_02 रराज लोहितेनोर्वी संरक्ता बहुधा भृशम् 08,043.001*0558_03 ततो रजसि संशान्ते रुधिरेण समन्ततः 08,043.001*0559_01 तदा विलोक्य पार्थं च कृष्णो वचनम् अब्रवीत् 08,043.001a एतस्मिन्न् अन्तरे कृष्णः पार्थं वचनम् अब्रवीत् 08,043.001c दर्शयन्न् इव कौन्तेयं धर्मराजं युधिष्ठिरम् 08,043.002a एष पाण्डव ते भ्राता dhÃrtarëÂrair महाबलैः 08,043.002c जिघांसुभिर् महेष्वासैर् द्रुतं पार्थानुसर्यते 08,043.003a तथानुयान्ति संरब्धाः päcÃlà युद्धदुर्मदाः 08,043.003c युधिष्ठिरं महात्मानं परीप्सन्तो महाजवाः 08,043.004a एष दुर्योधनः पार्थ रथानीकेन दंशितः 08,043.004c राजा सर्वस्य लोकस्य राजानम् अनुधावति 08,043.005a जिघांसुः पुरुषव्याघ्रं भ्रातृभिः सहितो बली 08,043.005c आशीविषसमस्पर्शैः सर्वयुद्धविशारदैः 08,043.006a एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः 08,043.006c युधिष्ठिरं dhÃrtarëÂrà रत्नोत्तमम् इवार्थिनः 08,043.007a पश्य सात्वतभीमाभ्यां निरुद्धाधिष्ठितः प्रभुः 08,043.007c जिहीर्षवो ऽमृतं दैत्याः शक्राग्निभ्याम् इवावशाः 08,043.008a एते बहुत्वात् त्वरिताः पुनर् गच्छन्ति पाण्डवम् 08,043.008c समुद्रम् इव वार्योघाः प्रावृट्काले महारथाः 08,043.009a नदन्तः सिंहनादांश् च धमन्तश् चापि वारिजान् 08,043.009c बलवन्तो महेष्वासा विधुन्वन्तो धनूंषि च 08,043.010a मृत्योर् मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम् 08,043.010c हुतम् अग्नौ च भद्रं ते दुर्योधनवशं गतम् 08,043.011a यथायुक्तम् अनीकं हि dhÃrtarëÂrasya पाण्डव 08,043.011c नास्य शक्रो ऽपि मुच्येत संप्राप्तो बाणगोचरम् 08,043.012a दुर्योधनस्य शूरस्य द्रौणेः शारद्वतस्य च 08,043.012c कर्णस्य चेषुवेगो वै पर्वतान् अपि दारयेत् 08,043.013a दुर्योधनस्य शूरस्य Óaraughä शीघ्रम् अस्यतः 08,043.013c संक्रुद्धस्यान्तकस्येव को वेगं संसहेद् रणे 08,043.014a कर्णेन च कृतो राजा विमुखः शत्रुतापनः 08,043.014c बलवांल् लघुहस्तश् च कृती युद्धविशारदः 08,043.015a राधेयः पाण्डवश्रेष्ठं शक्तः pŬayituæ रणे 08,043.015c सहितो dh­tarëÂrasya पुत्रैः शूरो महात्मभिः 08,043.016a तस्यैवं युध्यमानस्य संग्रामे संयतात्मनः 08,043.016c अन्यैर् अपि च पार्थस्य हृतं वर्म महारथैः 08,043.017a उपवासकृशो राजा भृशं भरतसत्तम 08,043.017c ब्राह्मे बले स्थितो ह्य् एष न क्षत्रे ऽतिबले विभो 08,043.017d*0560_01 कर्मे सुते कृतं rëÂraæ जीवितं शत्रुतापनः 08,043.017d*0561_01 नित्यानशनसंग्रामे समाप्तव्रतनिश्चयः 08,043.017d*0561_02 यो वत्सोदयिकं श्राद्धे विशेषेण महीभुजा 08,043.017d*0562_01 कर्णेन चाभियुक्तो ऽयं भूपतिः शत्रुतापनः 08,043.017d*0562_02 संशयं समनुप्राप्तः पाण्डवो वै युधिष्ठिरः 08,043.018a न जीवति महाराजो मन्ये पार्थ युधिष्ठिरः 08,043.018c यद् भीमसेनः सहते सिंहनादम् अमर्षणः 08,043.019a नर्दतां dhÃrtarëÂrÃïÃæ पुनः पुनर् अरिंदम 08,043.019c धमतां च महाशङ्खान् संग्रामे जितकाशिनाम् 08,043.020a युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ 08,043.020c संचोदयत्य् असौ कर्णो dhÃrtarëÂrÃn महाबलान् 08,043.020d*0563_01 अस्त्रैर् नानाविधैश् चित्रैः कौरवाः पार्थ संयुगे 08,043.021a स्थूणाकर्णेन्द्रजालेन पार्थ पाशुपतेन च 08,043.021c प्रच्छादयन्तो राजानम् अनुयान्ति महारथाः 08,043.021e आतुरो मे मतो राजा संनिषेव्यश् च भारत 08,043.022a यथैनम् अनुवर्तन्ते päcÃlÃ÷ सह पाण्डवैः 08,043.022c त्वरमाणास् त्वराकाले सर्वशस्त्रभृतां वराः 08,043.022e मज्जन्तम् इव पाताले बलिनो ऽप्य् उज्जिहीर्षवः 08,043.023a न केतुर् दृश्यते राज्ञः कर्णेन निहतः शरैः 08,043.023c पश्यतोर् यमयोः पार्थ सात्यकेश् च शिखण्डिनः 08,043.024a धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो 08,043.024c päcÃlÃnÃæ च सर्वेषां चेदीनां चैव भारत 08,043.025a एष कर्णो रणे पार्थ पाण्डवानाम् अनीकिनीम् 08,043.025c शरैर् विध्वंसयति वै नलिनीम् इव कुञ्जरः 08,043.026a एते द्रवन्ति रथिनस् त्वदीयाः पाण्डुनन्दन 08,043.026b*0564_01 द्राव्यमाणा रणे पार्थ कर्णेनामिततेजसा 08,043.026c पश्य पश्य यथा पार्थ गच्छन्त्य् एते महारथाः 08,043.027a एते भारत मातङ्गाः कर्णेनाभिहता रणे 08,043.027c आर्तनादान् विकुर्वाणा विद्रवन्ति दिशो दश 08,043.028a रथानां द्रवतां वृन्दं पश्य पार्थ समन्ततः 08,043.028c द्राव्यमाणं रणे चैव कर्णेनामित्रकर्शिना 08,043.029a हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्र तत्र ह 08,043.029c रथस्थं सूतपुत्रस्य केतुं केतुमतां वर 08,043.030a असौ धावति राधेयो भीमसेनरथं प्रति 08,043.030c किरञ् शरशतानीव विनिघ्नंस् तव वाहिनीम् 08,043.031a एतान् पश्य च päcÃlÃn द्राव्यमाणान् महात्मना 08,043.031c शक्रेणेव यथा दैत्यान् हन्यमानान् महाहवे 08,043.032a एष कर्णो रणे जित्वा päcÃlÃn पाण्डुसृञ्जयान् 08,043.032c दिशो विप्रेक्षते सर्वास् त्वदर्थम् इति मे मतिः 08,043.033a पश्य पार्थ धनुः श्रेष्ठं विकर्षन् साधु शोभते 08,043.033c ÓatrƤ जित्वा यथा शक्रो देवसंघैः समावृतः 08,043.034a एते नदन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम् 08,043.034c त्रासयन्तो रणे पार्थान् सृञ्जयांश् च सहस्रशः 08,043.035a एष सर्वात्मना पाण्डूंस् त्रासयित्वा महारणे 08,043.035b*0565_01 त्रासयित्वा रणे पार्थ राधेयो रथिनां वरः 08,043.035c abhibhëati राधेयः सर्वसैन्यानि मानदः 08,043.036a अभिद्रवत गच्छध्वं द्रुतं द्रवत कौरवाः 08,043.036c यथा जीवन् न वः कश् चिन् मुच्यते युधि सृञ्जयः 08,043.037a तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः 08,043.037c एवम् उक्त्वा ययाव् एष पृष्ठतो विकिरञ् शरैः 08,043.037d*0566_01 राधेयः कौरवीं सेनां रक्षमाणः समन्ततः 08,043.038a पश्य कर्णं रणे पार्थ श्वेतच्छविविराजितम् 08,043.038c उदयं पर्वतं यद्वच् छोभयन् वै दिवाकरः 08,043.039a पूर्णचन्द्रनिकाशेन मूर्ध्नि छत्रेण भारत 08,043.039c ध्रियमाणेन समरे तथा शतशलाकिना 08,043.040a एष त्वां प्रेक्षते कर्णः सकटाक्षो विशां पते 08,043.040c उत्तमं यत्नम् आस्थाय ध्रुवम् एष्यति संयुगे 08,043.041a पश्य ह्य् एनं महाबाहो विधुन्वानं महद् धनुः 08,043.041c शरांश् चाशीविषाकारान् विसृजन्तं महाबलम् 08,043.042a असौ निवृत्तो राधेयो दृश्यते वानरध्वज 08,043.042b*0567_01 प्रार्थयन् समरं पार्थ त्वया सह परंतप 08,043.042c वधाय चात्मनो ऽभ्येति दीपस्य शलभो यथा 08,043.042d*0568_01 एष ह्य् अमर्षी शूरश् च dhÃrtarëÂrahite रतः 08,043.042d*0568_02 त्वां न मर्षयते पार्थ नित्यम् एव सुमन्दधीः 08,043.042d*0569_01 एकाकिनं च दृष्ट्वैनं dhÃrtarëÂro रणाजिरे 08,043.042d*0570_01 त्वां च पार्थाभिसंरब्धं कर्णं प्रति महारथम् 08,043.043a कर्णम् एकाकिनं दृष्ट्वा रथानीकेन भारत 08,043.043b*0571_01 असौ दुर्योधनः क्रुद्धो रथानीकेन दंशितः 08,043.043c रिरक्षिषुः सुसंयत्तो dhÃrtarëÂro ऽभिवर्तते 08,043.044a सार्वैः सहइभिर् दुष्टात्मा वध्य एष प्रयत्नतः 08,043.044b*0572_01 अदीनयोर् विश्रुतयोर् युवयोर् योत्स्यमानयोः 08,043.044b*0572_02 देवासुरे पार्थ मृधे देवदानवयोर् इव 08,043.044b*0573_01 पश्यन्तु कौरवाः सर्वे तव पार्थ पराक्रमम् 08,043.044b*0574_01 त्वां च दृष्ट्वातिसंरब्धं कर्णं च भरतर्षभ 08,043.044b*0574_02 असौ दुर्योधनः क्रुद्धो नोत्तरं प्रतिपद्यते 08,043.044c त्वया यशश् च राज्यं च सुखं चोत्तमम् इच्छता 08,043.045a आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ 08,043.045c कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे 08,043.045d*0575_01 सहितः स तु दुष्टात्मा dhÃrtarëÂro ऽभ्यवर्तते 08,043.045d*0575_02 एष एव निहन्तव्यो मूलं वैरस्य भारत 08,043.045d*0575_03 मूले छिन्ने यथा नाशः शाखानां जायते ध्रुवम् 08,043.045d*0575_04 तथा दुर्योधने पार्थ हते स्युर् अखिला हताः 08,043.045d*0575_05 dhÃrtarëÂrà महाबाहो सभृत्यामात्यबान्धवाः 08,043.045d*0575_06 पश्य सर्वे यथा योधा यान्ति भीमरथं प्रति 08,043.045d*0575_07 भीमो ऽपि शे[रो]षताम्राक्षो हन्ति शत्रून् अशेषतः 08,043.045d*0575_08 एष धर्मसुतो राजा यमाभ्यां परिपालितः 08,043.045d*0575_09 दुर्योधनो ऽपि कर्णेन रक्ष्यते ससुतेन च 08,043.045d*0575_10 कृतवर्मा कृपो द्रौणी रक्षन्तो ऽन्योन्यम् उत्तमाः 08,043.045d*0575_11 कुलूकः शकुनिश् चैव कृत्वा रक्षां स्थिताव् उभौ 08,043.046a प्रतिपद्यस्व राधेयं प्राप्तकालम् अनन्तरम् 08,043.046c आर्यां युद्धे मतिं कृत्वा प्रत्येहि रथयूथपम् 08,043.047a पञ्च ह्य् एतानि मुख्यानां रथानां रथसत्तम 08,043.047c शतान्य् आयान्ति वेगेन बलिनां भीमतेजसाम् 08,043.048a पञ्च नागसहस्राणि द्विगुणा वाजिनस् तथा 08,043.048c अभिसंहत्य कौन्तेय पदातिप्रयुतानि च 08,043.048e अन्योन्यरक्षितं वीर बलं त्वाम् अभिवर्तते 08,043.048f*0576_01 द्रोणपुत्रं पुरस्कृत्य ततः शीघ्रं च सूदय 08,043.048f*0576_02 निकृत्यैतद् रथानीकं बलिनं लोकविश्रुतम् 08,043.049a सूतपुत्रे महेष्वासे दर्शयात्मानम् आत्मना 08,043.049c उत्तमं यत्नम् आस्थाय प्रत्येहि भरतर्षभ 08,043.049d*0577_01 भूतानि चैव सर्वाणि kurupäcÃlas­¤jayÃ÷ 08,043.050a असौ कर्णः सुसंरब्धः päcÃlÃn अभिधावति 08,043.050c केतुम् अस्य हि पश्यामि धृष्टद्युम्नरथं प्रति 08,043.050e समुच्छेत्स्यति päcÃlÃn इति मन्ये परंतप 08,043.051a आचक्षे ते प्रियं पार्थ तद् एवं भरतर्षभ 08,043.051c राजा जीवति कौरव्यो धर्मपुत्रो युधिष्ठिरः 08,043.052a असौ भिमो महाबाहुः संनिवृत्तश् चमूमुखे 08,043.052c वृतः सृञ्जयसैन्येन सात्यकेन च भारत 08,043.053a वध्यन्त एते समरे कौरवा निशितैः शरैः 08,043.053c भीमसेनेन कौन्तेय päcÃlaiÓ च महात्मभिः 08,043.054a सेना हि dhÃrtarëÂrasya विमुखा चाभवद् रणात् 08,043.054c विप्रधावति वेगेन भीमस्य निहता शरैः 08,043.055a विपन्नसस्येव मही रुधिरेण समुक्षिता 08,043.055c भारती भरतश्रेष्ठ सेना कृपणदर्शना 08,043.056a निवृत्तं पश्य कौन्तेय भीमसेनं युधां पतिम् 08,043.056c आशीविषम् इव क्रुद्धं तस्माद् द्रवति वाहिनी 08,043.057a पीतरक्तासितसितास् ताराचन्द्रार्कमण्डिताः 08,043.057c पताका विप्रकीर्यन्ते छत्राण्य् एतानि चार्जुन 08,043.058a सौवर्णा राजताश् चैव तैजसाश् च पृथग्विधाः 08,043.058c केतवो विनिपात्यन्ते हस्त्यश्वं विप्रकीर्यते 08,043.059a रथेभ्यः प्रपतन्त्य् एते रथिनो विगतासवः 08,043.059c नानावर्णैर् हता बाणैः päcÃlair अपलायिभिः 08,043.060a निर्मनुष्यान् गजान् अश्वान् रथांश् चैव धनंजय 08,043.060c समाद्रवन्ति päcÃlà dhÃrtarëÂrÃæs तरस्विनः 08,043.061a मृद्नन्ति च नरव्याघ्रा भीमसेनव्यपाश्रयात् 08,043.061c बलं परेषां दुर्धर्षं त्यक्त्वा प्राणान् अरिंदम 08,043.062a एते नदन्ति päcÃlà धमन्त्य् अपि च वारिजान् 08,043.062c अभिद्रवन्ति च रणे निघ्नन्तः सायकैः परान् 08,043.063a पश्य स्वर्गस्य माहात्म्यं päcÃlà हि परंतप 08,043.063c dhÃrtarëÂrÃn विनिघ्नन्ति क्रुद्धाः सिंहा इव द्विपान् 08,043.063d*0578_01 शस्त्रम् आच्छिद्य शत्रूणां सायुधानां निरायुधाः 08,043.063d*0578_02 तेनैवैतान् अमोघास्त्रा निघ्नन्ति च नदन्ति च 08,043.063d*0578_03 शिरांस्य् एतानि पात्यन्ते शत्रूणां बाहवो ऽपि च 08,043.063d*0578_04 रथनागहया वीरा यशस्याः सर्व एव च 08,043.064a सर्वतश् चाभिपन्नैषा dhÃrtarëÂrÅ महाचमूः 08,043.064b*0579_01 päcÃlair मागधैश् चैव योधा नीता यमक्षयम् 08,043.064b*0580_01 त्यक्त्वा प्राणान् महेष्वासैः päcÃlai÷ परिपात्यते 08,043.064c päcÃlair मानसाद् एत्य हंसैर् गङ्गेव वेगितैः 08,043.065a सुभृशं च पराक्रान्ताः päcÃlÃnÃæ निवारणे 08,043.065c कृपकर्णादयो वीरा ऋषभाणाम् इवर्षभाः 08,043.065d*0581_01 सुहृदश् च पराक्रान्ताः कृपकर्णादयो विभो 08,043.065d*0581_02 निवारणे महेष्वासाः päcÃlÃnÃæ परंतप 08,043.066a सुनिमग्नांश् च भीमास्त्रैर् dhÃrtarëÂrÃn महारथान् 08,043.066c धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून् सहस्रशः 08,043.066d*0582_01 päcÃle«v अभिभूतेषु द्विषद्भिर् अपभीर् नदन् 08,043.066d*0582_02 शत्रुपक्षम् अवस्कन्द्य शरान् अस्यति मारुतिः 08,043.066d*0583_01 रथाश् च विमुखाः सर्वे निवृत्ते भरतर्षभे 08,043.066e विषण्णभूयिष्ठरथा dhÃrtarëÂrÅ महाचमूः 08,043.066f*0584_01 रथाश् चैते सुवित्रस्ता भीमसेनभयार्दिताः 08,043.067a पश्य भीमेन नाराचैश् छिन्ना नागाः पतन्त्य् अमी 08,043.067b*0585_01 नाना नागा हता बाणैर् भीमेन प्रपतन्त्य् अमी 08,043.067c वज्रिवज्राहतानीव शिखराणि महीभृताम् 08,043.067d*0586_01 भीमसेनेन मातङ्गाः प्रापिता यमसादनम् 08,043.067d*0586_02 गिरीणां शिखराणीव निपतन्ति नरर्षभ 08,043.068a भीमसेनस्य निर्विद्धा बाणैः संनतपर्वभिः 08,043.068c स्वान्य् अनीकानि मृद्नन्तो द्रवन्त्य् एते महागजाः 08,043.068d*0587_01 एते द्रवन्ति कुरवो भीमसेनभयार्दिताः 08,043.068d*0587_02 त्यक्त्वा रथान् गजांश् चैव हयांश् चैव सहस्रशः 08,043.068d*0587_03 हस्त्यश्वरथपत्तीनं द्रवतां निस्वनं Ó­ïu 08,043.068d*0587_04 भीमसेनस्य निनदं द्रावयाणस्य कौरवान् 08,043.069a नाभिजानासि भीमस्य सिंहनादं दुरुत्सहम् 08,043.069c नदतो ऽर्जुन संग्रामे वीरस्य जितकाशिनः 08,043.070a एष नैषादिर् अभ्येति द्विपमुख्येन पाण्डवम् 08,043.070c जिघांसुस् तोमरैः क्रुद्धो दण्डपाणिर् इवान्तकः 08,043.071a सतोमराव् अस्य भुजौ छिन्नौ भीमेन गर्जतः 08,043.071c तीक्ष्णैर् अग्निशिखाप्रख्यैर् नाराचैर् दशभिर् हतः 08,043.072a हत्वैनं पुनर् आयाति नागान् अन्यान् प्रहारिणः 08,043.072c पश्य नीलाम्बुदनिभान् महामात्रैर् अधिष्ठितान् 08,043.072e शक्तितोमरसंकाशैर् विनिघ्नन्तं वृकोदरम् 08,043.073a सप्त सप्त च नागांस् तान् वैजयन्तीश् च सध्वजाः 08,043.073c निहत्य निशितैर् बाणैश् छिन्नाः पार्थाग्रजेन ते 08,043.073e दशभिर् दशभिश् चैको नाराचैर् निहतो गजः 08,043.074a न चासौ dhÃrtarëÂrÃïÃæ श्रूयते निनदस् तथा 08,043.074c पुरंदरसमे क्रुद्धे निवृत्ते भरतर्षभे 08,043.075a अक्षौहिण्यस् तथा तिस्रो dhÃrtarëÂrasya संहताः 08,043.075c क्रुद्धेन नरसिंहेन भीमसेनेन वारिताः 08,043.075d*0588_01 न शक्नुवन्ति वै पार्थं पार्थिवाः समुदीक्षितुम् 08,043.075d*0588_02 मध्यंदिनगतं सूर्यं यथा दुर्बलचक्षुषः 08,043.075d*0588_03 एते भीमस्य संत्रस्ताः सिंहस्येवेतरे मृगाः 08,043.075d*0588_04 शरैः संत्रासिताः संख्ये न लभन्ते सुखं क्व चित् 08,043.075d*0589_01 राजानं च महाबाहुं pŬayanty आत्तमन्यवः 08,043.075d*0589_02 राधेयो बहुभिः सार्धम् असौ गच्छति वेगितः 08,043.075d*0589_03 वर्जयित्वा तु भीरुं तं पार्श्वतो ह्य् आनयद् धनुः 08,043.075d*0589_04 तं पालयन् महाराजं dhÃrtarëÂro बलान्वितः 08,043.076 संजय उवाच 08,043.076*0590_01 एतच् छ्रुत्वा महाबाहुर् वासुदेवाद् धनंजयः 08,043.076a भीमसेनेन तत् कर्म कृतं दृष्ट्वा सुदुष्करम् 08,043.076c अर्जुनो व्यधमच् छिष्टान् अहितान् निशितैः शरैः 08,043.077a ते वध्यमानाः समरे संशप्तकगणाः प्रभो 08,043.077b*0591_01 प्रभग्नाः समरे भीताः दिशो दश महाबलाः 08,043.077c शक्रस्यातिथितां गत्वा विशोका ह्य् अभवन् मुदा 08,043.077d*0592_01 शक्रस्यातिथितां प्राप्ताः समपद्यन्त विज्वराः 08,043.077d*0593_01 विशोकाः समपद्यन्त शक्रस्यान्तिकतां गताः 08,043.077d*0594_01 नारायणांस् तु गोपालान् व्यधमत् पाण्डुनन्दनः 08,043.077d*0594_02 उत्तमं वेगम् आस्थाय चण्डवायुर् घनान् इव 08,043.077d*0594_03 अन्वकीर्यन्त भीतास् ते तत्र तत्रैव भारत 08,043.077d*0594_04 लुलितांश् च ततः शूरान् अहनत् पुरुषोत्तमः 08,043.078a पार्थश् च पुरुषव्याघ्रः शरैः संनतपर्वभिः 08,043.078c जघान dhÃrtarëÂrasya चतुर्विधबलां चमूम् 08,044.001 dh­tarëÂra उवाच 08,044.001a निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे 08,044.001c वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः 08,044.002a द्रवमाणे बलौघे च निराक्रन्दे मुहुर् मुहुः 08,044.002b*0595_01 अवशेषं न पश्यामि मम सैन्येषु संजय 08,044.002b*0595_02 अहो बत दशां प्राप्तो न हि शक्ष्यामि जीवितुम् 08,044.002b*0595_03 जयकाङ्क्षी कथं सूत पुत्राणाम् अनिवर्तिनाम् 08,044.002b*0595_04 कथं जीवामि nihatä श्रुत्वा च मम सैनिकान् 08,044.002b*0595_05 बहुनाद्य किम् उक्तेन दैवं तेषां परायणम् 08,044.002c किम् अकुर्वन्त कुरवस् तन् ममाचक्ष्व संजय 08,044.003 संजय उवाच 08,044.003*0596_01 क्षयस् तेषां mahä जातो राजन् दुर्मन्त्रिते तव 08,044.003a दृष्ट्वा भीमं महाबाहुं सूतपुत्रः प्रतापवान् 08,044.003c क्रोधरक्तेक्षणो राजन् भीमसेनम् उपाद्रवत् 08,044.003d*0597_01 तिष्ठ तिष्ठ पृथापुत्र पश्य मे ऽद्य पराक्रमम् 08,044.003d*0597_02 अद्य त्वां प्रेषयिष्यामि यमस्य सदनं प्रति 08,044.003d*0597_03 इत्य् उक्त्वा प्रययौ तूर्णं यत्र भीमो व्यवस्थितः 08,044.004a तावकं च बलं दृष्ट्वा भीमसेनात् पराङ्मुखम् 08,044.004c यत्नेन महता राजन् पर्यवस्थापयद् बली 08,044.005a व्यवस्थाप्य महाबाहुस् तव पुत्रस्य वाहिनीम् 08,044.005c प्रत्युद्ययौ तदा कर्णः पाण्डवान् युद्धदुर्मदान् 08,044.006a प्रत्युद्ययुस् तु राधेयं पाण्डवानां महारथाः 08,044.006c धुन्वानाः कार्मुकाण्य् आजौ विक्षिपन्तश् च सायकान् 08,044.007a भीमसेनः शिनेर् नप्ता शिखण्डी जनमेजयः 08,044.007c धृष्टद्युम्नश् च बलवान् सर्वे चापि प्रभद्रकाः 08,044.008a päcÃlÃÓ च नरव्याघ्राः समन्तात् तव वाहिनीम् 08,044.008c अभ्यद्रवन्त संक्रुद्धाः समरे जितकाशिनः 08,044.009a तथैव तावका राजन् पाण्डवानाम् अनीकिनीम् 08,044.009c अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथाः 08,044.010a रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् 08,044.010c बभूव पुरुषव्याघ्र सैन्यम् अद्भुतदर्शनम् 08,044.011a शिखण्डी च ययौ कर्णं धृष्टद्युम्नः सुतं तव 08,044.011c दुःशासनं महाराज महत्या सेनया वृतम् 08,044.012a नकुलो वृषसेनं च चित्रसेनं युधिष्ठिरः 08,044.012c उलूकं समरे राजन् सहदेवः समभ्ययात् 08,044.013a सात्यकिः शकुनिं चापि भीमसेनश् च कौरवान् 08,044.013c अर्जुनं च रणे यत्तं द्रोणपुत्रो महारथः 08,044.014a युधामन्युं महेष्वासं गौतमो ऽभ्यपतद् रणे 08,044.014c कृतवर्मा च बलवान् उत्तमौजसम् आद्रवत् 08,044.014d*0598_01 युधामन्युं कृपो राजन्न् उत्तमौजसम् Ãhave 08,044.014d*0598_02 कृतवर्मा महेष्वासः पर्यवारयद् Ãhave 08,044.015a भीमसेनः कुरून् सर्वान् पुत्रांश् च तव मारिष 08,044.015c सहानीकान् महाबाहुर् एक एवाभ्यवारयत् 08,044.016a शिखण्डी च ततः कर्णं विचरन्तम् अभीतवत् 08,044.016c भीष्महन्ता महाराज वारयाम् आस पत्रिभिः 08,044.017a प्रतिरब्धस् ततः कर्णो रोषात् प्रस्फुरिताधरः 08,044.017c शिखण्डिनं त्रिभिर् बाणैर् भ्रुवोर् मध्ये vyatìayat 08,044.018a धारयंस् तु स तान् bÃïä शिखण्डी बह्व् अशोभत 08,044.018c राजतः पर्वतो यद्वत् त्रिभिः शृङ्गैः समन्वितः 08,044.019a सो ऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे 08,044.019c कर्णं विव्याध समरे नवत्या निशितैः शरैः 08,044.020a तस्य कर्णो हयान् हत्वा सारथिं च त्रिभिः शरैः 08,044.020c उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः 08,044.021a हताश्वात् तु ततो यानाद् अवप्लुत्य महारथः 08,044.021b*0599_01 संछिन्नकार्मुको राजन् सूतपुत्रेण संयुगे 08,044.021c शक्तिं चिक्षेप कर्णाय संक्रुद्धः शत्रुतापनः 08,044.022a तां छित्त्वा समरे कर्णस् त्रिभिर् भारत सायकैः 08,044.022c शिखण्डिनम् अथाविध्यन् नवभिर् निशितैः शरैः 08,044.023a कर्णचापच्युतान् बाणान् वर्जयंस् तु नरोत्तमः 08,044.023c अपयातस् ततस् तूर्णं शिखण्डी जयतां वरः 08,044.024a ततः कर्णो महाराज पाण्डुसैन्यान्य् अशातयत् 08,044.024c तूलराशिं समासाद्य यथा वायुर् महाजवः 08,044.025a धृष्टद्युम्नो महाराज तव पुत्रेण pŬita÷ 08,044.025c दुःशासनं त्रिभिर् बाणैर् अभ्यविध्यत् स्तनान्तरे 08,044.026a तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष 08,044.026c शितेन रुक्मपुङ्खेन भल्लेन नतपर्वणा 08,044.027a धृष्टद्युम्नस् तु निर्विद्धः शरं घोरम् अमर्षणः 08,044.027c दुःशासनाय संक्रुद्धः प्रेषयाम् आस भारत 08,044.027d*0600_01 आशीविषसमं बाणम् आशु मारुतरंहसम् 08,044.028a आपतन्तं महावेगं धृष्टद्युम्नसमीरितम् 08,044.028c शरैश् चिच्छेद पुत्रस् ते त्रिभिर् एव विशां पते 08,044.029a अथापरैः सप्तदशैर् भल्लैः कनकभूषणैः 08,044.029c धृष्टद्युम्नं समासाद्य बाह्वोर् उरसि चार्दयत् 08,044.030a ततः स पार्षतः क्रुद्धो धनुश् चिच्छेद मारिष 08,044.030c क्षुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर् जनाः 08,044.031a अथान्यद् धनुर् आदाय पुत्रस् ते भरतर्षभ 08,044.031c धृष्टद्युम्नं शरव्रातैः समन्तात् पर्यवारयत् 08,044.032a तव पुत्रस्य ते दृष्ट्वा विक्रमं तं महात्मनः 08,044.032c व्यहसन्त रणे योधाः सिद्धाश् चाप्सरसां गणाः 08,044.032d*0601_01 धृष्टद्युम्नं न पश्याम घटमानं महाबलम् 08,044.032d*0601_02 दुःशासनेन संरुद्धं सिंहेनेव महागजम् 08,044.032d*0601_03 ततः सरथनागाश्वाः päcÃlÃ÷ पाण्डुपूर्वज 08,044.032d*0601_04 सेनापतिं परीप्सन्तो रुरुधुस् तनयं तव 08,044.033a ततः प्रववृते युद्धं तावकानां परैः सह 08,044.033c घोरं प्राणभृतां काले घोररूपं परंतप 08,044.034a नकुलं वृषसेनस् तु विद्ध्वा पञ्चभिर् आयसैः 08,044.034c पितुः समीपे तिष्ठन्तं त्रिभिर् अन्यैर् अविध्यत 08,044.035a नकुलस् तु ततः क्रुद्धो वृषसेनं स्मयन्न् इव 08,044.035c नाराचेन सुतीक्ष्णेन विव्याध हृदये दृढम् 08,044.036a सो ऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः 08,044.036c शत्रुं विव्याध विंशत्या स च तं पञ्चभिः शरैः 08,044.037a ततः शरसहस्रेण ताव् उभौ पुरुषर्षभौ 08,044.037c अन्योन्यम् आच्छादयताम् अथाभज्यत वाहिनी 08,044.038a दृष्ट्वा तु प्रद्रुतां सेनां dhÃrtarëÂrasya सूतजः 08,044.038c निवारयाम् आस बलाद् अनुपत्य विशां पते 08,044.038d*0602_01 एतस्मिन्न् अन्तरे कष्टं युद्धम् आसीद् विशां पते 08,044.038e निवृत्ते तु ततः कर्णे नकुलः कौरवान् ययौ 08,044.038f*0603_01 वृषसेनस् तु päcÃlÃn पित्रा सार्धं विशां पते 08,044.039a कर्णपुत्रस् तु समरे हित्वा नकुलम् एव तु 08,044.039c जुगोप चक्रं त्वरितं राधेयस्यैव मारिष 08,044.040a उलूकस् तु रणे क्रुद्धः सहदेवेन वारितः 08,044.040b*0604_01 निवारितः शरशतैः क्रुद्धेन रणमूर्धनि 08,044.040c तस्याश्वांश् चतुरो हत्वा सहदेवः प्रतापवान् 08,044.040e सारथिं प्रेषयाम् आस यमस्य सदनं प्रति 08,044.041a उलूकस् तु ततो यानाद् अवप्लुत्य विशां पते 08,044.041b*0605_01 अपयातस् ततस् तूर्णम् उलूको रणमूर्धनि 08,044.041c त्रिगर्तानां बलं पूर्णं जगाम पितृनन्दनः 08,044.041d*0606_01 रथम् अन्यं समास्थाय जगाम पितुर् अन्तिकम् 08,044.042a सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः 08,044.042c ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्न् इव 08,044.043a सौबलस् तस्य समरे क्रुद्धो राजन् प्रतापवान् 08,044.043b*0607_01 सारथिं प्रेषयाम् आस यमस्य सदनं प्रति 08,044.043c विदार्य कवचं भूयो ध्वजं चिच्छेद käcanam 08,044.044a अथैनं निशितैर् बाणैः सात्यकिः प्रत्यविध्यत 08,044.044c सारथिं च महाराज त्रिभिर् एव समार्दयत् 08,044.044e अथास्य वाहांस् त्वरितः शरैर् निन्ये यमक्षयम् 08,044.045a ततो ऽवप्लुत्य सहसा शकुनिर् भरतर्षभ 08,044.045c आरुरोह रथं तूर्णम् उलूकस्य महारथः 08,044.045e अपोवाहाथ शीघ्रं स शैनेयाद् युद्धशालिनः 08,044.045f*0608_01 अपोवाह रथस्थं तं सात्यकस्याजिसागरात् 08,044.046a सात्यकिस् तु रणे राजंस् तावकानाम् अनीकिनीम् 08,044.046c अभिदुद्राव वेगेन ततो ऽनीकम् अभिद्यत 08,044.047a शैनेयशरनुन्नं तु ततः सैन्यं विशां पते 08,044.047c भेजे दश दिशस् तूर्णं न्यपतच् च गतासुवत् 08,044.048a भीमसेनं तव सुतो वारयाम् आस संयुगे 08,044.048c तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम् 08,044.048e चक्रे लोकेश्वरं तत्र तेनातुष्यन्त चारणाः 08,044.048f*0609_01 शत्रुणा विजितं ज्ञात्वा भयात् सुपुरुषर्षभ 08,044.049a ततो ऽपायान् नृपस् तत्र भीमसेनस्य गोचरात् 08,044.049c कुरुसैन्यं ततः सर्वं भीमसेनम् उपाद्रवत् 08,044.049e तत्र रावो महान् आसीद् भीमम् एकं जिघांसताम् 08,044.050a युधामन्युः कृपं विद्ध्वा धनुर् अस्याशु चिच्छिदे 08,044.050c अथान्यद् धनुर् आदाय कृपः शस्त्रभृतां वरः 08,044.051a युधामन्योर् ध्वजं सूतं छत्रं चापातयत् क्षितौ 08,044.051c ततो ऽपायाद् रथेनैव युधामन्युर् महारथः 08,044.052a उत्तमौजास् तु हार्दिक्यं शरैर् भीमपराक्रमम् 08,044.052c छादयाम् आस सहसा मेघो वृष्ट्या यथाचलम् 08,044.053a तद् युद्धं सुमहच् चासीद् घोररूपं परंतप 08,044.053c यादृशं न मया युद्धं दृष्टपूर्वं विशां पते 08,044.054a कृतवर्मा ततो राजन्न् उत्तमौजसम् Ãhave 08,044.054c हृदि विव्याध स तदा रथोपस्थ उपाविशत् 08,044.055a सारथिस् तम् अपोवाह रथेन रथिनां वरम् 08,044.055c ततस् तु सत्वरं राजन् पाण्डुसैन्यम् उपाद्रवत् 08,044.055d*0610_01 कुरुसैन्यं ततः सर्वं भीमसेनम् उपाद्रवत् 08,044.055d*0611_01 युधिष्ठिरश् चित्रसेनं शरवर्षैर् अवाकिरत् 08,044.055d*0611_02 चित्रसेनो ऽपि कौन्तेयं संक्रुद्धः समवारयत् 08,044.055d*0611_03 मुहूर्ताद् विमुखीकृत्य चित्रसेनं स dharmarà08,044.055d*0611_04 तावकं सैन्यम् अभ्यघ्नत् समन्तान् निशितैः शरैः 08,044.055d*0612_01 तस्मिन् प्रवृत्ते तुमुले नरवीरजनक्षये 08,044.055d*0612_02 दुर्योधनः क्रोधम् उपेत्य तीव्रं 08,044.055d*0612_03 क्रोधाग्निनासौ परिदह्यमानः 08,044.055d*0612_04 अन्यं रथं समुपेत्याशु चैव 08,044.055d*0612_05 भीमं प्रविव्याध सुचित्रपुङ्खैः 08,044.055d*0612_06 दुःशासनो ऽद्यापि च चित्रसेनो 08,044.055d*0612_07 दुर्द्यूतसेवी कितवः सौबलश् च 08,044.055d*0613_01 गजानीकैः सर्वतो भीमसेनं 08,044.055d*0613_02 तथाभ्यर्दितं सहसाभ्यधावत् 08,044.055d*0614_01 तावकाश् च महाबाहो दुर्योधनपुरोगमाः 08,044.055d*0615_01 युधिष्ठिरं जिघृक्षन्तः सर्वसैन्यम् अवाक्षिपन् 08,044.055d@017_0001 दुःशासनः सौबलश् च गजानीकेन पाण्डवम् 08,044.055d@017_0002 महता परिवार्यैव क्षुद्रकैर् abhyatìayat 08,044.055d@017_0003 ततो भीमः शरशतैर् दुर्योधनम् अमर्षणम् 08,044.055d@017_0004 विमुखीकृत्य तरसा गजानीकम् उपाद्रवत् 08,044.055d@017_0005 तम् आपतन्तं सहसा गजानीकं वृकोदरः 08,044.055d@017_0006 दृष्ट्वैव सुभृशं क्रुद्धो दिव्यम् अस्त्रम् उदैरयत् 08,044.055d@017_0007 गजैर् गजान् अभ्यहनद् वज्रेणेन्द्र इवासुरान् 08,044.055d@017_0008 ततो ऽन्तरिक्षं बाणौघैः शलभैर् इव पादपम् 08,044.055d@017_0009 छादयाम् आस समरे गजान् निघ्नन् वृकोदरः 08,044.055d@017_0010 ततः कुञ्जरयूथानि समेतानि सहस्रशः 08,044.055d@017_0011 व्यधमत् तरसा भीमो मेघसंघान् इवानिलः 08,044.055d@017_0012 सुवर्णजालापिहिता मणिजालैश् च कुञ्जराः 08,044.055d@017_0013 रेजुर् अभ्यधिकं संख्ये विद्युत्वन्त इवाम्बुदाः 08,044.055d@017_0014 ते वध्यमाना भीमेन गजा राजन् विदुद्रुवुः 08,044.055d@017_0015 के चिद् विभिन्नहृदयाः कुञ्जरा न्यपतन् भुवि 08,044.055d@017_0016 पतितैर् निपतद्भिश् च गजैर् हेमविभूषितैः 08,044.055d@017_0017 अशोभत मही तत्र विशीर्णैर् इव पर्वतैः 08,044.055d@017_0018 दीप्ताभै रत्नवद्भिश् च पतितैर् गजयोधिभिः 08,044.055d@017_0019 रराज भूमिः पतितैः क्षीणपुण्यैर् इव ग्रहैः 08,044.055d@017_0020 ततो भिन्नकटा नागा भिन्नकुम्भकरास् तथा 08,044.055d@017_0021 दुद्रुवुः शतशः संख्ये भीमसेनशराहताः 08,044.055d@017_0022 के चिद् वमन्तो रुधिरं भयार्ताः पर्वतोपमाः 08,044.055d@017_0023 व्यद्रवञ् शरविद्धाङ्गा धातुचित्रा इवाचलाः 08,044.055d@017_0024 महाभुजगसंकाशौ चन्दनागरुरूषितौ 08,044.055d@017_0025 अपश्यं भीमसेनस्य धनुर् विक्षिपतो भुजौ 08,044.055d@017_0026 तस्य ज्यातलनिर्घोषं श्रुत्वाशनिसमस्वनम् 08,044.055d@017_0027 विमुञ्चन्तः शकृन्मूत्रं गजाः प्रादुद्रुवुर् भृशम् 08,044.055d@017_0028 भीमसेनस्य तत् कर्म राजन्न् एकस्य धीमतः 08,044.055d@017_0029 निघ्नतः सर्वभूतानि रुद्रस्येव च निर्बभौ 08,044.055d@018_0000 संजय उवाच 08,044.055d@018_0001 ततः श्वेताश्वसंयुक्ते नारायणसमाहिते 08,044.055d@018_0002 तिष्ठन् रथवरे श्रीमान् अर्जुनः समपद्यत 08,044.055d@018_0003 तद् बलं नृपतिश्रेष्ठ तावकं विजयो रणे 08,044.055d@018_0004 व्यक्षोभयद् उदीर्णाश्वं महोदधिम् इवानलः 08,044.055d@018_0005 दुर्योधनस् तव सुतः प्रमत्ते श्वेतवाहने 08,044.055d@018_0006 अभ्येत्य सहसा क्रुद्धः सैन्यार्धेनाभिसंवृतः 08,044.055d@018_0007 पर्यवारयद् आयान्तं युधिष्ठिरम् अमर्षणम् 08,044.055d@018_0008 क्षुरप्राणां त्रिसप्तत्या ततो ऽविध्यत पाण्डवम् 08,044.055d@018_0009 अक्रुध्यत भृशं तत्र कुन्तीपुत्रो युधिष्ठिरः 08,044.055d@018_0010 स भल्लांस् त्रिंशतस् तूर्णं तव पुत्रे न्यवेशयत् 08,044.055d@018_0011 ततो ऽधावन्त कौरव्या जिघृक्षन्तो युधिष्ठिरम् 08,044.055d@018_0012 दुष्टभावान् parä ज्ञात्वा समवेता महारथाः 08,044.055d@018_0013 आजग्मुस् तं परीप्संतः कुन्तीपुत्रं युधिष्ठिरम् 08,044.055d@018_0014 नकुलः सहदेवश् च धृष्टद्युम्नश् च पार्षतः 08,044.055d@018_0015 अक्षौहिण्या परिवृतास् ते ऽभ्यधावन् युधिष्ठिरम् 08,044.055d@018_0016 भीमसेनश् च समरे मृद्नंस् तव महारथान् 08,044.055d@018_0017 अभ्यधावद् अभिप्रेप्सू राजानं शत्रुभिर् वृतम् 08,044.055d@018_0018 तांस् तु सर्वान् महेष्वासान् कर्णो वैकर्तनो नृप 08,044.055d@018_0019 शरवर्षेण महता प्रत्यवारयद् आगतान् 08,044.055d@018_0020 शरौघान् विसृजन्तस् ते प्रेरयन्तश् च तोमरान् 08,044.055d@018_0021 न शेकुर् यत्नवन्तो ऽपि राधेयं प्रतिवीक्षितुम् 08,044.055d@018_0022 तांश् च सर्वान् महेष्वासान् सर्वशस्त्रास्त्रपारगः 08,044.055d@018_0023 महता शरवर्षेण राधेयः प्रत्यवारयत् 08,044.055d@018_0024 दुर्योधनं तु विंशत्या शीघ्रम् अस्त्रम् उदीरयन् 08,044.055d@018_0025 अविध्यत् तूर्णम् अभ्येत्य सहदेवो महामनाः 08,044.055d@018_0026 स विद्धः सहदेवेन रराजाचलसंनिभः 08,044.055d@018_0027 प्रभिन्न इव मातङ्गो रुधिरेण परिप्लुतः 08,044.055d@018_0028 दृष्ट्वा तव सुतं तत्र gìhaviddhaæ सुतेजनैः 08,044.055d@018_0029 अभ्यधावद् दृढं क्रुद्धो राधेयो रथिनां वरः 08,044.055d@018_0030 दुर्योधनं तथा दृष्ट्वा शीघ्रम् अस्त्रम् उदीर्य सः 08,044.055d@018_0031 तेन यौधिष्ठिरं सैन्यम् अवधीत् पार्षतं तथा 08,044.055d@018_0032 ततो यौधिष्ठिरं सैन्यं वध्यमानं महात्मना 08,044.055d@018_0033 सहसा प्राद्रवद् राजन् सूतपुत्रशरार्दितम् 08,044.055d@018_0034 विविधा विशिखास् तत्र संपतन्तः परस्परम् 08,044.055d@018_0035 फलैः पुङ्खान् समाजघ्नुः सूतपुत्रधनुश्च्युताः 08,044.055d@018_0036 अन्तरिक्षे शरौघाणां पततां च परस्परम् 08,044.055d@018_0037 संघर्षेण महाराज पावकः समजायत 08,044.055d@018_0038 ततो दश दिशः कर्णः शलभैर् इव यायिभिः 08,044.055d@018_0039 अभ्यघ्नंस् तरसा राजञ् शरैः परशरीरगैः 08,044.055d@018_0040 रक्तचन्दनसंदिग्धौ मणिहेमविभूषितौ 08,044.055d@018_0041 बाहू व्यत्यक्षिपत् कर्णः परमास्त्रं विदर्शयन् 08,044.055d@018_0042 ततः सर्वा दिशो राजन् सायकैर् विप्रमोहयन् 08,044.055d@018_0043 apŬayad भृशं कर्णो धर्मराजं युधिष्ठिरम् 08,044.055d@018_0044 ततः क्रुद्धो महाराज धर्मपुत्रो युधिष्ठिरः 08,044.055d@018_0045 निशितैर् इषुभिः कर्णं पञ्चाशद्भिः समार्पयत् 08,044.055d@018_0046 बाणान्धकारम् अभवत् तद् युद्धं घोरदर्शनम् 08,044.055d@018_0047 हाहाकारो महान् आसीत् तावकानां विशां पते 08,044.055d@018_0048 वध्यमाने तदा सैन्ये धर्मपुत्रेण मारिष 08,044.055d@018_0049 सायकैर् विविधैस् तीक्ष्णैः कङ्कपत्रैः शिलाशितैः 08,044.055d@018_0050 भल्लैर् अनेकैर् विविधैः शक्त्यृष्टिमुसलैर् अपि 08,044.055d@018_0051 यत्र यत्र स धर्मात्मा दुष्टां दृष्टिं व्यसर्जयत् 08,044.055d@018_0052 तत्र तत्र व्यशीर्यन्त तावका भरतर्षभ 08,044.055d@018_0053 कर्णो ऽपि भृशसंक्रुद्धो धर्मराजं युधिष्ठिरम् 08,044.055d@018_0054 नाराचैर् अर्धचन्द्रैश् च वत्सदन्तैश् च संयुगे 08,044.055d@018_0055 अमर्षी क्रोधनश् चैव रोषप्रस्फुरिताननः 08,044.055d@018_0056 सायकैर् अप्रमेयात्मा युधिष्ठिरम् अभिद्रवत् 08,044.055d@018_0057 युधिष्ठिरश् चापि शतं स्वर्णपुङ्खैः शितैः शरैः 08,044.055d@018_0058 प्रहसन्न् इव तं कर्णः कङ्कपत्रैः शिलाशितैः 08,044.055d@018_0059 उरस्य् अविध्यद् राजानं त्रिभिर् भल्लैश् च पाण्डवम् 08,044.055d@018_0060 स pŬito भृशं तेन धर्मराजो युधिष्ठिरः 08,044.055d@018_0061 उपविश्य रथोपस्थे सूतं याहीत्य् अचोदयत् 08,044.055d@018_0062 प्राक्रोशन्त ततः सर्वे dhÃrtarëÂrÃ÷ सराजकाः 08,044.055d@018_0063 गृहीध्वम् इति राजानम् अभ्यधावन्त सर्वशः 08,044.055d@018_0064 ततः शताः सप्तदश केकयानां प्रहारिणाम् 08,044.055d@018_0065 päcÃlai÷ सहिता राजन् dhÃrtarëÂrÃn न्यवारयन् 08,044.055d@018_0066 तस्मिन् सुतुमुले युद्धे वर्तमाने जनक्षये 08,044.055d@018_0067 दुर्योधनश् च भीमश् च समेयातां महाबलौ 08,044.055d@018_0068 कर्णो ऽथ शरजालेन केकयानां महारथान् 08,044.055d@018_0069 व्यधमत् परमेष्वासान् अग्रतः पर्यवस्थितान् 08,044.055d@018_0070 तेषां प्रयतमानानां राधेयस्य निवारणे 08,044.055d@018_0071 रथान् पञ्चशतान् कर्णः प्राहिणोद् यमसादनम् 08,044.055d@018_0072 अविषह्यं ततो दृष्ट्वा राधेयं युधि योधिनः 08,044.055d@018_0073 भीमसेनम् उपागच्छन् karïabÃïaprapŬitÃ÷ 08,044.055d@018_0074 रथानीकं विदार्यैव शरजालैर् अनेकधा 08,044.055d@018_0075 कर्ण एकरथेनैव युधिष्ठिरम् उपाद्रवत् 08,044.055d@018_0076 सेनानिवेशम् आर्छन्तं मार्गणैः क्षतविक्षतम् 08,044.055d@018_0077 यमयोर् मध्यगं वीरं शनैर् यान्तं विचेतसम् 08,044.055d@018_0078 समासाद्य तु राजानं दुर्योधनहितेप्सया 08,044.055d@018_0079 सूतपुत्रस् त्रिभिस् तीक्ष्णैर् विव्याध परमेषुभिः 08,044.055d@018_0080 तथैव राजा राधेयं प्रत्यविध्यत् स्तनान्तरे 08,044.055d@018_0081 शरैस् त्रिभिश् च यन्तारं चतुर्भिश् चतुरो हयान् 08,044.055d@018_0082 चक्ररक्षौ तु पार्थस्य माद्रीपुत्रौ परंतपौ 08,044.055d@018_0083 ताव् अप्य् अधावतां कर्णं राजानं मा वधीर् इति 08,044.055d@018_0084 तौ पृथक् शरवर्षाभ्यां राधेयम् अभ्यवर्षताम् 08,044.055d@018_0085 नकुलः सहदेवश् च परमं यत्नम् आस्थितौ 08,044.055d@018_0086 तथैव तौ प्रत्यविध्यत् सूतपुत्रः प्रतापवान् 08,044.055d@018_0087 भल्लाभ्यां शितधाराभ्यां महात्मानाव् अरिंदमौ 08,044.055d@018_0088 दन्तवर्णांस् तु राधेयो निजघान मनोजवान् 08,044.055d@018_0089 युधिष्ठिरस्य संग्रामे कालवालान् हयोत्तमान् 08,044.055d@018_0090 ततो ऽपरेण भल्लेन शिरस्त्राणम् अपातयत् 08,044.055d@018_0091 कौन्तेयस्य महेष्वासः प्रहसन्न् इव सूतजः 08,044.055d@018_0092 तथैव नकुलस्यापि हयान् हत्वा प्रतापवान् 08,044.055d@018_0093 ईषां धनुश् च चिच्छेद माद्रीपुत्रस्य धीमतः 08,044.055d@018_0094 तौ हताश्वौ हतरथौ पाण्डवौ भृशविक्षतौ 08,044.055d@018_0095 भ्रातराव् आरुरुहतुः सहदेवरथं तदा 08,044.055d@018_0096 तौ दृष्ट्वा मातुलस् तत्र विरथौ परवीरहा 08,044.055d@018_0097 abhyabhëata राधेयं मद्रराजो ऽनुकम्पया 08,044.055d@018_0098 योद्धव्यम् अद्य पार्थेन फल्गुनेन त्वया सह 08,044.055d@018_0099 किमर्थं धर्मराजेन युधय्से भृशरोषितः 08,044.055d@018_0100 क्षीणशस्त्रास्त्रकवचः क्षीणबाणो विबाणधिः 08,044.055d@018_0101 श्रान्तसारथिवाहश् च छन्नो ऽस्त्रैर् अरिभिस् तथा 08,044.055d@018_0102 पार्थम् आसाद्य राधेय उपहास्यो भविष्यसि 08,044.055d@018_0103 एवम् उक्तो ऽपि कर्णस् तु मद्रराजेन संयुगे 08,044.055d@018_0104 तथैव कर्णः संरब्धो युधिष्ठिरम् atìayat 08,044.055d@018_0105 शरैस् तीक्ष्णैः पराविध्य माद्रीपुत्रौ च पाण्डवौ 08,044.055d@018_0106 प्रहस्य समरे कर्णश् चकार विमुखं शरैः 08,044.055d@018_0107 ततः शल्यः प्रहस्येदं कर्णं पुनर् उवाच ह 08,044.055d@018_0108 रथस्थम् अतिसंरब्धं युधिष्ठिरवधे धृतम् 08,044.055d@018_0109 यदर्थं dhÃrtarëÂreïa सततं मानितो भवान् 08,044.055d@018_0110 तं पार्थं जहि राधेय किं ते हत्वा युधिष्ठिरम् 08,044.055d@018_0111 शङ्खयोर् ध्मायतोः शब्दः सुमहान् एष कृष्णयोः 08,044.055d@018_0112 श्रूयते चापघोषो ऽयं प्रावृषीवाम्बुदस्य ह 08,044.055d@018_0113 असौ निघ्नन् रथोदारान् अर्जुनः शरवृष्टिभिः 08,044.055d@018_0114 सर्वां ग्रसति नः सेनां कर्ण पश्यैनम् Ãhave 08,044.055d@018_0115 पृष्ठरक्षौ च शूरस्य युधामन्यूत्तमौजसौ 08,044.055d@018_0116 उत्तरं चास्य वै शूरश् चक्रं रक्षति सात्यकिः 08,044.055d@018_0117 धृष्टद्युम्नस् तथा चास्य चक्रं रक्षति दक्षिणम् 08,044.055d@018_0118 भीमसेनश् च वै राज्ञा dhÃrtarëÂreïa युध्यते 08,044.055d@018_0119 यथा न हन्यात् तं भीमः सर्वेषां नो ऽद्य पश्यताम् 08,044.055d@018_0120 तथा राधेय क्रियतां राजा मुच्येत नो यथा 08,044.055d@018_0121 पश्यैनं भीमसेनेन ग्रस्तम् आहवशोभिनम् 08,044.055d@018_0122 यदि त्व् आसाद्य मुच्येत विस्मयः सुमहान् भवेत् 08,044.055d@018_0123 परित्राह्य् एनम् अभ्येत्य संशयं परमं गतम् 08,044.055d@018_0124 किं नु माद्रीसुतौ हत्वा राजानं च युधिष्ठिरम् 08,044.055d@018_0125 इति शल्यवचः श्रुत्वा राधेयः पृथिवीपते 08,044.055d@018_0126 दृष्ट्वा दुर्योधनं चैव भीमग्रस्तं महाहवे 08,044.055d@018_0127 राजगृद्धी भृशं चैव शल्यवाक्यप्रचोदितः 08,044.055d@018_0128 अजातशत्रुम् उत्सृज्य माद्रीपुत्रौ च पाण्डवौ 08,044.055d@018_0129 तव पुत्रं परित्रातुम् अभ्यधावत वीर्यवान् 08,044.055d@018_0130 मद्रराजप्रणुदितैर् अश्वैर् आकाशगैर् इव 08,044.055d@018_0131 गते कर्णे तु कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः 08,044.055d@018_0132 अपायाज् जवनैर् अश्वैः सहदेवस्य मारिष 08,044.055d@018_0133 ताभ्यां स सहितस् तूर्णं vrŬann इव नरेश्वरः 08,044.055d@018_0134 प्राप्य सेनानिवेशं च मार्गणैः क्षतविक्षतः 08,044.055d@018_0135 अवतीर्णो रथात् तूर्णम् आविशच् छयनं शुभम् 08,044.055d@018_0136 अपनीतशल्यः सुभृशं h­cchalyÃbhinipŬita÷ 08,044.055d@018_0137 सो ऽब्रवीद् भ्रातरौ राजा माद्रीपुत्रौ महारथौ 08,044.055d@018_0138 अनीकं भीमसेनस्य पाण्डवाव् आशु गच्छताम् 08,044.055d@018_0139 जीमूत इव नर्दंस् तु युध्यते स वृकोदरः 08,044.055d@018_0140 ततो ऽन्यं रथम् आस्थाय नकुलो रथपुंगवः 08,044.055d@018_0141 सहदेवश् च तेजस्वी भ्रातरौ शत्रुकर्शनौ 08,044.055d@018_0142 तुरगैर् अग्र्यरंहोभिर् यात्वा भीमस्य शुष्मिणौ 08,044.055d@018_0143 अनीकं सहितौ तत्र भ्रातरौ पर्यवस्थितौ 08,045.001 संजय उवाच 08,045.001a द्रौणिस् तु रथवंशेन महता परिवारितः 08,045.001c आपतत् सहसा राजन् यत्र राजा व्यवस्थितः 08,045.002a तम् आपतन्तं सहसा शूरः शौरिसहायवान् 08,045.002c दधार सहसा पार्थो वेलेव मकरालयम् 08,045.003a ततः क्रुद्धो महाराज द्रोणपुत्रः प्रतापवान् 08,045.003c अर्जुनं वासुदेवं च छादयाम् आस पत्रिभिः 08,045.004a अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः 08,045.004c विस्मयं परमं गत्वा प्रैक्षन्त कुरवस् तदा 08,045.005a अर्जुनस् तु ततो दिव्यम् अस्त्रं चक्रे हसन्न् इव 08,045.005c तद् अस्त्रं ब्राह्मणो युद्धे वारयाम् आस भारत 08,045.006a यद् यद् धि व्याक्षिपद् युद्धे पाण्डवो ऽस्त्रं जिघांसया 08,045.006c तत् तद् अस्त्रं महेष्वासो द्रोणपुत्रो व्यशातयत् 08,045.007a अस्त्रयुद्धे ततो राजन् वर्तमाने भयावहे 08,045.007c अपश्याम रणे द्रौणिं व्यात्ताननम् इवान्तकम् 08,045.008a स दिशो विदिशश् चैव छादयित्वा विजिह्मगैः 08,045.008c वासुदेवं त्रिभिर् बाणैर् अविध्यद् दक्षिणे भुजे 08,045.009a ततो ऽर्जुनो हयान् हत्वा सर्वांस् तस्य महात्मनः 08,045.009c चकार समरे भूमिं शोणितौघतरङ्गिणीम् 08,045.009d*0616_01 सर्वलोकवहां रौद्रां परलोकवहां नदीम् 08,045.009d*0617_01 सरथान् रथिनः सर्वान् पार्थचापच्युतैः शरैः 08,045.009d*0617_02 द्रौणेर् अपहतान् संख्ये ददृशुः स च तां तथा 08,045.009d*0617_03 प्रावर्तयन् महाघोरां नदीं परवहां तथा 08,045.009d*0617_04 तयोस् तु व्याकुले युद्धे द्रौणेः पार्थस्य दारुणे 08,045.009d*0617_05 अमर्यादं योधयन्तः पर्यधावन्न् इतस् ततः 08,045.009d*0617_06 रथैर् हताश्वसूतैश् च हतारोहैश् च वाजिभिः 08,045.009d*0617_07 द्विरदैश् च हतारोहैर् महामात्रैर् हतद्विपैः 08,045.009d*0617_08 पार्थेन समरे राजन् कृतो घोरो जनक्षयः 08,045.010a निहता रथिनः पेतुः पार्थचापच्युतैः शरैः 08,045.010c हयाश् च पर्यधावन्त मुक्तयोक्त्रास् ततस् ततः 08,045.011a तद् दृष्ट्वा कर्म पार्थस्य द्रौणिर् आहवशोभिनः 08,045.011b*0618_01 अर्जुनं जयतां श्रेष्ठं त्वरितो ऽभ्येत्य वीर्यवान् 08,045.011b*0618_02 विधुन्वानो महच् चापं कार्तस्वरविभूषितम् 08,045.011c अवाकिरद् रणे कृष्णं समन्तान् निशितैः शरैः 08,045.012a ततो ऽर्जुनं महाराज द्रौणिर् आयम्य पत्रिणा 08,045.012c वक्षोदेशे समासाद्य tìayÃm आस संयुगे 08,045.013a सो ऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत 08,045.013b*0619_01 गाण्डीवधन्वा प्रसभं शरवर्षैर् उदारधीः 08,045.013b*0619_02 संछाद्य समरे द्रौणिं चिच्छेदास्य च चार्मुकम् 08,045.013b*0619_03 स छिन्नधन्वा परिघं वज्रस्पर्शसमं युधि 08,045.013c आदत्त परिघं घोरं द्रौणेश् चैनम् अवाक्षिपत् 08,045.013d*0620_01 आदाय चिक्षेप तदा द्रोणपुत्रः किरीटिने 08,045.014a तम् आपतन्तं परिघं कार्तस्वरविभूषितम् 08,045.014a*0621_01 **** **** जाम्बूनदपरिष्कृतम् 08,045.014a*0621_02 चिच्छेद सहसा राजन् प्रहसन्न् इव पाण्डवः 08,045.014c द्रौणिश् चिच्छेद सहसा तत उच्चुक्रुशुर् जनाः 08,045.015a सो ऽनेकधापतद् भूमौ भारद्वाजस्य सायकैः 08,045.015c विशीर्णः पर्वतो राजन् यथा स्यान् मातरिश्वना 08,045.015d*0622_01 ततः क्रुद्धो महाराज द्रोणपुत्रो महारथः 08,045.015d*0622_02 ऐन्द्रेण चास्त्रवेगेन बीभत्सुं समवाकिरत् 08,045.015d*0622_03 तस्येन्द्रजालावततं समीक्ष्य 08,045.015d*0622_04 पार्थो राजन् गाण्डिवम् आददे सः 08,045.015d*0622_05 ऐन्द्रं जालं प्रत्यहनत् तरस्वी 08,045.015d*0622_06 वरास्त्रम् आदाय महेन्द्रसृष्टम् 08,045.015d*0622_07 विदार्य तज् जालम् अथेन्द्रमुक्तं 08,045.015d*0622_08 पार्थस् ततो द्रौणिरथं क्षणेन 08,045.015d*0622_09 प्रच्छादयाम् आस तथाभ्युपेत्य 08,045.015d*0622_10 द्रौणिस् तदा पार्थशराभिभूतः 08,045.015d*0622_11 विगाह्य तां पाण्डवबाणवृष्टिं 08,045.015d*0622_12 शरैः परं नाम ततः प्रकाश्य 08,045.015d*0622_13 शतेन कृष्णं सहसाभ्यविध्यत् 08,045.015d*0622_14 त्रिभिः शतैर् अर्जुनं क्षुद्रकाणाम् 08,045.015d*0622_15 ततो ऽर्जुनः सायकानां शतेन 08,045.015d*0622_16 गुरोः सुतं मर्मसु निर्बिभेद 08,045.015d*0622_17 अश्वांश् च सूतं च तथा धनुर् ज्याम् 08,045.015d*0622_18 अवाकिरत् पश्यतां तावकानाम् 08,045.016a ततो ऽर्जुनो रणे द्रौणिं विव्याध दशभिः शरैः 08,045.016b*0623_01 स विद्ध्वा मर्मसु द्रौणिं पाण्डवः परवीरहा 08,045.016c सारथिं चास्य भल्लेन rathanŬÃd अपाहरत् 08,045.017a स संगृह्य स्वयं वाहान् कृष्णौ प्राच्छादयच् छरैः 08,045.017c तत्राद्भुतम् अपश्याम द्रौणेर् आशु पराक्रमम् 08,045.018a अयच्छत् तुरगान् यच् च फल्गुनं चाप्य् अयोधयत् 08,045.018c तद् अस्य समरे राजन् सर्वे योधा अपूजयन् 08,045.018d*0624_01 तेनास्य समरे राजंस् तुष्टुवुः सर्वसैनिकाः 08,045.018d*0625_01 ततः प्रहस्य बीभत्सुर् द्रोणपुत्रस्य संयुगे 08,045.019a यदा त्व् अग्रस्यत रणे द्रोणपुत्रेण फल्गुनः 08,045.019c ततो रश्मीन् रथाश्वानां क्षुरप्रैश् चिच्छिदे जयः 08,045.020a प्राद्रवंस् तुरगास् ते तु शरवेगप्रबाधिताः 08,045.020c ततो ऽभून् निनदो भूयस् तव सैन्यस्य भारत 08,045.021a पाण्डवास् तु जयं लब्ध्वा तव सैन्यम् उपाद्रवन् 08,045.021c समन्तान् निशितान् बाणान् विमुञ्चन्तो जयैषिणः 08,045.022a पाण्डवैस् तु महाराज dhÃrtarëÂrÅ महाचमूः 08,045.022c पुनः पुनर् अथो वीरैर् अभज्यत जयोद्धतैः 08,045.023a पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम् 08,045.023c शकुनेः सौबलेयस्य कर्णस्य च महात्मनः 08,045.024a वार्यमाणा महासेना पुत्रैस् तव जनेश्वर 08,045.024c नावतिष्ठत संग्रामे tìyamÃnà समन्ततः 08,045.025a ततो योधैर् महाराज पलायद्भिस् ततस् ततः 08,045.025c अभवद् व्याकुलं भीतैः पुत्राणां ते महद् बलम् 08,045.026a तिष्ठ तिष्ठेति सततं सूतपुत्रस्य जल्पतः 08,045.026c नावतिष्ठत सा सेना वध्यमाना महात्मभिः 08,045.027a अथोत्क्रुष्टं महाराज पाण्डवैर् जितकाशिभिः 08,045.027c dhÃrtarëÂrabalaæ दृष्ट्वा द्रवमाणं समन्ततः 08,045.028a ततो दुर्योधनः कर्णम् अब्रवीत् प्रणयाद् इव 08,045.028c पश्य कर्ण यथा सेना पाण्डवैर् अर्दिता भृशम् 08,045.029a त्वयि तिष्ठति संत्रासात् पलायति समन्ततः 08,045.029c एतज् ज्ञात्वा महाबाहो कुरु प्राप्तम् अरिंदम 08,045.030a सहस्राणि च योधानां त्वाम् एव पुरुषर्षभ 08,045.030c क्रोशन्ति समरे वीर द्राव्यमाणानि पाण्डवैः 08,045.031a एतच् छ्रुत्वा तु राधेयो दुर्योधनवचो महत् 08,045.031c मद्रराजम् इदं वाक्यम् अब्रवीत् सूतनन्दनः 08,045.032a पश्य मे भुजयोर् वीर्यम् अस्त्राणां च जनेश्वर 08,045.032c अद्य हन्मि रणे सर्वान् päcÃlÃn पाण्डुभिः सह 08,045.032e वाहयाश्वान् नरव्याघ्र भद्रेणैव जनेश्वर 08,045.033a एवम् उक्त्वा महाराज सूतपुत्रः प्रतापवान् 08,045.033c प्रगृह्य विजयं वीरो धनुःश्रेष्ठं पुरातनम् 08,045.033e सज्यं कृत्वा महाराज संमृज्य च पुनः पुनः 08,045.034a संनिवार्य च योधान् स्वान् सत्येन शपथेन च 08,045.034c प्रायोजयद् अमेयात्मा भार्गवास्त्रं महाबलः 08,045.035a ततो राजन् सहस्राणि प्रयुतान्य् अर्बुदानि च 08,045.035c कोटिशश् च शरास् तीक्ष्णा निरगच्छन् महामृधे 08,045.036a ज्वलितैस् तैर् महाघोरैः कङ्कबर्हिणवाजितैः 08,045.036c संछन्ना पाण्डवी सेना न प्राज्ञायत किं चन 08,045.037a हाहाकारो महान् आसीत् päcÃlÃnÃæ विशां पते 08,045.037c pŬitÃnÃæ बलवता भार्गवास्त्रेण संयुगे 08,045.038a निपतद्भिर् गजइ राजन् नरैश् चापि सहस्रशः 08,045.038c रथैश् चापि नरव्याघ्र हयैश् चापि समन्ततः 08,045.039a प्राकम्पत मही राजन् निहतैस् तैस् ततस् ततः 08,045.039c व्याकुलं सर्वम् अभवत् पाण्डवानां महद् बलम् 08,045.040a कर्णस् त्व् एको युधां श्रेष्ठो विधूम इव पावकः 08,045.040c दहञ् शत्रून् नरव्याघ्र शुशुभे स परंतपः 08,045.041a ते वध्यमानाः कर्णेन päcÃlÃÓ चेदिभिः सह 08,045.041c तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः 08,045.041e चुक्रुशुस् ते नरव्याघ्र यथाप्राग् वा नरोत्तमाः 08,045.042a तेषां तु क्रोशतां श्रुत्वा भीतानां रणमूर्धनि 08,045.042c धावतां च दिशो राजन् वित्रस्तानां समन्ततः 08,045.042e आर्तनादो महांस् तत्र प्रेतानाम् इव संप्लवे 08,045.043a वध्यमानांस् तु तान् दृष्ट्वा सूतपुत्रेण मारिष 08,045.043c वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्य् अपि 08,045.044a ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः 08,045.044c अर्जुनं वासुदेवं च व्याक्रोशन्त मुहुर् मुहुः 08,045.044d*0626_01 श्रुत्वा तु निनदं तेषां वध्यतां कर्णसायकैः 08,045.044e प्रेतराजपुरे यद्वत् प्रेतराजं विचेतसः 08,045.044f*0627_01 अथार्जुनो महाबाहुः सर्वशस्त्रभृतां वरः 08,045.044f*0627_02 दुःसहो वज्रिणाप्य् आजौ पराजित्य गुरोः सुतम् 08,045.045a अथाब्रवीद् वासुदेवं कुन्तीपुत्रो धनंजयः 08,045.045c भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र सभीरितम् 08,045.046a पश्य कृष्ण महाबाहो भार्गवास्त्रस्य विक्रमम् 08,045.046c नैतद् अस्त्रं हि समरे शक्यं हन्तुं कथं चन 08,045.047a सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे 08,045.047c अन्तकप्रतिमं वीरं कुर्वाणं कर्म दारुणम् 08,045.048a सुतीक्ष्णं चोदयन्न् अश्वान् प्रेक्षते मां मुहुर् मुहुः 08,045.048c न च पश्यामि समरे कर्णस्य प्रपलायितम् 08,045.049a जीवन् प्राप्नोति पुरुषः संख्ये जयपराजयौ 08,045.049c जितस्य तु हृषीकेश वध एव कुतो जयः 08,045.049d*0628_01 एवम् उक्तस् तु पार्थेन कृष्णो मतिमतां वरम् 08,045.049d*0628_02 धनंजयम् उवाचेदं प्राप्तकालम् अरिंदमम् 08,045.049d*0629_01 कर्णेन हि दृढं राजा कुन्तीपुत्रः परिक्षतः 08,045.049d*0629_02 तं दृष्ट्वाश्वास्य च पुनः कर्णं पार्थ वधिष्यसि 08,045.049d*0630_01 प्रतिपद्यस्व कौन्तेय प्राप्तकालम् अनन्तरम् 08,045.049d*0630_02 कर्णम् एकाकिनं हत्वा रथानीकेन भारत 08,045.049d*0631_01 एष कर्णो रणे भाति मध्याह्न इव भास्करः 08,045.049d*0631_02 निवर्तय रथं कृष्ण जीवन् भद्राणि पश्यति 08,045.050a ततो जनार्दनः प्रायाद् द्रष्टुम् इच्छन् युधिष्ठिरम् 08,045.050b*0632_00 संजय उवाच 08,045.050b*0632_01 ततो जनार्दनः श्रुत्वा तस्य वाक्यं विशां पते 08,045.050b*0633_01 रथेनापययौ क्षिप्रं संग्रामाद् इति भारत 08,045.050b*0633_02 प्रत्यनीकम् अवस्थाप्य भीमं भीमपराक्रमम् 08,045.050b*0633_03 अलं विषहितुं ह्य् एष कुरूणां संप्रपद्यताम् 08,045.050c श्रमेण ग्राहयिष्यंश् च कर्णं युद्धेन मारिष 08,045.050d*0634_01 कर्णं च समरे राजन् ग्राहयिष्यञ् श्रमं प्रति 08,045.050d*0635_01 विश्रमार्थं च कौरव्य पाण्डवस्य महात्मनः 08,045.050d*0635_02 अपयातो रणाद् वीरो राजानं द्रष्टुम् एव च 08,045.051a अर्जुनं चाब्रवीत् कृष्णो भृशं राजा परिक्षतः 08,045.051c तम् आश्वास्य कुरुश्रेष्ठ ततः कर्णं हनिष्यसि 08,045.052a ततो धनंजयो द्रष्टुं राजानं bÃïapŬitam 08,045.052b*0636_01 याहि याहीति बहुशो वासुदेवम् अचोदयत् 08,045.052b*0636_02 राजानं प्रति वार्ष्णेय दूयते मे दृढं मनः 08,045.052b*0636_03 स चोद्यमानः पार्थेन केशिघ्नो वृष्णिनन्दनः 08,045.052c रथेन प्रययौ क्षिप्रं संग्रामे केशवाज्ञया 08,045.053a गच्छन्न् एव तु कौन्तेयो धर्मराजदिदृक्षया 08,045.053c सैन्यम् आलोकयाम् आस नापश्यत् तत्र चाग्रजम् 08,045.054a युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत 08,045.054c दुःसहं वज्रिणा संख्ये पराजिग्ये भृगोः सुतम् 08,045.055a द्रौणिं पराजित्य ततोग्रधन्वा; कृत्वा महद् दुष्करम् आर्यकर्म 08,045.055c आलोकयाम् आस ततः स्वसैन्यं; धनंजयः शत्रुभिर् अप्रधृष्यः 08,045.056a स युध्यमानः p­tanÃmukhasthä; ÓÆrä शूरो हर्षयन् सव्यसाची 08,045.056c पूर्वापदानैः प्रथितैः प्रशंसन्; स्थिरांश् चकारात्मरथान् अनीके 08,045.057a अपश्यमानस् तु किरीटमाली; युधि ज्येष्ठं भ्रातरम् ÃjamŬham 08,045.057c उवाच भीमं तरसाभ्युपेत्य; राज्ञः प्रवृत्तिस् त्व् इह केति राजन् 08,045.058 भीम उवाच 08,045.058a अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः 08,045.058c कर्णबाणविभुग्नाङ्गो यदि जीवेत् कथं चन 08,045.059 अर्जुन उवाच 08,045.059a तस्माद् bhavä शीघ्रम् इतः प्रयातु; राज्ञः प्रवृत्त्यै कुरुसत्तमस्य 08,045.059c नूनं हि विद्धो ऽतिभृशं पृषत्कैः; कर्णेन राजा शिबिरं गतो ऽसौ 08,045.060a यः संप्रहारे निशि संप्रवृत्ते; द्रोणेन विद्धो ऽतिभृशं तरस्वी 08,045.060c तस्थौ च तत्रापि जयप्रतीक्षो; द्रोणेन यावन् न हतः किलासीत् 08,045.061a स संशयं गमितः पाण्डवाग्र्यः; संख्ये ऽद्य कर्णेन महानुभावः 08,045.061c ज्ञातुं प्रयाह्य् आशु तम् अद्य भीम; स्थास्याम्य् अहं शत्रुगणान् निरुध्य 08,045.062 भीम उवाच 08,045.062a त्वम् एव जानीहि महानुभाव; राज्ञः प्रवृत्तिं भरतर्षभस्य 08,045.062c अहं हि यद्य् अर्जुन यामि तत्र; वक्ष्यन्ति मां भीत इति प्रवीराः 08,045.063a ततो ऽब्रवीद् अर्जुनो भीमसेनं; संशप्तकाः प्रत्यनीकं स्थिता मे 08,045.063c एतान् अहत्वा न मया तु शक्यम्; इतो ऽपयातुं रिपुसंघगोष्ठात् 08,045.064a अथाब्रवीद् अर्जुनं भीमसेनः; स्ववीर्यम् आश्रित्य कुरुप्रवीर 08,045.064c संशप्तकान् प्रतियोत्स्यामि संख्ये; सर्वान् अहं याहि धनंजयेति 08,045.065a तद् भीमसेनस्य वचो निशम्य; सुदुर्वचं भ्रातुर् अमित्रमध्ये 08,045.065b*0637_01 संशप्तकानीकम् असह्यम् एकः 08,045.065b*0637_02 सुदुष्करं धारयामीति पार्थः 08,045.065b*0637_03 उवाच नारायणम् अप्रमेयं 08,045.065b*0637_04 कपिध्वजः सत्यपराक्रमस्य 08,045.065b*0637_05 श्रुत्वा वचो