% Mahabharata: Dronaparvan % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % On the basis of the text entered by Muneo Tokunaga et al., % revised by John Smith, Cambridge, et al. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 07,001.000*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 07,001.000*0001_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् 07,001.000*0002_01 जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः 07,001.000*0002_02 यस्यास्यकमलगलितं वाङ्मयम् अमृतं जगत् पिबति 07,001.000*0003_01 जितं भगवता तेन हरिणा लोकधारिणा 07,001.000*0003_02 अजेन विश्वरूपेण निर्गुणेन महात्मना 07,001.000*0004_01 शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् 07,001.000*0004_02 प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये 07,001.001 जनमेजय उवाच 07,001.001a तम् अप्रतिमसत्त्वौजोबलवीर्यपराक्रमम् 07,001.001c हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना 07,001.002a धृतराष्ट्रस् तदा राजा शोकव्याकुलचेतनः 07,001.002c किम् अचेष्टत विप्रर्षे हते पितरि वीर्यवान् 07,001.003a तस्य पुत्रो हि भगवन् भीष्मद्रोणमुखै रथैः 07,001.003c पराजित्य महेष्वासान् पाण्डवान् राज्यम् इच्छति 07,001.004a तस्मिन् हते तु भगवन् केतौ सर्वधनुष्मताम् 07,001.004c यद् अचेष्टत कौरव्यस् तन् मे ब्रूहि द्विजोत्तम 07,001.005 वैशंपायन उवाच 07,001.005a निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः 07,001.005c लेभे न शान्तिं कौरव्यश् चिन्ताशोकपरायणः 07,001.006a तस्य चिन्तयतो दुःखम् अनिशं पार्थिवस्य तत् 07,001.006c आजगाम विशुद्धात्मा पुनर् गावल्गणिस् तदा 07,001.006d*0005_01 निःश्वासपरमो राजा ध्यायन्न् आस्ते ह्य् अधोमुखः 07,001.006d*0005_02 अस्तं प्राप्ते दिनकरे निशि गावल्गणिस् तदा 07,001.006d*0005_03 खिद्यमानेन मनसा जगाम गजसाह्वयम् 07,001.006d*0006_01 व्यासप्रसादाद् विज्ञाय सर्वं वृत्तान्तम् उत्तमम् 07,001.006d*0006_02 सैनिकानां च सर्वेषां सेनयोर् उभयोस् तदा 07,001.007a शिबिरात् संजयं प्राप्तं निशि नागाह्वयं पुरम् 07,001.007c आम्बिकेयो महाराज धृतराष्ट्रो ऽन्वपृच्छत 07,001.008a श्रुत्वा भीष्मस्य निधनम् अप्रहृष्टमना भृशम् 07,001.008c पुत्राणां जयम् आकाङ्क्षन् विललापातुरो यथा 07,001.008d*0007_01 धार्तराष्ट्रान् मृतान् सर्वान् मन्ये संजय संयुगे 07,001.009 धृतराष्ट्र उवाच 07,001.009a संसाध्य तु महात्मानं भीष्मं भीमपराक्रमम् 07,001.009c किम् अकार्षुः परं तात कुरवः कालचोदिताः 07,001.009d*0008_01 हतं श्रुत्वा मम सुतः किम् अकार्षीच् च संजय 07,001.010a तस्मिन् विनिहते शूरे दुराधर्षे महौजसि 07,001.010c किं नु स्वित् कुरवो ऽकार्षुर् निमग्नाः शोकसागरे 07,001.010d*0009_01 संप्राप्ताः कुरवो युद्धे के ऽत्रातिष्ठन् परंतपाः 07,001.011a तद् उदीर्णं महत् सैन्यं त्रैलोक्यस्यापि संजय 07,001.011b*0010_01 भीष्मतः कौरवेयाणाम् अभियास्यति कः पुमान् 07,001.011c भयम् उत्पादयेत् तीव्रं पाण्डवानां महात्मनाम् 07,001.011d*0011_01 को हि दौर्योधने सैन्ये पुमान् आसीन् महारथः 07,001.011d*0011_02 यं प्राप्य सुमहायुद्धे तन् नः शंस महाभये 07,001.012a देवव्रते तु निहते कुरूणाम् ऋषभे तदा 07,001.012c यद् अकार्षुर् नृपतयस् तन् ममाचक्ष्व संजय 07,001.013 संजय उवाच 07,001.013a शृणु राजन्न् एकमना वचनं ब्रुवतो मम 07,001.013c यत् ते पुत्रास् तदाकार्षुर् हते देवव्रते मृधे 07,001.014a निहते तु तदा भीष्मे राजन् सत्यपराक्रमे 07,001.014c तावकाः पाण्डवेयाश् च प्राध्यायन्त पृथक् पृथक् 07,001.015a विस्मिताश् च प्रहृष्टाश् च क्षत्रधर्मं निशाम्य ते 07,001.015b*0012_01 जुगुप्समानाः परमं क्षात्रं कर्म विशां पते 07,001.015c स्वधर्मं निन्दमानाश् च प्रणिपत्य महात्मने 07,001.016a शयनं कल्पयाम् आसुर् भीष्मायामिततेजसे 07,001.016c सोपधानं नरव्याघ्र शरैः संनतपर्वभिः 07,001.017a विधाय रक्षां भीष्माय समाभाष्य परस्परम् 07,001.017c अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम् 07,001.018a क्रोधसंरक्तनयनाः समवेक्ष्य परस्परम् 07,001.018c पुनर् युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः 07,001.019a ततस् तूर्यनिनादैश् च भेरीणां च महास्वनैः 07,001.019c तावकानाम् अनीकानि परेषां चापि निर्ययुः 07,001.020a व्यावृत्ते ऽहनि राजेन्द्र पतिते जाह्नवीसुते 07,001.020c अमर्षवशम् आपन्नाः कालोपहतचेतसः 07,001.021a अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः 07,001.021c निर्ययुर् भरतश्रेष्ठाः शस्त्राण्य् आदाय सर्वशः 07,001.022a मोहात् तव सपुत्रस्य वधाच् छांतनवस्य च 07,001.022c कौरव्या मृत्युसाद् भूताः सहिताः सर्वराजभिः 07,001.023a अजावय इवागोपा वने श्वापदसंकुले 07,001.023b*0013_01 कर्ण कर्णेति चक्रन्दुः शेषा भारत पार्थिवाः 07,001.023c भृशम् उद्विग्नमनसो हीना देवव्रतेन ते 07,001.024a पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी 07,001.024c द्यौर् इवापेतनक्षत्रा हीनं खम् इव वायुना 07,001.025a विपन्नसस्येव मही वाक् चैवासंस्कृता यथा 07,001.025c आसुरीव यथा सेना निगृहीते पुरा बलौ 07,001.026a विधवेव वरारोहा शुष्कतोयेव निम्नगा 07,001.026b*0014_01 लक्ष्मीर् इव सुरैस् त्यक्ता श्रुतिहीना यथा द्विजाः 07,001.026c वृकैर् इव वने रुद्धा पृषती हतयूथपा 07,001.027a स्वाधर्षा हतसिंहेव महती गिरिकन्दरा 07,001.027c भारती भरतश्रेष्ठ पतिते जाह्नवीसुते 07,001.028a विष्वग्वातहता रुग्णा नौर् इवासीन् महार्णवे 07,001.028c बलिभिः पाण्डवैर् वीरैर् लब्धलक्षैर् भृशार्दिता 07,001.029a सा तदासीद् भृशं सेना व्याकुलाश्वरथद्विपा 07,001.029c विषण्णभूयिष्ठनरा कृपणा द्रष्टुम् आबभौ 07,001.030a तस्यां त्रस्ता नृपतयः सैनिकाश् च पृथग्विधाः 07,001.030c पाताल इव मज्जन्तो हीना देवव्रतेन ते 07,001.030e कर्णं हि कुरवो ऽस्मार्षुः स हि देवव्रतोपमः 07,001.031a सर्वशस्त्रभृतां श्रेष्ठं रोचमानम् इवातिथिम् 07,001.031c बन्धुम् आपद्गतस्येव तम् एवोपागमन् मनः 07,001.032a चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः 07,001.032c राधेयं हितम् अस्माकं सूतपुत्रं तनुत्यजम् 07,001.033a स हि नायुध्यत तदा दशाहानि महायशाः 07,001.033c सामात्यबन्धुः कर्णो वै तम् आह्वयत माचिरम् 07,001.034a भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः 07,001.034c रथेषु गण्यमानेषु बलविक्रमशालिषु 07,001.034e संख्यातो ऽर्धरथः कर्णो द्विगुणः सन् नरर्षभः 07,001.035a रथातिरथसंख्यायां यो ऽग्रणीः शूरसंमतः 07,001.035c पितृवित्ताम्बुदेवेशान् अपि यो योद्धुम् उत्सहेत् 07,001.036a स तु तेनैव कोपेन राजन् गाङ्गेयम् उक्तवान् 07,001.036c त्वयि जीवति कौरव्य नाहं योत्स्ये कथं चन 07,001.037a त्वया तु पाण्डवेयेषु निहतेषु महामृधे 07,001.037c दुर्योधनम् अनुज्ञाप्य वनं यास्यामि कौरव 07,001.038a पाण्डवैर् वा हते भीष्मे त्वयि स्वर्गम् उपेयुषि 07,001.038c हन्तास्म्य् एकरथेनैव कृत्स्नान् यान् मन्यसे रथान् 07,001.039a एवम् उक्त्वा महाराज दशाहानि महायशाः 07,001.039c नायुध्यत ततः कर्णः पुत्रस्य तव संमते 07,001.040a भीष्मः समरविक्रान्तः पाण्डवेयस्य पार्थिव 07,001.040c जघान समरे योधान् असंख्येयपराक्रमः 07,001.041a तस्मिंस् तु निहते शूरे सत्यसंधे महौजसि 07,001.041c त्वत्सुताः कर्णम् अस्मार्षुस् तर्तुकामा इव प्लवम् 07,001.042a तावकास् तव पुत्राश् च सहिताः सर्वराजभिः 07,001.042c हा कर्ण इति चाक्रन्दन् कालो ऽयम् इति चाब्रुवन् 07,001.042d*0015_01 एवं ते स्म हि राधेयं सूतपुत्रं तनुत्यजम् 07,001.042d*0016_01 चुक्रुशुः सहिता योधास् तत्र तत्र महाबलाः 07,001.043a जामदग्न्याभ्यनुज्ञातम् अस्त्रे दुर्वारपौरुषम् 07,001.043c अगमन् नो मनः कर्णं बन्धुम् आत्ययिकेष्व् इव 07,001.044a स हि शक्तो रणे राजंस् त्रातुम् अस्मान् महाभयात् 07,001.044c त्रिदशान् इव गोविन्दः सततं सुमहाभयात् 07,001.044d*0017_01 देवान् इव यथा विष्णुस् त्रायते महतो भयात् 07,001.045 वैशंपायन उवाच 07,001.045a तथा कर्णं युधि वरं कीर्तयन्तं पुनः पुनः 07,001.045b*0018_01 गावल्गणिं संजयं तु शोकव्याकुललोचनः 07,001.045c आशीविषवद् उच्छ्वस्य धृतराष्ट्रो ऽब्रवीद् इदम् 07,001.046a यत् तद् वैकर्तनं कर्णम् अगमद् वो मनस् तदा 07,001.046c अप्य् अपश्यत राधेयं सूतपुत्रं तनुत्यजम् 07,001.047a अपि तन् न मृषाकार्षीद् युधि सत्यपराक्रमः 07,001.047c संभ्रान्तानां तदार्तानां त्रस्तानां त्राणम् इच्छताम् 07,001.048a अपि तत् पूरयां चक्रे धनुर्धरवरो युधि 07,001.048c यत् तद् विनिहते भीष्मे कौरवाणाम् अपावृतम् 07,001.049a तत् खण्डं पूरयाम् आस परेषाम् आदधद् भयम् 07,001.049b*0019_01 स हि वै पुरुषव्याघ्रो लोके संजय कथ्यते 07,001.049b*0019_02 आर्तानां बान्धवानां च क्रन्दतां च विशेषतः 07,001.049b*0019_03 परित्यज्य रणे प्राणांस् तत्त्राणार्थं च शर्म च 07,001.049c कृतवान् मम पुत्राणां जयाशां सफलाम् अपि 07,002.001 संजय उवाच 07,002.001a हतं भीष्मम् आधिरथिर् विदित्वा; भिन्नां नावम् इवात्यगाधे कुरूणाम् 07,002.001c सोदर्यवद् व्यसनात् सूतपुत्रः; संतारयिष्यंस् तव पुत्रस्य सेनाम् 07,002.002a श्रुत्वा तु कर्णः पुरुषेन्द्रम् अच्युतं; निपातितं शांतनवं महारथम् 07,002.002c अथोपायात् तूर्णम् अमित्रकर्शनो; धनुर्धराणां प्रवरस् तदा वृषः 07,002.003a हते तु भीष्मे रथसत्तमे परैर्; निमज्जतीं नावम् इवार्णवे कुरून् 07,002.003c पितेव पुत्रांस् त्वरितो ऽभ्ययात् ततः; संतारयिष्यंस् तव पुत्रस्य सेनाम् 07,002.003d*0020_01 संमृज्य दिव्यं धनुर् आततज्यं 07,002.003d*0020_02 स रामदत्तं रिपुसंघहन्ता 07,002.003d*0020_03 बाणांश् च कालानलतुल्यकल्पान् 07,002.003d*0020_04 उल्लाळयन् वाक्यम् इदं बभाषे 07,002.004 कर्ण उवाच 07,002.004a यस्मिन् धृतिर् बुद्धिपराक्रमौजो; दमः सत्यं वीरगुणाश् च सर्वे 07,002.004c अस्त्राणि दिव्यान्य् अथ संनतिर् ह्रीः; प्रिया च वाग् अनपायीनि भीष्मे 07,002.005a ब्रह्मद्विषघ्ने सततं कृतज्ञे; सनातनं चन्द्रमसीव लक्ष्म 07,002.005c स चेत् प्रशान्तः परवीरहन्ता; मन्ये हतान् एव हि सर्वयोधान् 07,002.006a नेह ध्रुवं किं चन जातु विद्यते; अस्मिंल् लोके कर्मणो ऽनित्ययोगात् 07,002.006c सूर्योदये को हि विमुक्तसंशयो; भावं कुर्वीताद्य महाव्रते हते 07,002.007a वसुप्रभावे वसुवीर्यसंभवे; गते वसून् एव वसुंधराधिपे 07,002.007c वसूनि पुत्रांश् च वसुंधरां तथा; कुरूंश् च शोचध्वम् इमां च वाहिनीम् 07,002.008 संजय उवाच 07,002.008a महाप्रभावे वरदे निपातिते; लोकश्रेष्ठे शांतनवे महौजसि 07,002.008c पराजितेषु भरतेषु दुर्मनाः; कर्णो भृशं न्यश्वसद् अश्रु वर्तयन् 07,002.009a इदं तु राधेयवचो निशम्य ते; सुताश् च राजंस् तव सैनिकाश् च ह 07,002.009c परस्परं चुक्रुशुर् आर्तिजं भृशं; तदाश्रु नेत्रैर् मुमुचुर् हि शब्दवत् 07,002.010a प्रवर्तमाने तु पुनर् महाहवे; विगाह्यमानासु चमूषु पार्थिवैः 07,002.010c अथाब्रवीद् धर्षकरं वचस् तदा; रथर्षभान् सर्वमहारथर्षभः 07,002.011 कर्ण उवाच 07,002.011a जगत्य् अनित्ये सततं प्रधावति; प्रचिन्तयन्न् अस्थिरम् अद्य लक्षये 07,002.011c भवत्सु तिष्ठत्स्व् इह पातितो रणे; गिरिप्रकाशः कुरुपुंगवः कथम् 07,002.012a निपातिते शांतनवे महारथे; दिवाकरे भूतलम् आस्थिते यथा 07,002.012c न पार्थिवाः सोढुम् अलं धनंजयं; गिरिप्रवोढारम् इवानिलं द्रुमाः 07,002.013a हतप्रधानं त्व् इदम् आर्तरूपं; परैर् हतोत्साहम् अनाथम् अद्य वै 07,002.013c मया कुरूणां परिपाल्यम् आहवे; बलं यथा तेन महात्मना तथा 07,002.014a समाहितं चात्मनि भारम् ईदृशं; जगत् तथानित्यम् इदं च लक्षये 07,002.014c निपातितं चाहवशौण्डम् आहवे; कथं नु कुर्याम् अहम् आहवे भयम् 07,002.015a अहं तु तान् कुरुवृषभान् अजिह्मगैः; प्रवेरयन् यमसदनं रणे चरन् 07,002.015c यशः परं जगति विभाव्य वर्तिता; परैर् हतो युधि शयिताथ वा पुनः 07,002.016a युधिष्ठिरो धृतिमतिधर्मतत्त्ववान्; वृकोदरो गजशततुल्यविक्रमः 07,002.016c तथार्जुनस् त्रिदशवरात्मजो यतो; न तद् बलं सुजयम् अथामरैर् अपि 07,002.017a यमौ रणे यत्र यमोपमौ बले; ससात्यकिर् यत्र च देवकीसुतः 07,002.017c न तद् बलं कापुरुषो ऽभ्युपेयिवान्; निवर्तते मृत्युमुखाद् इवासकृत् 07,002.018a तपो ऽभ्युदीर्णं तपसैव गम्यते; बलं बलेनापि तथा मनस्विभिः 07,002.018c मनश् च मे शत्रुनिवारणे ध्रुवं; स्वरक्षणे चाचलवद् व्यवस्थितम् 07,002.018d*0021_01 अथाब्रवीत् सूतपुत्रः स्वसूतं 07,002.018d*0021_02 हन्तास्म्य् अहं पाण्डवसोमकांश् च 07,002.019a एवं चैषां बुध्यमानः प्रभावं; गत्वैवाहं tठजयाम्य् अद्य सूत 07,002.019c मित्रद्रोहो मर्षणीयो न मे ऽयं; भग्ने सैन्ये यः सहायः स मित्रम् 07,002.020a कर्तास्म्य् एतत् सत्पुरुषार्यकर्म; त्यक्त्वा प्राणान् अनुयास्यामि भीष्मम् 07,002.020c सर्वान् संख्ये शत्रुसंघान् हनिष्ये; हतस् तैर् वा वीरलोकं गमिष्ये 07,002.021a संप्राक्रुष्टे रुदितस्त्रीकुमारे; पराभूते पौरुषे धार्तराष्ट्रे 07,002.021c मया कृत्यम् इति जानामि सूत; तस्माच् छत्रून् धार्तराष्ट्रस्य जेष्ये 07,002.022a कुरून् रक्षन् पाण्डुपुत्र्ठजिघांसंस्; त्यक्त्वा प्राणान् घोररूपे रणे ऽस्मिन् 07,002.022c सर्वान् संख्ये शत्रुसंघान् निहत्य; दास्याम्य् अहं धार्तराष्ट्राय राज्यम् 07,002.023a निबध्यतां मे कवचं विचित्रं; हैमं शुभ्रं मणिरत्नावभासि 07,002.023c शिरस्त्राणं चार्कसमानभासं; धनुः शरांश् चापि विषाहिकल्पान् 07,002.024a उपासङ्गान् षोडश योजयन्तु; धनूंषि दिव्यानि तथाहरन्तु 07,002.024c असींश् च शक्तीश् च गदाश् च गुर्वीः; शङ्खं च जाम्बूनदचित्रभासम् 07,002.025a एतां रौक्मीं नागकक्ष्यां च जैत्रीं; जैत्रं च मे ध्वजम् इन्दीवराभम् 07,002.025c श्लक्ष्णैर् वस्त्रैर् विप्रमृज्यानयस्व; चित्रां मालां चात्र बद्ध्वा सजालाम् 07,002.026a अश्वान् अग्र्यान् पाण्डुराभ्रप्रकाशान्; पुष्टान् स्नातान् मन्त्रपूताभिर् अद्भिः 07,002.026c तप्तैर् भाण्डैः काञ्चनैर् अभ्युपेताञ्; शीघ्र्ठशीघ्रं सूतपुत्रानयस्व 07,002.027a रथं चाग्र्यं हेमजालावनद्धं; रत्नैश् चित्रं चन्द्रसूर्यप्रकाशैः 07,002.027c द्रव्यैर् युक्तं संप्रहारोपपन्नैर्; वाहैर् युक्तं तूर्णम् आवर्तयस्व 07,002.028a चित्राणि चापानि च वेगवन्ति; ज्याश् चोत्तमाः संहननोपपन्नाः 07,002.028c तूणांश् च पूर्णान् महतः शराणाम्; आसज्य गात्रावरणानि चैव 07,002.029a प्रायात्रिकं चानयताशु सर्वं; कन्याः पूर्णं वीरकांस्यं च हैमम् 07,002.029c आनीय मालाम् अवबध्य चाङ्गे; प्रवादयन्त्व् आशु जयाय भेरीः 07,002.030a प्रयाहि सूताशु यतः किरीटी; वृकोदरो धर्मसुतो यमौ च 07,002.030c तान् वा हनिष्यामि समेत्य संख्ये; भीष्माय वैष्यामि हतो द्विषद्भिः 07,002.031a यस्मिन् राजा सत्यधृतिर् युधिष्ठिरः; समास्थितो भीमसेनार्जुनौ च 07,002.031c वासुदेवः सात्यकिः सृञ्जयाश् च; मन्ये बलं तद् अजय्यं महीपैः 07,002.032a तं चेन् मृत्युः सर्वहरो ऽभिरक्षेत्; सदाप्रमत्तः समरे किरीटिनम् 07,002.032c तथापि हन्तास्मि समेत्य संख्ये; यास्यामि वा भीष्मपथा यमाय 07,002.033a न त्व् एवाहं न गमिष्यामि तेषां; मध्ये शूराणां तत् तथाहं ब्रवीमि 07,002.033c मित्रद्रुहो दुर्बलभक्तयो ये; पापात्मानो न ममैते सहायाः 07,002.034 संजय उवाच 07,002.034a स सिद्धिमन्तं रथम् उत्तमं दृढं; सकूबरं हेमपरिष्कृतं शुभम् 07,002.034c पताकिनं वातजवैर् हयोत्तमैर्; युक्तं समास्थाय ययौ जयाय 07,002.035a संपूज्यमानः कुरुभिर् महात्मा; रथर्षभः पाण्डुरवाजियाता 07,002.035c ययौ तदायोधनम् उग्रधन्वा; यत्रावसानं भरतर्षभस्य 07,002.036a वरूथिना महता सध्वजेन; सुवर्णमुक्तामणिवज्रशालिना 07,002.036c सदश्वयुक्तेन रथेन कर्णो; मेघस्वनेनार्क इवामितौजाः 07,002.037a हुताशनाभः स हुताशनप्रभे; शुभः शुभे वै स्वरथे धनुर्धरः 07,002.037c स्थितो रराजाधिरथिर् महारथः; स्वयं विमाने सुरराड् इव स्थितः 07,003.001 संजय उवाच 07,003.001a शरतल्पे महात्मानं शयानम् अमितौजसम् 07,003.001c महावातसमूहेन समुद्रम् इव शोषितम् 07,003.001d*0022_01 उत्पाद्य पृथिवीं गुर्वीं पातितां सव्यसाचिना 07,003.001d*0022_02 उद्यम्याप्य् अथ वा मेरुं लीलयाक्षिप्तम् अम्भसि 07,003.001d*0023_01 उत्साद्य चाखिलाम् उर्वीं सर्वक्षत्रान्तकं गुरुम् 07,003.002a दिव्यैर् अस्त्रैर् महेष्वासं पातितं सव्यसाचिना 07,003.002c जयाशां तव पुत्राणां संभग्नां शर्म वर्म च 07,003.003a अपाराणाम् इव द्वीपम् अगाधे गाधम् इच्छताम् 07,003.003c स्रोतसा यामुनेनेव शरौघेण परिप्लुतम् 07,003.004a महान्तम् इव मैनाकम् असह्यं भुवि पातितम् 07,003.004c नभश्च्युतम् इवादित्यं पतितं धरणीतले 07,003.005a शतक्रतोर् इवाचिन्त्यं पुरा वृत्रेण निर्जयम् 07,003.005c मोहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम् 07,003.006a ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् 07,003.006c धनंजयशरव्याप्तं पितरं ते महाव्रतम् 07,003.007a तं वीरशयने वीरं शयानं पुरुषर्षभम् 07,003.007c भीष्मम् आधिरथिर् दृष्ट्वा भरतानाम् अमध्यमम् 07,003.008a अवतीर्य रथाद् आर्तो बाष्पव्याकुलिताक्षरम् 07,003.008a*0024_01 **** **** शोकमोहपरिप्लुतः 07,003.008a*0024_02 पद्भ्याम् एव जगामार्तो 07,003.008c अभिवाद्याञ्जलिं बद्ध्वा वन्दमानो ऽभ्यभाषत 07,003.009a कर्णो ऽहम् अस्मि भद्रं ते अद्य मा वद भारत 07,003.009c पुण्यया क्षेमया वाचा चक्षुषा चावलोकय 07,003.010a न नूनं सुकृतस्येह फलं कश् चित् समश्नुते 07,003.010c यत्र धर्मपरो वृद्धः शेते भुवि भवान् इह 07,003.011a कोशसंजनने मन्त्रे व्यूहप्रहरणेषु च 07,003.011c नाथम् अन्यं न पश्यामि कुरूणां कुरुसत्तम 07,003.012a बुद्ध्या विशुद्धया युक्तो यः कुरूंस् तारयेद् भयात् 07,003.012c योधांस् त्वम् अप्लवे हित्वा पितृलोकं गमिष्यसि 07,003.013a अद्य प्रभृति संक्रुद्धा व्याघ्रा इव मृगक्षयम् 07,003.013c पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम् 07,003.014a अद्य गाण्डीवघोषस्य वीर्यज्ञाः सव्यसाचिनः 07,003.014c कुरवः संत्रसिष्यन्ति वज्रपाणेर् इवासुराः 07,003.015a अद्य गाण्डीवमुक्तानाम् अशनीनाम् इव स्वनः 07,003.015c त्रासयिष्यति संग्रामे कुरून् अन्यांश् च पार्थिवान् 07,003.016a समिद्धो ऽग्निर् यथा वीर महाज्वालो द्रुमान् दहेत् 07,003.016c धार्तराष्ट्रान् प्रधक्ष्यन्ति तथा बाणाः किरीटिनः 07,003.017a येन येन प्रसरतो वाय्वग्नी सहितौ वने 07,003.017c तेन तेन प्रदहतो भगवन्तौ यद् इच्छतः 07,003.018a यादृशो ऽग्निः समिद्धो हि तादृक् पार्थो न संशयः 07,003.018b*0025_01 तादृग् एव हि कौन्तेयो दवाग्निर् इव पर्वते 07,003.018c यथा वायुर् नरव्याघ्र तथा कृष्णो न संशयः 07,003.018d*0026_01 निर्दहन्तम् अनीकानि प्रवक्ष्यति जनार्दनः 07,003.019a नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च 07,003.019c श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत 07,003.020a कपिध्वजस्य चोत्पाते रथस्यामित्रकर्शिनः 07,003.020c शब्दं सोढुं न शक्ष्यन्ति त्वाम् ऋते वीर पार्थिवाः 07,003.021a को ह्य् अर्जुनं रणे योद्धुं त्वद् अन्यः पार्थिवो ऽर्हति 07,003.021c यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः 07,003.022a अमानुषश् च संग्रामस् त्र्यम्बकेन च धीमतः 07,003.022c तस्माच् चैव वरः प्राप्तो दुष्प्रापश् चाकृतात्मभिः 07,003.022d*0027_01 को ऽन्यः शक्तो रणे जेतुं पूर्वं यो न जितः सुरैः 07,003.022d*0027_02 जितो येन रणे रामो भवता वीर्यशालिना 07,003.022d*0027_03 क्षत्रियान्तकरो घोरो देवदानवपूजितः 07,003.022d*0028_01 पाण्डुपुत्रो बलश्लाघी माधवेन च रक्षितः 07,003.022d*0029_01 सो ऽप्य् अद्य निहतः शेते शरैः प्रोतः शिखण्डिना 07,003.023a तम् अद्याहं पाण्डवं युद्धशौण्डम्; अमृष्यमाणो भवतानुशिष्टः 07,003.023c आशीविषं दृष्टिहरं सुघोरम्; इयां पुरस्कृत्य वधं जयं वा 07,004.001 संजय उवाच 07,004.001a तस्य लालप्यतः श्रुत्वा वृद्धः कुरुपितामहः 07,004.001c देशकालोचितं वाक्यम् अब्रवीत् प्रीतमानसः 07,004.001d@001_0001 रहितं धिष्ण्यम् आलोक्य समुत्सार्य च रक्षिणः 07,004.001d@001_0002 पितेव पुत्रं गाङ्गेयः परिष्वज्यैकबाहुना 07,004.001d@001_0003 एह्य् एहि भो स्पर्धसे त्वं मया सार्धं हि सूतज 07,004.001d@001_0004 यदि मां नाधिगच्छेथा न ते श्रेयो भवेद् ध्रुवम् 07,004.001d@001_0005 कौन्तेयस् त्वं न राधेयो न तवाधिरथः पिता 07,004.001d@001_0006 सूर्यतस् त्वं महाबाहो विदितो नारदान् मम 07,004.001d@001_0007 कृष्णद्वैपायनाच् चैव केशवाच् च न संशयः 07,004.001d@001_0008 मानहा भव शत्रूणां मित्राणां शोकहा भव 07,004.001d@001_0009 कृष्णद्वैपायनश् चैव तेजसा च न संशयः 07,004.001d@001_0010 न च द्वेषो ऽस्ति मे कर्ण त्वयि सत्यं ब्रवीमि ते 07,004.001d@001_0011 तेजोवधनिमित्तं तु परुषं चाहम् अब्रुवम् 07,004.001d@001_0012 अकस्मात् पाण्डवान् हि त्वं द्विषसीति मतिर् मम 07,004.001d@001_0013 तेनासि बहुशो रूक्षं श्रावितः कुरुसंसदि 07,004.001d@001_0014 हन्तासि समरे वीर्ठशत्रुपक्षक्षयंकर 07,004.001d@001_0015 ब्रह्मण्यता च शौर्यं च दाने वा परमो निधिः 07,004.001d@001_0016 कुलभेदभयाच् चाहं सदा परुषम् अब्रुवम् 07,004.001d@001_0017 इष्वस्त्रे वीर संधाने लाघवे ऽस्त्रबले ऽपि च 07,004.001d@001_0018 सदृशः फल्गुनस्यापि कृष्णस्य च समो बले 07,004.002a समुद्र इव सिन्धूनां ज्योतिषाम् इव भास्करः 07,004.002c सत्यस्य च यथा सन्तो बीजानाम् इव चोर्वरा 07,004.003a पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भव 07,004.003c बान्धवास् त्वानुजीवन्तु सहस्राक्षम् इवामराः 07,004.003d*0030_01 मानहा भव शत्रूणां मित्राणां नन्दिवर्धनः 07,004.003d*0030_02 कौरवाणां भव गतिर् यथा विष्णुर् दिवौकसाम् 07,004.004a स्वबाहुबलवीर्येण धार्तराष्ट्रप्रियैषिणा 07,004.004c कर्ण राजपुरं गत्वा काम्बोजा निहतास् त्वया 07,004.005a गिरिव्रजगताश् चापि नग्नजित्प्रमुखा नृपाः 07,004.005c अम्बष्ठाश् च विदेहाश् च गान्धाराश् च जितास् त्वया 07,004.005d*0031_01 तथातिबलवान् राजा जरासंधो ऽद्भुतोपमः 07,004.005d*0031_02 समरे समरश्लाघी न त्वयाभ्यधिको रणे 07,004.006a हिमवद्दुर्गनिलयाः किराता रणकर्कशाः 07,004.006c दुर्योधनस्य वशगाः कृताः कर्ण त्वया पुरा 07,004.006d*0032_01 उत्कला मेकलाः पौण्ड्राः कलिङ्गान्ध्राश् च संयुगे 07,004.006d*0032_02 निषादाश् च त्रिगर्ताश् च बाह्लीकाश् च जितास् त्वया 07,004.007a तत्र तत्र च संग्रामे दुर्योधनहितैषिणा 07,004.007c बहवश् च जिता वीरास् त्वया कर्ण महौजसा 07,004.007d@002_0001 ब्रह्मण्यः सत्यवादी च तेजसार्को न संशयः 07,004.007d@002_0002 देवगर्भो ऽजितः संख्ये मनुष्येभ्यो ऽधिको युधि 07,004.007d@002_0003 व्यपनीतो ऽद्य मे मन्युर् यस् त्वां प्रति पुरा कृतः 07,004.007d@002_0004 दैवं पुरुषकारेण न शक्यम् अतिवर्तितुम् 07,004.007d@002_0005 सौदर्याः पाण्डवा वीर भ्रातरस् ते ऽरिसूदन 07,004.007d@002_0006 गच्छैकत्वं महाबाहो मम चेद् इच्छसि प्रियम् 07,004.007d@002_0007 मया भवतु निर्वृत्तं वैरम् आदित्यनन्दन 07,004.007d@002_0008 पृथिव्यां सर्वराजानो भवन्त्व् अद्य निरामयाः 07,004.007d@002_0008 कर्ण उवाच 07,004.007d@002_0009 जानाम्य् एतन् महाबाहो कौन्तेयो ऽस्मि न सूतजः 07,004.007d@002_0010 परित्यक्तस् त्व् अहं कुन्त्या सूतेन च विवर्धितः 07,004.007d@002_0011 भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुम् उत्सहे 07,004.007d@002_0012 वसु चैव शरीरं च पुत्रदारांस् तथा यशः 07,004.007d@002_0013 सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण 07,004.007d@002_0014 नेष्यति व्याधिमरणं क्षत्रियस्येति कौरव 07,004.007d@002_0015 कोपिताः पाण्डवा नित्यं मयाश्रित्य सुयोधनम् 07,004.007d@002_0016 अपरावर्तिनो ये ऽर्थास् ते न शक्या निवर्तितुम् 07,004.007d@002_0017 दैवं पुरुषकारेण को निवर्तितुम् उत्सहेत् 07,004.007d@002_0018 पृथिवीक्षयं शंसन्ति निमित्तानीह भारत 07,004.007d@002_0019 भवद्भिर् हि पुरा दृष्ट्वा कथितानि च संसदि 07,004.007d@002_0020 अजेयाः पुरुषैर् अन्यैर् इति तांश् चोत्सहामहे 07,004.007d@002_0021 अनुजानीहि मां तात युद्धाय प्रीतिमानसम् 07,004.007d@002_0022 अनुज्ञातस् त्वया वीर युध्येयम् इति मे मतिः 07,004.007d@002_0023 दुरुक्तानि च वाक्यानि संरम्भाच् चापलाद् अपि 07,004.007d@002_0024 यन् मया ते कृतं किं चित् त्यज तद् भरतर्षभ 07,004.008a यथा दुर्योधनस् तात सज्ञातिकुलबान्धवः 07,004.008b*0033_01 क्षेमं विन्दति सर्वत्र शत्रुहानिं च विन्दति 07,004.008c तथा त्वम् अपि सर्वेषां कौरवाणां गतिर् भव 07,004.009a शिवेनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः 07,004.009c अनुशाधि कुरून् संख्ये धत्स्व दुर्योधने जयम् 07,004.009d*0034_01 तथा कुरु मनुष्येन्द्र यथा दुर्योधने जयम् 07,004.010a भवान् पौत्रसमो ऽस्माकं यथा दुर्योधनस् तथा 07,004.010c तवापि धर्मतः सर्वे यथा तस्य वयं तथा 07,004.011a यौनात् संबन्धकाल् लोके विशिष्टं संगतं सताम् 07,004.011c सद्भिः सह नरश्रेष्ठ प्रवदन्ति मनीषिणः 07,004.012a स सत्यसंगरो भूत्वा ममेदम् इति निश्चितम् 07,004.012c कुरूणां पालय बलं यथा दुर्योधनस् तथा 07,004.012d*0035_01 तथा हि कौरवान् युद्धे ध्रुवं जेष्यन्ति पाण्डवाः 07,004.012d*0035_02 क्षत्रधर्मार्जितांल् लोकान् अवाप्स्यन्ति न संशयः 07,004.012d*0035_03 युध्यस्व निरहंकारो बलवीर्यव्यपाश्रयात् 07,004.012d*0035_04 धर्मो हि युद्धाद् अधिकः क्षत्रियस्य न विद्यते 07,004.012d*0035_04 संजय उवाच 07,004.012d*0035_05 एवम् उक्तस् तु भीष्मेण युद्धाय कृतनिश्चयः 07,004.012d*0036_01 यथा च कुरवो युद्धे योधयन्ति स्म पाण्डवान् 07,004.013a इति श्रुत्वा वचः सो ऽथ चरणाव् अभिवाद्य च 07,004.013c ययौ वैकर्तनः कर्णस् तूर्णम् आयोधनं प्रति 07,004.013d*0037_01 अथ तत्र महेष्वासो व्यादिशद् रथिनो वरान् 07,004.013d*0037_02 वारणांस् तत्प्रकारेण चकार तदनन्तरम् 07,004.013d*0037_03 सादिनश् च पदातांश् च यथाशास्त्रं बृहस्पतिः 07,004.013d*0037_04 स्थापयाम् आस तथा पुत्राणां ते जयप्रियः 07,004.013d*0037_05 ततः पक्षौ प्रपक्षौ च विधाय भरतर्षभ 07,004.013d*0037_06 पक्षकोट्यां पुनर् द्वाभ्यां पक्षौ द्वाभ्यां सुहृद्वृतः 07,004.013d*0037_07 एवम् एतन् मया व्यूहं कर्णेन विहितं पुरा 07,004.013d*0037_08 प्रेक्षणीयम् अमन्यन्त राजानः कुरुभिः सह 07,004.013d*0037_09 नृत्यन्तम् इव तं व्यूहं दिधक्षन्तम् इवाहितान् 07,004.013d*0037_10 कृतं बृहस्पतिमतं मत्वा कर्णेन धीमता 07,004.013d*0037_11 बलं व्यूहशरीरस्य सारानीकं परस्परम् 07,004.014a सो ऽभिवीक्ष्य नरौघाणां स्थानम् अप्रतिमं महत् 07,004.014c व्यूढप्रहरणोरस्कं सैन्यं तत् समबृंहयत् 07,004.014d*0038_01 हृषिताः कुरवः सर्वे दुर्योधनपुरोगमाः 07,004.014d*0038_02 तम् आगतं महाबाहुं सर्वानीकपुरःसरम् 07,004.015a कर्णं दृष्ट्वा महेष्वासं युद्धाय समवस्थितम् 07,004.015c क्ष्वेडितास्फोटितरवैः सिंहनादरवैर् अपि 07,004.015e धनुःशब्दैश् च विविधैः कुरवः समपूजयन् 07,005.001 संजय उवाच 07,005.001a रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णम् अवस्थितम् 07,005.001c हृष्टो दुर्योधनो राजन्न् इदं वचनम् अब्रवीत् 07,005.002a सनाथम् इदम् अत्यर्थं भवता पालितं बलम् 07,005.002c मन्ये किं तु समर्थं यद् धितं तत् संप्रधार्यताम् 07,005.003 कर्ण उवाच 07,005.003a ब्रूहि तत् पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृप 07,005.003c यथा चार्थपतिः कृत्यं पश्यते न तथेतरः 07,005.004a ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर 07,005.004c नान्याय्यं हि भवान् वाक्यं ब्रूयाद् इति मतिर् मम 07,005.005 दुर्योधन उवाच 07,005.005a भीष्मः सेनाप्रणेतासीद् वयसा विक्रमेण च 07,005.005c श्रुतेन च सुसंपन्नः सर्वैर् योधगुणैस् तथा 07,005.006a तेनातियशसा कर्ण घ्नता शत्रुगणान् मम 07,005.006c सुयुद्धेन दशाहानि पालिताः स्मो महात्मना 07,005.007a तस्मिन्न् असुकरं कर्म कृतवत्य् आस्थिते दिवम् 07,005.007c कं नु सेनाप्रणेतारं मन्यसे तदनन्तरम् 07,005.008a न ऋते नायकं सेना मुहूर्तम् अपि तिष्ठति 07,005.008b*0039_01 आहवेषु विशेषेण भ्रष्टनेत्रेष्व् इवाञ्जनम् 07,005.008c आहवेष्व् आहवश्रेष्ठ नेतृहीनेव नौर् जले 07,005.009a यथा ह्य् अकर्णधारा नौ रथश् चासारथिर् यथा 07,005.009c द्रवेद् यथेष्टं तद्वत् स्याद् ऋते सेनापतिं बलम् 07,005.009d*0040_01 अदैशिको यथा सार्थः सर्वं पापं समर्छति 07,005.009d*0040_02 अनायका तथा सेना सर्वान् दोषान् समर्छति 07,005.010a स भवान् वीक्ष्य सर्वेषु मामकेषु महात्मसु 07,005.010c पश्य सेनापतिं युक्तम् अनु शांतनवाद् इह 07,005.011a यं हि सेनाप्रणेतारं भवान् वक्ष्यति संयुगे 07,005.011c तं वयं सहिताः सर्वे प्रकरिष्याम मारिष 07,005.012 कर्ण उवाच 07,005.012a सर्व एव महात्मान इमे पुरुषसत्तमाः 07,005.012c सेनापतित्वम् अर्हन्ति नात्र कार्या विचारणा 07,005.013a कुलसंहननज्ञानैर् बलविक्रमबुद्धिभिः 07,005.013c युक्ताः कृतज्ञा ह्रीमन्त आहवेष्व् अनिवर्तिनः 07,005.014a युगपन् न तु ते शक्याः कर्तुं सर्वे पुरःसराः 07,005.014c एक एवात्र कर्तव्यो यस्मिन् वैशेषिका गुणाः 07,005.015a अन्योन्यस्पर्धिनां तेषां यद्य् एकं सत्करिष्यसि 07,005.015c शेषा विमनसो व्यक्तं न योत्स्यन्ते हि भारत 07,005.016a अयं तु सर्वयोधानाम् आचार्यः स्थविरो गुरुः 07,005.016c युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः 07,005.017a को हि तिष्ठति दुर्धर्षे द्रोणे ब्रह्मविदुत्तमे 07,005.017c सेनापतिः स्याद् अन्यो ऽस्माच् छुक्राङ्गिरसदर्शनात् 07,005.018a न च स ह्य् अस्ति ते योधः सर्वराजसु भारत 07,005.018c यो द्रोणं समरे यान्तं नानुयास्यति संयुगे 07,005.019a एष सेनाप्रणेतॄणाम् एष शस्त्रभृताम् अपि 07,005.019c एष बुद्धिमतां चैव श्रेष्ठो राजन् गुरुश् च ते 07,005.020a एवं दुर्योधनाचार्यम् आशु सेनापतिं कुरु 07,005.020c जिगीषन्तो ऽसुरान् संख्ये कार्त्तिकेयम् इवामराः 07,005.021 संजय उवाच 07,005.021a कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस् तदा 07,005.021c सेनामध्यगतं द्रोणम् इदं वचनम् अब्रवीत् 07,005.022a वर्णश्रैष्ठ्यात् कुलोत्पत्त्या श्रुतेन वयसा धिया 07,005.022c वीर्याद् दाक्ष्याद् अधृष्यत्वाद् अर्थज्ञानान् नयाज् जयात् 07,005.023a तपसा च कृतज्ञत्वाद् वृद्धः सर्वगुणैर् अपि 07,005.023c युक्तो भवत्समो गोप्ता राज्ञाम् अन्यो न विद्यते 07,005.024a स भवान् पातु नः सर्वान् विबुधान् इव वासवः 07,005.024c भवन्नेत्राः पर्ठजेतुम् इच्छामो द्विजसत्तम 07,005.025a रुद्राणाम् इव कापाली वसूनाम् इव पावकः 07,005.025c कुबेर इव यक्षाणां मरुताम् इव वासवः 07,005.026a वसिष्ठ इव विप्राणां तेजसाम् इव भास्करः 07,005.026c पितॄणाम् इव धर्मो ऽथ आदित्यानाम् इवाम्बुराट् 07,005.027a नक्षत्राणाम् इव शशी दितिजानाम् इवोशनाः 07,005.027b*0041_01 सर्वेषाम् एव लोकानां विश्वस्य च यथा क्षयः 07,005.027b*0041_02 विश्वोत्पत्तिस्थितिलये श्रेष्ठो नारायणः प्रभुः 07,005.027c श्रेष्ठः सेनाप्रणेतॄणां स नः सेनापतिर् भव 07,005.028a अक्षौहिण्यो दशैका च वशगाः सन्तु ते ऽनघ 07,005.028c ताभिः शत्रून् प्रतिव्यूह्य जहीन्द्रो दानवान् इव 07,005.029a प्रयातु नो भवान् अग्रे देवानाम् इव पावकिः 07,005.029c अनुयास्यामहे त्व् आजौ सौरभेया इवर्षभम् 07,005.030a उग्रधन्वा महेष्वासो दिव्यं विस्फारयन् धनुः 07,005.030c अग्रे भवन्तं दृष्ट्वा नो नार्जुनः प्रसहिष्यते 07,005.031a ध्रुवं युधिष्ठिरं संख्ये सानुबन्धं सबान्धवम् 07,005.031c जेष्यामि पुरुषव्याघ्र भवान् सेनापतिर् यदि 07,005.032a एवम् उक्ते ततो द्रोणे जयेत्य् ऊचुर् नराधिपाः 07,005.032c सिंहनादेन महता हर्षयन्तस् तवात्मजम् 07,005.033a सैनिकाश् च मुदा युक्ता वर्धयन्ति द्विजोत्तमम् 07,005.033c दुर्योधनं पुरस्कृत्य प्रार्थयन्तो महद् यशः 07,005.033d*0042_01 मेनिरे निहितान् पार्थान् आत्मनश् चोत्तमं यशः 07,005.033d*0043_01 दुर्योधनं तदा राजन् द्रोणो वचनम् अब्रवीत् 07,005.034 द्रोण उवाच 07,005.034a वेदं षडङ्गं वेदाहम् अर्थविद्यां च मानवीम् 07,005.034c त्रैयम्बकम् अथेष्वस्त्रम् अस्त्राणि विविधानि च 07,005.035a ये चाप्य् उक्ता मयि गुणा भवद्भिर् जयकाङ्क्षिभिः 07,005.035c चिकीर्षुस् तान् अहं सत्यान् योधयिष्यामि पाण्डवान् 07,005.035d*0044_01 पार्षतं तु रणे राजन् न हनिष्ये कथं चन 07,005.035d*0044_02 स हि सृष्टो वधार्थाय ममैव पुरुषर्षभ 07,005.035d*0044_03 योधयिष्ये तु सैन्यानि नाशयन् सर्वसोमकान् 07,005.035d*0044_04 न च मां पाण्डवा युद्धे योधयिष्यन्ति हर्षिताः 07,005.036 संजय उवाच 07,005.036a स एवम् अभ्यनुज्ञातश् चक्रे सेनापतिं ततः 07,005.036c द्रोणं तव सुतो राजन् विधिदृष्टेन कर्मणा 07,005.037a अथाभिषिषिचुर् द्रोणं दुर्योधनमुखा नृपाः 07,005.037b*0045_01 स्वस्तिवादरवैश् चान्यैः श्लक्ष्णैः पुण्यैर् मनोरमैः 07,005.037c सेनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः 07,005.038a ततो वादित्रघोषेण सह पुंसां महास्वनैः 07,005.038c प्रादुरासीत् कृते द्रोणे हर्षः सेनापतौ तदा 07,005.039a ततः पुण्याहघोषेण स्वस्तिवादस्वनेन च 07,005.039c संस्तवैर् गीतशब्दैश् च सूतमागधबन्दिनाम् 07,005.040a जयशब्दैर् द्विजाग्र्याणां सुभगानर्तितैस् तथा 07,005.040b*0046_01 प्रादुरासीन् महाशब्दः कृते सेनापतौ द्विजे 07,005.040b*0046_02 सेनापत्ये महात्मानं सर्वे संहृष्टमानसाः 07,005.040c सत्कृत्य विधिवद् द्रोणं जितान् मन्यन्त पाण्डवान् 07,006.001 संजय उवाच 07,006.001a सेनापत्यं तु संप्राप्य भारद्वाजो महारथः 07,006.001c युयुत्सुर् व्यूह्य सैन्यानि प्रायात् तव सुतैः सह 07,006.002a सैन्धवश् च कलिङ्गश् च विकर्णश् च तवात्मजः 07,006.002c दक्षिणं पार्श्वम् आस्थाय समतिष्ठन्त दंशिताः 07,006.003a प्रपक्षः शकुनिस् तेषां प्रवरैर् हयसादिभिः 07,006.003c ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः 07,006.004a कृपश् च कृतवर्मा च चित्रसेनो विविंशतिः 07,006.004c दुःशासनमुखा यत्ताः सव्यं पार्श्वम् अपालयन् 07,006.005a तेषां प्रपक्षाः काम्बोजाः सुदक्षिणपुरःसराः 07,006.005c ययुर् अश्वैर् महावेगैः शकाश् च यवनैः सह 07,006.006a मद्रास् त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यवासिनः 07,006.006c शिबयः शूरसेनाश् च शूद्राश् च मलदैः सह 07,006.007a सौवीराः कितवाः प्राच्या दाक्षिणात्याश् च सर्वशः 07,006.007c तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः 07,006.008a हर्षयन् सर्वसैन्यानि बलेषु बलम् आदधत् 07,006.008c ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम् 07,006.009a तस्य दीप्तो महाकायः स्वान्य् अनीकानि हर्षयन् 07,006.009c हस्तिकक्ष्यामहाकेतुर् बभौ सूर्यसमद्युतिः 07,006.010a न भीष्मव्यसनं कश् चिद् दृष्ट्वा कर्णम् अमन्यत 07,006.010c विशोकाश् चाभवन् सर्वे राजानः कुरुभिः सह 07,006.011a हृष्टाश् च बहवो योधास् तत्राजल्पन्त संगताः 07,006.011c न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः 07,006.012a कर्णो हि समरे शक्तो जेतुं देवान् सवासवान् 07,006.012c किम् उ पाण्डुसुतान् युद्धे हीनवीर्यपराक्रमान् 07,006.013a भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना 07,006.013c तांस् तु कर्णः शरैस् तीक्ष्णैर् नाशयिष्यत्य् असंशयम् 07,006.014a एवं ब्रुवन्तस् ते ऽन्योन्यं हृष्टरूपा विशां पते 07,006.014c राधेयं पूजयन्तश् च प्रशंसन्तश् च निर्ययुः 07,006.015a अस्माकं शकटव्यूहो द्रोणेन विहितो ऽभवत् 07,006.015c परेषां क्रौञ्च एवासीद् व्यूहो राजन् महात्मनाम् 07,006.015e प्रीयमाणेन विहितो धर्मराजेन भारत 07,006.016a व्यूहप्रमुखतस् तेषां तस्थतुः पुरुषर्षभौ 07,006.016c वानरध्वजम् उच्छ्रित्य विष्वक्सेनधनंजयौ 07,006.017a ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् 07,006.017c आदित्यपथगः केतुः पार्थस्यामिततेजसः 07,006.018a दीपयाम् आस तत् सैन्यं पाण्डवस्य महात्मनः 07,006.018c यथा प्रज्वलितः सूर्यो युगान्ते वै वसुंधराम् 07,006.018d*0047_01 अर्जुनेन तथा राजन् तापिता भारती चमूः 07,006.018d*0048_01 दीप्यन् दृश्येत हि तथा केतुः सर्वत्र धीमतः 07,006.019a अस्यताम् अर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम् 07,006.019c वासुदेवश् च भूतानां चक्राणां च सुदर्शनम् 07,006.020a चत्वार्य् एतानि तेजांसि वहञ् श्वेतहयो रथः 07,006.020c परेषाम् अग्रतस् तस्थौ कालचक्रम् इवोद्यतम् 07,006.021a एवम् एतौ महात्मानौ बलसेनाग्रगाव् उभौ 07,006.021c तावकानां मुखं कर्णः परेषां च धनंजयः 07,006.022a ततो जाताभिसंरम्भौ परस्परवधैषिणौ 07,006.022c अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ 07,006.022d*0049_01 दिधक्षन्तौ रणे क्रुद्धौ नेत्राभ्याम् इतरेतरम् 07,006.022d*0049_02 निश्चरन्तौ महावीर्यौ धुन्वानौ धनुषी दृढौ 07,006.022d*0049_03 समुच्छ्रितपताकेन ध्वजेन रथिनां वरः 07,006.022d*0049_04 आचार्यः कुरुपाण्डूनां संग्रामशिरसि स्थितः 07,006.023a ततः प्रयाते सहसा भारद्वाजे महारथे 07,006.023c अन्तर्नादेन घोरेण वसुधा समकम्पत 07,006.024a ततस् तुमुलम् आकाशम् आवृणोत् सदिवाकरम् 07,006.024c वातोद्धूतं रजस् तीव्रं कौशेयनिकरोपमम् 07,006.025a अनभ्रे प्रववर्ष द्यौर् मांसास्थिरुधिराण्य् उत 07,006.025c गृध्राः श्येना बडाः कङ्का वायसाश् च सहस्रशः 07,006.025e उपर्य् उपरि सेनां ते तदा पर्यपतन् नृप 07,006.026a गोमायवश् च प्राक्रोशन् भयदान् दारुणान् रवान् 07,006.026c अकार्षुर् अपसव्यं च बहुशः पृतनां तव 07,006.026e चिखादिषन्तो मांसानि पिपासन्तश् च शोणितम् 07,006.027a अपतद् दीप्यमाना च सनिर्घाता सकम्पना 07,006.027c उल्का ज्वलन्ती संग्रामे पुच्छेनावृत्य सर्वशः 07,006.028a परिवेषो महांश् चापि सविद्युत्स्तनयित्नुमान् 07,006.028c भास्करस्याभवद् राजन् प्रयाते वाहिनीपतौ 07,006.029a एते चान्ये च बहवः प्रादुरासन् सुदारुणाः 07,006.029c उत्पाता युधि वीराणां जीवितक्षयकारकाः 07,006.030a ततः प्रववृते युद्धं परस्परवधैषिणाम् 07,006.030c कुरुपाण्डवसैन्यानां शब्देनानादयज् जगत् 07,006.031a ते त्व् अन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह 07,006.031c प्रत्यघ्नन् निशितैर् बाणैर् जयगृद्धाः प्रहारिणः 07,006.032a स पाण्डवानां महतीं महेष्वासो महाद्युतिः 07,006.032c वेगेनाभ्यद्रवत् सेनां किरञ् शरशतैः शितैः 07,006.033a द्रोणम् अभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः 07,006.033c प्रत्यगृह्णंस् तदा राजञ् शरवर्षैः पृथक् पृथक् 07,006.034a संक्षोभ्यमाणा द्रोणेन भिद्यमाना महाचमूः 07,006.034c व्यशीर्यत सपाञ्चाला वातेनेव बलाहकाः 07,006.035a बहूनीह विकुर्वाणो दिव्यान्य् अस्त्राणि संयुगे 07,006.035c अपीडयत् क्षणेनैव द्रोणः पाण्डवसृञ्जयान् 07,006.036a ते वध्यमाना द्रोणेन वासवेनेव दानवाः 07,006.036c पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः 07,006.037a ततो दिव्यास्त्रविच् छूरो याज्ञसेनिर् महारथः 07,006.037c अभिनच् छरवर्षेण द्रोणानीकम् अनेकधा 07,006.038a द्रोणस्य शरवर्षैस् तु शरवर्षाणि भागशः 07,006.038c संनिवार्य ततः सेनां कुरून् अप्य् अवधीद् बली 07,006.039a संहृत्य तु ततो द्रोणः समवस्थाप्य चाहवे 07,006.039c स्वम् अनीकं महाबाहुः पार्षतं समुपाद्रवत् 07,006.040a स बाणवर्षं सुमहद् असृजत् पार्षतं प्रति 07,006.040c मघवान् समभिक्रुद्धः सहसा दानवेष्व् इव 07,006.041a ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः 07,006.041c पुनः पुनर् अभज्यन्त सिंहेनेवेतरे मृगाः 07,006.042a अथ पर्यपतद् द्रोणः पाण्डवानां बलं बली 07,006.042c अलातचक्रवद् राजंस् तद् अद्भुतम् इवाभवत् 07,006.043a खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या; चलदनिलपताकं ह्रादिनं वल्गिताश्वम् 07,006.043c स्फटिकविमलकेतुं तापनं शात्रवाणां; रथवरम् अधिरूढः संजहारारिसेनाम् 07,007.001 संजय उवाच 07,007.001a तथा द्रोणम् अभिघ्नन्तं साश्वसूतरथद्विपान् 07,007.001c व्यथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन् 07,007.002a ततो युधिष्ठिरो राजा धृष्टद्युम्नधनंजयौ 07,007.002c अब्रवीत् सर्वतो यत्तैः कुम्भयोनिर् निवार्यताम् 07,007.003a तत्रैनम् अर्जुनश् चैव पार्षतश् च सहानुगः 07,007.003c पर्यगृह्णंस् ततः सर्वे समायान्तं महारथाः 07,007.004a केकया भीमसेनश् च सौभद्रो ऽथ घटोत्कचः 07,007.004c युधिष्ठिरो यमौ मत्स्या द्रुपदस्यात्मजास् तथा 07,007.005a द्रौपदेयाश् च संहृष्टा धृष्टकेतुः ससात्यकिः 07,007.005c चेकितानश् च संक्रुद्धो युयुत्सुश् च महारथः 07,007.006a ये चान्ये पार्थिवा राजन् पाण्डवस्यानुयायिनः 07,007.006c कुलवीर्यानुरूपाणि चक्रुः कर्माण्य् अनेकशः 07,007.007a संगृह्यमाणां तां दृष्ट्वा पाण्डवैर् वाहिनीं रणे 07,007.007c व्यावृत्य चक्षुषी कोपाद् भारद्वाजो ऽन्ववैक्षत 07,007.008a स तीव्रं कोपम् आस्थाय रथे समरदुर्मदः 07,007.008c व्यधमत् पाण्डवानीकम् अभ्राणीव सदागतिः 07,007.009a रथान् अश्वान् नरान् नागान् अभिधावंस् ततस् ततः 07,007.009c चचारोन्मत्तवद् द्रोणो वृद्धो ऽपि तरुणो यथा 07,007.010a तस्य शोणितदिग्धाङ्गाः शोणास् ते वातरंहसः 07,007.010c आजानेया हया राजन्न् अविभ्रान्ताः श्रियं दधुः 07,007.011a तम् अन्तकम् इव क्रुद्धम् आपतन्तं यतव्रतम् 07,007.011c दृष्ट्वा संप्राद्रवन् योधाः पाण्डवस्य ततस् ततः 07,007.012a तेषां प्रद्रवतां भीमः पुनर् आवर्तताम् अपि 07,007.012c वीक्षतां तिष्ठतां चासीच् छब्दः परमदारुणः 07,007.013a शूराणां हर्षजननो भीरूणां भयवर्धनः 07,007.013c द्यावापृथिव्योर् विवरं पूरयाम् आस सर्वतः 07,007.014a ततः पुनर् अपि द्रोणो नाम विश्रावयन् युधि 07,007.014c अकरोद् रौद्रम् आत्मानं किरञ् शरशतैः परान् 07,007.015a स तथा तान्य् अनीकानि पाण्डवेयस्य धीमतः 07,007.015c कालवन् न्यवधीद् द्रोणो युवेव स्थविरो बली 07,007.016a उत्कृत्य च शिरांस्य् उग्रो बाहून् अपि सभूषणान् 07,007.016c कृत्वा शून्यान् रथोपस्थान् उदक्रोशन् महारथः 07,007.017a तस्य हर्षप्रणादेन बाणवेगेन चाभिभो 07,007.017c प्राकम्पन्त रणे योधा गावः शीतार्दिता इव 07,007.018a द्रोणस्य रथघोषेण मौर्वीनिष्पेषणेन च 07,007.018c धनुःशब्देन चाकाशे शब्दः समभवन् महान् 07,007.019a अथास्य बहुशो बाणा निश्चरन्तः सहस्रशः 07,007.019c व्याप्य सर्वा दिशः पेतुर् गजाश्वरथपत्तिषु 07,007.020a तं कार्मुकमहावेगम् अस्त्रज्वलितपावकम् 07,007.020c द्रोणम् आसादयां चक्रुः पाञ्चालाः पाण्डवैः सह 07,007.021a तान् वै सरथहस्त्यश्वान् प्राहिणोद् यमसादनम् 07,007.021c द्रोणो ऽचिरेणाकरोच् च महीं शोणितकर्दमाम् 07,007.022a तन्वता परमास्त्राणि शरान् सततम् अस्यता 07,007.022c द्रोणेन विहितं दिक्षु बाणजालम् अदृश्यत 07,007.023a पदातिषु रथाश्वेषु वारणेषु च सर्वशः 07,007.023c तस्य विद्युद् इवाभ्रेषु चरन् केतुर् अदृश्यत 07,007.024a स केकयानां प्रवरांश् च पञ्च; पाञ्चालराजं च शरैः प्रमृद्य 07,007.024c युधिष्ठिरानीकम् अदीनयोधी; द्रोणो ऽभ्ययात् कार्मुकबाणपाणिः 07,007.025a तं भीमसेनश् च धनंजयश् च; शिनेश् च नप्ता द्रुपदात्मजश् च 07,007.025c शैब्यात्मजः काशिपतिः शिबिश् च; हृष्टा नदन्तो व्यकिरञ् शरौघैः 07,007.025d*0050_01 श्रेणीकृताः संयति मोघवेगा 07,007.025d*0050_02 द्वीपे नदीनाम् इव काशरोहाः 07,007.026a तेषाम् अथो द्रोणधनुर्विमुक्ताः; पतत्रिणः काञ्चनचित्रपुङ्खाः 07,007.026c भित्त्वा शरीराणि गजाश्वयूनां; जग्मुर् महीं शोणितदिग्धवाजाः 07,007.027a सा योधसंघैश् च रथैश् च भूमिः; शरैर् विभिन्नैर् गजवाजिभिश् च 07,007.027c प्रच्छाद्यमाना पतितैर् बभूव; समन्ततो द्यौर् इव कालमेघैः 07,007.028a शैनेयभीमार्जुनवाहिनीपाञ्; शैब्याभिमन्यू सह काशिराज्ञा 07,007.028c अन्यांश् च वीरान् समरे प्रमृद्नाद्; द्रोणः सुतानां तव भूतिकामः 07,007.029a एतानि चान्यानि च कौरवेन्द्र; कर्माणि कृत्वा समरे महात्मा 07,007.029c प्रताप्य लोकान् इव कालसूर्यो; द्रोणो गतः स्वर्गम् इतो हि राजन् 07,007.029d*0051_01 स तु कृत्वा महत्कर्म द्रोणः परबलार्दनः 07,007.030a एवं रुक्मरथः शूरो हत्वा शतसहस्रशः 07,007.030c पाण्डवानां रणे योधान् पार्षतेन निपातितः 07,007.031a अक्षौहिणीम् अभ्यधिकां शूराणाम् अनिवर्तिनाम् 07,007.031c निहत्य पश्चाद् धृतिमान् अगच्छत् परमां गतिम् 07,007.032a पाण्डवैः सह पाञ्चालैर् अशिवैः क्रूरकर्मभिः 07,007.032c हतो रुक्मरथो राजन् कृत्वा कर्म सुदुष्करम् 07,007.033a ततो निनादो भूतानाम् आकाशे समजायत 07,007.033c सैन्यानां च ततो राजन्न् आचार्ये निहते युधि 07,007.034a द्यां धरां खं दिशो वारि प्रदिशश् चानुनादयन् 07,007.034c अहो धिग् इति भूतानां शब्दः समभवन् महान् 07,007.035a देवताः पितरश् चैव पूर्वे ये चास्य बान्धवाः 07,007.035c ददृशुर् निहतं तत्र भारद्वाजं महारथम् 07,007.036a पाण्डवास् तु जयं लब्ध्वा सिंहनादान् प्रचक्रिरे 07,007.036c तेन नादेन महता समकम्पत मेदिनी 07,007.036d*0052_01 विचित्रजाम्बूनदभूषितध्वजं 07,007.036d*0052_02 महारथं रुक्मरथं निपातितम् 07,007.036d*0052_03 निशम्य कश् चिद् धि न हर्षम् एयिवान् 07,007.036d*0052_04 ऋते मृधे द्रुपदसुतात् ससृञ्जयात् 07,008.001 धृतराष्ट्र उवाच 07,008.001a किं कुर्वाणं रणे द्रोणं जघ्नुः पाण्डवसृञ्जयाः 07,008.001c तथा निपुणम् अस्त्रेषु सर्वशस्त्रभृताम् अपि 07,008.002a रथभङ्गो बभूवास्य धनुर् वाशीर्यतास्यतः 07,008.002c प्रमत्तो वाभवद् द्रोणस् ततो मृत्युम् उपेयिवान् 07,008.003a कथं नु पार्षतस् तात शत्रुभिर् दुष्प्रधर्षणम् 07,008.003c किरन्तम् इषुसंघातान् रुक्मपुङ्खान् अनेकशः 07,008.004a क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम् 07,008.004c दूरेषुपातिनं दान्तम् अस्त्रयुद्धे च पारगम् 07,008.005a पाञ्चालपुत्रो न्यवधीद् दिष्ट्या स वरम् अच्युतम् 07,008.005c कुर्वाणं दारुणं कर्म रणे यत्तं महारथम् 07,008.006a व्यक्तं दिष्टं हि बलवत् पौरुषाद् इति मे मतिः 07,008.006c यद् द्रोणो निहतः शूरः पार्षतेन महात्मना 07,008.007a अस्त्रं चतुर्विधं वीरे यस्मिन्न् आसीत् प्रतिष्ठितम् 07,008.007c तम् इष्वस्त्रवराचार्यं द्रोणं शंससि मे हतम् 07,008.008a श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम् 07,008.008c जातरूपपरिष्कारं नाद्य शोकम् अपानुदे 07,008.009a न नूनं परदुःखेन कश् चिन् म्रियति संजय 07,008.009c यत्र द्रोणम् अहं श्रुत्वा हतं जीवामि न म्रिये 07,008.009d*0053_01 दैवम् एव परं मन्ये न सुनीतं न पौरुषम् 07,008.009d*0053_02 मदीयो नायको यत्र गुणश्रेष्ठो हतः परैः 07,008.010a अश्मसारमयं नूनं हृदयं सुदृढं मम 07,008.010c यच् छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते 07,008.011a ब्राह्मे वेदे तथेष्व् अस्त्रे यम् उपासन् गुणार्थिनः 07,008.011c ब्राह्मणा राजपुत्राश् च स कथं मृत्युना हतः 07,008.012a शोषणं सागरस्येव मेरोर् इव विसर्पणम् 07,008.012c पतनं भास्करस्येव न मृष्ये द्रोणपातनम् 07,008.013a दृप्तानां प्रतिषेद्धासीद् धार्मिकानां च रक्षिता 07,008.013c यो ऽत्याक्षीत् कृपणस्यार्थे प्राणान् अपि परंतपः 07,008.014a मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे 07,008.014c बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम् 07,008.014d*0054_01 गुणानां सर्वयोधानां स्थितिर् आसीन् महाद्युतिः 07,008.014d*0054_02 यं मृत्युर् वशगस् तिष्ठेत् स कथं मृत्युना हतः 07,008.015a ते च शोणा बृहन्तो ऽश्वाः सैन्धवा हेममालिनः 07,008.015c रथे वातजवा युक्ताः सर्वशब्दातिगा रणे 07,008.016a बलिनो घोषिणो दान्ताः सैन्धवाः साधुवाहिनः 07,008.016c दृढाः संग्राममध्येषु कच्चिद् आसन् न विह्वलाः 07,008.017a करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिस्वनम् 07,008.017c ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः 07,008.018a आशंसन्तः पर्ठजेतुं जितश्वासा जितव्यथाः 07,008.018c हयाः प्रजविताः शीघ्रा भारद्वाजरथोद्वहाः 07,008.019a ते स्म रुक्मरथे युक्ता नरवीरसमाहिताः 07,008.019c कथं नाभ्यतरंस् तात पाण्डवानाम् अनीकिनीम् 07,008.019d*0055_01 तं तु रुक्मरथं दृष्ट्वा विद्रवन्ति स्म शत्रवः 07,008.019d*0055_02 दिव्यम् अस्त्रं विकुर्वाणं संगताः सर्वतः परे 07,008.020a जातरूपपरिष्कारम् आस्थाय रथम् उत्तमम् 07,008.020c भारद्वाजः किम् अकरोच् छूरः संक्रन्दनो युधि 07,008.021a विद्यां यस्योपजीवन्ति सर्वलोकधनुर्भृतः 07,008.021c स सत्यसंधो बलवान् द्रोणः किम् अकरोद् युधि 07,008.022a दिवि शक्रम् इव श्रेष्ठं महामात्रं धनुर्भृताम् 07,008.022c के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः 07,008.023a ननु रुक्मरथं दृष्ट्वा प्रद्रवन्ति स्म पाण्डवाः 07,008.023c दिव्यम् अस्त्रं विकुर्वाणं सेनां क्षिण्वन्तम् अव्ययम् 07,008.024a उताहो सर्वसैन्येन धर्मराजः सहानुजः 07,008.024c पाञ्चाल्यप्रग्रहो द्रोणं सर्वतः समवारयत् 07,008.025a नूनम् आवारयत् पार्थो रथिनो ऽन्यान् अजिह्मगैः 07,008.025c ततो द्रोणं समारोहत् पार्षतः पापकर्मकृत् 07,008.026a न ह्य् अन्यं परिपश्यामि वधे कं चन शुष्मिणः 07,008.026c धृष्टद्युम्नाद् ऋते रौद्रात् पाल्यमानात् किरीटिना 07,008.026d*0056_01 उत्सृज्य सर्वसैन्यानि द्रोणम् एवाभिदुद्रुवे 07,008.027a तैर् वृतः सर्वतः शूरैः पाञ्चाल्यापसदस् ततः 07,008.027c केकयैश् चेदिकारूषैर् मत्स्यैर् अन्यैश् च भूमिपैः 07,008.028a व्याकुलीकृतम् आचार्यं पिपीलैर् उरगं यथा 07,008.028c कर्मण्य् असुकरे सक्तं जघानेति मतिर् मम 07,008.029a यो ऽधीत्य चतुरो वेदान् सर्वान् आख्यानपञ्चमान् 07,008.029c ब्राह्मणानां प्रतिष्ठासीत् स्रोतसाम् इव सागरः 07,008.029d*0057_01 क्षत्रं च ब्रह्म चैवेह यो ऽन्वतिष्ठत् परंतपः 07,008.029d*0058_01 दृप्तानां प्रतिषेद्धा च चक्षुर् आसीद् अचक्षुषाम् 07,008.029d*0058_02 अमर्षी चावलिप्तेषु धार्मिकेषु च धार्मिकः 07,008.029e स कथं ब्राह्मणो वृद्धः शस्त्रेण वधम् आप्तवान् 07,008.030a अमर्षणो मर्षितवान् क्लिश्यमानः सदा मया 07,008.030c अनर्हमाणः कौन्तेयः कर्मणस् तस्य तत् फलम् 07,008.031a यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः 07,008.031c स सत्यसंधः सुकृती श्रीकामैर् निहतः कथम् 07,008.032a दिवि शक्र इव श्रेष्ठो महासत्त्वो महाबलः 07,008.032c स कथं निहतः पार्थैः क्षुद्रमत्स्यैर् यथा तिमिः 07,008.033a क्षिप्रहस्तश् च बलवान् दृढधन्वारिमर्दनः 07,008.033b*0059_01 वा कथं निहतः पापै रणे ब्राह्मणपुंगवः 07,008.033c न यस्य जीविताकाङ्क्षी विषयं प्राप्य जीवति 07,008.034a यं द्वौ न जहतः शब्दौ जीवमानं कदा चन 07,008.034c ब्राह्मश् च वेदकामानां ज्याघोषश् च धनुर्भृताम् 07,008.034d*0060_01 अदीनं पुरुषव्याघ्रं ह्रीमन्तम् अपराजितम् 07,008.035a नाहं मृष्ये हतं द्रोणं सिंहद्विरदविक्रमम् 07,008.035b*0061_01 पश्यतां पुरुषेन्द्राणां समरे पार्षतो ऽवधीत् 07,008.035b*0061_02 के पुरस्ताद् अयुध्यन्त रक्षन्तो द्रोणम् अन्तिकात् 07,008.035b*0061_03 के नु पश्चाद् अवर्तन्त गच्छतो दुर्गमां गतिम् 07,008.035c कथं संजय दुर्धर्षम् अनाधृष्ययशोबलम् 07,008.035d*0062_01 ब्रह्मकल्पो ऽभवद् ब्राह्मे क्षात्रे नारायणोपमः 07,008.035d*0062_02 ब्रह्मक्षत्रे च यस्यास्तां वशे स्थाणोर् इवाखिले 07,008.035d*0062_03 सर्वान् हि मामकान् युद्धे सहाश्वरथकुञ्जरान् 07,008.035d*0062_04 युधिष्ठिरस्य तपसा हतान् मन्यामहे कुरून् 07,008.036a के ऽरक्षन् दक्षिणं चक्रं सव्यं के च महात्मनः 07,008.036c पुरस्तात् के च वीरस्य युध्यमानस्य संयुगे 07,008.037a के च तत्र तनुं त्यक्त्वा प्रतीपं मृत्युम् आव्रजन् 07,008.037c द्रोणस्य समरे वीराः के ऽकुर्वन्त परां धृतिम् 07,008.037d*0063_01 कच्चिन् नैनं भयान् मन्दाः क्षत्रिया व्यजहन् रणे 07,008.037d*0063_02 रक्षितारस् ततः शून्ये कच्चिन् नैको हतः परैः 07,008.037d*0063_03 न स पृष्ठम् अरेस् त्रासाद् रणे शौर्यात् प्रदर्शयेत् 07,008.037d*0063_04 पराम् अप्य् आपदं प्राप्य स कथं निहतः परैः 07,008.037d*0064_01 यः स देवान् सगन्धर्वान् सयक्षोरगराक्षसान् 07,008.037d*0064_02 जेतुम् उत्सहते द्रोणः स कथं निहतः परैः 07,008.038a एतद् आर्येण कर्तव्यं कृच्छ्रास्व् आपत्सु संजय 07,008.038c पराक्रमेद् यथाशक्त्या तच् च तस्मिन् प्रतिष्ठितम् 07,008.038d*0065_01 कच्चिन् नैनं भयात् क्षुद्राः पार्थेभ्यः प्रददू रणे 07,008.038d*0065_02 गोप्तृभिस् तैः समुत्सृष्टः कच्चिन् नैष परैर् हतः 07,008.038d*0065_03 धृष्टद्युम्नं हि पश्यामि निघ्नन्तम् इव ब्राह्मणम् 07,008.038d*0065_04 वार्यमाणं रणे तात द्रौणिनामिततेजसा 07,008.039a मुह्यते मे मनस् तात कथा तावन् निवर्त्यताम् 07,008.039b*0066_01 क्षणम् एकम् अहं सूत न शक्ष्यामीति जल्पितुम् 07,008.039c भूयस् तु लब्धसंज्ञस् त्वा परिप्रक्ष्यामि संजय 07,009.001 वैशंपायन उवाच 07,009.001a एवं पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम् 07,009.001c जये निराशः पुत्राणां धृतराष्ट्रो ऽपतत् क्षितौ 07,009.002a तं विसंज्ञं निपतितं सिषिचुः परिचारकाः 07,009.002c जलेनात्यर्थशीतेन वीजन्तः पुण्यगन्धिना 07,009.003a पतितं चैनम् आज्ञाय समन्ताद् भरतस्त्रियः 07,009.003c परिवव्रुर् महाराजम् अस्पृशंश् चैव पाणिभिः 07,009.004a उत्थाप्य चैनं शनकै राजानं पृथिवीतलात् 07,009.004c आसनं प्रापयाम् आसुर् बाष्पकण्ठ्यो वराङ्गनाः 07,009.005a आसनं प्राप्य राजा तु मूर्छयाभिपरिप्लुतः 07,009.005c निश्चेष्टो ऽतिष्ठत तदा वीज्यमानः समन्ततः 07,009.006a स लब्ध्वा शनकैः संज्ञां वेपमानो महीपतिः 07,009.006c पुनर् गावल्गणिं सूतं पर्यपृच्छद् यथातथम् 07,009.007a यत् तद् उद्यन्न् इवादित्यो ज्योतिषा प्रणुदंस् तमः 07,009.007c आयाद् अजातशत्रुर् वै कस् तं द्रोणाद् अवारयत् 07,009.008a प्रभिन्नम् इव मातङ्गं तथा क्रुद्धं तरस्विनम् 07,009.008c आसक्तमनसं दीप्तं प्रतिद्विरदघातिनम् 07,009.008e वाशितासंगमे यद्वद् अजय्यं प्रतियूथपैः 07,009.009a अति चान्यान् रणे योधान् वीरः पुरुषसत्तमः 07,009.009c यो ह्य् एको हि महाबाहुर् निर्दहेद् घोरचक्षुषा 07,009.009e कृत्स्नं दुर्योधनबलं धृतिमान् सत्यसंगरः 07,009.010a चक्षुर्हणं जये सक्तम् इष्वासवररक्षितम् 07,009.010c दान्तं बहुमतं लोके के शूराः पर्यवारयन् 07,009.011a के दुष्प्रधर्षं राजानम् इष्वासवरम् अच्युतम् 07,009.011c समासेदुर् नरव्याघ्रं कौन्तेयं तत्र मामकाः 07,009.012a तरसैवाभिपत्याथ यो वै द्रोणम् उपाद्रवत् 07,009.012b*0067_01 यः करोति महत्कर्म शत्रूणां वै महाबलः 07,009.012b*0067_02 महाकायो महोत्साहो नागायुतसमो बले 07,009.012c तं भीमसेनम् आयान्तं के शूराः पर्यवारयन् 07,009.013a यद् आयाज् जलदप्रख्यो रथः परमवीर्यवान् 07,009.013c पर्जन्य इव बीभत्सुस् तुमुलाम् अशनिं सृजन् 07,009.014a ववर्ष शरवर्षाणि वर्षाणि मघवान् इव 07,009.014c इषुसंबाधम् आकाशं कुर्वन् कपिवरध्वजः 07,009.014e अवस्फूर्जन् दिशः सर्वास् तलनेमिस्वनेन च 07,009.015a चापविद्युत्प्रभो घोरो रथगुल्मबलाहकः 07,009.015c रथनेमिघोषस्तनितः शरशब्दातिबन्धुरः 07,009.016a रोषनिर्जितजीमूतो मनो ऽभिप्रायशीघ्रगः 07,009.016c मर्मातिगो बाणधारस् तुमुलः शोणितोदकः 07,009.017a संप्लावयन् महीं सर्वां मानवैर् आस्तरंस् तदा 07,009.017c गदानिष्टनितो रौद्रो दुर्योधनकृतोद्यमः 07,009.017d*0068_01 गदासिविद्युत्कलिलः शात्रवाणां भयंकरः 07,009.018a युद्धे ऽभ्यषिञ्चद् विजयो गार्ध्रपत्रैः शिलाशितैः 07,009.018c गाण्डीवं धारयन् धीमान् कीदृशं वो मनस् तदा 07,009.018d*0069_01 यदायात् कथम् आसीद् वस् तदा पार्थं समीक्ष्य ह 07,009.019a कच्चिद् गाण्डीवशब्देन न प्रणश्यत वै बलम् 07,009.019c यद् वः स भैरवं कुर्वन्न् अर्जुनो भृशम् अभ्यगात् 07,009.020a कच्चिन् नापानुदद् द्रोणाद् इषुभिर् वो धनंजयः 07,009.020b*0070_01 वायुर् मेघान् इवादित्याद् रेणून् इव महाबलः 07,009.020c वातो मेघान् इवाविध्यन् प्रव्ठशरवनानिलः 07,009.020d*0071_01 को हि शक्तो रणे जेतुं मानवः पार्थम् ईक्षितुम् 07,009.020e को हि गाण्डीवधन्वानं नरः सोढुं रणे ऽर्हति 07,009.020f*0072_01 यम् उपश्रुत्य सेनाग्रे जनः सर्वो विदीर्यते 07,009.021a यत् सेनाः समकम्पन्त यद् वीरान् अस्पृशद् भयम् 07,009.021c के तत्र नाजहुर् द्रोणं के क्षुद्राः प्राद्रवन् भयात् 07,009.022a के वा तत्र तनूस् त्यक्त्वा प्रतीपं मृत्युम् आव्रजन् 07,009.022c अमानुषाणां जेतारं युद्धेष्व् अपि धनंजयम् 07,009.023a न च वेगं सिताश्वस्य विशक्ष्यन्तीह मामकाः 07,009.023c गाण्डीवस्य च निर्घोषं प्रावृड्जलदनिस्वनम् 07,009.024a विष्वक्सेनो यस्य यन्ता योद्धा चैव धनंजयः 07,009.024c अशक्यः स रथो जेतुं मन्ये देवासुरैर् अपि 07,009.025a सुकुमारो युवा शूरो दर्शनीयश् च पाण्डवः 07,009.025c मेधावी निपुणो धीमान् युधि सत्यपराक्रमः 07,009.026a आरावं विपुलं कुर्वन् व्यथयन् सर्वकौरवान् 07,009.026c यदायान् नकुलो धीमान् के शूराः पर्यवारयन् 07,009.026d*0073_01 तं रथानां वरं वीरं सदा युद्धेषु दुर्मदम् 07,009.026d*0073_02 नकुलं पाण्डवश्रेष्ठं के वीराः पर्यवारयन् 07,009.027a आशीविष इव क्रुद्धः सहदेवो यदाभ्ययात् 07,009.027b*0074_01 सहदेवं समायान्तं परसेनाविदारणम् 07,009.027c शत्रूणां कदनं कुर्वञ् जेतासौ दुर्जयो युधि 07,009.027d*0075_01 अमोघबाणः सिद्धेषुः शत्रुभिर् युधि दुर्जयः 07,009.028a आर्यव्रतम् अमोघेषुं ह्रीमन्तम् अपराजितम् 07,009.028b*0076_01 आरावं तुमुलं कुर्वन् व्यथयन् भैरवं रणे 07,009.028c द्रोणायाभिमुखं यान्तं के शूराः पर्यवारयन् 07,009.029a यः स सौवीरराजस्य प्रमथ्य महतीं चमूम् 07,009.029c आदत्त महिषीं भोज्यां काम्यां सर्वाङ्गशोभनाम् 07,009.030a सत्यं धृतिश् च शौर्यं च ब्रह्मचर्यं च केवलम् 07,009.030c सर्वाणि युयुधाने ऽस्मिन् नित्यानि पुरुषर्षभे 07,009.031a बलिनं सत्यकर्माणम् अदीनम् अपराजितम् 07,009.031c वासुदेवसमं युद्धे वासुदेवाद् अनन्तरम् 07,009.032a युक्तं धनंजयप्रेष्ये शूरम् आचार्यकर्मणि 07,009.032b*0077_01 धनंजयोपदेशेन श्रेष्ठम् इष्वस्त्रकर्मणि 07,009.032c पार्थेन समम् अस्त्रेषु कस् तं द्रोणाद् अवारयत् 07,009.033a वृष्णीनां प्रवरं वीरं शूरं सर्वधनुष्मताम् 07,009.033c रामेण समम् अस्त्रेषु यशसा विक्रमेण च 07,009.034a सत्यं धृतिर् दमः शौर्यं ब्रह्मचर्यम् अनुत्तमम् 07,009.034c सात्वते तानि सर्वाणि त्रैलोक्यम् इव केशवे 07,009.034d*0078_01 यस्मिन् नित्यानि सन्ति स्म वीरे सत्यपराक्रमे 07,009.035a तम् एवंगुणसंपन्नं दुर्वारम् अपि दैवतैः 07,009.035c समासाद्य महेष्वासं के वीराः पर्यवारयन् 07,009.036a पाञ्चालेषूत्तमं शूरम् उत्तमाभिजनप्रियम् 07,009.036c नित्यम् उत्तमकर्माणम् उत्तमौजसम् आहवे 07,009.037a युक्तं धनंजयहिते ममानर्थाय चोत्तमम् 07,009.037c यमवैश्रवणादित्यमहेन्द्रवरुणोपमम् 07,009.038a महारथसमाख्यातं द्रोणायोद्यन्तम् आहवे 07,009.038c त्यजन्तं तुमुले प्राणान् के शूराः पर्यवारयन् 07,009.039a एको ऽपसृत्य चेदिभ्यः पाण्डवान् यः समाश्रितः 07,009.039c धृष्टकेतुं तम् आयान्तं द्रोणात् कः समवारयत् 07,009.040a यो ऽवधीत् केतुम्ठशूरो राजपुत्रं सुदर्शनम् 07,009.040c अपरान्तगिरिद्वारे कस् तं द्रोणाद् अवारयत् 07,009.041a स्त्रीपूर्वो यो नरव्याघ्रो यः स वेद गुणागुणान् 07,009.041c शिखण्डिनं याज्ञसेनिम् अम्लानमनसं युधि 07,009.042a देवव्रतस्य समरे हेतुं मृत्योर् महात्मनः 07,009.042c द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् 07,009.043a यस्मिन्न् अभ्यधिका वीरे गुणाः सर्वे धनंजयात् 07,009.043c यस्मिन्न् अस्त्राणि सत्यं च ब्रह्मचर्यं च नित्यदा 07,009.044a वासुदेवसमं वीर्ये धनंजयसमं बले 07,009.044c तेजसादित्यसदृशं बृहस्पतिसमं मतौ 07,009.045a अभिमन्युं महात्मानं व्यात्ताननम् इवान्तकम् 07,009.045c द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् 07,009.046a तरुणस् त्व् अरुणप्रख्यः सौभद्रः परवीरहा 07,009.046c यदाभ्याद्रवत द्रोणं तदासीद् वो मनः कथम् 07,009.047a द्रौपदेया नरव्याघ्राः समुद्रम् इव सिन्धवः 07,009.047c यद् द्रोणम् आद्रवन् संख्ये के वीरास् तान् अवारयन् 07,009.048a ये ते द्वादश वर्षाणि क्रीडाम् उत्सृज्य बालकाः 07,009.048c अस्त्रार्थम् अवसन् भीष्मे बिभ्रतो व्रतम् उत्तमम् 07,009.049a क्षत्रंजयः क्षत्रदेवः क्षत्रधर्मा च मानिनः 07,009.049c धृष्टद्युम्नात्मजा वीराः के तान् द्रोणाद् अवारयन् 07,009.050a शताद् विशिष्टं यं युद्धे समपश्यन्त वृष्णयः 07,009.050c चेकितानं महेष्वासं कस् तं द्रोणाद् अवारयत् 07,009.051a वार्धक्षेमिः कलिङ्गानां यः कन्याम् आहरद् युधि 07,009.051c अनाधृष्टिर् अदीनात्मा कस् तं द्रोणाद् अवारयत् 07,009.052a भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः 07,009.052c इन्द्रगोपकवर्णाश् च रक्तवर्मायुधध्वजाः 07,009.053a मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः 07,009.053c तान् द्रोणं हन्तुम् आयातान् के वीराः पर्यवारयन् 07,009.054a यं योधयन्तो राजानो नाजयन् वारणावते 07,009.054c षण् मासान् अभिसंरब्धा जिघांसन्तो युधां पतिम् 07,009.055a धनुष्मतां वरं शूरं सत्यसंधं महाबलम् 07,009.055c द्रोणात् कस् तं नरव्याघ्रं युयुत्सुं प्रत्यवारयत् 07,009.056a यः पुत्रं काशिराजस्य वाराणस्यां महारथम् 07,009.056c समरे स्त्रीषु गृध्यन्तं भल्लेनापहरद् रथात् 07,009.057a धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम् 07,009.057c युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च 07,009.058a निर्दहन्तं रणे योधान् दारयन्तं च सर्वशः 07,009.058c द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् 07,009.059a उत्सङ्ग इव संवृद्धं द्रुपदस्यास्त्रवित्तमम् 07,009.059c शैखण्डिनं क्षत्रदेवं के तं द्रोणाद् अवारयन् 07,009.060a य इमां पृथिवीं कृत्स्नां चर्मवत् समवेष्टयत् 07,009.060c महता रथवंशेन मुख्यारिघ्नो महारथः 07,009.061a दशाश्वमेधान् आजह्रे स्वन्नपानाप्तदक्षिणान् 07,009.061c निरर्गलान् सर्वमेधान् पुत्रवत् पालयन् प्रजाः 07,009.062a पिबन्त्यो दक्षिणां यस्य गङ्गास्रोतः समापिबन् 07,009.062b*0079_01 गङ्गास्रोतसि यावत्यः सिकता अप्य् अशेषतः 07,009.062b*0080_01 विसृष्टा दक्षिणा यस्य गङ्गाजलम् अवारयत् 07,009.062c तावतीर् गा ददौ वीर उशीनरसुतो ऽध्वरे 07,009.063a न पूर्वे नापरे चक्रुर् इदं के चन मानवाः 07,009.063c इति संचुक्रुशुर् देवाः कृते कर्मणि दुष्करे 07,009.064a पश्यामस् त्रिषु लोकेषु न तं संस्थास्नुचारिषु 07,009.064c जातं वापि जनिष्यं वा द्वितीयं वापि संप्रति 07,009.065a अन्यम् औशीनराच् छैब्याद् धुरो वोढारम् इत्य् उत 07,009.065c गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः 07,009.066a तस्य नप्तारम् आयान्तं शैब्यं कः समवारयत् 07,009.066c द्रोणायाभिमुखं यान्तं व्यात्ताननम् इवान्तकम् 07,009.067a विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः 07,009.067c प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन् 07,009.068a सद्यो वृकोदराज् जातो महाबलपराक्रमः 07,009.068c मायावी राक्षसो घोरो यस्मान् मम महद् भयम् 07,009.069a पार्थानां जयकामं तं पुत्राणां मम कण्टकम् 07,009.069c घटोत्कचं महाबाहुं कस् तं द्रोणाद् अवारयत् 07,009.069d@003_0001 पितुर् यम् आहुः पितरं वासुदेवं द्विजातयः 07,009.069d@003_0002 स एष नियतः कृष्ण आपदर्थं धनंजये 07,009.069d@003_0003 संनह्यते यदानर्थे धार्तराष्ट्रस्य संजय 07,009.069d@003_0004 स्थातारं नाधिगच्छामि प्रत्यमित्रं महौजसम् 07,009.069d@003_0005 संकर्षणगदौ चोभौ प्रद्युम्नो ऽथ विडूरकः 07,009.069d@003_0006 आशावहश् च साम्बश् च वृष्णिवीराः प्रहारिणः 07,009.069d@003_0007 एते वै विहितास् तत्र पाण्डवार्थे जिगीषवः 07,009.069d@003_0008 केशवो यत्र तत्रैते यत्रैते तत्र केशवः 07,009.069d@003_0009 अर्जुनः केशवस्यात्मा कृष्णश् चात्मा किरीटिनः 07,009.069d@003_0010 अर्जुने तु जयो नित्यं कृष्णे कीर्तिश् च शाश्वती 07,009.069d@003_0011 प्राधान्याद् अपि भूयांसो अमेयाः केशवे गुणाः 07,009.069d@003_0012 मोहात् तु वशिनं कृष्णं न सर्वो वेत्ति माधवम् 07,009.069d@003_0013 मोहितो देवपाशेन मृत्युपाशपुरस्कृतः 07,009.069d@003_0014 न वेद कृष्णं दाशार्हम् अर्जुनं जयतां वरम् 07,009.069d@003_0015 आदिदेवौ महात्मानौ नरनारायणाव् उभौ 07,009.069d@003_0016 मनसापि हि दुर्धर्षौ सेनाम् एतां तरस्विनौ 07,009.069d@003_0017 नाशयेताम् इहेच्छन्तौ मानुषत्वात् तु नेच्छतः 07,009.069d@003_0018 युगस्येव विपर्यासो भूतानाम् इव मोहनम् 07,009.069d@003_0019 इति मां प्रतिभात्य् एतद् भीष्मद्रोणनिपातनम् 07,009.069d@003_0020 लोकस्य स्थविरौ वीरौ मन्त्रज्ञौ मन्त्रधारिणौ 07,009.069d@003_0021 भीष्मद्रोणौ हतौ युद्धे मनुष्यान् मोहयिष्यतः 07,009.069d@003_0022 यां तां श्रियम् असूयामि पुरा दृष्ट्वा युधिष्ठिरे 07,009.069d@003_0023 अद्य ताम् अनुजानामि भीष्मद्रोणौ यदा हतौ 07,009.069d@003_0024 अथ वा मत्कृते प्राप्तः कुरूणाम् एष संक्षयः 07,009.069d@003_0025 पक्वानां हि वधे सूत वज्रायन्ते तृणान्य् अपि 07,009.070a एते चान्ये च बहवो येषाम् अर्थाय संजय 07,009.070c त्यक्तारः संयुगे प्राणान् किं तेषाम् अजितं युधि 07,009.071a येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः 07,009.071c हितार्थी चापि पार्थानां कथं तेषां पराजयः 07,009.072a लोकानां गुरुर् अत्यन्तं लोकनाथः सनातनः 07,009.072c नारायणो रणे नाथो दिव्यो दिव्यात्मवान् प्रभुः 07,009.073a यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः 07,009.073c तान्य् अहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थम् आत्मनः 07,010.001 धृतराष्ट्र उवाच 07,010.001a शृणु दिव्यानि कर्माणि वासुदेवस्य संजय 07,010.001c कृतवान् यानि गोविन्दो यथा नान्यः पुमान् क्व चित् 07,010.002a संवर्धता गोपकुले बालेनैव महात्मना 07,010.002b*0081_01 शकटं पूतनां हत्वा भग्नौ च यमलार्जुनौ 07,010.002c विख्यापितं बलं बाह्वोस् त्रिषु लोकेषु संजय 07,010.003a उच्चैःश्रवस् तुल्यबलं वायुवेगसमं जवे 07,010.003c जघान हयराजं यो यमुनावनवासिनम् 07,010.004a दानवं घोरकर्माणं गवां मृत्युम् इवोत्थितम् 07,010.004c वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह 07,010.005a प्रलम्बं नरकं जम्भं पीठं चापि महासुरम् 07,010.005c मुरुं चाचलसंकाशम् अवधीत् पुष्करेक्षणः 07,010.005d*0082_01 पूतनां शकुनिं हत्वा केशिनं चैव वाजिनम् 07,010.005d*0082_02 ऋषभं धेनुकं चैव अरिष्टं च महाबलम् 07,010.005d*0082_03 वृकं हत्वा महाबाहुं धृत्वा गोवर्धनं गिरिम् 07,010.005d*0082_04 चाणूरं मुष्टिकं चैव रङ्गमध्ये निहत्य च 07,010.006a तथा कंसो महातेजा जरासंधेन पालितः 07,010.006c विक्रमेणैव कृष्णेन सगणः शातितो रणे 07,010.007a सुनामा नाम विक्रान्तः समग्राक्षौहिणीपतिः 07,010.007c भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान् 07,010.008a बलदेवद्वितीयेन कृष्णेनामित्रघातिना 07,010.008c तरस्वी समरे दग्धः ससैन्यः शूरसेनराट् 07,010.009a दुर्वासा नाम विप्रर्षिस् तथा परमकोपनः 07,010.009c आराधितः सदारेण स चास्मै प्रददौ वरान् 07,010.010a तथा गान्धारराजस्य सुतां वीरः स्वयंवरे 07,010.010c निर्जित्य पृथिवीपालान् अवहत् पुष्करेक्षणः 07,010.011a अमृष्यमाणा राजानो यस्य जात्या हया इव 07,010.011c रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः 07,010.012a जरासंधं महाबाहुम् उपायेन जनार्दनः 07,010.012c परेण घातयाम् आस पृथग् अक्षौहिणीपतिम् 07,010.013a चेदिराजं च विक्रान्तं राजसेनापतिं बली 07,010.013c अर्घे विवदमानं च जघान पशुवत् तदा 07,010.014a सौभं दैत्यपुरं स्वस्थं शाल्वगुप्तं दुरासदम् 07,010.014c समुद्रकुक्षौ विक्रम्य पातयाम् आस माधवः 07,010.015a अङ्गान् वङ्गान् कलिङ्गांश् च मागधान् काशिकोसलान् 07,010.015c वत्सगर्गकरूषांश् च पुण्ड्रांश् चाप्य् अजयद् रणे 07,010.016a आवन्त्यान् दाक्षिणात्यांश् च पार्वतीयान् दशेरकान् 07,010.016c काश्मीरकान् औरसकान् पिशाचांश् च समन्दरान् 07,010.017a काम्बोजान् वाटधानांश् च चोलान् पाण्ड्यांश् च संजय 07,010.017c त्रिगर्तान् मालवांश् चैव दरदांश् च सुदुर्जयान् 07,010.018a नानादिग्भ्यश् च संप्राप्तान् व्रातान् अश्वशकान् प्रति 07,010.018c जितवान् पुण्डरीकाक्षो यवनांश् च सहानुगान् 07,010.019a प्रविश्य मकरावासं यादोभिर् अभिसंवृतम् 07,010.019c जिगाय वरुणं युद्धे सलिलान्तर्गतं पुरा 07,010.020a युधि पञ्चजनं हत्वा पातालतलवासिनम् 07,010.020c पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खम् अवाप्तवान् 07,010.021a खाण्डवे पार्थसहितस् तोषयित्वा हुताशनम् 07,010.021c आग्नेयम् अस्त्रं दुर्धर्षं चक्रं लेभे महाबलः 07,010.022a वैनतेयं समारुह्य त्रासयित्वामरावतीम् 07,010.022c महेन्द्रभवनाद् वीरः पारिजातम् उपानयत् 07,010.023a तच् च मर्षितव्ठशक्रो जानंस् तस्य पराक्रमम् 07,010.023b*0083_01 गोवर्धनस्योद्धरणे ज्ञात्वा वै समसज्जत 07,010.023c राज्ञां चाप्य् अजितं कं चित् कृष्णेनेह न शुश्रुम 07,010.024a यच् च तन् महद् आश्चर्यं सभायां मम संजय 07,010.024c कृतवान् पुण्डरीकाक्षः कस् तदन्य इहार्हति 07,010.025a यच् च भक्त्या प्रपन्नो ऽहम् अद्राक्षं कृष्णम् ईश्वरम् 07,010.025c तन् मे सुविदितं सर्वं प्रत्यक्षम् इव चागमत् 07,010.026a नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः 07,010.026c कर्मणः शक्यते गन्तुं हृषीकेशस्य संजय 07,010.027a तथा गदश् च साम्बश् च प्रद्युम्नो ऽथ विदूरथः 07,010.027c आगावहो ऽनिरुद्धश् च चारुदेष्णश् च सारणः 07,010.028a उल्मुको निशठश् चैव झल्ली बभ्रुश् च वीर्यवान् 07,010.028c पृथुश् च विपृथुश् चैव समीको ऽथारिमेजयः 07,010.029a एते वै बलवन्तश् च वृष्णिवीराः प्रहारिणः 07,010.029c कथं चित् पाण्डवानीकं श्रयेयुः समरे स्थिताः 07,010.030a आहूता वृष्णिवीरेण केशवेन महात्मना 07,010.030c ततः संशयितं सर्वं भवेद् इति मतिर् मम 07,010.031a नागायुतबलो वीरः कैलासशिखरोपमः 07,010.031c वनमाली हली रामस् तत्र यत्र जनार्दनः 07,010.031d*0084_01 एक एव द्विधा भूतो दृश्यते मानुषैर् भुवि 07,010.032a यम् आहुः सर्वपितरं वासुदेवं द्विजातयः 07,010.032b*0085_01 पितॄणाम् अपि यः पूर्वो वेदेषु परिपठ्यते 07,010.032c अपि वा ह्य् एष पाण्डूनां योत्स्यते ऽर्थाय संजय 07,010.033a स यदा तात संनह्येत् पाण्डवार्थाय केशवः 07,010.033c न तदा प्रत्यनीकेषु भविता तस्य कश् चन 07,010.034a यदि स्म कुरवः सर्वे जयेयुः सर्वपाण्डवान् 07,010.034c वार्ष्णेयो ऽर्थाय तेषां वै गृह्णीयाच् छस्त्रम् उत्तमम् 07,010.035a ततः सर्वान् नरव्याघ्रो हत्वा नरपतीन् रणे 07,010.035c कौरवांश् च महाबाहुः कुन्त्यै दद्यात् स मेदिनीम् 07,010.036a यस्य यन्ता हृषीकेशो योद्धा यस्य धनंजयः 07,010.036c रथस्य तस्य कः संख्ये प्रत्यनीको भवेद् रथः 07,010.037a न केन चिद् उपायेन कुरूणां दृश्यते जयः 07,010.037c तस्मान् मे सर्वम् आचक्ष्व यथा युद्धम् अवर्तत 07,010.038a अर्जुनः केशवस्यात्मा कृष्णो ऽप्य् आत्मा किरीटिनः 07,010.038c अर्जुने विजयो नित्यं कृष्णे कीर्तिश् च शाश्वती 07,010.038d*0086_01 सर्वेष्व् अपि च लोकेषु बीभत्सुर् अपराजितः 07,010.039a प्राधान्येन हि भूयिष्ठम् अमेयाः केशवे गुणाः 07,010.039c मोहाद् दुर्योधनः कृष्णं यन् न वेत्तीह माधवम् 07,010.040a मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः 07,010.040c न वेद कृष्णं दाशार्हम् अर्जुनं चैव पाण्डवम् 07,010.041a पूर्वदेवौ महात्मानौ नरनारायणाव् उभौ 07,010.041c एकात्मानौ द्विधाभूतौ दृश्येते मानवैर् भुवि 07,010.042a मनसापि हि दुर्धर्षौ सेनाम् एतां यशस्विनौ 07,010.042c नाशयेताम् इहेच्छन्तौ मानुषत्वात् तु नेच्छतः 07,010.043a युगस्येव विपर्यासो लोकानाम् इव मोहनम् 07,010.043c भीष्मस्य च वधस् तात द्रोणस्य च महात्मनः 07,010.044a न ह्य् एव ब्रह्मचर्येण न वेदाध्ययनेन च 07,010.044c न क्रियाभिर् न शस्त्रेण मृत्योः कश् चिद् विमुच्यते 07,010.045a लोकसंभावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ 07,010.045c भीष्मद्रोणौ हतौ श्रुत्वा किं नु जीवामि संजय 07,010.046a यां तां श्रियम् असूयामः पुरा यातां युधिष्ठिरे 07,010.046c अद्य ताम् अनुजानीमो भीष्मद्रोणवधेन च 07,010.047a तथा च मत्कृते प्राप्तः कुरूणाम् एष संक्षयः 07,010.047c पक्वानां हि वधे सूत वज्रायन्ते तृणान्य् अपि 07,010.048a अनन्यम् इदम् ऐश्वर्यं लोके प्राप्तो युधिष्ठिरः 07,010.048c यस्य कोपान् महेष्वासौ भीष्मद्रोणौ निपातितौ 07,010.049a प्राप्तः प्रकृतितो धर्मो नाधर्मो मानवान् प्रति 07,010.049c क्रूरः सर्वविनाशाय कालः समतिवर्तते 07,010.050a अन्यथा चिन्तिता ह्य् अर्था नरैस् तात मनस्विभिः 07,010.050c अन्यथैव हि गच्छन्ति दैवाद् इति मतिर् मम 07,010.051a तस्माद् अपरिहार्ये ऽर्थे संप्राप्ते कृच्छ्र उत्तमे 07,010.051c अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे 07,011.001 संजय उवाच 07,011.001*0087_01 शुश्रूषस्व स्थिरो भूत्वा शंसतो मम भारत 07,011.001a हन्त ते वर्णयिष्यामि सर्वं प्रत्यक्षदर्शिवान् 07,011.001c यथा स न्यपतद् द्रोणः सादितः पाण्डुसृञ्जयैः 07,011.002a सेनापतित्वं संप्राप्य भारद्वाजो महारथः 07,011.002c मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यम् अब्रवीत् 07,011.003a यत् कौरवाणाम् ऋषभाद् आपगेयाद् अनन्तरम् 07,011.003c सेनापत्येन मां राजन्न् अद्य सत्कृतवान् असि 07,011.003d*0088_01 अनुरूपं फलं तस्य कर्मणो लभ्यतां त्वया 07,011.004a सदृशं कर्मणस् तस्य फलं प्राप्नुहि पार्थिव 07,011.004c करोमि कामं कं ते ऽद्य प्रवृणीष्व यम् इच्छसि 07,011.005a ततो दुर्योधनश् चिन्त्य कर्णदुःशासनादिभिः 07,011.005c तम् अथोवाच दुर्धर्षम् आचार्यं जयतां वरम् 07,011.006a ददासि चेद् वरं मह्यं जीवग्राहं युधिष्ठिरम् 07,011.006c गृहीत्वा रथिनां श्रेष्ठं मत्समीपम् इहानय 07,011.006d*0089_01 इच्छेयं वै महात्मानं धर्मात्मानं युधिष्ठिरम् 07,011.006d*0089_02 भ्रातॄणां पश्यताम् एव जीवग्राहेण मे द्विज 07,011.006d*0089_03 प्रीणाम्य् अनेन कार्येण ससुहृज्जनबान्धवः 07,011.007a ततः कुरूणाम् आचार्यः श्रुत्वा पुत्रस्य ते वचः 07,011.007c सेनां प्रहर्षयन् सर्वाम् इदं वचनम् अब्रवीत् 07,011.008a धन्यः कुन्तीसुतो राजा यस्य ग्रहणम् इच्छसि 07,011.008c न वधार्थं सुदुर्धर्ष वरम् अद्य प्रयाचसि 07,011.009a किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसि 07,011.009c नाशंससि क्रियाम् एतां मत्तो दुर्योधन ध्रुवम् 07,011.010a आहो स्विद् धर्मपुत्रस्य द्वेष्टा तस्य न विद्यते 07,011.010c यद् इच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनि 07,011.011a अथ वा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान् 07,011.011c राज्यांशं प्रतिदत्त्वा च सौभ्रात्रं कर्तुम् इच्छसि 07,011.012a धन्यः कुन्तीसुतो राजा सुजाता चास्य धीमतः 07,011.012c अजातशत्रुता सत्या तस्य यत् स्निह्यते भवान् 07,011.013a द्रोणेन त्व् एवम् उक्तस्य तव पुत्रस्य भारत 07,011.013c सहसा निःसृतो भावो यो ऽस्य नित्यं प्रवर्तते 07,011.014a नाकारो गूहितुं शक्यो बृहस्पतिसमैर् अपि 07,011.014c तस्मात् तव सुतो राजन् प्रहृष्टो वाक्यम् अब्रवीत् 07,011.015a वधे कुन्तीसुतस्याजौ नाचार्य विजयो मम 07,011.015c हते युधिष्ठिरे पार्थो हन्यात् सर्वान् हि नो ध्रुवम् 07,011.016a न च शक्यो रणे सर्वैर् निहन्तुम् अमरैर् अपि 07,011.016b*0090_01 यदि सर्वे हनिष्यन्ते पाण्डवाः ससुता मृधे 07,011.016b*0090_02 ततः कृत्स्नं वशे कृत्वा निःशेषं नृपमण्डलम् 07,011.016b*0090_03 ससागरवनां स्फीतां विजित्य वसुधाम् इमाम् 07,011.016b*0090_04 विष्णुर् दास्यति कृष्णायै कुन्त्यै वा पुरुषोत्तमः 07,011.016c य एव चैषां शेषः स्यात् स एवास्मान् न शेषयेत् 07,011.017a सत्यप्रतिज्ञे त्व् आनीते पुनर्द्यूतेन निर्जिते 07,011.017b*0091_01 तस्मिञ् जीवति चानीते ह्य् उपायैर् बहुभिः कृतैः 07,011.017c पुनर् यास्यन्त्य् अरण्याय कौन्तेयास् तम् अनुव्रताः 07,011.018a सो ऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति 07,011.018c अतो न वधम् इच्छामि धर्मराजस्य कर्हि चित् 07,011.019a तस्य जिह्मम् अभिप्रायं ज्ञात्वा द्रोणो ऽर्थतत्त्ववित् 07,011.019c तं वरं सान्तरं तस्मै ददौ संचिन्त्य बुद्धिमान् 07,011.020 द्रोण उवाच 07,011.020a न चेद् युधिष्ठिरं वीर पालयेद् अर्जुनो युधि 07,011.020c मन्यस्व पाण्डवं ज्येष्ठम् आनीतं वशम् आत्मनः 07,011.021a न हि पार्थो रणे शक्यः सेन्द्रैर् देवासुरैर् अपि 07,011.021b*0092_01 स्थिते पार्थे धर्मराजो नैव शक्यो मया रणे 07,011.021c प्रत्युद्यातुम् अतस् तात नैतद् आमर्षयाम्य् अहम् 07,011.022a असंशयं स शिष्यो मे मत्पूर्वश् चास्त्रकर्मणि 07,011.022c तरुणः कीर्तियुक्तश् च एकायनगतश् च सः 07,011.023a अस्त्राणीन्द्राच् च रुद्राच् च भूयांसि समवाप्तवान् 07,011.023c अमर्षितश् च ते राजंस् तेन नामर्षयाम्य् अहम् 07,011.024a स चापक्रम्यतां युद्धाद् येनोपायेन शक्यते 07,011.024c अपनीते ततः पार्थे धर्मराजो जितस् त्वया 07,011.025a ग्रहणं चेज् जयं तस्य मन्यसे पुरुषर्षभ 07,011.025c एतेन चाभ्युपायेन ध्रुवं ग्रहणम् एष्यति 07,011.026a अहं गृहीत्वा राजानं सत्यधर्मपरायणम् 07,011.026c आनयिष्यामि ते राजन् वशम् अद्य न संशयः 07,011.027a यदि स्थास्यति संग्रामे मुहूर्तम् अपि मे ऽग्रतः 07,011.027c अपनीते नरव्याघ्रे कुन्तीपुत्रे धनंजये 07,011.028a फल्गुनस्य समक्षं तु न हि पार्थो युधिष्ठिरः 07,011.028c ग्रहीतुं समरे शक्यः सेन्द्रैर् अपि सुरासुरैः 07,011.029 संजय उवाच 07,011.029*0093_01 एवम् उक्ते तदा तस्मिन् युद्धे देवासुरोपमे 07,011.029a सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे 07,011.029c गृहीतं तम् अमन्यन्त तव पुत्राः सुबालिशाः 07,011.030a पाण्डवेषु हि सापेक्षं द्रोणं जानाति ते सुतः 07,011.030c ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः 07,011.031a ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत् 07,011.031b*0094_01 स्कन्धावारेषु सर्वेषु यथास्थानेषु मारिष 07,011.031c सैन्यस्थानेषु सर्वेषु व्याघोषितम् अरिंदम 07,012.001 संजय उवाच 07,012.001a ततस् ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम् 07,012.001c सिंहनादरवांश् चक्रुर् बाणशङ्खरवैः सह 07,012.002a तत् तु सर्वं यथावृत्तं धर्मराजेन भारत 07,012.002c आप्तैर् आशु परिज्ञातं भारद्वाजचिकीर्षितम् 07,012.003a ततः सर्वान् समानाय्य भ्रातॄन् सैन्यांश् च सर्वशः 07,012.003c अब्रवीद् धर्मराजस् तु धनंजयम् इदं वचः 07,012.004a श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम् 07,012.004c यथा तन् न भवेत् सत्यं तथा नीतिर् विधीयताम् 07,012.005a सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रकर्शन 07,012.005c तच् चान्तरम् अमोघेषौ त्वयि तेन समाहितम् 07,012.006a स त्वम् अद्य महाबाहो युध्यस्व मदनन्तरम् 07,012.006c यथा दुर्योधनः कामं नेमं द्रोणाद् अवाप्नुयात् 07,012.007 अर्जुन उवाच 07,012.007a यथा मे न वधः कार्य आचार्यस्य कथं चन 07,012.007c तथा तव परित्यागो न मे राजंश् चिकीर्षितः 07,012.008a अप्य् एवं पाण्डव प्राणान् उत्सृजेयम् अहं युधि 07,012.008c प्रतीयां नाहम् आचार्यं त्वां न जह्यां कथं चन 07,012.009a त्वां निगृह्याहवे राजन् धार्तराष्ट्रो यम् इच्छति 07,012.009c न स तं जीवलोके ऽस्मिन् कामं प्राप्तः कथं चन 07,012.010a प्रपतेद् द्यौः सनक्षत्रा पृथिवी शकलीभवेत् 07,012.010c न त्वां द्रोणो निगृह्णीयाज् जीवमाने मयि ध्रुवम् 07,012.011a यदि तस्य रणे साह्यं कुरुते वज्रभृत् स्वयम् 07,012.011c देवैर् वा सहितो दैत्यैर् न त्वां प्राप्स्यत्य् असौ मृधे 07,012.012a मयि जीवति राजेन्द्र न भयं कर्तुम् अर्हसि 07,012.012c द्रोणाद् अस्त्रभृतां श्रेष्ठात् सर्वशस्त्रभृताम् अपि 07,012.012d*0095_01 अन्यच् च ब्रूयां राजेन्द्र प्रतिज्ञां मम नित्यदा 07,012.013a न स्मराम्य् अनृतां वाचं न स्मरामि पराजयम् 07,012.013c न स्मरामि प्रतिश्रुत्य किं चिद् अप्य् अनपाकृतम् 07,012.014 संजय उवाच 07,012.014a ततः शङ्खाश् च भेर्यश् च मृदङ्गाश् चानकैः सह 07,012.014c प्रावाद्यन्त महाराज पाण्डवानां निवेशने 07,012.015a सिंहनादश् च संजज्ञे पाण्डवानां महात्मनाम् 07,012.015c धनुर्ज्यातलशब्दश् च गगनस्पृक् सुभैरवः 07,012.016a तं श्रुत्वा शङ्खनिर्घोषं पाण्डवस्य महात्मनः 07,012.016c त्वदीयेष्व् अप्य् अनीकेषु वादित्राण्य् अभिजघ्निरे 07,012.017a ततो व्यूढान्य् अनीकानि तव तेषां च भारत 07,012.017c शनैर् उपेयुर् अन्योन्यं योत्स्यमानानि संयुगे 07,012.018a ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् 07,012.018c पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोर् अपि 07,012.019a यतमानाः प्रयत्नेन द्रोणानीकविशातने 07,012.019c न शेकुः सृञ्जया राजंस् तद् धि द्रोणेन पालितम् 07,012.020a तथैव तव पुत्रस्य रथोदाराः प्रहारिणः 07,012.020c न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटिना 07,012.021a आस्तां ते स्तिमिते सेने रक्ष्यमाणे परस्परम् 07,012.021c संप्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते 07,012.022a ततो रुक्मरथो राजन्न् अर्केणेव विराजता 07,012.022c वरूथिना विनिष्पत्य व्यचरत् पृतनान्तरे 07,012.023a तम् उद्यतं रथेनैकम् आशुकारिणम् आहवे 07,012.023c अनेकम् इव संत्रासान् मेनिरे पाण्डुसृञ्जयाः 07,012.024a तेन मुक्ताः शरा घोरा विचेरुः सर्वतोदिशम् 07,012.024c त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम् 07,012.025a मध्यं दिनम् अनुप्राप्तो गभस्तिशतसंवृतः 07,012.025c यथादृश्यत घर्मांशुस् तथा द्रोणो ऽप्य् अदृश्यत 07,012.026a न चैनं पाण्डवेयानां कश् चिच् छक्नोति मारिष 07,012.026c वीक्षितुं समरे क्रुद्धं महेन्द्रम् इव दानवाः 07,012.027a मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान् 07,012.027c धृष्टद्युम्नबलं तूर्णं व्यधमन् निशितैः शरैः 07,012.028a स दिशः सर्वतो रुद्ध्वा संवृत्य खम् अजिह्मगैः 07,012.028c पार्षतो यत्र तत्रैव ममृदे पाण्डुवाहिनीम् 07,013.001 संजय उवाच 07,013.001a ततः स पाण्डवानीके जनयंस् तुमुलं महत् 07,013.001c व्यचरत् पाण्डवान् द्रोणो दहन् कक्षम् इवानलः 07,013.002a निर्दहन्तम् अनीकानि साक्षाद् अग्निम् इवोत्थितम् 07,013.002c दृष्ट्वा रुक्मरथं युद्धे समकम्पन्त सृञ्जयाः 07,013.003a प्रततं चास्यमानस्य धनुषो ऽस्याशुकारिणः 07,013.003c ज्याघोषः श्रूयते ऽत्यर्थं विस्फूर्जितम् इवाशनेः 07,013.004a रथिनः सादिनश् चैव नागान् अश्वान् पदातिनः 07,013.004c रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः 07,013.005a नानद्यमानः पर्जन्यः सानिलः शुचिसंक्षये 07,013.005c अश्मवर्षम् इवावर्षत् परेषाम् आवहद् भयम् 07,013.006a व्यचरत् स तदा राजन् सेनां विक्षोभयन् प्रभुः 07,013.006c वर्धयाम् आस संत्रासं शात्रवाणाम् अमानुषम् 07,013.007a तस्य विद्युद् इवाभ्रेषु चापं हेमपरिष्कृतम् 07,013.007c भ्रमद् रथाम्बुदे तस्मिन् दृश्यते स्म पुनः पुनः 07,013.008a स वीरः सत्यवान् प्राज्ञो धर्मनित्यः सुदारुणः 07,013.008c युगान्तकाले यन्तेव रौद्रां प्रास्कन्दयन् नदीम् 07,013.009a अमर्षवेगप्रभवां क्रव्यादगणसंकुलाम् 07,013.009c बलौघैः सर्वतः पूर्णां वीरवृक्षापहारिणीम् 07,013.010a शोणितोदां रथावर्तां हस्त्यश्वकृतरोधसम् 07,013.010c कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम् 07,013.010d*0096_01 केशशैवालसंयुक्तां मांसासृक्कर्दमारुणाम् 07,013.011a मेदोमज्जास्थिसिकताम् उष्णीषवरफेनिलाम् 07,013.011c संग्रामजलदापूर्णां प्रासमत्स्यसमाकुलाम् 07,013.012a नरनागाश्वसंभूतां शरवेगौघवाहिनीम् 07,013.012c शरीरदारुशृङ्गाटां भुजनागसमाकुलाम् 07,013.013a उत्तमाङ्गोपलतलां निस्त्रिंशझषसेविताम् 07,013.013c रथनागह्रदोपेतां नानाभरणनीरजाम् 07,013.014a महारथशतावर्तां भूमिरेणूर्मिमालिनीम् 07,013.014c महावीर्यवतां संख्ये सुतरां भीरुदुस्तराम् 07,013.014d*0097_01 शरीरशतसंबाधां गृध्रकङ्कनिषेविताम् 07,013.014d*0097_02 महारथसहस्राणि नयन्तीं यमसादनम् 07,013.015a शूरव्यालसमाकीर्णां प्राणिवाणिजसेविताम् 07,013.015c छिन्नच्छत्रमहाहंसां मुकुटाण्डजसंकुलाम् 07,013.016a चक्रकूर्मां गदानक्रां शरक्षुद्रझषाकुलाम् 07,013.016c बडगृध्रसृगालानां घोरसंघैर् निषेविताम् 07,013.016d*0098_01 नदीं प्रास्यन्दयन् द्रोणः केशशैवलशाड्वलाम् 07,013.017a निहतान् प्राणिनः संख्ये द्रोणेन बलिना शरैः 07,013.017c वहन्तीं पितृलोकाय शतशो राजसत्तम 07,013.017d*0099_01 उवाह शतशो राजन् पितृलोकाय वाहिनीम् 07,013.018a शरीरशतसंबाधां केशशैवलशाद्वलाम् 07,013.018c नदीं प्रावर्तयद् राजन् भीरूणां भयवर्धिनीम् 07,013.019a तं जयन्तम् अनीकानि तानि तान्य् एव भारत 07,013.019c सर्वतो ऽभ्यद्रवन् द्रोणं युधिष्ठिरपुरोगमाः 07,013.020a तान् अभिद्रवतः शूरांस् तावका दृढकार्मुकाः 07,013.020c सर्वतः प्रत्यगृह्णन्त तद् अभूल् लोमहर्षणम् 07,013.021a शतमायस् तु शकुनिः सहदेवं समाद्रवत् 07,013.021c सनियन्तृध्वजरथं विव्याध निशितैः शरैः 07,013.022a तस्य माद्रीसुतः केतुं धनुः सूतं हयान् अपि 07,013.022c नातिक्रुद्धः शरैश् छित्त्वा षष्ट्या विव्याध मातुलम् 07,013.022d*0100_01 भित्त्वा च शरवर्षेण शकुनिं प्रत्यवारयत् 07,013.023a सौबलस् तु गदां गृह्य प्रचस्कन्द रथोत्तमात् 07,013.023c स तस्य गदया राजन् रथात् सूतम् अपातयत् 07,013.024a ततस् तौ विरथौ राजन् गदाहस्तौ महाबलौ 07,013.024c चिक्रीडतू रणे शूरौ सशृङ्गाव् इव पर्वतौ 07,013.025a द्रोणः पाञ्चालराजानं विद्ध्वा दशभिर् आशुगैः 07,013.025b*0101_01 तयोस् तत्र महाराज बाणवर्षैः प्रकाशितम् 07,013.025b*0101_02 खद्योतैर् इव चाकाशं प्रदोषे पुरुषर्षभ 07,013.025c बहुभिस् तेन चाभ्यस्तस् तं विव्याध शताधिकैः 07,013.026a विविंशतिं भीमसेनो विंशत्या निशितैः शरैः 07,013.026c विद्ध्वा नाकम्पयद् वीरस् तद् अद्भुतम् इवाभवत् 07,013.027a विविंशतिस् तु सहसा व्यश्वकेतुशरासनम् 07,013.027c भीमं चक्रे महाराज ततः सैन्यान्य् अपूजयन् 07,013.027d*0102_01 चक्रे तं सर्वसैन्यानि प्रहृष्टान्य् अभ्यपूजयन् 07,013.028a स तन् न ममृषे वीरः शत्रोर् विजयम् आहवे 07,013.028c ततो ऽस्य गदया दान्तान् हयान् सर्वान् अपातयत् 07,013.028d*0103_01 हताश्वात् स रथाद् राजन् गृह्य चर्म महाबलः 07,013.028d*0103_02 अभ्ययाद् भीमसेनं तु मत्तो मत्तम् इव द्विपम् 07,013.029a शल्यस् तु नकुलं वीरः स्वस्रीयं प्रियम् आत्मनः 07,013.029c विव्याध प्रहसन् बाणैर् लाडयन् कोपयन्न् इव 07,013.030a तस्याश्वान् आतपत्रं च ध्वजं सूतम् अथो धनुः 07,013.030c निपात्य नकुलः संख्ये शङ्खं दध्मौ प्रतापवान् 07,013.030d*0104_01 चिच्छेद समरे यत्तः स च युद्धाद् उपारमत् 07,013.031a धृष्टकेतुः कृपेनास्त्ठछित्त्वा बहुविध्ठशरान् 07,013.031c कृपं विव्याध सप्तत्या लक्ष्म चास्याहरत् त्रिभिः 07,013.032a तं कृपः शरवर्षेण महता समवाकिरत् 07,013.032c निवार्य च रणे विप्रो धृष्टकेतुम् अयोधयत् 07,013.033a सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे 07,013.033c विद्ध्वा विव्याध सप्तत्या पुनर् अन्यैः स्मयन्न् इव 07,013.034a सप्तसप्ततिभिर् भोजस् तं विद्ध्वा निशितैः शरैः 07,013.034c नाकम्पयत शैनेयं शीघ्रो वायुर् इवाचलम् 07,013.035a सेनापतिः सुशर्माणं शीघ्रं मर्मस्व् अताडयत् 07,013.035c स चापि तं तोमरेण जत्रुदेशे अताडयत् 07,013.036a वैकर्तनं तु समरे विराटः प्रत्यवारयत् 07,013.036c सह मत्स्यैर् महावीर्यैस् तद् अद्भुतम् इवाभवत् 07,013.037a तत् पौरुषम् अभूत् तत्र सूतपुत्रस्य दारुणम् 07,013.037c यत् सैन्यं वारयाम् आस शरैः संनतपर्वभिः 07,013.038a द्रुपदस् तु स्वयं राजा भगदत्तेन संगतः 07,013.038c तयोर् युद्धं महाराज चित्ररूपम् इवाभवत् 07,013.038d*0105_01 भगदत्तस् तु राजानं द्रुपदं नतपर्वभिः 07,013.038d*0105_02 सनियन्तृध्वजरथं विव्याध पुरुषर्षभः 07,013.038d*0105_03 द्रुपदस् तु ततः क्रुद्धो भगदत्तं महारथम् 07,013.038d*0105_04 आजघानोरसि क्षिप्रं शरेणानतपर्वणा 07,013.038d*0105_05 युद्धं योधवरौ लोके सौमदत्तिशिखण्डिनौ 07,013.038e भूतानां त्रासजननं चक्राते ऽस्त्रविशारदौ 07,013.038f*0106_01 श्रोतॄणां वीक्षितॄणां च मोहकारणम् आहवे 07,013.039a भूरिश्रवा रणे राजन् याज्ञसेनिं महारथम् 07,013.039c महता सायकौघेन छादयाम् आस वीर्यवान् 07,013.040a शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशां पते 07,013.040c नवत्या सायकानां तु कम्पयाम् आस भारत 07,013.040d*0107_01 छादयाम् आस नाराचैस् तिष्ठ तिष्ठेति चाब्रवीत् 07,013.040f*0108_01 ऋक्षचर्मपिनद्धौ तु चक्रतुस् तौ परस्परम् 07,013.040f*0108_02 बाह्यम् आभ्यन्तरं मार्गं संप्लवन्तौ यशस्विनौ 07,013.040f*0108_03 ददृशाते महात्मानौ सपक्षाव् इव पर्वतौ 07,013.040f*0108_04 पिशिताशनसंयुक्तौ वाहैर् उद्बाणपातिभिः 07,013.040f*0108_05 बृहत्पताकौ तूणीरौ घोररूपौ भयानकौ 07,013.040f*0108_06 कालमेघाव् इव गजौ लोकानां भर्त्स्य गर्जनैः 07,013.040f*0108_07 रथघोषेण महता व्यास्थितौ स्यन्दनोत्तमौ 07,013.040f*0108_08 बृहत्पताकौ तूणीरौ पैशाचैर् वाहनैर् युतौ 07,013.041a राक्षसौ भीमकर्माणौ हैडिम्बालम्बुसाव् उभौ 07,013.041c चक्राते ऽत्यद्भुतं युद्धं परस्परवधैषिणौ 07,013.042a मायाशतसृजौ दृप्तौ मायाभिर् इतरेतरम् 07,013.042c अन्तर्हितौ चेरतुस् तौ भृशं विस्मयकारिणौ 07,013.043a चेकितानो ऽनुविन्देन युयुधे त्व् अतिभैरवम् 07,013.043b*0109_01 तयोस् तु युद्धम् अभवत् परस्परवधैषिणौ 07,013.043b*0109_02 युधिष्ठिरः स्वयं राजा दुर्योधनम् अयोधयत् 07,013.043b*0109_03 तौ पुत्रौ तव दुर्धर्षौ युयुधाते परस्परम् 07,013.043c यथा देवासुरे युद्धे बलशक्रौ महाबलौ 07,013.044a लक्ष्मणः क्षत्रदेवेन विमर्दम् अकरोद् भृशम् 07,013.044c यथा विष्णुः पुरा राजन् हिरण्याक्षेण संयुगे 07,013.045a ततः प्रजविताश्वेन विधिवत् कल्पितेन च 07,013.045c रथेनाभ्यपतद् राजन् सौभद्रं पौरवो नदन् 07,013.046a ततो ऽभियाय त्वरितो युद्धाकाङ्क्षी महाबलः 07,013.046c तेन चक्रे महद् युद्धम् अभिमन्युर् अरिंदमः 07,013.047a पौरवस् त्व् अथ सौभद्रं शरव्रातैर् अवाकिरत् 07,013.047c तस्यार्जुनिर् ध्वजं छत्रं धनुश् चोर्व्याम् अपातयत् 07,013.048a सौभद्रः पौरवं त्व् अन्यैर् विद्ध्वा सप्तभिर् आशुगैः 07,013.048c पञ्चभिस् तस्य विव्याध हयान् सूतं च सायकैः 07,013.049a ततः संहर्षयन् सेनां सिंहवद् विनदन् मुहुः 07,013.049c समादत्तार्जुनिस् तूर्णं पौरवान्तकरं शरम् 07,013.049d*0110_01 तस्य संधितम् आज्ञाय सायकं घोरदर्शनम् 07,013.050a द्वाभ्यां शराभ्यां हार्दिक्यश् चकर्त सशरं धनुः 07,013.050c तद् उत्सृज्य धनुश् छिन्नं सौभद्रः परवीरहा 07,013.050e उद्बबर्ह सितं खड्गम् आददानः शरावरम् 07,013.051a स तेनानेकतारेण चर्मणा कृतहस्तवत् 07,013.051c भ्रान्तासिर् अचरन् मार्गान् दर्शयन् वीर्यम् आत्मनः 07,013.052a भ्रामितं पुनर् उद्भ्रान्तम् आधूतं पुनर् उच्छ्रितम् 07,013.052c चर्मनिस्त्रिंशयो राजन् निर्विशेषम् अदृश्यत 07,013.053a स पौरवरथस्येषाम् आप्लुत्य सहसा नदन् 07,013.053c पौरवं रथम् आस्थाय केशपक्षे परामृशत् 07,013.054a जघानास्य पदा सूतम् असिनापातयद् ध्वजम् 07,013.054c विक्षोभ्याम्भोनिधिं तार्क्ष्यस् तं नागम् इव चाक्षिपत् 07,013.055a तम् आकलितकेशान्तं ददृशुः सर्वपार्थिवाः 07,013.055c उक्षाणम् इव सिंहेन पात्यमानम् अचेतनम् 07,013.056a तम् आर्जुनिवशं प्राप्तं कृष्यमाणम् अनाथवत् 07,013.056c पौरवं पतितं दृष्ट्वा नामृष्यत जयद्रथः 07,013.057a स बर्हिणमहावाजं किङ्किणीशतजालवत् 07,013.057c चर्म चादाय खड्गं च नदन् पर्यपतद् रथात् 07,013.058a ततः सैन्धवम् आलोक्य कार्ष्णिर् उत्सृज्य पौरवम् 07,013.058c उत्पपात रथात् तूर्णं श्येनवन् निपपात च 07,013.059a प्रासपट्टिशनिस्त्रिंश्ठशत्रुभिः संप्रवेरितान् 07,013.059c चिच्छेदाथासिना कार्ष्णिश् चर्मणा संरुरोध च 07,013.060a स दर्शयित्वा सैन्यानां स्वबाहुबलम् आत्मनः 07,013.060c तम् उद्यम्य महाखड्गं चर्म चाथ पुनर् बली 07,013.060d*0111_01 दुधाव सहसा खड्गं चर्म चातिरथः पुनः 07,013.061a वृद्धक्षत्रस्य दायादं पितुर् अत्यन्तवैरिणम् 07,013.061c ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम् 07,013.062a तौ परस्परम् आसाद्य खड्गदन्तनखायुधौ 07,013.062c हृष्टवत् संप्रजह्राते व्याघ्रकेसरिणाव् इव 07,013.063a संपातेष्व् अभिपातेषु निपातेष्व् असिचर्मणोः 07,013.063c न तयोर् अन्तरं कश् चिद् ददर्श नरसिंहयोः 07,013.064a अवक्षेपो ऽसिनिर्ह्रादः शस्त्रान्तरनिदर्शनम् 07,013.064c बाह्यान्तरनिपातश् च निर्विशेषम् अदृश्यत 07,013.065a बाह्यम् आभ्यन्तरं चैव चरन्तौ मार्गम् उत्तमम् 07,013.065c ददृशाते महात्मानौ सपक्षाव् इव पर्वतौ 07,013.066a ततो विक्षिपतः खड्गं सौभद्रस्य यशस्विनः 07,013.066c शरावरणपक्षान्ते प्रजहार जयद्रथः 07,013.067a रुक्मपक्षान्तरे सक्तस् तस्मिंश् चर्मणि भास्वरे 07,013.067c सिन्धुराजबलोद्धूतः सो ऽभज्यत महान् असिः 07,013.068a भग्नम् आज्ञाय निस्त्रिंशम् अवप्लुत्य पदानि षट् 07,013.068c सो ऽदृश्यत निमेषेण स्वरथं पुनर् आस्थितः 07,013.069a तं कार्ष्णिं समरान् मुक्तम् आस्थितं रथम् उत्तमम् 07,013.069c सहिताः सर्वराजानः परिवव्रुः समन्ततः 07,013.070a ततश् चर्म च खड्गं च समुत्क्षिप्य महाबलः 07,013.070c ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम् 07,013.071a सिन्धुराजं परित्यज्य सौभद्रः परवीरहा 07,013.071c तापयाम् आस तत् सैन्यं भुवनं भास्करो यथा 07,013.072a तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम् 07,013.072c चिक्षेप समरे घोरां दीप्ताम् अग्निशिखाम् इव 07,013.073a ताम् अवप्लुत्य जग्राह सकोशं चाकरोद् असिम् 07,013.073c वैनतेयो यथा कार्ष्णिः पतन्तम् उरगोत्तमम् 07,013.074a तस्य लाघवम् आज्ञाय सत्त्वं चामिततेजसः 07,013.074c सहिताः सर्वराजानः सिंहनादम् अथानदन् 07,013.075a ततस् ताम् एव शल्यस्य सौभद्रः परवीरहा 07,013.075c मुमोच भुजवीर्येण वैडूर्यविकृताजिराम् 07,013.076a सा तस्य रथम् आसाद्य निर्मुक्तभुजगोपमा 07,013.076c जघान सूतं शल्यस्य रथाच् चैनम् अपातयत् 07,013.077a ततो विराटद्रुपदौ धृष्टकेतुर् युधिष्ठिरः 07,013.077c सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ 07,013.077e यमौ च द्रौपदेयाश् च साधु साध्व् इति चुक्रुशुः 07,013.078a बाणशब्दाश् च विविधाः सिंहनादाश् च पुष्कलाः 07,013.078c प्रादुरासन् हर्षयन्तः सौभद्रम् अपलायिनम् 07,013.078d*0112_01 परिवव्रुः स्म ते सर्वे पाण्डवानां महारथाः 07,013.078d*0112_02 हर्षयन्तश् च सौभद्रं रोषयन्तः सुतांश् च ते 07,013.078e तन् नामृष्यन्त पुत्रास् ते शत्रोर् विजयलक्षणम् 07,013.079a अथैनं सहसा सर्वे समन्तान् निशितैः शरैः 07,013.079c अभ्याकिरन् महाराज जलदा इव पर्वतम् 07,013.080a तेषां च प्रियम् अन्विच्छन् सूतस्य च पराभवात् 07,013.080c आर्तायनिर् अमित्रघ्नः क्रुद्धः सौभद्रम् अभ्ययात् 07,014.001 धृतराष्ट्र उवाच 07,014.001a बहूनि सुविचित्राणि द्वंद्वयुद्धानि संजय 07,014.001c त्वयोक्तानि निशम्याहं स्पृहयामि सचक्षुषाम् 07,014.001d*0113_01 न हि देवासुरं युद्धम् ईदृग्रूपं भवेद् इति 07,014.001d*0113_02 चिन्तयामि च युद्धानि श्रुत्वा घोराणि संजय 07,014.002a आश्चर्यभूतं लोकेषु कथयिष्यन्ति मानवाः 07,014.002c कुरूणां पाण्डवानां च युद्धं देवासुरोपमम् 07,014.003a न हि मे तृप्तिर् अस्तीह शृण्वतो युद्धम् उत्तमम् 07,014.003c तस्माद् आर्तायनेर् युद्धं सौभद्रस्य च शंस मे 07,014.004 संजय उवाच 07,014.004a सादितं प्रेक्ष्य यन्तारं शल्यः सर्वायषीं गदाम् 07,014.004c समुत्क्षिप्य नदन् क्रुद्धः प्रचस्कन्द रथोत्तमात् 07,014.005a तं दीप्तम् इव कालाग्निं दण्डहस्तम् इवान्तकम् 07,014.005c जवेनाभ्यपतद् भीमः प्रगृह्य महतीं गदाम् 07,014.006a सौभद्रो ऽप्य् अशनिप्रख्यां प्रगृह्य महतीं गदाम् 07,014.006c एह्य् एहीत्य् अब्रवीच् छल्यं यत्नाद् भीमेन वारितः 07,014.007a वारयित्वा तु सौभद्रं भीमसेनः प्रतापवान् 07,014.007c शल्यम् आसाद्य समरे तस्थौ गिरिर् इवाचलः 07,014.008a तथैव मद्रराजो ऽपि भीमं दृष्ट्वा महाबलम् 07,014.008c ससाराभिमुखस् तूर्णं शार्दूल इव कुञ्जरम् 07,014.009a ततस् तूर्यनिनादाश् च शङ्खानां च सहस्रशः 07,014.009c सिंहनादाश् च संजज्ञुर् भेरीणां च महास्वनाः 07,014.010a पश्यतां शतशो ह्य् आसीद् अन्योन्यसमचेतसाम् 07,014.010c पाण्डवानां कुरूणां च साधु साध्व् इति निस्वनः 07,014.011a न हि मद्राधिपाद् अन्यः सर्वराजसु भारत 07,014.011c सोढुम् उत्सहते वेगं भीमसेनस्य संयुगे 07,014.012a तथा मद्राधिपस्यापि गदावेगं महात्मनः 07,014.012c सोढुम् उत्सहते लोके को ऽन्यो युधि वृकोदरात् 07,014.013a पट्टैर् जाम्बूनदैर् बद्धा बभूव जनहर्षिणी 07,014.013c प्रजज्वाल तथाविद्धा भीमेन महती गदा 07,014.013d*0114_01 साग्निदीप्ता महारौद्रा गदा सा शुशुभे तदा 07,014.014a तथैव चरतो मार्गान् मण्डलानि च भागशः 07,014.014c महाविद्युत्प्रतीकाशा शल्यस्य शुशुभे गदा 07,014.015a तौ वृषाव् इव नर्दन्तौ मण्डलानि विचेरतुः 07,014.015c आवर्जितगदाशृङ्गाव् उभौ शल्यवृकोदरौ 07,014.015d*0115_01 कोपताम्रेक्षणौ वीरौ शत्रुसंघविमर्दनौ 07,014.015d*0115_02 महामात्रौ महोत्साहौ गदायुद्धविशारदौ 07,014.016a मण्डलावर्तमार्गेषु गदाविहरणेषु च 07,014.016c निर्विशेषम् अभूद् युद्धं तयोः पुरुषसिंहयोः 07,014.017a ताडिता भीमसेनेन शल्यस्य महती गदा 07,014.017c साग्निज्वाला महारौद्रा गदाचूर्णम् अशीर्यत 07,014.018a तथैव भीमसेनस्य द्विषताभिहता गदा 07,014.018c वर्षाप्रदोषे खद्योतैर् वृतो वृक्ष इवाबभौ 07,014.019a गदा क्षिप्ता तु समरे मद्रराजेन भारत 07,014.019c व्योम संदीपयाना सा ससृजे पावकं बहु 07,014.020a तथैव भीमसेनेन द्विषते प्रेषिता गदा 07,014.020b*0116_01 भीमरूपा महावेगा गदा शल्यं रणे ऽनुदत् 07,014.020c तापयाम् आस तत् सैन्यं महोल्का पतती यथा 07,014.021a ते चैवोभे गदे श्रेष्ठे समासाद्य परस्परम् 07,014.021c श्वसन्त्यौ नागकन्येव ससृजाते विभावसुम् 07,014.021d*0117_01 पुनः शल्येन भीमस्य गदाग्राद् गदया हतात् 07,014.021d*0117_02 संघर्षणाद् उत्थितो ऽग्निर् दीपयाम् आस मेदिनीम् 07,014.021d*0117_03 पुनश् च भीमसेनेन शल्यस्य महती गदा 07,014.021d*0117_04 ताडिता सहसा राजन् विससर्जाथ पावकम् 07,014.022a नखैर् इव महाव्याघ्रौ दन्तैर् इव महागजौ 07,014.022c तौ विचेरतुर् आसाद्य गदाभ्यां च परस्परम् 07,014.023a ततो गदाग्राभिहतौ क्षणेन रुधिरोक्षितौ 07,014.023c ददृशाते महात्मानौ पुष्पिताव् इव किंशुकौ 07,014.024a शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः 07,014.024c गदाभिघातसंह्रादः शक्राशनिर् इवोपमः 07,014.025a गदया मद्रराजेन सव्यदक्षिणम् आहतः 07,014.025c नाकम्पत तदा भीमो भिद्यमान इवाचलः 07,014.026a तथा भीमगदावेगैस् ताड्यमानो महाबलः 07,014.026c धैर्यान् मद्राधिपस् तस्थौ वज्रैर् गिरिर् इवाहतः 07,014.027a आपेततुर् महावेगौ समुच्छ्रितमहागदौ 07,014.027c पुनर् अन्तरमार्गस्थौ मण्डलानि विचेरतुः 07,014.028a अथाप्लुत्य पदान्य् अष्टौ संनिपत्य गजाव् इव 07,014.028c सहसा लोहदण्डाभ्याम् अन्योन्यम् अभिजघ्नतुः 07,014.029a तौ परस्परवेगाच् च गदाभ्यां च भृशाहतौ 07,014.029c युगपत् पेततुर् वीरौ क्षिताव् इन्द्रध्वजाव् इव 07,014.030a ततो विह्वलमानं तं निःश्वसन्तं पुनः पुनः 07,014.030c शल्यम् अभ्यपतत् तूर्णं कृतवर्मा महारथः 07,014.031a दृष्ट्वा चैनं महाराज गदयाभिनिपीडितम् 07,014.031c विचेष्टन्तं यथा नागं मूर्छयाभिपरिप्लुतम् 07,014.032a ततः सगदम् आरोप्य मद्राणाम् अधिपं रथम् 07,014.032c अपोवाह रणात् तूर्णं कृतवर्मा महारथः 07,014.033a क्षीबवद् विह्वलो वीरो निमेषात् पुनर् उत्थितः 07,014.033c भीमो ऽपि सुमहाबाहुर् गदापाणिर् अदृश्यत 07,014.034a ततो मद्राधिपं दृष्ट्वा तव पुत्राः पराङ्मुखम् 07,014.034c सनागरथपत्त्यश्वाः समकम्पन्त मारिष 07,014.035a ते पाण्डवैर् अर्द्यमानास् तावका जितकाशिभिः 07,014.035c भीता दिशो ऽन्वपद्यन्त वातनुन्ना घना इव 07,014.036a निर्जित्य धार्तराष्ट्रांस् तु पाण्डवेया महारथाः 07,014.036c व्यरोचन्त रणे राजन् दीप्यमाना यशस्विनः 07,014.037a सिंहनादान् भृशं चक्रुः शङ्खान् दध्मुश् च हर्षिताः 07,014.037c भेरीश् च वादयाम् आसुर् मृदङ्गांश् चानकैः सह 07,014.037d*0118_01 अथ मड्डुकभेरिमहामुरजाः 07,014.037d*0118_02 पणवानकदुन्दुभिझर्झरिभिः 07,014.037d*0118_03 विनदन्ति भृशं सह शङ्खरवैर् 07,014.037d*0118_04 विविधैश् च नरोत्तम सिंहरवैः 07,015.001 संजय उवाच 07,015.001a तद् बलं सुमहद् दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान् 07,015.001c दधारैको रणे पाण्डून् वृषसेनो ऽस्त्रमायया 07,015.002a शरा दश दिशो मुक्ता वृषसेनेन मारिष 07,015.002c विचेरुस् ते विनिर्भिद्य नरवाजिरथद्विपान् 07,015.003a तस्य दीप्ता महाबाणा विनिश्चेरुः सहस्रशः 07,015.003c भानोर् इव महाबाहो ग्रीष्मकाले मरीचयः 07,015.004a तेनार्दिता महाराज रथिनः सादिनस् तथा 07,015.004c निपेतुर् उर्व्यां सहसा वातनुन्ना इव द्रुमाः 07,015.005a हयौघांश् च रथौघांश् च गजौघांश् च समन्ततः 07,015.005c अपातयद् रणे राजञ् शतशो ऽथ सहस्रशः 07,015.006a दृष्ट्वा तम् एवं समरे विचरन्तम् अभीतवत् 07,015.006c सहिताः सर्वराजानः परिवव्रुः समन्ततः 07,015.007a नाकुलिस् तु शतानीको वृषसेनं समभ्ययात् 07,015.007c विव्याध चैनं दशभिर् नाराचैर् मर्मभेदिभिः 07,015.008a तस्य कर्णात्मजश् चापं छित्त्वा केतुम् अपातयत् 07,015.008c तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः 07,015.009a कर्णात्मजं शरव्रातैश् चक्रुश् चादृश्यम् अञ्जसा 07,015.009c तान् नदन्तो ऽभ्यधावन्त द्रोणपुत्रमुखा रथाः 07,015.010a छादयन्तो महाराज द्रौपदेयान् महारथान् 07,015.010c शरैर् नानाविधैस् तूर्णं पर्वत्ठजलदा इव 07,015.011a तान् पाण्डवाः प्रत्यगृह्णंस् त्वरिताः पुत्रगृद्धिनः 07,015.011c पाञ्चालाः केकया मत्स्याः सृञ्जयाश् चोद्यतायुधाः 07,015.012a तद् युद्धम् अभवद् घोरं तुमुलं लोमहर्षणम् 07,015.012c त्वदीयैः पाण्डुपुत्राणां देवानाम् इव दानवैः 07,015.013a एवम् उत्तमसंरम्भा युयुधुः कुरुपाण्डवाः 07,015.013c परस्परम् उदीक्षन्तः परस्परकृतागसः 07,015.014a तेषां ददृशिरे कोपाद् वपूंष्य् अमिततेजसाम् 07,015.014c युयुत्सूनाम् इवाकाशे पतत्रिवरभोगिनाम् 07,015.015a भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः 07,015.015c बभासे स रणोद्देशः कालसूर्यैर् इवोदितैः 07,015.015d*0119_01 प्रजानां संक्षये घोरे यथा सूर्योदयो भवेत् 07,015.015d*0119_02 शूराणाम् उदयस् तद्वत् स आसीत् पुरुषर्षभ 07,015.016a तदासीत् तुमुलं युद्धं निघ्नताम् इतरेतरम् 07,015.016c महाबलानां बलिभिर् दानवानां यथा सुरैः 07,015.017a ततो युधिष्ठिरानीकम् उद्धूतार्णवनिस्वनम् 07,015.017c त्वदीयम् अवधीत् सैन्यं संप्रद्रुतमहारथम् 07,015.018a तत् प्रभग्नं बलं दृष्ट्वा शत्रुभिर् भृशम् अर्दितम् 07,015.018c अलं द्रुतेन वः शूरा इति द्रोणो ऽभ्यभाषत 07,015.018d@004_0001 भारद्वाजम् अमर्षश् च विक्रमश् च समाविशत् 07,015.018d@004_0002 समुद्धृत्य निषङ्गाच् च धनुर् ज्याम् अवमृज्य च 07,015.018d@004_0003 महाशरधनुष्पाणिर् यन्तारम् इदम् अब्रवीत् 07,015.018d@004_0004 सारथे याहि यत्रैष पाण्डरेण विराजता 07,015.018d@004_0005 ध्रियमाणेन छत्त्रेण राजा तिष्ठति धर्मराट् 07,015.018d@004_0006 तद् एतद् दीर्यते सैन्यं धार्तराष्ट्रम् अनेकधा 07,015.018d@004_0007 एतत् संस्तम्भयिष्यामि प्रतिवार्य युधिष्ठिरम् 07,015.018d@004_0008 न हि माम् अभिवर्षन्तं संयुगे तात पाण्डवाः 07,015.018d@004_0009 मात्स्यपाञ्चालराजानः सर्वे च सहसोमकाः 07,015.018d@004_0010 अर्जुनो मत्प्रसादाद् धि महास्त्राणि समाप्तवान् 07,015.018d@004_0011 न माम् उत्सहते तात न भीमो न च सात्यकिः 07,015.018d@004_0012 मत्प्रसादाद् धि बीभत्सुः परमेष्वासतां गतः 07,015.018d@004_0013 ममैवास्त्रं विजानाति धृष्टद्युम्नो ऽपि पार्षतः 07,015.018d@004_0014 नायं संरक्षितुं कालः प्राणांस् तात जयैषिणा 07,015.018d@004_0015 संजय उवाच 07,015.018d@004_0015 याहि स्वर्गं पुरस्कृत्य यशसे च जयाय च 07,015.018d@004_0016 एवं संचोदितो यन्ता द्रोणम् अभ्यवहत् ततः 07,015.018d@004_0017 तदाश्वहृदयेनाश्वान् अभिमन्त्र्याशु हर्षयन् 07,015.018d@004_0018 रथेन सवरूथेन भास्वरेण विराजता 07,015.018d@004_0019 तं करूशाश् च मत्स्याश् च चेदयश् च ससात्वताः 07,015.018d@004_0020 पाण्डवाश् च सपाञ्चालाः सहिताः पर्यवारयन् 07,015.019a ततः शोणहयः क्रुद्धश् चतुर्दन्त इव द्विपः 07,015.019c प्रविश्य पाण्डवानीकं युधिष्ठिरम् उपाद्रवत् 07,015.020a तम् अविध्यच् छितैर् बाणैः कङ्कपत्रैर् युधिष्ठिरः 07,015.020c तस्य द्रोणो धनुश् छित्त्वा तं द्रुतं समुपाद्रवत् 07,015.021a चक्ररक्षः कुमारस् तु पाञ्चालानां यशस्करः 07,015.021c दधार द्रोणम् आयान्तं वेलेव सरितां पतिम् 07,015.022a द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम् 07,015.022c सिंहनादरवो ह्य् आसीत् साधु साध्व् इति भाषताम् 07,015.023a कुमारस् तु ततो द्रोणं सायकेन महाहवे 07,015.023c विव्याधोरसि संक्रुद्धः सिंहवच् चानदन् मुहुः 07,015.024a संवार्य तु रणे द्रोणः कुमारं वै महाबलः 07,015.024c शरैर् अनेकसाहस्रैः कृतहस्तो जितक्लमः 07,015.025a तं शूरम् आर्यव्रतिनम् अस्त्रार्थकृतनिश्रमम् 07,015.025c चक्ररक्षम् अपामृद्नात् कुमारं द्विजसत्तमः 07,015.025d*0120_01 बाणैर् निवारयाम् आस पश्यतां सर्वधन्विनाम् 07,015.026a स मध्यं प्राप्य सेनायाः सर्वाः परिचरन् दिशः 07,015.026c तव सैन्यस्य गोप्तासीद् भारद्वाजो रथर्षभः 07,015.027a शिखण्डिनं द्वादशभिर् विंशत्या चोत्तमौजसम् 07,015.027c नकुलं पञ्चभिर् विद्ध्वा सहदेवं च सप्तभिः 07,015.028a युधिष्ठिरं द्वादशभिर् द्रौपदेयांस् त्रिभिस् त्रिभिः 07,015.028c सात्यकिं पञ्चभिर् विद्ध्वा मत्स्यं च दशभिः शरैः 07,015.029a व्यक्षोभयद् रणे योधान् यथामुख्यान् अभिद्रवन् 07,015.029c अभ्यवर्तत संप्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम् 07,015.030a युगंधरस् ततो राजन् भारद्वाजं महारथम् 07,015.030c वारयाम् आस संक्रुद्धं वातोद्धूतम् इवार्णवम् 07,015.031a युधिष्ठिरं स विद्ध्वा तु शरैः संनतपर्वभिः 07,015.031c युगंधरं च भल्लेन रथनीडाद् अपाहरत् 07,015.031d*0121_01 तं विजित्य महातेजा भारद्वाजो महामनाः 07,015.032a ततो विराटद्रुपदौ केकयाः सात्यकिः शिबिः 07,015.032c व्याघ्रदत्तश् च पाञ्चाल्यः सिंहसेनश् च वीर्यवान् 07,015.033a एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम् 07,015.033c आवव्रुस् तस्य पन्थानं किरन्तः सायकान् बहून् 07,015.034a व्याघ्रदत्तश् च पाञ्चाल्यो द्रोणं विव्याध मार्गणैः 07,015.034c पञ्चाशद्भिः शितै राजंस् तत उच्चुक्रुशुर् जनाः 07,015.035a त्वरितं सिंहसेनस् तु द्रोणं विद्ध्वा महारथम् 07,015.035c प्राहसत् सहसा हृष्टस् त्रासयन् वै यतव्रतम् 07,015.036a ततो विस्फार्य नयने धनुर्ज्याम् अवमृज्य च 07,015.036c तलशब्दं महत् कृत्वा द्रोणस् तं समुपाद्रवत् 07,015.037a ततस् तु सिंहसेनस्य शिरः कायात् सकुण्डलम् 07,015.037c व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्याम् अहरद् बली 07,015.038a तान् प्रमृद्य शरव्रातैः पाण्डवानां महारथान् 07,015.038c युधिष्ठिरसमभ्याशे तस्थौ मृत्युर् इवान्तकः 07,015.039a ततो ऽभवन् महाशब्दो राजन् यौधिष्ठिरे बले 07,015.039c हृतो राजेति योधानां समीपस्थे यतव्रते 07,015.040a अब्रुवन् सैनिकास् तत्र दृष्ट्वा द्रोणस्य विक्रमम् 07,015.040c अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति 07,015.040d*0122_01 अस्मिन् मुहूर्ते द्रोणस् तु पाण्डवं गृह्य हर्षितः 07,015.040e आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे 07,015.041a एवं संजल्पतां तेषां तावकानां महारथः 07,015.041c आयाज् जवेन कौन्तेयो रथघोषेण नादयन् 07,015.041d*0123_01 मा भैषीर् इति संवार्य शरैर् द्रोणम् अवारयत् 07,015.042a शोणितोदां रथावर्तां कृत्वा विशसने नदीम् 07,015.042c शूरास्थिचयसंकीर्णां प्रेतकूलापहारिणीम् 07,015.043a तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम् 07,015.043c नदीम् उत्तीर्य वेगेन कुरून् विद्राव्य पाण्डवः 07,015.044a ततः किरीटी सहसा द्रोणानीकम् उपाद्रवत् 07,015.044c छादयन्न् इषुजालेन महता मोहयन्न् इव 07,015.045a शीघ्रम् अभ्यस्यतो बाणान् संदधानस्य चानिशम् 07,015.045c नान्तरं ददृशे कश् चित् कौन्तेयस्य यशस्विनः 07,015.046a न दिशो नान्तरिक्षं च न द्यौर् नैव च मेदिनी 07,015.046c अदृश्यत महाराज बाणभूतम् इवाभवत् 07,015.047a नादृश्यत तदा राजंस् तत्र किं चन संयुगे 07,015.047c बाणान्धकारे महति कृते गाण्डीवधन्वना 07,015.048a सूर्ये चास्तम् अनुप्राप्ते रजसा चाभिसंवृते 07,015.048c नाज्ञायत तदा शत्रुर् न सुहृन् न च किं चन 07,015.049a ततो ऽवहारं चक्रुस् ते द्रोणदुर्योधनादयः 07,015.049c तान् विदित्वा भृशं त्रस्तान् अयुद्धमनसः परान् 07,015.050a स्वान्य् अनीकानि बीभत्सुः शनकैर् अवहारयत् 07,015.050c ततो ऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः 07,015.050e पाञ्चालाश् च मनोज्ञाभिर् वाग्भिः सूर्यम् इवर्षयः 07,015.051a एवं स्वशिबिरं प्रायाज् जित्वा शत्रून् धनंजयः 07,015.051c पृष्ठतः सर्वसैन्यानां मुदितो वै सकेशवः 07,015.052a मसारगल्वर्कसुवर्णरूप्यैर्; वज्रप्रवालस्फटिकैश् च मुख्यैः 07,015.052c चित्रे रथे पाण्डुसुतो बभासे; नक्षत्रचित्रे वियतीव चन्द्रः 07,016.001 संजय उवाच 07,016.001a ते सेने शिबिरं गत्वा न्यविशेतां विशां पते 07,016.001c यथाभागं यथान्यायं यथागुल्मं च सर्वशः 07,016.002a कृत्वावहारं सैन्यानां द्रोणः परमदुर्मनाः 07,016.002c दुर्योधनम् अभिप्रेक्ष्य सव्रीडम् इदम् अब्रवीत् 07,016.003a उक्तम् एतन् मया पूर्वं न तिष्ठति धनंजये 07,016.003c शक्यो ग्रहीतुं संग्रामे देवैर् अपि युधिष्ठिरः 07,016.004a इति तद् वः प्रयततां कृतं पार्थेन संयुगे 07,016.004c मातिशङ्कीर् वचो मह्यम् अजेयौ कृष्णपाण्डवौ 07,016.005a अपनीते तु योगेन केन चिच् छ्वेतवाहने 07,016.005c तत एष्यति ते राजन् वशम् अद्य युधिष्ठिरः 07,016.006a कश् चिद् आह्वयतां संख्ये देशम् अन्यं प्रकर्षतु 07,016.006c तम् अजित्वा तु कौन्तेयो न निवर्तेत् कथं चन 07,016.007a एतस्मिन्न् अन्तरे शून्ये धर्मराजम् अहं नृप 07,016.007c ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः 07,016.008a अर्जुनेन विहीनस् तु यदि नोत्सृजते रणम् 07,016.008c माम् उपायान्तम् आलोक्य गृहीतम् इति विद्धि तम् 07,016.009a एवं ते सहसा राजन् धर्मपुत्रं युधिष्ठिरम् 07,016.009b*0124_01 क्षोभयित्वा बलं तेषां पाण्डवानां महात्मनाम् 07,016.009c समानेष्यामि सगणं वशम् अद्य न संशयः 07,016.010a यदि तिष्ठति संग्रामे मुहूर्तम् अपि पाण्डवः 07,016.010c अथापयाति संग्रामाद् विजयात् तद् विशिष्यते 07,016.011a द्रोणस्य तु वचः श्रुत्वा त्रिगर्ताधिपतिस् ततः 07,016.011c भ्रातृभिः सहितो राजन्न् इदं वचनम् अब्रवीत् 07,016.012a वयं विनिकृता राजन् सदा गाण्डीवधन्वना 07,016.012c अनागःस्व् अपि चागस्कृद् अस्मासु भरतर्षभ 07,016.013a ते वयं स्मरमाणास् तान् विनिकारान् पृथग्विधान् 07,016.013c क्रोधाग्निना दह्यमाना न शेमहि सदा निशाः 07,016.014a स नो दिव्यास्त्रसंपन्नश् चक्षुर्विषयम् आगतः 07,016.014c कर्तारः स्म वयं सर्वं यच् चिकीर्षाम हृद्गतम् 07,016.015a भवतश् च प्रियं यत् स्याद् अस्माकं च यशस्करम् 07,016.015c वयम् एनं हनिष्यामो निकृष्यायोधनाद् बहिः 07,016.016a अद्यास्त्व् अनर्जुना भूमिर् अत्रिगर्ताथ वा पुनः 07,016.016c सत्यं ते प्रतिजानीमो नैतन् मिथ्या भविष्यति 07,016.017a एवं सत्यरथश् चोक्त्वा सत्यधर्मा च भारत 07,016.017c सत्यवर्मा च सत्येषुः सत्यकर्मा तथैव च 07,016.018a सहिता भ्रातरः पञ्च रथानाम् अयुतेन च 07,016.018c न्यवर्तन्त महाराज कृत्वा शपथम् आहवे 07,016.019a मालवास् तुण्डिकेराश् च रथानाम् अयुतैस् त्रिभिः 07,016.019c सुशर्मा च नरव्याघ्रस् त्रिगर्तः प्रस्थलाधिपः 07,016.020a माचेल्लकैर् ललित्थैश् च सहितो मद्रकैर् अपि 07,016.020c रथानाम् अयुतेनैव सो ऽशपद् भ्रातृभिः सह 07,016.020d*0125_01 मलदाश् च करूशाश् च दरदाश् च महारथाः 07,016.020d*0125_02 तङ्कणाश् च परादाश् च युगपत्ते समागताः 07,016.021a नानाजनपदेभ्यश् च रथानाम् अयुतं पुनः 07,016.021c समुत्थितं विशिष्टानां संशपार्थम् उपागतम् 07,016.022a ततो ज्वलनम् आदाय हुत्वा सर्वे पृथक् पृथक् 07,016.022c जगृहुः कुशचीराणि चित्राणि कवचानि च 07,016.023a ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः 07,016.023c मौर्वीमेखलिनो वीराः सहस्रशतदक्षिणाः 07,016.024a यज्वानः पुत्रिणो लोक्याः कृतकृत्यास् तनुत्यजः 07,016.024c योक्ष्यमाणास् तदात्मानं यशसा विजयेन च 07,016.025a ब्रह्मचर्यश्रुतिमुखैः क्रतुभिश् चाप्तदक्षिणैः 07,016.025c प्राप्य लोकान् सुयुद्धेन क्षिप्रम् एव यियासवः 07,016.026a ब्राह्मणांस् तर्पयित्वा च निष्कान् दत्त्वा पृथक् पृथक् 07,016.026c गाश् च वासांसि च पुनः समाभाष्य परस्परम् 07,016.026d*0126_01 द्विजमुख्यैः समुदितैः कृतस्वस्त्य् अयनाशिषः 07,016.026d*0126_02 मुदिताश् च प्रहृष्टाश् च जलं संस्पृश्य निर्मलम् 07,016.027a प्रज्वाल्य कृष्णवर्त्मानम् उपागम्य रणे व्रतम् 07,016.027c तस्मिन्न् अग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः 07,016.028a शृण्वतां सर्वभूतानाम् उच्चैर् वाचः स्म मेनिरे 07,016.028c धृत्वा धनंजयवधे प्रतिज्ञां चापि चक्रिरे 07,016.029a ये वै लोकाश् चानृतानां ये चैव ब्रह्मघातिनाम् 07,016.029c पानपस्य च ये लोका गुरुदाररतस्य च 07,016.030a ब्रह्मस्वहारिणश् चैव राजपिण्डापहारिणः 07,016.030c शरणागतं च त्यजतो याचमानं तथा घ्नतः 07,016.031a अगारदाहिनां ये च ये च गां निघ्नताम् अपि 07,016.031c अपचारिणां च ये लोका ये च ब्रह्मद्विषाम् अपि 07,016.032a जायां च ऋतुकाले वै ये मोहाद् अभिगच्छताम् 07,016.032c श्राद्धसंगतिकानां च ये चाप्य् आत्मापहारिणाम् 07,016.033a न्यासापहारिणां ये च श्रुतं नाशयतां च ये 07,016.033c कोपेन युध्यमानानां ये च नीचानुसारिणाम् 07,016.034a नास्तिकानां च ये लोका ये ऽग्निहोरापितृत्यजाम् 07,016.034b*0127_01 सत्यम् आक्रमतां ये च प्रत्यादित्यं प्रमेहताम् 07,016.034c तान् आप्नुयामहे लोकान् ये च पापकृताम् अपि 07,016.035a यद्य् अहत्वा वयं युद्धे निवर्तेम धनंजयम् 07,016.035c तेन चाभ्यर्दितास् त्रासाद् भवेम हि पराङ्मुखाः 07,016.036a यदि त्व् असुकरं लोके कर्म कुर्याम संयुगे 07,016.036c इष्टान् पुण्यकृतां लोकान् प्राप्नुयाम न संशयः 07,016.037a एवम् उक्त्वा ततो राजंस् ते ऽभ्यवर्तन्त संयुगे 07,016.037c आह्वयन्तो ऽर्जुनं वीराः पितृजुष्टां दिशं प्रति 07,016.038a आहूतस् तैर् नरव्याघ्रैः पार्थः परपुरंजयः 07,016.038c धर्मराजम् इदं वाक्यम् अपदान्तरम् अब्रवीत् 07,016.039a आहूतो न निवर्तेयम् इति मे व्रतम् आहितम् 07,016.039c संशप्तकाश् च मां राजन्न् आह्वयन्ति पुनः पुनः 07,016.040a एष च भ्रातृभिः सार्धं सुशर्माह्वयते रणे 07,016.040c वधाय सगणस्यास्य माम् अनुज्ञातुम् अर्हसि 07,016.041a नैतच् छक्नोमि संसोढुम् आह्वानं पुरुषर्षभ 07,016.041c सत्यं ते प्रतिजानामि हतान् विद्धि परान् युधि 07,016.041d*0128_01 न ह्य् अर्जुनो रणे राजन् मिथ्या किं चित् प्रवक्ष्यति 07,016.041d*0128_02 हतांस् त्रैगर्तकान् पश्य मा स्म ते कश्मलं भवेत् 07,016.042 युधिष्ठिर उवाच 07,016.042a श्रुतम् एतत् त्वया तात यद् द्रोणस्य चिकीर्षितम् 07,016.042c यथा तद् अनृतं तस्य भवेत् तद्वत् समाचर 07,016.043a द्रोणो हि बलव्ठशूरः कृतास्त्रश् च जितश्रमः 07,016.043c प्रतिज्ञातं च तेनैतद् ग्रहणं मे महारथ 07,016.044 अर्जुन उवाच 07,016.044*0129_01 सर्वथा न निवर्तेयम् आहूतो ऽहं परंतप 07,016.044*0129_02 त्रिगर्तो भ्रातृभिः सार्धं स माम् आह्वयते भृशम् 07,016.044*0129_03 तवापि तु रणे रक्षा विहिता मे जनाधिप 07,016.044*0129_04 निरपेक्षो गमिष्यामि वधायैषां दुरात्मनाम् 07,016.044a अयं वै सत्यजिद् राजन्न् अद्य ते रक्षिता युधि 07,016.044c ध्रियमाणे हि पाञ्चाल्ये नाचार्यः कामम् आप्स्यति 07,016.045a हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो 07,016.045c सर्वैर् अपि समेतैर् वा न स्थातव्यं कथं चन 07,016.046 संजय उवाच 07,016.046a अनुज्ञातस् ततो राज्ञा परिष्वक्तश् च फल्गुनः 07,016.046c प्रेम्णा दृष्टश् च बहुधा आशिषा च प्रयोजितः 07,016.047a विहायैनं ततः पार्थस् त्रिगर्तान् प्रत्ययाद् बली 07,016.047c क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणान् इव 07,016.048a ततो दौर्योधनं सैन्यं मुदा परमया युतम् 07,016.048c गते ऽर्जुने भृशं क्रुद्धं धर्मराजस्य निग्रहे 07,016.048d*0130_01 ग्रहणे धर्मराजस्य कृतोत्साहं महामृधे 07,016.049a ततो ऽन्योन्येन ते सेने समाजग्मतुर् ओजसा 07,016.049b*0131_01 वेगेन शङ्खान् आपूर्य हर्षयुक्ते महास्वने 07,016.049c गङ्गासरय्वोर् वेगेन प्रावृषीवोल्बणोदके 07,017.001 संजय उवाच 07,017.001a ततः संशप्तका राजन् समे देशे व्यवस्थिताः 07,017.001c व्यूह्यानीकं रथैर् एव चन्द्रार्धाख्यं मुदान्विताः 07,017.002a ते किरीटिनम् आयान्तं दृष्ट्वा हर्षेण मारिष 07,017.002b*0132_01 अतीव संप्रहृष्टास् ते ह्य् उपलक्ष्य धनंजयम् 07,017.002c उदक्रोशन् नरव्याघ्राः शब्देन महता तदा 07,017.003a स शब्दः प्रदिशः सर्वा दिशः खं च समावृणोत् 07,017.003c आवृतत्वाच् च लोकस्य नासीत् तत्र प्रतिस्वनः 07,017.004a अतीव संप्रहृष्टांस् तान् उपलभ्य धनंजयः 07,017.004c किं चिद् अभ्युत्स्मयन् कृष्णम् इदं वचनम् अब्रवीत् 07,017.005a पश्यैतान् देवकीमातर् मुमूर्षून् अद्य संयुगे 07,017.005c भ्रातॄंस् त्रैगर्तकान् एवं रोदितव्ये प्रहर्षितान् 07,017.006a अथ वा हर्षकालो ऽयं त्रैगर्तानाम् असंशयम् 07,017.006c कुनरैर् दुरवापान् हि लोकान् प्राप्स्यन्त्य् अनुत्तमान् 07,017.006d*0133_01 मया हता हि संग्रामे लोकान् प्राप्स्यन्ति पुष्कलान् 07,017.007a एवम् उक्त्वा महाबाहुर् हृषीकेशं ततो ऽर्जुनः 07,017.007c आससाद रणे व्यूढां त्रैगर्तानाम् अनीकिनीम् 07,017.008a स देवदत्तम् आदाय शङ्खं हेमपरिष्कृतम् 07,017.008c दध्मौ वेगेन महता फल्गुनः पूरयन् दिशः 07,017.009a तेन शब्देन वित्रस्ता संशप्तकवरूथिनी 07,017.009c निश्चेष्टावस्थिता संक्ये अश्मसारमयी यथा 07,017.009d*0134_01 सा सेना भरतश्रेष्ठ निश्चेष्टा शुशुभे तदा 07,017.009d*0134_02 चित्रपट्टे यथा न्यस्ता कुशलैः शिल्पिभिर् नरैः 07,017.009d*0134_03 स्वनेन तेन सैन्यानां दिवम् आवृण्वता तदा 07,017.009d*0134_04 सस्वना पृथिवी सर्वा तथैव च महोदधिः 07,017.009d*0134_05 व्यूढानीकैस् तु तैः सर्वैः पृथिव्यां समरार्णवे 07,017.009d*0134_06 स्वनेन सर्वसैन्यानां कर्णास् तु बधिरीकृताः 07,017.010a वाहास् तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः 07,017.010c विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः 07,017.010d*0135_01 ततो व्युपारमच् छब्दः प्रहृष्टास् ते ततो ऽभवन् 07,017.011a उपलभ्य च ते संज्ञाम् अवस्थाप्य च वाहिनीम् 07,017.011c युगपत् पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः 07,017.012a तान्य् अर्जुनः सहस्राणि दश पञ्चैव चाशुगैः 07,017.012c अनागतान्य् एव शरैश् चिच्छेदाशुपराक्रमः 07,017.013a ततो ऽर्जुनं शितैर् बाणैर् दशभिर् दशभिः पुनः 07,017.013c प्रत्यविध्यंस् ततः पार्थस् तान् अविध्यत् त्रिभिस् त्रिभिः 07,017.014a एकैकस् तु ततः पार्थं राजन् विव्याध पञ्चभिः 07,017.014c स च तान् प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी 07,017.015a भूय एव तु संरब्धास् ते ऽर्जुनं सहकेशवम् 07,017.015c आपूरयञ् शरैस् तीक्ष्णैस् तटाकम् इव वृष्टिभिः 07,017.016a ततः शरसहस्राणि प्रापतन्न् अर्जुनं प्रति 07,017.016c भ्रमराणाम् इव व्राताः फुल्लद्रुमगणे वने 07,017.017a ततः सुबाहुस् त्रिंशद्भिर् अद्रिसारमयैर् दृढैः 07,017.017c अविध्यद् इषुभिर् गाढं किरीटे सव्यसाचिनम् 07,017.018a तैः किरीटी किरीटस्थैर् हेमपुङ्खैर् अजिह्मगैः 07,017.018c शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः 07,017.019a हस्तावापं सुबाहोस् तु भल्लेन युधि पाण्डवः 07,017.019c चिच्छेद तं चैव पुनः शरवर्षैर् अवाकिरत् 07,017.020a ततः सुशर्मा दशभिः सुरथश् च किरीटिनम् 07,017.020c सुधर्मा सुधनुश् चैव सुबाहुश् च समर्पयन् 07,017.021a तांस् तु सर्वान् पृथग् बाणैर् वानरप्रवरध्वजः 07,017.021c प्रत्यविध्यद् ध्वजांश् चैषां भल्लैश् चिच्छेद काञ्चनान् 07,017.022a सुधन्वनो धनुश् छित्त्वा हयान् वै न्यवधीच् छरैः 07,017.022c अथास्य सशिरस्त्राणं शिरः कायाद् अपाहरत् 07,017.022d*0136_01 जहार पार्थः सैन्येषु सहस्रे द्वे च योधिनाम् 07,017.023a तस्मिंस् तु पतिते वीरे त्रस्तास् तस्य पदानुगाः 07,017.023b*0137_01 भूयिष्ठं प्रतिरुद्धास् ते हतैर् योधैर् यशस्विनः 07,017.023c व्यद्रवन्त भयाद् भीता येन दौर्योधनं बलम् 07,017.024a ततो जघान संक्रुद्धो वासविस् तां महाचमूम् 07,017.024c शरजालैर् अविच्छिन्नैस् तमः सूर्य इवांशुभिः 07,017.025a ततो भग्ने बले तस्मिन् विप्रयाते समन्ततः 07,017.025c सव्यसाचिनि संक्रुद्धे त्रैगर्तान् भयम् आविशत् 07,017.026a ते वध्यमानाः पार्थेन शरैः संनतपर्वभिः 07,017.026c अमुह्यंस् तत्र तत्रैव त्रस्ता मृगगणा इव 07,017.027a ततस् त्रिगर्तराट् क्रुद्धस् तान् उवाच महारथान् 07,017.027c अलं द्रुतेन वः शूरा न भयं कर्तुम् अर्हथ 07,017.028a शप्त्वा तु शपथान् घोरान् सर्वसैन्यस्य पश्यतः 07,017.028c गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यगाः 07,017.029a नावहास्याः कथं लोके कर्मणानेन संयुगे 07,017.029c भवेम सहिताः सर्वे निवर्तध्वं यथाबलम् 07,017.030a एवम् उक्तास् तु ते राजन्न् उदक्रोशन् मुहुर् मुहुः 07,017.030c शङ्खांश् च दध्मिरे वीरा हर्षयन्तः परस्परम् 07,017.031a ततस् ते संन्यवर्तन्त संशप्तकगणाः पुनः 07,017.031c नारायणाश् च गोपालाः कृत्वा मृत्युं निवर्तनम् 07,018.001 संजय उवाच 07,018.001a दृष्ट्वा तु संनिवृत्तांस् तान् संशप्तकगणान् पुनः 07,018.001c वासुदेवं महात्मानम् अर्जुनः समभाषत 07,018.002a चोदयाश्वान् हृषीकेश संशप्तकगणान् प्रति 07,018.002c नैते हास्यन्ति संग्रामं जीवन्त इति मे मतिः 07,018.003a पश्य मे ऽस्त्रबलं घोरं बाह्वोर् इष्वसनस्य च 07,018.003c अद्यैतान् पातयिष्यामि क्रुद्धो रुद्रः पशून् इव 07,018.004a ततः कृष्णः स्मितं कृत्वा परिणन्द्य शिवेन तम् 07,018.004b*0138_01 एवं ब्रुवाणं बीभत्सुं केशवः शत्रुवाहिनीम् 07,018.004c प्रावेशयत दुर्धर्षो यत्र यत्रैच्छद् अर्जुनः 07,018.005a बभ्राजे स रथो ऽत्यर्थम् उह्यमानो रणे तदा 07,018.005c उह्यमानम् इवाकाशे विमानं पाण्डुरैर् हयैः 07,018.006a मण्डलानि ततश् चक्रे गतप्रत्यागतानि च 07,018.006c यथा शक्ररथो राजन् युद्धे देवासुरे पुरा 07,018.007a अथ नारायणाः क्रुद्धा विविधायुधपाणयः 07,018.007c छादयन्तः शरव्रातैः परिवव्रुर् धनंजयम् 07,018.008a अदृश्यं च मुहूर्तेन चक्रुस् ते भरतर्षभ 07,018.008c कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनंजयम् 07,018.009a क्रुद्धस् तु फल्गुनः संख्ये द्विगुणीकृतविक्रमः 07,018.009c गाण्डीवम् उपसंमृज्य तूर्णं जग्राह संयुगे 07,018.010a बद्ध्वा च भृकुटीं वक्त्रे क्रोधस्य प्रतिलक्षणम् 07,018.010c देवदत्तं महाशङ्खं पूरयाम् आस पाण्डवः 07,018.011a अथास्त्रम् अरिसंघघ्नं त्वाष्ट्रम् अभ्यस्यद् अर्जुनः 07,018.011c ततो रूपसहस्राणि प्रादुरासन् पृथक् पृथक् 07,018.012a आत्मनः प्रतिरूपैस् तैर् नानारूपैर् विमोहिताः 07,018.012c अन्योन्यम् अर्जुनं मत्वा स्वम् आत्मानं च जघ्निरे 07,018.013a अयम् अर्जुनो ऽयं गोविन्द इमौ यादवपाण्डवौ 07,018.013c इति ब्रुवाणाः संमूढा जघ्नुर् अन्योन्यम् आहवे 07,018.013d*0139_01 अन्योन्यं समरे जघ्नुस् तावका भरतर्षभ 07,018.014a मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम् 07,018.014b*0140_01 रुधिरोक्षितगात्रास् ते प्रेक्षमाणाः परस्परम् 07,018.014c अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः 07,018.014d*0141_01 रुधिरोत्पीडनास् ते तु रुधिरेण समुक्षिताः 07,018.014d*0141_02 चन्दनस्य रसेनेव व्यभ्राजन्त रणाजिरे 07,018.014d*0141_03 ततः प्रहस्य बीभत्सुर् व्याक्षिपद् गाण्डिवं भृशम् 07,018.014d*0141_04 न्यहनत् tठशरैस् तीक्ष्णैस् तमः सूर्य इवांशुभिः 07,018.014d*0141_05 हतावशिष्टास् ते भूयः परिवार्य धनंजयम् 07,018.014d*0141_06 साश्वध्वजरथं चक्रुर् अदृश्यं शरवृष्टिभिः 07,018.015a ततः शरसहस्राणि तैर् विमुक्तानि भस्मसात् 07,018.015c कृत्वा तद् अस्त्रं तान् वीरान् अनयद् यमसादनम् 07,018.016a अथ प्रहस्य बीभत्सुर् ललित्थान् मालवान् अपि 07,018.016c माचेल्लकांस् त्रिगर्तांश् च यौधेयांश् चार्दयच् छरैः 07,018.017a ते वध्यमाना वीरेण क्षत्रियाः कालचोदिताः 07,018.017c व्यसृजञ् शरवर्षाणि पार्थे नानाविधानि च 07,018.018a ततो नैवार्जुनस् तत्र न रथो न च केशवः 07,018.018c प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः 07,018.019a ततस् ते लब्धलक्ष्यत्वाद् अन्योन्यम् अभिचुक्रुशुः 07,018.019c हतौ कृष्णाव् इति प्रीता वासांस्य् आदुधुवुस् तदा 07,018.020a भेरीमृदङ्गशङ्खांश् च दध्मुर् वीराः सहस्रशः 07,018.020c सिंहनादरवांश् चोग्रांश् चक्रिरे तत्र मारिष 07,018.021a ततः प्रसिष्विदे कृष्णः खिन्नश् चार्जुनम् अब्रवीत् 07,018.021c क्वासि पार्थ न पश्ये त्वां कच्चिज् जीवसि शत्रुहन् 07,018.022a तस्य तं मानुषं भावं भावज्ञो ''ज्ञाय पाण्डवः 07,018.022c वायव्यास्त्रेण तैर् अस्तां शरवृष्टिम् अपाहरत् 07,018.023a ततः संशप्तकव्रातान् साश्वद्विपरथायुधान् 07,018.023c उवाह भगवान् वायुः शुष्कपर्णचयान् इव 07,018.024a उह्यमानास् तु ते राजन् बह्व् अशोभन्त वायुना 07,018.024c प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष 07,018.025a तांस् तथा व्याकुलीकृत्य त्वरमाणो धनंजयः 07,018.025c जघान निशितैर् बाणैः सहस्राणि शतानि च 07,018.026a शिरांसि भल्लैर् अहरद् बाहून् अपि च सायुधान् 07,018.026c हस्तिहस्तोपमांश् चोरूञ् शरैर् उर्व्याम् अपातयत् 07,018.027a पृष्ठच्छिन्नान् विचरणान् विमस्तिष्केक्षणाङ्गुलीन् 07,018.027c नानाङ्गावयवैर् हीनांश् चकारारीन् धनंजयः 07,018.028a गन्धर्वनगराकारान् विधिवत् कल्पितान् रथान् 07,018.028c शरैर् विशकलीकुर्वंश् चक्रे व्यश्वरथद्विपान् 07,018.029a मुण्डतालवनानीव तत्र तत्र चकाशिरे 07,018.029c छिन्नध्वजरथव्राताः के चित् के चित् क्व चित् क्व चित् 07,018.030a सोत्तरायुधिनो नागाः सपताकाङ्कुशायुधाः 07,018.030c पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः 07,018.031a चामरापीडकवचाः स्रस्तान्त्रनयनासवः 07,018.031c सारोहास् तुरगाः पेतुः पार्थबाणहताः क्षितौ 07,018.032a विप्रविद्धासिनखराश् छिन्नवर्मर्ष्टिशक्तयः 07,018.032c पत्तयश् छिन्नवर्माणः कृपणं शेरते हताः 07,018.033a तैर् हतैर् हन्यमानैश् च पतद्भिः पतितैर् अपि 07,018.033c भ्रमद्भिर् निष्टनद्भिश् च घोरम् आयोधनं बभौ 07,018.034a रजश् च महद् उद्भूतं शान्तं रुधिरवृष्टिभिः 07,018.034c मही चाप्य् अभवद् दुर्गा कबन्धशतसंकुला 07,018.035a तद् बभौ रौद्रबीभत्सं बीभत्सोर् यानम् आहवे 07,018.035c आक्रीड इव रुद्रस्य घ्नतः कालात्यये पशून् 07,018.036a ते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः 07,018.036c तम् एवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः 07,018.037a सा भूमिर् भरतश्रेष्ठ निहतैस् तैर् महारथैः 07,018.037c आस्तीर्णा संबभौ सर्वा प्रेतीभूतैः समन्ततः 07,018.038a एतस्मिन्न् अन्तरे चैव प्रमत्ते सव्यसाचिनि 07,018.038c व्यूढानीकस् ततो द्रोणो युधिष्ठिरम् उपाद्रवत् 07,018.039a तं प्रत्यगृह्णंस् त्वरिता व्यूढानीकाः प्रहारिणः 07,018.039c युधिष्ठिरं परीप्सन्तस् तदासीत् तुमुलं महत् 07,019.001 संजय उवाच 07,019.001a परिणाम्य निशां तां तु भारद्वाजो महारथः 07,019.001c बहूक्त्वा च ततो राजन् राजानं च सुयोधनम् 07,019.002a विधाय योगं पार्थेन संशप्तकगणैः सह 07,019.002c निष्क्रान्ते च रणात् पार्थे संशप्तकवधं प्रति 07,019.003a व्यूढानीकस् ततो द्रोणः पाण्डवानां महाचमूम् 07,019.003c अभ्ययाद् भरतश्रेष्ठ धर्मराजजिघृक्षया 07,019.004a व्यूहं दृष्ट्वा सुपर्णं तु भारद्वाजकृतं तदा 07,019.004c व्यूहेन मण्डलार्धेन प्रत्यव्यूहद् युधिष्ठिरः 07,019.005a मुखम् आसीत् सुपर्णस्य भारद्वाजो महारथः 07,019.005c शिरो दुर्योधनो राजा सोदर्यैः सानुगैः सह 07,019.006a चक्षुषी कृतवर्मा च गौतमश् चास्यतां वरः 07,019.006c भूतवर्मा क्षेमशर्मा करकर्षश् च वीर्यवान् 07,019.007a कलिङ्गाः सिंहलाः प्राच्याः शूराभीरा दशेरकाः 07,019.007c शका यवनकाम्बोजास् तथा हंसपदाश् च ये 07,019.008a ग्रीवायां शूरसेनाश् च दरदा मद्रकेकयाः 07,019.008c गजाश्वरथपत्त्यौघास् तस्थुः शतसहस्रशः 07,019.009a भूरिश्रवाः शलः शल्यः सोमदत्तश् च बाह्लिकः 07,019.009c अक्षौहिण्या वृता वीरा दक्षिणं पक्षम् आश्रिताः 07,019.010a विन्दानुविन्दाव् आवन्त्यौ काम्बोजश् च सुदक्षिणः 07,019.010c वामं पक्षं समाश्रित्य द्रोणपुत्राग्रगाः स्थिताः 07,019.011a पृष्ठे कलिङ्गाः साम्बष्ठा मागधाः पौन्द्रमद्रकाः 07,019.011c गान्धाराः शकुनिप्राग्याः पार्वतीया वसातयः 07,019.012a पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिबान्धवः 07,019.012c महत्या सेनया तस्थौ नानाध्वजसमुत्थया 07,019.013a जयद्रथो भीमरथः सांयात्रिकसभो जयः 07,019.013c भूमिंजयो वृषक्राथो नैषधश् च महाबलः 07,019.014a वृता बलेन महता ब्रह्मलोकपुरस्कृताः 07,019.014c व्यूहस्योपरि ते राजन् स्थिता युद्धविशारदाः 07,019.015a द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः 07,019.015c वातोद्धूतार्णवाकारः प्रवृत्त इव लक्ष्यते 07,019.016a तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः 07,019.016c सविद्युत्स्तनिता मेघाः सर्वदिग्भ्य इवोष्णगे 07,019.017a तस्य प्राग्ज्योतिषो मध्ये विधिवत् कल्पितं गजम् 07,019.017c आस्थितः शुशुभे राजन्न् अंशुमान् उदये यथा 07,019.018a माल्यदामवता राजा श्वेतच्छत्रेण धार्यता 07,019.018c कृत्तिकायोगयुक्तेन पौर्णमास्याम् इवेन्दुना 07,019.019a नीलाञ्जनचयप्रख्यो मदान्धो द्विरदो बभौ 07,019.019c अभिवृष्टो महामेघैर् यथा स्यात् पर्वतो महान् 07,019.020a नानानृपतिभिर् वीरैर् विविधायुधभूषणैः 07,019.020c समन्वितः पार्वतीयैः शक्रो देवगणैर् इव 07,019.021a ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तम् अतिमानुषम् 07,019.021c अजय्यम् अरिभिः संख्ये पार्षतं वाक्यम् अब्रवीत् 07,019.022a ब्राह्मणस्य वशं नाहम् इयाम् अद्य यथा प्रभो 07,019.022c पारावतसवर्णाश्व तथा नीतिर् विधीयताम् 07,019.023 धृष्टद्युम्न उवाच 07,019.023a द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत 07,019.023c अहम् आवारयिष्यामि द्रोणम् अद्य सहानुगम् 07,019.024a मयि जीवति कौरव्य नोद्वेगं कर्तुम् अर्हसि 07,019.024c न हि शक्तो रणे द्रोणो विजेतुं मां कथं चन 07,019.025 संजय उवाच 07,019.025a एवम् उक्त्वा किरन् बाणान् द्रुपदस्य सुतो बली 07,019.025c पारावतसवर्णाश्वः स्वयं द्रोणम् उपाद्रवत् 07,019.026a अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नम् अवस्थितम् 07,019.026c क्षणेनैवाभवद् द्रोणो नातिहृष्टमना इव 07,019.026d*0142_01 स हि जातो महारौद्रो द्रोणस्य निधनं प्रति 07,019.026d*0142_02 मर्त्यधर्मतया तस्माद् भारद्वाजो व्यमुह्यत 07,019.026d*0142_03 नाशकत् तं ततः कश् चिद् अनीके प्रतिवीक्षितुम् 07,019.026d*0142_04 ततः किरन्न् इषूंस् तीक्ष्णान् द्रुपदस्य वरूथिनीम् 07,019.026d*0142_05 भारद्वाजो ययौ तूर्णं पार्षतं वर्जयन् युधि 07,019.026d*0142_06 द्रुपदस्य महत् सैन्यं वारयाम् आस ब्राह्मणः 07,019.027a तं तु संप्रेक्ष्य पुत्रस् ते दुर्मुखः शत्रुकर्शनः 07,019.027c प्रियं चिकीर्षन् द्रोणस्य धृष्टद्युम्नम् अवारयत् 07,019.028a स संप्रहारस् तुमुलः समरूप इवाभवत् 07,019.028c पार्षतस्य च शूरस्य दुर्मुखस्य च भारत 07,019.029a पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम् 07,019.029c भारद्वाजं शरौघेण महता समवारयत् 07,019.030a द्रोणम् आवारितं दृष्ट्वा भृशायस्तस् तवात्मजः 07,019.030c नानालिङ्गैः शरव्रातैः पार्षतं सममोहयत् 07,019.031a तयोर् विषक्तयोः संख्ये पाञ्चाल्यकुरुमुख्ययोः 07,019.031b*0143_01 अभवत् तुमुलं युद्धं परस्परवधैषिणोः 07,019.031c द्रोणो यौधिष्ठिरं सैन्यं बहुधा व्यधमच् छरैः 07,019.032a अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः 07,019.032c तथा पार्थस्य सैन्यानि विच्छिन्नानि क्व चित् क्व चित् 07,019.033a मुहूर्तम् इव तद् युद्धम् आसीन् मधुरदर्शनम् 07,019.033c तत उन्मत्तवद् राजन् निर्मर्यादम् अवर्तत 07,019.033d*0144_01 नैव खं न दिशो भूमिर् बभासे न च भास्करः 07,019.034a नैव स्वे न परे राजन्न् अज्ञायन्त परस्परम् 07,019.034c अनुमानेन संज्ञाभिर् युद्धं तत् समवर्तत 07,019.035a चूडामणिषु निष्केषु भूषणेष्व् असिचर्मसु 07,019.035c तेषाम् आदित्यवर्णाभा मरीच्यः प्रचकाशिरे 07,019.036a तत् प्रकीर्णपताकानां रथवारणवाजिनाम् 07,019.036c बलाकाशबलाभ्राभं ददृशे रूपम् आहवे 07,019.037a नरान् एव नरा जघ्नुर् उदग्राश् च हया हयान् 07,019.037c रथांश् च रथिनो जघ्नुर् वारणा वरवारणान् 07,019.038a समुच्छ्रितपताकानां गजानां परमद्विपैः 07,019.038c क्षणेन तुमुलो घोरः संग्रामः समवर्तत 07,019.039a तेषां संसक्तगात्राणां कर्षताम् इतरेतरम् 07,019.039c दन्तसंघातसंघर्षात् सधूमो ऽग्निर् अजायत 07,019.040a विप्रकीर्णपताकास् ते विषाणजनिताग्नयः 07,019.040c बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः 07,019.041a विक्षरद्भिर् नदद्भिश् च निपतद्भिश् च वारणैः 07,019.041c संबभूव मही कीर्णा मेघैर् द्यौर् इव शारदी 07,019.042a तेषाम् आहन्यमानानां बाणतोमरवृष्टिभिः 07,019.042c वारणानां रवो जज्ञे मेघानाम् इव संप्लवे 07,019.043a तोमराभिहताः के चिद् बाणैश् च परमद्विपाः 07,019.043c वित्रेसुः सर्वभूतानां शब्दम् एवापरे ऽव्रजन् 07,019.044a विषाणाभिहताश् चापि के चित् तत्र गजा गजैः 07,019.044c चक्रुर् आर्तस्वरं घोरम् उत्पातजलदा इव 07,019.045a प्रतीपं ह्रियमाणाश् च वारणा वरवारणैः 07,019.045c उन्मथ्य पुनर् आजह्रुः प्रेरिताः परमाङ्कुशैः 07,019.046a महामात्रा महामात्रैस् ताडिताः शरतोमरैः 07,019.046c गजेभ्यः पृथिवीं जग्मुर् मुक्तप्रहरणाङ्कुशाः 07,019.047a निर्मनुष्याश् च मातङ्गा विनदन्तस् ततस् ततः 07,019.047c छिन्नाभ्राणीव संपेतुः संप्रविश्य परस्परम् 07,019.048a हतान् परिवहन्तश् च यन्त्रिताः परमायुधैः 07,019.048c दिशो जग्मुर् महानागाः के चिद् एकचरा इव 07,019.049a ताडितास् ताड्यमानाश् च तोमरर्ष्टिपरश्वधैः 07,019.049c पेतुर् आर्तस्वरं कृत्वा तदा विशसने गजाः 07,019.050a तेषां शैलोपमैः कायैर् निपतद्भिः समन्ततः 07,019.050c आहता सहसा भूमिश् चकम्पे च ननाद च 07,019.051a सादितैः सगजारोहैः सपताकैः समन्ततः 07,019.051c मातङ्गैः शुशुभे भूमिर् विकीर्णैर् इव पर्वतैः 07,019.052a गजस्थाश् च महामात्रा निर्भिन्नहृदया रणे 07,019.052b*0145_01 गजैर् गात्रवरैः क्षुण्णा विषाणश् च निपातिताः 07,019.052c रथिभिः पातिता भल्लैर् विकीर्णाङ्कुशतोमराः 07,019.053a क्रौञ्चवद् विनदन्तो ऽन्ये नाराचाभिहता गजाः 07,019.053c परान् स्वांश् चापि मृद्नन्तः परिपेतुर् दिशो दश 07,019.054a गजाश्वरथसंघानां शरीरौघसमावृता 07,019.054c बभूव पृथिवी राजन् मांसशोणितकर्दमा 07,019.055a प्रमथ्य च विषाणाग्रैः समुत्क्षिप्य च वारणैः 07,019.055c सचक्राश् च विचक्राश् च रथैर् एव महारथाः 07,019.056a रथाश् च रथिभिर् हीना निर्मनुष्याश् च वाजिनः 07,019.056c हतारोहाश् च मातङ्गा दिशो जग्मुः शरातुराः 07,019.057a जघानात्र पिता पुत्रं पुत्रश् च पितरं तथा 07,019.057c इत्य् आसीत् तुमुलं युद्धं न प्रज्ञायत किं चन 07,019.058a आ गुल्फेभ्यो ऽवसीदन्त नराः शोणितकर्दमे 07,019.058c दीप्यमानैः परिक्षिप्ता दावैर् इव महाद्रुमाः 07,019.059a शोणितैः सिच्यमानानि वस्त्राणि कवचानि च 07,019.059c छत्राणि च पताकाश् च सर्वं रक्तम् अदृश्यत 07,019.060a हयौघाश् च रथौघाश् च नरौघाश् च निपातिताः 07,019.060c संवृत्ताः पुनर् आवृत्ता बहुधा रथनेमिभिः 07,019.061a स गजौघमहावेगः परासुनरशैवलः 07,019.061c रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः 07,019.062a तं वाहनमहानौभिर् योधा जयधनैषिणः 07,019.062c अवगाह्यावमज्जन्तो नैव मोहं प्रचक्रिरे 07,019.063a शरवर्षाभिवृष्टेषु योधेष्व् अजितलक्ष्मसु 07,019.063c न हि स्वचित्ततां लेभे कश् चिद् आहतलक्षणः 07,019.064a वर्तमाने तथा युद्धे घोररूपे भयंकरे 07,019.064c मोहयित्वा परान् द्रोणो युधिष्ठिरम् उपाद्रवत् 07,020.001 संजय उवाच 07,020.001a ततो युधिष्ठिरो द्रोणं दृष्ट्वान्तिकम् उपागतम् 07,020.001c महता शरवर्षेण प्रत्यगृह्णाद् अभीतवत् 07,020.002a ततो हलहलाशब्द आसीद् यौधिष्ठिरे बले 07,020.002c जिघृक्षति महासिंहे गजानाम् इव यूथपम् 07,020.003a दृष्ट्वा द्रोणं ततः शूरः सत्यजित् सत्यविक्रमः 07,020.003c युधिष्ठिरं परिप्रेप्सुम् आचार्यं समुपाद्रवत् 07,020.004a तत आचार्यपाञ्चाल्यौ युयुधाते परस्परम् 07,020.004c विक्षोभयन्तौ तत् सैन्यम् इन्द्रवैरोचनाव् इव 07,020.004d*0146_01 ततो द्रोणं महेष्वासं सत्यजित् सत्यविक्रमः 07,020.004d*0146_02 अविध्यन् निशिताग्रैश् च परमास्त्रं विदर्शयन् 07,020.004d*0146_03 ततो ऽस्य सारथेः पञ्च शरान् सर्पविषोपमान् 07,020.004d*0146_04 अमुञ्चद् अन्तकप्रख्यान् संमुमोहास्य सारथिः 07,020.004d*0146_05 अथास्य सहसाविध्यद् धयान् दशभिर् आशुगैः 07,020.004d*0146_06 दशभिर् दशभिः क्रुद्ध उभौ च पार्ष्णिसारथी 07,020.004d*0146_07 मण्डलं तु समावृत्य व्यचरत् पृतनामुखे 07,020.004d*0146_08 ध्वजं चिच्छेद च क्रुद्धो द्रोणस्यामित्रकर्शनः 07,020.004d*0146_09 द्रोणस् तु तत् समालक्ष्य चरितं तस्य संयुगे 07,020.004d*0146_10 मनसा चिन्तयाम् आस प्राप्तकालम् अरिंदमः 07,020.005a ततः सत्यजितं तीक्ष्णैर् दशभिर् मर्मभेदिभिः 07,020.005c अविध्यच् छीघ्रम् आचार्यश् छित्त्वास्य सशरं धनुः 07,020.005d*0147_01 आचार्यस् तस्य वै चापं चिच्छेद त्रिभिर् आशुगैः 07,020.006a स शीघ्रतरम् आदाय धनुर् अन्यत् प्रतापवान् 07,020.006c द्रोणं सो ऽभिजघानाशु विंशद्भिः कङ्कपत्रिभिः 07,020.007a ज्ञात्वा सत्यजिता द्रोणं ग्रस्यमानम् इवाहवे 07,020.007c वृकः शरशतैस् तीक्ष्णैः पाञ्चाल्यो द्रोणम् अर्दयत् 07,020.008a संछाद्यमानं समरे द्रोणं दृष्ट्वा महारथम् 07,020.008c चुक्रुशुः पाण्डवा राजन् वस्त्राणि दुधुवुश् च ह 07,020.009a वृकस् तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे 07,020.009c विव्याध बलवान् राजंस् तद् अद्भुतम् इवाभवत् 07,020.010a द्रोणस् तु शरवर्षेण छाद्यमानो महारथः 07,020.010c वेगं चक्रे महावेगः क्रोधाद् उद्वृत्य चक्षुषी 07,020.011a ततः सत्यजितश् चापं छित्त्वा द्रोणो वृकस्य च 07,020.011c षड्भिः ससूतं सहयं शरैर् द्रोणो ऽवधीद् वृकम् 07,020.012a अथान्यद् धनुर् आदाय सत्यजिद् वेगवत्तरम् 07,020.012c साश्वं ससूतं विशिखैर् द्रोणं विव्याध सध्वजम् 07,020.013a स तन् न ममृषे द्रोणः पाञ्चाल्येनार्दनं मृधे 07,020.013c ततस् तस्य विनाशाय सत्वरं व्यसृजच् छरान् 07,020.014a हयान् ध्वजं धनुर् मुष्टिम् उभौ च पार्ष्णिसारथी 07,020.014c अवाकिरत् ततो द्रोणः शरवर्षैः सहस्रशः 07,020.015a तथा संछिद्यमानेषु कार्मुकेषु पुनः पुनः 07,020.015c पाञ्चाल्यः परमास्त्रज्ञः शोणाश्वं समयोधयत् 07,020.015d*0148_01 अवाकिरच् छरैस् तूर्णं भारद्वाजं समन्ततः 07,020.015d*0148_02 हयेषु च विषक्तेषु विमुखो ऽभवद् आहवे 07,020.016a स सत्यजितम् आलक्ष्य तथोदीर्णं महाहवे 07,020.016b*0149_01 वेगेन महतामृद्नाद् वातो द्रुमम् इवोच्छ्रितम् 07,020.016b*0149_02 ततः पाञ्चालपुत्रस्य युद्धे सत्यजितस् तथा 07,020.016c अर्धचन्द्रेण चिच्छेद शिरस् तस्य महात्मनः 07,020.017a तस्मिन् हते महामात्रे पाञ्चालानां रथर्षभे 07,020.017c अपायाज् जवनैर् अश्वैर् द्रोणात् त्रस्तो युधिष्ठिरः 07,020.018a पाञ्चालाः केकया मत्स्याश् चेदिकारूषकोसलाः 07,020.018c युधिष्ठिरम् उदीक्षन्तो हृष्टा द्रोणम् उपाद्रवन् 07,020.019a ततो युधिष्ठिरप्रेप्सुर् आचार्यः शत्रुपूगहा 07,020.019c व्यधमत् तान्य् अनीकानि तूलराशिम् इवानिलः 07,020.020a निर्दहन्तम् अनीकानि तानि तानि पुनः पुनः 07,020.020c द्रोणं मत्स्याद् अवरजः शतानीको ऽभ्यवर्तत 07,020.021a सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः 07,020.021c षड्भिः ससूतं सहयं द्रोणं विद्ध्वानदद् भृशम् 07,020.021d*0150_01 क्रूराय कर्मणे युक्तं चिकीर्षुः कर्म दुष्करम् 07,020.021d*0150_02 अवाकिरच् छरशतैर् भारद्वाजं समन्ततः 07,020.022a तस्य नानदतो द्रोणः शिरः कायात् सकुण्डलम् 07,020.022c क्षुरेणापाहरत् तूर्णं ततो मत्स्याः प्रदुद्रुवुः 07,020.023a मत्स्य्ठजित्वाजयच् चेदीन् कारूषान् केकयान् अपि 07,020.023c पाञ्चालान् सृञ्जयान् पाण्डून् भारद्वाजः पुनः पुनः 07,020.024a तं दहन्तम् अनीकानि क्रुद्धम् अग्निं यथा वनम् 07,020.024c दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जयाः 07,020.025a उत्तमं ह्य् आदधानस्य धनुर् अस्याशुकारिणः 07,020.025c ज्याघोषो निघ्नतो ऽमित्रान् दिक्षु सर्वासु शुश्रुवे 07,020.026a नागान् अश्वान् पदातींश् च रथिनो गजसादिनः 07,020.026c रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः 07,020.027a नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये 07,020.027c अश्मवर्षम् इवावर्षत् परेषां भयम् आदधत् 07,020.028a सर्वा दिशः समचरत् सैन्यं विक्षोभयन्न् इव 07,020.028c बली शूरो महेष्वासो मित्राणाम् अभयंकरः 07,020.029a तस्य विद्युद् इवाभ्रेषु चापं हेमपरिष्कृतम् 07,020.029c दिक्षु सर्वास्व् अपश्याम द्रोणस्यामिततेजसः 07,020.029d*0151_01 शोभमानां ध्वजे चास्य वेदीम् अद्राक्ष्म भारत 07,020.029d*0151_02 हिमवच्छिखराकारां चरतः संयुगे भृशम् 07,020.030a द्रोणस् तु पाण्डवानीके चकार कदनं महत् 07,020.030c यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः 07,020.031a स शूरः सत्यवाक् प्राज्ञो बलवान् सत्यविक्रमः 07,020.031c महानुभावः कालान्ते रौद्रीं भीरुविभीषणाम् 07,020.032a कवचोर्मिध्वजावर्तां मर्त्यकूलापहारिणीम् 07,020.032c गजवाजिमहाग्राहाम् असिमीनां दुरासदाम् 07,020.033a वीरास्थिशर्करां रौद्रां भेरीमुरजकच्छपाम् 07,020.033c चर्मवर्मप्लवां घोरां केशशैवलशाड्वलाम् 07,020.034a शरौघिणीं धनुःस्रोतां बाहुपन्नगसंकुलाम् 07,020.034c रणभूमिवहां घोरां कुरुसृञ्जयवाहिनीम् 07,020.034e मनुष्यशीर्षपाषाणां शक्तिमीनां गदोडुपाम् 07,020.035a उष्णीषफेनवसनां निष्कीर्णान्त्रसरीसृपाम् 07,020.035c वीरापहारिणीम् उग्रां मांसशोणितकर्दमाम् 07,020.036a हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम् 07,020.036c क्रूरां शरीरसंघाटां सादिनक्रां दुरत्ययाम् 07,020.036e द्रोणः प्रावर्तयत् तत्र नदीम् अन्तकगामिनीम् 07,020.037a क्रव्यादगणसंघुष्टां श्वशृगालगणायुताम् 07,020.037c निषेवितां महारौद्रैः पिशिताशैः समन्ततः 07,020.038a तं दहन्तम् अनीकानि रथोदारं कृतान्तवत् 07,020.038c सर्वतो ऽभ्यद्रवन् द्रोणं कुन्तीपुत्रपुरोगमाः 07,020.038d*0152_01 ते द्रोणं सहिताः शूराः सर्वतः पर्यवारयन् 07,020.038d*0152_02 गभस्तिभिर् इवादित्यं तपन्तं भुवने यथा 07,020.039a तांस् तु शूरान् महेष्वासांस् तावकाभ्युद्यतायुधाः 07,020.039c राजानो राजपुत्राश् च समन्तात् पर्यवारयन् 07,020.039d*0153_01 शिखण्डी तु ततो द्रोणं पञ्चभिर् नतपर्वभिः 07,020.039d*0153_02 क्षत्रवर्मा च विंशत्या वसुदानश् च पञ्चभिः 07,020.039d*0153_03 उत्तमौजास् त्रिभिर् बाणैः क्षत्रदेवश् च सप्तभिः 07,020.039d*0153_04 सात्यकिश् च शतेनाजौ युधामन्युस् तथाष्टभिः 07,020.039d*0153_05 युधिष्ठिरो द्वादशभिर् द्रोणं विव्याध सायकैः 07,020.039d*0153_06 धृष्टद्युम्नश् च दशभिश् चेकितानस् त्रिभिः शरैः 07,020.040a ततो द्रोणः सत्यसंधः प्रभिन्न इव कुञ्जरः 07,020.040c अभ्यतीत्य रथानीकं दृढसेनम् अपातयत् 07,020.041a ततो राजानम् आसाद्य प्रहरन्तम् अभीतवत् 07,020.041c अविध्यन् नवभिः क्षेमं स हतः प्रापतद् रथात् 07,020.042a स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन् दिशः 07,020.042c त्राता ह्य् अभवद् अन्येषां न त्रातव्यः कथं चन 07,020.043a शिखण्डिनं द्वादशभिर् विंशत्या चोत्तमौजसम् 07,020.043c वसुदानं च भल्लेन प्रेषयद् यमसादनम् 07,020.044a अशीत्या क्षत्रवर्माणं षड्विंशत्या सुदक्षिणम् 07,020.044c क्षत्रदेवं तु भल्लेन रथनीडाद् अपाहरत् 07,020.045a युधामन्युं चतुःषष्ट्या त्रिंशता चैव सात्यकिम् 07,020.045c विद्ध्वा रुक्मरथस् तूर्णं युधिष्ठिरम् उपाद्रवत् 07,020.046a ततो युधिष्ठिरः क्षिप्रं कितवो राजसत्तमः 07,020.046c अपायाज् जवनैर् अश्वैः पाञ्चाल्यो द्रोणम् अभ्ययात् 07,020.047a तं द्रोणः सधनुष्कं तु साश्वयन्तारम् अक्षिणोत् 07,020.047c स हतः प्रापतद् भूमौ रथाज् ज्योतिर् इवाम्बरात् 07,020.047d*0154_01 तं हत्वा विबभौ द्रोणः कुरुभिः परिवारितः 07,020.048a तस्मिन् हते राजपुत्रे पाञ्चालानां यशस्करे 07,020.048c हत द्रोणं हत द्रोणम् इत्य् आसीत् तुमुलं महत् 07,020.049a तांस् तथा भृशसंक्रुद्धान् पाञ्चालान् मत्स्यकेकयान् 07,020.049c सृञ्जयान् पाण्डवांश् चैव द्रोणो व्यक्षोभयद् बली 07,020.050a सात्यकिं चेकितानं च धृष्टद्युम्नशिखण्डिनौ 07,020.050c वार्धक्षेमिं चित्रसेनं सेनाबिन्दुं सुवर्चसम् 07,020.051a एतांश् चान्यांश् च सुबहून् नानाजनपदेश्वरान् 07,020.051c सर्वान् द्रोणो ऽजयद् युद्धे कुरुभिः परिवारितः 07,020.052a तावकास् तु महाराज जयं लब्ध्वा महाहवे 07,020.052c पाण्डवेयान् रणे जघ्नुर् द्रवमाणान् समन्ततः 07,020.052d*0155_01 वार्धक्षेमिस् तु वार्ष्णेयो द्रोणं विद्ध्वा शरोत्तमैः 07,020.052d*0155_02 नवभिश् चावनीपालः पुनर् विव्याध पञ्चभिः 07,020.052d*0155_03 चित्रसेनस् ततो द्रोणं पाञ्चालस् त्व् अर्दयच् छरैः 07,020.052d*0155_04 पुनर् विव्याध संक्रुद्धः सेनाबिन्दुश् च पञ्चभिः 07,020.052d*0155_05 सुवर्मा पञ्चभिश् चैव धृष्टद्युम्नश् च पञ्चभिः 07,020.052d*0155_06 शिखण्डी नवभिर् बाणैश् चेकितानश् च पञ्चभिः 07,020.052d*0155_07 सात्यकिश् च चतुःषष्ट्या राजन् विव्याध सायकैः 07,020.052d*0155_08 सुचित्रो दशभिर् बाणैर् द्रोणं विद्ध्वानदद् बली 07,020.052d*0155_09 तं द्रोणः समरे राजञ् शरवर्षैर् अवाकिरत् 07,020.052d*0155_10 अपातयत् ततो द्रोणः सुचित्रं सहसारथिम् 07,020.052d*0155_11 साश्वश् च समरे राजन् हतो वै प्रापतत् क्षितौ 07,020.052d*0155_12 पात्यमानो महाराज बभौ ज्योतिर् इवाम्बरात् 07,020.053a ते दानवा इवेन्द्रेण वध्यमाना महात्मना 07,020.053c पाञ्चालाः केकया मत्स्याः समकम्पन्त भारत 07,021.001 धृतराष्ट्र उवाच 07,021.001a भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे 07,021.001c पाञ्चालेषु च सर्वेषु कश् चिद् अन्यो ऽभ्यवर्तत 07,021.002a आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम् 07,021.002c असेवितां कापुरुषैः सेवितां पुरुषर्षभैः 07,021.003a स हि वीरो नरः सूत यो भग्नेषु निवर्तते 07,021.003c अहो नासीत् पुमान् कश् चिद् दृष्ट्वा द्रोणं व्यवस्थितम् 07,021.004a जृम्भमाणम् इव व्याघ्रं प्रभिन्नम् इव कुञ्जरम् 07,021.004c त्यजन्तम् आहवे प्राणान् संनद्धं चित्रयोधिनम् 07,021.005a महेष्वासं नरव्याघ्रं द्विषताम् अघवर्धनम् 07,021.005c कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम् 07,021.006a भारद्वाजं तथानीके दृष्ट्वा शूरम् अवस्थितम् 07,021.006c के वीराः संन्यवर्तन्त तन् ममाचक्ष्व संजय 07,021.007 संजय उवाच 07,021.007a तान् दृष्ट्वा चलितान् संख्ये प्रणुन्नान् द्रोणसायकैः 07,021.007c पाञ्चालान् पाण्डवान् मत्स्यान् सृञ्जयांश् चेदिकेकयान् 07,021.008a द्रोणचापविमुक्तेन शरौघेणासुहारिणा 07,021.008c सिन्धोर् इव महौघेन ह्रियमाणान् यथा प्लवान् 07,021.009a कौरवाः सिंहनादेन नानावाद्यस्वनेन च 07,021.009c रथद्विपनराश्वैश् च सर्वतः पर्यवारयन् 07,021.010a तान् पश्यन् सैन्यमध्यस्थो राजा स्वजनसंवृतः 07,021.010c दुर्योधनो ऽब्रवीत् कर्णं प्रहृष्टः प्रहसन्न् इव 07,021.011a पश्य राधेय पाञ्चालान् प्रणुन्नान् द्रोणसायकैः 07,021.011c सिंहेनेव मृगान् वन्यांस् त्रासितान् दृढधन्वना 07,021.012a नैते जातु पुनर् युद्धम् ईहेयुर् इति मे मतिः 07,021.012c यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः 07,021.013a अर्द्यमानाः शरैर् एते रुक्मपुङ्खैर् महात्मना 07,021.013c पथा नैकेन गच्छन्ति घूर्णमानास् ततस् ततः 07,021.014a संनिरुद्धाश् च कौरव्यैर् द्रोणेन च महात्मना 07,021.014c एते ऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः 07,021.015a भ्रमरैर् इव चाविष्टा द्रोणस्य निशितैः शरैः 07,021.015c अन्योन्यं समलीयन्त पलायनपरायणाः 07,021.016a एष भीमो दृढक्रोधो हीनः पाण्डवसृञ्जयैः 07,021.016c मदीयैर् आवृतो योधैः कर्ण तर्जयतीव माम् 07,021.017a व्यक्तं द्रोणमयं लोकम् अद्य पश्यति दुर्मतिः 07,021.017c निराशो जीवितान् नूनम् अद्य राज्याच् च पाण्डवः 07,021.018 कर्ण उवाच 07,021.018a नैष जातु महाबाहुर् जीवन्न् आहवम् उत्सृजेत् 07,021.018c न चेमान् पुरुषव्याघ्र सिंहनादान् विशक्ष्यते 07,021.019a न चापि पाण्डवा युद्धे भज्येरन्न् इति मे मतिः 07,021.019c शूराश् च बलवन्तश् च कृतास्त्रा युद्धदुर्मदाः 07,021.020a विषाग्निद्यूतसंक्लेशान् वनवासं च पाण्डवाः 07,021.020c स्मरमाणा न हास्यन्ति संग्रामम् इति मे मतिः 07,021.021a निकृतो हि महाबाहुर् अमितौजा वृकोदरः 07,021.021c वरान् वरान् हि कौन्तेयो रथोदारान् हनिष्यति 07,021.022a असिना धनुषा शक्त्या हयैर् नागैर् नरै रथैः 07,021.022c आयसेन च दण्डेन व्रातान् व्रातान् हनिष्यति 07,021.023a तम् एते चानुवर्तन्ते सात्यकिप्रमुखा रथाः 07,021.023c पाञ्चालाः केकया मत्स्याः पाण्डवाश् च विशेषतः 07,021.024a शूराश् च बलवन्तश् च विक्रान्ताश् च महारथाः 07,021.024c विशेषतश् च भीमेन संरब्धेनाभिचोदिताः 07,021.024d*0156_01 एष चापि महाबाहुर् हिमवान् इव सुस्थिरः 07,021.024d*0156_02 वधिष्यति महाराज गदया भीमवेगया 07,021.025a ते द्रोणम् अभिवर्तन्ते सर्वतः कुरुपुंगवाः 07,021.025c वृकोदरं परीप्सन्तः सूर्यम् अभ्रगणा इव 07,021.025d*0157_01 समरेषु तु निर्दिष्टाः पाण्डवाः कृष्णबांधवाः 07,021.025d*0158_01 ह्रीमन्तः शत्रुमरणे निपुणाः पुण्यलक्षणाः 07,021.025d*0158_02 बहवः पार्थिवा राजंस् तेषां वशगता रणे 07,021.025d*0158_03 मावमंस्थाः पाण्डवांस् त्वं नारायणपुरोगमान् 07,021.026a एकायनगता ह्य् एते पीडयेयुर् यतव्रतम् 07,021.026c अरक्ष्यमाणं शलभा यथा दीपं मुमूर्षवः 07,021.026e असंशयं कृतास्त्राश् च पर्याप्ताश् चापि वारणे 07,021.027a अतिभारं त्व् अहं मन्ये भारद्वाजे समाहितम् 07,021.027c ते शीघ्रम् अनुगच्छामो यत्र द्रोणो व्यवस्थितः 07,021.027e काका इव महानागं मा वै हन्युर् यतव्रतम् 07,021.028 संजय उवाच 07,021.028a राधेयस्य वचः श्रुत्वा राजा दुर्योधनस् तदा 07,021.028c भ्रातृभिः सहितो राजन् प्रायाद् द्रोणरथं प्रति 07,021.029a तत्रारावो महान् आसीद् एकं द्रोणं जिघांसताम् 07,021.029c पाण्डवानां निवृत्तानां नानावर्णैर् हयोत्तमैः 07,022.001 धृतराष्ट्र उवाच 07,022.001a सर्वेषाम् एव मे ब्रूहि रथचिह्नानि संजय 07,022.001b*0159_01 तान् अहं श्रोतुम् इच्छामि विस्तरेण पृथक् पृथक् 07,022.001b*0159_02 दूयते मे मनस् तात द्रोणं प्रति परंतप 07,022.001b*0159_03 श्रुत्वा भीष्मस्य निधनं तद्वद् एतद् भविष्यति 07,022.001c ये द्रोणम् अभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः 07,022.002 संजय उवाच 07,022.002a ऋश्यवर्णैर् हयैर् दृष्ट्वा व्यायच्छन्तं वृकोदरम् 07,022.002c रजताश्वस् ततः शूरः शैनेयः संन्यवर्तत 07,022.002d*0160_01 सारङ्गैश् च युधामन्युर् उह्यमानो हयोत्तमैः 07,022.002d*0160_02 पर्यवर्तत दुर्धर्षः क्रुद्धो द्रोणरथं प्रति 07,022.002d*0160_03 पारावतसवर्णैस् तु हेमभाण्डैर् महाजवैः 07,022.002d*0160_04 पाञ्चालराजस्य सुतो धृष्टद्युम्नो ऽभ्यवर्तत 07,022.002d*0160_05 पितरं तु परिप्रेप्सुः क्षत्रधर्मा यतव्रतः 07,022.002d*0160_06 सिद्धिं चास्य परां कांक्षञ् शोणाक्षः संन्यवर्तत 07,022.002d*0160_07 पद्मपत्रनिभैश् चाश्वैर् मल्लिकाक्षैर् अलंकृतैः 07,022.002d*0160_08 शिखण्डी क्षत्रदेवश् च स्वयं प्रत्वरयन् ययौ 07,022.003a दर्शनीयास् तु काम्बोजाः शुकपत्रपरिच्छदाः 07,022.003c वहन्तो नकुलं शीघ्रं तावकान् अभिदुद्रुवुः 07,022.004a कृष्णास् तु मेघसंकाशाः सहदेवम् उदायुधम् 07,022.004a*0161_01 **** **** प्रावहन्न् उत्तमौजसम् 07,022.004a*0161_02 दुर्धर्षायाभिसंधाय क्रुद्धं क्रुद्धाय भारत 07,022.004a*0161_03 तथा तित्तिरिकल्माषा हया वातसमा जवे 07,022.004a*0161_04 अवहंस् तुमुले युद्धे 07,022.004b*0162_01 दन्तवर्णास् तु राजानं कालवाला युधिष्ठिरम् 07,022.004c भीमवेगा नरव्याघ्रम् अवहन् वातरंहसः 07,022.005a हेमोत्तमप्रतिच्छन्नैर् हयैर् वातसमैर् जवे 07,022.005c अभ्यवर्तन्त सैन्यानि सर्वाण्य् एव युधिष्ठिरम् 07,022.006a राज्ञस् त्व् अनन्तरं राजा पाञ्चाल्यो द्रुपदो ऽभवत् 07,022.006c जातरूपमयच्छत्रः सर्वैः स्वैर् अभिरक्षितः 07,022.007a ललामैर् हरिभिर् युक्तैः सर्वशब्दक्षमैर् युधि 07,022.007c राज्ञां मध्ये महेष्वासः शान्तभीर् अभ्यवर्तत 07,022.008a तं विराटो ऽन्वयात् पश्चात् सह शूरैर् महारथैः 07,022.008c केकयाश् च शिखण्डी च धृष्टकेतुस् तथैव च 07,022.008e स्वैः स्वैः सैन्यैः परिवृता मत्स्यराजानम् अन्वयुः 07,022.009a ते तु पाटलपुष्पाणां समवर्णा हयोत्तमाः 07,022.009c वहमाना व्यराजन्त मत्स्यस्यामित्रघातिनः 07,022.010a हारिद्रसमवर्णास् तु जवना हेममालिनः 07,022.010c पुत्रं विराटराजस्य सत्वराः समुदावहन् 07,022.011a इन्द्रगोपकवर्णैस् तु भ्रातरः पञ्च केकयाः 07,022.011c जातरूपसमाभासः सर्वे लोहितकध्वजाः 07,022.012a ते हेममालिनः शूराः सर्वे युद्धविशारदाः 07,022.012c वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः 07,022.013a आमपात्रनिभाकाराः पाञ्चाल्यम् अमितौजसम् 07,022.013c दान्तास् ताम्रारुणा युक्ताः शिखण्डिनम् उदावहन् 07,022.014a तथा द्वादशसाहस्राः पाञ्चालानां महारथाः 07,022.014c तेषां तु षट् सहस्राणि ये शिखण्डिनम् अन्वयुः 07,022.015a पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष 07,022.015c आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः 07,022.016a धृष्टकेतुश् च चेदीनाम् ऋषभो ऽतिबलोदितः 07,022.016c काम्बोजैः शबलैर् अश्वैर् अभ्यवर्तत दुर्जयः 07,022.017a बृहत्क्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः 07,022.017c पलालधूमवर्णाभाः सैन्धवाः शीघ्रम् आवहन् 07,022.018a मल्लिकाक्षाः पद्मवर्णा बाह्लिजाताः स्वलंकृताः 07,022.018c शूरं शिखण्डिनः पुत्रं क्षत्रदेवम् उदावहन् 07,022.018d*0163_01 रुक्मभाण्डप्रतिच्छन्नाः कौशेयसदृशा हयाः 07,022.018d*0163_02 क्षमावन्तो ऽवहन् संख्ये सेनाबिन्दुम् अरट्टजाः 07,022.019a युवानम् अवहन् युद्धे क्रौञ्चवर्णा हयोत्तमाः 07,022.019c काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम् 07,022.020a श्वेतास् तु प्रतिविन्ध्यं तं कृष्णग्रीवा मनोजवाः 07,022.020c यन्तुः प्रेष्यकरा राजन् राजपुत्रम् उदावहन् 07,022.020d*0164_01 युवानम् अवहन् युद्धे यन्तुः प्रेष्यकराः हयाः 07,022.021a सुतसोमं तु यं धौम्यात् पार्थः पुत्रम् अयाचत 07,022.021c माषपुष्पसवर्णास् तम् अवहन् वाजिनो रणे 07,022.022a सहस्रसोमप्रतिमा बभूवुः; पुरे कुरूणाम् उदयेन्दुनाम्नि 07,022.022c तस्मिञ् जातः सोमसंक्रन्दमध्ये; यस्मात् तस्मात् सुतसोमो ऽभवत् सः 07,022.022d*0165_01 सहस्रसोमप्रतिमा हयाः कनकभूषणाः 07,022.022d*0165_02 वीरं तम् अवहन् युद्धे हेषमाणाः समन्ततः 07,022.023a नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः 07,022.023c आदित्यतरुणप्रख्याः श्लाघनीयम् उदावहन् 07,022.024a काञ्चनप्रतिमैर् योक्त्रैर् मयूरग्रीवसंनिभाः 07,022.024c द्रौपदेयं नरव्याघ्रं श्रुतकर्माणम् आवहन् 07,022.025a श्रुतकीर्तिं श्रुतनिधिं द्रौपदेयं हयोत्तमाः 07,022.025c ऊहुः पार्थसमं युद्धे चाषपत्रनिभा हयाः 07,022.026a यम् आहुर् अध्यर्धगुणं कृष्णात् पार्थाच् च संयुगे 07,022.026c अभिमन्युं पिशङ्गास् तं कुमारम् अवहन् रणे 07,022.027a एकस् तु धार्तराष्ट्रेभ्यः पाण्डवान् यः समाश्रितः 07,022.027c तं बृहन्तो महाकाया युयुत्सुम् अवहन् रणे 07,022.028a पलालकाण्डवर्णास् तु वार्धक्षेमिं तरस्विनम् 07,022.028c ऊहुः सुतुमुले युद्धे हया हृष्टाः स्वलंकृताः 07,022.029a कुमारं शितिपादास् तु रुक्मपत्रैर् उरश्छदैः 07,022.029c सौचित्तिम् अवहन् युद्धे यन्तुः प्रेष्यकरा हयाः 07,022.030a रुक्मपृष्ठावकीर्णास् तु कौशेयसदृशा हयाः 07,022.030c सुवर्णमालिनः क्षान्ताः श्रेणिमन्तम् उदावहन् 07,022.031a रुक्ममालाधराः शूरा हेमवर्णाः स्वलंकृताः 07,022.031c काशिराजं हयश्रेष्ठाः श्लाघनीयम् उदावहन् 07,022.032a अस्त्राणां च धनुर्वेदे ब्राह्मे वेदे च पारगम् 07,022.032c तं सत्यधृतिम् आयान्तम् अरुणाः समुदावहन् 07,022.033a यः स पाञ्चालसेनानीर् द्रोणम् अंशम् अकल्पयत् 07,022.033c पारावतसवर्णाश्वा धृष्टद्युम्नम् उदावहन् 07,022.034a तम् अन्वयात् सत्यधृतिः सौचित्तिर् युद्धदुर्मदः 07,022.034c श्रेणिमान् वसुदानश् च पुत्रः काश्यस्य चाभिभो 07,022.035a युक्तैः परमकाम्बोजैर् जवनैर् हेममालिभिः 07,022.035c भीषयन्तो द्विषत्सैन्यं यमवैश्रवणोपमाः 07,022.036a प्रभद्रकास् तु पाञ्चालाः षट् सहस्राण्य् उदायुधाः 07,022.036c नानावर्णैर् हयश्रेष्ठैर् हेमचित्ररथध्वजाः 07,022.037a शरव्रातैर् विधुन्वन्तः शत्रून् विततकार्मुकाः 07,022.037c समानमृत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः 07,022.038a बभ्रुकौशेयवर्णास् तु सुवर्णवरमालिनः 07,022.038c ऊहुर् अग्लानमनसश् चेकितानं हयोत्तमाः 07,022.039a इन्द्रायुधसवर्णैस् तु कुन्तिभोजो हयोत्तमैः 07,022.039c आयात् सुवश्यैः पुरुजिन् मातुलः सव्यसाचिनः 07,022.040a अन्तरिक्षसवर्णास् तु तारकाचित्रिता इव 07,022.040c राजानं रोचमानं ते हयाः संख्ये समावहन् 07,022.041a कर्बुराः शितिपादास् तु स्वर्णजालपरिच्छदाः 07,022.041c जारासंधिं हयश्रेष्ठाः सहदेवम् उदावहन् 07,022.042a ये तु पुष्करनालस्य समवर्णा हयोत्तमाः 07,022.042c जवे श्येनसमाश् चित्राः सुदामानम् उदावहन् 07,022.043a शशलोहितवर्णास् तु पाण्डुरोद्गतराजयः 07,022.043c पाञ्चाल्यं गोपतेः पुत्रं सिंहसेनम् उदावहन् 07,022.044a पाञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजयः 07,022.044c तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः 07,022.045a माषवर्णास् तु जवना बृहन्तो हेममालिनः 07,022.045c दधिपृष्ठाश् चन्द्रमुखाः पाञ्चाल्यम् अवहन् द्रुतम् 07,022.046a शूराश् च भद्रकाश् चैव शरकाण्डनिभा हयाः 07,022.046c पद्मकिञ्जल्कवर्णाभा दण्डधारम् उदावहन् 07,022.046d*0166_01 रासभारुणवर्णाभाः पृष्ठतो मूषकप्रभाः 07,022.046d*0166_02 वल्गन्त इव संयत्ता व्याघ्रदन्तम् उदावहन् 07,022.046d*0166_03 हरयः कालकाश् चित्राश् चित्रमाल्यविभूषिताः 07,022.046d*0166_04 सुधन्वानं नरव्याघ्र पाञ्चाल्यं समुदावहन् 07,022.046d*0166_05 इन्द्राशनिसमस्पर्शा इन्द्रगोपकसंनिभाः 07,022.046d*0166_06 कोशैश् चित्रान्तराश् चित्राश् चित्रायुधम् उदावहन् 07,022.047a बिभ्रतो हेममालाश् च चक्रवाकोदरा हयाः 07,022.047c कोसलाधिपतेः पुत्रं सुक्षत्रं वाजिनो ऽवहन् 07,022.048a शबलास् तु बृहन्तो ऽश्वा दान्ता जाम्बूनदस्रजः 07,022.048c युद्धे सत्यधृतिं क्षैमिम् अवहन् प्रांशवः शुभाः 07,022.049a एकवर्णेन सर्वेण ध्वजेन कवचेन च 07,022.049c अश्वैश् च धनुषा चैव शुक्लैः शुक्लो न्यवर्तत 07,022.050a समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम् 07,022.050c अश्वाः शशाङ्कसदृशाश् चन्द्रदेवम् उदावहन् 07,022.051a नीलोत्पलसवर्णास् तु तपनीयविभूषिताः 07,022.051c शैब्यं चित्ररथं युद्धे चित्रमाल्यावहन् हयाः 07,022.052a कलायपुष्पवर्णास् तु श्वेतलोहितराजयः 07,022.052c रथसेनं हयश्रेष्ठाः समूहुर् युद्धदुर्मदम् 07,022.053a यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम् 07,022.053c तं पटच्चरहन्तारं शुकवर्णावहन् हयाः 07,022.054a चित्रायुधं चित्रमाल्यं चित्रवर्मायुधध्वजम् 07,022.054c ऊहुः किंशुकपुष्पाणां तुल्यवर्णा हयोत्तमाः 07,022.055a एकवर्णेन सर्वेण ध्वजेन कवचेन च 07,022.055c धनुषा रथवाहैश् च नीलैर् नीलो ऽभ्यवर्तत 07,022.056a नानारूपै रत्नचित्रैर् वरूथध्वजकार्मुकैः 07,022.056c वाजिध्वजपताकाभिश् चित्रैश् चित्रो ऽभ्यवर्तत 07,022.057a ये तु पुष्करपत्रस्य तुल्यवर्णा हयोत्तमाः 07,022.057c ते रोचमानस्य सुतं हेमवर्णम् उदावहन् 07,022.058a योधाश् च भद्रकाराश् च शरदण्डानुदण्डजाः 07,022.058c श्वेताण्डाः कुक्कुटाण्डाभा दण्डकेतुम् उदावहन् 07,022.058d*0167_01 केशवेन हते संख्ये पितर्य् अथ नराधिपे 07,022.058d*0167_02 भिन्ने कपाटे पाण्ड्यानां विद्रुतेषु च बन्धुषु 07,022.058d*0167_03 भीष्माद् अवाप्य चास्त्राणि द्रोणाद् रामात् कृपात् तथा 07,022.058d*0167_04 अस्त्रैः समत्वं संप्राप्य रुक्मिकर्णार्जुनाच्युतैः 07,022.058d*0167_05 इयेष द्वारकां हन्तुं कृत्स्नां जेतुं च मेदिनीम् 07,022.058d*0167_06 निवारितस् ततः प्राज्ञैः सुहृद्भिर् हितकाम्यया 07,022.058d*0167_07 वैरानुबन्धम् उत्सृज्य स्वराज्यम् अनुशास्ति यः 07,022.058d*0167_08 ससागरध्वजः पाण्ड्यश् चन्द्ररश्मिनिभैर् हयैः 07,022.058d*0167_09 वैडूर्यजालसंछन्नैर् वीर्यद्रविणम् आश्रितः 07,022.058d*0167_10 दिव्यं विस्फारयंश् चापं द्रोणम् अभ्यपतद् बली 07,022.059a आटरूषकपुष्पाभा हयाः पाण्ड्यानुयायिनाम् 07,022.059c अवहन् रथमुख्यानाम् अयुतानि चतुर्दश 07,022.060a नानारूपेण वर्णेन नानाकृतिमुखा हयाः 07,022.060c रथचक्रध्वजं वीरं घटोत्कचम् उदावहन् 07,022.060d*0168_01 भरतानां समेतानाम् उत्सृज्यैको मतानि यः 07,022.060d*0168_02 गतो युधिष्ठिरं भक्त्या त्यक्त्वा सर्वस्वम् ईहितम् 07,022.060d*0168_03 लोहिताक्षं महाबाहुं बृहन्तं तं वरध्वजम् 07,022.060d*0168_04 महासत्त्वा महाकाया सौवर्णे स्यन्दने स्थितम् 07,022.060d*0169_01 नानाध्वजपताकेन नानाकवचवाजिना 07,022.061a सुवर्णवर्णा धर्मज्ञम् अनीकस्थं युधिष्ठिरम् 07,022.061c राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतो ऽन्वयुः 07,022.061e वर्णैश् चोच्चावचैर् दिव्यैः सदश्वानां प्रभद्रकाः 07,022.061f*0170_01 संन्यवर्तन्त युद्धाय बहवो देवरूपिणः 07,022.062a ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः 07,022.062c प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः 07,022.063a अत्यरोचत तान् सर्वान् धृष्टद्युम्नः समागतान् 07,022.063c सर्वाण्य् अपि च सैन्यानि भारद्वाजो ऽत्यरोचत 07,022.063d@005_0000 संजय उवाच 07,022.063d@005_0001 अतीव शुशुभे तस्य ध्वजः कृष्णाजिनोत्तरः 07,022.063d@005_0002 कमण्डलुर् महाराज जातरूपमयः शुभः 07,022.063d@005_0003 ध्वजं तु भीमसेनस्य वैडूर्यमणिलोचनम् 07,022.063d@005_0004 भ्राजमानं महासिंहं राजतं दृष्टवान् अहम् 07,022.063d@005_0005 ध्वजं तु कुरुराजस्य पाण्डवस्य महौजसः 07,022.063d@005_0006 दृष्टवान् अस्मि सौवर्णं सोमं ग्रहगणान्वितम् 07,022.063d@005_0007 मृदङ्गौ चात्र विपुलौ दिव्यौ नन्दोपनन्दकौ 07,022.063d@005_0008 यन्त्रेणाहन्यमानौ च सुस्वनौ हर्षवर्धनौ 07,022.063d@005_0009 शरभं पृष्ठसौवर्णं नकुलस्य महाध्वजम् 07,022.063d@005_0010 अपश्याम रथे ऽत्युग्रं भीषयानम् अवस्थितम् 07,022.063d@005_0011 हंसस् तु राजतः श्रीमान् ध्वजो घण्टापताकवान् 07,022.063d@005_0012 सहदेवस्य दुर्धर्षो द्विषतां शोकवर्धनः 07,022.063d@005_0013 पञ्चानां द्रौपदेयानां प्रतिमारथभूषणम् 07,022.063d@005_0014 धर्ममारुतशक्राणाम् अश्विनोश् च महात्मनोः 07,022.063d@005_0015 अभिमन्योः कुमारस्य शार्ङ्गपक्षी हिरण्मयः 07,022.063d@005_0016 रथे ध्वजवरो जैत्रस् तप्तचामीकरोज्ज्वलः 07,022.063d@005_0017 घटोत्कचस्य राजेन्द्र ध्वजे गृध्रो व्यरोचत 07,022.063d@005_0018 अश्वाश् च कामगास् तस्य रावणस्य यथा पुरा 07,022.063d@005_0019 माहेन्द्रं च धनुर् दिव्यं धर्मराजे युधिष्ठिरे 07,022.063d@005_0020 वायव्यं भीमसेनस्य धनुर् दिव्यम् अभून् नृप 07,022.063d@005_0021 त्रैलोक्यरक्षणार्थाय ब्रह्मणा सृष्टम् आयुधम् 07,022.063d@005_0022 तद् दिव्यम् अजरं चैव फल्गुनार्थाय वै धनुः 07,022.063d@005_0023 वैष्णवं नकुलायाथ सहदेवाय चाश्विजम् 07,022.063d@005_0024 घटोत्कचाय पौलस्त्यं धनुर् दिव्यं भयानकम् 07,022.063d@005_0025 रौद्रम् आग्नेयकौबेरं याम्यं गिरिशम् एव च 07,022.063d@005_0026 पञ्चानां द्रौपदेयानां धनूरत्नानि भारत 07,022.063d@005_0027 रौद्रं धनुर्वरं श्रेष्ठं यं लेभे रोहिणीसुतः 07,022.063d@005_0028 तं तुष्टः प्रददौ रामः सौभद्राय महात्मने 07,022.063d@005_0029 एते चान्ये च बहवो ध्वजा हेमविभूषणाः 07,022.063d@005_0030 ददृशुस् तत्र शूराणां द्विषतां शोकवर्धनाः 07,022.063d@005_0031 तद् अभूद् ध्वजसंबाधम् अकापुरुषसेवितम् 07,022.063d@005_0032 द्रोणानीकं महाराज पटे चित्रम् इवार्पितम् 07,022.063d@005_0033 शुश्रुवुर् नामगोत्राणि वीराणां संयुगे तदा 07,022.063d@005_0034 द्रोणम् आद्रवतां राजन् स्वयंवर इवाहवे 07,023.001 धृतराष्ट्र उवाच 07,023.001a व्यथयेयुर् इमे सेनां देवानाम् अपि संयुगे 07,023.001c आहवे ये न्यवर्तन्त वृकोदरमुखा रथाः 07,023.002a संप्रयुक्तः किलैवायं दिष्टैर् भवति पूरुषः 07,023.002c तस्मिन्न् एव तु सर्वार्था दृश्यन्ते वै पृथग्विधाः 07,023.003a दीर्घं विप्रोषितः कालम् अरण्ये जटिलो ऽजिनी 07,023.003c अज्ञातश् चैव लोकस्य विजहार युधिष्ठिरः 07,023.004a स एव महतीं सेनां समावर्तयद् आहवे 07,023.004c किम् अन्यद् दैवसंयोगान् मम पुत्रस्य चाभवत् 07,023.005a युक्त एव हि भाग्येन ध्रुवम् उत्पद्यते नरः 07,023.005c स तथाकृष्यते तेन न यथा स्वयम् इच्छति 07,023.006a द्यूतव्यसनम् आसाद्य क्लेशितो हि युधिष्ठिरः 07,023.006c स पुनर् भागधेयेन सहायान् उपलब्धवान् 07,023.007a अर्धं मे केकया लब्धाः काशिकाः कोसलाश् च ये 07,023.007c चेदयश् चापरे वङ्गा माम् एव समुपाश्रिताः 07,023.008a पृथिवी भूयसी तात मम पार्थस्य नो तथा 07,023.008c इति माम् अब्रवीत् सूत मन्दो दुर्योधनस् तदा 07,023.009a तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः 07,023.009c निहतः पार्षतेनाजौ किम् अन्यद् भागधेयतः 07,023.010a मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम् 07,023.010c सर्वास्त्रपारगं द्रोणं कथं मृत्युर् उपेयिवान् 07,023.011a समनुप्राप्तकृच्छ्रो ऽहं संमोहं परमं गतः 07,023.011c भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुम् उत्सहे 07,023.012a यन् मा क्षत्ताब्रवीत् तात प्रपश्यन् पुत्रगृद्धिनम् 07,023.012c दुर्योधनेन तत् सर्वं प्राप्तं सूत मया सह 07,023.013a नृशंसं तु परं तत् स्यात् त्यक्त्वा दुर्योधनं यदि 07,023.013c पुत्रशेषं चिकीर्षेयं कृच्छ्रं न मरणं भवेत् 07,023.014a यो हि धर्मं परित्यज्य भवत्य् अर्थपरो नरः 07,023.014c सो ऽस्माच् च हीयते लोकात् क्षुद्रभावं च गच्छति 07,023.015a अद्य चाप्य् अस्य राष्ट्रस्य हतोत्साहस्य संजय 07,023.015c अवशेषं न पश्यामि ककुदे मृदिते सति 07,023.016a कथं स्याद् अवशेषं हि धुर्ययोर् अभ्यतीतयोः 07,023.016c यौ नित्यम् अनुजीवामः क्षमिणौ पुरुषर्षभौ 07,023.016d*0171_01 तौ द्रोणभीष्मौ निहितौ किम् अन्यद् भागधेयतः 07,023.017a व्यक्तम् एव च मे शंस यथा युद्धम् अवर्तत 07,023.017c के ऽयुध्यन् के व्यपाकर्षन् के क्षुद्राः प्राद्रवन् भयात् 07,023.018a धनंजयं च मे शंस यद् यच् चक्रे रथर्षभः 07,023.018c तस्माद् भयं नो भूयिष्ठं भ्रातृव्याच् च विशेषतः 07,023.019a यथासीच् च निवृत्तेषु पाण्डवेषु च संजय 07,023.019c मम सैन्यावशेषस्य संनिपातः सुदारुणः 07,023.019d*0172_01 कथं च वो मनस् तात संनिवृत्तेष्व् अवर्तत 07,023.019e मामकानां च ये शूराः कांस् तत्र समवारयन् 07,024.001 संजय उवाच 07,024.001a महद् भैरवम् आसीन् नः संनिवृत्तेषु पाण्डुषु 07,024.001c दृष्ट्वा द्रोणं छाद्यमानं तैर् भास्करम् इवाम्बुदैः 07,024.002a तैश् चोद्धूतं रजस् तीव्रम् अवचक्रे चमूं तव 07,024.002c ततो हतम् अमन्याम द्रोणं दृष्टिपथे हते 07,024.003a तांस् तु शूरान् महेष्वासान् क्रूरं कर्म चिकीर्षतः 07,024.003c दृष्ट्वा दुर्योधनस् तूर्णं स्वसैन्यं समचूचुदत् 07,024.004a यथाशक्ति यथोत्साहं यथासत्त्वं नराधिपाः 07,024.004c वारयध्वं यथायोगं पाण्डवानाम् अनीकिनीम् 07,024.004d*0173_01 एवम् उक्त्वा स्वयं भीमम् अभ्ययात् तनयस् तव 07,024.004d*0173_02 क्रूरं दृष्ट्वा तु ते पुत्रं भीमसेनो ऽभ्यवर्तत 07,024.005a ततो दुर्मर्षणो भीमम् अभ्यगच्छत् सुतस् तव 07,024.005c आराद् दृष्ट्वा किरन् बाणैर् इच्छन् द्रोणस्य जीवितम् 07,024.006a तं बाणैर् अवतस्तार क्रुद्धो मृत्युम् इवाहवे 07,024.006c तं च भीमो ऽतुदद् बाणैस् तदासीत् तुमुलं महत् 07,024.007a त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः 07,024.007c बाह्यं मृत्युभयं कृत्वा प्रत्यतिष्ठन् परान् युधि 07,024.008a कृतवर्मा शिनेः पुत्रं द्रोणप्रेप्सुं विशां पते 07,024.008c पर्यवारयद् आयान्तं शूरं समितिशोभनम् 07,024.009a तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धम् अवारयत् 07,024.009c कृतवर्मा च शैनेयं मत्तो मत्तम् इव द्विपम् 07,024.010a सैन्धवः क्षत्रधर्माणम् आपतन्तं शरौघिणम् 07,024.010c उग्रधन्वा महेष्वासं यत्तो द्रोणाद् अवारयत् 07,024.011a क्षत्रधर्मा सिन्धुपतेश् छित्त्वा केतनकार्मुके 07,024.011c नाराचैर् बहुभिः क्रुद्धः सर्वमर्मस्व् अताडयत् 07,024.012a अथान्यद् धनुर् आदाय सैन्धवः कृतहस्तवत् 07,024.012c विव्याध क्षत्रधर्माणं रणे सर्वायसैः शरैः 07,024.013a युयुत्सुं पाण्डवार्थाय यतमानं महारथम् 07,024.013c सुबाहुर् भ्रातरं शूरं यत्तो द्रोणाद् अवारयत् 07,024.014a सुबाहोः सधनुर्बाणाव् अस्यतः परिघोपमौ 07,024.014c युयुत्सुः शितपीताभ्यां क्षुराभ्याम् अच्छिनद् भुजौ 07,024.014d*0174_01 दुःशासनस् तु संयान्तं द्रोणाय नकुलं युधि 07,024.014d*0174_02 सव्यदक्षिणम् अस्यन्तं शूरः शूरं न्यवारयत् 07,024.015a राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम् 07,024.015c वेलेव सागरं क्षुब्धं मद्रराट् समवारयत् 07,024.016a तं धर्मराजो बहुभिर् मर्मभिद्भिर् अवाकिरत् 07,024.016c मद्रेशस् तं चतुःषष्ट्या शरैर् विद्ध्वानदद् भृशम् 07,024.017a तस्य नानदतः केतुम् उच्चकर्त सकार्मुकम् 07,024.017c क्षुराभ्यां पाण्डवश्रेष्ठस् तत उच्चुक्रुशुर् जनाः 07,024.018a तथैव राजा बाह्लीको राजानं द्रुपदं शरैः 07,024.018c आद्रवन्तं सहानीकं सहानीको न्यवारयत् 07,024.019a तद् युद्धम् अभवद् घोरं वृद्धयोः सहसेनयोः 07,024.019c यथा महायूथपयोर् द्विपयोः संप्रभिन्नयोः 07,024.020a विन्दानुविन्दाव् आवन्त्यौ विराटं मत्स्यम् आर्च्छताम् 07,024.020c सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम् 07,024.021a तद् उत्पिञ्जलकं युद्धम् आसीद् देवासुरोपमम् 07,024.021c मत्स्यानां केकयैः सार्धम् अभीताश्वरथद्विपम् 07,024.022a नाकुलिं तु शतानीकं भूतकर्मा सभापतिः 07,024.022c अस्यन्तम् इषुजालानि यान्तं द्रोणाद् अवारयत् 07,024.023a ततो नकुलदायादस् त्रिभिर् भल्लैः सुसंशितैः 07,024.023c चक्रे विबाहुशिरसं भूतकर्माणम् आहवे 07,024.024a सुतसोमं तु विक्रान्तम् आपतन्तं शरौघिणम् 07,024.024c द्रोणायाभिमुखं वीरं विविंशतिर् अवारयत् 07,024.025a सुतसोमस् तु संक्रुद्धः स्वपितृव्यम् अजिह्मगैः 07,024.025b*0175_01 अविध्यत् संगरे सो ऽपि पुनः पुनर् ननादयत् 07,024.025c विविंशतिं शरैर् विद्ध्वा नाभ्यवर्तत दंशितः 07,024.025d*0176_01 साल्वो भीमरथः शूरं श्रुतसेनं महाहवे 07,024.025d*0176_02 द्रोणायाभिमुखं यान्तं शरौघेण न्यवारयत् 07,024.026a अथ भीमरथः शाल्वम् आशुगैर् आयसैः शितैः 07,024.026c षड्भिः साश्वनियन्तारम् अनयद् यमसादनम् 07,024.027a श्रुतकर्माणम् आयान्तं मयूरसदृशैर् हयैः 07,024.027c चैत्रसेनिर् महाराज तव पौत्रो न्यवारयत् 07,024.027d*0177_01 तम् आर्जुनिः शरैश् चक्रे पितृव्यं जर्जरच् छविम् 07,024.027d*0177_02 शरैश् च द्रौपदीपुत्रं चित्रसेनः समावृणोत् 07,024.027d*0177_03 किरन्तं शरजालानि प्रभिन्नम् इव कुंजरम् 07,024.027d*0177_04 श्रुतकर्माणम् आयान्तं दौःशासनिर् अवायत् 07,024.028a तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ 07,024.028c पितॄणाम् अर्थसिद्ध्यर्थं चक्रतुर् युद्धम् उत्तमम् 07,024.028d*0178_01 महारथं तु सौभद्रं सर्वयुद्धविशारदम् 07,024.029a तिष्ठन्तम् अग्रतो दृष्ट्वा प्रतिविन्ध्यं तम् आहवे 07,024.029c द्रौणिर् मानं पितुः कुर्वन् मार्गणैः समवारयत् 07,024.030a तं क्रुद्धः प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः 07,024.030c सिंहलाङ्गूललक्ष्माणं पितुर् अर्थे व्यवस्थितम् 07,024.031a प्रवपन्न् इव बीजानि बीजकाले नरर्षभ 07,024.031c द्रौणायनिर् द्रौपदेयं शरवर्षैर् अवाकिरत् 07,024.031d*0179_01 आर्जुनिं श्रुतकीर्तिं च द्रौपदेयं महारथम् 07,024.031d*0179_02 द्रोणायाभिमुखं यान्तं दौःशासनिर् अवारयत् 07,024.031d*0179_03 तस्य कृष्णसमः कार्ष्णिस् त्रिभिर् भल्लैः सुसंशितैः 07,024.031d*0179_04 धनुर् ध्वजं च सूतं च छित्त्वा द्रोणान्तिकं ययौ 07,024.032a यस् तु शूरतमो राजन् सेनयोर् उभयोर् मतः 07,024.032c तं पटच्चरहन्तारं लक्ष्मणः समवारयत् 07,024.033a स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत 07,024.033c लक्ष्मणे शरजालानि विसृजन् बह्व् अशोभत 07,024.033d*0180_01 ततो ऽभिमन्युः कर्माणि कुर्वन्तं चित्रयोधिनम् 07,024.033d*0180_02 आर्जुनिः कृतिनं शूरं लक्ष्मणं समयोधयत् 07,024.034a विकर्णस् तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम् 07,024.034c पर्यवारयद् आयान्तं युवानं समरे युवा 07,024.035a ततस् तम् इषुजालेन याज्ञसेनिः समावृणोत् 07,024.035c विधूय तद् बाणजालं बभौ तव सुतो बली 07,024.036a अङ्गदो ऽभिमुखः शूरम् उत्तमौजसम् आहवे 07,024.036c द्रोणायाभिमुखं यान्तं वत्सदन्तैर् अवारयत् 07,024.037a स संप्रहारस् तुमुलस् तयोः पुरुषसिंहयोः 07,024.037c सैनिकानां च सर्वेषां तयोश् च प्रीतिवर्धनः 07,024.037d*0181_01 अङ्गदं पञ्चभिर् बाणैर् अविध्यत् स परंतपः 07,024.037d*0181_02 अङ्गदो दशभिर् बाणैः पुनर् एनम् अवाकिरत् 07,024.037d*0181_03 ततः समभवद् युद्धम् अन्योन्यम् इतरेतरम् 07,024.037d*0181_04 वीराणां जयकाङ्क्षाणाम् अतीव बलपौरुषात् 07,024.038a दुर्मुखस् तु महेष्वासो वीरं पुरुजितं बली 07,024.038c द्रोणायाभिमुखं यान्तं कुन्तिभोजम् अवारयत् 07,024.039a स दुर्मुखं भ्रुवोर् मध्ये नाराचेन व्यताडयत् 07,024.039c तस्य तद् विबभौ वक्त्रं सनालम् इव पङ्कजम् 07,024.040a कर्णस् तु केकयान् भ्रातॄन् पञ्च लोहितकध्वजान् 07,024.040c द्रोणायाभिमुखं यात्ठशरवर्षैर् अवारयत् 07,024.041a ते चैनं भृशसंक्रुद्धाः शरव्रातैर् अवाकिरन् 07,024.041c स च तांश् छादयाम् आस शरजालैः पुनः पुनः 07,024.042a नैव कर्णो न ते पञ्च ददृशुर् बाणसंवृताः 07,024.042c साश्वसूतध्वजरथाः परस्परशराचिताः 07,024.043a पुत्रस् ते दुर्जयश् चैव जयश् च विजयश् च ह 07,024.043c नीलं काश्यं जयं शूरास् त्रयस् त्रीन् प्रत्यवारयन् 07,024.044a तद् युद्धम् अभवद् घोरम् ईक्षितृप्रीतिवर्धनम् 07,024.044c सिंहव्याघ्रतरक्षूणां यथेभमहिषर्षभैः 07,024.044d*0182_01 बृहद्धनुर् बृहच् चैव जयमित्रो जयस् तथा 07,024.044d*0182_02 धृष्टद्युम्नसुतान् वीरान् पुत्रास् ते समवारयन् 07,024.045a क्षेमधूर्तिबृहन्तौ तौ भ्रातरौ सात्वतं युधि 07,024.045c द्रोणायाभिमुखं यान्तं शरैस् तीक्ष्णैस् ततक्षतुः 07,024.046a तयोस् तस्य च तद् युद्धम् अत्यद्भुतम् इवाभवत् 07,024.046c सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने 07,024.047a राजानं तु तथाम्बष्ठम् एकं युद्धाभिनन्दिनम् 07,024.047c चेदिराजः शरान् अस्यन् क्रुद्धो द्रोणाद् अवारयत् 07,024.048a तम् अम्बष्ठो ऽस्थिभेदिन्या निरविध्यच् छलाकया 07,024.048c स त्यक्त्वा सशरं चापं रथाद् भूमिम् अथापतत् 07,024.049a वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः 07,024.049c अक्षुद्रः क्षुद्रकैर् द्रोणात् क्रुद्धरूपम् अवारयत् 07,024.050a युध्यन्तौ कृपवार्ष्णेयौ ये ऽपश्यंश् चित्रयोधिनौ 07,024.050c ते युद्धसक्तमनसो नान्या बुबुधिरे क्रियाः 07,024.051a सौमदत्तिस् तु राजानं मणिमन्तम् अतन्द्रितम् 07,024.051c पर्यवारयद् आयान्तं यशो द्रोणस्य वर्धयन् 07,024.052a स सौमदत्तेस् त्वरितश् छित्त्वेष्वसनकेतने 07,024.052c पुनः पताकां सूतं च छत्रं चापातयद् रथात् 07,024.053a अथाप्लुत्य रथात् तूर्णं यूपकेतुर् अमित्रहा 07,024.053c साश्वसूतध्वजरथं तं चकर्त वरासिना 07,024.054a रथं च स्वं समास्थाय धनुर् आदाय चापरम् 07,024.054c स्वयं यच्छन् हयान् राजन् व्यधमत् पाण्डवीं चमूम् 07,024.054d*0183_01 पाण्ड्यम् इन्द्रम् इवायान्तम् असुरान् प्रति जघ्नुषम् 07,024.054d*0183_02 समर्थः सायकौघेन द्वीपं सिन्धुर् इवावृणोत् 07,024.054d*0183_03 गदापरिघनिस्त्रिंशपट्टिशायोधनोपलैः 07,024.054d*0183_04 कडङ्गरैर् भुशुण्डीभिः प्रासतोमरसायकैः 07,024.054d*0184_01 तस्य सिन्धुपतेर् वाहान् व्यधमत् पाण्ड्यराट् स्वयम् 07,024.054d*0184_02 वीरो वीरेण संक्रुद्धो द्रोणायाभिमुखं व्रजन् 07,024.054d*0184_03 अलम्बुषस् तु संक्रुद्धो घटोत्कचम् अवारयत् 07,024.054d*0184_04 मृगर्क्षयुद्धे तिष्ठन्तं रथे वीरो रथेषुभिः 07,024.054d*0184_05 तां पाण्डवीं महासेनां देवसेनोपमां रणे 07,024.054d*0184_06 अवाकिरच् छरौघेण असुरा इव तावकः 07,024.054d*0185_01 पार्थम् इन्द्रम् इवायान्तं द्रोणं प्रति निजघ्नुषम् 07,024.054d*0185_02 समार्च्छत् सायकौघेन स्वयं राजा न्यवारयत् 07,024.054d*0185_03 स नृपं साश्वयन्तारम् अरातिघ्नम् अरातिहा 07,024.054d*0185_04 अमृद्नात् तं पृषत्केन दुर्योधनम् अरिंदमम् 07,024.054d*0185_05 स ज्यां मृद्नत्पृषत्केन स्पृष्ट्वा वृक्षम् इवाशनिः 07,024.054d*0185_06 वीरो विस्मापयन् युद्धे द्रोणायाभिमुखो ऽव्रजत् 07,024.054d*0185_07 अलम्बुसस् तु संक्रुद्धो घटोत्कचम् अवारयत् 07,024.054d*0185_08 वृकर्क्षयुक्ते तिष्ठन्तं रथे वीरो वरेषुभिः 07,024.055a मुसलैर् मुद्गरैश् चक्रैर् भिण्डिपालैः परश्वधैः 07,024.055c पांसुवाताग्निसलिलैर् भस्मलोष्ठतृणद्रुमैः 07,024.056a आरुजन् प्ररुजन् भञ्जन् निघ्नन् विद्रावयन् क्षिपन् 07,024.056c सेनां विभीषयन्न् आयाद् द्रोणप्रेप्सुर् घटोत्कचः 07,024.057a तं तु नानाप्रहरणैर् नानायुद्धविशेषणैः 07,024.057c राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्य् अलम्बुसः 07,024.058a तयोस् तद् अभवद् युद्धं रक्षोग्रामणिमुख्ययोः 07,024.058c तादृग् यादृक् पुरा वृत्तं शम्बरामरराजयोः 07,024.058d*0186_01 भारद्वाजस् तु सेनान्यं धृष्टद्युम्नं महारथम् 07,024.058d*0186_02 तम् एव राजन् संपश्यन्न् अतिक्रम्य तथा बहून् 07,024.058d*0186_03 महता शरजालेन किरन्तं शत्रुवाहिनीम् 07,024.058d*0186_04 अवारयन् महाराज सामात्यं सपदानुगम् 07,024.058d*0186_05 तथान्ये पार्थिवा राजन् बहुत्वान् नानुकीर्तिताः 07,024.058d*0186_06 समसज्जन्त ते सर्वे यथायोगं यथाबलम् 07,024.058d*0186_07 हयैर् हयाः समाजग्मुः कुञ्जरैर् एव