भ्रातुर् अदीनसत्त्वस् 08,045.065b*0637_06 तदाहवे सत्यवचो महात्मा 08,045.065c द्रष्टुं कुरुश्रेष्ठम् अभिप्रयातुं; प्रोवाच वृष्णिप्रवरं तदानीम् 08,045.065d*0638_01 राजानं प्रति वार्ष्णेय दूयते मे दृढं मनः 08,045.066a चोदयाश्वान् हृषीकेश विगाह्यैतं रथार्णवम् 08,045.066c अजातशत्रुं राजानं द्रष्टुम् इच्छामि केशव 08,045.066d*0639_01 तं रथं चोदयाम् आस बीभत्सोर् वचनाद् धरिः 08,045.067a ततो हयान् सर्वदाशार्हमुख्यः; प्राचोदयद् भीमम् उवाच चेदम् 08,045.067c नैतच् चित्रं तव कर्माद्य वीर; यास्यामहे जहि भीमारिसंघान् 08,045.068a ततो ययौ हृषीकेशो यत्र राजा युधिष्ठिरः 08,045.068c शीघ्राच् छीघ्रतरं राजन् वाजिभिर् गरुडोपमैः 08,045.069a प्रत्यनीके व्यवस्थाप्य भीमसेनम् अरिंदमम् 08,045.069c संदिश्य चैव राजेन्द्र युद्धं प्रति वृकोदरम् 08,045.069d*0640_01 क्षणेनैव तु राजानम् आसेदतुर् अरिंदमौ 08,045.070a ततस् तु गत्वा पुरुषप्रवीरौ; राजानम् आसाद्य शयानम् एकम् 08,045.070c रथाद् उभौ प्रत्यवरुह्य तस्माद्; ववन्दतुर् धर्मराजस्य पादौ 08,045.070d*0641_01 जवेन गत्वा तु दाशार्हमुख्यः 08,045.070d*0641_02 शयानम् एकं कुरुराजं ददर्श 08,045.070d*0641_03 प्रहर्षवेगेरितमानसाव् उभौ 08,045.070d*0641_04 राजानम् आसाद्य परिस्रवद् व्रणम् 08,045.070d*0642_01 इत्य् एवम् अभिसंगृह्य उभौ तु präjalÅ स्थितौ 08,045.070d*0642_02 शस्त्रक्षतौ महाराज रुधिरेण समुक्षितौ 08,045.070d*0642_03 निहत्य वाहिनीं तुभ्यम् अपयातौ रणाजिरात् 08,045.071a तौ दृष्ट्वा पुरुषव्याघ्रौ क्षेमिणौ पुरुषर्षभ 08,045.071c मुदाभ्युपगतौ कृष्णाव् अश्विनाव् इव वासवम् 08,045.072a ताव् अभ्यनन्दद् राजा हि विवस्वान् अश्विनाव् इव 08,045.072c हते महासुरे जम्भे शक्रविष्णू यथा गुरुः 08,045.073a मन्यमानो हतं कर्णं धर्मराजो युधिष्ठिरः 08,045.073a*0643_01 **** **** प्रीतः परपुरंजयः 08,045.073a*0643_02 स भूत्वा पुरुषव्याघ्रौ 08,045.073c हर्षगद्गदया वाचा प्रीतः प्राह परंतपौ 08,046.001 संजय उवाच 08,046.001*0644_01 अथोपयातौ पृथुलोहिताक्षौ 08,046.001*0644_02 शराचिताङ्गौ रुधिरप्रदिग्धौ 08,046.001*0645_01 युधिष्ठिरस्य प्रतिवेदयन्तौ 08,046.001*0645_02 प्रियं तदानीं पुरुषप्रवीरौ 08,046.001*0645_03 ताव् आगतौ प्रेक्ष्य महेन्द्रकल्पौ 08,046.001*0645_04 युधिष्ठिरो दुःखपरीतचेताः 08,046.001*0645_05 कृच्छ्रेण राजा प्रतिलभ्य संज्ञां 08,046.001*0645_06 ततः पुनः प्रीतमना बभूव 08,046.001*0646_01 समीक्ष्य सेनाग्रनरप्रवीरौ 08,046.001*0646_02 युधिष्ठिरो वाक्यम् इदं babhëe 08,046.001a महासत्त्वौ तु तौ दृष्ट्वा सहितौ केशवार्जुनौ 08,046.001c हतम् आधिरथिं मेने संख्ये गाण्डीवधन्वना 08,046.002a ताव् अभ्यनन्दत् कौन्तेयः साम्ना परमवल्गुना 08,046.002c स्मितपूर्वम् अमित्रघ्नः पूजयन् भरतर्षभ 08,046.003 युधिष्ठिर उवाच 08,046.003a स्वागतं देवकीपुत्र स्वागतं ते धनंजय 08,046.003c प्रियं मे दर्शनं bìhaæ युवयोर् अच्युतार्जुनौ 08,046.004a अक्षताभ्याम् अरिष्टाभ्यां कथं युध्य महारथम् 08,046.004c आशीविषसमं युद्धे सर्वशस्त्रविशारदम् 08,046.005a अग्रगं dhÃrtarëÂrÃïÃæ सर्वेषां शर्म वर्म च 08,046.005c रक्षितं वृषसेनेन सुषेणेन च धन्विना 08,046.006a अनुज्ञातं महावीर्यं रमेणास्त्रेषु दुर्जयम् 08,046.006b*0647_01 रामेण जामदग्न्येन अनुज्ञातं यशस्विना 08,046.006b*0648_01 मुख्यं सर्वस्य लोकस्य रथिनं लोकविश्रुतम् 08,046.006c त्रातारं dhÃrtarëÂrÃïÃæ गन्तारं वाहिनीमुखे 08,046.007a हन्तारम् अरिसैन्यानाम् अमित्रगणमर्दनम् 08,046.007c दुर्योधनहिते युक्तम् अस्मद्युद्धाय चोद्यतम् 08,046.008a अप्रधृष्यं महायुद्धे देवैर् अपि सवासवैः 08,046.008c अनलानिलयोस् तुल्यं तेजसा च बलेन च 08,046.009a पातालम् इव गम्भीरं सुहृदानन्दवर्धनम् 08,046.009c अन्तकाभम् अमित्राणां कर्णं हत्वा महाहवे 08,046.009e दिष्ट्या युवाम् अनुप्राप्तौ जित्वासुरम् इवामरौ 08,046.010a तेन युद्धम् अदीनेन मया ह्य् अद्याच्युतार्जुनौ 08,046.010b*0649_01 कृतं घोरं महाबाहो धृष्टद्युम्नस्य पश्यतः 08,046.010c कुपितेनान्तकेनेव प्रजाः सर्वा जिघांसता 08,046.011a तेन केतुश् च मे छिन्नो हतौ च पार्ष्णिसारथी 08,046.011c हतवाहः कृतश् चास्मि युयुधानस्य पश्यतः 08,046.012a धृष्टद्युम्नस्य यमयोर् वीरस्य च शिखण्डिनः 08,046.012c पश्यतां द्रौपदेयानां päcÃlÃnÃæ च सर्वशः 08,046.013a etä जित्वा महावीर्यान् कर्णः शत्रुगणान् बहून् 08,046.013c जितवान् मां महाबाहो यतमानं महारणे 08,046.014a अनुसृत्य च मां युद्धे परुषाण्य् उक्तवान् बहु 08,046.014c तत्र तत्र युधां श्रेष्ठः परिभूय न संशयः 08,046.015a भीमसेनप्रभावात् तु यज् जीवामि धनंजय 08,046.015c बहुनात्र किम् उक्तेन नाहं तत् सोढुम् उत्सहे 08,046.016a त्रयोदशाहं वर्षाणि यस्माद् भीतो धनंजय 08,046.016c न स्म निद्रां लभे रात्रौ न चाहनि सुखं क्व चित् 08,046.017a तस्य द्वेषेण संयुक्तः परिदह्ये धनंजय 08,046.017c आत्मनो मरणं जानन् वाध्रीणस इव द्विपः 08,046.017d*0650_01 कृष्णग्रीवो रक्तशिराः श्वेतपक्षो विहंगमः 08,046.017d*0650_02 स वै वाध्रीणसः प्रोक्तो याज्ञिकैः पितृकर्मसु 08,046.018a यस्यायम् अगमत् कालश् चिन्तयानस्य मे विभो 08,046.018c कथं शक्यो मया कर्णो युद्धे क्षपयितुं भवेत् 08,046.019a जाग्रत् स्वपंश् च कौन्तेय कर्णम् एव सदा ह्य् अहम् 08,046.019c पश्यामि तत्र तत्रैव कर्णभूतम् इदं जगत् 08,046.020a यत्र यत्र हि गच्छामि कर्णाद् भीतो धनंजय 08,046.020c तत्र तत्र हि पश्यामि कर्णम् एवाग्रतः स्थितम् 08,046.021a सो ऽहं तेनैव वीरेण समरेष्व् अपलायिना 08,046.021c सहयः सरथः पार्थ जित्वा जीवन् विसर्जितः 08,046.022a को नु मे जीवितेनार्थो राज्येनार्थो ऽथ वा पुनः 08,046.022c ममैवं धिक्कृतस्येह कर्णेनाहवशोभिना 08,046.023a न प्राप्तपूर्वं यद् भीष्मात् कृपाद् द्रोणाच् च संयुगे 08,046.023c तत् प्राप्तम् अद्य मे युद्धे सूतपुत्रान् महारथात् 08,046.024a तत् त्वा पृच्छामि कौन्तेय यथा ह्य् अकुशलस् तथा 08,046.024c तन् ममाचक्ष्व कार्त्स्न्येन यथा कर्णस् त्वया हतः 08,046.025a शक्रवीर्यसमो युद्धे यमतुल्यपराक्रमः 08,046.025c रामतुल्यस् तथास्त्रे यः स कथं वै निषूदितः 08,046.026a महारथः समाख्यातः सर्वयुद्धविशारदः 08,046.026c धनुर्धराणां प्रवरः सर्वेषाम् एकपूरुषः 08,046.027a पूजितो dh­tarëÂreïa सपुत्रेण विशां पते 08,046.027c सदा त्वदर्थं राधेयः स कथं निहतस् त्वया 08,046.028a dh­tarëÂro हि योधेषु सर्वेष्व् एव सदार्जुन 08,046.028c तव मृत्युं रणे कर्णं मन्यते पुरुषर्षभः 08,046.029a स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितः 08,046.029c तं ममाचक्ष्व बीभत्सो यथा कर्णो हतस् त्वया 08,046.030a सोत्सेधम् अस्य च शिरः पश्यतां सुहृदां हृतम् 08,046.030c त्वया पुरुषशार्दूल शार्दूलेन यथा रुरोः 08,046.031a यः पर्युपासीत् प्रदिशो दिशश् च; त्वां सूतपुत्रः समरे परीप्सन् 08,046.031c दित्सुः कर्णः समरे हस्तिपूगं; स हीदानीं कङ्कपत्रैः सुतीक्ष्णैः 08,046.031d*0651_01 दित्सन् नृणां शकटं रत्नपूर्णं 08,046.031d*0651_02 कथं त्वयासौ निहतो ऽद्य कर्णः 08,046.032a त्वया रणे निहतः सूतपुत्रः; कच्चिच् छेते भूमितले दुरात्मा 08,046.032c कच्चित् प्रियं मे परमं त्वयाद्य; कृतं रणे सूतपुत्रं निहत्य 08,046.033a यः सर्वतः पर्यपतत् त्वदर्थे; मदान्वितो गर्वितः सूतपुत्रः 08,046.033c स शूरमानी समरे समेत्य; कच्चित् त्वया निहतः संयुगे ऽद्य 08,046.034a रौक्मं रथं हस्तिवरैश् च युक्तं; रथं दित्सुर् यः परेभ्यस् त्वदर्थे 08,046.034c सदा रणे स्पर्धते यः स पापः; कच्चित् त्वया निहतस् तात युद्धे 08,046.035a यो ऽसौ नित्यं शूरमदेन मत्तो; विकत्थते संसदि कौरवाणाम् 08,046.035c प्रियो ऽत्यर्थं तस्य सुयोधनस्य; कच्चित् स पापो निहतस् त्वयाद्य 08,046.036a कच्चित् समागम्य धनुःप्रमुक्तैस्; त्वत्प्रेषितैर् लोहितार्थैर् विहंगैः 08,046.036c शेते ऽद्य पापः स विभिन्नगात्रः; कच्चिद् भग्नो dhÃrtarëÂrasya बाहुः 08,046.037a यो ऽसौ सदा श्लाघते राजमध्ये; दुर्योधनं हर्षयन् दर्पपूर्णः 08,046.037c अहं हन्ता फल्गुनस्येति मोहात्; कच्चिद् धतस् तस्य न वै तथा रथः 08,046.037d*0652_01 कच्चिद् वचो ऽस्य वितथं त्वया कृतं 08,046.037d*0652_02 यत् तत् प्रियाम् अवदत् तात कर्णः 08,046.037d*0652_03 सभामध्ये रूक्षम् अनेकरूपं 08,046.037d*0652_04 धिक् पाण्डवान् अपतिस् त्वं हि कृष्णे 08,046.037d*0652_05 कच्चिद् ध्रुवं शत्रुर् अयं महात्मा 08,046.037d*0652_06 ह्य् अधारयद् द्वादश यः समास्तु 08,046.037d*0652_07 कर्णो व्रतं घोरम् अमित्रसाहो 08,046.037d*0652_08 दुर्योधनस्यार्थनिविष्टबुद्धिः 08,046.038a नाहं पादौ धावयिष्ये कदा चिद्; यावत् स्थितः पार्थ इत्य् अल्पबुद्धिः 08,046.038c व्रतं तस्यैतत् सर्वदा शक्रसूनो; कच्चित् त्वया निहतः सो ऽद्य कर्णः 08,046.038d*0653_01 पादौ न धावे यावद् अहं न हन्मि 08,046.038d*0653_02 धनंजयं समरेषूग्रवेगम् 08,046.038d*0653_03 कच्चिद् रणे फल्गुन तं निहत्य 08,046.038d*0653_04 कच्चिद् व्रतं तस्य भग्नं त्वयाद्य 08,046.039a यो ऽसौ कृष्णाम् अब्रवीद् दुष्टबुद्धिः; कर्णः सभायां कुरुवीरमध्ये 08,046.039c किं पाण्डवांस् त्वं न जहासि कृष्णे; सुदुर्बलान् पतितान् हीनसत्त्वान् 08,046.040a यत् तत् कर्णः प्रत्यजानात् त्वदर्थे; नाहत्वाहं सह कृष्णेन पार्थम् 08,046.040a*0654_01 महाबलः संयुगे शत्रुहन्ता 08,046.040c इहोपयातेति स पापबुद्धिः; कच्चिच् छेते शरसंभिन्नगात्रः 08,046.041a कच्चित् संग्रामे विदितो वा तदायं; समागमः सृञ्जयकौरवाणाम् 08,046.041c यत्रावस्थाम् ईदृशीं प्रापितो ऽहं; कच्चित् त्वया सो ऽद्य हतः समेत्य 08,046.042a कच्चित् त्वया तस्य सुमन्दबुद्धेर्; गाण्डीवमुक्तैर् विशिखैर् ज्वलद्भिः 08,046.042c सकुण्डलं भानुमद् उत्तमाङ्गं; कायात् प्रकृत्तं युधि सव्यसाचिन् 08,046.043a यत् तन् मया बाणसमर्पितेन; ध्यातो ऽसि कर्णस्य वधाय वीर 08,046.043c तन् मे त्वया कच्चिद् अमोघम् अद्य; ध्यातं कृतं कर्णनिपातनेन 08,046.044a यद् दर्पपूर्णः स सुयोधनो ऽस्मान्; अवेक्षते कर्णसमाश्रयेण 08,046.044c कच्चित् त्वया सो ऽद्य समाश्रयो ऽस्य; भग्नः पराक्रम्य सुयोधनस्य 08,046.045a यो नः पुरा षण्ढतिलान् अवोचत्; सभामध्ये पार्थिवानां समक्षम् 08,046.045c स दुर्मतिः कच्चिद् उपेत्य संख्ये; त्वया हतः सूतपुत्रो ऽत्यमर्षी 08,046.046a यः सूतपुत्रः प्रहसन् दुरात्मा; पुराब्रवीन् निर्जितां सौबलेन 08,046.046c स्वयं प्रसह्यानय याज्ञसेनीम्; अपीह कच्चित् स हतस् त्वयाद्य 08,046.046d*0655_01 यः प्राहिणोत् सूतपुत्रो दुरात्मा 08,046.046d*0655_02 कृष्णां जितां सौबलेनानयेति 08,046.046d*0655_03 स मन्दबुद्धिर् निहतः प्रसह्य 08,046.046d*0655_04 वैकर्तनस् त्व् अद्य कच्चिन् महात्मन् 08,046.046d*0656_01 अनवाप्यां प्राप्तुम् इच्छन्न् अचिन्त्यं 08,046.046d*0656_02 शिशुर् यथा चन्द्रमसं ग्रहीतुम् 08,046.046d*0656_03 स पापात्मा स तु नो विद्विषाणः 08,046.046d*0656_04 कच्चित् कर्णो निहतो वा त्वया धिक् 08,046.046d*0656_05 अस्मिन् संग्रामे भीमरूपे त्वयाद्य 08,046.046d*0656_06 व्रतं तु भग्नं सूतपुत्रस्य पार्थ 08,046.046d*0656_07 कच्चित् पापं वचनं द्यूतकाले 08,046.046d*0656_08 यच् चाप्य् असौ समितौ वासुदेवम् 08,046.046d*0656_09 तदोक्तवान् परुषं सो ऽतिकामम् 08,046.046d*0656_10 हितं चरन् यः सततं कुरूणाम् 08,046.046d*0656_11 कच्चित् स कर्णो निहतो ऽद्य संखे 08,046.046d*0656_12 यो dhÃrtarëÂraæ परिपालयन् रणे 08,046.046d*0656_13 एकः सदा शोषयन् मामकं बलं 08,046.046d*0656_14 स päcÃlÃn केकयांश् चैव सर्वान् 08,046.046d*0656_15 श्रियं दिदित्सन् dhÃrtarëÂrÅæ स कर्णः 08,046.046d*0656_16 कच्चिन् मह्यं प्रत्यवधीस् त्वम् अद्य 08,046.046d*0656_17 अथो भासाश् च सृगालाश् च गृध्रा 08,046.046d*0656_18 हतस्य मांसान्य् उद्धरन्ति स्म कायात् 08,046.047a यः शस्त्रभृच् छ्रेष्ठतमं पृथिव्यां; पितामहं व्याक्षिपद् अल्पचेताः 08,046.047c संख्यायमानो ऽर्धरथः स कच्चित्; त्वया हतो ऽद्याधिरथिर् दुरात्मा 08,046.047d*0657_01 यत् तत् त्वया संश्रुतं मे किरीटिन् 08,046.047d*0657_02 सभामध्ये द्वैरथेनेह भूयः 08,046.047d*0657_03 अहं कर्णं सूदयिष्ये सपुत्रं 08,046.047d*0657_04 तत् कर्म कृत्वा ह्य् अनृणो ऽसि कच्चित् 08,046.048a अमर्षणं निकृतिसमीरणेरितं; हृदि श्रितं ज्वलनम् इमं सदा मम 08,046.048c हतो मया सो ऽद्य समेत्य पापधीर्; इति ब्रुवन् प्रशमय मे ऽद्य फल्गुन 08,046.048d*0658_01 ब्रवीहि मे दुर्लभम् एतद् अद्य 08,046.048d*0658_02 कथं त्वया निहतः सूतपुत्रः 08,046.048d*0658_03 अनुध्याये त्वां सततं प्रवीर 08,046.048d*0658_04 वृत्रे हते ऽसौ भगवान् इवेन्द्रः 08,047.001 संजय उवाच 08,047.001a तद् धर्मशीलस्य वचो निशम्य; राज्ञः क्रुद्धस्याधिरथौ महात्मा 08,047.001c उवाच दुर्धर्षम् अदीनसत्त्वं; युधिष्ठिरं जिष्णुर् अनन्तवीर्यः 08,047.001d*0659_01 द्रोणं हतं पार्थ कर्णो विदित्वा 08,047.001d*0659_02 भिन्नां नावम् इवात्यगाधे कुरूणाम् 08,047.001d*0659_03 संमुह्यमानान् dhÃrtarëÂrÃn विदित्वा 08,047.001d*0659_04 निरुत्साहांश् च विजये परेषाम् 08,047.001d*0659_05 सोदर्यवत् त्वरितो ऽमितौजा 08,047.001d*0659_06 उत्तारयिष्यन् dh­tarëÂrasya पुत्रान् 08,047.001d*0659_07 रणे रथेनाधिरथिर् महात्मा 08,047.001d*0659_08 ततो हि मां त्वरितः सो ऽभ्यधावत् 08,047.002a संशप्तकैर् युध्यमानस्य मे ऽद्य; सेनाग्रयायी कुरुसैन्यस्य राजन् 08,047.002c आशीविषाभान् खगमान् प्रमुञ्चन्; द्रौणिः पुरस्तात् सहसा व्यतिष्ठत् 08,047.003a दृष्ट्वा रथं मेघनिभं ममेमम्; अम्बष्ठसेना मरणे व्यतिष्ठत् 08,047.003c तेषाम् अहं पञ्च शतानि हत्वा; ततो द्रौणिम् अगमं पार्थिवाग्र्य 08,047.003d*0660_01 स मे दृष्ट्वा शूरतमो ध्वजाग्रं 08,047.003d*0660_02 समादिशद् रथसंघान् अनेकान् 08,047.003d*0660_03 तेषाम् अहं पञ्चशतान् निहत्य 08,047.003d*0660_04 आसादयं द्रोणपुत्रं नदन्तम् 08,047.003d*0661_01 स द्रोणपुत्रः सदृशं महात्मा 08,047.003d*0661_02 माम् अप्य् अरौत्सीत् तदनीकमध्ये 08,047.003d*0661_03 किरञ् शरौघान् बहुरूपान् विचित्रांश् 08,047.003d*0661_04 चित्रां गतः शुक्र इवातिवर्षन् 08,047.003d*0661_05 स मे शरान् सर्वतः कङ्कपत्रान् 08,047.003d*0661_06 अवासृजद् वै पृथिवीप्रकाशान् 08,047.003d*0661_07 निवार्य तूर्णं परमाजिमध्ये 08,047.003d*0661_08 ततो हि मां बाणगणैः समर्पयत् 08,047.003d*0661_09 आकर्षणं वापि विकृष्य मुक्तं 08,047.003d*0661_10 न दृश्यते तस्य महारथस्य 08,047.003d*0662_01 स मां समासाद्य नरेन्द्र यत्तः 08,047.003d*0662_02 समभ्ययात् सिंह इव द्विपेन्द्रः 08,047.003d*0662_03 अकार्षीच् च रथिनाम् उज्जिहीर्षां 08,047.003d*0662_04 महाराज वध्यतां कौरवाणाम् 08,047.003d*0662_05 ततो रणे भारत दुष्प्रकम्प्य 08,047.003d*0662_06 आचार्यपुत्रः प्रवरः कुरूणाम् 08,047.003d*0662_07 माम् अर्दयाम् आस शितैः पृषत्कैर् 08,047.003d*0662_08 जनार्दनं चैव विषाग्निकल्पैः 08,047.003d*0662_09 अष्टौ गवाम् अष्टशतानि बाणान् 08,047.003d*0662_10 मया प्रयुद्धस्य वहन्ति तस्य 08,047.003d*0662_11 तांस् तेन मुक्तान् अहम् अस्य बाणैर् 08,047.003d*0662_12 व्यनाशयं वायुर् इवाभ्रजालम् 08,047.004a ततो ऽपरान् बाणसंघान् अनेकान्; आकर्णपूर्णायतविप्रमुक्तान् 08,047.004c ससर्ज शिक्षास्त्रबलप्रयत्नैस्; तथा यथा प्रावृषि कालमेघः 08,047.005a नैवाददानं न च संदधानं; जानीमहे कतरेणास्यतीति 08,047.005c वामेन वा यदि वा दक्षिणेन; स द्रोणपुत्रः समरे पर्यवर्तत् 08,047.005d*0663_01 न संदधानः कुत आदधानो 08,047.005d*0663_02 न व्याक्षिपन्न् आविकर्षन् विमुञ्चन् 08,047.005d*0663_03 सव्येन वा यदि वा दक्षिणेन 08,047.005d*0663_04 न ज्ञायते कतरेणास्यतीति 08,047.005d*0664_01 आचार्यवत् समरे पर्यवर्तन् 08,047.005d*0664_02 महच् चित्रं दृश्यते सर्वतः स्म 08,047.005d*0664_03 दृष्टिर् विषं चासुकरं परेषां 08,047.005d*0664_04 सर्वा दिशः पूरयानं शरौघैः 08,047.005d*0664_05 अलातचक्रप्रतिमं महात्मनः 08,047.005d*0664_06 सदा नतं कार्मुकं ब्रह्मबन्धोः 08,047.005d*0665_01 तस्याततं मण्डलम् एव सज्यं 08,047.005d*0665_02 प्रदृश्यते कार्मुकं द्रोणसूनोः 08,047.006a अविध्यन् मां पञ्चभिर् द्रोणपुत्रः; शितैः शरैः पञ्चभिर् वासुदेवम् 08,047.006c अहं तु तं त्रिंशता वज्रकल्पैः; समार्दयं निमिषस्यान्तरेण 08,047.006d*0666_01 अभ्यघ्नं बाणैस् तम् अहं सुधारैर् 08,047.006d*0666_02 निमेषमात्रेण सुवर्णपुङ्खैः 08,047.006d*0667_01 क्षणाच् छ्वावित्समरूपो बभूव 08,047.006d*0667_02 समार्दितो मद्विसृष्टैः पृषत्कैः 08,047.007a स विक्षरन् रुधिरं सर्वगात्रै; रथानीकं सूतसूनोर् विवेश 08,047.007c मयाभिभूतः सैनिकानां प्रबर्हान्; असाव् अपश्यन् रुधिरेण प्रदिग्धान् 08,047.007d*0668_01 स निर्विद्धो विक्षरन् द्रोणपुत्रो 08,047.007d*0668_02 रथानीकं चातिरथेर् विवेश 08,047.007d*0668_03 मयाभिभूतान् स्वरथप्रबर्हान् 08,047.007d*0668_04 अस्त्रं च पश्यन् रुधिरप्रदिग्धम् 08,047.008a ततो ऽभिभूतं युधि वीक्ष्य सैन्यं; विध्वस्तयोधं द्रुतवाजिनागम् 08,047.008c पञ्चाशता रथमुख्यैः समेतः; कर्णस् त्वरन् माम् उपायात् प्रमाथी 08,047.009a तान् सूदयित्वाहम् अपास्य कर्णं; द्रष्टुं भवन्तं त्वरयाभियातः 08,047.009c सर्वे päcÃlà ह्य् उद्विजन्ते स्म कर्णाद्; गन्धाद् गावः केसरिणो यथैव 08,047.010a महाझषस्येव मुखं प्रपन्नाः; प्रभद्रकाः कर्णम् अभि द्रवन्ति 08,047.010c मृत्योर् आस्यं व्यात्तम् इवान्वपद्यन्; प्रभद्रकाः कर्णम् आसाद्य राजन् 08,047.010d*0669_01 यास्यामि तांस् तारयिष्यन् बलौघान् 08,047.010d*0669_02 दिष्ट्या भवान् स्वस्तिमान् पार्थ दृष्टः 08,047.010d@019_0001 रथांस् तु तान् सप्तशतान् निमग्नांस् 08,047.010d@019_0002 तदा कर्णः प्राहिणोन् मृत्युसद्म 08,047.010d@019_0003 न चाप्य् अभूत् क्लान्तमनाः स राजन् 08,047.010d@019_0004 यावन् नास्मान् दृष्टवान् सूतपुत्रः 08,047.010d@019_0005 श्रुत्वा तु त्वां तेन दृष्टं समेतम् 08,047.010d@019_0006 अश्वत्थाम्ना पूर्वतरं क्षतं च 08,047.010d@019_0007 मन्ये कालम् अपयानस्य राजन् 08,047.010d@019_0008 क्रूरात् कर्णात् ते ऽहम् अचिन्त्यकर्मन् 08,047.010d@019_0009 न मे कर्णस्यास्त्रम् इदं पुरस्ताद् 08,047.010d@019_0010 युद्धे दृष्टं पाण्डव चित्ररूपम् 08,047.010d@019_0011 न ह्य् अन्ययोद्धा विद्यते सृञ्जयानां 08,047.010d@019_0012 महारथं यो ऽद्य सहेत कर्णम् 08,047.010d@019_0013 शैनेयो मे सात्यकिश् चक्ररक्षौ 08,047.010d@019_0014 धृष्टद्युम्नश् चापि तथैव राजन् 08,047.010d@019_0015 युधामन्युश् चोत्तमौजाश् च ÓÆrau 08,047.010d@019_0016 पृष्ठतो मां रक्षतां राजपुत्रौ 08,047.010d@019_0017 रथप्रवीरेण महानुभाव 08,047.010d@019_0018 द्विषत्सैन्ये वर्तता दुस्तरेण 08,047.011a आयाहि पश्याद्य युयुत्समानं; मां सूतपुत्रं च वृतौ जयाय 08,047.011c षट्साहस्रा भारत राजपुत्राः; स्वर्गाय लोकाय रथा निमग्नाः 08,047.011d*0670_01 तान् अद्य यास्यामि रणाद् विमोक्तुं 08,047.011d*0670_02 सर्वात्मना सूतपुत्रं च हन्तुम् 08,047.011d*0670_03 रथप्रवीरेण महानुभाव 08,047.011d*0670_04 द्विषत् सैन्यं निर्दहन् विस्तरेण 08,047.012a समेत्याहं सूतपुत्रेण संख्ये; वृत्रेण वज्रीव नरेन्द्रमुख्य 08,047.012b*0671_01 एवं गते किं च मयाद्य शक्यं 08,047.012b*0671_02 कार्यं कर्तुं निग्रहे सूतजस्य 08,047.012b*0671_03 तथैव राज्ञश् च सुयोधनस्य 08,047.012b*0671_04 ये चापि मां योद्धुकामाः समेताः 08,047.012c योत्स्ये भृशं भारत सूतपुत्रम्; अस्मिन् संग्रामे यदि वै दृश्यते ऽद्य 08,047.013a कर्णं न चेद् अद्य निहन्मि राजन्; सबान्धवं युध्यमानं प्रसह्य 08,047.013c प्रतिश्रुत्याकुर्वतां वै गतिर् या; कष्टां गच्छेयं ताम् अहं राजसिंह 08,047.014a आमन्त्रये त्वां ब्रूहि जयं रणे मे; पुरा भीमं dhÃrtarëÂrà ग्रसन्ते 08,047.014c सौतिं हनिष्यामि नरेन्द्रसिंह; सैन्यं तथा शत्रुगणांश् च सर्वान् 08,048.001 संजय उवाच 08,048.001a श्रुत्वा कर्णं कल्यम् उदारवीर्यं; क्रुद्धः पार्थः फल्गुनस्यामितौजाः 08,048.001c धनंजयं वाक्यम् उवाच चेदं; युधिष्ठिरः कर्णशराभितप्तः 08,048.001d*0672_01 विप्रद्रुता तात चमूस् त्वदीया 08,048.001d*0672_02 तिरस्कृता चाद्य यथा न साधु 08,048.001d*0673_01 भीतो भीमं त्यज्य चायास् तथा त्वं 08,048.001d*0673_02 यन् नाशकः कर्णम् अथो निहन्तुम् 08,048.001d*0673_03 स्तेयं त्वया पार्थ कृतं पृथाया 08,048.001d*0673_04 गर्भं समाविश्य यथा न साधु 08,048.001d*0674_01 रौद्रं रणे दुष्प्रतिवार्यवीर्यः 08,048.001d*0674_02 सौतिस् त्वया नाद्य शक्यो निहन्तुम् 08,048.001d*0675_01 त्यक्त्वा रणे यद् अपायाः स भीमं 08,048.001d*0675_02 यन् नाशकः सूतपुत्रं निहन्तुम् 08,048.001d*0676_01 यत् तद् वाक्यं द्वैतवने त्वयोक्तं 08,048.001d*0676_02 हन्ता कर्णम् एकरथेन सत्यम् 08,048.001d*0676_03 त्यक्त्वा तं वै कथम् अद्यापयातः 08,048.001d*0676_04 कर्णाद् भीतो भीमसेनं विहाय 08,048.001d*0677_01 इमां च वसतिं प्राप्तो भयात् कर्णेन बाधितः 08,048.001d*0677_02 अहं त्वं भीमसेनश् च माद्रीपुत्रौ च पाण्डवौ 08,048.001d*0677_03 वासुदेवेन सहिता वयं कर्णेन निर्जिताः 08,048.001d*0677_04 पुनर् एव वनं प्राप्य तपश्चर्यां चरामहे 08,048.001d*0677_05 अथ वा dhÃrtarëÂrÃïÃæ परिचर्यां चरामहे 08,048.001d*0677_06 इत्य् एवम् उक्त्वा बीभत्सुं रोषात् संरक्तलोचनः 08,048.001d*0677_07 अब्रवीत् पुनर् एवात्र धर्मराजो युधिष्ठिरः 08,048.002a इदं यदि द्वैतवने ह्य् अवक्ष्यः; कर्णं योद्धुं न प्रसहे नृपेति 08,048.002c वयं तदा प्राप्तकालानि सर्वे; वृत्तान्य् उपैष्याम तदैव पार्थ 08,048.003a मयि प्रतिश्रुत्य वधं हि तस्य; बलस्य चाप्तस्य तथैव वीर 08,048.003c आनीय नः शत्रुमध्यं स कस्मात्; समुत्क्षिप्य स्थण्डिले प्रत्यपिंष्ठाः 08,048.004a अन्वाशिष्म वयम् अर्जुन त्वयि; यियासवो बहु कल्याणम् इष्टम् 08,048.004c तन् नः सर्वं विफलं राजपुत्र; फलार्थिनां निचुल इवातिपुष्पः 08,048.004d*0678_01 अन्वास्य सत्येन यद् आत्थ पार्थ 08,048.004d*0678_02 सत्यं शपन् वासुदेवेन सार्धम् 08,048.004d*0678_03 तं नः सत्यम् अफलम् अकार्षीस् त्वं 08,048.004d*0678_04 फलकाले पुष्पवृक्षं निकृन्तः 08,048.005a प्रच्छादितं बडिशम् इवामिषेण; प्रच्छादितो गवय इवापवाचा 08,048.005c अनर्थकं मे दर्शितवान् असि त्वं; राज्यार्थिनो राज्यरूपं विनाशम् 08,048.005d*0679_01 प्रच्छादितस् त्वं बालिश दुर्यशेना- 08,048.005d*0679_02 नर्थवाक्यो ऽस्यर्जुन नैव साधुः 08,048.005d*0679_03 त्यक्त्वा भीमं सर्वभीमेषु भीमं 08,048.005d*0679_04 संयोजितस् त्वं सूतपुत्रं निहन्तुम् 08,048.005d*0680_01 त्रयोदशेमा हि समाः सदा वयं 08,048.005d*0680_02 त्वाम् अन्वजीविष्म धनंजयाशया 08,048.005d*0680_03 काले वर्षं देवम् इवोप्तबीजं 08,048.005d*0680_04 तन् नः सर्वान् नरके त्वं न्यमज्जयः 08,048.006a यत् तत् पृथां वाग् उवाचान्तरिक्षे; सप्ताहजाते त्वयि मन्दबुद्धौ 08,048.006c जातः पुत्रो वासवविक्रमो ऽयं; sarvä ÓÆrä ÓÃtravä जेष्यतीति 08,048.006d*0681_01 अपापीयान् वासवात् कुन्तिजातो 08,048.006d*0681_02 बहून् संग्रामान् अयम् एव जेता 08,048.007a अयं जेता खाण्डवे देवसंघान्; सर्वाणि भूतान्य् अपि चोत्तमौजाः 08,048.007c अयं जेता मद्रकलिङ्गकेकयान्; अयं कुरून् हन्ति च राजमध्ये 08,048.007c*0682_01 दैत्यांश् च रक्षांसि समागतानि 08,048.007c*0682_02 भूमिं च सर्वान् निखिलेन जेता 08,048.008a अस्मात् परो न भविता धनुर्धरो; न वै भूतः कश् चन जातु जेता 08,048.008c इच्छन्न् आर्यः सर्वभूतानि कुर्याद्; वशे वशी सर्वसमाप्तविद्यः 08,048.009a कान्त्या शशाङ्कस्य जवेन वायोः; स्थैर्येण मेरोः क्षमया पृथिव्याः 08,048.009c सूर्यस्य भासा धनदस्य लक्ष्म्या; शौर्येण शक्रस्य बलेन विष्णोः 08,048.010a तुल्यो महात्मा तव कुन्ति पुत्रो; जातो ऽदितेर् विष्णुर् इवारिहन्ता 08,048.010c स्वेषां जयाय द्विषतां वधाय; ख्यातो ऽमितौजाः कुलतन्तुकर्ता 08,048.011a इत्य् अन्तरिक्षे शतशृङ्गमूर्ध्नि; तपस्विनां शृण्वतां वाग् उवाच 08,048.011c एवंविधं त्वां तच् च नाभूत् तवाद्य; देवा हि नूनम् अनृतं वदन्ति 08,048.012a तथापरेषाम् ऋषिसत्तमानां; श्रुत्वा गिरं पूजयतां सदैव 08,048.012c न संनतिं प्रैमि सुयोधनस्य; न त्वा जानाम्य् आधिरथेर् भयार्तम् 08,048.013a त्वष्ट्रा कृतं वाहम् अकूजनाक्षं; शुभं समास्थाय कपिध्वजं त्वम् 08,048.013c खड्गं गृहीत्वा हेमचित्रं समिद्धं; धनुश् चेदं गाण्डिवं तालमात्रम् 08,048.013e स केशवेनोह्यमानः कथं नु; कर्णाद् भीतो व्यपयातो ऽसि पार्थ 08,048.013f@020_0001 पूर्वं यद् उक्तं हि सुयोधनेन 08,048.013f@020_0002 न फल्गुनः प्रमुखे स्थास्यतीति 08,048.013f@020_0003 कर्णस्य युद्धे हि महाबलस्य 08,048.013f@020_0004 मौर्ख्यात् तु तन् नावबुद्धं मयासीत् 08,048.013f@020_0005 तेनाद्य तप्स्ये भृशम् अप्रमेयं 08,048.013f@020_0006 यन् मित्रवर्गो नरकं प्रविष्टः 08,048.013f@020_0007 तदैव वाच्यो ऽस्मि ननु त्वयाहं 08,048.013f@020_0008 न योत्स्ये ऽहं सूतपुत्रं कथं चित् 08,048.013f@020_0009 ततो नाहं सृञ्जयान् केकयांश् च 08,048.013f@020_0010 समानयेयं सुहृदो रणाय 08,048.013f@020_0011 एवं गते किं च मयाद्य शक्यं 08,048.013f@020_0012 कार्यं कर्तुं निग्रहे सूतजस्य 08,048.013f@020_0013 तथैव राज्ञश् च सुयोधनस्य 08,048.013f@020_0014 ये चापि मां योद्धुकामाः समेताः 08,048.013f@020_0015 धिग् अस्तु मज्जीवितम् अद्य कृष्ण 08,048.013f@020_0016 यो ऽहं वशं सूतपुत्रस्य यातः 08,048.013f@020_0017 मध्ये कुरूणां ससुयोधनानां 08,048.013f@020_0018 ये चाप्य् अन्ये योद्धुकामाः समेताः 08,048.013f@020_0019 एकस् तु मे भीमसेनो ऽद्य नाथो 08,048.013f@020_0020 येनाभिपन्नो ऽस्मि रणे महाभये 08,048.013f@020_0021 विमोच्य मां चापि रुषान्वितस् ततः 08,048.013f@020_0022 शरेण तीक्ष्णेन बिभेद कर्णम् 08,048.013f@020_0023 त्यक्त्वा प्राणान् समरे भीमसेनश् 08,048.013f@020_0024 चक्रे युद्धं कुरुमुख्यैः समेतैः 08,048.013f@020_0025 गदाग्रहस्तो रुधिरोक्षिताङ्गश् 08,048.013f@020_0026 चरन् रणे काल इवान्तकाले 08,048.013f@020_0027 असौ हि भीमस्य महान् निनादो 08,048.013f@020_0028 मुहुर् मुहुः श्रूयते dhÃrtarëÂrai÷ 08,048.013f@020_0029 यदि स्म जीवेत् समरे निहन्ता 08,048.013f@020_0030 महारथानां प्रवरो नरोत्तमः 08,048.013f@020_0031 तवाभिमन्युस् तनयो ऽद्य पार्थ 08,048.013f@020_0032 न चास्मि गन्ता समरे पराभवम् 08,048.013f@020_0033 अथापि जीवेत् समरे घटोत्कचस् 08,048.013f@020_0034 तथापि नाहं समरे पराङ्मुखः 08,048.013f@020_0035 भीमस्य पुत्रः समराग्रयायी 08,048.013f@020_0036 महास्त्रविच् चापि तवानुरूपः 08,048.013f@020_0037 यत्नं समासाद्य रिपोर् बलं नो 08,048.013f@020_0038 निमीलिताक्षं भयविप्लुतं भवेत् 08,048.013f@020_0039 चकार यो ऽसौ निशि युद्धम् एकस् 08,048.013f@020_0040 त्यक्त्वा रणं यस्य भयाद् द्रवन्ते 08,048.013f@020_0041 स चेत् समासाद्य महानुभावः 08,048.013f@020_0042 कर्णं रणे बाणगणैः प्रमोह्य 08,048.013f@020_0043 धैर्ये स्थितेनापि च सूतजेन 08,048.013f@020_0044 शक्त्या हतो वासवदत्तया तया 08,048.013f@020_0045 ममैव भाग्यानि पुरा कृतानि 08,048.013f@020_0046 पापानि नूनं फलवन्ति युद्धे 08,048.013f@020_0047 तृणं च कृत्वा समरे भवन्तं 08,048.013f@020_0048 ततो ऽहम् एवं निकृतो दुरात्मना 08,048.013f@020_0049 वैकर्तनेनेह तथा कृतो ऽहं 08,048.013f@020_0050 यथा ह्य् अशक्तः क्रियते ह्य् अबान्धवः 08,048.013f@020_0051 आपद्गतं यश् च नरं विमोक्षयेत् 08,048.013f@020_0052 स बान्धवः स्नेहयुतः सुहृद् वै 08,048.013f@020_0053 एवं पुराणा ऋषयो वदन्ति 08,048.013f@020_0054 धर्मः सदा सद्भिर् अनुष्ठितश् च 08,048.014a धनुश् चैतत् केशवाय प्रदाय; यन्ताभविष्यस् त्वं रणे चेद् दुरात्मन् 08,048.014c ततो ऽहनिष्यत् केशवः कर्णम् उग्रं; मरुत्पतिर् वृत्रम् इवात्तवज्रः 08,048.014d*0683_01 राधेयम् एवं यदि चाप्य् अशक्तश् 08,048.014d*0683_02 चरन्तम् उग्रं प्रतिबोधनाय 08,048.014d*0683_03 यच्छान्यस्मै गाण्डिवम् एतद् अद्य 08,048.014d*0683_04 त्वत्तो यो ऽस्त्रैर् अभ्यधिको नरेन्द्रः 08,048.014d*0684_01 तस्मान् नैवं पुत्रदारैर् विहीनान् 08,048.014d*0684_02 सुखाद् भ्रष्टान् राज्यनाशाच् च भूयः 08,048.014d*0684_03 द्रष्टा लोकः पतितान् अप्य् अगाधे 08,048.014d*0684_04 पापैर् जुष्टे नरके पाण्डवेय 08,048.014d*0685_01 रथे स्थितः फाल्गुन केशवस् ते 08,048.014d*0685_02 रश्मी समादाय रणे प्रयातु 08,048.014d*0685_03 जहि त्वम् अद्यैव समेत्य कर्णं 08,048.014d*0685_04 चैद्यं यथा केशवो राजमध्ये 08,048.015a मासे ऽपतिष्यः पञ्चमे त्वं प्रकृच्छ्रे; न वा गर्भो ऽप्य् अभविष्यः पृथायाः 08,048.015c तत् ते श्रमो राजपुत्राभविष्यन्; न संग्रामाद् अपयातुं दुरात्मन् 08,048.015d*0686_01 धिग् गाण्डिवं धिक् च ते बाहुवीर्यम् 08,048.015d*0686_02 असंख्येयान् बाणगणांश् च धिक् ते 08,048.015d*0686_03 धिक् ते केतुः केसरिणः सुतस्य 08,048.015d*0686_04 कृशानुदत्तं च रथं च ते धिक् 08,049.001 संजय उवाच 08,049.001a युधिष्ठिरेणैवम् उक्तः कौन्तेयः श्वेतवाहनः 08,049.001c असिं जग्राह संक्रुद्धो जिघांसुर् भरतर्षभम् 08,049.002a तस्य कोपं समुद्वीक्ष्य चित्तज्ञः केशवस् तदा 08,049.002c उवाच किम् इदं पार्थ गृहीतः खड्ग इत्य् उत 08,049.003a नेह पश्यामि योद्धव्यं तव किं चिद् धनंजय 08,049.003c ते ध्वस्ता dhÃrtarëÂrà हि सर्वे भीमेन धीमता 08,049.004a अपयातो ऽसि कौन्तेय राजा द्रष्टव्य इत्य् अपि 08,049.004c स राजा भवता दृष्टः कुशली च युधिष्ठिरः 08,049.005a तं दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम् 08,049.005c हर्षकाले तु संप्राप्ते कस्मात् त्वा मन्युर् आविशत् 08,049.006a न तं पश्यामि कौन्तेय यस् ते वध्यो भवेद् इह 08,049.006b*0687_01 प्रहर्तुम् इच्छसे कस्मात् किं वा ते चित्तविभ्रमः 08,049.006c कस्माद् भवान् महाखड्गं परिगृह्णाति सत्वरम् 08,049.007a तत् त्वा पृच्छामि कौन्तेय किम् इदं ते चिकीर्षितम् 08,049.007c परामृशसि यत् क्रुद्धः खड्गम् अद्भुतविक्रम 08,049.008a एवम् उक्तस् तु कृष्णेन प्रेक्षमाणो युधिष्ठिरम् 08,049.008c अर्जुनः प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन् 08,049.009a दद गाण्डीवम् अन्यस्मा इति मां यो ऽभिचोदयेत् 08,049.009c छिन्द्याम् अहं शिरस् तस्य इत्य् उपांशुव्रतं मम 08,049.009d*0688_01 युधिष्ठिरेण तेनाहम् उक्तश् चास्मि जनार्दन 08,049.010a तद् उक्तो ऽहम् अदीनात्मन् राज्ञामितपराक्रम 08,049.010c समक्षं तव गोविन्द न तत् क्षन्तुम् इहोत्सहे 08,049.011a तस्माद् एनं वधिष्यामि राजानं धर्मभीरुकम् 08,049.011c प्रतिज्ञां पालयिष्यामि हत्वेमं नरसत्तमम् 08,049.011e एतदर्थं मया खड्गो गृहीतो यदुनन्दन 08,049.012a सो ऽहं युधिष्ठिरं हत्वा सत्ये ऽप्य् आनृण्यतां गतः 08,049.012c विशोको विज्वरश् चापि भविष्यामि जनार्दन 08,049.013a किं वा त्वं मन्यसे प्राप्तम् अस्मिन् काले समुत्थिते 08,049.013c त्वम् अस्य जगतस् तात वेत्थ सर्वं गतागतम् 08,049.013d*0689_01 जातस् त्वत्तो हि धर्मश् चाधर्मश् चेति परा श्रुतिः 08,049.013e तत् तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान् 08,049.013f*0690_00 संजय उवाच 08,049.013f*0690_01 धिग् धिग् इत्य् एव गोविन्दः पार्थम् उक्त्वाब्रवीत् पुनः 08,049.014 कृष्ण उवाच 08,049.014a इदानीं पार्थ जानामि न वृद्धाः सेवितास् त्वया 08,049.014c अकाले पुरुषव्याघ्र संरम्भक्रिययानया 08,049.014e न हि धर्मविभागज्ञः कुर्याद् एवं धनंजय 08,049.014f*0691_01 यथा त्वं पाण्डवाद्येह धर्मभीरुर् अपण्डितः 08,049.015a अकार्याणां च कार्याणां संयोगं यः करोति वै 08,049.015c कार्याणाम् अक्रियाणां च स पार्थ पुरुषाधमः 08,049.016a अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः 08,049.016c समासविस्तरविदां न तेषां वेत्थ निश्चयम् 08,049.017a अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये 08,049.017c अवशो मुह्यते पार्थ यथा त्वं mƬha एव तु 08,049.018a न हि कार्यम् अकार्यं वा सुखं ज्ञातुं कथं चन 08,049.018c श्रुतेन ज्ञायते सर्वं तच् च त्वं नावबुध्यसे 08,049.019a अविज्ञानाद् भवान् यच् च धर्मं रक्षति धर्मवित् 08,049.019c प्राणिनां हि वधं पार्थ धार्मिको नावबुध्यते 08,049.020a प्राणिनाम् अवधस् तात सर्वज्यायान् मतो मम 08,049.020c अनृतं तु भवेद् वाच्यं न च हिंस्यात् कथं चन 08,049.021a स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदम् 08,049.021c हन्याद् भवान् नरश्रेष्ठ प्राकृतो ऽन्यः पुमान् इव 08,049.022a अयुध्यमानस्य वधस् तथाशस्त्रस्य भारत 08,049.022c पराङ्मुखस्य द्रवतः शरणं वाभिगच्छतः 08,049.022e k­täjale÷ प्रपन्नस्य न वधः पूज्यते बुधैः 08,049.022e*0692_01 **** **** प्रमत्तस्य तथैव च 08,049.022e*0692_02 न वधः पूज्यते सद्भिस् तच् च सर्वं गुरौ तव 08,049.023a त्वया चैव व्रतं पार्थ बालेनैव कृतं पुरा 08,049.023c तस्माद् अधर्मसंयुक्तं मौढ्यात् कर्म व्यवस्यसि 08,049.024a स गुरुं पार्थ कस्मात् त्वं हन्या धर्मम् अनुस्मरन् 08,049.024c असंप्रधार्य धर्माणां गतिं सूक्ष्मां दुरन्वयाम् 08,049.025a इदं धर्मरहस्यं च वक्ष्यामि भरतर्षभ 08,049.025c यद् ब्रूयात् तव भीष्मो वा धर्मज्ञो वा युधिष्ठिरः 08,049.026a विदुरो वा तथा क्षत्ता कुन्ती वापि यशस्विनी 08,049.026b*0693_01 कुन्ती वा भरतश्रेष्ठ द्रौपदी वा यशस्विनी 08,049.026c तत् ते वक्ष्यामि तत्त्वेन तन् निबोध धनंजय 08,049.027a सत्यस्य वचनं साधु न सत्याद् विद्यते परम् 08,049.027c तत्त्वेनैतत् सुदुर्ज्ञेयं यस्य सत्यम् अनुष्ठितम् 08,049.028a भवेत् सत्यम् अवक्तव्यं वक्तव्यम् अनृतं भवेत् 08,049.028c सर्वस्वस्यापहारे तु वक्तव्यम् अनृतं भवेत् 08,049.029a प्राणात्यये विवाहे च वक्तव्यम् अनृतं भवेत् 08,049.029c यत्रानृतं भवेत् सत्यं सत्यं चाप्य् अनृतं भवेत् 08,049.029d*0694_01 विवाहकाले रतिसंप्रयोगे 08,049.029d*0694_02 प्राणात्यये सर्वधनापहारे 08,049.029d*0694_03 विप्रस्य चार्थे ह्य् अनृतं वदेत 08,049.029d*0694_04 पञ्चानृतान्य् आहुर् अपातकानि 08,049.030a तादृशं पश्यते बालो यस्य सत्यम् अनुष्ठितम् 08,049.030b*0695_01 भवेत् सत्यम् अवक्तव्यं न वक्तव्यम् अनुष्ठितम् 08,049.030c सत्यानृते विनिश्चित्य ततो भवति धर्मवित् 08,049.031a किम् आश्चर्यं कृतप्रज्ञः पुरुषो ऽपि सुदारुणः 08,049.031c सुमहत् प्राप्नुयात् पुण्यं बलाको ऽन्धवधाद् इव 08,049.032a किम् आश्चर्यं पुनर् mƬho धर्मकामो ऽप्य् अपण्डितः 08,049.032c सुमहत् प्राप्नुयात् पापम् आपगाम् इव कौशिकः 08,049.033 अर्जुन उवाच 08,049.033a आचक्ष्व भगवन्न् एतद् यथा विद्याम् अहं तथा 08,049.033c बलाकान्धाभिसंबद्धं नदीनां कौशिकस्य च 08,049.034 कृष्ण उवाच 08,049.034a मृगव्याधो ऽभवत् कश् चिद् बलाको नाम भारत 08,049.034c यात्रार्थं पुत्रदारस्य मृगान् हन्ति न कामतः 08,049.035a सो ऽन्धौ च मातापितरौ बिभर्त्य् अन्यांश् च संश्रितान् 08,049.035c स्वधर्मनिरतो नित्यं सत्यवाग् अनसूयकः 08,049.036a स कदा चिन् मृगांल् लिप्सुर् नान्वविन्दत् प्रयत्नवान् 08,049.036c अथापश्यत् स पीतोदं श्वापदं घ्राणचक्षुषम् 08,049.037a अदृष्टपूर्वम् अपि तत् सत्त्वं तेन हतं तदा 08,049.037c अन्व् एव च ततो व्योम्नः पुष्पवर्षम् अवापतत् 08,049.038a अप्सरोगीतवादित्रैर् नादितं च मनोरमम् 08,049.038c विमानम् आगमत् स्वर्गान् मृगव्याधनिनीषया 08,049.039a तद् भूतं सर्वभूतानाम् अभावाय किलार्जुन 08,049.039c तपस् तप्त्वा वरं प्राप्तं कृतम् अन्धं स्वयंभुवा 08,049.040a तद् धत्वा सर्वभूतानाम् अभावकृतनिश्चयम् 08,049.040c ततो बलाकः स्वरगाद् एवं धर्मः सुदुर्विदः 08,049.041a कौशिको ऽप्य् अभवद् विप्रस् तपस्वी न बहुश्रुतः 08,049.041c नदीनां संगमे ग्रामाद् अदूरे स किलावसत् 08,049.042a सत्यं मया सदा वाच्यम् इति तस्याभवद् व्रतम् 08,049.042c सत्यवादीति विख्यातः स तदासीद् धनंजय 08,049.043a अथ दस्युभयात् के चित् तदा तद् वनम् आविशन् 08,049.043c दस्यवो ऽपि गताः क्रूरा व्यमार्गन्त प्रयत्नतः 08,049.044a अथ कौशिकम् अभ्येत्य प्राहुस् तं सत्यवादिनम् 08,049.044c कतमेन पथा याता भगवन् बहवो जनाः 08,049.044e सत्येन पृष्टः प्रब्रूहि यदि तान् वेत्थ शंस नः 08,049.045a स पृष्टः कौशिकः सत्यं वचनं तान् उवाच ह 08,049.045b*0696_01 सत्यस्य त्व् अविभागज्ञः सत्यं तेभ्यः शशंस सः 08,049.045c बहुवृक्षलतागुल्मम् एतद् वनम् उपाश्रिताः 08,049.045d*0697_01 इति तान् ख्यापयाम् आस स तेभ्यः पार्थ कौशिकः 08,049.045e ततस् ते तान् समासाद्य क्रूरा जघ्नुर् इति श्रुतिः 08,049.046a तेनाधर्मेण महता वाग्दुरुक्तेन कौशिकः 08,049.046c गतः सुकष्टं नरकं सूक्ष्मधर्मेष्व् अकोविदः 08,049.046e अप्रभूतश्रुतो mƬho धर्माणाम् अविभागवित् 08,049.047a वृद्धान् अपृष्ट्वा संदेहं महच् छ्वभ्रम् इतो ऽर्हति 08,049.047c तत्र ते लक्षणोद्देशः कश् चिद् एव भविष्यति 08,049.048a दुष्करं परमज्ञानं तर्केणात्र व्यवस्यति 08,049.048c श्रुतिर् धर्म इति ह्य् एके वदन्ति बहवो जनाः 08,049.049a न त्व् एतत् प्रतिसूयामि न हि सर्वं विधीयते 08,049.049b*0698_01 श्रुतिर् धार्येयम् इत्य् एके वदन्ति बहवो जनाः 08,049.049b*0698_02 न तान् पार्थाभ्यसूयामि न च सर्वत्र शिष्यति 08,049.049b*0698_03 स्मृतिर् धार्या इति त्व् एके वदन्ति बहवो जनाः 08,049.049b*0698_04 न तु तान् प्रत्यसूयामि नात्र सर्वं विधीयते 08,049.049c प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम् 08,049.049d*0699_01 एवंविधा गतिर् वीर धर्मस्यातीव दुर्दृशा 08,049.049d*0699_02 विद्याशीलवयोवृद्धान् अनुपास्यानधीत्य वा 08,049.049d*0699_03 मन्वादीनां तु कृत्स्नं वै को धर्मं वक्तुम् अर्हति 08,049.049d*0699_04 अधर्माद् एव भवति धर्मे ऽपि च महान् यथा 08,049.049d*0699_05 व्याधकौशिकयोर् यद्वद् धर्माधर्मविरुद्धयोः 08,049.049d*0699_06 वेदो मूलं हि धर्माणाम् इति सन्तो यद् अब्रुवन् 08,049.049d*0699_07 जिज्ञासते हि विद्यानां साधनान्य् एव तत्त्ववित् 08,049.049d*0699_08 वेदं ब्राह्मणम् आसाद्य पुण्यपापे परंतप 08,049.049d*0699_09 स तु वेत्ति परं धर्मम् अहिंसां वेत्ति भारत 08,049.049d*0700_01 यत् स्याद् अहिंसासंयुक्तं स धर्म इति निश्चयः 08,049.049d*0700_02 अहिंसार्थाय भूतानां धर्मप्रवचनं कृतम् 08,049.050a धारणाद् धर्मम् इत्य् आहुर् धर्मो धारयति प्रजाः 08,049.050c यः स्याद् धारणसंयुक्तः स धर्म इति निश्चयः 08,049.051a ये ऽन्यायेन जिहीर्षन्तो जना इच्छन्ति कर्हि चित् 08,049.051c अकूजनेन चेन् मोक्षो नात्र कूजेत् कथं चन 08,049.052a अवश्यं कूजितव्यं वा शङ्केरन् वाप्य् अकूजतः 08,049.052c श्रेयस् तत्रानृतं वक्तुं सत्याद् इति विचारितम् 08,049.052d*0701_01 यः कार्येभ्यो व्रतं कृत्वा कर्मणा नोपपादयेत् 08,049.052d*0701_02 न तत् फलम् अवाप्नोति एवम् आहुर् मनीषिणः 08,049.052d*0702_01 सत्ये सति न पापेभ्यो धनं देयं कदा चन 08,049.053a प्राणात्यये विवाहे वा सर्वज्ञातिधनक्षये 08,049.053c नर्मण्य् अभिप्रवृत्ते वा प्रवक्तव्यं मृषा भवेत् 08,049.053e अधर्मं नात्र पश्यन्ति धर्मतत्त्वार्थदर्शिनः 08,049.053f*0703_01 सर्वदा हि वदेत् तत् तु नानृतः स्याद् विचक्षणः 08,049.054a यः स्तेनैः सह संबन्धान् मुच्यते शपथैर् अपि 08,049.054c श्रेयस् तत्रानृतं वक्तुं तत् सत्यम् अविचारितम् 08,049.055a न च तेभ्यो धनं देयं शक्ये सति कथं चन 08,049.055c पापेभ्यो हि धनं दत्तं दातारम् अपि pŬayet 08,049.055e तस्माद् धर्मार्थम् अनृतम् उक्त्वा नानृतवाग् भवेत् 08,049.056a एष ते लक्षणोद्देशः समुद्दिष्टो यथाविधि 08,049.056b*0704_01 यथाधर्मं यथाबुद्धि मया पार्थार्थितस् तव 08,049.056c एतच् छ्रुत्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः 08,049.057 अर्जुन उवाच 08,049.057a यथा ब्रूयान् महाप्राज्ञो यथा ब्रूयान् महामतिः 08,049.057c हितं चैव यथास्माकं तथैतद् वचनं तव 08,049.058a भवान् मातृसमो ऽस्माकं तथा पितृसमो ऽपि च 08,049.058c गतिश् च परमा कृष्ण तेन ते वाक्यम् अद्भुतम् 08,049.059a न हि ते त्रिषु लोकेषु विद्यते ऽविदितं क्व चित् 08,049.059c तस्माद् भवान् परं धर्मं वेद सर्वं यथातथम् 08,049.060a अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम् 08,049.060c तस्मिन् समयसंयोगे ब्रूहि किं चिद् अनुग्रहम् 08,049.060e इदं चापरम् अत्रैव शृणु हृत्स्थं विवक्षितम् 08,049.061a जानासि दाशार्ह मम व्रतं त्वं; यो मां ब्रूयात् कश् चन मानुषेषु 08,049.061c अन्यस्मै त्वं गाण्डिवं देहि पार्थ; यस् त्वत्तो ऽस्त्रैर् भविता वा विशिष्टः 08,049.062a हन्याम् अहं केशव तं प्रसह्य; भीमो हन्यात् तूबरकेति चोक्तः 08,049.062c तन् मे राजा प्रोक्तवांस् ते समक्षं; धनुर् देहीत्य् असकृद् वृष्णिसिंह 08,049.063a तं हत्वा चेत् केशव जीवलोके; स्थाता कालं नाहम् अप्य् अल्पमात्रम् 08,049.063b*0705_01 एवं त्वं मां कृष्ण जानासि सर्वं 08,049.063b*0705_02 कालं लोके हीनधर्मो हि जीवन् 08,049.063b*0705_03 सत्याच् च्युतो लोकम् इमं त्यजेयं 08,049.063b*0705_04 तस्मात् क्रोधात् प्रतिक्षपेयं धर्मपुत्रम् 08,049.063b*0706_01 ध्यात्वा नूनं ह्य् एनसा चापि मुक्तो 08,049.063b*0706_02 वधं राज्ञो भ्रष्टवीर्यो विचेताः 08,049.063c सा च प्रतिज्ञा मम लोकप्रबुद्धा; भवेत् सत्या धर्मभृतां वरिष्ठ 08,049.063e यथा जीवेत् पाण्डवो ऽहं च कृष्ण; तथा बुद्धिं दातुम् अद्यार्हसि त्वम् 08,049.063f*0707_01 एवं ज्ञात्वा यद् धितं मे सदैव 08,049.063f*0707_02 तथार्हसि त्वं तु निबोधितुं च 08,049.064 वासुदेव उवाच 08,049.064a राजा श्रान्तो जगतो विक्षतश् च; कर्णेन संख्ये निशितैर् बाणसंघैः 08,049.064a*0708_01 शरार्दितः सूतपुत्रेण चैव 08,049.064b*0709_01 यश् चानिशं सूतपुत्रेण वीर 08,049.064b*0709_02 शरैर् भृशं tìito युध्यमानः 08,049.064b*0709_03 अतस् त्वम् एतेन सरोषमुक्तो 08,049.064b*0709_04 दुःखान्विते नेदम् अयुक्तरूपम् 08,049.064b*0709_05 अकोपितो ह्य् एष यदि स्म संख्ये 08,049.064b*0709_06 कर्णं न हन्याद् इति चाब्रवीच् च 08,049.064b*0709_07 जानाति तं पाण्डव एष चापि 08,049.064b*0709_08 पापं लोके कर्णम् असह्यम् अन्यैः 08,049.064b*0709_09 ततस् त्वम् उक्तो भृशरोषितेन 08,049.064b*0709_10 राज्ञा समक्षं परुषाणि पार्थ 08,049.064b*0710_01 भृशार्दितश् चापि महामनस्वी 08,049.064c तस्मात् पार्थ त्वां परुषाण्य् अवोचत्; कर्णे द्यूतं ह्य् अद्य रणे निबद्धम् 08,049.065a तस्मिन् हते कुरवो निर्जिताः स्युर्; एवंबुद्धिः पार्थिवो धर्मपुत्रः 08,049.065b*0711_01 ततो वधं नार्हति धर्मपुत्रस् 08,049.065b*0711_02 त्वया प्रतिज्ञार्जुन पालनीया 08,049.065b*0711_03 जीवन्न् अयं येन मृतो भवेद् धि 08,049.065b*0711_04 तन् मे निबोधेह तवानुरूपम् 08,049.065b*0712_01 यदा मानं लभते माननार्हस् 08,049.065b*0712_02 तदा स वै जीवति जीवलोके 08,049.065c यदावमानं लभते महान्तं; तदा जीवन् मृत इत्य् उच्यते सः 08,049.066a तन् मानितः पार्थिवो ऽयं सदैव; त्वया सभीमेन तथा यमाभ्याम् 08,049.066c वृद्धैश् च लोके पुरुषप्रवीरैस्; तस्यावमानं कलया त्वं प्रयुङ्क्ष्व 08,049.066d*0713_01 यद् इदं धर्मशास्त्रार्थं वेदेषु च निदर्शनम् 08,049.066d*0714_01 शृणु पार्थ यथा नित्यो हतः स्याद् भवता गुरुः 08,049.066d*0714_02 हतो भवेत्य् एवम् उक्तो गुरुः शस्त्रभृतां वरः 08,049.067a त्वम् इत्य् अत्रभवन्तं त्वं ब्रूहि पार्थ युधिष्ठिरम् 08,049.067c त्वम् इत्य् उक्तो हि निहतो गुरुर् भवति भारत 08,049.068a एवम् आचर कौन्तेय धर्मराजे युधिष्ठिरे 08,049.068c अधर्मयुक्तं संयोगं कुरुष्वैवं कुरूद्वह 08,049.069a अथर्वाङ्गिरसी ह्य् एषा श्रुतीनाम् उत्तमा श्रुतिः 08,049.069c अविचार्यैव कार्यैषा श्रेयःकामैर् नरैः सदा 08,049.069d*0715_01 अवधेन वधः प्रोक्तो यद् गुरुस् त्वम् इति प्रभुः 08,049.069d*0715_02 तद् ब्रूहि त्वं यन् मयोक्तं धर्मराजस्य धर्मवित् 08,049.070a वधो ह्य् अयं पाण्डव धर्मराज्ञस्; त्वत्तो युक्तो वेत्स्यते चैवम् एषः 08,049.070c ततो ऽस्य पादाव् अभिवाद्य पश्चाच्; छमं ब्रूयाः सान्त्वपूर्वं च पार्थम् 08,049.071a भ्राता प्राज्ञस् तव कोपं न जातु; कुर्याद् राजा कं चन पाण्डवेयः 08,049.071c मुक्तो ऽनृताद् भ्रातृवधाच् च पार्थ; हृष्टः कर्णं त्वं जहि सूतपुत्रम् 08,049.072 संजय उवाच 08,049.072a इत्य् एवम् उक्तस् तु जनार्दनेन; पार्थः प्रशस्याथ सुहृद्वधं तम् 08,049.072c ततो ऽब्रवीद् अर्जुनो धर्मराजम्; अनुक्तपूर्वं परुषं प्रसह्य 08,049.073a मा त्वं राजन् व्याहर व्याहरत्सु; न तिष्ठसे क्रोशमात्रे रणार्धे 08,049.073b*0716_01 मा वोचस् त्वं किं चिद् इहाद्य राजंस् 08,049.073b*0716_02 त्यक्त्वा युद्धं य इह व्यवस्थितस् त्वम् 08,049.073c भीमस् तु माम् अर्हति गर्हणाय; यो युध्यते सर्वयोधप्रवीरः 08,049.074a काले हि शत्रून् pratipŬya संख्ये; हत्वा च शूरान् पृथिवीपतींस् तान् 08,049.074b*0717_01 रथप्रधानोत्तमनागमुख्यान् 08,049.074b*0717_02 सादिप्रवेकान् अमितांश् च ÓÆrÃn 08,049.074c यः कुञ्जराणाम् अधिकं सहस्रं; हत्वानदत् तुमुलं सिंहनादम् 08,049.074d*0718_01 काम्बोजानाम् अयुत पार्वतीयान् 08,049.074d*0718_02 मृगान् सिंहो विनिहत्येव चाजौ 08,049.075a सुदुष्करं कर्म करोति वीरः; कर्तुं यथा नार्हसि त्वं कदा चित् 08,049.075c रथाद् अवप्लुत्य गदां परामृशंस्; तया निहन्त्य् अश्वनरद्विपान् रणे 08,049.076a वरासिना वाजिरथाश्वकुञ्जरांस्; तथा रथाङ्गैर् धनुषा च हन्त्य् अरीन् 08,049.076c प्रमृद्य पद्भ्याम् अहितान् निहन्ति यः; पुनश् च दोर्भ्यां शतमन्युविक्रमः 08,049.077a महाबलो वैश्रवणान्तकोपमः; प्रसह्य हन्ता द्विषतां यथार्हम् 08,049.077c स भीमसेनो ऽर्हति गर्हणां मे; न त्वं नित्यं रक्ष्यसे यः सुहृद्भिः 08,049.078a महारथान् नागवरान् हयांश् च; पदातिमुख्यान् अपि च प्रमथ्य 08,049.078c एको भीमो dhÃrtarëÂre«u मग्नः; स माम् उपालब्धुम् अरिंदमो ऽर्हति 08,049.079a कलिङ्गवङ्गाङ्गनिषादमागधान्; सदामदान् नीलबलाहकोपमान् 08,049.079c निहन्ति यः शत्रुगणान् अनेकशः; स माभिवक्तुं प्रभवत्य् अनागसम् 08,049.080a सुयुक्तम् आस्थाय रथं हि काले; धनुर् विकर्षञ् शरपूर्णमुष्टिः 08,049.080c सृजत्य् असौ शरवर्षाणि वीरो; महाहवे मेघ इवाम्बुधाराः 08,049.080d*0719_01 शतान्य् अष्टौ वारणानाम् अपश्यं 08,049.080d*0719_02 विशातितैः कुम्भकराग्रहस्तैः 08,049.080d*0720_01 भीमेनाजौ निहतान्य् अद्य बाणैः 08,049.080d*0720_02 स मां क्रूरं वक्तुम् अर्हत्य् अरिघ्नः 08,049.080d*0721_01 महारथानाम् अयुतं सुपूर्णम् 08,049.080d*0721_02 अथाश्वानाम् अयुतानि ष च 08,049.080d*0721_03 पदातिसंघान् बहुशो विमृद्य 08,049.080d*0721_04 वीरान् हत्वा शतशो ऽथाप्रमादी 08,049.080d*0721_05 प्राणांस् त्यक्त्वा दुस्त्यजान् आजिमध्ये 08,049.080d*0721_06 संयुद्धे यो वैरिभिर् भीमसेनः 08,049.080d*0722_01 यो भीमसेनो निहतारिसंघः 08,049.080d*0722_02 स माम् उपालब्धुम् अरिंदमो ऽर्हति 08,049.080d@021_0001 रथाश् च नागाश् च हयाश् च राजन् 08,049.080d@021_0002 भीमेनाजौ निहताः संघशो ऽद्य 08,049.080d@021_0003 राजानश् च बहवो महाबलाः 08,049.080d@021_0004 स माम् उपालब्धुम् अरिंदमो ऽर्हति 08,049.080d@021_0005 dh­tarëÂraputrà बलिनश् च येन 08,049.080d@021_0006 महाबला निहताः प्रायशो वै 08,049.080d@021_0007 शूरो युद्धेष्व् अप्रतिवार्यवीर्यः 08,049.080d@021_0008 स माम् उपालब्धुम् अरिंदमो ऽर्हति 08,049.080d@021_0009 प्रतापयंस् तद् बलम् उग्ररूपं 08,049.080d@021_0010 यो ऽसौ रणे dhÃrtarëÂrasya वीरः 08,049.080d@021_0011 एकः सहेताप्रतिसह्यपौरुषस् 08,049.080d@021_0012 तेनास्मि वाच्यो न त्वया वै कदा चित् 08,049.080d@021_0013 महारथा यत्र यत्रैव युद्धे 08,049.080d@021_0014 भिन्दन्ति सैन्यं तव कामतो ऽद्य 08,049.080d@021_0015 तत्रैव तत्रैव रणे महात्मा 08,049.080d@021_0016 दृढं भीमः परसंघान् अमृद्नात् 08,049.080d@021_0017 तेनास्मि वाच्यो न त्वयाहं कदा चित् 08,049.080d@021_0018 मा मा वोचः क्रूरम् इहाद्य पार्थ 08,049.080d@021_0019 नास्मद्विधो वै भवता तु वाच्यो 08,049.080d@021_0020 यथा भवान् सर्वलोकस्य वाच्यः 08,049.080d@021_0021 एवं हि मा ते ब्रुवतो नरेन्द्र 08,049.080d@021_0022 कथं न दीर्येच् छतधाद्य जिह्वा 08,049.080d@021_0023 अहो बतेदं सुनृशंसरूपं 08,049.080d@021_0024 भवान् अपि ह्य् अत्र कर्णाद् बिभेति 08,049.081a बलं तु वाचि द्विजसत्तमानां; क्षात्रं बुधा बाहुबलं वदन्ति 08,049.081c त्वं वाग्बलो भारत निष्ठुरश् च; त्वम् एव मां वेत्सि यथाविधो ऽहम् 08,049.081d@022_0001 नकुलेन राजन् गजवाजियोधा 08,049.081d@022_0002 हताश् च शूराः सहसा समेत्य 08,049.081d@022_0003 त्यक्त्वा प्राणान् समरे युद्धकाङ्क्षी 08,049.081d@022_0004 स माम् उपालब्धुम् अरिंदमो ऽर्हति 08,049.081d@022_0005 कृतं कर्म सहदेवेन दुष्करं 08,049.081d@022_0006 यो युध्यते परसैन्यावमर्दी 08,049.081d@022_0007 न चाब्रवीत् किं चिद् इहागतो बली 08,049.081d@022_0008 पश्यान्तरं तस्य चैवात्मनश् च 08,049.081d@022_0009 धृष्टद्युम्नः सात्यकिर् द्रौपदेया 08,049.081d@022_0010 युधामन्युश् चोत्तमौजाः शिखण्डी 08,049.081d@022_0011 एते ऽद्य सर्वे युधि saæprapŬitÃs 08,049.081d@022_0012 ते माम् उपालब्धुम् अर्हन्ति न त्वम् 08,049.081d@022_0013 त्वन्मूलम् अस्माभिर् इदं हि वैरं 08,049.081d@022_0014 प्राप्तं तथा व्यसनं चातिघोरम् 08,049.081d@022_0015 द्यूते प्रमत्तेन कृतं त्वयासकृत् 08,049.081d@022_0016 कस्माद् उपालब्धुम् इहार्हसि त्वम् 08,049.081d@022_0017 त्वम् एव राजन् सततं प्रमत्तस् 08,049.081d@022_0018 त्वम् एव mƬho भारतानाम् असाधुः 08,049.081d@022_0019 त्वां प्राप्य राज्यं च विनष्टम् एतत् 08,049.081d@022_0020 प्राप्ता महत् पाण्डवाश् चैव दास्यम् 08,049.081d@022_0021 त्वत्तः कृते स्याद् वनवासदुःखं 08,049.081d@022_0022 राज्यस्य नाशो ह्य् अभिमन्योश् च घोरः 08,049.081d@022_0023 आत्मानम् एवं सुनृशंसरूपं 08,049.081d@022_0024 ज्ञात्वा किमर्थं गर्हसे माद्य वीर 08,049.081d@022_0025 लज्जस्व राजन् यदि ते ऽस्ति लज्जा 08,049.081d@022_0026 तूष्णीं भूतः पश्य सर्वं कृतं नः 08,049.081d@022_0027 भीमो नित्यं समरस्य कर्ता 08,049.081d@022_0028 दर्पस्य भेत्ता पुनर् एव नित्यम् 08,049.081d@022_0029 स्वयं ह्य् अशक्तेन नरेन्द्र युद्धे 08,049.081d@022_0030 नरेण कार्या सततं क्षमैव 08,049.082a यतामि नित्यं तव कर्तुम् इष्टं; दारैः सुतैर् जीवितेनात्मना च 08,049.082c एवं च मां वाग्विशिखैर् निहंसि; त्वत्तः सुखं न वयं विद्म किं चित् 08,049.083a अवामंस्था मां द्रौपदीतल्पसंस्थो; महारथान् प्रतिहन्मि त्वदर्थे 08,049.083c तेनातिशङ्की भारत निष्ठुरो ऽसि; त्वत्तः सुखं नाभिजानामि किं चित् 08,049.084a प्रोक्तः स्वयं सत्यसंधेन मृत्युस्; तव प्रियार्थं नरदेव युद्धे 08,049.084c वीरः शिखण्डी द्रौपदो ऽसौ महात्मा; मयाभिगुप्तेन हतश् च तेन 08,049.084d*0723_01 द्रोणो हतो यः सततोपकारी 08,049.084d*0723_02 धृष्टद्युम्नेन स्यन्दनाद् विप्रकृष्य 08,049.084d*0723_03 द्रौणिश् च क्रुद्धो सगणो महात्मा 08,049.084d*0723_04 तथापि ते वै वचनं नृशंसवत् 08,049.084d*0724_01 दुःखं प्रियं ते नरदेव कर्तुं 08,049.084d*0724_02 यस्य प्रियं ते न करोम्य् अहं वै 08,049.084d*0724_03 न मुच्यते वै दिवि चेह वा पुमान् 08,049.084d*0724_04 यस् ते मद् अन्यो ऽप्रियम् आरभेत 08,049.085a न चाभिनन्दामि तवाधिराज्यं; यतस् त्वम् अक्षेष्व् अहिताय सक्तः 08,049.085c स्वयं कृत्वा पापम् अनार्यजुष्टम्; एभिर् युद्धे तर्तुम् इच्छस्य् अरींस् तु 08,049.086a अक्षेषु दोषा बहवो विधर्माः; श्रुतास् त्वया सहदेवो ऽब्रवीद् यान् 08,049.086c तान् नैषि संतर्तुम् असाधुजुष्टान्; येन स्म सर्वे निरयं प्रपन्नाः 08,049.086d*0725_01 सुखं त्वत्तो नाभिजानीम किं चिद् 08,049.086d*0725_02 यतस् त्वम् अक्षैर् देवितुं संप्रवृत्तः 08,049.086d*0725_03 स्वयं कृत्वा परुषं पाण्डव त्वं 08,049.086d*0725_04 भूयस् तीक्ष्णाः श्रावयस्य् अद्य वाचः 08,049.086d*0725_05 शेते ऽस्माभिर् निहता शत्रुसेना 08,049.086d*0725_06 