कुञ्जराः 07,024.058d*0186_08 पदातयः पदातैश् च रथैर् एव रथर्षभाः 07,024.058d*0186_09 अकुर्वन्न् आर्यकर्माणि तत्र ते पुरुषर्षभाः 07,024.058d*0186_10 कुलवीर्यानुरूपाणि संसृष्टाश् च परस्परम् 07,024.059a एवं द्वंद्वशतान्य् आसन् रथवारणवाजिनाम् 07,024.059c पदातीनां च भद्रं ते तव तेषां च संकुलम् 07,024.060a नैतादृशो दृष्टपूर्वः संग्रामो नैव च श्रुतः 07,024.060c द्रोणस्याभावभावेषु प्रसक्तानां यथाभवत् 07,024.061a इदं घोरम् इदं चित्रम् इदं रौद्रम् इति प्रभो 07,024.061c तत्र युद्धान्य् अदृश्यन्त प्रततानि बहूनि च 07,025.001 धृतराष्ट्र उवाच 07,025.001a तेष्व् एवं संनिवृत्तेषु प्रत्युद्यातेषु भागशः 07,025.001c कथं युयुधिरे पार्था मामकाश् च तरस्विनः 07,025.002a किम् अर्जुनश् चाप्य् अकरोत् संशप्तकबलं प्रति 07,025.002c संशप्तका वा पार्थस्य किम् अकुर्वत संजय 07,025.003 संजय उवाच 07,025.003a तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः 07,025.003c स्वयम् अभ्यद्रवद् भीमं नागानीकेन ते सुतः 07,025.004a स नाग इव नागेन गोवृषेणेव गोवृषः 07,025.004c समाहूतः स्वयं राज्ञा नागानीकम् उपाद्रवत् 07,025.005a स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः 07,025.005c अभिनत् कुञ्जरानीकम् अचिरेणैव मारिष 07,025.005d*0187_01 तत्र युद्धान्य् अदृश्यन्त प्रदृप्तानि बहूनि च 07,025.006a ते गजा गिरिसंकाशाः क्षरन्तः सर्वतो मदम् 07,025.006c भीमसेनस्य नाराचैर् विमुखा विमदीकृताः 07,025.007a विधमेद् अभ्रजालानि यथा वायुः समन्ततः 07,025.007c व्यधमत् तान्य् अनीकानि तथैव पवनात्मजः 07,025.008a स तेषु विसृजन् बाणान् भीमो नागेष्व् अशोभत 07,025.008c भुवनेष्व् इव सर्वेषु गभस्तीन् उदितो रविः 07,025.009a ते भीमबाणैः शतशः संस्यूता विबभुर् गजाः 07,025.009c गभस्तिभिर् इवार्कस्य व्योम्नि नानाबलाहकाः 07,025.010a तथा गजानां कदनं कुर्वाणम् अनिलात्मजम् 07,025.010c क्रुद्धो दुर्योधनो ऽभ्येत्य प्रत्यविध्यच् छितैः शरैः 07,025.011a ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः 07,025.011c क्षयं निनीषुर् निशितैर् भीमो विव्याध पत्रिभिः 07,025.012a स शरार्पितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम् 07,025.012c नाराचैर् अर्करश्म्याभैर् भीमसेनं स्मयन्न् इव 07,025.013a तस्य नागं मणिमयं रत्नचित्रं ध्वजे स्थितम् 07,025.013c भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः 07,025.014a दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष 07,025.014c चुक्षोभयिषुर् अभ्यागाद् अङ्गो मातङ्गम् आस्थितः 07,025.015a तम् आपतन्तं मातङ्गम् अम्बुदप्रतिमस्वनम् 07,025.015c कुम्भान्तरे भीमसेनो नाराचेनार्दयद् भृशम् 07,025.016a तस्य कायं विनिर्भिद्य ममज्ज धरणीतले 07,025.016c ततः पपात द्विरदो वज्राहत इवाचलः 07,025.017a तस्यावर्जितनागस्य म्लेच्छस्यावपतिष्यतः 07,025.017c शिरश् चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः 07,025.018a तस्मिन् निपतिते वीरे संप्राद्रवत सा चमूः 07,025.018c संभ्रान्ताश्वद्विपरथा पदातीन् अवमृद्नती 07,025.019a तेष्व् अनीकेषु सर्वेषु विद्रवत्सु समन्ततः 07,025.019c प्राग्ज्योतिषस् ततो भीमं कुञ्जरेण समाद्रवत् 07,025.020a येन नागेन मघवान् अजयद् दैत्यदानवान् 07,025.020b*0188_01 तदन्वयेन नागेन भीमसेनम् उपाद्रवत् 07,025.020c स नागप्रवरो भीमं सहसा समुपाद्रवत् 07,025.021a श्रवणाभ्याम् अथो पद्भ्यां संहतेन करेण च 07,025.021c व्यावृत्तनयनः क्रुद्धः प्रदहन्न् इव पाण्डवम् 07,025.021d*0189_01 वृकोदररथं साश्वम् अविशेषम् अचूर्णयत् 07,025.021d*0189_02 पद्भ्यां भीमो ऽप्य् अथो धावंस् तस्य गात्रेष्व् अलीयत 07,025.021d*0189_03 जानन्न् अञ्जलिकावेधं नापाक्रामत पाण्डवः 07,025.021d*0189_04 गात्राभ्यन्तरगो भूत्वा करेणाताडयन् मुहुः 07,025.021d*0189_05 लालयाम् आस तं नागं वधाकाङ्क्षिणम् अव्ययम् 07,025.021d*0189_06 कुलालचक्रवन् नागस् तदा तूर्णम् अथाभ्रमत् 07,025.021d*0189_07 नागायुतबलः श्रीमान् कालयानो वृकोदरम् 07,025.021d*0189_08 भीमो ऽपि निष्क्रम्य ततः सुप्रतीकाग्रतो ऽभवत् 07,025.021d*0189_09 भीमं करेणावनम्य जानुभ्याम् अभ्यपातयत् 07,025.021d*0189_10 ग्रीवायां वेष्टयित्वैनं स गजो हन्तुम् ऐहत 07,025.021d*0189_11 करवेष्टं भीमसेनो भ्रमं दत्त्वा व्यमोचयत् 07,025.021d*0189_12 पुनर् गात्राणि नागस्य प्रविवेश वृकोदरः 07,025.021d*0189_13 यावत् प्रतिगजायातं स्वबलस्थम् अवैक्षत 07,025.021d*0189_14 भीमो ऽपि नागगात्रेभ्यो विनिःसृत्यापयाज् जवात् 07,025.022a ततः सर्वस्य सैन्यस्य नादः समभवन् महान् 07,025.022c हा हा विनिहतो भीमः कुञ्जरेणेति मारिष 07,025.023a तेन नादेन वित्रस्ता पाण्डवानाम् अनीकिनी 07,025.023c सहसाभ्यद्रवद् राजन् यत्र तस्थौ वृकोदरः 07,025.024a ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम् 07,025.024c भगदत्तं सपाञ्चालः सर्वतः समवारयत् 07,025.024d*0190_01 भीमो ऽपि दोर्भ्यां नागेन्द्रं निपीड्यामोचयद् बली 07,025.025a तं रथै रथिनां श्रेष्ठाः परिवार्य समन्ततः 07,025.025c अवाकिरञ् शरैस् तीक्ष्णैः शतशो ऽथ सहस्रशः 07,025.026a स विघातं पृषत्कानाम् अङ्कुशेन समाचरन् 07,025.026c गजेन पाण्डुपाञ्चालान् व्यधमत् पर्वतेश्वरः 07,025.027a तद् अद्भुतम् अपश्याम भगदत्तस्य संयुगे 07,025.027c तथा वृद्धस्य चरितं कुञ्जरेण विशां पते 07,025.028a ततो राजा दशार्णानां प्राग्ज्योतिषम् उपाद्रवत् 07,025.028c तिर्यग्यातेन नागेन समदेनाशुगामिना 07,025.029a तयोर् युद्धं समभवन् नागयोर् भीमरूपयोः 07,025.029c सपक्षयोः पर्वतयोर् यथा सद्रुमयोः पुरा 07,025.030a प्राग्ज्योतिषपतेर् नागः संनिपत्यापवृत्य च 07,025.030b*0191_01 प्राग्ज्योतिषानाधिपतेर् गत्वा ना[ग]m अबोधयत् 07,025.030c पार्श्वे दशार्णाधिपतेर् भित्त्वा नागम् अपातयत् 07,025.031a तोमरैः सूर्यरश्म्याभैर् भगदत्तो ऽथ सप्तभिः 07,025.031c जघान द्विरदस्थं तं शत्रुं प्रचलितासनम् 07,025.031d*0192_01 ततो युधिष्ठिरो दृष्ट्वा दशार्णाधिपतिं हतम् 07,025.031d*0192_02 महता रथवंशेन प्राग्ज्योतिषम् अभिद्रवत् 07,025.032a उपसृत्य तु राजानं भगदत्तं युधिष्ठिरः 07,025.032c रथानीकेन महता सर्वतः पर्यवारयत् 07,025.033a स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः 07,025.033c पर्वते वनमध्यस्थो ज्वलन्न् इव हुताशनः 07,025.034a मण्डलं सर्वतः श्लिष्टं रथिनाम् उग्रधन्विनाम् 07,025.034c किरतां शरवर्षाणि स नागः पर्यवर्तत 07,025.035a ततः प्राग्ज्योतिषो राजा परिगृह्य द्विपर्षभम् 07,025.035c प्रेषयाम् आस सहसा युयुधानरथं प्रति 07,025.035d*0193_01 आपतन्तं तु संप्रेक्ष्य नागं सात्वतपुंगवः 07,025.035d*0193_02 अविध्यत् पञ्चभिर् बाणैः शितैर् आशीविषोपमैः 07,025.035d*0194_01 सो ऽतिविद्धो बलवता सत्यकेन विशां पते 07,025.035d*0194_02 व्यवर्तत परित्रासान् मण्डलानि शरार्दितः 07,025.036a शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः 07,025.036c अभिचिक्षेप वेगेन युयुधानस् त्व् अपाक्रमत् 07,025.037a बृहतः सैन्धवान् अश्वान् समुत्थाप्य तु सारथिः 07,025.037c तस्थौ सात्यकिम् आसाद्य संप्लुतस् तं रथं पुनः 07,025.038a स तु लब्ध्वान्तरं नागस् त्वरितो रथमण्डलात् 07,025.038c निश्चक्राम ततः सर्वान् परिचिक्षेप पार्थिवान् 07,025.039a ते त्व् आशुगतिना तेन त्रास्यमाना नरर्षभाः 07,025.039c तम् एकं द्विरदं संख्ये मेनिरे शतशो नृपाः 07,025.040a ते गजस्थेन काल्यन्ते भगदत्तेन पाण्डवाः 07,025.040c ऐरावतस्थेन यथा देवराजेन दानवाः 07,025.041a तेषां प्रद्रवतां भीमः पाञ्चालानाम् इतस् ततः 07,025.041c गजवाजिकृतः शब्दः सुमहान् समजायत 07,025.042a भगदत्तेन समरे काल्यमानेषु पाण्डुषु 07,025.042c प्राग्ज्योतिषम् अभिक्रुद्धः पुनर् भीमः समभ्ययात् 07,025.043a तस्याभिद्रवतो वाहान् हस्तमुक्तेन वारिणा 07,025.043c सिक्त्वा व्यत्रासयन् नागस् ते पार्थम् अहरंस् ततः 07,025.044a ततस् तम् अभ्ययात् तूर्णं रुचिपर्वाकृतीसुतः 07,025.044c समुक्षञ् शरवर्षेण रथस्थो ऽन्तकसंनिभः 07,025.045a ततो रुचिरपर्वाणं शरेण नतपर्वणा 07,025.045c सुपर्वा पर्वतपतिर् निन्ये वैवस्वतक्षयम् 07,025.046a तस्मिन् निपतिते वीरे सौभद्रो द्रौपदीसुताः 07,025.046c चेकितानो धृष्टकेतुर् युयुत्सुश् चार्दयन् द्विपम् 07,025.047a त एनं शरधाराभिर् धाराभिर् इव तोयदाः 07,025.047c सिषिचुर् भैरवान् नादान् विनदन्तो जिघांसवः 07,025.048a ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः 07,025.048c प्रसारितकरः प्रायात् स्तब्धकर्णेक्षणो द्रुतम् 07,025.049a सो ऽधिष्ठाय पदा वाहान् युयुत्सोः सूतम् आरुजत् 07,025.049b*0195_01 रथं बभञ्ज संक्रुद्धश् चण्डवातो यथा द्रुमम् 07,025.049b*0196_01 युयुत्सुस् तु रथाद् राजन्न् अपाक्रामत् त्वरान्वितः 07,025.049b*0196_02 ततः पाण्डवयोधास् ते नागराजं शरैर् द्रुतम् 07,025.049c पुत्रस् तु तव संभ्रान्तः सौभद्रस्याप्लुतो रथम् 07,025.050a स कुञ्जरस्थो विसृजन्न् इषून् अरिषु पार्थिवः 07,025.050c बभौ रश्मीन् इवादित्यो भुवनेषु समुत्सृजन् 07,025.050d*0197_01 स भीमेनाथ बहुधा दन्ताभ्याम् अवपीडयन् 07,025.050d*0197_02 मोक्षितो युद्धशौण्डेन नागायुतबलो गजः 07,025.051a तम् आर्जुनिर् द्वादशभिर् युयुत्सुर् दशभिः शरैः 07,025.051c त्रिभिस् त्रिभिर् द्रौपदेया धृष्टकेतुश् च विव्यधुः 07,025.051d*0198_01 चेकितानश् चतुःषष्ट्या सोत्तरायुधिकं पुनः 07,025.051d*0198_02 प्रत्यविध्यच् छरैः सर्वान् भगदत्तस् त्रिभिस् त्रिभिः 07,025.052a सो ऽरियत्नार्पितैर् बाणैर् आचितो द्विरदो बभौ 07,025.052c संस्यूत इव सूर्यस्य रश्मिभिर् जलदो महान् 07,025.053a नियन्तुः शिल्पयत्नाभ्यां प्रेषितो ऽरिशरार्दितः 07,025.053c परिचिक्षेप तान् नागः स रिपून् सव्यदक्षिणम् 07,025.054a गोपाल इव दण्डेन यथा पशुगणान् वने 07,025.054c आवेष्टयत तां सेनां भगदत्तस् तथा मुहुः 07,025.055a क्षिप्रं श्येनाभिपन्नानां वायसानाम् इव स्वनः 07,025.055b*0199_01 रजश् च सुमहद् राजन्न् अन्तरिक्षं समाचिनोत् 07,025.055b*0200_01 स रेणुमार्गो वियति भाति दण्ड इवोत्थितः 07,025.055b*0200_02 समुच्छ्रितो भृशार्ताया सेनाया सुभुजो यथा 07,025.055b*0201_01 अभिधावेति कौन्तेयं संचोदयद् इवार्जुनम् 07,025.055c बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः 07,025.056a स नागराजः प्रवराङ्कुशाहतः; पुरा सपक्षो ऽद्रिवरो यथा नृप 07,025.056c भयं तथा रिपुषु समादधद् भृशं; वणिग्गणानां क्षुभितो यथार्णवः 07,025.057a ततो ध्वनिर् द्विरदरथाश्वपार्थिवैर्; भयाद् द्रवद्भिर् जनितो ऽतिभैरवः 07,025.057c क्षितिं वियद् द्यां विदिशो दिशस् तथा; समावृणोत् पार्थिव संयुगे तदा 07,025.057d*0202_01 समन्ततस् तत्र जनाधिपेश्वर 07,025.058a स तेन नागप्रवरेण पार्थिवो; भृशं जगाहे द्विषताम् अनीकिनीम् 07,025.058c पुरा सुगुप्तां विबुधैर् इवाहवे; विरोचनो देववरूथिनीम् इव 07,025.059a भृशं ववौ ज्वलनसखो वियद् रजः; समावृणोन् मुहुर् अपि चैव सैनिकान् 07,025.059c तम् एकनागं गणशो यथा गजाः; समन्ततो द्रुतम् इव मेनिरे जनाः 07,026.001 संजय उवाच 07,026.001a यन् मां पार्थस्य संग्रामे कर्माणि परिपृच्छसि 07,026.001c तच् छृणुष्व महाराज पार्थो यद् अकरोन् मृधे 07,026.002a रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिस्वनम् 07,026.002c भज्यतां भगदत्तेन कौन्तेयः कृष्णम् अब्रवीत् 07,026.003a यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन 07,026.003c त्वरमाणो ऽभ्यतिक्रान्तो ध्रुवं तस्यैष निस्वनः 07,026.004a इन्द्राद् अनवरः संख्ये गजयानविशारदः 07,026.004c प्रथमो वा द्वितीयो वा पृथिव्याम् इति मे मतिः 07,026.005a स चापि द्विरदश्रेष्ठः सदाप्रतिगजो युधि 07,026.005c सर्वशब्दातिगः संख्ये कृतकर्मा जितक्लमः 07,026.006a सहः शस्त्रनिपातानाम् अग्निस्पर्शस्य चानघ 07,026.006c स पाण्डवबलं व्यक्तम् अद्यैको नाशयिष्यति 07,026.006d*0203_01 सिंहनादं महत् कृत्वा धनुर्बाणरवैः सह 07,026.006d*0203_02 विद्राव्यमाणं संपश्य हतभूयिष्ठनायकम् 07,026.006d*0203_03 दृष्ट्वा विनद्य सहसा मम सेनां प्रमृद्नति 07,026.007a न चावाभ्याम् ऋते ऽन्यो ऽस्ति शक्तस् तं प्रतिबाधितुम् 07,026.007c त्वरमाणस् ततो याहि यतः प्राग्ज्योतिषाधिपः 07,026.008a शक्रसख्याद् द्विपबलैर् वयसा चापि विस्मितम् 07,026.008c अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम् 07,026.009a वचनाद् अथ कृष्णस् तु प्रययौ सव्यसाचिनः 07,026.009c दार्यते भगदत्तेन यत्र पाण्डववाहिनी 07,026.010a तं प्रयान्तं ततः पश्चाद् आह्वयन्तो महारथाः 07,026.010c संशप्तकाः समारोहन् सहस्राणि चतुर्दश 07,026.011a दशैव तु सहस्राणि त्रिगर्तानां नराधिप 07,026.011c चत्वारि तु सहस्राणि वासुदेवस्य ये ऽनुगाः 07,026.012a दार्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष 07,026.012c आहूयमानस्य च तैर् अभवद् धृदयं द्विधा 07,026.013a किं नु श्रेयस्करं कर्म भवेद् इति विचिन्तयन् 07,026.013c इतो वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम् 07,026.014a तस्य बुद्ध्या विचार्यैतद् अर्जुनस्य कुरूद्वह 07,026.014c अभवद् भूयसी बुद्धिः संशप्तकवधे स्थिरा 07,026.015a स संनिवृत्तः सहसा कपिप्रवरकेतनः 07,026.015c एको रथसहस्राणि निहन्तुं वासवी रणे 07,026.016a सा हि दुर्योधनस्यासीन् मतिः कर्णस्य चोभयोः 07,026.016c अर्जुनस्य वधोपाये तेन द्वैधम् अकल्पयत् 07,026.017a स तु संवर्तयाम् आस द्वैधीभावेन पाण्डवः 07,026.017c रथेन तु रथाग्र्याणाम् अकरोत् तां मृषा तदा 07,026.018a ततः शतसहस्राणि शराणां नतपर्वणाम् 07,026.018c व्यसृजन्न् अर्जुने राजन् संशप्तकमहारथाः 07,026.019a नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः 07,026.019c न हया न रथो राजन् दृश्यन्ते स्म शरैश् चिताः 07,026.019d*0204_01 ततो नैवार्जुनोपेन्द्रौ न रथः साश्वकेतनः 07,026.019d*0204_02 दृश्यन्ते शरवर्षेण प्रबलेन समावृताः 07,026.019d*0205_01 ततस् तेन शरौघेण महता समवास्तृतः 07,026.019d*0205_02 नाशकन् नाम बीभत्सुर् अमित्रान् प्रतिबाधितुम् 07,026.020a यदा मोहम् अनुप्राप्तः सस्वेदश् च जनार्दनः 07,026.020b*0206_01 ततो जनार्दनः पार्थं प्रत्युवाच हसन्न् इव 07,026.020b*0206_02 वज्रम् अस्त्रं तु संधाय जहि संशप्तकान् इह 07,026.020c ततस् तान् प्रायशः पार्थो वज्रास्त्रेण निजघ्निवान् 07,026.021a शतशः पाणयश् छिन्नाः सेषुज्यातलकार्मुकाः 07,026.021c केतवो वाजिनः सूता रथिनश् चापतन् क्षितौ 07,026.022a द्रुमाचलाग्राम्बुधरैः समरूपाः सुकल्पिताः 07,026.022c हतारोहाः क्षितौ पेतुर् द्विपाः पार्थशराहताः 07,026.023a विप्रविद्धकुथावल्गाश् छिन्नभाण्डाः परासवः 07,026.023c सारोहास् तुरगाः पेतुर् मथिताः पार्थमार्गणैः 07,026.024a सर्ष्टिचर्मासिनखराः समुद्गरपरश्वधाः 07,026.024c संछिन्ना बाहवः पेतुर् नृणां भल्लैः किरीटिना 07,026.025a बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष 07,026.025c संछिन्नान्य् अर्जुनशरैः शिरांस्य् उर्वीं प्रपेदिरे 07,026.026a जज्वालालंकृतैः सेना पत्रिभिः प्राणभोजनैः 07,026.026c नानालिङ्गैस् तदामित्रान् क्रुद्धे निघ्नति फल्गुने 07,026.027a क्षोभयन्तं तदा सेनां द्विरदं नलिनीम् इव 07,026.027c धनंजयं भूतगणाः साधु साध्व् इत्य् अपूजयन् 07,026.028a दृष्ट्वा तत् कर्म पार्थस्य वासवस्येव माधवः 07,026.028c विस्मयं परमं गत्वा तलम् आहत्य पूजयत् 07,026.028d*0207_01 कर्मैतत् पार्थ शक्रेण यमेन धनदेन च 07,026.028d*0207_02 दुष्करं समरे यत् ते कृतम् अद्येति मे मतिः 07,026.028d*0207_03 युगपच् चैव संग्रामे शतशो ऽथ सहस्रशः 07,026.028d*0207_04 पतिता एव मे दृष्टाः संशप्तकमहारथाः 07,026.029a ततः संशप्तकान् हत्वा भूयिष्ठं ये व्यवस्थिताः 07,026.029c भगदत्ताय याहीति पार्थः कृष्णम् अचोदयत् 07,027.001 संजय उवाच 07,027.001a यियासतस् ततः कृष्णः पार्थस्याश्वान् मनोजवान् 07,027.001c अप्रैषीद् धेमसंछन्नान् द्रोणानीकाय पाण्डुरान् 07,027.002a तं प्रयान्तं कुरुश्रेष्ठं स्वांस् त्रातुं द्रोणतापितान् 07,027.002c सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतो ऽन्वयात् 07,027.003a ततः श्वेतहयः कृष्णम् अब्रवीद् अजितं जयः 07,027.003c एष मां भ्रातृभिः सार्धं सुशर्माह्वयते ऽच्युत 07,027.004a दीर्यते चोत्तरेणैतत् सैन्यं नः शत्रुसूदन 07,027.004c द्वैधीभूतं मनो मे ऽद्य कृतं संशप्तकैर् इदम् 07,027.005a किं नु संशप्तकान् हन्मि स्वान् रक्षाम्य् अहितार्दितान् 07,027.005c इति मे त्वं मतं वेत्थ तत्र किं सुकृतं भवेत् 07,027.006a एवम् उक्तस् तु दाशार्हः स्यन्दनं प्रत्यवर्तयत् 07,027.006c येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयत् 07,027.007a ततो ऽर्जुनः सुशर्माणं विद्ध्वा सप्तभिर् आशुगैः 07,027.007c ध्वजं धनुश् चास्य तथा क्षुराभ्यां समकृन्तत 07,027.008a त्रिगर्ताधिपतेश् चापि भ्रातरं षड्भिर् आयसैः 07,027.008c साश्वं ससूतं त्वरितः पार्थः प्रैषीद् यमक्षयम् 07,027.009a ततो भुजगसंकाशां सुशर्मा शक्तिम् आयसीम् 07,027.009c चिक्षेपार्जुनम् आदिश्य वासुदेवाय तोमरम् 07,027.010a शक्तिं त्रिभिः शरैश् छित्त्वा तोमरं त्रिभिर् अर्जुनः 07,027.010c सुशर्माणं शरव्रातैर् मोहयित्वा न्यवर्तत 07,027.011a तं वासवम् इवायान्तं भूरिवर्षशरौघिणम् 07,027.011c राजंस् तावकसैन्यानां नोग्रं कश् चिद् अवारयत् 07,027.012a ततो धनंजयो बाणैस् तत एव महारथान् 07,027.012c आयाद् विनिघ्नन् कौरव्यान् दहन् कक्षम् इवानलः 07,027.013a तस्य वेगम् असह्यं तु कुन्तीपुत्रस्य धीमतः 07,027.013c नाशक्नुवंस् ते संसोढुं स्पर्शम् अग्नेर् इव प्रजाः 07,027.014a संवेष्टयन्न् अनीकानि शरवर्षेण पाण्डवः 07,027.014c सुपर्णपातवद् राजन्न् आयात् प्राग्ज्योतिषं प्रति 07,027.015a यत् तदानामयज् जिष्णुर् भरतानाम् अपायिनाम् 07,027.015c धनुः क्षेमकरं संख्ये द्विषताम् अश्रुवर्धनम् 07,027.016a तद् एव तव पुत्रस्य राजन् दुर्द्यूतदेविनः 07,027.016c कृते क्षत्रविनाशाय धनुर् आयच्छद् अर्जुनः 07,027.017a तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी 07,027.017c व्यदीर्यत महाराज नौर् इवासाद्य पर्वतम् 07,027.018a ततो दश सहस्राणि न्यवर्तन्त धनुष्मताम् 07,027.018c मतिं कृत्वा रणे क्रुद्धा वीरा जयपराजये 07,027.019a व्यपेतहृदयत्रास आपद्धर्मातिगो रथः 07,027.019c आर्छत् पार्थो गुरुं भारं सर्वभारसहो युधि 07,027.020a यथा नडवनं क्रुद्धः प्रभिन्नः षष्टिहायनः 07,027.020c मृद्नीयात् तद्वद् आयस्तः पार्थो ऽमृद्नाच् चमूं तव 07,027.021a तस्मिन् प्रमथिते सैन्ये भगदत्तो नराधिपः 07,027.021c तेन नागेन सहसा धनंजयम् उपाद्रवत् 07,027.022a तं रथेन नरव्याघ्रः प्रत्यगृह्णाद् अभीतवत् 07,027.022c स संनिपातस् तुमुलो बभूव रथनागयोः 07,027.023a कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च 07,027.023c संग्रामे चेरतुर् वीरौ भगदत्तधनंजयौ 07,027.024a ततो जीमूतसंकाशान् नागाद् इन्द्र इवाभिभूः 07,027.024c अभ्यवर्षच् छरौघेण भगदत्तो धनंजयम् 07,027.025a स चापि शरवर्षं तच् छरवर्षेण वासविः 07,027.025c अप्राप्तम् एव चिच्छेद भगदत्तस्य वीर्यवान् 07,027.025d*0208_01 संन्यवारयद् अस्याशु लघुत्वात् पाकशासनिः 07,027.025d*0209_01 ववर्ष शरवर्षं तु पुनर् एव धनंजयः 07,027.026a ततः प्राग्ज्योतिषो राजा शरवर्षं निवार्य तत् 07,027.026c शरैर् जघ्ने महाबाहुं पार्थं कृष्णं च भारत 07,027.027a ततः स शरजालेन महताभ्यवकीर्य तौ 07,027.027c चोदयाम् आस तं नागं वधायाच्युतपार्थयोः 07,027.028a तम् आपतन्तं द्विरदं दृष्ट्वा क्रुद्धम् इवान्तकम् 07,027.028c चक्रे ऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः 07,027.029a संप्राप्तम् अपि नेयेष परावृत्तं महाद्विपम् 07,027.029c सारोहं मृत्युसात् कर्तुं स्मरन् धर्मं धनंजयः 07,027.030a स तु नागो द्विपरथान् हयांश् चारुज्य मारिष 07,027.030c प्राहिणोन् मृत्युलोकाय ततो ऽक्रुध्यद् धनंजयः 07,028.001 धृतराष्ट्र उवाच 07,028.001a तथा क्रुद्धः किम् अकरोद् भगदत्तस्य पाण्डवः 07,028.001c प्राग्ज्योतिषो वा पार्थस्य तन् मे शंस यथातथम् 07,028.002 संजय उवाच 07,028.002a प्राग्ज्योतिषेण संसक्ताव् उभौ दाशार्हपाण्डवौ 07,028.002c मृत्योर् इवान्तिकं प्राप्तौ सर्वभूतानि मेनिरे 07,028.003a तथा हि शरवर्षाणि पातयत्य् अनिशं प्रभो 07,028.003c भगदत्तो गजस्कन्धात् कृष्णयोः स्यन्दनस्थयोः 07,028.004a अथ कार्ष्णायसैर् बाणैः पूर्णकार्मुकनिःसृतैः 07,028.004c अविध्यद् देवकीपुत्रं हेमपुङ्खैः शिलाशितैः 07,028.005a अग्निस्पर्शसमास् तीक्ष्णा भगदत्तेन चोदिताः 07,028.005c निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः शरास् ततः 07,028.006a तस्य पार्थो धनुश् छित्त्वा शरावापं निहत्य च 07,028.006c लाडयन्न् इव राजानं भगदत्तम् अयोधयत् 07,028.007a सो ऽर्करश्मिनिभांस् तीक्ष्णांस् तोमरान् वै चतुर्दश 07,028.007c प्रेरयत् सव्यसाची तांस् त्रिधैकैकम् अथाच्छिनत् 07,028.008a ततो नागस्य तद् वर्म व्यधमत् पाकशासनिः 07,028.008c शरजालेन स बभौ व्यभ्रः पर्वतराड् इव 07,028.008c*0210_01 **** **** तद् व्यशीर्यत भूतले 07,028.008c*0210_02 विशीर्णवर्मा स गजः शरैः सुभृशम् अर्दितः 07,028.008c*0210_03 बभौ शिरसि मातंगो 07,028.009a ततः प्राग्ज्योतिषः शक्तिं हेमदण्डाम् अयस्मयीम् 07,028.009c व्यसृजद् वासुदेवाय द्विधा ताम् अर्जुनो ऽच्छिनत् 07,028.010a ततश् छत्रं ध्वजं चैव छित्त्वा राज्ञो ऽर्जुनः शरैः 07,028.010c विव्याध दशभिस् तूर्णम् उत्स्मयन् पर्वताधिपम् 07,028.011a सो ऽतिविद्धो ऽर्जुनशरैः सुपुङ्खैः कङ्कपत्रिभिः 07,028.011c भगदत्तस् ततः क्रुद्धः पाण्डवस्य महात्मनः 07,028.012a व्यसृजत् तोमरान् मूर्ध्नि श्वेताश्वस्योन्ननाद च 07,028.012c तैर् अर्जुनस्य समरे किरीटं परिवर्तितम् 07,028.013a परिवृत्तं किरीटं तं यमयन्न् एव फल्गुनः 07,028.013c सुदृष्टः क्रियतां लोक इति राजानम् अब्रवीत् 07,028.014a एवम् उक्तस् तु संक्रुद्धः शरवर्षेण पाण्डवम् 07,028.014c अभ्यवर्षत् सगोविन्दं धनुर् आदाय भास्वरम् 07,028.014d*0211_01 तौ विध्यमानौ नाराचैर् भगदत्तेन भारत 07,028.014d*0211_02 जग्मतुर् नैव संमोहं चुक्षुभाते न चाच्युतौ 07,028.015a तस्य पार्थो धनुश् छित्त्वा तूणीरान् संनिकृत्य च 07,028.015c त्वरमाणो द्विसप्तत्या सर्वमर्मस्व् अताडयत् 07,028.016a विद्धस् तथाप्य् अव्यथितो वैष्णवास्त्रम् उदीरयन् 07,028.016c अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत् पाण्डवोरसि 07,028.016d*0212_01 तद् अस्त्रम् उद्यतं दृष्ट्वा वासुदेवः प्रतापवान् 07,028.016d*0212_02 अर्जुनः पृष्ठतं कृत्वा प्रतिजग्राह वीर्यवान् 07,028.017a विसृष्टं भगदत्तेन तद् अस्त्रं सर्वघातकम् 07,028.017c उरसा प्रतिजग्राह पार्थं संछाद्य केशवः 07,028.018a वैजयन्त्य् अभवन् माला तद् अस्त्रं केशवोरसि 07,028.018b*0213_01 पद्मकोशविचित्रा च सर्वर्तुकुसुमाकुला 07,028.018b*0213_02 ज्वलनार्केन्दुवर्णाढ्या तारकोज्ज्वलपावका 07,028.018b*0213_03 तया पद्माभिशोभिन्या वायुकम्पितलोलया 07,028.018b*0213_04 शोभते ऽभ्यधिकं शौरिरतसीपुष्पसंनिभः 07,028.018b*0213_05 केशवः केशिमथनः शार्ङ्गधन्वारिमर्दनः 07,028.018b*0213_06 सन्ध्याभ्रैर् इव संछन्नः प्रावृट्काले नगोत्तमः 07,028.018c ततो ऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत 07,028.019a अयुध्यमानस् तुरगान् संयन्तास्मि जनार्दन 07,028.019c इत्य् उक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि 07,028.019d*0214_01 इदम् अस्त्रम् अवस्थाप्य प्राप्तं मां देवकीसुत 07,028.019d*0214_02 किमर्थं पुरुषव्याघ्र स्वयं प्रतिगृहीतवान् 07,028.020a यद्य् अहं व्यसनी वा स्याम् अशक्तो वा निवारणे 07,028.020c ततस् त्वयैवं कार्यं स्यान् न तु कार्यं मयि स्थिते 07,028.021a सबाणः सधनुश् चाहं ससुरासुरमानवान् 07,028.021c शक्तो लोकान् इम्ठजेतुं तच् चापि विदितं तव 07,028.022a ततो ऽर्जुनं वासुदेवः प्रत्युवाचार्थवद् वचः 07,028.022c शृणु गुह्यम् इदं पार्थ यथा वृत्तं पुरानघ 07,028.022d*0215_01 येयं लोकधरा देवी सर्वभूतधरा धरा 07,028.022d*0215_02 सकामा लोककर्तारं नारायणम् उपस्थिता 07,028.022d*0215_03 स संगम्य तया सार्धं प्रीतस् तस्यै वरं ददौ 07,028.022d*0215_04 सा वव्रे विष्णुसदृशं पुत्रम् अस्त्रं च वैष्णवम् 07,028.022d*0215_05 बभूव च सुतस् तस्यां नरको नाम विश्रुतः 07,028.022d*0215_06 अस्त्रं च वैष्णवं तस्मै ददौ नारायणः स्वयम् 07,028.022d*0216_01 तद् एतन् नरकस्यासीद् अस्त्रं सर्वाहितान्तकम् 07,028.022d*0216_02 तस्मात् प्राग्ज्योतिषं प्राप्तं सर्वशस्त्रविघातनम् 07,028.022d*0216_03 नास्यावध्यो ऽस्ति लोके ऽस्मिन् मद् अन्यः कश् चिद् अर्जुन 07,028.022d*0216_04 संजय उवाच 07,028.022d*0216_04 तस्मान् मया कृतं ह्य् एतन् मा ते ऽभूद् बुद्धिर् अन्यथा 07,028.022d*0216_05 अनुनीय तु दाशार्हः पाण्डवं त्वरितो ऽब्रवीत् 07,028.022d*0216_06 जहि प्राग्ज्योतिषं क्षिप्रं वाक्यशेषं च मे शृणु 07,028.023a चतुर्मूर्तिर् अहं शश्वल् लोकत्राणार्थम् उद्यतः 07,028.023c आत्मानं प्रविभज्येह लोकानां हितम् आदधे 07,028.024a एका मूर्तिस् तपश्चर्यां कुरुते मे भुवि स्थिता 07,028.024c अपरा पश्यति जगत् कुर्वाणं साध्वसाधुनी 07,028.025a अपरा कुरुते कर्म मानुषं लोकम् आश्रिता 07,028.025c शेते चतुर्थी त्व् अपरा निद्रां वर्षसहस्रिकाम् 07,028.026a यासौ वर्षसहस्रान्ते मूर्तिर् उत्तिष्ठते मम 07,028.026c वरार्हेभ्यो वर्ठश्रेष्ठांस् तस्मिन् काले ददाति सा 07,028.027a तं तु कालम् अनुप्राप्तं विदित्वा पृथिवी तदा 07,028.027c प्रायाचत वरं यं मां नरकार्थाय तं शृणु 07,028.028a देवानाम् असुराणां च अवध्यस् तनयो ऽस्तु मे 07,028.028c उपेतो वैष्णवास्त्रेण तन् मे त्वं दातुम् अर्हसि 07,028.029a एवं वरम् अहं श्रुत्वा जगत्यास् तनये तदा 07,028.029c अमोघम् अस्त्रम् अददं वैष्णवं तद् अहं पुरा 07,028.030a अवोचं चैतद् अस्त्रं वै ह्य् अमोघं भवतु क्षमे 07,028.030c नरकस्याभिरक्षार्थं नैनं कश् चिद् वधिष्यति 07,028.031a अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः 07,028.031c भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा 07,028.032a तथेत्य् उक्त्वा गता देवी कृतकामा मनस्विनी 07,028.032b*0217_01 व्यजायत धरा देवी पुत्रं पुत्रशतावरम् 07,028.032c स चाप्य् आसीद् दुराधर्षो नरकः शत्रुतापनः 07,028.033a तस्मात् प्राग्ज्योतिषं प्राप्तं तद् अस्त्रं पार्थ मामकम् 07,028.033b*0218_01 तद् अस्त्रं देवगन्धर्वयक्षपन्नगराक्षसान् 07,028.033b*0218_02 सर्वान् समागतान् हन्यात् किं पुनस् त्वां धनंजय 07,028.033b*0218_03 भोगिनां चैव दुर्धर्षं मया दत्तं सुरासुरैः 07,028.033b*0218_04 जहि प्राग्ज्योतिषं पार्थ पुरा सर्वान् हिनस्ति सः 07,028.033c नास्यावध्यो ऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष 07,028.034a तन् मया त्वत्कृतेनैतद् अन्यथा व्यपनाशितम् 07,028.034c वियुक्तं परमास्त्रेण जहि पार्थ महासुरम् 07,028.035a वैरिणं युधि दुर्धर्षं भगदत्तं सुरद्विषम् 07,028.035c यथाहं जघ्निवान् पूर्वं हितार्थं नरकं तथा 07,028.035d*0219_01 अवध्यो ऽयं महास्त्रेण भगदत्तः सुरासुरैः 07,028.035d*0219_02 यथाहं नरकं लोकहितार्थम् अहनं पुरा 07,028.036a एवम् उक्तस् ततः पार्थः केशवेन महात्मना 07,028.036c भगदत्तं शितैर् बाणैः सहसा समवाकिरत् 07,028.036d*0220_01 घण्टां काञ्चनसंछन्नां विश्वकर्मविनिर्मिताम् 07,028.036d*0220_02 काञ्चनशृङ्खलानद्धां सव्यां चिच्छेद पाण्डवः 07,028.036d*0220_03 सा हता शरघातेन वज्रनिष्पेषसंनिभा 07,028.036d*0220_04 पपात दूरपातेन चन्द्रबिम्बसमुज्ज्वला 07,028.036d*0220_05 दक्षिणापि हता राजन् घण्टा बाणैः किरीटिनः 07,028.036d*0220_06 पपात दूरम् अध्वानं गत्वा सूर्य इव क्षितौ 07,028.036d*0220_07 भगदत्तेन निर्मुक्तः सुप्रतीको ऽपि वेगतः 07,028.036d*0220_08 हनुमान् सूर्यबिम्बस्य ग्रसनार्थम् इवोद्यतः 07,028.037a ततः पार्थो महाबाहुर् असंभ्रान्तो महामनाः 07,028.037c कुम्भयोर् अन्तरे नागं नाराचेन समार्पयत् 07,028.037d*0221_01 ततः संधाय विशिखं दीप्यमानम् इवानलम् 07,028.037d*0221_02 अविध्यद् अर्जुनो नागं कुम्भयोर् अन्तरे भृशम् 07,028.038a समासाद्य तु तं नागं बाणो वज्र इवाचलम् 07,028.038c अभ्यगात् सह पुङ्खेन वल्मीकम् इव पन्नगः 07,028.038d*0222_01 स करी भगदत्तेन प्रेर्यमाणः पुनः पुनः 07,028.038d*0222_02 न करोति वचस् तस्य दरिद्रस्येव कामिनी 07,028.038d*0223_01 मध्ये विदीर्णस् तस्थौ स प्रास्यन्दत पुनः पुनः 07,028.038d*0223_02 स्यन्दमानं ततो नागं चरणाभ्याम् अनोदयत् 07,028.039a स तु विष्टभ्य गात्राणि दन्ताभ्याम् अवनिं ययौ 07,028.039c नदन्न् आर्तस्वरं प्राणान् उत्ससर्ज महाद्विपः 07,028.039d*0224_01 ततो गाण्डीवधन्वानम् अभ्यभाषत केशवः 07,028.039d*0224_02 अयं महत्तरः पार्थ पलितेन समावृतः 07,028.039d*0224_03 वलीसंछन्ननयनः शूरः परमदुर्जयः 07,028.039d*0225_01 अक्ष्णोर् उन्मीलनार्थाय बद्धपट्टः सदा नृपः 07,028.039d*0225_02 देववाक्यात् प्रचिच्छेद शरेण भृशम् अर्जुनः 07,028.039d*0225_03 छिन्नमात्रें 'शुके तस्मिन् रुद्धनेत्रो बभूव सः 07,028.039d*0226_01 तमोमयं जगन् मेने भगदत्तः प्रतापवान् 07,028.040a ततश् चन्द्रार्धबिम्बेन शरेण नतपर्वणा 07,028.040b*0227_01 बिभेद सकलो देहो द्विधाभूतो बभूव ह 07,028.040b*0227_02 राज्ञा बलवता तेन जानुभ्यां धारितो रणे 07,028.040b*0227_03 अर्जुनं प्रति युद्धे न चिरकालं दधार सः 07,028.040b*0227_04 एवं युद्धं तदा तेन राज्ञा तेन दुरात्मना 07,028.040b*0227_05 किरीटी चार्धबिम्बेन शरेणानतपर्वणा 07,028.040c बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः 07,028.041a स भिन्नहृदयो राजा भगदत्तः किरीटिना 07,028.041c शरासनं शरांश् चैव गतासुः प्रमुमोच ह 07,028.042a शिरसस् तस्य विभ्रष्टः पपात च वराङ्कुशः 07,028.042c नालताडनविभ्रष्टं पलाशं नलिनाद् इव 07,028.043a स हेममाली तपनीयभाण्डात्; पपात नागाद् गिरिसंनिकाशात् 07,028.043c सुपुष्पितो मारुतवेगरुग्णो; महीधराग्राद् इव कर्णिकारः 07,028.044a निहत्य तं नरपतिम् इन्द्रविक्रमं; सखायम् इन्द्रस्य तथैन्द्रिर् आहवे 07,028.044c ततो ऽपरांस् तव जयकाङ्क्षिणो नरान्; बभञ्ज वायुर् बलवान् द्रुमान् इव 07,029.001 संजय उवाच 07,029.001a प्रियम् इन्द्रस्य सततं सखायम् अमितौजसम् 07,029.001c हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणम् अवर्तत 07,029.001d*0228_01 पूर्वदैत्यं महावीरं भगदत्तं महाबलम् 07,029.001d*0228_02 कृष्णौ दशार्हबीभत्सू जघ्नतुर् युधि दुर्जयम् 07,029.001d*0228_03 नागायुतबलप्राणं शूरम् आहवशोभिनम् 07,029.001d*0228_04 सुप्रतीको ऽपि बलवान् नागायुतसमो बली 07,029.001d*0228_05 वैष्णवास्त्रेण संयुक्तो अंकुशेन च वीर्यवान् 07,029.001d*0228_06 त्रीणि तेजांसि तत्रैव त्रेताग्निर् इव चाध्वरे 07,029.001d*0228_07 भगदत्तं रणे शूरं निहन्यात् को ऽर्जुनं विना 07,029.001d*0228_08 अर्जुनो ऽपि महावीर्यो हत्वा पितृसखं रणे 07,029.001d*0228_09 क्षत्रधर्मं विचिन्त्याजौ धिग् धिग् इत्य् एव चाब्रवीत् 07,029.001d*0228_10 तम् आदित्यसमं कान्त्या भूमौ निपतितं दिवः 07,029.001d*0228_11 प्रसमीक्ष्य तदा पार्थो रेणुना त्व् अवगुण्ठितम् 07,029.002a ततो गान्धारराजस्य सुतौ परपुरंजयौ 07,029.002c आर्छेताम् अर्जुनं संख्ये भ्रातरौ वृषकाचलौ 07,029.003a तौ समेत्यार्जुनं वीरौ पुरः पश्चाच् च धन्विनौ 07,029.003c अविध्येतां महावेगैर् निशितैर् आशुगैर् भृशम् 07,029.004a वृषकस्य हयान् सूतं धनुश् छत्रं रथं ध्वजम् 07,029.004c तिलशो व्यधमत् पार्थः सौबलस्य शितैः शरैः 07,029.005a ततो ऽर्जुनः शरव्रातैर् नानाप्रहरणैर् अपि 07,029.005c गान्धारान् व्याकुलांश् चक्रे सौबलप्रमुखान् पुनः 07,029.006a ततः पञ्चशतान् वीरान् गान्धारान् उद्यतायुधान् 07,029.006c प्राहिणोन् मृत्युलोकाय क्रुद्धो बाणैर् धनंजयः 07,029.007a हताश्वात् तु रथात् तूर्णम् अवतीर्य महाभुजः 07,029.007c आरुरोह रथं भ्रातुर् अन्यच् च धनुर् आददे 07,029.008a ताव् एकरथम् आरूढौ भ्रातरौ वृषकाचलौ 07,029.008c शरवर्षेण बीभत्सुम् अविध्येतां पुनः पुनः 07,029.009a स्यालौ तव महात्मानौ राजानौ वृषकाचलौ 07,029.009c भृशं निजघ्नतुः पार्थम् इन्द्रं वृत्रबलाव् इव 07,029.010a लब्धलक्ष्यौ तु गान्धाराव् अहतां पाण्डवं पुनः 07,029.010c निदाघवार्षिकौ मासौ लोकं घर्माम्बुभिर् यथा 07,029.011a तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ 07,029.011c संश्लिष्टाङ्गौ स्थितौ राजञ् जघानैकेषुणार्जुनः 07,029.012a तौ रथात् सिंहसंकाशौ लोहिताक्षौ महाभुजौ 07,029.012c गतासू पेततुर् वीरौ सोदर्याव् एकलक्षणौ 07,029.013a तयोर् देहौ रथाद् भूमिं गतौ बन्धुजनप्रियौ 07,029.013c यशो दश दिशः पुण्यं गमयित्वा व्यवस्थितौ 07,029.014a दृष्ट्वा विनिहतौ संख्ये मातुलाव् अपलायिनौ 07,029.014c भृशं मुमुचुर् अश्रूणि पुत्रास् तव विशां पते 07,029.015a निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः 07,029.015c कृष्णौ संमोहयन् मायां विदधे शकुनिस् ततः 07,029.016a लगुडायोगुडाश्मानः शतघ्न्यश् च सशक्तयः 07,029.016c गदापरिघनिस्त्रिंशशूलमुद्गरपट्टिशाः 07,029.017a सकम्पनर्ष्टिनखरा मुसलानि परश्वधाः 07,029.017c क्षुराः क्षुरप्रनालीका वत्सदन्तास् त्रिसंधिनः 07,029.018a चक्राणि विशिखाः प्रासा विविधान्य् आयुधानि च 07,029.018c प्रपेतुः सर्वतो दिग्भ्यः प्रदिग्भ्यश् चार्जुनं प्रति 07,029.019a खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचिल्लिकाः 07,029.019c ऋक्षाः सालावृका गृध्राः कपयो ऽथ सरीसृपाः 07,029.020a विविधानि च रक्षांसि क्षुधितान्य् अर्जुनं प्रति 07,029.020c संक्रुद्धान्य् अभ्यधावन्त विविधानि वयांसि च 07,029.021a ततो दिव्यास्त्रविच् छूरः कुन्तीपुत्रो धनंजयः 07,029.021c विसृजन्न् इषुजालानि सहसा तान्य् अताडयत् 07,029.022a ते हन्यमानाः शूरेण प्रवरैः सायकैर् दृढैः 07,029.022c विरुवन्तो महारावान् विनेशुः सर्वतो हताः 07,029.023a ततस् तमः प्रादुरभूद् अर्जुनस्य रथं प्रति 07,029.023c तस्माच् च तमसो वाचः क्रूराः पार्थम् अभर्त्सयन् 07,029.023d*0229_01 तत् तमो भैरवं घोरं भयकर्तृ महाहवे 07,029.024a तत् तमो ऽस्त्रेण महता ज्योतिषेणार्जुनो ऽवधीत् 07,029.024c हते तस्मिञ् जलौघास् तु प्रादुरासन् भयानकाः 07,029.025a अम्भसस् तस्य नाशार्थम् आदित्यास्त्रम् अथार्जुनः 07,029.025c प्रायुङ्क्ताम्भस् ततस् तेन प्रायशो ऽस्त्रेण शोषितम् 07,029.026a एवं बहुविधा मायाः सौबलस्य कृताः कृताः 07,029.026c जघानास्त्रबलेनाशु प्रहसन्न् अर्जुनस् तदा 07,029.026d*0230_01 दुर्द्यूतदेविन् गान्धारे नाक्षान् क्षिपति गाण्डिवम् 07,029.026d*0230_02 ज्वलितान् निशितांस् तीक्ष्ण्ठशरान् क्षिपति गाण्डिवम् 07,029.027a तथा हतासु मायासु त्रस्तो ऽर्जुनशराहतः 07,029.027c अपायाज् जवनैर् अश्वैः शकुनिः प्राकृतो यथा 07,029.028a ततो ऽर्जुनो ऽस्त्रविच् छ्रैष्ठ्यं दर्शयन्न् आत्मनो ऽरिषु 07,029.028c अभ्यवर्षच् छरौघेण कौरवाणाम् अनीकिनीम् 07,029.029a सा हन्यमाना पार्थेन पुत्रस्य तव वाहिनी 07,029.029c द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम् 07,029.030a द्रोणम् एवान्वपद्यन्त के चित् तत्र महारथाः 07,029.030c के चिद् दुर्योधनं राजन्न् अर्द्यमानाः किरीटिना 07,029.031a नापश्याम ततस् त्व् एतत् सैन्यं वै तमसावृतम् 07,029.031c गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया 07,029.032a शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निस्वनम् 07,029.032c गाण्डीवस्य च निर्घोषो व्यतिक्रम्यास्पृशद् दिवम् 07,029.033a ततः पुनर् दक्षिणतः संग्रामश् चित्रयोधिनाम् 07,029.033c सुयुद्धम् अर्जुनस्यासीद् अहं तु द्रोणम् अन्वगाम् 07,029.033d*0231_01 यौधिष्ठिराण्य् अनीकानि प्रदहन्ति ततस् ततः 07,029.034a नानाविधान्य् अनीकानि पुत्राणां तव भारत 07,029.034c अर्जुनो व्यधमत् काले दिवीवाभ्राणि मारुतः 07,029.035a तं वासवम् इवायान्तं भूरिवर्षशरौघिणम् 07,029.035c महेष्वासं नरव्याघ्रं नोग्रं कश् चिद् अवारयत् 07,029.036a ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम् 07,029.036c स्वान् एव बहवो जघ्नुर् विद्रवन्तस् ततस् ततः 07,029.037a ते ऽर्जुनेन शरा मुक्ताः कङ्कपत्रास् तनुच्छिदः 07,029.037c शलभा इव संपेतुः संवृण्वाना दिशो दश 07,029.038a तुरगं रथिनं नागं पदातिम् अपि मारिष 07,029.038c विनिर्भिद्य क्षितिं जग्मुर् वल्मीकम् इव पन्नगाः 07,029.039a न च द्वितीयं व्यसृजत् कुञ्जराश्वनरेषु सः 07,029.039c पृथग् एकशरारुग्णा निपेतुस् ते गतासवः 07,029.040a हतैर् मनुष्यैस् तुरगैश् च सर्वतः; शराभिवृष्टैर् द्विरदैश् च पातितैः 07,029.040c तदा श्वगोमायुबडाभिनादितं; विचित्रम् आयोधशिरो बभूव ह 07,029.041a पिता सुतं त्यजति सुहृद्वरं सुहृत्; तथैव पुत्रः पितरं शरातुरः 07,029.041c स्वरक्षणे कृतमतयस् तदा जनास्; त्यजन्ति वाहान् अपि पार्थपीडिताः 07,030.001 धृतराष्ट्र उवाच 07,030.001a तेष्व् अनीकेषु भग्नेषु पाण्डुपुत्रेण संजय 07,030.001c चलितानां द्रुतानां च कथम् आसीन् मनो हि वः 07,030.002a अनीकानां प्रभग्नानां व्यवस्थानम् अपश्यताम् 07,030.002b*0232_01 अतः परं रणे सूत किम् अकुर्वन्त मामकाः 07,030.002c दुष्करं प्रतिसंधानं तन् ममाचक्ष्व संजय 07,030.003 संजय उवाच 07,030.003a तथापि तव पुत्रस्य प्रियकामा विशां पते 07,030.003c यशः प्रवीरा लोकेषु रक्षन्तो द्रोणम् अन्वयुः 07,030.004a समुद्यतेषु शस्त्रेषु संप्राप्ते च युधिष्ठिरे 07,030.004c अकुर्वन्न् आर्यकर्माणि भैरवे सत्यभीतवत् 07,030.005a अन्तरं भीमसेनस्य प्रापतन्न् अमितौजसः 07,030.005c सात्यकेश् चैव शूरस्य धृष्टद्युम्नस्य चाभिभो 07,030.006a द्रोणं द्रोणम् इति क्रूराः पाञ्चालाः समचोदयन् 07,030.006c मा द्रोणम् इति पुत्रास् ते कुरून् सर्वान् अचोदयन् 07,030.007a द्रोणं द्रोणम् इति ह्य् एके मा द्रोणम् इति चापरे 07,030.007c कुरूणां पाण्डवानां च द्रोणद्यूतम् अवर्तत 07,030.008a यं यं स्म भजते द्रोणः पाञ्चालानां रथव्रजम् 07,030.008c तत्र तत्र स्म पाञ्चाल्यो धृष्टद्युम्नो ऽथ धीयते 07,030.009a यथाभागविपर्यासे संग्रामे भैरवे सति 07,030.009c वीराः समासदन् वीरान् अगच्छन् भीरवः परान् 07,030.010a अकम्पनीयाः शत्रूणां बभूवुस् तत्र पाण्डवाः 07,030.010c अकम्पयंस् त्व् अनीकानि स्मरन्तः क्लेशम् आत्मनः 07,030.011a ते त्व् अमर्षवशं प्राप्ता ह्रीमन्तः सत्त्वचोदिताः 07,030.011c त्यक्त्वा प्राणान् न्यवर्तन्त घ्नन्तो द्रोणं महाहवे 07,030.012a अयसाम् इव संपातः शिलानाम् इव चाभवत् 07,030.012c दीव्यतां तुमुले युद्धे प्राणैर् अमिततेजसाम् 07,030.013a न तु स्मरन्ति संग्रामम् अपि वृद्धास् तथाविधम् 07,030.013c दृष्टपूर्वं महाराज श्रुतपूर्वम् अथापि वा 07,030.014a प्राकम्पतेव पृथिवी तस्मिन् वीरावसादने 07,030.014c प्रवर्तता बलौघेन महता भारपीडिता 07,030.015a घूर्णतो हि बलौघस्य दिवं स्तब्ध्वेव निस्वनः 07,030.015c अजातशत्रोः क्रुद्धस्य पुत्रस्य तव चाभवत् 07,030.016a समासाद्य तु पाण्डूनाम् अनीकानि सहस्रशः 07,030.016c द्रोणेन चरता संख्ये प्रभग्नानि शितैः शरैः 07,030.017a तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा 07,030.017c पर्यवारयद् आसाद्य द्रोणं सेनापतिः स्वयम् 07,030.018a तद् अद्भुतम् अभूद् युद्धं द्रोणपाञ्चाल्ययोस् तदा 07,030.018c नैव तस्योपमा का चित् संभवेद् इति मे मतिः 07,030.019a ततो नीलो ऽनलप्रख्यो ददाह कुरुवाहिनीम् 07,030.019c शरस्फुलिङ्गश् चापार्चिर् दहन् कक्षम् इवानलः 07,030.020a तं दहन्तम् अनीकानि द्रोणपुत्रः प्रतापवान् 07,030.020c पूर्वाभिभाषी सुश्लक्ष्णं स्मयमानो ऽभ्यभाषत 07,030.021a नील किं बहुभिर् दग्धैस् तव योधैः शरार्चिषा 07,030.021c मयैकेन हि युध्यस्व क्रुद्धः प्रहर चाशुगैः 07,030.022a तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम् 07,030.022c व्याकोशपद्माभमुखं नीलो विव्याध सायकैः 07,030.023a तेनातिविद्धः सहसा द्रौणिर् भल्लैः शितैस् त्रिभिः 07,030.023c धनुर् ध्वजं च छत्रं च द्विषतः स न्यकृन्तत 07,030.024a सोत्प्लुत्य स्यन्दनात् तस्मान् नीलश् चर्मवरासिधृक् 07,030.024c द्रोणायनेः शिरः कायाद् धर्तुम् ऐच्छत् पतत्रिवत् 07,030.025a तस्योद्यतासेः सुनसं शिरः कायात् सकुण्डलम् 07,030.025c भल्लेनापाहरद् द्रौणिः स्मयमान इवानघ 07,030.026a संपूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः 07,030.026c प्रांशुर् उत्पलगर्भाभो निहतो न्यपतत् क्षितौ 07,030.027a ततः प्रविव्यथे सेना पाण्डवी भृशम् आकुला 07,030.027c आचार्यपुत्रेण हते नीले ज्वलिततेजसि 07,030.028a अचिन्तयंश् च ते सर्वे पाण्डवानां महारथाः 07,030.028c कथं नो वासविस् त्रायाच् छत्रुभ्य इति मारिष 07,030.029a दक्षिणेन तु सेनायाः कुरुते कदनं बली 07,030.029c संशप्तकावशेषस्य नारायणबलस्य च 07,031.001 संजय उवाच 07,031.001a प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः 07,031.001c सो ऽभिनद् बाह्लिकं षष्ट्या कर्णं च दशभिः शरैः 07,031.002a तस्य द्रोणः शितैर् बाणैस् तीक्ष्णधारैर् अयस्मयैः 07,031.002c जीवितान्तम् अभिप्रेप्सुर् मर्मण्य् आशु जघान ह 07,031.002d*0233_01 आनन्तर्यम् अभिप्रेप्सुः षड्विंशत्या समार्पयत् 07,031.002d*0233_02 पुनश् चाग्निसमस्पर्शैर् आशीविषविषोपमैः 07,031.003a कर्णो द्वादशभिर् बाणैर् अश्वत्थामा च सप्तभिः 07,031.003c षड्भिर् दुर्योधनो राजा तत एनम् अवाकिरत् 07,031.004a भीमसेनो ऽपि तान् सर्वान् प्रत्यविध्यन् महाबलः 07,031.004c द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः 07,031.005a दुर्योधनं द्वादशभिर् द्रौणिं चाष्टाभिर् आशुगैः 07,031.005c आरावं तुमुलं कुर्वन्न् अभ्यवर्तत तान् रणे 07,031.006a तस्मिन् संत्यजति प्राणान् मृत्युसाधारणीकृते 07,031.006c अजातशत्रुस् तान् योधान् भीमं त्रातेत्य् अचोदयत् 07,031.007a ते ययुर् भीमसेनस्य समीपम् अमितौजसः 07,031.007c युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ 07,031.008a ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः 07,031.008c महेष्वासवरैर् गुप्तं द्रोणानीकं बिभित्सवः 07,031.009a समापेतुर् महावीर्या भीमप्रभृतयो रथाः 07,031.009c तान् प्रत्यगृह्णाद् अव्यग्रो द्रोणो ऽपि रथिनां वरः 07,031.010a महाबलान् अतिरथान् वीरान् समरशोभिनः 07,031.010c बाह्यं मृत्युभयं कृत्वा तावकाः पाण्डवान् ययुः 07,031.011a सादिनः सादिनो ऽभ्यघ्नंस् तथैव रथिनो रथान् 07,031.011c आसीच् छक्त्यसिसंपातो युद्धम् आसीत् परश्वधैः 07,031.012a निकृष्टम् असियुद्धं च बभूव कटुकोदयम् 07,031.012b*0234_01 कुञ्जराणां च संपातो बभूव कटुकोदयः 07,031.012c कुञ्जराणां च संघातैर् युद्धम् आसीत् सुदारुणम् 07,031.013a अपतत् कुञ्जराद् अन्यो हयाद् अन्यस् त्व् अवाक्शिराः 07,031.013c नरो बाणेन निर्भिन्नो रथाद् अन्यश् च मारिष 07,031.014a तत्रान्यस्य च संमर्दे पतितस्य विवर्मणः 07,031.014c शिरः प्रध्वंसयाम् आस वक्षस्य् आक्रम्य कुञ्जरः 07,031.015a अपरे ऽप्य् अपर्ठजघ्नुर् वारणाः पतितान् नरान् 07,031.015c विषाणैश् चावनिं गत्वा व्यभिन्दन् रथिनो बहून् 07,031.016a नरान्त्रैः के चिद् अपरे विषाणालग्नसंस्रवैः 07,031.016c बभ्रमुः शतशो नागा मृद्नन्तः शतशो नरान् 07,031.017a कांस्यायसतनुत्राणान् नराश्वरथकुञ्जरान् 07,031.017c पतितान् पोथयां चक्रुर् द्विपाः स्थूलनडान् इव 07,031.017d*0235_01 अनीकानां प्रभग्नानाम् अवस्थानम् अपश्यताम् 07,031.017d*0235_02 दुष्करं प्रतिसंधानं भुवि चासीत् तदा नृप 07,031.018a गृध्रपत्राधिवासांसि शयनानि नराधिपाः 07,031.018c ह्रीमन्तः कालसंपक्वाः सुदुःखान्य् अधिशेरते 07,031.019a हन्ति स्मात्र पिता पुत्रं रथेनाभ्यतिवर्तते 07,031.019c पुत्रश् च पितरं मोहान् निर्मर्यादम् अवर्तत 07,031.020a अक्षो भग्नो ध्वजश् छिन्नश् छत्रम् उर्व्यां निपातितम् 07,031.020c युगार्धं छिन्नम् आदाय प्रदुद्राव तथा हयः 07,031.021a सासिर् बाहुर् निपतितः शिरश् छिन्नं सकुण्डलम् 07,031.021c गजेनाक्षिप्य बलिना रथः संचूर्णितः क्षितौ 07,031.022a रथिना ताडितो नागो नाराचेनापतद् व्यसुः 07,031.022c सारोहश् चापतद् वाजी गजेनाताडितो भृशम् 07,031.023a निर्मर्यादं महद् युद्धम् अवर्तत सुदारुणम् 07,031.023c हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि 07,031.024a प्रहराहर जह्य् एनं स्मितक्ष्वेडितगर्जितैः 07,031.024c इत्य् एवम् उच्चरन्त्यः स्म श्रूयन्ते विविधा गिरः 07,031.025a नरस्याश्वस्य नागस्य समसज्जत शोणितम् 07,031.025c उपाशाम्यद् रजो भौमं भीरून् कश्मलम् आविशत् 07,031.025d*0236_01 चक्रेण चक्रम् आसाद्य वीरो वीरस्य संयुगे 07,031.025d*0236_02 अतीतेषुपथे काले जहार गदया शिरः 07,031.026a आसीत् केशपरामर्शो मुष्टियुद्धं च दारुणम् 07,031.026c नखैर् दन्तैश् च शूराणम् अद्वीपे द्वीपम् इच्छताम् 07,031.027a तत्राच्छिद्यत वीरस्य सखड्गो बाहुर् उद्यतः 07,031.027c सधनुश् चापरस्यापि सशरः साङ्कुशस् तथा 07,031.028a प्राक्रोशद् अन्यम् अन्यो ऽत्र तथान्यो विमुखो ऽद्रवत् 07,031.028c अन्यः प्राप्तस्य चान्यस्य शिरः कायाद् अपाहरत् 07,031.029a शब्दम् अभ्यद्रवच् चान्यः शब्दाद् अन्यो ऽद्रवद् भृशम् 07,031.029c स्वान् अन्यो ऽथ परान् अन्यो जघान निशितैः शरैः 07,031.029d*0237_01 भीतश् चान्य उदक्रोशद् अन्यो भीत उपाद्रवत् 07,031.029d*0237_02 असंप्राप्तस्य तं देशम् अन्यो जीवितम् आददे 07,031.030a गिरिशृङ्गोपमश् चात्र नाराचेन निपातितः 07,031.030c मातङ्गो न्यपतद् भूमौ नदीरोध इवोष्णगे 07,031.031a तथैव रथिनं नागः क्षरन् गिरिर् इवारुजत् 07,031.031c अध्यतिष्ठत् पदा भूमौ सहाश्वं सहसारथिम् 07,031.032a शूरान् प्रहरतो दृष्ट्वा कृतास्त्रान् रुधिरोक्षितान् 07,031.032c बहून् अप्य् आविशन् मोहो भीरून् हृदयदुर्बलान् 07,031.033a सर्वम् आविग्नम् अभवन् न प्राज्ञायत किं चन 07,031.033c सैन्ये च रजसा ध्वस्ते निर्मर्यादम् अवर्तत 07,031.034a ततः सेनापतिः शीघ्रम् अयं काल इति ब्रुवन् 07,031.034c नित्याभित्वरितान् एव त्वरयाम् आस पाण्डवान् 07,031.035a कुर्वन्तः शासनं तस्य पाण्डवेया यशस्विनः 07,031.035c सरो हंसा इवापेतुर् घ्नन्तो द्रोणरथं प्रति 07,031.036a गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत 07,031.036c इत्य् आसीत् तुमुलः शब्दो दुर्धर्षस्य रथं प्रति 07,031.037a ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः 07,031.037c विन्दानुविन्दाव् अवन्त्यौ शल्यश् चैनान् अवारयन् 07,031.038a ते त्व् आर्यधर्मसंरब्धा दुर्निवार्या दुरासदाः 07,031.038c शरार्ता न जुहुर् द्रोणं पाञ्चालाः पाण्डवैः सह 07,031.039a ततो द्रोणो ऽभिसंक्रुद्धो विसृजञ् शतशः शरान् 07,031.039c चेदिपाञ्चालपाण्डूनाम् अकरोत् कदनं महत् 07,031.040a तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षु मारिष 07,031.040c वज्रसंघातसंकाशस् त्रासयन् पाण्डवान् बहून् 07,031.041a एतस्मिन्न् अन्तरे जिष्णुर् हत्वा संशप्तकान् बली 07,031.041c अब्ययात् तत्र यत्र स्म द्रोणः पाण्डून् प्रमर्दति 07,031.042a तं शरौघमहावर्तं शोणितोदं महाह्रदम् 07,031.042c तीर्णः संशप्तकान् हत्वा प्रत्यदृश्यत फल्गुनः 07,031.043a तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः 07,031.043c दीप्यमानम् अपश्याम तेजसा वानरध्वजम् 07,031.044a संशप्तकसमुद्रं तम् उच्छोष्यास्त्रगभस्तिभिः 07,031.044c स पाण्डवयुगान्तार्कः कुरून् अप्य् अभ्यतीतपत् 07,031.045a प्रददाह कुरून् सर्वान् अर्जुनः शस्त्रतेजसा 07,031.045c युगान्ते सर्वभूतानि धूमकेतुर् इवोत्थितः 07,031.046a तेन बाणसहस्रौघैर् गजाश्वरथयोधिनः 07,031.046c ताड्यमानाः क्षितिं जग्मुर् मुक्तशस्त्राः शरार्दिताः 07,031.047a के चिद् आर्तस्वरं चक्रुर् विनेदुर् अपरे पुनः 07,031.047c पार्थबाणहताः के चिन् निपेतुर् विगतासवः 07,031.048a तेषाम् उत्पततां कांश् चित् पतितांश् च पराङ्मुखान् 07,031.048c न जघानार्जुनो योधान् योधव्रतम् अनुस्मरन् 07,031.049a ते विशीर्णरथाश्वेभाः प्रायशश् च पराङ्मुखाः 07,031.049c कुरवः कर्ण कर्णेति हा हेति च विचुक्रुशुः 07,031.050a तम् आधिरथिर् आक्रन्दं विज्ञाय शरणैषिणाम् 07,031.050c मा भैष्टेति प्रतिश्रुत्य ययाव् अभिमुखो ऽर्जुनम् 07,031.051a स भारतरथश्रेष्ठः सर्वभारतहर्षणः 07,031.051b*0238_01 रामशिष्यो महाबाहुर् धन्विनां मानहा सदा 07,031.051c प्रादुश्चक्रे तद् आग्नेयम् अस्त्रम् अस्त्रविदां वरः 07,031.052a तस्य दीप्तशरौघस्य दीप्तचापधरस्य च 07,031.052c शरौघ्ठशरजालेन विदुधाव धनंजयः 07,031.052d*0239_01 तथैवाधिरथिस् तस्य बांठज्वलिततेजसः 07,031.052e अस्त्रम् अस्त्रेण संवार्य प्राणदद् विसृजञ् शरान् 07,031.053a धृष्टद्युम्नश् च भीमश् च सात्यकिश् च महारथः 07,031.053c विव्यधुः कर्णम् आसाद्य त्रिभिस् त्रिभिर् अजिह्मगैः 07,031.054a अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः 07,031.054c तेषां त्रयाणां चापानि चिच्छेद विशिखैस् त्रिभिः 07,031.055a ते निकृत्तायुधाः शूरा निर्विषा भुजगा इव 07,031.055c रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन् 07,031.056a ता भुजाग्रैर् महावेगा विसृष्टा भुजगोपमाः 07,031.056c दीप्यमाना महाशक्त्यो जग्मुर् आधिरथिं प्रति 07,031.057a ता निकृत्य शितैर् बाणैस् त्रिभिस् त्रिभिर् अजिह्मगैः 07,031.057c ननाद बलवान् कर्णः पार्थाय विसृजञ् शरान् 07,031.058a अर्जुनश् चापि राधेयं विद्ध्वा सप्तभिर् आशुगैः 07,031.058c कर्णाद् अवरजं बाणैर् जघान निशितैस् त्रिभिः 07,031.059a ततः शत्रुंजयं हत्वा पार्थः षड्भिर् अजिह्मगैः 07,031.059c जहार सद्यो भल्लेन विपाटस्य शिरो रथात् 07,031.060a पश्यतां धार्तराष्ट्राणाम् एकेनैव किरीटिना 07,031.060c प्रमुखे सूतपुत्रस्य सोदर्या निहतास् त्रयः 07,031.061a ततो भीमः समुत्पत्य स्वरथाद् वैनतेयवत् 07,031.061c वरासिना कर्णपक्ष्ठजघान दश पञ्च च 07,031.062a पुनः स्वरथम् आस्थाय धनुर् आदाय चापरम् 07,031.062c विव्याध दशभिः कर्णं सूतम् अश्वांश् च पञ्चभिः 07,031.063a धृष्टद्युम्नो ऽप्य् असिवरं चर्म चादाय भास्वरम् 07,031.063c जघान चन्द्रवर्माणं बृहत्क्षत्रं च पौरवम् 07,031.064a ततः स्वरथम् आस्थाय पाञ्चाल्यो ऽन्यच् च कार्मुकम् 07,031.064c आदाय कर्णं विव्याध त्रिसप्तत्या नदन् रणे 07,031.065a शैनेयो ऽप्य् अन्यद् आदाय धनुर् इन्द्रायुधद्युति 07,031.065c सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत् 07,031.066a भल्लभ्यां साधुमुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम् 07,031.066c पुनः कर्णं त्रिभिर् बाणैर् बाह्वोर् उरसि चार्पयत् 07,031.067a ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः 07,031.067c निमज्जमानं राधेयम् उज्जह्रुः सात्यकार्णवात् 07,031.067d*0240_01 पत्त्यश्वरथमातङ्गास् त्वदीयाः शतशो ऽपरे 07,031.067d*0240_02 कर्णम् एवाभ्यधावन्त त्रास्यमानाः प्रहारिणः 07,031.068a धृष्टद्युम्नश् च भीमश् च सौभद्रो ऽर्जुन एव च 07,031.068c नकुलः सहदेवश् च सात्यकिं जुगुपू रणे 07,031.069a एवम् एष महारौद्रः क्षयार्थं सर्वधन्विनाम् 07,031.069c तावकानां परेषां च त्यक्त्वा प्राणान् अभूद् रणः 07,031.070a पदातिरथनागाश्वैर् गजाश्वरथपत्तयः 07,031.070c रथिनो नागपत्त्यश्वै रथपत्ती रथद्विपैः 07,031.071a अश्वैर् अश्वा गजैर् नागा रथिनो रथिभिः सह 07,031.071c संसक्ताः समदृश्यन्त पत्तयश् चापि पत्तिभिः 07,031.072a एवं सुकलिलं युद्धम् आसीत् क्रव्यादहर्षणम् 07,031.072c महद्भिस् तैर् अभीतानां यमराष्ट्रविवर्धनम् 07,031.072d*0241_01 संरम्भेणाभिसंसृज्य निघ्नताम् इतरेतरम् 07,031.072d*0241_02 कुरूणां पाण्डवानां च द्रोणार्जुनसमागमे 07,031.073a ततो हता नररथवाजिकुञ्जरैर्; अनेकशो द्विपरथवाजिपत्तयः 07,031.073c गजैर् गजा रथिभिर् उदायुधा रथा; हयैर् हयाः पत्तिगणैश् च पत्तयः 07,031.074a रथैर् द्विपा द्विरदवरैर् महाहया; हयैर् नरा वररथिभिश् च वाजिनः 07,031.074c निरस्तजिह्वादशनेक्षणाः क्षितौ; क्षयं गताः प्रमथितवर्मभूषणाः 07,031.075a तथा परैर् बहुकरणैर् वरायुधैर्; हता गताः प्रतिभयदर्शनाः क्षितिम् 07,031.075c विपोथिता हयगजपादताडिता; भृशाकुला रथखुरनेमिभिर् हताः 07,031.076a प्रमोदने श्वापदपक्षिरक्षसां; जनक्षये वर्तति तत्र दारुणे 07,031.076c महाबलास् ते कुपिताः परस्परं; निषूदयन्तः प्रविचेरुर् ओजसा 07,031.076d*0242_01 महाबले क्षुब्धमहार्णवोपमे 07,031.076d*0242_02 महेन्द्रसद्मातिथितां यियासवः 07,031.077a ततो बले भृशलुलिते परस्परं; निरीक्षमाणे रुधिरौघसंप्लुते 07,031.077c दिवाकरे ऽस्तंगिरिम् आस्थिते शनैर्; उभे प्रयाते शिबिराय भारत 07,032.001 संजय उवाच 07,032.001a पूर्वम् अस्मासु भग्नेषु फल्गुनेनामितौजसा 07,032.001c द्रोणे च मोघसंकल्पे रक्षिते च युधिष्ठिरे 07,032.002a सर्वे विध्वस्तकवचास् तावका युधि निर्जिताः 07,032.002c रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश 07,032.003a अवहारं ततः कृत्वा भारद्वाजस्य संमते 07,032.003c लब्धलक्ष्यैः परैर् दीना भृशावहसिता रणे 07,032.004a श्लाघमानेषु भूतेषु फल्गुनस्यामितान् गुणान् 07,032.004c केशवस्य च सौहार्दे कीर्त्यमाने ऽर्जुनं प्रति 07,032.004e अभिशस्ता इवाभूवन् ध्यानमूकत्वम् आस्थिताः 07,032.004f*0243_01 निस्तेजसो विमनसो निर्वीर्या निष्पराक्रमाः 07,032.004f*0243_02 ये प्रधाना हतास् तेषां वैराग्यं समुपाश्रिताः 07,032.004f*0243_03 नार्जुनश् च समो वीर्ये श्लाघ्यमानाः पुनः पुनः 07,032.004f*0244_01 राजानो राजपुत्राश् च सर्वे दुर्योधनादयः 07,032.005a ततः प्रभातसमये द्रोणं दुर्योधनो ऽब्रवीत् 07,032.005b*0245_01 ततो दुर्योधनो राजा द्रोणं दीनो ऽभ्यभाषत 07,032.005c प्रणयाद् अभिमानाच् च द्विषद्वृद्ध्या च दुर्मनाः 07,032.005e शृण्वतां सर्वभूतानां संरब्धो वाक्यकोविदः 07,032.005f*0246_01 कृपकर्णमुखादीनां प्रणयान् निष्ठुरं वचः 07,032.006a नूनं वयं वध्यपक्षे भवतो ब्रह्मवित्तम 07,032.006c तथा हि नाग्रहीः प्राप्तं समीपे ऽद्य युधिष्ठिरम् 07,032.007a इच्छतस् ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः 07,032.007c जिघृक्षतो रक्ष्यमाणः सामरैर् अपि पाण्डवैः 07,032.008a वरं दत्त्वा मम प्रीतः पश्चाद् विकृतवान् असि 07,032.008c आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथं चन 07,032.009a ततो ऽप्रीतस् तथोक्तः स भारद्वाजो ऽब्रवीन् नृपम् 07,032.009c नार्हसे मान्यथा ज्ञातुं घटमानं तव प्रिये 07,032.010a ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः 07,032.010c नालं लोका रणे जेतुं पाल्यमानं किरीटिना 07,032.011a विश्वसृग् यत्र गोविन्दः पृतनारिस् तहार्जुनः 07,032.011c तत्र कस्य बलं क्रामेद् अन्यत्र त्र्यम्बकात् प्रभोः 07,032.012a सत्यं तु ते ब्रवीम्य् अद्य नैतज् जात्व् अन्यथा भवेत् 07,032.012c अद्यैषां प्रवरं वीरं पातयिष्ये महारथम् 07,032.013a तं च व्यूहं विधास्यामि यो ऽभेद्यस् त्रिदशैर् अपि 07,032.013c योगेन केन चिद् राजन्न् अर्जुनस् त्व् अपनीयताम् 07,032.014a न ह्य् अज्ञातम् असाध्यं वा तस्य संख्ये ऽस्ति किं चन 07,032.014c तेन ह्य् उपात्तं बलवत् सर्वज्ञानम् इतस् ततः 07,032.015a द्रोणेन व्याहृते त्व् एवं संशप्तकगणाः पुनः 07,032.015c आह्वयन्न् अर्जुनं संख्ये दक्षिणाम् अभितो दिशम् 07,032.016a तत्रार्जुनस्याथ परैः सार्धं समभवद् रणः 07,032.016c तादृशो यादृशो नान्यः श्रुतो दृष्टो ऽपि वा क्व चित् 07,032.017a ततो द्रोणेन विहितो राजन् व्यूहो व्यरोचत 07,032.017c चरन् मध्यंदिने सूर्यः प्रतपन्न् इव दुर्दृशः 07,032.018a तं चाभिमन्युर् वचनात् पितुर् ज्येष्ठस्य भारत 07,032.018c बिभेद दुर्भिदं संख्ये चक्रव्यूहम् अनेकधा 07,032.019a स कृत्वा दुष्करं कर्म हत्वा वीरान् सहस्रशः 07,032.019b*0247_01 राजपुत्रशतं हत्वा कौसल्यं च बृहद्बलम् 07,032.019b*0247_02 महारथं शल्यपुत्रं लक्ष्मणं च तव प्रियम् 07,032.019c षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः 07,032.019d*0248_01 निहतः पुरुषव्याघ्रः पुत्रो गाण्डीवधन्विनः 07,032.019d*0249_01 सौभद्रः पृथिवीपाल जहौ प्राणान् परंतप 07,032.020a वयं परमसंहृष्टाः पाण्डवाः शोककर्शिताः 07,032.020c सौभद्रे निहते राजन्न् अवहारम् अकुर्वत 07,032.021 धृतराष्ट्र उवाच 07,032.021a पुत्रं पुरुषसिंहस्य संजयाप्राप्तयौवनम् 07,032.021c रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः 07,032.022a दारुणः क्षत्रधर्मो ऽयं विहितो धर्मकर्तृभिः 07,032.022c यत्र राज्येप्सवः शूरा बाले शस्त्रम् अपातयन् 07,032.023a बालम् अत्यन्तसुखिनं विचरन्तम् अभीतवत् 07,032.023c कृतास्त्रा बहवो जघ्नुर् ब्रूहि गावल्गणे कथम् 07,032.024a बिभित्सता रथानीकं सौभद्रेणामितौजसा 07,032.024c विक्रीडितं यथा संख्ये तन् ममाचक्ष्व संजय 07,032.025 संजय उवाच 07,032.025a यन् मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम् 07,032.025c तत् ते कार्त्स्न्येन वक्ष्यामि शृणु राजन् समाहितः 07,032.025e विक्रीडितं कुमारेण यथानीकं बिभित्सता 07,032.025f*0250_01 आरुग्णाश् च यथा वीरा दुःसाध्याश् चापि विप्लवे 07,032.026a दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे 07,032.026c वनौकसाम् इवारण्ये त्वदीयानाम् अभूद् भयम् 07,033.001 संजय उवाच 07,033.001a समरे ऽत्युग्रकर्माणः कर्मभिर् व्यञ्जितश्रमाः 07,033.001c सकृष्णाः पाण्डवाः पञ्च देवैर् अपि दुरासदाः 07,033.002a सत्त्वकर्मान्वयैर् बुद्ध्या प्रकृत्या यशसा श्रिया 07,033.002c नैव भूतो न भविता कृष्णतुल्यगुणः पुमान् 07,033.003a सत्यधर्मपरो दाता विप्रपूजादिभिर् गुणैः 07,033.003c सदैव त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः 07,033.004a युगान्ते चान्तको राजञ् जामदग्न्यश् च वीर्यवान् 07,033.004c रणस्थो भीमसेनश् च कथ्यन्ते सदृशास् त्रयः 07,033.005a प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः 07,033.005c उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ 07,033.006a गुरुवात्सल्यम् अत्यन्तं नैभृत्यं विनयो दमः 07,033.006c नकुले ऽप्रातिरूप्यं च शौर्यं च नियतानि षट् 07,033.007a श्रुतगाम्भीर्यमाधुर्यसत्त्ववीर्यपराक्रमैः 07,033.007c सदृशो देवयोर् वीरः सहदेवः किलाश्विनोः 07,033.008a ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः 07,033.008c अभिमन्यौ किलैकस्था दृश्यन्ते गुणसंचयाः 07,033.009a युधिष्ठिरस्य धैर्येण कृष्णस्य चरितेन च 07,033.009c कर्मभिर् भीमसेनस्य सदृशो भीमकर्मणः 07,033.010a धनंजयस्य रूपेण विक्रमेण श्रुतेन च 07,033.010c विनयात् सहदेवस्य सदृशो नकुलस्य च 07,033.011 धृतराष्ट्र उवाच 07,033.011a अभिमन्युम् अहं सूत सौभद्रम् अपराजितम् 07,033.011c श्रोतुम् इच्छामि कार्त्स्न्येन कथम् आयोधने हतः 07,033.011d*0251_00 वैशंपायनः 07,033.011d*0251_01 अभिमन्युं हतं श्रुत्वा धृतराष्ट्रो जनेश्वरः 07,033.011d*0251_02 विस्तरेण महाराज पर्यपृच्छत् स संजयम् 07,033.012 संजय उवाच 07,033.012*0252_01 स्थिरो भव महाराज शोकं धारय दुर्धरम् 07,033.012*0252_02 महान्तं बंधुनाशं ते कथयिष्यामि तच् छृणु 07,033.012a चक्रव्यूहो महाराज आचार्येणाभिकल्पितः 07,033.012c तत्र शक्रोपमाः सर्वे राजानो विनिवेशिताः 07,033.012d*0253_01 अणुस्थानेषु विन्यस्ताः कुमाराः सूर्यवर्चसः 07,033.012d*0254_01 केसराणि च पद्मस्य सुकुमाराणि भारत 07,033.012d*0254_02 कुमारा राजलोकस्य निक्षिप्ताः केसरोपमाः 07,033.012d*0254_03 कर्णिकास्थो महाराज तस्य दुर्योधनो ऽभवत् 07,033.013a संघातो राजपुत्राणां सर्वेषाम् अभवत् तदा 07,033.013c कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः 07,033.014a रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः 07,033.014b*0255_01 ते रथाश्ववराः सर्वे सर्वे रक्तविभूषणाः 07,033.014c सर्वे रक्तपताकाश् च सर्वे वै हेममालिनः 07,033.014d*0256_01 चन्दनागुरुदिग्धाङ्गाः स्रग्विणः सूक्ष्मवाससः 07,033.014d*0256_02 सहिताः पर्यधावन्त कार्ष्णिं प्रति युयुत्सवः 07,033.015a तेषां दशसहस्राणि बभूवुर् दृढधन्विनाम् 07,033.015c पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम् 07,033.016a अन्योन्यसमदुःखास् ते अन्योन्यसमसाहसाः 07,033.016c अन्योन्यं स्पर्धमानाश् च अन्योन्यस्य हिते रताः 07,033.016d*0257_01 दुर्योधनस् तु राजेन्द्र सैन्यमध्ये व्यवस्थितः 07,033.017a कर्णदुःशासनकृपैर् वृतो राजा महारथैः 07,033.017c देवराजोपमः श्रीम्ठश्वेतच्छत्राभिसंवृतः 07,033.017e चामरव्यजनाक्षेपैर् उदयन्न् इव भास्करः 07,033.018a प्रमुखे तस्य सैन्यस्य द्रोणो ऽवस्थितनायके 07,033.018c सिन्धुराजस् तथातिष्ठच् छ्रीमान् मेरुर् इवाचलः 07,033.019a सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः 07,033.019c सुतास् तव महाराज त्रिंशत् त्रिदशसंनिभाः 07,033.020a गान्धारराजः कितवः शल्यो भूरिश्रवास् तथा 07,033.020c पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः 07,033.020d*0258_01 ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् 07,033.020d*0258_02 तावकानां परेषां च मृत्युं कृत्वा निवर्तनम् 07,034.001 संजय उवाच 07,034.001a तद् अनीकम् अनाधृष्यं भारद्वाजेन रक्षितम् 07,034.001c पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः 07,034.002a सात्यकिश् चेकितानश् च धृष्टद्युम्नश् च पार्षतः 07,034.002c कुन्तिभोजश् च विक्रान्तो द्रुपदश् च महारथः 07,034.003a आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश् च वीर्यवान् 07,034.003c चेदिपो धृष्टकेतुश् च माद्रीपुत्रौ घटोत्कचः 07,034.004a युधामन्युश् च विक्रान्तः शिखण्डी चापराजितः 07,034.004c उत्तमौजाश् च दुर्धर्षो विराटश् च महारथः 07,034.005a द्रौपदेयाश् च संरब्धाः शैशुपालिश् च वीर्यवान् 07,034.005c केकयाश् च महावीर्याः सृञ्जयाश् च सहस्रशः 07,034.006a एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः 07,034.006c समभ्यधावन् सहसा भारद्वाजं युयुत्सवः 07,034.007a समवेतांस् तु तान् सर्वान् भारद्वाजो ऽपि वीर्यवान् 07,034.007c असंभ्रान्तः शरौघेण महता समवारयत् 07,034.008a महौघाः सलिलस्येव गिरिम् आसाद्य दुर्भिदम् 07,034.008c द्रोणं ते नाभ्यवर्तन्त वेलाम् इव जलाशयाः 07,034.009a पीड्यमानाः शरै राजन् द्रोणचापविनिःसृतैः 07,034.009c न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः 07,034.010a तद् अद्भुतम् अपश्याम द्रोणस्य भुजयोर् बलम् 07,034.010c यद् एनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह 07,034.011a तम् आयान्तम् अभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः 07,034.011c बहुधा चिन्तयाम् आस द्रोणस्य प्रतिवारणम् 07,034.012a अशक्यं तु तम् अन्येन द्रोणं मत्वा युधिष्ठिरः 07,034.012c अविषह्यं गुरुं भारं सौभद्रे समवासृजत् 07,034.013a वासुदेवाद् अनवरं फल्गुनाच् चामितौजसम् 07,034.013c अब्रवीत् परवीरघ्नम् अभिमन्युम् इदं वचः 07,034.014a एत्य नो नार्जुनो गर्हेद् यथा तात तथा कुरु 07,034.014c चक्रव्यूहस्य न वयं विद्म भेदं कथं चन 07,034.015a त्वं वार्जुनो वा कृष्णो वा भिन्द्यात् प्रद्युम्न एव वा 07,034.015c चक्रव्यूहं महाबाहो पञ्चमो ऽन्यो न विद्यते 07,034.016a अभिमन्यो वरं तात याचतां दातुम् अर्हसि 07,034.016c पितॄणां मातुलानां च सैन्यानां चैव सर्वशः 07,034.017a धनंजयो हि नस् तात गर्हयेद् एत्य संयुगात् 07,034.017c क्षिप्रम् अस्त्रं समादाय द्रोणानीकं विशातय 07,034.018 अभिमन्युर् उवाच 07,034.018*0259_01 शृणु राजन् महाबाहो वचनं मम सुव्रत 07,034.018*0259_02 पुरा गर्भगते वापि चक्रव्यूहप्रवेशनम् 07,034.018*0259_03 मुखात् कृष्णस्य राजेन्द्र श्रुतम् अस्मि मया प्रभो 07,034.018*0259_04 तस्माद् व्यूहं प्रविश्यामि चक्राख्यं नृपसत्तम 07,034.018a द्रोणस्य दृढम् अव्यग्रम् अनीकप्रवरं युधि 07,034.018c पितॄणां जयम् आकाङ्क्षन्न् अवगाहे भिनद्मि च 07,034.019a उपदिष्टो हि मे पित्रा योगो ऽनीकस्य भेदने 07,034.019c नोत्सहे तु विनिर्गन्तुम् अहं कस्यां चिद् आपदि 07,034.020 युधिष्ठिर उवाच 07,034.020a भिन्ध्य् अनीकं युधा श्रेष्ठ द्वारं संजनयस्व नः 07,034.020c वयं त्वानुगमिष्यामो येन त्वं तात यास्यसि 07,034.021a धनंजयसमं युद्धे त्वां वयं तात संयुगे 07,034.021c प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः 07,034.022 भीम उवाच 07,034.022a अहं त्वानुगमिष्यामि धृष्टद्युम्नो ऽथ सात्यकिः 07,034.022c पाञ्चालाः केकया मत्स्यास् तथा सर्वे प्रभद्रकाः 07,034.023a सकृद् भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः 07,034.023c वयं प्रध्वंसयिष्यामो निघ्नमाना वरान् वरान् 07,034.024 अभिमन्युर् उवाच 07,034.024*0260_01 यातो ऽहम् अर्जुनाद् राजन् सुभद्रायां तथैव च 07,034.024*0260_02 महद्बलेन संपूर्णं पश्यध्वं पौरुषं मम 07,034.024*0260_03 सर्वान् हनिष्यामि कुरून् द्रोणमुख्यान् नराधिप 07,034.024*0260_04 यैः कृतं दुष्कृतं कर्म पाण्डवानां महात्मनाम् 07,034.024*0260_05 ज्येष्ठा माता मदीया यत् सभां नीता दुरासदैः 07,034.024*0260_06 दुःशासनेन च तदा पापेन दुष्टकर्मणा 07,034.024*0260_07 पाञ्चालां प्रति राजेन्द्र यत् कृतं दुष्टकारिभिः 07,034.024*0260_08 तत् सर्वं चाद्य तद्व्यूहे दर्शयिष्यामि लाघवात् 07,034.024a अहम् एतत् प्रवेक्ष्यामि द्रोणानीकं दुरासदम् 07,034.024c पतंग इव संक्रुद्धो ज्वलितं जातवेदसम् 07,034.025a तत् कर्माद्य करिष्यामि हितं यद् वंशयोर् द्वयोः 07,034.025c मातुलस्य च या प्रीतिर् भविष्यति पितुश् च मे 07,034.026a शिशुनैकेन संग्रामे काल्यमानानि संघशः 07,034.026b*0261_01 दुस्थानि सर्वसैन्यानि मत्कथा* * * * * 07,034.026c अद्य द्रक्ष्यन्ति भूतानि द्विषत्सैन्यानि वै मया 07,034.026d*0262_01 नाहं पार्थेन जातः स्यां न च जातः सुभद्रया 07,034.026d*0262_02 यदि मे संयुगे कश् चिज् जीवितो नाद्य मुच्यते 07,034.026d*0262_03 यदि चैकरथेनाहं समग्रं क्षत्रमण्डलम् 07,034.026d*0262_04 न करोम्य् अष्टधा युद्धे न भवाम्य् अर्जुनात्मजः 07,034.027 युधिष्ठिर उवाच 07,034.027a एवं ते भाषमाणस्य बलं सौभद्र वर्धताम् 07,034.027c यस् त्वम् उत्सहसे भेत्तुं द्रोणानीकं सुदुर्भिदम् 07,034.028a रक्षितं पुरुषव्याघ्रैर् महेष्वासैः प्रहारिभिः 07,034.028c साध्यरुद्रमरुत्कल्पैर् वस्वग्न्यादित्यविक्रमैः 07,034.029 संजय उवाच 07,034.029a तस्य तद् वचनं श्रुत्वा स यन्तारम् अचोदयत् 07,034.029c सुमित्राश्वान् रणे क्षिप्रं द्रोणानीकाय चोदय 07,035.001 संजय उवाच 07,035.001a सौभद्रस् तु वचः श्रुत्वा धर्मराजस्य धीमतः 07,035.001c अचोदयत यन्तारं द्रोणानीकाय भारत 07,035.002a तेन संचोद्यमानस् तु याहि याहीति सारथिः 07,035.002c प्रत्युवाच ततो राजन्न् अभिमन्युम् इदं वचः 07,035.003a अतिभारो ऽयम् आयुष्मन्न् आहितस् त्वयि पाण्डवैः 07,035.003c संप्रधार्य क्षमं बुद्ध्या ततस् त्वं योद्धुम् अर्हसि 07,035.004a आचार्यो हि कृती द्रोणः परमास्त्रे कृतश्रमः 07,035.004c अत्यन्तसुखसंवृद्धस् त्वं च युद्धविशारदः 07,035.004d*0263_01 द्रोणो हि कृतवान् यत्नं शस्त्रास्त्रकृतनिश्रमः 07,035.004d*0263_02 त्वं तु बालः स बलवान् संग्रामाणाम् अकोविदः 07,035.005a ततो ऽभिमन्युः प्रहसन् सारथिं वाक्यम् अब्रवीत् 07,035.005c सारथे को न्व् अयं द्रोणः समग्रं क्षत्रम् एव वा 07,035.005d*0264_01 व्यवसायो हि मे योद्धुं रणोत्सवसमुद्भवः 07,035.006a ऐरावतगतं शक्रं सहामरगणैर् अहम् 07,035.006b*0265_01 अथवा रुद्रम् ईशानं सर्वभूतगणैर् वृतम् 07,035.006c योधयेयं रणमुखे न मे क्षत्रे ऽद्य विस्मयः 07,035.006d*0266_01 यच् चैतत् पश्यसे सूत सयोधाश्वरथद्विपम् 07,035.006e न ममैतद् द्विषत्सैन्यं कलाम् अर्हति षोडशीम् 07,035.007*0267_01 एवम् अप्य् उच्यमानः स सारथिस् तं पुनः पुनः 07,035.007*0267_02 वीर ते तेन मा युद्धम् इति सौभद्रम् अब्रवीत् 07,035.007a अपि विश्वजितं विष्णुं मातुलं प्राप्य सूतज 07,035.007c पितरं चार्जुनं संख्ये न भीर् माम् उपयास्यति 07,035.008a ततो ऽभिमन्युस् तां वाचं कदर्थीकृत्य सारथेः 07,035.008c याहीत्य् एवाब्रवीद् एनं द्रोणानीकाय माचिरम् 07,035.009a ततः संचोदयाम् आस हयान् अस्य त्रिहायनान् 07,035.009c नातिहृष्टमनाः सूतो हेमभाण्डपरिच्छदान् 07,035.010a ते प्रेषिताः सुमित्रेण द्रोणानीकाय वाजिनः 07,035.010c द्रोणम् अभ्यद्रवन् राजन् महावेगपराक्रमाः 07,035.011a तम् उदीक्ष्य तथायान्तं सर्वे द्रोणपुरोगमाः 07,035.011c अभ्यवर्तन्त कौरव्याः पाण्डवाश् च तम् अन्वयुः 07,035.012a स कर्णिकारप्रवरोच्छ्रितध्वजः; सुवर्णवर्मार्जुनिर् अर्जुनाद् वरः 07,035.012c युयुत्सया द्रोणमुखान् महारथान्; समासदत् सिंहशिशुर् यथा गजान् 07,035.013a ते विंशतिपदे यत्ताः संप्रहारं प्रचक्रिरे 07,035.013c आसीद् गाङ्ग इवावर्तो मुहूर्तम् उदधेर् इव 07,035.014a शूराणां युध्यमानानां निघ्नताम् इतरेतरम् 07,035.014c संग्रामस् तुमुलो राजन् प्रावर्तत सुदारुणः 07,035.015a प्रवर्तमाने संग्रामे तस्मिन्न् अतिभयंकरे 07,035.015c द्रोणस्य मिषतो व्यूहं भित्त्वा प्राविशद् आर्जुनिः 07,035.015d*0268_01 तद् अभेद्यम् अनाधृष्यं द्रोणानीकं सुदुर्जयम् 07,035.015d*0268_02 भित्त्वार्जुनिर् असंभ्रान्तो विवेशाचिन्त्यविक्रमः 07,035.016a तं प्रविष्टं परान् घ्नन्तं शत्रुमध्ये महाबलम् 07,035.016c हस्त्यश्वरथपत्त्यौघाः परिवव्रुर् उदायुधाः 07,035.017a नानावादित्रनिनदैः क्ष्वेडितोत्क्रुष्टगर्जितैः 07,035.017c हुंकारैः सिंहनादैश् च तिष्ठ तिष्ठेति निस्वनैः 07,035.018a घोरैर् हलहलाशब्दैर् मा गास् तिष्ठैहि माम् इति 07,035.018c असाव् अहम् अमुत्रेति प्रवदन्तो मुहुर् मुहुः 07,035.019a बृंहितैः शिञ्जितैर् हासैः खुरनेमिस्वनैर् अपि 07,035.019c संनादयन्तो वसुधाम् अभिदुद्रुवुर् आर्जुनिम् 07,035.020a तेषाम् आपततां वीरः पूर्वं शीघ्रम् अथो दृढम् 07,035.020c क्षिप्रास्त्रो न्यवधीद् व्रातान् मर्मज्ञो मर्मभेदिभिः 07,035.021a ते हन्यमानाश् च तथा नानालिङ्गैः शितैः शरैः 07,035.021c अभिपेतुस् तम् एवाजौ शलभा इव पावकम् 07,035.022a ततस् तेषां शरीरैश् च शरीरावयवैश् च सः 07,035.022c संतस्तार क्षितिं क्षिप्रं कुशैर् वेदिम् इवाध्वरे 07,035.023a बद्धगोधाङ्गुलित्राणान् सशरावरकार्मुकान् 07,035.023c सासिचर्माङ्कुशाभीशून् सतोमरपरश्वधान् 07,035.024a सगुडायोमुखप्रासान् सर्ष्टितोमरपट्टिशान् 07,035.024c सभिण्डिपालपरिघान् सशक्तिवरकम्पनान् 07,035.025a सप्रतोदमहाशङ्खान् सकुन्तान् सकचग्रहान् 07,035.025c समुद्गरक्षेपणीयान् सपाशपरिघोपलान् 07,035.026a सकेयूराङ्गदान् बाहून् हृद्यगन्धानुलेपनान् 07,035.026c संचिच्छेदार्जुनिर् वृत्तांस् त्वदीयानां सहस्रशः 07,035.027a तैः स्फुरद्भिर् महाराज शुशुभे लोहितोक्षितैः 07,035.027c पञ्चास्यैः पन्नगैश् छिन्नैर् गरुडेनेव मारिष 07,035.028a सुनासाननकेशान्तैर् अव्रणैश् चारुकुण्डलैः 07,035.028c संदष्टौष्ठपुटैः क्रोधात् क्षरद्भिः शोणितं बहु 07,035.029a चारुस्रङ्मुकुटोष्णीषैर् मणिरत्नविराजितैः 07,035.029c विनालनलिनाकारैर् दिवाकरशशिप्रभैः 07,035.030a हितप्रियंवदैः काले बहुभिः पुण्यगन्धिभिः 07,035.030c द्विषच्छिरोभिः पृथिवीम् अवतस्तार फाल्गुणिः 07,035.031a गन्धर्वनगराकारान् विधिवत् कल्पितान् रथान् 07,035.031b*0269_01 समास्थितान् योधवरैर् दान्ताश्वान् साधुसारथीन् 07,035.031b*0269_02 विपताकाध्वजच्छत्त्रान् वितूणीरायुधान् अपि 07,035.031b*0269_03 विसूताश्वरथाभीशून् विशम्यायोक्त्रदण्डकान् 07,035.031c वीषामुखान् वित्रिवेणून् व्यस्तदण्डकबन्धुरान् 07,035.032a विजङ्घकूबराक्षांश् च विनेमीन् अनरान् अपि 07,035.032c विचक्रोपस्करोपस्थान् भग्नोपकरणान् अपि 07,035.033a प्रशातितोपकरणान् हतयोधान् सहस्रशः 07,035.033c शरैर् विशकलीकुर्वन् दिक्षु सर्वास्व् अदृश्यत 07,035.034a पुनर् द्विपान् द्विपारोहान् वैजयन्त्यङ्कुशध्वजान् 07,035.034c तूणान् वर्माण्य् अथो कक्ष्या ग्रैवेयान् अथ कम्बलान् 07,035.035a घण्टाः शुण्डान् विषाणाग्रान् क्षुरपालान् पदानुगान् 07,035.035c शरैर् निशितधाराग्रैः शात्रवाणाम् अशातयत् 07,035.036a वनायुजान् पार्वतीयान् काम्बोजारट्टबाह्लिकान् 07,035.036c स्थिरवालधिकर्णाक्ष्ठजवनान् साधुवाहिनः 07,035.037a स्वारूढ्ठशिक्षितैर् योधैः शक्त्यृष्टिप्रासयोधिभिः 07,035.037c विध्वस्तचामरकुथान् विप्रकीर्णप्रकीर्णकान् 07,035.038a निरस्तजिह्वानयनान् निष्कीर्णान्त्रयकृद्घनान् 07,035.038c हतारोहान् भिन्नभाण्डान् क्रव्यादगणमोदनान् 07,035.039a निकृत्तवर्मकवच्ठशकृन्मूत्रासृगाप्लुतान् 07,035.039c निपातयन्न् अश्ववरांस् तावकान् सो ऽभ्यरोचत 07,035.040a एको विष्णुर् इवाचिन्त्यः कृत्वा प्राक् कर्म दुष्करम् 07,035.040c तथा विमथितं तेन त्र्यङ्गं तव बलं महत् 07,035.040d*0270_01 यथासुरबलं घोरं त्र्यम्बकेनामितौजसा 07,035.040d*0270_02 कृत्वा कर्म रणे ऽसह्यं परैर् आर्जुनिर् आहवे 07,035.040e व्यहनत् स पदात्योघांस् त्वदीयान् एव भारत 07,035.041a एवम् एकेन तां सेनां सौभद्रेण शितैः शरैः 07,035.041c भृशं विप्रहतां दृष्ट्वा स्कन्देनेवासुरीं चमूम् 07,035.042a त्वदीयास् तव पुत्राश् च वीक्षमाणा दिशो दश 07,035.042c संशुष्कास्याश् चलन्नेत्राः प्रस्विन्ना लोमहर्षणाः 07,035.043a पलायनकृतोत्साहा निरुत्साहा द्विषज्जये 07,035.043c गोत्रनामभिर् अन्योन्यं क्रन्दन्तो जीवितैषिणः 07,035.044a हतान् पुत्रांस् तथा पितॄन् सुहृत्संबन्धिबान्धवान् 07,035.044c प्रातिष्ठन्त समुत्सृज्य त्वरयन्तो हयद्विपान् 07,036.001 संजय उवाच 07,036.001a तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा 07,036.001c दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रम् अभ्ययात् 07,036.002a ततो राजानम् आवृत्तं सौभद्रं प्रति संयुगे 07,036.002c दृष्ट्वा द्रोणो ऽब्रवीद् योधान् पर्याप्नुत नराधिपम् 07,036.003a पुराभिमन्युर् लक्ष्यं नः पश्यतां हन्ति वीर्यवान् 07,036.003c तम् आद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम् 07,036.003d*0271_01 अभिमन्युर् असौ वीरो विष्णुतुल्यपराक्रमः 07,036.003d*0271_02 सौभद्रो अयम् आयातो अस्म्ठजेतुं महाबलः 07,036.004a ततः कृतज्ञा बलिनः सुहृदो जितकाशिनः 07,036.004c त्रास्यमाना भयाद् वीरं परिवव्रुस् तवात्मजम् 07,036.005a द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः 07,036.005c बृहद्बलो मद्रराजो भूरिर् भूरिश्रवाः शलः 07,036.006a पौरवो वृषसेनश् च विसृजन्तः शित्ठशरान् 07,036.006c सौभद्रं शरवर्षेण महता समवाकिरन् 07,036.007a संमोहयित्वा तम् अथ दुर्योधनम् अमोचयन् 07,036.007c आस्याद् ग्रासम् इवाक्षिप्तं ममृषे नार्जुनात्मजः 07,036.008a tठशरौघेण महता साश्वसूतान् महारथान् 07,036.008c विमुखीकृत्य सौभद्रः सिंहनादम् अथानदत् 07,036.009a तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः 07,036.009c नामृष्यन्त सुसंरब्धाः पुनर् द्रोणमुखा रथाः 07,036.010a त एनं कोष्ठकीकृत्य रथवंशेन मारिष 07,036.010c व्यसृजन्न् इषुजालानि नानालिङ्गानि संघशः 07,036.011a तान्य् अन्तरिक्षे चिच्छेद पौत्रस् तव शितैः शरैः 07,036.011c तांश् चैव प्रतिविव्याध तद् अद्भुतम् इवाभवत् 07,036.011d*0272_01 ततो रथाः पदात्योघाः कुञ्जराः सादिनश् च ह 07,036.012a ततस् ते कोपितास् तेन शरैर् आशीविषोपमैः 07,036.012c परिवव्रुर् जिघांसन्तः सौभद्रम् अपलायिनम् 07,036.013a समुद्रम् इव पर्यस्तं त्वदीयं तद् बलार्णवम् 07,036.013c अभिमन्युर् दधारैको वेलेव मकरालयम् 07,036.014a शूराणां युध्यमानानां निघ्नताम् इतरेतरम् 07,036.014c अभिमन्योः परेषां च नासीत् कश् चित् पराङ्मुखः 07,036.015a तस्मिंस् तु घोरे संग्रामे वर्तमाने भयंकरे 07,036.015c दुःसहो नवभिर् बाणैर् अभिमन्युम् अविध्यत 07,036.016a दुःशासनो द्वादशभिः कृपः शारद्वतस् त्रिभिः 07,036.016c द्रोणस् तु सप्तदशभिः शरैर् आशीविषोपमैः 07,036.017a विविंशतिस् तु विंशत्या कृतवर्मा च सप्तभिः 07,036.017c बृहद्बलस् तथाष्टाभिर् अश्वत्थामा च सप्तभिः 07,036.018a भूरिश्रवास् त्रिभिर् बाणैर् मद्रेशः षड्भिर् आशुगैः 07,036.018c द्वाभ्यां शराभ्यां शकुनिस् त्रिभिर् दुर्योधनो नृपः 07,036.019a स तु तान् प्रतिविव्याध त्रिभिस् त्रिभिर् अजिह्मगैः 07,036.019c नृत्यन्न् इव महाराज चापहस्तः प्रतापवान् 07,036.020a ततो ऽभिमन्युः संक्रुद्धस् ताप्यमानस् तवात्मजैः 07,036.020c विदर्शयन् वै सुमहच् छिक्षौरसकृतं बलम् 07,036.021a गरुडानिलरंहोभिर् यन्तुर् वाक्यकरैर् हयैः 07,036.021b*0273_01 अभ्यद्रवत तं कार्ष्णिम् अश्मकेन्द्रः कृतत्वरः 07,036.021c दान्तैर् अश्मकदायादं त्वरमाणो ऽभ्यहारयत् 07,036.021e विव्याध चैनं दशभिर् बाणैस् तिष्ठेति चाब्रवीत् 07,036.022a तस्याभिमन्युर् दशभिर् बाणैः सूतं हयान् ध्वजम् 07,036.022c बाहू धनुः शिरश् चोर्व्यां स्मयमानो ऽभ्यपातयत् 07,036.023a ततस् तस्मिन् हते वीरे सौभद्रेणाश्मकेश्वरे 07,036.023c संचचाल बलं सर्वं पलायनपरायणम् 07,036.024a ततः कर्णः कृपो द्रोणो द्रौणिर् गान्धारराट् शलः 07,036.024c शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः 07,036.025a वृषसेनः सुषेणश् च कुण्डभेदी प्रतर्दनः 07,036.025c वृन्दारको ललित्थश् च प्रबाहुर् दीर्घलोचनः 07,036.025e दुर्योधनश् च संक्रुद्धः शरवर्षैर् अवाकिरन् 07,036.026a सो ऽतिक्रुद्धो महेष्वासैर् अभिमन्युर् अजिह्मगैः 07,036.026c शरम् आदत्त कर्णाय परकायावभेदनम् 07,036.027a तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः 07,036.027c प्राविशद् धरणीं राजन् वल्मीकम् इव पन्नगः 07,036.028a स तेनातिप्रहारेण व्यथितो विह्वलन्न् इव 07,036.028c संचचाल रणे कर्णः क्षितिकम्पे यथाचलः 07,036.029a अथान्यैर् निशितैर् बाणैः सुषेणं दीर्घलोचनम् 07,036.029c कुण्डभेदिं च संक्रुद्धस् त्रिभिस् त्रीन् अवधीद् बली 07,036.030a कर्णस् तं पञ्चविंशत्या नाराचानां समर्पयत् 07,036.030c अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः 07,036.031a स शरार्दितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः 07,036.031c विचरन् दृश्यते सैन्ये पाशहस्त इवान्तकः 07,036.032a शल्यं च बाणवर्षेण समीपस्थम् अवाकिरत् 07,036.032c उदक्रोशन् महाबाहुस् तव सैन्यानि भीषयन् 07,036.033a ततः स विद्धो ऽस्त्रविदा मर्मभिद्भिर् अजिह्मगैः 07,036.033c शल्यो राजन् रथोपस्थे निषसाद मुमोह च 07,036.034a तं हि विद्धं तथा दृष्ट्वा सौभद्रेण यशस्विना 07,036.034c संप्राद्रवच् चमूः सर्वा भारद्वाजस्य पश्यतः 07,036.035a प्रेक्षन्तस् तं महाबाहुं रुक्मपुङ्खैः समावृतम् 07,036.035c त्वदीयाश् च पलायन्ते मृगाः सिंहार्दिता इव 07,036.035d*0274_01 एको ऽनेक्ठजघानाशु प्राणिनाम् अन्तको यथा 07,036.035d*0274_02 कालाग्निसदृशो वीर्ये मातरिश्वेव वै जवे 07,036.035d*0274_03 युध्यमानो महाबाहुः शक्रतुल्यपराक्रमः 07,036.035d*0274_04 जघान समरे सर्वान् नानाशस्त्रविशारदान् 07,036.035d*0274_05 इतीव तेषां समरे महात्मा 07,036.035d*0274_06 प्रतापवान् नीतिवतां वरिष्ठः 07,036.035d*0274_07 युद्धे च तस्मिन् स महाबलो रिपूंश् 07,036.035d*0274_08 चकार सर्वान् इषुभिः प्रदग्धान् 07,036.035d*0275_01 सौभद्रशरनिर्भिण्णाः समरे ऽमरविक्रमाः 07,036.035d*0275_02 एवं शल्यो विमृदितस् तव पौत्रेण भारत 07,036.036a स तु रणयशसाभिपूज्यमानः; पितृसुरचारणसिद्धयक्षसंघैः 07,036.036c अवनितलगतैश् च भूतसंघैर्; अतिविबभौ हुतभुग् यथाज्यसिक्तः 07,037.001 धृतराष्ट्र उवाच 07,037.001a तथा प्रमथमानं तं महेष्वासम् अजिह्मगैः 07,037.001c आर्जुनिं मामकाः सर्वे के त्व् एनं समवाकिरन् 07,037.002 संजय उवाच 07,037.002a शृणु राजन् कुमारस्य रणे विक्रीडितं महत् 07,037.002c बिभित्सतो रथानीकं भारद्वाजेन रक्षितम् 07,037.003a मद्रेशं सादितं दृष्ट्वा सौभाद्रेणाशुगै रणे 07,037.003c शल्याद् अवरजः क्रुद्धः किरन् बाणान् समभ्ययात् 07,037.004a स विद्ध्वा दशभिर् बाणैः साश्वयन्तारम् आर्जुनिम् 07,037.004c उदक्रोशन् महाशब्दं तिष्ठ तिष्ठेति चाब्रवीत् 07,037.005a तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर् हयान् 07,037.005c छत्रं ध्वजं नियन्तारं त्रिवेणुं शम्युपस्करम् 07,037.006a चक्रे युगेषां तूणीरान् अनुकर्षं च सायकैः 07,037.006c पताकां चक्रगोप्तारौ सर्वोपकरणानि च 07,037.006e व्यधमल् लाघवात् तच् च ददृशे नास्य कश् चन 07,037.007a स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः 07,037.007c वायुनेव महाचैत्यः संभग्नो ऽमिततेजसा 07,037.007e अनुगाश् चास्य वित्रस्ताः प्राद्रवन् सर्वतोदिशम् 07,037.008a आर्जुनेः कर्म तद् दृष्ट्व प्रणेदुश् च समन्ततः 07,037.008c नादेन सर्वभूतानि साधु साध्व् इति भारत 07,037.009a शल्यभ्रातर्य् अथारुग्णे बहुशस् तस्य सैनिकाः 07,037.009c कुलाधिवासनामानि श्रावयन्तो ऽर्जुनात्मजम् 07,037.010a अभ्यवर्तन्त संक्रुद्धा विविधायुधपाणयः 07,037.010c रथैर् अश्वैर् गजैश् चान्ये पादातैश् च बलोत्कटाः 07,037.011a बाणशब्देन महता खुरनेमिस्वनेन च 07,037.011c हुंकारैः क्ष्वेडितोत्क्रुष्टैः सिंहनादैः सगर्जितैः 07,037.012a ज्यातलत्रस्वनैर् अन्ये गर्जन्तो ऽर्जुननन्दनम् 07,037.012c ब्रुवन्तश् च न नो जीवन् मोक्ष्यसे जीवताम् इति 07,037.013a तांस् तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्न् इव 07,037.013c यो यः स्म प्राहरत् पूर्वं तं तं विव्याध पत्रिभिः 07,037.014a संदर्शयिष्यन्न् अस्त्राणि चित्राणि च लघूनि च 07,037.014c आर्जुनिः समरे शूरो मृदुपूर्वम् अयुध्यत 07,037.015a वासुदेवाद् उपात्तं यद् यद् अस्त्रं च धनंजयात् 07,037.015c अदर्शयत तत् कार्ष्णिः कृष्णाभ्याम् अविशेषयन् 07,037.016a दूरम् अस्यन् गुरुं भारं साधयंश् च पुनः पुनः 07,037.016c संदधद् विसृजंश् चेषून् निर्विशेषम् अदृश्यत 07,037.017a चापमण्डलम् एवास्य विस्फुरद् दिक्ष्व् अदृश्यत 07,037.017c तमो घ्नतः सुदीप्तस्य सवितुर् मण्डलं यथा 07,037.018a ज्याशब्दः शुश्रुवे तस्य तलशब्दश् च दारुणः 07,037.018c महाशनिमुचः काले पयोदस्येव निस्वनः 07,037.019a ह्रीमान् अमर्षी सौभद्रो मानकृत् प्रियदर्शनः 07,037.019c संमिमानयिषुर् वीरान् इष्वासांश् चाप्य् अयुध्यत 07,037.020a मृदुर् भूत्वा महाराज दारुणः समपद्यत 07,037.020c वर्षाभ्यतीतो भगव्ठशरदीव दिवाकरः 07,037.021a शरान् विचित्रान् महतो रुक्मपुङ्ख्ठशिलाशितान् 07,037.021c मुमोच शतशः क्रुद्धो गभस्तीन् इव भास्करः 07,037.022a क्षुरप्रैर् वत्सदन्तैश् च विपाठैश् च महायशाः 07,037.022c नाराचैर् अर्धनाराचैर् भल्लैर् अज्ञलिकैर् अपि 07,037.022d*0276_01 तांस् तथा द्रवतो दृष्ट्वा सौभद्रः प्रहसन्न् इव 07,037.023a अवाकिरद् रथानीकं भारद्वाजस्य पश्यतः 07,037.023c ततस् तत् सैन्यम् अभवद् विमुखं शरपीडितम् 07,038.001 धृतराष्ट्र उवाच 07,038.001a द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च संजय 07,038.001c मम पुत्रस्य यत् सैन्यं सौभद्रः समवारयत् 07,038.001c*0277_01 **** **** मम पौत्रो जिघांसति 07,038.001c*0277_02 यथा चैव हि यत् सैन्यं 07,038.001d*0278_01 यत् सैन्यं मम पुत्रस्य मम पौत्रः प्रबाधते 07,038.002a विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः 07,038.002c विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह 07,038.003 संजय उवाच 07,038.003a हन्त ते संप्रवक्ष्यामि विमर्दम् अतिदारुणम् 07,038.003c एकस्य च बहूनां च यथासीत् तुमुलो रणः 07,038.004a अभिमन्युः कृतोत्साहः कृतोत्साहान् अरिंदमान् 07,038.004c रथस्थो रथिनः सर्वांस् तावकान् अप्य् अहर्षयत् 07,038.005a द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम् 07,038.005c दुर्योधनं सौमदत्तिं शकुनिं च महाबलम् 07,038.006a नानानृपान् नृपसुतान् सैन्यानि विविधानि च 07,038.006c अलातचक्रवत् सर्वांश् चरन् बाणैः समभ्ययात् 07,038.007a निघ्नन्न् अमित्रान् सौभद्रः परमास्त्रः प्रतापवान् 07,038.007c अदर्शयत तेजस्वी दिक्षु सर्वासु भारत 07,038.008a तद् दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः 07,038.008c समकम्पन्त सैन्यानि त्वदीयानि पुनः पुनः 07,038.009a अथाब्रवीन् महाप्राज्ञो भारद्वाजः प्रतापवान् 07,038.009c हर्षेणोत्फुल्लनयनः कृपम् आभाष्य सत्वरम् 07,038.010a घट्टयन्न् इव मर्माणि तव पुत्रस्य मारिष 07,038.010c अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम् 07,038.011a एष गच्छति सौभद्रः पार्थानाम् अग्रतो युवा 07,038.011c नन्दयन् सुहृदः सर्वान् राजानं च युधिष्ठिरम् 07,038.012a नकुलं सहदेवं च भीमसेनं च पाण्डवम् 07,038.012c बन्धून् संबन्धिनश् चान्यान् मध्यस्थान् सुहृदस् तथा 07,038.013a नास्य युद्धे समं मन्ये कं चिद् अन्यं धनुर्धरम् 07,038.013c इच्छन् हन्याद् इमां सेनां किमर्थम् अपि नेच्छति 07,038.014a द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः 07,038.014c आर्जुनिं प्रति संक्रुद्धो द्रोणं दृष्ट्वा स्मयन्न् इव 07,038.015a अथ दुर्योधनः कर्णम् अब्रवीद् बाह्लिकं कृपम् 07,038.015c दुःसासनं मद्रराजं तांस् तांश् चान्यान् महारथान् 07,038.016a सर्वमूर्धावसिक्तानाम् आचार्यो ब्रह्मवित्तमः 07,038.016b*0279_01 अभिमन्युं महासत्त्वं श्लाघते वन्दिनो यथा 07,038.016b*0279_02 तस्मात् संपश्यतस् तस्य द्रोणाचार्यस्य धीमतः 07,038.016c अर्जुनस्य सुतं मूढं नाभिहन्तुम् इहेच्छति 07,038.017a न ह्य् अस्य समरे मुच्येद् अन्तको ऽप्य् आततायिनः 07,038.017c किम् अङ्ग पुनर् एवान्यो मर्त्यः सत्यं ब्रवीमि वः 07,038.018a अर्जुनस्य सुतं त्व् एष शिष्यत्वाद् अभिरक्षति 07,038.018c पुत्राः शिष्याश् च दयितास् तद् अपत्यं च धर्मिणाम् 07,038.019a संरक्ष्यमाणो द्रोणेन मन्यते वीर्यम् आत्मनः 07,038.019c आत्मसंभावितो मूढस् तं प्रमथ्नीत माचिरम् 07,038.020a एवम् उक्तास् तु ते राज्ञा सात्वतीपुत्रम् अभ्ययुः 07,038.020c संरब्धास् तं जिघांसन्तो भारद्वाजस्य पश्यतः 07,038.021a दुःशासनस् तु तच् छ्रुत्वा दुर्योधनवचस् तदा 07,038.021c अब्रवीत् कुरुशार्दूलो दुर्योधनम् इदं वचः 07,038.021d*0280_01 दुःशासनस् तु संरब्धं ज्ञात्वा भ्रातरम् अग्रजम् 07,038.021d*0280_02 तान् निवर्त्य रथोदारान् अथ भ्रातरम् अब्रवीत् 07,038.022a अहम् एनं हनिष्यामि महाराज ब्रवीमि ते 07,038.022c मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम् 07,038.022e ग्रसिष्याम्य् अद्य सौभद्रं यथा राहुर् दिवाकरम् 07,038.023a उत्क्रुश्य चाब्रवीद् वाक्यं कुरुराजम् इदं पुनः 07,038.023c श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रम् अतिमानिनौ 07,038.023e गमिष्यतः प्रेतलोकं जीवलोकान् न संशयः 07,038.024a तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः 07,038.024c एकाह्ना ससुहृद्वर्गाः क्लैब्याद् धास्यन्ति जीवितम् 07,038.025a तस्माद् अस्मिन् हते शत्रौ हताः सर्वे ऽहितास् तव 07,038.025c शिवेन ध्याहि मा राजन्न् एष हन्मि रिपुं तव 07,038.026a एवम् उक्त्वा नदन् राजन् पुत्रो दुःशासनस् तव 07,038.026b*0281_01 दुःशासनस् तथेत्य् उक्तो भ्रात्रा तव सुतस् तदा 07,038.026c सौभद्रम् अभ्ययात् क्रुद्धः शरवर्षैर् अवाकिरन् 07,038.027a तम् अभिक्रुद्धम् आयान्तं तव पुत्रम् अरिंदमः 07,038.027c अभिमन्युः शरैस् तीक्ष्णैः षड्विंशत्या समर्पयत् 07,038.028a दुःशासनस् तु संक्रुद्धः प्रभिन्न इव कुञ्जरः 07,038.028c अयोधयत सौभद्रम् अभिमन्युश् च तं रणे 07,038.029a तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम् 07,038.029c चरमाणाव् अयुध्येतां रथशिक्षाविशारदौ 07,038.030a अथ पणवमृदङ्गदुन्दुभीनां; कृकरमहानकभेरिझर्झराणाम् 07,038.030c निनदम् अतिभृशं नराः प्रचक्रुर्; लवणजलोद्भवसिंहनादमिश्रम् 07,039.001 संजय उवाच 07,039.001*0282_01 ततः समभवद् युद्धं तयोः पुरुषसिंहयोः 07,039.001*0282_02 तस्मिन् काले महाबाहुः सौभद्रः परवीरहा 07,039.001*0282_03 सशरं कार्मुकं छित्त्वा लाघवेन न्यपातयत् 07,039.001*0282_04 दुःशासनं शरैर् घोरैः संततक्ष समन्ततः 07,039.001a शरविक्षतगात्रस् तु प्रत्यमित्रम् अवस्थितम् 07,039.001c अभिमन्युः स्मयन् धीमान् दुःशासनम् अथाब्रवीत् 07,039.002a दिष्ट्या पश्यामि संग्रामे मानिनं शत्रुम् आगतम् 07,039.002c निष्ठुरं त्यक्तधर्माणम् आक्रोशनपरायणम् 07,039.003a यत् सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः 07,039.003b*0283_01 अक्षकूटं समाश्रित्य सौबलस्याभवद् बलम् 07,039.003b*0283_02 शृणु मे वचनं तात पितृव्यो ऽसि महामते 07,039.003b*0283_03 सौहृदं पृष्ठतः कृत्वा सर्वैर् एव दुरात्मभिः 07,039.003b*0283_04 भुक्तं राज्यम् इदं मूढैः सर्वधर्मबहिष्कृतैः 07,039.003b*0283_05 सुहृद्भिर् भुज्यते राज्यं सुहृद्भिर् भुज्यते सुखम् 07,039.003b*0283_06 विना सुहृद्भिर् भोगाश् च ऐहिकामुत्रिकं च यत् 07,039.003b*0283_07 मिथ्याभूतं च तत् सर्वं सुहृद्भिर् वर्जितं तदा 07,039.003b*0283_08 दूर्द्यूतदेवना यूयं पापिष्ठाः पापवञ्चकाः 07,039.003b*0283_09 तेषां त्वम् अग्रणीः पाप येन सा द्रुपदात्मजा 07,039.003b*0283_10 आनीता च सभां साध्वी तस्येदं कर्मणः फलम् 07,039.003b*0283_11 दर्शयिष्यामि सर्वेषां कुरूणां च दुरात्मनाम् 07,039.003c कोपितः परुषैर् वाक्यैर् धर्मराजो युधिष्ठिरः 07,039.003e जयोन्मत्तेन भीमश् च बह्वबद्धं प्रभाषता 07,039.003f*0284_01 अक्षकूटं समाश्रित्य सौबलेन दुरात्मना 07,039.003f*0285_01 तत् त्वयेदम् अनुप्राप्तं तस्य कोपान् महात्मनः 07,039.004a परवित्तापहारस्य क्रोधस्याप्रशमस्य च 07,039.004c लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च 07,039.005a पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम् 07,039.005c तत् त्वाम् इदम् अनुप्राप्तं तत् कोपाद् वै महात्मनाम् 07,039.006a सद्यश् चोग्रम् अधर्मस्य फलं प्राप्नुहि दुर्मते 07,039.006c शासितास्म्य् अद्य ते बाणैः सर्वसैन्यस्य पश्यतः 07,039.007a अद्याहम् अनृणस् तस्य कोपस्य भविता रणे 07,039.007c अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः 07,039.008a अद्य कौरव्य भीमस्य भवितास्म्य् अनृणो युधि 07,039.008c न हि मे मोक्ष्यसे जीवन् यदि नोत्सृजसे रणम् 07,039.009a एवम् उक्त्वा महाबाहुर् बाणं दुःशासनान्तकम् 07,039.009c संदधे परवीरघ्नः कालाग्न्यनिलवर्चसम् 07,039.010a तस्योरस् तूर्णम् आसाद्य जत्रुदेशे विभिद्य तम् 07,039.010b*0286_01 तेन तं जत्रुदेशे वै विद्ध्वा परपुरंजयः 07,039.010b*0287_01 जगाम सह पुङ्खेन वल्मीकम् इव पन्नगः 07,039.010c अथैनं पञ्चविंशत्या पुनश् चैव समर्पयत् 07,039.010d*0288_01 शरैर् अग्निसमस्पर्शैर् आकर्णसमचोदितैः 07,039.011a स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् 07,039.011c दुःशासनो महाराज कश्मलं चाविशन् महत् 07,039.012a सारथिस् त्वरमाणस् तु दुःशासनम् अचेतसम् 07,039.012c रणमध्याद् अपोवाह सौभद्रशरपीडितम् 07,039.013a पाण्डवा द्रौपदेयाश् च विराटश् च समीक्ष्य तम् 07,039.013c पाञ्चालाः केकयाश् चैव सिंहनादम् अथानदन् 07,039.014a वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः 07,039.014c प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः 07,039.015a पश्यन्तः स्मयमानाश् च सौभद्रस्य विचेष्टितम् 07,039.015c अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम् 07,039.016a धर्ममारुतशक्राणाम् आश्विनोः प्रतिमास् तथा 07,039.016c धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः 07,039.017a सात्यकिश् चेकितानश् च धृष्टद्युम्नशिखण्डिनौ 07,039.017c केकया धृष्टकेतुश् च मत्स्यपाञ्चालसृंजयाः 07,039.018a पाण्डवाश् च मुदा युक्ता युधिष्ठिरपुरोगमाः 07,039.018c अभ्यवर्तन्त सहिता द्रोणानीकं बिभित्सवः 07,039.019a ततो ऽभवन् महद् युद्धं त्वदीयानां परैः सह 07,039.019c जयम् आकाङ्क्षमाणानां शूराणाम् अनिवर्तिनाम् 07,039.019d*0289_01 तथा तु वर्तमाने वै संग्रामे ऽतिभयंकरे 07,039.020a दुर्योधनो महाराज राधेयम् इदम् अब्रवीत् 07,039.020c पश्य दुःशासनं वीरम् अभिमन्युवशं गतम् 07,039.021a प्रतपन्तम् इवादित्यं निघ्नन्तं शात्रवान् रणे 07,039.021b*0290_01 अथ चैते सुसंरब्धाः सिंहा इव बलोत्कटाः 07,039.021c सौभद्रम् उद्यतास् त्रातुम् अभिधावन्ति पाण्डवाः 07,039.021d*0291_01 ततः कर्णो ययौ राजन्न् अभिमन्युजिघांसया 07,039.021d*0291_02 बालो ऽयं युध्यमानो ऽयं मया योद्धुम् इहेच्छति 07,039.021d*0291_03 एनं वधिष्यामि रिपुं यथा वृत्रं शचीपतिः 07,039.021d*0291_04 एवम् उक्त्वा तु राधेयो रथारूढो महारथः 07,039.021d*0291_05 ययौ योद्धुं महावीरः कुरूणां तत्र पश्यताम् 07,039.021d*0291_06 प्रध्माप्य शङ्खं राधेयो महामेघौघनिस्वनम् 07,039.021d*0291_07 रथेनाभ्यपतद् वेगाद् आदित्यसदृशेन वै 07,039.021d*0291_08 धनुषा पूर्यमाणेन मौर्वीगुणविभूषिणा 07,039.021d*0291_09 शरैर् अग्निशिखाकारैर् आशीविषसमप्रभैः 07,039.022a ततः कर्णः शरैस् तीक्ष्णैर् अभिमन्युं दुरासदम् 07,039.022c अभ्यवर्षत संक्रुद्धः पुत्रस्य हितकृत् तव 07,039.023a तस्य चानुचरांस् तीक्ष्णैर् विव्याध परमेषुभिः 07,039.023c अवज्ञापूर्वकं वीरः सौभद्रस्य रणाजिरे 07,039.024a अभिमन्युस् तु राधेयं त्रिसप्तत्या शिलीमुखैः 07,039.024c अविध्यत् त्वरितो राजन् द्रोणं प्रेप्सुर् महामनाः 07,039.025a तं तदा नाशकत् कश् चिद् द्रोणाद् वारयितुं रणे 07,039.025c आरुजन्तं रथश्रेष्ठान् वज्रहस्तम् इवासुरान् 07,039.026a ततः कर्णो जयप्रेप्सुर् मानी सर्वधनुर्भृताम् 07,039.026c सौभद्रं शतशो ऽविध्यद् उत्तमास्त्राणि दर्शयन् 07,039.027a सो ऽस्त्रैर् अस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान् 07,039.027c समरे शत्रुदुर्धर्षम् अभिमन्युम् अपीडयत् 07,039.028a स तथा पीड्यमानस् तु राधेयेनास्त्रवृष्टिभिः 07,039.028c समरे ऽमरसंकाशः सौभद्रो न व्यषीदत 07,039.029a ततः शिलाशितैस् तीक्ष्णैर् भल्लैः संनतपर्वभिः 07,039.029c छित्त्वा धनूंषि शूराणाम् आर्जुनिः कर्णम् आर्दयत् 07,039.029d*0292_01 धनुर्मण्डलनिर्मुक्तैः शरैर् आशीविषोपमैः 07,039.029d*0292_02 सच्छत्त्रध्वजयन्तारं साश्वम् आशु स्मयन्न् इव 07,039.029d*0292_03 कर्णो ऽपि चास्य चिक्षेप बाणान् संनतपर्वणः 07,039.029d*0292_04 असंभ्रान्तश् च तान् सर्वान् अगृह्णात् फल्गुनात्मजः 07,039.029d*0292_05 ततो मुहूर्तात् कर्णस्य बाणेनैकेन वीर्यवान् 07,039.029d*0293_01 तस्मै चिक्षेप निशितं शरं परमसंहितम् 07,039.029e स ध्वजं कार्मुकं चास्य छित्त्वा भूमौ न्यपातयत् 07,039.030a ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णाद् अनन्तरः 07,039.030c सौभद्रम् अभ्ययात् तूर्णं दृढम् उद्यम्य कार्मुकम् 07,039.031a तत उच्चुक्रुशुः पार्थास् तेषां चानुचरा जनाः 07,039.031c वादित्राणि च संजघ्नुः सौभद्रं चापि तुष्टुवुः 07,040.001 संजय उवाच 07,040.001a सो ऽभिगर्जन् धनुष्पाणिर् ज्यां विकर्षन् पुनः पुनः 07,040.001c तयोर् महात्मनोस् तूर्णं रथान्तरम् अवापतत् 07,040.002a सो ऽविध्यद् दशभिर् बाणैर् अभिमन्युं दुरासदम् 07,040.002c सच्छत्रध्वजयन्तारं साश्वम् आशु स्मयन्न् इव 07,040.003a पितृपैतामहं कर्म कुर्वाणम् अतिमानुषम् 07,040.003c दृष्ट्वार्दितं शरैः कार्ष्णिं त्वदीया हृषिताभवन् 07,040.004a तस्याभिमन्युर् आयम्य स्मयन्न् एकेन पत्रिणा 07,040.004c शिरः प्रच्यावयाम् आस स रथात् प्रापतद् भुवि 07,040.005a कर्णिकारम् इवोद्धूतं वातेन मथितं नगात् 07,040.005b*0294_01 कर्णानुजं च संप्रेक्ष्य तावका व्यथिताभवन् 07,040.005c भ्रातरं निहतं दृष्ट्वा राजन् कर्णो व्यथां ययौ 07,040.005d@006_0001 पुनः कर्णं[र्णः] प्रविव्याध शरैर् आशीविषोपमैः 07,040.005d@006_0002 विव्याध दशभिः शूरो अभिमन्युं महाबलम् 07,040.005d@006_0003 अप्राप्तान् एव तान् सर्वांश् चिच्छेद लघुहस्तवत् 07,040.005d@006_0004 स्मयन् धनुश् छित्त्वा (सुब्मेत्रिच्) राधेयस्य महाबलः 07,040.005d@006_0005 हयांश् च जघ्ने त्वरितो ध्वजं सारथिना सह 07,040.005d@006_0006 राधेयं विरथं कृत्वा सौभद्रो वाक्यम् अब्रवीत् 07,040.005d@006_0007 मया जितो ऽसि राधेय विरथो ऽसि महामते 07,040.005d@006_0008 अन्यं रथं समारुह्य युध्यस्व च महाबलः 07,040.005d@006_0009 भृत्यो ऽसि सूतपुत्रो ऽसि बैडालव्रतिकः सदा 07,040.005d@006_0010 पाण्डवैः सह पैशुन्यं नित्य त्वं कृतवान् असि 07,040.005d@006_0011 सभां नीत्वा च पाञ्चाली विवस्त्रा कारिता त्वया 07,040.005d@006_0012 तत्तद्रूपान्य् अनेकानि वासांसि सुबहूनि च 07,040.005d@006_0013 दृष्टानि तत्र युष्माभिः कुरुभिश् च दुरात्मभिः 07,040.005d@006_0014 तत्फलं संप्रदृश्यामि यदि नोत्सहसे रणम् 07,040.005d@006_0015 युष्माभिश् च कृतो ऽद्यैव चक्रव्यूहो दुरात्मभिः 07,040.005d@006_0016 कुलीना ये च राजानो धर्मिष्ठाः सत्यसंगराः 07,040.005d@006_0017 चक्राख्यं च न कुर्वन्ति व्यूहं पापिष्ठकारितम् 07,040.005d@006_0018 क्रौञ्चाः सुपर्णा हंसाह्वा मुशला गारुडास् तथा 07,040.005d@006_0019 एते व्यूहाश् च शूराणां धर्मिष्ठानां महात्मनाम् 07,040.005d@006_0020 यूयं दैत्यांशसंभूताः सर्वे तत्र न संशयः 07,040.005d@006_0021 इत्य् एवम् उक्त्वा स तदा महात्मा 07,040.005d@006_0022 कर्णं सुभद्रातनयो महाबलः 07,040.005d@006_0023 स योद्धुकामः कुरुभिर् नृवीरो 07,040.005d@006_0024 महाबलः सत्यवतां वरिष्ठः 07,040.006a विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः 07,040.006c अन्यान् अपि महेष्वासांस् तूर्णम् एवाभिदुद्रुवे 07,040.007a ततस् तद् विततं जालं हस्त्यश्वरथपत्तिमत् 07,040.007c झषः क्रुद्ध इवाभिन्दद् अभिमन्युर् महायशाः 07,040.008a कर्णस् तु बहुभिर् बाणैर् अर्द्यमानो ऽभिमन्युना 07,040.008c अपायाज् जवनैर् अश्वैस् ततो ऽनीकम् अभिद्यत 07,040.008d*0295_01 तिष्ठ कर्ण महेष्वास कृप दुर्योधनेति च 07,040.008d*0295_02 द्रोणस्य क्रोशतो राजंस् तद् अनीकम् अभज्यत 07,040.009a शलभैर् इव चाकाशे धाराभिर् इव चावृते 07,040.009c अभिमन्योः शरै राजन् न प्राज्ञायत किं चन 07,040.010a तावकानां तु योधानां वध्यतां निशितैः शरैः 07,040.010c अन्यत्र सैन्धवाद् राजन् न स्म कश् चिद् अतिष्ठत 07,040.011a सौभद्रस् तु ततः शङ्खं प्रध्माप्य पुरुषर्षभः 07,040.011c शीघ्रम् अभ्यपतत् सेनां भारतीं भरतर्षभ 07,040.012a स कक्षे ऽग्निर् इवोत्सृष्टो निर्दहंस् तरसा रिपून् 07,040.012c मध्ये भारतसैन्यानाम् आर्जुनिः पर्यवर्तत 07,040.013a रथनागाश्वमनुजान् अर्दयन् निशितैः शरैः 07,040.013c स प्रविश्याकरोद् भूमिं कबन्धगणसंकुलाम् 07,040.014a सौभद्रचापप्रभवैर् निकृत्ताः परमेषुभिः 07,040.014c स्वान् एवाभिमुखान् घ्नन्तः प्राद्रवञ् जीवितार्थिनः 07,040.015a ते घोरा रौद्रकर्माणो विपाठाः पृथवः शिताः 07,040.015c निघ्नन्तो रथनागाश्व्ठजग्मुर् आशु वसुंधराम् 07,040.016a सायुधाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे 07,040.016c दृश्यन्ते बाहवश् छिन्ना हेमाभरणभूषिताः 07,040.017a शराश् चापानि खड्गाश् च शरीराणि शिरांसि च 07,040.017c सकुण्डलानि स्रग्वीणि भूमाव् आसन् सहस्रशः 07,040.018a अपस्करैर् अधिष्ठानैर् ईषादण्डकबन्धुरैः 07,040.018c अक्षैर् विमथितैश् चक्रैर् भग्नैश् च बहुधा रथैः 07,040.018e शक्तिचापायुधैश् चापि पतितैश् च महाध्वजैः 07,040.018f*0296_01 चर्मचापधरैश् चापि व्यवकीर्णैः समन्ततः 07,040.019a निहतैः क्षत्रियैर् अश्वैर् वारणैश् च विशां पते 07,040.019c अगम्यकल्पा पृथिवी क्षणेनासीत् सुदारुणा 07,040.020a वध्यतां राजपुत्राणां क्रन्दताम् इतरेतरम् 07,040.020c प्रादुरासीन् महाशब्दो भीरूणां भयवर्धनः 07,040.020e स शब्दो भरतश्रेष्ठ दिशः सर्वा व्यनादयत् 07,040.021a सौभद्रश् चाद्रवत् सेनां निघ्नन्न् अश्वरथद्विपान् 07,040.021c व्यचरत् स दिशः सर्वाः प्रदिशश् चाहितान् रुजन् 07,040.022a तं तदा नानुपश्याम सैन्येन रजसावृतम् 07,040.022c आददानं गजाश्वानां नृणां चायूंषि भारत 07,040.023a क्षणेन भूयो ऽपश्याम सूर्यं मध्यंदिने यथा 07,040.023c अभिमन्युं महाराज प्रतपन्तं द्विषद्गणान् 07,040.024a स वासवसमः संख्ये वासवस्यात्मजात्मजः 07,040.024c अभिमन्युर् महाराज सैन्यमध्ये व्यरोचत 07,040.024d*0297_01 यथा पुरा वह्निसुतः सुरसैन्येषु वीर्यवान् 07,041.001 धृतराष्ट्र उवाच 07,041.001a बालम् अत्यन्तसुखिनम् अवार्यबलदर्पितम् 07,041.001c युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम् 07,041.002a गाहमानम् अनीकानि सदश्वैस् तं त्रिहायनैः 07,041.002c अपि यौधिष्ठिरात् सैन्यात् कश् चिद् अन्वपतद् रथी 07,041.003 संजय उवाच 07,041.003a युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर् यमौ 07,041.003c धृष्टद्युम्नो विराटश् च द्रुपदश् च सकेकयः 07,041.003e धृष्टकेतुश् च संरब्धो मत्स्याश् चान्वपतन् रणे 07,041.003f*0298_01 तेनैव तु पथा याताः पितरो मातुलैः सह 07,041.004a अभ्यद्रवन् परीप्सन्तो व्यूढानीकाः प्रहारिणः 07,041.004c तान् दृष्ट्वा द्रवतः शूरांस् त्वदीया विमुखाभवन् 07,041.005a ततस् तद् विमुखं दृष्ट्वा तव सूनोर् महद् बलम् 07,041.005c जामाता तव तेजस्वी विष्टम्भयिषुर् आद्रवत् 07,041.006a सैन्धवस्य महाराज पुत्रो राजा जयद्रथः 07,041.006c स पुत्रगृद्धिनः पार्थान् सहसैन्यान् अवारयत् 07,041.007a उग्रधन्वा महेष्वासो दिव्यम् अस्त्रम् उदीरयन् 07,041.007c वार्धक्षत्रिर् उपासेधत् प्रवणाद् इव कुञ्जरान् 07,041.008 धृतराष्ट्र उवाच 07,041.008a अतिभारम् अहं मन्ये सैन्धवे संजयाहितम् 07,041.008c यद् एकः पाण्डवान् क्रुद्धान् पुत्रगृद्धीन् अवारयत् 07,041.009a अत्यद्भुतम् इदं मन्ये बलं शौर्यं च सैन्धवे 07,041.009c तद् अस्य ब्रूहि मे वीर्यं कर्म चाग्र्यं महात्मनः 07,041.010a किं दत्तं हुतम् इष्टं वा सुतप्तम् अथ वा तपः 07,041.010b*0299_01 दमो वा ब्रह्मचर्यं वा सूत यच् चास्य सत्तम 07,041.010b*0299_02 देवं कतमम् आराध्य विष्णुम् ईशानम् अग्निजम् 07,041.010c सिन्धुराजेन येनैकः क्रुद्धान् पार्थान् अवारयत् 07,041.010d*0300_01 नैवं कृतं महत्कर्म भीष्मेणाज्ञासिषं तथा 07,041.010d*0300_02 सिन्धुराट्तनयस् त्व् एको यथा पार्थान् अवारयत् 07,041.011 संजय उवाच 07,041.011a द्रौपदीहरणे यत् तद् भीमसेनेन निर्जितः 07,041.011c मानात् स तप्तवान् राजा वरार्थी सुमहत् तपः 07,041.012a इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः संनिवर्त्य सः 07,041.012c क्षुत्पिपासातपसहः कृशो धमनिसंततः 07,041.012e देवम् आराधयच् छर्वं गृणन् ब्रह्म सनातनम् 07,041.013a भक्तानुकम्पी भगवांस् तस्य चक्रे ततो दयाम् 07,041.013c स्वप्नान्ते ऽप्य् अथ चैवाह हरः सिन्धुपतेः सुतम् 07,041.013e वरं वृणीष्व प्रीतो ऽस्मि जयद्रथ किम् इच्छसि 07,041.014a एवम् उक्तस् तु शर्वेण सिन्धुराजो जयद्रथः 07,041.014c उवाच प्रणतो रुद्रं प्राञ्जलिर् नियतात्मवान् 07,041.015a पाण्डवेयान् अहं संख्ये भीमवीर्यपराक्रमान् 07,041.015c एको रणे धारयेयं समस्तान् इति भारत 07,041.015d*0301_01 तस्य चाल्पेन कालेन नियमेन सुतोषितः 07,041.015d*0301_02 प्रीतो महेश्वरस् तस्मै वरं चैवं ददौ तदा 07,041.015d*0301_03 स तु वव्रे वरं तत्र पाण्डवेयान् अहं रणे 07,041.015d*0301_04 वारयेयं रथेनैकः 07,041.016a एवम् उक्तस् तु देवेशो जयद्रथम् अथाब्रवीत् 07,041.016c ददामि ते वरं सौम्य विना पार्थं धनंजयम् 07,041.016d*0302_01 यम् आहुर् अजितं संख्ये शङ्खचक्रगदाधरम् 07,041.016d*0302_02 विष्णुसहस्रमूर्धानं स कृष्णः पाति फाल्गुनम् 07,041.017a धारयिष्यसि संग्रामे चतुरः पाण्डुनन्दनान् 07,041.017c एवम् अस्त्व् इति देवेशम् उक्त्वाबुध्यत पार्थिवः 07,041.017d*0303_01 तेनोक्तस् तम् ऋते पार्थं शर्वस् तस्मै वरं ददौ 07,041.017d*0303_02 एकाहम् इति राजेन्द्र तत्रैवादर्शनं गतः 07,041.018a स तेन वरदानेन दिव्येनास्त्रबलेन च 07,041.018c एकः संधारयाम् आस पाण्डवानाम् अनीकिनीम् 07,041.019a तस्य ज्यातलघोषेण क्षत्रियान् भयम् आविशत् 07,041.019c परांस् तु तव सैन्यस्य हर्षः परमको ऽभवत् 07,041.020a दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वम् अर्पितम् 07,041.020c उत्क्रुश्याभ्यद्रवन् राजन् येन यौधिष्ठिरं बलम् 07,042.001 संजय उवाच 07,042.001a यन् मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम् 07,042.001c शृणु तत् सर्वम् आख्यास्ये यथा पाण्डून् अयोधयत् 07,042.002a तम् ऊहुः सारथेर् वश्याः सैन्धवाः साधुवाहिनः 07,042.002c विकुर्वाणा बृहन्तो ऽश्वाः श्वसनोपमरंहसः 07,042.003a गन्धर्वनगराकारं विधिवत् कल्पितं रथम् 07,042.003c तस्याभ्यशोभयत् केतुर् वाराहो राजतो महान् 07,042.004a श्वेतच्छत्रपताकाभिश् चामरव्यजनेन च 07,042.004c स बभौ राजलिङ्गैस् तैस् तारापतिर् इवाम्बरे 07,042.005a मुक्तावज्रमणिस्वर्णैर् भूषितं तद् अयस्मयम् 07,042.005c वरूथं विबभौ तस्य ज्योतिर्भिः खम् इवावृतम् 07,042.006a स विस्फार्य महच् चापं किरन्न् इषुगणान् बहून् 07,042.006c तत् खण्डं पूरयाम् आस यद् व्यदारयद् आर्जुनिः 07,042.007a स सात्यकिं त्रिभिर् बाणैर् अष्टभिश् च वृकोदरम् 07,042.007c धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः 07,042.008a द्रुपदं पञ्चभिस् तीक्ष्णैर् दशभिश् च शिखण्डिनम् 07,042.008c केकयान् पञ्चविंशत्या द्रौपदेयांस् त्रिभिस् त्रिभिः 07,042.009a युधिष्ठिरं च सप्तत्या ततः शेषान् अपानुदत् 07,042.009c इषुजालेन महता तद् अद्भुतम् इवाभवत् 07,042.010a अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम् 07,042.010c चिच्छेद प्रहसन् राजा धर्मपुत्रः प्रतापवान् 07,042.011a अक्ष्णोर् निमेषमात्रेण सो ऽन्यद् आदाय कार्मुकम् 07,042.011c विव्याध दशभिः पार्थ तांश् चैवान्यांस् त्रिभिस् त्रिभिः 07,042.012a तस्य तल् लाघवं ज्ञात्वा भीमो भल्लैस् त्रिभिः पुनः 07,042.012c धनुर् ध्वजं च छत्रं च क्षितौ क्षिप्रम् अपातयत् 07,042.013a सो ऽन्यद् आदाय बलवान् सज्यं कृत्वा च कार्मुकम् 07,042.013c भीमस्यापोथयत् केतुं धनुर् अश्वांश् च मारिष 07,042.014a स हताश्वाद् अवप्लुत्य छिन्नधन्वा रथोत्तमात् 07,042.014c सात्यकेर् आप्लुतो यानं गिर्यग्रम् इव केसरी 07,042.015a ततस् त्वदीयाः संहृष्टाः साधु साध्व् इति चुक्रुशुः 07,042.015c सिन्धुराजस्य तत् कर्म प्रेक्ष्याश्रद्धेयम् उत्तमम् 07,042.015d*0304_01 विव्यधुः शरवर्षेण समन्तान् नृपसत्तमाः 07,042.015d*0304_02 संछाद्यमानो बहुभिः पाण्डवानां महारथैः 07,042.015d*0304_03 न विव्यथे महाराज दिव्यम् अस्त्रम् उपाश्रितः 07,042.015d*0304_04 छित्त्वा च tठशरान् राजञ् शरवर्षैः पृथग्विधैः 07,042.015d*0304_05 छादयाम् आस तान् सर्वांस् तद् अभूद् रोमहर्षणम् 07,042.016a संक्रुद्धान् पाण्डवान् एको यद् दधारास्त्रतेजसा 07,042.016c तत् तस्य कर्म भूतानि सर्वाण्य् एवाभ्यपूजयन् 07,042.017a सौभद्रेण हतैः पूर्वं सोत्तरायुधिभिर् द्विपैः 07,042.017c पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः 07,042.018a यतमानास् तु ते वीरा मत्स्यपाञ्चालकेकयाः 07,042.018c पाण्डवाश् चान्वपद्यन्त प्रत्यैकश्येन सैन्धवम् 07,042.019a यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः 07,042.019c तं तं देववरप्राप्त्या सैन्धवः प्रत्यवारयत् 07,043.001 संजय उवाच 07,043.001a सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु 07,043.001c सुघोरम् अभवद् युद्धं त्वदीयानां परैः सह 07,043.002a प्रविश्य त्व् आर्जुनिः सेनां सत्यसंधो दुरासदाम् 07,043.002c व्यक्षोभयत तेजस्वी मकरः सागरं यथा 07,043.003a तं तथा शरवर्षेण क्षोभयन्तम् अरिंदमम् 07,043.003c यथाप्रधानाः सौभद्रम् अभ्ययुः कुरुसत्तमाः 07,043.004a तेषां तस्य च संमर्दो दारुणः समपद्यत 07,043.004c सृजतां शरवर्षाणि प्रसक्तम् अमितौजसाम् 07,043.005a रथव्रजेन संरुद्धस् तैर् अमित्रैर् अथार्जुनिः 07,043.005c वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम् 07,043.006a तस्य विव्याध बलव्ठशरैर् अश्वान् अजिह्मगैः 07,043.006c वातायमानैर् अथ तैर् अश्वैर् अपहृतो रणात् 07,043.007a तेनान्तरेणाभिमन्योर् यन्तापासारयद् रथम् 07,043.007c रथव्रजास् ततो हृष्टाः साधु साध्व् इति चुक्रुशुः 07,043.008a तं सिंहम् इव संक्रुद्धं प्रमथ्नन्तं शरैर् अरीन् 07,043.008c आराद् आयान्तम् अभ्येत्य वसातीयो ऽभ्ययाद् द्रुतम् 07,043.009a सो ऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्खैर् अवाकिरत् 07,043.009c अब्रवीच् च न मे जीवञ् जीवतो युधि मोक्ष्यसे 07,043.010a तम् अयस्मयवर्माणम् इषुणा आशुपातिना 07,043.010c विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ 07,043.011a वसात्यं निहतं दृष्ट्वा क्रुद्धाः क्षत्रियपुंगवाः 07,043.011c परिवव्रुस् तदा राजंस् तव पौत्रं जिघांसवः 07,043.012a विस्फारयन्तश् चापानि नानारूपाण्य् अनेकशः 07,043.012c तद् युद्धम् अभवद् रौद्रं सौभद्रस्यारिभिः सह 07,043.013a तेषां शरान् सेष्वसन्ठशरीराणि शिरांसि च 07,043.013c सकुण्डलानि स्रग्वीणि क्रुद्धश् चिच्छेद फाल्गुनिः 07,043.014a सखड्गाः साङ्गुलित्राणाः सपट्टिशपरश्वधाः 07,043.014c अदृश्यन्त भुजाश् छिन्ना हेमाभरणभूषिताः 07,043.015a स्रग्भिर् आभरणैर् वस्त्रैः पतितैश् च महाध्वजैः 07,043.015c वर्मभिश् चर्मभिर् हारैर् मुकुटैश् छत्रचामरैः 07,043.016a अपस्करैर् अधिष्ठानैर् ईषादण्डकबन्धुरैः 07,043.016c अक्षैर् विमथितैश् चक्रैर् भग्नैश् च बहुधा युगैः 07,043.017a अनुकर्षैः पताकाभिस् तथा सारथिवाजिभिः 07,043.017c रथैश् च भग्नैर् नागैश् च हतैः कीर्णाभवन् मही 07,043.018a निहतैः क्षत्रियैः शूरैर् नानाजनपदेश्वरैः 07,043.018c जयगृद्धैर् वृता भूमिर् दारुणा समपद्यत 07,043.019a दिशो विचरतस् तस्य सर्वाश् च प्रदिशस् तथा 07,043.019c रणे ऽभिमन्योः क्रुद्धस्य रूपम् अन्तरधीयत 07,043.020a काञ्चनं यद् यद् अस्यासीद् वर्म चाभरणानि च 07,043.020c धनुषश् च शराणां च तद् अपश्याम केवलम् 07,043.021a तं तदा नाशकत् कश् चिच् चक्षुर्भ्याम् अभिवीक्षितुम् 07,043.021c आददानं शरैर् योधान् मध्ये सूर्यम् इव स्थितम् 07,044.001 संजय उवाच 07,044.001a आददानस् तु शूराणाम् आयूंष्य् अभवद् आर्जुनिः 07,044.001c अन्तकः सर्वभूतानां प्राणान् काल इवागते 07,044.002a स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली 07,044.002c अभिमन्युस् तदानीकं लोडयन् बह्व् अशोभत 07,044.003a प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः 07,044.003c सत्यश्रवसम् आदत्त व्याघ्रो मृगम् इवोल्बणम् 07,044.004a सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः 07,044.004c प्रगृह्य विपुलं शस्त्रम् अभिमन्युम् उपाद्रवन् 07,044.005a अहं पूर्वम् अहं पूर्वम् इति क्षत्रियपुंगवाः 07,044.005c स्पर्धमानाः समाजग्मुर् जिघांसन्तो ऽर्जुनात्मजम् 07,044.006a क्षत्रियाणाम् अनीकानि प्रद्रुतान्य् अभिधावताम् 07,044.006c जग्रास तिमिर् आसाद्य क्षुद्रमत्स्यान् इवार्णवे 07,044.007a ये के चन गतास् तस्य समीपम् अपलायिनः 07,044.007c न ते प्रतिन्यवर्तन्त समुद्राद् इव सिन्धवः 07,044.008a महाग्राहगृहीतेव वातवेगभयार्दिता 07,044.008c समकम्पत सा सेना विभ्रष्टा नौर् इवार्णवे 07,044.008d*0305_01 संत्रस्ता वाहिनी तुभ्यं नौर् इवासीन् महार्णवे 07,044.009a अथ रुक्मरथो नाम मद्रेश्वरसुतो बली 07,044.009c त्रस्ताम् आश्वासयन् सेनाम् अत्रस्तो वाक्यम् अब्रवीत् 07,044.010a अलं त्रासेन वः शूरा नैष कश् चिन् मयि स्थिते 07,044.010c अहम् एनं ग्रहीष्यामि जीवग्राहं न संशयः 07,044.011a एवम् उक्त्वा तु सौभद्रम् अभिदुद्राव वीर्यवान् 07,044.011c सुकल्पितेनोह्यमानः स्यन्दनेन विराजता 07,044.012a सो ऽभिमन्युं त्रिभिर् बाणैर् विद्ध्वा वक्षस्य् अथानदत् 07,044.012c त्रिभिश् च दक्षिणे बाहौ सव्ये च निशितैस् त्रिभिः 07,044.012d*0306_01 सो ऽभिमन्युस् ततस् तस्य छित्त्वा प्रणदतो बली 07,044.013a स तस्येष्वसनं छित्त्वा फाल्गुणिः सव्यदक्षिणौ 07,044.013c भुजौ शिरश् च स्वक्षिभ्रु क्षितौ क्षिप्रम् अपातयत् 07,044.014a दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम् 07,044.014c जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना 07,044.015a संग्रामदुर्मदा राजन् राजपुत्राः प्रहारिणः 07,044.015c वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः 07,044.016a तालमात्राणि चापानि विकर्षन्तो महारथाः 07,044.016c आर्जुनिं शरवर्षेण समन्तात् पर्यवारयन् 07,044.017a शूरैः शिक्षाबलोपेतैस् तरुणैर् अत्यमर्षणैः 07,044.017c दृष्ट्वैकं समरे शूरं सौभद्रम् अपराजितम् 07,044.018a छाद्यमानं शरव्रातैर् हृष्टो दुर्योधनो ऽभवत् 07,044.018c वैवस्वतस्य भवनं गतम् एनम् अमन्यत 07,044.019a सुवर्णपुङ्खैर् इषुभिर् नानालिङ्गैस् त्रिभिस् त्रिभिः 07,044.019c अदृश्यम् आर्जुनिं चक्रुर् निमेषात् ते नृपात्मजाः 07,044.020a ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष 07,044.020c आचितं समपश्याम श्वाविधं शललैर् इव 07,044.021a स गाढविद्धः क्रुद्धश् च तोत्त्रैर् गज इवार्दितः 07,044.021c गान्धर्वम् अस्त्रम् आयच्छद् रथमायां च योजयत् 07,044.022a अर्जुनेन तपस् तप्त्वा गन्धर्वेभ्यो यद् आहृतम् 07,044.022c तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान् 07,044.023a एकः स शतधा राजन् दृश्यते स्म सहस्रधा 07,044.023c अलातचक्रवत् संख्ये क्षिप्रम् अस्त्राणि दर्शयन् 07,044.024a रथचर्यास्त्रमायाभिर् मोहयित्वा परंतपः 07,044.024c बिभेद शतधा राजञ् शरीराणि महीक्षिताम् 07,044.024d*0307_01 भिन्नानीकाश् च दिङ्मूढा भूयः संत्रस्तचेतसः 07,044.024d*0307_02 भल्लैर् उत्कृत्तशिरसः परलोकम् अथाविशन् 07,044.025a प्राणाः प्राणभृतां संख्ये प्रेषिता निशितैः शरैः 07,044.025c राजन् प्रापुर् अमुं लोकं शरीराण्य् अवनिं ययुः 07,044.026a धनूंष्य् अश्वान् नियन्तॄंश् च ध्वजान् बाहूंश् च साङ्गदान् 07,044.026c शिरांसि च शितैर् भल्लैस् तेषां चिच्छेद फाल्गुनिः 07,044.027a चूतारामो यथा भग्नः पञ्चवर्षफलोपगः 07,044.027c राजपुत्रशतं तद्वत् सौभद्रेणापतद् धतम् 07,044.028a क्रुद्धाशीविषसंकाशान् सुकुमारान् सुखोचितान् 07,044.028c एकेन निहतान् दृष्ट्वा भीतो दुर्योधनो ऽभवत् 07,044.029a रथिनः कुञ्जरान् अश्वान् पदातींश् चावमर्दितान् 07,044.029c दृष्ट्वा दुर्योधनः क्षिप्रम् उपायात् तम् अमर्षितः 07,044.030a तयोः क्षणम् इवापूर्णः संग्रामः समपद्यत 07,044.030c अथाभवत् ते विमुखः पुत्रः शरशतार्दितः 07,045.001 धृतराष्ट्र उवाच 07,045.001a यथा वदसि मे सूत एकस्य बहुभिः सह 07,045.001c संग्रामं तुमुलं घोरं जयं चैव महात्मनः 07,045.002a अश्रद्धेयम् इवाश्चर्यं सौभद्रस्याथ विक्रमम् 07,045.002c किं तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः 07,045.003a दुर्योधने ऽथ विमुखे राजपुत्रशते हते 07,045.003c सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः 07,045.003d*0308_01 मूलं हि सर्वधर्माणां दैवतं स्वर्गवासिनाम् 07,045.003d*0308_02 स कृष्णो दैवतं येषां किं तेषां दुःखसंभवः 07,045.003d*0308_03 कर्मणां प्रतिपन्ने ऽर्थे कालेन परिणामिते 07,045.003d*0308_04 का चिन्ता महती भूप चिन्तया बाध्यते जडः 07,045.003d*0308_05 क्रियोपक्रमितः पूर्वं परिणामदृशः सुखम् 07,045.003d*0308_06 त्यागं विना महाराज समाधानं न विद्यते 07,045.003d*0308_07 भवांस् तद्रहितो राजञ् शृणुष्वाचरिते फलम् 07,045.004 संजय उवाच 07,045.004*0309_01 तावकास् तव पुत्राश् च वीक्षमाणाः परस्परम् 07,045.004a संशुष्कास्याश् चलन्नेत्राः प्रस्विन्ना लोमहर्षिणः 07,045.004c पलायनकृतोत्साहा निरुत्साहा द्विषज्जये 07,045.004d*0310_01 गोत्रनामभिर् अन्योन्यं क्रन्दन्तो जीवितैषिणः 07,045.005a हतान् भ्रातॄन् पितॄन् पुत्रान् सुहृत्संबन्धिबान्धवान् 07,045.005c उत्सृज्योत्सृज्य समियुस् त्वरयन्तो हयद्विपान् 07,045.006a तान् प्रभग्नांस् तथा दृष्ट्वा द्रोणो द्रौणिर् बृहद्बलः 07,045.006c कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः 07,045.006d*0311_01 तथा सर्वे समभ्येत्य सौभद्रं द्रुतम् अर्पयन् 07,045.006d*0311_02 तथा विनिहतां दृष्ट्वा तव सेनाम् अनाथवत् 07,045.007a अभिद्रुताः सुसंक्रुद्धाः सौभद्रम् अपराजितम् 07,045.007c ते ऽपि पौत्रेण ते राजन् प्रायशो विमुखीकृताः 07,045.007d*0312_01 सौभद्रेण महाराज शक्रप्रतिमतेजसा 07,045.008a एकस् तु सुखसंवृद्धो बाल्याद् दर्पाच् च निर्भयः 07,045.008c इष्वस्त्रविन् महातेजा लक्ष्मणो ''र्जुनिम् अभ्ययात् 07,045.009a तम् अन्वग् एवास्य पिता पुत्रगृद्धी न्यवर्तत 07,045.009c अनु दुर्योधनं चान्ये न्यवर्तन्त महारथाः 07,045.010a तं ते ऽभिषिषिचुर् बाणैर् मेघा गिरिम् इवाम्बुभिः 07,045.010c स च तान् प्रममाथैको विष्वग् वातो यथाम्बुदान् 07,045.011a पौत्रं तु तव दुर्धर्षं लक्ष्मणं प्रियदर्शनम् 07,045.011c पितुः समीपे तिष्ठन्तं शूरम् उद्यतकार्मुकम् 07,045.012a अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम् 07,045.012c आससाद रणे कार्ष्णिर् मत्तो मत्तम् इव द्विपम् 07,045.012d*0313_01 अब्रवील् लक्ष्मणः क्रुद्धम् आर्जुनिं परमाम् आस्त्रवित् 07,045.012d*0313_02 शृणु वाक्यं महाबाहो अभिमन्यो महाबल 07,045.012d*0313_03 गच्छ त्वं पाण्डव्ठशीघ्रं मा युद्धं कुरु सुव्रत 07,045.012d*0313_04 तस्य तद् वचनं श्रुत्वा अभिमन्युः प्रतापवान् 07,045.012d*0313_05 उवाच लक्ष्मणं क्रुद्धः प्रहसन्न् इव भारत 07,045.012d*0313_06 गमिष्यामि चिरं भ्रातः सर्वान् एतान् निहत्य वै 07,045.012d*0313_07 पाण्डवान् प्रति चाद्यैव इति सत्यं वदामि ते 07,045.012d*0314_01 सिंहशावो वने यद्वत् पुण्डरीकशिशुं यथा 07,045.013a लक्ष्मणेन तु संगम्य सौभद्रः परवीरहा 07,045.013c शरैः सुनिशितैस् तीक्ष्णैर् बाह्वोर् उरसि चार्पितः 07,045.014a संक्रुद्धो वै महाबाहुर् दण्डाहत इवोरगः 07,045.014c पौत्रस् तव महाराज तव पौत्रम् अभाषत 07,045.015a सुदृष्टः क्रियतां लोको अमुं लोकं गमिष्यसि 07,045.015c पश्यतां बान्धवानां त्वां नयामि यमसादनम् 07,045.015d*0315_01 तस्य चातिक्रमं दृष्ट्वा लक्ष्मणो युद्धकोविदः 07,045.015d*0315_02 युद्धं चक्रे तदा तेन शस्त्रास्त्रैर् मतिमान् नृप 07,045.015d*0315_03 तयोर् युद्धम् अतीवासीद् बुधाङ्गारकयोर् इव 07,045.015d*0315_04 अन्योन्यं * जिघांसतोर् बलवासवयोर् इव 07,045.015d*0315_05 शरजालैर् महाघोरैर् विव्यधुस् ते परस्परम् 07,045.015d*0315_06 लक्ष्मणो निशितैर् बाणैर् दशभिश् च स्तनान्तरे 07,045.015d*0315_07 आजघानार्जुनिं चैव तथा विद्धो ऽभिमन्युना 07,045.015d*0315_08 पञ्चभिः पञ्चभिर् बाणैर् निजघ्ने रथवाजिनः 07,045.015d*0315_09 सारथिम् इषुणैकेन ध्वजं चैकेषुणाहनत् 07,045.015d*0315_10 त्रिभिर् बाणैर् धनुश् छित्त्वा आर्जुनिः सुमहाबलः 07,045.016a एवम् उक्त्वा ततो भल्लं सौभद्रः परवीरहा 07,045.016c उद्बबर्ह महाबाहुर् निर्मुक्तोरगसंनिभम् 07,045.017a स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम् 07,045.017c सुनसं सुभ्रु केशान्तं शिरो ऽहार्षीत् सकुण्डलम् 07,045.017e लक्ष्मणं निहतं दृष्ट्वा हा हेत्य् उच्चुक्रुशुर् जनाः 07,045.017f*0316_01 स भ्रातॄन् राजपुत्रांश् च कुमारस्यानुयायिनाम् 07,045.017f*0316_02 जघान बाणैः सौभद्रः सहस्राणि चतुर्दश 07,045.017f*0316_03 अष्टौ रथसहस्राणि सप्त नागशतानि च 07,045.018a ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते 07,045.018c हतैनम् इति चुक्रोश क्षत्रियान् क्षत्रियर्षभः 07,045.019a ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्बलः 07,045.019c कृतवर्मा च हार्दिक्यः षड् रथाः पर्यवारयन् 07,045.020a स तान् विद्ध्वा शितैर् बाणैर् विमुखीकृत्य चार्जुनिः 07,045.020c वेगेनाभ्यपतत् क्रुद्धः सैन्धवस्य महद् बलम् 07,045.021a आवव्रुस् तस्य पन्थानं गजानीकेन दंशिताः 07,045.021c कलिङ्गाश् च निषादाश् च क्राथपुत्रश् च वीर्यवान् 07,045.021e तत् प्रसक्तम् इवात्यर्थं युद्धम् आसीद् विशां पते 07,045.022a ततस् तत् कुञ्जरानीकं व्यधमद् धृष्टम् आर्जुनिः 07,045.022c यथा विवान् नित्यगतिर् जलद्ठशतशो ऽम्बरे 07,045.023a ततः क्राथः शरव्रातैर् आर्जुनिं समवाकिरत् 07,045.023c अथेतरे संनिवृत्ताः पुनर् द्रोणमुखा रथाः 07,045.023e परमास्त्राणि धुन्वानाः सौभद्रम् अभिदुद्रुवुः 07,045.024a तान् निवार्यार्जुनिर् बाणैः क्राथपुत्रम् अथार्दयत् 07,045.024c शरौघेणाप्रमेयेण त्वरमाणो जिघांसया 07,045.025a सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः 07,045.025c छत्रं ध्वजं नियन्तारम् अश्वांश् चास्य न्यपातयत् 07,045.026a कुलशीलश्रुतबलैः कीर्त्या चास्त्रबलेन च 07,045.026c युक्ते तस्मिन् हते वीराः प्रायशो विमुखाभवन् 07,046.001 धृतराष्ट्र उवाच 07,046.001a तथा प्रविष्टं तरुणं सौभद्रम् अपराजितम् 07,046.001c कुलानुरूपं कुर्वाणं संग्रामेष्व् अपलायिनम् 07,046.002a आजानेयैः सुबलिभिर् युक्तम् अश्वैस् त्रिहायनैः 07,046.002c प्लवमानम् इवाकाशे के शूराः समवारयन् 07,046.003 संजय उवाच 07,046.003a अभिमन्युः प्रविश्यैव तावकान् निशितैः शरैः 07,046.003c अकरोद् विमुखान् सर्वान् पार्थिवान् पाण्डुनन्दनः 07,046.004a तं तु द्रोणः कृपः कर्णो द्रौणिश् च सबृहद्बलः 07,046.004c कृतवर्मा च हार्दिक्यः षड् रथाः पर्यवारयन् 07,046.005a दृष्ट्वा तु सैन्धवे भारम् अतिमात्रं समाहितम् 07,046.005c सैन्यं तव महाराज युधिष्ठिरम् उपाद्रवत् 07,046.006a सौभद्रम् इतरे वीरम् अभ्यवर्षञ् शराम्बुभिः 07,046.006c तालमात्राणि चापानि विकर्षन्तो महारथाः 07,046.007a तांस् तु सर्वान् महेष्वासान् सर्वविद्यासु निष्ठितान् 07,046.007c व्यष्टम्भयद् रणे बाणैः सौभद्रः परवीरहा 07,046.008a द्रोणं पञ्चाशता विद्ध्वा विंशत्या च बृहद्बलम् 07,046.008c अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः 07,046.009a रुक्मपुङ्खैर् महावेगैर् आकर्णसमचोदितैः 07,046.009c अविध्यद् दशभिर् बाणैर् अश्वत्थामानम् आर्जुनिः 07,046.010a स कर्णं कर्णिना कर्णे पीतेन निशितेन च 07,046.010c फाल्गुनिर् द्विषतां मध्ये विव्याध परमेषुणा 07,046.011a पातयित्वा कृपस्याश्वांस् तथोभौ पार्ष्णिसारथी 07,046.011c अथैनं दशभिर् बाणैः प्रत्यविध्यत् स्तनान्तरे 07,046.012a ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् 07,046.012c पुत्राणां तव वीराणां पश्यताम् अवधीद् बली 07,046.013a तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समर्पयत् 07,046.013c वरं वरम् अमित्राणाम् आरुजन्तम् अभीतवत् 07,046.014a स तु बाणैः शितैस् तूर्णं प्रत्यविध्यत मारिष 07,046.014c पश्यतां धार्तराष्ट्राणाम् अश्वत्थामानम् आर्जुनिः 07,046.015a षष्ट्या शराणां तं द्रौणिस् तिग्मधारैः सुतेजनैः 07,046.015c उग्रैर् नाकम्पयद् विद्ध्वा मैनाकम् इव पर्वतम् 07,046.016a स तु द्रौणिं त्रिसप्तत्या हेमपुङ्खैर् अजिह्मगैः 07,046.016c प्रत्यविध्यन् महातेजा बलवान् अपकारिणम् 07,046.017a तस्मिन् द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत् 07,046.017c अश्वत्थामा तथाष्टौ च परीप्सन् पितरं रणे 07,046.018a कर्णो द्वाविंशतिं भल्लान् कृतवर्मा चतुर्दश 07,046.018c बृहद्बलस् तु पञ्चाशत् कृपः शारद्वतो दश 07,046.019a तांस् तु प्रत्यवधीत् सर्वान् दशभिर् दशभिः शरैः 07,046.019c तैर् अर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः 07,046.020a तं कोसलानाम् अधिपः कर्णिनाताडयद् धृदि 07,046.020c स तस्याश्वान् ध्वजं चापं सूतं चापातयत् क्षितौ 07,046.021a अथ कोसलराजस् तु विरथः खड्गचर्मधृत् 07,046.021c इयेष फाल्गुनेः कायाच् छिरो हर्तुं सकुण्डलम् 07,046.022a स कोसलानां भर्तारं राजपुत्रं बृहद्बलम् 07,046.022c हृदि विव्याध बाणेन स भिन्नहृदयो ऽपतत् 07,046.023a बभञ्ज च सहस्राणि दश राजन् महात्मनाम् 07,046.023c सृजताम् अशिवा वाचः खड्गकार्मुकधारिणाम् 07,046.024a तथा बृहद्बलं हत्वा सौभद्रो व्यचरद् रणे 07,046.024c विष्टम्भयन् महेष्वासान् योधांस् तव शराम्बुभिः 07,047.001 संजय उवाच 07,047.001a स कर्णं कर्णिना कर्णे पुनर् विव्याध फाल्गुनिः 07,047.001c शरैः पञ्चाशता चैनम् अविध्यत् कोपयन् भृशम् 07,047.002a प्रतिविव्याध राधेयस् तावद्भिर् अथ तं पुनः 07,047.002c स तैर् आचितसर्वाङ्गो बह्व् अशोभत भारत 07,047.003a कर्णं चाप्य् अकरोत् क्रुद्धो रुधिरोत्पीडवाहिनम् 07,047.003c कर्णो ऽपि विबभौ शूरः शरैश् चित्रो ऽसृगाप्लुतः 07,047.003d*0317_01 संध्यानुगतपर्यन्तः शरदीव दिवाकरः 07,047.004a ताव् उभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ 07,047.004c बभूवतुर् महात्मानौ पुष्पिताव् इव किंशुकौ 07,047.005a अथ कर्णस्य सचिवान् षट् शूरांश् चित्रयोधिनः 07,047.005c साश्वसूतध्वजरथान् सौभद्रो निजघान ह 07,047.006a अथेतरान् महेष्वासान् दशभिर् दशभिः शरैः 07,047.006c प्रत्यविध्यद् असंभ्रान्तस् तद् अद्भुतम् इवाभवत् 07,047.007a मागधस्य पुनः पुत्रं हत्वा षड्भिर् अजिह्मगैः 07,047.007c साश्वं ससूतं तरुणम् अश्वकेतुम् अपातयत् 07,047.008a मार्तिकावतकं भोजं ततः कुञ्जरकेतनम् 07,047.008b*0318_01 मगधाधिपतेश् चापि जयत्सेनस्य वै शिरः 07,047.008c क्षुरप्रेण समुन्मथ्य ननाद विसृजञ् शरान् 07,047.009a तस्य दौःशासनिर् विद्ध्वा चतुर्भिश् चतुरो हयान् 07,047.009c सूतम् एकेन विव्याध दशभिश् चार्जुनात्मजम् 07,047.010a ततो दौःशासनिं कार्ष्णिर् विद्ध्वा सप्तभिर् आशुगैः 07,047.010c संरम्भाद् रक्तनयनो वाक्यम् उच्चैर् अथाब्रवीत् 07,047.011a पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा 07,047.011c दिष्ट्या त्वम् अपि जानीषे योद्धुं न त्व् अद्य मोक्ष्यसे 07,047.012a एतावद् उक्त्वा वचनं कर्मारपरिमार्जितम् 07,047.012c नाराचं विससर्जास्मै तं द्रौणिस् त्रिभिर् आच्छिनत् 07,047.013a तस्यार्जुनिर् ध्वजं छित्त्वा शल्यं त्रिभिर् अताडयत् 07,047.013c तं शल्यो नवभिर् बाणैर् गार्ध्रपत्रैर् अताडयत् 07,047.013d*0319_01 हृद्यसंभ्रान्तवद् राजंस् तद् अद्भुतम् इवाभवत् 07,047.014a तस्यार्जुनिर् ध्वजं छित्त्वा उभौ च पार्ष्णिसारथी 07,047.014c तं विव्याधायसैः षड्भिः सो ऽपक्रामद् रथान्तरम् 07,047.015a शत्रुंजयं चन्द्रकेतुं मेघवेगं सुवर्चसम् 07,047.015c सूर्यभासं च पञ्चैतान् हत्वा विव्याध सौबलम् 07,047.016a तं सौबलस् त्रिभिर् विद्ध्वा दुर्योधनम् अथाब्रवीत् 07,047.016c सर्व एनं प्रमथ्नीमः पुरैकैकं हिनस्ति नः 07,047.017a अथाब्रवीत् तदा द्रोणं कर्णो वैकर्तनो वृषा 07,047.017c पुरा सर्वान् प्रमथ्नाति ब्रूह्य् अस्य वधम् आशु नः 07,047.018a ततो द्रोणो महेष्वासः सर्वांस् तान् प्रत्यभाषत 07,047.018c अस्ति वो ऽस्यान्तरं कश् चित् कुमारस्य प्रपश्यति 07,047.019a अन्व् अस्य पितरं ह्य् अद्य चरतः सर्वतोदिशम् 07,047.019c शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत 07,047.020a धनुर्मण्डलम् एवास्य रथमार्गेषु दृश्यते 07,047.020b*0320_01 तमो घ्नतः सुदीप्तस्य सवितुर् मण्डलं यथा 07,047.020c संदधानस्य विशिख्ठशीघ्रं चैव विमुञ्चतः 07,047.020d*0321_01 विकर्षतो धनुः श्रेष्ठं नान्तरं दृश्यते हि वै 07,047.021a आरुजन्न् इव मे प्राणान् मोहयन्न् अपि सायकैः 07,047.021c प्रहर्षयति मा भूयः सौभद्रः परवीरहा 07,047.022a अति मा नन्दयत्य् एष सौभद्रो विचरन् रणे 07,047.022c अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः 07,047.023a अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः 07,047.023c न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः 07,047.024a अथ कर्णः पुनर् द्रोणम् आहार्जुनिशरार्दितः 07,047.024c स्थातव्यम् इति तिष्ठामि पीड्यमानो ऽभिमन्युना 07,047.025a तेजस्विनः कुमारस्य शराः परमदारुणाः 07,047.025c क्षिण्वन्ति हृदयं मे ऽद्य घोराः पावकतेजसः 07,047.025d*0322_01 ह्रीमत्त्वात् क्षितिपालानां पश्यताम् अद्य च द्विज 07,047.025d*0322_02 न मे ऽङ्ग हीयते किं चिन् न वै वाग् एति मां तथा 07,047.025d*0322_03 कुमारवरवीरस्य संतप्तपरमेषुभिः 07,047.025d*0322_04 बाणैर् अच्छिन्ननिर्मुक्तैः शल्यैर् अन्तर्गतं मम 07,047.025d*0322_05 विचिन्वद्भिर् इवासून् मे शरीरं न विभाव्यते 07,047.025d*0322_06 कः किं किं स धनुर्वेदो येनैकेन वयं जिताः 07,047.026a तम् आचार्यो ऽब्रवीत् कर्णं शनकैः प्रहसन्न् इव 07,047.026c अभेद्यम् अस्य कवचं युवा चाशुपराक्रमः 07,047.027a उपदिष्टा मया अस्य पितुः कवचधारणा 07,047.027c ताम् एष निखिलां वेत्ति ध्रुवं परपुरंजयः 07,047.027d*0323_01 ज्यालक्षणं मया चेह नोपदिष्टं तु फल्गुने 07,047.028a शक्यं त्व् अस्य धनुश् छेत्तुं ज्यां च बाणैः समाहितैः 07,047.028c अभीशवो हयाश् चैव तथोभौ पार्ष्णिसारथी 07,047.029a एतत् कुरु महेष्वास राधेय यदि शक्यते 07,047.029c अथैनं विमुखीकृत्य पश्चात् प्रहरणं कुरु 07,047.030a सधनुष्को न शक्यो ऽयम् अपि जेतुं सुरासुरैः 07,047.030c विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि 07,047.030d*0324_01 विलक्षकरणं वा(? ना)दं विमुञ्चन्न् अग्रतो नृप 07,047.030d*0324_02 संधानकृतलक्षस्य किं चिद् व्याक्षिप्तचेतसः 07,047.030d*0325_01 पुरः स्थितेन केनापि दुःशक्यो जेतुम् आर्जुनिः 07,047.031a तद् आचार्यवचः श्रुत्वा कर्णो वैकर्तनस् त्वरन् 07,047.031b*0326_01 दृष्ट्वा सौभद्रम् अस्यन्तम् उच्चैः शब्दम् अकुर्वत 07,047.031b*0326_02 नष्टलक्षः कुमारो ऽयं हन्यतां हन्यताम् इति 07,047.031b*0326_03 तस्य चिन्तयमानस्य अभिमन्योर् महात्मनः 07,047.031c अस्यतो लघुहस्तस्य पृषत्कैर् धनुर् आच्छिनत् 07,047.032a अश्वान् अस्यावधीद् भोजो गौतमः पार्ष्णिसारथी 07,047.032c शेषास् तु छिन्नधन्वानं शरवर्षैर् अवाकिरन् 07,047.033a त्वरमाणास् त्वराकाले विरथं षण् महारथाः 07,047.033c शरवर्षैर् अकरुणा बालम् एकम् अवाकिरन् 07,047.034a स छिन्नधन्वा विरथः स्वधर्मम् अनुपालयन् 07,047.034c खड्गचर्मधरः श्रीमान् उत्पपात विहायसम् 07,047.034d*0327_01 मण्डलानि सुशिक्षाभिर् गतप्रत्यागतानि च 07,047.035a मार्गैः स कैशिकाद्यैश् च लाघवेन बलेन च 07,047.035c आर्जुनिर् व्यचरद् व्योम्नि भृशं वै पक्षिराड् इव 07,047.036a मय्य् एव निपतत्य् एष सासिर् इत्य् ऊर्ध्वदृष्टयः 07,047.036c विव्यधुस् तं महेष्वासाः समरे छिद्रदर्शिनः 07,047.037a तस्य द्रोणो ऽच्छिनन् मुष्टौ खड्गं मणिमयत्सरुम् 07,047.037b*0328_01 क्षुरप्रेण महातेजास् त्वरमाणः सपत्नजित् 07,047.037c राधेयो निशितैर् बाणैर् व्यधमच् चर्म चोत्तमम् 07,047.038a व्यसिचर्मेषुपूर्णाङ्गः सो ऽन्तरिक्षात् पुनः क्षितिम् 07,047.038c आस्थितश् चक्रम् उद्यम्य द्रोणं क्रुद्धो ऽभ्यधावत 07,047.039a स चक्ररेणूज्ज्वलशोभिताङ्गो; बभाव् अतीवोन्नतचक्रपाणिः 07,047.039c रणे ऽभिमन्युः क्षणदासुभद्रः; स वासुभद्रानुकृतिं प्रकुर्वन् 07,047.040a स्रुतरुधिरकृतैकरागवक्त्रो; भ्रुकुटिपुटाकुटिलो ऽतिसिंहनादः 07,047.040c प्रभुर् अमितबलो रणे ऽभिमन्युर्; नृपवरमध्यगतो भृशं व्यराजत् 07,048.001 संजय उवाच 07,048.001a विष्णोः स्वसानन्दिकरः स विष्ण्वायुधभूषितः 07,048.001c रराजातिरथः संख्ये जनार्दन इवापरः 07,048.002a मारुतोद्धूतकेशान्तम् उद्यतारिवरायुधम् 07,048.002c वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैर् अपि 07,048.002d*0329_01 यदि पाणितलाद् एतच् चक्रं मुच्येत फाल्गुनेः 07,048.002d*0329_02 वरदानान् मातुलस्य विष्णोश् चक्रम् इवापतेत् 07,048.003a तच् चक्रं भृशम् उद्विग्नाः संचिच्छिदुर् अनेकधा 07,048.003c महारथस् ततः कार्ष्णिः संजग्राह महागदाम् 07,048.004a विधनुःस्यन्दनासिस् तैर् विचक्रश् चारिभिः कृतः 07,048.004c अभिमन्युर् गदापाणिर् अश्वत्थामानम् आद्रवत् 07,048.005a स गदाम् उद्यतां दृष्ट्वा ज्वलन्तीम् अशनीम् इव 07,048.005c अपाक्रामद् रथोपस्थाद् विक्रमांस् त्रीन् नरर्षभः 07,048.006a तस्याश्वान् गदया हत्वा तथोभौ पार्ष्णिसारथी 07,048.006c शराचिताङ्गः सौभद्रः श्वाविद्वत् प्रत्यदृश्यत 07,048.007a ततः सुबलदायादं कालकेयम् अपोथयत् 07,048.007c जघान चास्यानुचरान् गान्धारान् सप्तसप्ततिम् 07,048.008a पुनर् ब्रह्मवसातीय्ठजघान रथिनो दश 07,048.008c केकयानां रथान् सप्त हत्वा च दश कुञ्जरान् 07,048.008e दौःशासनिरथं साश्वं गदया समपोथयत् 07,048.009a ततो दौःशासनिः क्रुद्धो गदाम् उद्यम्य मारिष 07,048.009c अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाब्रवीत् 07,048.010a ताव् उद्यतगदौ वीराव् अन्योन्यवधकाङ्क्षिणौ 07,048.010c भ्रातृव्यौ संप्रजह्राते पुरेव त्र्यम्बकान्तकौ 07,048.011a ताव् अन्योन्यं गदाग्राभ्यां संहत्य पतितौ क्षितौ 07,048.011b*0330_01 ततो महीतलात् कार्ष्णिर् विषपीत इव स्खलन् 07,048.011b*0330_02 समभ्यधावद् दष्टौष्ठो दौःशासनिम् अथ क्षितौ 07,048.011b*0330_03 सो ऽपि वेगवतीं गृह्य गदाम् उद्यम्य चार्जुनिम् 07,048.011b*0330_04 किंचिच्छ्वासस् तु सौभद्रो दौःशासनिम् अताडयत् 07,048.011b*0330_05 ताव् उभौ भ्रातराव् एवं गतौ वैवस्वतक्षयम् 07,048.011c इन्द्रध्वजाव् इवोत्सृष्टौ रणमध्ये परंतपौ 07,048.012a दौःशासनिर् अथोत्थाय कुरूणां कीर्तिवर्धनः 07,048.012b*0331_01 देवकल्पो महेष्वासः क्षत्रं दग्ध्वा महायशाः 07,048.012c प्रोत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्य् अताडयत् 07,048.013a गदावेगेन महता व्यायामेन च मोहितः 07,048.013b@007_0001 पौरुषं च समालम्ब्य किं चिन् मूर्छाम् अवाप सः 07,048.013b@007_0002 एवं तदा महावीरः कुरुवंशविवर्धनः 07,048.013b@007_0003 युध्यमानस् तृषाक्रान्तः सुकुमारो महाबलः 07,048.013b@007_0004 क्षुधासंपीडितो राजन्न् ईषन् मूर्छाम् अवाप सः 07,048.013b@007_0005 ईषद् भ्रममाने ते चक्षुषी समदृश्यत (सिच्) 07,048.013b@007_0006 क्षणोपविष्टो ऽथ तदा वाक्यं चेदम् उवाच ह 07,048.013b@007_0007 शृण्वन्तु कौरवाः सर्वे वाक्यं धर्मार्थसंहितम् 07,048.013b@007_0008 अर्जुनस्य न [?च] दायादो भागिनेयो महात्मनः 07,048.013b@007_0009 कृष्णस्य चाहं दुर्मेधा यथा कापुरुषस् तदा 07,048.013b@007_0010 सुभद्रानन्दनो भूत्वा किं चापि न कृतं मया 07,048.013b@007_0011 सर्वे यूयं जीवमाना अस्मद्द्रोण[ह]परायणाः 07,048.013b@007_0012 एवं ब्रुवाणः स तदाभिमन्युः 07,048.013b@007_0013 प्रतापयुक्तो ऽपि रणे प्रनष्टः 07,048.013b@007_0014 धृत्या गृहीतः स तदा महात्मा 07,048.013b@007_0015 मूर्छान्वितो विह्वलतां जगाम 07,048.013b@007_0016 दिशो विलोकयन् सर्वाः कोपेन स महाबलः 07,048.013b@007_0017 तस्मिन् वै वीरशयने सौभद्रः प्रापतद् भुवि 07,048.013b@007_0018 हत्वा तान् सुबहून् वीरांल् लक्ष्मणादीन् महाबलः 07,048.013b@007_0019 कोटिं हत्वा रथानां च गजानां च तथैव च 07,048.013b@007_0020 हयानाम् अर्बुदं पूर्णं खर्वम् एकं पदातिनाम् 07,048.013b@007_0021 एतान् युधि विमर्द्यैवम् अभिमन्युर् दिवं गतः 07,048.013b@007_0022 तथास्तं गत आदित्ये द्वाव् एतौ युगपद् गतौ 07,048.013c विचेता न्यपतद् भूमौ सौभद्रः परवीरहा 07,048.013e एवं विनिहतो राजन्न् एको बहुभिर् आहवे 07,048.014a क्षोभयित्वा चमूं सर्वां नलिनीम् इव कुञ्जरः 07,048.014c अशोभत हतो वीरो व्याधैर् वनगजो यथा 07,048.015a तं तथा पतितं शूरं तावकाः पर्यवारयन् 07,048.015c दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये 07,048.016a विमृद्य तरुशृङ्गाणि संनिवृत्तम् इवानिलम् 07,048.016c अस्तं गतम् इवादित्यं तप्त्वा भारतवाहिनीम् 07,048.017a उपप्लुतं यथा सोमं संशुष्कम् इव सागरम् 07,048.017c पूर्णचन्द्राभवदनं काकपक्षवृताक्षकम् 07,048.017d*0332_01 काकपक्षाक्लिप्तकेशं पौगण्डम् इति संज्ञितम् 07,048.018a तं भूमौ पतितं दृष्ट्वा तावकास् ते महारथाः 07,048.018c मुदा परमया युक्ताश् चुक्रुशुः सिंहवन् मुहुः 07,048.019a आसीत् परमको हर्षस् तावकानां विशां पते 07,048.019c इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज् जलम् 07,048.020a अभिक्रोशन्ति भूतानि अन्तरिक्षे विशां पते 07,048.020c दृष्ट्वा निपतितं वीरं च्युतं चन्द्रम् इवाम्बरात् 07,048.021a द्रोणकर्णमुखैः षड्भिर् धार्तराष्ट्रैर् महारथैः 07,048.021c एको ऽयं निहतः शेते नैष धर्मो मतो हि नः 07,048.022a तस्मिंस् तु निहते वीरे बह्व् अशोभत मेदिनी 07,048.022c द्यौर् यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी 07,048.023a रुक्मपुङ्खैश् च संपूर्णा रुधिरौघपरिप्लुता 07,048.023c उत्तमाङ्गैश् च वीराणां भ्राजमानैः सकुण्डलैः 07,048.024a विचित्रैश् च परिस्तोमैः पताकाभिश् च संवृता 07,048.024c चामरैश् च कुथाभिश् च प्रविद्धैश् चाम्बरोत्तमैः 07,048.025a रथाश्वनरनागानाम् अलंकारैश् च सुप्रभैः 07,048.025c खड्गैश् च निशितैः पीतैर् निर्मुक्तैर् भुजगैर् इव 07,048.026a चापैश् च विशिखैश् छिन्नैः शक्त्यृष्टिप्रासकम्पनैः 07,048.026c विविधैर् आयुधैश् चान्यैः संवृता भूर् अशोभत 07,048.026d*0333_01 निष्टनद्भिर् अतीवार्तैर् उद्वमद् रुधिरस्रवैः 07,048.026d*0333_02 नरैः पतद्भिः पतितैर् अवनिस् त्व् अधिकं बभौ 07,048.027a वाजिभिश् चापि निर्जीवैः स्वपद्भिः शोणितोक्षितैः 07,048.027c सारोहैर् विषमा भूमिः सौभद्रेण निपातितैः 07,048.028a साङ्कुशैः समहामात्रैः सवर्मायुधकेतुभिः 07,048.028c पर्वतैर् इव विध्वस्तैर् विशिखोन्मथितैर् गजैः 07,048.029a पृथिव्याम् अनुकीर्णैश् च व्यश्वसारथियोधिभिः 07,048.029c ह्रदैर् इव प्रक्षुभितैर् हतनागै रथोत्तमैः 07,048.030a पदातिसंघैश् च हतैर् विविधायुधभूषणैः 07,048.030c भीरूणां त्रासजननी घोररूपाभवन् मही 07,048.031a तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम् 07,048.031c तावकानां परा प्रीतिः पाण्डूनां चाभवद् व्यथा 07,048.032a अभिमन्यौ हते राजञ् शिशुके ऽप्राप्तयौवने 07,048.032c संप्राद्रवच् चमूः सर्वा धर्मराजस्य पश्यतः 07,048.033a दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते 07,048.033c अजातशत्रुः स्वान् वीरान् इदं वचनम् अब्रवीत् 07,048.033d*0334_01 अस्तं गतो ऽयं द्युमणिस् तापयित्वा महाबलः 07,048.033d*0334_02 सौभद्रः शत्रुदमनः किं जातं न विद्म वै 07,048.033d*0334_03 एवं ब्रुवाणो नृपतिः सैन्येन महता वृतः 07,048.033d*0334_04 व्यूहद्वारं समासाद्य बाष्पपूर्याकुलेक्षणः 07,048.033d*0334_05 तच् छ्रुत्वा च हतं पुत्रं कौरवैर् जिह्मकारिभिः 07,048.033d*0334_06 लोकैः संकथितं सर्वम् अभिमन्योः पराक्रमम् 07,048.033d*0334_07 श्रुत्वा च तैर् हतं वीरं धैर्यम् आलम्ब्य सत्वरम् 07,048.033d*0334_08 परमं सत्त्वम् आलम्ब्य प्रत्युवाच युधां वरः 07,048.034a स्वर्गम् एष गतः शूरो यो हतो नपराङ्मुखः 07,048.034c संस्तम्भयत मा भैष्ट विजेष्यामो रणे रिपून् 07,048.035a इत्य् एवं स महातेजा दुःखितेभ्यो महाद्युतिः 07,048.035c धर्मराजो युधां श्रेष्ठो ब्रुवन् दुःखम् अपानुदत् 07,048.036a युद्धे ह्य् आशीविषाकारान् राजपुत्रान् रणे बहून् 07,048.036c पूर्वं निहत्य संग्रामे पश्चाद् आर्जुनिर् अन्वगात् 07,048.037a हत्वा दशसहस्राणि कौसल्यं च महारथम् 07,048.037c कृष्णार्जुनसमः कार्ष्णिः शक्रसद्म गतो ध्रुवम् 07,048.038a रथाश्वनरमातङ्गान् विनिहत्य सहस्रशः 07,048.038c अवितृप्तः स संग्रामाद् अशोच्यः पुण्यकर्मकृत् 07,048.038d*0335_01 गतः पुण्यकृतां लोकान् भास्वरान् पुण्यनिर्जितान् 07,048.038d*0336_01 पुत्रशोकात् परं नास्ति दुःखम् अन्यन् महत्तरम् 07,048.038d*0336_02 ऐहिकामुत्रिको दाता फलस्यान्यो न विद्यते 07,048.038d*0336_03 स पुत्रो निहतो मे ऽद्य नाहं जीवितुम् उत्सहे 07,048.038d*0336_04 किं मया जीवितेनार्थः सौभद्रेण विना भुवि 07,048.038d*0337_01 अक्षयां गतिम् आसाद्य स गतः शाश्वतीः समाः 07,048.039a वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः 07,048.039c निवेशायाभ्युपायाम सायाह्ने रुधिरोक्षिताः 07,048.040a निरीक्षमाणास् तु वयं परे चायोधनं शनैः 07,048.040c अपयाता महाराज ग्लानिं प्राप्ता विचेतसः 07,048.041a ततो निशाया दिवसस्य चाशिवः; शिवारुतः संधिर् अवर्तताद्भुतः 07,048.041c कुशेशयापीडनिभे दिवाकरे; विलम्बमाने ऽस्तम् उपेत्य पर्वतम् 07,048.042a वरासिशक्त्यृष्टिवरूथचर्मणां; विभूषणानां च समाक्षिपन् प्रभाम् 07,048.042c दिवं च भूमिं च समानयन्न् इव; प्रियां तनुं भानुर् उपैति पावकम् 07,048.043a महाभ्रकूटाचलशृङ्गसंनिभैर्; गजैर् अनेकैर् इव वज्रपातितैः 07,048.043c सवैजयन्त्यङ्कुशवर्मयन्तृभिर्; निपातितैर् निष्टनतीव गौश् चिता 07,048.044a हतेश्वरैश् चूर्णितपत्त्युपस्करैर्; हताश्वसूतैर् विपताककेतुभिः 07,048.044c महारथैर् भूः शुशुभे विचूर्णितैः; पुरैर् इवामित्रहतैर् नराधिप 07,048.045a रथाश्ववृन्दैः सहसादिभिर् हतैः; प्रविद्धभाण्डाभरणैः पृथग्विधैः 07,048.045c निरस्तजिह्वादशनान्त्रलोचनैर्; धरा बभौ घोरविरूपदर्शना 07,048.046a प्रविद्धवर्माभरणा वरायुधा; विपन्नहस्त्यश्वरथानुगा नराः 07,048.046c महार्हशय्यास्तरणोचिताः सदा; क्षिताव् अनाथा इव शेरते हताः 07,048.047a अतीव हृष्टाः श्वसृगालवायसा; बडाः सुपर्णाश् च वृकास् तरक्षवः 07,048.047c वयांस्य् असृक्पान्य् अथ रक्षसां गणाः; पिशाचसंघाश् च सुदारुणा रणे 07,048.048a त्वचो विनिर्भिद्य पिबन् वसाम् असृक्; तथैव मज्जां पिशितानि चाश्नुवन् 07,048.048c वपां विलुम्पन्ति हसन्ति गान्ति च; प्रकर्षमाणाः कुणपान्य् अनेकशः 07,048.049a शरीरसंघाटवहा असृग्जला; रथोडुपा कुञ्जरशैलसंकटा 07,048.049c मनुष्यशीर्षोपलमांसकर्दमा; प्रविद्धनानाविधशस्त्रमालिनी 07,048.050a महाभया वैतरणीव दुस्तरा; प्रवर्तिता योधवरैस् तदा नदी 07,048.050c उवाह मध्येन रणाजिरं भृशं; भयावहा जीवमृतप्रवाहिनी 07,048.051a पिबन्ति चाश्नन्ति च यत्र दुर्दृशाः; पिशाचसंघा विविधाः सुभैरवाः 07,048.051c सुनन्दिताः प्राणभृतां भयंकराः; समानभक्षाः श्वसृगालपक्षिणः 07,048.052a तथा तद् आयोधनम् उग्रदर्शनं; निशामुखे पितृपतिराष्ट्रसंनिभम् 07,048.052c निरीक्षमाणाः शनकैर् जहुर् नराः; समुत्थितारुण्डकुलोपसंकुलम् 07,048.053a अपेतविध्वस्तमहार्हभूषणं; निपातितं शक्रसमं महारथम् 07,048.053c रणे ऽभिमन्युं ददृशुस् तदा जना; व्यपोढहव्यं सदसीव पावकम् 07,049.001 संजय उवाच 07,049.001a तस्मिंस् तु निहते वीरे सौभद्रे रथयूथपे 07,049.001c विमुक्तरथसंनाहाः सर्वे निक्षिप्तकार्मुकाः 07,049.002a उपोपविष्टा राजानं परिवार्य युधिष्ठिरम् 07,049.002c तद् एव दुःखं ध्यायन्तः सौभद्रगतमानसाः 07,049.003a ततो युधिष्ठिरो राजा विललाप सुदुःखितः 07,049.003c अभिमन्यौ हते वीरे भ्रातुः पुत्रे महारथे 07,049.003d*0338_00 युधिष्ठिरः 07,049.003d*0338_01 एष कर्णं कृपं शल्यं राजानं च सुयोधनम् 07,049.003d*0338_02 द्रोणं द्रौणिं महेष्वासं तथैवान्यान् महारथान् 07,049.004a द्रोणानीकम् असंबाधं मम प्रियचिकीर्षया 07,049.004b*0339_01 हत्वा शत्रुगणान् वीर एष शेते निपातितः 07,049.004b*0339_02 कृतास्त्रान् युद्धकुशलान् महेष्वासान् महाबलान् 07,049.004b*0339_03 कुलशीलगुणैर् युक्त्ठशूरान् विख्यातपौरुषान् 07,049.004b*0339_04 द्रोणेन विहितं व्यूहम् अभेद्यम् अमरैर् अपि 07,049.004b*0339_05 अदृष्टपूर्वम् अस्माभिः पद्मं चक्रायुधप्रियः 07,049.004c भित्त्वा व्यूहं प्रविष्टो ऽसौ गोमध्यम् इव केसरी 07,049.004d*0340_01 चिक्रीडितं रणे तेन निघ्नता वै परान् वरान् 07,049.005a यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे 07,049.005c प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः 07,049.006a अत्यन्तशत्रुर् अस्माकं येन दुःशासनः शरैः 07,049.006c क्षिप्रं ह्य् अभिमुखः संक्ये विसंज्ञो विमुखीकृतः 07,049.007a स तीर्त्वा दुस्तरं वीरो द्रोणानीकमहार्णवम् 07,049.007b*0341_01 शूरग्राहाकुलं भीमं तीर्त्वा चैनम् अभीतवत् 07,049.007c प्राप्य दौःशासनिं कार्ष्णिर् यातो वैवस्वतक्षयम् 07,049.008a कथं द्रक्ष्यामि कौन्तेयं सौभद्रे निहते ऽर्जुनम् 07,049.008c सुभद्रां वा महाभागां प्रियं पुत्रम् अपश्यतीम् 07,049.008d*0342_01 हतवत्सां यथा धेनुं तद्दर्शनकृतोन्मुखीम् 07,049.009a किं स्विद् वयम् अपेतार्थम् अश्लिष्टम् असमञ्जसम् 07,049.009c ताव् उभौ प्रतिवक्ष्यामो हृषीकेशधनंजयौ 07,049.010a अहम् एव सुभद्रायाः केशवार्जुनयोर् अपि 07,049.010c प्रियकामो जयाकाङ्क्षी कृतवान् इदम् अप्रियम् 07,049.011a न लुब्धो बुध्यते दोषान् मोहाल् लोभः प्रवर्तते 07,049.011c मधु लिप्सुर् हि नापश्यं प्रपातम् इदम् ईदृशम् 07,049.012a यो हि भोज्ये पुरस्कार्यो यानेषु शयनेषु च 07,049.012c भूषणेषु च सो ऽस्माभिर् बालो युधि पुरस्कृतः 07,049.013a कथं हि बालस् तरुणो युद्धानाम् अविशारदः 07,049.013c सदश्व इव संबाधे विषमे क्षेमम् अर्हति 07,049.014a नो चेद् धि वयम् अप्य् एनं महीम् अनुशयीमहि 07,049.014c बीभत्सोः कोपदीप्तस्य दग्धाः कृपणचक्षुषा 07,049.015a अलुब्धो मतिमान् ह्रीमान् क्षमावान् रूपवान् बली 07,049.015c वपुष्मान् मानकृद् वीरः प्रियः सत्यपरायणः 07,049.016a यस्य श्लाघन्ति विबुधाः कर्माण्य् ऊर्जितकर्मणः 07,049.016c निवातकवच्ठजघ्ने कालकेयांश् च वीर्यवान् 07,049.017a महेन्द्रशत्रवो येन हिरण्यपुरवासिनः 07,049.017c अक्ष्णोर् निमेषमात्रेण पौलोमाः सगणा हताः 07,049.018a परेभ्यो ऽप्य् अभयार्थिभ्यो यो ददात्य् अभयं विभुः 07,049.018c तस्यास्माभिर् न शकितस् त्रातुम् अद्यात्मजो भयात् 07,049.019a भयं तु सुमहत् प्राप्तं धार्तराष्ट्रं महद् बलम् 07,049.019c पार्थः पुत्रवधात् क्रुद्धः कौरव्ठशोषयिष्यति 07,049.020a क्षुद्रः क्षुद्रसहायश् च स्वपक्षक्षयम् आतुरः 07,049.020c व्यक्तं दुर्योधनो दृष्ट्वा शोचन् हास्यति जीवितम् 07,049.021a न मे जयः प्रीतिकरो न राज्यं; न चामरत्वं न सुरैः सलोकता 07,049.021c इमं समीक्ष्याप्रतिवीर्यपौरुषं; निपातितं देववरात्मजात्मजम् 07,049.021d@008_0000 संजय उवाच 07,049.021d@008_0001 एवं विलपमाने तु कुन्तीपुत्रे युधिष्ठिरे 07,049.021d@008_0002 कृष्णद्वैपायनस् तत्र आजगाम महान् ऋषिः 07,049.021d@008_0003 तम् अर्चित्वा यथान्यायम् उपविष्टं युधिष्ठिरः 07,049.021d@008_0004 अब्रवीच् छोकसंतप्तो भ्रातुः पुत्रवधेन सः 07,049.021d@008_0005 अधर्मयुक्तैर् बहुभिः परिवार्य महारथैः 07,049.021d@008_0006 युध्यमानो महेष्वासैः सौभद्रो निहतो रणे 07,049.021d@008_0007 बालश् चाबालबुद्धिश् च सौभद्रः परवीरहा 07,049.021d@008_0008 अनुपायेन संग्रामे युध्यमानो विनाशितः 07,049.021d@008_0009 मया प्रोक्तः स संग्रामे द्वारं संजनयस्व नः 07,049.021d@008_0010 प्रविष्टे च परांस् तस्मिन् सैन्धवेन स्म वारिताः 07,049.021d@008_0011 ननु नाम समं युद्धम् एष्टव्यं युद्धजीविभिः 07,049.021d@008_0012 इदं चैवासमं युद्धम् ईदृशं प्रकृतं परैः 07,049.021d@008_0013 तेनास्मि भृशसंतप्तः शोकबाष्पसमाकुलः 07,049.021d@008_0014 शमं नैवाधिगच्छामि चिन्तयानः पुनः पुनः 07,049.021d@008_0015 तं तथा विलपन्तं वै शोकबाष्पसमाकुलम् 07,049.021d@008_0016 उवाच भगवान् व्यासो युधिष्ठिरम् इदं वचः 07,049.021d@008_0017 युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद 07,049.021d@008_0018 व्यसनेषु न मुह्यन्ति त्वादृशा भरतर्षभ 07,049.021d@008_0019 स्वर्गम् एष गतः शूरः शत्रून् हत्वा बहून् रणे 07,049.021d@008_0020 अबालसदृशं कर्म कृत्वा वै पुरुषोत्तमः 07,049.021d@008_0021 अनतिक्रमणीयो वै विधिर् एष युधिष्ठिर 07,049.021d@008_0022 देवदानवगन्धर्वान् मृत्युर् हरति भारत 07,049.021d@008_0022 युधिष्ठिर उवाच 07,049.021d@008_0023 इमे वै पृथिवीपालाः शेरते पृथिवीतले 07,049.021d@008_0024 निहताः पृतनामध्ये मृतसंज्ञा महाबलाः 07,049.021d@008_0025 नागायुतबलाश् चान्ये वायुवेगबलास् तथा 07,049.021d@008_0026 नैषां पश्यामि हन्तारं प्राणिनां संयुगे क्व चित् 07,049.021d@008_0027 विक्रमेणोपपन्ना हि तेजोबलसमन्विताः 07,049.021d@008_0028 अथ चेमे हताः प्राज्ञाः शेरते विगतायुषः 07,049.021d@008_0029 मृता इति च शब्दो ऽयं वर्तते च गतार्थवत् 07,049.021d@008_0030 इमे मृता महीपालाः प्रायशो भीमविक्रमाः 07,049.021d@008_0031 राजपुत्राश् च संरब्धा वैश्वानरमुखं गताः 07,049.021d@008_0032 अत्र मे संशयः प्राप्तः कुतः संज्ञा मृता इति 07,049.021d@008_0033 कस्य मृत्युः कुतो मृत्युः केन मृत्युर् इमाः प्रजाः 07,049.021d@008_0034 संजय उवाच 07,049.021d@008_0034 हरत्य् अमरसंकाश तन् मे ब्रूहि पितामह 07,049.021d@008_0035 तं तथा परिपृच्छन्तं कुन्तीपुत्रं युधिष्ठिरम् 07,049.021d@008_0036 आश्वासनम् इदं वाक्यम् उवाच भगवान् ऋषिः 07,049.021d@008_0037 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 07,049.021d@008_0038 अकम्पनस्य कथितं नारदेन पुरा नृप 07,049.021d@008_0039 स चापि राजा राजेन्द्र पुत्रव्यसनम् उत्तमम् 07,049.021d@008_0040 अप्रसह्यतमं लोके प्राप्तवान् इति मे मतिः 07,049.021d@008_0041 तद् अहं संप्रवक्ष्यामि मृत्योः प्रभवम् उत्तमम् 07,049.021d@008_0042 ततस् त्वं मोक्ष्यसे दुःखात् स्नेहबंधनसंश्रयात् 07,049.021d@008_0043 पुरा वृत्तम् इदं तात शृणु कीर्तयतो मम 07,049.021d@008_0044 धन्यम् आख्यानम् आयुष्यं शोकघ्नं पुष्टिवर्धनम् 07,049.021d@008_0045 पुरा कृतयुगे तात आसीद् राजा ह्य् अकम्पनः 07,049.021d@008_0046 स शत्रुवशम् आपन्नो मध्ये संग्राममूर्धनि 07,049.021d@008_0047 तस्य पुत्रो हरिर् नाम नारायणसमद्युतिः 07,049.021d@008_0048 श्रीमान् कृतास्त्रो मेधावी युधि शक्रसमो बली 07,049.021d@008_0049 स शत्रुभिः परिवृतो बहुधा रणमूर्धनि 07,049.021d@008_0050 व्यस्यन् बाणसहस्राणि योधेषु च गजेषु च 07,049.021d@008_0051 स कर्म दुष्करं कृत्वा संग्रामे शत्रुतापनः 07,049.021d@008_0052 शत्रुभिर् निहतः संख्ये पृतनायां युधिष्ठिर 07,049.021d@008_0053 स राजा प्रेतकृत्यानि तस्य कृत्वा शुचान्वितः 07,049.021d@008_0054 शोचन्न् अहनि रात्रौ च नालभत् सुखम् आत्मनः 07,049.021d@008_0055 तस्य शोकं विदित्वा तु पुत्रव्यसनसंभवम् 07,049.021d@008_0056 अथाजगाम देवर्षिर् नारदो ऽस्य समीपतः 07,049.021d@008_0057 स तु राजा महाभागो दृष्ट्वा देवर्षिसत्तमम् 07,049.021d@008_0058 पूजयित्वा यथान्यायं कथाम् अकथयत् तदा 07,049.021d@008_0059 तस्य सर्वं समाचष्ट यथा वृत्तं नरेश्वर 07,049.021d@008_0060 शत्रुभिर् विजयं संख्ये पुत्रस्य च वधं तथा 07,049.021d@008_0061 मम पुत्रो महावीर्य इन्द्रविष्णुसमद्युतिः 07,049.021d@008_0062 शत्रुभिर् बहुभिः संख्ये पराक्रम्य हतो बली 07,049.021d@008_0063 क एष मृत्युर् भगवन् किंवीर्यबलपौरुषः 07,049.021d@008_0064 एतद् इच्छामि तत्त्वेन श्रोतुं मतिमतां वर 07,049.021d@008_0065 तस्य तद् वचनं श्रुत्वा नारदो वरदः प्रभुः 07,049.021d@008_0066 आख्यानम् इदम् आचष्ट पुत्रशोकापहं महत् 07,049.021d@008_0066 नारद उवाच 07,049.021d@008_0067 शृणु राजन् महाबाहो आख्यानं बहुविस्तरम् 07,049.021d@008_0068 यथा वृत्तं श्रुतं चैव मयापि वसुधाधिप 07,049.021d@008_0069 प्रजाः सृष्ट्वा तदा ब्रह्मा आदिसर्गे पितामहः 07,049.021d@008_0070 असंहृतं महातेजा दृष्ट्वा जगद् इदं प्रभुः 07,049.021d@008_0071 तस्य चिन्ता समुत्पन्ना संहारं प्रति पार्थिव 07,049.021d@008_0072 चिन्तयन् न ह्य् असौ वेद संहारं वसुधाधिप 07,049.021d@008_0073 तस्य रोषान् महाराज खेभ्यो ऽग्निर् उदतिष्ठत 07,049.021d@008_0074 तेन सर्वा दिशो व्याप्ताः सान्तर्देशा दिधक्षता 07,049.021d@008_0075 ततो दिवं भुवं खं च ज्वालामालासमावृतम् 07,049.021d@008_0076 चराचरं जगत् सर्वं ददाह भगवान् प्रभुः 07,049.021d@008_0077 ततो हतानि भूतानि चराणि स्थावराणि च 07,049.021d@008_0078 महता क्रोधवेगेन त्रासयन्न् इव वीर्यवान् 07,049.021d@008_0079 ततो हरो जटी स्थाणुर् निशाचरपतिः शिवः 07,049.021d@008_0080 जगाम शरणं देवं ब्रह्माणं परमेष्ठिनम् 07,049.021d@008_0081 तस्मिन्न् आपतिते स्थाणौ प्रजानां हितकाम्यया 07,049.021d@008_0082 अब्रवीत् परमो देवो ज्वलन्न् इव महामुनिः 07,049.021d@008_0083 किं कुर्म कामं कामार्ह कामाज् जातो ऽसि पुत्रक 07,049.021d@008_0084 स्थाणुर् उवाच 07,049.021d@008_0084 करिष्यामि प्रियं सर्वं ब्रूहि स्थाणो यद् इच्छसि 07,049.021d@008_0085 प्रजासर्गनिमित्तं हि कृतो यत्नस् त्वया विभो 07,049.021d@008_0086 त्वया सृष्टाश् च वृद्धाश् च भूतग्रामाः पृथग्विधाः 07,049.021d@008_0087 तास् तवेह पुनः क्रोधात् प्रजा दह्यन्ति सर्वशः 07,049.021d@008_0088 ब्रह्मोवाच 07,049.021d@008_0088 ता दृष्ट्वा मम कारुण्यं प्रसीद भगवन् प्रभो 07,049.021d@008_0089 न क्रुध्ये न च मे काम एतद् एवं भवेद् इति 07,049.021d@008_0090 पृथिव्या हितकामात् तु ततो मां मन्युर् आविशत् 07,049.021d@008_0091 इयं हि मां सदा देवी भारार्ता समचूचुदत् 07,049.021d@008_0092 संहारार्थं महादेव भारेणाभिहता सती 07,049.021d@008_0093 ततो ऽहं नाधिगच्छामि तप्ये बहुविधं तदा 07,049.021d@008_0094 स्थाणुर् उवाच 07,049.021d@008_0094 संहारम् अप्रमेयस्य ततो मां मन्युर् आविशत् 07,049.021d@008_0095 संहारार्थं प्रसीदस्व मा रुषो विबुधाधिप 07,049.021d@008_0096 मा प्रजाः स्थावराश् चैव जङ्गमाश् च व्यनीनशन् 07,049.021d@008_0097 तव प्रसादाद् भगवन्न् इदं वर्तेत् त्रिधा जगत् 07,049.021d@008_0098 अनागतम् अतीतं च यच् च संप्रति वर्तते 07,049.021d@008_0099 भगवान् क्रोधसंदीप्तः क्रोधाद् अग्निं समासृजत् 07,049.021d@008_0100 स दहत्य् अश्मकूटानि द्रुमांश् च सरितस् तथा 07,049.021d@008_0101 पल्वलानि च सर्वाणि सर्वे चैव तृणोलपाः 07,049.021d@008_0102 स्थावरं जङ्गमं चैव निःशेषं कुरुते जगत् 07,049.021d@008_0103 तद् एतद् भस्मसाद् भूतं सर्वं जगद् अनाविलम् 07,049.021d@008_0104 प्रसीद भगवन् स त्वं रोषो न स्याद् वरो मम 07,049.021d@008_0105 सर्वे हि नष्टा नेष्यन्ति तव देव कथं चन 07,049.021d@008_0106 तस्मान् निवर्ततां तेजस् त्वय्य् एवेह प्रलीयताम् 07,049.021d@008_0107 उपायम् अन्यं संपश्य प्रजानां हितकाम्यया 07,049.021d@008_0108 यथेमे प्राणिनः सर्वे निवर्तेरंस् तथा कुरु 07,049.021d@008_0109 अभावं नेह गच्छेयुर् उत्सन्नजननाः प्रजाः 07,049.021d@008_0110 अधिदैवे नियुक्तो ऽस्मि त्वया लोकेषु लोकहन् 07,049.021d@008_0111 मा विनश्येज् जगन्नाथ जगत् स्थावरजङ्गमम् 07,049.021d@008_0112 नारद उवाच 07,049.021d@008_0112 प्रसादाभिमुखं देवं तस्माद् एवं ब्रवीम्य् अहम् 07,049.021d@008_0113 श्रुत्वा हि वचनं देवः स्थाणोर् निहतपाप्मनः 07,049.021d@008_0114 तेजः संवेष्टयाम् आस पुनर् एवान्तरात्मनि 07,049.021d@008_0115 ततो ऽग्निम् उपसंहृत्य भगवांल् लोकसत्कृतः 07,049.021d@008_0116 प्रवृत्तिं च निवृत्तिं च कल्पयाम् आस वै प्रभुः 07,049.021d@008_0117 उपसंहरतस् तस्य तम् अग्निं रोषजं तथा 07,049.021d@008_0118 प्रादुर्बभूव विश्वेभ्यः खेभ्यो नारी महात्मनः 07,049.021d@008_0119 कृष्णा रक्ताम्बरधरा रक्तजिह्वास्यलोचना 07,049.021d@008_0120 कुण्डलाभ्यां च राजेन्द्र तप्ताभ्यां समलंकृता 07,049.021d@008_0121 सा विनिःसृत्य वै खेभ्यो दक्षिणां दिशम् आश्रिता 07,049.021d@008_0122 स्मयमानेव चावैक्षद् देवौ विश्वेश्वराव् उभौ 07,049.021d@008_0123 ताम् आहूय तदा देवो लोकादिनिधनेश्वरः 07,049.021d@008_0124 मृत्यो इति महीपाल जहि चेमाः प्रजा इति 07,049.021d@008_0125 त्वं हि संहारबुद्ध्याथ प्रादुर्भूता रुषो मम 07,049.021d@008_0126 तस्मात् संहर सर्वास् त्वं प्रजाः सजडपण्डिताः 07,049.021d@008_0127 मम त्वं हि नियोगेन ततः श्रेयो ह्य् अवाप्स्यसि 07,049.021d@008_0128 एवम् उक्ता तु सा तेन मृत्युः कमललोचना 07,049.021d@008_0129 दध्यौ चात्यर्थम् अबला प्ररुरोद च सुस्वरम् 07,049.021d@008_0130 पाणिभ्यां प्रतिजग्राह तान्य् अश्रूणि पितामहः 07,049.021d@008_0131 नारद उवाच 07,049.021d@008_0131 सर्वभूतहितार्थाय तां चाप्य् अनुनयत् तदा 07,049.021d@008_0132 विनीय दुःखम् अबला आत्मन्य् एव प्रजापतिम् 07,049.021d@008_0133 उवाच प्राञ्जलिर् भूत्वा लतेवावर्जिता पुनः 07,049.021d@008_0134 त्वया सृष्टा कथं नारी ईदृशी वदतां वर 07,049.021d@008_0135 क्रूरं कर्माहितं कुर्यां मूढेव किम् उ जानती 07,049.021d@008_0136 बिभेम्य् अहम् अधर्माद् धि प्रसीद भगवन् प्रभो 07,049.021d@008_0137 प्रियान् पुत्रान् वयस्यांश् च भ्रातॄन् मातॄः पितॄन् पतीन् 07,049.021d@008_0138 अनुध्यास्यन्ति ये देव मृतांस् तेषां बिभेम्य् अहम् 07,049.021d@008_0139 कृपणानां हि रुदतां ये पतन्त्य् अश्रुबिन्दवः 07,049.021d@008_0140 तेभ्यो हि बलवद् भीता शरणं त्वाहम् आगता 07,049.021d@008_0141 यमस्य भवनं देव न गच्छेयं सुरोत्तम 07,049.021d@008_0142 प्रसादये त्वा वरद मूर्ध्नोदग्रनखेन च 07,049.021d@008_0143 एतद् इच्छाम्य् अहं कामं त्वत्तो लोकपितामह 07,049.021d@008_0144 इच्छेयं त्वत्प्रसादाद् वै तपस् तप्तुं प्रजेश्वर 07,049.021d@008_0145 प्रदिशेमं वरं देव त्वं मह्यं भगवन् प्रभो 07,049.021d@008_0146 त्वया ह्य् उक्ता गमिष्यामि धेनुकाश्रमम् उत्तमम् 07,049.021d@008_0147 तत्र तप्स्ये तपस् तीव्रं तवैवाराधने रता 07,049.021d@008_0148 न हि शक्ष्यामि देवेश प्राणान् प्राणभृतां प्रियान् 07,049.021d@008_0149 ब्रह्मोवाच 07,049.021d@008_0149 हर्तुं विलपमानानाम् अधर्माद् अभिरक्ष माम् 07,049.021d@008_0150 मृत्यो संकल्पितासि त्वं प्रजासंहारहेतुना 07,049.021d@008_0151 गच्छ संहर सर्वास् त्वं प्रजा मा ते विचारणा 07,049.021d@008_0152 भविता त्व् एतद् एवं हि नैतज् जात्व् अन्यथा भवेत् 07,049.021d@008_0153 नारद उवाच 07,049.021d@008_0153 भवत्व् अनिन्दिता लोके कुरुष्व वचनं मम 07,049.021d@008_0154 एवम् उक्ताभवद्भीता प्राञ्जलिर् भगवन्मुखी 07,049.021d@008_0155 संहारे नाकरोद् बुद्धिं प्रजानां हितकाम्यया 07,049.021d@008_0156 तूष्णीम् आसीत् तदा देवः प्रजानाम् ईश्वरेश्वरः 07,049.021d@008_0157 प्रसादं चागमत् क्षिप्रम् आत्मन्य् एव पितामहः 07,049.021d@008_0158 स्मयमानश् च लोकेशो लोकान् सर्वान् अवैक्षत 07,049.021d@008_0159 लोकाश् चासन् यथापूर्वं दृष्टास् तेनापमन्युना 07,049.021d@008_0160 निवृत्तरोषे तस्मिंस् तु भगवत्य् अपराजिते 07,049.021d@008_0161 सा कन्यापि जगामाथ समीपात् तस्य धीमतः 07,049.021d@008_0162 अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा 07,049.021d@008_0163 त्वरमाणा च राजेन्द्र मृत्युर् धेनुकम् अभ्ययात् 07,049.021d@008_0164 सा तत्र परमं तीव्रं चचार व्रतम् उत्तमम् 07,049.021d@008_0165 समाहितैकपादेन तस्थौ पद्मानि षोडश 07,049.021d@008_0166 पञ्च चान्यानि कारुण्यात् प्रजानाम् अभयैषिणी 07,049.021d@008_0167 इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः संनिवर्त्य सा 07,049.021d@008_0168 ततस् त्व् एकेन पादेन पुनर् अन्यानि सप्त वै 07,049.021d@008_0169 तस्थौ पद्मानि षट् चैव सप्त चैकं च पार्थिव 07,049.021d@008_0170 ततः पद्मायुतं तात मृगैः सह चचार सा 07,049.021d@008_0171 पुनर् गत्वा ततो नन्दां पुण्यां शीतामलोदकाम् 07,049.021d@008_0172 अप्सु वर्षसहस्राणि सप्त चैकं च सानयत् 07,049.021d@008_0173 धारयित्वा तु नियमं नन्दायां वीतकल्मषा 07,049.021d@008_0174 सा पूर्वं कौशिकीं पुण्यां जगाम नियमे धृता 07,049.021d@008_0175 तत्र वायुजलाहारा चचार नियुतं पुनः 07,049.021d@008_0176 पञ्चगङ्गे च सा पुण्ये कन्या वेतसकेषु च 07,049.021d@008_0177 तपोविशेषैर् बहुभिः कर्शयद् देहम् आत्मनः 07,049.021d@008_0178 ततो गत्वा महागङ्गां महामेरुं च केवलम् 07,049.021d@008_0179 तस्थौ चाश्मेव निश्चेष्टा प्राणायामपरायणा 07,049.021d@008_0180 पुनर् हिमवतो मूर्ध्नि यत्र देवा पुरायजन् 07,049.021d@008_0181 तत्राङ्गुष्टेन सा तस्थौ निखर्वं परमा शुभा 07,049.021d@008_0182 पुष्करेष्व् अथ गोकर्णे नैमिषे मलये तथा 07,049.021d@008_0183 अकर्शयत् स्वकं देहं नियमैर् मनसः प्रियैः 07,049.021d@008_0184 अनन्यदेवता नित्यं दृढभक्ता पितामहे 07,049.021d@008_0185 तस्थौ पितामहं चैव तोषयाम् आस धर्मतः 07,049.021d@008_0186 ततस् ताम् अब्रवीत् प्रीतो लोकानां प्रभवो ऽव्ययः 07,049.021d@008_0187 मृत्यो किम् इदम् अत्यर्थं तपांसि चरसीति ह 07,049.021d@008_0188 ततो ऽब्रवीत् पुनर् मृत्युर् भगवन्तं पितामहम् 07,049.021d@008_0189 नाहं हन्यां प्रजा देव स्वस्थाश् चाक्रोशतीस् तथा 07,049.021d@008_0190 एतद् इच्छामि सर्वेश त्वत्तो वरम् अहं प्रभो 07,049.021d@008_0191 अधर्मभयभीतास्मि ततो ऽहं तप आस्थिता 07,049.021d@008_0192 भीतायास् तु महाभाग प्रयच्छाभयम् अव्यय 07,049.021d@008_0193 आर्ता चानागसी नारी याचामि भव मे गतिः 07,049.021d@008_0194 ताम् अब्रवीत् ततो देवो भूतभव्यभविष्यवित् 07,049.021d@008_0195 अधर्मो नास्ति ते मृत्यो संहरन्त्या इमाः प्रजाः 07,049.021d@008_0196 मया चोक्तं मृषा भद्रे भविता न कथं चन 07,049.021d@008_0197 तस्मात् संहर कल्याणि प्रजाः सर्वाश् चतुर्विधाः 07,049.021d@008_0198 धर्मः सनातनश् च त्वा सर्वथानुप्रवेक्ष्यति 07,049.021d@008_0199 लोकपालो यमश् चैव सहाया व्याधयस् तथा 07,049.021d@008_0200 अहं च विबुधाश् चैव पुनर् दास्याम ते वरम् 07,049.021d@008_0201 यथा त्वम् एनसा मुक्ता विरजाः ख्यातिम् एष्यसि 07,049.021d@008_0202 सैवम् उक्ता महाराज कृताञ्जलिर् इदं विभुम् 07,049.021d@008_0203 पुनर् एवाब्रवीद् वाक्यं प्रसाद्य शिरसा तदा 07,049.021d@008_0204 यद्य् एवम् एतत् कर्तव्यं मया न स्याद् विना प्रभो 07,049.021d@008_0205 तवाज्ञा मूर्ध्नि मे न्यस्ता यत् ते वक्ष्यामि तच् छृणु 07,049.021d@008_0206 लोभः क्रोधो ऽभ्यसूयेर्ष्या द्रोहो मोहश् च देहिनाम् 07,049.021d@008_0207 ब्रह्मोवाच 07,049.021d@008_0207 अह्रीश् चान्योन्यपरुषा देहं भिन्द्युः पृथग्विधाः 07,049.021d@008_0208 तथा भविष्यते मृत्यो साधु संहर वै प्रजाः 07,049.021d@008_0209 अधर्मस् ते न भविता नापध्यास्याम्य् अहं शुभे 07,049.021d@008_0210 यान्य् अश्रुबिन्दूनि करे समासते 07,049.021d@008_0211 ते व्याधयः प्राणिनाम् आत्मजाताः 07,049.021d@008_0212 ते मारयिष्यन्ति नरान् गतासून् 07,049.021d@008_0213 नाधर्मस् ते भविता मा स्म भैषीः 07,049.021d@008_0214 धर्मो मृत्यो मारणे प्राणिनां ते 07,049.021d@008_0215 त्वं वै धर्मस् त्वं हि धर्मस्य चेशा 07,049.021d@008_0216 धर्म्या भूत्वा धर्मनित्या धरित्री 07,049.021d@008_0217 तस्मात् प्राणान् सर्वथेमान् नियच्छ 07,049.021d@008_0218 सर्वेषां वै प्राणिनां कामरोषौ 07,049.021d@008_0219 संत्यज्य त्वं संहरस्वेह जीवान् 07,049.021d@008_0220 एवं धर्मस् ते भविष्यत्य् अनन्तो 07,049.021d@008_0221 मिथ्यावृत्तान् मारयिष्यत्य् अधर्मः 07,049.021d@008_0222 तेनात्मानं पावयस्वात्मना त्वं 07,049.021d@008_0223 पापे ''त्मानं मज्जयिष्यन्त्य् असत्त्वाः 07,049.021d@008_0224 तस्मात् कामं रोषम् अप्य् आगतं त्वं 07,049.021d@008_0225 नारद उवाच 07,049.021d@008_0225 संत्यज्यातः संहरस्वेह जीवान् 07,049.021d@008_0226 सा वै भीता मृत्युसंज्ञोपदेशाच् 07,049.021d@008_0227 छापाद् भीता बाढम् इत्य् अब्रवीत् तम् 07,049.021d@008_0228 सा च प्राणान् प्राणिनाम् अन्तकाले 07,049.021d@008_0229 कामक्रोधौ त्यज्य हरत्य् असक्ता 07,049.021d@008_0230 मृत्युस् तेषां व्याधयस् तत्प्रसूता 07,049.021d@008_0231 व्याधी रोगो रुज्यते येन जन्तुः 07,049.021d@008_0232 सर्वेषां वै प्राणिनां प्रायणान्ते 07,049.021d@008_0233 प्राणा गत्वा संनिवृत्तास् तथैव 07,049.021d@008_0234 वायुर् भीमो भीमनादो महौजा 07,049.021d@008_0235 भेत्ता देहान् प्राणिनां सर्वगो ऽसौ 07,049.021d@008_0236 नैवावृत्तिं नानुवृत्तिं कदा चित् 07,049.021d@008_0237 प्राप्नोत्य् उग्रो ऽनन्ततेजा विशिष्टः 07,049.021d@008_0238 सर्वे देवा मर्त्यसंज्ञा विशिष्टास् 07,049.021d@008_0239 तस्मात् पुत्रं मा शुचो राजसिंह 07,049.021d@008_0240 स्वर्गं प्राप्तो मोदते त्वत्तनूजो 07,049.021d@008_0241 नित्यं रम्यान् वीरलोकान् अवाप्य 07,049.021d@008_0242 त्यक्त्वा दुःखं संगतः पुण्यकृद्भिर् 07,049.021d@008_0243 एषा मृत्युर् देवदिष्टा प्रजानाम् 07,049.021d@008_0244 प्राप्ते काले संहरित्री यथावत् 07,049.021d@008_0245 स्वयं कृता प्राणहरा प्रजानाम् 07,049.021d@008_0246 आत्मानं वै प्राणिनो घ्नन्ति सर्वे 07,049.021d@008_0247 नैनं मृत्युर् दण्डपाणिर् हिनस्ति 07,049.021d@008_0248 तस्मान् मृतान् नानुशोचन्ति धीरास् 07,049.021d@008_0249 व्यास उवाच 07,049.021d@008_0249 तत्त्वं ज्ञात्वा निश्चयं ब्रह्मसृष्टम् 07,049.021d@008_0250 एतच् छ्रुत्वार्थवद् वाक्यं नारदेन प्रकाशितम् 07,049.021d@008_0251 उवाचाकम्पनो राजा सखायं नारदं तदा 07,049.021d@008_0252 व्यपेतशोकः प्रीतो ऽस्मि भगवन्न् ऋषिसत्तम 07,049.021d@008_0253 श्रुत्वेतिहासं त्वत्तो ऽद्य कृतार्थो ऽस्म्य् अभिवादये 07,049.021d@008_0254 तथोक्तो नारदस् तेन राज्ञा ऋषिवरोत्तमः 07,049.021d@008_0255 जगाम नन्दनं शीघ्रं देवर्षिर् अमितात्मवान् 07,049.021d@008_0256 पुण्यं यशस्यं स्वर्ग्यं च धन्यम् आयुष्यम् एव च 07,049.021d@008_0257 अस्येतिहासस्य सदा श्रवणं श्रावणं तथा 07,049.021d@008_0258 एतद् अर्थपदं श्रुत्वा विज्ञाय त्वं च पाण्डव 07,049.021d@008_0259 क्षत्रधर्मं च विज्ञाय शूराणां च परां गतिम् 07,049.021d@008_0260 संप्राप्तो ऽसौ महावीर्यः स्वर्गलोकं महारथः 07,049.021d@008_0261 अभिमन्युः परान् हत्वा प्रमुखे सर्वधन्विनाम् 07,049.021d@008_0262 युध्यमानो महेष्वासो हतः सो ऽभिमुखो रणे 07,049.021d@008_0263 असिना गदया शक्त्या धनुषा च महारथः 07,049.021d@008_0264 तस्मात् परां धृतिं कृत्वा भ्रातृभिः सह पाण्डव 07,049.021d@008_0265 संजय उवाच 07,049.021d@008_0265 अप्रमत्तः सुसंनद्धः शीघ्रं योद्धुम् उपाक्रम 07,049.021d@008_0266 श्रुत्वा मृत्युसमुत्पत्तिं कर्माण्य् अनुपमानि च 07,049.021d@008_0267 धर्मराजः पुनर् वाक्यं प्रसाद्यैनम् अथाब्रवीत् 07,049.021d@008_0268 गुरवः पुण्यकर्माणः शक्रप्रतिमविक्रमाः 07,049.021d@008_0269 पूर्वराजर्षयो ब्रह्मन् कियन्तो मृत्युना हताः 07,049.021d@008_0270 भूय एव तु मां तथ्यैर् वचोभिर् अभिबृंहय 07,049.021d@008_0271 राजर्षीणां पुराणानां समाश्वासय कर्मभिः 07,049.021d@008_0272 कियत्यो दक्षिणा दत्ताः कैश् च दत्ता महात्मभिः 07,049.021d@008_0273 व्यास उवाच 07,049.021d@008_0273 राजर्षिभिः पुण्यकृद्भिस् तद् भवान् प्रब्रवीतु मे 07,049.021d@008_0274 श्वित्यस्य नृपतेः पुत्रः सृञ्जयो नाम भूमिपः 07,049.021d@008_0275 सखायौ तस्य चैवोभौ ऋषी नारदपर्वतौ 07,049.021d@008_0276 तौ कदा चिद् गृहं तस्य प्रविष्टौ तद्दिदृक्षया 07,049.021d@008_0277 विधिवच् चार्चितौ तेन प्रीतौ तत्रोषतुः सुखम् 07,049.021d@008_0278 तं कदा चित् सुखासीनं ताभ्यां सह शुचिस्मिता 07,049.021d@008_0279 नारद उवाच 07,049.021d@008_0279 दुहिताभ्यागमत् कन्या सृञ्जयं वरवर्णिनी 07,049.021d@008_0280 कस्येयं चपलापाङ्गी सर्वलक्षणसंमता 07,049.021d@008_0281 उताहो भास्विद् अर्कस्य ज्वलनस्य शिखा त्व् इयम् 07,049.021d@008_0282 व्यास उवाच 07,049.021d@008_0282 ह्रीः श्रीः कीर्तिर् धृतिः पुष्टिः सिद्धिश् चन्द्रमसः प्रभा 07,049.021d@008_0283 एवं ब्रुवाणं देवर्षिं नृपतिः सृञ्जयो ऽब्रवीत् 07,049.021d@008_0284 ममेयं भगवन् कन्या मत्तो वरम् अभीप्सति 07,049.021d@008_0285 नारदस् त्व् अब्रवीद् एनं देहि मह्यम् इमां नृप 07,049.021d@008_0286 भार्यार्थं सुमहच् छ्रेयः प्राप्तुं चेद् इच्छसे ऽनघ 07,049.021d@008_0287 ददानीत्य् एव संहृष्टः सृञ्जयः प्राह नारदम् 07,049.021d@008_0288 पर्वतस् तु सुसंक्रुद्धो नारदं वाक्यम् अब्रवीत् 07,049.021d@008_0289 हृदयेन मया पूर्वं वृतां वै वृतवान् असि 07,049.021d@008_0290 यस्माद् वृता त्वया विप्र मा गाः स्वर्गं यथेच्छया 07,049.021d@008_0291 एवम् उक्तो नारदस् तं प्रत्युवाचोत्तरं वचः 07,049.021d@008_0292 मनोवाग्बुद्धिसंभाषाः सत्यं तोयम् अथाग्नयः 07,049.021d@008_0293 पाणिग्रहणमन्त्राश् च प्रथितं वरलक्षणम् 07,049.021d@008_0294 न त्व् एषा निश्चिता निष्ठा निष्ठा सप्तपदी स्मृता 07,049.021d@008_0295 अनुत्पन्ने च कार्यार्थे मां त्वं व्याहृतवान् असि 07,049.021d@008_0296 तस्मात् त्वम् अपि न स्वर्गं गमिष्यसि मया विना 07,049.021d@008_0297 अन्योन्यम् एवं शप्त्वा वै तस्थतुस् तत्र तौ तदा 07,049.021d@008_0298 सृञ्जयो ह्य् अपि वै विप्रान् पानाच्छादनभोजनैः 07,049.021d@008_0299 पुत्रकामः परं शक्त्या यत्नेनोपाचरच् छुचिः 07,049.021d@008_0300 तस्य प्रसन्ना विप्रेन्द्राः कदा चित् पुत्रम् ईप्सवः 07,049.021d@008_0301 तपःस्वाध्यायनिरता वेदवेदाङ्गपारगाः 07,049.021d@008_0302 सहिता नारदं प्राहुर् देह्य् अस्मै पुत्रम् ईप्सितम् 07,049.021d@008_0303 तथेत्य् उक्त्वा द्विजैर् उक्तः सृञ्जयं नारदो ऽब्रवीत् 07,049.021d@008_0304 वरं वृणीष्व भद्रं ते यादृशं पुत्रम् ईप्सितम् 07,049.021d@008_0305 तथोक्तः प्राञ्जली राजा पुत्रं वव्रे गुणान्वितम् 07,049.021d@008_0306 यशस्विनं कीर्तिमन्तं तेजस्विनम् अरिंदमम् 07,049.021d@008_0307 यस्य मूत्रं पुरीषं च क्लेदः स्वेदश् च काञ्चनम् 07,049.021d@008_0308 सुवर्णष्ठीविर् इत्य् एव तस्य नामाभवत् कृतम् 07,049.021d@008_0309 तस्मिन् वरप्रदानेन प्रवर्धत्य् अमिते धने 07,049.021d@008_0310 कारयाम् आस नृपतिः सौवर्णं सर्वम् ईप्सितम् 07,049.021d@008_0311 गृहप्राकारदुर्गाणि ब्राह्मणावसथान्य् अपि 07,049.021d@008_0312 शय्यासनानि यानानि स्थाली पिठरभाजनम् 07,049.021d@008_0313 तस्य स्म राज्ञो यद् वेश्म बाह्याश् चोपस्कराश् च ये 07,049.021d@008_0314 सर्वं तत् काञ्चनमयं कालेन परिवर्धितम् 07,049.021d@008_0315 अथ दस्युगणाः श्रुत्वा दृष्ट्वा चैनं तथाविधम् 07,049.021d@008_0316 संभूय तस्य नृपतेः समारब्धाश् चिकीर्षितुम् 07,049.021d@008_0317 के चित् तत्राब्रुवन् राज्ञः पुत्रं गृह्णीम वै स्वयम् 07,049.021d@008_0318 सो ऽस्याकरः काञ्चनस्य तस्य यत्नं चरामहे 07,049.021d@008_0319 ततस् ते दस्यवो लुब्धाः प्रविश्य नृपतेर् गृहम् 07,049.021d@008_0320 राजपुत्रं ततो जह्रुः सुवर्णष्टीविनं बलात् 07,049.021d@008_0321 गृह्यैनम् अनुपायज्ञा नयित्वाथ वनं ततः 07,049.021d@008_0322 हत्वा विशस्य नापश्यन् सुलुब्धा वसु किं चन 07,049.021d@008_0323 तस्य प्राणैर् विमुक्तस्य नष्टं तद् वरदं वसु 07,049.021d@008_0324 दस्यवश् च तदान्योन्यं जघ्नुर् मूर्खा विचेतसः 07,049.021d@008_0325 हत्वा परस्परं नष्टाः कुमारं चाद्भुतं भुवि 07,049.021d@008_0326 असंभाव्यं गता घोरं नरकं दुष्टकारिणः 07,049.021d@008_0327 तं दृष्ट्वा निहतं पुत्रं वरदत्तं महातपाः 07,049.021d@008_0328 विललाप सुदुःखार्तो बहुधा करुणं नृपः 07,049.021d@008_0329 विलपन्तं निशम्याथ पुत्रशोकहतं नृपम् 07,049.021d@008_0330 प्रत्यदृश्यत देवर्षिर् नारदो नृपसंनिधौ 07,049.021d@008_0331 उवाच चैनं दुःखार्तं विलपन्तम् अचेतसम् 07,049.021d@008_0332 सृञ्जयं नारदो ऽभ्येत्य तन् निबोध युधिष्ठिर 07,049.021d@008_0333 कामानाम् अवितृप्तस् त्वं सृञ्जयेह मरिष्यसि 07,049.021d@008_0334 यस्य चैते वयं गेहे उषिता ब्रह्मवादिनः 07,049.021d@008_0335 आविक्षितं मरुत्तं च मृतं सृञ्जय शुश्रुम 07,049.021d@008_0336 संवर्तो याजयाम् आस स्पर्धया यं बृहस्पतेः 07,049.021d@008_0337 यस्मै राजर्षये प्रादाद् वरं स भगवान् प्रभुः 07,049.021d@008_0338 हैमं हिमवतः पादं यियक्षोर् विविधैः सवैः 07,049.021d@008_0339 यस्य सेन्द्रा मरुद्गणा बृहस्पतिपुरोगमाः 07,049.021d@008_0340 देवा विश्वसृजः सर्वे यज्ञान् ऊहुर् महात्मनः 07,049.021d@008_0341 यज्ञवाटस्य सौवर्णाः सर्वे चासन् परिच्छदाः 07,049.021d@008_0342 यस्य सर्वं तदा ह्य् अन्नं मनो ऽभिप्रायगं शुचि 07,049.021d@008_0343 कामतो बुभुजुर् विप्राः सर्वे चान्नार्थिनो जनाः 07,049.021d@008_0344 पयो दधि घृतं क्षौद्रं भक्ष्यं भोज्यं च शोभनम् 07,049.021d@008_0345 यस्य यज्ञेषु सर्वेषु वासांस्य् आभरणानि च 07,049.021d@008_0346 ईप्सितान्य् उपतिष्ठन्ति प्रसृतान् वेदपारगान् 07,049.021d@008_0347 मरुतः परिवेष्टारो मरुत् तस्याभवन् गृहे 07,049.021d@008_0348 आविक्षितस्य राजर्षेर् विश्वे देवाः सभासदः 07,049.021d@008_0349 यस्य वीर्यवतो राज्ञः सुवृष्ट्या सस्यसंपदः 07,049.021d@008_0350 हविर्भिस् तर्पिता येन सम्यक् कॢप्तैर् दिवौकसः 07,049.021d@008_0351 ऋषीणां च पितॄणां च देवानां सुखजीविनाम् 07,049.021d@008_0352 ब्रह्मचर्यश्रुतसुतैर् यज्ञैर् दानेन चानृणः 07,049.021d@008_0353 शयनासनयानानि स्वर्णराशीश् च दुस्त्यजाः 07,049.021d@008_0354 तत् सर्वम् अमितं वित्तं दत्त्वा विप्रेभ्य इच्छया 07,049.021d@008_0355 सो ऽनुध्यातस् तु शक्रेण प्रजाः कृत्वा निरामयाः 07,049.021d@008_0356 श्रद्दधानो जितांल् लोकान् गतः पुण्यदुहो ऽक्षयान् 07,049.021d@008_0357 स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 07,049.021d@008_0358 पुत्रात् पुण्यतरस् तुभ्यं मा पुत्रम् अनुतप्यथाः 07,049.021d@008_0359 नारद उवाच 07,049.021d@008_0359 अयज्वानम् अदाक्षिण्यम् अधि श्वैत्येत्य् उदाहरत् 07,049.021d@008_0360 सुहोत्रं नाम राजानं मृतं सृञ्जय शुश्रुम 07,049.021d@008_0361 एकवीरम् अनाधृष्यम् अमित्रगणमर्दनम् 07,049.021d@008_0362 यः प्राप्य राज्यं धर्मेण ऋत्विग्ब्रह्मपुरोहितान् 07,049.021d@008_0363 अपृच्छद् आत्मनः श्रेयः पृष्ट्वा तेषां मते स्थितः 07,049.021d@008_0364 प्रजानां पालनं धर्मो दानम् इज्या द्विषज्जयः 07,049.021d@008_0365 एतत् सुहोत्रो विज्ञाय धर्मेणइच्छद् धनागमम् 07,049.021d@008_0366 धर्मेणाराधयद् देवान् बाणैः शत्रूञ् जयंस् तथा 07,049.021d@008_0367 सर्वाण्य् अपि च भूतानि स्वगुणैर् अप्य् अरञ्जयत् 07,049.021d@008_0368 यो ऽभुङ्क्तेमां वसुमतीं म्लेच्छाटविकवर्जिताम् 07,049.021d@008_0369 यस्मै ववर्ष पर्जन्यो हिरण्यं परिवत्सरम् 07,049.021d@008_0370 हिरण्योदास् तथा नद्यः सुहोत्रस्य महात्मनः 07,049.021d@008_0371 यस्मिन् कूर्मान् कर्कटकान् मत्स्यांश् च विविधान् बहून् 07,049.021d@008_0372 कामान् वर्षति पर्जन्यो रूपाणि विविधानि च 07,049.021d@008_0373 सौवर्णान्य् अप्रमेयानि वाप्यश् च क्रोशसंमिताः 07,049.021d@008_0374 स तत्र शतसाहस्रान् नक्रान् मकरकच्छपान् 07,049.021d@008_0375 सौवर्णान् पतितान् दृष्ट्वा ततो ऽस्मयत वै 'तिथिः 07,049.021d@008_0376 तत् सुवर्णम् अपर्यन्तं राजर्षिः कुरुजाङ्गले 07,049.021d@008_0377 ईजानो वितते यज्ञे ब्राह्मणेभ्यो ह्य् अमन्यत 07,049.021d@008_0378 सो ऽश्वमेधसहस्रेण राजसूयशतेन च 07,049.021d@008_0379 पुण्यैः क्षत्रिययज्ञैश् च प्रभूतवरदक्षिणैः 07,049.021d@008_0380 काम्यनैमित्तिकाजस्रैर् इष्टां गतिम् अवाप्तवान् 07,049.021d@008_0381 स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 07,049.021d@008_0382 पुत्रात् पुण्यतरस् तुभ्यं मा पुत्रम् अनुतप्यथाः 07,049.021d@008_0383 अयज्वानम् अदाक्षिण्यम् अधि श्वैत्येत्य् उदाहरत् 07,049.021d@008_0383 नारद उवाच 07,049.021d@008_0384 राजानं पौरवं वीरं मृतं सृञ्जय शुश्रुम 07,049.021d@008_0385 यः सहस्रं सहस्राणां श्वेतान् अश्वान् अवासृजत् 07,049.021d@008_0386 तस्याश्वमेधे राजर्षेर् देशाद् देशात् समेयुषाम् 07,049.021d@008_0387 शिक्षाक्षरविधिज्ञानां नासीत् संख्या विपश्चिताम् 07,049.021d@008_0388 वेदविद्याव्रतस्नाता वदान्याः प्रियदर्शनाः 07,049.021d@008_0389 सुभक्षाच्छादनगृहाः सुशय्यासनवाहनाः 07,049.021d@008_0390 नटनर्तकगन्धर्वैः पूर्णकैर् वर्धमानकैः 07,049.021d@008_0391 नियोधकैश् च क्रीडद्भिस् तत्र स्म परिहर्षिताः 07,049.021d@008_0392 यज्ञे यज्ञे यथाकालं दक्षिणाः सो ऽत्यकालयत् 07,049.021d@008_0393 द्विपा दशसहस्राख्याः प्रमदाः काञ्चनप्रभाः 07,049.021d@008_0394 सध्वजाः सपताकाश् च रथा हेममयास् तथा 07,049.021d@008_0395 यः सहस्रं सहस्राणि कन्याहेमविभूषिताः 07,049.021d@008_0396 धूर्युजाश्वगजारूढाः सगृहक्षेत्रगोशताः 07,049.021d@008_0397 शतं शतसहस्राणि स्वर्णमालान् अथर्षभान् 07,049.021d@008_0398 गवां सहस्रानुचरान् दक्षिणा अत्यकालयत् 07,049.021d@008_0399 हेमशृङ्ग्यो रौप्यखुराः सवत्साः कांस्यदोहनाः 07,049.021d@008_0400 दासीदासखरोष्ट्रांश् च प्रादाद् आजाविकं बहु 07,049.021d@008_0401 रत्नानां विविधान् कूटान् विविधान् अन्नपर्वतान् 07,049.021d@008_0402 तत् सर्वं वितते यज्ञे दक्षिणा अत्यकालयत् 07,049.021d@008_0403 तत्रास्य गाथा गायन्ति ये पुराणविदो जनाः 07,049.021d@008_0404 अङ्गस्य यजमानस्य स्वधर्माधिगताः शुभाः 07,049.021d@008_0405 गुणोत्तरास् ते क्रतवस् तस्यासन् सार्वकामिकाः 07,049.021d@008_0406 स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 07,049.021d@008_0407 पुत्रात् पुण्यतरस् तुभ्यं मा पुत्रम् अनुतप्यथाः 07,049.021d@008_0408 नारद उवाच 07,049.021d@008_0408 अयज्वानम् अदाक्षिण्यम् अधि श्वैत्येत्य् उदाहरत् 07,049.021d@008_0409 शिबिम् औशीनरं चापि मृतं सृञ्जय शुश्रुम 07,049.021d@008_0410 य इमां पृथिवीं सर्वां चर्मवत् पर्यवेष्टयत् 07,049.021d@008_0411 साद्रिद्वीपार्णववनां रथघोषेण नादयन् 07,049.021d@008_0412 स शिबिर् वै रिपून् नित्यं मुख्यान् निघ्नन् सपत्नजित् 07,049.021d@008_0413 तेन यज्ञैर् बहुविधैर् इष्टं पर्याप्तदक्षिणैः 07,049.021d@008_0414 स राजा वीर्यवान् धीमान् अवाप्य वसु पुष्कलम् 07,049.021d@008_0415 सर्वमूर्धावसिक्तानां संमतः सो ऽभवद् युधि 07,049.021d@008_0416 अयजच् चाश्वमेधैर् यो विजित्य पृथिवीम् इमाम् 07,049.021d@008_0417 निरर्गलैर् बहुफलैर् निष्ककोटिसहस्रदः 07,049.021d@008_0418 हस्त्यश्वपशुभिर् धान्यैर् मृगैर् गोजाविभिस् तथा 07,049.021d@008_0419 विविधैः पृथिवीं पूर्णां शिबिर् ब्राह्मणसात् करोत् 07,049.021d@008_0420 यावत्यो वर्षतो धारा यावत्यो दिवि तारकाः 07,049.021d@008_0421 तावतीर् अददद् गा वै शिबिर् औशीनरो ऽध्वरे 07,049.021d@008_0422 नो यन्तारं धुरस् तस्य कं चिद् अन्यं प्रजापतिः 07,049.021d@008_0423 भूतं भव्यं भविष्यं वा नाध्यगच्छन् नरोत्तमम् 07,049.021d@008_0424 तस्यासन् विविधा यज्ञाः सर्वकामैः समन्विताः 07,049.021d@008_0425 हेमयूपासनगृहा हेमप्राकारतोरणाः 07,049.021d@008_0426 शुचिस्वाद्वन्नपानाश् च ब्राह्मणाः प्रयुतायुताः 07,049.021d@008_0427 नानाभक्षोच्चयतटाः पयोदधिमधुह्रदाः 07,049.021d@008_0428 तस्यासन् यज्ञवाटेषु नद्यः शुभ्रान्नपर्वताः 07,049.021d@008_0429 पिबत स्नात खादध्वम् इति यत्रोच्यते जनैः 07,049.021d@008_0430 यस्मै प्रादाद् वरं रुद्रस् तुष्टः पुण्येन कर्मणा 07,049.021d@008_0431 अक्षयं ददतो वित्तं श्रद्धा कीर्तिस् तथा क्रियाः 07,049.021d@008_0432 यथोक्तम् एव भूतानां प्रियत्वं स्वर्गम् उत्तमम् 07,049.021d@008_0433 एतांल् लब्ध्वा वरान् इष्ट्ठशिबिः काले दिवं गतः 07,049.021d@008_0434 स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 07,049.021d@008_0435 पुत्रात् पुण्यतरस् तुभ्यं मा पुत्रम् अनुतप्यथाः 07,049.021d@008_0436 अयज्वानम् अदाक्षिण्यम् अधि श्वैत्येत्य् उदाहरत् 07,049.021d@008_0436 नारद उवाच 07,049.021d@008_0437 रामं दाशरथिं चैव मृतं सृञ्जय शुश्रुम 07,049.021d@008_0438 यं प्रजा अन्वमोदन्त पिता पुत्रान् इवौरसान् 07,049.021d@008_0439 असंख्येया गुणा यस्मिन् नासन्न् अमिततेजसि 07,049.021d@008_0440 यश् चतुर्दशवर्षाणि निदेशात् पितुर् अच्युतः 07,049.021d@008_0441 वने वनितया सार्धम् अवसल् लक्ष्मणानुगः 07,049.021d@008_0442 जघान च जनस्थाने राक्षसान् मनुजर्षभः 07,049.021d@008_0443 तपस्विनां रक्षणार्थं सहस्राणि चतुर्दश 07,049.021d@008_0444 तत्रैव वसतस् तस्य रावणो नाम राक्षसः 07,049.021d@008_0445 जहार भार्यां वैदेहीं संमोह्यैनं सहानुजम् 07,049.021d@008_0446 जघान समरे क्रुद्धः पुरेव त्र्यम्बको ऽन्धकम् 07,049.021d@008_0447 सुरासुरैर् अवध्यं तं देवब्राह्मणकण्टकम् 07,049.021d@008_0448 जघान स महाबाहुः पौलस्त्यं सगणं रणे 07,049.021d@008_0449 संप्राप्य विधिवद् राज्यं सर्वभूतानुकम्पकः 07,049.021d@008_0450 आजहार महायज्ञं प्रजा धर्मेण पालयन् 07,049.021d@008_0451 निरर्गलं सजारूथ्यम् अश्वमेधशतं विभुः 07,049.021d@008_0452 आजहार सुरेशस्य हविषा मुदम् आवहन् 07,049.021d@008_0453 अन्यैश् च विविधैर् यज्ञैर् ईजे बहुगुणैर् नृपः 07,049.021d@008_0454 क्षुत्पिपासे ऽजयद् रामः सर्वरोगांश् च देहिनाम् 07,049.021d@008_0455 सततं गुणसंपन्नो दीप्यमानः स्वतेजसा 07,049.021d@008_0456 अति सर्वाणि भूतानि रामो दाशरथिर् बभौ 07,049.021d@008_0457 ऋषीणां देवतानां च मानुषाणां च सर्वशः 07,049.021d@008_0458 