छिन्नैर् गात्रैर् भूमितले नदन्ती 08,049.086d*0725_07 त्वया हि तत् कर्म कृतं नृशंसं 08,049.086d*0725_08 यस्माद् दोषः कौरवाणां वधश् च 08,049.086d*0725_09 हता उदीच्या निहताः प्रतीच्या 08,049.086d*0725_10 नष्टाः प्राच्या दाक्षिणात्या विशस्ताः 08,049.086d*0725_11 कृतं कर्माप्रतिरूपं महद्भिस् 08,049.086d*0725_12 तेषां योधैर् अस्मदीयैश् च युद्धे 08,049.087a त्वं देविता त्वत्कृते राज्यनाशस्; त्वत् संभवं व्यसनं नो नरेन्द्र 08,049.087c मास्मान् क्रूरैर् वाक्प्रतोदैस् तुद त्वं; भूयो राजन् कोपयन्न् अल्पभाग्यान् 08,049.088a एता वाचः परुषाः सव्यसाची; स्थिरप्रज्ञं श्रावयित्वा ततक्ष 08,049.088b*0726_01 बभूवासौ विमना धर्मभीरुः 08,049.088b*0726_02 कृत्वा प्राज्ञः पातकं किं चिद् एवम् 08,049.088b*0727_01 विनिश्वसञ् ज्येष्ठम् अनिष्टम् उक्त्वा 08,049.088b*0727_02 ततस् तु कोशाद् असिम् उद्बबर्ह 08,049.088b*0728_01 समुद्दधारासिम् उदारकर्मा 08,049.088b*0728_02 निहन्तुम् आत्मानम् अमित्रसाहम् 08,049.088c तदानुतेपे सुरराजपुत्रो; विनिःश्वसंश् चाप्य् असिम् उद्बबर्ह 08,049.089a तम् आह कृष्णः किम् इदं पुनर् भवान्; विकोशम् आकाशनिभं करोत्य् असिम् 08,049.089c प्रब्रूहि सत्यं पुनर् उत्तरं विधेर्; वचः प्रवक्ष्याम्य् अहम् अर्थसिद्धये 08,049.090a इत्य् एव पृष्टः पुरुषोत्तमेन; सुदुःखितः केशवम् आह वाक्यम् 08,049.090c अहं हनिष्ये स्वशरीरम् एव; प्रसह्य येनाहितम् आचरं वै 08,049.091a निशम्य तत् पार्थवचो ऽब्रवीद् इदं; धनंजयं धर्मभृतां वरिष्ठः 08,049.091b*0729_01 राजानम् एनं त्वम् इतीदम् उक्त्वा 08,049.091b*0729_02 किं कश्मलं प्राविशः पार्थ घोरम् 08,049.091b*0729_03 त्वं चात्मानं हन्तुम् इच्छस्य् अरिघ्न 08,049.091b*0729_04 नेदं सद्भिः सेवितं वै किरीटिन् 08,049.091b*0729_05 धर्मात्मानं भ्रातरं ज्येष्ठम् अद्य 08,049.091b*0729_06 खड्गेन चैनं यदि हन्या नृवीर 08,049.091b*0729_07 धर्माद् भीतस् तत् कथं नाम ते स्यात् 08,049.091b*0729_08 किं चोत्तरं वाकरिष्यस् त्वम् एव 08,049.091b*0729_09 सूक्ष्मो धर्मो दुर्विदश् चापि पार्थ 08,049.091b*0729_10 विशेषतो ऽज्ञैः प्रोच्यमानं निबोध 08,049.091b*0729_11 हत्वात्मानम् आत्मना प्राप्नुयास् त्वं 08,049.091b*0729_12 वधाद् भ्रातुर् नरकं चातिघोरम् 08,049.091c प्रब्रूहि पार्थ स्वगुणान् इहात्मनस्; तथा स्वहार्दं भवतीह सद्यः 08,049.092a तथास्तु कृष्णेत्य् अभिनन्द्य वाक्यं; धनंजयः प्राह धनुर् विनाम्य 08,049.092c युधिष्ठिरं धर्मभृतां वरिष्ठं; शृणुष्व राजन्न् इति शक्रसूनुः 08,049.093a न मादृशो ऽन्यो नरदेव विद्यते; धनुर्धरो देवम् ऋते पिनाकिनम् 08,049.093c अहं हि तेनानुमतो महात्मना; क्षणेन हन्यां सचराचरं जगत् 08,049.094a मया हि राजन् सदिगीश्वरा दिशो; विजित्य सर्वा भवतः कृता वशे 08,049.094c स राजसूयश् च समाप्तदक्षिणः; सभा च दिव्या भवतो ममौजसा 08,049.095a पाणौ पृषत्का लिखिता ममेमे; धनुश् च संख्ये विततं सबाणम् 08,049.095c पादौ च मे सशरौ सहध्वजौ; न मादृशं युद्धगतं जयन्ति 08,049.096a हता उदीच्या निहताः प्रतीच्याः; प्राच्या निरस्ता दाक्षिणात्या विशस्ताः 08,049.096c संशप्तकानां किं चिद् एवावशिष्टं; सर्वस्य सैन्यस्य हतं मयार्धम् 08,049.097a शेते मया निहता भारती च; चमू राजन् देवचमूप्रकाशा 08,049.097c ये नास्त्रज्ञास् तान् अहं हन्मि शस्त्रैस्; तस्माल् लोकं नेह करोमि भस्मसात् 08,049.097d*0730_01 जैत्रं रथं भीमम् आस्थाय कृष्ण 08,049.097d*0730_02 प्रयाव शीघ्रं सूतपुत्रं निहन्तुम् 08,049.097d*0730_03 राजा भवत्व् अद्य सुनिर्वृतो ऽयं 08,049.097d*0730_04 कर्णं रणे नाशयितास्मि बाणैः 08,049.098a इत्य् एवम् उक्त्वा पुनर् आह पार्थो; युधिष्ठिरं धर्मभृतां वरिष्ठम् 08,049.098b*0731_01 विमुक्तशस्त्रास्त्रधनुर् विसृज्य 08,049.098b*0731_02 कोशे च खड्गं विनिधाय तूर्णम् 08,049.098b*0731_03 स vrŬayà नम्रशिराः किरीटी 08,049.098b*0731_04 युधिष्ठिरं präjalir अभ्युवाच 08,049.098c अप्य् अपुत्रा तेन राधा भवित्री; कुन्ती मया वा तद् ऋतं विद्धि राजन् 08,049.098d*0732_01 सत्यं वदाम्य् अद्य न कर्णम् Ãjau 08,049.098d*0732_02 शरैर् अहत्वा कवचं विमोक्ष्ये 08,049.098e प्रसीद राजन् क्षम यन् मयोक्तं; काले भवान् वेत्स्यति तन् नमस् ते 08,049.099a प्रसाद्य राजानम् अमित्रसाहं; स्थितो ऽब्रवीच् चैनम् अभिप्रपन्नः 08,049.099c याम्य् एष भीमं समरात् प्रमोक्तुं; सर्वात्मना सूतपुत्रं च हन्तुम् 08,049.100a तव प्रियार्थं मम जीवितं हि; ब्रवीमि सत्यं तद् अवेहि राजन् 08,049.100c इति प्रायाद् उपसंगृह्य पादौ; समुत्थितो दीप्ततेजाः किरीटी 08,049.100e नेदं चिरात् क्षिप्रम् इदं भविष्यत्य्; आवर्तते ऽसाव् अभियामि चैनम् 08,049.101a एतच् छ्रुत्वा पाण्डवो धर्मराजो; भ्रातुर् वाक्यं परुषं फल्गुनस्य 08,049.101c उत्थाय तस्माच् छयनाद् उवाच; पार्थं ततो दुःखपरीतचेताः 08,049.102a कृतं मया पार्थ यथा न साधु; येन प्राप्तं व्यसनं वः सुघोरम् 08,049.102c तस्माच् छिरश् छिन्द्धि ममेदम् अद्य; कुलान्तकस्याधमपूरुषस्य 08,049.103a पापस्य पापव्यसनान्वितस्य; vimƬhabuddher अलसस्य भीरोः 08,049.103c वृद्धावमन्तुः परुषस्य चैव; किं ते चिरं माम् अनुवृत्य रूक्षम् 08,049.104a गच्छाम्य् अहं वनम् एवाद्य पापः; सुखं भवान् वर्ततां मद्विहीनः 08,049.104c योग्यो राजा भीमसेनो महात्मा; क्लीबस्य वा मम किं राज्यकृत्यम् 08,049.105a न चास्मि शक्तः परुषाणि सोढुं; पुनस् तवेमानि रुषान्वितस्य 08,049.105c भीमो ऽस्तु राजा मम जीवितेन; किं कार्यम् अद्यावमतस्य वीर 08,049.106a इत्य् एवम् उक्त्वा सहसोत्पपात; राजा ततस् तच् छयनं विहाय 08,049.106c इयेष निर्गन्तुम् अथो वनाय; तं वासुदेवः प्रणतो ऽभ्युवाच 08,049.107a राजन् विदितम् एतत् ते यथा गाण्डीवधन्वनः 08,049.107c प्रतिज्ञा सत्यसंधस्य गाण्डीवं प्रति विश्रुता 08,049.108a ब्रूयाद् य एवं गाण्डीवं देह्य् अन्यस्मै त्वम् इत्य् उत 08,049.108c स वध्यो ऽस्य पुमांल् लोके त्वया चोक्तो ऽयम् ईदृशम् 08,049.109a अतः सत्यां प्रतिज्ञां तां पार्थेन परिरक्षता 08,049.109c मच्छन्दाद् अवमानो ऽयं कृतस् तव महीपते 08,049.109e गुरूणाम् अवमानो हि वध इत्य् अभिधीयते 08,049.110a तस्मात् त्वं वै महाबाहो मम पार्थस्य चोभयोः 08,049.110c व्यतिक्रमम् इमं राजन् संक्षमस्वार्जुनं प्रति 08,049.111a शरणं त्वां महाराज प्रपन्नौ स्व उभाव् अपि 08,049.111c क्षन्तुम् अर्हसि मे राजन् प्रणतस्याभियाचतः 08,049.112a राधेयस्याद्य पापस्य भूमिः पास्यति शोणितम् 08,049.112c सत्यं ते प्रतिजानामि हतं विद्ध्य् अद्य सूतजम् 08,049.112e यस्येच्छसि वधं तस्य गतम् एवाद्य जीवितम् 08,049.113a इति कृष्णवचः श्रुत्वा धर्मराजो युधिष्ठिरः 08,049.113c ससंभ्रमं हृषीकेशम् उत्थाप्य प्रणतं तदा 08,049.113e k­täjalim इदं वाक्यम् उवाचानन्तरं वचः 08,049.114a एवम् एतद् यथात्थ त्वम् अस्त्य् एषो ऽतिक्रमो मम 08,049.114c अनुनीतो ऽस्मि गोविन्द तारितश् चाद्य माधव 08,049.114e मोक्षिता व्यसनाद् घोराद् वयम् अद्य त्वयाच्युत 08,049.115a भवन्तं नाथम् आसाद्य आवां व्यसनसागरात् 08,049.115c घोराद् अद्य समुत्तीर्णाव् उभाव् अज्ञानमोहितौ 08,049.116a त्वद्बुद्धिप्लवम् आसाद्य दुःखशोकार्णवाद् वयम् 08,049.116c समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत 08,050.001 संजय उवाच 08,050.001*0733_01 धर्मराजस्य तच् छ्रुत्वा प्रीतियुक्तं वचस् ततः 08,050.001*0733_02 पार्थं प्रोवाच धर्मात्मा गोविन्दो यदुनन्दनः 08,050.001a इति स्म कृष्णवचनात् प्रत्युच्चार्य युधिष्ठिरम् 08,050.001c बभूव विमनाः पार्थः किं चित् कृत्वेव पातकम् 08,050.002a ततो ऽब्रवीद् वासुदेवः प्रहसन्न् इव पाण्डवम् 08,050.002c कथं नाम भवेद् एतद् यदि त्वं पार्थ धर्मजम् 08,050.002e असिना तीक्ष्णधारेण हन्या धर्मे व्यवस्थितम् 08,050.003a त्वम् इत्य् उक्त्वैव राजानम् एवं कश्मलम् आविशः 08,050.003c हत्वा तु नृपतिं पार्थ अकरिष्यः किम् उत्तरम् 08,050.003e एवं सुदुर्विदो धर्मो मन्दप्रज्ञैर् विशेषतः 08,050.004a स भवान् धर्मभीरुत्वाद् ध्रुवम् ऐष्यन् महत्तमः 08,050.004c नरकं घोररूपं च भ्रातुर् ज्येष्ठस्य वै वधात् 08,050.005a स त्वं धर्मभृतां श्रेष्ठं राजानं धर्मसंहितम् 08,050.005c प्रसादय कुरुश्रेष्ठम् एतद् अत्र मतं मम 08,050.006a प्रसाद्य भक्त्या राजानं प्रीतं चैव युधिष्ठिरम् 08,050.006c प्रयामस् त्वरिता योद्धुं सूतपुत्ररथं प्रति 08,050.007a हत्वा सुदुर्जयं कर्णं त्वम् अद्य निशितैः शरैः 08,050.007c विपुलां प्रीतिम् आधत्स्व धर्मपुत्रस्य मानद 08,050.008a एतद् अत्र महाबाहो प्राप्तकालं मतं मम 08,050.008c एवं कृते कृतं चैव तव कार्यं भविष्यति 08,050.009a ततो ऽर्जुनो महाराज लज्जया वै समन्वितः 08,050.009c धर्मराजस्य चरणौ प्रपेदे शिरसानघ 08,050.010a उवाच भरतश्रेष्ठ प्रसीदेति पुनः पुनः 08,050.010c क्षमस्व राजन् यत् प्रोक्तं धर्मकामेन भीरुणा 08,050.011a पादयोः पतितं दृष्ट्वा धर्मराजो युधिष्ठिरः 08,050.011c धनंजयम् अमित्रघ्नं रुदन्तं भरतर्षभ 08,050.012a उत्थाप्य भ्रातरं राजा धर्मराजो धनंजयम् 08,050.012c समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः 08,050.013a रुदित्वा तु चिरं कालं भ्रातरौ सुमहाद्युती 08,050.013c कृतशौचौ नरव्याघ्रौ प्रीतिमन्तौ बभूवतुः 08,050.014a तत आश्लिष्य स प्रेम्णा मूर्ध्नि चाघ्राय पाण्डवम् 08,050.014c प्रीत्या परमया युक्तः प्रस्मयंश् चाब्रवीज् जयम् 08,050.014d*0734_01 अब्रवीत् तं महेष्वासं धर्मराजो धनंजयम् 08,050.015a कर्णेन मे महाबाहो सर्वसैन्यस्य पश्यतः 08,050.015c कवचं च ध्वजश् चैव धनुः शक्तिर् हया गदा 08,050.015d*0735_01 हतः सूतो धनुश् चैव रथः शक्तिर् ध्वजः ÓarÃ÷ 08,050.015e शरैः कृत्ता महेष्वास यतमानस्य संयुगे 08,050.016a सो ऽहं ज्ञात्वा रणे तस्य कर्म दृष्ट्वा च फल्गुन 08,050.016c व्यवसीदामि दुःखेन न च मे जीवितं प्रियम् 08,050.017a तम् अद्य यदि वै वीर न हनिष्यसि सूतजम् 08,050.017c प्राणान् एव परित्यक्ष्ये जीवितार्थो हि को मम 08,050.018a एवम् उक्तः प्रत्युवाच विजयो भरतर्षभ 08,050.018c सत्येन ते शपे राजन् प्रसादेन तवैव च 08,050.018e भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते 08,050.018f*0736_01 अहम् एनं नरश्रेष्ठ सामात्यं च महीपते 08,050.019a यथाद्य समरे कर्णं हनिष्यामि हतो ऽथ वा 08,050.019c महीतले पतिष्यामि सत्येनायुधम् आलभे 08,050.020a एवम् Ãbhëya राजानम् अब्रवीन् माधवं वचः 08,050.020c अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः 08,050.020e तद् अनुध्याहि भद्रं ते वधं तस्य दुरात्मनः 08,050.021a एवम् उक्तो ऽब्रवीत् पार्थं केशवो राजसत्तम 08,050.021c शक्तो ऽस्मि भरतश्रेष्ठ यत्नं कर्तुं यथाबलम् 08,050.022a एवं चापि हि मे कामो नित्यम् एव महारथ 08,050.022c कथं भवान् रणे कर्णं निहन्याद् इति मे मतिः 08,050.022d*0737_01 एवम् उक्तस् ततो राजन् पार्थो वचनम् अब्रवीत् 08,050.023a भूयश् चोवाच मतिमान् माधवो धर्मनन्दनम् 08,050.023c युधिष्ठिरेमं बीभत्सुं त्वं सान्त्वयितुम् अर्हसि 08,050.023e अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः 08,050.024a श्रुत्वा ह्य् अयम् अहं चैव त्वां karïaÓarapŬitam 08,050.024c प्रवृत्तिं ज्ञातुम् आयाताव् इह पाण्डवनन्दन 08,050.025a दिष्ट्यासि राजन् निरुजो दिष्ट्या न ग्रहणं गतः 08,050.025c परिसान्त्वय बीभत्सुं जयम् आशाधि चानघ 08,050.026 युधिष्ठिर उवाच 08,050.026a एह्य् एहि पार्थ बीभत्सो मां परिष्वज पाण्डव 08,050.026c वक्तव्यम् उक्तो ऽस्म्य् अहितं त्वया क्षान्तं च तन् मया 08,050.027a अहं त्वाम् अनुजानामि जहि कर्णं धनंजय 08,050.027c मन्युं च मा कृथाः पार्थ यन् मयोक्तो ऽसि दारुणम् 08,050.028 संजय उवाच 08,050.028a ततो धनंजयो राजञ् शिरसा प्रणतस् तदा 08,050.028c पादौ जग्राह पाणिभ्यां भ्रातुर् ज्येष्ठस्य मारिष 08,050.029a समुत्थाप्य ततो राजा परिष्वज्य च pŬitam 08,050.029c मूर्ध्न्य् उपाघ्राय चैवैनम् इदं पुनर् उवाच ह 08,050.030a धनंजय महाबाहो मानितो ऽस्मि दृढं त्वया 08,050.030c माहात्म्यं विजयं चैव भूयः प्राप्नुहि शाश्वतम् 08,050.031 अर्जुन उवाच 08,050.031a अद्य तं पापकर्माणं सानुबन्धं रणे शरैः 08,050.031c नयाम्य् अन्तं समासाद्य राधेयं बलगर्वितम् 08,050.032a येन त्वं pŬito बाणैर् दृढम् आयम्य कार्मुकम् 08,050.032c तस्याद्य कर्मणः कर्णः फलं प्राप्स्यति दारुणम् 08,050.033a अद्य त्वाम् अहम् एष्यामि कर्णं हत्वा महीपते 08,050.033c सभाजयितुम् आक्रन्दाद् इति सत्यं ब्रवीमि ते 08,050.034a नाहत्वा विनिवर्ते ऽहं कर्णम् अद्य रणाजिरात् 08,050.034c इति सत्येन ते पादौ स्पृशामि जगतीपते 08,050.034d*0738_00 संजय उवाच 08,050.034d*0738_01 इति ब्रुवाणं सुमनाः किरीटिनं 08,050.034d*0738_02 युधिष्ठिरः प्राह वचो बृहत्तरम् 08,050.034d*0738_03 यशो ऽक्षयं जीवितम् ईप्सितं ते 08,050.034d*0738_04 जयं सदा वीर्यम् अरिक्षयं तदा 08,050.034d*0738_05 प्रयाहि वृद्धिं च दिशन्तु देवता 08,050.034d*0738_06 यथाहम् इच्छामि तवास्तु तत् तथा 08,050.034d*0738_07 प्रयाहि शीघ्रं जहि कर्णम् Ãhave 08,050.034d*0738_08 पुरंदरो वृत्र इवात्मवृद्धये 08,050.034d*0739_01 रथे स्थितः फाल्गुन केशवस् ते 08,050.034d*0739_02 रश्मीन् समादाय रणे प्रयातु 08,050.034d*0739_03 जहि त्वम् अद्यैव समेत्य कर्णं 08,050.034d*0739_04 दैत्यं यथा केशवो राजमध्ये 08,050.035 संजय उवाच 08,050.035a प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना 08,050.035c पार्थः प्रोवाच गोविन्दं सूतपुत्रवधोद्यतः 08,050.036a कल्प्यतां च रथो भूयो युज्यन्तां च हयोत्तमाः 08,050.036c आयुधानि च सर्वाणि सज्ज्यन्तां वै महारथे 08,050.037a उपावृत्ताश् च तुरगाः शिक्षिताश् चाश्वसादिनः 08,050.037c रथोपकरणैः सर्वैर् उपायान्तु त्वरान्विताः 08,050.037d*0740_01 प्रयातौ स्वो ऽद्य गोविन्द सूतपुत्रजिघांसया 08,050.038a एवम् उक्ते महाराज फल्गुनेन महात्मना 08,050.038c उवाच दारुकं कृष्णः कुरु सर्वं यथाब्रवीत् 08,050.038e अर्जुनो भरतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् 08,050.039a आज्ञप्तस् त्व् अथ कृष्णेन दारुको राजसत्तम 08,050.039c योजयाम् आस स रथं वैयाघ्रं शत्रुतापनम् 08,050.039d*0741_01 सज्जं निवेदयाम् आस पाण्डवस्य महात्मनः 08,050.040a युक्तं तु रथम् आस्थाय दारुकेण महात्मना 08,050.040b*0742_01 उपस्थितं रथं दृष्ट्वा पद्मनाभो रणान्तकृत् 08,050.040c आपृच्छ्य धर्मराजानं ब्राह्मणान् स्वस्ति वाच्य च 08,050.040e समङ्गलस्वस्त्ययनम् आरुरोह रथोत्तमम् 08,050.041a तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः 08,050.041c आशिषो ऽयुङ्क्त परमा युक्ताः कर्णवधं प्रति 08,050.042a तं प्रयान्तं महेष्वासं दृष्ट्वा भूतानि भारत 08,050.042c निहतं मेनिरे कर्णं पाण्डवेन महात्मना 08,050.043a बभूवुर् विमलाः सर्वा दिशो राजन् समन्ततः 08,050.043c cëÃÓ च शतपत्राश् च क्रौञ्चाश् चैव जनेश्वर 08,050.043e प्रदक्षिणम् अकुर्वन्त तदा वै पाण्डुनन्दनम् 08,050.044a बहवः पक्षिणो राजन् पुंनामानः शुभाः ÓivÃ÷ 08,050.044c त्वरयन्तो ऽर्जुनं युद्धे हृष्टरूपा ववाशिरे 08,050.045a कङ्का गृध्रा वडाश् चैव वायसाश् च विशां पते 08,050.045c अग्रतस् तस्य गच्छन्ति भक्ष्यहेतोर् भयानकाः 08,050.046a निमित्तानि च धन्यानि पार्थस्य प्रशशंसिरे 08,050.046c विनाशम् अरिसैन्यानां कर्णस्य च वधं तथा 08,050.046d*0743_01 निमित्तानि च शुभ्राणि रुतं च मृगपक्षिणाम् 08,050.047a प्रयातस्याथ पार्थस्य महान् स्वेदो व्यजायत 08,050.047c चिन्ता च विपुला जज्ञे कथं न्व् एतद् भविष्यति 08,050.047d*0744_01 विषण्णं तु ततो ज्ञात्वा सव्यसाचिनम् अच्युतः 08,050.047d*0744_02 संचोदयति तेजस्वी मधुहा वानरध्वजम् 08,050.048a ततो गाण्डीवधन्वानम् अब्रवीन् मधुसूदनः 08,050.048c दृष्ट्वा पार्थं तदायस्तं चिन्तापरिगतं तदा 08,050.049a गाण्डीवधन्वन् संग्रामे ये त्वया धनुषा जिताः 08,050.049c न तेषां मानुषो जेता त्वद् अन्य इह विद्यते 08,050.050a दृष्टा हि बहवः शूराः शक्रतुल्यपराक्रमाः 08,050.050c त्वां प्राप्य समरे वीरं ये गताः परमां गतिम् 08,050.051a को हि द्रोणं च भीष्मं च भगदत्तं च मारिष 08,050.051c विन्दानुविन्दाव् आवन्त्यौ काम्बोजं च सुदक्षिणम् 08,050.052a श्रुतायुषं महावीर्यम् अच्युतायुषम् एव च 08,050.052c प्रत्युद्गम्य भवेत् क्षेमी यो न स्यात् त्वम् इव क्षमी 08,050.053a तव ह्य् अस्त्राणि दिव्यानि लाघवं बलम् एव च 08,050.053c वेधः पातश् च लक्षश् च योगश् चैव तवार्जुन 08,050.053e असंमोहश् च युद्धेषु विज्ञानस्य च संनतिः 08,050.054a भवान् देवासुरान् सर्वान् हन्यात् सहचराचरान् 08,050.054c पृथिव्यां हि रणे पार्थ न योद्धा त्वत्समः पुमान् 08,050.054d*0745_01 न चाभिमुखतो वाच्यो भवान् एतद् वचो मया 08,050.054d*0745_02 मानितस्य महादर्पो भविष्यति रणे ऽर्जुन 08,050.054d*0745_03 अवश्यम् एव वक्तव्यम् अतस् त्वां प्रब्रवीम्य् अहम् 08,050.054d*0746_01 अतिमानाच् च तेनात्मा मन्तव्यो वै कथं चन 08,050.054d*0746_02 जीवमाने रणे कर्णे सूतपुत्रे महारथे 08,050.054d*0747_01 बहुनात्र किम् उक्तेन संक्षेपाच् छृणु पाण्डव 08,050.054d*0747_02 त्वत्समं त्वद्विशिष्टं वा कर्णं मन्ये महारथम् 08,050.054d*0747_03 परमं यत्नम् आस्थाय त्वया वध्यो महाहवे 08,050.054d*0748_01 न हि कर्णं रणे प्राप्य शक्तो हि स्यात् पुरंदरः 08,050.054d*0748_02 क्षेमी प्रत्यागमेत् पार्थ तादृशो ऽस्य पराक्रमः 08,050.054d*0748_03 त्वां तु प्राप्य महारङ्गे यत्नवान् अपि भारत 08,050.054d*0748_04 निवर्तेत रणात् कर्ण इति मे धीयते मतिः 08,050.055a धनुर्ग्रहा हि ये के चित् क्षत्रिया युद्धदुर्मदाः 08,050.055c आ देवात् त्वत्समं तेषां न पश्यामि शृणोमि वा 08,050.056a ब्रह्मणा च प्रजाः सृष्टा गाण्डीवं च महाद्भुतम् 08,050.056c येन त्वं युध्यसे पार्थ तस्मान् नास्ति त्वया समः 08,050.057a अवश्यं तु मया वाच्यं यत् पथ्यं तव पाण्डव 08,050.057c मावमंस्था महाबाहो कर्णम् आहवशोभिनम् 08,050.058a कर्णो हि बलवान् धृष्टः कृतास्त्रश् च महारथः 08,050.058c कृती च चित्रयोधी च देशे काले च कोविदः 08,050.059a तेजसा वह्निसदृशो वायुवेगसमो जवे 08,050.059c अन्तकप्रतिमः क्रोधे सिंहसंहननो बली 08,050.060a अयोरत्निर् महाबाहुर् vyƬhoraska÷ सुदुर्जयः 08,050.060c अतिमानी च शूरश् च प्रवीरः प्रियदर्शनः 08,050.061a सर्वैर् योधगुणैर् युक्तो मित्राणाम् अभयंकरः 08,050.061c सततं पाण्डवद्वेषी dhÃrtarëÂrahite रतः 08,050.061d*0749_01 न भीषये त्वां पार्थाहं हर्षं संजनयामि ते 08,050.062a सर्वैर् अवध्यो राधेयो देवैर् अपि सवासवैः 08,050.062c ऋते त्वाम् इति मे बुद्धिस् त्वम् अद्य जहि सूतजम् 08,050.063a देवैर् अपि हि संयत्तैर् बिभ्रद्भिर् मांसशोणितम् 08,050.063c अशक्यः समरे जेतुं सर्वैर् अपि युयुत्सुभिः 08,050.063d*0750_01 देवैर् अपि हि संरब्धैः सर्वलोकेश्वरैर् अपि 08,050.063d*0750_02 अशक्यं तं रणे मन्ये सर्वैर् अपि युयुत्सुभिः 08,050.064a दुरात्मानं पापमतिं नृशंसं; दुष्टप्रज्ञं पाण्डवेयेषु नित्यम् 08,050.064c हीनस्वार्थं पाण्डवेयैर् विरोधे; हत्वा कर्णं धिष्ठितार्थो भवाद्य 08,050.064d*0751_01 तं सूतपुत्रं रथिनां वरिष्ठं 08,050.064d*0751_02 निष्कालिकं कालवशं नयाद्य 08,050.064d*0752_01 तं सूतपुत्रं रथिनां वरिष्ठं 08,050.064d*0752_02 हत्वा प्रीतिं धर्मराजे कुरुष्व 08,050.064d*0752_03 जानामि ते पार्थ वीर्यं यथावद् 08,050.064d*0752_04 दुर्वारणीयं च सुरासुरैश् च 08,050.064d*0753_01 सदावजानाति हि पाण्डुपुत्रान् 08,050.064d*0753_02 असौ दर्पात् सूतपुत्रो दुरात्मा 08,050.065a वीरं मन्यत आत्मानं येन पापः सुयोधनः 08,050.065c तम् अद्य मूलं पापानां जय सौतिं धनंजय 08,050.065d*0754_01 खड्गजिह्वं धनुरास्यं शरदंष्ट्रं तरस्विनम् 08,050.065d*0754_02 दृप्तं पुरुषशार्दूलं जहि कर्णं धनंजय 08,050.065d*0754_03 अहं त्वाम् अनुजानामि वीर्येण च बलेन च 08,050.065d*0754_04 जहि कर्णं रणे शूरं मातङ्गम् इव केसरी 08,050.065d*0754_05 यस्य वीर्येण वीर्यं ते dhÃrtarëÂro ऽवमन्यते 08,050.065d*0754_06 तम् अद्य पार्थ संग्रामे कर्णं वैकर्तनं जहि 08,051.001 संजय उवाच 08,051.001a ततः पुनर् अमेयात्मा केशवो ऽर्जुनम् अब्रवीत् 08,051.001c कृतसंकल्पम् आयस्तं वधे कर्णस्य सर्वशः 08,051.002a अद्य सप्तदशाहानि वर्तमानस्य भारत 08,051.002c विनाशस्यातिघोरस्य नरवारणवाजिनाम् 08,051.003a भूत्वा हि विपुला सेना तावकानां परैः सह 08,051.003c अन्योन्यं समरे प्राप्य किंचिच्छेषा विशां पते 08,051.004a भूत्वा हि कौरवाः पार्थ प्रभूतगजवाजिनः 08,051.004c त्वां वै शत्रुं समासाद्य विनष्टा रणमूर्धनि 08,051.005a एते च सर्वे päcÃlÃ÷ सृञ्जयाश् च सहान्वयाः 08,051.005c त्वां समासाद्य दुर्धर्षं पाण्डवाश् च व्यवस्थिताः 08,051.006a päcÃlai÷ पाण्डवैर् मत्स्यैः कारूषैश् चेदिकेकयैः 08,051.006b*0755_01 मागधैः पारिजातैश् च दाक्षिणात्यैश् च केरलैः 08,051.006c त्वया गुप्तैर् अमित्रघ्न कृतः शत्रुगणक्षयः 08,051.007a को हि शक्तो रणे जेतुं कौरवांस् तात संगतान् 08,051.007c अन्यत्र पाण्डवान् युद्धे त्वया गुप्तान् महारथान् 08,051.008a त्वं हि शक्तो रणे जेतुं ससुरासुरमानुषान् 08,051.008c त्रींल् लोकान् समम् उद्युक्तान् किं पुनः कौरवं बलम् 08,051.009a भगदत्तं हि राजानं को ऽन्यः शक्तस् त्वया विना 08,051.009c जेतुं पुरुषशार्दूल यो ऽपि स्याद् वासवोपमः 08,051.010a तथेमां विपुलां सेनां गुप्तां पार्थ त्वयानघ 08,051.010c न शेकुः पार्थिवाः सर्वे चक्षुर्भिर् अभिवीक्षितुम् 08,051.011a तथैव सततं पार्थ रक्षिताभ्यां त्वया रणे 08,051.011b*0756_01 हत्वा तु बलनिष्पिष्टौ भीष्मद्रोणौ महारणे 08,051.011c धृष्टद्युम्नशिखण्डिभ्यां भीष्मद्रोणौ निपातितौ 08,051.012a को हि शक्तो रणे पार्थ päcÃlÃnÃæ महारथौ 08,051.012c भीष्मद्रोणौ युधा जेतुं शक्रतुल्यपराक्रमौ 08,051.013a को हि शांतनवं संख्ये द्रोणं वैकर्तनं कृपम् 08,051.013c द्रौणिं च सौमदत्तिं च कृतवर्माणम् एव च 08,051.013e सैन्धवं मद्रराजं च राजानं च सुयोधनम् 08,051.014a वीरान् कृतास्त्रान् समरे सर्वान् एवानुवर्तिनः 08,051.014c अक्षौहिणीपतीन् उग्रान् संरब्धान् युद्धदुर्मदान् 08,051.014d*0757_01 त्वाम् ऋते पुरुषव्याघ्र जेतुं शक्तः पुमान् इह 08,051.015a श्रेण्यश् च बहुलाः क्षीणाः प्रदीर्णाश्वरथद्विपाः 08,051.015c नानाजनपदाश् चोग्राः क्षत्रियाणाम् अमर्षिणाम् 08,051.016a गोवासदासमीयानां वसातीनां च भारत 08,051.016b*0758_01 नानादेशसमुत्थाश् च नानादेशसमुद्भवाः 08,051.016b*0758_02 त्वां समासाद्य बीभत्सो हता नागाश् च संयुगे 08,051.016c व्रात्यानां वाटधानानां भोजानां चापि मानिनाम् 08,051.017a उदीर्णाश् च महासेना ब्रह्मक्षत्रस्य भारत 08,051.017c त्वां समासाद्य निधनं गताः साश्वरथद्विपाः 08,051.018a उग्राश् च क्रूरकर्माणस् तुखारा यवनाः खशाः 08,051.018c दार्वाभिसारा दरदाः शका रमठतङ्गणाः 08,051.019a अन्ध्रकाश् च पुलिन्दाश् च किराताश् चोग्रविक्रमाः 08,051.019c म्लेच्छाश् च पार्वतीयाश् च सागरानूपवासिनः 08,051.019e संरम्भिणो युद्धशौण्डा बलिनो दृब्धपाणयः 08,051.020a एते सुयोधनस्यार्थे संरब्धाः कुरुभिः सह 08,051.020c न शक्या युधि निर्जेतुं त्वद् अन्येन परंतप 08,051.021a dhÃrtarëÂram उदग्रं हि vyƬhaæ दृष्ट्वा महाबलम् 08,051.021c यस्य त्वं न भवेस् त्राता प्रतीयात् को नु मानवः 08,051.022a तत् सागरम् इवोद्धूतं रजसा संवृतं बलम् 08,051.022c विदार्य पाण्डवैः क्रुद्धैस् त्वया गुप्तैर् हतं विभो 08,051.023a मागधानाम् अधिपतिर् जयत्सेनो महाबलः 08,051.023c अद्य सप्तैव चाहानि हतः संख्ये ऽभिमन्युना 08,051.024a ततो दश सहस्राणि गजानां भीमकर्मणाम् 08,051.024c जघान गदया भीमस् तस्य राज्ञः परिच्छदम् 08,051.024e ततो ऽन्ये ऽपि हता नागा रथाश् च शतशो बलात् 08,051.025a तद् एवं समरे तात वर्तमाने महाभये 08,051.025c भीमसेनं समासाद्य त्वां च पाण्डव कौरवाः 08,051.025e सवाजिरथनागाश् च मृत्युलोकम् इतो गताः 08,051.026a तथा सेनामुखे तत्र निहते पार्थ पाण्डवैः 08,051.026c भीष्मः प्रासृजद् उग्राणि शरवर्षाणि मारिष 08,051.027a स cedikÃÓipäcÃlÃn करूषान् मत्स्यकेकयान् 08,051.027c शरैः प्रच्छाद्य निधनम् अनयत् परुषास्त्रवित् 08,051.028a तस्य चापच्युतैर् बाणैः परदेहविदारणैः 08,051.028c पूर्णम् आकाशम् अभवद् रुक्मपुङ्खैर् अजिह्मगैः 08,051.028d*0759_01 हन्याद् रथसहस्राणि एकेनैव तु मुष्टिना 08,051.028d*0759_02 लक्षं नरद्विपान् हत्वा समेतान् स महाबलान् 08,051.028d*0760_01 हत्वा दशसहस्राणि संनाहं स्वशरीरतः 08,051.028d*0760_02 प्रोत्सारयति गांगेय इति तस्याभवद् व्रतम् 08,051.028d*0760_03 निहत्य नानानृपतीन् आयुधान्य् आहवे त्यजेत् 08,051.028d*0761_01 तेन शूरेण बलिना मुक्तास् त्व् अयुतशः ÓarÃ÷ 08,051.029a गत्या दशम्या ते गत्वा जघ्नुर् वाजिरथद्विपान् 08,051.029c हित्वा नव गतीर् दुष्टाः स बाणान् व्यायतो ऽमुचत् 08,051.030a दिनानि दश भीष्मेण निघ्नता तावकं बलम् 08,051.030c शून्याः कृता रथोपस्था हताश् च गजवाजिनः 08,051.030d*0761A_01 दशमे ऽहनि संप्राप्ते कृत्वा घोरं पराक्रमम् 08,051.031a दर्शयित्वात्मनो रूपं रुद्रोपेन्द्रसमं युधि 08,051.031c पाण्डवानाम् अनीकानि प्रविगाह्य व्यशातयत् 08,051.032a विनिघ्नन् पृथिवीपालांश् cedipäcÃlakekayÃn 08,051.032c व्यदहत् पाण्डवीं सेनां नराश्वगजसंकुलाम् 08,051.033a मज्जन्तम् अप्लवे मन्दम् उज्जिहीर्षुः सुयोधनम् 08,051.033c तथा चरन्तं समरे तपन्तम् इव भास्करम् 08,051.033d*0762_01 पदातिकोटिसाहस्राः प्रवरायुधपाणयः 08,051.033e न शेकुः सृञ्जया द्रष्टुं तथैवान्ये महीक्षितः 08,051.034a विचरन्तं तथा तं तु संग्रामे जितकाशिनम् 08,051.034c सर्वोद्योगेन सहसा पाण्डवाः समुपाद्रवन् 08,051.035a स तु विद्राव्य समरे पाण्डवान् सृञ्जयान् अपि 08,051.035c एक एव रणे भीष्म एकवीरत्वम् आगतः 08,051.036a तं शिखण्डी समासाद्य त्वया गुप्तो महारथम् 08,051.036c जघान पुरुषव्याघ्रं शरैः संनतपर्वभिः 08,051.036d*0763_01 मृत्युर् जातो ऽवधीद् भीष्मं शरौघैः पातयन् रथात् 08,051.037a स एष पतितः शेते शरतल्पे पितामहः 08,051.037c त्वां प्राप्य पुरुषव्याघ्र गृध्रः प्राप्येव वायसम् 08,051.038a द्रोणः पञ्च दिनान्य् उग्रो विधम्य रिपुवाहिनीः 08,051.038c कृत्वा व्यूहं महायुद्धे पातयित्वा महारथान् 08,051.039a जयद्रथस्य समरे कृत्वा रक्षां महारथः 08,051.039c अन्तकप्रतिमश् चोग्रां रात्रिं युद्ध्वादहत् प्रजाः 08,051.040a अद्येति द्वे दिने वीरो भारद्वाजः प्रतापवान् 08,051.040c धृष्टद्युम्नं समासाद्य स गतः परमां गतिम् 08,051.041a यदि चैव परान् युद्धे सूतपुत्रमुखान् रथान् 08,051.041c नावारयिष्यः संग्रामे न स्म द्रोणो व्यनङ्क्ष्यत 08,051.042a भवता तु बलं सर्वं dhÃrtarëÂrasya वारितम् 08,051.042c ततो द्रोणो हतो युद्धे पार्षतेन धनंजय 08,051.043a क इवान्यो रणे कुर्यात् त्वद् अन्यः क्षत्रियो युधि 08,051.043b*0764_01 कश् च शक्तो रणे कर्तुं त्वद् अन्यः पुरुषब्रुवः 08,051.043c यादृशं ते कृतं पार्थ जयद्रथवधं प्रति 08,051.044a निवार्य सेनां महतीं हत्वा शूरांश् च पार्थिवान् 08,051.044c निहतः सैन्धवो राजा त्वयास्त्रबलतेजसा 08,051.045a आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्थिवाः 08,051.045c अनाश्चर्यं हि तत् त्वत्तस् त्वं हि पार्थ महारथः 08,051.046a त्वां हि प्राप्य रणे क्षत्रम् एकाहाद् इति भारत 08,051.046c तप्यमानम् असंयुक्तं न भवेद् इति मे मतिः 08,051.047a सेयं पार्थ चमूर् घोरा dhÃrtarëÂrasya संयुगे 08,051.047c हता ससर्ववीरा हि भीष्मद्रोणौ यदा हतौ 08,051.048a शीर्णप्रवरयोधाद्य हतवाजिनरद्विपा 08,051.048c हीना सूर्येन्दुनक्षत्रैर् द्यौर् इवाभाति भारती 08,051.049a विध्वस्ता हि रणे पार्थ सेनेयं भीमविक्रमात् 08,051.049c आसुरीव पुरा सेना शक्रस्येव पराक्रमैः 08,051.050a तेषां हतावशिष्टास् तु पञ्च सन्ति महारथाः 08,051.050c अश्वत्थामा कृतवर्मा कर्णो मद्राधिपः कृपः 08,051.051a तांस् त्वम् अद्य नरव्याघ्र हत्वा पञ्च महारथान् 08,051.051c हतामित्रः प्रयच्छोर्वीं राज्ञः सद्वीपपत्तनाम् 08,051.051d*0765_01 द्रोणपुत्रं कृपं शल्यं भोजम् आधिरथिं तथा 08,051.051d*0765_02 एतांस् तु वै नरव्याघ्र हत्वा वीरान् महारथान् 08,051.052a साकाशजलपातालां सपर्वतमहावनाम् 08,051.052c प्राप्नोत्व् अमितवीर्यश्रीर् अद्य पार्थो वसुंधराम् 08,051.053a एतां पुरा विष्णुर् इव हत्वा दैतेयदानवान् 08,051.053c प्रयच्छ मेदिनीं राज्ञे शक्रायेव यथा हरिः 08,051.054a अद्य मोदन्तु päcÃlà निहतेष्व् अरिषु त्वया 08,051.054c विष्णुना निहतेष्व् एव दानवेयेषु देवताः 08,051.055a यदि वा द्विपदां श्रेष्ठ द्रोणं मानयतो गुरुम् 08,051.055c अश्वत्थाम्नि कृपा ते ऽस्ति कृपे चाचार्यगौरवात् 08,051.056a अत्यन्तोपचितान् वा त्वं मानयन् भ्रातृबान्धवान् 08,051.056c कृतवर्माणम् आसाद्य न नेष्यसि यमक्षयम् 08,051.056d*0766_01 युद्ध्वा याम्य् अद्य तौ पार्थ संरब्धाव् आततायिनौ 08,051.057a भ्रातरं मातुर् आसाद्य शल्यं मद्रजनाधिपम् 08,051.057c यदि त्वम् अरविन्दाक्ष दयावान् न जिघांससि 08,051.058a इमं पापमतिं क्षुद्रम् अत्यन्तं पाण्डवान् प्रति 08,051.058c कर्णम् अद्य नरश्रेष्ठ जह्य् आशु निशितैः शरैः 08,051.059a एतत् ते सुकृतं कर्म नात्र किं चिन् न युज्यते 08,051.059c वयम् अप्य् अत्र जानीमो नात्र दोषो ऽस्ति कश् चन 08,051.060a दहने यत् सपुत्राया निशि मातुस् तवानघ 08,051.060c द्यूतार्थे यच् च युष्मासु प्रावर्तत सुयोधनः 08,051.060e तत्र सर्वत्र दुष्टात्मा कर्णो मूलम् इहार्जुन 08,051.061a कर्णाद् धि मन्यते त्राणं नित्यम् एव सुयोधनः 08,051.061c ततो माम् अपि संरब्धो निग्रहीतुं प्रचक्रमे 08,051.061d*0767_01 व्यनाशेय च युष्मासु अचर्मितः सुयोधनः (सिच्) 08,051.062a स्थिरा बुद्धिर् नरेन्द्रस्य dhÃrtarëÂrasya मानद 08,051.062c कर्णः पार्थान् रणे सर्वान् विजेष्यति न संशयः 08,051.063a कर्णम् आश्रित्य कौन्तेय dhÃrtarëÂreïa विग्रहः 08,051.063c रोचितो भवता सार्धं जानतापि बलं तव 08,051.064a कर्णो हि bhëate नित्यम् अहं पार्थान् समागतान् 08,051.064c वासुदेवं सराजानं विजेष्यामि महारणे 08,051.065a प्रोत्साहयन् दुरात्मानं dhÃrtarëÂraæ सुदुर्मतिः 08,051.065c समितौ गर्जते कर्णस् तम् अद्य जहि भारत 08,051.066a यच् च युष्मासु पापं वै dhÃrtarëÂra÷ प्रयुक्तवान् 08,051.066b*0768_01 सर्वत्रानृजुर् अप्राज्ञः कर्णम् आश्रित्य वै पुरा 08,051.066c तत्र सर्वत्र दुष्टात्मा कर्णः पापमतिर् मुखम् 08,051.067a यच् च तद् dhÃrtarëÂrÃïÃæ क्रूरैः षड्भिर् महारथैः 08,051.067c अपश्यं निहतं वीरं सौभद्रम् ऋषभेक्षणम् 08,051.068a द्रोणद्रौणिकृपान् वीरान् कम्पयन्तो महारथान् 08,051.068c निर्मनुष्यांश् च मातङ्गान् विरथांश् च महारथान् 08,051.068d*0769_01 प्राद्रवन्ति स्म समरे दिशो भीताभिमन्यवे 08,051.069a व्यश्वारोहांश् च तुरगान् पत्तीन् व्यायुधजीवितान् 08,051.069c कुर्वन्तम् ऋषभस्कन्धं कुरुवृष्णियशस्करम् 08,051.070a विधमन्तम् अनीकानि व्यथयन्तं महारथान् 08,051.070c मनुष्यवाजिमातङ्गान् प्रहिण्वन्तं यमक्षयम् 08,051.071a शरैः सौभद्रम् आयस्तं दहन्तम् इव वाहिनीम् 08,051.071c तन् मे दहति गात्राणि सखे सत्येन ते Óape 08,051.072a यत् तत्रापि च दुष्टात्मा कर्णो ऽभ्यद्रुह्यत प्रभो 08,051.072c अशक्नुवंश् चाभिमन्योः कर्णः स्थातुं रणे ऽग्रतः 08,051.073a सौभद्रशरनिर्भिन्नो विसंज्ञः शोणितोक्षितः 08,051.073c निःश्वसन् क्रोधसंदीप्तो विमुखः सायकार्दितः 08,051.074a अपयानकृतोत्साहो निराशश् चापि जीविते 08,051.074b*0770_01 दुर्योधनं रणे दृष्ट्वा लज्जमानो मुहुर् मुहुः 08,051.074b*0770_02 नापयासीत् ततः पार्थः सो ऽभिमन्योर् महारणे 08,051.074b*0770_03 दृष्ट्वा द्रोणं वधोपायम् अभिमन्योस् तु पृष्टवान् 08,051.074c तस्थौ सुविह्वलः संख्ये प्रहारजनितश्रमः 08,051.075a अथ द्रोणस्य समरे तत् कालसदृशं तदा 08,051.075c श्रुत्वा कर्णो वचः क्रूरं ततश् चिच्छेद कार्मुकम् 08,051.076a ततश् छिन्नायुधं तेन रणे पञ्च महारथाः 08,051.076c स चैव निकृतिप्रज्ञः प्रावधीच् छरवृष्टिभिः 08,051.076d*0771_01 तस्मिन् विनिहते वीरे सर्वेषां दुःखम् आविशत् 08,051.076d*0772_01 प्राहसत् स तु दुष्टात्मा कर्णः स च सुयोधनः 08,051.077a यच् च कर्णो ऽब्रवीत् कृष्णां सभायां परुषं वचः 08,051.077c प्रमुखे पाण्डवेयानां कुरूणां च नृशंसवत् 08,051.078a विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः 08,051.078c पतिम् अन्यं पृथुश्रोणि वृणीष्व mitabhëiïi 08,051.079a लेखाभ्रु dh­tarëÂrasya दासी भूत्वा निवेशनम् 08,051.079c प्रविशारालपक्ष्माक्षि न सन्ति पतयस् तव 08,051.079d*0773_01 न पाण्डवाः प्रभवन्ति तव कृष्णे कथं चन 08,051.079d*0773_02 दासभार्यासि päcÃli स्वयं दासी च शोभने 08,051.079d*0773_03 अद्य दुर्योधनो ह्य् एकः पृथिव्यां नृपतिः स्मृतः 08,051.079d*0773_04 सर्वे चास्य महीपाला योगक्षेमम् उपासते 08,051.079d*0773_05 पश्येदानीं यथा भद्रे विनष्टाः पाण्डवाः समम् 08,051.079d*0773_06 अन्योन्यं समुदीक्षन्ते dhÃrtarëÂrasya तेजसा 08,051.079d*0773_07 व्यक्तं षण्ढतिला ह्य् एते नरके च निमज्जिताः 08,051.079d*0773_08 प्रेष्यवच् चापि राजानम् उपस्थास्यन्ति कौरवम् 08,051.080a इत्य् उक्तवान् अधर्मज्ञस् तदा परमदुर्मतिः 08,051.080c पापः पापं वचः कर्णः शृण्वतस् तव भारत 08,051.081a तस्य पापस्य तद् वाक्यं सुवर्णविकृताः ÓarÃ÷ 08,051.081c शमयन्तु शिलाधौतास् त्वयास्ता जीवितच्छिदः 08,051.081d@023_0001 अद्य कर्णं रणे ग्रस्तं पश्यन्तु कुरवस् त्वया 08,051.081d@023_0002 प्रतपन्तम् इवादित्यं स्वर्गद्वारगतं यथा 08,051.081d@023_0003 अद्य ते समरे वीर्यं पश्यन्तु कुरुयोधिनः 08,051.081d@023_0004 सूतपुत्रे हते पार्थ जानन्तु त्वां महारथम् 08,051.081d@023_0005 अद्य कङ्का वला गृध्रा वायसा जम्बुकास् तथा 08,051.081d@023_0006 विप्रकर्षन्तु गात्राणि सूतपुत्रस्य भारत 08,051.081d@023_0007 अद्यातिरथिर् आक्षिप्तो निहतश् च त्वया रणे 08,051.081d@023_0008 कुरूणां शोकम् आधत्तां पाण्डवानां मुदं तथा 08,051.081d@023_0009 अद्य त्वां प्रतिनन्दन्तु päcÃlÃ÷ पाण्डवैः सह 08,051.081d@023_0010 यथा वृत्रवधे वृत्ते देवाः सर्वे शतक्रतुम् 08,051.081d@023_0011 अद्य कर्णं रणे हत्वा प्राप्य चैवोत्तमं यशः 08,051.081d@023_0012 विशोको विज्वरः पार्थ भव बन्धुपुरस्कृतः 08,051.081d@023_0013 नारसिंहवपुः कृत्वा यथा शस्तो महासुरः 08,051.081d@023_0014 हिरण्यकशिपुर् दैत्यो विष्णुना प्रभविष्णुना 08,051.081d@023_0015 तथा त्वम् अपि राधेयं घोरं कृत्वा महद् वपुः 08,051.081d@023_0016 जहि युद्धे महाबाहो त्रायस्व च भयात् स्वकान् 08,051.082a यानि चान्यानि दुष्टात्मा पापानि कृतवांस् त्वयि 08,051.082c तान्य् अद्य जीवितं चास्य शमयन्तु शरास् तव 08,051.082d*0774_01 शान्तं कुरु परिक्लेशं कृष्णायाः शत्रुतापन 08,051.082d*0774_02 हत्वा शत्रुं रणे ऽश्लाघ्यं गर्जन्तम् अतिपौरुषम् 08,051.082d*0774_03 अद्य चाधिरथिर् विद्धस् तव बाणैः समन्ततः 08,051.082d*0774_04 मन्यतां त्वां नरव्याघ्र प्रवरं सर्वधन्विनाम् 08,051.082d*0774_05 गाण्डीवप्रसृतान् घोरान् अद्य गात्रैः स्पृशञ् ÓarÃn 08,051.082d*0774_06 एतु कर्णो रणे पार्थः श्वाविच्छललितो यथा 08,051.083a गाण्डीवप्रहितान् घोरान् अद्य गात्रैः स्पृशञ् ÓarÃn 08,051.083c कर्णः स्मरतु दुष्टात्मा वचनं द्रोणभीष्मयोः 08,051.084a सुवर्णपुङ्खा नाराचाः शत्रुघ्ना वैद्युतप्रभाः 08,051.084c त्वयास्तास् तस्य मर्माणि भित्त्वा पास्यन्ति शोणितम् 08,051.085a उग्रास् त्वद्भुजनिर्मुक्ता मर्म भित्त्वा शिताः ÓarÃ÷ 08,051.085c अद्य कर्णं महावेगाः प्रेषयन्तु यमक्षयम् 08,051.085d*0775_01 गाण्डीवप्रेषितैर् भल्लैः शितैश् छिन्नतनुच्छदः 08,051.085d*0775_02 न चेत् स्मरति राधेयो वचनं द्रोणभीष्मयोः 08,051.085d*0775_03 सुवर्णपुङ्खाः शत्रुघ्ना नाराचा वैद्युतप्रभाः 08,051.085d*0775_04 न चेद् आधिरथेर् वर्म भित्त्वा पास्यन्ति शोणितम् 08,051.085d*0775_05 उग्रास् त्वद्बाहुनिर्मुक्ता न चेन् मर्मच्छिदः ÓarÃ÷ 08,051.085d*0775_06 अद्य कर्णं महावेगाः प्रहिण्वन्ति यमक्षयम् 08,051.086a अद्य हाहाकृता दीना विषण्णास् त्वच्छरार्दिताः 08,051.086b*0776_01 तं च हाहाकृतं दीनं विषण्णं ÓarapŬitam 08,051.086c प्रपतन्तं रथात् कर्णं पश्यन्तु वसुधाधिपाः 08,051.087a अद्य स्वशोणिते मग्नं शयानं पतितं भुवि 08,051.087c अपविद्धायुधं कर्णं पश्यन्तु सुहृदो निजाः 08,051.087d*0777_01 तच् चैवाद्य महद् वर्म गाण्डीवप्रेषितैः शरैः 08,051.087d*0777_02 रथोपस्थे विशीर्येत ताराजालम् इवाम्बरात् 08,051.087d*0777_03 आशु चाद्य शरास् तस्य संपतन्तो महाहवे 08,051.087d*0777_04 त्वच्छरैः संनिकृत्ताग्रा विशीर्यन्तां महीतले 08,051.087d*0777_05 त्वया चाद्य हते तस्य विक्रमे भरतर्षभ 08,051.087d*0777_06 विमुखाः सर्वराजानो भवन्तु गतजीविताः 08,051.087d*0777_07 तथा चाधिरथौ याते प्रयान्तु कुरवो दिशः 08,051.087d*0777_08 मन्वानास् त्वां रथश्रेष्ठं सर्वलोकेषु धन्विनम् 08,051.087d*0777_09 स चैवाद्य भयात् त्यक्त्वा dhÃrtarëÂro महाचमूम् 08,051.087d*0777_10 दुर्योधनो भयोद्विग्नो द्रवतु स्वपुरं प्रति 08,051.087d*0777_11 तथाद्य तं हतं श्रुत्वा dhÃrtarëÂro जनेश्वरः 08,051.087d*0777_12 मोहेन निपतेद् भूमौ निःसंज्ञो वै महीपतिः 08,051.087d*0777_13 अद्य जानन्तु ते पार्थ विक्रमं सर्वधन्विनः 08,051.087d*0777_14 यान् अवोचत् सभामध्ये परुषान् भारत त्वयि 08,051.088a हस्तिकक्ष्यो महान् अस्य भल्लेनोन्मथितस् त्वया 08,051.088c प्रकम्पमानः पततु भूमाव् आधिरथेर् ध्वजः 08,051.089a त्वया शरशतैश् छिन्नं रथं हेमविभूषितम् 08,051.089c हतयोधं समुत्सृज्य भीतः शल्यः पलायताम् 08,051.089d*0778_01 न चेत् कर्णसुतं पार्थ सूतपुत्रस्य पश्यतः 08,051.089d*0778_02 प्रतिज्ञापालनार्थाय निहनिष्यसि सायकैः 08,051.089d*0779_01 हतं कर्णः सुतं दृष्ट्वा प्रियं पुत्रं दुरात्मवान् 08,051.089d*0779_02 स्मरतां द्रोणभीष्माभ्यां वचः क्षत्तुश् च मानद 08,051.090a ततः सुयोधनो दृष्ट्वा हतम् आधिरथिं त्वया 08,051.090c निराशो जीविते त्व् अद्य राज्ये चैव धनंजय 08,051.090d*0780_01 असौ हि तावकान् पार्थ कर्णो निघ्नति संयुगे 08,051.090d*0780_02 शक्रतुल्यबलो वीर्याच् छंकरप्रतिमो ऽपि वा 08,051.091a एते द्रवन्ति päcÃlà वध्यमानाः शितैः शरैः 08,051.091c कर्णेन भरतश्रेष्ठ पाण्डवान् उज्जिहीर्षवः 08,051.092a päcÃlÃn द्रौपदेयांश् च धृष्टद्युम्नशिखण्डिनौ 08,051.092c धृष्टद्युम्नतनूजांश् च शतानीकं च नाकुलिम् 08,051.093a नकुलं सहदेवं च दुर्मुखं जनमेजयम् 08,051.093c सुवर्माणं सात्यकिं च विद्धि कर्णवशं गतान् 08,051.094a अभ्याहतानां कर्णेन päcÃlÃnÃæ महारणे 08,051.094c श्रूयते निनदो घोरस् त्वद्बन्धूनां परंतप 08,051.095a न त्व् एव भीताः päcÃlÃ÷ कथं चित् स्युः पराङ्मुखाः 08,051.095c न हि मृत्युं महेष्वासा गणयन्ति महारथाः 08,051.096a य एकः पाण्डवीं सेनां शरौघैः समवेष्टयत् 08,051.096c तं समासाद्य päcÃlà भीष्मं नासन् पराङ्मुखाः 08,051.096d*0781_01 ते कथं कर्णम् आसाद्य विद्रवेयुर् महाबलाः 08,051.096d*0781_02 यस् त्व् एकः sarvapäcÃlÃn अहन्य् अहनि नाशयन् 08,051.096d*0781_03 कालवच् चरते वीरः päcÃlÃnÃæ रथव्रजे 08,051.096d*0781_04 तम् अप्य् आसाद्य समरे मित्रार्थे मित्रवत्सलाः 08,051.097a तथा ज्वलन्तम् अस्त्राग्निं गुरुं सर्वधनुष्मताम् 08,051.097c निर्दहन्तं समारोहन् दुर्धर्षं द्रोणम् ओजसा 08,051.098a ते नित्यम् उदिता जेतुं युद्धे शत्रून् अरिंदमाः 08,051.098c न जात्व् आधिरथेर् भीताः päcÃlÃ÷ स्युः पराङ्मुखाः 08,051.099a तेषाम् आपततां शूरः päcÃlÃnÃæ तरस्विनाम् 08,051.099c आदत्ते 'sƤ शरैः कर्णः पतंगानाम् इवानलः 08,051.099d*0782_01 एते द्रवन्ति päcÃlà द्राव्यन्ते योधिभिर् द्रुतम् 08,051.099d*0782_02 कर्णेन भरतश्रेष्ठ पश्य पश्य तथाकृतान् 08,051.100a तांस् तथाभिमुखान् वीरान् मित्रार्थे त्यक्तजीवितान् 08,051.100c क्षयं नयति राधेयः päcÃlä शतशो रणे 08,051.100d*0783_01 निस्तारय महाबाहो कर्णास्त्रात् पावकोपमात् 08,051.100d*0784_01 तद् भारत महेष्वासान् अगाधे मज्जतो ऽप्लवे 08,051.100d*0784_02 कर्णार्णवे प्लवो भूत्वा päcÃlÃæs त्रातुम् अर्हसि 08,051.101a अस्त्रं हि रामात् कर्णेन भार्गवाद् ऋषिसत्तमात् 08,051.101c यद् उपात्तं पुरा घोरं तस्य रूपम् उदीर्यते 08,051.102a तापनं सर्वसैन्यानां घोररूपं सुदारुणम् 08,051.102c समावृत्य महासेनां ज्वलति स्वेन तेजसा 08,051.103a एते चरन्ति संग्रामे कर्णचापच्युताः ÓarÃ÷ 08,051.103c भ्रमराणाम् इव व्रातास् तापयन्तः स्म तावकान् 08,051.103d*0785_01 भ्रमरा इव शत्रूणां पातयाना जनान् प्रभो 08,051.104a एते चरन्ति päcÃlà दिक्षु सर्वासु भारत 08,051.104c कर्णास्त्रं समरे प्राप्य दुर्निवारम् अनात्मभिः 08,051.105a एष भीमो दृढक्रोधो वृतः पार्थ समन्ततः 08,051.105c सृञ्जयैर् योधयन् कर्णं pŬyate स्म शितैः शरैः 08,051.106a पाण्डवान् सृञ्जयांश् चैव päcÃlÃæÓ चैव भारत 08,051.106c हन्याद् उपेक्षितः कर्णो रोगो देहम् इवाततः 08,051.107a नान्यं त्वत्तो ऽभिपश्यामि योधं यौधिष्ठिरे बले 08,051.107c यः समासाद्य राधेयं स्वस्तिमान् आव्रजेद् गृहम् 08,051.108a तम् अद्य निशितैर् बाणैर् निहत्य भरतर्षभ 08,051.108c यथाप्रतिज्ञं पार्थ त्वं कृत्वा कीर्तिम् अवाप्नुहि 08,051.109a त्वं हि शक्तो रणे जेतुं सकर्णान् अपि कौरवान् 08,051.109c नान्यो युधि युधां श्रेष्ठ सत्यम् एतद् ब्रवीमि ते 08,051.110a एतत् कृत्वा महत् कर्म हत्वा कर्णं महारथम् 08,051.110c कृतार्थः सफलः पार्थ सुखी भव नरोत्तम 08,052.001 संजय उवाच 08,052.001a स केशवस्य बीभत्सुः श्रुत्वा भारत bhëitam 08,052.001c विशोकः संप्रहृष्टश् च क्षणेन समपद्यत 08,052.002a ततो ज्याम् अनुमृज्याशु व्याक्षिपद् गाण्डिवं धनुः 08,052.002c दध्रे कर्णविनाशाय केशवं cÃbhyabhëata 08,052.003a त्वया नाथेन गोविन्द ध्रुव एष जयो मम 08,052.003c प्रसन्नो यस्य मे ऽद्य त्वं भूतभव्यभवत्प्रभुः 08,052.004a त्वत्सहायो ह्य् अहं कृष्ण त्रींल् लोकान् वै समागतान् 08,052.004c प्रापयेयं परं लोकं किम् उ कर्णं महारणे 08,052.005a पश्यामि द्रवतीं सेनां päcÃlÃnÃæ जनार्दन 08,052.005c पश्यामि कर्णं समरे विचरन्तम् अभीतवत् 08,052.006a भार्गवास्त्रं च पश्यामि विचरन्तं समन्ततः 08,052.006c सृष्टं कर्णेन वार्ष्णेय शक्रेणेव महाशनिम् 08,052.007a अयं खलु स संग्रामो यत्र कृष्ण मया कृतम् 08,052.007b*0786_01 निर्जिता बहुशो योधाः पलायनपरायणाः 08,052.007c कथयिष्यन्ति भूतानि यावद् भूमिर् धरिष्यति 08,052.008a अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे 08,052.008c गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः 08,052.009a अद्य राजा dh­tarëÂra÷ स्वां बुद्धिम् अवमंस्यते 08,052.009c दुर्योधनम् अराज्यार्हं यया राज्ये ऽभ्यषेचयत् 08,052.009d*0787_01 गुणवन्तं हि यो हित्वा निर्गुणं कुरुते प्रभुम् 08,052.009d*0787_02 स शोचति नृपः कृष्ण क्षिप्रम् एवागते क्षये 08,052.009d*0787_03 यथा हि पुरुषः कश् चिच् छित्त्वा चाम्रवणं महत् 08,052.009d*0787_04 पलाशसेचने बुद्धिं कृत्वा शोचति मन्दधीः 08,052.009d*0787_05 दृष्ट्वा पुष्पं फले गृध्नुः फलं दृष्ट्वानुशोचति 08,052.009d*0787_06 तथेदं dh­tarëÂrasya पुष्पलुब्धस्य मानद 08,052.009d*0787_07 फलं दृष्ट्वा भृशं दुःखं भविष्यति जनार्दन 08,052.009d*0787_08 सूतपुत्रे हते त्व् अद्य निराशो भविता प्रभुः 08,052.010a अद्य राज्यात् सुखाच् चैव श्रियो rëÂrÃt तथा पुरात् 08,052.010c पुत्रेभ्यश् च महाबाहो dh­tarëÂro वियोक्ष्यते 08,052.010d*0788_01 अद्य राज्याच् च पुत्राच् च श्रियश् चैव निराशवान् 08,052.010d*0788_02 सुखाच् च विपुलात् कृष्ण dh­tarëÂro वियोक्ष्यति 08,052.011a अद्य दुर्योधनो राजा जीविताच् च निराशकः 08,052.011c भविष्यति हते कर्णे कृष्ण सत्यं ब्रवीमि ते 08,052.012a अद्य दृष्ट्वा मया कर्णं शरैर् विशकलीकृतम् 08,052.012b*0789_01 पुरा देवासुरे युद्धे वृत्रं बलभिदा यथा 08,052.012c स्मरतां तव वाक्यानि शमं प्रति जनेश्वरः 08,052.013a अद्यासौ सौबलः कृष्ण ग्लहं जानातु वै ÓarÃn 08,052.013c दुरोदरं च गाण्डीवं मण्डलं च रथं मम 08,052.013d*0790_01 अद्य कुन्तीसुतस्याहं दृढं राज्ञः प्रजागरम् 08,052.013d*0790_02 व्यपनेष्यामि गोविन्द हत्वा कर्णं शितैः शरैः 08,052.013d*0791_01 अद्य कुन्तीसुतो राजा हते सूतसुते मया 08,052.013d*0791_02 सुप्रहृष्टमनाः प्रीतश् चिरं सुखम् अवाप्स्यति 08,052.013d*0791_03 अद्य चाहम् अनाधृष्यं केशवाप्रतिमं Óaram 08,052.013d*0791_04 उत्स्रक्ष्यामीह यः कर्णं जीविताद् भ्रंशयिष्यति 08,052.013d*0791_05 यस्य चैतद् व्रतं मह्यं वधे किल दुरात्मनः 08,052.013d*0791_06 पादौ न धावये तावद् यावद् धन्यां न फल्गुनम् 08,052.013d*0791_07 मृषा कृत्वा व्रतं तस्य पापस्य मधुसूदन 08,052.013d*0791_08 पातयिष्ये रथात् कायं शरैः संनतपर्वभिः 08,052.014a यो ऽसौ रणे नरं नान्यं पृथिव्याम् अभिमन्यते 08,052.014c तस्याद्य सूतपुत्रस्य भूमिः पास्यति शोणितम् 08,052.014d*0792_01 अपतिर् ह्य् असि कृष्णेति सूतपुत्रो यद् अब्रवीत् 08,052.014d*0793_01 dh­tarëÂramate कर्णः श्लाघमानः स्वकान् गुणान् 08,052.014d*0794_01 अनृतं तत् करिष्यन्ति मामका निशिताः ÓarÃ÷ 08,052.014d*0795_01 आशीविषा इव क्रुद्धास् तस्य पास्यन्ति शोणितम् 08,052.014d*0796_01 मया हस्तवता मुक्ता नाराचा वैद्युतत्विषः 08,052.014e गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम् 08,052.015a अद्य तप्स्यति राधेयः päcÃlÅæ यत् तदाब्रवीत् 08,052.015c सभामध्ये वचः क्रूरं कुत्सयन् पाण्डवान् प्रति 08,052.016a ये वै षण्ढतिलास् तत्र भवितारो ऽद्य ते तिलाः 08,052.016c हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि 08,052.017a अहं वः पाण्डुपुत्रेभ्यस् त्रास्यामीति यद् अब्रवीत् 08,052.017b*0797_01 dh­tarëÂrasutÃn कर्णः श्लाघमानो ''त्मनो गुणान् 08,052.017c अनृतं तत् करिष्यन्ति मामका निशिताः ÓarÃ÷ 08,052.017d*0798_01 अद्यागः पाण्डुपुत्राणां समाप्तिम् उपयास्यति 08,052.018a हन्ताहं पाण्डवान् सर्वान् सपुत्रान् इति यो ऽब्रवीत् 08,052.018c तम् अद्य कर्णं हन्तास्मि मिषतां सर्वधन्विनाम् 08,052.019a यस्य वीर्ये समाश्वस्य dhÃrtarëÂro बृहन्मनाः 08,052.019c अवामन्यत दुर्बुद्धिर् नित्यम् अस्मान् दुरात्मवान् 08,052.019d*0799_01 हत्वाहं कर्णम् आजौ हि तोषयिष्यामि भ्रातरम् 08,052.019d*0799_02 शरान् नानाविधान् मुक्त्वा त्रासयिष्यामि शात्रवान् 08,052.019d*0799_03 आकर्णमुक्तैर् इषुभिर् yamarëÂravivardhanai÷ 08,052.019d*0799_04 भूमिशोभां करिष्यामि पातितै रथकुञ्जरैः 08,052.019d*0799_05 तत्राहवे महत्संख्ये संयते युद्धदुर्मदे 08,052.019d*0800_01 हनिष्ये तस्य सैन्यं तु रथेभाश्वपदातिमत् 08,052.019e तम् अद्य कर्णं राधेयं हन्तास्मि मधुसूदन 08,052.020a अद्य कर्णे हते कृष्ण dhÃrtarëÂrÃ÷ सराजकाः 08,052.020c विद्रवन्तु दिशो भीताः सिंहत्रस्ता मृगा इव 08,052.021a अद्य दुर्योधनो राजा पृथिवीम् अन्ववेक्षताम् 08,052.021c हते कर्णे मया संख्ये सपुत्रे ससुहृज्जने 08,052.022a अद्य कर्णं हतं दृष्ट्वा dhÃrtarëÂro ऽत्यमर्षणः 08,052.022c जानातु मां रणे कृष्ण प्रवरं सर्वधन्विनाम् 08,052.022d*0801_01 सपुत्रपुत्रौ सामात्यं सभृत्यं च निराशिषम् 08,052.022d*0802_01 पित्र्ये राज्ये निराशश् च dhÃrtarëÂro जनाधिपः 08,052.022d@024_0001 अद्य राज्ये करिष्यामि dh­tarëÂraæ जनेश्वरम् 08,052.022d@024_0002 अद्य कर्णस्य चक्राङ्गाः क्रव्यादाश् च पृथग्विधाः 08,052.022d@024_0003 शरैश् छिन्नानि गात्राणि विचरिष्यन्ति केशव 08,052.022d@024_0004 अद्य राधासुतस्याहं संग्रामे मधुसूदन 08,052.022d@024_0005 शिरश् छेत्स्यामि कर्णस्य मिषतां सर्वधन्विनाम् 08,052.022d@024_0006 अद्य तीक्ष्णैर् विपाठैश् च क्षुरैश् च मधुसूदन 08,052.022d@024_0007 रणे छेत्स्यामि गात्राणि राधेयस्य दुरात्मनः 08,052.022d@024_0008 अद्य राजा महत् कृच्छ्रं संत्यक्ष्यति युधिष्ठिरः 08,052.022d@024_0009 संतापं मानसं वीरश् चिरसंभृतम् आत्मनः 08,052.022d@024_0010 अद्य केशव राधेयम् अहं हत्वा सबान्धवम् 08,052.022d@024_0011 नन्दयिष्यामि राजानं धर्मपुत्रं युधिष्ठिरम् 08,052.022d@024_0012 अद्याहम् अनुगान् कृष्ण कर्णस्य कृपणान् युधि 08,052.022d@024_0013 हन्ता ज्वलनसंकाशैः शरैः सर्पविषोपमैः 08,052.022d@024_0014 अद्याहं हेमकवचैर् आबद्धमणिकुण्डलैः 08,052.022d@024_0015 संस्तरिष्यामि गोविन्द वसुधां वसुधाधिपैः 08,052.022d@024_0016 अद्याभिमन्योः शत्रूणां सर्वेषां मधुसूदन 08,052.022d@024_0017 प्रमथिष्यामि गात्राणि शिरांसि च शितैः शरैः 08,052.022d@024_0018 अद्य nirdhÃrtarëÂrÃæ च भ्रात्रे दास्यामि मेदिनीम् 08,052.022d@024_0019 निरर्जुनां वा पृथिवीं केशवानुचरिष्यसि 08,052.022d@025_0001 अद्य राजा धर्मपुत्रो हतामित्रो भविष्यति 08,052.022d@025_0002 अद्य दुर्योधनो दीप्तां श्रियं राज्यं च हास्यति 08,052.022d@025_0003 हते वैकर्तने कर्णे भीष्मे द्रोणे च संयुगे 08,052.022d@025_0004 कतरत् तद् बलं कृष्ण प्रविष्टं मोक्ष्यते तु यत् 08,052.022d@025_0005 अद्यप्रभृति राजानं धर्मशीलं युधिष्ठिरम् 08,052.022d@025_0006 अनुमोदन्तु सुहृदो ज्ञातपूर्वाश् च ब्राह्मणाः 08,052.022d@025_0007 अद्य तं निहतं श्रुत्वा कर्णं वैकर्तनं मया 08,052.022d@025_0008 करोतु पटहोन्मिश्रं देवतास्थानपूजनम् 08,052.022d@025_0009 अद्य कृष्ण हते कर्णे कुरुतां चिरसंभृतम् 08,052.022d@025_0010 याजनं वै महाबाहो देवतानां यथाविधि 08,052.022d@025_0011 अद्य त्व् अम्बा च कृष्णा च त्वरमाणे परस्परम् 08,052.022d@025_0012 सस्वजेतां हृषीकेश संपूर्णे ऽस्मिन् मनोरथे 08,052.022d@025_0013 अद्य त्वां पाण्डवो ज्येष्ठस् तथार्यश् च वृकोदरः 08,052.022d@025_0014 उदीक्षेतां हते कर्णे कृष्ण सौम्येन चक्षुषा 08,052.022d@025_0015 अभिवाद्य गुरून् अद्य कनिष्ठैश् चाभिवादितः 08,052.022d@025_0016 सस्वजानो ह्य् अहं दोर्भ्यां प्राप्स्यामि विपुलं यशः 08,052.022d@025_0017 अद्य कर्णे हते कृष्ण प्रशंसन्तो ऽर्जुनं सुराः 08,052.022d@025_0018 त्रिदिवं यान्तु संहृष्टाः संगताश् च तपोधनाः 08,052.022d@025_0019 अद्य लोकास् त्रयः कृष्ण जानन्तु मम पौरुषम् 08,052.022d@025_0020 दृष्ट्वा कर्णं हतं युद्धे द्वैरथे सव्यसाचिना 08,052.023a अद्याहम् अनृणः कृष्ण भविष्यामि धनुर्भृताम् 08,052.023c क्रोधस्य च कुरूणां च शराणां गाण्डिवस्य च 08,052.024a अद्य दुःखम् अहं मोक्ष्ये त्रयोदशसमार्जितम् 08,052.024c हत्वा कर्णं रणे कृष्ण शम्बरं मघवान् इव 08,052.025a अद्य कर्णे हते युद्धे सोमकानां महारथाः 08,052.025c कृतं कार्यं च मन्यन्तां मित्रकार्येप्सवो युधि 08,052.026a न जाने च कथं प्रीतिः शैनेयस्याद्य माधव 08,052.026c भविष्यति हते कर्णे मयि चापि जयाधिके 08,052.027a अहं हत्वा रणे कर्णं पुत्रं चास्य महारथम् 08,052.027c प्रीतिं दास्यामि भीमस्य यमयोः सात्यकेर् अपि 08,052.028a धृष्टद्युम्नशिखण्डिभ्यां päcÃlÃnÃæ च माधव 08,052.028b*0803_01 धृष्टद्युम्नस्य वीरस्य तथैव च शिखण्डिनः 08,052.028c अध्यानृण्यं गमिष्यामि हत्वा कर्णं महारणे 08,052.028d*0804_01 धर्मराजस्य वार्ष्णेय संश्रुत्य शपथं मिथः 08,052.029a अद्य पश्यन्तु संग्रामे धनंजयम् अमर्षणम् 08,052.029c युध्यन्तं कौरवान् संख्ये पातयन्तं च सूतजम् 08,052.029e भवत्सकाशे वक्ष्ये च पुनर् एवात्मसंस्तवम् 08,052.029f*0805_01 इत्य् अप्य् अमित्रप्रवरम् अद्याहं हन्मि सूतजम् 08,052.030a धनुर्वेदे मत्समो नास्ति लोके; पराक्रमे वा मम को ऽस्ति तुल्यः 08,052.030c को वाप्य् अन्यो मत्समो ऽस्ति क्षमायां; तथा क्रोधे सदृशो ऽन्यो न मे ऽस्ति 08,052.031a अहं धनुष्मान् असुरान् सुरांश् च; सर्वाणि भूतानि च संगतानि 08,052.031c स्वबाहुवीर्याद् गमये पराभवं; मत्पौरुषं विद्धि परः परेभ्यः 08,052.032a शरार्चिषा गाण्डिवेनाहम् एकः; सर्वान् कुरून् बाह्लिकांश् चाभिपत्य 08,052.032c हिमात्यये कक्षगतो यथाग्निस्; तहा दहेयं सगणान् प्रसह्य 08,052.033a पाणौ पृषत्का लिखिता ममैते; धनुश् च सव्ये निहितं सबाणम् 08,052.033c पादौ च मे सरथौ सध्वजौ च; न मादृशं युद्धगतं जयन्ति 08,052.033d*0806_01 