पृथिव्यां सहवासो ऽभूद् रामे राज्यं प्रशासति 07,049.021d@008_0459 नाहीयत तदा प्राणः प्राणिनां न तद् अन्यथा 07,049.021d@008_0460 प्राणापानसमानाश् च रामे राज्यं प्रशासति 07,049.021d@008_0461 दीर्घायुषः प्रजाः सर्वा युवा न म्रियते तदा 07,049.021d@008_0462 वेदैश् चतुर्भिः संप्रीताः प्राप्नुवन्ति दिवौकसः 07,049.021d@008_0463 हव्यं कव्यं च विविधं निष्पूर्तं हुतम् एव च 07,049.021d@008_0464 अदंशमशका देशा नष्टव्यालसरीसृपाः 07,049.021d@008_0465 नाप्सु प्राणभृतां मृत्युर् नाकाले ज्वलनो ऽदहत् 07,049.021d@008_0466 अधर्मरुचयो लुब्धा मूर्खा वा नाभवंस् तदा 07,049.021d@008_0467 शिष्टेष्टप्राज्ञकर्माणः सर्ववर्णास् तदाभवन् 07,049.021d@008_0468 स्वधाम् ऊर्जं च रक्षोभिर् जनस्थाने प्रणाशिते 07,049.021d@008_0469 प्रादान् निहत्य रक्षांसि पितृदेवेभ्य ईश्वरः 07,049.021d@008_0470 सहस्रपुत्राः पुरुषा दशवर्षशतायुषः 07,049.021d@008_0471 न च ज्येष्टाः कनिष्टेभ्यस् तदा श्राद्धान् अकारयन् 07,049.021d@008_0472 श्यामो युवा लोहिताक्षो मत्तमातङ्गविक्रमः 07,049.021d@008_0473 आजानुबाहुः सुभुजः सिंहस्कन्धो महाबलः 07,049.021d@008_0474 दशवर्षसहस्राणि दशवर्षशतानि च 07,049.021d@008_0475 सर्वभूतमनःकान्तो रामो राज्यम् अकारयत् 07,049.021d@008_0476 रामो रामो राम इति प्रजानाम् अभवत् कथा 07,049.021d@008_0477 रामाद् रामं जगद् अभूद् रामे राज्यं प्रशासति 07,049.021d@008_0478 चतुर्विधाः प्रजा रामः स्वर्गं नीत्वा दिवं गतः 07,049.021d@008_0479 आत्मानं संप्रतिष्ठाप्य राजवंशम् इहाष्टधा 07,049.021d@008_0480 स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 07,049.021d@008_0481 पुत्रात् पुण्यतरस् तुभ्यं मा पुत्रम् अनुतप्यथाः 07,049.021d@008_0482 अयज्वानम् अदाक्षिण्यम् अधि श्वैत्येत्य् उदाहरत् 07,049.021d@008_0482 नारद उवाच 07,049.021d@008_0483 भगीरथं च राजानं मृतं सृञ्जय शुश्रुम 07,049.021d@008_0484 येन भागीरथी गङ्गा चयनैः काञ्चनैश् चिता 07,049.021d@008_0485 यः सहस्रं सहस्राणां कन्या हेमविभूषिताः 07,049.021d@008_0486 राज्ञश् च राजपुत्रांश् च ब्राह्मणेभ्यो ह्य् अमन्यत 07,049.021d@008_0487 सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः 07,049.021d@008_0488 रथे रथे शतं नागाः पद्मिनो हेममालिनः 07,049.021d@008_0489 सहस्रम् अश्वाश् चैकैकं गजानां पृष्ठतो ऽन्वयुः 07,049.021d@008_0490 अश्वे अश्वे शतं गावो गवां पश्चाद् अजाविकम् 07,049.021d@008_0491 तेनाक्रान्ता जनौघेन दक्षिणा भूयसीर् ददत् 07,049.021d@008_0492 उपह्वरे ऽतिव्यथिता तस्याङ्के निषसाद ह 07,049.021d@008_0493 तथा भागीरथी गङ्गा उर्वशी चाभवत् पुरा 07,049.021d@008_0494 दुहितृत्वं गता राज्ञः पुत्रत्वम् अगमत् तदा 07,049.021d@008_0495 तत्र गाथां जगुः प्रीता गन्धर्वाः सूर्यवर्चसः 07,049.021d@008_0496 पितृदेवमनुष्याणां शृण्वतां वल्गुवादिनाम् 07,049.021d@008_0497 भगीरथं यजमानम् ऐक्ष्वाकुं भूरिदक्षिणम् 07,049.021d@008_0498 गङ्गा समुद्रगा देवी वव्रे पितरम् ईश्वरम् 07,049.021d@008_0499 तस्य सेन्द्रैः सवरुणैर् देवैर् यज्ञः स्वलंकृतः 07,049.021d@008_0500 सम्यक् परिगृहीतश् च शान्तविघ्नो निरामयः 07,049.021d@008_0501 यो य इच्छेत विप्रो वै यत्र यत्रात्मनः प्रियम् 07,049.021d@008_0502 भगीरथस् तदा प्रीतस् तत्र तत्राददद् वशी 07,049.021d@008_0503 नादेयं ब्राह्मणेष्व् आसीद् अस्य किं चित् प्रियं धनम् 07,049.021d@008_0504 सो ऽपि विप्रप्रसादेन ब्रह्मलोकं गतो नृपः 07,049.021d@008_0505 येन याता मखमुखे दिशाशाव् इह पादपाः 07,049.021d@008_0506 तेनावस्थातुम् इच्छन्ति तं गत्वा राजम् ईश्वरम् 07,049.021d@008_0507 स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 07,049.021d@008_0508 पुत्रात् पुण्यतरस् तुभ्यं मा पुत्रम् अनुतप्यथाः 07,049.021d@008_0509 नारद उवाच 07,049.021d@008_0509 अयज्वानम् अदाक्षिण्यम् अधि श्वैत्येत्य् उदाहरत् 07,049.021d@008_0510 दिलीपं चेद् ऐलविलं मृतं सृञ्जय शुश्रुम 07,049.021d@008_0511 यस्य यज्ञशतेष्व् आसन् प्रयुतायुतशो द्विजाः 07,049.021d@008_0512 तत्त्वज्ञानार्थसंपन्ना यज्वानः पुत्रपौत्रिणः 07,049.021d@008_0513 य इमां वसुसंपूर्णां वसुधां वसुधाधिपः 07,049.021d@008_0514 ईजानो वितते यज्ञे ब्राह्मणेभ्यो ह्य् अमन्यत 07,049.021d@008_0515 दिलीपस्य च यज्ञेषु कृतः पन्था हिरण्मयः 07,049.021d@008_0516 तं धर्म इव कुर्वाणाः सेन्द्रदेवाः समागमन् 07,049.021d@008_0517 चषालं प्रचषालं च यस्य यूपे हिरण्मये 07,049.021d@008_0518 यद् योषा हेमसंछन्ना मत्ताः पथिषु शेरते 07,049.021d@008_0519 तद् एतद् अद्भुतं मन्ये अन्यैर् न सदृशं नृपैः 07,049.021d@008_0520 यद् अप्सु युध्यमानस्य चक्रे न परिपेततुः 07,049.021d@008_0521 राजानं दृढधन्वानं दिलीपं सत्यवादिनम् 07,049.021d@008_0522 ये ऽपश्यन् भूरिदाक्षिण्यं ते ऽपि स्वर्गजितो नराः 07,049.021d@008_0523 त्रयः शब्दा न जीर्यन्ते खट्वाङ्गस्य निवेशने 07,049.021d@008_0524 स्वाध्यायघोषो ज्याघोषः पिबताश्नीत खादत 07,049.021d@008_0525 स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 07,049.021d@008_0526 पुत्रात् पुण्यतरस् तुभ्यं मा पुत्रम् अनुतप्यथाः 07,049.021d@008_0527 नारद उवाच 07,049.021d@008_0527 अयज्वानम् अदाक्षिण्यम् अधि श्वैत्येत्य् उदाहरत् 07,049.021d@008_0528 मान्धाता चेद् यौवनाश्वस् त्रैलोक्यविजयी मृतः 07,049.021d@008_0529 यं देवाव् अश्विनौ गर्भात् पितुः पूर्वं चकर्षतुः 07,049.021d@008_0530 मृगयां विचरन् राजा तृषितः क्लान्तवाहनः 07,049.021d@008_0531 धूमं दृष्ट्वागमत् सत्रं पृषदाज्यम् अवाप सः 07,049.021d@008_0532 तं दृष्ट्वा युवनाश्वस्य जठरे सूनुतां गतम् 07,049.021d@008_0533 गर्भाद् धि जह्रतुर् देवाव् अश्विनौ भिषजां वरौ 07,049.021d@008_0534 तं दृष्ट्वा पितुर् उत्सङ्गे शयानं देववर्चसम् 07,049.021d@008_0535 माम् एवायं धयत्व् अग्रे इति ह स्माह वासवः 07,049.021d@008_0536 ततो ऽङ्गुलिभ्यो हीन्द्रस्य प्रादुर् आसीत् पयो ऽमृतम् 07,049.021d@008_0537 मां धास्यतीति कारुण्याद् यद् इन्द्रो ह्य् अन्वकम्पयत् 07,049.021d@008_0538 तस्मात् स मान्धातेत्य् एवं नाम तस्याद्भुतं कृतम् 07,049.021d@008_0539 ततस् तु धाराः पयसो घृतस्य च महात्मनः 07,049.021d@008_0540 तस्यास्ये यौवनाश्वस्य पाणिर् इन्द्रस्य चास्रवत् 07,049.021d@008_0541 अपिबत् पाणिम् इन्द्रस्य स चाप्य् अह्नाभ्यवर्धत 07,049.021d@008_0542 सो ऽभवद् द्वादशसमो द्वादशाहेन वीर्यवान् 07,049.021d@008_0543 इमां च पृथिवीं कृत्स्नाम् एकाह्ना स व्यजीजयत् 07,049.021d@008_0544 धर्मात्मा धृतिमान् वीरः सत्यसंधो जितेन्द्रियः 07,049.021d@008_0545 जनमेजयं सुधन्वानं गयं पूरुं बृहद्रथम् 07,049.021d@008_0546 असितं चैव रामं च मान्धाता मनुजो ऽजयत् 07,049.021d@008_0547 उदेति च यतः सूर्यो यत्र च प्रतितिष्ठति 07,049.021d@008_0548 तत् सर्वं यौवनाश्वस्य मान्धातुः क्षेत्रम् उच्यते 07,049.021d@008_0549 सो ऽश्वमेधशतैर् इष्ट्वा राजसूयशतेन च 07,049.021d@008_0550 अददद् रोहितान् अश्वान् ब्राह्मणेभ्यो विशां पते 07,049.021d@008_0551 हैरण्यान् योजनोत्सेधान् आयत्ठशतयोजनम् 07,049.021d@008_0552 बहुप्रकारान् सुस्वादून् भक्ष्यभोज्यान्नपर्वतान् 07,049.021d@008_0553 अतिरिक्तं ब्राह्मणेभ्यो भुञ्जानो हीयते जनः 07,049.021d@008_0554 भक्ष्यान्नपाननिचयाः शुशुभुस् त्व् अन्नपर्वताः 07,049.021d@008_0555 घृतह्रदाः सूपपङ्का दधिफेना गुडोदकाः 07,049.021d@008_0556 रुरुधुः पर्वतान् नद्यो मधुक्षीरवहाः शुभाः 07,049.021d@008_0557 देवासुरा नरा यक्षा गन्धर्वोरगपक्षिणः 07,049.021d@008_0558 विप्रास् तत्रागताश् चासन् वेदवेदाङ्गपारगाः 07,049.021d@008_0559 ब्राह्मणा ऋषयश् चापि नासंस् तत्राविपश्चितः 07,049.021d@008_0560 समुद्रान्तां वसुमतीं वसुपूर्णां तु सर्वतः 07,049.021d@008_0561 स तां ब्राह्मणसात् कृत्वा जगामास्तं तदा नृपः 07,049.021d@008_0562 गतः पुण्यकृतां लोकान् व्याप्य स्वयशसा दिशः 07,049.021d@008_0563 स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 07,049.021d@008_0564 पुत्रात् पुण्यतरस् तुभ्यं मा पुत्रम् अनुतप्यथाः 07,049.021d@008_0565 नारद उवाच 07,049.021d@008_0565 अयज्वानम् अदाक्षिण्यम् अधि श्वैत्येत्य् उदाहरत् 07,049.021d@008_0566 ययातिं नाहुषं चैव मृतं सृञ्जय शुश्रुम 07,049.021d@008_0567 राजसूयशतैर् इष्ट्वा सो ऽश्वमेधशतेन च 07,049.021d@008_0568 पुण्डरीकसहस्रेण वाजपेयशतैस् तथा 07,049.021d@008_0569 अतिरात्रसहस्रेण चातुर्मास्यैश् च कामतः 07,049.021d@008_0570 अग्निष्टोमैश् च विविधैः सत्रैश् च प्राज्यदक्षिणैः 07,049.021d@008_0571 अब्राह्मणानां यद् वित्तं पृथिव्याम् अस्ति किं चन 07,049.021d@008_0572 तत् सर्वं परिसंख्याय ततो ब्राह्मणसात् करोत् 07,049.021d@008_0573 व्यूढे देवासुरे युद्धे कृत्वा देवसहायताम् 07,049.021d@008_0574 चतुर्धा व्यभजत् सर्वां चतुर्भ्यः पृथिवीम् इमाम् 07,049.021d@008_0575 यज्ञैर् नानाविधैर् इष्ट्वा प्रजाम् उत्पाद्य चोत्तमाम् 07,049.021d@008_0576 देवयान्यां चौशनस्यां शर्मिष्ठायां च धर्मतः 07,049.021d@008_0577 देवारण्येषु सर्वेषु विजहारामरोपमः 07,049.021d@008_0578 आत्मनः कामचारेण द्वितीय इव वासवः 07,049.021d@008_0579 यदा नाध्यगमत् सो ऽन्तं कामानां सर्ववेदवित् 07,049.021d@008_0580 ततो गाथाम् इमां गीत्वा सदारः प्राविशद् वनम् 07,049.021d@008_0581 यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः 07,049.021d@008_0582 नालम् एकस्य तत् सर्वम् इति मत्वा शमं व्रजेत् 07,049.021d@008_0583 एवं कामान् परित्यज्य ययातिर् धृतिम् एत्य च 07,049.021d@008_0584 पूरुं राज्ये प्रतिष्ठाप्य प्रयातो वनम् ईश्वरः 07,049.021d@008_0585 स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 07,049.021d@008_0586 पुत्रात् पुण्यतरस् तुभ्यं मा पुत्रम् अनुतप्यथाः 07,049.021d@008_0587 नारद उवाच 07,049.021d@008_0587 अयज्वानम् अदाक्षिण्यम् अधि श्वैत्येत्य् उदाहरत् 07,049.021d@008_0588 नाभागम् अम्बरीषं च मृतं सृञ्जय शुश्रुम 07,049.021d@008_0589 यः सहस्रं सहस्राणां राज्ञां चैकस् त्व् अयोधयत् 07,049.021d@008_0590 जिगीषमाणाः संग्रामे समन्ताद् वैरिणो ऽभ्ययुः 07,049.021d@008_0591 शस्त्रयुद्धविदो घोराः सृजन्तश् चाशिवा गिरः 07,049.021d@008_0592 बललाभाद् वशीकृत्य तेषां शस्त्रबलेन च 07,049.021d@008_0593 छत्त्रायुधध्वजरथांश् छित्त्वा प्रासान् गतव्यथः 07,049.021d@008_0594 त एनं मुक्तसंनाहा नाथन्तो जीवितैषिणः 07,049.021d@008_0595 शरण्यम् ईयुः शरणं तवास्म इति वादिनः 07,049.021d@008_0596 स तु तान् वशगान् कृत्वा जित्वा चेमां वसुंधराम् 07,049.021d@008_0597 ईजे यज्ञशतैर् इष्टैर् यथा शक्रस् तथानघ 07,049.021d@008_0598 बुभुजुः सर्वसंपन्नम् अन्नम् अन्ये जनास् तदा 07,049.021d@008_0599 तस्य यज्ञेषु विप्रेन्द्राः सुतृप्ताः परमार्चिताः 07,049.021d@008_0600 मोदकान् पूरिकापूपान् धाना वटकशष्कुलीः 07,049.021d@008_0601 करम्भान् पृथुकान् मन्थान् अन्यानि सुकृतानि च 07,049.021d@008_0602 सूपान् मैरेयकान् यूषान् रागषाण्डवपानकान् 07,049.021d@008_0603 मृष्टान्नानि सुयुक्तानि मृदूनि सुरभीणि च 07,049.021d@008_0604 घृतं मधु पयस् तोयं दधीनि रसवन्ति च 07,049.021d@008_0605 फलं मूलं च सुस्वादु द्विजास् तत्रोपभुज्यते 07,049.021d@008_0606 मदनीयानि पानानि विदित्वा चात्मनः सुखम् 07,049.021d@008_0607 अपिबन्त यथाकामं पानपा गीतवादितैः 07,049.021d@008_0608 तत्र स्म गाथा गायन्ति क्षीबा हृष्टाः पठन्ति च 07,049.021d@008_0609 नाभागस्तुतिसंयुक्ता ननृतुश् च सहस्रशः 07,049.021d@008_0610 तेषु यज्ञेष्व् अम्बरीषो दक्षिणाम् अत्यकालयत् 07,049.021d@008_0611 राज्ञां दशसहस्राणि दश प्रयुतयाजिनाम् 07,049.021d@008_0612 हिरण्यकवचान् सर्व्ठश्वेतच्छत्त्रप्रकीर्णकान् 07,049.021d@008_0613 हिरण्यस्यन्दनारूढान् सानुयात्रपरिच्छदान् 07,049.021d@008_0614 ईजानो वितते यज्ञे दक्षिणाम् अत्यकालयत् 07,049.021d@008_0615 मूर्धाभिषिक्तांश् च नृपान् राजपुत्रशतानि च 07,049.021d@008_0616 सदण्डं कोशनिचयान् ब्राह्मणेभ्यो ह्य् अमन्यत 07,049.021d@008_0617 नैव पूर्वे जनाश् चक्रुर् न करिष्यन्ति चापरे 07,049.021d@008_0618 यद् अम्बरीषो नृपतिः करोत्य् अमितदक्षिणः 07,049.021d@008_0619 इत्य् एवम् अन्वमोदन्त प्रीता यस्य महर्षयः 07,049.021d@008_0620 स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 07,049.021d@008_0621 पुत्रात् पुण्यतरस् तुभ्यं मा पुत्रम् अनुतप्यथाः 07,049.021d@008_0622 नारद उवआच 07,049.021d@008_0622 अयज्वानम् अदाक्षिण्यम् अधि श्वैत्येत्य् उदाहरत् 07,049.021d@008_0623 शशबिन्दुं च राजानं मृतं सृञ्जय शुश्रुम 07,049.021d@008_0624 ईजे स विविधैर् यज्ञैः श्रीमान् सत्यपराक्रमः 07,049.021d@008_0625 तस्य भार्यासहस्राणां शतम् आसीन् महात्मनः 07,049.021d@008_0626 एकैकस्यां च भार्यायां सहस्रं तनयाभवन् 07,049.021d@008_0627 ते कुमाराः पराक्रान्ताः सर्वे नियुतयाजिनः 07,049.021d@008_0628 राजानः क्रतुभिर् मुख्यैर् ईजाना वेदपारगाः 07,049.021d@008_0629 हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः 07,049.021d@008_0630 सर्वे ऽश्वमेधैर् ईजानाः कुमाराः शाशबिन्दवः 07,049.021d@008_0631 तान् अश्वमेधे राजेन्द्रो ब्राह्मणेभ्यो ऽददत् पिता 07,049.021d@008_0632 शतं शतं रथगता एकैकं पृष्ठतो ऽन्वयुः 07,049.021d@008_0633 राजपुत्रं तदा कन्यास् तपनीयस्वलंकृताः 07,049.021d@008_0634 कन्यां कन्यां शतं नागा नागे नागे शतं रथाः 07,049.021d@008_0635 रथे रथे शतं चाश्वा बलिनो हेममालिनः 07,049.021d@008_0636 अश्वे अश्वे सहस्रं गा गवां पश्चाद् अजाविकम् 07,049.021d@008_0637 एतद् धनम् अपर्यन्तम् अश्वमेधे महामखे 07,049.021d@008_0638 शशबिन्दुर् महाभागो ब्राह्मणेभ्यो ह्य् अमन्यत 07,049.021d@008_0639 वार्क्षाश् च यूपा यावन्तो अश्वमेधे महामखे 07,049.021d@008_0640 ते तथैव पुनश् चान्ये तावन्तः काञ्चनाभवन् 07,049.021d@008_0641 भक्ष्यान्नपाननिचयाः पर्वताः क्रोशम् उच्छ्रिताः 07,049.021d@008_0642 तस्याश्वमेधे निर्वृत्ते राज्ञः शिष्टास् त्रयोदश 07,049.021d@008_0643 तुष्टपुष्टजनाकीर्णां शान्तविघ्नाम् अनामयाम् 07,049.021d@008_0644 शशबिन्दुर् इमां भूमिं चिरं भुक्त्वा दिवं गतः 07,049.021d@008_0645 स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 07,049.021d@008_0646 पुत्रात् पुण्यतरस् तुभ्यं मा पुत्रम् अनुतप्यथाः 07,049.021d@008_0647 नारद उवाच 07,049.021d@008_0647 अयज्वानम् अदाक्षिण्यम् अधि श्वैत्येत्य् उदाहरत् 07,049.021d@008_0648 गयं चामूर्तरयसं मृतं सृञ्जय शुश्रुम 07,049.021d@008_0649 यो वै वर्षशतं राजा हुतशिष्टाशनो ऽभवत् 07,049.021d@008_0650 तस्मै ह्य् अग्निर् वरं प्रादात् ततो वव्रे वरं गयः 07,049.021d@008_0651 तपसा ब्रह्मचर्येण व्रतेन नियमेन च 07,049.021d@008_0652 गुरूणां च प्रसादेन वेदान् इच्छामि वेदितुम् 07,049.021d@008_0653 स्वधर्मेणाविहिंस्यान्यान् धनम् इच्छामि चाक्षयम् 07,049.021d@008_0654 विप्रेषु ददतश् चैव श्रद्धा भवतु नित्यशः 07,049.021d@008_0655 अनन्यासु सवर्णासु पुत्रजन्म च मे भवेत् 07,049.021d@008_0656 अन्नं मे ददतः श्रद्धा धर्मे मे रमतां मनः 07,049.021d@008_0657 अविघ्नं चास्तु मे नित्यं धर्मकार्येषु पावक 07,049.021d@008_0658 तथा भविष्यतीत्य् उक्त्वा तत्रैवान्तरधीयत 07,049.021d@008_0659 गयो ऽप्य् अवाप्य तत् सर्वं धर्मेणारीन् अजीजयत् 07,049.021d@008_0660 स दर्शपौर्णमासाभ्यां कालेष्व् आग्रयणेन च 07,049.021d@008_0661 चातुर्मास्यैश् च विविधैर् यज्ञैश् चावाप्तदक्षिणैः 07,049.021d@008_0662 अयजच् छ्रद्धया राजा परिसंवत्सरं शतम् 07,049.021d@008_0663 दश नागसहस्राणि शतम् अश्वशतानि च 07,049.021d@008_0664 शतं निष्कसहस्राणि गवां चाप्य् अयुतानि षट् 07,049.021d@008_0665 उत्थायोत्थाय स प्रादात् परिसंवत्सरं शतम् 07,049.021d@008_0666 नक्षत्रेषु च सर्वेषु ददन् नक्षत्रदक्षिणाः 07,049.021d@008_0667 ईजे च विविधैर् यज्ञैर् यथा सोमो ऽङ्गिरा यथा 07,049.021d@008_0668 सौवर्णां पृथिवीं कृत्वा य इमां मणिशर्कराम् 07,049.021d@008_0669 विप्रेभ्यः प्राददद् राजा सो ऽश्वमेधे महामखे 07,049.021d@008_0670 जाम्बूनदमया यूपाः सर्वे रत्नपरिच्छदाः 07,049.021d@008_0671 गयस्यासन् समृद्धास् तु सर्वभूतमनोहराः 07,049.021d@008_0672 सर्वकामसमृद्धांश् च प्रादात् तांश् च गयस् तदा 07,049.021d@008_0673 ब्राह्मणेभ्यः प्रहृष्टेभ्यः सर्वभूतेभ्य एव च 07,049.021d@008_0674 समुद्रद्वीपशैलेषु नदीनदवनेषु च 07,049.021d@008_0675 नगरेषु च राष्ट्रेषु दिवि व्योम्नि च ये ऽवसन् 07,049.021d@008_0676 भूतग्रामाश् च विविधाः संतृप्ता यज्ञसंपदा 07,049.021d@008_0677 गयस्य सदृशो यज्ञो नास्त्य् अन्य इति ते ऽब्रुवन् 07,049.021d@008_0678 षट्त्रिंशद्योजनायामा त्रिंशद्योजनम् आयता 07,049.021d@008_0679 पश्चात् पुरश् चतुर्विंशद् वेदी ह्य् आसीद् धिरण्मयी 07,049.021d@008_0680 गयस्य यजमानस्य मुक्तावज्रमणिस्तृता 07,049.021d@008_0681 प्रादात् स ब्राह्मणेभ्यो ऽथ वासांस्याभरणानि च 07,049.021d@008_0682 यथोक्ता दक्षिणाश् चान्या विप्रेभ्यो भूरिदक्षिणः 07,049.021d@008_0683 यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः 07,049.021d@008_0684 कुल्याः कृशरवाहिन्यो रसानाम् अभवंस् तदा 07,049.021d@008_0685 वस्त्राभरणगन्धानां राशयश् च पृथग्विधाः 07,049.021d@008_0686 यस्य प्रभावाच् च गयस् त्रिषु लोकेषु विश्रुतः 07,049.021d@008_0687 वटश् चाक्षय्यकरणः पुण्यं ब्रह्मसरश् च तत् 07,049.021d@008_0688 स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 07,049.021d@008_0689 पुत्रात् पुण्यतरस् तुभ्यं मा पुत्रम् अनुतप्यथाः 07,049.021d@008_0690 नारद उवाच 07,049.021d@008_0690 अयज्वानम् अदाक्षिण्यम् अधि श्वैत्येत्य् उदाहरत् 07,049.021d@008_0691 सांकृतिं रन्तिदेवं च मृतं सृञ्जय शुश्रुम 07,049.021d@008_0692 यस्य द्विशतसाहस्रा आसन् सूदा महात्मनः 07,049.021d@008_0693 गृहान् अभ्यागतान् विप्रान् अतिथीन् परिवेषकाः 07,049.021d@008_0694 पक्वापक्वं दिवारात्रं वरान्नम् अमृतोपमम् 07,049.021d@008_0695 न्यायेनाधिगतं वित्तं ब्राह्मणेभ्यो ह्य् अमन्यत 07,049.021d@008_0696 वेदान् अधीत्य धर्मेण यश् चक्रे द्विषतो वशे 07,049.021d@008_0697 उपस्थिताश् च पशवः स्वयं यं संशितव्रतम् 07,049.021d@008_0698 बहवः स्वर्गम् इच्छन्तो विधिवत् सत्रयाजिनम् 07,049.021d@008_0699 नदी महानसाद् यस्य प्रवृत्ता चर्मराशितः 07,049.021d@008_0700 तस्माच् चर्मण्वती पूर्वम् अग्निहोत्रे ऽभवत् पुरा 07,049.021d@008_0701 ब्राह्मणेभ्यो ददौ निष्कान् सौवर्णान् स प्रभावतः 07,049.021d@008_0702 तुभ्यं निष्कं तुभ्यं निष्कम् इति ह स्म प्रभाषते 07,049.021d@008_0703 तुभ्यं तुभ्यम् इति प्रादान् निष्कान् निष्कान् सहस्रशः 07,049.021d@008_0704 ततः पुनः समाश्वास्य निष्कान् एव प्रयच्छति 07,049.021d@008_0705 अल्पं दत्तं मयाद्येति निष्ककोटिं प्रदाय सः 07,049.021d@008_0706 एकाह्ना दास्यति पुनः को ऽन्यस् तत् संप्रदास्यति 07,049.021d@008_0707 सहस्रशश् च सौवर्णान् वृषभान् गोशतानुगान् 07,049.021d@008_0708 अध्यर्धमासम् अददद् ब्राह्मणेभ्यः शतं समाः 07,049.021d@008_0709 अग्निहोत्रोपकरणं यज्ञोपकरणं च यत् 07,049.021d@008_0710 ऋषिभ्यः करकान् कुम्भान् स्थालीपिठरम् एव च 07,049.021d@008_0711 शयनासनयानानि प्रासादांश् च गृहाणि च 07,049.021d@008_0712 वृक्षांश् च विविधान् दद्याद् अन्नानि च धनानि च 07,049.021d@008_0713 सर्वं सौवर्णम् एवासीद् रन्तिदेवस्य धीमतः 07,049.021d@008_0714 तत्रास्य गाथा गायन्ति ये पुराणविदो जनाः 07,049.021d@008_0715 रन्तिदेवस्य तां दृष्ट्वा समृद्धिम् अतिमानुषीम् 07,049.021d@008_0716 नैतादृशं दृष्टपूर्वं कुबेरसदनेष्व् अपि 07,049.021d@008_0717 धनं च पूर्यमाणं नः किं पुनर् मनुजेष्व् इति 07,049.021d@008_0718 व्यक्तं वस्वोकसारेयम् इत्य् ऊचुस् तत्र विस्मिताः 07,049.021d@008_0719 सांकृते रन्तिदेवस्य यां रात्रिम् अतिथिं वसेत् 07,049.021d@008_0720 आलभ्यन्त तदा गावः सहस्राण्य् एकविंशतिः 07,049.021d@008_0721 तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः 07,049.021d@008_0722 सूपभूयिष्टम् अश्नीध्वं नाद्य मांसं यथापुरम् 07,049.021d@008_0723 रन्तिदेवस्य यत् किं चित् सौवर्णम् अभवत् तदा 07,049.021d@008_0724 तत् सर्वं वितते यज्ञे ब्राह्मणेभ्यो ह्य् अमन्यत 07,049.021d@008_0725 प्रत्यक्षं तस्य हव्यानि प्रतिगृह्णन्ति देवताः 07,049.021d@008_0726 कव्यानि पितरः काले सर्वकामान् द्विजोत्तमाः 07,049.021d@008_0727 स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 07,049.021d@008_0728 पुत्रात् पुण्यतरस् तुभ्यं मा पुत्रम् अनुतप्यथाः 07,049.021d@008_0729 नारद उवाच 07,049.021d@008_0729 अयज्वानम् अदाक्षिण्यम् अधि श्वैत्येत्य् उदाहरत् 07,049.021d@008_0730 दौष्यन्तिं भरतं चापि मृतं सृञ्जय शुश्रुम 07,049.021d@008_0731 कर्माण्य् असुकराण्य् अन्यैः कृतवान् यः शिशुर् वने 07,049.021d@008_0732 हेमावदातान् यः सिंहान् नखदंष्ट्रायुधान् बली 07,049.021d@008_0733 निर्वीर्यांस् तरसा कृत्वा विचकर्ष बबन्ध च 07,049.021d@008_0734 क्रूरांश् चोग्रबलान् व्याघ्रान् दमित्वा चाकरोद् वशे 07,049.021d@008_0735 मनःशिला इव शिलाः संयुक्ता जतुराशिभिः 07,049.021d@008_0736 व्यालादींश् चातिबलवांस् तत्प्रतीपान् गजान् अपि 07,049.021d@008_0737 दंष्ट्रासु गृह्यावरुह्य शुष्कास्यान् अकरोद् वशे 07,049.021d@008_0738 महिषान् अप्य् अतिबलान् बलेन विचकर्ष ह 07,049.021d@008_0739 बलिनः सृमरान् खड्गान् नानासत्त्वानि चाप्य् उत 07,049.021d@008_0740 कृच्छ्रप्राणान् वने बद्ध्वा दमयित्वाप्य् अवासृजत् 07,049.021d@008_0741 तं सर्वदमनेत्य् आहुस् तद्विदस् तेन कर्मणा 07,049.021d@008_0742 तं प्रत्यषेधज् जननी मा सत्त्वानि विजीजहि 07,049.021d@008_0743 सो ऽश्वमेधशतेनेष्ट्वा यमुनाम् अनु वीर्यवान् 07,049.021d@008_0744 त्रिशताश्वान् सरस्वत्यां गङ्गाम् अनु चतुःशतान् 07,049.021d@008_0745 सो ऽश्वमेधसहस्रेण राजसूयशतेन च 07,049.021d@008_0746 पुनर् ईजे महायज्ञैः समाप्तवरदक्षिणैः 07,049.021d@008_0747 अग्निष्टोमातिरात्राणाम् उक्थ्यविश्वजिताम् अपि 07,049.021d@008_0748 वाजपेयेष्टिसत्राणां सहस्रैश् च सुसंभृतैः 07,049.021d@008_0749 इष्ट्वा शाकुन्तलो राजा तर्पयित्वा द्विजान् धनैः 07,049.021d@008_0750 सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ 07,049.021d@008_0751 जाम्बूनदस्य शुद्धस्य कनकस्य महायशाः 07,049.021d@008_0752 यस्य यूपाः शतव्यामाः परिणाहेन काञ्चनाः 07,049.021d@008_0753 समागम्य द्विजैः सार्धं सेन्द्रैर् देवैः समुच्छ्रिताः 07,049.021d@008_0754 स्वलंकृता भ्राजमानाः सर्वरत्नैर् मनोरमैः 07,049.021d@008_0755 हिरण्यम् अश्वान् द्विरदान् रथान् उष्ट्रान् अजाविकान् 07,049.021d@008_0756 दासीदासं धनं धान्यं गाः सवत्साः पयस्विनीः 07,049.021d@008_0757 ग्रामान् गृहाणि क्षेत्राणि विविधांश् च परिच्छदान् 07,049.021d@008_0758 कोटीशतायुतं चैव ब्राह्मणेभ्यो ह्य् अमन्यत 07,049.021d@008_0759 चक्रवर्ती ह्य् अदीनात्मा जेतारिस् त्व् अजितः परैः 07,049.021d@008_0760 स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 07,049.021d@008_0761 पुत्रात् पुण्यतरस् तुभ्यं मा पुत्रम् अनुतप्यथाः 07,049.021d@008_0762 नारद उवाच 07,049.021d@008_0762 अयज्वानम् अदाक्षिण्यम् अधि श्वैत्येत्य् उदाहरत् 07,049.021d@008_0763 पृथुं वैन्यं च राजानं मृतं सृञ्जय शुश्रुम 07,049.021d@008_0764 यम् अभ्यषिञ्चन् साम्राज्ये राजसूये महर्षयः 07,049.021d@008_0765 अयं नः प्रथयिष्येत सर्वान् इत्य् अभवत् पृथुः 07,049.021d@008_0766 क्षतान् नस् त्रास्यते सर्वान् इत्य् एवं क्षत्रियो ऽभवत् 07,049.021d@008_0767 पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यद् अब्रुवन् 07,049.021d@008_0768 ततो राजेति नामास्य अनुरागाद् अजायत 07,049.021d@008_0769 अकृष्टपच्या पृथिवी आसीद् वैन्यस्य कामधुक् 07,049.021d@008_0770 सर्वाः कुम्भदुहो गावः पुटके पुटके मधु 07,049.021d@008_0771 आसन् हिरण्मया दर्भाः सुखस्पर्शाः सुखावहाः 07,049.021d@008_0772 तेषां चीराणि संवीताः प्रजास् तेष्व् एव शेरते 07,049.021d@008_0773 फलान्य् अमृतकल्पानि मूलानि च मधूनि च 07,049.021d@008_0774 तेषाम् आसीत् तदाहारो निराहाराश् च नाभवन् 07,049.021d@008_0775 अरोगाः सर्वसिद्धार्था मनुष्या अकुतोभयाः 07,049.021d@008_0776 न्यवसन्त यथाकामं वृक्षेषु च गुहासु च 07,049.021d@008_0777 प्रविभागो न राष्ट्राणां पुराणां चाभवत् तदा 07,049.021d@008_0778 यथासुखं यथाकामं तथैता मुदिताः प्रजाः 07,049.021d@008_0779 तस्य संस्तम्भयन्न् आपः समुद्रम् अभियास्यतः 07,049.021d@008_0780 पर्वताश् च ददुर् मार्गं ध्वजभङ्गश् च नाभवत् 07,049.021d@008_0781 तं वनस्पतयः शैला देवासुरनरोरगाः 07,049.021d@008_0782 सप्तर्षयः पुण्यजना गन्धर्वाप्सरसो ऽपि च 07,049.021d@008_0783 पितरश् च सुखासीनम् अभिगम्येदम् अब्रुवन् 07,049.021d@008_0784 सम्राड् असि क्षत्रियो ऽसि राजा गोप्ता पितासि नः 07,049.021d@008_0785 देह्य् अस्मभ्यं महाराज प्रभुः सन्न् ईप्सितान् वरान् 07,049.021d@008_0786 यैर् वयं शाश्वतीस् तृप्तीर् वर्तयिष्यामहे सुखम् 07,049.021d@008_0787 तथेत्य् उक्त्वा पृथुर् वैन्यो गृहीत्वाजगवं धनुः 07,049.021d@008_0788 शरांश् चाप्रतिमान् घोरांश् चिन्तयित्वाब्रवीन् महीम् 07,049.021d@008_0789 एह्य् एहि वसुधे क्षिप्रं क्षरैभ्यः काङ्क्षितं पयः 07,049.021d@008_0790 ततो दास्यामि भद्रं ते अन्नं यस्य यथेप्सितम् 07,049.021d@008_0790 वसुधोवाच 07,049.021d@008_0791 नारद उवाच 07,049.021d@008_0791 दुहितृत्वेन मां वीर संकल्पयितुम् अर्हसि 07,049.021d@008_0792 तथेत्य् उक्त्वा पृथुः सर्वं विधानम् अकरोद् वशी 07,049.021d@008_0793 ततो भूतनिकायास् ते वसुधां दुदुहुस् तदा 07,049.021d@008_0794 तां वनस्पतयः पूर्वं समुत्तस्थुर् दुधुक्षवः 07,049.021d@008_0795 सातिष्ठद् वत्सला वत्सं दोग्धॄन् पात्राणि चेच्छती 07,049.021d@008_0796 वत्सो ऽभूत् पुष्पितः शालः प्लक्षो दोग्धाभवत् तदा 07,049.021d@008_0797 छिन्नप्ररोहणं दुग्धं पात्रम् औदुम्बरं शुभम् 07,049.021d@008_0798 उदयः पर्वतो वत्सो मेरुर् दोग्धा महागिरिः 07,049.021d@008_0799 रत्नान्य् ओषधयो दुग्धं पात्रम् अश्ममयं तथा 07,049.021d@008_0800 दोग्धा चासीत् तदा देवो दुग्धम् ऊर्जस्करं प्रियम् 07,049.021d@008_0801 असुरा दुदुहुर् मायाम् आमपात्रे तु ते तदा 07,049.021d@008_0802 दोग्धा द्विमूर्धा तत्रासीद् वत्सश् चासीद् विरोचनः 07,049.021d@008_0803 कृषिं च सस्यं च नरा दुदुहुः पृथिवीतले 07,049.021d@008_0804 स्वायंभुवो मनुर् वत्सस् तेषां दोग्धाभवत् पृथुः 07,049.021d@008_0805 अलाबुपात्रे च तथा विषं दुग्धा वसुंधरा 07,049.021d@008_0806 धृतराष्ट्रो ऽभवद् दोग्धा तेषां वत्सस् तु तक्षकः 07,049.021d@008_0807 सप्तर्षिभिर् ब्रह्म दुग्धा तथा चाक्लिष्टकर्मभिः 07,049.021d@008_0808 दोग्धा बृहस्पतिः पात्रं छन्दो वत्सस् तु सोमराट् 07,049.021d@008_0809 अन्तर्धानं चामपात्रे दुग्धा पुण्यजनैर् विराट् 07,049.021d@008_0810 दोग्धा वैश्रवणस् तेषां वत्स आसीत् कुबेरकः 07,049.021d@008_0811 पुण्यगन्धान् पद्मपात्रे गन्धर्वाप्सरसो ऽदुहन् 07,049.021d@008_0812 वत्सश् चित्ररथस् तेषां दोग्धा विश्वरुचिः प्रभुः 07,049.021d@008_0813 स्वधां रजतपात्रे तु दुदुहुः पितरश् च ताम् 07,049.021d@008_0814 वत्सो ऽत्र वत्सरस् तेषां यमो दोग्धा तथान्तकः 07,049.021d@008_0815 एवं निकायैस् तैर् दुग्धा पयो ऽभीष्टं हि सा विराट् 07,049.021d@008_0816 यैर् वर्तयन्ति ते ह्य् अद्य पात्रैर् वत्सैश् च नित्यशः 07,049.021d@008_0817 स यज्ञैर् विविधैर् इष्ट्वा पृथुर् वैन्यः प्रतापवान् 07,049.021d@008_0818 संतर्पयित्वा भूतानि सर्वैः कामैर् मनःप्रियैः 07,049.021d@008_0819 हैरण्यान् अकरोद् राजा ये के चित् पार्थिवा भुवि 07,049.021d@008_0820 तान् ब्राह्मणेभ्यः प्रायच्छद् अश्वमेधे महामखे 07,049.021d@008_0821 षष्टिनागसहस्राणि षष्टिनागशतानि च 07,049.021d@008_0822 सौवर्णान् अकरोद् राजा ब्राह्मणेभ्यश् च तां ददौ 07,049.021d@008_0823 इमां च पृथिवीं सर्वां मणिरत्नविभूषिताम् 07,049.021d@008_0824 सौवर्णीम् अकरोद् राजा ब्राह्मणेभ्यश् च तान् ददौ 07,049.021d@008_0825 स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 07,049.021d@008_0826 पुत्रात् पुण्यतरस् तुभ्यं मा पुत्रम् अनुतप्यथाः 07,049.021d@008_0827 नारद उवाच 07,049.021d@008_0827 अयज्वानम् अदाक्षिण्यम् अधि श्वैत्येत्य् उदाहरत् 07,049.021d@008_0828 रामो महातपाः शूरो वीरलोकनमस्कृतः 07,049.021d@008_0829 जामदग्न्यो ऽप्य् अतियशा अवितृप्तो मरिष्यति 07,049.021d@008_0830 यस्याभ्रम् अनुपर्येति भूमिं कुर्वन् विपांसुलाम् 07,049.021d@008_0831 न चासीद् विक्रिया यस्य प्राप्य श्रियम् अनुत्तमाम् 07,049.021d@008_0832 यः क्षत्रियैः परामृष्टे वत्से पितरि चुक्रुधे 07,049.021d@008_0833 ततो ऽवधीत् कार्तवीर्यम् अजितं समरे परैः 07,049.021d@008_0834 क्षत्रियाणां चतुःषष्टिम् अयुतानि सहस्रशः 07,049.021d@008_0835 तदा मृत्योः समेतानि एकैकं धनुषाजयत् 07,049.021d@008_0836 ब्रह्मद्विषां चाथ तस्मिन् सहस्राणि चतुर्दश 07,049.021d@008_0837 पुनर् अन्यानि जग्राह दन्तक्रूरे जघान ह 07,049.021d@008_0838 सहस्रं मुसलेनाघ्नन् सहस्रम् असिनावधीत् 07,049.021d@008_0839 उद्बन्धनात् सहस्रं च हैहयाः समरे हताः 07,049.021d@008_0840 सरथाश्वगजा वीरा निहतास् तत्र शेरते 07,049.021d@008_0841 पितुर् वधामर्षितेन जामदग्न्येन धीमता 07,049.021d@008_0842 निजघ्ने दशसाहस्रान् रामः परशुना तदा 07,049.021d@008_0843 न ह्य् अमृश्यत ता वाचो यास् तैर् भृशम् उदीरिताः 07,049.021d@008_0844 भृगो रामाभिधावेति यदाक्रन्दन् द्विजोत्तमाः 07,049.021d@008_0845 ततः काश्मीरदरदान् कुन्तिक्षुद्रकमालवान् 07,049.021d@008_0846 अङ्गवङ्गकलिङ्गांश् च विदेहांस् ताम्रलिप्तकान् 07,049.021d@008_0847 रक्षोवाहान् वीतिहोत्रांस् त्रिगर्तान् मार्तिकावतान् 07,049.021d@008_0848 शिबीन् अन्यांश् च राजन्यान् देशे देशे सहस्रशः 07,049.021d@008_0849 निजघान शितैर् बाणैर् जामदग्न्यः प्रतापवान् 07,049.021d@008_0850 कोटीशतसहस्राणि क्षत्रियाणां सहस्रशः 07,049.021d@008_0851 इन्द्रगोपकवर्णस्य बन्धुजीवनिभस्य च 07,049.021d@008_0852 रुधिरस्य परीवाहैः पूरयित्वा सरांसि च 07,049.021d@008_0853 सर्वान् अष्टादश द्वीपान् वशम् आनीय भार्गवः 07,049.021d@008_0854 ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः 07,049.021d@008_0855 वेदीम् अष्टनवोत्सेधां सौवर्णां विधिनिर्मिताम् 07,049.021d@008_0856 सर्वरत्नशतैः पूर्णां पताकाशतमालिनीम् 07,049.021d@008_0857 ग्राम्यारण्यैः पशुगणैः संपूर्णां च महीम् इमाम् 07,049.021d@008_0858 रामस्य जामदग्न्यस्य प्रतिजग्राह कश्यपः 07,049.021d@008_0859 ततः शतसहस्राणि द्विपेन्द्रान् हेमभूषणान् 07,049.021d@008_0860 निर्दस्युं पृथिवीं कृत्वा शिष्टेष्टजनसंकुलाम् 07,049.021d@008_0861 कश्यपाय ददौ रामो हयमेधे महामखे 07,049.021d@008_0862 त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः 07,049.021d@008_0863 इष्ट्वा क्रतुशतैर् वीरो ब्राह्मणेभ्यो ह्य् अमन्यत 07,049.021d@008_0864 स कश्यपस्य वचनात् प्रोत्सार्य सरितां पतिम् 07,049.021d@008_0865 इषुपाते युधां श्रेष्ठः कुर्वन् ब्राह्मणशासनम् 07,049.021d@008_0866 अध्यावसद् गिरिश्रेष्ठं महेन्द्रं पर्वतोत्तमम् 07,049.021d@008_0867 एवं गुणशतैर् जुष्टो भृगूणां कीर्तिवर्धनः 07,049.021d@008_0868 जामदग्न्यो ऽप्य् अतियशा मरिष्यति महाद्युतिः 07,049.021d@008_0869 त्वया चतुर्भद्रतरः पुत्रात् पुण्यतरस् तव 07,049.021d@008_0870 अयज्वानम् अदाक्षिण्यं मा पुत्रम् अनुतप्यथाः 07,049.021d@008_0871 एते चतुर्भद्रतरास् त्वया भद्रशताधिकाः 07,049.021d@008_0872 व्यास उवाच 07,049.021d@008_0872 मृता नरवरश्रेष्ठा मरिष्यन्ति च सृञ्जय 07,049.021d@008_0873 पुण्यम् आख्यानम् आयुष्यं श्रुत्वा षोडशराजकम् 07,049.021d@008_0874 अव्याहरन् नरपतिस् तूष्णीम् आसीत् स सृञ्जयः 07,049.021d@008_0875 तम् अब्रवीत् तथासीनं नारदो भगवान् ऋषिः 07,049.021d@008_0876 श्रुतं कीर्तयतो मह्यं गृहीतं ते महाद्युते 07,049.021d@008_0877 आहो स्विद् अन्ततो नष्टं श्राद्धं शूद्रापताव् इव 07,049.021d@008_0878 स एवम् उक्तः प्रत्याह प्राञ्जलिः सृञ्जयस् तदा 07,049.021d@008_0879 पुत्रशोकापहं श्रुत्वा धन्यम् आख्यानम् उत्तमम् 07,049.021d@008_0880 राजर्षीणां पुराणानां यज्वनां दक्षिणावताम् 07,049.021d@008_0881 विस्मयेन हते शोके तमसीवार्कतेजसा 07,049.021d@008_0882 नारद उवाच 07,049.021d@008_0882 विपाप्मास्म्य् अव्यथोपेतो ब्रूहि किं करवाण्य् अहम् 07,049.021d@008_0883 दिष्ट्यापहतशोकस् त्वं वृणीष्वेह यद् इच्छसि 07,049.021d@008_0884 सृञ्जय उवाच 07,049.021d@008_0884 तत् तत् प्रपत्स्यसे सर्वं न मृषावादिनो वयम् 07,049.021d@008_0885 एतेनैव प्रतीतो ऽहं प्रसन्नो यद् भवान् मम 07,049.021d@008_0886 नारद उवाच 07,049.021d@008_0886 प्रसन्नो यस्य भगवान् न तस्यास्तीह दुर्लभम् 07,049.021d@008_0887 पुनर् ददामि ते पुत्रं दस्युभिर् निहतं वृथा 07,049.021d@008_0888 व्यास उवाच 07,049.021d@008_0888 उद्धृत्य नरकात् कष्टात् पशुम् अप्रोक्षितं यथा 07,049.021d@008_0889 प्रादुर् आसीत् ततः पुत्रः सृञ्जयस्याद्भुतप्रभः 07,049.021d@008_0890 प्रसन्नेनर्षिणा दत्तः कुबेरतनयोपमः 07,049.021d@008_0891 ततः संगम्य पुत्रेण प्रीतिमान् अभवन् नृपः 07,049.021d@008_0892 ईजे च क्रतुभिर् मुख्यैः समाप्तवरदक्षिणैः 07,049.021d@008_0893 अकृतास्त्रश् च भीतश् च न च सांनाहिको हतः 07,049.021d@008_0894 अयज्वा चानपत्यश् च ततो ऽसौ जीवितः पुनः 07,049.021d@008_0895 शूरो वीरः कृतास्त्रश् च प्रमथ्यारीन् सहस्रशः 07,049.021d@008_0896 अभिमन्युर् गतः स्वर्गं पृतनाभिमुखो हतः 07,049.021d@008_0897 ब्रह्मचर्येण यान् कांश् चित् प्रज्ञया च श्रुतेन च 07,049.021d@008_0898 इष्टैश् च क्रतुभिर् यान्ति तांस् ते पुत्रो ऽक्षयान् गतः 07,049.021d@008_0899 विद्वांसः कर्मभिः पुण्यैः स्वर्गम् ईहन्ति नित्यशः 07,049.021d@008_0900 न तु स्वर्गाद् अयं लोकः काम्यते स्वर्गवासिभिः 07,049.021d@008_0901 तस्मात् स्वर्गगतं पुत्रम् अर्जुनस्य हतं रणे 07,049.021d@008_0902 नेहानयितुं शक्यं हि किं चिद् अप्राप्यम् ईशितुम् 07,049.021d@008_0903 एवं ज्ञात्वा स्थिरो भूत्वा मा शुचो धैर्यम् आप्नुहि 07,049.021d@008_0904 जीवन्त एव नः शोच्या न तु स्वर्गगतानघ 07,049.021d@008_0905 शोचतो हि महाराज अघम् एवाभिवर्धते 07,049.021d@008_0906 तस्माच् छोकं परित्यज्य श्रेयसे प्रयतेद् बुधः 07,049.021d@008_0907 प्रहर्षम् अभिमानं च सुखप्राप्तिं च चिन्तयन् 07,049.021d@008_0908 एतद् आहुर् बुधाः श्रेयो न शोकः शोक उच्यते 07,049.021d@008_0909 एवं विद्वन् समुत्तिष्ठ प्रयतो भव मा शुचः 07,049.021d@008_0910 श्रुतस् ते संभवो मृत्योस् तपांस्य् अनुपमानि च 07,049.021d@008_0911 सर्वभूतसमत्वं च चञ्चलाश् च विभूतयः 07,049.021d@008_0912 सृञ्जयस्य तु तं पुत्रं मृतं संजीवितं पुनः 07,049.021d@008_0913 संजय उवाच 07,049.021d@008_0913 एवं विद्वन् महाराज मा शुचः साधयाम्य् अहम् 07,049.021d@008_0914 एतावद् उक्त्वा भगवांस् तत्रैवान्तरधीयत 07,049.021d@008_0915 वागीशाने भगवति व्यासे व्यभ्रनभःप्रभे 07,049.021d@008_0916 गते मतिमतां श्रेष्ठे समाश्वास्य युधिष्ठिरम् 07,049.021d@008_0917 पूर्वेषां पार्थिवेन्द्राणां महेन्द्रप्रतिमौजसाम् 07,049.021d@008_0918 न्यायाधिगतवित्तानां तां श्रुत्वा यज्ञसंपदम् 07,049.021d@008_0919 संपूज्य मनसा विद्वान् विशोको ऽभूद् युधिष्ठिरः 07,049.021d@008_0920 पुनश् चाचिन्तयद् दीनः किं स्विद् वक्ष्ये धनंजयम् 07,050.000*0343_00 धृतराष्ट्र उवाच 07,050.000*0343_01 अथ संशप्तकैः सार्धं युध्यमाने धनंजये 07,050.000*0343_02 अभिमन्यौ हते चापि बाले बलवतां वरे 07,050.000*0343_03 महर्षिसत्तमे याते व्यासे स तु युधिष्ठिरः 07,050.000*0343_04 पाण्डवाः किम् अथाकार्षुः शोकोपहतचेतसः 07,050.000*0343_05 कथं संशप्तकेभ्यो वा निवृत्तो वानरध्वजः 07,050.000*0343_06 केन वा कथितस् तस्य प्रशान्तः सुतपावकः 07,050.000*0343_07 संजय उवाच 07,050.000*0343_07 एतन् मे शंस तत्त्वेन सर्वम् एवेह संजय 07,050.000*0343_08 शृणु राजन् यथा तेभ्यो निवृत्तः कृष्णसारथिः 07,050.000*0343_09 ततः सर्वाणि सैन्यानि दहन् कृष्णगतिर् यथा 07,050.000*0343_10 संप्रयाते ऽस्तम् आदित्ये संध्याकाल उपस्थिते 07,050.000*0343_11 आयातस्यात्मशिबिरं निमित्तैर् अघशंसिभिः 07,050.000*0343_12 यच् चासीन् मानसं तस्य यच् च कृष्णेन भाषितम् 07,050.000*0343_13 यथा च कथितस् तस्य निहतः सुतपावकः 07,050.000*0343_14 विस्तरेणैव मे सर्वं ब्रुवतः शृणु मारिष 07,050.001 संजय उवाच 07,050.001a तस्मिन्न् अहनि निर्वृत्ते घोरे प्राणभृतां क्षये 07,050.001c आदित्ये ऽस्तंगते श्रीमान् संध्याकाल उपस्थिते 07,050.002a व्यपयातेषु सैन्येषु वासाय भरतर्षभ 07,050.002c हत्वा संशप्तकव्रातान् दिव्यैर् अस्त्रैः कपिध्वजः 07,050.003a प्रायात् स्वशिबिरं जिष्णुर् जैत्रम् आस्थाय तं रथम् 07,050.003c गच्छन्न् एव च गोविन्दं सन्नकण्ठो ऽभ्यभाषत 07,050.004a किं नु मे हृदयं त्रस्तं वाक्यं सज्जति केशव 07,050.004c स्पन्दन्ति चाप्य् अनिष्टानि गात्रं सीदति चाच्युत 07,050.005a अनिष्टं चैव मे श्लिष्टं हृदयान् नापसर्पति 07,050.005c भुवि यद् दिक्षु चाप्य् उग्रा उत्पातास् त्रासयन्ति माम् 07,050.006a बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः 07,050.006c अपि स्वस्ति भवेद् राज्ञः सामात्यस्य गुरोर् मम 07,050.007 वासुदेव उवाच 07,050.007a व्यक्तं शिवं तव भ्रातुः सामात्यस्य भविष्यति 07,050.007c मा शुचः किं चिद् एवान्यत् तत्रानिष्टं भविष्यति 07,050.008 संजय उवाच 07,050.008a ततः संध्याम् उपास्यैव वीरौ वीरावसादने 07,050.008c कथयन्तौ रणे वृत्तं प्रयातौ रथम् आस्थितौ 07,050.009a ततः स्वशिबिरं प्राप्तौ हतानन्दं हतत्विषम् 07,050.009c वासुदेवो ऽर्जुनश् चैव कृत्वा कर्म सुदुष्करम् 07,050.010a ध्वस्ताकारं समालक्ष्य शिबिरं परवीरहा 07,050.010c बीभत्सुर् अब्रवीत् कृष्णम् अस्वस्थहृदयस् ततः 07,050.011a नाद्य नन्दन्ति तूर्याणि मङ्गल्यानि जनार्दन 07,050.011c मिश्रा दुन्दुभिनिर्घोषैः शङ्खाश् चाडम्बरैः सह 07,050.011e वीणा वा नाद्य वाद्यन्ते शम्यातालस्वनैः सह 07,050.012a मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च 07,050.012c स्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः 07,050.013a योधाश् चापि हि मां दृष्ट्वा निवर्तन्ते ह्य् अधोमुखाः 07,050.013c कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम् 07,050.014a अपि स्वस्ति भवेद् अद्य भ्रातृभ्यो मम माधव 07,050.014c न हि शुध्यति मे भावो दृष्ट्वा स्वजनम् आकुलम् 07,050.015a अपि पाञ्चालराजस्य विराटस्य च मानद 07,050.015c सर्वेषां चैव योधानां सामग्र्यं स्यान् ममाच्युत 07,050.016a न च माम् अद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह 07,050.016c रणाद् आयान्तम् उचितं प्रत्युद्याति हसन्न् इव 07,050.017a एवं संकथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम् 07,050.017c ददृशाते भृशास्वस्थान् पाण्डवान् नष्टचेतसः 07,050.018a दृष्ट्वा भ्रातॄंश् च पुत्रांश् च विमना वानरध्वजः 07,050.018c अपश्यंश् चैव सौभद्रम् इदं वचनम् अब्रवीत् 07,050.019a मुखवर्णो ऽप्रसन्नो वः सर्वेषाम् एव लक्ष्यते 07,050.019c न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ 07,050.020a मया श्रुतश् च द्रोणेन चक्रव्यूहो विनिर्मितः 07,050.020c न च वस् तस्य भेत्तास्ति ऋते सौभद्रम् आहवे 07,050.021a न चोपदिष्टस् तस्यासीन् मयानीकविनिर्गमः 07,050.021c कच्चिन् न बालो युष्माभिः परानीकं प्रवेशितः 07,050.022a भित्त्वानीकं महेष्वासः परेषां बहुशो युधि 07,050.022c कच्चिन् न निहतः शेते सौभद्रः परवीरहा 07,050.023a लोहिताक्षं महाबाहुं जातं सिंहम् इवाद्रिषु 07,050.023c उपेन्द्रसदृशं ब्रूत कथम् आयोधने हतः 07,050.024a सुकुमारं महेष्वासं वासवस्यात्मजात्मजम् 07,050.024c सदा मम प्रियं ब्रूत कथम् आयोधने हतः 07,050.025a वार्ष्णेयीदयितं शूरं मया सततलालितम् 07,050.025c अम्बायाश् च प्रियं नित्यं को ऽवधीत् कालचोदितः 07,050.026a सदृशो वृष्णिसिंहस्य केशवस्य महात्मनः 07,050.026c विक्रमश्रुतमाहात्म्यैः कथम् आयोधने हतः 07,050.027a सुभद्रायाः प्रियं नित्यं द्रौपद्याः केशवस्य च 07,050.027c यदि पुत्रं न पश्यामि यास्यामि यमसादनम् 07,050.028a मृदुकुञ्चितकेशान्तं बालं बालमृगेक्षणम् 07,050.028c मत्तद्विरदविक्रान्तं शालपोतम् इवोद्गतम् 07,050.029a स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा 07,050.029c बाल्ये ऽप्य् अबालकर्माणं प्रियवाक्यम् अमत्सरम् 07,050.030a महोत्साहं महाबाहुं दीर्घराजीवलोचनम् 07,050.030c भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम् 07,050.031a कृतज्ञं ज्ञानसंपन्नं कृतास्त्रम् अनिवर्तिनम् 07,050.031c युद्धाभिनन्दिनं नित्यं द्विषताम् अघवर्धनम् 07,050.032a स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनम् 07,050.032c न च पूर्वप्रहर्तारं संग्रामे नष्टसंभ्रमम् 07,050.032e यदि पुत्रं न पश्यामि यास्यामि यमसादनम् 07,050.032f*0344_01 रथेषु गण्यमानेषु गणितं तं महारथम् 07,050.032f*0344_02 मयाध्यर्धगुणं संख्ये तरुणं बाहुशालिनम् 07,050.032f*0344_03 प्रद्युम्नस्य प्रियं शिष्यं केशवस्य ममैव च 07,050.033a सुललाटं सुकेशान्तं सुभ्र्वक्षिदशनच्छदम् 07,050.033c अपश्यतस् तद् वदनं का शान्तिर् हृदयस्य मे 07,050.034a तन्त्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम् 07,050.034c अशृण्वतः स्वनं तस्य का शान्तिर् हृदयस्य मे 07,050.035a रूपं चाप्रतिरूपं तत् त्रिदशेष्व् अपि दुर्लभम् 07,050.035c अपश्यतो ऽद्य वीरस्य का शान्तिर् हृदयस्य मे 07,050.036a अभिवादनदक्षं तं पितॄणां वचने रतम् 07,050.036c नाद्याहं यदि पश्यामि का शान्तिर् हृदयस्य मे 07,050.037a सुकुमारः सदा वीरो महार्हशयनोचितः 07,050.037c भूमाव् अनाथवच् छेते नूनं नाथवतां वरः 07,050.038a शयानं समुपासन्ति यं पुरा परमस्त्रियः 07,050.038c तम् अद्य विप्रविद्धाङ्गम् उपासन्त्य् अशिवाः शिवाः 07,050.039a यः पुरा बोध्यते सुप्तः सूतमागधबन्दिभिः 07,050.039c बोधयन्त्य् अद्य तं नूनं श्वापदा विकृतैः स्वरैः 07,050.040a छत्रच्छायासमुचितं तस्य तद् वदनं शुभम् 07,050.040c नूनम् अद्य रजोध्वस्तं रणे रेणुः करिष्यति 07,050.041a हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने 07,050.041c भाग्यहीनस्य कालेन यथा मे नीयसे बलात् 07,050.042a साद्य संयमनी नूनं सदा सुकृतिनां गतिः 07,050.042c स्वभाभिर् भासिता रम्या त्वयात्यर्थं विराजते 07,050.043a नूनं वैवस्वतश् च त्वा वरुणश् च प्रियातिथिः 07,050.043c शतक्रतुर् धनेशश् च प्राप्तम् अर्चन्त्य् अभीरुकम् 07,050.044a एवं विलप्य बहुधा भिन्नपोतो वणिग् यथा 07,050.044c दुःखेन महताविष्टो युधिष्ठिरम् अपृच्छत 07,050.044d*0345_00 अर्जुनः 07,050.044d*0345_01 कथं त्वयि च भीमे च धृष्टद्युम्ने च जीवति 07,050.044d*0345_02 सात्यके शक्रविक्रान्ते सौभद्रो निहतः परैः 07,050.045a कच्चित् स कदनं कृत्वा परेषां पाण्डुनन्दन 07,050.045c स्वर्गतो ऽभिमुखः संख्ये युध्यमानो नरर्षभः 07,050.046a स नूनं बहुभिर् यत्तैर् युध्यमानो नरर्षभैः 07,050.046c असहायः सहायार्थी माम् अनुध्यातवान् ध्रुवम् 07,050.047a पीड्यमानः शरैर् बालस् तात साध्व् अभिधाव माम् 07,050.047b*0346_01 नानालिङ्गैः सुधौताग्रैर् मम पुत्रो ऽल्पचेतनः 07,050.047b*0346_02 इह मे स्याद् अपि त्राणं पितेति स पुनः पुनः 07,050.047c इति विप्रलपन् मन्ये नृशंसैर् बहुभिर् हतः 07,050.048a अथ वा मत्प्रसूतश् च स्वस्रीयो माधवस्य च 07,050.048c सुभद्रायां च संभूतो नैवं वक्तुम् इहार्हति 07,050.049a वज्रसारमयं नूनं हृदयं सुदृढं मम 07,050.049c अपश्यतो दीर्घबाहुं रक्ताक्षं यन् न दीर्यते 07,050.050a कथं बाले महेष्वासे नृशंसा मर्मभेदिनः 07,050.050c स्वस्रीये वासुदेवस्य मम पुत्रे ऽक्षिपञ् शरान् 07,050.051a यो मां नित्यम् अदीनात्मा प्रत्युद्गम्याभिनन्दति 07,050.051c उपयान्तं रिपून् हत्वा सो ऽद्य मां किं न पश्यति 07,050.052a नूनं स पतितः शेते धरण्यां रुधिरोक्षितः 07,050.052c शोभयन् मेदिनीं गात्रैर् आदित्य इव पातितः 07,050.052d*0347_01 सुभद्रां ननु शोचामि या पुत्रम् अपलायिनम् 07,050.053a रणे विनिहतं श्रुत्वा शोकार्ता वै विनंक्ष्यति 07,050.053b*0348_01 श्रुत्वा निपतितं शूरम् अनघं कृतलाघवम् 07,050.053c सुभद्रा वक्ष्यते किं माम् अभिमन्युम् अपश्यती 07,050.053e द्रौपदी चैव दुःखार्ते ते च वक्ष्यामि किं न्व् अहम् 07,050.054a वज्रसारमयं नूनं हृदयं यन् न यास्यति 07,050.054c सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम् 07,050.055a हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः 07,050.055c युयुत्सुश् चापि कृष्णेन श्रुतो वीरान् उपालभन् 07,050.056a अशक्नुवन्तो बीभत्सुं बालं हत्वा महारथाः 07,050.056c किं नदध्वम् अधर्मज्ञाः पार्थे वै दृश्यतां बलम् 07,050.057a किं तयोर् विप्रियं कृत्वा केशवार्जुनयोर् मृधे 07,050.057c सिंहवन् नदत प्रीताः शोककाल उपस्थिते 07,050.058a आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः 07,050.058c अधर्मो हि कृतस् तीव्रः कथं स्याद् अफलश् चिरम् 07,050.059a इति तान् प्रति भाषन् वै वैश्यापुत्रो महामतिः 07,050.059c अपायाच् छस्त्रम् उत्सृज्य कोपदुःखसमन्वितः 07,050.060a किमर्थम् एतन्न् आख्यातं त्वया कृष्ण रणे मम 07,050.060c अधक्ष्यं तान् अहं सर्वांस् तदा क्रूरान् महारथान् 07,050.060d*0349_01 बालम् एकं परिक्षिप्य हत्वा हृष्टान् प्रनर्दितान् 07,050.060d*0350_00 संजय उवाच 07,050.060d*0350_01 पुत्रशोकार्दितं पार्थं ध्यायन्तं साश्रुलोचनम् 07,050.061a निगृह्य वासुदेवस् तं पुत्राधिभिर् अभिप्लुतम् 07,050.061c मैवम् इत्य् अब्रवीत् कृष्णस् तीव्रशोकसमन्वितम् 07,050.062a सर्वेषाम् एष वै पन्थाः शूराणाम् अनिवर्तिनाम् 07,050.062c क्षत्रियाणां विशेषेण येषां युद्धेन जीविका 07,050.063a एषा वै युध्यमानानां शूराणाम् अनिवर्तिनाम् 07,050.063c विहिता धर्मशास्त्रज्ञैर् गतिर् गतिमतां वर 07,050.064a ध्रुवं युद्धे हि मरणं शूराणाम् अनिवर्तिनाम् 07,050.064c गतः पुण्यकृतां लोकान् अभिमन्युर् न संशयः 07,050.065a एतच् च सर्ववीराणां काङ्क्षितं भरतर्षभ 07,050.065c संग्रामे ऽभिमुखा मृत्युं प्रप्नुयामेति मानद 07,050.066a स च वीरान् रणे हत्वा राजपुत्रान् महाबलान् 07,050.066c वीरैर् आकाङ्क्षितं मृत्युं संप्राप्तो ऽभिमुखो रणे 07,050.067a मा शुचः पुरुषव्याघ्र पूर्वैर् एष सनातनः 07,050.067c धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः 07,050.068a इमे ते भ्रातरः सर्वे दीना भरतसत्तम 07,050.068c त्वयि शोकसमाविष्टे नृपाश् च सुहृदस् तव 07,050.069a एतांस् त्वं वचसा साम्ना समाश्वासय मानद 07,050.069c विदितं वेदितव्यं ते न शोकं कर्तुम् अर्हसि 07,050.069d*0351_01 कालो ग्रसति कौन्तेय विश्वम् एतच् चराचरम् 07,050.069d*0351_02 नालं बुद्धिस् तथाप्य् अस्य पुमान् वापि विरज्यते 07,050.069d*0351_03 उत्पत्तौ च विपत्तौ च कर्मणा गलहस्तिना 07,050.069d*0351_04 बद्धः शकुन्तवज् जीवो मध्ये स्वप्नोपमा गतिः 07,050.069d*0351_05 न शोचन्ति कृतप्रज्ञाः श्वसताम् उपकल्पनात् 07,050.069d*0351_06 नूनं जातेन मर्तव्यं किम् उ शोचसि बालवत् 07,050.070a एवम् आश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा 07,050.070c ततो ऽब्रवीत् तदा भ्रातॄन् सर्वान् पार्थः सगद्गदान् 07,050.071a स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः 07,050.071c अभिमन्युर् यथा वृत्तः श्रोतुम् इच्छाम्य् अहं तथा 07,050.072a सनागस्यन्दनहयान् द्रक्ष्यध्वं निहतान् मया 07,050.072c संग्रामे सानुबन्धांस् तान् मम पुत्रस्य वैरिणः 07,050.072d*0352_01 क्षिप्रं द्रक्ष्यन्ति मे नूनं मम पुत्रं निहत्य वै 07,050.073a कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम् 07,050.073c सौभद्रो निधनं गच्छेद् वज्रिणापि समागतः 07,050.074a यद्य् एवम् अहम् अज्ञास्यम् अशक्तान् रक्षणे मम 07,050.074c पुत्रस्य पाण्डुपाञ्चालान् मया गुप्तो भवेत् ततः 07,050.074d*0353_01 सूनोः पाण्डवपाञ्चालान् अगोप्स्यं तं महारणे 07,050.075a कथं च वो रथस्थानां शरवर्षाणि मुञ्चताम् 07,050.075c नीतो ऽभिमन्युर् निधनं कदर्थीकृत्य वः परैः 07,050.076a अहो वः पौरुषं नास्ति न च वो ऽस्ति पराक्रमः 07,050.076c यत्राभिमन्युः समरे पश्यतां वो निपातितः 07,050.077a आत्मानम् एव गर्हेयं यद् अहं वः सुदुर्बलान् 07,050.077c युष्मान् आज्ञाय निर्यातो भीरून् अकृतनिश्रमान् 07,050.078a आहो स्विद् भूषणार्थाय वर्मशस्त्रायुधानि वः 07,050.078c वाचश् च वक्तुं संसत्सु मम पुत्रम् अरक्षताम् 07,050.079a एवम् उक्त्वा ततो वाक्यं तिष्ठंश् चापवरासिमान् 07,050.079c न स्माशक्यत बीभत्सुः केन चित् प्रसमीक्षितुम् 07,050.080a तम् अन्तकम् इव क्रुद्धं निःश्वसन्तं मुहुर् मुहुः 07,050.080b*0354_01 महेन्द्रम् इव तिष्ठन्तं वज्रोद्यतमहाभुजम् 07,050.080c पुत्रशोकाभिसंतप्तम् अश्रुपूर्णमुखं तदा 07,050.081a नाभिभाष्टुं शक्नुवन्ति द्रष्टुं वा सुहृदो ऽर्जुनम् 07,050.081c अन्यत्र वासुदेवाद् वा ज्येष्टाद् वा पाण्डुनन्दनात् 07,050.082a सर्वास्व् अवस्थासु हिताव् अर्जुनस्य मनोनुगौ 07,050.082c बहुमानात् प्रियत्वाच् च ताव् एनं वक्तुम् अर्हतः 07,050.083a ततस् तं पुत्रशोकेन भृशं पीडितमानसम् 07,050.083c राजीवलोचनं क्रुद्धं राजा वचनम् अब्रवीत् 07,051.001 युधिष्ठिर उवाच 07,051.001a त्वयि याते महाबाहो संशप्तकबलं प्रति 07,051.001c प्रयत्नम् अकरोत् तीव्रम् आचार्यो ग्रहणे मम 07,051.002a व्याढानीकं वयं द्रोणं वरयामः स्म सर्वशः 07,051.002c प्रतिव्यूह्य रथानीकं यतमानं तथा रणे 07,051.003a स वार्यमाणो रथिभी रक्षितेन मया तथा 07,051.003c अस्मान् अपि जघानाशु पीडयन् निशितैः शरैः 07,051.004a ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः 07,051.004c प्रतिवीक्षितुम् अप्य् आजौ भेत्तुं तत् कुत एव तु 07,051.005a वयं त्व् अप्रतिमं वीर्ये सर्वे सौभद्रम् आत्मजम् 07,051.005c उक्तवन्तः स्म ते तात भिन्ध्य् अनीकम् इति प्रभो 07,051.005d*0355_01 ततस् तम् अप्रतिरथम् अहं सौभद्रम् अब्रवम् 07,051.005d*0355_02 द्रोणानीकम् इदं भिन्धि द्वारं संजनयस्व नः 07,051.006a स तथा चोदितो ऽस्माभिः सदश्व इव वीर्यवान् 07,051.006c असह्यम् अपि तं भारं वोढुम् एवोपचक्रमे 07,051.007a स तवास्त्रोपदेशेन वीर्येण च समन्वितः 07,051.007c प्राविशत् तद् बलं बालः सुपर्ण इव सागरम् 07,051.008a ते ऽनुयाता वयं वीरं सात्वतीपुत्रम् आहवे 07,051.008c प्रवेष्टुकामास् तेनैव येन स प्राविशच् चमूम् 07,051.009a ततः सैन्धवको राजा क्षुद्रस् तात जयद्रथः 07,051.009c वरदानेन रुद्रस्य सर्वान् नः समवारयत् 07,051.010a ततो द्रोणः कृपः कर्णो द्रौणिश् च स बृहद्बलः 07,051.010c कृतवर्मा च सौभद्रं षड् रथाः पर्यवारयन् 07,051.011a परिवार्य तु तैः सर्वैर् युधि बालो महारथैः 07,051.011c यतमानः परं शक्त्या बहुभिर् विरथीकृतः 07,051.012a ततो दौःशासनिः क्षिप्रं तथा तैर् विरथीकृतम् 07,051.012c संशयं परमं प्राप्य दिष्टान्तेनाभ्ययोजयत् 07,051.012d*0356_01 गदाहस्तो ऽभ्ययात् तूर्णं जिघांसुर् अपराजितम् 07,051.012d*0356_02 गदिनं त्व् अथ तं दृष्ट्वा वासवस्यात्मजात्मजः 07,051.012d*0356_03 स जग्राह गदां वीरो गदायुद्धविशारदः 07,051.012d*0356_04 गदामण्डलमार्गस्थौ सर्वक्षत्रस्य पश्यतः 07,051.012d*0356_05 तौ संप्रजह्रतुर् वीराव् अन्योन्यस्यान्तरैषिणौ 07,051.012d*0356_06 ताव् अन्योन्यं गदाग्राभ्यां ताडितौ युद्धदुर्मदौ 07,051.012d*0356_07 इन्द्रध्वजाव् इवोत्सृष्टौ गतसत्त्वौ महीं गतौ 07,051.013a स तु हत्वा सहस्राणि द्विपाश्वरथसादिनाम् 07,051.013b*0357_01 अष्टौ रथसहस्राणि नव दन्तिशतानि च 07,051.013c राजपुत्रशतं चाग्र्यं वीरांश् चालक्षितान् बहून् 07,051.014a बृहद्बलं च राजानं स्वर्गेणाजौ प्रयोज्य ह 07,051.014b*0358_01 ततो दुर्योधनसुतं लक्ष्मणं हतवान् बली 07,051.014b*0359_01 गतः सुकृतिनां लोकान् ये च स्वर्गजितां शुभाः 07,051.014b*0359_02 अदीनस् त्रासयञ् शत्रून् नन्दयित्वा च बान्धवान् 07,051.014b*0359_03 असकृन् नाम विश्राव्य पितॄणां मातुलस्य च 07,051.014c ततः परमधर्मात्मा दिष्टान्तम् उपजग्मिवान् 07,051.014d*0360_01 वीरो दिष्टान्तम् आपन्नः शोचयन् बान्धवान् बहून् 07,051.014d*0361_01 ततः स्म शोकसंतप्ता भवताद्य समेयुषः 07,051.015a एतावद् एव निर्वृत्तम् अस्माकं शोकवर्धनम् 07,051.015c स चैवं पुरुषव्याघ्रः स्वर्गलोकम् अवाप्तवान् 07,051.016 संजय उवाच 07,051.016a ततो ऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम् 07,051.016c हा पुत्र इति निःश्वस्य व्यथितो न्यपतद् भुवि 07,051.016d*0362_01 व्यथितो न्यपतद् भूमौ दुःखार्तः स मुमोह च 07,051.017a विषण्णवदनाः सर्वे परिगृह्य धनंजयम् 07,051.017c नेत्रैर् अनिमिषैर् दीनाः प्रत्यवेक्षन् परस्परम् 07,051.018a प्रतिलभ्य ततः संज्ञां वासविः क्रोधमूर्छितः 07,051.018c कम्पमानो ज्वरेणेव निःश्वसंश् च मुहुर् मुहुः 07,051.019a पाणिं पाणौ विनिष्पिष्य श्वसमानो ऽश्रुनेत्रवान् 07,051.019b*0363_01 त्रिशिखां भ्रुकुटीं कृत्वा क्रोधसंरक्तलोचनः 07,051.019c उन्मत्त इव विप्रेक्षन्न् इदं वचनम् अब्रवीत् 07,051.020a सत्यं वः प्रतिजानामि श्वो ऽस्मि हन्ता जयद्रथम् 07,051.020c न चेद् वधभयाद् भीतो धार्तराष्ट्रान् प्रहास्यति 07,051.021a न चास्म्ठशरणं गच्छेत् कृष्णं वा पुरुषोत्तमम् 07,051.021c भवन्तं वा महाराज श्वो ऽस्मि हन्ता जयद्रथम् 07,051.022a धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम् 07,051.022b*0364_01 मयि विस्मृतसौहार्दं दुर्योधनहिते रतम् 07,051.022c पापं बालवधे हेतुं श्वो ऽस्मि हन्ता जयद्रथम् 07,051.023a रक्षमाणाश् च तं संख्ये ये मां योत्स्यन्ति के चन 07,051.023c अपि द्रोणकृपौ वीरौ छादयिष्यामि tठशरैः 07,051.023d*0365_01 राजन् द्रोणमुखांस् तांस् तान् वारयिष्याम्य् अहं शरैः 07,051.024a यद्य् एतद् एवं संग्रामे न कुर्यां पुरुषर्षभाः 07,051.024c मा स्म पुण्यकृतां लोकान् प्राप्नुयां शूरसंमतान् 07,051.025a ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम् 07,051.025c गुरुदारगामिनां ये च पिशुनानां च ये तथा 07,051.026a साधून् असूयतां ये च ये चापि परिवादिनाम् 07,051.026c ये च निक्षेपहर्तॄणां ये च विश्वासघातिनाम् 07,051.027a भुक्तपूर्वां स्त्रियं ये च निन्दताम् अघशंसिनाम् 07,051.027c ब्रह्मघ्नानां च ये लोका ये च गोघातिनाम् अपि 07,051.028a पायसं वा यवान्नं वा शाकं कृसरम् एव वा 07,051.028c संयावापूपमांसानि ये च लोका वृथाश्नताम् 07,051.028d*0366_01 अदत्त्वा भुञ्जतां या वै मांसं वा सा गतिर् मम 07,051.028e तान् अह्नैवाधिगच्छेयं न चेद् धन्यां जयद्रथम् 07,051.029a वेदाध्यायिनम् अत्यर्थं संशितं वा द्विजोत्तमम् 07,051.029c अवमन्यमानो यान् याति वृद्धान् साधूंस् तथा गुरून् 07,051.030a स्पृशतां ब्राह्मणं गां च पादेनाग्निं च यां लभेत् 07,051.030c याप्सु श्लेष्म पुरीषं वा मूत्रं वा मुञ्चतां गतिः 07,051.030e तां गच्छेयं गतिं घोरां न चेद् धन्यां जयद्रथम् 07,051.030f*0367_01 शीतभीताश् च ये विप्रा रणभीताश् च क्षत्रियाः 07,051.030f*0367_02 तेषां गतिं गमिष्यामि न चेद् धन्यां जयद्रथम् 07,051.031a नग्नस्य स्नायमानस्य या च वन्ध्यातिथेर् गतिः 07,051.031c उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः 07,051.031e आत्मापहारिणां या च या च मिथ्याभिशंसिनाम् 07,051.032a भृत्यैः संदृश्यमानानां पुत्रदाराश्रितैस् तथा 07,051.032c असंविभज्य क्षुद्राणां या गतिर् मृष्टम् अश्नताम् 07,051.032d*0368_01 यः प्रत्यवसितो विप्रो न संन्यासं पुनश् चरेत् 07,051.032d*0368_02 प्रायश्चित्तेन यस्य स्याच् छुद्धस् तस्य च या गतिः 07,051.032e तां गच्छेयं गतिं घोरां न चेद् धन्यां जयद्रथम् 07,051.033a संश्रितं वापि यस् त्यक्त्वा साधुं तद्वचने रतम् 07,051.033c न बिभर्ति नृशंसात्मा निन्दते चोपकारिणम् 07,051.033d*0369_01 तथा देवलक्ठश्राद्धे सततं पङ्क्तिदूषकान् 07,051.033d*0369_02 ये भोजयन्ति संमूढास् तां गतिं समवाप्नुयाम् 07,051.034a अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च 07,051.034c अनर्हते च यो दद्याद् वृषलीपत्युर् एव च 07,051.034d*0370_01 मत्स्यकच्छपभक्षाणां भक्ष्यमस्तकशायिनाम् 07,051.034d*0370_02 सैन्धवानां गतिं यामि श्वो न हन्यां जयद्रथम् 07,051.035a मद्यपो भिन्नमर्यादः कृतघ्नो भ्रातृनिन्दकः 07,051.035c तेषां गतिम् इयां क्षिप्रं न चेद् धन्यां जयद्रथम् 07,051.036a धर्माद् अपेता ये चान्ये मया नात्रानुकीर्तिताः 07,051.036c ये चानुकीर्तिताः क्षिप्रं तेषां गतिम् अवाप्नुयाम् 07,051.036e यदि व्युष्टाम् इमां रात्रिं श्वो न हन्यां जयद्रथम् 07,051.037a इमां चाप्य् अपरां भूयः प्रतिज्ञां मे निबोधत 07,051.037b*0371_01 अनस्तमित आदित्ये न चेद् धन्मि जयद्रथम् 07,051.037c यद्य् अस्मिन्न् अहते पापे सूर्यो ऽस्तम् उपयास्यति 07,051.037e इहैव संप्रवेष्टाहं ज्वलितं जातवेदसम् 07,051.037f*0372_01 गाण्डीवहस्तो राज्ञां च समक्षं पृथिवीपते 07,051.038a असुरसुरमनुष्याः पक्षिणो वोरगा वा; पितृरजनिचरा वा ब्रह्मदेवर्षयो वा 07,051.038c चरम् अचरम् अपीदं यत् परं चापि तस्मात्; तद् अपि मम रिपुं तं रक्षितुं नैव शक्ताः 07,051.039a यदि विशति रसातलं तदग्र्यं; वियद् अपि देवपुरं दितेः पुरं वा 07,051.039c तद् अपि शरशतैर् अहं प्रभाते; भृशम् अभिपत्य रिपोः शिरो ऽभिहर्ता 07,051.040a एवम् उक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम् 07,051.040c तस्य शब्दम् अतिक्रम्य धनुःशब्दो ऽस्पृशद् दिवम् 07,051.041a अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः 07,051.041c प्रदध्मौ तत्र संक्रुद्धो देवदत्तं धनंजयः 07,051.042a स पाञ्चजन्यो ऽच्युतवक्त्रवायुना; भृशं सुपूर्णोदरनिःसृतध्वनिः 07,051.042c जगत् सपातालवियद्दिगीश्वरं; प्रकम्पयाम् आस युगात्यये यथा 07,051.043a ततो वादित्रघोषाश् च प्रादुरासन् समन्ततः 07,051.043c सिंहनादाश् च पाण्डूनां प्रतिज्ञाते महात्मना 07,051.043d*0373_01 अनृत्यद् इव गाण्डीवं शरास् तूणीगता मुदा 07,051.043d*0373_02 निराक्रामन्न् इव तदा स्वयम् एव मृधैषिणः 07,051.043d*0373_03 भीमसेनस् तु संहृष्टः प्रत्यभाषत भारत 07,051.043d*0373_04 धनंजयम् अभिप्रेक्ष्य हर्षगद्गदया गिरा 07,051.043d*0373_05 प्रतिज्ञोद्भवशब्देन कृष्णशङ्खस्वनेन च 07,051.043d*0373_06 निहतो धार्तराष्ट्रो ऽयं सानुबन्धः सुयोधनः 07,051.043d*0373_07 अथ मृदिततमाग्र्यदाममाल्यं 07,051.043d*0373_08 तव सुतशोकमयं च रोषजातम् 07,051.043d*0373_09 व्यपनुदति महाप्रभावम् एतन् 07,051.043d*0373_10 नरवर वाक्यम् इदं महार्थम् इष्टम् 07,051.043d*0373_10 संजय उवाच 07,051.043d*0373_11 अथ शङ्खैश् च भेरीभिः पणवैः सैनिकास् तथा 07,051.043d*0373_12 ससूतमागधा जिष्णुं स्तुतिभिः समपूजयन् 07,051.043d*0373_13 तदा भीमं बलं सर्वं तेन नादेन मोहितम् 07,051.043d*0373_14 तावकं तन् महाराजं विषण्णं समपद्यत 07,052.001 संजय उवाच 07,052.001a श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम् 07,052.001c चारैः प्रवेदिते तत्र समुत्थाय जयद्रथः 07,052.002a शोकसंमूढहृदयो दुःखेनाभिहतो भृशम् 07,052.002c मज्जमान इवागाधे विपुले शोकसागरे 07,052.003a जगाम समितिं राज्ञां सैन्धवो विमृशन् बहु 07,052.003c स तेषां नरदेवानां सकाशे परिदेवयन् 07,052.004a अभिमन्योः पितुर् भीतः सव्रीडो वाक्यम् अब्रवीत् 07,052.004c यो ऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना 07,052.005a स निनीषति दुर्बुद्धिर् मां किलैकं यमक्षयम् 07,052.005c तत् स्वस्ति वो ऽस्तु यास्यामि स्वगृहं जीवितेप्सया 07,052.006a अथ वा स्थ प्रतिबलास् त्रातुं मां क्षत्रियर्षभाः 07,052.006c पार्थेन प्रार्थितं वीरास् ते ददन्तु ममाभयम् 07,052.007a द्रोणदुर्योधनकृपाः कर्णमद्रेशबाह्लिकाः 07,052.007c दुःशासनादयः शक्तास् त्रातुम् अप्य् अन्तकाद्रितम् 07,052.008a किम् अङ्ग पुनर् एकेन फल्गुनेन जिघांसता 07,052.008b*0374_01 प्रतिज्ञातं न जानामि सर्वान् विज्ञापयामि वः 07,052.008c न त्रायेयुर् भवन्तो मां समस्ताः पतयः क्षितेः 07,052.009a प्रहर्षं पाण्डवेयानां श्रुत्वा मम महद् भयम् 07,052.009c सीदन्तीव च मे ऽङ्गानि मुमूर्षोर् इव पार्थिवाः 07,052.010a वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना 07,052.010c तथा हि हृष्टाः क्रोशन्ति शोककाले ऽपि पाण्डवाः 07,052.010d*0375_01 वशम् एष्यन्ति चत्वारस् तम् ऋते सर्वपाण्डवाः 07,052.011a न देवा न च गन्धर्वा नासुरोरगराक्षसाः 07,052.011c उत्सहन्ते ऽन्यथा कर्तुं कुत एव नराधिपाः 07,052.012a तस्मान् माम् अनुजानीत भद्रं वो ऽस्तु नरर्षभाः 07,052.012c अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः 07,052.012d*0376_01 वृत्तम् आस्थाय तन्यूज्यं (सिच्) सोपनीतो भवाम्य् अहम् 07,052.012d*0376_02 दुःशला भ्रातृसौहार्दान् मां रक्षस्यथ वा ध्रुवम् 07,052.013a एवं विलपमानं तं भयाद् व्याकुलचेतसम् 07,052.013c आत्मकार्यगरीयस्त्वाद् राजा दुर्योधनो ऽब्रवीत् 07,052.014a न भेतव्यं नरव्याघ्र को हि त्वा पुरुषर्षभ 07,052.014c मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद् युधि 07,052.014d*0377_01 एषां हि नरदेवानां मत्तमातङ्गगामिनाम् 07,052.014d*0377_02 संघातम् उपयातानाम् अपि बिभ्येत् पुरंदरः 07,052.015a अहं वैकर्तनः कर्णश् चित्रसेनो विविंशतिः 07,052.015c भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः 07,052.016a पुरुमित्रो जयो भोजः काम्बोजश् च सुदक्षिणः 07,052.016c सत्यव्रतो महाबाहुर् विकर्णो दुर्मुखः सहः 07,052.017a दुःशासनः सुबाहुश् च कलिङ्गश् चाप्य् उदायुधः 07,052.017c विन्दानुविन्दाव् आवन्त्यौ द्रोणो द्रौणिः ससौबलः 07,052.017d*0378_01 एते चान्ये च बहवो नानाजनपदेश्वराः 07,052.017d*0378_02 ससैन्यास् त्वाभियास्यन्ति व्येतु ते मानसो ज्वरः 07,052.017d*0379_01 मायावी बलव्ठशूरो राक्षसश् चाप्य् अलम्बुसः 07,052.017d*0379_02 इमे च त्वाभिगोप्स्यन्ति सैन्येन महता वृताः 07,052.018a त्वं चापि रथिनां श्रेष्ठः स्वयं शूरो ऽमितद्युतिः 07,052.018c स कथं पाण्डवेयेभ्यो भयं पश्यसि सैन्धव 07,052.019a अक्षौहिण्यो दशैका च मदीयास् तव रक्षणे 07,052.019c यत्ता योत्स्यन्ति मा भैस् त्वं सैन्धव व्येतु ते भयम् 07,052.020a एवम् आश्वासितो राजन् पुत्रेण तव सैन्धवः 07,052.020c दुर्योधनेन सहितो द्रोणं रात्राव् उपागमत् 07,052.021a उपसंग्रहणं कृत्वा द्रोणाय स विशां पते 07,052.021c उपोपविश्य प्रणतः पर्यपृच्छद् इदं तदा 07,052.021d*0380_01 अर्जुनस्यात्मनश् चार्थे विशेषं पर्यपृच्छत 07,052.022a निमित्ते दूरपातित्वे लघुत्वे दृढवेधने 07,052.022c मम ब्रवीतु भगवान् विशेषं फल्गुनस्य च 07,052.023a विद्याविशेषम् इच्छामि ज्ञातुम् आचार्य तत्त्वतः 07,052.023c ममार्जुनस्य च विभो यथातत्त्वं प्रचक्ष्व मे 07,052.024 द्रोण उवाच 07,052.024a समम् आचार्यकं तात तव चैवार्जुनस्य च 07,052.024c योगाद् दुःखोचितत्वाच् च तस्मात् त्वत्तो ऽधिको ऽर्जुनः 07,052.025a न तु ते युधि संत्रासः कार्यः पार्थात् कथं चन 07,052.025c अहं हि रक्षिता तात भयात् त्वां नात्र संशयः 07,052.026a न हि मद्बाहुगुप्तस्य प्रभवन्त्य् अमरा अपि 07,052.026c व्यूहिष्यामि च तं व्यूहं यं पार्थो न तरिष्यति 07,052.027a तस्माद् युध्यस्व मा भैस् त्वं स्वधर्मम् अनुपालय 07,052.027c पितृपैतामहं मार्गम् अनुयाहि नराधिप 07,052.028a अधीत्य विधिवद् वेदान् अग्नयः सुहुतास् त्वया 07,052.028c इष्टं च बहुभिर् यज्ञैर् न ते मृत्युभयाद् भयम् 07,052.029a दुर्लभं मानुषैर् मन्दैर् महाभाग्यम् अवाप्य तु 07,052.029c भुजवीर्यार्जितांल् लोकान् दिव्यान् प्राप्स्यस्य् अनुत्तमान् 07,052.030a कुरवः पाण्डवाश् चैव वृष्णयो ऽन्ये च मानवाः 07,052.030c अहं च सह पुत्रेण अध्रुवा इति चिन्त्यताम् 07,052.031a पर्यायेण वयं सर्वे कालेन बलिना हताः 07,052.031c परलोकं गमिष्यामः स्वैः स्वैः कर्मभिर् अन्विताः 07,052.032a तपस् तप्त्वा तु यांल् लोकान् प्राप्नुवन्ति तपस्विनः 07,052.032c क्षत्रधर्माश्रिताः शूराः क्षत्रियाः प्राप्नुवन्ति तान् 07,052.033 संजय उवाच 07,052.033a एवम् आश्वासितो राजन् भारद्वाजेन सैन्धवः 07,052.033c अपानुदद् भयं पार्थाद् युद्धाय च मनो दधे 07,052.033d*0381_01 ततः प्रहर्षः सैन्यानां तवाप्य् आसीद् विशां पते 07,052.033d*0381_02 वादित्राणां ध्वनिश् चोग्रः सिंहनादरवैः सह 07,053.001 संजय उवाच 07,053.001a प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा 07,053.001c वासुदेवो महाबाहुर् धनंजयम् अभाषत 07,053.002a भ्रातॄणां मतम् आज्ञाय त्वया वाचा प्रतिश्रुतम् 07,053.002c सैन्धवं श्वो ऽस्मि हन्तेति तत् साहसतमं कृतम् 07,053.003a असंमन्त्र्य मया सार्धम् अतिभारो ऽयम् उद्यतः 07,053.003c कथं नु सर्वलोकस्य नावहास्या भवेमहि 07,053.004a धार्तराष्ट्रस्य शिबिरे मया प्रणिहिताश् चराः 07,053.004c त इमे शीघ्रम् आगम्य प्रवृत्तिं वेदयन्ति नः 07,053.005a त्वया वै संप्रतिज्ञाते सिन्धुराजवधे तदा 07,053.005b*0382_01 संश्रुते सिन्धुराजस्य वधे गाण्डीवधन्वना 07,053.005c सिंहनादः सवादित्रः सुमहान् इह तैः श्रुतः 07,053.006a तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः 07,053.006c नाकस्मात् सिंहनादो ऽयम् इति मत्वा व्यवस्थिताः 07,053.007a सुमःठशब्दसंपातः कौरवाणां महाभुज 07,053.007c आसीन् नागाश्वपत्तीनां रथघोषश् च भैरवः 07,053.008a अभिमन्युवधं श्रुत्वा ध्रुवम् आर्तो धनंजयः 07,053.008c रात्रौ निर्यास्यति क्रोधाद् इति मत्वा व्यवस्थिताः 07,053.009a तैर् यतद्भिर् इयं सत्या श्रुता सत्यवतस् तव 07,053.009c प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन 07,053.010a ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव 07,053.010c आसन् सुयोधनामात्याः स च राजा जयद्रथः 07,053.011a अथोत्थाय सहामात्यैर् दीनः शिबिरम् आत्मनः 07,053.011b*0383_01 भृशं विमनसो भूत्वा शिबिराणि स्वकानि ते 07,053.011c आयात् सौवीरसिन्धूनाम् ईश्वरो भृशदुःखितः 07,053.012a स मन्त्रकाले संमन्त्र्य सर्वा नैःश्रेयसीः क्रियाः 07,053.012c सुयोधनम् इदं वाक्यम् अब्रवीद् राजसंसदि 07,053.013a माम् असौ पुत्रहन्तेति श्वो ऽभियाता धनंजयः 07,053.013c प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम 07,053.013d*0384_01 मम पुत्र[त्रो] हतो ऽनेन हनिष्ये ऽहं जयद्रथम् 07,053.013d*0384_02 इति वाचो बहुविधा[þ] पार्थेन प्रतिज्ञा कृता 07,053.014a तां न देवा न गन्धर्वा नासुरोरगराक्षसाः 07,053.014c उत्सहन्ते ऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः 07,053.015a ते मां रक्षत संग्रामे मा वो मूर्ध्नि धनंजयः 07,053.015c पदं कृत्वाप्नुयाल् लक्ष्यं तस्माद् अत्र विधीयताम् 07,053.016a अथ रक्षा न मे संख्ये क्रियते कुरुनन्दन 07,053.016c अनुजानीहि मां राजन् गमिष्यामि गृहान् प्रति 07,053.017a एवम् उक्तस् त्व् अवाक्शीर्षो विमनाः स सुयोधनः 07,053.017c श्रुत्वाभिशप्तवन्तं त्वां ध्यानम् एवान्वपद्यत 07,053.018a तम् आर्तम् अभिसंप्रेक्ष्य राजा किल स सैन्धवः 07,053.018c मृदु चात्महितं चैव सापेक्षम् इदम् उक्तवान् 07,053.019a नाहं पश्यामि भवतां तथावीर्यं धनुर्धरम् 07,053.019c यो ऽर्जुनस्यास्त्रम् अस्त्रेण प्रतिहन्यान् महाहवे 07,053.020a वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः 07,053.020c को ऽर्जुनस्याग्रतस् तिष्ठेत् साक्षाद् अपि शतक्रतुः 07,053.020d*0385_01 अर्जुनस्याग्रतो योद्धुं बिभियाद् अपि देवराट् 07,053.021a महेश्वरो ऽपि पार्थेन श्रूयते योधितः पुरा 07,053.021c पदातिना महातेजा गिरौ हिमवति प्रभुः 07,053.022a दानवानां सहस्राणि हिरण्यपुरवासिनाम् 07,053.022c जघान् एकरथेनैव देवराजप्रचोदितः 07,053.023a समायुक्तो हि कौन्तेयो वासुदेवेन धीमता 07,053.023c सामरान् अपि लोकांस् त्रीन् निहन्याद् इति मे मतिः 07,053.023d*0386_01 यथा दाशरथिं रामं सहायं प्राप्य दुर्धरम् 07,053.023d*0386_02 वालिनं घातयाम् आस सुग्रीवो ऽसौ तथात्र माम् 07,053.024a सो ऽहम् इच्छाम्य् अनुज्ञातुं रक्षितुं वा महात्मना 07,053.024c द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे 07,053.025a स राज्ञा स्वयम् आचार्यो भृशम् आक्रन्दितो ऽर्जुन 07,053.025c संविधानं च विहितं रथाश् च किल सज्जिताः 07,053.026a कर्णो भूरिश्रवा द्रौणिर् वृषसेनश् च दुर्जयः 07,053.026c कृपश् च मद्रराजश् च षड् एते ऽस्य पुरोगमाः 07,053.027a शकटः पद्मपश् चार्धो व्यूहो द्रोणेन कल्पितः 07,053.027c पद्मकर्णिकमध्यस्थः सूचीपाशे जयद्रथः 07,053.027e स्थास्यते रक्षितो वीरैः सिन्धुराड् युद्धदुर्मदैः 07,053.028a धनुष्य् अस्त्रे च वीर्ये च प्राणे चैव तथोरसि 07,053.028c अविषह्यतमा ह्य् एते निश्चिताः पार्थ षड् रथाः 07,053.028e एतान् अजित्वा सगणान् नैव प्राप्यो जयद्रथः 07,053.029a तेषाम् एकैकशो वीर्यं षण्णां त्वम् अनुचिन्तय 07,053.029c सहिता हि नरव्याघ्रा न शक्या जेतुम् अञ्जसा 07,053.030a भूयश् च चिन्तयिष्यामि नीतिम् आत्महिताय वै 07,053.030c मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये 07,053.031 अर्जुन उवाच 07,053.031a षड् रथान् धार्तराष्ट्रस्य मन्यसे यान् बलाधिकान् 07,053.031c तेषां वीर्यं ममार्धेन न तुल्यम् इति लक्षये 07,053.032a अस्त्रम् अस्त्रेण सर्वेषाम् एतेषां मधुसूदन 07,053.032c मया द्रक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा 07,053.032d*0387_01 पश्यतस् ते निहन्तास्मि यदि ते वज्रधारिणः 07,053.033a द्रोणस्य मिषतः सो ऽहं सगणस्य विलप्यतः 07,053.033c मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले 07,053.034a यदि साध्याश् च रुद्राश् च वसवश् च सहाश्विनः 07,053.034c मरुतश् च सहेन्द्रेण विश्वेदेवास् तथासुराः 07,053.035a पितरः सहगन्धर्वाः सुपर्णाः सागराद्रयः 07,053.035c द्यौर् वियत् पृथिवी चेयं दिशश् च सदिगीश्वराः 07,053.036a ग्राम्यारण्यानि भूतानि स्थावराणि चराणि च 07,053.036c त्रातारः सिन्धुराजस्य भवन्ति मधुसूदन 07,053.037a तथापि बाणैर् निहतं श्वो द्रष्टासि रणे मया 07,053.037c सत्येन ते शपे कृष्ण तथैवायुधम् आलभे 07,053.038a यश् च गोप्ता महेष्वासस् तस्य पापस्य दुर्मतेः 07,053.038c तम् एव प्रथमं द्रोणम् अभियास्यामि केशव 07,053.039a तस्मिन् द्यूतम् इदं बद्धं मन्यते स्म सुयोधनः 07,053.039c तस्मात् तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम् 07,053.040a द्रष्टासि श्वो महेष्वासान् नाराचैस् तिग्मतेजनैः 07,053.040c शृङ्गाणीव गिरेर् वज्रैर् दार्यमाणान् मया युधि 07,053.040d*0388_01 मया निपातितान् संख्ये वज्रैर् इव गिरिव्रजान् 07,053.041a नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम् 07,053.041c पतद्भ्यः पतितेभ्यश् च विभिन्नेभ्यः शितैः शरैः 07,053.042a गाण्डीवप्रेषिता बाणा मनोनिलसमा जवे 07,053.042c नृनागाश्वान् विदेहासून् कर्तारश् च सहस्रशः 07,053.043a यमात् कुबेराद् वरुणाद् रुद्राद् इन्द्राच् च यन् मया 07,053.043c उपात्तम् अस्त्रं घोरं वै तद् द्रष्टारो नरा युधि 07,053.044a ब्राह्मेणास्त्रेण चास्त्राणि हन्यमानानि संयुगे 07,053.044c मया द्रष्टासि सर्वेषां सैन्धवस्याभिरक्षिणाम् 07,053.045a शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः 07,053.045c आस्तीर्यमाणां पृथिवीं द्रष्टासि श्वो मया युधि 07,053.045d*0389_01 मया द्रष्टासि विस्तीर्णां कीर्यमाणां च मेदिनीम् 07,053.046a क्रव्यादांस् तर्पयिष्यामि द्रावयिष्यामि शात्रवान् 07,053.046c सुहृदो नन्दयिष्यामि पातयिष्यामि सैन्धवम् 07,053.047a बह्व् आगस्कृत् कुसंबन्धी पापदेशसमुद्भवः 07,053.047c मया सैन्धवको राजा हतः स्व्ठशोचयिष्यति 07,053.048a सर्वक्षीरान्नभोक्तारः पापाचारा रणाजिरे 07,053.048c मया सराजका बाणैर् नुन्ना नंक्ष्यन्ति सैन्धवाः 07,053.049a तथा प्रभाते कर्तास्मि यथा कृष्ण सुयोधनः 07,053.049c नान्यं धनुर्धरं लोके मंस्यते मत्समं युधि 07,053.050a गाण्डीवं च धनुर् दिव्यं योद्धा चाहं नरर्षभ 07,053.050c त्वं च यन्ता हृषीकेश किं नु स्याद् अजितं मया 07,053.050d*0390_01 तव प्रसादाद् भगवन् किम् इवास्ति रणे मम 07,053.050d*0390_02 अविषह्यं हृषीकेश किं जानन् मां विगर्हसे 07,053.051a यथा हि लक्ष्म चन्द्रे वै समुद्रे च यथा जलम् 07,053.051c एवम् एतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन 07,053.051d*0391_01 यथा रामेण चैकेन साधितो दशकंधरः 07,053.051d*0391_02 विभुना साधयिष्यामि तथा तं सैन्धवं रिपुम् 07,053.052a मावमंस्था ममास्त्राणि मावमंस्था धनुर् दृढम् 07,053.052c मावमंस्था बलं बाह्वोर् मावमंस्था धनंजयम् 07,053.053a यथा हि यात्वा संग्रामे न जीये विजयामि च 07,053.053c तेन सत्येन संग्रामे हतं विद्धि जयद्रथम् 07,053.054a ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु संनतिः 07,053.054c श्रीर् ध्रुवा चापि दक्षेषु ध्रुवो नारायणे जयः 07,053.054d*0392_01 त्वं च माधव सर्वं तत् तथा प्रतिविधास्यसि 07,053.054d*0392_02 यथा रिपूणां मिषतां प्रमथिष्यामि सैन्धवम् 07,053.055 संजय उवाच 07,053.055a एवम् उक्त्वा हृषीकेशं स्वयम् आत्मानम् आत्मना 07,053.055c संदिदेशार्जुनो नर्दन् वासविः केशवं प्रभुम् 07,053.056a यथा प्रभातां रजनीं कल्पितः स्याद् रथो मम 07,053.056c तथा कार्यं त्वया कृष्ण कार्यं हि महद् उद्यतम् 07,054.001 संजय उवाच 07,054.001a तां निशां दुःखशोकार्तौ श्वसन्ताव् इव चोरगौ 07,054.001c निद्रां नैवोपलेभाते वासुदेवधनंजयौ 07,054.001d*0393_01 वासुदेवार्जुनौ वीरौ न स्वप्नम् उपलेभतुः 07,054.002a नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः 07,054.002c व्यथिताश् चिन्तयाम् आसुः किं स्विद् एतद् भविष्यति 07,054.003a ववुश् च दारुणा वाता रूक्षा गोराभिशंसिनः 07,054.003c सकबन्धस् तथादित्ये परिघः समदृश्यत 07,054.004a शुष्काशन्यश् च निष्पेतुः सनिर्घाताः सविद्युतः 07,054.004c चचाल चापि पृथिवी सशैलवनकानना 07,054.005a चुक्षुभुश् च महाराज सागरा मकरालयाः 07,054.005c प्रतिस्रोतः प्रवृत्ताश् च तथा गन्तुं समुद्रगाः 07,054.006a रथाश्वनरनागानां प्रवृत्तम् अधरोत्तरम् 07,054.006c क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये 07,054.007a वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश् च ह 07,054.007c तान् दृष्ट्वा दारुणान् सर्वान् उत्पातांल् लोमहर्षणान् 07,054.007d*0394_01 दीनाश् च पार्थिवाः सर्वे नाशंसुर् जयम् आत्मनः 07,054.008a सर्वे ते व्यथिताः सैन्यास् त्वदीया भरतर्षभ 07,054.008c श्रुत्वा महाबलस्योग्रां प्रतिज्ञां सव्यसाचिनः 07,054.009a अथ कृष्णं महाबाहुर् अब्रवीत् पाकशासनिः 07,054.009c आश्वासय सुभद्रां त्वं भगिनीं स्नुषया सह 07,054.010a स्नुषा श्वश्व्रानघायस्ते विशोके कुरु माधव 07,054.010c साम्ना सत्येन युक्तेन वचसाश्वासय प्रभो 07,054.011a ततो ऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः 07,054.011c भगिनीं पुत्रशोकार्ताम् आश्वासयत दुःखिताम् 07,054.012a मा शोकं कुरु वार्ष्णेयि कुमारं प्रति सस्नुषा 07,054.012c सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता 07,054.013a कुले जतस्य वीरस्य क्षत्रियस्य विशेषतः 07,054.013c सदृशं मरणं ह्य् एतत् तव पुत्रस्य मा शुचः 07,054.014a दिष्ट्या महारथो वीरः पितुस् तुल्यपराक्रमः 07,054.014c क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम् 07,054.015a जित्वा सुबहुशः शत्रून् प्रेषयित्वा च मृत्यवे 07,054.015c गतः पुण्यकृतां लोकान् सर्वकामदुहो ऽक्षयान् 07,054.016a तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयापि च 07,054.016c सन्तो यां गतिम् इच्छन्ति प्राप्तस् तां तव पुत्रकः 07,054.017a वीरसूर् वीरपत्नी त्वं वीरश्वशुरबान्धवा 07,054.017c मा शुचस् तनयं भद्रे गतः स परमां गतिम् 07,054.017d*0395_01 स्वाध्याययुक्तं ब्राह्मणी याचितारं 07,054.017d*0395_02 गौर्वोढारं त्व् आशुगन्तारम् अश्वा 07,054.017d*0395_03 दासं शूद्रा कर्मकरं तु वैश्या 07,054.017d*0395_04 शूरं सूते त्वद्विधा राजपुत्री 07,054.018a प्राप्स्यते चाप्य् असौ क्षुद्रः सैन्धवो बालघातकः 07,054.018c अस्यावलेपस्य फलं ससुहृद्गणबान्धवः 07,054.019a व्युष्टायां तु वरारोहे रजन्यां पापकर्मकृत् 07,054.019c न हि मोक्ष्यति पार्थात् स प्रविष्टो ऽप्य् अमरावतीम् 07,054.020a श्वः शिरः श्रोष्यसे तस्य सैन्धवस्य रणे हृतम् 07,054.020c समन्तपञ्चकाद् बाह्यं विशोका भव मा रुदः 07,054.021a क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम् 07,054.021c यां वयं प्राप्नुयामेह ये चान्ये शस्त्रजीविनः 07,054.022a व्यूढोरस्को महाबाहुर् अनिवर्ती वरप्रणुत् 07,054.022c गतस् तव वरारोहे पुत्रः स्वर्गं ज्वरं जहि 07,054.023a अनु जातश् च पितरं मातृपक्षं च वीर्यवान् 07,054.023c सहस्रशो रिपून् हत्वा हतः शूरो महारथः 07,054.024a आश्वासय स्नुषां राज्ञि मा शुचः क्षत्रिये भृषम् 07,054.024c श्वः प्रियं सुमहच् छ्रुत्वा विशोका भव नन्दिनि 07,054.025a यत् पार्थेन प्रतिज्ञातं तत् तथा न तद् अन्यथा 07,054.025c चिकीर्षितं हि ते भर्तुर् न भवेज् जातु निष्फलम् 07,054.026a यदि च मनुजपन्नगाः पिशाचा; रजनिचराः पतगाः सुरासुराश् च 07,054.026c रणगतम् अभियान्ति सिन्धुराजं; न स भविता सह तैर् अपि प्रभाते 07,055.001 संजय उवाच 07,055.001a एतच् छ्रुत्वा वचस् तस्य केशवस्य महात्मनः 07,055.001c सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता 07,055.002a हा पुत्र मम मन्दायाः कथं संयुगम् एत्य ह 07,055.002c निधनं प्राप्तवांस् तात पितृतुल्यपराक्रमः 07,055.003a कथम् इन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम् 07,055.003c मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना 07,055.004a नूनं शूरं निपतितं त्वां पश्यन्त्य् अनिवर्तिनम् 07,055.004c सुशिरोग्रीवबाह्वंसं व्यूढोरस्कं निरूदरम् 07,055.005a चारूपचितसर्वाङ्गं स्वक्षं शस्त्रक्षताचितम् 07,055.005c भूतानि त्वा निरीक्षन्ते नूनं चन्द्रम् इवोदितम् 07,055.006a शयनीयं पुरा यस्य स्पर्ध्यास्तरणसंवृतम् 07,055.006c भूमाव् अद्य कथं शेषे विप्रविद्धः सुखोचितः 07,055.007a यो ऽन्वास्यत पुरा वीरो वरस्त्रीभिर् महाभुजः 07,055.007c कथम् अन्वास्यते सो ऽद्य शिवाभिः पतितो मृधे 07,055.008a यो ऽस्तूयत पुरा हृष्टैः सूतमागधबन्दिभिः 07,055.008c सो ऽद्य क्रव्याद्गणैर् घोरैर् विनदद्भिर् उपास्यते 07,055.009a पाण्डवेषु च नाथेषु वृष्णिवीरेषु चाभिभो 07,055.009c पाञ्चालेषु च वीरेषु हतः केनास्य् अनाथवत् 07,055.009d*0396_01 यत्र त्वं केशवे नाथे सत्यनाथो यथा हतः 07,055.010a अतृप्तदर्शना पुत्र दर्शनस्य तवानघ 07,055.010c मन्दभाग्या गमिष्यामि व्यक्तम् अद्य यमक्षयम् 07,055.011a विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च 07,055.011c तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निर्व्रणम् 07,055.011d*0397_01 एह्य् एहि तृषितो वत्स स्तनौ पूर्णौ पिबाशु मे 07,055.011d*0397_02 अङ्कम् आरुह्य मन्दाया ह्य् अतृप्तायाश् च दर्शने 07,055.012a धिग् बलं भीमसेनस्य धिक् पार्थस्य धनुष्मताम् 07,055.012c धिग् वीर्यं वृष्णिवीराणां पाञ्चालानां च धिग् बलम् 07,055.013a धिक् केकयांस् तथा चेदीन् मत्स्यांश् चैवाथ सृञ्जयान् 07,055.013c ये त्वा रणे गतं वीरं न जानन्ति निपातितम् 07,055.014a अद्य पश्यामि पृथिवीं शून्याम् इव हतत्विषम् 07,055.014c अभिमन्युम् अपश्यन्ती शोकव्याकुललोचना 07,055.014d*0398_01 साक्षान् मघवतः पौत्रं पुत्रं गाण्डीवधन्वनः 07,055.014d*0398_02 स्वस्रीयं वासुदेवस्य तं गृध्राः पर्युपासते 07,055.015a स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः 07,055.015c कथं त्वा विरथं वीरं द्रक्ष्याम्य् अन्यैर् निपातितम् 07,055.016a हा वीर दृष्टो नष्टश् च धनं स्वप्न इवासि मे 07,055.016c अहो ह्य् अनित्यं मानुष्यं जलबुद्बुदचञ्चलम् 07,055.017a इमां ते तरुणीं भार्यां त्वदाधिभिर् अभिप्लुताम् 07,055.017b*0399_01 उत्तराम् उत्तरां जात्या सुशीलां प्रियभाषिणीम् 07,055.017b*0399_02 शनकैः परिरभ्यैनां स्नुषां मम यशस्विनीम् 07,055.017b*0399_03 सुकुमारीं विशालाक्षीं पूर्णचन्द्रनिभाननाम् 07,055.017b*0399_04 बालपल्लवतन्वङ्गीं मत्तमातङ्गगामिनीम् 07,055.017b*0399_05 बिम्बाधरोष्ठीम् अबलाम् अभिमन्यो प्रहर्षय 07,055.017b*0399_06 त्वया विना कथं पुत्र जीर्णां पतितमानसाम् 07,055.017c कथं संधारयिष्यामि विवत्साम् इव धेनुकाम् 07,055.018a अहो ह्य् अकाले प्रस्थानं कृतवान् असि पुत्रक 07,055.018c विहाय फलकाले मां सुगृद्धां तव दर्शने 07,055.019a नूनं गतिः कृतान्तस्य प्राज्ञैर् अपि सुदुर्विदा 07,055.019c यत्र त्वं केशवे नाथे संग्रामे ऽनाथवद् धतः 07,055.020a यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम् 07,055.020c चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम् 07,055.021a कृतज्ञानां वदान्यानां गुरुशुश्रूषिणाम् अपि 07,055.021c सहस्रदक्षिणानां च या गतिस् ताम् अवाप्नुहि 07,055.022a या गतिर् युध्यमानानां शूराणाम् अनिवर्तिनाम् 07,055.022c हत्वारीन् निहतानां च संग्रामे तां गतिं व्रज 07,055.023a गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः 07,055.023c नैवेशिकं चाभिमतं ददतां या गतिः शुभा 07,055.023d*0400_01 ब्राह्मणेभ्यः शरण्येभ्यो निधिं निदधतां च या 07,055.023d*0400_02 या चापि न्यस्तदण्डानां तां गतिं व्रज पुत्रक 07,055.024a ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रता 07,055.024c एकपत्न्यश् च यां यान्ति तां गतिं व्रज पुत्रक 07,055.025a राज्ञां सुचरितैर् या च गतिर् भवति शाश्वती 07,055.025c चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः 07,055.026a दीनानुकम्पिनां या च सततं संविभागिनाम् 07,055.026c पैशुन्याच् च निवृत्तानां तां गतिं व्रज पुत्रक 07,055.027a व्रतिनां धर्मशीलानां गुरुशुश्रूषिणाम् अपि 07,055.027c अमोघातिथिनां या च तां गतिं व्रज पुत्रक 07,055.027d*0401_01 कृच्छ्रेषु या धारयताम् आत्मानं व्यसनेषु च 07,055.027d*0401_02 गतिः शोकाग्निदग्धानां तां गतिं व्रज पुत्रक 07,055.027d*0401_03 पितुर् मातुश् च शुश्रूषां कल्पयन्तीह ये सदा 07,055.027d*0401_04 स्वदारनिरतानां च या गतिस् ताम् अवाप्नुहि 07,055.028a ऋतुकाले स्वकां पत्नीं गच्छतां या मनस्विनाम् 07,055.028c न चान्यदारसेवीनां तां गतिं व्रज पुत्रक 07,055.029a साम्ना ये सर्वभूतानि गच्छन्ति गतमत्सराः 07,055.029c नारुंतुदानां क्षमिणां या गतिस् ताम् अवाप्नुहि 07,055.030a मधुमांसनिवृत्तानां मदाद् दम्भात् तथानृतात् 07,055.030c परोपतापत्यक्तानां तां गतिं व्रज पुत्रक 07,055.031a ह्रीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः 07,055.031c यां गतिं साधवो यान्ति तां गतिं व्रज पुत्रक 07,055.032a एवं विलपतीं दीनां सुभद्रां शोककर्शिताम् 07,055.032c अभ्यपद्यत पाञ्चाली वैराटीसहिता तदा 07,055.033a ताः प्रकामं रुदित्वा च विलप्य च सुदुःखिताः 07,055.033b*0402_01 द्रौपदी शोकसंतप्ता रुदित्वा च विलप्य च 07,055.033c उन्मत्तवत् तदा राजन् विसंज्ञा न्यपतन् क्षितौ 07,055.034a सोपचारस् तु कृष्णस् तां दुःखितां भृशदुःखितः 07,055.034c सिक्त्वाम्भसा समाश्वास्य तत् तद् उक्त्वा हितं वचः 07,055.035a विसंज्ञकल्पां रुदतीम् अपविद्धां प्रवेपतीम् 07,055.035c भगिनीं पुण्डरीकाक्ष इदं वचनम् अब्रवीत् 07,055.036a सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम् 07,055.036c गतो ऽभिमन्युः प्रथितां गतिं क्षत्रियपुंगवः 07,055.037a ये चान्ये ऽपि कुले सन्ति पुरुषा नो वरानने 07,055.037c सर्वे ते वै गतिं यान्तु अभिमन्योर् यशस्विनः 07,055.038a कुर्याम तद् वयं कर्म क्रियासुः सुहृदश् च नः 07,055.038c कृतवान् यादृग् अद्यैकस् तव पुत्रो महारथः 07,055.039a एवम् आश्वास्य भगिनीं द्रौपदीम् अपि चोत्तराम् 07,055.039c पार्थस्यैव महाबाहुः पार्श्वम् आगाद् अरिंदमः 07,055.040a ततो ऽभ्यनुज्ञाय नृपान् कृष्णो बन्धूंस् तथाभिभूः 07,055.040c विवेशान्तःपुरं राजंस् ते ऽन्ये जग्मुर् यथालयम् 07,056.001 संजय उवाच 07,056.001a ततो ऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः 07,056.001c स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे 07,056.001e संतस्तार शुभां शय्यां दर्भैर् वैडूर्यसंनिभैः 07,056.002a ततो माल्येन विधिवल् लाजैर् गन्धैः सुमङ्गलैः 07,056.002c अलंचकार तां शय्यां परिवार्यायुधोत्तमैः 07,056.003a ततः स्पृष्टोदकं पार्थं विनीताः परिचारकाः 07,056.003c दर्शयां नैत्यकं चक्रुर् नैशं त्रैयम्बकं बलिम् 07,056.004a ततः प्रीतमनाः पार्थो गन्धैर् माल्यैश् च माधवम् 07,056.004c अलंकृत्योपहारं तं नैशम् अस्मै न्यवेदयत् 07,056.005a स्मयमानस् तु गोविन्दः फल्गुनं प्रत्यभाषत 07,056.005c सुप्यतां पार्थ भद्रं ते कल्याणाय व्रजाम्य् अहम् 07,056.006a स्थापयित्वा ततो द्वाःस्थान् गोप्तॄंश् चात्तायुधान् नरान् 07,056.006c दारुकानुगतः श्रीमान् विवेश शिबिरं स्वकम् 07,056.006e शिश्ये च शयने शुभ्रे बहुकृत्यं विचिन्तयन् 07,056.006f*0403_01 पार्थाय सर्वं भगव्ठशोकदुःखापहं विधिम् 07,056.006f*0403_02 व्यदधात् पुण्डरीकाक्षस् तेजोद्युतिविवर्धनम् 07,056.006f*0403_03 योगम् आस्थाय युक्तात्मा सर्वेषाम् ईश्वरेश्वरः 07,056.006f*0403_04 श्रेयस्कामः पृथुयशा विष्णुर् जिष्णुप्रियंकरः 07,056.007a न पाण्डवानां शिबिरे कश् चित् सुष्वाप तां निशाम् 07,056.007c प्रजागरः सर्वजनम् आविवेश विशां पते 07,056.008a पुत्रशोकाभिभूतेन प्रतिज्ञातो महात्मना 07,056.008c सहसा सिन्धुराजस्य वधो गाण्डीवधन्वना 07,056.009a तत् कथं नु महाबाहुर् वासविः परवीरहा 07,056.009c प्रतिज्ञां सफलां कुर्याद् इति ते समचिन्तयन् 07,056.010a कष्टं हीदं व्यवसितं पाण्डवेन महात्मना 07,056.010b*0404_01 स च राजा महावीर्यः पारयत्व् अर्जुनः सताम् 07,056.010c पुत्रशोकाभितप्तेन प्रतिज्ञा महती कृता 07,056.011a भ्रातरश् चापि विक्रान्ता बहुलानि बलानि च 07,056.011c धृतराष्ट्रस्य पुत्रेण सर्वं तस्मै निवेदितम् 07,056.012a स हत्वा सैन्धवं संख्ये पुनर् एतु धनंजयः 07,056.012c जित्वा रिपुगणांश् चैव पारयत्व् अर्जुनो व्रतम् 07,056.012d*0405_01 स जित्वारिगणान् संखे वारयित्वा महाव्रतम् 07,056.012d*0406_01 यद्य् अस्ति सुकृतं किं चिद् अस्माकं हन्तु सैन्धवम् 07,056.012d*0406_02 जित्वा सर्वान् रिपून् पार्थस् त्रातुं नो ऽस्मान् महाभयात् 07,056.012d*0406_03 एवम् आशंसमानास् ते के चित् तस्थुर् उपश्रुतिम् 07,056.012d*0406_04 श्रुत्वा चेष्टं सुमनसो व्यक्तम् आशंसिरे जयम् 07,056.012d*0406_05 भविता नु कथं कृत्यम् इदम् इत्य् अपरे ऽब्रुवन् 07,056.013a अहत्वा सिन्धुराजं हि धूमकेतुं प्रवेक्ष्यति 07,056.013c न ह्य् एतद् अनृतं कर्तुम् अर्हः पार्थो धनंजयः 07,056.013d*0407_01 महद् धि साहसं पार्थः कृतव्ठशोकमोहितः 07,056.014a धर्मपुत्रः कथं राजा भविष्यति मृते ऽर्जुने 07,056.014c तस्मिन् हि विजयः कृत्स्नः पाण्डवेन समाहितः 07,056.014d*0408_01 अर्जुने हि जयस् तेषाम् आयत्तो जीवितानि च 07,056.015a यदि नः सुकृतं किं चिद् यदि दत्तं हुतं यदि 07,056.015c फलेन तस्य सर्वस्य सव्यसाची जयत्व् अरीन् 07,056.016a एवं कथयतां तेषां जयम् आशंसतां प्रभो 07,056.016c कृच्छ्रेण महता राजन् रजनी व्यत्यवर्तत 07,056.017a तस्यां रजन्यां मध्ये तु प्रतिबुद्धो जनार्दनः 07,056.017c स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत 07,056.018a अर्जुनेन प्रतिज्ञातम् आर्तेन हतबन्धुना 07,056.018c जयद्रथं हनिष्यामि श्वोभूत इति दारुक 07,056.019a तत् तु दुर्योधनः श्रुत्वा मन्त्रिभिर् मन्त्रयिष्यति 07,056.019c यथा जयद्रथं पार्थो न हन्याद् इति संयुगे 07,056.020a अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम् 07,056.020c द्रोणश् च सह पुत्रेण सर्वास्त्रविधिपारगः 07,056.021a एको वीरः सहस्राक्षो दैत्यदानवमर्दिता 07,056.021c सो ऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम् 07,056.022a सो ऽहं श्वस् तत् करिष्यामि यथा कुन्तीसुतो ऽर्जुनः 07,056.022c अप्राप्ते ऽस्तं दिनकरे हनिष्यति जयद्रथम् 07,056.023a न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः 07,056.023c कश् चिन् नान्यः प्रियतरः कुन्तीपुत्रान् ममार्जुनात् 07,056.024a अनर्जुनम् इमं लोकं मुहूर्तम् अपि दारुक 07,056.024c उदीक्षितुं न शक्तो ऽहं भविता न च तत् तथा 07,056.025a अहं ध्वजिन्यः शत्रूणां सहयाः सरथद्विपाः 07,056.025c अर्जुनार्थे हनिष्यामि सकर्णाः ससुयोधनाः 07,056.026a श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे 07,056.026c धनंजयार्थं समरे पराक्रान्तस्य दारुक 07,056.027a श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च 07,056.027c साश्वद्विपरथान्य् आजौ विद्रविष्यन्ति दारुक 07,056.028a श्वस् तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम् 07,056.028c मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम् 07,056.028d*0409_01 अद्य ज्ञास्यन्ति त्रिदशाः सासुराः सचराचराः 07,056.028d*0409_02 वासुदेवस्य तां प्रीतिं पाण्डवेष्व् अनपायिनीम् 07,056.029a श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः 07,056.029c ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः 07,056.030a यस् तं द्वेष्टि स मां द्वेष्टि यस् तम् अनु स माम् अनु 07,056.030c इति संकल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः 07,056.031a यथा त्वम् अप्रभातायाम् अस्यां निशि रथोत्तमम् 07,056.031c कल्पयित्वा यथाशास्त्रम् आदाय व्रतसंयतः 07,056.032a गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान् 07,056.032c आरोप्य वै रथे सूत सर्वोपकरणानि च 07,056.033a स्थानं हि कल्पयित्वा च रथोपस्थे ध्वजस्य मे 07,056.033c वैनतेयस्य वीरस्य समरे रथशोभिनः 07,056.034a छत्रं जाम्बूनदैर् जालैर् अर्कज्वलनसंनिभैः 07,056.034c विश्वकर्मकृतैर् दिव्यैर् अश्वान् अपि च भूषितान् 07,056.035a बलाहकं मेघपुष्पं सैन्यं सुग्रीवम् एव च 07,056.035c युक्त्वा वाजिवरान् यत्तः कवची तिष्ठ दारुक 07,056.036a पाञ्चजन्यस्य निर्घोषम् आर्षभेणैव पूरितम् 07,056.036c श्रुत्वा तु भैरवं नादम् उपयाया जवेन माम् 07,056.037a एकाह्नाहम् अमर्षं च सर्वदुःखानि चैव ह 07,056.037c भ्रातुः पितृष्वसेयस्य व्यपनेष्यामि दारुक 07,056.038a सर्वोपायैर् यतिष्यामि यथा बीभत्सुर् आहवे 07,056.038c पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम् 07,056.039a यस्य यस्य च बीभत्सुर् वधे यत्नं करिष्यति 07,056.039c आशंसे सारथे तत्र भवितास्य ध्रुवो जयः 07,056.040 दारुक उवाच 07,056.040a जय एव ध्रुवस् तस्य कुत एव पराजयः 07,056.040c यस्य त्वं पुरुषव्याघ्र सारथ्यम् उपजग्मिवान् 07,056.041a एवं चैतत् करिष्यामि यथा माम् अनुशाससि 07,056.041c सुप्रभाताम् इमां रात्रिं जयाय विजयस्य हि 07,057.001 संजय उवाच 07,057.001a कुन्तीपुत्रस् तु तं मन्त्रं स्मरन्न् एव धनंजयः 07,057.001c प्रतिज्ञाम् आत्मनो रक्षन् मुमोहाचिन्त्यविक्रमः 07,057.002a तं तु शोकेन संतप्तं स्वप्ने कपिवरध्वजम् 07,057.002b*0410_01 निश्वसन्तं महात्मानं सफेनम् इव पन्नगम् 07,057.002b*0410_02 विसंज्ञमनसं ज्ञात्वा अर्जुनं शोकविह्वलम् 07,057.002c आससाद महातेजा ध्यायन्तं गरुडध्वजः 07,057.003a प्रत्युत्थानं तु कृष्णस्य सर्वावस्थं धनंजयः 07,057.003c नालोपयत धर्मात्मा भक्त्या प्रेम्णा च सर्वदा 07,057.004a प्रत्युत्थाय च गोविन्दं स तस्माय् आसनं ददौ 07,057.004c न चासने स्वयं बुद्धिं बीभत्सुर् व्यदधात् तदा 07,057.005a ततः कृष्णो महातेजा जानन् पार्थस्य निश्चयम् 07,057.005c कुन्तीपुत्रम् इदं वाक्यम् आसीनः स्थितम् अब्रवीत् 07,057.006a मा विषादे मनः पार्थ कृथाः कालो हि दुर्जयः 07,057.006c कालः सर्वाणि भूतानि नियच्छति परे विधौ 07,057.007a किमर्थं च विषादस् ते तद् ब्रूहि वदतां वर 07,057.007c न शोचितव्यं विदुषा शोकः कार्यविनाशनः 07,057.007d*0411_01 यत् तु कार्यं भवेत् कार्यं कर्मणा तत् समाचर 07,057.007d*0411_02 हीनचेष्टस्य यः शोकः स हि शत्रुर् धनंजय 07,057.008a शोचन् नन्दयते शत्रून् कर्शयत्य् अपि बान्धवान् 07,057.008c क्शीयते च नरस् तस्मान् न त्वं शोचितुम् अर्हसि 07,057.009a इत्य् उक्तो वासुदेवेन बीभत्सुर् अपराजितः 07,057.009c आबभाषे तदा विद्वान् इदं वचनम् अर्थवत् 07,057.010a मया प्रतिज्ञा महती जयद्रथवधे कृता 07,057.010c श्वो ऽस्मि हन्ता दुरात्मानं पुत्रघ्नम् इति केशव 07,057.011a मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत 07,057.011c पृष्ठतः सैन्धवः कार्यः सर्वैर् गुप्तो महारथैः 07,057.012a दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः 07,057.012b*0412_01 हतावशेषास् तत्रेमा दश माधव संख्यया 07,057.012b*0412_02 ताभिः परिवृतः संख्ये सर्वैश् चैव महारथैः 07,057.012b*0412_03 कथं शक्येत स द्रष्टुं दुरात्मा कृष्ण सैन्धवः 07,057.012b*0412_04 प्रतिज्ञापारणं चैव न भविष्यति केशव 07,057.012c प्रतिज्ञायां च हीनायां कथं जीवेत मद्विधः 07,057.013a दुःखोपायस्य मे वीर विकाङ्क्षा परिवर्तते 07,057.013c द्रुतं च याति सविता तत एतद् ब्रवीम्य् अहम् 07,057.014a शोकस्थानं तु तच् छ्रुत्वा पार्थस्य द्विजकेतनः 07,057.014c संस्पृश्याम्भस् ततः कृष्णः प्राङ्मुखः समवस्थितः 07,057.015a इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः 07,057.015c हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे वृतः 07,057.016a पार्थ पाशुपतं नाम परमास्त्रं सनातनम् 07,057.016c येन सर्वान् मृधे दैत्य्ठजघ्ने देवो महेश्वरः 07,057.017a यदि तद् विदितं ते ऽद्य श्वो हन्तासि जयद्रथम् 07,057.017c अथ ज्ञातुं प्रपद्यस्व मनसा वृषभध्वजम् 07,057.018a तं देवं मनसा ध्यायञ् जोषम् आस्स्व धनंजय 07,057.018c ततस् तस्य प्रसादात् त्वं भक्तः प्राप्स्यसि तन् महत् 07,057.019a ततः कृष्णवचः श्रुत्वा संस्पृश्याम्भो धनंजयः 07,057.019c भूमाव् आसीन एकाग्रो जगाम मनसा भवम् 07,057.020a ततः प्रणिहिते ब्राह्मे मुहूर्ते शुभलक्षणे 07,057.020c आत्मानम् अर्जुनो ऽपश्यद् गगने सहकेशवम् 07,057.021a ज्योतिर्भिश् च समाकीर्णं सिद्धचारणसेवितम् 07,057.021c वायुवेगगतिः पार्थः खं भेजे सहकेशवः 07,057.022a केशवेन गृहीतः स दक्षिणे विभुना भुजे 07,057.022c प्रेक्षमाणो बहून् भाव्ठजगामाद्भुतदर्शनान् 07,057.023a उदीच्यां दिशि धर्मात्मा सो ऽपश्यच् छ्वेतपर्वतम् 07,057.023c कुबेरस्य विहारे च नलिनीं पद्मभूषिताम् 07,057.024a सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणो बहूदकाम् 07,057.024c सदापुष्पफलैर् वृक्षैर् उपेतां स्फटिकोपलाम् 07,057.025a सिंहव्याघ्रसमाकीर्णां नानामृगगणाकुलाम् 07,057.025c पुण्याश्रमवतीं रम्यां मनोज्ञाण्डजसेविताम् 07,057.026a मन्दरस्य प्रदेशांश् च किंनरोद्गीतनादितान् 07,057.026c हेमरूप्यमयैः शृङ्गैर् नानौषधिविदीपितान् 07,057.026e तथा मन्दारवृक्षैश् च पुष्पितैर् उपशोभितान् 07,057.026f*0413_01 विश्वकर्मकृतैर् दिव्यैर् अन्यान् अपि च भूषितान् 07,057.027a स्निग्धाञ्जनचयाकारं संप्राप्तः कालपर्वतम् 07,057.027c पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम् 07,057.027e ब्रह्मतुङ्गं नदीश् चान्यास् तथा जनपदान् अपि 07,057.028a सुशृङ्गं शतशृङ्गं च शर्यातिवनम् एव च 07,057.028c पुण्यम् अश्वशिरःस्थानं स्थानम् आथर्वणस्य च 07,057.029a वृषदंशं च शैलेन्द्रं महामन्दरम् एव च 07,057.029c अप्सरोभिः समाकीर्णं किंनरैश् चोपशोभितम् 07,057.030a तांश् च शैलान् व्रजन् पार्थः प्रेक्षते सहकेशवः 07,057.030c शुभैः प्रस्रवणैर् जुष्टान् हेमधातुविभूषितान् 07,057.031a चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम् 07,057.031c समुद्रांश् चाद्भुताकारान् अपश्यद् बहुलाकरान् 07,057.032a वियद् द्यां पृथिवीं चैव पश्यन् विष्णुपदे व्रजन् 07,057.032c विस्मितः सह कृष्णेन क्षिप्तो बाण इवात्यगात् 07,057.033a ग्रहनक्षत्रसोमानां सूर्याग्न्योश् च समत्विषम् 07,057.033c अपश्यत तदा पार्थो ज्वलन्तम् इव पर्वतम् 07,057.034a समासाद्य तु तं शैलं शैलाग्रे समवस्थितम् 07,057.034c तपोनित्यं महात्मानम् अपश्यद् वृषभध्वजम् 07,057.035a सहस्रम् इव सूर्याणां दीप्यमानं स्वतेजसा 07,057.035c शूलिनं जटिलं गौरं वल्कलाजिनवाससम् 07,057.036a नयनानां सहस्रैश् च विचित्राङ्गं महौजसम् 07,057.036c पार्वत्या सहितं देवं भूतसंघैश् च भास्वरैः 07,057.037a गीतवादित्रसंह्रादैस् ताललास्यसमन्वितम् 07,057.037c वल्गितास्फोटितोत्क्रुष्टैः पुण्यगन्धैश् च सेवितम् 07,057.038a स्तूयमानं स्तवैर् दिव्यैर् मुनिभिर् ब्रह्मवादिभिः 07,057.038c गोप्तारं सर्वभूतानाम् इष्वासधरम् अच्युतम् 07,057.039a वासुदेवस् तु तं दृष्ट्वा जगाम शिरसा क्षितिम् 07,057.039c पार्थेन सह धर्मात्मा गृणन् ब्रह्म सनातनम् 07,057.040a लोकादिं विश्वकर्माणम् अजम् ईशानम् अव्ययम् 07,057.040c मनसः परमां योनिं खं वायुं ज्योतिषां निधिम् 07,057.041a स्रष्टारं वारिधाराणां भुवश् च प्रकृतिं पराम् 07,057.041c देवदानवयक्षाणां मानवानां च साधनम् 07,057.042a योगिनां परमं ब्रह्म व्यक्तं ब्रह्मविदां निधिम् 07,057.042c चराचरस्य स्रष्टारं प्रतिहर्तारम् एव च 07,057.043a कालकोपं महात्मानं शक्रसूर्यगुणोदयम् 07,057.043c अवन्दत तदा कृष्णो वाङ्मनोबुद्धिकर्मभिः 07,057.044a यं प्रपश्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः 07,057.044b*0414_01 यम् ऋग्वेदविदो गान्ति ऋचो ह्य् अक्षरम् एव च 07,057.044b*0414_02 यजुर्वेदविदश् चैवादित्यवर्णं तमसः परस्तात् 07,057.044b*0414_03 गायन्ति यं सामविद इहैव इति निह्नुतम् 07,057.044c तम् अजं कारणात्मानं जग्मतुः शरणं भवम् 07,057.044d*0415_01 तम् एवाग्निं तम् आदित्यं भूयो भूयस् तथेश्वरम् 07,057.045a अर्जुनश् चापि तं देवं भूयो भूयो ऽभ्यवन्दत 07,057.045c ज्ञात्वैकं भूतभव्यादिं सर्वभूतभवोद्भवम् 07,057.045d*0416_01 शरण्यं शरणं देवम् ईशानं परमेश्वरम् 07,057.045d*0416_02 जगाम जगतां नाथम् अर्जुनः सजनार्दनः 07,057.046a ततस् ताव् आगतौ शर्वः प्रोवाच प्रहसन्न् इव 07,057.046a*0417_01 **** **** नरनारायणाव् उभौ 07,057.046a*0417_02 सुप्रसन्नमनाः शर्वः 07,057.046c स्वागतं वां नरश्रेष्ठाव् उत्तिष्ठेतां गतक्लमौ 07,057.046e किं च वाम् ईप्सितं वीरौ मनसः क्षिप्रम् उच्यताम् 07,057.047a येन कार्येण संप्राप्तौ युवां तत् साधयामि वाम् 07,057.047c व्रियताम् आत्मनः श्रेयस् तत् सर्वं प्रददानि वाम् 07,057.048a ततस् तद् वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली 07,057.048c वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती 07,057.048d*0418_01 भक्त्या स्तवेन दिव्येन महात्मानम् अनिन्दितम् 07,057.049a नमो भवाय शर्वाय रुद्राय वरदाय च 07,057.049c पशूनां पतये नित्यम् उग्राय च कपर्दिने 07,057.050a महादेवाय भीमाय त्र्यम्बकाय च शम्भवे 07,057.050c ईशानाय भगघ्नाय नमो ऽस्त्व् अन्धकघातिने 07,057.051a कुमारगुरवे नित्यं नीलग्रीवाय वेधसे 07,057.051b*0419_01 पिनाकिने हविष्याय सत्याय विभवे सदा 07,057.051c विलोहिताय धूम्राय व्याधायानपराजिते 07,057.052a नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे 07,057.052c हन्त्रे गोप्त्रे त्रिनेत्राय व्याधाय वसुरेतसे 07,057.053a अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च 07,057.053c वृषध्वजाय पिङ्गाय जटिने ब्रह्मचारिणे 07,057.054a तप्यमानाय सलिले ब्रह्मण्यायाजिताय च 07,057.054c विश्वात्मने विश्वसृजे विश्वम् आवृत्य तिष्ठते 07,057.055a नमो नमस् ते सेव्याय भूतानां प्रभवे सदा 07,057.055b*0420_01 अभिगम्याय काम्याय स्तुत्यायार्याय सर्वदा 07,057.055c ब्रह्मवक्त्राय शर्वाय शंकराय शिवाय च 07,057.056a नमो ऽस्तु वाचस्पतये प्रजानां पतये नमः 07,057.056c नमो विश्वस्य पतये महतां पतये नमः 07,057.057a नमः सहस्रशिरसे सहस्रभुजमन्यवे 07,057.057c सहस्रनेत्रपादाय नमो ऽसंख्येयकर्मणे 07,057.058a नमो हिरण्यवर्णाय हिरण्यकवचाय च 07,057.058b*0421_01 कद्रुद्राय नमो विष्वक्चक्षुषे च हनीयसे 07,057.058b*0421_02 मीढुष्टमाय हव्याय श्रविष्टाय श्रुताय च 07,057.058b*0421_03 शिपिविष्टाय गिरये नमो बुध्याय विल्मिने 07,057.058b*0421_04 नमः पर्णाय गेह्याय द्रुह्याय प्रभृशाय च 07,057.058b*0421_05 नमः पर्णाय शुष्काय रजस्याय पुलस्त्यये 07,057.058b*0421_06 दुंदुभ्याय हनन्याय स्वायुधाय सुधन्वने 07,057.058b*0421_07 नमः स्तुत्याय पथ्याय काव्यायाशुरथाय च 07,057.058b*0421_08 नमः सोम्याय वात्याय उर्वयाय निषङ्गिणे 07,057.058b*0421_09 वैशन्ताय च कूप्याय नीपाय च वरूथिने 07,057.058b*0421_10 नमः सोमाय रुद्राय ताम्राय शिवमूर्तये 07,057.058b*0422_01 नमो ऽस्तु देवदेवाय महाभूतधराय च 07,057.058c भक्तानुकम्पिने नित्यं सिध्यतां नौ वरः प्रभो 07,057.059a एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः 07,057.059c प्रसादयाम् आस भवं तदा ह्य् अस्त्रोपलब्धये 07,057.059d*0423_01 अर्जुनाय ददौ बुद्धिं तस्मिन्न् अस्त्रे यद् ईप्सितम् 07,057.060a ततो ऽर्जुनः प्रीतमना ववन्दे वृषभध्वजम् 07,057.060c ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम् 07,057.061a तं चोपहारं स्वकृतं नैशं नैत्यकम् आत्मनः 07,057.061c ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम् 07,057.062a ततो ऽभिपूज्य मनसा शर्वं कृष्णं च पाण्डवः 07,057.062c इच्छाम्य् अहं दिव्यम् अस्त्रम् इत्य् अभाषत शंकरम् 07,057.063a ततः पार्थस्य विज्ञाय वरार्थे वचनं प्रभुः 07,057.063c वासुदेवार्जुनौ देवः स्मयमानो ऽभ्यभाषत 07,057.063d*0424_01 स्वागतं वां नरश्रेष्ठ विज्ञातं मनसेप्सितम् 07,057.063d*0424_02 येन कामेन संप्राप्तौ भवद्भ्यां तं ददाम्य् अहम् 07,057.064a सरो ऽमृतमयं दिव्यम् अभ्याशे शत्रुसूदनौ 07,057.064c तत्र मे तद् धनुर् दिव्यं शरश् च निहितः पुरा 07,057.065a येन देवारयः सर्वे मया युधि निपातिताः 07,057.065c तत आनीयतां कृष्णौ सशरं धनुर् उत्तमम् 07,057.066a तथेत्य् उक्त्वा तु तौ वीरौ तं शर्वं पार्षदैः सह 07,057.066c प्रस्थितौ तत् सरो दिव्यं दिव्याश्चर्यशतैर् वृतम् 07,057.067a निर्दिष्टं यद् वृषाङ्केन पुण्यं सर्वार्थसाधकम् 07,057.067c तज् जग्मतुर् असंभ्रान्तौ नरनारायणाव् ऋषी 07,057.068a ततस् तु तत् सरो गत्वा सूर्यमण्डलसंनिभम् 07,057.068c नागम् अन्तर्जले घोरं ददृशाते ऽर्जुनाच्युतौ 07,057.069a द्वितीयं चापरं नागं सहस्रशिरसं वरम् 07,057.069c वमन्तं विपुलां ज्वालां ददृशाते ऽग्निवर्चसम् 07,057.070a ततः कृष्णश् च पार्थश् च संस्पृश्यापः कृताञ्जली 07,057.070c तौ नागाव् उपतस्थाते नमस्यन्तौ वृषध्वजम् 07,057.071a गृणन्तौ वेदविदुषौ तद् ब्रह्म शतरुद्रियम् 07,057.071c अप्रमेयं प्रणमन्तौ गत्वा सर्वात्मना भवम् 07,057.072a ततस् तौ रुद्रमाहात्म्याद् धित्वा रूपं महोरगौ 07,057.072c धनुर् बाणश् च शत्रुघ्नं तद् द्वंद्वं समपद्यत 07,057.073a ततो जगृहतुः प्रीतौ धनुर् बाणं च सुप्रभम् 07,057.073c आजह्रतुर् महात्मानौ ददतुश् च महात्मने 07,057.074a ततः पार्श्वाद् वृषाङ्कस्य ब्रह्मचारी न्यवर्तत 07,057.074c पिङ्गाक्षस् तपसः क्षेत्रं बलवान् नीललोहितः 07,057.075a स तद् गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः 07,057.075c व्यकर्षच् चापि विधिवत् सशरं धनुर् उत्तमम् 07,057.076a तस्य मौर्वीं च मुष्टिं च स्थानं चालक्ष्य पाण्डवः 07,057.076c श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः 07,057.077a सरस्य् एव च तं बाणं मुमोचातिबलः प्रभुः 07,057.077c चकार च पुनर् वीरस् तस्मिन् सरसि तद् धनुः 07,057.078a ततः प्रीतं भवं ज्ञात्वा स्मृतिमान् अर्जुनस् तदा 07,057.078c वरम् आरण्यकं दत्तं दर्शनं शंकरस्य च 07,057.078e मनसा चिन्तयाम् आस तन् मे संपद्यताम् इति 07,057.079a तस्य तन् मतम् आज्ञाय प्रीतः प्रादाद् वरं भवः 07,057.079c तच् च पाशुपतं घोरं प्रतिज्ञायाश् च पारणम् 07,057.079d*0425_01 ततः पाशुपतं दिव्यम् अवाप्य पुनर् ईश्वरात् 07,057.080a संहृष्टरोमा दुर्धर्षः कृतं कार्यम् अमन्यत 07,057.080b*0426_01 ततो ऽर्जुनहृषीकेशौ पुनः पुनर् अरिंदमौ 07,057.080c ववन्दतुश् च संहृष्टौ शिरोभ्यां तौ महेश्वरम् 07,057.081a अनुज्ञातौ क्षणे तस्मिन् भवेनार्जुनकेशवौ 07,057.081c प्राप्तौ स्वशिबिरं वीरौ मुदा परमया युतौ 07,057.081d*0427_01 तथा भवेनानुमतौ महासुरनिघातिनौ 07,057.081e इन्द्राविष्णू यथा प्रीतौ जम्भस्य वधकाङ्क्षिणौ 07,058.001 संजय उवाच 07,058.001a तयोः संवदतोर् एव कृष्णदारुकयोस् तदा 07,058.001c सात्यगाद् रजनी राजन्न् अथ राजान्वबुध्यत 07,058.002a पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः 07,058.002c वैतालिकाश् च सूताश् च तुष्टुवुः पुरुषर्षभम् 07,058.003a नर्तकाश् चाप्य् अनृत्यन्त जगुर् गीतानि गायकाः 07,058.003c कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः 07,058.004a मृदङ्गा झर्झरा भेर्यः पणवानकगोमुखाः 07,058.004c आडम्बराश् च शङ्खाश् च दुन्दुभ्यश् च महास्वनाः 07,058.005a एवम् एतानि सर्वाणि तथान्यान्य् अपि भारत 07,058.005c वादयन्ति स्म संहृष्टाः कुशलाः साधुशिक्षिताः 07,058.006a स मेघसमनिर्घोषो मःठशब्दो ऽस्पृशद् दिवम् 07,058.006c पार्थिवप्रवरं सुप्तं युधिष्ठिरम् अबोधयत् 07,058.007a प्रतिबुद्धः सुखं सुप्तो महार्हे शयनोत्तमे 07,058.007c उत्थायावश्यकार्यार्थं ययौ स्नानगृहं ततः 07,058.008a ततः शुक्लाम्बराः स्नातास् तरुणाष्टोत्तरं शतम् 07,058.008c स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपतस्थिरे 07,058.009a भद्रासने सूपविष्टः परिधायाम्बरं लघु 07,058.009c सस्नौ चन्दनसंयुक्तैः पानीयैर् अभिमन्त्रितैः 07,058.010a उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः 07,058.010c आप्लुतः साधिवासेन जलेन च सुगन्धिना 07,058.010d*0428_01 राजहंसनिभं प्राप्य उष्णीषं शिथिलार्पितम् 07,058.010d*0428_02 जलक्षयनिमित्तं वै वेष्टयाम् आस मूर्धनि 07,058.011a हरिणा चन्दनेनाङ्गम् अनुलिप्य महाभुजः 07,058.011c स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः 07,058.011d*0429_01 कृत्वेन्द्रियाणाम् ऐकाग्र्यं मनसश् च महामनाः 07,058.012a जजाप जप्यं कौन्तेयः सतां मार्गम् अनुष्ठितः 07,058.012c ततो ऽग्निशरणं दीप्तं प्रविवेश विनीतवत् 07,058.013a समिद्धं स पवित्राभिर् अग्निम् आहुतिभिस् तथा 07,058.013c मन्त्रपूताभिर् अर्चित्वा निश्चक्राम गृहात् ततः 07,058.014a द्वितीयां पुरुषव्याघ्रः कक्ष्यां निष्क्रम्य पार्थिवः 07,058.014c तत्र वेदविदो विप्रान् अपश्यद् ब्राह्मणर्षभान् 07,058.015a दान्तान् वेदव्रतस्नातान् स्नातान् अवभृथेषु च 07,058.015c सहस्रानुचरान् सौरान् अष्टौ दशशतानि च 07,058.016a अक्षतैः सुमनोभिश् च वाचयित्वा महाभुजः 07,058.016c तान् द्विजान् मधुसर्पिर्भ्यां फलैः श्रेष्ठैः सुमङ्गलैः 07,058.017a प्रादात् काञ्चनम् एकैकं निष्कं विप्राय पाण्डवः 07,058.017c अलंकृतं चाश्वशतं वासांसीष्टाश् च दक्षिणाः 07,058.018a तथा गाः कपिला दोग्ध्रीः सर्षभाः पाण्डुनन्दनः 07,058.018c हेमशृङ्गी रूप्यखुरा दत्त्वा चक्रे प्रदक्षिणम् 07,058.019a स्वस्तिकान् वर्धमानांश् च नन्द्यावर्तांश् च काञ्चनान् 07,058.019c माल्यं च जलकुम्भांश् च ज्वलितं च हुताशनम् 07,058.020a पूर्णान्य् अक्षतपात्राणि रुचकान् रोचनांस् तथा 07,058.020c स्वलंकृताः शुभाः कन्या दधिसर्पिर्मधूदकम् 07,058.021a मङ्गल्यान् पक्षिणश् चैव यच् चान्यद् अपि पूजितम् 07,058.021c दृष्ट्वा स्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्याम् अगात् ततः 07,058.022a ततस् तस्य महाबाहोस् तिष्ठतः परिचारकाः 07,058.022c सौवर्णं सर्वतोभद्रं मुक्तावैडूर्यमण्डितम् 07,058.023a परार्ध्यास्तरणास्तीर्णं सोत्तरच्छदम् ऋद्धिमत् 07,058.023c विश्वकर्मकृतं दिव्यम् उपजह्रुर् वरासनम् 07,058.024a तत्र तस्योपविष्टस्य भूषणानि महात्मनः 07,058.024c उपजह्रुर् महार्हाणि प्रेष्याः शुभ्राणि सर्वशः 07,058.024d*0430_01 शुभानि सर्वपुष्पाणि मुक्ताहारांश् च पुष्कलान् 07,058.025a युक्ताभरणवेषस्य कौन्तेयस्य महात्मनः 07,058.025c रूपम् आसीन् महाराज द्विषतां शोकवर्धनम् 07,058.026a पाण्डरैश् चन्द्ररश्म्याभैर् हेमदण्डैश् च चामरैः 07,058.026c दोधूयमानः शुशुभे विद्युद्भिर् इव तोयदः 07,058.027a संस्तूयमानः सूतैश् च वन्द्यमानश् च बन्दिभिः 07,058.027c उपगीयमानो गन्धर्वैर् आस्ते स्म कुरुनन्दनः 07,058.028a ततो मुहूर्ताद् आसीत् तु बन्दिनां निस्वनो महान् 07,058.028c नेमिघोषश् च रथिनां खुरघोषश् च वाजिनाम् 07,058.029a ह्रादेन गजघण्टानां शङ्खानां निनदेन च 07,058.029c नराणां पदशब्दैश् च कम्पतीव स्म मेदिनी 07,058.030a ततः शुद्धान्तम् आसाद्य जानुभ्यां भूतले स्थितः 07,058.030c शिरसा वन्दनीयं तम् अभिवन्द्य जगत्पतिम् 07,058.031a कुण्डली बद्धनिस्त्रिंशः संनद्धकवचो युवा 07,058.031c अभिप्रणम्य शिरसा द्वाःस्थो धर्मात्मजाय वै 07,058.031e न्यवेदयद् धृषीकेशम् उपयातं महात्मने 07,058.031f*0431_01 शङ्खचक्रगदापाणिः पीतवासाश् चतुर्भुजः 07,058.031f*0431_02 तवाज्ञादर्शनाकाङ्क्षी द्वारि तिष्ठति केशवः 07,058.032a सो ऽब्रवीत् पुरुषव्याघ्रः स्वागतेनैव माधवम् 07,058.032b*0432_01 प्रवेश्यतां समीपं मे किमर्थं प्रविलम्बसे 07,058.032c अर्घ्यं चैवासनं चास्मै दीयतां परमार्चितम् 07,058.033a ततः प्रवेश्य वार्ष्णेयम् उपवेश्य वरासने 07,058.033c सत्कृत्य सत्कृतस् तेन पर्यपृच्छद् युधिष्ठिरः 07,059.000*0433_00 संजय उवाच 07,059.000*0433_01 ततो युधिष्ठिरो राजा प्रतिनन्द्य जनार्दनम् 07,059.000*0433_02 उवाच परमप्रीतः कौन्तेयो देवकीसुतम् 07,059.001 युधिष्ठिर उवाच 07,059.001a सुखेन रजनी व्युष्टा कच्चित् ते मधुसूदन 07,059.001c कच्चिज् ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत 07,059.002 संजय उवाच 07,059.002a वासुदेवो ऽपि तद् युक्तं पर्यपृच्छद् युधिष्ठिरम् 07,059.002b*0434_01 दर्शनाद् एव ते सौम्य न किं चिद् अशुभं मम 07,059.002c ततः क्षत्ता प्रकृतयो न्यवेदयद् उपस्थिताः 07,059.003a अनुज्ञातश् च राज्ञा स प्रावेशयत तं जनम् 07,059.003c विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम् 07,059.003d*0435_01 चेदिपं धृष्टकेतुं च द्रुपदं च महारथम् 07,059.004a शिखण्डिनं यमौ चैव चेकितानं च केकयान् 07,059.004b*0436_01 केकयान् सृञ्जयान् मत्स्यान् पाञ्चालांश् चापि राजकान् 07,059.004c युयुत्सुं चैव कौरव्यं पाञ्चाल्यं चोत्तमौजसम् 07,059.004d*0437_01 युधामन्युं सुबाहुं च द्रौपदेयांश् च सर्वशः 07,059.005a एते चान्ये च बहवः क्षत्रियाः क्षत्रियर्षभम् 07,059.005c उपतस्थुर् महात्मानं विविशुश् चासनेषु ते 07,059.005d*0438_01 एतांश् च सुहृदश् चान्यान् दर्शयाम् आस पाण्डवम् 07,059.005d*0438_02 अनुज्ञाताश् च पार्थेन आसीना आसनेषु ते 07,059.005d*0439_01 स्थितेष्व् अधिपरार्ध्येषु यथार्हं वंद्य पार्थिवम् 07,059.006a एकस्मिन्न् आसने वीराव् उपविष्टौ महाबलौ 07,059.006c कृष्णश् च युयुधानश् च महात्मानौ महाद्युती 07,059.007a ततो युधिष्ठिरस् तेषां शृण्वतां मधुसूदनम् 07,059.007c अब्रवीत् पुण्डरीकाक्षम् आभाष्य मधुरं वचः 07,059.008a एकं त्वां वयम् आश्रित्य सहस्राक्षम् इवामराः 07,059.008c प्रार्थयामो जयं युद्धे शाश्वतानि सुखानि च 07,059.009a त्वं हि राज्यविनाशं च द्विषद्भिश् च निराक्रियाम् 07,059.009c क्लेशांश् च विविधान् कृष्ण सर्वांस् तान् अपि वेत्थ नः 07,059.010a त्वयि सर्वेश सर्वेषाम् अस्माकं भक्तवत्सल 07,059.010c सुखम् आयत्तम् अत्यर्थं यात्रा च मधुसूदन 07,059.011a स तथा कुरु वार्ष्णेय यथा त्वयि मनो मम 07,059.011c अर्जुनस्य यथा सत्या प्रतिज्ञा स्याच् चिकीर्षिता 07,059.012a स भवांस् तारयत्व् अस्माद् दुःखामर्षमहार्णवात् 07,059.012c पारं तितीर्षताम् अद्य प्लवो नो भव माधव 07,059.013a न हि तत् कुरुते संख्ये कार्तवीर्यसमस् त्व् अपि 07,059.013c रथी यत् कुरुते कृष्ण सारथिर् यत्नम् आस्थितः 07,059.013d*0440_01 यथैव सर्वास्व् आपत्सु पासि वृष्ण्㤠जनार्दन 07,059.013d*0440_02 तथैवास्मान् महाबाहो वृजिनात् त्रातुम् अर्हसि 07,059.013d*0440_03 त्वम् अगाधे ऽप्लवे मग्नान् पाण्डवान् कुरुसागरे 07,059.013d*0440_04 समुद्धर प्लवो भूत्वा शङ्खचक्रगदाधर 07,059.013d*0440_05 नमस्ते देवदेवेश सनातन विशातन 07,059.013d*0440_06 विष्णो जिष्णो हरे कृष्ण वैकुण्ठपुरुषोत्तम 07,059.013d*0440_07 नारदस् त्वां समाचख्यौ पुराणम् ऋषिसत्तमम् 07,059.013d*0440_08 वरदं शार्ङ्गिणं देवं तत् सत्यं कुरु माधव 07,059.013d*0440_09 इत्य् उक्तः पुण्डरीकाक्षो धर्मराजेन संसदि 07,059.013d*0440_10 तोयमेघस्वनो वाग्मी प्रत्युवाच युधिष्ठिरम् 07,059.014 वासुदेव उवाच 07,059.014a सामरेष्व् अपि लोकेषु सर्वेषु न तथाविधः 07,059.014c शरासनधरः कश् चिद् यथा पार्थो धनंजयः 07,059.015a वीर्यवान् अस्त्रसंपन्नः पराक्रान्तो महाबलः 07,059.015c युद्धशौण्डः सदामर्षी तेजसा परमो नृणाम् 07,059.016a स युवा वृषभस्कन्धो दीर्घबाहुर् महाबलः 07,059.016c सिंहर्षभगतिः श्रीमान् द्विषतस् ते हनिष्यति 07,059.017a अहं च तत् करिष्यामि यथा कुन्तीसुतो ऽर्जुनः 07,059.017c धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्य् अग्निर् इवोत्थितः 07,059.018a अद्य तं पापकर्माणं क्षुद्रं सौभद्रघातिनम् 07,059.018c अपुनर्दर्शनं मार्गम् इषुभिः क्षेप्स्यते ऽर्जुनः 07,059.019a तस्याद्य गृध्राः श्येनाश् च वडगोमायवस् तथा 07,059.019c भक्षयिष्यन्ति मांसानि ये चान्ये पुरुषादकाः 07,059.020a यद्य् अस्य देवा गोप्तारः सेन्द्राः सर्वे तथाप्य् असौ 07,059.020c राजधानीं यमस्याद्य हतः प्राप्स्यति संकुले 07,059.021a निहत्य सैन्धवं जिष्णुर् अद्य त्वाम् उपयास्यति 07,059.021c विशोको विज्वरो राजन् भव भूतिपुरस्कृतः 07,060.001 संजय उवाच 07,060.001a तथा संभाषतां तेषां प्रादुरासीद् धनंजयः 07,060.001c दिदृक्षुर् भरतश्रेष्ठं राजानं ससुहृद्गणम् 07,060.002a तं प्रविष्टं शुभां कक्ष्याम् अभिवाद्याग्रतः स्थितम् 07,060.002c समुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः 07,060.003a मूर्ध्नि चैनम् उपाघ्राय परिष्वज्य च बाहुना 07,060.003c आशिषः परमाः प्रोच्य स्मयमानो ऽभ्यभाषत 07,060.004a व्यक्तम् अर्जुन संग्रामे ध्रुवस् ते विजयो महान् 07,060.004c यादृग् रूपा हि ते छाया प्रसन्नश् च जनार्दनः 07,060.005a तम् अब्रवीत् ततो जिष्णुर् महद् आश्चर्यम् उत्तमम् 07,060.005c दृष्टवान् अस्मि भद्रं ते केशवस्य प्रसादजम् 07,060.006a ततस् तत् कथयाम् आस यथादृष्टं धनंजयः 07,060.006c आश्वासनार्थं सुहृदां त्र्यम्बकेन समागमम् 07,060.007a ततः शिरोभिर् अवनिं स्पृष्ट्वा सर्वे च विस्मिताः 07,060.007c नमस्कृत्य वृषाङ्काय साधु साध्व् इत्य् अथाब्रुवन् 07,060.008a अनुज्ञातास् ततः सर्वे सुहृदो धर्मसूनुना 07,060.008c त्वरमाणाः सुसंनद्धा हृष्टा युद्धाय निर्ययुः 07,060.009a अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः 07,060.009c हृष्टा विनिर्ययुस् ते वै युधिष्ठिरनिवेशनात् 07,060.010a रथेनैकेन दुर्धर्षौ युयुधानजनार्दनौ 07,060.010c जग्मतुः सहितौ वीराव् अर्जुनस्य निवेशनम् 07,060.011a तत्र गत्वा हृषीकेशः कल्पयाम् आस सूतवत् 07,060.011c रथं रथवरस्याजौ वानरर्षभलक्षणम् 07,060.012a स मेघसमनिर्घोषस् तप्तकाञ्चनसप्रभः 07,060.012c बभौ रथवरः कॢप्तः शिशुर् दिवसकृद् यथा 07,060.013a ततः पुरुषशार्दूलः सज्जः सज्जं पुरःसरः 07,060.013c कृताह्निकाय पार्थाय न्यवेदयत तं रथम् 07,060.013d*0441_01 रथं पुरुषसिंहस्य सध्वजं सपताकिनम् 07,060.014a तं तु लोके वरः पुंसां किरीटी हेमवर्मभृत् 07,060.014c बाणबाणासनी वाहं प्रदक्षिणम् अवर्तत 07,060.015a ततो विद्यावयोवृद्धैः क्रियावद्भिर् जितेन्द्रियैः 07,060.015c स्तूयमानो जयाशीभिर् आरुरोह महारथम् 07,060.016a जैत्रैः सांग्रामिकैर् मन्त्रैः पूर्वम् एव रथोत्तमम् 07,060.016c अभिमन्त्रितम् अर्चिष्मान् उदयं भास्करो यथा 07,060.017a स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः 07,060.017c विबभौ विमलो ऽर्चिष्मान् मेराव् इव दिवाकरः 07,060.018a अन्वारुरोहतुः पार्थं युयुधानजनार्दनौ 07,060.018c शर्यातेर् यज्ञम् आयान्तं यथेन्द्रं देवम् अश्विनौ 07,060.019a अथ जग्राह गोविन्दो रश्मीन् रश्मिवतां वरः 07,060.019c मातलिर् वासवस्येव वृत्रं हन्तुं प्रयास्यतः 07,060.020a स ताभ्यां सहितः पार्थो रथप्रवरम् आस्थितः 07,060.020c सहितो बुधशुक्राभ्यां तमो निघ्नन् यथा शशी 07,060.021a सैन्धवस्य वधप्रेप्सुः प्रयातः शत्रुपूगहा 07,060.021c सहाम्बुपतिमित्राभ्यां यथेन्द्रस् तारकामये 07,060.021d*0442_01 धनुर् जैत्रं तथा बाणान् दधानो निर्गतो ऽर्जुनः 07,060.021d*0442_02 हन्तुं लंकापतिं देवो भगवान् इव राघवः 07,060.022a ततो वादित्रनिर्घोषैर् मङ्गल्यैश् च स्तवैः शुभैः 07,060.022c प्रयान्तम् अर्जुनं सूता मागधाश् चैव तुष्टुवुः 07,060.023a सजयाशीः सपुण्याहः सूतमागधनिस्वनः 07,060.023c युक्तो वादित्रघोषेण तेषां रतिकरो ऽभवत् 07,060.024a तम् अनुप्रयतो वायुः पुण्यगन्धवहः शुचिः 07,060.024c ववौ संहर्षयन् पार्थं द्विषतश् चापि शोषयन् 07,060.024d*0443_01 ततस् तस्मिन् क्षणे राजन् विविधानि शुभानि च 07,060.025a प्रादुरासन् निमित्तानि विजयाय बहूनि च 07,060.025c पाण्डवानां त्वदीयानां विपरीतानि मारिष 07,060.026a दृष्ट्वार्जुनो निमित्तानि विजयाय प्रदक्षिणम् 07,060.026c युयुधानं महेष्वासम् इदं वचनम् अब्रवीत् 07,060.027a युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः 07,060.027c यथा हीमानि लिङ्गानि दृश्यन्ते शिनिपुंगव 07,060.028a सो ऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः 07,060.028c यियासुर् यमलोकाय मम वीर्यं प्रतीक्षते 07,060.028d*0444_01 गच्छ त्वं रक्ष राजानं त्वं हि तुल्यो मया रणे 07,060.029a यथा परमकं कृत्यं सैन्धवस्य वधे मम 07,060.029c तथैव सुमहत् कृत्यं धर्मराजस्य रक्षणे 07,060.030a स त्वम् अद्य महाबाहो राजानं परिपालय 07,060.030c यथैव हि मया गुप्तस् त्वया गुप्तो भवेत् तथा 07,060.030d*0445_01 न हि पश्यामि तं लोके यस् त्वां युद्धे पराजयेत् 07,060.030d*0445_02 वासुदेवसमं युद्धे स्वयम् अप्य् अमरेश्वरः 07,060.031a त्वयि चाहं पराश्वस्य प्रद्युम्ने वा महारथे 07,060.031c शक्नुयां सैन्धवं हन्तुम् अनपेक्षो नरर्षभ 07,060.032a मय्य् अपेक्षा न कर्तव्या कथं चिद् अपि सात्वत 07,060.032c राजन्य् एव परा गुप्तिः कार्या सर्वात्मना त्वया 07,060.033a न हि यत्र महाबाहुर् वासुदेवो व्यवस्थितः 07,060.033c किं चिद् व्यापद्यते तत्र यत्राहम् अपि च ध्रुवम् 07,060.034a एवम् उक्तस् तु पार्थेन सात्यकिः परवीरहा 07,060.034c तथेत्य् उक्त्वागमत् तत्र यत्र राजा युधिष्ठिरः 07,061.001 धृतराष्ट्र उवाच 07,061.001a श्वोभूते किम् अकार्षुस् ते दुःखशोकसमन्विताः 07,061.001c अभिमन्यौ हते तत्र के वायुध्यन्त मामकाः 07,061.002a जानन्तस् तस्य कर्माणि कुरवः सव्यसाचिनः 07,061.002c कथं तत् किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः 07,061.003a पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युम् इवान्तकम् 07,061.003c आयान्तं पुरुषव्याघ्रं कथं ददृशुर् आहवे 07,061.004a कपिराजध्वजं संख्ये विधुन्वानं महद् धनुः 07,061.004c दृष्ट्वा पुत्रपरिद्यूनं किम् अकुर्वन्त मामकाः 07,061.005a किं नु संजय संग्रामे वृत्तं दुर्योधनं प्रति 07,061.005c परिदेवो महान् अत्र श्रुतो मे नाभिनन्दनम् 07,061.006a बभूवुर् ये मनोग्राह्याः शब्दाः श्रुतिसुखावहाः 07,061.006c न श्रूयन्ते ऽद्य ते सर्वे सैन्धवस्य निवेशने 07,061.006d*0446_01 भूय्ठशब्दान् अतीवान्य्ठशब्दः सैन्धववेश्मनि 07,061.006d*0446_02 पौराणिकानां तूर्याणां शङ्खदुन्दुभिघोषवान् 07,061.007a स्तुवतां नाद्य श्रूयन्ते पुत्राणां शिबिरे मम 07,061.007c सूतमागधसंघानां नर्तकानां च सर्वशः 07,061.008a शब्देन नादिताभीक्ष्णम् अभवद् यत्र मे श्रुतिः 07,061.008c दीनानाम् अद्य तं शब्दं न शृणोमि समीरितम् 07,061.009a निवेशने सत्यधृतेः सोमदत्तस्य संजय 07,061.009c आसीनो ऽहं पुरा तात शब्दम् अश्रौषम् उत्तमम् 07,061.010a तद् अद्य हीनपुण्यो ऽहम् आर्तस्वरनिनादितम् 07,061.010c निवेशनं हतोत्साहं पुत्राणां मम लक्षये 07,061.011a विविंशतेर् दुर्मुखस्य चित्रसेनविकर्णयोः 07,061.011c अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः 07,061.012a ब्राह्मणाः क्षत्रिया वैश्या यं शिष्याः पर्युपासते 07,061.012c द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम् 07,061.013a वितण्डालापसंलापैर् हुतयाचितवन्दितैः 07,061.013c गीतैश् च विविधैर् इष्टै रमते यो दिवानिशम् 07,061.014a उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः 07,061.014c सूत तस्य गृहे शब्धो नाद्य द्रौणेर् यथा पुरा 07,061.015a द्रोणपुत्रं महेष्वासं गायना नर्तकाश् च ये 07,061.015c अत्यर्थम् उपतिष्ठन्ति तेषां न श्रूयते ध्वनिः 07,061.016a विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिः 07,061.016c श्रूयते सो ऽद्य न तथा केकयानां च वेश्मसु 07,061.017a नित्यप्रमुदितानां च तालगीतस्वनो महान् 07,061.017c नृत्यतां श्रूयते तात गणानां सो ऽद्य न ध्वनिः 07,061.018a सप्ततन्तून् वितन्वाना यम् उपासन्ति याजकाः 07,061.018c सौमदत्तिं श्रुतनिधिं तेषां न श्रूयते ध्वनिः 07,061.019a ज्याघोषो ब्रह्मघोषश् च तोमरासिरथध्वनिः 07,061.019c द्रोणस्यासीद् अविरतो गृहे तन् न शृणोम्य् अहम् 07,061.020a नानादेशसमुत्थानां गीतानां यो ऽभवत् स्वनः 07,061.020c वादित्रनादितानां च सो ऽद्य न श्रूयते महान् 07,061.021a यदा प्रभृत्य् उपप्लव्याच् छान्तिम् इच्छञ् जनार्दनः 07,061.021c आगतः सर्वभूतानाम् अनुकम्पार्थम् अच्युतः 07,061.022a ततो ऽहम् अब्रुवं सूत मन्दं दुर्योधनं तदा 07,061.022c वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः 07,061.023a कालप्राप्तम् अहं मन्ये मा त्वं दुर्योधनातिगाः 07,061.023b*0447_01 संशाम्य भ्रातृभिस् तैस् तु क्षत्रियान् अभिपालय 07,061.023c शमे चेद् याचमानं त्वं प्रत्याख्यास्यसि केशवम् 07,061.023e हितार्थम् अभिजल्पन्तं न तथास्त्य् अपराजयः 07,061.024a प्रत्याचष्ट स दाशार्हम् ऋषभं सर्वधन्विनाम् 07,061.024c अनुनेयानि जल्पन्तम् अनयान् नान्वपद्यत 07,061.024d*0448_01 कर्णदुःशासनमते सौबलस्य च दुर्मतेः 07,061.024d*0448_02 प्रत्याख्यातो महाबाहुः कुलान्तकरणेन मे 07,061.025a ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः 07,061.025c अन्ववर्तत हित्वा मां कृष्टः कालेन दुर्मतिः 07,061.026a न ह्य् अहं द्यूतम् इच्छामि विदुरो न प्रशंसति 07,061.026c सैन्धवो नेच्छते द्यूतं भीष्मो न द्यूतम् इच्छति 07,061.026c*0449_01 **** **** विदुरो द्रोण एव वा 07,061.026c*0449_02 बाह्लिकः सोमदत्तो वा भीष्मो द्रोणायनिस् तदा 07,061.027a शल्यो भूरिश्रवाश् चैव पुरुमित्रो जयस् तथा 07,061.027c अश्वत्थामा कृपो द्रोणो द्यूतं नेच्छन्ति संजय 07,061.027d*0450_01 जयः कृपो वा धर्मात्मा ये चान्ये मम बान्धवाः 07,061.028a एतेषां मतम् आज्ञाय यदि वर्तेत पुत्रकः 07,061.028c सज्ञातिमित्रः ससुहृच् चिरं जीवेद् अनामयः 07,061.028d*0451_01 एतेभ्यश् च मदूर्ध्वं च अभोक्ष्यद् वसुधाम् इमाम् 07,061.029a श्लक्ष्णा मधुरसंभाषा ज्ञातिमध्ये प्रियंवदाः 07,061.029c कुलीनाः संमताः प्राज्ञाः सुखं प्राप्स्यन्ति पाण्डवाः 07,061.030a धर्मापेक्षो नरो नित्यं सर्वत्र लभते सुखम् 07,061.030c प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते 07,061.031a अर्हन्त्य् अर्धं पृथिव्यास् ते भोक्तुं सामर्थ्यसाधनाः 07,061.031c तेषाम् अपि समुद्रान्ता पितृपैतामही मही 07,061.031d*0452_01 न च त्वाभिभविष्यन्ति हित्वा धर्मं पृथात्मजाः 07,061.032a नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्त्मनि 07,061.032c सन्ति नो ज्ञातयस् तात येषां श्रोष्यन्ति पाण्डवाः 07,061.033a शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः 07,061.033c द्रोणस्याथ विकर्णस्य बाह्लिकस्य कृपस्य च 07,061.034a अन्येषां चैव वृद्धानां भरतानां महात्मनाम् 07,061.034c त्वदर्थं ब्रुवतां तात करिष्यन्ति वचो हितम् 07,061.035a कं वा त्वं मन्यसे तेषां यस् त्वा ब्रूयाद् अतो ऽन्यथा 07,061.035c कृष्णो न धर्मं संजह्यात् सर्वे ते च त्वदन्वयाः 07,061.036a मयापि चोक्तास् ते वीरा वचनं धर्मसंहितम् 07,061.036c नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः 07,061.037a इत्य् अहं विलपन् सूत बहुशः पुत्रम् उक्तवान् 07,061.037c न च मे श्रुतवान् मूढो मन्ये कालस्य पर्ययम् 07,061.038a वृकोदरार्जुनौ यत्र वृष्णिवीरश् च सात्यकिः 07,061.038c उत्तमौजाश् च पाञ्चाल्यो युधामन्युश् च दुर्जयः 07,061.039a धृष्टद्युम्नश् च दुर्धर्षः शिखण्डी चापराजितः 07,061.039c अश्मकाः केकयाश् चैव क्षत्रधर्मा च सौमकिः 07,061.040a चैद्यश् च चेकितानश् च पुत्रः काश्यस्य चाभिभुः 07,061.040c द्रौपदेया विराटश् च द्रुपदश् च महारथः 07,061.040e यमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः 07,061.041a क एत्ठजातु युध्येत लोके ऽस्मिन् वै जिजीविषुः 07,061.041c दिव्यम् अस्त्रं विकुर्वाणान् संहरेयुर् अरिंदमाः 07,061.042a अन्यो दुर्योधनात् कर्णाच् छकुनेश् चापि सौबलात् 07,061.042c दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम् 07,061.043a येषाम् अभीशुहस्तः स्याद् विष्वक्सेनो रथे स्थितः 07,061.043c संनद्धश् चार्जुनो योद्धा तेषां नास्ति पराजयः 07,061.044a तेषां मम विलापानां न हि दुर्योधनः स्मरेत् 07,061.044c हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वम् आत्थ मे 07,061.045a तेषां विदुरवाक्यानाम् उक्तानां दीर्घदर्शिनाम् 07,061.045c दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः 07,061.045d*0453_01 सेनां दृष्ट्वाभिभूतां मे शैनेयेनार्जुनेन च 07,061.045d*0453_02 शून्यान् दृष्ट्वा रथोपस्थान् मन्ये शोचन्ति पुत्रकाः 07,061.046a हिमात्यये यथा कक्षं शुष्कं वातेरितो महान् 07,061.046c अग्निर् दहेत् तथा सेनां मामिकां स धनंजयः 07,061.047a आचक्ष्व तद् धि नः सर्वं कुशलो ह्य् असि संजय 07,061.047c यद् उपायात् तु सायाह्ने कृत्वा पार्थस्य किल्बिषम् 07,061.047e अभिमन्यौ हते तात कथम् आसीन् मनो हि वः 07,061.048a न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः 07,061.048c अपकृत्वा महत् तात सोढुं शक्ष्यन्ति मामकाः 07,061.049a किं नु दुर्योधनः कृत्यं कर्णः कृत्यं किम् अब्रवीत् 07,061.049c दुःशासनः सौबलश् च तेषाम् एवं गते अपि 07,061.049e सर्वेषां समवेतानां पुत्राणां मम संजय 07,061.050a यद् वृत्तं तात संग्रामे मन्दस्यापनयैर् भृशम् 07,061.050c लोभानुगतदुर्बुद्धेः क्रोधेन विकृतात्मनः 07,061.051a राज्यकामस्य मूढस्य रागोपहतचेतसः 07,061.051c दुर्नीतं वा सुनीतं वा तन् ममाचक्ष्व संजय 07,062.001 संजय उवाच 07,062.001a हन्त ते संप्रवक्ष्यामि सर्वं प्रत्यक्षदर्शिवान् 07,062.001c शुश्रूषस्व स्थिरो भूत्वा तव ह्य् अपनयो महान् 07,062.002a गतोदके सेतुबन्धो यादृक् तादृग् अयं तव 07,062.002c विलापो निष्फलो राजन् मा शुचो भरतर्षभ 07,062.002d*0454_01 प्रथमं शिरो मुण्डयित्वा पश्चान् नक्षत्रपृच्छनम् 07,062.002d*0454_02 किं करोषि च त्वं राजन् कालो हि दुरतिक्रमः 07,062.003a अनतिक्रमणीयो ऽयं कृतान्तस्याद्भुतो विधिः 07,062.003c मा शुचो भरतश्रेष्ठ दिष्टम् एतत् पुरातनम् 07,062.004a यदि हि त्वं पुरा द्यूतात् कुन्तीपुत्रं युधिष्ठिरम् 07,062.004c निवर्तयेथाः पुत्रांश् च न त्वां व्यसनम् आव्रजेत् 07,062.005a युद्धकाले पुनः प्राप्ते तदैव भवता यदि 07,062.005c निवर्तिताः स्युः संरब्धा न त्वां व्यसनम् आव्रजेत् 07,062.006a दुर्योधनं चाविधेयं बध्नीतेति पुरा यदि 07,062.006c कुरून् अचोदयिष्यस् त्वं न त्वां व्यसनम् आव्रजेत् 07,062.007a तत् ते बुद्धिव्यभीचारम् उपलप्स्यन्ति पाण्डवाः 07,062.007c पाञ्चाला वृष्णयः सर्वे ये चान्ये ऽपि महाजनाः 07,062.008a स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे 07,062.008b*0455_01 अप्राप्तः स महद् धर्मं कामम् अर्थं यशस् तथा 07,062.008c वर्तेथा यदि धर्मेण न त्वां व्यसनम् आव्रजेत् 07,062.009a त्वं तु प्राज्ञतमो लोके हित्वा धर्मं सनातनम् 07,062.009c दुर्योधनस्य कर्णस्य शकुनेश् चान्वगा मतम् 07,062.010a तत् ते विलपितं सर्वं मया राजन् निशामितम् 07,062.010c अर्थे निविशमानस्य विषमिश्रं यथा मधु 07,062.011a न तथा मन्यते कृष्णो राजानं पाण्डवं पुरा 07,062.011c न भीष्मं नैव च द्रोणं यथा त्वां मन्यते नृप 07,062.012a व्यजानत यदा तु त्वां राजधर्माद् अधश् च्युतम् 07,062.012c तदा प्रभृति कृष्णस् त्वां न तथा बहु मन्यते 07,062.013a परुषाण्य् उच्यमानांश् च यथा पार्थान् उपेक्षसे 07,062.013c तस्यानुबन्धः प्राप्तस् त्वां पुत्राणां राज्यकामुकम् 07,062.014a पितृपैतामहं राज्यम् अपवृत्तं तदानघ 07,062.014c अथ पार्थैर् जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः 07,062.015a पाण्डुनावर्जितं राज्यं कौरवाणां यशस् तथा 07,062.015c ततश् चाभ्यधिकं भूयः पाण्डवैर् धर्मचारिभिः 07,062.016a तेषां तत् तादृशं कर्म त्वाम् आसाद्य सुनिष्फलम् 07,062.016c यत् पित्र्याद् भ्रंशिता राज्यात् त्वयेहामिषगृद्धिना 07,062.017a यत् पुनर् युद्धकाले त्वं पुत्रान् गर्हयसे नृप 07,062.017c बहुधा व्याहरन् दोषान् न तद् अद्योपपद्यते 07,062.017d*0456_01 यत् पुनर् युद्धसंसक्तान् भरतान् परिकुत्सयन् 07,062.017d*0456_02 बहु व्याहरसे तस्मान् नैतद् अद्योपपद्यते 07,062.018a न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे 07,062.018c चमूं विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः 07,062.019a यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ 07,062.019c रक्षेरन् को नु तां युध्येच् चमूम् अन्यत्र कौरवैः 07,062.020a येषां योद्धा गुडाकेशो येषां मन्त्री जनार्दनः 07,062.020c येषां च सात्यकिर् गोप्ता येषां गोप्ता वृकोदरः 07,062.021a को हि तान् विषहेद् योद्धुं मर्त्यधर्मा धनुर्धरः 07,062.021c अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः 07,062.022a यावत् तु शक्यते कर्तुम् अनुरक्तैर् जनाधिपैः 07,062.022c क्षत्रधर्मरतैः शूरैस् तावत् कुर्वन्ति कौरवाः 07,062.023a यथा तु पुरुषव्याघ्रैर् युद्धं परमसङ्कटम् 07,062.023c कुरूणां पाण्डवैः सार्धं तत् सर्वं शृणु तत्त्वतः 07,063.001 संजय उवाच 07,063.001a तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः 07,063.001c स्वान्य् अनीकानि सर्वाणि प्राक्रामद् व्यूहितुं ततः 07,063.002a शूराणां गर्जतां राजन् संक्रुद्धानाम् अमर्षिणाम् 07,063.002c श्रूयन्ते स्म गिरश् चित्राः परस्परवधैषिणाम् 07,063.003a विस्फार्य च धनूंष्य् आजौ ज्याः करैः परिमृज्य च 07,063.003c विनिःश्वसन्तः प्राक्रोशन् क्वेदानीं स धनंजयः 07,063.004a विकोशान् सुत्सरून् अन्ये कृतधारान् समाहितान् 07,063.004c पीतान् आकाशसंकाशान् असीन् के चिच् च चिक्षिपुः 07,063.005a चरन्तस् त्व् असिमार्गांश् च धनुर्मार्गांश् च शिक्षया 07,063.005c संग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः 07,063.005d*0457_01 दृश्यन्ते कुञ्जरैश् चान्यैर् वाजिभिश् च युयुत्सवः 07,063.006a सघण्टाश् चन्दनादिग्धाः स्वर्णवज्रविभूषिताः 07,063.006c समुत्क्षिप्य गदाश् चान्ये पर्यपृच्छन्त पाण्डवम् 07,063.007a अन्ये बलमदोन्मत्ताः परिघैर् बाहुशालिनः 07,063.007c चक्रुः संबाधम् आकाशम् उच्छ्रितेन्द्रध्वजोपमैः 07,063.008a नानाप्रहरणैश् चान्ये विचित्रस्रगलंकृताः 07,063.008c संग्राममनसः शूरास् तत्र तत्र व्यवस्थिताः 07,063.009a क्वार्जुनः क्व च गोविन्दः क्व च मानी वृकोदरः 07,063.009c क्व च ते सुहृदस् तेषाम् आह्वयन्तो रणे तदा 07,063.010a ततः शङ्खम् उपाध्माय त्वरयन् वाजिनः स्वयम् 07,063.010c इतस् ततस् तान् रचयन् द्रोणश् चरति वेगितः 07,063.011a तेष्व् अनीकेषु सर्वेषु स्थितेष्व् आहवनन्दिषु 07,063.011c भारद्वाजो महाराज जयद्रथम् अथाब्रवीत् 07,063.012a त्वं चैव सौमदत्तिश् च कर्णश् चैव महारथः 07,063.012c अश्वत्थामा च शल्यश् च वृषसेनः कृपस् तथा 07,063.013a शतं चाश्वसहस्राणां रथानाम् अयुतानि षट् 07,063.013c द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश 07,063.014a पदातीनां सहस्राणि दंशितान्य् एकविंशतिः 07,063.014c गव्यूतिषु त्रिमात्रेषु माम् अनासाद्य तिष्ठत 07,063.015a तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः 07,063.015c किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव 07,063.016a एवम् उक्तः समाश्वस्तः सिन्धुराजो जयद्रथः 07,063.016c संप्रायात् सह गान्धारैर् वृतस् तैश् च महारथैः 07,063.016e वर्मिभिः सादिभिर् यत्तैः प्रासपाणिभिर् आस्थितैः 07,063.017a चामरापीडिनः सर्वे जाम्बूनदविभूषिताः 07,063.017c जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः 07,063.017e ते चैव सप्तसाहस्रा द्विसाहस्राश् च सैन्धवाः 07,063.018a मत्तानाम् अधिरूढानां हस्त्यारोहैर् विशारदैः 07,063.018c नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम् 07,063.019a अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस् तव 07,063.019c अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः 07,063.020a ततो दुःशासनश् चैव विकर्णश् च तवात्मजौ 07,063.020c सिन्धुराजार्थसिद्ध्यर्थम् अग्रानीके व्यवस्थितौ 07,063.021a दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्च विस्तृतः 07,063.021c व्यूहः स चक्रशकटो भारद्वाजेन निर्मितः 07,063.022a नानानृपतिभिर् वीरैस् तत्र तत्र व्यवस्थितैः 07,063.022c रथाश्वगजपत्त्योघैर् द्रोणेन विहितः स्वयम् 07,063.023a पश्चार्धे तस्य पद्मस् तु गर्भव्यूहः सुदुर्भिदः 07,063.023c सूची पद्मस्य मध्यस्थो गूढो व्यूहः पुनः कृतः 07,063.024a एवम् एतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः 07,063.024c सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः 07,063.025a अनन्तरं च काम्बोजो जलसंधश् च मारिष 07,063.025c दुर्योधनः सहामात्यस् तदनन्तरम् एव च 07,063.026a ततः शतसहस्राणि योधानाम् अनिवर्तिनाम् 07,063.026c व्यवस्थितानि सर्वाणि शकटे सूचिरक्षिणः 07,063.027a तेषां च पृष्ठतो राज बलेन महता वृतः 07,063.027c जयद्रथस् ततो राजन् सूचिपाशे व्यवस्थितः 07,063.028a शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः 07,063.028c अनु तस्याभवद् भोजो जुगोपैनं ततः स्वयम् 07,063.029a श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः 07,063.029c धनुर् विस्फारयन् द्रोणस् तस्थौ क्रुद्ध इवान्तकः 07,063.029d*0458_01 तस्य सर्वस्य सैन्यस्य नेता गोप्ता च वीर्यवान् 07,063.030a पताकिनं शोणहयं वेदीकृष्णाजिनध्वजम् 07,063.030c द्रोणस्य रथम् आलोक्य प्रहृष्टाः कुरवो ऽभवन् 07,063.031a सिद्धचारणसंघानां विस्मयः सुमहान् अभूत् 07,063.031c द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम् 07,063.032a सशैलसागरवनां नानाजनपदाकुलाम् 07,063.032c ग्रसेद् व्यूहः क्षितिं सर्वाम् इति भूतानि मेनिरे 07,063.033a बहुरथमनुजाश्वपत्तिनागं; प्रतिभयनिस्वनम् अद्भुताभरूपम् 07,063.033c अहितहृदयभेदनं महद् वै; शकटम् अवेक्ष्य कृतं ननन्द राजा 07,064.001 संजय उवाच 07,064.001a ततो व्यूढेष्व् अनीकेषु समुत्क्रुष्टेषु मारिष 07,064.001c ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च 07,064.002a अनीकानां च संह्रादे वादित्राणां च निस्वने 07,064.002c प्रध्मापितेषु शङ्खेषु संनादे लोमहर्षणे 07,064.003a अभिहारयत्सु शनकैर् भरतेषु युयुत्सुषु 07,064.003c रौद्रे मुहूर्ते संप्राप्ते सव्यसाची व्यदृश्यत 07,064.004a वडानां वायसानां च पुरस्तात् सव्यसाचिनः 07,064.004c बहुलानि सहस्राणि प्राक्रीडंस् तत्र भारत 07,064.004d*0459_01 पिशितासृग्भुजां संघाः प्रलीयन्ते सहस्रशः 07,064.005a मृगाश् च घोरसंनादाः शिवाश् चाशिवदर्शनाः 07,064.005c दक्षिणेन प्रयातानाम् अस्माकं प्राणदंस् तथा 07,064.005d*0460_01 लोकक्षये महाराज यादृशास् तादृशा हि ते 07,064.005d*0460_02 अशिवा धार्तराष्ट्राणां शिवाः पार्थस्य संयुगे 07,064.006a सनिर्घाता ज्वलन्त्यश् च पेतुर् उल्काः समन्ततः 07,064.006c चचाल च मही कृत्स्ना भये घोरे समुत्थिते 07,064.007a विष्वग् वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः 07,064.007c ववुर् आयाति कौन्तेये संग्रामे समुपस्थिते 07,064.008a नाकुलिस् तु शतानीको धृष्टद्युम्नश् च पार्षतः 07,064.008c पाण्डवानाम् अनीकानि प्राज्ञौ तौ व्यूहतुस् तदा 07,064.009a ततो रथसहस्रेण द्विरदानां शतेन च 07,064.009c त्रिभिर् अश्वसहस्रैश् च पदातीनां शतैः शतैः 07,064.010a अध्यर्धमात्रे धनुषां सहस्रे तनयस् तव 07,064.010c अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणो ऽब्रवीत् 07,064.011a अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम् 07,064.011c अहम् आवारयिष्यामि वेलेव मकरालयम् 07,064.012a अद्य पश्यन्तु संग्रामे धनंजयम् अमर्षणम् 07,064.012c विषक्तं मयि दुर्धर्षम् अश्मकूटम् इवाश्मनि 07,064.012d*0461_01 तिष्ठध्वं रथिनो यूयं संग्रामम् अभिकाङ्क्षिणः 07,064.012d*0461_02 युध्यामि संहतान् एतान् यशो मानं च वर्धयन् 07,064.013a एवं ब्रुवन् महाराज महात्मा स महामतिः 07,064.013c महेष्वासैर् वृतो राजन् महेष्वासो व्यवस्थितः 07,064.013d*0462_01 ततो ऽर्जुनो महाराज प्रत्यदृश्यत भारत 07,064.014a ततो ऽन्तक इव क्रुद्धः सवज्र इव वासवः 07,064.014c दण्डपाणिर् इवासह्यो मृत्युः कालेन चोदितः 07,064.015a शूलपाणिर् इवाक्षोभ्यो वरुणः पाशवान् इव 07,064.015c युगान्ताग्निर् इवार्चिष्मान् प्रधक्ष्यन् वै पुनः प्रजाः 07,064.016a क्रोधामर्षबलोद्धूतो निवातकवचान्तकः 07,064.016c जयो जेता स्थितः सत्ये पारयिष्यन् महाव्रतम् 07,064.017a आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत् 07,064.017c शुभ्रवर्माम्बरधरः स्वङ्गदी चारुकुण्डली 07,064.018a रथप्रवरम् आस्थाय नरो नारायणानुगः 07,064.018c विधुन्वन् गाण्डिवं संख्ये बभौ सूर्य इवोदितः 07,064.019a सो ऽग्रानीकस्य महत इषुपाते धनंजयः 07,064.019c व्यवस्थाप्य रथं सज्जं शङ्खं दध्मौ प्रतापवान् 07,064.020a अथ कृष्णो ऽप्य् असंभ्रान्तः पार्थेन सह मारिष 07,064.020c प्राध्मापयत् पाञ्चजन्यं शङ्खप्रवरम् ओजसा 07,064.021a तयोः शङ्खप्रणादेन तव सैन्ये विशां पते 07,064.021c आसन् संहृष्टरोमाणः कम्पिता गतचेतसः 07,064.022a यथा त्रसन्ति भूतानि सर्वाण्य् अशनिनिस्वनात् 07,064.022c तथा शङ्खप्रणादेन वित्रेसुस् तव सैनिकाः 07,064.023a प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः 07,064.023c एवं सवाहनं सर्वम् आविग्नम् अभवद् बलम् 07,064.024a व्यषीदन्त नरा राजञ् शङ्खशब्देन मारिष 07,064.024c विसंज्ञाश् चाभवन् के चित् के चिद् राजन् वितत्रसुः 07,064.025a ततः कपिर् महानादं सह भूतैर् ध्वजालयैः 07,064.025c अकरोद् व्यादितास्यश् च भीषयंस् तव सैनिकान् 07,064.026a ततः शङ्खाश् च भेर्यश् च मृदङ्गाश् चानकैः सह 07,064.026c पुनर् एवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः 07,064.027a नानावादित्रसंह्रादैः क्ष्वेडितास्फोटिताकुलैः 07,064.027c सिंहनादैः सवादित्रैः समाहूतैर् महारथैः 07,064.027d*0463_01 दुर्मर्षणबलं पूर्वम् अथ दुःशासनानुगम् 07,064.027d*0463_02 ततः शकटसंस्थं च घोरनादसमाकुलम् 07,064.028a तस्मिन् सुतुमुले शब्दे भीरूणां भयवर्धने 07,064.028c अतीव हृष्टो दाशार्हम् अब्रवीत् पाकशासनिः 07,064.029a चोदयाश्वान् हृषीकेश यत्र दुर्मर्षणः स्थितः 07,064.029c एतद् भित्त्वा गजानीकं प्रवेक्ष्याम्य् अरिवाहिनीम् 07,064.030a एवम् उक्तो महाबाहुः केशवः सव्यसाचिना 07,064.030c अचोदयद् धयांस् तत्र यत्र दुर्मर्षणः स्थितः 07,064.031a स संप्रहारस् तुमुलः संप्रवृत्तः सुदारुणः 07,064.031c एकस्य च बहूनां च रथनागनरक्षयः 07,064.032a ततः सायकवर्षेण पर्जन्य इव वृष्टिमान् 07,064.032c परान् अवाकिरत् पार्थः पर्वतान् इव नीरदः 07,064.033a ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत् 07,064.033c अवाकिरन् बाणजालैस् ततः कृष्णधनंजयौ 07,064.034a ततः क्रुद्धो महाबाहुर् वार्यमाणः परैर् युधि 07,064.034c शिरांसि रथिनां पार्थः कायेभ्यो ऽपाहरच् छरैः 07,064.035a उद्भ्रान्तनयनैर् वक्त्रैः संदष्टोष्ठपुटैः शुभैः 07,064.035c सकुण्डलशिरस्त्राणैर् वसुधा समकीर्यत 07,064.035d*0464_01 **** **** अमर्षाद् भ्रुकुटीकृतैः 07,064.035d*0464_02 तथैव क्रोधदष्टोष्ठैर् अवाकीर्यत मेदिनी 07,064.036a पुण्डरीकवनानीव विध्वस्तानि समन्ततः 07,064.036c विनिकीर्णानि योधानां वदनानि चकाशिरे 07,064.037a तपनीयविचित्राणि सिक्तानि रुधिरेण च 07,064.037c अदृश्यन्त यथा राजन् मेघसंघाः सविद्युतः 07,064.038a शिरसां पततां राजञ् शब्दो ऽभूत् पृथिवीतले 07,064.038c कालेन परिपक्वानां तालानां पतताम् इव 07,064.039a ततः कबन्धः कश् चित् तु धनुर् आलम्ब्य तिष्ठति 07,064.039c कश् चित् खड्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति 07,064.039d*0465_01 गृहीत्वान्यस्य केशेषु शिरो नृत्यति चापरः 07,064.040a नाजानन्त शिरांस्य् उर्व्यां पतितानि नरर्षभाः 07,064.040c अमृष्यमाणाः कौन्तेयं संग्रामे जयगृद्धिनः 07,064.041a हयानाम् उत्तमाङ्गैश् च हस्तिहस्तैश् च मेदिनी 07,064.041c बाहुभिश् च शिरोभिश् च वीराणां समकीर्यत 07,064.042a अयं पार्थः कुतः पार्थ एष पार्थ इति प्रभो 07,064.042b*0466_01 तिष्ठ पार्थैर् हि मां पार्थ क्व यासीति च जल्पताम् 07,064.042c तव सैन्येषु योधानां पार्थभूतम् इवाभवत् 07,064.043a अन्योन्यम् अपि चाजघ्नुर् आत्मानम् अपि चापरे 07,064.043c पार्थभूतम् अमन्यन्त जगत् कालेन मोहिताः 07,064.044a निष्टनन्तः सरुधिरा विसंज्ञा गाढवेदनाः 07,064.044c शयाना बहवो वीराः कीर्तयन्तः सुहृज्जनम् 07,064.045a सभिण्डिपालाः सप्रासाः सशक्त्यृष्टिपरश्वधाः 07,064.045c सनिर्यूहाः सनिस्त्रिंशाः सशरासनतोमराः 07,064.046a सबाणवर्माभरणाः सगदाः साङ्गदा रणे 07,064.046c महाभुजगसंकाशा बाहवः परिघोपमाः 07,064.047a उद्वेष्टन्ति विचेष्टन्ति संवेष्टन्ति च सर्वशः 07,064.047c वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः 07,064.048a यो यः स्म समरे पार्थं प्रतिसंरभते नरः 07,064.048c तस्य तस्यान्तको बाणः शरीरम् उपसर्पति 07,064.049a नृत्यतो रथमार्गेषु धनुर् व्यायच्छतस् तथा 07,064.049c न कश् चित् तत्र पार्थस्य ददर्शान्तरम् अण्व् अपि 07,064.050a यत् तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान् 07,064.050c लाघवात् पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः 07,064.051a हस्तिनं हस्तियन्तारम् अश्वम् आश्विकम् एव च 07,064.051c अभिनत् फल्गुनो बाणइ रथिनं च ससारथिम् 07,064.052a आवर्तमानम् आवृत्तं युध्यमानं च पाण्डवः 07,064.052c प्रमुखे तिष्ठमानं च न कं चिन् न निहन्ति सः 07,064.053a यथोदयन् वै गगने सूर्यो हन्ति महत् तमः 07,064.053c तथार्जुनो गजानीकम् अवधीत् कङ्कपत्रिभिः 07,064.054a हस्तिभिः पतितैर् भिन्नैस् तव सैन्यम् अदृश्यत 07,064.054c अन्तकाले यथा भूमिर् विनिकीर्णैर् महीधरैः 07,064.055a यथा मध्यंदिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा 07,064.055c तथा धनंजयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः 07,064.056a तत् तथा तव पुत्रस्य सैन्यं युधि परंतप 07,064.056c प्रभग्नं द्रुतम् आविग्नम् अतीव शरपीडितम् 07,064.057a मारुतेनेव महता मेघानीकं विधूयता 07,064.057c प्रकाल्यमानं तत् सैन्यं नाशकत् प्रतिवीक्षितुम् 07,064.058a प्रतोदैश् चापकोटीभिर् हुंकारैः साधुवाहितैः 07,064.058c कशापार्ष्ण्यभिघातैश् च वाग्भिर् उग्राभिर् एव च 07,064.059a चोदयन्तो हयांस् तूर्णं पलायन्ते स्म तावकाः 07,064.059c सादिनो रथिनश् चैव पत्तयश् चार्जुनार्दिताः 07,064.060a पार्ष्ण्यङ्गुष्ठाङ्कुशैर् नागांश् चोदयन्तस् तथापरे 07,064.060c शरैः संमोहिताश् चान्ये तम् एवाभिमुखा ययौ 07,064.060e तव योधा हतोत्साहा विभ्रान्तमनसस् तदा 07,065.001 धृतराष्ट्र उवाच 07,065.001a तस्मिन् प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना 07,065.001c के नु तत्र रणे वीराः प्रत्युदीयुर् धनंजयम् 07,065.002a आहो स्विच् छकटव्यूहं प्रविष्टा मोघनिश्चयाः 07,065.002c द्रोणम् आश्रित्य तिष्ठन्तः प्राकारम् अकुतोभयाः 07,065.003 संजय उवाच 07,065.003a तथार्जुनेन संभग्ने तस्मिंस् तव बले तदा 07,065.003c हतवीरे हतोत्साहे पलायनकृतक्षणे 07,065.004a पाकशासनिनाभीक्ष्णं वध्यमाने शरोत्तमैः 07,065.004c न तत्र कश् चित् संग्रामे शशाकार्जुनम् ईक्षितुम् 07,065.005a ततस् तव सुतो राजन् दृष्ट्वा सैन्यं तथागतम् 07,065.005c दुःशासनो भृशं क्रुद्धो युद्धायार्जुनम् अभ्ययात् 07,065.006a स काञ्चनविचित्रेण कवचेन समावृतः 07,065.006c जाम्बूनदशिरस्त्राणः शूरस् तीव्रपराक्रमः 07,065.007a नागानीकेन महता ग्रसन्न् इव महीम् इमाम् 07,065.007c दुःशासनो महाराज सव्यसाचिनम् आवृणोत् 07,065.007d*0467_01 युवराजो बलश्लाघी पिङ्गलः प्रियदर्शनः 07,065.008a ह्रादेन गजघण्टानां शङ्खानां निनदेन च 07,065.008c ज्याक्षेपनिनदैश् चैव विरावेण च दन्तिनाम् 07,065.009a भूर् दिशश् चान्तरिक्षं च शब्देनासीत् समावृतम् 07,065.009c स मुहूर्तं प्रतिभयो दारुणः समपद्यत 07,065.010a तान् दृष्ट्वा पततस् तूर्णम् अङ्कुशैर् अभिचोदितान् 07,065.010c व्यालम्बहस्तान् संरब्धान् सपक्षान् इव पर्वतान् 07,065.011a सिंहनादेन महता नरसिंहो धनंजयः 07,065.011c गजानीकम् अमित्राणाम् अभितो व्यधमच् छरैः 07,065.011d*0468_01 तदाचलघनप्रख्यं पताकाशतसंकुलम् 07,065.012a महोर्मिणम् इवोद्धूतं श्वसनेन महार्णवम् 07,065.012b*0469_01 धनंजयशरोद्विग्नाः पलायन्तो बभुर् गजाः 07,065.012c किरीटी तद् गजानीकं प्राविशन् मकरो यथा 07,065.013a काष्ठातीत इवादित्यः प्रतपन् युगसंक्षये 07,065.013c ददृशे दिक्षु सर्वासु पार्थः परपुरंजयः 07,065.014a खुरशब्देन चाश्वानां नेमिघोषेण तेन च 07,065.014c तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च 07,065.014d*0470_01 नानावादित्रशब्देन पाञ्चजन्यस्वनेन च 07,065.014e देवदत्तस्य घोषेण गाण्डीवनिनदेन च 07,065.015a मन्दवेगतरा नागा बभूवुस् ते विचेतसः 07,065.015c शरैर् आशीविषस्पर्शैर् निर्भिन्नाः सव्यसाचिना 07,065.016a ते गजा विशिखैस् तीक्ष्णैर् युधि गाण्डीवचोदितैः 07,065.016a*0471_01 **** **** तीर्णाः पङ्कार्णवेष्व् इव 07,065.016a*0471_02 युगपच् च समाविष्टैर् 07,065.016c अनेकशतसाहस्रैः सर्वाङ्गेषु समर्पिताः 07,065.016d*0472_01 पुङ्खावशिष्टैर् बहुभिः शोणितोत्पीडवाहिनः 07,065.017a आरावं परमं कृत्वा वध्यमानाः किरीटिना 07,065.017c निपेतुर् अनिशं भूमौ छिन्नपक्षा इवाद्रयः 07,065.018a अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च 07,065.018c शरैः समर्पिता नागाः क्रौञ्चवद् व्यनदन् मुहुः 07,065.019a गजस्कन्धगतानां च पुरुषाणां किरीटिना 07,065.019c आच्छिद्यन्तोत्तमाङ्गानि भल्लैः संनतपर्वभिः 07,065.020a सकुण्डलानां पततां शिरसां धरणीतले 07,065.020c पद्मानाम् इव संघातैः पार्थश् चक्रे निवेदनम् 07,065.021a यन्त्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः 07,065.021c भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे 07,065.022a के चिद् एकेन बाणेन सुमुक्तेन पतत्रिणा 07,065.022c द्वौ त्रयश् च विनिर्भिन्ना निपेतुर् धरणीतले 07,065.022d*0473_01 अपरे मन्दसंरब्धा मातङ्गाः पर्वतोपमाः 07,065.022d*0473_02 पेतुः पृथिव्यां निहता वज्ररुग्णा इवाचलाः 07,065.022d*0474_01 अतिविद्धाश् च नाराचैर् वमन्तो रुधिरं मुखैः 07,065.022d*0474_02 सारोहा न्यपतन् भूमौ द्रुमवन्त इवाचलाः 07,065.022d*0475_01 ततो ऽर्जुनो भृशं क्रुद्धः प्रदहन्न् इव तेजसा 07,065.022d*0475_02 ववर्ष शरवर्षाणि योधानाम् अनिवर्तिनाम् 07,065.023a मौर्वीं धनुर् ध्वजं चैव युगानीषास् तथैव च 07,065.023c रथिनां कुट्टयाम् आस भल्लैः संनतपर्वभिः 07,065.024a न संदधन् न चाप्य् अस्यन् न विमुञ्चन् न चोद्धरन् 07,065.024c मण्डलेनैव धनुषा नृत्यन् पार्थः स्म दृश्यते 07,065.025a अतिविद्धाश् च नाराचैर् वमन्तो रुधिरं मुखैः 07,065.025c मुहूर्तान् निपतन्त्य् अन्ये वारणा वसुधातले 07,065.026a उत्थितान्य् अगणेयानि कबन्धानि समन्ततः 07,065.026c अदृश्यन्त महाराज तस्मिन् परमसंकुले 07,065.027a सचापाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे 07,065.027c अदृश्यन्त भुजाश् छिन्ना हेमाभरणभूषिताः 07,065.028a सूपस्करैर् अधिष्ठानैर् ईषादण्डकबन्धुरैः 07,065.028c चक्रैर् विमथितैर् अक्षै भग्नैश् च बहुधा युगैः 07,065.029a वर्मचापशरैश् चैव व्यवकीर्णैस् ततस् ततः 07,065.029c स्रग्भिर् आभरणैर् वस्त्रैः पतितैश् च महाध्वजैः 07,065.030a निहतैर् वारणैर् अश्वैः क्षत्रियैश् च निपातितैः 07,065.030c अदृश्यत मही तत्र दारुणप्रतिदर्शना 07,065.031a एवं दुःशासनबलं वध्यमानं किरीटिना 07,065.031c संप्राद्रवन् महाराज व्यथितं वै सनायकम् 07,065.031d*0476_01 एवं बले द्रुते याते राजपुत्रं महारथम् 07,065.031d*0476_02 विव्याध दशभिर् बाणैस् तिष्ठ तिष्ठेति चाब्रवीत् 07,065.031d*0476_03 जीवितेन कथं गन्ता दुरुक्तं यावद् अद्य ते 07,065.031d*0476_04 तद् वाक्यसदृशं कर्म कुरु त्वं यदि मन्यसे 07,065.031d*0476_05 एवम् उक्त्वा ततो राजन् पार्थः पार्थिवमर्दनः 07,065.031d*0476_06 भृशं क्रुद्धो महाराज अविध्यत् तनयं तव 07,065.032a ततो दुःशासनस् त्रस्तः सहानीकः शरार्दितः 07,065.032c द्रोणं त्रातारम् आकाङ्क्षञ् शकटव्यूहम् अभ्यगात् 07,066.001 संजय उवाच 07,066.001a दुःशासनबलं हत्वा सव्यसाची धनंजयः 07,066.001c सिन्धुराजं परीप्सन् वै द्रोणानीकम् उपाद्रवत् 07,066.002a स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम् 07,066.002c कृताञ्जलिर् इदं वाक्यं कृष्णस्यानुमते ऽब्रवीत् 07,066.003a शिवेन ध्याहि मां ब्रह्मन् स्वस्ति चैव वदस्व मे 07,066.003c भवत्प्रसादाद् इच्छामि प्रवेष्टुं दुर्भिदां चमूम् 07,066.004a भवान् पितृसमो मह्यं धर्मराजसमो ऽपि च 07,066.004c तथा कृष्णसमश् चैव सत्यम् एतद् ब्रवीमि ते 07,066.005a अश्वत्थामा यथा तात रक्षणीयस् तवानघ 07,066.005c तथाहम् अपि ते रक्ष्यः सदैव द्विजसत्तम 07,066.006a तव प्रसादाद् इच्छामि सिन्धुराजानम् आहवे 07,066.006c निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे विभो 07,066.007a एवम् उक्तस् तदाचार्यः प्रत्युवाच स्मयन्न् इव 07,066.007b*0477_01 यथा त्वं भाषसे पार्थ ममाप्य् एवं मतं विभो 07,066.007b*0477_02 किं तु स्वाम्यर्थयुक्तैस् तु कार्यं युद्धं मनीषिभिः 07,066.007c माम् अजित्वा न बीभत्सो शक्यो जेतुं जयद्रथः 07,066.008a एतावद् उक्त्वा तं द्रोणः शरव्रातैर् अवाकिरत् 07,066.008c सरथाश्वध्वजं तीक्ष्णैः प्रहसन् वै ससारथिम् 07,066.009a ततो ऽर्जुनः शरव्रातान् द्रोणस्यावार्य सायकैः 07,066.009c द्रोणम् अभ्यर्दयद् बाणैर् घोररूपैर् महत्तरैः 07,066.010a विव्याध च रणे द्रोणम् अनुमान्य विशां पते 07,066.010c क्षत्रधर्मं समास्थाय नवभिः सायकैः पुनः 07,066.011a तस्येषून् इषुभिश् छित्त्वा द्रोणो विव्याध ताव् उभौ 07,066.011c विषाग्निज्वलनप्रख्यैर् इषुभिः कृष्णपाण्डवौ 07,066.012a इयेष पाण्डवस् तस्य बाणैश् छेत्तुं शरासनम् 07,066.012c तस्य चिन्तयतस् त्व् एवं फल्गुनस्य महात्मनः 07,066.012e द्रोणः शरैर् असंभ्रान्तो ज्यां चिच्छेदाशु वीर्यवान् 07,066.013a विव्याध च हयान् अस्य ध्वजं सारथिम् एव च 07,066.013c अर्जुनं च शरैर् वीरं स्मयमानो ऽभ्यवाकिरत् 07,066.014a एतस्मिन्न् अन्तरे पार्थः सज्जं कृत्वा महद् धनुः 07,066.014c विशेषयिष्यन्न् आचार्यं सर्वास्त्रविदुषां वरम् 07,066.014e मुमोच षट्शतान् बाणान् गृहीत्वैकम् इव द्रुतम् 07,066.015a पुनः सप्त शतान् अन्यान् सहस्रं चानिवर्तिनाम् 07,066.015c चिक्षेपायुतशश् चान्यांस् ते ऽघ्नन् द्रोणस्य तां चमूम् 07,066.016a तैः सम्यग् अस्तैर् बलिना कृतिना चित्रयोधिना 07,066.016c मनुष्यवाजिमातङ्गा विद्धाः पेतुर् गतासवः 07,066.017a विद्रुताश् च रणे पेतुः संछिन्नायुधजीविताः 07,066.017c रथिनो रथमुख्येभ्यः सहयाः शरपीडिताः 07,066.018a चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः 07,066.018c तुल्यरूपा गजाः पेतुर् गिर्यग्राम्बुदवेश्मनाम् 07,066.019a पेतुर् अश्वसहस्राणि प्रहतान्य् अर्जुनेषुभिः 07,066.019c हंसा हिमवतः पृष्ठे वारिविप्रहता इव 07,066.020a रथाश्वद्विपपत्त्योघाः सलिलौघा इवाद्भुताः 07,066.020c युगान्तादित्यरश्म्याभैः पाण्डवास्तशरैर् हताः 07,066.021a तं पाण्डवादित्यशरांशुजालं; कुरुप्रवीरान् युधि निष्टपन्तम् 07,066.021c स द्रोणमेघः शरवर्षवेगैः; प्राच्छादयन् मेघ इवार्करश्मीन् 07,066.022a अथात्यर्थविसृष्टेन द्विषताम् असुभोजिना 07,066.022c आजघ्ने वक्षसि द्रोणो नाराचेन धनंजयम् 07,066.023a स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाचलः 07,066.023c धैर्यम् आलम्ब्य बीभत्सुर् द्रोणं विव्याध पत्रिभिः 07,066.024a द्रोणस् तु पञ्चभिर् बाणैर् वासुदेवम् अताडयत् 07,066.024c अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः 07,066.025a विशेषयिष्यञ् शिष्यं च द्रोणो राजन् पराक्रमी 07,066.025c अदृश्यम् अर्जुनं चक्रे निमेषाच् छरवृष्टिभिः 07,066.026a प्रसक्तान् पततो ऽद्राक्ष्म भारद्वाजस्य सायकान् 07,066.026c मण्डलीकृतम् एवास्य धनुश् चादृश्यताद्भुतम् 07,066.027a ते ऽभ्ययुः समरे राजन् वासुदेवधनंजयौ 07,066.027c द्रोणसृष्टाः सुबहवः कङ्कपत्रपरिच्छदाः 07,066.027d*0478_01 तत्राद्भुतम् अपश्याम शिलानाम् इव सर्पणम् 07,066.027d*0478_02 यद् द्रोणं तरसा पार्थो वृद्धं बालो ऽपि नातरत् 07,066.027d*0478_03 चिन्तयाम् आस वार्ष्णेयो दृष्ट्वा द्रोणस्य विक्रमम् 07,066.027d*0478_04 नातिवर्तिष्यते ह्य् एनं वेलाम् इव महार्णवः 07,066.028a तद् दृष्ट्वा तादृशं युद्धं द्रोणपाण्डवयोस् तदा 07,066.028c वासुदेवो महाबुद्धिः कार्यवत्ताम् अचिन्तयत् 07,066.028d*0479_01 ततः पार्थं समुद्विग्नं लक्ष्य चिन्तयते ऽच्युतः 07,066.028d*0479_02 द्रोणस्य चापि विक्रान्तं दृष्ट्वा मधुनिघातनः 07,066.029a ततो ऽब्रवीद् वासुदेवो धनंजयम् इदं वचः 07,066.029c पार्थ पार्थ महाबाहो न नः कालात्ययो भवेत् 07,066.030a द्रोणम् उत्सृज्य गच्छामः कृत्यम् एतन् महत्तरम् 07,066.030c पार्थश् चाप्य् अब्रवीत् कृष्णं यथेष्टम् इति केशव 07,066.031a ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान् महाभुजः 07,066.031c परिवृत्तश् च बीभत्सुर् अगच्छद् विसृजञ् शरान् 07,066.032a ततो ऽब्रवीत् स्मयन् द्रोणः क्वेदं पाण्डव गम्यते 07,066.032c ननु नाम रणे शत्रुम् अजित्वा न निवर्तसे 07,066.033 अर्जुन उवाच 07,066.033a गुरुर् भवान् न मे शत्रुः शिष्यः पुत्रसमो ऽस्मि ते 07,066.033c न चास्ति स पुमांल् लोके यस् त्वां युधि पराजयेत् 07,066.034 संजय उवाच 07,066.034a एवं ब्रुवाणो बीभत्सुर् जयद्रथवधोत्सुकः 07,066.034c त्वरायुक्तो महाबाहुस् तत् सैन्यं समुपाद्रवत् 07,066.035a तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ 07,066.035c अन्वयातां महात्मानौ विशन्तं तावकं बलम् 07,066.036a ततो जयो महाराज कृतवर्मा च सात्त्वतः 07,066.036c काम्बोजश् च श्रुतायुश् च धनंजयम् अवारयन् 07,066.037a तेषां दशसहस्राणि रथानाम् अनुयायिनाम् 07,066.037c अभीषाहाः शूरसेनाः शिबयो ऽथ वसातयः 07,066.038a माचेल्लका ललित्थाश् च केकया मद्रकास् तथा 07,066.038c नारायणाश् च गोपालाः काम्बोजानां च ये गणाः 07,066.039a कर्णेन विजिताः पूर्वं संग्रामे शूरसंमताः 07,066.039c भारद्वाजं पुरस्कृत्य त्यक्तात्मानो ऽर्जुनं प्रति 07,066.040a पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युम् इवान्तकम् 07,066.040c त्यजन्तं तुमुले प्राणान् संनद्धं चित्रयोधिनम् 07,066.041a गाहमानम् अनीकानि मातङ्गम् इव यूथपम् 07,066.041c महेष्वासं पराक्रान्तं नरव्याघ्रम् अवारयन् 07,066.042a ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् 07,066.042c अन्योन्यं वै प्रार्थयतां योधानाम् अर्जुनस्य च 07,066.043a जयद्रथवधप्रेप्सुम् आयान्तं पुरुषर्षभम् 07,066.043c न्यवारयन्त सहिताः क्रिया व्याधिम् इवोत्थितम् 07,067.001 संजय उवाच 07,067.001a संनिरुद्धस् तु तैः पार्थो महाबलपराक्रमः 07,067.001c द्रुतं समनुयातश् च द्रोणेन रथिनां वरः 07,067.002a किरन्न् इषुगणांस् तिक्ष्णान् स्वरश्मीन् इव भास्करः 07,067.002c तापयाम् आस तत् सैन्यं देहं व्याधिगणो यथा 07,067.003a अश्वो विद्धो ध्वजश् छिन्नः सारोहः पतितो गजः 07,067.003c छत्राणि चापविद्धानि रथाश् चक्रैर् विना कृताः 07,067.004a विद्रुतानि च सैन्यानि शरार्तानि समन्ततः 07,067.004c इत्य् आसीत् तुमुलं युद्धं न प्राज्ञायत किं चन 07,067.005a तेषाम् आयच्छतां संख्ये परस्परम् अजिह्मगैः 07,067.005c अर्जुनो ध्वजिनीं राजन्न् अभीक्ष्णं समकम्पयत् 07,067.006a सत्यां चिकीर्षमाणस् तु प्रतिज्ञां सत्यसंगरः 07,067.006c अभ्यद्रवद् रथश्रेष्ठं शोणाश्वं श्वेतवाहनः 07,067.007a तं द्रोणः पञ्चविंशत्या मर्मभिद्भिर् अजिह्मगैः 07,067.007c अन्तेवासिनम् आचार्यो महेष्वासं समर्दयत् 07,067.008a तं तूर्णम् इव बीभत्सुः सर्वशस्त्रभृतां वरः 07,067.008c अभ्यधावद् इषून् अस्यन्न् इषुवेगविघातकान् 07,067.009a तस्याशु क्षिपतो भल्लान् भल्लैः संनतपर्वभिः 07,067.009c प्रत्यविध्यद् अमेयात्मा ब्रह्मास्त्रं समुदीरयन् 07,067.010a तद् अद्भुतम् अपश्याम द्रोणस्याचार्यकं युधि 07,067.010c यतमानो युवा नैनं प्रत्यविध्यद् यद् अर्जुनः 07,067.011a क्षरन्न् इव महामेघो वारिधाराः सहस्रशः 07,067.011c द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः 07,067.012a अर्जुनः शरवर्षं तद् ब्रह्मास्त्रेणैव मारिष 07,067.012c प्रतिजग्राह तेजस्वी बाणैर् बाणान् विशातयन् 07,067.012d*0480_01 **** **** शरवर्षेण वीर्यवान् 07,067.012d*0480_02 अवारयद् असंभ्रान्तो न त्व् आचार्यम् अपीडयत् 07,067.013a द्रोणस् तु पञ्चविंशत्या श्वेतवाहनम् आर्दयत् 07,067.013c वासुदेवं च सप्तत्या बाह्वोर् उरसि चाशुगैः 07,067.014a पार्थस् तु प्रहसन् धीमान् आचार्यं स शरौघिणम् 07,067.014c विसृजन्तं शितान् बाणान् अवारयत तं युधि 07,067.015a अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ 07,067.015c आवर्जयेतां दुर्धर्षं युगान्ताग्निम् इवोत्थितम् 07,067.016a वर्जयन् निशितान् बाणान् द्रोणचापविनिःसृतान् 07,067.016c किरीटमाली कौन्तेयो भोजानीकं न्यपातयत् 07,067.017a सो ऽन्तरा कृतवर्माणं काम्बोजं च सुदक्षिणम् 07,067.017c अभ्ययाद् वर्जयन् द्रोणं मैनाकम् इव पर्वतम् 07,067.018a ततो भोजो नरव्याघ्रं दुःसहः कुरुसत्तम 07,067.018c अविध्यत् तूर्णम् अव्यग्रो दशभिः कङ्कपत्रिभिः 07,067.019a तम् अर्जुनः शितेनाजौ राजन् विव्याध पत्रिणा 07,067.019c पुनश् चान्यैस् त्रिभिर् बाणैर् मोहयन्न् इव सात्वतम् 07,067.020a भोजस् तु प्रहसन् पार्थं वासुदेवं च माधवम् 07,067.020c एकैकं पञ्चविंशत्या सायकानां समार्पयत् 07,067.021a तस्यार्जुनो धनुश् छित्त्वा विव्याधैनं त्रिसप्तभिः 07,067.021c शरैर् अग्निशिखाकारैः क्रुद्धाशीविषसंनिभैः 07,067.022a अथान्यद् धनुर् आदाय कृतवर्मा महारथः 07,067.022c पञ्चभिः सायकैस् तूर्णं विव्याधोरसि भारत 07,067.023a पुनश् च निशितैर् बाणैः पार्थं विव्याध पञ्चभिः 07,067.023c तं पार्थो नवभिर् बाणैर् आजघान स्तनान्तरे 07,067.024a विषक्तं दृश्य कौन्तेयं कृतवर्मरथं प्रति 07,067.024c चिन्तयाम् आस वार्ष्णेयो न नः कालात्ययो भवेत् 07,067.025a ततः कृष्णो ऽब्रवीत् पार्थं कृतवर्मणि मा दयाम् 07,067.025c कुरुसांबन्धिकं कृत्वा प्रमथ्यैनं विशातय 07,067.026a ततः स कृतवर्माणं मोहयित्वार्जुनः शरैः 07,067.026c अभ्यगाज् जवनैर् अश्वैः काम्बोजानाम् अनीकिनीम् 07,067.027a अमर्षितस् तु हार्दिख्यः प्रविष्टे श्वेतवाहने 07,067.027c विधुन्वन् सशरं चापं पाञ्चाल्याभ्यां समागतः 07,067.028a चक्ररक्षौ तु पाञ्चाल्याव् अर्जुनस्य पदानुगौ 07,067.028c पर्यवारयद् आयान्तौ कृतवर्मा रथेषुभिः 07,067.029a ताव् अविध्यत् ततो भोजः सर्वपारशवैः शरैः 07,067.029c त्रिभिर् एव युधामन्युं चतुर्भिश् चोत्तमौजसम् 07,067.030a ताव् अप्य् एनं विव्यधतुर् दशभिर् दशभिः शरैः 07,067.030c संचिच्छिदतुर् अप्य् अस्य ध्वजं कार्मुकम् एव च 07,067.031a अथान्यद् धनुर् आदाय हार्दिक्यः क्रोधमूर्छितः 07,067.031c कृत्वा विधनुषौ वीरौ शरवर्षैर् अवाकिरत् 07,067.032a ताव् अन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः 07,067.032c तेनान्तरेण बीभत्सुर् विवेशामित्रवाहिनीम् 07,067.033a न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा 07,067.033c धार्तराष्ट्रेष्व् अनीकेषु यतमानौ नरर्षभौ 07,067.034a अनीकान्य् अर्दयन् युद्धे त्वरितः श्वेतवाहनः 07,067.034c नावधीत् कृतवर्माणं प्राप्तम् अप्य् अरिसूदनः 07,067.035a तं दृष्ट्वा तु तथायान्तं शूरो राजा श्रुतायुधः 07,067.035c अभ्यद्रवत् सुसंक्रुद्धो विधुन्वानो महद् धनुः 07,067.035d*0481_01 द्र[द्रा]व्यमाणेषु सैन्येषु पाण्डवेन ततस् ततः 07,067.035d*0481_02 श्रुतायुधो महातेजाः किरन् बाणान् समभ्ययात् 07,067.036a स पार्थं त्रिभिर् आनर्छत् सप्तत्या च जनार्दनम् 07,067.036c क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुम् अताडयत् 07,067.037a तम् अर्जुनो नवत्या तु शराणां नतपर्वणाम् 07,067.037c आजघान भृशं क्रुद्धस् तोत्त्रैर् इव महाद्विपम् 07,067.038a स तन् न ममृषे राजन् पाण्डवेयस्य विक्रमम् 07,067.038c अथैनं सप्तसप्तत्या नाराचानां समार्पयत् 07,067.039a तस्यार्जुनो धनुश् छित्त्वा शरावापं निकृत्य च 07,067.039c आजघानोरसि क्रुद्धः सप्तभिर् नतपर्वभिः 07,067.040a अथान्यद् धनुर् आदाय स राजा क्रोधमूर्छितः 07,067.040c वासविं नवभिर् बाणैर् बाह्वोर् उरसि चार्पयत् 07,067.041a ततो ऽर्जुनः स्मयन्न् एव श्रुतायुधम् अरिंदमः 07,067.041c शरैर् अनेकसाहस्रैः पीडयाम् आस भारत 07,067.042a अश्वांश् चास्यावधीत् तूर्णं सारथिं च महारथः 07,067.042c विव्याध चैनं सप्तत्या नाराचानां महाबलः 07,067.043a हताश्वं रथम् उत्सृज्य स तु राजा श्रुतायुधः 07,067.043c अभ्यद्रवद् रणे पार्थं गदाम् उद्यम्य वीर्यवान् 07,067.044a वरुणस्यात्मजो वीरः स तु राजा श्रुतायुधः 07,067.044c पर्णाशा जननी यस्य शीततोया महानदी 07,067.045a तस्य माताब्रवीद् वाक्यं वरुणं पुत्रकारणात् 07,067.045c अवध्यो ऽयं भवेल्लोके शत्रूणां तनयो मम 07,067.046a वरुणस् त्व् अब्रवीत् प्रीतो ददाम्य् अस्मै वरं हितम् 07,067.046c दिव्यम् अस्त्रं सुतस् ते ऽयं यनावध्यो भविष्यति 07,067.047a नास्ति चाप्य् अमरत्वं वै मनुष्यस्य कथं चन 07,067.047c सर्वेणावश्यमर्तव्यं जातेन सरितां वरे 07,067.048a दुर्धर्षस् त्व् एष शत्रूणां रणेषु भविता सदा 07,067.048c अस्त्रस्यास्य प्रभावाद् वै व्येतु ते मानसो ज्वरः 07,067.049a इत्य् उक्त्वा वरुणः प्रादाद् गदां मन्त्रपुरस्कृताम् 07,067.049c याम् आसाद्य दुराधर्षः सर्वलोके श्रुतायुधः 07,067.050a उवाच चैनं भगवान् पुनर् एव जलेश्वरः 07,067.050c अयुध्यति न मोक्तव्या सा त्वय्य् एव पतेद् इति 07,067.050d*0482_01 हन्याद् एषा प्रतीपं हि प्रयोक्तारम् इति प्रभो 07,067.050d*0482_02 न चाकरोत् स तद्वाक्यं प्राप्ते काले श्रुतायुधः 07,067.051a स तया वीरघातिन्या जनार्दनम् अताडयत् 07,067.051c प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान् 07,067.052a नाकम्पयत शौरिं सा विन्ध्यं गिरिम् इवानिलः 07,067.052b*0483_01 ततो ऽर्जुनः क्षुरप्राभ्यां भुजौ परिघसंनिभौ 07,067.052b*0483_02 विव्याध पाण्डवः शीघ्रं जलेश्वरसुतस्य वै 07,067.052b*0483_03 सा ज्वलन्ती महोल्केव समासाद्य जनार्दनम् 07,067.052c प्रत्यभ्ययात् तं विप्रोढा कृत्येव दुरधिष्ठिता 07,067.053a जघान चास्थितं वीरं श्रुतायुधम् अमर्षणम् 07,067.053b*0484_01 स पपात हतो भूमौ विशिरा विभुजो बली 07,067.053b*0484_02 स भग्न इव वातेन बहुशाखो वनस्पतिः 07,067.053b*0484_03 सा विस्फुरन्ती ज्वलिता वज्रवेगसमा गदा 07,067.053c हत्वा श्रुतायुधं वीरं जगतीम् अन्वपद्यत 07,067.053d*0485_01 गदां निवर्तितां दृष्ट्वा निहतं च श्रुतायुधम् 07,067.054a हाहाकारो महांस् तत्र सैन्यानां समजायत 07,067.054c स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधम् अरिंदमम् 07,067.055a अयुध्यमानाय हि सा केशवाय नराधिप 07,067.055c क्षिप्ता श्रुतायुधेनाथ तस्मात् तम् अवधीद् गदा 07,067.056a यथोक्तं वरुणेनाजौ तथा स निधनं गतः 07,067.056c व्यसुश् चाप्य् अपतद् भूमौ प्रेक्षतां सर्वधन्विनाम् 07,067.057a पतमानस् तु स बभौ पर्णाशायाः प्रियः सुतः 07,067.057c संभग्न इव वातेन बहुशाखो वनस्पतिः 07,067.058a ततः सर्वाणि सैन्यानि सेनामुख्याश् च सर्वशः 07,067.058c प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधम् अरिंदमम् 07,067.059a तथ काम्बोजराजस्य पुत्रः शूरः सुदक्षिणः 07,067.059c अभ्ययाज् जवनैर् अश्वैः फल्गुनं शत्रुसूदनम् 07,067.060a तस्य पार्थः शरान् सप्त प्रेषयाम् आस भारत 07,067.060c ते तं शूरं विनिर्भिद्य प्राविशन् धरणीतलम् 07,067.061a सो ऽतिविद्धः शरैस् तीक्ष्णैर् गाण्डीवप्रेषितैर् मृधे 07,067.061c अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः 07,067.062a वासुदेवं त्रिभिर् विद्ध्वा पुनः पार्थं च पञ्चभिः 07,067.062c तस्य पार्थो धनुश् छित्त्वा केतुं चिच्छेद मारिष 07,067.063a भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः 07,067.063c स तु पार्थं त्रिभिर् विद्ध्वा सिंहनादम् अथानदत् 07,067.064a सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः 07,067.064c सघण्टां प्राहिणोद् घोरां क्रुद्धो गाण्डीवधन्वने 07,067.065a सा ज्वलन्ती महोल्केव तम् आसाद्य महारथम् 07,067.065c सविस्फुलिङ्गा निर्भिद्य निपपात महीतले 07,067.065d*0486_01 शक्त्या चाभिहतो गाढं मूर्छयाभिपरिप्लुतः 07,067.065d*0486_02 समाश्वास्य महातेजाः सृक्किणी परिलेलिहन् 07,067.066a तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः 07,067.066c साश्वध्वजधनुःसूतं विव्याधाचिन्त्यविक्रमः 07,067.066e रथं चान्यैः सुबहुभिश् चक्रे विशकलं शरैः 07,067.067a सुदक्षिणं तु काम्बोजं मोघसंकल्पविक्रमम् 07,067.067c बिभेद हृदि बाणेन पृथुधारेण पाण्डवः 07,067.068a स भिन्नमर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः 07,067.068c पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः 07,067.069a गिरेः शिखरजः श्रीमान् सुशाखः सुप्रतिष्ठितः 07,067.069c निर्भग्न इव वातेन कर्णिकारो हिमात्यये 07,067.069d*0487_01 विकीर्णः पतितो राजा प्रसार्य विपुलौ भुजौ 07,067.069d*0488_01 धारयन्न् अग्निसंकाशां शिरसा काञ्चनीं स्रजम् 07,067.070a शेते स्म निहतो भूमौ काम्बोजास्तरणोचितः 07,067.070b*0489_01 महार्हाभरणोपेतः सानुमान् इव पर्वतः 07,067.070c सुदर्शनीयस् ताम्राक्षः कर्णिना स सुदक्षिणः 07,067.070e पुत्रः काम्बोजराजस्य पार्थेन विनिपातितः 07,067.070f*0490_01 अशोभत महाबाहुर् व्यसुर् भूमौ निपातितः 07,067.070f*0491_01 शोचयन् सर्वभूतानि केशवं च सहार्जुनम् 07,067.071a ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते 07,067.071c हतं श्रुतायुधं दृष्ट्वा काम्बोजं च सुदक्षिणम् 07,068.001 संजय उवाच 07,068.001a हते सुदक्षिणे राजन् वीरे चैव श्रुतायुधे 07,068.001c जवेनाभ्यद्रवन् पार्थं कुपिताः सैनिकास् तव 07,068.002a अभीषाहाः शूरसेनाः शिबयो ऽथ वसातयः 07,068.002c अभ्यवर्षंस् ततो राजञ् शरवर्षैर् धनंजयम् 07,068.003a तेषां षष्टिशतानार्यान् प्रामथ्नात् पाण्डवः शरैः 07,068.003c ते स्म भीताः पलायन्त व्याघ्रात् क्षुद्रमृगा इव 07,068.004a ते निवृत्य पुनः पार्थं सर्वतः पर्यवारयन् 07,068.004c रणे सपत्नान् निघ्नन्तं जिगीषन्तन् परान् युधि 07,068.005a तेषाम् आपततां तूर्णं गाण्डीवप्रेषितैः शरैः 07,068.005c शिरांसि पातयाम् आस बाहूंश् चैव धनंजयः 07,068.005d*0492_01 उच्चकर्त शिरांस्य् उग्रो नाळेभ्य इव पङ्कजान् 07,068.006a शिरोभिः पतितैस् तत्र भूमिर् आसीन् निरन्तरा 07,068.006c अभ्रच्छायेव चैवासीद् ध्वाङ्क्षगृध्रवडैर्युधि 07,068.007a तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ 07,068.007c श्रुतायुश् चाच्युतायुश् च धनंजयम् अयुध्यताम् 07,068.008a बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ 07,068.008c ताव् एनं शरवर्षाणि सव्यदक्षिणम् अस्यताम् 07,068.009a त्वरायुक्तौ महाराज प्रार्थयानौ महद् यशः 07,068.009c अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ 07,068.010a ताव् अर्जुनं सहस्रेण पत्रिणां नतपर्वणाम् 07,068.010c पूरयाम् आसतुः क्रुद्धौ तडागं जलदौ यथा 07,068.011a श्रुतायुश् च ततः क्रुद्धस् तोमरेण धनंजयम् 07,068.011c आजघान रथश्रेष्ठः पीतेन निशितेन च 07,068.012a सो ऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः 07,068.012c आजगाम परं मोहं मोहयन् केशवं रणे 07,068.013a एतस्मिन्न् एव काले तु सो ऽच्युतायुर् महारथः 07,068.013c शूलेन भृशतीक्ष्णेन ताडयाम् आस पाण्डवम् 07,068.014a क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः 07,068.014c पार्थो ऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः 07,068.015a ततः सर्वस्य सैन्यस्य तावकस्य विशां पते 07,068.015c सिंहनादो महान् आसीद् धतं मत्वा धनंजयम् 07,068.016a कृष्णश् च भृशसंतप्तो दृष्ट्वा पार्थं विचेतसम् 07,068.016c आश्वासयत् सुहृद्याभिर् वाग्भिस् तत्र धनंजयम् 07,068.017a ततस् तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनंजयम् 07,068.017c वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः 07,068.018a सचक्रकूबररथं साश्वध्वजपताकिनम् 07,068.018c अदृश्यं चक्रतुर् युद्धे तद् अद्भुतम् इवाभवत् 07,068.019a प्रत्याश्वस्तस् तु बीभत्सुः शनकैर् इव भारत 07,068.019c प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा 07,068.020a संछन्नं शरजालेन रथं दृष्ट्वा सकेशवम् 07,068.020c शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाव् इवानलौ 07,068.021a प्रादुश्चक्रे ततः पार्थः शाक्रम् अस्त्रं महारथः 07,068.021c तस्माद् आसन् सहस्राणि शराणां नतपर्वणाम् 07,068.022a ते जघ्नुस् तौ महेष्वासौ ताभ्यां सृष्टांश् च सायकान् 07,068.022c विचेरुर् आकाशगताः पार्थबाणविदारिताः 07,068.023a प्रतिहत्य शरांस् तूर्णं शरवेगेन पाण्डवः 07,068.023c प्रतस्थे तत्र तत्रैव योधयन् वै महारथान् 07,068.024a तौ च फल्गुनबाणौघैर् विबाहुशिरसौ कृतौ 07,068.024c वसुधाम् अन्वपद्येतां वातनुन्नाव् इव द्रुमौ 07,068.025a श्रुतायुषश् च निधनं वधश् चैवाच्युतायुषः 07,068.025c लोकविस्मापनम् अभूत् समुद्रस्येव शोषणम् 07,068.026a तयोः पदानुगान् हत्वा पुनः पञ्चशतान् रथान् 07,068.026c अभ्यगाद् भारतीं सेनां निघ्नन् पार्थो वरान् वरान् 07,068.027a श्रुतायुषं च निहतं प्रेक्ष्य चैवाच्युतायुषम् 07,068.027c अयुतायुश् च संक्रुद्धो दीर्घायुश् चैव भारत 07,068.028a पुत्रौ तयोर् नरश्रेष्ठौ कौन्तेयं प्रतिजग्मतुः 07,068.028c किरन्तौ विविधान् बाणान् पितृव्यसनकर्शितौ 07,068.029a ताव् अर्जुनो मुहूर्तेन शरैः संनतपर्वभिः 07,068.029c प्रेषयत् परमक्रुद्धो यमस्य सदनं प्रति 07,068.030a लोडयन्तम् अनीकानि द्विपं पद्मसरो यथा 07,068.030c नाशक्नुवन् वारयितुं पार्थं क्षत्रियपुंगवाः 07,068.031a अङ्गास् तु गजवारेण पाण्डवं पर्यवारयन् 07,068.031c क्रुद्धाः सहस्रशो राजञ् शिखिता हस्तिसादिनः 07,068.032a दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः 07,068.032c प्राच्याश् च दाक्षिणात्याश् च कलिङ्गप्रमुखा नृपाः 07,068.033a तेषाम् आपततां शीघ्रं गाण्डीवप्रेषितैः शरैः 07,068.033c निचकर्त शिरांस्य् उग्रौ बाहून् अपि सुभूषणान् 07,068.034a तैः शिरोभिर् मही कीर्णा बाहुभिश् च सहाङ्गदैः 07,068.034c बभौ कनकपाषाणा भुजगैर् इव संवृता 07,068.035a बाहवो विशिखैश् छिन्नाः शिरांस्य् उन्मथितानि च 07,068.035c च्यवमानान्य् अदृश्यन्त द्रुमेभ्य इव पक्षिणः 07,068.036a शरैः सहस्रशो विद्धा द्विपाः प्रस्रुतशोणिताः 07,068.036c व्यदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव 07,068.037a निहताः शेरते स्मान्ये बीभत्सोर् निशितैः शरैः 07,068.037c गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः 07,068.038a नानावेषधरा राजन् नानाशस्त्रौघसंवृताः 07,068.038c रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर् हताः 07,068.039a शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः 07,068.039c सहस्रशश् छिन्नगात्राः सारोहाः सपदानुगाः 07,068.040a चुक्रुशुश् च निपेतुश् च बभ्रमुश् चापरे दिशः 07,068.040c भृशं त्रस्ताश् च बहुधा स्वानेन ममृदुर् गजाः 07,068.040e सान्तरायुधिका मत्ता द्विपास् तीक्ष्णविषोपमाः 07,068.041a विदन्त्य् असुरमायां ये सुघोरा घोरचक्षुषः 07,068.041c यवनाः पारदाश् चैव शकाश् च सुनिकैः सह 07,068.041d*0493_01 काकवर्णा दुराचाराः स्त्रीलोलाः कलहप्रियाः 07,068.041d*0493_02 द्राविडास् तत्र युध्यन्ते मत्तवारणवारणाः 07,068.042a गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः 07,068.042c दार्वाभिसारा दरदाः पुण्ड्राश् च सह बाह्लिकैः 07,068.043a न ते स्म शक्याः संख्यातुं व्राताः शतसहस्रशः 07,068.043b*0494_01 अभ्यवर्षन्त ते सर्वे पाण्डवं निशितैः शरैः 07,068.043b*0494_02 अवाकिरंश् च ते म्लेच्छा नानायुद्धविशारदाः 07,068.043b*0494_03 तेषाम् अपि ससर्जाशु शरवृष्टिं धनंजयः 07,068.043c वृष्टिस् तथाविधा ह्य् आसीच् छलभानाम् इवायतिः 07,068.044a अभ्रच्छायाम् इव शरैः सैन्ये कृत्वा धनंजयः 07,068.044c मुण्डार्धमुण्डजटिलान् अशुच्㤠जटिलाननान् 07,068.044e म्लेच्छान् अशातयत् सर्वान् समेतान् अस्त्रमायया 07,068.045a शरैश् च शतशो विद्धास् ते संघाः संघचारिणः 07,068.045c प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः 07,068.046a गजाश्वसादिम्लेच्छानां पतितानां शतैः शरैः 07,068.046c वडाः कङ्का वृका भूमाव् अपिबन् रुधिरं मुदा 07,068.047a पत्त्यश्वरथनागैश् च प्रच्छन्नकृतसंक्रमाम् 07,068.047c शरवर्षप्लवां घोरां केशशैवलशाड्वलाम् 07,068.047e प्रावर्तयन् नदीम् उग्रां शोणितौघतरङ्गिणीम् 07,068.048a शिरस्त्राणक्षुद्रमत्स्यां युगान्ते कालसंभृताम् 07,068.048c अकरोद् गजसंबाधां नदीम् उत्तरशोणिताम् 07,068.048e देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम् 07,068.049a यथा स्थलं च निम्नं च न स्याद् वर्षति वासवे 07,068.049c तथासीत् पृथिवी सर्वा शोणितेन परिप्लुता 07,068.049d*0495_01 तथासीद् आप्लुता धात्री रुधिरेण विशां पते 07,068.050a षट्सहस्रान् वरान् वीरान् पुनर् दशशतान् वरान् 07,068.050c प्राहिणोन् मृत्युलोकाय क्षत्रियान् क्षत्रियर्षभः 07,068.051a शरैः सहस्रशो विद्धा विधिवत् कल्पिता द्विपाः 07,068.051c शेरते भूमिम् आसाद्य शैला वज्रहता इव 07,068.052a स वाजिरथमातङ्गान् निघ्नन् व्यचरद् अर्जुनः 07,068.052c प्रभिन्न इव मातङ्गो मृद्नन् नडवनं यथा 07,068.053a भूरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम् 07,068.053c निर्दहेद् अनलो ऽरण्यं यथा वायुसमीरितः 07,068.054a सैन्यारण्यं तव तथा कृष्णानिलसमीरितः 07,068.054c शरार्चिर् अदहत् क्रुद्धः पाण्डवाग्निर् धनंजयः 07,068.055a शून्यान् कुर्वन् रथोपस्थान् मानवैः संस्तरन् महीम् 07,068.055c प्रानृत्यद् इव संबाधे चापहस्तो धनंजयः 07,068.056a वज्रकल्पैः शरैर् भूमिं कुर्वन्न् उत्तरशोणिताम् 07,068.056b*0496_01 ततः प्रावर्तत नदी शोणितस्य तरङ्गिणी 07,068.056b*0496_02 नराश्वद्विपकायेभ्यः पर्वतेभ्य इवापगा 07,068.056b*0496_03 अस्थिशर्करसंबाधा ध्वजवृक्षा रथह्रदा 07,068.056b*0496_04 संछिन्नशीर्षपाषाणा हस्तिहस्तमहाग्रहा 07,068.056b*0496_05 मांसमज्जास्थिपङ्काढ्या हताश्वमकराकुला 07,068.056b*0496_06 योधगोमायुसंकीर्णा कबन्धशतसंकुला 07,068.056b*0496_07 उष्णीषफेनसंछन्ना शरघोरझषाकुला 07,068.056b*0496_08 रुद्रस्याक्रीडसदृशीं भूमिं कुर्वन् विभीषणाम् 07,068.056c प्राविशद् भारतीं सेनां संक्रुद्धो वै धनंजयः 07,068.056e तं श्रुतायुस् तथाम्बष्ठो व्रजमानं न्यवारयत् 07,068.057a तस्यार्जुनः शरैस् तीक्ष्णैः कङ्कपत्रपरिच्छदैः 07,068.057c न्यपातयद् धय्ठशीघ्रं यतमानस्य मारिष 07,068.057e धनुश् चास्यापरैश् छित्त्वा शरैः पार्थो विचक्रमे 07,068.058a अम्बष्ठस् तु गदां गृह्य क्रोधपर्याकुलेक्षणः 07,068.058b*0497_01 गदापाणिर् द्रुतं यात्वा प्रगृह्य महतीं गदाम् 07,068.058c आससाद रणे पार्थं केशवं च महारथम् 07,068.059a ततः स प्रहसन् वीरो गदाम् उद्यम्य भारत 07,068.059c रथम् आवार्य गदया केशवं समताडयत् 07,068.060a गदया ताडितं दृष्ट्वा केशवं परवीरहा 07,068.060c अर्जुनो भृशसंक्रुद्धः सो ऽम्बष्ठं प्रति भारत 07,068.061a ततः शरैर् हेमपुङ्खैः सगदं रथिनां वरम् 07,068.061c छादयाम् आस समरे मेघः सूर्यम् इवोदितम् 07,068.062a ततो ऽपरैः शरैश् चापि गदां तस्य महात्मनः 07,068.062c अचूर्णयत् तदा पार्थस् तद् अद्भुतम् इवाभवत् 07,068.063a अथ तां पतितां दृष्ट्वा गृह्यान्यां महतीं गदाम् 07,068.063c अर्जुनं वासुदेवं च पुनः पुनर् अताडयत् 07,068.064a तस्यार्जुनः क्षुरप्राभ्यां सगदाव् उद्यतौ भुजौ 07,068.064c चिच्छेदेन्द्रध्वजाकारौ शिरश् चान्येन पत्रिणा 07,068.065a स पपात हतो राजन् वसुधाम् अनुनादयन् 07,068.065c इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः 07,068.065d*0498_01 अम्बष्ठे तु तदा भग्ने तव सैन्यम् अभज्यत 07,068.066a रथानीकावगाढश् च वारणाश्वशतैर् वृतः 07,068.066b*0499_01 आददानं शरैः प्राणान् गजाश्वरथसादिनाम् 07,068.066c सो ऽदृश्यत तदा पार्थो घनैः सूर्य इवावृतः 07,069.001 संजय उवाच 07,069.001a ततः प्रविष्टे कौन्तेये सिन्धुराजजिघांसया 07,069.001c द्रोणानीकं विनिर्भिद्य भोजानीकं च दुस्तरम् 07,069.002a काम्बोजस्य च दायादे हते राजन् सुदक्षिणे 07,069.002c श्रुतायुधे च विक्रान्ते निहते सव्यसाचिना 07,069.003a विप्रद्रुतेष्व् अनीकेषु विध्वस्तेषु समन्ततः 07,069.003c प्रभग्नं स्वबलं दृष्ट्वा पुत्रस् ते द्रोणम् अभ्ययात् 07,069.004a त्वरन्न् एकरथेनैव समेत्य द्रोणम् अब्रवीत् 07,069.004c गतः स पुरुषव्याघ्रः प्रमथ्येमां महाचमूम् 07,069.005a अत्र बुद्ध्या समीक्षस्व किं नु कार्यम् अनन्तरम् 07,069.005c अर्जुनस्य विघाताय दारुणे ऽस्मिञ् जनक्षये 07,069.006a यथा स पुरुषव्याघ्रो न हन्येत जयद्रथः 07,069.006c तथा विधत्स्व भद्रं ते त्वं हि नः परमा गतिः 07,069.007a असौ धनंजयाग्निर् हि कोपमारुतचोदितः 07,069.007c सेनाकक्षं दहति मे वह्निः कक्षम् इवोत्थितः 07,069.008a अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परंतप 07,069.008c जयद्रथस्य गोप्तारः संशयं परमं गताः 07,069.009a स्थिरा बुद्धिर् नरेन्द्राणाम् आसीद् ब्रह्मविदां वर 07,069.009c नातिक्रमिष्यति द्रोणं जातु जीवन् धनंजयः 07,069.010a सो ऽसौ पार्थो व्यतिक्रान्तो मिषतस् ते महाद्युते 07,069.010c