इत्य् एवम् उक्त्वाच्युतम् एकवीरः 08,052.033d*0806_02 क्षिप्रं रिपुक्षित् क्षतजोपमाक्षः 08,052.033d*0806_03 भीमं मुमुक्षुः समरे प्रयातः 08,052.033d*0806_04 कर्णस्य कायाच् च शिरो जिहीर्षुः 08,053.000*0807_00 dh­tarëÂra उवाच 08,053.000*0807_01 महाभये पाण्डवसृञ्जयानां 08,053.000*0807_02 महाभये मामकानाम् अगाधे 08,053.000*0807_03 धनंजये तात रणाय याते 08,053.000*0807_04 बभूव तद् युद्धम् अथो नु कीदृक् 08,053.001 संजय उवाच 08,053.001a तेषाम् अनीकानि बृहद्ध्वजानि; रणे समृद्धानि समागतानि 08,053.001c गर्जन्ति भेरीनिनदोन्मुखानि; मेघैर् यथा मेघगणास् तपान्ते 08,053.001d*0808_01 भेरीनिनादैर् मुखराण्य् अगर्जन् 08,053.001d*0808_02 मेघा यथा प्रावृषि मारुतास् ताः 08,053.002a महागजाभ्राकुलम् अस्त्रतोयं; वादित्रनेमीतलशब्दवच् च 08,053.002c हिरण्यचित्रायुधवैद्युतं च; महारथैर् आवृतशब्दवच् च 08,053.003a तद् भीमवेगं रुधिरौघवाहि; खड्गाकुलं क्षत्रियजीववाहि 08,053.003c अनार्तवं क्रूरम् अनिष्टवर्षं; बभूव तत् संहरणं प्रजानाम् 08,053.003d*0809_01 एकं रथं संपरिवार्य मृत्युं 08,053.003d*0809_02 नयन्त्य् अनेके च रथाः समेताः 08,053.003d*0809_03 एकस् तथैकं रथिनं रथाग्र्यांस् 08,053.003d*0809_04 तथा रथश् चापि रथान् अनेकान् 08,053.003d*0809_05 रथं ससूतं सहयं च कं चित् 08,053.003d*0809_06 कश् चिद् रथी मृत्युवशं निनाय 08,053.003d*0809_07 निनाय चाप्य् एकगजेन कश् चिद् 08,053.003d*0809_08 रथान् बहून् मृत्युवशे तथाश्वान् 08,053.004a रथान् ससूतान् सहयान् गजांश् च; सर्वान् अरीन् मृत्युवशं शरौघैः 08,053.004c निन्ये हयांश् चैव तथा ससादीन्; पदातिसंघांश् च तथैव पार्थः 08,053.004d*0810_01 निनाय पार्थो बलगर्विताक्षो 08,053.004d*0810_02 यथान्तकः सर्वहरो महौजाः 08,053.005a कृपः शिखण्डी च रणे समेतौ; दुर्योधनं सात्यकिर् अभ्यगच्छत 08,053.005c श्रुतश्रवा द्रोणसुतेन सार्धं; युधामन्युश् चित्रसेनेन चापि 08,053.006a कर्णस्य पुत्रस् तु रथी सुषेणं; समागतः सृञ्जयांश् चोत्तमौजाः 08,053.006c गान्धारराजं सहदेवः क्षुधार्तो; महर्षभं सिंह इवाभ्यधावत् 08,053.007a शतानीको नाकुलिः कर्णपुत्रं; युवा युवानं वृषसेनं शरौघैः 08,053.007c समार्दयत् कर्णसुतश् च वीरः; päcÃleyaæ शरवर्षैर् अनेकैः 08,053.008a रथर्षभः कृतवर्माणम् आर्च्छन्; माद्रीपुत्रो नकुलश् चित्रयोधी 08,053.008c päcÃlÃnÃm अधिपो याज्ञसेनिः; सेनापतिं कर्णम् आर्च्छत् ससैन्यम् 08,053.009a दुःशासनो भारत भारती च; संशप्तकानां पृतना समृद्धा 08,053.009c भीमं रणे शस्त्रभृतां वरिष्ठं; तदा समार्च्छत् तम् असह्यवेगम् 08,053.009d*0811_01 व्यात्ताननः क्रूर इवान्तकाभः 08,053.009d*0811_02 समासदद् भारत भीमसेनम् 08,053.010a कर्णात्मजं तत्र जघान शूरस्; तथाच्छिनच् चोत्तमौजाः प्रसह्य 08,053.010c तस्योत्तमाङ्गं निपपात भूमौ; निनादयद् गां निनदेन खं च 08,053.011a सुषेणशीर्षं पतितं पृथिव्यां; विलोक्य कर्णो ऽथ तदार्तरूपः 08,053.011c क्रोधाद् धयांस् तस्य रथं ध्वजं च; बाणैः सुधारैर् निशितैर् न्यकृन्तत् 08,053.012a स तूत्तमौजा निशितैः पृषत्कैर्; विव्याध खड्गेन च भास्वरेण 08,053.012c पार्ष्णिं हयांश् चैव कृपस्य हत्वा; शिखण्डिवाहं स ततो ऽभ्यरोहत् 08,053.012d*0812_01 päcÃlarÃjasya सुतस् तरस्वी 08,053.012d*0812_02 चक्रे शिखण्डी विरथं कृपं वै 08,053.013a कृपं तु दृष्ट्वा विरथं रथस्थो; नैच्छच् छरैस् tìayituæ शिखण्डी 08,053.013c तं द्रौणिर् आवार्य रथं कृपं स्म; समुज्जह्रे पङ्कगतां यथा गाम् 08,053.014a हिरण्यवर्मा निशितैः पृषत्कैस्; तवात्मजानाम् अनिलात्मजो वै 08,053.014c अतापयत् सैन्यम् अतीव भीमः; काले शुचौ मध्यगतो यथार्कः 08,054.001 संजय उवाच 08,054.001a अथ त्व् इदानीं तुमुले विमर्दे; द्विषद्भिर् एको बहुभिः समावृतः 08,054.001c महाभये सारथिम् इत्य् उवाच; भीमश् चमूं वारयन् dhÃrtarëÂrÅm 08,054.001e त्वं सारथे याहि जवेन वाहैर्; नयाम्य् एतान् dhÃrtarëÂrÃn यमाय 08,054.002a संचोदितो भीमसेनेन चैवं; स सारथिः पुत्रबलं त्वदीयम् 08,054.002c प्रायात् ततः सारथिर् उग्रवेगो; यतो भीमस् तद् बलं गन्तुम् ऐच्छत् 08,054.003a ततो ऽपरे नागरथाश्वपत्तिभिः; प्रत्युद्ययुः कुरवस् तं समन्तात् 08,054.003c भीमस्य वाहाग्र्यम् उदारवेगं; समन्ततो बाणगणैर् निजघ्नुः 08,054.004a ततः शरान् आपततो महात्मा; चिच्छेद बाणैस् तपनीयपुङ्खैः 08,054.004c ते वै निपेतुस् तपनीयपुङ्खा; द्विधा त्रिधा भीमशरैर् निकृत्ताः 08,054.005a ततो राजन् नागरथाश्वयूनां; भीमाहतानां तव राजमध्ये 08,054.005c घोरो निनादः प्रबभौ नरेन्द्र; वज्राहतानाम् इव पर्वतानाम् 08,054.006a ते वध्यमानाश् च नरेन्द्रमुख्या; निर्भिन्ना वै भीमसेनप्रवेकैः 08,054.006c भीमं समन्तात् समरे ऽध्यरोहन्; वृक्षं शकुन्ता इव पुष्पहेतोः 08,054.007a ततो ऽभिपातं तव सैन्यमध्ये; प्रादुश्चक्रे वेगम् इवात्तवेगः 08,054.007c यथान्तकाले क्षपयन् दिधक्षुर्; भूतान्तकृत्काल इवात्तदण्डः 08,054.008a तस्यातिवेगस्य रणे ऽतिवेगं; नाशक्नुवन् धारयितुं त्वदीयाः 08,054.008c व्यात्ताननस्यापततो यथैव; कालस्य काले हरतः प्रजा वै 08,054.009a ततो बलं भारत भारतानां; प्रदह्यमानं समरे महात्मन् 08,054.009c भीतं दिशो ऽकीर्यत भीमनुन्नं; महानिलेनाभ्रगणो यथैव 08,054.009d*0813_01 तद् विप्रकीर्णं त्व् अथ भारतं बलं 08,054.009d*0813_02 पुनश् च भीमं परिवारयद् रणे 08,054.010a ततो धीमान् सारथिम् अब्रवीद् बली; स भीमसेनः पुनर् एव हृष्टः 08,054.010b*0814_01 त्वर त्वर ह्य् अद्य विशोक शीघ्रम् 08,054.010b*0814_02 एतान् ध्वजाग्रांश् च रथांश् च पश्य 08,054.010c सूताभिजानीहि परान् स्वकान् वा; रथान् ध्वजांश् चापततः समेतान् 08,054.010e युध्यन्न् अहं नाभिजानामि किं चिन्; मा सैन्यं स्वं छादयिष्ये पृषत्कैः 08,054.011a अरीन् विशोकाभिनिरीक्ष्य सर्वतो; मनस् तु चिन्ता प्रदुनोति मे भृशम् 08,054.011c राजातुरो नागमद् यत् किरीटी; बहूनि दुःखान्य् अभिजातो ऽस्मि सूत 08,054.012a एतद् दुःखं सारथे धर्मराजो; यन् मां हित्वा yÃtavä शत्रुमध्ये 08,054.012c नैनं जीवन् नापि जानाम्य् अजीवन्; बीभत्सुं वा तन् ममाद्यातिदुःखम् 08,054.013a सो ऽहं द्विषत्सैन्यम् उदग्रकल्पं; विनाशयिष्ये परमप्रतीतः 08,054.013c एतान् निहत्याजिमध्ये समेतान्; प्रीतो भविष्यामि सह त्वयाद्य 08,054.014a सर्वांस् तूणीरान् मार्गणान् वान्ववेक्ष्य; किं शिष्टं स्यात् सायकानां रथे मे 08,054.014b*0815_01 कियन्तो मे इषवः सद्य एव 08,054.014b*0816_01 अवेक्षस्व मे इषुधी विशोक 08,054.014b*0816_02 कियन्तो वा इषवो मे ऽवशिष्टाः 08,054.014c का वा जातिः किं प्रमाणं च तेषां; ज्ञात्वा व्यक्तं तन् ममाचक्ष्व सूत 08,054.014d*0817_01 कति वा सहस्राणि कति वा शतानि 08,054.014d*0817_02 विशोक उवाच 08,054.014d*0817_02 ह्य् आचक्ष्व मे सारथे क्षिप्रम् एव 08,054.014d*0817_03 सर्वं विदित्वैवम् अहं वदामि 08,054.014d*0817_04 तवार्थसिद्धिप्रदम् अद्य वीर 08,054.014d*0817_05 kaikeyakÃmbhojasurëÂrabÃhlikà 08,054.014d*0817_06 म्लेच्छाश् च सुह्माः परतङ्कणाश् च 08,054.014d*0817_07 मद्राश् च वङ्गा मगधाः कुणिन्दा 08,054.014d*0817_08 आनर्तकावर्तकाः पार्वतीयाः 08,054.014d*0817_09 सर्वे गृहीतप्रवरायुधास् त्वां 08,054.014d*0817_10 संवेष्ट्य संवेष्ट्य ततो विनेदुः 08,054.014d*0817_11 रथे तवास्मिन् निशिताः सुपीतास् 08,054.014d*0817_12 ततो भल्ला द्वादश वै सहस्राः 08,054.015 विशोक उवाच 08,054.015a षण्मार्गणानाम् अयुतानि वीर; क्षुराश् च भल्लाश् च तथायुताख्याः 08,054.015c नाराचानां द्वे सहस्रे तु वीर; त्रीण्य् एव च प्रदराणां च पार्थ 08,054.015c*0818_01 वत्सदन्तानां दश कर्णिनां च 08,054.015c*0818_02 अर्धचन्द्रा द्वादश षट्शतं च 08,054.015c*0818_03 विपाठानां प्रवराणां च सप्त 08,054.015c*0818_04 शिलीमुखानां दश च त्रिंशतं च 08,054.015c*0818_05 अयोमुखानां क्षुद्रकाणां च त्रिंशत् 08,054.016a अस्त्य् आयुधं पाण्डवेयावशिष्टं; न यद् वहेच् छकटं षड्गवीयम् 08,054.016b*0819_01 अस्त्रायुतं पाण्डव ते ऽवशिष्टम् 08,054.016b*0819_02 एतद् वहेच् छकटं षड्गवं यत् 08,054.016b*0821_01 प्रासाश् च मुद्गराः शक्तयस् तोमराश् च 08,054.016b*0821_02 मा भैषीस् त्वं संक्षयाद् आयुधानाम् 08,054.016c एतद् विद्वन् मुञ्च सहस्रशो ऽपि; गदासिबाहुद्रविणं च ते ऽस्ति 08,054.016c*0820_01 ÓatrƤ जयस्वाशुसहस्रवीर 08,054.017 भीम उवाच 08,054.017*0822_01 अद्यैव नूनं कथयन्तु सिद्धां 08,054.017*0822_02 मम प्रतिज्ञां सर्वलोके विशोक 08,054.017*0822_03 न मोक्ष्यते वा समरे भीमसेन 08,054.017*0822_04 एकः शत्रून् समरे वाप्य् अजैषीत् 08,054.017*0822_05 आशंसितानाम् इदम् एकम् अस्तु 08,054.017*0822_06 तन् मे देवाः सकलं साधयन्तु 08,054.017a सूताद्येमं पश्य भीमप्रमुक्तैः; संभिन्दद्भिः पार्थिवान् आशुवेगैः 08,054.017c उग्रैर् बाणैर् आहवं घोररूपं; नष्टादित्यं मृत्युलोकेन तुल्यम् 08,054.018a अद्यैव तद् विदितं पार्थिवानां; भविष्यति आकुमारं च सूत 08,054.018c निमग्नो वा समरे भीमसेन; एकः कुरून् वा समरे विजेता 08,054.019a सर्वे संख्ये कुरवो निष्पतन्तु; मां वा लोकाः कीर्तयन्त्व् आकुमारम् 08,054.019c सर्वान् एकस् तान् अहं पातयिष्ये; ते वा सर्वे भीमसेनं तुदन्तु 08,054.020a आशास्तारः कर्म चाप्य् उत्तमं वा; तन् मे देवाः केवलं साधयन्तु 08,054.020c आयात्व् इहाद्यार्जुनः शत्रुघाती; शक्रस् तूर्णं यज्ञ इवोपहूतः 08,054.020d*0823_01 आयातीह केशवसारथी रथ 08,054.020d*0823_02 इन्द्रो यज्ञे सहसैवोपहूतः 08,054.020d*0824_01 पश्यस्व पश्यस्व विशोक मे बलं 08,054.020d*0824_02 बलं परेषाम् अभितश् च भिन्नम् 08,054.020d*0824_03 नानास्वरान् पश्य विमुच्य सर्वे 08,054.020d*0824_04 तथा द्रवन्ते बलिनो dhÃrtarëÂrÃ÷ 08,054.021a ईक्षस्वैतां भारतीं दीर्यमाणाम्; एते कस्माद् विद्रवन्ते नरेन्द्राः 08,054.021c व्यक्तं धीमान् सव्यसाची नराग्र्यः; सैन्यं ह्य् एतच् छादयत्य् आशु बाणैः 08,054.021d*0825_01 धनंजयो नूनम् आयाति सूत 08,054.021d*0825_02 तस्माद् एषा दीर्यते भारती चमूः 08,054.022a पश्य ध्वजांश् च द्रवतो विशोक; नागान् हयान् पत्तिसंघांश् च संख्ये 08,054.022c रथान् viÓÅrïä ÓaraÓaktitìitÃn; पश्यस्वैतान् रथिनश् चैव सूत 08,054.023a आपूर्यते कौरवी चाप्य् अभीक्ष्णं; सेना ह्य् असौ सुभृशं हन्यमाना 08,054.023c धनंजयस्याशनितुल्यवेगैर्; ग्रस्ता शरैर् बर्हिसुवर्णवाजैः 08,054.024a एते द्रवन्ति स्म रथाश्वनागाः; पदातिसंघान् अवमर्दयन्तः 08,054.024c संमुह्यमानाः कौरवाः सर्व एव; द्रवन्ति नागा इव दावभीताः 08,054.024e हाहाकृताश् चैव रणे विशोक; मुञ्चन्ति नादान् विपुलान् गजेन्द्राः 08,054.025 विशोक उवाच 08,054.025*0826_01 किं भीम नैनं त्वम् इहाशृणोषि 08,054.025*0826_02 विस्फारितं गाण्डिवस्यातिघोरम् 08,054.025*0826_03 क्रुद्धेन पार्थेन विकृष्यतो ऽद्य 08,054.025*0826_04 कच्चिन् नेमौ तव कर्णौ विनष्टौ 08,054.025a सर्वे कामाः पाण्डव ते समृद्धाः; कपिध्वजो दृश्यते हस्तिसैन्ये 08,054.025c नीलाद् धनाद् विद्युतम् उच्चरन्तीं; तथापश्यं विस्फुरद् वै धनुस् तत् 08,054.025d*0827_01 दोधूयमानस्य धनंजयेन 08,054.026a कपिर् ह्य् असौ वीक्ष्यते सर्वतो वै; ध्वजाग्रम् आरुह्य धनंजयस्य 08,054.026b*0828_01 वित्रासयन् द्विपसंघान् विमर्दे 08,054.026b*0828_02 बिभेम्य् अस्माद् आत्मनैवाभिवीक्ष्य 08,054.026b*0828_03 विभ्राजते चातिमात्रं किरीटं 08,054.026b*0828_04 विचित्रम् एतच् च धनंजयस्य 08,054.026c दिवाकराभो मणिर् एष दिव्यो; विभ्राजते चैव किरीटसंस्थः 08,054.027a पार्श्वे भीमं पाण्डुराभ्रप्रकाशं; पश्येमं त्वं देवदत्तं सुघोषम् 08,054.027b*0829_01 महाबलं भीम विराजमानं 08,054.027b*0829_02 पश्यस्व संख्ये द्विषतां निहन्तुः 08,054.027b*0830_01 पार्श्वे स्थितं पार्थ धनंजयस्य 08,054.027b*0830_02 दिव्यं शङ्खं päcajanyaæ च पश्य 08,054.027c अभीशुहस्तस्य जनार्दनस्य; विगाहमानस्य चमूं परेषाम् 08,054.028a रविप्रभं वज्रनाभं क्षुरान्तं; पार्श्वे स्थितं पश्य जनार्दनस्य 08,054.028b*0831_01 चक्रं च पश्य ज्वलनप्रकाशं 08,054.028b*0831_02 पार्श्वे स्थितं पार्थ धनंजयस्य 08,054.028c चक्रं यशो वर्धयत् केशवस्य; सदार्चितं यदुभिः पश्य वीर 08,054.028d*0832_01 तथैव कृष्णस्य च päcajanyaæ 08,054.028d*0832_02 महार्हम् एतद् विजमाजवर्णम् (?) 08,054.028d*0832_03 कौन्तेय पश्योरसि कौस्तुभं च 08,054.028d*0832_04 जाज्वल्यमानां विजयस्रजं च 08,054.028d*0832_05 कृष्णस्येमां पश्य च भीमसेन 08,054.028d*0833_01 सविद्युतश् चैव घनस्य शब्दं 08,054.028d*0833_02 विष्फार्यतो धनुषो गाण्डिवस्य 08,054.028d*0833_03 धनंजयेनाभिपन्नस्य काले 08,054.028d*0833_04 शब्दो घोरः श्रूयते तस्य नास्मिन् 08,054.028d*0833_05 कच्चिच् छ्रोताहो बधिरो ऽसि पार्थ 08,054.028d@026_0001 महाद्विपानां सरलद्रुमोपमाः 08,054.028d@026_0002 करा निकृत्ताः प्रपतन्त्य् अमी क्षुरैः 08,054.028d@026_0003 किरीटिना तेन पुनः ससादिनः 08,054.028d@026_0004 शरैर् निकृत्ताः कुलिशैर् इवाद्रयः 08,054.028d@026_0005 तथैव कृष्णस्य च päcajanyaæ 08,054.028d@026_0006 महार्हम् एतद् द्विजराजवर्णम् 08,054.028d@026_0007 कौन्तेय पश्योरसि कौस्तुभं च 08,054.028d@026_0008 जाज्वल्यमानं विजयां स्रजं च 08,054.028d@026_0009 ध्रुवं रथाग्र्यः समुपैति पार्थो 08,054.028d@026_0010 विद्रावयन् सैन्यम् इदं परेषाम् 08,054.028d@026_0011 सिताभ्रवर्णैर् असितप्रयुक्तैः 08,054.028d@026_0012 हयैर् महार्है रथिनां वरिष्ठः 08,054.028d@026_0013 रथान् हयान् पत्तिगणांश् च सायकैर् 08,054.028d@026_0014 विदारितान् पश्य पतन्त्य् अमी यथा 08,054.028d@026_0015 तवानुजेनामरराजतेजसा 08,054.028d@026_0016 महावनानीव सुपर्णवायुना 08,054.028d@026_0017 चतुःशतान् पश्य रथान् इमान् हतान् 08,054.028d@026_0018 सवाजिसूतान् समरे किरीटिना 08,054.028d@026_0019 महेषुभिः सप्त शतानि दन्तिनां 08,054.028d@026_0020 पदातिसादींश् च रथान् अनेकशः 08,054.028d@026_0021 अयं समभ्येति तवान्तिकं बली 08,054.028d@026_0022 निघ्नन् कुरूंश् चित्र इव ग्रहो ऽर्जुनः 08,054.028d@026_0023 समृद्धकामो ऽसि हतास् तवाहिता 08,054.028d@026_0024 बलं तवायुश् च चिराय वर्धताम् 08,054.029 भीम उवाच 08,054.029a ददामि ते ग्रामवरांश् चतुर्दश; प्रियाख्याने सारथे सुप्रसन्नः 08,054.029c दसीशतं चापि रथांश् च विंशतिं; यद् अर्जुनं वेदयसे विशोक 08,055.001 संजय उवाच 08,055.001a श्रुत्वा च रथनिर्घोषं सिंहनादं च संयुगे 08,055.001c अर्जुनः प्राह गोविन्दं शीघ्रं चोदय वाजिनः 08,055.001d*0834_01 जयतु भुवनभर्ता धर्मविद् धर्मराजो 08,055.001d*0834_02 दिशतु शिवम् इदानीं केशवः पाण्डवेभ्यः 08,055.001d*0834_03 विपुलविजयवाजी जृम्भतां वै किरीटी 08,055.001d*0834_04 रिपुकुलवनदाहौ माद्रिपुत्रौ भवेताम् 08,055.002a अर्जुनस्य वचः श्रुत्वा गोविन्दो ऽर्जुनम् अब्रवीत् 08,055.002c एष गच्छामि सुक्षिप्रं यत्र भीमो व्यवस्थितः 08,055.003a आयान्तम् अश्वैर् हिमशङ्खवर्णैः; सुवर्णमुक्तामणिजालनद्धैः 08,055.003c जम्भं जिघांसुं प्रगृहीतवज्रं; जयाय देवेन्द्रम् इवोग्रमन्युम् 08,055.004a रथाश्वमातङ्गपदातिसंघा; बाणस्वनैर् नेमिखुरस्वनैश् च 08,055.004c संनादयन्तो वसुधां दिशश् च; क्रुद्धा नृसिंहा जयम् अभ्युदीयुः 08,055.005a तेषां च पार्थस्य महत् तदासीद्; देहासुपाप्मक्षपणं सुयुद्धम् 08,055.005c त्रैलोक्यहेतोर् असुरैर् यथासीद्; देवस्य विष्णोर् जयतां वरस्य 08,055.005d*0835_01 त्रैलोकनाथस्य च चक्रपाणेः 08,055.006a तैर् अस्तम् उच्चावचम् आयुधौघम्; एकः प्रचिच्छेद किरीटमाली 08,055.006c क्षुरार्धचन्द्रैर् निशितैश् च बाणैः; शिरांसि तेषां बहुधा च बाहून् 08,055.007a छत्राणि वालव्यजनानि केतून्; अश्वान् रथान् पत्तिगणान् द्विपांश् च 08,055.007c ते पेतुर् उर्व्यां बहुधा विरूपा; वातप्रभग्नानि यथा वनानि 08,055.008a सुवर्णजालावतता महागजाः; सवैजयन्तीध्वजयोधकल्पिताः 08,055.008c सुवर्णपुङ्खैर् इषुभिः समाचिताश्; चकाशिरे प्रज्वलिता यथाचलाः 08,055.008d*0836_01 विदीर्यमाणा वलिनात्र नागाः 08,055.008d*0837_01 दवाग्निदग्धैर् इव वंशदग्धैः 08,055.009a विदार्य नागांश् च रथांश् च वाजिनः; शरोत्तमैर् वासववज्रसंनिभैः 08,055.009c द्रुतं ययौ कर्णजिघांसया तथा; यथा मरुत्वान् बलभेदने पुरा 08,055.010a ततः स पुरुषव्याघ्रः सूतसैन्यम् अरिंदम 08,055.010c प्रविवेश महाबाहुर् मकरः सागरं यथा 08,055.011a तं दृष्ट्वा तावका राजन् रथपत्तिसमन्विताः 08,055.011c गजाश्वसादिबहुलाः पाण्डवं समुपाद्रवन् 08,055.012a तत्राभिद्रवतां पार्थम् आरावः सुमहान् अभूत् 08,055.012c सागरस्येव मत्तस्य यथा स्यात् सलिलस्वनः 08,055.013a ते तु तं पुरुषव्याघ्रं व्याघ्रा इव महारथाः 08,055.013c अभ्यद्रवन्त संग्रामे त्यक्त्वा प्राणकृतं भयम् 08,055.014a तेषाम् आपततां तत्र शरवर्षाणि मुञ्चताम् 08,055.014c अर्जुनो व्यधमत् सैन्यं महावातो घनान् इव 08,055.015a ते ऽर्जुनं सहिता भूत्वा रथवंशैः प्रहारिणः 08,055.015c अभियाय महेष्वासा विव्यधुर् निशितैः शरैः 08,055.015d*0838_01 शक्तिभिस् तोमरैर् बाणैः कुणपैः कुरमुद्गरैः 08,055.015d*0838_02 शूलैस् त्रिमूलैः परिघैर् भिण्डिपालैः परश्वधैः 08,055.015d*0838_03 करनालैर् गडैः खड्गैर् इष्टिभिर् मुशलैस् तथा 08,055.015d*0838_04 परिघैः पट्टिशैश् चैव गदाभिश् च परश्वधैः 08,055.015d*0838_05 महायोधनरैः क्षिप्तैः सशर्करजपांशुभिः 08,055.015d*0838_06 सशक्राशनिसंपातं जालैः पाशैः कडंगरैः 08,055.015d*0838_07 प्रदीप्तशिखरावर्षैः शिलाभिः këÂhaÓaækubhi÷ 08,055.015d*0838_08 महार्ष्टिकाभिः कान्ताभिर् अयस्कान्तैर् विनाशिनैः 08,055.015d*0838_09 प्रदुष्टचक्रेभहयैः ससंघैर् gƬham आयुधैः 08,055.015d*0838_10 शिबिराद् एकम् आयान्तम् अर्जुनं सहकेशवम् 08,055.015d*0838_11 नानादेश्या नृपवरा म्लेच्छाश् चायुतशो ऽभ्ययुः 08,055.016a ततो ऽर्जुनः सहस्राणि रथवारणवाजिनाम् 08,055.016c प्रेषयाम् आस विशिखैर् यमस्य सदनं प्रति 08,055.017a ते वध्यमानाः समरे पार्थचापच्युतैः शरैः 08,055.017c तत्र तत्र स्म लीयन्ते भये जाते महारथाः 08,055.018a तेषां चतुःशतान् वीरान् यतमानान् महारथान् 08,055.018c अर्जुनो निशितैर् बाणैर् अनयद् यमसादनम् 08,055.019a ते वध्यमानाः समरे नानालिङ्गैः शितैः शरैः 08,055.019c अर्जुनं समभित्यज्य दुद्रुवुर् वै दिशो भयात् 08,055.020a तेषां शब्दो महान् आसीद् द्रवतां वाहिनीमुखे 08,055.020c महौघस्येव भद्रं ते गिरिम् आसाद्य दीर्यतः 08,055.021a तां तु सेनां भृशं विद्ध्वा द्रावयित्वार्जुनः शरैः 08,055.021c प्रायाद् अभिमुखः पार्थः सूतानीकानि मारिष 08,055.022a तस्य शब्दो महान् आसीत् परान् अभिमुखस्य वै 08,055.022b*0839_01 तस्याभिद्रवतः कर्णं रथघोषो महान् अभूत् 08,055.022c गरुडस्येव पततः पन्नगार्थे यथा पुरा 08,055.023a तं तु शब्दम् अभिश्रुत्य भीमसेनो महाबलः 08,055.023c बभूव परमप्रीतः पार्थदर्शनलालसः 08,055.024a श्रुत्वैव पार्थम् आयान्तं भीमसेनः प्रतापवान् 08,055.024c त्यक्त्वा प्राणान् महाराज सेनां तव ममर्द ह 08,055.025a स वायुवेगप्रतिमो वायुवेगसमो जवे 08,055.025c वायुवद् व्यचरद् भीमो वायुपुत्रः प्रतापवान् 08,055.026a तेनार्द्यमाना राजेन्द्र सेना तव विशां पते 08,055.026c व्यभ्राम्यत महाराज भिन्ना नौर् इव सागरे 08,055.027a तां तु सेनां तदा भीमो दर्शयन् पाणिलाघवम् 08,055.027b*0840_01 रथं रथेनाभ्यहनत् तुरगांस् तुरगैस् तथा 08,055.027b*0840_02 गजान् गजैर् नरवरान् नरैर् एवानयत् क्षयम् 08,055.027b*0840_03 कं चिद् गजं समुत्क्षिप्य गजं भीमो ऽभ्यधावत 08,055.027b*0840_04 महौषधिसमायुक्तं हनुमान् इव पर्वतम् 08,055.027b*0840_05 स तु तेनाहनत् क्रुद्धो गिरिणेव महागिरिम् 08,055.027b*0840_06 कस्य चिद् दन्तम् उत्पाट्य दन्तेनैवाहनद् गजम् 08,055.027b*0840_07 यथैरावतम् आसाद्य कुम्भकर्णः पुरा रणे 08,055.027b*0840_08 गजौ संगृह्य पाणिभ्यां संनिपातैर् अमारयत् 08,055.027b*0840_09 रथान् हयान् नृपवरान् आविष्ट इव पाण्डवः 08,055.027c शरैर् अवचकर्तोग्रैः प्रेषयिष्यन् यमक्षयम् 08,055.028a तत्र भारत भीमस्य बलं दृष्ट्वातिमानुषम् 08,055.028c व्यत्रस्यन्त रणे योधाः कालस्येव युगक्षये 08,055.029a तथार्दितान् भीमबलान् भीमसेनेन भारत 08,055.029c दृष्ट्वा दुर्योधनो राजा इदं वचनम् अब्रवीत् 08,055.030a सैनिकान् स महेष्वासो योधांश् च भरतर्षभ 08,055.030c समादिशद् रणे सर्वान् हत भीमम् इति स्म ह 08,055.030e तस्मिन् हते हतं मन्ये सर्वसैन्यम् अशेषतः 08,055.031a प्रतिगृह्य च ताम् आज्ञां तव पुत्रस्य पार्थिवाः 08,055.031c भीमं प्रच्छादयाम् आसुः शरवर्षैः समन्ततः 08,055.031d*0841_01 तस्मिन् रणे महाराज महेष्वासा नरास् तथा 08,055.032a गजाश् च बहुला राजन् नराश् च जयगृद्धिनः 08,055.032c रथा हयाश् च राजेन्द्र परिवव्रुर् वृकोदरम् 08,055.033a स तैः परिवृतः शूरैः शूरो राजन् समन्ततः 08,055.033c शुशुभे भरतश्रेष्ठ नक्षत्रैर् इव चन्द्रमाः 08,055.033d*0842_01 परिवेषी यथा सोमः परिपूर्णो विराजते 08,055.034a स रराज तथा संख्ये दर्शनीयो नरोत्तमः 08,055.034c निर्विशेषं महाराज यथा हि विजयस् तथा 08,055.035a तत्र ते पार्थिवाः सर्वे शरवृष्टीः समासृजन् 08,055.035c क्रोधरक्तेक्षणाः क्रूरा हन्तुकामा वृकोदरम् 08,055.036a स विदार्य महासेनां शरैः संनतपर्वभिः 08,055.036c निश्चक्राम रणाद् भीमो मत्स्यो जालाद् इवाम्भसि 08,055.037a हत्वा दश सहस्राणि गजानाम् अनिवर्तिनाम् 08,055.037c नृणां शतसहस्रे द्वे द्वे शते चैव भारत 08,055.038a पञ्च चाश्वसहस्राणि रथानां शतम् एव च 08,055.038c हत्वा प्रास्यन्दयद् भीमो नदीं शोणितकर्दमाम् 08,055.039a शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् 08,055.039c नरमीनाम् अश्वनक्रां केशशैवलशाद्वलाम् 08,055.040a संछिन्नभुजनागेन्द्रां बहुरत्नापहारिणीम् 08,055.040c ऊरुग्राहां मज्जपङ्कां शीर्षोपलसमाकुलाम् 08,055.041a धनुष्काशां शरावापां गदापरिघकेतनाम् 08,055.041b*0843_01 हंसच्छत्रध्वजोपेताम् उष्णीषवरफेनिलाम् 08,055.041b*0843_02 हारपद्माकरां चैव भूमिरेणूर्मिमालिनीम् 08,055.041b*0843_03 आर्यवृत्तवतीं संख्ये सुतरां भीरुदुस्तराम् 08,055.041c योधव्रातवतीं संख्ये वहन्तीं यमसादनम् 08,055.042a क्षणेन पुरुषव्याघ्रः प्रावर्तयत निम्नगाम् 08,055.042c यथा वैतरणीम् उग्रां दुस्तराम् अकृतात्मभिः 08,055.042d*0844_01 तथा दुस्तरणीं घोरां भीरूणां भयवर्धनीम् 08,055.042d*0845_01 तथा प्रावर्तयद् भीमो वीरयोधापहारिणीम् 08,055.043a यतो यतः पाण्डवेयः प्रवृत्तो रथसत्तमः 08,055.043c ततस् ततो ऽपातयत yodhä शतसहस्रशः 08,055.044a एवं दृष्ट्वा कृतं कर्म भीमसेनेन संयुगे 08,055.044c दुर्योधनो महाराज शकुनिं वाक्यम् अब्रवीत् 08,055.045a जय मातुल संग्रामे भीमसेनं महाबलम् 08,055.045c अस्मिञ् जिते जितं मन्ये पाण्डवेयं महाबलम् 08,055.046a ततः प्रायान् महाराज सौबलेयः प्रतापवान् 08,055.046c रणाय महते युक्तो भ्रातृभिः परिवारितः 08,055.047a स समासाद्य संग्रामे भीमं भीमपराक्रमम् 08,055.047c वारयाम् आस तं वीरो वेलेव मकरालयम् 08,055.047e स न्यवर्तत तं भीमो वार्यमाणः शितैः शरैः 08,055.047f*0846_01 भागिनेयवचः श्रुत्वा शकुनिः शठकृत्तमः 08,055.048a शकुनिस् तस्य राजेन्द्र वामे पार्श्वे स्तनान्तरे 08,055.048c प्रेषयाम् आस नाराचान् rukmapuÇkhä शिलाशितान् 08,055.049a वर्म भित्त्वा तु सौवर्णं बाणास् तस्य महात्मनः 08,055.049c न्यमज्जन्त महाराज कङ्कबर्हिणवाससः 08,055.050a सो ऽतिविद्धो रणे भीमः शरं हेमविभूषितम् 08,055.050c प्रेषयाम् आस सहसा सौबलं प्रति भारत 08,055.051a तम् आयान्तं शरं घोरं शकुनिः शत्रुतापनः 08,055.051c चिच्छेद शतधा राजन् कृतहस्तो महाबलः 08,055.052a तस्मिन् निपतिते भूमौ भीमः क्रुद्धो विशां पते 08,055.052c धनुश् चिच्छेद भल्लेन सौबलस्य हसन्न् इव 08,055.053a तद् अपास्य धनुश् छिन्नं सौबलेयः प्रतापवान् 08,055.053c अन्यद् आदत्त वेगेन धनुर् भल्लांश् च षोडश 08,055.054a तैस् तस्य तु महाराज भल्लैः संनतपर्वभिः 08,055.054c चतुर्भिः सारथिं ह्य् आर्च्छद् भीमं पञ्चभिर् एव च 08,055.055a ध्वजम् एकेन चिच्छेद छत्रं द्वाभ्यां विशां पते 08,055.055c चतुर्भिश् चतुरो वाहान् विव्याध सुबलात्मजः 08,055.055d*0847_01 ततो हृष्टो महाराज तव पुत्रो महीपतिः 08,055.055d*0847_02 साधु साधु महाबाहो जहि भीमं शितैः शरैः 08,055.055d*0847_03 अयम् एव सुदुष्टात्मा सर्वदास्मान् प्रबाधते 08,055.055d*0847_04 मर्दयैनं महाबाहो विनिहत्य सुखी भव 08,055.056a ततः क्रुद्धो महाराज भीमसेनः प्रतापवान् 08,055.056c शक्तिं चिक्षेप समरे रुक्मदण्डाम् अयस्मयीम् 08,055.057a सा भीमभुजनिर्मुक्ता नागजिह्वेव चञ्चला 08,055.057c निपपात रथे तूर्णं सौबलस्य महात्मनः 08,055.058a ततस् ताम् एव संगृह्य शक्तिं कनकभूषणाम् 08,055.058c भीमसेनाय चिक्षेप क्रुद्धरूपो विशां पते 08,055.058d*0848_01 भीमो ऽपि परमामर्षी तां शक्तिं संनिवार्य च 08,055.058d*0848_02 मुमोच शरवर्षाणि शकुनेः सर्वमर्मसु 08,055.058d*0848_03 सौबलः सो ऽपि दुष्टात्मा भीमसेनशरार्दितः 08,055.058d*0848_04 पपात च रथोपस्थे पश्यतां सर्वभूभृताम् 08,055.059a सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनः 08,055.059c पपात च ततो भूमौ यथा विद्युन् नभश्च्युता 08,055.060a अथोत्क्रुष्टं महाराज dhÃrtarëÂrai÷ समन्ततः 08,055.060c न तु तं ममृषे भीमः सिंहनादं तरस्विनाम् 08,055.061a स संगृह्य धनुः सज्यं त्वरमाणो महारथः 08,055.061c मुहूर्ताद् इव राजेन्द्र छादयाम् आस सायकैः 08,055.061e सौबलस्य बलं संख्ये त्यक्त्वात्मानं महाबलः 08,055.062a तस्याश्वांश् चतुरो हत्वा सूतं चैव विशां पते 08,055.062c ध्वजं चिच्छेद भल्लेन त्वरमाणः पराक्रमी 08,055.063a हताश्वं रथम् उत्सृज्य त्वरमाणो नरोत्तमः 08,055.063c तस्थौ विस्फारयंश् चापं क्रोधरक्तेक्षणः श्वसन् 08,055.063e शरैश् च बहुधा राजन् भीमम् आर्च्छत् समन्ततः 08,055.064a प्रतिहत्य तु वेगेन भीमसेनः प्रतापवान् 08,055.064c धनुश् चिच्छेद संक्रुद्धो विव्याध च शितैः शरैः 08,055.065a सो ऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः 08,055.065c निपपात ततो भूमौ किं चित् प्राणो नराधिप 08,055.066a ततस् तं विह्वलं ज्ञात्वा पुत्रस् तव विशां पते 08,055.066c अपोवाह रथेनाजौ भीमसेनस्य पश्यतः 08,055.067a रथस्थे तु नरव्याघ्रे dhÃrtarëÂrÃ÷ पराङ्मुखाः 08,055.067c प्रदुद्रुवुर् दिशो भीता भीमाज् जाते महाभये 08,055.068a सौबले निर्जिते राजन् भीमसेनेन धन्विना 08,055.068c भयेन महता भग्नः पुत्रो दुर्योधनस् तव 08,055.068e अपायाज् जवनैर् अश्वैः सापेक्षो मातुलं प्रति 08,055.069a पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत 08,055.069c विप्रजग्मुः समुत्सृज्य द्वैरथानि समन्ततः 08,055.070a तान् दृष्ट्वातिरथान् सर्वान् dhÃrtarëÂrÃn पराङ्मुखान् 08,055.070c जवेनाभ्यपतद् भीमः किरञ् शरशतान् बहून् 08,055.071a ते वध्यमाना भीमेन dhÃrtarëÂrÃ÷ पराङ्मुखाः 08,055.071c कर्णम् आसाद्य समरे स्थिता राजन् समन्ततः 08,055.071e स हि तेषां महावीर्यो द्वीपो ऽभूत् सुमहाबलः 08,055.072a भिन्ननौका यथा राजन् द्वीपम् आसाद्य निर्वृताः 08,055.072c भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये 08,055.073a तथा कर्णं समासाद्य तावका भरतर्षभ 08,055.073b*0849_01 अगाधे मज्जतां तेषां कर्णो द्वीपो ऽभवत् तदा 08,055.073c समाश्वस्ताः स्थिता राजन् संप्रहृष्टाः परस्परम् 08,055.073e समाजग्मुश् च युद्धाय मृत्युं कृत्वा निवर्तनम् 08,056.001 dh­tarëÂra उवाच 08,056.001a ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे 08,056.001c दुर्योधनो ऽब्रवीत् किं नु सौबलो वापि संजय 08,056.002a कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि 08,056.002c कृपो वा कृतवर्मा च द्रौणिर् दुःशासनो ऽपि वा 08,056.003a अत्यद्भुतम् इदं मन्ये पाण्डवेयस्य विक्रमम् 08,056.003b*0850_01 यद् एकः समरे सर्वान् योधमायास मामकान् 08,056.003c यथाप्रतिज्ञं योधानां राधेयः कृतवान् अपि 08,056.004a कुरूणाम् अपि सर्वेषां कर्णः शत्रुनिषूदनः 08,056.004b*0851_01 सर्वेषां कुरुयौधानां कर्णो वै शत्रुसूदनः 08,056.004c शर्म वर्म प्रतिष्ठा च जीविताशा च संजय 08,056.005a तत् प्रभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसा 08,056.005c राधेयानाम् अधिरथः कर्णः किम् अकरोद् युधि 08,056.006a पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः 08,056.006c एतन् मे सर्वम् आचक्ष्व कुशलो ह्य् असि संजय 08,056.007 संजय उवाच 08,056.007a अपराह्णे महाराज सूतपुत्रः प्रतापवान् 08,056.007c जघान सोमकान् सर्वान् भीमसेनस्य पश्यतः 08,056.007e भीमो ऽप्य् अतिबलः सैन्यं dhÃrtarëÂraæ व्यपोथयत् 08,056.007f*0852_01 अथ कर्णो ऽब्रवीच् छल्यं päcÃlÃn प्रापयस्व माम् 08,056.008a द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता 08,056.008c यन्तारम् अब्रवीत् कर्णः päcÃlÃn एव मा वह 08,056.009a मद्रराजस् ततः शल्यः श्वेतान् अश्वान् महाजवान् 08,056.009c प्राहिणोच् cedipäcÃlÃn करूषांश् च महाबलः 08,056.010a प्रविश्य च स तां सेनां शल्यः परबलार्दनः 08,056.010c न्ययच्छत् तुरगान् हृष्टो यत्र यत्रैच्छद् अग्रणीः 08,056.011a तं रथं मेघसंकाशं वैयाघ्रपरिवारणम् 08,056.011c संदृश्य pÃï¬upäcÃlÃs त्रस्ता आसन् विशां पते 08,056.012a ततो रथस्य निनदः प्रादुरासीन् महारणे 08,056.012c पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः 08,056.013a ततः शरशतैस् तीक्ष्णैः कर्णो ऽप्य् आकर्णनिःसृतैः 08,056.013c जघान पाण्डवबलं शतशो ऽथ सहस्रशः 08,056.014a तं तथा समरे कर्म कुर्वाणम् अतिमानुषम् 08,056.014c परिवव्रुर् महेष्वासाः पाण्डवानां महारथाः 08,056.015a तं शिखण्डी च भीमश् च धृष्टद्युम्नश् च पार्षतः 08,056.015c नकुलः सहदेवश् च द्रौपदेयाः ससात्यकाः 08,056.015e परिवव्रुर् जिघांसन्तो राधेयं शरवृष्टिभिः 08,056.016a सात्यकिस् तु ततः कर्णं विंशत्या निशितैः शरैः 08,056.016c atìayad रणे शूरो जत्रुदेशे नरोत्तमः 08,056.017a शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश् च पञ्चभिः 08,056.017c द्रौपदेयाश् चतुःषष्ट्या सहदेवश् च सप्तभिः 08,056.017e नकुलश् च शतेनाजौ कर्णं विव्याध सायकैः 08,056.018a भीमसेनस् तु राधेयं नवत्या नतपर्वणाम् 08,056.018c विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः 08,056.019a ततः प्रहस्याधिरथिर् विक्षिपन् धनुर् उत्तमम् 08,056.019c मुमोच निशितान् बाणान् pŬayan सुमहाबलः 08,056.019e तान् प्रत्यविध्यद् राधेयः पञ्चभिः पञ्चभिः शरैः 08,056.020a सात्यकेस् तु धनुश् छित्त्वा ध्वजं च पुरुषर्षभः 08,056.020c अथैनं नवभिर् बाणैर् आजघान स्तनान्तरे 08,056.021a भीमसेनस् तु तं क्रुद्धो विव्याध त्रिंशता शरैः 08,056.021b*0853_01 सहदेवस्य भल्लेन ध्वजं चिच्छेद मारिष 08,056.021c सारथिं च त्रिभिर् बाणैर् आजघान परंतपः 08,056.022a विरथान् द्रौपदेयांश् च चकार पुरुषर्षभः 08,056.022c अक्ष्णोर् निमेषमात्रेण तद् अद्भुतम् इवाभवत् 08,056.023a विमुखीकृत्य तान् sarvä शरैः संनतपर्वभिः 08,056.023c päcÃlÃn अहनच् छूरश् चेदीनां च महारथान् 08,056.024a ते वध्यमानाः समरे चेदिमत्स्या विशां पते 08,056.024c कर्णम् एकम् अभिद्रुत्य शरसंघैः समार्दयन् 08,056.024e tä जघान शितैर् बाणैः सूतपुत्रो महारथः 08,056.024f*0854_01 प्राद्रवन्त रणे भीताः सिंहत्रस्ता मृगा इव 08,056.024f*0855_01 ततस् तान् प्रहसन् वीरो विजिग्ये पाण्डवान् रणे 08,056.025a एतद् अत्यद्भुतं कर्णे दृष्टवान् अस्मि भारत 08,056.025c यद् एकः समरे शूरान् सूतपुत्रः प्रतापवान् 08,056.025c*0856_01 **** **** यतमानान् महारथान् 08,056.025c*0856_02 योधयाम् आस समरे 08,056.026a यतमानान् परं शक्त्यायोधयत् तांश् च धन्विनः 08,056.026c पाण्डवेयान् महाराज शरैर् वारितवान् रणे 08,056.027a तत्र भारत कर्णस्य लाघवेन महात्मनः 08,056.027c तुतुषुर् देवताः सर्वाः सिद्धाश् च परमर्षयः 08,056.028a अपूजयन् महेष्वासा dhÃrtarëÂrà नरोत्तमम् 08,056.028c कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम् 08,056.029a ततः कर्णो महाराज ददाह रिपुवाहिनीम् 08,056.029b*0857_01 एकवीरो महेष्वासो विघ्नस्तापरिवाहिणम् (सिच्) 08,056.029b*0858_01 समर्दयञ् छरैस् तीक्ष्णैः päcÃlÃnÃæ प्रवाहिनीम् 08,056.029c कक्षम् इद्धो यथा वह्निर् निदाघे ज्वलितो महान् 08,056.030a ते वध्यमानाः कर्णेन पाण्डवेयास् ततस् ततः 08,056.030c प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महाबलम् 08,056.031a तत्राक्रन्दो महान् आसीत् päcÃlÃnÃæ महारणे 08,056.031c वध्यतां सायकैस् तीक्ष्णैः कर्णचापवरच्युतैः 08,056.032a तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः 08,056.032c कर्णम् एकं रणे योधं मेनिरे तत्र शात्रवाः 08,056.033a तत्राद्भुतं परं चक्रे राधेयः शत्रुकर्शनः 08,056.033c यद् एकं पाण्डवाः सर्वे न शेकुर् अभिवीक्षितुम् 08,056.034a यथौघः पर्वतश्रेष्ठम् आसाद्याभिप्रदीर्यते 08,056.034c तथा तत् पाण्डवं सैन्यं कर्णम् आसाद्य दीर्यते 08,056.035a कर्णो ऽपि समरे राजन् विधूमो ऽग्निर् इव ज्वलन् 08,056.035c दहंस् तस्थौ महाबाहुः पाण्डवानां महाचमूम् 08,056.036a शिरांसि च महाराज कर्णांश् चञ्चलकुण्डलान् 08,056.036c बाहूंश् च वीरो वीराणां चिच्छेद लघु चेषुभिः 08,056.037a हस्तिदन्तान् त्सरून् खड्गान् dhvajä शक्तीर् हयान् गजान् 08,056.037c रथांश् च विविधान् राजन् पताका व्यजनानि च 08,056.038a अक्षेषायुगयोक्त्राणि चक्राणि विविधानि च 08,056.038c चिच्छेद शतधा कर्णो योधव्रतम् अनुष्ठितः 08,056.039a तत्र भारत कर्णेन निहतैर् गजवाजिभिः 08,056.039c अगम्यरूपा पृथिवी मांसशोणितकर्दमा 08,056.040a विषमं च समं चैव हतैर् अश्वपदातिभिः 08,056.040c रथैश् च कुञ्जरैश् चैव न प्राज्ञायत किं चन 08,056.041a नापि स्वे न परे योधाः प्राज्ञायन्त परस्परम् 08,056.041c घोरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते 08,056.042a राधेयचापनिर्मुक्तैः शरैः käcanabhÆ«itai÷ 08,056.042c संछादिता महाराज यतमाना महारथाः 08,056.043a ते पाण्डवेयाः समरे कर्णेन स्म पुनः पुनः 08,056.043c अभज्यन्त महाराज यतमाना महारथाः 08,056.044a मृगसंघान् यथा क्रुद्धः सिंहो द्रावयते वने 08,056.044b*0859_01 päcÃlÃnÃæ रथश्रेष्ठान् द्रावयञ् छात्रवांस् तथा 08,056.044c कर्णस् तु समरे योधांस् तत्र तत्र महायशाः 08,056.044e कालयाम् आस तत् सैन्यं यथा पशुगणान् वृकः 08,056.045a दृष्ट्वा तु पाण्डवीं सेनां dhÃrtarëÂrÃ÷ पराङ्मुखीम् 08,056.045c अभिजग्मुर् महेष्वासा रुवन्तो भैरवान् रवान् 08,056.046a दुर्योधनो हि राजेन्द्र मुदा परमया युतः 08,056.046c वादयाम् आस संहृष्टो नानावाद्यानि सर्वशः 08,056.047a päcÃlÃpi महेष्वासा भग्ना भग्ना नरोत्तमाः 08,056.047c न्यवर्तन्त यथा शूरा मृत्युं कृत्वा निवर्तनम् 08,056.048a तान् निवृत्तान् रणे शूरान् राधेयः शत्रुतापनः 08,056.048c अनेकशो महाराज बभञ्ज पुरुषर्षभः 08,056.049a तत्र भारत कर्णेन päcÃlà विंशती रथाः 08,056.049c निहताः सादयः क्रोधाच् चेदयश् च परःशताः 08,056.050a कृत्वा शून्यान् रथोपस्थान् वाजिपृष्ठांश् च भारत 08,056.050c निर्मनुष्यान् गजस्कन्धान् पादातांश् चैव विद्रुतान् 08,056.051a आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परंतपः 08,056.051c कालान्तकवपुः क्रूरः सूतपुत्रश् चचार ह 08,056.052a एवम् एतान् महाराज नरवाजिरथद्विपान् 08,056.052c हत्वा तस्थौ महेष्वासः कर्णो ऽरिगणसूदनः 08,056.053a यथा भूतगणान् हत्वा कालस् तिष्ठेन् महाबलः 08,056.053c तथा स सोमकान् हत्वा तस्थाव् एको महारथः 08,056.054a तत्राद्भुतम् अपश्याम päcÃlÃnÃæ पराक्रमम् 08,056.054c वध्यमानापि कर्णेन नाजहू रणमूर्धनि 08,056.055a राजा दुःशासनश् चैव कृपः शारद्वतस् तथा 08,056.055c अश्वत्थामा कृतवर्मा शकुनिश् चापि सौबलः 08,056.055e न्यहनन् पाण्डवीं सेनां शतशो ऽथ सहस्रशः 08,056.056a कर्णपुत्रौ च राजेन्द्र भ्रातरौ सत्यविक्रमौ 08,056.056c अनाशयेतां बलिनः päcÃlÃn वै ततस् ततः 08,056.056e तत्र युद्धं तदा ह्य् आसीत् क्रूरं विशसनं महत् 08,056.057a तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौ 08,056.057c द्रौपदेयाश् च संक्रुद्धा अभ्यघ्नंस् तावकं बलम् 08,056.058a एवम् एष क्षयो वृत्तः पाण्डवानां ततस् ततः 08,056.058c तावकानाम् अपि रणे भीमं प्राप्य महाबलम् 08,057.001 संजय उवाच 08,057.001a अर्जुनस् तु महाराज कृत्वा सैन्यं पृथग्विधम् 08,057.001c सूतपुत्रं सुसंरब्धं दृष्ट्वा चैव महारणे 08,057.001d*0860_01 हत्वा तु फल्गुनः सैन्यं कौरवाणां पृथक् पृथक् 08,057.001d*0860_02 सूतपुत्रस्य संरम्भं दृष्ट्वा चापि महाहवे 08,057.002a शोणितोदां महीं कृत्वा मांसमज्जास्थिवाहिनीम् 08,057.002b*0861_01 manu«yaÓÅr«apëÃïÃæ हस्त्यश्वकृतरोधसम् 08,057.002b*0861_02 शूरास्थिचयसंकीर्णां काकगृध्रानुनादिताम् 08,057.002b*0861_03 छत्रहंसप्लवोपेतां वीरवृक्षापहारिणीम् 08,057.002b*0861_04 हारपद्माकरवतीम् उष्णीषवरफेनिलाम् 08,057.002b*0861_05 धनुःशरध्वजोपेतां नरक्षुद्रकपालिनीम् 08,057.002b*0861_06 चर्मवर्मभ्रमोपेतां रथोडुपसमाकुलाम् 08,057.002b*0861_07 जयैषिणां च सुतरां भीरूणां च सुदुस्तराम् 08,057.002b*0861_08 तां नदीं प्रापयित्वा तु बीभत्सुः परवीरहा 08,057.002c वासुदेवम् इदं वाक्यम् अब्रवीत् पुरुषर्षभ 08,057.003a एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते 08,057.003c भीमसेनादयश् चैते योधयन्ति महारथान् 08,057.003e एते द्रवन्ति päcÃlÃ÷ कर्णात् त्रस्ता जनार्दन 08,057.004a एष दुर्योधनो राजा श्वेतच्छत्रेण भास्वता 08,057.004c कर्णेन भग्नान् päcÃlÃn द्रावयन् बहु शोभते 08,057.005a कृपश् च कृतवर्मा च द्रौणिश् चैव महाबलः 08,057.005c एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः 08,057.005e अवध्यमानास् ते ऽस्माभिर् घातयिष्यन्ति सोमकान् 08,057.006a एष शल्यो रथोपस्थे रश्मिसंचारकोविदः 08,057.006c सूतपुत्ररथं कृष्ण वाहयन् बहु शोभते 08,057.007a तत्र मे बुद्धिर् उत्पन्ना वाहयात्र महारथम् 08,057.007c नाहत्वा समरे कर्णं निवर्तिष्ये कथं चन 08,057.008a राधेयो ऽप्य् अन्यथा पार्थान् सृञ्जयांश् च महारथान् 08,057.008c निःशेषान् समरे कुर्यात् पश्यतोर् नौ जनार्दन 08,057.008d*0862_01 एवम् उक्तस् तु पार्थेन कृष्णो राजंस् त्वरान्वितः 08,057.009a ततः प्रायाद् रथेनाशु केशवस् तव वाहिनीम् 08,057.009c कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिना 08,057.010a प्रयातश् च महाबाहुः पाण्डवानुज्ञया हरिः 08,057.010b*0863_01 स प्रयातो रथेनाशु कृष्णो राजन् महाहवे 08,057.010c आश्वासयन् रथेनैव पाण्डुसैन्यानि सर्वशः 08,057.011a रथघोषः स संग्रामे पाण्डवेयस्य संबभौ 08,057.011c वासवाशनितुल्यस्य महौघस्येव मारिष 08,057.011d*0864_01 रथघोषस् ततस् तस्य पाण्डवस्य बभूव ह 08,057.011d*0864_02 वासवास्त्रनिपातेन पर्वतेष्व् इव मारिष 08,057.012a महता रथघोषेण पाण्डवः सत्यविक्रमः 08,057.012c अभ्ययाद् अप्रमेयात्मा विजयस् तव वाहिनीम् 08,057.013a तम् आयान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम् 08,057.013c मद्रराजो ऽब्रवीत् कर्णं केतुं दृष्ट्वा महात्मनः 08,057.014a अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः 08,057.014c निघ्नन्न् अमित्रान् समरे यं कर्ण परिपृच्छसि 08,057.015a एष तिष्ठति कौन्तेयः संस्पृशन् गाण्डिवं धनुः 08,057.015c तं हनिष्यसि चेद् अद्य तन् नः श्रेयो भविष्यति 08,057.015d*0865_01 त्वाम् अभिप्रेप्सुर् आयाति कर्ण निघ्नन् वरान् रथान् 08,057.015d*0865_02 असज्जमानो राधेय तं याहि प्रति भारतम् 08,057.015d*0866_01 घृणां त्यक्त्वा प्रसादं च भृगोर् अस्त्रं च संस्मरन् 08,057.015d*0866_02 दृष्टिं मुष्टिं च संधानं स्मृत्वा रामोपदेशजम् 08,057.015d*0866_03 धनंजयं जये प्रेप्सुः प्रत्युद्गम्य महारथान् 08,057.015d*0866_04 वाजिविद्यापरिज्ञाने न मे युद्धे बले हरिः 08,057.015d*0866_05 न मां विजेष्यते कर्ण गदायुद्धे विशेषतः 08,057.015d@027_0001 धनुर्ज्या चन्द्रतारार्कपताका किङ्किणीयुता 08,057.015d@027_0002 पश्य कर्णार्जुनस्यैषा सौदामिन्य् अम्बरे यथा 08,057.015d@027_0003 एष ध्वजाग्रे पार्थस्य प्रेक्षमाणः समन्ततः 08,057.015d@027_0004 दृश्यते वानरो भीमो वीक्षतां भयवर्धनः 08,057.015d@027_0005 एतच् चक्रं गदा शङ्खः शार्ङ्गं कृष्णस्य च प्रभो 08,057.015d@027_0006 दृश्यते पाण्डवरथे वाहयानस्य वाजिनः 08,057.015d@027_0007 एतत् कूजति गाण्डीवं विकृष्टं सव्यसाचिना 08,057.015d@027_0008 एते हस्तवता मुक्ता घ्नन्त्य् amiträ शिताः ÓarÃ÷ 08,057.015d@027_0009 विशालायतताम्राक्षैः पूर्णचन्द्रनिभाननैः 08,057.015d@027_0010 एषा भूः कीर्यते राज्ञां शिरोभिर् अपलायिनाम् 08,057.015d@027_0011 एते परिघसंकाशाः पुण्यगन्धानुलेपनाः 08,057.015d@027_0012 उद्यता रणशौण्डानां पात्यन्ते सायुधा भुजाः 08,057.015d@027_0013 निरस्तजिह्वानेत्रान्ता वाजिनः सहसादिभिः 08,057.015d@027_0014 पतिताः पात्यमानाश् च क्षितौ क्षीणा विशेरते 08,057.015d@027_0015 एते पर्वतशृङ्गाणां तुल्या हैमवता गजाः 08,057.015d@027_0016 संछिन्नहस्ताः पार्थेन प्रपतन्त्य् अद्रयो यथा 08,057.015d@027_0017 गन्धर्वनगराकारा रथा हतनरेश्वराः 08,057.015d@027_0018 विमानानीव पुण्यान्ते स्वर्गिणां निपतन्त्य् अमी 08,057.015d@027_0019 व्याकुलीकृतम् अत्यर्थं पश्य सैन्यं किरीटिना 08,057.015d@027_0020 नानामृगसहस्राणां यूथं केसरिणा यथा 08,057.016a एषा विदीर्यते सेना dhÃrtarëÂrÅ समन्ततः 08,057.016c अर्जुनस्य भयात् तूर्णं निघ्नतः शात्रवान् बहून् 08,057.017a वर्जयन् सर्वसैन्यानि त्वरते हि धनंजयः 08,057.017c त्वदर्थम् इति मन्ये ऽहं यथास्योदीर्यते वपुः 08,057.018a न ह्य् अवस्थाप्यते पार्थो युयुत्सुः केन चित् सह 08,057.018c त्वाम् ऋते क्रोधदीप्तो हि pŬyamÃne वृकोदरे 08,057.019a विरथं धर्मराजं च दृष्ट्वा सुदृढविक्षतम् 08,057.019c शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम् 08,057.020a द्रौपदेयान् युधामन्युम् उत्तमौजसम् एव च 08,057.020c नकुलं सहदेवं च भ्रातरौ द्वौ समीक्ष्य च 08,057.021a सहसैकरथः पार्थस् त्वाम् अभ्येति परंतप 08,057.021c क्रोधरक्तेक्षणः क्रुद्धो जिघांसुः सर्वधन्विनाम् 08,057.022a त्वरितो ऽभिपतत्य् अस्मांस् त्यक्त्वा सैन्यान्य् असंशयम् 08,057.022c त्वं कर्ण प्रतियाह्य् एनं नास्त्य् अन्यो हि धनुर्धरः 08,057.023a न तं पश्यामि लोके ऽस्मिंस् त्वत्तो ऽप्य् अन्यं धनुर्धरम् 08,057.023c अर्जुनं समरे क्रुद्धं यो वेलाम् इव धारयेत् 08,057.023d*0867_01 यो ऽर्जुनं सागरौघाभं क्रुद्धं वेलेव वारयेत् 08,057.024a न चास्य रक्षां पश्यामि पृष्ठतो न च पार्श्वतः 08,057.024c एक एवाभियाति त्वां पश्य साफल्यम् आत्मनः 08,057.025a त्वं हि कृष्णौ रणे शक्तः संसाधयितुम् Ãhave 08,057.025c तवैष भारो राधेय प्रत्युद्याहि धनंजयम् 08,057.026a त्वं कृतो ह्य् एव भीष्मेण द्रोणद्रौणिकृपैर् अपि 08,057.026c सव्यसाचिप्रतिरथस् तं निवर्तय पाण्डवम् 08,057.026d*0868_01 सव्यसाचिनम् आयान्तं निवारय महारणे 08,057.027a लेलिहानं यथा सर्पं गर्जन्तम् ऋषभं यथा 08,057.027c लयस्थितं यथा व्याघ्रं जहि कर्ण धनंजयम् 08,057.028a एते द्रवन्ति समरे dhÃrtarëÂrà महारथाः 08,057.028c अर्जुनस्य भयात् तूर्णं निरपेक्षा जनाधिपाः 08,057.029a द्रवताम् अथ तेषां तु युधि नान्यो ऽस्ति मानवः 08,057.029c भयहा यो भवेद् वीर त्वाम् ऋते सूतनन्दन 08,057.030a एते त्वां कुरवः सर्वे द्वीपम् आसाद्य संयुगे 08,057.030c विष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः 08,057.031a वैदेहाम्बष्ठकाम्बोजास् तथा नग्नजितस् त्वया 08,057.031c गान्धाराश् च यया धृत्या जिताः संख्ये सुदुर्जयाः 08,057.032a तां धृतिं कुरु राधेय ततः प्रत्येहि पाण्डवम् 08,057.032c वासुदेवं च वार्ष्णेयं प्रीयमाणं किरीटिना 08,057.032d*0869_01 प्रत्युद्याहि महाबाहो पौरुषे महति स्थितः 08,057.032d*0870_01 यथैकेन त्वया पूर्वं कृतो दिग्विजयो महान् 08,057.032d*0870_02 कलिङ्गाधिपतिं जित्वा तवानीता तदन्तरे 08,057.032d*0870_03 दुर्योधनस्य महिषी जरासंधं विजित्य च 08,057.032d*0870_04 तद् एव सत्त्वम् आलम्ब्य जहि पार्थं धनंजयम् 08,057.033 कर्ण उवाच 08,057.033a प्रकृतिस्थो हि मे शल्य इदानीं संमतस् तथा 08,057.033c प्रतिभासि महाबाहो विभीश् चैव धनंजयात् 08,057.034a पश्य बाह्वोर् बलं मे ऽद्य शिक्षितस्य च पश्य मे 08,057.034c एको ऽद्य निहनिष्यामि पाण्डवानां महाचमूम् 08,057.035a कृष्णौ च पुरुषव्याघ्रौ तच् च सत्यं ब्रवीमि ते 08,057.035c नाहत्वा युधि तौ वीराव् अपयास्ये कथं चन 08,057.036a स्वप्स्ये वा निहतस् ताभ्याम् असत्यो हि रणे जयः 08,057.036c कृतार्थो वा भविष्यामि हत्वा ताव् अथ वा हतः 08,057.036d*0871_01 निहतो वा गमिष्यामि नैकान्तो ऽस्ति रणे जयः 08,057.036d*0871_02 कृतार्थो वा गमिष्यामि हतो वा स्वगम् आप्नुयाम् 08,057.036d*0872_00 शल्य उवाच 08,057.036d*0872_01 अजय्यम् एनं प्रवदन्ति युद्धे 08,057.036d*0872_02 महारथाः कर्ण रथप्रवीरम् 08,057.036d*0872_03 एकाकिनं किम् उ कृष्णाभिगुप्तं 08,057.036d*0872_04 विजेतुम् एनं क इहोत्सहेत 08,057.037a नैतादृशो जातु बभूव लोके; रथोत्तमो यावद् अनुश्रुतं नः 08,057.037b*0873_01 अद्याहं तं निहनिष्यामि संख्ये 08,057.037b*0873_02 धनंजयं पश्यतस् ते समृद्धम् 08,057.037c तम् ईदृशं प्रतियोत्स्यामि पार्थं; महाहवे पश्य च पौरुषं मे 08,057.038a रथे चरत्य् एष रथप्रवीरः; शीघ्रैर् हयैः कौरवराजपुत्रः 08,057.038c स वाद्य मां नेष्यति कृच्छ्रम् एतत्; कर्णस्यान्ताद् एतद् अन्ताः स्थ सर्वे 08,057.038d*0874_01 रथान् वरान् एति रथप्रवीरः 08,057.038d*0874_02 शीघ्रैर् हयैः कौरवराजपुत्रः 08,057.038d*0874_03 स चाद्य मां नेष्यति क्षिप्रम् अन्तं 08,057.038d*0874_04 कर्णो ऽस्यान्ते ऽप्य् अत्र भवेत् समर्थः 08,057.039a अस्वेदिनौ राजपुत्रस्य हस्ताव्; अवेपिनौ जातकिणौ बृहन्तौ 08,057.039c दृढायुधः कृतिमान् क्षिप्रहस्तो; न पाण्डवेयेन समो ऽस्ति योधः 08,057.040a गृह्णात्य् अनेकान् अपि कङ्कपत्रान्; एकं यथा तान् क्षितिपान् प्रमथ्य 08,057.040c ते क्रोशमात्रं निपतन्त्य् अमोघाः; कस् तेन योधो ऽस्ति समः पृथिव्याम् 08,057.040d*0875_01 गृह्णन् विमुञ्चन् स निमेषमात्रात् 08,057.040d*0875_02 पुरंदरस्येव च तुल्यवीर्यः 08,057.040d*0875_03 ते क्रोशमात्रे निपतन्त्य् अमोघा 08,057.040d*0875_04 न पाण्डवस्य सदृशो ऽस्ति कश् चित् 08,057.040d*0876_01 अतीवान्यान् धनुषा राजपुत्रस् 08,057.040d*0876_02 त्व् अतीवान्यान् केशवश् चक्रयुद्धे 08,057.041a अतोषयत् पाण्डवेयो हुताशं; कृष्णद्वितीयो ऽतिरथस् तरस्वी 08,057.041c लेभे चक्रं यत्र कृष्णो महात्मा; धनुर् गाण्डीवं पाण्डवः सव्यसाची 08,057.042a श्वेताश्वयुक्तं च सुघोषम् अग्र्यं; रथं महाबाहुर् अदीनसत्त्वः 08,057.042c महेषुधी चाक्षयौ दिव्यरूपौ; शस्त्राणि दिव्यानि च हव्यवाहात् 08,057.043a तथेन्द्रलोके निजघान दैत्यान्; असंख्येयान् कालकेयांश् च सर्वान् 08,057.043c लेभे शङ्खं देवदत्तं स्म तत्र; को नाम तेनाभ्यधिकः पृथिव्याम् 08,057.044a महादेवं तोषयाम् आस चैव; साक्षात् सुयुद्धेन महानुभावः 08,057.044c लेभे ततः पाशुपतं सुघोरं; त्रैलोक्यसंहारकरं महास्त्रम् 08,057.045a पृथक् पृथग् लोकपालाः समेता; ददुर् ह्य् अस्त्राण्य् अप्रमेयाणि यस्य 08,057.045c यैस् tä जघानाशु रणे नृसिंहान्; स कालखञ्जान् असुरान् समेतान् 08,057.046a तथा विराटस्य पुरे समेतान्; सर्वान् अस्मान् एकरथेन जित्वा 08,057.046c जहार तद् गोधनम् आजिमध्ये; वस्त्राणि चादत्त महारथेभ्यः 08,057.047a तम् ईदृशं वीर्यगुणोपपन्नं; कृष्णद्वितीयं वरये रणाय 08,057.047b*0877_01 तम् आह्वयन् साहसम् उत्तमं वै 08,057.047b*0877_02 जाने स्वयं सर्वलोकस्य Óalya 08,057.047c अनन्तवीर्येण च केशवेन; नारायणेनाप्रतिमेन गुप्तम् 08,057.048a वर्षायुतैर् यस्य गुणा न शक्या; वक्तुं समेतैर् अपि सर्वलोकैः 08,057.048c महात्मनः शङ्खचक्रासिपाणेर्; विष्णोर् जिष्णोर् वसुदेवात्मजस्य 08,057.048e भयं मे वै जायते साध्वसं च; दृष्ट्वा कृष्णाव् एकरथे समेतौ 08,057.048f*0878_01 अतीव पार्थो युधि कार्मुकिभ्यो 08,057.048f*0878_02 नारायणश् चाप्रति चक्रयुद्धे 08,057.048f*0879_01 एवंविधौ पाण्डववासुदेवौ 08,057.048f*0879_02 चलेत् स्वदेशाद् धि भवान् न कृष्णौ 08,057.048f*0880_00 कर्णः 08,057.048f*0880_01 किं मद्रराजार्जुनवर्णनेन 08,057.048f*0880_02 मां भीषयस्य् अद्य रणे ऽप्रमत्तम् 08,057.048f*0880_03 नाहं त्वया भीषयितुं हि Óakyo 08,057.048f*0880_04 बन्दीव तस्यैव गुणांश् च स्तौषि 08,057.048f*0880_05 वीर्येण युक्तो युधि फल्गुनो ऽसौ 08,057.048f*0880_06 गुप्तो यथा केशवेनाद्य संख्ये 08,057.048f*0880_07 तथापि ते पश्यतस् तं निहन्मि 08,057.048f*0880_08 तूष्णीं स्थितश् चोदय तावद् अश्वान् 08,057.048f*0880_09 दृष्ट्वा कृष्णाव् एकरथे समेताव् 08,057.048f*0880_10 अतीव हर्षो मम जायते ऽद्य 08,057.049a उभौ हि शूरौ कृतिनौ दृढास्त्रौ; महारथौ संहननोपपन्नौ 08,057.049b*0881_01 एतादृशौ नरवीरौ समेतौ 08,057.049b*0881_02 स्थानाच् च्युतौ देवकुमाररूपौ 08,057.049b*0881_03 अग्न्यनिलाव् इन्द्रबृहस्पती वा 08,057.049b*0881_04 यमान्तकौ वा शशिपूषणौ वा 08,057.049b*0881_05 भगांशमित्रावरुणाश्विनौ वा 08,057.049b*0881_06 मरुद्गणा वा वसवः सहेन्द्राः 08,057.049b*0881_07 व्यस्ताः समस्ताश् च युधा न Óaktà 08,057.049b*0881_08 जेतुं प्रसह्यार्जुनम् अच्युतं च 08,057.049c एतादृशौ फल्गुनवासुदेवौ; को ऽन्यः प्रतीयान् मद् ऋते नु Óalya 08,057.049d*0882_01 मनोरथो यस् तु ममाद्य Óalya 08,057.049d*0882_02 मद्रेश युद्धं प्रति पाण्डवस्य 08,057.049d*0882_03 नेदं चिराद् आशु भविष्यतीदम् 08,057.049d*0882_04 अत्यद्भुतं चित्रम् अतुल्यरूपम् 08,057.049d*0883_01 सर्वेषां वृष्णिवीराणां कृष्णे लक्ष्मीः प्रतिष्ठिता 08,057.049d*0883_02 सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः 08,057.049d*0883_03 ताव् उभौ पुरुषव्याघ्रौ समाने स्यन्दने स्थितौ 08,057.049d*0883_04 माम् एकम् अभियोद्धारौ सुजातं बत शल्य मे 08,057.049d*0884_01 नैतच् चिरात् क्षिप्रम् इमं रथं मे 08,057.049d*0884_02 प्रवर्तयैताव् अभियामि चैव 08,057.049d*0885_01 अस्मिन् मुहूर्ते निहतौ पश्य कृष्णौ 08,057.049d*0885_02 ताभ्यां हतं वा युधि मां रिपुभ्याम् 08,057.050a एताव् अहं युधि वा पातयिष्ये; मां वा कृष्णौ निहनिष्यतो ऽद्य 08,057.050c इति ब्रुवञ् शल्यम् अमित्रहन्ता; कर्णो रणे मेघ इवोन्ननाद 08,057.050d*0886_01 अस्मिन् मुहूर्ते निहतौ पश्य कृष्णौ 08,057.050d*0886_02 मया हतं वा युधि माम् अरिभ्याम् 08,057.050d*0886_03 एवं ब्रुवाणः सहसा महारथस् 08,057.050d*0886_04 त्व् अभ्यद्रवत् पाण्डवं सूतपुत्रः 08,057.051a अभ्येत्य पुत्रेण तवाभिनन्दितः; समेत्य चोवाच कुरुप्रवीरान् 08,057.051c कृपं च भोजं च महाभुजाव् उभौ; तथैव गान्धारनृपं सहानुजम् 08,057.051e गुरोः सुतं चावरजं तथात्मनः; पदातिनो ऽथ द्विपसादिनो ऽन्यान् 08,057.051f*0887_01 गुरोः सुतस् तत्र तवात्मजस् तथा 08,057.051f*0887_02 पदातिसादिद्विरदा रथास् तथा 08,057.052a निरुन्धताभिद्रवताच्युतार्जुनौ; श्रमेण संयोजयताशु सर्वतः 08,057.052c यथा भवद्भिर् भृशविक्षताव् उभौ; सुखेन हन्याम् अहम् अद्य भूमिपाः 08,057.053a तथेति चोक्त्वा त्वरिताः स्म ते ऽर्जुनं; जिघांसवो वीरतमाः समभ्ययुः 08,057.053b*0888_01 शरैश् च जघ्नुर् युधि तं महारथा 08,057.053b*0888_02 धनंजयं कर्णनिदेशकारिणः 08,057.053c नदीनदान् भूरिजलो महार्णवो; यथा तथा तान् समरे ऽर्जुनो ऽग्रसत् 08,057.054a न संदधानो न तथा शरोत्तमान्; प्रमुञ्चमानो रिपुभिः प्रदृश्यते 08,057.054b*0889_01 न संदधन् नैव समुद्धरञ् ÓarÃn 08,057.054b*0889_02 न चाभिमुञ्चन्न् अरिभिः स दृश्यते 08,057.054c धनंजयस् तस्य शरैश् च दारिता; हताश् च पेतुर् नरवाजिकुञ्जराः 08,057.055a शरार्चिषं गाण्डिवचारुमण्डलं; युगान्तसूर्यप्रतिमानतेजसम् 08,057.055c न कौरवाः शेकुर् उदीक्षितुं जयं; यथा रविं व्याधितचक्षुषो जनाः 08,057.055d*0890_01 शरोत्तमान् स प्रहितान् महारथैश् 08,057.055d*0890_02 चिच्छेद पार्थः प्रहसञ् शरौघैः 08,057.055d*0890_03 भूयश् च तान् अहनद् बाणसंघान् 08,057.055d*0890_04 गाण्डीवधन्वायतपूर्णमण्डलम् 08,057.055d*0890_05 यथोग्ररश्मिः शुचिशुक्रमध्यगः 08,057.055d*0890_06 सुखं विवस्वान् हरते जलौघान् 08,057.055d*0890_07 तथार्जुनो बाणगणान् निरस्य 08,057.055d*0890_08 ददाह सेनां तव पार्थिवेन्द्र 08,057.056a तम् अभ्यधावद् विसृजञ् शरान् कृपस्; तथैव भोजस् तव चात्मजः स्वयम् 08,057.056b*0891_01 महारथो द्रोणसुतश् च सायकैर् 08,057.056b*0891_02 अवाकिरंस् तोयधरा यथाचलम् 08,057.056b*0892_01 जिघांसवः पाथम् असह्यविक्रमं 08,057.056b*0892_02 यथैव वह्निं शलभा महार्चिषम् 08,057.056c जिघांसुभिस् तान् कुशलैः शरोत्तमान्; महाहवे संजवितान् प्रयत्नतः 08,057.056e शरैः प्रचिच्छेद च पाण्डवस् त्वरन्; पराभिनद् वक्षसि च त्रिभिस् त्रिभिः 08,057.057a स गाण्डिवाभ्यायतपूर्णमण्डलस्; तपन् रिपून् अर्जुनभास्करो बभौ 08,057.057c शरोग्ररश्मिः शुचिशुक्रमध्यगो; यथैव सूर्यः परिवेषगस् तथा 08,057.058a अथाग्र्यबाणैर् दशभिर् धनंजयं; पराभिनद् द्रोणसुतो ऽच्युतं त्रिभिः 08,057.058c चतुर्भिर् अश्वांश् चतुरः कपिं तथा; शरैः स नाराचवरैर् अवाकिरत् 08,057.059a तथा तु तत् तत् स्फुरद् आत्तकार्मुकं; त्रिभिः शरैर् यन्तृशिरः क्षुरेण 08,057.059c हयांश् चतुर्भिश् चतुरस् त्रिभिर् ध्वजं; धनंजयो द्रौणिरथान् न्यपातयत् 08,057.059d*0893_01 स द्रोणपुत्रस्य शरासनं बली 08,057.059d*0893_02 भल्लेन संछिद्य च तद् व्यपातयत् 08,057.060a स रोषपूर्णो ऽशनिवज्रहाटकैर्; अलंकृतं तक्षकभोगवर्चसम् 08,057.060c सुबन्धनं कार्मुकम् अन्यद् आददे; यथा महाहिप्रवरं गिरेस् तथा 08,057.061a स्वम् आयुधं चोपविकीर्य भूतले; धनुश् च कृत्वा सगुणं गुणाधिकः 08,057.061c समानयानाव् अजितौ नरोत्तमौ; शरोत्तमैर् द्रौणिर् अविध्यद् अन्तिकात् 08,057.062a कृपश् च भोजश् च तथात्मजश् च ते; तमोनुदं वारिधरा इवापतन् 08,057.062b*0894_01 शरैर् अनेकैर् युधि पाण्डवर्षभम् 08,057.062b*0894_02 महारथाः संयुगमूर्धनि स्थिताः 08,057.062b*0895_01 महाबला वीतभया रणाजिरे 08,057.062c कृपस्य पार्थः सशरं शरासनं; हयान् ध्वजं सारथिम् एव पत्रिभिः 08,057.062d*0896_01 समार्पयद् बाहुसहस्रविक्रमस् 08,057.062d*0896_02 तथा यथा वज्रधरः पुरा बलेः 08,057.062d*0896_03 स पार्थबाणैर् विनिपातितायुधो 08,057.062d*0896_04 ध्वजावमर्दे च कृते महाहवे 08,057.062d*0896_05 कृतः कृपो बाणसहस्रयन्त्रितो 08,057.062d*0896_06 यथापगेयः प्रथमं किरीटिना 08,057.063a शरैः प्रचिच्छेद तवात्मजस्य; ध्वजं धनुश् च प्रचकर्त नर्दतः 08,057.063c जघान चाश्वान् कृतवर्मणः शुभान्; ध्वजं च चिच्छेद ततः प्रतापवान् 08,057.064a सवाजिसूतेष्व् असनान् saketanä; जघान नागाश्वरथांस् त्वरंश् च सः 08,057.064c ततः प्रकीर्णं सुमहद् बलं तव; प्रदारितं सेतुर् इवाम्भसा यथा 08,057.064e ततो ऽर्जुनस्याशु रथेन केशवश्; चकार शत्रून् अपसव्यम् आतुरान् 08,057.065a ततः प्रयान्तं त्वरितं धनंजयं; शतक्रतुं वृत्रनिजघ्नुषं यथा 08,057.065c समन्वधावन् पुनर् उच्छ्रितैर् ध्वजइ; रथैः सुयुक्तैर् अपरे युयुत्सवः 08,057.066a अथाभिसृत्य प्रतिवार्य तान् अरीन्; धनंजयस्याभि रथं महारथाः 08,057.066c शिखण्डिशैनेययमाः शितैः शरैर्; विदारयन्तो व्यनदन् सुभैरवम् 08,057.067a ततो ऽभिजघ्नुः कुपिताः परस्परं; शरैस् tadäjogatibhi÷ सुतेजनैः 08,057.067c कुरुप्रवीराः सह सृञ्जयैर् yathÃ;surÃ÷ पुरा देववरैर् अयोधयन् 08,057.068a जयेप्सवः स्वर्गमनाय चोत्सुकाः; पतन्ति नागाश्वरथाः परंतप 08,057.068c जगर्जुर् उच्चैर् बलवच् च विव्यधुः; शरैः सुमुक्तैर् इतरेतरं पृथक् 08,057.069a शरान्धकारे तु महात्मभिः कृते; महामृधे योधवरैः परस्परम् 08,057.069c बभुर् दशाशा न दिवं च पार्थिव; प्रभा च सूर्यस्य तमोवृताभवत् 08,057.069d*0897_01 शरान्धकारं च कृतं महात्मभिस् 08,057.069d*0897_02 तदा दिशो न प्रबभुः शरार्दिताः 08,058.001 संजय उवाच 08,058.001a राजन् कुरूणां प्रवरैर् बलैर् भीमम् अभिद्रुतम् 08,058.001c मज्जन्तम् इव कौन्तेयम् उज्जिहीर्षुर् धनंजयः 08,058.002a विमृद्य सूतपुत्रस्य सेनां भारत सायकैः 08,058.002c प्राहिणोन् मृत्युलोकाय परवीरान् धनंजयः 08,058.003a ततो ऽस्याम्बरम् आवृत्य शरजालानि भागशः 08,058.003c अदृश्यन्त तथान्ये च निघ्नन्तस् तव वाहिनीम् 08,058.004a स पक्षिसंघाचरितम् आकाशं पूरयञ् शरैः 08,058.004c धनंजयो महाराज कुरूणाम् अन्तको ऽभवत् 08,058.005a ततो भल्लैः क्षुरप्रैश् च नाराचैर् निर्मलैर् अपि 08,058.005c गात्राणि प्राक्षिणोत् पार्थः शिरांसि च चकर्त ह 08,058.006a छिन्नगात्रैर् विकवचैर् विशिरस्कैः समन्ततः 08,058.006c पतितैश् च पतद्भिश् च योधैर् आसीत् समावृतम् 08,058.007a धनंजयशराभ्यस्तैः स्यन्दनाश्वनरद्विपैः 08,058.007b*0898_01 संछिन्नभिन्नविध्वस्तैर् व्यङ्गाङ्गावयवैः स्तृता 08,058.007b*0898_02 सुदुर्गमा सुविषमा घोरात्यर्थं सुदुर्दृशा 08,058.007c रणभूमिर् अभूद् राजन् महावैतरणी यथा 08,058.007f*0899_01 गतसत्त्वैः ससत्त्वैश् च संवृतासीद् वसुंधरा 08,058.008a ईषाचक्राक्षभङ्गैश् च व्यश्वैः साश्वैश् च युध्यताम् 08,058.008c ससूतैर् हतसूतैश् च रथैः स्तीर्णाभवन् मही 08,058.008d*0900_01 ससूतैर् हतसूतैश् च सादिहीनैश् च वाजिभिः 08,058.008d*0900_02 ईषाचक्राक्षभग्नैश् च रथैः स्तीर्णा वसुंधरा 08,058.009a सुवर्णवर्मसंनाहैर् योधैः कनकभूषणैः 08,058.009c आस्थिताः कृतवर्माणो भद्रा नित्यमदा द्विपाः 08,058.009e क्रुद्धाः क्रुद्धैर् महामात्रैः प्रेषितार्जुनम् अभ्ययुः 08,058.010a चतुःशताः शरवर्षैर् हताः पेतुः किरीटिना 08,058.010c पर्यस्तानीव शृङ्गाणि ससत्त्वानि महागिरेः 08,058.011a धनंजयशराभ्यस्तैः स्तीर्णा भूर् वरवारणैः 08,058.011b*0901_01 समन्ताज् जलदप्रख्यान् वारणान् मदवर्षिणः 08,058.011c अभिपेदे ऽर्जुनरथो घनान् भिन्दन्न् इवांशुमान् 08,058.012a हतैर् गजमनुष्याश्वैर् भग्नैश् च बहुधा रथैः 08,058.012c विशस्त्रपत्रकवचैर् युद्धशौण्डैर् गतासुभिः 08,058.012e अपविद्धायुधैर् मार्गः स्तीर्णो ऽभूत् फल्गुनेन वै 08,058.013a व्यस्फूर्जयच् च गाण्डीवं सुमहद् भैरवस्वनम् 08,058.013c घोरो वज्रविनिष्पेषः स्तनयित्नोर् इवाम्बरे 08,058.014a ततः प्रादीर्यत चमूर् धनंजयशराहता 08,058.014c महावातसमाविद्धा महानौर् इव सागरे 08,058.015a नानारूपाः प्रहरणाः शरा गाण्डीवचोदिताः 08,058.015c अलातोल्काशनिप्रख्यास् तव सैन्यं विनिर्दहन् 08,058.016a महागिरौ वेणुवनं निशि प्रज्वलितं यथा 08,058.016c तथा तव महत् सैन्यं प्रास्फुरच् charapŬitam 08,058.017a संपिष्टदग्धविध्वस्तं तव सैन्यं किरीटिना 08,058.017c हतं प्रविहतं बाणैः सर्वतः प्रद्रुतं दिशः 08,058.018a महावने मृगगणा दावाग्निग्रसिता यथा 08,058.018c कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना 08,058.019a उत्सृज्य हि महाबाहुं भीमसेनं तदा रणे 08,058.019c बलं कुरूणाम् उद्विग्नं सर्वम् आसीत् पराङ्मुखम् 08,058.020a ततः कुरुषु भग्नेषु बीभत्सुर् अपराजितः 08,058.020c भीमसेनं समासाद्य मुहूर्तं सो ऽभ्यवर्तत 08,058.021a समागम्य स भीमेन मन्त्रयित्वा च फल्गुनः 08,058.021c विशल्यम् अरुजं चास्मै कथयित्वा युधिष्ठिरम् 08,058.022a भीमसेनाभ्यनुज्ञातस् ततः प्रायाद् धनंजयः 08,058.022c नादयन् रथघोषेण पृथिवीं द्यां च भारत 08,058.023a ततः परिवृतो भीमैर् दशभिः शत्रुपुंगवैः 08,058.023c दुःशासनाद् अवरजैस् तव पुत्रैर् धनंजयः 08,058.024a ते तम् अभ्यर्दयन् बाणैर् उल्काभिर् इव कुञ्जरम् 08,058.024c आततेष्व् असनाः क्रूरा नृत्यन्त इव भारत 08,058.025a अपसव्यांस् तु तांश् चक्रे रथेन मधुसूदनः 08,058.025b*0902_01 नियुक्तान् हि स तान् मेने यमायाशु किरीटिना 08,058.025c ततस् ते प्राद्रवञ् शूराः पराङ्मुखरथे ऽर्जुने 08,058.026a तेषाम् आपततां केतून् रथांश् चापानि सायकान् 08,058.026c नाराचैर् अर्धचन्द्रैश् च क्षिप्रं पार्थो न्यपातयत् 08,058.027a अथान्यैर् दशभिर् भल्लैः शिरांस्य् एषां न्यपातयत् 08,058.027c रोषसंरक्तनेत्राणि संदष्टौष्ठानि भूतले 08,058.027e तानि वक्त्राणि विबभुर् व्योम्नि तारागणा इव 08,058.028a तांस् तु भल्लैर् महावेगैर् दशभिर् दश कौरवान् 08,058.028c रुक्माङ्गदान् रुक्मपुङ्खैर् विद्ध्वा प्रायाद् अमित्रहा 08,059.001 संजय उवाच 08,059.001a तं तु यान्तं महावेगैर् अश्वैः कपिवरध्वजम् 08,059.001c युद्धायाभ्यद्रवन् वीराः कुरूणां नवती रथाः 08,059.001d*0903_01 कृत्वा संशप्तका ghorä शपथान् ब्राह्मलौकिकान् 08,059.001e परिवव्रुर् नरव्याघ्रा नरव्याघ्रं रणे ऽर्जुनम् 08,059.002a कृष्णः श्वेतान् महावेगान् अश्वान् कनकभूषणान् 08,059.002c मुक्ताजालप्रतिच्छन्नान् प्रैषीत् कर्णरथं प्रति 08,059.003a ततः कर्णरथं यान्तम् अरीन् घ्नन्तं धनंजयम् 08,059.003c बाणवर्षैर् अभिघ्नन्तः संशप्तकरथा ययुः 08,059.004a त्वरमाणांस् तु तान् सर्वान् ससूतेष्वसनध्वजान् 08,059.004c जघान नवतिं वीरान् अर्जुनो निशितैः शरैः 08,059.005a ते ऽपतन्त हता बाणैर् नानारूपैः किरीटिना 08,059.005c सविमाना यथा सिद्धाः स्वर्गात् पुण्यक्षये तथा 08,059.006a ततः सरथनागाश्वाः कुरवः कुरुसत्तम 08,059.006b*0904_01 क्षिप्रम् एवाभिसंक्रुद्धाः समरे ऽरिजिघांसया 08,059.006c निर्भया भरतश्रेष्ठम् अभ्यवर्तन्त फल्गुनम् 08,059.007a तद् आयस्तम् अमुक्तास्त्रम् उदीर्णवरवारणम् 08,059.007c पुत्राणां ते महत् सैन्यं समरौत्सीद् धनंजयः 08,059.008a शक्त्यृष्टितोमरप्रासैर् गदानिस्त्रिंशसायकैः 08,059.008c प्राच्छादयन् महेष्वासाः कुरवः कुरुनन्दनम् 08,059.009a तां कुरूणां प्रविततां शस्त्रवृष्टिं समुद्यताम् 08,059.009c व्यधमत् पाण्डवो बाणैस् तमः सूर्य इवांशुभिः 08,059.010a ततो म्लेच्छाः स्थितैर् मत्तैस् त्रयोदशशतैर् गजैः 08,059.010c पार्श्वतो ऽभ्यहनन् पार्थं तव पुत्रस्य शासनात् 08,059.011a कर्णिनालीकनाराचैस् तोमरैः प्रासशक्तिभिः 08,059.011c कम्पनैर् भिण्डिपालैश् च रथस्थं पार्थम् आर्दयन् 08,059.012a ताम् अस्त्रवृष्टिं प्रहितां द्विपस्थैर् यवनैः स्मयन् 08,059.012c चिच्छेद निशितैर् भल्लैर् अर्धचन्द्रैश् च फल्गुनः 08,059.013a अथ तान् द्विरदान् सर्वान् नानालिङ्गैर् महाशरैः 08,059.013c सपताकान् सहारोहान् गिरीन् वज्रैर् इवाभिनत् 08,059.014a ते हेमपुङ्खैर् इषुभिर् आचिता हेममालिनः 08,059.014c हताः पेतुर् महानागाः साग्निज्वाला इवाद्रयः 08,059.015a ततो गाण्डीवनिर्घोषो महान् आसीद् विशां पते 08,059.015c स्तनतां कूजतां चैव मनुष्यगजवाजिनाम् 08,059.016a कुञ्जराश् च हता राजन् प्राद्रवंस् ते समन्ततः 08,059.016c अश्वाश् च पर्यधावन्त हतारोहा दिशो दश 08,059.017a रथा हीना महाराज रथिभिर् वाजिभिस् तथा 08,059.017c गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः 08,059.018a अश्वारोहा महाराज धावमानास् ततस् ततः 08,059.018b*0905_01 नर्दन्तः कूजमानाश् च मनुष्यगजवाजिनः 08,059.018c तत्र तत्रैव दृश्यन्ते पतिताः पार्थसायकैः 08,059.019a तस्मिन् क्षणे पाण्डवस्य बाह्वोर् बलम् अदृश्यत 08,059.019c यत् सादिनो वारणांश् च रथांश् चैको ऽजयद् युधि 08,059.019d*0906_01 असंयुक्ताश् च ते राजन् परिवृत्ता रणं प्रति 08,059.019d*0906_02 नरा नागा रथाश् चैव नदन्तो ऽर्जुनम् अभ्ययुः 08,059.020a ततस् त्र्यङ्गेण महता बलेन भरतर्षभ 08,059.020c दृष्ट्वा परिवृतं राजन् भीमसेनः किरीटिनम् 08,059.021a हतावशेषान् उत्सृज्य त्वदीयान् कति चिद् रथान् 08,059.021c जवेनाभ्यद्रवद् राजन् धनंजयरथं प्रति 08,059.022a ततस् तत् प्राद्रवत् सैन्यं हतभूयिष्ठम् आतुरम् 08,059.022c दृष्ट्वा यद् अर्जुनं भीमो जगाम भ्रातरं प्रति 08,059.023a हतावशिष्टांस् तुरगान् अर्जुनेन महाजवान् 08,059.023c भीमो व्यधमद् अभ्रान्तो गदापाणिर् महाहवे 08,059.023d*0907_01 गदापाणिं तदा भीमं दृष्ट्वा भारत भारताः 08,059.023d*0907_02 मेनिरे तम् अनुप्राप्तं दण्डहस्तम् इवान्तकम् 08,059.024a कालरात्रिम् इवात्युग्रां नरनागाश्वभोजनाम् 08,059.024c प्राकाराट्टपुरद्वारदारणीम् अतिदारुणाम् 08,059.025a ततो गदां नृनागाश्वेष्व् आशु भीमो व्यवासृजत् 08,059.025b*0908_01 गजान् अश्वान् हयारोहान् उद्दिश्योद्दिश्य भारत 08,059.025c सा जघान बहून् अश्वान् अश्वारोहांश् च मारिष 08,059.026a कांस्यायसतनुत्रांस् तान् नरान् अश्वांश् च पाण्डवः 08,059.026c पोथयाम् आस गदया सशब्दं ते ऽपतन् हताः 08,059.026d*0909_01 क्षणेन भीमः संक्रुद्धस् तान् निन्ये वै यमक्षयम् 08,059.026f*0910_01 ततः स समरश्लाघी गजानीकम् अपातयत् 08,059.026f*0910_02 गदया व्यधमत् संख्ये दण्डपाणिर् इवान्तकः 08,059.026f*0910_03 गजान् सकङ्कटान् मत्तान् सारोहान् सपताकिनः 08,059.026f*0910_04 न्यहनल् लीलया राजञ् शिक्षया च बलेन च 08,059.026f*0910_05 ते गजा बह्वशोभन्त हन्यमाना महारणे 08,059.026f*0910_06 विनदन्तो यथा तूर्णं पक्षवन्त इवाद्रयः 08,059.026f*0910_07 निपेतुर् उर्व्यां समरे भीमसेनेन pŬitÃ÷ 08,059.026f*0910_08 छिन्नपक्षा यथा काले वज्ररुग्णा इवाद्रयः 08,059.026f*0911_01 दन्तैर् दशन्तो वसुधां शेरते क्षतजोक्षिताः 08,059.026f*0911_02 भग्नमूर्धास्थिचरणाः क्रव्यादगणभोजनाः 08,059.026f*0911_03 असृङ्मांसवसाभिश् च तृप्ता मांसवसाशनाः 08,059.026f*0911_04 अस्थीन्य् अप्य् अश्नती तस्थौ कालरात्रीव दुर्दृशा 08,059.026f*0911_05 सहस्राणि दशाश्वानां हत्वा पत्तींश् च भूयसा 08,059.026f*0911_06 भीमो ऽभ्यधावत् संक्रुद्धो गदापाणिर् इतस् ततः 08,059.026f*0911_07 गदापाणिं ततो भीमं दृष्ट्वा भारत तावकाः 08,059.026f*0911_08 मेनिरे समनुप्राप्तं कालं दण्डोद्यतं यथा 08,059.026f*0911_09 स मत्त इव मातङ्गः संक्रुद्धः पाण्डुनन्दनः 08,059.026f*0911_10 प्रविवेश गजानीकं मकरः सागरं यथा 08,059.026f*0911_11 विगाह्य च गजानीकं प्रगृह्य महतीं गदाम् 08,059.026f*0911_12 क्षणेन भीमः संक्रुद्धस् तान् निन्ये यमसादनम् 08,059.026f*0911_13 गजान् सकङ्कटान् मत्तान् सरोहान् सपताकिनः 08,059.026f*0911_14 पततः समपश्याम सपक्षान् पर्वतान् इव 08,059.027a हत्वा तु तद् गजानीकं भीमसेनो महाबलः 08,059.027c पुनः स्वरथम् आस्थाय पृष्ठतो ऽर्जुनम् अन्वगात् 08,059.028a हतं पराङ्मुखप्रायं निरुत्साहं परं बलम् 08,059.028c व्यालम्बत महाराज प्रायशः शस्त्रवेष्टितम् 08,059.029a विलम्बमानं तत् सैन्यम् अप्रगल्भम् अवस्थितम् 08,059.029c दृष्ट्वा प्राच्छादयद् बाणैर् अर्जुनः प्राणतापनैः 08,059.029d*0912_01 नराश्वरथमातङ्गा युधि गाण्डीवधन्वना 08,059.029d*0912_02 शरव्रातैश् चिता रेजुः कदम्बा इव केसरैः 08,059.030a ततः कुरूणाम् अभवद् आर्तनादो महामृधे 08,059.030b*0913_01 शतशो वध्यमानानां निशितैर् अर्जुनेषुभिः 08,059.030c रथाश्वनागासुहरैर् वध्यताम् अर्जुनेषुभिः 08,059.030d*0914_01 कुरूणां तु महाराज आसीद् आर्तस्वरो महान् 08,059.030d*0914_02 नराश्वनागासुहरान् दृष्ट्वा बाणान् किरीटिनः 08,059.031a हाहाकृतं भृशं तस्थौ लीयमानं परस्परम् 08,059.031c अलातचक्रवत् सैन्यं तदाभ्रमत तावकम् 08,059.031d*0915_01 ततस् तद् युद्धम् अभवत् कुरूणां सुमहद् बलम् 08,059.031d*0915_02 न ह्य् अत्रासीद् अनिर्भिन्नो रथः सादी हयो गजः 08,059.031d*0916_01 ततः शरध्वस्तम् अभूत् कुरूणां सुमहद् बलम् 08,059.031d*0916_02 न तत्रासीद् अनिर्भिन्नो रथो वाजी नरो गजः 08,059.032a आदीप्तं तव तत् सैन्यं शरैश् छिन्नतनुच्छदम् 08,059.032c आसीत् स्वशोणितक्लिन्नं फुल्लाशोकवनं यथा 08,059.032d*0917_01 तत् सैन्यं भरतश्रेष्ठ वध्यमानं शितैः शरैः 08,059.032d*0917_02 न जहौ समरं प्राप्य फल्गुनं शत्रुतापनम् 08,059.032d*0917_03 तत्राद्भुतम् अपश्याम कौरवाणां पराक्रमम् 08,059.032d*0917_04 वध्यमानापि यत् पार्थं न जहुः समरे प्रभो 08,059.033a तद् दृष्ट्वा कुरवस् तत्र विक्रान्तं सव्यसाचिनः 08,059.033c निराशाः समपद्यन्त सर्वे कर्णस्य जीविते 08,059.034a अविषह्यं तु पार्थस्य शरसंपातम् Ãhave 08,059.034c मत्वा न्यवर्तन् कुरवो जिता गाण्डीवधन्वना 08,059.035a ते हित्वा समरे पार्थं वध्यमानाश् च सायकैः 08,059.035c प्रदुद्रुवुर् दिशो भीताश् चुक्रुशुश् चापि सूतजम् 08,059.036a अभ्यद्रवत तान् पार्थः किरञ् शरशतान् बहून् 08,059.036c हर्षयन् पाण्डवान् योधान् भीमसेनपुरोगमान् 08,059.037a पुत्रास् तु ते महाराज जग्मुः कर्णरथं प्रति 08,059.037c अगाधे मज्जतां तेषां द्वीपः कर्णो ऽभवत् तदा 08,059.038a कुरवो हि महाराज निर्विषाः पन्नगा इव 08,059.038c कर्णम् एवोपलीयन्त भयाद् गाण्डीवधन्वनः 08,059.039a यथा सर्वाणि भूतानि मृत्योर् भीतानि भारत 08,059.039c धर्मम् एवोपलीयन्ते कर्मवन्ति हि यानि च 08,059.040a तथा कर्णं महेष्वासं पुत्रास् तव नराधिप 08,059.040c उपालीयन्त संत्रासात् पाण्डवस्य महात्मनः 08,059.041a tä शोणितपरिक्लिन्नान् vi«amasthä शरातुरान् 08,059.041c मा भैष्टेत्य् अब्रवीत् कर्णो ह्य् अभितो माम् इतेति च 08,059.042a संभग्नं हि बलं दृष्ट्वा बलात् पार्थेन तावकम् 08,059.042c धनुर् विस्फारयन् कर्णस् तस्थौ शत्रुजिघांसया 08,059.042d*0918_01 विष्फारयित्वा दुर्धर्षश् चापम् आधिरथिर् महत् 08,059.042d*0919_01 तान् विद्रुतान् कुरून् दृष्ट्वा कर्णः शस्त्रभृतां वरः 08,059.042d*0920_01 संचिन्तयित्वा पार्थस्य वधे दध्रे मनः श्वसन् 08,059.042d*0920_02 विस्फार्य सुमहच् चापं ततश् चाधिरथिर् वृषः 08,059.042e päcÃlÃn पुनर् आधावत् पश्यतः सव्यसाचिनः 08,059.043a ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः 08,059.043c कर्णं ववर्षुर् बाणौघैर् यथा मेघा महीधरम् 08,059.043d*0921_01 शरौघैश् छादयाम् आस महामेघ इवाचलम् 08,059.044a ततः शरसहस्राणि कर्णमुक्तानि मारिष 08,059.044c व्ययोजयन्त päcÃlÃn प्राणैः प्राणभृतां वर 08,059.044d*0922_01 päcÃlÃnÃæ हरत् प्राणांस् तमांसीव तमोनुदः 08,059.045a ततो रणो महान् आसीत् päcÃlÃnÃæ विशां पते 08,059.045c वध्यतां सूतपुत्रेण मित्रार्थे ऽमित्रघातिनाम् 08,060.001 संजय उवाच 08,060.001a ततः कर्णः कुरुषु प्रद्रुतेषु; वरूथिना श्वेतहयेन राजन् 08,060.001c päcÃlaputrÃn व्यधमत् सूतपुत्रो; महेषुभिर् वात इवाभ्रसंघान् 08,060.002a सूतं रथाद् अञ्जलिकेन पात्य; जघान cÃÓvä जनमेजयस्य 08,060.002c शतानीकं सुतसोमं च भल्लैर्; अवाकिरद् धनुषी चाप्य् अकृन्तत् 08,060.003a धृष्टद्युम्नं निर्बिभेदाथ षड्भिर्; जघान चाश्वं दक्षिणं तस्य संख्ये 08,060.003c हत्वा चाश्वान् सात्यकेः सूतपुत्रः; कैकेयपुत्रं न्यवधीद् विशोकम् 08,060.004a तम् अभ्यधावन् निहते कुमारे; कैकेयसेनापतिर् उग्रधन्वा 08,060.004c शरैर् विभिन्नं भृशम् उग्रवेगैः; कर्णात्मजं सो ऽभ्यहनत् सुषेणम् 08,060.005a तस्यार्धचन्द्रैस् त्रिभिर् उच्चकर्त; प्रसह्य बाहू च शिरश् च कर्णः 08,060.005c स स्यन्दनाद् गाम् अपतद् गतासुः; परश्वधैः शाल इवावरुग्णः 08,060.006a हताश्वम् अञ्जोगतिभिः सुषेणः; शिनिप्रवीरं निशितैः पृषत्कैः 08,060.006c प्रच्छाद्य नृत्यन्न् इव सौतिपुत्रः; शैनेयबाणाभिहतः पपात 08,060.007a पुत्रे हते क्रोधपरीतचेताः; कर्णः शिनीनाम् ऋषभं जिघांसुः 08,060.007c हतो ऽसि शैनेय इति ब्रुवन् स; व्यवासृजद् बाणम् अमित्रसाहम् 08,060.008a स तस्य चिच्छेद शरं शिखण्डी; त्रिभिस् त्रिभिश् च प्रतुतोद कर्णम् 08,060.008c शिखण्डिनः कार्मुकं स ध्वजं च; च्छित्त्वा शराभ्याम् अहनत् सुजातम् 08,060.009a शिखण्डिनं षड्भिर् अविध्यद् उग्रो; दान्तो धार्ष्टद्युम्नशिरश् चकर्त 08,060.009c अथाभिनत् सुतसोमं शरेण; स संशितेनाधिरथिर् महात्मा 08,060.009d*0923_01 ततो ऽपरे भारत दुष्प्रकम्प्याः 08,060.009d*0923_02 päcÃlÃnÃæ रथसंघाः समेताः 08,060.009d*0923_03 प्रतिश्रुता ह्य् अन्तरिक्षे गताभा 08,060.009d*0923_04 धनुःप्रवीरास् तु रथप्रवीराः 08,060.010a अथाक्रन्दे तुमुले वर्तमाने; धार्ष्टद्युम्ने निहते तत्र कृष्णः 08,060.010c apäcÃlyaæ क्रियते याहि पार्थ; कर्णं जहीत्य् अब्रवीद् राजसिंह 08,060.011a ततः प्रहस्याशु नरप्रवीरो; रथं रथेनाधिरथेर् जगाम 08,060.011c भये तेषां त्राणम् इच्छन् सुबाहुर्; अभ्याहतानां रथयूथपेन 08,060.012a विस्फार्य गाण्डीवम् अथोग्रघोषं; ज्यया समाहत्य तले भृशं च 08,060.012c बाणान्धकारं सहसैव कृत्वा; जघान नागाश्वरथान् नरांश् च 08,060.012d*0924_01 प्रीताः शुकाः प्राद्रवन्न् अन्तरिक्षे 08,060.012d*0924_02 गुहा गिरीणाम् अपतन् वयांसि 08,060.012d*0924_03 यन् मण्डलज्येन विजृम्भमाणो 08,060.012d*0924_04 रौद्रे मुहूर्ते ऽभ्यपतत् किरीटी 08,060.013a तं भीमसेनो ऽनु ययौ रथेन; पृष्ठे रक्षन् पाण्डवम् एकवीरम् 08,060.013c तौ राजपुत्रौ त्वरितौ रथाभ्यां; कर्णाय याताव् अरिभिर् विमुक्तौ 08,060.014a अत्रान्तरे सुमहत् सूतपुत्रश्; चक्रे युद्धं सोमकान् संप्रमृद्नन् 08,060.014c rathÃÓvamÃtaÇgagaïä जघान; प्रच्छादयाम् आस दिशः शरैश् च 08,060.015a तम् उत्तमौजा जनमेजयश् च; क्रुद्धौ युधामन्युशिखण्डिनौ च 08,060.015c कर्णं विनेदुः सहिताः पृषत्कैः; संमर्दमानाः सह पार्षतेन 08,060.016a ते पञ्च päcÃlarathÃ÷ सुरूपैर्; वैकर्तनं कर्णम् अभिद्रवन्तः 08,060.016c तस्माद् रथाच् च्यावयितुं न शेकुर्; धैर्यात् कृतात्मानम् इवेन्द्रियाणि 08,060.017a तेषां धनूंषि ध्वजवाजिसूतांस्; तूणं पताकाश् च निकृत्य बाणैः 08,060.017b*0925_01 तेषां ध्वजान् वाजिसूतान् पताकास् 08,060.017b*0925_02 तूणीर् धनूंषि प्रचकर्त बाणैः 08,060.017c तान् पञ्चभिः स त्व् अहनत् पृषत्कैः; कर्णस् ततः सिंह इवोन्ननाद 08,060.018a तस्यास्यतस् तान् अभिनिघ्नतश् च; ज्याबाणहस्तस्य धनुःस्वनेन 08,060.018c साद्रिद्रुमा स्यात् पृथिवी विशीर्णा; इत्य् एव मत्वा जनता व्यषीदत् 08,060.019a स शक्रचापप्रतिमेन धन्वना; भृशाततेनाधिरथिः शरान् सृजन् 08,060.019c बभौ रणे दीप्तमरीचिमण्डलो; यथांशुमाली परिवेषवांस् तथा 08,060.020a शिखण्डिनं द्वादशभिः पराभिनच्; छितैः शरैः षड्भिर् अथोत्तमौजसम् 08,060.020c त्रिभिर् युधामन्युम् अविध्यद् आशुगैस्; त्रिभिस् त्रिभिः सोमकपार्षतात्मजौ 08,060.021a पराजिताः पञ्च महारथास् तु ते; महाहवे सूतसुतेन मारिष 08,060.021c निरुद्यमास् तस्थुर् अमित्रमर्दना; यथेन्द्रियार्थात्मवता पराजिताः 08,060.022a निमज्जतस् तान् अथ कर्णसागरे; विपन्ननावो वणिजो यथार्णवे 08,060.022c उद्दध्रिरे नौभिर् इवार्णवाद् रथैः; सुकल्पितैर् द्रौपदिजाः स्वमातुलान् 08,060.023a ततः शिनीनाम् ऋषभः शितैः शरैर्; निकृत्य कर्णप्रहितान् इषून् बहून् 08,060.023c विदार्य कर्णं निशितैर् अयस्मयैस्; तवात्मजं ज्येष्ठम् अविध्यद् अष्टभिः 08,060.024a कृपो ऽथ भोजश् च तवात्मजस् तथा; स्वयं च कर्णो निशितैर् atìayat 08,060.024c स तैश् चतुर्भिर् युयुधे यदूत्तमो; दिगीश्वरैर् दैत्यपतिर् यथा तथा 08,060.025a समानतेनेष्वसनेन कूजता; भृशाततेनामितबाणवर्षिणा 08,060.025c बभूव दुर्धर्षतरः स सात्यकिः; शरन् नभोमध्यगतो यथा रविः 08,060.026a पुनः समासाद्य रथान् सुदंशिताः; शिनिप्रवीरं जुगुपुः परंतपाः 08,060.026c समेत्य päcÃlarathà महारणे; मरुद्गणाः शक्रम् इवारिनिग्रहे 08,060.027a ततो ऽभवद् युद्धम् अतीव दारुणं; तवाहितानां तव सैनिकैः सह 08,060.027c रथाश्वमातङ्गविनाशनं तथा; यथा सुराणाम् असुरैः पुराभवत् 08,060.028a रथद्विपा वाजिपदातयो ऽपि वा; भ्रमन्ति नानाविधशस्त्रवेष्टिताः 08,060.028c परस्परेणाभिहताश् च चस्खलुर्; विनेदुर् आर्ता व्यसवो ऽपतन्त च 08,060.029a तथा गते भीमम् अभीस् तवात्मजः; ससार राजावरजः किरञ् शरैः 08,060.029c तम् अभ्यधावत् त्वरितो वृकोदरो; महारुरुं सिंह इवाभिपेतिवान् 08,060.030a ततस् तयोर् युद्धम् अतीतमानुषं; प्रदीव्यतोः प्राणदुरोदरे ऽभवत् 08,060.030c परस्परेणाभिनिविष्टरोषयोर्; उदग्रयोः शम्बरशक्रयोर् यथा 08,060.031a शरैः शरीरान्तकरैः सुतेजनैर्; निजघ्नतुस् ताव् इतरेतरं भृशम् 08,060.031c सकृत्प्रभिन्नाव् इव वाशितान्तरे; महागजौ मन्मथसक्तचेतसौ 08,060.031d@028_0001 आलोक्य तौ चैव परस्परं ततः 08,060.031d@028_0002 समं च शूरौ च ससारथी तदा 08,060.031d@028_0003 भीमो ऽब्रवीद् याहि दुःशासनाय 08,060.031d@028_0004 दुःशासनो याहि वृकोदराय 08,060.031d@028_0005 तयो रथौ सारथिभ्यां प्रचोदितौ 08,060.031d@028_0006 समं रथौ तौ सहसा समीयतुः 08,060.031d@028_0007 नानायुधौ चित्रपताकिनध्वजौ 08,060.031d@028_0008 भीमः 08,060.031d@028_0008 दिवीव पूर्वं बलशक्रयो रणे 08,060.031d@028_0009 दिष्ट्यासि दुःशासन अद्य दृष्ट 08,060.031d@028_0010 ऋणं प्रतीच्छेः सहवृद्धिमूलम् 08,060.031d@028_0011 चिरोदितं तं यन् मया ते सभायां 08,060.031d@028_0012 कृष्णाभिमर्शेन गृहाण मत्तः 08,060.031d@028_0013 स एवम् उक्तस् तु ततो महात्मा 08,060.031d@028_0014 दुःशासनो वाक्यम् उवाच वीरः 08,060.031d@028_0015 सर्वं स्मरे नैव च विस्मरामि 08,060.031d@028_0016 उदीर्यमाणं शृणु भीमसेन 08,060.031d@028_0017 स्मरामि चात्मप्रभवं चिराय 08,060.031d@028_0018 यज् जातुषे वेश्मनि रात्र्य् अहानि 08,060.031d@028_0019 विश्वासहीना मृगयां चरन्तो 08,060.031d@028_0020 वसन्ति सर्वत्र निराकृतास् तु 08,060.031d@028_0021 महद् भयाद् रात्र्य् अहनि स्मरन्तस् 08,060.031d@028_0022 तथोपभोगाच् च सुखाच् च हीनाः 08,060.031d@028_0023 वनेष्व् अटन्तो गिरिगह्वराणि 08,060.031d@028_0024 päcÃlarÃjasya पुरं प्रविष्टाः 08,060.031d@028_0025 मायां यूयं काम् अपि संप्रविष्टा 08,060.031d@028_0026 यतो वृतः कृष्णया फल्गुनो वः 08,060.031d@028_0027 संभूय पापैस् तद् अनार्यवृत्तं 08,060.031d@028_0028 कृतं तदा मातृकृतानुरूपम् 08,060.031d@028_0029 एको वृतः पञ्चभिः साभिपन्ना 08,060.031d@028_0030 ह्य् अलज्जमानैश् च परस्परस्य 08,060.031d@028_0031 स्मरे सभायां सुबलात्मजेन 08,060.031d@028_0032 संजयः 08,060.031d@028_0032 दासीकृताः स्थ सह कृष्णया तु 08,060.031d@028_0033 तेनैवम् उक्तस् तु तवात्मजेन 08,060.031d@028_0034 सुबालचित्तेन वृकोदरो ऽपि 08,060.031d@028_0035 प्रगृह्य चापं भृकुटीं ललाटे 08,060.031d@028_0036 कृत्वा तु रोषोज्ज्वलताम्रनेत्रः 08,060.032a तवात्मजस्याथ वृकोदरस् त्वरन्; धनुः क्षुराभ्यां ध्वजम् एव चाच्छिनत् 08,060.032c ललाटम् अप्य् अस्य बिभेद पत्रिणा; शिरश् च कायात् प्रजहार सारथेः 08,060.033a स राजपुत्रो ऽन्यद् अवाप्य कार्मुकं; वृकोदरं द्वादशभिः पराभिनत् 08,060.033c स्वयं नियच्छंस् तुरगान् अजिह्मगैः; शरैश् च भीमं पुनर् अभ्यवीवृषत् 08,060.033d*0926_01 ततः शरं सूर्यमरीचिसप्रभं 08,060.033d*0926_02 सुवर्णवज्रोत्तमरत्नभूषितम् 08,060.033d*0926_03 महेन्द्रवज्राशनिपातदुःसहं 08,060.033d*0926_04 मुमोच भीमाङ्गविदारणक्षमम् 08,060.033d*0927_01 स तेन निर्भिन्नतनुर् वृकोदरो 08,060.033d*0927_02 निपातितः स्रस्ततनुर् गतासुवत् 08,060.033d*0927_03 प्रसार्य बाहू रथवर्यम् आश्रितः 08,060.033d*0927_04 पुनश् च संज्ञाम् उपलभ्य चानदत् 08,061.001 संजय उवाच 08,061.001*0928_01 स राजपुत्रेण समार्च्छद् उग्रं 08,061.001*0928_02 दुःशासनेन निकृतो निकृत्या 08,061.001a तत्राकरोद् दुष्करं राजपुत्रो; दुःशासनस् तुमुले युध्यमानः 08,061.001b*0929_01 यद् भीमसेनं प्रतियोधयद् रणे 08,061.001b*0929_02 जम्भो यथा शक्रम् उदारवीर्यम् 08,061.001c चिच्छेद भीमस्य धनुः क्षुरेण; षड्भिः शरैः सारथिम् अप्य् अविध्यत् 08,061.001d*0930_01 स तत् कृत्वा राजपुत्रस् तरस्वी 08,061.001d*0930_02 विव्याध भीमं नवभिः पृषत्कैः 08,061.002a ततो ऽभिनद् बहुभिः क्षिप्रम् एव; वरेषुभिर् भीमसेनं महात्मा 08,061.002b@029_0001 ततः क्रुद्धो भीमसेनस् तरस्वी 08,061.002b@029_0002 शक्तिं चोग्रां प्राहिणोत् ते सुताय 08,061.002b@029_0003 ताम् आपतन्तीं सहसातिघोरां 08,061.002b@029_0004 दृष्ट्वा सुतस् ते ज्वलिताम् इवोल्काम् 08,061.002b@029_0005 आकर्णपूर्णैर् इषुभिर् महात्मा 08,061.002b@029_0006 चिच्छेद पुत्रो दशभिः पृषत्कैः 08,061.002b@029_0007 दृष्ट्वा तु तत् कर्म कृतं सुदुष्करं 08,061.002b@029_0008 प्रापूजयन् सर्वयोधाः प्रहृष्टाः 08,061.002b@029_0009 अथाशु भीमं च शरेण भूयो 08,061.002b@029_0010 gìhaæ स विव्याध सुतस् त्वदीयः 08,061.002b@029_0011 चुक्रोध भीमः पुनर् आशु तस्मै 08,061.002b@029_0012 भृशं प्रजज्वाल रुषाभिवीक्ष्य 08,061.002b@029_0013 विद्धो ऽस्मि वीराशु भृशं त्वयाद्य 08,061.002b@029_0014 सहस्व भूयो ऽपि गदाप्रहारम् 08,061.002b@029_0015 उक्त्वैवम् उच्चैः कुपितो ऽथ भीमो 08,061.002b@029_0016 जग्राह तां भीमगदां वधाय 08,061.002b@029_0017 उवाच चाद्याहम् अहं दुरात्मन् 08,061.002b@029_0018 पास्यामि ते शोणितम् आजिमध्ये 08,061.002b@029_0019 अथैवम् उक्तस् तनयस् तवोग्रां 08,061.002b@029_0020 शक्तिं वेगात् प्राहिणोन् मृत्युरूपाम् 08,061.002b@029_0021 आविध्य भीमो ऽपि गदां सुघोरां 08,061.002b@029_0022 विचिक्षिपे रोषपरीतमूर्तिः 08,061.002b@029_0023 सा तस्य शक्तिं सहसा विरुज्य 08,061.002b@029_0024 पुत्रं तवाजौ tìayÃm आस मूर्ध्नि 08,061.002b@030_0001 स कार्मुकं गृह्य तु भारसाधनं 08,061.002b@030_0002 भीमस् तदा राजपुत्रं ह्य् अविध्यत् 08,061.002b@030_0003 पञ्चाशता बाणगणैः स्तनान्तरे 08,061.002b@030_0004 तोत्त्रैर् यथातीव भिनद् द्विपेन्द्रम् 08,061.002b@030_0005 ततो ऽतिविद्धो विरथं महात्मा 08,061.002b@030_0006 दुःशासनो भीमसेनं चकार 08,061.002b@030_0007 निहत्य संख्ये चतुरो ऽस्य vÃhä 08,061.002b@030_0008 छित्त्वा रथेषां पुनर् एव चाक्षिपत् 08,061.002b@030_0009 ततः क्षितिस्थो ह्य् अवरुह्य यानाद् 08,061.002b@030_0010 वृकोदरो गदया तस्य वाहान् 08,061.002b@030_0011 यमक्षयं प्रेषयित्वा महात्मा 08,061.002b@030_0012 रथं समाकर्षत राजसूनोः 08,061.002b@030_0013 तस्माद् अवप्लुत्य रथात् ससर्ज 08,061.002b@030_0014 दुःशासनस् तोमरम् उग्रवेगम् 08,061.002b@030_0015 स तेन विद्धो ह्य् उरसि ह्य् अप्रमेयो 08,061.002b@030_0016 गदां तस्मै विससर्जाप्रमेयाम् 08,061.002b@030_0017 ततः क्रोधाद् भीमसेनः कृतानि 08,061.002b@030_0018 सर्वाणि दुःखान्य् अनुसंस्मरन् वै 08,061.002b@030_0019 संस्मृत्य संस्मृत्य तथा प्रतिज्ञाम् 08,061.002b@030_0020 उग्राम् अथो राजपुत्रो न्यषीदत् 08,061.002b@030_0021 संचिन्तयन् रोषम् अतीव कोपात् 08,061.002b@030_0022 त्रयोदशाब्दं पुरुषप्रवीरः 08,061.002b@030_0023 प्रगृह्य वज्राशनितुल्यवेगां 08,061.002b@030_0024 गदां करेणाथ वृकोदरो रुषा 08,061.002b@030_0025 निपातयित्वा पृथिवीतले भृशं 08,061.002b@030_0026 saætìayÃm आस बली वृकोदरः 08,061.002b@030_0027 अतीव saætìitabhinnagÃtro 08,061.002b@030_0028 दुःशासनो वै निपपात भूमौ 08,061.002b@030_0029 आक्रम्य कण्ठे युधि राजपुत्रं 08,061.002b@030_0030 संरक्तनेत्रो ह्य् अब्रवीद् dhÃrtarëÂram 08,061.002b@030_0031 तद् ब्रूहि किं त्वं परिमार्गमाणो 08,061.002b@030_0032 ह्य् अस्मान् पराभूय इहागतान् पुनः 08,061.002b@030_0033 तद् इदम् अद्य भृशसंभृतं मे 08,061.002b@030_0034 चिरार्जितं रोषम् अतिप्रदीप्तम् 08,061.002b@030_0035 मधु प्रपास्ये तव कोष्ठभाजनाद् 08,061.002b@030_0036 इत्य् अब्रवीद् भीमसेनस् तरस्वी 08,061.002b@030_0037 दुःशासनं कण्ठदेशे प्रमृद्नंस् 08,061.002b@030_0038 ततः क्रूरं भीमसेनश् चकार 08,061.002b@030_0039 तं व्यंसयित्वा सहसा ससार 08,061.002b@030_0040 बलाद् असौ dhÃrtarëÂras तरस्वी 08,061.002b@030_0041 सपत्नतां दर्शयन् dhÃrtarëÂre 08,061.002b@030_0042 भीमो ऽभिदुद्राव सुतं त्वदीयम् 08,061.002b@030_0043 मृगं मुहुः सिंहशिशुर् यथा वने 08,061.002b@030_0044 तथाश्व् अभिद्रुत्य महाबलं बली 08,061.002b@030_0045 निगृह्य चैनं परमेण कर्मणा 08,061.002b@030_0046 उत्क्षिप्य चोत्क्षिप्य च तूर्णम् एनम् 08,061.002b@030_0047 भूमौ तदा निष्पिपेषाथ वीरः 08,061.002b@030_0048 असिं विकोशं विमलं चकार 08,061.002b@030_0049 कण्ठे समाक्राम्य च वेपमानं 08,061.002b@030_0050 कृत्वा तु रूपं परमं सुघोरम् 08,061.002b@030_0051 कालान्तकाभ्यां प्रतिमं तदानीं 08,061.002b@030_0052 विदार्य वक्षः स महारथस्य 08,061.002b@030_0053 दुःशासनस्य रिपुशासनस्य 08,061.002c स विक्षरन् नाग इव प्रभिन्नो; गदाम् अस्मै तुमुले प्राहिणोद् वै 08,061.003a तयाहरद् दश धन्वन्तराणि; दुःशासनं भीमसेनः प्रसह्य 08,061.003c तया हतः पतितो वेपमानो; दुःशासनो गदया वेगवत्या 08,061.004a हयाः ससूताश् च हता नरेन्द्र; चूर्णीकृतश् चास्य रथः पतन्त्या 08,061.004c विध्वस्तवर्माभरणाम्बरस्रग्; विचेष्टमानो भृशवेदनार्तः 08,061.004d*0931_01 दुःशासनं पाण्डवाः प्रेक्ष्य सर्वे 08,061.004d*0931_02 हृष्टाः päcÃlÃ÷ सिंहनादान् अमुञ्चन् 08,061.004d*0932_01 तं पातयित्वाथ वृकोदरो ऽयं 08,061.004d*0932_02 जगर्ज हर्षेण विनादयन् दिशः 08,061.004d*0932_03 नादेन तेनाखिलपार्श्ववर्तिनो 08,061.004d*0932_04 मूर्छाकुलाः पतितास् त्व् ÃjamŬha 08,061.004d*0932_05 स समीपस्थितो भीमो विसज्ञं वीक्ष्य ते सुतम् 08,061.004d*0932_06 चकार खेदं मनसा चिन्तां च परमां ययौ 08,061.004d*0932_07 अचेतनस्य रुधिरं कथं पास्याम्य् अहं रिपोः 08,061.004d*0932_08 अजानतो ऽस्य पापस्य दुर्मतेर् मित्रघातिनः 08,061.004d*0932_09 एवं विचिन्तयद् भीमो ददर्शाथ विचेतनम् 08,061.004d*0932_10 वस्त्रेणावीजयच् चैनं तेन संज्ञाम् अवाप ह 08,061.004d*0932_11 दृष्ट्वा ससंज्ञं सावज्ञं पादेनाक्रम्य वक्षसि 08,061.004d*0932_12 प्रहृष्टरूपो भीमस् तु सासीः प्रोवाच तं तदा 08,061.004d*0933_01 भीमो ऽपि वेगाद् अवतीर्य यानाद् 08,061.004d*0933_02 दुःशासनं वेगवान् अभ्यधावत् 08,061.005a ततः स्मृत्वा भीमसेनस् तरस्वी; सापत्नकं यत् प्रयुक्तं सुतैस् ते 08,061.005b@031_0001 तस्मिन् सुघोरे तुमुले वर्तमाने 08,061.005b@031_0002 प्रधानभूयिष्ठतरैः समन्तात् 08,061.005b@031_0003 दुःशासनं तत्र समीक्ष्य राजन् 08,061.005b@031_0004 भीमो महाबाहुर् अचिन्त्यकर्मा 08,061.005b@031_0005 स्मृत्वाथ केशग्रहणं च देव्या 08,061.005b@031_0006 वस्त्रापहारं च रजस्वलायाः 08,061.005b@031_0007 अनागसो भर्तृपराङ्मुखाया 08,061.005b@031_0008 दुःखानि दत्तान्य् अपि विप्रचिन्त्य 08,061.005b@031_0009 जज्वाल क्रोधामर्षेण भीम 08,061.005b@031_0010 आज्यप्रसिक्तो हि यथा हुताशः 08,061.005b@031_0011 तत्राह कर्णं च सुयोधनं च 08,061.005b@031_0012 कृपं द्रौणिं कृतवर्माणम् एव 08,061.005b@031_0013 निहन्मि दुःशासनम् अद्य पापं 08,061.005b@031_0014 संरक्ष्यताम् अद्य समस्तयोधाः 08,061.005b@031_0015 इत्य् एवम् उक्त्वा सहसाभ्यधावन् 08,061.005b@031_0016 निहन्तुकामो ऽतिबलस् तरस्वी 08,061.005b@031_0017 तथा तु विक्रम्य रणे वृकोदरो 08,061.005b@031_0018 महागजं केसरिणो यथैव 08,061.005b@031_0019 निगृह्य दुःशासनम् एकवीरः 08,061.005b@031_0020 सुयोधनस्याधिरथेः समक्षम् 08,061.005c रथाद् अवप्लुत्य गतः स भूमौ; यत्नेन तस्मिन् प्रणिधाय चक्षुः 08,061.005d*0934_01 ततो भीमस् तम् अब्रवीन् महात्मा 08,061.005d*0934_02 कथं द्रौपदीं केशपक्षे प्रधर्षीः 08,061.005d*0934_03 वदाशु यद् गौर् इति तद् ब्रुवाणो 08,061.005d*0934_04 हृष्टः समं कर्णसुयोधनाभ्याम् 08,061.005d*0934_05 तेषां समीक्ष्यापविते (सिच्) दुरात्मन् 08,061.005d*0934_06 गच्छामि येनाद्य कुलप्रधानः 08,061.005d*0934_07 श्रुत्वा तु तद् भीमवचः सुघोरं 08,061.005d*0934_08 दुःशासनो भीमम् इदं निरीक्ष्य 08,061.005d*0934_09 उवाच भीमं स तदा स्मितेन 08,061.005d*0934_10 संपश्यतां कौरवसोमकानाम् 08,061.005d*0934_11 स एष मे बाहुवरो ऽस्तु भूय 08,061.005d*0934_12 एष त्वया राज्यहरः समीक्ष्य 08,061.005d*0934_13 द्यूतच्छलाद् वञ्चयिता समेतां 08,061.005d*0934_14 क्लिष्टाम् आर्यां पश्यतस् ते त्व् अनेन 08,061.005d*0934_15 असौ करो गोधनवान् समर्थो 08,061.005d*0934_16 विषस्य दाता भुजगेन्द्रकल्पः 08,061.005d*0934_17 भिक्षाभुजो येन कृताः समस्ता 08,061.005d*0934_18 अष्टादश द्वा च कुरुष्व यत्नम् 08,061.005d*0935_00 भीमः 08,061.005d*0935_01 द्रौपद्यास् तु कचग्राहे यः प्रयुक्तस् त्वया करः 08,061.005d*0935_02 दुःशासनः 08,061.005d*0935_02 दिश्यतां च स मे पापिन् कं तम् उत्पाटयाम्य् अहम् 08,061.005d*0935_03 अयं करिकराकारः कामिनीकुचमर्दनः 08,061.005d*0935_04 संजयः 08,061.005d*0935_04 गोसहस्रप्रदाता च क्षत्रियान्तकरः करः 08,061.005d*0935_05 एतच् छ्रुत्वा तु वचनं भीमसेनो ऽत्यमर्षणः 08,061.005d*0935_06 उत्पाटयाम् आस भुजं वामेतरम् अरिंदम 08,061.006a असिं समुद्धृत्य शितं सुधारं; कण्ठे समाक्रम्य च वेपमानम् 08,061.006b@032_0001 ये राजसूयावभृथे पवित्रा 08,061.006b@032_0002 जाताः कचा याज्ञसेन्या दुरात्मन् 08,061.006b@032_0003 ते पाणिना कतरेणावकृष्टाः 08,061.006b@032_0004 प्रब्रूहि त्वां पृच्छते भीमसेनः 08,061.006b@032_0005 उक्तस् तथाजौ स तदा सरोषं 08,061.006b@032_0006 जगाद भीमं परिवृत्य नेत्रे 08,061.006b@032_0007 अयं करिकराकारः पीनस्तनविमर्दनः 08,061.006b@032_0008 गोसहस्रप्रदाता च क्षत्रियान्तकरः करः 08,061.006b@032_0009 अनेन याज्ञसेन्या मे भीम केशा विकर्षिताः 08,061.006b@032_0010 पश्यतां कुरुमुख्यानां युष्माकं च सभासदाम् 08,061.006b@032_0011 एवं त्व् असौ राजसुतं निशम्य 08,061.006b@032_0012 ब्रुवन्तम् आजौ vinipŬya वक्षः 08,061.006b@032_0013 भीमो बलाद् बाहुम् उधृत्य दोर्भ्याम् 08,061.006b@032_0014 उच्चैर् ननादाथ समस्तयोधान् 08,061.006b@032_0015 उवाच यस्यास्ति बलं कुलं च 08,061.006b@032_0016 रक्षत्व् असौ मे ऽद्य निरस्तबाहुः 08,061.006b@032_0017 दुःशासनं जीवितम् उत्सृजन्तम् 08,061.006b@032_0018 आक्षिप्य योधास् तरसा महाबलम् 08,061.006b@032_0019 क्रुद्धो रणे ऽतीव करं करेण 08,061.006b@032_0020 उत्पाट्य वीरः सहसैव राजन् 08,061.006b@032_0021 दुःशासनं तेन तु वीरमध्ये 08,061.006b@032_0022 जघान वज्राशनिसंनिभेन 08,061.006c उत्कृत्य वक्षः पतितस्य भूमाव्; अथापिबच् छोणितम् अस्य कोष्णम् 08,061.006d*0936_01 ततो निपात्यास्य शिरो ऽपहृत्य 08,061.006d*0936_02 तेनासिना तव पुत्रस्य राजन् 08,061.006d*0936_03 सत्यां चिकीर्षुर् मतिमन् प्रतिज्ञां 08,061.006d*0936_04 भीमो ऽपिबच् छोणितम् अस्य कोष्णम् 08,061.006e आस्वाद्य चास्वाद्य च वीक्षमाणः; क्रुद्धो ऽतिवेलं प्रजगाद वाक्यम् 08,061.007a स्तन्यस्य मातुर् मधुसर्पिषो वा; माध्वीकपानस्य च सत्कृतस्य 08,061.007c दिव्यस्य वा तोयरसस्य पानात्; पयोदधिभ्यां मथिताच् च मुख्यात् 08,061.007d*0937_01 अन्यानि पानानि च यानि लोके 08,061.007d*0937_02 सुधामृतस्वादुरसानि तेभ्यः 08,061.007d*0938_01 तथेक्षुसारस्य मनोहरस्य 08,061.007e सर्वेभ्य एवाभ्यधिको रसो ऽयं; मतो ममाद्याहितलोहितस्य 08,061.007f*0939_01 अथाह भीमः पुनर् उग्रकर्मा 08,061.007f*0939_02 दुःशासनं क्रोधपरीतचेताः 08,061.007f*0939_03 गतासुम् आलोक्य विहस्य सुस्वरं 08,061.007f*0939_04 किं वा कुर्यां मृत्युना रक्षितो ऽसि 08,061.008a एवं ब्रुवाणं पुनर् आद्रवन्तम्; आस्वाद्य वल्गन्तम् अतिप्रहृष्टम् 08,061.008c ये भीमसेनं ददृशुस् तदानीं; भयेन ते ऽपि व्यथिता निपेतुः 08,061.009a ये चापि तत्रापतिता मनुष्यास्; तेषां करेभ्यः पतितं च शस्त्रम् 08,061.009c भयाच् च संचुक्रुशुर् उच्चकैस् ते; निमीलिताक्षा ददृशुश् च तन् न 08,061.010a ये तत्र भीमं ददृशुः समन्ताद्; दौःशासनं तद्रुधिरं पिबन्तम् 08,061.010c सर्वे पलायन्त भयाभिपन्ना; नायं मनुष्य इति bhëamÃïÃ÷ 08,061.010d*0940_00 संजयः 08,061.010d*0940_01 स पीत्वा रुधिरं तस्य चरणौ गृह्य भारत 08,061.010d@033_0001 तस्मिन् कृते भीमसेनेन रूपे 08,061.010d@033_0002 दृष्ट्वा च तच् च्छोणितं पीयमानम् 08,061.010d@033_0003 संप्राद्रवंश् चित्रसेनेन सार्धं 08,061.010d@033_0004 भीमं रक्षो bhëamÃïà भयार्ताः 08,061.010d@033_0005 युधामन्युः प्रद्रुतं चित्रसेनं 08,061.010d@033_0006 महानीकं स्माभ्ययाद् राजपुत्रः 08,061.010d@033_0007 विव्याध चैनं निशितैः पृषत्कैर् 08,061.010d@033_0008 व्यपेतभीः सप्तभिर् आशुमुक्तैः 08,061.010d@033_0009 पदाक्रान्तः सर्पवल् लेलिहानो 08,061.010d@033_0010 महोरगः क्रोधविषं सिसृक्षुः 08,061.010d@033_0011 निवृत्य päcÃlajam अभ्यविध्यत् 08,061.010d@033_0012 त्रिभिः शरैः सारथिं चाप्य् अविध्यत् 08,061.010d@033_0013 ततः सुपुङ्खेन सुपत्रितेन 08,061.010d@033_0014 सुसंशिताग्रेण शरेण ÓÆra÷ 08,061.010d@033_0015 आकर्णमुक्तेन समाहितेन 08,061.010d@033_0016 युधामन्युस् तस्य शिरो जहार 08,061.010d@033_0017 तस्मिन् हते भ्रातरि चित्रसेने 08,061.010d@033_0018 क्रुद्धः कर्णः पौरुषं दर्शयानः 08,061.010d@033_0019 दुद्राव तत् पाण्डवानाम् अनीकं 08,061.010d@033_0020 प्रत्युद्यातो नकुलेनामितौजाः 08,061.010d@033_0021 भीमो ऽपि हत्वा तत्रैव दुःशासनम् अमर्षणम् 08,061.010d@033_0022 pÆrayitväjaliæ भूयो रुधिरस्योग्रनिस्वनः 08,061.011a शृण्वतां लोकवीराणाम् इदं वचनम् अब्रवीत् 08,061.011b*0941_01 इत्य् उच्चैर् वचनं प्राह प्रतिनृत्य वृकोदरः 08,061.011c एष ते रुधिरं कण्ठात् पिबामि पुरुषाधम 08,061.011e ब्रूहीदानीं सुसंरब्धः पुनर् गौर् इति गौर् इति 08,061.011f*0942_01 ये तदास्मान् प्रनृत्यन्ति पुनर् गौर् इति गौर् इति 08,061.011f*0942_02 तान् वयं प्रतिनृत्यामः पुनर् गौर् इति गौर् इति 08,061.012a प्रमाणकोट्यां शयनं कालकूटस्य भोजनम् 08,061.012c दशनं चाहिभिः कष्टं दाहं च जतुवेश्मनि 08,061.013a द्यूतेन राज्यहरणम् अरण्ये वसतिश् च या 08,061.013b*0943_01 द्रौपद्याः केशपक्षस्य ग्रहणं च सुदारुणम् 08,061.013c इष्वस्त्राणि च संग्रामेष्व् असुखानि च वेश्मनि 08,061.013d*0944_01 विराटभवने यश् च क्लेशो ऽस्माकं पृथग्विधः 08,061.013d*0945_01 शकुनेर् dhÃrtarëÂrasya राधेयस्य च मन्त्रिते 08,061.013d*0945_02 अनुभूतानि दुःखानि तेषां हेतुस् त्वम् एव हि 08,061.014a दुःखान्य् एतानि जानीमो न सुखानि कदा चन 08,061.014c dh­tarëÂrasya दौरात्म्यात् सपुत्रस्य सदा वयम् 08,061.014d*0946_01 सुखान्य् एतानि जानीमो लब्धवन्तो न संशयः 08,061.015a इत्य् उक्त्वा वचनं राजञ् जयं प्राप्य वृकोदरः 08,061.015c पुनर् आह महाराज स्मयंस् तौ केशवार्जुनौ 08,061.015d*0947_01 असृग्दिग्धो विस्रवल्लोहितास्यः 08,061.015d*0947_02 क्रुद्धो ऽत्यर्थं भीमसेनस् तरस्वी 08,061.015d*0948_01 रक्तार्द्रगात्रस् तु ततो महात्मा 08,061.015d*0948_02 गदापाणिः काल इवान्तकाले 08,061.015d*0948_03 विभीषयानस् तव पुत्रसैन्यम् 08,061.015d*0948_04 इतस् ततो धावति वाहिनीं ते 08,061.015d*0948_05 ततः क्षणाद् भारत शून्यम् ÃsÅd 08,061.015d*0948_06 आयोधनं घोरतरं कुरूणाम् 08,061.015d*0948_07 यत्राजिमध्ये प्रापिबद् भीमसेनो 08,061.015d*0948_08 दुःशासनस्य रुधिरं क्रोधदीप्तः 08,061.015d*0948_09 स हत्वा समरे राजन् राजपुत्रं महाबलम् 08,061.015d*0948_10 पूर्णकामो मदोदग्रः सिंहो रुरुम् इवोत्कटम् 08,061.015d*0948_11 रुधिरार्द्रो महाराज ह्य् अशोभत परंतपः 08,061.015d*0948_12 सपुष्पः किंशुक इव रक्ताद् रक्ततरो बभौ 08,061.015d*0948_13 रुधिरार्द्रवपुर् घोरः क्रुद्धो राजन् वचो ऽब्रवीत् 08,061.015d*0949_01 ब्रूहीदानीं पापमते नृशंस पतितो ह्य् असि 08,061.015d*0950_01 ब्रूहीदानीं पापमते नृशंस 08,061.015d*0950_02 अपतिर् ह्य् असि द्रुपदस्यात्मजा त्वम् 08,061.016a दुःशासने यद् रणे संश्रुतं मे; तद् वै सर्वं कृतम् अद्येह वीरौ 08,061.016c अद्यैव दास्याम्य् अपरं द्वितीयं; दुर्योधनं यज्ञपशुं विशस्य 08,061.016e शिरो मृदित्वा च पदा दुरात्मनः; शान्तिं लप्स्ये कौरवाणां समक्षम् 08,061.016f*0951_01 या चापतिः सा सपतिर् हि जाता 08,061.016f*0951_02 यास् ताः सपतयो ऽपतयस् तु जाताः 08,061.016f*0951_03 पश्यन्तु चित्रं विविधं हि लोके 08,061.016f*0951_04 ये वै तिलाः षण्डतिला बभूवुः 08,061.016f*0951_05 ते चेत् सिद्धा निधनं गताः परे 08,061.016f*0951_06 किं चित्ररूपं बत जीवलोके 08,061.017a एतावद् उक्त्वा वचनं प्रहृष्टो; ननाद चोच्चै रुधिरार्द्रगात्रः 08,061.017c ननर्त चैवातिबलो महात्मा; वृत्रं निहत्येव सहस्रनेत्रः 08,061.017d*0952_01 दृष्ट्वा तु नृत्यन्तम् उदग्ररूपं 08,061.017d*0952_02 कालं यथा त्व् अन्तकाले प्रजानाम् 08,061.017d*0952_03 महद् भयं चाधिरथिं विवेश 08,061.017d*0952_04 जये निराशाश् च सुतास् त्वदीयाः 08,062.001 संजय उवाच 08,062.001a दुःशासने तु निहते पुत्रास् तव महारथाः 08,062.001c महाक्रोधविषा वीराः समरेष्व् अपलायिनः 08,062.001e दश राजन् महावीर्यो भीमं प्राच्छादयञ् शरैः 08,062.002a कवची निषङ्गी पाशी दण्डधारो धनुर्धरः 08,062.002c अलोलुपः शलः संधो वातवेगसुवर्चसौ 08,062.003a एते समेत्य सहिता भ्रातृव्यसनकर्शिताः 08,062.003c भीमसेनं महाबाहुं मार्गणैः समवारयन् 08,062.004a स वार्यमाणो विशिखैः समन्तात् तैर् महारथैः 08,062.004c भीमः क्रोधाभिरक्ताक्षः क्रुद्धः काल इवाबभौ 08,062.004d*0953_01 ततः परिवृतो राजन् नवभिः शत्रुतापनैः 08,062.004d*0953_02 दुःशासनाद् अवरजैः पुत्रैस् तव वृकोदरः 08,062.005a तांस् तु भल्लैर् महावेगैर् दशभिर् दशभिः शितैः 08,062.005c रुक्माङ्गदो रुक्मपुङ्खैः पार्थो निन्ये यमक्षयम् 08,062.006a हतेषु तेषु वीरेषु प्रदुद्राव बलं तव 08,062.006c पश्यतः सूतपुत्रस्य पाण्डवस्य भयार्दितम् 08,062.007a ततः कर्णो महाराज प्रविवेश महारणम् 08,062.007c दृष्ट्वा भीमस्य विक्रान्तम् अन्तकस्य प्रजास्व् इव 08,062.008a तस्य त्व् आकारभावज्ञः शल्यः समितिशोभनः 08,062.008c उवाच वचनं कर्णं प्राप्तकालम् अरिंदम 08,062.008e मा व्यथां कुरु राधेय नैतत् त्वय्य् उपपद्यते 08,062.009a एते द्रवन्ति राजानो भीमसेनभयार्दिताः 08,062.009c दुर्योधनश् च saæmƬho भ्रातृव्यसनदुःखितः 08,062.010a दुःशासनस्य रुधिरे पीयमाने महात्मना 08,062.010c व्यापन्नचेतसश् चैव शोकोपहतमन्यवः 08,062.011a दुर्योधनम् उपासन्ते परिवार्य समन्ततः 08,062.011c कृपप्रभृतयः कर्ण हतशेषाश् च सोदराः 08,062.012a पाण्डवा लब्धलक्षाश् च धनंजयपुरोगमाः 08,062.012c त्वाम् एवाभिमुखाः शूरा युद्धाय समुपास्थिताः 08,062.013a स त्वं पुरुषशार्दूल पौरुषे महति स्थितः 08,062.013c क्षत्रधर्मं पुरस्कृत्य प्रत्युद्याहि धनंजयम् 08,062.014a भारो हि dhÃrtarëÂreïa त्वयि सर्वः समर्पितः 08,062.014c तम् उद्वह महाबाहो यथाशक्ति यथाबलम् 08,062.014e जये स्याद् विपुला कीर्तिर् ध्रुवः स्वर्गः पराजये 08,062.015a वृषसेनश् च राधेय संक्रुद्धस् तनयस् तव 08,062.015c त्वयि मोहसमापन्ने पाण्डवान् अभिधावति 08,062.016a एतच् छ्रुत्वा तु वचनं शल्यस्यामिततेजसः 08,062.016c हृदि मानुष्यकं भावं चक्रे युद्धाय सुस्थिरम् 08,062.017a ततः क्रुद्धो वृषसेनो ऽभ्यधावद्; आतस्थिवांसं स्वरथं हतारिम् 08,062.017c वृकोदरं कालम् इवात्तदण्डं; गदाहस्तं पोथमानं त्वदीयान् 08,062.017d*0954_01 भीमं समायान्तम् अमित्रसाहम् 08,062.017d*0954_02 बाणैः किरन्तं प्रतियात्य चोग्रं 08,062.017d*0954_03 व्यात्ताननं कालम् इवापतन्तम् 08,062.018a तम् अभ्यधावन् नकुलः प्रवीरो; रोषाद् अमित्रं प्रतुदन् पृषत्कैः 08,062.018c कर्णस्य पुत्रं समरे प्रहृष्टं; जिष्णुर् जिघांसुर् मघवेव जम्भम् 08,062.019a ततो ध्वजं स्फाटिकचित्रकम्बुं; चिच्छेद वीरो नकुलः क्षुरेण 08,062.019c कर्णात्मजस्येष्वसनं च चित्रं; भल्लेन जाम्बूनदपट्टनद्धम् 08,062.020a अथान्यद् आदाय धनुः सुशीघ्रं; कर्णात्मजः पाण्डवम् अभ्यविध्यत् 08,062.020c दिव्यैर् महास्त्रैर् नकुलं महास्त्रो; दुःशासनस्यापचितिं यियासुः 08,062.021a ततः क्रुद्धो नकुलस् तं महात्मा; शरैर् महोल्काप्रतिमैर् अविध्यत् 08,062.021c दिव्यैर् अस्त्रैर् अभ्यविध्यच् च सो ऽपि; कर्णस्य पुत्रो नकुलं कृतास्त्रः 08,062.021d*0955_01 शराभिघाताच् च रुषा च राजन् 08,062.021d*0955_02 स्वयं च भासास्त्रसमीरणाच् च 08,062.021d*0955_03 जज्वाल कर्णस्य सुतो ऽतिमात्रम् 08,062.021d*0955_04 इद्धो यथा ज्याहुतिभिर् हुताशः 08,062.022a कर्णस्य पुत्रो नकुलस्य राजन्; सर्वान् अश्वान् अक्षिणोद् उत्तमास्त्रैः 08,062.022b*0956_01 आसीत् सुघोरं भरतप्रवीर 08,062.022b*0956_02 युद्धं तदा कर्णजपाण्डवाभ्याम् 08,062.022c वनायुजान् सुकुमारस्य शुभ्रान्; alaæk­tä जातरूपेण शीघ्रान् 08,062.022d*0957_01 जघान चाश्वान् नकुलस्य वीरो 08,062.022d*0957_02 रणाजिरे सूतपुत्रस्य पुत्रः 08,062.023a ततो हताश्वाद् अवरुह्य यानाद्; आदाय चर्म रुचिरं cëÂacandram 08,062.023c आकाशसंकाशम् असिं गृहीत्वा; पोप्लूयमानः खगवच् चचार 08,062.024a ततो ऽन्तरिक्षे नृवराश्वनागांश्; चिच्छेद मार्गान् विचरन् विचित्रान् 08,062.024b*0958_01 ततो ऽस्य पक्षान् अनयद् यमाय 08,062.024b*0958_02 द्विसाहस्रान् नकुलः क्षिप्रकारी 08,062.024c ते प्रापतन्न् असिना गां विशस्ता; यथाश्वमेधे पशवः शमित्रा 08,062.025a द्विसाहस्रा विदिता युद्धशौण्डा; नानादेश्याः सुभृताः सत्यसंधाः 08,062.025c एकेन शीघ्रं नकुलेन कृत्ताः; सारेप्सुनेवोत्तमचन्दनास् ते 08,062.026a तम् आपतन्तं नकुलं सो ऽभिपत्य; समन्ततः सायकैर् अभ्यविध्यत् 08,062.026a*0959_01 कर्णस्य पुत्रः सहसाभिपत्य च 08,062.026a*0959_02 रणे जिघांसुं निशितैर् अनेकैः 08,062.026b*0960_01 भूमौ चरन्तं नकुलं रथस्थाः 08,062.026b*0960_02 समन्ततः सायकैः प्रत्यगृह्णन् 08,062.026c स तुद्यमानो नकुलः पृषत्कैर्; विव्याध वीरं स चुकोप विद्धः 08,062.026d*0961_01 महाभये रक्ष्यमाणो महात्मा 08,062.026d*0961_02 भ्रात्रा भीमेनाकरोत् तत्र भीमम् 08,062.027a तं कर्णपुत्रो विधमन्तम् एकं; नराश्वमातङ्गरथप्रवेकान् 08,062.027c krŬantam अष्टादशभिः पृषत्कैर्; विव्याध वीरं स चुकोप विद्धः 08,062.027d*0962_01 स तेन विद्धो ऽतिभृशं तरस्वी 08,062.027d*0962_02 महाहवे वृषसेनेन राजन् 08,062.028a ततो ऽभ्यधावत् समरे जिघांसुः; कर्णात्मजं पाण्डुसुतो नृवीरः 08,062.028b*0963_01 वितत्य पक्षौ सहसा पतन्तं 08,062.028b*0963_02 श्येनं यथैवामिषलुब्धम् Ãjau 08,062.028b*0963_03 अवाकिरद् वृषसेनस् ततस् तं 08,062.028b*0963_04 शितैः शरैर् नकुलम् उदारवीर्यम् 08,062.028b*0963_05 स तान् मोघांस् तस्य कुर्वञ् शरौघांश् 08,062.028b*0963_06 चचार मार्गान् नकुलश् चित्ररूपान् 08,062.028b*0963_07 अथास्य तूर्णं चरतो नरेन्द्र 08,062.028b*0963_08 खड्गेन चित्रं नकुलस्य तस्य 08,062.028c तस्येषुभिर् व्यधमत् कर्णपुत्रो; महारणे चर्म सहस्रतारम् 08,062.029a तस्यायसं निशितं तीक्ष्णधारम्; असिं विकोशं गुरुभारसाहम् 08,062.029c द्विषच्छरीरापहरं सुघोरम्; आधुन्वतः सर्पम् इवोग्ररूपम् 08,062.030a क्षिप्रं शरैः षड्भिर् अमित्रसाहश्; चकर्त खड्गं निशितैः सुधारैः 08,062.030c पुनश् च पीतैर् निशितैः पृषत्कैः; स्तनान्तरे gìham अथाभ्यविध्यत् 08,062.030d*0964_01 कृत्वा तु तद् दुष्करम् आर्यजुष्टं 08,062.030d*0964_02 नरैर् अन्यैः कर्म रणे महात्मा 08,062.030d*0964_03 ययौ रथं भीमसेनस्य राजञ् 08,062.030d*0964_04 शराभितप्तो नकुलो महात्मा 08,062.031a स भीमसेनस्य रथं हताश्वो; माद्रीसुतः कर्णसुताभितप्तः 08,062.031c आपुप्लुवे सिंह इवाचलाग्रं; संप्रेक्षमाणस्य धनंजयस्य 08,062.031d*0965_01 स भीमसेनस्य रथं च हत्वा 08,062.031d*0965_02 ववर्ष वै शरवर्षं सुघोरम् 08,062.031d@034_0001 ततः क्रुद्धो वृषसेनो महात्मा 08,062.031d@034_0002 ववर्ष ताव् इषुजालेन वीरः 08,062.031d@034_0003 महारथाव् एकरथे समेतौ 08,062.031d@034_0004 शरैः प्रभिन्दन्न् इव पाण्डवेयौ 08,062.031d@034_0005 तस्मिन् रथे निहते पाण्डवस्य 08,062.031d@034_0006 क्षिप्रं च खड्गे विशिखैर् निकृत्ते 08,062.031d@034_0007 भीमार्जुनौ वृषसेनाय क्रुद्धौ 08,062.031d@034_0008 ववर्षतुः शरवर्षं सुघोरम् 08,062.031d@034_0009 अथाब्रवीन् मारुतिः फल्गुनं तु 08,062.031d@034_0010 पश्यस्वैनं नकुलं pŬayantam 08,062.031d@034_0011 अयं च नो बाधते कर्णपुत्रस् 08,062.031d@034_0012 तस्माद् भवान् प्रत्युपयातु कार्णिम् 08,062.031d@034_0013 स तन् निशम्यैव वचः किरीटी 08,062.031d@034_0014 रथं समासाद्य वृकोदरस्य 08,062.031d@034_0015 कपिध्वजं केशवसंगृहीतं 08,062.031d@034_0016 प्रैषीद् उग्रो वृषसेनाय वाहम् 08,062.032a नकुलम् अथ विदित्वा छिन्नबाणासनासिं; विरथम् अरिशरार्तं कर्णपुत्रास्त्रभग्नम् 08,062.032c पवनधुतपताका ह्रादिनो वल्गिताश्वा; वरपुरुषनियत्तास् ते रथाः शीघ्रम् Åyu÷ 08,062.033a द्रुपदसुतवरिष्ठाः पञ्च शैनेयषष्ठा; द्रुपददुहितृपुत्राः पञ्च चामित्रसाहाः 08,062.033c द्विरदरथनराश्वान् सूदयन्तस् त्वदीयान्; भुजगपतिनिकाशैर् मार्गणैर् आत्तशस्त्राः 08,062.034a अथ तव रथमुख्यास् तान् प्रतीयुस् त्वरन्तो; हृदिकसुतकृपौ च द्रौणिदुर्योधनौ च 08,062.034c शकुनिशुकवृकाश् च क्राथदेवावृधौ च; द्विरदजलदघोषैः स्यन्दनैः कार्मुकैश् च 08,062.035a तव नरवरवर्यास् तान् दशैकं च