सर्वं ह्य् अद्यातुरं मन्ये नैतद् अस्ति बलं मम 07,069.011a जानामि त्वां महाभाग पाण्डवानां हिते रतम् 07,069.011c तथा मुह्यामि च ब्रह्मन् कार्यवत्तां विचिन्तयन् 07,069.012a यथाशक्ति च ते ब्रह्मन् वर्तये वृत्तिम् उत्तमाम् 07,069.012c प्रीणामि च यथाशक्ति तच् च त्वं नावबुध्यसे 07,069.013a अस्मान् न त्वं सदा भक्तान् इच्छस्य् अमितविक्रम 07,069.013c पाण्डवान् सततं प्रीणास्य् अस्माकं विप्रिये रतान् 07,069.014a अस्मान् एवोपजीवंस् त्वम् अस्माकं विप्रिये रतः 07,069.014c न ह्य् अहं त्वां विजानामि मधुदिग्धम् इव क्षुरम् 07,069.014c*0500_01 **** **** वचसा ललितं सदा 07,069.014c*0500_02 हृदयेन भृशं तीक्ष्णं 07,069.015a नादास्यच् चेद् वरं मह्यं भवान् पाण्डवनिग्रहे 07,069.015c नावारयिष्यं गच्छन्तम् अहं सिन्धुपतिं गृहान् 07,069.016a मया त्व् आशंसमानेन त्वत्तस् त्राणम् अबुद्धिना 07,069.016c आश्वासितः सिन्धुपतिर् मोहाद् दत्तश् च मृत्यवे 07,069.017a यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः 07,069.017c नार्जुनस्य वशं प्राप्तो मुच्येताजौ जयद्रथः 07,069.018a स तथा कुरु शोणाश्व यथा रक्ष्येत सैन्धवः 07,069.018c मम चार्तप्रलापानां मा क्रुधः पाहि सैन्धवम् 07,069.019 द्रोण उवाच 07,069.019a नाभ्यसूयामि ते वाचम् अश्वत्थाम्नासि मे समः 07,069.019c सत्यं तु ते प्रवक्ष्यामि तज् जुषस्व विशां पते 07,069.020a सारथिः प्रवरः कृष्णः शीघ्राश् चास्य हयोत्तमाः 07,069.020c अल्पं च विवरं कृत्वा तूर्णं याति धनंजयः 07,069.021a किं नु पश्यसि बाणौघान् क्रोशमात्रे किरीटिनः 07,069.021c पश्चाद् रथस्य पतितान् क्षिप्त्ठशीघ्रं हि गच्छतः 07,069.022a न चाहं शीघ्रयाने ऽद्य समर्थो वयसान्वितः 07,069.022c सेनामुखे च पार्थानाम् एतद् बलम् उपस्थितम् 07,069.023a युधिष्ठिरश् च मे ग्राह्यो मिषतां सर्वधन्विनाम् 07,069.023c एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज 07,069.024a धनंजयेन चोत्सृष्टो वर्तते प्रमुखे मम 07,069.024c तस्माद् व्यूहमुखं हित्वा नाहं यास्यामि फल्गुनम् 07,069.025a तुल्याभिजनकर्माणं शत्रुम् एकं सहायवान् 07,069.025c गत्वा योधय मा भैस् त्वं त्वं ह्य् अस्य जगतः पतिः 07,069.026a राजा शूरः कृती दक्षो वैरम् उत्पाद्य पाण्डवैः 07,069.026c वीर स्वयं प्रयाह्य् आशु यत्र यातो धनंजयः 07,069.027 दुर्योधन उवाच 07,069.027a कथं त्वाम् अप्य् अतिक्रान्तः सर्वशस्त्रभृतां वरः 07,069.027c धनंजयो मया शक्य आचार्य प्रतिबाधितुम् 07,069.028a अपि शक्यो रणे जेतुं वज्रहस्तः पुरंदरः 07,069.028c नार्जुनः समरे शक्यो जेतुं परपुरंजयः 07,069.029a येन भोजश् च हार्दिक्यो भवांश् च त्रिदशोपमः 07,069.029c अस्त्रप्रतापेन जितौ श्रुतायुश् च निबर्हितः 07,069.030a सुदक्षिणश् च निहतः स च राजा श्रुतायुधः 07,069.030c श्रुतायुश् चाच्युतायुश् च म्लेच्छाश् च शतशो हताः 07,069.031a तं कथं पाण्डवं युद्धे दहन्तम् अहितान् बहून् 07,069.031c प्रतियोत्स्यामि दुर्धर्षं तन् मे शंसास्त्रकोविद 07,069.032a क्षमं चेन् मन्यसे युद्धं मम तेनाद्य शाधि माम् 07,069.032c परवान् अस्मि भवति प्रेष्यकृद् रक्ष मे यशः 07,069.033 द्रोण उवाच 07,069.033a सत्यं वदसि कौरव्य दुराधर्षो धनंजयः 07,069.033c अहं तु तत् करिष्यामि यथैनं प्रसहिष्यसि 07,069.034a अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः 07,069.034c विषक्तं त्वयि कौन्तेयं वासुदेवस्य पश्यतः 07,069.035a एष ते कवचं राजंस् तथा बध्नामि काञ्चनम् 07,069.035c यथा न बाणा नास्त्राणि विषहिष्यन्ति ते रणे 07,069.036a यदि त्वां सासुरसुराः सयक्षोरगराक्षसाः 07,069.036c योधयन्ति त्रयो लोकाः सनरा नास्ति ते भयम् 07,069.037a न कृष्णो न च कौन्तेयो न चान्यः शस्त्रभृद् रणे 07,069.037c शरान् अर्पयितुं कश् चित् कवचे तव शक्ष्यति 07,069.038a स त्वं कवचम् आस्थाय क्रुद्धम् अद्य रणे ऽर्जुनम् 07,069.038c त्वरमाणः स्वयं याहि न चासौ त्वां सहिष्यते 07,069.039 संजय उवाच 07,069.039a एवम् उक्त्वा त्वरन् द्रोणः स्पृष्ट्वाम्भो वर्म भास्वरम् 07,069.039c आबबन्धाद्भुततमं जपन् मन्त्रं यथाविधि 07,069.040a रणे तस्मिन् सुमहति विजयाय सुतस्य ते 07,069.040c विसिस्मापयिषुर् लोकं विद्यया ब्रह्मवित्तमः 07,069.040d*0501_01 स संयुक्तो महाबाहुर् आचार्येण महात्मना 07,069.041 द्रोण उवाच 07,069.041a करोतु स्वस्ति ते ब्रह्मा स्वस्ति चापि द्विजातयः 07,069.041c सरीसृपाश् च ये श्रेष्ठास् तेभ्यस् ते स्वस्ति भारत 07,069.042a ययातिर् नहुषश् चैव धुन्धुमारो भगीरथः 07,069.042c तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु सर्वशः 07,069.043a स्वस्ति ते ऽस्त्व् एकपादेभ्यो बहुपादेभ्य एव च 07,069.043c स्वस्त्य् अस्त्व् अपादकेभ्यश् च नित्यं तव महारणे 07,069.044a स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा 07,069.044c लक्ष्मीर् अरुन्धती चैव कुरुतां स्वस्ति ते ऽनघ 07,069.045a असितो देवलश् चैव विश्वामित्रस् तथाङ्गिराः 07,069.045c वसिष्ठः कश्यपश् चैव स्वस्ति कुर्वन्तु ते नृप 07,069.046a धाता विधाता लोकेशो दिशश् च सदिगीश्वराः 07,069.046c स्वस्ति ते ऽद्य प्रयच्छन्तु कार्त्तिकेयश् च षण्मुखः 07,069.046d*0502_01 येन देवाः सकृद्भग्नाः संग्रामे तारकामये 07,069.046d*0502_02 धृताः स चाहतः शूरो ह्य् अवध्यो देवतागणैः 07,069.047a विवस्वान् भगवान् स्वस्ति करोतु तव सर्वशः 07,069.047b*0503_01 पार्षदा वशगा यस्य स्वस्ति तुभ्यं प्रयच्छतु 07,069.047c दिग्गजाश् चैव चत्वारः क्षितिः खं गगनं ग्रहाः 07,069.047d*0504_01 दिशश् च विदिशश् चैव स्वस्ति तुभ्यं प्रकुर्वताम् 07,069.047d*0504_02 प्रजानां पतयश् चैव सिद्धा लोकहिते रताः 07,069.047d*0504_03 स्वस्ति कुर्वन्तु ते नित्यं मन्त्रेणानेन संस्तुताः 07,069.048a अधस्ताद् धरणीं यो ऽसौ सदा धारयते नृप 07,069.048c स शेषः पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु 07,069.049a गान्धारे युधि विक्रम्य निर्जिताः सुरसत्तमाः 07,069.049c पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः 07,069.050a हृततेजोबलाः सर्वे तदा सेन्द्रा दिवौकसः 07,069.050b*0505_01 विह्वला हृतवीर्याश् च सहेन्द्रा विबुधा द्रुताः 07,069.050c ब्रह्माणं शरणं जग्मुर् वृत्राद् भीता महासुरात् 07,069.051 देवा ऊचुः 07,069.051a प्रमर्दितानां वृत्रेण देवानां देवसत्तम 07,069.051c गतिर् भव सुरश्रेष्ठ त्राहि नो महतो भयात् 07,069.052 द्रोण उवाच 07,069.052a अथ पार्श्वे स्थितं विष्णुं शक्रादींश् च सुरोत्तमान् 07,069.052c प्राह तथ्यम् इदं वाक्यं विषण्णान् सुरसत्तमान् 07,069.053a रक्ष्या मे सततं देवाः सहेन्द्राः सद्विजातयः 07,069.053c त्वष्टुः सुदुर्धरं तेजो येन वृत्रो विनिर्मितः 07,069.054a त्वष्ट्रा पुरा तपस् तप्त्वा वर्षायुतशतं तदा 07,069.054c वृत्रो विनिर्मितो देवाः प्राप्यानुज्ञां महेश्वरात् 07,069.055a स तस्यैव प्रसादाद् वै हन्याद् एव रिपुर् बली 07,069.055c नागत्वा शंकरस्थानं भगवान् दृश्यते हरः 07,069.056a दृष्ट्वा हनिष्यथ रिपुं क्षिप्रं गच्छत मन्दरम् 07,069.056c यत्रास्ते तपसां योनिर् दक्षयज्ञविनाशनः 07,069.056e पिनाकी सर्वभूतेशो भगनेत्रनिपातनः 07,069.057a ते गत्वा सहिता देवा ब्रह्मणा सह मन्दरम् 07,069.057c अपश्यंस् तेजसां राशिं सूर्यकोटिसमप्रभम् 07,069.058a सो ऽब्रवीत् स्वागतं देवा ब्रूत किं करवाण्य् अहम् 07,069.058c अमोघं दर्शनं मह्यं कामप्राप्तिर् अतो ऽस्तु वः 07,069.059a एवम् उक्तास् तु ते सर्वे प्रत्यूचुस् तं दिवौकसः 07,069.059c तेजो हृतं नो वृत्रेण गतिर् भव दिवौकसाम् 07,069.060a मूर्तीर् ईक्षष्व नो देव प्रहारैर् जर्जरीकृताः 07,069.060c शरणं त्वां प्रपन्नाः स्म गतिर् भव महेश्वर 07,069.061 महेश्वर उवाच 07,069.061a विदितं मे यथा देवाः कृत्येयं सुमहाबला 07,069.061c त्वष्टुस् तेजोभवा घोरा दुर्निवार्याकृतात्मभिः 07,069.062a अवश्यं तु मया कार्यं साह्यं सर्वदिवौकसाम् 07,069.062c ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम् 07,069.062e बधानानेन मन्त्रेण मानसेन सुरेश्वर 07,069.062f*0506_01 वधायासुरमुख्यस्य वृत्रस्य सुरघातिनः 07,069.063 द्रोण उवाच 07,069.063a इत्य् उक्त्वा वरदः प्रादाद् वर्म तन् मन्त्रम् एव च 07,069.063c स तेन वर्मणा गुप्तः प्रायाद् वृत्रचमूं प्रति 07,069.064a नानाविधैश् च शस्त्रौघैः पात्यमानैर् महारणे 07,069.064c न संधिः शक्यते भेत्तुं वर्मबन्धस्य तस्य तु 07,069.064d*0507_01 स तेन वर्मणा गुप्तो वृत्रं देवरिपुं तदा 07,069.065a ततो जघान समरे वृत्रं देवपतिः स्वयम् 07,069.065b*0508_01 जघान समरे ऽभीतः शक्रो देवाग्रणीस् तदा 07,069.065c तं च मत्रमयं बन्धं वर्म चाङ्गिरसे ददौ 07,069.066a अङ्गिराः प्राह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः 07,069.066c बृहस्पतिर् अथोवाच अग्निवेश्याय धीमते 07,069.067a अग्निवेश्यो मम प्रादात् तेन बध्नामि वर्म ते 07,069.067c तवाद्य देहरक्षार्थं मन्त्रेण नृपसत्तम 07,069.068 संजय उवाच 07,069.068a एवम् उक्त्वा ततो द्रोणस् तव पुत्रं महाद्युतिः 07,069.068c पुनर् एव वचः प्राह शनैर् आचार्यपुंगवः 07,069.068d*0509_01 **** **** तस्य कर्म बबन्ध च 07,069.068d*0509_02 उवाच चैनम् आचार्यस् तव पुत्रम् इदं वचः 07,069.069a ब्रह्मसूत्रेण बध्नामि कवचं तव पार्थिव 07,069.069b*0510_01 ब्रह्मणश् च स्वसूक्तेन बध्नामि कवचं तव 07,069.069c हिरण्यगर्भेण यथा बद्धं विष्णोः पुरा रणे 07,069.070a यथा च ब्रह्मणा बद्धं संग्रामे तारकामये 07,069.070c शक्रस्य कवचं दिव्यं तथा बध्नाम्य् अहं तव 07,069.071a बद्ध्वा तु कवचं तस्य मन्त्रेण विधिपूर्वकम् 07,069.071c प्रेषयाम् आस राजानं युद्धाय महते द्विजः 07,069.072a स संनद्धो महाबाहुर् आचार्येण महात्मना 07,069.072b*0511_01 प्रस्थितः सहसा राजन् यत्र यातो धनंजयः 07,069.072c रथानां च सहस्रेण त्रिगर्तानां प्रहारिणाम् 07,069.073a तथा दन्तिसहस्रेण मत्तानां वीर्यशालिनाम् 07,069.073c अश्वानाम् अयुतेनैव तथान्यैश् च महारथैः 07,069.074a वृतः प्रायान् महाबाहुर् अर्जुनस्य रथं प्रति 07,069.074c नानावादित्रघोषेण यथा वैरोचनिस् तथा 07,069.074c*0512_01 **** **** नानाजनपदायुतः 07,069.074c*0512_02 तव पुत्रः प्रयातस् तु 07,069.075a ततः शब्दो महान् आसीत् सैन्यानां तव भारत 07,069.075c अगाधं प्रस्थितं दृष्ट्वा समुद्रम् इव कौरवम् 07,070.001 संजय उवाच 07,070.001a प्रविष्टयोर् महाराज पार्थवार्ष्णेययोस् तदा 07,070.001c दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे 07,070.002a जवेनाभ्यद्रवन् द्रोणं महता निस्वनेन च 07,070.002c पाण्डवाः सोमकैः सार्धं ततो युद्धम् अवर्तत 07,070.003a तद् युद्धम् अभवद् घोरं तुमुलं लोमहर्षणम् 07,070.003c पाञ्चालानां कुरूणां च व्यूहस्य पुरतो ऽद्भुतम् 07,070.004a राजन् कदा चिन् नास्माभिर् दृष्टं तादृङ् न च श्रुतम् 07,070.004b*0513_01 राजन् न तादृशं युद्धं दृष्टपूर्वं न च श्रुतम् 07,070.004c यादृङ् मध्यगते सूर्ये युद्धम् आसीद् विशां पते 07,070.005a धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः 07,070.005c द्रोणस्य सैन्यं ते सर्वे शरवर्षैर् अवाकिरन् 07,070.006a वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम् 07,070.006c पार्षतप्रमुखान् पार्थान् अभ्यवर्षाम सायकैः 07,070.007a महामेघाव् इवोदीर्णौ मिश्रवातौ हिमात्यये 07,070.007c सेनाग्रे विप्रकाशेते रुचिरे रथभूषिते 07,070.008a समेत्य तु महासेने चक्रतुर् वेगम् उत्तमम् 07,070.008c जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके 07,070.009a नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः 07,070.009c गदाविद्युन् महारौद्रः संग्रामजलदो महान् 07,070.010a भारद्वाजानिलोद्धूतः शरधारासहस्रवान् 07,070.010c अभ्यवर्षन् महारौद्रः पाण्डुसेनाग्निम् उद्धतम् 07,070.011a समुद्रम् इव घर्मान्ते विवान् घोरो महानिलः 07,070.011c व्यक्षोभयद् अनीकानि पाण्डवानां द्विजोत्तमः 07,070.012a ते ऽपि सर्वप्रयत्नेन द्रोणम् एव समाद्रवन् 07,070.012c बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव 07,070.013a वारयाम् आस तान् द्रोणो जलौघान् अचलो यथा 07,070.013c पाण्डवान् समरे क्रुद्धान् पाञ्चालांश् च सकेकयान् 07,070.014a अथापरे ऽपि राजानः परावृत्य समन्ततः 07,070.014c महाबला रणे शूराः पाञ्चालान् अन्ववारयन् 07,070.015a ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह 07,070.015c संजघानासकृद् द्रोणं बिभित्सुर् अरिवाहिनीम् 07,070.016a यथैव शरवर्षाणि द्रोणो वर्षति पार्षते 07,070.016c तथैव शरवर्षाणि धृष्टद्युम्नो ऽभ्यवर्षत 07,070.017a सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः 07,070.017c ज्याविद्युच् चापसंह्रादो धृष्टद्युम्नबलाहकः 07,070.018a शरधाराश्मवर्षाणि व्यसृजत् सर्वतोदिशम् 07,070.018c निघ्नन् रथवराश्वौघांश् छादयाम् आस वाहिनीम् 07,070.019a यं यम् आर्छच् छरैर् द्रोणः पाण्डवानां रथव्रजम् 07,070.019c ततस् ततः शरैर् द्रोणम् अपाकर्षत पार्षतः 07,070.020a तथा तु यतमानस्य द्रोणस्य युधि भारत 07,070.020c धृष्टद्युम्नं समासाद्य त्रिधा सैन्यम् अभिद्यत 07,070.021a भोजम् एके न्यवर्तन्त जलसंधम् अथापरे 07,070.021c पाण्डवैर् हन्यमानाश् च द्रोणम् एवापरे ऽव्रजन् 07,070.022a सैन्यान्य् अघटयद् यानि द्रोणस् तु रथिनां वरः 07,070.022c व्यधमच् चापि तान्य् अस्य धृष्टद्युम्नो महारथः 07,070.023a धार्तराष्ट्रास् त्रिधाभूता वध्यन्ते पाण्डुसृञ्जयैः 07,070.023c अगोपाः पशवो ऽरण्ये बहुभिः श्वापदैर् इव 07,070.024a कालः संग्रसते योधान् धृष्टद्युम्नेन मोहितान् 07,070.024c संग्रामे तुमुले तस्मिन्न् इति संमेनिरे जनाः 07,070.025a कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः 07,070.025c द्राव्यते तद्वद् आपन्ना पाण्डवैस् तव वाहिनी 07,070.026a अर्करश्मिप्रभिन्नेषु शस्त्रेषु कवचेषु च 07,070.026c चक्षूंषि प्रतिहन्यन्ते सैन्येन रजसा तथा 07,070.027a त्रिधाभूतेषु सैन्येषु वध्यमानेषु पाण्डवैः 07,070.027c अमर्षितस् ततो द्रोणः पाञ्चालान् व्यधमच् छरैः 07,070.028a मृद्नतस् तान्य् अनीकानि निघ्नतश् चापि सायकैः 07,070.028c बभूव रूपं द्रोणस्य कालाग्नेर् इव दीप्यतः 07,070.029a रथं नागं हयं चापि पत्तिनश् च विशां पते 07,070.029c एकैकेनेषुणा संख्ये निर्बिभेद महारथः 07,070.030a पाण्डवानां तु सैन्येषु नास्ति कश् चित् स भारत 07,070.030c दधार यो रणे बाणान् द्रोणचापच्युत्ठशितान् 07,070.031a तत् पच्यमानम् अर्केण द्रोणसायकतापितम् 07,070.031c बभ्राम पार्षतं सैन्यं तत्र तत्रैव भारत 07,070.031d*0514_01 हन्यमानं तु तत् सैन्यं भारद्वाजेन सर्वतः 07,070.031d*0514_02 शरैर् अग्निशिखाकारैर् दह्यते भरतर्षभ 07,070.032a तथैव पार्षतेनापि काल्यमानं बलं तव 07,070.032c अभवत् सर्वतो दीप्तं शुष्कं वनम् इवाग्निना 07,070.033a वध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः 07,070.033c त्यक्त्वा प्राणान् परं शक्त्या प्रायुध्यन्त स्म सैनिकाः 07,070.034a तावकानां परेषां च युध्यतां भरतर्षभ 07,070.034c नासीत् कश् चिन् महाराज यो ऽत्याक्षीत् संयुगं भयात् 07,070.035a भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन् 07,070.035c विविंशतिश् चित्रसेनो विकर्णश् च महारथः 07,070.036a विन्दानुविन्दाव् आवन्त्यौ क्षेमधूर्तिश् च वीर्यवान् 07,070.036c त्रयाणां तव पुत्राणां त्रय एवानुयायिनः 07,070.037a बाह्लीकराजस् तेजस्वी कुलपुत्रो महारथः 07,070.037c सहसेनः सहामात्यो द्रौपदेयान् अवारयत् 07,070.038a शैब्यो गोवासनो राजा योधैर् दशशतावरैः 07,070.038c काश्यस्याभिभुवः पुत्रं पराक्रान्तम् अवारयत् 07,070.039a अजातशत्रुं कौन्तेयं ज्वलन्तम् इव पावकम् 07,070.039c मद्राणाम् ईश्वरः शल्यो राजा राजानम् आवृणोत् 07,070.040a दुःशासनस् त्व् अवस्थाप्य स्वम् अनीकम् अमर्षणः 07,070.040c सात्यकिं प्रययौ क्रुद्धः शूरो रथवरं युधि 07,070.041a स्वकेनाहम् अनीकेन संनद्धकवचावृतः 07,070.041c चतुःशतैर् महेष्वासैश् चेकितानम् अवारयम् 07,070.042a शकुनिस् तु सहानीको माद्रीपुत्रम् अवारयत् 07,070.042c गान्धारकैः सप्तशतैश् चापशक्तिशरासिभिः 07,070.043a विन्दानुविन्दाव् आवन्त्यौ विराटं मत्स्यम् आर्छताम् 07,070.043c प्राणांस् त्यक्त्वा महेष्वासौ मित्रार्थे ऽभ्युद्यतौ युधि 07,070.044a शिखण्डिनं याज्ञसेनिं रुन्धानम् अपराजितम् 07,070.044c बाह्लिकः प्रतिसंयत्तः पराक्रान्तम् अवारयत् 07,070.045a धृष्टद्युम्नं च पाञ्चाल्यं क्रूरैः सार्धं प्रभद्रकैः 07,070.045c आवन्त्यः सह सौवीरैः क्रुद्धरूपम् अवारयत् 07,070.046a घटोत्कचं तथा शूरं राक्षसं क्रूरयोधिनम् 07,070.046c अलायुधो ऽद्रवत् तूर्णं क्रुद्धम् आयान्तम् आहवे 07,070.047a अलम्बुसं राक्षसेन्द्रं कुन्तिभोजो महारथः 07,070.047c सैन्येन महता युक्तः क्रुद्धरूपम् अवारयत् 07,070.047d*0515_01 एवं द्वंद्वशतान्य् आसंस् तव तेषां च भारत 07,070.048a सैन्धवः पृष्ठतस् त्व् आसीत् सर्वसैन्यस्य भारत 07,070.048c रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः 07,070.049a तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ 07,070.049c द्रौणिर् दक्षिणतो राजन् सूतपुत्रश् च वामतः 07,070.050a पृष्ठगोपास् तु तस्यासन् सौमदत्तिपुरोगमाः 07,070.050c कृपश् च वृषसेनश् च शलः शल्यश् च दुर्जयः 07,070.051a नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः 07,070.051c सैन्धवस्य विधायैवं रक्षां युयुधिरे तदा 07,071.001 संजय उवाच 07,071.001a राजन् संग्रामम् आश्चर्यं शृणु कीर्तयतो मम 07,071.001c कुरूणां पाण्डवानां च यथा युद्धम् अवर्तत 07,071.002a भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम् 07,071.002c अयोधयन् रणे पार्था द्रोणानीकं बिभित्सवः 07,071.003a रक्षमाणाः स्वकं व्यूहं द्रोणस्यापि च सैनिकाः 07,071.003c अयोधयन् रणे पार्थान् प्रार्थयन्तो महद् यशः 07,071.004a विन्दानुविन्दाव् आवन्त्यौ विराटं दशभिः शरैः 07,071.004c आजघ्नतुः सुसंक्रुद्धौ तव पुत्रहितैषिणौ 07,071.005a विराटश् च महाराज ताव् उभौ समरे स्थितौ 07,071.005c पराक्रान्तौ पराक्रम्य योधयाम् आस सानुगौ 07,071.006a तेषां युद्धं समभवद् दारुणं शोणितोदकम् 07,071.006c सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने 07,071.007a बाह्लीकं रभसं युद्धे याज्ञसेनिर् महाबलः 07,071.007c आजघ्ने विशिखैस् तीक्ष्णैर् घोरैर् मर्मास्थिभेदिभिः 07,071.008a बाह्लीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः 07,071.008c आजघान भृशं क्रुद्धो नवभिर् नतपर्वभिः 07,071.009a तद् युद्धम् अभवद् घोरं शरशक्तिसमाकुलम् 07,071.009c भीरूणां त्रासजननं शूराणां हर्षवर्धनम् 07,071.009d*0516_01 आवन्त्यौ भ्रातरौ शूरौ धृष्टद्युम्नम् अयुध्यताम् 07,071.009d*0516_02 साल्वको बिल्वकश् चोभौ यथा विष्णुं कृते युगे 07,071.010a ताभ्यां तत्र शरैर् मुक्तैर् अन्तरिक्षं दिशस् तथा 07,071.010c अभवत् संवृतं सर्वं न प्राज्ञायत किं चन 07,071.010d*0517_01 न स्म विज्ञायते राजन् नाप्य् अन्यो बुबुधे क्रियाम् 07,071.011a शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम् 07,071.011c ससैन्यो योधयाम् आस गजः प्रतिगजं यथा 07,071.012a बाह्लीकराजः संरब्धो द्रौपदेयान् महारथान् 07,071.012c मनः पञ्चेन्द्रियाणीव शुशुभे योधयन् रणे 07,071.013a अयोधयंस् ते च भृशं तं शरौघैः समन्ततः 07,071.013c इन्द्रियार्था यथा देहं शश्वद् देहभृतां वर 07,071.014a वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस् तव 07,071.014c आजघ्ने सायकैस् तीक्ष्णैर् नवभिर् नतपर्वभिः 07,071.015a सो ऽतिविद्धो बलवता महेष्वासेन धन्विना 07,071.015c ईषन् मूर्छां जगामाशु सात्यकिः सत्यविक्रमः 07,071.016a समाश्वस्तस् तु वार्ष्णेयस् तव पुत्रं महारथम् 07,071.016c विव्याध दशभिस् तूर्णं सायकैः कङ्कपत्रिभिः 07,071.017a ताव् अन्योन्यं दृढं विद्धाव् अन्योन्यशरविक्षतौ 07,071.017c रेजतुः समरे राजन् पुष्पिताव् इव किंशुकौ 07,071.018a अलम्बुसस् तु संक्रुद्धः कुन्तिभोजशरार्दितः 07,071.018c अशोभत परं लक्ष्म्या पुष्पाढ्य इव किंशुकः 07,071.019a कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिर् आयसैः 07,071.019c अनदद् भैरवं नादं वाहिन्याः प्रमुखे तव 07,071.020a ततस् तौ समरे शूरौ योधयन्तौ परस्परम् 07,071.020c ददृशुः सर्वभूतानि शक्रजम्भौ यथा पुरा 07,071.021a शकुनिं रभसं युद्धे कृतवैरं च भारत 07,071.021c माद्रीपुत्रौ च संरब्धौ शरैर् अर्दयतां मृधे 07,071.022a तन् मूलः स महाराज प्रावर्तत जनक्षयः 07,071.022c त्वया संजनितो ऽत्यर्थं कर्णेन च विवर्धितः 07,071.023a उद्धुक्षितश् च पुत्रेण तव क्रोधहुताशनः 07,071.023c य इमां पृथिवीं राजन् दग्धुं सर्वां समुद्यतः 07,071.024a शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः 07,071.024c नाभ्यजानत कर्तव्यं युधि किं चित् पराक्रमम् 07,071.025a विमुखं चैनम् आलोक्य माद्रीपुत्रौ महारथौ 07,071.025c ववर्षतुः पुनर् बाणैर् यथा मेघौ महागिरिम् 07,071.026a स वध्यमानो बहुभिः शरैः संनतपर्वभिः 07,071.026c संप्रायाज् जवनैर् अश्वैर् द्रोणानीकाय सौबलः 07,071.027a घटोत्कचस् तथा शूरं राक्षसं तम् अलायुधम् 07,071.027c अभ्ययाद् रभसं युद्धे वेगम् आस्थाय मध्यमम् 07,071.028a तयोर् युद्धं महाराज चित्ररूपम् इवाभवत् 07,071.028c यादृशं हि पुरा वृत्तं रामरावणयोर् मृधे 07,071.029a ततो युधिष्ठिरो राजा मद्रराजानम् आहवे 07,071.029c विद्ध्वा पञ्चाशता बाणैः पुनर् विव्याध सप्तभिः 07,071.030a ततः प्रववृते युद्धं तयोर् अत्यद्भुतं नृप 07,071.030c यथा पूर्वं महद् युद्धं शम्बरामरराजयोः 07,071.031a विविंशतिश् चित्रसेनो विकर्णश् च तवात्मजः 07,071.031c अयोधयन् भीमसेनं महत्या सेनया वृताः 07,072.001 संजय उवाच 07,072.001a तथा तस्मिन् प्रवृत्ते तु संग्रामे लोमहर्षणे 07,072.001c कौरवेयांस् त्रिधाभूतान् पाण्डवाः समुपाद्रवन् 07,072.002a जलसंधं महाबाहुर् भीमसेनो न्यवारयत् 07,072.002c युधिष्ठिरः सहानीकः कृतवर्माणम् आहवे 07,072.003a किरन्तं शरवर्षाणि रोचमान इवांशुमान् 07,072.003c धृष्टद्युम्नो महाराज द्रोणम् अभ्यद्रवद् रणे 07,072.004a ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम् 07,072.004c कुरूणां सोमकानां च संक्रुद्धानां परस्परम् 07,072.005a संक्षये तु तथा भूते वर्तमाने महाभये 07,072.005c द्वंद्वीभूतेषु सैन्येषु युध्यमानेष्व् अभीतवत् 07,072.006a द्रोणः पाञ्चालपुत्रेण बली बलवता सह 07,072.006c विचिक्षेप पृषत्कौघांस् तद् अद्भुतम् इवाभवत् 07,072.007a पुण्डरीकवनानीव विध्वस्तानि समन्ततः 07,072.007c चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्य् अनेकशः 07,072.008a विनिकीर्णानि वीराणाम् अनीकेषु समन्ततः 07,072.008c वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च 07,072.009a तपनीयविचित्राङ्गाः संसिक्ता रुधिरेण च 07,072.009c संसक्ता इव दृश्यन्ते मेघसंघाः सविद्युतः 07,072.009d*0518_01 तावकाः समरे योधाः पाण्डवेयाश् च विक्षताः 07,072.010a कुञ्जराश्वनरान् संख्ये पातयन्तः पतत्रिभिः 07,072.010c तालमात्राणि चापानि विकर्षन्तो महारथाः 07,072.011a असिचर्माणि चापानि शिरांसि कवचानि च 07,072.011c विप्रकीर्यन्त शूराणां संप्रहारे महात्मनाम् 07,072.012a उत्थितान्य् अगणेयानि कबन्धानि समन्ततः 07,072.012c अदृश्यन्त महाराज तस्मिन् परमसंकुले 07,072.013a गृध्राः कङ्का वडाः श्येना वायसा जम्बुकास् तथा 07,072.013c बहवः पिशिताशाश् च तत्रादृश्यन्त मारिष 07,072.014a भक्षयन्तः स्म मांसानि पिबन्तश् चापि शोणितम् 07,072.014c विलुम्पन्तः स्म केशांश् च मज्जाश् च बहुधा नृप 07,072.015a आकर्षन्तः शरीराणि शरीरावयवांस् तथा 07,072.015c नराश्वगजसंघानां शिरांसि च ततस् ततः 07,072.016a कृतास्त्रा रणदीक्षाभिर् दीक्षिताः शरधारिणः 07,072.016c रणे जयं प्रार्थयन्तो भृशं युयुधिरे तदा 07,072.017a असिमार्गान् बहुविधान् विचेरुस् तावका रणे 07,072.017c ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टिशैः 07,072.018a गदाभिः परिघैश् चान्ये व्यायुधाश् च भुजैर् अपि 07,072.018c अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गगता नराः 07,072.019a रथिनो रथिभिः सार्धम् अश्वारोहाश् च सादिभिः 07,072.019c मातङ्गा वरमातङ्गैः पदाताश् च पदातिभिः 07,072.020a क्षीबा इवान्ये चोन्मत्ता रङ्गेष्व् इव च चारणाः 07,072.020c उच्चुक्रुशुस् तथान्योन्यं जघ्नुर् अन्योन्यम् आहवे 07,072.021a वर्तमाने तथा युद्धे निर्मर्यादे विशां पते 07,072.021c धृष्टद्युम्नो हयान् अश्वैर् द्रोणस्य व्यत्यमिश्रयत् 07,072.022a ते हया साध्व् अशोभन्त विमिश्रा वातरंहसः 07,072.022c पारावतसवर्णाश् च रक्तशोणाश् च संयुगे 07,072.022e हयाः शुशुभिरे राजन् मेघा इव सविद्युतः 07,072.023a धृष्टद्युम्नश् च संप्रेक्ष्य द्रोणम् अभ्याशम् आगतम् 07,072.023c असिचर्माददे वीरो धनुर् उत्सृज्य भारत 07,072.024a चिकीर्षुर् दुष्करं कर्म पार्षतः परवीरहा 07,072.024c ईषया समतिक्रम्य द्रोणस्य रथम् आविशत् 07,072.025a अतिष्ठद् युगमध्ये स युगसंनहनेषु च 07,072.025c जघानार्धेषु चाश्वानां तत् सैन्यान्य् अभ्यपूजयन् 07,072.026a खड्गेन चरतस् तस्य शोणाश्वान् अधितिष्ठतः 07,072.026c न ददर्शान्तरं द्रोणस् तद् अद्भुतम् इवाभवत् 07,072.027a यथा श्येनस्य पतनं वनेष्व् आमिषगृद्धिनः 07,072.027c तथैवासीद् अभीसारस् तस्य द्रोणं जिघांसतः 07,072.028a ततः शरशतेनास्य शतचन्द्रं समाक्षिपत् 07,072.028c द्रोणो द्रुपदपुत्रस्य खड्गं च दशभिः शरैः 07,072.029a हयांश् चैव चतुःषष्ट्या शराणां जघ्निवान् बली 07,072.029c ध्वजं छत्रं च भल्लाभ्यां तथोभौ पार्ष्णिसारथी 07,072.030a अथास्मै त्वरितो बाणम् अपरं जीवितान्तकम् 07,072.030c आकर्णपूर्णं चिक्षेप वज्रं वज्रधरो यथा 07,072.030d*0519_01 धृष्टद्युम्नाय चिक्षेप शचीपतिर् इवाशनिम् 07,072.031a तं चतुर्दशभिर् बाणैर् बाणं चिच्छेद सात्यकिः 07,072.031c ग्रस्तम् आचार्यमुख्येन धृष्टद्युम्नम् अमोचयत् 07,072.032a सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष 07,072.032c द्रोणेन मोचयाम् आस पाञ्चाल्यं शिनिपुंगवः 07,072.033a सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यस्य महाहवे 07,072.033c शराणां त्वरितो द्रोणः षड्विंशत्या समर्पयत् 07,072.034a ततो द्रोणं शिनेः पौत्रो ग्रसन्तम् इव सृञ्जयान् 07,072.034c प्रत्यविध्यच् छितैर् बाणैः षड्विंशत्या स्तनान्तरे 07,072.035a ततः सर्वे रथास् तूर्णं पाञ्चाला जयगृद्धिनः 07,072.035c सात्वताभिसृते द्रोणे धृष्टद्युम्नम् अमोचयन् 07,073.001 धृतराष्ट्र उवाच 07,073.001a बाणे तस्मिन् निकृत्ते तु धृष्टद्युम्ने च मोक्षिते 07,073.001c तेन वृष्णिप्रवीरेण युयुधानेन संजय 07,073.002a अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः 07,073.002c नरव्याघ्रः शिनेः पौत्रे द्रोणः किम् अकरोद् युधि 07,073.003 संजय उवाच 07,073.003a संप्रद्रुतः क्रोधविषो व्यादितास्यशरासनः 07,073.003c तीक्ष्णधारेषुदशनः शितनाराचदंष्ट्रवान् 07,073.004a संरम्भामर्षताम्राक्षो महाहिर् इव निःश्वसन् 07,073.004c नरवीरप्रमुदितैः शोणैर् अश्वैर् महाजवैः 07,073.005a उत्पतद्भिर् इवाकाशं क्रमद्भिर् इव सर्वतः 07,073.005c रुक्मपुङ्ख्ठशरान् अस्यन् युयुधानम् उपाद्रवत् 07,073.006a शरपातमहावर्षं रथघोषबलाहकम् 07,073.006c कार्मुकाकर्षविक्षिप्तं नाराचबहुविद्युतम् 07,073.007a शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितम् 07,073.007c द्रोणमेघम् अनावार्यं हयमारुतचोदितम् 07,073.008a दृष्ट्वैवाभिपतन्तं तं शूरः परपुरंजयः 07,073.008c उवाच सूतं शैनेयः प्रहसन् युद्धदुर्मदः 07,073.009a एतं वै ब्राह्मणं क्रूरं स्वकर्मण्य् अनवस्थितम् 07,073.009c आश्रयं धार्तराष्ट्रस्य राज्ञो दुःखभयावहम् 07,073.010a शीघ्रं प्रजवितैर् अश्वैः प्रत्युद्याहि प्रहृष्टवत् 07,073.010c आचार्यं राजपुत्राणां सततं शूरमानिनम् 07,073.010d*0520_01 एवम् उक्तस् ततः सूतः सत्यकस्यावहद् रथम् 07,073.011a ततो रजतसंकाशा माधवस्य हयोत्तमाः 07,073.011c द्रोणस्याभिमुखाः शीघ्रम् अगच्छन् वातरंहसः 07,073.011d*0521_01 ततस् तौ द्रोणशैनेयौ युयुधाते परंतपौ 07,073.011d*0521_02 शरैर् अनेकसाहस्रैस् ताडयन्तौ परस्परम् 07,073.011d*0521_03 इषुजालावृतं व्योम चक्रतुः पुरुषर्षभौ 07,073.011d*0521_04 पूरयाम् आसतुर् वीराव् उभौ दश दिशः शरैः 07,073.011d*0521_05 मेघाव् इवातपापाये धाराभिर् इतरेतरम् 07,073.011d*0521_06 न स्म सूर्यस् तदा भाति न ववौ च समीरणः 07,073.012a इषुजालावृतं घोरम् अन्धकारम् अनन्तरम् 07,073.012c अनाधृष्यम् इवान्येषां शूराणाम् अभवत् तदा 07,073.012d*0522_01 अन्धकारीकृते लोके द्रोणशैनेययोः शरैः 07,073.013a ततः शीघ्रास्त्रविदुषोर् द्रोणसात्वतयोस् तदा 07,073.013c नान्तरं शरवृष्टीनां दृश्यते नरसिंहयोः 07,073.014a इषूणां संनिपातेन शब्दो धाराभिघातजः 07,073.014c शुश्रुवे शक्रमुक्तानाम् अशनीनाम् इव स्वनः 07,073.015a नाराचैर् अतिविद्धानां शराणां रूपम् आबभौ 07,073.015c आशीविषविदष्टानां सर्पाणाम् इव भारत 07,073.016a तयोर् ज्यातलनिर्घोषो व्यश्रूयत सुदारुणः 07,073.016c अजस्रं शैलशृङ्गाणां वज्रेणाहन्यताम् इव 07,073.017a उभयोस् तौ रथौ राजंस् ते चाश्वास्तौ च सारथी 07,073.017c रुक्मपुङ्खैः शरैश् छन्नाश् चित्ररूपा बभुस् तदा 07,073.018a निर्मलानाम् अजिह्मानां नाराचानां विशां पते 07,073.018c निर्मुक्ताशीविषाभानां संपातो ऽभूत् सुदारुणः 07,073.019a उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ 07,073.019b*0523_01 निकृन्ततोः शरैस् तीक्ष्णैर् द्रोणसत्यकयोस् तदा 07,073.019c उभौ रुधिरसिक्ताङ्गाव् उभौ च विजयैषिणौ 07,073.020a स्रवद्भिः शोणितं गात्रैः प्रस्रुताव् इव वारणौ 07,073.020c अन्योन्यम् अभिविध्येतां जीवितान्तकरैः शरैः 07,073.021a गर्जितोत्क्रुष्टसंनादाः शङ्खदुन्दुभिनिस्वनाः 07,073.021c उपारमन् महाराज व्याजहार न कश् चन 07,073.022a तूष्णींभूतान्य् अनीकानि योधा युद्धाद् उपारमन् 07,073.022c ददृशे द्वैरथं ताभ्यां जातकौतूहलो जनः 07,073.023a रथिनो हस्तियन्तारो हयारोहाः पदातयः 07,073.023c अवैक्षन्ताचलैर् नेत्रैः परिवार्य रथर्षभौ 07,073.023d*0524_01 सर्वतः परिवार्योभौ प्रतताक्षभिवीक्षिरे 07,073.024a हस्त्यनीकान्य् अतिष्ठन्त तथानीकानि वाजिनाम् 07,073.024c तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः 07,073.025a मुक्ताविद्रुमचित्रैश् च मणिकाञ्चनभूषितैः 07,073.025c ध्वजैर् आभरणैश् चित्रैः कवचैश् च हिरण्मयैः 07,073.026a वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः 07,073.026c विमलैर् निशितैः शस्त्रैर् हयानां च प्रकीर्णकैः 07,073.027a जातरूपमयीभिश् च राजतीभिश् च मूर्धसु 07,073.027c गजानां कुम्भमालाभिर् दन्तवेष्टैश् च भारत 07,073.028a सबलाकाः सखद्योताः सैरावतशतह्रदाः 07,073.028c अदृश्यन्तोष्णपर्याये मेघानाम् इव वागुराः 07,073.029a अपश्यन्न् अस्मदीयाश् च ते च यौधिष्ठिराः स्थिताः 07,073.029c तद् युद्धं युयुधानस्य द्रोणस्य च महात्मनः 07,073.030a विमानाग्रगता देवा ब्रह्मशक्रपुरोगमाः 07,073.030c सिद्धचारणसंघाश् च विद्याधरमहोरगाः 07,073.030d*0525_01 गन्धर्वा दानवा यक्षा राक्षसाप्सरसः खगाः 07,073.031a गतप्रत्यागताक्षेपैश् चित्रैः शस्त्रविघातिभिः 07,073.031c विविधैर् विस्मयं जग्मुस् तयोः पुरुषसिंहयोः 07,073.032a हस्तलाघवम् अस्त्रेषु दर्शयन्तौ महाबलौ 07,073.032c अन्योन्यं समविध्येतां शरैस् तौ द्रोणसात्यकी 07,073.033a ततो द्रोणस्य दाशार्हः शरांश् चिच्छेद संयुगे 07,073.033c पत्रिभिः सुदृढैर् आशु धनुश् चैव महाद्युते 07,073.034a निमेषान्तरमात्रेण भारद्वाजो ऽपरं धनुः 07,073.034c सज्यं चकार तच् चाशु चिच्छेदास्य स सात्यकिः 07,073.035a ततस् त्वरन् पुनर् द्रोणो धनुर्हस्तो व्यतिष्ठत 07,073.035c सज्यं सज्यं पुनश् चास्य चिच्छेद निशितैः शरैः 07,073.035d*0526_01 चकार तत्र पन्थानं ययौ येन जनार्दनः 07,073.035d*0527_01 एवम् एकशतं छिन्नं धनुषां दृढधन्विना 07,073.035d*0527_02 न चान्तरं तयोर् दृष्टं संधाने छेदने ऽपि च 07,073.036a ततो ऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम् 07,073.036c युयुधानस्य राजेन्द्र मनसेदम् अचिन्तयत् 07,073.037a एतद् अस्त्रबलं रामे कार्तवीर्ये धनंजये 07,073.037c भीष्मे च पुरुषव्याघ्रे यद् इदं सात्वतां वरे 07,073.038a तं चास्य मनसा द्रोणः पूजयाम् आस विक्रमम् 07,073.038c लाघवं वासवस्येव संप्रेक्ष्य द्विजसत्तमः 07,073.039a तुतोषास्त्रविदां श्रेष्ठस् तथा देवाः सवासवाः 07,073.039b*0528_01 लाघवं वृष्णिवीरस्य वासवस्येव दृश्य सः 07,073.039b*0528_02 तुष्टुवुर् लाघवात् तस्य देवाः साग्निपुरोगमाः 07,073.039b*0529_01 सिद्धचारणसंघाश् च साधु साध्व् इति चुक्रुशुः 07,073.039c न ताम् आलक्षयाम् आसुर् लघुतां शीघ्रकारिणः 07,073.040a देवाश् च युयुधानस्य गन्धर्वाश् च विशां पते 07,073.040c सिद्धचारणसंघाश् च विदुर् द्रोणस्य कर्म तत् 07,073.041a ततो ऽन्यद् धनुर् आदाय द्रोणः क्षत्रियमर्दनः 07,073.041c अस्त्रैर् अस्त्रविदां श्रेष्ठो योधयाम् आस भारत 07,073.042a तस्यास्त्राण्य् अस्त्रमायाभिः प्रतिहन्य स सात्यकिः 07,073.042c जघान निशितैर् बाणैस् तद् अद्भुतम् इवाभवत् 07,073.043a तस्यातिमानुषं कर्म दृष्ट्वान्यैर् असमं रणे 07,073.043c युक्तं योगेन योगज्ञास् तावकाः समपूजयन् 07,073.044a यद् अस्त्रम् अस्यति द्रोणस् तद् एवास्यति सात्यकिः 07,073.044c तम् आचार्यो ऽप्य् असंभ्रान्तो ऽयोधयच् छत्रुतापनः 07,073.044d*0530_01 इत्य् आसीत् तुमुलः शब्दो दुर्धर्षस्य रथं प्रति 07,073.045a ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः 07,073.045c वधाय युयुधानस्य दिव्यम् अस्त्रम् उदैरयत् 07,073.046a तद् आग्नेयं महाघोरं रिपुघ्नम् उपलक्ष्य सः 07,073.046c अस्त्रं दिव्यं महेष्वासो वारुणं समुदैरयत् 07,073.047a हाहाकारो महान् आसीद् दृष्ट्वा दिव्यास्त्रधारिणौ 07,073.047c न विचेरुस् तदाकाशे भूतान्य् आकाशगान्य् अपि 07,073.048a अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते 07,073.048c न तावद् अभिषज्येते व्यावर्तद् अथ भास्करः 07,073.049a ततो युधिष्ठिरो राजा भीमसेनश् च पाण्डवः 07,073.049c नकुलः सहदेवश् च पर्यरक्षन्त सात्यकिम् 07,073.050a धृष्टद्युम्नमुखैः सार्धं विराटश् च सकेकयः 07,073.050c मत्स्याः शाल्वेयसेनाश् च द्रोणम् आजग्मुर् अञ्जसा 07,073.051a दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः 07,073.051c द्रोणम् अभ्युपपद्यन्त सपत्नैः परिवारितम् 07,073.052a ततो युद्धम् अभूद् राजंस् तव तेषां च धन्विनाम् 07,073.052c रजसा संवृते लोके शरजालसमावृते 07,073.053a सर्वम् आविग्नम् अभवन् न प्राज्ञायत किं चन 07,073.053c सैन्येन रजसा ध्वस्ते निर्मर्यादम् अवर्तत 07,073.053d*0531_01 तेनान्तरेण पार्थस् तु रणे जित्वा महारथान् 07,073.053d*0531_02 अतिक्रान्तस् तदा युद्धं कृत्वा पर्यवतस्थिवान् 07,074.001 संजय उवाच 07,074.001*0532_01 वर्तमाने तथा युद्धे द्रोणस्य सह पाण्डुभिः 07,074.001a परिवर्तमाने त्व् आदित्ये तत्र सूर्यस्य रश्मिभिः 07,074.001c रजसा कीर्यमाणाश् च मन्दीभूताश् च सैनिकाः 07,074.002a तिष्ठतां युध्यमानानां पुनर् आवर्तताम् अपि 07,074.002c भज्यतां जयतां चैव जगाम तद् अहः शनैः 07,074.003a तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु 07,074.003c अर्जुनो वासुदेवश् च सैन्धवायैव जग्मतुः 07,074.004a रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः 07,074.004c चकार तत्र पन्थानं ययौ येन जनार्दनः 07,074.005a यत्र यत्र रथो याति पाण्डवस्य महात्मनः 07,074.005c तत्र तत्रैव दीर्यन्ते सेनास् तव विशां पते 07,074.006a रथशिक्षां तु दाशार्हो दर्शयाम् आस वीर्यवान् 07,074.006c उत्तमाधममध्यानि मण्डलानि विदर्शयन् 07,074.007a ते तु नामाङ्किताः पीताः कालज्वलनसंनिभाः 07,074.007c स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः 07,074.008a वैणवायस्मयशराः स्वायता विविधाननाः 07,074.008c रुधिरं पतगैः सार्धं प्राणिनां पपुर् आहवे 07,074.009a रथस्थितः क्रोशमात्रे यान् अस्यत्य् अर्जुनः शरान् 07,074.009c रथे क्रोशम् अतिक्रान्ते तस्य ते घ्नन्ति शात्रवान् 07,074.010a तार्क्ष्यमारुतरंहोभिर् वाजिभिः साधुवाहिभिः 07,074.010c तथागच्छद् धृषीकेशः कृत्स्नं विस्मापयञ् जगत् 07,074.011a न तथा गच्छति रथस् तपनस्य विशां पते 07,074.011c नेन्द्रस्य न च रुद्रस्य नापि वैश्रवणस्य च 07,074.012a नान्यस्य समरे राजन् गतपूर्वस् तथा रथः 07,074.012c यथा ययाव् अर्जुनस्य मनोभिप्रायशीघ्रगः 07,074.013a प्रविश्य तु रणे राजन् केशवः परवीरहा 07,074.013c सेनामध्ये हयांस् तूर्णं चोदयाम् आस भारत 07,074.014a ततस् तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः 07,074.014c कृच्छ्रेण रथम् ऊहुस् तं क्षुत्पिपासाश्रमान्विताः 07,074.015a क्षताश् च बहुभिः शस्त्रैर् युद्धशौण्डैर् अनेकशः 07,074.015c मण्डलानि विचित्राणि विचेरुस् ते मुहुर् मुहुः 07,074.016a हतानां वाजिनागानां रथानां च नरैः सह 07,074.016c उपरिष्टाद् अतिक्रान्ताः शैलाभानां सहस्रशः 07,074.016d*0533_01 श्रमेण महता युक्तास् ते हया वातरंहसः 07,074.016d*0533_02 मन्दवेगगता राजन् संवृत्तास् तत्र संयुगे 07,074.017a एतस्मिन्न् अन्तरे वीराव् आवन्त्यौ भ्रातरौ नृप 07,074.017c सहसेनौ समार्छेतां पाण्डवं क्लान्तवाहनम् 07,074.018a ताव् अर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम् 07,074.018c शराणां च शतेनाश्वान् अविध्येतां मुदान्वितौ 07,074.019a ताव् अर्जुनो महाराज नवभिर् नतपर्वभिः 07,074.019c आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः 07,074.020a ततस् तौ तु शरौघेण बीभत्सुं सहकेशवम् 07,074.020c आच्छादयेतां संरब्धौ सिंहनादं च नेदतुः 07,074.021a तयोस् तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः 07,074.021c चिच्छेद समरे तूर्णं ध्वजौ च कनकोज्ज्वलौ 07,074.022a अथान्ये धनुषी राजन् प्रगृह्य समरे तदा 07,074.022c पाण्डवं भृशसंक्रुद्धाव् अर्दयाम् आसतुः शरैः 07,074.023a तयोस् तु भृशसंक्रुद्धः शराभ्यां पाण्डुनन्दनः 07,074.023b*0534_01 तौ तु शस्त्रभृतां श्रेष्ठः शरैः संतोष्य भारत 07,074.023c चिच्छेद धनुषी तूर्णं भूय एव धनंजयः 07,074.024a तथान्यैर् विशिखैस् तूर्णं हेमपुङ्खैः शिलाशितैः 07,074.024c जघानाश्वान् सपदातांस् तथोभौ पार्ष्णिसारथी 07,074.025a ज्येष्ठस्य च शिरः कायात् क्षुरप्रेण न्यकृन्तत 07,074.025c स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः 07,074.025d*0535_01 निहतो रुधिराक्ताङ्गः कम्पयन्न् इव मेदिनीम् 07,074.026a विन्दं तु निहतं दृष्ट्वा अनुविन्दः प्रतापवान् 07,074.026c हताश्वं रथम् उत्सृज्य गदां गृह्य महाबलः 07,074.027a अभ्यद्रवत संग्रामे भ्रातुर् वधम् अनुस्मरन् 07,074.027c गदया गदिनां श्रेष्ठो नृत्यन्न् इव महारथः 07,074.028a अनुविन्दस् तु गदया ललाटे मधुसूदनम् 07,074.028c स्पृष्ट्वा नाकम्पयत् क्रुद्धो मैनाकम् इव पर्वतम् 07,074.029a तस्यार्जुनः शरैः षड्भिर् ग्रीवां पादौ भुजौ शिरः 07,074.029c निचकर्त स संछिन्नः पपाताद्रिचयो यथा 07,074.030a ततस् तौ निहतौ दृष्ट्वा तयो राजन् पदानुगाः 07,074.030c अभ्यद्रवन्त संक्रुद्धाः किरन्तः शतशः शरान् 07,074.031a तान् अर्जुनः शरैस् तूर्णं निहत्य भरतर्षभ 07,074.031c व्यरोचत यथा वह्निर् दावं दग्ध्वा हिमात्यये 07,074.032a तयोः सेनाम् अतिक्रम्य कृच्छ्रान् निर्याद् धनंजयः 07,074.032c विबभौ जलदान् भित्त्वा दिवाकर इवोदितः 07,074.033a तं दृष्ट्वा कुरवस् त्रस्ताः प्रहृष्टाश् चाभवन् पुनः 07,074.033c अभ्यवर्षंस् तदा पार्थं समन्ताद् भरतर्षभ 07,074.034a श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम् 07,074.034c सिंहनादेन महता सर्वतः पर्यवारयन् 07,074.035a तांस् तु दृष्ट्वा सुसंरब्धान् उत्स्मयन् पुरुषर्षभः 07,074.035c शनकैर् इव दाशार्हम् अर्जुनो वाक्यम् अब्रवीत् 07,074.036a शरार्दिताश् च ग्लानाश् च हया दूरे च सैन्धवः 07,074.036c किम् इहानन्तरं कार्यं ज्यायिष्ठं तव रोचते 07,074.037a ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा 07,074.037c भवन्नेत्रा रणे शत्रून् विजेष्यन्तीह पाण्डवाः 07,074.038a मम त्व् अनन्तरं कृत्यं यद् वै तत् संनिबोध मे 07,074.038c हयान् विमुच्य हि सुखं विशल्यान् कुरु माधव 07,074.039a एवम् उक्तस् तु पार्थेन केशवः प्रत्युवाच तम् 07,074.039c ममाप्य् एतन् मतं पार्थ यद् इदं ते प्रभाषितम् 07,074.040 अर्जुन उवाच 07,074.040a अहम् आवारयिष्यामि सर्वसैन्यानि केशव 07,074.040c त्वम् अप्य् अत्र यथान्यायं कुरु कार्यम् अनन्तरम् 07,074.041 संजय उवाच 07,074.041a सो ऽवतीर्य रथोपस्थाद् असंभ्रान्तो धनंजयः 07,074.041c गाण्डीवं धनुर् आदाय तस्थौ गिरिर् इवाचलः 07,074.042a तम् अभ्यधावन् क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः 07,074.042c इदं छिद्रम् इति ज्ञात्वा धरणीस्थं धनंजयम् 07,074.043a तम् एकं रथवंशेन महता पर्यवारयन् 07,074.043c विकर्षन्तश् च चापानि विसृजन्तश् च सायकान् 07,074.044a अस्त्राणि च विचित्राणि क्रुद्धास् तत्र व्यदर्शयन् 07,074.044c छादयन्तः शरैः पार्थं मेघा इव दिवाकरम् 07,074.045a अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम् 07,074.045c रथसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः 07,074.046a तत्र पार्थस्य भुजयोर् महद् बलम् अदृश्यत 07,074.046b*0536_01 ततः पार्थस् त्व् अजेतव्यो महाबाहुबलाश्रयः 07,074.046c यत् क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत् 07,074.047a अस्त्रैर् अस्त्राणि संवार्य द्विषतां सर्वतो विभुः 07,074.047c इषुभिर् बहुभिस् तूर्णं सर्वान् एव समावृणोत् 07,074.048a तत्रान्तरिक्षे बाणानां प्रगाढानां विशां पते 07,074.048c संघर्षेण महार्चिष्मान् पावकः समजायत 07,074.049a तत्र तत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः 07,074.049c हयैर् नागैश् च संभिन्नैर् नदद्भिश् चारिकर्शनैः 07,074.050a संरब्धैश् चारिभिर् वीरैः प्रार्थयद्भिर् जयं मृधे 07,074.050c एकस्थैर् बहुभिः क्रुद्धैर् ऊष्मेव समजायत 07,074.051a शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम् 07,074.051c पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिस्वनम् 07,074.052a असंख्येयम् अपारं च रजो ''भीलम् अतीव च 07,074.052c उष्णीषकमठच्छन्नं पताकाफेनमालिनम् 07,074.053a रथसागरम् अक्षोभ्यं मातङ्गाङ्गशिलाचितम् 07,074.053c वेलाभूतस् तदा पार्थः पत्रिभिः समवारयत् 07,074.053d*0537_00 धृतराष्ट्र उवाच 07,074.053d*0537_01 अर्जुने धरणीं प्राप्ते हयहस्ते च केशवे 07,074.053d*0537_02 संजय उवाच 07,074.053d*0537_02 एतद् अन्तरम् आसाद्य कथं पार्थो न निर्जितः 07,074.053d*0537_03 सद्यः पार्थिव पार्थेन निरुद्धाः सर्वपार्थिवाः 07,074.053d*0537_04 रथस्था धरणीस्थेन वाक्यम् अच्छान्दसं यथा 07,074.053d*0537_05 भूमिस्थो ऽपि रथस्थांस् तान् पार्थः सर्वधनुर्धरान् 07,074.053d*0537_06 एको निवारयाम् आस लोभः सर्वगुणान् इव 07,074.054a ततो जनार्दनः संख्ये प्रियं पुरुषसत्तमम् 07,074.054c असंभ्रान्तो महाबाहुर् अर्जुनं वाक्यम् अब्रवीत् 07,074.055a उदपानम् इहाश्वानां नालम् अस्ति रणे ऽर्जुन 07,074.055c परीप्सन्ते जलं चेमे पेयं न त्व् अवगाहनम् 07,074.056a इदम् अस्तीत्य् असंभ्रान्तो ब्रुवन्न् अस्त्रेण मेदिनीम् 07,074.056c अभिहत्यार्जुनश् चक्रे वाजिपानं सरः शुभम् 07,074.056d*0538_01 हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् 07,074.056d*0538_02 सविस्तीर्णं प्रसन्नाम्भः प्रफुल्लवरपङ्कजम् 07,074.056d*0538_03 कूर्ममत्स्यगणाकीर्णम् अगाधम् ऋषिसेवितम् 07,074.056d*0538_04 भगवन् नारदमुनेर् दर्शनार्थं कृतं क्षणात् 07,074.056d*0539_01 एवं पार्थस् ततश् चक्रे वाजिनां च सरः शुभम् 07,074.057a शरवंशं शरस्थूणं शराच्छादनम् अद्भुतम् 07,074.057c शरवेश्माकरोत् पार्थस् त्वष्टेवाद्भुतकर्मकृत् 07,074.058a ततः प्रहस्य गोविन्दः साधु साध्व् इत्य् अथाब्रवीत् 07,074.058c शरवेश्मनि पार्थेन कृते तस्मिन् महारणे 07,075.001 संजय उवाच 07,075.001a सलिले जनिते तस्मिन् कौन्तेयेन महात्मना 07,075.001c निवारिते द्विषत्सैन्ये कृते च शरवेश्मनि 07,075.002a वासुदेवो रथात् तूर्णम् अवतीर्य महाद्युतिः 07,075.002c मोचयाम् आस तुरगान् वितुन्नान् कङ्कपत्रिभिः 07,075.003a अदृष्टपूर्वं तद् दृष्ट्वा सिंहनादो महान् अभूत् 07,075.003c सिद्धचारणसंघानां सैनिकानां च सर्वशः 07,075.004a पदातिनं तु कौन्तेयं युध्यमानं नरर्षभाः 07,075.004c नाशक्नुवन् वारयितुं तद् अद्भुतम् इवाभवत् 07,075.005a आपतत्सु रथौघेषु प्रभूतगजवाजिषु 07,075.005c नासंभ्रमत् तदा पार्थस् तद् अस्य पुरुषान् अति 07,075.006a व्यसृजन्त शरौघांस् ते पाण्डवं प्रति पार्थिवाः 07,075.006c न चाव्यथत धर्मात्मा वासविः परवीरहा 07,075.007a स तानि शरजालानि गदाः प्रासांश् च वीर्यवान् 07,075.007c आगतान् अग्रसत् पार्थः सरितः सागरो यथा 07,075.008a अस्त्रवेगेन महता पार्थो बाहुबलेन च 07,075.008c सर्वेषां पार्थिवेन्द्राणाम् अग्रसत् tठशरोत्तमान् 07,075.009a तत् तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः 07,075.009c अपूजयन् महाराज कौरवाः परमाद्भुतम् 07,075.010a किम् अद्भुततरं लोके भविताप्य् अथ वाप्य् अभूत् 07,075.010c यद् अश्वान् पार्थगोविन्दौ मोचयाम् आसतू रणे 07,075.011a भयं विपुलम् अस्मासु ताव् अधत्तां नरोत्तमौ 07,075.011c तेजो विदधतुश् चोग्रं विस्रब्धौ रणमूर्धनि 07,075.011d*0540_00 संजयः 07,075.011d*0540_01 तत्राद्भुततरं मन्ये तत् सैन्यं तावकं प्रभो 07,075.011d*0540_02 दधारैकौ रणे पार्थो वेलोद्वृत्तम् इवार्णवम् 07,075.011d*0540_03 पार्थस्य शरसंछन्ने सैन्ये महति भारत 07,075.011d*0540_04 आकाशम् इव संप्राप्य विचेरुस् तत्र पक्षिणः 07,075.011d*0540_05 न चैनं युधि तिष्ठन्तं तव सैन्येषु मारिष 07,075.011d*0540_06 अभ्यद्रवत संक्रुद्धः पुमान् कश् चित् तु तावकः 07,075.011d*0540_07 सर्वे विमनसो भूत्वा तव यौधा विशां पते 07,075.011d*0540_08 संप्रेक्ष्य तत्र गोविन्दं पाण्डवं च धनंजयम् 07,075.012a अथोत्स्मयन् हृषीकेशः स्त्रीमध्य इव भारत 07,075.012c अर्जुनेन कृते संख्ये शरगर्भगृहे तदा 07,075.013a उपावर्तयद् अव्यग्रस् तान् अश्वान् पुष्करेक्षणः 07,075.013c मिषतां सर्वसैन्यानां त्वदीयानां विशां पते 07,075.013d*0541_01 उपावृत्योत्थितान् अश्वान् पाणिभ्यां पुष्करेक्षणः 07,075.013d*0541_02 संमार्जयद् रणे राजन् पश्यतां सर्वयोधिनाम् 07,075.014a तेषां श्रमं च ग्लानिं च वेपथुं वमथुं व्रणान् 07,075.014c सर्वं व्यपानुदत् कृष्णः कुशलो ह्य् अश्वकर्मणि 07,075.015a शल्यान् उद्धृत्य पाणिभ्यां परिमृज्य च तान् हयान् 07,075.015c उपावृत्य यथान्यायं पाययाम् आस वारि सः 07,075.016a स तांल् लब्धोदकान् स्नात्ठजग्धान्नान् विगतक्लमान् 07,075.016c योजयाम् आस संहृष्टः पुनर् एव रथोत्तमे 07,075.017a स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः 07,075.017c समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् 07,075.017d*0542_01 योजयित्वा हयांस् तत्र विधिदृष्टेन कर्मणा 07,075.017d*0542_02 रणे चचार गोविन्दस् तृणीकृत्य महारथान् 07,075.018a रथं रथवरस्याजौ युक्तं लब्धोदकैर् हयैः 07,075.018c दृष्ट्वा कुरुबलश्रेष्ठाः पुनर् विमनसो ऽभवन् 07,075.019a विनिःश्वसन्तस् ते राजन् भग्नदंष्ट्रा इवोरगाः 07,075.019c धिग् अहो धिग् गतः पार्थः कृष्णश् चेत्य् अब्रुवन् पृथक् 07,075.019d*0543_01 तत्सेनाः सर्वतो हृष्टा लोमहर्षणम् अद्भुतम् 07,075.019d*0543_02 त्वरध्वम् इति चाक्रन्दन् नैतद् अस्तीति चाब्रुवन् 07,075.020a सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ 07,075.020c बालक्रीडनकेनेव कदर्थीकृत्य नो बलम् 07,075.021a क्रोशतां यतमानानाम् असंसक्तौ परंतपौ 07,075.021c दर्शयित्वात्मनो वीर्यं प्रयातौ सर्वराजसु 07,075.021d*0544_01 यथा देवासुरे युद्धे तृणीकृत्य सदानवान् 07,075.021d*0544_02 इन्द्राविष्णू पुरा राजञ् जम्भस्य वधकाङ्क्षिणौ 07,075.022a तौ प्रयातौ पुनर् दृष्ट्वा तदान्ये सैनिकाब्रुवन् 07,075.022c त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः 07,075.023a रथं युक्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम् 07,075.023c जयद्रथाय यात्य् एष कदर्थीकृत्य नो रणे 07,075.024a तत्र के चिन् मिथो राजन् समभाषन्त भूमिपाः 07,075.024c अदृष्टपूर्वं संग्रामे तद् दृष्ट्वा महद् अद्भुतम् 07,075.025a सर्वसैन्यानि राजा च धृतराष्ट्रो ऽत्ययं गतः 07,075.025c दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी 07,075.026a विलयं समनुप्राप्ता तच् च राजा न बुध्यते 07,075.026c इत्य् एवं क्षत्रियास् तत्र ब्रुवन्त्य् अन्ये च भारत 07,075.027a सिन्धुराजस्य यत् कृत्यं गतस्य यमसादनम् 07,075.027c तत् करोतु वृथादृष्टिर् धार्तराष्ट्रो ऽनुपायवित् 07,075.028a ततः शीघ्रतरं प्रायात् पाण्डवः सैन्धवं प्रति 07,075.028c निवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर् हयैः 07,075.029a तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम् 07,075.029c नाशक्नुवन् वारयितुं योधाः क्रुद्धम् इवान्तकम् 07,075.030a विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः 07,075.030c यथा मृगगणान् सिंहः सैन्धवार्थे व्यलोडयत् 07,075.031a गाहमानस् त्व् अनीकानि तूर्णम् अश्वान् अचोदयत् 07,075.031c बलाकवर्णान् दाशार्हः पाञ्चजन्यं व्यनादयत् 07,075.031d*0545_01 धनुर्गजाश्वसिक्तानां वेदित्वाल् लाघवेन च 07,075.031d*0546_01 प्रेषमाणो जयतु हि यियासून् अपि रंहसा 07,075.031d*0546_02 अमोघाः शत्रुहन्तारो विमलाः क्रोशपातिनः 07,075.031d*0546_03 मनोजवास् ते ऽपि रणे वाजिनो जवसंपदा 07,075.031d*0546_04 कृष्णप्रतोदतुन्नानां रथवृन्दानुशालिनाम् 07,075.031d*0546_05 विशेषिताः प्रयोगाच् च सर्वशत्रुनिबर्हणाः 07,075.032a कौन्तेयेनाग्रतः सृष्टा न्यपतन् पृष्ठतः शराः 07,075.032c तूर्णात् तूर्णतरं ह्य् अश्वास् ते ऽवहन् वातरंहसः 07,075.033a वातोद्धूतपताकान्तं रथं जलदनिस्वनम् 07,075.033c घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनो ऽभवन् 07,075.034a दिवाकरे ऽथ रजसा सर्वतः संवृते भृशम् 07,075.034c शरार्ताश् च रणे योधा न कृष्णौ शेकुर् ईक्षितुम् 07,075.035a ततो नृपतयः क्रुद्धाः परिवव्रुर् धनंजयम् 07,075.035c क्षत्रिया बहवश् चान्ये जयद्रथवधैषिणम् 07,075.036a अपनीयत्सु शल्येषु धिष्ठितं पुरुषर्षभम् 07,075.036c दुर्योधनस् त्व् अगात् पार्थं त्वरमाणो महाहवे 07,076.001 संजय उवाच 07,076.001a स्रंसन्त इव मज्जानस् तावकानां भयान् नृप 07,076.001c तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनंजयौ 07,076.002a सर्वे तु प्रतिसंरब्धा ह्रीमन्तः सत्त्वचोदिताः 07,076.002c स्थिरीबूता महात्मानः प्रत्यगच्छन् धनंजयम् 07,076.003a ये गताः पाण्डवं युद्धे क्रोधामर्षसमन्विताः 07,076.003c ते ऽद्यापि न निवर्तन्ते सिन्धवः सागराद् इव 07,076.004a असन्तस् तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः 07,076.004c नरकं भजमानास् ते प्रत्यपद्यन्त किल्बिषम् 07,076.005a ताव् अतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ 07,076.005c ददृशाते यथा राहोर् आस्यान् मुक्तौ प्रभाकरौ 07,076.006a मत्स्याव् इव महाजालं विदार्य विगतज्वरौ 07,076.006c तथा कृष्णाव् अदृश्येतां सेनाजालं विदार्य तत् 07,076.007a विमुक्तौ शस्त्रसंबाधाद् द्रोणानीकात् सुदुर्भिदात् 07,076.007c अदृश्येतां महात्मानौ कालसूर्याव् इवोदितौ 07,076.008a अस्त्रसंबाधनिर्मुक्तौ विमुक्तौ शस्त्रसंकटात् 07,076.008c अदृश्येतां महात्मानौ शत्रुसंबाधकारिणौ 07,076.009a विमुक्तौ ज्वलनस्पर्शान् मकरास्याज् झषाव् इव 07,076.009c व्यक्षोभयेतां सेनां तौ समुद्रं मकराव् इव 07,076.010a तावकास् तव पुत्राश् च द्रोणानीकस्थयोस् तयोः 07,076.010c नैतौ तरिष्यतो द्रोणम् इति चक्रुस् तदा मतिम् 07,076.011a तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोणानीकं महाद्युती 07,076.011c नाशशंसुर् महाराज सिन्धुराजस्य जीवितम् 07,076.012a आशा बलवती राजन् पुत्राणाम् अभवत् तव 07,076.012c द्रोणहार्दिक्ययोः कृष्णौ न मोक्ष्येते इति प्रभो 07,076.013a ताम् आशां विफलां कृत्वा निस्तीर्णौ तौ परंतपौ 07,076.013c द्रोणानीकं महाराज भोजानीकं च दुस्तरम् 07,076.014a अथ दृष्ट्वा व्यतिक्रान्तौ ज्वलिताव् इव पावकौ 07,076.014c निराशाः सिन्धुराजस्य जीवितं नाशशंसिरे 07,076.015a मिथश् च समभाषेताम् अभीतौ भयवर्धनौ 07,076.015c जयद्रथवधे वाचस् तास् ताः कृष्णधनंजयौ 07,076.016a असौ मध्ये कृतः षड्भिर् धार्तराष्ट्रैर् महारथैः 07,076.016c चक्षुर्विषयसंप्राप्तो न नौ मोक्ष्यति सैन्धवः 07,076.017a यद्य् अस्य समरे गोप्ता शक्रो देवगणैः सह 07,076.017c तथाप्य् एनं हनिष्याव इति कृष्णाव् अभाषताम् 07,076.018a इति कृष्णौ महाबाहू मिथः कथयतां तदा 07,076.018c सिन्धुराजम् अवेक्षन्तौ तत् पुत्रास् तव शुश्रुवुः 07,076.019a अतीत्य मरुधन्वेव प्रयान्तौ तृषितौ गजौ 07,076.019c पीत्वा वारि समाश्वस्तौ तथैवास्ताम् अरिंदमौ 07,076.020a व्याघ्रसिंहगजाकीर्णान् अतिक्रम्येव पर्वतान् 07,076.020c अदृश्येतां महाबाहू यथा मृत्युजरातिगौ 07,076.021a तथा हि मुखवर्णो ऽयम् अनयोर् इति मेनिरे 07,076.021c तावका दृश्य मुक्तौ तौ विक्रोशन्ति स्म सर्वतः 07,076.022a द्रोणाद् आशीविषाकाराज् ज्वलिताद् इव पावकात् 07,076.022c अन्येभ्यः पार्थिवेभ्यश् च भास्वन्ताव् इव भास्करौ 07,076.023a तौ मुक्तौ सागरप्रख्याद् द्रोणानीकाद् अरिंदमौ 07,076.023c अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा 07,076.024a शस्त्रौघान् महतो मुक्तौ द्रोणहार्दिक्यरक्षितान् 07,076.024c रोचमानाव् अदृश्येताम् इन्द्राग्न्योः सदृशौ रणे 07,076.025a उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य सायकैः 07,076.025c शितैश् चितौ व्यरोचेतां कर्णिकारैर् इवाचलौ 07,076.026a द्रोणग्राहह्रदान् मुक्तौ शक्त्याशीविषसंकटात् 07,076.026c अयःशरोग्रमकरात् क्षत्रियप्रवराम्भसः 07,076.027a ज्याघोषतलनिर्ह्रादाद् गदानिस्त्रिंशविद्युतः 07,076.027c द्रोणास्त्रमेघान् निर्मुक्तौ सूर्येन्दू तिमिराद् इव 07,076.028a बाहुभ्याम् इव संतीर्णौ सिन्धुषष्ठाः समुद्रगाः 07,076.028c तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः 07,076.028d*0547_01 महाशैलोच्चयां घोरां लङ्घयित्वा महानदीम् 07,076.028d*0547_02 निस्तीर्णाव् अध्वगौ यद्वत् तद्वत् तौ तारितौ रणे 07,076.029a इति कृष्णौ महेष्वासौ यशसा लोकविश्रुतौ 07,076.029c सर्वभूतान्य् अमन्यन्त द्रोणास्त्रबलविस्मयात् 07,076.030a जयद्रथं समीपस्थम् अवेक्षन्तौ जिघांसया 07,076.030c रुरुं निपाने लिप्सन्तौ व्याघ्रवत् ताव् अतिष्ठताम् 07,076.031a यथा हि मुखवर्णो ऽयम् अनयोर् इति मेनिरे 07,076.031c तव योधा महाराज हतम् एव जयद्रथम् 07,076.032a लोहिताक्षौ महाबाहू संयत्तौ कृष्णपाण्डवौ 07,076.032c सिन्धुराजम् अभिप्रेक्ष्य हृष्टौ व्यनदतां मुहुः 07,076.033a शौरेर् अभीशुहस्तस्य पार्थस्य च धनुष्मतः 07,076.033c तयोर् आसीत् प्रतिभ्राजः सूर्यपावकयोर् इव 07,076.034a हर्ष एव तयोर् आसीद् द्रोणानीकप्रमुक्तयोः 07,076.034c समीपे सैन्धवं दृष्ट्वा श्येनयोर् आमिषं यथा 07,076.035a तौ तु सैन्धवम् आलोक्य वर्तमानम् इवान्तिके 07,076.035c सहसा पेततुः क्रुद्धौ क्षिप्रं श्येनाव् इवामिषे 07,076.036a तौ तु दृष्ट्वा व्यतिक्रान्तौ हृषीकेशधनंजयौ 07,076.036c सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस् तव 07,076.037a द्रोणेनाबद्धकवचो राजा दुर्योधनस् तदा 07,076.037c ययाव् एकरथेनाजौ हयसंस्कारवित् प्रभो 07,076.038a कृष्णपार्थौ महेष्वासौ व्यतिक्रम्याथ ते सुतः 07,076.038c अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिप 07,076.039a ततः सर्वेषु सैन्येषु वादित्राणि प्रहृष्टवत् 07,076.039c प्रावाद्यन् समतिक्रान्ते तव पुत्रे धनंजयम् 07,076.040a सिंहनादरवाश् चासञ् शङ्खदुन्दुभिमिश्रिताः 07,076.040c दृष्ट्वा दुर्योधनं तत्र कृष्णयोः प्रमुखे स्थितम् 07,076.041a ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः 07,076.041c ते प्रहृष्यन्त समरे दृष्ट्वा पुत्रं तवाभिभो 07,076.042a दृष्ट्वा दुर्योधनं कृष्णस् त्व् अतिक्रान्तं सहानुगम् 07,076.042c अब्रवीद् अर्जुनं राजन् प्राप्तकालम् इदं वचः 07,077.001 वासुदेव उवाच 07,077.001a सुयोधनम् अतिक्रान्तम् एनं पश्य धनंजय 07,077.001c आपद्गतम् इमं मन्ये नास्त्य् अस्य सदृशो रथः 07,077.002a दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः 07,077.002c दृढास्त्रश् चित्रयोधी च धार्तराष्ट्रो महाबलः 07,077.003a अत्यन्तसुखसंवृद्धो मानितश् च महारथैः 07,077.003c कृती च सततं पार्थ नित्यं द्वेष्टि च पाण्डवान् 07,077.004a तेन युद्धम् अहं मन्ये प्राप्तकालं तवानघ 07,077.004c अत्र वो द्यूतम् आयातं विजयायेतराय वा 07,077.005a अत्र क्रोधविषं पार्थ विमुञ्च चिरसंभृतम् 07,077.005c एष मूलम् अनर्थानां पाण्डवानां महारथः 07,077.006a सो ऽयं प्राप्तस् तवाक्षेपं पश्य साफल्यम् आत्मनः 07,077.006c कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम् 07,077.007a दिष्ट्या त्व् इदानीं संप्राप्त एष ते बाणगोचरम् 07,077.007c स यथा जीवितं जह्यात् तथा कुरु धनंजय 07,077.008a ऐश्वर्यमदसंमूढो नैष दुःखम् उपेयिवान् 07,077.008c न च ते संयुगे वीर्यं जानाति पुरुषर्षभ 07,077.009a त्वां हि लोकास् त्रयः पार्थ ससुरासुरमानुषाः 07,077.009c नोत्सहन्ते रणे जेतुं किम् उतैकः सुयोधनः 07,077.010a स दिष्ट्या समनुप्राप्तस् तव पार्थ रथान्तिकम् 07,077.010c जह्य् एनं वै महाबाहो यथा वृत्रं पुरंदरः 07,077.011a एष ह्य् अनर्थे सततं पराक्रान्तस् तवानघ 07,077.011c निकृत्या धर्मराजं च द्यूते वञ्चितवान् अयम् 07,077.012a बहूनि सुनृशंसानि कृतान्य् एतेन मानद 07,077.012c युष्मासु पापमतिना अपापेष्व् एव नित्यदा 07,077.013a तम् अनार्यं सदा क्षुद्रं पुरुषं कामचारिणम् 07,077.013c आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन् 07,077.014a निकृत्या राज्यहरणं वनवासं च पाण्डव 07,077.014c परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रम 07,077.015a दिष्ट्यैष तव बाणानां गोचरे परिवर्तते 07,077.015c प्रतिघाताय कार्यस्य दिष्ट्या च यतते ऽग्रतः 07,077.016a दिष्ट्या जानाति संग्रामे योद्धव्यं हि त्वया सह 07,077.016c दिष्ट्या च सफलाः पार्थ सर्वे कामा हि कामिताः 07,077.017a तस्माज् जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम् 07,077.017c यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे 07,077.018a अस्मिन् हते त्वया सैन्यम् अनाथं भिद्यताम् इदम् 07,077.018c वैरस्यास्यास् त्व् अवभृथो मूलं छिन्धि दुरात्मनाम् 07,077.019 संजय उवाच 07,077.019a तं तथेत्य् अब्रवीत् पार्थः कृत्यरूपम् इदं मम 07,077.019c सर्वम् अन्यद् अनादृत्य गच्छ यत्र सुयोधनः 07,077.020a येनैतद् दीर्घकालं नो भुक्तं राज्यम् अकण्टकम् 07,077.020c अप्य् अस्य युधि विक्रम्य छिन्द्यां मूर्धानम् आहवे 07,077.021a अपि तस्या अनर्हायाः परिक्लेशस्य माधव 07,077.021c कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे 07,077.021d*0548_01 अप्य् अहं तानि दुःखानि पूर्ववृत्तानि माधव 07,077.021d*0548_02 दुर्योधनं रणे हत्वा प्रतिमोक्ष्ये कथं चन 07,077.022a इत्य् एवं वादिनौ हृष्टौ कृष्णौ श्वेतान् हयोत्तमान् 07,077.022c प्रेषयाम् आसतुः संख्ये प्रेप्सन्तौ तं नराधिपम् 07,077.023a तयोः समीपं संप्राप्य पुत्रस् ते भरतर्षभ 07,077.023c न चकार भयं प्राप्ते भये महति मारिष 07,077.024a तद् अस्य क्षत्रियास् तत्र सर्व एवाभ्यपूजयन् 07,077.024c यद् अर्जुनहृषीकेशौ प्रत्युद्यातो ऽविचारयन् 07,077.025a ततः सर्वस्य सैन्यस्य तावकस्य विशां पते 07,077.025c महान् नादो ह्य् अभूत् तत्र दृष्ट्वा राजानम् आहवे 07,077.026a तस्मिञ् जनसमुन्नादे प्रवृत्ते भैरवे सति 07,077.026c कदर्थीकृत्य ते पुत्रः प्रत्यमित्रम् अवारयत् 07,077.027a आवारितस् तु कौन्तेयस् तव पुत्रेण धन्विना 07,077.027c संरम्भम् अगमद् भूयः स च तस्मिन् परंतपः 07,077.028a तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनंजयौ 07,077.028c अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः 07,077.029a दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष 07,077.029c प्रहसन्न् इव पुत्रस् ते योद्धुकामः समाह्वयत् 07,077.030a ततः प्रहृष्टो दाशार्हः पाण्डवश् च धनंजयः 07,077.030c व्याक्रोशेतां महानादं दध्मतुश् चाम्बुजोत्तमौ 07,077.031a तौ हृष्टरूपौ संप्रेक्ष्य कौरवेयाश् च सर्वशः 07,077.031c निराशाः समपद्यन्त पुत्रस्य तव जीविते 07,077.032a शोकम् ईयुः परं चैव कुरवः सर्व एव ते 07,077.032c अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम् 07,077.033a तथा तु दृष्ट्वा योधास् ते प्रहृष्टौ कृष्णपाण्डवौ 07,077.033c हतो राजा हतो राजेत्य् ऊचुर् एवं भयार्दिताः 07,077.034a जनस्य संनिनादं तु श्रुत्वा दुर्योधनो ऽब्रवीत् 07,077.034c व्येतु वो भीर् अहं कृष्णौ प्रेषयिष्यामि मृत्यवे 07,077.035a इत्य् उक्त्वा सैनिकान् सर्व्ठजयापेक्षी नराधिपः 07,077.035c पार्थम् आभाष्य संरम्भाद् इदं वचनम् अब्रवीत् 07,077.036a पार्थ यच् छिक्षितं ते ऽस्त्रं दिव्यं मानुषम् एव च 07,077.036c तद् दर्शय मयि क्षिप्रं यदि जातो ऽसि पाण्डुना 07,077.037a यद् बलं तव वीर्यं च केशवस्य तथैव च 07,077.037c तत् कुरुष्व मयि क्षिप्रं पश्यामस् तव पौरुषम् 07,077.038a अस्मत् परोक्षं कर्माणि प्रवदन्ति कृतानि ते 07,077.038c स्वामिसत्कारयुक्तानि यानि तानीह दर्शय 07,078.001 संजय उवाच 07,078.001a एवम् उक्त्वार्जुनं राजा त्रिभिर् मर्मातिगैः शरैः 07,078.001c प्रत्यविध्यन् महावेगैश् चतुर्भिश् चतुरो हयान् 07,078.002a वासुदेवं च दशभिः प्रत्यविध्यत् स्तनान्तरे 07,078.002c प्रतोदं चास्य भल्लेन छित्त्वा भूमाव् अपातयत् 07,078.003a तं चतुर्दशभिः पार्थश् चित्रपुङ्खैः शिलाशितैः 07,078.003c अविध्यत् तूर्णम् अव्यग्रस् ते ऽस्याभ्रश्यन्त वर्मणः 07,078.004a तेषां वैफल्यम् आलोक्य पुनर् नव च पञ्च च 07,078.004c प्राहिणोन् निशितान् बाणांस् ते चाभ्रश्यन्त वर्मणः 07,078.005a अष्टाविंशत् तु तान् बाणान् अस्तान् विप्रेक्ष्य निष्फलान् 07,078.005b*0549_01 वैफल्यं चागतान् बांठछिन्नान् परपुरंजयः 07,078.005c अब्रवीत् परवीरघ्नः कृष्णो ऽर्जुनम् इदं वचः 07,078.006a अदृष्टपूर्वं पश्यामि शिलानाम् इव सर्पणम् 07,078.006c त्वया संप्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः 07,078.007a कच्चिद् गाण्डीवतः प्राणास् तथैव भरतर्षभ 07,078.007c मुष्टिश् च ते यथापूर्वं भुजयोश् च बलं तव 07,078.008a न चेद् विधेर् अयं कालः प्राप्तः स्याद् अद्य पश्चिमः 07,078.008c तव चैवास्य शत्रोश् च तन् ममाचक्ष्व पृच्छतः 07,078.009a विस्मयो मे महान् पार्थ तव दृष्ट्वा शरान् इमान् 07,078.009c व्यर्थान् निपततः संख्ये दुर्योधनरथं प्रति 07,078.010a वज्राशनिसमा घोराः परकायावभेदिनः 07,078.010c शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडम्बना 07,078.011 अर्जुन उवाच 07,078.011a द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्रे निवेशिता 07,078.011c अन्ते विहितम् अस्त्राणाम् एतत् कवचधारणम् 07,078.012a अस्मिन्न् अन्तर्हितं कृष्ण त्रैलोक्यम् अपि वर्मणि 07,078.012c एको द्रोणो हि वेदैतद् अहं तस्माच् च सत्तमात् 07,078.013a न शक्यम् एतत् कवचं बाणैर् भेत्तुं कथं चन 07,078.013c अपि वज्रेण गोविन्द स्वयं मघवता युधि 07,078.014a जानंस् त्वम् अपि वै कृष्ण मां विमोहयसे कथम् 07,078.014c यद्वृत्तं त्रिषु लोकेषु यच् च केशव वर्तते 07,078.015a तथा भविष्यद् यच् चैव तत् सर्वं विदितं तव 07,078.015c न त्व् एवं वेद वै कश् चिद् यथा त्वं मधुसूदन 07,078.016a एष दुर्योधनः कृष्ण द्रोणेन विहिताम् इमाम् 07,078.016c तिष्ठत्य् अभीतवत् संख्ये बिभ्रत् कवचधारणाम् 07,078.017a यत् त्व् अत्र विहितं कार्यं नैष तद् वेत्ति माधव 07,078.017c स्त्रीवद् एष बिभर्त्य् एतां युक्तां कवचधारणाम् 07,078.018a पश्य बाह्वोश् च मे वीर्यं धनुषश् च जनार्दन 07,078.018c पराजयिष्ये कौरव्यं कवचेनापि रक्षितम् 07,078.019a इदम् अङ्गिरसे प्रादाद् देवेशो वर्म भास्वरम् 07,078.019b*0550_01 तस्माद् बृहस्पतिः प्राप ततः प्राप पुरंदरः 07,078.019c पुनर् ददौ सुरपतिर् मह्यं वर्म ससंग्रहम् 07,078.020a दैवं यद्य् अस्य वर्मैतद् ब्रह्मणा वा स्वयं कृतम् 07,078.020c नैतद् गोप्स्यति दुर्बुद्धिम् अद्य बाणहतं मया 07,078.021 संजय उवाच 07,078.021a एवम् उक्त्वार्जुनो बाणान् अभिमन्त्र्य व्यकर्षयत् 07,078.021b*0551_01 मानवास्त्रेण मानार्हः सूक्ष्मावरणभेदिना 07,078.021c विकृष्यमाणांस् तेनैवं धनुर्मध्यगत्ठशरान् 07,078.021e तान् अस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना 07,078.022a तान् निकृत्तान् इषून् दृष्ट्वा दूरतो ब्रह्मवादिना 07,078.022c न्यवेदयत् केशवाय विस्मितः श्वेतवाहनः 07,078.023a नैतद् अस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन 07,078.023c अस्त्रं माम् एव हन्याद् धि पश्य त्व् अद्य बलं मम 07,078.024a ततो दुर्योधनः कृष्णौ नवभिर् नतपर्वभिः 07,078.024c अविध्यत रणे राजञ् शरैर् आशीविषोपमैः 07,078.024e भूय एवाभ्यवर्षच् च समरे कृष्णपाण्डवौ 07,078.025a शरवर्षेण महता ततो ऽहृष्यन्त तावकाः 07,078.025c चक्रुर् वादित्रनिनदान् सिंहनादरवांस् तथा 07,078.026a ततः क्रुद्धो रणे पार्थः सृक्कणी परिसंलिहन् 07,078.026c नापश्यत ततो ऽस्याङ्गं यन् न स्याद् वर्मरक्षितम् 07,078.027a ततो ऽस्य निशितैर् बाणैः सुमुक्तैर् अन्तकोपमैः 07,078.027c हयांश् चकार निर्देहान् उभौ च पार्ष्णिसारथी 07,078.028a धनुर् अस्याच्छिनच् चित्रं हस्तावापं च वीर्यवान् 07,078.028c रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे 07,078.029a दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम् 07,078.029b*0552_01 प्रयत्नकारी कौन्तेयो नखमांसान्तरेषुभिः 07,078.029b*0552_02 स वेदनाभिर् आविग्नः पलायनपरायणः 07,078.029c अविध्यद् धस्ततलयोर् उभयोर् अर्जुनस् तदा 07,078.030a तं कृच्छ्राम् आपदं प्राप्तं दृष्ट्वा परमधन्विनः 07,078.030c समापेतुः परीप्सन्तो धनंजयशरार्दितम् 07,078.031a ते रथैर् बहुसाहस्रैः कल्पितैः कुञ्जरैर् हयैः 07,078.031c पदात्योघैश् च संरब्धैः परिवव्रुर् धनंजयम् 07,078.032a अथ नार्जुनगोविन्दौ रथो वापि व्यदृश्यत 07,078.032c अस्त्रवर्षेण महता जनौघैश् चापि संवृतौ 07,078.033a ततो ऽर्जुनो ऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम् 07,078.033c तत्र व्यङ्गीकृताः पेतुः शतशो ऽथ रथद्विपाः 07,078.034a ते हता हन्यमानाश् च न्यगृह्णंस् तं रथोत्तमम् 07,078.034c स रथस्तम्भितस् तस्थौ क्रोशमात्रं समन्ततः 07,078.035a ततो ऽर्जुनं वृष्णिवीरस् त्वरितो वाक्यम् अब्रवीत् 07,078.035c धनुर् विस्फारयात्यर्थम् अहं ध्मास्यामि चाम्बुजम् 07,078.036a ततो विस्फार्य बलवद् गाण्डीवं जघ्निवान् रिपून् 07,078.036c महता शरवर्षेण तलशब्देन चार्जुनः 07,078.037a पाञ्चजन्यं च बलवद् दध्मौ तारेण केशवः 07,078.037c रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् 07,078.037d*0553_01 तेनाच्युतोष्ठयुगपूरितमारुतेन 07,078.037d*0553_02 शङ्खान्तरोदरविवृद्धविनिःसृतेन 07,078.037d*0553_03 नादेन सासुरवियत् सुरलोकपालम् 07,078.037d*0553_04 उद्विग्नम् ईश्वरजगत् स्फुटतीव सर्वम् 07,078.038a तस्य शङ्खस्य नादेन धनुषो निस्वनेन च 07,078.038c निःसत्त्वाश् च ससत्त्वाश् च क्षितौ पेतुस् तदा जनाः 07,078.039a तैर् विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः 07,078.039c जयद्रथस्य गोप्तारस् ततः क्षुब्धाः सहानुगाः 07,078.040a ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु 07,078.040c चक्रुर् नादान् बहुविधान् कम्पयन्तो वसुंधराम् 07,078.041a बाणशब्दरवांश् चोग्रान् विमिश्र्ठशङ्खनिस्वनैः 07,078.041c प्रादुश्चक्रुर् महात्मानः सिंहनादरवान् अपि 07,078.042a तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम् 07,078.042c प्रदध्मतुस् तदा शङ्खौ वासुदेवधनंजयौ 07,078.043a तेन शब्देन महता पूरितेयं वसुंधरा 07,078.043c सशैला सार्णवद्वीपा सपाताला विशां पते 07,078.044a स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश 07,078.044c प्रतिसस्वान तत्रैव कुरुपाण्डवयोर् बले 07,078.045a तावका रथिनस् तत्र दृष्ट्वा कृष्णधनंजयौ 07,078.045c संरम्भं परमं प्राप्तास् त्वरमाणा महारथाः 07,078.046a अथ कृष्णौ महाभागौ तावका दृश्य दंशितौ 07,078.046c अभ्यद्रवन्त संक्रुद्धास् तद् अद्भुतम् इवाभवत् 07,079.001 संजय उवाच 07,079.001a तावकास् तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ 07,079.001c प्राग् अत्वरञ् जिघांसन्तस् तथैव विजयः परान् 07,079.002a सुवर्णचित्रैर् वैयाघ्रैः स्वनवद्भिर् महारथैः 07,079.002c दीपयन्तो दिशः सर्वा ज्वलद्भिर् इव पावकैः 07,079.003a रुक्मपृष्ठैश् च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते 07,079.003c कूजद्भिर् अतुलान् नादान् रोषितैर् उरगैर् इव 07,079.004a भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः 07,079.004c कृपश् च मद्रराजश् च द्रौणिश् च रथिनां वरः 07,079.005a ते पिबन्त इवाकाशम् अश्वैर् अष्टौ महारथाः 07,079.005c व्यराजयन् दश दिशो वैयाघ्रैर् हेमचन्द्रकैः 07,079.006a ते दंशिताः सुसंरब्धा रथैर् मेघौघनिस्वनैः 07,079.006c समावृण्वन् दिशः सर्वाः पार्थं च विशिखैः शितैः 07,079.007a कौलूतका हयाश् चित्रा वहन्तस् तान् महारथान् 07,079.007c व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश 07,079.008a आजानेयैर् महावेगैर् नानादेशसमुत्थितैः 07,079.008c पार्वतीयैर् नदीजैश् च सैन्धवैश् च हयोत्तमैः 07,079.009a कुरुयोधवरा राजंस् तव पुत्रं परीप्सवः 07,079.009c धनंजयरथं शीघ्रं सर्वतः समुपाद्रवन् 07,079.010a ते प्रगृह्य महाशङ्खान् दध्मुः पुरुषसत्तमाः 07,079.010c पूरयन्तो दिवं राजन् पृथिवीं च ससागराम् 07,079.011a तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ 07,079.011c प्रवरौ सर्वभूतानां सर्वशङ्खवरौ भुवि 07,079.011e देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः 07,079.012a शब्दस् तु देवदत्तस्य धनंजयसमीरितः 07,079.012c पृथिवीं चान्तरिक्षं च दिशश् चैव समावृणोत् 07,079.013a तथैव पाञ्चजन्यो ऽपि वासुदेवसमीरितः 07,079.013c सर्वशब्दान् अतिक्रम्य पूरयाम् आस रोदसी 07,079.014a तस्मिंस् तथा वर्तमाने दारुणे नादसंकुले 07,079.014c भीरूणां त्रासजनने शूराणां हर्षवर्धने 07,079.015a प्रवादितासु भेरीषु झर्झरेष्व् आनकेषु च 07,079.015c मृदङ्गेषु च राजेन्द्र वाद्यमानेष्व् अनेकशः 07,079.016a महारथसमाख्याता दुर्योधनहितैषिणः 07,079.016c अमृष्यमाणास् तं शब्दं क्रुद्धाः परमधन्विनः 07,079.016e नानादेश्या महीपालाः स्वसैन्यपरिरक्षिणः 07,079.017a अमर्षिता महाशङ्खान् दध्मुर् वीरा महारथाः 07,079.017c कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च 07,079.018a बभूव तव तत् सैन्यं शङ्खशब्दसमीरितम् 07,079.018c उद्विग्नरथनागाश्वम् अस्वस्थम् इव चाभिभो 07,079.019a तत् प्रयुक्तम् इवाकाशं शूरैः शङ्खनिनादितम् 07,079.019c बभूव भृशम् उद्विग्नं निर्घातैर् इव नादितम् 07,079.020a स शब्दः सुमहान् राजन् दिशः सर्वा व्यनादयत् 07,079.020c त्रासयाम् आस तत् सैन्यं युगान्त इव संभृतः 07,079.021a ततो दुर्योधनो ऽष्टौ च राजानस् ते महारथाः 07,079.021c जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन् 07,079.022a ततो द्रौणिस् त्रिसप्तत्या वासुदेवम् अताडयत् 07,079.022c अर्जुनं च त्रिभिर् भल्लैर् ध्वजम् अश्वांश् च पञ्चभिः 07,079.023a तम् अर्जुनः पृषत्कानां शतैः षड्भिर् अताडयत् 07,079.023c अत्यर्थम् इव संक्रुद्धः प्रतिविद्धे जनार्दने 07,079.024a कर्णं द्वादशभिर् विद्ध्वा वृषसेनं त्रिभिस् तथा 07,079.024c शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान् 07,079.025a गृहीत्वा धनुर् अन्यत् तु शल्यो विव्याध पाण्डवम् 07,079.025c भूरिश्रवास् त्रिभिर् बाणैर् हेमपुङ्खैः शिलाशितैः 07,079.026a कर्णो द्वात्रिंशता चैव वृषसेनश् च पञ्चभिः 07,079.026c जयद्रथस् त्रिसप्तत्या कृपश् च दशभिः शरैः 07,079.026e मद्रराजश् च दशभिर् विव्यधुः फल्गुनं रणे 07,079.027a ततः शराणां षष्ट्या तु द्रौणिः पार्थम् अवाकिरत् 07,079.027c वासुदेवं च सप्तत्या पुनः पार्थं च पञ्चभिः 07,079.028a प्रहसंस् तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः 07,079.028c प्रत्यविध्यत् स तान् सर्वान् दर्शयन् पाणिलाघवम् 07,079.029a कर्णं द्वादशभिर् विद्ध्वा वृषसेनं त्रिभिः शरैः 07,079.029c शल्यस्य समरे चापं मुष्टिदेशे न्यकृन्तत 07,079.030a सौमदत्तिं त्रिभिर् विद्ध्वा शल्यं च दशभिः शरैः 07,079.030c शितैर् अग्निशिखाकारैर् द्रौणिं विव्याध चाष्टभिः 07,079.031a गौतमं पञ्चविंशत्या शैन्धवं च शतेन ह 07,079.031c पुनर् द्रौणिं च सप्तत्या शराणां सो ऽभ्यताडयत् 07,079.032a भूरिश्रवास् तु संक्रुद्धः प्रतोदं चिच्छिदे हरेः 07,079.032c अर्जुनं च त्रिसप्तत्या बाणानाम् आजघान ह 07,079.033a ततः शरशतैस् तीक्ष्णैस् तान् अर्㤠श्वेतवाहनः 07,079.033c प्रत्यषेधद् द्रुतं क्रुद्धो महावातो घनान् इव 07,080.001 धृतराष्ट्र उवाच 07,080.001a ध्वजान् बहुविधाकारान् भ्राजमानान् अतिश्रिया 07,080.001c पार्थानां मामकानां च तान् ममाचक्ष्व संजय 07,080.002 संजय उवाच 07,080.002a ध्वजान् बहुविधाकार्ठशृणु तेषां महात्मनाम् 07,080.002c रूपतो वर्णतश् चैव नामतश् च निबोध मे 07,080.003a तेषां तु रथमुह्यानां रथेषु विविधा ध्वजाः 07,080.003c प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः 07,080.004a काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलंकृताः 07,080.004c काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः 07,080.004d*0554_01 अनेकवर्णा विविधा ध्वजाः परमशोभिनः 07,080.005a ते ध्वजाः संवृतास् तेषां पताकाभिः समन्ततः 07,080.005c नानावर्णविरागाभिर् विबभुः सर्वतो वृताः 07,080.006a पताकाश् च ततस् तास् तु श्वसनेन समीरिताः 07,080.006c नृत्यमानाः व्यदृश्यन्त रङ्गमध्ये विलासिकाः 07,080.007a इन्द्रायुधसवर्णाभाः पताका भरतर्षभ 07,080.007c दोधूयमाना रथिनां शोभयन्ति महारथान् 07,080.008a सिंहलाङ्गूलम् उग्रास्यं धजं वानरलक्षणम् 07,080.008c धनंजयस्य संग्रामे प्रत्यपश्याम भैरवम् 07,080.009a स वानरवरो राजन् पताकाभिर् अलंकृतः 07,080.009c त्रासयाम् आस तत् सैन्यं ध्वजो गाण्डीवधन्वनः 07,080.010a तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत 07,080.010c ध्वजाग्रं समपश्याम बालसूर्यसमप्रभम् 07,080.011a काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम् 07,080.011c नन्दनं कौरवेन्द्राणां द्रौणेर् लक्षणम् उच्छ्रितम् 07,080.012a हस्तिकक्ष्या पुनर् हैमी बभूवाधिरथेर् ध्वजे 07,080.012c आहवे खं महाराज ददृशे पूरयन्न् इव 07,080.013a पताकी काञ्चनस्रग्वी ध्वजः कर्णस्य संयुगे 07,080.013c नृत्यतीव रथोपस्थे श्वसनेन समीरितः 07,080.014a आचार्यस्य च पाण्डूनां ब्राह्मणस्य यशस्विनः 07,080.014c गोवृषो गौतमस्यासीत् कृपस्य सुपरिष्कृतः 07,080.015a स तेन भ्राजते राजन् गोवृषेण महारथः 07,080.015c त्रिपुरघ्नरथो यद्वद् गोवृषेण विराजते 07,080.016a मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान् 07,080.016c व्याहरिष्यन्न् इवातिष्ठत् सेनाग्रम् अपि शोभयन् 07,080.017a तेन तस्य रथो भाति मयूरेण महात्मनः 07,080.017c यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता 07,080.018a मद्रराजस्य शल्यस्य ध्वजाग्रे ऽग्निशिखाम् इव 07,080.018c सौवर्णीं प्रतिपश्याम सीताम् अप्रतिमां शुभाम् 07,080.019a सा सीता भ्राजते तस्य रथम् आस्थाय मारिष 07,080.019c सर्वबीजविरूढेव यथा सीता श्रिया वृता 07,080.020a वराहः सिन्धुराजस्य राजतो ऽभिविराजते 07,080.020c ध्वजाग्रे ऽलोहितार्काभो हेमजालपरिष्कृतः 07,080.021a शुशुभे केतुना तेन राजतेन जयद्रथः 07,080.021c यथा देवासुरे युद्धे पुरा पूषा स्म शोभते 07,080.022a सौमदत्तेः पुनर् यूपो यज्ञशीलस्य धीमतः 07,080.022c ध्वजः सूर्य इवाभाति सोमश् चात्र प्रदृश्यते 07,080.023a स यूपः काञ्चनो राजन् सौमदत्तेर् विराजते 07,080.023c राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः 07,080.024a शलस्य तु महाराज राजतो द्विरदो महान् 07,080.024c केतुः काञ्चनचित्राङ्गैर् मयूरैर् उपशोभितः 07,080.025a स केतुः शोभयाम् आस सैन्यं ते भरतर्षभ 07,080.025c यथा श्वेतो महानागो देवराजचमूं तथा 07,080.026a नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः 07,080.026c किङ्किणीशतसंह्रादो भ्राजंश् चित्रे रथोत्तमे 07,080.027a व्यभ्राजत भृशं राजन् पुत्रस् तव विशां पते 07,080.027c ध्वजेन महता संख्ये कुरूणाम् ऋषभस् तदा 07,080.028a नवैते तव वाहिन्याम् उच्छ्रिताः परमध्वजाः 07,080.028c व्यदीपयंस् ते पृतनां युगान्तादित्यसंनिभाः 07,080.029a दशमस् त्व् अर्जुनस्यासीद् एक एव महाकपिः 07,080.029c अदीप्यतार्जुनो येन हिमवान् इव वह्निना 07,080.030a ततश् चित्राणि शुभ्राणि सुमहान्ति महारथाः 07,080.030c कार्मुकाण्य् आददुस् तूर्णम् अर्जुनार्थे परंतपाः 07,080.031a तथैव धनुर् आयच्छत् पार्थः शत्रुविनाशनः 07,080.031c गाण्डीवं दिव्यकर्मा तद् राजन् दुर्मन्त्रिते तव 07,080.032a तवापराधाद् धि नरा निहता बहुधा युधि 07,080.032c नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः 07,080.033a तेषाम् आसीद् व्यतिक्षेपो गर्जताम् इतरेतरम् 07,080.033c दुर्योधनमुखानां च पाण्डूनाम् ऋषभस्य च 07,080.034a तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः 07,080.034c यद् एको बहुभिः सार्धं समागच्छद् अभीतवत् 07,080.035a अशोभत महाबाहुर् गाण्डीवं विक्षिपन् धनुः 07,080.035c जिगीषुस् तान् नरव्याघ्र्ठजिघांसुश् च जयद्रथम् 07,080.036a तत्रार्जुनो महाराज शरैर् मुक्तैः सहस्रशः 07,080.036c अदृश्यान् अकरोद् योधांस् तावक्ठशत्रुतापनः 07,080.037a ततस् ते ऽपि नरव्याघ्राः पार्थं सर्वे महारथाः 07,080.037c अदृश्यं समरे चक्रुः सायकौघैः समन्ततः 07,080.038a संवृते नरसिंहैस् तैः कुरूणाम् ऋषभे ऽर्जुने 07,080.038c महान् आसीत् समुद्धूतस् तस्य सैन्यस्य निस्वनः 07,081.001 धृतराष्ट्र उवाच 07,081.001a अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः 07,081.001c पाञ्चालाः कुरुभिः सार्धं किम् अकुर्वत संजय 07,081.002 संजय उवाच 07,081.002a अपराह्णे महाराज संग्रामे लोमहर्षणे 07,081.002c पाञ्चालानां कुरूणां च द्रोणे द्यूतम् अवर्तत 07,081.003a पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः 07,081.003c अभ्यवर्षन्त गर्जन्तः शरवर्षाणि मारिष 07,081.004a ततः सुतुमुलस् तेषां संग्रामो ऽवर्तताद्भुतः 07,081.004c पाञ्चालानां कुरूणां च घोरो देवासुरोपमः 07,081.005a सर्वे द्रोणरथं प्राप्य पाञ्चालाः पण्डवैः सह 07,081.005c तद् अनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन् 07,081.006a द्रोणस्य रथपर्यन्तं रथिनो रथम् आस्थिताः 07,081.006c कम्पयन्तो ऽभ्यवर्तन्त वेगम् आस्थाय मध्यमम् 07,081.007a तम् अभ्यगाद् बृहत्क्षत्रः केकयानां महारथः 07,081.007c प्रवपन् निशितान् बाणान् महेन्द्राशनिसंनिभान् 07,081.008a तं तु प्रत्युदियाच् छीघ्रं क्षेमधूर्तिर् महायशाः 07,081.008c विमुञ्चन् निशितान् बांठशतशो ऽथ सहस्रशः 07,081.009a धृष्टकेतुश् च चेदीनाम् ऋषभो ऽतिबलोदितः 07,081.009c त्वरितो ऽभ्यद्रवद् द्रोणं महेन्द्र इव शम्बरम् 07,081.010a तम् आपतन्तं सहसा व्यादितास्यम् इवान्तकम् 07,081.010c वीरधन्वा महेष्वासस् त्वरमाणः समभ्ययात् 07,081.011a युधिष्ठिरं महाराज जिगीषुं समवस्थितम् 07,081.011c सहानीकं ततो द्रोणो न्यवारयत वीर्यवान् 07,081.012a नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी 07,081.012c अभ्यगच्छत् समायान्तं विकर्णस् ते सुतः प्रभो 07,081.013a सहदेवं तथायान्तं दुर्मुखः शत्रुकर्शनः 07,081.013c शरैर् अनेकसाहस्रैः समवाकिरद् आशुगैः 07,081.014a सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस् त्व् अवारयत् 07,081.014c शरैः सुनिशितैस् तीक्ष्णैः कम्पयन् वै मुहुर् मुहुः 07,081.015a द्रौपदेयान् नरव्याघ्रान् मुञ्चतः सायकोत्तमान् 07,081.015c संरब्धान् रथिनां श्रेष्ठान् सौमदत्तिर् अवारयत् 07,081.016a भीमसेनं तथा क्रुद्धं भीमरूपो भयानकम् 07,081.016c प्रत्यवारयद् आयान्तम् आर्ष्यशृङ्गिर् महारथः 07,081.017a तयोः समभवद् युद्धं नरराक्षसयोर् मृधे 07,081.017c यादृग् एव पुरा वृत्तं रामरावणयोर् नृप 07,081.018a ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम् 07,081.018c आजघ्ने भरतश्रेष्ठ सर्वमर्मसु भारत 07,081.019a तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे 07,081.019c रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना 07,081.020a भूय एव तु विंशत्या सायकानां समाचिनोत् 07,081.020b*0555_01 अदृश्यं समरे चक्रे राजानं सायकोत्तमैः 07,081.020c साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम् 07,081.021a tठशरान् द्रोणमुक्तांस् तु शरवर्षेण पाण्डवः 07,081.021c अवारयत धर्मात्मा दर्शयन् पाणिलाघवम् 07,081.022a ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे 07,081.022c चिच्छेद सहसा धन्वी धनुस् तस्य महात्मनः 07,081.023a अथैनं छिन्नधन्वानं त्वरमाणो महारथः 07,081.023c शरैर् अनेकसाहस्रैः पुरयाम् आस सर्वतः 07,081.024a अदृश्यं दृश्य राजानं भारद्वाजस्य सायकैः 07,081.024c सर्वभूतान्य् अमन्यन्त हतम् एव युधिष्ठिरम् 07,081.025a के चिच् चैनम् अमन्यन्त तथा वै विमुखीकृतम् 07,081.025c हृतो राजेति राजेन्द्र ब्राह्मणेन यशस्विना 07,081.026a स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः 07,081.026c त्यक्त्वा तत् कार्मुकं छिन्नं भारद्वाजेन संयुगे 07,081.026e आददे ऽन्यद् धनुर् दिव्यं भारघ्नं वेगवत्तरम् 07,081.027a ततस् तान् सायकान् सर्वान् द्रोणमुक्तान् सहस्रशः 07,081.027c चिच्छेद समरे वीरस् तद् अद्भुतम् इवाभवत् 07,081.028a छित्त्वा च tठशरान् राजा क्रोधसंरक्तलोचनः 07,081.028c शक्तिं जग्राह समरे गिरीणाम् अपि दारणीम् 07,081.028e स्वर्णदण्डां महाघोराम् अष्टघण्टां भयावहाम् 07,081.029a समुत्क्षिप्य च तां हृष्टो ननाद बलवद् बली 07,081.029c नादेन सर्वभूतानि त्रासयन्न् इव भारत 07,081.030a शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे 07,081.030c स्वस्ति द्रोणाय सहसा सर्वभूतान्य् अथाब्रुवन् 07,081.031a सा राजभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा 07,081.031c प्रज्वालयन्ती गगनं दिशश् च विदिशस् तथा 07,081.031e द्रोणान्तिकम् अनुप्राप्ता दीप्तास्या पन्नगी यथा 07,081.031e*0556_01 **** **** कालरात्रीव भारत 07,081.031e*0556_02 कन्येवोरगराजस्य 07,081.032a ताम् आपतन्तीं सहसा प्रेक्ष्य द्रोणो विशां पते 07,081.032c प्रादुश्चक्रे ततो ब्राह्मम् अस्त्रम् अस्त्रविदां वरः 07,081.033a तद् अस्त्रं भस्मसात् कृत्वा तां शक्तिं घोरदर्शनाम् 07,081.033c जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः 07,081.034a ततो युधिष्ठिरो राजा द्रोणास्त्रं तत् समुद्यतम् 07,081.034c अशामयन् महाप्राज्ञो ब्रह्मास्त्रेणैव भारत 07,081.035a विव्याध च रणे द्रोणं पञ्चभिर् नतपर्वभिः 07,081.035c क्षुरप्रेण च तीक्ष्णेन चिच्छेदास्य महद् धनुः 07,081.036a तद् अपास्य धनुश् छिन्नं द्रोणः क्षत्रियमर्दनः 07,081.036c गदां चिक्षेप सहसा धर्मपुत्राय मारिष 07,081.037a ताम् आपतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः 07,081.037c गदाम् एवाग्रहीत् क्रुद्धश् चिक्षेप च परंतपः 07,081.038a ते गदे सहसा मुक्ते समासाद्य परस्परम् 07,081.038c संघर्षात् पावकं मुक्त्वा समेयातां महीतले 07,081.039a ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष 07,081.039c चतुर्भिर् निशितैस् तीक्ष्णैर् हय्ठजघ्ने शरोत्तमैः 07,081.040a धनुश् चैकेन बाणेन चिच्छेदेन्द्रध्वजोपमम् 07,081.040c केतुम् एकेन चिच्छेद पाण्डवं चार्दयत् त्रिभिः 07,081.041a हताश्वात् तु रथात् तूर्णम् अवप्लुत्य युधिष्ठिरः 07,081.041c तस्थाव् ऊर्ध्वभुजो राजा व्यायुधो भरतर्षभ 07,081.042a विरथं तं समालोक्य व्यायुधं च विशेषतः 07,081.042c द्रोणो व्यमोहयच् छत्रून् सर्वसैन्यानि चाभिभो 07,081.043a मुञ्चन्न् इषुगणांस् तीक्ष्णांल् लघुहस्तो दृढव्रतः 07,081.043c अभिदुद्राव राजानं सिंहो मृगम् इवोल्बणः 07,081.044a तम् अभिद्रुतम् आलोक्य द्रोणेनामित्रघातिना 07,081.044c हा हेति सहसा शब्दः पाण्डूनां समजायत 07,081.045a हृतो राजा हृतो राजा भारद्वाजेन मारिष 07,081.045c इत्य् आसीत् सुमःठशब्दः पाण्डुसैन्यस्य सर्वतः 07,081.046a ततस् त्वरितम् आरुह्य सहदेवरथं नृपः 07,081.046c अपायाज् जवनैर् अश्वैः कुन्तीपुत्रो युधिष्ठिरः 07,082.001 संजय उवाच 07,082.001a बृहत्क्षत्रम् अथायान्तं केकयं दृढविक्रमम् 07,082.001c क्षेमधूर्तिर् महाराज विव्याधोरसि मार्गणैः 07,082.002a बृहत्क्षत्रस् तु तं राजा नवत्या नतपर्वणाम् 07,082.002c आजघ्ने त्वरितो युद्धे द्रोणानीकबिभित्सया 07,082.003a क्षेमधूर्तिस् तु संक्रुद्धः केकयस्य महात्मनः 07,082.003c धनुश् चिच्छेद भल्लेन पीतेन निशितेन च 07,082.004a अथैनं छिन्नधन्वानं शरेण नतपर्वणा 07,082.004c विव्याध हृदये तूर्णं प्रवरं सर्वधन्विनाम् 07,082.005a अथान्यद् धनुर् आदाय बृहत्क्षत्रो हसन्न् इव 07,082.005c व्यश्वसूतध्वजं चक्रे क्षेमधूर्तिं महारथम् 07,082.006a ततो ऽपरेण भल्लेन पीतेन निशितेन च 07,082.006c जहार नृपतेः कायाच् छिरो ज्वलितकुण्डलम् 07,082.007a तच् छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम् 07,082.007c सकिरीटं महीं प्राप्य बभौ ज्योतिर् इवाम्बरात् 07,082.008a तं निहत्य रणे हृष्टो बृहत्क्षत्रो महारथः 07,082.008c सहसाभ्यपतत् सैन्यं तावकं पार्थकारणात् 07,082.009a धृष्टकेतुम् अथायान्तं द्रोणहेतोः पराक्रमी 07,082.009c वीरधन्वा महेष्वासो वारयाम् आस भारत 07,082.010a तौ परस्परम् आसाद्य शरदंष्ट्रौ तरस्विनौ 07,082.010c शरैर् अनेकसाहस्रैर् अन्योन्यम् अभिजघ्नतुः 07,082.011a ताव् उभौ नरशार्दूलौ युयुधाते परस्परम् 07,082.011c महावने तीव्रमदौ वारणाव् इव यूथपौ 07,082.012a गिरिगह्वरम् आसाद्य शार्दूलाव् इव रोषितौ 07,082.012c युयुधाते महावीर्यौ परस्परजिघांसया 07,082.012d*0557_01 ताव् उभौ नरशार्दूलौ पीडयन्तौ परस्परम् 07,082.013a तद् युद्धम् आसीत् तुमुलं प्रेक्षणीयं विशां पते 07,082.013c सिद्धचारणसंघानां विस्मयाद्भुतदर्शनम् 07,082.014a वीरधन्वा ततः क्रुद्धो धृष्टकेतोः शरासनम् 07,082.014c द्विधा चिच्छेद भल्लेन प्रहसन्न् इव भारत 07,082.015a तद् उत्सृज्य धनुश् छिन्नं चेदिराजो महारथः 07,082.015c शक्तिं जग्राह विपुलां रुक्मदण्डाम् अयस्मयीम् 07,082.016a तां तु शक्तिं महावीर्यां दोर्भ्याम् आयम्य भारत 07,082.016c चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति 07,082.017a स तया वीरघातिन्या शक्त्या त्व् अभिहतो भृशम् 07,082.017c निर्भिन्नहृदयस् तूर्णं निपपात रथान् महीम् 07,082.018a तस्मिन् विनिहते शूरे त्रिगर्तानां महारथे 07,082.018c बलं ते ऽभज्यत विभो पाण्डवेयैः समन्ततः 07,082.018d*0558_01 सहदेवस् ततः क्रुद्धो दुर्मुखेन समागतः 07,082.019a सहदेवे ततः षष्टिं सायकान् दुर्मुखो ऽक्षिपत् 07,082.019c ननाद च महानादं तर्जयन् पाण्डवं रणे 07,082.020a मद्रेयस् तु ततः क्रुद्धो दुर्मुखं दशभिः शरैः 07,082.020c भ्राता भ्रातरम् आयान्तं विव्याध प्रहसन्न् इव 07,082.021a तं रणे रभसं दृष्ट्वा सहदेवं महाबलम् 07,082.021c दुर्मुखो नवभिर् बाणैस् ताडयाम् आस भारत 07,082.022a दुर्मुखस्य तु भल्लेन छित्त्वा केतुं महाबलः 07,082.022c जघान चतुरो वाहांश् चतुर्भिर् निशितैः शरैः 07,082.023a अथापरेण भल्लेन पीतेन निशितेन च 07,082.023c चिच्छेद सारथेः कायाच् छिरो ज्वलितकुण्डलम् 07,082.024a क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद् धनुः 07,082.024c सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः 07,082.025a हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास् तदा 07,082.025c आरुरोह रथं राजन् निरमित्रस्य भारत 07,082.026a सहदेवस् ततः क्रुद्धो निरमित्रं महाहवे 07,082.026c जघान पृतनामध्ये भल्लेन परवीरहा 07,082.027a स पपात रथोपस्थान् निरमित्रो जनेश्वरः 07,082.027c त्रिगर्तराजस्य सुतो व्यथयंस् तव वाहिनीम् 07,082.028a तं तु हत्वा महाबाहुः सहदेवो व्यरोचत 07,082.028c यथा दाशरथी रामः खरं हत्वा महाबलम् 07,082.029a हाहाकारो महान् आसीत् त्रिगर्तानां जनेश्वर 07,082.029c राजपुत्रं हतं दृष्ट्वा निरमित्रं महाबलम् 07,082.030a नकुलस् ते सुतं राजन् विकर्णं पृथुलोचनम् 07,082.030c मुहूर्ताज् जितवान् संख्ये तद् अद्भुतम् इवाभवत् 07,082.031a सात्यकिं व्याघ्रदत्तस् तु शरैः संनतपर्वभिः 07,082.031c चक्रे ऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे 07,082.031d*0559_01 साश्वसूतध्वजं चक्रे अदृश्यं पृतनान्तरे 07,082.032a तान् निवार्य शर्ठशूरः शैनेयः कृतहस्तवत् 07,082.032c साश्वसूतध्वजं बाणैर् व्याघ्रदत्तम् अपातयत् 07,082.033a कुमारे निहते तस्मिन् मगधस्य सुते प्रभो 07,082.033c मागधाः सर्वतो यत्ता युयुधानम् उपाद्रवन् 07,082.034a विसृजन्तः शरांश् चैव तोमरांश् च सहस्रशः 07,082.034c भिण्डिपालांस् तथा प्रासान् मुद्गरान् मुसलान् अपि 07,082.035a अयोधयन् रणे शूराः सात्वतं युद्धदुर्मदम् 07,082.035c तांस् तु सर्वान् स बलवान् सात्यक्तिर् युद्धदुर्मदः 07,082.035e नातिकृच्छ्राद् धसन्न् एव विजिग्ये पुरुषर्षभ 07,082.036a मागधान् द्रवतो दृष्ट्वा हतशेषान् समन्ततः 07,082.036c बलं ते ऽभज्यत विभो युयुधानशरार्दितम् 07,082.037a नाशयित्वा रणे सैन्यं त्वदीयं माधवोत्तमः 07,082.037c विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महायशाः 07,082.037d*0560_01 यथा दैत्यचमूं हत्वा शक्रो राजन् व्यरोचत 07,082.038a भज्यमानं बलं राजन् सात्वतेन महात्मना 07,082.038c नाभ्यवर्तत युद्धाय त्रासितं दीर्घबाहुना 07,082.039a ततो द्रोणो भृशं क्रुद्धः सहसोद्वृत्य चक्षुषी 07,082.039c सात्यकिं सत्यकर्माणं स्वयम् एवाभिदुद्रुवे 07,083.001 संजय उवाच 07,083.001a द्रौपदेयान् महेष्वासान् सौमदत्तिर् महायशाः 07,083.001c एकैकं पञ्चभिर् विद्ध्वा पुनर् विव्याध सप्तभिः 07,083.002a ते पीडिता भृशं तेन रौद्रेण सहसा विभो 07,083.002c प्रमूढा नैव विविदुर् मृधे कृत्यं स्म किं चन 07,083.003a नाकुलिस् तु शतानीकः सौमदत्तिं नरर्षभम् 07,083.003c द्वाभ्यां विद्ध्वानदद् धृष्टः शराभ्यां शत्रुतापनः 07,083.004a तथेतरे रणे यत्तास् त्रिभिस् त्रिभिर् अजिह्मगैः 07,083.004c विव्यधुः समरे तूर्णं सौमदत्तिम् अमर्षणम् 07,083.005a स तान् प्रति महाराज चिक्षिपे पञ्च सायकान् 07,083.005c एकैकं हृदि चाजघ्ने एकैकेन महायशाः 07,083.006a ततस् ते भ्रातरः पञ्च शरैर् विद्धा महात्मना 07,083.006c परिवार्य रथैर् वीरं विव्यधुः सायकैर् भृशम् 07,083.007a आर्जुनिस् तु हयांस् तस्य चतुर्भिर् निशितैः शरैः 07,083.007c प्रेषयाम् आस संक्रुद्धो यमस्य सदनं प्रति 07,083.008a भैमसेनिर् धनुश् छित्त्वा सौमदत्तेर् महात्मनः 07,083.008c ननाद बलवन् नादं विव्याध च शितैः शरैः 07,083.009a यौधिष्ठिरो ध्वजं तस्य छित्त्वा भूमाव् अपातयत् 07,083.009c नाकुलिश् चाश्वयन्तारं रथनीडाद् अपाहरत् 07,083.010a साहदेविस् तु तं ज्ञात्वा भ्रातृभिर् विमुखीकृतम् 07,083.010c क्षुरप्रेण शिरो राजन् निचकर्त महामनाः 07,083.011a तच्छिरो न्यपतद् भूमौ तपनीयविभूषितम् 07,083.011c भ्राजयन्तं रणोद्देशं बालसूर्यसमप्रभम् 07,083.012a सौमदत्तेः शिरो दृष्ट्वा निपतत् तन् महात्मनः 07,083.012c वित्रस्तास् तावका राजन् प्रदुद्रुवुर् अनेकधा 07,083.013a अलम्बुसस् तु समरे भीमसेनं महाबलम् 07,083.013c योधयाम् आस संक्रुद्धो लक्ष्मणं रावणिर् यथा 07,083.014a संप्रयुद्धौ रणे दृष्ट्वा ताव् उभौ नरराक्षसौ 07,083.014c विस्मयः सर्वभूतानां प्रहर्षश् चाभवत् तदा 07,083.015a आर्ष्यशृङ्गिं ततो भीमो नवभिर् निशितैः शरैः 07,083.015c विव्याध प्रहसन् राजन् राक्षसेन्द्रम् अमर्षणम् 07,083.016a तद् रक्षः समरे विद्धं कृत्वा नादं भयावहम् 07,083.016c अभ्यद्रवत् ततो भीमं ये च तस्य पदानुगाः 07,083.017a स भीमं पञ्चभिर् विद्ध्वा शरैः संनतपर्वभिः 07,083.017c भीमानुग्ठजघानाशु रथांस् त्रिंशद् अरिंदमः 07,083.017e पुनश् चतुःशतान् हत्वा भीमं विव्याध पत्रिणा 07,083.018a सो ऽतिविद्धस् तदा भीमो राक्षसेन महाबलः 07,083.018c निषसाद रथोपस्थे मूर्छयाभिपरिप्लुतः 07,083.019a प्रतिलभ्य ततः संज्ञां मारुतिः क्रोधमूर्छितः 07,083.019c विकृष्य कार्मुकं घोरं भारसाधनम् उत्तमम् 07,083.019e अलम्बुसं शरैस् तीक्ष्णैर् अर्दयाम् आस सर्वतः 07,083.020a स विद्धो बहुभिर् बाणैर् नीलाञ्जनचयोपमः 07,083.020c शुशुभे सर्वतो राजन् प्रदीप्त इव किंशुकः 07,083.021a स वध्यमानः समरे भीमचापच्युतैः शरैः 07,083.021c स्मरन् भ्रातृवधं चैव पाण्डवेन महात्मना 07,083.022a घोरं रूपम् अथो कृत्वा भीमसेनम् अभाषत 07,083.022c तिष्ठेदानीं रणे पार्थ पश्य मे ऽद्य पराक्रमम् 07,083.023a बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली 07,083.023c परोक्षं मम तद्वृत्तं यद् भ्राता मे हतस् त्वया 07,083.024a एवम् उक्त्वा ततो भीमम् अन्तर्धानगतस् तदा 07,083.024c महाता शरवर्षेण भृशं तं समवाकिरत् 07,083.025a भीमस् तु समरे राजन्न् अदृश्ये राक्षसे तदा 07,083.025c आकाशं पूरयाम् आस शरैः संनतपर्वभिः 07,083.026a स वध्यमानो भीमेन निमेषाद् रथम् आस्थितः 07,083.026c जगाम धरणीं क्षुद्रः खं चैव सहसागमत् 07,083.027a उच्चावचानि रूपाणि चकार सुबहूनि च 07,083.027b*0561_01 अणुर् बृहत् पुनः स्थूलो नादान् मुञ्चन्न् इवाम्बुदः 07,083.027c उच्चावचास् तथा वाचो व्याजहार समन्ततः 07,083.027d*0562_01 निपेतुर् गगनाच् चैव शरधाराः सहस्रशः 07,083.027d*0562_02 शक्तयः कणपाः प्रासाः शूलपट्टिशतोमराः 07,083.027d*0562_03 शतघ्न्यः परिघाश् चैव भिण्डिपालाः परश्वधाः 07,083.027d*0562_04 शिलाः खड्गा गुडाश् चैव ऋष्टिर् वज्राणि चैव ह 07,083.027d*0562_05 सा राक्षसविसृष्टा तु शस्त्रवृष्टिः सुदारुणा 07,083.027d*0563_01 जघान पाण्डुपुत्रस्य सैनिकान् रणमूर्धनि 07,083.028a तेन पाण्डवसैन्यानां मृदिता युधि वारणाः 07,083.028c हयाश् च बहवो राजन् पत्तयश् च तथा पुनः 07,083.028e रथेभ्यो रथिनः पेतुस् तस्य नुन्नाः स्म सायकैः 07,083.029a शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् 07,083.029b*0564_01 स हत्वा रथभूयिष्ठां नदीं प्रावर्तयत् तदा 07,083.029c छत्रहंसां कर्दमिनीं बाहुपन्नगसंकुलाम् 07,083.030a नदीं प्रवर्तयाम् आस रक्षोगणसमाकुलाम् 07,083.030c वहन्तीं बहुधा राजंश् चेदिपाञ्चालसृञ्जयान् 07,083.030d*0565_01 वहन्तीं सृञ्जयांश् चैव पाञ्चालान् अथ बाह्लिकान् 07,083.031a तं तथा समरे राजन् विचरन्तम् अभीतवत् 07,083.031c पाण्डवा भृशसंविग्नाः प्रापश्यंस् तत्स्य विक्रमम् 07,083.032a तावकानां तु सैन्यानां प्रहर्षः समजायत 07,083.032c वादित्रनिनदश् चोग्रः सुमहांल् लोमहर्षणः 07,083.032d*0566_01 प्रहर्षयद् रणे रक्षः पाण्डवांश् च व्यमोहयत् 07,083.033a तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः 07,083.033c नामृष्यत यथा नागस् तलशब्दं समीरितम् 07,083.034a ततः क्रोधाभिताम्राक्षो निर्दहन्न् इव पावकः 07,083.034c संदधे त्वाष्ट्रम् अस्त्रं स स्वयं त्वष्टेव मारिष 07,083.035a ततः शरसहस्राणि प्रादुरासन् समन्ततः 07,083.035c तैः शरैस् तव सैन्यस्य विद्रावः सुमहान् अभूत् 07,083.036a तद् अस्त्रं प्रेषितं तेन भीमसेनेन संयुगे 07,083.036c राक्षसस्य महामायां हत्वा राक्षसम् आर्दयत् 07,083.037a स वध्यमानो बहुधा भीमसेनेन राक्षसः 07,083.037c संत्यज्य संयुगे भीमं द्रोणानीकम् उपाद्रवत् 07,083.038a तस्मिंस् तु निर्जिते राजन् राक्षसेन्द्रे महात्मना 07,083.038c अनादयन् सिंहनादैः पाण्डवाः सर्वतोदिशम् 07,083.039a अपूजयन् मारुतिं च संहृष्टास् ते महाबलम् 07,083.039c प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः 07,084.001 संजय उवाच 07,084.001@009_0001 किरन्तं शरवर्षाणि रोषाद् द्रोणं महामृधे 07,084.001@009_0002 वित्रासयन्तं तां सेनां कौन्तेयानां महीपते 07,084.001@009_0003 दृष्ट्वा ततो महेष्वासो निघ्नन्तं च रथान् भृशम् 07,084.001@009_0004 घटोत्कचो महाबाहू रणायाभिजगाम ह 07,084.001@009_0005 पिशाचवदनैर् युक्तं रथं काञ्चनभूषितम् 07,084.001@009_0006 समास्थाय महाराज नानाप्रहरणैर् वृतम् 07,084.001@009_0007 दंशितस् तपनीयेन कवचेन सुवर्चसा 07,084.001@009_0008 भूषणैर् आचिताङ्गश् च नदन्न् इव च तोयदः 07,084.001@009_0009 हैडिम्बेयः सुसंक्रुद्धो द्रोणम् अभ्यद्रवद् बली 07,084.001@009_0010 तम् अभ्यधावद् आयान्तं क्रुद्धरूपम् अलम्बुसः 07,084.001@009_0011 ऋक्षचर्मपरिक्षिप्तं रथम् आस्थाय दंशितः 07,084.001@009_0012 रक्तोष्ठः सधनुः प्रांशुः कल्पवृक्ष इव स्थितः 07,084.001@009_0013 क्षिपञ् छतघ्नीं विपुलां मुसलोपलतोमरान् 07,084.001@009_0014 मुसण्ठीर् बहुलाश् चैव त्रिशूलान् अपि पट्टसान् 07,084.001@009_0015 कर्पण्ठशतधारांश् च पिनाकान् विविधांस् तथा 07,084.001@009_0016 चक्राणि च क्षुरप्राणि क्षेपणीश् च कटंकटान् 07,084.001@009_0017 नाराचान् विविधान् अस्यन् सकङ्कोलूकवायसः 07,084.001@009_0018 चिक्षेप धनुर् आदाय निनदन् भैरवान् रवान् 07,084.001@009_0019 तं रौद्रं क्रूरम् आयान्तं दृष्ट्वा कालम् इवागतम् 07,084.001@009_0020 प्राद्रवद् भयसंविग्ना सा राजन् पाण्डुवाहिनी 07,084.001@009_0021 सत्यकस् तु नरव्याघ्रो दृष्ट्वा तं राक्षसं युधि 07,084.001@009_0022 अभ्ययाद् अमरप्रख्यो भ्रामयित्वा महद् धनुः 07,084.001@009_0023 अभ्यद्रवच् च तद् रक्षस् तिष्ठ तिष्ठेति चाब्रवीत् 07,084.001@009_0024 अलम्बुसं राक्षसेन्द्रं सो ऽस्त्रवर्षैर् अवाकिरत् 07,084.001@009_0025 ततः पाण्डवसैन्यानि विद्रुतान्य् अथ भारत 07,084.001@009_0026 निरीक्ष्याभ्यद्रवत् तूर्णं त्वरमाणो घटोत्कचः 07,084.001@009_0027 चिक्षेप च गदाशक्तीस् तोमरान् अथ पट्टसान् 07,084.001@009_0028 हेमचित्रत्सरून् उग्रान् खड्गान् आकाशसप्रभान् 07,084.001@009_0029 अन्योन्यम् आराद् आलोक्य राक्षसौ तौ महाबलौ 07,084.001@009_0030 भैरवं नदतुर् नादान् सतोयाव् इव तोयदौ 07,084.001@009_0031 ततः प्रववृते युद्धं घोरं राक्षससिंहयोः 07,084.001@009_0032 यादृग् एव पुरा वृत्तं रामरावणयोर् मृधे 07,084.001@009_0033 तौ शक्तीश् च पिनाकांश् च वज्रान् खड्गान् परष्वधान् 07,084.001@009_0034 अन्योन्यम् अभिसंक्रुद्धौ तदा व्यसृजताम् उभौ 07,084.001@009_0035 आकृष्यमाणे धनुषी तयोर् बाहुबलेन च 07,084.001@009_0036 यन्त्रेणेव तदा राजन् भृशं नादान् प्रचक्रतुः 07,084.001@009_0037 अलम्बुसस् ततश् चक्रं कृतान्तज्वलनप्रभम् 07,084.001@009_0038 घटोत्कचाय चिक्षेप यत्नम् आस्थाय वीर्यवान् 07,084.001@009_0039 तद् भैमसेनिः संप्रेक्ष्य चक्रं वेगवद् अन्तरे 07,084.001@009_0040 गदया ताडयाम् आस तद् दीर्णं शतधाभवत् 07,084.001@009_0041 ततो ऽग्निचूर्णैः सहसा चक्रघातविनिःसृतैः 07,084.001@009_0042 दंशकैर् इव सा सेना पतद्भिर् भृशसंकुला 07,084.001@009_0043 ततः प्रतिहते चक्रे स वीरो रोषसंकुलः 07,084.001@009_0044 प्राहिणोत् तरसा शूलं शक्तीर् दशशतास् तदा 07,084.001@009_0045 ज्वलन्तीर् विकिरन्तीश् च ज्वालामालाः सहस्रशः 07,084.001@009_0046 युगान्तोल्कानिभास् तीक्ष्णा हेमदण्डा महास्वनाः 07,084.001@009_0047 ताश् चापतन्तीः संप्रेक्ष्य राक्षसस्य घटोत्कचः 07,084.001@009_0048 अर्धचन्द्रैः प्रचिच्छेद नाराचैः कङ्कपत्रिभिः 07,084.001@009_0049 ततो रोषपरीताङ्गः प्रमुमोच स राक्षसः 07,084.001@009_0050 शरवर्षं महाघोरं घटोत्कचरथं प्रति 07,084.001a अलम्बुसं तथा युद्धे विचरन्तम् अभीतवत् 07,084.001c हैडिम्बः प्रययौ तूर्णं विव्याध च शितैः शरैः 07,084.002a तयोः प्रतिभयं युद्धम् आसीद् राक्षससिंहयोः 07,084.002c कुर्वतोर् विविधा मायाः शक्रशम्बरयोर् इव 07,084.003a अलम्बुसो भृशं क्रुद्धो घटोत्कचम् अताडयत् 07,084.003b*0567_01 तयोर् युद्धं समभवद् रक्षोग्रामणिमुख्ययोः 07,084.003b*0567_02 यादृग् एव पुरा वृत्तं रामरावणयोः प्रभो 07,084.003b*0568_01 तादृग् युद्धं समभवत् तयो राक्षससिंहयोः 07,084.003c घटोत्कचस् तु विंशत्या नाराचानां स्तनान्तरे 07,084.003e अलम्बुसम् अथो विद्ध्वा सिंहवद् व्यनदन् मुहुः 07,084.004a तथैवालम्बुसो राजन् हैडिम्बं युद्धदुर्मदम् 07,084.004c विद्ध्वा विद्ध्वानदद् धृष्टः पूरयन् खं समन्ततः 07,084.005a तथा तौ भृशसंक्रुद्धौ राक्षसेन्द्रौ महाबलौ 07,084.005c निर्विशेषम् अयुध्येतां मायाभिर् इतरेतरम् 07,084.006a मायाशतसृजौ दृप्तौ मोहयन्तौ परस्परम् 07,084.006c मायायुद्धे सुकुशलौ मायायुद्धम् अयुध्यताम् 07,084.007a यां यां घटोत्कचो युद्धे मायां दर्शयते नृप 07,084.007c तां ताम् अलम्बुसो राजन् माययैव निजघ्निवान् 07,084.008a तं तथा युध्यमानं तु मायायुद्धविशारदम् 07,084.008c अलम्बुसं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः 07,084.009a त एनं भृशसंक्रुद्धाः सर्वतः प्रवरा रथैः 07,084.009c अभ्यद्रवन्त संक्रुद्धा भीमसेनादयो नृप 07,084.010a त एनं कोष्ठकीकृत्य रथवंशेन मारिष 07,084.010c सर्वतो व्यकिरन् बाणैर् उल्काभिर् इव कुञ्जरम् 07,084.011a स तेषाम् अस्त्रवेगं तं प्रतिहत्यास्त्रमायया 07,084.011c तस्माद् रथव्रजान् मुक्तो वनदाहाद् इव द्विपः 07,084.012a स विस्फार्य धनुर् घोरम् इन्द्राशनिसमस्वनम् 07,084.012c मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः 07,084.012e युधिष्ठिरं त्रिभिर् विद्ध्वा सहदेवं च सप्तभिः 07,084.013a नकुलं च त्रिसप्तत्या द्रुपदेयांश् च मारिष 07,084.013c पञ्चभिः पञ्चभिर् विद्ध्वा घोरं नादं ननाद ह 07,084.014a तं भीमसेनो नवभिः सहदेवश् च पञ्चभिः 07,084.014c युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत 07,084.014e नकुलश् च चतुःषष्ट्या द्रौपदेयास् त्रिभिस् त्रिभिः 07,084.015a हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः 07,084.015c पुनर् विव्याध सप्तत्या ननाद च महाबलः 07,084.015d*0569_01 तस्य नादेन महता कम्पितेयं वसुंधरा 07,084.015d*0569_02 सपर्वतवना राजन् सपादपजलाशया 07,084.016a सो ऽतिविद्धो महेष्वासः सर्वतस् तैर् महारथैः 07,084.016c प्रतिविव्याध तान् सर्वान् पञ्चभिः पञ्चभिः शरैः 07,084.017a तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस् तु राक्षसः 07,084.017c हैडिम्बो भरतश्रेष्ठ शरैर् विव्याध सप्तभिः 07,084.018a सो ऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः 07,084.018c व्यसृजत् सायकांस् तूर्णं स्वर्णपुङ्ख्ठशिलाशितान् 07,084.019a ते शरा नतपर्वाणो विविशू राक्षसं तदा 07,084.019c रुषिताः पन्नगा यद्वद् गिरिम् उग्रा महाबलाः 07,084.020a ततस् ते पाण्डवा राजन् समन्तान् निशित्ठशरान् 07,084.020c प्रेषयाम् आसुर् उद्विग्ना हैडिम्बश् च घटोत्कचः 07,084.021a स वध्यमानः समरे पाण्डवैर् जितकाशिभिः 07,084.021b*0570_01 मर्त्यधर्मम् अनुप्राप्तः कर्तव्यं नान्वपद्यत 07,084.021b*0570_02 ततः समरशौण्डो वै भैमसेनिर् महाबलः 07,084.021b*0570_03 समीक्ष्य तदवस्थं तं वधायास्य मनो दधे 07,084.021b*0570_04 वेगं चक्रे महान्तं च राक्षसेन्द्ररथं प्रति 07,084.021b@010_0001 घटोत्कचो ऽप्य् असंभ्रान्तः शरवर्षं महत्तरम् 07,084.021b@010_0002 अलम्बुसवधप्रेप्सुर् मुमोचाग्निर् इव ज्वलन् 07,084.021b@010_0003 अलम्बुसरथाच् चोग्राद् घटोत्कचरथाद् अपि 07,084.021b@010_0004 शराः प्रादुर्भवन्ति स्म द्विरेफा इव खाद् दिशः 07,084.021b@010_0005 अभ्रच्छायेव रचिता बाणैस् तत्र नरेश्वर 07,084.021b@010_0006 न स्म विज्ञायते किं चिद् अन्धकारे कृते शरैः 07,084.021b@010_0007 तत आकर्णमुक्तेन भल्लेन च घटोत्कचः 07,084.021b@010_0008 अलम्बुसस्य चिच्छेद शिरो यन्तुर् महाबलः 07,084.021b@010_0009 ततो ऽपरैर् वेगवद्भिः क्षुरैस् तस्य घटोत्कचः 07,084.021b@010_0010 अक्षमीषां युगं चैव चिच्छेद युधि ताडयन् 07,084.021b@010_0011 अवस्कन्द्य रथात् तूर्णं कैर्मीरिः क्रोधमूर्छितः 07,084.021b@010_0012 तस्मिन् मायामयं घोरम् अस्त्रवर्षं ववर्ष ह 07,084.021b@010_0013 घटोत्कचो ऽप्याशु रथात् प्रस्कन्द्य स तम् एव च 07,084.021b@010_0014 मायास्त्रेणैव मायास्त्रं व्यधमत् समरे रिपोः 07,084.021b@010_0015 हैडिम्बेनार्द्यमानस् तु युधि सो ऽलम्बुसो दृढम् 07,084.021b@010_0016 अन्तर्हितो महाराज घटोत्कचम् अयोधयत् 07,084.021b@010_0017 अन्तर्धानगतं दृष्ट्वा तत्र तत्र घटोत्कचः 07,084.021b@010_0018 गदया ताडयाम् आस वेगवत्या महाबलः 07,084.021b@010_0019 उत्पपात ततो व्योम्नि प्रहारपरिपीडितः 07,084.021b@010_0020 अलम्बुसो राक्षसेन्द्रः सहसा पक्षिराड् इव 07,084.021b@010_0021 घटोत्कचो ऽप्य् असंभ्रान्तः खड्गपाणिर् अथोत्पतत् 07,084.021b@010_0022 ततो वेगेन महता विवर्षिषुर् इवाम्बुदः 07,084.021b@010_0023 तम् आपतन्तं संप्रेक्ष्य कैर्मीरी राक्षसोत्तमः 07,084.021b@010_0024 अभिदुद्राव वेगेन सिंहः सिंहम् इव स्थितम् 07,084.021b@010_0025 दक्षिणेनासिम् उद्यम्य वक्षः प्रच्छाद्य वर्मणा 07,084.021b@010_0026 अभिदुद्राव वेगेन वेगवन्तं घटोत्कचः 07,084.021b@010_0027 ताव् उभौ वेगसंरब्धाव् अलम्बुसघटोत्कचौ 07,084.021b@010_0028 अन्योन्यस्य तथैवोरू समाजघ्नतुर् अञ्जसा 07,084.021b@010_0029 अन्योन्यस्याभिघातेन तयो राक्षससिंहयोः 07,084.021b@010_0030 शैलेनाभिहतस्यैव शैलस्याभून् महास्वनः 07,084.021b@010_0031 ततोपसृत्य सहसा पुनर् आपेततुर् भृशम् 07,084.021b@010_0032 चरन्ताव् असिमार्गांस् तान् विविधान् राक्षसोत्तमौ 07,084.021b@010_0033 तयोर् गात्रेषु पतिताव् असी भिन्नौ निपेततुः 07,084.021b@010_0034 वेगोत्सृष्टे मघवता वज्रे शैलतटेष्व् इव 07,084.021b@010_0035 ततः सैन्यानि ददृशुस् तद् युद्धम् अतिदारुणम् 07,084.021b@010_0036 युद्धं तयो राक्षसयोर् आमिषे श्येनयोर् इव 07,084.021b@010_0037 ततो लोहितरक्ताक्षाव् उभौ तौ राक्षसोत्तमौ 07,084.021b@010_0038 अदृश्येतां तु शार्दूलौ सन्ध्यारक्ताव् इवाम्बुदौ 07,084.021b@010_0039 चक्राते श्येनवच् चैव मण्डलानि सहस्रशः 07,084.021b@010_0040 उभौ निस्त्रिंशहस्तौ तौ सपक्षाव् इव पक्षिणौ 07,084.021b@010_0041 ततो भ्राम्य तु तं खड्गं पाण्डोः किर्मीरनन्दनः 07,084.021b@010_0042 चिक्षेपास्य शिरो हर्तुं स च तस्य घटोत्कचः 07,084.021b@010_0043 ताव् असी युगपद् दीप्तौ समेत्य विपुलौ भुवि 07,084.021b@010_0044 पतितौ तौ तु बाहुभ्यां राक्षसौ समसज्जताम् 07,084.021b@010_0045 शीर्षघातांसघातैश् च परस्परम् अथाहतौ 07,084.021b@010_0046 पुनर् विमिश्रितौ वीरौ व्यायुध्येते मुहुर् मुहुः 07,084.021c दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयोपमम् 07,084.021d*0571_01 रथाद् रथम् अभिद्रुत्य क्रुद्धो हैडिम्ब आक्षिपत् 07,084.021d*0571_02 उद्बबर्ह रथाच् चापि पन्नगं गरुडो यथा 07,084.022a समुत्क्षिप्य च बाहुभ्याम् आविध्य च पुनः पुनः 07,084.022c निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भम् इवाश्मनि 07,084.023a बललाघवसंपन्नः संपन्नो विक्रमेण च 07,084.023c भैमसेनी रणे क्रुद्धः सर्वसैन्यान्य् अभीषयत् 07,084.024a स विस्फुटितसर्वाङ्गश् चूर्णितास्थिविभूषणः 07,084.024c घटोत्कचेन वीरेण हतः सालकटङ्कटः 07,084.024d*0572_01 पाण्डवानां ततः सेना तं दृष्ट्वा विनिपातितम् 07,084.024d*0572_02 ननाद सुमहानादं हर्षवेगसमाप्लुता 07,084.024d*0572_03 ततस् तु निपपाताशु गतासुर् भुवि राक्षसः 07,084.024d*0572_04 शिखरं पर्वतस्येव वज्रवेगेन पातितम् 07,084.024d*0572_05 पतता तेन महता रथिनां दन्तिनां दश 07,084.024d*0572_06 तव सैन्ये महाराज निहताः सुबृहत्तया 07,084.025a ततः सुमनसः पार्था हते तस्मिन् निशाचरे 07,084.025c चुक्रुशुः सिंहनादांश् च वासांस्य् आदुधुवुश् च ह 07,084.026a तावकाश् च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम् 07,084.026c अलम्बुसं भीमरूपं विशीर्णम् इव पर्वतम् 07,084.026e हाहाकारम् अकुर्वन्त सैन्यानि भरतर्षभ 07,084.027a जनाश् च तद् ददृशिरे रक्षः कौतूहलान्विताः 07,084.027c यदृच्छया निपतितं भूमाव् अङ्गारकं यथा 07,084.028a घटोत्कचस् तु तद् धत्वा रक्षो बलवतां वरम् 07,084.028c मुमोच बलवन् नादं बलं हत्वेव वासवः 07,084.029a स पूज्यमानः पितृभिः सबान्धवैर्; घटोत्कचः कर्मणि दुष्करे कृते 07,084.029b*0573_01 ततो घटोत्कचो हत्वा तद् रक्षो वृत्रसंनिभम् 07,084.029b*0573_02 पुनः स्वरथम् आस्थाय विजिगीषुर् ननाद च 07,084.029b*0573_03 ननाद चातीव हि पाण्डवात्मजो 07,084.029b*0573_04 रणाजिरे हृष्टमना घटोत्कचः 07,084.029c रिपुं निहत्याभिननन्द वै तदा; अलम्बुसं पक्वम् अलम्बुसं यथा 07,084.030a ततो निनादः सुमहान् समुत्थितः; सशङ्खनानाविधबाणघोषवान् 07,084.030c निशम्य तं प्रत्यनदंस् तु कौरवास्; ततो ध्वनिर् भुवनम् अथास्पृशद् भृशम् 07,084.030d*0574_01 ततो ऽभिगम्य राजानं धर्मपुत्रं युधिष्ठिरम् 07,084.030d*0574_02 स्वकर्मावेदयन् मूर्ध्ना साञ्जलिर् निपपात ह 07,084.030d*0574_03 मूर्ध्न्य् उपाघ्राय तं ज्येष्ठः परिष्वज्य च पाण्डवः 07,084.030d*0574_04 प्रीतो ऽस्मीत्य् अब्रवीद् राजन् हर्षाद् उत्फुल्ललोचनः 07,084.030d*0574_05 घटोत्कचेन निष्पिष्टे मृते सालकटङ्कटे 07,084.030d*0574_06 बभूवुर् मुदिताः सर्वे हते तस्मिन् निशाचरे 07,085.001 धृतराष्ट्र उवाच 07,085.001a भारद्वाजं कथं युद्धे युयुधानो ऽभ्यवारयत् 07,085.001c संजयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे 07,085.002 संजय उवाच 07,085.002a शृणु राजन् महाप्राज्ञ संग्रामं लोमहर्षणम् 07,085.002c द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः 07,085.003a वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष 07,085.003c अभ्यद्रवत् स्वयं द्रोणः सात्यकिं सत्यविक्रमम् 07,085.004a तम् आपतन्तं सहसा भारद्वाजं महारथम् 07,085.004c सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत् 07,085.005a द्रोणो ऽपि युधि विक्रान्तो युयुधानं समाहितः 07,085.005c अविध्यत् पञ्चभिस् तूर्णं हेमपुङ्खैः शिलाशितैः 07,085.006a ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः 07,085.006c अभ्यगुर् धरणीं राजञ् श्वसन्त इव पन्नगाः 07,085.007a दीर्घबाहुर् अभिक्रुद्धस् तोत्त्रार्दित इव द्विपः 07,085.007c द्रोणं पञ्चाशताविध्यन् नाराचैर् अग्निसंनिभैः 07,085.008a भारद्वाजो रणे विद्धो युयुधानेन सत्वरम् 07,085.008c सात्यकिं बहुभिर् बाणैर् यतमानम् अविध्यत 07,085.009a ततः क्रुद्धो महेष्वासो भूय एव महाबलः 07,085.009c सात्वतं पीडयाम् आस शतेन नतपर्वणा 07,085.010a स वध्यमानः समरे भारद्वाजेन सात्यकिः 07,085.010c नाभ्यपद्यत कर्तव्यं किं चिद् एव विशां पते 07,085.011a विषण्णवदनश् चापि युयुधानो ऽभवन् नृप 07,085.011c भारद्वाजं रणे दृष्ट्वा विसृजन्तं शित्ठशरान् 07,085.012a तं तु संप्रेक्ष्य ते पुत्राः सैनिकाश् च विशां पते 07,085.012c प्रहृष्टमनसो भूत्वा सिंहवद् व्यनदन् मुहुः 07,085.013a तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम् 07,085.013c युधिष्ठिरो ऽब्रवीद् राजन् सर्वसैन्यानि भारत 07,085.014a एष वृष्णिवरो वीरः सात्यकिः सत्यकर्मकृत् 07,085.014c ग्रस्यते युधि वीरेण भानुमान् इव राहुणा 07,085.014e अभिद्रवत गच्छध्वं सात्यकिर् यत्र युध्यते 07,085.015a धृष्टद्युम्नं च पाञ्चाल्यम् इदम् आह जनाधिप 07,085.015b*0575_01 द्रोणं वारय सुक्षिप्रं सत्यकं मा वधीद् द्विजः 07,085.015c अभिद्रव द्रुतं द्रोणं किं नु तिष्ठसि पार्षत 07,085.015e न पश्यसि भयं घोरं द्रोणान् नः समुपस्थितम् 07,085.016a असौ द्रोणो महेष्वासो युयुधानेन संयुगे 07,085.016c क्रीडते सूत्रबद्धेन पक्षिणा बालको यथा 07,085.017a तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रथाः 07,085.017c त्वयैव सहिता यत्ता युयुधानरथं प्रति 07,085.018a पृष्ठतो ऽनुगमिष्यामि त्वाम् अहं सहसैनिकः 07,085.018c सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम् 07,085.019a एवम् उक्त्वा ततो राजा सर्वसैन्येन पाण्डवः 07,085.019c अभ्यद्रवद् रणे द्रोणं युयुधानस्य कारणात् 07,085.020a तत्रारावो महान् आसीद् द्रोणम् एकं युयुत्सताम् 07,085.020c पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः 07,085.021a ते समेत्य नरव्याघ्रा भारद्वाजं महारथम् 07,085.021c अभ्यवर्षञ् शरैस् तीक्ष्णैः कङ्कबर्हिणवाजितैः 07,085.022a स्मयन्न् एव तु तान् वीरान् द्रोणः प्रत्यग्रहीत् स्वयम् 07,085.022c अतिथीन् आगतान् यद्वत् सलिलेनासनेन च 07,085.023a तर्पितास् ते शरैस् तस्य भारद्वाजस्य धन्विनः 07,085.023c आतिथेयगृहं प्राप्य नृपते ऽतिथयो यथा 07,085.024a भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम् 07,085.024c मध्यंदिनम् अनुप्राप्तं सहस्रांशुम् इव प्रभो 07,085.025a तांस् तु सर्वान् महेष्वासान् द्रोणः शस्त्रभृतां वरः 07,085.025c अतापयच् छरव्रातैर् गभस्तिभिर् इवांशुमान् 07,085.026a वध्यमाना रणे राजन् पाण्डवाः सृञ्जयास् तथा 07,085.026c त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः 07,085.027a द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः 07,085.027c गभस्तय इवार्कस्य प्रतपन्तः समन्ततः 07,085.028a तस्मिन् द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः 07,085.028c महारथसमाख्याता धृष्टद्युम्नस्य संमताः 07,085.029a पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च 07,085.029b*0576_01 पाञ्चालेष्व् अथ शूरेषु केकयेषु च मानवाः 07,085.029c द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान् वरान् 07,085.030a केकयानां शतं हत्वा विद्राव्य च समन्ततः 07,085.030c द्रोणस् तस्थौ महाराज व्यादितास्य इवान्तकः 07,085.031a पाञ्चालान् सृञ्जयान् मत्स्यान् केकयान् पाण्डवान् अपि 07,085.031c द्रोणो ऽजयन् महाबाहुः शतशो ऽथ सहस्रशः 07,085.032a तेषां समभवच् छब्दो वध्यतां द्रोणसायकैः 07,085.032c वनौकसाम् इवारण्ये दह्यतां धूमकेतुना 07,085.033a तत्र देवाः सगन्धर्वाः पितरश् चाब्रुवन् नृप 07,085.033c एते द्रवन्ति पाञ्चालाः पाण्डवाश् च ससैनिकाः 07,085.034a तं तथा समरे द्रोणं निघ्नन्तं सोमकान् रणे 07,085.034c न चाप्य् अभिययुः के चिद् अपरे नैव विव्यधुः 07,085.035a वर्तमाने तथा रौद्रे तस्मिन् वीरवरक्षये 07,085.035c अशृणोत् सहसा पार्थः पाञ्चजन्यस्य निस्वनम् 07,085.036a पूरितो वासुदेवेन शङ्खराट् स्वनते भृशम् 07,085.036c युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु 07,085.036e नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति 07,085.037a गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः 07,085.037c कश्मलाभिहतो राजा चिन्तयाम् आस पाण्डवः 07,085.038a न नूनं स्वस्ति पार्थस्य यथा नदति शङ्खराट् 07,085.038c कौरवाश् च यथा हृष्टा विनदन्ति मुहुर् मुहुः 07,085.038d*0577_01 संजय उवाच 07,085.038d*0577_01 व्यक्तम् अद्य विनश्यन्ते सर्वलोकमहारथाः 07,085.038d*0577_02 श्रुत्वा तु निनदं घोरं पाञ्चजन्यस्य मारिष 07,085.039a एवं संचिन्तयित्वा तु व्याकुलेनान्तरात्मना 07,085.039c अजातशत्रुः कौन्तेयः सात्वतं प्रत्यभाषत 07,085.040a बाष्पगद्गदया वाचा मुह्यमानो मुहुर् मुहुः 07,085.040c कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुंगवम् 07,085.041a यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः 07,085.041c सांपराये सुहृत्कृत्ये तस्य कालो ऽयम् आगतः 07,085.042a सर्वेष्व् अपि च योधेषु चिन्तयञ् शिनिपुंगव 07,085.042c त्वत्तः सुहृत्तमं कं चिन् नाभिजानामि सात्यके 07,085.043a यो हि प्रीतमना नित्यं यश् च नित्यम् अनुव्रतः 07,085.043c स कार्ये सांपराये तु नियोज्य इति मे मतिः 07,085.044a यथा च केशवो नित्यं पाण्डवानां परायणम् 07,085.044c तथा त्वम् अपि वार्ष्णेय कृष्णतुल्यपराक्रमः 07,085.045a सो ऽहं भारं समाधास्ये त्वयि तं वोढुम् अर्हसि 07,085.045c अभिप्रायं च मे नित्यं न वृथा कर्तुम् अर्हसि 07,085.046a स त्वं भ्रातुर् वयस्यस्य गुरोर् अपि च संयुगे 07,085.046c कुरु कृच्छ्रे सहायार्थम् अर्जुनस्य नरर्षभ 07,085.047a त्वं हि सत्यव्रतः शूरो मित्राणाम् अभयंकरः 07,085.047c लोके विख्यायसे वीर कर्मभिः सत्यवाग् इति 07,085.048a यो हि शैनेय मित्रार्थे युध्यमानस् त्यजेत् तनुम् 07,085.048c पृथिवीं वा द्विजातिभ्यो यो दद्यात् समम् एव तत् 07,085.049a श्रुताश् च बहवो ऽस्माभी राजानो ये दिवं गताः 07,085.049c दत्त्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि 07,085.049d*0578_01 दीयमाना हि बहुभिर् दास्यते च मुहुर् मही 07,085.049d*0578_02 ननु कश् चिद् रणे प्राणान् मित्रार्थे त्यक्तवान् इह 07,085.050a एवं त्वाम् अपि धर्मात्मन् प्रयाचे ऽहं कृताञ्जलिः 07,085.050c पृथिवीदानतुल्यं स्याद् अधिकं वा फलं विभो 07,085.051a एक एव सदा कृष्णो मित्राणाम् अभयंकरः 07,085.051c रणे संत्यजति प्राणान् द्वितीयस् त्वं च सात्यके 07,085.052a विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः 07,085.052c शूर एव सहायः स्यान् नेतरः प्राकृतो जनः 07,085.053a ईदृशे तु परामर्दे वर्तमानस्य माधव 07,085.053c त्वद् अन्यो हि रणे गोप्ता विजयस्य न विद्यते 07,085.054a श्लाघन्न् एव हि कर्माणि शतशस् तव पाण्डवः 07,085.054c मम संजनयन् हर्षं पुनः पुनर् अकीर्तयत् 07,085.055a लघ्वस्त्रश् चित्रयोधी च तथा लघुपराक्रमः 07,085.055c प्राज्ञः सर्वास्त्रविच् छूरो मुह्यते न च संयुगे 07,085.056a महास्कन्धो महोरस्को महाबाहुर् महाधनुः 07,085.056c महाबलो महावीर्यः स महात्मा महारथः 07,085.057a शिष्यो मम सखा चैव प्रियो ऽस्याहं प्रियश् च मे 07,085.057c युयुधानः सहायो मे प्रमथिष्यति कौरवान् 07,085.058a अस्मदर्थं च राजेन्द्र संनह्येद् यदि केशवः 07,085.058c रामो वाप्य् अनिरुद्धो वा प्रद्युम्नो वा महारथः 07,085.059a गदो वा सारणो वापि साम्बो वा सह वृष्णिभिः 07,085.059c सहायार्थं महाराज संग्रामोत्तममूर्धनि 07,085.060a तथाप्य् अहं नरव्याघ्रं शैनेयं सत्यविक्रमम् 07,085.060c साहाय्ये विनियोक्ष्यामि नास्ति मे ऽन्यो हि तत्समः 07,085.061a इति द्वैतवने तात माम् उवाच धनंजयः 07,085.061c परोक्षं त्वद्गुणांस् तथ्यान् कथयन्न् आर्यसंसदि 07,085.062a तस्य त्वम् एवं संकल्पं न वृथा कर्तुम् अर्हसि 07,085.062c धनंजयस्य वार्ष्णेय मम भीमस्य चोभयोः 07,085.063a यच् चापि तीर्थानि चरन्न् अगच्छं द्वारकां प्रति 07,085.063c तत्राहम् अपि ते भक्तिम् अर्जुनं प्रति दृष्टवान् 07,085.064a न तत् सौहृदम् अन्येषु मया शैनेय लक्षितम् 07,085.064c यथा त्वम् अस्मान् भजसे वर्तमानान् उपप्लवे 07,085.065a सो ऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च 07,085.065c सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव 07,085.066a सत्यस्य च महाबाहो अनुकम्पार्थम् एव च 07,085.066c अनुरूपं महेष्वास कर्म त्वं कर्तुम् अर्हसि 07,085.067a सोयोधनो हि सहसा गतो द्रोणेन दंशितः 07,085.067c पूर्वम् एव तु यातास् ते कौरवाणां महारथाः 07,085.068a सुमहान् निनदश् चैव श्रूयते विजयं प्रति 07,085.068c स शैनेय जवेनात्र गन्तुम् अर्हसि माधव 07,085.069a भीमसेनो वयं चैव संयत्ताः सहसैनिकाः 07,085.069c द्रोणम् आवारयिष्यामो यदि त्वां प्रति यास्यति 07,085.070a पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे 07,085.070c महान्तं च रणे शब्दं दीर्यमाणां च भारतीम् 07,085.071a महामारुतवेगेन समुद्रम् इव पर्वसु 07,085.071c धार्तराष्ट्रबलं तात विक्षिप्तं सव्यसाचिना 07,085.072a रथैर् विपरिधावद्भिर् मनुष्यैश् च हयैश् च ह 07,085.072c सैन्यं रजःसमुद्धूतम् एतत् संपरिवर्तते 07,085.073a संवृतः सिन्धुसौवीरैर् नखरप्रासयोधिभिः 07,085.073c अत्यन्तापचितैः शूरैः फल्गुनः परवीरहा 07,085.074a नैतद् बलम् असंवार्य शक्यो हन्तुं जयद्रथः 07,085.074c एते हि सैन्धवस्यार्थे सर्वे संत्यक्तजीविताः 07,085.075a शरशक्तिध्वजवनं हयनागसमाकुलम् 07,085.075c पश्यैतद् धार्तराष्ट्राणाम् अनीकं सुदुरासदम् 07,085.076a शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश् च पुष्कलान् 07,085.076c सिंहनादरवांश् चैव रथनेमिस्वनांस् तथा 07,085.077a नागानां शृणु शब्दं च पत्तीनां च सहस्रशः 07,085.077c सादिनां द्रवतां चैव शृणु कम्पयतां महीम् 07,085.078a पुरस्तात् सैन्धवानीकं द्रोणानीकस्य पृष्ठतः 07,085.078c बहुत्वाद् धि नरव्याघ्र देवेन्द्रम् अपि पीडयेत् 07,085.079a अपर्यन्ते बले मग्नो जह्याद् अपि च जीवितम् 07,085.079c तस्मिंश् च निहते युद्धे कथं जीवेत मादृशः 07,085.079e सर्वथाहम् अनुप्राप्तः सुकृच्छ्रं बत जीवितम् 07,085.080a श्यामो युवा गुडाकेशो दर्शनीयश् च पाण्डवः 07,085.080c लघ्वस्त्रश् चित्रयोधी च प्रविष्टस् तात भारतीम् 07,085.081a सूर्योदये महाबाहुर् दिवसश् चातिवर्तते 07,085.081c तन्न जानामि वार्ष्णेय यदि जीवति वा न वा 07,085.081e कुरूणां चापि तत् सैन्यं सागरप्रतिमं महत् 07,085.082a एक एव च बीभत्सुः प्रविष्टस् तात भारतीम् 07,085.082c अविषह्यां महाबाहुः सुरैर् अपि महामृधे 07,085.083a न च मे वर्तते बुद्धिर् अद्य युद्धे कथं चन 07,085.083c द्रोणो ऽपि रभसो युद्धे मम पीडयते बलम् 07,085.083e प्रत्यक्षं ते महाबाहो यथासौ चरति द्विजः 07,085.084a युगपच् च समेतानां कार्याणां त्वं विचक्षणः 07,085.084c महार्थं लघुसंयुक्तं कर्तुम् अर्हसि माधव 07,085.085a तस्य मे सर्वकार्येषु कार्यम् एतन् मतं सदा 07,085.085c अर्जुनस्य परित्राणं कर्तव्यम् इति संयुगे 07,085.086a नाहं शोचामि दाशार्हं गोप्तारं जगतः प्रभुम् 07,085.086c स हि शक्तो रणे तात त्रींल् लोकान् अपि संगतान् 07,085.087a विजेतुं पुरुषव्याघ्र सत्यम् एतद् ब्रवीमि ते 07,085.087c किं पुनर् धार्तराष्ट्रस्य बलम् एतत् सुदुर्बलम् 07,085.088a अर्जुनस् त्व् एव वार्ष्णेय पीडितो बहुभिर् युधि 07,085.088c प्रजह्यात् समरे प्राणांस् तस्माद् विन्दामि कश्मलम् 07,085.089a तस्य त्वं पदवीं गच्छ गच्छेयुस् त्वादृशा यथा 07,085.089c तादृशस्येदृशे काले मादृशेनाभिचोदितः 07,085.089d*0579_01 त्वादृशास् तादृशं गच्छेस् तादृशं गच्छ सत्यक 07,085.089d*0580_01 सुहृदो वै सुहृत्कृत्ये परम् आस्थाय विक्रमम् 07,085.089d*0580_02 सुहृदः पदम् अन्विच्छन् न व्यथेत कथं चन 07,085.090a रणे वृष्णिप्रवीराणां द्वाव् एवातिरथौ स्मृतौ 07,085.090c प्रद्युम्नश् च महाबाहुस् त्वं च सात्वत विश्रुतः 07,085.091a अस्त्रे नारायणसमः संकर्षणसमो बले 07,085.091c वीरतायां नरव्याघ्र धनंजयसमो ह्य् असि 07,085.092a भीष्मद्रोणाव् अतिक्रम्य सर्वयुद्धविशारदम् 07,085.092c त्वाम् अद्य पुरुषव्याघ्रं लोके सन्तः प्रचक्षते 07,085.092d*0581_01 सदेवासुरगन्धर्वान् सकिंनरमहोरगान् 07,085.092d*0581_02 योधयेत् स जगत् सर्वं विजयेत रिपून् बहून् 07,085.092d*0581_03 इति ब्रुवन्ति लोकेषु जनास् तव गुणास् तथा 07,085.092d*0581_04 समागमेषु जल्पन्ति पृथग् एव च सर्वदा 07,085.093a नासाध्यं विद्यते लोके सात्यकेर् इति माधव 07,085.093c तत् त्वां यद् अभिवक्ष्यामि तत् कुरुष्व महाबल 07,085.094a संभावना हि लोकस्य तव पार्थस्य चोभयोः 07,085.094c नान्यथा तां महाबाहो संप्रकर्तुम् इहार्हसि 07,085.095a परित्यज्य प्रियान् प्राणान् रणे विचर वीरवत् 07,085.095c न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम् 07,085.096a अयुद्धम् अनवस्थानं संग्रामे च पलायनम् 07,085.096c भीरूणाम् असतां मार्गो नैष दाशार्हसेवितः 07,085.097a तवार्जुनो गुरुस् तात धर्मात्मा शिनिपुंगव 07,085.097c वासुदेवो गुरुश् चापि तव पार्थस्य धीमतः 07,085.098a कारणद्वयम् एतद् धि जानानस् त्वाहम् अब्रुवम् 07,085.098c मावमंस्था वचो मह्यं गुरुस् तव गुरोर् ह्य् अहम् 07,085.099a वासुदेवमतं चैतन् मम चैवार्जुनस्य च 07,085.099c सत्यम् एतन् मयोक्तं ते याहि यत्र धनंजयः 07,085.100a एतद् वचनम् आज्ञाय मम सत्यपराक्रम 07,085.100c प्रविशैतद् बलं तात धार्तराष्ट्रस्य दुर्मतेः 07,085.101a प्रविश्य च यथान्यायं संगम्य च महारथैः 07,085.101c यथार्हम् आत्मनः कर्म रणे सात्वत दर्शय 07,086.001 संजय उवाच 07,086.001a प्रीतियुक्तं च हृद्यं च मधुराक्षरम् एव च 07,086.001c कालयुक्तं च चित्रं च स्वतया चाभिभाषितम् 07,086.002a धर्मराजस्य तद् वाक्यं निशम्य शिनिपुंगवः 07,086.002c सात्यकिर् भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम् 07,086.003a श्रुतं ते गदतो वाक्यं सर्वम् एतन् मयाच्युत 07,086.003c न्याययुक्तं च चित्रं च फल्गुनार्थे यशस्करम् 07,086.004a एवंविधे तथा काले मदृशं प्रेक्ष्य संमतम् 07,086.004c वक्तुम् अर्हसि राजेन्द्र यथा पार्थं तथैव माम् 07,086.005a न मे धनंजयस्यार्थे प्राणा रक्ष्याः कथं चन 07,086.005c त्वत्प्रयुक्तः पुनर् अहं किं न कुर्यां महाहवे 07,086.006a लोकत्रयं योधयेयं सदेवासुरमानुषम् 07,086.006c त्वत्प्रयुक्तो नरेन्द्रेह किम् उतैतत् सुदुर्बलम् 07,086.007a सुयोधनबलं त्व् अद्य योधयिष्ये समन्ततः 07,086.007c विजेष्ये च रणे राजन् सत्यम् एतद् ब्रवीमि ते 07,086.008a कुशल्य् अहं कुशलिनं समासाद्य धनंजयम् 07,086.008c हते जयद्रथे राजन् पुनर् एष्यामि ते ऽन्तिकम् 07,086.009a अवश्यं तु मया सर्वं विज्ञाप्यस् त्वं नराधिप 07,086.009c वासुदेवस्य यद् वाक्यं फल्गुनस्य च धीमतः 07,086.010a दृढं त्व् अभिपरीतो ऽहम् अर्जुनेन पुनः पुनः 07,086.010c मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः 07,086.011a अद्य माधव राजानम् अप्रमत्तो ऽनुपालय 07,086.011c आर्यां युद्धे मतिं कृत्वा यावद् धन्मि जयद्रथम् 07,086.012a त्वयि वाहं महाबाहो प्रद्युम्ने वा महारथे 07,086.012c नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम् 07,086.012d*0582_01 स एवं वै विनिक्षिप्तो निक्षेपः सव्यसाचिना 07,086.012d*0582_02 भारद्वाजभयं ते ऽद्य मन्यते वै धनंजयः 07,086.013a जानीषे हि रणे द्रोणं रभसं श्रेष्ठसंमतम् 07,086.013c प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव 07,086.014a ग्रहणं धर्मराजस्य भारद्वाजो ऽनुगृध्यति 07,086.014c शक्तश् चापि रणे द्रोणो निगृहीतुं युधिष्ठिरम् 07,086.015a एवं त्वयि समाधाय धर्मराजं नरोत्तमम् 07,086.015c अहम् अद्य गमिष्यामि सैन्धवस्य वधाय हि 07,086.015d*0583_01 स त्वम् अद्य रणे यत्तो रक्ष माधव पाण्डवम् 07,086.015d*0583_02 रक्षणे धर्मराजस्य ध्रुवो हि विजयो मम 07,086.016a जयद्रथम् अहं हत्वा ध्रुवम् एष्यामि माधव 07,086.016c धर्मराजं यथा द्रोणो निगृह्णीयाद् रणे बलात् 07,086.017a निगृहीते नरश्रेष्ठे भारद्वाजेन माधव 07,086.017c सैन्धवस्य वधो न स्यान् ममाप्रीतिस् तथा भवेत् 07,086.018a एवं गते नरश्रेष्ठ पाण्डवे सत्यवादिनि 07,086.018c अस्माकं गमनं व्यक्तं वनं प्रति भवेत् पुनः 07,086.019a सो ऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति 07,086.019c यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद् युधिष्ठिरम् 07,086.020a स त्वम् अद्य महाबाहो प्रियार्थं मम माधव 07,086.020c जयार्थं च यशोर्थं च रक्ष राजानम् आहवे 07,086.021a स भवान् मयि निक्षेपो निक्षिप्तः सव्यसाचिना 07,086.021c भारद्वाजाद् भयं नित्यं पश्यमानेन ते प्रभो 07,086.022a तस्यापि च महाबाहो नित्यं पश्यति संयुगे 07,086.022c नान्यं हि प्रतियोद्धारं रौक्मिणेयाद् ऋते प्रभो 07,086.022e मां वापि मन्यते युद्धे भारद्वाजस्य धीमतः 07,086.022f*0584_01 भीमो वापि महाराज प्रभञ्जनसमो बले 07,086.023a सो ऽहं संभावनां चैताम् आचार्यवचनं च तत् 07,086.023c पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते 07,086.024a आचार्यो लघुहस्तत्वाद् अभेद्यकवचावृतः 07,086.024c उपलभ्य रणे क्रीडेद् यथा शकुनिना शिशुः 07,086.025a यदि कार्ष्णिर् धनुष्पाणिर् इह स्यान् मकरध्वजः 07,086.025c तस्मै त्वां विसृजेयं वै स त्वां रक्षेद् यथार्जुनः 07,086.026a कुरु त्वम् आत्मनो गुप्तिं कस् ते गोप्ता गते मयि 07,086.026c यः प्रतीयाद् रणे द्रोणं यावद् गच्छामि पाण्डवम् 07,086.027a मा च ते भयम् अद्यास्तु राजन्न् अर्जुनसंभवम् 07,086.027c न स जातु महाबाहुर् भारम् उद्यम्य सीदति 07,086.028a ये च सौवीरका योधास् तथा सैन्धवपौरवाः 07,086.028c उदीच्या दाक्षिणात्याश् च ये चान्ये ऽपि महारथाः 07,086.029a ये च कर्णमुखा राजन् रथोदाराः प्रकीर्तिताः 07,086.029c एते ऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम् 07,086.030a उद्युक्ता पृथिवी सर्वा ससुरासुरमानुषा 07,086.030c सराक्षसगणा राजन् सकिंनरमहोरगा 07,086.031a जङ्गमाः स्थावरैः सार्धं नालं पार्थस्य संयुगे 07,086.031c एवं ज्ञात्वा महाराज व्येतु ते भीर् धनंजये 07,086.032a यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ 07,086.032c न तत्र कर्मणो व्यापत् कथं चिद् अपि विद्यते 07,086.033a दैवं कृतास्त्रतां योगम् अमर्षम् अपि चाहवे 07,086.033c कृतज्ञतां दयां चैव भ्रातुस् त्वम् अनुचिन्तय 07,086.034a मयि चाप्य् अपयाते वै गच्छमाने ऽर्जुनं प्रति 07,086.034c द्रोणे चित्रास्त्रतां संख्ये राजंस् त्वम् अनुचिन्तय 07,086.035a आचार्यो हि भृशं राजन् निग्रहे तव गृध्यति 07,086.035c प्रतिज्ञाम् आत्मनो रक्षन् सत्यां कर्तुं च भारत 07,086.036a कुरुष्वाद्यात्मनो गुप्तिं कस् ते गोप्ता गते मयि 07,086.036c यस्याहं प्रत्ययात् पार्थ गच्छेयं फल्गुनं प्रति 07,086.036d*0585_01 प्रत्ययो न हि मे पार्थ यावद् गच्छामि पाण्डवम् 07,086.037a न ह्य् अहं त्वा महाराज अनिक्षिप्य महाहवे 07,086.037c क्व चिद् यास्यामि कौरव्य सत्यम् एतद् ब्रवीमि ते 07,086.037d*0586_01 न पश्यामि रथं कं चिद् यस् ते गोप्ता भवेद् इह 07,086.037d*0586_02 शक्तं यं मन्यसे राजन् गोप्तारं प्रति पाण्डव 07,086.038a एतद् विचार्य बहुशो बुद्ध्या बुद्धिमतां वर 07,086.038c दृष्ट्वा श्रेयः परं बुद्ध्या ततो राजन् प्रशाधि माम् 07,086.039 युधिष्ठिर उवाच 07,086.039a एवम् एतन् महाबाहो यथा वदसि माधव 07,086.039c न तु मे शुध्यते भावः श्वेताश्वं प्रति मारिष 07,086.040a करिष्ये परमं यत्नम् आत्मनो रक्षणं प्रति 07,086.040c गच्छ त्वं समनुज्ञातो यत्र यातो धनंजयः 07,086.041a आत्मसंरक्षणं संख्ये गमनं चार्जुनं प्रति 07,086.041c विचार्यैतद् द्वयं बुद्ध्या गमनं तत्र रोचये 07,086.042a स त्वम् आतिष्ठ यानाय यत्र यातो धनंजयः 07,086.042b*0587_01 पृष्ठतः पुरुषव्याघ्र भीमस् त्वानुगमिष्यति 07,086.042c ममापि रक्षणं भीमः करिष्यति महाबलः 07,086.043a पार्षतश् च ससोदर्यः पार्थिवाश् च महाबलाः 07,086.043c द्रौपदेयाश् च मां तात रक्षिष्यन्ति न संशयः 07,086.044a केकया भ्रातरः पञ्च राक्षसश् च घटोत्कचः 07,086.044c विराटो द्रुपदश् चैव शिखण्डी च महारथः 07,086.045a धृष्टकेतुश् च बलवान् कुन्तिभोजश् च मारिष 07,086.045c नकुलः सहदेवश् च पाञ्चालाः सृञ्जयास् तथा 07,086.045e एते समाहितास् तात रक्षिष्यन्ति न संशयः 07,086.046a न द्रोणः सह सैन्येन कृतवर्मा च संयुगे 07,086.046c समासादयितुं शक्तो न च मां धर्षयिष्यति 07,086.047a धृष्टद्युम्नश् च समरे द्रोणं क्रुद्धं परंतपः 07,086.047c वारयिष्यति विक्रम्य वेलेव मकरालयम् 07,086.048a यत्र स्थास्यति संग्रामे पार्षतः परवीरहा 07,086.048c न द्रोणसैन्यं बलवत् क्रामेत् तत्र कथं चन 07,086.049a एष द्रोणविनाशाय समुत्पन्नो हुताशनात् 07,086.049c कवची स शरी खड्गी धन्वी च वरभूषणः 07,086.049d*0588_01 एष द्रोणं रणे क्रुद्धं वारयेत स वै प्रभो 07,086.049d*0588_02 पाञ्चालः सहितः सर्वैः पाण्डवानां च धन्विभिः 07,086.050a विश्रब्धो गच्छ शैनेय मा कार्षीर् मयि संभ्रमम् 07,086.050c धृष्टद्युम्नो रणे क्रुद्धो द्रोणम् आवारयिष्यति 07,087.001 संजय उवाच 07,087.001a धर्मराजस्य तद् वाक्यं निशम्य शिनिपुंगवः 07,087.001c पार्थाच् च भयम् आशङ्कन् परित्यागान् महीपतेः 07,087.002a अपवादं ह्य् आत्मनश् च लोकाद् रक्षन् विशेषतः 07,087.002c न मां भीत इति ब्रूयुर् आयान्तं फल्गुनं प्रति 07,087.003a निश्चित्य बहुधैवं स सात्यकिर् युद्धदुर्मदः 07,087.003b*0589_01 नातिव्यक्तम् इवाभाष्य धर्मराजं महायशाः 07,087.003b*0589_02 शोकगद्गदया वाचा शोकोपहतचेतनः 07,087.003c धर्मराजम् इदं वाक्यम् अब्रवीत् पुरुषर्षभ 07,087.003d*0590_01 यथेदानीम् इति ध्यात्वा धर्मराजम् अथाब्रवीत् 07,087.004a कृतां चेन् मन्यसे रक्षां स्वस्ति ते ऽस्तु विशां पते 07,087.004c अनुयास्यामि बीभत्सुं करिष्ये वचनं तव 07,087.005a न हि मे पाण्डवात् कश् चित् त्रिषु लोकेषु विद्यते 07,087.005c यो वै प्रियतरो राजन् सत्यम् एतद् ब्रवीमि ते 07,087.006a तस्याहं पदवीं यास्ये संदेशात् तव मानद 07,087.006c त्वत्कृते न च मे किं चिद् अकर्तव्यं कथं चन 07,087.007a यथा हि मे गुरोर् वाक्यं विशिष्टं द्विपदां वर 07,087.007c तथा तवापि वचनं विशिष्टतरम् एव मे 07,087.008a प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ 07,087.008c तयोः प्रिये स्थितं चैव विद्धि मां राजपुंगव 07,087.009a तवाज्ञां शिरसा गृह्य पाण्डवार्थम् अहं प्रभो 07,087.009c भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरसत्तम 07,087.010a द्रोणानीकं विशाम्य् एष क्रुद्धो झष इवार्णवम् 07,087.010c तत्र यास्यामि यत्रासौ राजन् राजा जयद्रथः 07,087.011a यत्र सेनां समाश्रित्य भीतस् तिष्ठति पाण्डवात् 07,087.011c गुप्तो रथवरश्रेष्ठैर् द्रौणिकर्णकृपादिभिः 07,087.012a इतस् त्रियोजनं मन्ये तम् अध्वानं विशां पते 07,087.012c यत्र तिष्ठति पार्थो ऽसौ जयद्रथवधोद्यतः 07,087.013a त्रियोजनगतस्यापि तस्य यास्याम्य् अहं पदम् 07,087.013c आसैन्धववधाद् राजन् सुदृढेनान्तरात्मना 07,087.014a अनादिष्टस् तु गुरुणा को नु युध्येत मानवः 07,087.014c आदिष्टस् तु त्वया राजन् को न युध्येत मादृशः 07,087.014e अभिजानामि तं देशं यत्र यास्याम्य् अहं प्रभो 07,087.014f*0591_01 यत्र तिष्ठति राजासौ सैन्धवो बालघातकः 07,087.014f*0591_02 सागरप्रतिमं सैन्यं गर्जन्तम् इव सागरम् 07,087.015a हुडशक्तिगदाप्रासखड्गचर्मर्ष्टितोमरम् 07,087.015c इष्वस्त्रवरसंबाधं क्षोभयिष्ये बलार्णवम् 07,087.016a यद् एतत् कुञ्जरानीकं साहस्रम् अनुपश्यसि 07,087.016c कुलम् अञ्जनकं नाम यत्रैते वीर्यशालिनः 07,087.017a आस्थिता बहुभिर् म्लेच्छैर् युद्धशौण्डैः प्रहारिभिः 07,087.017c नागा मेघनिभा राजन् क्षरन्त इव तोयदाः 07,087.018a नैते जातु निवर्तेरन् प्रेषिता हस्तिसादिभिः 07,087.018c अन्यत्र हि वधाद् एषां नास्ति राजन् पराजयः 07,087.019a अथ यान् रथिनो राजन् समन्ताद् अनुपश्यसि 07,087.019c एते रुक्मरथा नाम राजपुत्रा महारथाः 07,087.020a रथेष्व् अस्त्रेषु निपुणा नागेषु च विशां पते 07,087.020c धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः 07,087.021a गदायुद्धविशेषज्ञा नियुद्धकुशलास् तथा 07,087.021c खड्गप्रहरणे युक्ताः संपाते चासिचर्मणोः 07,087.022a शूराश् च कृतविद्याश् च स्पर्धन्ते च परस्परम् 07,087.022c नित्यं च समरे राजन् विजिगीषन्ति मानवान् 07,087.023a कर्णेन विजिता राजन् दुःशासनम् अनुव्रताः 07,087.023c एतांस् तु वासुदेवो ऽपि रथोदारान् प्रशंसति 07,087.024a सततं प्रियकामाश् च कर्णस्यैते वशे स्थिताः 07,087.024c तस्यैव वचनाद् राजन् निवृत्ताः श्वेतवाहनात् 07,087.025a ते न क्षता न च श्रान्ता दृढावरणकार्मुकाः 07,087.025c मदर्थं विष्ठिता नूनं धार्तराष्ट्रस्य शासनात् 07,087.026a एतान् प्रमथ्य संग्रामे प्रियार्थं तव कौरव 07,087.026c प्रयास्यामि ततः पश्चात् पदवीं सव्यसाचिनः 07,087.027a यांस् त्व् एतान् अपरान् राजन् नागान् सप्तशतानि च 07,087.027c प्रेक्षसे वर्मसंछन्नान् किरातैः समधिष्ठितान् 07,087.028a किरातराजो यान् प्रादाद् गृहीतः सव्यसाचिना 07,087.028c स्वलंकृतांस् तथा प्रेष्यान् इच्छञ् जीवितम् आत्मनः 07,087.029a आसन्न् एते पुरा राजंस् तव कर्मकरा दृढम् 07,087.029c त्वाम् एवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम् 07,087.030a तेषाम् एते महामात्राः किराता युद्धदुर्मदाः 07,087.030c हस्तिशिक्षाविदश् चैव सर्वे चैवाग्नियोनयः 07,087.031a एते विनिर्जिताः सर्वे संग्रामे सव्यसाचिना 07,087.031c मदर्थम् अद्य संयत्ता दुर्योधनवशानुगाः 07,087.032a एतान् भित्त्वा शरै राजन् किरातान् युद्धदुर्मदान् 07,087.032c सैन्धवस्य वधे युक्तम् अनुयास्यामि पाण्डवम् 07,087.033a ये त्व् एते सुमहानागा अञ्जनस्य कुलोद्भवाः 07,087.033c कर्कशाश् च विनीताश् च प्रभिन्नकरटामुखाः 07,087.034a जाम्बूनदमयैः सर्वैर् वर्मभिः सुविभूषिताः 07,087.034c लब्धलक्ष्या रणे राजन्न् ऐरावणसमा युधि 07,087.035a उत्तरात् पर्वताद् एते तीक्ष्णैर् दस्युभिर् आस्थिताः 07,087.035b*0592_01 आस्थिता दस्युभिस् तीक्ष्णैः शूरैर् उत्तमपार्वतैः 07,087.035c कर्कशैः प्रवरैर् योधैः कार्ष्णायसतनुच्छदैः 07,087.036a सन्ति गोयोनयश् चात्र सन्ति वानरयोनयः 07,087.036c अनेकयोनयश् चान्ये तथा मानुषयोनयः 07,087.037a अनीकम् असताम् एतद् धूमवर्णम् उदीर्यते 07,087.037c म्लेच्छानां पापकर्तॄणां हिमवद्दुर्गवासिनाम् 07,087.038a एतद् दुर्योधनो लब्ध्वा समग्रं नागमण्डलम् 07,087.038c कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम् 07,087.039a सिन्धुराजं तथा कर्णम् अवमन्यत पाण्डवान् 07,087.039b*0593_01 भीष्मं द्रोणं कृपं कर्णम् आवन्त्याव् अथ सैन्धवम् 07,087.039b*0593_02 द्रौणिं च सौमदत्तिं च पाण्डवान् अतिमन्यते 07,087.039c कृतार्थम् अथ चात्मानं मन्यते कालचोदितः 07,087.040a ते च सर्वे ऽनुसंप्राप्ता मम नाराचगोचरम् 07,087.040c न विमोक्ष्यन्ति कौन्तेय यद्य् अपि स्युर् मनोजवाः 07,087.041a तेन संभाविता नित्यं परवीर्योपजीविना 07,087.041c विनाशम् उपयास्यन्ति मच्छरौघनिपीडिताः 07,087.042a ये त्व् एते रथिनो राजन् दृश्यन्ते काञ्चनध्वजाः 07,087.042c एते दुर्वारणा नाम काम्बोजा यदि ते श्रुताः 07,087.043a शूराश् च कृतविद्याश् च धनुर्वेदे च निष्ठिताः 07,087.043c संहताश् च भृशं ह्य् एते अन्योन्यस्य हितैषिणः 07,087.044a अक्षौहिण्यश् च संरब्धा धार्तराष्ट्रस्य भारत 07,087.044c यत्ता मदर्थं तिष्ठन्ति कुरुवीराभिरक्षिताः 07,087.045a अप्रमत्ता महाराज माम् एव प्रत्युपस्थिताः 07,087.045c तांस् त्व् अहं प्रमथिष्यामि तृणानीव हुताशनः 07,087.046a तस्मात् सर्वान् उपासङ्गान् सर्वोपकरणानि च 07,087.046c रथे कुर्वन्तु मे राजन् यथावद् रथकल्पकाः 07,087.047a अस्मिंस् तु खलु संग्रामे ग्राह्यं विविधम् आयुधम् 07,087.047c यथोपदिष्टम् आचार्यैः कार्यः पञ्चगुणो रथः 07,087.048a काम्बोजैर् हि समेष्यामि क्रुद्धैर् आशीविषोपमैः 07,087.048c नानाशस्त्रसमावापैर् विविधायुधयोधिभिः 07,087.049a किरातैश् च समेष्यामि विषकल्पैः प्रहारिभिः 07,087.049c लालितैः सततं राज्ञा दुर्योधनहितैषिभिः 07,087.050a शकैश् चापि समेष्यामि शक्रतुल्यपराक्रमैः 07,087.050c अग्निकल्पैर् दुराधर्षैः प्रदीप्तैर् इव पावकैः 07,087.051a तथान्यैर् विविधैर् योधैः कालकल्पैर् दुरासदैः 07,087.051c समेष्यामि रणे राजन् बहुभिर् युद्धदुर्मदैः 07,087.051d*0594_01 त्रियोजनगतस्याहं पदवीं सव्यसाचिनः 07,087.051d*0594_02 यास्यामि रथिनां श्रेष्ठं प्रवरं च धनुष्मताम् 07,087.051d*0594_03 सूर्योदयगतस्याहं पाण्डवस्य गतिं चरन् 07,087.051d*0594_04 अपरेण गते सूर्ये गमिष्यामि न संशयः 07,087.052a तस्माद् वै वाजिनो मुख्या विश्रान्ताः शुभलक्षणाः 07,087.052c उपावृत्ताश् च पीताश् च पुनर् युज्यन्तु मे रथे 07,087.053a तस्य सर्वान् उपासङ्गान् सर्वोपकरणानि च 07,087.053c रथे प्रास्थापयद् राजा शस्त्राणि विविधानि च 07,087.054a ततस् तान् सर्वतो मुक्त्वा सदश्वांश् चतुरो जनाः 07,087.054c रसवत् पाययाम् आसुः पानं मदसमीरिणम् 07,087.055a पीतोपवृत्तान् स्नातांश् च जग्धान्नान् समलंकृतान् 07,087.055c विनीतशल्यांस् तुरगांश् चतुरो हेममालिनः 07,087.056a तान् यत्तान् रुक्मवर्णाभान् विनीत्ठशीघ्रगामिनः 07,087.056c संहृष्टमनसो ऽव्यग्रान् विधिवत् कल्पिते रथे 07,087.057a महाध्वजेन सिंहेन हेमकेसरमालिना 07,087.057c संवृते केतनैर् हेमैर् मणिविद्रुमचित्रितैः 07,087.057e पाण्डुराभ्रप्रकाशाभिः पताकाभिर् अलंकृते 07,087.058a हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे 07,087.058c योजयाम् आस विधिवद् धेमभाण्डविभूषितान् 07,087.059a दारुकस्यानुजो भ्राता सूतस् तस्य प्रियः सखा 07,087.059c न्यवेदयद् रथं युक्तं वासवस्येव मातलिः 07,087.060a ततः स्नातः शुचिर् भूत्वा कृतकौतुकमङ्गलः 07,087.060c स्नातकानां सहस्रस्य स्वर्णनिष्कान् अदापयत् 07,087.060e आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः 07,087.061a ततः स मधुपर्कार्हः पीत्वा कैलावतं मधु 07,087.061c लोहिताक्षो बभौ तत्र मदविह्वललोचनः 07,087.062a आलभ्य वीरकांस्यं च हर्षेण महतान्वितः 07,087.062c द्विगुणीकृततेजा हि प्रज्वलन्न् इव पावकः 07,087.062e उत्सङ्गे धनुर् आदाय सशरं रथिनां वरः 07,087.063a कृतस्वस्त्ययनो विप्रैः कवची समलंकृतः 07,087.063c लाजैर् गन्धैस् तथा माल्यैः कन्याभिश् चाभिनन्दितः 07,087.064a युधिष्ठिरस्य चरणाव् अभिवाद्य कृताञ्जलिः 07,087.064c तेन मूर्धन्य् उपाघ्रात आरुरोह महारथम् 07,087.064d*0595_01 आशिषो विपुलाः श्रुत्वा धर्मराजमुखोद्गताः 07,087.064d*0595_02 हर्षेण महता युक्तस् त्व् आरुरोह रथोत्तमम् 07,087.065a ततस् ते वाजिनो हृष्टाः सुपुष्टा वातरंहसः 07,087.065c अजय्या जैत्रम् ऊहुस् तं विकुर्वन्तः स्म सैन्धवाः 07,087.065d*0596_01 यथा शक्ररथं राजन्न् ऊहुस् ते हरयः पुरा 07,087.065d*0596_02 तथैव भीमसेनो ऽपि धर्मराजेन पूजितः 07,087.065d*0596_03 प्रायात् सात्यकिना सार्धम् अभिवाद्य युधिष्ठिरम् 07,087.065d*0596_04 तौ दृष्ट्वा प्रविविक्षन्तौ तव सेनाम् अरिंदमौ 07,087.065d*0596_05 संयत्तास् तावकाः सर्वे तस्थुर् द्रोणपुरोगमाः 07,087.065d*0596_06 संनद्धम् अनुगच्छन्तं दृष्ट्वा भीमं स सात्यकिः 07,087.065d*0596_07 अभिनन्द्याब्रवीद् वीरस् तदा हर्षकरं वचः 07,087.066a अथ हर्षपरीताङ्गः सात्यकिर् भीमम् अब्रवीत् 07,087.066c त्वं भीम रक्ष राजानम् एतत् कार्यतमं हि ते 07,087.067a अहं भित्त्वा प्रवेक्ष्यामि कालपक्वम् इदं बलम् 07,087.067c आयत्यां च तदात्वे च श्रेयो राज्ञो ऽभिरक्षणम् 07,087.068a जानीषे मम वीर्यं त्वं तव चाहम् अरिंदम 07,087.068c तस्माद् भीम निवर्तस्व मम चेद् इच्छसि प्रियम् 07,087.069a तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये 07,087.069c अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम 07,087.070a एवम् उक्तः प्रत्युवाच भीमसेनं स माधवः 07,087.070c गच्छ गच्छ द्रुतं पार्थ ध्रुवो ऽद्य विजयो मम 07,087.071a यन् मे स्निग्धो ऽनुरक्तश् च त्वम् अद्य वशगः स्थितः 07,087.071c निमित्तानि च धन्यानि यथा भीम वदन्ति मे 07,087.072a निहते सैन्धवे पापे पाण्डवेन महात्मना 07,087.072c परिष्वजिष्ये राजानं धर्मात्मानं न संशयः 07,087.072d*0597_01 अप्रमादश् च ते कार्यो द्रोणं प्रति महारथम् 07,087.073a एतावद् उक्त्वा भीमं तु विसृज्य च महामनाः 07,087.073c संप्रैक्षत् तावकं सैन्यं व्याघ्रो मृगगणान् इव 07,087.074a तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप 07,087.074c भूय एवाभवन् मूढं सुभृशं चाप्य् अकम्पत 07,087.075a ततः प्रयातः सहसा सैन्यं तव स सात्यकिः 07,087.075c दिदृक्षुर् अर्जुनं राजन् धर्मराजस्य शासनात् 07,088.001 संजय उवाच 07,088.001a प्रयाते तव सैन्यं तु युयुधाने युयुत्सया 07,088.001c धर्मराजो महाराज स्वेनानीकेन संवृतः 07,088.001e प्रायाद् द्रोणरथप्रेप्सुर् युयुधानस्य पृष्ठतः 07,088.002a ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः 07,088.002b*0598_01 प्रयाते माधवे राजन्न् इदं वचनम् अब्रवीत् 07,088.002c प्राक्रोशत् पाण्डवानीके वसुदानश् च पार्थिवः 07,088.003a आगच्छत प्रहरत द्रुतं विपरिधावत 07,088.003c यथा सुखेन गच्छेत सात्यकिर् युद्धदुर्मदः 07,088.004a महारथा हि बहवो यतिष्यन्त्य् अस्य निर्जये 07,088.004b*0599_01 सेनापतिवचः श्रुत्वा पाण्डवेयाः समन्ततः 07,088.004b*0599_02 अभ्युद्ययुर् महाराज तव सैन्यं समन्ततः 07,088.004b*0599_03 जहि प्रहर गृह्णीहि विध्य विद्राव चाद्रव 07,088.004c इति ब्रुवन्तो वेगेन समापेतुर् बलं तव 07,088.005a वयं प्रतिजिगीषन्तस् तत्र तान् समभिद्रुताः 07,088.005b*0600_01 बाणशब्दरवान् कृत्वा विमिश्र्ठशङ्खनिस्वनैः 07,088.005b*0600_02 युयुधानरथं दृष्ट्वा तावका अभिदुद्रुवुः 07,088.005c ततः शब्दो महान् आसीद् युयुधानरथं प्रति 07,088.006a प्रकम्प्यमाना महती तव पुत्रस्य वाहिनी 07,088.006c सात्वतेन महाराज शतधाभिव्यदीर्यत 07,088.007a तस्यां विदीर्यमाणायां शिनेः पौत्रो महारथः 07,088.007c सप्त वीरान् महेष्वासान् अग्रानीके व्यपोथयत् 07,088.007d*0601_01 अथान्यान् अपि राजेन्द्र नानाजनपदेश्वरान् 07,088.007d*0601_02 शरैर् अनलसंकाशैर् निन्ये वीरान् यमक्षयम् 07,088.007d*0601_03 शतम् एकेन विव्याध शतेनैकं च पत्रिणाम् 07,088.007d*0601_04 द्विपारोहान् द्विपांश् चैव हयारोहान् हयांस् तथा 07,088.007d*0601_05 रथिनः साश्वसूतांश् च जघानेशः पशून् इव 07,088.007d*0601_06 तं तथाद्भुतकर्माणं शरसंपातवर्षिणम् 07,088.007d*0601_07 न के चनाभ्यधावन् वै सात्यकिं तव सैनिकाः 07,088.008a ते भीता मृद्यमानाश् च प्रमृष्टा दीर्घबाहुना 07,088.008c आयोधनं जहुर् वीरा दृष्ट्वा तम् अतिमानुषम् 07,088.008d*0602_01 तम् एकं बहुधा पश्यन् मोहितास् तस्य तेजसा 07,088.008d*0602_02 संग्रामकोविदं वीरं विचरन्तम् अभीतवत् 07,088.009a रथैर् विमथिताक्षैश् च भग्ननीडैश् च मारिष 07,088.009c चक्रैर् विमथितैश् छिन्नैर् ध्वजैश् च विनिपातितैः 07,088.010a अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः 07,088.010c बाहुभिश् चन्दनादिग्धैः साङ्गदैश् च विशां पते 07,088.011a हस्तिहस्तोपमैश् चापि भुजगाभोगसंनिभैः 07,088.011c ऊरुभिः पृथिवी छन्ना मनुजानां नरोत्तम 07,088.012a शशाङ्कसंनिकाशैश् च वदनैश् चारुकुण्डलैः 07,088.012c पतितैर् वृषभाक्षाणां बभौ भारत मेदिनी 07,088.013a गजैश् च बहुधा छिन्नैः शयानैः पर्वतोपमैः 07,088.013c रराजातिभृशं भूमिर् विकीर्णैर् इव पर्वतैः 07,088.014a तपनीयमयैर् योक्त्रैर् मुक्ताजालविभूषितैः 07,088.014c उरश्छदैर् विचित्रैश् च व्यशोभन्त तुरंगमाः 07,088.014e गतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना 07,088.015a नानाविधानि सैन्यानि तव हत्वा तु सात्वतः 07,088.015c प्रविष्टस् तावकं सैन्यं द्रावयित्वा चमूं भृशम् 07,088.016a ततस् तेनैव मार्गेण येन यातो धनंजयः 07,088.016c इयेष सात्यकिर् गन्तुं ततो द्रोणेन वारितः 07,088.017a भरद्वाजं समासाद्य युयुधानस् तु मारिष 07,088.017c नाभ्यवर्तत संक्रुद्धो वेलाम् इव जलाशयः 07,088.018a निवार्य तु रणे द्रोणो युयुधानं महारथम् 07,088.018c विव्याध निशितैर् बाणैः पञ्चभिर् मर्मभेदिभिः 07,088.019a सात्यकिस् तु रणे द्रोणं राजन् विव्याध सप्तभिः 07,088.019c हेमपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः 07,088.020a तं षड्भिः सायकैर् द्रोणः साश्वयन्तारम् आर्दयत् 07,088.020c स तं न ममृषे द्रोणं युयुधानो महारथः 07,088.021a सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः 07,088.021c दशभिः सायकैश् चान्यैः षड्भिर् अष्टाभिर् एव च 07,088.022a युयुधानः पुनर् द्रोणं विव्याध दशभिः शरैः 07,088.022c एकेन सारथिं चास्य चतुर्भिश् चतुरो हयान् 07,088.022e ध्वजम् एकेन बाणेन विव्याध युधि मारिष 07,088.023a तं द्रोणः साश्वयन्तारं सरथध्वजम् आशुगैः 07,088.023c त्वरन् प्राच्छादयद् बाणैः शलभानाम् इव व्रजैः 07,088.024a तथैव युयुधानो ऽपि द्रोणं बहुभिर् आशुगैः 07,088.024c प्राच्छादयद् असंभ्रान्तस् ततो द्रोण उवाच ह 07,088.024d*0603_01 द्रोणस् तु परमक्रुद्धः सात्यकिं परवीरहा 07,088.024d*0603_02 अवाकिरच् छितैर् बाणैर् वासुदेवपराक्रमम् 07,088.024d*0603_03 तं तथा शरजालेन प्रच्छाद्य महता पुनः 07,088.024d*0603_04 द्रोणः प्रहस्य शैनेयम् इदं वचनम् अब्रवीत् 07,088.025a तवाचार्यो रणं हित्वा गतः कापुरुषो यथा 07,088.025c युध्यमानं हि मां हित्वा प्रदक्षिणम् अवर्तत 07,088.026a त्वं हि मे युध्यतो नाद्य जीवन् मोक्ष्यसि माधव 07,088.026c यदि मां त्वं रणे हित्वा न यास्य् आचार्यवद् द्रुतम् 07,088.027 सात्यकिर् उवाच 07,088.027a धनंजयस्य पदवीं धर्मराजस्य शासनात् 07,088.027c गच्छामि स्वस्ति ते ब्रह्मन् न मे कालात्ययो भवेत् 07,088.027d*0604_01 आचार्यानुगतो मार्गः शिष्यैर् अन्वास्यते सदा 07,088.027d*0604_02 तस्माद् एवं व्रजाम्य् आशु यथा मे स गुरुर् गतः 07,088.028 संजय उवाच 07,088.028a एतावद् उक्त्वा शैनेय आचार्यं परिवर्जयन् 07,088.028c प्रयातः सहसा राजन् सारथिं चेदम् अब्रवीत् 07,088.029a द्रोणः करिष्यते यत्नं सर्वथा मम वारणे 07,088.029c यत्तो याहि रणे सूत शृणु चेदं वचः परम् 07,088.030a एतद् आलोक्यते सैन्यम् आवन्त्यानां महाप्रभम् 07,088.030b*0605_01 अभेद्यम् अरिभिर् वीरैः सुमहद्भिर् महद् बलम् 07,088.030c अस्यानन्तरतस् त्व् एतद् दाक्षिणात्यं महाबलम् 07,088.031a तदनन्तरम् एतच् च बाह्लिकानां बलं महत् 07,088.031c बाह्लिकाभ्याशतो युक्तं कर्णस्यापि महद् बलम् 07,088.032a अन्योन्येन हि सैन्यानि भिन्नान्य् एतानि सारथे 07,088.032c अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम् 07,088.032d*0606_01 देशसाकल्यम् आसाद्य दृश्यते सुमहद् बलम् 07,088.033a एतद् अन्तरम् आसाद्य चोदयाश्वान् प्रहृष्टवत् 07,088.033c मध्यमं जवम् आस्थाय वह माम् अत्र सारथे 07,088.034a बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः 07,088.034c दाक्षिणात्याश् च बहवः सूतपुत्रपुरोगमाः 07,088.035a हस्त्यश्वरथसंबाधं यच् चानीकं विलोक्यते 07,088.035c नानादेशसमुत्थैश् च पदातिभिर् अधिष्ठितम् 07,088.035d*0607_01 ततः शक्यो महाव्यूहो भेत्तुं स्म सहसा रणे 07,088.035d*0607_02 तं देशं त्वरिता यामो मृदन्तो युधि शात्रवान् 07,088.035d*0607_03 तत्रैते संप्रहृष्टत्वान् नास्मान् प्रति युयुत्सवः 07,088.035d*0607_04 अयुध्यमानो बहुभिर् एकं प्राप्य सुदुर्बलम् 07,088.035d*0607_05 बलं प्रमथ्य गच्छामि मिषतां सर्वधन्विनाम् 07,088.036a एतावद् उक्त्वा यन्तारं ब्रह्माणं परिवर्जयन् 07,088.036c स व्यतीयाय यत्रोग्रं कर्णस्य सुमहद् बलम् 07,088.036d*0608_01 यत्रैते परमक्रुद्धा दाक्षिणात्या महारथाः 07,088.036d*0608_02 संजय उवाच 07,088.036d*0608_02 एतान् विजित्य संग्रामे ततो यामो धनंजयम् 07,088.036d*0608_03 युयुधानवचः श्रुत्वा युयुधानस्य सारथिः 07,088.036d*0608_04 यथोक्तम् अगमद् राजन् वर्जयन् द्रोणम् आहवे 07,088.037a तं द्रोणो ऽनुययौ क्रुद्धो विकिरन् विशिखान् बहून् 07,088.037c युयुधानं महाबाहुं गच्छन्तम् अनिवर्तिनम् 07,088.037d*0609_01 स च सैन्यं महद् भित्त्वा दाक्षिणात्यबलं च तत् 07,088.038a कर्णस्य सैन्यं सुमहद् अभिहत्य शितैः शरैः 07,088.038b*0610_01 प्रययौ त्वरितो भित्त्वा कर्णस्य च महद् बलम् 07,088.038c प्राविशद् भारतीं सेनाम् अपर्यन्तां स सात्यकिः 07,088.038d*0611_01 सत्यको हि ततः सैन्यं द्रावयन् स समन्ततः 07,088.039a प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च 07,088.039b*0612_01 विद्रुते तु बले तस्मिन् भग्ने भारत भारते 07,088.039c अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत् 07,088.040a तम् आपतन्तं विशिखैः षड्भिर् आहत्य सात्यकिः 07,088.040c चतुर्भिश् चतुरो ऽस्याश्वान् आजघानाशु वीर्यवान् 07,088.041a ततः पुनः षोडशभिर् नतपर्वभिर् आशुगैः 07,088.041c सात्यकिः कृतवर्माणं प्रत्यविध्यत् स्तनान्तरे 07,088.042a स तुद्यमानो विशिखैर् बहुभिस् तिग्मतेजनैः 07,088.042c सात्वतेन महाराज कृतवर्मा न चक्षमे 07,088.043a स वत्सदन्तं संधाय जिह्मगानलसंनिभम् 07,088.043c आकृष्य राजन्न् आकर्णाद् विव्याधोरसि सात्यकिम् 07,088.044a स तस्य देहावरणं भित्त्वा देहं च सायकः 07,088.044c सपत्रपुङ्खः पृथिवीं विवेश रुधिरोक्षितः 07,088.045a अथास्य बहुभिर् बाणैर् अच्छिनत् परमास्त्रवित् 07,088.045c समार्गणगुणं राजन् कृतवर्मा शरासनम् 07,088.046a विव्याध च रणे राजन् सात्यकिं सत्यविक्रमम् 07,088.046c दशभिर् विशिखैस् तीक्ष्णैर् अभिक्रुद्धः स्तनान्तरे 07,088.047a ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः 07,088.047c अभ्यहन् दक्षिणं बाहुं सात्यकिः कृतवर्मणः 07,088.048a ततो ऽन्यत् सुदृढं वीरो धनुर् आदाय सात्यकिः 07,088.048c व्यसृजद् विशिखांस् तूर्णं शतशो ऽथ सहस्रशः 07,088.048d*0613_01 ते शराः सात्वतेनास्ताः कृतवर्माणम् आहवे 07,088.048d*0613_02 छादयां चक्रिरे वृक्षं शलभा इव घोषिणः 07,088.049a सरथं कृतवर्माणं समन्तात् पर्यवाकिरत् 07,088.049c छादयित्वा रणे ऽत्यर्थं हार्दिक्यं तु स सात्यकिः 07,088.050a अथास्य भल्लेन शिरः सारथेः समकृन्तत 07,088.050c स पपात हतः सूतो हार्दिक्यस्य महारथात् 07,088.050e ततस् ते यन्तरि हते प्राद्रवंस् तुरगा भृशम् 07,088.051a अथ भोजस् त्व् असंभ्रान्तो निगृह्य तुरगान् स्वयम् 07,088.051c तस्थौ शरधनुष्पाणिस् तत् सैन्यान्य् अभ्यपूजयन् 07,088.052a स मुहूर्तम् इवाश्वस्य सदश्वान् समचोदयत् 07,088.052c व्यपेतभीर् अमित्राणाम् आवहत् सुमहद् भयम् 07,088.052e सात्यकिश् चाभ्यगात् तस्मात् स तु भीमम् उपाद्रवत् 07,088.053a युयुधानो ऽपि राजेन्द्र द्रोणानीकाद् विनिःसृतः 07,088.053c प्रययौ त्वरितस् तूर्णं काम्बोजानां महाचमूम् 07,088.054a स तत्र बहुभिः शूरैः संनिरुद्धो महारथैः 07,088.054c न चचाल तदा राजन् सात्यकिः सत्यविक्रमः 07,088.055a संधाय च चमूं द्रोणो भोजे भारं निवेश्य च 07,088.055c अन्वधावद् रणे यत्तो युयुधानं युयुत्सया 07,088.056a तथा तम् अनुधावन्तं युयुधानस्य पृष्ठतः 07,088.056c न्यवारयन्त संक्रुद्धाः पाण्डुसैन्ये बृहत्तमाः 07,088.057a समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम् 07,088.057c पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः 07,088.057e विक्रम्य वारिता राजन् वीरेण कृतवर्मणा 07,088.058a यतमानांस् तु तान् सर्वान् ईषद् विगतचेतसः 07,088.058c अभितस् tठशरौघेण क्लान्तवाहान् अवारयत् 07,088.059a निगृहीतास् तु भोजेन भोजानीकेप्सवो रणे 07,088.059c अतिष्ठन्न् आर्यवद् वीराः प्रार्थयन्तो महद् यशः 07,088.059d*0614_01 हार्दिक्यं समरे यत्ता न शेकुः प्रतिवीक्षितुम् 07,089.001 धृतराष्ट्र उवाच 07,089.001a एवं बहुविधं सैन्यम् एवं प्रविचितं वरम् 07,089.001c व्यूढम् एवं यथान्यायम् एवं बहु च संजय 07,089.002a नित्यं पूजितम् अस्माभिर् अभिकामं च नः सदा 07,089.002c प्रौढम् अत्यद्भुताकारं पुरस्ताद् दृढविक्रमम् 07,089.003a नातिवृद्धम् अबालं च न कृशं नातिपीवरम् 07,089.003c लघुवृत्तायतप्राणं सारगात्रम् अनामयम् 07,089.004a आत्तसंनाहसंपन्नं बहुशस्त्रपरिच्छदम् 07,089.004c शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम् 07,089.005a आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते 07,089.005c सम्यक्प्रहरणे याने व्यपयाने च कोविदम् 07,089.006a नागेष्व् अश्वेषु बहुशो रथेषु च परीक्षितम् 07,089.006b*0615_01 चर्मनिस्त्रिंशयुद्धे च नियुद्धे च विशारदम् 07,089.006c परीक्ष्य च यथान्यायं वेतनेनोपपादितम् 07,089.007a न गोष्ठ्या नोपचारेण न संबन्धनिमित्ततः 07,089.007c नानाहूतो न ह्य् अभृतो मम सैन्ये बभूव ह 07,089.008a कुलीनार्यजनोपेतं तुष्टपुष्टम् अनुद्धतम् 07,089.008c कृतमानोपकारं च यशस्वि च मनस्वि च 07,089.009a सचिवैश् चापरैर् मुख्यैर् बहुभिर् मुख्यकर्मभिः 07,089.009c लोकपालोपमैस् तात पालितं नरसत्तमैः 07,089.010a बहुभिः पार्थिवैर् गुप्तम् अस्मत्प्रियचिकीर्षुभिः 07,089.010c अस्मान् अभिसृतैः कामात् सबलैः सपदानुगैः 07,089.011a महोदधिम् इवापूर्णम् आपगाभिः समन्ततः 07,089.011c अपक्षैः पक्षिसंकाशै रथैर् अश्वैश् च संवृतम् 07,089.011d*0616_01 प्रभिन्नकरटैश् चैव द्विरदैर् आवृतं महत् 07,089.011d*0616_02 यद् अहन्यत मे सैन्यं किम् अन्यद् भागधेयतः 07,089.012a योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम् 07,089.012c क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम् 07,089.013a ध्वजभूषणसंबाधं रत्नपट्टेन संचितम् 07,089.013c वाहनैर् अपि धावद्भिर् वायुवेगविकम्पितम् 07,089.014a द्रोणगम्भीरपातालं कृतवर्ममहाह्रदम् 07,089.014c जलसंधमहाग्राहं कर्णचन्द्रोदयोद्धतम् 07,089.015a गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे 07,089.015c संजयैकरथेनैव युयुधाने च मामकम् 07,089.016a तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि 07,089.016c सात्वते च रथोदारे मम सैन्यस्य संजय 07,089.017a तौ तत्र समतिक्रान्तौ दृष्ट्वाभीतौ तरस्विनौ 07,089.017c सिन्धुराजं च संप्रेक्ष्य गाण्डीवस्येषुगोचरे 07,089.018a किं तदा कुरवः कृत्यं विदधुः कालचोदिताः 07,089.018c दारुणैकायने काले कथं वा प्रतिपेदिरे 07,089.019a ग्रस्तान् हि कौरवान् मन्ये मृत्युना तात संगतान् 07,089.019c विक्रमो हि रणे तेषां न तथा दृश्यते ऽद्य वै 07,089.020a अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ 07,089.020c न च वारयिता कश् चित् तयोर् अस्तीह संजय 07,089.021a भृताश् च बहवो योधाः परीक्ष्यैव महारथाः 07,089.021c वेतनेन यथायोग्यं प्रियवादेन चापरे 07,089.022a अकारणभृतस् तात मम सैन्ये न विद्यते 07,089.022c कर्मणा ह्य् अनुरूपेण लभ्यते भक्तवेतनम् 07,089.023a न च योधो ऽभवत् कश् चिन् मम सैन्ये तु संजय 07,089.023c अल्पदानभृतस् तात न कुप्यभृतको नरः 07,089.024a पूजिता हि यथाशक्त्या दानमानासनैर् मया 07,089.024c तथा पुत्रैश् च मे तात ज्ञातिभिश् च सबान्धवैः 07,089.025a ते च प्राप्यैव संग्रामे निर्जिताः सव्यसाचिना 07,089.025c शैनेयेन परामृष्टाः किम् अन्यद् भागधेयतः 07,089.026a रक्ष्यते यश् च संग्रामे ये च संजय रक्षिणः 07,089.026c एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः 07,089.027a अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम् 07,089.027c पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत 07,089.028a सात्यकिं च रणे दृष्ट्वा प्रविशन्तम् अभीतवत् 07,089.028c किं नु दुर्योधनः कृत्यं प्राप्तकालम् अमन्यत 07,089.029a सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथसत्तमौ 07,089.029c दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः 07,089.030a दृष्ट्वा कृष्णं तु दाशार्हम् अर्जुनार्थे व्यवस्थितम् 07,089.030c शिनीनाम् ऋषभं चैव मन्ये शोचन्ति पुत्रकाः 07,089.031a दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च 07,089.031c पलायमानांश् च कुरून् मन्ये शोचन्ति पुत्रकाः 07,089.032a विद्रुतान् रथिनो दृष्ट्वा निरुत्साहान् द्विषज्जये 07,089.032c पलायने कृतोत्साहान् मन्ये शोचन्ति पुत्रकाः 07,089.033a शून्यान् कृतान् रथोपस्थान् सात्वतेनार्जुनेन च 07,089.033c हतांश् च योधान् संदृश्य मन्ये शोचन्ति पुत्रकाः 07,089.034a व्यश्वनागरथान् दृष्ट्वा तत्र वीरान् सहस्रशः 07,089.034c धावमानान् रणे व्यग्रान् मन्ये शोचन्ति पुत्रकाः 07,089.035a विवीरांश् च कृतान् अश्वान् विरथांश् च कृतान् नरान् 07,089.035c तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः 07,089.035d*0617_01 महानागान् विद्रवतो दृष्ट्वार्जुनशराहतान् 07,089.035d*0617_02 पतितान् पततश् चान्यान् मन्ये शोचन्ति पुत्रकाः 07,089.035d*0617_03 हयौघान् निहतान् दृष्ट्वा द्राव्यमाणांस् ततस् ततः 07,089.035d*0617_04 रणे सात्वतपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः 07,089.036a पत्तिसंघान् रणे दृष्ट्वा धावमानांश् च सर्वशः 07,089.036c निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः 07,089.037a द्रोणस्य समतिक्रान्ताव् अनीकम् अपराजितौ 07,089.037c क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः 07,089.038a संमूढो ऽस्मि भृशं तात श्रुत्वा कृष्णधनंजयौ 07,089.038c प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ 07,089.039a तस्मिन् प्रविष्टे पृतनां शिनीनां प्रवरे रथे 07,089.039c भोजानीकं व्यतिक्रान्ते कथम् आसन् हि कौरवाः 07,089.040a तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु 07,089.040c कथं युद्धम् अभूत् तत्र तन् ममाचक्ष्व संजय 07,089.041a द्रोणो हि बलव्ठशूरः कृतास्त्रो दृढविक्रमः 07,089.041c पाञ्चालास् तं महेष्वासं प्रत्ययुध्यन् कथं रणे 07,089.042a बद्धवैरास् तथा द्रोणे धर्मराजजयैषिणः 07,089.042c भारद्वाजस् तथा तेषु कृतवैरो महारथः 07,089.043a अर्जुनश् चापि यच् चक्रे सिन्धुराजवधं प्रति 07,089.043c तन् मे सर्वं समाचक्ष्व कुशलो ह्य् असि संजय 07,090.001 संजय उवाच 07,090.001a आत्मापराधात् संभूतं व्यसनं भरतर्षभ 07,090.001c प्राप्य प्राकृतवद् वीर न त्वं शोचितुम् अर्हसि 07,090.001d*0618_01 पुरा यद् उच्यसे प्राज्ञैः सुहृद्भिर् विदुरादिभिः 07,090.001d*0618_02 माहार्षीः पाण्डवान् राजन्न् इति तन् न त्वया श्रुतम् 07,090.001d*0618_03 सुहृदां हितकामानां वाक्यं यो न शृणोति ह 07,090.001d*0618_04 स महद् व्यसनं प्राप्य शोचते वै यथा भवान् 07,090.001d*0618_05 याचितो ऽसि पुरा राजन् दाशार्हेण शमं प्रति 07,090.001d*0618_06 न च तं लब्धवान् कामं त्वत्तः कृष्णो महायशाः 07,090.002a तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च 07,090.002c द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम् 07,090.002d*0619_01 तव जिह्मम् अभिप्रायं विदित्वा पाण्डवान् प्रति 07,090.002e आर्तप्रलापांश् च बहून् मनुजाधिपसत्तम 07,090.003a सर्वलोकस्य तत्त्वज्ञः सर्वलोकगुरुः प्रभुः 07,090.003c वासुदेवस् ततो युद्धं कुरूणाम् अकरोन् महत् 07,090.004a आत्मापराधात् सुमहान् प्राप्तस् ते विपुलः क्षयः 07,090.004b*0620_01 नैवं दुर्योधने दोषं कर्तुम् अर्हसि मानद 07,090.004c न हि ते सुकृतं किं चिद् आदौ मध्ये च भारत 07,090.004e दृश्यते पृष्ठतश् चैव त्वन्मूलो हि पराजयः 07,090.004f*0621_01 आर्तप्रलापान् इह यान् इदानीं कुरुषे नृप 07,090.004f*0621_02 नैतद् वृद्धस्य ते साधु गतासोर् इव मण्डलम् 07,090.005a तस्माद् अद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णयम् 07,090.005c शृणु युद्धं यथा वृत्तं घोरं देवासुरोपमम् 07,090.006a प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे 07,090.006c भीमसेनमुखाः पार्थाः प्रतीयुर् वाहिनीं तव 07,090.007a आगच्छतस् तान् सहसा क्रुद्धरूपान् सहानुगान् 07,090.007c दधारैको रणे पाण्डून् कृतवर्मा महारथः 07,090.008a यथोद्वृत्तं धारयते वेला वै सलिलार्णवम् 07,090.008b*0622_01 उद्वृत्तं सागरं यद्वद् वेला वारयते सदा 07,090.008c पाण्डुसैन्यं तथा संख्ये हार्दिक्यः समवारयत् 07,090.009a तत्राद्भुतम् अमन्यन्त हार्दिक्यस्य पराक्रमम् 07,090.009c यद् एनं सहिताः पार्था नातिचक्रमुर् आहवे 07,090.010a ततो भीमस् त्रिभिर् विद्ध्वा कृतवर्माणम् आयसैः 07,090.010c शङ्खं दध्मौ महाबाहुर् हर्षयन् सर्वपाण्डवान् 07,090.011a सहदेवस् तु विंशत्या धर्मराजश् च पञ्चभिः 07,090.011c शतेन नकुलश् चापि हार्दिक्यं समविध्यत 07,090.012a द्रौपदेयास् त्रिसप्तत्या सप्तभिश् च घटोत्कचः 07,090.012c धृष्टद्युम्नस् त्रिभिश् चापि कृतवर्माणम् आर्दयत् 07,090.012e विराटो द्रुपदश् चैव याज्ञसेनिश् च पञ्चभिः 07,090.013a शिखण्डी चापि हार्दिक्यं विद्ध्वा पञ्चभिर् आशुगैः 07,090.013c पुनर् विव्याध विंशत्या सायकानां हसन्न् इव 07,090.014a कृतवर्मा ततो राजन् सर्वतस् तान् महारथान् 07,090.014c एकैकं पञ्चभिर् विद्ध्वा भीमं विव्याध सप्तभिः 07,090.014e धनुर् ध्वजं च संयत्तो रथाद् भूमाव् अपातयत् 07,090.015a अथैनं छिन्नधन्वानं त्वरमाणो महारथः 07,090.015c आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः 07,090.016a स गाढविद्धो बलवान् हार्दिक्यस्य शरोत्तमैः 07,090.016c चचाल रथमध्यस्थः क्षितिकम्पे यथाचलः 07,090.017a भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः 07,090.017c विसृजन्तः शरान् घोरान् कृतवर्माणम् आर्दयन् 07,090.018a तं तथा कोष्ठकीकृत्य रथवंशेन मारिष 07,090.018c विव्यधुः सायकैर् हृष्टा रक्षार्थं मारुतेर् मृधे 07,090.019a प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः 07,090.019c शक्तिं जग्राह समरे हेमदण्डाम् अयस्मयीम् 07,090.019e चिक्षेप च रथात् तूर्णं कृतवर्मरथं प्रति 07,090.020a सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा 07,090.020c कृतवर्माणम् अभितः प्रजज्वाल सुदारुणा 07,090.021a ताम् आपतन्तीं सहसा युगान्ताग्निसमप्रभाम् 07,090.021c द्वाभ्यां शराभ्यां हार्दिक्यो निचकर्त द्विधा तदा 07,090.022a सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा 07,090.022c द्योतयन्ती दिशो राजन् महोल्केव दिवश् च्युता 07,090.022e शक्तिं विनिहतां दृष्ट्वा भीमश् चुक्रोध वै भृशम् 07,090.023a ततो ऽन्यद् धनुर् आदाय वेगवत् सुमहास्वनम् 07,090.023c भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत् 07,090.024a अथैनं पञ्चभिर् बाणैर् आजघान स्तनान्तरे 07,090.024c भीमो भीमबलो राजंस् तव दुर्मन्त्रितेन ह 07,090.025a भोजस् तु क्षतसर्वाङ्गो भीमसेनेन मारिष 07,090.025c रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे 07,090.026a ततः क्रुद्धस् त्रिभिर् बाणैर् भीमसेनं हसन्न् इव 07,090.026c अभिहत्य दृढं युद्धे तान् सर्वान् प्रत्यविध्यत 07,090.027a त्रिभिस् त्रिभिर् महेष्वासो यतमानान् महारथान् 07,090.027c ते ऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः 07,090.028a शिखण्डिनस् ततः क्रुद्धः क्षुरप्रेण महारथः 07,090.028c धनुश् चिच्छेद समरे प्रहसन्न् इव भारत 07,090.029a शिखण्डी तु ततः क्रुद्धश् छिन्ने धनुषि सत्वरम् 07,090.029c असिं जग्राह समरे शतचन्द्रं च भास्वरम् 07,090.030a भ्रामयित्वा महाचर्म चामीकरविभूषितम् 07,090.030c तम् असिं प्रेषयाम् आस कृतवर्मरथं प्रति 07,090.030d*0623_01 **** **** निस्त्रिंशं च महाप्रभम् 07,090.030d*0623_02 कृतवर्माणम् उद्दिश्य प्रेषयत् तम् असिं द्रुतम् 07,090.031a स तस्य सशरं चापं छित्त्वा संख्ये महान् असिः 07,090.031c अभ्यगाद् धरणीं राजंश् च्युतं ज्योतिर् इवाम्बरात् 07,090.032a एतस्मिन्न् एव काले तु त्वरमाणा महारथाः 07,090.032c विव्यधुः सायकैर् गाढं कृतवर्माणम् आहवे 07,090.033a अथान्यद् धनुर् आदाय त्यक्त्वा तच् च महद् धनुः 07,090.033c विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा 07,090.034a विव्याध पाण्डवान् युद्धे त्रिभिस् त्रिभिर् अजिह्मगैः 07,090.034c शिखण्डिनं च विव्याध त्रिभिः पञ्चभिर् एव च 07,090.034d*0624_01 पुनर् अन्येन बाणेन धनुर् अस्याच्छिनद् द्रुतम् 07,090.034d*0625_01 शिखण्डिनं त्रिभिर् बाणैविद्ध्वा चिच्छेद कार्मुकम् 07,090.035a धनुर् अन्यत् समादाय शिखण्डी तु महायशाः 07,090.035c अवारयत् कूर्मनखैर् आशुगैर् हृदिकात्मजम् 07,090.036a ततः क्रुद्धो रणे राजन् हृदिकस्यात्मसंभवः 07,090.036c अभिदुद्राव वेगेन याज्ञसेनिं महारथम् 07,090.037a भीष्मस्य समरे राजन् मृत्योर् हेतुं महात्मनः 07,090.037c विदर्शयन् बलं शूरः शार्दूल इव कुञ्जरम् 07,090.038a तौ दिशागजसंकाशौ ज्वलिताव् इव पावकौ 07,090.038c समासेदतुर् अन्योन्यं शरसंघैर् अरिंदमौ 07,090.039a विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान् 07,090.039c विसृजन्तौ च शतशो गभस्तीन् इव भास्करौ 07,090.040a तापयन्तौ शरैस् तीक्ष्णैर् अन्योन्यं तौ महारथौ 07,090.040c युगान्तप्रतिमौ वीरौ रेजतुर् भास्कराव् इव 07,090.041a कृतवर्मा तु रभसं याज्ञसेनिं महारथम् 07,090.041c विद्ध्वेषूणां त्रिसप्तत्या पुनर् विव्याध सप्तभिः 07,090.042a स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् 07,090.042c विसृजन् सशरं चापं मूर्छयाभिपरिप्लुतः 07,090.043a तं विषण्णं रथे दृष्ट्वा तावका भरतर्षभ 07,090.043c हार्दिक्यं पूजयाम् आसुर् वासांस्य् आदुधुवुश् च ह 07,090.044a शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम् 07,090.044c अपोवाह रणाद् यन्ता त्वरमाणो महारथम् 07,090.045a सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम् 07,090.045c परिवव्रू रथैस् तूर्णं कृतवर्माणम् आहवे 07,090.046a तत्राद्भुतं परं चक्रे कृतवर्मा महारथः 07,090.046c यद् एकः समरे पार्थान् वारयाम् आस सानुगान् 07,090.047a पार्थ्ठजित्वाजयच् चेदीन् पाञ्चालान् सृञ्जयान् अपि 07,090.047c केकयांश् च महावीर्यान् कृतवर्मा महारथः 07,090.048a ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः 07,090.048c इतश् चेतश् च धावन्तो नैव चक्रुर् धृतिं रणे 07,090.049a जित्वा पाण्डुसुतान् युद्धे भीमसेनपुरोगमान् 07,090.049c हार्दिक्यः समरे ऽतिष्ठद् विधूम इव पावकः 07,090.050a ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः 07,090.050c विमुखाः समपद्यन्त शरवृष्टिभिर् अर्दिताः 07,090.050d*0626_01 लज्जयावनता भूत्वा न किं चित् प्रवदन्ति ते 07,091.001 संजय उवाच 07,091.001a शृणुष्वैकमना राजन् यन् मां त्वं परिपृच्छसि 07,091.001c द्राव्यमाणे बले तस्मिन् हार्दिक्येन महात्मना 07,091.002a लज्जयावनते चापि प्रहृष्टैश् चैव तावकैः 07,091.002c द्वीपो य आसीत् पाण्डूनाम् अगाधे गाधम् इच्छताम् 07,091.003a श्रुत्वा तु निनदं भीमं तावकानां महाहवे 07,091.003c शैनेयस् त्वरितो राजन् कृतवर्माणम् अभ्ययात् 07,091.003d*0627_01 उवाच सारथिं तत्र क्रोधामर्षसमन्वितः 07,091.003d*0627_02 हार्दिक्याभिमुखं सूत कुरु मे रथम् उत्तमम् 07,091.003d*0627_03 कुरुते कदनं पश्य पाण्डुसैन्ये ह्य् अमर्षितः 07,091.003d*0627_04 एनं जित्वा पुनः सूत यास्यामि विजयं प्रति 07,091.003d*0627_05 एवम् उक्ते तु वचने सूतस् तस्य महामते 07,091.003d*0627_06 निमेषान्तरमात्रेण कृतवर्माणम् अभ्ययात् 07,091.004a कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः 07,091.004c अवाकिरत् सुसंक्रुद्धस् ततो ऽक्रुध्यत सात्यकिः 07,091.005a ततः सुनिशितं भल्लं शैनेयः कृतवर्मणे 07,091.005c प्रेषयाम् आस समरे शरांश् च चतुरो ऽपरान् 07,091.006a ते तस्य जघ्निरे वाहान् भल्लेनास्याच्छिनद् धनुः 07,091.006c पृष्ठरक्षं तथा सूतम् अविध्यन् निशितैः शरैः 07,091.007a ततस् तं विरथं कृत्वा सात्यकिः सत्यविक्रमः 07,091.007c सेनाम् अस्यार्दयाम् आस शरैः संनतपर्वभिः 07,091.008a साभज्यताथ पृतना शैनेयशरपीडिता 07,091.008b*0628_01 पलायनकृतोत्साहा भ्रमन्ती तत्र तत्र ह 07,091.008c ततः प्रायाद् वै त्वरितः सात्यकिः सत्यविक्रमः 07,091.009a शृणु राजन् यद् अकरोत् तव सैन्येषु वीर्यवान् 07,091.009c अतीत्य स महाराज द्रोणानीकमहार्णवम् 07,091.010a पराजित्य च संहृष्टः कृतवर्माणम् आहवे 07,091.010c यन्तारम् अब्रवीच् छूरः शनैर् याहीत्य् असंभ्रमम् 07,091.011a दृष्ट्वा तु तव तत् सैन्यं रथाश्वद्विपसंकुलम् 07,091.011c पदातिजनसंपूर्णम् अब्रवीत् सारथिं पुनः 07,091.012a यद् एतन् मेघसंकाशं द्रोणानीकस्य सव्यतः 07,091.012c सुमहत् कुञ्जरानीकं यस्य रुक्मरथो मुखम् 07,091.013a एते हि बहवः सूत दुर्निवार्याश् च संयुगे 07,091.013c दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः 07,091.013e राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः 07,091.013f*0629_01 न चाजित्वा रणे ह्य् एत्ठशक्यः प्राप्तुं जयद्रथः 07,091.013f*0629_02 नापि पार्थो मया सूत शक्यः प्राप्तुं कथं चन 07,091.013f*0629_03 एते तिष्ठन्ति सहिताः सर्वे विद्यासु निष्ठिताः 07,091.014a त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः 07,091.014c माम् एवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः 07,091.015a अत्र मां प्रापय क्षिप्रम् अश्वांश् चोदय सारथे 07,091.015c त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः 07,091.016a ततः प्रायाच् छनैः सूतः सात्वतस्य मते स्थितः 07,091.016c रथेनादित्यवर्णेन भास्वरेण पताकिना 07,091.017a तम् ऊहुः सारथेर् वश्या वल्गमाना हयोत्तमाः 07,091.017c वायुवेगसमाः संख्ये कुन्देन्दुरजतप्रभाः 07,091.017d*0630_01 मारुतस्य गतौ तुल्याश् चन्द्रकुन्दनिभाः शुभाः 07,091.018a आपतन्तं रथं तं तु शङ्खवर्णैर् हयोत्तमैः 07,091.018c परिवव्रुस् ततः शूरा गजानीकेन सर्वतः 07,091.018e किरन्तो विविधांस् तीक्ष्णान् सायकांल् लघुवेधिनः 07,091.019a सात्वतो ऽपि शितैर् बाणैर् गजानीकम् अयोधयत् 07,091.019c पर्वतान् इव वर्षेण तपान्ते जलदो महान् 07,091.020a वज्राशनिसमस्पर्शैर् वध्यमानाः शरैर् गजाः 07,091.020c प्राद्रवन् रणम् उत्सृज्य शिनिवीर्यसमीरितैः 07,091.021a शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डकाः 07,091.021c विशीर्णकर्णास्यकरा विनियन्तृपताकिनः 07,091.022a संभिन्नवर्मघण्टाश् च संनिकृत्तमहाध्वजाः 07,091.022c हतारोहा दिशो राजन् भेजिरे भ्रष्टकम्बलाः 07,091.023a रुवन्तो विविधान् राव्ठजलदोपमनिस्वनाः 07,091.023c नाराचैर् वत्सदन्तैश् च सात्वतेन विदारिताः 07,091.023c*0631_01 **** **** भल्लैर् अञ्जलिकैस् तथा 07,091.023c*0631_02 क्षुरप्रैर् अर्धचन्द्रैश् च 07,091.023d*0632_01 क्षरन्तो ऽसृक् तथा मूत्रं पुरीषं च प्रदुद्रुवुः 07,091.023d*0632_02 बभ्रमुश् चस्खलुश् चान्ये petur mamlus तथापरे 07,091.023d*0632_03 एवं तत् कुञ्जरानीकं युयुधानेन पातितम् 07,091.023d*0632_04 शरैर् अग्न्यर्कसंकाशैः प्रदुद्राव समन्ततः 07,091.024a तस्मिन् द्रुते गजानीके जलसंधो महारथः 07,091.024c यत्तः संप्रापयन् नागं रजताश्वरथं प्रति 07,091.025a रुक्मवर्णकरः शूरस् तपनीयाङ्गदः शुचिः 07,091.025c कुण्डली मुकुटी शङ्खी रक्तचन्दनरूषितः 07,091.025d*0633_01 रक्तचन्दनदिग्धाङ्गः साङ्गदः सहकुण्डलः 07,091.026a शिरसा धारयन् दीप्तां तपनीयमयीं स्रजम् 07,091.026c उरसा धारयन् निष्कं कण्ठसूत्रं च भास्वरम् 07,091.027a चापं च रुक्मविकृतं विधुन्वन् गजमूर्धनि 07,091.027c अशोभत महाराज सविद्युद् इव तोयदः 07,091.028a तम् आपतन्तं सहसा मागधस्य गजोत्तमम् 07,091.028c सात्यकिर् वारयाम् आस वेलेवोद्वृत्तम् अर्णवम् 07,091.029a नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः 07,091.029c अक्रुध्यत रणे राजञ् जलसंधो महाबलः 07,091.029d*0634_01 संप्रापयद् रणे राजन् नागराजं महाबलम् 07,091.030a ततः क्रुद्धो महेष्वासो मार्गणैर् भारसाधनैः 07,091.030b*0635_01 स वार्यमाणो बाणौघैः शैनेयेनाथ वीर्यवान् 07,091.030c अविध्यत शिनेः पौत्रं जलसंधो महोरसि 07,091.030d*0636_01 अविध्यन् निशितैर् बाणैः सत्यकः प्रहसन्न् इव 07,091.031a ततो ऽपरेण भल्लेन पीतेन निशितेन च 07,091.031c अस्यतो वृष्णिवीरस्य निचकर्त शरासनम् 07,091.032a सात्यकिं छिन्नधन्वानं प्रहसन्न् इव भारत 07,091.032c अविध्यन् मागधो वीरः पञ्चभिर् निशितैः शरैः 07,091.033a स विद्धो बहुभिर् बाणैर् जलसंधेन वीर्यवान् 07,091.033c नाकम्पत महाबाहुस् तद् अद्भुतम् इवाभवत् 07,091.034a अचिन्तयन् वै स शरान् नात्यर्थं संभ्रमाद् बली 07,091.034c धनुर् अन्यत् समादाय तिष्ठ तिष्ठेत्य् उवाच ह 07,091.035a एतावद् उक्त्वा शैनेयो जलसंधं महोरसि 07,091.035c विव्याध षष्ट्या सुभृशं शराणां प्रहसन्न् इव 07,091.036a क्षुरप्रेण च पीतेन मुष्टिदेशे महद् धनुः 07,091.036c जलसंधस्य चिच्छेद विव्याध च त्रिभिः शरैः 07,091.037a जलसंधस् तु तत् त्यक्त्वा सशरं वै शरासनम् 07,091.037c तोमरं व्यसृजत् तूर्णं सात्यकिं प्रति मारिष 07,091.038a स निर्भिद्य भुजं सव्यं माधवस्य महारणे 07,091.038c अभ्यगाद् धरणीं घोरः श्वसन्न् इव महोरगः 07,091.039a निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः 07,091.039c त्रिंशद्भिर् विशिखैस् तीक्ष्णैर् जलसंधम् अताडयत् 07,091.040a प्रगृह्य तु ततः खड्गं जलसंधो महाबलः 07,091.040c आर्षभं चर्म च महच् छतचन्द्रम् अलंकृतम् 07,091.040e तत आविध्य तं खड्गं सात्वतायोत्ससर्ज ह 07,091.041a शैनेयस्य धनुश् छित्त्वा स खड्गो न्यपतन् महीम् 07,091.041c अलातचक्रवच् चैव व्यरोचत महीं गतः 07,091.041d*0637_01 अग्निचक्रम् इवाविद्धं यथा स्यान् नभसश् च्युतम् 07,091.041d*0638_01 भ्राजति स्म ततः खड्गः संप्राप्तः पृथिवीतलम् 07,091.042a अथान्यद् धनुर् आदाय सर्वकायावदारणम् 07,091.042b*0639_01 जलसंधम् अभिप्रेक्ष्य उत्स्मयित्वा च माधवः 07,091.042c शालस्कन्धप्रतीकाशम् इन्द्राशनिसमस्वनम् 07,091.042e विस्फार्य विव्यधे क्रुद्धो जलसंधं शरेण ह 07,091.043a ततः साभरणौ बाहू क्षुराभ्यां माधवोत्तमः 07,091.043c साङ्गदौ जलसंधस्य चिच्छेद प्रहसन्न् इव 07,091.044a तौ बाहू परिघप्रख्यौ पेततुर् गजसत्तमात् 07,091.044c वसुंधरधराद् भ्रष्टौ पञ्चशीर्षाव् इवोरगौ 07,091.045a ततः सुदंष्ट्रं सुहनु चारुकुण्डलम् उन्नसम् 07,091.045c क्षुरेणास्य तृतीयेन शिरश् चिच्छेद सात्यकिः 07,091.046a तत् पातितशिरोबाहुकबन्धं भीमदर्शनम् 07,091.046c द्विरदं जलसंधस्य रुधिरेणाभ्यषिञ्चत 07,091.047a जलसंधं निहत्याजौ त्वरमाणस् तु सात्वतः 07,091.047c नैषादिं पातयाम् आस गजस्कन्धाद् विशां पते 07,091.047d*0640_01 कबन्धं द्विरदं चैव शरवर्षैर् अवाकिरत् 07,091.048a रुधिरेणावसिक्ताङ्गो जलसंधस्य कुञ्जरः 07,091.048c विलम्बमानम् अवहत् संश्लिष्टं परम् आसनम् 07,091.049a शरार्दितः सात्वतेन मर्दमानः स्ववाहिनीम् 07,091.049c घोरम् आर्तस्वरं कृत्वा विदुद्राव महागजः 07,091.050a हाहाकारो महान् आसीत् तव सैन्यस्य मारिष 07,091.050c जलसंधं हतं दृष्ट्वा वृष्णीनाम् ऋषभेण ह 07,091.051a विमुखाश् चाभ्यधावन्त तव योधाः समन्ततः 07,091.051c पलायने कृतोत्साहा निरुत्साहा द्विषज्जये 07,091.052a एतस्मिन्न् अन्तरे राजन् द्रोणः शस्त्रभृतां वरः 07,091.052b*0641_01 संन्यस्य भारं सुमहत् कृतवर्मणि भारत 07,091.052b*0641_02 स हि पार्थान् रणे यत्तान् दधारैको महाबलः 07,091.052c अभ्ययाज् जवनैर् अश्वैर् युयुधानं महारथम् 07,091.052d*0642_01 जलसंधं हतं दृष्ट्वा पुत्रस् ते कुरुपुंगवः 07,091.052d*0642_02 सहोदरैस् तु संयुक्तः सात्यकिं समुपाद्रवत् 07,091.052d*0642_03 ततः समभवद् युद्धं कुरूणां सत्यकस्य च 07,091.053a तम् उदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुंगवाः 07,091.053c द्रोणेनैव सह क्रुद्धाः सात्यकिं पर्यवारयन् 07,091.054a ततः प्रववृते युद्धं कुरूणां सात्वतस्य च 07,091.054c द्रोणस्य च रणे राजन् घोरं देवासुरोपमम् 07,092.001 संजय उवाच 07,092.001*0643_01 सात्वतस्य रणे कर्म योद्धुं दृष्ट्वा महारथाः 07,092.001*0643_02 अमृष्यमाणाः संयत्ताः शैनेयं समुपाद्रवन् 07,092.001a ते किरन्तः शरव्रातान् सर्वे यत्ताः प्रहारिणः 07,092.001c त्वरमाणा महाराज युयुधानम् अयोधयन् 07,092.002a तं द्रोणः सप्तसप्तत्या जघान निशितैः शरैः 07,092.002c दुर्मर्षणो द्वादशभिर् दुःसहो दशभिः शरैः 07,092.003a विकर्णश् चापि निशितैस् त्रिंशद्भिः कङ्कपत्रिभिः 07,092.003c विव्याध सव्ये पार्श्वे तु स्तनाभ्याम् अन्तरे तथा 07,092.004a दुर्मुखो दशभिर् बाणैस् तथा दुःशासनो ऽष्टभिः 07,092.004c चित्रसेनश् च शैनेयं द्वाभ्यां विव्याध मारिष 07,092.005a दुर्योधनश् च महता शरवर्षेण माधवम् 07,092.005c अपीडयद् रणे राजञ् शूराश् चान्ये महारथाः 07,092.006a सर्वतः प्रतिविद्धस् तु तव पुत्रैर् महारथैः 07,092.006b*0644_01 स तुद्यमानश् च तथा सर्वतः कुरुपुंगवैः 07,092.006c तान् प्रत्यविध्यच् छैनेयः पृथक् पृथग् अजिह्मगैः 07,092.006d*0645_01 सात्यकिः पुण्डरीकाक्षो ह्य् अस्त्रेषु परिनिष्ठितः 07,092.007a भारद्वाजं त्रिभिर् बाणैर् दुःसहं नवभिस् तथा 07,092.007c विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः 07,092.007d*0646_01 दशभिश् चित्रसेनं च विकर्णं पञ्चविंशत्या 07,092.008a दुर्मर्षणं द्वादशभिश् चतुर्भिश् च विविंशतिम् 07,092.008c सत्यव्रतं च नवभिर् विजयं दशभिः शरैः 07,092.008d*0647_01 दुर्योधनं त्रिभिर् विद्ध्वा सुपुंखैस् तिग्मतेजसैः 07,092.009a ततो रुक्माङ्गदं चापं विधुन्वानो महारथः 07,092.009c अभ्ययात् सात्यकिस् तूर्णं पुत्रं तव महारथम् 07,092.010a राजानं सर्वलोकस्य सर्वशस्त्रभृतां वरम् 07,092.010c शरैर् अभ्याहनद् गाढं ततो युद्धम् अभूत् तयोः 07,092.010d*0648_01 ततः प्रववृते युद्धं कुरुमाधववीरयोः 07,092.011a विमुञ्चन्तौ शरांस् तीक्ष्णान् संदधानौ च सायकान् 07,092.011c अदृश्यं समरे ऽन्योन्यं चक्रतुस् तौ महारथौ 07,092.012a सात्यकिः कुरुराजेन निर्विद्धो बह्व् अशोभत 07,092.012c अस्रवद् रुधिरं भूरि स्वरसं चन्दनो यथा 07,092.013a सात्वतेन च बाणौघैर् निर्विद्धस् तनयस् तव 07,092.013c शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः 07,092.014a माधवस् तु रणे राजन् कुरुराजस्य धन्विनः 07,092.014c धनुश् चिच्छेद सहसा क्षुरप्रेण हसन्न् इव 07,092.014e अथैनं छिन्नधन्वानं शरैर् बहुभिर् आचिनोत् 07,092.015a निर्भिन्नश् च शरैस् तेन द्विषता क्षिप्रकारिणा 07,092.015c नामृष्यत रणे राजा शत्रोर् विजयलक्षणम् 07,092.016a अथान्यद् धनुर् आदाय हेमपृष्ठं दुरासदम् 07,092.016c विव्याध सात्यकिं तूर्णं सायकानां शतेन ह 07,092.017a सो ऽतिविद्धो बलवता पुत्रेण तव धन्विना 07,092.017c अमर्षवशम् आपन्नस् तव पुत्रम् अपीडयत् 07,092.018a पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः 07,092.018c सात्वतं शरवर्षेण छादयाम् आसुर् अञ्जसा 07,092.019a स छाद्यमानो बहुभिस् तव पुत्रैर् महारथैः 07,092.019c एकैकं पञ्चभिर् विद्ध्वा पुनर् विव्याध सप्तभिः 07,092.020a दुर्योधनं च त्वरितो विव्याधाष्टभिर् आशुगैः 07,092.020c प्रहसंश् चास्य चिच्छेद कार्मुकं रिपुभीषणम् 07,092.021a नागं मणिमयं चैव शरैर् ध्वजम् अपातयत् 07,092.021c हत्वा तु चतुरो वाहांश् चतुर्भिर् निशितैः शरैः 07,092.021e सारथिं पातयाम् आस क्षुरप्रेण महायशाः 07,092.022a एतस्मिन्न् अन्तरे चैव कुरुराजं महारथम् 07,092.022c अवाकिरच् छरैर् हृष्टो बहुभिर् मर्मभेदिभिः 07,092.023a स वध्यमानः समरे शैनेयस्य शरोत्तमैः 07,092.023c प्राद्रवत् सहसा राजन् पुत्रो दुर्योधनस् तव 07,092.023e आप्लुतश् च ततो यानं चित्रसेनस्य धन्विनः 07,092.024a हाहाभूतं जगच् चासीद् दृष्ट्वा राजानम् आहवे 07,092.024c ग्रस्यमानं सात्यकिना खे सोमम् इव राहुणा 07,092.025a तं तु शब्दं महच् छ्रुत्वा कृतवर्मा महारथः 07,092.025c अभ्ययात् सहसा तत्र यत्रास्ते माधवः प्रभुः 07,092.026a विधुन्वानो धनुःश्रेष्ठं चोदयंश् चैव वाजिनः 07,092.026c भर्त्सयन् सारथिं चोग्रं याहि याहीति सत्वरः 07,092.027a तम् आपतन्तं संप्रेक्ष्य व्यादितास्यम् इवान्तकम् 07,092.027c युयुधानो महाराज यन्तारम् इदम् अब्रवीत् 07,092.028a कृतवर्मा रथेनैष द्रुतम् आपतते शरी 07,092.028c प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम् 07,092.028d*0649_01 प्रयाहि सत्वरं सूत रथेन रथसत्तमम् 07,092.028d*0649_02 निहनिष्यामि तं संखे वृष्णिवीरम् अरिंदमम् 07,092.029a ततः प्रजविताश्वेन विधिवत् कल्पितेन च 07,092.029c आससाद रणे भोजं प्रतिमानं धनुष्मताम् 07,092.030a ततः परमसंक्रुद्धौ ज्वलन्ताव् इव पावकौ 07,092.030c समेयातां नरव्याघ्रौ व्याघ्राव् इव तरस्विनौ 07,092.031a कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत् 07,092.031c निशितैः सायकैस् तीक्ष्णैर् यन्तारं चास्य सप्तभिः 07,092.032a चतुरश् च हयोदारांश् चतुर्भिः परमेषुभिः 07,092.032c अविध्यत् साधुदान्तान् वै सैन्धवान् सात्वतस्य ह 07,092.033a रुक्मध्वजो रुक्मपृष्ठं महद् विस्फार्य कार्मुकम् 07,092.033c रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खान् अवाकिरत् 07,092.034a ततो ऽशीतिं शिनेः पौत्रः सायकान् कृतवर्मणे 07,092.034c प्राहिणोत् त्वरया युक्तो द्रष्टुकामो धनंजयम् 07,092.035a सो ऽतिविद्धो बलवता शत्रुणा शत्रुतापनः 07,092.035c समकम्पत दुर्धर्षः क्षितिकम्पे यथाचलः 07,092.035d*0650_01 अचलः स पुरा भूत्वा समकम्पत मारिष 07,092.036a त्रिषष्ट्या चतुरो ऽस्याश्वान् सप्तभिः सारथिं शरैः 07,092.036c विव्याध निशितैस् तूर्णं सात्यकिः कृतवर्मणः 07,092.036d*0651_01 हताश्वसूते तु रथे स्थिताय शिनिपुंगवः 07,092.037a सुवर्णपुङ्खं विशिखं समाधाय स सात्यकिः 07,092.037c व्यसृजत् तं महाज्वालं संक्रुद्धम् इव पन्नगम् 07,092.037d*0652_01 प्रैषयत् सात्यको बाणं हार्दिक्यस्य नरर्षभः 07,092.038a सो ऽविशत् कृतवर्माणं यमदण्डोपमः शरः 07,092.038c जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत् 07,092.038d*0653_01 सहेमविकृतं वर्म निर्भिद्य कृतवर्मणः 07,092.038e अभ्यगाद् धरणीम् उग्रो रुधिरेण समुक्षितः 07,092.039a संजातरुधिरश् चाजौ सात्वतेषुभिर् अर्दितः 07,092.039c प्रचलन् धनुर् उत्सृज्य न्यपतत् स्यन्दनोत्तमे 07,092.040a स सिंहदंष्ट्रो जानुभ्याम् आपन्नो ऽमितविक्रमः 07,092.040c शरार्दितः सात्यकिना रथोपस्थे नरर्षभः 07,092.041a सहस्रबाहोः सदृशम् अक्षोभ्यम् इव सागरम् 07,092.041c निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः 07,092.041d*0654_01 न हि तस्य रणे पार्थः कथं चिद् अपि भारत 07,092.041d*0654_02 दिदृक्षुः स हि वेगेन प्रायाद् यत्र धनंजयः 07,092.041d*0654_03 स्वशक्त्या क्षत्रियैस् तत्र निरुद्धो बलवत्तरः 07,092.041d*0654_04 युयुधे सात्वतो राजन् दिदृक्षुः पाण्डुनन्दनम् 07,092.042a खड्गशक्तिधनुःकीर्णां गजाश्वरथसंकुलाम् 07,092.042c प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः 07,092.043a प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुंगवः 07,092.043c अभ्यगाद् वाहिनीं भित्त्वा वृत्रहेवासुरीं चमूम् 07,092.044a समाश्वास्य च हार्दिक्यो गृह्य चान्यन् महद् धनुः 07,092.044c तस्थौ तत्रैव बलवान् वारयन् युधि पाण्डवान् 07,093.001 संजय उवाच 07,093.001a काल्यमानेषु सैन्येषु शैनेयेन ततस् ततः 07,093.001c भारद्वाजः शरव्रातैर् महद्भिः समवाकिरत् 07,093.002a स संप्रहारस् तुमुलो द्रोणसात्वतयोर् अभूत् 07,093.002c पश्यतां सर्वसैन्यानां बलिवासवयोर् इव 07,093.002d*0655_01 प्रावर्तत महारौद्रः संग्रामो लोमहर्षणः 07,093.002d*0655_02 शैनेयस्य च राजेन्द्र भारद्वाजस्य चोभयोः 07,093.003a ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः 07,093.003c त्रिभिर् आशीविषाकारैर् ललाटे समविध्यत 07,093.004a तैर् ललाटार्पितैर् बाणैर् युयुधानस् त्व् अजिह्मगैः 07,093.004c व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः 07,093.005a ततो ऽस्य बाणान् अपरान् इन्द्राशनिसमस्वनान् 07,093.005c भारद्वाजो ऽन्तरप्रेक्षी प्रेषयाम् आस संयुगे 07,093.006a तान् द्रोणचापनिर्मुक्तान् दाशार्हः पततः शरान् 07,093.006c द्वाभ्यां द्वाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित् 07,093.007a ताम् अस्य लघुतां द्रोणः समवेक्ष्य विशां पते 07,093.007c प्रहस्य सहसाविध्यद् विंशत्या शिनिपुंगवम् 07,093.008a पुनः पञ्चाशतेषूणां शतेन च समार्पयत् 07,093.008c लघुतां युयुधानस्य लाघवेन विशेषयन् 07,093.009a समुत्पतन्ति वल्मीकाद् यथा क्रुद्धा महोरगाः 07,093.009c तथा द्रोणरथाद् राजन्न् उत्पतन्ति तनुच्छिदः 07,093.010a तथैव युयुधानेन सृष्टाः शतसहस्रशः 07,093.010c अवाकिरन् द्रोणरथं शरा रुधिरभोजनाः 07,093.011a लाघवाद् द्विजमुख्यस्य सात्वतस्य च मारिष 07,093.011c विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ 07,093.012a सात्यकिस् तु ततो द्रोणं नवभिर् नतपर्वभिः 07,093.012c आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः 07,093.012e सारथिं च शतेनैव भारद्वाजस्य पश्यतः 07,093.013a लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः 07,093.013c सप्तत्या सात्यकिं विद्ध्वा तुरगांश् च त्रिभिस् त्रिभिः 07,093.013e ध्वजम् एकेन विव्याध माधवस्य रथे स्थितम् 07,093.014a अथापरेण भल्लेन हेमपुङ्खेन पत्रिणा 07,093.014c धनुश् चिच्छेद समरे माधवस्य महात्मनः 07,093.015a सात्यकिस् तु ततः क्रुद्धो धनुस् त्यक्त्वा महारथः 07,093.015c गदां जग्राह महतीं भारद्वाजाय चाक्षिपत् 07,093.016a ताम् आपतन्तीं सहसा पट्टबद्धाम् अयस्मयीम् 07,093.016c न्यवारयच् छरैर् द्रोणो बहुभिर् बहुरूपिभिः 07,093.017a अथान्यद् धनुर् आदाय सात्यकिः सत्यविक्रमः 07,093.017c विव्याध बहुभिर् वीरं भारद्वाजं शिलाशितैः 07,093.018a स विद्ध्वा समरे द्रोणं सिंहनादम् अमुञ्चत 07,093.018c तं वै न ममृषे द्रोणः सर्वशस्त्रभृतां वरः 07,093.019a तथः शक्तिं गृहीत्वा तु रुक्मदण्डाम् अयस्मयीम् 07,093.019c तरसा प्रेषयाम् आस माधवस्य रथं प्रति 07,093.020a अनासाद्य तु शैनेयं सा शक्तिः कालसंनिभा 07,093.020c भित्त्वा रथं जगामोग्रा धरणीं दारुणस्वना 07,093.021a ततो द्रोणं शिनेः पौत्रो राजन् विव्याध पत्रिणा 07,093.021c दक्षिणं भुजम् आसाद्य पीडयन् भरतर्षभ 07,093.021d*0656_01 माधवो ऽपि महाराज ब्राह्मणं पीडयन्न् इव 07,093.022a द्रोणो ऽपि समरे राजन् माधवस्य महद् धनुः 07,093.022c अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम् 07,093.023a मुमोह सरथिस् तस्य रथशक्त्या समाहतः 07,093.023c स रथोपस्थम् आसाद्य मुहूर्तं संन्यषीदत 07,093.024a चकार सात्यकी राजंस् तत्र कर्मातिमानुषम् 07,093.024c अयोधयच् च यद् द्रोणं रश्म्㤠जग्राह च स्वयम् 07,093.025a ततः शरशतेनैव युयुधानो महारथः 07,093.025c अविध्यद् ब्राह्मणं संख्ये हृष्टरूपो विशां पते 07,093.026a तस्य द्रोणः शरान् पञ्च प्रेषयाम् आस भारत 07,093.026c ते तस्य कवचं भित्त्वा पपुः शोणितम् आहवे 07,093.027a निर्विद्धस् तु शरैर् घोरैर् अक्रुध्यत् सात्यकिर् भृशम् 07,093.027c सायकान् व्यसृजच् चापि वीरो रुक्मरथं प्रति 07,093.028a ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि 07,093.028c अश्वान् व्यद्रावयद् बाणैर् हतसूतान् महात्मनः 07,093.029a स रथः प्रद्रुतः संख्ये मण्डलानि सहस्रशः 07,093.029c चकार राजतो राजन् भ्राजमान इवांशुमान् 07,093.029d*0657_01 ततः सारथिनं हत्वा द्रोणस्यापातयद् रथात् 07,093.029d*0657_02 शोणाश्वाश् च रथं गृह्य दुद्रुवुः सर्वतोदिशम् 07,093.030a अभिद्रवत गृह्णीत हयान् द्रोणस्य धावत 07,093.030c इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः 07,093.031a ते सात्यकिम् अपास्याशु राजन् युधि महारथाः 07,093.031c यतो द्रोणस् ततः सर्वे सहसा समुपाद्रवन् 07,093.032a तान् दृष्ट्वा प्रद्रुतान् सर्वान् सात्वतेन शरार्दितान् 07,093.032c प्रभग्नं पुनर् एवासीत् तव सैन्यं समाकुलम् 07,093.033a व्यूहस्यैव पुनर् द्वारं गत्वा द्रोणो व्यवस्थितः 07,093.033c वातायमानैस् तैर् अश्वैर् हृतो वृष्णिशरार्दितैः 07,093.034a पाण्डुपाञ्चालसंभग्नं व्यूहम् आलोक्य वीर्यवान् 07,093.034c शैनेये नाकरोद् यत्नं व्यूहस्यैवाभिरक्षणे 07,093.035a निवार्य पाण्डुपाञ्चालान् द्रोणाग्निः प्रदहन्न् इव 07,093.035c तस्थौ क्रोधाग्निसंदीप्तः कालसूर्य इवोदितः 07,094.001 संजय उवाच 07,094.001a द्रोणं स जित्वा पुरुषप्रवीरस्; तथैव हार्दिक्यमुखांस् त्वदीयान् 07,094.001c प्रहस्य सूतं वचनं बभाषे; शिनिप्रवीरः कुरुपुंगवाग्र्य 07,094.002a निमित्तमात्रं वयम् अत्र सूत; दग्धारयः केशवफल्गुनाभ्याम् 07,094.002c हतान् निहन्मेह नरर्षभेण; वयं सुरेशात्मसमुद्भवेन 07,094.002d*0658_01 हतान् निहन्तास्मि किरीटमालिना 07,094.002d*0658_02 ह्य् अहं सभीमः सह पार्षतेन 07,094.003a तम् एवम् उक्त्वा शिनिपुंगवस् तदा; महामृधे सो ऽग्र्यधनुर्धरो ऽरिहा 07,094.003c किरन् समन्तात् सहसा शरान् बली; समापतच् छ्येन इवामिषं यथा 07,094.004a तं यान्तम् अश्वैः शशिशङ्खवर्णैर्; विगाह्य सैन्यं पुरुषप्रवीरम् 07,094.004c नाशक्नुवन् वारयितुं समन्ताद्; आदित्यरश्मिप्रतिमं नराग्र्यम् 07,094.005a असह्यविक्रान्तम् अदीनसत्त्वं; सर्वे गणा भारत दुर्विषह्यम् 07,094.005c सहस्रनेत्रप्रतिमप्रभावं; दिवीव सूर्यं जलदव्यपाये 07,094.006a अमर्षपूर्णस् त्व् अतिचित्रयोधी; शरासनी काञ्चनवर्मधारी 07,094.006c सुदर्शनः सात्यकिम् आपतन्तं; न्यवारयद् राजवरः प्रसह्य 07,094.007a तयोर् अभूद् भरत संप्रहारः; सुदारुणस् तं समभिप्रशंसन् 07,094.007c योधास् त्वदीयाश् च हि सोमकाश् च; वृत्रेन्द्रयोर् युद्धम् इवामरौघाः 07,094.008a शरैः सुतीक्ष्णैः शतशो ऽभ्यविध्यत्; सुदर्शनः सात्वतमुख्यम् आजौ 07,094.008c अनागतान् एव तु तान् पृषत्कांश्; चिच्छेद बाणैः शिनिपुंगवो ऽपि 07,094.009a तथैव शक्रप्रतिमो ऽपि सात्यकिः; सुदर्शने यान् क्षिपति स्म सायकान् 07,094.009c द्विधा त्रिधा तान् अकरोत् सुदर्शनः; शरोत्तमैः स्यन्दनवर्यम् आस्थितः 07,094.010a संप्रेक्ष्य बाणान् निहतांस् तदानीं; सुदर्शनः सात्यकिबाणवेगैः 07,094.010c क्रोधाद् दिधक्षन्न् इव तिग्मतेजाः; शरान् अमुञ्चत् तपनीयचित्रान् 07,094.011a पुनः स बाणैस् त्रिभिर् अग्निकल्पैर्; आकर्णपूर्णैर् निशितैः सुपुङ्खैः 07,094.011c विव्याध देहावरणं विभिद्य; ते सात्यकेर् आविविशुः शरीरम् 07,094.012a तथैव तस्यावनिपालपुत्रः; संधाय बाणैर् अपरैर् ज्वलद्भिः 07,094.012c आजघ्निवांस् तान् रजतप्रकाशांश्; चतुर्भिर् अश्वांश् चतुरः प्रसह्य 07,094.013a तथा तु तेनाभिहतस् तरस्वी; नप्ता शिनेर् इन्द्रसमानवीर्यः 07,094.013c सुदर्शनस्येषुगणैः सुतीक्ष्णैर्; हयान् निहत्याशु ननाद नादम् 07,094.014a अथास्य सूतस्य शिरो निकृत्य; भल्लेन वज्राशनिसंनिभेन 07,094.014c सुदर्शनस्यापि शिनिप्रवीरः; क्षुरेण चिच्छेद शिरः प्रसह्य 07,094.015a सकुण्डलं पूर्णशशिप्रकाशं; भ्राजिष्णु वक्त्रं निचकर्त देहात् 07,094.015c यथा पुरा वज्रधरः प्रसह्य; बलस्य संख्ये ऽतिबलस्य राजन् 07,094.016a निहत्य तं पार्थिवपुत्रपौत्रं; रणे यदूनाम् ऋषभस् तरस्वी 07,094.016c मुदा समेतः परया महात्मा; रराज राजन् सुरराजकल्पः 07,094.016d*0659_01 मुदा महत्याभियुतो महात्मा 07,094.016d*0659_02 महाहवे शक्र इवामरेशः 07,094.017a ततो ययाव् अर्जुनम् एव येन; निवार्य सैन्यं तव मार्गणौघैः 07,094.017c सदश्वयुक्तेन रथेन निर्याल्; लोकान् विसिस्मापयिषुर् नृवीरः 07,094.018a तत् तस्य विस्मापयनीयम् अग्र्यम्; अपूजयन् योधवराः समेताः 07,094.018c यद् वर्तमानान् इषुगोचरे ऽरीन्; ददाह बाणैर् हुतभुग् यथैव 07,095.001 संजय उवाच 07,095.001*0660_01 निर्जित्य कृतवर्माणं भारद्वाजं च संयुगे 07,095.001a ततः स सात्यकिर् धीमान् महात्मा वृष्णिपुंगवः 07,095.001b*0661_01 दुर्योधनं च निर्जित्य शूरं चैव सुदर्शनम् 07,095.001b*0661_02 जलसंधं निहत्याजौ शूरसेनं च पार्थिवम् 07,095.001b*0661_03 म्लेच्छांश् च बहुधा राजन् काश्यपुत्रं च संयुगे 07,095.001b*0661_04 निषादांस् तंकणांश् चैव कलिंगान् मगधान् अपि 07,095.001b*0661_05 केकय्ठशूरसेनांश् च तथा पर्वतवासिनः 07,095.001b*0661_06 काम्बोजान् यवनांश् चैव वसातींश् च शिबीन् अपि 07,095.001b*0661_07 कोसलान् मगधांश् चैव यातुधानान् सतित्तिरान् 07,095.001b*0661_08 एतांश् चान्यान् रणे हत्वागच्छद् युद्धे स सात्यकिः 07,095.001b*0661_09 रुधिरौघनदीं घोरां केशशैवलशाड्वलाम् 07,095.001b*0661_10 शक्तिग्राहसमाकीर्णां छत्त्रहंसोपशोभिताम् 07,095.001b*0661_11 दुस्तरां भीरुभिर् नित्यं शूरलोकप्रवाहिनीम् 07,095.001c सुदर्शनं निहत्याजौ यन्तारम् इदम् अब्रवीत् 07,095.002a रथाश्वनागकलिलं शरशक्त्यूर्मिमालिनम् 07,095.002c खड्गमत्स्यं गदाग्राहं शूरायुधमहास्वनम् 07,095.003a प्राणापहारिणं रौद्रं वादित्रोत्क्रुष्टनादितम् 07,095.003c योधानाम् असुखस्पर्शं दुर्धर्षम् अजयैषिणाम् 07,095.004a तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम् 07,095.004c जलसंधबलेनाजौ पुरुषादैर् इवावृतम् 07,095.004d*0662_01 शौर्यसत्त्वबलोपेतं शूरवाणिजसेवितम् 07,095.005a अतो ऽन्यं पृतनाशेषं मन्ये कुनदिकाम् इव 07,095.005c तर्तव्याम् अल्पसलिलां चोदयाश्वान् असंभ्रमम् 07,095.006a हस्तप्राप्तम् अहं मन्ये सांप्रतं सव्यसाचिनम् 07,095.006c निर्जित्य दुर्धरं द्रोणं सपदानुगम् आहवे 07,095.007a हार्दिक्यं योधवर्यं च प्राप्तं मन्ये धनंजयम् 07,095.007c न हि मे जायते त्रासो दृष्ट्वा सैन्यान्य् अनेकशः 07,095.007e वह्नेर् इव प्रदीप्तस्य ग्रीष्मे शुष्कं तृणोलपम् 07,095.008a पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना 07,095.008c पत्त्यश्वरथनागौघैः पतितैर् विषमीकृताम् 07,095.008d*0663_01 द्रवते तद् यथा सैन्यं तेन भग्नं महात्मना 07,095.008d*0663_02 रथैर् विपरिधावद्भिर् गजैर् अश्वैश् च सारथे 07,095.008d*0663_03 कौशेयारुणसंकाशम् एतद् उद्धूयते रजः 07,095.009a अभ्याशस्थम् अहं मन्ये श्वेताश्वं कृष्णसारथिम् 07,095.009c स एष श्रूयते शब्दो गाण्डीवस्यामितौजसः 07,095.009d*0664_01 श्रूयते ह्य् एष निर्घोषो जलदस्येव गर्जतः 07,095.009d*0665_01 विष्फार्यमाणस्य रणे गाण्डीवस्यामितौजसः 07,095.009d*0665_02 अभ्याशस्थम् अहं मन्ये सैन्धवस्य किरीटिनम् 07,095.009d*0665_03 तादृशः श्रूयते शब्दः सैन्यानां सागरोपमः 07,095.010a यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै 07,095.010c अनस्तंगत आदित्ये हन्ता सैन्धवम् अर्जुनः 07,095.011a शनैर् विश्रम्भयन्न् अश्वान् याहि यत्तो ऽरिवाहिनीम् 07,095.011c यत्रैते सतनुत्राणाः सुयोधनपुरोगमाः 07,095.012a दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः 07,095.012c शरबाणासनधरा यवनाश् च प्रहारिणः 07,095.013a शकाः किराता दरदा बर्बरास् ताम्रलिप्तकाः 07,095.013c अन्ये च बहवो म्लेच्छा विविधायुधपाणयः 07,095.013e माम् एवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः 07,095.014a एतान् सरथनागाश्वान् निहत्याजौ सपत्तिनः 07,095.014c इदं दुर्गं महाघोरं तीर्णम् एवोपधारय 07,095.015 सूत उवाच 07,095.015a न संभ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम 07,095.015c यद्य् अपि स्यात् सुसंक्रुद्धो जामदग्न्यो ऽग्रतः स्थितः 07,095.016a द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरो ऽपि वा 07,095.016c तथापि संभ्रमो न स्यात् त्वाम् आश्रित्य महाभुज 07,095.017a त्वया सुबहवो युद्धे निर्जिताः शत्रुसूदन 07,095.017c न च मे संभ्रमः कश् चिद् भूतपूर्वः कदा चन 07,095.017e किम् उ चैतत् समासाद्य वीर संयुगगोष्पदम् 07,095.018a आयुष्मन् कतरेण त्वा प्रापयामि धनंजयम् 07,095.018c केषां क्रुद्धो ऽसि वार्ष्णेय केषां मृत्युर् उपस्थितः 07,095.018e केषां संयमनीम् अद्य गन्तुम् उत्सहते मनः 07,095.019a के त्वां युधि पराक्रान्तं कालान्तकयमोपमम् 07,095.019c दृष्ट्वा विक्रमसंपन्नं विद्रविष्यन्ति संयुगे 07,095.019e केषां वैवस्वतो राजा स्मरते ऽद्य महाभुज 07,095.019f*0666_00 सूत उवाच 07,095.019f*0666_01 इत्य् एवं कर्म कुर्वाणम् अन्तकप्रतिमं रणे 07,095.019f*0666_02 शिनेः पौत्रस् तथोवाच यन्तारं हृष्टमानसः 07,095.020 सात्यकिर् उवाच 07,095.020a मुण्डान् एतान् हनिष्यामि दानवान् इव वासवः 07,095.020c प्रतिज्ञां पारयिष्यामि काम्बोजान् एव मा वह 07,095.020e अद्यैषां कदनं कृत्वा क्षिप्रं यास्यामि पाण्डवम् 07,095.021a अद्य द्रक्ष्यन्ति मे वीर्यं कौरवाः ससुयोधनाः 07,095.021b*0667_01 पार्थिवास् तस्य विविधं महास्त्रस्य प्रयोजनम् 07,095.021b*0667_02 मकरध्वजान् महामुष्टिं कृष्णाद् दुरेषुपातनम् 07,095.021b*0667_03 जगाद संभ्रमो युद्धे मोक्षः शूरात्मजात्मजः 07,095.021c मुण्डानीके हते सूत सर्वसैन्येषु चासकृत् 07,095.022a अद्य कौरवसैन्यस्य दीर्यमाणस्य संयुगे 07,095.022c श्रुत्वा विरावं बहुधा संतप्स्यति सुयोधनः 07,095.023a अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः 07,095.023c आचार्यककृतं मार्गं दर्शयिष्यामि संयुगे 07,095.023d*0668_01 अद्य मे युद्ध्यमानस्य फल्गुनस्येव सायकान् 07,095.023d*0668_02 पतितान् रथनागेषु दृष्ट्वा शोचन्ति शत्रवः 07,095.024a अद्य मद्बाणनिहतान् योधमुख्यान् सहस्रशः 07,095.024c दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति 07,095.025a अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान् 07,095.025c अलातचक्रप्रतिमं धनुर् द्रक्ष्यन्ति कौरवाः 07,095.026a मत्सायकचिताङ्गानां रुधिरं स्रवतां बहु 07,095.026c सैनिकानां वधं दृष्ट्वा संतप्स्यति सुयोधनः 07,095.026c*0669_01 रुधिरोक्षितसर्वाङ्गान् मद्बाणशकलीकृतान् 07,095.026c*0669_02 दृष्ट्वा नागवरान् संख्ये 07,095.027a अद्य मे क्रुद्धरूपस्य निघ्नतश् च वरान् वरान् 07,095.027c द्विर् अर्जुनम् इमं लोकं मंस्यते स सुयोधनः 07,095.028a अद्य राजसहस्राणि निहतानि मया रणे 07,095.028c दृष्ट्वा दुर्योधनो राजा संतप्स्यति महामृधे 07,095.029a अद्य स्नेहं च भक्तिं च पाण्डवेषु महात्मसु 07,095.029b*0670_01 बलं वीर्यं कृतज्ञत्वं मम ज्ञास्यन्ति कौरवाः 07,095.029c हत्वा राजसहस्राणि दर्शयिष्यामि राजसु 07,095.030 संजय उवाच 07,095.030a एवम् उक्तस् तदा सूतः शिक्षितान् साधुवाहिनः 07,095.030c शशाङ्कसंनिकाशान् वै वाजिनो ऽचूचुदद् भृशम् 07,095.030d*0671_01 चोदितो वृष्णिवीरेण स सूतः साधुशिक्षितः 07,095.030d*0671_02 ततः शशाङ्कसंकाशान् विकुर्वाणान् हयोत्तमान् 07,095.030d*0672_01 सैन्धवांश् चोदिता यन्त्रा ऊहुस् ते सत्यकं रणे 07,095.031a ते पिबन्त इवाकाशं युयुधानं हयोत्तमाः 07,095.031c प्रापयन् यवन्ठशीघ्रं मनःपवनरंहसः 07,095.032a सात्यकिं ते समासाद्य पृतनास्व् अनिवर्तिनम् 07,095.032c बहवो लघुहस्ताश् च शरवर्षैर् अवाकिरन् 07,095.032c*0673_01 **** **** यवनाः सुमहाबलाः 07,095.032c*0673_02 केबेति वादिनः सर्वे 07,095.033a तेषाम् इषून् अथास्त्राणि वेगवन् नतपर्वभिः 07,095.033c अच्छिनत् सात्यकी राजन् नैनं ते प्राप्नुवञ् शराः 07,095.034a रुक्मपुङ्खैः सुनिशितैर् गार्ध्रपत्रैर् अजिह्मगैः 07,095.034c उच्चकर्त शिरांस्य् उग्रो यवनानां भुजान् अपि 07,095.035a शैक्यायसानि वर्माणि कांस्यानि च समन्ततः 07,095.035c भित्त्वा देहांस् तथा तेषां शरा जग्मुर् महीतलम् 07,095.036a ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे 07,095.036c शतशो न्यपतंस् तत्र व्यसवो वसुधातले 07,095.037a सुपूर्णायतमुक्तैस् तान् अव्यवच्छिन्नपिण्डितैः 07,095.037c पञ्च षट् सप्त चाष्टौ च बिभेद यवन्ठशरैः 07,095.038a काम्बोजानां सहस्रैस् तु शकानां च विशां पते 07,095.038c शबराणां किरातानां बर्बराणां तथैव च 07,095.038d*0674_01 हतैर् यवनकाम्बोजैः किरातैः सह बर्बरैः 07,095.038d*0674_02 पदातिभिश् च वीरेण सात्वतेन हते रणे 07,095.038d*0674_03 पतितैर् अभवन् राजन् संवृता रणभूमयः 07,095.038d*0674_04 एवं तद् यवनानीकं हत्वा छित्त्वा च माधवः 07,095.039a अगम्यरूपां पृथिवीं मांसशोणितकर्दमाम् 07,095.039c कृतवांस् तत्र शैनेयः क्षपयंस् तावकं बलम् 07,095.040a दस्यूनां सशिरस्त्राणैः शिरोभिर् लूनमूर्धजैः 07,095.040c तत्र तत्र मही कीर्णा विबर्हैर् अण्डजैर् इव 07,095.041a रुधिरोक्षितसर्वाङ्गैस् तैस् तद् आयोधनं बभौ 07,095.041c कबन्धैः संवृतं सर्वं ताम्राभ्रैः खम् इवावृतम् 07,095.042a वज्राशनिसमस्पर्शैः सुपर्वभिर् अजिह्मगैः 07,095.042c ते साश्वयाना निहताः समावव्रुर् वसुंधराम् 07,095.042d*0675_01 तेषाम् अस्त्राणि बाणांश् च शैनेयो नतपर्वभिः 07,095.042d*0675_02 निचकर्त महाराज यवनानां शिरोधरान् 07,095.042d*0675_03 ते शरा नतपर्वाणो युयुधानेन प्रेरिताः 07,095.042d*0675_04 भित्त्वा देहांस् तथा तेषां पतन्ति स्म महीतले 07,095.042d*0675_05 ते हन्यमाना वीरास् तु वृष्णिवीरेण संयुगे 07,095.042d*0675_06 शस्त्राहताः पतन्त्य् उर्व्यां काम्बोजाः सपदानुगाः 07,095.042d*0675_07 काम्बोजानां भुजैश् छिन्नैः यवनानां च भारत 07,095.042d*0675_08 तत्र तत्र मही भाति पञ्चास्यैर् इव पन्नगैः 07,095.043a अल्पावशिष्टाः संभग्नाः कृच्छ्रप्राणा विचेतसः 07,095.043c जिताः संख्ये महाराज युयुधानेन दंशिताः 07,095.044a पार्ष्णिभिश् च कशाभिश् च ताडयन्तस् तुरंगमान् 07,095.044c जवम् उत्तमम् आस्थाय सर्वतः प्राद्रवन् भयात् 07,095.045a काम्बोजसैन्यं विद्राव्य दुर्जयं युधि भारत 07,095.045c यवनानां च तत् सैन्यं शकानां च महद् बलम् 07,095.046a स ततः पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः 07,095.046c प्रहृष्टस् तावक्ठजित्वा सूतं याहीत्य् अचोदयत् 07,095.046d*0676_01 तत् तस्य समरे कर्म दृष्ट्वान्यैर् अकृतं पुरा 07,095.046d*0676_02 चारणाः सह गन्धर्वाः पूजयां चक्रिरे भृशम् 07,095.047a तं यान्तं पृष्ठगोप्तारम् अर्जुनस्य विशां पते 07,095.047c चारणाः प्रेक्ष्य संहृष्टास् त्वदीयाश् चाप्य् अपूजयन् 07,095.047d*0677_01 न के चिद् अभ्यवर्तन्त तावका वृष्णिनन्दनम् 07,096.001 संजय उवाच 07,096.001a जित्वा यवनकाम्बोजान् युयुधानस् ततो ऽर्जुनम् 07,096.001c जगाम तव सैन्यस्य मध्येन रथिनां वरः 07,096.002a शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः 07,096.002c मृगान् व्याघ्र इवाजिघ्रंस् तव सैन्यम् अभीषयत् 07,096.003a स रथेन चरन् मार्गान् धनुर् अभ्रामयद् भृशम् 07,096.003c रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसंकुलम् 07,096.004a रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः 07,096.004c रुक्मध्वजवरः शूरो मेरुशृङ्ग इवाबभौ 07,096.005a सधनुर्मण्डलः संख्ये तेजोभास्वररश्मिवान् 07,096.005c शरदीवोदितः सूर्यो नृसूर्यो विरराज ह 07,096.006a वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः 07,096.006c तावकानां बभौ मध्ये गवां मध्ये यथा वृषः 07,096.007a मत्तद्विरदसंकाशं मत्तद्विरदगामिनम् 07,096.007c प्रभिन्नम् इव मातङ्गं यूथमध्ये व्यवस्थितम् 07,096.007e व्याघ्रा इव जिघांसन्तस् त्वदीयाभ्यद्रवन् रणे 07,096.007f*0678_01 सात्यकिं समरे राजन् परिवव्रुस् तवात्मजाः 07,096.008a द्रोणानीकम् अतिक्रान्तं भोजानीकं च दुस्तरम् 07,096.008c जलसंधार्णवं तीर्त्वा काम्बोजानां च वाहिनीम् 07,096.009a हार्दिक्यमकरान् मुक्तं तीर्णं वै सैन्यसागरम् 07,096.009c परिवव्रुः सुसंक्रुद्धास् त्वदीयाः सात्यकिं रथाः 07,096.010a दुर्योधनश् चित्रसेनो दुःशासनविविंशती 07,096.010c शकुनिर् दुःसहश् चैव युवा दुर्मर्षणः क्रथः 07,096.011a अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः 07,096.011c पृष्ठतः सात्यकिं यान्तम् अन्वधावन्न् अमर्षिताः 07,096.012a अथ शब्दो महान् आसीत् तव सैन्यस्य मारिष 07,096.012c मारुतोद्धूतवेगस्य सागरस्येव पर्वणि 07,096.013a तान् अभिद्रवतः सर्वान् समीक्ष्य शिनिपुंगवः 07,096.013c शनैर् याहीति यन्तारम् अब्रवीत् प्रहसन्न् इव 07,096.014a इदम् एति समुद्धूतं धार्तराष्ट्रस्य यद् बलम् 07,096.014c माम् एवाभिमुखं तूर्णं गजाश्वरथपत्तिमत् 07,096.015a नादयन् वै दिशः सर्वा रथघोषेण सारथे 07,096.015c पृथिवीं चान्तरिक्षं च कम्पयन् सागरान् अपि 07,096.016a एतद् बलार्णवं तात वारयिष्ये महारणे 07,096.016c पौर्णमास्याम् इवोद्धूतं वेलेव सलिलाशयम् 07,096.017a पश्य मे सूत विक्रान्तम् इन्द्रस्येव महामृधे 07,096.017b*0679_01 तूणीचर्मासिमद् घोरं गजाश्वरथसंकुलम् 07,096.017b*0679_02 उद्वृत्तः सागरो यद्वद् वेलाम् आश्रयते तथा 07,096.017b*0679_03 माम् आसाद्य हि तिष्ठन्ति यौधाः शतसहस्रशः 07,096.017c एष सैन्यानि शत्रूणां विधमामि शितैः शरैः 07,096.018a निहतान् आहवे पश्य पदात्यश्वरथद्विपान् 07,096.018c मच्छरैर् अग्निसंकाशैर् विदेहासून् सहस्रशः 07,096.019a इत्य् एवं ब्रुवतस् तस्य सात्यकेर् अमितौजसः 07,096.019c समीपं सैनिकास् ते तु शीघ्रम् ईयुर् युयुत्सवः 07,096.019e जह्य् आद्रवस्व तिष्ठेति पश्य पश्येति वादिनः 07,096.020a तान् एवं ब्रुवतो वीरान् सात्यकिर् निशितैः शरैः 07,096.020c जघान त्रिशतान् अश्वान् कुञ्जरांश् च चतुःशतान् 07,096.020d*0680_01 लघ्वस्त्रः चित्रयोधी च प्रहसञ् शिनिपुंगवः 07,096.021a स संप्रहारस् तुमुलस् तस्य तेषां च धन्विनाम् 07,096.021c देवासुररणप्रख्यः प्रावर्तत जनक्षयः 07,096.021d*0681_01 प्रावर्तत महाराज देवासुररणोपमः 07,096.022a मेघजालनिभं सैन्यं तव पुत्रस्य मारिष 07,096.022c प्रत्यगृह्णाच् छिनेः पौत्रः शरैर् आशीविषोपमैः 07,096.023a प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान् 07,096.023b*0682_01 स शरैर् अनलस्पर्शैर् आकर्णाद् अभिचोदितैः 07,096.023c असंभ्रमं महाराज तावकान् अवधीद् बहून् 07,096.024a आश्चर्यं तत्र राजेन्द्र सुमहद् दृष्टवान् अहम् 07,096.024c न मोघः सायकः कश् चित् सात्यकेर् अभवत् प्रभो 07,096.024d*0683_01 नासीन् मोघः शरः कश् चिद् आसन् सर्वे तनुच्छिदः 07,096.025a रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः 07,096.025c शैनेयवेलाम् आसाद्य स्थितः सैन्यमहार्णवः 07,096.026a संभ्रान्तनरनागाश्वम् आवर्तत मुहुर् मुहुः 07,096.026c तत् सैन्यम् इषुभिस् तेन वध्यमानं समन्ततः 07,096.026d*0684_01 रथिनः पत्तिनागाश् च सादिनश् च शरा हताः 07,096.026e बभ्राम तत्र तत्रैव गावः शीतार्दिता इव 07,096.027a पदातिनं रथं नागं सादिनं तुरगं तथा 07,096.027c अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकैः 07,096.028a न तादृक् कदनं राजन् कृतवांस् तत्र फल्गुनः 07,096.028c यादृक् क्षयम् अनीकानाम् अकरोत् सात्यकिर् नृप 07,096.028e अत्यर्जुनं शिनेः पौत्रो युध्यते भरतर्षभ 07,096.028f*0685_01 वीतभीर् लाघवोपेतः कृतित्वं संप्रदर्शयन् 07,096.029a ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः 07,096.029c विव्याध सूतं निशितैश् चतुर्भिश् चतुरो हयान् 07,096.030a सात्यकिं च त्रिभिर् विद्ध्वा पुनर् विव्याध सो ऽष्टभिः 07,096.030c दुःशासनः षोडशभिर् विव्याध शिनिपुंगवम् 07,096.031a शकुनिः पञ्चविंशत्या चित्रसेनश् च पञ्चभिः 07,096.031c दुःसहः पञ्चदशभिर् विव्याधोरसि सात्यकिम् 07,096.032a उत्स्मयन् वृष्णिशार्दूलस् तथा बाणैः समाहतः 07,096.032c तान् अविध्यन् महाराज सर्वान् एव त्रिभिस् त्रिभिः 07,096.033a गाढविद्धान् अरीन् कृत्वा मार्गणैः सो ऽतितेजनैः 07,096.033c शैनेयः श्येनवत् संख्ये व्यचरल् लघुविक्रमः 07,096.033d*0686_01 श्येनवद् व्यचरत् संख्ये शैनेयो लघु सुष्ठु च 07,096.034a सौबलस्य धनुश् छित्त्वा हस्तावापं निकृत्य च 07,096.034c दुर्योधनं त्रिभिर् बाणैर् अभ्यविध्यत् स्तनान्तरे 07,096.035a चित्रसेनं शतेनैव दशभिर् दुःसहं तथा 07,096.035c दुःशासनं च विंशत्या विव्याध शिनिपुंगवः 07,096.036a अथान्यद् धनुर् आदाय स्यालस् तव विशां पते 07,096.036c अष्टभिः सात्यकिं विद्ध्वा पुनर् विव्याध पञ्चभिः 07,096.037a दुःशासनश् च दशभिर् दुःसहश् च त्रिभिः शरैः 07,096.037c दुर्मुखश् च द्वादशभी राजन् विव्याध सात्यकिम् 07,096.038a दुर्योधनस् त्रिसप्तत्या विद्ध्वा भारत माधवम् 07,096.038c ततो ऽस्य निशितैर् बाणैस् त्रिभिर् विव्याध सारथिम् 07,096.039a तान् सर्वान् सहित्ठशूरान् यतमानान् महारथान् 07,096.039c पञ्चभिः पञ्चभिर् बाणैः पुनर् विव्याध सात्यकिः 07,096.040a ततः स रथिनां श्रेष्ठस् तव पुत्रस्य सारथिम् 07,096.040c आजघानाशु भल्लेन स हतो न्यपतद् भुवि 07,096.041a पातिते सारथौ तस्मिंस् तव पुत्ररथः प्रभो 07,096.041c वातायमानैस् तैर् अश्वैर् अपानीयत संगरात् 07,096.042a ततस् तव सुता राजन् सैनिकाश् च विशां पते 07,096.042c राज्ञो रथम् अभिप्रेक्ष्य विद्रुताः शतशो ऽभवन् 07,096.043a विद्रुतं तत्र तत् सैन्यं दृष्ट्वा भारत सात्यकिः 07,096.043c अवाकिरच् छरैस् तीक्ष्णइ रुक्मपुङ्खैः शिलाशितैः 07,096.044a विद्राव्य सर्वसैन्यानि तावकानि समन्ततः 07,096.044c प्रययौ सात्यकी राजञ् श्वेताश्वस्य रथं प्रति 07,096.044d*0687_01 तं प्रयान्तं महाबाहुं तावकाः प्रेक्ष्य मारिष 07,096.044d*0687_02 दृष्टं चादृष्टवत् कृत्वा क्रियाम् अन्यां प्रयोजयन् 07,096.045a तं शरान् आददानं च रक्षमाणं च सारथिम् 07,096.045c आत्मानं मोचयन्तं च तावकाः समपूजयन् 07,097.001 धृतराष्ट्र उवाच 07,097.001a संप्रमृद्य महत् सैन्यं यान्तं शैनेयम् अर्जुनम् 07,097.001c निर्ह्रीका मम ते पुत्राः किम् अकुर्वत संजय 07,097.002a कथं चैषां तथा युद्धे धृतिर् आसीन् मुमूर्षताम् 07,097.002c शैनेयचरितं दृष्ट्वा सदृशं सव्यसाचिनः 07,097.003a किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः 07,097.003c कथं च सात्यकिर् युद्धे व्यतिक्रान्तो महायशाः 07,097.004a कथं च मम पुत्राणां जीवतां तत्र संजय 07,097.004c शैनेयो ऽभिययौ युद्धे तन् ममाचक्ष्व तत्त्वतः 07,097.005a अत्यद्भुतम् इदं तात त्वत्सकाशाच् छृणोम्य् अहम् 07,097.005c एकस्य बहुभिर् युद्धं शत्रुभिर् वै महारथैः 07,097.006a विपरीतम् अहं मन्ये मन्दभाग्यान् सुतान् प्रति 07,097.006c यत्रावध्यन्त समरे सात्वतेन महात्मना 07,097.007a एकस्य हि न पर्याप्तं मत्सैन्यं तस्य संजय 07,097.007c क्रुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः 07,097.008a निर्जित्य समरे द्रोणं कृतिनं युद्धदुर्मदम् 07,097.008c यथा पशुगणान् सिंहस् तद्वद् धन्ता सुतान् मम 07,097.009a कृतवर्मादिभिः शूरैर् यत्तैर् बहुभिर् आहवे 07,097.009c युयुधानो न शकितो हन्तुं यः पुरुषर्षभः 07,097.009d*0688_01 न शक्यः समरे जेतुं निहनिष्यति मे सुतान् 07,097.010a नैतद् ईदृशकं युद्धं कृतवांस् तत्र फल्गुनः 07,097.010c यादृशं कृतवान् युद्धं शिनेर् नप्ता महायशाः 07,097.011 संजय उवाच 07,097.011a तव दुर्मन्त्रिते राजन् दुर्योधनकृतेन च 07,097.011c शृणुष्वावहितो भूत्वा यत् ते वक्ष्यामि भारत 07,097.011d*0689_01 शृणुष्व राजन् संग्रामं नरवाजिगजक्षयम् 07,097.011d*0689_02 दुर्योधनापनीतेन तव दुर्मन्त्रितेन च 07,097.012a ते पुनः संन्यवर्तन्त कृत्वा संशप्तकान् मिथः 07,097.012c परां युद्धे मतिं कृत्वा पुत्रस्य तव शासनात् 07,097.013a त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः 07,097.013c शकाः काम्बोजबाह्लीका यवनाः पारदास् तथा 07,097.014a कुणिन्दास् तङ्गणाम्बष्ठाः पैशाचाश् च समन्दराः 07,097.014c अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा 07,097.015a युक्ताश् च पार्वतीयानां रथाः पाषाणयोधिनाम् 07,097.015c शूराः पञ्चशता राजञ् शैनेयं समुपाद्रवन् 07,097.016a ततो रथसहस्रेण महारथशतेन च 07,097.016c द्विरदानां सहस्रेण द्विसाहस्रैश् च वाजिभिः 07,097.016d*0690_01 नियुतैश् च पदात्यौघैर् विविधायुधपाणिभिः 07,097.017a शरवर्षाणि मुञ्चन्तो विविधानि महारथाः 07,097.017c अभ्यद्रवन्त शैनेयम् असंख्येयाश् च पत्तयः 07,097.018a तांश् च संचोदयन् सर्वान् घ्नतैनम् इति भारत 07,097.018c दुःशासनो महाराज सात्यक्तिं पर्यवारयत् 07,097.019a तत्राद्भुतम् अपश्याम शैनेयचरितं महत् 07,097.019c यद् एको बहुभिः सार्धम् असंभ्रान्तम् अयुध्यत 07,097.020a अवधीच् च रथानीकं द्विरदानां च तद् बलम् 07,097.020c सादिनश् चैव तान् सर्वान् दस्यून् अपि च सर्वशः 07,097.020d*0691_01 संप्राद्रवन् महत् सैन्यं भग्नं च बहुधा शरैः 07,097.021a तत्र चक्रैर् विमथितैर् भग्नैश् च परमायुधैः 07,097.021c अक्षैश् च बहुधा भग्नैर् ईषादण्डकबन्धुरैः 07,097.022a कूबरैर् मथितैश् चापि ध्वजैश् चापि निपातितैः 07,097.022c वर्मभिश् चामरैश् चैव व्यवकीर्णा वसुंधरा 07,097.023a स्रग्भिर् आभरणैर् वस्त्रैर् अनुकर्षैश् च मारिष 07,097.023c संछन्ना वसुधा तत्र द्यौर् ग्रहैर् इव भारत 07,097.024a गिरिरूपधराश् चापि पतिताः कुञ्जरोत्तमाः 07,097.024b*0692_01 म्लेच्छास्थितैर् महाराज भिन्नाञ्जनचयोपमैः 07,097.024b*0692_02 मृगैर् मन्दैश् च भद्रैश् च मृगमन्दैस् तथापरैः 07,097.024b*0692_03 भद्रैर् मन्दमनोभिश् च मृगभद्रैस् तथैव च 07,097.024b*0692_04 मन्दैर् मन्दमदैश् चैव तथा मन्दमृगैर् अपि 07,097.024b*0692_05 तत्र तत्र धराकीर्णा शयानैः पर्वतोपमैः 07,097.024c अञ्जनस्य कुले जाता वामनस्य च भारत 07,097.024e सुप्रतीककुले जाता महापद्मकुले तथा 07,097.025a ऐरावणकुले चैव तथान्येषु कुलेषु च 07,097.025c जाता दन्तिवरा राजञ् शेरते बहवो हताः 07,097.025d*0693_01 कुमुदस्य तथा नागा ऐरावतकुलोद्भवाः 07,097.025d*0693_02 निहताः सत्यकेनाजौ नाराचैर् अग्निसंनिभैः 07,097.026a वनायुजान् पार्वतीयान् काम्बोजारट्टबाह्लिकान् 07,097.026c तथा हयवरान् राजन् निजघ्ने तत्र सात्यकिः 07,097.027a नानादेशसमुत्थांश् च नानाजात्यांश् च पत्तिनः 07,097.027c निजघ्ने तत्र शैनेयः शतशो ऽथ सहस्रशः 07,097.028a तेषु प्रकाल्यमानेषु दस्यून् दुःशासनो ऽब्रवीत् 07,097.028c निवर्तध्वम् अधर्मज्ञा युध्यध्वं किं सृतेन वः 07,097.029a तांश् चापि सर्वान् संप्रेक्ष्य पुत्रो दुःशासनस् तव 07,097.029c पाषाणयोधिनः शूरान् पार्वतीयान् अचोदयत् 07,097.030a अश्मयुद्धेषु कुशला नैतज् जानाति सात्यकिः 07,097.030c अश्मयुद्धम् अजानन्तं घ्नतैनं युद्धकामुकम् 07,097.031a तथैव कुरवः सर्वे नाश्मयुद्धविशारदाः 07,097.031c अभिद्रवत मा भैष्ट न वः प्राप्स्यति सात्यकिः 07,097.031d*0694_01 ते पार्वतीया राजानः सर्वे पाषाणपाणयः 07,097.031d*0695_01 अभ्यद्रवन्त शैनेयं राजानम् इव मन्त्रिणः 07,097.032a ततो गजशिशुप्रख्यैर् उपलैः शैलवासिनः 07,097.032c उद्यतैर् युयुधानस्य स्थिता मरणकाङ्क्षिणः 07,097.033a क्षेपणीयैस् तथाप्य् अन्ये सात्वतस्य वधैषिणः 07,097.033c चोदितास् तव पुत्रेण रुरुधुः सर्वतोदिशम् 07,097.033d*0696_01 शैनेयम् अभ्यधावंस् ते ग्रावभिर् दृढहस्तवत् 07,097.033d*0696_02 म्लेच्छाः पिपासवः प्राज्ञा राजानम् इव मन्त्रिणः 07,097.034a तेषाम् आपतताम् एव शिलायुद्धं चिकीर्षताम् 07,097.034c सात्यकिः प्रतिसंधाय त्रिंशतं प्राहिणोच् छरान् 07,097.035a ताम् अश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम् 07,097.035c बिभेदोरगसंकाशैर् नाराचैः शिनिपुंगवः 07,097.036a तैर् अश्मचूर्णैर् दीप्यद्भिः खद्योतानाम् इव व्रजैः 07,097.036c प्रायः सैन्यान्य् अवध्यन्त हाहाभूतानि मारिष 07,097.037a ततः पञ्चशताः शूराः समुद्यतमहाशिलाः 07,097.037c निकृत्तबाहवो राजन् निपेतुर् धरणीतले 07,097.037d*0697_01 पुनर् दशशताश् चान्ये शतसाहस्रिणस् तथा 07,097.037d*0697_02 सोपलैर् बाहुभिश् छिन्नैः पेतुर् अप्राप्य सात्यकिम् 07,097.037d*0698_01 सात्वतस्य च भल्लेन निष्पिष्टैस् तैस् तथाद्रिभिः 07,097.037d*0698_02 निपतन् निहता म्लेच्छास् तत्र तत्र गतासवः 07,097.037d*0698_03 ते हन्यमानाः समरे सात्वतेन महात्मना 07,097.037d*0698_04 अश्मवृष्टिं महाघोरां पातयन्ति स्म सात्वते 07,097.038a पाषाणयोधिनः शूरान् यतमानान् अवस्थितान् 07,097.038c अवधीद् बहुसाहस्रांस् तद् अद्भुतम् इवाभवत् 07,097.039a ततः पुनर् बस्तमुखैर् अश्मवृष्टिं समन्ततः 07,097.039c अयोहस्तैः शूलहस्तैर् दरदैः खशतङ्गणैः 07,097.040a अम्बष्ठैश् च कुणिन्दैश् च क्षिप्तां क्षिप्तां स सात्यकिः 07,097.040c नाराचैः प्रतिविव्याध प्रेक्षमाणो महाबलः 07,097.041a अद्रीणां भिद्यमानानाम् अन्तरिक्षे शितैः शरैः 07,097.041c शब्देन प्राद्रवन् राजन् गजाश्वरथपत्तयः 07,097.042a अश्मचूर्णैः समाकीर्णा मनुष्याश् च वयांसि च 07,097.042c नाशक्नुवन्न् अवस्थातुं भ्रमरैर् इव दंशिताः 07,097.043a हतशिष्टा विरुधिरा भिन्नमस्तकपिण्डिकाः 07,097.043b*0699_01 विभिन्नशिरसो राजन् दन्तैश् छिन्नैश् च दन्तिनः 07,097.043b*0699_02 निर्धूतैश् च करैर् नागा व्यङ्गाश् च शतशः कृताः 07,097.043b*0699_03 हत्वा पञ्चशतान् योधान् स क्षणेनैव मारिष 07,097.043b*0699_04 व्यचरत् पृतनामध्ये शैनेयः कृतहस्तवत् 07,097.043c कुञ्जराः संन्यवर्तन्त युयुधानरथं प्रथि 07,097.043d*0700_01 अश्मनां भिद्यमानानां सायकैः श्रूयते ध्वनिः 07,097.043d*0700_02 पद्मपत्रेषु धाराणां पतन्तीनाम् इव ध्वनिः 07,097.044a ततः शब्दः समभवत् तव सैन्यस्य मारिष 07,097.044c माधवेनार्द्यमानस्य सागरस्येव दारुणः 07,097.045a तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारम् अब्रवीत् 07,097.045c एष सूत रणे क्रुद्धः सात्वतानां महारथः 07,097.046a दारयन् बहुधा सैन्यं रणे चरति कालवत् 07,097.046c यत्रैष शब्दस् तुमुलस् तत्र सूत रथं नय 07,097.047a पाषाणयोधिभिर् नूनं युयुधानः समागतः 07,097.047c तथा हि रथिनः सर्वे ह्रियन्ते विद्रुतैर् हयैः 07,097.048a विशस्त्रकवचा रुग्णास् तत्र तत्र पतन्ति च 07,097.048c न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान् 07,097.049a इत्य् एवं ब्रुवतो राजन् भारद्वाजस्य धीमतः 07,097.049c प्रत्युवाच ततो यन्ता द्रोणं शस्त्रभृतां वरम् 07,097.050a आयुष्मन् द्रवते सैन्यं कौरवेयं समन्ततः 07,097.050b*0701_01 आयुष्मन् विद्रवत्य् एव कुरूणां सैन्यम् आतुरम् 07,097.050c पश्य योधान् रणे भिन्नान् धावमानांस् ततस् ततः 07,097.051a एते च सहिताः शूराः पाञ्चालाः पाण्डवैः सह 07,097.051c त्वाम् एव हि जिघांसन्तः प्राद्रवन्ति समन्ततः 07,097.052a अत्र कार्यं समाधत्स्व प्राप्तकालम् अरिंदम 07,097.052c स्थाने वा गमने वापि दूरं यातश् च सात्यकिः 07,097.053a तथैवं वदतस् तस्य भारद्वाजस्य मारिष 07,097.053c प्रत्यदृश्यत शैनेयो निघ्नन् बहुविधान् रथान् 07,097.054a ते वध्यमानाः समरे युयुधानेन तावकाः 07,097.054c युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः 07,097.055a यैस् तु दुःशासनः सार्धं रथैः पूर्वं न्यवर्तत 07,097.055c ते भीतास् त्व् अभ्यधावन्त सर्वे द्रोणरथं प्रति 07,098.001 संजय उवाच 07,098.001a दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम् 07,098.001c भारद्वाजस् ततो वाक्यं दुःशासनम् अथाब्रवीत् 07,098.002a दुःशासन रथाः सर्वे कस्माद् एते प्रविद्रुताः 07,098.002c कच्चित् क्षेमं तु नृपतेः कच्चिज् जीवति सैन्धवः 07,098.003a राजपुत्रो भवान् अत्र राजभ्राता महारथः 07,098.003c किमर्थं द्रवसे युद्धे यौवराज्यम् अवाप्य हि 07,098.003d*0702_01 दासी जितासि द्यूते त्वं यथाकामचरी भव 07,098.003d*0702_02 वाससां वाहिका राज्ञो भ्रातुर् ज्येष्ठस्य मे भव 07,098.003d*0702_03 न सन्ति पतयः सर्वे ते ऽद्य षण्ढतिलैः समाः 07,098.003d*0702_04 दुःशासनैवम् उक्त्वा त्वं पूर्वं कस्मात् पलायसे 07,098.004a स्वयं वैरं महत् कृत्वा पाञ्चालैः पाण्डवैः सह 07,098.004c एकं सात्यकिम् आसाद्य कथं भीतो ऽसि संयुगे 07,098.005a न जानीषे पुरा त्वं तु गृह्णन्न् अक्षान् दुरोदरे 07,098.005c शरा ह्य् एते भविष्यन्ति दारुणाशीविषोपमाः 07,098.006a अप्रियाणां च वचनं पाण्डवेषु विशेषतः 07,098.006c द्रौपद्याश् च परिक्लेशस् त्वन्मूलो ह्य् अभवत् पुरा 07,098.007a क्व ते मानश् च दर्पश् च क्व च तद् वीर गर्जितम् 07,098.007c आशीविषसमान् पार्थान् कोपयित्वा क्व यास्यसि 07,098.008a शोच्येयं भारती सेना राजा चैव सुयोधनः 07,098.008c यस्य त्वं कर्कशो भ्राता पलायनपरायणः 07,098.009a ननु नाम त्वया वीर दीर्यमाणा भयार्दिता 07,098.009c स्वबाहुबलम् आस्थाय रक्षितव्या ह्य् अनीकिनी 07,098.009e स त्वम् अद्य रणं त्यक्त्वा भीतो हर्षयसे परान् 07,098.010a विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन 07,098.010c को ऽन्यः स्थास्यति संग्रामे भीतो भीते व्यपाश्रये 07,098.011a एकेन सात्वतेनाद्य युध्यमानस्य चानघ 07,098.011c पलायने तव मतिः संग्रामाद् धि प्रवर्तते 07,098.012a यदा गाण्डीवधन्वानं भीमसेनं च कौरव 07,098.012c यमौ च युधि द्रष्टासि तदा त्वं किं करिष्यसि 07,098.013a युधि फल्गुनबाणानां सूर्याग्निसमतेजसाम् 07,098.013c न तुल्याः सात्यकिशरा येषां भीतः पलायसे 07,098.013d*0703_01 त्वरितो वीर गच्छ त्वं गान्धार्य् उदरम् आविश 07,098.013d*0703_02 पृथिव्यां धावमानस्य न संपश्यामि ते शमम् 07,098.014a यदि तावत् कृता बुद्धिः पलायनपरायणा 07,098.014c पृथिवी धर्मराजस्य शमेनैव प्रदीयताम् 07,098.015a यावत् फल्गुननाराचा निर्मुक्तोरगसंनिभाः 07,098.015c नाविशन्ति शरीरं ते तावत् संशाम्य पाण्डवैः 07,098.016a यावत् ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे 07,098.016c नाक्षिपन्ति महात्मानस् तावत् संशाम्य पाण्डवैः 07,098.017a यावन् न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः 07,098.017c कृष्णश् च समरश्लाघी तावत् संशाम्य पाण्डवैः 07,098.018a यावद् भीमो महाबाहुर् विगाह्य महतीं चमूम् 07,098.018c सोदरांस् ते न मृद्नाति तावत् संशाम्य पाण्डवैः 07,098.018d*0704_01 मया शमवता चोक्तो रक्ष शेषं सुयोधन 07,098.018d*0704_02 संशाम्य वीर पार्थैस् त्वं रक्ष सर्वान् महीक्षितः 07,098.019a पूर्वम् उक्तश् च ते भ्राता भीष्मेण स सुयोधनः 07,098.019c अजेयाः पाण्डवाः संख्ये सौम्य संशाम्य पाण्डवैः 07,098.019e न च तत् कृतवान् मन्दस् तव भ्राता सुयोधनः 07,098.019f*0705_01 तवापि शोणितं भीमः पास्यतीति मया श्रुतम् 07,098.019f*0705_02 तच् चाप्य् अवितथं तस्य तत् तथैव भविष्यति 07,098.019f*0705_03 किं भीमस्य न जानासि विक्रमं त्वं सुबालिश 07,098.019f*0705_04 येन ते वैरम् आरब्धं संयुगे प्रपलायता 07,098.020a स युद्धे धृतिम् आस्थाय यत्तो युध्यस्व पाण्डवैः 07,098.020c गच्छ तूर्णं रथेनैव तत्र तिष्ठति सात्यकिः 07,098.021a त्वया हीनं बलं ह्य् एतद् विद्रविष्यति भारत 07,098.021c आत्मार्थं योधय रणे सात्यकिं सत्यविक्रमम् 07,098.022a एवम् उक्तस् तव सुतो नाब्रवीत् किं चिद् अप्य् असौ 07,098.022c श्रुतं चाश्रुतवत् कृत्वा प्रायाद् येन स सात्यकिः 07,098.023a सैन्येन महता युक्तो म्लेच्छानाम् अनिवर्तिनाम् 07,098.023c आसाद्य च रणे यत्तो युयुधानम् अयोधयत् 07,098.024a द्रोणो ऽपि रथिनां श्रेष्ठः पाञ्चालान् पाण्डवांस् तथा 07,098.024c अभ्यद्रवत संक्रुद्धो जवम् आस्थाय मध्यमम् 07,098.025a प्रविश्य च रणे द्रोणः पाञ्चालानां वरूथिनीम् 07,098.025c द्रावयाम् आस योधान् वै शतशो ऽथ सहस्रशः 07,098.026a ततो द्रोणो महाराज नाम विश्राव्य संयुगे 07,098.026c पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत् 07,098.027a तं जयन्तम् अनीकानि भारद्वाजं ततस् ततः 07,098.027c पाञ्चालपुत्रो द्युतिमान् वीरकेतुः समभ्ययात् 07,098.028a स द्रोणं पञ्चभिर् विद्ध्वा शरैः संनतपर्वभिः 07,098.028c ध्वजम् एकेन विव्याध सारथिं चास्य सप्तभिः 07,098.028d*0706_01 ननाद बलवान् नादं तिष्ठ तिष्ठेति चाब्रवीत् 07,098.029a तत्राद्भुतं महाराज दृष्टवान् अस्मि संयुगे 07,098.029c यद् द्रोणो रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत 07,098.030a संनिरुद्धं रणे द्रोणं पाञ्चाला वीक्ष्य मारिष 07,098.030c आवव्रुः सर्वतो राजन् धर्मपुत्रजयैषिणः 07,098.031a ते शरैर् अग्निसंकाशैस् तोमरैश् च महाधनैः 07,098.031c शस्त्रैश् च विविधै राजन् द्रोणम् एकम् अवाकिरन् 07,098.032a निहत्य तान् बाणगणान् द्रोणो राजन् समन्ततः 07,098.032c महाजलधरान् व्योम्नि मातरिश्वा विवान् इव 07,098.032d*0707_01 यथा वायुर् महाभ्राणि विवान्नित्यं वियत्य् उत 07,098.033a ततः शरं महाघोरं सूर्यपावकसंनिभम् 07,098.033c संदधे परवीरघ्नो वीरकेतुरथं प्रति 07,098.034a स भित्त्वा तु शरो राजन् पाञ्चाल्यं कुलनन्दनम् 07,098.034c अभ्यगाद् धरणीं तूर्णं लोहितार्द्रो ज्वलन्न् इव 07,098.035a ततो ऽपतद् रथात् तूर्णं पाञ्चाल्यः कुलनन्दनः 07,098.035c पर्वताग्राद् इव महांश् चम्पको वायुपीडितः 07,098.036a तस्मिन् हते महेष्वासे राजपुत्रे महाबले 07,098.036c पाञ्चालास् त्वरिता द्रोणं समन्तात् पर्यवारयन् 07,098.037a चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत 07,098.037c तथा चित्ररथश् चैव भ्रातृव्यसनकर्षिताः 07,098.038a अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः 07,098.038c मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव 07,098.038d*0708_01 अदृश्यं समरे चक्रुर् भारद्वाजं सुधन्विनः 07,098.039a स वध्यमानो बहुधा राजपुत्रैर् महारथैः 07,098.039b*0709_01 क्रोधम् आहारयत् तेषाम् अभावाय द्विजर्षभः 07,098.039b*0709_02 ततः शरमयं जालं द्रोणस् तेषाम् अवासृजत् 07,098.039b*0709_03 ते हन्यमाना द्रोणस्य शरैर् आकर्णचोदितैः 07,098.039b*0709_04 कर्तव्यं नाभ्यजानन् वै कुमारा राजसत्तम 07,098.039b*0709_05 तान् विमूढान् रणे द्रोणः प्रहसन्न् इव भारत 07,098.039c व्यश्वसूतरथांश् चक्रे कुमारान् कुपितो रणे 07,098.040a तथापरैः सुनिशितैर् भल्लैस् तेषां महायशाः 07,098.040c पुष्पाणीव विचिन्वन् हि सोत्तमाङ्गान्य् अपातयत् 07,098.040d*0710_01 न्यकृन्तच् चोत्तमाङ्गानि यथा तालवनानि ह 07,098.041a ते रथेभ्यो हताः पेतुः क्षितौ राजन् सुवर्चसः 07,098.041c देवासुरे पुरा युद्धे यथा दैतेयदानवाः 07,098.042a तान् निहत्य रणे राजन् भारद्वाजः प्रतापवान् 07,098.042c कार्मुकं भ्रामयाम् आस हेमपृष्ठं दुरासदम् 07,098.042d*0711_01 भ्रामयन् बहुधा चापं हंसपृष्ठं दुराननम् 07,098.042d*0712_01 तद् अस्य भ्राजते राजन् मेघमध्ये तडिद् यथा 07,098.043a पाञ्चालान् निहतान् दृष्ट्वा देवकल्पान् महारथान् 07,098.043c धृष्टद्युम्नो भृशं क्रुद्धो नेत्राभ्यां पातयञ् जलम् 07,098.043e अभ्यवर्तत संग्रामे क्रुद्धो द्रोणरथं प्रति 07,098.044a ततो हा हेति सहसा नादः समभवन् नृप 07,098.044c पाञ्चाल्येन रणे दृष्ट्वा द्रोणम् आवारितं शरैः 07,098.045a संछाद्यमानो बहुधा पार्षतेन महात्मना 07,098.045c न विव्यथे ततो द्रोणः स्मयन्न् एवान्वयुध्यत 07,098.046a ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्छितः 07,098.046c आजघानोरसि क्रुद्धो नवत्या नतपर्वणाम् 07,098.047a स गाढविद्धो बलिना भारद्वाजो महायशाः 07,098.047c निषसाद रथोपस्थे कश्मलं च जगाम ह 07,098.048a तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी 07,098.048c समुत्सृज्य धनुस् तूर्णम् असिं जग्राह वीर्यवान् 07,098.049a अवप्लुत्य रथाच् चापि त्वरितः स महारथः 07,098.049c आरुरोह रथं तूर्णं भारद्वाजस्य मारिष 07,098.049e हर्तुम् ऐच्छच् छिरः कायात् क्रोधसंरक्तलोचनः 07,098.050a प्रत्याश्वस्तस् ततो द्रोणो धनुर् गृह्य महाबलः 07,098.050b*0713_01 आसन्नम् आगतं दृष्ट्वा धृष्टद्युम्नं जिघांसया 07,098.050c शरैर् वैतस्तिकै राजन् नित्यम् आसन्नयोधिभिः 07,098.050e योधयाम् आस समरे धृष्टद्युम्नं महारथम् 07,098.051a ते हि वैतस्तिका नाम शरा आसन्नयोधिनः 07,098.051c द्रोणस्य विदिता राजन् धृष्टद्युम्नम् अवाक्षिपन् 07,098.052a स वध्यमानो बहुभिः सायकैस् तैर् महाबलः 07,098.052c अवप्लुत्य रथात् तूर्णं भग्नवेगः पराक्रमी 07,098.052d*0714_01 कृतसंकल्पभूयिष्टः प्राद्रवत् स्वरथं प्रति 07,098.053a आरुह्य स्वरथं वीरः प्रगृह्य च महद् धनुः 07,098.053c विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः 07,098.053d*0715_01 द्रोणश् चापि महाराज शरैर् विव्याध पार्षतम् 07,098.053d*0715_02 तद् अद्भुतम् अभूद् युद्धं द्रोणपाञ्चालयोस् तदा 07,098.053d*0715_03 त्रैलोक्यकाङ्क्षिणोर् आसीच् छक्रप्रह्रादयोर् इव 07,098.053d*0715_04 मण्डलानि विचित्राणि यमकानीतराणि च 07,098.053d*0715_05 चरन्तौ युद्धमार्गज्ञौ ततक्षतुर् अथेषुभिः 07,098.053d*0715_06 मोहयन्तौ मनांस्य् आजौ योधानां द्रोणपार्षतौ 07,098.053d*0715_07 सृजन्तौ शरवर्षाणि वर्षास्व् इव बलाहकौ 07,098.053d*0715_08 छादयन्तौ महात्मानौ शरैर् व्योम दिशो महीम् 07,098.054a तद् अद्भुतं तयोर् युद्धं भूतसंघा ह्य् अपूजयन् 07,098.054c क्षत्रियाश् च महाराज ये चान्ये तत्र सैनिकाः 07,098.054d*0716_01 क्षत्रिया अब्रुवन् राजन् वैनतेयो ऽयम् इत्य् उत 07,098.055a अवश्यं समरे द्रोणो धृष्टद्युम्नेन संगतः 07,098.055c वशम् एष्यति नो राज्ञः पाञ्चाला इति चुक्रुशुः 07,098.056a द्रोणस् तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः 07,098.056c शिरः प्रच्यावयाम् आस फलं पक्वं तरोर् इव 07,098.056e ततस् ते प्रद्रुता वाहा राजंस् तस्य महात्मनः 07,098.057a तेषु प्रद्रवमाणेषु पाञ्चालान् सृञ्जयांस् तथा 07,098.057c व्यद्रावयद् रणे द्रोणस् तत्र तत्र पराक्रमी 07,098.058a विजित्य पाण्डुपाञ्चालान् भारद्वाजः प्रतापवान् 07,098.058c स्वं व्यूहं पुनर् आस्थाय स्थिरो ऽभवद् अरिंदमः 07,098.058e न चैनं पाण्डवा युद्धे जेतुम् उत्सहिरे प्रभो 07,099.001 संजय उवाच 07,099.001a ततो दुःशासनो राजञ् शैनेयं समुपाद्रवत् 07,099.001b*0717_01 रथव्रातेन महता नानादेशोद्भवेन च 07,099.001b*0717_02 सर्वतो भरतश्रेष्ठ विसृजन् सायकान् बहून् 07,099.001b*0717_03 पर्जन्य इव घोषेण नादयन् वै दिशो दश 07,099.001b*0717_04 तम् आपतन्तम् आलोक्य सात्यकिः कौरवं रणे 07,099.001b*0717_05 अभिद्रुत्य महाबाहुश् छादयाम् आस सायकैः 07,099.001b*0717_06 ते छाद्यमाना बाणौघैर् दुःशासनपुरोगमाः 07,099.001b*0717_07 प्राद्रवन् समरे भीतास् तव पुत्रस्य पश्यतः 07,099.001b*0717_08 तेषु द्रवत्सु राजेन्द्र पुत्रो दुःशासनस् तव 07,099.001b*0717_09 तस्थौ व्यपेतभी राजन् सात्यकिं चार्दयच् छरैः 07,099.001b*0717_10 चतुर्भिर् वाजिनस् तस्य सारथिं च त्रिभिः शरैः 07,099.001b*0717_11 सात्यकिं च शतेनाजौ विद्ध्वा नादं मुमोच सः 07,099.001b*0717_12 ततः क्रुद्धो महाराज माधवस् तस्य संयुगे 07,099.001b*0717_13 रथं सूतं ध्वजं तं च चक्रे ऽदृश्यम् अजिह्मगैः 07,099.001c किरञ् शरसहस्राणि पर्जन्य इव वृष्टिमान् 07,099.002a स विद्ध्वा सात्यकिं षष्ट्या तथा षोडशभिः शरैः 07,099.002c नाकम्पयत् स्थितं युद्धे मैनाकम् इव पर्वतम् 07,099.003a स तु दुःशासनं वीरः सायकैर् आवृणोद् भृशम् 07,099.003c मशकं समनुप्राप्तम् ऊर्णनाभिर् इवोर्णया 07,099.003d*0718_01 त्वरन् समावृणोद् बाणैर् दुःशासनम् अमित्रजित् 07,099.004a दृष्ट्वा दुःशासनं राजा तथा शरशताचितम् 07,099.004c त्रिगर्तांश् चोदयाम् आस युयुधानरथं प्रति 07,099.005a ते ऽगच्छन् युयुधानस्य समीपं क्रूरकारिणः 07,099.005c त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः 07,099.006a ते तु तं रथवंशेन महता पर्यवारयन् 07,099.006c स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः 07,099.007a तेषां प्रयततां युद्धे शरवर्षाणि मुञ्चताम् 07,099.007c योधान् पञ्चशतान् मुख्यान् अग्रानीके व्यपोथयत् 07,099.008a ते ऽपतन्त हतास् तूर्णं शिनिप्रवरसायकैः 07,099.008c महामारुतवेगेन रुग्णा इव महाद्रुमाः 07,099.009a रथैश् च बहुधा छिन्नैर् ध्वजैश् चैव विशां पते 07,099.009c हयैश् च कनकापीडैः पतितैस् तत्र मेदिनी 07,099.010a शैनेयशरसंकृत्तैः शोणितौघपरिप्लुतैः 07,099.010c अशोभत महाराज किंशुकैर् इव पुष्पितैः 07,099.011a ते वध्यमानाः समरे युयुधानेन तावकाः 07,099.011c त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः 07,099.012a ततस् ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति 07,099.012c भयात् पतगराजस्य गर्तानीव महोरगाः 07,099.013a हत्वा पञ्चशतान् योध्ठशरैर् आशीविषोपमैः 07,099.013b*0719_01 ततस् तान् हतविध्वस्तान् कृत्वा योधान् सहस्रशः 07,099.013c प्रायात् स शनकैर् वीरो धनंजयरथं प्रति 07,099.014a तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस् तव 07,099.014c विव्याध नवभिस् तूर्णं शरैः संनतपर्वभिः 07,099.015a स तु तं प्रतिविव्याध पञ्चभिर् निशितैः शरैः 07,099.015c रुक्मपुङ्खैर् महेष्वासो गार्ध्रपत्रैर् अजिह्मगैः 07,099.016a सात्यकिं तु महाराज प्रहसन्न् इव भारत 07,099.016c दुःशासनस् त्रिभिर् विद्ध्वा पुनर् विव्याध पञ्चभिः 07,099.017a शैनेयस् तव पुत्रं तु विद्ध्वा पञ्चभिर् आशुगैः 07,099.017c धनुश् चास्य रणे छित्त्वा विस्मयन्न् अर्जुनं ययौ 07,099.018a ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते 07,099.018c सर्वपारशवीं शक्तिं विससर्ज जिघांसया 07,099.019a तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः 07,099.019c चिच्छेद शतधा राजन् निशितैः कङ्कपत्रिभिः 07,099.020a अथान्यद् धनुर् आदाय पुत्रस् तव जनेश्वर 07,099.020c सात्यकिं दशभिर् विद्ध्वा सिंहनादं ननाद ह 07,099.021a सात्यकिस् तु रणे क्रुद्धो मोहयित्वा सुतं तव 07,099.021c शरैर् अग्निशिखाकारैर् आजघान स्तनान्तरे 07,099.021d*0720_01 त्रिभिर् एव महाभागः शरैः संनतपर्वभिः 07,099.021d*0721_01 ततो ऽस्य वाहान् निशितैश् चतुर्भिर् अहनच् छरैः 07,099.021d*0721_02 सारथिं चास्य संक्रुद्धो रथि* * * * * * * 07,099.021e सर्वायसैस् तीक्ष्णवक्त्रैर् अष्टाभिर् विव्यधे पुनः 07,099.022a दुःशासनस् तु विंशत्या सात्यकिं प्रत्यविध्यत 07,099.022b*0722_01 प्रेषयाम् आस वीराय गृद्ध्रपक्ष्ठशिलाशितान् 07,099.022c सात्वतो ऽपि महाराज तं विव्याध स्तनान्तरे 07,099.022e त्रिभिर् एव महावेगैः शरैः संनतपर्वभिः 07,099.023a ततो ऽस्य वाहान् निशितैः शरैर् जघ्ने महारथः 07,099.023c सारथिं च सुसंक्रुद्धः शरैः संनतपर्वभिः 07,099.024a धनुर् एकेन भल्लेन हस्तावापं च पञ्चभिः 07,099.024c ध्वजं च रथशक्तिं च भल्लाभ्यां परमास्त्रवित् 07,099.024e चिच्छेद विशिखैस् तीक्ष्णैस् तथोभौ पार्ष्णिसारथी 07,099.024f*0723_01 निमेषमात्रेण शरैर् उभौ च प्राष्ठिसारथी 07,099.025a स छिन्नधन्वा विरथो हताश्वो हतसारथिः 07,099.025c त्रिगर्तसेनापतिना स्वरथेनापवाहितः 07,099.026a तम् अभिद्रुत्य शैनेयो मुहूर्तम् इव भारत 07,099.026b*0724_01 तं प्राप्तम् अपि नेयेष हन्तुं दुःशासनं रणे 07,099.026c न जघान महाबाहुर् भीमसेनवचः स्मरन् 07,099.027a भीमसेनेन हि वधः सुतानां तव भारत 07,099.027c प्रतिज्ञातः सभामध्ये सर्वेषाम् एव संयुगे 07,099.028a तथा दुःशासनं जित्वा सात्यकिः संयुगे प्रभो 07,099.028c जगाम त्वरितो राजन् येन यातो धनंजयः 07,100.001 धृतराष्ट्र उवाच 07,100.001a किं तस्यां मम सेनायां नासन् के चिन् महारथाः 07,100.001c ये तथा सात्यकिं यान्तं नैवाघ्नन् नाप्य् अवारयन् 07,100.001d*0725_01 यत् कृतं वृष्णिवीरेण कर्म शंससि मे रणे 07,100.001d*0725_02 नैतद् उत्सहते कर्तुं कर्म शक्रो ऽपि संजय 07,100.001d*0725_03 अश्रद्धेयम् अचिन्त्यं च कर्म तस्य महात्मनः 07,100.001d*0725_04 वृष्ण्यन्धकप्रवीरस्य श्रुत्वा मे व्यथितं मनः 07,100.002a एको हि समरे कर्म कृतवान् सत्यविक्रमः 07,100.002c शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्व् इव 07,100.003a अथ वा शून्यम् आसीत् तद् येन यातः स सात्यकिः 07,100.003c एको वै बहुलाः सेनाः प्रमृद्नन् पुरुषर्षभः 07,100.003d*0726_01 न सन्ति तस्मात् पुत्रा मे यथा संजय भाषसे 07,100.004a कथं च युध्यमानानाम् अपक्रान्तो महात्मनाम् 07,100.004c एको बहूनां शैनेयस् तन् ममाचक्ष्व संजय 07,100.005 संजय उवाच 07,100.005a राजन् सेनासमुद्योगो रथनागाश्वपत्तिमान् 07,100.005c तुमुलस् तव सैन्यानां युगान्तसदृशो ऽभवत् 07,100.006a आह्णिकेषु समूहेषु तव सैन्यस्य मानद 07,100.006c नास्ति लोके समः कश् चित् समूह इति मे मतिः 07,100.007a तत्र देवाः स्म भाषन्ते चारणाश् च समागताः 07,100.007c एतद् अन्ताः समूहा वै भविष्यन्ति महीतले 07,100.008a न चैव तादृशः कश् चिद् व्यूह आसीद् विशां पते 07,100.008c यादृग् जयद्रथवधे द्रोणेन विहितो ऽभवत् 07,100.008d*0727_01 उद्धृता पृथिवी नूनं युद्धहेतोः समागतैः 07,100.008d*0727_02 इति तत्र जनाः स्माहुर् दृष्ट्वा तां जनसंसदम् 07,100.009a चण्डवाताभिपन्नानां समुद्राणाम् इव स्वनः 07,100.009c रणे ऽभवद् बलौघानाम् अन्योन्यम् अभिधावताम् 07,100.010a पार्थिवानां समेतानां बहून्य् आसन् नरोत्तम 07,100.010c त्वद्बले पाण्डवानां च सहस्राणि शतानि च 07,100.010d*0728_01 तावकानां तदा ह्य् आसन् प्रयुतान्य् अर्बुदानि च 07,100.010d*0728_02 तथैव राजन् पाण्डूनां सहस्राणि सहस्रशः 07,100.011a संरब्धानां प्रवीराणां समरे दृढकर्मणाम् 07,100.011c तत्रासीत् सुमःठशब्दस् तुमुलो लोमहर्षणः 07,100.011d*0729_01 पाण्डवानां कुरूणां च गर्जताम् इतरेतरम् 07,100.011d*0729_02 क्ष्वेडाः किलकिलाशब्दास् तत्रासन् वै सहस्रशः 07,100.011d*0729_03 भेरीशब्दाश् च तुमुला बाणशब्दाश् च भारत 07,100.011d*0729_04 अन्योन्यं निघ्नतां चैव नराणां शुश्रुवे स्वनः 07,100.012a अथाक्रन्दद् भीमसेनो धृष्टद्युम्नश् च मारिष 07,100.012c नकुलः सहदेवश् च धर्मराजश् च पाण्डवः 07,100.013a आगच्छत प्रहरत बलवत् परिधावत 07,100.013c प्रविष्टाव् अरिसेनां हि वीरौ माधवपाण्डवौ 07,100.014a यथा सुखेन गच्छेतां जयद्रथवधं प्रति 07,100.014c तथा प्रकुरुत क्षिप्रम् इति सैन्यान्य् अचोदयत् 07,100.014e तयोर् अभावे कुरवः कृतार्थाः स्युर् वयं जिताः 07,100.014f*0730_01 यत्र यातौ महात्मानौ तूर्णं परपुरंजयौ 07,100.015a ते यूयं सहिता भूत्वा तूर्णम् एव बलार्णवम् 07,100.015c क्षोभयध्वं महावेगाः पवनाः सागरं यथा 07,100.016a भीमसेनेन ते राजन् पाञ्चाल्येन च चोदिताः 07,100.016c आजघ्नुः कौरवान् संख्ये त्यक्त्वासून् आत्मनः प्रियान् 07,100.017a इच्छन्तो निधनं युद्धे शस्त्रैर् उत्तमतेजसः 07,100.017c स्वर्गार्थं मित्रकार्यार्थं नाभ्यरक्षन्त जीवितम् 07,100.018a तथैव तावका राजन् प्रार्थयन्तो महद् यशः 07,100.018c आर्यां युद्धे मतिं कृत्वा युद्धायैवोपतस्थिरे 07,100.019a तस्मिंस् तु तुमुले युद्धे वर्तमाने महाभये 07,100.019c हत्वा सर्वाणि सैन्यानि प्रायात् सात्यकिर् अर्जुनम् 07,100.020a कवचानां प्रभास् तत्र सूर्यरश्मिविचित्रिताः 07,100.020c दृष्टीः संख्ये सैनिकानां प्रतिजघ्नुः समन्ततः 07,100.020d*0731_01 ध्वजशस्त्रप्रतिहता लोकान् समवदीपयन् 07,100.021a तथा प्रयतमानेषु पाण्डवेयेषु निर्भयः 07,100.021c दुर्योधनो महाराज व्यगाहत महद् बलम् 07,100.022a स संनिपातस् तुमुलस् तेषां तस्य च भारत 07,100.022c अभवत् सर्वसैन्यानाम् अभावकरणो महान् 07,100.023 धृतराष्ट्र उवाच 07,100.023a तथा गतेषु सैन्येषु तथा कृच्छ्रगतः स्वयम् 07,100.023c कच्चिद् दुर्योधनः सूत नाकार्षीत् पृष्ठतो रणम् 07,100.024a एकस्य च बहूनां च संनिपातो महाहवे 07,100.024c विशेषतो नृपतिना विषमः प्रतिभाति मे 07,100.025a सो ऽत्यन्तसुखसंवृद्धो लक्ष्म्या लोकस्य चेश्वरः 07,100.025c एको बहून् समासाद्य कच्चिन् नासीत् पराङ्मुखः 07,100.026 संजय उवाच 07,100.026a राजन् संग्रामम् आश्चर्यं तव पुत्रस्य भारत 07,100.026c एकस्य च बहूनां च शृणुष्व गदतो ऽद्भुतम् 07,100.027a दुर्योधनेन सहसा पाण्डवी पृतना रणे 07,100.027c नलिनी द्विरदेनेव समन्ताद् विप्रलोडिता 07,100.028a तथा सेनां कृतां दृष्ट्वा तव पुत्रेण कौरव 07,100.028c भीमसेनपुरोगास् तं पाञ्चालाः समुपाद्रवन् 07,100.029a स भीमसेनं दशभिर् माद्रीपुत्रौ त्रिभिस् त्रिभिः 07,100.029b*0732_01 त्रिभिस् त्रिभिर् यमौ वीरौ धर्मराजं च सप्तभिः 07,100.029c विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् 07,100.030a धृष्टद्युम्नं च विंशत्या धर्मपुत्रं च सप्तभिः 07,100.030c केकयान् दशभिर् विद्ध्वा द्रौपदेयांस् त्रिभिस् त्रिभिः 07,100.031a शतशश् चापरान् योधान् सद्विपांश् च रथान् रणे 07,100.031c शरैर् अवचकर्तोग्रैः क्रुद्धो ऽन्तक इव प्रजाः 07,100.032a न संदधन् विमुञ्चन् वा मण्डलीकृतकार्मुकः 07,100.032c अदृश्यत रिपून् निघ्नञ् शिक्षयास्त्रबलेन च 07,100.033a तस्य तान् निघ्नतः शत्रून् हेमपृष्ठं महद् धनुः 07,100.033c भल्लाभ्यां पाण्डवो ज्येष्ठस् त्रिधा चिच्छेद मारिष 07,100.033d*0733_01 अजस्त्रं मण्डलीभूतं ददृशुः समरे जनाः 07,100.033d*0733_02 ततो युधिष्ठिरो राजा भल्लाभ्याम् अच्छिनद् धनुः 07,100.033d*0733_03 तव पुत्रस्य कौरव्य यतमानस्य संयुगे 07,100.034a विव्याध चैनं बहुभिः सम्यग् अस्तैः शितैः शरैः 07,100.034c वर्माण्य् आशु समासाद्य ते भग्नाः क्षितिम् आविशन् 07,100.035a ततः प्रमुदिताः पार्थाः परिवव्रुर् युधिष्ठिरम् 07,100.035c यथा वृत्रवधे देवा मुदा शक्रं महर्षिभिः 07,100.036a अथ दुर्योधनो राजा दृढम् आदाय कार्मुकम् 07,100.036b*0734_01 ततो ऽन्यद् धनुर् आदाय तव पुत्रः प्रतापवान् 07,100.036c तिष्ठ तिष्ठेति राजानं ब्रुवन् पाण्डवम् अभ्ययात् 07,100.037a तं तथा वादिनं राजंस् तव पुत्रं महारथम् 07,100.037c प्रत्युद्ययुः प्रमुदिताः पाञ्चाला जयगृद्धिनः 07,100.038a तान् द्रोणः प्रतिजग्राह परीप्सन् युधि पाण्डवम् 07,100.038c चण्डवातोद्धुतान् मेघान् सजलान् अचलो यथा 07,100.038d*0735_01 तथा तव महत् सैन्यं तद् व्यरोचत तापयन् 07,100.038d*0735_02 संप्रहृष्टस् तु सहसा तव सैन्यार्णवं प्रति 07,100.038d*0735_03 लोळयन् सर्वतो गत्वा समुद्रं मकरो यथा 07,100.039a तत्र राजन् महान् आसीत् संग्रामो भूरिवर्धनः 07,100.039b*0736_01 पाण्डवानां महाबाहो तावकानां च संयुगे 07,100.039b*0737_01 ततः शब्दो महान् आसीत् पुनर् येन धनंजयः 07,100.039b*0737_02 अतीव सर्वशब्देभ्यो लोमहर्षकरः प्रभो 07,100.039b*0737_03 अर्जुनस्य महाबाहो तावकानां च धन्विनाम् 07,100.039b*0737_04 मध्ये भारतसैन्यस्य माधवस्य महारणे 07,100.039b*0737_05 द्रोणस्यापि परैः सार्धं व्यूहद्वारे महारणे 07,100.039b*0737_06 एवम् एष क्षयो वृत्तः पृथिव्यां पृथिवीपते 07,100.039b*0737_07 क्रुद्धे ऽर्जुने तथा द्रोणे सात्वते च महारथे 07,100.039b*0738_01 तत्र स्म कदनं घोरं वर्तते पाण्डुपूर्वज 07,100.039c रुद्रस्याक्रीडसंकाशः संहारः सर्वदेहिनाम् 07,101.001 संजय उवाच 07,101.001a अपराह्णे महाराज संग्रामः समपद्यत 07,101.001c पर्जन्यसमनिर्घोषः पुनर् द्रोणस्य सोमकैः 07,101.002a शोणाश्वं रथम् आस्थाय नरवीरः समाहितः 07,101.002c समरे ऽभ्यद्रवत् पाण्डूञ् जवम् आस्थाय मध्यमम् 07,101.003a तव प्रियहिते युक्तो महेष्वासो महाबलः 07,101.003c चित्रपुङ्खैः शितैर् बाणैः कलशोत्तमसंभवः 07,101.003d*0739_01 जघान सोमकान् राजन् सृञ्जयान् केकयान् अपि 07,101.004a वरान् वरान् हि योधानां विचिन्वन्न् इव भारत 07,101.004c अक्रीडत रणे राजन् भारद्वाजः प्रतापवान् 07,101.005a तम् अभ्ययाद् बृहत्क्षत्रः केकयानां महारथः 07,101.005b*0740_01 भ्रातॄणां पञ्चमो ज्येष्ठः स्पर्धमानो महारथः 07,101.005c भ्रातॄणां वीरपञ्चानां ज्येष्ठः समरकर्कशः 07,101.006a विमुञ्चन् विशिखांस् तीक्ष्णान् आचार्यं छादयन् भृशम् 07,101.006c महामेघो यथा वर्षं विमुञ्चन् गन्धमादने 07,101.007a तस्य द्रोणो महाराज स्वर्णपुङ्ख्ठशिलाशितान् 07,101.007c प्रेषयाम् आस संक्रुद्धः सायकान् दश सप्त च 07,101.008a तांस् तु द्रोणधनुर्मुक्तान् घोरान् आशीविषोपमान् 07,101.008c एकैकं दशभिर् बाणैर् युधि चिच्छेद हृष्टवत् 07,101.009a तस्य तल् लाघवं दृष्ट्वा प्रहसन् द्विजसत्तमः 07,101.009c प्रेषयाम् आस विशिखान् अष्टौ संनतपर्वणः 07,101.009d*0741_01 प्रेषयत् स शरान् अष्टौ सहस्रं च पुनः पुनः 07,101.010a तान् दृष्ट्वा पततः शीघ्रं द्रोणचापच्युत्ठशरान् 07,101.010c अवारयच् छरैर् एव तावद्भिर् निशितैर् दृढैः 07,101.011a ततो ऽभवन् महाराज तव सैन्यस्य विस्मयः 07,101.011c बृहत्क्षत्रेण तत् कर्म कृतं दृष्ट्वा सुदुष्करम् 07,101.012a ततो द्रोणो महाराज केकयं वै विशेषयन् 07,101.012c प्रादुश्चक्रे रणे दिव्यं ब्राह्मम् अस्त्रं महातपाः 07,101.013a तद् अस्य राजन् कैकेयः प्रत्यवारयद् अच्युतः 07,101.013c ब्राह्मेणैव महाबाहुर् आहवे समुदीरितम् 07,101.013d*0742_01 ब्राह्मेणास्त्रेण तन् मुक्तं ब्राह्मम् अस्त्रं विशां पते 07,101.014a प्रतिहन्य तद् अस्त्रं तु भारद्वाजस्य संयुगे 07,101.014b*0743_01 कैकेयो ऽस्त्रं समालोक्य मुक्तं द्रोणेन संयुगे 07,101.014b*0743_02 ब्रह्मास्त्रेणैव राजेन्द्र ब्राह्मम् अस्त्रम् अशातयत् 07,101.014b*0743_03 ततो ऽस्त्रे निहते ब्राह्मे बृहत्क्षत्रश् च भारत 07,101.014c विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः 07,101.015a तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समर्पयत् 07,101.015c स तस्य कवचं भित्त्वा प्राविशद् धरणीतलम् 07,101.016a कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम 07,101.016c तथाभ्यगान् महीं बाणो भित्त्वा कैकेयम् आहवे 07,101.017a सो ऽतिविद्धो महाराज द्रोणेनास्त्रविदा भृशम् 07,101.017c क्रोधेन महताविष्टो व्यावृत्य नयने शुभे 07,101.018a द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः 07,101.018c सारथिं चास्य भल्लेन बाह्वोर् उरसि चार्पयत् 07,101.019a द्रोणस् तु बहुधा विद्धो बृहत्क्षत्रेण मारिष 07,101.019c असृजद् विशिखांस् तीक्ष्णान् केकयस्य रथं प्रति 07,101.020a व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम् 07,101.020b*0744_01 अश्वांश् चतुर्भिर् न्यवधीच् चतुरो ऽस्य पतत्रिभिः 07,101.020b*0744_02 सारथिं चास्य बाणेन रथनीडाद् अपाहरत् 07,101.020b*0744_03 द्वाभ्यां ध्वजं च छत्त्रं च छित्त्वा भूमाव् अपातयत् 07,101.020c व्यसृजत् सायकं तीक्ष्णं केकयं प्रति भारत 07,101.020d*0745_01 व्यसृजत् सर्वतो बाणान् केकयस्य विमोहनात् 07,101.020f*0746_01 तम् अविध्यत् पृषत्केन द्रोणो राजन् स्तनान्तरे 07,101.020f*0746_02 भ्रातॄणां पञ्चमो ज्येष्ठो महाबलपराक्रमः 07,101.021a स गाढविद्धस् तेनाशु महाराज स्तनान्तरे 07,101.021c रथात् पुरुषशार्दूलः संभिन्नहृदयो ऽपतत् 07,101.021c*0747_01 ततः साधुविसृष्टेन नाराचेन द्विजर्षभः 07,101.021c*0747_02 हृद्य् अविध्यद् बृहत्क्षत्रं 07,101.022a बृहत्क्षत्रे हते राजन् केकयानां महारथे 07,101.022c शैशुपालिः सुसंक्रुद्धो यन्तारम् इदम् अब्रवीत् 07,101.023a सारथे याहि यत्रैष द्रोणस् तिष्ठति दंशितः 07,101.023c विनिघ्नन् केकयान् सर्वान् पाञ्चालानां च वाहिनीम् 07,101.024a तस्य तद् वचनं श्रुत्वा सारथी रथिनां वरम् 07,101.024c द्रोणाय प्रापयाम् आस काम्बोजैर् जवनैर् हयैः 07,101.025a धृष्टकेतुश् च चेदीनाम् ऋषभो ऽतिबलोदितः 07,101.025c सहसा प्रापतद् द्रोणं पतंग इव पावकम् 07,101.026a सो ऽभ्यविध्यत् ततो द्रोणं षष्ट्या साश्वरथध्वजम् 07,101.026c पुनश् चान्यैः शरैस् तीक्ष्णैः सुप्तं व्याघ्रं तुदन्न् इव 07,101.027a तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन ह 07,101.027c चिच्छेद राज्ञो बलिनो यतमानस्य संयुगे 07,101.028a अथान्यद् धनुर् आदाय शैशुपालिर् महारथः 07,101.028c विव्याध सायकैर् द्रोणं पुनः सुनिशितैर् दृढैः 07,101.029a तस्य द्रोणो हयान् हत्वा सारथिं च महाबलः 07,101.029b*0748_01 सारथेश् च शिरः कायाच् चकर्त प्रहसन्न् इव 07,101.029c अथैनं पञ्चविंशत्या सायकानां समार्पयत् 07,101.030a विरथो विधनुष्कश् च चेदिराजो ऽपि संयुगे 07,101.030c गदां चिक्षेप संक्रुद्धो भारद्वाजरथं प्रति 07,101.030d*0749_01 अवप्लुत्य रथाच् चैद्यो गदाम् आदाय सत्वरः 07,101.030d*0749_02 भारद्वाजाय चिक्षेप रुषिताम् इव पन्नगीम् 07,101.031a ताम् आपतन्तीं सहसा घोररूपां भयावहाम् 07,101.031c अश्मसारमयीं गुर्वीं तपनीयविभूषिताम् 07,101.031e शरैर् अनेकसाहस्रैर् भारद्वाजो न्यपातयत् 07,101.032a सा पपात गदा भूमौ भारद्वाजेन सादिता 07,101.032c रक्तमाल्याम्बरधरा तारेव नभसस् तलात् 07,101.033a गदां विनिहतां दृष्ट्वा धृष्टकेतुर् अमर्षणः 07,101.033c तोमरं व्यसृजत् तूर्णं शक्तिं च कनकोज्ज्वलाम् 07,101.034a तोमरं तु त्रिभिर् बाणैर् द्रोणश् छित्त्वा महामृधे 07,101.034c शक्तिं चिच्छेद सहसा कृतहस्तो महाबलः 07,101.034d*0750_01 तोमरं पञ्चभिश् छित्त्वा शक्तिं चिच्छेद सप्तभिः 07,101.034d*0750_02 तौ जग्मतुर् महीं छिन्नौ सर्पाव् इव गरुत्मता 07,101.035a ततो ऽस्य विशिखं तीक्ष्णं वधार्थं वधकाङ्क्षिणः 07,101.035c प्रेषयाम् आस समरे भारद्वाजः प्रतापवान् 07,101.036a स तस्य कवचं भित्त्वा हृदयं चामितौजसः 07,101.036c अभ्यगाद् धरणीं बाणो हंसः पद्मसरो यथा 07,101.036d*0751_01 स गाढविद्धस् तेनाशु हृदि राजन् महारथः 07,101.036d*0751_02 पपात च रथात् तूर्णं धृष्टकेतुर् महायशाः 07,101.037a पतंगं हि ग्रसेच् चाषो यथा राजन् बुभुक्षितः 07,101.037c तथा द्रोणो ऽग्रसच् छूरो धृष्टकेतुं महामृधे 07,101.038a निहते चेदिराजे तु तत् खण्डं पित्र्यम् आविशत् 07,101.038c अमर्षवशम् आपन्नः पुत्रो ऽस्य परमास्त्रवित् 07,101.039a तम् अपि प्रहसन् द्रोणः शरैर् निन्ये यमक्षयम् 07,101.039c महाव्याघ्रो महारण्ये मृगशावं यथा बली 07,101.040a तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत 07,101.040c जरासंधसुतो वीरः स्वयं द्रोणम् उपाद्रवत् 07,101.041a स तु द्रोणं महाराज छादयन् सायकैः शितैः 07,101.041c अदृश्यम् अकरोत् तूर्णं जलदो भास्करं यथा 07,101.042a तस्य तल् लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः 07,101.042c व्यसृजत् सायकांस् तूर्णं शतशो ऽथ सहस्रशः 07,101.043a छादयित्वा रणे द्रोणो रथस्थं रथिनां वरम् 07,101.043c जारासंधिम् अथो जघ्ने मिषतां सर्वधन्विनाम् 07,101.044a यो यः स्म लीयते द्रोणं तं तं द्रोणो ऽन्तकोपमः 07,101.044c आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः 07,101.045a ततो द्रोणो महेष्वासो नाम विश्राव्य संयुगे 07,101.045c शरैर् अनेकसाहस्रैः पाण्डवेयान् व्यमोहयत् 07,101.046a ततो द्रोणाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः 07,101.046c नरान् नागान् हयांश् चैव निजघ्नुः सर्वतो रणे 07,101.047a ते वध्यमाना द्रोणेन शक्रेणेव महासुराः 07,101.047c समकम्पन्त पाञ्चाला गावः शीतार्दिता इव 07,101.048a ततो निष्टानको घोरः पाण्डवानाम् अजायत 07,101.048c द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ 07,101.048d*0752_01 प्रताप्यमानाः सूर्येण हन्यमानाश् च सायकैः 07,101.048d*0752_02 अन्वपद्यन्त पाञ्चालास् तदा संत्रस्तचेतसः 07,101.049a मोहिताः शरवर्षेण भारद्वाजस्य संयुगे 07,101.049c ऊरुग्राहगृहीता हि पाञ्चालानां महारथाः 07,101.050a चेदयश् च महाराज सृञ्जयाः सोमकास् तथा 07,101.050c अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया 07,101.050d*0753_01 ब्रुवन्तश् च रणे ऽन्योन्यं चेदिपाञ्चालसृञ्जयाः 07,101.051a हत द्रोणं हत द्रोणम् इति ते द्रोणम् अभ्ययुः 07,101.051c यतन्तः पुरुषव्याघ्राः सर्वशक्त्या महाद्युतिम् 07,101.051e निनीषन्तो रणे द्रोणं यमस्य सदनं प्रति 07,101.052a यतमानांस् तु तान् वीरान् भारद्वाजः शिलीमुखैः 07,101.052c यमाय प्रेषयाम् आस चेदिमुख्यान् विशेषतः 07,101.053a तेषु प्रक्षीयमाणेषु चेदिमुख्येषु भारत 07,101.053c पाञ्चालाः समकम्पन्त द्रोणसायकपीडिताः 07,101.054a प्राक्रोशन् भीमसेनं ते धृष्टद्युम्नरथं प्रति 07,101.054c दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष 07,101.055a ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत् 07,101.055c तथा हि युधि विक्रान्तो दहति क्षत्रियर्षभान् 07,101.056a धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परं तपः 07,101.056c तपस्वी कृतविद्यश् च प्रेक्षितेनापि निर्दहेत् 07,101.057a द्रोणास्त्रम् अग्निसंस्पर्शं प्रविष्टाः क्षत्रियर्षभाः 07,101.057c बहवो दुस्तरं घोरं यत्रादह्यन्त भारत 07,101.058a यथाबलं यथोत्साहं यथासत्त्वं महाद्युतिः 07,101.058c मोहयन् सर्वभूतानि द्रोणो हन्ति बलानि नः 07,101.059a तेषां तद् वचनं श्रुत्वा क्षत्रधर्मा व्यवस्थितः 07,101.059c अर्धचन्द्रेण चिच्छेद द्रोणस्य सशरं धनुः 07,101.059c*0754_01 **** **** क्षत्रधर्मा महाबलः 07,101.059c*0754_02 क्रोधसंविग्नमनसो 07,101.060a स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः 07,101.060c अन्यत् कार्मुकम् आदाय भास्वरं वेगवत्तरम् 07,101.061a तत्राधाय शरं तीक्ष्णं भारघ्नं विमलं दृढम् 07,101.061c आकर्णपूर्णम् आचार्यो बलवान् अभ्यवासृजत् 07,101.061d*0755_01 स जीवितम् उपादाय धार्ष्टद्युम्नेः शरोत्तमः 07,101.062a स हत्वा क्षत्रधर्माणं जगाम धरणीतलम् 07,101.062c स भिन्नहृदयो वाहाद् अपतन् मेदिनीतले 07,101.063a ततः सैन्यान्य् अकम्पन्त धृष्टद्युम्नसुते हते 07,101.063c अथ द्रोणं समारोहच् चेकितानो महारथः 07,101.063d*0756_01 व्यसृजत् समरे बाणान् प्रत्यमित्रजिघांसया 07,101.064a स द्रोणं दशभिर् बाणैः प्रत्यविध्यत् स्तनान्तरे 07,101.064c चतुर्भिः सारथिं चास्य चतुर्भिश् चतुरो हयान् 07,101.065a तस्याचार्यः षोडशभिर् अविध्यद् दक्षिणं भुजम् 07,101.065c ध्वजं षोडशभिर् बाणैर् यन्तारं चास्य सप्तभिः 07,101.065d*0757_01 तम् आचार्यस् त्रिभिर् बाणैर् बाह्वोर् उरसि चार्दयत् 07,101.065d*0757_02 ध्वजं सप्तभिर् उन्मथ्य यन्तारम् अवधीत् त्रिभिः 07,101.066a तस्य सूते हते ते ऽश्वा रथम् आदाय विद्रुताः 07,101.066c समरे शरसंवीता भारद्वाजेन मारिष 07,101.067a चेकितानरथं दृष्ट्वा विद्रुतं हतसारथिम् 07,101.067c पाञ्चालान् पाण्डवांश् चैव महद् भयम् अथाविशत् 07,101.068a तान् समेतान् रणे शूरांश् चेदिपाञ्चालसृञ्जयान् 07,101.068c समन्ताद् द्रावयन् द्रोणो बह्व् अशोभत मारिष 07,101.069a आकर्णपलितः श्यामो वयसाशीतिकात् परः 07,101.069c रणे पर्यचरद् द्रोणो वृद्धः षोडशवर्षवत् 07,101.070a अथ द्रोणं महाराज विचरन्तम् अभीतवत् 07,101.070c वज्रहस्तम् अमन्यन्त शत्रवः शत्रुसूदनम् 07,101.071a ततो ऽब्रवीन् महाराज द्रुपदो बुद्धिमान् नृप 07,101.071c लुब्धो ऽयं क्षत्रियान् हन्ति व्याघ्रः क्षुद्रमृगान् इव 07,101.072a कृच्छ्रान् दुर्योधनो लोकान् पापः प्राप्स्यति दुर्मतिः 07,101.072c यस्य लोभाद् विनिहताः समरे क्षत्रियर्षभाः 07,101.073a शतशः शेरते भूमौ निकृत्ता गोवृषा इव 07,101.073c रुधिरेण परीताङ्गाः श्वसृगालादनीकृताः 07,101.074a एवम् उक्त्वा महाराज द्रुपदो ऽक्षौहिणीपतिः 07,101.074c पुरस्कृत्य रणे पार्थान् द्रोणम् अभ्यद्रवद् द्रुतम् 07,102.001 संजय उवाच 07,102.001a व्यूहेष्व् आलोड्यमानेषु पाण्डवानां ततस् ततः 07,102.001c सुदूरम् अन्वयुः पार्थाः पाञ्चालाः सह सोमकैः 07,102.002a वर्तमाने तथा रौद्रे संग्रामे लोमहर्षणे 07,102.002c प्रक्षये जगतस् तीव्रे युगान्त इव भारत 07,102.003a द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर् मुहुः 07,102.003c पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु 07,102.004a नापश्यच् छरणं किं चिद् धर्मराजो युधिष्ठिरः 07,102.004c चिन्तयाम् आस राजेन्द्र कथम् एतद् भविष्यति 07,102.005a तत्रावेक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया 07,102.005c युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम् 07,102.006a सो ऽपश्यन् नरशार्दूलं वानरर्षभलक्षणम् 07,102.006c गाण्डीवस्य च निर्घोषम् अशृण्वन् व्यथितेन्द्रियः 07,102.007a अपश्यन् सात्यकिं चापि वृष्णीनां प्रवरं रथम् 07,102.007c चिन्तयाभिपरीताङ्गो धर्मराजो युधिष्ठिरः 07,102.007e नाध्यगच्छत् तदा शान्तिं ताव् अपश्यन् नरर्षभौ 07,102.008a लोकोपक्रोशभीरुत्वाद् धर्मराजो महायशाः 07,102.008c अचिन्तयन् महाबाहुः शैनेयस्य रथं प्रति 07,102.009a पदवीं प्रेषितश् चैव फल्गुनस्य मया रणे 07,102.009c शैनेयः सात्यकिः सत्यो मित्राणाम् अभयंकरः 07,102.010a तद् इदं ह्य् एकम् एवासीद् द्विधा जातं ममाद्य वै 07,102.010c सात्यकिश् च हि मे ज्ञेयः पाण्डवश् च धनंजयः 07,102.011a सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम् 07,102.011c सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम् 07,102.012a करिष्यामि प्रयत्नेन भ्रातुर् अन्वेषणं यदि 07,102.012c युयुधानम् अनन्विष्य लोको मां गर्हयिष्यति 07,102.013a भ्रातुर् अन्वेषणं कृत्वा धर्मराजो युधिष्ठिरः 07,102.013c परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम् 07,102.014a लोकापवादभीरुत्वात् सो ऽहं पार्थं वृकोदरम् 07,102.014c पदवीं प्रेषयिष्यामि माधवस्य महात्मनः 07,102.015a यथैव च मम प्रीतिर् अर्जुने शत्रुसूदने 07,102.015c तथैव वृष्णिवीरे ऽपि सात्वते युद्धदुर्मदे 07,102.016a अतिभारे नियुक्तश् च मया शैनेयनन्दनः 07,102.016c स तु मित्रोपरोधेन गौरवाच् च महाबलः 07,102.016e प्रविष्टो भारतीं सेनां मकरः सागरं यथा 07,102.017a असौ हि श्रूयते शब्दः शूराणाम् अनिवर्तिनाम् 07,102.017c मिथः संयुध्यमानानां वृष्णिवीरेण धीमता 07,102.018a प्राप्तकालं सुबलवन् निश्चित्य बहुधा हि मे 07,102.018c तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः 07,102.018e गमनं रोचते मह्यं यत्र यातौ महारथौ 07,102.019a न चाप्य् असह्यं भीमस्य विद्यते भुवि किं चन 07,102.019c शक्तो ह्य् एष रणे यत्तान् पृथिव्यां सर्वधन्विनः 07,102.019e स्वबाहुबलम् आस्थाय प्रतिव्यूहितुम् अञ्जसा 07,102.020a यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः 07,102.020c वनवासान् निवृत्ताः स्म न च युद्धेषु निर्जिताः 07,102.021a इतो गते भीमसेने सात्वतं प्रति पाण्डवे 07,102.021c सनाथौ भवितारौ हि युधि सात्वतफल्गुनौ 07,102.022a कामं त्व् अशोचनीयौ तौ रणे सात्वतफल्गुनौ 07,102.022c रक्षितौ वासुदेवेन स्वयं चास्त्रविशारदौ 07,102.023a अवश्यं तु मया कार्यम् आत्मनः शोकनाशनम् 07,102.023c तस्माद् भीमं नियोक्ष्यामि सात्वतस्य पदानुगम् 07,102.023e ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति 07,102.024a एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः 07,102.024c यन्तारम् अब्रवीद् राजन् भीमं प्रति नयस्व माम् 07,102.025a धर्मराजवचः श्रुत्वा सारथिर् हयकोविदः 07,102.025c रथं हेमपरिष्कारं भीमान्तिकम् उपानयत् 07,102.026a भीमसेनम् अनुप्राप्य प्राप्तकालम् अनुस्मरन् 07,102.026c कश्मलं प्राविशद् राजा बहु तत्र समादिशन् 07,102.026d*0758_01 स कश्मलसमाविष्टो भीमम् आहूय पार्थिवः 07,102.026d*0758_02 अब्रवीद् वचनं राजन् कुन्तीपुत्रो युधिष्ठिरः 07,102.027a यः सदेवान् सगन्धर्वान् दैत्यांश् चैकरथो ऽजयत् 07,102.027c तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते 07,102.028a ततो ऽब्रवीद् धर्मराजं भीमसेनस् तथागतम् 07,102.028c नैवाद्राक्षं न चाश्रौषं तव कश्मलम् ईदृशम् 07,102.029a पुरा हि दुःखदीर्णानां भवान् गतिर् अभूद् धि नः 07,102.029c उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते 07,102.030a न ह्य् असाध्यम् अकार्यं वा विद्यते मम मानद 07,102.030c आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः 07,102.031a तम् अब्रवीद् अश्रुपूर्णः कृष्णसर्प इव श्वसन् 07,102.031c भीमसेनम् इदं वाक्यं प्रम्लानवदनो नृपः 07,102.032a यथा शङ्खस्य निर्घोषः पाञ्चजन्यस्य श्रूयते 07,102.032b*0759_01 यथा हि पाञ्चजन्यस्य श्रूयते निनदो महान् 07,102.032c प्रेरितो वासुदेवेन संरब्धेन यशस्विना 07,102.032e नूनम् अद्य हतः शेते तव भ्राता धनंजयः 07,102.033a तस्मिन् विनिहते नूनं युध्यते ऽसौ जनार्दनः 07,102.033c यस्य सत्त्ववतो वीर्यम् उपजीवन्ति पाण्डवाः 07,102.034a यं भयेष्व् अभिगच्छन्ति सहस्राक्षम् इवामराः 07,102.034c स शूरः सैन्धवप्रेप्सुर् अन्वयाद् भारतीं चमूम् 07,102.035a तस्य वै गमनं विद्मो भीम नावर्तनं पुनः 07,102.035c श्यामो युवा गुडाकेशो दर्शनीयो महाभुजः 07,102.036a व्यूढोरस्को महास्कन्धो मत्तद्विरदविक्रमः 07,102.036c चकोरनेत्रस् ताम्राक्षो द्विषताम् अघवर्धनः 07,102.036d*0760_01 मम प्रियहितार्थं च शक्रलोकाद् इहागतः 07,102.036d*0760_02 वृद्धोपसेवी धृतिमान् कृतज्ञः सत्यसंगरः 07,102.036d*0760_03 प्रविष्टो महतीं सेनाम् अर्पयन्तां धनंजयः 07,102.036d*0760_04 प्रविष्टे च चमूं घोराम् अर्जुने शत्रुनाशने 07,102.036d*0760_05 प्रेषितः सात्वतो वीरः फल्गुनस्य पदानुगः 07,102.036d*0760_06 तस्याभिगमनं जाने भीम नावर्तनं पुनः 07,102.037a तद् इदं मम भद्रं ते शोकस्थानम् अरिंदम 07,102.037c अर्जुनार्थं महाबाहो सात्वतस्य च कारणात् 07,102.038a वर्धते हविषेवाग्निर् इध्यमानः पुनः पुनः 07,102.038c तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम् 07,102.039a तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम् 07,102.039c स तं महारथं पश्चाद् अनुयातस् तवानुजम् 07,102.039e तम् अपश्यन् महाबाहुम् अहं विन्दामि कश्मलम् 07,102.039f*0761_01 पार्थे तस्मिन् हते चैव युध्यते नूनम् अग्रणीः 07,102.039f*0761_02 सहायो नास्य वै कश् चित् तेन विन्दामि कश्मलम् 07,102.039f*0762_01 अथैनं पुनर् आचक्ष्व लोहिताक्षं सकेशवम् 07,102.039f*0763_01 दृष्ट्वा कुशलिनौ कृष्णौ सात्वतं चैव सात्यकिम् 07,102.039f*0763_02 संविदं मम कुर्यास् त्वं सिंहनादेन पाण्डव 07,102.039f*0764_01 असौ हि पाञ्चजन्यस्य नदतः श्रूयते स्वनः 07,102.039f*0764_02 क्रुद्धेन वासुदेवेन पूर्यमाणस्य पाण्डव 07,102.039f*0764_03 नूनं विनिहतः शूरः सव्यसाची परंतपः 07,102.039f*0764_04 पार्थे तस्मिन् हते चैव युध्यते गरुडध्वजः 07,102.039f*0764_05 न ह्य् अस्य प्रियकृत् कश् चिद् अन्यः पाण्डव विद्यते 07,102.040a तस्मात् कृष्णो रणे नूनं युध्यते युद्धकोविदः 07,102.040c यस्य वीर्यवतो वीर्यम् उपजीवन्ति पाण्डवाः 07,102.040d*0765_01 न हि शुध्यति मे भावस् तयोर् एवं परंतप 07,102.041a स तत्र गच्छ कौन्तेय यत्र यातो धनंजयः 07,102.041c सात्यकिश् च महावीर्यः कर्तव्यं यदि मन्यसे 07,102.041e वचनं मम धर्मज्ञ ज्येष्ठो भ्राता भवामि ते 07,102.042a न ते ऽर्जुनस् तथा ज्ञेयो ज्ञातव्यः सात्यकिर् यथा 07,102.042c चिकीर्षुर् मत्प्रियं पार्थ प्रयातः सव्यसाचिनः 07,102.042e पदवीं दुर्गमां घोराम् अगम्याम् अकृतात्मभिः 07,102.043 भीमसेन उवाच 07,102.043a ब्रह्मेशानेन्द्रवरुणान् अवहद् यः पुरा रथः 07,102.043c तम् आस्थाय गतौ कृष्णौ न तयोर् विद्यते भयम् 07,102.044a आज्ञां तु शिरसा बिभ्रद् एष गच्छामि मा शुचः 07,102.044c समेत्य तान् नरव्याघ्रांस् तव दास्यामि संविदम् 07,102.045 संजय उवाच 07,102.045a एतावद् उक्त्वा प्रययौ परिदाय युधिष्ठिरम् 07,102.045c धृष्टद्युम्नाय बलवान् सुहृद्भ्यश् च पुनः पुनः 07,102.045e धृष्टद्युम्नं चेदम् आह भीमसेनो महाबलः 07,102.046a विदितं ते महाबाहो यथा द्रोणो महारथः 07,102.046c ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते 07,102.047a न च मे गमने कृत्यं तादृक् पार्षत विद्यते 07,102.047c यादृशं रक्षणे राज्ञः कार्यम् आत्ययिकं हि नः 07,102.048a एवम् उक्तो ऽस्मि पार्थेन प्रतिवक्तुं स्म नोत्सहे 07,102.048c प्रयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः 07,102.048e धर्मराजस्य वचने स्थातव्यम् अविशङ्कया 07,102.048f*0766_01 यास्यामि पदवीं भ्रातुः सात्वतस्य च धीमतः 07,102.049a सो ऽद्य यत्तो रणे पार्थं परिरक्ष युधिष्ठिरम् 07,102.049c एतद् धि सर्वकार्याणां परमं कृत्यम् आहवे 07,102.050a तम् अब्रवीन् महाराज धृष्टद्युम्नो वृकोदरम् 07,102.050c ईप्सितेन महाबाहो गच्छ पार्थाविचारयन् 07,102.051a नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथं चन 07,102.051b*0767_01 मयि जीवति कौन्तेय भारद्वाजः कथं चन 07,102.051c निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे 07,102.052a ततो निक्षिप्य राजानं धृष्टद्युम्नाय पाण्डवः 07,102.052c अभिवाद्य गुरुं ज्येष्ठं प्रययौ यत्र फल्गुनः 07,102.053a परिष्वक्तस् तु कौन्तेयो धर्मराजेन भारत 07,102.053b*0768_01 राज्ञा मूर्धनि चाघ्रातः परिष्वक्तश् च शत्रुहा 07,102.053c आघ्रातश् च तथा मूर्ध्नि श्रावितश् चाशिषः शुभाः 07,102.053d*0769_01 कृत्वा प्रदक्षिणान् विप्रान् अर्चितांस् तुष्टमानसान् 07,102.053d*0769_02 आलभ्य मङ्गलान्य् अष्टौ पीत्वा कैरातकं मधु 07,102.053d*0769_03 द्विगुणद्रविणो वीरो मदरक्तान्तलोचनः 07,102.053d*0769_04 विप्रैः कृतस्वस्त्ययनो विजयोत्पादसूचितः 07,102.053d*0769_05 पश्यन्न् एवात्मनो बुद्धिं विजयानन्दकारिणीम् 07,102.053d*0769_06 अनुलोमानिलैश् चाशु प्रदर्शितजयोदयः 07,102.054a भीमसेनो महाबाहुः कवची शुभकुण्डली 07,102.054c साङ्गदः सतनुत्राणः सशरी रथिनां वरः 07,102.054d*0770_01 रथम् आरुह्य निर्युक्तं सर्वोपकरणान्वितम् 07,102.055a तस्य कार्ष्णायसं वर्म हेमचित्रं महर्द्धिमत् 07,102.055c विबभौ पर्वतश्लिष्टः सविद्युद् इव तोयदः 07,102.056a पीतरक्तासितसितैर् वासोभिश् च सुवेष्टितः 07,102.056c कण्ठत्राणेन च बभौ सेन्द्रायुध इवाम्बुदः 07,102.057a प्रयाते भीमसेने तु तव सैन्यं युयुत्सया 07,102.057c पाञ्चजन्यरवो घोरः पुनर् आसीद् विशां पते 07,102.058a तं श्रुत्वा निनदं घोरं त्रैलोक्यत्रासनं महत् 07,102.058c पुनर् भीमं महाबाहुर् धर्मपुत्रो ऽभ्यभाषत 07,102.059a एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम् 07,102.059c पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट् 07,102.060a नूनं व्यसनम् आपन्ने सुमहत् सव्यसाचिनि 07,102.060c कुरुभिर् युध्यते सार्धं सर्वैश् चक्रगदाधरः 07,102.061a नूनम् आर्या महत् कुन्ती पापम् अद्य निदर्शनम् 07,102.061c द्रौपदी च सुभद्रा च पश्यन्ति सह बन्धुभिः 07,102.062a स भीमस् त्वरया युक्तो याहि यत्र धनंजयः 07,102.062c मुह्यन्तीव हि मे सर्वा धनंजयदिदृक्षया 07,102.062e दिशः सप्रदिशः पार्थ सात्वतस्य च कारणात् 07,102.062f*0771_01 एवं संचोदितस् तेन धर्मपुत्रेण संयुगे 07,102.062f*0771_02 भीमसेनो महाबाहुः कवची दंशितो बली 07,102.063a गच्छ गच्छेति च पुनर् भीमसेनम् अभाषत 07,102.063b*0772_01 ततः पाण्डुसुतो राजन् भीमसेनः प्रतापवान् 07,102.063b*0772_02 बद्धगोधाङ्गुलित्राणः प्रगृहीतशरासनः 07,102.063c भृशं स प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियंकरः 07,102.063e आहत्य दुन्दुभिं भीमः शङ्खं प्रध्माय चासकृत् 07,102.064a विनद्य सिंहनादं च ज्यां विकर्षन् पुनः पुनः 07,102.064b*0773_01 तलशब्देन वीराणां पातयित्वा मनांस्य् उत 07,102.064c दर्शयन् घोरम् आत्मानम् अमित्रान् सहसाभ्ययात् 07,102.065a तम् ऊहुर् जवना दान्ता विकुर्वाणा हयोत्तमाः 07,102.065c विशोकेनाभिसंयत्ता मनोमारुतरंहसः 07,102.066a आरुजन् विरुजन् पार्थो ज्यां विकर्षंश् च पाणिना 07,102.066c सो ऽवकर्षन् विकर्षंश् च सेनाग्रं समलोडयत् 07,102.067a तं प्रयान्तं महाबाहुं पाञ्चालाः सहसोमकाः 07,102.067b*0774_01 तं समायान्तम् आलोक्य घोररूपं सुतास् तव 07,102.067c पृष्ठतो ऽनुययुः शूरा मघवन्तम् इवामराः 07,102.068a तं ससेना महाराज सोदर्याः पर्यवारयन् 07,102.068c दुःशलश् चित्रसेनश् च कुण्डभेदी विविंशतिः 07,102.069a दुर्मुखो दुःसहश् चैव विकर्णश् च शलस् तथा 07,102.069c विन्दानुविन्दौ सुमुखो दीर्घबाहुः सुदर्शनः 07,102.070a वृन्दारकः सुहस्तश् च सुषेणो दीर्घलोचनः 07,102.070c अभयो रौद्रकर्मा च सुवर्मा दुर्विमोचनः 07,102.071a विविधै रथिनां श्रेष्ठाः सह सैन्यैः सहानुगैः 07,102.071c संयत्ताः समरे शूरा भीमसेनम् उपाद्रवन् 07,102.071d*0775_01 तैः समन्ताद् वृतः शूरैः समरे स महारथः 07,102.072a तान् समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी 07,102.072c अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगान् इव 07,102.073a ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शयन् 07,102.073c वारयन्तः शरैर् भीमं मेघाः सूर्यम् इवोदितम् 07,102.074a स तान् अतीत्य वेगेन द्रोणानीकम् उपाद्रवत् 07,102.074c अग्रतश् च गजानीकं शरवर्षैर् अवाकिरत् 07,102.075a सो ऽचिरेणैव कालेन तद् गजानीकम् आशुगैः 07,102.075c दिशः सर्वाः समभ्यस्य व्यधमत् पवनात्मजः 07,102.076a त्रासिताः शरभस्येव गर्जितेन वने मृगाः 07,102.076c प्राद्रवन् द्विरदाः सर्वे नदन्तो भैरवान् रवान् 07,102.077a पुनश् चातीत्य वेगेन द्रोणानीकम् उपाद्रवत् 07,102.077c तम् अवारयद् आचार्यो वेलेवोद्वृत्तम् अर्णवम् 07,102.077d*0776_01 तस्य द्रोणो रथं राजञ् छादयाम् आस संयुगे 07,102.077d*0776_02 साश्वसूतध्वजं तूर्णं तद् अद्भुतम् इवाभवत् 07,102.078a ललाटे ऽताडयच् चैनं नाराचेन स्मयन्न् इव 07,102.078c ऊर्ध्वरश्मिर् इवादित्यो विबभौ तत्र पाण्डवः 07,102.079a स मन्यमानस् त्व् आचार्यो ममायं फल्गुनो यथा 07,102.079c भीमः करिष्यते पूजाम् इत्य् उवाच वृकोदरम् 07,102.079d*0777_01 भीमं पूजां करिष्यन्तं गुरुवृत्तम् अथाब्रवीत् 07,102.080a भीमसेन न ते शक्यं प्रवेष्टुम् अरिवाहिनीम् 07,102.080c माम् अनिर्जित्य समरे शत्रुमध्ये महाबल 07,102.081a यदि ते सो ऽनुजः कृष्णः प्रविष्टो ऽनुमते मम 07,102.081c अनीकं न तु शक्यं भोः प्रवेष्टुम् इह वै त्वया 07,102.082a अथ भीमस् तु तच् छ्रुत्वा गुरोर् वाक्यम् अपेतभीः 07,102.082c क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणः श्वसन् 07,102.083a तवार्जुनो नानुमते ब्रह्मबन्धो रणाजिरम् 07,102.083c प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद् बलम् 07,102.084a येन वै परमां पूजां कुर्वता मानितो ह्य् असि 07,102.084c नार्जुनो ऽहं घृणी द्रोण भीमसेनो ऽस्मि ते रिपुः 07,102.085a पिता नस् त्वं गुरुर् बन्धुस् तथा पुत्रा हि ते वयम् 07,102.085c इति मन्यामहे सर्वे भवन्तं प्रणताः स्थिताः 07,102.086a अद्य तद् विपरीतं ते वदतो ऽस्मासु दृश्यते 07,102.086c यदि शत्रुं त्वम् आत्मानं मन्यसे तत् तथास्त्व् इह 07,102.086e एष ते सदृशं शत्रोः कर्म भीमः करोम्य् अहम् 07,102.087a अथोद्भ्राम्य गदां भीमः कालदण्डम् इवान्तकः 07,102.087c द्रोणायावसृजद् राजन् स रथाद् अवपुप्लुवे 07,102.088a साश्वसूतध्वजं यानं द्रोणस्यापोथयत् तदा 07,102.088b*0778_01 तद् अद्भुतम् अपश्याम पाण्डवेयस्य विक्रमम् 07,102.088b*0778_02 द्रोणं तु विरथं कृत्वा भीमसेनो महाबलः 07,102.088b*0778_03 अभ्यवर्तत सैन्यानि तावकानि समन्ततः 07,102.088c प्रामृद्नाच् च बहून् योधान् वायुर् वृक्षान् इवौजसा 07,102.088d*0779_01 विचचार रणे राजन् वायुतुल्यपराक्रमः 07,102.089a तं पुनः परिवव्रुस् ते तव पुत्रा रथोत्तमम् 07,102.089b*0780_01 निर्जितस् तु तदानेन पाण्डवेन महात्मना 07,102.089c अन्यं च रथम् आस्थाय द्रोणः प्रहरतां वरः 07,102.089d*0781_01 व्यूहद्वारं समासाद्य युद्धाय समवस्थितः 07,102.089d*0782_01 भीमेनैवाकरोद् यत्नं व्यूहम् एवाभ्यरक्षत 07,102.090a ततः क्रुद्धो महाराज भीमसेनः पराक्रमी 07,102.090c अग्रतः स्यन्दनानीकं शरवर्षैर् अवाकिरत् 07,102.091a ते वध्यमानाः समरे तव पुत्रा महारथाः 07,102.091c भीमं भीमबलं युद्धे ऽयोधयंस् तु जयैषिणः 07,102.092a ततो दुःशासनः क्रुद्धो रथशक्तिं समाक्षिपत् 07,102.092c सर्वपारशवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम् 07,102.093a आपतन्तीं महाशक्तिं तव पुत्रप्रचोदिताम् 07,102.093c द्विधा चिच्छेद तां भीमस् तद् अद्भुतम् इवाभवत् 07,102.094a अथान्यैर् निशितैर् बाणैः संक्रुद्धः कुण्डभेदिनम् 07,102.094c सुषेणं दीर्घनेत्रं च त्रिभिस् त्रीन् अवधीद् बली 07,102.095a ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् 07,102.095c पुत्राणां तव वीराणां युध्यताम् अवधीत् पुनः 07,102.096a अभयं रौद्रकर्माणं दुर्विमोचनम् एव च 07,102.096c त्रिभिस् त्रीन् अवधीद् भीमः पुनर् एव सुतांस् तव 07,102.097a वध्यमाना महाराज पुत्रास् तव बलीयसा 07,102.097c भीमं प्रहरतां श्रेष्ठं समन्तात् पर्यवारयन् 07,102.097d*0783_01 बाह्यं मृत्युभयं कृत्वा समावव्रुर् वृकोदरम् 07,102.097d*0784_01 ते शरैर् भीमकर्माणं ववर्षुः पाण्डवं युधि 07,102.097d*0784_02 मेघा इवातपापाये धाराभिर् धरणीधरम् 07,102.097d*0784_03 स तद् बाणमयं वर्षम् अश्मवर्षम् इवाचलः 07,102.097d*0784_04 प्रतीच्छन् पाण्डुदायादो न प्राव्यथत शत्रुहा 07,102.098a विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम् 07,102.098c प्रहसन्न् इव कौन्तेयः शरैर् निन्ये यमक्षयम् 07,102.099a ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ 07,102.099c विव्याध समरे तूर्णं स पपात ममार च 07,102.099d*0785_01 तोमरेण निहत्याजौ प्रेषयाम् आस मृत्यवे 07,102.100a सो ऽचिरेणैव कालेन तद् रथानीकम् आशुगैः 07,102.100c दिशः सर्वाः समभ्यस्य व्यधमत् पाण्डुनन्दनः 07,102.100d*0786_01 दिशो विद्रावयाम् आस नीहारम् इव भास्करः 07,102.101a ततो वै रथघोषेण गर्जितेन मृगा इव 07,102.101c वध्यमानाश् च समरे पुत्रास् तव विशां पते 07,102.101e प्राद्रवन् सरथाः सर्वे भीमसेनभयार्दिताः 07,102.102a अनुयाय तु कौन्तेयः पुत्राणां ते महद् बलम् 07,102.102c विव्याध समरे राजन् कौरवेयान् समन्ततः 07,102.103a वध्यमाना महाराज भीमसेनेन तावकाः 07,102.103c त्यक्त्वा भीमं रणे यान्ति चोदयन्तो हयोत्तमान् 07,102.104a तांस् तु निर्जित्य समरे भीमसेनो महाबलः 07,102.104c सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः 07,102.105a तलशब्दं च सुमहत् कृत्वा भीमो महाबलः 07,102.105b*0787_01 कृत्वा शब्दं च भीमं च भीमो वै श्वसनात्मजः 07,102.105b*0788_01 महान्तं तलशब्दं च कृत्वा द्रोणान्तिकं ययौ 07,102.105b*0789_01 भीषयित्वा रथानीकं हत्वा योधान् वरान् वरान् 07,102.105c व्यतीत्य रथिनश् चापि द्रोणानीकम् उपाद्रवत् 07,103.001 संजय उवाच 07,103.001a तम् उत्तीर्णं रथानीकात् तमसो भास्करं यथा 07,103.001c दिधारयिषुर् आचार्यः शरवर्षैर् अवाकिरत् 07,103.002a पिबन्न् इव शरौघांस् तान् द्रोणचापवरातिगान् 07,103.002c सो ऽभ्यवर्तत सोदर्यान् मायया मोहयन् बलम् 07,103.003a तं मृधे वेगम् आस्थाय परं परमधन्विनः 07,103.003c चोदितास् तव पुत्रैश् च सर्वतः पर्यवारयन् 07,103.004a स तथा संवृतो भीमः प्रहसन्न् इव भारत 07,103.004c उदयच्छद् गदां तेभ्यो घोरां तां सिंहवन् नदन् 07,103.004e अवासृजच् च वेगेन तेषु तान् प्रमथद् बली 07,103.005a सेन्द्राशनिर् इवेन्द्रेण प्रविद्धा संहतात्मना 07,103.005b*0790_01 प्रामथ्नात् सा महाराज सैनिकांस् तव संयुगे 07,103.005c घोषेण महता राजन् पूरयित्वेव मेदिनीम् 07,103.005e ज्वलन्ती तेजसा भीमा त्रासयाम् आस ते सुतान् 07,103.006a तां पतन्तीं महावेगां दृष्ट्वा तेजोभिसंवृताम् 07,103.006c प्राद्रवंस् तावकाः सर्वे नदन्तो भैरवान् रवान् 07,103.007a तं च शब्दम् असंसह्यं तस्याः संलक्ष्य मारिष 07,103.007b*0791_01 सिंहनादम् असह्यं हि श्रुत्वा भीमस्य संयुगे 07,103.007c प्रापतन् मनुजास् तत्र रथेभ्यो रथिनस् तदा 07,103.007d*0792_01 ते हन्यमाना भीमेन गदाहस्तेन तावकाः 07,103.007d*0792_02 प्राद्रवन्त रणे भीता व्याघ्रघ्राता मृगा इव 07,103.008a स तान् विद्राव्य कौन्तेयः संख्ये ऽमित्रान् दुरासदः 07,103.008c सुपर्ण इव वेगेन पक्षिराड् अत्यगाच् चमूम् 07,103.009a तथा तं विप्रकुर्वाणं रथयूथपयूथपम् 07,103.009c भारद्वाजो महाराज भीमसेनं समभ्ययात् 07,103.010a द्रोणस् तु समरे भीमं वारयित्वा शरोर्मिभिः 07,103.010c अकरोत् सहसा नादं पाण्डूनां भयम् आदधत् 07,103.011a तद् युद्धम् आसीत् सुमहद् घोरं देवासुरोपमम् 07,103.011c द्रोणस्य च महाराज भीमस्य च महात्मनः 07,103.012a यदा तु विशिखैस् तीक्ष्णैर् द्रोणचापविनिःसृतैः 07,103.012c वध्यन्ते समरे वीराः शतशो ऽथ सहस्रशः 07,103.013a ततो रथाद् अवप्लुत्य वेगम् आस्थाय पाण्डवः 07,103.013c निमील्य नयने राजन् पदातिर् द्रोणम् अभ्ययात् 07,103.013d*0793_01 अंसे शिरो भीमसेनः करौ कृत्वोरसि स्थिरौ 07,103.013d*0793_02 वेगम् आस्थाय बलवान् मनोनिलगरुत्मताम् 07,103.014a यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया 07,103.014c तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत् 07,103.015a स वध्यमानः समरे रथं द्रोणस्य मारिष 07,103.015c ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः 07,103.016a द्रोणस् तु सत्वरो राजन् क्षिप्तो भीमेन संयुगे 07,103.016b*0794_01 दृश्यते तावकैर् योधैर् विस्मयोत्फुल्ललोचनैः 07,103.016b*0794_02 परित्यज्य रथं तूर्णं द्रोणो भग्नं महीतले 07,103.016c रथम् अन्यं समास्थाय व्यूहद्वारम् उपाययौ 07,103.016d*0795_01 पराङ्मुखं तथा यान्तं भग्नोत्साहं गुरुं तदा 07,103.016d*0795_02 गत्वा वेगेन तं भीमो धुरं गृह्य रथस्य तु 07,103.016d*0795_03 तम् अप्य् अतिरथं भीमश् चिक्षेप भृशरोषितः 07,103.016d*0795_04 एवम् अष्टौ रथाः क्षिप्ता गुरोर् भीमेन लीलया 07,103.016d*0795_05 द्रोणो ऽपि तु निमेषेण पुनः स्वरथम् आस्थितः 07,103.017a तस्मिन् क्षणे तस्य यन्ता तूर्णम् अश्वान् अचोदयत् 07,103.017c भीमसेनस्य कौरव्य तद् अद्भुतम् इवाभवत् 07,103.018a ततः स्वरथम् आस्थाय भीमसेनो महाबलः 07,103.018c अभ्यवर्तत वेगेन तव पुत्रस्य वाहिनीम् 07,103.019a स मृद्नन् क्षत्रियान् आजौ वातो वृक्षान् इवोद्धतः 07,103.019c अगच्छद् दारयन् सेनां सिन्धुवेगो नगान् इव 07,103.020a भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम् 07,103.020c प्रमथ्य बहुधा राजन् भीमसेनः समभ्ययात् 07,103.021a संत्रासयन्न् अनीकानि तलशब्देन मारिष 07,103.021c अजयत् सर्वसैन्यानि शार्दूल इव गोवृषान् 07,103.022a भोजानीकम् अतिक्रम्य काम्बोजानां च वाहिनीम् 07,103.022c तथा म्लेच्छगणांश् चान्यान् बहून् युद्धविशारदान् 07,103.023a सात्यकिं चापि संप्रेक्ष्य युध्यमानं नरर्षभम् 07,103.023c रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा 07,103.024a भीमसेनो महाराज द्रष्टुकामो धनंजयम् 07,103.024c अतीत्य समरे योधांस् तावकान् पाण्डुनन्दनः 07,103.025a सो ऽपश्यद् अर्जुनं तत्र युध्यमानं नरर्षभम् 07,103.025c सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी 07,103.026a अर्जुनं तत्र दृष्ट्वाथ चुक्रोश महतो रवान् 07,103.026b*0796_01 प्रावृट्काले महाराज नर्दन्न् इव बलाहकः 07,103.026c तं तु तस्य महानादं पार्थः शुश्राव नर्दतः 07,103.026d*0797_01 वासुदेवश् च कौरव्य भीमसेनस्य संयुगे 07,103.027a ततः पार्थो महानादं मुञ्चन् वै माधवश् च ह 07,103.027c अभ्ययातां महाराज नर्दन्तौ गोवृषाव् इव 07,103.028a वासुदेवार्जुनौ श्रुत्वा निनादं तस्य शुष्मिणः 07,103.028c पुनः पुनः प्रणदतां दिदृक्षन्तौ वृकोदरम् 07,103.029a भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः 07,103.029c अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः 07,103.030a विशोकश् चाभवद् राजा श्रुत्वा तं निनदं महत् 07,103.030c धनंजयस्य च रणे जयम् आशास्तवान् विभुः 07,103.031a तथा तु नर्दमाने वै भीमसेने रणोत्कटे 07,103.031c स्मितं कृत्वा महाबाहुर् धर्मपुत्रो युधिष्ठिरः 07,103.032a हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः 07,103.032c दत्ता भीम त्वया संवित् कृतं गुरुवचस् तथा 07,103.033a न हि तेषां जयो युद्धे येषां द्वेष्टासि पाण्डव 07,103.033c दिष्ट्या जीवति संग्रामे सव्यसाची धनंजयः 07,103.034a दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः 07,103.034c दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनंजयौ 07,103.035a येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः 07,103.035c स हन्ता द्विषतां संख्ये दिष्ट्या जीवति फल्गुनः 07,103.036a यस्य बाहुबलं सर्वे वयम् आश्रित्य जीविताः 07,103.036c स हन्ता रिपुसैन्यानां दिष्ट्या जीवति फल्गुनः 07,103.037a निवातकवचा येन देवैर् अपि सुदुर्जयाः 07,103.037c निर्जिता रथिनैकेन दिष्ट्या पार्थः स जीवति 07,103.038a कौरवान् सहितान् सर्वान् गोग्रहार्थे समागतान् 07,103.038c यो ऽजयन् मत्स्यनगरे दिष्ट्या पार्थः स जीवति 07,103.039a कालकेयसहस्राणि चतुर्दश महारणे 07,103.039b*0798_01 कालकेयान् महेष्वासान् सहस्राणि चतुर्दश 07,103.039c यो ऽवधीद् भुजवीर्येण दिष्ट्या पार्थः स जीवति 07,103.040a गन्धर्वराजं बलिनं दुर्योधनकृतेन वै 07,103.040c जितवान् यो ऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति 07,103.041a किरीटमाली बलव्ठश्वेताश्वः कृष्णसारथिः 07,103.041c मम प्रियश् च सततं दिष्ट्या जीवति फल्गुनः 07,103.042a पुत्रशोकाभिसंतप्तश् चिकीर्षुः कर्म दुष्करम् 07,103.042c जयद्रथवधान्वेषी प्रतिज्ञां कृतवान् हि यः 07,103.042e कच्चित् स सैन्धवं संख्ये हनिष्यति धनंजयः 07,103.043a कच्चित् तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम् 07,103.043c अनस्तमित आदित्ये समेष्याम्य् अहम् अर्जुनम् 07,103.044a कच्चित् सैन्धवको राजा दुर्योधनहिते रतः 07,103.044c नन्दयिष्यत्य् अमित्राणि फल्गुनेन निपातितः 07,103.045a कच्चिद् दुर्योधनो राजा फल्गुनेन निपातितम् 07,103.045c दृष्ट्वा सैन्धवकं संख्ये शमम् अस्मासु धास्यति 07,103.046a दृष्ट्वा विनिहतान् भ्रातॄन् भीमसेनेन संयुगे 07,103.046c कच्चिद् दुर्योधनो मन्दः शमम् अस्मासु धास्यति 07,103.047a दृष्ट्वा चान्यान् बहून् योधान् पातितान् धरणीतले 07,103.047c कच्चिद् दुर्योधनो मन्दः पश्चात्तापं करिष्यति 07,103.048a कच्चिद् भीष्मेण नो वैरम् एकेनैव प्रशाम्यति 07,103.048c शेषस्य रक्षणार्थं च संधास्यति सुयोधनः 07,103.049a एवं बहुविधं तस्य चिन्तयानस्य पार्थिव 07,103.049c कृपयाभिपरीतस्य घोरं युद्धम् अवर्तत 07,104.001 धृतराष्ट्र उवाच 07,104.001a तथा तु नर्दमानं तं भीमसेनं महाबलम् 07,104.001c मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् 07,104.002a न हि पश्याम्य् अहं तं वै त्रिषु लोकेषु संजय 07,104.002c क्रुद्धस्य भिमसेनस्य यस् तिष्ठेद् अग्रतो रणे 07,104.003a गदाम् उद्यच्छमानस्य कालस्येव महामृधे 07,104.003c न हि पश्याम्य् अहं तात यस् तिष्ठेत रणाजिरे 07,104.004a रथं रथेन यो हन्यात् कुञ्जरं कुञ्जरेण च 07,104.004b*0799_01 अश्वम् अश्वेन समरे मनुजैर् मनुजांस् तथा 07,104.004c कस् तस्य समरे स्थाता साक्षाद् अपि शतक्रतुः 07,104.005a क्रुद्धस्य भीमसेनस्य मम पुत्र्ठजिघांसतः 07,104.005c दुर्योधनहिते युक्ताः समतिष्ठन्त के ऽग्रतः 07,104.006a भीमसेनदवाग्नेस् तु मम पुत्रतृणोलपम् 07,104.006c प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः 07,104.007a काल्यमानान् हि मे पुत्रान् भीमेनावेक्ष्य संयुगे 07,104.007c कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् 07,104.007d*0800_01 न मे ऽर्जुनाद् भयं तादृक् कृष्णान् नापि च सात्वतात् 07,104.007d*0800_02 हुतभुग् जन्मनो नैव यादृग् भीमाद् भयं मम 07,104.008a भीमवह्नेः प्रदीप्तस्य मम पुत्रान् दिधक्षतः 07,104.008c के शूराः पर्यवर्तन्त तन् ममाचक्ष्व संजय 07,104.009 संजय उवाच 07,104.009a तथा तु नर्दमानं तं भीमसेनं महारथम् 07,104.009c तुमुलेनैव शब्देन कर्णो ऽप्य् अभ्यपतद् बली 07,104.009d*0801_01 कर्णो ऽप्य् अभ्यपतद् धीमांस् तुमुलेन रवेण च 07,104.010a व्याक्षिपन् बलवच् चापम् अतिमात्रम् अमर्षणः 07,104.010c कर्णस् तु युद्धम् आकाङ्क्षन् दर्शयिष्यन् बलं बली 07,104.010d*0802_01 रुरोध मार्गं भीमस्य वातस्येव महीरुहः 07,104.010d*0802_02 भीमो ऽपि दृष्ट्वा सावेगं पुरो वैकर्तनं स्थितम् 07,104.010d*0802_03 चुकोप बलवद् वीरश् चिक्षेपास्य शिलाशितान् 07,104.010d*0802_04 तान् प्रत्यगृह्णात् कर्णो ऽपि प्रतीपं प्रेषयच् छरान् 07,104.010d*0802_05 ततस् तु सर्वयोधानां यततां प्रेक्षतां तदा 07,104.011a प्रावेपन्न् इव गात्राणि कर्णभीमसमागमे 07,104.011c रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम् 07,104.012a भीमसेनस्य निनदं घोरं श्रुत्वा रणाजिरे 07,104.012c खं च भूमिं च संबद्धां मेनिरे क्षत्रियर्षभाः 07,104.013a पुनर् घोरेण नादेन पाण्डवस्य महात्मनः 07,104.013c समरे सर्वयोधानां धनूंष्य् अभ्यपतन् क्षितौ 07,104.013d*0803_01 केषां चिद् अल्पसत्त्वानां तं श्रुत्वा निनदं युधि 07,104.013d*0803_02 शस्त्राणि न्यपतन् दोर्भ्यः केषां चिच् चासवो ऽद्रवन् 07,104.014a वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः 07,104.014c वाहनानि महाराज बभूवुर् विमनांसि च 07,104.014d*0804_01 तं श्रुत्वा निनदं घोरं शकृन् मूत्रं सशोणितम् 07,104.014d*0804_02 प्रसुस्रुवुर् वाहनानि स्तब्धानि च ततो ऽभवन् 07,104.015a प्रादुरासन् निमित्तानि घोराणि च बहूनि च 07,104.015b*0805_01 गृध्रकङ्कबडैश् चासीद् अन्तरिक्षं समावृतम् 07,104.015c तस्मिंस् तु तुमुले राजन् भीमकर्णसमागमे 07,104.016a ततः कर्णस् तु विंशत्या शराणां भीमम् आर्दयत् 07,104.016c विव्याध चास्य त्वरितः सूतं पञ्चभिर् आशुगैः 07,104.017a प्रहस्य भीमसेनस् तु कर्णं प्रत्यर्पयद् रणे 07,104.017c सायकानां चतुःषष्ट्या क्षिप्रकारी महाबलः 07,104.018a तस्य कर्णो महेष्वासः सायकांश् चतुरो ऽक्षिपत् 07,104.018c असंप्राप्तांस् तु तान् भीमः सायकैर् नतपर्वभिः 07,104.018e चिच्छेद बहुधा राजन् दर्शयन् पाणिलाघवम् 07,104.019a तं कर्णश् छादयाम् आस शरव्रातैर् अनेकशः 07,104.019c संछाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः 07,104.020a चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः 07,104.020c विव्याध चैनं बहुभिः सायकैर् नतपर्वभिः 07,104.021a अथान्यद् धनुर् आदाय सज्यं कृत्वा च सूतजः 07,104.021c विव्याध समरे भीमं भीमकर्मा महारथः 07,104.022a तस्य भीमो भृशं क्रुद्धस् त्र्㤠शरान् नतपर्वणः 07,104.022c निचखानोरसि तदा सूतपुत्रस्य वेगितः 07,104.023a तैः कर्णो ऽभ्राजत शरैर् उरोमध्यगतैस् तदा 07,104.023c महीधर इवोदग्रस् त्रिशृङ्गो भरतर्षभ 07,104.023d*0806_01 मध्यंदिनम् अनुप्राप्तस् त्रितेजा इव भास्करः 07,104.024a सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः 07,104.024c धातुप्रस्यन्दिनः शैलाद् यथा गैरिकराजयः 07,104.025a किं चिद् विचलितः कर्णः सुप्रहाराभिपीडितः 07,104.025c ससायकं धनुः कृत्वा भीमं विव्याध मारिष 07,104.025e चिक्षेप च पुनर् बांठशतशो ऽथ सहस्रशः 07,104.026a स छाद्यमानः सहसा कर्णेन दृढधन्विना 07,104.026c धनुर्ज्याम् अच्छिनत् तूर्णम् उत्स्मयन् पाण्डुनन्दनः 07,104.027a सारथिं चास्य भल्लेन प्राहिणोद् यमसादनम् 07,104.027c वाहांश् च चतुरः संख्ये व्यसूंश् चक्रे महारथः 07,104.028a हताश्वात् तु रथात् कर्णः समाप्लुत्य विशां पते 07,104.028c स्यन्दनं वृषसेनस्य समारोहन् महारथः 07,104.029a निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान् 07,104.029c ननाद सुमहानादं पर्जन्यनिनदोपमम् 07,104.030a तस्य तं निनदं श्रुत्वा प्रहृष्टो ऽभूद् युधिष्ठिरः 07,104.030c कर्णं च निर्जितं मत्वा भीमसेनेन भारत 07,104.031a समन्ताच् छङ्खनिनदं पाण्डुसेनाकरोत् तदा 07,104.031b*0807_01 चक्रे युधिष्ठिरः संख्ये हर्षनादैश् च संकुलाम् 07,104.031c शत्रुसेनाध्वनिं श्रुत्वा तावका ह्य् अपि नानदन् 07,104.031e गाण्डीवं प्राक्षिपत् पार्थः कृष्णो ऽप्य् अब्जम् अवादयत् 07,104.032a तम् अन्तर्धाय निनदं ध्वनिर् भीमस्य नर्दतः 07,104.032c अश्रूयत महाराज सर्वसैन्येषु भारत 07,104.032d*0808_01 शुश्रुवे भीमसेनस्य तद् अद्भुतम् इवाभवत् 07,104.033a ततो व्यायच्छताम् अस्त्रैः पृथक् पृथग् अरिंदमौ 07,104.033c मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः 07,104.033d*0809_01 ततो व्यायच्छमानस्य भीमसेनस्य संयुगे 07,104.033d*0809_02 तत् सैन्यं कलुषीभूतं न प्राज्ञायत किं चन 07,104.033d@011_0001 भीमो ऽपि च महाराज वैकर्तनम् उपाद्रवत् 07,104.033d@011_0002 आसुरे तु महासैन्ये तारकं पावकिर् यथा 07,104.033d@011_0003 तयोर् एवं महद् युद्धम् अभवद् भीमकर्णयोः 07,104.033d@011_0004 तं भीमसेनो महता शरवर्षेण वारयन् 07,104.033d@011_0005 विव्याध सारथिं चास्य हयांश् च चतुरः शरैः 07,104.033d@011_0006 ध्वजं चास्य पताकां च भल्लैः संनतपर्वभिः 07,104.033d@011_0007 रथं च चक्ररक्षौ च भीमश् चिच्छेद मारिष 07,104.033d@011_0008 कर्णो ऽपि रथिनां श्रेष्ठो भीमसेनेन कम्पितः 07,104.033d@011_0009 खड्गचर्मधरो राजन् भीमम् अभ्यद्रवद् बली 07,104.033d@011_0010 भीमश् चिच्छेद खड्गं च चर्मणा सह मारिष 07,104.033d@011_0011 दृष्ट्वा कर्णं च पार्थेन बाधितं बहुभिः शरैः 07,104.033d@011_0012 दुर्योधनो महाराज दुःशलं प्रत्यभाषत 07,104.033d@011_0013 कर्णं कृच्छ्रगतं पश्य शीघ्रं यानं प्रयच्छ ह 07,104.033d@011_0014 एवम् उक्तस् ततो राजा दुःशलः समुपाद्रवत् 07,104.033d@011_0015 दुःशलस्य रथं कर्णश् चारुरोह महारथः 07,104.033d@011_0016 तौ पार्थः सहसा गत्वा विव्याध दशभिः शरैः 07,104.033d@011_0017 पुनश् च कर्णं विद्ध्वापि दुःशलस्य शिरो ऽहरत् 07,104.033d@011_0018 दुःशलं निहतं दृष्ट्वा भीमसेनेन मारिष 07,104.033d@011_0019 तस्यैव धनुर् आदाय कर्णो विव्याध पाण्डवम् 07,104.033d@011_0020 अन्योन्यं समरे वीरौ युयुधाते महाबलौ 07,104.033d@011_0021 शत्रुघ्नौ शत्रुमध्ये तु बलवज्रभृताव् इव 07,104.033d@011_0022 भीमो विद्ध्वा हयांश् चैव सारथिं च पुनः पुनः 07,104.033d@011_0023 कर्णम् अभ्यद्रवत् पार्थः प्रहसंश् च महाबलः 07,104.033d@011_0024 ततो व्यायच्छमानस्य भीमसेनस्य संयुगे 07,104.033d@011_0025 तत् सैन्यं शकलीभूतं न प्राज्ञायत किं चन 07,105.001 संजय उवाच 07,105.001a तस्मिन् विलुलिते सैन्ये सैन्धवायार्जुने गते 07,105.001c सात्वते भीमसेने च पुत्रस् ते द्रोणम् अभ्ययात् 07,105.001e त्वरन्न् एकरथेनैव बहुकृत्यं विचिन्तयन् 07,105.002a स रथस् तव पुत्रस्य त्वरया परया युतः 07,105.002c तूर्णम् अभ्यपतद् द्रोणं मनोमारुतवेगवान् 07,105.002d*0810_01 इह दृष्ट इतो नष्टः सरथः प्राद्रवन् नृपः 07,105.002d*0810_02 मुहूर्ताद् इव पुत्रस् ते द्रोणम् आसाद्य मारिष 07,105.003a उवाच चैनं पुत्रस् ते संरम्भाद् रक्तलोचनः 07,105.003b*0811_01 ससंरम्भम् इदं वाक्यम् अब्रवीत् कुरुनन्दनः 07,105.003c अर्जुनो भीमसेनश् च सात्यकिश् चापराजितः 07,105.004a विजित्य सर्वसैन्यानि सुमहान्ति महारथाः 07,105.004b*0812_01 अतिक्रम्य च हत्वा च सैन्यानि सुमहान्ति च 07,105.004c संप्राप्ताः सिन्धुराजस्य समीपम् अरिकर्शनाः 07,105.004e व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः 07,105.005a यदि तावद् रणे पार्थो व्यतिक्रान्तो महारथः 07,105.005c कथं सात्यकिभीमाभ्यां व्यतिक्रान्तो ऽसि मानद 07,105.006a आश्चर्यभूतं लोके ऽस्मिन् समुद्रस्येव शोषणम् 07,105.006c निर्जयं तव विप्राग्र्य सात्वतेनार्जुनेन च 07,105.007a तथैव भीमसेनेन लोकः संवदते भृशम् 07,105.007c कथं द्रोणो जितः संख्ये धनुर्वेदस्य पारगः 07,105.007d*0813_01 इत्य् एवं ब्रुवते योधा अश्रद्धेयम् इदं तव 07,105.008a नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे 07,105.008c यत्र त्वां पुरुषव्याघ्रम् अतिक्रान्तास् त्रयो रथाः 07,105.009a एवं गते तु कृत्ये ऽस्मिन् ब्रूहि यत् ते विवक्षितम् 07,105.009c यद् गतं गतम् एवेह शेषं चिन्तय मानद 07,105.010a यत् कृत्यं सिन्धुराजस्य प्राप्तकालम् अनन्तरम् 07,105.010c तद् ब्रवीतु भवान् क्षिप्रं साधु तत् संविधीयताम् 07,105.011 द्रोण उवाच 07,105.011a चिन्त्यं बहु महाराज कृत्यं यत् तत्र मे शृणु 07,105.011c त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः 07,105.011e यावद् एव भयं पश्चात् तावद् एषां पुरःसरम् 07,105.012a तद् गरीयस्तरं मन्ये यत्र कृष्णधनंजयौ 07,105.012c सा पुरस्ताच् च पश्चाच् च गृहीता भारती चमूः 07,105.013a तत्र कृत्यम् अहं मन्ये सैन्धवस्याभिरक्षणम् 07,105.013c स नो रक्ष्यतमस् तात क्रुद्धाद् भीतो धनंजयात् 07,105.014a गतौ हि सैन्धवं वीरौ युयुधानवृकोदरौ 07,105.014c संप्राप्तं तद् इदं द्यूतं यत् तच् छकुनिबुद्धिजम् 07,105.015a न सभायां जयो वृत्तो नापि तत्र पराजयः 07,105.015c इह नो ग्लहमानानाम् अद्य तात जयाजयौ 07,105.016a यान् स्म तान् ग्लहते घोर्ठशकुनिः कुरुसंसदि 07,105.016c अक्षान् संमन्यमानः स प्रा क्शरास् ते दुरासदाः 07,105.016d*0814_01 न ते ऽक्षा निशिता घोराः शरा युष्मत् तनुच्छदः 07,105.017a यत्र ते बहवस् तात कुरवः पर्यवस्थिताः 07,105.017c सेनां दुरोदरं विद्धि शरान् अक्षान् विशां पते 07,105.018a ग्लहं च सैन्धवं राजन्न् अत्र द्यूतस्य निश्चयः 07,105.018c सैन्धवे हि महाद्यूतं समासक्तं परैः सह 07,105.018d*0815_01 अत्र ते ध्रुवम् आयत्तो जयो वाजय एव वा 07,105.019a अत्र सर्वे महाराज त्यक्त्वा जीवितम् आत्मनः 07,105.019c सैन्धवस्य रणे रक्षां विधिवत् कर्तुम् अर्हथ 07,105.019e तत्र नो ग्लहमानानां ध्रुवौ तात जयाजयौ 07,105.020a यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम् 07,105.020c तत्र याहि स्वयं शीघ्रं तांश् च रक्षस्व रक्षिणः 07,105.021a इहैव त्व् अहम् आसिष्ये प्रेषयिष्यामि चापरान् 07,105.021c निरोत्स्यामि च पाञ्चालान् सहितान् पाण्डुसृञ्जयैः 07,105.022a ततो दुर्योधनः प्रायात् तूर्णम् आचार्यशासनात् 07,105.022c उद्यम्यात्मानम् उग्राय कर्मणे सपदानुगः 07,105.023a चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ 07,105.023c बाह्येन सेनाम् अभ्येत्य जग्मतुः सव्यसाचिनम् 07,105.024a तौ हि पूर्वं महाराज वारितौ कृतवर्मणा 07,105.024c प्रविष्टे त्व् अर्जुने राजंस् तव सैन्यं युयुत्सया 07,105.024d*0816_01 पार्श्वेन सेनाम् आयान्तौ कुरुराजो ददर्श ह 07,105.024d*0817_01 पार्श्वे भित्त्वा चमूं वीरौ प्रविष्टौ तव वाहिनीम् 07,105.025a ताभ्यां दुर्योधनः सार्धम् अगच्छद् युद्धम् उत्तमम् 07,105.025c त्वरितस् त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली 07,105.026a ताव् अभिद्रवताम् एनम् उभाव् उद्यतकार्मुकौ 07,105.026c महारथसमाख्यातौ क्षत्रियप्रवरौ युधि 07,105.026d*0818_01 तम् अविध्यद् युधामन्युस् त्रिंशता कङ्कपत्रिभिः 07,105.026d*0818_02 विंशत्या सारथिं चास्य चतुर्भिश् चतुरो हयान् 07,105.026d*0818_03 दुर्योधनो युधामन्योर् ध्वजम् एकेषुणाच्छिनत् 07,105.026d*0818_04 इषुधीकार्मुकं चास्य समकृन्तद् रथोत्तमे 07,105.026d*0818_05 सारथिं चास्य भल्लेन रथनीडाद् अपाहरत् 07,105.026d*0818_06 ततो ऽविध्यच् छरैस् तीक्ष्णैश् चतुर्भिश् चतुरो हयान् 07,105.026d*0819_01 युधामन्युश् च पाञ्चाल्य उत्तमौजास् तथैव च 07,105.026d*0819_02 भित्त्वा पार्श्वेन सैन्यं तु प्रविष्टौ फल्गुनं प्रति 07,105.026d*0819_03 तौ समासादयद् वीरः शरैः कायास्थिभेदिभिः 07,105.026d*0819_04 सप्तभिश् च युधामन्युं षड्भिश् चैवोत्तमौजसम् 07,105.026d*0819_05 तौ तं सुनिशितैर् बाणैर् अविध्येतां महारथौ 07,105.026d*0819_06 उत्तमौजास् तु भल्लेन चापं चिच्छेद वीर्यवान् 07,105.026d*0819_07 अथान्यत् सुमहातेजा धनुर् गृह्य महाबलः 07,105.026d*0819_08 छादयाम् आस संक्रुद्धः पाञ्चालौ कुरुनन्दनः 07,105.027a युधामन्युस् तु संक्रुद्धः शरांस् त्रिंशतम् आयसान् 07,105.027c व्यसृजत् तव पुत्रस्य त्वरमाणः स्तनान्तरे 07,105.027d*0820_01 तथोत्तमौजाः संक्रुद्धः शरैर् हेमविभूषितैः 07,105.027d*0820_02 अविध्यत् सारथिं चास्य प्राहिणोद् यमसादनम् 07,105.028a दुर्योधनो ऽपि राजेन्द्र पाञ्चाल्यस्योत्तमौजसः 07,105.028c जघान चतुरश् चाश्वान् उभौ च पार्ष्णिसारथी 07,105.029a उत्तमौजा हताश्वस् तु हतसूतश् च संयुगे 07,105.029c आरुरोह रथं भ्रातुर् युधामन्योर् अभित्वरन् 07,105.029d*0821_01 युधामन्युरथं शीघ्रम् आरुरोह परंतपः 07,105.030a स रथं प्राप्य तं भ्रातुर् दुर्योधनहय्ठशरैः 07,105.030c बहुभिस् ताडयाम् आस ते हताः प्रापतन् भुवि 07,105.031a हयेषु पतितेष्व् अस्य चिच्छेद परमेषुणा 07,105.031c युधामन्युर् धनुः शीघ्रं शरावापं च संयुगे 07,105.032a हताश्वसूतात् स रथाद् अवप्लुत्य महारथः 07,105.032c गदाम् आदाय ते पुत्रः पाञ्चाल्याव् अभ्यधावत 07,105.033a तम् आपतन्तं संप्रेक्ष्य क्रुद्धं परपुरंजयम् 07,105.033c अवप्लुतौ रथोपस्थाद् युधामन्यूत्तमौजसौ 07,105.034a ततः स हेमचित्रं तं स्यन्दनप्रवरं गदी 07,105.034c गदया पोथयाम् आस साश्वसूतध्वजं रणे 07,105.034d*0822_01 एतद् ईदृशकं कार्षीत् पुत्रस् तव जनाधिप 07,105.034d*0822_02 गदया गदिनां श्रेष्ठः सर्वलोकमहारथः 07,105.035a हत्वा चैनं स पुत्रस् ते हताश्वो हतसारथिः 07,105.035c मद्रराजरथं तूर्णम् आरुरोह परंतपः 07,105.036a पाञ्चालानां तु मुख्यौ तौ राजपुत्रौ महाबलौ 07,105.036c रथम् अन्यं समारुह्य धनंजयम् अभीयतुः 07,106.000*0823_00 संजय उवाच 07,106.000*0823_01 वर्तमाने महाराज संग्रामे लोमहर्षणे 07,106.000*0823_02 व्याकुलेषु च सैन्येषु पीड्यमानेषु सर्वशः 07,106.000*0823_03 राधेयो भीमम् आनर्च्छद् युद्धाय भरतर्षभ 07,106.000*0823_04 यथा नागो वने नागं मत्तो मत्तम् अभिद्रवत् 07,106.001 धृतराष्ट्र उवाच 07,106.001a यौ तौ कर्णश् च भीमश् च संप्रयुद्धौ महाबलौ 07,106.001c अर्जुनस्य रथोपान्ते कीदृशः सो ऽभवद् रणः 07,106.002a पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे 07,106.002c कथं भूयस् तु राधेयो भीमम् आगान् महारथः 07,106.003a भीमो वा सूततनयं प्रत्युद्यातः कथं रणे 07,106.003c महारथसमाख्यातं पृथिव्यां प्रवरं रथम् 07,106.004a भीष्मद्रोणाव् अतिक्रम्य धर्मपुत्रो युधिष्ठिरः 07,106.004c नान्यतो भयम् आदत्त विना कर्णं धनुर्धरम् 07,106.005a भयान् न शेते सततं चिन्तयन् वै महारथम् 07,106.005b*0824_01 भयाद् यस्य महाबाहोर् न शेते बहुलाः समाः 07,106.005b*0824_02 चिन्तयन् नित्यशो वीर्यं राधेयस्य महात्मनः 07,106.005c तं कथं सूतपुत्रं हि भीमो ऽयुध्यत संयुगे 07,106.006a ब्रह्मण्यं वीर्यसंपन्नं समरेष्व् अनिवर्तिनम् 07,106.006c कथं कर्णं युधां श्रेष्ठं भीमो ऽयुध्यत संयुगे 07,106.007a यौ तौ समीयतुर् वीराव् अर्जुनस्य रथं प्रति 07,106.007c कथं नु ताव् अयुध्येतां सूतपुत्रवृकोदरौ 07,106.008a भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः 07,106.008c कथं भीमेन युयुधे कुन्त्या वाक्यम् अनुस्मरन् 07,106.009a भीमो वा सूतपुत्रेण स्मरन् वैरं पुरा कृतम् 07,106.009c सो ऽयुध्यत कथं वीरः कर्णेन सह संयुगे 07,106.010a आशास्ते च सदा सूत पुत्रो दुर्योधनो मम 07,106.010c कर्णो जेष्यति संग्रामे सहितान् पाण्डवान् इति 07,106.011a जयाशा यत्र मन्दस्य पुत्रस्य मम संयुगे 07,106.011c स कथं भीमकर्माणं भीमसेनम् अयुध्यत 07,106.012a यं समाश्रित्य पुत्रैर् मे कृतं वैरं महारथैः 07,106.012c तं सूततनयं तात कथं भीमो ह्य् अयोधयत् 07,106.013a अनेकान् विप्रकारांश् च सूतपुत्रसमुद्भवान् 07,106.013c स्मरमाणः कथं भीमो युयुधे सूतसूनुना 07,106.014a यो ऽजयत् पृथिवीं सर्वां रथेनैकेन वीर्यवान् 07,106.014c तं सूततनयं युद्धे कथं भीमो ह्य् अयोधयत् 07,106.015a यो जातः कुण्डलाभ्यां च कवचेन सहैव च 07,106.015c तं सूतपुत्रं समरे भीमः कथम् अयोधयत् 07,106.015d*0825_01 अस्त्रहेतोः पुरा तात भार्गवं समपूजयत् 07,106.015d*0825_02 तस्य प्रसादाद् ब्रह्मास्त्रं लब्धवांश् च भृगूत्तमात् 07,106.016a यथा तयोर् युद्धम् अभूद् यश् चासीद् विजयी तयोः 07,106.016c तन् ममाचक्ष्व तत्त्वेन कुशलो ह्य् असि संजय 07,106.017 संजय उवाच 07,106.017a भीमसेनस् तु राधेयम् उत्सृज्य रथिनां वरम् 07,106.017c इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनंजयौ 07,106.018a तं प्रयान्तम् अभिद्रुत्य राधेयः कङ्कपत्रिभिः 07,106.018c अभ्यवर्षन् महाराज मेघो वृष्ट्येव पर्वतम् 07,106.019a फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन् बली 07,106.019c आजुहाव रणे यान्तं भीमम् आधिरथिस् तदा 07,106.019d*0826_00 कर्ण उवाच 07,106.019d*0826_01 भीमाहितैस् तव रणे स्वप्ने ऽपि न विभावितम् 07,106.019d*0826_02 तद् दर्शयसि कस्मान् मे पृष्ठं पार्थदिदृक्षया 07,106.019d*0826_03 कुन्त्याः पुत्रस्य सदृशं नेदं पाण्डवनन्दन 07,106.019d*0826_04 तेन माम् अभितः स्थित्वा शरवर्षैर् अवाकिर 07,106.020a भीमसेनस् तदाह्वानं कर्णान् नामर्षयद् युधि 07,106.020c अर्धमण्डलम् आवृत्य सूतपुत्रम् अयोधयत् 07,106.021a अवक्रगामिभिर् बाणैर् अभ्यवर्षन् महायसैः 07,106.021c द्वैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम् 07,106.022a विधित्सुः कलहस्यान्तं जिघांसुः कर्णम् अक्षिणोत् 07,106.022c तं च हत्वेतरान् सर्वान् हन्तुकामो महाबलः 07,106.023a तस्मै प्रासृजद् उग्राणि विविधानि परंतपः 07,106.023c अमर्षी पाण्डवः क्रुद्धः शरवर्षाणि मारिष 07,106.024a तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः 07,106.024c सूतपुत्रो ऽस्त्रमायाभिर् अग्रसत् सुमहायशाः 07,106.025a स यथावन् महाराज विद्यया वै सुपूजितः 07,106.025c आचार्यवन् महेष्वासः कर्णः पर्यचरद् रणे 07,106.026a संरम्भेण तु युध्यन्तं भीमसेनं स्मयन्न् इव 07,106.026c अभ्यपद्यत राधेयस् तम् अमर्षी वृकोदरम् 07,106.027a तन् नामृष्यत कौन्तेयः कर्णस्य स्मितम् आहवे 07,106.027c युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः 07,106.028a तं भीमसेनः संप्राप्तं वत्सदन्तैः स्तनान्तरे 07,106.028c विव्याध बलवान् क्रुद्धस् तोत्त्रैर् इव महाद्विपम् 07,106.029a सूतं तु सूतपुत्रस्य सुपुङ्खैर् निशितैः शरैः 07,106.029c सुमुक्तैश् चित्रवर्माणं निर्बिभेद त्रिसप्तभिः 07,106.030a कर्णो जाम्बूनदैर् जालैः संछन्नान् वातरंहसः 07,106.030c विव्याध तुरगान् वीरः पञ्चभिः पञ्चभिः शरैः 07,106.031a ततो बाणमयं जालं भीमसेनरथं प्रति 07,106.031c कर्णेन विहितं राजन् निमेषार्धाद् अदृश्यत 07,106.032a सरथः सध्वजस् तत्र ससूतः पाण्डवस् तदा 07,106.032c प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः 07,106.033a तस्य कर्णश् चतुःषष्ट्या व्यधमत् कवचं दृढम् 07,106.033c क्रुद्धश् चाप्य् अहनत् पार्श्वे नाराचैर् मर्मभेदिभिः 07,106.034a ततो ऽचिन्त्य महावेगान् कर्णकार्मुकनिःसृतान् 07,106.034c समाश्लिष्यद् असंभ्रान्तः सूतपुत्रं वृकोदरः 07,106.035a स कर्णचापप्रभवान् इषून् आशीविषोपमान् 07,106.035c बिभ्रद् भीमो महाराज न जगाम व्यथां रणे 07,106.035d*0827_01 स कर्णचापं चिच्छेद भीमसेनो महाबलः 07,106.035d*0827_02 त्रासयित्वा महाराज गाम् अमितविक्रमः 07,106.036a ततो द्वात्रिंशता भल्लैर् निशितैस् तिग्मतेजनैः 07,106.036c विव्याध समरे कर्णं भीमसेनः प्रतापवान् 07,106.037a अयत्नेनैव तं कर्णः शरैर् उप समाकिरत् 07,106.037c भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम् 07,106.038a मृदुपूर्वं च राधेयो भीमम् आजाव् अयोधयत् 07,106.038c क्रोधपूर्वं तथा भीमः पूर्ववैरम् अनुस्मरन् 07,106.039a तं भीमसेनो नामृष्यद् अवमानम् अमर्षणः 07,106.039c स तस्मै व्यसृजत् तूर्णं शरवर्षम् अमित्रजित् 07,106.040a ते शराः प्रेषिता राजन् भीमसेनेन संयुगे 07,106.040c निपेतुः सर्वतो भीमाः कूजन्त इव पक्षिणः 07,106.041a हेमपुङ्खा महाराज भीमसेनधनुश्च्युताः 07,106.041c अभ्यद्रवंस् ते राधेयं वृकाः क्षुद्रमृगं यथा 07,106.042a कर्णस् तु रथिनां श्रेष्ठश् छाद्यमानः समन्ततः 07,106.042c राजन् व्यसृजद् उग्राणि शरवर्षाणि संयुगे 07,106.043a तस्य तान् अशनिप्रख्यान् इषून् समरशोभिनः 07,106.043c चिच्छेद बहुभिर् भल्लैर् असंप्राप्तान् वृकोदरः 07,106.044a पुनश् च शरवर्षेण छादयाम् आस भारत 07,106.044c कर्णो वैकर्तनो युद्धे भीमसेनं महारथम् 07,106.044d*0828_01 पुनर् बाणमयं वर्षं व्यसृजत् पाण्डवं प्रति 07,106.044d*0828_02 तथा कर्णेन समरे पीड्यमानः समन्ततः 07,106.045a तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः 07,106.045c समाचिततनुं संख्ये श्वाविधं शललैर् इव 07,106.046a हेमपुङ्ख्ठशिलाधौतान् कर्णचापच्युत्ठशरान् 07,106.046c दधार समरे वीरः स्वरश्मीन् इव भास्करः 07,106.047a रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यरोचत 07,106.047c तपनीयनिभैः पुष्पैः पलाश इव कानने 07,106.047d*0829_01 समृद्धकुसुमापीडो वसन्ते ऽशोकवत् तरुः 07,106.048a तत् तु भीमो महाराज कर्णस्य चरितं रणे 07,106.048c नामृष्यत महेष्वासः क्रोधाद् उद्वृत्य चक्षुषी 07,106.049a स कर्णं पञ्चविंशत्या नाराचानां समार्पयत् 07,106.049c महीधरम् इव श्वेतं गूढपादैर् विषोल्बणैः 07,106.049d*0830_01 विविशुश् च यथैवोग्रा वल्मीकं भुजगोत्तमाः 07,106.049d*0831_01 सप्तभिर् निशितैस् तूर्णं शरैर् आशीविषोपमैः 07,106.050a तं विव्याध पुनर् भीमः षड्भिर् अष्टाभिर् एव च 07,106.050c मर्मस्व् अमरविक्रान्तः सूतपुत्रं महारणे 07,106.050d*0832_01 मर्मण्य् अनपराधी संदिधित्सुः कलहं तदा 07,106.051a ततः कर्णस्य संक्रुद्धो भीमसेनः प्रतापवान् 07,106.051c चिच्छेद कार्मुकं तूर्णं सर्वोपकरणानि च 07,106.051d*0833_01 तथापि समरे तूर्णं विव्याधोरसि पाण्डवः 07,106.051d*0833_02 पाण्डवस् तु पुनर् विद्ध्वा सप्तभिः सायकोत्तमैः 07,106.051d*0833_03 अन्यैश् च बहु सं(?)राजञ् शरैर् आशीविषोपमैः 07,106.052a जघान चतुरश् चाश्वान् सूतं च त्वरितः शरैः 07,106.052c नाराचैर् अर्करश्म्याभैः कर्णं विव्याध चोरसि 07,106.053a ते जग्मुर् धरणीं सर्वे कर्णं निर्भिद्य मारिष 07,106.053c यथा हि जलदं भित्त्वा राजन् सूर्यस्य रश्मयः 07,106.053d*0834_01 समाश्वस्तस् तु कर्णो वै पुनर् युद्धम् अरोचयत् 07,106.053d*0834_02 भीमसेनो दृढं कोपात् पुनर् विव्याध पत्रिणा 07,106.054a स वैकल्यं महत् प्राप्य छिन्नधन्वा शरार्दितः 07,106.054c तथा पुरुषमानी स प्रत्यपायाद् रथान्तरम् 07,106.054c*0835_01 **** **** लज्जाम् उत्सृज्य भारत 07,106.054c*0835_02 भीमसेनभयात् कर्णः 07,106.054d*0836_01 अपचक्राम समरे युद्धाय भरतर्षभ 07,107.001 धृतराष्ट्र उवाच 07,107.001a यस्मिञ् जयाशा सततं पुत्राणां मम संजय 07,107.001c तं दृष्ट्वा विमुखं संख्ये किं नु दुर्योधनो ऽब्रवीत् 07,107.001d*0837_01 कथं च युयुधे भीमो वीर्यश्लाघी महाबलः 07,107.001e कर्णो वा समरे तात किम् अकार्षीद् अतः परम् 07,107.002 संजय उवाच 07,107.002*0838_01 तवापराधाद् राजेन्द्र पुनर् युद्धम् अवर्तत 07,107.002a भीमसेनं रणे दृष्ट्वा ज्वलन्तम् इव पावकम् 07,107.002b*0839_01 स्वयं शिष्यो भूतपतेर् भार्गवस्य धनुर्धरः 07,107.002b*0840_01 तस्य तुल्यो ऽस्त्रमायाभिस् तद् विशिष्टो ऽथ वा वृषः 07,107.002b*0840_02 शिष्यः शिष्यगुणैर् युक्तः कालान्तकयमोपमः 07,107.002b*0840_03 स भीमसेनेन जितः पाण्डुपुत्रेण भारत 07,107.002b*0841_01 शिष्यत्वं प्राप्तवान् कर्णस् तस्य तुल्यो ऽस्त्रमायया 07,107.002b*0841_02 तद् विशिष्टो ऽपि वा कर्णः शिष्यः शिष्यगुणैर् युतः 07,107.002b*0841_03 कालान्तकयमो यद्वद् भीमसेनेन निर्जितः 07,107.002b*0841_04 कुन्तीपुत्रेण भीमेन निर्जितः स तु लीलया 07,107.002c रथम् अन्यं समास्थाय विधिवत् कल्पितं पुनः 07,107.002e अभ्ययात् पाण्डवं कर्णो वातोद्धूत इवार्णवः 07,107.003a क्रुद्धम् आधिरथिं दृष्ट्वा पुत्रास् तव विशां पते 07,107.003c भीमसेनम् अमन्यन्त वैवस्वतमुखे हुतम् 07,107.003d*0842_01 भीमसेनो ऽपि समरे राधेयं प्रत्यमर्षितः 07,107.004a चापशब्दं महत् कृत्वा तलशब्दं च भैरवम् 07,107.004c अभ्यवर्तत राधेयो भीमसेनरथं प्रति 07,107.005a पुनर् एव ततो राजन् महान् आसीत् सुदारुणः 07,107.005c विमर्दः सूतपुत्रस्य भीमस्य च विशां पते 07,107.006a संरब्धौ हि महाबाहू परस्परवधैषिणौ 07,107.006c अन्योन्यम् ईक्षां चक्राते दहन्ताव् इव लोचनैः 07,107.007a क्रोधरक्तेक्षणौ क्रुद्धौ निःश्वसन्तौ महारथौ 07,107.007c युद्धे ऽन्योन्यं समासाद्य ततक्षतुर् अरिंदमौ 07,107.008a व्याघ्राव् इव सुसंरब्धौ श्येनाव् इव च शीघ्रगौ 07,107.008c शरभाव् इव संक्रुद्धौ युयुधाते परस्परम् 07,107.009a ततो भीमः स्मरन् क्लेशान् अक्षद्यूते वने ऽपि च 07,107.009c विराटनगरे चैव प्राप्तं दुःखम् अरिंदमः 07,107.010a राष्ट्राणां स्फीतरत्नानां हरणं च तवात्मजैः 07,107.010c सततं च परिक्लेशान् सपुत्रेण त्वया कृतान् 07,107.011a दग्धुम् ऐच्छश् च यत् कुन्तीं सपुत्रां त्वम् अनागसम् 07,107.011c कृष्णायाश् च परिक्लेशं सभामध्ये दुरात्मभिः 07,107.011d*0843_01 केशपक्षग्रहं चैव दुःशासनकृतं तथा 07,107.011d*0843_02 परुषाणि च वाक्यानि कर्णेनोक्तानि भारत 07,107.012a पतिम् अन्यं परीप्सस्व न सन्ति पतयस् तव 07,107.012c नरकं पतिताः पार्थाः सर्वे षण्ढतिलोपमाः 07,107.013a समक्षं तव कौरव्य यद् ऊचुः कुरवस् तदा 07,107.013c दासीभोगेन कृष्णां च भोक्तुकामाः सुतास् तव 07,107.014a यच् चापि तान् प्रव्रजतः कृष्णाजिननिवासिनः 07,107.014c परुषाण्य् उक्तवान् कर्णः सभायां संनिधौ तव 07,107.014d*0844_01 पुत्रस् तव विशेषेण कालद्यूतेन नोदितः 07,107.015a तृणीकृत्य च यत् पार्थांस् तव पुत्रो ववल्ग ह 07,107.015c विषमस्थान् समस्थो हि संरम्भाद् गतचेतसः 07,107.016a बाल्यात् प्रभृति चारिघ्नस् तानि दुःखानि चिन्तयन् 07,107.016c निरविद्यत धर्मात्मा जीवितेन वृकोदरः 07,107.016d*0845_01 एवं बहुविधान् घोरान् स्मरन् दीप्ताग्निसंनिभः 07,107.017a ततो विस्फार्य सुमहद् धेमपृष्ठं दुरासदम् 07,107.017c चापं भरतशार्दूलस् त्यक्तात्मा कर्णम् अभ्ययात् 07,107.018a स सायकमयैर् जालैर् भीमः कर्णरथं प्रति 07,107.018c भानुमद्भिः शिलाधौतैर् भानोः प्रच्छादयत् प्रभाम् 07,107.019a ततः प्रहस्याधिरथिस् तूर्णम् अस्यञ् शित्ठशरान् 07,107.019c व्यधमद् भीमसेनस्य शरजालानि पत्रिभिः 07,107.020a महारथो महाबाहुर् महावेगैर् महाबलः 07,107.020c विव्याधाधिरथिर् भीमं नवभिर् निशितैः शरैः 07,107.021a स तोत्त्रैर् इव मातङ्गो वार्यमाणः पतत्रिभिः 07,107.021c अभ्यधावद् असंभ्रान्तः सूतपुत्रं वृकोदरः 07,107.022a तम् आपतन्तं वेगेन रभसं पाण्डवर्षभम् 07,107.022c कर्णः प्रत्युद्ययौ योद्धुं मत्तो मत्तम् इव द्विपम् 07,107.023a ततः प्रध्माप्य जलजं भेरीशतनिनादितम् 07,107.023c अक्षुभ्यत बलं हर्षाद् उद्धूत इव सागरः 07,107.024a तद् उद्धूतं बलं दृष्ट्व रथनागाश्वपत्तिमत् 07,107.024c भीमः कर्णं समासाद्य छादयाम् आस सायकैः 07,107.025a अश्वान् ऋश्यसवर्णांस् तु हंसवर्णैर् हयोत्तमैः 07,107.025c व्यामिश्रयद् रणे कर्णः पाण्डवं छादयञ् शरैः 07,107.026a ऋश्यवर्णान् हयान् कर्कैर् मिश्रान् मारुतरंहसः 07,107.026c निरीक्ष्य तव पुत्राणां हाहाकृतम् अभूद् बलम् 07,107.027a ते हया बह्व् अशोभन्त मिश्रिता वातरंहसः 07,107.027c सितासिता महाराज यथा व्योम्नि बलाहकाः 07,107.028a संरब्धौ क्रोधताम्राक्षौ प्रेक्ष्य कर्णवृकोदरौ 07,107.028c संत्रस्ताः समकम्पन्त त्वदीयानां महारथाः 07,107.029a यमराष्ट्रोपमं घोरम् आसीद् आयोधनं तयोः 07,107.029c दुर्दर्शं भरतश्रेष्ठ प्रेतराजपुरं यथा 07,107.030a समाजम् इव तच् चित्रं प्रेक्षमाणा महारथाः 07,107.030c नालक्षयञ् जयं व्यक्तम् एकैकस्य निवारणे 07,107.031a तयोः प्रैक्षन्त संमर्दं संनिकृष्टमहास्त्रयोः 07,107.031c तव दुर्मन्त्रिते राजन् सपुत्रस्य विशां पते 07,107.032a छादयन्तौ हि शत्रुघ्नाव् अन्योन्यं सायकैः शितैः 07,107.032c शरजालावृतं व्योम चक्राते शरवृष्टिभिः 07,107.033a ताव् अन्योन्यं जिघांसन्तौ शरैस् तीक्ष्णैर् महारथौ 07,107.033c प्रेक्षणीयतराव् आस्तां वृष्टिमन्ताव् इवाम्बुदौ 07,107.034a सुवर्णविकृतान् बाणान् प्रमुञ्चन्ताव् अरिंदमौ 07,107.034c भास्वरं व्योम चक्राते वह्न्युल्काभिर् इव प्रभो 07,107.035a ताभ्यां मुक्ता व्यकाशन्त कङ्कबर्हिणवाससः 07,107.035c पङ्क्त्यः शरदि मत्तानां सारसानाम् इवाम्बरे 07,107.035d*0846_01 ततो भीमो महाराज कर्णं विद्ध्वा त्रिभिः शरैः 07,107.035d*0846_02 सारथिं चास्य भल्लेन रथनीडाद् अपाहरत् 07,107.035d*0846_03 अश्वांश् च चतुरः श्वेतान् निजघान शितैः शरैः 07,107.035d*0846_04 हित्वा ध्वजं च छत्त्रं च रथं च शतधाकरोत् 07,107.035d*0846_05 चकार विरथं कर्णं तव पुत्रस्य पश्यतः 07,107.035d*0846_06 स तथा विरथः कर्णो भीमसेनेन निर्जितः 07,107.035d*0846_07 अन्यं रथं समास्थाय पुनर् विव्याध मारुतिम् 07,107.035d*0846_08 महागजौ यथा दृप्तौ विषाणाग्रैः परस्परम् 07,107.035d*0846_09 ततक्षतुस् तथा तौ तु अन्योन्यं च निजघ्नतुः 07,107.036a संसक्तं सूतपुत्रेण दृष्ट्वा भीमम् अरिंदमम् 07,107.036c अतिभारम् अमन्येतां भीमे कृष्णधनंजयौ 07,107.037a तत्राधिरथिभीमाभ्यां शरैर् मुक्तैर् दृढाहताः 07,107.037c इषुपातम् अतिक्रम्य पेतुर् अश्वनरद्विपाः 07,107.038a पतद्भिः पतितैश् चान्यैर् गतासुभिर् अनेकशः 07,107.038c कृतो महान् महाराज पुत्राणां ते जनक्षयः 07,107.039a मनुष्याश्वगजानां च शरीरैर् गतजीवितैः 07,107.039c क्षणेन भूमिः संजज्ञे संवृता भरतर्षभ 07,107.039d*0847_01 आक्रीडम् इव रुद्रस्य दक्षयज्ञनिबर्हणे 07,108.001 धृतराष्ट्र उवाच 07,108.001a अत्यद्भुतम् अहं मन्ये भीमसेनस्य विक्रमम् 07,108.001c यत् कर्णं योधयाम् आस समरे लघुविक्रमम् 07,108.002a त्रिदशान् अपि चोद्युक्तान् सर्वशस्त्रधरान् युधि 07,108.002c वारयेद् यो रणे कर्णः सयक्षासुरमानवान् 07,108.003a स कथं पाण्डवं युद्धे भ्राजमानम् इव श्रिया 07,108.003c नातरत् संयुगे तात तन् ममाचक्ष्व संजय 07,108.004a कथं च युद्धं भूयो ऽभूत् तयोः प्राणदुरोदरे 07,108.004c अत्र मन्ये समायत्तो जयो वाजय एव वा 07,108.005a कर्णं प्राप्य रणे सूत मम पुत्रः सुयोधनः 07,108.005c जेतुम् उत्सहते पार्थान् सगोविन्दान् ससात्वतान् 07,108.006a श्रुत्वा तु निर्जितं कर्णम् असकृद् भीमकर्मणा 07,108.006c भीमसेनेन समरे मोह आविशतीव माम् 07,108.007a विनष्टान् कौरवान् मन्ये मम पुत्रस्य दुर्नयैः 07,108.007c न हि कर्णो महेष्वासान् पार्थ्ठज्येष्यति संजय 07,108.008a कृतवान् यानि युद्धानि कर्णः पाण्डुसुतैः सह 07,108.008c सर्वत्र पाण्डवाः कर्णम् अजयन्त रणाजिरे 07,108.009a अजय्याः पाण्डवास् तात देवैर् अपि सवासवैः 07,108.009c न च तद् बुध्यते मन्दः पुत्रो दुर्योधनो मम 07,108.010a धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः 07,108.010b*0848_01 कर्णस्य मतम् आस्थाय स्वार्थम् इत्य् एव मे सुतः 07,108.010c मधुप्रेप्सुर् इवाबुद्धिः प्रपातं नावबुध्यते 07,108.011a निकृत्या निकृतिप्रज्ञो राज्यं हृत्वा महात्मनाम् 07,108.011c जितान् इत्य् एव मन्वानः पाण्डवान् अवमन्यते 07,108.012a पुत्रस्नेहाभिभूतेन मया चाप्य् अकृतात्मना 07,108.012c धर्मे स्थिता महात्मानो निकृताः पाण्डुनन्दनाः 07,108.013a शमकामः सदा पार्थो दीर्घप्रेक्षी युधिष्ठिरः 07,108.013c अशक्त इति मन्वानैः पुत्रैर् मम निराकृतः 07,108.013d*0849_01 तान् उत्क्रम्याब्रवीत् पुत्रो मम द्यूते सुमन्दधीः 07,108.014a तानि दुःखान्य् अनेकानि विप्रकारांश् च सर्वशः 07,108.014c हृदि कृत्वा महाबाहुर् भीमो ऽयुध्यत सूतजम् 07,108.015a तस्मान् मे संजय ब्रूहि कर्णभीमौ यथा रणे 07,108.015c अयुध्येतां युधि श्रेष्ठौ परस्परवधैषिणौ 07,108.016 संजय उवाच 07,108.016*0850_01 हन्त ते कथयिष्यामि तयोः प्राणद(?दु)रोदरम् 07,108.016*0850_02 पश्यतां सर्वसैन्यानां केशवार्जुनयोर् अपि 07,108.016a शृणु राजन् यथा वृत्तः संग्रामः कर्णभीमयोः 07,108.016c परस्परवधप्रेप्स्वोर् वने कुञ्जरयोर् इव 07,108.017a राजन् वैकर्तनो भीमं क्रुद्धः क्रुद्धम् अरिंदमम् 07,108.017c पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः 07,108.018a महावेगैः प्रसन्नाग्रैः शातकुम्भपरिष्कृतैः 07,108.018c आहनद् भरतश्रेष्ठ भीमं वैकर्तनः शरैः 07,108.019a तस्यास्यतो धनुर् भीमश् चकर्त निशितैस् त्रिभिः 07,108.019c रथनीडाच् च यन्तारं भल्लेनापातयत् क्षितौ 07,108.020a स काङ्क्षन् भीमसेनस्य वधं वैकर्तनो वृषः 07,108.020c शक्तिं कनकवैडूर्यचित्रदण्डां परामृशत् 07,108.021a प्रगृह्य च महाशक्तिं कालशक्तिम् इवापराम् 07,108.021c समुत्क्षिप्य च राधेयः संधाय च महाबलः 07,108.021e चिक्षेप भीमसेनाय जीवितान्तकरीम् इव 07,108.022a शक्तिं विसृज्य राधेयः पुरंदर इवाशनिम् 07,108.022b*0851_01 शक्तिं वियद्गतां द्र्ष्ट्वा शक्राशनिसमद्युतिम् 07,108.022c ननाद सुमहानादं बलवान् सूतनन्दनः 07,108.022e तं च नादं ततः श्रुत्वा पुत्रास् ते हृषिताभवन् 07,108.023a तां कर्णभुजनिर्मुक्ताम् अर्कवैश्वानरप्रभाम् 07,108.023c शक्तिं वियति चिच्छेद भीमः सप्तभिर् आशुगैः 07,108.024a छित्त्वा शक्तिं ततो भीमो निर्मुक्तोरगसंनिभाम् 07,108.024c मार्गमाण इव प्राणान् सूतपुत्रस्य मारिष 07,108.025a प्राहिणोन् नव संरब्धः शरान् बर्हिणवाससः 07,108.025c स्वर्णपुङ्ख्ठशिलाधौतान् यमदण्डोपमान् मृधे 07,108.026a कर्णो ऽप्य् अन्यद् धनुर् गृह्य हेमपृष्ठं दुरासदम् 07,108.026c विकृष्य च महातेजा व्यसृजत् सायकान् नव 07,108.027a तान् पाण्डुपुत्रश् चिच्छेद नवभिर् नतपर्वभिः 07,108.027b*0852_01 सुवर्णविकृतैर् बाणैः सुवर्णविकृत्ठशरान् 07,108.027c वसुषेणेन निर्मुक्तान् नव राजन् महाशरान् 07,108.027e छित्त्वा भीमो महाराज नादं सिंह इवानदत् 07,108.028a तौ वृषाव् इव नर्दन्तौ बलिनौ वाशितान्तरे 07,108.028c शार्दूलाव् इव चान्योन्यम् अत्यर्थं च ह्य् अगर्जताम् 07,108.029a अन्योन्यं प्रजिहीर्षन्ताव् अन्योन्यस्यान्तरैषिणौ 07,108.029c अन्योन्यम् अभिवीक्षन्तौ गोष्ठेष्व् इव महर्षभौ 07,108.030a महागजाव् इवासाद्य विषाणाग्रैः परस्परम् 07,108.030c शरैः पूर्णायतोत्सृष्टैर् अन्योन्यम् अभिजघ्नतुः 07,108.031a निर्दहन्तौ महाराज शरवृष्ट्या परस्परम् 07,108.031c अन्योन्यम् अभिवीक्षन्तौ कोपाद् विवृतलोचनौ 07,108.032a प्रहसन्तौ तथान्योन्यं भर्त्सयन्तौ मुहुर् मुहुः 07,108.032c शङ्खशब्दं च कुर्वाणौ युयुधाते परस्परम् 07,108.033a तस्य भीमः पुनश् चापं मुष्टौ चिच्छेद मारिष 07,108.033c शङ्खवर्णाश् च तान् अश्वान् बाणैर् निन्ये यमक्षयम् 07,108.033d*0853_01 सारथिं च तथाप्य् अस्य रथनीडाद् अपातयत् 07,108.033d*0853_02 ततो वैकर्तनः कर्णश् चिन्तां प्राप दुरत्ययाम् 07,108.033d*0853_03 स छाद्यमानः समरे हताश्वो हतसारथिः 07,108.033d*0853_04 मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत 07,108.034a तथा कृच्छ्रगतं दृष्ट्वा कर्णं दुर्योधनो नृपः 07,108.034c वेपमान इव क्रोधाद् व्यादिदेशाथ दुर्जयम् 07,108.035a गच्छ दुर्जय राधेयं पुरा ग्रसति पाण्डवः 07,108.035c जहि तूबरकं क्षिप्रं कर्णस्य बलम् आदधत् 07,108.036a एवम् उक्तस् तथेत्य् उक्त्वा तव पुत्रस् तवात्मजम् 07,108.036c अभ्यद्रवद् भीमसेनं व्यासक्तं विकिरञ् शरान् 07,108.037a स भीमं नवभिर् बाणैर् अश्वान् अष्टभिर् अर्दयत् 07,108.037c षड्भिः सूतं त्रिभिः केतुं पुनस् तं चापि सप्तभिः 07,108.038a भीमसेनो ऽपि संक्रुद्धः साश्वयन्तारम् आशुगैः 07,108.038c दुर्जयं भिन्नमर्माणम् अनयद् यमसादनम् 07,108.039a स्वलंकृतं क्षितौ क्षुण्णं चेष्टमानं यथोरगम् 07,108.039c रुदन्न् आर्तस् तव सुतं कर्णश् चक्रे प्रदक्षिणम् 07,108.040a स तु तं विरथं कृत्वा स्मयन्न् अत्यन्तवैरिणम् 07,108.040c समाचिनोद् बाणगणैः शतघ्नीम् इव शङ्कुभिः 07,108.041a तथाप्य् अतिरथः कर्णो भिद्यमानः स्म सायकैः 07,108.041c न जहौ समरे भीमं क्रुद्धरूपं परंतपः 07,109.001 संजय उवाच 07,109.001a स तथा विरथः कर्णः पुनर् भीमेन निर्जितः 07,109.001c रथम् अन्यं समास्थाय सद्यो विव्याध पाण्डवम् 07,109.002a महागजाव् इवासाद्य विषाणाग्रैः परस्परम् 07,109.002c शरैः पूर्णायतोत्सृष्टैर् अन्योन्यम् अभिजघ्नतुः 07,109.003a अथ कर्णः शरव्रातैर् भीमं बलवद् अर्दयत् 07,109.003c ननाद बलवन् नादं पुनर् विव्याध चोरसि 07,109.004a तं भीमो दशभिर् बाणैः प्रत्यविध्यद् अजिह्मगैः 07,109.004c पुनर् विव्याध विंशत्या शराणां नतपर्वणाम् 07,109.005a कर्णस् तु नवभिर् भीमं विद्ध्वा राजन् स्तनान्तरे 07,109.005c ध्वजम् एकेन विव्याध सायकेन शितेन ह 07,109.006a सायकानां ततः पार्थस् त्रिषष्ट्या प्रत्यविध्यत 07,109.006c तोत्त्रैर् इव महानागं कशाभिर् इव वाजिनम् 07,109.007a सो ऽतिविद्धो महाराज पाण्डवेन यशस्विना 07,109.007c सृक्विणी लेलिहन् वीरः क्रोधसंरक्तलोचनः 07,109.007d*0854_01 चिच्छेद कार्मुकं तूर्णं पाण्डवस्य महात्मनः 07,109.008a ततः शरं महाराज सर्वकायावदारणम् 07,109.008c प्राहिणोद् भीमसेनाय बलायेन्द्र इवाशनिम् 07,109.009a स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः 07,109.009c अगच्छद् दारयन् भूमिं चित्रपुङ्खः शिलीमुखः 07,109.009d*0855_01 ततो भीमो महाबाहुः क्रोधसंरक्तलोचनः 07,109.010a सर्वशैक्यां चतुष्किष्कुं गुर्वीं रुक्माङ्गदां गदाम् 07,109.010c प्राहिणोत् सूतपुत्राय षडस्राम् अविचारयन् 07,109.011a तया जघानाधिरथेः सदश्वान् साधुवाहिनः 07,109.011c गदया भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान् 07,109.012a ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ 07,109.012c ध्वजम् आधिरथेश् छित्त्वा सूतम् अभ्यहनत् तदा 07,109.012d*0856_01 महाबलान् महावेगान् सदश्वान् गदया हतान् 07,109.012d*0856_02 सूतं च निहतं दृष्ट्वा केतुं च विनिपातितम् 07,109.013a हताश्वसूतम् उत्सृज्य रथं स पतितध्वजम् 07,109.013c विस्फारयन् धनुः कर्णस् तस्थौ भारत दुर्मनाः 07,109.014a तत्राद्भुतम् अपश्याम राधेयस्य पराक्रमम् 07,109.014c विरथो रथिनां श्रेष्ठो वारयाम् आस यद् रिपुम् 07,109.015a विरथं तं रथश्रेष्ठं दृष्ट्वाधिरथिम् आहवे 07,109.015c दुर्योधनस् ततो राजन्न् अभ्यभाषत दुर्मुखम् 07,109.016a एष दुर्मुख राधेयो भीमेन विरथीकृतः 07,109.016c तं रथेन नरश्रेष्ठं संपादय महारथम् 07,109.017a दुर्योधनवचः श्रुत्वा ततो भारत दुर्मुखः 07,109.017c त्वरमाणो ऽब्ययात् कर्णं भीमं चावारयच् छरैः 07,109.018a दुर्मुखं प्रेक्ष्य संग्रामे सूतपुत्रपदानुगम् 07,109.018c वायुपुत्रः प्रहृष्टो ऽभूत् सृक्किणी परिलेलिहन् 07,109.019a ततः कर्णं महाराज वारयित्वा शिलीमुखैः 07,109.019c दुर्मुखाय रथं शीघ्रं प्रेषयाम् आस पाण्डवः 07,109.020a तस्मिन् क्षणे महाराज नवभिर् नतपर्वभिः 07,109.020c सुपुङ्खैर् दुर्मुखं भीमः शरैर् निन्ये यमक्षयम् 07,109.021a ततस् तम् एवाधिरथिः स्यन्दनं दुर्मुखे हते 07,109.021c आस्थितः प्रबभौ राजन् दीप्यमान इवांशुमान् 07,109.022a शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम् 07,109.022c दृष्ट्वा कर्णो ऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत 07,109.023a तं गतासुम् अतिक्रम्य कृत्वा कर्णः प्रदक्षिणम् 07,109.023c दीर्घम् उष्णं श्वसन् वीरो न किं चित् प्रत्यपद्यत 07,109.024a तस्मिंस् तु विवरे राजन् नाराचान् गार्ध्रवाससः 07,109.024c प्राहिणोत् सूतपुत्राय भीमसेनश् चतुर्दश 07,109.025a ते तस्य कवचं भित्त्वा स्वर्णपुङ्खा महौजसः 07,109.025c हेमचित्रा महाराज द्योतयन्तो दिशो दश 07,109.026a अपिबन् सूतपुत्रस्य शोणितं रक्तभोजनाः 07,109.026c क्रुद्धा इव मनुष्येन्द्र भुजगाः कालचोदिताः 07,109.027a प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः 07,109.027b*0857_01 ते मेदिनीं प्रसर्पन्तः शोभन्ते रुधिरोक्षिताः 07,109.027c अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः 07,109.028a तं प्रत्यविध्यद् राधेयो जाम्बूनदविभूषितैः 07,109.028c चतुर्दशभिर् अत्य् उग्रैर् नाराचैर् अविचारयन् 07,109.029a ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः 07,109.029c प्राविशन् मेदिनीं भीमाः क्रौञ्चं पत्ररथा इव 07,109.030a ते व्यरोचन्त नाराचाः प्रविशन्तो वसुंधराम् 07,109.030c गच्छत्य् अस्तं दिनकरे दीप्यमाना इवांशवः 07,109.031a स निर्भिन्नो रणे भीमो नाराचैर् मर्मभेदिभिः 07,109.031c सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा 07,109.032a स भीमस् त्रिभिर् आयस्तः सूतपुत्रं पतत्रिभिः 07,109.032c सुपर्णवेगैर् विव्याध सारथिं चास्य सप्तभिः 07,109.033a स विह्वलो महाराज कर्णो भीमबलार्दितः 07,109.033c प्राद्रवज् जवनैर् अश्वै रणं हित्वा महायशाः 07,109.033d*0858_01 तथा पुरुषमानी सन् प्रत्यपायाद् रणाजिरात् 07,109.034a भीमसेनस् तु विस्फार्य चापं हेमपरिष्कृतम् 07,109.034c आहवे ऽतिरथो ऽतिष्ठज् ज्वलन्न् इव हुताशनः 07,110.001 धृतराष्ट्र उवाच 07,110.001a दैवम् एव परं मन्ये धिक् पौरुषम् अनर्थकम् 07,110.001c यत्राधिरथिर् आयस्तो नातरत् पाण्डवं रणे 07,110.002a कर्णः पार्थान् सगोविन्द्ठजेतुम् उत्सहते रणे 07,110.002c न च कर्णसमं योधं लोके पश्यामि कं चन 07,110.002e इति दुर्योधनस्याहम् अश्रौषं जल्पतो मुहुः 07,110.003a कर्णो हि बलव्ठशूरो दृढधन्वा जितक्लमः 07,110.003c इति माम् अब्रवीत् सूत मन्दो दुर्योधनः पुरा 07,110.004a वसुषेणसहायं मां नालं देवापि संयुगे 07,110.004c किम् उ पाण्डुसुता राजन् गतसत्त्वा विचेतसः 07,110.005a तत्र तं निर्जितं दृष्ट्वा भुजंगम् इव निर्विषम् 07,110.005c युद्धात् कर्णम् अपक्रान्तं किं स्विद् दुर्योधनो ऽब्रवीत् 07,110.006a अहो दुर्मुखम् एवैकं युद्धानाम् अविशारदम् 07,110.006c प्रावेशयद् धुतवहं पतंगम् इव मोहितः 07,110.006d*0859_01 को हि प्रावेशयेन् नूनं मुक्त्वा तं मम पुत्रकम् 07,110.006d*0860_01 पतंगम् इव संदीप्तं भीमाग्निं समवेशयत् 07,110.007a अश्वत्थामा मद्रराजः कृपः कर्णश् च संगताः 07,110.007c न शक्ताः प्रमुखे स्थातुं नूनं भीमस्य संजय 07,110.008a ते ऽपि चास्य महाघोरं बलं नागायुतोपमम् 07,110.008c जानन्तो व्यवसायं च क्रूरं मारुततेजसः 07,110.009a किमर्थं क्रूरकर्माणं यमकालान्तकोपमम् 07,110.009c बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे 07,110.010a कर्णस् त्व् एको महाबाहुः स्वबाहुबलम् आश्रितः 07,110.010c भीमसेनम् अनादृत्य रणे ऽयुध्यत सूतजः 07,110.011a यो ऽजयत् समरे कर्णं पुरंदर इवासुरम् 07,110.011c न स पाण्डुसुतो जेतुं शक्यः केन चिद् आहवे 07,110.012a द्रोणं यः संप्रमथ्यैकः प्रविष्टो मम वाहिनीम् 07,110.012c भीमो धनंजयान्वेषी कस् तम् अर्छेज् जिजीविषुः 07,110.013a को हि संजय भीमस्य स्थातुम् उत्सहते ऽग्रतः 07,110.013c उद्यताशनिवज्रस्य महेन्द्रस्येव दानवः 07,110.014a प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः 07,110.014c न भीमसेनं संप्राप्य निवर्तेत कदा चन 07,110.015a पतंगा इव वह्निं ते प्राविशन्न् अल्पचेतसः 07,110.015c ये भीमसेनं संक्रुद्धम् अभ्यधावन् विमोहिताः 07,110.016a यत् तत् सभायां भीमेन मम पुत्रवधाश्रयम् 07,110.016c शप्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा 07,110.017a तन् नूनम् अभिसंचिन्त्य दृष्ट्वा कर्णं च निर्जितम् 07,110.017c दुःशासनः सह भ्रात्रा भयाद् भीमाद् उपारमत् 07,110.018a यश् च संजय दुर्बुद्धिर् अब्रवीत् समितौ मुहुः 07,110.018c कर्णो दुःशासनो ऽहं च जेष्यामो युधि पाण्डवान् 07,110.019a स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम् 07,110.019b*0861_01 स नूनं निर्जितं कर्णं दृष्ट्वा भीमेन संयुगे 07,110.019c प्रत्याख्यानाच् च कृष्णस्य भृशं तप्यति संजय 07,110.020a दृष्ट्वा भ्रातॄन् हतान् युद्धे भीमसेनेन दंशितान् 07,110.020c आत्मापराधात् सुमहन् नूनं तप्यति पुत्रकः 07,110.021a को हि जीवितम् अन्विच्छन् प्रतीपं पाण्डवं व्रजेत् 07,110.021c भीमं भीमायुधं क्रुद्धं साक्षात् कालम् इव स्थितम् 07,110.022a वडवामुखमध्यस्थो मुच्येतापि हि मानवः 07,110.022c न भीममुखसंप्राप्तो मुच्येतेति मतिर् मम 07,110.023a न पाण्डवा न पाञ्चाला न च केशवसात्यकी 07,110.023c जानन्ति युधि संरब्धा जीवितं परिरक्षितुम् 07,110.023d*0862_01 अहो मम सुतानां हि विपन्नं सूत जीवितम् 07,110.024 संजय उवाच 07,110.024a यत् संशोचसि कौरव्य वर्तमाने जनक्षये 07,110.024c त्वम् अस्य जगतो मूलं विनाशस्य न संशयः 07,110.025a स्वयं वैरं महत् कृत्वा पुत्राणां वचने स्थितः 07,110.025c उच्यमानो न गृह्णीषे मर्त्यः पथ्यम् इवौषधम् 07,110.026a स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम् 07,110.026c तस्येदानीं फलं कृत्स्नम् अवाप्नुहि नरोत्तम 07,110.026d*0863_01 प्राप्येदानीं फलं तस्य यथा पीत्वा विषं तथा 07,110.026d*0864_01 सुकृतस्य सुपृष्टस्य सुजातस्य महामृधे 07,110.027a यत् तु कुत्सयसे योधान् युध्यमानान् यथाबलम् 07,110.027c अत्र ते वर्णयिष्यामि यथा युद्धम् अवर्तत 07,110.028a दृष्ट्वा कर्णं तु पुत्रास् ते भीमसेनपराजितम् 07,110.028c नामृष्यन्त महेष्वासाः सोदर्याः पञ्च मारिष 07,110.029a दुर्मर्षणो दुःसहश् च दुर्मदो दुर्धरो जयः 07,110.029c पाण्डवं चित्रसंनाहास् तं प्रतीपम् उपाद्रवन् 07,110.030a ते समन्तान् महाबाहुं परिवार्य वृकोदरम् 07,110.030c दिशः शरैः समावृण्वञ् शलभानाम् इव व्रजैः 07,110.031a आगच्छतस् तान् सहसा कुमारान् देवरूपिणः 07,110.031c प्रतिजग्राह समरे भीमसेनो हसन्न् इव 07,110.032a तव दृष्ट्वा तु तनयान् भीमसेनसमीपगान् 07,110.032c अभ्यवर्तत राधेयो भीमसेनं महाबलम् 07,110.033a विसृजन् विशिखान् राजन् स्वर्णपुङ्ख्ठशिलाशितान् 07,110.033c तं तु भीमो ऽभ्ययात् तूर्णं वार्यमाणः सुतैस् तव 07,110.034a कुरवस् तु ततः कर्णं परिवार्य समन्ततः 07,110.034c अवाकिरन् भीमसेनं शरैः संनतपर्वभिः 07,110.035a तान् बाणैः पञ्चविंशत्या साश्वान् राजन् नरर्षभान् 07,110.035b*0865_01 भीमसेनस् ततो बाणैः पञ्च राजन् सुतांस् तव 07,110.035c ससूतान् भीमधनुषो भीमो निन्ये यमक्षयम् 07,110.036a प्रापतन् स्यन्दनेभ्यस् ते सार्धं सूतैर् गतासवः 07,110.036c चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः 07,110.037a तत्राद्भुतम् अपश्याम भीमसेनस्य विक्रमम् 07,110.037c संवार्याधिरथिं बाणैर् यज् जघान तवात्मजान् 07,110.038a स वार्यमाणो भीमेन शितैर् बाणैः समन्ततः 07,110.038c सूतपुत्रो महाराज भीमसेनम् अवैक्षत 07,110.039a तं भीमसेनः संरम्भात् क्रोधसंरक्तलोचनः 07,110.039c विस्फार्य सुमहच् चापं मुहुः कर्णम् अवैक्षत 07,111.001 संजय उवाच 07,111.001a तवात्मजांस् तु पतितान् दृष्ट्वा कर्णः प्रतापवान् 07,111.001c क्रोधेन महताविष्टो निर्विण्णो ऽभूत् स जीवितात् 07,111.002a आगस्कृतम् इवात्मानं मेने चाधिरथिस् तदा 07,111.002b*0866_01 यत् प्रत्यक्षं तव सुता भीमेन निहता रणे 07,111.002c भीमसेनं ततः क्रुद्धः समाद्रवत संभ्रमात् 07,111.002d*0867_01 निचखान स संभ्रान्तः पूर्ववैरम् अनुस्मरन् 07,111.003a स भीमं पञ्चभिर् विद्ध्वा राधेयः प्रहसन्न् इव 07,111.003c पुनर् विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः 07,111.004a अवहासं तु तं पार्थो नामृष्यत वृकोदरः 07,111.004c ततो विव्याध राधेयं शतेन नतपर्वणाम् 07,111.005a पुनश् च विशिखैस् तीक्ष्णैर् विद्ध्वा पञ्चभिर् आशुगैः 07,111.005b*0868_01 रणे भूयो ऽपि राधेयं विद्ध्वा पञ्चभिर् आयसैः 07,111.005c धनुश् चिच्छेद भल्लेन सूतपुत्रस्य मारिष 07,111.006a अथान्यद् धनुर् आदाय कर्णो भारत दुर्मनाः 07,111.006c इषुभिश् छादयाम् आस भीमसेनं समन्ततः 07,111.007a तस्य भीमो हयान् हत्वा विनिहत्य च सारथिम् 07,111.007c प्रजहास महाहासं कृते प्रतिकृतं पुनः 07,111.008a इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः 07,111.008c तत् पपात महाराज स्वर्णपृष्ठं महास्वनम् 07,111.008d*0869_01 पपाताथ महच् चापं हेमपृष्ठं दुरासदम् 07,111.009a अवारोहद् रथात् तस्माद् अथ कर्णो महारथः 07,111.009c गदां गृहीत्वा समरे भीमसेनाय चाक्षिपत् 07,111.010a ताम् आपतन्तीं सहसा गदां दृष्ट्वा वृकोदरः 07,111.010c शरैर् अवारयद् राजन् सर्वसैन्यस्य पश्यतः 07,111.011a ततो बाणसहस्राणि प्रेषयाम् आस पाण्डवः 07,111.011c सूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी 07,111.012a तान् इषून् इषुभिः कर्णो वारयित्वा महामृधे 07,111.012c कवचं भीमसेनस्य पातयाम् आस सायकैः 07,111.013a अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् 07,111.013c पश्यतां सर्वभूतानां तद् अद्भुतम् इवाभवत् 07,111.014a ततो भीमो महाराज नवभिर् नतपर्वणाम् 07,111.014c रणे ऽप्रेषयत क्रुद्धः सूतपुत्रस्य मारिष 07,111.015a ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम् 07,111.015c अभ्यगुर् धरणीं तीक्ष्णा वल्मीकम् इव पन्नगाः 07,111.015d*0870_01 स छाद्यमानो बाणौघैर् भीमसेनधनुश्च्युतैः 07,111.015d*0870_02 पुनर् एवाभवत् कर्णो भीमसेनात् पराङ्मुखः 07,111.016a राधेयं तु रणे दृष्ट्वा पदातिनम् अवस्थितम् 07,111.016c भीमसेनेन संरब्धं राजा दुर्योधनो ऽब्रवीत् 07,111.016e त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति 07,111.017a ततस् तव सुता राजञ् श्रुत्वा भ्रातुर् वचो द्रुतम् 07,111.017c अभ्ययुः पाण्डवं युद्धे विसृजन्तः शित्ठशरान् 07,111.018a चित्रोपचित्रश् चित्राक्षश् चारुचित्रः शरासनः 07,111.018c चित्रायुधश् चित्रवर्मा समरे चित्रयोधिनः 07,111.019a आगच्छतस् तान् सहसा भीमो राजन् महारथः 07,111.019b*0871_01 तान् आपतत एवाशु भीमसेनो महारथः 07,111.019c साश्वसूतध्वजान् यत्तान् पातयाम् आस संयुगे 07,111.019e ते हता न्यपतन् भूमौ वातनुन्ना इव द्रुमाः 07,111.020a दृष्ट्वा विनिहतान् पुत्रांस् तव राजन् महारथान् 07,111.020c अश्रुपूर्णमुखः कर्णः कश्मलं समपद्यत 07,111.021a रथम् अन्यं समास्थाय विधिवत् कल्पितं पुनः 07,111.021c अभ्ययात् पाण्डवं युद्धे त्वरमाणः पराक्रमी 07,111.022a ताव् अन्योन्यं शरैर् विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः 07,111.022c व्यभ्राजेतां महाराज पुष्पिताव् इव किंशुकौ 07,111.023a षट्त्रिंशद्भिस् ततो भल्लैर् निशितैस् तिग्मतेजनैः 07,111.023c व्यधमत् कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः 07,111.023d*0872_01 सूतपुत्रो ऽपि कौन्तेयं शरैः संनतपर्वभिः 07,111.023d*0872_02 पञ्चाशता महाबाहुर् विव्याध भरतर्षभ 07,111.024a रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौ 07,111.024c शोणिताक्तौ व्यराजेतां कालसूर्याव् इवोदितौ 07,111.025a तौ शोणितोक्षितैर् गात्रैः शरैश् छिन्नतनुच्छदौ 07,111.025c विवर्माणौ व्यराजेतां निर्मुक्ताव् इव पन्नगौ 07,111.025d*0873_01 क्रोधाग्नितेजसा दीप्तौ संरम्भाद् रक्तलोचनौ 07,111.025d*0873_02 व्यभ्राजेतां महाराज विधूमाव् इव पावकौ 07,111.026a व्याघ्राव् इव नरव्याघ्रौ दंष्ट्राभिर् इतरेतरम् 07,111.026c शरदंष्ट्रा विधुन्वानौ ततक्षतुर् अरिंदमौ 07,111.026d*0874_01 शरधारासृजौ वीरौ मेघाव् इव ववर्षतुः 07,111.027a वारणाव् इव संसक्तौ रङ्गमध्ये विरेजतुः 07,111.027c तुदन्तौ विशिखैस् तीक्ष्णैर् मत्तवारणविक्रमौ 07,111.028a प्रच्छादयन्तौ समरे शरजालैः परस्परम् 07,111.028c रथाभ्यां नादयन्तौ च दिशः सर्वा विचेरतुः 07,111.029a तौ रथाभ्यां महाराज मण्डलावर्तनादिषु 07,111.029c व्यरोचेतां महात्मानौ वृत्रवज्रधराव् इव 07,111.029d*0875_01 वारणाव् इव चान्योन्यं विषाणाभ्याम् अरिंदमौ 07,111.029d*0875_02 निर्भिन्दन्तौ स्वगात्राणि सायकैश् चारु रेजतुः 07,111.029d*0875_03 नादयन्तौ प्रवल्गन्तौ विक्रीडन्तौ परस्परम् 07,111.029d*0875_04 मण्डलानि विकुर्वाणौ रथाभ्यां रथसत्तमौ 07,111.029d*0875_05 वृषभाव् इव नर्दन्तौ बलिनौ वासितान्तरे 07,111.029d*0875_06 सिंहाव् इव पराक्रान्तौ नरसिंहौ महाबलौ 07,111.029d*0875_07 परस्परं वीक्षमाणौ क्रोधसंरक्तलोचनौ 07,111.029d*0875_08 युयुधाते महावीर्यौ शक्रवैरोचनी यथा 07,111.030a सहस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन् धनुः 07,111.030c व्यरोचत रणे भीमः सविद्युद् इव तोयदः 07,111.031a स चापघोषस्तनितः शरधाराम्बुदो महान् 07,111.031c भीममेघो महाराज कर्णपर्वतम् अभ्ययात् 07,111.032a ततः शरसहस्रेण धनुर्मुक्तेन भारत 07,111.032c पाण्डवो व्यकिरत् कर्णं घनो ऽद्रिम् इव वृष्टिभिः 07,111.032d*0876_01 भीमम् आच्छादयत् तूर्णं यथाद्रिं तोयदो ऽम्बुना 07,111.033a तत्रावैक्षन्त पुत्रास् ते भीमसेनस्य विक्रमम् 07,111.033c सुपुङ्खैः कङ्कवासोभिर् यत् कर्णं छादयच् छरैः 07,111.034a स नन्दयन् रणे पार्थं केशवं च यशस्विनम् 07,111.034c सात्यकिं चक्ररक्षौ च भीमः कर्णम् अयोधयत् 07,111.035a विक्रमं भुजयोर् वीर्यं धैर्यं च विदितात्मनः 07,111.035c पुत्रास् तव महाराज ददृशुः पाण्डवस्य ह 07,112.001 संजय उवाच 07,112.001a भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिस्वनम् 07,112.001c नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् 07,112.002a अपक्रम्य स भीमस्य मुहूर्तं शरगोचरात् 07,112.002c तव चाधिरथिर् दृष्ट्वा स्यन्दनेभ्यश् च्युतान् सुतान् 07,112.002d*0877_01 पुत्रांस् तव ददर्शाथ भीमसेनेन पातितान् 07,112.003a भीमसेनेन निहतान् विमना दुःखितो ऽभवत् 07,112.003c निःश्वसन् दीर्घम् उष्णं च पुनः पाण्डवम् अभ्ययात् 07,112.004a स ताम्रनयनः क्रोधाच् छ्वसन्न् इव महोरगः 07,112.004c बभौ कर्णः शरान् अस्यन् रश्मिवान् इव भास्करः 07,112.005a रश्मिजालैर् इवार्कस्य विततैर् भरतर्षभ 07,112.005c कर्णचापच्युतैर् बाणैः प्राच्छाद्यत वृकोदरः 07,112.006a कर्णचापच्युताश् चित्राः शरा बर्हिणवाससः 07,112.006c विविशुः सर्वतः पार्थं वासायेवाण्डजा द्रुमम् 07,112.007a कर्णचापच्युता बाणाः संपतन्तस् ततस् ततः 07,112.007c रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव 07,112.008a चापध्वजोपस्करेभ्यश् छत्राद् ईषामुखाद् युगात् 07,112.008c प्रभवन्तो व्यदृश्यन्त राजन्न् आधिरथेः शराः 07,112.009a खं पूरयन् महावेगान् खगमान् खगवाससः 07,112.009c सुवर्णविकृतांश् चित्रान् मुमोचाधिरथिः शरान् 07,112.010a तम् अन्तकम् इवायस्तम् आपतन्तं वृकोदरः 07,112.010c त्यक्त्वा प्राणान् अभिक्रुध्य विव्याध नवभिः शरैः 07,112.011a तस्य वेगम् असंसह्यं दृष्ट्वा कर्णस्य पाण्डवः 07,112.011c महतश् च शरौघांस् तान् नैवाव्यथत वीर्यवान् 07,112.012a ततो विधम्याधिरथेः शरजालानि पाण्डवः 07,112.012c विव्याध कर्णं विंशत्या पुनर् अन्यैः शितैः शरैः 07,112.013a यथैव हि शरैः पार्थः सूतपुत्रेण छादितः 07,112.013c तथैव कर्णं समरे छादयाम् आस पाण्डवः 07,112.014a दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत 07,112.014c अभ्यनन्दंस् त्वदीयाश् च संप्रहृष्टाश् च चारणाः 07,112.015a भूरिश्रवाः कृपो द्रौणिर् मद्रराजो जयद्रथः 07,112.015c उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ 07,112.016a कुरुपाण्डवानां प्रवरा दश राजन् महारथाः 07,112.016c साधु साध्व् इति वेगेन सिंहनादम् अथानदन् 07,112.017a तस्मिंस् तु तुमुले शब्दे प्रवृत्ते लोमहर्षणे 07,112.017c अभ्यभाषत पुत्रांस् ते राजन् दुर्योधनस् त्वरन् 07,112.018a राज्ञश् च राजपुत्रांश् च सोदर्यांश् च विशेषतः 07,112.018c कर्णं गच्छत भद्रं वः परीप्सन्तो वृकोदरात् 07,112.019a पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः 07,112.019c ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे 07,112.020a दुर्योधनसमादिष्टाः सोदर्याः सप्त मारिष 07,112.020c भीमसेनम् अभिद्रुत्य संरब्धाः पर्यवारयन् 07,112.021a ते समासाद्य कौन्तेयम् आवृण्वञ् शरवृष्टिभिः 07,112.021c पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः 07,112.022a ते ऽपीडयन् भीमसेनं क्रुद्धाः सप्त महारथाः 07,112.022c प्रजासंहरणे राजन् सोमं सप्त ग्रहा इव 07,112.023a ततो वामेन कौन्तेयः पीडयित्वा शरासनम् 07,112.023c मुष्टिना पाण्डवो राजन् दृढेन सुपरिष्कृतम् 07,112.024a मनुष्यसमतां ज्ञात्वा सप्त संधाय सायकान् 07,112.024c तेभ्यो व्यसृजद् आयस्तः सूर्यरश्मिनिभान् प्रभुः 07,112.025a निरस्यन्न् इव देहेभ्यस् तनयानाम् असूंस् तव 07,112.025b*0878_01 निरासत स देहेभ्यः पुत्राणाम् अथ तैर् असून् 07,112.025c भीमसेनो महाराज पूर्ववैरम् अनुस्मरन् 07,112.026a ते क्षिप्ता भीमसेनेन शरा भारत भारतान् 07,112.026c विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः 07,112.027a तेषां विदार्य चेतांसि शरा हेमविभूषिताः 07,112.027b*0879_01 हित्वा हित्वा क्षितिं जग्मुस् तेषाम् एवासुभिः सह 07,112.027c व्यराजन्त महाराज सुपर्णा इव खेचराः 07,112.028a शोणितादिग्धवाजाग्राः सप्त हेमपरिष्कृताः 07,112.028c पुत्राणां तव राजेन्द्र पीत्वा शोणितम् उद्गताः 07,112.029a ते शरैर् भिन्नमर्माणो रथेभ्यः प्रापतन् क्षितौ 07,112.029c गिरिसानुरुहा भग्ना द्विपेनेव महाद्रुमाः 07,112.030a शत्रुंजयः शत्रुसहश् चित्रश् चित्रायुधो दृढः 07,112.030c चित्रसेनो विकर्णश् च सप्तैते विनिपातिताः 07,112.030d*0880_01 पुत्राणां तव सर्वेषां निहतानां वृकोदरः 07,112.030d*0880_02 शोचत्य् अतिभृशं दुःखाद् विकर्णं पाण्डवः प्रियम् 07,112.030d*0880_03 प्रतिज्ञेयं मया दत्ता निहन्तव्यास् तु संयुगे 07,112.030d*0880_04 विकर्ण तेनासि हतः प्रतिज्ञा रक्षिता मया 07,112.030d*0880_05 त्वम् अगाः संगरं वीर क्षात्रधर्मम् अनुस्मरन् 07,112.030d*0880_06 विशेषतो ऽसि नृपतेस् तथास्माकं हिते रतः 07,112.030d*0880_07 न्यायतो ऽन्यायतो नैवम् एकः शोको महाद्युतिः 07,112.030d*0881_01 ततो विनिहतः संख्ये युद्धधर्मो हि निष्ठुरः 07,112.030d*0882_00 संजय उवाच 07,112.030d*0882_01 अगाधबुद्धिर् गाङ्गेयः क्षितौ सुरगुरोः समः 07,112.030d*0882_02 त्याजितः समरे प्राणान् अजेयस् त्रिदशैर् अपि 07,112.030d*0882_03 युद्धधर्मे न संबन्धा भवन्ति कुरुसत्तम 07,112.031a तान् निहत्य महाबाहू राधेयस्यैव पश्यतः 07,112.031c सिंहनादरवं घोरम् असृजत् पाण्डुनन्दनः 07,112.032a स रवस् तस्य शूरस्य धर्मराजस्य भारत 07,112.032c आचख्याव् इव तद् युद्धं विजयं चात्मनो महत् 07,112.032d*0883_01 आचष्टेव च तद् युद्धं भीमस्य विजयं तथा 07,112.033a तं श्रुत्वा सुमहानादं भीमसेनस्य धन्विनः 07,112.033c बभूव परमा प्रीतिर् धर्मराजस्य संयुगे 07,112.034a ततो हृष्टो महाराज वादित्राणां महास्वनैः 07,112.034c भीमसेनरवं पार्थः प्रतिजग्राह सर्वशः 07,112.035a अभ्ययाच् चैव समरे द्रोणम् अस्त्रभृतां वरम् 07,112.035c हर्षेण महता युक्तः कृतसंज्ञे वृकोदरे 07,112.036a एकत्रिंशन् महाराज पुत्रांस् तव महारथान् 07,112.036c हतान् दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद् वचः 07,112.037a तद् इदं समनुप्राप्तं क्षत्तुर् हितकरं वचः 07,112.037c इति संचिन्त्य राजासौ नोत्तरं प्रत्यपद्यत 07,112.038a यद् द्यूतकाले दुर्बुद्धिर् अब्रवीत् तनयस् तव 07,112.038b*0884_01 सभाम् आनाय्य पाञ्चालीं कर्णेन सहितो ऽल्पधीः 07,112.038c यच् च कर्णो ऽब्रवीत् कृष्णां सभायां परुषं वचः 07,112.039a प्रमुखे पाण्डुपुत्राणां तव चैव विशां पते 07,112.039c कौरवाणां च सर्वेषाम् आचार्यस्य च संनिधौ 07,112.039d*0885_01 शृण्वतस् तव राजेन्द्र कौरवाणां च सर्वशः 07,112.040a विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः 07,112.040c पतिम् अन्यं वृणीष्वेति तस्येदं फलम् आगतम् 07,112.041a यत् स्म तां परुषाण्य् आहुः सभाम् आनाय्य द्रौपदीम् 07,112.041c पाण्डवान् उग्रधनुषः क्रोधयन्तस् तवात्मजाः 07,112.041d*0886_01 यच् च षण्ढतिलादीनि परुषाणि तवात्मजैः 07,112.041d*0886_02 श्रावितास् ते महात्मानः पाण्डवाः कोपयिष्णुभिः 07,112.042a तं भीमसेनः क्रोधाग्निं त्रयोदश समाः स्थितम् 07,112.042c विसृजंस् तव पुत्राणाम् अन्तं गच्छति कौरव 07,112.043a विलपंश् च बहु क्षत्ता शमं नालभत त्वयि 07,112.043b*0887_01 बहु क्षत्ता च विलपन् न लेभे प्रशमं त्वयि 07,112.043c सपुत्रो भरतश्रेष्ठ तस्य भुङ्क्ष्व फलोदयम् 07,112.043d*0888_01 त्वया वृद्धेन धीरेण कार्यतत्त्वार्थदर्शिना 07,112.043d*0888_02 न कृतं सुहृदां वाक्यं दैवम् अत्र परायणम् 07,112.043d*0888_03 तन् मा शुचो नरव्याघ्र तवैवापनयो महान् 07,112.043d*0888_04 विनाशहेतुः पुत्राणां भवान् एव मतो मम 07,112.043e हतो विकर्णो राजेन्द्र चित्रसेनश् च वीर्यवान् 07,112.044a प्रवरान् आत्मजानां ते सुतांश् चान्यान् महारथान् 07,112.044c यान् यांश् च ददृशे भीमश् चक्षुर्विषयम् आगतान् 07,112.044e पुत्रांस् तव महाबाहो त्वरया tठजघान ह 07,112.044f*0889_01 एवं स वर्तते रौद्रः संग्रामो भरतर्षभ 07,112.045a त्वत्कृते ह्य् अहम् अद्राक्षं दह्यमानां वरूथिनीम् 07,112.045c सहस्रशः शरैर् मुक्तैः पाण्डवेन वृषेण च 07,113.001 धृतराष्ट्र उवाच 07,113.001a महान् अपनयः सूत ममैवात्र विशेषतः 07,113.001c स इदानीम् अनुप्राप्तो मन्ये संजय शोचतः 07,113.002a यद् गतं तद् गतम् इति ममासीन् मनसि स्थितम् 07,113.002c इदानीम् अत्र किं कार्यं प्रकरिष्यामि संजय 07,113.003a यथा त्व् एष क्षयो वृत्तो ममापनयसंभवः 07,113.003c वीराणां तन् ममाचक्ष्व स्थिरीभूतो ऽस्मि संजय 07,113.004 संजय उवाच 07,113.004a कर्णभीमौ महाराज पराक्रान्तौ महाहवे 07,113.004c बाणवर्षाण्य् अवर्षेतां वृष्टिमन्ताव् इवाम्बुदौ 07,113.005a भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः 07,113.005c विविशुः कर्णम् आसाद्य भिन्दन्त इव जीवितम् 07,113.006a तथैव कर्णनिर्मुक्तैः सविषैर् इव पन्नगैः 07,113.006c आकीर्यत रणे भीमः शतशो ऽथ सहस्रशः 07,113.007a तयोः शरैर् महाराज संपतद्भिः समन्ततः 07,113.007c बभूव तव सैन्यानां संक्षोभः सागरोपमः 07,113.008a भीमचापच्युतैर् बाणैस् तव सैन्यम् अरिंदम 07,113.008c अवध्यत चमूमध्ये घोरैर् आशीविषोपमैः 07,113.009a वारणैः पतितै राजन् वाजिभिश् च नरैः सह 07,113.009c अदृश्यत मही कीर्णा वातनुन्नैर् द्रुमैर् इव 07,113.010a ते वध्यमानाः समरे भीमचापच्युतैः शरैः 07,113.010c प्राद्रवंस् तावका योधाः किम् एतद् इति चाब्रुवन् 07,113.011a ततो व्युदस्तं तत् सैन्यं सिन्धुसौवीरकौरवम् 07,113.011c प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः 07,113.012a ते शरातुरभूयिष्ठा हताश्वनरवाहनाः 07,113.012c उत्सृज्य कर्णं भीमं च प्राद्रवन् सर्वतोदिशम् 07,113.013a नूनं पार्थार्थम् एवास्मान् मोहयन्ति दिवौकसः 07,113.013c यत् कर्णभीमप्रभवैर् वध्यते नो बलं शरैः 07,113.014a एवं ब्रुवन्तो योधास् ते तावका भयपीडिताः 07,113.014c शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः 07,113.015a ततः प्रावर्तत नदी घोररूपा महाहवे 07,113.015c बभूव च विशेषेण भीरूणां भयवर्धिनी 07,113.016a वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा 07,113.016c संवृता गतसत्त्वैश् च मनुष्यगजवाजिभिः 07,113.017a सानुकर्षपताकैश् च द्विपाश्वरथभूषणैः 07,113.017b*0890_01 शतकुम्भविचित्रैश् च 07,113.017c स्यन्दनैर् अपविद्धैश् च भग्नचक्राक्षकूबरैः 07,113.018a जातरूपपरिष्कारैर् धनुर्भिः सुमहाधनैः 07,113.018c सुवर्णपुङ्खैर् इषुभिर् नाराचैश् च सहस्रशः 07,113.019a कर्णपाण्डवनिर्मुक्तैर् निर्मुक्तैर् इव पन्नगैः 07,113.019c प्रासतोमरसंघातैः खड्गैश् च सपरश्वधैः 07,113.020a सुवर्णविकृतैश् चापि गदामुसलपट्टिशैः 07,113.020c वज्रैश् च विविधाकारैः शक्तिभिः परिघैर् अपि 07,113.020e शतघ्नीभिश् च चित्राभिर् बभौ भारत मेदिनी 07,113.021a कनकाङ्गदकेयूरैः कुण्डलैर् मणिभिः शुभैः 07,113.021b*0891_01 वलयैर् अपविद्धैश् च तथैवाङ्गुलिवेष्टनैः 07,113.021b*0891_02 चूडामणिभिर् उष्णीषैः स्वर्णसूत्रैश् च मारिष 07,113.021c तनुत्रैः सतलत्रैश् च हारैर् निष्कैश् च भारत 07,113.022a वस्त्रैश् छत्रैश् च विध्वस्तैश् चामरव्यजनैर् अपि 07,113.022c गजाश्वमनुजैर् भिन्नैः शस्त्रैः स्यन्दनभूषणैः 07,113.023a तैस् तैश् च विविधैर् भावैस् तत्र तत्र वसुंधरा 07,113.023c पतितैर् अपविद्धैश् च संबभौ द्यौर् इव ग्रहैः 07,113.024a अचिन्त्यम् अद्भुतं चैव तयोः कर्मातिमानुषम् 07,113.024c दृष्ट्वा चारणसिद्धानां विस्मयः समपद्यत 07,113.025a अग्नेर् वायुसहायस्य गतिः कक्ष इवाहवे 07,113.025c आसीद् भीमसहायस्य रौद्रम् आधिरथेर् गतम् 07,113.025e निपातितध्वजरथं हतवाजिनरद्विपम् 07,113.026a गजाभ्यां संप्रयुक्ताभ्याम् आसीन् नडवनं यथा 07,113.026c तथाभूतं महत् सैन्यम् आसीद् भारत संयुगे 07,113.026d*0892_01 मेघजालनिभं सैन्यम् आसीत् तव नराधिप 07,113.026e विमर्दः कर्णभीमाभ्याम् आसीच् च परमो रणे 07,114.001 संजय उवाच 07,114.001a ततः कर्णो महाराज भीमं विद्ध्वा त्रिभिः शरैः 07,114.001b*0893_01 पुनश् चतुर्भिस् तीक्ष्णाग्रैर् अविध्यत् कङ्कपत्रिभिः 07,114.001c मुमोच शरवर्षाणि चित्राणि च बहूनि च 07,114.002a वध्यमानो महाराज सूतपुत्रेण पाण्डवः 07,114.002c न विव्यथे भीमसेनो भिद्यमान इवाचलः 07,114.003a स कर्णं कर्णिना कर्णे पीतेन निशितेन च 07,114.003c विव्याध युधि राजेन्द्र भीमसेनः पतत्रिणा 07,114.003d*0894_01 विव्याध सुभृशं संख्ये तैलधौतेन मारिष 07,114.004a स कुण्डलं महत् कर्णात् कर्णस्यापातयद् भुवि 07,114.004c तपनीयं महाराज दीप्तं ज्योतिर् इवाम्बरात् 07,114.004d*0895_01 गाङ्गेयपुलिनान् मत्तश् चक्रवाको नदन्न् इव 07,114.004d*0895_02 मणिमाणिक्यजडितं हुतभुक् तिग्मतेजसम् 07,114.004d*0895_03 निगलद् अमृताद् एकात् तामरसं सुरशिल्पिना कृतम् 07,114.004d*0895_04 श्रवणकुण्डलं कर्णमध्यतो न्यपतद् अथास्य शुद्धम् उत्तमम् 07,114.005a अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे 07,114.005c आजघान भृशं भीमः स्मयन्न् इव महाबलः 07,114.006a पुनर् अस्य त्वरन् भीमो नाराचान् दश भारत 07,114.006c रणे प्रैषीन् महावेगान् यमदण्डोपमांस् तथा 07,114.007a ते ललाटं समासाद्य सूतपुत्रस्य मारिष 07,114.007c विविशुश् चोदितास् तेन वल्मीकम् इव पन्नगाः 07,114.008a ललाटस्थैस् तु तैर् बाणैः सूतपुत्रो व्यरोचत 07,114.008c नीलोत्पलमयीं मालां धारयन् स पुरा यथा 07,114.008d*0896_01 सो ऽतिविद्धो भृशं कर्णः पाण्डवेन तरस्विना 07,114.008d*0896_02 रथकूबरम् आलम्ब्य न्यमीलयत लोचने 07,114.008d*0896_03 स मुहूर्तात् पुनः संज्ञां लब्ध्वा कर्णः परंतपः 07,114.008d*0896_04 रुधिरोक्षितसर्वाङ्गः क्रोधम् आहारयत् परम् 07,114.009a ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना 07,114.009c वेगं चक्रे महावेगो भीमसेनवधं प्रति 07,114.010a तस्मै कर्णः शतं राजन्न् इषूणां गार्ध्रवाससाम् 07,114.010c अमर्षी बलवान् क्रुद्धः प्रेषयाम् आस भारत 07,114.011a ततः प्रासृजद् उग्राणि शरवर्षाणि पाण्डवः 07,114.011c समरे तम् अनादृत्य नास्य वीर्यम् अचिन्तयत् 07,114.011d*0897_01 तान् अचिन्त्य महाबाहुर् भीमो भीमपराक्रमः 07,114.012a ततः कर्णो महाराज पाण्डवं निशितैः शरैः 07,114.012c आजघानोरसि क्रुद्धः क्रुद्धरूपं परंतपः 07,114.012d*0898_01 ताव् उभौ नरशार्दूलौ शार्दूलाव् इव दंष्ट्रिणौ 07,114.012d*0899_01 शरदंष्ट्रौ समासाद्य ततक्षतुर् अनन्तरम् 07,114.013a जीमूताव् इव चान्योन्यं तौ ववर्षतुर् आहवे 07,114.013c तलशब्दरवैश् चैव त्रासयन्तौ परस्परम् 07,114.014a शरजालैश् च विविधैश् छादयाम् आसतुर् मृधे 07,114.014c अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ 07,114.015a ततो भीमो महाबाहू राधेयस्य महात्मनः 07,114.015c क्षुरप्रेण धनुश् छित्त्वा कर्णं विव्याध पत्रिणा 07,114.016a तद् अपास्य धनुश् छिन्नं सूतपुत्रो महामनाः 07,114.016c अन्यत् कार्मुकम् आदत्त वेगघ्नं भारसाधनम् 07,114.016d*0900_01 तदप्य् अथ निमेषार्धाच् चिच्छेदास्य वृकोदरः 07,114.016d*0900_02 तृतीयं च चतुर्थं च पञ्चमं षष्ठम् एव च 07,114.016d*0900_03 सप्तमं चाष्टमं चैव नवमं दशमं तथा 07,114.016d*0900_04 एकादशं द्वादशं च त्रयोदशम् अथापि वा 07,114.016d*0900_05 चतुर्दशं पञ्चदशं षोडशं च वृकोदरः 07,114.016d*0900_06 तथा सप्तदशं चैवम् अष्टादशम् अथापि वा 07,114.016d*0900_07 बहूनि भीमश् चिच्छेद कर्णस्यैवं धनूंषि च 07,114.016d*0900_08 निमेषार्धात् ततः कर्णो धनुर्हस्तो व्यतिष्ठत 07,114.017a दृष्ट्वा च कुरुसौवीरसैन्धवानां बलक्षयम् 07,114.017c सवर्मध्वजशस्त्रैश् च पतितैः संवृतां महीम् 07,114.017d*0901_01 रथैर् विमथितैर् भग्नैर् अश्वैश् चान्यैः प्रवेगितैः 07,114.017d*0901_02 भ्रष्टश्रीकैर् नरवरैः पांसुकुण्ठितमूर्धजैः 07,114.018a हस्त्यश्वनरदेहांश् च गतासून् प्रेक्ष्य सर्वतः 07,114.018c सूतपुत्रस्य संरम्भाद् दीप्तं वपुर् अजायत 07,114.019a स विस्फार्य महच् चापं कार्तस्वरविभूषितम् 07,114.019c भीमं प्रैक्षत राधेयो राजन् घोरेण चक्षुषा 07,114.020a ततः क्रुद्धः शरान् अस्यन् सूतपुत्रो व्यरोचत 07,114.020c मध्यंदिनगतो ऽर्चिष्म्ठशरदीव दिवाकरः 07,114.021a मरीचिविकचस्येव राजन् भानुमतो वपुः 07,114.021c आसीद् आधिरथेर् घोरं वपुः शरशतार्चिषः 07,114.022a कराभ्याम् आददानस्य संदधानस्य चाशुगान् 07,114.022c विकर्षतो मुञ्चतो वा नान्तरं ददृशू रणे 07,114.023a अग्निचक्रोपमं घोरं मण्डलीकृतम् आयुधम् 07,114.023c कर्णस्यासीन् महाराज सव्यदक्षिणम् अस्यतः 07,114.024a स्वर्णपुङ्खाः सुनिशिताः कर्णचापच्युताः शराः 07,114.024c प्राच्छादयन् महाराज दिशः सूर्यस्य च प्रभाम् 07,114.025a ततः कनकपुङ्खानां शराणां नतपर्वणाम् 07,114.025c धनुश्च्युतानां वियति ददृशे बहुधा व्रजः 07,114.026a शरासनाद् आधिरथेः प्रभवन्तः स्म सायकाः 07,114.026c श्रेणीकृता व्यराजन्त राजन् क्रौञ्चा इवाम्बरे 07,114.027a गार्ध्रपत्र्ठशिलाधौतान् कार्तस्वरविभूषितान् 07,114.027c महावेगान् प्रदीप्ताग्रान् मुमोचाधिरथिः शरान् 07,114.028a ते तु चापबलोद्धूताः शातकुम्भविभूषिताः 07,114.028c अजस्रम् अन्वकीर्यन्त शराः पार्थरथं प्रति 07,114.029a ते व्योम्नि रत्नविकृता व्यकाशन्त सहस्रशः 07,114.029c शलभानाम् इव व्राताः शराः कर्णसमीरिताः 07,114.030a चापाद् आधिरथेर् मुक्ताः प्रपतन्तः स्म सायकाः 07,114.030c एको दीर्घ इव प्रांशुः प्रभवन् दृश्यते शरः 07,114.031a पर्वतं वारिधाराभिश् छादयन्न् इव तोयदः 07,114.031c कर्णः प्राच्छादयत् क्रुद्धो भीमं सायकवृष्टिभिः 07,114.032a तत्र भारत भीमस्य बलवीर्यपराक्रमम् 07,114.032c व्यवसायं च पुत्रास् ते प्रैक्षन्त कुरुभिः सह 07,114.033a तां समुद्रम् इवोद्धूतां शरवृष्टिं समुत्थिताम् 07,114.033c अचिन्तयित्वा भीमस् तु क्रुद्धः कर्णम् उपाद्रवत् 07,114.034a रुक्मपृष्ठं महच् चापं भीमस्यासीद् विशां पते 07,114.034c आकर्षान् मण्डलीभूतं शक्रचापम् इवापरम् 07,114.034e तस्माच् छराः प्रादुरासन् पूरयन्त इवाम्बरम् 07,114.035a सुवर्णपुङ्खैर् भीमेन सायकैर् नतपर्वभिः 07,114.035c गगने रचिता माला काञ्चनीव व्यराजत 07,114.036a ततो व्योम्नि विषक्तानि शरजालानि भागशः 07,114.036c आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः 07,114.037a कर्णस्य शरजालौघैर् भीमसेनस्य चोभयोः 07,114.037c अग्निस्फुलिङ्गसंस्पर्शैर् अञ्जोगतिभिर् आहवे 07,114.037e तैस् तैः कनकपुङ्खानां द्यौर् आसीत् संवृता व्रजैः 07,114.037f*0902_01 न स्म सूर्यस् तदाभाति न स्म वाति समीरणः 07,114.037f*0902_02 शरजालावृते व्योम्नि न चाज्ञायत किं चन 07,114.038a स भीमं छादयन् बाणैः सूतपुत्रः पृथग्विधैः 07,114.038c उपारोहद् अनादृत्य तस्य वीर्यं महात्मनः 07,114.039a तयोर् विसृजतोस् तत्र शरजालानि मारिष 07,114.039c वायुभूतान्य् अदृश्यन्त संसक्तानीतरेतरम् 07,114.039d*0903_01 अन्योन्यशरसंस्पर्शात् तयोर् मनुजसिंहयोः 07,114.039d*0903_02 आकाशे भरतश्रेष्ठ पावकः समजायत 07,114.040a तस्मै कर्णः शितान् बाणान् कर्मारपरिमार्जितान् 07,114.040c सुवर्णविकृतान् क्रुद्धः प्राहिणोद् वधकाङ्क्षया 07,114.041a तान् अन्तरिक्षे विशिखैस् त्रिधैकैकम् अशातयत् 07,114.041c विशेषयन् सूतपुत्रं भीमस् तिष्ठेति चाब्रवीत् 07,114.042a पुनश् चासृजद् उग्राणि शरवर्षाणि पाण्डवः 07,114.042c अमर्षी बलवान् क्रुद्धो दिधक्षन्न् इव पावकः 07,114.042d@012_0001 ततश् चटचटाशब्दो गोधाघाताद् अभूत् तयोः 07,114.042d@012_0002 तलशब्दश् च सुमहान् सिंहनादश् च भैरवः 07,114.042d@012_0003 रथनेमिनिनादश् च ज्याशब्दश् चैव दारुणः 07,114.042d@012_0004 योधा व्युपारमन् युद्धाद् दिदृक्षन्तः पराक्रमम् 07,114.042d@012_0005 कर्णपाण्डवयो राजन् परस्परवधैषिणोः 07,114.042d@012_0006 देवर्षिसिद्धगन्धर्वाः साधु साध्व् इत्य् अपूजयन् 07,114.042d@012_0007 मुमुचुः पुष्पवर्षं च विद्याधरगणास् तथा 07,114.042d@012_0008 ततो भीमो महाबाहुः संरम्भी दृढविक्रमः 07,114.042d@012_0009 अस्त्रैर् अस्त्राणि संवार्य शरैर् विव्याध सूतजम् 07,114.042d@012_0010 कर्णो ऽपि भीमसेनस्य निवार्येषून् महाबलः 07,114.042d@012_0011 प्राहिणोन् नव नाराचान् आशीविषसमान् रणे 07,114.042d@012_0012 तावद्भिर् अथ तान् भीमो व्योम्नि चिच्छेद पत्रिभिः 07,114.042d@012_0013 नाराचान् सूतपुत्रस्य तिष्ठ तिष्ठेति चाब्रवीत् 07,114.042d@012_0014 ततो भीमो महाबाहुः शरं क्रुद्धान्तकोपमम् 07,114.042d@012_0015 मुमोचाधिरथेर् वीरो यमदण्डम् इवापरम् 07,114.042d@012_0016 तम् आपतन्तं चिच्छेद राधेयः प्रहसन्न् इव 07,114.042d@012_0017 त्रिभिः शरैः शरं राजन् पाण्डवस्य प्रतापवान् 07,114.042d@012_0018 पुनश् चासृजद् उग्राणि शरवर्षाणि पाण्डवः 07,114.043a तस्य तान्य् आददे कर्णः सर्वाण्य् अस्त्राण्य् अभीतवत् 07,114.043c युध्यतः पाण्डुपुत्रस्य सूतपुत्रो ऽस्त्रमायया 07,114.044a तस्येषुधी धनुर्ज्यां च बाणैः संनतपर्वभिः 07,114.044c रश्मीन् योक्त्राणि चाश्वानां कर्णो वैकर्तनो ऽच्छिनत् 07,114.045a अथास्याश्वान् पुनर् हत्वा त्रिभिर् विव्याध सारथिम् 07,114.045c सो ऽवप्लुत्य द्रुतं सूतो युयुधानरथं ययौ 07,114.046a उत्स्मयन्न् इव भीमस्य क्रुद्धः कालानलप्रभः 07,114.046c ध्वजं चिच्छेद राधेयः पताकाश् च न्यपातयत् 07,114.047a स विधन्वा महाराज रथशक्तिं परामृशत् 07,114.047c ताम् अवासृजद् आविध्य क्रुद्धः कर्णरथं प्रति 07,114.048a ताम् आधिरथिर् आयस्तः शक्तिं हेमपरिष्कृताम् 07,114.048c आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः 07,114.049a सापतद् दशधा राजन् निकृत्ता कर्णसायकैः 07,114.049c अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः 07,114.050a स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम् 07,114.050c खड्गं चान्यतरप्रेप्सुर् मृत्योर् अग्रे जयस्य वा 07,114.050e तद् अस्य सहसा कर्णो व्यधमत् प्रहसन्न् इव 07,114.050f*0904_01 शरैर् बहुभिर् अत्युग्रैः प्रहसन्न् इव भारत 07,114.051a स विचर्मा महाराज विरथः क्रोधमूर्छितः 07,114.051c असिं प्रासृजद् आविध्य त्वरन् कर्णरथं प्रति 07,114.052a स धनुः सूतपुत्रस्य छित्त्वा ज्यां च सुसंशितः 07,114.052c अपतद् भुवि निस्त्रिंशश् च्युतः सर्प इवाम्बरात् 07,114.053a ततः प्रहस्याधिरथिर् अन्यद् आदत्त