वीरान्; प्रवरशरवराग्र्यैस् tìayanto ऽभ्यरुन्धन् 08,062.035c नवजलदसवर्णैर् हस्तिभिस् तान् उदीयुर्; गिरिशिखरनिकाशैर् भीमवेगैः कुणिन्दाः 08,062.036a सुकल्पिता हैमवता मदोत्कटा; रणाभिकामैः कृतिभिः समास्थिताः 08,062.036c सुवर्णजालावतता बभुर् गजास्; तथा यथा वै जलदाः सविद्युतः 08,062.037a कुणिन्दपुत्रो दशभिर् महायसैः; कृपं ससूताश्वम् apŬayad भृशम् 08,062.037c ततः शरद्वत्सुतसायकैर् हतः; सहैव नागेन पपात भूतले 08,062.038a कुणिन्दपुत्रावरजस् तु तोमरैर्; दिवाकरांशुप्रतिमैर् अयस्मयैः 08,062.038c रथं च विक्षोभ्य ननाद नर्दतस्; ततो ऽस्य गान्धारपतिः शिरो ऽहरत् 08,062.039a ततः कुणिन्देषु हतेषु तेष्व् अथ; प्रहृष्टरूपास् तव ते महारथाः 08,062.039c भृशं प्रदध्मुर् लवणाम्बुसंभवान्; परांश् च बाणासनपाणयो ऽभ्ययुः 08,062.040a अथाभवद् युद्धम् अतीव दारुणं; पुनः कुरूणां सह पाण्डुसृञ्जयैः 08,062.040c शरासिशक्त्यृष्टिगदापरश्वधैर्; नराश्वनागासुहरं भृशाकुलम् 08,062.041a रथाश्वमातङ्गपदातिभिस् ततः; परस्परं विप्रहतापतन् क्षितौ 08,062.041c यथा सविद्युत्स्तनिता बलाहकाः; समास्थिता दिग्भ्य इवोग्रमारुतैः 08,062.042a ततः शतानीकहतान् महागजांस्; तथा रथान् पत्तिगणांश् च तावकान् 08,062.042c जघान भोजश् च हयान् अथापतन्; विशस्त्रकृत्ताः कृतवर्मणा द्विपाः 08,062.043a अथापरे द्रौणिशराहता द्विपास्; त्रयः ससर्वायुधयोधकेतवः 08,062.043c निपेतुर् उर्व्यां व्यसवः प्रपातितास्; तथा यथा वज्रहता महाचलाः 08,062.044a कुणिन्दराजावरजाद् अनन्तरः; स्तनान्तरे पत्रिवरैर् atìayat 08,062.044c तवात्मजं तस्य तवात्मजः शरैः; शितैः शरीरं बिभिदे द्विपं च तम् 08,062.045a स नागराजः सह राजसूनुना; पपात रक्तं बहु सर्वतः क्षरन् 08,062.045c शचीशवज्रप्रहतो ऽम्बुदागमे; यथा जलं गैरिकपर्वतस् तथा 08,062.046a कुणिन्दपुत्रप्रहितो ऽपरद्विपः; शुकं ससूताश्वरथं व्यपोथयत् 08,062.046c ततो ऽपतत् क्राथशराभिदारितः; सहेश्वरो वज्रहतो यथा गिरिः 08,062.047a रथी द्विपस्थेन हतो ऽपतच् छरैः; क्राथाधिपः पर्वतजेन दुर्जयः 08,062.047c सवाजिसूतेष्वसनस् तथापतद्; यथा महावातहतो महाद्रुमः 08,062.048a वृको द्विपस्थं गिरिराजवासिनं; भृशं शरैर् द्वादशभिः पराभिनत् 08,062.048c ततो वृकं साश्वरथं महाजवं; त्वरंश् चतुर्भिश् चरणे व्यपोथयत् 08,062.049a स नागराजः सनियन्तृको ऽपतत्; पराहतो बभ्रुसुतेषुभिर् भृशम् 08,062.049a*0966_01 समागतो यत्र वृको महाबलः 08,062.049b*0967_01 स पोथितो नागवरेण वीर्यवान् 08,062.049b*0967_02 पराभिनद् द्वादशभिः शिलीमुखैः 08,062.049b*0967_03 वृकेण बाणाभिहतो ऽपतत् क्षितौ 08,062.049b*0967_04 स वारणो बभ्रुसुतेन सार्धम् 08,062.049b*0968_01 कुणिन्दराजस्य सुतो ऽपरस् तदा 08,062.049b*0968_02 द्विपेन देवापृथु[दैवावृध?]m abhyapŬayat 08,062.049c स चापि देवावृधसूनुर् अर्दितः; पपात नुन्नः सहदेवसूनुना 08,062.050a विषाणपोत्रापरगात्रघातिना; गजेन हन्तुं शकुनेः कुणिन्दजः 08,062.050b*0969_01 निनाय वैवस्वतमन्दिरं रणे 08,062.050c जगाम वेगेन भृशार्दयंश् च तं; ततो ऽस्य गान्धारपतिः शिरो ऽहरत् 08,062.051a ततः शतानीकहता महागजा; हया रथाः पत्तिगणाश् च तावकाः 08,062.051c सुपर्णवातप्रहता यथा नगास्; तथा गता गाम् अवशा विचूर्णिताः 08,062.052a ततो ऽभ्यविध्यद् बहुभिः शितैः शरैः; कुणिन्दपुत्रो नकुलात्मजं स्मयन् 08,062.052c ततो ऽस्य कायान् निचकर्त नाकुलिः; शिरः क्षुरेणाम्बुजसंनिभाननम् 08,062.053a ततः शतानीकम् अविध्यद् आशुगैस्; त्रिभिः शितैः कर्णसुतो ऽर्जुनं त्रिभिः 08,062.053c त्रिभिश् च भीमं नकुलं च सप्तभिर्; जनार्दनं द्वादशभिश् च सायकैः 08,062.054a तद् अस्य कर्मातिमनुष्यकर्मणः; समीक्ष्य हृष्टाः कुरवो ऽभ्यपूजयन् 08,062.054c पराक्रमज्ञास् तु धनंजयस्य ते; हुतो ऽयम् अग्नाव् इति तं तु मेनिरे 08,062.055a ततः किरीटी परवीरघाती; हताश्वम् आलोक्य नरप्रवीरम् 08,062.055b*0970_01 माद्रीसुतं नकुलं लोकमध्ये 08,062.055b*0970_02 समीक्ष्य कृष्णं भृशविक्षतं च 08,062.055c तम् अभ्यधावद् वृषसेनम् आहवे; स सूतजस्य प्रमुखे स्थितं तदा 08,062.056a तम् आपतन्तं नरवीरम् उग्रं; महाहवे बाणसहस्रधारिणम् 08,062.056b*0971_01 तम् आपतन्तं तरसोग्ररूपं 08,062.056b*0971_02 कुरूत्तमं बाणसहस्रधारम् 08,062.056c अभ्यापतत् कर्णसुतो महारथो; यथैव चेन्द्रं नमुचिः पुरातने 08,062.056d*0972_01 तौ तत्र शूरौ रथकुञ्जरौ रणे 08,062.056d*0972_02 परस्परस्याभिमुखौ महारथौ 08,062.056d*0972_03 ससर्जतुः शरसंघान् अनेकान् 08,062.056d*0972_04 संभ्रान्तरूपौ सुभृशं तदानीम् 08,062.057a ततो ऽद्भुतेनैकशतेन पार्थं; शरैर् विद्ध्वा सूतपुत्रस्य पुत्रः 08,062.057c ननाद नादं सुमहानुभावो; विद्ध्वेव शक्रं नमुचिः पुरा वै 08,062.058a पुनः स पार्थं वृषसेन उग्रैर्; बाणैर् अविध्यद् भुजमूलमध्ये 08,062.058c तथैव कृष्णं नवभिः समार्दयत्; पुनश् च पार्थं दशभिः शिताग्रैः 08,062.058d*0973_01 पूर्वं तथा वृषसेनेन विद्धो 08,062.058d*0973_02 महाजवैः श्वेतहयः शरैस् तैः 08,062.058d*0973_03 संरम्भम् ईषद् गमितो वधाय 08,062.058d*0973_04 कर्णात्मजस्याथ मनः प्रदध्रे 08,062.059a ततः किरीटी रणमूर्ध्नि कोपात्; कृत्वा त्रिशाखां भ्रुकुटिं ललाटे 08,062.059b@035_0001 मुमोच तूर्णं विशिखान् महात्मा 08,062.059b@035_0002 वधे धृतः कर्णसुतस्य संख्ये 08,062.059b@035_0003 आरक्तनेत्रो ऽन्तकशत्रुहन्ता 08,062.059b@035_0004 उवाच कर्णं भृशम् उत्स्मयंस् तदा 08,062.059b@035_0005 दुर्योधनं द्रौणिमुखांश् च सर्वान् 08,062.059b@035_0006 अहं रणे वृषसेनं तम् उग्रम् 08,062.059b@035_0007 संपश्यतः कर्ण तवाद्य संख्ये 08,062.059b@035_0008 नयामि लोकं निशितैः पृषत्कैः 08,062.059b@035_0009 यमस्य यावद् धि जना वदन्ति 08,062.059b@035_0010 भवद्भिः सर्वैर् मम सूनुर् हतो ऽसौ 08,062.059b@035_0011 एको रथो मद्विहीनस् तरस्वी 08,062.059b@035_0012 अहं हनिष्ये भवतां समक्षम् 08,062.059b@035_0013 संरक्ष्यतां रथसंस्थाः सुतो ऽयम् 08,062.059b@035_0014 अहं हनिष्ये वृषसेनम् एनम् 08,062.059b@035_0015 पश्चाद् वधिष्ये त्वाम् अपि saæpramƬham 08,062.059b@035_0016 अहं हनिष्ये ऽर्जुन आजिमध्ये 08,062.059b@035_0017 तम् अद्य मूलं कलहस्य संख्ये 08,062.059b@035_0018 दुर्योधनापाश्रयजातदर्पम् 08,062.059b@035_0019 त्वाम् अद्य हन्तास्मि रणे प्रसह्य 08,062.059b@035_0020 अस्यैव हन्ता युधि भीमसेनः 08,062.059b@035_0021 दुर्योधनस्याधमपूरुषस्य 08,062.059b@035_0022 यस्यानयाद् एष महान् क्षयो ऽभवत् 08,062.059b@035_0023 स एवम् उक्त्वा विनिमृज्य चापं 08,062.059b@035_0024 लक्ष्यं हि कृत्वा वृषसेनम् Ãjau 08,062.059c मुमोच बाणान् विशिखान् महात्मा; वधाय राजन् सूतपुत्रस्य संख्ये 08,062.060a विव्याध चैनं दशभिः पृषत्कैर्; मर्मस्व् असक्तं प्रसभं किरीटी 08,062.060c चिच्छेद चास्येष्वसनं भुजौ च; क्षुरैश् चतुर्भिः शिर एव चोग्रैः 08,062.061a स पार्थबाणाभिहतः पपात; रथाद् विबाहुर् विशिरा धरायाम् 08,062.061c सुपुष्पितः पर्णधरो ऽतिकायो; वातेरितः शाल इवाद्रिशृङ्गात् 08,062.062a तं प्रेक्ष्य बाणाभिहतं पतन्तं; रथात् सुतं सूतजः क्षिप्रकारी 08,062.062c रथं रथेनाशु जगाम वेगात्; किरीटिनः पुत्रवधाभितप्तः 08,062.062d@036_0000 संजयः 08,062.062d@036_0001 तम् आयान्तम् अभिप्रेक्ष्य वेलोद्वृत्तम् इवार्णवम् 08,062.062d@036_0002 गर्जन्तं सुमहाकायं दुर्निवारं सुरैर् अपि 08,062.062d@036_0003 अर्जुनं प्राह दाशार्हः प्रहस्य पुरुषर्षभः 08,062.062d@036_0004 अयं स रथ आयाति श्वेताश्वः शल्यसारथिः 08,062.062d@036_0005 येन ते सह योद्धव्यं स्थिरो भव धनंजय 08,062.062d@036_0006 पश्य चैनं समायुक्तं रथं कर्णस्य पाण्डव 08,062.062d@036_0007 श्वेतवाजिसमायुक्तं युक्तं राधासुतेन च 08,062.062d@036_0008 नानापताकाकलिलं किङ्किणीजालमालिनम् 08,062.062d@036_0009 उह्यमानम् इवाकाशे विमानं पाण्डुरैर् हयैः 08,062.062d@036_0010 ध्वजं च पश्य कर्णस्य नागकक्षं महात्मनः 08,062.062d@036_0011 आखण्डलधनुःप्रख्यम् उल्लिखन्तम् इवाम्बरम् 08,062.062d@036_0012 पश्य कर्णं समायान्तं dhÃrtarëÂrapriyai«iïam 08,062.062d@036_0013 शरधारा विमुञ्चन्तं धारासारम् इवाम्बुदम् 08,062.062d@036_0014 एष मद्रेश्वरो राजा रथाग्रे पर्यवस्थितः 08,062.062d@036_0015 नियच्छति हयान् अस्य राधेयस्यामितौजसः 08,062.062d@036_0016 शृणु दुन्दुभिनिर्घोषं शङ्खशब्दं च दारुणम् 08,062.062d@036_0017 सिंहनादांश् च vividhä शृणु पाण्डव सर्वशः 08,062.062d@036_0018 अन्तर्धाय महाशब्दान् कर्णेनामिततेजसा 08,062.062d@036_0019 दोधूयमानस्य भृशं धनुषः शृणु निस्वनम् 08,062.062d@036_0020 एते दीर्यन्ति सगणाः päcÃlÃnÃæ महारथाः 08,062.062d@036_0021 दृष्ट्वा केसरिणं क्रुद्धं मृगा इव महावने 08,062.062d@036_0022 सर्वयत्नेन कौन्तेय हन्तुम् अर्हसि सूतजम् 08,062.062d@036_0023 न हि कर्णशरान् अन्यः सोढुम् उत्सहते ऽनघ 08,062.062d@036_0024 सदेवासुरगन्धर्वांस् त्रींल् लोकान् सचराचरान् 08,062.062d@036_0025 त्वं हि जेतुं रणे शक्तस् तथैव विदितं मम 08,062.062d@036_0026 भीमम् उग्रं महादेवं त्र्यक्षं शर्वं कपर्दिनम् 08,062.062d@036_0027 न शक्ता द्रष्टुम् ईशानं किं पुनर् योधितुं प्रभुम् 08,062.062d@036_0028 त्वया साक्षान् महादेवः सर्वभूतशिवः Óiva÷ 08,062.062d@036_0029 युद्धेनाराधितः स्थाणुर् देवाश् च वरदास् तव 08,062.062d@036_0030 तस्य पार्थ प्रसादेन देवदेवस्य शूलिनः 08,062.062d@036_0031 जहि कर्णं महाबाहो नमुचिं वृत्रहा यथा 08,062.062d@036_0032 अर्जुन उवाच 08,062.062d@036_0032 श्रेयस् ते ऽस्तु सदा पार्थ युद्धे जयम् अवाप्नुहि 08,062.062d@036_0033 ध्रुव एव जयः कृष्ण मम नास्त्य् अत्र संशयः 08,062.062d@036_0034 सर्वलोकगुरुर् यस् त्वं तुष्टो ऽसि मधुसूदन 08,062.062d@036_0035 चोदयाश्वान् हृषीकेश रथं मम महारथ 08,062.062d@036_0036 नाहत्वा समरे शत्रुं निवर्तिष्यति फल्गुनः 08,062.062d@036_0037 अद्य कर्णं हतं पश्य मच्छरैः शकलीकृतम् 08,062.062d@036_0038 मां वा द्रक्ष्यसि गोविन्द कर्णेन निहतं शरैः 08,062.062d@036_0039 उपस्थितम् इदं घोरं युद्धं त्रैलोक्यमोहनम् 08,062.062d@036_0040 यज् जनाः कथयिष्यन्ति यावद् भूमिर् धरिष्यति 08,062.062d@036_0041 एवं ब्रुवंस् तदा पार्थः कृष्णम् अक्लिष्टकारिणम् 08,062.062d@036_0042 प्रत्युद्ययौ रथेनाशु गजं प्रतिगजो यथा 08,062.062d@036_0043 पुनश् चाह महातेजाः पार्थः कृष्णम् अरिंदमम् 08,062.062d@036_0044 चोदयाश्वान् हृषीकेश कालो ऽयम् अतिवर्तते 08,062.062d@036_0045 एवम् उक्तस् तदा तेन पाण्डवेन महात्मना 08,062.062d@036_0046 जयेन संपूज्य स पाण्डवं तदा 08,062.062d@036_0047 प्रचोदयाम् आस हयान् मनोजवान् 08,062.062d@036_0048 स पाण्डुपुत्रस्य रथो मनोजवः 08,062.062d@036_0049 क्षणेन कर्णस्य रथाग्रतो ऽभवत् 08,062.062d*0974_01 ततः समक्षं स्वसुतं विलोक्य 08,062.062d*0974_02 कर्णो हतं श्वेतहयेन संख्ये 08,062.062d*0974_03 संरम्भम् आगम्य परं महात्मा 08,062.062d*0974_04 कृष्णार्जुनौ सहसैवाभ्यधावत् 08,062.062d*0975_01 शिरः करौ चैव धनुश् च पार्थ 08,062.062d*0975_02 एकेषुणा वृषसेनस्य संख्ये 08,062.062d*0975_03 चिच्छेद पार्थो ह्य् अङ्गराजस्य सैन्यं 08,062.062d*0975_04 कोपाग्निना चतुरङ्गं ददाह 08,063.001 संजय उवाच 08,063.001a वृषसेनं हतं दृष्ट्वा शोकामर्षसमन्वितः 08,063.001c मुक्त्वा शोकोद्भवं वारि नेत्राभ्यां सहसा वृषः 08,063.002a रथेन कर्णस् तेजस्वी जगामाभिमुखो रिपून् 08,063.002c युद्धायामर्षताम्राक्षः समाहूय धनंजयम् 08,063.003a तौ रथौ सूर्यसंकाशौ वैयाघ्रपरिवारणौ 08,063.003c समेतौ ददृशुस् तत्र द्वाव् इवार्कौ समागतौ 08,063.004a श्वेताश्वौ पुरुषादित्याव् आस्थिताव् अरिमर्दनौ 08,063.004b*0976_01 रथौ चतुर्भिर् जलदैर् भगमित्राव् इवाम्बरे 08,063.004c शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि 08,063.005a तौ दृष्ट्वा विस्मयं जग्मुः सर्वभूतानि मारिष 08,063.005c त्रैलोक्यविजये यत्ताव् इन्द्रवैरोचनाव् इव 08,063.006a रथज्यातलनिर्ह्रादैर् बाणशङ्खरवैर् अपि 08,063.006c तौ रथाव् अभिधावन्तौ समालोक्य महीक्षिताम् 08,063.007a ध्वजौ च दृष्ट्वा संसक्तौ विस्मयः समपद्यत 08,063.007c हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः 08,063.008a तौ रथौ संप्रसक्तौ च दृष्ट्वा भारत पार्थिवाः 08,063.008c सिंहनादरवांश् चक्रुः साधुवादांश् च पुष्कलान् 08,063.009a श्रुत्वा तु द्वैरथं ताभ्यां तत्र योधाः समन्ततः 08,063.009c चक्रुर् बाहुवलं चैव तथा चेलवलं महत् 08,063.010a आजग्मुः कुरवस् तत्र वादित्रानुगतास् तदा 08,063.010c कर्णं प्रहर्षयन्तश् च शङ्खान् दध्मुश् च पुष्कलान् 08,063.010d*0977_01 राधेयम् अभितो दध्मुः ÓaÇkhä शतसहस्रशः 08,063.011a तथैव पाण्डवाः सर्वे हर्षयन्तो धनंजयम् 08,063.011c तूर्यशङ्खनिनादेन दिशः सर्वा व्यनादयन् 08,063.012a क्ष्वेडितास्फोटितोत्क्रुष्टैस् तुमुलं सर्वतो ऽभवत् 08,063.012c बाहुघोषाश् च वीराणां कर्णार्जुनसमागमे 08,063.013a तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ 08,063.013c प्रगृहीतमहाचापौ शरशक्तिगदायुधौ 08,063.014a वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभिनौ 08,063.014b*0978_01 कृष्णशल्यरथोपेतौ तुल्यरूपौ महारथौ 08,063.014b*0978_02 सिंहस्कन्धौ सिंहभुजौ रक्ताक्षौ हेममालिनौ 08,063.014b*0978_03 चापविद्युद्ध्वजोपेतौ शस्त्रसंपत्तिशोभिनौ 08,063.014b*0978_04 चमरव्यजनोपेतौ श्वेतच्छत्त्राभिशोभिनौ 08,063.014c तूणीरवरसंपन्नौ द्वाव् अपि स्म सुदर्शनौ 08,063.015a रक्तचन्दनदिग्धाङ्गौ समदौ वृषभाव् इव 08,063.015b*0979_01 सिंहस्कन्धप्रतीकाशौ vyƬhoraskau महाबलौ 08,063.015b*0979_02 अन्योन्यस्पर्धिनौ राजन्न् अन्योन्यस्य वधैषिणौ 08,063.015b*0979_03 अन्योन्यम् अभिधावन्तौ गोष्ठेष्व् इव महर्षभौ 08,063.015b*0979_04 प्रभिन्नाव् इव मातङ्गौ संरब्धाव् इव चाचलौ 08,063.015c आशीविषसमप्रख्यौ यमकालान्तकोपमौ 08,063.016a इन्द्रवृत्राव् इव क्रुद्धौ सूर्याचन्द्रमसप्रभौ 08,063.016c महाग्रहाव् इव क्रूरौ युगान्ते समुपस्थितौ 08,063.017a देवगर्भौ देवसमौ देवतुल्यौ च रूपतः 08,063.017b*0980_01 यदृच्छया समेयातां सूर्याचन्द्रमसाव् इव 08,063.017b*0980_02 बलिनौ समरे दृप्तौ नानाशस्त्रधरौ युधि 08,063.017b*0981_01 तौ दृष्ट्वा पुरुषव्याघ्रौ शार्दूलाव् इव वेगितौ 08,063.017b*0981_02 बभूव परमो हर्षस् तावकानां विशां पते 08,063.017b*0981_03 संशयः सर्वभूतानां विजये समपद्यत 08,063.017c समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनंजयौ 08,063.018a उभौ वरायुधधराव् उभौ रणकृतश्रमौ 08,063.018b*0982_01 उभाव् अस्त्रभृतां श्रेष्ठाव् उभौ सिंहपराक्रमौ 08,063.018c उभौ च बाहुशब्देन नादयन्तौ नभस्तलम् 08,063.019a उभौ विश्रुतकर्माणौ पौरुषेण बलेन च 08,063.019c उभौ च सदृशौ युद्धे शम्बरामरराजयोः 08,063.020a कार्तवीर्यसमौ युद्धे तथा दाशरथेः समौ 08,063.020c विष्णुवीर्यसमौ वीर्ये तथा भवसमौ युधि 08,063.021a उभौ श्वेतहयौ राजन् रथप्रवरवाहिनौ 08,063.021c सारथी प्रवरौ चैव तयोर् आस्तां महाबलौ 08,063.022a तौ तु दृष्ट्वा महाराज राजमानौ महारथौ 08,063.022c सिद्धचारणसंघानां विस्मयः समपद्यत 08,063.023a dhÃrtarëÂrÃs ततः कर्णं सबला भरतर्षभ 08,063.023c परिवव्रुर् महात्मानं क्षिप्रम् आहवशोभिनम् 08,063.024a तथैव पाण्डवा हृष्टा धृष्टद्युम्नपुरोगमाः 08,063.024b*0983_01 यमौ च चेकितानश् च प्रहृष्टाश् च प्रभद्रकाः 08,063.024b*0983_02 नानादेश्याश् च ये शूराः शिष्टा युद्धाभिनन्दिनः 08,063.024b*0983_03 ते सर्वे सहिता हृष्टाः परिवव्रुर् धनंजयम् 08,063.024b*0983_04 रिरक्षिषन्तः शत्रुघ्नाः पत्यश्वरथकुञ्जरैः 08,063.024b*0983_05 धनंजयस्य विजये धृताः कर्णवधे ऽपि च 08,063.024b*0983_06 तथैव तावकाः सर्वे यत्ताः सेनाप्रहारिणः 08,063.024b*0983_07 दुर्योधनमुखा राजन् कर्णं जुगुपुर् Ãhave 08,063.024c परिवव्रुर् महात्मानं पार्थम् अप्रतिमं युधि 08,063.025a तावकानां रणे कर्णो ग्लह आसीद् विशां पते 08,063.025c तथैव पाण्डवेयानां ग्लहः पार्थो ऽभवद् युधि 08,063.026a त एव सभ्यास् तत्रासन् प्रेक्षकाश् चाभवन् स्म ते 08,063.026c तत्रैषां ग्लहमानानां ध्रुवौ जयपराजयौ 08,063.027a ताभ्यां द्यूतं समायत्तं विजयायेतराय वा 08,063.027c अस्माकं पण्डवानां च स्थितानां रणमूर्धनि 08,063.028a तौ तु स्थितौ महाराज समरे युद्धशालिनौ 08,063.028c अन्योन्यं प्रतिसंरब्धाव् अन्योन्यस्य जयैषिणौ 08,063.029a ताव् उभौ प्रजिहीर्षेताम् इन्द्रवृत्राव् इवाभितः 08,063.029c भीमरूपधराव् आस्तां महाधूमाव् इव ग्रहौ 08,063.030a ततो ऽन्तरिक्षे साक्षेपा विवादा भरतर्षभ 08,063.030c मिथो भेदाश् च भूतानाम् आसन् कर्णार्जुनान्तरे 08,063.030e व्याश्रयन्त दिशो भिन्नाः सर्वलोकाश् च मारिष 08,063.031a देवदानवगन्धर्वाः पिशाचोरगराक्षसाः 08,063.031c प्रतिपक्षग्रहं चक्रुः कर्णार्जुनसमागमे 08,063.032a द्यौर् आसीत् कर्णतो व्यग्रा सनक्षत्रा विशां पते 08,063.032c भूमिर् विशाला पार्थस्य माता पुत्रस्य भारत 08,063.033a सरितः सागराश् चैव गिरयश् च नरोत्तम 08,063.033c वृक्षाश् चौषधयस् तत्र व्याश्रयन्त किरीटिनम् 08,063.034a असुरा यातुधानाश् च गुह्यकाश् च परंतप 08,063.034c कर्णतः समपद्यन्त खेचराणि वयांसि च 08,063.034c*0984_01 **** **** हृष्टरूपाः समन्ततः 08,063.034c*0984_02 मुनयश् चारणाः सिद्धाः 08,063.035a रत्नानि निधयः सर्वे वेदाश् चाख्यानपञ्चमाः 08,063.035c सोपवेदोपनिषदः सरहस्याः ससंग्रहाः 08,063.036a वासुकिश् चित्रसेनश् च तक्षकश् चोपतक्षकः 08,063.036c पर्वताश् च तथा सर्वे काद्रवेयाश् च सान्वयाः 08,063.036e विषवन्तो महारोषा नागाश् चार्जुनतो ऽभवन् 08,063.037a ऐरावताः सौरभेया वैशालेयाश् च भोगिनः 08,063.037c एते ऽभवन्न् अर्जुनतः क्षुद्रसर्पास् तु कर्णतः 08,063.038a ईहामृगा vyìam­gà मङ्गल्याश् च मृगद्विजाः 08,063.038b*0985_01 मङ्गऌयाः पशवश् चैव सिंहव्याघ्रास् तथैव च 08,063.038c पार्थस्य विजयं राजन् सर्व एवाभिसंश्रिताः 08,063.039a वसवो मरुतः साध्या रुद्रा विश्वे ऽश्विनौ तथा 08,063.039b*0986_01 अर्जुनस्य जये चास्ताम् अश्विनाव् अपि सप्रियौ 08,063.039c अग्निर् इन्द्रश् च सोमश् च पवनश् च दिशो दश 08,063.039d*0987_01 कर्णतः समपद्यन्त श्वसृगालवयांसि च 08,063.039d*0987_02 मृगाश् च पशवश् चैव सिंहव्याघ्रास् तथैव च 08,063.039d*0987_03 वसवश् च महेन्द्रेण मरुतश् च सहाग्निना 08,063.039d*0988_01 अग्नि(ग्नी ?) रुद्रश् च सोमश् च यमो वैश्रवणस् तदा 08,063.039e धनंजयम् उपाजग्मुर् आदित्याः कर्णतो ऽभवन् 08,063.039f*0989_01 विशः शूद्राश् च सूताश् च वर्णसंकरजाश् च ये 08,063.039f*0989_02 सर्वसत्त्वेषु ते राजन् राधेयम् अभजंस् तदा 08,063.040a देवास् तु पितृभिः सार्धं सगणार्जुनतो ऽभवन् 08,063.040c यमो वैश्रवणश् चैव वरुणश् च यतो ऽर्जुनः 08,063.040d*0990_01 ब्रह्म क्षत्रं च यज्ञाश् च दक्षिणाश् चार्जुनं श्रिताः 08,063.040d*0990_02 असुरा यातुधानाश् च क्रव्यादाश् च मृगाण्डजाः 08,063.040d*0990_03 राक्षसाः सह यादोभिः श्वसृगालाश् च कर्णतः 08,063.041a देवब्रह्मनृपर्षीणां गणाः पाण्डवतो ऽभवन् 08,063.041b*0991_01 देवर्षिब्रह्मर्षिगणाः सर्वे च खचराश् च ये 08,063.041c तुम्बुरुप्रमुखा राजन् गन्धर्वाश् च यतो ऽर्जुनः 08,063.042a प्रावेयाः सह मौनेयैर् गन्धर्वाप्सरसां गणाः 08,063.042b@037_0001 सहाप्सरोभिः शुभ्राभिर् देवदूताश् च गुह्यकाः 08,063.042b@037_0002 किरीटिनं संश्रिताः स्म पुण्यगन्धा मनोरमाः 08,063.042b@037_0003 अमनोज्ञाश् च ये गन्धास् ते सर्वे कर्णम् आश्रिताः 08,063.042b@037_0004 विपरीतान्य् अनिष्टानि भवन्ति विनशिष्यताम् 08,063.042b@037_0005 यान्य् अन्तकाले पुरुषं विपरीतम् उपद्रुतम् 08,063.042b@037_0006 प्रविशन्ति नरं क्षिप्रं मृत्युकाले ऽभ्युपागते 08,063.042b@037_0007 ते भावाः सहिताः कर्णं प्रविष्टाः सूतनन्दनम् 08,063.042b@037_0008 ओजस् तेजश् च सिद्धिश् च प्रहर्षः सत्यविक्रमौ 08,063.042b@037_0009 मनस्तुष्टिर् जयश् चापि तथानन्दो नृपोत्तम 08,063.042b@037_0010 ईदृशाश् च नरव्याघ्र तस्मिन् संग्रामसागरे 08,063.042b@037_0011 निमित्तानि च शुभ्राणि विविशुर् जिष्णुम् Ãhave 08,063.042b@037_0012 ऋषयो ब्राह्मणैः सार्धम् अभजन्त किरीटिनम् 08,063.042b@037_0013 ततो देवगणैः सार्धं सिद्धाश् च सह चारणैः 08,063.042b@037_0014 द्विधा भूता महाराज व्याश्रयन्त नरोत्तमौ 08,063.042b@037_0015 विमानानि विचित्राणि गुणवन्ति च सर्वतः 08,063.042b@037_0016 समारुह्य समाजग्मुर् द्वैरथं कर्णपार्थयोः 08,063.042b@037_0017 दिदृक्षवः समाजग्मुः कर्णार्जुनसमागमम् 08,063.042b@037_0018 अन्तरिक्षे महाराज देवगन्धर्वराक्षसाः 08,063.042b@037_0019 एवं सर्वेषु भूतेषु द्विधाभूतेषु भारत 08,063.042b@037_0020 आशंसमानेषु जयं राधेयस्यार्जुनस्य च 08,063.042b@037_0021 विमानायुतसंबाधम् आकाशम् अभवत् तदा 08,063.042c ÅhÃm­gavyìam­gair द्विपाश् च रथपत्तिभिः 08,063.043a उह्यमानास् तथा मेघैर् वायुना च मनीषिणः 08,063.043c दिदृक्षवः समाजग्मुः कर्णार्जुनसमागमम् 08,063.044a देवदानवगन्धर्वा नागा यक्षाः पतत्रिणः 08,063.044c महर्षयो वेदविदः पितरश् च स्वधाभुजः 08,063.045a तपो विद्यास् तथौषध्यो नानारूपाम्बरत्विषः 08,063.045c अन्तरिक्षे महाराज विनदन्तो ऽवतस्थिरे 08,063.046a ब्रह्मा ब्रह्मर्षिभिः सार्धं प्रजापतिभिर् एव च 08,063.046c भवेनावस्थितो यानं दिव्यं तं देशम् अभ्ययात् 08,063.046d*0992_01 समेतौ तौ महात्मानौ दृष्ट्वा कर्णधनंजयौ 08,063.046d*0992_02 अर्जुनो जयतां कर्णम् इति शक्रो ऽब्रवीत् स्वयम् 08,063.046d*0992_03 जयताम् अर्जुनं कर्ण इति सूर्यो 'bhyabhëata 08,063.046d*0992_04 हत्वार्जुनं मम सुतः कर्णो जयतु संयुगे 08,063.046d*0992_05 हत्वा कर्णं जयत्व् अद्य मम पुत्रो धनंजयः 08,063.046d*0992_06 इति सूर्यस्य चैवासीद् विवादो वासवस्य च 08,063.046d*0992_07 पक्षसंस्थितयोस् तत्र तयोः पुरुषसिंहयोः 08,063.046d*0992_08 द्वैपक्षम् आसीद् देवानाम् असुराणां तथैव च 08,063.046d*0992_09 समेतौ तौ महात्मानौ दृष्ट्वा कर्णधनंजयौ 08,063.046d*0992_10 अकम्पन्त त्रयो लोकाः सहदेवर्षिचारणाः 08,063.046d*0992_11 सर्वे देवगणाश् चैव सर्वभूतानि यानि च 08,063.046d*0992_12 यतः पार्थस् ततो देवा यतः कर्णस् ततो ऽसुराः 08,063.046d*0992_13 रथयूथपयोः पक्षौ कुरुपाण्डववीरयोः 08,063.046d*0993_01 ततः प्रजापतिस् तूर्णम् आजगाम महीपते 08,063.046d*0993_02 द्वैरथं युधि तं द्रष्टुं कर्णपाण्डवयोस् तदा 08,063.046d*0993_03 विजित्य कर्णः स्विद् इमां वसुंधराम् 08,063.046d*0993_04 अथार्जुनः स्वित् प्रतिपद्यते ऽखिलाम् 08,063.046d*0993_05 इतीश्वरस्यापि बभूव संशयः 08,063.046d*0993_06 संजयः 08,063.046d*0993_06 प्रजापतेः प्रेक्ष्य तयोर् महद् बलम् 08,063.046d*0993_07 प्रजापतिस् तु तं दृष्ट्वा देवभागं समागतम् 08,063.046d*0993_08 अब्रवीत् तु ततो राजन् पश्यतो वै स्वयंभुवः 08,063.046d*0993_09 उभाव् अतिरथौ शूराव् उभौ दृढपराक्रमौ 08,063.046d*0993_10 उभौ सदृशकर्माणौ वज्रिचक्रायुधोपमौ 08,063.046d*0993_11 अहो बत महद् युद्धं कर्णार्जुनसमागमे 08,063.046d*0993_12 भविष्यति महाघोरं वृत्रवासवयोर् इव 08,063.047a दृष्ट्वा प्रजापतिं देवाः स्वयंभुवम् उपागमन् 08,063.047b*0994_01 को ऽनयोर् विजयी देव कुरुपाण्डवयोधयोः 08,063.047c समो ऽस्तु देव विजय एतयोर् नरसिंहयोः 08,063.048a तद् उपश्रुत्य मघवा प्रणिपत्य पितामहम् 08,063.048c कर्णार्जुनविनाशेन मा नश्यत्व् अखिलं जगत् 08,063.048d*0995_01 स्वयंभो ब्रूहि नस् तथ्यम् एतयोर् विजयं प्रभो 08,063.049a स्वयंभो ब्रूहि तद् वाक्यं समो ऽस्तु विजयो ऽनयोः 08,063.049b*0996_01 व्यज्ञापयत देवेशम् इदं मतिमतां वरः 08,063.049b*0996_02 पूर्वं भगवता प्रोक्तं कृष्णयोर् विजयो ध्रुवः 08,063.049b*0997_01 एवम् उक्तस् तु bhagavä जये ताभ्याम् अनिश्चिते 08,063.049b*0997_02 इत्य् अब्रवीन् महाराज महान् ब्रह्मा प्रजापतिः 08,063.049b*0997_03 द्वाव् अप्य् एतौ हि कृतिनौ द्वाव् अप्य् अतिबलोत्कटौ 08,063.049b*0997_04 भविष्यत्य् अनयोर् युद्धं त्रैलोक्यस्य भयावहम् 08,063.049b*0997_05 ततः प्रजापतिं तत्र सहस्राक्षो ऽभ्यचोदयत् 08,063.049c तत् तथास्तु नमस् ते ऽस्तु प्रसीद भगवन् मम 08,063.050a ब्रह्मेशानाव् अथो वाक्यम् ऊचतुस् त्रिदशेश्वरम् 08,063.050c विजयो ध्रुव एवास्तु विजयस्य महात्मनः 08,063.050d*0998_01 खाण्डवे येन हुतभुक्तोषितः सव्यसाचिना 08,063.050d*0998_02 स्वर्गं च समनुप्राप्य साहाय्यं शक्र ते कृतम् 08,063.050d*0998_03 कर्णश् च दानवः पक्ष अतः कार्यः पराजयः 08,063.050d*0998_04 एवं कृते भवेत् कार्यं देवानाम् एव निश्चितम् 08,063.050d*0998_05 आत्मकार्यं च सर्वेषां गरीयस् त्रिदशेश्वर 08,063.050d*0998_06 महात्मा फल्गुनश् चापि सत्यधर्मरतः सदा 08,063.050d*0998_07 विजयस् तस्य नियतं जायते नात्र संशयः 08,063.050d*0998_08 तोषितो भगवान् येन महात्मा वृषभध्वजः 08,063.050d*0998_09 कथं वा तस्य न जयो जायते शतलोचन 08,063.050d*0999_01 यस्य चक्रे स्वयं विष्णुः सारथ्यं जगतः प्रभुः 08,063.051a मनस्वी balavä शूरः कृतास्त्रश् च तपोधनः 08,063.051c बिभर्ति च महातेजा धनुर्वेदम् अशेषतः 08,063.051d*1000_01 पार्थः सर्वगुणोपेतो देवकार्यम् इदं यतः 08,063.051d*1000_02 क्लिश्यन्ते पाण्डवा नित्यं वनवासादिभिर् भृशम् 08,063.051d*1000_03 संपन्नस् तपसा चैव पर्याप्तः पुरुषर्षभः 08,063.052a अतिक्रमेच् च माहात्म्याद् दिष्टम् एतस्य पर्ययात् 08,063.052c अतिक्रान्ते च लोकानाम् अभावो नियतो भवेत् 08,063.053a न विद्यते व्यवस्थानं कृष्णयोः क्रुद्धयोः क्व चित् 08,063.053c स्रष्टारौ ह्य् असतश् चोभौ सतश् च पुरुषर्षभौ 08,063.054a नरनारायणाव् एतौ पुराणाव् ऋषिसत्तमौ 08,063.054c अनियत्तौ नियन्ताराव् अभीतौ स्म परंतपौ 08,063.054d*1001_01 नैतयोस् तु समः कश् चिद् दिवि वा मानुषेषु वा 08,063.054d*1001_02 अनुगम्य त्रयो लोकाः सह देवर्षिचारणैः 08,063.054d*1001_03 सर्वदेवगणाश् चापि सर्वभूतानि यानि च 08,063.054d*1001_04 अनयोस् तु प्रभावेन वर्तते निखिलं जगत् 08,063.055a कर्णो लोकान् अयं मुख्यान् प्राप्नोतु पुरुषर्षभः 08,063.055c वीरो वैकर्तनः शूरो विजयस् त्व् अस्तु कृष्णयोः 08,063.056a वसूनां च सलोकत्वं मरुतां वा समाप्नुयात् 08,063.056c सहितो द्रोणभीष्माभ्यां नाकलोके महीयताम् 08,063.056d*1002_01 क्लेशितो हि वने पार्थो दीर्घकालं पितामह 08,063.056d*1002_02 तस्माद् एष जयेद् युद्धे तपसाभ्यधिको ऽर्जुनः 08,063.056d*1002_03 पूर्वं भगवता प्रोक्तः कृष्णयोर् विजयो ध्रुवः 08,063.056d*1002_04 तत् तथास्तु नमस्ते ऽस्तु प्रभो ब्रूहि पितामह 08,063.056d*1002_05 तत् सहस्राक्षवचनं निशम्य भगवान् प्रभुः 08,063.056d*1002_06 नोवाच तज् जयं तुल्यं तयोः कर्णकिरीटिनोः 08,063.056d*1002_07 तस्माद् आशां गतः शक्रस् तूष्णींभूते पितामहे 08,063.056d*1002_08 विजयं पाण्डवेयस्य वधं कर्णस्य चाहवे 08,063.057a इत्य् उक्तो देवदेवाभ्यां सहस्राक्षो ऽब्रवीद् वचः 08,063.057c आमन्त्र्य सर्वभूतानि ब्रह्मेशानानुशासनात् 08,063.058a श्रुतं भवद्भिर् यत् प्रोक्तं भगवद्भ्यां जगद्धितम् 08,063.058c तत् तथा नान्यथा तद् धि तिष्ठध्वं गतमन्यवः 08,063.059a इति श्रुत्वेन्द्रवचनं सर्वभूतानि मारिष 08,063.059c विस्मितान्य् अभवन् राजन् पूजयां cakrire ca tat 08,063.059d*1003_01 nocus तदा जयं तुल्यं तयोः पुरुषसिंहयोः 08,063.060a व्यसृजंश् च सुगन्धीनि नानारूपाणि खात् तथा 08,063.060c पुष्पवर्षाणि विबुधा देवतूर्याण्य् अवादयन् 08,063.061a दिदृक्षवश् चाप्रतिमं द्वैरथं नरसिंहयोः 08,063.061c देवदानवगन्धर्वाः सर्व एवावतस्थिरे 08,063.061d*1004_01 विस्मयोत्फुल्लनयना नान्या बुबुधिरे क्रियाः 08,063.061e रथौ च तौ श्वेतहयौ युक्तकेतू महास्वनौ 08,063.061f*1005_01 यौ तौ कर्णार्जुनौ राजन् प्रहृष्टाव् अभ्यतिष्ठताम् 08,063.062a समागता लोकवीराः शङ्खान् दध्मुः पृथक् पृथक् 08,063.062c वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत 08,063.063a तद् भीरुसंत्रासकरं युद्धं समभवत् तदा 08,063.063c अन्योन्यस्पर्धिनोर् वीर्ये शक्रशम्बरयोर् इव 08,063.064a तयोर् ध्वजौ वीतमालौ शुशुभाते रथस्थितौ 08,063.064b*1006_01 राहुकेतू यथाकाशे उदितौ जगतः क्षये 08,063.064c पृथग्रूपौ समार्छन्तौ क्रोधं युद्धे परस्परम् 08,063.065a कर्णस्याशीविषनिभा रत्नसारवती दृढा 08,063.065c पुरंदरधनुःप्रख्या हस्तिकक्ष्या व्यराजत 08,063.066a कपिश्रेष्ठस् तु पार्थस्य व्यादितास्यो भयंकरः 08,063.066c भीषयन्न् एव दंष्ट्राभिर् दुर्निरीक्ष्यो रविर् यथा 08,063.067a yuddhÃbhilëuko भूत्वा ध्वजो गाण्डीवधन्वनः 08,063.067c कर्णध्वजम् उपातिष्ठत् सो ऽवदीद् अभिनर्दयन् 08,063.068a उत्पत्य च महावेगः कक्ष्याम् अभ्यहनत् कपिः 08,063.068c नखैश् च दशनैश् चैव गरुडः पन्नगं यथा 08,063.069a सुकिङ्किणीकाभरणा कालपाशोपमायसी 08,063.069c अभ्यद्रवत् सुसंक्रुद्धा नागकक्ष्या महाकपिम् 08,063.070a उभयोर् उत्तमे युद्धे द्वैरथे द्यूत Ãh­te 08,063.070c प्रकुर्वाते ध्वजौ युद्धं प्रत्यहेषन् हयान् हयाः 08,063.070d*1007_01 हया हयान् अभ्यहेषन् स्पर्धमानाः परस्परम् 08,063.071a अविध्यत् पुण्डरीकाक्षः शल्यं नयनसायकैः 08,063.071c स चापि पुण्डरीकाक्षं तथैवाभिसमैक्षत 08,063.072a तत्राजयद् वासुदेवः शल्यं नयनसायकैः 08,063.072c कर्णं चाप्य् अजयद् दृष्ट्या कुन्तीपुत्रो धनंजयः 08,063.073a अथाब्रवीत् सूतपुत्रः शल्यम् Ãbhëya सस्मितम् 08,063.073b*1008_01 उवाच प्रणयाद् राजन् सामपूर्वम् इदं वचः 08,063.073c यदि पार्थो रणे हन्याद् अद्य माम् इह कर्हि चित् 08,063.073e किम् उत्तरं तदा ते स्यात् सखे सत्यं ब्रवीहि मे 08,063.074 शल्य उवाच 08,063.074*1009_01 हते त्वयि ह्य् अहं हन्याम् उभौ कृष्णधनंजयौ 08,063.074a यदि कर्ण रणे हन्याद् अद्य त्वां श्वेतवाहनः 08,063.074c उभाव् एकरथेनाहं हन्यां माधवपाण्डवौ 08,063.075 संजय उवाच 08,063.075a एवम् एव तु गोविंदम् अर्जुनः pratyabhëata 08,063.075c तं प्रहस्याब्रवीत् कृष्णः पार्थं परम् इदं वचः 08,063.076a पतेद् दिवाकरः स्थानाच् छीर्येतानेकधा क्षितिः 08,063.076c शैत्यम् अग्निर् इयान् न त्वा कर्णो हन्याद् धनंजयम् 08,063.077a यदि त्व् एवं कथं चित् स्याल् लोकपर्यसनं यथा 08,063.077c हन्यां कर्णं तथा शल्यं बाहुभ्याम् एव संयुगे 08,063.078a इति कृष्णवचः श्रुत्वा प्रहसन् कपिकेतनः 08,063.078c अर्जुनः प्रत्युवाचेदं कृष्णम् अक्लिष्टकारिणम् 08,063.078e ममाप्य् एताव् अपर्याप्तौ कर्णशल्यौ जनार्दन 08,063.079a सपताकाध्वजं कर्णं सशल्यरथवाजिनम् 08,063.079c सच्छत्रकवचं चैव सशक्तिशरकार्मुकम् 08,063.080a द्रष्टास्य् अद्य शरैः कर्णं रणे कृत्तम् अनेकधा 08,063.080c अद्यैनं सरथं साश्वं सशक्तिकवचायुधम् 08,063.080d*1010_01 संचूर्णितम् इवामर्दे पादपं पश्य दन्तिना 08,063.080d*1010_02 अद्य राधेयभार्याणां वैधव्यं समुपस्थितम् 08,063.080d*1010_03 ध्रुवं स्वप्नेष्व् अनिष्टानि ताभिर् दृष्टानि माधव 08,063.080d*1010_04 ध्रुवम् अद्यैव द्रष्टासि विधवाः कर्णयोषितः 08,063.080e न हि मे शाम्यते वैरं कृष्णां यत् प्राहसत् पुरा 08,063.080f*1011_01 कृष्णां सभागतां दृष्ट्वा mƬhenÃdÅrghadarÓinà 08,063.080f*1011_02 अस्मांस् तथावहसता क्षिपता च पुनः पुनः 08,063.081a अद्य द्रष्टासि गोविन्द कर्णम् उन्मथितं मया 08,063.081c वारणेनेव मत्तेन पुष्पितं जगतीरुहम् 08,063.082a अद्य ता मधुरा वाचः श्रोतासि मधुसूदन 08,063.082b*1012_01 दिष्ट्या जयसि वार्ष्णेय इति कर्णे निपातिते 08,063.082c अद्याभिमन्युजननीम् अनृणः सान्त्वयिष्यसि 08,063.082e कुन्तीं पितृष्वसारं च संप्रहृष्टो जनार्दन 08,063.083a अद्य bëpamukhÅæ कृष्णां सान्त्वयिष्यसि माधव 08,063.083c वाग्भिश् चामृतकल्पाभिर् धर्मराजं युधिष्ठिरम् 08,064.001 संजय उवाच 08,064.001a तद् देवनागासुरसिद्धसंघैर्; गन्धर्वयक्षाप्सरसां च संघैः 08,064.001c ब्रह्मर्षिराजर्षिसुपर्णजुष्टं; बभौ वियद् विस्मयनीयरूपम् 08,064.002a नानद्यमानं निनदैर् मनोज्ञैर्; वादित्रगीतस्तुतिभिश् च नृत्तैः 08,064.002c सर्वे ऽन्तरिक्षे ददृशुर् मनुष्याः; खस्थांश् च तान् विस्मयनीयरूपान् 08,064.003a ततः प्रहृष्टाः कुरुपाण्डुयोधा; वादित्रपत्रायुधसिंहनादैः 08,064.003c निनादयन्तो वसुधां दिशश् च; स्वनेन सर्वे द्विषतो निजघ्नुः 08,064.004a नानाश्वमातङ्गरथायुताकुलं; वरासिशक्त्यृष्टिनिपातदुःसहम् 08,064.004c अभीरुजुष्टं हतदेहसंकुलं; रणाजिरं लोहितरक्तम् आबभौ 08,064.004d*1013_01 बभूव युद्धं कुरुपाण्डवानां 08,064.004d*1013_02 यथा सुराणाम् असुरैः सहाभवत् 08,064.005a तथा प्रवृत्ते ऽस्त्रभृतां पराभवे; धनंजयश् चाधिरथिश् च सायकैः 08,064.005c दिशश् च सैन्यं च शितैर् अजिह्मगैः; परस्परं प्रोर्णुवतुः स्म दंशितौ 08,064.006a ततस् त्वदीयाश् च परे च सायकैः; कृते ऽन्धकारे विविदुर् न किं चन 08,064.006c भयात् तु ताव् एव रथौ समाश्रयंस्; तमोनुदौ खे प्रसृता इवांशवः 08,064.007a ततो ऽस्त्रम् अस्त्रेण परस्परस्य तौ; विधूय वाताव् इव पूर्वपश्चिमौ 08,064.007c घनान्धकारे वितते तमोनुदौ; यथोदितौ तद्वद् अतीव रेजतुः 08,064.008a न चाभिमन्तव्यम् इति प्रचोदिताः; परे त्वदीयाश् च तदावतस्थिरे 08,064.008c महारथौ तौ परिवार्य सर्वतः; सुरासुरा वासवशम्बराव् इव 08,064.009a मृदङ्गभेरीपणवानकस्वनैर्; निनादिते भारत शङ्खनिस्वनैः 08,064.009c ससिंहनादौ बभतुर् नरोत्तमौ; शशाङ्कसूर्याव् इव मेघसंप्लवे 08,064.009d*1014_01 विरेजतुस् तौ पुरुषर्षभौ तदा 08,064.010a महाधनुर्मण्डलमध्यगाव् उभौ; सुवर्चसौ बाणसहस्ररश्मिनौ 08,064.010c दिधक्षमाणौ सचराचरं जगद्; युगास्तसूर्याव् इव दुःसहौ रणे 08,064.011a उभाव् अजेयाव् अहितान्तकाव् उभौ; जिघांसतुस् तौ कृतिनौ परस्परम् 08,064.011c महाहवे वीरवरौ समीयतुर्; यथेन्द्रजम्भाव् इव कर्णपाण्डवौ 08,064.012a ततो महास्त्राणि महाधनुर्धरौ; विमुञ्चमानाव् इषुभिर् भयानकैः 08,064.012c नराश्वनागान् अमितौ निजघ्नतुः; परस्परं जघ्नतुर् उत्तमेषुभिः 08,064.013a ततो विसस्रुः पुनर् अर्दिताः शरैर्; नरोत्तमाभ्यां कुरुपाण्डवाश्रयाः 08,064.013c सनागपत्त्यश्वरथा दिशो गतास्; तथा यथा सिंहभयाद् वनौकसः 08,064.014a ततस् तु दुर्योधनभोजसौबलाः; कृपश् च शारद्वतसूनुना सह 08,064.014c महारथाः पञ्च धनंजयाच्युतौ; शरैः शरीरान्तकरैर् atìayan 08,064.015a धनूंषि तेषाम् इषुधीन् हयान् ध्वजान्; रथांश् च सूतांश् च धनंजयः शरैः 08,064.015c समं च चिच्छेद पराभिनच् च tä; शरोत्तमैर् द्वादशभिश् च सूतजम् 08,064.015d*1015_01 ते पञ्च वीराः सततं हता[या]रथाः 08,064.015d*1015_02 निकृत्तदेहार्जुनबाणवेगैः 08,064.015d*1015_03 प्रदुद्रुवुस् तत्र पदातयो भृशं 08,064.015d*1015_04 रुरुह[हू] रथान्येषु पुनर् ययुश् च तम् 08,064.016a अथाभ्यधावंस् त्वरिताः शतं रथाः; शतं च नागार्जुनम् आततायिनः 08,064.016c शकास् तुखारा यवनाश् च सादिनः; सहैव काम्बोजवरैर् जिघांसवः 08,064.017a वरायुधान् पाणिगतान् करैः सह; क्षुरैर् न्यकृन्तंस् त्वरिताः शिरांसि च 08,064.017c हयांश् च नागांश् च रथांश् च युध्यतां; धनंजयः शत्रुगणं तम् अक्षिणोत् 08,064.017d*1016_01 तदा स तेषां युधि सव्यसाची 08,064.017d*1016_02 क्षुरैः प्रचिच्छेद धनंजयश् च 08,064.017d*1016_03 नागान् हयान् रथसूतांश् च तत्र 08,064.017d*1016_04 शिरांसि तेषाम् इषुभिः किरीटी 08,064.017d*1016_05 धनंजये युध्यमाने च तत्र 08,064.017d*1016_06 क्षणेन सर्वं क्षयम् आविवेश 08,064.018a ततो ऽन्तरिक्षे सुरतूर्यनिस्वनाः; ससाधुवादा हृषितैः समीरिताः 08,064.018c निपेतुर् अप्य् उत्तमपुष्पवृष्टयः; सुरूपगन्धाः पवनेरिताः ÓivÃ÷ 08,064.019a तद् अद्भुतं देवमनुष्यसाक्षिकं; समीक्ष्य भूतानि विसिष्मियुर् नृप 08,064.019b*1017_01 अहो ऽर्जुनेनैव कृतं महत्तरं 08,064.019b*1017_02 यद् एकवीरो युयुधे महारथान् 08,064.019b*1017_03 समीक्ष्य देवाश् च नृराजमुख्या[÷] 08,064.019b*1017_04 शशंसु[÷] कृष्णार्जुनयोर् महद् यशः 08,064.019c तवात्मजः सूतसुतश् च न व्यथां; न विस्मयं जग्मतुर् एकनिश्चयौ 08,064.020a अथाब्रवीद् द्रोणसुतस् तवात्मजं; करं करेण pratipŬya सान्त्वयन् 08,064.020c प्रसीद दुर्योधन शाम्य पाण्डवैर्; अलं विरोधेन धिग् अस्तु विग्रहम् 08,064.021a हतो गुरुर् ब्रह्मसमो महास्त्रवित्; तथैव भीष्मप्रमुखा नरर्षभाः 08,064.021c अहं त्व् अवध्यो मम चापि मातुलः; प्रशाधि राज्यं सह पाण्डवैश् चिरम् 08,064.022a धनंजयः स्थास्यति वारितो मया; जनार्दनो नैव विरोधम् इच्छति 08,064.022c युधिष्ठिरो भूतहिते सदा रतो; वृकोदरस् तद्वशगस् तथा यमौ 08,064.023a त्वया च पार्थैश् च परस्परेण; प्रजाः शिवं प्राप्नुयुर् इच्छति त्वयि 08,064.023c व्रजन्तु शेषाः स्वपुराणि पार्थिवा; निवृत्तवैराश् च भवन्तु सैनिकाः 08,064.023d*1018_01 न चेद् धतं श्रोष्यसि चैव कर्णं 08,064.023d*1018_02 महाबलं पार्थिव सूतपुत्रम् 08,064.023d*1018_03 विहाय राज्यं त्व् अखिलं समस्तं 08,064.023d*1018_04 गन्तासि कर्णस्य पथं विचित्रम् 08,064.024a न चेद् वचः श्रोष्यसि मे नराधिप; ध्रुवं प्रतप्तासि हतो ऽरिभिर् युधि 08,064.024c इदं च दृष्टं जगता सह त्वया; कृतं यद् एकेन किरीटमालिना 08,064.024e यथा न कुर्याद् बलभिन्न चान्तको; न च प्रचेता भगवान् न yak«arà08,064.024f@038_0001 वृद्धं पितरम् आलोक्य गान्धारीं च यशस्विनीम् 08,064.024f@038_0002 कृपालुर् धर्मराजो हि याचितः शमम् एष्यति 08,064.024f@038_0003 यथोचितं च वै राज्यम् अनुज्ञास्यति ते प्रभुः 08,064.024f@038_0004 विपश्चित् सुमतिर् वीरः सर्वशास्त्रार्थतत्त्ववित् 08,064.024f@038_0005 वैरं नेष्यति धर्मात्मा स्वजने नास्त्य् अतिक्रमः 08,064.024f@038_0006 न विग्रहमतिः कृष्णः स्वजने प्रतिनन्दति 08,064.024f@038_0007 भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ 08,064.024f@038_0008 वासुदेवमते चैव पाण्डवस्य च धीमतः 08,064.024f@038_0009 स्थास्यन्ति पुरुषव्याघ्रास् तयोर् वचनगौरवात् 08,064.024f@038_0010 रक्ष दुर्योधनात्मानम् आत्मा सर्वस्य भाजनम् 08,064.024f@038_0011 जीविते यत्नम् आतिष्ठ जीवन् भद्राणि पश्यति 08,064.024f@038_0012 राज्यं श्रीश् चैव भद्रं ते जीवमाने तु कल्प्यते 08,064.024f@038_0013 मृतस्य खलु कौरव्य नैव राज्यं कुतः सुखम् 08,064.024f@038_0014 लोकवृत्तम् इदं वृत्तं प्रवृत्तं पश्य भारत 08,064.024f@038_0015 शाम्य त्वं पाण्डवैः सार्धं रक्ष शेषं कुलस्य च 08,064.024f@038_0016 मा भूत् स कालः कौरव्य यदाहम् अहितं वचः 08,064.024f@038_0017 ब्रूयां कामं महाबाहो मावमंस्था वचो मम 08,064.024f@038_0018 धर्मिष्ठं हितम् अत्यन्तं राज्ञश् चैव कुलस्य च 08,064.024f@038_0019 एतद् धि परमं श्रेयः कुरुवंशस्य वृद्धये 08,064.024f@038_0020 प्रजाहितं च गान्धारे कुलस्य च सुखावहम् 08,064.024f@038_0021 पथ्यम् आयतिसंयुक्तं कर्णो ह्य् अर्जुनम् Ãhave 08,064.024f@038_0022 न जेष्यति नरव्याघ्रम् इति मे धीयते मतिः 08,064.024f@038_0023 रोचतां ते नरश्रेष्ठ ममैतद् वचनं शुभम् 08,064.024f@038_0024 अतो ऽन्यथा हि राजेन्द्र विनाशः सुमहान् भवेत् 08,064.025a अतो ऽपि भूयांश् च गुणैर् धनंजयः; स चाभिपत्स्यत्य् अखिलं वचो मम 08,064.025c तवानुयात्रां च तथा करिष्यति; प्रसीद राजञ् जगतः शमाय वै 08,064.025d*1019_01 न चातितीव्रं पितृवैरम् उद्यतं 08,064.025d*1019_02 निहन्तुम् उग्रे रिपुम् उल्बणं युधि 08,064.025d*1019_03 तथापि तत् पथ्यहितं न चेच्छतः 08,064.025d*1019_04 प्रकाशितं साधुर् इहाद्य पाण्डवैः 08,064.026a ममापि मानः परमः सदा त्वयि; ब्रवीम्य् अतस् त्वां परमाच् च सौहृदात् 08,064.026c निवारयिष्यामि हि कर्णम् अप्य् अहं; यदा भवान् सप्रणयो भविष्यति 08,064.027a वदन्ति मित्रं सहजं विचक्षणास्; तथैव साम्ना च धनेन चार्जितम् 08,064.027b*1020_01 मया हि पूर्वं कथितं कृपादिभिस् 08,064.027b*1020_02 तथा हि राजा तव देहदेहजः 08,064.027b*1020_03 अन्यैश् च सर्वैर् गुणभावविस्तरैः 08,064.027b*1020_04 धनंजयान् नास्ति समो धनुर्धरः 08,064.027b*1020_05 बभूव लोके परमास्त्रसंग्रही 08,064.027b*1020_06 विष्णुः सखा यस्य सखा न विग्रहः 08,064.027b*1020_07 कर्माणि यस्याखिलान्य् अद्भुतानि 08,064.027b*1020_08 सर्वाणि वः संस्मर तानि पूर्वम् 08,064.027b*1020_09 युद्धान्तम् आच्छाद्य सुयोधनाद्य 08,064.027b*1020_10 कर्णस्य पुत्रावधि मा व्यनीनशः 08,064.027b*1020_11 न श्रोष्यसि त्वं यदि मे महारथ 08,064.027b*1020_12 तथा हतं द्रक्ष्यसि पाण्डवैर् बलम् 08,064.027b*1020_13 अथार्जुनं कालसमप्रभावं 08,064.027b*1020_14 कथं न द्रष्टासि रणे चरन्तम् 08,064.027b*1020_15 तेजस्विनाम् अद्य रविं महाप्रभं 08,064.027b*1020_16 कथं वरास्त्रं समरे न पश्यसि 08,064.027b*1020_17 त्वयि प्रनष्टे नरवीरसत्कृतो 08,064.027b*1020_18 भोक्ता हि राज्यं भुवि धर्मसूनुः 08,064.027b*1021_01 इत्य् एवम् उक्तो गुरुसूनुना कथं 08,064.027b*1021_02 स मे स्थितश् चैव तथैव दुर्मनाः 08,064.027b*1021_03 सखे त्वम् एवाद्य कथं प्रवक्ता 08,064.027b*1021_04 पार्थस्य पक्षाद् युधि जातहर्षात् 08,064.027b*1021_05 विमुक्तबाहुः प्रहसन् सुदुर्बलो 08,064.027b*1021_06 दुर्योधनो दुर्गतिकालचोदितः 08,064.027b*1021_07 वृकोदरं हन्मि सबान्धवं रणे 08,064.027b*1021_08 कथं बिभेमि प्रयतो महामृधे 08,064.027c प्रतापतश् चोपनतं चतुर्विधं; तद् अस्ति सर्वं त्वयि पाण्डवेषु च 08,064.028a निसर्गतस् ते तव वीर बान्धवाः; पुनश् च साम्ना च समाप्नुहि स्थिरम् 08,064.028c त्वयि प्रसन्ने यदि मित्रताम् इयुर्; ध्रुवं नरेन्द्रेन्द्र तथा त्वम् Ãcara 08,064.029a स एवम् उक्तः सुहृदा वचो हितं; विचिन्त्य निःश्वस्य च दुर्मनाब्रवीत् 08,064.029c यथा भवान् आह सखे तथैव तन्; ममापि च ज्ञापयतो वचः Ó­ïu 08,064.029d*1022_01 को ऽन्यो ऽस्ति मे दुःखसखः सदैव 08,064.029d*1022_02 मुक्त्वा भवन्तं मम चैकवीरम् 08,064.030a निहत्य दुःशासनम् उक्तवान् बहु; प्रसह्य शार्दूलवद् एष दुर्मतिः 08,064.030c वृकोदरस् तद् धृदये मम स्थितं; न तत्परोक्षं भवतः कुतः Óama÷ 08,064.030d*1023_01 न चापि कर्णं प्रसहेद् रणे ऽर्जुनो 08,064.030d*1023_02 महागिरिं मेरुम् इवोग्रमारुतः 08,064.030d*1023_03 न चाश्वसिष्यन्ति पृथात्मजा मयि 08,064.030d*1023_04 प्रसह्य वैरं बहुशो विचिन्त्य 08,064.031a न चापि कर्णं गुरुपुत्र संस्तवाद्; उपारमेत्य् अर्हसि वक्तुम् अच्युत 08,064.031c श्रमेण युक्तो महताद्य फल्गुनस्; तम् एष कर्णः प्रसभं हनिष्यति 08,064.031d*1024_01 वसुंधरायाः परिवर्तनं भवेद् 08,064.031d*1024_02 व्रजेच् च शोषं मकरालयो ऽर्णवः 08,064.031d*1024_03 प्लवेयुर् अप्य् अद्रिवरा महाम्बुधौ 08,064.031d*1024_04 न चार्जुनो जेष्यति कर्णम् Ãhave 08,064.031d*1024_05 अपां पृथिव्या नभसो नभस्वतः 08,064.031d*1024_06 सुतिग्मदीप्तेश् च हिरण्यरेतसः 08,064.031d*1024_07 अभाव एषाम् अपि सर्वतो भवेन् 08,064.031d*1024_08 न चार्जुनो जेष्यति कर्णम् Ãhave 08,064.032a तम् एवम् उक्त्वाभ्यनुनीय चासकृत्; तवात्मजः स्वान् अनुशास्ति सैनिकान् 08,064.032c समाघ्नताभिद्रवताहितान् इमान्; सबाणशब्दान् किम् उ जोषम् आस्यते 08,065.001 संजय उवाच 08,065.001a तौ शङ्खभेरीनिनदे समृद्धे; समीयतुः श्वेतहयौ नराग्र्यौ 08,065.001c वैकर्तनः सूतपुत्रो ऽर्जुनश् च; दुर्मन्त्रिते तव पुत्रस्य राजन् 08,065.001d*1025_01 आशीविषाव् अग्निम् इवोत्सृजन्तौ 08,065.001d*1025_02 वैरं मुखाभ्याम् अभिनिश्वसन्तौ 08,065.001d*1025_03 यशस्विनौ जज्वलतुर् मृधे तदा 08,065.001d*1025_04 घृतावसिक्ताव् इव हव्यवाहौ 08,065.002a यथा गजौ हैमवतौ प्रभिन्नौ; प्रगृह्य दन्ताव् इव वाशितार्थे 08,065.002c तथा समाजग्मतुर् उग्रवेगौ; धनंजयश् चाधिरथिश् च वीरौ 08,065.003a बलाहकेनेव यथा बलाहको; यदृच्छया वा गिरिणा गिरिर् यथा 08,065.003c तथा धनुर्ज्यातलनेमिनिस्वनौ; समीयतुस् ताव् इषुवर्षवर्षिणौ 08,065.003d*1026_01 शरास्त्रशक्त्यृष्टिगदासिसर्पौ 08,065.003d*1026_02 रोषानिलोद्भूतमहोर्मिमालौ 08,065.003d*1026_03 यथाचलौ चाचलतस् तथा तौ 08,065.003d*1026_04 यथार्णवौ चाययतुर् युगान्ते 08,065.004a प्रवृद्धशृङ्गद्रुमवीरुदोषधी; प्रवृद्धनानाविधपर्वतौकसौ 08,065.004b*1027_01 महामहीध्राव् इव पक्षवन्तौ 08,065.004c यथाचलौ वा गलितौ महाबलौ; तथा महास्त्रैर् इतरेतरं घ्नतः 08,065.005a स संनिपातस् तु तयोर् महान् अभूत्; सुरेशवैरोचनयोर् यथा पुरा 08,065.005c शरैर् विभुग्नाङ्गनियन्तृवाहनः; सुदुःसहो ऽन्यैः पटुशोणितोदकः 08,065.006a प्रभूतपद्मोत्पलमत्स्यकच्छपौ; महाह्रदौ पक्षिगणानुनादितौ 08,065.006c सुसंनिकृष्टाव् अनिलोद्धतौ यथा; तथा रथौ तौ ध्वजिनौ समीयतुः 08,065.007a उभौ महेन्द्रस्य समानविक्रमाव्; उभौ महेन्द्रप्रतिमौ महारथौ 08,065.007c महेन्द्रवज्रप्रतिमैश् च सायकैर्; महेन्द्रवृत्राव् इव संप्रजह्रतुः 08,065.008a सनागपत्त्यश्वरथे उभे बले; विचित्रवर्णाभरणाम्बरस्रजे 08,065.008c चकम्पतुश् चोन्नमतः स्म विस्मयाद्; वियद्गताश् चार्जुनकर्णसंयुगे 08,065.009a भुजाः सवज्राङ्गुलयः समुच्छ्रिताः; ससिंहनादा हृषितैर् दिदृक्षुभिः 08,065.009c यदार्जुनं मत्तम् इव द्विपो द्विपं; समभ्ययाद् आधिरथिर् जिघांसया 08,065.009d*1028_01 ततः कुरूणाम् अथ सोमकानां 08,065.009d*1028_02 शब्दो महान् प्रादुरभूत् समन्तात् 08,065.009d*1028_03 यदार्जुनं सूतपुत्रो ऽपराह्णे 08,065.009d*1028_04 महाहवे शैलम् इवाम्बुदो ऽर्छत् 08,065.009d*1028_05 तथैव चासीद् रथयोः समागमो 08,065.009d*1028_06 महारणे शोणितमांसकर्दमे 08,065.010a अभ्यक्रोशन् सोमकास् तत्र पार्थं; त्वरस्व याह्य् अर्जुन विध्य कर्णम् 08,065.010c छिन्ध्य् अस्य मूर्धानम् अलं चिरेण; श्रद्धां च राज्याद् dh­tarëÂrasÆno÷ 08,065.011a तथास्माकं बहवस् तत्र योधाः; कर्णं तदा याहि याहीत्य् अवोचन् 08,065.011c जह्य् अर्जुनं कर्ण ततः सचीराः; पुनर् वनं यान्तु चिराय पार्थाः 08,065.012a ततः कर्णः प्रथमं तत्र पार्थं; महेषुभिर् दशभिः पर्यविध्यत् 08,065.012c तम् अर्जुनः प्रत्यविध्यच् छिताग्रैः; कक्षान्तरे दशभिर् अतीव क्रुद्धः 08,065.012d*1029_01 कर्णो ऽथ पूर्वं दशभिः पृषत्कैर् 08,065.012d*1029_02 गाण्डीवधन्वानम् अविध्यद् ÃÓu 08,065.012d*1029_03 जघान तं चापि ततः किरीटी 08,065.012d*1029_04 शरैस् tathëÂÃdaÓabhi÷ सुमुक्तैः 08,065.012d*1030_01 पुनश् च कर्णस् त्वरितो ऽथ पार्थं 08,065.012d*1030_02 रथेषुभिस् तं दशभिर् जघान 08,065.012d*1030_03 तं चापि पार्थो दशभिः शिताग्रैः 08,065.012d*1030_04 कक्ष्यान्तरे तीक्ष्णमुखैर् अविध्यत् 08,065.012d*1030_05 कर्णस् ततो भारत सांपराये 08,065.012d*1030_06 घोरे ऽतिवेलं रणसंविमर्दी 08,065.012d*1030_07 जघान पार्थं नवभिः शिताग्रैः 08,065.012d*1030_08 कक्ष्यान्तरे नागम् इव प्रभिन्नम् 08,065.012d*1030_09 ततो ऽपराभ्यां युधि सूतपुत्रो 08,065.012d*1030_10 द्वाभ्यां क्षुराभ्यां हरिम् आशुकारी 08,065.012d*1030_11 समाजघान त्वरया महात्मा 08,065.012d*1030_12 यथा सुरेन्द्रं नमुचिः प्रसह्य 08,065.012d*1030_13 तं पाण्डवः पञ्चभिर् आयसाग्रैर् 08,065.012d*1030_14 आकर्णपूर्णैर् निजघान कर्णम् 08,065.012d*1030_15 ते शोणितं तस्य पपुस् तदानीं 08,065.012d*1030_16 कालस्य दूता इव पार्थबाणाः 08,065.012d*1030_17 कर्णो ऽपि पार्थं सहवासुदेवं 08,065.012d*1030_18 समाचिनोद् भारत वत्सदन्तैः 08,065.013a परस्परं तौ विशिखैः सुतीक्ष्णैस्; ततक्षतुः सूतपुत्रो ऽर्जुनश् च 08,065.013c परस्परस्यान्तरेप्सू विमर्दे; सुभीमम् अभ्याययतुः प्रहृष्टौ 08,065.013d*1031_01 ततो ऽर्जुनः प्रासृजद् उग्रधन्वा 08,065.013d*1031_02 भुजाव् उभौ गाण्डिवं चानुमृज्य 08,065.013d*1031_03 नाराचनालीकवराहकर्णान् 08,065.013d*1031_04 क्षुरांस् तथा säjalikÃrdhacandrÃn 08,065.013d*1031_05 ते सर्वतः समकीर्यन्त राजन् 08,065.013d*1031_06 पार्थेषवः कर्णरथं विशन्तः 08,065.013d*1031_07 अवाङ्मुखाः पक्षिगणा दिनान्ते 08,065.013d*1031_08 विशन्ति केतार्थम् इवाशु वृक्षम् 08,065.013d*1031_09 यान् अर्जुनः सभ्रुकुटीकटाक्षः 08,065.013d*1031_10 कर्णाय राजन्न् असृजज् जितारिः 08,065.013d*1031_11 तान् सायकैर् ग्रसते सूतपुत्रः 08,065.013d*1031_12 क्षिप्तान् क्षिप्तान् पाण्डवस्येषुसंघान् 08,065.013d*1032_01 ततः कर्णो भार्गवेणाभिसृष्टं 08,065.013d*1032_02 प्रादुश्चक्रे ब्राह्मम् अस्त्रं महात्मा 08,065.013d*1032_03 ततः प्रजज्वाल तद् अस्त्रम् उग्रं 08,065.013d*1032_04 युगान्तसूर्यज्वलनप्रकाशम् 08,065.013d*1033_01 पातालम् अस्त्रेण निहत्य तेन 08,065.013d*1033_02 जघान कर्णो नरनागसंघान् 08,065.013d*1034_01 ततो ऽस्त्रम् आग्नेयम् अमित्रतापनं 08,065.013d*1034_02 मुमोच कर्णाय सुरेश्वरात्मजः 08,065.013d*1035_01 धनंजयः संयुगमूर्धनि ज्वलन्न् 08,065.013d*1035_02 अथ प्रजज्वाल तद् अस्त्रम् उत्तमम् 08,065.013d*1036_01 ज्वालाभिर् अत्यर्थविनिःसृताभिर् 08,065.013d*1036_02 अस्त्रस्य सूरस्य महेन्द्रसूनोः 08,065.013d*1037_01 भूम्य् अन्तरिक्षे च दिशो ऽर्कमार्गं 08,065.013d*1037_02 प्रावृत्य देहो ऽस्य बभूव दीप्तः 08,065.013d*1038_01 योधाश् च सर्वे ज्वलितान्तरार्ताः 08,065.013d*1038_02 प्रदुद्रुवुस् तत्र विदग्धवस्त्राः 08,065.013d*1038_03 शब्दश् च घोरो ऽति बभूव तत्र 08,065.013d*1038_04 यथा वने वेणुवनस्य दह्यतः 08,065.013d*1039_01 समीक्ष्य कर्णो ज्वलनास्त्रम् उद्यतं 08,065.013d*1039_02 स वारुणं तत् प्रशमार्थम् Ãhave 08,065.013d*1039_03 समुत्सृजन् सूतसुतः प्रतापवान् 08,065.013d*1039_04 स तेन वह्निं शमयां बभूव 08,065.013d*1039_05 बलाहकास्त्रेण दिशस् तरस्वी 08,065.013d*1039_06 चकार सर्वांस् तिमिरेण संवृताः 08,065.013d*1040_01 ततो धरित्रीधरतुल्यरोधसः 08,065.013d*1040_02 समन्ततो वै परिवार्य वारिणा 08,065.013d*1040_03 तैश् चातिवेगात् स तथाविधो ऽपि 08,065.013d*1040_04 नीतः शमं वह्निर् अतिप्रचण्डः 08,065.013d*1040_05 बलाहकैश् चैव दिगन्तराणि 08,065.013d*1040_06 व्याप्तानि सर्वाणि यथा नभश् च 08,065.013d*1041_01 तथा च सर्वास् तिमिरेण वै दिशो 08,065.013d*1041_02 मेघैर् वृता न प्रदृश्येत किं चित् 08,065.013d*1042_01 अपावहन् मेघगणांस् ततस् तान् 08,065.013d*1042_02 समीरणास्त्रेण समीरितेन सः 08,065.013d*1042_03 ततः सो ऽस्त्रं दयितं देवराज्ञः 08,065.013d*1042_04 प्रादुश्चक्रे वज्रम् अमित्रतापनः 08,065.013d*1042_05 गाण्डीवज्यां विमृशंश् चातिमन्युर् 08,065.013d*1042_06 धनंजयः शत्रुसंघप्रमाथी 08,065.013d*1042_07 ततः k«urapräjalikÃrdhacandrà 08,065.013d*1042_08 नाराचनाळीकवराहकर्णाः 08,065.013d*1042_09 गाण्डीवतः प्रादुरासन् सुतीक्ष्णाः 08,065.013d*1042_10 सहस्रशो वज्रसमानवेगाः 08,065.013d*1043_01 ते सर्वतः पर्यधावन्त घोराः 08,065.013d*1043_02 पार्थेषवः कर्णरथं विहंगाः 08,065.013d*1043_03 अधोमुखाः पक्षिगणा दिनान्ते 08,065.013d*1043_04 निशानिकेतार्थम् इवाशु वृक्षम् 08,065.013d*1043_05 जग्राह तान् सूतपुत्रः पृषत्कैः 08,065.013d*1043_06 क्षिप्तांस् तथा पाण्डवबाणसंघान् 08,065.013d*1043_07 अमृष्यमाणस्य धनंजयस्य 08,065.013d*1043_08 रणाजिरे त्व् अन्तकतुल्यकर्मा 08,065.013d*1043_09 वैकर्तनो रोषपरीतचेता 08,065.013d*1043_10 ज्योतिष्प्रभां यद्वद् उदागतः सन् 08,065.013d*1043_11 दिवाकरो नाशयते क्षणेन 08,065.013d*1043_12 पार्थस्य तान् बाणगणान् समग्रान् 08,065.013d*1043_13 व्यनाशयद् युध्यत एव कर्णः 08,065.013d*1044_01 ते कर्णम् आसाद्य महाप्रभावाः 08,065.013d*1044_02 सुतेजना गार्ध्रपत्राः सुवेगाः 08,065.013d*1044_03 गात्रेषु सर्वेषु हयेषु चापि 08,065.013d*1044_04 शरासने युगचक्रे ध्वजे च 08,065.013d*1044_05 निर्भिद्य तूर्णं विविशुः सुतीक्ष्णास् 08,065.013d*1044_06 तार्क्ष्यत्रस्ता भूमिम् इवोरगास् ते 08,065.013d*1044_07 शराचिताङ्गो रुधिरार्द्रगात्रः 08,065.013d*1044_08 कर्णस् तदा रोषविवृत्तनेत्रः 08,065.013d*1045_01 दृढज्यमानाम्य समुद्रघोषं 08,065.013d*1045_02 प्रादुश्चक्रे भार्गवास्त्रं महात्मा 08,065.013d*1045_03 महेन्द्रशस्त्राभिमुखान् विमुक्तांश् 08,065.013d*1045_04 छित्त्वा कर्णः पाण्डवस्येषुसंघान् 08,065.013d*1046_01 पार्थास्त्रम् अस्त्रेण निहत्य तेन 08,065.013d*1046_02 जघान कर्णो नृगजाश्वसंघान् 08,065.013d*1046_03 अमृष्यमाणस् तु महाविमर्दे 08,065.013d*1046_04 महारथो भार्गवास्त्रप्रभावात् 08,065.013d*1046_05 päcÃlÃnÃæ प्रवरांश् चापि योधान् 08,065.013d*1046_06 