कार्मुकम् 07,114.053c शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम् 07,114.053d*0905_01 व्यायच्छत् स शरान् कर्णः कुन्तीपुत्रजिघांसया 07,114.053d*0905_02 सहस्रशो महाराज रुक्मपुङ्खान् सुतेजनान् 07,114.054a स भीमसेनः कुपितो बलवान् सत्यविक्रमः 07,114.054b*0906_01 स वध्यमानो बलवान् कर्णचापच्युतैः शरैः 07,114.054c विहायसं प्राक्रमद् वै कर्णस्य व्यथयन् मनः 07,114.055a तस्य तच् चरितं दृष्ट्वा संग्रामे विजयैषिणः 07,114.055c लयम् आस्थाय राधेयो भीमसेनम् अवञ्चयत् 07,114.056a तम् अदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम् 07,114.056c ध्वजम् अस्य समासाद्य तस्थौ स धरणीतले 07,114.057a तद् अस्य कुरवः सर्वे चारणाश् चाभ्यपूजयन् 07,114.057c यद् इयेष रथात् कर्णं हन्तुं तार्क्ष्य इवोरगम् 07,114.058a स छिन्नधन्वा विरथः स्वधर्मम् अनुपालयन् 07,114.058c स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः 07,114.059a तद् विहत्यास्य राधेयस् तत एनं समभ्ययात् 07,114.059c संरब्धः पाण्डवं संख्ये युद्धाय समुपस्थितम् 07,114.060a तौ समेतौ महारङ्गे स्पर्धमानौ महाबलौ 07,114.060c जीमूताव् इव घर्मान्ते गर्जमानौ नभस्तले 07,114.061a तयोर् आसीत् संप्रहारः क्रुद्धयोर् नरसिंहयोः 07,114.061c अमृष्यमाणयोः संख्ये देवदानवयोर् इव 07,114.062a क्षीणशस्त्रस् तु कौन्तेयः कर्णेन समभिद्रुतः 07,114.062b*0907_01 शरैर् भीमम् अतिक्रम्य कर्णो भृशम् अपीडयत् 07,114.062b*0907_02 विधन्वा विरथश् चैव विचर्मा निरसिस् ततः 07,114.062b*0907_03 अमृष्यमाणश् च भृशं शान्तः कर्णास्त्रपीडितः 07,114.062c दृष्ट्वार्जुनहतान् नागान् पतितान् पर्वतोपमान् 07,114.062e रथमार्गविघातार्थं व्यायुधः प्रविवेश ह 07,114.063a हस्तिनां व्रजम् आसाद्य रथदुर्गं प्रविश्य च 07,114.063c पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यहारयत् 07,114.064a व्यवस्थानम् अथाकाङ्क्षन् धनंजयशरैर् हतम् 07,114.064c उद्यम्य कुञ्जरं पार्थस् तस्थौ परपुरंजयः 07,114.064d*0908_01 महौषधिसमायुक्तं हनूमान् इव पर्वतम् 07,114.065a तम् अस्य विशिखैः कर्णो व्यधमत् कुञ्जरं पुनः 07,114.065b*0909_01 रथायुतानि चिक्षेप हयानाम् अयुतानि च 07,114.065b*0909_02 नरायुतानि च तथा कर्णायामिततेजसे 07,114.065b*0909_03 शक्त्यृष्टिप्रासपरिघकम्पनाकुटमुद्गरान् 07,114.065b*0909_04 चिक्षेप कर्णाय बली गृहीत्वा मेदिनीतलात् 07,114.065b*0909_05 तान् क्षिप्तान् भीमबलवद् वायुना समुदीरयन् 07,114.065b*0909_06 रणाङ्गणाभ्यासगतश् चिच्छेदाशु वृषस् तदा 07,114.065b*0909_07 महाग्रह इवाविष्टो निर्विषण्णो वृकोदरः 07,114.065b*0909_08 अभ्यधावत राधेयं मूर्तिमान् अनिलः स्वयम् 07,114.065c हस्त्यङ्गान्य् अथ कर्णाय प्राहिणोत् पाण्डवो नदन् 07,114.066a चक्राण्य् अश्वांस् तथा वाहान् यद् यत् पश्यति भूतले 07,114.066c तत् तद् आदाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः 07,114.067a तद् अस्य सर्वं चिच्छेद क्षिप्तं क्षिप्तं शितैः शरैः 07,114.067b*0910_01 भीमो ऽपि मुष्टिम् उद्यम्य वज्रगर्भं सुदारुणम् 07,114.067b*0910_02 हन्तुम् ऐच्छत् सूतपुत्रं संस्मरन्न् अर्जुनं क्षणात् 07,114.067b*0910_03 शक्तो ऽपि नावधीत् कर्णं समर्थः पाण्डुनन्दनः 07,114.067b*0910_04 रक्षमाणः प्रतिज्ञां तां या कृता सव्यसाचिना 07,114.067b*0910_05 तम् एवं व्याकुलं भीमं भूयो भूयः शितैः शरैः 07,114.067b*0910_06 मूर्च्छयाभिपरीताङ्गम् अकरोत् सूतनन्दनः 07,114.067c व्यायुधं नावधीच् चैनं कर्णः कुन्त्या वचः स्मरन् 07,114.068a धनुषो ऽग्रेण तं कर्णस् त्व् अभिद्रुत्य परामृशत् 07,114.068b*0911_01 धनुषा स्पृष्टमात्रेण क्रुद्धः सर्प इव श्वसन् 07,114.068b*0911_02 आच्छिद्य स धनुस् तस्य कर्णं मूर्धन्य् अताडयत् 07,114.068b*0911_03 ताडितो भीमसेनेन क्रोधाद् आरक्तलोचनः 07,114.068c उत्स्मयन्न् इव राधेयो भीमसेनम् उवाच ह 07,114.069a पुनः पुनस् तूबरक मूढ औदरिकेति च 07,114.069c अकृतास्त्रक मा योत्सीर् बाल संग्रामकातर 07,114.070a यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव 07,114.070c तत्र त्वं दुर्मते योग्यो न युद्धेषु कथं चन 07,114.071a मुनिर् भूत्वाथ वा भीम फलान् यद् धि सुदुर्मते 07,114.071c वनाय व्रज कौन्तेय न त्वं युद्धविशारदः 07,114.072a फलमूलाशने युक्तस् त्वं तथातिथिभोजने 07,114.072c न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर 07,114.072d*0912_01 सूदं त्वाम् अहम् आजाने मात्स्यप्रेष्यककारकम् 07,114.073a पुष्पमूलफलाहारो व्रतेषु नियमेषु च 07,114.073c उचितस् त्वं वने भीम न त्वं युद्धविशारदः 07,114.074a क्व युद्धं क्व मुनित्वं च वनं गच्छ वृकोदर 07,114.074c न त्वं युद्धोचितस् तात वनवासरतिर् भव 07,114.075a सूदान् भृत्यजनान् दासांस् त्वं गृहे त्वरयन् भृशम् 07,114.075c योग्यस् ताडयितुं क्रोधाद् भोजनार्थं वृकोदर 07,114.075d*0913_00 संजयः 07,114.075d*0913_01 एवं तं विरथं दृष्ट्वा स्मृत्वा कर्णो ऽब्रवीद् वचः 07,114.076a कौमारे यानि चाप्य् आसन्न् अप्रियाणि विशां पते 07,114.076c पूर्ववृत्तानि चाप्य् एनं रूक्षाण्य् अश्रावयद् भृशम् 07,114.076d*0914_00 भीमसेन उवाच 07,114.076d*0914_01 राधेय शृणु मे वाक्यं सूर्यपुत्र बलाधिक 07,114.076d*0914_02 लोके त्वत्सदृशो योधो न विद्येत कथं चन 07,114.076d*0914_03 युष्माभिर् यद्य् अहं मार्ग्यस् तदा किं बहुजल्पितैः 07,114.076d*0914_04 अथ त्वया न मार्ग्यो ऽहं तदा गच्छामि मुञ्च माम् 07,114.076d*0915_01 एवं तं विरथीकृत्य उच्चैः संतर्ज्य पाण्डवम् 07,114.076d*0915_02 मुदा परमया युक्तो दर्शयन् कृष्णपाण्डवौ 07,114.077a अथैनं तत्र संलीनम् अस्पृशद् धनुषा पुनः 07,114.077c प्रहसंश् च पुनर् वाक्यं भीमम् आह वृषस् तदा 07,114.078a योद्धव्यम् आविशान्यत्र न योद्धव्यं तु मादृशैः 07,114.078c मादृशैर् युध्यमानानाम् एतच् चान्यच् च विद्यते 07,114.079a गच्छ वा यत्र तौ कृष्णौ तौ त्वा रक्षिष्यतो रणे 07,114.079c गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक 07,114.079d*0916_01 भीम शब्दार्थसद्भावी पुराणस् त्वं हि मे मतः 07,114.079d*0916_02 मारुतिर् मारुतसुतः शस्त्रेष्व् अस्त्रेषु चोत्तमः 07,114.079d*0916_03 यज्ञशास्त्रार्थविद्यासु धर्मप्रवचनेषु च 07,114.079d*0916_04 निपुणो ऽसि सदा भीम न त्वं युद्धविशारद 07,114.079d*0916_05 तम् उत्स्मयन् कण्ठदेशे पाणिना संस्पृशन् वृषः 07,114.079d*0916_06 छत्त्रवज्राङ्कुशाङ्केन मातुर् वाक्यम् अनुस्मरन् 07,114.079d*0917_01 कर्णस्य वचनं श्रुत्वा भीमसेनो ऽतिदारुणम् 07,114.079d*0917_02 उवाच कर्णं प्रहसन् सर्वेषां शृण्वतां वचः 07,114.079d*0917_03 जितस् त्वम् असकृद् दुष्ट कत्थसे त्वं वृथात्मना 07,114.079d*0917_04 जयाजयौ महेन्द्रस्य लोके दृष्टौ पुरातनैः 07,114.079d*0917_05 मल्लयुद्धं मया सार्धं कुरु दुष्कुलसंभव 07,114.079d*0917_06 महाबलो महाभोगी कीचको निहतो यथा 07,114.079d*0917_07 तथा त्वां घातयिष्यामि पश्यत्सु सर्वराजसु 07,114.079d*0917_08 भीमस्य मतम् आज्ञाय कर्णो बुद्धिमतां वरः 07,114.079d*0917_09 विरराम रणात् तस्मात् पश्यतां सर्वधन्विनाम् 07,114.079d*0918_01 भीमो ऽपि रथिनां श्रेष्ठो धनदाच् छापम् आप्तवान् 07,114.079d*0918_02 गतः पद्मापहारेण प्रणामं नाकरोत् पुरा 07,114.079d*0918_03 अनेन कारणेनैव कर्णाद् भयम् अवाप्तवान् 07,114.079d*0918_04 कर्णेनापि तदोत्सृष्टो मातुर् वचनकारिणा 07,114.080a एवं तं विरथं कृत्वा कर्णो राजन् व्यकत्थत 07,114.080c प्रमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः 07,114.080d*0919_01 तं ब्रुवाणं तु भीमस् तु काङ्क्षन् भीमपराक्रमः 07,114.080d*0919_02 न चाकार्षीद् द्रुतं स्मृत्वा ह्य् अर्जुनस्य महाबलम् 07,114.080d*0919_03 तस्य कार्मुकम् आरुज्य बभञ्जाशु पराक्रमी 07,114.080d*0919_04 ततो दृष्ट्वा महाराज वासुदेवो महाद्युतिः 07,114.080d*0919_05 संजयः 07,114.080d*0919_05 अर्जुनार्जुन पश्येमं भीमं कर्णेन बाधितम् 07,114.080d*0919_06 एवम् उक्तस् तदा पार्थः केशवेन महात्मना 07,114.080d*0919_07 भीमसेनं तथाभूतं क्रोधसंरक्तलोचनः 07,114.080d*0919_08 अमर्षवशम् आपन्नो निर्दहन्न् इव चक्षुषा 07,114.080d*0920_01 कर्णेन विरथीकृत्य तर्ज्यमानं वृकोदरम् 07,114.080d*0920_02 दृष्ट्वार्जुनो भृशं क्रुद्धः क्रोधसंरक्तलोचनः 07,114.081a ततो राजञ् शिलाधौत्ठशर्ठशाखामृगध्वजः 07,114.081c प्राहिणोत् सूतपुत्राय केशवेन प्रचोदितः 07,114.082a ततः पार्थभुजोत्सृष्टाः शराः काञ्चनभूषणाः 07,114.082c गाण्डीवप्रभवाः कर्णं हंसाः क्रौञ्चम् इवाविशन् 07,114.083a स भुजंगैर् इवायस्तैर् गाण्डीवप्रेषितैः शरैः 07,114.083c भीमसेनाद् अपासेधत् सूतपुत्रं धनंजयः 07,114.084a स छिन्नधन्वा भीमेन धनंजयशराहतः 07,114.084c कर्णो भीमाद् अपायासीद् रथेन महता द्रुतम् 07,114.085a भीमो ऽपि सात्यकेर् वाहं समारुह्य नरर्षभः 07,114.085c अन्वयाद् भ्रातरं संख्ये पाण्डवं सव्यसाचिनम् 07,114.085d*0921_01 सो ऽवप्लुत्य द्रुतं सूतो युयुधानरथं ययौ 07,114.086a ततः कर्णं समुद्दिश्य त्वरमाणो धनंजयः 07,114.086c नाराचं क्रोधताम्राक्षः प्रैषीन् मृत्युम् इवान्तकः 07,114.087a स गरुत्मान् इवाकाशे प्रार्थयन् भुजगोत्तमम् 07,114.087c नाराचो ऽभ्यपतत् कर्णं तूर्णं गाण्डीवचोदितः 07,114.088a तम् अन्तरिक्षे नाराचं द्रौणिश् चिच्छेद पत्रिणा 07,114.088c धनंजयभयात् कर्णम् उज्जिहीर्षुर् महारथः 07,114.089a ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितो ऽर्जुनः 07,114.089b*0922_01 तं परीप्सन् महाराज सत्यजित् पार्थम् अभ्ययात् 07,114.089b*0922_02 शरेणैकेन विव्याथ तं राजानं महाबलः 07,114.089b*0922_03 कर्णे पार्थेन विक्षिप्तं नाराचं द्रौणिर् अच्छिनत् 07,114.089c शिलीमुखैर् महाराज मा गास् तिष्ठेति चाब्रवीत् 07,114.090a स तु मत्तगजाकीर्णम् अनीकं रथसंकुलम् 07,114.090c तूर्णम् अभ्याविशद् द्रौणिर् धनंजयशरार्दितः 07,114.091a ततः सुवर्णपृष्ठानां धनुषां कूजतां रणे 07,114.091c शब्दं गाण्डीवघोषेण कौन्तेयो ऽभ्यभवद् बली 07,114.092a धनंजयस् तथा यान्तं पृष्ठतो द्रौणिम् अभ्ययात् 07,114.092c नातिदीर्घम् इवाध्वानं शरैः संत्रासयन् बलम् 07,114.093a विदार्य देहान् नाराचैर् नरवारणवाजिनाम् 07,114.093c कङ्कबर्हिणवासोभिर् बलं व्यधमद् अर्जुनः 07,114.094a तद् बलं भरतश्रेष्ठ सवाजिद्विपमानवम् 07,114.094c पाकशासनिर् आयस्तः पार्थः संनिजघान ह 07,115.001 धृतराष्ट्र उवाच 07,115.001*0923_01 दातव्यम् अद्य मन्ये ऽहं पाण्डवानां स्वकं पुनः 07,115.001*0923_02 न विग्रहो हि बलिना श्रेयसे स्याद् यथातथा 07,115.001*0923_03 पादयोः प्रणतेनापि भुक्त्वाप्य् उच्छिष्टम् अप्य् अरेः 07,115.001*0923_04 अतो ऽन्यद् वापि कृत्वैव जीव्यं लोके नरेण वै 07,115.001*0923_05 जीवतैव परो लोकः साध्यते चैव सर्वथा 07,115.001*0923_06 अजीवतस् तथैवासीन् न सुखं न परा गतिः 07,115.001*0923_07 विनाशे सर्वथोत्पन्ने न बालो बुध्यते क्रियाम् 07,115.001*0923_08 मिथ्याभिमानदग्धो हि न बुध्येत कृताकृते 07,115.001a अहन्य् अहनि मे दीप्तं यशः पतति संजय 07,115.001c हता मे बहवो योधा मन्ये कालस्य पर्ययम् 07,115.002a धनंजयस् तु संक्रुद्धः प्रविष्टो मामकं बलम् 07,115.002c रक्षितं द्रोणकर्णाभ्याम् अप्रवेश्यं सुरैर् अपि 07,115.003a ताभ्याम् ऊर्जितवीर्याभ्याम् आप्यायितपराक्रमः 07,115.003c सहितः कृष्णभीमाभ्यां शिनीनाम् ऋषभेण च 07,115.004a तदा प्रभृति मा शोको दहत्य् अग्निर् इवाशयम् 07,115.004c ग्रस्तान् हि प्रतिपश्यामि भूमिपालान् ससैन्धवान् 07,115.005a अप्रियं सुमहत् कृत्वा सिन्धुराजः किरीटिनः 07,115.005c चक्षुर्विषयम् आपन्नः कथं मुच्येत जीवितः 07,115.006a अनुमानाच् च पश्यामि नास्ति संजय सैन्धवः 07,115.006b*0924_01 क्रुद्धस्य देवराजस्य शक्रस्येव महाद्युतेः 07,115.006c युद्धं तु तद् यथा वृत्तं तन् ममाचक्ष्व पृच्छतः 07,115.007a यच् च विक्षोभ्य महतीं सेनां संलोड्य चासकृत् 07,115.007c एकः प्रविष्टः संक्रुद्धो नलिनीम् इव कुञ्जरः 07,115.008a तस्य वृष्णिप्रवीरस्य ब्रूहि युद्धं यथातथम् 07,115.008c धनंजयार्थे यत् तस्य कुशलो ह्य् असि संजय 07,115.009 संजय उवाच 07,115.009a तथा तु वैकर्तनपीडितं तं; भीमं प्रयान्तं पुरुषप्रवीरम् 07,115.009c समीक्ष्य राजन् नरवीरमध्ये; शिनिप्रवीरो ऽनुययौ रथेन 07,115.010a नदन् यथा वज्रधरस् तपान्ते; ज्वलन् यथा जलदान्ते च सूर्यः 07,115.010c निघ्नन्न् अमित्रान् धनुषा दृढेन; संकम्पयंस् तव पुत्रस्य सेनाम् 07,115.011a तं यान्तम् अश्वै रजतप्रकाशैर्; आयोधने नरवीरं चरन्तम् 07,115.011c नाशक्नुवन् वारयितुं त्वदीयाः; सर्वे रथा भारत माधवाग्र्यम् 07,115.012a अमर्षपूर्णस् त्व् अनिवृत्तयोधी; शरासनी काञ्चनवर्मधारी 07,115.012c अलम्बुसः सात्यकिं माधवाग्र्यम्; अवारयद् राजवरो ऽभिपत्य 07,115.013a तयोर् अभूद् भारत संप्रहारस्; तथागतो नैव बभूव कश् चित् 07,115.013c प्रैक्षन्त एवाहवशोभिनौ तौ; योधास् त्वदीयाश् च परे च सर्वे 07,115.014a अविध्यद् एनं दशभिः पृषत्कैर्; अलम्बुसो राजवरः प्रसह्य 07,115.014c अनागतान् एव तु तान् पृषत्कांश्; चिच्छेद बाणैः शिनिपुंगवो ऽपि 07,115.015a पुनः स बाणैस् त्रिभिर् अग्निकल्पैर्; आकर्णपूर्णैर् निशितैः सुपुङ्खैः 07,115.015c विव्याध देहावरणं विदार्य; ते सात्यकेर् आविविशुः शरीरम् 07,115.016a तैः कायम् अस्याग्न्यनिलप्रभावैर्; विदार्य बाणैर् अपरैर् ज्वलद्भिः 07,115.016c आजघ्निवांस् तान् रजतप्रकाशान्; अश्वांश् चतुर्भिश् चतुरः प्रसह्य 07,115.017a तथा तु तेनाभिहतस् तरस्वी; नप्ता शिनेश् चक्रधरप्रभावः 07,115.017c अलम्बुसस्योत्तमवेगवद्भिर्; हयांश् चतुर्भिर् निजघान बाणैः 07,115.018a अथास्य सूतस्य शिरो निकृत्य; भल्लेन कालानलसंनिभेन 07,115.018c सकुण्डलं पूर्णशशिप्रकाशं; भ्राजिष्णु वक्त्रं निचकर्त देहात् 07,115.019a निहत्य तं पार्थिवपुत्रपौत्रं; संख्ये मधूनाम् ऋषभः प्रमाथी 07,115.019c ततो ऽन्वयाद् अर्जुनम् एव वीरः; सैन्यानि राजंस् तव संनिवार्य 07,115.020a अन्वागतं वृष्णिवरं समीक्ष्य; तथारिमध्ये परिवर्तमानम् 07,115.020c घ्नन्तं कुरूणाम् इषुभिर् बलानि; पुनः पुनर् वायुर् इवाभ्रपूगान् 07,115.021a ततो ऽवहन् सैन्धवाः साधु दान्ता; गोक्षीरकुन्देन्दुहिमप्रकाशाः 07,115.021c सुवर्णजालावतताः सदश्वा; यतो यतः कामयते नृसिंहः 07,115.022a अथात्मजास् ते सहिताभिपेतुर्; अन्ये च योधास् त्वरितास् त्वदीयाः 07,115.022c कृत्वा मुखं भारत योधमुख्यं; दुःशासनं त्वत्सुतम् आजमीढ 07,115.023a ते सर्वतः संपरिवार्य संख्ये; शैनेयम् आजघ्नुर् अनीकसाहाः 07,115.023c स चापि तान् प्रवरः सात्वतानां; न्यवारयद् बाणजालेन वीरः 07,115.024a निवार्य तांस् तूर्णम् अमित्रघाती; नप्ता शिनेः पत्रिभिर् अग्निकल्पैः 07,115.024c दुःशासनस्यापि जघान वाहान्; उद्यम्य बाणासनम् आजमीढ 07,115.024d*0925_01 ततो ऽर्जुनो हर्षम् अवाप संख्ये 07,115.024d*0925_02 कृष्णश् च दृष्ट्वा पुरुषप्रवीरम् 07,116.001 संजय उवाच 07,116.001a तम् उद्यतं महाबाहुं दुःशासनरथं प्रति 07,116.001c त्वरितं त्वरणीयेषु धनंजयहितैषिणम् 07,116.002a त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः 07,116.002c सेनासमुद्रम् आविष्टम् आनर्तं पर्यवारयन् 07,116.003a अथैनं रथवंशेन सर्वतः संनिवार्य ते 07,116.003c अवाकिरञ् शरव्रातैः क्रुद्धाः परमधन्विनः 07,116.004a अजयद् राजपुत्रांस् तान् यतमानान् महारणे 07,116.004c एकः पञ्चाशतं शत्रून् सात्यकिः सत्यविक्रमः 07,116.005a संप्राप्य भारतीमध्यं तलघोषसमाकुलम् 07,116.005c असिशक्तिगदापूर्णम् अप्लवं सलिलं यथा 07,116.005d*0926_01 अथैनम् अनुवृत्तास् तु त्रिगर्ताः सहिताः पुनः 07,116.005d*0926_02 तीव्रेण रथवंशेन महता पर्यवारयन् 07,116.005d*0926_03 विकर्षन्तो ऽतिमात्राणि चापानि भरतर्षभ 07,116.006a तत्राद्भुतम् अपश्याम शैनेयचरितं रणे 07,116.006c प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात् 07,116.007a उदीचीं दक्षिणां प्राचीं प्रतीचीं प्रसृतस् तथा 07,116.007b*0927_01 नृत्यन्न् इव जले श्रान्तो यदा स्थलम् उपेयिवान् 07,116.007b*0928_01 पुनर् मध्यगतो वीर आहवे युद्धदुर्मदः 07,116.007b*0928_02 एकः पर्यचरद् रङ्गे बहुधा स महारथः 07,116.007c नृत्यन्न् इवाचरच् छूरो यथा रथशतं तथा 07,116.008a तद् दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः 07,116.008c त्रिगर्ताः संन्यवर्तन्त संतप्ताः स्वजनं प्रति 07,116.008d*0929_01 तां च सेनाम् अतिक्रम्य त्रिगर्तानां नरर्षभः 07,116.008d*0929_02 अजयच् छूरसेनांश् च यतमानान् महारणे 07,116.008d*0929_03 एकस् ततो महाबाहुः सहस्र्ठशत्रुतापनः 07,116.008d*0929_04 संनद्धानां पदातीनाम् अवधीत् पुरुषर्षभः 07,116.009a तम् अन्ये शूरसेनानां शूराः संख्ये न्यवारयन् 07,116.009c नियच्छन्तः शरव्रातैर् मत्तं द्विपम् इवाङ्कुशैः 07,116.010a तान् न्यवारयद् आयस्तान् मुहूर्तम् इव सात्यकिः 07,116.010c ततः कलिङ्गैर् युयुधे सो ऽचिन्त्यबलविक्रमः 07,116.011a तां च सेनाम् अतिक्रम्य कलिङ्गानां दुरत्ययाम् 07,116.011c अथ पार्थं महाबाहुर् धनंजयम् उपासदत् 07,116.011d*0930_01 तैर् वारितो महाराज सत्यकः प्रत्यवारयत् 07,116.011d*0930_02 जघान सुबहून् यौध्ठशतशो ऽथ सहस्रशः 07,116.011d*0930_03 ते हता निपतन्ति स्म प्रमृष्टा दीर्घबाहुना 07,116.011d*0930_04 ततः प्रायाद् असंभ्रान्तो ददर्श च धनंजयम् 07,116.012a तरन्न् इव जले श्रान्तो यथा स्थलम् उपेयिवान् 07,116.012c तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत् 07,116.013a तम् आयान्तम् अभिप्रेक्ष्य केशवो ऽर्जुनम् अब्रवीत् 07,116.013c असाव् आयाति शैनेयस् तव पार्थ पदानुगः 07,116.014a एष शिष्यः सखा चैव तव सत्यपराक्रमः 07,116.014c सर्वान् योधांस् तृणीकृत्य विजिग्ये पुरुषर्षभः 07,116.015a एष कौरवयोधानां कृत्वा घोरम् उपद्रवम् 07,116.015c तव प्राणैः प्रियतरः किरीटिन्न् एति सात्यकिः 07,116.016a एष द्रोणं तथा भोजं कृतवर्माणम् एव च 07,116.016c कदर्थीकृत्य विशिखैः फल्गुनाभ्येति सात्यकिः 07,116.017a धर्मराजप्रियान्वेषी हत्वा योधान् वरान् वरान् 07,116.017c शूरश् चैव कृतास्त्रश् च फल्गुनाभ्येति सात्यकिः 07,116.018a कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः 07,116.018c तव दर्शनम् अन्विच्छन् पाण्डवाभ्येति सात्यकिः 07,116.019a बहून् एकरथेनाजौ योधयित्वा महारथान् 07,116.019c आचार्यप्रमुखान् पार्थ आयात्य् एष हि सात्यकिः 07,116.020a स्वबाहुबलम् आश्रित्य विदार्य च वरूथिनीम् 07,116.020c प्रेषितो धर्मपुत्रेण पर्थैषो ऽभ्येति सात्यकिः 07,116.020d*0931_01 प्रियशिष्यश् च ते पार्थ त्वया तुल्यपराक्रमः 07,116.020d*0931_02 विदार्य कौरवीं सेनाम् एष आयाति सत्यकः 07,116.021a यस्य नास्ति समो योधः कौरवेषु कथं चन 07,116.021c सो ऽयम् आयाति कौन्तेय सात्यकिः सत्यविक्रमः 07,116.022a कुरुसैन्याद् विमुक्तो वै सिंहो मध्याद् गवाम् इव 07,116.022c निहत्य बहुलाः सेनाः पार्थैषो ऽभ्येति सात्यकिः 07,116.023a एष राजसहस्राणां वक्त्रैः पङ्कजसंनिभैः 07,116.023c आस्तीर्य वसुधां पार्थ क्षिप्रम् आयाति सात्यकिः 07,116.024a एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे 07,116.024c निहत्य जलसंधं च क्षिप्रम् आयाति सात्यकिः 07,116.025a रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम् 07,116.025b*0932_01 रुधिरस्य नदीं कृत्वा रथेभनरवाजिनाम् 07,116.025c तृणवन् न्यस्य कौरव्यान् एष आयाति सात्यकिः 07,116.025d*0933_01 इति तस्य वचः श्रुत्वा केशवस्यार्जुनस् तदा 07,116.026a ततो ऽप्रहृष्टः कौन्तेयः केशवं वाक्यम् अब्रवीत् 07,116.026c न मे प्रियं महाबाहो यन् माम् अभ्येति सात्यकिः 07,116.027a न हि जानामि वृत्तान्तं धर्मराजस्य केशव 07,116.027c सात्वतेन विहीनः स यदि जीवति वा न वा 07,116.028a एतेन हि महाबाहो रक्षितव्यः स पार्थिवः 07,116.028c तम् एष कथम् उत्सृज्य मम कृष्ण पदानुगः 07,116.029a राजा द्रोणाय चोत्सृष्टः सैन्धवश् चानिपातितः 07,116.029c प्रत्युद्यातश् च शैनेयम् एष भूरिश्रवा रणे 07,116.030a सो ऽयं गुरुतरो भारः सैन्धवान् मे समाहितः 07,116.030c ज्ञातव्यश् च हि मे राजा रक्षितव्यश् च सात्यकिः 07,116.031a जयद्रथश् च हन्तव्यो लम्बते च दिवाकरः 07,116.031c श्रान्तश् चैष महाबाहुर् अल्पप्राणश् च सांप्रतम् 07,116.032a परिश्रान्ता हयाश् चास्य हययन्ता च माधव 07,116.032c न च भूरिश्रवाः श्रान्तः ससहायश् च केशव 07,116.032d*0934_01 भूरिश्रवाः कृतास्त्रश् च रक्ष्यो माधव सत्यकः 07,116.033a अपीदानीं भवेद् अस्य क्षेमम् अस्मिन् समागमे 07,116.033c कच्चिन् न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः 07,116.033e गोष्पदं प्राप्य सीदेत महौजाः शिनिपुंगवः 07,116.034a अपि कौरवमुख्येन कृतास्त्रेण महात्मना 07,116.034c समेत्य भूरिश्रवसा स्वस्तिमान् सात्यकिर् भवेत् 07,116.035a व्यतिक्रमम् इमं मन्ये धर्मराजस्य केशव 07,116.035c आचार्याद् भयम् उत्सृज्य यः प्रेषयति सात्यकिम् 07,116.036a ग्रहणं धर्मराजस्य खगः श्येन इवामिषम् 07,116.036c नित्यम् आशंसते द्रोणः कच्चित् स्यात् कुशली नृपः 07,116.036d*0935_01 आमिषार्थी यथा श्येनो नित्यं तिष्ठति ब्राह्मणः 07,116.036d*0935_02 ग्रहणे धर्मपुत्रस्य कश् चित् क्षेमी भवेन् नृपः 07,117.001 संजय उवाच 07,117.001a तम् आपतन्तं संप्रेक्ष्य सात्वतं युद्धदुर्मदम् 07,117.001c क्रोधाद् भूरिश्रवा राजन् सहसा समुपाद्रवत् 07,117.002a तम् अब्रवीन् महाबाहुः कौरव्यः शिनिपुंगवम् 07,117.002c अद्य प्राप्तो ऽसि दिष्ट्या मे चक्षुर्विषयम् इत्य् उत 07,117.003a चिराभिलषितं कामम् अद्य प्राप्स्यामि संयुगे 07,117.003c न हि मे मोक्ष्यसे जीवन् यदि नोत्सृजसे रणम् 07,117.004a अद्य त्वां समरे हत्वा नित्यं शूराभिमानिनम् 07,117.004c नन्दयिष्यामि दाशार्ह कुरुराजं सुयोधनम् 07,117.005a अद्य मद्बाणनिर्दग्धं पतितं धरणीतले 07,117.005c द्रक्ष्यतस् त्वां रणे वीरौ सहितौ केशवार्जुनौ 07,117.006a अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया 07,117.006c सव्रीडो भविता सद्यो येनासीह प्रवेशितः 07,117.007a अद्य मे विक्रमं पार्थो विज्ञास्यति धनंजयः 07,117.007c त्वयि भूमौ विनिहते शयाने रुधिरोक्षिते 07,117.008a चिराभिलषितो ह्य् अद्य त्वया सह समागमः 07,117.008c पुरा देवासुरे युद्धे शक्रस्य बलिना यथा 07,117.009a अद्य युद्धं महाघोरं तव दास्यामि सात्वत 07,117.009c ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम् 07,117.010a अद्य संयमनीं याता मया त्वं निहतो रणे 07,117.010c यथा रामानुजेनाजौ रावणिर् लक्ष्मणेन वै 07,117.011a अद्य कृष्णश् च पार्थश् च धर्मराजश् च माधव 07,117.011c हते त्वयि निरुत्साहा रणं त्यक्ष्यन्त्य् असंशयम् 07,117.012a अद्य ते ऽपचितिं कृत्वा शितैर् माधव सायकैः 07,117.012c तत्स्त्रियो नन्दयिष्यामि ये त्वया निहता रणे 07,117.013a चक्षुर्विषयसंप्राप्तो न त्वं माधव मोक्ष्यसे 07,117.013c सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस् तथा 07,117.014a युयुधानस् तु तं राजन् प्रत्युवाच हसन्न् इव 07,117.014c कौरवेय न संत्रासो विद्यते मम संयुगे 07,117.014d*0936_01 नाहं भीषयितुं शक्यो वाङ्मात्रेण तु केवलम् 07,117.015a स मां निहन्यात् संग्रामे यो मां कुर्यान् निरायुधम् 07,117.015c समास् तु शाश्वतीर् हन्याद् यो मां हन्याद् धि संयुगे 07,117.016a किं मृषोक्तेन बहुना कर्मणा तु समाचर 07,117.016c शारदस्येव मेघस्य गर्जितं निष्फलं हि ते 07,117.017a श्रुत्वैतद् गर्जितं वीर हास्यं हि मम जायते 07,117.017c चिरकालेप्सितं लोके युद्धम् अद्यास्तु कौरव 07,117.018a त्वरते मे मतिस् तात त्वयि युद्धाभिकाङ्क्षिणि 07,117.018c नाहत्वा संनिवर्तिष्ये त्वाम् अद्य पुरुषाधम 07,117.019a अन्योन्यं तौ तदा वाग्भिस् तक्षन्तौ नरपुंगवौ 07,117.019c जिघांसू परमक्रुद्धाव् अभिजघ्नतुर् आहवे 07,117.020a समेतौ तौ नरव्याघ्रौ शुष्मिणौ स्पर्धिनौ रणे 07,117.020c द्विरदाव् इव संक्रुद्धौ वाशितार्थे मदोत्कटौ 07,117.021a भूरिश्रवाः सात्यकिश् च ववर्षतुर् अरिंदमौ 07,117.021c शरवर्षाणि भीमानि मेघाव् इव परस्परम् 07,117.021c*0937_01 ताव् उभौ शरवर्षाभ्याम् अन्योन्यम् अभिवर्षताम् 07,117.021c*0937_02 भूरिश्रवाः सात्यकिश् च 07,117.022a सौमदत्तिस् तु शैनेयं प्रच्छाद्येषुभिर् आशुगैः 07,117.022c जिघांसुर् भरतश्रेष्ठ विव्याध निशितैः शरैः 07,117.023a दशभिः सात्यकिं विद्ध्वा सौमदत्तिर् अथापरान् 07,117.023c मुमोच निशितान् बांठजिघांसुः शिनिपुंगवम् 07,117.023c*0938_01 दशभिः सत्यको ऽविध्यत् सौमदत्तिम् अथाशुगैः 07,117.023c*0938_02 सौमदत्तिः शरान् अस्यञ् 07,117.024a तान् अस्य विशिखांस् तीक्ष्णान् अन्तरिक्षे विशां पते 07,117.024c अप्राप्तान् अस्त्रमायाभिर् अग्रसत् सात्यकिः प्रभो 07,117.025a तौ पृथक् शरवर्षाभ्याम् अवर्षेतां परस्परम् 07,117.025c उत्तमाभिजनौ वीरौ कुरुवृष्णियशस्करौ 07,117.026a तौ नखैर् इव शार्दूलौ दन्तैर् इव महाद्विपौ 07,117.026c रथशक्तिभिर् अन्योन्यं विशिखैश् चाप्य् अकृन्तताम् 07,117.027a निर्भिदन्तौ हि गात्राणि विक्षरन्तौ च शोणितम् 07,117.027c व्यष्टम्भयेताम् अन्योन्यं प्राणद्यूताभिदेविनौ 07,117.028a एवम् उत्तमकर्माणौ कुरुवृष्णियशस्करौ 07,117.028c परस्परम् अयुध्येतां वारणाव् इव यूथपौ 07,117.029a ताव् अदीर्घेण कालेन ब्रह्मलोकपुरस्कृतौ 07,117.029c जिगीषन्तौ परं स्थानम् अन्योन्यम् अभिजघ्नतुः 07,117.030a सात्यकिः सौमदत्तिश् च शरवृष्ट्या परस्परम् 07,117.030c हृष्टवद् धार्तराष्ट्राणां पश्यताम् अभ्यवर्षताम् 07,117.030d*0939_01 वृष्टिं ताम् अभिवर्षन्तौ शराणां महतीं तदा 07,117.031a संप्रैक्षन्त जनास् तत्र युध्यमानौ युधां पती 07,117.031c यूथपौ वाशिताहेतोः प्रयुद्धाव् इव कुञ्जरौ 07,117.031d*0940_01 भूयो भूयः शरै राजंस् तक्षन्तौ क्रोधमूर्च्छितौ 07,117.031d*0940_02 अयुध्येतां महारङ्गे वने केसरिणाव् इव 07,117.031d*0940_03 मर्मज्ञाव् इव संक्रुद्धौ जिघांसन्तौ जगर्जतुः 07,117.031d*0940_04 विमर्दन्ताव् अथान्योन्यं बलवज्रधराव् इव 07,117.031d*0940_05 अथान्योन्यं पताकाश् च रथोपकरणानि च 07,117.031d*0940_06 संचिच्छेदतुर् आयस्तौ बाणैः संनतपर्वभिः 07,117.031d*0940_07 पुनश् च शरवर्षाभ्याम् अन्योन्यम् अभिवर्षताम् 07,117.031d*0940_08 उभौ च जघ्नतुस् तूर्णम् इतरेतरसारथी 07,117.032a अन्योन्यस्य हयान् हत्वा धनुषी विनिकृत्य च 07,117.032c विरथाव् असियुद्धाय समेयातां महारणे 07,117.033a आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे 07,117.033c विकोशौ चाप्य् असी कृत्वा समरे तौ विचेरतुः 07,117.034a चरन्तौ विविधान् मार्गान् मण्डलानि च भागशः 07,117.034c मुहुर् आजघ्नतुः क्रुद्धाव् अन्योन्यम् अरिमर्दनौ 07,117.035a सखड्गौ चित्रवर्माणौ सनिष्काङ्गदभूषणौ 07,117.035b*0941_01 भ्रान्तम् उद्भ्रान्तम् आविद्धम् आप्लुतं विप्लुतं द्रुतम् 07,117.035b*0941_02 संपातं समुदीर्णं च दर्शयन्तौ यशस्विनौ 07,117.035b*0941_03 असिभ्यां संप्रजह्राते परस्परम् अरिंदमौ 07,117.035b*0941_04 उभौ छिद्रैषिणौ वीराव् उभौ चित्रं ववल्गतुः 07,117.035b*0941_05 दर्शयन्ताव् उभौ शिक्षां लाघवं सौष्ठवं तथा 07,117.035c रणे रणोत्कटौ राजन्न् अन्योन्यं पर्यकर्षताम् 07,117.036a मुहूर्तम् इव राजेन्द्र परिकृष्य परस्परम् 07,117.036c पश्यतां सर्वसैन्यानां वीराव् आश्वसतां पुनः 07,117.037a असिभ्यां चर्मणी शुभ्रे विपुले च शरावरे 07,117.037c निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः 07,117.038a व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलाव् उभौ 07,117.038c बाहुभिः समसज्जेताम् आयसैः परिघैर् इव 07,117.039a तयोर् आसन् भुजाघाता निग्रहप्रग्रहौ तथा 07,117.039c शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः 07,117.040a तयोर् नृवरयो राजन् समरे युध्यमानयोः 07,117.040c भीमो ऽभवन् महाशब्दो वज्रपर्वतयोर् इव 07,117.041a द्विपाव् इव विषाणाग्रैः शृङ्गैर् इव महर्षभौ 07,117.041b*0942_01 भुजयोक्त्रावबन्धैश् च शिरोभ्यां चावघातनैः 07,117.041b*0942_02 पादावकर्षसंदानैस् तोमरांकुशलासनैः 07,117.041b*0942_03 पादोदरविबन्धैश् च भूमाव् उद्भ्रमणैस् तथा 07,117.041b*0942_04 गतप्रत्यागताक्षेपैः पातनोत्थानसंप्लुतैः 07,117.041c युयुधाते महात्मानौ कुरुसात्वतपुंगवौ 07,117.041d*0943_01 द्वात्रिंशत् करणानि स्युर् यानि युद्धानि भारत 07,117.041d*0943_02 तान्य् अदर्शयतां तत्र युध्यमानौ महाबलौ 07,117.042a क्षीणायुधे सात्वते युध्यमाने; ततो ऽब्रवीद् अर्जुनं वासुदेवः 07,117.042c पश्यस्वैनं विरथं युध्यमानं; रणे केतुं सर्वधनुर्धराणाम् 07,117.042d*0944_00 संजय उवाच 07,117.042d*0944_01 सिन्धुराजवधे सक्तं पार्थं कृष्णो ऽब्रवीत् पुनः 07,117.042d*0944_02 सीदन्तं सात्यकिं पश्य पार्थैनं परिरक्ष च 07,117.043a प्रविष्टो भारतीं सेनां तव पाण्डव पृष्ठतः 07,117.043c योधितश् च महावीर्यैः सर्वैर् भारत भारतैः 07,117.043d*0945_01 धार्तराष्ट्राश् च ये मुख्या ये च मुख्या महारथाः 07,117.043d*0945_02 निहता वृष्णिवीरेण शतशो ऽथ सहस्रशः 07,117.044a परिश्रान्तो युधां श्रेष्ठः संप्राप्तो भूरिदक्षिणम् 07,117.044c युद्धकाङ्क्षिणम् आयान्तं नैतत् समम् इवार्जुन 07,117.045a ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदम् 07,117.045c उद्यम्य न्यहनद् राजन् मत्तो मत्तम् इव द्विपम् 07,117.045d*0946_01 ततो जलदनिर्घोषः समीपे नृपसत्तम 07,117.046a रथस्थयोर् द्वयोर् युद्धे क्रुद्धयोर् योधमुख्ययोः 07,117.046c केशवार्जुनयो राजन् समरे प्रेक्षमाणयोः 07,117.047a अथ कृष्णो महाबाहुर् अर्जुनं प्रत्यभाषत 07,117.047b*0947_01 बहुभिर् यस् तु सेनाभिर् दुर्जयः समरे ऽनघ 07,117.047c पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् 07,117.048a परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम् 07,117.048c तवान्तेवासिनं शूरं पालयार्जुन सात्यकिम् 07,117.049a न वशं यज्ञशीलस्य गच्छेद् एष वरारिहन् 07,117.049c त्वत्कृते पुरुषव्याघ्र तद् आशु क्रियतां विभो 07,117.050a अथाब्रवीद् धृष्टमना वासुदेवं धनंजयः 07,117.050c पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुंगवम् 07,117.050e महाद्विपेनेव वने मत्तेन हरियूथपम् 07,117.050f*0948_00 संजय उवाच 07,117.050f*0948_01 इत्य् एवं भाषमाणे तु पाण्डवे वै धनंजये 07,117.051a हाहाकारो महान् आसीत् सैन्यानां भरतर्षभ 07,117.051c यद् उद्यम्य महाबाहुः सात्यकिं न्यहनद् भुवि 07,117.051d*0949_01 पातिते त्व् अथ शैनेये कृष्णो ऽर्जुनम् अभाषत 07,117.052a स सिंह इव मातङ्गं विकर्षन् भूरिदक्षिणः 07,117.052c व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि 07,117.052d*0950_00 अर्जुन उवाच 07,117.052d*0950_01 माम् एव च महाबाहो परियान्ति महारथाः 07,117.052d*0950_02 यथाशक्ति यतन्ते मां योधयन्तो जनार्दन 07,117.052d*0950_03 ध्रुवं च योधयाम्य् एत्ठछिद्रान्वेषणतत्परान् 07,117.052d*0950_04 रक्षामि सात्यकिं चैव सौमदत्तिं वशं गतम् 07,117.052d*0950_05 अप्राप्तो न मया कृष्ण हन्तुं भूरिश्रवा रणे 07,117.052d*0950_06 अन्येन तु समासक्तं मनो नोत्सहते मम 07,117.052d*0950_07 अवश्यं च मया कृष्ण वृष्णिवीरस्य रक्षणम् 07,117.052d*0950_08 मदर्थं युध्यमानस्य कार्यं प्राणैर् अपि प्रभो 07,117.052d*0950_09 अधर्मो वास्तु धर्मो वा मम माधव माधवः 07,117.052d*0950_10 संजय उवाच 07,117.052d*0950_10 परेण निहतो मा स्म प्राणान् हासीन् महारथः 07,117.052d*0950_11 एवम् उक्त्वार्जुनः कृष्णं परान् आशु शितैः शरैः 07,117.052d*0950_12 छादयाम् आस संक्रुद्धः परे चापि धनंजयम् 07,117.052d*0950_13 एवं स्म युध्यते वीरः सात्यकिं च मुहुर् मुहुः 07,117.052d*0950_14 प्रेक्षते स्म नरव्याघ्रो भूरिश्रवसम् एव च 07,117.053a अथ कोशाद् विनिष्कृष्य खड्गं भूरिश्रवा रणे 07,117.053c मूर्धजेषु निजग्राह पदा चोरस्य् अताडयत् 07,117.053d*0951_01 आक्रम्य चाप्य् अथोद्यम्य स सासिं सुभुजो भुजम् 07,117.053d*0951_02 शुशुभे स भुजस् तस्य तपनीयविभूषितः 07,117.053d*0951_03 मध्ये रथसमूहस्य इन्द्रध्वज इवोच्छ्रितः 07,117.053d*0952_01 ततो ऽस्य छेत्तुम् आरब्धः शिरः कायात् सकुंडलम् 07,117.053d*0952_02 तावत् क्षणात् सात्वतो ऽपि शिरः संभ्रमयंस् त्वरन् 07,117.053d*0952_03 यथा रथांगं कौलालो दण्डविद्धं तु भारत 07,117.053d*0952_04 सहैव भूरिश्रवसो बाहुना केशधारिणा 07,117.053d*0953_01 ग्रस्तं तम् अतिभीमेन पञ्चास्येनेव भोगिना 07,117.053d*0954_01 हाहाकृतम् अभूत् सर्वं पाण्डवानां महद् बलम् 07,117.053d*0954_02 तावकाश् च मुदा युक्ताः सिंहनादं विचुक्रुशुः 07,117.053d*0954_03 निमीलिताक्षास् त्व् अभवञ् जनाः संग्रामभीरवः 07,117.053d*0954_04 तथा भूरिश्रवोग्रस् ते सात्वते नष्टविक्रमे 07,117.054a तथा तु परिकृष्यन्तं दृष्ट्वा सात्वतम् आहवे 07,117.054c वासुदेवस् ततो राजन् भूयो ऽर्जुनम् अभाषत 07,117.055a पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् 07,117.055c तव शिष्यं महाबाहो धनुष्य् अनवरं त्वया 07,117.056a असत्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे 07,117.056c विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम् 07,117.056d*0955_01 बहुभिर् महारथैर् एष पराक्रान्तैर् युयुत्सुभिः 07,117.056d*0955_02 युद्ध्वा भृशं परिश्रान्तः क्षीणायुधपरिच्छदः 07,117.057a एवम् उक्तो महाबाहुर् वासुदेवेन पाण्डवः 07,117.057c मनसा पूजयाम् आस भूरिश्रवसम् आहवे 07,117.058a विकर्षन् सात्वतश्रेष्ठं क्रीडमान इवाहवे 07,117.058c संहर्षयति मां भूयः कुरूणां कीर्तिवर्धनः 07,117.059a प्रवरं वृष्णिवीराणां यन् न हन्याद् धि सात्यकिम् 07,117.059c महाद्विपम् इवारण्ये मृगेन्द्र इव कर्षति 07,117.060a एवं तु मनसा राजन् पार्थः संपूज्य कौरवम् 07,117.060b*0956_01 अयुध्यतारिभिर् वीरस् तं स्म संप्रेक्षते मुहुः 07,117.060c वासुदेवं महाबाहुर् अर्जुनः प्रत्यभाषत 07,117.061a सैन्धवासक्तदृष्टित्वान् नैनं पश्यामि माधव 07,117.061c एष त्व् असुकरं कर्म यादवार्थे करोम्य् अहम् 07,117.061d*0957_01 मम शिष्यो ममार्थाय युध्यते मम शत्रुभिः 07,117.061d*0957_02 तं कृष्ण मोक्षयिष्यामि दावात् सिंहशिशुं यथा 07,117.062a इत्य् उक्त्वा वचनं कुर्वन् वासुदेवस्य पाण्डवः 07,117.062b*0958_01 ततः क्षुरप्रं निशितं गाण्डीवे समयोजयत् 07,117.062b*0958_02 पार्थबाहुविसृष्टः स महोल्केव नभश्च्युता 07,117.062c सखड्गं यज्ञशीलस्य पत्रिणा बाहुम् अच्छिनत् 07,118.001 संजय उवाच 07,118.001a स बाहुर् अपतद् भूमौ सखड्गः सशुभाङ्गदः 07,118.001b*0959_01 यन्त्रमुक्तो महेन्द्रस्य ध्वजो वृत्तोत्सवो यथा 07,118.001c आदधज् जीवलोकस्य दुःखम् उत्तमम् उत्तमः 07,118.002a प्रहरिष्यन् हृतो बाहुर् अदृश्येन किरीटिना 07,118.002c वेगेनाभ्यपतद् भूमौ पञ्चास्य इव पन्नगः 07,118.003a स मोघं कृतम् आत्मानं दृष्ट्वा पार्थेन कौरवः 07,118.003c उत्सृज्य सात्यकिं क्रोधाद् गर्हयाम् आस पाण्डवम् 07,118.003d*0960_01 स विबाहुर् महाराज एकपक्ष इवाण्डजः 07,118.003d*0960_02 एकचक्रो रथो यद्वद् धरणीम् आस्थितो नृपः 07,118.003d*0960_03 उवाच पाण्डवं चैव सर्वक्षत्रस्य पश्यतः 07,118.004a नृशंसं बत कौन्तेय कर्मेदं कृतवान् असि 07,118.004c अपश्यतो विषक्तस्य यन् मे बाहुम् अचिच्छिदः 07,118.004c*0961_01 **** **** व्यासक्तस्य च सात्वते 07,118.004c*0961_02 अनागसो ऽन्यमनसो 07,118.005a किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम् 07,118.005c किं कुर्वाणो मया संख्ये हतो भूरिश्रवा इति 07,118.006a इदम् इन्द्रेण ते साक्षाद् उपदिष्टं महात्मना 07,118.006c अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा 07,118.007a ननु नाम स्वधर्मज्ञस् त्वं लोके ऽभ्यधिकः परैः 07,118.007c अयुध्यमानस्य कथं रणे प्रहृतवान् असि 07,118.008a न प्रमत्ताय भीताय विरथाय प्रयाचते 07,118.008c व्यसने वर्तमानाय प्रहरन्ति मनस्विनः 07,118.009a इदं तु नीचाचरितम् असत्पुरुषसेवितम् 07,118.009c कथम् आचरितं पार्थ त्वया कर्म सुदुष्करम् 07,118.010a आर्येण सुकरं ह्य् आहुर् आर्यकर्म धनंजय 07,118.010c अनार्यकर्म त्व् आर्येण सुदुष्करतरं भुवि 07,118.011a येषु येषु नरः पार्थ यत्र यत्र च वर्तते 07,118.011c आशु तच्छीलताम् एति तद् इदं त्वयि दृश्यते 07,118.012a कथं हि राजवंश्यस् त्वं कौरवेयो विशेषतः 07,118.012c क्षत्रधर्माद् अपक्रान्तः सुवृत्तश् चरितव्रतः 07,118.012d*0962_01 अल्पस् तवापराधो ऽत्र न त्वां तात विगर्हये 07,118.012d*0963_01 वार्ष्णेयापसदं प्राप्य क्षुद्रं कृतम् इदं त्वया 07,118.013a इदं तु यद् अतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया 07,118.013c वासुदेवमतं नूनं नैतत् त्वय्य् उपपद्यते 07,118.014a को हि नाम प्रमत्ताय परेण सह युध्यते 07,118.014c ईदृशं व्यसनं दद्याद् यो न कृष्णसखो भवेत् 07,118.015a व्रात्याः संश्लिष्टकर्माणः प्रकृत्यैव विगर्हिताः 07,118.015c वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः 07,118.015d@013_0000 संजय उवाच 07,118.015d@013_0001 एवम् उक्तो रणे पार्थो भूरिश्रवसम् अब्रवीत् 07,118.015d@013_0002 व्यक्तम् एव हि जीर्णः सन् बुद्धिं रञ्जयसे नृप 07,118.015d@013_0003 अनर्थकम् इदं सर्वं यत् त्वया व्याहृतं प्रभो 07,118.015d@013_0004 हृषीकेशेन संबन्धं गर्हसे मां च मूढवत् 07,118.015d@013_0005 रणानाम् असि धर्मज्ञः सर्वशास्त्रार्थपारगः 07,118.015d@013_0006 न चाधर्मम् अहं कुर्यां जानंश् चैव हि मुह्यसे 07,118.015d@013_0007 युध्यन्ते क्षत्रियाः शत्रून् स्वैः स्वैः परिवृता नृप 07,118.015d@013_0008 भ्रातृभिः पितृभिः पुत्रैस् तथा संबन्धिबान्धवैः 07,118.015d@013_0009 वयस्यैर् अथ मित्रैश् च स्वबाहुबलम् आश्रिताः 07,118.015d@013_0010 अहं हि सात्यकिं शिष्यं सुखसंबन्धिम् एव च 07,118.015d@013_0011 मदर्थे युध्यमानं च त्यक्त्वा प्राणान् सुदुस्त्यजान् 07,118.015d@013_0012 मम बाहुं रणे राजन् दक्षिणं युद्धदुर्मदम् 07,118.015d@013_0013 निकृत्यमानं तं दृष्ट्वा कथं शत्रुवशं गतम् 07,118.015d@013_0014 त्वया निकृष्यमाणं च दृष्टवान् अस्मि निष्क्रियम् 07,118.015d@013_0015 न चात्मा रक्षितव्यो हि एको रणगतेन हि 07,118.015d@013_0016 यो यस्य युध्यते ऽर्थाय स संरक्ष्यो नराधिप 07,118.015d@013_0017 तै रक्ष्यमाणः स नृपो रक्षितव्यो महामृधे 07,118.015d@013_0018 यद्य् अहं सात्यकिं दृष्ट्वा तूष्णीम् आसिष्य आहवे 07,118.015d@013_0019 ततस् तेन वियोगश् च प्राप्यं नरकम् एव च 07,118.015d@013_0020 रक्षितश् च मया यस्मात् तस्माल् लब्धो मया स च 07,118.015d@013_0021 यशश् चैव स्वपक्षेभ्यः फलं मित्रस्य रक्षणात् 07,118.015d@013_0022 यच् च मां गर्हसे राजन्न् अन्येन सह संगतम् 07,118.015d@013_0023 कस् तेन संगमं नेच्छेत् तत्र ते बुद्धिविभ्रमः 07,118.015d@013_0024 कवचं धुन्वतस् तुभ्यं रथं चारोहतः स्वयम् 07,118.015d@013_0025 धनुर्ज्यां कर्षतश् चैव युध्यतः सह शत्रुभिः 07,118.015d@013_0026 एवं रथगजाकीर्णे हयपत्तिसमाकुले 07,118.015d@013_0027 सिंहनादोद्धतरवे गम्भीरे सैन्यसागरे 07,118.015d@013_0028 स्वैश् चापि समुपेतस्य विक्रान्तस्य तथा रणे 07,118.015d@013_0029 सत्यकेन कथं योग्यः संग्रामस् ते भविष्यति 07,118.015d@013_0030 बहुभिः सह संगम्य निर्जित्य च महारथान् 07,118.015d@013_0031 श्रान्तश् च श्रान्तवाहश् च क्षीणसर्वायुधस् त्वया 07,118.015d@013_0032 ईदृशं सात्यकिं संख्ये निर्जित्य च महारथम् 07,118.015d@013_0033 अधिकं त्वं विजानीषे तथाप्य् अन्यमना भवान् 07,118.015d@013_0034 यद् इच्छसि शिरश् चास्य असिना हर्तुम् आहवे 07,118.015d@013_0035 तथा कृच्छ्रगतं दृष्ट्वा सात्यकिं कः क्षमिष्यति 07,118.015d@013_0036 त्वं तु गर्हय चात्मानम् आत्मानं यो न रक्षसि 07,118.015d@013_0037 कथं करिष्यसे वीर यो वा त्वां संश्रयेज् जनः 07,118.015d@013_0038 आत्तशस्त्रस्य हि रणे वृष्णीपुत्रं जिघांसतः 07,118.015d@013_0039 छिन्नवान् यद् अहं बाहुं नैतल् लोकविगर्हितम् 07,118.015d@013_0040 न्यस्तशस्त्रस्य हि पुनर् विकलस्य विवर्मणः 07,118.015d@013_0041 अभिमन्योर् वधं तात धार्मिकः को नु पूजयेत् 07,118.016a एवम् उक्त्वा महाबाहुर् यूपकेतुर् महायशाः 07,118.016b*0964_01 धनंजयेन वीरेण विनिःश्वस्य मुहुर् मुहुः 07,118.016c युयुधानं परित्यज्य रणे प्रायम् उपाविशत् 07,118.017a शरान् आस्तीर्य सव्येन पाणिना पुण्यलक्षणः 07,118.017c यियासुर् ब्रह्मलोकाय प्राणान् प्राणेष्व् अथाजुहोत् 07,118.018a सूर्ये चक्षुः समाधाय प्रसन्नं सलिले मनः 07,118.018c ध्यायन् महोपनिषदं योगयुक्तो ऽभवन् मुनिः 07,118.019a ततः स सर्वसेनायां जनः कृष्णधनंजयौ 07,118.019c गर्हयाम् आस तं चापि शशंस पुरुषर्षभम् 07,118.019d*0965_01 गर्हयाम् आसुर् अप्य् एतौ शशंसुर् भूरिदक्षिणम् 07,118.020a निन्द्यमानौ तथा कृष्णौ नोचतुः किं चिद् अप्रियम् 07,118.020c प्रशस्यमानश् च तथा नाहृष्यद् यूपकेतनः 07,118.021a तांस् तथा वादिनो राजन् पुत्रांस् तव धनंजयः 07,118.021c अमृष्यमाणो मनसा तेषां तस्य च भाषितम् 07,118.022a असंक्रुद्धमना वाचा स्मारयन्न् इव भारत 07,118.022c उवाच पाण्डुतनयः साक्षेपम् इव फल्गुनः 07,118.023a मम सर्वे ऽपि राजानो जानन्त्य् एतन् महाव्रतम् 07,118.023c न शक्यो मामको हन्तुं यो मे स्याद् बाणगोचरे 07,118.024a यूपकेतो समीक्ष्य त्वं न मां गर्हितुम् अर्हसि 07,118.024c न हि धर्मम् अविज्ञाय युक्तं गर्हयितुं परम् 07,118.025a आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः 07,118.025c यद् अहं बाहुम् अच्छइत्सं न स धर्मो विगर्हितः 07,118.025d*0966_01 अच्छिनं यद् अहं बाहुं तत्र गर्ह्यं किम् अस्ति च 07,118.026a न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः 07,118.026c अभिमन्योर् वधं तात धार्मिकः को न पूजयेत् 07,118.026d*0967_01 नाभिमन्योर् वधं यूयं गर्हयध्वं कुतस् तदा 07,118.026d@014_0001 दुर्योधनस्य क्षुद्रस्य न प्रमाणे च तिष्ठतः 07,118.026d@014_0002 सौमदत्तेर् अयं साधु सर्वसाहाय्यकारिणः 07,118.026d@014_0003 अस्मदीया मया रक्ष्याः प्राणबाध उपस्थिते 07,118.026d@014_0004 ये मे प्रत्यक्षतो वीरा हन्येरन्न् इति मे मतिः 07,118.026d@014_0005 सत्यकश् च वशं नीतः कौरवेण महात्मना 07,118.026d@014_0006 संजय उवाच 07,118.026d@014_0006 ततो मयैतच् चरितं प्रतिज्ञारक्षणं प्रति 07,118.026d@014_0007 पुनश् च कृपयाविष्टो बहु तत् तद् विचिन्तयन् 07,118.026d@014_0008 उवाच चैनं कौरव्यम् अर्जुनः शोकपीडितः 07,118.026d@014_0009 धिग् अस्तु क्षत्रधर्मं तु यत्र त्वं पुरुषेश्वरः 07,118.026d@014_0010 अवस्थाम् ईदृशीं प्राप्तः शरण्यः शरणप्रदः 07,118.026d@014_0011 नातिभारः कृतान्तस्य विद्यते कुरुनन्दन 07,118.026d@014_0012 यत्र त्वं पुरुषव्याघ्रः प्राप्तः पापाम् इमां दशाम् 07,118.026d@014_0013 नात्मनः सुकृतस्यास्य फलं वै नृपसत्तम 07,118.026d@014_0014 यत्र त्वं कुरुशार्दूल प्राप्तः पापाम् इमां दशाम् 07,118.026d@014_0015 रौरवं नरकं भीमं गमिष्यति सुयोधनः 07,118.026d@014_0016 यत्कृते नरशार्दूलः प्राप्तः पापाम् इमां दशाम् 07,118.026d@014_0017 को हि नाम पुमांल् लोके मादृशः पुरुषोत्तम 07,118.026d@014_0018 प्रहरेत् त्वद्विधे त्व् अद्य प्रतिज्ञा यदि नो भवेत् 07,118.027a एवम् उक्तस् तु पार्थेन शिरसा भूमिम् अस्पृशत् 07,118.027c पाणिना चैव सव्येन प्राहिणोद् अस्य दक्षिणम् 07,118.028a एतत् पार्थस्य तु वचस् ततः श्रुत्वा महाद्युतिः 07,118.028c यूपकेतुर् महाराज तूष्णीम् आसीद् अवाङ्मुखः 07,118.029 अर्जुन उवाच 07,118.029a या प्रीतिर् धर्मराजे मे भीमे च वदतां वरे 07,118.029c नकुले सहदेवे च सा मे त्वयि शलाग्रज 07,118.030a मया तु समनुज्ञातः कृष्णेन च महात्मना 07,118.030c गच्छ पुण्यकृतांल् लोक्ठशिबिर् औशीनरो यथा 07,118.030d*0968_00 वासुदेव उवाच 07,118.030d*0968_01 ये लोका मम विमलाः सकृद्विभाता 07,118.030d*0968_02 ब्रह्माद्यैः सुरवृषभैर् अपीष्यमाणाः 07,118.030d*0968_03 तान् क्षिप्रं व्रज सतताग्निहोत्रयाजिन् 07,118.030d*0968_04 मत्तुल्यो भव गरुडोत्तमाङ्गयानः 07,118.030d*0969_00 संजय उवाच 07,118.030d*0969_01 धनंजये ब्रुवत्य् एवं घृणया च परिप्लुते 07,118.030d*0969_02 अवाङ्मुखा बभूवुश् च सैनिकाः सर्व एव ते 07,118.030d*0969_03 मुहूर्ताद् इव विश्रम्य सात्यकिः क्रोधमूर्च्छितः 07,118.030d*0969_04 अमर्षवशम् आपन्नः सौमदत्तिनिराकृतः 07,118.031 संजय उवाच 07,118.031a तत उत्थाय शैनेयो विमुक्तः सौमदत्तिना 07,118.031c खड्गम् आदाय चिच्छित्सुः शिरस् तस्य महात्मनः 07,118.032a निहतं पाण्डुपुत्रेण प्रमत्तं भूरिदक्षिणम् 07,118.032c इयेष सात्यकिर् हन्तुं शलाग्रजम् अकल्मषम् 07,118.032d*0970_01 निवार्यमाणः कृष्णेन फल्गुनेन च मारिष 07,118.032d*0970_02 प्रायोपविष्टस्य सतः पार्थच् छिन्नभुजस्य च 07,118.032d*0970_03 नृशंसं कृतवान् पापो युयुधानो नराधिप 07,118.033a निकृत्तभुजम् आसीनं छिन्नहस्तम् इव द्विपम् 07,118.033c क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः 07,118.034a वार्यमाणः स कृष्णेन पार्थेन च महात्मना 07,118.034c भीमेन चक्ररक्षाभ्याम् अश्वत्थाम्ना कृपेण च 07,118.035a कर्णेन वृषसेनेन सैन्धवेन तथैव च 07,118.035c विक्रोशतां च सैन्यानाम् अवधीत् तं यतव्रतम् 07,118.036a प्रायोपविष्टाय रणे पार्थेन छिन्नबाहवे 07,118.036c सात्यकिः कौरवेन्द्राय खड्गेनापाहरच् छिरः 07,118.036d*0971_01 सत्यकः कुरुमुख्यस्य चिच्छेदैव शिरस् ततः 07,118.037a नाभ्यनन्दन्त तत्सैन्याः सात्यकिं तेन कर्मणा 07,118.037c अर्जुनेन हतं पूर्वं यज् जघान कुरूद्वहम् 07,118.038a सहस्राक्षसमं तत्र सिद्धचारणमानवाः 07,118.038c भूरिश्रवसम् आलोक्य युद्धे प्रायगतं हतम् 07,118.039a अपूजयन्त तं देवा विस्मितास् तस्य कर्मभिः 07,118.039c पक्षवादांश् च बहुशः प्रावदंस् तस्य सैनिकाः 07,118.040a न वार्ष्णेयस्यापराधो भवितव्यं हि तत् तथा 07,118.040c तस्मान् मन्युर् न वः कार्यः क्रोधो दुःखकरो नृणाम् 07,118.041a हन्तव्यश् चैष वीरेण नात्र कार्या विचारणा 07,118.041c विहितो ह्य् अस्य धात्रैव मृत्युः सात्यकिर् आहवे 07,118.041d*0972_01 मर्तव्यम् एव सर्वेण चरमं पूर्वम् एव वा 07,118.041d*0972_02 मन्यध्वं मृत इत्य् एव मा भूद् वो बुद्धिलाघवम् 07,118.041d*0972_03 तस्मिन् हते महाबाहौ यूपकेतौ महात्मनि 07,118.041d*0972_04 धिग् एनम् इति चाक्रन्दन् क्षत्रियाः क्रोधमूर्च्छिताः 07,118.041d*0972_05 अन्येन युक्तम् इत्य् एव भवितव्यं तथेति च 07,118.041d*0972_06 के चिद् आसन् विमनसः के चिद् दुःखसमन्विताः 07,118.042 सात्यकिर् उवाच 07,118.042a न हन्तव्यो न हन्तव्य इति यन् मां प्रभाषथ 07,118.042c धर्मवादैर् अधर्मिष्ठा धर्मकञ्चुकम् आस्थिताः 07,118.043a यदा बालः सुभद्रायाः सुतः शस्त्रविनाकृतः 07,118.043c युष्माभिर् निहतो युद्धे तदा धर्मः क्व वो गतः 07,118.044a मया त्व् एतत् प्रतिज्ञातं क्षेपे कस्मिंश् चिद् एव हि 07,118.044b*0973_01 श्रुत्वा तत् सर्वभावेन गर्हयध्वं न चार्जुनम् 07,118.044b*0974_01 शृणुध्वं सर्वम् एवेह श्रुत्वा गर्हथ मानवाः 07,118.044c यो मां निष्पिष्य संग्रामे जीवन् हन्यात् पदा रुषा 07,118.044e स मे वध्यो भवेच् छत्रुर् यद्य् अपि स्यान् मुनिव्रतः 07,118.045a चेष्टमानं प्रतीघाते सभुजं मां सचक्षुषः 07,118.045c मन्यध्वं मृतम् इत्य् एवम् एतद् वो बुद्धिलाघवम् 07,118.045e युक्तो ह्य् अस्य प्रतीघातः कृतो मे कुरुपुंगवाः 07,118.046a यत् तु पार्थेन मत्स्नेहात् स्वां प्रतिज्ञां च रक्षता 07,118.046c सखड्गो ऽस्य हृतो बाहुर् एतेनैवास्मि वञ्चितः 07,118.047a भवितव्यं च यद् भावि दैवं चेष्टयतीव च 07,118.047c सो ऽयं हतो विमर्दे ऽस्मिन् किम् अत्राधर्मचेष्टितम् 07,118.048a अपि चायं पुरा गीतः श्लोको वाल्मीकिना भुवि 07,118.048b*0975_01 न हन्तव्याः स्त्रिय इति यद् ब्रवीषि प्लवंगम 07,118.048b*0976_01 सर्वकालं मनुष्येण व्यवसायवता सदा 07,118.048c पीडाकरम् अमित्राणां यत् स्यात् कर्तव्यम् एव तत् 07,118.048d*0977_01 अनुष्ठितं मया तच् च तस्माद् गर्हथ मूढवत् 07,118.049 संजय उवाच 07,118.049a एवम् उक्ते महाराज सर्वे कौरवपाण्डवाः 07,118.049c न स्म किं चिद् अभाषन्त मनसा समपूजयन् 07,118.050a मन्त्रैर् हि पूतस्य महाध्वरेषु; यशस्विनो भूरिसहस्रदस्य 07,118.050c मुनेर् इवारण्यगतस्य तस्य; न तत्र कश् चिद् वधम् अभ्यनन्दत् 07,118.050c*0978_01 मन्त्रैः पूतस्य सुमहत्स्व् अधरेषु यशस्विनः 07,118.050c*0978_02 भूरिश्रवस (सिच्) तस्याशु नैवारण्यगतस्य च 07,118.051a सुनीलकेशं वरदस्य तस्य; शूरस्य पारावतलोहिताक्षम् 07,118.051b*0979_01 दृष्ट्वा सुनासं सुकपोलयुक्तं 07,118.051c अश्वस्य मेध्यस्य शिरो निकृत्तं; न्यस्तं हविर्धानम् इवोत्तरेण 07,118.052a स तेजसा शस्त्रहतेन पूतो; महाहवे देहवरं विसृज्य 07,118.052c आक्रामद् ऊर्ध्वं वरदो वरार्हो; व्यावृत्य धर्मेण परेण रोदसी 07,119.001 धृतराष्ट्र उवाच 07,119.001*0980_01 शैनेयस्य च वोत्पत्तिर् भूरिश्रवसम् एव च 07,119.001*0980_02 विस्तरेण ममाचक्ष्व सर्वम् एव तु संजय 07,119.001a अजितो द्रोणराधेयविकर्णकृतवर्मभिः 07,119.001b*0981_01 अजितो द्रोणभीष्माभ्यां कर्णेन च कृपेण च 07,119.001b*0982_01 यश् चैवोत्सहते जेतुं समस्तं मामकं बलम् 07,119.001c तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे 07,119.002a स कथं कौरवेयेण समरेष्व् अनिवारितः 07,119.002c निगृह्य भूरिश्रवसा बलाद् भुवि निपातितः 07,119.003 संजय उवाच 07,119.003a शृणु राजन्न् इहोत्पत्तिं शैनेयस्य यथा पुरा 07,119.003c यथा च भूरिश्रवसो यत्र ते संशयो नृप 07,119.003d*0983_01 ब्रह्यणस् त्व् अभवत् पुत्रो मानसो ऽत्रिर् महातपाः 07,119.004a अत्रेः पुत्रो ऽभवत् सोमः सोमस्य तु बुधः स्मृतः 07,119.004b*0984_01 यदुर् नाम महाराज सर्वशास्त्रविशारदः 07,119.004c बुधस्यासीन् महेन्द्राभः पुत्र एकः पुरूरवाः 07,119.005a पुरूरवस आयुस् तु आयुषो नहुषः स्मृतः 07,119.005c नहुषस्य ययातिस् तु राजर्षिर् देवसंमितः 07,119.006a ययातेर् देवयान्यां तु यदुर् ज्येष्ठो ऽभवत् सुतः 07,119.006c यदोर् अभूद् अन्ववाये देवमीढ इति श्रुतः 07,119.007a यादवस् तस्य च सुतः शूरस् त्रैलोक्यसंमतः 07,119.007c शूरस्य शौरिर् नृवरो वसुदेवो महायशाः 07,119.008a धनुष्य् अनवरः शूरः कार्तवीर्यसमो युधि 07,119.008c तद्वीर्यश् चापि तत्रैव कुले शिनिर् अभून् नृपः 07,119.009a एतस्मिन्न् एव काले तु देवकस्य महात्मनः 07,119.009c दुहितुः स्वयंवरे राजन् सर्वक्षत्रसमागमे 07,119.010a तत्र वै देवकीं देवीं वसुदेवार्थम् आप्तवान् 07,119.010c निर्जित्य पार्थिवान् सर्वान् रथम् आरोपयच् छिनिः 07,119.011a तां दृष्ट्वा देवकीं शौरे रथस्थां पुरुषर्षभः 07,119.011b*0985_01 तां दृष्ट्वा नीयमानां तु वसुदेवाय देवकीम् 07,119.011c नामृष्यत महातेजाः सोमदत्तः शिनेर् नृप 07,119.012a तयोर् युद्धम् अभूद् राजन् दिनार्धं चित्रम् अद्भुतम् 07,119.012c बाहुयुद्धं सुबलिनोः शक्रप्रह्रादयोर् इव 07,119.013a शिनिना सोमदत्तस् तु प्रसह्य भुवि पातितः 07,119.013c असिम् उद्यम्य केशेषु प्रगृह्य च पदा हतः 07,119.014a मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः 07,119.014c कृपया च पुनस् तेन जीवेति स विसर्जितः 07,119.015a तदवस्थः कृतस् तेन सोमदत्तो ऽथ मारिष 07,119.015c प्रसादयन् महादेवम् अमर्षवशम् आस्थितः 07,119.016a तस्य तुष्टो महादेवो वराणां वरदः प्रभुः 07,119.016c वरेण छन्दयाम् आस स तु वव्रे वरं नृपः 07,119.017a पुत्रम् इच्छामि भगवन् यो निहन्याच् छिनेः सुतम् 07,119.017c मध्ये राजसहस्राणां पदा हन्याच् च संयुगे 07,119.018a तस्य तद् वचनं श्रुत्वा सोमदत्तस्य पार्थिव 07,119.018b*0986_01 स शिरःकम्पम् आहेदं नैतद् एवं भवेन् नृप 07,119.018b*0986_02 स पूर्वम् एव तपसा माम् आराध्य जगत्त्रये 07,119.018b*0986_03 कस्याप्य् अजय्यस् तन् मत्तः प्राप्तवान् वरम् उत्तमम् 07,119.018b*0986_04 तथाप्य् अयं प्रयासस् तु निष्फलो न भविष्यति 07,119.018b*0986_05 तस्य पौत्रं तु समरे त्वत्पुत्रो मोहयिष्यति 07,119.018b*0986_06 न तु मारयितुं शक्यः कृष्णसंरक्षितो ह्य् असौ 07,119.018b*0986_07 अहम् एव च कृष्णो ऽस्मि नावयोर् अन्तरं क्व चित् 07,119.018c एवम् अस्त्व् इति तत्रोक्त्वा स देवो ऽन्तरधीयत 07,119.018d*0987_01 नातिहृष्टमनाः सो ऽपि पुरम् आगान् महीपतिः 07,119.019a स तेन वरदानेन लब्धवान् भूरिदक्षिणम् 07,119.019c न्यपातयच् च समरे सौमदत्तिः शिनेः सुतम् 07,119.019d*0988_01 पश्यतां सर्वसैन्यानां पदा चैनम् अताडयत् 07,119.020a एतत् ते कथितं राजन् यन् मां त्वं परिपृच्छसि 07,119.020c न हि शक्या रणे जेतुं सात्वता मनुजर्षभ 07,119.021a लब्धलक्ष्याश् च संग्रामे बहवश् चित्रयोधिनः 07,119.021c देवदानवगन्धर्वान् विजेतारो ह्य् अविस्मिताः 07,119.021e स्ववीर्यविजये युक्ता नैते परपरिग्रहाः 07,119.022a न तुल्यं वृष्णिभिर् इह दृश्यते किं चन प्रभो 07,119.022c भूतं भव्यं भविष्यच् च बलेन भरतर्षभ 07,119.023a न ज्ञातिम् अवमन्यन्ते वृद्धानां शासने रताः 07,119.023c न देवासुरगन्धर्वा न यक्षोरगराक्षसाः 07,119.023e जेतारो वृष्णिवीराणां न पुनर् मानुषा रणे 07,119.024a ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिद्रव्ये ऽप्य् अहिंसकाः 07,119.024c एतेषां रक्षितारश् च ये स्युः कस्यां चिद् आपदि 07,119.025a अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनः 07,119.025c समर्थान् नावमन्यन्ते दीनान् अभ्युद्धरन्ति च 07,119.026a नित्यं देवपरा दान्ता दातारश् चाविकत्थनाः 07,119.026c तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते 07,119.027a अपि मेरुं वहेत् कश् चित् तरेद् वा मकरालयम् 07,119.027c न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन् नृप 07,119.027d*0989_01 शिनेर् दुहितृसंभूत एष वीरः स सात्यकिः 07,119.028a एतत् ते सर्वम् आख्यातं यत्र ते संशयो विभो 07,119.028c कुरुराज नरश्रेष्ठ तव ह्य् अपनयो महान् 07,120.001 धृतराष्ट्र उवाच 07,120.001a तदवस्थे हते तस्मिन् भूरिश्रवसि कौरवे 07,120.001c यथा भूयो ऽभवद् युद्धं तन् ममाचक्ष्व संजय 07,120.002 संजय उवाच 07,120.002a भूरिश्रवसि संक्रान्ते परलोकाय भारत 07,120.002c वासुदेवं महाबाहुर् अर्जुनः समचूचुदत् 07,120.003a चोदयाश्वान् भृशं कृष्ण यतो राजा जयद्रथः 07,120.003b*0990_01 प्रतिज्ञां सफलां चापि कर्तुम् अर्हसि मे ऽनघ 07,120.003b*0991_01 श्रूयते पुण्डरीकाक्ष त्रिषु धर्मेषु वर्तते 07,120.003c अस्तम् एति महाबाहो त्वरमाणो दिवाकरः 07,120.004a एतद् धि पुरुषव्याघ्र महद् अभ्युद्यतं मया 07,120.004c कार्यं संरक्ष्यते चैष कुरुसेनामहारथैः 07,120.005a नास्तम् एति यथा सूर्यो यथा सत्यं भवेद् वचः 07,120.005c चोदयाश्वांस् तथा कृष्ण यथा हन्यां जयद्रथम् 07,120.005d*0992_00 संजय उवाच 07,120.005d*0992_01 जयद्रथवधे प्राप्ते ताव् उभौ कुरुपाण्डवौ 07,120.005d*0992_02 सस्मितौ समुदेक्षेतां प्रौढा बाला वधूर् इव 07,120.006a ततः कृष्णो महाबाहू रजतप्रतिमान् हयान् 07,120.006c हयज्ञश् चोदयाम् आस जयद्रथरथं प्रति 07,120.007a तं प्रयान्तम् अमोघेषुम् उत्पतद्भिर् इवाशुगैः 07,120.007c त्वरमाणा महाराज सेनामुख्याः समाव्रजन् 07,120.008a दुर्योधनश् च कर्णश् च वृषसेनो ऽथ मद्रराट् 07,120.008c अश्वत्थामा कृपश् चैव स्वयम् एव च सैन्धवः 07,120.009a समासाद्य तु बीभत्सुः सैन्धवं प्रमुखे स्थितम् 07,120.009c नेत्राभ्यां क्रोधदीप्ताभ्यां संप्रैक्षन् निर्दहन्न् इव 07,120.010a ततो दुर्योधनो राजा राधेयं त्वरितो ऽब्रवीत् 07,120.010b*0993_01 अमानुषाणि कर्माणि कुर्वन्तौ पुरुषर्षभौ 07,120.010b*0993_02 सत्यकं भीमसेनं च यत्तौ तौ दर्शयन्न् इव 07,120.010c अर्जुनं वीक्ष्य संयान्तं जयद्रथरथं प्रति 07,120.010d*0994_01 उवाच राजन् पुत्रस् ते कर्णं राजा सुयोधनः 07,120.011a अयं स वैकर्तन युद्धकालो; विदर्शयस्वात्मबलं महात्मन् 07,120.011c यथा न वध्येत रणे ऽर्जुनेन; जयद्रथः कर्ण तथा कुरुष्व 07,120.012a अल्पावशिष्टं दिवसं नृवीर; विघातयस्वाद्य रिपुं शरौघैः 07,120.012c दिनक्षयं प्राप्य नरप्रवीर; ध्रुवं हि नः कर्ण जयो भविष्यति 07,120.013a सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमयं प्रति 07,120.013c मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम् 07,120.014a अनर्जुनायां च भुवि मुहूर्तम् अपि मानद 07,120.014c जीवितुं नोत्सहेरन् वै भ्रातरो ऽस्य सहानुगाः 07,120.015a विनष्टैः पाण्डवेयैश् च सशैलवनकाननाम् 07,120.015c वसुंधराम् इमां कर्ण भोक्ष्यामो हतकण्टकाम् 07,120.016a दैवेनोपहतः पार्थो विपरीतश् च मानद 07,120.016c कार्याकार्यम् अजानन् वै प्रतिज्ञां कृतवान् रणे 07,120.017a नूनम् आत्मविनाशाय पाण्डवेन किरीटिना 07,120.017c प्रतिज्ञेयं कृता कर्ण जयद्रथवधं प्रति 07,120.018a कथं जीवति दुर्धर्षे त्वयि राधेय फल्गुनः 07,120.018c अनस्तंगत आदित्ये हन्यात् सैन्धवकं नृपम् 07,120.019a रक्षितं मद्रराजेन कृपेण च महात्मना 07,120.019c जयद्रथं रणमुखे कथं हन्याद् धनंजयः 07,120.020a द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च 07,120.020c कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः 07,120.021a युध्यन्ते बहवः शूरा लम्बते च दिवाकरः 07,120.021c शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद 07,120.022a स त्वं कर्ण मया सार्धं शूरैश् चान्यैर् महारथैः 07,120.022b*0995_01 द्रौणिना त्वं हि सहितो मद्रेशेन कृपेण च 07,120.022c युध्यस्व यत्नम् आस्थाय परं पार्थेन संयुगे 07,120.023a एवम् उक्तस् तु राधेयस् तव पुत्रेण मारिष 07,120.023c दुर्योधनम् इदं वाक्यं प्रत्युवाच कुरूत्तमम् 07,120.024a दृढलक्ष्येण शूरेण भीमसेनेन धन्विना 07,120.024c भृशम् उद्वेजितः संख्ये शरजालैर् अनेकशः 07,120.025a स्थातव्यम् इति तिष्ठामि रणे संप्रति मानद 07,120.025c नैवाङ्गम् इङ्गति किं चिन् मे संतप्तस्य रणेषुभिः 07,120.026a योत्स्यामि तु तथा राजञ् शक्त्याहं परया रणे 07,120.026b*0996_01 तद् यथा प्रयतिष्ये ऽहं परं शक्त्या सुयोधन 07,120.026c यथा पाण्डवमुख्यो ऽसौ न हनिष्यति सैन्धवम् 07,120.027a न हि मे युध्यमानस्य सायकांश् चास्यतः शितान् 07,120.027c सैन्धवं प्राप्स्यते वीरः सव्यसाची धनंजयः 07,120.028a यत् तु शक्तिमता कार्यं सततं हितकारिणा 07,120.028c तत् करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः 07,120.028d*0997_01 सैन्धवार्थे परं यत्नं करिष्याम्य् अद्य संयुगे 07,120.028d*0997_02 त्वत्प्रियार्थं महाराज जयो दैवे प्रतिष्ठितः 07,120.029a अद्य योत्स्ये ऽर्जुनम् अहं पौरुषं स्वं व्यपाश्रितः 07,120.029c त्वदर्थं पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः 07,120.030a अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः 07,120.030c पश्यन्तु सर्वभूतानि दारुणं लोमहर्षणम् 07,120.031a कर्णकौरवयोर् एवं रणे संभाषमाणयोः 07,120.031c अर्जुनो निशितैर् बाणैर् जघान तव वाहिनीम् 07,120.032a चिच्छेद तीक्ष्णाग्रमुखैः शूराणाम् अनिवर्तिनाम् 07,120.032c भुजान् परिघसंकाशान् हस्तिहस्तोपमान् रणे 07,120.033a शिरांसि च महाबाहुश् चिच्छेद निशितैः शरैः 07,120.033c हस्तिहस्तान् हयग्रीवा रथाक्षांश् च समन्ततः 07,120.034a शोणिताक्तान् हयारोहान् गृहीतप्रासतोमरान् 07,120.034c क्षुरैश् चिच्छेद बीभत्सुर् द्विधैकैकं त्रिधैव च 07,120.035a हयवारणमुख्याश् च प्रापतन्त सहस्रशः 07,120.035c ध्वजाश् छत्राणि चापानि चामराणि शिरांसि च 07,120.036a कक्षम् अग्निम् इवोद्धूतः प्रदहंस् तव वाहिनीम् 07,120.036c अचिरेण महीं पार्थश् चकार रुधिरोत्तराम् 07,120.037a हतभूयिष्ठयोधं तत् कृत्वा तव बलं बली 07,120.037c आससाद दुराधर्षः सैन्धवं सत्यविक्रमः 07,120.038a बीभत्सुर् भीमसेनेन सात्वतेन च रक्षितः 07,120.038c स बभौ भरतश्रेष्ठ ज्वलन्न् इव हुताशनः 07,120.039a तं तथावस्थितं दृष्ट्वा त्वदीया वीर्यसंमताः 07,120.039c नामृष्यन्त महेष्वासाः फल्गुनं पुरुषर्षभाः 07,120.040a दुर्योधनश् च कर्णश् च वृषसेनो ऽथ मद्रराट् 07,120.040c अश्वत्थामा कृपश् चैव स्वयम् एव च सैन्धवः 07,120.041a संरब्धाः सैन्धवस्यार्थे समावृण्वन् किरीटिनम् 07,120.041c नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिस्वनैः 07,120.042a संग्रामकोविदं पार्थं सर्वे युद्धविशारदाः 07,120.042c अभीताः पर्यवर्तन्त व्यादितास्यम् इवान्तकम् 07,120.043a सैन्धवं पृष्ठतः कृत्वा जिघांसन्तो ऽर्जुनाच्युतौ 07,120.043c सूर्यास्तमयम् इच्छन्तो लोहितायति भास्करे 07,120.044a ते भुजैर् भोगिभोगाभैर् धनूंष्य् आयम्य सायकान् 07,120.044c मुमुचुः सूर्यरश्म्याभ्ठशतशः फल्गुनं प्रति 07,120.045a तान् अस्तान् अस्यमानांश् च किरीटी युद्धदुर्मदः 07,120.045c द्विधा त्रिधाष्टधैकैकं छित्त्वा विव्याध तान् रणे 07,120.046a सिंहलाङ्गूलकेतुस् तु दर्शयञ् शक्तिम् आत्मनः 07,120.046c शारद्वतीसुतो राजन्न् अर्जुनं प्रत्यवारयत् 07,120.047a स विद्ध्वा दशभिः पार्थं वासुदेवं च सप्तभिः 07,120.047c अतिष्ठद् रथमार्गेषु सैन्धवं परिपालयन् 07,120.048a अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः 07,120.048c महता रथवंशेन सर्वतः पर्यवारयन् 07,120.049a विस्फारयन्तश् चापानि विसृजन्तश् च सायकान् 07,120.049c सैन्धवं पर्यरक्षन्त शासनात् तनयस्य ते 07,120.050a तत्र पार्थस्य शूरस्य बाह्वोर् बलम् अदृश्यत 07,120.050c इषूणाम् अक्षयत्वं च धनुषो गाण्डिवस्य च 07,120.051a अस्त्रैर् अस्त्राणि संवार्य द्रौणेः शारद्वतस्य च 07,120.051c एकैकं नवभिर् बाणैः सर्वान् एव समर्पयत् 07,120.052a तं द्रौणिः पञ्चविंशत्या वृषसेनश् च सप्तभिः 07,120.052c दुर्योधनश् च विंशत्या कर्णशल्यौ त्रिभिस् त्रिभिः 07,120.053a त एनम् अभिगर्जन्तो विध्यन्तश् च पुनः पुनः 07,120.053c विधुन्वन्तश् च चापानि सर्वतः पर्यवारयन् 07,120.054a श्लिष्टं तु सर्वतश् चक्रू रथमण्डलम् आशु ते 07,120.054c सूर्यास्तमयम् इच्छन्तस् त्वरमाणा महारथाः 07,120.055a त एनम् अभिनर्दन्तो विधुन्वाना धनूंषि च 07,120.055c सिषिचुर् मार्गणैर् घोरैर् गिरिं मेघा इवाम्बुभिः 07,120.056a ते महास्त्राणि दिव्यानि तत्र राजन् व्यदर्शयन् 07,120.056c धनंजयस्य गात्रेषु शूराः परिघबाहवः 07,120.056d*0998_01 निवार्य tठशरव्रातैर् दिव्यान्य् अस्त्राणि दर्शयन् 07,120.057a हतभूयिष्ठयोधं तत् कृत्वा तव बलं बली 07,120.057c आससाद दुराधर्षः सैन्धवं सत्यविक्रमः 07,120.058a तं कर्णः संयुगे राजन् प्रत्यवारयद् आशुगैः 07,120.058c मिषतो भीमसेनस्य सात्वतस्य च भारत 07,120.059a तं पार्थो दशभिर् बाणैः प्रत्यविध्यद् रणाजिरे 07,120.059c सूतपुत्रं महाबाहुः सर्वसैन्यस्य पश्यतः 07,120.060a सात्वतश् च त्रिभिर् बाणैः कर्णं विव्याध मारिष 07,120.060c भीमसेनस् त्रिभिश् चैव पुनः पार्थश् च सप्तभिः 07,120.061a तान् कर्णः प्रतिविव्याध षष्ट्या षष्ट्या महारथः 07,120.061c तद् युद्धम् अभवद् राजन् कर्णस्य बहुभिः सह 07,120.062a तत्राद्भुतम् अपश्याम सूतपुत्रस्य मारिष 07,120.062c यद् एकः समरे क्रुद्धस् त्रीन् रथान् पर्यवारयत् 07,120.063a फल्गुनस् तु महाबाहुः कर्णं वैकर्तनं रणे 07,120.063c सायकानां शतेनैव सर्वमर्मस्व् अताडयत् 07,120.064a रुधिरोक्षितसर्वाङ्गः सूतपुत्रः प्रतापवान् 07,120.064c शरैः पञ्चाशता वीरः फल्गुनं प्रत्यविध्यत 07,120.064e तस्य तल् लाघवं दृष्ट्वा नामृष्यत रणे ऽर्जुनः 07,120.065a ततः पार्थो धनुश् छित्त्वा विव्याधैनं स्तनान्तरे 07,120.065c सायकैर् नवभिर् वीरस् त्वरमाणो धनंजयः 07,120.066a वधार्थं चास्य समरे सायकं सूर्यवर्चसम् 07,120.066c चिक्षेप त्वरया युक्तस् त्वराकाले धनंजयः 07,120.067a तम् आपतन्तं वेगेन द्रौणिश् चिच्छेद सायकम् 07,120.067c अर्धचन्द्रेण तीक्ष्णेन स छिन्नः प्रापतद् भुवि 07,120.068a अथान्यद् धनुर् आदाय सूतपुत्रः प्रतापवान् 07,120.068b*0999_01 सायकैर् बहुसाहस्रैश् छादयाम् आस पाण्डवम् 07,120.068b*0999_02 तां शस्त्रवृष्टिम् अतुलां कर्णचापसमुत्थिताम् 07,120.068b*0999_03 व्यधमत् सायकैः पार्थः शलभान् इव मारुतः 07,120.068b*0999_04 छादयाम् आस च तदा सायकैर् अर्जुनो रणे 07,120.068b*0999_05 पश्यतां सर्वयोधानां दर्शयन् पाणिलाघवम् 07,120.068b*1000_01 **** **** नरसिंहो महारथः 07,120.068b*1000_02 ववर्ष सायकैस् तीक्ष्णैर् 07,120.068c कर्णो ऽपि द्विषतां हन्ता छादयाम् आस फल्गुनम् 07,120.068e सायकैर् बहुसाहस्रैः कृतप्रतिकृतेप्सया 07,120.069a तौ वृषाव् इव नर्दन्तौ नरसिंहौ महारथौ 07,120.069c सायकौघप्रतिच्छन्नं चक्रतुः खम् अजिह्मगैः 07,120.069e अदृश्यौ च शरौघैस् तौ निघ्नताम् इतरेतरम् 07,120.070a पार्थो ऽहम् अस्मि तिष्ठ त्वं कर्णो ऽहं तिष्ठ फल्गुन 07,120.070c इत्य् एवं तर्जयन्तौ तौ वाक्शल्यैस् तुदतां तथा 07,120.071a युध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च 07,120.071c प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे 07,120.072a प्रशस्यमानौ समरे सिद्धचारणवातिकैः 07,120.072c अयुध्येतां महाराज परस्परवधैषिणौ 07,120.073a ततो दुर्योधनो राजंस् तावकान् अभ्यभाषत 07,120.073c यत्ता रक्षत राधेयं नाहत्वा समरे ऽर्जुनम् 07,120.073e निवर्तिष्यति राधेय इति माम् उक्तवान् वृषः 07,120.074a एतस्मिन्न् अन्तरे राजन् दृष्ट्वा कर्णस्य विक्रमम् 07,120.074c आकर्णमुक्तैर् इषुभिः कर्णस्य चतुरो हयान् 07,120.074e अनयन् मृत्युलोकाय चतुर्भिः सायकोत्तमैः 07,120.075a सारथिं चास्य भल्लेन रथनीडाद् अपाहरत् 07,120.075c छादयाम् आस च शरैस् तव पुत्रस्य पश्यतः 07,120.076a स छाद्यमानः समरे हताश्वो हतसारथिः 07,120.076c मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत 07,120.077a तं तथा विरथं दृष्ट्वा रथम् आरोप्य स्वं तदा 07,120.077c अश्वत्थामा महाराज भूयो ऽर्जुनम् अयोधयत् 07,120.078a मद्रराजस् तु कौन्तेयम् अविध्यत् त्रिंशता शरैः 07,120.078b*1001_01 आवव्रे ऽर्जुनमार्गं च शरजालेन भारत 07,120.078c शारद्वतस् तु विंशत्या वासुदेवं समार्पयत् 07,120.078e धनंजयं द्वादशभिर् आजघान शिलीमुखैः 07,120.079a चतुर्भिः सिन्धुराजश् च वृषसेनश् च सप्तभिः 07,120.079c पृथक् पृथङ् महाराज कृष्णपार्थाव् अविध्यताम् 07,120.080a तथैव तान् प्रत्यविध्यत् कुन्तीपुत्रो धनंजयः 07,120.080c द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च 07,120.081a सैन्धवं दशभिर् भल्लैर् वृषसेनं त्रिभिः शरैः 07,120.081c शारद्वतं च विंशत्या विद्ध्वा पार्थः समुन्नदत् 07,120.082a ते प्रतिज्ञाप्रतीघातम् इच्छन्तः सव्यसाचिनः 07,120.082c सहितास् तावकास् तूर्णम् अभिपेतुर् धनंजयम् 07,120.083a अथार्जुनः सर्वतोधारम् अस्त्रं; प्रादुश्चक्रे त्रासयन् धार्तराष्ट्रान् 07,120.083c तं प्रत्युदीयुः कुरवः पाण्डुसूनुं; रथैर् महार्हैः शरवर्षाण्य् अवर्षन् 07,120.084a ततस् तु तस्मिंस् तुमुले समुत्थिते; सुदारुणे भारत मोहनीये 07,120.084c नामुह्यत प्राप्य स राजपुत्रः; किरीटमाली विसृजन् पृषत्कान् 07,120.085a राज्यप्रेप्सुः सव्यसाची कुरूणां; स्मरन् क्लेशान् द्वादशवर्षवृत्तान् 07,120.085c गाण्डीवमुक्तैर् इषुभिर् महात्मा; सर्वा दिशो व्यावृणोद् अप्रमेयैः 07,120.086a प्रदीप्तोल्कम् अभवच् चान्तरिक्षं; देहेषु भूरीण्य् अपतन् वयांसि 07,120.086c यत् पिङ्गलज्येन किरीटमाली; क्रुद्धो रिपून् आजगवेन हन्ति 07,120.087a किरीटमाली महता महायशाः; शरासनेनास्य शरान् अनीकजित् 07,120.087c हयप्रवेकोत्तमनागधूर्गतान्; कुरुप्रवीरान् इषुभिर् न्यपातयत् 07,120.088a गदाश् च गुर्वीः परिघान् अयस्मयान्; असींश् च शक्तीश् च रणे नराधिपाः 07,120.088c महान्ति शस्त्राणि च भीमदर्शनाः; प्रगृह्य पार्थं सहसाभिदुद्रुवुः 07,120.088d*1002_01 ततो युगान्ताभ्रसमस्वनं महन् 07,120.088d*1002_02 महेन्द्रचापप्रतिमं स गाण्डिवम् 07,120.088d*1002_03 चकर्ष दोर्भ्यां विहसन् भृशं ययौ 07,120.088d*1002_04 दहंस् त्वदीयान् यमराष्ट्रवर्धनः 07,120.089a स तान् उदीर्णान् सरथाश्ववारणान्; पदातिसंघांश् च महाधनुर्धरः 07,120.089c विपन्नसर्वायुधजीवितान् रणे; चकार वीरो यमराष्ट्रवर्धनान् 07,121.001 संजय उवाच 07,121.001*1003_01 श्रुत्वा निनादं धनुषश् च तस्य 07,121.001*1003_02 विस्पष्टम् उत्कृष्टम् इवान्तकस्य 07,121.001*1003_03 शक्राशनिस्फोटसमं सुघोरं 07,121.001*1003_04 विकृष्यमाणस्य धनंजयेन 07,121.001*1003_05 त्रासोद्विग्नं भयोद्भ्रान्तं त्वदीयं तद् बलं नृप 07,121.001*1003_06 युगान्तवातसंक्षुब्धं चलद्वीचितरङ्गितम् 07,121.001*1003_07 प्रलीनमीनमकरं सागराम्भ इवाभवत् 07,121.001a स रणे व्यचरत् पार्थः प्रेक्षणीयो धनंजयः 07,121.001c युगपद् दिक्षु सर्वासु चित्राण्य् अस्त्राणि दर्शयन् 07,121.001d*1004_01 आददानं महाराज संदधानं च पाण्डवम् 07,121.001d*1004_02 उत्कर्षन्तं विकर्षन्तं नाभ्यपश्याम लाघवात् 07,121.001d@015_0001 ततः क्रुद्धो महाबाहुर् ऐन्द्रम् अस्त्रं दुरासदम् 07,121.001d@015_0002 प्रादुश् चक्रे महाराज त्रासयन् सर्वभारतान् 07,121.001d@015_0003 ततः शराः प्रादुर् आसन् दिव्यास्त्रप्रतिमन्त्रिताः 07,121.001d@015_0004 प्रदीप्ताश् च शिखिमुखाः शतशो ऽथ सहस्रशः 07,121.001d@015_0005 आकर्णपूर्णनिर्मुक्तैर् अग्न्यर्कांशुनिभैः शरैः 07,121.001d@015_0006 नभो ऽभवत् तद् दुष्प्रेक्ष्यम् उल्काभिर् इव संवृतम् 07,121.001d@015_0007 ततः शस्त्रान्धकारं तत् कौरवैः समुदीरितम् 07,121.001d@015_0008 अशक्यं मनसाप्य् अन्यैः पाण्डवः संभ्रमन्न् इव 07,121.001d@015_0009 नाशयाम् आस विक्रम्य शरैर् दिव्यास्त्रमन्त्रितैः 07,121.001d@015_0010 नैशं तमो ऽंशुभिः क्षिप्रं दिनादाव् इव भास्करः 07,121.001d@015_0011 ततस् तु तावकं सैन्यं दीप्तैः शरगभस्तिभिः 07,121.001d@015_0012 आक्षिपत् पल्वलाम्बूनि निदाघार्क इव प्रभुः 07,121.001d@015_0013 ततो दिव्यास्त्रविदुषा प्रहिताः सायकांशवः 07,121.001d@015_0014 समाप्लवन् द्विषत्सैन्यं लोकं भानोर् इवांशवः 07,121.001d@015_0015 तथापरे समुत्सृष्टा विशिखास् तिग्मतेजसः 07,121.001d@015_0016 हृदयान्य् आशु वीराणां विविशुः प्रियबन्धुवत् 07,121.001d@015_0017 य एनम् ईयुः समरे त्वद्योधाः शूरमानिनः 07,121.001d@015_0018 शलभा इव ते दीप्ता अग्निं प्राप्य ययुः क्षयम् 07,121.001d@015_0019 एवं स मृद्नञ् शत्रूणां जीवितानि यशांसि च 07,121.001d@015_0020 पार्थश् चचार संग्रामे मृत्युर् विग्रहवान् इव 07,121.001d@015_0021 सकिरीटानि वस्त्राणि साङ्गदान् विपुलान् भुजान् 07,121.001d@015_0022 सकुण्डलयुगान् कर्णान् केषां चिद् अहरच् छरैः 07,121.001d@015_0023 सतोमरान् गजस्थानां सप्रासान् हयसादिनाम् 07,121.001d@015_0024 सचर्मणः पदातीनां रथिनां च सधन्वनः 07,121.001d@015_0025 सप्रतोदान् नियन्तॄणां बाहूंश् चिच्छेद पाण्डवः 07,121.001d@015_0026 प्रदीप्तोग्रशरार्चिष्मान् बभौ तत्र धनंजयः 07,121.001d@015_0027 सविस्फुलिङ्गाग्रशिखो ज्वलन्न् इव हुताशनः 07,121.001d@015_0028 तं देवराजप्रतिमं सर्वशस्त्रभृतां वरम् 07,121.001d@015_0029 युगपद् दिक्षु सर्वासु रथस्थं पुरुषर्षभम् 07,121.001d@015_0030 दर्शयन्तं महास्त्राणि प्रेक्षणीयं धनंजयम् 07,121.001d@015_0031 नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनादिनम् 07,121.001d@015_0032 निरीक्षितुं न शेकुस् ते यत्नवन्तो ऽपि पार्थिवाः 07,121.001d@015_0033 मध्यंदिनगतं सूर्यं प्रतपन्तम् इवाम्बरे 07,121.001d@015_0034 दीप्तोग्रसंभृतशरः किरीटी विरराज ह 07,121.001d@015_0035 वर्षास्व् इवोदीर्णजलः सेन्द्रधन्वाम्बुदो महान् 07,121.001d@015_0036 महास्त्रसंप्लवे तस्मिञ् जिष्णुना संप्रवर्तिते 07,121.001d@015_0037 सुदुस्तरे महाघोरे ममज्जुर् योधपुंगवाः 07,121.001d@015_0038 उत्कृत्तवदनैर् देहैः शरीरैः कृत्तबाहुभिः 07,121.001d@015_0039 भुजैश् च पाणिनिर्मुक्तैः पाणिभिर् व्यङ्गुलीकृतैः 07,121.001d@015_0040 कृत्ताग्रहस्तैः करिभिः कृत्तदन्तैर् मदोत्कटैः 07,121.001d@015_0041 हयैश् छिन्नखुरग्रीवै रथैश् च शकलीकृतैः 07,121.001d@015_0042 निकृत्तान्त्रैः कृत्तपादैस् तथान्यैः कृत्तसंधिभिः 07,121.001d@015_0043 निश्चेष्टैर् विस्फुरद्भिश् च कूजद्भिश् च सहस्रशः 07,121.001d@015_0044 मृत्योर् आघातललितं तत् पार्थायोधनं महत् 07,121.001d@015_0045 अपश्याम महीपाल भीरूणां भयवर्धनम् 07,121.001d@015_0046 आक्रीडम् इव रुद्रस्य पुराभ्यर्दयतः पशून् 07,121.001d@015_0047 गजानां क्षुरनिर्मुक्तैः करैः सभुजगेव भूः 07,121.001d@015_0048 क्व चिद् बभौ स्रग्विणीव वक्रपद्मैः समाचिता 07,121.001d@015_0049 विचित्रोष्णीषमुकुटैः केयूराङ्गदकुण्डलैः 07,121.001d@015_0050 स्वर्णचित्रतनुत्रैश् च भाण्डैश् च गजवाजिनाम् 07,121.001d@015_0051 किरीटशतसंकीर्णा तत्र तत्र समाचिता 07,121.001d@015_0052 विरराज भृशं चित्रा मही नववधूर् इव 07,121.001d@015_0053 मज्जामेदःकर्दमिनीं शोणितौघतरङ्गिणीम् 07,121.001d@015_0054 मर्मास्थिभिर् अगाधां च केशशैवलशाद्वलाम् 07,121.001d@015_0055 शिरोबाहूपलतटां रुग्णक्रोडास्थिसंकटाम् 07,121.001d@015_0056 चित्रध्वजपताकाढ्यां छत्त्रचापोर्मिमालिनीम् 07,121.001d@015_0057 विगतासुमहाकायां गजदेहाभिसंकुलाम् 07,121.001d@015_0058 रथोडुपशताकीर्णां हयसंघातरोधसम् 07,121.001d@015_0059 रथचक्रयुगेषाक्षकूबरैर् अतिदुर्गमाम् 07,121.001d@015_0060 प्रासासिशक्तिपरशुविशिखाहिदुरासदाम् 07,121.001d@015_0061 बलकङ्कमहानक्रां गोमायुमकरोत्कटाम् 07,121.001d@015_0062 गृध्रोदग्रमहाग्राहां शिवाविरुतभैरवाम् 07,121.001d@015_0063 नृत्यत्प्रेतपिशाचाद्यैर् भूतैः कीर्णां सहस्रशः 07,121.001d@015_0064 गतासुयोधनिश्चेष्टशरीरशतवाहिनीम् 07,121.001d@015_0065 महाप्रतिभयां रौद्रां घोरां वैतरणीम् इव 07,121.001d@015_0066 नदीं प्रवर्तयाम् आस भीरूणां भयवर्धिनीम् 07,121.001d@015_0067 तं दृष्ट्वा तस्य विक्रान्तम् अन्तकस्येव रूपिणः 07,121.001d@015_0068 अभूतपूर्वं कुरुषु भयम् आगाद् रणाजिरे 07,121.001d@015_0069 तत आदाय वीराणाम् अस्त्रैर् अस्त्राणि पाण्डवः 07,121.001d@015_0070 आत्मानं रौद्रम् आचष्ट रौद्रकर्मणि निष्ठितः 07,121.001d@015_0071 ततो रथवरान् राजन्न् अभ्यतिक्रामद् अर्जुनः 07,121.002a मध्यंदिनगतं सूर्यं प्रतपन्तम् इवाम्बरे 07,121.002c न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम् 07,121.003a प्रसृतांस् तस्य गाण्डीवाच् छरव्रातान् महात्मनः 07,121.003c संग्रामे समपश्याम हंसपङ्क्तीर् इवाम्बरे 07,121.003d*1005_01 आकाशे समदृश्यन्त हंसानाम् इव पङ्क्तयः 07,121.004a विनिवार्य स वीराणाम् अस्त्रैर् अस्त्राणि सर्वशः 07,121.004c दर्शयन् रौद्रम् आत्मानम् उग्रे कर्मणि धिष्ठितः 07,121.005a स तान् रथवरान् राजन्न् अभ्यतिक्रामद् अर्जुनः 07,121.005c मोहयन्न् इव नाराचैर् जयद्रथवधेप्सया 07,121.006a विसृजन् दिक्षु सर्वासु शरान् असितसारथिः 07,121.006c स रणे व्यचरत् तूर्णं प्रेक्षणीयो धनंजयः 07,121.007a भ्रमन्त इव शूरस्य शरव्राता महात्मनः 07,121.007c अदृश्यन्तान्तरिक्षस्थाः शतशो ऽथ सहस्रशः 07,121.008a आददानं महेष्वासं संदधानं च पाण्डवम् 07,121.008c विसृजन्तं च कौन्तेयं नानुपश्यामहे तदा 07,121.009a तथा सर्वा दिशो राजन् सर्वांश् च रथिनो रणे 07,121.009c आकुलीकृत्य कौन्तेयो जयद्रथम् उपाद्रवत् 07,121.009e विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम् 07,121.009f*1006_01 सैन्धवाभिमुखं यान्तं योधाः संप्रेक्ष्य पाण्डवम् 07,121.009f*1006_02 न्यवर्तन्त रणाद् वीरा निराशास् तस्य जीविते 07,121.009f*1006_03 यो यो ऽभ्यधावद् आक्रन्दे तावकः पाण्डवं रणे 07,121.009f*1006_04 तस्य तस्यान्तगा बाणाः शरीरे न्यपतन् प्रभो 07,121.009f*1006_05 कबन्धसंकुलं चक्रे तव सैन्यं महारथः 07,121.009f*1006_06 अर्जुनो जयतां श्रेष्ठः शरैर् अर्कांशुसंनिभैः 07,121.009f*1006_07 एवं तत् तव राजेन्द्र चतुरङ्गबलं तदा 07,121.009f*1006_08 व्याकुलीकृत्य कौन्तेयो जयद्रथम् उपाद्रवत् 07,121.009f*1006_09 द्रौणिं पञ्चाशताविध्यद् वृषसेनं त्रिभिः शरैः 07,121.009f*1006_10 कृपायमाणः कौन्तेयः कृपं नवभिर् आर्दयत् 07,121.009f*1006_11 शल्यं षोडशभिर् बाणैः कर्णं द्वात्रिंशता शरैः 07,121.009f*1006_12 सैन्धवं तु चतुःषष्ट्या विद्ध्वा सिंह इवानदत् 07,121.010a सैन्धवस् तु तथा विद्धः शरैर् गाण्डीवधन्वना 07,121.010c न चक्षमे सुसंक्रुद्धस् तोत्त्रार्दित इव द्विपः 07,121.011a स वराहध्वजस् तूर्णं गार्ध्रपत्रान् अजिह्मगान् 07,121.011c आशीविषसमप्रख्यान् कर्मारपरिमार्जितान् 07,121.011e मुमोच निशितान् संख्ये सायकान् सव्यसाचिनि 07,121.012a त्रिभिस् तु विद्ध्वा गाण्डीवं नाराचैः षड्भिर् अर्जुनम् 07,121.012c अष्टाभिर् वाजिनो ऽविध्यद् ध्वजं चैकेन पत्रिणा 07,121.012d*1007_01 सर्वमर्मसु मर्मज्ञो वासुदेवं शतेन च 07,121.012d*1007_02 पुनः पार्थं ध्वजं पार्थं किरीटं वाजिनो धनुः 07,121.012d*1008_01 भूयश् चैवार्जुनं संख्ये शरवर्षैर् अवाकिरत् 07,121.013a स विक्षिप्यार्जुनस् तीक्ष्णान् सैन्धवप्रेषित्ठशरान् 07,121.013c युगपत् तस्य चिच्छेद शराभ्यां सैन्धवस्य ह 07,121.013e सारथेश् च शिरः कायाद् ध्वजं च समलंकृतम् 07,121.014a स छिन्नयष्टिः सुमःठशीर्यमाणः शराहतः 07,121.014c वराहः सिन्धुराजस्य पपाताग्निशिखोपमः 07,121.014d*1009_01 आदित्यं प्रेक्षमाणस् तु बीभत्सुः सृक्किणी लिहन् 07,121.014d*1009_02 अपश्यन् नान्तरं तस्य रक्षिभिः संवृतस्य वै 07,121.014d*1009_03 अभवत् क्रोधरक्ताक्षो व्यात्तानन इवान्तकः 07,121.014d*1009_04 अथाब्रवीद् वासुदेवः कुन्तीपुत्रं धनंजयम् 07,121.014d*1009_04 श्रीभगवान् उवाच 07,121.014d*1009_05 नैव शक्यस् त्वया हन्तुं निर्व्याजं भरतर्षभ 07,121.014d*1009_06 स्रक्ष्याम्य् अहम् उपायं तम् आदित्यस्यापवारणे 07,121.014d*1009_07 ततो ऽस्तं गतम् आदित्यं मंस्यते सिन्धुराड् इह 07,121.014d*1009_08 ततो ऽस्य विस्मयः पार्थ हर्षश् चैव भविष्यति 07,121.014d*1009_09 आत्मजीवितलाभाच् च प्रतिज्ञायाश् च नाशनात् 07,121.014d*1009_10 अस्तंगतम् इवादित्यं दृष्ट्वा मोहेन बालिशः 07,121.014d*1009_11 न हि शक्ष्यत्य् अथात्मानं रक्षितुं हर्षसंभवात् 07,121.014d*1009_12 एतस्मिन्न् एव काले तु प्रहर्तव्यं धनंजय 07,121.014d*1009_13 संजय उवाच 07,121.014d*1009_13 जयद्रथस्य क्षुद्रस्य सवितुर् दर्शनार्थिनः 07,121.014d*1009_14 इत्य् उक्त्वा तु ततः पार्थं क्षिप्रम् एवाहरत् प्रभाम् 07,121.014d*1009_15 पार्थस् तु बलव्ठज्ञात्वा तमो दृष्ट्वातिदुःखितः 07,121.014d*1009_16 जनार्दनेन सृष्टं वै तम आदित्यनाशनम् 07,121.014d*1009_17 अभवंस् तावका दृष्ट्वा हर्षसंकुलचेतसः 07,121.014d*1009_18 उन्नमय्य शिरोग्रीवम् अपश्यत् सैन्धवो रविम् 07,121.014d*1009_19 अथार्जुनं हृषीकेशः शोकपूर्णम् अथाब्रवीत् 07,121.014d*1009_20 पश्य कौन्तेय सिन्धूनां पार्थिवं पापकारिणम् 07,121.014d*1009_21 एष तिष्ठति मध्ये वै स्यन्दनस्य धनंजय 07,121.014d*1009_22 उन्नमय्य शिरोग्रीवं वीक्षते सूर्यमण्डलम् 07,121.014d*1009_23 संजय उवाच 07,121.014d*1009_23 तस्य शीघ्रं पृषत्केन कायाच् छीर्षम् अपाहर 07,121.014d*1009_24 केशवेनैवम् उक्तः सन्न् अमर्षाद् रक्तलोचनः 07,121.014d*1009_25 उद्बबर्ह शरं तीक्ष्णम् अमरैर् अपि दुःसहम् 07,121.014d*1010_01 अनस्तमित आदित्य एतान् निर्जित्य सैन्धवः 07,121.014d*1010_02 न शक्यो हन्तुम् इत्य् एवं मन्यमानो जनार्दनः 07,121.014d*1010_03 सस्मार चक्रं दैत्यारिर् हरिश् चक्रं सुदर्शनम् 07,121.014d*1010_04 तदादिदेश भगवान् स्मृतमात्रम् उपस्थितम् 07,121.014d*1010_05 अस्तं गतम् इवादित्यं तमसा छादयेति वै 07,121.014d*1010_06 तत् तथोक्तं भगवता तमो भूत्वा विशां पते 07,121.014d*1010_07 अन्धं तम इवाज्ञानम् आदित्यस्याहरत् प्रभाम् 07,121.015a एतस्मिन्न् एव काले तु द्रुतं गच्छति भास्करे 07,121.015c अब्रवीत् पाण्डवं तत्र त्वरमाणो जनार्दनः 07,121.015d@016_0001 एष मध्ये कृतः षड्भिः पार्थ वीरैर् महारथैः 07,121.015d@016_0002 जीवितेप्सुर् महाबाहो भीतस् तिष्ठति सैन्धवः 07,121.015d@016_0003 एतान् अनिर्जित्य रणे षड्रथान् पुरुषर्षभ 07,121.015d@016_0004 न शक्यः सैन्धवो हन्तुं ततो निर्व्याजम् अर्जुन 07,121.015d@016_0005 योगम् अत्र विधास्यामि सूर्यस्यावरणं प्रति 07,121.015d@016_0006 अस्तं गत इति व्यक्तं द्रक्ष्यत्य् एकः स सिन्धुराट् 07,121.015d@016_0007 हर्षेण जीविताकाङ्क्षी विनाशार्थं तव प्रभो 07,121.015d@016_0008 न गोप्स्यति दुराचारः स आत्मानं कथं चन 07,121.015d@016_0009 तत्र छिद्रे प्रहर्तव्यं त्वयास्य कुरुसत्तम 07,121.015d@016_0010 व्यपेक्षा नैव कर्तव्या गतो ऽस्तम् इति भास्करः 07,121.015d@016_0011 एवम् अस्त्व् इति बीभत्सुः केशवं प्रत्यभाषत 07,121.015d@016_0012 ततो ऽसृजत् तमः कृष्णः सूर्यस्यावरणं प्रति 07,121.015d@016_0013 योगी योगेन संयुक्तो योगिनाम् ईश्वरो हरिः 07,121.015d@016_0014 सृष्टे तमसि कृष्णेन गतो ऽस्तम् इति भास्करः 07,121.015d@016_0015 त्वदीया जहृषुर् योधाः पार्थनाशान् नराधिप 07,121.015d@016_0016 ते प्रहृष्टा रणे राजन् नापश्यन् सैनिका रविम् 07,121.015d@016_0017 उन्नाम्य वक्त्राणि तदा स च राजा जयद्रथः 07,121.015d@016_0018 वीक्षमाणे ततस् तस्मिन् सिन्धुराजे दिवाकरम् 07,121.015d@016_0019 पुनर् एवाब्रवीत् कृष्णो धनंजयम् इदं वचः 07,121.015d@016_0020 पश्य सिन्धुपतिं वीरं प्रेक्षमाणं दिवाकरम् 07,121.015d@016_0021 भयं विपुलम् उत्सृज्य त्वत्तो भरतसत्तम 07,121.015d@016_0022 अयं कालो महाबाहो वधायास्य दुरात्मनः 07,121.015d@016_0023 छिन्धि मूर्धानम् अस्याशु कुरु साफल्यम् आत्मनः 07,121.015d@016_0024 इत्य् एवं केशवेनोक्तः पाण्डुपुत्रः प्रतापवान् 07,121.015d@016_0025 न्यवधीत् तावकं सैन्यं शरैर् अर्काग्निसंनिभैः 07,121.015d@016_0026 कृपं विव्याध विंशत्या कर्णं पञ्चाशता शरैः 07,121.015d@016_0027 शल्यं दुर्योधनं चैव षड्भिः षड्भिर् अताडयत् 07,121.015d@016_0028 वृषसेनं तथाष्टाभिः षष्ट्या सैन्धवम् एव च 07,121.015d@016_0029 तथैवान्यान् महाबाहुस् त्वदीयान् पाण्डुनन्दनः 07,121.015d@016_0030 गाढं विद्ध्वा शरै राजञ् जयद्रथम् उपाद्रवत् 07,121.015d@016_0031 तं समीपस्थितं दृष्ट्वा लेलिहानम् इवानलम् 07,121.015d@016_0032 जयद्रथस्य गोप्तारः संशयं परमं गताः 07,121.015d@016_0033 ततः सर्वे महाराज तव योधा जयैषिणः 07,121.015d@016_0034 सिषिचुः शरधाराभिः पाकशासनिम् आहवे 07,121.015d@016_0035 संछाद्यमानः कौन्तेयः शरजालैर् अनेकशः 07,121.015d@016_0036 अक्रुध्यत् स महाबाहुर् अजितः कुरुनन्दनः 07,121.015d@016_0037 ततः शरमयं जालं तुमुलं पाकशासनिः 07,121.015d@016_0038 व्यसृजत् पुरुषव्याघ्रस् तव सैन्यजिघांसया 07,121.015d@016_0039 ते हन्यमाना वीरेण योधा राजन् रणे तव 07,121.015d@016_0040 प्रजहुः सैन्धवं भीता द्वौ समं नाप्य् अधावताम् 07,121.015d@016_0041 तत्राद्भुतम् अपश्याम कुन्तीपुत्रस्य विक्रमम् 07,121.015d@016_0042 तादृङ् न भावी भूतो वा यच् चकार महायशाः 07,121.015d@016_0043 द्विपान् द्विपगतांश् चैव हयान् हयगतान् अपि 07,121.015d@016_0044 तथा स रथिनश् चैव न्यहन् रुद्रः पशून् इव 07,121.015d@016_0045 न तत्र समरे कश् चिन् मया दृष्टो नराधिप 07,121.015d@016_0046 गजो वाजी नरो वापि यो न पार्थशराहतः 07,121.015d@016_0047 रजसा तमसा चैव योधाः संछन्नचक्षुषः 07,121.015d@016_0048 कश्मलं प्राविशन् घोरं नान्वजानन् परस्परम् 07,121.015d@016_0049 ते शरैर् भिन्नमर्माणः सैनिकाः पार्थचोदितैः 07,121.015d@016_0050 बभ्रमुश् चस्खलुः पेतुः सेदुर् मम्लुश् च भारत 07,121.015d@016_0051 तस्मिन् महाभीषणके प्रजानाम् इव संक्षये 07,121.015d@016_0052 रणे महति दुष्पारे वर्तमाने सुदारुणे 07,121.015d@016_0053 शोणितस्य प्रसेकेन शीघ्रत्वाद् अनिलस्य च 07,121.015d@016_0054 अशाम्यत् तद् रजो भौमम् असृक्सिक्ते धरातले 07,121.015d@016_0055 आनाभि निरमज्जंश् च रथचक्राणि शोणिते 07,121.015d@016_0056 मत्ता वेगवतो राजंस् तावकानां रणाङ्गणे 07,121.015d@016_0057 हस्तिनश् च हतारोहा दारिताङ्गाः सहस्रशः 07,121.015d@016_0058 स्वान्य् अनीकानि मृद्नन्त आर्तनादाः प्रदुद्रुवुः 07,121.015d@016_0059 हयाश् च पतितारोहाः पत्तयश् च नराधिप 07,121.015d@016_0060 प्रदुद्रुवुर् भयाद् राजन् धनंजयशराहताः 07,121.015d@016_0061 मुक्तकेशा विकवचाः क्षरन्तः क्षतजं क्षितौ 07,121.015d@016_0062 प्रपलायन्त संत्रस्तास् त्यक्त्वा रणशिरो जनाः 07,121.015d@016_0063 ऊरुग्राहगृहीताश् च के चित् तत्राभवन् भुवि 07,121.015d@016_0064 हतानां चापरे मध्ये द्विरदानां निलिल्यिरे 07,121.015d@016_0065 एवं तव बलं राजन् द्रावयित्वा धनंजयः 07,121.015d@016_0066 न्यवधीत् सायकैर् घोरैः सिन्धुराजस्य रक्षिणः 07,121.015d@016_0067 कर्णं द्रौणिं कृपं शल्यं वृषसेनं सुयोधनम् 07,121.015d@016_0068 छादयाम् आस तीव्रेण शरजालेन पाण्डवः 07,121.015d@016_0069 न गृह्णन्न् अक्षिपन् राजन्न् अमुञ्चन् नापि संदधन् 07,121.015d@016_0070 अदृश्यतार्जुनः संख्ये शीघ्रास्त्रत्वात् कथं चन 07,121.015d@016_0071 धनुर्मण्डलम् एवास्य दृश्यते स्मास्यतः सदा 07,121.015d@016_0072 सायकाश् च व्यदृश्यन्त निश्चरन्तः समन्ततः 07,121.015d@016_0073 कर्णस्य तु धनुश् छित्त्वा वृषसेनस्य चैव ह 07,121.015d@016_0074 शल्यस्य सूतं भल्लेन रथनीडाद् अपातयत् 07,121.015d@016_0075 गाढविद्धाव् उभौ कृत्वा शरैः स्वस्रीयमातुलौ 07,121.015d@016_0076 अर्जुनो जयतां श्रेष्ठो द्रौणिशारद्वतौ रणे 07,121.015d@016_0077 एवं तान् व्याकुलीकृत्य त्वदीयानां महारथान् 07,121.015d@016_0078 उज्जहार शरं घोरं पाण्डवो ऽनलसंनिभम् 07,121.015d@016_0079 इन्द्राशनिसमप्रख्यं दिव्यम् अस्त्राभिमन्त्रितम् 07,121.015d@016_0080 सर्वभारसहं शश्वद् गन्धमाल्यार्चितं महत् 07,121.015d@016_0081 वज्रेणास्त्रेण संयोज्य विधिवत् कुरुनन्दनः 07,121.015d@016_0082 समादधन् महाबाहुर् गाण्डिवे क्षिप्रम् अर्जुनः 07,121.015d@016_0083 तस्मिन् संधीयमाने तु शरे ज्वलनतेजसि 07,121.015d@016_0084 अन्तरिक्षे महानादो भूतानाम् अभवन् नृप 07,121.015d@016_0085 अब्रवीच् च पुनस् तत्र त्वरमाणो जनार्दनः 07,121.016a धनंजय शिरश् छिन्धि सैन्धवस्य दुरात्मनः 07,121.016c अस्तं महीधरश्रेष्ठं यियासति दिवाकरः 07,121.016e शृणुष्वैव च मे वाक्यं जयद्रथवधं प्रति 07,121.016f*1011_01 पार्थ पार्थ शिरो ह्य् एतत् त्वत्कृतेन पतेद् भुवि 07,121.016f*1011_02 अस्तं गिरिम् अथासाद्य त्वरते वै दिवाकरः 07,121.016f*1011_03 श्रूयतां तद् यथावृत्तं करणं सैन्धवं प्रति 07,121.017a वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः 07,121.017c स कालेनेह महता सैन्धवं प्राप्तवान् सुतम् 07,121.018a जयद्रथम् अमित्रघ्नं तं चोवाच ततो नृपम् 07,121.018c अन्तर्हिता तदा वाणी मेघदुन्दुभिनिस्वना 07,121.019a तवात्मजो ऽयं मर्त्येषु कुलशीलदमादिभिः 07,121.019c गुणैर् भविष्यति विभो सदृशो वंशयोर् द्वयोः 07,121.019e क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः 07,121.020a शत्रुभिर् युध्यमानस्य संग्रामे त्व् अस्य धन्विनः 07,121.020c शिरश् छेत्स्यति संक्रुद्धः शत्रुर् नालक्षितो भुवि 07,121.021a एतच् छ्रुत्वा सिन्धुराजो ध्यात्वा चिरम् अरिंदम 07,121.021c ज्ञातीन् सर्वान् उवाचेदं पुत्रस्नेहाभिपीडितः 07,121.022a संग्रामे युध्यमानस्य वहतो महतीं धुरम् 07,121.022c धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः 07,121.022e तस्यापि शतधा मूर्धा फलिष्यति न संशयः 07,121.022f*1012_01 यदि चेद् अस्ति मे लाभस् तपसो वा दमस्य वा 07,121.023a एवम् उक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम् 07,121.023c वृद्धक्षत्रो वनं यातस् तपश्चेष्टं समास्थितः 07,121.024a सो ऽयं तप्यति तेजस्वी तपो घोरं दुरासदम् 07,121.024c समन्तपञ्चकाद् अस्माद् बहिर् वानरकेतन 07,121.025a तस्माज् जयद्रथस्य त्वं शिरश् छित्त्वा महामृधे 07,121.025c दिव्येनास्त्रेण रिपुहन् घोरेणाद्भुतकर्मणा 07,121.026a सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज 07,121.026c उत्सङ्गे पातयस्वाशु वृद्धक्षत्रस्य भारत 07,121.027a अथ त्वम् अस्य मूर्धानं पातयिष्यसि भूतले 07,121.027c तवापि शतधा मूर्धा फलिष्यति न संशयः 07,121.028a यथा चैतन् न जानीयात् स राजा पृथिवीपतिः 07,121.028c तथा कुरु कुरुश्रेष्ठ दिव्यम् अस्त्रम् उपाश्रितः 07,121.029a न ह्य् असाध्यम् अकार्यं वा विद्यते तव किं चन 07,121.029b*1013_01 अस्त्रस्यास्य प्रभावेण पशुभर्तुः कथं चन 07,121.029b*1013_02 यथैतत् सैन्धवशिरः शरैर् एव धनंजय 07,121.029b*1013_03 वृद्धक्षत्रे पतत्य् एव तथा नीतिर् विधीयताम् 07,121.029c समस्तेष्व् अपि लोकेषु त्रिषु वासवनन्दन 07,121.030a एतच् छ्रुत्वा तु वचनं सृक्किणी परिसंलिहन् 07,121.030b*1014_01 अर्जुनस् त्वरया युक्तस् तद् अस्त्रं समुपाश्रितः 07,121.030b*1014_02 वृद्धक्षत्राश्रमद्वारम् अहरत् तदरेः शिरः 07,121.030c इन्द्राशनिसमस्पर्शं दिव्यमन्त्राभिमन्त्रितम् 07,121.031a सर्वभारसहं शश्वद्गन्धमाल्यार्चितं शरम् 07,121.031b*1015_01 एकं तूणीशयं घोरम् इन्द्राशनिसमप्रभम् 07,121.031b*1015_02 सर्वभेदिनम् अत्यर्थं गन्धमाल्यार्चितं सदा 07,121.031b*1016_01 रौद्रेणास्त्रेण संयोज्य विधिवत् कुरुनन्दनः 07,121.031b*1016_02 समाधत्त महाबाहुर् गाण्डीवे क्षिप्रम् अर्जुनः 07,121.031c विससर्जार्जुनस् तूर्णं सैन्धवस्य वधे वृतः 07,121.031d*1017_01 ततो धनंजयः शीघ्रं शरं तं भास्करत्विषम् 07,121.031d*1017_02 उज्जिहीर्षुः शिरः कायात् सैन्धवस्य महात्मनः 07,121.032a स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुगः 07,121.032b*1018_01 छित्त्वा शिरः सिन्धुपतेर् उत्पपात विहायसम् 07,121.032c शकुन्तम् इव वृक्षाग्रात् सैन्धवस्य शिरो ऽहरत् 07,121.032d*1019_01 प्रपतिष्यति शीर्षे तु कृष्णो ऽर्जुनम् अथाब्रवीत् 07,121.032d*1019_02 पार्थ पार्थ शिरो ह्य् एतद् यथा नेयान् महीतलम् 07,121.032d*1019_03 संजय उवाच 07,121.032d*1019_03 तथा कुरु कुरुश्रेष्ठ वक्ष्ये तस्यापि कारणम् 07,121.032d*1019_04 श्रुत्वा तु वचनं तस्य त्वरमाणो ऽस्त्रमायया 07,121.033a अहरत् तत् पुनश् चैव शरैर् ऊर्ध्वं धनंजयः 07,121.033c दुर्हृदाम् अप्रहर्षाय सुहृदां हर्षणाय च 07,121.033d*1020_01 तिर्यग् ऊर्ध्वम् अधश् चैव पुनर् ऊर्ध्वम् अथापि च 07,121.033d*1020_02 दीर्घकालम् अवाक् चैव संप्रक्रीडन्न् इवार्जुनः 07,121.033d*1020_03 तत् सैन्यं सर्वतो ऽपश्यन् महद् आश्चर्यम् अद्भुतम् 07,121.033d*1020_04 प्रापयत् स शिरो यस्माद् योधयन्न् एव पार्थिवान् 07,121.034a शरैः कदम्बकीकृत्य काले तस्मिंश् च पाण्डवः 07,121.034b*1021_01 योधयाम् आस तांश् चैव पाण्डवः षण्महारथान् 07,121.034b*1021_02 ततः सुमहद् आश्चर्यं तत्रापश्याम भारत 07,121.034c समन्तपञ्चकाद् बाह्यं शिरस् तद् व्यहरत् ततः 07,121.034d*1022_01 जयद्रथस्यार्जुनबाणनालं 07,121.034d*1022_02 मुखारविन्दं रुधिराम्बुसिक्तम् 07,121.034d*1022_03 दृष्टं नरैश् चोपरि वर्तमानं 07,121.034d*1022_04 विद्याधरोत्सृष्टम् इवैकपद्मम् 07,121.034d*1022_05 स देवशत्रून् इव देवराजः 07,121.034d*1022_06 किरीटमाली व्यधमत् सपत्नान् 07,121.034d*1022_07 यथा तमांस्य् अभ्युदितस् तमोघ्नः 07,121.034d*1022_08 पूर्णां प्रतिज्ञां समवाप्य धीरः 07,121.034d*1022_09 अथाब्रवीत् केशवं पाण्डवेयः 07,121.034d*1022_10 कियन्तम् अध्वानम् इदं हरामि 07,121.034d*1022_11 किमर्थम् एतन् न निपात्यम् उर्व्यां 07,121.034d*1022_12 क्व च प्रयातव्यम् इदं च शंस 07,121.034d*1022_13 शक्नोम्य् अहं यत्र भवान् ब्रवीति 07,121.034d*1022_14 तं भूमिदेशं च शिरो विनेतुम् 07,121.035a एतस्मिन्न् एव काले तु वृद्धक्षत्रो महीपतिः 07,121.035c संध्याम् उपास्ते तेजस्वी संबन्धी तव मारिष 07,121.036a उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम् 07,121.036c सिन्धुराजस्य मूर्धानम् उत्सङ्गे समपातयत् 07,121.037a तस्योत्सङ्गे निपतितं शिरस् तच् चारुकुण्डलम् 07,121.037c वृद्धक्षत्रस्य नृपतेर् अलक्षितम् अरिंदम 07,121.038a कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य धीमतः 07,121.038c उत्तिष्ठतस् तत् सहसा शिरो ऽगच्छद् धरातलम् 07,121.039a ततस् तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतलम् 07,121.039c गते तस्यापि शतधा मूर्धागच्छद् अरिंदम 07,121.039d*1023_01 तच् छिरः शतधा राजन् पपात पृथिवीतले 07,121.040a ततः सर्वाणि भूतानि विस्मयं जग्मुर् उत्तमम् 07,121.040c वासुदेवश् च बीभत्सुं प्रशशंस महारथम् 07,121.041a ततो दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम् 07,121.041b*1024_01 ततो विनिहते राजन् सिन्धुराजे किरीटिना 07,121.041b*1025_01 तमस् तद् वासुदेवेन संहृतं भरतर्षभ 07,121.041b*1025_02 पश्चाज् ज्ञातं महीपाल तव पुत्रैः सहानुगैः 07,121.041b*1025_03 वासुदेवप्रयुक्तेयं मायेति नृपसत्तम 07,121.041b*1025_04 एवं स निहतो राजन् पार्थेनामिततेजसा 07,121.041b*1025_05 अक्षौहिणीर् अष्ट हत्वा जामाता तव सैन्धवः 07,121.041b*1025_06 हतं जयद्रथं दृष्ट्वा तव पुत्रा नराधिप 07,121.041b*1026_01 कर्मणा तेन पार्थस्य विस्मिताः सर्वदेवताः 07,121.041b*1026_02 सर्वथा समरे यस्य गोप्ता नित्यं जनार्दनः 07,121.041b*1026_03 कथं तस्य जयो न स्याद् इति भूतानि मेनिरे 07,121.041b*1026_04 एतदर्थं शिरस् तस्य च्यावयाम् आस पाण्डवः 07,121.041b*1026_05 स्यमन्तपञ्चकाद् बाह्यं शरैर् एव यथाक्रमम् 07,121.041b*1026_06 कृत्वा तच् च महत् कर्म निहत्य च जयद्रथम् 07,121.041b*1026_07 अस्त्रं पाशुपतं पार्थः संहर्तुम् उपचक्रमे 07,121.041b*1026_08 संहरत्य् अपि कौन्तेये तद् अस्त्रं तत्र भारत 07,121.041b*1026_09 ववौ शीतः सुगन्धश् च पवनो ह्लादयन्न् इव 07,121.041b*1026_10 संहारं च प्रमोक्षं च दृष्ट्वा तत्र दिवौकसः 07,121.041b*1026_11 विस्मयं परमं जग्मुः प्रशशंसुश् च पाण्डवम् 07,121.041b*1026_12 एवम् अस्त्रेण तान् वीरो योधयित्वा धनंजयः 07,121.041b*1026_13 जयद्रथशिरः पश्चाच् च्यावयाम् आस पाण्डवः 07,121.041b*1026_14 तच् छिरश् च्यावमानं तु ददृशुस् तावका युधि 07,121.041b*1026_15 शल्यकर्णकृपा राजन् मोहिताः सव्यसाचिना 07,121.041b*1026_16 शिरसि च्याविते तस्य शरैर् आशीविषोपमैः 07,121.041b*1026_17 पश्चात् कायो ऽपतद् भूमिं शोचयन् सर्वपार्थिवान् 07,121.041b*1026_18 दृष्ट्वा तु निहतं संखे सिन्धुराजं महारथम् 07,121.041c पुत्राणां तव नेत्रेभ्यो दुःखाद् बह्व् अपतज् जलम् 07,121.041d*1027_01 दुःखाद् अश्रूणि मुमुचुर् निराशाश् चाभवञ् जये 07,121.041d*1028_01 ततो जयद्रथे राजन् हते पार्थेन केशवः 07,121.041d*1028_02 दध्मौ शङ्खं महाबाहुर् अर्जुनश् च परंतपः 07,121.041d*1029_01 तस्मिंस् तु निहते वीरे सैन्धवे लोकविश्रुते 07,121.041d*1029_02 प्रहर्षम् अतुलं लेभे कृष्णः पार्थश् च भारत 07,121.042a भीमसेनो ऽपि संग्रामे बोधयन्न् इव पाण्डवम् 07,121.042c सिंहनादेन महता पूरयाम् आस रोदसी 07,121.042d*1030_01 भीमश् च वृष्णिसिंहश् च युधामन्युश् च भारत 07,121.042d*1030_02 उत्तमौजाश् च विक्रान्तः शङ्खान् दध्मुः पृथक् पृथक् 07,121.043a तं श्रुत्वा तु महानादं धर्मपुत्रो युधिष्ठिरः 07,121.043c सैन्धवं निहतं मेने फल्गुनेन महात्मना 07,121.044a ततो वादित्रघोषेण स्वान् योधान् अभिहर्षयन् 07,121.044c अभ्यवर्तत संग्रामे भारद्वाजं युयुत्सया 07,121.044d*1031_01 उदपद्यत सैन्यस्य पाण्डूनां हृष्टचेतसाम् 07,121.045a ततः प्रववृते राजन्न् अस्तं गच्छति भास्करे 07,121.045c द्रोणस्य सोमकैः सार्धं संग्रामो लोमहर्षणः 07,121.046a ते तु सर्वप्रयत्नेन भारद्वाजं जिघांसवः 07,121.046c सैन्धवे निहते राजन्न् अयुध्यन्त महारथाः 07,121.047a पाण्डवास् तु जयं लब्ध्वा सैन्धवं विनिहत्य च 07,121.047c अयोधयंस् ततो द्रोणं जयोन्मत्तास् ततस् ततः 07,121.048a अर्जुनो ऽपि रणे योधांस् तावकान् रथसत्तमान् 07,121.048c अयोधयन् महाराज हत्वा सैन्धवकं नृपम् 07,121.049a स देवशत्रून् इव देवराजः; किरीटमाली व्यधमत् समन्तात् 07,121.049c यथा तमांस्य् अभ्युदितस् तमोघ्नः; पूर्वां प्रतिज्ञां समवाप्य वीरः 07,121.049d*1032_00 वैशंपायन उवाच 07,121.049d*1032_01 एतत् सुचरितं राजन् यः शृणोतीह भक्तितः 07,121.049d*1032_02 अपमृत्युं जयत्य् आशु लभते सर्वसंपदः 07,122.001 धृतराष्ट्र उवाच 07,122.001a तस्मिन् विनिहते वीरे सैन्धवे सव्यसाचिना 07,122.001c मामका यद् अकुर्वन्त तन् ममाचक्ष्व संजय 07,122.001d*1033_01 पश्यतां सर्वयोधानां मामकानां महारणे 07,122.001d*1033_02 अहन्यत कथं युद्धे सैन्धवः सव्यसाचिना 07,122.001d*1033_03 कथं द्रौणिकृपैर् गुप्तः कर्णेन च महारणे 07,122.001d*1033_04 फल्गुनाग्निमुखं घोरं प्रविष्टः साधु सैन्धवः 07,122.001d*1033_05 तस्मिन् हते महेष्वासे मन्दात्मा स सुयोधनः 07,122.001d*1033_06 भ्रातृभिः सहितः सूत किम् अकार्षीद् अनन्तरम् 07,122.002 संजय उवाच 07,122.002a सैन्धवं निहतं दृष्ट्वा रणे पार्थेन मारिष 07,122.002c अमर्षवशम् आपन्नः कृपः शारद्वतस् तदा 07,122.003a महता शरवर्षेण पाण्डवं समवाकिरत् 07,122.003c द्रौणिश् चाभ्यद्रवत् पार्थं रथम् आस्थाय फल्गुनम् 07,122.004a ताव् एनं रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमम् 07,122.004c उभाव् उभयतस् तीक्ष्णैर् विशिखैर् अभ्यवर्षताम् 07,122.005a स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः 07,122.005c पीड्यमानः पराम् आर्तिम् अगमद् रथिनां वरः 07,122.006a सो ऽजिघांसुर् गुरुं संख्ये गुरोस् तनयम् एव च 07,122.006c चकाराचार्यकं तत्र कुन्तीपुत्रो धनंजयः 07,122.007a अस्त्रैर् अस्त्राणि संवार्य द्रौणेः शारद्वतस्य च 07,122.007c मन्दवेगान् इषूंस् ताभ्याम् अजिघांसुर् अवासृजत् 07,122.008a ते नातिभृशम् अभ्यघ्नन् विशिखा जयचोदिताः 07,122.008c बहुत्वात् तु पराम् आर्तिं शराणां ताव् अगच्छताम् 07,122.009a अथ शारद्वतो राजन् कौन्तेयशरपीडितः 07,122.009c अवासीदद् रथोपस्थे मूर्च्छाम् अभिजगाम ह 07,122.010a विह्वलं तम् अभिज्ञाय भर्तारं शरपीडितम् 07,122.010c हतो ऽयम् इति च ज्ञात्वा सारथिस् तम् अपावहत् 07,122.011a तस्मिन् सन्ने महाराज कृपे शारद्वते युधि 07,122.011c अश्वत्थामाप्य् अपायासीत् पाण्डवेयाद् रथान्तरम् 07,122.012a दृष्ट्वा शारद्वतं पार्थो मूर्छितं शरपीडितम् 07,122.012c रथ एव महेष्वासः कृपणं पर्यदेवयत् 07,122.012d*1034_01 अश्रुपूर्णमुखो दीनो वचनं चेदम् अब्रवीत् 07,122.013a पश्यन्न् इदं महाप्राज्ञः क्षत्ता राजानम् उक्तवान् 07,122.013c कुलान्तकरणे पापे जातमात्रे सुयोधने 07,122.014a नीयतां परलोकाय साध्व् अयं कुलपांसनः 07,122.014c अस्माद् धि कुरुमुख्यानां महद् उत्पत्स्यते भयम् 07,122.015a तद् इदं समनुप्राप्तं वचनं सत्यवादिनः 07,122.015c तत्कृते ह्य् अद्य पश्यामि शरतल्पगतं कृपम् 07,122.016a धिग् अस्तु क्षात्रम् आचारं धिग् अस्तु बलपौरुषम् 07,122.016c को हि ब्राह्मणम् आचार्यम् अभिद्रुह्येत मादृशः 07,122.017a ऋषिपुत्रो ममाचार्यो द्रोणस्य दयितः सखा 07,122.017c एष शेते रथोपस्थे मद्बाणैर् अभिपीडितः 07,122.018a अकामयानेन मया विशिखैर् अर्दितो भृशम् 07,122.018c अवासीदद् रथोपस्थे प्राणान् पीडयतीव मे 07,122.019a शरार्दितेन हि मया प्रेक्षणीयो महाद्युतिः 07,122.019b*1035_01 पुत्रशोकाभिभूतेन शरैर् अभ्यर्दितेन च 07,122.019c प्रत्यस्तो बहुभिर् बाणैर् दशधर्मगतेन वै 07,122.020a शोचयत्य् एष निपतन् भूयः पुत्रवधाद् धि माम् 07,122.020c कृपणं स्वरथे सन्नं पश्य कृष्ण यथा गतम् 07,122.021a उपाकृत्य तु वै विद्याम् आचार्येभ्यो नरर्षभाः 07,122.021c प्रयच्छन्तीह ये कामान् देवत्वम् उपयान्ति ते 07,122.022a ये तु विद्याम् उपादाय गुरुभ्यः पुरुषाधमाः 07,122.022c घ्नन्ति तान् एव दुर्वृत्तास् ते वै निरयगामिनः 07,122.023a तद् इदं नरकायाद्य कृतं कर्म मया ध्रुवम् 07,122.023c आचार्यं शरवर्षेण रथे सादयता कृपम् 07,122.024a यत् तत् पूर्वम् उपाकुर्वन्न् अस्त्रं माम् अब्रवीत् कृपः 07,122.024c न कथं चन कौरव्य प्रहर्तव्यं गुराव् इति 07,122.025a तद् इदं वचनं साधोर् आचार्यस्य महात्मनः 07,122.025c नानुष्ठितं तम् एवाजौ विशिखैर् अभिवर्षता 07,122.026a नमस् तस्मै सुपूज्याय गौतमायापलायिने 07,122.026c धिग् अस्तु मम वार्ष्णेय यो ह्य् अस्मै प्रहराम्य् अहम् 07,122.027a तथा विलपमाने तु सव्यसाचिनि तं प्रति 07,122.027b*1036_01 ततः किरीटिना राजन् विह्वले गौतमे कृते 07,122.027b*1037_01 यथाग्निर् इन्धनेद्धो वै क्रोधेन्धनसमीरितः 07,122.027c सैन्धवं निहतं दृष्ट्वा राधेयः समुपाद्रवत् 07,122.027d*1038_01 सैन्धवस्य मुखं त्यक्त्वा कर्णः सात्वतम् अभ्ययात् 07,122.027d*1039_01 तम् आपतन्तं राधेयम् अर्जुनस्य रथं प्रति 07,122.027d*1039_02 पाञ्चाल्यौ सात्यकिश् चैव सहसा समुपाद्रवन् 07,122.028a उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः 07,122.028c प्रहसन् देवकीपुत्रम् इदं वचनम् अब्रवीत् 07,122.029a एष प्रयात्य् आधिरथिः सात्यकेः स्यन्दनं प्रति 07,122.029c न मृष्यति हतं नूनं भूरिश्रवसम् आहवे 07,122.030a यत्र यात्य् एष तत्र त्वं चोदयाश्व्ठजनार्दन 07,122.030c मा सोमदत्तेः पदवीं गमयेत् सात्यकिं वृषः 07,122.031a एवम् उक्तो महाबाहुः केशवः सव्यसाचिना 07,122.031c प्रत्युवाच महातेजाः कालयुक्तम् इदं वचः 07,122.032a अलम् एष महाबाहुः कर्णायैको हि पाण्डव 07,122.032c किं पुनर् द्रौपदेयाभ्यां सहितः सात्वतर्षभः 07,122.033a न च तावत् क्षमः पार्थ कर्णेन तव संगरः 07,122.033c प्रज्वलन्ती महोल्केव तिष्ठत्य् अस्य हि वासवी 07,122.033e त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन् 07,122.033f*1040_01 न कर्णं प्राकृतं मन्ये तेन युद्धं न रोचये 07,122.033f*1040_02 कर्णो हि बलवान् एकः शक्तो ऽस्म्ठजेतुम् ओजसा 07,122.033f*1040_03 न कर्णं हि वयं शक्ता जेतुं सबलवाहनाः 07,122.033f*1040_04 कर्णस्यैष महादोषो यज् जीयेत पदे पदे 07,122.033f*1040_05 प्रमादाच् च घृणित्वाच् च तेन शक्यतमो मतः 07,122.034a अतः कर्णः प्रयात्व् अत्र सात्वतस्य यथा तथा 07,122.034c अहं ज्ञास्यामि कौरव्य कालम् अस्य दुरात्मनः 07,122.034d*1041_01 यत्रैनं विशिखैस् तीक्ष्णैः पातयिष्यति भूतले 07,122.034d*1042_01 तदा गन्तासि पार्थ त्वं तेन योद्धुं दुरात्मना 07,122.035 धृतराष्ट्र उवाच 07,122.035a यो ऽसौ कर्णेन वीरेण वार्ष्णेयस्य समागमः 07,122.035b*1043_01 अकाङ्क्षितश् च कर्णेन स भवत्व् अतितेजसः 07,122.035c हते तु भूरिश्रवसि सैन्धवे च निपातिते 07,122.035d*1044_01 सौमदत्तिं हतं दृष्ट्वा तद् युद्धम् अभवत् कथम् 07,122.036a सात्यकिश् चापि विरथः कं समारूढवान् रथम् 07,122.036c चक्ररक्षौ च पाञ्चाल्यौ तन् ममाचक्ष्व संजय 07,122.037 संजय उवाच 07,122.037a हन्त ते वर्णयिष्यामि यथावृत्तं महारणे 07,122.037c शुश्रूषस्व स्थिरो भूत्वा दुराचरितम् आत्मनः 07,122.037d*1045_01 पश्यतां सर्वसैन्यानां केशवार्जुनयोर् अपि 07,122.038a पूर्वम् एव हि कृष्णस्य मनोगतम् इदं प्रभो 07,122.038c विजेतव्यो यथा वीरः सात्यकिर् यूपकेतुना 07,122.039a अतीतानागतं राजन् स हि वेत्ति जनार्दनः 07,122.039c अतः सूतं समाहूय दारुकं संदिदेश ह 07,122.039e रथो मे युज्यतां काल्यम् इति राजन् महाबलः 07,122.039f*1046_01 दारुकः कृष्णसंदिष्टं रात्राव् उक्तं हृदा वहन् 07,122.040a न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः 07,122.040c मानवा वा विजेतारः कृष्णयोः सन्ति के चन 07,122.040d*1047_01 उभयोः सेनयोश् चैव ये यौधाः सन्ति के चन 07,122.041a पितामहपुरोगाश् च देवाः सिद्धाश् च तं विदुः 07,122.041c तयोः प्रभावम् अतुलं शृणु युद्धं च तद् यथा 07,122.042a सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतायुधम् 07,122.042c दध्मौ शङ्खं महावेगम् आर्षभेणाथ माधवः 07,122.043a दारुको ऽवेत्य संदेशं श्रुत्वा शङ्खस्य च स्वनम् 07,122.043c रथम् अन्वानयत् तस्मै सुपर्णोच्छ्रितकेतनम् 07,122.044a स केशवस्यानुमते रथं दारुकसंयुतम् 07,122.044c आरुरोह शिनेः पौत्रो ज्वलनादित्यसंनिभम् 07,122.045a कामगैः सैन्यसुग्रीवमेघपुष्पबलाहकैः 07,122.045c हयोदग्रैर् महावेगैर् हेमभाण्डविभूषितैः 07,122.046a युक्तं समारुह्य च तं विमानप्रतिमं रथम् 07,122.046c अभ्यद्रवत राधेयं प्रवपन् सायकान् बहून् 07,122.047a चक्ररक्षाव् अपि तदा युधामन्यूत्तमौजसौ 07,122.047c धनंजयरथं हित्वा राधेयं प्रत्युदीययुः 07,122.048a राधेयो ऽपि महाराज शरवर्षं समुत्सृजन् 07,122.048c अभ्यद्रवत् सुसंक्रुद्धो रणे शैनेयम् अच्युतम् 07,122.049a नैव दैवं न गान्धर्वं नासुरोरगराक्षसम् 07,122.049c तादृशं भुवि वा युद्धं दिवि वा श्रुतम् इत्य् उत 07,122.050a उपारमत तत् सैन्यं सरथाश्वनरद्विपम् 07,122.050c तयोर् दृष्ट्वा महाराज कर्म संमूढचेतनम् 07,122.051a सर्वे च समपश्यन्त तद् युद्धम् अतिमानुषम् 07,122.051c तयोर् नृवरयो राजन् सारथ्यं दारुकस्य च 07,122.052a गतप्रत्यागतावृत्तैर् मण्डलैः संनिवर्तनैः 07,122.052c सारथेस् तु रथस्थस्य काश्यपेयस्य विस्मिताः 07,122.053a नभस्तलगताश् चैव देवगन्धर्वदानवाः 07,122.053c अतीवावहिता द्रष्टुं कर्णशैनेययो रणम् 07,122.054a मित्रार्थे तौ पराक्रान्तौ स्पर्धिनौ शुष्मिणौ रणे 07,122.054c कर्णश् चामरसंकाशो युयुधानश् च सात्यकिः 07,122.054d*1048_01 कर्णस् त्व् अमितविक्रान्तस् तव प्रियहिते रतः 07,122.055a अन्योन्यं तौ महाराज शरवर्षैर् अवर्षताम् 07,122.055c प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः 07,122.056a अमृष्यमाणो निधनं कौरव्यजलसंधयोः 07,122.056b*1049_01 जलसंधं हतं दृष्ट्वा भूरिश्रवसम् एव च 07,122.056c कर्णः शोकसमाविष्टो महोरग इव श्वसन् 07,122.057a स शैनेयं रणे क्रुद्धः प्रदहन्न् इव चक्षुषा 07,122.057c अभ्यद्रवत वेगेन पुनः पुनर् अरिंदमः 07,122.057d*1050_01 अभ्यर्दयन् महाबाहुः सर्वक्षत्रस्य पश्यतः 07,122.058a तं तु संप्रेक्ष्य संक्रुद्धं सात्यकिः प्रत्यविध्यत 07,122.058b*1051_01 शरैर् एव प्रजग्राह सत्यको वृष्णिपुंगवः 07,122.058b*1051_02 तत्राश्चर्यं तदा राजन्न् अकरोच् छिनिनन्दनः 07,122.058b*1051_03 कर्णं च प्रतिविव्याध शरांस् तत्प्रहित्ठशितान् 07,122.058b*1051_04 ततस् तौ स्पर्धया वीराव् उभौ युद्धविशारदौ 07,122.058b*1051_05 अतक्षताम् अथान्योन्यं उभौ विजयकाङ्क्षिणौ 07,122.058c महता शरवर्षेण गजः प्रतिगजं यथा 07,122.059a तौ समेत्य नरव्याघ्रौ व्याघ्राव् इव तरस्विनौ 07,122.059b*1052_01 बाणसंकुलयुद्धैश् च स्पर्धिनौ युद्धदुर्मदौ 07,122.059c अन्योन्यं संततक्षाते रणे ऽनुपमविक्रमौ 07,122.060a ततः कर्णं शिनेः पौत्रः सर्वपारशवैः शरैः 07,122.060c बिभेद सर्वगात्रेषु पुनः पुनर् अरिंदमः 07,122.061a सारथिं चास्य भल्लेन रथनीडाद् अपाहरत् 07,122.061c अश्वांश् च चतुरः श्वेतान् निजघ्ने निशितैः शरैः 07,122.062a छित्त्वा ध्वजं शतेनैव शतधा पुरुषर्षभः 07,122.062b*1053_01 ध्वजं चिच्छेद छत्त्रं च रथं च शतधाकरोत् 07,122.062c चकार विरथं कर्णं तव पुत्रस्य पश्यतः 07,122.063a ततो विमनसो राजंस् तावकाः पुरुषर्षभाः 07,122.063c वृषसेनः कर्णसुतः शल्यो मद्राधिपस् तथा 07,122.063d*1054_01 कृपश् च मद्रराजश् च वृषसेनश् च संयुगे 07,122.064a द्रोणपुत्रश् च शैनेयं सर्वतः पर्यवारयन् 07,122.064c ततः पर्याकुलं सर्वं न प्राज्ञायत किं चन 07,122.065a तथा सात्यकिना वीरे विरथे सूतजे कृते 07,122.065b*1055_01 तदा पुरुषवीरेण सत्यकेन तथाकृते 07,122.065c हाहाकारस् ततो राजन् सर्वसैन्येषु चाभवत् 07,122.066a कर्णो ऽपि विह्वलो राजन् सात्वतेनार्दितः शरैः 07,122.066c दुर्योधनरथं राजन्न् आरुरोह विनिःश्वसन् 07,122.067a मानयंस् तव पुत्रस्य बाल्यात् प्रभृति सौहृदम् 07,122.067c कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन् 07,122.068a तथा तु विरथे कर्णे पुत्रान् वै तव पार्थिव 07,122.068c दुःशासनमुख्ठशूरान् नावधीत् सात्यकिर् वशी 07,122.069a रक्षन् प्रतिज्ञां च पुनर् भीमसेनकृतां पुरा 07,122.069c विरथान् विह्वलांश् चक्रे न तु प्राणैर् व्ययोजयत् 07,122.070a भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः 07,122.070c पुनर्द्यूते च पार्थेन वधः कर्णस्य शंश्रुतः 07,122.071a वधे त्व् अकुर्वन् यत्नं ते तस्य कर्णमुखास् तदा 07,122.071b*1056_01 वधे यत्नम् अथाकार्षीत् कर्णस् तव सुतैः सह 07,122.071c नाशक्नुवंश् च तं हन्तुं सात्यकिं प्रवरा रथाः 07,122.071d*1057_01 सत्यकस् तु सुतांस् ते वै व्यधमल् लीलया शरैः 07,122.072a द्रौणिश् च कृतवर्मा च तथैवान्ये महारथाः 07,122.072c निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः 07,122.072e काङ्क्षता परलोकं च धर्मराजस्य च प्रियम् 07,122.073a कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुकर्शनः 07,122.073b*1058_01 जितवान् सर्वसैन्यानि तावकानि हसन्न् इव 07,122.073c कृष्णो वापि भवेल् लोके पार्थो वापि धनुर्धरः 07,122.073e शैनेयो वा नरव्याघ्रश् चतुर्थो नोपलभ्यते 07,122.074 धृतराष्ट्र उवाच 07,122.074a अजय्यं रथम् आस्थाय वासुदेवस्य सात्यकिः 07,122.074c विरथं कृतवान् कर्णं वासुदेवसमो युवा 07,122.074d*1059_01 चकार विरथं कर्णं तव सैन्यस्य पश्यतः 07,122.074d*1060_01 पार्थेन सदृशो युद्धे वासुदेवसमो युवा 07,122.074d*1060_02 सर्वक्षत्रियवीराणां एकवीरस् तु सूतजम् 07,122.075a दारुकेण समायुक्तं स्वबाहुबलदर्पितः 07,122.075c कच्चिद् अन्यं समारूढः स रथं सात्यकिः पुनः 07,122.076a एतद् इच्छाम्य् अहं श्रोतुं कुशलो ह्य् असि भाषितुम् 07,122.076c असह्यं तम् अहं मन्ये तन् ममाचक्ष्व संजय 07,122.076d*1061_01 असह्यं सात्यकिं मन्ये रथमेघौघनिस्वनम् 07,122.076d*1062_01 संजयाचक्ष्व भूयो मे यच् चक्राते पुनश् च तौ 07,122.077 संजय उवाच 07,122.077a शृणु राजन् यथा तस्य रथम् अन्यं महामतिः 07,122.077c दारुकस्यानुजस् तूर्णं कल्पनाविधिकल्पितम् 07,122.078a आयसैः काञ्चनैश् चापि पट्टैर् नद्धं सकूबरम् 07,122.078c तारासहस्रखचितं सिंहध्वजपताकिनम् 07,122.079a अश्वैर् वातजवैर् युक्तं हेमभाण्डपरिच्छदैः 07,122.079c पाण्डुरैर् इन्दुसंकाशैः सर्वशब्दातिगैर् दृढैः 07,122.080a चित्रकाञ्चनसंनाहैर् वाजिमुख्यैर् विशां पते 07,122.080c घण्टाजालाकुलरवं शक्तितोमरविद्युतम् 07,122.081a वृतं सांग्रामिकैर् द्रव्यैर् बहुशस्त्रपरिच्छदम् 07,122.081c रथं संपादयाम् आस मेघगम्भीरनिस्वनम् 07,122.082a तं समारुह्य शैनेयस् तव सैन्यम् उपाद्रवत् 07,122.082c दारुको ऽपि यथाकामं प्रययौ केशवान्तिकम् 07,122.083a कर्णस्यापि महाराज शङ्खगोक्षीरपाण्डुरैः 07,122.083c चित्रकाञ्चनसंनाहैः सदश्वैर् वेगवत्तरैः 07,122.084a हेमकक्ष्याध्वजोपेतं कॢप्तयन्त्रपताकिनम् 07,122.084c अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम् 07,122.085a उपाजह्रुस् तम् आस्थाय कर्णो ऽप्य् अभ्यद्रवद् रिपून् 07,122.085c एतत् ते सर्वम् आख्यातं यन् मां त्वं परिपृच्छसि 07,122.086a भूयश् चापि निबोध त्वं तवापनयजं क्षयम् 07,122.086c एकत्रिंशत् तव सुता भीमसेनेन पातिताः 07,122.087a दुर्मुखं प्रमुखे कृत्वा सततं चित्रयोधिनम् 07,122.087c शतशो निहताः शूराः सात्वतेनार्जुनेन च 07,122.088a भीष्मं प्रमुखतः कृत्वा भगदत्तं च मारिष 07,122.088c एवम् एष क्षयो वृत्तो राजन् दुर्मन्त्रिते तव 07,123.001 धृतराष्ट्र उवाच 07,123.001a तथा गतेषु शूरेषु तेषां मम च संजय 07,123.001c किं वै भीमस् तदाकार्षीत् तन् ममाचक्ष्व संजय 07,123.001d*1063_01 किं वै भीमार्जुनौ तत्र सात्यकिश् चाकरोत् तदा 07,123.002 संजय उवाच 07,123.002a विरथो भीमसेनो वै कर्णवाक्शल्यपीडितः 07,123.002c अमर्षवशम् आपन्नः फल्गुनं वाक्यम् अब्रवीत् 07,123.003a पुनः पुनस् तूबरक मूढ औदरिकेति च 07,123.003c अकृतास्त्रक मा योधीर् बाल संग्रामकातर 07,123.004a इति माम् अब्रवीत् कर्णः पश्यतस् ते धनंजय 07,123.004c एवं वक्ता च मे वध्यस् तेन चोक्तो ऽस्मि भारत 07,123.005a एतद् व्रतं महाबाहो त्वया सह कृतं मया 07,123.005c यथैतन् मम कौन्तेय तथा तव न संशयः 07,123.006a तद्वधाय नरश्रेष्ठ स्मरैतद् वचनं मम 07,123.006c यथा भवति तत् सत्यं तथा कुरु धनंजय 07,123.007a तच् छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः 07,123.007b*1064_01 वचनं भीमसेनस्य श्रुत्वा त्व् अमरविक्रमः 07,123.007c ततो ऽर्जुनो ऽब्रवीत् कर्णं किं चिद् अभ्येत्य संयुगे 07,123.008a कर्ण कर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत 07,123.008c अधर्मबुद्धे शृणु मे यत् त्वा वक्ष्यामि सांप्रतम् 07,123.009a द्विविधं कर्म शूराणां युद्धे जयपराजयौ 07,123.009c तौ चाप्य् अनित्यौ राधेय वासवस्यापि युध्यतः 07,123.009d*1065_01 रणम् उत्सृज्य निर्लज्ज गच्छसे वै पुनः पुनः 07,123.009d*1065_02 माहात्म्यं पश्य भीमस्य कर्ण जन्म कुले तथा 07,123.009d*1065_03 नोक्तवान् परुषं यत् त्वा पलायनपरायणम् 07,123.009d*1065_04 भूयस् त्वम् अपि संगम्य सकृद् एव यदृच्छया 07,123.009d*1065_05 विरथं हतवान् वीरं पाण्डवं सूतदायद 07,123.009d*1065_06 कुलस्य सदृशं चापि राधेय कृतवान् असि 07,123.009d*1065_07 त्वम् इदानीं नरश्रेष्ठ प्रस्तुतं नावबुध्यसे 07,123.009d*1065_08 सृगाल इव मन्ये ऽहं क्षत्रं त्वम् अवमन्यसे 07,123.009d*1065_09 पित्र्यं कर्मास्य संग्रामस् तवास्त्व् अन्यः कुलोचितः 07,123.009d*1065_10 अहं त्वाम् अपि राधेय ब्रवीमि रणमूर्धनि 07,123.009d*1065_11 सर्वशस्त्रभृतां मध्ये कुरु कार्याणि सर्वशः 07,123.009d*1065_12 नैकान्तसिद्धिः संग्रामे वासवस्यापि विद्यते 07,123.010a मुमूर्षुर् युयुधानेन विरथो ऽसि विसर्जितः 07,123.010b*1066_01 मद्वध्यस् त्वम् इति ज्ञात्वा जित्वा जीवन् विसर्जितः 07,123.010c यदृच्छया भीमसेनं विरथं कृतवान् असि 07,123.010d*1067_01 स त्वया भीमसेनस्य जयः प्राप्तो यदृच्छया 07,123.011a अधर्मस् त्व् एष राधेय यत् त्वं भीमम् अवोचथाः 07,123.011c युद्धधर्मं विजानन् वै युध्यन्तम् अपलायिनम् 07,123.011d*1068_01 कथं चिद् विरथं कृत्वा यत् त्वं रूक्षम् अभाषथाः 07,123.011d*1068_02 अधर्मस् त्व् एष सुमहान् अनार्यचरितं च तत् 07,123.011d*1069_01 नारिं जित्वातिकत्थन्ते न च जल्पन्ति दुर्वचः 07,123.011d*1069_02 न च कं चन निन्दन्ति सन्तः शूरा नरर्षभाः 07,123.011d*1069_03 त्वं तु प्राकृतविज्ञानस् तत् तद् वदसि सूतज 07,123.011d*1069_04 बह्वबद्धम् अकर्ण्यं च चापलाद् अपरीक्षितम् 07,123.011e पूरयन्तं यथाशक्ति शूरकर्माहवे तथा 07,123.011f*1070_01 युध्यमानं पराक्रान्तं शूरम् आर्यव्रते रतम् 07,123.011f*1071_01 यद् अवोचो ऽप्रियं भीमं नैतत् सत्यं वचस् तव 07,123.012a पश्यतां सर्वसैन्यानां केशवस्य ममैव च 07,123.012c विरथो भीमसेनेन कृतो ऽसि बहुशो रणे 07,123.012e न च त्वां परुषं किं चिद् उक्तवान् पण्डुनन्दनः 07,123.013a यस्मात् तु बहु रूक्षं च श्रावितस् ते वृकोदरः 07,123.013c परोक्षं यच् च सौभद्रो युष्माभिर् निहतो मम 07,123.014a तस्माद् अस्यावलेपस्य सद्यः फलम् अवाप्नुहि 07,123.014c त्वया तस्य धनुश् छिन्नम् आत्मनाशाय दुर्मते 07,123.015a तस्माद् वध्यो ऽसि मे मूढ सभृत्यबलवाहनः 07,123.015c कुरु त्वं सर्वकृत्यानि महत् ते भयम् आगतम् 07,123.016a हन्तास्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे 07,123.016c ये चान्ये ऽप्य् उपयास्यन्ति बुद्धिमोहेन मां नृपाः 07,123.016d*1072_01 ये च तत्रापि हन्तारम् उपयास्यन्ति मां युधि 07,123.016e तांश् च सर्वान् हनिष्यामि सत्येनायुधम् आलभे 07,123.017a त्वां च मूढाकृतप्रज्ञम् अतिमानिनम् आहवे 07,123.017b*1073_01 मुण्डिनं तु हनिष्यामि त्वां च कर्णातिमानिनम् 07,123.017c दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम् 07,123.018a अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु 07,123.018c महान् सुतुमुलः शब्दो बभूव रथिनां तदा 07,123.019a तस्मिन्न् आकुलसंग्रामे वर्तमाने महाभये 07,123.019c मन्दरश्मिः सहस्रांशुर् अस्तं गिरिम् उपागमत् 07,123.019d*1074_01 ततः संध्याम् उपासीनाः सर्व एव नृपोत्तमाः 07,123.019d*1074_02 व्यदृश्यन्तोत्तमरुचो मूर्तिमन्त इवाग्नयः 07,123.019d*1075_01 लोहितायति चादित्ये त्वरमाणो धनंजयः 07,123.019d*1075_02 सहितश् चक्ररक्षाभ्यां शिनीनाम् ऋषभेण च 07,123.019d*1075_03 युधामन्युरथस्थेन भीमेन सहितो ऽनघ 07,123.019d*1075_04 जयद्रथानुगैर् वीरैर् युद्धाय समुपाययौ 07,123.020a ततो राजन् हृषीकेशः संग्रामशिरसि स्थितम् 07,123.020c तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्येदम् अब्रवीत् 07,123.021a दिष्ट्या संपादिता जिष्णो प्रतिज्ञा महती त्वया 07,123.021c दिष्ट्या च निहतः पापो वृद्धक्षत्रः सहात्मजः 07,123.022a धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत 07,123.022c सीदेत समरे जिष्णो नात्र कार्या विचारणा 07,123.023a न तं पश्यामि लोकेषु चिन्तयन् पुरुषं क्व चित् 07,123.023c त्वद् ऋते पुरुषव्याघ्र य एतद् योधयेद् बलम् 07,123.024a महाप्रभावा बहवस् त्वया तुल्याधिकापि वा 07,123.024c समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात् 07,123.024e ते त्वां प्राप्य रणे क्रुद्धं नाभ्यवर्तन्त दंशिताः 07,123.025a तव वीर्यं बलं चैव रुद्रशक्रान्तकोपमम् 07,123.025c नेदृशं शक्नुयात् कश् चिद् रणे कर्तुं पराक्रमम् 07,123.025e यादृशं कृतवान् अद्य त्वम् एकः शत्रुतापनः 07,123.026a एवम् एव हते कर्णे सानुबन्धे दुरात्मनि 07,123.026c वर्धयिष्यामि भूयस् त्वां विजितारिं हतद्विषम् 07,123.027a तम् अर्जुनः प्रत्युवाच प्रसादात् तव माधव 07,123.027c प्रतिज्ञेयं मयोत्तीर्णा विबुधैर् अपि दुस्तरा 07,123.028a अनाश्चर्यो जयस् तेषां येषां नाथो ऽसि माधव 07,123.028c त्वत्प्रसादान् महीं कृत्स्नां संप्राप्स्यति युधिष्ठिरः 07,123.029a तवैव भारो वार्ष्णेय तवैव विजयः प्रभो 07,123.029c वर्धनीयास् तव वयं प्रेष्याश् च मधुसूदन 07,123.030a एवम् उक्तः स्मयन् कृष्णः शनकैर् वाहयन् हयान् 07,123.030c दर्शयाम् आस पार्थाय क्रूरम् आयोधनं महत् 07,123.031 श्रीकृष्ण उवाच 07,123.031a प्रार्थयन्तो जयं युद्धे प्रथितं च महद् यशः 07,123.031c पृथिव्यां शेरते शूराः पार्थिवास् त्वच्छरैर् हताः 07,123.032a विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः 07,123.032c संछिन्नभिन्नवर्माणो वैक्लव्यं परमं गताः 07,123.033a ससत्त्वा गतसत्त्वाश् च प्रभया परया युताः 07,123.033c सजीवा इव लक्ष्यन्ते गतसत्त्वा नराधिपाः 07,123.034a तेषां शरैः स्वर्णपुङ्खैः शस्त्रैश् च विविधैः शितैः 07,123.034c वाहनैर् आयुधैश् चैव संपूर्णां पश्य मेदिनीम् 07,123.035a वर्मभिश् चर्मभिर् हारैः शिरोभिश् च सकुण्डलैः 07,123.035c उष्णीषैर् मुकुटैः स्रग्भिश् चूडामणिभिर् अम्बरैः 07,123.036a कण्ठसूत्रैर् अङ्गदैश् च निष्कैर् अपि च सुप्रभैः 07,123.036c अन्यैश् चाभरणैश् चित्रैर् भाति भारत मेदिनी 07,123.036d@017_0001 अनुकर्षैर् उपासङ्गैः पताकाभिर् ध्वजैस् तथा 07,123.036d@017_0002 उपस्करैर् अधिष्ठानैर् ईषादण्डकबन्धुरैः 07,123.036d@017_0003 चक्रैः प्रमथितैश् चित्रैर् अक्षैश् च बहुधा रणे 07,123.036d@017_0004 युगैर् योक्त्रैः कलापैश् च धनुर्भिः सायकैस् तथा 07,123.036d@017_0005 परिस्तोमैः कुथाभिश् च परिघैर् अङ्कुशैस् तथा 07,123.036d@017_0006 शक्तिभिर् भिन्दिपालैश् च तूणैः शूलैः परश्वधैः 07,123.036d@017_0007 प्रासैश् च तोमरैश् चैव कुन्तैर् यष्टिभिर् एव च 07,123.036d@017_0008 शतघ्नीभिर् भुशुण्डीभिः खड्गैः परशुभिस् तथा 07,123.036d@017_0009 मुसलैर् मुद्गरैश् चैव गदाभिः कुणपैस् तथा 07,123.036d@017_0010 सुवर्णविकृताभिश् च कशाभिर् भरतर्षभ 07,123.036d@017_0011 घण्टाभिश् च गजेन्द्राणां भाण्डैश् च विविधैर् अपि 07,123.036d@017_0012 स्रग्भिश् च नानाभरणैर् वस्त्रैश् चैव महाधनैः 07,123.036d@017_0013 अपविद्धैर् बभौ भूमिर् ग्रहैर् द्यौर् इव शारदी 07,123.036d@017_0014 पृथिव्यां पृथिवीहेतोः पृथिवीपतयो हताः 07,123.036d@017_0015 पृथिवीम् उपगुह्याङ्गैः सुप्ताः कान्ताम् इव प्रियाम् 07,123.036d@017_0016 इमांश् च गिरिकूटाभान् नागान् ऐरावतोपमान् 07,123.036d@017_0017 क्षरतः शोणितं भूरि शस्त्रच्छेददरीमुखैः 07,123.036d@017_0018 दरीमुखैर् इव गिरीन् गैरिकाम्बुपरिस्रवान् 07,123.036d@017_0019 तव बाणहतान् वीर पश्य निष्टनतः क्षितौ 07,123.036d@017_0020 हयांश् च पतितान् पश्य स्वर्णभाण्डविभूषितान् 07,123.036d@017_0021 गन्धर्वनगराकारान् रथांश् च निहतेश्वरान् 07,123.036d@017_0022 छिन्नध्वजपताकाक्षान् विचक्रान् हतसारथीन् 07,123.036d@017_0023 निकृत्तकूबरयुगान् भग्नेषान् बन्धुरान् प्रभो 07,123.036d@017_0024 पश्य पार्थ हयान् भूमौ विमानोपमदर्शनान् 07,123.036d@017_0025 पत्तींश् च निहतान् वीर शतशो ऽथ सहस्रशः 07,123.036d@017_0026 धनुर्भृतश् चर्मभृतः शयानान् रुधिरोक्षितान् 07,123.036d@017_0027 महीम् आलिङ्ग्य सर्वाङ्गैः पांसुध्वस्तशिरोरुहान् 07,123.036d@017_0028 पश्य योधान् महाबाहो त्वच्छरैर् भिन्नविग्रहान् 07,123.036d@017_0029 निपातितद्विपरथवाजिसंकुलम् 07,123.036d@017_0030 असृग्वसापिशितसमृद्धकर्दमम् 07,123.036d@017_0031 निशाचरश्ववृकपिशाचमोदनं 07,123.036d@017_0032 महीतलं नरवर पश्य दुर्दृशम् 07,123.036d@017_0033 इदं महत् त्वय्य् उपपद्यते विभो 07,123.036d@017_0034 रणाजिरे कर्म यशोभिवर्धनम् 07,123.036d@017_0035 शतक्रतौ चापि च देवसत्तमे 07,123.036d@017_0036 महाहवे जघ्नुषि दैत्यदानवान् 07,123.036d@017_0037 स दर्शयन्न् एव किरीटिने ऽरिहा 07,123.036d@017_0038 जनार्दनस् ताम् अरिभूमिम् अञ्जसा 07,123.036d@017_0039 अजातशत्रुं समुपेत्य पाण्डवं 07,123.036d@017_0040 निवेदयाम् आस हतं जयद्रथम् 07,123.037a चामरैर् व्यजनैश् चित्रैर् ध्वजैश् चाश्वरथद्विपैः 07,123.037c विविधैश् च परिस्तोमैर् अश्वानां च प्रकीर्णकैः 07,123.038a कुथाभिश् च विचित्राभिर् वरूथैश् च महाधनैः 07,123.038c संस्तीर्णां वसुधां पश्य चित्रपट्टैर् इवावृताम् 07,123.039a नागेभ्यः पतितान् अन्यान् कल्पितेभ्यो द्विपैः सह 07,123.039c सिंहान् वज्रप्रणुन्नेभ्यो गिर्यग्रेभ्य इव च्युतान् 07,123.040a संस्यूतान् वाजिभिः सार्धं धरण्यां पश्य चापरान् 07,123.040c पदातिसादिसंघांश् च क्षतजौघपरिप्लुतान् 07,123.041 संजय उवाच 07,123.041a एवं संदर्शयन् कृष्णो रणभूमिं किरीटिनः 07,123.041c स्वैः समेतः स मुदितः पाञ्चजन्यं व्यनादयत् 07,123.041d*1076_01 स दर्शयन्न् एव किरीटीने ऽरिहा 07,123.041d*1076_02 जनार्दनस् ताम् अरिभूमिम् अञ्जसा 07,123.041d*1076_03 अजातशत्रुं समुपेत्य पाण्डवं 07,123.041d*1076_04 निवेदयाम् आस हतं जयद्रथम् 07,123.041d*1077_01 सात्यकिः पार्थम् अभ्यायाद् भीमसेनश् च पाण्डवः 07,123.041d*1077_02 युधामन्यूत्तमौजौ च पाञ्चालस्यात्मजाव् उभौ 07,123.041d*1077_03 ते निवार्य शरैर् द्रौणिं कर्णं च सह भूमिपैः 07,123.041d*1077_04 अगच्छन् रथिनश् चैव यत्र राजा युधिष्ठिरः 07,124.001 संजय उवाच 07,124.001*1078_01 ततो राजानम् अभ्येत्य धर्मराजं युधिष्ठिरम् 07,124.001*1078_02 चचक्षे संप्रहृष्टात्मा हतं पार्थेन सैन्धवम् 07,124.001*1078_03 दिष्ट्या वर्धसि राजेन्द्र हतशत्रुर् नरोत्तम 07,124.001*1078_04 दिष्ट्या निस्तीर्णवांश् चैव प्रतिज्ञाम् अनुजस् तव 07,124.001*1078_05 स त्व् एवम् उक्तः कृष्णेन हृष्टः परपुरंजयः 07,124.001a ततो युधिष्ठिरो राजा रथाद् आप्लुत्य भारत 07,124.001c पर्यष्वजत् तदा कृष्णाव् आनन्दाश्रुपरिप्लुतः 07,124.001d*1079_01 अवतीर्य रथाद् राजा पर्यष्वजत केशवम् 07,124.001d*1079_02 संप्रहृष्टमना राजन् धर्मराजो युधिष्ठिरः 07,124.002a प्रमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम् 07,124.002c अब्रवीद् वासुदेवं च पाण्डवं च धनंजयम् 07,124.003a दिष्ट्या पश्यामि संग्रामे तीर्णभारौ महारथौ 07,124.003c दिष्ट्या च निहतः पापः सैन्धवः पुरुषाधमः 07,124.004a कृष्ण दिष्ट्या मम प्रीतिर् महती प्रतिपादिता 07,124.004c दिष्ट्या शत्रुगणाश् चैव निमग्नाः शोकसागरे 07,124.005a न तेषां दुष्करं किं चित् त्रिषु लोकेषु विद्यते 07,124.005c सर्वलोकगुरुर् येषां त्वं नाथो मधुसूदन 07,124.006a तव प्रसादाद् गोविन्द वयं जेष्यामहे रिपून् 07,124.006c यथा पूर्वं प्रसादात् ते दानवान् पाकशासनः 07,124.007a पृथिवीविजयो वापि त्रैलोक्यविजयो ऽपि वा 07,124.007c ध्रुवो हि तेषां वार्ष्णेय येषां तुष्टो ऽसि माधव 07,124.007d*1080_01 त्वत्प्रसादाद् धृषीकेश राज्यं प्राप्स्यामि चोत्तमम् 07,124.008a न तेषां विद्यते पापं संग्रामे वा पराजयः 07,124.008c त्रिदशेश्वरनाथस् त्वं येषां तुष्टो ऽसि माधव 07,124.009a त्वत्प्रसादाद् धृषीकेश शक्रः सुरगणेश्वरः 07,124.009c त्रैलोक्यविजयं श्रीमान् प्राप्तवान् रणमूर्धनि 07,124.010a तव चैव प्रसादेन त्रिदशास् त्रिदशेश्वर 07,124.010c अमरत्वं गताः कृष्ण लोकांश् चाश्नुवते ऽक्षयान् 07,124.011a त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन 07,124.011c सुरेशत्वं गतः शक्रो हत्वा दैत्यान् सहस्रशः 07,124.012a त्वत्प्रसादाद् धृषीकेश जगत् स्थावरजङ्गमम् 07,124.012c स्ववर्त्मनि स्थितं वीर जपहोमेषु वर्तते 07,124.013a एकार्णवम् इदं पूर्वं सर्वम् आसीत् तमोमयम् 07,124.013c त्वत्प्रसादात् प्रकाशत्वं जगत् प्राप्तं नरोत्तम 07,124.014a स्रष्टारं सर्वलोकानां परमात्मानम् अच्युतम् 07,124.014c ये प्रपन्ना हृषीकेशं न ते मुह्यन्ति कर्हि चित् 07,124.014d*1081_01 पुराणं परमं देवं देवदेवं सनातनम् 07,124.014d*1081_02 ये प्रपन्नाः सुरगुरुं न ते मुह्यन्ति कर्हि चित् 07,124.015a अनादिनिधनं देवं लोककर्तारम् अव्ययम् 07,124.015c त्वां भक्ता ये हृषीकेश दुर्गाण्य् अतितरन्ति ते 07,124.016a परं पुराणं पुरुषं पुराणानां परं च यत् 07,124.016c प्रपद्यतस् तं परमं परा भूतिर् विधीयते 07,124.016d*1082_01 गोप्तारं सर्वलोकानां यत् तद् ब्रह्म सनातनम् 07,124.016d*1082_02 लोकादिं विश्वकर्माणम् अक्षयक्षरम् अक्षरम् 07,124.016d*1082_03 मनसः परमां योनिं खं वायुर् ज्योतिषां निधिम् 07,124.017a यो ऽगात चतुरो वेदान् यश् च वेदेषु गीयते 07,124.017c तं प्रपद्य महात्मानं भूतिम् आप्नोत्य् अनुत्तमाम् 07,124.017d*1083_01 स्रष्टारं सर्ववर्णानां भुवश् च प्रकृतिं पराम् 07,124.017d*1083_02 योगानां च परं ब्रह्म दीप्तं ब्रह्मविदां निधिम् 07,124.017d*1083_03 चराचरस्य स्रष्टारं प्रतिहर्तारम् एव च 07,124.017d*1083_04 त्वाम् अजं कारणात्मानं प्रपद्ये पाण्डवप्रियम् 07,124.017d*1084_01 परमेश परेशेश तिर्यग् ईश नरेश्वर 07,124.017d*1084_02 सर्वेश्वरेश्वरेशेश नमस् ते पुरुषोत्तम 07,124.017d*1084_03 त्वम् ईशेशेश्वरेशान प्रभो वर्धस्व माधव 07,124.017d*1084_04 प्रभवाप्यय सर्वस्य सर्वात्मन् पृथुलोचन 07,124.018a धनंजयसखा यश् च धनंजयहितश् च यः 07,124.018c तं धनंजयगोप्तारं प्रपद्य सुखम् एधते 07,124.018d@018_0001 संहृष्टेन्द्रियचित्तात्मा नाशकद् वक्तुम् ओजसा 07,124.018d@018_0002 मुहूर्तम् इव हर्षेण तूष्णीं भूत्वा महामतिः 07,124.018d@018_0003 ततो हर्षान्वितो राजा हर्षाश्रुप्लुतलोचनः 07,124.018d@018_0004 उवाच परमप्रीतः सगद्गदम् इदं वचः 07,124.018d@018_0005 प्रियम् एतद् उपश्रुत्य त्वत्तः पुष्करलोचन 07,124.018d@018_0006 नान्तं गच्छामि हर्षस्य तितीर्षुर् उदधेर् इव 07,124.018d@018_0007 अत्यद्भुतम् इदं कृष्ण कृतं पार्थेन धीमता 07,124.018d@018_0008 त्वया गुप्तेन गोविन्द घ्नता पापं जयद्रथम् 07,124.018d@018_0009 किं तु नात्यद्भुतं तेषां येषां नस् त्वं समाश्रयः 07,124.018d@018_0010 स्थितः सर्वात्मना नित्यं प्रियेषु च हितेषु च 07,124.018d@018_0011 त्वं चैवास्माभिर् आश्रित्य कृतः शस्त्रसमुद्यमः 07,124.018d@018_0012 सुरैर् इवासुरवधे शक्रं शक्रानुजाहवे 07,124.018d@018_0013 असंभाव्यम् इदं कर्म देवैर् अपि जनार्दन 07,124.018d@018_0014 त्वद्बुद्धिबलवीर्येण कृतवान् एष फल्गुनः 07,124.018d@018_0015 बाल्यात् प्रभृति ते कृष्ण कर्माणि श्रुतवान् अहम् 07,124.018d@018_0016 अमानुषाणि दिव्यानि महान्ति च बहूनि च 07,124.018d@018_0017 यदैवानुगृहीताः स्म त्वया स्नेहानुरागतः 07,124.018d@018_0018 तदैवाज्ञासिषं शत्रून् हतान् प्राप्तां च मेदिनीम् 07,124.018d@018_0019 मार्कण्डेयः पुराणर्षिश् चरितज्ञस् तवानघ 07,124.018d@018_0020 माहात्म्यम् अनुभावं च पुरा कीर्तितवान् मुनिः 07,124.018d@018_0021 असितो देवलश् चैव नारदश् च महातपाः 07,124.018d@018_0022 पितामहश् च मे व्यासस् त्वाम् आहुर् विधिम् उत्तमम् 07,124.018d@018_0023 त्वं तेजस् त्वं परं ब्रह्म त्वं सत्यं त्वं महत् तपः 07,124.018d@018_0024 त्वं श्रेयस् त्वं यशश् चाग्र्यं कारणं जगतस् तथा 07,124.018d@018_0025 त्वया सृष्टम् इदं सर्वं जगत् स्थावरजङ्गमम् 07,124.018d@018_0026 प्रलये समनुप्राप्ते त्वां वै निविशते पुनः 07,124.018d@018_0027 अनादिनिधनं देवं विश्वम् ईशं प्रजापतिम् 07,124.018d@018_0028 धातारम् अजम् अव्यक्तम् आहुर् वेदविदो जनाः 07,124.018d@018_0029 भूतात्मानं महात्मानम् अनन्तं विश्वतोमुखम् 07,124.018d@018_0030 अपि देवा न जानन्ति गुह्यम् आद्यं जगत्पतिम् 07,124.018d@018_0031 नारायणं परं देवं परमात्मानम् अईश्वरम् 07,124.018d@018_0032 ज्ञानयोनिं हरिं विष्णुं मुमुक्षूणां परायणम् 07,124.018d@018_0033 परं पुराणं पुरुषं पुराणानां परं च यत् 07,124.018d@018_0034 एवमादिगुणानां ते कर्मणां दिवि चेह च 07,124.018d@018_0035 अतीतभूतभव्यानां संख्यातात्र न विद्यते 07,124.018d@018_0036 सर्वतो रक्षणीयाः स्म सशक्राणां दिवौकसाम् 07,124.018d@018_0037 यैस् त्वं सर्वगुणोपेतः सुहृन् न उपपादितः 07,124.018d@018_0038 इत्य् एवं धर्मराजेन हरिर् उक्तो महायशाः 07,124.018d@018_0039 अनुरूपम् इदं वाक्यं प्रत्युवाच जनार्दनः 07,124.018d@018_0040 भवतस् तपसोग्रेण धर्मेण परमेण च 07,124.018d@018_0041 साधुत्वाद् आर्जवाच् चैव हतः पापो जयद्रथः 07,124.018d@018_0042 अयं च पुरुषव्याघ्र त्वदनुध्यानबृंहितः 07,124.018d@018_0043 हत्वा योधसहस्राणि न्यहञ् जिष्णुर् जयद्रथम् 07,124.018d@018_0044 कृतित्वे बाहुवीर्ये च तथैवासंभ्रमे ऽपि च 07,124.018d@018_0045 शीघ्रतामोघवेधित्वे नास्ति पार्थसमः क्व चित् 07,124.018d@018_0046 तद् अयं भरतश्रेष्ठ भ्राता ते पाण्डवार्जुनः 07,124.018d@018_0047 सैन्यक्षयं रणे कृत्वा सिन्धुराजशिरो ऽहरत् 07,124.018d@018_0048 ततो धर्मसुतो जिष्णुं परिष्वज्य विशां पते 07,124.018d@018_0049 प्रमृज्य वदनं चास्य पर्याश्वासयत प्रभुः 07,124.018d@018_0050 अतीव सुमहत् कर्म कृतवान् असि फल्गुन 07,124.018d@018_0051 असह्यं चाविषह्यं च देवैर् अपि सवासवैः 07,124.018d@018_0052 दिष्ट्या निस्तीर्णभारो ऽसि हतारिश् चासि शत्रुहन् 07,124.018d@018_0053 दिष्ट्या सत्या प्रतिज्ञेयं कृता हत्वा जयद्रथम् 07,124.018d@018_0054 एवम् उक्त्वा गुडाकेशं धर्मराजो महायशाः 07,124.018d@018_0055 पस्पर्श पुण्यगन्धेन पृष्ठे हस्तेन पार्थिवः 07,124.019a इत्य् उक्तौ तौ महात्मानाव् उभौ केशवपाण्डवौ 07,124.019c ताव् अब्रूतां तदा हृष्टौ राजानं पृथिवीपतिम् 07,124.020a तव कोपाग्निना दग्धः पापो राजा जयद्रथः 07,124.020c उदीर्णं चापि सुमहद् धार्तराष्ट्रबलं रणे 07,124.021a हन्यते निहतं चैव विनङ्क्ष्यति च भारत 07,124.021c तव क्रोधहता ह्य् एते कौरवाः शत्रुसूदन 07,124.022a त्वां हि चक्षुर्हणं वीरं कोपयित्वा सुयोधनः 07,124.022c समित्रबन्धुः समरे प्राणांस् त्यक्ष्यति दुर्मतिः 07,124.023a तव क्रोधहतः पूर्वं देवैर् अपि सुदुर्जयः 07,124.023c शरतल्पगतः शेते भीष्मः कुरुपितामहः 07,124.024a दुर्लभो हि जयस् तेषां संग्रामे रिपुसूदन 07,124.024c याता मृत्युवशं ते वै येषां क्रुद्धो ऽसि पाण्डव 07,124.025a राज्यं प्राणाः प्रियाः पुत्राः सौख्यानि विविधानि च 07,124.025c अचिरात् तस्य नश्यन्ति येषां क्रुद्धो ऽसि मानद 07,124.026a विनष्टान् कौरवान् मन्ये सपुत्रपशुबान्धवान् 07,124.026b*1085_00 श्रीभगवान् उवाच 07,124.026b*1085_01 एवम् एतन् महाबाहो विनष्टाः कौरवा मृधे 07,124.026c राजधर्मपरे नित्यं त्वयि क्रुद्धे युधिष्ठिर 07,124.027a ततो भीमो महाबाहुः सात्यकिश् च महारथः 07,124.027c अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ 07,124.027e स्थिताव् आस्तां महेष्वासौ पाञ्चाल्यैः परिवारितौ 07,124.028a तौ दृष्ट्व मुदितौ वीरौ प्राञ्जली चाग्रतः स्थितौ 07,124.028c अभ्यनन्दत कौन्तेयस् ताव् उभौ भीमसात्यकी 07,124.029a दिष्ट्या पश्यामि वां वीरौ विमुक्तौ सैन्यसागरात् 07,124.029c द्रोणग्राहाद् दुराधर्षाद् धार्दिक्यमकरालयात् 07,124.029e दिष्ट्या च निर्जिताः संख्ये पृथिव्यां सर्वपार्थिवाः 07,124.030a युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे 07,124.030c दिष्ट्या द्रोणो जितः संख्ये हार्दिक्यश् च महाबलः 07,124.030d*1086_01 दिष्ट्या विकर्णिभिः कर्णो रणे नीतः पराभवम् 07,124.030d*1086_02 विमुखश् च कृतः शल्यो युवाभ्यां पुरुषर्षभौ 07,124.030d*1086_03 दिष्ट्या युवां कुशलिनौ संग्रामात् पुनर् आगतौ 07,124.030d*1086_04 पश्यामि रथिनां श्रेष्ठाव् उभौ युद्धविशारदौ 07,124.030d*1086_05 मम वाक्यकरौ वीरौ मम गौरवयन्त्रितौ 07,124.031a सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि चानघौ 07,124.031c समरश्लाघिनौ वीरौ समरेष्व् अपलायिनौ 07,124.031e मम प्राणसमौ चैव दिष्ट्या पश्यामि वाम् अहम् 07,124.032a इत्य् उक्त्वा पाण्डवो राजा युयुधानवृकोदरौ 07,124.032c सस्वजे पुरुषव्याघ्रौ हर्षाद् बाष्पं मुमोच ह 07,124.033a ततः प्रमुदितं सर्वं बलम् आसीद् विशां पते 07,124.033c पाण्डवानां जयं दृष्ट्वा युद्धाय च मनो दधे 07,125.001 संजय उवाच 07,125.001a सैन्धवे निहते राजन् पुत्रस् तव सुयोधनः 07,125.001c अश्रुक्लिन्नमुखो दीनो निरुत्साहो द्विषज्जये 07,125.001d*1087_01 दुर्मना निःश्वसन्न् उष्णो भग्नदंष्ट्र इवोरगः 07,125.001d*1087_02 आगस्कृत् सर्वलोकस्य पुत्रस् ते ऽर्तिं पराम् अगात् 07,125.001d*1087_03 दृष्ट्वा तत् कदनं घोरं स्वबलस्य कृतं महत् 07,125.001d*1087_04 जिष्णुना भीमसेनेन सात्वतेन च संयुगे 07,125.001d*1087_05 स विवर्णः कृशो दीनो बाष्पविप्लुतलोचनः 07,125.001e अमन्यतार्जुनसमो योधो भुवि न विद्यते 07,125.002a न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च 07,125.002c क्रुद्धस्य प्रमुखे स्थातुं पर्याप्ता इति मारिष 07,125.003a निर्जित्य हि रणे पार्थः सर्वान् मम महारथान् 07,125.003c अवधीत् सैन्धवं संख्ये नैनं कश् चिद् अवारयत् 07,125.004a सर्वथा हतम् एवैतत् कौरवाणां महद् बलम् 07,125.004c न ह्य् अस्य विद्यते त्राता साक्षाद् अपि पुरंदरः 07,125.005a यम् उपाश्रित्य संग्रामे कृतः शस्त्रसमुद्यमः 07,125.005c स कर्णो निर्जितः संख्ये हतश् चैव जयद्रथः 07,125.006a परुषाणि सभामध्ये प्रोक्तवान् यः स्म पाण्डवान् 07,125.006b*1088_01 वधो येन प्रतिज्ञातः संयुगे सव्यसाचिनः 07,125.006c स कर्णो निर्जितः संख्ये सैन्धवश् च निपातितः 07,125.007a यस्य वीर्यं समाश्रित्य शमं याचन्तम् अच्युतम् 07,125.007c तृणवत् तम् अहं मन्ये स कर्णो निर्जितो युधि 07,125.008a एवं क्लान्तमना राजन्न् उपायाद् द्रोणम् ईक्षितुम् 07,125.008c आगस्कृत् सर्वलोकस्य पुत्रस् ते भरतर्षभ 07,125.009a ततस् तत् सर्वम् आचख्यौ कुरूणां वैशसं महत् 07,125.009c परान् विजयतश् चापि धार्तराष्ट्रान् निमज्जतः 07,125.010 दुर्योधन उवाच 07,125.010a पश्य मूर्धावसिक्तानाम् आचार्य कदनं कृतम् 07,125.010c कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम् 07,125.011a तं निहत्य प्रलुब्धो ऽयं शिखण्डी पूर्णमानसः 07,125.011c पाञ्चालैः सहितः सर्वैः सेनाग्रम् अभिकर्षति 07,125.012a अपरश् चापि दुर्धर्षः शिष्यस् ते सव्यसाचिना 07,125.012c अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः 07,125.013a अस्मद्विजयकामानां सुहृदाम् उपकारिणाम् 07,125.013c गन्तास्मि कथम् आनृण्यं गतानां यमसादनम् 07,125.014a ये मदर्थं परीप्सन्ति वसुधां वसुधाधिपाः 07,125.014c ते हित्वा वसुधैश्वर्यं वसुधाम् अधिशेरते 07,125.015a सो ऽहं कापुरुषः कृत्वा मित्राणां क्षयम् ईदृशम् 07,125.015c नाश्वमेधसहस्रेण पातुम् आत्मानम् उत्सहे 07,125.016a मम लुब्धस्य पापस्य तथा धर्मापचायिनः 07,125.016c व्यायच्छन्तो जिगीषन्तः प्राप्ता वैवस्वतक्षयम् 07,125.017a कथं पतितवृत्तस्य पृथिवी सुहृदां द्रुहः 07,125.017c विवरं नाशकद् दातुं मम पार्थिवसंसदि 07,125.018a सो ऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम् 07,125.018c शयानं नाशकं त्रातुं भीष्मम् आयोधने हतम् 07,125.019a तं माम् अनार्यपुरुषं मित्रद्रुहम् अधार्मिकम् 07,125.019c किं स वक्ष्यति दुर्धर्षः समेत्य परलोकजित् 07,125.020a जलसंधं महेष्वासं पश्य सात्यकिना हतम् 07,125.020c मदर्थम् उद्यतं शूरं प्राणांस् त्यक्त्वा महारथम् 07,125.021a काम्बोजं निहतं दृष्ट्वा तथालम्बुसम् एव च 07,125.021c अन्यान् बहूंश् च सुहृदो जीवितार्थो ऽद्य को मम 07,125.022a व्यायच्छन्तो हताः शूरा मदर्थे ये ऽपराङ्मुखाः 07,125.022c यतमानाः परं शक्त्या विजेतुम् अहितान् मम 07,125.023a तेषां गत्वाहम् आनृण्यम् अद्य शक्त्या परंतप 07,125.023c तर्पयिष्यामि तान् एव जलेन यमुनाम् अनु 07,125.024a सत्यं ते प्रतिजानामि सर्वशस्त्रभृतां वर 07,125.024c इष्टापूर्तेन च शपे वीर्येण च सुतैर् अपि 07,125.025a निहत्य तान् रणे सर्वान् पाञ्चालान् पाण्डवैः सह 07,125.025c शान्तिं लब्धास्मि तेषां वा रणे गन्ता सलोकताम् 07,125.026a न हीदानीं सहाया मे परीप्सन्त्य् अनुपस्कृताः 07,125.026c श्रेयो हि पाण्डून् मन्यन्ते न तथास्मान् महाभुज 07,125.027a स्वयं हि मृत्युर् विहितः सत्यसंधेन संयुगे 07,125.027c भवान् उपेक्षां कुरुते सुशिष्यत्वाद् धनंजये 07,125.028a अतो विनिहताः सर्वे ये ऽस्मज्जयचिकीर्षवः 07,125.028c कर्णम् एव तु पश्यामि संप्रत्य् अस्मज्जयैषिणम् 07,125.029a यो हि मित्रम् अविज्ञाय याथातथ्येन मन्दधीः 07,125.029c मित्रार्थे योजयत्य् एनं तस्य सो ऽर्थो ऽवसीदति 07,125.030a तादृग्रूपम् इदं कार्यं कृतं मम सुहृद्ब्रुवैः 07,125.030c मोहाल् लुब्धस्य पापस्य जिह्माचारैस् ततस् ततः 07,125.031a हतो जयद्रथश् चैव सौमदत्तिश् च वीर्यवान् 07,125.031c अभीषाहाः शूरसेनाः शिबयो ऽथ वसातयः 07,125.032a सो ऽहम् अद्य गमिष्यामि यत्र ते पुरुषर्षभाः 07,125.032c हता मदर्थं संग्रामे युध्यमानाः किरीटिना 07,125.033a न हि मे जीवितेनार्थस् तान् ऋते पुरुषर्षभान् 07,125.033c आचार्यः पाण्डुपुत्राणाम् अनुजानातु नो भवान् 07,126.001 धृतराष्ट्र उवाच 07,126.001a सिन्धुराजे हते तात समरे सव्यसाचिना 07,126.001c तथैव भूरिश्रवसि किम् आसीद् वो मनस् तदा 07,126.002a दुर्योधनेन च द्रोणस् तथोक्तः कुरुसंसदि 07,126.002c किम् उक्तवान् परं तस्मात् तन् ममाचक्ष्व संजय 07,126.003 संजय उवाच 07,126.003a निष्टानको महान् आसीत् सैन्यानां तव भारत 07,126.003c सैन्धवं निहतं दृष्ट्वा भूरिश्रवसम् एव च 07,126.004a मन्त्रितं तव पुत्रस्य ते सर्वम् अवमेनिरे 07,126.004b*1089_01 अवमेनिरे च ते सर्वे तव पुत्रस्य मन्त्रितम् 07,126.004c येन मन्त्रेण निहताः शतशः क्षत्रियर्षभाः 07,126.005a द्रोणस् तु तद् वचः श्रुत्वा पुत्रस्य तव दुर्मनाः 07,126.005c मुहूर्तम् इव तु ध्यात्वा भृशम् आर्तो ऽभ्यभाषत 07,126.006a दुर्योधन किम् एवं मां वाक्शरैर् अभिकृन्तसि 07,126.006c अजय्यं समरे नित्यं ब्रुवाणं सव्यसाचिनम् 07,126.007a एतेनैवार्जुनं ज्ञातुम् अलं कौरव संयुगे 07,126.007c यच् छिखण्ड्य् अवधीद् भीष्मं पाल्यमानः किरीटिना 07,126.008a अवध्यं निहतं दृष्ट्वा संयुगे देवमानुषैः 07,126.008c तदैवाज्ञासिषम् अहं नेयम् अस्तीति भारती 07,126.009a यं पुंसां त्रिषु लोकेषु सर्वशूरम् अमंस्महि 07,126.009c तस्मिन् विनिहते शूरे किं शेषं पर्युपास्महे 07,126.010a यान् स्म तान् ग्लहते तातः शकुनिः कुरुसंसदि 07,126.010c अक्षान् न ते ऽक्षा निशिता बाणास् ते शत्रुतापनाः 07,126.010d*1090_01 अक्षांस् तु मन्यसे बांठशोभमान्ठशित्ठशरान् 07,126.011a त एते घ्नन्ति नस् तात विशिखा जयचोदिताः 07,126.011c यांस् तदा ख्याप्यमानांस् त्वं विदुरेण न बुध्यसे 07,126.012a तास् ता विलपतश् चापि विदुरस्य महात्मनः 07,126.012c धीरस्य वाचो नाश्रौषीः क्षेमाय वदतः शिवाः 07,126.013a तद् इदं वर्तते घोरम् आगतं वैशसं महत् 07,126.013c तस्यावमानाद् वाक्यस्य दुर्योधन कृते तव 07,126.013d*1091_01 यो ऽवमन्य वचः पथ्यं सुहृदाम् आप्तकारिणाम् 07,126.013d*1091_02 स्वमतं कुरुते मूढः स शोच्यो नचिराद् इव 07,126.013d*1092_01 नेह वै परलोकाय पापम् इच्छेत पार्थिवाः 07,126.014a यच् च नः प्रेक्षमाणानां कृष्णाम् आनाययः सभाम् 07,126.014c अनर्हतीं कुले जातां सर्वधर्मानुचारिणीम् 07,126.015a तस्याधर्मस्य गान्धारे फलं प्राप्तम् इदं त्वया 07,126.015c नो चेत् पापं परे लोके त्वम् अर्च्छेथास् ततो ऽधिकम् 07,126.016a यच् च तान् पाण्डवान् द्यूते विषमेण विजित्य ह 07,126.016c प्राव्राजयस् तदारण्ये रौरवाजिनवाससः 07,126.017a पुत्राणाम् इव चैतेषां धर्मम् आचरतां सदा 07,126.017c द्रुह्येत् को नु नरो लोके मद् अन्यो ब्राह्मणब्रुवः 07,126.017d*1093_01 गर्भाधानादियुक्तश् च तथोपनयनेन च 07,126.017d*1093_02 न कर्म कृतवा[?तं ना]धीते स भवेद् ब्राह्मणब्रुवः 07,126.018a पाण्डवानाम् अयं कोपस् त्वया शकुनिना सह 07,126.018c आहृतो धृतराष्ट्रस्य संमते कुरुसंसदि 07,126.019a दुःशासनेन संयुक्तः कर्णेन परिवर्धितः 07,126.019c क्षत्तुर् वाक्यम् अनादृत्य त्वयाभ्यस्तः पुनः पुनः 07,126.019d*1094_01 तद् धि नः क्रोधवृक्षश् च कृतमूलो महात्मनाम् 07,126.019d*1094_02 तस्य पुष्पफले राजन्न् उपभुंक्ष्व महाबल 07,126.020a यत् तत् सर्वे पराभूय पर्यवारयतार्जुनिम् 07,126.020c सिन्धुराजानम् आश्रित्य स वो मध्ये कथं हतः 07,126.021a कथं त्वयि च कर्णे च कृपे शल्ये च जीवति 07,126.021c अश्वत्थाम्नि च कौरव्य निधनं सैन्धवो ऽगमत् 07,126.022a यद् वस् तत् सर्वराजानस् तेजस् तिग्मम् उपासते 07,126.022c सिन्धुराजं परित्रातुं स वो मध्ये कथं हतः 07,126.023a मय्य् एव हि विशेषेण तथा दुर्योधन त्वयि 07,126.023c आशंसत परित्राणम् अर्जुनात् स महीपतिः 07,126.024a ततस् तस्मिन् परित्राणम् अलब्धवति फल्गुनात् 07,126.024c न किं चिद् अनुपश्यामि जीवितत्राणम् आत्मनः 07,126.025a मज्जन्तम् इव चात्मानं धृष्टद्युम्नस्य किल्बिषे 07,126.025c पश्याम्य् अहत्वा पाञ्चालान् सह तेन शिखण्डिना 07,126.026a तन् मा किम् अभितप्यन्तं वाक्शरैर् अभिकृन्तसि 07,126.026c अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत 07,126.027a सौवर्णं सत्यसंधस्य ध्वजम् अक्लिष्टकर्मणः 07,126.027c अपश्यन् युधि भीष्मस्य कथम् आशंससे जयम् 07,126.028a मध्ये महारथानां च यत्राहन्यत सैन्धवः 07,126.028c हतो भूरिश्रवाश् चैव किं शेषं तत्र मन्यसे 07,126.029a कृप एव च दुर्धर्षो यदि जीवति पार्थिव 07,126.029c यो नागात् सिन्धुराजस्य वर्त्म तं पूजयाम्य् अहम् 07,126.030a यच् चापश्यं हतं भीष्मं पश्यतस् ते ऽनुजस्य वै 07,126.030c दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम् 07,126.030e अवध्यकल्पं संग्रामे देवैर् अपि सवासवैः 07,126.031a न ते वसुंधरास्तीति तद् अहं चिन्तये नृप 07,126.031c इमानि पाण्डवानां च सृञ्जयानां च भारत 07,126.031e अनीकान्य् आद्रवन्ते मां सहितान्य् अद्य मारिष 07,126.032a नाहत्वा सर्वपाञ्चालान् कवचस्य विमोक्षणम् 07,126.032c कर्तास्मि समरे कर्म धार्तराष्ट्र हितं तव 07,126.033a राजन् ब्रूयाः सुतं मे त्वम् अश्वत्थामानम् आहवे 07,126.033c न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता 07,126.034a यच् च पित्रानुशिष्टो ऽसि तद् वचः परिपालय 07,126.034c आनृशंस्ये दमे सत्ये आर्जवे च स्थिरो भव 07,126.035a धर्मार्थकामकुशलो धर्मार्थाव् अप्य् अपीडयन् 07,126.035c धर्मप्रधानः कार्याणि कुर्याश् चेति पुनः पुनः 07,126.036a चक्षुर्मनोभ्यां संतोष्या विप्राः सेव्याश् च शक्तितः 07,126.036c न चैषां विप्रियं कार्यं ते हि वह्निशिखोपमाः 07,126.037a एष त्व् अहम् अनीकानि प्रविशाम्य् अरिसूदन 07,126.037c रणाय महते राजंस् त्वया वाक्शल्यपीडितः 07,126.038a त्वं च दुर्योधन बलं यदि शक्नोषि धारय 07,126.038c रात्राव् अपि हि योत्स्यन्ते संरब्धाः कुरुसृञ्जयाः 07,126.039a एवम् उक्त्वा ततः प्रायाद् द्रोणः पाण्डवसृञ्जयान् 07,126.039c मुष्णन् क्षत्रियतेजांसि नक्षत्राणाम् इवांशुमान् 07,126.039d*1095_01 दीर्घम् उष्णं विनिःश्वस्य क्षत्रियान्तकरो बली 07,127.001 संजय उवाच 07,127.001a ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः 07,127.001c अमर्षवशम् आपन्नो युद्धायैव मनो दधे 07,127.002a अब्रवीच् च तदा कर्णं पुत्रो दुर्योधनस् तव 07,127.002c पश्य कृष्णसहायेन पाण्डवेन किरीटिना 07,127.002e आचार्यविहितं व्यूहं भिन्नं देवैः सुदुर्भिदम् 07,127.003a तव व्यायच्छमानस्य द्रोणस्य च महात्मनः 07,127.003c मिषतां योधमुख्यानां सैन्धवो विनिपातितः 07,127.004a पश्य राधेय राजानः पृथिव्यां प्रवरा युधि 07,127.004c पार्थेनैकेन निहताः सिंहेनेवेतरा मृगाः 07,127.005a मम व्यायच्छमानस्य समरे शत्रुसूदन 07,127.005c अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह 07,127.006a कथं ह्य् अनिच्छमानस्य द्रोणस्य युधि फल्गुनः 07,127.006c भिन्द्यात् सुदुर्भिदं व्यूहं यतमानो ऽपि संयुगे 07,127.006d*1096_01 प्रतिज्ञाया गतः पारं हृत्वा सैन्धवम् अर्जुनः 07,127.006d*1096_02 पश्य राधेय पृथ्वीशान् पृथिव्यां पातितान् बहून् 07,127.006d*1096_03 पार्थेन निहतान् संख्ये महेन्द्रोपमविक्रमान् 07,127.006d*1096_04 अनिच्छतः कथं वीर द्रोणस्य युधि पाण्डवः 07,127.007a प्रियो हि फल्गुनो नित्यम् आचार्यस्य महात्मनः 07,127.007c ततो ऽस्य दत्तवान् द्वारं नयुद्धेनारिमर्दन 07,127.008a अभयं सैन्धवस्याजौ दत्त्वा द्रोणः परंतपः 07,127.008c प्रादात् किरीटिने द्वारं पश्य निर्गुणतां मम 07,127.009a यद्य् अदास्यम् अनुज्ञां वै पूर्वम् एव गृहान् प्रति 07,127.009c सिन्धुराजस्य समरे नाभविष्यज् जनक्षयः 07,127.010a जयद्रथो जीवितार्थी गच्छमानो गृहान् प्रति 07,127.010c मयानार्येण संरुद्धो द्रोणात् प्राप्याभयं रणे 07,127.010d*1097_01 त्रास्यामि सैन्धवं युद्धे नैनं प्राप्स्यति फल्गुनः 07,127.010d*1097_02 मम सैन्यविनाशाय रुद्धो विप्रेण सैन्धवः 07,127.010d*1097_03 तस्य मे मन्दभागस्य यतमानस्य संयुगे 07,127.010d*1097_04 हतानि सर्वसैन्यानि हतो राजा जयद्रथः 07,127.010d*1097_05 पश्य योधवरान् कर्ण शतशो ऽथ सहस्रशः 07,127.010d*1097_06 पार्थनामाङ्कितैर् बाणैः सर्वे नीता यमक्षयम् 07,127.010d*1097_07 कथम् एकरथेनाजौ बहूनां नः प्रपश्यताम् 07,127.010d*1097_08 विपन्नः सैन्धवो राजा योधाश् चैव सहस्रशः 07,127.011a अद्य मे भ्रातरः क्षीणाश् चित्रसेनादयो युधि 07,127.011c भीमसेनं समासाद्य पश्यतां नो दुरात्मनाम् 07,127.012 कर्ण उवाच 07,127.012a आचार्यं मा विगर्हस्व शक्त्या युध्यत्य् असौ द्विजः 07,127.012b*1098_01 यथाबलं यथोत्साहं त्यक्त्वा जीवितम् आत्मनः 07,127.012b*1098_02 यद्य् एनं समतिक्रम्य प्रविष्टः श्वेतवाहनः 07,127.012b*1098_03 नात्र सूक्ष्मो ऽपि दोषः स्याद् आचार्यस्य कथं चन 07,127.012b*1098_04 कृती दक्षो युवा शूरः कृतास्त्रो लघुविक्रमः 07,127.012b*1098_05 दिव्यास्त्रयुक्तम् आस्थाय रथं वानरलक्षणम् 07,127.012b*1098_06 कृष्णेन च गृहीताश्वम् अभेद्यकवचावृतः 07,127.012b*1098_07 गाण्डीवम् अजरं दिव्यं धनुर् आदाय वीर्यवान् 07,127.012b*1098_08 प्रवर्षन् निशितान् बाणान् बाहुद्रविणदर्पितः 07,127.012b*1098_09 यद् अर्जुनो ऽभ्ययाद् द्रोणम् उपपन्नं हि तस्य तत् 07,127.012b*1098_10 आचार्यः स्थविरो राजञ् शीघ्रयाने तथाक्षमः 07,127.012b*1098_11 बाहुव्यायामचेष्टायाम् अशक्तस् तु नराधिप 07,127.012b*1098_12 तेनैनम् अभ्यतिक्रान्तः श्वेताश्वः कृष्णसारथिः 07,127.012b*1098_13 तस्माद् दोषं न पश्यामि द्रोणस्यानेन हेतुना 07,127.012c अजय्यान् पाण्डवान् मन्ये द्रोणेनास्त्रविदा मृधे 07,127.013a तथा ह्य् एनम् अतिक्रम्य प्रविष्टः श्वेतवाहनः 07,127.013c दैवदृष्टो ऽन्यथाभावो न मन्ये विद्यते क्व चित् 07,127.014a ततो नो युध्यमानानां परं शक्त्या सुयोधन 07,127.014c सैन्धवो निहतो राजन् दैवम् अत्र परं स्मृतम् 07,127.015a परं यत्नं कुर्वतां च त्वया सार्धं रणाजिरे 07,127.015c हत्वास्माकं पौरुषं हि दैवं पश्चात् करोति नः 07,127.015e सततं चेष्टमानानां निकृत्या विक्रमेण च 07,127.015f*1099_01 न सिध्यति महाराज दैवम् अत्र परं स्मृतम् 07,127.015f*1100_01 निहत्य यत्नं चास्माकं दैवं याति स्वकार्यताम् 07,127.015f*1100_02 नूनम् एतेन मार्गेण गन्तव्यो जनसंक्षयः 07,127.015f*1100_03 ततो व्यायच्छमानानां दैवं पश्चात् करोति नः 07,127.016a दैवोपसृष्टः पुरुषो यत् कर्म कुरुते क्व चित् 07,127.016c कृतं कृतं स्म तत् तस्य दैवेन विनिहन्यते 07,127.017a यत् कर्तव्यं मनुष्येण व्यवसायवता सता 07,127.017c तत् कार्यम् अविशङ्केन सिद्धिर् दैवे प्रतिष्ठिता 07,127.018a निकृत्या निकृताः पार्था विषयोगैश् च भारत 07,127.018c दग्धा जतुगृहे चापि द्यूतेन च पराजिताः 07,127.019a राजनीतिं व्यपाश्रित्य प्रहिताश् चैव काननम् 07,127.019c यत्नेन च कृतं यत् ते दैवेन विनिपातितम् 07,127.020a युध्यस्व यत्नम् आस्थाय मृत्युं कृत्वा निवर्तनम् 07,127.020c यततस् तव तेषां च दैवं मार्गेण यास्यति 07,127.021a न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्व चित् 07,127.021c दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह 07,127.022a दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा 07,127.022c अनन्यकर्म दैवं हि जागर्ति स्वपताम् अपि 07,127.022d*1101_01 तेन युक्तो हि पुरुषः कार्याकार्यं नियुज्यते 07,127.023a बहूनि तव सैन्यानि योधाश् च बहवस् तथा 07,127.023c न तथा पाण्डुपुत्राणाम् एवं युद्धम् अवर्तत 07,127.024a तैर् अल्पैर् बहवो यूयं क्षयं नीताः प्रहारिणः 07,127.024c शङ्के दैवस्य तत् कर्म पौरुषं येन नाशितम् 07,127.025 संजय उवाच 07,127.025a एवं संभाषमाणानां बहु तत् तज् जनाधिप 07,127.025c पाण्डवानाम् अनीकानि समदृश्यन्त संयुगे 07,127.026a ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् 07,127.026c तावकानां परैः सार्धं राजन् दुर्मन्त्रिते तव 07,128.001 संजय उवाच 07,128.001a तद् उदीर्णगजाश्वौघं बलं तव जनाधिप 07,128.001c पाण्डुसेनाम् अभिद्रुत्य योधयाम् आस सर्वतः 07,128.002a पाञ्चालाः कुरवश् चैव योधयन्तः परस्परम् 07,128.002c यमराष्ट्राय महते परलोकाय दीक्षिताः 07,128.003a शूराः शूरैः समागम्य शरतोमरशक्तिभिः 07,128.003c विव्यधुः समरे तूर्णं निन्युश् चैव यमक्षयम् 07,128.004a रथिनां रथिभिः सार्धं रुधिरस्रावि दारुणम् 07,128.004c प्रावर्तत महद् युद्धं निघ्नताम् इतरेतरम् 07,128.005a वारणाश् च महाराज समासाद्य परस्परम् 07,128.005c विषाणैर् दारयाम् आसुः संक्रुद्धाश् च मदोत्कटाः 07,128.006a हयारोहान् हयारोहाः प्रासशक्तिपरश्वधैः 07,128.006c बिभिदुस् तुमुले युद्धे प्रार्थयन्तो महद् यशः 07,128.007a पत्तयश् च महाबाहो शतशः शस्त्रपाणयः 07,128.007c अन्योन्यम् आर्दयन् राजन् नित्ययत्ताः पराक्रमे 07,128.008a गोत्राणां नामधेयानां कुलानां चैव मारिष 07,128.008c श्रवणाद् धि विजानीमः पाञ्चालान् कुरुभिः सह 07,128.009a अन्योन्यं समरे योधाः शरशक्तिपरश्वधैः 07,128.009c प्रेषयन् परलोकाय विचरन्तो ह्य् अभीतवत् 07,128.010a शरैर् दश दिशो राजंस् तेषां मुक्तैः सहस्रशः 07,128.010c न भ्राजन्त यथापूर्वं भास्करे ऽस्तं गते ऽपि च 07,128.011a तथा प्रयुध्यमानेषु पाण्डवेयेषु निर्भयः 07,128.011c दुर्योधनो महाराज व्यवगाहत तद् बलम् 07,128.012a सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः 07,128.012c मर्तव्यम् इति संचिन्त्य प्राविशत् तु द्विषद्बलम् 07,128.013a नादयन् रथघोषेण कम्पयन्न् इव मेदिनीम् 07,128.013c अभ्यवर्तत पुत्रस् ते पाण्डवानाम् अनीकिनीम् 07,128.014a स संनिपातस् तुमुलस् तस्य तेषां च भारत 07,128.014c अभवत् सर्वसैन्यानाम् अभावकरणो महान् 07,128.014d@019_0000 धृतराष्ट्र उवाच 07,128.014d@019_0001 तथा हतेषु सैन्येषु तथा कृच्छ्रगतः स्वयम् 07,128.014d@019_0002 कच्चिद् दुर्योधनः सूत नाकार्षीत् पृष्ठतो रणम् 07,128.014d@019_0003 एकस्य च बहूनां च संनिपातो महान् अभूत् 07,128.014d@019_0004 विशेषतो हि नृपतेर् विषमं प्रतिभाति मे 07,128.014d@019_0005 सो ऽत्यन्तसुखसंवृद्धो रक्ष्यो लोकस्य चेश्वरः 07,128.014d@019_0006 एको बहून् समासाद्य कच्चिन् नासीत् पराङ्मुखः 07,128.014d@019_0007 द्रोणः कर्णः कृपश् चैव कृतवर्मा च सात्वतः 07,128.014d@019_0008 नावारयन् कथं युद्धे राजानं राजकाङ्क्षिणः 07,128.014d@019_0009 सर्वोपायैर् हि युद्धेषु रक्षितव्यो महीपतिः 07,128.014d@019_0010 एषा नीतिः परा युद्धे दृष्टा तत्र महर्षिभिः 07,128.014d@019_0011 प्रविष्टे वै मम सुते परेषां वै महद् बलम् 07,128.014d@019_0012 संजय उवाच 07,128.014d@019_0012 मामका रथिनां श्रेष्ठाः किम् अकुर्वत संजय 07,128.014d@019_0013 राजन् संग्रामम् आश्चर्यं पुत्रस्य तव भारत 07,128.014d@019_0014 एकस्य च बहूनां च शृणु मे ब्रुवतो ऽद्भुतम् 07,128.014d@019_0015 द्रोणेन वार्यमाणो ऽसौ कर्णेन च कृपेण च 07,128.014d@019_0016 प्राविशत् पाण्डवीं सेनां मकरः सागरं यथा 07,128.014d@019_0017 किरन्न् इषुसहस्राणि तत्र तत्र तदा तदा 07,128.014d@019_0018 पाञ्चालान् पाण्डवांश् चैव विव्याध निशितैः शरैः 07,128.014d@019_0019 यथोद्यम्य ततः सूर्यो रश्मिभिर् नाशयेत् तमः 07,128.014d@019_0020 तथा पुत्रस् तव बलं नाशयत् तन् महाबलः 07,128.015a मध्यंदिनगतं सूर्यं प्रतपन्तं गभस्तिभिः 07,128.015c तथा तव सुतं मध्ये प्रतपन्तं शरोर्मिभिः 07,128.016a न शेकुर् भारतं युद्धे पाण्डवाः समवेक्षितुम् 07,128.016c पलायने कृतोत्साहा निरुत्साहा द्विषज्जये 07,128.017a पर्यधावन्त पाञ्चाला वध्यमाना महात्मना 07,128.017c रुक्मपुङ्खैः प्रसन्नाग्रैस् तव पुत्रेण धन्विना 07,128.017e अर्द्यमानाः शरैस् तूर्णं न्यपतन् पाण्डुसैनिकाः 07,128.017f*1102_01 व्यद्रवंश् च भयाद् योधा दृष्ट्वा तं परमाहवे 07,128.017f*1102_02 व्यात्ताननम् इव प्राप्तम् अन्तकं प्राणहारिणम् 07,128.018a न तादृशं रणे कर्म कृतवन्तस् तु तावकाः 07,128.018c यादृशं कृतवान् राजा पुत्रस् तव विशां पते 07,128.019a पुत्रेण तव सा सेना पाण्डवी मथिता रणे 07,128.019c नलिनी द्विरदेनेव समन्तात् फुल्लपङ्कजा 07,128.020a क्षीणतोयानिलार्काभ्यां हतत्विड् इव पद्मिनी 07,128.020c बभूव पाण्डवी सेना तव पुत्रस्य तेजसा 07,128.021a पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत 07,128.021c भीमसेनपुरोगास् तु पाञ्चालाः समुपाद्रवन् 07,128.022a स भीमसेनं दशभिर् माद्रीपुत्रौ त्रिभिस् त्रिभिः 07,128.022c विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् 07,128.023a धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः 07,128.023c केकयांश् चैव चेदींश् च बहुभिर् निशितैः शरैः 07,128.024a सात्वतं पञ्चभिर् विद्ध्वा द्रौपदेयांस् त्रिभिस् त्रिभिः 07,128.024c घटोत्कचं च समरे विद्ध्वा सिंह इवानदत् 07,128.025a शतशश् चापरान् योधान् सद्विपाश्वरथान् रणे 07,128.025c शरैर् अवचकर्तोग्रैः क्रुद्धो ऽन्तक इव प्रजाः 07,128.025d*1103_01 सा तेन पाण्डवी सेना वध्यमाना शिलीमुखैः 07,128.025d*1103_02 तव पुत्रेण संग्रामे विदुद्राव नराधिप 07,128.025d*1103_03 तं तपन्तम् इवादित्यं कुरुराजं महाहवे 07,128.025d*1103_04 नाशकन् वीक्षितुं राजन् पाण्डुपुत्रस्य सैनिकाः 07,128.025d*1103_05 ततो युधिष्ठिरो राजा कुपितो राजसत्तम 07,128.025d*1103_06 अभ्यधावत् कुरुपतिं तव पुत्रं जिगीषया 07,128.025d*1103_07 ताव् उभौ युधि कौरव्यौ समीयतुर् अरिंदमौ 07,128.025d*1103_08 स्वार्थहेतोः पराक्रान्तौ दुर्योधनयुधिष्ठिरौ 07,128.025d*1103_09 ततो दुर्योधनः क्रुद्धः शरैः संनतपर्वभिः 07,128.025d*1103_10 विव्याध दशभिस् तूर्णं ध्वजं चिच्छेद चेषुणा 07,128.025d*1103_11 इन्द्रसेनं त्रिभिश् चैव ललाटे जघ्निवान् नृप 07,128.025d*1103_12 सारथिं दयितं राज्ञः पाण्डवस्य महात्मनः 07,128.025d*1103_13 धनुश् च पुनर् अन्येन चकर्तास्य महारथः 07,128.025d*1103_14 चतुर्भिश् चतुरश् चैव बाणैर् विव्याध वाजिनः 07,128.025d*1103_15 ततो युधिष्ठिरः क्रुद्धो निमेषाद् इव कार्मुकम् 07,128.025d*1103_16 अन्यद् आदाय वेगेन कौरवं प्रत्यवारयत् 07,128.026a तस्य तान् निघ्नतः शत्रून् रुक्मपृष्ठं महद् धनुः 07,128.026c भल्लाभ्यां पाण्डवो ज्येष्ठस् त्रिधा चिच्छेद मारिष 07,128.027a विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः 07,128.027c मर्माणि भित्त्वा ते सर्वे संभग्नाः क्षितिम् आविशन् 07,128.028a ततः प्रमुदिता योधाः परिवव्रुर् युधिष्ठिरम् 07,128.028c वृत्रहत्यै यथा देवाः परिवव्रुः पुरंदरम् 07,128.028d*1104_01 वृत्रेण सह युध्यन्तं यद्वद् देवा शतक्रतुम् 07,128.029a ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष 07,128.029c शरं परमदुर्वारं प्रेषयाम् आस संयुगे 07,128.029d*1105_01 स शरं सूर्यरश्म्याभम् अत्युग्रम् अनिवारणम् 07,128.029d*1106_01 हा हतो ऽसीति राजानम् उक्त्वामुञ्चद् युधिष्ठिरः 07,128.029d*1106_02 स तेनाकर्णमुक्तेन विद्धो बाणेन कौरवः 07,128.029e स तेन भृशसंविद्धो निषसाद रथोत्तमे 07,128.029f*1107_01 निषसाद रथोपस्थे भृशं संमूढचेतनः 07,128.030a ततः पाञ्चालसैन्यानां भृशम् आसीद् रवो महान् 07,128.030c हतो राजेति राजेन्द्र मुदितानां समन्ततः 07,128.031a बाणशब्दरवश् चोग्रः शुश्रुवे तत्र मारिष 07,128.031c अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे 07,128.032a हृष्टो दुर्योधनश् चापि दृढम् आदाय कार्मुकम् 07,128.032c तिष्ठ तिष्ठेति राजानं ब्रुवन् पाण्डवम् अभ्ययात् 07,128.032d*1108_01 तम् एवंवादिनं वीरं धार्तराष्ट्रं महारथम् 07,128.033a प्रत्युद्ययुस् तं त्वरिताः पाञ्चाला राजगृद्धिनः 07,128.033c तान् द्रोणः प्रतिजग्राह परीप्सन् कुरुसत्तमम् 07,128.033e चण्डवातोद्धतान् मेघान् निघ्नन् रश्मिमुचो यथा 07,128.034a ततो राजन् महान् आसीत् संग्रामो भूरिवर्धनः 07,128.034c तावकानां परेषां च समेतानां युयुत्सया 07,129.001 धृतराष्ट्र उवाच 07,129.001a यत् तदा प्राविशत् पाण्डून् आचार्यः कुपितो वशी 07,129.001c उक्त्वा दुर्योधनं सम्यङ् मम शास्त्रातिगं सुतम् 07,129.002a प्रविश्य विचरन्तं च रणे शूरम् अवस्थितम् 07,129.002c कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन् 07,129.003a के ऽरक्षन् दक्षिणं चक्रम् आचार्यस्य महात्मनः 07,129.003c के चोत्तरम् अरक्षन्त निघ्नतः शात्रवान् रणे 07,129.003d*1109_01 के चास्य पृष्ठतो ऽन्वासन् वीरा वीरस्य योधिनः 07,129.003d*1109_02 के पुरस्ताद् अवर्तन्त रथिनस् तस्य शत्रवः 07,129.003d*1109_03 मन्ये तान् अस्पृशच् छीतम् अतिवेलम् अनार्तवम् 07,129.003d*1109_04 मन्ये ते समवेपन्त गावो वै शिशिरे यथा 07,129.003d*1109_05 यत् प्राविशन् महेष्वासः पाञ्चालान् अपराजितः 07,129.004a नृत्यन् स रथमार्गेषु सर्वशस्त्रभृतां वरः 07,129.004b*1110_01 निर्दहन् सर्वसैन्यानि पाञ्चालानां रथर्षभः 07,129.004c धूमकेतुर् इव क्रुद्धः कथं मृत्युम् उपेयिवान् 07,129.005 संजय उवाच 07,129.005a सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च 07,129.005c सात्यकिश् च महेष्वासो द्रोणम् एवाभ्यधावताम् 07,129.006a तथा युधिष्ठिरस् तूर्णं भीमसेनश् च पाण्डवः 07,129.006c पृथक् चमूभ्यां संसक्तौ द्रोणम् एवाभ्यधावताम् 07,129.007a तथैव नकुलो धीमान् सहदेवश् च दुर्जयः 07,129.007c धृष्टद्युम्नः शतानीको विराटश् च सकेकयः 07,129.007e मत्स्याः शाल्वेयसेनाश् च द्रोणम् एव ययुर् युधि 07,129.008a द्रुपदश् च तथा राजा पाञ्चालैर् अभिरक्षितः 07,129.008c धृष्टद्युम्नपिता राजन् द्रोणम् एवाभ्यवर्तत 07,129.009a द्रौपदेया महेष्वासा राक्षसश् च घटोत्कचः 07,129.009c ससेनास् ते ऽभ्यवर्तन्त द्रोणम् एव महाद्युतिम् 07,129.010a प्रभद्रकाश् च पाञ्चालाः षट्सहस्राः प्रहारिणः 07,129.010c द्रोणम् एवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम् 07,129.011a तथेतरे नरव्याघ्राः पाण्डवानां महारथाः 07,129.011c सहिताः संन्यवर्तन्त द्रोणम् एव द्विजर्षभम् 07,129.012a तेषु शूरेषु युद्धाय गतेषु भरतर्षभ 07,129.012c बभूव रजनी घोरा भीरूणां भयवर्धिनी 07,129.013a योधानाम् अशिवा रौद्रा राजन्न् अन्तकगामिनी 07,129.013c कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा 07,129.014a तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः 07,129.014c न्यवेदयन् भयं घोरं सज्वालकवलैर् मुखैः 07,129.015a उलूकाश् चाप्य् अदृश्यन्त शंसन्तो विपुलं भयम् 07,129.015c विशेषतः कौरवाणां ध्वजिन्याम् अतिदारुणम् 07,129.016a ततः सैन्येषु राजेन्द्र शब्दः समभवन् महान् 07,129.016c भेरीशब्देन महता मृदङ्गानां स्वनेन च 07,129.017a गजानां गर्जितैश् चापि तुरङ्गाणां च हेषितैः 07,129.017c खुरशब्दनिपातैश् च तुमुलः सर्वतो ऽभवत् 07,129.018a ततः समभवद् युद्धं संध्यायाम् अतिदारुणम् 07,129.018c द्रोणस्य च महाराज सृञ्जयानां च सर्वशः 07,129.019a तमसा चावृते लोके न प्राज्ञायत किं चन 07,129.019c सैन्येन रजसा चैव समन्ताद् उत्थितेन ह 07,129.020a नरस्याश्वस्य नागस्य समसज्जत शोणितम् 07,129.020c नापश्याम रजो भौमं कश्मलेनाभिसंवृताः 07,129.021a रात्रौ वंशवनस्येव दह्यमानस्य पर्वते 07,129.021b*1111_01 मृदङ्गानकनिर्ह्रादैर् झर्झरैः पटहैस् तथा 07,129.021b*1111_02 फेत्कारैर् ह्रेषितैः शब्दैः सर्वम् एवाकुलं बभौ 07,129.021c घोरश् चटचटाशब्दः शस्त्राणां पतताम् अभूत् 07,129.022a नैव स्वे न परे राजन् प्राज्ञायन्त तमोवृते 07,129.022c उन्मत्तम् इव तत् सर्वं बभूव रजनीमुखे 07,129.023a भौमं रजो ऽथ राजेन्द्र शोणितेन प्रशामितम् 07,129.023c शातकौम्भैश् च कवचैर् भूषणैश् च तमो ऽभ्यगात् 07,129.024a ततः सा भारती सेना मणिहेमविभूषिता 07,129.024c द्यौर् इवासीत् सनक्षत्रा रजन्यां भरतर्षभ 07,129.025a गोमायुबडसंघुष्टा शक्तिध्वजसमाकुला 07,129.025c दारुणाभिरुता घोरा क्ष्वेडितोत्क्रुष्टनादिता 07,129.026a ततो ऽभवन् महाशब्दस् तुमुलो लोमहर्षणः 07,129.026c समावृण्वन् दिशः सर्वा महेन्द्राशनिनिस्वनः 07,129.027a सा निशीथे महाराज सेनादृश्यत भारती 07,129.027c अङ्गदैः कुण्डलैर् निष्कैः शस्त्रैश् चैवावभासिता 07,129.028a तत्र नागा रथाश् चैव जाम्बूनदविभूषिताः 07,129.028c निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः 07,129.029a ऋष्टिशक्तिगदाबाणमुसलप्रासपट्टिशाः 07,129.029c संपतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः 07,129.030a दुर्योधनपुरोवातां रथनागबलाहकाम् 07,129.030c वादित्रघोषस्तनितां चापविद्युद्ध्वजैर् वृताम् 07,129.031a द्रोणपाण्डवपर्जन्यां खड्गशक्तिगदाशनिम् 07,129.031c शरधारास्त्रपवनां भृशं शीतोष्णसंकुलाम् 07,129.032a घोरां विस्मापनीम् उग्रां जीवितच्छिदम् अप्लवाम् 07,129.032c तां प्राविशन्न् अतिभयां सेनां युद्धचिकीर्षवः 07,129.033a तस्मिन् रात्रिमुखे घोरे महाशब्दनिनादिते 07,129.033c भीरूणां त्रासजनने शूराणां हर्षवर्धने 07,129.034a रात्रियुद्धे तदा घोरे वर्तमाने सुदारुणे 07,129.034c द्रोणम् अभ्यद्रवन् क्रुद्धाः सहिताः पाण्डुसृञ्जयाः 07,129.035a ये ये प्रमुखतो राजन् न्यवर्तन्त महात्मनः 07,129.035c तान् सर्वान् विमुखांश् चक्रे कांश् चिन् निन्ये यमक्षयम् 07,129.035d*1112_01 तानि नागसहस्राणि रथानाम् अयुतानि च 07,129.035d*1112_02 पदातिहयसंघानां प्रयुतान्य् अर्बुदानि च 07,129.035d*1112_03 द्रोणेनैकेन नाराचैर् निर्भिन्नानि निशामुखे 07,130.001 धृतराष्ट्र उवाच 07,130.001a तस्मिन् प्रविष्टे दुर्धर्षे सृञ्जयान् अमितौजसि 07,130.001c अमृष्यमाणे संरब्धे का वो ऽभूद् वै मतिस् तदा 07,130.002a दुर्योधनं तथा पुत्रम् उक्त्वा शास्त्रातिगं मम 07,130.002c यत् प्राविशद् अमेयात्मा किं पार्थः प्रत्यपद्यत 07,130.003a निहते सैन्धवे वीरे भूरिश्रवसि चैव हि 07,130.003c यद् अभ्यगान् महातेजाः पाञ्चालान् अपराजितः 07,130.004a किम् अमन्यत दुर्धर्षः प्रविष्टे शत्रुतापने 07,130.004c दुर्योधनश् च किं कृत्यं प्राप्तकालम् अमन्यत 07,130.005a के च तं वरदं वीरम् अन्वयुर् द्विजसत्तमम् 07,130.005c के चास्य पृष्ठतो ऽगच्छन् वीराः शूरस्य युध्यतः 07,130.005e के पुरस्ताद् अयुध्यन्त निघ्नतः शात्रवान् रणे 07,130.006a मन्ये ऽहं पाण्डवान् सर्वान् भारद्वाजशरार्दितान् 07,130.006c शिशिरे कम्पमाना वै कृशा गाव इवाभिभो 07,130.007a प्रविश्य स महेष्वासः पाञ्चालान् अरिमर्दनः 07,130.007c कथं नु पुरुषव्याघ्रः पञ्चत्वम् उपजग्मिवान् 07,130.008a सर्वेषु सैन्येषु च संगतेषु; रात्रौ समेतेषु महारथेषु 07,130.008c संलोड्यमानेषु पृथग्विधेषु; के वस् तदानीं मतिमन्त आसन् 07,130.009a हतांश् चैव विषक्तांश् च पराभूतांश् च शंससि 07,130.009c रथिनो विरथांश् चैव कृतान् युद्धेषु मामकान् 07,130.009d*1113_01 तेषां संलोड्यमानानां पाण्डवैर् हतचेतसाम् 07,130.009d*1113_02 अन्धे तमसि किं ज्योतिर् अभवत् का मतिस् तदा 07,130.009d*1113_03 प्रहृष्टांश् चाप्य् उदग्रांश् च नित्यं शंससि पाण्डवान् 07,130.009d*1113_04 अप्रहृष्टान् विमनसो वित्रस्तांश् चैव मामकान् 07,130.010a कथम् एषां तदा तत्र पार्थानाम् अपलायिनाम् 07,130.010c प्रकाशम् अभवद् रात्रौ कथं कुरुषु संजय 07,130.011 संजय उवाच 07,130.011a रात्रियुद्धे तदा राजन् वर्तमाने सुदारुणे 07,130.011c द्रोणम् अभ्यद्रवन् रात्रौ पाण्डवाः सहसैनिकाः 07,130.012a ततो द्रोणः केकयांश् च धृष्टद्युम्नस्य चात्मजान् 07,130.012c प्रेषयन् मृत्युलोकाय सर्वान् इषुभिर् आशुगैः 07,130.013a तस्य प्रमुखतो राजन् ये ऽवर्तन्त महारथाः 07,130.013c तान् सर्वान् प्रेषयाम् आस परलोकाय भारत 07,130.014a प्रमथ्नन्तं तदा वीरं भारद्वाजं महारथम् 07,130.014c अभ्यवर्तत संक्रुद्धः शिबी राजन् प्रतापवान् 07,130.015a तम् आपतन्तं संप्रेक्ष्य पाण्डवानां महारथम् 07,130.015c विव्याध दशभिर् द्रोणः सर्वपारशवैः शरैः 07,130.016a तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः 07,130.016c सारथिं चास्य भल्लेन स्मयमानो न्यपातयत् 07,130.017a तस्य द्रोणो हयान् हत्वा सारथिं च महात्मनः 07,130.017c अथास्य सशिरस्त्राणं शिरः कायाद् अपाहरत् 07,130.017d*1114_01 ततो ऽस्य सारथिं क्षिप्रम् अन्यं दुर्योधनो ऽदिशत् 07,130.017d*1114_02 स तेन संगृहीताश्वः पुनर् अभ्यद्रवद् रिपून् 07,130.018a कलिङ्गानां च सैन्येन कलिङ्गस्य सुतो रणे 07,130.018c पूर्वं पितृवधात् क्रुद्धो भीमसेनम् उपाद्रवत् 07,130.019a स भीमं पञ्चभिर् विद्ध्वा पुनर् विव्याध सप्तभिः 07,130.019c विशोकं त्रिभिर् आजघ्ने ध्वजम् एकेन पत्रिणा 07,130.020a कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः 07,130.020c रथाद् रथम् अभिद्रुत्य मुष्टिनाभिजघान ह 07,130.021a तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा 07,130.021c सर्वाण्य् अस्थीनि सहसा प्रापतन् वै पृथक् पृथक् 07,130.021d*1115_01 तस्मिंस् तथा हते तेन सिंहनादो महान् अभूत् 07,130.021d*1115_02 पाञ्चालानां महाराज साधु साध्व् इति पाण्डवम् 07,130.022a तं कर्णो भ्रातरश् चास्य नामृष्यन्त महारथाः 07,130.022c ते भीमसेनं नाराचैर् जघ्नुर् आशीविषोपमैः 07,130.023a ततः शत्रुरथं त्यक्त्वा भीमो ध्रुवरथं गतः 07,130.023c ध्रुवं चास्यन्तम् अनिशं मुष्टिना समपोथयत् 07,130.023d*1116_01 **** **** भीमः स्वं रथम् आगमत् 07,130.023d*1116_02 पुनश् चोत्पत्य वेगेन तस्यानुजम् अपातयत् 07,130.023d*1117_01 यथा काचमणिर् न्यस्तो मुष्टिनैकेन लीलया 07,130.023d*1117_02 स हतः सहसा चूर्णो रक्तम् एवोपपद्यत 07,130.023d*1117_03 तथा चूर्णम् अभूत् तत्र कर्णभ्राता द्रुमस् तथा 07,130.023e स तथा पाण्डुपुत्रेण बलिना निहतो ऽपतत् 07,130.024a तं निहत्य महाराज भीमसेनो महाबलः 07,130.024c जयरातरथं प्राप्य मुहुः सिंह इवानदत् 07,130.025a जयरातम् अथाक्षिप्य नदन् सव्येन पाणिना 07,130.025b*1118_01 सूतं चास्य महाबाहुर् गृह्य राजंस् तथैव च 07,130.025c तलेन नाशयाम् आस कर्णस्यैवाग्रतः स्थितम् 07,130.025d*1119_01 पादयोर् गृह्य तौ वीरौ भीमः कर्णस्य पश्यतः 07,130.025d*1119_02 भूमाव् आविध्य जघ्ने स तौ च प्राणैर् व्ययुज्यताम् 07,130.026a कर्णस् तु पाण्डवे शक्तिं काञ्चनीं समवासृजत् 07,130.026c ततस् ताम् एव जग्राह प्रहसन् पाण्डुनन्दनः 07,130.027a कर्णायैव च दुर्धर्षश् चिक्षेपाजौ वृकोदरः 07,130.027c ताम् अन्तरिक्षे चिच्छेद शकुनिस् तैलपायिना 07,130.027d*1120_01 एतत् कृत्वा महत् कर्म रणे ऽद्भुतपराक्रमः 07,130.027d*1120_02 पुनः स्वरथम् आस्थाय दुद्राव तव वाहिनीम् 07,130.027d*1120_03 तम् आयान्तं जिघांसन्तं भीमं क्रुद्धम् इवान्तकम् 07,130.027d*1120_04 न्यवारयन् महाबाहुं तव पुत्रा विशां पते 07,130.028a ततस् तव सुता राजन् भीमस्य रथम् आव्रजन् 07,130.028c महता शरवर्षेण छादयन्तो वृकोदरम् 07,130.029a दुर्मदस्य ततो भीमः प्रहसन्न् इव संयुगे 07,130.029c सारथिं च हयांश् चैव शरैर् निन्ये यमक्षयम् 07,130.029e दुर्मदस् तु ततो यानं दुष्कर्णस्यावपुप्लुवे 07,130.030a ताव् एकरथम् आरूढौ भ्रातरौ परतापनौ 07,130.030c संग्रामशिरसो मध्ये भीमं द्वाव् अभ्यधावताम् 07,130.030e यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम् 07,130.031a ततस् तु दुर्मदश् चैव दुष्कर्णश् च तवात्मजौ 07,130.031c रथम् एकं समारुह्य भीमं बाणैर् अविध्यताम् 07,130.032a ततः कर्णस्य मिषतो द्रौणेर् दुर्योधनस्य च 07,130.032c कृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः 07,130.033a दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम् 07,130.033b*1121_01 आरुरोह महाबाहुर् मिषतां सर्वधन्विनाम् 07,130.033c पादप्रहारेण धरां प्रावेशयद् अरिंदमः 07,130.034a ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ 07,130.034c मुष्टिनाहत्य संक्रुद्धो ममर्द चरणेन च 07,130.035a ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाब्रुवन् 07,130.035c रुद्रो ऽयं भीमरूपेण धार्तराष्ट्रेषु गृध्यति 07,130.036a एवम् उक्त्वापलायन्त सर्वे भारत पार्थिवाः 07,130.036c विसंज्ञावाहयन् वाहान् न च द्वौ सह धावतः 07,130.037a ततो बले भृशलुलिते निशामुखे; सुपूजितो नृपवृषभैर् वृकोदरः 07,130.037c महाबलः कमलविबुद्धलोचनो; युधिष्ठिरं नृपतिम् अपूजयद् बली 07,130.038a ततो यमौ द्रुपदविराटकेकया; युधिष्ठिरश् चापि परां मुदं ययुः 07,130.038c वृकोदरं भृशम् अभिपूजयंश् च ते; यथान्धके प्रतिनिहते हरं सुराः 07,130.039a ततः सुतास् तव वरुणात्मजोपमा; रुषान्विताः सह गुरुणा महात्मना 07,130.039c वृकोदरं सरथपदातिकुञ्जरा; युयुत्सवो भृशम् अभिपर्यवारयन् 07,130.039d*1122_01 ततो यमौ द्रुपदसुताः ससैनिका 07,130.039d*1122_02 युधिष्ठिरद्रुपदविराटसात्वताः 07,130.039d*1122_03 घटोत्कचो जयविजयौ द्रुमौ वृकः 07,130.039d*1122_04 ससृंजयास् तव तनयान् अवारयन् 07,130.040a ततो ऽभवत् तिमिरघनैर् इवावृतं; महाभये भयदम् अतीव दारुणम् 07,130.040c निशामुखे बडवृकगृध्रमोदनं; महात्मनां नृपवरयुद्धम् अद्भुतम् 07,131.001 संजय उवाच 07,131.001a प्रायोपविष्टे तु हते पुत्रे सात्यकिना ततः 07,131.001c सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यम् अब्रवीत् 07,131.002a क्षत्रधर्मः पुरा दृष्टो यस् तु देवैर् महात्मभिः 07,131.002c तं त्वं सात्वत संत्यज्य दस्युधर्मे कथं रतः 07,131.003a पराङ्मुखाय दीनाय न्यस्तशस्त्राय याचते 07,131.003c क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद् रणे 07,131.004a द्वाव् एव किल वृष्णीनां तत्र ख्यातौ महारथौ 07,131.004c प्रद्युम्नश् च महाबाहुस् त्वं चैव युधि सात्वत 07,131.005a कथं प्रायोपविष्टाय पार्थेन छिन्नबाहवे 07,131.005c नृशंसं पतनीयं च तादृशं कृतवान् असि 07,131.005d*1123_01 कर्मणस् तस्य दुर्वृत्त फलं प्राप्नुहि संयुगे 07,131.005d*1123_02 अद्य छेत्स्यामि ते मूढ शिरो विक्रम्य पत्रिणा 07,131.006a शपे सात्वत पुत्राभ्याम् इष्टेन सुकृतेन च 07,131.006c अनतीताम् इमां रात्रिं यदि त्वां वीरमानिनम् 07,131.007a अरक्ष्यमाणं पार्थेन जिष्णुना ससुतानुजम् 07,131.007c न हन्यां निरये घोरे पतेयं वृष्णिपांसन 07,131.008a एवम् उक्त्वा सुसंक्रुद्धः सोमदत्तो महाबलः 07,131.008c दध्मौ शङ्खं च तारेण सिंहनादं ननाद च 07,131.009a ततः कमलपत्राक्षः सिंहदंष्ट्रो महाबलः 07,131.009c सात्वतो भृशसंक्रुद्धः सोमदत्तम् अथाब्रवीत् 07,131.009d*1124_01 कौरवेय न मे त्रासः कथं चिद् अपि विद्यते 07,131.009d*1124_02 त्वया सार्धम् अथान्यैश् च युध्यतो हृदि कश् चन 07,131.009d*1124_03 यदि सर्वेण सैन्येन गुप्तो मां योधयिष्यसि 07,131.009d*1124_04 तथापि न व्यथा का चित् त्वयि स्यान् मम कौरव 07,131.009d*1124_05 युद्धसारेण वाक्येन सताम् अवमतेन च 07,131.009d*1124_06 नाहं भीषयितुं शक्यः क्षत्रवृत्ते स्थितस् त्वया 07,131.009d*1124_07 यदि ते ऽस्ति युयुत्साद्य मया सह नराधिप 07,131.009d*1124_08 निर्दयो निशितैर् बाणैः प्रहर प्रहरामि ते 07,131.010a हतो भूरिश्रवा वीरस् तव पुत्रो महारथः 07,131.010c शलश् चैव तथा राजन् भ्रातृव्यसनकर्शितः 07,131.011a त्वां चाप्य् अद्य वधिष्यामि सपुत्रपशुबान्धवम् 07,131.011c तिष्ठेदानीं रणे यत्तः कौरवो ऽसि विशेषतः 07,131.012a यस्मिन् दानं दमः शौचम् अहिंसा ह्रीर् धृतिः क्षमा 07,131.012c अनपायीनि सर्वाणि नित्यं राज्ञि युधिष्ठिरे 07,131.013a मृदङ्गकेतोस् तस्य त्वं तेजसा निहतः पुरा 07,131.013c सकर्णसौबलः संख्ये विनाशं समुपेष्यसि 07,131.014a शपे ऽहं कृष्णचरणैर् इष्टापूर्तेन चैव ह 07,131.014c यदि त्वां ससुतं पापं न हन्यां युधि रोषितः 07,131.014e अपयास्यसि चेत् त्यक्त्वा ततो मुक्तो भविष्यसि 07,131.015a एवम् आभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ 07,131.015c प्रवृत्तौ शरसंपातं कर्तुं पुरुषसत्तमौ 07,131.016a ततो गजसहस्रेण रथानाम् अयुतेन च 07,131.016c दुर्योधनः सोमदत्तं परिवार्य व्यवस्थितः 07,131.017a शकुनिश् च सुसंक्रुद्धः सर्वशस्त्रभृतां वरः 07,131.017c पुत्रपौत्रैः परिवृतो भ्रातृभिश् चेन्द्रविक्रमैः 07,131.017e स्यालस् तव महाबाहुर् वज्रसंहननो युवा 07,131.018a साग्रं शतसहस्रं तु हयानां तस्य धीमतः 07,131.018c सोमदत्तं महेष्वासं समन्तात् पर्यरक्षत 07,131.019a रक्ष्यमाणश् च बलिभिश् छादयाम् आस सात्यकिम् 07,131.019c तं छाद्यमानं विशिखैर् दृष्ट्वा संनतपर्वभिः 07,131.019e धृष्टद्युम्नो ऽभ्ययात् क्रुद्धः प्रगृह्य महतीं चमूम् 07,131.019f*1125_01 अभ्यरक्षन् महाबाहुः सात्वतं सत्यविक्रमम् 07,131.020a चण्डवाताभिसृष्टानाम् उदधीनाम् इव स्वनः 07,131.020c आसीद् राजन् बलौघानाम् अन्योन्यम् अभिनिघ्नताम् 07,131.021a विव्याध सोमदत्तस् तु सात्वतं नवभिः शरैः 07,131.021c सात्यकिर् दशभिश् चैनम् अवधीत् कुरुपुंगवम् 07,131.022a सो ऽतिविद्धो बलवता समरे दृढधन्वना 07,131.022c रथोपस्थं समासाद्य मुमोह गतचेतनः 07,131.023a तं विमूढं समालक्ष्य सारथिस् त्वरयान्वितः 07,131.023c अपोवाह रणाद् वीरं सोमदत्तं महारथम् 07,131.024a तं विसंज्ञं समालोक्य युयुधानशरार्दितम् 07,131.024b@020_0001 अभ्यधावत् ततो द्रोणो यदुवीरजिघांसया 07,131.024b@020_0002 तम् आयान्तम् अभिप्रेक्ष्य युधिष्ठिरपुरोगमाः 07,131.024b@020_0003 परिवव्रुर् महात्मानं परीप्सन्तो यदूद्वहम् 07,131.024b@020_0004 ततः प्रववृते युद्धं द्रोणस्य सह पाण्डवैः 07,131.024b@020_0005 बलेर् इव सुरैः पूर्वं त्रैलोक्यजयकाङ्क्षया 07,131.024b@020_0006 ततः सायकजालेन पाण्डवानीकम् आवृणोत् 07,131.024b@020_0007 भारद्वाजो महातेजा विव्याध च युधिष्ठिरम् 07,131.024b@020_0008 सात्यकिं दशभिर् बाणैर् विंशत्या पार्षतं शरैः 07,131.024b@020_0009 भीमसेनं च नवभिर् नकुलं पञ्चभिस् तथा 07,131.024b@020_0010 सहदेवं तथाष्टाभिः शतेन च शिखण्डिनम् 07,131.024b@020_0011 द्रौपदेयान् महाबाहुः पञ्चभिः पञ्चभिः शरैः 07,131.024b@020_0012 विराटं मत्स्यम् अष्टाभिर् द्रुपदं दशभिः शरैः 07,131.024b@020_0013 युधामन्युं त्रिभिः षड्भिर् उत्तमौजसम् आहवे 07,131.024b@020_0014 अन्यांश् च सैनिकान् विद्ध्वा युधिष्ठिरम् उपाद्रवत् 07,131.024b@020_0015 ते वध्यमाना द्रोणेन पाण्डुपुत्रस्य सैनिकाः 07,131.024b@020_0016 प्राद्रवन् वै भयाद् राजन् सार्तनादा दिशो दश 07,131.024b@020_0017 काल्यमानं तु तत् सैन्यं दृष्ट्वा द्रोणेन फल्गुनः 07,131.024b@020_0018 किं चिद् आगतसंरम्भो गुरुं पार्थो ऽभ्ययाद् द्रुतम् 07,131.024b@020_0019 दृष्ट्वा द्रोणस् तु बीभत्सुम् अभिधावन्तम् आहवे 07,131.024b@020_0020 संन्यवर्तत तत् सैन्यं पुनर् यौधिष्ठिरं नृप 07,131.024b@020_0021 ततो युद्धम् अभूद् भूयो भारद्वाजस्य पाण्डवैः 07,131.024b@020_0022 द्रोणस् तव सुतै राजन् सर्वतः परिवारितः 07,131.024b@020_0023 व्यधमत् पाण्डुसैन्यानि तूलराशिम् इवानलः 07,131.024b@020_0024 तं ज्वलन्तम् इवादित्यं दीप्तानलसमद्युतिम् 07,131.024b@020_0025 राजन्न् अनिशम् अत्यन्तं दृष्ट्वा द्रोणं शरार्चिषम् 07,131.024b@020_0026 मण्डलीकृतधन्वानं तपन्तम् इव भास्करम् 07,131.024b@020_0027 दहन्तम् अहितान् सैन्ये नैनं कश् चिद् अवारयत् 07,131.024b@020_0028 यो यो हि प्रमुखे तस्य तस्थौ द्रोणस्य पूरुषः 07,131.024b@020_0029 तस्य तस्य शिरश् छित्त्वा ययौ द्रोणशरः क्षितिम् 07,131.024b@020_0030 एवं सा पाण्डवी सेना वध्यमाना महात्मना 07,131.024b@020_0031 प्रदुद्राव पुनर् भीता पश्यतः सव्यसाचिनः 07,131.024b@020_0032 संप्रभग्नं बलं दृष्ट्वा द्रोणेन निशि भारत 07,131.024b@020_0033 गोविन्दम् अब्रवीज् जिष्णुर् गच्छ द्रोणरथं प्रति 07,131.024b@020_0034 ततो रजतगोक्षीरकुन्देन्दुसदृशप्रभान् 07,131.024b@020_0035 चोदयाम् आस दाशार्हो हयान् द्रोणरथं प्रति 07,131.024b@020_0036 भीमसेनो ऽपि तं दृष्ट्वा यान्तं द्रोणाय फल्गुनम् 07,131.024b@020_0037 स्वसारथिम् उवाचेदं द्रोणानीकाय मां वह 07,131.024b@020_0038 सो ऽपि तस्य वचः श्रुत्वा विशोको वाहयद् धयान् 07,131.024b@020_0039 पृष्ठतः सत्यसन्धस्य जिष्णोर् भरतसत्तम 07,131.024b@020_0040 तौ दृष्ट्वा भ्रातरौ यत्तौ द्रोणानीकम् अभिद्रुतौ 07,131.024b@020_0041 पाञ्चालाः सृञ्जया मत्स्याश् चेदिकारूषकोशलाः 07,131.024b@020_0042 अन्वगच्छन् महाराज केकयाश् च महारथाः 07,131.024b@020_0043 ततो राजन्न् अभूद् घोरः संग्रामो लोमहर्षणः 07,131.024b@020_0044 बीभत्सुर् दक्षिणं पार्श्वम् उत्तरं च वृकोदरः 07,131.024b@020_0045 महद्भ्यां रथवृन्दाभ्यां बलं जगृहतुस् तव 07,131.024b@020_0046 तौ दृष्ट्वा पुरुषव्याघ्रौ भीमसेनधनंजयौ 07,131.024b@020_0047 धृष्टद्युम्नो ऽभ्ययाद् राजन् सात्यकिश् च महाबलः 07,131.024b@020_0048 चण्डवाताभिपन्नानाम् उदधीनाम् इव स्वनः 07,131.024b@020_0049 आसीद् राजन् बलौघानां तदान्योन्यम् अभिघ्नताम् 07,131.024b@020_0050 सौमदत्तिवधात् क्रुद्धो दृष्ट्वा सात्यकिम् आहवे 07,131.024c द्रौणिर् अभ्यद्रवत् क्रुद्धः सात्वतं रणमूर्धनि 07,131.025a तम् आपतन्तं संप्रेक्ष्य शैनेयस्य रथं प्रति 07,131.025c भैमसेनिः सुसंक्रुद्धः प्रत्यमित्रम् अवारयत् 07,131.026a कार्ष्णायसमयं घोरम् ऋक्षचर्मावृतं महत् 07,131.026b*1126_01 महान्तं रथम् आस्थाय त्रिंशन् नत्वान्तरान्तरम् 07,131.026b*1126_02 विक्षिप्तयन्त्रसंनाहं महामेघौघनिस्वनम् 07,131.026c युक्तं गजनिभैर् वाहैर् न हयैर् नापि वा गजैः 07,131.027a विक्षिप्तम् अष्टचक्रेण विवृताक्षेण कूजता 07,131.027c ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता 07,131.028a लोहितार्द्रपताकं तम् अन्त्रमालाविभूषितम् 07,131.028c अष्टचक्रसमायुक्तम् आस्थाय विपुलं रथम् 07,131.029a शूलमुद्गरधारिण्या शैलपादपहस्तया 07,131.029c रक्षसां घोररूपाणाम् अक्षौहिण्या समावृतः 07,131.030a तम् उद्यतमहाचापं निशाम्य व्यथिता नृपाः 07,131.030c युगान्तकालसमये दण्डहस्तम् इवान्तकम् 07,131.030d*1127_01 ततस् तं गिरिशृङ्गाभं भीमरूपं भयावहम् 07,131.030d*1127_02 दंष्ट्राकरालोग्रमुखं शङ्कुकर्णं महाहनुम् 07,131.030d*1127_03 ऊर्ध्वकेशं विरूपाक्षं दीप्तास्यं निम्नितोदरम् 