क्रोधाविष्टः सूतपुत्रस् तरस्वी 08,065.013d*1046_07 बाणैर् विव्याधाहवे सुप्रमुक्तैः 08,065.013d*1046_08 प्रहस्य कृष्णौ तु नरप्रवीरः 08,065.013d*1046_09 ततः päcÃlÃ÷ सोमकाश् चापि राजन् 08,065.013d*1046_10 कर्णेनाजौ pŬyamÃnÃ÷ शरौघैः 08,065.013d*1046_11 क्रोधाविष्टा विव्यधुस् तं समन्तात् 08,065.013d*1046_12 तीक्ष्णैर् बाणैः सूतपुत्रं समेताः 08,065.013d*1046_13 तान् अस्तांस् तैः स निकृत्याशु बाणान् 08,065.013d*1046_14 päcÃlÃnÃæ रथनागाश्वसंघान् 08,065.013d*1046_15 अभ्यर्दयद् बाणगणैः प्रसह्य 08,065.013d*1046_16 विक्षोभयन् समरे सूतपुत्रः 08,065.013d*1046_17 ते भिन्नदेहा व्यसवो निपेतुः 08,065.013d*1046_18 कर्णेषुभिर् भूमितले स्वनन्तः 08,065.013d*1046_19 क्रुद्धेन सिंहेन यथैव नागा 08,065.013d*1046_20 महाबला भीमबलेन तद्वत् 08,065.013d*1046_21 päcÃlÃnÃæ प्रवरान् संनिहत्य 08,065.013d*1046_22 प्रस्पर्धमानान् बलिनो योधमुख्यान् 08,065.013d*1046_23 ततः स राजन् विरराज कर्णः 08,065.013d*1046_24 शरान् वमन् मेघ इवाम्बुधाराः 08,065.013d*1046_25 कर्णस्य मत्वा तु जयं त्वदीयाः 08,065.013d*1046_26 परां मुदं सिंहनादांश् च चक्रुः 08,065.013d*1046_27 सर्वे ह्य् अमन्यन्त वशे कृतौ तौ 08,065.013d*1046_28 कर्णेन कृष्णाव् इति कौरवेन्द्र 08,065.013d*1046_29 तत् तादृशं प्रेक्ष्य महारथस्य 08,065.013d*1046_30 कर्णस्य वीर्यं च परैर् असह्यम् 08,065.013d*1046_31 दृष्ट्वा तु कर्णेन धनंजयस्य 08,065.013d*1046_32 संग्राममध्ये निहतं तद् अस्त्रम् 08,065.014a अमृष्यमाणश् च महाविमर्दे; तत्राक्रुध्यद् भीमसेनो महात्मा 08,065.014c अथाब्रवीत् पाणिना पाणिम् आघ्नन्; संदष्टौष्ठो नृत्यति वादयन्न् इव 08,065.014d*1047_01 ततस् त्व् अमर्षी क्रोधसंदीप्तनेत्रो 08,065.014d*1047_02 वातात्मजः पाणिना पाणिम् आर्छत् 08,065.014d*1047_03 भीमो ऽब्रवीद् अर्जुनं सत्यसंधम् 08,065.014d*1047_04 अमर्षितो निःश्वसञ् जातमन्युः 08,065.014d*1048_01 रोषात् प्रदीप्तः सुमहान् विमर्दे 08,065.014d*1048_02 भीमस् ततो ऽक्रुध्यद् अदीनसत्त्वः 08,065.014d*1048_03 पाणिं स पाणौ विनिपिष्य रोषाद् 08,065.014d*1048_04 अमर्षितो वाक्यम् उवाच पार्थम् 08,065.014d*1049_01 कथं नु पापो ऽयम् अपेतधर्मः 08,065.014d*1049_02 सूतात्मजः समरे ऽद्य प्रसह्य 08,065.014d*1049_03 päcÃlÃnÃæ योधमुख्यान् अनेकान् 08,065.014d*1049_04 निजघ्निवांस् तव जिष्णो समक्षम् 08,065.014d*1050_01 पूर्वं दैत्यैर् अजितं कालकेयैः 08,065.014d*1050_02 साक्षात् स्थाणोर् बाहुसंस्पर्शम् एत्य 08,065.014e कथं नु त्वां सूतपुत्रः किरीटिन्; महेषुभिर् दशभिर् अविध्यद् अग्रे 08,065.014f*1051_01 त्वया क्षिप्तांश् चाग्रसद्बाणसंघान्न् 08,065.014f*1051_02 आश्चर्यम् एतत् प्रतिभाति मे ऽद्य 08,065.014f*1051_03 कृष्णापरिक्लेशम् अनुस्मर त्वं 08,065.014f*1051_04 यथाब्रवीत् षण्ढतिलान् स्म वाचः 08,065.014f*1051_05 वाचः सुतीक्ष्णास्थिभिदो ऽमनोज्ञाः 08,065.014f*1051_06 सूतात्मजो ऽयं गतभीर् दुरात्मा 08,065.014f*1051_07 संस्मृत्य सर्वं तद् इहाद्य पापं 08,065.014f*1051_08 जह्य् आशु कर्णं युधि सव्यसाचिन् 08,065.014f*1051_09 कस्माद् उपेक्षां कुरुषे किरीटिन्न् 08,065.014f*1051_10 उपेक्षितुं नायम् इहाद्य कालः 08,065.015a यया धृत्या सर्वभूतान्य् अजैषीर्; ग्रासं ददद् वह्नये खाण्डवे त्वम् 08,065.015c तया धृत्या सूतपुत्रं जहि त्वम्; अहं वैनं गदया पोथयिष्ये 08,065.015d*1052_01 समेत्य पार्थं स नृशंसवादी 08,065.015d*1052_02 जीवन् नायं यास्यति कालपक्वः 08,065.016a अथाब्रवीद् वासुदेवो ऽपि पार्थं; दृष्ट्वा रथेषून् प्रतिहन्यमानान् 08,065.016c अमीमृदत् सर्वथा ते ऽद्य कर्णो; ह्य् अस्त्रैर् अस्त्राणि किम् इदं किरीटिन् 08,065.017a स वीर किं मुह्यसि नावधीयसे; नदन्त्य् एते कुरवः संप्रहृष्टाः 08,065.017c कर्णं पुरस्कृत्य विदुर् हि सर्वे; त्वदस्त्रम् अस्त्रैर् विनिपात्यमानम् 08,065.018a यया धृत्या निहतं तामसास्त्रं; युगे युगे राक्षसाश् चापि घोराः 08,065.018c दम्भोद्भवाश् चासुराश् चाहवेषु; तया धृत्या त्वं जहि सूतपुत्रम् 08,065.018c*1053_01 दर्पोत्सिक्तं वीर्यमन्तं किरीटिन् 08,065.018d*1054_01 कर्णं समासाद्य रिपुप्रमाथिन् 08,065.018d*1055_01 पार्थाहवे व्यक्तम् अस्त्रं समर्थम् 08,065.019a अनेन वास्य क्षुरनेमिनाद्य; संछिन्द्धि मूर्धानम् अरेः प्रसह्य 08,065.019c मया निसृष्टेन सुदर्शनेन; वज्रेण शक्रो नमुचेर् इवारेः 08,065.020a किरातरूपी भगवान् यया च; त्वया महत्या परितोषितो ऽभूत् 08,065.020c तां त्वं धृतिं वीर पुनर् गृहीत्वा; सहानुबन्धं जहि सूतपुत्रम् 08,065.021a ततो महीं सागरमेखलां त्वं; सपत्तनां ग्रामवतीं समृद्धाम् 08,065.021c प्रयच्छ राज्ञे निहतारिसंघां; यशश् च पार्थातुलम् आप्नुहि त्वम् 08,065.021d*1056_01 स एवम् उक्तो ऽतिबलो महात्मा 08,065.021d*1056_02 चकार बुद्धिं हि वधाय सौतेः 08,065.021d*1057_01 कर्णं पुरस्कृत्य नदन्ति सर्वे 08,065.021d*1057_02 तवास्त्रम् उर्व्यां प्रतिहत्य वीराः 08,065.021d*1057_03 कुरु प्रयत्नं भरतप्रवीर 08,065.021d*1057_04 द्रवन्त्य् अमी सृञ्जयसोमकाश् च 08,065.021d*1057_05 दृष्ट्वा च कर्णं समरे प्रहृष्टं 08,065.021d*1057_06 त्वां चापि दृष्ट्वा परिहीयमानम् 08,065.022a संचोदितो भीमजनार्दनाभ्यां; स्मृत्वा तदात्मानम् अवेक्ष्य सत्त्वम् 08,065.022c महात्मनश् चागमने विदित्वा; प्रयोजनं केशवम् इत्य् उवाच 08,065.023a प्रादुष्करोम्य् एष महास्त्रम् उग्रं; शिवाय लोकस्य वधाय सौतेः 08,065.023c तन् मे ऽनुजानातु भवान् सुराश् च; ब्रह्मा भवो ब्रह्मविदश् च सर्वे 08,065.023d*1058_01 इति स्मोक्त्वा पाण्डवः सव्यसाची 08,065.023d*1058_02 नमस्कृत्वा ब्रह्मणे सो ऽमितात्मा 08,065.024a इत्य् ऊचिवान् ब्राह्मम् असह्यम् अस्त्रं; प्रादुश्चक्रे मनसा संविधेयम् 08,065.024b*1059_01 तद् अस्य हत्वा विरराज कर्णो 08,065.024b*1059_02 मुक्त्वा शरान् मेघ इवाम्बुधाराः 08,065.024b*1059_03 समीक्ष्य कर्णेन किरीटिनस् तु 08,065.024b*1059_04 तथाजिमध्ये विहितं तद् अस्त्रम् 08,065.024b*1059_05 ततो ऽमर्षी बलवान् क्रोधदीप्तो 08,065.024b*1059_06 भीमो ऽब्रवीद् अर्जुनं सत्यसंधम् 08,065.024b*1059_07 ननु त्व् आहुर् वेदितारं महास्त्रं 08,065.024b*1059_08 ब्राह्मं विधेयं परमं जनास् तत् 08,065.024b*1059_09 पुनर् युक्तास्त्रम् अभितः किरीटिन्न् 08,065.024b*1059_10 इति स्मोक्तो ऽयोजयत् सव्यसाची 08,065.024c ततो दिशश् च प्रदिशश् च सर्वाः; समावृणोत् सायकैर् भूरितेजाः 08,065.024d*1060_01 गाण्डीवमुक्तैर् भुजगैर् इवोग्रैर् 08,065.024d*1060_02 दिवाकरांशुप्रतिमैर् ज्वलद्भिः 08,065.024e ससर्ज बाणान् भरतर्षभो ऽपि; शतंशतान् एकवद् आशुवेगान् 08,065.024f*1061_01 प्राच्छादयन् कर्णरथं क्षणेन 08,065.024f*1061_02 युगान्तवह्न्यर्ककरप्रकाशाः 08,065.024f*1062_01 ततश् च शूलानि परस्वधानि 08,065.024f*1062_02 चक्राणि नाराचशतानि चैव 08,065.024f*1062_03 निश्चक्रमुर् घोरतराणि योधास् 08,065.024f*1062_04 ततो न्यहन्यन्त समन्ततो ऽपि 08,065.024f*1062_05 छिन्नं शिरः कस्य चिद् आजिमध्ये 08,065.024f*1062_06 पपात योधस्य परस्य कायात् 08,065.024f*1062_07 भयेन सो ऽप्य् आशु पपात भूमाव् 08,065.024f*1062_08 अन्यः प्रनष्टः पतितं विलोक्य 08,065.024f*1062_09 अन्यस्य सासिर् निपपात कृत्तो 08,065.024f*1062_10 योधस्य बाहुः करिहस्ततुल्यः 08,065.024f*1062_11 अन्यस्य सव्यः सह चर्मणा च 08,065.024f*1062_12 क्षुरप्रकृत्तः पतितो धरण्याम् 08,065.024f*1062_13 एवं समस्तान् अपि योधमुख्यान् 08,065.024f*1062_14 विध्वंसयाम् आस किरीटमाली 08,065.024f*1062_15 शरैः शरीरान्तकरैः सुघोरैर् 08,065.024f*1062_16 दौर्योधनं सैन्यम् अशेषम् एव 08,065.025a वैकर्तनेनापि तथाजिमध्ये; सहस्रशो बाणगणा विसृष्टाः 08,065.025c ते घोषिणः पाण्डवम् अभ्युपेयुः; पर्जन्यमुक्ता इव वारिधाराः 08,065.026a स भीमसेनं च जनार्दनं च; किरीटिनं चाप्य् अमनुष्यकर्मा 08,065.026c त्रिभिस् त्रिभिर् भीमबलो निहत्य; ननाद घोरं महता स्वरेण 08,065.027a स कर्णबाणाभिहतः किरीटी; भीमं तथा प्रेक्ष्य जनार्दनं च 08,065.027c अमृष्यमाणः पुनर् एव पार्थः; शरान् daÓëÂau च समुद्बबर्ह 08,065.028a सुषेणम् एकेन शरेण विद्ध्वा; शल्यं चतुर्भिस् त्रिभिर् एव कर्णम् 08,065.028c ततः सुमुक्तैर् दशभिर् जघान; सभापतिं käcanavarmanaddham 08,065.029a स राजपुत्रो विशिरा विबाहुर्; विवाजिसूतो विधनुर् विकेतुः 08,065.029c ततो रथाग्राद् अपतत् प्रभग्नः; परश्वधैः शाल इवाभिकृत्तः 08,065.030a पुनश् च कर्णं त्रिभिर् अष्टभिश् च; द्वाभ्यां चतुर्भिर् दशभिश् च विद्ध्वा 08,065.030c चतुःशतान् द्विरदान् सायुधीयान्; हत्वा रथान् अष्टशतं जघान 08,065.030e सहस्रम् अश्वांश् च पुनश् च सादीन्; अष्टौ सहस्राणि च पत्तिवीरान् 08,065.030f*1063_01 कर्णं ससूतं सरथाश्वकेतुम् 08,065.030f*1063_02 अदृश्यम् अञ्जोगतिभिश् च चक्रे 08,065.030f*1063_03 ततो ऽक्रोशन् कुरवो वध्यमाना 08,065.030f*1063_04 धनंजयेनाधिरथिं समन्तात् 08,065.030f*1063_05 मुञ्चाभिविद्ध्यार्जुनम् आशु कर्ण 08,065.030f*1063_06 बाणैः पुरा हन्ति कुरून् समग्रान् 08,065.030f*1063_07 स चोदितः सर्वयत्नेन कर्णो 08,065.030f*1063_08 मुमोच बाणान् सुबहून् अभीक्ष्णम् 08,065.030f*1063_09 ते pÃï¬upäcÃlagaïÃn निजघ्नुर् 08,065.030f*1063_10 मर्मच्छिदः शोणितमांसदिग्धाः 08,065.030f*1063_11 ताव् उत्तमौ सर्वधनुर्धराणां 08,065.030f*1063_12 महाबलौ सर्वसपत्नसाहौ 08,065.030f*1063_13 निजघ्नतुश् चाहितसैन्यम् उग्राव् 08,065.030f*1063_14 अन्योन्यम् अप्य् अस्त्रविदौ महास्त्रैः 08,065.030f*1063_15 अथोपयातस् त्वरितो दिदृक्षुर् 08,065.030f*1063_16 मन्त्रौषधाभ्यां विरुजो विशल्यः 08,065.030f*1063_17 कृतः सुहृद्भिर् भिषजां वरिष्ठैर् 08,065.030f*1063_18 युधिष्ठिरस् तत्र सुवर्णवर्मा 08,065.030f*1063_19 तत्रोपयातं युधि धर्मराजं 08,065.030f*1063_20 दृष्ट्वा मुदा सर्वभूतान्य् अनन्दन् 08,065.030f*1063_21 राहोर् विमुक्तं विमलं समग्रं 08,065.030f*1063_22 चन्द्रं यथैवाभ्युदितं तथैव 08,065.030f*1064_01 नासत्यदस्रात्रिसुतोद्भवाद्यैर् 08,065.030f*1064_02 अष्टाङ्गविद्याश्रमम् उद्वहद्भिः 08,065.030f*1064_03 आबद्धपट्टो व्रणलाघवेन 08,065.030f*1064_04 यथा सुरेशो दितिजैः क्षताङ्गः 08,065.031a दृष्ट्वाजिमुख्याव् अथ युध्यमानौ; दिदृक्षवः शूरवराव् अरिघ्नौ 08,065.031c कर्णं च पार्थं च नियम्य वाहान्; खस्था महीस्थाश् च जनावतस्थुः 08,065.031d*1065_01 स कार्मुकज्यातलसंनिपातः 08,065.031d*1065_02 सुमुक्तबाणस् तुमुलो बभूव 08,065.031d*1065_03 घ्नतोस् तथान्योन्यम् इषुप्रवैकैर् 08,065.031d*1065_04 धनंजयस्याधिरथेश् च राजन् 08,065.032a ततो धनुर्ज्या सहसातिकृष्टा; सुघोषम् आच्छिद्यत पाण्डवस्य 08,065.032c तस्मिन् क्षणे सूतपुत्रस् तु पार्थं; समाचिनोत् क्षुद्रकाणां शतेन 08,065.033a निर्मुक्तसर्पप्रतिमैश् च तीक्ष्णैस्; तैलप्रधौतैः खगपत्रवाजैः 08,065.033c षष्ट्या नाराचैर् वासुदेवं बिभेद; तदन्तरं सोमकाः प्राद्रवन्त 08,065.033d*1066_01 पूषात्मजो मर्मसु निर्बिभेद 08,065.033d*1066_02 मरुत्सुतं चायुतशः शराग्रैः 08,065.033d*1066_03 कृष्णं च पार्थं च तथा ध्वजं च 08,065.033d*1066_04 पार्थानुजान् सोमकान् पातयंश् च 08,065.033d*1067_01 प्राच्छादयंस् ते निशितैः पृषत्कैर् 08,065.033d*1067_02 जीमूतसंघा नभसीव सूर्यम् 08,065.033d*1067_03 आगच्छतस् तान् विशिखैर् अनेकैर् 08,065.033d*1067_04 व्यष्टम्भयत् सूतपुत्रः कृतास्त्रः 08,065.033d*1067_05 तैर् अस्तम् अस्त्रं विनिहत्य सर्वं 08,065.033d*1067_06 जघान तेषां रथवाजिनागान् 08,065.033d*1067_07 तथा तु सैन्यप्रवरांश् च राजन्न् 08,065.033d*1067_08 अभ्यर्दयन् मार्गणैः सूतपुत्रः 08,065.033d*1067_09 ते भिन्नदेहा व्यसवो निपेतुः 08,065.033d*1067_10 कर्णेषुभिर् भूमितले स्तनन्तः 08,065.033d*1067_11 क्रुद्धेन सिंहेन यथाश्वयूथ्या 08,065.033d*1067_12 महाबला भीमबलेन तद्वत् 08,065.033d*1067_13 पुनश् च päcÃlavarÃs तथान्ये 08,065.033d*1067_14 तदन्तरं कर्णधनंजयाभ्याम् 08,065.033d*1067_15 प्रस्कन्दन्तो बलिनः साधुमुक्तैः 08,065.033d*1067_16 कर्णेन बाणैर् निहताः प्रसह्य 08,065.033d*1067_17 जयं तु मत्वा विपुलं त्वदीयास् 08,065.033d*1067_18 तलान् निजघ्नुः सिंहनादांश् च नेदुः 08,065.033d*1067_19 सर्वे ह्य् अमन्यन्त वशे कृतौ तौ 08,065.033d*1067_20 कर्णेन कृष्णाव् इति ते विनेदुः 08,065.033d*1068_01 ततो नवज्यां सुदृढां किरीटी 08,065.033d*1068_02 स्वबाहुविक्षेपणजां प्रगृह्य 08,065.033d*1068_03 समाददे गाण्डिवे क्षिप्रकारी 08,065.033d*1068_04 निमेषमात्रेण महाधनुष्मान् 08,065.033d*1068_05 ज्याच्छेदनं ज्याविधानं च तस्य 08,065.033d*1068_06 नैवावबुध्यत् सूतपुत्रो लघुत्वात् 08,065.033d*1068_07 पार्थस्य संख्ये द्विषतां निहन्तुस् 08,065.033d*1068_08 तद् अद्भूतं तत्र बभूव राजन् 08,065.034a ततो धनुर्ज्याम् अवधम्य शीघ्रं; शरान् अस्तान् आधिरथेर् विधम्य 08,065.034b*1069_01 पार्थो ऽपि तां ज्याम् अवधाय तूर्णं 08,065.034b*1069_02 शरासनज्याम् आधिरथेर् विधम्य 08,065.034c सुसंरब्धः कर्णशरक्षताङ्गो; रणे पार्थः सोमकान् प्रत्यगृह्णात् 08,065.034d*1070_01 ज्यां चानुमृज्याभ्यहनत् तलत्रे 08,065.034d*1070_02 बाणान्धकारं त्व् अकरोत् क्षणेन 08,065.034d*1070_03 शल्यं च कर्णं च कुरूंश् च सर्वान् 08,065.034d*1070_04 बाणैर् अविध्यद् युगपत् किरीटी 08,065.034e न पक्षिणः संपतन्त्य् अन्तरिक्षे; क्षेपीयसास्त्रेण कृते ऽन्धकारे 08,065.034f*1071_01 वायुर् वियत्स्थैर् अमरैः समेत्य 08,065.034f*1071_02 व्युवाह बाणान् अवलोकयद्भिः 08,065.035a शल्यं च पार्थो दशभिः पृषत्कैर्; भृशं तनुत्रे प्रहसन्न् अविध्यत् 08,065.035c ततः कर्णं द्वादशभिः सुमुक्तैर्; विद्ध्वा पुनः सप्तभिर् अभ्यविध्यत् 08,065.036a स पार्थबाणासनवेगनुन्नैर्; दृढाहतः पत्रिभिर् उग्रवेगैः 08,065.036c विभिन्नगात्रः क्षतजोक्षिताङ्गः; कर्णो बभौ रुद्र इवाततेषुः 08,065.036d*1072_01 prakrŬamÃno ऽथ श्मशानमध्ये 08,065.036d*1072_02 रौद्रे मुहूर्ते रुधिरार्द्रगात्रः 08,065.037a ततस् त्रिभिश् च त्रिदशाधिपोपमं; शरैर् बिभेदाधिरथिर् धनंजयम् 08,065.037c शरांस् तु पञ्च ज्वलितान् इवोरगान्; प्रवीरयाम् आस जिघांसुर् अच्युते 08,065.038a ते वर्म भित्त्वा पुरुषोत्तमस्य; सुवर्णचित्रं न्यपतन् सुमुक्ताः 08,065.038c वेगेन गाम् आविविशुः सुवेगाः; स्नात्वा च कर्णाभिमुखाः प्रतीयुः 08,065.039a तान् पञ्चभल्लैस् त्वरितैः सुमुक्तैस्; त्रिधा त्रिधैकैकम् अथोच्चकर्त 08,065.039c धनंजयस् ते न्यपतन् पृथिव्यां; महाहयस् तक्षकपुत्रपक्षाः 08,065.040a ततः प्रजज्वाल किरीटमाली; क्रोधेन कक्षं प्रदहन्न् इवाग्निः 08,065.040b*1073_01 तथा विनुन्नाङ्गम् अवेक्ष्य कृष्णं 08,065.040b*1073_02 सर्पेषुभिः कर्णभुजप्रसृष्टैः 08,065.040c स कर्णम् आकर्णविकृष्टसृष्टैः; शरैः शरीरान्तकरैर् ज्वलद्भिः 08,065.040e मर्मस्व् अविध्यत् स चचाल दुःखाद्; धैर्यात् तु तस्थाव् अतिमात्रधैर्यः 08,065.040f*1074_01 प्रादुश्चकाराथ शरान् महात्मा 08,065.040f*1074_02 देहं विचिन्वन्न् इव सूतजस्य 08,065.040f*1074_03 शरास् तु ते käcanacitrapuÇkhÃ÷ 08,065.040f*1074_04 संपेतुर् उर्व्यां शतशो महान्तः 08,065.041a ततः शरौघैः प्रदिशो दिशश् च; रविप्रभा कर्णरथश् च राजन् 08,065.041c अदृश्य आसीत् कुपिते धनंजये; तुषारनीहारवृतं यथा नभः 08,065.042a स चक्ररक्षान् अथ पादरक्षान्; पुरःसरान् पृष्ठगोपांश् च सर्वान् 08,065.042b*1075_01 भीता द्रवन्ति स्म निहन्यमाना 08,065.042b*1075_02 महेषुभिः पार्थकरप्रणुन्नैः 08,065.042b*1075_03 ततो ऽर्जुनो वै भरतप्रवीरो 08,065.042b*1075_04 महानुभावः समरे निहन्ता 08,065.042c दुर्योधनेनानुमतान् अरिघ्नान्; समुच्चितान् सुरथान् सारभूतान् 08,065.043a द्विसाहस्रान् समरे सव्यसाची; कुरुप्रवीरान् ऋषभः कुरूणाम् 08,065.043c क्षणेन सर्वान् सरथाश्वसूतान्; निनाय राजन् क्षयम् एकवीरः 08,065.044a अथापलायन्त विहाय कर्णं; तवात्मजाः कुरवश् चावशिष्टाः 08,065.044c हतान् अवाकीर्य शरक्षतांश् च; लालप्यमानांस् तनयान् पितॄंश् च 08,065.044d*1076_01 सर्वे प्रणेशुः कुरवो विहीनाः 08,065.044d*1076_02 पार्थेषुभिः संपरितप्यमानाः 08,065.044d*1076_03 सुयोधनेनाथ पुनर् वरिष्ठाः 08,065.044d*1076_04 प्रचोदिताः कर्णरथानुयाने 08,065.044d*1076_05 भोः क्षत्रियाः शूरतमाश् च सर्वे 08,065.044d*1076_06 क्षात्रे च धर्मे निरताः स्थ यूयम् 08,065.044d*1076_07 न युक्तरूपं भवतां समीपात् 08,065.044d*1076_08 पलायनं कर्णम् अभिप्रहाय 08,065.044d*1076_09 तवात्मजेनापि तथोच्यमानाः 08,065.044d*1076_10 पार्थेषुभिः संपरितप्यमानाः 08,065.044d*1076_11 नैवावतिष्ठन्त भयाद् विवर्णाः 08,065.044d*1076_12 क्षणेन नष्टाः प्रदिशो दिशश् च 08,065.045a स सर्वतः प्रेक्ष्य दिशो विशून्या; भयावदीर्णैः कुरुभिर् विहीनः 08,065.045c न विव्यथे भारत तत्र कर्णः; प्रतीपम् एवार्जुनम् अभ्यधावत् 08,065.045c*1077_01 महारथः सूतपुत्रस् तथापि 08,066.001 संजय उवाच 08,066.001a ततो ऽपयाताः शरपातमात्रम्; अवस्थिताः कुरवो भिन्नसेनाः 08,066.001c विद्युत्प्रकाशं ददृशुः समन्ताद्; धनंजयास्त्रं समुदीर्यमाणम् 08,066.002a तद् अर्जुनास्त्रं ग्रसते स्म वीरान्; वियत् तथाकाशम् अनन्तघोषम् 08,066.002c क्रुद्धेन पार्थेन तदाशु सृष्टं; वधाय कर्णस्य महाविमर्दे 08,066.002d*1078_01 कर्णः सुघोरेष्वसनं दृढज्यं 08,066.002d*1078_02 विस्फारयित्वा विसृजञ् छरौघान् 08,066.002d*1078_03 उदीर्यमाणं स्म कुरून् दहन्तं 08,066.002d*1078_04 सुवर्णपुङ्खैर् इषुभिर् महात्मा 08,066.003a रामाद् उपात्तेन महामहिम्ना; आथर्वणेनारिविनाशनेन 08,066.003c तद् अर्जुनास्त्रं व्यधमद् दहन्तं; पार्थं च बाणैर् निशितैर् निजघ्ने 08,066.004a ततो विमर्दः सुमहान् बभूव; तस्यार्जुनस्याधिरथेश् च राजन् 08,066.004c अन्योन्यम् आसादयतोः पृषत्कैर्; विषाणघातैर् द्विपयोर् इवोग्रैः 08,066.004d*1079_01 ततो ऽस्त्रसंघातसमावृतं तदा 08,066.004d*1079_02 बभूव राजंस् तुमुलं रणाजिरम् 08,066.004d*1079_03 तत् कर्णपार्थौ शरवृष्टिसंघैर् 08,066.004d*1079_04 निरन्तरं चक्रतुर् अम्बरं तदा 08,066.004d*1079_05 तद् बाणजालैकमयं महास्त्रं 08,066.004d*1079_06 सर्वे ऽद्राक्षुः कुरवः सोमकाश् च 08,066.004d*1079_07 नान्यं च भूतं ददृशुस् तदा ते 08,066.004d*1079_08 बाणान्धकारे तुमुले च तस्मिन् 08,066.004d*1080_01 ततस् तु तौ वै पुरुषप्रवीरौ 08,066.004d*1080_02 राजन् वरौ सर्वधनुर्धराणाम् 08,066.004d*1080_03 त्यक्त्वात्मदेहौ समरे ऽतिघोरे 08,066.004d*1080_04 प्राप्तश्रमौ शत्रुदुरासदौ हि 08,066.004d*1080_05 दृष्ट्वा तु तौ संप्रति संप्रयुक्तौ 08,066.004d*1080_06 परस्परं छिद्रनिविष्टदृष्टी 08,066.004d*1080_07 देवर्षिगन्धर्वगणाः सयक्षाः 08,066.004d*1080_08 संतुष्टुवुस् तौ पितरश् च हृष्टाः 08,066.004d@039_0001 तौ संदधानाव् अनिशं स्म राजन् 08,066.004d@039_0002 समस्यन्तौ चापि शरान् अनेकान् 08,066.004d@039_0003 संदर्शयन्तौ युधि मार्गान् विचित्रान् 08,066.004d@039_0004 धनुर्धराणां प्रवरौ कृतास्त्रौ 08,066.004d@039_0005 तयोर् एवं युध्यतोर् आजिमध्ये 08,066.004d@039_0006 सूतात्मजो ऽभूद् अधिकः कदा चित् 08,066.004d@039_0007 पार्थः कदा चित् त्व् अधिकः किरीटी 08,066.004d@039_0008 वीर्यास्त्रसम्यग्बललाघवैस् तु 08,066.004d@039_0009 दृष्ट्वा ततस् तं युधि संप्रहारं 08,066.004d@039_0010 परस्परस्यान्तरप्रेक्षिणो ये 08,066.004d@039_0011 घोरं तदा दुर्विषहं रणे ऽन्यैर् 08,066.004d@039_0012 योधाः सर्वे विस्मयम् अभ्यगच्छन् 08,066.004d@039_0013 ततो ऽथ भूतान्य् अन्तरिक्षे स्थितानि 08,066.004d@039_0014 कर्णार्जुनौ तौ प्रशशंसुर् नरेन्द्र 08,066.004d@039_0015 भोः कर्ण साध्व् अर्जुन साधु चेति 08,066.004d@039_0016 हृष्टाः प्रोचुः संघशः प्रीतिमन्तः 08,066.004d@040_0001 तस्मिन् विमर्दे रथवाजिनागाः 08,066.004d@040_0002 पदातिसंघा वसुधां व्यकम्पयन् 08,066.004d@040_0003 ततस् तु पातालतले शयानो 08,066.004d@040_0004 नागो ऽश्वसेनः कृतवैरो ऽर्जुनेन 08,066.004d@040_0005 राजंस् तदा खाण्डवदाहमुक्तो 08,066.004d@040_0006 कृत्वा सुवेगं वसुधातलस्थः 08,066.004d@040_0007 अथोत्पपातोर्ध्वगतिर् जवेन 08,066.004d@040_0008 संदृश्य कर्णार्जुनयोर् विमर्दम् 08,066.004d@040_0009 अयं हि कालो ऽस्य दुरात्मनो वै 08,066.004d@040_0010 पार्थस्य वैरप्रतियातनाय 08,066.004d@040_0011 संचिन्त्य तूणं प्रविवेश चैव 08,066.004d@040_0012 कर्णस्य राजञ् शररूपधारी 08,066.004d@040_0013 ततो ऽस्त्रसंघातसमाकुलं तदा 08,066.004d@040_0014 बभूव जालं विततांशुजालम् 08,066.004d@040_0015 तत् कर्णपार्थौ शरसंघवृष्टिभिर् 08,066.004d@040_0016 निरन्तरं चक्रतुर् अम्बरं तदा 08,066.004d@040_0017 तद्बाणजालैकमयं महान्तं 08,066.004d@040_0018 सर्वे ऽत्रसन् कुरवः सोमकाश् च 08,066.004d@040_0019 नान्यत् किं चिद् ददृशुः संपतद् वै 08,066.004d@040_0020 बाणान्धकारे तुमुले ऽतिमात्रम् 08,066.004d@040_0021 ततस् तौ पुरुषव्याघ्रौ सर्वलोकधनुर्धरौ 08,066.004d@040_0022 त्यक्तप्राणौ रणे वीरौ युद्धश्रमम् उपागतौ 08,066.004d@040_0023 समुत्क्षेपैर् वीक्षमाणौ सिक्तौ चन्दनवारिणा 08,066.004d@040_0024 सतालव्यजनैर् दिव्यैर् दिविस्थैर् अप्सरोगणैः 08,066.004d@040_0025 शक्रसूर्यकराब्जाभ्यां प्रमार्जितमुखाव् उभौ 08,066.004d@040_0026 कर्णस् तु पार्थं न विशेषयद् यदा 08,066.004d@040_0027 दृढं च पार्थेन शरैर् nipŬita÷ 08,066.004d@040_0028 ततः स कर्णः शरविक्षताङ्गो 08,066.004d@040_0029 मनो दधे ह्य् एकशयस्य तस्य 08,066.005a ततो रिपुघ्नं समधत्त कर्णः; सुसंशितं सर्पमुखं ज्वलन्तम् 08,066.005c रौद्रं शरं संयति सुप्रधौतं; पार्थार्थम् अत्यर्थचिराय गुप्तम् 08,066.006a सदार्चितं चन्दनचूर्णशायिनं; सुवर्णनालीशयनं महाविषम् 08,066.006b*1081_01 आकर्णपूर्णं प्रविकृष्य कर्णः 08,066.006b*1081_02 पार्थोन्मुखं संदधे तिग्ममन्युम् 08,066.006c प्रदीप्तम् ऐरावतवंशसंभवं; शिरो जिहीर्षुर् युधि फल्गुनस्य 08,066.006c*1082_01 मुमोच शीघ्रं स रिपुप्रमाथी 08,066.006d*1083_01 ततः प्रजज्वाल दिशो नभश् च 08,066.006d*1083_02 उल्काश् च घोराः सहसा निपेतुः 08,066.006d*1083_03 तस्मिंस् तु नागे धनुषि प्रयुक्ते 08,066.006d*1083_04 हाहाकृताः सर्वलोकाः सशक्राः 08,066.006d*1084_01 न चापि तं बुबुधे सूतपुत्रो 08,066.006d*1084_02 बाणे प्रविष्टं योगबलेन नागम् 08,066.006d*1085_01 दशशतनयनो ऽहिं दृश्य बाणे प्रविष्टं 08,066.006d*1085_02 निहत इति सुतो मे स्रस्तगात्रो बभूव 08,066.006d*1085_03 जलजकुसुमयोनिः श्रेष्ठभावो ऽजितात्मा 08,066.006d*1085_04 त्रिदशपतिम् अवोचन् मा व्यधिष्ठा जये ÓrÅ÷ 08,066.006d*1086_01 स सूतपुत्रस् तम् अपाङ्गदेशे 08,066.006d*1086_02 अवाङ्मुखं संधयति स्म रोषात् 08,066.006d*1086_03 न तं स्म जानाति महानुभावम् 08,066.006d*1086_04 अपाङ्गदेशाभिनिविष्टम् Ãjau 08,066.007a तम् अब्रवीन् मद्रराजो महात्मा; वैकर्तनं प्रेक्ष्य हि संहितेषुम् 08,066.007c न कर्ण ग्रीवाम् इषुर् एष प्राप्स्यते; संलक्ष्य संधत्स्व शरं शिरोघ्नम् 08,066.008a अथाब्रवीत् क्रोधसंरक्तनेत्रः; कर्णः शल्यं संधितेषुः प्रसह्य 08,066.008c न संधत्ते द्विः शरं शल्य कर्णो; न मादृशाः शाठ्ययुक्ता भवन्ति 08,066.008d*1087_01 प्राप्तस्य पार्थः प्रणताः स्व स्वाहाः 08,066.008d*1087_02 संस्थाप्य कृष्णेन पुनस् तदीयम् (सिच्) 08,066.009a तथैवम् उक्त्वा विससर्ज तं शरं; बलाहकं वर्षघनाभिपूजितम् 08,066.009c हतो ऽसि वै फल्गुन इत्य् अवोचत्; ततस् त्वरन्न् ऊर्जितम् उत्ससर्ज 08,066.010a संधीयमानं भुजगं दृष्ट्वा कर्णेन माधवः 08,066.010c आक्रम्य स्यन्दनं पद्भ्यां बलेन बलिनां वरः 08,066.011a avagìhe रथे भूमौ जानुभ्याम् अगमन् हयाः 08,066.011c ततः शरः सो ऽभ्यहनत् किरीटं तस्य धीमतः 08,066.011d*1088_01 स सायकः कर्णभुजाभिसृष्टो 08,066.011d*1088_02 हुताशनार्कप्रतिमः सुघोरः 08,066.011d*1088_03 गुणच्युतः प्राज्वलद् अन्तरिक्षे 08,066.011d*1088_04 कुर्वन् सीमन्तं नभसो भीमरूपः 08,066.011d*1088_05 तं प्रेक्ष्य दीप्तं युधि माधवस् तु 08,066.011d*1088_06 त्वरान्वितः कंसरिपुः सलीलम् 08,066.011d*1088_07 पदा विनिष्पिष्य रथोत्तमं तं 08,066.011d*1088_08 प्रावेशयज् जगतीं किष्कुमात्रम् 08,066.011d*1088_09 क्षितिं गता जानुभिस् ते तु वाहास् 08,066.011d*1088_10 ततः शरः सो ऽभ्यहनत् किरीटम् 08,066.011d*1089_01 तम् आपतन्तं ज्वलितं निरीक्ष्य 08,066.011d*1089_02 वियद्गतं वृष्णिकुलप्रवीरः 08,066.011d*1089_03 रथस्य चक्रं सहसा nipŬya 08,066.011d*1089_04 पञ्चाङ्गुलं मज्जयति स्म वीरः 08,066.011d*1090_01 ततो ऽन्तरिक्षे सुमहान् निनादः 08,066.011d*1090_02 संपूजनार्थं मधुसूदनस्य 08,066.011d*1090_03 दिव्याश् च वाचः सहसा बभूवुर् 08,066.011d*1090_04 दिव्यानि पुष्पाण्य् अथ सिंहनादाः 08,066.011d*1090_05 तस्मिंस् तथा वै धरणीं निमग्ने 08,066.011d*1090_06 रथे प्रयोगान् मधुसूदनस्य 08,066.011d*1090A_01 ततः शरः सो ऽभ्यहनत् किरीटं 08,066.011d*1090A_02 तस्येन्द्रदत्तं सुदृढं च धीमतः 08,066.012a अथार्जुनस्योत्तमगात्रभूषणं; धरावियद्द्योसलिलेषु विश्रुतम् 08,066.012c बलास्त्रसर्गोत्तमयत्नमन्युभिः; शरेण मूर्ध्नः स जहार सूतजः 08,066.013a दिवाकरेन्दुज्वलनग्रहत्विषं; सुवर्णमुक्तामणिजालभूषितम् 08,066.013c पुरंदरार्थं तपसा प्रयत्नतः; स्वयं कृतं यद् भुवनस्य सूनुना 08,066.014a महार्हरूपं द्विषतां भयंकरं; विभाति चात्यर्थसुखं सुगन्धि तत् 08,066.014c निजघ्नुषे देवरिपून् सुरेश्वरः; स्वयं ददौ यत् सुमनाः किरीटिने 08,066.015a हराम्बुपाखण्डलवित्तगोप्तृभिः; पिनाकपाशाशनिसायकोत्तमैः 08,066.015b*1091_01 क्षतं नयद् रुद्रगणैः पिनाकिना 08,066.015b*1091_02 सहायवान् पावकसंनिभैः शरैः 08,066.015c सुरोत्तमैर् अप्य् अविषह्यम् अर्दितुं; प्रसह्य नागेन जहार यद् वृषः 08,066.015c*1092_01 चिरं धृतेनादितिनेह राजन् 08,066.015d*1093_01 स दुष्टभावो वितथप्रतिज्ञः 08,066.015d*1093_02 किरीटम् अभ्याहनद् अर्जुनस्य 08,066.015d*1094_01 विशुद्धजाम्बूनदरत्नभूषितं 08,066.015d*1094_02 पार्थोत्तमाङ्गाद् अहरत् तरस्वी 08,066.015d*1094_03 तद् धेमजालावततं सुघोषं 08,066.015d*1094_04 जाज्वल्यमानं निपपात भूमौ 08,066.016a तद् उत्तमेषून् मथितं विषाग्निना; प्रदीप्तम् अर्चिष्मद् अभिक्षिति प्रियम् 08,066.016c पपात पार्थस्य किरीटम् उत्तमं; दिवाकरो ऽस्ताद् इव पर्वताज् ज्वलन् 08,066.017a ततः किरीटं बहुरत्नमण्डितं; जहार नागो ऽर्जुनमूर्धतो बलात् 08,066.017c गिरेः सुजाताङ्कुरपुष्पितद्रुमं; महेन्द्रवज्रः शिखरं यथोत्तमम् 08,066.018a मही वियद् द्यौः सलिलानि वायुना; यथा विभिन्नानि विभान्ति भारत 08,066.018c तथैव शब्दो भुवनेष्व् अभूत् तदा; जना व्यवस्यन् व्यथिताश् च चस्खलुः 08,066.019a ततः समुद्ग्रथ्य सितेन वाससा; स्वमूर्धजानव्यथितः स्थितो ऽर्जुनः 08,066.019b*1095_01 विना किरीटं शुशुभे स पार्थः 08,066.019b*1095_02 श्यामो युवा शैल इवास्तशृङ्गः 08,066.019c विभाति संपूर्णमरीचिभास्वता; शिरोगतेनोदयपर्वतो यथा 08,066.019d@041_0001 ततो ऽर्जुनः कर्णम् अवक्रगैर् नवैः 08,066.019d@041_0002 सुवर्णपुङ्खैः सुदृढैर् अयस्मयैः 08,066.019d@041_0003 यमाग्निदण्डप्रतिमैः स्तनान्तरे 08,066.019d@041_0004 पराभिनत् क्रौञ्चम् इवाद्रिम् अग्निजः 08,066.019d@041_0005 ततः शरावापम् अपास्य सूतजो 08,066.019d@041_0006 धनुश् च तच् छक्रशरासनोपमम् 08,066.019d@041_0007 तताप तस्थौ न मुमोह चस्खले 08,066.019d@041_0008 दृढाहतः संश् च पुनस् ततस् ततः 08,066.019d@041_0009 न ह्य् अर्जुनस् तं व्यसने तदेयिवान् 08,066.019d@041_0010 निहन्तुम् आर्यः पुरुषव्रते स्थितः 08,066.019d@041_0011 ततस् तम् इन्द्रावरजो ऽपि संभ्रमाद् 08,066.019d@041_0012 उवाच किं पाण्डव हे प्रमाद्यसि 08,066.019d@041_0013 नैवाहितानां सततं विपश्चितः 08,066.019d@041_0014 क्षणं प्रतीक्षन्त्य् अपि दुर्बलीयसाम् 08,066.019d@041_0015 विशेषतो ऽरीन् व्यसनेषु पण्डितो 08,066.019d@041_0016 निहत्य धर्मं च यशश् च विन्दति 08,066.019d@041_0017 तम् एकवीरं तव चाहितं सदा 08,066.019d@041_0018 त्वरस्व कर्णं सहसाभिमर्दितुम् 08,066.019d@041_0019 पुरा समर्थः समुपैति सूतजो 08,066.019d@041_0020 विध्य त्वम् एनं नमुचिं यथा हरिः 08,066.019d@041_0021 तथास्तु देवेत्य् अभिपूज्य सत्वरं 08,066.019d@041_0022 जनार्दनं कर्णम् अविध्यद् अर्जुनः 08,066.019d@041_0023 शरोत्तमैः सर्वकुरूत्तमस् त्वरंस् 08,066.019d@041_0024 तथा यथा शम्बरम् अम्बराधिपः 08,066.019d*1096_01 गोकर्णा सुमुखी कृतेन इषुणा गोपुत्रसंप्रेषिता 08,066.019d*1096_02 गोशब्दात्मजभूषणं सुविहितं सुव्यक्तगो ऽसुप्रभम् 08,066.019d*1096_03 दृष्ट्वा गोगतकं जहार मुकुटं गोशब्दगोपूरि वै 08,066.019d*1096_04 गोकर्णासनमर्दनश् च न ययाव् अप्राप्य मृत्योर् वशम् 08,066.020a बलाहकः कर्णभुजेरितस् ततो; हुताशनार्कप्रतिमद्युतिर् महान् 08,066.020c महोरगः कृतवैरो ऽर्जुनेन; किरीटम् आसाद्य समुत्पपात 08,066.020d*1097_01 किरीटम् आकृष्य तथार्जुनस्य 08,066.020d*1097_02 महोरगः कृतवैरः स तूर्णम् 08,066.020d*1098_01 यथासृजत् पार्थवधाय कर्णः 08,066.020d*1098_02 समीक्ष्य सर्पः पुनर् एति कर्णम् 08,066.020d*1098_03 व्यावृत्य तस्माच् च ततः किरीटात् 08,066.020d*1099_01 तम् उत्पतन्तं स किरीटम् Åk«ya 08,066.020d*1099_02 पार्थो ऽब्रवीद् वासुदेवं महात्मा 08,066.020d*1100_01 तं चापि दग्ध्वा तपनीयचित्रं 08,066.020d*1100_02 किरीटम् आकृष्य तद् अर्जुनस्य 08,066.020d*1100_03 पुनः स मत्वा प्रविवेश तूणं 08,066.020d*1100_04 पृष्टश् च कर्णेन ततो ऽब्रवीद् इदम् 08,066.020d*1100_05 मुक्तस् त्वयाहं न समीक्ष्य कर्ण 08,066.020d*1100_06 शिरो हृतं यन् न मयार्जुनस्य 08,066.020d*1100_07 समीक्ष्य मां मुञ्च रणे त्वम् ÃÓu 08,066.020d*1100_08 हन्तास्मि शत्रुं तव चात्मनश् च 08,066.020d*1100_09 इत्य् एवम् उक्तो युधि सूतपुत्रस् 08,066.020d*1100_10 तम् अब्रवीत् को भवान् उग्ररूपः 08,066.020d*1101_01 ततः स नागः प्रहसन्न् इवाहितं 08,066.020d*1101_02 पपात चावेक्ष्य तम् अर्जुनस् त्वरन् 08,066.021a तम् अब्रवीद् विद्धि कृतागसं मे; कृष्णाद्य मातुर् वधजातवैरम् 08,066.021b*1102_00 नागः 08,066.021b*1102_01 नागो ऽस्मि श्वेतः कृतवैरो ऽर्जुनेन 08,066.021b*1102_02 माता पुरा ह्य् उत्पतिता नभस्तः 08,066.021b*1103_01 यदि स्वयं वज्रधरो ऽस्य गोप्ता 08,066.021b*1103_02 तथापि याता पितृराजवेश्मनि 08,066.021b*1104_00 कर्णः 08,066.021b*1104_01 न नाग कर्णो ऽद्य रणे परस्य 08,066.021b*1104_02 बलं समास्थाय जयं बुभूषेत् 08,066.021b*1104_03 न संदधे द्विः शरम् एव नाग 08,066.021b*1104_04 यद्य् अर्जुनानां शतम् एव हन्यात् 08,066.021b*1105_01 तम् आह कर्णः पुनर् एव नागं 08,066.021b*1105_02 तदाजिमध्ये रविसूनुसत्तमः 08,066.021b*1106_01 व्यालास्त्रसर्गोत्तमयत्नमन्युभिर् 08,066.021b*1106_02 हन्तास्मि पार्थं सुसुखी व्रज त्वम् 08,066.021b*1106_03 स एवम् उक्तो युधि नागराजः 08,066.021b*1106_04 कर्णेन दीनो ह्य् असहंस् तु वाक्यम् 08,066.021b*1106_05 स्वयं प्रायात् पार्थवधाय राजन् 08,066.021b*1106_06 कृत्वेषुरूपं विजिघांसुर् अर्जुनम् 08,066.021b*1107_01 ततो ऽब्रवीद् वासुदेवं स पार्थः 08,066.021b*1107_02 दाशार्ह को ह्य् एष महान् हि नागः 08,066.021b*1108_01 त्वं मावमंस्थाः कुरु मे वचो ऽद्य 08,066.021b*1108_02 निहन्मि शत्रुं तव मुञ्च मां त्वम् 08,066.021b*1109_01 त्वया न संधानवताहं मुक्तस् 08,066.021b*1109_02 तेनापि कृष्णेन च वञ्चितो ऽसि 08,066.021b*1110_01 ममैव बाह्वोस् तु बलेन Óakto 08,066.021b*1110_02 युद्धे ऽर्जुनानां शतम् एव हन्तुम् 08,066.021b*1110_03 व्रतं यद् अत्रापि न वेत्सि मे भवान् 08,066.021b*1110_04 वदामि कृष्णस्य समक्षम् एव 08,066.021b*1110_05 एषो ऽद्य हत्वा युधि पाण्डवानां 08,066.021b*1110_06 हन्तास्मि युद्धे हि स्वति[वि]क्रमेण 08,066.021b*1110_07 एतद् व्रतं जानमानः प्रयातु 08,066.021b*1110_08 नागः 08,066.021b*1110_08 किं वै कृता पाण्डवे ते प्रतिज्ञा 08,066.021b*1110_09 जित्वा अहं युद्धगतं यमाय 08,066.021b*1110_10 कर्णः 08,066.021b*1110_10 प्रवर्तितुं श्वो भवनं प्रयातुम् 08,066.021b*1110_11 मित्रार्थम् एतन् मम जानतो ऽपि 08,066.021b*1110_12 यत्नः शरीरे यद् अपाति वीर 08,066.021b*1110_13 हन्ता यदि त्वं रणमूर्ध्नि पार्थं 08,066.021b*1110_14 नागः 08,066.021b*1110_14 किं वाभिशक्तो ऽस्मि ह कौरवेयैः 08,066.021b*1110_15 सकृद् एव हि वै कर्ण वासुदेवं महाबलम् 08,066.021b*1110_16 अहम् एव हनिष्यामि पार्थं चैव न संशयः 08,066.021c ततः कृष्णः पार्थम् उवाच संख्ये; महोरगं कृतवैरं जहि त्वम् 08,066.021c*1111_01 तवाजिमध्ये रविसूनुसत्तमो 08,066.021c*1111_02 नागास्त्रम् अङ्गे सुदृढं विमुक्तम् 08,066.021d*1112_01 तम् उत्पतन्तं द्विपदां वरिष्ठो 08,066.021d*1112_02 दृष्ट्वा वचः पार्थम् उवाच कृष्णः 08,066.021d*1112_03 महोरगं पाण्डव पश्य पश्य 08,066.021d*1112_04 प्रयोजितं त्वन् निधनार्थम् उग्रम् 08,066.022a स एवम् उक्तो मधुसूदनेन; गाण्डीवधन्वा रिपुषूग्रधन्वा 08,066.022c उवाच को न्व् एष ममाद्य नागः; स्वयं य आगाद् गरुडस्य वक्त्रम् 08,066.022d*1113_01 ततो ऽब्रवीद् वासुदेवं महात्मा 08,066.022d*1113_02 दाशार्ह को न्व् एष ममाद्य नागः 08,066.022d*1113_03 धनुश्च्युतः शर इव शीघ्रवेगः 08,066.022d*1113_04 स्वयं य आयाद् गरुडस्येव वक्त्रम् 08,066.023 कृष्ण उवाच 08,066.023a यो ऽसौ त्वया खाण्डवे चित्रभानुं; संतर्पयानेन धनुर्धरेण 08,066.023c वियद्गतो बाणनिकृत्तदेहो; ह्य् अनेकरूपो निहतास्य माता 08,066.023d*1114_01 स एष ते वैरम् अनुस्मरन् वै 08,066.023d*1114_02 त्वाम् अद्य चायाति वधाय पार्थ 08,066.023d*1114_03 नभश्च्युतां प्रज्वलितां महोल्कां 08,066.023d*1114_04 पश्यैनम् आयान्तम् अमित्रसाह 08,066.024a ततस् तु जिष्णुः परिहृत्य शेषांश्; चिच्छेद षड्भिर् निशितैः सुधारैः 08,066.024c नागं वियत् तिर्यग् इवोत्पतन्तं; स छिन्नगात्रो निपपात भूमौ 08,066.024d*1115_01 हते तु तस्मिन् भुजगे किरीटिना 08,066.024d*1115_02 स्वयं विभुः पार्थिवभूतलाद् अथ 08,066.024d*1115_03 समुज्जहाराशु महाभुजः स तं 08,066.024d*1115_04 रथं भुजाभ्यां पुरुषोत्तमः पुनः 08,066.025a तस्मिन् मुहूर्ते दशभिः पृषत्कैः; शिलाशितैर् बर्हिणवाजितैश् च 08,066.025c विव्याध कर्णः पुरुषप्रवीरं; धनंजयं तिर्यग् अवेक्षमाणम् 08,066.026a ततो ऽर्जुनो द्वादशभिर् विमुक्तैर्; आकर्णमुक्तैर् निशितैः समर्प्य 08,066.026c नाराचम् आशीविषतुल्यवेगम्; आकर्णपूर्णायतम् उत्ससर्ज 08,066.027a स चित्रवर्मेषुवरो विदार्य; प्राणान् निरस्यन्न् इव साधु मुक्तः 08,066.027c कर्णस्य पीत्वा रुधिरं विवेश; वसुंधरां शोणितवाजदिग्धः 08,066.028a ततो वृषो बाणनिपातकोपितो; महोरगो दण्डविघट्टितो यथा 08,066.028c तथाशुकारी व्यसृजच् छरोत्तमान्; महाविषः सर्प इवोत्तमं विषम् 08,066.029a जनार्दनं द्वादशभिः पराभिनन्; नवैर् नवत्या च शरैस् तथार्जुनम् 08,066.029b*1116_01 संछाद्य बाणैः स तु गार्ध्रपत्रैः 08,066.029c शरेण घोरेण पुनश् च पाण्डवं; विभिद्य कर्णो ऽभ्यनदज् जहास च 08,066.029d*1117_01 जगर्ज चाजीवर्हि (?) हर्षयन् कुरुन् 08,066.030a तम् अस्य हर्षं ममृषे न पाण्डवो; बिभेद मर्माणि ततो ऽस्य मर्मवित् 08,066.030c परं शरैः पत्रिभिर् इन्द्रविक्रमस्; तथा यथेन्द्रो बलम् ओजसाहनत् 08,066.031a ततः शराणां नवतीर् नवार्जुनः; ससर्ज कर्णे ऽन्तकदण्डसंनिभाः 08,066.031c शरैर् भृशायस्ततनुः प्रविव्यथे; तथा यथा वज्रविदारितो ऽचलः 08,066.031c*1118_01 पुरा रुषा गोत्रसमूहभिद्यता 08,066.032a मणिप्रवेकोत्तमवज्रहाटकैर्; अलंकृतं चास्य वराङ्गभूषणम् 08,066.032c प्रविद्धम् उर्व्यां निपपात पत्रिभिर्; धनंजयेनोत्तमकुण्डले ऽपि च 08,066.033a महाधनं शिल्पिवरैः प्रयत्नतः; कृतं यद् अस्योत्तमवर्म भास्वरम् 08,066.033c सुदीर्घकालेन तद् अस्य पाण्डवः; क्षणेन बाणैर् बहुधा व्यशातयत् 08,066.033d*1119_01 तस्येषुभिः खण्डितकुण्डलान्तः 08,066.033d*1119_02 परिक्षतश् चाभ्यधिकं तदानीम् 08,066.033d*1119_03 स लोहिताङ्गश्रवणश् चकाशे 08,066.033d*1119_04 सलोहिताङ्गश्रवणो यथा दिवि 08,066.034a स तं विवर्माणम् अथोत्तमेषुभिः; शरैश् चतुर्भिः कुपितः पराभिनत् 08,066.034c स विव्यथे ऽत्यर्थम् अरिप्रहारितो; यथातुरः पित्तकफानिलव्रणैः 08,066.035a महाधनुर्मण्डलनिःसृतैः शितैः; क्रियाप्रयत्नप्रहितैर् बलेन च 08,066.035c ततक्ष कर्णं बहुभिः शरोत्तमैर्; बिभेद मर्मस्व् अपि चार्जुनस् त्वरन् 08,066.036a दृढाहतः पत्रिभिर् उग्रवेगैः; पार्थेन कर्णो विविधैः शिताग्रैः 08,066.036c बभौ गिरिर् गैरिकधातुरक्तः; क्षरन् प्रपातैर् इव रक्तम् अम्भः 08,066.037a साश्वं तु कर्णं सरथं किरीटी; समाचिनोद् भारत वत्सदन्तैः 08,066.037c प्रच्छादयाम् आस दिशश् च बाणैः; सर्वप्रयत्नात् तपनीयपुङ्खैः 08,066.038a स वत्सदन्तैः पृथुपीनवक्षाः; समाचितः स्माधिरथिर् विभाति 08,066.038c सुपुष्पिताशोकपलाशशाल्मलिर्; यथाचलः स्पन्दनचन्दनायुतः 08,066.039a शरैः शरीरे बहुधा समर्पितैर्; विभाति कर्णः समरे विशां पते 08,066.039c महीरुहैर् आचितसानुकन्दरो; यथा महेन्द्रः शुभकर्णिकारवान् 08,066.040a स बाणसंघान् धनुषा व्यवासृजन्; विभाति कर्णः शरजालरश्मिवान् 08,066.040c सलोहितो रक्तगभस्तिमण्डलो; दिवाकरो ऽस्ताभिमुखो यथा तथा 08,066.041a बाह्वन्तराद् आधिरथेर् विमुक्तान्; बाणान् महाहीन् इव दीप्यमानान् 08,066.041c व्यध्वंसयन्न् अर्जुनबाहुमुक्ताः; शराः समासाद्य दिशः शिताग्राः 08,066.041d*1120_01 ततः स कर्णः समवाप्य धैर्यं 08,066.041d*1120_02 बाणान् विमुञ्चन् कुपिताहिकल्पान् 08,066.041d*1120_03 विव्याध पार्थं दशभिः पृषत्कैः 08,066.041d*1120_04 कृष्णं च षड्भिः कुपिताहिकल्पैः 08,066.041d*1121_01 ततो महेन्द्राशनितुल्यनिस्वनं 08,066.041d*1121_02 महाशरं सर्पविषानलोपमम् 08,066.041d*1121_03 अयस्मयं रौद्रमहास्त्रसंमितं 08,066.041d*1121_04 महाहवे क्षेप्तुमना धनंजयः 08,066.041d*1122_01 कालो ह्य् अदृश्यो नृप विप्रशापान् 08,066.041d*1122_02 निदर्शयन् कर्णवधं ब्रुवाणः 08,066.041d*1122_03 भूमिस् तु चक्रं ग्रसतीत्य् अवोचत् 08,066.041d*1122_04 कर्णस्य तस्मिन् वधकाले ऽभ्युपेते 08,066.041d*1123_01 ब्राह्मं महास्त्रं मनसि प्रनष्टं 08,066.041d*1123_02 यद् भार्गवो ऽप्य् अस्य ददौ महात्मा 08,066.041d*1123_03 वामं चक्रं ग्रसते मेदिनी स्म 08,066.041d*1123_04 प्राप्ते तस्मिन् वधकाले नृवीर 08,066.041d*1123_05 ततो रथो घूर्णितवान् नरेन्द्र 08,066.041d*1123_06 शापात् तदा ब्राह्मणसत्तमस्य 08,066.041d*1124_01 न चास्य घोरं प्रतिभाति चास्त्रं 08,066.041d*1124_02 यद् भार्गवो ह्य् अभ्यवदन् महात्मा 08,066.041d*1124_03 चक्रं तु वामं ग्रसते ऽस्य भूमिर् 08,066.041d*1124_04 यथास्य कालो मृत्युपतिर् व्यतिष्ठत् 08,066.041d*1124_05 ततो रथो भारत घूर्णते स्म 08,066.041d*1124_06 शापात् तदा ब्राह्मणसत्तमस्य 08,066.041d*1124_07 प्राप्तं वधं शंसति चाप्य् अथास्त्रं 08,066.041d*1124_08 प्रणश्यमानं द्विजमुख्यशापात् 08,066.042a ततश् चक्रमपतत् तस्य भूमौ; स विह्वलः समरे सूतपुत्रः 08,066.042b*1125_01 सवेदिकश् चैत्य इवातिमात्रः 08,066.042b*1125_02 सुपुष्पितो भूमितले निमग्नः 08,066.042c घूर्णे रथे ब्राह्मणस्याभिशापाद्; रामाद् उपात्ते ऽप्रतिभाति चास्त्रे 08,066.042d*1126_01 छिन्ने शरे सर्पमुखे च घोरे 08,066.042d*1126_02 पार्थेन तस्मिन् विषसाद कर्णः 08,066.043a अमृष्यमाणो व्यसनानि तानि; हस्तौ विधुन्वन् स विगर्हमाणः 08,066.043c धर्मप्रधानान् अभिपाति धर्म; इत्य् अब्रुवन् धर्मविदः सदैव 08,066.043d*1127_01 वयं च नित्यं प्रयताम धर्मं 08,066.043d*1127_02 चर्तुं यथाशक्ति यथाश्रुतं च 08,066.043e ममापि निम्नो ऽद्य न पाति भक्तान्; मन्ये न नित्यं परिपाति धर्मः 08,066.044a एवं ब्रुवन् प्रस्खलिताश्वसूतो; विचाल्यमानो ऽर्जुनशस्त्रपातैः 08,066.044c मर्माभिघाताच् चलितः क्रियासु; पुनः पुनर् धर्मम् अगर्हद् Ãjau 08,066.045a ततः शरैर् भीमतरैर् अविध्यत् त्रिभिर् Ãhave 08,066.045c हस्ते कर्णस् तदा पार्थम् अभ्यविध्यच् च सप्तभिः 08,066.045d*1128_01 ततः शरैर् भीमतरैर् अविध्यत् 08,066.045d*1128_02 स्तनान्तरे कृष्णधनंजयौ सः 08,066.046a ततो ऽर्जुनः सप्तदश तिग्मतेजान् अजिह्मगान् 08,066.046c इन्द्राशनिसमान् घोरान् असृजत् पावकोपमान् 08,066.047a निर्भिद्य ते भीमवेगा न्यपतन् पृथिवीतले 08,066.047c कम्पितात्मा तथा कर्णः शक्त्या चेष्टाम् अदर्शयत् 08,066.048a बलेनाथ स संस्तभ्य ब्रह्मास्त्रं समुदैरयत् 08,066.048c ऐन्द्रास्त्रम् अर्जुनश् चापि तद् दृष्ट्वाभिन्यमन्त्रयत् 08,066.049a गाण्डीवं ज्यां च बाणांश् च अनुमन्त्र्य धनंजयः 08,066.049c असृजच् छरवर्षाणि वर्षाणीव पुरंदरः 08,066.050a ततस् तेजोमया बाणा रथात् पार्थस्य निःसृताः 08,066.050c प्रादुरासन् महावीर्याः कर्णस्य रथम् अन्तिकात् 08,066.051a तान् कर्णस् त्व् अग्रतो ऽभ्यस्तान् मोघांश् चक्रे महारथः 08,066.051c ततो ऽब्रवीद् वृष्णिवीरस् तस्मिन्न् अस्त्रे विनाशिते 08,066.052a विसृजास्त्रं परं पार्थ राधेयो ग्रसते ÓarÃn 08,066.052c ब्रह्मास्त्रम् अर्जुनश् चापि संमन्त्र्याथ प्रयोजयत् 08,066.053a छादयित्वा ततो बाणैः कर्णं प्रभ्राम्य चार्जुनः 08,066.053c तस्य कर्णः शरैः क्रुद्धश् चिच्छेद ज्यां सुतेजनैः 08,066.053d*1129_01 द्वितीयां च तृतीयां च चतुर्थीं पञ्चमीं तथा 08,066.053d*1129_02 षष्ठीम् अथास्य चिच्छेद सप्तमीं च tathëÂamÅm 08,066.053d*1129_03 नवमीं दशमीं चास्य तथा चैकादशीं वृषः 08,066.053d*1129_04 ज्याशतं शतसंधानः स कर्णो नावबुध्यते 08,066.054a ततो ज्याम् अवधायान्याम् अनुमृज्य च पाण्डवः 08,066.054c शरैर् अवाकिरत् कर्णं दीप्यमानैः सहस्रशः 08,066.055a तस्य ज्याच्छेदनं कर्णो ज्यावधानं च संयुगे 08,066.055c नान्वबुध्यत शीघ्रत्वात् तद् अद्भुतम् इवाभवत् 08,066.056a अस्त्रैर् अस्त्राणि राधेयः प्रत्यहन् सव्यसाचिनः 08,066.056c चक्रे चाभ्यधिकं पार्थात् स्ववीर्यं प्रतिदर्शयन् 08,066.057a ततः कृष्णो ऽर्जुनं दृष्ट्वा karïÃstreïÃbhipŬitam 08,066.057c अभ्यस्येत्य् अब्रवीत् पार्थम् आतिष्ठास्त्रम् अनुत्तमम् 08,066.058a ततो ऽन्यम् अग्निसदृशं शरं सर्पविषोपमम् 08,066.058c अश्मसारमयं दिव्यम् अनुमन्त्र्य धनंजयः 08,066.059a रौद्रम् अस्त्रं समादाय क्षेप्तुकामः किरीटवान् 08,066.059c ततो ऽग्रसन् मही चक्रं राधेयस्य महामृधे 08,066.059d*1130_01 ततो ऽवतीर्य राधेयो रथाद् आशु समुद्यतः 08,066.059d*1130_02 चक्रं भुजाभ्याम् आलम्ब्य समुत्क्षेप्तुम् इयेष सः 08,066.059d*1130_03 सप्तद्वीपा वसुमती सशैलवनकानना 08,066.059d*1130_04 गीर्णचक्रा समुत्क्षिप्ता कर्णेन चतुरङ्गुलम् 08,066.060a ग्रस्तचक्रस् तु राधेयः कोपाद् अश्रूण्य् अवर्तयत् 08,066.060b*1131_01 अर्जुनं वीक्ष्य संरब्धम् इदं वचनम् अब्रवीत् 08,066.060b*1131_02 भो भो पार्थ महेष्वास मुहूर्तं परिपालय 08,066.060c सो ऽब्रवीद् अर्जुनं चापि मुहूर्तं क्षम पाण्डव 08,066.060d*1132_01 यावच् चक्रम् इदं ग्रस्तम् उद्धरामि महीतलात् 08,066.060d*1133_01 क्षत्रधर्मम् अवेक्षस्व कर्तुम् अर्हसि पाण्डव 08,066.061a मध्ये चक्रम् अवग्रस्तं दृष्ट्वा दैवाद् इदं मम 08,066.061c पार्थ कापुरुषाचीर्णम् अभिसंधिं विवर्जय 08,066.061d*1134_01 न त्वं कापुरुषाचीर्णं मार्गम् आस्थातुम् अर्हसि 08,066.061d*1134_02 ख्यातस् त्वम् असि कौन्तेय विशिष्टो रणकर्मसु 08,066.061d*1134_03 विशिष्टतरम् एव त्वं कर्तुम् अर्हसि पाण्डव 08,066.062a प्रकीर्णकेशे विमुखे ब्राह्मणे च k­täjalau 08,066.062c शरणागते न्यस्तशस्त्रे तथा व्यसनगे ऽर्जुन 08,066.063a अबाणे भ्रष्टकवचे भ्रष्टभग्नायुधे तथा 08,066.063c न शूराः प्रहरन्त्य् आजौ न राज्ञे पार्थिवास् तथा 08,066.063e त्वं च शूरो ऽसि कौन्तेय तस्मात् क्षम मुहूर्तकम् 08,066.063f*1135_01 न विमुञ्चन्ति शस्त्राणि शूराः साधुव्रते स्थिताः 08,066.063f*1135_02 त्वं च शूरतमो लोके साधुवृत्तश् च पाण्डव 08,066.063f*1136_01 अभिज्ञो युद्धधर्माणां तस्मात् क्षम मम क्षणम् 08,066.063f*1137_01 दिव्यास्त्रविद् अमेयात्मा कार्तवीर्यसमो युधि 08,066.064a यावच् चक्रम् इदं भूमेर् उद्धरामि धनंजय 08,066.064c न मां रथस्थो भूमिष्ठम् असज्जं हन्तुम् अर्हसि 08,066.064e न वासुदेवात् त्वत्तो वा पाण्डवेय बिभेम्य् अहम् 08,066.064f*1138_01 स्मृत्वा तु धर्मं शूराणां मुहूर्तं प्रतिपालय 08,066.065a त्वं हि क्षत्रियदायादो महाकुलविवर्धनः 08,066.065c स्मृत्वा धर्मोपदेशं त्वं मुहूर्तं क्षम पाण्डव 08,066.065d*1139_01 यावत् करोमि धनुषं सज्जं मतिमतां वर 08,067.001 संजय उवाच 08,067.001a अथाब्रवीद् वासुदेवो रथस्थो; राधेय दिष्ट्या स्मरसीह धर्मम् 08,067.001b*1140_01 धर्मे हि गृद्धाः सततं हि पार्थास् 08,067.001b*1140_02 तेभ्यस् ततो वृद्धिम् असौ ददाति 08,067.001b*1140_03 धर्माद् अपेताः परिबद्धलोभास् 08,067.001b*1140_04 तस्माद् गता वै कुरवो विनाशम् 08,067.001c प्रायेण नीचा व्यसनेषु मग्ना; निन्दन्ति दैवं कुकृतं न तत् तत् 08,067.002a यद् द्रौपदीम् एकवस्त्रां सभायाम्; आनाय्य त्वं चैव सुयोधनश् च 08,067.002c दुःशासनः शकुनिः सौबलश् च; न ते कर्ण प्रत्यभात् तत्र धर्मः 08,067.003a यदा सभायां कौन्तेयम् अनक्षज्ञं युधिष्ठिरम् 08,067.003b*1141_01 कैतवात् सौवलो ऽजैषीद् दयालुं सर्वजन्तुषु 08,067.003c अक्षज्ञः शकुनिर् जेता तदा धर्मः क्व ते गतः 08,067.003d*1142_01 यद् भीमसेनं सर्पैश् च विषयुक्तैश् च भोजनैः 08,067.003d*1142_02 आचरत् त्वन्मते राजा क्व ते धर्मस् तदा गतः 08,067.003d*1143_01 यद् वारणावते पार्थान् suptä जतुगृहे तदा 08,067.003d*1143_02 आदीपयस् त्वं राधेय क्व ते धर्मस् तदा गतः 08,067.003d*1144_01 वनवासे व्यतीते च कर्ण वर्षे त्रयोदशे 08,067.003d*1144_02 न प्रयच्छसि यद् राज्यं क्व ते धर्मस् तदा गतः 08,067.004a यदा रजस्वलां कृष्णां दुःशासनवशे स्थिताम् 08,067.004c सभायां प्राहसः कर्ण क्व ते धर्मस् तदा गतः 08,067.004d*1145_01 यद् अनार्यैः पुरा कृष्णां क्लिश्यमानाम् अनागसम् 08,067.004d*1145_02 विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः 08,067.004d*1145_03 पतिम् अन्यं वृणीष्वेति वदंस् त्वं गजगामिनीम् 08,067.004d*1145_04 उपप्रेक्षसि राधेय क्व ते धर्मस् तदा गतः 08,067.005a राज्यलुब्धः पुनः कर्ण समाह्वयसि पाण्डवम् 08,067.005c गान्धारराजम् आश्रित्य क्व ते धर्मस् तदा गतः 08,067.005d*1146_01 यदाभिमन्युं बहवो युद्धे जघ्नुर् महारथाः 08,067.005d*1146_02 परिवार्य रणे बालं क्व ते धर्मस् तदा गतः 08,067.005d*1147_01 यद्य् एष धर्मस् तत्र न विद्यते हि 08,067.005d*1147_02 किं सर्वथा तालुविशोषणेन 08,067.005d*1147_03 अद्यैव धर्माणि विधत्स्व सूत 08,067.005d*1147_04 तथापि नैवाद्य विमोक्ष्यसे त्वम् 08,067.005d*1147_05 नलो ह्य् अक्षैर् निर्जितः पुष्करेण 08,067.005d*1147_06 पुनर् यथा राज्यम् अवाप वीर्यात् 08,067.005d*1147_07 प्राप्तास् तथा पाण्डवा बाहुवीर्यात् 08,067.005d*1147_08 सर्वे समस्ताः परिवृत्तलोभाः 08,067.005d*1147_09 निहत्य शत्रून् समरे प्रवृद्धान् 08,067.005d*1147_10 ससोमका राज्यम् अवाप्नुयुस् ते 08,067.005d*1147_11 तथा गता dhÃrtarëÂrà विनाशं 08,067.005d*1147_12 धर्माभिगुप्तैः सततं नृसिंहैः 08,067.005d*1148_00 संजय उवाच 08,067.005d*1148_01 एवम् उक्तस् तदा कर्णो वासुदेवेन भारत 08,067.005d*1148_02 लज्जयावनतो भूत्वा नोत्तरं किं चिद् उक्तवान् 08,067.005d*1148_03 क्रोधात् प्रस्फुरमाणौष्ठो धनुर् उद्यम्य भारत 08,067.005d*1148_04 योधयाम् आस वै पार्थं महावेगपराक्रमः 08,067.005d*1148_05 ततो ऽब्रवीद् वासुदेवः फल्गुनं पुरुषर्षभम् 08,067.005d*1148_06 दिव्यास्त्रेणैव निर्भिद्य पातयस्व महाबल 08,067.006a एवम् उक्ते तु राधेये वासुदेवेन पाण्डवम् 08,067.006c मन्युर् अभ्याविशत् तीव्रः स्मृत्वा तत् तद् धनंजयम् 08,067.007a तस्य क्रोधेन सर्वेभ्यः स्रोतोभ्यस् तेजसो ऽर्चिषः 08,067.007c प्रादुरासन् महाराज तद् अद्भुतम् इवाभवत् 08,067.008a तं समीक्ष्य ततः कर्णो ब्रह्मास्त्रेण धनंजयम् 08,067.008c अभ्यवर्षत् पुनर् यत्नम् अकरोद् रथसर्जने 08,067.008d*1149_01 ब्रह्मास्त्रेणैव तं पार्थो ववर्ष शरवृष्टिभिः 08,067.008d*1150_01 कर्णश् चापि ततो राजन् क्रोधरक्तान्तलोचनः 08,067.008e तद् अस्त्रम् अस्त्रेणावार्य प्रजहारास्य पाण्डवः 08,067.009a ततो ऽन्यद् अस्त्रं कौन्तेयो दयितं जातवेदसः 08,067.009c मुमोच कर्णम् उद्दिश्य तत् प्रजज्वाल वै भृशम् 08,067.010a वारुणेन ततः कर्णः शमयाम् आस पावकम् 08,067.010c जीमूतैश् च दिशः सर्वाश् चक्रे तिमिरदुर्दिनाः 08,067.011a पाण्डवेयस् त्व् असंभ्रान्तो वायव्यास्त्रेण वीर्यवान् 08,067.011c अपोवाह तदाभ्राणि राधेयस्य प्रपश्यतः 08,067.011d*1151_01 तत्राद्भुतं भारत सूतपुत्रश् 08,067.011d*1151_02 चक्रे चक्रे भूमिम् अनुप्रविष्टे 08,067.011d*1151_03 यद् योधयत् पाण्डवम् उग्रवेगं 08,067.011d*1151_04 विव्याध चैनं दशभिः पृषत्कैः 08,067.011d*1151_05 ततो ऽतिविद्धो भरतप्रवीरः 08,067.011d*1151_06 कर्णेन राजन् समरे ऽर्जुनस् तु 08,067.011d*1151_07 बभूव कोपेन भृशं प्रदीप्तो 08,067.011d*1151_08 घृतावसिक्तः सदसीव वह्निः 08,067.011d@042_0001 ततः शरं महाघोरं ज्वलन्तम् इव पावकम् 08,067.011d@042_0002 आददे पाण्डुपुत्रस्य सूतपुत्रो जिघांसया 08,067.011d@042_0003 योज्यमाने ततस् तस्मिन् बाणे धनुषि पूजिते 08,067.011d@042_0004 चचाल पृथिवी राजन् सशैलवनकानना 08,067.011d@042_0005 ववौ सशर्करो वायुर् दिशश् च रजसा वृताः 08,067.011d@042_0006 हाहाकारश् च संजज्ञे सुराणां दिवि भारत 08,067.011d@042_0007 तम् इषुं संधितं दृष्ट्वा सूतपुत्रेण मारिष 08,067.011d@042_0008 विषादं परमं जग्मुः पाण्डवा दीनचेतसः 08,067.011d@042_0009 स सायकः कर्णभुजप्रमुक्तः 08,067.011d@042_0010 शक्राशनिप्रख्यरुचिः शिताग्रः 08,067.011d@042_0011 भुजान्तरं प्राप्य धनंजयस्य 08,067.011d@042_0012 विवेश वल्मीकम् इवोरगोत्तमः 08,067.011d@042_0013 स gìhaviddha÷ समरे महात्मा 08,067.011d@042_0014 विघूर्णमानः श्लथहस्तगाण्डिवः 08,067.011d@042_0015 चचाल बीभत्सुर् अमित्रमर्दनः 08,067.011d@042_0016 क्षितेः प्रकम्पे च यथाचलोत्तमः 08,067.011d@042_0017 तदन्तरं प्राप्य वृषो महारथो 08,067.011d@042_0018 रथाङ्गम् उर्वीगतम् उज्जिहीर्षुः 08,067.011d@042_0019 रथाद् अवप्लुत्य निगृह्य दोर्भ्यां 08,067.011d@042_0020 शशाक दैवान् न महाबलो ऽपि 08,067.011d@042_0021 ततः किरीटी प्रतिलभ्य संज्ञां 08,067.011d@042_0022 जग्राह बाणं यमदण्डकल्पम् 08,067.011d@042_0023 दीप्तो ऽर्जुनः präjalikaæ महात्मा 08,067.011d@042_0024 ततो ऽब्रवीद् वासुदेवो ऽपि पार्थम् 08,067.011d@042_0025 छिन्ध्य् अस्य मूर्धानम् अरेः शरेण 08,067.011d@042_0026 न यावद् आरोहति वै रथं वृषः 08,067.011d@042_0027 तथैव संपूज्य स तद् वचः प्रभोस् 08,067.011d@042_0028 ततः क्षुरं प्रज्वलितं प्रगृह्य 08,067.011d@042_0029 जघान कक्षाम् अमलार्कवर्णां 08,067.011d@042_0030 महारथे रथचक्रे विमग्ने 08,067.012a तं हस्तिकक्ष्याप्रवरं च बाणैः; सुवर्णमुक्तामणिवज्रमृष्टम् 08,067.012c कालप्रयत्नोत्तमशिल्पियत्नैः; कृतं सुरूपं वितमस्कम् उच्चैः 08,067.013a ऊर्जस्करं तव सैन्यस्य नित्यम्; अमित्रवित्रासनम् ŬyarÆpam 08,067.013c विख्यातम् आदित्यसमस्य लोके; त्विषा समं पावकभानुचन्द्रैः 08,067.014a ततः क्षुरेणाधिरथेः किरीटी; सुवर्णपुङ्खेन शितेन यत्तः 08,067.014c श्रिया ज्वलन्तं ध्वजम् उन्ममाथ; महारथस्याधिरथेर् महात्मा 08,067.015a यशश् च धर्मश् च जयश् च मारिष; प्रियाणि सर्वाणि च तेन केतुना 08,067.015c तदा कुरूणां हृदयानि चापतन्; बभूव हाहेति च निस्वनो महान् 08,067.015d*1152_01 दृष्ट्वा ध्वजं तं पतितं पृथिव्यां 08,067.015d*1152_02 कुरुप्रवीरेण निकृत्तम् ÃÓu 08,067.015d*1152_03 नाशंसिरे सूतपुत्रस्य सर्वे 08,067.015d*1152_04 जयं जना भारत ये त्वदीयाः 08,067.016a अथ त्वरन् कर्णवधाय पाण्डवो; महेन्द्रवज्रानलदण्डसंनिभम् 08,067.016c