07,131.030d*1127_04 महाभ्राभगलद्वारं किरीटच्छन्नमूर्धजम् 07,131.030d*1127_05 त्रासनं सर्वभूतानां व्यात्ताननम् इवान्तकम् 07,131.030d*1127_06 वीक्ष्य दीप्तम् इवायान्तं रिपुविक्षोभकारिणम् 07,131.030d*1127_07 तम् उद्यतमहाचापं राक्षसेन्द्रं घटोत्कचम् 07,131.031a भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी 07,131.031c वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी 07,131.032a घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः 07,131.032c प्रसुस्रुवुर् गजा मूत्रं विव्यथुश् च नरा भृशम् 07,131.033a ततो ऽश्मवृष्टिर् अत्यर्थम् आसीत् तत्र समन्ततः 07,131.033c संध्याकालाधिकबलैः प्रमुक्ता राक्षसैः क्षितौ 07,131.034a आयसानि च चक्राणि भुशुण्ड्यः प्रासतोमराः 07,131.034c पतन्त्य् अविरलाः शूलाः शतघ्न्यः पट्टिशास् तथा 07,131.035a तद् उग्रम् अतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः 07,131.035c तनयास् तव कर्णश् च व्यथिताः प्राद्रवन् दिशः 07,131.036a तत्रैको ऽस्त्रबलश्लाघी द्रौणिर् मानी न विव्यथे 07,131.036c व्यधमच् च शरैर् मायां घटोत्कचविनिर्मिताम् 07,131.037a निहतायां तु मायायाम् अमर्षी स घटोत्कचः 07,131.037c विससर्ज शरान् घोरांस् ते ऽश्वत्थामानम् आविशन् 07,131.038a भुजगा इव वेगेन वल्मीकं क्रोधमूर्छिताः 07,131.038c ते शरा रुधिराभ्यक्ता भित्त्वा शारद्वतीसुतम् 07,131.038e विविशुर् धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः 07,131.039a अश्वत्थामा तु संक्रुद्धो लघुहस्तः प्रतापवान् 07,131.039c घटोत्कचम् अभिक्रुद्धं बिभेद दशभिः शरैः 07,131.039d*1128_01 ततो घटोत्कचः क्रुद्धश् चक्रं चिक्षेप सत्वरम् 07,131.040a घटोत्कचो ऽतिविद्धस् तु द्रोणपुत्रेण मर्मसु 07,131.040c चक्रं शतसहस्रारम् अगृह्णाद् व्यथितो भृशम् 07,131.041a क्षुरान्तं बालसूर्याभं मणिवज्रविभूषितम् 07,131.041c अश्वत्थाम्नस् तु चिक्षेप भैमसेनिर् जिघांसया 07,131.042a वेगेन महता गच्छद् विक्षिप्तं द्रौणिना शरैः 07,131.042c अभाग्यस्येव संकल्पस् तन् मोघं न्यपतद् भुवि 07,131.043a घटोत्कचस् ततस् तूर्णं दृष्ट्वा चक्रं निपातितम् 07,131.043c द्रौणिं प्राच्छादयद् बाणैः स्वर्भानुर् इव भास्करम् 07,131.044a घटोत्कचसुतः श्रीमान् भिन्नाञ्जनचयोपमः 07,131.044c रुरोध द्रौणिम् आयान्तं प्रभञ्जनम् इवाद्रिराट् 07,131.045a पौत्रेण भीमसेनस्य शरैः सो ऽञ्जनपर्वणा 07,131.045c बभौ मेघेन धाराभिर् गिरिर् मेरुर् इवार्दितः 07,131.046a अश्वत्थामा त्व् असंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः 07,131.046c ध्वजम् एकेन बाणेन चिच्छेदाञ्जनपर्वणः 07,131.047a द्वाभ्यां तु रथयन्तारं त्रिभिश् चास्य त्रिवेणुकम् 07,131.047c धनुर् एकेन चिच्छेद चतुर्भिश् चतुरो हयान् 07,131.048a विरथस्योद्यतं हस्ताद् धेमबिन्दुभिर् आचितम् 07,131.048c विशिखेन सुतीक्ष्णेन खड्गम् अस्य द्विधाकरोत् 07,131.049a गदा हेमाङ्गदा राजंस् तूर्णं हैडिम्बसूनुना 07,131.049c भ्राम्योत्क्षिप्ता शरैः सापि द्रौणिनाभ्याहतापतत् 07,131.050a ततो ऽन्तरिक्षम् उत्पत्य कालमेघ इवोन्नदन् 07,131.050c ववर्षाञ्जनपर्वा स द्रुमवर्षं नभस्तलात् 07,131.051a ततो मायाधरं द्रौणिर् घटोत्कचसुतं दिवि 07,131.051c मार्गणैर् अभिविव्याध घनं सूर्य इवांशुभिः 07,131.052a सो ऽवतीर्य पुनस् तस्थौ रथे हेमपरिष्कृते 07,131.052c महीधर इवात्युच्चः श्रीमान् अञ्जनपर्वतः 07,131.053a तम् अयस्मयवर्माणं द्रौणिर् भीमात्मजात्मजम् 07,131.053c जघानाञ्जनपर्वाणं महेश्वर इवान्धकम् 07,131.054a अथ दृष्ट्वा हतं पुत्रम् अश्वत्थाम्ना महाबलम् 07,131.054c द्रौणेः सकाशम् अभ्येत्य रोषात् प्रचलिताङ्गदः 07,131.055a प्राह वाक्यम् असंभ्रान्तो वीरं शारद्वतीसुतम् 07,131.055c दहन्तं पाण्डवानीकं वनम् अग्निम् इवोद्धतम् 07,131.056a तिष्ठ तिष्ठ न मे जीवन् द्रोणपुत्र गमिष्यसि 07,131.056c त्वाम् अद्य निहनिष्यामि क्रौञ्चम् अग्निसुतो यथा 07,131.057 अश्वत्थामोवाच 07,131.057a गच्छ वत्स सहान्यैस् त्वं युध्यस्वामरविक्रम 07,131.057c न हि पुत्रेण हैडिम्बे पिता न्याय्यं प्रबाधितुम् 07,131.058a कामं खलु न मे रोषो हैडिम्बे विद्यते त्वयि 07,131.058c किं तु रोषान्वितो जन्तुर् हन्याद् आत्मानम् अप्य् उत 07,131.059 संजय उवाच 07,131.059a श्रुत्वैतत् क्रोधताम्राक्षः पुत्रशोकसमन्वितः 07,131.059c अश्वत्थामानम् आयस्तो भैमसेनिर् अभाषत 07,131.060a किम् अहं कातरो द्रौणे पृथग्जन इवाहवे 07,131.060b*1129_01 यन् मां भीषयसे वाग्भिर् असद् एतद् वचस् तव 07,131.060c भीमात् खल्व् अहम् उत्पन्नः कुरूणां विपुले कुले 07,131.061a पाण्डवानाम् अहं पुत्रः समरेष्व् अनिवर्तिनाम् 07,131.061c रक्षसाम् अधिराजो ऽहं दशग्रीवसमो बले 07,131.062a तिष्ठ तिष्ठ न मे जीवन् द्रोणपुत्र गमिष्यसि 07,131.062c युद्धश्रद्धाम् अहं ते ऽद्य विनेष्यामि रणाजिरे 07,131.063a इत्य् उक्त्वा रोषताम्राक्षो राक्षसः सुमहाबलः 07,131.063c द्रौणिम् अभ्यद्रवत् क्रुद्धो गजेन्द्रम् इव केसरी 07,131.064a रथाक्षमात्रैर् इषुभिर् अभ्यवर्षद् घटोत्कचः 07,131.064c रथिनाम् ऋषभं द्रौणिं धाराभिर् इव तोयदः 07,131.065a शरवृष्टिं शरैर् द्रौणिर् अप्राप्तां तां व्यशातयत् 07,131.065c ततो ऽन्तरिक्षे बाणानां संग्रामो ऽन्य इवाभवत् 07,131.066a अथास्त्रसंघर्षकृतैर् विस्फुलिङ्गैः समाबभौ 07,131.066c विभावरीमुखे व्योम खद्योतैर् इव चित्रितम् 07,131.067a निशाम्य निहतां मायां द्रौणिना रणमानिना 07,131.067c घटोत्कचस् ततो मायां ससर्जान्तर्हितः पुनः 07,131.068a सो ऽभवद् गिरिर् अत्युच्चः शिखरैस् तरुसंकटैः 07,131.068c शूलप्रासासिमुसलजलप्रस्रवणो महान् 07,131.069a तम् अञ्जनचयप्रख्यं द्रौणिर् दृष्ट्वा महीधरम् 07,131.069c प्रपतद्भिश् च बहुभिः शस्त्रसंघैर् न चुक्षुभे 07,131.070a ततः स्मयन्न् इव द्रौणिर् वज्रम् अस्त्रम् उदीरयत् 07,131.070c स तेनास्त्रेण शैलेन्द्रः क्षिप्तः क्षिप्रम् अनश्यत 07,131.071a ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि 07,131.071c अश्मवृष्टिभिर् अत्युग्रो द्रौणिम् आच्छादयद् रणे 07,131.072a अथ संधाय वायव्यम् अस्त्रम् अस्त्रविदां वरः 07,131.072c व्यधमद् द्रोणतनयो नीलमेघं समुत्थितम् 07,131.073a स मार्गणगणैर् द्रौणिर् दिशः प्रच्छाद्य सर्वतः 07,131.073c शतं रथसहस्राणां जघान द्विपदां वरः 07,131.074a स दृष्ट्वा पुनर् आयान्तं रथेनायतकार्मुकम् 07,131.074c घटोत्कचम् असंभ्रान्तं राक्षसैर् बहुभिर् वृतम् 07,131.075a सिंहशार्दूलसदृशैर् मत्तद्विरदविक्रमैः 07,131.075c गजस्थैश् च रथस्थैश् च वाजिपृष्ठगतैर् अपि 07,131.076a विवृतास्यशिरोग्रीवैर् हैडिम्बानुचरैः सह 07,131.076c पौलस्त्यैर् यातुधानैश् च तामसैश् चोग्रविक्रमैः 07,131.077a नानाशस्त्रधरैर् वीरैर् नानाकवचभूषणैः 07,131.077c महाबलैर् भीमरवैः संरम्भोद्वृत्तलोचनैः 07,131.078a उपस्थितैस् ततो युद्धे राक्षसैर् युद्धदुर्मदैः 07,131.078c विषण्णम् अभिसंप्रेक्ष्य पुत्रं ते द्रौणिर् अब्रवीत् 07,131.079a तिष्ठ दुर्योधनाद्य त्वं न कार्यः संभ्रमस् त्वया 07,131.079c सहइभिर् भ्रातृभिर् वीरैः पार्थिवैश् चेन्द्रविक्रमैः 07,131.080a निहनिष्याम्य् अमित्रांस् ते न तवास्ति पराजयः 07,131.080c सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम् 07,131.081 दुर्योधन उवाच 07,131.081a न त्व् एतद् अद्भुतं मन्ये यत् ते महद् इदं मनः 07,131.081c अस्मासु च परा भक्तिस् तव गौतमिनन्दन 07,131.082 संजय उवाच 07,131.082a अश्वत्थामानम् उक्त्वैवं ततः सौबलम् अब्रवीत् 07,131.082c वृतः शतसहस्रेण रथानां रणशोभिनाम् 07,131.083a षष्ट्या गजसहस्रैश् च प्रयाहि त्वं धनंजयम् 07,131.083c कर्णश् च वृषसेनश् च कृपो नीलस् तथैव च 07,131.084a उदीच्याः कृतवर्मा च पुरुमित्रः श्रुतार्पणः 07,131.084c दुःशासनो निकुम्भश् च कुण्डभेदी उरुक्रमः 07,131.085a पुरंजयो दृढरथः पताकी हेमपङ्कजः 07,131.085c शल्यारुणीन्द्रसेनाश् च संजयो विजयो जयः 07,131.086a कमलाक्षः पुरुः क्राथी जयवर्मा सुदर्शनः 07,131.086c एते त्वाम् अनुयास्यन्ति पत्तीनाम् अयुतानि षट् 07,131.087a जहि भीमं यमौ चोभौ धर्मराजं च मातुल 07,131.087c असुरान् इव देवेन्द्रो जयाशा मे त्वयि स्थिता 07,131.088a दारितान् द्रौणिना बाणैर् भृशं विक्षतविग्रहान् 07,131.088c जहि मातुल कौन्तेयान् असुरान् इव पावकिः 07,131.089a एवम् उक्तो ययौ शीघ्रं पुत्रेण तव सौबलः 07,131.089c पिप्रीषुस् ते सुतान् राजन् दिधक्षुश् चैव पाण्डवान् 07,131.090a अथ प्रववृते युद्धं द्रौणिराक्षसयोर् मृधे 07,131.090c विभावर्यां सुतुमुलं शक्रप्रह्रादयोर् इव 07,131.091a ततो घटोत्कचो बाणैर् दशभिर् गौतमीसुतम् 07,131.091c जघानोरसि संक्रुद्धो विषाग्निप्रतिमैर् दृढैः 07,131.092a स तैर् अभ्याहतो गाढं शरैर् भीमसुतेरितैः 07,131.092c चचाल रथमध्यस्थो वातोद्धूत इव द्रुमः 07,131.093a भूयश् चाञ्जलिकेनास्य मार्गणेन महाप्रभम् 07,131.093c द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः 07,131.094a ततो ऽन्यद् द्रौणिर् आदाय धनुर् भारसहं महत् 07,131.094c ववर्ष विशिखांस् तीक्ष्णान् वारिधारा इवाम्बुदः 07,131.095a ततः शारद्वतीपुत्रः प्रेषयाम् आस भारत 07,131.095c सुवर्णपुङ्ख्ठशत्रुघ्नान् खचरान् खचरान् प्रति 07,131.096a तद्बाणैर् अर्दितं यूथं रक्षसां पीनवक्षसाम् 07,131.096c सिंहैर् इव बभौ मत्तं गजानाम् आकुलं कुलम् 07,131.097a विधम्य राक्षसान् बाणैः साश्वसूतरथान् विभुः 07,131.097c ददाह भगवान् वह्निर् भूतानीव युगक्षये 07,131.098a स दग्ध्वाक्षौहिणीं बाणैर् नैरृतान् रुरुचे भृशम् 07,131.098c पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः 07,131.099a युगान्ते सर्वभूतानि दग्ध्वेव वसुर् उल्बणः 07,131.099c रराज जयतां श्रेष्ठो द्रोणपुत्रस् तवाहितान् 07,131.099d@020A_0001 ततो घटोत्कचः क्रुद्धो रक्षसां भीमकर्मणाम् 07,131.099d@020A_0002 द्रौणिं हतेति महतीं चोदयाम् आस तां चमूम् 07,131.099d@020A_0003 घटोत्कचस्य ताम् आज्ञां प्रतिगृह्याथ राक्षसाः 07,131.099d@020A_0004 दंष्ट्रोज्ज्वला महावक्त्रा घोररूपा भयानकाः 07,131.099d@020A_0005 व्यत्तानना दीर्घजिह्वाः क्रोधताम्रेक्षणा भृशम् 07,131.099d@020A_0006 सिंहनादेन महता नादयन्तो वसुंधरान् 07,131.099d@020A_0007 हन्तुम् अभ्यद्रवन् द्रौणिं नानाप्रहरणायुधाः 07,131.099d@020A_0008 शक्तीः शतघ्नीः परिघान् अशनीः शूलपट्टिशान् 07,131.099d@020A_0009 खड्गान् गदा भिन्दिपालान् मुशलानि परश्वधान् 07,131.099d@020A_0010 प्रासानींस् तोमरांश् च कणपान् कम्पन्ठशितान् 07,131.099d@020A_0011 हुलान् भुशुण्ड्यश्मगुडान् स्थूणाः कार्ष्णायसीस् तथा 07,131.099d@020A_0012 मुद्गरांश् च महाघोरान् समरे शत्रुदारणान् 07,131.099d@020A_0013 द्रौणिमूर्धन्य् असज्जन्त राक्षसा भीमविक्रमाः 07,131.099d@020A_0014 चिक्षिपुः क्रोधताम्राक्षाः शतशो ऽथ सहस्रशः 07,131.099d@020A_0015 तच् छस्त्रवर्षं सुमहद् द्रोणपुत्रस्य मूर्धनि 07,131.099d@020A_0016 पतमानं समीक्ष्याथ योधास् ते व्यथिताभवन् 07,131.099d@020A_0017 द्रोणपुत्रस् त्व् असंभ्रान्तस् तद् वर्षं घोरम् उत्थितम् 07,131.099d@020A_0018 शरैर् विध्वंसयाम् आस वज्रकल्पैः शिलाशितैः 07,131.099d@020A_0019 ततो ऽन्यैर् विशिखैस् तूर्णं स्वर्णपुङ्खैर् महामनाः 07,131.099d@020A_0020 निजघ्ने राक्षसान् द्रौणिर् दिव्यास्त्रप्रतिमन्त्रितैः 07,131.099d@020A_0021 तद् बाणैर् अर्दितं यूथं रक्षसां पीनवक्षसाम् 07,131.099d@020A_0022 सिंहैर् इव बभौ मत्तं गजानाम् आकुलं कुलम् 07,131.099d@020A_0023 ते राक्षसाः सुसंक्रुद्धा द्रोणपुत्रेण ताडिताः 07,131.099d@020A_0024 क्रुद्धाः स्म प्राद्रवन् द्रौणिं जिघांसन्तो महाबलाः 07,131.099d@020A_0025 तत्राद्भुतम् इमं द्रौणिर् दर्शयाम् आस विक्रमम् 07,131.099d@020A_0026 अशक्यं कर्तुम् अन्येन सर्वभूतेषु भारत 07,131.099d@020A_0027 यद् एको राक्षसीं सेनां क्षणाद् द्रौणिर् महास्त्रवित् 07,131.099d@020A_0028 ददाह ज्वलितैर् बाणइ राक्षसेन्द्रस्य पश्यतः 07,131.099d@020A_0029 स दहन् राक्षसानीकं रराज द्रौणिर् आहवे 07,131.099d@020A_0030 युगान्ते सर्वभूतानि संवर्तक इवानलः 07,131.099d@020A_0031 तं दहन्तम् अनीकानि शरैर् आशीविषोपमैः 07,131.100a तेषु राजसहस्रेषु पाण्डवेयेषु भारत 07,131.100c नैनं निरीक्षितुं कश् चिच् छक्नोति द्रौणिम् आहवे 07,131.100e ऋते घटोत्कचाद् वीराद् राक्षसेन्द्रान् महाबलात् 07,131.101a स पुनर् भरतश्रेष्ठ क्रोधाद् रक्तान्तलोचनः 07,131.101c तलं तलेन संहत्य संदश्य दशनच्छदम् 07,131.101e स्वसूतम् अब्रवीत् क्रुद्धो द्रोणपुत्राय मां वह 07,131.102a स ययौ घोररूपेण तेन जैत्रपताकिना 07,131.102c द्वैरथं द्रोणपुत्रेण पुनर् अप्य् अरिसूदनः 07,131.102d*1130_01 स विनद्य महानादं सिंहवद् भीमविक्रमः 07,131.103a स चिक्षेप ततः क्रुद्धो द्रोणपुत्राय राक्षसः 07,131.103c अष्टचक्रां महारौद्राम् अशनीं रुद्रनिर्मिताम् 07,131.104a ताम् अवप्लुत्य जग्राह द्रौणिर् न्यस्य रथे धनुः 07,131.104c चिक्षेप चैनां तस्यैव स्यन्दनात् सो ऽवपुप्लुवे 07,131.105a साश्वसूतध्वजं वाहं भस्म कृत्वा महाप्रभा 07,131.105c विवेश वसुधां भित्त्वा साशनिर् भृशदारुणा 07,131.106a द्रौणेस् तत् कर्म दृष्ट्वा तु सर्वभूतान्य् अपूजयन् 07,131.106c यद् अवप्लुत्य जग्राह घोरां शंकरनिर्मिताम् 07,131.107a धृष्टद्युम्नरथं गत्वा भैमसेनिस् ततो नृप 07,131.107b*1131_01 धनुर् घोरं समादाय महद् इन्द्रायुधोपमम् 07,131.107c मुमोच निशितान् बाणान् पुनर् द्रौणेर् महोरसि 07,131.108a धृष्टद्युम्नो ऽप्य् असंभ्रान्तो मुमोचाशीविषोपमान् 07,131.108c सुवर्णपुङ्खान् विशिखान् द्रोणपुत्रस्य वक्षसि 07,131.109a ततो मुमोच नाराचान् द्रौणिस् ताभ्यां सहस्रशः 07,131.109c ताव् अप्य् अग्निशिखाप्रख्यैर् जघ्नतुस् तस्य मार्गणान् 07,131.110a अतितीव्रम् अभूद् युद्धं तयोः पुरुषसिंहयोः 07,131.110c योधानां प्रीतिजननं द्रौणेश् च भरतर्षभ 07,131.111a ततो रथसहस्रेण द्विरदानां शतैस् त्रिभिः 07,131.111c षड्भिर् वाजिसहस्रैश् च भीमस् तं देशम् आव्रजत् 07,131.112a ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम् 07,131.112c अयोधयत धर्मात्मा द्रौणिर् अक्लिष्टकर्मकृत् 07,131.113a तत्राद्भुततमं द्रौणिर् दर्शयाम् आस विक्रमम् 07,131.113c अशक्यं कर्तुम् अन्येन सर्वभूतेषु भारत 07,131.114a निमेषान्तरमात्रेण साश्वसूतरथद्विपाम् 07,131.114c अक्षौहिणीं राक्षसानां शितैर् बाणैर् अशातयत् 07,131.115a मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च 07,131.115c यमयोर् धर्मपुत्रस्य विजयस्याच्युतस्य च 07,131.116a प्रगाढम् अञ्जोगतिभिर् नाराचैर् अभिताडिताः 07,131.116c निपेतुर् द्विरदा भूमौ द्विशृङ्गा इव पर्वताः 07,131.117a निकृत्तैर् हस्तिहस्तैश् च विचलद्भिर् इतस् ततः 07,131.117c रराज वसुधा कीर्णा विसर्पद्भिर् इवोरगैः 07,131.118a क्षिप्तैः काञ्चनदण्डैश् च नृपच्छत्रैः क्षितिर् बभौ 07,131.118c द्यौर् इवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये 07,131.119a प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम् 07,131.119c छत्रहंसावलीजुष्टां फेनचामरमालिनीम् 07,131.120a कङ्कगृध्रमहाग्राहां नैकायुधझषाकुलाम् 07,131.120b*1132_01 विस्तीर्णगजपाषाणां हताश्वमकराकुलाम् 07,131.120c रथक्षिप्तमहावप्रां पताकारुचिरद्रुमाम् 07,131.121a शरमीनां महारौद्रां प्रासशक्त्युग्रडुण्डुभाम् 07,131.121c मज्जामांसमहापङ्कां कबन्धावर्जितोडुपाम् 07,131.122a केशशैवलकल्माषां भीरूणां कश्मलावहाम् 07,131.122c नागेन्द्रहययोधानां शरीरव्ययसंभवाम् 07,131.123a शोणितौघमहावेगां द्रौणिः प्रावर्तयन् नदीम् 07,131.123c योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम् 07,131.124a प्रायाद् अतिमहाघोरं यमक्षयमहोदधिम् 07,131.124c निहत्य राक्षसान् बाणैर् द्रौणिर् हैडिम्बम् आर्दयत् 07,131.125a पुनर् अप्य् अतिसंक्रुद्धः सवृकोदरपार्षतान् 07,131.125c स नाराचगणैः पार्थान् द्रौणिर् विद्ध्वा महाबलः 07,131.126a जघान सुरथं नाम द्रुपदस्य सुतं विभुः 07,131.126c पुनः श्रुतंजयं नाम सुरथस्यानुजं रणे 07,131.127a बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान् 07,131.127b*1133_01 पुनः शरेण तीक्ष्णेन द्रौणिः सिंह इवोन्नदन् 07,131.127c श्रुताह्वयं च राजेन्द्र द्रौणिर् निन्ये यमक्षयम् 07,131.128a त्रिभिश् चान्यैः शरैस् तीक्ष्णैः सुपुङ्खै रुक्ममालिनम् 07,131.128c शत्रुंजयं च बलिनं शक्रलोकं निनाय ह 07,131.129a जघान स पृषध्रं च चन्द्रदेवं च मानिनम् 07,131.129c कुन्तिभोजसुतांश् चाजौ दशभिर् दश जघ्निवान् 07,131.130a अश्वत्थामा सुसंक्रुद्धः संधायोग्रम् अजिह्मगम् 07,131.130c मुमोचाकर्णपूर्णेन धनुषा शरम् उत्तमम् 07,131.130e यमदण्डोपमं घोरम् उद्दिश्याशु घटोत्कचम् 07,131.131a स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः 07,131.131c विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते 07,131.132a तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः 07,131.132c द्रौणेः सकाशाद् राजेन्द्र अपनिन्ये रथान्तरम् 07,131.133a तथा पराङ्मुखरथं सैन्यं यौधिष्ठिरं नृप 07,131.133c पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह 07,131.133e पूजितः सर्वभूतैश् च तव पुत्रैश् च भारत 07,131.134a अथ शरशतभिन्नकृत्तदेहैर्; हतपतितैः क्षणदाचरैः समन्तात् 07,131.134c निधनम् उपगतैर् मही कृताभूद्; गिरिशिखरैर् इव दुर्गमातिरौद्रा 07,131.135a तं सिद्धगन्धर्वपिशाचसंघा; नागाः सुपर्णाः पितरो वयांसि 07,131.135c रक्षोगणा भूतगणाश् च द्रौणिम्; अपूजयन्न् अप्सरसः सुराश् च 07,132.001 संजय उवाच 07,132.001a द्रुपदस्यात्मजान् दृष्ट्वा कुन्तिभोजसुतांस् तथा 07,132.001c द्रोणपुत्रेण निहतान् राक्षसांश् च सहस्रशः 07,132.002a युधिष्ठिरो भीमसेनो धृष्टद्युम्नश् च पार्षतः 07,132.002c युयुधानश् च संयत्ता युद्धायैव मनो दधुः 07,132.003a सोमदत्तः पुनः कुर्द्धो दृष्ट्वा सात्यकिम् आहवे 07,132.003c महता शरवर्षेण छादयाम् आस सर्वतः 07,132.004a ततः समभवद् युद्धम् अतीव भयवर्धनम् 07,132.004c त्वदीयानां परेषां च घोरं विजयकाङ्क्षिणाम् 07,132.004d*1134_01 तं दृष्ट्वा समुपायान्तं रुक्मपुङ्खैः शिलाशितैः 07,132.005a दशभिः सात्वतस्यार्थे भीमो विव्याध कौरवम् 07,132.005c सोमदत्तो ऽपि तं वीरं शतेन प्रत्यविध्यत 07,132.006a सात्वतस् त्व् अभिसंक्रुद्धः पुत्राधिभिर् अभिप्लुतम् 07,132.006c वृद्धम् ऋद्धं गुणैः सर्वैर् ययातिम् इव नाहुषम् 07,132.007a विव्याध दशभिस् तीक्ष्णैः शरैर् वज्रनिपातिभिः 07,132.007c शक्त्या चैनम् अथाहत्य पुनर् विव्याध सप्तभिः 07,132.008a ततस् तु सात्यकेर् अर्थे भीमसेनो नवं दृढम् 07,132.008c मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि 07,132.009a सात्यकिश् चाग्निसंकाशं मुमोच शरम् उत्तमम् 07,132.009c सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि 07,132.010a युगपत् पेततुर् अथ घोरौ परिघमार्गणौ 07,132.010c शरीरे सोमदत्तस्य स पपात महारथः 07,132.011a व्यामोहिते तु तनये बाह्लीकः समुपाद्रवत् 07,132.011c विसृजञ् शरवर्षाणि कालवर्षीव तोयदः 07,132.012a भीमो ऽथ सात्वतस्यार्थे बाह्लीकं नवभिः शरैः 07,132.012c पीडयन् वै महात्मानं विव्याध रणमूर्धनि 07,132.013a प्रातिपीयस् तु संक्रुद्धः शक्तिं भीमस्य वक्षसि 07,132.013c निचखान महाबाहुः पुरंदर इवाशनिम् 07,132.014a स तयाभिहतो भीमश् चकम्पे च मुमोह च 07,132.014c प्राप्य चेतश् च बलवान् गदाम् अस्मै ससर्ज ह 07,132.015a सा पाण्डवेन प्रहिता बाह्लीकस्य शिरो ऽहरत् 07,132.015c स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट् 07,132.016a तस्मिन् विनिहते वीरे बाह्लीके पुरुषर्षभे 07,132.016c पुत्रास् ते ऽभ्यर्दयन् भीमं दश दाशरथेः समाः 07,132.016d*1135_01 नागदत्तो दृढरथो वीरबाहुर् अयोभुजः 07,132.016d*1135_02 दृढः सुहस्तो विरजाः प्रमाथी चोग्रयाय्य् अपि 07,132.016d*1135_03 तान् दृष्ट्वा चुक्रुधे भीमो जगृहे भारसाधनान् 07,132.016d*1135_04 एकम् एकं समुद्दिश्य पातयाम् आस मर्मसु 07,132.016d*1135_05 ते विद्धा व्यसवः पेतुः स्यन्दनेभ्यो हतौजसः 07,132.016d*1135_06 चण्डवातप्रभग्ना वा पर्वताग्रान् महीरुहाः 07,132.017a नाराचैर् दशभिर् भीमस् तान् निहत्य तवात्मजान् 07,132.017c कर्णस्य दयितं पुत्रं वृषसेनम् अवाकिरत् 07,132.018a ततो वृषरथो नाम भ्राता कर्णस्य विश्रुतः 07,132.018c जघान भीमं नाराचैस् तम् अप्य् अभ्यवधीद् बली 07,132.019a ततः सप्त रथान् वीरः स्यालानां तव भारत 07,132.019c निहत्य भीमो नाराचैः शतचन्द्रम् अपोथयत् 07,132.020a अमर्षयन्तो निहतं शतचन्द्रं महारथम् 07,132.020c शकुनेर् भ्रातरो वीरा गजाक्षः शरभो विभुः 07,132.020d*1136_01 सुभगो भानुदत्तश् च शूराः पञ्च महारथाः 07,132.020e अभिद्रुत्य शरैस् तीक्ष्णैर् भीमसेनम् अताडयन् 07,132.021a स तुद्यमानो नाराचैर् वृष्टिवेगैर् इवर्षभः 07,132.021c जघान पञ्चभिर् बाणैः पञ्चैवातिबलो रथान् 07,132.021e तान् दृष्ट्वा निहतान् वीरान् विचेलुर् नृपसत्तमाः 07,132.022a ततो युधिष्ठिरः क्रुद्धस् तवानीकम् अशातयत् 07,132.022c मिषतः कुम्भयोनेश् च पुत्राणां च तवानघ 07,132.023a अम्बष्ठान् मालव्ठशूरांस् त्रिगर्तान् सशिबीन् अपि 07,132.023c प्राहिणोन् मृत्युलोकाय गणान् युद्धे युधिष्ठिरः 07,132.024a अभीषाःठशूरसेनान् बाह्लीकान् सवसातिकान् 07,132.024c निकृत्य पृथिवीं राजा चक्रे शोणितकर्दमाम् 07,132.025a यौधेयारट्टराजन्यमद्रकाणां गणान् युधि 07,132.025c प्राहिणोन् मृत्युलोकाय शूरान् बाणैर् युधिष्ठिरः 07,132.026a हताहरत गृह्णीत विध्यत व्यवकृन्तत 07,132.026c इत्य् आसीत् तुमुलः शब्दो युधिष्ठिररथं प्रति 07,132.027a सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम् 07,132.027c चोदितस् तव पुत्रेण सायकैर् अभ्यवाकिरत् 07,132.028a द्रोणस् तु परमक्रुद्धो वायव्यास्त्रेण पार्थिवम् 07,132.028c विव्याध सो ऽस्य तद् दिव्यम् अस्त्रम् अस्त्रेण जघ्निवान् 07,132.029a तस्मिन् विनिहते चास्त्रे भारद्वाजो युधिष्ठिरे 07,132.029c वारुणं याम्यम् आग्नेयं त्वाष्ट्रं सावित्रम् एव च 07,132.029e चिक्षेप परमक्रुद्धो जिघांसुः पाण्डुनन्दनम् 07,132.030a क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः 07,132.030c जघानास्त्रैर् महाबाहुः कुम्भयोनेर् अवित्रसन् 07,132.031a सत्यां चिकीर्षमाणस् तु प्रतिज्ञां कुम्भसंभवः 07,132.031c प्रादुश्चक्रे ऽस्त्रम् ऐन्द्रं वै प्राजापत्यं च भारत 07,132.031e जिघांसुर् धर्मतनयं तव पुत्रहिते रतः 07,132.032a पतिः कुरूणां गजसिंहगामी; विशालवक्षाः पृथुलोहिताक्षः 07,132.032c प्रादुश्चकारास्त्रम् अहीनतेजा; माहेन्द्रम् अन्यत् स जघान ते ऽस्त्रे 07,132.033a विहन्यमानेष्व् अस्त्रेषु द्रोणः क्रोधसमन्वितः 07,132.033c युधिष्ठिरवधप्रेप्सुर् ब्राह्मम् अस्त्रम् उदैरयत् 07,132.034a ततो नाज्ञासिषं किं चिद् घोरेण तमसावृते 07,132.034c सर्वभूतानि च परं त्रासं जग्मुर् महीपते 07,132.035a ब्रह्मास्त्रम् उद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः 07,132.035c ब्रह्मास्त्रेणैव राजेन्द्र तद् अस्त्रं प्रत्यवारयत् 07,132.036a ततः सैनिकमुख्यास् ते प्रशशंसुर् नरर्षभौ 07,132.036c द्रोणपार्थौ महेष्वासौ सर्वयुद्धविशारदौ 07,132.037a ततः प्रमुच्य कौन्तेयं द्रोणो द्रुपदवाहिनीम् 07,132.037c व्यधमद् रोषताम्राक्षो वायव्यास्त्रेण भारत 07,132.037d*1137_01 वायव्यास्त्रेण व्यधमद् रोषपर्याकुलेक्षणः 07,132.038a ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन् भयात् 07,132.038c पश्यतो भीमसेनस्य पार्थस्य च महात्मनः 07,132.039a ततः किरीटी भीमश् च सहसा संन्यवर्तताम् 07,132.039c महद्भ्यां रथवंशाभ्यां परिगृह्य बलं तव 07,132.040a बीभत्सुर् दक्षिणं पार्श्वम् उत्तरं तु वृकोदरः 07,132.040c भारद्वाजं शरौघाभ्यां महद्भ्याम् अभ्यवर्षताम् 07,132.041a तौ तदा सृञ्जयाश् चैव पाञ्चालाश् च महौजसः 07,132.041c अन्वगच्छन् महाराज मत्स्याश् च सह सात्वतैः 07,132.042a ततः सा भारती सेना वध्यमाना किरीटिना 07,132.042b*1138_01 तमसा निद्रया चैव पुनर् एव व्यदीर्यत 07,132.042c द्रोणेन वार्यमाणास् ते स्वयं तव सुतेन च 07,132.042e नाशक्यन्त महाराज योधा वारयितुं तदा 07,133.001 संजय उवाच 07,133.001a उदीर्यमाणं तद् दृष्ट्वा पाण्डवानां महद् बलम् 07,133.001c अविषह्यं च मन्वानः कर्णं दुर्योधनो ऽब्रवीत् 07,133.002a अयं स कालः संप्राप्तो मित्राणां मित्रवत्सल 07,133.002c त्रायस्व समरे कर्ण सर्वान् योधान् महाबल 07,133.003a पाञ्चालैर् मत्स्यकैकेयैः पाण्डवैश् च महारथैः 07,133.003c वृतान् समन्तात् संक्रुद्धैर् निःश्वसद्भिर् इवोरगैः 07,133.004a एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः 07,133.004c शक्रोपमाश् च बहवः पाञ्चालानां रथव्रजाः 07,133.005 कर्ण उवाच 07,133.005a परित्रातुम् इह प्राप्तो यदि पार्थं पुरंदरः 07,133.005c तम् अप्य् आशु पराजित्य ततो हन्तास्मि पाण्डवम् 07,133.006a सत्यं ते प्रतिजानामि समाश्वसिहि भारत 07,133.006c हन्तास्मि पाण्डुतनयान् पाञ्चालांश् च समागतान् 07,133.007a जयं ते प्रतिजानामि वासवस्येव पावकिः 07,133.007c प्रियं तव मया कार्यम् इति जीवामि पार्थिव 07,133.008a सर्वेषाम् एव पार्थानां फल्गुनो बलवत्तरः 07,133.008c तस्यामोघां विमोक्ष्यामि शक्तिं शक्रविनिर्मिताम् 07,133.009a तस्मिन् हते महेष्वासे भ्रातरस् तस्य मानद 07,133.009c तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः 07,133.010a मयि जीवति कौरव्य विषादं मा कृथाः क्व चित् 07,133.010c अहं जेष्यामि समरे सहितान् सर्वपाण्डवान् 07,133.011a पाञ्चालान् केकयांश् चैव वृष्णींश् चापि समागतान् 07,133.011c बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम् 07,133.012 संजय उवाच 07,133.012a एवं ब्रुवाणं कर्णं तु कृपः शारद्वतो ऽब्रवीत् 07,133.012c स्मयन्न् इव महाबाहुः सूतपुत्रम् इदं वचः 07,133.013a शोभनं शोभनं कर्ण सनाथः कुरुपुंगवः 07,133.013c त्वया नाथेन राधेय वचसा यदि सिध्यति 07,133.014a बहुशः कत्थसे कर्ण कौरव्यस्य समीपतः 07,133.014c न तु ते विक्रमः कश् चिद् दृश्यते बलम् एव वा 07,133.015a समागमः पाण्डुसुतैर् दृष्टस् ते बहुशो युधि 07,133.015c सर्वत्र निर्जितश् चासि पाण्डवैः सूतनन्दन 07,133.016a ह्रियमाणे तदा कर्ण गन्धर्वैर् धृतराष्ट्रजे 07,133.016c तदायुध्यन्त सैन्यानि त्वम् एकस् तु पलायथाः 07,133.017a विराटनगरे चापि समेताः सर्वकौरवाः 07,133.017c पार्थेन निर्जिता युद्धे त्वं च कर्ण सहानुजः 07,133.018a एकस्याप्य् असमर्थस् त्वं फल्गुनस्य रणाजिरे 07,133.018c कथम् उत्सहसे जेतुं सकृष्णान् सर्वपाण्डवान् 07,133.019a अब्रुवन् कर्ण युध्यस्व बहु कत्थसि सूतज 07,133.019c अनुक्त्वा विक्रमेद् यस् तु तद् वै सत्पुरुषव्रतम् 07,133.020a गर्जित्वा सूतपुत्र त्वं शारदाभ्रम् इवाजलम् 07,133.020c निष्फलो दृश्यसे कर्ण तच् च राजा न बुध्यते 07,133.021a तावद् गर्जसि राधेय यावत् पार्थं न पश्यसि 07,133.021c पुरा पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं भवेत् 07,133.022a त्वम् अनासाद्य तान् बाणान् फल्गुनस्य विगर्जसि 07,133.022c पार्थसायकविद्धस्य दुर्लभं गर्जितं भवेत् 07,133.023a बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः 07,133.023c धनुषा फल्गुनः शूरः कर्णः शूरो मनोरथैः 07,133.023d*1139_01 तोषितो येन रुद्रो ऽपि कः पार्थं प्रतिघातयेत् 07,133.024a एवं परुषितस् तेन तदा शारद्वतेन सः 07,133.024c कर्णः प्रहरतां श्रेष्ठः कृपं वाक्यम् अथाब्रवीत् 07,133.025a शूरा गर्जन्ति सततं प्रावृषीव बलाहकाः 07,133.025c फलं चाशु प्रयच्छन्ति बीजम् उप्तम् ऋताव् इव 07,133.026a दोषम् अत्र न पश्यामि शूराणां रणमूर्धनि 07,133.026c तत् तद् विकत्थमानानां भारं चोद्वहतां मृधे 07,133.027a यं भारं पुरुषो वोढुं मनसा हि व्यवस्यति 07,133.027c दैवम् अस्य ध्रुवं तत्र साहाय्यायोपपद्यते 07,133.028a व्यवसायद्वितीयो ऽहं मनसा भारम् उद्वहन् 07,133.028c गर्जामि यद्य् अहं विप्र तव किं तत्र नश्यति 07,133.029a वृथा शूरा न गर्जन्ति सजला इव तोयदाः 07,133.029c सामर्थ्यम् आत्मनो ज्ञात्वा ततो गर्जन्ति पण्डिताः 07,133.030a सो ऽहम् अद्य रणे यत्तः सहितौ कृष्णपाण्डवौ 07,133.030c उत्सहे तरसा जेतुं ततो गर्जामि गौतम 07,133.031a पश्य त्वं गर्जितस्यास्य फलं मे विप्र सानुगः 07,133.031c हत्वा पाण्डुसुतान् आजौ सहकृष्णान् ससात्वतान् 07,133.031e दुर्योधनाय दास्यामि पृथिवीं हतकण्टकाम् 07,133.032 कृप उवाच 07,133.032*1140_01 किं नो बहुप्रलापेन फलम् आप्नुहि सूतज 07,133.032a मनोरथप्रलापो मे न ग्राह्यस् तव सूतज 07,133.032c यदा क्षिपसि वै कृष्णौ धर्मराजं च पाण्डवम् 07,133.033a ध्रुवस् तत्र जयः कर्ण यत्र युद्धविशारदौ 07,133.033c देवगन्धर्वयक्षाणां मनुष्योरगरक्षसाम् 07,133.033e दंशितानाम् अपि रणे अजेयौ कृष्णपाण्डवौ 07,133.034a ब्रह्मण्यः सत्यवाग् दान्तो गुरुदैवतपूजकः 07,133.034c नित्यं धर्मरतश् चैव कृतास्त्रश् च विशेषतः 07,133.034e धृतिमांश् च कृतज्ञश् च धर्मपुत्रो युधिष्ठिरः 07,133.035a भ्रातरश् चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः 07,133.035c गुरुवृत्तिरताः प्राज्ञा धर्मनित्या यशस्विनः 07,133.036a संबन्धिनश् चेन्द्रवीर्याः स्वनुरक्ताः प्रहारिणः 07,133.036c धृष्टद्युम्नः शिखण्डी च दौर्मुखिर् जनमेजयः 07,133.037a चन्द्रसेनो भद्रसेनः कीर्तिधर्मा ध्रुवो धरः 07,133.037c वसुचन्द्रो दामचन्द्रः सिंहचन्द्रः सुवेधनः 07,133.038a द्रुपदस्य तथा पुत्रा द्रुपदश् च महास्त्रवित् 07,133.038c येषाम् अर्थाय संयत्तो मत्स्यराजः सहानुगः 07,133.039a शतानीकः सुदशनः श्रुतानीकः श्रुतध्वजः 07,133.039c बलानीको जयानीको जयाश्वो रथवाहनः 07,133.039c*1141_01 **** **** जयानीको जयप्रियः 07,133.039c*1141_02 विजयो लब्धलक्षश् च 07,133.040a चन्द्रोदयः कामरथो विराटभ्रातरः शुभाः 07,133.040c यमौ च द्रौपदेयाश् च राक्षसश् च घटोत्कचः 07,133.040e येषाम् अर्थाय युध्यन्ते न तेषां विद्यते क्षयः 07,133.041a कामं खलु जगत् सर्वं सदेवासुरमानवम् 07,133.041c सयक्षराक्षसगणं सभूतभुजगद्विपम् 07,133.041e निःशेषम् अस्त्रवीर्येण कुर्यातां भीमफल्गुनौ 07,133.042a युधिष्ठिरश् च पृथिवीं निर्दहेद् घोरचक्षुषा 07,133.042c अप्रमेयबलः शौरिर् येषाम् अर्थे च दंशितः 07,133.042e कथं तान् संयुगे कर्ण जेतुम् उत्सहसे परान् 07,133.043a महान् अपनयस् त्व् एष तव नित्यं हि सूतज 07,133.043c यस् त्वम् उत्सहसे योद्धुं समरे शौरिणा सह 07,133.044 संजय उवाच 07,133.044a एवम् उक्तस् तु राधेयः प्रहसन् भरतर्षभ 07,133.044c अब्रवीच् च तदा कर्णो गुरुं शारद्वतं कृपम् 07,133.045a सत्यम् उक्तं त्वया ब्रह्मन् पाण्डवान् प्रति यद् वचः 07,133.045c एते चान्ये च बहवो गुणाः पाण्डुसुतेषु वै 07,133.046a अजय्याश् च रणे पार्था देवैर् अपि सवासवैः 07,133.046c सदैत्ययक्षगन्धर्वपिशाचोरगराक्षसैः 07,133.046e तथापि पार्थ्ठजेष्यामि शक्त्या वासवदत्तया 07,133.047a ममाप्य् अमोघा दत्तेयं शक्तिः शक्रेण वै द्विज 07,133.047c एतया निहनिष्यामि सव्यसाचिनम् आहवे 07,133.048a हते तु पाण्डवे कृष्णो भ्रातरश् चास्य सोदराः 07,133.048c अनर्जुना न शक्ष्यन्ति महीं भोक्तुं कथं चन 07,133.048d*1142_01 अनर्जुनायां च भुवि विनश्येयुर् न संशयः 07,133.049a तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा 07,133.049c अयत्नात् कौरवेयस्य वशे स्थास्यति गौतम 07,133.050a सुनीतैर् इह सर्वार्थाः सिध्यन्ते नात्र संशयः 07,133.050c एतम् अर्थम् अहं ज्ञात्वा ततो गर्जामि गौतम 07,133.051a त्वं तु वृद्धश् च विप्रश् च अशक्तश् चापि संयुगे 07,133.051c कृतस्नेहश् च पार्थेषु मोहान् माम् अवमन्यसे 07,133.052a यद्य् एवं वक्ष्यसे भूयो माम् अप्रियम् इह द्विज 07,133.052c ततस् ते खड्गम् उद्यम्य जिह्वां छेत्स्यामि दुर्मते 07,133.053a यच् चापि पाण्डवान् विप्र स्तोतुम् इच्छसि संयुगे 07,133.053c भीषयन् सर्वसैन्यानि कौरवेयाणि दुर्मते 07,133.053e अत्रापि शृणु मे वाक्यं यथावद् गदतो द्विज 07,133.054a दुर्योधनश् च द्रोणश् च शकुनिर् दुर्मुखो जयः 07,133.054c दुःशासनो वृषसेनो मद्रराजस् त्वम् एव च 07,133.054e सोमदत्तश् च भूरिश् च तथा द्रौणिर् विविंशतिः 07,133.055a तिष्ठेयुर् दंशिता यत्र सर्वे युद्धविशारदाः 07,133.055c जयेद् एतान् रणे को नु शक्रतुल्यबलो ऽप्य् अरिः 07,133.056a शूराश् च हि कृतास्त्राश् च बलिनः स्वर्गलिप्सवः 07,133.056c धर्मज्ञा युद्धकुशला हन्युर् युद्धे सुरान् अपि 07,133.057a एते स्थास्यन्ति संग्रामे पाण्डवानां वधार्थिनः 07,133.057c जयम् आकाङ्क्षमाणा हि कौरवेयस्य दंशिताः 07,133.058a दैवायत्तम् अहं मन्ये जयं सुबलिनाम् अपि 07,133.058c यत्र भीष्मो महाबाहुः शेते शरशताचितः 07,133.059a विकर्णश् चित्रसेनश् च बाह्लीको ऽथ जयद्रथः 07,133.059c भूरिश्रवा जयश् चैव जलसंधः सुदक्षिणः 07,133.060a शलश् च रथिनां श्रेष्ठो भगदत्तश् च वीर्यवान् 07,133.060c एते चान्ये च राजानो देवैर् अपि सुदुर्जयाः 07,133.061a निहताः समरे शूराः पाण्डवैर् बलवत्तराः 07,133.061c किम् अन्यद् दैवसंयोगान् मन्यसे पुरुषाधम 07,133.062a यांश् च तान् स्तौषि सततं दुर्योधनरिपून् द्विज 07,133.062c तेषाम् अपि हताः शूराः शतशो ऽथ सहस्रशः 07,133.063a क्षीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह 07,133.063c प्रभावं नात्र पश्यामि पाण्डवानां कथं चन 07,133.064a यांस् तान् बलवतो नित्यं मन्यसे त्वं द्विजाधम 07,133.064c यतिष्ये ऽहं यथाशक्ति योद्धुं तैः सह संयुगे 07,133.064e दुर्योधनहितार्थाय जयो दैवे प्रतिष्ठितः 07,134.001 संजय उवाच 07,134.001a तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम् 07,134.001c खड्गम् उद्यम्य वेगेन द्रौणिर् अभ्यपतद् द्रुतम् 07,134.001d*1143_01 ततः परमसंक्रुद्धः सिंहो मत्तम् इव द्विपम् 07,134.001d*1143_02 प्रेक्षतः कुरुराजस्य समक्षं चेदम् अब्रवीत् 07,134.002 अश्वत्थामोवाच 07,134.002*1144_01 यद् अर्जुनगुणांस् तथ्यान् कीर्तयानं नराधम 07,134.002*1144_02 शूरद्वेषात् सुदुर्बुद्धे त्वं भर्त्सयसि मातुलम् 07,134.002*1144_03 विकत्थमानः शौर्येण सर्वलोकधनुर्भृतम् 07,134.002*1144_04 दर्पोत्सेकगृहीतो ऽद्य न कं चिद् गणयन् मृधे 07,134.002*1144_05 क्व ते वीर्यं क्व चास्त्राणि यत् त्वां निर्जित्य संयुगे 07,134.002*1144_06 गाण्डीवधन्वा हतवान् प्रेक्षतस् ते जयद्रथम् 07,134.002*1144_07 येन साक्षान् महादेवो योधितः समरे पुरा 07,134.002*1144_08 तम् इच्छसि वृथा जेतुं सूताधम मनोरथैः 07,134.002*1144_09 यं हि कृष्णेन सहितं सर्वशस्त्रभृतां वरम् 07,134.002*1144_10 जेतुं न शक्ताः सहिताः सेन्द्रा अपि सुरासुराः 07,134.002*1144_11 लोकैकवीरम् अजितम् अर्जुनं सूत संयुगे 07,134.002*1144_12 किं पुनस् त्वं सुदुर्बुद्धे सहइभिर् वसुधाधिपैः 07,134.002a कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम 07,134.002c एष ते ऽद्य शिरः कायाद् उद्धरामि सुदुर्मते 07,134.003 संजय उवाच 07,134.003a तम् उत्पतन्तं वेगेन राजा दुर्योधनः स्वयम् 07,134.003c न्यवारयन् महाराज कृपश् च द्विपदां वरः 07,134.004 कर्ण उवाच 07,134.004a शूरो ऽयं समरश्लाघी दुर्मतिश् च द्विजाधमः 07,134.004c आसादयतु मद्वीर्यं मुञ्चेमं कुरुसत्तम 07,134.005 अश्वत्थामोवाच 07,134.005a तवैतत् क्षम्यते ऽस्माभिः सूतात्मज सुदुर्मते 07,134.005c दर्पम् उत्सिक्तम् एतत् ते फल्गुनो नाशयिष्यति 07,134.006 दुर्योधन उवाच 07,134.006a अश्वत्थामन् प्रसीदस्व क्षन्तुम् अर्हसि मानद 07,134.006c कोपः खलु न कर्तव्यः सूतपुत्रे कथं चन 07,134.007a त्वयि कर्णे कृपे द्रोणे मद्रराजे ऽथ सौबले 07,134.007c महत् कार्यं समायत्तं प्रसीद द्विजसत्तम 07,134.008a एते ह्य् अभिमुखाः सर्वे राधेयेन युयुत्सवः 07,134.008c आयान्ति पाण्डवा ब्रह्मन्न् आह्वयन्तः समन्ततः 07,134.009 संजय उवाच 07,134.009*1145_01 प्रसाद्यमानस् तु ततो राज्ञा द्रौणिर् महामनाः 07,134.009*1145_02 प्रससाद महाराज क्रोधमन्युसमन्वितः 07,134.009*1145_03 ततः कृप उवाचेदम् आचार्यः सुमहामनाः 07,134.009*1145_04 सौम्यस्वभावाद् राजेन्द्र क्षिप्रम् आगतमार्दवः 07,134.009*1146_01 ततस् ते पाण्डवा राजन् पाञ्चालाश् च यशस्विनः 07,134.009*1146_02 आजग्मुः सहितास् तत्र तर्जयन्तः पुनः पुनः 07,134.009*1147_01 दुर्योधनवचः श्रुत्वा अश्वत्थामा महाबलः 07,134.009*1147_02 प्रसादम् अगमद् राजन् सूतपुत्रस्य मानद 07,134.009a कर्णो ऽपि रथिनां श्रेष्ठश् चापम् उद्यम्य वीर्यवान् 07,134.009c कौरवाग्र्यैः परिवृतः शक्रो देवगणैर् इव 07,134.009e पर्यतिष्ठत तेजस्वी स्वबाहुबलम् आश्रितः 07,134.010a ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः 07,134.010c संरब्धस्य महाराज सिंहनादविनादितम् 07,134.011a ततस् ते पाण्डवा राजन् पाञ्चालाश् च यशस्विनः 07,134.011c दृष्ट्वा कर्णं महाबाहुम् उच्चैः शब्दम् अथानदन् 07,134.012a अयं कर्णः कुतः कर्णस् तिष्ठ कर्ण महारणे 07,134.012c युध्यस्व सहितो ऽस्माभिर् दुरात्मन् पुरुषाधम 07,134.013a अन्ये तु दृष्ट्वा राधेयं क्रोधरक्तेक्षणाब्रुवन् 07,134.013c हन्यताम् अयम् उत्सिक्तः सूतपुत्रो ऽल्पचेतनः 07,134.014a सर्वैः पार्थिवशार्दूलैर् नानेनार्थो ऽस्ति जीवता 07,134.014c अत्यन्तवैरी पार्थानां सततं पापपूरुषः 07,134.015a एष मूलं ह्य् अनर्थानां दुर्योधनमते स्थितः 07,134.015c हतैनम् इति जल्पन्तः क्षत्रियाः समुपाद्रवन् 07,134.016a महता शरवर्षेण छादयन्तो महारथाः 07,134.016c वधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः 07,134.017a तांस् तु सर्वांस् तथा दृष्ट्वा धावमानान् महारथान् 07,134.017c न विव्यथे सूतपुत्रो न च त्रासम् अगच्छत 07,134.018a दृष्ट्वा नगरकल्पं तम् उद्धूतं सैन्यसागरम् 07,134.018c पिप्रीषुस् तव पुत्राणां संग्रामेष्व् अपराजितः 07,134.019a सायकौघेन बलवान् क्षिप्रकारी महाबलः 07,134.019c वारयाम् आस तत् सैन्यं समन्ताद् भरतर्षभ 07,134.020a ततस् तु शरवर्षेण पार्थिवास् तम् अवारयन् 07,134.020c धनूंषि ते विधुन्वानाः शतशो ऽथ सहस्रशः 07,134.020e अयोधयन्त राधेयं शक्रं दैत्यगणा इव 07,134.021a शरवर्षं तु तत् कर्णः पार्थिवैः समुदीरितम् 07,134.021c शरवर्षेण महता समन्ताद् व्यकिरत् प्रभो 07,134.022a तद् युद्धम् अभवत् तेषां कृतप्रतिकृतैषिणाम् 07,134.022c यथा देवासुरे युद्धे शक्रस्य सह दानवैः 07,134.023a तत्राद्भुतम् अपश्याम सूतपुत्रस्य लाघवम् 07,134.023c यद् एनं समरे यत्ता नाप्नुवन्त परे युधि 07,134.024a निवार्य च शरौघांस् तान् पार्थिवानां महारथः 07,134.024c युगेष्व् ईषासु छत्रेषु ध्वजेषु च हयेषु च 07,134.024e आत्मनामाङ्कितान् बाणान् राधेयः प्राहिणोच् छितान् 07,134.025a ततस् ते व्याकुलीभूता राजानः कर्णपीडिताः 07,134.025c बभ्रमुस् तत्र तत्रैव गावः शीतार्दिता इव 07,134.026a हयानां वध्यमानानां गजानां रथिनां तथा 07,134.026c तत्र तत्राभ्यवेक्षामः संघान् कर्णेन पातितान् 07,134.027a शिरोभिः पतितै राजन् बाहुभिश् च समन्ततः 07,134.027c आस्तीर्णा वसुधा सर्वा शूराणाम् अनिवर्तिनाम् 07,134.028a हतैश् च हन्यमानैश् च निष्टनद्भिश् च सर्वशः 07,134.028c बभूवायोधनं रौद्रं वैवस्वतपुरोपमम् 07,134.029a ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम् 07,134.029c अश्वत्थामानम् आसाद्य तदा वाक्यम् उवाच ह 07,134.030a युध्यते ऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः 07,134.030c पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम् 07,134.030e कार्त्तिकेयेन विध्वस्ताम् आसुरीं पृतनाम् इव 07,134.031a दृष्ट्वैतां निर्जितां सेनां रणे कर्णेन धीमता 07,134.031c अभियात्य् एष बीभत्सुः सूतपुत्रजिघांसया 07,134.032a तद् यथा पश्यमानानां सूतपुत्रं महारथम् 07,134.032c न हन्यात् पाण्डवः संख्ये तथा नीतिर् विधीयताम् 07,134.033a ततो द्रौणिः कृपः शल्यो हार्दिक्यश् च महारथः 07,134.033c प्रत्युद्ययुस् तदा पार्थं सूतपुत्रपरीप्सया 07,134.033d*1148_01 बीभत्सुर् अपि राजेन्द्र पाञ्चालैर् अभिसंवृतः 07,134.034a आयान्तं दृश्य कौन्तेयं वृत्रं देवचमूम् इव 07,134.034c प्रत्युद्ययौ तदा कर्णो यथा शक्रः प्रतापवान् 07,134.035 धृतराष्ट्र उवाच 07,134.035a संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमोपमम् 07,134.035c कर्णो वैकर्तनः सूत प्रत्यपद्यत् किम् उत्तरम् 07,134.036a स ह्य् अस्पर्धत पार्थेन नित्यम् एव महारथः 07,134.036c आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणे 07,134.037a स तु तं सहसा प्राप्तं नित्यम् अत्यन्तवैरिणम् 07,134.037c कर्णो वैकर्तनः सूत किम् उत्तरम् अपद्यत 07,134.038 संजय उवाच 07,134.038a आयान्तं पाण्डवं दृष्ट्वा गजः प्रतिगजं यथा 07,134.038c असंभ्रान्ततरः कर्णः पर्त्युदीयाद् धनंजयम् 07,134.039a तम् आपतन्तं वेगेन वैकर्तनम् अजिह्मगैः 07,134.039c वारयाम् आस तेजस्वी पाण्डवः शत्रुतापनः 07,134.040a तं कर्णः शरजालेन छादयाम् आस मारिष 07,134.040c विव्याध च सुसंक्रुद्धः शरैस् त्रिभिर् अजिह्मगैः 07,134.040d*1149_01 गाण्डीवधनुषो मौर्वीं छित्त्वाच्युतम् अताडयत् 07,134.041a तस्य तल् लाघवं पार्थो नामृष्यत महाबलः 07,134.041b*1150_01 तूर्णं ज्यां च समारोप्य गाण्डीवे च नवां दृढाम् 07,134.041c तस्मै बांठशिलाधौतान् प्रसन्नाग्रान् अजिह्मगान् 07,134.042a प्राहिणोत् सूतपुत्राय त्रिंशतं शत्रुतापनः 07,134.042c विव्याध चैनं संरब्धो बाणेनैकेन वीर्यवान् 07,134.043a सव्ये भुजाग्रे बलवान् नाराचेन हसन्न् इव 07,134.043c तस्य विद्धस्य वेगेन कराच् चापं पपात ह 07,134.044a पुनर् आदाय तच् चापं निमेषार्धान् महाबलः 07,134.044c छादयाम् आस बाणौघैः फल्गुनं कृतहस्तवत् 07,134.045a शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत 07,134.045c व्यधमच् छरवर्षेण स्मयन्न् इव धनंजयः 07,134.046a तौ परस्परम् आसाद्य शरवर्षेण पार्थिव 07,134.046c छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ 07,134.047a तद् अद्भुतम् अभूद् युद्धं कर्णपाण्डवयोर् मृधे 07,134.047c क्रुद्धयोर् वाशिताहेतोर् वन्ययोर् गजयोर् इव 07,134.048a ततः पार्थो महेष्वासो दृष्ट्वा कर्णस्य विक्रमम् 07,134.048c मुष्टिदेशे धनुस् तस्य चिच्छेद त्वरयान्वितः 07,134.049a अश्वांश् च चतुरो भल्लैर् अनयद् यमसादनम् 07,134.049c सारथेश् च शिरः कायाद् अहरच् छत्रुतापनः 07,134.050a अथैनं छिन्नधन्वानं हताश्वं हतसारथिम् 07,134.050c विव्याध सायकैः पार्थश् चतुर्भिः पाण्डुनन्दनः 07,134.051a हताश्वात् तु रथात् तूर्णम् अवप्लुत्य नरर्षभः 07,134.051c आरुरोह रथं तूर्णं कृपस्य शरपीडितः 07,134.051d*1151_01 स नुन्नो ऽर्जुनबाणौघैर् आचितः शल्यको यथा 07,134.051d*1151_02 जीवितार्थम् अभिप्रेप्सुः कृपस्य रथम् आरुहत् 07,134.052a राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ 07,134.052c धनंजयशरैर् नुन्नाः प्राद्रवन्त दिशो दश 07,134.053a द्रवतस् तान् समालोक्य राजा दुर्योधनो नृप 07,134.053c निवर्तयाम् आस तदा वाक्यं चेदम् उवाच ह 07,134.054a अलं द्रुतेन वः शूरास् तिष्ठध्वं क्षत्रियर्षभाः 07,134.054c एष पार्थवधायाहं स्वयं गच्छामि संयुगे 07,134.054e अहं पार्थान् हनिष्यामि सपाञ्चालान् ससोमकान् 07,134.055a अद्य मे युध्यमानस्य सह गाण्डीवधन्वना 07,134.055c द्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये 07,134.056a अद्य मद्बाणजालानि विमुक्तानि सहस्रशः 07,134.056c द्रक्ष्यन्ति समरे योधाः शलभानाम् इवायतीः 07,134.057a अद्य बाणमयं वर्षं सृजतो मम धन्विनः 07,134.057c जीमूतस्येव घर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः 07,134.058a जेष्याम्य् अद्य रणे पार्थं सायकैर् नतपर्वभिः 07,134.058c तिष्ठध्वं समरे शूरा भयं त्यजत फल्गुनात् 07,134.059a न हि मद्वीर्यम् आसाद्य फल्गुनः प्रसहिष्यति 07,134.059c यथा वेलां समासाद्य सागरो मकरालयः 07,134.060a इत्य् उक्त्वा प्रययौ राजा सैन्येन महता वृतः 07,134.060c फल्गुनं प्रति दुर्धर्षः क्रोधसंरक्तलोचनः 07,134.061a तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस् तदा 07,134.061c अश्वत्थामानम् आसाद्य वाक्यम् एतद् उवाच ह 07,134.062a एष राजा महाबाहुर् अमर्षी क्रोधमूर्छितः 07,134.062c पतंगवृत्तिम् आस्थाय फल्गुनं योद्धुम् इच्छति 07,134.063a यावन् नः पश्यमानानां प्राणान् पार्थेन संगतः 07,134.063c न जह्यात् पुरुषव्याघ्रस् तावद् वारय कौरवम् 07,134.064a यावत् फल्गुनबाणानां गोचरं नाधिगच्छति 07,134.064c कौरवः पार्थिवो वीरस् तावद् वारय तं द्रुतम् 07,134.065a यावत् पार्थशरैर् घोरैर् निर्मुक्तोरगसंनिभैः 07,134.065c न भस्मीक्रियते राजा तावद् युद्धान् निवार्यताम् 07,134.066a अयुक्तम् इव पश्यामि तिष्ठत्स्व् अस्मासु मानद 07,134.066c स्वयं युद्धाय यद् राजा पार्थं यात्य् असहायवान् 07,134.067a दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना 07,134.067c युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः 07,134.068a मातुलेनैवम् उक्तस् तु द्रौणिः शस्त्रभृतां वरः 07,134.068c दुर्योधनम् इदं वाक्यं त्वरितं समभाषत 07,134.069a मयि जीवति गान्धारे न युद्धं गन्तुम् अर्हसि 07,134.069c माम् अनादृत्य कौरव्य तव नित्यं हितैषिणम् 07,134.070a न हि ते संभ्रमः कार्यः पार्थस्य विजयं प्रति 07,134.070c अहम् आवारयिष्यामि पार्थं तिष्ठ सुयोधन 07,134.071 दुर्योधन उवाच 07,134.071a आचार्यः पाण्डुपुत्रान् वै पुत्रवत् परिरक्षति 07,134.071c त्वम् अप्य् उपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम 07,134.072a मम वा मन्दभाग्यत्वान् मन्दस् ते विक्रमो युधि 07,134.072c धर्मराजप्रियार्थं वा द्रौपद्या वा न विद्म तत् 07,134.073a धिग् अस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः 07,134.073c सुखार्हाः परमं दुःखं प्राप्नुवन्त्य् अपराजिताः 07,134.074a को हि शस्त्रभृतां मुख्यो महेश्वरसमो युधि 07,134.074c शत्रून् न क्षपयेच् छक्तो यो न स्याद् गौतमीसुतः 07,134.075a अश्वत्थामन् प्रसीदस्व नाशयैतान् ममाहितान् 07,134.075c तवास्त्रगोचरे शक्ताः स्थातुं देवापि नानघ 07,134.076a पाञ्चालान् सोमकांश् चैव जहि द्रौणे सहानुगान् 07,134.076c वयं शेषान् हनिष्यामस् त्वयैव परिरक्षिताः 07,134.077a एते हि सोमका विप्र पाञ्चालाश् च यशस्विनः 07,134.077c मम सैन्येषु संरब्धा विचरन्ति दवाग्निवत् 07,134.078a तान् वारय महाबाहो केकयांश् च नरोत्तम 07,134.078c पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना 07,134.078d*1152_01 अश्वत्थामंस् त्वरायुक्तो याहि शीघ्रम् अरिंदम 07,134.079a आदौ वा यदि वा पश्चात् तवेदं कर्म मारिष 07,134.079c त्वम् उत्पन्नो महाबाहो पाञ्चालानां वधं प्रति 07,134.080a करिष्यसि जगत् सर्वम् अपाञ्चालं किलाच्युत 07,134.080c एवं सिद्धाब्रुवन् वाचो भविष्यति च तत् तथा 07,134.080d*1153_01 तस्मात् त्वं पुरुषव्याघ्र पाञ्चाल्ठजहि सानुगान् 07,134.081a न ते ऽस्त्रगोचरे शक्ताः स्थातुं देवाः सवासवाः 07,134.081c किम् उ पार्थाः सपाञ्चालाः सत्यम् एतद् वचो मम 07,134.081d*1154_01 न त्वां समर्थाः संग्रामे पाण्डवाः सह सोमकैः 07,134.081d*1154_02 बलाद् योधयितुं वीर सत्यम् एतद् ब्रवीमि ते 07,134.081d*1154_03 गच्छ गच्छ महाबाहो न नः कालात्ययो भवेत् 07,134.081d*1154_04 इयं हि द्रवते सेना पार्थसायकपीडिता 07,134.081d*1154_05 शक्तो ह्य् असि महाबाहो दिव्येन स्वेन तेजसा 07,134.081d*1154_06 निग्रहे पाण्डुपुत्राणां पाञ्चालानां च मानद 07,135.001 संजय उवाच 07,135.001a दुर्योधनेनैवम् उक्तो द्रौणिर् आहवदुर्मदः 07,135.001b*1155_01 चकारारिवधे यत्नम् इन्द्रो दैत्यवधे यथा 07,135.001c प्रत्युवाच महाबाहो यथा वदसि कौरव 07,135.001c*1156_01 **** **** तव पुत्रम् इदं वचः 07,135.001c*1156_02 सत्यम् एतन् महाबाहो 07,135.002a प्रिया हि पाण्डवा नित्यं मम चापि पितुश् च मे 07,135.002c तथैवावां प्रियौ तेषां न तु युद्धे कुरूद्वह 07,135.002e शक्तितस् तात युध्यामस् त्यक्त्वा प्राणान् अभीतवत् 07,135.003a अहं कर्णश् च शल्यश् च कृपो हार्दिक्य एव च 07,135.003c निमेषात् पाण्डवीं सेनां क्षपयेम नृपोत्तम 07,135.004a ते चापि कौरवीं सेनां निमेषार्धात् कुरूद्वह 07,135.004c क्षपयेयुर् महाबाहो न स्याम यदि संयुगे 07,135.005a युध्यतां पाण्डव्ठशक्त्या तेषां चास्मान् युयुत्सताम् 07,135.005c तेजस् तु तेज आसाद्य प्रशमं याति भारत 07,135.006a अशक्या तरसा जेतुं पाण्डवानाम् अनीकिनी 07,135.006c जीवत्सु पाण्डुपुत्रेषु तद् धि सत्यं ब्रवीमि ते 07,135.007a आत्मार्थं युध्यमानास् ते समर्थाः पाण्डुनन्दनाः 07,135.007c किमर्थं तव सैन्यानि न हनिष्यन्ति भारत 07,135.008a त्वं हि लुब्धतमो राजन् निकृतिज्ञश् च कौरव 07,135.008c सर्वातिशङ्की मानी च ततो ऽस्मान् अतिशङ्कसे 07,135.008d*1157_01 मन्ये त्वं कुत्सितो राजन् पापात्मा पापपूरुषः 07,135.008d*1157_02 अन्यान् अपि स नः क्षुद्र शङ्कसे पापभावितः 07,135.009a अहं तु यत्नम् आस्थाय त्वदर्थे त्यक्तजीवितः 07,135.009c एष गच्छामि संग्रामं त्वत्कृते कुरुनन्दन 07,135.010a योत्स्ये ऽहं शत्रुभिः सार्धं जेष्यामि च वरान् वरान् 07,135.010c पाञ्चालैः सह योत्स्यामि सोमकैः केकयैस् तथा 07,135.010e पाण्डवेयैश् च संग्रामे त्वत्प्रियार्थम् अरिंदम 07,135.011a अद्य मद्बाणनिर्दग्धाः पाञ्चालाः सोमकास् तथा 07,135.011c सिंहेनेवार्दिता गावो विद्रविष्यन्ति सर्वतः 07,135.012a अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम् 07,135.012c अश्वत्थाममयं लोकं मंस्यते सह सोमकैः 07,135.013a आगमिष्यति निर्वेदं धर्मपुत्रो युधिष्ठिरः 07,135.013c दृष्ट्वा विनिहतान् संख्ये पाञ्चालान् सोमकैः सह 07,135.014a ये मां युद्धे ऽभियोत्स्यन्ति तान् हनिष्यामि भारत 07,135.014c न हि ते वीर मुच्येरन् मद्बाह्वन्तरम् आगताः 07,135.015a एवम् उक्त्वा महाबाहुः पुत्रं दुर्योधनं तव 07,135.015c अभ्यवर्तत युद्धाय द्रावयन् सर्वधन्विनः 07,135.015e चिकीर्षुस् तव पुत्राणां प्रियं प्राणभृतां वरः 07,135.016a ततो ऽब्रवीत् सकैकेयान् पाञ्चालान् गौतमीसुतः 07,135.016c प्रहरध्वम् इतः सर्वे मम गात्रे महारथाः 07,135.016e स्थिरीभूताश् च युध्यध्वं दर्शयन्तो ऽस्त्रलाघवम् 07,135.017a एवम् उक्तास् तु ते सर्वे शस्त्रवृष्टिम् अपातयन् 07,135.017c द्रौणिं प्रति महाराज जलं जलधरा इव 07,135.018a तान् निहत्य शरान् द्रौणिर् दश वीरान् अपोथयत् 07,135.018c प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य चाभिभो 07,135.019a ते हन्यमानाः समरे पाञ्चालाः सृञ्जयास् तथा 07,135.019c परित्यज्य रणे द्रौणिं व्यद्रवन्त दिशो दश 07,135.020a तान् दृष्ट्वा द्रवतः शूरान् पाञ्चालान् सहसोमकान् 07,135.020c धृष्टद्युम्नो महाराज द्रौणिम् अभ्यद्रवद् युधि 07,135.021a ततः काञ्चनचित्राणां सजलाम्बुदनादिनाम् 07,135.021c वृतः शतेन शूराणां रथानाम् अनिवर्तिनाम् 07,135.022a पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महारथः 07,135.022c द्रौणिम् इत्य् अब्रवीद् वाक्यं दृष्ट्वा योधान् निपातितान् 07,135.023a आचार्यपुत्र दुर्बुद्धे किम् अन्यैर् निहतैस् तव 07,135.023c समागच्छ मया सार्धं यदि शूरो ऽसि संयुगे 07,135.023e अहं त्वां निहनिष्यामि तिष्ठेदानीं ममाग्रतः 07,135.024a ततस् तम् आचार्यसुतं धृष्टद्युम्नः प्रतापवान् 07,135.024c मर्मभिद्भिः शरैस् तीक्ष्णैर् जघान भरतर्षभ 07,135.025a ते तु पङ्क्तीकृता द्रौणिं शरा विविशुर् आशुगाः 07,135.025c रुक्मपुङ्खाः प्रसन्नाग्राः सर्वकायावदारणाः 07,135.025e मध्वर्थिन इवोद्दामा भ्रमराः पुष्पितं द्रुमम् 07,135.026a सो ऽतिविद्धो भृशं क्रुद्धः पदाक्रान्त इवोरगः 07,135.026c मानी द्रौणिर् असंभ्रान्तो बाणपाणिर् अभाषत 07,135.027a धृष्टद्युम्न स्थिरो भूत्वा मुहूर्तं प्रतिपालय 07,135.027c यावत् त्वां निशितैर् बाणैः प्रेषयामि यमक्षयम् 07,135.028a द्रौणिर् एवम् अथाभाष्य पार्षतं परवीरहा 07,135.028c छादयाम् आस बाणौघैः समन्ताल् लघुहस्तवत् 07,135.029a स छाद्यमानः समरे द्रौणिना युद्धदुर्मदः 07,135.029c द्रौणिं पाञ्चालतनयो वाग्भिर् आतर्जयत् तदा 07,135.030a न जानीषे प्रतिज्ञां मे विप्रोत्पत्तिं तथैव च 07,135.030c द्रोणं हत्वा किल मया हन्तव्यस् त्वं सुदुर्मते 07,135.030e ततस् त्वाहं न हन्म्य् अद्य द्रोणे जीवति संयुगे 07,135.031a इमां तु रजनीं प्राप्ताम् अप्रभातां सुदुर्मते 07,135.031c निहत्य पितरं ते ऽद्य ततस् त्वाम् अपि संयुगे 07,135.031e नेष्यामि मृत्युलोकायेत्य् एवं मे मनसि स्थितम् 07,135.032a यस् ते पार्थेषु विद्वेषो या भक्तिः कौरवेषु च 07,135.032c तां दर्शय स्थिरो भूत्वा न मे जीवन् विमोक्ष्यसे 07,135.033a यो हि ब्राह्मण्यम् उत्सृज्य क्षत्रधर्मरतो द्विजः 07,135.033c स वध्यः सर्वलोकस्य यथा त्वं पुरुषाधम 07,135.034a इत्य् उक्तः परुषं वाक्यं पार्षतेन द्विजोत्तमः 07,135.034c क्रोधम् आहारयत् तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् 07,135.035a निर्दहन्न् इव चक्षुर्भ्यां पार्षतं सो ऽभ्यवैक्षत 07,135.035c छादयाम् आस च शरैर् निःश्वसन् पन्नगो यथा 07,135.036a स छाद्यमानः समरे द्रौणिना राजसत्तम 07,135.036c सर्वपाञ्चालसेनाभिः संवृतो रथसत्तमः 07,135.037a नाकम्पत महाबाहुः स्वधैर्यं समुपाश्रितः 07,135.037c सायकांश् चैव विविधान् अश्वत्थाम्नि मुमोच ह 07,135.038a तौ पुनः संन्यवर्तेतां प्राणद्यूतपरे रणे 07,135.038c निवारयन्तौ बाणौघैः परस्परम् अमर्षिणौ 07,135.038e उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः 07,135.039a द्रौणिपार्षतयोर् युद्धं घोररूपं भयानकम् 07,135.039c दृष्ट्वा संपूजयाम् आसुः सिद्धचारणवातिकाः 07,135.040a शरौघैः पूरयन्तौ ताव् आकाशं प्रदिशस् तथा 07,135.040c अलक्ष्यौ समयुध्येतां महत् कृत्वा शरैस् तमः 07,135.041a नृत्यमानाव् इव रणे मण्डलीकृतकार्मुकौ 07,135.041c परस्परवधे यत्तौ परस्परजयैषिणौ 07,135.042a अयुध्येतां महाबाहू चित्रं लघु च सुष्ठु च 07,135.042c संपूज्यमानौ समरे योधमुख्यैः सहस्रशः 07,135.043a तौ प्रयुद्धौ रणे दृष्ट्वा वने वन्यौ गजाव् इव 07,135.043c उभयोः सेनयोर् हर्षस् तुमुलः समपद्यत 07,135.044a सिंहनादरवाश् चासन् दध्मुः शङ्खांश् च मारिष 07,135.044c वादित्राण्य् अभ्यवाद्यन्त शतशो ऽथ सहस्रशः 07,135.045a तस्मिंस् तु तुमुले युद्धे भीरूणां भयवर्धने 07,135.045c मुहूर्तम् इव तद् युद्धं समरूपं तदाभवत् 07,135.046a ततो द्रौणिर् महाराज पार्षतस्य महात्मनः 07,135.046c ध्वजं धनुस् तथा छत्रम् उभौ च पार्ष्णिसारथी 07,135.046e सूतम् अश्वांश् च चतुरो निहत्याभ्यद्रवद् रणे 07,135.047a पाञ्चालांश् चैव तान् सर्वान् बाणैः संनतपर्वभिः 07,135.047c व्यद्रावयद् अमेयात्मा शतशो ऽथ सहस्रशः 07,135.048a ततः प्रविव्यथे सेना पाण्डवी भरतर्षभ 07,135.048c दृष्ट्वा द्रौणेर् महत् कर्म वासवस्येव संयुगे 07,135.049a शतेन च शतं हत्वा पाञ्चालानां महारथः 07,135.049c त्रिभिश् च निशितैर् बाणैर् हत्वा त्रीन् वै महारथान् 07,135.050a द्रौणिर् द्रुपदपुत्रस्य फल्गुनस्य च पश्यतः 07,135.050c नाशयाम् आस पाञ्चालान् भूयिष्ठं ये व्यवस्थिताः 07,135.051a ते वध्यमानाः पाञ्चालाः समरे सह सृञ्जयैः 07,135.051c अगच्छन् द्रौणिम् उत्सृज्य विप्रकीर्णरथध्वजाः 07,135.052a स जित्वा समरे शत्रून् द्रोणपुत्रो महारथः 07,135.052c ननाद सुमहानादं तपान्ते जलदो यथा 07,135.053a स निहत्य बहूञ् शूरान् अश्वत्थामा व्यरोचत 07,135.053c युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः 07,135.054a संपूज्यमानो युधि कौरवेयैर्; विजित्य संख्ये ऽरिगणान् सहस्रशः 07,135.054c व्यरोचत द्रोणसुतः प्रतापवान्; यथा सुरेन्द्रो ऽरिगणान् निहत्य 07,136.001 संजय उवाच 07,136.001a ततो युधिष्ठिरश् चैव भीमसेनश् च पाण्डवः 07,136.001c द्रोणपुत्रं महाराज समन्तात् पर्यवारयन् 07,136.002a ततो दुर्योधनो राजा भारद्वाजेन संवृतः 07,136.002c अभ्ययात् पाण्डवान् संख्ये ततो युद्धम् अवर्तत 07,136.002e घोररूपं महाराज भीरूणां भयवर्धनम् 07,136.003a अम्बष्ठान् मालवान् वङ्ग्ठशिबींस् त्रैगर्तकान् अपि 07,136.003c प्राहिणोन् मृत्युलोकाय गणान् क्रुद्धो युधिष्ठिरः 07,136.004a अभीषाःठशूरसेनान् क्षत्रियान् युद्धदुर्मदान् 07,136.004c निकृत्य पृथिवीं चक्रे भीमः शोणितकर्दमाम् 07,136.005a यौधेयारट्टराजन्यान् मद्रकांश् च गणान् युधि 07,136.005c प्राहिणोन् मृत्युलोकाय किरीटी निशितैः शरैः 07,136.006a प्रगाढम् अञ्जोगतिभिर् नाराचैर् अभिपीडिताः 07,136.006c निपेतुर् द्विरदा भूमौ द्विशृङ्गा इव पर्वताः 07,136.007a निकृत्तैर् हस्तिहस्तैश् च लुठमानैस् ततस् ततः 07,136.007c रराज वसुधा कीर्णा विसर्पद्भिर् इवोरगैः 07,136.008a क्षिप्तैः कनकचित्रैश् च नृपच्छत्रैः क्षितिर् बभौ 07,136.008c द्यौर् इवादित्यचन्द्राद्यैर् ग्रहैः कीर्णा युगक्षये 07,136.009a हत प्रहरताभीता विध्यत व्यवकृन्तत 07,136.009c इत्य् आसीत् तुमुलः शब्दः शोणाश्वस्य रथं प्रति 07,136.010a द्रोणस् तु परमक्रुद्धो वायव्यास्त्रेण संयुगे 07,136.010c व्यधमत् तान् यथा वायुर् मेघान् इव दुरत्ययः 07,136.011a ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन् भयात् 07,136.011c पश्यतो भीमसेनस्य पार्थस्य च महात्मनः 07,136.012a ततः किरीटी भीमश् च सहसा संन्यवर्तताम् 07,136.012c महता रथवंशेन परिगृह्य बलं तव 07,136.013a बीभत्सुर् दक्षिणं पार्श्वम् उत्तरं तु वृकोदरः 07,136.013c भारद्वाजं शरौघाभ्यां महद्भ्याम् अभ्यवर्षताम् 07,136.014a तौ तदा सृञ्जयाश् चैव पाञ्चालाश् च महारथाः 07,136.014c अन्वगच्छन् महाराज मत्स्याश् च सह सोमकैः 07,136.015a तथैव तव पुत्रस्य रथोदाराः प्रहारिणः 07,136.015c महत्या सेनया सार्धं जग्मुर् द्रोणरथं प्रति 07,136.016a ततः सा भरती सेना वध्यमाना किरीटिना 07,136.016c तमसा निद्रया चैव पुनर् एव व्यदीर्यत 07,136.017a द्रोणेन वार्यमाणास् ते स्वयं तव सुतेन च 07,136.017c न शक्यन्ते महाराज योधा वारयितुं तदा 07,136.018a सा पाण्डुपुत्रस्य शरैर् दार्यमाणा महाचमूः 07,136.018c तमसा संवृते लोके व्यद्रवत् सर्वतोमुखी 07,136.019a उत्सृज्य शतशो वाहांस् तत्र के चिन् नराधिपाः 07,136.019c प्राद्रवन्त महाराज भयाविष्टाः समन्ततः 07,137.001 संजय उवाच 07,137.001a सोमदत्तं तु संप्रेक्ष्य विधुन्वानं महद् धनुः 07,137.001c सात्यकिः प्राह यन्तारं सोमदत्ताय मां वह 07,137.002a न ह्य् अहत्वा रणे शत्रुं बाह्लीकं कौरवाधमम् 07,137.002c निवर्तिष्ये रणात् सूत सत्यम् एतद् वचो मम 07,137.003a ततः संप्रेषयद् यन्ता सैन्धवांस् तान् महाजवान् 07,137.003c तुरङ्गम्ठशङ्खवर्णान् सर्वशब्दातिगान् रणे 07,137.004a ते ऽवहन् युयुधानं तु मनोमारुतरंहसः 07,137.004c यथेन्द्रं हरयो राजन् पुरा दैत्यवधोद्यतम् 07,137.005a तम् आपतन्तं संप्रेक्ष्य सात्वतं रभसं रणे 07,137.005c सोमदत्तो महाबाहुर् असंभ्रान्तो ऽभ्यवर्तत 07,137.006a विमुञ्चञ् शरवर्षाणि पर्जन्य इव वृष्टिमान् 07,137.006c छादयाम् आस शैनेयं जलदो भास्करं यथा 07,137.007a असंभ्रान्तश् च समरे सात्यकिः कुरुपुंगवम् 07,137.007c छादयाम् आस बाणौघैः समन्ताद् भरतर्षभ 07,137.008a सोमदत्तस् तु तं षष्ट्या विव्याधोरसि माधवम् 07,137.008c सात्यकिश् चापि तं राजन्न् अविध्यत् सायकैः शितैः 07,137.008d*1158_01 सात्यकिः प्रतिविव्याध सोमदत्तं शितैः शरैः 07,137.009a ताव् अन्योन्यं शरैः कृत्तौ व्यराजेतां नरर्षभौ 07,137.009c सुपुष्पौ पुष्पसमये पुष्पिताव् इव किंशुकौ 07,137.010a रुधिरोक्षितसर्वाङ्गौ कुरुवृष्णियशस्करौ 07,137.010c परस्परम् अवेक्षेतां दहन्ताव् इव लोचनैः 07,137.011a रथमण्डलमार्गेषु चरन्ताव् अरिमर्दनौ 07,137.011c घोररूपौ हि ताव् आस्तां वृष्टिमन्ताव् इवाम्बुदौ 07,137.012a शरसंभिन्नगात्रौ तौ सर्वतः शकलीकृतौ 07,137.012c श्वाविधाव् इव राजेन्द्र व्यदृष्येतां शरक्षतौ 07,137.013a सुवर्णपुङ्खैर् इषुभिर् आचितौ तौ व्यरोचताम् 07,137.013c खद्योतैर् आवृतौ राजन् प्रावृषीव वनस्पती 07,137.014a संप्रदीपितसर्वाङ्गौ सायकैस् तौ महारथौ 07,137.014c अदृश्येतां रणे क्रुद्धाव् उल्काभिर् इव कुञ्जरौ 07,137.015a ततो युधि महाराज सोमदत्तो महारथः 07,137.015c अर्धचन्द्रेण चिच्छेद माधवस्य महद् धनुः 07,137.016a अथैनं पञ्चविंशत्या सायकानां समार्पयत् 07,137.016c त्वरमाणस् त्वराकाले पुनश् च दशभिः शरैः 07,137.017a अथान्यद् धनुर् आदाय सात्यकिर् वेगवत्तरम् 07,137.017c पञ्चभिः सायकैस् तूर्णं सोमदत्तम् अविध्यत 07,137.018a ततो ऽपरेण भल्लेन ध्वजं चिच्छेद काञ्चनम् 07,137.018c बाह्लीकस्य रणे राजन् सात्यकिः प्रहसन्न् इव 07,137.019a सोमदत्तस् त्व् असंभ्रान्तो दृष्ट्वा केतुं निपातितम् 07,137.019c शैनेयं पञ्चविंशत्या सायकानां समाचिनोत् 07,137.020a सात्वतो ऽपि रणे क्रुद्धः सोमदत्तस्य धन्विनः 07,137.020c धनुश् चिच्छेद समरे क्षुरप्रेण शितेन ह 07,137.021a अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम् 07,137.021c आचिनोद् बहुधा राजन् भग्नदंष्ट्रम् इव द्विपम् 07,137.022a अथान्यद् धनुर् आदाय सोमदत्तो महारथः 07,137.022c सात्यकिं छादयाम् आस शरवृष्ट्या महाबलः 07,137.023a सोमदत्तं तु संक्रुद्धो रणे विव्याध सात्यकिः 07,137.023c सात्यकिं चेषुजालेन सोमदत्तो अपीडयत् 07,137.024a दशभिः सात्वतस्यार्थे भीमो ऽहन् बाह्लिकात्मजम् 07,137.024c सोमदत्तो ऽप्य् असंभ्रान्तः शैनेयम् अवधीच् छरैः 07,137.025a ततस् तु सात्वतस्यार्थे भैमसेनिर् नवं दृढम् 07,137.025c मुमोच परिघं घोरं सोमदत्तस्य वक्षसि 07,137.026a तम् आपतन्तं वेगेन परिघं घोरदर्शनम् 07,137.026c द्विधा चिच्छेद समरे प्रहसन्न् इव कौरवः 07,137.027a स पपात द्विधा छिन्न आयसः परिघो महान् 07,137.027c महीधरस्येव महच् छिखरं वज्रदारितम् 07,137.028a ततस् तु सात्यकी राजन् सोमदत्तस्य संयुगे 07,137.028c धनुश् चिच्छेद भल्लेन हस्तावापं च पञ्चभिः 07,137.029a चतुर्भिस् तु शरैस् तूर्णं चतुरस् तुरगोत्तमान् 07,137.029c समीपं प्रेषयाम् आस प्रेतराजस्य भारत 07,137.030a सारथेश् च शिरः कायाद् भल्लेन नतपर्वणा 07,137.030c जहार रथशार्दूलः प्रहसञ् शिनिपुंगवः 07,137.031a ततः शरं महाघोरं ज्वलन्तम् इव पावकम् 07,137.031c मुमोच सात्वतो राजन् स्वर्णपुङ्खं शिलाशितम् 07,137.032a स विमुक्तो बलवता शैनेयेन शरोत्तमः 07,137.032c घोरस् तस्योरसि विभो निपपाताशु भारत 07,137.033a सो ऽतिविद्धो बलवता सात्वतेन महारथः 07,137.033c सोमदत्तो महाबाहुर् निपपात ममार च 07,137.034a तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः 07,137.034b*1159_01 पाण्डवाश् च महाराज सह मद्रैः प्रभद्रकैः 07,137.034c महता शरवर्षेण युयुधानम् उपाद्रवन् 07,137.035a छाद्यमानं शरैर् दृष्ट्वा युयुधानं युधिष्ठिरः 07,137.035c महत्या सेनया सार्धं द्रोणानीकम् उपाद्रवत् 07,137.036a ततो युधिष्ठिरः क्रुद्धस् तावकानां महाबलम् 07,137.036c शरैर् विद्रावयाम् आस भारद्वाजस्य पश्यतः 07,137.037a सैन्यानि द्रावयन्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम् 07,137.037c अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः 07,137.038a ततः सुनिशितैर् बाणैः पार्थं विव्याध सप्तभिः 07,137.038b*1160_01 युधिष्ठिरो ऽपि संक्रुद्धः प्रतिविव्याध पञ्चभिः 07,137.038c सो ऽतिविद्धो महाबाहुः सृक्किणी परिसंलिहन् 07,137.038e युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकम् एव च 07,137.039a स छिन्नधन्वा त्वरितस् त्वराकाले नृपोत्तमः 07,137.039c अन्यद् आदत्त वेगेन कार्मुकं समरे दृढम् 07,137.040a ततः शरसहस्रेण द्रोणं विव्याध पार्थिवः 07,137.040c साश्वसूतध्वजरथं तद् अद्भुतम् इवाभवत् 07,137.041a ततो मुहूर्तं व्यथितः शरघातप्रपीडितः 07,137.041c निषसाद रथोपस्थे द्रोणो भरतसत्तम 07,137.042a प्रतिलभ्य ततः संज्ञां मुहूर्ताद् द्विजसत्तमः 07,137.042c क्रोधेन महताविष्टो वायव्यास्त्रम् अवासृजत् 07,137.043a असंभ्रान्तस् ततः पार्थो धनुर् आकृष्य वीर्यवान् 07,137.043c तद् अस्त्रम् अस्त्रेण रणे स्तम्भयाम् आस भारत 07,137.043d*1161_01 चिच्छेद च धनुर् दीर्घं ब्राह्मणस्य च पाण्डवः 07,137.043d*1161_02 अथान्यद् धनुर् आदाय द्रोणः क्षत्रियमर्दनः 07,137.043d*1161_03 तद् अप्य् अस्य शितैर् भल्लैश् चिच्छेद कुरुपुंगवः 07,137.044a ततो ऽब्रवीद् वासुदेवः कुन्तीपुत्रं युधिष्ठिरम् 07,137.044c युधिष्ठिर महाबाहो यत् त्वा वक्ष्यामि तच् छृणु 07,137.045a उपारमस्व युद्धाय द्रोणाद् भरतसत्तम 07,137.045c गृध्यते हि सदा द्रोणो ग्रहणे तव संयुगे 07,137.046a नानुरूपम् अहं मन्ये युद्धम् अस्य त्वया सह 07,137.046c यो ऽस्य सृष्टो विनाशाय स एनं श्वो हनिष्यति 07,137.047a परिवर्ज्य गुरुं याहि यत्र राजा सुयोधनः 07,137.047b*1162_01 राजा राज्ञा हि योद्धव्यो नाराज्ञा युद्धम् इष्यते 07,137.047b*1162_02 तत्र त्वं व्रज कौन्तेय हस्त्यश्वरथसंवृतः 07,137.047b*1162_03 यावन् मात्रेण च मया सहायेन धनंजयः 07,137.047c भीमश् च रथशार्दूलो युध्यते कौरवैः सह 07,137.048a वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः 07,137.048c मुहूर्तं चिन्तयित्वा तु ततो दारुणम् आहवम् 07,137.049a प्रायाद् द्रुतम् अमित्रघ्नो यत्र भीमो व्यवस्थितः 07,137.049c विनिघ्नंस् तावकान् योधान् व्यादितास्य इवान्तकः 07,137.050a रथघोषेण महता नादयन् वसुधातलम् 07,137.050c पर्जन्य इव घर्मान्ते नादयन् वै दिशो दश 07,137.051a भीमस्य निघ्नतः शत्रून् पार्ष्णिं जग्राह पाण्डवः 07,137.051b*1163_01 महता रथवंशेन दवाग्निर् इव चोत्थितः 07,137.051b*1163_02 भीमान्तिकम् उपायाते राजराजे युधिष्ठिरे 07,137.051b*1163_03 निवृत्ते कौरवान् हन्तुं विष्णुवाक्यप्रणोदिते 07,137.051c द्रोणो ऽपि पाण्डुपाञ्चालान् व्यधमद् रजनीमुखे 07,137.051d*1164_01 नादयंस् तलघोषेण तव सैन्यानि मारिष 07,138.001 संजय उवाच 07,138.001a वर्तमाने तथा युद्धे घोररूपे भयावहे 07,138.001c तमसा संवृते लोके रजसा च महीपते 07,138.001e नापश्यन्त रणे योधाः परस्परम् अवस्थिताः 07,138.002a अनुमानेन संज्ञाभिर् युद्धं तद् ववृते महत् 07,138.002c नरनागाश्वमथनं परमं लोमहर्षणम् 07,138.003a द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः 07,138.003c अन्योन्यं क्षोभयाम् आसुः सैन्यानि नृपसत्तम 07,138.004a वध्यमानानि सैन्यानि समन्तात् तैर् महारथैः 07,138.004c तमसा रजसा चैव समन्ताद् विप्रदुद्रुवुः 07,138.005a ते सर्वतो विद्रवन्तो योधा वित्रस्तचेतसः 07,138.005c अहन्यन्त महाराज धावमानाश् च संयुगे 07,138.006a महारथसहस्राणि जघ्नुर् अन्योन्यम् आहवे 07,138.006c अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते 07,138.007a ततः सर्वाणि सैन्यानि सेनागोपाश् च भारत 07,138.007c व्यमुह्यन्त रणे तत्र तमसा संवृते सति 07,138.008 धृतराष्ट्र उवाच 07,138.008a तेषां संलोड्यमानानां पाण्डवैर् निहतौजसाम् 07,138.008c अन्धे तमसि मग्नानाम् आसीत् का वो मतिस् तदा 07,138.009a कथं प्रकाशस् तेषां वा मम सैन्येषु वा पुनः 07,138.009c बभूव लोके तमसा तथा संजय संवृते 07,138.010 संजय उवाच 07,138.010a ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै 07,138.010c सेनागोप्तॄन् अथादिश्य पुनर् व्यूहम् अकल्पयत् 07,138.011a द्रोणः पुरस्ताज् जघने तु शल्यस्; तथा द्रौणिः पार्श्वतः सौबलश् च 07,138.011c स्वयं तु सर्वाणि बलानि राजन्; राजाभ्ययाद् गोपयन् वै निशायाम् 07,138.012a उवाच सर्वांश् च पदातिसंघान्; दुर्योधनः पार्थिव सान्त्वपूर्वम् 07,138.012c उत्सृज्य सर्वे परमायुधानि; गृह्णीत हस्तैर् ज्वलितान् प्रदीपान् 07,138.013a ते चोदिताः पार्थिवसत्तमेन; ततः प्रहृष्टा जगृहुः प्रदीपान् 07,138.013b*1165_01 देवर्षिगन्धर्वसुरर्षिसङ्घा 07,138.013b*1165_02 विद्याधराश् चाप्सरसां गणाश् च 07,138.013b*1165_03 नागाः सयक्षोरगकिन्नराश् च 07,138.013b*1165_04 हृष्टा दिविस्था जगृहुः प्रदीपान् 07,138.013b*1165_05 दिग्दैवतेभ्यश् च समापतन्तो 07,138.013b*1165_06 'दृश्यन्त दीपाः ससुगन्धितैलाः 07,138.013b*1165_07 विशेषतो नारदपर्वताभ्यां 07,138.013b*1165_08 संबोध्यमानाः कुरुपाण्डवार्थम् 07,138.013c सा भूय एव ध्वजिनी विभक्ता; व्यरोचताग्निप्रभया निशायाम् 07,138.014a महाधनैर् आभरणैश् च दिव्यैः; शस्त्रैः प्रदीप्तैर् अभिसंपतद्भिः 07,138.014b*1166_01 रथे रथे पञ्च विदीपकास् तु 07,138.014b*1166_02 प्रदीपकास् तत्र गजे त्रयश् च 07,138.014b*1166_03 प्रत्यश्वम् एकश् च महाप्रदीपः 07,138.014b*1166_04 कृतास् तु तैः पाण्डवैः कौरवेयैः 07,138.014c क्षणेन सर्वे विहिताः प्रदीपा; व्यदीपयंश् च ध्वजिनीं तदाशु 07,138.015a सर्वास् तु सेना व्यतिसेव्यमानाः; पदातिभिः पावकतैलहस्तैः 07,138.015c प्रकाश्यमाना ददृशुर् निशायां; यथान्तरिक्षे जलदास् तडिद्भिः 07,138.016a प्रकाशितायां तु तथा ध्वजिन्यां; द्रोणो ऽग्निकल्पः प्रतपन् समन्तात् 07,138.016c रराज राजेन्द्र सुवर्णवर्मा; मध्यं गतः सूर्य इवांशुमाली 07,138.017a जाम्बूनदेष्व् आभरणेषु चैव; निष्केषु शुद्धेषु शरावरेषु 07,138.017c पीतेषु शस्त्रेषु च पावकस्य; प्रतिप्रभास् तत्र ततो बभूवुः 07,138.018a गदाश् च शैक्याः परिघाश् च शुभ्रा; रथेषु शक्त्यश् च विवर्तमानाः 07,138.018c प्रतिप्रभा रश्मिभिर् आजमीढ; पुनः पुनः संजनयन्ति दीप्ताः 07,138.019a छत्राणि बालव्यजनानुषङ्गा; दीप्ता महोल्काश् च तथैव राजन् 07,138.019c व्याघूर्णमानाश् च सुवर्णमाला; व्यायच्छतां तत्र तदा विरेजुः 07,138.020a शस्त्रप्रभाभिश् च विराजमानं; दीपप्रभाभिश् च तदा बलं तत् 07,138.020c प्रकाशितं चाभरणप्रभाभिर्; भृशं प्रकाशं नृपते बभूव 07,138.021a पीतानि शस्त्राण्य् असृगुक्षितानि; वीरावधूतानि तनुद्रुहाणि 07,138.021c दीप्तां प्रभां प्राजनयन्त तत्र; तपात्यये विद्युद् इवान्तरिक्षे 07,138.022a प्रकम्पितानाम् अभिघातवेगैर्; अभिघ्नतां चापततां जवेन 07,138.022c वक्त्राण्य् अशोभन्त तदा नराणां; वाय्वीरितानीव महाम्बुजानि 07,138.023a महावने दाव इव प्रदीप्ते; यथा प्रभा भास्करस्यापि नश्येत् 07,138.023c तथा तवासीद् ध्वजिनी प्रदीप्ता; महाभये भारत भीमरूपा 07,138.024a तत् संप्रदीप्तं बलम् अस्मदीयं; निशाम्य पार्थास् त्वरितास् तथैव 07,138.024c सर्वेषु सैन्येषु पदातिसंघान्; अचोदयंस् ते ऽथ चक्रुः प्रदीपान् 07,138.025a गजे गजे सप्त कृताः प्रदीपा; रथे रथे चैव दश प्रदीपाः 07,138.025c द्वाव् अश्वपृष्ठे परिपार्श्वतो ऽन्ये; ध्वजेषु चान्ये जघनेषु चान्ये 07,138.026a सेनासु सर्वासु च पार्श्वतो ऽन्ये; पश्चात् पुरस्ताच् च समन्ततश् च 07,138.026c मध्ये तथान्ये ज्वलिताग्निहस्ताः; सेनाद्वये ऽपि स्म नरा विचेरुः 07,138.027a सर्वेषु सैन्येषु पदातिसंघा; व्यामिश्रिता हस्तिरथाश्ववृन्दैः 07,138.027c मध्ये तथान्ये ज्वलिताग्निहस्ता; व्यदीपयन् पाण्डुसुतस्य सेनाम् 07,138.027d*1167_01 व्यदीपयंस् ते ध्वजिनीं प्रदीप्तां 07,138.027d*1167_02 तथा बलं पाण्डवेयाभिगुप्तम् 07,138.028a तेन प्रदीप्तेन तथा प्रदीप्तं; बलं तद् आसीद् बलवद् बलेन 07,138.028c भाः कुर्वता भानुमता ग्रहेण; दिवाकरेणाग्निर् इवाभितप्तः 07,138.029a तयोः प्रभाः पृथिवीम् अन्तरिक्षं; सर्वा व्यतिक्रम्य दिशश् च वृद्धाः 07,138.029c तेन प्रकाशेन भृशं प्रकाशं; बभूव तेषां तव चैव सैन्यम् 07,138.030a तेन प्रकाशेन दिवंगमेन; संबोधिता देवगणाश् च राजन् 07,138.030c गन्धर्वयक्षासुरसिद्धसंघाः; समागमन्न् अप्सरसश् च सर्वाः 07,138.031a तद् देवगन्धर्वसमाकुलं च; यक्षासुरेन्द्राप्सरसां गणैश् च 07,138.031c हतैश् च वीरैर् दिवम् आरुहद्भिर्; आयोधनं दिव्यकल्पं बभूव 07,138.032a रथाश्वनागाकुलदीपदीप्तं; संरब्धयोधाहतविद्रुताश्वम् 07,138.032c महद् बलं व्यूढरथाश्वनागं; सुरासुरव्यूहसमं बभूव 07,138.033a तच् छक्तिसंघाकुलचण्डवातं; महारथाभ्रं रथवाजिघोषम् 07,138.033c शस्त्रौघवर्षं रुधिराम्बुधारं; निशि प्रवृत्तं नरदेवयुद्धम् 07,138.034a तस्मिन् महाग्निप्रतिमो महात्मा; संतापयन् पाण्डवान् विप्रमुख्यः 07,138.034c गभस्तिभिर् मध्यगतो यथार्को; वर्षात्यये तद्वद् अभून् नरेन्द्र 07,139.001 संजय उवाच 07,139.001a प्रकाशिते तथा लोके रजसा च तमोवृते 07,139.001c समाजग्मुर् अथो वीराः परस्परवधैषिणः 07,139.002a ते समेत्य रणे राजञ् शस्त्रप्रासासिधारिणः 07,139.002c परस्परम् उदैक्षन्त परस्परकृतागसः 07,139.003a प्रदीपानां सहस्रैश् च दीप्यमानैः समन्ततः 07,139.003b*1168_01 रत्नाचितैः स्वर्णदण्डैर् गन्धतैलावसेचितैः 07,139.003b*1168_02 देवगन्धर्वदीपाद्यैः प्रभाभिर् अधिकोज्ज्वलैः 07,139.003c विरराज तदा भूमिर् द्यौर् ग्रहैर् इव भारत 07,139.004a उल्काशतैः प्रज्वलितै रणभूमिर् व्यराजत 07,139.004c दह्यमानेव लोकानाम् अभावे वै वसुंधरा 07,139.005a प्रादीप्यन्त दिशः सर्वाः प्रदीपैस् तैः समन्ततः 07,139.005c वर्षाप्रदोषे खद्योतैर् वृता वृक्षा इवाबभुः 07,139.006a असज्जन्त ततो वीरा वीरेष्व् एव पृथक् पृथक् 07,139.006c नागा नागैः समाजग्मुस् तुरगाः सह वाजिभिः 07,139.007a रथा रथवरैर् एव समाजग्मुर् मुदान्विताः 07,139.007c तस्मिन् रात्रिमुखे घोरे पुत्रस्य तव शासनात् 07,139.007d*1169_01 चतुरङ्गस्य सैन्यस्य संपातश् च महान् अभूत् 07,139.008a ततो ऽर्जुनो महाराज कौरवाणाम् अनीकिनीम् 07,139.008c व्यधमत् त्वरया युक्तः क्षपयन् सर्वपार्थिवान् 07,139.009 धृतराष्ट्र उवाच 07,139.009a तस्मिन् प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम् 07,139.009c अमृष्यमाणे दुर्धर्षे किं व आसीन् मनस् तदा 07,139.010a किम् अमन्यन्त सैन्यानि प्रविष्टे शत्रुतापने 07,139.010c दुर्योधनश् च किं कृत्यं प्राप्तकालम् अमन्यत 07,139.011a के चैनं समरे वीरं प्रत्युद्ययुर् अरिंदमम् 07,139.011b*1170_01 द्रोणं च के व्यरक्षन्त प्रविष्टे श्वेतवाहने 07,139.011c के ऽरक्षन् दक्षिणं चक्रं के च द्रोणस्य सव्यतः 07,139.012a के पृष्ठतो ऽस्य ह्य् अभवन् वीरा वीरस्य युध्यतः 07,139.012c के पुरस्ताद् अगच्छन्त निघ्नतः शात्रवान् रणे 07,139.013a यत् प्राविशन् महेष्वासः पाञ्चालान् अपराजितः 07,139.013c नृत्यन्न् इव नरव्याघ्रो रथमार्गेषु वीर्यवान् 07,139.014a ददाह च शरैर् द्रोणः पाञ्चालानां रथव्रजान् 07,139.014c धूमकेतुर् इव क्रुद्धः स कथं मृत्युम् ईयिवान् 07,139.015a अव्यग्रान् एव हि परान् कथयस्य् अपराजितान् 07,139.015b*1171_01 हृष्टानुदीर्णान् संग्रामे न तु संजय मामकान् 07,139.015c हतांश् चैव विषण्णांश् च विप्रकीर्णांश् च शंससि 07,139.015e रथिनो विरथांश् चैव कृतान् युद्धेषु मामकान् 07,139.016 संजय उवाच 07,139.016a द्रोणस्य मतम् आज्ञाय योद्धुकामस्य तां निशाम् 07,139.016c दुर्योधनो महाराज वश्यान् भ्रातॄन् अभाषत 07,139.017a विकर्णं चित्रसेनं च महाबाहुं च कौरवम् 07,139.017c दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः 07,139.018a द्रोणं यत्ताः पराक्रान्ताः सर्वे रक्षत पृष्ठतः 07,139.018c हार्दिक्यो दक्षिणं चक्रं शल्यश् चैवोत्तरं तथा 07,139.019a त्रिगर्तानां च ये शूरा हतशिष्टा महारथाः 07,139.019c तांश् चैव सर्वान् पुत्रस् ते समचोदयद् अग्रतः 07,139.020a आचार्यो हि सुसंयत्तो भृशं यत्ताश् च पाण्डवाः 07,139.020c तं रक्षत सुसंयत्ता निघ्नन्तं शात्रवान् रणे 07,139.021a द्रोणो हि बलवान् युद्धे क्षिप्रहस्तः पराक्रमी 07,139.021c निर्जयेत् त्रिदशान् युद्धे किम् उ पार्थान् ससोमकान् 07,139.022a ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः 07,139.022c द्रोणं रक्षत पाञ्चाल्याद् धृष्टद्युम्नान् महारथात् 07,139.023a पाण्डवेयेषु सैन्येषु योधं पश्याम्य् अहं न तम् 07,139.023c यो जयेत रणे द्रोणं धृष्टद्युम्नाद् ऋते नृपाः 07,139.024a तस्य सर्वात्मना मन्ये भारद्वाजस्य रक्षणम् 07,139.024c स गुप्तः सोमकान् हन्यात् सृञ्जयांश् च सराजकान् 07,139.025a सृञ्जयेष्व् अथ सर्वेषु निहतेषु चमूमुखे 07,139.025c धृष्टद्युम्नं रणे द्रौणिर् नाशयिष्यत्य् असंशयम् 07,139.026a तथार्जुनं रणे कर्णो विजेष्यति महारथः 07,139.026c भीमसेनम् अहं चापि युद्धे जेष्यामि दंशितः 07,139.026d*1172_01 शेषांश् च पाण्डवान् योधाः प्रसभं हीनतेजसः 07,139.027a सो ऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति 07,139.027c तस्माद् रक्षत संग्रामे द्रोणम् एव महारथाः 07,139.028a इत्य् उक्त्वा भरतश्रेष्ठ पुत्रो दुर्योधनस् तव 07,139.028c व्यादिदेश ततः सैन्यं तस्मिंस् तमसि दारुणे 07,139.029a ततः प्रववृते युद्धं रात्रौ तद् भरतर्षभ 07,139.029c उभयोः सेनयोर् घोरं विजयं प्रति काङ्क्षिणोः 07,139.030a अर्जुनः कौरवं सैन्यम् अर्जुनं चापि कौरवाः 07,139.030c नानाशस्त्रसमावापैर् अन्योन्यं पर्यपीडयन् 07,139.031a द्रौणिः पाञ्चालराजानं भारद्वाजश् च सृञ्जयान् 07,139.031c छादयाम् आसतुः संख्ये शरैः संनतपर्वभिः 07,139.032a पाण्डुपाञ्चालसेनानां कौरवाणां च मारिष 07,139.032c आसीन् निष्टानको घोरो निघ्नताम् इतरेतरम् 07,139.033a नैवास्माभिर् न पूर्वैर् नो दृष्टं पूर्वं तथाविधम् 07,139.033c युद्धं यादृशम् एवासीत् तां रात्रिं सुमहाभयम् 07,140.001 संजय उवाच 07,140.001a वर्तमाने तथा रौद्रे रात्रियुद्धे विशां पते 07,140.001b*1173_01 मनुष्यनरनागानाम् अभावाय नराधिप 07,140.001b*1173_02 युधिष्ठिरो ऽब्रवीद् राजा स्वान् योधान् मनुजाधिप 07,140.001c सर्वभूतक्षयकरे धर्मपुत्रो युधिष्ठिरः 07,140.002a अब्रवीत् पाण्डवांश् चैव पाञ्चालांश् च ससोमकान् 07,140.002c अभ्यद्रवत गच्छध्वं द्रोणम् एव जिघांसया 07,140.003a राज्ञस् ते वचनाद् राजन् पाञ्चालाः सोमकास् तथा 07,140.003c द्रोणम् एवाभ्यवर्तन्त नदन्तो भैरवान् रवान् 07,140.004a तान् वयं प्रतिगर्जन्तः प्रत्युद्यातास् त्व् अमर्षिताः 07,140.004c यथाशक्ति यथोत्साहं यथासत्त्वं च संयुगे 07,140.005a कृतवर्मा च हार्दिक्यो युधिष्ठिरम् उपाद्रवत् 07,140.005c द्रोणं प्रति जिघांसन्तं मत्तो मत्तम् इव द्विपम् 07,140.005d*1174_01 धृष्टद्युम्नो महाराज द्रोणम् एवान्वपद्यत 07,140.006a शैनेयं शरवर्षाणि विकिरन्तं समन्ततः 07,140.006c अभ्ययात् कौरवो राजन् भूरिः संग्राममूर्धनि 07,140.007a सहदेवम् अथायान्तं द्रोणप्रेप्सुं महारथम् 07,140.007c कर्णो वैकर्तनो राजन् वारयाम् आस पाण्डवम् 07,140.008a भीमसेनम् अथायान्तं व्यादितास्यम् इवान्तकम् 07,140.008c स्वयं दुर्योधनो युद्धे प्रतीपं मृत्युम् आव्रजत् 07,140.009a नकुलं च युधां श्रेष्ठं सर्वयुद्धविशारदम् 07,140.009c शकुनिः सौबलो राजन् वारयाम् आस सत्वरः 07,140.010a शिखण्डिनम् अथायान्तं रथेन रथिनां वरम् 07,140.010c कृपो शारद्वतो राजन् वारयाम् आस संयुगे 07,140.011a प्रतिविन्ध्यम् अथायान्तं मयूरसदृशैर् हयैः 07,140.011c दुःशासनो महाराज यत्तो यत्तम् अवारयत् 07,140.012a भैमसेनिम् अथायान्तं मायाशतविशारदम् 07,140.012c अश्वत्थामा पितुर् मानं कुर्वाणः प्रत्यषेधयत् 07,140.013a द्रुपदं वृषसेनस् तु ससैन्यं सपदानुगम् 07,140.013c वारयाम् आस समरे द्रोणप्रेप्सुं महारथम् 07,140.014a विराटं द्रुतम् आयान्तं द्रोणस्य निधनं प्रति 07,140.014c मद्रराजः सुसंक्रुद्धो वारयाम् आस भारत 07,140.015a शतानीकम् अथायान्तं नाकुलिं रभसं रणे 07,140.015c चित्रसेनो रुरोधाशु शरैर् द्रोणवधेप्सया 07,140.016a अर्जुनं च युधां श्रेष्ठं प्राद्रवन्तं महारथम् 07,140.016c अलम्बुसो महाराज राक्षसेन्द्रो न्यवारयत् 07,140.017a तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवान् रणे 07,140.017c धृष्टद्युम्नो ऽथ पाञ्चाल्यो हृष्टरूपम् अवारयत् 07,140.018a तथान्यान् पाण्डुपुत्राणां समायातान् महारथान् 07,140.018c तावका रथिनो राजन् वारयाम् आसुर् ओजसा 07,140.019a गजारोहा गजैस् तूर्णं संनिपत्य महामृधे 07,140.019c योधयन्तः स्म दृश्यन्ते शतशो ऽथ सहस्रशः 07,140.020a निशीथे तुरगा राजन्न् आद्रवन्तः परस्परम् 07,140.020c समदृश्यन्त वेगेन पक्षवन्त इवाद्रयः 07,140.021a सादिनः सादिभिः सार्धं प्रासशक्त्यृष्टिपाणयः 07,140.021c समागच्छन् महाराज विनदन्तः पृथक् पृथक् 07,140.022a नरास् तु बहवस् तत्र समाजग्मुः परस्परम् 07,140.022c गदाभिर् मुसलैश् चैव नानाशस्त्रैश् च संघशः 07,140.023a कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम् 07,140.023c वारयाम् आस संक्रुद्धो वेलेवोद्वृत्तम् अर्णवम् 07,140.024a युधिष्ठिरस् तु हार्दिक्यं विद्ध्वा पञ्चभिर् आशुगैः 07,140.024c पुनर् विव्याध विंशत्या तिष्ठ तिष्ठेति चाब्रवीत् 07,140.025a कृतवर्मा तु संक्रुद्धो धर्मपुत्रस्य मारिष 07,140.025c धनुश् चिच्छेद भल्लेन तं च विव्याध सप्तभिः 07,140.026a अथान्यद् धनुर् आदाय धर्मपुत्रो युधिष्ठिरः 07,140.026c हार्दिक्यं दशभिर् बाणैर् बाह्वोर् उरसि चार्पयत् 07,140.027a माधवस् तु रणे विद्धो धर्मपुत्रेण मारिष 07,140.027c प्राकम्पत च रोषेण सप्तभिश् चार्दयच् छरैः 07,140.028a तस्य पार्थो धनुश् छित्त्वा हस्तावापं निकृत्य च 07,140.028c प्राहिणोन् निशितान् बाणान् पञ्च राजञ् शिलाशितान् 07,140.029a ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम् 07,140.029c प्राविशन् धरणीम् उग्रा वल्मीकम् इव पन्नगाः 07,140.030a अक्ष्णोर् निमेषमात्रेण सो ऽन्यद् आदाय कार्मुकम् 07,140.030c विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः 07,140.031a तस्य शक्तिम् अमेयात्मा पाण्डवो भुजगोपमाम् 07,140.031c चिक्षेप भरतश्रेष्ठ रथे न्यस्य महद् धनुः 07,140.032a सा हेमचित्रा महती पाण्डवेन प्रवेरिता 07,140.032c निर्भिद्य दक्षिणं बाहुं प्राविशद् धरणीतलम् 07,140.033a एतस्मिन्न् एव काले तु गृह्य पार्थः पुनर् धनुः 07,140.033c हार्दिक्यं छादयाम् आस शरैः संनतपर्वभिः 07,140.034a ततस् तु समरे शूरो वृष्णीनां प्रवरो रथी 07,140.034c व्यश्वसूतरथं चक्रे निमेषार्धाद् युधिष्ठिरम् 07,140.035a ततस् तु पाण्डवो ज्येष्ठः खड्गचर्म समाददे 07,140.035c तद् अस्य निशितैर् बाणैर् व्यधमन् माधवो रणे 07,140.036a तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम् 07,140.036c प्रेषयत् समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः 07,140.037a तम् आपतन्तं सहसा धर्मराजभुजच्युतम् 07,140.037c द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मयन्न् इव 07,140.038a ततः शरशतेनाजौ धर्मपुत्रम् अवाकिरत् 07,140.038c कवचं चास्य संक्रुद्धः शरैस् तीक्ष्णैर् अदारयत् 07,140.039a हार्दिक्यशरसंछिन्नं कवचं तन् महात्मनः 07,140.039c व्यशीर्यत रणे राजंस् ताराजालम् इवाम्बरात् 07,140.040a स छिन्नधन्वा विरथः शीर्णवर्मा शरार्दितः 07,140.040c अपायासीद् रणात् तूर्णं धर्मपुत्रो युधिष्ठिरः 07,140.041a कृतवर्मा तु निर्जित्य धर्मपुत्रं युधिष्ठिरम् 07,140.041c पुनर् द्रोणस्य जुगुपे चक्रम् एव महाबलः 07,141.001 संजय उवाच 07,141.001a भूरिस् तु समरे राजञ् शैनेयं रथिनां वरम् 07,141.001c आपतन्तम् अपासेधत् प्रपानाद् इव कुञ्जरम् 07,141.002a अथैनं सात्यकिः क्रुद्धः पञ्चभिर् निशितैः शरैः 07,141.002c विव्याध हृदये तूर्णं प्रास्रवत् तस्य शोणितम् 07,141.003a तथैव कौरवो युद्धे शैनेयं युद्धदुर्मदम् 07,141.003c दशभिर् विशिखैस् तीक्ष्णैर् अविध्यत भुजान्तरे 07,141.004a ताव् अन्योन्यं महाराज ततक्षाते शरैर् भृशम् 07,141.004c क्रोधसंरक्तनयनौ क्रोधाद् विस्फार्य कार्मुके 07,141.005a तयोर् आसीन् महाराज शस्त्रवृष्टिः सुदारुणा 07,141.005c क्रुद्धयोः सायकमुचोर् यमान्तकनिकाशयोः 07,141.006a ताव् अन्योन्यं शरै राजन् प्रच्छाद्य समरे स्थितौ 07,141.006c मुहूर्तं चैव तद् युद्धं समरूपम् इवाभवत् 07,141.007a ततः क्रुद्धो महाराज शैनेयः प्रहसन्न् इव 07,141.007c धनुश् चिच्छेद समरे कौरव्यस्य महात्मनः 07,141.008a अथैनं छिन्नधन्वानं नवभिर् निशितैः शरैः 07,141.008c विव्याध हृदये तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् 07,141.009a सो ऽतिविद्धो बलवता शत्रुणा शत्रुतापनः 07,141.009c धनुर् अन्यत् समादाय सात्वतं प्रत्यविध्यत 07,141.010a स विद्ध्वा सात्वतं बाणैस् त्रिभिर् एव विशां पते 07,141.010c धनुश् चिच्छेद भल्लेन सुतीक्ष्णेन हसन्न् इव 07,141.011a छिन्नधन्वा महाराज सात्यकिः क्रोधमूर्छितः 07,141.011c प्रजहार महावेगां शक्तिं तस्य महोरसि 07,141.012a स तु शक्त्या विभिन्नाङ्गो निपपात रथोत्तमात् 07,141.012c लोहिताङ्ग इवाकाशाद् दीप्तरश्मिर् यदृच्छया 07,141.013a तं तु दृष्ट्वा हतं शूरम् अश्वत्थामा महारथः 07,141.013c अभ्यधावत वेगेन शैनेयं प्रति संयुगे 07,141.013d*1175_01 तिष्ठ तिष्ठेति चाभाष्य शैनेयं स नराधिप 07,141.013e अभ्यवर्षच् छरौघेण मेरुं वृष्ट्या यथाम्बुदः 07,141.014a तम् आपतन्तं संरब्धं शैनेयस्य रथं प्रति 07,141.014c घटोत्कचो ऽब्रवीद् राजन् नादं मुक्त्वा महारथः 07,141.015a तिष्ठ तिष्ठ न मे जीवन् द्रोणपुत्र गमिष्यसि 07,141.015c एष त्वाद्य हनिष्यामि महिषं स्कन्दराड् इव 07,141.015e युद्धश्रद्धाम् अहं ते ऽद्य विनेष्यामि रणाजिरे 07,141.016a इत्य् उक्त्वा रोषताम्राक्षो राक्षसः परवीरहा 07,141.016c द्रौणिम् अभ्यद्रवत् क्रुद्धो गजेन्द्रम् इव केसरी 07,141.017a रथाक्षमात्रैर् इषुभिर् अभ्यवर्षद् घटोत्कचः 07,141.017c रथिनाम् ऋषभं द्रौणिं धाराभिर् इव तोयदः 07,141.018a शरवृष्टिं तु तां प्राप्तां शरैर् आशीविषोपमैः 07,141.018c शातयाम् आस समरे तरसा द्रौणिर् उत्स्मयन् 07,141.019a ततः शरशतैस् तीक्ष्णैर् मर्मभेदिभिर् आशुगैः 07,141.019c समाचिनोद् राक्षसेन्द्रं घटोत्कचम् अरिंदम 07,141.020a स शरैर् आचितस् तेन राक्षसो रणमूर्धनि 07,141.020c व्यकाशत महाराज श्वाविच् छललितो यथा 07,141.021a ततः क्रोधसमाविष्टो भैमसेनिः प्रतापवान् 07,141.021c शरैर् अवचकर्तोग्रैर् द्रौणिं वज्राशनिस्वनैः 07,141.022a क्षुरप्रैर् अर्धचन्द्रैश् च नाराचैः सशिलीमुखैः 07,141.022c वराहकर्णैर् नालीकैस् तीक्ष्णैश् चापि विकर्णिभिः 07,141.023a तां शस्त्रवृष्टिम् अतुलां वज्राशनिसमस्वनाम् 07,141.023c पतन्तीम् उपरि क्रुद्धो द्रौणिर् अव्यथितेन्द्रियः 07,141.024a सुदुःसहां शरैर् घोरैर् दिव्यास्त्रप्रतिमन्त्रितैः 07,141.024c व्यधमत् स महातेजा महाभ्राणीव मारुतः 07,141.025a ततो ऽन्तरिक्षे बाणानां संग्रामो ऽन्य इवाभवत् 07,141.025c घोररूपो महाराज योधानां हर्षवर्धनः 07,141.026a ततो ऽस्त्रसंघर्षकृतैर् विस्फुलिङ्गैः समन्ततः 07,141.026c बभौ निशामुखे व्योम खद्योतैर् इव संवृतम् 07,141.027a स मार्गणगणैर् द्रौणिर् दिशः प्रच्छाद्य सर्वतः 07,141.027c प्रियार्थं तव पुत्राणां राक्षसं समवाकिरत् 07,141.028a ततः प्रववृते युद्धं द्रौणिराक्षसयोर् मृधे 07,141.028c विगाढे रजनीमध्ये शक्रप्रह्रादयोर् इव 07,141.029a ततो घटोत्कचो बाणैर् दशभिर् द्रौणिम् आहवे 07,141.029c जघानोरसि संक्रुद्धः कालज्वलनसंनिभैः 07,141.030a स तैर् अभ्यायतैर् विद्धो राक्षसेन महाबलः 07,141.030c चचाल समरे द्रौणिर् वातनुन्न इव द्रुमः 07,141.030e स मोहम् अनुसंप्राप्तो ध्वजयष्टिं समाश्रितः 07,141.031a ततो हाहाकृतं सैन्यं तव सर्वं जनाधिप 07,141.031c हतं स्म मेनिरे सर्वे तावकास् तं विशां पते 07,141.032a तं तु दृष्ट्वा तथावस्थम् अश्वत्थामानम् आहवे 07,141.032c पाञ्चालाः सृञ्जयाश् चैव सिंहनादं प्रचक्रिरे 07,141.033a प्रतिलभ्य ततः संज्ञाम् अश्वत्थामा महाबलः 07,141.033c धनुः प्रपीड्य वामेन करेणामित्रकर्शनः 07,141.034a मुमोचाकर्णपूर्णेन धनुषा शरम् उत्तमम् 07,141.034c यमदण्डोपमं घोरम् उद्दिश्याशु घटोत्कचम् 07,141.035a स भित्त्वा हृदयं तस्य राक्षसस्य शरोत्तमः 07,141.035c विवेश वसुधाम् उग्रः सुपुङ्खः पृथिवीपते 07,141.036a सो ऽतिविद्धो महाराज रथोपस्थ उपाविशत् 07,141.036c राक्षसेन्द्रः सुबलवान् द्रौणिना रणमानिना 07,141.037a दृष्ट्वा विमूढं हैडिम्बं सारथिस् तं रणाजिरात् 07,141.037c द्रौणेः सकाशात् संभ्रान्तस् त्व् अपनिन्ये त्वरान्वितः 07,141.038a तथा तु समरे विद्ध्वा राक्षसेन्द्रं घटोत्कचम् 07,141.038c ननाद सुमहानादं द्रोणपुत्रो महाबलः 07,141.039a पूजितस् तव पुत्रैश् च सर्वयोधैश् च भारत 07,141.039c वपुषा प्रतिजज्वाल मध्याह्न इव भास्करः 07,141.040a भीमसेनं तु युध्यन्तं भारद्वाजरथं प्रति 07,141.040c स्वयं दुर्योधनो राजा प्रत्यविध्यच् छितैः शरैः 07,141.041a तं भीमसेनो नवभिः शरैर् विव्याध मारिष 07,141.041c दुर्योधनो ऽपि विंशत्या शराणां प्रत्यविध्यत 07,141.042a तौ सायकैर् अवच्छन्नाव् अदृश्येतां रणाजिरे 07,141.042c मेघजालसमाच्छन्नौ नभसीवेन्दुभास्करौ 07,141.043a अथ दुर्योधनो राजा भीमं विव्याध पत्रिभिः 07,141.043c पञ्चभिर् भरतश्रेष्ठ तिष्ठ तिष्ठेति चाब्रवीत् 07,141.044a तस्य भीमो धनुश् छित्त्वा ध्वजं च नवभिः शरैः 07,141.044c विव्याध कौरवश्रेष्ठं नवत्या नतपर्वणाम् 07,141.045a ततो दुर्योधनः क्रुद्धो भीमसेनस्य मारिष 07,141.045a*1176_01 **** **** धनुर् अन्यन् महत्तरम् 07,141.045a*1176_02 गृहीत्वा भरतश्रेष्ठो 07,141.045c चिक्षेप स शरान् राजन् पश्यतां सर्वधन्विनाम् 07,141.046a तान् निहत्य शरान् भीमो दुर्योधनधनुश्च्युतान् 07,141.046c कौरवं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् 07,141.047a दुर्योधनस् तु संक्रुद्धो भीमसेनस्य मारिष 07,141.047c क्षुरप्रेण धनुश् छित्त्वा दशभिः प्रत्यविध्यत 07,141.048a अथान्यद् धनुर् आदाय भीमसेनो महाबलः 07,141.048c विव्याध नृपतिं तूर्णं सप्तभिर् निशितैः शरैः 07,141.049a तद् अप्य् अस्य धनुः क्षिप्रं चिच्छेद लघुहस्तवत् 07,141.049c द्वितीयं च तृतीयं च चतुर्थं पञ्चमं तथा 07,141.050a आत्तम् आत्तं महाराज भीमस्य धनुर् आच्छिनत् 07,141.050c तव पुत्रो महाराज जितकाशी मदोत्कटः 07,141.051a स तदा छिद्यमानेषु कार्मुकेषु पुनः पुनः 07,141.051c शक्तिं चिक्षेप समरे सर्वपारशवीं शुभाम् 07,141.051d*1177_01 मृत्योर् इव स्वसारं हि दीप्तां केतुशिखाम् इव 07,141.051d*1177_02 सीमन्तम् इव कुर्वन्तीं नभसो ऽग्निसमप्रभाम् 07,141.052a अप्राप्ताम् एव तां शक्तिं त्रिधा चिच्छेद कौरवः 07,141.052c पश्यतः सर्वलोकस्य भीमस्य च महात्मनः 07,141.053a ततो भीमो महाराज गदां गुर्वीं महाप्रभाम् 07,141.053c चिक्षेपाविध्य वेगेन दुर्योधनरथं प्रति 07,141.054a ततः सा सहसा वाहांस् तव पुत्रस्य संयुगे 07,141.054c सारथिं च गदा गुर्वी ममर्द भरतर्षभ 07,141.055a पुत्रस् तु तव राजेन्द्र रथाद् धेमपरिष्कृतात् 07,141.055c आप्लुतः सहसा यानं नन्दकस्य महात्मनः 07,141.056a ततो भीमो हतं मत्वा तव पुत्रं महारथम् 07,141.056c सिंहनादं महच् चक्रे तर्जयन्न् इव कौरवान् 07,141.057a तावकाः सैनिकाश् चापि मेनिरे निहतं नृपम् 07,141.057c ततो विचुक्रुशुः सर्वे हा हेति च समन्ततः 07,141.058a तेषां तु निनदं श्रुत्वा त्रस्तानां सर्वयोधिनाम् 07,141.058c भीमसेनस्य नादं च श्रुत्वा राजन् महात्मनः 07,141.059a ततो युधिष्ठिरो राजा हतं मत्वा सुयोधनम् 07,141.059c अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः 07,141.060a पाञ्चालाः केकया मत्स्याः सृञ्जयाश् च विशां पते 07,141.060c सर्वोद्योगेनाभिजग्मुर् द्रोणम् एव युयुत्सया 07,141.061a तत्रासीत् सुमहद् युद्धं द्रोणस्याथ परैः सह 07,141.061c घोरे तमसि मग्नानां निघ्नताम् इतरेतरम् 07,142.001 संजय उवाच 07,142.001a सहदेवम् अथायान्तं द्रोणप्रेप्सुं विशां पते 07,142.001c कर्णो वैकर्तनो युद्धे वारयाम् आस भारत 07,142.002a सहदेवस् तु राधेयं विद्ध्वा नवभिर् आशुगैः 07,142.002c पुनर् विव्याध दशभिर् निशितैर् नतपर्वभिः 07,142.003a तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम् 07,142.003c सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत् 07,142.004a ततो ऽन्यद् धनुर् आदाय माद्रीपुत्रः प्रतापवान् 07,142.004c कर्णं विव्याध विंशत्या तद् अद्भुतम् इवाभवत् 07,142.005a तस्य कर्णो हयान् हत्वा शरैः संनतपर्वभिः 07,142.005c सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम् 07,142.006a विरथः सहदेवस् तु खड्गं चर्म समाददे 07,142.006c तद् अप्य् अस्य शरैः कर्णो व्यधमत् प्रहसन्न् इव 07,142.007a ततो गुर्वीं महाघोरां हेमचित्रां महागदाम् 07,142.007c प्रेषयाम् आस समरे वैकर्तनरथं प्रति 07,142.008a ताम् आपतन्तीं सहसा सहदेवप्रवेरिताम् 07,142.008c व्यष्टम्भयच् छरैः कर्णो भूमौ चैनाम् अपातयत् 07,142.009a गदां विनिहतां दृष्ट्वा सहदेवस् त्वरान्वितः 07,142.009c शक्तिं चिक्षेप कर्णाय ताम् अप्य् अस्याच्छिनच् छरैः 07,142.010a ससंभ्रमस् ततस् तूर्णम् अवप्लुत्य रथोत्तमात् 07,142.010c सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम् 07,142.010e रथचक्रं ततो गृह्य मुमोचाधिरथिं प्रति 07,142.011a तम् आपतन्तं सहसा कालचक्रम् इवोद्यतम् 07,142.011c शरैर् अनेकसाहस्रैर् अच्छिनत् सूतनन्दनः 07,142.012a तस्मिंस् तु वितथे चक्रे कृते तेन महात्मना 07,142.012b*1178_01 ईषादण्डकयोक्त्रांश् च युगानि विविधानि च 07,142.012b*1178_02 हस्त्यङ्गानि तथाश्वांश् च मृतांश् च पुरुषान् बहून् 07,142.012b*1178_03 चिक्षेप कर्णम् उद्दिश्य कर्णस् तान् व्यधमच् छरैः 07,142.012b*1178_04 स निरायुधम् आत्मानं ज्ञात्वा माद्रवतीसुतः 07,142.012c वार्यमाणश् च विशिखैः सहदेवो रणं जहौ 07,142.013a तम् अभिद्रुत्य राधेयो मुहूर्ताद् भरतर्षभ 07,142.013c अब्रवीत् प्रहसन् वाक्यं सहदेवं विशां पते 07,142.014a मा युध्यस्व रणे वीर विशिष्टै रथिभिः सह 07,142.014c सदृशैर् युध्य माद्रेय वचो मे मा विशङ्किथाः 07,142.015a अथैनं धनुषो ऽग्रेण तुदन् भूयो ऽब्रवीद् वचः 07,142.015c एषो ऽर्जुनो रणे यत्तो युध्यते कुरुभिः सह 07,142.015e तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे 07,142.016a एवम् उक्त्वा तु तं कर्णो रथेन रथिनां वरः 07,142.016c प्रायात् पाञ्चालपाण्डूनां सैन्यानि प्रहसन्न् इव 07,142.017a वधप्राप्तं तु माद्रेयं नावधीत् समरे ऽरिहा 07,142.017c कुन्त्याः स्मृत्वा वचो राजन् सत्यसंधो महारथः 07,142.018a सहदेवस् ततो राजन् विमनाः शरपीडितः 07,142.018c कर्णवाक्शल्यतप्तश् च जीवितान् निरविद्यत 07,142.019a आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः 07,142.019c जनमेजयस्य समरे त्वरायुक्तो महारथः 07,142.020a विराटं सहसेनं तु द्रोणार्थे द्रुतम् आगतम् 07,142.020c मद्रराजः शरौघेण छादयाम् आस धन्विनम् 07,142.021a तयोः समभवद् युद्धं समरे दृढधन्विनोः 07,142.021c यादृशं ह्य् अभवद् राजञ् जम्भवासवयोः पुरा 07,142.022a मद्रराजो महाराज विराटं वाहिनीपतिम् 07,142.022c आजघ्ने त्वरितं तीक्ष्णैः शतेन नतपर्वणाम् 07,142.023a प्रतिविव्याध तं राजा नवभिर् निशितैः शरैः 07,142.023c पुनश् चैव त्रिसप्तत्या भूयश् चैव शतेन ह 07,142.024a तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः 07,142.024c सूतं ध्वजं च समरे रथोपस्थाद् अपातयत् 07,142.025a हताश्वात् तु रथात् तूर्णम् अवप्लुत्य महारथः 07,142.025c तस्थौ विस्फारयंश् चापं विमुञ्चंश् च शित्ठशरान् 07,142.026a शतानीकस् ततो दृष्ट्वा भ्रातरं हतवाहनम् 07,142.026c रथेनाभ्यपतत् तूर्णं सर्वलोकस्य पश्यतः 07,142.027a शतानीकम् अथायान्तं मद्रराजो महामृधे 07,142.027c विशिखैर् बहुभिर् विद्ध्वा ततो निन्ये यमक्षयम् 07,142.028a तस्मिंस् तु निहते वीरे विराटो रथसत्तमः 07,142.028c आरुरोह रथं तूर्णं तम् एव ध्वजमालिनम् 07,142.029a ततो विस्फार्य नयने क्रोधाद् द्विगुणविक्रमः 07,142.029c मद्रराजरथं तूर्णं छादयाम् आस पत्रिभिः 07,142.030a ततो मद्राधिपः क्रुद्धः शतेन नतपर्वणाम् 07,142.030c आजघानोरसि दृढं विराटं वाहिनीपतिम् 07,142.031a सो ऽतिविद्धो महाराज रथोपस्थ उपाविशत् 07,142.031c कश्मलं चाविशत् तीव्रं विराटो भरतर्षभ 07,142.031e सारथिस् तम् अपोवाह समरे शरविक्षतम् 07,142.032a ततः सा महती सेना प्राद्रवन् निशि भारत 07,142.032c वध्यमाना शरशतैः शल्येनाहवशोभिना 07,142.033a तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनंजयौ 07,142.033c प्रायातां तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः 07,142.034a तौ तु प्रत्युद्ययौ राजन् राक्षसेन्द्रो ह्य् अलम्बुसः 07,142.034c अष्टचक्रसमायुक्तम् आस्थाय प्रवरं रथम् 07,142.035a तुरंगममुखैर् युक्तं पिशाचैर् घोरदर्शनैः 07,142.035c लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम् 07,142.035e कार्ष्णायसमयं घोरम् ऋक्षचर्मावृतं महत् 07,142.036a रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता 07,142.036c ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता 07,142.037a स बभौ राक्षसो राजन् भिन्नाञ्जनचयोपमः 07,142.037c रुरोधार्जुनम् आयान्तं प्रभञ्जनम् इवाद्रिराट् 07,142.037e किरन् बाणगणान् राजञ् शतशो ऽर्जुनमूर्धनि 07,142.038a अतितीव्रम् अभूद् युद्धं नरराक्षसयोर् मृधे 07,142.038b*1179_01 गृध्रकाकबलोलूककङ्कगोमायुहर्षणम् 07,142.038c द्रष्टॄणां प्रीतिजननं सर्वेषां भरतर्षभ 07,142.038d*1180_01 तौ प्रगृह्य महावेगौ धनुषी भीमनिस्वने 07,142.038d*1180_02 प्रच्छादयेताम् अन्योन्यं ततक्षन्तौ महेषुभिः 07,142.038d*1180_03 तत्रासीत् सुचिरं कालं युद्धं समम् इवाभवत् 07,142.038d*1180_04 ततः पार्थो महेष्वासो दिव्यं विष्फारयन् धनुः 07,142.038d*1180_05 आपूरयन् दिशो बाणैर् ज्याक्षेपेण विनादयन् 07,142.039a तम् अर्जुनः शतेनैव पत्रिणाम् अभ्यताडयत् 07,142.039c नवभिश् च शितैर् बाणैश् चिच्छेद ध्वजम् उच्छ्रितम् 07,142.040a सारथिं च त्रिभिर् बाणैस् त्रिभिर् एव त्रिवेणुकम् 07,142.040c धनुर् एकेन चिच्छेद चतुर्भिश् चतुरो हयान् 07,142.040e विरथस्योद्यतं खड्गं शरेणास्य द्विधाच्छिनत् 07,142.041a अथैनं निशितैर् बाणैश् चतुर्भिर् भरतर्षभ 07,142.041c पार्थो ऽर्दयद् राक्षसेन्द्रं स विद्धः प्राद्रवद् भयात् 07,142.042a तं विजित्यार्जुनस् तूर्णं द्रोणान्तिकम् उपाययौ 07,142.042c किरञ् शरगणान् राजन् नरवारणवाजिषु 07,142.043a वध्यमाना महाराज पाण्डवेन यशस्विना 07,142.043c सैनिका न्यपतन्न् उर्व्यां वातनुन्ना इव द्रुमाः 07,142.044a तेषु तूत्साद्यमानेषु फल्गुनेन महात्मना 07,142.044c संप्राद्रवद् बलं सर्वं पुत्राणां ते विशां पते 07,143.001 संजय उवाच 07,143.001a शतानीकं शरैस् तूर्णं निर्दहन्तं चमूं तव 07,143.001c चित्रसेनस् तव सुतो वारयाम् आस भारत 07,143.002a नाकुलिश् चित्रसेनं तु नाराचेनार्दयद् भृशम् 07,143.002c स च तं प्रतिविव्याध दशभिर् निशितैः शरैः 07,143.003a चित्रसेनो महाराज शतानीकं पुनर् युधि 07,143.003c नवभिर् निशितैर् बाणैर् आजघान स्तनान्तरे 07,143.004a नाकुलिस् तस्य विशिखैर् वर्म संनतपर्वभिः 07,143.004c गात्रात् संच्यावयाम् आस तद् अद्भुतम् इवाभवत् 07,143.005a सो ऽपेतवर्मा पुत्रस् ते विरराज भृशं नृप 07,143.005c उत्सृज्य काले राजेन्द्र निर्मोकम् इव पन्नगः 07,143.006a ततो ऽस्य निशितैर् बाणैर् ध्वजं चिच्छेद नाकुलिः 07,143.006c धनुश् चैव महाराज यतमानस्य संयुगे 07,143.007a स छिन्नधन्वा समरे विवर्मा च महारथः 07,143.007c धनुर् अन्यन् महाराज जग्राहारिविदारणम् 07,143.008a ततस् तूर्णं चित्रसेनो नाकुलिं नवभिः शरैः 07,143.008c विव्याध समरे क्रुद्धो भरतानां महारथः 07,143.009a शतानीको ऽथ संक्रुद्धश् चित्रसेनस्य मारिष 07,143.009c जघान चतुरो वाहान् सारथिं च नरोत्तमः 07,143.010a अवप्लुत्य रथात् तस्माच् चित्रसेनो महारथः 07,143.010c नाकुलिं पञ्चविंशत्या शराणाम् आर्दयद् बली 07,143.011a तस्य तत् कुर्वतः कर्म नकुलस्य सुतो रणे 07,143.011c अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम् 07,143.012a स छिन्नधन्वा विरथो हताश्वो हतसारथिः 07,143.012c आरुरोह रथं तूर्णं हार्दिक्यस्य महात्मनः 07,143.013a द्रुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम् 07,143.013c वृषसेनो ऽभ्ययात् तूर्णं किरञ् शरशतैस् तदा 07,143.014a यज्ञसेनस् तु समरे कर्णपुत्रं महारथम् 07,143.014c षष्ट्या शराणां विव्याध बाह्वोर् उरसि चानघ 07,143.015a वृषसेनस् तु संक्रुद्धो यज्ञसेनं रथे स्थितम् 07,143.015c बहुभिः सायकैस् तीक्ष्णैर् आजघान स्तनान्तरे 07,143.016a ताव् उभौ शरनुन्नाङ्गौ शरकण्टकिनौ रणे 07,143.016c व्यभ्राजेतां महाराज श्वाविधौ शललैर् इव 07,143.017a रुक्मपुङ्खैर् अजिह्माग्रैः शरैश् छिन्नतनुच्छदौ 07,143.017c रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे 07,143.018a तपनीयनिभौ चित्रौ कल्पवृक्षाव् इवाद्भुतौ 07,143.018c किंशुकाव् इव चोत्फुल्लौ व्यकाशेतां रणाजिरे 07,143.019a वृषसेनस् ततो राजन् नवभिर् द्रुपदं शरैः 07,143.019c विद्ध्वा विव्याध सप्तत्या पुनश् चान्यैस् त्रिभिः शरैः 07,143.019d*1181_01 वृषसेनशरैर् नुन्नो व्यपयासीन् महीपतिः 07,143.020a ततः शरसहस्राणि विमुञ्चन् विबभौ तदा 07,143.020c कर्णपुत्रो महाराज वर्षमाण इवाम्बुदः 07,143.020d*1182_01 द्रुपदस् तु ततः क्रुद्धो वृषसेनस्य कार्मुकम् 07,143.020d*1182_02 द्विधा चिच्छेद भल्लेन पीतेन निशितेन च 07,143.020d*1182_03 सो ऽन्यत् कार्मुकम् आदाय रुक्मबद्धं नवं दृढम् 07,143.020d*1182_04 तूणाद् आकृष्य विमलं भल्लं पीतं शितं दृढम् 07,143.020d*1182_05 कार्मुके योजयित्वा तं द्रुपदं संनिरीक्ष्य च 07,143.020d*1182_06 आकर्णपूर्णं मुमुचे त्रासयन् सर्वसोमकान् 07,143.020d*1182_07 हृदयं तस्य भित्त्वा च जगाम वसुधातलम् 07,143.020d*1182_08 कश्मलं प्राविशद् राजा वृषसेनशराहतः 07,143.020d*1182_09 सारथिस् तम् अपोवाह स्मरन् सारथिचेष्टितम् 07,143.020d*1182_10 तस्मिन् प्रभग्ने राजेन्द्र पाञ्चालानां महारथे 07,143.021a ततस् तु द्रुपदानीकं शरैश् छिन्नतनुच्छदम् 07,143.021c संप्राद्रवद् रणे राजन् निशीथे भैरवे सति 07,143.022a प्रदीपैर् हि परित्यक्तैर् ज्वलद्भिस् तैः समन्ततः 07,143.022c व्यराजत मही राजन् वीताभ्रा द्यौर् इव ग्रहैः 07,143.023a तथाङ्गदैर् निपतितैर् व्यराजत वसुंधरा 07,143.023c प्रावृट्काले महाराज विद्युद्भिर् इव तोयदः 07,143.024a ततः कर्णसुतत्रस्ताः सोमका विप्रदुद्रुवुः 07,143.024c यथेन्द्रभयवित्रस्ता दानवास् तारकामये 07,143.025a तेनार्द्यमानाः समरे द्रवमाणाश् च सोमकाः 07,143.025c व्यराजन्त महाराज प्रदीपैर् अवभासिताः 07,143.026a तांस् तु निर्जित्य समरे कर्णपुत्रो व्यरोचत 07,143.026c मध्यंदिनम् अनुप्राप्तो घर्मांशुर् इव भारत 07,143.027a तेषु राजसहस्रेषु तावकेषु परेषु च 07,143.027c एक एव ज्वलंस् तस्थौ वृषसेनः प्रतापवान् 07,143.028a स विजित्य रणे शूरान् सोमकानां महारथान् 07,143.028c जगाम त्वरितस् तत्र यत्र राजा युधिष्ठिरः 07,143.029a प्रतिविन्ध्यम् अथ क्रुद्धं प्रदहन्तं रणे रिपून् 07,143.029c दुःशासनस् तव सुतः प्रत्युद्गच्छन् महारथः 07,143.030a तयोः समागमो राजंश् चित्ररूपो बभूव ह 07,143.030c व्यपेतजलदे व्योम्नि बुधभार्गवयोर् इव 07,143.031a प्रतिविन्ध्यं तु समरे कुर्वाणं कर्म दुष्करम् 07,143.031b*1183_01 अपूजयन् महाराज तव सैन्ये महारथाः 07,143.031c दुःशासनस् त्रिभिर् बाणैर् ललाटे समविध्यत 07,143.032a सो ऽतिविद्धो बलवता पुत्रेण तव धन्विना 07,143.032c विरराज महाबाहुः सशृङ्ग इव पर्वतः 07,143.033a दुःशासनं तु समरे प्रतिविन्ध्यो महारथः 07,143.033c नवभिः सायकैर् विद्ध्वा पुनर् विव्याध सप्तभिः 07,143.034a तत्र भारत पुत्रस् ते कृतवान् कर्म दुष्करम् 07,143.034c प्रतिविन्ध्यहयान् उग्रैः पातयाम् आस यच् छरैः 07,143.035a सारथिं चास्य भल्लेन ध्वजं च समपातयत् 07,143.035c रथं च शतशो राजन् व्यधमत् तस्य धन्विनः 07,143.036a पताकाश् च स तूणीरान् रश्मीन् योक्त्राणि चाभिभो 07,143.036c चिच्छेद तिलशः क्रुद्धः शरैः संनतपर्वभिः 07,143.037a विरथः स तु धर्मात्मा धनुष्पाणिर् अवस्थितः 07,143.037c अयोधयत् तव सुतं किरञ् शरशतान् बहून् 07,143.038a क्षुरप्रेण धनुस् तस्य चिच्छेद कृतहस्तवत् 07,143.038c अथैनं दशभिर् भल्लैश् छिन्नधन्वानम् आर्दयत् 07,143.039a तं दृष्ट्वा विरथं तत्र भ्रातरो ऽस्य महारथाः 07,143.039c अन्ववर्तन्त वेगेन महत्या सेनया सह 07,143.040a आप्लुतः स ततो यानं सुतसोमस्य भास्वरम् 07,143.040c धनुर् गृह्य महाराज विव्याध तनयं तव 07,143.041a ततस् तु तावकाः सर्वे परिवार्य सुतं तव 07,143.041c अभ्यवर्तन्त संग्रामे महत्या सेनया वृताः 07,143.042a ततः प्रववृते युद्धं तव तेषां च भारत 07,143.042c निशीथे दारुणे काले यमराष्ट्रविवर्धनम् 07,144.001 संजय उवाच 07,144.001a नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव 07,144.001c अभ्ययात् सौबलः क्रुद्धस् तिष्ठ तिष्ठेति चाब्रवीत् 07,144.002a कृतवैरौ तु तौ वीराव् अन्योन्यवधकाङ्क्षिणौ 07,144.002c शरैः पूर्णायतोत्सृष्टैर् अन्योन्यम् अभिजघ्नतुः 07,144.003a यथैव सौबलः क्षिप्रं शरवर्षाणि मुञ्चति 07,144.003c तथैव नकुलो राजञ् शिक्षां संदर्शयन् युधि 07,144.004a ताव् उभौ समरे शूरौ शरकण्टकिनौ तदा 07,144.004c व्यराजेतां महाराज कण्टकैर् इव शाल्मली 07,144.005a सुजिह्मं प्रेक्षमाणौ च राजन् विवृतलोचनौ 07,144.005c क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम् 07,144.006a स्यालस् तु तव संक्रुद्धो माद्रीपुत्रं हसन्न् इव 07,144.006c कर्णिनैकेन विव्याध हृदये निशितेन ह 07,144.007a नकुलस् तु भृशं विद्धः स्यालेन तव धन्विना 07,144.007c निषसाद रथोपस्थे कश्मलं चैनम् आविशत् 07,144.008a अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं तथागतम् 07,144.008c ननाद शकुनी राजंस् तपान्ते जलदो यथा 07,144.009a प्रतिलभ्य ततः संज्ञां नकुलः पाण्डुनन्दनः 07,144.009c अभ्ययात् सौबलं भूयो व्यात्तानन इवान्तकः 07,144.010a संक्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ 07,144.010c पुनश् चैव शतेनैव नाराचानां स्तनान्तरे 07,144.011a ततो ऽस्य सशरं चापं मुष्टिदेशे स चिच्छिदे 07,144.011c ध्वजं च त्वरितं छित्त्वा रथाद् भूमाव् अपातयत् 07,144.011d*1184_01 विशिखेन च तीक्ष्णेन पीतेन निशितेन च 07,144.011d*1184_02 ऊरू निर्भिद्य चैकेन नकुलः पाण्डुनन्दनः 07,144.011d*1184_03 श्येनं सपक्षं व्याधेन पातयाम् आस तं तदा 07,144.012a सो ऽतिविद्धो महाराज रथोपस्थ उपाविशत् 07,144.012b*1185_01 ध्वजयष्टिं परिष्वज्य कामिनीं कामुको यथा 07,144.012c तं विसंज्ञं निपतितं दृष्ट्वा स्यालं तवानघ 07,144.012e अपोवाह रथेनाशु सारथिर् ध्वजिनीमुखात् 07,144.013a ततः संचुक्रुशुः पार्था ये च तेषां पदानुगाः 07,144.013c निर्जित्य च रणे शत्रून् नकुलः शत्रुतापनः 07,144.013e अब्रवीत् सारथिं क्रुद्धो द्रोणानीकाय मां वह 07,144.014a तस्य तद् वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः 07,144.014c प्रायात् तेन रणे राजन् येन द्रोणो ऽन्वयुध्यत 07,144.015a शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशां पते 07,144.015c कृपः शारद्वतो यत्तः प्रत्युद्गच्छत् सुवेगितः 07,144.016a गौतमं द्रुतम् आयान्तं द्रोणान्तिकम् अरिंदमम् 07,144.016c विव्याध नवभिर् भल्लैः शिखण्डी प्रहसन्न् इव 07,144.017a तम् आचार्यो महाराज विद्ध्वा पञ्चभिर् आशुगैः 07,144.017c पुनर् विव्याध विंशत्या पुत्राणां प्रियकृत् तव 07,144.018a महद् युद्धं तयोर् आसीद् घोररूपं विशां पते 07,144.018c यथा देवासुरे युद्धे शम्बरामरराजयोः 07,144.019a शरजालावृतं व्योम चक्रतुस् तौ महारथौ 07,144.019b*1186_01 मेघाव् इव तपापाये वीरौ समरदुर्मदौ 07,144.019c प्रकृत्या घोररूपं तद् आसीद् घोरतरं पुनः 07,144.020a रात्रिश् च भरतश्रेष्ठ योधानां युद्धशालिनाम् 07,144.020c कालरात्रिनिभा ह्य् आसीद् घोररूपा भयावहा 07,144.021a शिखण्डी तु महाराज गौतमस्य महद् धनुः 07,144.021c अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा 07,144.022a तस्य क्रुद्धः कृपो राजञ् शक्तिं चिक्षेप दारुणाम् 07,144.022c स्वर्णदण्डाम् अकुण्ठाग्रां कर्मारपरिमार्जिताम् 07,144.023a ताम् आपतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः 07,144.023c सापतन् मेदिनीं दीप्ता भासयन्ती महाप्रभा 07,144.024a अथान्यद् धनुर् आदाय गौतमो रथिनां वरः 07,144.024c प्राच्छादयच् छितैर् बाणैर् महाराज शिखण्डिनम् 07,144.025a स छाद्यमानः समरे गौतमेन यशस्विना 07,144.025c व्यषीदत रथोपस्थे शिखण्डी रथिनां वरः 07,144.026a सीदन्तं चैनम् आलोक्य कृपः शारद्वतो युधि 07,144.026c आजघ्ने बहुभिर् बाणैर् जिघांसन्न् इव भारत 07,144.027a विमुखं तं रणे दृष्ट्वा याज्ञसेनिं महारथम् 07,144.027c पाञ्चालाः सोमकाश् चैव परिवव्रुः समन्ततः 07,144.028a तथैव तव पुत्राश् च परिवव्रुर् द्विजोत्तमम् 07,144.028c महत्या सेनया सार्धं ततो युद्धम् अभूत् पुनः 07,144.029a रथानां च रणे राजन्न् अन्योन्यम् अभिधावताम् 07,144.029c बभूव तुमुलः शब्दो मेघानां नदताम् इव 07,144.030a द्रवतां सादिनां चैव गजानां च विशां पते 07,144.030c अन्योन्यम् अभितो राजन् क्रूरम् आयोधनं बभौ 07,144.031a पत्तीनां द्रवतां चैव पदशब्देन मेदिनी 07,144.031c अकम्पत महाराज भयत्रस्तेव चाङ्गना 07,144.032a रथा रथान् समासाद्य प्रद्रुता वेगवत्तरम् 07,144.032c न्यगृह्णन् बहवो राजञ् शलभान् वायसा इव 07,144.033a तथा गजान् प्रभिन्नांश् च सुप्रभिन्ना महागजाः 07,144.033c तस्मिन्न् एव पदे यत्ता निगृह्णन्ति स्म भारत 07,144.034a सादी सादिनम् आसाद्य पदाती च पदातिनम् 07,144.034c समासाद्य रणे ऽन्योन्यं संरब्धा नातिचक्रमुः 07,144.035a धावतां द्रवतां चैव पुनर् आवर्तताम् अपि 07,144.035c बभूव तत्र सैन्यानां शब्दः सुतुमुलो निशि 07,144.036a दीप्यमानाः प्रदीपाश् च रथवारणवाजिषु 07,144.036c अदृश्यन्त महाराज महोल्का इव खाच् च्युताः 07,144.037a सा निशा भरतश्रेष्ठ प्रदीपैर् अवभासिता 07,144.037c दिवसप्रतिमा राजन् बभूव रणमूर्धनि 07,144.038a आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति 07,144.038c तथा नष्टं तमो घोरं दीपैर् दीप्तैर् अलंकृतम् 07,144.038d*1187_01 दिवं च पृथिवीं चैव दिशश् च प्रदिशस् तथा 07,144.038d*1187_02 रजसा तमसा व्याप्ता द्योतिताः प्रभया पुनः 07,144.039a शस्त्राणां कवचानां च मणीनां च महात्मनाम् 07,144.039c अन्तर्दधुः प्रभाः सर्वा दीपैस् तैर् अवभासिताः 07,144.040a तस्मिन् कोलाहले युद्धे वर्तमाने निशामुखे 07,144.040b*1188_01 न के चिद् विदुरात्मानम् अयम् अस्मीति भारत 07,144.040c अवधीत् समरे पुत्रं पिता भरतसत्तम 07,144.041a पुत्रश् च पितरं मोहात् सखायं च सखा तथा 07,144.041c संबन्धिनं च संबन्धी स्वस्रीयं चापि मातुलः 07,144.042a स्वे स्वान् परे परांश् चापि निजघ्नुर् इतरेतरम् 07,144.042c निर्मर्यादम् अभूद् युद्धं रात्रौ घोरं भयावहम् 07,145.001 संजय उवाच 07,145.001a तस्मिन् सुतुमुले युद्धे वर्तमाने भयावहे 07,145.001c धृष्टद्युम्नो महाराज द्रोणम् एवाभ्यवर्तत 07,145.002a संमृजानो धनुः श्रेष्ठं ज्यां विकर्षन् पुनः पुनः 07,145.002c अभ्यवर्तत द्रोणस्य रथं रुक्मविभूषितम् 07,145.003a धृष्टद्युम्नं तदायान्तं द्रोणस्यान्तचिकीर्षया 07,145.003c परिवव्रुर् महाराज पाञ्चालाः पाण्डवैः सह 07,145.004a तथा परिवृतं दृष्ट्वा द्रोणम् आचार्यसत्तमम् 07,145.004c पुत्रास् ते सर्वतो यत्ता ररक्षुर् द्रोणम् आहवे 07,145.005a बलार्णवौ ततस् तौ तु समेयातां निशामुखे 07,145.005c वातोद्धूतौ क्षुब्धसत्त्वौ भैरवौ सागराव् इव 07,145.006a ततो द्रोणं महाराज पाञ्चाल्यः पञ्चभिः शरैः 07,145.006c विव्याध हृदये तूर्णं सिंहनादं ननाद च 07,145.007a तं द्रोणः पञ्चविंशत्या विद्ध्वा भारत संयुगे 07,145.007c चिच्छेदान्येन भल्लेन धनुर् अस्य महाप्रभम् 07,145.008a धृष्टद्युम्नस् तु निर्विद्धो द्रोणेन भरतर्षभ 07,145.008c उत्ससर्ज धनुस् तूर्णं संदश्य दशनच्छदम् 07,145.009a ततः क्रुद्धो महाराज धृष्टद्युम्नः प्रतापवान् 07,145.009c आददे ऽन्यद् धनुः श्रेष्ठं द्रोणस्यान्तचिकीर्षया 07,145.010a विकृष्य च धनुश् चित्रम् आकर्णात् परवीरहा 07,145.010c द्रोणस्यान्तकरं घोरं व्यसृजत् सायकं ततः 07,145.011a स विसृष्टो बलवता शरो घोरो महामृधे 07,145.011c भासयाम् आस तत् सैन्यं दिवाकर इवोदितः 07,145.012a तं दृष्ट्वा तु शरं घोरं देवगन्धर्वमानवाः 07,145.012c स्वस्त्य् अस्तु समरे राजन् द्रोणायेत्य् अब्रुवन् वचः 07,145.013a तं तु सायकम् अप्राप्तम् आचार्यस्य रथं प्रति 07,145.013c कर्णो द्वादशधा राजंश् चिच्छेद कृतहस्तवत् 07,145.014a स छिन्नो बहुधा राजन् सूतपुत्रेण मारिष 07,145.014c निपपात शरस् तूर्णं निकृत्तः कर्णसायकैः 07,145.015a छित्त्वा तु समरे बाणं शरैः संनतपर्वभिः 07,145.015c धृष्टद्युम्नं रणे कर्णो विव्याध दशभिः शरैः 07,145.016a पञ्चभिर् द्रोणपुत्रस् तु स्वयं द्रोणश् च सप्तभिः 07,145.016c शल्यश् च नवभिर् बाणैस् त्रिभिर् दुःशासनस् तथा 07,145.017a दुर्योधनश् च विंशत्या शकुनिश् चापि पञ्चभिः 07,145.017c पाञ्चाल्यं त्वरिताविध्यन् सर्व एव महारथाः 07,145.018a स विद्धः सप्तभिर् वीरैर् द्रोणत्राणार्थम् आहवे 07,145.018c सर्वान् असंभ्रमाद् राजन् प्रत्यविध्यत् त्रिभिस् त्रिभिः 07,145.018e द्रोणं द्रौणिं च कर्णं च विव्याध तव चात्मजम् 07,145.019a ते विद्ध्वा धन्विना तेन धृष्टद्युम्नं पुनर् मृधे 07,145.019c विव्यधुः पञ्चभिस् तूर्णम् एकैको रथिनां वरः 07,145.020a द्रुमसेनस् तु संक्रुद्धो राजन् विव्याध पत्रिणा 07,145.020c त्रिभिश् चान्यैः शरैस् तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् 07,145.021a स तु तं प्रतिविव्याध त्रिभिस् तीक्ष्णैर् अजिह्मगैः 07,145.021c स्वर्णपुङ्खैः शिलाधौतैः प्राणान्तकरणैर् युधि 07,145.022a भल्लेनान्येन तु पुनः सुवर्णोज्ज्वलकुण्डलम् 07,145.022c उन्ममाथ शिरः कायाद् द्रुमसेनस्य वीर्यवान् 07,145.023a तच्छिरो न्यपतद् भूमौ संदष्टौष्ठपुटं रणे 07,145.023c महावातसमुद्धूतं पक्वं तालफलं यथा 07,145.023d*1189_01 द्युमत्सेनं हतं दृष्ट्वा धृष्टद्युम्नः प्रतापवान् 07,145.023d*1189_02 कर्णम् अभ्यद्रवद् राजन् सायकैर् बहुभिः शितैः 07,145.024a तांश् च विद्ध्वा पुनर् वीरान् वीरः सुनिशितैः शरैः 07,145.024c राधेयस्याच्छिनद् भल्लैः कार्मुकं चित्रयोधिनः 07,145.025a न तु तन् ममृषे कर्णो धनुषश् छेदनं तथा 07,145.025c निकर्तनम् इवात्युग्रो लाङ्गूलस्य यथा हरिः 07,145.026a सो ऽन्यद् धनुः समादाय क्रोधरक्तेक्षणः श्वसन् 07,145.026c अभ्यवर्षच् छरौघैस् तं धृष्टद्युम्नं महाबलम् 07,145.027a दृष्ट्वा तु कर्णं संरब्धं ते वीराः षड् रथर्षभाः 07,145.027c पाञ्चाल्यपुत्रं त्वरिताः परिवव्रुर् जिघांसया 07,145.028a षण्णां योधप्रवीराणां तावकानां पुरस्कृतम् 07,145.028c मृत्योर् आस्यम् अनुप्राप्तं धृष्टद्युम्नम् अमंस्महि 07,145.029a एतस्मिन्न् एव काले तु दाशार्हो विकिरञ् शरान् 07,145.029c धृष्टद्युम्नं पराक्रान्तं सात्यकिः प्रत्यपद्यत 07,145.030a तम् आयान्तं महेष्वासं सात्यकिं युद्धदुर्मदम् 07,145.030c राधेयो दशभिर् बाणैः प्रत्यविध्यद् अजिह्मगैः 07,145.031a तं सात्यकिर् महाराज विव्याध दशभिः शरैः 07,145.031c पश्यतां सर्ववीराणां मा गास् तिष्ठेति चाब्रवीत् 07,145.032a स सात्यकेस् तु बलिनः कर्णस्य च महात्मनः 07,145.032c आसीत् समागमो घोरो बलिवासवयोर् इव 07,145.033a त्रासयंस् तलघोषेण क्षत्रियान् क्षत्रियर्षभः 07,145.033c राजीवलोचनं कर्णं सात्यकिः प्रत्यविध्यत 07,145.034a कम्पयन्न् इव घोषेण धनुषो वसुधां बली 07,145.034c सूतपुत्रो महाराज सात्यकिं प्रत्ययोधयत् 07,145.035a विपाठकर्णिनाराचैर् वत्सदन्तैः क्षुरैर् अपि 07,145.035c कर्णः शरशतैश् चापि शैनेयं प्रत्यविध्यत 07,145.036a तथैव युयुधानो ऽपि वृष्णीनां प्रवरो रथः 07,145.036c अभ्यवर्षच् छरैः कर्णं तद् युद्धम् अभवत् समम् 07,145.037a तावकाश् च महाराज कर्णपुत्रश् च दंशितः 07,145.037c सात्यकिं विव्यधुस् तूर्णं समन्तान् निशितैः शरैः 07,145.038a अस्त्रैर् अस्त्राणि संवार्य तेषां कर्णस्य चाभिभो 07,145.038c अविध्यत् सात्यकिः क्रुद्धो वृषसेनं स्तनान्तरे 07,145.039a तेन बाणेन निर्विद्धो वृषसेनो विशां पते 07,145.039c न्यपतत् स रथे मूढो धनुर् उत्सृज्य वीर्यवान् 07,145.040a ततः कर्णो हतं मत्वा वृषसेनं महारथः 07,145.040c पुत्रशोकाभिसंतप्तः सात्यकिं प्रत्यपीडयत् 07,145.041a पीड्यमानस् तु कर्णेन युयुधानो महारथः 07,145.041c विव्याध बहुभिः कर्णं त्वरमाणः पुनः पुनः 07,145.042a स कर्णं दशभिर् विद्ध्वा वृषसेनं च सप्तभिः 07,145.042c सहस्तावापधनुषी तयोश् चिच्छेद सात्वतः 07,145.043a ताव् अन्ये धनुषी सज्ये कृत्वा शत्रुभयंकरे 07,145.043c युयुधानम् अविध्येतां समन्तान् निशितैः शरैः 07,145.044a वर्तमाने तु संग्रामे तस्मिन् वीरवरक्षये 07,145.044c अतीव शुश्रुवे राजन् गाण्डीवस्य महास्वनः 07,145.045a श्रुत्वा तु रथनिर्घोषं गाण्डीवस्य च निस्वनम् 07,145.045c सूतपुत्रो ऽब्रवीद् राजन् दुर्योधनम् इदं वचः 07,145.046a एष सर्व्ठशिबीन् हत्वा मुख्यशश् च नरर्षभान् 07,145.046c पौरवांश् च महेष्वासान् गाण्डीवनिनदो महान् 07,145.046c*1190_01 **** **** विक्षिपन्न् उत्तमं धनुः 07,145.046c*1190_02 पार्थस् तत्रैव नियतं 07,145.047a श्रूयते रथघोषश् च वासवस्येव नर्दतः 07,145.047c करोति पाण्डवो व्यक्तं कर्मौपयिकम् आत्मनः 07,145.048a एषा विदीर्यते राजन् बहुधा भारती चमूः 07,145.048c विप्रकीर्णान्य् अनीकानि नावतिष्ठन्ति कर्हि चित् 07,145.049a वातेनेव समुद्धूतम् अभ्रजालं विदीर्यते 07,145.049c सव्यसाचिनम् आसाद्य भिन्ना नौर् इव सागरे 07,145.050a द्रवतां योधमुख्यानां गाण्डीवप्रेषितैः शरैः 07,145.050c विद्धानां शतशो राजञ् श्रूयते निनदो महान् 07,145.050e निशीथे राजशार्दूल स्तनयित्नोर् इवाम्बरे 07,145.051a हाहाकाररवांश् चैव सिंहनादांश् च पुष्कलान् 07,145.051c शृणु शब्दान् बहुविधान् अर्जुनस्य रथं प्रति 07,145.052a अयं मध्ये स्थितो ऽस्माकं सात्यकिः सात्वताधमः 07,145.052c इह चेल् लभ्यते लक्ष्यं कृत्स्न्ठजेष्यामहे परान् 07,145.053a एष पाञ्चालराजस्य पुत्रो द्रोणेन संगतः 07,145.053c सर्वतः संवृतो योधै राजन् पुरुषसत्तमैः 07,145.054a सात्यकिं यदि हन्यामो धृष्टद्युम्नं च पार्षतम् 07,145.054c असंशयं महाराज ध्रुवो नो विजयो भवेत् 07,145.055a सौभद्रवद् इमौ वीरौ परिवार्य महारथौ 07,145.055c प्रयतामो महाराज निहन्तुं वृष्णिपार्षतौ 07,145.056a सव्यसाची पुरो ऽभ्येति द्रोणानीकाय भारत 07,145.056c संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुंगवैः 07,145.057a तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः 07,145.057c यावत् पार्थो न जानाति सात्यकिं बहुभिर् वृतम् 07,145.058a ते त्वरध्वं यथा शूराः शराणां मोक्षणे भृशम् 07,145.058c यथा तूर्णं व्रजत्य् एष परलोकाय माधवः 07,145.058d*1191_01 तथा कुरु महाराज सुनीत्या सुप्रयुक्तया 07,145.059a कर्णस्य मतम् आज्ञाय पुत्रस् ते प्राह सौबलम् 07,145.059c यथेन्द्रः समरे राजन् प्राह विष्णुं यशस्विनम् 07,145.060a वृतः सहस्रैर् दशभिर् गजानाम् अनिवर्तिनाम् 07,145.060c रथैश् च दशसाहस्रैर् वृतो याहि धनंजयम् 07,145.061a दुःशासनो दुर्विषहः सुबाहुर् दुष्प्रधर्षणः 07,145.061c एते त्वाम् अनुयास्यन्ति पत्तिभिर् बहुभिर् वृताः 07,145.062a जहि कृष्णौ महाबाहो धर्मराजं च मातुल 07,145.062c नकुलं सहदेवं च भीमसेनं च भारत 07,145.063a देवानाम् इव देवेन्द्रे जयाशा मे त्वयि स्थिता 07,145.063c जहि मातुल कौन्तेयान् असुरान् इव पावकिः 07,145.064a एवम् उक्तो ययौ पार्थान् पुत्रेण तव सौबलः 07,145.064c महत्या सेनया सार्धं तव पुत्रैस् तथा विभो 07,145.065a प्रियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान् 07,145.065c ततः प्रववृते युद्धं तावकानां परैः सह 07,145.066a प्रयाते सौबले राजन् पाण्डवानाम् अनीकिनीम् 07,145.066c बलेन महता युक्तः सूतपुत्रस् तु सात्वतम् 07,145.067a अभ्ययात् त्वरितं युद्धे किरञ् शरशतान् बहून् 07,145.067c तथैव पाण्डवाः सर्वे सात्यकिं पर्यवारयन् 07,145.067d*1192_01 भारद्वाजस् ततो गत्वा धृष्टद्युम्नरथं प्रति 07,145.068a महद् युद्धं तदासीत् तु द्रोणस्य निशि भारत 07,145.068c धृष्टद्युम्नेन शूरेण पाञ्चालैश् च महात्मनः 07,146.001 संजय उवाच 07,146.001a ततस् ते प्राद्रवन् सर्वे त्वरिता युद्धदुर्मदाः 07,146.001c अमृष्यमाणाः संरब्धा युयुधानरथं प्रति 07,146.002a ते रथैः कल्पितै राजन् हेमरूप्यविभूषितैः 07,146.002c सादिभिश् च गजैश् चैव परिवव्रुः स्म सात्वतम् 07,146.003a अथैनं कोष्ठकीकृत्य सर्वतस् ते महारथाः 07,146.003c सिंहनादांस् तदा चक्रुस् तर्जयन्तः स्म सात्यकिम् 07,146.004a ते ऽभ्यवर्षञ् शरैस् तीक्ष्णैः सात्यकिं सत्यविक्रमम् 07,146.004c त्वरमाणा महावीर्या माधवस्य वधैषिणः 07,146.005a तान् दृष्ट्वा पततस् तूर्णं शैनेयः परवीरहा 07,146.005c प्रत्यगृह्णान् महाबाहुः प्रमुञ्चन् विशिखान् बहून् 07,146.006a तत्र वीरो महेष्वासः सात्यकिर् युद्धदुर्मदः 07,146.006c निचकर्त शिरांस्य् उग्रैः शरैः संनतपर्वभिः 07,146.007a हस्तिहस्तान् हयग्रीवान् बाहून् अपि च सायुधान् 07,146.007c क्षुरप्रैः पातयाम् आस तावकानां स माधवः 07,146.008a पतितैश् चामरैश् चैव श्वेतच्छत्रैश् च भारत 07,146.008c बभूव धरणी पूर्णा नक्षत्रैर् द्यौर् इव प्रभो 07,146.009a तेषां तु युयुधानेन युध्यतां युधि भारत 07,146.009c बभूव तुमुलः शब्दः प्रेतानाम् इव क्रन्दताम् 07,146.010a तेन शब्देन महता पूरितासीद् वसुंधरा 07,146.010c रात्रिः समभवच् चैव तीव्ररूपा भयावहा 07,146.011a दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम् 07,146.011c श्रुत्वा च विपुलं नादं निशीथे लोमहर्षणम् 07,146.012a सुतस् तवाब्रवीद् राजन् सारथिं रथिनां वरः 07,146.012c यत्रैष शब्दस् तत्राश्वांश् चोदयेति पुनः पुनः 07,146.013a तेन संचोद्यमानस् तु ततस् तांस् तुरगोत्तमान् 07,146.013c सूतः संचोदयाम् आस युयुधानरथं प्रति 07,146.014a ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः 07,146.014c शीघ्रहस्तश् चित्रयोधी युयुधानम् उपाद्रवत् 07,146.015a ततः पूर्णायतोत्सृष्टैर् मांसशोणितभोजनैः 07,146.015c दुर्योधनं द्वादशभिर् माधवः प्रत्यविध्यत 07,146.016a दुर्योधनस् तेन तथा पूर्वम् एवार्दितः शरैः 07,146.016c शैनेयं दशभिर् बाणैः प्रत्यविध्यद् अमर्षितः 07,146.017a ततः समभवद् युद्धम् आकुलं भरतर्षभ 07,146.017c पाञ्चालानां च सर्वेषां भारतानां च दारुणम् 07,146.018a शैनेयस् तु रणे क्रुद्धस् तव पुत्रं महारथम् 07,146.018c सायकानाम् अशीत्या तु विव्याधोरसि भारत 07,146.019a ततो ऽस्य वाहान् समरे शरैर् निन्ये यमक्षयम् 07,146.019c सारथिं च रथात् तूर्णं पातयाम् आस पत्रिणा 07,146.020a हताश्वे तु रथे तिष्ठन् पुत्रस् तव विशां पते 07,146.020c मुमोच निशितान् बांठशैनेयस्य रथं प्रति 07,146.021a शरान् पञ्चाशतस् तांस् तु शैनेयः कृतहस्तवत् 07,146.021c चिच्छेद समरे राजन् प्रेषितांस् तनयेन ते 07,146.022a अथापरेण भल्लेन मुष्टिदेशे महद् धनुः 07,146.022c चिच्छेद रभसो युद्धे तव पुत्रस्य मारिष 07,146.023a विरथो विधनुष्कश् च सर्वलोकेश्वरः प्रभुः 07,146.023c आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः 07,146.024a दुर्योधने परावृत्ते शैनेयस् तव वाहिनीम् 07,146.024c द्रावयाम् आस विशिखैर् निशामध्ये विशां पते 07,146.025a शकुनिश् चार्जुनं राजन् परिवार्य समन्ततः 07,146.025c रथैर् अनेकसाहस्रैर् गजैश् चैव सहस्रशः 07,146.025e तथा हयसहस्रैश् च तुमुलं सर्वतो ऽकरोत् 07,146.026a ते महास्त्राणि दिव्यानि विकिरन्तो ऽर्जुनं प्रति 07,146.026c अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः 07,146.027a तान्य् अर्जुनः सहस्राणि रथवारणवाजिनाम् 07,146.027c प्रत्यवारयद् आयस्तः प्रकुर्वन् विपुलं क्षयम् 07,146.028a ततस् तु समरे शूरः शकुनिः सौबलस् तदा 07,146.028c विव्याध निशितैर् बाणैर् अर्जुनं प्रहसन्न् इव 07,146.028d*1193_01 ततो ऽर्जुनम् अरिघ्नं तं विव्याध युधि सौबलः 07,146.028d*1193_02 रोषताम्रेक्षणः क्रुद्धो विंशत्या सायकैर् भृशम् 07,146.029a पुनश् चैव शतेनास्य संरुरोध महारथम् 07,146.029c तम् अर्जुनस् तु विंशत्या विव्याध युधि भारत 07,146.030a अथेतरान् महेष्वासांस् त्रिभिस् त्रिभिर् अविध्यत 07,146.030c संवार्य तान् बाणगणैर् युधि राजन् धनंजयः 07,146.030e अवधीत् तावकान् योधान् वज्रपाणिर् इवासुरान् 07,146.031a भुजैश् छिन्नैर् महाराज शरीरैश् च सहस्रशः 07,146.031c समास्तीर्णा धरा तत्र बभौ पुष्पैर् इवाचिता 07,146.031d*1194_01 शिरोभिः सकिरीटैश् च सुनसैश् चारुकुण्डलैः 07,146.031d*1194_02 संदष्टौष्ठपुटैः क्रोधात् तथैवोद्धृतलोचनैः 07,146.031d*1194_03 निष्कचूडामणिधरैः क्षत्रियाणां प्रियंवदैः 07,146.031d*1194_04 पङ्कजैर् इव विन्यस्तैः पतितैर् विबभौ मही 07,146.031d*1194_05 कृत्वा तत् कर्म बीभत्सुर् उग्रम् उग्रपराक्रमः 07,146.032a स विद्ध्वा शकुनिं भूयः पञ्चभिर् नतपर्वभिः 07,146.032c उलूकं त्रिभिर् आजघ्ने त्रिभिर् एव महायसैः 07,146.032d*1195_01 स तु तेन समाविद्धः क्रोधाद् द्विगुणविक्रमः 07,146.032d*1195_02 शरैर् अनेकसाहस्रैः सो ऽर्जुनं प्रत्यविध्यत 07,146.033a तम् उलूकस् तथा विद्ध्वा वासुदेवम् अताडयत् 07,146.033c ननाद च महानादं पूरयन् वसुधातलम् 07,146.034a अर्जुनस् तु द्रुतं गत्वा शकुनेर् धनुर् आच्छिनत् 07,146.034c निन्ये च चतुरो वाहान् यमस्य सदनं प्रति 07,146.035a ततो रथाद् अवप्लुत्य सौबलो भरतर्षभ 07,146.035c उलूकस्य रथं तूर्णम् आरुरोह विशां पते 07,146.036a ताव् एकरथम् आरूढौ पितापुत्रौ महारथौ 07,146.036c पार्थं सिषिचतुर् बाणैर् गिरिं मेघाव् इवोत्थितौ 07,146.037a तौ तु विद्ध्वा महाराज पाण्डवो निशितैः शरैः 07,146.037c विद्रावयंस् तव चमूं शतशो व्यधमच् छरैः 07,146.038a अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः 07,146.038c विच्छिन्नानि तथा राजन् बलान्य् आसन् विशां पते 07,146.039a तद् बलं भरतश्रेष्ठ वध्यमानं तथा निशि 07,146.039c प्रदुद्राव दिशः सर्वा वीक्षमाणं भयार्दितम् 07,146.040a उत्सृज्य वाहान् समरे चोदयन्तस् तथापरे 07,146.040c संभ्रान्ताः पर्यधावन्त तस्मिंस् तमसि दारुणे 07,146.041a विजित्य समरे योधांस् तावकान् भरतर्षभ 07,146.041c दध्मतुर् मुदितौ शङ्खौ वासुदेवधनंजयौ 07,146.042a धृष्टद्युम्नो महाराज द्रोणं विद्ध्वा त्रिभिः शरैः 07,146.042c चिच्छेद धनुषस् तूर्णं ज्यां शरेण शितेन ह 07,146.043a तन् निधाय धनुर् नीडे द्रोणः क्षत्रियमर्दनः 07,146.043c आददे ऽन्यद् धनुः शूरो वेगवत् सारवत्तरम् 07,146.044a धृष्टद्युम्नं ततो द्रोणो विद्ध्वा सप्तभिर् आशुगैः 07,146.044c सारथिं पञ्चभिर् बाणइ राजन् विव्याध संयुगे 07,146.045a तं निवार्य शरैस् तूर्णं धृष्टद्युम्नो महारथः 07,146.045c व्यधमत् कौरवीं सेनां शतशो ऽथ सहस्रशः 07,146.046a वध्यमाने बले तस्मिंस् तव पुत्रस्य मारिष 07,146.046c प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी 07,146.047a उभयोः सेनयोर् मध्ये नराश्वद्विपवाहिनी 07,146.047c यथा वैतरणी राजन् यमराष्ट्रपुरं प्रति 07,146.048a द्रावयित्वा तु तत् सैन्यं धृष्टद्युम्नः प्रतापवान् 07,146.048c अत्यराजत तेजस्वी शक्रो देवगणेष्व् इव 07,146.049a अथ दध्मुर् महाशङ्खान् धृष्टद्युम्नशिखण्डिनौ 07,146.049c यमौ च युयुधानश् च पाण्डवश् च वृकोदरः 07,146.049d*1196_01 एतस्मिन्न् एव काले तु सूतपुत्रो महारथः 07,146.049d*1196_02 चकार कदनं घोरं पाण्डुसैन्येषु मारिष 07,146.050a जित्वा रथसहस्राणि तावकानां महारथाः 07,146.050c सिंहनादरवांश् चक्रुः पाण्डवा जितकाशिनः 07,146.051a पश्यतस् तव पुत्रस्य कर्णस्य च मदोत्कटाः 07,146.051c तथा द्रोणस्य शूरस्य द्रौणेश् चैव विशां पते 07,147.001 संजय उवाच 07,147.001a विद्रुतं स्वबलं दृष्ट्वा वध्यमानं महात्मभिः 07,147.001c क्रोधेन महताविष्टः पुत्रस् तव विशां पते 07,147.002a अभ्येत्य सहसा कर्णं द्रोणं च जयतां वरम् 07,147.002c अमर्षवशम् आपन्नो वाक्यज्ञो वाक्यम् अब्रवीत् 07,147.002d*1197_01 ततो दुर्योधनो द्रोणं कर्णं च भरतर्षभ 07,147.002d*1197_02 चोदयाम् आस तौ तूर्णम् अमर्षवशम् ईयतुः 07,147.003a भवद्भ्याम् इह संग्रामो क्रुद्धाभ्यां संप्रवर्तितः 07,147.003c आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना 07,147.004a निहन्यमानां पाण्डूनां बलेन मम वाहिनीम् 07,147.004c भूत्वा तद्विजये शक्ताव् अशक्ताव् इव पश्यतः 07,147.005a यद्य् अहं भवतोस् त्याज्यो न वाच्यो ऽस्मि तदैव हि 07,147.005c आवां पाण्डुसुतान् संख्ये जेष्याव इति मानदौ 07,147.006a तदैवाहं वचः श्रुत्वा भवद्भ्याम् अनुसंमतम् 07,147.006c कृतवान् पाण्डवैः सार्धं वैरं योधविनाशनम् 07,147.007a यदि नाहं परित्याज्यो भवद्भ्यां पुरुषर्षभौ 07,147.007c युध्येताम् अनुरूपेण विक्रमेण सुविक्रमौ 07,147.007d*1198_01 प्रस्तुतं हि मया युद्धम् आश्रित्य विपुलं बलम् 07,147.007d*1198_02 भवद्भ्यां पाण्डवैः सार्धं तच् च सर्वं निरर्थकम् 07,147.008a वाक्प्रतोदेन तौ वीरौ प्रणुन्नौ तनयेन ते 07,147.008c प्रावर्तयेतां तौ युद्धं घट्टिताव् इव पन्नगौ 07,147.009a ततस् तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ 07,147.009c शैनेयप्रमुखान् पार्थान् अभिदुद्रुवतू रणे 07,147.010a तथैव सहिताः पार्थाः स्वेन सैन्येन संवृताः 07,147.010c अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर् मुहुः 07,147.011a अथ द्रोणो महेष्वासो दशभिः शिनिपुंगवम् 07,147.011c अविध्यत् त्वरितं क्रुद्धः सर्वशस्त्रभृतां वरः 07,147.012a कर्णश् च दशभिर् बाणैः पुत्रश् च तव सप्तभिः 07,147.012c दशभिर् वृषसेनश् च सौबलश् चापि सप्तभिः 07,147.012e एते कौरव संक्रन्दे शैनेयं पर्यवारयन् 07,147.012f*1199_01 पाञ्चालान् आगतान् द्रोणः प्रेषयद् यमसादनम् 07,147.012f*1199_02 एतस्मिन्न् एव काले तु सूतपुत्रो महारथः 07,147.012f*1199_03 कर्णो राजन् महेष्वासो युद्धाय महतो महत् 07,147.012f*1199_04 मनः कृत्वाभ्ययाद् आशु धृष्टद्युम्नरथं प्रति 07,147.013a दृष्ट्वा च समरे द्रोणं निघ्नन्तं पाण्डवीं चमूम् 07,147.013c विव्यधुः सोमकास् तूर्णं समन्ताच् छरवृष्टिभिः 07,147.014a ततो द्रोणो ऽहरत् प्राणान् क्षत्रियाणां विशां पते 07,147.014c रश्मिभिर् भास्करो राजंस् तमसाम् इव भारत 07,147.015a द्रोणेन वध्यमानानां पाञ्चालानां विशां पते 07,147.015c शुश्रुवे तुमुलः शब्दः क्रोशताम् इतरेतरम् 07,147.016a पुत्रान् अन्ये पितॄन् अन्ये भ्रातॄन् अन्ये च मातुलान् 07,147.016c भागिनेयान् वयस्यांश् च तथा संबन्धिबान्धवान् 07,147.016e उत्सृज्योत्सृज्य गच्छन्ति त्वरिता जीवितेप्सवः 07,147.017a अपरे मोहिता मोहात् तम् एवाभिमुखा ययुः 07,147.017c पाण्डवानां रणे योधाः परलोकं तथापरे 07,147.018a सा तथा पाण्डवी सेना वध्यमाना महात्मभिः 07,147.018c निशि संप्राद्रवद् राजन्न् उत्सृज्योल्काः सहस्रशः 07,147.019a पश्यतो भीमसेनस्य विजयस्याच्युतस्य च 07,147.019c यमयोर् धर्मपुत्रस्य पार्षतस्य च पश्यतः 07,147.020a तमसा संवृते लोके न प्राज्ञायत किं चन 07,147.020c कौरवाणां प्रकाशेन दृश्यन्ते तु द्रुताः परे 07,147.021a द्रवमाणं तु तत् सैन्यं द्रोणकर्णौ महारथौ 07,147.021c जघ्नतुः पृष्ठतो राजन् किरन्तौ सायकान् बहून् 07,147.022a पाञ्चालेषु प्रभग्नेषु दीर्यमाणेषु सर्वशः 07,147.022c जनार्दनो दीनमनाः प्रत्यभाषत फल्गुनम् 07,147.023a द्रोणकर्णौ महेष्वासाव् एतौ पार्षतसात्यकी 07,147.023c पाञ्चालांश् चैव सहितौ जघ्नतुः सायकैर् भृशम् 07,147.024a एतयोः शरवर्षेण प्रभग्ना नो महारथाः 07,147.024c वार्यमाणापि कौन्तेय पृतना नावतिष्ठते 07,147.024d*1200_01 तां तु विद्रवतीं दृष्ट्वा ऊचतुः केशवार्जुनौ 07,147.024d*1200_02 मा विद्रवत वित्रस्ता भयं त्यजत पाण्डवाः 07,147.025a एताव् आवां सर्वसैन्यैर् व्यूढैः सम्यग् उदायुधैः 07,147.025c द्रोणं च सूतपुत्रं च प्रयतावः प्रबाधितुम् 07,147.026a एतौ हि बलिनौ शूरौ कृतास्त्रौ जितकाशिनौ 07,147.026c उपेक्षितौ बलं क्रुद्धौ नाशयेतां निशाम् इमाम् 07,147.026d*1201_01 तयोः संवदतोर् एवं भीमकर्मा महाबलः 07,147.026e एष भीमो ऽभियात्य् उग्रः पुनर् आवर्त्य वाहिनीम् 07,147.027a वृकोदरं तथायान्तं दृष्ट्वा तत्र जनार्दनः 07,147.027c पुनर् एवाब्रवीद् राजन् हर्षयन्न् इव पाण्डवम् 07,147.028a एष भीमो रणश्लाघी वृतः सोमकपाण्डवैः 07,147.028c रुषितो ऽभ्येति वेगेन द्रोणकर्णौ महाबलौ 07,147.029a एतेन सहितो युध्य पाञ्चालैश् च महारथैः 07,147.029c आश्वासनार्थं सर्वेषां सैन्यानां पाण्डुनन्दन 07,147.030a ततस् तौ पुरुषव्याघ्राव् उभौ माधवपाण्डवौ 07,147.030c द्रोणकर्णौ समासाद्य धिष्ठितौ रणमूर्धनि 07,147.031a ततस् तत् पुनर् आवृत्तं युधिष्ठिरबलं महत् 07,147.031c ततो द्रोणश् च कर्णश् च परान् ममृदतुर् युधि 07,147.032a स संप्रहारस् तुमुलो निशि प्रत्यभवन् महान् 07,147.032c यथा सागरयो राजंश् चन्द्रोदयविवृद्धयोः 07,147.033a तत उत्सृज्य पाणिभ्यः प्रदीपांस् तव वाहिनी 07,147.033c युयुधे पाण्डवैः सार्धम् उन्मत्तवद् अहःक्षये 07,147.034a रजसा तमसा चैव संवृते भृशदारुणे 07,147.034c केवलं नामगोत्रेण प्रायुध्यन्त जयैषिणः 07,147.035a अश्रूयन्त हि नामानि श्राव्यमाणानि पार्थिवैः 07,147.035c प्रहरद्भिर् महाराज स्वयंवर इवाहवे 07,147.036a निःशब्दम् आसीत् सहसा पुनः शब्दो महान् अभूत् 07,147.036c क्रुद्धानां युध्यमानानां जयतां जीयताम् अपि 07,147.037a यत्र यत्र स्म दृश्यन्ते प्रदीपाः कुरुसत्तम 07,147.037c तत्र तत्र स्म ते शूरा निपतन्ति पतंगवत् 07,147.038a तथा संयुध्यमानानां विगाढाभून् महानिशा 07,147.038c पाण्डवानां च राजेन्द्र कौरवाणां च सर्वशः 07,148.001 संजय उवाच 07,148.001a ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा 07,148.001c आजघानोरसि शरैर् दशभिर् मर्मभेदिभिः 07,148.002a प्रतिविव्याध तं तूर्णं धृष्टद्युम्नो ऽपि मारिष 07,148.002c पञ्चभिः सायकैर् हृष्टस् तिष्ठ तिष्ठेति चाब्रवीत् 07,148.003a ताव् अन्योन्यं शरैः संख्ये संछाद्य सुमहारथौ 07,148.003c पुनः पूर्णायतोत्सृष्टैर् विव्यधाते परस्परम् 07,148.004a ततः पाञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे 07,148.004c सारथिं चतुरश् चाश्वान् कर्णो विव्याध सायकैः 07,148.005a कार्मुकप्रवरं चास्य प्रचिच्छेद शितैः शरैः 07,148.005c सारथिं चास्य भल्लेन रथनीडाद् अपातयत् 07,148.006a धृष्टद्युम्नस् तु विरथो हताश्वो हतसारथिः 07,148.006b*1202_01 अवप्लुत्य रथात् तूर्णं गदाम् आदाय वीर्यवान् 07,148.006b*1202_02 स विध्यमानः कर्णेन शरैः संनतपर्वभिः 07,148.006b*1202_03 गत्वा कर्णसमीपं तु जघान चतुरो हयान् 07,148.006b*1202_04 पुनर् आवृत्य वेगेन पार्षतः परवीरहा 07,148.006b*1202_05 धनंजयरथं क्षिप्रम् आरुह्य रथिनां वरः 07,148.006b*1202_06 प्रयातु कामः कर्णाय वारितो धर्मसूनुना 07,148.006b*1202_07 कर्णस् तु सुमहातेजाः सिंहनादविमिश्रितम् 07,148.006b*1202_08 धनुःशब्दं महच् चक्रे दध्मौ तारेण चाम्बुजम् 07,148.006b*1202_09 दृष्ट्वा विनिर्जितं युद्धे पार्षतं ते महारथाः 07,148.006b*1202_10 अमर्षवशम् आपन्नाः पाञ्चालाः सह सोमकैः 07,148.006b*1202_11 सुतपुत्रवधार्थाय शस्त्राण्य् आदाय सर्वशः 07,148.006b*1202_12 प्रययुः कर्णम् उद्दिश्य मृत्युं कृत्वा निवर्तनम् 07,148.006c गृहीत्वा परिघं घोरं कर्णस्याश्वान् अपीपिषत् 07,148.007a विद्धश् च बहुभिस् तेन शरैर् आशीविषोपमैः 07,148.007c ततो युधिष्ठिरानीकं पद्भ्याम् एवान्ववर्तत 07,148.007e आरुरोह रथं चापि सहदेवस्य मारिष 07,148.008a कर्णस्यापि रथे वाहान् अन्यान् सूतो न्ययोजयत् 07,148.008c शङ्खवर्णान् महावेगान् सैन्धवान् साधुवाहिनः 07,148.009a लब्धलक्ष्यस् तु राधेयः पाञ्चालानां महारथान् 07,148.009c अभ्यपीडयद् आयस्तः शरैर् मेघ इवाचलान् 07,148.010a सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः 07,148.010c संप्राद्रवत् सुसंत्रस्ता सिंहेनेवार्दिता मृगी 07,148.011a पतितास् तुरगेभ्यश् च गजेभ्यश् च महीतले 07,148.011c रथेभ्यश् च नरास् तूर्णम् अदृश्यन्त ततस् ततः 07,148.011d*1203_01 एतस्मिन्न् एव काले तु सूतपुत्रो महारथः 07,148.011d*1203_02 चकार कदनं घोरं पाण्डुसैन्येषु भारत 07,148.012a धावमानस्य योधस्य क्षुरप्रैः स महामृधे 07,148.012c बाहू चिच्छेद वै कर्णः शिरश् चैव सकुण्डलम् 07,148.013a ऊरू चिच्छेद चान्यस्य गजस्थस्य विशां पते 07,148.013c वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष 07,148.014a नाज्ञासिषुर् धावमाना बहवश् च महारथाः 07,148.014c संछिन्नान्य् आत्मगात्राणि वाहनानि च संयुगे 07,148.015a ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह 07,148.015c तृणप्रस्पन्दनाच् चापि सूतपुत्रं स्म मेनिरे 07,148.016a अपि स्वं समरे योधं धावमानं विचेतसः 07,148.016c कर्णम् एवाभ्यमन्यन्त ततो भीता द्रवन्ति ते 07,148.017a तान्य् अनीकानि भग्नानि द्रवमाणानि भारत 07,148.017c अभ्यद्रवद् द्रुतं कर्णः पृष्ठतो विकिरञ् शरान् 07,148.018a अवेक्षमाणास् ते ऽन्योन्यं सुसंमूढा विचेतसः 07,148.018c नाशक्नुवन्न् अवस्थातुं काल्यमाना महात्मना 07,148.019a कर्णेनाभ्याहता राजन् पाञ्चालाः परमेषुभिः 07,148.019c द्रोणेन च दिशः सर्वा वीक्षमाणाः प्रदुद्रुवुः 07,148.020a ततो युधिष्ठिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम् 07,148.020c अपयाने मतिं कृत्वा फल्गुनं वाक्यम् अब्रवीत् 07,148.021a पश्य कर्णं महेष्वासं धनुष्पाणिम् अवस्थितम् 07,148.021c निशीथे दारुणे काले तपन्तम् इव भास्करम् 07,148.022a कर्णसायकनुन्नानां क्रोशताम् एष निस्वनः 07,148.022c अनिशं श्रूयते पार्थ त्वद्बन्धूनाम् अनाथवत् 07,148.023a यथा विसृजतश् चास्य संदधानस्य चाशुगान् 07,148.023c पश्यामि जयविक्रान्तं क्षपयिष्यति नो ध्रुवम् 07,148.024a यद् अत्रानन्तरं कार्यं प्राप्तकालं प्रपश्यसि 07,148.024c कर्णस्य वधसंयुक्तं तत् कुरुष्व धनंजय 07,148.025a एवम् उक्तो महाबाहुः पार्थः कृष्णम् अथाब्रवीत् 07,148.025c भीतः कुन्तीसुतो राजा राधेयस्यातिविक्रमात् 07,148.026a एवं गते प्राप्तकालं कर्णानीके पुनः पुनः 07,148.026c भवान् व्यवस्यतां क्षिप्रं द्रवते हि वरूथिनी 07,148.027a द्रोणसायकनुन्नानां भग्नानां मधुसूदन 07,148.027c कर्णेन त्रास्यमानानाम् अवस्थानं न विद्यते 07,148.028a पश्यामि च तथा कर्णं विचरन्तम् अभीतवत् 07,148.028c द्रवमाणान् रथोदारान् किरन्तं विशिखैः शितैः 07,148.029a नैतद् अस्योत्सहे सोढुं चरितं रणमूर्धनि 07,148.029c प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शम् इवोरगः 07,148.030a स भवान् अत्र यात्वाशु यत्र कर्णो महारथः 07,148.030c अहम् एनं वधिष्यामि मां वैष मधुसूदन 07,148.031 वासुदेव उवाच 07,148.031a पश्यामि कर्णं कौन्तेय देवराजम् इवाहवे 07,148.031c विचरन्तं नरव्याघ्रम् अतिमानुषविक्रमम् 07,148.032a नैतस्यान्यो ऽस्ति समरे प्रत्युद्याता धनंजय 07,148.032c ऋते त्वां पुरुषव्याघ्र राक्षसाद् वा घटोत्कचात् 07,148.033a न तु तावद् अहं मन्ये प्राप्तकालं तवानघ 07,148.033c समागमं महाबाहो सूतपुत्रेण संयुगे 07,148.034a दीप्यमाना महोल्केव तिष्ठत्य् अस्य हि वासवी 07,148.034c त्वदर्थं हि महाबाहो रौद्ररूपं बिभर्ति च 07,148.034c*1204_01 **** **** सूतपुत्रेण संयुगे 07,148.034c*1204_02 रक्ष्यते शक्तिर् एषा हि 07,148.035a घटोत्कचस् तु राधेयं प्रत्युद्यातु महाबलः 07,148.035c स हि भीमेन बलिना जातः सुरपराक्रमः 07,148.036a तस्मिन्न् अस्त्राणि दिव्यानि राक्षसान्य् आसुराणि च 07,148.036c सततं चानुरक्तो वो हितैषी च घटोत्कचः 07,148.036e विजेष्यति रणे कर्णम् इति मे नात्र संशयः 07,148.037 संजय उवाच 07,148.037a एवम् उक्त्वा महाबाहुः पार्थं पुष्करलोचनः 07,148.037c आजुहावाथ तद् रक्षः तच् चासीत् प्रादुर् अग्रतः 07,148.038a कवची स शरी खड्गी सधन्वा च विशां पते 07,148.038c अभिवाद्य ततः कृष्णं पाण्डवं च धनंजयम् 07,148.038e अब्रवीत् तं तदा हृष्टस् त्व् अयम् अस्म्य् अनुशाधि माम् 07,148.039a ततस् तं मेघसंकाशं दीप्तास्यं दीप्तकुण्डलम् 07,148.039c अभ्यभाषत हैडिम्बं दाशार्हः प्रहसन्न् इव 07,148.040a घटोत्कच विजानीहि यत् त्वां वक्ष्यामि पुत्रक 07,148.040c प्राप्तो विक्रमकालो ऽयं तव नान्यस्य कस्य चित् 07,148.041a स भवान् मज्जमानानां बन्धूनां त्वं प्लवो यथा 07,148.041c विविधानि तवास्त्राणि सन्ति माया च राक्षसी 07,148.042a पश्य कर्णेन हैडिम्ब पाण्डवानाम् अनीकिनी 07,148.042c काल्यमाना यथा गावः पालेन रणमूर्धनि 07,148.043a एष कर्णो महेष्वासो मतिमान् दृढविक्रमः 07,148.043c पाण्डवानाम् अनीकेषु निहन्ति क्षत्रियर्षभान् 07,148.044a किरन्तः शरवर्षाणि महान्ति दृढधन्विनः 07,148.044c न शक्नुवन्त्य् अवस्थातुं पीड्यमानाः शरार्चिषा 07,148.045a निशीथे सूतपुत्रेण शरवर्षेण पीडिताः 07,148.045c एते द्रवन्ति पाञ्चालाः सिंहस्येव भयान् मृगाः 07,148.046a एतस्यैवं प्रवृद्धस्य सूतपुत्रस्य संयुगे 07,148.046c निषेद्धा विद्यते नान्यस् त्वद् ऋते भीमविक्रम 07,148.047a स त्वं कुरु महाबाहो कर्म युक्तम् इहात्मनः 07,148.047c मातुलानां पितॄणां च तेजसो ऽस्त्रबलस्य च 07,148.048a एतदर्थं हि हैडिम्ब पुत्रान् इच्छन्ति मानवाः 07,148.048c कथं नस् तारयेद् दुःखात् स त्वं तारय बान्धवान् 07,148.048d*1205_01 इच्छन्ति पितरः पुत्रान् स्वार्थहेतोर् घटोत्कच 07,148.048d*1205_02 इहलोकात् परे लोके तारयिष्यन्ति ये हिताः 07,148.049a तव ह्य् अस्त्रबलं भीमं मायाश् च तव दुस्तराः 07,148.049c संग्रामे युध्यमानस्य सततं भीमनन्दन 07,148.050a पाण्डवानां प्रभग्नानां कर्णेन शितसायकैः 07,148.050c मज्जतां धार्तराष्ट्रेषु भव पारं परंतप 07,148.051a रात्रौ हि राक्षसा भूयो भवन्त्य् अमितविक्रमाः 07,148.051c बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः 07,148.052a जहि कर्णं महेष्वासं निशीथे मायया रणे 07,148.052c पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः 07,148.053a केशवस्य वचः श्रुत्वा बीभत्सुर् अपि राक्षसम् 07,148.053c अभ्यभाषत कौरव्य घटोत्कचम् अरिंदमम् 07,148.054a घटोत्कच भवांश् चैव दीर्घबाहुश् च सात्यकिः 07,148.054c मतौ मे सर्वसैन्येषु भीमसेनश् च पाण्डवः 07,148.055a स भवान् यातु कर्णेन द्वैरथं युध्यतां निशि 07,148.055c सात्यकिः पृष्ठगोपस् ते भविष्यति महारथः 07,148.056a जहि कर्णं रणे शूरं सात्वतेन सहायवान् 07,148.056c यथेन्द्रस् तारकं पूर्वं स्कन्देन सह जघ्निवान् 07,148.057 घटोत्कच उवाच 07,148.057*1206_01 एवम् एव महाबाहो यथा वदसि मां प्रभो 07,148.057*1206_02 त्वया नियुक्तो गच्छामि कर्णस्य वधकाङ्क्षया 07,148.057a अलम् एवास्मि कर्णाय द्रोणायालं च सत्तम 07,148.057c अन्येषां क्षत्रियाणां च कृतास्त्राणां महात्मनाम् 07,148.058a अद्य दास्यामि संग्रामं सूतपुत्राय तं निशि 07,148.058c यं जनाः संप्रवक्ष्यन्ति यावद् भूमिर् धरिष्यति 07,148.059a न चात्र शूरान् मोक्ष्यामि न भीतान् न कृताञ्जलीन् 07,148.059c सर्वान् एव वधिष्यामि राक्षसं धर्मम् आस्थितः 07,148.060 संजय उवाच 07,148.060a एवम् उक्त्वा महाबाहुर् हैडिम्बः परवीरहा 07,148.060c अभ्ययात् तुमुले कर्णं तव सैन्यं विभीषयन् 07,148.061a तम् आपतन्तं संक्रुद्धं दीप्तास्यम् इव पन्नगम् 07,148.061c अभ्यस्यन् परमेष्वासः प्रतिजग्राह सूतजः 07,148.062a तयोः समभवद् युद्धं कर्णराक्षसयोर् निशि 07,148.062c गर्जतो राजशार्दूल शक्रप्रह्रादयोर् इव 07,149.001 संजय उवाच 07,149.001*1207_01 तस्मिंस् तथा वर्तमाने कर्णराक्षसयोर् मृधे 07,149.001a दृष्ट्वा घटोत्कचं राजन् सूतपुत्ररथं प्रति 07,149.001c प्रयान्तं त्वरर्या युक्तं जिघांसुं कर्णम् आहवे 07,149.002a अब्रवीत् तव पुत्रस् तु दुःशासनम् इदं वचः 07,149.002c एतद् रक्षो रणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम् 07,149.003a अभियाति द्रुतं कर्णं तद् वारय महारथम् 07,149.003c वृतः सैन्येन महता याहि यत्र महाबलः 07,149.004a कर्णो वैकर्तनो युद्धे राक्षसेन युयुत्सति 07,149.004c रक्ष कर्णं रणे यत्तो वृतः सैन्येन मानद 07,149.004d*1208_01 मा कर्णं राक्षसो घोरः प्रमादान् नाशयिष्यति 07,149.005a एतस्मिन्न् अन्तरे राजञ् जटासुरसुतो बली 07,149.005c दुर्योधनम् उपागम्य प्राह प्रहरतां वरः 07,149.006a दुर्योधन तवामित्रान् प्रख्यातान् युद्धदुर्मदान् 07,149.006c पाण्डवान् हन्तुम् इच्छामि त्वयाज्ञप्तः सहानुगान् 07,149.007a जटासुरो मम पिता रक्षसाम् अग्रणीः पुरा 07,149.007c प्रयुज्य कर्म रक्षोघ्नं क्षुद्रैः पार्थैर् निपातितः 07,149.007e तस्यापचितिम् इच्छामि त्वद्दिष्टो गन्तुम् ईश्वर 07,149.007f*1209_01 शत्रुमांसैश् च राजेन्द्र माम् अनुज्ञातुम् अर्हसि 07,149.007f*1210_01 अद्य कुन्तीसुतान् सर्वान् वासुदेवपुरोगमान् 07,149.007f*1210_02 हत्वा संभक्षयिष्यामि सुतान् अनुचरैः सह 07,149.008a तम् अब्रवीत् ततो राजा प्रीयमाणः पुनः पुनः 07,149.008c द्रोणकर्णादिभिः सार्धं पर्याप्तो ऽहं द्विषद्वधे 07,149.008e त्वं तु गच्छ मयाज्ञप्तो जहि युद्धं घटोत्कचम् 07,149.008f*1211_01 राक्षसं क्रूरकर्माणं रक्षोमानुषसंभवम् 07,149.008f*1211_02 पाण्डवानां हितं नित्यं हस्त्यश्वरथघातिनम् 07,149.008f*1211_03 वैहायसगतिं युद्धे प्रेषयेर् यमसादनम् 07,149.009a तथेत्य् उक्त्वा महाकायः समाहूय घटोत्कचम् 07,149.009b*1212_01 एवं तव सुतादिष्टस् तथेत्य् उक्त्वा महाबलः 07,149.009c जटासुरिर् भैमसेनिं नानाशस्त्रैर् अवाकिरत् 07,149.010a अलंबलं च कर्णं च कुरुसैन्यं च दुस्तरम् 07,149.010c हैडिम्बः प्रममाथैको महावातो ऽम्बुदान् इव 07,149.011a ततो मायामयं दृष्ट्वा रथं तूर्णम् अलंबलः 07,149.011c घटोत्कचं शरव्रातैर् नानालिङ्गैः समार्दयत् 07,149.012a विद्ध्वा च बहुभिर् बाणैर् भैमसेनिम् अलंबलः 07,149.012c व्यद्रावयच् छरव्रातैः पाण्डवानाम् अनीकिनीम् 07,149.013a तेन विद्राव्यमाणानि पाण्डुसैन्यानि मारिष 07,149.013c निशीथे विप्रकीर्यन्त वातनुन्ना घना इव 07,149.014a घटोत्कचशरैर् नुन्ना तथैव कुरुवाहिनी 07,149.014c निशीथे प्राद्रवद् राजन्न् उत्सृज्योल्काः सहस्रशः 07,149.015a अलंबलस् ततः क्रुद्धो भैमसेनिं महामृधे 07,149.015c आजघ्ने निशितैर् बाणैस् तोत्त्रैर् इव महाद्विपम् 07,149.016a तिलशस् तस्य तद् यानं सूतं सर्वायुधानि च 07,149.016c घटोत्कचः प्रचिच्छेद प्राणदच् चातिदारुणम् 07,149.017a ततः कर्णं शरव्रातैः कुरून् अन्यान् सहस्रशः 07,149.017c अलंबलं चाभ्यवर्षन् मेघो मेरुम् इवाचलम् 07,149.018a ततः संचुक्षुभे सैन्यं कुरूणां राक्षसार्दितम् 07,149.018c उपर्य् उपरि चान्योन्यं चतुरङ्गं ममर्द ह 07,149.019a जटासुरिर् महाराज विरथो हतसारथिः 07,149.019c घटोत्कचं रणे क्रुद्धो मुष्टिनाभ्यहनद् दृढम् 07,149.020a मुष्टिनाभिहतस् तेन प्रचचाल घटोत्कचः 07,149.020c क्षितिकम्पे यथा शैलः सवृक्षगणगुल्मवान् 07,149.021a ततः स परिघाभेन द्विट्संघघ्नेन बाहुना 07,149.021c जटासुरिं भैमसेनिर् अवधीन् मुष्टिना भृशम् 07,149.022a तं प्रमथ्य ततः क्रुद्धस् तूर्णं हैडिम्बिर् आक्षिपत् 07,149.022c दोर्भ्याम् इन्द्रध्वजाभाभ्यां निष्पिपेष महीतले 07,149.022d*1213_01 जटासुरिर् मोक्षयित्वा आत्मानं च घटोत्कचात् 07,149.022d*1213_02 पुनर् उत्थाय वेगेन घटोत्कचम् उपाद्रवत् 07,149.023a अलंबलो ऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम् 07,149.023c घटोत्कचं रणे रोषान् निष्पिपेष महीतले 07,149.023c*1214_01 घटोत्कचस् ततस् तस्य बाहुम् उद्यम्य दक्षिणम् 07,149.023c*1214_02 आजघानोरसि तदा 07,149.024a तयोः समभवद् युद्धं गर्जतोर् अतिकाययोः 07,149.024c घटोत्कचालंबलयोस् तुमुलं लोमहर्षणम् 07,149.025a विशेषयन्ताव् अन्योन्यं मायाभिर् अतिमायिनौ 07,149.025c युयुधाते महावीर्याव् इन्द्रवैरोचनाव् इव 07,149.026a पावकाम्बुनिधी भूत्वा पुनर् गरुडतक्षकौ 07,149.026c पुनर् मेघमहावातौ पुनर् वज्रमहाचलौ 07,149.026e पुनः कुञ्जरशार्दूलौ पुनः स्वर्भानुभास्करौ 07,149.027a एवं मायाशतसृजाव् अन्योन्यवधकाङ्क्षिणौ 07,149.027c भृशं चित्रम् अयुध्येताम् अलंबलघटोत्कचौ 07,149.028a परिघैश् च गदाभिश् च प्रासमुद्गरपट्टिशैः 07,149.028c मुसलैः पर्वताग्रैश् च ताव् अन्योन्यं निजघ्नतुः 07,149.029a हयाभ्यां च गजाभ्यां च पदातिरथिनौ पुनः 07,149.029b*1215_01 भैमसेनिर् अथ क्रुद्ध उद्यम्यालंबलं बलात् 07,149.029c युयुधाते महामायौ राक्षसप्रवरौ युधि 07,149.030a ततो घटोत्कचो राजन्न् अलंबलवधेप्सया 07,149.030c उत्पपात भृशं क्रुद्धः श्येनवन् निपपात ह 07,149.031a गृहीत्वा च महाकायं राक्षसेन्द्रम् अलंबलम् 07,149.031c उद्यम्य न्यवधीद् भूमौ मयं विष्णुर् इवाहवे 07,149.032a ततो घटोत्कचः खड्गम् उद्गृह्याद्भुतदर्शनम् 07,149.032a*1216_01 **** **** मण्डलाग्रं प्रगृह्य तु 07,149.032a*1216_02 पातितं भूतले त्रस्तं नादं मुक्त्वा मुहुर् मुहुः 07,149.032a*1216_03 केशेषु तं निजग्राह 07,149.032c चकर्त कायाद् धि शिरो भीमं विकृतदर्शनम् 07,149.032d*1217_01 स्फुरतस् तस्य समरे नदतश् चापि भैरवम् 07,149.032d*1217_02 निचकर्त महाराज शत्रोर् अमितविक्रमः 07,149.032d*1218_01 पिङ्गाक्षं विकृतैर् दन्तैर् दीप्तया जिह्वया शुभम् 07,149.033a तच्छिरो रुधिराभ्यक्तं गृह्य केशेषु राक्षसः 07,149.033c घटोत्कचो ययाव् आशु दुर्योधनरथं प्रति 07,149.033c*1219_01 शिरस् तच् चापि संगृह्य केशेषु रुधिरोक्षितम् 07,149.033c*1219_02 ययौ घटोत्कचस् तूर्णं 07,149.033d*1220_01 द्रोणकर्णकृपान् योधान् अतीत्य सुमहाबलः 07,149.034a अभ्येत्य च महाबाहुः स्मयमानः स राक्षसः 07,149.034b*1221_01 कुरुयोधं समासाद्य सुयोधनम् अरिंदमम् 07,149.034c रथे ऽस्य निक्षिप्य शिरो विकृताननमूर्धजम् 07,149.034e प्राणदद् भैरवं नादं प्रावृषीव बलाहकः 07,149.035a अब्रवीच् च ततो राजन् दुर्योधनम् इदं वचः 07,149.035c एष ते निहतो बन्धुस् त्वया दृष्टो ऽस्य विक्रमः 07,149.035e पुनर् द्रष्टासि कर्णस्य निष्ठाम् एतां तथात्मनः 07,149.035f*1222_01 कर्णस्य तु शिरो गृह्य पुनर् दृष्ट्वा सुयोधनः 07,149.035f*1223_01 स्वधर्मम् अर्थं कामं च त्रितयं यो ऽभिवाञ्छति 07,149.035f*1223_02 रिक्तपाणिर् न पश्येत राजानं ब्राह्मणं स्त्रियम् 07,149.035f*1223_03 सुप्रीतस् तावत् तिष्ठस्व यावत् कर्णं वधाम्य् अहम् 07,149.036a एवम् उक्त्वा ततः प्रायात् कर्णं प्रति जनेश्वर 07,149.036c किरञ् शरशतांस् तीक्ष्णान् विमुञ्चन् कर्णमूर्धनि 07,149.037a ततः समभवद् युद्धं घोररूपं भयानकम् 07,149.037c विस्मापनं महाराज नरराक्षसयोर् मृधे 07,150.001 धृतराष्ट्र उवाच 07,150.001a यत्र वैकर्तनः कर्णो राक्षसश् च घटोत्कचः 07,150.001c निशीथे समसज्जेतां तद् युद्धम् अभवत् कथम् 07,150.002a कीदृशं चाभवद् युद्धं तस्य घोरस्य रक्षसः 07,150.002b*1224_01 येन वैकर्तनः कर्णः संग्रामे तेन निर्जितः 07,150.002c रथश् च कीदृशस् तस्य मायाः सर्वायुधानि च 07,150.003a किंप्रमाणा हयास् तस्य रथकेतुर् धनुस् तथा 07,150.003c कीदृशं वर्म चैवास्य कण्ठत्राणं च कीदृशम् 07,150.003e पृष्टस् त्वम् एतद् आचक्ष्व कुशलो ह्य् असि संजय 07,150.004 संजय उवाच 07,150.004a लोहिताक्षो महाकायस् ताम्रास्यो निम्नितोदरः 07,150.004c ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः 07,150.005a आकर्णाद् दारितास्यश् च तीक्ष्णदंष्ट्रः करालवान् 07,150.005c सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रूः स्थूलनासिकः 07,150.006a नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भयंकरः 07,150.006c महाकायो महाबाहुर् महाशीर्षो महाबलः 07,150.007a विकचः परुषस्पर्शो विकटोद्बद्धपिण्डिकः 07,150.007c स्थूलस्फिग् गूढनाभिश् च शिथिलोपचयो महान् 07,150.008a तथैव हस्ताभरणी महामायो ऽङ्गदी तथा 07,150.008c उरसा धारयन् निष्कम् अग्निमालां यथाचलः 07,150.009a तस्य हेममयं चित्रं बहुरूपाङ्गशोभितम् 07,150.009c तोरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्य् अशोभत 07,150.010a कुण्डले बालसूर्याभे मालां हेममयीं शुभाम् 07,150.010c धारयन् विपुलं कांस्यं कवचं च महाप्रभम् 07,150.010d*1225_01 ताराजालनिभं राजन् पूर्णचन्द्रसमप्रभम् 07,150.010d*1225_02 कण्ठसूत्रं महच् चापि तपनीयम् अधारयत् 07,150.010d*1225_03 स तेन विभ्राजत वै सविद्युद् इव तोयदः 07,150.011a किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम् 07,150.011c ऋक्षचर्मावनद्धाङ्गं नल्वमात्रं महारथम् 07,150.012a सर्वायुधवरोपेतम् आस्थितो ध्वजमालिनम् 07,150.012c अष्टचक्रसमायुक्तं मेघगम्भीरनिस्वनम् 07,150.013a तत्र मातङ्गसंकाशा लोहिताक्षा विभीषणाः 07,150.013c कामवर्णजवा युक्ता बलवन्तो ऽवहन् हयाः 07,150.013d*1226_01 वहन्तो राक्षसं रौद्रं बलवन्तो जितश्रमाः 07,150.013d*1226_02 विपुलाभिः सटाभिस् ते हेषमाणा मुहुर् मुहुः 07,150.013d*1227_01 मुखैर् नानाविधाकारैर् वेगवन्तो हयोत्तमाः 07,150.013d*1227_02 रथे ऽस्य युक्ता गर्जन्तो ऽवहंस् ते राक्षसाधिपम् 07,150.014a राक्षसो ऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः 07,150.014b*1228_01 घोररूपो महाकायः कराळो विकृताननः 07,150.014c रश्मिभिः सूर्यरश्म्याभैः संजग्राह हयान् रणे 07,150.014e स तेन सहितस् तस्थाव् अरुणेन यथा रविः 07,150.015a संसक्त इव चाभ्रेण यथाद्रिर् महता महान् 07,150.015c दिवस्पृक् सुमहान् केतुः स्यन्दने ऽस्य समुच्छ्रितः 07,150.015e रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः 07,150.016a वासवाशनिनिर्घोषं दृढज्यम् अभिविक्षिपन् 07,150.016c व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम् 07,150.017a रथाक्षमात्रैर् इषुभिः सर्वाः प्रच्छादयन् दिशः 07,150.017c तस्यां वीरापहारिण्यां निशायां कर्णम् अभ्ययात् 07,150.018a तस्य विक्षिपतश् चापं रथे विष्टभ्य तिष्ठतः 07,150.018c अश्रूयत धनुर्घोषो विस्फूर्जितम् इवाशनेः 07,150.019a तेन वित्रास्यमानानि तव सैन्यानि भारत 07,150.019c समकम्पन्त सर्वाणि सिन्धोर् इव महोर्मयः 07,150.020a तम् आपतन्तं संप्रेक्ष्य विरूपाक्षं विभीषणम् 07,150.020c उत्स्मयन्न् इव राधेयस् त्वरमाणो ऽभ्यवारयत् 07,150.021a ततः कर्णो ऽभ्ययाद् एनम् अस्यन्न् अस्यन्तम् अन्तिकात् 07,150.021c मातङ्ग इव मातङ्गं यूथर्षभ इवर्षभम् 07,150.022a स संनिपातस् तुमुलस् तयोर् आसीद् विशां पते 07,150.022c कर्णराक्षसयो राजन्न् इन्द्रशम्बरयोर् इव 07,150.023a तौ प्रगृह्य महावेगे धनुषी भीमनिस्वने 07,150.023c प्राच्छादयेताम् अन्योन्यं तक्षमाणौ महेषुभिः 07,150.024a ततः पूर्णायतोत्सृष्टैः शरैः संनतपर्वभिः 07,150.024c न्यवारयेताम् अन्योन्यं कांस्ये निर्भिद्य वर्मणी 07,150.025a तौ नखैर् इव शार्दूलौ दन्तैर् इव महाद्विपौ 07,150.025c रथशक्तिभिर् अन्योन्यं विशिखैश् च ततक्षतुः 07,150.026a संछिन्दन्तौ हि गात्राणि संदधानौ च सायकान् 07,150.026c धक्ष्यमाणौ शरव्रातैर् नोदीक्षितुम् अशक्नुताम् 07,150.026d*1229_01 दहन्तौ च शरोल्काभिर् दुष्प्रेक्ष्यौ च बभूवतुः 07,150.027a तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ 07,150.027c व्यभ्राजेतां यथा वारिप्रस्रुतौ गैरिकाचलौ 07,150.028a तौ शराग्रविभिन्नाङ्गौ निर्भिन्दन्तौ परस्परम् 07,150.028c नाकम्पयेताम् अन्योन्यं यतमानौ महाद्युती 07,150.029a तत् प्रवृत्तं निशायुद्धं चिरं समम् इवाभवत् 07,150.029c प्राणयोर् दीव्यतो राजन् कर्णराक्षसयोर् मृधे 07,150.030a तस्य संदधतस् तीक्ष्ण्ठशरांश् चासक्तम् अस्यतः 07,150.030c धनुर्घोषेण वित्रस्ताः स्वे परे च तदाभवन् 07,150.030e घटोत्कचं यदा कर्णो विशेषयति नो नृप 07,150.031a ततः प्रादुष्करोद् दिव्यम् अस्त्रम् अस्त्रविदां वरः 07,150.031c कर्णेन विहितं दृष्ट्वा दिव्यम् अस्त्रं घटोत्कचः 07,150.031e प्रादुश्चक्रे महामायां राक्षसः पाण्डुनन्दनः 07,150.032a शूलमुद्गरधारिण्या शैलपादपहस्तया 07,150.032c रक्षसां घोररूपाणां महत्या सेनया वृतः 07,150.033a तम् उद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः 07,150.033c भूतान्तकम् इवायान्तं कालदण्डोग्रधारिणम् 07,150.034a घटोत्कचप्रमुक्तेन सिंहनादेन भीषिताः 07,150.034c प्रसुस्रुवुर् गजा मूत्रं विव्यथुश् च नरा भृशम् 07,150.035a ततो ऽश्मवृष्टिर् अत्युग्रा महत्य् आसीत् समन्ततः 07,150.035c अर्धरात्रे ऽधिकबलैर् विमुक्ता रक्षसां बलैः 07,150.036a आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः 07,150.036c पतन्त्य् अविरलाः शूलाः शतघ्न्यः पट्टिशास् तथा 07,150.037a तद् उग्रम् अतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः 07,150.037c पुत्राश् च तव योधाश् च व्यथिता विप्रदुद्रुवुः 07,150.038a तत्रैको ऽस्त्रबलश्लाघी कर्णो मानी न विव्यथे 07,150.038c व्यधमच् च शरैर् मायां घटोत्कचविनिर्मिताम् 07,150.039a मायायां तु प्रहीणायाम् अमर्षात् स घटोत्कचः 07,150.039c विससर्ज शरान् घोरान् सूतपुत्रं त आविशन् 07,150.040a ततस् ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे 07,150.040c विविशुर् धरणीं बाणाः संक्रुद्धा इव पन्नगाः 07,150.041a सूतपुत्रस् तु संक्रुद्धो लघुहस्तः प्रतापवान् 07,150.041c घटोत्कचम् अतिक्रम्य बिभेद दशभिः शरैः 07,150.042a घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु 07,150.042c चक्रं दिव्यं सहस्रारम् अगृह्णाद् व्यथितो भृशम् 07,150.043a क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम् 07,150.043c चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर् जिघांसया 07,150.044a प्रविद्धम् अतिवेगेन विक्षिप्तं कर्णसायकैः 07,150.044c अभाग्यस्येव संकल्पस् तन् मोघम् अपतद् भुवि 07,150.045a घटोत्कचस् तु संक्रुद्धो दृष्ट्वा चक्रं निपातितम् 07,150.045c कर्णं प्राच्छादयद् बाणैः स्वर्भानुर् इव भास्करम् 07,150.046a सूतपुत्रस् त्व् असंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः 07,150.046c घटोत्कचरथं तूर्णं छादयाम् आस पत्रिभिः 07,150.047a घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा 07,150.047c क्षिप्ता भ्राम्य शरैः सापि कर्णेनाभ्याहतापतत् 07,150.048a ततो ऽन्तरिक्षम् उत्पत्य कालमेघ इवोन्नदन् 07,150.048c प्रववर्ष महाकायो द्रुमवर्षं नभस्तलात् 07,150.049a ततो मायाविनं कर्णो भीमसेनसुतं दिवि 07,150.049c मार्गणैर् अभिविव्याध घनं सूर्य इवांशुभिः 07,150.050a तस्य सर्वान् हयान् हत्वा संछिद्य शतधा रथम् 07,150.050c अभ्यवर्षच् छरैः कर्णः पर्जन्य इव वृष्टिमान् 07,150.051a न चास्यासीद् अनिर्भिन्नं गात्रे द्व्यङ्गुलम् अन्तरम् 07,150.051c सो ऽदृश्यत मुहूर्तेन श्वाविच् छललितो यथा 07,150.052a न हयान् न रथं तस्य न ध्वजं न घटोत्कचम् 07,150.052c दृष्टवन्तः स्म समरे शरौघैर् अभिसंवृतम् 07,150.053a स तु कर्णस्य तद् दिव्यम् अस्त्रम् अस्त्रेण शातयन् 07,150.053c मायायुद्धेन मायावी सूतपुत्रम् अयोधयत् 07,150.054a सो ऽयोधयत् तदा कर्णं मायया लाघवेन च 07,150.054c अलक्ष्यमाणो ऽथ दिवि शरजालेषु संपतन् 07,150.055a भैमसेनिर् महामायो मायया कुरुसत्तम 07,150.055c प्रचकार महामायां मोहयन्न् इव भारत 07,150.056a स स्म कृत्वा विरूपाणि वदनान्य् अशुभाननः 07,150.056c अग्रसत् सूतपुत्रस्य दिव्यान्य् अस्त्राणि मायया 07,150.057a पुनश् चापि महाकायः संछिन्नः शतधा रणे 07,150.057c गतसत्त्वो निरुत्साहः पतितः खाद् व्यदृश्यत 07,150.057e हतं तं मन्यमानाः स्म प्राणदन् कुरुपुंगवाः 07,150.058a अथ देहैर् नवैर् अन्यैर् दिक्षु सर्वास्व् अदृश्यत 07,150.058c पुनश् चापि महाकायः शतशीर्षः शतोदरः 07,150.059a व्यदृश्यत महाबाहुर् मैनाक इव पर्वतः 07,150.059c अङ्गुष्ठमात्रो भूत्वा च पुनर् एव स राक्षसः 07,150.059e सागरोर्मिर् इवोद्धूतस् तिर्यग् ऊर्ध्वम् अवर्तत 07,150.060a वसुधां दारयित्वा च पुनर् अप्सु न्यमज्जत 07,150.060c अदृश्यत तदा तत्र पुनर् उन्मज्जितो ऽन्यतः 07,150.061a सो ऽवतीर्य पुनस् तस्थौ रथे हेमपरिष्कृते 07,150.061c क्षितिं द्यां च दिशश् चैव माययावृत्य दंशितः 07,150.062a गत्वा कर्णरथाभ्याशं विचलत् कुण्डलाननः 07,150.062c प्राह वाक्यम् असंभ्रान्तः सूतपुत्रं विशां पते 07,150.063a तिष्ठेदानीं न मे जीवन् सूतपुत्र गमिष्यसि 07,150.063c युद्धश्रद्धाम् अहं ते ऽद्य विनेष्यामि रणाजिरे 07,150.064a इत्य् उक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम् 07,150.064c उत्पपातान्तरिक्षं च जहास च सुविस्वरम् 07,150.064e कर्णम् अभ्याहनच् चैव गजेन्द्रम् इव केसरी 07,150.065a रथाक्षमात्रैर् इषुभिर् अभ्यवर्षद् घटोत्कचः 07,150.065c रथिनाम् ऋषभं कर्णं धाराभिर् इव तोयदः 07,150.065e शरवृष्टिं च तां कर्णो दूरप्राप्ताम् अशातयत् 07,150.066a दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ 07,150.066c घटोत्कचस् ततो मायां ससर्जान्तर्हितः पुनः 07,150.067a सो ऽभवद् गिरिर् इत्य् उच्चः शिखरैस् तरुसंकटैः 07,150.067c शूलप्रासासिमुसलजलप्रस्रवणो महान् 07,150.068a तम् अञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम् 07,150.068c प्रपातैर् आयुधान्य् उग्राण्य् उद्वहन्तं न चुक्षुभे 07,150.069a स्मयन्न् इव ततः कर्णो दिव्यम् अस्त्रम् उदीरयत् 07,150.069c ततः सो ऽस्त्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत 07,150.070a ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि 07,150.070c अश्मवृष्टिभिर् अत्युग्रः सूतपुत्रम् अवाकिरत् 07,150.071a अथ संधाय वायव्यम् अस्त्रम् अस्त्रविदां वरः 07,150.071c व्यधमत् कालमेघं तं कर्णो वैकर्तनो वृषा 07,150.072a स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः 07,150.072c जघानास्त्रं महाराज घटोत्कचसमीरितम् 07,150.073a ततः प्रहस्य समरे भैमसेनिर् महाबलः 07,150.073c प्रादुश्चक्रे महामायां कर्णं प्रति महारथम् 07,150.074a स दृष्ट्वा पुनर् आयान्तं रथेन रथिनां वरम् 07,150.074c घटोत्कचम् असंभ्रान्तं राक्षसैर् बहुभिर् वृतम् 07,150.075a सिंहशार्दूलसदृशैर् मत्तद्विरदविक्रमैः 07,150.075c गजस्थैश् च रथस्थैश् च वाजिपृष्ठगतैस् तथा 07,150.076a नानाशस्त्रधरैर् घोरैर् नानाकवचभूषणैः 07,150.076c वृतं घटोत्कचं क्रूरैर् मरुद्भिर् इव वासवम् 07,150.076e दृष्ट्वा कर्णो महेष्वासो योधयाम् आस राक्षसम् 07,150.077a घटोत्कचस् ततः कर्णं विद्ध्वा पञ्चभिर् आशुगैः 07,150.077c ननाद भैरवं नादं भीषयन् सर्वपार्थिवान् 07,150.078a भूयश् चाञ्जलिकेनाथ समार्गणगणं महत् 07,150.078c कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः 07,150.079a अथान्यद् धनुर् आदाय दृढं भारसहं महत् 07,150.079c व्यकर्षत बलात् कर्ण इन्द्रायुधम् इवोच्छ्रितम् 07,150.080a ततः कर्णो महाराज प्रेषयाम् आस सायकान् 07,150.080c सुवर्णपुङ्ख्ठशत्रुघ्नान् खचरान् राक्षसान् प्रति 07,150.081a तद् बाणैर् अर्दितं यूथं रक्षसां पीनवक्षसाम् 07,150.081c सिंहेनेवार्दितं वन्यं गजानाम् आकुलं कुलम् 07,150.081d*1230_01 निहत्य राक्षसान् कर्णः पुनर् हैडिम्बम् अर्दयत् 07,150.081d*1230_02 तत् तु दृष्ट्वा महत् कर्म राधेयस्य महात्मनः 07,150.081d*1230_03 क्रोधेनाभिप्रजज्वाल भैमसेनिर् घटोत्कचः 07,150.082a विधम्य राक्षसान् बाणैः साश्वसूतगजान् विभुः 07,150.082c ददाह भगवान् वह्निर् भूतानीव युगक्षये 07,150.082d*1231_01 ततः कर्णो महाराज राक्षसान् व्यधमच् छरैः 07,150.082d*1232_01 स स्म कृत्वा विरूपाणि व्यात्तानि वदनानि च 07,150.082d*1232_02 राधेयस्याच्छिनद् बाणैर् अस्त्राणि विविधानि च 07,150.082d*1232_03 छादयाम् आस च शरैर् धाराभिर् इव पर्वतम् 07,150.082d*1232_04 गन्धर्वनगराकारं पुनर् अन्तरधीयत 07,150.083a स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः 07,150.083c पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः 07,150.084a तेषु राजसहस्रेषु पाण्डवेयेषु मारिष 07,150.084c नैनं निरीक्षितुम् अपि कश् चिच् छक्नोति पार्थिव 07,150.085a ऋते घटोत्कचाद् राजन् राक्षसेन्द्रान् महाबलात् 07,150.085c भीमवीर्यबलोपेतात् क्रुद्धाद् वैवस्वताद् इव 07,150.086a तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत 07,150.086c महोल्काभ्यां यथा राजन् सार्चिषः स्नेहबिन्दवः 07,150.087a तलं तलेन संहत्य संदश्य दशनच्छदम् 07,150.087c रथम् आस्थाय च पुनर् मायया निर्मितं पुनः 07,150.088a युक्तं गजनिभैर् वाहैः पिशाचवदनैः खरैः 07,150.088c स सूतम् अब्रवीत् क्रुद्धः सूतपुत्राय मा वह 07,150.089a स ययौ घोररूपेण रथेन रथिनां वरः 07,150.089c द्वैरथं सूतपुत्रेण पुनर् एव विशां पते 07,150.090a स चिक्षेप पुनः क्रुद्धः सूतपुत्राय राक्षसः 07,150.090c अष्टचक्रां महाघोराम् अशनिं रुद्रनिर्मिताम् 07,150.090d*1233_01 द्वियोजनसमुत्सेधां योजनायाम् अविस्तराम् 07,150.090d*1233_02 आयसीं निचितां शूलैः कदम्बम् इव केसरैः 07,150.091a ताम् अवप्लुत्य जग्राह कर्णो न्यस्य रथे धनुः 07,150.091c चिक्षेप चैनां तस्यैव स्यन्दनात् सो ऽवपुप्लुवे 07,150.092a साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा 07,150.092c विवेश वसुधां भित्त्वा सुरास् तत्र विसिस्मियुः 07,150.093a कर्णं तु सर्वभूतानि पूजयाम् आसुर् अञ्जसा 07,150.093c यद् अवप्लुत्य जग्राह देवसृष्टां महाशनिम् 07,150.094a एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः 07,150.094c ततो मुमोच नाराचान् सूतपुत्रः परंतपः 07,150.095a अशक्यं कर्तुम् अन्येन सर्वभूतेषु मानद 07,150.095c यद् अकार्षीत् तदा कर्णः संग्रामे भीमदर्शने 07,150.096a स हन्यमानो नाराचैर् धाराभिर् इव पर्वतः 07,150.096c गन्धर्वनगराकारः पुनर् अन्तरधीयत 07,150.097a एवं स वै महामायो मायया लाघवेन च 07,150.097c अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः 07,150.098a निहन्यमानेष्व् अस्त्रेषु मायया तेन रक्षसा 07,150.098c असंभ्रान्तस् ततः कर्णस् तद् रक्षः प्रत्ययुध्यत 07,150.099a ततः क्रुद्धो महाराज भैमसेनिर् महाबलः 07,150.099c चकार बहुधात्मानं भीषयाणो नराधिपान् 07,150.100a ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः 07,150.100c अग्निजिह्वाश् च भुजगा विहगाश् चाप्य् अयोमुखाः 07,150.101a स कीर्यमाणो निशितैः कर्णचापच्युतैः शरैः 07,150.101c नगराद्रिवनप्रख्यस् तत्रैवान्तरधीयत 07,150.102a राक्षसाश् च पिशाचाश् च यातुधानाः शलावृकाः 07,150.102b*1234_01 शालावृकाश् च बहवो वृकाश् च विकृताननाः 07,150.102c ते कर्णं भक्षयिष्यन्तः सर्वतः समुपाद्रवन् 07,150.102e अथैनं वाग्भिर् उग्राभिस् त्रासयां चक्रिरे तदा 07,150.103a उद्यतैर् बहुभिर् घोरैर् आयुधैः शोणितोक्षितैः 07,150.103c तेषाम् अनेकैर् एकैकं कर्णो विव्याध चाशुगैः 07,150.104a प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम् 07,150.104c आजघान हयान् अस्य शरैः संनतपर्वभिः 07,150.105a ते भग्ना विकृताङ्गाश् च छिन्नपृष्ठाश् च सायकैः 07,150.105c वसुधाम् अन्वपद्यन्त पश्यतस् तस्य रक्षसः 07,150.106a स भग्नमायो हैडिम्बः कर्णं वैकर्तनं ततः 07,150.106c एष ते विदधे मृत्युम् इत्य् उक्त्वान्तरधीयत 07,151.001 संजय उवाच 07,151.001a तस्मिंस् तथा वर्तमाने कर्णराक्षसयोर् मृधे 07,151.001c अलायुधो राक्षसेन्द्रो वीर्यवान् अभ्यवर्तत 07,151.002a महत्या सेनया युक्तः सुयोधनम् उपागमत् 07,151.002c राक्षसानां विरूपाणां सहस्रैः परिवारितः 07,151.002e नानारूपधरैर् वीरैः पूर्ववैरम् अनुस्मरन् 07,151.003a तस्य ज्ञातिर् हि विक्रान्तो ब्राह्मणादो बको हतः 07,151.003c किर्मीरश् च महातेजा हिडिम्बश् च सखा तथा 07,151.004a स दीर्घकालाध्युषितं पूर्ववैरम् अनुस्मरन् 07,151.004c विज्ञायैतन् निशायुद्धं जिघांसुर् भीमम् आहवे 07,151.005a स मत्त इव मातङ्गः संक्रुद्ध इव चोरगः 07,151.005c दुर्योधनम् इदं वाक्यम् अब्रवीद् युद्धलालसः 07,151.006a विदितं ते महाराज यथा भीमेन राक्षसाः 07,151.006c हिडिम्बबककिर्मीरा निहता मम बान्धवाः 07,151.007a परामर्शश् च कन्याया हिडिम्बायाः कृतः पुरा 07,151.007c किम् अन्यद् राक्षसान् अन्यान् अस्मांश् च परिभूय ह 07,151.008a तम् अहं सगणं राजन् सवाजिरथकुञ्जरम् 07,151.008c हैडिम्बं च सहामात्यं हन्तुम् अभ्यागतः स्वयम् 07,151.009a अद्य कुन्तीसुतान् सर्वान् वासुदेवपुरोगमान् 07,151.009c हत्वा संभक्षयिष्यामि सर्वैर् अनुचरैः सह 07,151.009e निवारय बलं सर्वं वयं योत्स्याम पाण्डवान् 07,151.009f*1235_01 तद् अहं सगणान् राजन् संयोत्स्यामि च पाण्डवान् 07,151.010a तस्य तद् वचनं श्रुत्वा हृष्टो दुर्योधनस् तदा 07,151.010c प्रतिपूज्याब्रवीद् वाक्यं भ्रातृभिः परिवारितः 07,151.011a त्वां पुरस्कृत्य सगणं वयं योत्स्यामहे परान् 07,151.011c न हि वैरान्तमनसः स्थास्यन्ति मम सैनिकाः 07,151.012a एवम् अस्त्व् इति राजानम् उक्त्वा राक्षसपुंगवः 07,151.012c अभ्ययात् त्वरितो भीमं सहितः पुरुषाशनैः 07,151.013a दीप्यमानेन वपुषा रथेनादित्यवर्चसा 07,151.013c तादृशेनैव राजेन्द्र यादृशेन घटोत्कचः 07,151.014a तस्याप्य् अतुलनिर्घोषो बहुतोरणचित्रितः 07,151.014c ऋक्षचर्मावनद्धाङ्गो नल्वमात्रो महारथः 07,151.015a तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाः 07,151.015c शतं युक्ता महाकाया मांसशोणितभोजनाः 07,151.016a तस्यापि रथनिर्घोषो महामेघरवोपमः 07,151.016c तस्यापि सुमहच् चापं दृढज्यं बलवत्तरम् 07,151.017a तस्याप्य् अक्षसमा बाणा रुक्मपुङ्खाः शिलाशिताः 07,151.017c सो ऽपि वीरो महाबाहुर् यथैव स घटोत्कचः 07,151.018a तस्यापि गोमायुबडाभिगुप्तो; बभूव केतुर् ज्वलनार्कतुल्यः 07,151.018c स चापि रूपेण घटोत्कचस्य; श्रीमत्तमो व्याकुलदीपितास्यः 07,151.019a दीप्ताङ्गदो दीप्तकिरीटमाली; बद्धस्रगुष्णीषनिबद्धखड्गः 07,151.019c गदी भुशुण्डी मुसली हली च; शरासनी वारणतुल्यवर्ष्मा 07,151.020a रथेन तेनानलवर्चसा च; विद्रावयन् पाण्डववाहिनीं ताम् 07,151.020c रराज संख्ये परिवर्तमानो; विद्युन्माली मेघ इवान्तरिक्षे 07,151.021a ते चापि सर्वे प्रवरा नरेन्द्रा; महाबला वर्मिणश् चर्मिणश् च 07,151.021c हर्षान्विता युयुधुस् तत्र राजन्; समन्ततः पाण्डवयोधवीराः 07,152.001 संजय उवाच 07,152.001a तम् आगतम् अभिप्रेक्ष्य भीमकर्माणम् आहवे 07,152.001c हर्षम् आहारयां चक्रुः कुरवः सर्व एव ते 07,152.002a तथैव तव पुत्रास् ते दुर्योधनपुरोगमाः 07,152.002c अप्लवाः प्लवम् आसाद्य तर्तुकामा इवार्णवम् 07,152.003a पुनर्जातम् इवात्मानं मन्वानाः पार्थिवास् तदा 07,152.003c अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन् 07,152.004a तस्मिंस् त्व् अमानुषे युद्धे वर्तमाने भयावहे 07,152.004c कर्णराक्षसयोर् नक्तं दारुणप्रतिदर्शने 07,152.004d*1236_01 न द्रौणिर् न कृपो द्रोणो न शल्यो न च माधवः 07,152.004d*1236_02 एक एव तु तेनासीद् योद्धा कर्णो रणे वृषा 07,152.005a उपप्रैक्षन्त पाञ्चालाः स्मयमानाः सराजकाः 07,152.005c तथैव तावका राजन् घूर्णमानास् ततस् ततः 07,152.006a चुक्रुशुर् नेदम् अस्तीति द्रोणद्रौणिकृपादयः 07,152.006c तत् कर्म दृष्ट्वा संभ्रान्ता हैडिम्बस्य रणाजिरे 07,152.007a सर्वम् आविग्नम् अभवद् धाहाभूतम् अचेतनम् 07,152.007c तव सैन्यं महाराज निराशं कर्णजीविते 07,152.008a दुर्योधनस् तु संप्रेक्ष्य कर्णम् आर्तिं परां गतम् 07,152.008c अलायुधं राक्षसेन्द्रम् आहूयेदम् अथाब्रवीत् 07,152.009a एष वैकर्तनः कर्णो हैडिम्बेन समागतः 07,152.009c कुरुते कर्म सुमहद् यद् अस्यौपयिकं मृधे 07,152.010a पश्यैतान् पार्थिव्ठशूरान् निहतान् भैमसेनिना 07,152.010c नानाशस्त्रैर् अभिहतान् पादपान् इव दन्तिना 07,152.011a तवैष भागः समरे राजमध्ये मया कृतः 07,152.011c तवैवानुमते वीर तं विक्रम्य निबर्हय 07,152.012a पुरा वैकर्तनं कर्णम् एष पापो घटोत्कचः 07,152.012c मायाबलम् उपाश्रित्य कर्शयत्य् अरिकर्शनः 07,152.013a एवम् उक्तः स राज्ञा तु राक्षसस् तीव्रविक्रमः 07,152.013c तथेत्य् उक्त्वा महाबाहुर् घटोत्कचम् उपाद्रवत् 07,152.014a ततः कर्णं समुत्सृज्य भैमसेनिर् अपि प्रभो 07,152.014c प्रत्यमित्रम् उपायान्तं मर्दयाम् आस मार्गणैः 07,152.015a तयोः समभवद् युद्धं क्रुद्धयो राक्षसेन्द्रयोः 07,152.015c मत्तयोर् वाशिताहेतोर् द्विपयोर् इव कानने 07,152.016a रक्षसा विप्रमुक्तस् तु कर्णो ऽपि रथिनां वरः 07,152.016c अभ्यद्रवद् भीमसेनं रथेनादित्यवर्चसा 07,152.017a तम् आयान्तम् अनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम् 07,152.017c अलायुधेन समरे सिंहेनेव गवां पतिम् 07,152.018a रथेनादित्यवपुषा भीमः प्रहरतां वरः 07,152.018c किरञ् शरौघान् प्रययाव् अलायुधरथं प्रति 07,152.019a तम् आयान्तम् अभिप्रेक्ष्य स तदालायुधः प्रभो 07,152.019c घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत् 07,152.020a तं भीमः सहसाभ्येत्य राक्षसान्तकरः प्रभो 07,152.020c सगणं राक्षसेन्द्रं तं शरवर्षैर् अवाकिरत् 07,152.021a तथैवालायुधो राजञ् शिलाधौतैर् अजिह्मगैः 07,152.021c अभ्यवर्षत कौन्तेयं पुनः पुनर् अरिंदमः 07,152.022a तथा ते राक्षसाः सर्वे भीमसेनम् उपाद्रवन् 07,152.022c नानाप्रहरणा भीमास् त्वत्सुतानां जयैषिणः 07,152.023a स ताड्यमानो बलिभिर् भीमसेनो महाबलः 07,152.023c पञ्चभिः पञ्चभिः सर्वांस् तान् अविध्यच् छितैः शरैः 07,152.024a ते वध्यमाना भीमेन राक्षसाः खरयोनयः 07,152.024c विनेदुस् तुमुलान् नादान् दुद्रुवुश् च दिशो दश 07,152.025a तांस् त्रास्यमानान् भीमेन दृष्ट्वा रक्षो महाबलम् 07,152.025c अभिदुद्राव वेगेन शरैश् चैनम् अवाकिरत् 07,152.026a तं भीमसेनः समरे तीक्ष्णाग्रैर् अक्षिणोच् छरैः 07,152.026c अलायुधस् तु तान् अस्तान् भीमेन विशिखान् रणे 07,152.026e चिच्छेद कांश् चित् समरे त्वरया कांश् चिद् अग्रहीत् 07,152.027a स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः 07,152.027c गदां चिक्षेप वेगेन वज्रपातोपमां तदा 07,152.028a ताम् आपतन्तीं वेगेन गदां ज्वालाकुलां ततः 07,152.028c गदया ताडयाम् आस सा गदा भीमम् आव्रजत् 07,152.029a स राक्षसेन्द्रं कौन्तेयः शरवर्षैर् अवाकिरत् 07,152.029c तान् अप्य् अस्याकरोन् मोघान् राक्षसो निशितैः शरैः 07,152.030a ते चापि राक्षसाः सर्वे सैनिका भीमरूपिणः 07,152.030c शासनाद् राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान् 07,152.031a पाञ्चालाः सृञ्जयाश् चैव वाजिनः परमद्विपाः 07,152.031c न शान्तिं लेभिरे तत्र रक्षसैर् भृशपीडिताः 07,152.032a तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवे 07,152.032c अब्रवीत् पुरुषश्रेष्ठो धनंजयम् इदं वचः 07,152.033a पश्य भीमं महाबाहो राक्षसेन्द्रवशं गतम् 07,152.033c पदवीम् अस्य गच्छ त्वं मा विचारय पाण्डव 07,152.034a धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ 07,152.034c सहिता द्रौपदेयाश् च कर्णं यान्तु महारथाः 07,152.035a नकुलः सहदेवश् च युयुधानश् च वीर्यवान् 07,152.035c इतरान् राक्षसान् घ्नन्तु शासनात् तव पाण्डव 07,152.036a त्वम् अपीमां महाबाहो चमूं द्रोणपुरस्कृताम् 07,152.036c वारयस्व नरव्याघ्र महद् धि भयम् आगतम् 07,152.037a एवम् उक्ते तु कृष्णेन यथोद्दिष्टा महारथाः 07,152.037c जग्मुर् वैकर्तनं कर्णं राक्षसांश् चेतरान् रणे 07,152.038a अथ पूर्णायतोत्सृष्टैः शरैर् आशीविषोपमैः 07,152.038c धनुश् चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान् 07,152.039a हयांश् चास्य शितैर् बाणैः सारथिं च महाबलः 07,152.039c जघान मिषतः संख्ये भीमसेनस्य भारत 07,152.040a सो ऽवतीर्य रथोपस्थाद् धताश्वो हतसारथिः 07,152.040c तस्मै गुर्वीं गदां घोरां स विनद्योत्ससर्ज ह 07,152.041a ततस् तां भीमनिर्घोषाम् आपतन्तीं महागदाम् 07,152.041c गदया राक्षसो घोरो निजघान ननाद च 07,152.042a तद् दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम् 07,152.042c भीमसेनः प्रहृष्टात्मा गदाम् आशु परामृशत् 07,152.043a तयोः समभवद् युद्धं तुमुलं नररक्षसोः 07,152.043c गदानिपातसंह्रादैर् भुवं कम्पयतोर् भृशम् 07,152.044a गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम् 07,152.044c मुष्टिभिर् वज्रसंह्रादैर् अन्योन्यम् अभिजघ्नतुः 07,152.045a रथचक्रैर् युगैर् अक्षैर् अधिष्ठानैर् उपस्करैः 07,152.045c यथासन्नम् उपादाय निजघ्नतुर् अमर्षणौ 07,152.046a तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम् 07,152.046c मत्ताव् इव महानागाव् अकृष्येतां पुनः पुनः 07,152.047a तम् अपश्यद् धृषीकेशः पाण्डवानां हिते रतः 07,152.047c स भीमसेनरक्षार्थं हैडिम्बं प्रत्यचोदयत् 07,153.001 संजय उवाच 07,153.001a संप्रेक्ष्य समरे भीमं रक्षसा ग्रस्तम् अन्तिकात् 07,153.001c वासुदेवो ऽब्रवीद् वाक्यं घटोत्कचम् इदं तदा 07,153.002a पश्य भीमं महाबाहो रक्षसा ग्रस्तम् अन्तिकात् 07,153.002c पश्यतां सर्वसैन्यानां तव चैव महाद्युते 07,153.003a स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रम् अलायुधम् 07,153.003c जहि क्षिप्रं महाबाहो पश्चात् कर्णं वधिष्यसि 07,153.004a स वार्ष्णेयवचः श्रुत्वा कर्णम् उत्सृज्य वीर्यवान् 07,153.004c युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः 07,153.004e तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः 07,153.004f*1237_01 अलायुधस्य चैवोग्रं हैडिम्बस्य च भारत 07,153.005a अलायुधस्य योधांस् तु राक्षसान् भीमदर्शनान् 07,153.005c वेगेनापततः शूरान् प्रगृहीतशरासनान् 07,153.006a आत्तायुधः सुसंक्रुद्धो युयुधानो महारथः 07,153.006c नकुलः सहदेवश् च चिच्छिदुर् निशितैः शरैः 07,153.007a सर्वांश् च समरे राजन् किरीटी क्षत्रियर्षभान् 07,153.007c परिचिक्षेप बीभत्सुः सर्वतः प्रक्षिपञ् शरान् 07,153.008a कर्णश् च समरे राजन् व्यद्रावयत पार्थिवान् 07,153.008c धृष्टद्युम्नशिखण्ड्यादीन् पाञ्चालानां महारथान् 07,153.009a तान् वध्यमानान् दृष्ट्वा तु भीमो भीमपराक्रमः 07,153.009c अभ्ययात् त्वरितः कर्णं विशिखान् विकिरन् रणे 07,153.010a ततस् ते ऽप्य् आययुर् हत्वा राक्षसान् यत्र सूतजः 07,153.010c नकुलः सहदेवश् च सात्यकिश् च महारथः 07,153.010e ते कर्णं योधयाम् आसुः पाञ्चाला द्रोणम् एव च 07,153.011a अलायुधस् तु संक्रुद्धो घटोत्कचम् अरिंदमम् 07,153.011c परिघेणातिकायेन ताडयाम् आस मूर्धनि 07,153.012a स तु तेन प्रहारेण भैमसेनिर् महाबलः 07,153.012c ईषन् मूर्छान्वितो ''त्मानं संस्तम्भयत वीर्यवान् 07,153.013a ततो दीप्ताग्निसंकाशां शतघण्टाम् अलंकृताम् 07,153.013c चिक्षेप समरे तस्मै गदां काञ्चनभूषणाम् 07,153.014a सा हयान् सारथिं चैव रथं चास्य महास्वना 07,153.014c चूर्णयाम् आस वेगेन विसृष्टा भीमकर्मणा 07,153.015a स भग्नहयचक्राक्षो विशीर्णध्वजकूबरः 07,153.015c उत्पपात रथात् तूर्णं मायाम् आस्थाय राक्षसीम् 07,153.016a स समास्थाय मायां तु ववर्ष रुधिरं बहु 07,153.016c विद्युद्विभ्राजितं चासीत् तिमिराभ्राकुलं नभः 07,153.017a ततो वज्रनिपाताश् च साशनिस्तनयित्नवः 07,153.017c महांश् चटचटाशब्दस् तत्रासीद् धि महाहवे 07,153.018a तां प्रेक्ष्य विहितां मायां राक्षसो राक्षसेन तु 07,153.018c ऊर्ध्वम् उत्पत्य हैडिम्बस् तां मायां माययावधीत् 07,153.019a सो ऽभिवीक्ष्य हतां मायां मायावी माययैव हि 07,153.019c अश्मवर्षं सुतुमुलं विससर्ज घटोत्कचे 07,153.020a अश्मवर्षं स तद् घोरं शरवर्षेण वीर्यवान् 07,153.020c दिशो विध्वंसयाम् आस तद् अद्भुतम् इवाभवत् 07,153.021a ततो नानाप्रहरणैर् अन्योन्यम् अभिवर्षताम् 07,153.021c आयसैः परिघैः शूलैर् गदामुसलमुद्गरैः 07,153.022a पिनाकैः करवालैश् च तोमरप्रासकम्पनैः 07,153.022c नाराचैर् निशितैर् भल्लैः शरैश् चक्रैः परश्वधैः 07,153.023a अयोगुडैर् भिण्डिपालैर् गोशीर्षोलूखलैर् अपि 07,153.023c उत्पाट्य च महाशाखैर् विविधैर् जगतीरुहैः 07,153.024a शमीपीलुकरीरैश् च शम्याकैश् चैव भारत 07,153.024c इङ्गुदैर् बदरीभिश् च कोविदारैश् च पुष्पितैः 07,153.025a पलाशैर् अरिमेदैश् च प्लक्षन्यग्रोधपिप्पलैः 07,153.025c महद्भिः समरे तस्मिन्न् अन्योन्यम् अभिजघ्नतुः 07,153.026a विविधैः पर्वताग्रैश् च नानाधातुभिर् आचितैः 07,153.026c तेषां शब्दो महान् आसीद् वज्राणां भिद्यताम् इव 07,153.027a युद्धं तद् अभवद् घोरं भैम्यलायुधयोर् नृप 07,153.027c हरीन्द्रयोर् यथा राजन् वालिसुग्रीवयोः पुरा 07,153.028a तौ युद्ध्वा विविधैर् घोरैर् आयुधैर् विशिखैस् तथा 07,153.028c प्रगृह्य निशितौ खड्गाव् अन्योन्यम् अभिजघ्नतुः 07,153.029a ताव् अन्योन्यम् अभिद्रुत्य केशेषु सुमहाबलौ 07,153.029c भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ 07,153.030a तौ भिन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप 07,153.030c रुधिरं च महाकायाव् अभिवृष्टाव् इवाचलौ 07,153.031a अथाभिपत्य वेगेन समुद्भ्राम्य च राक्षसम् 07,153.031c बलेनाक्षिप्य हैडिम्बश् चकर्तास्य शिरो महत् 07,153.032a सो ऽपहृत्य शिरस् तस्य कुण्डलाभ्यां विभूषितम् 07,153.032c तदा सुतुमुलं नादं ननाद सुमहाबलः 07,153.033a हतं दृष्ट्वा महाकायं बकज्ञातिम् अरिंदमम् 07,153.033c पाञ्चालाः पाण्डवाश् चैव सिंहनादान् विनेदिरे 