आदत्त पार्थो ऽञ्जलिकं निषङ्गात्; सहस्ररश्मेर् इव रश्मिम् उत्तमम् 08,067.017a मर्मच्छिदं शोणितमांसदिग्धं; वैश्वानरार्कप्रतिमं महार्हम् 08,067.017c नराश्वनागासुहरं त्र्यरत्निं; षड्वाजम् अञ्जोगतिम् उग्रवेगम् 08,067.018a सहस्रनेत्राशनितुल्यतेजसं; समानक्रव्यादम् इवातिदुःसहम् 08,067.018c पिनाकनारायणचक्रसंनिभं; भयंकरं प्राणभृतां विनाशनम् 08,067.018d*1153_01 सुरेन्द्रसेनापतिशक्तिसंनिभम् 08,067.018d*1154_01 जग्राह पार्थस् तम् अतिप्रहृष्टो 08,067.018d*1154_02 यो देवसंघैर् अपि दुर्निवार्यः 08,067.018d*1154_03 संपूजितो यः सततं महात्मा 08,067.018d*1154_04 देवासुरान् यो विजयेन् महेषुः 08,067.018d*1154_05 यं वै प्रकृष्टं प्रसमीक्ष्य युद्धे 08,067.018d*1154_06 चचाल सर्वं सचराचरं जगत् 08,067.018d*1154_07 स्वस्ति जगत् स्याद् ऋषयः प्रचुक्रुशुस् 08,067.018d*1154_08 तम् उद्यतं प्रेक्ष्य महाहवेषुम् 08,067.018d*1154_09 ततस् तु तं वै शरम् अप्रमेयं 08,067.018d*1154_10 गाण्डीवधन्वा धनुषि न्ययोजयत् 08,067.019a युक्त्वा महास्त्रेण परेण मन्त्रविद्; विकृष्य गाण्डीवम् उवाच सस्वनम् 08,067.019c अयं महास्त्रो ऽप्रतिमो धृतः शरः; शरीरभिच् चासुहरश् च दुर्हृदः 08,067.020a तपो ऽस्ति तप्तं गुरवश् च तोषिता; मया यद् इष्टं सुहृदां तथा श्रुतम् 08,067.020c अनेन सत्येन निहन्त्व् अयं शरः; सुदंशितः कर्णम् अरिं ममाजितः 08,067.020d*1155_01 धर्मात्मा सत्यसंधश् च धर्मराजो दयापरः 08,067.020d*1155_02 जितेन्द्रियः सत्यवादी तथैनं जहि सूतजम् 08,067.021a इत्य् ऊचिवांस् तं स मुमोच बाणं; धनंजयः कर्णवधाय घोरम् 08,067.021c कृत्याम् अथर्वाङ्गिरसीम् इवोग्रां; दीप्ताम् असह्यां युधि मृत्युनापि 08,067.022a ब्रुवन् किरीटी तम् अतिप्रहृष्टो; अयं शरो मे विजयावहो ऽस्तु 08,067.022c जिघांसुर् अर्केन्दुसमप्रभावः; कर्णं समाप्तिं नयतां यमाय 08,067.022d*1156_01 ततो विमुक्तो बलिना महेषुः 08,067.022d*1156_02 प्रज्वालयाम् आस दिशो नभश् च 08,067.023a तेनेषुवर्येण किरीटमाली; प्रहृष्टरूपो विजयावहेन 08,067.023c जिघांसुर् अर्केन्दुसमप्रभेण; चक्रे विषक्तं रिपुम् आततायी 08,067.023d*1157_01 सैन्यान्य् अनेकानि च विप्रमोह्य 08,067.023d*1157_02 गाण्डीवमुक्तैर् विजयेन भल्लैः 08,067.023d*1157_03 तेनार्जुनः सन्नहनीयमध्याच् 08,067.023d*1157_04 छिरो ऽहरत् सूतपुत्रस्य राजन् 08,067.023d*1158_01 छिन्नं papÃtäjalikena तूर्णं 08,067.023d*1158_02 कायो ऽस्य पश्चाद् धरणीं जगाम 08,067.023d*1159_01 ततो ऽर्जुनस् तस्य शिरो जहार 08,067.023d*1159_02 वृत्रस्य वज्रेण यथा महेन्द्रः 08,067.023d*1159_03 Óarottamenäjalikena राजंस् 08,067.023d*1159_04 तदा महास्त्रप्रतिमन्त्रितेन 08,067.023d*1159_05 पार्थो ऽपराह्णे शिर उच्चकर्त 08,067.023d*1159_06 वैकर्तनस्याथ महेन्द्रसूनुः 08,067.023d*1159_07 तत् प्रापतच् cäjalikena छिन्नम् 08,067.023d*1159_08 अथास्य कायो निपपात पश्चात् 08,067.024a तद् उद्यतादित्यसमानवर्चसं; शरन्नभोमध्यगभास्करोपमम् 08,067.024b*1160_01 शरेण कर्णस्य शिरो जहार 08,067.024c वराङ्गम् उर्व्याम् अपतच् चमूपतेर्; दिवाकरो ऽस्ताद् इव रक्तमण्डलः 08,067.025a तद् अस्य देही सततं सुखोदितं; स्वरूपम् अत्यर्थम् उदारकर्मणः 08,067.025c परेण कृच्छ्रेण शरीरम् अत्यजद्; गृहं महर्द्धीव ससङ्गम् ईश्वरः 08,067.026a शरैर् विभुग्नं व्यसु तद् विवर्मणः; पपात कर्णस्य शरीरम् उच्छ्रितम् 08,067.026c स्रवद्व्रणं गैरिकतोयविस्रवं; गिरेर् यथा वज्रहतं शिरस् तथा 08,067.027a देहात् तु कर्णस्य निपातितस्य; तेजो दीप्तं खं विगाह्याचिरेण 08,067.027c तद् अद्भुतं सर्वमनुष्ययोधाः; पश्यन्ति राजन् निहते स्म कर्णे 08,067.027d*1161_01 ततः शङ्खान् पाण्डवा दध्मुर् उच्चैर् 08,067.027d*1161_02 दृष्ट्वा कर्णं पातितं फाल्गुनेन 08,067.027d*1161_03 तथैव कृष्णश् च धनंजयश् च 08,067.027d*1161_04 हृष्टौ तदा दध्मतुर् आशु शङ्खौ 08,067.027d*1162_01 अथान्तरिक्षे ऽपि विगाह्य सूर्यं 08,067.027d*1162_02 विवेश तेजो ज्वलितं हि तस्य 08,067.027d*1162_03 हृतोत्तमाङ्गं च शरीरम् Ãjau 08,067.027d*1162_04 पपात कर्णस्य शरावकीर्णम् 08,067.028a तं सोमकाः प्रेक्ष्य हतं शयानं; प्रीता नादं सह सैन्यैर् अकुर्वन् 08,067.028c तूर्याणि चाजघ्नुर् अतीव हृष्टा; वासांसि चैवादुधुवुर् भुजांश् च 08,067.028d*1163_01 संवर्धयन्तश् च नरेन्द्रयोधाः 08,067.028d*1163_02 पार्थं समाजग्मुर् अतीव हृष्टाः 08,067.028e बलान्विताश् चाप्य् अपरे ह्य् अनृत्यन्न्; अन्योन्यम् आश्लिष्य नदन्त Æcu÷ 08,067.029a दृष्ट्वा तु कर्णं भुवि निष्टनन्तं; हतं रथात् सायकेनावभिन्नम् 08,067.029c महानिलेनाग्निम् इवापविद्धं; यज्ञावसाने शयने निशान्ते 08,067.029d*1164_01 रराज कर्णस्य शिरो निकृत्तम् 08,067.029d*1164_02 अस्तं गतं भास्करस्येव बिम्बम् 08,067.029d*1165_01 हतोत्तमाङ्गश् च स तस्य देहः 08,067.029d*1165_02 परिप्लुतः शोणितौघप्रसेकैः 08,067.029d*1165_03 रराज कर्णस्य शरावकीर्णः 08,067.029d*1165_04 स्वरश्मिजातावततो यथार्कः 08,067.029d*1166_01 प्रताप्य सेनां खलु पाण्डवीं रणे 08,067.029d*1166_02 शरांशुभिः पावकतुल्यदीप्तिभिः 08,067.029d*1166_03 किरीटिकालेन तु कर्णभास्करो 08,067.029d*1166_04 व्यनीयतास्तं दिवसावसाने 08,067.029d*1167_01 तद् आननं सूतपुरस्य राजन् 08,067.029d*1167_02 विभ्राजते पद्मम् इवापनालम् 08,067.030a शरैर् आचितसर्वाङ्गः शोणितौघपरिप्लुतः 08,067.030c विभाति देहः कर्णस्य स्वरश्मिभिर् इवांशुमान् 08,067.031a प्रताप्य सेनाम् आमित्रीं दीप्तैः शरगभस्तिभिः 08,067.031c बलिनार्जुनकालेन नीतो ऽस्तं कर्णभास्करः 08,067.032a अस्तं गच्छन् यथादित्यः प्रभाम् आदाय गच्छति 08,067.032c एवं जीवितम् आदाय कर्णस्येषुर् जगाम ह 08,067.033a अपराह्णे पराह्णस्य सूतपुत्रस्य मारिष 08,067.033c छिन्नम् अञ्जलिकेनाजौ सोत्सेधम् अपतच् छिरः 08,067.034a उपर्य् उपरि सैन्यानां तस्य शत्रोस् तद् अञ्जसा 08,067.034c शिरः कर्णस्य सोत्सेधम् इषुः सो ऽपाहरद् द्रुतम् 08,067.034d*1168_01 तच् छिरो भरतश्रेष्ठ शोभयाम् आस मेदिनीम् 08,067.034d*1168_02 यदृच्छया महाराज आदित्य इव गां गतः 08,067.034d*1168_03 तं दृष्ट्वा समरविमर्दलब्धनिद्रं 08,067.034d*1168_04 दष्टोष्ठं रुधिरपरीतकातराक्षम् 08,067.034d*1168_05 राधेयं रथवरपृष्ठसंनिषण्णं 08,067.034d*1168_06 हीनांशुर् दिवसकरो मुहूर्तम् ÃsÅt 08,067.034d*1168_07 निःशब्दतूर्यं हतयौधमुख्यं 08,067.034d*1168_08 प्रशान्तदर्पं dh­tarëÂrasainyam 08,067.034d*1168_09 न शोभते सूर्यसुतेन हीनं 08,067.034d*1168_10 वृन्दं ग्रहाणाम् इव चन्द्रहीनम् 08,067.035 संजय उवाच 08,067.035a कर्णं तु शूरं पतितं पृथिव्यां; शराचितं शोणितदिग्धगात्रम् 08,067.035c दृष्ट्वा शयानं भुवि मद्रराजश्; छिन्नध्वजेनापययौ रथेन 08,067.036a कर्णे हते कुरवः प्राद्रवन्त; भयार्दिता gìhaviddhÃÓ च संख्ये 08,067.036c अवेक्षमाणा मुहुर् अर्जुनस्य; ध्वजं महान्तं वपुषा ज्वलन्तम् 08,067.036d*1169_01 हते तु कर्णे कुरवः प्राद्रवन्त भयार्दिताः 08,067.036d*1169_02 gìhaviddhÃÓ च संख्ये ते बाणैर् गाण्डीवधन्वना 08,067.036d*1169_03 अवेक्षमाणाः पार्थस्य ध्वजं भीषणवानरम् 08,067.036d*1169_04 प्रतीपसैन्यहन्तारं प्राद्रवंस् ते दिशो दश 08,067.036d*1170_01 कर्णे हते पार्थभयात् प्रदुद्रुवुर् 08,067.036d*1170_02 वैकर्तने dhÃrtarëÂrÃ÷ सशल्याः 08,067.036d*1170_03 अवेक्षमाणा मुहुर् अर्जुनस्य 08,067.036d*1170_04 केतुं महान्तं यशसा ज्वलन्तम् 08,067.037a सहस्रनेत्रप्रतिमानकर्मणः; सहस्रपत्रप्रतिमाननं शुभम् 08,067.037c सहस्ररश्मिर् दिनसंक्षये यथा; तथापतत् तस्य शिरो वसुंधराम् 08,067.037d*1171_01 vyƬhoraskaæ कमलनयनं तप्तहेमावभासं 08,067.037d*1171_02 कर्णं दृष्ट्वा भुवि निपतितं पार्थबाणाभितप्तम् 08,067.037d*1171_03 पांसुग्रस्तं मलिनम् असकृत् पुत्रम् अन्वीक्षमाणो 08,067.037d*1171_04 मन्दं मन्दं व्रजति सविता मन्दिरं मन्दरश्मिः 08,068.001 संजय उवाच 08,068.001a शल्यस् तु कर्णार्जुनयोर् विमर्दे; बलानि दृष्ट्वा मृदितानि बाणैः 08,068.001c दुर्योधनं यान्तम् अवेक्षमाणो; संदर्शयद् भारत युद्धभूमिम् 08,068.001d*1172_01 निपातिते चाधिरथौ महारथे 08,068.001d*1172_02 ध्वज* ये सोमकपाण्डवैश् च 08,068.001d*1173_01 ययौ स तेनैव रथेन तूर्णं 08,068.001d*1173_02 हेलीकृतः सृञ्जयसोमकैश् च 08,068.001d*1174_01 शल्यस् तु कर्णे निहते किरीटिना 08,068.001d*1174_02 त्रस्तं बलं प्रसमीक्ष्यार्तरूपम् 08,068.001d*1174_03 ययौ हते चाधिरथौ पदानुगे 08,068.001d*1174_04 रथेन संच्छिन्नपरिच्छदेन 08,068.002a निपातितस्यन्दनवाजिनागं; दृष्ट्वा बलं तद् धतसूतपुत्रम् 08,068.002c दुर्योधनो ऽश्रुप्रतिपूर्णनेत्रो; मुहुर् मुहुर् न्यश्वसद् आर्तरूपः 08,068.002d*1175_00 dh­tarëÂra उवाच 08,068.002d*1175_01 कथं नु कर्णार्जुनयोर् विमर्दे 08,068.002d*1175_02 दग्धस्य रौद्रे ऽहनि विद्रुतस्य 08,068.002d*1175_03 बभूव रूपं कुरुसृञ्जयानां 08,068.002d*1175_04 बलस्य बाणोन्मथितस्य संख्ये 08,068.003a कर्णं तु शूरं पतितं पृथिव्यां; शराचितं शोणितदिग्धगात्रम् 08,068.003c यदृच्छया सूर्यम् इवावनिस्थं; दिदृक्षवः संपरिवार्य तस्थुः 08,068.004a प्रहृष्टवित्रस्तविषण्णविस्मृतास्; तथापरे शोकगता इवाभवन् 08,068.004c परे त्वदीयाश् च परस्परेण; यथा यथैषां प्रकृतिस् तथाभवन् 08,068.005a प्रविद्धवर्माभरणाम्बरायुधं; धनंजयेनाभिहतं हतौजसम् 08,068.005c निशम्य कर्णं कुरवः प्रदुद्रुवुर्; हतर्षभा गाव इवाकुलाकुलाः 08,068.005d*1176_01 भीमश् च भीमेन महास्वनेन 08,068.005d*1176_02 नादं कृत्वा रोदसी कम्पयानः 08,068.005d*1176_03 आस्फोटयन् वल्गते नृत्यते च 08,068.005d*1176_04 हते कर्णे त्रासयन् dhÃrtarëÂrÃn 08,068.005d*1176_05 तथैव राजन् सोमकाः सृञ्जयाश् च 08,068.005d*1176_06 शङ्खान् दध्मुः सस्वजुश् चापि सर्वे 08,068.005d*1176_07 परस्परं क्षत्रिया हृष्टरूपाः 08,068.005d*1176_08 सूतात्मजे निहते वै तदानीम् 08,068.006a कृत्वा विमर्दं भृशम् अर्जुनेन; कर्णं हतं केसरिणेव नागम् 08,068.006b*1177_01 तीर्णा प्रतिज्ञा पुरुषर्षभेण 08,068.006b*1177_02 वैरस्यान्तं गतवांश् चापि पार्थः 08,068.006c दृष्ट्वा शयानं भुवि मद्रराजो; भीतो ऽपसर्पत् सरथः सुशीघ्रम् 08,068.007a मद्राधिपश् चापि vimƬhacetÃs; तूर्णं रथेनापहृतध्वजेन 08,068.007c दुर्योधनस्यान्तिकम् एत्य शीघ्रं; saæbhëya दुःखार्तम् उवाच वाक्यम् 08,068.008a विशीर्णनागाश्वरथप्रवीरं; बलं त्वदियं yamarëÂrakalpam 08,068.008c अन्योन्यम् आसाद्य हतं महद्भिर्; नराश्वनागैर् गिरिकूटकल्पैः 08,068.009a नैतादृशं भारत युद्धम् आसीद्; यथाद्य कर्णार्जुनयोर् बभूव 08,068.009c ग्रस्तौ हि कर्णेन समेत्य कृष्णाव्; अन्ये च सर्वे तव शत्रवो ये 08,068.010a दैवं तु यत् तत् स्ववशं प्रवृत्तं; तत् पाण्डवान् पाति हिनस्ति चास्मान् 08,068.010c तवार्थसिद्ध्यर्थकरा हि सर्वे; प्रसह्य वीरा निहता द्विषद्भिः 08,068.011a कुबेरवैवस्वतवासवानां; तुल्यप्रभावाम्बुपतेश् च वीराः 08,068.011c वीर्येण शौर्येण बलेन चैव; तैस् तैश् च युक्ता विपुलैर् गुणौघैः 08,068.012a अवध्यकल्पा निहता नरेन्द्रास्; तवार्थकामा युधि पाण्डवेयैः 08,068.012c तन् मा शुचो भारत दिष्टम् एतत्; पर्यायसिद्धिर् न सदास्ति सिद्धिः 08,068.013a एतद् वचो मद्रपतेर् निशम्य; स्वं चापनीतं मनसा निरीक्ष्य 08,068.013c दुर्योधनो दीनमना विसंज्ञः; पुनः पुनर् न्यश्वसद् आर्तरूपः 08,068.013d*1178_00 संजय उवाच 08,068.013d*1178_01 दृष्ट्वा तु सैन्यं विनिवर्त्यमानं 08,068.013d*1178_02 पुत्रेण ते मद्रपतिस् तदानीम् 08,068.013d*1178_03 संत्रस्तरूपः parimƬhacetà 08,068.013d*1178_04 दुर्योधनं वाक्यम् इदं babhëe 08,068.013d@043_0000 dh­tarëÂra उवाच 08,068.013d@043_0001 तस्मिंस् तु कर्णार्जुनयोर् विमर्दे 08,068.013d@043_0002 दग्धस्य रौद्रे ऽहनि विद्रुतस्य 08,068.013d@043_0003 बभूव रूपं कुरुसृञ्जयानां 08,068.013d@043_0004 संजय उवाच 08,068.013d@043_0004 बलस्य बाणोन्मथितस्य कीदृक् 08,068.013d@043_0005 शृणु राजन्न् अवहितो यथा वृत्तो महाक्षयः 08,068.013d@043_0006 घोरो मनुष्यदेहानाम् आजौ नरवरक्षयः 08,068.013d@043_0007 यत्र कर्णे हते पार्थः सिंहनादम् अथाकरोत् 08,068.013d@043_0008 तदा तव सुतान् राजन्न् आविवेश महद् भयम् 08,068.013d@043_0009 न संधातुम् अनीकानि न चैवाथ पराक्रमे 08,068.013d@043_0010 आसीद् बुद्धिर् हते कर्णे तव योधस्य कस्य चित् 08,068.013d@043_0011 वणिजो नावि भिन्नायाम् अगाधे ह्य् अप्लवा यथा 08,068.013d@043_0012 अपारे पारम् इच्छन्तो हते द्वीपे किरीटिना 08,068.013d@043_0013 सूतपुत्रे हते राजन् वित्रस्ताः शरविक्षताः 08,068.013d@043_0014 अनाथा नाथम् इच्छन्तो मृगाः सिंहैर् इवार्दिताः 08,068.013d@043_0015 भग्नशृङ्गा इव वृषा भग्नदष्ट्रा इवोरगाः 08,068.013d@043_0016 प्रत्यपायाम सायाह्ने निर्जिताः सव्यसाचिना 08,068.013d@043_0017 हतप्रवीरा विध्वस्ता निकृत्ता निशितैः शरैः 08,068.013d@043_0018 सूतपुत्रे हते राजन् पुत्रास् ते व्यद्रवन् भयात् 08,068.013d@043_0019 विशस्त्रकवचाः सर्वे कांदिशीका विचेतसः 08,068.013d@043_0020 अन्योन्यम् अवमृद्नन्तो वीक्ष्यमाणा भयार्दिताः 08,068.013d@043_0021 माम् एव तूर्णं बीभत्सुर् माम् एव च वृकोदरः 08,068.013d@043_0022 अभियातीति मन्वानाः पेतुर् मम्लुश् च संभ्रमात् 08,068.013d@043_0023 हयान् अन्ये रथान् अन्ये गजान् अन्ये महारथाः 08,068.013d@043_0024 आहत्य जवसंपन्नाः पादाताः प्राद्रवन् भयात् 08,068.013d@043_0025 कुञ्जरैः स्यन्दनाः क्षुण्णाः सादिनश् च महारथैः 08,068.013d@043_0026 पदातिसंघाश् चाश्वौघैः पलायद्भिर् भयार्दिताः 08,068.013d@043_0027 व्यालतस्करसंकीर्णे सार्थहीना यथा वने 08,068.013d@043_0028 तथा त्वदीया निहते सूतपुत्रे तदाभवन् 08,068.013d@043_0029 हतारोहास् तथा नागाश् छिन्नहस्तास् तथा नराः 08,068.013d@043_0030 सर्वं पार्थमयं लोकं संपश्यन्तो भयातुराः 08,068.013d@043_0031 तान् प्रेक्ष्य द्रवतः सर्वान् भीमसेनभयार्दितान् 08,068.013d@043_0032 दुर्योधनो ऽथ स्वं सूतं वाहेत्य् उक्त्वेदम् अब्रवीत् 08,068.013d@043_0033 नातिक्रमिष्यते पार्थो धनुष्पाणिर् व्यवस्थितः 08,068.013d@043_0034 जघन्य एव सैन्यानां शनैर् अश्वान् अचोदयत् 08,068.013d@043_0035 जघन्ये युध्यमानं हि कौन्तेयो मां न संशयः 08,068.013d@043_0036 नोत्सहेत व्यतिक्रान्तुं वेलाम् इव महोदधिः 08,068.013d@043_0037 अद्यार्जुनं सगोविन्दं मानिनं च वृकोदरम् 08,068.013d@043_0038 निहत्य Ói«Âä शत्रूंश् च कर्णस्यानृण्यम् आप्नुयाम् 08,068.013d@043_0039 तच् छ्रुत्वा कुरुराजस्य शूरार्थसदृशं वचः 08,068.013d@043_0040 सूतो hemaparicchannä शनैर् अश्वान् अचोदयत् 08,068.013d@043_0041 रथाश्वगजहीनास् तु पादातास् तव मारिष 08,068.013d@043_0042 पञ्चविंशतिसाहस्रा युद्धायैव व्यवस्थिताः 08,068.013d@043_0043 तान् भीमसेनः संक्रुद्धो धृष्टद्युम्नश् च पार्षतः 08,068.013d@043_0044 बलेन चतुरङ्गेण परिक्षिप्य निजघ्नतुः 08,068.013d@043_0045 प्रत्ययुध्यन्त ते सर्वे भीमसेनं सपार्षतम् 08,068.013d@043_0046 पार्थपार्षतयोश् चान्ये जगृहुस् तत्र नामनी 08,068.013d@043_0047 अक्रुध्यत तदा भीमस् तै रणे प्रत्युपस्थितैः 08,068.013d@043_0048 सो ऽवतीर्य रथात् तूर्णं गदापाणिर् अयुध्यत 08,068.013d@043_0049 न तान् रथस्थो भूमिष्ठान् धर्मापेक्षी वृकोदरः 08,068.013d@043_0050 योधयाम् आस कौन्तेयो भुजवीर्यम् उपाश्रितः 08,068.013d@043_0051 जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम् 08,068.013d@043_0052 अवधीत् तावकान् सर्वान् दण्डपाणिर् इवान्तकः 08,068.013d@043_0053 पदातिनो ऽपि संरब्धास् त्यक्त्वा जीवितम् आत्मनः 08,068.013d@043_0054 भीमम् अभ्यद्रवन् संख्ये पतंगा इव पावकम् 08,068.013d@043_0055 आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः 08,068.013d@043_0056 विनेशुः सहसा दृष्ट्वा भूतग्रामा इवान्तकम् 08,068.013d@043_0057 श्येनवद् व्यचरद् भीमो गदाहस्तो महाबलः 08,068.013d@043_0058 पञ्चविंशतिसाहस्रांस् तावकानाम् अपोथयत् 08,068.013d@043_0059 हत्वा तत् पुरुषानीकं भीमः सत्यपराक्रमः 08,068.013d@043_0060 धृष्टद्युम्नं पुरस्कृत्य पुनस् तस्थौ महाबलः 08,068.013d@043_0061 धृष्टद्युम्नो ऽपि च महान् अमित्रगणमर्दनः 08,068.013d@043_0062 पुत्रः päcÃlarÃjasya धनुर्धरवरो युधि 08,068.013d@043_0063 विप्रलीनान् रथाश्वेन पदातीयान् समन्ततः 08,068.013d@043_0064 पञ्चविंशतिसाहस्रान् अवधीन् निशितैः शरैः 08,068.013d@043_0065 शरैर् निकृत्ताः समरे धृष्टद्युम्नेन तावकाः 08,068.013d@043_0066 पञ्चविंशतिसाहस्राः कालम् आर्छन् पदातयः 08,068.013d@043_0067 हत्वा तत् पुरुषानीकं धृष्टद्युम्नो महाबलः 08,068.013d@043_0068 भीमसेनं पुरस्कृत्य न चिरात् प्रत्यदृश्यत 08,068.013d@043_0069 तं पारावतवर्णाश्वं क्रुद्धं क्रुद्धान्तकोपमम् 08,068.013d@043_0070 धृष्टद्युम्नं रणे दृष्ट्वा त्वदीयाः प्राद्रवन् भयात् 08,068.013d@043_0071 धनंजयो रथानीकम् अभ्यवर्तत वीर्यवान् 08,068.013d@043_0072 माद्रीपुत्रौ तु शकुनिं सात्यकिश् च महारथः 08,068.013d@043_0073 जवेनाभ्यपतन् हृष्टा निघ्नन्तः सौबलं बलम् 08,068.013d@043_0074 तस्याश्ववारान् सुबहून् विनिहत्य शितैः शरैः 08,068.013d@043_0075 तम् अभ्यधावंस् त्वरितास् ततो युद्धम् अभूत् तदा 08,068.013d@043_0076 धनंजयो ऽपि चाभ्येत्य रथानीकं तव प्रभो 08,068.013d@043_0077 विश्रुतं त्रिषु लोकेषु व्याक्षिपद् गाण्डिवं धनुः 08,068.013d@043_0078 कृष्णसारथिम् आयान्तं दृष्ट्वा श्वेतहयं रथम् 08,068.013d@043_0079 अर्जुनं चापि योद्धारं त्वदीयाः प्राद्रवन् भयात् 08,068.013d@043_0080 विप्रहीना रथाश्वेन गजैश् च परिवर्जिताः 08,068.013d@043_0081 पञ्चविंशतिसाहस्राः कालम् आर्छन् पदातयः 08,068.013d@043_0082 हत्वा तत् पुरुषानीकं päcÃlÃnÃæ महारथः 08,068.013d@043_0083 पुत्रः päcÃlarÃjasya धृष्टद्युम्नो महारथः 08,068.013d@043_0084 भीमसेनं पुरस्कृत्य न चिरात् प्रत्यदृश्यत 08,068.013d@043_0085 महाधनुर्धरः श्रीमान् अमित्रगणसूदनः 08,068.013d@043_0086 पारावतसवर्णाश्वं कोविदारमहाध्वजम् 08,068.013d@043_0087 धृष्टद्युम्नरथं दृष्ट्वा प्राद्रवन्त भयाद् भृशम् 08,068.013d@043_0088 गान्धारराजं शीघ्रास्त्रम् अनुसृत्य यशस्विनौ 08,068.013d@043_0089 न चिरात् प्रत्यदृश्येतां माद्रीपुत्रौ ससात्यकी 08,068.013d@043_0090 चेकितानः शिखण्डी च द्रौपदेयाश् च मारिष 08,068.013d@043_0091 हत्वा त्वदीयं सुमहत् सैन्यं शङ्खान् अथाधमन् 08,068.013d@043_0092 ते सर्वे तावकान् प्रेक्ष्य द्रवमाणान् पराङ्मुखान् 08,068.013d@043_0093 अभ्यद्रवञ् जिघांसन्तो वृषाञ् जित्वा यथा वृषाः 08,068.013d@043_0094 सेनावशेषं तं दृष्ट्वा तव सैन्यं पराङ्मुखम् 08,068.013d@043_0095 व्यवस्थितं सव्यसाची चुक्रोध बलवत् तदा 08,068.013d@043_0096 धनंजयो रथानीकम् अभ्यवर्तत वीर्यवान् 08,068.013d@043_0097 विश्रुतं त्रिषु लोकेषु व्याक्षिपद् गाण्डिवं धनुः 08,068.013d@043_0098 तत etä शरै राजन् सहस्रान् समवारयन् 08,068.013d@043_0099 रजसा चोद्धतेनाथ न स्म किं चिद् व्यदृश्यत 08,068.013d@043_0100 अन्यकारीकृते लोके शरभूते महीतले 08,068.013d@043_0101 दिशः सर्वा महाराज तावकाः प्राद्रवन् भयात् 08,068.013d@043_0102 भज्यमानेषु सैन्येषु कुरुराजो विशां पते 08,068.013d@043_0103 परान् अभिमुखांश् चैव सुतस् ते समुपाद्रवत् 08,068.013d@043_0104 ततो दुर्योधनः सर्वान् आजुहावाथ पाण्डवान् 08,068.013d@043_0105 युद्धाय भरतश्रेष्ठ देवान् इव पुरा बलिः 08,068.013d@043_0106 त एनम् अभिवर्तन्त सहिताः समुपाद्रवन् 08,068.013d@043_0107 नानाशस्त्रसृजः सर्वे भर्त्सयन्तो मुहुर् मुहुः 08,068.013d@043_0108 दुर्योधनो ऽप्य् असंभ्रान्तस् तान् अरीन् निशितैः शरैः 08,068.013d@043_0109 व्यधमद् युधि राजेन्द्र घोररूपो विशां पते 08,068.013d@043_0110 तत्राद्भुतम् अपश्याम तव पुत्रस्य पौरुषम् 08,068.013d@043_0111 यद् एनं पाण्डवाः सर्वे न शेकुर् अतिवर्तितुम् 08,068.013d@043_0112 नातिदूरापयातं तु कृतबुद्धिं पलायने 08,068.013d@043_0113 दुर्योधनः स्वकं सैन्यम् अपश्यच् छरविक्षतम् 08,068.013d@043_0114 ततो ऽवस्थाप्य राजेन्द्र कृतबुद्धिस् तवात्मजः 08,068.013d@043_0115 हर्षयन्न् इव तान् योधान् इदं वचनम् अब्रवीत् 08,068.013d@043_0116 न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च 08,068.013d@043_0117 यत्र यातान् न वो हन्युः पाण्डवाः किं सृतेन वः 08,068.013d@043_0118 अल्पं च बलम् एतेषां कृष्णौ च भृशविक्षतौ 08,068.013d@043_0119 यदि सर्वे ऽत्र तिष्ठामो ध्रुवो नो विजयो भवेत् 08,068.013d@043_0120 विप्रयातांश् च नो भिन्नान् पाण्डवाः कृतकिल्बिषाः 08,068.013d@043_0121 अनुसृत्य वधिष्यन्ति श्रेयान् नः समरे वधः 08,068.013d@043_0122 सुखं सांग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम् 08,068.013d@043_0123 मृतो दुःखं न जानीते प्रेत्य चानन्त्यम् अश्नुते 08,068.013d@043_0124 शृणुध्वं क्षत्रियाः सर्वे यावन्तः स्थ समागताः 08,068.013d@043_0125 यदा शूरं च भीरुं च मारयत्य् अन्तको यमः 08,068.013d@043_0126 को नु mƬho न युध्येत मादृशः क्षत्रियव्रतः 08,068.013d@043_0127 द्विषतो भीमसेनस्य क्रुद्धस्य वशम् एष्यथ 08,068.013d@043_0128 पितामहैर् आचरितं न धर्मं हातुम् अर्हथ 08,068.013d@043_0129 न हि धर्मो ऽस्ति पापीयान् क्षत्रियस्य पलायनात् 08,068.013d@043_0130 न युद्धधर्माच् छ्रेयो ऽन्यः पन्थाः स्वर्गस्य कौरवाः 08,068.013d@043_0131 अचिरेण हता लोकं सर्वे योधाः समाप्नुत 08,068.013d@043_0132 एवं ब्रुवति ते पुत्रे सैनिका भृशविक्षताः 08,068.013d@043_0133 अनवेक्ष्यैव तद् वाक्यं प्राद्रवन् सर्वतोमुखम् 08,068.014a तं ध्यानमूकं कृपणं भृशार्तम्; आर्तायनिर् दीनम् उवाच वाक्यम् 08,068.014c पश्येदम् उग्रं नरवाजिनागैर्; आयोधनं वीरहतैः प्रपन्नम् 08,068.015a महीधराभैः पतितैर् महागजैः; सकृत् प्रविद्धैः शरविद्धमर्मभिः 08,068.015c तैर् विह्वलद्भिश् च गतासुभिश् च; प्रध्वस्तयन्त्रायुधवर्मयोधैः 08,068.016a वज्रापविद्धैर् इव चाचलेन्द्रैर्; vibhinnapëÃïam­gadrumau«adhai÷ 08,068.016c प्रविद्धघण्टाङ्कुशतोमरध्वजैः; सहेममालै रुधिरौघसंप्लुतैः 08,068.017a शरावभिन्नैः पतितैश् च वाजिभिः; श्वसद्भिर् अन्यैः क्षतजं वमद्भिः 08,068.017c दीनैः स्तनद्भिः परिवृत्तनेत्रैर्; महीं दशद्भिः कृपणं नदद्भिः 08,068.018a तथापविद्धैर् गजवाजियोधैर्; मन्दासुभिश् चैव गतासुभिश् च 08,068.018a*1179_01 बलापविद्धै रथवीरसंघैः 08,068.018c नराश्वनागैश् च रथैश् च मर्दितैर्; मही महावैतरणीव दुर्दृशा 08,068.019a गजैर् निकृत्तापरहस्तगात्रैर्; उद्वेपमानैः पतितैः पृथिव्याम् 08,068.019b*1180_01 विशीर्णदन्तैः क्षतजं वमद्भिः 08,068.019b*1180_02 स्फुरद्भिर् आर्तैः करुणं रणाजिरे 08,068.019b*1180_03 सुयोधवर्मायुधपादगोप्तृभिः 08,068.019b*1180_04 प्रकीर्णतूणीरपताककेतुभिः 08,068.019b*1180_05 सुवर्णजालावततैर् भृशाहतैर् 08,068.019b*1180_06 मही वियद् द्यौर् जलदैर् इवावृता 08,068.019b*1181_01 संयंतृयोधाचरणैर् महागजैः 08,068.019c यशस्विभिर् नागरथाश्वयोधिभिः; पदातिभिश् चाभिमुखैर् हतैः परैः 08,068.019e विशीर्णवर्माभरणाम्बरायुधैर्; वृता निशान्तैर् इव पावकैर् मही 08,068.020a शरप्रहाराभिहतैर् महाबलैर्; अवेक्ष्यमाणैः पतितैः सहस्रशः 08,068.020c प्रनष्टसंज्ञैः पुनर् उच्छ्वसद्भिर्; मही बभूवानुगतैर् इवाग्निभिः 08,068.020d*1182_01 कर्णार्जुनाभ्यां शरभिन्नगात्रैर् 08,068.020d*1182_02 हतैः प्रवीरः कुरुसृञ्जयानाम् 08,068.020e दिवश् च्युतैर् भूर् अतिदीप्तिमद्भिर्; नक्तं ग्रहैर् द्यौर् अमलेव दीप्तैः 08,068.021a शरास् तु कर्णार्जुनबाहुमुक्ता; विदार्य नागाश्वमनुष्यदेहान् 08,068.021c प्राणान् निरस्याशु महीम् अतीयुर्; महोरगा वासम् इवाभितो ऽस्त्रैः 08,068.022a हतैर् मनुष्याश्वगजैश् च संख्ये; शरावभिन्नैश् च रथैर् बभूव 08,068.022c धनंजयस्याधिरथेश् च मार्गे; गजैर् अगम्या वसुधातिदुर्गा 08,068.023a रथैर् वरेषून् मथितैश् च योधैः; संस्यूतसूताश्ववरायुधध्वजैः 08,068.023c विशीर्णशस्त्रैर् विनिकृत्तबन्धुरैर्; निकृत्तचक्राक्षयुगत्रिवेणुभिः 08,068.024a विमुक्तयन्त्रैर् निहतैर् अयस्मयैर्; हतानुषङ्गैर् विनिषङ्गबन्धुरैः 08,068.024c prabhagnanŬair मणिहेममण्डितैः; स्तृता मही द्यौर् इव शारदैर् घनैः 08,068.025a विकृष्यमणैर् जवनैर् अलंकृतैर्; हतेश्वरैर् आजिरथैः सुकल्पितैः 08,068.025c मनुष्यमातङ्गरथाश्वराशिभिर्; द्रुतं व्रजन्तो बहुधा विचूर्णिताः 08,068.026a सहेमपट्टाः परिघाः परश्वधाः; कडङ्गरायोमुसलानि पट्टिशाः 08,068.026c पेतुश् च खड्गा विमला विकोशा; गदाश् च जाम्बूनदपट्टबद्धाः 08,068.027a चापानि रुक्माङ्गदभूषणानि; शराश् च कार्तस्वरचित्रपुङ्खाः 08,068.027c ऋष्ट्यश् च पीता विमला विकोशाः; प्रासाः सखड्गाः कनकावभासाः 08,068.028a छत्राणि वालव्यजनानि शङ्खाः; स्रजश् च पुष्पोत्तमहेमचित्राः 08,068.028c कुथाः पताकाम्बरवेष्टिताश् च; किरीटमाला मुकुटाश् च शुभ्राः 08,068.029a प्रकीर्णका विप्रकीर्णाः कुथाश् च; प्रधानमुक्तातरलाश् च हाराः 08,068.029c ÃpŬakeyÆravarÃÇgadÃni; ग्रैवेयनिष्काः ससुवर्णसूत्राः 08,068.030a मण्युत्तमा वज्रसुवर्णमुक्ता; रत्नानि चोच्चावचमङ्गलानि 08,068.030c गात्राणि चात्यन्तसुखोचितानि; शिरांसि चेन्दुप्रतिमाननानि 08,068.031a देहांश् च भोगांश् च परिच्छदांश् च; त्यक्त्वा मनोज्ञानि सुखानि चापि 08,068.031c स्वधर्मनिष्ठां महतीम् अवाप्य; व्याप्तांश् च लोकान् यशसा समीयुः 08,068.031c*1183_01 गता इतः स्वर्गलोकाय राजन् 08,068.031d*1184_01 निवर्त दुर्योधन यान्तु सैनिका 08,068.031d*1184_02 व्रजस्व राजञ् शिबिराय मानद 08,068.031d*1184_03 दिवाकरो ह्य् एष विलम्बते प्रभो 08,068.031d*1184_04 पुनस् त्वम् एवात्र नरेन्द्र कारणम् 08,068.032a इत्य् एवम् उक्त्वा विरराम शल्यो; दुर्योधनः शोकपरीतचेताः 08,068.032c हा कर्ण हा कर्ण इति ब्रुवाण; आर्तो विसंज्ञो भृशम् अश्रुनेत्रः 08,068.032d*1185_01 युद्धाय राजन् विनिविष्टबुद्धिं 08,068.032d*1185_02 हा कर्ण हा कर्ण इति ब्रुवाणम् 08,068.033a तं द्रोणपुत्रप्रमुखा नरेन्द्राः; सर्वे समाश्वास्य सह प्रयान्ति 08,068.033c निरीक्षमाणा मुहुर् अर्जुनस्य; ध्वजं महान्तं यशसा ज्वलन्तम् 08,068.034a नराश्वमातङ्गशरीरजेन; रक्तेन सिक्ता रुधिरेण भूमिः 08,068.034c रक्ताम्बरस्रक् तपनीययोगान्; नारी प्रकाशा इव सर्वगम्या 08,068.035a प्रच्छन्नरूपा रुधिरेण राजन्; रौद्रे मुहूर्ते ऽतिविराजमानाः 08,068.035c नैवावतस्थुः कुरवः समीक्ष्य; प्रव्राजिता देवलोकाश् च सर्वे 08,068.036a वधेन कर्णस्य सुदुःखितास् ते; हा कर्ण हा कर्ण इति ब्रुवाणाः 08,068.036c द्रुतं प्रयाताः शिबिराणि राजन्; दिवाकरं रक्तम् अवेक्षमाणाः 08,068.037a गाण्डीवमुक्तैस् तु सुवर्णपुङ्खैः; शितैः शरैः शोणितदिग्धवाजैः 08,068.037c शरैश् चिताङ्गो भुवि भाति कर्णो; हतो ऽपि सन् सूर्य इवांशुमाली 08,068.038a कर्णस्य देहं रुधिरावसिक्तं; भक्तानुकम्पी भगवान् विवस्वान् 08,068.038c स्पृष्ट्वा करैर् लोहितरक्तरूपः; सिष्णासुर् अभ्येति परं समुद्रम् 08,068.039a इतीव संचिन्त्य सुरर्षिसंघाः; संप्रस्थिता यान्ति यथानिकेतम् 08,068.039c संचिन्तयित्वा च जना विसस्रुर्; यथासुखं खं च महीतलं च 08,068.040a तद् अद्भुतं प्राणभृतां भयंकरं; निशम्य युद्धं कुरुवीरमुख्ययोः 08,068.040c धनंजयस्याधिरथेश् च विस्मिताः; प्रशंसमानाः प्रययुस् तदा जनाः 08,068.041a शरैः संकृत्तवर्माणं वीरं विशसने हतम् 08,068.041c गतासुम् अपि राधेयं नैव लक्ष्मीर् व्यमुञ्चत 08,068.041d*1186_01 निष्टप्तहेमवपुषं ज्वलनार्कसमत्विषम् 08,068.041d*1186_02 जीवन्तम् इव तं शूरं सर्वभूतानि मेनिरे 08,068.041d*1186_03 हतस्यापि महाराज सूतपुत्रस्य संयुगे 08,068.041d*1186_04 वित्रेसुः सर्वभूतानि सिंहस्येवेतरे मृगाः 08,068.041d*1187_01 हतो ऽपि पुरुषव्याघ्रो व्याहरन्न् इव लक्ष्यते 08,068.041d*1188_01 नाभवद् विकृतं किं चिन् मृतस्यापि महात्मनः 08,068.041d*1188_02 चारुवेषधरं राजञ् चारुमौलिशिरोधरम् 08,068.041d*1188_03 तन् मुखं सूतपुत्रस्य पूर्णचन्द्रसमद्युति 08,068.042a नानाभरणवान् राजन् मृष्टजाम्बूनदाङ्गदः 08,068.042b*1189_01 वर्षित्वा शरवर्षाणि प्रताप्य रिपुवाहिनीम् 08,068.042b*1189_02 श्रीमान् इव सहस्रांशुर् ज्वलन् सर्वान् प्रताप्य च 08,068.042b*1190_01 हतो वैकर्तनः कर्णः सपुत्रः सहवाहनः 08,068.042b*1190_02 अर्थिनां पक्षिसंघस्य कल्पवृक्षो निपातितः 08,068.042c हतो वैकर्तनः शेते पादपो ऽङ्कुरवान् इव 08,068.043a कनकोत्तमसंकाशः प्रदीप्त इव पावकः 08,068.043b*1191_01 स शान्तः पुरुषव्याघ्रः पार्थसायकवारिणा 08,068.043b*1191_02 यथा हि ज्वलनो दीप्तो जलम् आसाद्य शाम्यति 08,068.043b*1191_03 कर्णाग्निः समरे तद्वत् पार्थमेघेन शामितः 08,068.043b*1191_04 प्रगृह्य च यशो दीप्तं सुयुद्धेनात्मनो भुवि 08,068.043b*1192_01 विसृज्य शरवर्षाणि प्रताप्य च दिशो दश 08,068.043c सपुत्रः पुरुषव्याघ्रः संशान्तः पार्थतेजसा 08,068.043e प्रताप्य पाण्डवान् राजन् päcÃlÃæÓ चास्त्रतेजसा 08,068.044a ददानीत्य् एव यो ऽवोचन् न नास्तीत्य् अर्थितो ऽर्थिभिः 08,068.044c सद्भिः सदा सत्पुरुषः स हतो द्वैरथे वृषः 08,068.045a यस्य ब्राह्मणसात् सर्वम् आत्मार्थं न महात्मनः 08,068.045c नादेयं ब्राह्मणेष्व् आसीद् यस्य स्वम् अपि जीवितम् 08,068.046a सदा नॄणां प्रियो दाता प्रियदानो दिवं गतः 08,068.046b*1193_01 स पार्थास्त्रविनिर्दग्धो गतः परमिकां गतिम् 08,068.046b*1193_02 यम् आश्रित्याकरोद् वैरं सुतस् ते स गतो दिवम् 08,068.046c आदाय तव पुत्राणां जयाशां शर्म वर्म च 08,068.047a हते स्म कर्णे सरितो न स्रवन्ति; जगाम चास्तं कलुषो दिवाकरः 08,068.047c ग्रहश् च तिर्यग् ज्वलितार्कवर्णो; यमस्य पुत्रो ऽभ्युदियाय राजन् 08,068.048a नभः पफालाथ ननाद चोर्वी; ववुश् च वाताः परुषातिवेलम् 08,068.048c दिशः सधूमाश् च भृशं प्रजज्वलुर्; महार्णवाश् चुक्षुभिरे च सस्वनाः 08,068.049a सकाननाः साद्रिचयाश् चकम्पुः; प्रविव्यथुर् भूतगणाश् च मारिष 08,068.049c बृहस्पती रोहिणीं saæprapŬya; बभूव चन्द्रार्कसमानवर्णः 08,068.050a हते कर्णे न दिशो विप्रजज्ञुस्; तमोवृता द्यौर् विचचाल भूमिः 08,068.050c पपात चोल्का ज्वलनप्रकाशा; निशाचराश् चाप्य् अभवन् प्रहृष्टाः 08,068.051a शशिप्रकाशाननम् अर्जुनो यदा; क्षुरेण कर्णस्य शिरो न्यपातयत् 08,068.051c अथान्तरिक्षे दिवि चेह चासकृद्; बभूव हाहेति जनस्य निस्वनः 08,068.052a स देवगन्धर्वमनुष्यपूजितं; निहत्य कर्णं रिपुम् आहवे ऽर्जुनः 08,068.052c रराज पार्थः परमेण तेजसा; वृत्रं निहत्येव सहस्रलोचनः 08,068.053a ततो रथेनाम्बुदवृन्दनादिना; शरन्नभोमध्यगभास्करत्विषा 08,068.053c पताकिना भीमनिनादकेतुना; हिमेन्दुशङ्खस्फटिकावभासिना 08,068.053d*1194_01 महेन्द्रवाहप्रतिमेन ताव् उभौ 08,068.053d*1194_02 महेन्द्रवीर्यप्रतिमानपौरुषौ 08,068.053e सुवर्णमुक्तामणिवज्रविद्रुमैर्; अलंकृतेनाप्रतिमानरंहसा 08,068.054a नरोत्तमौ पाण्डवकेशिमर्दनाव्; उदाहिताव् अग्निदिवाकरोपमौ 08,068.054c रणाजिरे वीतभयौ विरेजतुः; समानयानाव् इव विष्णुवासवौ 08,068.055a ततो धनुर्ज्यातलनेमिनिस्वनैः; प्रसह्य कृत्वा च रिपून् हतप्रभान् 08,068.055c संसाधयित्वैव kurƤ शरौघैः; कपिध्वजः पक्षिवरध्वजश् च 08,068.055c*1195_01 उभौ तदा यादवपाण्डुनन्दनौ 08,068.055e प्रसह्य शङ्खौ धमतुः सुघोषौ; मनांस्य् अरीणाम् अवसादयन्तौ 08,068.056a सुवर्णजालावततौ महास्वनौ; हिमावदातौ परिगृह्य पाणिभिः 08,068.056c चुचुम्बतुः शङ्खवरौ नृणां वरौ; वराननाभ्यां युगपच् च दध्मतुः 08,068.057a päcajanyasya निर्घोषो देवदत्तस्य चोभयोः 08,068.057c पृथिवीम् अन्तरिक्षं च द्याम् अपश् चाप्य् अपूरयत् 08,068.057d*1196_01 वित्रस्ताश् चाभवन् सर्वे कुरवो राजसत्तम 08,068.057d*1196_02 शङ्खशब्देन शूरस्य माधवस्यार्जुनस्य च 08,068.058a तौ शङ्खशब्देन निनादयन्तौ; वनानि शैलान् सरितो दिशश् च 08,068.058c वित्रासयन्तौ तव पुत्रसेनां; युधिष्ठिरं नन्दयतः स्म वीरौ 08,068.059a ततः प्रयाताः कुरवो जवेन; श्रुत्वैव शङ्खस्वनम् ईर्यमाणम् 08,068.059c विहाय मद्राधिपतिं पतिं च; दुर्योधनं भारत भारतानाम् 08,068.060a महाहवे तं बहु शोभमानं; धनंजयं भूतगणाः समेताः 08,068.060c तदान्वमोदन्त जनार्दनं च; प्रभाकराव् अभ्युदितौ यथैव 08,068.061a समाचितौ कर्णशरैः परंतपाव्; उभौ व्यभातां समरे ऽच्युतार्जुनौ 08,068.061c तमो निहत्याभ्युदितौ यथामलौ; शशाङ्कसूर्याव् इव रश्मिमालिनौ 08,068.062a विहाय तान् बाणगणान् अथागतौ; सुहृद्वृताव् अप्रतिमानविक्रमौ 08,068.062c सुखं प्रविष्टौ शिबिरं स्वम् ईश्वरौ; सदस्यहूताव् इव वासवाच्युतौ 08,068.063a सदेवगन्धर्वमनुष्यचारणैर्; महर्षिभिर् यक्षमहोरगैर् अपि 08,068.063c जयाभिवृद्ध्या परयाभिपूजितौ; निहत्य कर्णं परमाहवे तदा 08,068.063d@044_0000 संजय उवाच 08,068.063d@044_0001 हते वैकर्तने कर्णे कुरवो bhayapŬitÃ÷ 08,068.063d@044_0002 वीक्षमाणा दिशः सर्वाः पलायन्ते स्म सर्वतः 08,068.063d@044_0003 वीरं तु निहतं श्रुत्वा शत्रुभिः परमाहवे 08,068.063d@044_0004 सर्वे दिशो ऽन्वकीर्यन्त तावका भयमोहिताः 08,068.063d@044_0005 ततो ऽवहारं चक्रुस् ते राजन् योधाः समन्ततः 08,068.063d@044_0006 वार्यमाणा भयोद्विग्नास् तव पुत्रेण भारत 08,068.063d@044_0007 तेषां तु मतम् आज्ञाय पुत्रस् ते भरतर्षभ 08,068.063d@044_0008 अवहारं ततश् चक्रे शल्यस्यानुमते नृप 08,068.063d@044_0009 योधैर् महारथैः सार्धं वृतो भारत तावकैः 08,068.063d@044_0010 हतावशेषैस् त्वरितः शिबिरायैव दुद्रुवे 08,068.063d@044_0011 गान्धाराणां सहस्रेण शकुनिः परिवारितः 08,068.063d@044_0012 हतम् आधिरथिं दृष्ट्वा शिबिरायैव दुद्रुवे 08,068.063d@044_0013 कृपः शारद्वतो राजन् नागानीकेन संवृतः 08,068.063d@044_0014 महता मेघकल्पेन शिबिरायैव दुद्रुवे 08,068.063d@044_0015 अश्वत्थामा ततः शूरो विनिःश्वस्य मुहुर् मुहुः 08,068.063d@044_0016 पाण्डवानां जयं दृष्ट्वा शिबिरायैव दुद्रुवे 08,068.063d@044_0017 संशप्तकावशेषेण बलेन महता वृतः 08,068.063d@044_0018 सुशर्मापि ययौ राजन् वीक्षमाणो भयातुरान् 08,068.063d@044_0019 दुर्योधनो ऽपि नृपतिर् हतसर्वस्व आतुरः 08,068.063d@044_0020 ययौ शोकसमाविष्टश् चिन्तयन् विमना बहु 08,068.063d@044_0021 छिन्नध्वजेन शल्यस् तु रथेन रथिनां वरः 08,068.063d@044_0022 प्रययौ शिबिरायैव वीक्षमाणो दिशो दश 08,068.063d@044_0023 ततो ऽपरे सुबहवो भारतानां महारथाः 08,068.063d@044_0024 प्राद्रवन्त रणं हित्वा भयाविष्टा विचेतसः 08,068.063d@044_0025 अश्रुकण्ठा भयोद्विग्ना वेपमानाः सुविह्वलाः 08,068.063d@044_0026 कुरवः प्रद्रुताः सर्वे दृष्ट्वा कर्णं निपातितम् 08,068.063d@044_0027 प्रशंसन्तो ऽर्जुनं के चित् के चित् कर्णं महारथाः 08,068.063d@044_0028 व्यद्रवन्त दिशो भीताः कुरवः कुरुसत्तम 08,068.063d@044_0029 तेषां योधसहस्राणां तावकानां महामृधे 08,068.063d@044_0030 नासीत् तत्र पुमान् कश् चिद् यो युद्धाय मनो दधे 08,068.063d@044_0031 हते कर्णे महाराज निराशाः कुरवो ऽभवन् 08,068.063d@044_0032 जीवितेष्व् अथ राज्येषु दारेषु च धनेषु च 08,068.063d@044_0033 तान् समानीय पुत्रस् ते यत्नेन महता विभो 08,068.063d@044_0034 निवेशाय मनो दध्रे दुःखशोकसमन्वितः 08,068.063d@044_0035 तस्याज्ञां शिरसा ते ऽपि प्रतिगृह्य विशां पते 08,068.063d@044_0036 विवर्णवदना दीना न्यविशन्त महारथाः 08,068.063d*1197_01 यथानुरूपं प्रतिपूज्य तान् अथ 08,068.063d*1197_02 प्रशस्यमानाव् अतुलैश् च कर्मभिः 08,068.063d*1197_03 ननन्दतुस् तौ ससुहृद्गणौ तदा 08,068.063d*1197_04 बलिं नियम्येव सुरेशकेशवौ 08,069.001 संजय उवाच 08,069.001a तथा निपातिते कर्णे तव सैन्ये च विद्रुते 08,069.001c आश्लिष्य पार्थं दाशार्हो हर्षाद् वचनम् अब्रवीत् 08,069.002a हतो बलभिदा वृत्रस् त्वया कर्णो धनंजय 08,069.002c वधं वै कर्णवृत्राभ्यां कथयिष्यन्ति मानवाः 08,069.003a वज्रिणा निहतो वृत्रः संयुगे भूरितेजसा 08,069.003c त्वया तु निहतः कर्णो धनुषा निशितैः शरैः 08,069.004a तम् इमं विक्रमं लोके प्रथितं ते यशोवहम् 08,069.004c निवेदयावः कौन्तेय धर्मराजाय धीमते 08,069.005a वधं कर्णस्य संग्रामे दीर्घकालचिकीर्षितम् 08,069.005c निवेद्य धर्मराजस्य त्वम् आनृण्यं गमिष्यसि 08,069.005d*1198_01 वर्तमाने तु युद्धे वै तव कर्णस्य चोभयोः 08,069.005d*1198_02 द्रष्टुम् आयोधनं पूर्वम् आगतो धर्मनन्दनः 08,069.005d*1198_03 सुभृशं gìhaviddhatvÃn नाशकत् स्थातुम् Ãhave 08,069.005d*1198_04 ततः स्वशिबिरं यातः स राजा पुरुषर्षभ 08,069.006a तथेत्य् उक्ते केशवस् तु पार्थेन यदुपुङ्गवः 08,069.006c पर्यवर्तयद् अव्यग्रो रथं रथवरस्य तम् 08,069.006d*1199_01 एवम् उक्त्वार्जुनं कृष्णः सैनिकान् इदम् अब्रवीत् 08,069.007a धृष्टद्युम्नं युधामन्युं माद्रीपुत्रौ वृकोदरम् 08,069.007c युयुधानं च गोविन्द इदं वचनम् अब्रवीत् 08,069.008a परान् अभिमुखा यत्तास् तिष्ठध्वं भद्रम् अस्तु वः 08,069.008c यावद् आवेद्यते राज्ञे हतः कर्णो ऽर्जुनेन वै 08,069.008d*1200_01 तावद् भवद्भिर् यत् तैस् तु भवितव्यं नराधिपैः 08,069.009a स तैः शूरैर् अनुज्ञातो ययौ राजनिवेशनम् 08,069.009c पार्थम् आदाय गोविन्दो ददर्श च युधिष्ठिरम् 08,069.010a शयानं राजशार्दूलं käcane शयनोत्तमे 08,069.010c अगृह्णीतां च चरणौ मुदितौ पार्थिवस्य तौ 08,069.011a तयोः प्रहर्षम् आलक्ष्य प्रहारांश् चातिमानुषान् 08,069.011c राधेयं निहतं मत्वा समुत्तस्थौ युधिष्ठिरः 08,069.011d*1201_01 उत्थाय स महाबाहुः पुनः पुनर् अरिंदमः 08,069.011d*1201_02 वासुदेवार्जुनौ प्रेम्णा पुनश् च परिषस्वजे 08,069.011d*1202_01 वासुदेवं च वार्ष्णेयं पप्रच्छ कुरुनन्दनः 08,069.012a ततो ऽस्मै तद् यथावृत्तं वासुदेवः प्रियंवदः 08,069.012c कथयाम् आस कर्णस्य निधनं यदुनन्दनः 08,069.013a ईषद् उत्स्मयमानस् तु कृष्णो राजानम् अब्रवीत् 08,069.013c युधिष्ठिरं हतामित्रं k­täjalir अथाच्युतः 08,069.014a दिष्ट्या गाण्डीवधन्वा च पाण्डवश् च वृकोदरः 08,069.014c त्वं चापि कुशली राजन् माद्रीपुत्रौ च पाण्डवौ 08,069.015a मुक्ता वीरक्षयाद् अस्मात् संग्रामाल् लोमहर्षणात् 08,069.015c क्षिप्रम् उत्तरकालानि कुरु कार्याणि पार्थिव 08,069.016a हतो वैकर्तनः क्रूरः सूतपुत्रो महाबलः 08,069.016c दिष्ट्या जयसि राजेन्द्र दिष्ट्या वर्धसि पाण्डव 08,069.017a यः स द्यूतजितां कृष्णां प्राहसत् पुरुषाधमः 08,069.017c तस्याद्य सूतपुत्रस्य भूमिः पिबति शोणितम् 08,069.018a शेते ऽसौ शरदीर्णाङ्गः शत्रुस् ते कुरुपुंगव 08,069.018c तं पश्य पुरुषव्याघ्र विभिन्नं बहुधा शरैः 08,069.018d*1203_01 हतामित्राम् इमाम् उर्वीम् अनुशाधि महाभुज 08,069.018d*1203_02 यत्तो भूत्वा सहास्माभिर् भुङ्क्ष्व भोगांश् च पुष्कलान् 08,069.018d*1204_00 संजय उवाच 08,069.018d*1204_01 इति श्रुत्वा वचस् तस्य केशवस्य महात्मनः 08,069.019a युधिष्ठिरस् तु दाशार्हं प्रहृष्टः प्रत्यपूजयत् 08,069.019c दिष्ट्या दिष्ट्येति राजेन्द्र प्रीत्या चेदम् उवाच ह 08,069.020a नैतच् चित्रं महाबाहो त्वयि देवकिनन्दन 08,069.020c त्वया सारथिना पार्थो यत् कुर्याद् अद्य पौरुषम् 08,069.020d*1205_01 न तच् चित्रं महाबाहो युष्मद् बाहुप्रसादजम् 08,069.021a प्रगृह्य च कुरुश्रेष्ठः साङ्गदं दक्षिणं भुजम् 08,069.021c उवाच धर्मभृत् पार्थ उभौ तौ केशवार्जुनौ 08,069.022a नरनारायणौ देवौ कथितौ नारदेन ह 08,069.022c धर्मसंस्थापने युक्तौ पुराणौ पुरुषोत्तमौ 08,069.023a असकृच् चापि मेधावी कृष्णद्वैपायनो मम 08,069.023c कथाम् एतां महाबाहो दिव्याम् अकथयत् प्रभुः 08,069.024a तव कृष्ण प्रभावेण गाण्डीवेन धनंजयः 08,069.024c जयत्य् abhimukhä शत्रून् न चासीद् विमुखः क्व चित् 08,069.025a जयश् चैव ध्रुवो ऽस्माकं न त्व् अस्माकं पराजयः 08,069.025c यदा त्वं युधि पार्थस्य सारथ्यम् उपजग्मिवान् 08,069.025d*1206_01 भीष्मो द्रोणश् च कर्णश् च महात्मा गौतमः कृपः 08,069.025d*1206_02 अन्ये च बहवः शूरा ये च तेषां पदानुगाः 08,069.025d*1207_01 त्वद्बुद्ध्या निहते कर्णे हता गोविन्द सर्वथा 08,069.026a एवम् उक्त्वा महाराज तं रथं हेमभूषितम् 08,069.026c दन्तवर्णैर् हयैर् युक्तं कालवालैर् महारथः 08,069.027a आस्थाय पुरुषव्याघ्रः स्वबलेनाभिसंवृतः 08,069.027c कृष्णार्जुनाभ्यां वीराभ्याम् अनुमन्य ततः प्रियम् 08,069.028a आगतो बहुवृत्तान्तं द्रष्टुम् आयोधनं तदा 08,069.028c ÃbhëamÃïas तौ वीराव् उभौ माधवफल्गुनौ 08,069.029a स ददर्श रणे कर्णं शयानं पुरुषर्षभम् 08,069.029b*1208_01 यथा कदम्बकुसुमं केसरैः सर्वतो वृतम् 08,069.029b*1208_02 चितं शरशतैः कर्णं धर्मराजो ददर्श ह 08,069.029b*1208_03 गन्धतैलावसिक्ताभिः käcanÅbhi÷ सहस्रशः 08,069.029b*1208_04 दीपिकाभिः कृतोद्द्योतं पश्यते वै वृषं तदा 08,069.029b*1209_01 संछिन्नभिन्नकवचं बाणैश् च विदलीकृतम् 08,069.029c गाण्डीवमुक्तैर् विशिखैः सर्वतः शकलीकृतम् 08,069.030a सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः 08,069.030b*1210_01 संजातप्रत्ययो ऽतीव वीक्ष्य चैवं पुनः पुनः 08,069.030c प्रशशंस नरव्याघ्राव् उभौ माधवपाण्डवौ 08,069.031a अद्य राजास्मि गोविन्द पृथिव्यां भ्रातृभिः सह 08,069.031c त्वया नाथेन वीरेण विदुषा परिपालितः 08,069.032a हतं दृष्ट्वा नरव्याघ्रं राधेयम् अभिमानिनम् 08,069.032c निराशो ऽद्य दुरात्मासौ dhÃrtarëÂro भविष्यति 08,069.032e जीविताच् चापि राज्याच् च हते कर्णे महारथे 08,069.033a त्वत्प्रसादाद् वयं चैव कृतार्थाः पुरुषर्षभ 08,069.033c त्वं च गाण्डीवधन्वा च विजयी यदुनन्दन 08,069.033e दिष्ट्या जयसि गोविन्द दिष्ट्या कर्णो निपातितः 08,069.033f*1211_01 त्रयोदश समास्तीर्णा जागरेण सुदुःखिताः 08,069.033f*1211_02 स्वप्स्यामो ऽद्य सुखं रात्रौ त्वत्प्रसादान् महाभुज 08,069.034a एवं स बहुशो हृष्टः प्रशशंस जनार्दनम् 08,069.034c अर्जुनं चापि राजेन्द्र धर्मराजो युधिष्ठिरः 08,069.034d*1212_00 संजय उवाच 08,069.034d*1212_01 दृष्ट्वा च कर्णं निहतं सपुत्रं पार्थसायकैः 08,069.034d*1212_02 पुनर् जातम् इवात्मानं मेने कुरुकुलोद्वहः 08,069.034d*1213_01 समेत्य च महाराज कुन्तीपुत्रं युधिष्ठिरम् 08,069.034d*1214_01 प्रशशंसुस् ततः सर्वे राजानो भूरितेजसः 08,069.035a ततो भीमप्रभृतिभिः सर्वैश् च भ्रातृभिर् वृतम् 08,069.035c वर्धयन्ति स्म राजानं हर्षयुक्ता महारथाः 08,069.036a नकुलः सहदेवश् च पाण्डवश् च वृकोदरः 08,069.036c सात्यकिश् च महाराज वृष्णीनां प्रवरो रथः 08,069.037a धृष्टद्युम्नः शिखण्डी च pÃï¬upäcÃlas­¤jayÃ÷ 08,069.037c पूजयन्ति स्म कौन्तेयं निहते सूतनन्दने 08,069.038a ते वर्धयित्वा नृपतिं पाण्डुपुत्रं युधिष्ठिरम् 08,069.038c जितकाशिनो लब्धलक्षा युद्धशौण्डाः प्रहारिणः 08,069.039a स्तुवन्तः स्तवयुक्ताभिर् वाग्भिः कृष्णौ परंतपौ 08,069.039c जग्मुः स्वशिबिरायैव मुदा युक्ता महारथाः 08,069.040a एवम् एष क्षयो वृत्तः सुमहांल् लोमहर्षणः 08,069.040c तव दुर्मन्त्रिते राजन्न् अतीतं किं नु शोचसि 08,069.041 वैशंपायन उवाच 08,069.041*1215_01 एवम् एतन् महच् चासीद् युद्धं परमदारुणम् 08,069.041a श्रुत्वा तद् अप्रियं राजन् dh­tarëÂro महीपतिः 08,069.041c पपात भूमौ निश्चेष्टः कौरव्यः परमार्तिवान् 08,069.041e तथा सत्यव्रता देवी गान्धारी धर्मदर्शिनी 08,069.041f*1216_01 शुशोच बहुलालापैः कर्णस्य निधनं युधि 08,069.042a तं प्रत्यगृह्णाद् विदुरो नृपतिं संजयस् तथा 08,069.042c पर्याश्वासयतश् चैवं ताव् उभाव् एव भूमिपम् 08,069.043a तथैवोत्थापयाम् आसुर् गान्धारीं राजयोषितः 08,069.043b*1217_01 स दैवं परमं मत्वा भवितव्यं च पार्थिवः 08,069.043b*1218_01 परां pŬÃæ समाश्रित्य नष्टचित्तो महातपाः 08,069.043b*1218_02 चिन्ताशोकपरीतात्मा न जज्ञे mohapŬita÷ 08,069.043c ताभ्याम् आश्वासितो राजा तूष्णीम् आसीद् विचेतनः 08,069.043d*1219_01 इदं महायुद्धमखं महात्मनोर् 08,069.043d*1219_02 धनंजयस्याधिरथेश् च यः पठेत् 08,069.043d*1219_03 स सम्यग् इष्टस्य मखस्य यत् फलं 08,069.043d*1219_04 तद् आप्नुयात् संश्रवणाच् च भारत 08,069.043d*1219_05 मखो हि विष्णुर् भगवान् सनातनो 08,069.043d*1219_06 वहन्ति तं चाग्न्यनिलेन्दुभानवः 08,069.043d*1219_07 अतो ऽनसूयुः शृणुते पठेच् च यः 08,069.043d*1219_08 स सर्वलोकांश् च जयेत् सुखी भवेत् 08,069.043d*1220_01 सर्वतीर्थेषु यत् पुण्यं सर्वदानेषु यत् फलम् 08,069.043d*1220_02 तत् फलं लभते मर्त्यः कर्णाख्यानं शृणोति हि 08,069.043d*1220_03 हिरण्यवस्त्रधान्यानि गां सवत्साम् उपानहौ 08,069.043d*1220_04 तेन ब्रह्मा च विष्णुश् च रुद्राश् च वसवस् तथा 08,069.043d*1220_05 पूजिता मुनयः सर्वे पितरश् च तथाश्विनौ 08,069.043d*1220_06 यः शृणोति सदा भक्त्या कर्णाख्यानम् अनुत्तमम् 08,069.043d*1220_07 धर्मार्थकाममोक्षाणां चतुर्विधफलं लभेत् 08,069.043d*1221_01 तां सर्वदा भक्तिम् उपागता नराः 08,069.043d*1221_02 पठन्ति पुण्यां वरसंहिताम् इमाम् 08,069.043d*1221_03 धनेन धान्येन यशसा च मानुषा 08,069.043d*1221_04 नन्दन्ति ते नात्र विचारणास्ति 08,069.043d*1221_05 अतो ऽनसूयुः शृणुयात् सदा तु वै 08,069.043d*1221_06 नरः स सर्वाणि सुखानि चाप्नुयात् 08,069.043d*1221_07 विष्णुः स्वयंभूर् भगवान् भवश् च 08,069.043d*1221_08 तुष्यन्ति ये यस्य नरोत्तमस्य 08,069.043d*1221_09 वेदावाप्तिर् ब्राह्मणस्येह दृष्टा 08,069.043d*1221_10 रणे बलं क्षत्रियाणां जयो युधि 08,069.043d*1221_11 धनज्येष्ठाश् चापि भवन्ति वैश्याः 08,069.043d*1221_12 शूद्रारोग्यं प्राप्नुवन्तीह सर्वे 08,069.043d*1222_01 तथैव विष्णुर् भगवान् सनातनः 08,069.043d*1222_02 स चात्र देवः परिकीर्त्यते यतः 08,069.043d*1222_03 ततः स कामांल् लभते सुखी नरो 08,069.043d*1222_04 महामुनेस् तस्य वचो ऽर्चितं यथा 08,069.043d*1223_01 कपिलानां सवत्सानां वर्षम् एकं निरन्तरम् 08,069.043d*1223_02 यो दद्यात् सुकृतं तद् धि श्रवणात् कर्णपर्वणः 08,069.043d*1224_01 चिन्तयन्तो वधं घोरं सूतपुत्रस्य संयुगे 08,069.043d*1224_02 अर्जुनस्य जयं युद्धे चिन्तयानाः पुनः पुनः 08,069.043d*1224_03 पाण्डवानां महेष्वासा न्यविशन्त परंतपाः 08,069.043d*1224_04 प्रहृष्टमनसः सर्वे जित्वा शत्रून् महारथान् 08,069.043d*1224_05 ततो युधिष्ठिरं तत्र निविष्टं वै मुदान्वितम् 08,069.043d*1224_06 समेत्य सर्वे पञ्चाला वर्धयन्तो यथाविधि 08,069.043d*1224_07 अर्जुनस् तु रथात् तूर्णम् अवरुह्य महायशाः 08,069.043d*1224_08 धर्मराजस्य चरणौ pŬayÃm आस हृष्टवत् 08,069.043d*1224_09 तम् उत्थाप्य महाराज धर्मपुत्रः प्रतापवान् 08,069.043d*1224_10 सस्वजे भरतश्रेष्ठम् उपजिघ्रन्न् उपस्पृशन् 08,069.043d*1224_11 नकुलः सहदेवश् च पाण्डवश् च वृकोदरः 08,069.043d*1224_12 अभिवाद्य महाराजम् अस्वजन्त स्म फल्गुनम् 08,069.043d*1224_13 धृष्टद्युम्नः शिखण्डी च पाण्डवानां च ये रथाः 08,069.043d*1224_14 वर्धयन्ते स्म राजानं निहते सूतनन्दने 08,069.043d*1224_15 ततः कृष्णो महाराज सात्यकिश् चापि सात्वतः 08,069.043d*1224_16 अवर्धयेतां राजानं निहते सूतनन्दने 08,069.043d*1224_17 वासुदेवश् च कौन्तेयं प्रणयाद् इदम् अब्रवीत् 08,069.043d*1224_18 अद्य राजन् हताः सर्वे dhÃrtarëÂrÃ÷ सराजकाः 08,069.043d*1224_19 हते वैकर्तने कर्णे रथानां प्रवरे रथे 08,069.043d*1224_20 यदि लोकास् त्रयः सर्वे योधयेयुः सवासवाः 08,069.043d*1224_21 तथापि दुर्जयः सूतस् तव कोपात् तु सूदितः 08,069.043d*1224_22 एवम् उक्तः प्रत्युवाच धर्मराजो जनार्दनम् 08,069.043d*1224_23 तव प्रसादाद् गोविन्द हतः कर्णो महायशाः 08,069.043d*1224_24 पाण्डवाश् च जयं प्राप्ता नाशिताश् चापि शत्रवः 08,069.043d*1224_25 त्वं हि शक्तो भयात् त्रातुं यस्य कस्य चिद् Ãhave 08,069.043d*1224_26 त्वम् अस्य जगतो गोप्ता पाण्डवानां च सर्वदा 08,069.043d*1224_27 त्वां समासाद्य शक्रो ऽपि मोदते दिवि नित्यशः 08,069.043d*1224_28 त्वं पाता पाण्डुपुत्राणां यथैव जगतस् तथा 08,069.043d*1224_29 अनाश्चर्यो जयस् तेषां भक्तिर् येषां त्वयि प्रभो 08,069.043d*1224_30 त्वया नाथेन गोविन्द नाथवन्तो वयं युधि 08,069.043d*1224_31 यथेन्द्रेण पुरा देवास् त्वया चापि जनार्दन 08,069.043d*1224_32 स्वप्स्याम्य् अद्य सुखं कृष्ण निद्रां लप्स्ये वसन् क्षपाम् 08,069.043d*1224_33 विगतं हि भयं मे ऽद्य त्वत्प्रसादान् न संशयः 08,069.043d*1224_34 एवम् उक्तस् तु पार्थेन केशवः प्राह पाण्डवम् 08,069.043d*1224_35 निमित्तमात्रं तु वयं तव ह्य् अस्मिन् मुदागमे 08,069.043d*1224_36 यस्य ते भ्रातरः शूरा भीमसेनादयो नृप 08,069.043d*1224_37 संबन्धिनश् चेन्द्रवीर्याः पार्षतप्रमुखास् तथा 08,069.043d*1224_38 अर्हते च भवान् वक्तुं प्रियं नित्यं हि मद्धितम् 08,069.043d*1224_39 प्रियो हि मे त्वम् एतेन वचनेन नरोत्तम 08,069.043d*1224_40 इत्य् उक्तो धर्मराजस् तु स्वरथं हेमभूषितम् 08,069.043d*1224_41 दन्तवर्णैर् हयैर् युक्तं कालवालैर् महीपतिः 08,069.043d*1224_42 आस्थाय पुरुषव्याघ्रः स्वबलेनाभिसंवृतः 08,069.043d*1224_43 प्रययौ बहुवृत्तान्तं द्रष्टुम् आयोधनं प्रति 08,069.043d*1224_44 saæbhëamÃïau तौ वीराव् उभौ पाण्डवमाधवौ 08,069.043d*1224_45 स ददर्श रणे कर्णं शयानं पुरुषर्षभ 08,069.043d*1224_46 गाण्डीवमुक्तैर् विशिखैः सर्वतः sunipŬitam 08,069.043d*1224_47 सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः 08,069.043d*1224_48 प्रशशंस नरव्याघ्राव् उभौ पाण्डवमाधवौ 08,069.043d*1224_49 अद्य राजास्मि सर्वस्यां पृथिव्यां मधुसूदन 08,069.043d*1224_50 दिष्ट्या जयसि गोविन्द दिष्ट्या शत्रुर् निपातितः 08,069.043d*1224_51 एवं सुबहुशो राजन् प्रशशंस जनार्दनम् 08,069.043d*1224_52 अर्जुनं च कुरुश्रेष्ठो धर्मराजो युधिष्ठिरः 08,069.043d*1224_53 दृष्ट्वा च निहतं कर्णं सपुत्रं पार्थसायकैः 08,069.043d*1224_54 पुनर् जातम् इवात्मानं मेने कुरुकुलोद्वहः 08,069.043d*1224_55 समेत्य च कुरुश्रेष्ठं कुन्तीपुत्रं युधिष्ठिरम् 08,069.043d*1224_56 वर्धयन्ति स्म राजानं हर्षयुक्ता महारथाः 08,069.043d*1224_56 संजय उवाच 08,069.043d*1224_57 एवम् एष क्षयो वृत्तः सुमहान् रोमहर्षणः 08,069.043d*1224_58 तव दुर्मन्त्रिते राजन् दिष्ट्या त्वम् अनुशोचसि 08,069.043d*1224_58 वैशंपायन उवाच 08,069.043d*1224_59 श्रुत्वैतद् विप्रियं राजा dh­tarëÂro महीपतिः 08,069.043d*1224_60 पपात भूमौ निश्चेष्टः कौरव्यः परमासनात् 08,069.043d*1224_61 तथा सत्यव्रता देवी गान्धारी दिव्यदर्शिनी 08,069.043d*1224_62 ततस् तूर्णं तु विदुरस् तं नृपं संजयस् तथा 08,069.043d*1224_63 पर्याश्वासयतां चैताव् उभाव् एव तु भूमिपम् 08,069.043d*1224_64 तथैवाश्वासयाम् आस गान्धारी राजसत्तमम् 08,069.043d*1224_65 स दैवं परमं मेने भवितव्यं च तत् तथा 08,069.043d*1224_66 ताभ्याम् आश्वासितो राजा तूष्णीम् आस्ते विशां पते 08,069.043d*1224_67 एवम् आख्याय राज्ञे च संजयो राजसत्तम 08,069.043d*1224_68 जगाम शिबिरं भूयो हते कर्णे महात्मनि 08,069.043d*1224_69 स दृष्ट्वा निहतं शल्यं राजानं च सुयोधनम् 08,069.043d*1224_70 योधांश् च सुबहून् राजन् सैनिकांश् च सहस्रशः 08,069.043d*1224_71 तथैव पाण्डवीं सेनां निहतां प्रेक्ष्य संजयः 08,069.043d*1224_72 सौप्तिके द्रौणिना राजन् हतवाजिनरद्विपान् 08,069.043d*1224_73 स हि दृष्ट्वा हतान् सर्वान् समन्ताद् युधि संजयः 08,069.043d*1224_74 प्रयातो हस्तिनपुरं शोकार्तो भयविह्वलः 08,069.043d*1224_75 हतेषु पुनर् एतेषु प्रभूतगजवाजिषु 08,069.043d*1224_76 योधैश् चैव महाराज नानादेशसमुद्भवैः 08,069.043d*1224_77 कुरुक्षेत्रं तु तत् सर्वं शून्यम् आसीज् जगत्पते 08,069.043d*1224_78 निहतैः पाण्डवेयैश् च dhÃrtarëÂraiÓ च संयुगे 08,069.043d*1224_79 यथाविषयजं वृत्तं dhÃrtarëÂrasya संजयः 08,069.043d*1224_80 न्यवेदयत तत् सर्वं यथावृत्तं यथाविधि 08,069.043d*1225_01 शशंसुर् निहितं कर्णं फल्गुनेन महात्मना 08,069.043d*1226_01 ययतुस् तत्र तौ तूर्णं यत्रासीद् वीरसंक्षयः 08,069.043d*1227_01 प्रदीपहस्ताः शतशः समन्तात् प्रत्ययुर् नराः 08,069.043d*1228_01 पुनश् च शिबिरं प्राप्तो भ्रातृभिर् भरतर्षभः 08,069.043d*1228_02 यत् कृत्वा तु च कर्तव्यं सुखासीनं युधिष्ठिरम्