07,153.034a ततो भेरीसहस्राणि शङ्खानाम् अयुतानि च 07,153.034c अवादयन् पाण्डवेयास् तस्मिन् रक्षसि पातिते 07,153.035a अतीव सा निशा तेषां बभूव विजयावहा 07,153.035c विद्योतमाना विबभौ समन्ताद् दीपमालिनी 07,153.036a अलायुधस्य तु शिरो भैमसेनिर् महाबलः 07,153.036c दुर्योधनस्य प्रमुखे चिक्षेप गतचेतनम् 07,153.037a अथ दुर्योधनो राजा दृष्ट्वा हतम् अलायुधम् 07,153.037c बभूव परमोद्विग्नः सह सैन्येन भारत 07,153.038a तेन ह्य् अस्य प्रतिज्ञातं भीमसेनम् अहं युधि 07,153.038c हन्तेति स्वयम् आगम्य स्मरता वैरम् उत्तमम् 07,153.039a ध्रुवं स तेन हन्तव्य इत्य् अमन्यत पार्थिवः 07,153.039c जीवितं चिरकालाय भ्रातॄणां चाप्य् अमन्यत 07,153.040a स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै 07,153.040c प्रतिज्ञां भीमसेनस्य पूर्णाम् एवाभ्यमन्यत 07,154.001 संजय उवाच 07,154.001a निहत्यालायुधं रक्षः प्रहृष्टात्मा घटोत्कचः 07,154.001c ननाद विविधान् नादान् वाहिन्याः प्रमुखे स्थितः 07,154.002a तस्य तं तुमुलं शब्दं श्रुत्वा कुञ्जरकम्पनम् 07,154.002c तावकानां महाराज भयम् आसीत् सुदारुणम् 07,154.003a अलायुधविषक्तं तु भैमसेनिं महाबलम् 07,154.003c दृष्ट्वा कर्णो महाबाहुः पाञ्चालान् समुपाद्रवत् 07,154.004a दशभिर् दशभिर् बाणैर् धृष्टद्युम्नशिखण्डिनौ 07,154.004c दृढैः पूर्णायतोत्सृष्टैर् बिभेद नतपर्वभिः 07,154.005a ततः परमनाराचैर् युधामन्यूत्तमौजसौ 07,154.005c सात्यकिं च रथोदारं कम्पयाम् आस मार्गणैः 07,154.006a तेषाम् अभ्यस्यतां तत्र सर्वेषां सव्यदक्षिणम् 07,154.006c मण्डलान्य् एव चापानि व्यदृश्यन्त जनाधिप 07,154.007a तेषां ज्यातलनिर्घोषो रथनेमिस्वनश् च ह 07,154.007c मेघानाम् इव घर्मान्ते बभूव तुमुलो निशि 07,154.008a ज्यानेमिघोषस्तनयित्नुमान् वै; धनुस्तडिन् मण्डलकेतुशृङ्गः 07,154.008c शरौघवर्षाकुलवृष्टिमांश् च; संग्राममेघः स बभूव राजन् 07,154.009a तद् उद्धतं शैल इवाप्रकम्प्यो; वर्षं महच् छैलसमानसारः 07,154.009c विध्वंसयाम् आस रणे नरेन्द्र; वैकर्तनः शत्रुगणावमर्दी 07,154.010a ततो ऽतुलैर् वज्रनिपातकल्पैः; शितैः शरैः काञ्चनचित्रपुङ्खैः 07,154.010c शत्रून् व्यपोहत् समरे महात्मा; वैकर्तनः पुत्रहिते रतस् ते 07,154.011a संछिन्नभिन्नध्वजिनश् च के चित्; के चिच् छरैर् अर्दितभिन्नदेहाः 07,154.011c के चिद् विसूता विहयाश् च के चिद्; वैकर्तनेनाशु कृता बभूवुः 07,154.012a अविन्दमानास् त्व् अथ शर्म संख्ये; यौधिष्ठिरं ते बलम् अन्वपद्यन् 07,154.012c तान् प्रेक्ष्य भग्नान् विमुखीकृतांश् च; घटोत्कचो रोषम् अतीव चक्रे 07,154.013a आस्थाय तं काञ्चनरत्नचित्रं; रथोत्तमं सिंह इवोन्ननाद 07,154.013c वैकर्तनं कर्णम् उपेत्य चापि; विव्याध वज्रप्रतिमैः पृषत्कैः 07,154.014a तौ कर्णिनाराचशिलीमुखैश् च; नालीकदण्डैश् च सवत्सदन्तैः 07,154.014c वराहकर्णैः सविषाणशृङ्गैः; क्षुरप्रवर्षैश् च विनेदतुः खम् 07,154.015a तद् बाणधारावृतम् अन्तरिक्षं; तिर्यग्गताभिः समरे रराज 07,154.015c सुवर्णपुङ्खज्वलितप्रभाभिर्; विचित्रपुष्पाभिर् इव स्रजाभिः 07,154.016a समं हि ताव् अप्रतिमप्रभावाव्; अन्योन्यम् आजघ्नतुर् उत्तमास्त्रैः 07,154.016c तयोर् हि वीरोत्तमयोर् न कश् चिद्; ददर्श तस्मिन् समरे विशेषम् 07,154.017a अतीव तच् चित्रम् अतीव रूपं; बभूव युद्धं रविभीमसून्वोः 07,154.017c समाकुलं शस्त्रनिपातघोरं; दिवीव राह्वंशुमतोः प्रतप्तम् 07,154.018a घटोत्कचो यदा कर्णं न विशेषयते नृप 07,154.018c तदा प्रादुश्चकारोग्रम् अस्त्रम् अस्त्रविदां वरः 07,154.019a तेनास्त्रेण हयान् पूर्वं हत्वा कर्णस्य राक्षसः 07,154.019c सारथिं चैव हैडिम्बः क्षिप्रम् अन्तरधीयत 07,154.020 धृतराष्ट्र उवाच 07,154.020a तथा ह्य् अन्तर्हिते तस्मिन् कूटयोधिनि राक्षसे 07,154.020c मामकैः प्रतिपन्नं यत् तन् ममाचक्ष्व संजय 07,154.021 संजय उवाच 07,154.021a अन्तर्हितं राक्षसं तं विदित्वा; संप्राक्रोशन् कुरवः सर्व एव 07,154.021c कथं नायं राक्षसः कूटयोधी; हन्यात् कर्णं समरे ऽदृश्यमानः 07,154.022a ततः कर्णो लघुचित्रास्त्रयोधी; सर्वा दिशो व्यावृणोद् बाणजालैः 07,154.022c न वै किं चिद् व्यापतत् तत्र भूतं; तमोभूते सायकैर् अन्तरिक्षे 07,154.023a न चाददानो न च संदधानो; न चेषुधी स्पृशमानः कराग्रैः 07,154.023c अदृश्यद् वै लाघवात् सूतपुत्रः; सर्वं बाणैश् छादयानो ऽन्तरिक्षम् 07,154.024a ततो मायां विहिताम् अन्तरिक्षे; घोरां भीमां दारुणां राक्षसेन 07,154.024c संपश्यामो लोहिताभ्रप्रकाशां; देदीप्यन्तीम् अग्निशिखाम् इवोग्राम् 07,154.025a ततस् तस्या विद्युतः प्रादुरासन्न्; उल्काश् चापि ज्वलिताः कौरवेन्द्र 07,154.025c घोषश् चान्यः प्रादुरासीत् सुघोरः; सहस्रशो नदतां दुन्दुभीनाम् 07,154.026a ततः शराः प्रापतन् रुक्मपुङ्खाः; शक्त्यः प्रासा मुसलान्य् आयुधानि 07,154.026c परश्वधास् तैलधौताश् च खड्गाः; प्रदीप्ताग्राः पट्टिशास् तोमराश् च 07,154.027a मयूखिनः परिघा लोहबद्धा; गदाश् चित्राः शितधाराश् च शूलाः 07,154.027c गुर्व्यो गदा हेमपट्टावनद्धाः; शतघ्न्यश् च प्रादुरासन् समन्तात् 07,154.028a महाशिलाश् चापतंस् तत्र तत्र; सहस्रशः साशनयः सवज्राः 07,154.028c चक्राणि चानेकशतक्षुराणि; प्रादुर्बभूवुर् ज्वलनप्रभाणि 07,154.029a तां शक्तिपाषाणपरश्वधानां; प्रासासिवज्राशनिमुद्गराणाम् 07,154.029c वृष्टिं विशालां ज्वलितां पतन्तीं; कर्णः शरौघैर् न शशाक हन्तुम् 07,154.030a शराहतानां पततां हयानां; वज्राहतानां पततां गजानाम् 07,154.030c शिलाहतानां च महारथानां; महान् निनादः पततां बभूव 07,154.030c*1238_01 अनेकमायाशतशो हतानाम् 07,154.031a सुभीमनानाविधशस्त्रपातैर्; घटोत्कचेनाभिहतं समन्तात् 07,154.031c दौर्योधनं तद् बलम् आर्तरूपम्; आवर्तमानं ददृशे भ्रमन्तम् 07,154.032a हाहाकृतं संपरिवर्तमानं; संलीयमानं च विषण्णरूपम् 07,154.032c ते त्व् आर्यभावात् पुरुषप्रवीराः; पराङ्मुखा न बभूवुस् तदानीम् 07,154.033a तां राक्षसीं घोरतरां सुभीमां; वृष्टिं महाशस्त्रमयीं पतन्तीम् 07,154.033c दृष्ट्वा बलौघांश् च निपात्यमानान्; महद् भयं तव पुत्रान् विवेश 07,154.034a शिवाश् च वैश्वानरदीप्तजिह्वाः; सुभीमनादाः शतशो नदन्त्यः 07,154.034c रक्षोगणान् नर्दतश् चाभिवीक्ष्य; नरेन्द्रयोधा व्यथिता बभूवुः 07,154.035a ते दीप्तजिह्वाननतीक्ष्णदंष्ट्रा; विभीषणाः शैलनिकाशकायाः 07,154.035c नभोगताः शक्तिविषक्तहस्ता; मेघा व्यमुञ्चन्न् इव वृष्टिमार्गम् 07,154.036a तैर् आहतास् ते शरशक्तिशूलैर्; गदाभिर् उग्रैः परिघैश् च दीप्तैः 07,154.036c वज्रैः पिनाकैर् अशनिप्रहारैश्; चक्रैः शतघ्न्युन्मथिताश् च पेतुः 07,154.037a हुडा भुशुण्ड्यो ऽश्मगुडाः शतघ्न्यः; स्थूणाश् च कार्ष्णायसपट्टनद्धाः 07,154.037c अवाकिरंस् तव पुत्रस्य सैन्यं; तथा रौद्रं कश्मलं प्रादुरासीत् 07,154.038a निष्कीर्णान्त्रा विहतैर् उत्तमाङ्गैः; संभग्नाङ्गाः शेरते तत्र शूराः 07,154.038c भिन्ना हयाः कुञ्जराश् चावभग्नाः; संचूर्णिताश् चैव रथाः शिलाभिः 07,154.039a एवं महच् छस्त्रवर्षं सृजन्तस्; ते यातुधाना भुवि घोररूपाः 07,154.039c मायाः सृष्टास् तत्र घटोत्कचेन; नामुञ्चन् वै याचमानं न भीतम् 07,154.040a तस्मिन् घोरे कुरुवीरावमर्दे; कालोत्सृष्टे क्षत्रियाणाम् अभावे 07,154.040c ते वै भग्नाः सहसा व्यद्रवन्त; प्राक्रोशन्तः कौरवाः सर्व एव 07,154.041a पलायध्वं कुरवो नैतद् अस्ति; सेन्द्रा देवा घ्नन्ति नः पाण्डवार्थे 07,154.041c तथा तेषां मज्जतां भारतानां; न स्म द्वीपस् तत्र कश् चिद् बभूव 07,154.042a तस्मिन् संक्रन्दे तुमुले वर्तमाने; सैन्ये भग्ने लीयमाने कुरूणाम् 07,154.042c अनीकानां प्रविभागे ऽप्रकाशे; न ज्ञायन्ते कुरवो नेतरे वा 07,154.043a निर्मर्यादे विद्रवे घोररूपे; सर्वा दिशः प्रेक्षमाणाः स्म शून्याः 07,154.043c तां शस्त्रवृष्टिम् उरसा गाहमानं; कर्णं चैकं तत्र राजन्न् अपश्यम् 07,154.044a ततो बाणैर् आवृणोद् अन्तरिक्षं; दिव्यां मायां योधयन् राक्षसस्य 07,154.044c ह्रीमान् कुर्वन् दुष्करम् आर्यकर्म; नैवामुह्यत् संयुगे सूतपुत्रः 07,154.045a ततो भीताः समुदैक्षन्त कर्णं; राजन् सर्वे सैन्धवा बाह्लिकाश् च 07,154.045c असंमोहं पूजयन्तो ऽस्य संख्ये; संपश्यन्तो विजयं राक्षसस्य 07,154.046a तेनोत्सृष्टा चक्रयुक्ता शतघ्नी; समं सर्वांश् चतुरो ऽश्व्ठजघान 07,154.046c ते जानुभिर् जगतीम् अन्वपद्यन्; गतासवो निर्दशनाक्षिजिह्वाः 07,154.047a ततो हताश्वाद् अवरुह्य वाहाद्; अन्तर्मनाः कुरुषु प्राद्रवत्सु 07,154.047c दिव्ये चास्त्रे मायया वध्यमाने; नैवामुह्यच् चिन्तयन् प्राप्तकालम् 07,154.048a ततो ऽब्रुवन् कुरवः सर्व एव; कर्णं दृष्ट्वा घोररूपां च मायाम् 07,154.048c शक्त्या रक्षो जहि कर्णाद्य तूर्णं; नश्यन्त्य् एते कुरवो धार्तराष्ट्राः 07,154.049a करिष्यतः किं च नो भीमपार्थौ; तपन्तम् एनं जहि रक्षो निशीथे 07,154.049c यो नः संग्रामाद् घोररूपाद् विमुच्येत्; स नः पार्थान् समरे योधयेत 07,154.050a तस्माद् एनं राक्षसं घोररूपं; जहि शक्त्या दत्तया वासवेन 07,154.050c मा कौरवाः सर्व एवेन्द्रकल्पा; रात्रीमुखे कर्ण नेशुः सयोधाः 07,154.051a स वध्यमानो रक्षसा वै निशीथे; दृष्ट्वा राजन् नश्यमानं बलं च 07,154.051c महच् च श्रुत्वा निनदं कौरवाणां; मतिं दध्रे शक्तिमोक्षाय कर्णः 07,154.051d*1239_01 स ताड्यमानो निशि राक्षसेन 07,154.051d*1239_02 राजन् दृष्ट्वा विद्रुतं ते बलं च 07,154.051d*1239_03 श्रुत्वा महान्तं निनदं कुरूणां 07,154.051d*1239_04 मनो दध्रे शक्तिमोक्षे महात्मा 07,154.052a स वै क्रुद्धः सिंह इवात्यमर्षी; नामर्षयत् प्रतिघातं रणे तम् 07,154.052c शक्तिं श्रेष्ठां वैजयन्तीम् असह्यां; समाददे तस्य वधं चिकीर्षन् 07,154.053a यासौ राजन् निहिता वर्षपूगान्; वधायाजौ सत्कृता फल्गुनस्य 07,154.053c यां वै प्रादात् सूतपुत्राय शक्रः; शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय 07,154.053d*1240_01 शक्तिं श्रेष्ठां कुण्डलाभ्यां गृहीतां 07,154.053d*1240_02 पुरंदराद् वर्मणादाय राजन् 07,154.054a तां वै शक्तिं लेलिहानां प्रदीप्तां; पाशैर् युक्ताम् अन्तकस्येव रात्रिम् 07,154.054c मृत्योः स्वसारं ज्वलिताम् इवोल्कां; वैकर्तनः प्राहिणोद् राक्षसाय 07,154.055a ताम् उत्तमां परकायापहन्त्रीं; दृष्ट्वा सौतेर् बाहुसंस्थां ज्वलन्तीम् 07,154.055c भीतं रक्षो विप्रदुद्राव राजन्; कृत्वात्मानं विन्ध्यपादप्रमाणम् 07,154.056a दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां; नेदुर् भूतान्य् अन्तरिक्षे नरेन्द्र 07,154.056c ववुर् वातास् तुमुलाश् चापि राजन्; सनिर्घाता चाशानिर् गां जगाम 07,154.057a सा तां मायां भस्म कृत्वा ज्वलन्ती; भित्त्वा गाढं हृदयं राक्षसस्य 07,154.057c ऊर्ध्वं ययौ दीप्यमाना निशायां; नक्षत्राणाम् अन्तराण्य् आविशन्ती 07,154.058a युद्ध्वा चित्रैर् विविधैः शस्त्रपूगैर्; दिव्यैर् वीरो मानुषै राक्षसैश् च 07,154.058c नदन् नादान् विविधान् भैरवांश् च; प्राणान् इष्टांस् त्याजितः शक्रशक्त्या 07,154.059a इदं चान्यच् चित्रम् आश्चर्यरूपं; चकारासौ कर्म शत्रुक्षयाय 07,154.059c तस्मिन् काले शक्तिनिर्भिन्नमर्मा; बभौ राजन् मेघशैलप्रकाशः 07,154.060a ततो ऽन्तरिक्षाद् अपतद् गतासुः; स राक्षसेन्द्रो भुवि भिन्नदेहः 07,154.060c अवाक्शिराः स्तब्धगात्रो विजिह्वो; घटोत्कचो महद् आस्थाय रूपम् 07,154.061a स तद् रूपं भैरवं भीमकर्मा; भीमं कृत्वा भैमसेनिः पपात 07,154.061c हतो ऽप्य् एवं तव सैन्येकदेशम्; अपोथयत् कौरवान् भीषयाणः 07,154.061d*1241_01 पतद् रक्षः स्वेन कायेन तूर्णम् 07,154.061d*1241_02 अतिप्रमाणेन विवर्धता च 07,154.061d*1241_03 प्रियं कुर्वन् पाण्डवानां गतासुर् 07,154.061d*1241_04 अक्षौहिणीं तव तूर्णं जघान 07,154.062a ततो मिश्राः प्राणदन् सिंहनादैर्; भेर्यः शङ्खा मुरजाश् चानकाश् च 07,154.062c दग्धां मायां निहतं राक्षसं च; दृष्ट्वा हृष्टाः प्राणदन् कौरवेयाः 07,154.063a ततः कर्णः कुरुभिः पूज्यमानो; यथा शक्रो वृत्रवधे मरुद्भिः 07,154.063c अन्वारूढस् तव पुत्रं रथस्थं; हृष्टश् चापि प्राविशत् स्वं स सैन्यम् 07,155.000*1242_00 धृतराष्ट्रः 07,155.000*1242_01 तस्मिन् हते महामाये महातेजसि राक्षसे 07,155.000*1242_02 अमर्षिताः पाण्डवेयाः किम् अकुर्वन् महारणे 07,155.000*1242_03 मर्दिताश् च भृशं युद्धे किम् अकुर्वत संजय 07,155.000*1242_04 ये च ते ऽभ्यद्रवन् द्रोणं व्यूढानीकाः प्रहारिणः 07,155.000*1242_05 सृञ्जयाः सह पाञ्चालैस् ते ऽकुर्वन् किं महारणे 07,155.000*1242_06 सौमदत्तेर् वधाद् द्रोणम् आयत्तं सैन्धवस्य च 07,155.000*1242_07 अमर्षाज् जीवितं त्यक्त्वा गाहमानं वरूथिनीम् 07,155.000*1242_08 जृम्भमाणम् इव व्याघ्रं व्यात्ताननम् इवान्तकम् 07,155.000*1242_09 कथं प्रत्युद्ययुर् द्रोणम् अजय्यं कुरुसृञ्जयाः 07,155.000*1242_10 आचार्यं ये च रक्षन्ति दुर्योधनपुरोगमाः 07,155.000*1242_11 द्रौणिकर्णकृपास् तात ते ह्य् अकुर्वन् किम् आहवे 07,155.000*1242_12 भारद्वाजं जिघासन्तौ सव्यसाचिवृकोदरौ 07,155.000*1242_13 आर्छतां मामकान् युद्धे कथं संजय शंस मे 07,155.000*1242_14 सिन्धुराजवधेनेमे घटोत्कचवधेन ते 07,155.000*1242_15 अमर्षिताश् च संक्रुद्धा रणं चक्रुः कथं युधि 07,155.001 संजय उवाच 07,155.001a हैडिम्बं निहतं दृष्ट्वा विकीर्णम् इव पर्वतम् 07,155.001c पाण्डवा दीनमनसः सर्वे बाष्पाकुलेक्षणाः 07,155.002a वासुदेवस् तु हर्षेण महताभिपरिप्लुतः 07,155.002c ननाद सिंहवन् नादं व्यथयन्न् इव भारत 07,155.002d*1243_01 हतं घटोत्कचं ज्ञात्वा वासुदेवः प्रतापवान् 07,155.002e विनद्य च महानादं पर्यष्वजत फल्गुनम् 07,155.003a स विनद्य महानादम् अभीशून् संनियम्य च 07,155.003c ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः 07,155.004a ततो विनिर्भ्राम्य पुनः पार्थम् आस्फोट्य चासकृत् 07,155.004c रथोपस्थगतो भीमं प्राणदत् पुनर् अच्युतः 07,155.005a प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलम् 07,155.005c अब्रवीद् अर्जुनो राजन् नातिहृष्टमना इव 07,155.005c*1244_01 प्रहर्षं तस्य तं ज्ञात्वा केशवस्य धनंजयः 07,155.005c*1244_02 अर्जुनो ऽप्य् अब्रवीद् राजन् 07,155.006a अतिहर्षो ऽयम् अस्थाने तवाद्य मधुसूदन 07,155.006c शोकस्थाने परे प्राप्ते हैडिम्बस्य वधेन वै 07,155.007a विमुखानि च सैन्यानि हतं दृष्ट्वा घटोत्कचम् 07,155.007c वयं च भृशम् आविग्ना हैडिम्बस्य निपातनात् 07,155.008a नैतत् कारणम् अल्पं हि भविष्यति जनार्दन 07,155.008c तद् अद्य शंस मे पृष्टः सत्यं सत्यवतां वर 07,155.009a यद्य् एतन् न रहस्यं ते वक्तुम् अर्हस्य् अरिंदम 07,155.009b*1245_01 व्यसनस्य सति स्थाने न प्रहृष्यन्ति मानवाः 07,155.009b*1245_02 हर्षस्य सत्य् अपि स्थाने नोल्बणं यान्ति पण्डिताः 07,155.009c धैर्यस्य वैकृतं ब्रूहि त्वम् अद्य मधुसूदन 07,155.010a समुद्रस्येव संक्षोभो मेरोर् इव विसर्पणम् 07,155.010c तथैतल् लाघवं मन्ये तव कर्म जनार्दन 07,155.011 वासुदेव उवाच 07,155.011a अतिहर्षम् इमं प्राप्तं शृणु मे त्वं धनंजय 07,155.011c अतीव मनसः सद्यः प्रसादकरम् उत्तमम् 07,155.012a शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते 07,155.012c कर्णं निहतम् एवाजौ विद्धि सद्यो धनंजय 07,155.013a शक्तिहस्तं पुनः कर्णं को लोके ऽस्ति पुमान् इह 07,155.013c य एनम् अभितस् तिष्ठेत् कार्त्तिकेयम् इवाहवे 07,155.014a दिष्ट्यापनीतकवचो दिष्ट्यापहृतकुण्डलः 07,155.014c दिष्ट्या च व्यंसिता शक्तिर् अमोघास्य घटोत्कचे 07,155.015a यदि हि स्यात् सकवचस् तथैव च सकुण्डलः 07,155.015c सामरान् अपि लोकांस् त्रीन् एकः कर्णो जयेद् बली 07,155.016a वासवो वा कुबेरो वा वरुणो वा जलेश्वरः 07,155.016c यमो वा नोत्सहेत् कर्णं रणे प्रतिसमासितुम् 07,155.017a गाण्डीवम् आयम्य भवांश् चक्रं वाहं सुदर्शनम् 07,155.017c न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम् 07,155.018a त्वद्धितार्थं तु शक्रेण मायया हृतकुण्डलः 07,155.018c विहीनकवचश् चायं कृतः परपुरंजयः 07,155.019a उत्कृत्य कवचं यस्मात् कुण्डले विमले च ते 07,155.019c प्रादाच् छक्राय कर्णो वै तेन वैकर्तनः स्मृतः 07,155.020a आशीविष इव क्रुद्धः स्तम्भितो मन्त्रतेजसा 07,155.020c तथाद्य भाति कर्णो मे शान्तज्वाल इवानलः 07,155.021a यदा प्रभृति कर्णाय शक्तिर् दत्ता महात्मना 07,155.021c वासवेन महाबाहो प्राप्ता यासौ घटोत्कचे 07,155.022a कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च 07,155.022c तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे 07,155.023a एवं गते ऽपि शक्यो ऽयं हन्तुं नान्येन केन चित् 07,155.023c ऋते त्वा पुरुषव्याघ्र शपे सत्येन चानघ 07,155.024a ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः 07,155.024c रिपुष्व् अपि दयावांश् च तस्मात् कर्णो वृषा स्मृतः 07,155.025a युद्धशौण्डो महाबाहुर् नित्योद्यतशरासनः 07,155.025c केसरीव वने मर्दन् मत्तमातङ्गयूथपान् 07,155.025e विमदान् रथशार्दूलान् कुरुते रणमूर्धनि 07,155.026a मध्यंगत इवादित्यो यो न शक्यो निरीक्षितुम् 07,155.026c त्वदीयैः पुरुषव्याघ्र योधमुख्यैर् महात्मभिः 07,155.026e शरजालसहस्रांशुः शरदीव दिवाकरः 07,155.027a तपान्ते तोयदो यद्वच् छरधाराः क्षरत्य् असौ 07,155.027c दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान् 07,155.027d*1246_01 त्रिदशैर् अपि चास्यद्भिः शरवर्षं समन्ततः 07,155.027d*1247_01 अशक्यस् तद् अयं जेतुं स्रवद्भिर् मांसशोणितम् 07,155.027d*1247_02 कवचेन विहीनश् च कुण्डलाभ्यां च पाण्डव 07,155.027d*1248_01 तेनादित्यं निरुध्येद् यः शरवर्षैश् च वृष्टिमान् 07,155.027d*1249_01 तपोयुक्तो ऽभवत् पूर्वं दिव्यरूपः प्रतापवान् 07,155.027e सो ऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया 07,155.028a एको हि योगो ऽस्य भवेद् वधाय; छिद्रे ह्य् एनं स्वप्रमत्तः प्रमत्तम् 07,155.028c कृच्छ्रप्राप्तं रथचक्रे निमग्ने; हन्याः पूर्वं त्वं तु संज्ञां विचार्य 07,155.028d*1250_01 न ह्य् उद्यतास्त्रं युधि हन्याद् अजय्यम् 07,155.028d*1250_02 अप्य् एकवीरो बलभित् सवज्रः 07,155.029a जरासंधश् चेदिराजो महात्मा; महाबलश् चैकलव्यो निषादः 07,155.029c एकैकशो निहताः sarva eva; yogais tais tais त्वद्धितार्थं मयैव 07,155.030a अथापरे निहता राक्षसेन्द्रा; हिडिम्बकिर्मीरबकप्रधानाः 07,155.030c अलायुधः परसैन्यावमर्दी; घटोत्कचश् चोग्रकर्मा तरस्वी 07,156.001 अर्जुन उवाच 07,156.001a कथम् अस्मद्धितार्थं ते कैश् च योगैर् जनार्दन 07,156.001c जरासंधप्रभृतयो घातिताः पृथिवीष्वराः 07,156.002 वासुदेव उवाच 07,156.002a जरासंधश् चेदिराजो नैषादिश् च महाबलः 07,156.002c यदि स्युर् न हताः पूर्वम् इदानीं स्युर् भयंकराः 07,156.003a सुयोधनस् तान् अवश्यं वृणुयाद् रथसत्तमान् 07,156.003c ते ऽस्माभिर् नित्यसंदुष्टाः संश्रयेयुश् च कौरवान् 07,156.004a ते हि वीरा महात्मानः कृतास्त्रा दृढयोधिनः 07,156.004c धार्तराष्ट्रीं चमूं कृत्स्नां रक्षेयुर् अमरा इव 07,156.005a सूतपुत्रो जरासंधश् चेदिराजो निषादजः 07,156.005c सुयोधनं समाश्रित्य तपेरन् पृथिवीम् इमाम् 07,156.006a योगैर् अपि हता यैस् ते तान् मे शृणु धनंजय 07,156.006c अजय्या हि विना योगैर् मृधे ते दैवतैर् अपि 07,156.007a एकैको हि पृथक् तेषां समस्तां सुरवाहिनीम् 07,156.007c योधयेत् समरे पार्थ लोकपालाभिरक्षिताम् 07,156.008a जरासंधो हि रुषितो रौहिणेयप्रधर्षितः 07,156.008c अस्मद्वधार्थं चिक्षेप गदां वै लोहितामुखीम् 07,156.009a सीमन्तम् इव कुर्वाणां नभसः पावकप्रभाम् 07,156.009c व्यदृश्यतापतन्ती सा शक्रमुक्ता यथाशनिः 07,156.010a ताम् आपतन्तीं दृष्ट्वैव गदां रोहिणिनन्दनः 07,156.010c प्रतिघातार्थम् अस्त्रं वै स्थूणाकर्णम् अवासृजत् 07,156.011a अस्त्रवेगप्रतिहता सा गदा प्रापतद् भुवि 07,156.011c दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान् 07,156.012a तत्र स्म राक्षसी घोरा जरा नामाशुविक्रमा 07,156.012c संधयाम् आस तं जातं जरासंधम् अरिंदमम् 07,156.013a द्वाभ्यां जातो हि मातृभ्याम् अर्धदेहः पृथक् पृथक् 07,156.013c तया स संधितो यस्माज् जरासंधस् ततः स्मृतः 07,156.014a सा तु भूमिगता पार्थ हता ससुतबान्धवा 07,156.014c गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी 07,156.015a विनाभूतः स गदया जरासंधो महामृधे 07,156.015c निहतो भीमसेनेन पश्यतस् ते धनंजय 07,156.016a यदि हि स्याद् गदापाणिर् जरासंधः प्रतापवान् 07,156.016c सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम 07,156.017a त्वद्धितार्थं हि नैषादिर् अङ्गुष्ठेन वियोजितः 07,156.017c द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः 07,156.018a स तु बद्धाङ्गुलित्राणो नैषादिर् दृढविक्रमः 07,156.018c अस्यन्न् एको वनचरो बभौ राम इवापरः 07,156.019a एकलव्यं हि साङ्गुष्ठम् अशक्ता देवदानवाः 07,156.019c सराक्षसोरगाः पार्थ विजेतुं युधि कर्हि चित् 07,156.020a किम् उ मानुषमात्रेण शक्यः स्यात् प्रतिवीक्षितुम् 07,156.020c दृढमुष्टिः कृती नित्यम् अस्यमानो दिवानिशम् 07,156.021a त्वद्धितार्थं तु स मया हतः संग्राममूर्धनि 07,156.021c चेदिराजश् च विक्रान्तः प्रत्यक्षं निहतस् तव 07,156.022a स चाप्य् अशक्यः संग्रामे जेतुं सर्वैः सुरासुरैः 07,156.022b*1251_01 यमेन्द्रसिद्धगन्धर्वान् वसुरुद्रान् मरुद्गणान् 07,156.022b*1251_02 स हि जातश् चतुर्बाहुर् धृतजाम्बूनदस्रजः 07,156.022b*1251_03 अजेयः सर्वभूतानां जयेद् अपि दिवौकसः 07,156.022c वधार्थं तस्य जातो ऽहम् अन्येषां च सुरद्विषाम् 07,156.023a त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया 07,156.023c हिडिम्बबककिर्मीरा भीमसेनेन पातिताः 07,156.023e रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः 07,156.024a हतस् तथैव मायावी हैडिम्बेनाप्य् अलायुधः 07,156.024c हैडिम्बश् चाप्य् उपायेन शक्त्या कर्णेन घातितः 07,156.025a यदि ह्य् एनं नाहनिष्यत् कर्णः शक्त्या महामृधे 07,156.025c मया वध्यो ऽभविष्यत् स भैमसेनिर् घटोत्कचः 07,156.026a मया न निहतः पूर्वम् एष युष्मत्प्रियेप्सया 07,156.026c एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः 07,156.027a धर्मस्य लोप्ता पापात्मा तस्माद् एष निपातितः 07,156.027c व्यंसिता चाप्य् उपायेन शक्रदत्ता मयानघ 07,156.028a ये हि धर्मस्य लोप्तारो वध्यास् ते मम पाण्डव 07,156.028c धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया 07,156.029a ब्रह्म सत्यं दमः शौचं धर्मो ह्रीः श्रीर् धृतिः क्षमा 07,156.029c यत्र तत्र रमे नित्यम् अहं सत्येन ते शपे 07,156.030a न विषादस् त्वया कार्यः कर्णं वैकर्तनं प्रति 07,156.030c उपदेक्ष्याम्य् उपायं ते येन तं प्रसहिष्यसि 07,156.031a सुयोधनं चापि रणे हनिष्यति वृकोदरः 07,156.031c तस्य चापि वधोपायं वक्ष्यामि तव पाण्डव 07,156.032a वर्धते तुमुलस् त्व् एष शब्दः परचमूं प्रति 07,156.032c विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश 07,156.033a लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव 07,156.033c दहत्य् एष च वः सैन्यं द्रोणः प्रहरतां वरः 07,157.001 धृतराष्ट्र उवाच 07,157.001a एकवीरवधे मोघा शक्तिः सूतात्मजे यदा 07,157.001c कस्मात् सर्वान् समुत्सृज्य स तां पार्थे न मुक्तवान् 07,157.002a तस्मिन् हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः 07,157.002c एकवीरवधे कस्मान् न युद्धे जयम् आदधत् 07,157.003a आहूतो न निवर्तेयम् इति तस्य महाव्रतम् 07,157.003c स्वयम् आह्वयितव्यः स सूतपुत्रेण फल्गुनः 07,157.004a ततो द्वैरथम् आनीय फल्गुनं शक्रदत्तया 07,157.004c न जघान वृषा कस्मात् तन् ममाचक्ष्व संजय 07,157.005a नूनं बुद्धिविहीनश् चाप्य् असहायश् च मे सुतः 07,157.005c शत्रुभिर् व्यंसितोपायः कथं नु स जयेद् अरीन् 07,157.006a या ह्य् अस्य परमा शक्तिर् जयस्य च परायणम् 07,157.006c सा शक्तिर् वासुदेवेन व्यंसितास्य घटोत्कचे 07,157.007a कुणेर् यथा हस्तगतं ह्रियेद् बिल्वं बलीयसा 07,157.007c तथा शक्तिर् अमोघा सा मोघीभूता घटोत्कचे 07,157.008a यथा वराहस्य शुनश् च युध्यतोस्; तयोर् अभावे श्वपचस्य लाभः 07,157.008c मन्ये विद्वन् वासुदेवस्य तद्वद्; युद्धे लाभः कर्णहैडिम्बयोर् वै 07,157.009a घटोत्कचो यदि हन्याद् धि कर्णं; परो लाभः स भवेत् पाण्डवानाम् 07,157.009c वैकर्तनो वा यदि तं निहन्यात्; तथापि कृत्यं शक्तिनाशात् कृतं स्यात् 07,157.010a इति प्राज्ञः प्रज्ञयैतद् विचार्य; घटोत्कचं सूतपुत्रेण युद्धे 07,157.010c अयोधयद् वासुदेवो नृसिंहः; प्रियं कुर्वन् पाण्डवानां हितं च 07,157.011 संजय उवाच 07,157.011a एतच् चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा नृप 07,157.011c नियोजयाम् आस तदा द्वैरथे राक्षसेश्वरम् 07,157.012a घटोत्कचं महावीर्यं महाबुद्धिर् जनार्दनः 07,157.012c अमोघाया विघातार्थं राजन् दुर्मन्त्रिते तव 07,157.013a तदैव कृतकार्या हि वयं स्याम कुरूद्वह 07,157.013c न रक्षेद् यदि कृष्णस् तं पार्थं कर्णान् महारथात् 07,157.014a साश्वध्वजरथः संख्ये धृतराष्ट्र पतेद् भुवि 07,157.014c विना जनार्दनं पार्थो योगानाम् ईश्वरं प्रभुम् 07,157.015a तैस् तैर् उपायैर् बहुभी रक्ष्यमाणः स पार्थिव 07,157.015c जयत्य् अभिमुखः शत्रून् पार्थः कृष्णेन पालितः 07,157.016a सविशेषं त्व् अमोघायाः कृष्णो ऽरक्षत पाण्डवम् 07,157.016c हन्यात् क्षिप्ता हि कौन्तेयं शक्तिर् वृक्षम् इवाशनिः 07,157.017 धृतराष्ट्र उवाच 07,157.017a विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः 07,157.017c यस्यैष समतिक्रान्तो वधोपायो जयं प्रति 07,157.017d*1252_01 स वा कर्णो महाबुद्धिः सर्वशस्त्रभृतां वरः 07,157.017d*1252_02 न मुक्तवान् कथं सूत ताम् अमोघां धनंजये 07,157.018a तवापि समतिक्रान्तम् एतद् गावल्गणे कथम् 07,157.018c एतम् अर्थं महाबुद्धे यत् त्वया नावबोधितः 07,157.019 संजय उवाच 07,157.019a दुर्योधनस्य शकुनेर् मम दुःशासनस्य च 07,157.019c रात्रौ रात्रौ भवत्य् एषा नित्यम् एव समर्थना 07,157.020a श्वः सर्वसैन्यान् उत्सृज्य जहि कर्ण धनंजयम् 07,157.020c प्रेष्यवत् पाण्डुपाञ्चालान् उपभोक्ष्यामहे ततः 07,157.021a अथ वा निहते पार्थे पाण्डुष्व् अन्यतमं ततः 07,157.021c स्थापयेद् युधि वार्ष्णेयस् तस्मात् कृष्णो निपात्यताम् 07,157.022a कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः 07,157.022c शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसंज्ञिताः 07,157.023a कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश् च पाण्डवाः 07,157.023c कृष्णः परायणं चैषां ज्योतिषाम् इव चन्द्रमाः 07,157.024a तस्मात् पर्णानि शाखाश् च स्कन्धं चोत्सृज्य सूतज 07,157.024c कृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा 07,157.025a हन्याद् यदि हि दाशार्हं कर्णो यादवनन्दनम् 07,157.025c कृत्स्ना वसुमती राजन् वशे ते स्यान् न संशयः 07,157.025d*1253_01 सा तु बुद्धिः कृता राजन् कृष्णं प्रति नरेश्वर 07,157.025d*1253_02 विष्णोस् तेजःप्रमूढानां युद्धकाले प्रणश्यति 07,157.026a यदि हि स निहतः शयीत भूमौ; यदुकुलपाण्डवनन्दनो महात्मा 07,157.026c ननु तव वसुधा नरेन्द्र सर्वा; सगिरिसमुद्रवना वशं व्रजेत 07,157.027a सा तु बुद्धिः कृताप्य् एवं जाग्रति त्रिदशेश्वरे 07,157.027c अप्रमेये हृषीकेशे युद्धकाले व्यमुह्यत 07,157.028a अर्जुनं चापि कौन्तेयं सदा रक्षति केशवः 07,157.028c न ह्य् एनम् ऐच्छत् प्रमुखे सौतेः स्थापयितुं रणे 07,157.029a अन्यांश् चास्मै रथोदारान् उपस्थापयद् अच्युतः 07,157.029c अमोघां तां कथं शक्तिं मोघां कुर्याम् इति प्रभो 07,157.029d*1254_01 यश् चैवं रक्षते पार्थं कर्णात् कृष्णो महामनाः 07,157.029d*1254_02 आत्मानं स कथं राजन् न रक्षेत् पुरुषोत्तमः 07,157.029d*1254_03 परिचिन्त्य तु पश्यामश् चक्रायुधम् अरिंदमम् 07,157.029d*1254_04 न सो ऽस्ति त्रिषु लोकेषु यो जयेत जनार्दनम् 07,157.030a ततः कृष्णं महाबाहुः सात्यकिः सत्यविक्रमः 07,157.030c पप्रच्छ रथशार्दूल कर्णं प्रति महारथम् 07,157.031a अयं च प्रत्ययः कर्णे शक्त्या चामितविक्रम 07,157.031c किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा 07,157.032 वासुदेव उवाच 07,157.032a दुःषासनश् च कर्णश् च शकुनिश् च ससैन्धवः 07,157.032c सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः 07,157.033a कर्ण कर्ण महेष्वास रणे ऽमितपराक्रम 07,157.033c नान्यस्य शक्तिर् एषा ते मोक्तव्या जयतां वर 07,157.034a ऋते महारथात् पार्थात् कुन्तीपुत्राद् धनंजयात् 07,157.034c स हि तेषाम् अतियशा देवानाम् इव वासवः 07,157.035a तस्मिन् विनिहते सर्वे पाण्डवाः सृञ्जयैः सह 07,157.035c भविष्यन्ति गतात्मानः सुरा इव निरग्नयः 07,157.035d*1255_01 ऋते महात्मनः पार्थात् कर्णेन निहता ध्रुवम् 07,157.036a तथेति च प्रतिज्ञातं कर्णेन शिनिपुंगव 07,157.036c हृदि नित्यं तु कर्णस्य वधो गाण्डीवधन्वनः 07,157.037a अहम् एव तु राधेयं मोहयामि युधां वर 07,157.037c यतो नावसृजच् छक्तिं पाण्डवे श्वेतवाहने 07,157.038a फल्गुनस्य हि तां मृत्युम् अवगम्य युयुत्सतः 07,157.038c न निद्रा न च मे हर्षो मनसो ऽस्ति युधां वर 07,157.039a घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुंगव 07,157.039c मृत्योर् आस्यान्तरान् मुक्तं पश्याम्य् अद्य धनंजयम् 07,157.040a न पिता न च मे माता न यूयं भ्रातरस् तथा 07,157.040c न च प्राणास् तथा रक्ष्या यथा बीभत्सुर् आहवे 07,157.041a त्रैलोक्यराज्याद् यत् किं चिद् भवेद् अन्यत् सुदुर्लभम् 07,157.041c नेच्छेयं सात्वताहं तद् विना पार्थं धनंजयम् 07,157.042a अतः प्रहर्षः सुमहान् युयुधानाद्य मे ऽभवत् 07,157.042c मृतं प्रत्यागतम् इव दृष्ट्वा पार्थं धनंजयम् 07,157.043a अतश् च प्रहितो युद्धे मया कर्णाय राक्षसः 07,157.043c न ह्य् अन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम् 07,157.043d*1256_00 सात्यकिर् उवाच 07,157.043d*1256_01 ध्रुवस् तस्य जयो नित्यं दीर्घम् आयुः प्रवर्तते 07,157.043d*1256_02 यस्य त्वं पुरुषव्याघ्र शिवाय सततं स्थितः 07,157.044 संजय उवाच 07,157.044a इति सात्यकये प्राह तदा देवकिनन्दनः 07,157.044c धनंजयहिते युक्तस् तत्प्रिये सततं रतः 07,158.001 धृतराष्ट्र उवाच 07,158.001a कर्णदुर्योधनादीनां शकुनेः सौबलस्य च 07,158.001c अपनीतं महत् तात तव चैव विशेषतः 07,158.002a यद् आजानीत तां शक्तिम् एकघ्नीं सततं रणे 07,158.002c अनिवार्याम् असह्यां च देवैर् अपि सवासवैः 07,158.003a सा किमर्थं न कर्णेन प्रवृत्ते समरे पुरा 07,158.003c न देवकीसुते मुक्ता फल्गुने वापि संजय 07,158.004 संजय उवाच 07,158.004a संग्रामाद् विनिवृत्तानां सर्वेषां नो विशां पते 07,158.004c रात्रौ कुरुकुलश्रेष्ठ मन्त्रो ऽयं समजायत 07,158.005a प्रभातमात्रे श्वोभूते केशवायार्जुनाय वा 07,158.005c शक्तिर् एषा विमोक्तव्या कर्ण कर्णेति नित्यशः 07,158.006a ततः प्रभातसमये राजन् कर्णस्य दैवतैः 07,158.006c अन्येषां चैव योधानां सा बुद्धिर् नश्यते पुनः 07,158.007a दैवम् एव परं मन्ये यत् कर्णो हस्तसंस्थया 07,158.007c न जघान रणे पार्थं कृष्णं वा देवकीसुतम् 07,158.008a तस्य हस्तस्थिता शक्तिः कालरात्रिर् इवोद्यता 07,158.008c दैवोपहतबुद्धित्वान् न तां कर्णो विमुक्तवान् 07,158.009a कृष्णे वा देवकीपुत्रे मोहितो देवमायया 07,158.009c पार्थे वा शक्रकल्पे वै वधार्थं वासवीं प्रभो 07,158.010 धृतराष्ट्र उवाच 07,158.010a दैवेनैव हता यूयं स्वबुद्ध्या केशवस्य च 07,158.010c गता हि वासवी हत्वा तृणभूतं घटोत्कचम् 07,158.011a कर्णश् च मम पुत्राश् च सर्वे चान्ये च पार्थिवाः 07,158.011c अनेन दुष्प्रणीतेन गता वैवस्वतक्षयम् 07,158.012a भूय एव तु मे शंस यथा युद्धम् अवर्तत 07,158.012c कुरूणां पाण्डवानां च हैडिम्बे निहते तदा 07,158.013a ये च ते ऽभ्यद्रवन् द्रोणं व्यूढानीकाः प्रहारिणः 07,158.013c सृञ्जयाः सह पाञ्चालैस् ते ऽप्य् अकुर्वन् कथं रणम् 07,158.014a सौमदत्तेर् वधाद् द्रोणम् आयस्तं सैन्धवस्य च 07,158.014c अमर्षाज् जीवितं त्यक्त्वा गाहमानं वरूथिनीम् 07,158.015a जृम्भमाणम् इव व्याघ्रं व्यात्ताननम् इवान्तकम् 07,158.015c कथं प्रत्युद्ययुर् द्रोणम् अस्यन्तं पाण्डुसृञ्जयाः 07,158.016a आचार्यं ये च ते ऽरक्षन् दुर्योधनपुरोगमाः 07,158.016c द्रौणिकर्णकृपास् तात ते ऽप्य् अकुर्वन् किम् आहवे 07,158.017a भारद्वाजं जिघांसन्तौ सव्यसाचिवृकोदरौ 07,158.017c समार्छन् मामका युद्धे कथं संजय शंस मे 07,158.018a सिन्धुराजवधेनेमे घटोत्कचवधेन ते 07,158.018c अमर्षिताः सुसंक्रुद्धा रणं चक्रुः कथं निशि 07,158.019 संजय उवाच 07,158.019a हते घटोत्कचे राजन् कर्णेन निशि राक्षसे 07,158.019c प्रणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु 07,158.020a आपतत्सु च वेगेन वध्यमाने बले ऽपि च 07,158.020c विगाढायां रजन्यां च राजा दैन्यं परं गतः 07,158.021a अब्रवीच् च महाबाहुर् भीमसेनं परंतपः 07,158.021c आवारय महाबाहो धार्तराष्ट्रस्य वाहिनीम् 07,158.021e हैडिम्बस्याभिघातेन मोहो माम् आविशन् महान् 07,158.022a एवं भीमं समादिश्य स्वरथे समुपाविशत् 07,158.022c अश्रुपूर्णमुखो राजा निःश्वसंश् च पुनः पुनः 07,158.022e कश्मलं प्राविशद् घोरं दृष्ट्वा कर्णस्य विक्रमम् 07,158.023a तं तथा व्यथितं दृष्ट्वा कृष्णो वचनम् अब्रवीत् 07,158.023c मा व्यथां कुरु कौन्तेय नैतत् त्वय्य् उपपद्यते 07,158.023e वैक्लव्यं भरतश्रेष्ठ यथा प्राकृतपूरुषे 07,158.024a उत्तिष्ठ राजन् युध्यस्व वह गुर्वीं धुरं विभो 07,158.024c त्वयि वैक्लव्यम् आपन्ने संशयो विजये भवेत् 07,158.025a श्रुत्वा कृष्णस्य वचनं धर्मराजो युधिष्ठिरः 07,158.025c विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनम् अब्रवीत् 07,158.026a विदिता ते महाबाहो धर्माणां परमा गतिः 07,158.026c ब्रह्महत्याफलं तस्य यः कृतं नावबुध्यते 07,158.027a अस्माकं हि वनस्थानां हैडिम्बेन महात्मना 07,158.027c बालेनापि सता तेन कृतं साह्यं जनार्दन 07,158.028a अस्त्रहेतोर् गतं ज्ञात्वा पाण्डवं श्वेतवाहनम् 07,158.028b*1257_01 आगम्य स सहायेन कृता रक्षा महात्मना 07,158.028b*1257_02 सो ऽद्य कर्णेन निहतः पश्यतां पापचेतसाम् 07,158.028b*1257_03 अस्य पापस्य मोक्षं हि कथं यास्यामि माधव 07,158.028c असौ कृष्ण महेष्वासः काम्यके माम् उपस्थितः 07,158.028e उषितश् च सहास्माभिर् यावन् नासीद् धनंजयः 07,158.029a गन्धमादनयात्रायां दुर्गेभ्यश् च स्म तारिताः 07,158.029c पाञ्चाली च परिश्रान्ता पृष्ठेनोढा महात्मना 07,158.029d*1258_01 दिशां हि विजये कृष्ण सहदेवस्य चाज्ञया 07,158.029d*1258_02 लङ्कां तु गत्वा पौलस्त्यः करं वै दापितो बलात् 07,158.030a आरम्भाच् चैव युद्धानां यद् एष कृतवान् प्रभो 07,158.030c मदर्थं दुष्करं कर्म कृतं तेन महात्मना 07,158.031a स्वभावाद् या च मे प्रीतिः सहदेवे जनार्दन 07,158.031c सैव मे द्विगुणा प्रीती राक्षसेन्द्रे घटोत्कचे 07,158.032a भक्तश् च मे महाबाहुः प्रियो ऽस्याहं प्रियश् च मे 07,158.032c येन विन्दामि वार्ष्णेय कश्मलं शोकतापितः 07,158.033a पश्य सैन्यानि वार्ष्णेय द्राव्यमाणानि कौरवैः 07,158.033c द्रोणकर्णौ च संयत्तौ पश्य युद्धे महारथौ 07,158.034a निशीथे पाण्डवं सैन्यम् आभ्यां पश्य प्रमर्दितम् 07,158.034c गजाभ्याम् इव मत्ताभ्यां यथा नडवनं महत् 07,158.035a अनादृत्य बलं बाह्वोर् भीमसेनस्य माधव 07,158.035c चित्रास्त्रतां च पार्थस्य विक्रमन्ते स्म कौरवाः 07,158.036a एष द्रोणश् च कर्णश् च राजा चैव सुयोधनः 07,158.036c निहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संयुगे 07,158.037a कथम् अस्मासु जीवत्सु त्वयि चैव जनार्दन 07,158.037c हैडिम्बः प्राप्तवान् मृत्युं सूतपुत्रेण संगतः 07,158.038a कदर्थीकृत्य नः सर्वान् पश्यतः सव्यसाचिनः 07,158.038c निहतो राक्षसः कृष्ण भैमसेनिर् महाबलः 07,158.039a यदाभिमन्युर् निहतो धार्तराष्ट्रैर् दुरात्मभिः 07,158.039c नासीत् तत्र रणे कृष्ण सव्यसाची महारथः 07,158.040a निरुद्धाश् च वयं सर्वे सैन्धवेन दुरात्मना 07,158.040c निमित्तम् अभवद् द्रोणः सपुत्रस् तत्र कर्मणि 07,158.041a उपदिष्टो वधोपायः कर्णस्य गुरुणा स्वयम् 07,158.041c व्यायच्छतश् च खड्गेन द्विधा खड्गं चकार ह 07,158.042a व्यसने वर्तमानस्य कृतवर्मा नृशंसवत् 07,158.042c अश्व्ठजघान सहसा तथोभौ पार्ष्णिसारथी 07,158.042e तथेतरे महेष्वासाः सौभद्रं युध्य् अपातयन् 07,158.043a अल्पे च कारणे कृष्ण हतो गाण्डीवधन्वना 07,158.043c सैन्धवो यादवश्रेष्ठ तच् च नातिप्रियं मम 07,158.044a यदि शत्रुवधे न्याय्यो भवेत् कर्तुं च पाण्डवैः 07,158.044c द्रोणकर्णौ रणे पूर्वं हन्तव्याव् इति मे मतिः 07,158.045a एतौ मूलं हि दुःखानाम् अस्माकं पुरुषर्षभ 07,158.045c एतौ रणे समासाद्य पराश्वस्तः सुयोधनः 07,158.046a यत्र वध्यो भवेद् द्रोणः सूतपुत्रश् च सानुगः 07,158.046c तत्रावधीन् महाबाहुः सैन्धवं दूरवासिनम् 07,158.047a अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहः 07,158.047c ततो यास्याम्य् अहं वीर स्वयं कर्णजिघांसया 07,158.047e भीमसेनो महाबाहुर् द्रोणानीकेन संगतः 07,158.048a एवम् उक्त्वा ययौ तूर्णं त्वरमाणो युधिष्ठिरः 07,158.048c स विस्फार्य महच् चापं शङ्खं प्रध्माप्य भैरवम् 07,158.049a ततो रथसहस्रेण गजानां च शतैस् त्रिभिः 07,158.049c वाजिभिः पञ्चसाहस्रैस् त्रिसाहस्रैः प्रभद्रकैः 07,158.049e वृतः शिखण्डी त्वरितो राजानं पृष्ठतो ऽन्वयात् 07,158.050a ततो भेरीः समाजघ्नुः शङ्खान् दध्मुश् च दंशिताः 07,158.050b*1259_01 शङ्खशब्दरवांश् चैव बाणशब्दांश् च दंसिताः 07,158.050c पाञ्चालाः पाण्डवाश् चैव युधिष्ठिरपुरोगमाः 07,158.051a ततो ऽब्रवीन् महाबाहुर् वासुदेवो धनंजयम् 07,158.051c एष प्रयाति त्वरितो क्रोधाविष्टो युधिष्ठिरः 07,158.051e जिघांसुः सूतपुत्रस्य तस्योपेक्षा न युज्यते 07,158.052a एवम् उक्त्वा हृषीकेशः शीघ्रम् अश्वान् अचोदयत् 07,158.052c दूरं च यातं राजानम् अन्वगच्छज् जनार्दनः 07,158.053a तं दृष्ट्वा सहसा यान्तं सूतपुत्रजिघांसया 07,158.053c शोकोपहतसंकल्पं दह्यमानम् इवाग्निना 07,158.053e अभिगम्याब्रवीद् व्यासो धर्मपुत्रं युधिष्ठिरम् 07,158.054a कर्णम् आसाद्य संग्रामे दिष्ट्या जीवति फल्गुनः 07,158.054c सव्यसाचिवधाकाङ्क्षी शक्तिं रक्षितवान् हि सः 07,158.055a न चागाद् द्वैरथं जिष्णुर् दिष्ट्या तं भरतर्षभ 07,158.055c सृजेतां स्पर्धिनाव् एतौ दिव्यान्य् अस्त्राणि सर्वशः 07,158.056a वध्यमानेषु चास्त्रेषु पीडितः सूतनन्दनः 07,158.056c वासवीं समरे शक्तिं ध्रुवं मुञ्चेद् युधिष्ठिर 07,158.057a ततो भवेत् ते व्यसनं घोरं भरतसत्तम 07,158.057c दिष्ट्या रक्षो हतं युद्धे सूतपुत्रेण मानद 07,158.058a वासवीं कारणं कृत्वा कालेनापहतो ह्य् असौ 07,158.058c तवैव कारणाद् रक्षो निहतं तात संयुगे 07,158.059a मा क्रुधो भरतश्रेष्ठ मा च शोके मनः कृथाः 07,158.059c प्राणिनाम् इह सर्वेषाम् एषा निष्ठा युधिष्ठिर 07,158.060a भ्रातृभिः सहितः सर्वैः पार्थिवैश् च महात्मभिः 07,158.060c कौरवान् समरे राजन्न् अभियुध्यस्व भारत 07,158.060e पञ्चमे दिवसे चैव पृथिवी ते भविष्यति 07,158.061a नित्यं च पुरुषव्याघ्र धर्मम् एव विचिन्तय 07,158.061c आनृशंस्यं तपो दानं क्षमां सत्यं च पाण्डव 07,158.062a सेवेथाः परमप्रीतो यतो धर्मस् ततो जयः 07,158.062c इत्य् उक्त्वा पाण्डवं व्यासस् तत्रैवान्तरधीयत 07,159.001 संजय उवाच 07,159.001*1260_01 व्यासेनैवम् अथोक्तस् तु धर्मराजो युधिष्ठिरः 07,159.001*1260_02 स्वयं कर्णवधाद् वीरो निवृत्तो भरतर्षभ 07,159.001a घटोत्कचे तु निहते सूतपुत्रेण तां निशाम् 07,159.001c दुःखामर्षवशं प्राप्तो धर्मपुत्रो युधिष्ठिरः 07,159.002a दृष्ट्व भीमेन महतीं वार्यमाणां चमूं तव 07,159.002c धृष्टद्युम्नम् उवाचेदं कुम्भयोनिं निवारय 07,159.003a त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात् 07,159.003c सशरः कवची खड्गी धन्वी च परतापनः 07,159.003e अभिद्रव रणे हृष्टो न च ते भीः कथं चन 07,159.004a जनमेजयः शिखण्डी च दौर्मुखिश् च यशोधनः 07,159.004c अभिद्रवन्तु संहृष्टाः कुम्भयोनिं समन्ततः 07,159.005a नकुलः सहदेवश् च द्रौपदेयाः प्रभद्रकाः 07,159.005c द्रुपदश् च विराटश् च पुत्रभ्रातृसमन्वितौ 07,159.006a सात्यकिः केकयाश् चैव पाण्डवश् च धनंजयः 07,159.006c अभिद्रवन्तु वेगेन भारद्वाजवधेप्सया 07,159.007a तथैव रथिनः सर्वे हस्त्यश्वं यच् च किं चन 07,159.007c पादाताश् च रणे द्रोणं प्रापयन्तु महारथम् 07,159.008a तथाज्ञप्तास् तु ते सर्वे पाण्डवेन महात्मना 07,159.008c अभ्यद्रवन्त वेगेन कुम्भयोनिं युयुत्सया 07,159.009a आगच्छतस् तान् सहसा सर्वोद्योगेन पाण्डवान् 07,159.009c प्रतिजग्राह समरे द्रोणः शस्त्रभृतां वरः 07,159.010a ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान् 07,159.010c अभ्यद्रवत् सुसंक्रुद्ध इच्छन् द्रोणस्य जीवितम् 07,159.011a ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम् 07,159.011c पाण्डवानां कुरूणां च गर्जताम् इतरेतरम् 07,159.012a निद्रान्धास् ते महाराज परिश्रान्ताश् च संयुगे 07,159.012c नाभ्यपद्यन्त समरे कां चिच् चेष्टां महारथाः 07,159.013a त्रियामा रजनी चैषा घोररूपा भयानका 07,159.013c सहस्रयामप्रतिमा बभूव प्राणहारिणी 07,159.013e वध्यतां च तथा तेषां क्षतानां च विशेषतः 07,159.014a अहो रात्रिः समाजज्ञे निद्रान्धानां विशेषतः 07,159.014c सर्वे ह्य् आसन् निरुत्साहाः क्षत्रिया दीनचेतसः 07,159.014e तव चैव परेषां च गतास्त्रा विगतेषवः 07,159.015a ते तथा पारयन्तश् च ह्रीमन्तश् च विशेषतः 07,159.015c स्वधर्मम् अनुपश्यन्तो न जहुः स्वाम् अनीकिनीम् 07,159.016a शस्त्राण्य् अन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः 07,159.016c गजेष्व् अन्ये रथेष्व् अन्ये हयेष्व् अन्ये च भारत 07,159.017a निद्रान्धा नो बुबुधिरे कां चिच् चेष्टां नराधिपाः 07,159.017c ते ऽन्योन्यं समरे योधाः प्रेषयन्त यमक्षयम् 07,159.018a स्वप्नायमानास् त्व् अपरे परान् इति विचेतसः 07,159.018c आत्मानं समरे जघ्नुः स्वान् एव च परान् अपि 07,159.019a नानावाचो विमुञ्चन्तो निद्रान्धास् ते महारणे 07,159.019b*1261_01 अस्माकं च महाराज परेभ्यो बहवो जनाः 07,159.019c योद्धव्यम् इति तिष्ठन्तो निद्रासंसक्तलोचनाः 07,159.020a संमर्द्यान्ये रणे के चिन् निद्रान्धाश् च परस्परम् 07,159.020c जघ्नुः शूरा रणे राजंस् तस्मिंस् तमसि दारुणे 07,159.021a हन्यमानं तथात्मानं परेभ्यो बहवो जनाः 07,159.021c नाभ्यजानन्त समरे निद्रया मोहिता भृशम् 07,159.022a तेषाम् एतादृशीं चेष्टां विज्ञाय पुरुषर्षभः 07,159.022c उवाच वाक्यं बीभत्सुर् उच्चैः संनादयन् दिशः 07,159.023a श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः 07,159.023c तमसा चावृते सैन्ये रजसा बहुलेन च 07,159.024a ते यूयं यदि मन्यध्वम् उपारमत सैनिकाः 07,159.024c निमीलयत चात्रैव रणभूमौ मुहूर्तकम् 07,159.025a ततो विनिद्रा विश्रान्ताश् चन्द्रमस्य् उदिते पुनः 07,159.025c संसाधयिष्यथान्योन्यं स्वर्गाय कुरुपाण्डवाः 07,159.026a तद् वचः सर्वधर्मज्ञा धार्मिकस्य निशम्य ते 07,159.026c अरोचयन्त सैन्यानि तथा चान्योन्यम् अब्रुवन् 07,159.027a चुक्रुशुः कर्ण कर्णेति राजन् दुर्योधनेति च 07,159.027c उपारमत पाण्डूनां विरता हि वरूथिनी 07,159.028a तथा विक्रोशमानस्य फल्गुनस्य ततस् ततः 07,159.028c उपारमत पाण्डूनां सेना तव च भारत 07,159.029a ताम् अस्य वाचं देवाश् च ऋषयश् च महात्मनः 07,159.029c सर्वसैन्यानि चाक्षुद्राः प्रहृष्टाः प्रत्यपूजयन् 07,159.030a तत् संपूज्य वचो ऽक्रूरं सर्वसैन्यानि भारत 07,159.030c मुहूर्तम् अस्वपन् राजञ् श्रान्तानि भरतर्षभ 07,159.031a सा तु संप्राप्य विश्रामं ध्वजिनी तव भारत 07,159.031c सुखम् आप्तवती वीरम् अर्जुनं प्रत्यपूजयत् 07,159.032a त्वयि वेदास् तथास्त्राणि त्वयि बुद्धिपराक्रमौ 07,159.032c धर्मस् त्वयि महाबाहो दया भूतेषु चानघ 07,159.033a यच् चाश्वस्तास् तवेच्छामः शर्म पार्थ तद् अस्तु ते 07,159.033c मनसश् च प्रियान् अर्थान् वीर क्षिप्रम् अवाप्नुहि 07,159.034a इति ते तं नरव्याघ्रं प्रशंसन्तो महारथाः 07,159.034c निद्रया समवाक्षिप्तास् तूष्णीम् आसन् विशां पते 07,159.035a अश्वपृष्ठेषु चाप्य् अन्ये रथनीडेषु चापरे 07,159.035c गजस्कन्धगताश् चान्ये शेरते चापरे क्षितौ 07,159.036a सायुधाः सगदाश् चैव सखड्गाः सपरश्वधाः 07,159.036c सप्रासकवचाश् चान्ये नराः सुप्ताः पृथक् पृथक् 07,159.037a गजास् ते पन्नगाभोगैर् हस्तैर् भूरेणुरूषितैः 07,159.037c निद्रान्धा वसुधां चक्रुर् घ्राणनिःश्वासशीतलाम् 07,159.038a गजाः शुशुभिरे तत्र निःश्वसन्तो महीतले 07,159.038c विशीर्णा गिरयो यद्वन् निःश्वसद्भिर् महोरगैः 07,159.039a समां च विषमां चक्रुः खुराग्रैर् विक्षतां महीम् 07,159.039c हयाः काञ्चनयोक्त्राश् च केसरालम्बिभिर् युगैः 07,159.039e सुषुपुस् तत्र राजेन्द्र युक्ता वाहेषु सर्वशः 07,159.039f*1262_01 एवं हयाश् च नागाश् च योधाश् च भरतर्षभ 07,159.039f*1262_02 युद्धाद् विरम्य सुषुपुः श्रमेण महतान्विताः 07,159.040a तत् तथा निद्रया भग्नम् अवाचम् अस्वपद् बलम् 07,159.040c कुशलैर् इव विन्यस्तं पटे चित्रम् इवाद्भुतम् 07,159.041a ते क्षत्रियाः कुण्डलिनो युवानः; परस्परं सायकविक्षताङ्गाः 07,159.041c कुम्भेषु लीनाः सुषुपुर् गजानां; कुचेषु लग्ना इव कामिनीनाम् 07,159.041d*1263_01 वीरा वारणकुम्भेषु सुषुपुर् युद्धकर्शिताः 07,159.041d*1263_02 रात्रौ रतिपरिश्रान्ताः कामिनीनां कुचेष्व् इव 07,159.042a ततः कुमुदनाथेन कामिनीगण्डपाण्डुना 07,159.042c नेत्रानन्देन चन्द्रेण माहेन्द्री दिग् अलंकृता 07,159.042d*1264_01 दशशताक्षककुब्दरिनिःसृतः 07,159.042d*1264_02 किरणकेसरभासुरपिञ्जरः 07,159.042d*1264_03 तिमिरवारणयूथविदारणः 07,159.042d*1264_04 समुदियाद् उदयाचलकेसरी 07,159.042d*1264_05 हरवृषोत्तमगात्रसमद्युतिः 07,159.042d*1264_06 स्मरशरासनपूर्णसमप्रभः 07,159.042d*1264_07 नववधूस्मितचारुमनोहरः 07,159.042d*1264_08 प्रविसृतः कुमुदाकरबान्धवः 07,159.042d*1265_01 प्रमदयन् वसुधां हि सुधाकरः 07,159.043a ततो मुहूर्ताद् भगवान् पुरस्ताच् छशलक्षणः 07,159.043c अरुणं दर्शयाम् आस ग्रसञ् ज्योतिःप्रभं प्रभुः 07,159.044a अरुणस्य तु तस्यानु जातरूपसमप्रभम् 07,159.044c रश्मिजालं महच् चन्द्रो मन्दं मन्दम् अवासृजत् 07,159.045a उत्सारयन्तः प्रभया तमस् ते चन्द्ररश्मयः 07,159.045c पर्यगच्छञ् शनैः सर्वा दिशः खं च क्षितिं तथा 07,159.046a ततो मुहूर्ताद् भुवनं ज्योतिर्भूतम् इवाभवत् 07,159.046c अप्रख्यम् अप्रकाशं च जगामाशु तमस् तथा 07,159.047a प्रतिप्रकाशिते लोके दिवाभूते निशाकरे 07,159.047c विचेरुर् न विचेरुश् च राजन् नक्तंचरास् ततः 07,159.048a बोध्यमानं तु तत् सैन्यं राजंश् चन्द्रस्य रश्मिभिः 07,159.048c बुबुधे शतपत्राणां वनं महद् इवाम्भसि 07,159.049a यथा चन्द्रोदयोद्धूतः क्षुभितः सागरो भवेत् 07,159.049c तथा चन्द्रोदयोद्धूतः स बभूव बलार्णवः 07,159.050a ततः प्रववृते युद्धं पुनर् एव विशां पते 07,159.050c लोके लोकविनाशाय परं लोकम् अभीप्सताम् 07,160.001 संजय उवाच 07,160.001a ततो दुर्योधनो द्रोणम् अभिगम्येदम् अब्रवीत् 07,160.001c अमर्षवशम् आपन्नो जनयन् हर्षतेजसी 07,160.002a न मर्षणीयाः संग्रामे विश्रमन्तः श्रमान्विताः 07,160.002c सपत्ना ग्लानमनसो लब्धलक्ष्या विशेषतः 07,160.003a तत् तु मर्षितम् अस्माभिर् भवतः प्रियकाम्यया 07,160.003c त एते परिविश्रान्ताः पाण्डवा बलवत्तराः 07,160.004a सर्वथा परिहीनाः स्म तेजसा च बलेन च 07,160.004c भवता पाल्यमानास् ते विवर्धन्ते पुनः पुनः 07,160.005a दिव्यान्य् अस्त्राणि सर्वाणि ब्रह्मास्त्रादीनि यान्य् अपि 07,160.005c तानि सर्वाणि तिष्ठन्ति भवत्य् एव विशेषतः 07,160.006a न पाण्डवेया न वयं नान्ये लोके धनुर्धराः 07,160.006c युध्यमानस्य ते तुल्याः सत्यम् एतद् ब्रवीमि ते 07,160.007a ससुरासुरगन्धर्वान् इमांल् लोकान् द्विजोत्तम 07,160.007c सर्वास्त्रविद् भवान् हन्याद् दिव्यैर् अस्त्रैर् न संशयः 07,160.008a स भवान् मर्षयत्य् एनांस् त्वत्तो भीतान् विशेषतः 07,160.008c शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम् 07,160.009a एवम् उद्धर्षितो द्रोणः कोपितश् चात्मजेन ते 07,160.009c समन्युर् अब्रवीद् राजन् दुर्योधनम् इदं वचः 07,160.010a स्थविरः सन् परं शक्त्या घटे दुर्योधनाहवे 07,160.010c अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना 07,160.010e अनस्त्रविद् अयं सर्वो हन्तव्यो ऽस्त्रविदा जनः 07,160.011a यद् भवान् मन्यते चापि शुभं वा यदि वाशुभम् 07,160.011c तद् वै कर्तास्मि कौरव्य वचनात् तव नान्यथा 07,160.012a निहत्य सर्वपाञ्चालान् युद्धे कृत्वा पराक्रमम् 07,160.012c विमोक्ष्ये कवचं राजन् सत्येनायुधम् आलभे 07,160.013a मन्यसे यच् च कौन्तेयम् अर्जुनं श्रान्तम् आहवे 07,160.013c तस्य वीर्यं महाबाहो शृणु सत्येन कौरव 07,160.014a तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः 07,160.014c उत्सहन्ते रणे सोढुं कुपितं सव्यसाचिनम् 07,160.015a खाण्डवे येन भगवान् प्रत्युद्यातः सुरेश्वरः 07,160.015c सायकैर् वारितश् चापि वर्षमाणो महात्मना 07,160.016a यक्षा नागास् तथा दैत्या ये चान्ये बलगर्विताः 07,160.016c निहताः पुरुषेन्द्रेण तच् चापि विदितं तव 07,160.017a गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः 07,160.017c यूयं तैर् ह्रियमाणाश् च मोक्षिता दृढधन्वना 07,160.018a निवातकवचाश् चापि देवानां शत्रवस् तथा 07,160.018c सुरैर् अवध्याः संग्रामे तेन वीरेण निर्जिताः 07,160.019a दानवानां सहस्राणि हिरण्यपुरवासिनाम् 07,160.019c विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम् 07,160.020a प्रत्यक्षं चैव ते सर्वं यथा बलम् इदं तव 07,160.020c क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशां पते 07,160.021a तं तथाभिप्रशंसन्तम् अर्जुनं कुपितस् तदा 07,160.021c द्रोणं तव सुतो राजन् पुनर् एवेदम् अब्रवीत् 07,160.022a अहं दुःशासनः कर्णः शकुनिर् मातुलश् च मे 07,160.022c हनिष्यामो ऽर्जुनं संख्ये द्वैधीकृत्याद्य भारतीम् 07,160.022d*1266_01 तिष्ठ स त्वं महाबाहो नित्यं शिष्यः प्रियस् तव 07,160.023a तस्य तद् वचनं श्रुत्वा भारद्वाजो हसन्न् इव 07,160.023c अन्ववर्तत राजानं स्वस्ति ते ऽस्त्व् इति चाब्रवीत् 07,160.024a को हि गाण्डीवधन्वानं ज्वलन्तम् इव तेजसा 07,160.024c अक्षयं क्षपयेत् कश् चित् क्षत्रियः क्षत्रियर्षभम् 07,160.025a तं न वित्तपतिर् नेन्द्रो न यमो न जलेश्वरः 07,160.025c नासुरोरगरक्षांसि क्षपयेयुः सहायुधम् 07,160.026a मूढास् त्व् एतानि भाषन्ते यानीमान्य् आत्थ भारत 07,160.026c युद्धे ह्य् अर्जुनम् आसाद्य स्वस्तिमान् को व्रजेद् गृहान् 07,160.027a त्वं तु सर्वातिशङ्कित्वान् निष्ठुरः पापनिश्चयः 07,160.027c श्रेयसस् त्वद्धिते युक्तांस् तत् तद् वक्तुम् इहेच्छसि 07,160.028a गच्छ त्वम् अपि कौन्तेयम् आत्मार्थेभ्यो हि माचिरम् 07,160.028c त्वम् अप्य् आशंससे योद्धुं कुलजः क्षत्रियो ह्य् असि 07,160.029a इमान् किं पार्थिवान् सर्वान् घातयिष्यस्य् अनागसः 07,160.029c त्वम् अस्य मूलं वैरस्य तस्माद् आसादयार्जुनम् 07,160.030a एष ते मातुलः प्राज्ञः क्षत्रधर्मम् अनुव्रतः 07,160.030c दूर्द्यूतदेवी गान्धारिः प्रयात्व् अर्जुनम् आहवे 07,160.031a एषो ऽक्षकुशलो जिह्मो द्यूतकृत् कितवः शठः 07,160.031c देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान् 07,160.032a त्वया कथितम् अत्यन्तं कर्णेन सह हृष्टवत् 07,160.032c असकृच् छून्यवन् मोहाद् धृतराष्ट्रस्य शृण्वतः 07,160.033a अहं च तात कर्णश् च भ्राता दुःशासनश् च मे 07,160.033c पाण्डुपुत्रान् हनिष्यामः सहिताः समरे त्रयः 07,160.034a इति ते कत्थमानस्य श्रुतं संसदि संसदि 07,160.034c अनुतिष्ठ प्रतिज्ञां तां सत्यवाग् भव तैः सह 07,160.035a एष ते पाण्डवः शत्रुर् अविषह्यो ऽग्रतः स्थितः 07,160.035c क्षत्रधर्मम् अवेक्षस्व श्लाघ्यस् तव वधो जयात् 07,160.036a दत्तं भुक्तम् अधीतं च प्राप्तम् ऐश्वर्यम् ईप्सितम् 07,160.036c कृतकृत्यो ऽनृणश् चासि मा भैर् युध्यस्व पाण्डवम् 07,160.037a इत्य् उक्त्वा समरे द्रोणो न्यवर्तत यतः परे 07,160.037c द्वैधीकृत्य ततः सेनां युद्धं समभवत् तदा 07,161.001 संजय उवाच 07,161.001a त्रिभागमात्रशेषायां रात्र्यां युद्धम् अवर्तत 07,161.001c कुरूणां पाण्डवानां च संहृष्टानां विशां पते 07,161.002a अथ चन्द्रप्रभां मुष्णन्न् आदित्यस्य पुरःसरः 07,161.002c अरुणो ऽभ्युदयां चक्रे ताम्रीकुर्वन्न् इवाम्बरम् 07,161.002d*1267_01 प्रकाशम् अकरोद् व्योम जगत् संरञ्जयन्न् इव 07,161.002d*1268_01 प्राच्यां दिशि सहस्रांशोर् अरुणेनारुणीकृतम् 07,161.002d*1268_02 तापनीयं यथा चक्रं भ्राजते रविमण्डलम् 07,161.002d*1268_03 ततो रथाश्वांश् च मनुष्ययानान्य् 07,161.002d*1268_04 उत्सृज्य सर्वे कुरुपाण्डुयोधाः 07,161.002d*1268_05 दिवाकरस्याभिमुखं जपन्तः 07,161.002d*1268_06 संध्यागताः प्राञ्जलयो बभूवुः 07,161.003a ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान् 07,161.003c अभ्यद्रवत् सपाञ्चालान् दुर्योधनपुरोगमः 07,161.004a द्वैधीभूतान् कुरून् दृष्ट्वा माधवो ऽर्जुनम् अब्रवीत् 07,161.004c सपत्नान् सव्यतः कुर्मि सव्यसाचिन्न् इमान् कुरून् 07,161.005a स माधवम् अनुज्ञाय कुरुष्वेति धनंजयः 07,161.005c द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत 07,161.006a अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरंजयः 07,161.006c आजिशीर्षगतं दृष्ट्वा भीमसेनं समासदत् 07,161.007 भीम उवाच 07,161.007a अर्जुनार्जुन बीभत्सो शृणु मे तत्त्वतो वचः 07,161.007c यदर्थं क्षत्रिया सूते तस्य कालो ऽयम् आगतः 07,161.008a अस्मिंश् चेद् आगते काले श्रेयो न प्रतिपत्स्यसे 07,161.008c असंभावितरूपः सन्न् आनृशंस्यं करिष्यसि 07,161.009a सत्यश्रीधर्मयशसां वीर्येणानृण्यम् आप्नुहि 07,161.009c भिन्ध्य् अनीकं युधां श्रेष्ठ सव्यसाचिन्न् इमान् कुरु 07,161.010 संजय उवाच 07,161.010a स सव्यसाची भीमेन चोदितः केशवेन च 07,161.010c कर्णद्रोणाव् अतिक्रम्य समन्तात् पर्यवारयत् 07,161.011a तम् आजिशीर्षम् आयान्तं दहन्तं क्षत्रियर्षभान् 07,161.011c पराक्रान्तं पराक्रम्य यतन्तः क्षत्रियर्षभाः 07,161.011e नाशक्नुवन् वारयितुं वर्धमानम् इवानलम् 07,161.012a अथ दुर्योधनः कर्णः शकुनिश् चापि सौबलः 07,161.012c अभ्यवर्षञ् शरव्रातैः कुन्तीपुत्रं धनंजयम् 07,161.013a तेषाम् अस्त्राणि सर्वेषाम् उत्तमास्त्रविदां वरः 07,161.013c कदर्थीकृत्य राजेन्द्र शरवर्षैर् अवाकिरत् 07,161.014a अस्त्रैर् अस्त्राणि संवार्य लघुहस्तो धनंजयः 07,161.014c सर्वान् अविध्यन् निशितैर् दशभिर् दशभिः शरैः 07,161.015a उद्धूता रजसो वृष्टिः शरवृष्टिस् तथैव च 07,161.015c तमश् च घोरं शब्दश् च तदा समभवन् महान् 07,161.016a न द्यौर् न भूमिर् न दिशः प्राज्ञायन्त तथा गते 07,161.016c सैन्येन रजसा मूढं सर्वम् अन्धम् इवाभवत् 07,161.017a नैव ते न वयं राजन् प्रज्ञासिष्म परस्परम् 07,161.017b*1269_01 शब्दमात्रेण जानीमो वयं ते च परस्परम् 07,161.017c उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः 07,161.018a विरथा रथिनो राजन् समासाद्य परस्परम् 07,161.018c केषेशु समसज्जन्त कवचेषु भुजेषु च 07,161.019a हताश्वा हतसूताश् च निश्चेष्टा रथिनस् तदा 07,161.019c जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः 07,161.020a हतान् गजान् समाश्लिष्य पर्वतान् इव वाजिनः 07,161.020c गतसत्त्वा व्यदृश्यन्त तथैव सह सादिभिः 07,161.021a ततस् त्व् अभ्यवसृत्यैव संग्रामाद् उत्तरां दिशम् 07,161.021c अतिष्ठद् आहवे द्रोणो विधूम इव पावकः 07,161.022a तम् आजिशीर्षाद् एकान्तम् अपक्रान्तं निशाम्य तु 07,161.022c समकम्पन्त सैन्यानि पाण्डवानां विशां पते 07,161.023a भ्राजमानं श्रिया युक्तं ज्वलन्तम् इव तेजसा 07,161.023c द्रोणं दृष्ट्वारयस् त्रेसुश् चेलुर् मम्लुश् च मारिष 07,161.024a आह्वयन्तं परानीकं प्रभिन्नम् इव वारणम् 07,161.024c नैनं शशंसिरे जेतुं दानवा वासवं यथा 07,161.025a के चिद् आसन् निरुत्साहाः के चित् क्रुद्धा मनस्विनः 07,161.025c विस्मिताश् चाभवन् के चित् के चिद् आसन्न् अमर्षिताः 07,161.026a हस्तैर् हस्ताग्रम् अपरे प्रत्यपिंषन् नराधिपाः 07,161.026b*1270_01 विधूयान्ये करान् क्रुद्धाः करेष्व् एव न्यपीडयन् 07,161.026c अपरे दशनैर् ओष्ठान् अदशन् क्रोधमूर्छिताः 07,161.027a व्याक्षिपन्न् आयुधान् अन्ये ममृदुश् चापरे भुजान् 07,161.027c अन्ये चान्वपतन् द्रोणं त्यक्तात्मानो महौजसः 07,161.028a पाञ्चालास् तु विशेषेण द्रोणसायकपीडिताः 07,161.028c समसज्जन्त राजेन्द्र समरे भृशवेदनाः 07,161.028d*1271_01 दृष्ट्वा द्रोणं महाराज समकम्पत[न्त] पाण्डवाः 07,161.028d*1271_02 ततो योधा पाण्डवानां महात्मन् 07,161.028d*1271_03 दृष्ट्वा द्रोणं दीप्यमानं शरौघैः 07,161.028d*1271_04 ततः सर्वे सृञ्जयाः पाण्डवाश् च 07,161.028d*1271_05 जिघासन्तो द्रोणम् एवाभिजग्मुः 07,161.029a ततो विराटद्रुपदौ द्रोणं प्रतिययू रणे 07,161.029c तथा चरन्तं संग्रामे भृशं समरदुर्जयम् 07,161.030a द्रुपदस्य ततः पौत्रास् त्रय एव विशां पते 07,161.030c चेदयश् च महेष्वासा द्रोणम् एवाभ्ययुर् युधि 07,161.031a तेषां द्रुपदपौत्राणां त्रयाणां निशितैः शरैः 07,161.031c त्रिभिर् द्रोणो ऽहरत् प्राणांस् ते हता न्यपतन् भुवि 07,161.032a ततो द्रोणो ऽजयद् युद्धे चेदिकेकयसृञ्जयान् 07,161.032c मत्स्यांश् चैवाजयत् सर्वान् भारद्वाजो महारथः 07,161.033a ततस् तु द्रुपदः क्रोधाच् छरवर्षम् अवाकिरत् 07,161.033c द्रोणं प्रति महाराज विराटश् चैव संयुगे 07,161.033d*1272_01 तं निहत्येषुवर्षं तु द्रोणः क्षत्रियमर्दनः 07,161.033d*1272_02 तौ शरैश् छादयाम् आस विराटद्रुपदाव् उभौ 07,161.033d*1272_03 द्रोणेन छाद्यमानौ तौ क्रुद्धौ संग्राममूर्धनि 07,161.033d*1272_04 द्रोणं शरैर् विव्यधतुः परमं क्रोधम् आस्थितौ 07,161.033d*1272_05 ततो द्रोणो महाराज क्रोधामर्षसमन्वितः 07,161.033d*1272_06 भल्लाभ्यां भृशतीक्ष्णाभ्यां चिच्छेद धनुषी तयोः 07,161.033d*1272_07 ततो विराटः कुपितः समरे तोमरान् दश 07,161.033d*1272_08 दश चिक्षेप च शरान् द्रोणस्य वधकाङ्क्षया 07,161.033d*1272_09 शक्तिं च द्रुपदो घोराम् आयसीं स्वर्णभूषिताम् 07,161.033d*1272_10 चिक्षेप भुजगेन्द्राभां क्रुद्धो द्रोणरथं प्रति 07,161.033d*1272_11 ततो भल्लैः सुनिशितैश् छित्त्वा तांस् तोमरान् दश 07,161.033d*1272_12 शक्तिं कनकवैडूर्यां द्रोणश् चिच्छेद सायकैः 07,161.033d*1273_01 स ताभ्याम् अर्दितो वृद्धो वृद्धाभ्यां क्रोधमूर्छितः 07,161.034a ततो द्रोणः सुपीताभ्यां भल्लाभ्याम् अरिमर्दनः 07,161.034c द्रुपदं च विराटं च प्रैषीद् वैवस्वतक्षयम् 07,161.035a हते विराटे द्रुपदे केकयेषु तथैव च 07,161.035c तथैव चेदिमत्स्येषु पाञ्चालेषु तथैव च 07,161.035e हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु 07,161.035f*1274_01 पाञ्चालराजपौत्रेषु त्रिषु चाद्भुतकर्मसु 07,161.035f*1274_02 पितृपुत्रवधायस् तश् चिकीर्षन् कर्म दुष्करम् 07,161.036a द्रोणस्य कर्म तद् दृष्ट्वा कोपदुःखसमन्वितः 07,161.036c शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः 07,161.037a इष्टापूर्तात् तथा क्षात्राद् ब्राह्मण्याच् च स नश्यतु 07,161.037c द्रोणो यस्याद्य मुच्येत यो वा द्रोणात् पराङ्मुखः 07,161.038a इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम् 07,161.038c आयाद् द्रोणं सहानीकः पाञ्चाल्यः परवीरहा 07,161.038e पाञ्चालास् त्व् एकतो द्रोणम् अभ्यघ्नन् पाण्डवान्यतः 07,161.039a दुर्योधनश् च कर्णश् च शकुनिश् चापि सौबलः 07,161.039c सोदर्याश् च यथा मुख्यास् ते ऽरक्षन् द्रोणम् आहवे 07,161.040a रक्ष्यमाणं तथा द्रोणं समरे तैर् महात्मभिः 07,161.040c यतमानापि पाञ्चाला न शेकुः प्रतिवीक्षितुम् 07,161.041a तत्राक्रुध्यद् भीमसेनो धृष्टद्युम्नस्य मारिष 07,161.041c स एनं वाग्भिर् उग्राभिस् ततक्ष पुरुषर्षभ 07,161.042a द्रुपदस्य कुले जातः सर्वास्त्रेष्व् अस्त्रवित्तमः 07,161.042c कः क्षत्रियो मन्यमानः प्रेक्षेतारिम् अवस्थितम् 07,161.043a पितृपुत्रवधं प्राप्य पुमान् कः परिहापयेत् 07,161.043c विशेषतस् तु शपथं शपित्वा राजसंसदि 07,161.044a एष वैश्वानर इव समिद्धः स्वेन तेजसा 07,161.044c शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा 07,161.045a पुरा करोति निःशेषां पाण्डवानाम् अनीकिनीम् 07,161.045c स्थिताः पश्यत मे कर्म द्रोणम् एव व्रजाम्य् अहम् 07,161.046a इत्य् उक्त्वा प्राविशत् क्रुद्धो द्रोणानीकं वृकोदरः 07,161.046c दृढैः पूर्णायतोत्सृष्टैर् द्रावयंस् तव वाहिनीम् 07,161.046d*1275_01 अथोद्यम्य गदां भीमः कालदण्डम् इवान्तकः 07,161.046d*1275_02 द्रोणाय व्यसृजद् राजन् रथहयपपल्वुवे (सिच्) 07,161.046d*1275_03 साश्वसूतध्वजं राजन् द्रोणस्यापोथयत् तदा 07,161.046d*1275_04 प्रामृद[द्न]n स्वबहून् योधान् वायुवृक्षान् इवौजसा 07,161.046d*1275_05 अन्यं तु रथम् आस्थाय द्रोणः प्रहरतां वरः 07,161.046d*1275_06 व्यूहद्वारं समास्थाय युद्धाय समवस्थितः 07,161.047a धृष्टद्युम्नो ऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम् 07,161.047c आससाद रणे द्रोणं तदासीत् तुमुलं महत् 07,161.048a नैव नस् तादृशं युद्धं दृष्टपूर्वं न च श्रुतम् 07,161.048c यथा सूर्योदये राजन् समुत्पिञ्जो ऽभवन् महान् 07,161.049a संसक्तानि व्यदृश्यन्त रथवृन्दानि मारिष 07,161.049c हतानि च विकीर्णानि शरीराणि शरीरिणाम् 07,161.050a के चिद् अन्यत्र गच्छन्तः पथि चान्यैर् उपद्रुताः 07,161.050c विमुखाः पृष्ठतश् चान्ये ताड्यन्ते पार्श्वतो ऽपरे 07,161.051a तथा संसक्तयुद्धं तद् अभवद् भृशदारुणम् 07,161.051c अथ संध्यागतः सूर्यः क्षणेन समपद्यत 07,162.001 संजय उवाच 07,162.001a ते तथैव महाराज दंशिता रणमूर्धनि 07,162.001c संध्यागतं सहस्रांशुम् आदित्यम् उपतस्थिरे 07,162.002a उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे 07,162.002c प्रकाशितेषु लोकेषु पुनर् युद्धम् अवर्तत 07,162.003a द्वंद्वानि यानि तत्रासन् संसक्तानि पुरोदयात् 07,162.003c तान्य् एवाभ्युदिते सूर्ये समसज्जन्त भारत 07,162.004a रथैर् हया हयैर् नागाः पादाताश् चापि कुञ्जरैः 07,162.004c हया हयैः समाजग्मुः पादाताश् च पदातिभिः 07,162.004d*1276_01 नरा रथै रथा नागैस् तथैव पुरुषर्षभ 07,162.004e संसक्ताश् च वियुक्ताश् च योधाः संन्यपतन् रणे 07,162.005a ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा 07,162.005c क्षुत्पिपासापरीताङ्गा विसंज्ञा बहवो ऽभवन् 07,162.006a शङ्खभेरीमृदङ्गानां कुञ्जराणां च गर्जताम् 07,162.006c विस्फारितविकृष्टानां कार्मुकाणां च कूजताम् 07,162.007a शब्दः समभवद् राजन् दिविस्पृग् भरतर्षभ 07,162.007c द्रवतां च पदातीनां शस्त्राणां विनिपात्यताम् 07,162.008a हयानां हेषतां चैव रथानां च निवर्तताम् 07,162.008c क्रोशतां गर्जतां चैव तदासीत् तुमुलं महत् 07,162.009a विवृद्धस् तुमुलः शब्दो द्याम् अगच्छन् महास्वनः 07,162.009c नानायुधनिकृत्तानां चेष्टताम् आतुरः स्वनः 07,162.010a भूमाव् अश्रूयत महांस् तदासीत् कृपणं महत् 07,162.010c पततां पतितानां च पत्त्यश्वरथहस्तिनाम् 07,162.011a तेषु सर्वेष्व् अनीकेषु व्यतिषक्तेष्व् अनेकशः 07,162.011c स्वे स्व्ठजघ्नुः परे स्वांश् च स्वे परांश् च परान् परे 07,162.012a वीरबाहुविसृष्टाश् च योधेषु च गजेषु च 07,162.012c असयः प्रत्यदृश्यन्त वाससां नेजनेष्व् इव 07,162.013a उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः 07,162.013c स एव शब्दस् तद्रूपो वाससां निज्यताम् इव 07,162.014a अर्धासिभिस् तथा खड्गैस् तोमरैः सपरश्वधैः 07,162.014c निकृष्टयुद्धं संसक्तं महद् आसीत् सुदारुणम् 07,162.015a गजाश्वकायप्रभवां नरदेहप्रवाहिनीम् 07,162.015c शस्त्रमत्स्यसुसंपूर्णां मांसशोणितकर्दमाम् 07,162.016a आर्तनादस्वनवतीं पताकावस्त्रफेनिलाम् 07,162.016c नदीं प्रावर्तयन् वीराः परलोकप्रवाहिनीम् 07,162.017a शरशक्त्यर्दिताः क्लान्ता रात्रिमूढाल्पचेतसः 07,162.017c विष्टभ्य सर्वगात्राणि व्यतिष्ठन् गजवाजिनः 07,162.017e संशुष्कवदना वीराः शिरोभिश् चारुकुण्डलैः 07,162.018a युद्धोपकरणैश् चान्यैस् तत्र तत्र प्रकाशितैः 07,162.018c क्रव्यादसंघैर् आकीर्णं मृतैर् अर्धमृतैर् अपि 07,162.018e नासीद् रथपथस् तत्र सर्वम् आयोधनं प्रति 07,162.019a मज्जत्सु चक्रेषु रथान् सत्त्वम् आस्थाय वाजिनः 07,162.019c कथं चिद् अवहञ् श्रान्ता वेपमानाः शरार्दिताः 07,162.019e कुलसत्त्वबलोपेता वाजिनो वारणोपमाः 07,162.019f*1277_01 बभ्रमुस् तत्र तत्रैव रथान् आदाय भारत 07,162.020a विह्वलं तत् समुद्भ्रान्तं सभयं भारतातुरम् 07,162.020c बलम् आसीत् तदा सर्वम् ऋते द्रोणार्जुनाव् उभौ 07,162.021a ताव् एवास्तां निलयनं ताव् आर्तायनम् एव च 07,162.021c ताव् एवान्ये समासाद्य जग्मुर् वैवस्वतक्षयम् 07,162.022a आविग्नम् अभवत् सर्वं कौरवाणां महद् बलम् 07,162.022c पाञ्चालानां च संसक्तं न प्राज्ञायत किं चन 07,162.023a अन्तकाक्रीडसदृशे भीरूणां भयवर्धने 07,162.023c पृथिव्यां राजवंशानाम् उत्थिते महति क्षये 07,162.024a न तत्र कर्णं न द्रोणं नार्जुनं न युधिष्ठिरम् 07,162.024c न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम् 07,162.025a न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ 07,162.025c न कृपं मद्रराजं वा कृतवर्माणम् एव च 07,162.026a न चान्यान् नैव चात्मानं न क्षितिं न दिशस् तथा 07,162.026c पश्याम राजन् संसक्तान् सैन्येन रजसावृतान् 07,162.027a संभ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते 07,162.027c द्वितीयाम् इव संप्राप्ताम् अमन्यन्त निशां तदा 07,162.028a न ज्ञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः 07,162.028c न दिशो न दिवं नोर्वीं न समं विषमं तथा 07,162.028d*1278_01 अशोभन्त यथा मेघाः शारदाश् चलविद्युतः 07,162.029a हस्तसंस्पर्शम् आपन्नान् परान् वाप्य् अथ वा स्वकान् 07,162.029c न्यपातयंस् तदा युद्धे नराः स्म विजयैषिणः 07,162.030a उद्धूतत्वात् तु रजसः प्रसेकाच् छोणितस्य च 07,162.030c प्रशशाम रजो भौमं शीघ्रत्वाद् अनिलस्य च 07,162.031a तत्र नागा हया योधा रथिनो ऽथ पदातयः 07,162.031c पारिजातवनानीव व्यरोचन् रुधिरोक्षिताः 07,162.032a ततो दुर्योधनः कर्णो द्रोणो दुःशासनस् तथा 07,162.032c पाण्डवैः समसज्जन्त चतुर्भिश् चतुरो रथाः 07,162.033a दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत 07,162.033c वृकोदरेण राधेयो भारद्वाजेन चार्जुनः 07,162.034a तद् घोरं महद् आश्चर्यं सर्वे प्रैक्षन् समन्ततः 07,162.034c रथर्षभाणाम् उग्राणां संनिपातम् अमानुषम् 07,162.035a रथमार्गैर् विचित्रैश् च विचित्ररथसंकुलम् 07,162.035c अपश्यन् रथिनो युद्धं विचित्रं चित्रयोधिनाम् 07,162.036a यतमानाः पराक्रान्ताः परस्परजिगीषवः 07,162.036c जीमूता इव घर्मान्ते शरवर्षैर् अवाकिरन् 07,162.037a ते रथान् सूर्यसंकाशान् आस्थिताः पुरुषर्षभाः 07,162.037c अशोभन्त यथा मेघाः शारदाः समुपस्थिताः 07,162.037d*1279_01 योधास् ते तु महाराज क्रोधामर्षसमन्विताः 07,162.038a स्पर्धिनस् ते महेष्वासाः कृतयत्ना धनुर्धराः 07,162.038c अभ्यगच्छंस् तथान्योन्यं मत्ता गजवृषा इव 07,162.039a न नूनं देहभेदो ऽस्ति काले तस्मिन् समागते 07,162.039c यत्र सर्वे न युगपद् व्यशीर्यन्त महारथाः 07,162.040a बाहुभिश् चरणैश् छिन्नैः शिरोभिश् चारुकुण्डलैः 07,162.040c कार्मुकैर् विशिखैः प्रासैः खड्गैः परशुपट्टिशैः 07,162.041a नालीकक्षुरनाराचैर् नखरैः शक्तितोमरैः 07,162.041c अन्यैश् च विविधाकारैर् धौतैः प्रहरणोत्तमैः 07,162.042a चित्रैश् च विविधाकारैः शरीरावरणैर् अपि 07,162.042c विचित्रैश् च रथैर् भग्नैर् हतैश् च गजवाजिभिः 07,162.043a शून्यैश् च नगराकारैर् हतयोधध्वजइ रथैः 07,162.043c अमनुष्यैर् हयैस् त्रस्तैः कृष्यमाणैस् ततस् ततः 07,162.044a वातायमानैर् असकृद् धतवीरैर् अलंकृतैः 07,162.044c व्यजनैः कङ्कटैश् चैव ध्वजैश् च विनिपातितैः 07,162.045a छत्रैर् आभरणैर् वस्त्रैर् माल्यैश् च सुसुगन्धिभिः 07,162.045c हारैः किरीटैर् मुकुटैर् उष्णीषैः किङ्किणीगणैः 07,162.046a उरस्यैर् मणिभिर् निष्कैश् चूडामणिभिर् एव च 07,162.046c आसीद् आयोधनं तत्र नभस् तारागणैर् इव 07,162.047a ततो दुर्योधनस्यासीन् नकुलेन समागमः 07,162.047c अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च 07,162.048a अपसव्यं चकाराथ माद्रीपुत्रस् तवात्मजम् 07,162.048c किरञ् शरशतैर् हृष्टस् तत्र नादो महान् अभूत् 07,162.049a अपसव्यं कृतः संख्ये भ्रातृव्येनात्यमर्षिणा 07,162.049c सो ऽमर्षितस् तम् अप्य् आजौ प्रतिचक्रे ऽपसव्यतः 07,162.049d*1280_01 पुत्रस् तव महाराज राजा दुर्योधनो द्रुतम् 07,162.050a ततः प्रतिचिकीर्षन्तम् अपसव्यं तु ते सुतम् 07,162.050c न्यवारयत तेजस्वी नकुलश् चित्रमार्गवित् 07,162.051a सर्वतो विनिवार्यैनं शरजालेन पीडयन् 07,162.051c विमुखं नकुलश् चक्रे तत् सैन्याः समपूजयन् 07,162.052a तिष्ठ तिष्ठेति नकुलो बभाषे तनयं तव 07,162.052c संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितेन च 07,163.001 संजय उवाच 07,163.001a ततो दुःशासनः क्रुद्धः सहदेवम् उपाद्रवत् 07,163.001c रथवेगेन तीव्रेण कम्पयन्न् इव मेदिनीम् 07,163.002a तस्यापतत एवाशु भल्लेनामित्रकर्शनः 07,163.002c माद्रीसुतः शिरो यन्तुः सशिरस्त्राणम् अच्छिनत् 07,163.003a नैनं दुःशासनः सूतं नापि कश् चन सैनिकः 07,163.003c हृतोत्तमाङ्गम् आशुत्वात् सहदेवेन बुद्धवान् 07,163.004a यदा त्व् असंगृहीतत्वात् प्रयान्त्य् अश्वा यथासुखम् 07,163.004c ततो दुःशासनः सूतं बुद्धवान् गतचेतसम् 07,163.005a स हयान् संनिगृह्याजौ स्वयं हयविशारदः 07,163.005c युयुधे रथिनां श्रेष्ठश् चित्रं लघु च सुष्ठु च 07,163.006a तद् अस्यापूजयन् कर्म स्वे परे चैव संयुगे 07,163.006c हतसूतरथेनाजौ व्यचरद् यद् अभीतवत् 07,163.007a सहदेवस् तु तान् अश्वांस् तीक्ष्णैर् बाणैर् अवाकिरत् 07,163.007c पीड्यमानाः शरैश् चाशु प्राद्रवंस् ते ततस् ततः 07,163.008a स रश्मिषु विषक्तत्वाद् उत्ससर्ज शरासनम् 07,163.008c धनुषा कर्म कुर्वंस् तु रश्मीन् स पुनर् उत्सृजत् 07,163.009a छिद्रेषु तेषु तं बाणैर् माद्रीपुत्रो ऽभ्यवाकिरत् 07,163.009c परीप्संस् त्वत्सुतं कर्णस् तदन्तरम् अवापतत् 07,163.010a वृकोदरस् ततः कर्णं त्रिभिर् भल्लैः समाहितैः 07,163.010c आकर्णपूर्णैर् अभ्यघ्नन् बाह्वोर् उरसि चानदत् 07,163.011a संन्यवर्तत तं कर्णः संघट्टित इवोरगः 07,163.011b*1281_01 भीमम् आवारयाम् आस विकिरन् निशित्ठशरान् 07,163.011b*1282_01 कर्णस् तु निशितैर् बाणैर् विव्यधे मर्मभेदिभिः 07,163.011c तद् अभूत् तुमुलं युद्धं भीमराधेययोस् तदा 07,163.011d*1283_01 पुरा देवासुरे युद्धे वृत्रवासवयोर् इव 07,163.012a तौ वृषाव् इव संक्रुद्धौ विवृत्तनयनाव् उभौ 07,163.012c वेगेन महतान्योन्यं संरब्धाव् अभिपेततुः 07,163.013a अभिसंश्लिष्टयोस् तत्र तयोर् आहवशौण्डयोः 07,163.013c अभिन्नशरपातत्वाद् गदायुद्धम् अवर्तत 07,163.014a गदया भीमसेनस् तु कर्णस्य रथकूबरम् 07,163.014c बिभेदाशु तदा राजंस् तद् अद्भुतम् इवाभवत् 07,163.015a ततो भीमस्य राधेयो गदाम् आदाय वीर्यवान् 07,163.015c अवासृजद् रथे तां तु बिभेद गदया गदाम् 07,163.016a ततो भीमः पुनर् गुर्वीं चिक्षेपाधिरथेर् गदाम् 07,163.016c तां शरैर् दशभिः कर्णः सुपुङ्खैः सुसमाहितैः 07,163.016e प्रत्यविध्यत् पुनश् चान्यैः सा भीमं पुनर् आव्रजत् 07,163.016f*1284_01 व्यालीव मन्त्राभिहता कर्णबाणैर् अभिद्रुता 07,163.017a तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः 07,163.017c पपात सारथिश् चास्य मुमोह गदया हतः 07,163.018a स कर्णे सायकान् अष्टौ व्यसृजत् क्रोधमूर्छितः 07,163.018c ध्वजे शरासने चैव शरावापे च भारत 07,163.018d*1285_01 तैस् तस्य निशितैः पीतैर् भीमसेनो महाबलः 07,163.018d*1285_02 चिच्छेद परवीरघ्नः प्रहसन्न् इव भारत 07,163.018d*1286_01 कर्णो ऽप्य् अन्यद् धनुर् गृह्य हेमपृष्ठं दुरासदम् 07,163.019a ततः पुनस् तु राधेयो हयान् अस्य रथेषुभिः 07,163.019c ऋष्यवर्ण्ठजघानाशु तथोभौ पार्ष्णिसारथी 07,163.020a स विपन्नरथो भीमो नकुलस्याप्लुतो रथम् 07,163.020c हरिर् यथा गिरेः शृङ्गं समाक्रामद् अरिंदमः 07,163.021a तथा द्रोणार्जुनौ चित्रम् अयुध्येतां महारथौ 07,163.021c आचार्यशिष्यौ राजेन्द्र कृतप्रहरणौ युधि 07,163.022a लघुसंधानयोगाभ्यां रथयोश् च रणेन च 07,163.022c मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च 07,163.023a उपारमन्त ते सर्वे योधास्माकं परे तथा 07,163.023c अदृष्टपूर्वं पश्यन्तस् तद् युद्धं गुरुशिष्ययोः 07,163.024a विचित्रान् पृतनामध्ये रथमार्गान् उदीर्यतः 07,163.024c अन्योन्यम् अपसव्यं च कर्तुं वीरौ तदैषतुः 07,163.024e पराक्रमं तयोर् योधा ददृशुस् तं सुविस्मिताः 07,163.025a तयोः समभवद् युद्धं द्रोणपाण्डवयोर् महत् 07,163.025c आमिषार्थं महाराज गगने श्येनयोर् इव 07,163.026a यद् यच् चकार द्रोणस् तु कुन्तीपुत्रजिगीषया 07,163.026c तत् तत् प्रतिजघानाशु प्रहसंस् तस्य पाण्डवः 07,163.026d*1287_01 ताव् अन्योन्यं प्रति महान् संरम्भः समजायत 07,163.026d*1287_02 मृदुपूर्वम् अभूद् युद्धं दिव्यास्त्रविदुषोर् द्वयोः 07,163.027a यदा द्रोणो न शक्नोति पाण्डवस्य विशेषणे 07,163.027c ततः प्रादुश्चकारास्त्रम् अस्त्रमार्गविशारदः 07,163.028a ऐन्द्रं पाशुपतं त्वाष्ट्रं वायव्यम् अथ वारुणम् 07,163.028c मुक्तं मुक्तं द्रोणचापात् तज् जघान धनंजयः 07,163.029a अस्त्राण्य् अस्त्रैर् यदा तस्य विधिवद् धन्ति पाण्डवः 07,163.029c ततो ऽस्त्रैः परमैर् दिव्यैर् द्रोणः पार्थम् अवाकिरत् 07,163.030a यद् यद् अस्त्रं स पार्थाय प्रयुङ्क्ते विजिगीषया 07,163.030c तस्यास्त्रस्य विघातार्थं तत् तत् स कुरुते ऽर्जुनः 07,163.031a स वध्यमानेष्व् अस्त्रेषु दिव्येष्व् अपि यथाविधि 07,163.031c अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत् 07,163.032a मेने चात्मानम् अधिकं पृथिव्याम् अपि भारत 07,163.032c तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्यः समन्ततः 07,163.033a वार्यमाणस् तु पार्थेन तथा मध्ये महात्मनाम् 07,163.033c यतमानो ऽर्जुनं प्रीत्या प्रत्यवारयद् उत्स्मयन् 07,163.034a ततो ऽन्तरिक्षे देवाश् च गन्धर्वाश् च सहस्रशः 07,163.034c ऋषयः सिद्धसंघाश् च व्यतिष्ठन्त दिदृक्षया 07,163.035a तद् अप्सरोभिर् आकीर्णं यक्षराक्षससंकुलम् 07,163.035c श्रीमद् आकाशम् अभवद् भूयो मेघाकुलं यथा 07,163.036a तत्र स्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः 07,163.036c द्रोणस्य स्तवसंयुक्ताः पार्थस्य च महात्मनः 07,163.036e विसृज्यमानेष्व् अस्त्रेषु ज्वालयत्सु दिशो दश 07,163.036f*1288_01 अब्रुवंस् तत्र सिद्धाश् च ऋषयश् च समागताः 07,163.037a नैवेदं मानुषं युद्धं नासुरं न च राक्षसम् 07,163.037c न दैवं न च गान्धर्वं ब्राह्मं ध्रुवम् इदं परम् 07,163.037e विचित्रम् इदम् आश्चर्यं न नो दृष्टं न च श्रुतम् 07,163.038a अति पाण्डवम् आचार्यो द्रोणं चाप्य् अति पाण्डवः 07,163.038c नानयोर् अन्तरं द्रष्टुं शक्यम् अस्त्रेण केन चित् 07,163.039a यदि रुद्रो द्विधाकृत्य युध्येतात्मानम् आत्मना 07,163.039c तत्र शक्योपमा कर्तुम् अन्यत्र तु न विद्यते 07,163.040a ज्ञानम् एकस्थम् आचार्ये ज्ञानं योगश् च पाण्डवे 07,163.040b*1289_01 द्रोणे सौष्ठवम् आचार्ये लाघवं सौष्ठवं तथा 07,163.040b*1289_02 अर्जुने दृश्यते व्यक्तं नान्यस्मिंस् तद् धनुर्धरे 07,163.040b*1289_03 लक्षम् एकस्थम् आचार्ये लक्षं वेधश् च पाण्डवे 07,163.040b*1289_04 शैघ्र्यम् एकस्थम् आचार्ये शैघ्र्यं वेधश् च पाण्डवे 07,163.040b*1290_01 गतम् एकस्थम् आचार्ये गतं वेधश् च पाण्डवे 07,163.040c शौर्यम् एकस्थम् आचार्ये बलं शौर्यं च पाण्डवे 07,163.041a नेमौ शक्यौ महेष्वासौ रणे क्षेपयितुं परैः 07,163.041c इच्छमानौ पुनर् इमौ हन्येतां सामरं जगत् 07,163.042a इत्य् अब्रुवन् महाराज दृष्ट्वा तौ पुरुषर्षभौ 07,163.042c अन्तर्हितानि भूतानि प्रकाशानि च संघशः 07,163.042d*1291_01 यदा द्रोणं महाराज विशेषयति पाण्डवः 07,163.043a ततो द्रोणो ब्राह्मम् अस्त्रं प्रादुश्चक्रे महामतिः 07,163.043b*1292_01 तद् अस्त्रं संधितं राजन् घोररूपं महाहवे 07,163.043c संतापयन् रणे पार्थं भूतान्य् अन्तर्हितानि च 07,163.044a ततश् चचाल पृथिवी सपर्वतवनद्रुमा 07,163.044b*1293_01 सरितश् च प्रतिस्रोतः समूहुर् वै क्षणान्तरम् 07,163.044c ववौ च विषमो वायुः सागराश् चापि चुक्षुभुः 07,163.045a ततस् त्रासो महान् आसीत् कुरुपाण्डवसेनयोः 07,163.045c सर्वेषां चैव भूतानाम् उद्यते ऽस्त्रे महात्मना 07,163.046a ततः पार्थो ऽप्य् असंभ्रान्तस् तद् अस्त्रं प्रतिजघ्निवान् 07,163.046c ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वम् अशीशमत् 07,163.047a यदा न गम्यते पारं तयोर् अन्यतरस्य वा 07,163.047c ततः संकुलयुद्धेन तद् युद्धं व्यकुलीकृतम् 07,163.048a नाज्ञायत ततः किं चित् पुनर् एव विशां पते 07,163.048c प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर् मृधे 07,163.048d*1294_01 द्रोणस् त्यज्य रणे पार्थं पाञ्चालान् अन्वधावत 07,163.048d*1294_02 अर्जुनो ऽपि रणे द्रोणं त्यक्त्वा प्राद्रावयत् कुरून् 07,163.048d*1294_03 शरौघैर् अथ ताभ्यां तु छायाभूतं महामृधे 07,163.048d*1294_04 तुमुलं प्रबभौ राजन् सर्वस्य जगतो भयम् 07,163.049a शरजालैः समाकीर्णे मेघजालैर् इवाम्बरे 07,163.049c न स्म संपतते कश् चिद् अन्तरिक्षचरस् तदा 07,164.001 संजय उवाच 07,164.001a तस्मिंस् तथा वर्तमाने नराश्वगजसंक्षये 07,164.001c दुःशासनो महाराज धृष्टद्युम्नम् अयोधयत् 07,164.002a स तु रुक्मरथासक्तो दुःशासनशरार्दितः 07,164.002c अमर्षात् तव पुत्रस्य शरैर् वाहान् अवाकिरत् 07,164.003a क्षणेन स रथस् तस्य सध्वजः सहसारथिः 07,164.003c नादृश्यत महाराज पार्षतस्य शरैश् चितः 07,164.004a दुःशासनस् तु राजेन्द्र पाञ्चाल्यस्य महात्मनः 07,164.004c नाशकत् प्रमुखे स्थातुं शरजालप्रपीडितः 07,164.005a स तु दुःशासनं बाणैर् विमुखीकृत्य पार्षतः 07,164.005b*1295_01 धृष्टद्युम्नो ऽपि राजेन्द्र भग्नं दृष्ट्वा तवात्मजम् 07,164.005c किरञ् शरसहस्राणि द्रोणम् एवाभ्ययाद् रणे 07,164.006a प्रत्यपद्यत हार्दिक्यः कृतवर्मा तदन्तरम् 07,164.006c सोदर्याणां त्रयश् चैव त एनं पर्यवारयन् 07,164.007a तं यमौ पृष्ठतो ऽन्वैतां रक्षन्तौ पुरुषर्षभौ 07,164.007c द्रोणायाभिमुखं यान्तं दीप्यमानम् इवानलम् 07,164.008a संप्रहारम् अकुर्वंस् ते सर्वे सप्त महारथाः 07,164.008c अमर्षिताः सत्त्ववन्तः कृत्वा मरणम् अग्रतः 07,164.009a शुद्धात्मानः शुद्धवृत्ता राजन् स्वर्गपुरस्कृताः 07,164.009c आर्यं युद्धम् अकुर्वन्त परस्परजिगीषवः 07,164.010a शुक्लाभिजनकर्माणो मतिमन्तो जनाधिपाः 07,164.010c धर्मयुद्धम् अयुध्यन्त प्रेक्षन्तो गतिम् उत्तमाम् 07,164.011a न तत्रासीद् अधर्मिष्ठम् अशस्त्रं युद्धम् एव च 07,164.011c नात्र कर्णी न नालीको न लिप्तो न च वस्तकः 07,164.012a न सूची कपिशो नात्र न गवास्थिर् गजास्थिकः 07,164.012b*1296_01 न चूली बलिशस् तत्र न यमी नापि पावकः 07,164.012c इषुर् आसीन् न संश्लिष्टो न पूतिर् न च जिह्मगः 07,164.013a ऋजून्य् एव विशुद्धानि सर्वे शस्त्राण्य् अधारयन् 07,164.013c सुयुद्धेन परांल् लोकान् ईप्सन्तः कीर्तिम् एव च 07,164.014a तदासीत् तुमुलं युद्धं सर्वदोषविवर्जितम् 07,164.014c चतुर्णां तव योधानां तैस् त्रिभिः पाण्डवैः सह 07,164.015a धृष्टद्युम्नस् तु तान् हित्वा तव राजन् रथर्षभान् 07,164.015c यमाभ्यां वारितान् दृष्ट्वा शीघ्रास्त्रो द्रोणम् अभ्ययात् 07,164.016a निवारितास् तु ते वीरास् तयोः पुरुषसिंहयोः 07,164.016c समसज्जन्त चत्वारो वाताः पर्वतयोर् इव 07,164.017a द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुंगवौ 07,164.017c समासक्तौ ततो द्रोणं धृष्टद्युम्नो ऽभ्यवर्तत 07,164.018a दृष्ट्वा द्रोणाय पाञ्चाल्यं व्रजन्तं युद्धदुर्मदम् 07,164.018c यमाभ्यां तांश् च संसक्तांस् तदन्तरम् उपाद्रवत् 07,164.018d*1297_01 ततस् तव सुतो राजन् सात्वतेन समागतः 07,164.019a दुर्योधनो महाराज किरञ् शोणितभोजनान् 07,164.019c तं सात्यकिः शीघ्रतरं पुनर् एवाभ्यवर्तत 07,164.020a तौ परस्परम् आसाद्य समीपे कुरुमाधवौ 07,164.020c हसमानौ नृशार्दूलाव् अभीतौ समगच्छताम् 07,164.021a बाल्ये वृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ 07,164.021c अन्योन्यं प्रेक्षमाणौ च हसमानौ पुनः पुनः 07,164.022a अथ दुर्योधनो राजा सात्यकिं प्रत्यभाषत 07,164.022c प्रियं सखायं सततं गर्हयन् वृत्तम् आत्मनः 07,164.023a धिक् क्रोधं धिक् सखे लोभं धिङ् मोहं धिग् अमर्षितम् 07,164.023c धिग् अस्तु क्षात्रम् आचारं धिग् अस्तु बलम् औरसम् 07,164.024a यत् त्वं माम् अभिसंधत्से त्वां चाहं शिनिपुंगव 07,164.024c त्वं हि प्राणैः प्रियतरो ममाहं च सदा तव 07,164.025a स्मरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ 07,164.025c तानि सर्वाणि जीर्णानि सांप्रतं नौ रणाजिरे 07,164.025e किम् अन्यत् क्रोधलोभाभ्यां युध्यामि त्वाद्य सात्वत 07,164.026a तं तथावादिनं राजन् सात्यकिः प्रत्यभाषत 07,164.026c प्रहसन् विशिखांस् तीक्ष्णान् उद्यम्य परमास्त्रवित् 07,164.027a नेयं सभा राजपुत्र न चाचार्यनिवेशनम् 07,164.027c यत्र क्रीडितम् अस्माभिस् तदा राजन् समागतैः 07,164.028 दुर्योधन उवाच 07,164.028a क्व सा क्रीडा गतास्माकं बाल्ये वै शिनिपुंगव 07,164.028c क्व च युद्धम् इदं भूयः कालो हि दुरतिक्रमः 07,164.029a किं नु नो विद्यते कृत्यं धनेन धनलिप्सया 07,164.029c यत्र युध्यामहे सर्वे धनलोभात् समागताः 07,164.030 संजय उवाच 07,164.030a तं तथावादिनं तत्र राजानं माधवो ऽब्रवीत् 07,164.030c एवंवृत्तं सदा क्षत्रं यद् धन्तीह गुरून् अपि 07,164.031a यदि ते ऽहं प्रियो राजञ् जहि मां मा चिरं कृथाः 07,164.031c त्वत्कृते सुकृतांल् लोकान् गच्छेयं भरतर्षभ 07,164.032a या ते शक्तिर् बलं चैव तत् क्षिप्रं मयि दर्शय 07,164.032c नेच्छाम्य् एतद् अहं द्रष्टुं मित्राणां व्यसनं महत् 07,164.033a इत्य् एवं व्यक्तम् आभाष्य प्रतिभाष्य च सात्यकिः 07,164.033c अभ्ययात् तूर्णम् अव्यग्रो निरपेक्षो विशां पते 07,164.034a तम् आयान्तम् अभिप्रेक्ष्य प्रत्यगृह्णात् तवात्मजः 07,164.034c शरैश् चावाकिरद् राजञ् शैनेयं तनयस् तव 07,164.035a ततः प्रववृते युद्धं कुरुमाधवसिंहयोः 07,164.035c अन्योन्यं क्रुद्धयोर् घोरं यथा द्विरदसिंहयोः 07,164.036a ततः पूर्णायतोत्सृष्टैः सात्वतं युद्धदुर्मदम् 07,164.036c दुर्योधनः प्रत्यविध्यद् दशभिर् निशितैः शरैः 07,164.037a तं सात्यकिः प्रत्यविद्धत् तथैव दशभिः शरैः 07,164.037b*1298_01 दुर्योधनस् ततः क्रुद्धो माधवं नवभिः शरैः 07,164.037c पञ्चाशता पुनश् चाजौ त्रिंशता दशभिश् च ह 07,164.037d*1299_01 सात्यकिं तु ततो राजन् प्रहसंस् तनयस् तव 07,164.037d*1299_02 आकर्णमुक्तैर् निशितैर् विव्याध त्रिंशता शरैः 07,164.037d*1299_03 ततो ऽस्य सशरं चापं क्षुरप्रेण द्विधाकरोत् 07,164.037d*1299_04 सो ऽन्यत् कार्मुकम् आदाय लघुहस्तस् ततो दृढम् 07,164.037d*1299_05 सात्यकिर् व्यसृजच् चापि शरश्रेणीं सुतस्य ते 07,164.037d*1299_06 ताम् आपतन्तीं सहसा शरश्रेणीं जिघांसया 07,164.037d*1299_07 चिच्छेद बहुधा राजंस् तत उच्चुक्रुशुर् जनाः 07,164.037d*1299_08 सात्यकिं च त्रिसप्तत्या पीडयाम् आस वेगितः 07,164.037d*1299_09 स्वर्णपुङ्खैः शिलाधौतैर् आकर्णापूर्णनिःसृतैः 07,164.038a तस्य संदधतश् चेषून् संहितेषुं च कार्मुकम् 07,164.038c अच्छिनत् सात्यकिस् तूर्णं शरैश् चैवाभ्यवीवृषत् 07,164.039a स गाढविद्धो व्यथितः प्रत्यपायाद् रथान्तरम् 07,164.039c दुर्योधनो महाराज दाशार्हशरपीडितः 07,164.040a समाश्वस्य तु पुत्रस् ते सात्यकिं पुनर् अभ्ययात् 07,164.040c विसृजन्न् इषुजालानि युयुधानरथं प्रति 07,164.041a तथैव सात्यकिर् बाणान् दुर्योधनरथं प्रति 07,164.041c प्रततं व्यसृजद् राजंस् तत् संकुलम् अवर्तत 07,164.042a तत्रेषुभिः क्षिप्यमाणैः पतद्भिश् च समन्ततः 07,164.042c अग्नेर् इव महाकक्षे शब्दः समभवन् महान् 07,164.042d*1300_01 तयोः शरसहस्रैश् च संछन्नं वसुधातलम् 07,164.042d*1300_02 अगम्यरूपं च शरैर् आकाशं समपद्यत 07,164.043a तत्राभ्यधिकम् आलक्ष्य माधवं रथसत्तमम् 07,164.043c क्षिप्रम् अभ्यपतत् कर्णः परीप्संस् तनयं तव 07,164.044a न तु तं मर्षयाम् आस भीमसेनो महाबलः 07,164.044c अभ्ययात् त्वरितः कर्णं विसृजन् सायकान् बहून् 07,164.045a तस्य कर्णः शितान् बाणान् प्रतिहन्य हसन्न् इव 07,164.045c धनुः शरांश् च चिच्छेद सूतं चाभ्यहनच् छरैः 07,164.046a भीमसेनस् तु संक्रुद्धो गदाम् आदाय पाण्डवः 07,164.046c ध्वजं धनुश् च सूतं च संममर्दाहवे रिपोः 07,164.046d*1301_01 रथचक्रं च कर्णस्य बभञ्ज स महाबलः 07,164.046d*1301_02 भग्नचक्रे रथे ऽतिष्ठद् अकम्पः शैलराड् इव 07,164.046d*1301_03 एकचक्रं रथं तस्य तम् ऊहुः सुचिरं हयाः 07,164.046d*1301_04 एकचक्रम् इवार्कस्य रथं सप्तर्षयो ऽमलाः 07,164.047a अमृष्यमाणः कर्णस् तु भीमसेनम् अयुध्यत 07,164.047c विविधैर् इषुजालैश् च नानाशस्त्रैश् च संयुगे 07,164.047d*1302_01 भीमसेनस् तु संक्रुद्धः सूतपुत्रम् अयोधयत् 07,164.048a संकुले वर्तमाने तु राजा धर्मसुतो ऽब्रवीत् 07,164.048c पाञ्चालानां नरव्याघ्रान् मत्स्यानां च नरर्षभान् 07,164.049a ये नः प्राणाः शिरो ये नो ये नो योधा महाबलाः 07,164.049c त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः 07,164.050a किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः 07,164.050c तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः 07,164.051a क्षत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः 07,164.051c जयन्तो वध्यमाना वा गतिम् इष्टां गमिष्यथ 07,164.052a जित्वा च बहुभिर् यज्ञैर् यक्ष्यध्वं भूरिदक्षिणैः 07,164.052c हता वा देवसाद् भूत्वा लोकान् प्राप्स्यथ पुष्कलान् 07,164.053a ते राज्ञा चोदिता वीरा योत्स्यमाना महारथाः 07,164.053c चतुर्धा वहिनीं कृत्वा त्वरिता द्रोणम् अभ्ययुः 07,164.054a पाञ्चालास् त्व् एकतो द्रोणम् अभ्यघ्नन् बहुभिः शरैः 07,164.054c भीमसेनपुरोगाश् च एकतः पर्यवारयन् 07,164.055a आसंस् तु पाण्डुपुत्राणां त्रयो ऽजिह्मा महारथाः 07,164.055c यमौ च भीमसेनश् च प्राक्रोशन्त धनंजयम् 07,164.056a अभिद्रवार्जुन क्षिप्रं कुरून् द्रोणाद् अपानुद 07,164.056c तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम् 07,164.057a कौरवेयांस् ततः पार्थः सहसा समुपाद्रवत् 07,164.057c पाञ्चालान् एव तु द्रोणो धृष्टद्युम्नपुरोगमान् 07,164.057d*1303_01 ससृजुस् तरसा वीरान् पञ्चमे ऽहनि भारत 07,164.058a पाञ्चालानां ततो द्रोणो ऽप्य् अकरोत् कदनं महत् 07,164.058c यथा क्रुद्धो रणे शक्रो दानवानां क्षयं पुरा 07,164.059a द्रोणास्त्रेण महाराज वध्यमानाः परे युधि 07,164.059c नात्रसन्त रणे द्रोणात् सत्त्ववन्तो महारथाः 07,164.060a वध्यमाना महाराज पाञ्चालाः सृञ्जयास् तथा 07,164.060c द्रोणम् एवाभ्ययुर् युद्धे मोहयन्तो महारथम् 07,164.061a तेषां तूत्साद्यमानानां पाञ्चालानां समन्ततः 07,164.061c अभवद् भैरवो नादो वध्यतां शरशक्तिभिः 07,164.062a वध्यमानेषु संग्रामे पाञ्चालेषु महात्मना 07,164.062c उदीर्यमाणे द्रोणास्त्रे पाण्डवान् भयम् आविशत् 07,164.063a दृष्ट्वाश्वनरसंघानां विपुलं च क्षयं युधि 07,164.063b*1304_01 दृष्ट्वा च नरनागाश्वपत्तीनां विपुलं क्षयम् 07,164.063c पाण्डवेया महाराज नाशंसुर् विजयं तदा 07,164.064a कच्चिद् द्रोणो न नः सर्वान् क्षपयेत् परमास्त्रवित् 07,164.064c समिद्धः शिशिरापाये दहन् कक्षम् इवानलः 07,164.065a न चैनं संयुगे कश् चित् समर्थः प्रतिवीक्षितुम् 07,164.065c न चैनम् अर्जुनो जातु प्रतियुध्येत धर्मवित् 07,164.066a त्रस्तान् कुन्तीसुतान् दृष्ट्वा द्रोणसायकपीडितान् 07,164.066c मतिम्ठश्रेयसे युक्तः केशवो ऽर्जुनम् अब्रवीत् 07,164.067a नैष युद्धेन संग्रामे जेतुं शक्यः कथं चन 07,164.067b*1305_01 सधनुर् धन्विनां श्रेष्ठो देवैर् अपि सवासवैः 07,164.067b*1305_02 न्यस्तशस्त्रस् तु संग्रामे शक्यो हन्तुं भवेन् नृभिः 07,164.067c अपि वृत्रहणा युद्धे रथयूथपयूथपः 07,164.068a आस्थीयतां जये योगो धर्मम् उत्सृज्य पाण्डव 07,164.068c यथा वः संयुगे सर्वान् न हन्याद् रुक्मवाहनः 07,164.069a अश्वत्थाम्नि हते नैष युध्येद् इति मतिर् मम 07,164.069c तं हतं संयुगे कश् चिद् अस्मै शंसतु मानवः 07,164.070a एतन् नारोचयद् राजन् कुन्तीपुत्रो धनंजयः 07,164.070c अन्ये त्व् अरोचयन् सर्वे कृच्छ्रेण तु युधिष्ठिरः 07,164.071a ततो भीमो महाबाहुर् अनीके स्वे महागजम् 07,164.071c जघान गदया राजन्न् अश्वत्थामानम् इत्य् उत 07,164.071d*1306_01 परप्रमथनं घोरं मालवस्येन्द्रवर्मणः 07,164.072a भीमसेनस् तु सव्रीडम् उपेत्य द्रोणम् आहवे 07,164.072c अश्वत्थामा हत इति शब्दम् उच्चैश् चकार ह 07,164.073a अश्वत्थामेति हि गजः ख्यातो नाम्ना हतो ऽभवत् 07,164.073c कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस् तदा 07,164.074a भीमसेनवचः श्रुत्वा द्रोणस् तत् परम् अप्रियम् 07,164.074c मनसा सन्नगात्रो ऽभूद् यथा सैकतम् अम्भसि 07,164.075a शङ्कमानः स तन् मिथ्या वीर्यज्ञः स्वसुतस्य वै 07,164.075c हतः स इति च श्रुत्वा नैव धैर्याद् अकम्पत 07,164.076a स लब्ध्वा चेतनां द्रोणः क्षणेनैव समाश्वसत् 07,164.076c अनुचिन्त्यात्मनः पुत्रम् अविषह्यम् अरातिभिः 07,164.077a स पार्षतम् अभिद्रुत्य जिघांसुर् मृत्युम् आत्मनः 07,164.077c अवाकिरत् सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम् 07,164.078a तं वै विंशतिसाहस्राः पाञ्चालानां नरर्षभाः 07,164.078c तथा चरन्तं संग्रामे सर्वतो व्यकिरञ् शरैः 07,164.078d*1307_01 तैः शरैर् आवृतं द्रोणं नापश्याम महारथम् 07,164.078d*1307_02 भास्करं जलदै रुद्धं वर्षास्व् इव विशां पते 07,164.078d*1307_03 विधूय तान् बाणगणान् पाञ्चालानां महारथः 07,164.079a ततः प्रादुष्करोद् द्रोणो ब्राह्मम् अस्त्रं परंतपः 07,164.079c वधाय तेषां शूराणां पाञ्चालानाम् अमर्षितः 07,164.080a ततो व्यरोचत द्रोणो विनिघ्नन् सर्वसोमकान् 07,164.080c शिरांस्य् अपातयच् चापि पाञ्चालानां महामृधे 07,164.080e तथैव परिघाकारान् बाहून् कनकभूषणान् 07,164.081a ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः 07,164.081c मेदिन्याम् अन्वकीर्यन्त वातनुन्ना इव द्रुमाः 07,164.082a कुञ्जराणां च पततां हयौघानां च भारत 07,164.082c अगम्यरूपा पृथिवी मांसशोणितकर्दमा 07,164.083a हत्वा विंशतिसाहस्रान् पाञ्चालानां रथव्रजान् 07,164.083c अतिष्ठद् आहवे द्रोणो विधूमो ऽग्निर् इव ज्वलन् 07,164.084a तथैव च पुनः क्रुद्धो भारद्वाजः प्रतापवान् 07,164.084c वसुदानस्य भल्लेन शिरः कायाद् अपाहरत् 07,164.085a पुनः पञ्चशतान् मत्स्यान् षट्सहस्रांश् च सृञ्जयान् 07,164.085c हस्तिनाम् अयुतं हत्वा जघानाश्वायुतं पुनः 07,164.086a क्षत्रियाणाम् अभावाय दृष्ट्वा द्रोणम् अवस्थितम् 07,164.086c ऋषयो ऽभ्यागमंस् तूर्णं हव्यवाहपुरोगमाः 07,164.087a विश्वामित्रो जमदग्निर् भारद्वाजो ऽथ गौतमः 07,164.087c वसिष्ठः कश्यपो ऽत्रिश् च ब्रह्मलोकं निनीषवः 07,164.088a सिकताः पृश्नयो गर्गा बालखिल्या मरीचिपाः 07,164.088c भृगवो ऽङ्गिरसश् चैव सूक्ष्माश् चान्ये महर्षयः 07,164.089a त एनम् अब्रुवन् सर्वे द्रोणम् आहवशोभिनम् 07,164.089c अधर्मतः कृतं युद्धं समयो निधनस्य ते 07,164.090a न्यस्यायुधं रणे द्रोण समेत्यास्मान् अवस्थितान् 07,164.090c नातः क्रूरतरं कर्म पुनः कर्तुं त्वम् अर्हसि 07,164.091a वेदवेदाङ्गविदुषः सत्यधर्मपरस्य च 07,164.091c ब्राह्मणस्य विशेषेण तवैतन् नोपपद्यते 07,164.092a न्यस्यायुधम् अमोघेषो तिष्ठ वर्त्मनि शाश्वते 07,164.092c परिपूर्णश् च कालस् ते वस्तुं लोके ऽद्य मानुषे 07,164.092d*1308_01 ब्रह्मास्त्रेण त्वया दग्धा अनस्त्रज्ञा नरा भुवि 07,164.092d*1308_02 यद् एतद् ईदृशं विप्र कृतं कर्म न साधु तत् 07,164.092d*1308_03 न्यस्यायुधं रणे क्षिप्रं द्रोण मा त्वं चिरं कृथाः 07,164.092d*1308_04 मा पापिष्ठतरं कर्म करिष्यसि पुनर् द्विज 07,164.093a इति तेषां वचः श्रुत्वा भीमसेनवचश् च तत् 07,164.093c धृष्टद्युम्नं च संप्रेक्ष्य रणे स विमनाभवत् 07,164.094a स दह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम् 07,164.094b*1309_01 युधिष्ठिरम् उपागम्य द्रोणो वचनम् अब्रवीत् 07,164.094b*1309_02 सत्यं कथय राजेन्द्र यदि जीवति मे सुतः 07,164.094c अहतं वा हतं वेति पप्रच्छ सुतम् आत्मनः 07,164.095a स्थिरा बुद्धिर् हि द्रोणस्य न पार्थो वक्ष्यते ऽनृतम् 07,164.095c त्रयाणाम् अपि लोकानाम् ऐश्वर्यार्थे कथं चन 07,164.096a तस्मात् तं परिपप्रच्छ नान्यं कं चिद् विशेषतः 07,164.096c तस्मिंस् तस्य हि सत्याशा बाल्यात् प्रभृति पाण्डवे 07,164.097a ततो निष्पाण्डवाम् उर्वीं करिष्यन्तं युधां पतिम् 07,164.097c द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितो ऽब्रवीत् 07,164.098a यद्य् अर्धदिवसं द्रोणो युध्यते मन्युम् आस्थितः 07,164.098c सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति 07,164.099a स भवांस् त्रातु नो द्रोणात् सत्याज् ज्यायो ऽनृतं भवेत् 07,164.099c अनृतं जीवितस्यार्थे वदन् न स्पृश्यते ऽनृतैः 07,164.099d*1310_01 कामिनीषु विवाहेषु गवाम् अर्थे तथा धने 07,164.099d*1310_02 ब्राह्मणाभ्यवपत्तौ च अनृते नास्ति पातकम् 07,164.100a तयोः संवदतोर् एवं भीमसेनो ऽब्रवीद् इदम् 07,164.100c श्रुत्वैव तं महाराज वधोपायं महात्मनः 07,164.101a गाहमानस्य ते सेनां मालवस्येन्द्रवर्मणः 07,164.101c अश्वत्थामेति विख्यातो गजः शक्रगजोपमः 07,164.102a निहतो युधि विक्रम्य ततो ऽहं द्रोणम् अब्रुवम् 07,164.102c अश्वत्थामा हतो ब्रह्मन् निवर्तस्वाहवाद् इति 07,164.103a नूनं नाश्रद्दधद् वाक्यम् एष मे पुरुषर्षभः 07,164.103c स त्वं गोविन्दवाक्यानि मानयस्व जयैषिणः 07,164.104a द्रोणाय निहतं शंस राजञ् शारद्वतीसुतम् 07,164.104c त्वयोक्तो नैष युध्येत जातु राजन् द्विजर्षभः 07,164.104e सत्यवान् हि नृलोके ऽस्मिन् भवान् ख्यातो जनाधिप 07,164.105a तस्य तद् वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः 07,164.105c भावित्वाच् च महाराज वक्तुं समुपचक्रमे 07,164.106a तम् अतथ्यभये मग्नो जये सक्तो युधिष्ठिरः 07,164.106c अव्यक्तम् अब्रवीद् राजन् हतः कुञ्जर इत्य् उत 07,164.107a तस्य पूर्वं रथः पृथ्व्याश् चतुरङ्गुल उत्तरः 07,164.107c बभूवैवं तु तेनोक्ते तस्य वाहास्पृशन् महीम् 07,164.108a युधिष्ठिरात् तु तद् वाक्यं श्रुत्वा द्रोणो महारथः 07,164.108c पुत्रव्यसनसंतप्तो निराशो जीविते ऽभवत् 07,164.109a आगस्कृतम् इवात्मानं पाण्डवानां महात्मनाम् 07,164.109c ऋषिवाक्यं च मन्वानः श्रुत्वा च निहतं सुतम् 07,164.110a विचेताः परमोद्विग्नो धृष्टद्युम्नम् अवेक्ष्य च 07,164.110c योद्धुं नाशक्नुवद् राजन् यथापूर्वम् अरिंदम 07,164.111a तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् 07,164.111c पाञ्चालराजस्य सुतो धृष्टद्युम्नः समाद्रवत् 07,164.112a य इष्ट्वा मनुजेन्द्रेण द्रुपदेन महामखे 07,164.112c लब्धो द्रोणविनाशाय समिद्धाद् धव्यवाहनात् 07,164.113a स धनुर् जैत्रम् आदाय घोरं जलदनिस्वनम् 07,164.113c दृढज्यम् अजरं दिव्यं शरांश् चाशीविषोपमान् 07,164.114a संदधे कार्मुके तस्मिञ् शरम् आशीविषोपमम् 07,164.114c द्रोणं जिघांसुः पाञ्चाल्यो महाज्वालम् इवानलम् 07,164.115a तस्य रूपं शरस्यासीद् धनुर्ज्यामण्डलान्तरे 07,164.115c द्योततो भास्करस्येव घनान्ते परिवेशिनः 07,164.116a पार्षतेन परामृष्टं ज्वलन्तम् इव तद् धनुः 07,164.116c अन्तकालम् इव प्राप्तं मेनिरे वीक्ष्य सैनिकाः 07,164.117a तम् इषुं संहितं तेन भारद्वाजः प्रतापवान् 07,164.117c दृष्ट्वामन्यत देहस्य कालपर्यायम् आगतम् 07,164.118a ततः स यत्नम् आतिष्ठद् आचार्यस् तस्य वारणे 07,164.118c न चास्यास्त्राणि राजेन्द्र प्रादुरासन् महात्मनः 07,164.119a तस्य त्व् अहानि चत्वारि क्षपा चैकास्यतो गता 07,164.119b*1311_01 तस्य त्व् अहश् च रात्रिश् च शरान् अभ्यसतो ऽगमत् 07,164.119c तस्य चाह्नस् त्रिभागेन क्षयं जग्मुः पतत्रिणः 07,164.120a स शरक्षयम् आसाद्य पुत्रशोकेन चार्दितः 07,164.120c विविधानां च दिव्यानाम् अस्त्राणाम् अप्रसन्नताम् 07,164.121a उत्स्रष्टुकामः शस्त्राणि विप्रवाक्याभिचोदितः 07,164.121c तेजसा प्रेर्यमाणश् च युयुधे सो ऽतिमानुषम् 07,164.122a अथान्यत् स समादाय दिव्यम् आङ्गिरसं धनुः 07,164.122c शरांश् च ब्रह्मदण्डाभान् धृष्टद्युम्नम् अयोधयत् 07,164.123a ततस् तं शरवर्षेण महता समवाकिरत् 07,164.123c व्यशातयच् च संक्रुद्धो धृष्टद्युम्नम् अमर्षणः 07,164.123d*1312_01 ततश् च पार्षतो राजन् समाकृष्य धनुर् महत् 07,164.123d*1312_02 शरं मुमोच निशितं भारद्वाजजिघांसया 07,164.124a तं शरं शतधा चास्य द्रोणश् चिच्छेद सायकैः 07,164.124c ध्वजं धनुश् च निशितैः सारथिं चाप्य् अपातयत् 07,164.125a धृष्टद्युम्नः प्रहस्यान्यत् पुनर् आदाय कार्मुकम् 07,164.125c शितेन चैनं बाणेन प्रत्यविध्यत् स्तनान्तरे 07,164.126a सो ऽतिविद्धो महेष्वासः संभ्रान्त इव संयुगे 07,164.126c भल्लेन शितधारेण चिच्छेदास्य महद् धनुः 07,164.127a यच् चास्य बाणं विकृतं धनूंषि च विशां पते 07,164.127c सर्वं संछिद्य दुर्धर्षो गदां खड्गम् अथापि च 07,164.128a धृष्टद्युम्नं ततो ऽविध्यन् नवभिर् निशितैः शरैः 07,164.128c जीवितान्तकरैः क्रुद्धः क्रुद्धरूपं परंतपः 07,164.129a धृष्टद्युम्नरथस्याश्वान् स्वरथाश्वैर् महारथः 07,164.129c अमिश्रयद् अमेयात्मा ब्राह्मम् अस्त्रम् उदीरयन् 07,164.130a ते मिश्रा बह्व् अशोभन्त जवना वातरंहसः 07,164.130c पारावतसवर्णाश् च शोणाश् च भरतर्षभ 07,164.131a यथा सविद्युतो मेघा नदन्तो जलदागमे 07,164.131c तथा रेजुर् महाराज मिश्रिता रणमूर्धनि 07,164.132a ईषाबन्धं चक्रबन्धं रथबन्धं तथैव च 07,164.132c प्रणाशयद् अमेयात्मा धृष्टद्युम्नस्य स द्विजः 07,164.133a स छिन्नधन्वा विरथो हताश्वो हतसारथिः 07,164.133c उत्तमाम् आपदं प्राप्य गदां वीरः परामृशत् 07,164.134a ताम् अस्य विशिखैस् तीक्ष्णैः क्षिप्यमाणां महारथः 07,164.134c निजघान शरैर् द्रोणः क्रुद्धः सत्यपराक्रमः 07,164.135a तां दृष्ट्वा तु नरव्याघ्रो द्रोणेन निहतां शरैः 07,164.135c विमलं खड्गम् आदत्त शतचन्द्रं च भानुमत् 07,164.136a असंशयं तथाभूते पाञ्चाल्यः साध्व् अमन्यत 07,164.136c वधम् आचार्यमुख्यस्य प्राप्तकालं महात्मनः 07,164.137a ततः स्वरथनीडस्थः स्वरथस्य रथेषया 07,164.137c अगच्छद् असिम् उद्यम्य शतचन्द्रं च भानुमत् 07,164.138a चिकीर्षुर् दुष्करं कर्म धृष्टद्युम्नो महारथः 07,164.138c इयेष वक्षो भेत्तुं च भारद्वाजस्य संयुगे 07,164.139a सो ऽतिष्ठद् युगमध्ये वै युगसंनहनेषु च 07,164.139c शोणानां जघनार्धेषु तत् सैन्याः समपूजयन् 07,164.140a तिष्ठतो युगपालीषु शोणान् अप्य् अधितिष्ठतः 07,164.140c नापश्यद् अन्तरं द्रोणस् तद् अद्भुतम् इवाभवत् 07,164.141a क्षिप्रं श्येनस्य चरतो यथैवामिषगृद्धिनः 07,164.141c तद्वद् आसीद् अभीसारो द्रोणं प्रार्थयतो रणे 07,164.142a तस्याश्वान् रथशक्त्यासौ तदा क्रुद्धः पराक्रमी 07,164.142c सर्वान् एकैकशो द्रोणः कपोताभान् अजीघनत् 07,164.143a ते हता न्यपतन् भूमौ धृष्टद्युम्नस्य वाजिनः 07,164.143c शोणाश् च पर्यमुच्यन्त रथबन्धाद् विशां पते 07,164.144a तान् हयान् निहतान् दृष्ट्वा द्विजाग्र्येण स पार्षतः 07,164.144c नामृष्यत युधां श्रेष्ठो याज्ञसेनिर् महारथः 07,164.145a विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः 07,164.145c द्रोणम् अभ्यपतद् राजन् वैनतेय इवोरगम् 07,164.146a तस्य रूपं बभौ राजन् भारद्वाजं जिघांसतः 07,164.146c यथा रूपं परं विष्णोर् हिरण्यकशिपोर् वधे 07,164.147a सो ऽचरद् विविधान् मार्गान् प्रकारान् एकविंशतिम् 07,164.147b*1313_01 दर्शयाम् आस कौरव्य पार्षतो विचरन् रणे 07,164.147c भ्रान्तम् उद्भ्रान्तम् आविद्धम् आप्लुतं प्रसृतं सृतम् 07,164.148a परिवृत्तं निवृत्तं च खड्गं चर्म च धारयन् 07,164.148c संपातं समुदीर्णं च दर्शयाम् आस पार्षतः 07,164.148d*1314_01 भारतं कौशिकं चैव सात्वतं चैव शिक्षया 07,164.148d*1314_02 दर्शयन् व्यचरद् युद्धे द्रोणस्यान्तचिकीर्षया 07,164.148d*1314_03 चरतस् तस्य तान् मार्गान् विचित्रान् खड्गचर्मिणः 07,164.148d*1314_04 व्यस्मयन्त रणे योधा देवताश् च समागताः 07,164.149a ततः शरसहस्रेण शतचन्द्रम् अपातयत् 07,164.149c खड्गं चर्म च संबाधे धृष्टद्युम्नस्य स द्विजः 07,164.150a ते तु वैतस्तिका नाम शरा ह्य् आसन्नघातिनः 07,164.150c निकृष्टयुद्धे द्रोणस्य नान्येषां सन्ति ते शराः 07,164.151a शारद्वतस्य पार्थस्य द्रौणेर् वैकर्तनस्य च 07,164.151b*1315_01 ऋते शारद्वतात् पार्थाद् द्रोणेर् वैकर्तनात् तथा 07,164.151c प्रद्युम्नयुयुधानाभ्याम् अभिमन्योश् च ते शराः 07,164.152a अथास्येषुं समाधत्त दृढं परमसंशितम् 07,164.152c अन्तेवासिनम् आचार्यो जिघांसुः पुत्रसंमितम् 07,164.153a तं शरैर् दशभिस् तीक्ष्णैश् चिच्छेद शिनिपुंगवः 07,164.153b*1316_01 पश्यतस् तस्य तान् मार्गान् विचित्रान् खड्गचर्मणि 07,164.153c पश्यतस् तव पुत्रस्य कर्णस्य च महात्मनः 07,164.153e ग्रस्तम् आचार्यमुख्येन धृष्टद्युम्नम् अमोचयत् 07,164.154a चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम् 07,164.154c द्रोणकर्णान्तरगतं कृपस्यापि च भारत 07,164.154e अपश्येतां महात्मानौ विष्वक्सेनधनंजयौ 07,164.155a अपूजयेतां वार्ष्णेयं ब्रुवाणौ साधु साध्व् इति 07,164.155c दिव्यान्य् अस्त्राणि सर्वेषां युधि निघ्नन्तम् अच्युतम् 07,164.155e अभिपत्य ततः सेनां विष्वक्सेनधनंजयौ 07,164.156a धनंजयस् ततः कृष्णम् अब्रवीत् पश्य केशव 07,164.156c आचार्यवरमुख्यानां मध्ये क्रीडन् मधूद्वहः 07,164.157a आनन्दयति मां भूयः सात्यकिः सत्यविक्रमः 07,164.157c माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम् 07,164.158a यच् छिक्षयानुद्धतः सन् रणे चरति सात्यकिः 07,164.158c महारथान् उपक्रीडन् वृष्णीनां कीर्तिवर्धनः 07,164.159a तम् एते प्रतिनन्दन्ति सिद्धाः सैन्याश् च विस्मिताः 07,164.159c अजय्यं समरे दृष्ट्वा साधु साध्व् इति सात्वतम् 07,164.159e योधाश् चोभयतः सर्वे कर्मभिः समपूजयन् 07,165.001 संजय उवाच 07,165.001*1317_01 सात्वतस्य तु तत् कर्म दृष्ट्वा दुर्योधनादयः 07,165.001*1317_02 शैनेयं सर्वतः क्रुद्धा वारयाम् आसुर् अञ्जसा 07,165.001*1317_03 कृपकर्णौ च समरे पुत्राश् च तव मारिष 07,165.001*1317_04 शैनेयं त्वरयाभ्येत्य विनिघ्नन् निशितैः शरैः 07,165.001*1317_05 युधिष्ठिरस् ततो राजा माद्रीपुत्रौ च पाण्डवौ 07,165.001*1317_06 भीमसेनश् च बलवान् सात्वतं पर्यवारयन् 07,165.001*1317_07 कर्णश् च शरवर्षेण गौतमश् च महारथः 07,165.001*1317_08 दुर्योधनादयस् ते च शैनेयं पर्यवारयन् 07,165.001*1317_09 तां वृष्टिं सहसा राजन्न् उत्थितां घोररूपिणीम् 07,165.001*1317_10 वारयाम् आस शैनेयो योधयंस् तान् महारथान् 07,165.001*1317_11 तेषाम् अस्त्राणि दिव्यानि संहितानि महात्मनाम् 07,165.001*1317_12 वारयाम् आस विधिवद् दिव्यैर् अस्त्रैर् महामृधे 07,165.001*1318_01 संप्रहृष्टाच्युतो दृष्ट्वा साधु साध्व् इति पूजयन् 07,165.001*1318_02 तं यौधाश् चाभवन् सर्वे कर्मणानेन पूजयन् 07,165.001*1318_03 एवम् उक्त्वा महाराज वासुदेवं धनंजयः 07,165.001*1318_04 प्रायात् तव बलं जिष्णुर् भारद्वाजरथं प्रति 07,165.001*1318_05 तत्रासीद् भैरवो नादस् तावकानां जयैषिणाम् 07,165.001*1318_06 समभिद्रवतां पार्थं दैत्यानाम् इव वासवम् 07,165.001*1318_07 तत्राकरोन् महाराज महीं शोणितकर्दमाम् 07,165.001*1318_08 प्राच्छिनच् चोत्तमाङ्गानि पार्थो ऽश्वनरदन्तिनाम् 07,165.001a क्रूरम् आयोधनं जज्ञे तस्मिन् राजसमागमे 07,165.001c रुद्रस्येव हि क्रुद्धस्य निघ्नतस् तु पशून् यथा 07,165.002a हस्तानाम् उत्तमाङ्गानां कार्मुकाणां च भारत 07,165.002c छत्राणां चापविद्धानां चामराणां च संयुगे 07,165.002d*1319_01 राशयः स्म व्यदृश्यन्त तत्र तत्र रणाजिरे 07,165.003a भग्नचक्रइ रथैश् चापि पातितैश् च महाध्वजैः 07,165.003c सादिभिश् च हतैः शूरैः संकीर्णा वसुधाभवत् 07,165.004a बाणपातनिकृत्तास् तु योधास् ते कुरुसत्तम 07,165.004c चेष्टन्तो विविधाश् चेष्टा व्यदृश्यन्त महाहवे 07,165.005a वर्तमाने तथा युद्धे घोरे देवासुरोपमे 07,165.005c अब्रवीत् क्षत्रियांस् तत्र धर्मराजो युधिष्ठिरः 07,165.005e अभिद्रवत संयत्ताः कुम्भयोनिं महारथाः 07,165.006a एष वै पार्षतो वीरो भारद्वाजेन संगतः 07,165.006c घटते च यथाशक्ति भारद्वाजस्य नाशने 07,165.007a यादृशानि हि रूपाणि दृश्यन्ते नो महारणे 07,165.007c अद्य द्रोणं रणे क्रुद्धः पातयिष्यति पार्षतः 07,165.007e ते यूयं सहिता भूत्वा कुम्भयोनिं परीप्सत 07,165.008a युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः 07,165.008c अभ्यद्रवन्त संयत्ता भारद्वाजं जिघांसवः 07,165.009a तान् समापततः सर्वान् भारद्वाजो महारथः 07,165.009c अभ्यद्रवत वेगेन मर्तव्यम् इति निश्चितः 07,165.010a प्रयाते सत्यसंधे तु समकम्पत मेदिनी 07,165.010c ववुर् वाताः सनिर्घातास् त्रासयन्तो वरूथिनीम् 07,165.011a पपात महती चोल्का आदित्यान् निर्गतेव ह 07,165.011c दीपयन्तीव तापेन शंसन्तीव महद् भयम् 07,165.012a जज्वलुश् चैव शस्त्राणि भारद्वाजस्य मारिष 07,165.012c रथाः स्वनन्ति चात्यर्थं हयाश् चाश्रूण्य् अवासृजन् 07,165.013a हतौजा इव चाप्य् आसीद् भारद्वाजो महारथः 07,165.013b*1320_01 प्रास्फुरन् नयनं चास्य दक्षिणो बाहुर् एव च 07,165.013b*1320_02 विमनाश् चाभवद् युद्धे दृष्ट्वा पार्षतम् अग्रतः 07,165.013c ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति 07,165.013e सुयुद्धेन ततः प्राणान् उत्स्रष्टुम् उपचक्रमे 07,165.014a ततश् चतुर्दिशं सैन्यैर् द्रुपदस्याभिसंवृतः 07,165.014c निर्दहन् क्षत्रियव्रातान् द्रोणः पर्यचरद् रणे 07,165.015a हत्वा विंशतिसाहस्रान् क्षत्रियान् अरिमर्दनः 07,165.015c दशायुतानि तीक्ष्णाग्रैर् अवधीद् विशिखैः शितैः 07,165.016a सो ऽतिष्ठद् आहवे यत्तो विधूम इव पावकः 07,165.016c क्षत्रियाणाम् अभावाय ब्राह्मम् आत्मानम् आस्थितः 07,165.017a पाञ्चाल्यं विरथं भीमो हतसर्वायुधं वशी 07,165.017c अविषण्णं महात्मानं त्वरमाणः समभ्ययात् 07,165.018a ततः स्वरथम् आरोप्य पाञ्चाल्यम् अरिमर्दनः 07,165.018c अब्रवीद् अभिसंप्रेक्ष्य द्रोणम् अस्यन्तम् अन्तिकात् 07,165.019a न त्वद् अन्य इहाचार्यं योद्धुम् उत्सहते पुमान् 07,165.019c त्वरस्व प्राग्वधायैव त्वयि भारः समाहितः 07,165.020a स तथोक्तो महाबाहुः सर्वभारसहं नवम् 07,165.020c अभिपत्याददे क्षिप्रम् आयुधप्रवरं दृढम् 07,165.021a संरब्धश् च शरान् अस्यन् द्रोणं दुर्वारणं रणे 07,165.021c विवारयिषुर् आचार्यं शरवर्षैर् अवाकिरत् 07,165.022a तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ 07,165.022c उदीरयेतां ब्राह्माणि दिव्यान्य् अस्त्राण्य् अनेकशः 07,165.023a स महास्त्रैर् महाराज द्रोणम् आच्छादयद् रणे 07,165.023c निहत्य सर्वाण्य् अस्त्राणि भारद्वाजस्य पार्षतः 07,165.024a स वसात्㤠शिबींश् चैव बाह्लीकान् कौरवान् अपि 07,165.024c रक्षिष्यमाणान् संग्रामे द्रोणं व्यधमद् अच्युतः 07,165.025a धृष्टद्युम्नस् तदा राजन् गभस्तिभिर् इवांशुमान् 07,165.025c बभौ प्रच्छादयन्न् आशाः शरजालैः समन्ततः 07,165.026a तस्य द्रोणो धनुश् छित्त्वा विद्ध्वा चैनं शिलीमुखैः 07,165.026c मर्माण्य् अभ्यहनद् भूयः स व्यथां परमाम् अगात् 07,165.027a ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम् 07,165.027c शनकैर् इव राजेन्द्र द्रोणं वचनम् अब्रवीत् 07,165.028a यदि नाम न युध्येरञ् शिक्षिता ब्रह्मबन्धवः 07,165.028c स्वकर्मभिर् असंतुष्टा न स्म क्षत्रं क्षयं व्रजेत् 07,165.029a अहिंसा सर्वभूतेषु धर्मं ज्यायस्तरं विदुः 07,165.029c तस्य च ब्राह्मणो मूलं भवांश् च ब्रह्मवित्तमः 07,165.030a श्वपाकवन् म्लेच्छगणान् हत्वा चान्यान् पृथग्विधान् 07,165.030b*1321_01 भरन्ति हि सुतान् दारांस् त्वद्वद् अज्ञानमोहिताः 07,165.030c अज्ञानान् मूढवद् ब्रह्मन् पुत्रदारधनेप्सया 07,165.031a एकस्यार्थे बहून् हत्वा पुत्रस्याधर्मविद् यथा 07,165.031b*1322_01 एकपुत्रस्य चार्थे त्वं बहून् निघ्नञ् जनाधिपान् 07,165.031c स्वकर्मस्थान् विकर्मस्थो न व्यपत्रपसे कथम् 07,165.031d*1323_01 आचारहीन निर्लज्ज ब्रह्मबन्धो नराधम 07,165.031d*1323_02 इदानीं तिष्ठ दुर्बुद्धे न मे जीवन् गमिष्यसि 07,165.031d*1324_01 यस्यार्थे शस्त्रम् आदाय यम् अपेक्ष्य च जीवसि 07,165.032a स चाद्य पतितः शेते पृष्टेनावेदितस् तव 07,165.032c धर्मराजेन तद् वाक्यं नातिशङ्कितुम् अर्हसि 07,165.033a एवम् उक्तस् ततो द्रोणो भीमेनोत्सृज्य तद् धनुः 07,165.033b*1325_01 संन्यासाय शरीरस्य योक्ष्यमाणः स वै द्विजः 07,165.033c सर्वाण्य् अस्त्राणि धर्मात्मा हातुकामो ऽभ्यभाषत 07,165.033d*1326_01 कर्णदुर्योधनौ राजंस् त्वरमाणः पराक्रमी 07,165.033e कर्ण कर्ण महेष्वास कृप दुर्योधनेति च 07,165.034a संग्रामे क्रियतां यत्नो ब्रवीम्य् एष पुनः पुनः 07,165.034b*1327_01 रणे कृतो मया यत्नो यन् मा ब्रूथ सदा सदा 07,165.034c पाण्डवेभ्यः शिवं वो ऽस्तु शस्त्रम् अभ्युत्सृजाम्य् अहम् 07,165.034d*1328_01 उत्सृजाम्य् एव वै प्राणान् दिवं गच्छामि सांप्रतम् 07,165.035a इति तत्र महाराज प्राक्रोशद् द्रौणिम् एव च 07,165.035c उत्सृज्य च रणे शस्त्रं रथोपस्थे निवेश्य च 07,165.035e अभयं सर्वभूतानां प्रददौ योगयुक्तवान् 07,165.036a तस्य तच् छिद्रम् आज्ञाय धृष्टद्युम्नः समुत्थितः 07,165.036b*1329_01 सशरं तद् धनुर् घोरं संन्यस्याथ रथे ततः 07,165.036c खड्गी रथाद् अवप्लुत्य सहसा द्रोणम् अभ्ययात् 07,165.036d*1330_01 प्रद्रुते त्व् अथ द्रोणाय धृष्टद्युम्ने महारथे 07,165.037a हाहाकृतानि भूतानि मानुषाणीतराणि च 07,165.037c द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम् 07,165.038a हाहाकारं भृशं चक्रुर् अहो धिग् इति चाब्रुवन् 07,165.038c द्रोणो ऽपि शस्त्राण्य् उत्सृज्य परमं साम्यम् आस्थितः 07,165.039a तथोक्त्वा योगम् आस्थाय ज्योतिर्भूतो महातपाः 07,165.039b*1331_01 पुराणं पुरुषं विष्णुं जगाम मनसा परम् 07,165.039b*1331_02 मुखं किं चित् समुन्नाम्य विष्टभ्य उरम् अग्रतः 07,165.039b*1331_03 निमीलिताक्षः सत्त्वस्थो निक्षिप्य हृदि धारणाम् 07,165.039b*1331_04 ओम् इत्य् एकाक्षरं ब्रह्म ज्योतिर्भूतो महातपाः 07,165.039b*1331_05 स्मरित्वा देवदेवेशम् अक्षरं परमं प्रभुम् 07,165.039b*1332_01 निरावरणम् आचार्यं पश्यामस् तदनन्तरम् 07,165.039c दिवम् आक्रामद् आचार्यः सद्भिः सह दुराक्रमम् 07,165.039d*1333_01 मूर्धानं यस्य निर्भिद्य ज्योती राजन् महात्मनः 07,165.039d*1333_02 जगाम परमं स्थानं देहं न्यस्य रथोत्तमे 07,165.040a द्वौ सूर्याव् इति नो बुद्धिर् आसीत् तस्मिंस् तथा गते 07,165.040c एकाग्रम् इव चासीद् धि ज्योतिर्भिः पूरितं नभः 07,165.040e समपद्यत चार्काभे भारद्वाजनिशाकरे 07,165.041a निमेषमात्रेण च तज् ज्योतिर् अन्तरधीयत 07,165.041c आसीत् किलकिलाशब्दः प्रहृष्टानां दिवौकसाम् 07,165.041e ब्रह्मलोकं गते द्रोणे धृष्टद्युम्ने च मोहिते 07,165.042a वयम् एव तदाद्राक्ष्म पञ्च मानुषयोनयः 07,165.042c योगयुक्तं महात्मानं गच्छन्तं परमां गतिम् 07,165.043a अहं धनंजयः पार्थः कृपः शारद्वतो द्विजः 07,165.043c वासुदेवश् च वार्ष्णेयो धर्मराजश् च पाण्डवः 07,165.044a अन्ये तु सर्वे नापश्यन् भारद्वाजस्य धीमतः 07,165.044c महिमानं महाराज योगमुक्तस्य गच्छतः 07,165.044d*1334_01 ब्रह्मलोकं महद् दिव्यं देवगुह्यं हि तत् परम् 07,165.045a गतिं परमिकां प्राप्तम् अजानन्तो नृयोनयः 07,165.045c नापश्यन् गच्छमानं हि तं सार्धम् ऋषिपुंगवैः 07,165.045e आचार्यं योगम् आस्थाय ब्रह्मलोकम् अरिंदमम् 07,165.046a वितुन्नाङ्गं शरशतैर् न्यस्तायुधम् असृक्क्षरम् 07,165.046b*1335_01 विकृष्य पार्षतः खड्गं क्रोधामर्षवशं गतः 07,165.046b*1336_01 अभ्यद्रवत् स वेगेन पार्षतः खड्गचर्मभृत् 07,165.046b*1336_02 प्रद्रुतं त्व् अथ वेगेन तम् आचार्यजिघांसया 07,165.046b*1336_03 प्राक्रोशन् पाण्डवाः सर्वे फल्गुनश् चाप्लुतो रथात् 07,165.046b*1336_04 न हन्तव्यो न हन्तव्य इति ते सर्वतो ऽब्रुवन् 07,165.046b*1336_05 क्रोशत्सु पाण्डवेयेषु अनुधावति फल्गुने 07,165.046b*1336_06 विकृतः सर्वभूतस्य ब्रह्मभूतं परामृशत् 07,165.046c धिक्कृतः पार्षतस् तं तु सर्वभूतैः परामृशत् 07,165.047a तस्य मूर्धानम् आलम्ब्य गतसत्त्वस्य देहिनः 07,165.047c किं चिद् अब्रुवतः कायाद् विचकर्तासिना शिरः 07,165.048a हर्षेण महता युक्तो भारद्वाजे निपातिते 07,165.048c सिंहनादरवं चक्रे भ्रामयन् खड्गम् आहवे 07,165.049a आकर्णपलितः श्यामो वयसाशीतिपञ्चकः 07,165.049c त्वत्कृते व्यचरत् संख्ये स तु षोडशवर्षवत् 07,165.050a उक्तवांश् च महाबाहुः कुन्तीपुत्रो धनंजयः 07,165.050b*1337_01 वाहयित्वा रथं तत्र मा द्रोणं घातयिष्यसि 07,165.050c जीवन्तम् आनयाचार्यं मा वधीर् द्रुपदात्मज 07,165.051a न हन्तव्यो न हन्तव्य इति ते सैनिकाश् च ह 07,165.051c उत्क्रोशन्न् अर्जुनश् चैव सानुक्रोशस् तम् आद्रवत् 07,165.052a क्रोशमाने ऽर्जुने चैव पार्थिवेषु च सर्वशः 07,165.052c धृष्टद्युम्नो ऽवधीद् द्रोणं रथतल्पे नरर्षभम् 07,165.053a शोणितेन परिक्लिन्नो रथाद् भूमिम् अरिंदमः 07,165.053c लोहिताङ्ग इवादित्यो दुर्दर्शः समपद्यत 07,165.053e एवं तं निहतं संख्ये ददृशे सैनिको जनः 07,165.054a धृष्टद्युम्नस् तु तद् राजन् भारद्वाजशिरो महत् 07,165.054c तावकानां महेष्वासः प्रमुखे तत् समाक्षिपत् 07,165.055a ते तु दृष्ट्वा शिरो राजन् भारद्वाजस्य तावकाः 07,165.055b*1338_01 रथान् निपतितं द्रोणम् आचार्यं ब्राह्मणं गुरुम् 07,165.055c पलायनकृतोत्साहा दुद्रुवुः सर्वतोदिशम् 07,165.056a द्रोणस् तु दिवम् आस्थाय नक्षत्रपथम् आविशत् 07,165.056c अहम् एव तदाद्राक्षं द्रोणस्य निधनं नृप 07,165.057a ऋषेः प्रसादात् कृष्णस्य सत्यवत्याः सुतस्य च 07,165.057a*1339_01 **** **** चत्वारस् ते च मानुषाः 07,165.057a*1339_02 अग्नेर् इव शिखां दीप्ताम् उल्कां प्रज्वलिताम् इव 07,165.057a*1339_03 अपश्याम दिवं स्तब्ध्वा महिमानं महात्मनः 07,165.057c विधूमाम् इव संयान्तीम् उल्कां प्रज्वलिताम् इव 07,165.057e अपश्याम दिवं स्तब्ध्वा गच्छन्तं तं महाद्युतिम् 07,165.058a हते द्रोणे निरुत्साहान् कुरून् पाण्डवसृञ्जयाः 07,165.058c अभ्यद्रवन् महावेगास् ततः सैन्यं व्यदीर्यत 07,165.059a निहता हयभूयिष्ठाः संग्रामे निशितैः शरैः 07,165.059c तावका निहते द्रोणे गतासव इवाभवन् 07,165.060a पराजयम् अथावाप्य परत्र च महद् भयम् 07,165.060c उभयेनैव ते हीना नाविन्दन् धृतिम् आत्मनः 07,165.061a अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः 07,165.061c नाध्यगच्छंस् तदा राजन् कबन्धायुतसंकुले 07,165.061d*1340_01 पतिते त्व् एव संरब्धे सेनायां तत्र भारत 07,165.061d*1340_02 उदतिष्ठन्न् उरुण्डानां सहस्राण्य् एकविंशतिः 07,165.061d*1341_01 आच्छिन्नाः पट्टसैः खड्गैः प्रासैश् च भरतर्षभ 07,165.061d*1341_02 हाहाकारेण महता शस्त्रसंतापतापितान् 07,165.061d*1341_03 हतान् पर्यवहद् यौधान् सजीवान् अपि चापरे 07,165.061d*1341_04 प्रधानहतभूयिष्ठाः कृतचिन्ताः पलायने 07,165.061d*1341_05 ते च यौधा महाराज निरुत्साहास् तदाभवन् 07,165.061d*1341_06 रथिनो ऽश्वगजस्थाश् च पादाताश् च विशां पते 07,165.061d*1341_07 निहता हतभूयिष्ठा मृता इव हतप्रभाः 07,165.061d*1341_08 तावकानां रथश्रेष्ठा उध्वस्ता इव भस्मना 07,165.061d*1341_09 अधर्मपूर्वकं युद्धम् उपस्कृत्य पराजिताः 07,165.062a पाण्डवास् तु जयं लब्ध्वा परत्र च महद् यशः 07,165.062c बाणशब्दरवांश् चक्रुः सिंहनादांश् च पुष्कलान् 07,165.063a भीमसेनस् ततो राजन् धृष्टद्युम्नश् च पार्षतः 07,165.063c वरूथिन्याम् अनृत्येतां परिष्वज्य परस्परम् 07,165.064a अब्रवीच् च तदा भीमः पार्षतं शत्रुतापनम् 07,165.064c भूयो ऽहं त्वां विजयिनं परिष्वक्ष्यामि पार्षत 07,165.064e सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे 07,165.065a एतावद् उक्त्वा भीमस् तु हर्षेण महता युतः 07,165.065c बाहुशब्देन पृथिवीं कम्पयाम् आस पाण्डवः 07,165.066a तस्य शब्देन वित्रस्ताः प्राद्रवंस् तावका युधि 07,165.066b*1342_01 पाण्डवास् तु मुदा युक्ताः सिंहनादं प्रचक्रिरे 07,165.066b*1342_02 प्राद्रवंस् ते सुतान् दृष्ट्वा सुमुखं चैव पार्षतम् 07,165.066c क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः 07,165.067a पाण्डवास् तु जयं लब्ध्वा हृष्टा ह्य् आसन् विशां पते 07,165.067c अरिक्षयं च संग्रामे तेन ते सुखम् आप्नुवन् 07,165.068a ततो द्रोणे हते राजन् कुरवः शस्त्रपीडिताः 07,165.068c हतप्रवीरा विध्वस्ता भृशं शोकपरायणाः 07,165.068d*1343_01 उदीर्णांश् च परान् दृष्ट्वा हृष्यमाणान् पुनः पुनः 07,165.068d*1343_02 अश्रुपूर्णेक्षणास् त्रस्ता दीना ह्य् आसन् विशां पते 07,165.069a विचेतसो हतोत्साहाः कश्मलाभिहतौजसः 07,165.069c आर्तस्वरेण महता पुत्रं ते पर्यवारयन् 07,165.070a रजस्वला वेपमाना वीक्षमाणा दिशो दश 07,165.070c अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते 07,165.071a स तैः परिवृतो राजा त्रस्तैः क्षुद्रमृगैर् इव 07,165.071c अशक्नुवन्न् अवस्थातुम् अपायात् तनयस् तव 07,165.072a क्षुत्पिपासापरिश्रान्तास् ते योधास् तव भारत 07,165.072c आदित्येन च संतप्ता भृशं विमनसो ऽभवन् 07,165.073a भास्करस्येव पतनं समुद्रस्येव शोषणम् 07,165.073c विपर्यासं यथा मेरोर् वासवस्येव निर्जयम् 07,165.074a अमर्षणीयं तद् दृष्ट्वा भारद्वाजस्य पातनम् 07,165.074c त्रस्तरूपतरा राजन् कौरवाः प्राद्रवन् भयात् 07,165.075a गान्धारराजः शकुनिस् त्रस्तस् त्रस्ततरैः सह 07,165.075c हतं रुक्मरथं दृष्ट्वा प्राद्रवत् सहितो रथैः 07,165.076a वरूथिनीं वेगवतीं विद्रुतां सपताकिनीम् 07,165.076c परिगृह्य महासेनां सूतपुत्रो ऽपयाद् भयात् 07,165.077a रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम् 07,165.077c मद्राणाम् ईश्वरः शल्यो वीक्षमाणो ऽपयाद् भयात् 07,165.078a हतप्रवीरैर् भूयिष्ठं द्विपैर् बहुपदातिभिः 07,165.078c वृतः शारद्वतो ऽगच्छत् कष्टं कष्टम् इति ब्रुवन् 07,165.079a भोजानीकेन शिष्टेन कलिङ्गारट्टबाह्लिकैः 07,165.079c कृतवर्मा वृतो राजन् प्रायात् सुजवनैर् हयैः 07,165.080a पदातिगणसंयुक्तस् त्रस्तो राजन् भयार्दितः 07,165.080c उलूकः प्राद्रवत् तत्र दृष्ट्वा द्रोणं निपातितम् 07,165.081a दर्शनीयो युवा चैव शौर्ये च कृतलक्षणः 07,165.081c दुःशासनो भृशोद्विग्नः प्राद्रवद् गजसंवृतः 07,165.081d*1344_01 रथानाम् अयुतं गृह्य त्रिसाहस्रांश् च दन्तिनः 07,165.081d*1344_02 वृषसेनो ऽपयात् तूर्णं दृष्ट्वा द्रोणं निपातितम् 07,165.082a गजाश्वरथसंयुक्तो वृतश् चैव पदातिभिः 07,165.082c दुर्योधनो महाराज प्रायात् तत्र महारथः 07,165.082d*1345_01 संशप्तकबलं गृह्य हतशेषं किरीटिना 07,165.082d*1345_02 सुशर्मा प्राद्रवद् राजन् दृष्ट्वा द्रोणं निपातितम् 07,165.083a गजान् रथान् समारुह्य परस्यापि हय्ठजनाः 07,165.083b*1346_01 प्राद्रवन् सर्वतः संख्ये दृष्ट्वा रुक्मरथं हतम् 07,165.083b*1346_02 त्वरयन्तः पितॄन् अन्ये भ्रातॄन् अन्ये च मातुलान् 07,165.083b*1346_03 पुत्रान् अन्ये वयस्यांश् च प्राद्रवन् कुरवस् तथा 07,165.083b*1346_04 चोदयन्तश् च सैन्यानि स्वस्रीयांश् च तथापरे 07,165.083b*1346_05 सम्बन्धिनस् तथान्ये च प्राद्रवन्त दिशो दश 07,165.083b*1347_01 ततो दुर्योधनो राजा अश्वत्थामानम् अब्रवीत् 07,165.083c प्रकीर्णकेशा विध्वस्ता न द्वाव् एकत्र धावतः 07,165.084a नेदम् अस्तीति पुरुषा हतोत्साहा हतौजसः 07,165.084c उत्सृज्य कवचान् अन्ये प्राद्रवंस् तावका विभो 07,165.085a अन्योन्यं ते समाक्रोशन् सैनिका भरतर्षभ 07,165.085c तिष्ठ तिष्ठेति न च ते स्वयं तत्रावतस्थिरे 07,165.086a धुर्यान् प्रमुच्य तु रथाद् धतसूतान् स्वलंकृतान् 07,165.086c अधिरुह्य हयान् योधाः क्षिप्रं पद्भिर् अचोदयन् 07,165.087a द्रवमाणे तथा सैन्ये त्रस्तरूपे हतौजसि 07,165.087b*1348_01 तस्मिन् हाहाकृते सैन्ये वर्तमाने भयावहे 07,165.087c प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परान् इयात् 07,165.087d*1349_01 तस्यासीत् सुमहद् युद्धं शिखण्डिप्रमुखैर् गणैः 07,165.087d*1349_02 प्रभद्रकैश् च पाञ्चालैश् चेदिभिश् च सकेकयैः 07,165.088a हत्वा बहुविधां सेनां पाण्डूनां युद्धदुर्मदः 07,165.088c कथं चित् संकटान् मुक्तो मत्तद्विरदविक्रमः 07,165.089a द्रवमाणं बलं दृष्ट्वा पलायनकृतक्षणम् 07,165.089c दुर्योधनं समासाद्य द्रोणपुत्रो ऽब्रवीद् इदम् 07,165.090a किम् इयं द्रवते सेना त्रस्तरूपेव भारत 07,165.090c द्रवमाणां च राजेन्द्र नावस्थापयसे रणे 07,165.091a त्वं चापि न यथापूर्वं प्रकृतिस्थो नराधिप 07,165.091c कर्णप्रभृतयश् चेमे नावतिष्ठन्ति पार्थिवाः 07,165.092a अन्येष्व् अपि च युद्धेषु नैव सेनाद्रवत् तदा 07,165.092c कच्चित् क्षेमं महाबाहो तव सैन्यस्य भारत 07,165.093a कस्मिन्न् इदं हते राजन् रथसिंहे बलं तव 07,165.093c एताम् अवस्थां संप्राप्तं तन् ममाचक्ष्व कौरव 07,165.094a तत् तु दुर्योधनः श्रुत्वा द्रोणपुत्रस्य भाषितम् 07,165.094c घोरम् अप्रियम् आख्यातुं नाशकत् पार्थिवर्षभः 07,165.095a भिन्ना नौर् इव ते पुत्रो निमग्नः शोकसागरे 07,165.095b*1350_01 अप्लवे प्लवम् अन्विच्छन् यथागाधे नरो ऽम्भसि 07,165.095c बाष्पेण पिहितो दृष्ट्वा द्रोणपुत्रं रथे स्थितम् 07,165.096a ततः शारद्वतं राजा सव्रीडम् इदम् अब्रवीत् 07,165.096c शंसेह सर्वं भद्रं ते यथा सैन्यम् इदं द्रुतम् 07,165.097a अथ शारद्वतो राजन्न् आर्तिं गच्छन् पुनः पुनः 07,165.097c शशंस द्रोणपुत्राय यथा द्रोणो निपातितः 07,165.098 कृप उवाच 07,165.098a वयं द्रोणं पुरस्कृत्य पृथिव्यां प्रवरं रथम् 07,165.098c प्रावर्तयाम संग्रामं पाञ्चालैर् एव केवलैः 07,165.099a ततः प्रवृत्ते संग्रामे विमिश्राः कुरुसोमकाः 07,165.099c अन्योन्यम् अभिगर्जन्तः शस्त्रैर् देहान् अपातयन् 07,165.099d*1351_01 वर्तमाने तथा युद्धे क्षीयमाणेषु संयुगे 07,165.099d*1351_02 धार्तराष्ट्रेषु संक्रुद्धः पिता ते ऽस्त्रम् उदैरयत् 07,165.100a ततो द्रोणो ब्राह्मम् अस्त्रं विकुर्वाणो नरर्षभः 07,165.100c अहनच् छात्रवान् भल्लैः शतशो ऽथ सहस्रशः 07,165.100d*1352_01 पिता तव सुसंक्रुद्धो रिपून् अभिमुखे स्थितः 07,165.100d*1352_02 निहन्ति प्रबलस् तत्र वायुर् वृक्षान् इवौजसा 07,165.101a पाण्डवाः केकया मत्स्याः पाञ्चालाश् च विशेषतः 07,165.101c संख्ये द्रोणरथं प्राप्य व्यनशन् कालचोदिताः 07,165.102a सहस्रं रथसिंहानां द्विसाहस्रं च दन्तिनाम् 07,165.102c द्रोणो ब्रह्मास्त्रनिर्दग्धं प्रेषयाम् आस मृत्यवे 07,165.103a आकर्णपलितः श्यामो वयसाशीतिपञ्चकः 07,165.103c रणे पर्यचरद् द्रोणो वृद्धः षोडशवर्षवत् 07,165.104a क्लिश्यमानेषु सैन्येषु वध्यमानेषु राजसु 07,165.104c अमर्षवशम् आपन्नाः पाञ्चाला विमुखाभवन् 07,165.105a तेषु किं चित् प्रभग्नेषु विमुखेषु सपत्नजित् 07,165.105c दिव्यम् अस्त्रं विकुर्वाणो बभूवार्क इवोदितः 07,165.106a स मध्यं प्राप्य पाण्डूनां शररश्मिः प्रतापवान् 07,165.106c मध्यंगत इवादित्यो दुष्प्रेक्ष्यस् ते पिताभवत् 07,165.107a ते दह्यमाना द्रोणेन सूर्येणेव विराजता 07,165.107c दग्धवीर्या निरुत्साहा बभूवुर् गतचेतसः 07,165.108a तान् दृष्ट्वा पीडितान् बाणैर् द्रोणेन मधुसूदनः 07,165.108c जयैषी पाण्डुपुत्राणाम् इदं वचनम् अब्रवीत् 07,165.109a नैष जातु परैः शक्यो जेतुं शस्त्रभृतां वरः 07,165.109c अपि वृत्रहणा संख्ये रथयूथपयूथपः 07,165.110a ते यूयं धर्मम् उत्सृज्य जयं रक्षत पाण्डवाः 07,165.110b*1353_01 जये हि यतमानानां श्रीर् धर्मश् च प्रवर्तते 07,165.110c यथा वः संयुगे सर्वान् न हन्याद् रुक्मवाहनः 07,165.111a अश्वत्थाम्नि हते नैष युध्येद् इति मतिर् मम 07,165.111c हतं तं संयुगे कश् चिद् आख्यात्व् अस्मै मृषा नरः 07,165.112a एतन् नारोचयद् वाक्यं कुन्तीपुत्रो धनंजयः 07,165.112c अरोचयंस् तु सर्वे ऽन्ये कृच्छ्रेण तु युधिष्ठिरः 07,165.113a भीमसेनस् तु सव्रीडम् अब्रवीत् पितरं तव 07,165.113c अश्वत्थामा हत इति तच् चाबुध्यत ते पिता 07,165.114a स शङ्कमानस् तन् मिथ्या धर्मराजम् अपृच्छत 07,165.114c हतं वाप्य् अहतं वाजौ त्वां पिता पुत्रवत्सलः 07,165.115a तदतथ्यभये मग्नो जये सक्तो युधिष्ठिरः 07,165.115c अश्वत्थामानम् आहेदं हतः कुञ्जर इत्य् उत 07,165.115e भीमेन गिरिवर्ष्माणं मालवस्येन्द्रवर्मणः 07,165.116a उपसृत्य तदा द्रोणम् उच्चैर् इदम् अभाषत 07,165.116c यस्यार्थे शस्त्रम् आधत्से यम् अवेक्ष्य च जीवसि 07,165.116e पुत्रस् ते दयितो नित्यं शो ऽश्वत्थामा निपातितः 07,165.116f*1354_01 शेते विनिहतो भूमौ वने सिंहशिशुर् यथा 07,165.116f*1354_02 जानन्न् अप्य् अनृतस्याथ दोषान् स द्विजसत्तमम् 07,165.116f*1354_03 अव्यक्तम् अब्रवीद् राजा हतः कुञ्जर इत्य् उत 07,165.117a तच् छ्रुत्वा विमनास् तत्र आचार्यो महद् अप्रियम् 07,165.117b*1355_01 स त्वां निहतम् आक्रन्दन् कृत्वा त्वन्नामपीडितः 07,165.117c नियम्य दिव्यान्य् अस्त्राणि नायुध्यत यथा पुरा 07,165.118a तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् 07,165.118c पाञ्चालराजस्य सुतः क्रूरकर्मा समाद्रवत् 07,165.119a तं दृष्ट्वा विहितं मृत्युं लोकतत्त्वविचक्षणः 07,165.119c दिव्यान्य् अस्त्राण्य् अथोत्सृज्य रणे प्राय उपाविशत् 07,165.120a ततो ऽस्य केशान् सव्येन गृहीत्वा पाणिना तदा 07,165.120c पार्षतः क्रोशमानानां वीराणाम् अच्छिनच् छिरः 07,165.121a न हन्तव्यो न हन्तव्य इति ते सर्वतो ऽब्रुवन् 07,165.121c तथैव चार्जुनो वाहाद् अवरुह्यैनम् आद्रवत् 07,165.122a उद्यम्य बाहू त्वरितो ब्रुवाणश् च पुनः पुनः 07,165.122c जीवन्तम् आनयाचार्यं मा वधीर् इति धर्मवित् 07,165.123a तथापि वार्यमाणेन कौरवैर् अर्जुनेन च 07,165.123c हत एव नृशंसेन पिता तव नरर्षभ 07,165.124a सैनिकाश् च ततः सर्वे प्राद्रवन्त भयार्दिताः 07,165.124c वयं चापि निरुत्साहा हते पितरि ते ऽनघ 07,165.125 संजय उवाच 07,165.125a तच् छ्रुत्वा द्रोणपुत्रस् तु निधनं पितुर् आहवे 07,165.125c क्रोधम् आहारयत् तीव्रं पदाहत इवोरगः 07,165.125d*1356_01 ततः क्रुद्धो रणे द्रौणिर् भृशं जज्वाल मारिष 07,165.125d*1356_02 यथेन्धनं महत् प्राप्य प्राज्वलद् धव्यवाहनः 07,165.125d*1356_03 तलं तलेन निष्पिष्य दन्तैर् दन्तान् उपस्पृशन् 07,165.125d*1356_04 निःश्वसन्न् उरगो यद्वल् लोहिताक्षो ऽभवत् तदा 07,166.001 धृतराष्ट्र उवाच 07,166.001a अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन संजय 07,166.001c ब्राह्मणं पितरं वृद्धम् अश्वत्थामा किम् अब्रवीत् 07,166.001d*1357_01 शूरश् च कृतविद्यश् च तेजसा ज्वलनोपमः 07,166.001d*1357_02 यद् अब्रवीत् तदा सूत तन् ममाचक्ष्व संजय 07,166.001d*1357_03 यो वेद दिव्यान्य् अस्त्राणि सर्वशस्त्रभृतां वरः 07,166.002a मानुषं वारुणाग्नेयं ब्राह्मम् अस्त्रं च वीर्यवान् 07,166.002c ऐन्द्रं नारायणं चैव यस्मिन् नित्यं प्रतिष्ठितम् 07,166.003a तम् अधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संजय 07,166.003c श्रुत्वा निहतम् आचार्यम् अश्वत्थामा किम् अब्रवीत् 07,166.004a येन रामाद् अवाप्येह धनुर्वेदं महात्मना 07,166.004c प्रोक्तान्य् अस्त्राणि दिव्यानि पुत्राय गुरुकाङ्क्षिणे 07,166.005a एकम् एव हि लोके ऽस्मिन्न् आत्मनो गुणवत्तरम् 07,166.005c इच्छन्ति पुत्रं पुरुषा लोके नान्यं कथं चन 07,166.006a आचार्याणां भवन्त्य् एव रहस्यानि महात्मनाम् 07,166.006c तानि पुत्राय वा दद्युः शिष्यायानुगताय वा 07,166.007a स शिल्पं प्राप्य तत् सर्वं सविशेषं च संजय 07,166.007c शूरः शारद्वतीपुत्रः संख्ये द्रोणाद् अनन्तरः 07,166.008a रामस्यानुमतः शास्त्रे पुरंदरसमो युधि 07,166.008c कार्तवीर्यसमो वीर्ये बृहस्पतिसमो मतौ 07,166.009a महीधरसमो धृत्या तेजसाग्निसमो युवा 07,166.009c समुद्र इव गाम्भीर्ये क्रोधे सर्पविषोपमः 07,166.010a स रथी प्रथमो लोके दृढधन्वा जितक्लमः 07,166.010c शीघ्रो ऽनिल इवाक्रन्दे चरन् क्रुद्ध इवान्तकः 07,166.011a अस्यता येन संग्रामे धरण्यभिनिपीडिता 07,166.011b*1358_01 मेघस्तनितनिर्घोषा कम्पते भयविक्लवा 07,166.011c यो न व्यथति संग्रामे वीरः सत्यपराक्रमः 07,166.012a वेदस्नातो व्रतस्नातो धनुर्वेदे च पारगः 07,166.012c महोदधिर् इवाक्षोभ्यो रामो दाशरथिर् यथा 07,166.013a तम् अधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे 07,166.013c श्रुत्वा निहतम् आचार्यम् अश्वत्थामा किम् अब्रवीत् 07,166.014a धृष्टद्युम्नस्य यो मृत्युः सृष्टस् तेन महात्मना 07,166.014c यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतो ऽभवत् 07,166.015a तं नृशंसेन पापेन क्रूरेणात्यल्पदर्शिना 07,166.015c श्रुत्वा निहतम् आचार्यम् अश्वत्थामा किम् अब्रवीत् 07,166.016 संजय उवाच 07,166.016a छद्मना निहतं श्रुत्वा पितरं पापकर्मणा 07,166.016c बाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ 07,166.017a तस्य क्रुद्धस्य राजेन्द्र वपुर् दिव्यम् अदृश्यत 07,166.017c अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये 07,166.018a अश्रुपूर्णे ततो नेत्रे अपमृज्य पुनः पुनः 07,166.018c उवाच कोपान् निःश्वस्य दुर्योधनम् इदं वचः 07,166.019a पिता मम यथा क्षुद्रैर् न्यस्तशस्त्रो निपातितः 07,166.019c धर्मध्वजवता पापं कृतं तद् विदितं मम 07,166.019e अनार्यं सुनृशंसस्य धर्मपुत्रस्य मे श्रुतम् 07,166.019f*1359_01 असत्यवाक्यं यत् तेन लोभाद् उक्तं दुरात्मना 07,166.019f*1359_02 राज्यहेतोर् नृशंसेन तच् चापि विदितं मया 07,166.020a युद्धेष्व् अपि प्रवृत्तानां ध्रुवौ जयपराजयौ 07,166.020c द्वयम् एतद् भवेद् राजन् वधस् तत्र प्रशस्यते 07,166.021a न्यायवृत्तो वधो यस् तु संग्रामे युध्यतो भवेत् 07,166.021c न स दुःखाय भवति तथा दृष्टो हि स द्विजः 07,166.022a गतः स वीरलोकाय पिता मम न संशयः 07,166.022c न शोच्यः पुरुषव्याघ्रस् तथा स निधनं गतः 07,166.023a यत् तु धर्मप्रवृत्तः सन् केशग्रहणम् आप्तवान् 07,166.023c पश्यतां सर्वसैन्यानां तन् मे मर्माणि कृन्तति 07,166.023d*1360_01 मयि जीवति यत् तातः केशग्रहम् अवाप्तवान् 07,166.023d*1360_02 कथम् अन्ये करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहाम् 07,166.024a कामात् क्रोधाद् अवज्ञानाद् दर्पाद् बाल्येन वा पुनः 07,166.024c वैधर्मिकानि कुर्वन्ति तथा परिभवेन च 07,166.025a तद् इदं पार्षतेनेह महद् आधर्मिकं कृतम् 07,166.025c अवज्ञाय च मां नूनं नृशंसेन दुरात्मना 07,166.026a तस्यानुबन्धं स द्रष्टा धृष्टद्युम्नः सुदारुणम् 07,166.026c अनार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः 07,166.027a यो ह्य् असौ छद्मनाचार्यं शस्त्रं संन्यासयत् तदा 07,166.027c तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम् 07,166.027d*1361_01 शपे सत्येन कौरव्य इष्टापूर्तेन चानघ 07,166.027d*1361_02 अहत्वा सर्वपाञ्चाल्ठजीवेयं न कथं चन 07,166.028a सर्वोपायैर् यतिष्यामि पाञ्चालानाम् अहं वधे 07,166.028c धृष्टद्युम्नं च समरे हन्ताहं पापकारिणम् 07,166.029a कर्मणा येन तेनेह मृदुना दारुणेन वा 07,166.029c पाञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव 07,166.030a यदर्थं पुरुषव्याघ्र पुत्रम् इच्छन्ति मानवाः 07,166.030c प्रेत्य चेह च संप्राप्तं त्राणाय महतो भयात् 07,166.031a पित्रा तु मम सावस्था प्राप्ता निर्बन्धुना यथा 07,166.031c मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति 07,166.032a धिङ् ममास्त्राणि दिव्यानि धिग् बाहू धिक् पराक्रमम् 07,166.032c यन् मां द्रोणः सुतं प्राप्य केशग्रहणम् आप्तवान् 07,166.033a स तथाहं करिष्यामि यथा भरतसत्तम 07,166.033c परलोकगतस्यापि गमिष्याम्य् अनृणः पितुः 07,166.034a आर्येण तु न वक्तव्या कदा चित् स्तुतिर् आत्मनः 07,166.034c पितुर् वधम् अमृष्यंस् तु वक्ष्याम्य् अद्येह पौरुषम् 07,166.035a अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः 07,166.035c मृद्नतः सर्वसैन्यानि युगान्तम् इव कुर्वतः 07,166.036a न हि देवा न गन्धर्वा नासुरा न च राक्षसाः 07,166.036c अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभ 07,166.037a मद् अन्यो नास्ति लोके ऽस्मिन्न् अर्जुनाद् वास्त्रवित्तमः 07,166.037c अहं हि ज्वलतां मध्ये मयूखानाम् इवांशुमान् 07,166.037e प्रयोक्ता देवसृष्टानाम् अस्त्राणां पृतनागतः 07,166.038a कृशाश्वतनया ह्य् अद्य मत्प्रयुक्ता महामृधे 07,166.038c दर्शयन्तो ''त्मनो वीर्यं प्रमथिष्यन्ति पाण्डवान् 07,166.039a अद्य सर्वा दिशो राजन् धाराभिर् इव संकुलाः 07,166.039c आवृताः पत्रिभिस् तीक्ष्णैर् द्रष्टारो मामकैर् इह 07,166.039d*1362_01 भविष्यन्ति महाराज मच्छरैर् विदिशस् तथा 07,166.040a किरन् हि शरजालानि सर्वतो भैरवस्वरम् 07,166.040c शत्रून् निपातयिष्यामि महावात इव द्रुमान् 07,166.041a न च जानाति बीभत्सुस् तद् अस्त्रं न जनार्दनः 07,166.041c न भीमसेनो न यमौ न च राजा युधिष्ठिरः 07,166.042a न पार्षतो दुरात्मासौ न शिखण्डी न सात्यकिः 07,166.042c यद् इदं मयि कौरव्य सकल्यं सनिवर्तनम् 07,166.043a नारायणाय मे पित्रा प्रणम्य विधिपूर्वकम् 07,166.043c उपहारः पुरा दत्तो ब्रह्मरूप उपस्थिते 07,166.044a तं स्वयं प्रतिगृह्याथ भगवान् स वरं ददौ 07,166.044c वव्रे पिता मे परमम् अस्त्रं नारायणं ततः 07,166.045a अथैनम् अब्रवीद् राजन् भगवान् देवसत्तमः 07,166.045c भविता त्वत्समो नान्यः कश् चिद् युधि नरः क्व चित् 07,166.045d*1363_01 गृहाणास्त्रम् इदं विप्र नारायणम् अनुत्तमम् 07,166.046a न त्व् इदं सहसा ब्रह्मन् प्रयोक्तव्यं कथं चन 07,166.046c न ह्य् एतद् अस्त्रम् अन्यत्र वधाच् छत्रोर् निवर्तते 07,166.047a न चैतच् छक्यते ज्ञातुं को न वध्येद् इति प्रभो 07,166.047c अवध्यम् अपि हन्याद् धि तस्मान् नैतत् प्रयोजयेत् 07,166.048a वधः संख्ये द्रवश् चैव शस्त्राणां च विसर्जनम् 07,166.048c प्रयाचनं च शत्रूणां गमनं शरणस्य च 07,166.049a एते प्रशमने योगा महास्त्रस्य परंतप 07,166.049c सर्वथा पीडितो हि स्याद् अवध्यान् पीडयन् रणे 07,166.050a तज् जग्राह पिता मह्यम् अब्रवीच् चैव स प्रभुः 07,166.050c त्वं वर्षिष्यसि दिव्यानि शस्त्रवर्षाण्य् अनेकशः 07,166.050e अनेनास्त्रेण संग्रामे तेजसा च ज्वलिष्यसि 07,166.051a एवम् उक्त्वा स भगवान् दिवम् आचक्रमे प्रभुः 07,166.051c एतन् नारायणाद् अस्त्रं तत् प्राप्तं मम बन्धुना 07,166.051d*1364_01 तत्प्रसादान् मया प्राप्तं महास्त्रम् इदम् उत्तमम् 07,166.052a तेनाहं पाण्डवांश् चैव पाञ्चालान् मत्स्यकेकयान् 07,166.052c विद्रावयिष्यामि रणे शचीपतिर् इवासुरान् 07,166.053a यथा यथाहम् इच्छेयं तथा भूत्वा शरा मम 07,166.053c निपतेयुः सपत्नेषु विक्रमत्स्व् अपि भारत 07,166.053d*1365_01 इच्छेयं यदि दूरस्थान् निहनिष्यन्ति मे शराः 07,166.054a यथेष्टम् अश्मवर्षेण प्रवर्षिष्ये रणे स्थितः 07,166.054c अयोमुखैश् च विहगैर् द्रावयिष्ये महारथान् 07,166.054e परश्वधांश् च विविधान् प्रसक्ष्ये ऽहम् असंशयम् 07,166.055a सो ऽहं नारायणास्त्रेण महता शत्रुतापन 07,166.055c शत्रून् विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् 07,166.056a मित्रब्रह्मगुरुद्वेषी जाल्मकः सुविगर्हितः 07,166.056c पाञ्चालापसदश् चाद्य न मे जीवन् विमोक्ष्यते 07,166.056d*1366_01 एवम् उक्त्वा ततो द्रौणिः शङ्खं दध्मौ स मारिष 07,166.056d*1366_02 पूरयन् पृथिवीं सर्वां सशैलवनकाननाम् 07,166.056d*1366_03 तस्य शङ्खस्वनं श्रुत्वा तव सैन्यानि मारिष 07,166.056d*1366_04 न्यवर्तन्त रणायैव भयं त्यक्त्वा महारथाः 07,166.057a तच् छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी 07,166.057c ततः सर्वे महाशङ्खान् दध्मुः पुरुषसत्तमाः 07,166.058a भेरीश् चाभ्यहनन् हृष्टा डिण्डिमांश् च सहस्रशः 07,166.058c तथा ननाद वसुधा खुरनेमिप्रपीडिता 07,166.058e स शब्दस् तुमुलः खं द्यां पृथिवीं च व्यनादयत् 07,166.059a तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम् 07,166.059c समेत्य रथिनां श्रेष्ठाः सहिताः संन्यमन्त्रयन् 07,166.060a तथोक्त्वा द्रोणपुत्रो ऽपि तदोपस्पृश्य भारत 07,166.060c प्रादुश्चकार तद् दिव्यम् अस्त्रं नारायणं तदा 07,167.001 संजय उवाच 07,167.001a प्रादुर्भूते ततस् तस्मिन्न् अस्त्रे नारायणे तदा 07,167.001c प्रावात् सपृषतो वायुर् अनभ्रे स्तनयित्नुमान् 07,167.002a चचाल पृथिवी चापि चुक्षुभे च महोदधिः 07,167.002c प्रतिस्रोतः प्रवृत्ताश् च गन्तुं तत्र समुद्रगाः 07,167.003a शिखराणि व्यदीर्यन्त गिरीणां तत्र भारत 07,167.003c अपसव्यं मृगाश् चैव पाण्डुपुत्रान् प्रचक्रिरे 07,167.004a तमसा चावकीर्यन्त सूर्यश् च कलुषो ऽभवत् 07,167.004c संपतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत् 07,167.005a देवदानवगन्धर्वास् त्रस्ता आसन् विशां पते 07,167.005c कथं कथाभवत् तीव्रा दृष्ट्वा तद् व्याकुलं महत् 07,167.006a व्यथिताः सर्वराजानस् तदा ह्य् आसन् विचेतसः 07,167.006c तद् दृष्ट्वा घोररूपं तु द्रौणेर् अस्त्रं भयावहम् 07,167.006d*1367_01 पेतुर् आकाशगास् तत्र विमनस्का विशां पते 07,167.006d*1367_02 रोदसी च वियच् चैव सर्वं ज्वालासमावृतम् 07,167.007 धृतराष्ट्र उवाच 07,167.007a निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे 07,167.007c भृशं शोकाभितप्तेन पितुर् वधम् अमृष्यता 07,167.008a कुरून् आपततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणे 07,167.008c को मन्त्रः पाण्डवेष्व् आसीत् तन् ममाचक्ष्व संजय 07,167.009 संजय उवाच 07,167.009a प्राग् एव विद्रुतान् दृष्ट्वा धार्तराष्ट्रान् युधिष्ठिरः 07,167.009c पुनश् च तुमुलं शब्दं श्रुत्वार्जुनम् अभाषत 07,167.010a आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे 07,167.010c निहते वज्रहस्तेन यथा वृत्रे महासुरे 07,167.011a नाशंसन्त जयं युद्धे दीनात्मानो धनंजय 07,167.011c आत्मत्राणे मतिं कृत्वा प्राद्रवन् कुरवो यथा 07,167.012a के चिद् भ्रान्तै रथैस् तूर्णं निहतपार्ष्णियन्तृभिः 07,167.012c विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः 07,167.013a भग्ननीडैर् आकुलाश्वैर् आरुह्यान्ये विचेतसः 07,167.013c भीताः पादैर् हयान् के चित् त्वरयन्तः स्वयं रथैः 07,167.013e युगचक्राक्षभग्नैश् च द्रुताः के चिद् भयातुराः 07,167.013f*1368_01 रथान् विशीर्णान् उत्सृज्य पद्भिः के चिच् च विद्रुताः 07,167.013f*1369_01 हयपृष्ठगताश् चान्ये कृष्यन्ते ऽर्धच्युतासनाः 07,167.014a गजस्कन्धेषु संस्यूता नाराचैश् चलितासनाः 07,167.014c शरार्तैर् विद्रुतैर् नागैर् हृताः के चिद् दिशो दश 07,167.015a विशस्त्रकवचाश् चान्ये वाहनेभ्यः क्षितिं गताः 07,167.015c संछिन्ना नेमिषु गता मृदिताश् च हयद्विपैः 07,167.016a क्रोशन्तस् तात पुत्रेति पलायन्तो ऽपरे भयात् 07,167.016c नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः 07,167.017a पुत्रान् पितॄन् सखीन् भ्रातॄन् समारोप्य दृढक्षतान् 07,167.017c जलेन क्लेदयन्त्य् अन्ये विमुच्य कवचान्य् अपि 07,167.017d*1370_01 पलायनपराश् चान्ये योधाः शतसहस्रशः 07,167.017d*1370_02 अवस्थितं पुनर् दृष्ट्वा तव पुत्रस्य तद् बलम् 07,167.017d*1370_03 धर्मपुत्रो महाराज धनंजयम् अथाब्रवीत् 07,167.018a अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम् 07,167.018b*1371_01 एवम् एतद् द्रुतं भग्नं द्रोणे युधि निपातिते 07,167.018b*1371_02 अवस्थानम् अविन्दन् वै विक्षतं शरपीडितम् 07,167.018c पुनरावर्तितं केन यदि जानासि शंस मे 07,167.019a हयानां हेषतां शब्दः कुञ्जराणां च बृंहताम् 07,167.019c रथनेमिस्वनश् चात्र विमिश्रः श्रूयते महान् 07,167.020a एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे 07,167.020c मुहुर् मुहुर् उदीर्यन्तः कम्पयन्ति हि मामकान् 07,167.021a य एष तुमुलः शब्दः श्रूयते लोमहर्षणः 07,167.021c सेन्द्रान् अप्य् एष लोकांस् त्रीन् भञ्ज्याद् इति मतिर् मम 07,167.022a मन्ये वज्रधरस्यैष निनादो भैरवस्वनः 07,167.022c द्रोणे हते कौरवार्थं व्यक्तम् अभ्येति वासवः 07,167.023a प्रहृष्टलोमकूपाः स्म संविग्नरथकुञ्जराः 07,167.023c धनंजय गुरुं श्रुत्वा तत्र नादं सुभीषणम् 07,167.024a क एष कौरवान् दीर्णान् अवस्थाप्य महारथः 07,167.024c निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा 07,167.025 अर्जुन उवाच 07,167.025a उद्यम्यात्मानम् उग्राय कर्मणे धैर्यम् आस्थिताः 07,167.025c धमन्ति कौरवाः शङ्खान् यस्य वीर्यम् उपाश्रिताः 07,167.026a यत्र ते संशयो राजन् न्यस्तशस्त्रे गुरौ हते 07,167.026c धार्तराष्ट्रान् अवस्थाप्य क एष नदतीति ह 07,167.027a ह्रीमन्तं तं महाबाहुं मत्तद्विरदगामिनम् 07,167.027b*1372_01 इन्द्रविष्णुसमं वीर्ये कोपे ऽन्तकम् इव स्थितम् 07,167.027b*1372_02 बृहस्पतिसमं बुद्ध्या नीतिमन्तं महारथम् 07,167.027c व्याख्यास्याम्य् उग्रकर्माणं कुरूणाम् अभयंकरम् 07,167.028a यस्मिञ् जाते ददौ द्रोणो गवां दशशतं धनम् 07,167.028b*1373_01 स एष नर्दति द्रौणिर् घर्मान्ते जलदो यथा 07,167.028c ब्राह्मणेभ्यो महार्हेभ्यः सो ऽश्वत्थामैष गर्जति 07,167.029a जातमात्रेण वीरेण येनोच्चैःश्रवसा इव 07,167.029c हेषता कम्पिता भूमिर् लोकाश् च सकलास् त्रयः 07,167.030a तच् छ्रुत्वान्तर्हितं भूतं नाम चास्याकरोत् तदा 07,167.030c अश्वत्थामेति सो ऽद्यैष शूरो नदति पाण्डव 07,167.031a यो ऽद्यानाथ इवाक्रम्य पार्षतेन हतस् तथा 07,167.031c कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः 07,167.032a गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत् 07,167.032c तन् न जातु क्षमेद् द्रौणिर् जानन् पौरुषम् आत्मनः 07,167.032d*1374_01 स हि तेनैव नः सर्वान् क्षपयेद् इति मे मतिः 07,167.033a उपचीर्णो गुरुर् मिथ्या भवता राज्यकारणात् 07,167.033c धर्मज्ञेन सता नाम सो ऽधर्मः सुमहान् कृतः 07,167.033d*1375_01 चिरं स्थास्यति चाकीर्तिस् त्रैलोक्ये सचराचरे 07,167.033d*1375_02 रामे वालिवधाद् यद्वद् एवं द्रोणे निपातिते 07,167.034a सर्वधर्मोपपन्नो ऽयं मम शिष्यश् च पाण्डवः 07,167.034c नायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस् त्वयि 07,167.035a स सत्यकञ्चुकं नाम प्रविष्टेन ततो ऽनृतम् 07,167.035c आचार्य उक्तो भवता हतः कुञ्जर इत्य् उत 07,167.036a ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः 07,167.036c आसीत् स विह्वलो राजन् यथा दृष्टस् त्वया विभुः 07,167.037a स तु शोकेन चाविष्टो विमुखः पुत्रवत्सलः 07,167.037c शाश्वतं धर्मम् उत्सृज्य गुरुः शिष्येण घातितः 07,167.038a न्यस्तशस्त्रम् अधर्मेण घातयित्वा गुरुं भवान् 07,167.038c रक्षत्व् इदानीं सामात्यो यदि शक्नोषि पार्षतम् 07,167.039a ग्रस्तम् आचार्यपुत्रेण क्रुद्धेन हतबन्धुना 07,167.039c सर्वे वयं परित्रातुं न शक्ष्यामो ऽद्य पार्षतम् 07,167.040a सौहार्दं सर्वभूतेषु यः करोत्य् अतिमात्रशः 07,167.040c सो ऽद्य केशग्रहं श्रुत्वा पितुर् धक्ष्यति नो रणे 07,167.041a विक्रोशमाने हि मयि भृशम् आचार्यगृद्धिनि 07,167.041c अवकीर्य स्वधर्मं हि शिष्येण निहतो गुरुः 07,167.042a यदा गतं वयो भूयः शिष्टम् अल्पतरं च नः 07,167.042c तस्येदानीं विकारो ऽयम् अधर्मो यत्कृतो महान् 07,167.043a पितेव नित्यं सौहार्दात् पितेव स हि धर्मतः 07,167.043c सो ऽल्पकालस्य राज्यस्य कारणान् निहतो गुरुः 07,167.044a धृतराष्ट्रेण भीष्माय द्रोणाय च विशां पते 07,167.044c विसृष्टा पृथिवी सर्वा सह पुत्रैश् च तत्परैः 07,167.045a स प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः 07,167.045c अवृणीत सदा पुत्रान् माम् एवाभ्यधिकं गुरुः 07,167.046a अक्षीयमाणो न्यस्तास्त्रस् त्वद्वाक्येनाहवे हतः 07,167.046c न त्व् एनं युध्यमानं वै हन्याद् अपि शतक्रतुः 07,167.047a तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः 07,167.047c कृतो ह्य् अनार्यैर् अस्माभी राज्यार्थे लघुबुद्धिभिः 07,167.047d*1376_01 अहो बत महत् पापं कृतं कर्म सुदारुणं 07,167.047d*1376_02 यद् राज्यसुखलोभेन द्रोणो ऽयं साधु घातितः 07,167.048a पुत्रान् भ्रातॄन् पितॄन् दार्ठजीवितं चैव वासविः 07,167.048c त्यजेत् सर्वं मम प्रेम्णा जानात्य् एतद् धि मे गुरुः 07,167.049a स मया राज्यकामेन हन्यमानो ऽप्य् उपेक्षितः 07,167.049c तस्माद् अवाक्शिरा राजन् प्राप्तो ऽस्मि नरकं विभो 07,167.050a ब्राह्मणं वृद्धम् आचार्यं न्यस्तशस्त्रं यथा मुनिम् 07,167.050c घातयित्वाद्य राज्यार्थे मृतं श्रेयो न जीवितम् 07,168.001 संजय उवाच 07,168.001a अर्जुनस्य वचः श्रुत्वा nocus tatra महारथाः 07,168.001c अप्रियं वा प्रियं वापि महाराज धनंजयम् 07,168.002a ततः क्रुद्धो महाबाहुर् भीमसेनो ऽभ्यभाषत 07,168.002c उत्स्मयन्न् इव कौन्तेयम् अर्जुनं भरतर्षभ 07,168.003a मुनिर् यथारण्यगतो भाषसे धर्मसंहितम् 07,168.003c न्यस्तदण्डो यथा पार्थ ब्राह्मणः संशितव्रतः 07,168.004a क्षतात् त्राता क्षताज् जीवन् क्षान्तस् त्रिष्व् अपि साधुषु 07,168.004c क्षत्रियः क्षितिम् आप्नोति क्षिप्रं धर्मं यशः श्रियम् 07,168.005a स भवान् क्षत्रियगुणैर् युक्तः सर्वैः कुलोद्वहः 07,168.005c अविपश्चिद् यथा वाक्यं व्याहरन् नाद्य शोभसे 07,168.005d*1377_01 वर्तमाने यथा पापे उग्रकर्मणि भारत 07,168.005d*1377_02 स्वधर्मम् अनवस्थाप्य किम् एतानि प्रभाषसे 07,168.006a पराक्रमस् ते कौन्तेय शक्रस्येव शचीपतेः 07,168.006c न चातिवर्तसे धर्मं वेलाम् इव महोदधिः 07,168.007a न पूजयेत् त्वा को ऽन्वद्य यत् त्रयोदशवार्षिकम् 07,168.007c अमर्षं पृष्ठतः कृत्वा धर्मम् एवाभिकाङ्क्षसे 07,168.007d*1378_01 अहम् आवारयिष्यामि गदया सर्वकौरवान् 07,168.007d*1378_02 त्वया विना यदि महीं धर्मपुत्राय धीमते 07,168.007d*1378_03 न दद्यां पञ्चमे प्राप्ते दिवसे नास्मि क्षत्रियः 07,168.008a दिष्ट्या तात मनस् ते ऽद्य स्वधर्मम् अनुवर्तते 07,168.008c आनृशंस्ये च ते दिष्ट्या बुद्धिः सततम् अच्युत 07,168.009a यत् तु धर्मप्रवृत्तस्य हृतं राज्यम् अधर्मतः 07,168.009c द्रौपदी च परामृष्टा सभाम् आनीय शत्रुभिः 07,168.009d*1379_01 कथं वृद्धेषु तिष्ठत्सु धार्मिकेषु महत्सु च 07,168.009d*1379_02 द्रौपदी प्राप्नुयात् क्लेशं वेश्या योषेव भारत 07,168.009d*1379_03 किम् उ तेषां बिल्वफलं मुखे ह्य् आसीन् महात्मनाम् 07,168.009d*1379_04 उताहो बधिरा ह्य् आसन् मूका वापि धनंजय 07,168.009d*1379_05 अन्धा वसंस् तदा ते तु यैश् च नोक्तं हितं वचः 07,168.009d*1379_06 अथ तत्र भवेद् धर्मो न चैवात्रास्त्य् अनार्यकम् 07,168.009d*1379_07 अनुरूपं कृतं चापि भीष्मद्रोणकृपादिभिः 07,168.009d*1379_08 पुत्रैः शिष्यैश् च यत् सार्धं संनद्धा योद्धुम् आहवे 07,168.010a वनं प्रव्राजिताश् चास्म वल्कलाजिनवाससः 07,168.010c अनर्हमाणास् तं भावं त्रयोदश समाः परैः 07,168.010d*1380_01 बहूनि क्षाम्य शत्रूणां सत्यधर्मरता वयम् 07,168.010d*1380_02 तथा तन् मर्षयित्वा तु यथा ते उत्पथस्थिताः 07,168.011a एतान्य् अमर्षस्थानानि मर्षितानि त्वयानघ 07,168.011c क्षत्रधर्मप्रसक्तेन सर्वम् एतद् अनुष्ठितम् 07,168.012a तम् अधर्मम् अपाक्रष्टुम् आरब्धः सहितस् त्वया 07,168.012c सानुबन्धान् हनिष्यामि क्षुद्रान् राज्यहरान् अहम् 07,168.013a त्वया तु कथितं पूर्वं युद्धायाभ्यागता वयम् 07,168.013c घटामश् च यथाशक्ति त्वं तु नो ऽद्य जुगुप्ससे 07,168.014a स्वधर्मं नेच्छसे ज्ञातुं मिथ्या वचनम् एव ते 07,168.014c भयार्दितानाम् अस्माकं वाचा मर्माणि कृन्तसि 07,168.015a वपन् व्रणे क्षारम् इव क्षतानां शत्रुकर्शन 07,168.015c विदीर्यते मे हृदयं त्वया वाक्शल्यपीडितम् 07,168.016a अधर्मम् एतद् विपुलं धार्मिकः सन् न बुध्यसे 07,168.016c यत् त्वम् आत्मानम् अस्मांश् च प्रशंस्यान् न प्रशंससि 07,168.016d*1381_01 वासुदेवे स्थिते चापि द्रोणपुत्रं प्रशंससि 07,168.016e यः कलां षोडशीं त्वत्तो नार्हते तं प्रशंससि 07,168.017a स्वयम् एवात्मनो वक्तुं न युक्तं गुणसंस्तवम् 07,168.017b*1382_01 मम नागायुतं पार्थ बलं बाह्वोर् विधीयते 07,168.017b*1382_02 प्रपातयेयं च शरैः सेन्द्रान् देवान् समागतान् 07,168.017b*1382_03 सराक्षसगणान् पार्थ सासुरोरगमानवान् 07,168.017c दारयेयं महीं क्रोधाद् विकिरेयं च पर्वतान् 07,168.018a आविध्य च गदां गुर्वीं भीमां काञ्चनमालिनीम् 07,168.018c गिरिप्रकाशान् क्षितिजान् भञ्जेयम् अनिलो यथा 07,168.019a स त्वम् एवंविधं जानन् भ्रातरं मां नरर्षभ 07,168.019c द्रोणपुत्राद् भयं कर्तुं नार्हस्य् अमितविक्रम 07,168.020a अथ वा तिष्ठ बीभत्सो सह सर्वैर् नरर्षभैः 07,168.020c अहम् एनं गदापाणिर् जेष्याम्य् एको महाहवे 07,168.021a ततः पाञ्चालराजस्य पुत्रः पार्थम् अथाब्रवीत् 07,168.021c संक्रुद्धम् इव नर्दन्तं हिरण्यकशिपुं हरिः 07,168.022a बीभत्सो विप्रकर्माणि विदितानि मनीषिणाम् 07,168.022c याजनाध्यापने दानं तथा यज्ञप्रतिग्रहौ 07,168.023a षष्ठम् अध्ययनं नाम तेषां कस्मिन् प्रतिष्ठितः 07,168.023c हतो द्रोणो मया यत् तत् किं मां पार्थ विगर्हसे 07,168.024a अपक्रान्तः स्वधर्माच् च क्षत्रधर्मम् उपाश्रितः 07,168.024c अमानुषेण हन्त्य् अस्मान् अस्त्रेण क्षुद्रकर्मकृत् 07,168.025a तथा मायां प्रयुञ्जानम् असह्यं ब्राह्मणब्रुवम् 07,168.025c माययैव निहन्याद् यो न युक्तं पार्थ तत्र किम् 07,168.026a तस्मिंस् तथा मया शस्ते यदि द्रौणायनी रुषा 07,168.026c कुरुते भैरवं नादं तत्र किं मम हीयते 07,168.027a न चाद्भुतम् इदं मन्ये यद् द्रौणिः शुद्धगर्जया 07,168.027c घातयिष्यति कौरव्यान् परित्रातुम् अशक्नुवन् 07,168.028a यच् च मां धार्मिको भूत्वा ब्रवीषि गुरुघातिनम् 07,168.028c तदर्थम् अहम् उत्पन्नः पाञ्चाल्यस्य सुतो ऽनलात् 07,168.029a यस्य कार्यम् अकार्यं वा युध्यतः स्यात् समं रणे 07,168.029c तं कथं ब्राह्मणं ब्रूयाः क्षत्रियं वा धनंजय 07,168.030a यो ह्य् अनस्त्रविदो हन्याद् ब्रह्मास्त्रैः क्रोधमूर्छितः 07,168.030c सर्वोपायैर् न स कथं वध्यः पुरुषसत्तम 07,168.030d*1383_01 विशेषात् पितृहन्ता मे न स वध्यः कथं मया 07,168.030d*1383_02 यो ऽयं पापः सुदुर्मेधा बान्धवान् युधि जघ्निवान् 07,168.030d*1383_03 तस्य विप्रब्रुववधे कथं पापं भवेन् मम 07,168.031a विधर्मिणं धर्मविद्भिः प्रोक्तं तेषां विषोपमम् 07,168.031c जानन् धर्मार्थतत्त्वज्ञः किम् अर्जुन विगर्हसे 07,168.032a नृशंसः स मयाक्रम्य रथ एव निपातितः 07,168.032c तन् माभिनन्द्यं बीभत्सो किमर्थं नाभिनन्दसे 07,168.033a कृते रणे कथं पार्थ ज्वलनार्कविषोपमम् 07,168.033c भीमं द्रोणशिरश्छेदे प्रशस्यं न प्रशंससि 07,168.034a यो ऽसौ ममैव नान्यस्य बान्धवान् युधि जघ्निवान् 07,168.034c छित्त्वापि तस्य मूर्धानं नैवास्मि विगतज्वरः 07,168.035a तच् च मे कृन्तते मर्म यन् न तस्य शिरो मया 07,168.035c निषादविषये क्षिप्तं जयद्रथशिरो यथा 07,168.036a अवधश् चापि शत्रूणाम् अधर्मः शिष्यते ऽर्जुन 07,168.036c क्षत्रियस्य ह्य् अयं धर्मो हन्याद् धन्येत वा पुनः 07,168.037a स शत्रुर् निहतः संख्ये मया धर्मेण पाण्डव 07,168.037c यथा त्वया हतः शूरो भगदत्तः पितुः सखा 07,168.038a पितामहं रणे हत्वा मन्यसे धर्मम् आत्मनः 07,168.038c मया शत्रौ हते कस्मात् पापे धर्मं न मन्यसे 07,168.038d*1384_01 संबन्धावनतं पार्थ न मां त्वं बहु मन्यसे 07,168.038d*1384_02 स्वगात्रकृतसोपानं निषण्णम् इव दन्तिनम् 07,168.038d*1384_03 क्षमामि ते सर्वम् एव वाग्व्यतिक्रमम् अर्जुन 07,168.038d*1384_04 द्रौपद्या द्रौपदेयानां कृते नान्येन हेतुना 07,168.038d*1384_05 कुलक्रमागतं वैरं ममाचार्येण विश्रुतम् 07,168.038d*1384_06 तथा जानात्य् अयं लोको न यूयं पाण्डुनन्दनाः 07,168.039a नानृतः पाण्डवो ज्येष्ठो नाहं वाधार्मिको ऽर्जुन 07,168.039b*1385_01 न क्षत्रिय इति प्राहुर् यो न हन्ति रणाजिरे 07,168.039b*1385_02 पितरं वा गुरुं वापि जिघांसुं पुत्रशिष्ययोः 07,168.039b*1385_03 जिह्मेन वाप्य् अजिह्मेन हन्याद् एवाविचारयन् 07,168.039b*1385_04 इत्य् उक्तं ब्रह्मणा पूर्वं क्षत्रियाणां द्विषद्वधे 07,168.039b*1385_05 तस्माच् छिष्येण निहतः शत्रुर् मे ब्राह्मणब्रुवः 07,168.039b*1385_06 यः क्षत्रियसुतो हन्यात् पितरं वा गुरुं च वा 07,168.039b*1385_07 अनिष्टं क्षत्रियो हन्यात् स वै क्षत्रिय उच्यते 07,168.039c शिष्यध्रुङ् निहतः पापो युध्यस्व विजयस् तव 07,169.001 धृतराष्ट्र उवाच 07,169.001a साङ्गा वेदा यथान्यायं येनाधीता महात्मना 07,169.001c यस्मिन् साक्षाद् धनुर्वेदो ह्रीनिषेधे प्रतिष्ठितः 07,169.002a तस्मिन्न् आक्रुश्यति द्रोणे महर्षितनये तदा 07,169.002c नीचात्मना नृशंसेन क्षुद्रेण गुरुघातिना 07,169.003a यस्य प्रसादात् कर्माणि कुर्वन्ति पुरुषर्षभाः 07,169.003c अमानुषाणि संग्रामे देवैर् असुकराणि च 07,169.004a तस्मिन्न् आक्रुश्यति द्रोणे समक्षं पापकर्मिणः 07,169.004c नामर्षं तत्र कुर्वन्ति धिक् क्षत्रं धिग् अमर्षितम् 07,169.005a पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः 07,169.005c श्रुत्वा किम् आहुः पाञ्चाल्यं तन् ममाचक्ष्व संजय 07,169.006 संजय उवाच 07,169.006a श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः 07,169.006c तूष्णीं बभूवू राजानः सर्व एव विशां पते 07,169.007a अर्जुनस् तु कटाक्षेण जिह्मं प्रेक्ष्य च पार्षतम् 07,169.007c सबाष्पम् अभिनिःश्वस्य धिग् धिग् धिग् इति चाब्रवीत् 07,169.008a युधिष्ठिरश् च भीमश् च यमौ कृष्णस् तथापरे 07,169.008c आसन् सुव्रीडिता राजन् सात्यकिर् इदम् अब्रवीत् 07,169.009a नेहास्ति पुरुषः कश् चिद् य इमं पापपूरुषम् 07,169.009c भाषमाणम् अकल्याणं शीघ्रं हन्यान् नराधमम् 07,169.009d*1386_01 एते त्वां पाण्डवाः सर्वे कुत्सयन्ति विवित्सया 07,169.009d*1386_02 कर्मणा तेन पापेन श्वपाकम् इव ब्राह्मणाः 07,169.009d*1387_01 एतत् कृत्वा महत् पापं निन्दितं सर्वसाधुभिः 07,169.009d*1387_02 न लज्जसे कथं वक्तुं समितिं प्राप्य शोभनाम् 07,169.010a कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते 07,169.010c गुरुम् आक्रोशतः क्षुद्र न चाधर्मेण पात्यसे 07,169.011a याप्यस् त्वम् असि पार्थैश् च सर्वैश् चान्धकवृष्णिभिः 07,169.011c यत् कर्म कलुषं कृत्वा श्लाघसे जनसंसदि 07,169.012a अकार्यं तादृशं कृत्वा पुनर् एव गुरुं क्षिपन् 07,169.012c वध्यस् त्वं न त्वयार्थो ऽस्ति मुहूर्तम् अपि जीवता 07,169.013a कस् त्व् एतद् व्यवसेद् आर्यस् त्वद् अन्यः पुरुषाधमः 07,169.013c निगृह्य केशेषु वधं गुरोर् धर्मात्मनः सतः 07,169.014a सप्तावरे तथा पूर्वे बान्धवास् ते निपातिताः 07,169.014c यशसा च परित्यक्तास् त्वां प्राप्य कुलपांसनम् 07,169.015a उक्तवांश् चापि यत् पार्थं भीष्मं प्रति नरर्षभम् 07,169.015c तथान्तो विहितस् तेन स्वयम् एव महात्मना 07,169.016a तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः 07,169.016c नान्यः पाञ्चालपुत्रेभ्यो विद्यते भुवि पापकृत् 07,169.017a स चापि सृष्टः पित्रा ते भीष्मस्यान्तकरः किल 07,169.017c शिखण्डी रक्षितस् तेन स च मृत्युर् महात्मनः 07,169.018a पाञ्चालाश् चलिता धर्मात् क्षुद्रा मित्रगुरुद्रुहः 07,169.018c त्वां प्राप्य सहसोदर्यं धिक्कृतं सर्वसाधुभिः 07,169.019a पुनश् चेद् ईदृशीं वाचं मत्समीपे वदिष्यसि 07,169.019c शिरस् ते पातयिष्यामि गदया वज्रकल्पया 07,169.019d*1388_01 त्वां च ब्रह्महणं दृष्ट्वा जनः सूर्यम् अवेक्षते 07,169.019d*1388_02 ब्रह्महत्या हि ते पापं प्रायश्चित्तार्थम् आत्मनः 07,169.019d*1388_03 पाञ्चालक सुदुर्वृत्त ममैव गुरुम् अग्रतः 07,169.019d*1388_04 गुरोर् गुरुं च भूयो ऽपि क्षिपन् नैव हि लज्जसे 07,169.019d*1388_05 तिष्ठ तिष्ठ सहस्वैकं गदापातम् इमं मम 07,169.019d*1388_06 तव चापि सहिष्ये ऽहं गदापातान् अनेकशः 07,169.020a सात्वतेनैवम् आक्षिप्तः पार्षतः परुषाक्षरम् 07,169.020c संरब्धः सात्यकिं प्राह संक्रुद्धः प्रहसन्न् इव 07,169.021a श्रूयते श्रूयते चेति क्षम्यते चेति माधव 07,169.021c न चानार्य शुभं साधुं पुरुषं क्षेप्तुम् अर्हसि 07,169.022a क्षमा प्रशस्यते लोके न तु पापो ऽर्हति क्षमाम् 07,169.022c क्षमावन्तं हि पापात्मा जितो ऽयम् इति मन्यते 07,169.023a स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः 07,169.023c आ केशाग्रान् नखाग्राच् च वक्तव्यो वक्तुम् इच्छसि 07,169.023d*1389_01 वरं हि ते मृतं पाप न च ते वृत्तम् ईदृशम् 07,169.023d*1389_02 श्रोतुं वक्तव्यतामूलं नीचा वक्ष्यन्ति मानवाः 07,169.023d*1389_03 परान् क्षिपन्ति दोषेण स्वेषु दोषेष्व् अदृष्टयः 07,169.024a यः स भूरिश्रवाश् छिन्ने भुजे प्रायगतस् त्वया 07,169.024c वार्यमाणेन निहतस् ततः पापतरं नु किम् 07,169.025a व्यूहमानो मया द्रोणो दिव्येनास्त्रेण संयुगे 07,169.025c विसृष्टशस्त्रो निहतः किं तत्र क्रूर दुष्कृतम् 07,169.026a अयुध्यमानं यस् त्व् आजौ तथा प्रायगतं मुनिम् 07,169.026c छिन्नबाहुं परैर् हन्यात् सात्यके स कथं भवेत् 07,169.027a निहत्य त्वां यदा भूमौ स विक्रामति वीर्यवान् 07,169.027c किं तदा न निहंस्य् एनं भूत्वा पुरुषसत्तमः 07,169.028a त्वया पुनर् अनार्येण पूर्वं पार्थेन निर्जितः 07,169.028c यदा तदा हतः शूरः सौमदत्तिः प्रतापवान् 07,169.029a यत्र यत्र तु पाण्डूनां द्रोणो द्रावयते चमूम् 07,169.029c किरञ् शरसहस्राणि तत्र तत्र प्रयाम्य् अहम् 07,169.030a स त्वम् एवंविधं कृत्वा कर्म चाण्डालवत् स्वयम् 07,169.030c वक्तुम् इच्छसि वक्तव्यः कस्मान् मां परुषाण्य् अथ 07,169.031a कर्ता त्वं कर्मणोग्रस्य नाहं वृष्णिकुलाधम 07,169.031c पापानां च त्वम् आवासः कर्मणां मा पुनर् वद 07,169.032a जोषम् आस्स्व न मां भूयो वक्तुम् अर्हस्य् अतः परम् 07,169.032c अधरोत्तरम् एतद् धि यन् मा त्वं वक्तुम् इच्छसि 07,169.033a अथ वक्ष्यसि मां मौर्ख्याद् भूयः परुषम् ईदृशम् 07,169.033c गमयिष्यामि बाणैस् त्वां युधि वैवस्वतक्षयम् 07,169.034a न चैव मूर्ख धर्मेण केवलेनैव शक्यते 07,169.034c तेषाम् अपि ह्य् अधर्मेण चेष्टितं शृणु यादृशम् 07,169.035a वञ्चितः पाण्डवः पूर्वम् अधर्मेण युधिष्ठिरः 07,169.035c द्रौपदी च परिक्लिष्टा तथाधर्मेण सात्यके 07,169.036a प्रव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया 07,169.036c सर्वस्वम् अपकृष्टं च तथाधर्मेण बालिश 07,169.037a अधर्मेणापकृष्टश् च मद्रराजः परैर् इतः 07,169.037b*1390_01 अधर्मेण तथा बालः सौभद्रो विनिपातितः 07,169.037c इतो ऽप्य् अधर्मेण हतो भीष्मः कुरुपितामहः 07,169.037e भूरिश्रवा ह्य् अधर्मेण त्वया धर्मविदा हतः 07,169.038a एवं परैर् आचरितं पाण्डवेयैश् च संयुगे 07,169.038c रक्षमाणैर् जयं वीरैर् धर्मज्ञैर् अपि सात्वत 07,169.039a दुर्ज्ञेयः परमो धर्मस् तथाधर्मः सुदुर्विदः 07,169.039c युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम् 07,169.040a एवमादीनि वाक्यानि क्रूराणि परुषाणि च 07,169.040c श्रावितः सात्यकिः श्रीमान् आकम्पित इवाभवत् 07,169.041a तच् छ्रुत्वा क्रोधताम्राक्षः सात्यकिस् त्व् आददे गदाम् 07,169.041c विनिःश्वस्य यथा सर्पः प्रणिधाय रथे धनुः 07,169.042a ततो ऽभिपत्य पाञ्चाल्यं संरम्भेणेदम् अब्रवीत् 07,169.042c न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम् 07,169.043a तम् आपतन्तं सहसा महाबलम् अमर्षणम् 07,169.043c पाञ्चाल्यायाभिसंक्रुद्धम् अन्तकायान्तकोपमम् 07,169.044a चोदितो वासुदेवेन भीमसेनो महाबलः 07,169.044c अवप्लुत्य रथात् तूर्णं बाहुभ्यां समवारयत् 07,169.045a द्रवमाणं तथा क्रुद्धं सात्यकिं पाण्डवो बली 07,169.045c प्रस्कन्दमानम् आदाय जगाम बलिनं बलात् 07,169.046a स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुंगवः 07,169.046c निगृहीतः पदे षष्ठे बलेन बलिनां वरः 07,169.046d*1391_01 तथापि भीमाद् आत्मानम् आमुच्य बलिनोच्छ्रितः 07,169.046d*1391_02 जगामानिलवेगेन भीमम् उन्मुच्य माधवः 07,169.046d*1391_03 भीमेनाथाशु महता वेगम् आस्थाय मध्यमम् 07,169.046d*1391_04 विष्टभ्य विधृतो दर्पात् सात्यकिर् दशमे पदे 07,169.047a अवरुह्य रथात् तं तु ह्रियमाणं बलीयसा 07,169.047c उवाच श्लक्ष्णया वाचा सहदेवो विशां पते 07,169.048a अस्माकं पुरुषव्याघ्र मित्रम् अन्यन् न विद्यते 07,169.048c परम् अन्धकवृष्णिभ्यः पाञ्चालेभ्यश् च माधव 07,169.049a तथैवान्धकवृष्णीनां तव चैव विशेषतः 07,169.049c कृष्णस्य च तथास्मत्तो मित्रम् अन्यन् न विद्यते 07,169.050a पाञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम् 07,169.050c नान्यद् अस्ति परं मित्रं यथा पाण्डववृष्णयः 07,169.051a स भवान् ईदृशं मित्रं मन्यते च यथा भवान् 07,169.051c भवन्तश् च यथास्माकं भवतां च तथा वयम् 07,169.052a स एवं सर्वधर्मज्ञो मित्रधर्मम् अनुस्मरन् 07,169.052c नियच्छ मन्युं पाञ्चाल्यात् प्रशाम्य शिनिपुंगव 07,169.053a पार्षतस्य क्षम त्वं वै क्षमतां तव पार्षतः 07,169.053c वयं क्षमयितारश् च किम् अन्यत्र शमाद् भवेत् 07,169.054a प्रशाम्यमाने शैनेये सहदेवेन मारिष 07,169.054c पाञ्चालराजस्य सुतः प्रहसन्न् इदम् अब्रवीत् 07,169.055a मुञ्च मुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम् 07,169.055c आसादयतु माम् एष धराधरम् इवानिलः 07,169.056a यावद् अस्य शितैर् बाणैः संरम्भं विनयाम्य् अहम् 07,169.056c युद्धश्रद्धां च कौन्तेय जीवितस्य च संयुगे 07,169.057a किं नु शक्यं मया कर्तुं कार्यं यद् इदम् उद्यतम् 07,169.057c सुमहत् पाण्डुपुत्राणाम् आयान्त्य् एते हि कौरवाः 07,169.058a अथ वा फल्गुनः सर्वान् वारयिष्यति संयुगे 07,169.058c अहम् अप्य् अस्य मूर्धानं पातयिष्यामि सायकैः 07,169.059a मन्यते छिन्नबाहुं मां भूरिश्रवसम् आहवे 07,169.059c उत्सृजैनम् अहं वैनम् एष मां वा हनिष्यति 07,169.060a शृण्वन् पाञ्चालवाक्यानि सात्यकिः सर्पवच् छ्वसन् 07,169.060c भीमबाह्वन्तरे सक्तो विस्फुरत्य् अनिशं बली 07,169.060d*1392_01 तौ वृषाव् इव नर्दन्तौ बलिनौ बाहुशालिनौ 07,169.061a त्वरया वासुदेवश् च धर्मराजश् च मारिष 07,169.061c यत्नेन महता वीरौ वारयाम् आसतुस् ततः 07,169.062a निवार्य परमेष्वासौ क्रोधसंरक्तलोचनौ 07,169.062c युयुत्सवः परान् संख्ये प्रतीयुः क्षत्रियर्षभाः 07,170.001 संजय उवाच 07,170.001a ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः 07,170.001c युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः 07,170.002a ध्वजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम् 07,170.002c अश्वकिंपुरुषाकीर्णं शरासनलतावृतम् 07,170.003a शूलक्रव्यादसंघुष्टं भूतयक्षगणाकुलम् 07,170.003c निहत्य शात्रवान् भल्लैः सो ऽचिनोद् देहपर्वतम् 07,170.004a ततो वेगेन महता विनद्य स नरर्षभः 07,170.004c प्रतिज्ञां श्रावयाम् आस पुनर् एव तवात्मजम् 07,170.005a यस्माद् युध्यन्तम् आचार्यं धर्मकञ्चुकम् आस्थितः 07,170.005c मुञ्च शस्त्रम् इति प्राह कुन्तीपुत्रो युधिष्ठिरः 07,170.006a तस्मात् संपश्यतस् तस्य द्रावयिष्यामि वाहिनीम् 07,170.006c विद्राव्य सत्यं हन्तास्मि पापं पाञ्चाल्यम् एव तु 07,170.007a सर्वान् एतान् हनिष्यामि यदि योत्स्यन्ति मां रणे 07,170.007c सत्यं ते प्रतिजानामि परावर्तय वाहिनीम् 07,170.008a तच् छ्रुत्वा तव पुत्रस् तु वाहिनीं पर्यवर्तयत् 07,170.008c सिंहनादेन महता व्यपोह्य सुमहद् भयम् 07,170.008d*1393_01 भेरीश् चावादयन् हृष्टाः पटहान् दुन्दुभींश् च ह 07,170.008d*1393_02 आडम्बरान् मृदङ्गांश् च झर्झरीश् चानकान् अपि 07,170.008d*1393_03 मड्डुकान् पणवान् वीणा डिण्डिमांश् च सहस्रशः 07,170.008d*1393_04 सर्वे चैव महेष्वासा दध्मुः शङ्खान् महास्वनान् 07,170.008d*1393_05 ततो ननाद वसुधा खुरनेमिसमाहता 07,170.008d*1393_06 स शब्दस् तुमुलः खं च पृथिवीं च व्यनादयत् 07,170.008d*1393_07 कुरूणाम् अथ तं शब्दं श्रुत्वा घोरं समुत्थितम् 07,170.008d*1393_08 पाण्डवाः सोमकैः सार्धं समपद्यन्त विस्मिताः 07,170.008d*1393_09 ते तु दृष्ट्वा कुरून् राजन् नदतो भैरवान् रवान् 07,170.008d*1393_10 अभ्यवर्तन्त वेगेन मृत्युं कृत्वा निवर्तनम् 07,170.009a ततः समागमो राजन् कुरुपाण्डवसेनयोः 07,170.009c पुनर् एवाभवत् तीव्रः पूर्णसागरयोर् इव 07,170.010a संरब्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः 07,170.010c उदग्राः पाण्डुपाञ्चाला द्रोणस्य निधनेन च 07,170.011a तेषां परमहृष्टानां जयम् आत्मनि पश्यताम् 07,170.011c संरब्धानां महावेगः प्रादुरासीद् रणाजिरे 07,170.012a यथा शिलोच्चये शैलः सागरे सागरो यथा 07,170.012c प्रतिहन्येत राजेन्द्र तथासन् कुरुपाण्डवाः 07,170.013a ततः शङ्खसहस्राणि भेरीणाम् अयुतानि च 07,170.013c अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः 07,170.013d*1394_01 चुक्षुभे पृथिवी सर्वा दिशश् च प्रतिसस्वनुः 07,170.013d*1394_02 संभ्रान्तानि च भूतानि जलजान्य् अपि मारिष 07,170.013d*1394_03 ते च सर्वे तथा यौधाः संप्रहृष्टा युयुत्सवः 07,170.013d*1394_04 वर्तमाने तथा शब्दे रौद्रे तस्मिन् भयानके 07,170.013d*1394_05 संपतत्सु रथौघेषु तव तेषां च भारत 07,170.014a ततो निर्मथ्यमानस्य सागरस्येव निस्वनः 07,170.014c अभवत् तस्य सैन्यस्य सुमहान् अद्भुतोपमः 07,170.015a प्रादुश्चक्रे ततो द्रौणिर् अस्त्रं नारायणं तदा 07,170.015c अभिसंधाय पाण्डूनां पाञ्चालानां च वाहिनीम् 07,170.016a प्रादुरासंस् ततो बाणा दीप्ताग्राः खे सहस्रशः 07,170.016c पाण्डवान् भक्षयिष्यन्तो दीप्तास्या इव पन्नगाः 07,170.017a ते दिशः खं च सैन्यं च समावृण्वन् महाहवे 07,170.017b*1395_01 ततो ऽन्तरिक्षं खगमैर् नानालिङ्गैः सुभैरवैः 07,170.017c मुहूर्ताद् भास्करस्येव राजंल् लोकं गभस्तयः 07,170.018a तथापरे द्योतमाना ज्योतींषीवाम्बरे ऽमले 07,170.018c प्रादुरासन् महीपाल कार्ष्णायसमया गुडाः 07,170.019a चतुर्दिशं विचित्राश् च शतघ्न्यो ऽथ हुताशदाः 07,170.019c चक्राणि च क्षुरान्तानि मण्डलानीव भास्वतः 07,170.019d*1396_01 पाशाश् च विविधाकारा नाराचाञ्जलिकास् तथा 07,170.019d*1396_02 संपतन्त[þ] स्म दृश्यन्ते शतशो ऽथ सहस्रशः 07,170.019d*1396_03 यथा युगक्षये घोरे परिभूतं जगद् भवेत् 07,170.019d*1396_04 तद्वद् आसीत् तदा राजञ् ज्योतिर्भूतं नभःस्थलम् 07,170.020a शस्त्राकृतिभिर् आकीर्णम् अतीव भरतर्षभ 07,170.020c दृष्ट्वान्तरिक्षम् आविग्नाः पाण्डुपाञ्चालसृञ्जयाः 07,170.021a यथा यथा ह्य् अयुध्यन्त पाण्डवानां महारथाः 07,170.021c तथा तथा तद् अस्त्रं वै व्यवर्धत जनाधिप 07,170.022a वध्यमानास् तथास्त्रेण तेन नारायणेन वै 07,170.022b@021_0001 प्रपेतुः कुञ्जरास् तत्र शस्त्रसंघैर् निपातिताः 07,170.022b@021_0002 व्यदीर्यमाणा गिरयो वज्रनुन्ना यथा पुरा 07,170.022b@021_0003 हस्तिहस्तैश् च संछिन्नैर् गात्रैश् चैव विशां पते 07,170.022b@021_0004 अपरैश् च तथा बाणैः कुन्तैश् च कनकोज्ज्वलैः 07,170.022b@021_0005 संकीर्णा पृथिवी जज्ञे मांसशोणितकर्दमा 07,170.022b@021_0006 गजेभ्यश् च्यवमानानां यन्तॄणां तत्र भारत 07,170.022b@021_0007 विभुजानां विशीर्णानां न्यस्तकार्मुकवर्मणाम् 07,170.022b@021_0008 पूर्णम् आयोधनं जज्ञे प्रेतराजपुरोपमम् 07,170.022b@021_0009 अङ्कुशैर् अपविद्धैश् च तोमरैश् च महाधनैः 07,170.022b@021_0010 अलंकारैश् च नागानां ग्रैवेयैश् च सकङ्कटैः 07,170.022b@021_0011 कक्ष्याभिर् अग्निकुण्डैश् च यन्त्रैश् चैव पताकिभिः 07,170.022b@021_0012 शक्तिभिश् च महाराज बाणैश् च नतपर्वभिः 07,170.022b@021_0013 रथिनां च रथैर् भग्नैश् छिन्नैर् वा युगदण्डकैः 07,170.022b@021_0014 चक्रैर् विमथितैर् भग्नैर् युगैर् अक्षैश् च भूषिता 07,170.022b@021_0015 तूणीरैर् अपविद्धैश् च चापैश् च सुमहाधनैः 07,170.022b@021_0016 अनुकर्षैः पताकाभिर् योक्त्रैश् चैव विशां पते 07,170.022b@021_0017 रश्मिभिश् च प्रतोदैश् च किङ्किणीभिश् च मारिष 07,170.022b@021_0018 कवचैश् च तथा दीप्तैश् चामरव्यजनैर् अपि 07,170.022b@021_0019 छत्त्रैश् च चन्द्रसंकाशैर् वृष्ट्यातपनिवारिभिः 07,170.022b@021_0020 अङ्गुलित्रैः सकेयूरैर् दीप्तैर् निष्कैश् च काञ्चनैः 07,170.022b@021_0021 कर्णसूत्रैः किरीटैश् च मुकुटैश् च महाधनैः 07,170.022b@021_0022 चित्रैर् वस्त्रैर् अलंकारैः कुण्डलैश् चापि भारत 07,170.022b@021_0023 अपविद्धैस् तथा शीर्षैर् बाहुभिश् च महात्मनाम् 07,170.022b@021_0024 संछन्ना पृथिवी रेजे तत्र तत्र यथातथम् 07,170.022b@021_0025 उरश्छदैस् तथा चित्रैर् घण्टाजालैश् च भास्वरैः 07,170.022b@021_0026 निहतैस् तुरगैश् चैव निर्जिह्वैः शोणितोक्षितैः 07,170.022b@021_0027 हयारोहपरैश् चैव निर्दग्धैर् अस्त्रतेजसा 07,170.022b@021_0028 नानाङ्गावयवैर् हीना यौधाः सस्रुर् भयार्दिताः 07,170.022b@021_0029 चुक्रुशुस् तात तातेति हा हा पुत्रेति चासकृत् 07,170.022b@021_0030 यौधा नूनं ते निधनं प्राप्ताः पाण्डवेया महारथाः 07,170.022b@021_0031 वासुदेवश् च वार्ष्णेयस् तथा सोमकसृञ्जयाः 07,170.022b@021_0032 जीवत्सु समरे तेषु न हि वीरेषु सैनिकाः 07,170.022b@021_0033 इमाम् अवस्थां सहसा गच्छेयुर् वै कथं चन 07,170.022b@021_0034 इत्य् अब्रुवंस् तथा यौधा हन्यमानास् तदा रणे 07,170.022b@021_0035 क्रुद्धेन द्रोणपुत्रेण कालेनेव युगक्षये 07,170.022b@021_0036 हन्यमानास् तथास्त्रेण तेन नारायणेन ते 07,170.022c दह्यमानानलेनेव सर्वतो ऽभ्यर्दिता रणे 07,170.023a यथा हि शिशिरापाये दहेत् कक्षं हुताशनः 07,170.023c तथा तद् अस्त्रं पाण्डूनां ददाह ध्वजिनीं प्रभो 07,170.024a आपूर्यमाणेनास्त्रेण सैन्ये क्षीयति चाभिभो 07,170.024c जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः 07,170.025a द्रवमाणं तु तत् सैन्यं दृष्ट्वा विगतचेतनम् 07,170.025c मध्यस्थतां च पार्थस्य धर्मपुत्रो ऽब्रवीद् इदम् 07,170.026a धृष्टद्युम्न पलायस्व सह पाञ्चालसेनया 07,170.026c सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो गृहान् 07,170.027a वासुदेवो ऽपि धर्मात्मा करिष्यत्य् आत्मनः क्षमम् 07,170.027c उपदेष्टुं समर्थो ऽयं लोकस्य किम् उतात्मनः 07,170.028a संग्रामस् तु न कर्तव्यः सर्वसैन्यान् ब्रवीमि वः 07,170.028c अहं हि सह सोदर्यैः प्रवेक्ष्ये हव्यवाहनम् 07,170.029a भीष्मद्रोणार्णवं तीर्त्वा संग्रामं भीरुदुस्तरम् 07,170.029c अवसत्स्याम्य् असलिले सगणो द्रौणिगोष्पदे 07,170.030a कामः संपद्यताम् अस्य बीभत्सोर् आशु मां प्रति 07,170.030c कल्याणवृत्त आचार्यो मया युधि निपातितः 07,170.031a येन बालः स सौभद्रो युद्धानाम् अविशारदः 07,170.031c समर्थैर् बहुभिः क्रूरैर् घातितो नाभिपालितः 07,170.032a येनाविब्रुवता प्रश्नं तथा कृष्णा सभां गता 07,170.032c उपेक्षिता सपुत्रेण दासभावं नियच्छती 07,170.032d*1397_01 रक्षणे च महान् यत्नः सैन्धवस्य कृतो युधि 07,170.032d*1397_02 अर्जुनस्य विघातार्थं प्रतिज्ञा येन रक्षिता 07,170.032d*1397_03 व्यूहद्वारि वयं चैव धृता येन जिगीषवः 07,170.032d*1397_04 वारितं च महत् सैन्यं प्राविशत् तद् यथाबलम् 07,170.033a जिघांसुर् धार्तराष्ट्रश् च श्रान्तेष्व् अश्वेषु फल्गुनम् 07,170.033c कवचेन तथा युक्तो रक्षार्थं सैन्धवस्य च 07,170.034a येन ब्रह्मास्त्रविदुषा पाञ्चालाः सत्यजिन्मुखाः 07,170.034c कुर्वाणा मज्जये यत्नं समूला विनिपातिताः 07,170.034d*1398_01 ग्रहणे च परो यत्नः कृतस् तेन यथा मम 07,170.034d*1398_02 विदितं सर्वम् एवैतद् भवतां सर्वयोधिनाम् 07,170.035a येन प्रव्राज्यमानाश् च राज्याद् वयम् अधर्मतः 07,170.035c निवार्यमाणेनास्माभिर् अनुगन्तुं तद् एषिताः 07,170.035d*1399_01 वनवासान् निवृत्तानां समये च तथा कृते 07,170.035d*1399_02 स्नेहश् च दर्शितो नित्यं प्रत्यक्षं वो महारथाः 07,170.036a यो ऽसाव् अत्यन्तम् अस्मासु कुर्वाणः सौहृदं परम् 07,170.036c हतस् तदर्थे मरणं गमिष्यामि सबान्धवः 07,170.037a एवं ब्रुवति कौन्तेये दाशार्हस् त्वरितस् ततः 07,170.037c निवार्य सैन्यं बाहुभ्याम् इदं वचनम् अब्रवीत् 07,170.038a शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश् चावरोहत 07,170.038c एष योगो ऽत्र विहितः प्रतिघातो महात्मना 07,170.039a द्विपाश्वस्यन्दनेभ्यश् च क्षितिं सर्वे ऽवरोहत 07,170.039c एवम् एतन् न वो हन्याद् अस्त्रं भूमौ निरायुधान् 07,170.039d*1400_01 सायुधान् युध्यमानान् वो हन्याद् एतान् अपि ध्रुवम् 07,170.040a यथा यथा हि युध्यन्ते योधा ह्य् अस्त्रबलं प्रति 07,170.040c तथा तथा भवन्त्य् एते कौरवा बलवत्तराः 07,170.040d*1401_01 रामेण पृथिवी सर्वा निःक्षत्रियगणा कृता 07,170.040d*1401_02 अनेनास्त्रेण भीमेन क्षत्रम् उत्सादितं पुरा 07,170.040d*1401_03 यत् तन् नारायणं तेजः अस्त्रतेजःप्रमर्दनम् 07,170.040d*1401_04 तद् अस्त्रं निर्मितं पूर्वं विष्णुना प्रभविष्णुना 07,170.040d*1401_05 यदा निपातितो दैत्यो हिरण्याक्षो महासुरः 07,170.040d*1401_06 तदा नारायणास्त्रं हि पूर्वसृष्टं हि विष्णुना 07,170.040d*1401_07 तं निपात्य महादैत्यं द्वापरान्ते नृपोत्तम 07,170.040d*1401_08 रामेण तप आस्थाय लब्धं पूर्वं महात्मना 07,170.040d*1401_09 देवदेवं समाराध्य विष्णुं त्रिभुवनेश्वरम् 07,170.040d*1401_10 तस्माद् द्रोणम् अनुप्राप्तं सर्वास्त्रप्रतिवारणम् 07,170.040d*1401_11 तथैतद् धि महाशस्त्रं केन चिन् न निवार्यते 07,170.040d*1401_12 नारायणास्त्रस्य नृपा एष योगो निवारणे 07,170.041a निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्यो ऽवरुह्य ये 07,170.041b*1402_01 ये ऽञ्जलिं कुर्वते वीरा नमन्ति च विवाहनाः 07,170.041c तान् नैतद् अस्त्रं संग्रामे निहनिष्यति मानवान् 07,170.042a ये त्व् एतत् प्रतियोत्स्यन्ति मनसापीह के चन 07,170.042c निहनिष्यति तान् सर्वान् रसातलगतान् अपि 07,170.043a ते वचस् तस्य तच् छ्रुत्वा वासुदेवस्य भारत 07,170.043c ईषुः सर्वे ऽस्त्रम् उत्स्रष्टुं मनोभिः करणेन च 07,170.044a तत उत्स्रष्टुकामांस् तान् अस्त्राण्य् आलक्ष्य पाण्डवः 07,170.044c भीमसेनो ऽब्रवीद् राजन्न् इदं संहर्षयन् वचः 07,170.045a न कथं चन शस्त्राणि मोक्तव्यानीह केन चित् 07,170.045c अहम् आवारयिष्यामि द्रोणपुत्रास्त्रम् आशुगैः 07,170.046a अथ वाप्य् अनया गुर्व्या हेमविग्रहया रणे 07,170.046c कालवद् विचरिष्यामि द्रौणेर् अस्त्रं विशातयन् 07,170.047a न हि मे विक्रमे तुल्यः कश् चिद् अस्ति पुमान् इह 07,170.047c यथैव सवितुस् तुल्यं ज्योतिर् अन्यन् न विद्यते 07,170.048a पश्यध्वं मे दृढौ बाहू नागराजकरोपमा 07,170.048c समर्थौ पर्वतस्यापि शैशिरस्य निपातने 07,170.049a नागायुतसमप्राणो ह्य् अहम् एको नरेष्व् इह 07,170.049c शक्रो यथा प्रतिद्वंद्वो दिवि देवेषु विश्रुतः 07,170.050a अद्य पश्यत मे वीर्यं बाह्वोः पीनांसयोर् युधि 07,170.050c ज्वलमानस्य दीप्तस्य द्रौणेर् अस्त्रस्य वारणे 07,170.051a यदि नारायणास्त्रस्य प्रतियोद्धा न विद्यते 07,170.051c अद्यैनं प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुषु 07,170.051d*1403_01 अर्जुनार्जुन बीभत्सो न न्यस्यं गाण्डिवं त्वया 07,170.051d*1403_02 अर्जुन उवाच 07,170.051d*1403_02 शशाङ्कस्येव ते पङ्को नैर्मल्यं पातयिष्यति 07,170.051d*1403_03 भीम नारायणास्त्रे मे गोषु च ब्राह्मणेषु च 07,170.051d*1403_04 एतेषु गाण्डिवं न्यस्यम् एतद् धि व्रतम् उत्तमम् 07,170.052a एवम् उक्त्वा ततो भीमो द्रोणपुत्रम् अरिंदमः 07,170.052c अभ्ययान् मेघघोषेण रथेनादित्यवर्चसा 07,170.052d*1404_01 कम्पयन् मेदिनीं सर्वां त्रासयंश् च चमूं तव 07,170.052d*1404_02 शङ्खशब्दं महत् कृत्वा भुजशब्दं च पाण्डवः 07,170.052d*1404_03 तस्य शङ्खस्वनं श्रुत्वा बाहुशब्दं च तावकाः 07,170.052d*1404_04 समन्तात् कोष्ठकीकृत्य शरव्रातैर् अवाकिरन् 07,170.052d*1405_01 समकम्पन्त वित्रस्ताः शकृन् मूत्रं प्रसुस्रुवुः 07,170.053a स एनम् इषुजालेन लघुत्वाच् छीघ्रविक्रमः 07,170.053c निमेषमात्रेणासाद्य कुन्तीपुत्रो ऽभ्यवाकिरत् 07,170.054a ततो द्रौणिः प्रहस्यैनम् उदासम् अभिभाष्य च 07,170.054c अवाकिरत् प्रदीप्ताग्रैः शरैस् तैर् अभिमन्त्रितैः 07,170.055a पन्नगैर् इव दीप्तास्यैर् वमद्भिर् अनलं रणे 07,170.055c अवकीर्णो ऽभवत् पार्थः स्फुलिङ्गैर् इव काञ्चनैः 07,170.056a तस्य रूपम् अभूद् राजन् भीमसेनस्य संयुगे 07,170.056c खद्योतैर् आवृतस्येव पर्वतस्य दिनक्षये 07,170.057a तद् अस्त्रं द्रोणपुत्रस्य तस्मिन् प्रतिसमस्यति 07,170.057c अवर्धत महाराज यथाग्निर् अनिलोद्धतः 07,170.058a विवर्धमानम् आलक्ष्य तद् अस्त्रं भीमविक्रमम् 07,170.058c पाण्डुसैन्यम् ऋते भीमं सुमहद् भयम् आविशत् 07,170.059a ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले 07,170.059c अवारोहन् रथेभ्यश् च हस्त्यश्वेभ्यश् च सर्वशः 07,170.060a तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश् च्युतेषु च 07,170.060b*1406_01 उपरिष्टाद् भ्रमन् यत्र यत्र योधान् प्रपश्यति 07,170.060b*1406_02 गृहीतशस्त्रान् आरूढान् वाहनेषु महात्मसु 07,170.060b*1406_03 यत्र यत्र प्रयाति स्म क्रममाणं रणाजिरे 07,170.060b*1406_04 तत्र तत्र विमुक्तास् ताः सर्वे ऽदृश्यन्त संघशः 07,170.060b*1406_05 ततो ऽपश्यद् रणे भीमं गदाहस्तम् अरिंदमम् 07,170.060b*1406_06 असंभ्रान्तं समायान्तं द्रोणपुत्ररथं प्रति 07,170.060c तद् अस्त्रवीर्यं विपुलं भीममूर्धन्य् अथापतत् 07,170.061a हाहाकृतानि भूतानि पाण्डवाश् च विशेषतः 07,170.061c भीमसेनम् अपश्यन्त तेजसा संवृतं तदा 07,171.001 संजय उवाच 07,171.001a भीमसेनं समाकीर्णं दृष्ट्वास्त्रेण धनंजयः 07,171.001c तेजसः प्रतिघातार्थं वारुणेन समावृणोत् 07,171.002a नालक्षयत तं कश् चिद् वारुणास्त्रेण संवृतम् 07,171.002c अर्जुनस्य लघुत्वाच् च संवृतत्वाच् च तेजसः 07,171.003a साश्वसूतरथो भीमो द्रोणपुत्रास्त्रसंवृतः 07,171.003c अग्नाव् अग्निर् इव न्यस्तो ज्वालामाली सुदुर्दृशः 07,171.004a यथा रात्रिक्षये राजञ् ज्योतींष्य् अस्तगिरिं प्रति 07,171.004c समापेतुस् तथा बाणा भीमसेनरथं प्रति 07,171.004d*1407_01 तद् अस्त्रं वारुणं भक्ता नारायणसमुद्भवम् 07,171.004d*1407_02 प्रजज्वाल पुनर् भीमं संवृत्य तु रणाजिरे 07,171.005a स हि भीमो रथश् चास्य हयाः सूतश् च मारिष 07,171.005c संवृता द्रोणपुत्रेण पावकान्तर्गताभवन् 07,171.006a यथा दग्ध्वा जगत् कृत्स्नं समये सचराचरम् 07,171.006c गच्छेद् अग्निर् विभोर् आस्यं तथास्त्रं भीमम् आवृणोत् 07,171.007a सूर्यम् अग्निः प्रविष्टः स्याद् यथा चाग्निं दिवाकरः 07,171.007c तथा प्रविष्टं तत् तेजो न प्राज्ञायत किं चन 07,171.007d*1408_01 तद् अस्त्रं भीमहुंकाराद् अपयाति पुनः पुनः 07,171.007d*1408_02 पुनः पुनस् तम् आयाति हुंकारात् तं विमुञ्चति 07,171.007d*1408_03 ततो देवा सगन्धर्वा भीमं दृष्ट्वा सुविस्मिताः 07,171.008a विकीर्णम् अस्त्रं तद् दृष्ट्वा तथा भीमरथं प्रति 07,171.008c उदीर्यमाणं द्रौणिं च निष्प्रतिद्वंद्वम् आहवे 07,171.009a सर्वसैन्यानि पाण्डूनां न्यस्तशस्त्राण्य् अचेतसः 07,171.009c युधिष्ठिरपुरोगांश् च विमुखांस् तान् महारथान् 07,171.010a अर्जुनो वासुदेवश् च त्वरमाणौ महाद्युती 07,171.010c अवप्लुत्य रथाद् वीरौ भीमम् आद्रवतां ततः 07,171.011a ततस् तद् द्रोणपुत्रस्य तेजो ऽस्त्रबलसंभवम् 07,171.011c विगाह्य तौ सुबलिनौ माययाविशतां तदा 07,171.012a न्यस्तशस्त्रौ ततस् तौ तु नादहद् अस्त्रजो ऽनलः 07,171.012c वारुणास्त्रप्रयोगाच् च वीर्यवत्त्वाच् च कृष्णयोः 07,171.013a ततश् चकृषतुर् भीमं तस्य सर्वायुधानि च 07,171.013c नारायणास्त्रशान्त्यर्थं नरनारायणौ बलात् 07,171.013d*1409_01 पातयाम् आसतुः पुनर् भीमसेनं रणे बलात् 07,171.013d*1409_02 भीमं निरायुधं कृत्वा तदा कृष्णधनंजयौ 07,171.014a अपकृष्यमाणः कौन्तेयो नदत्य् एव महारथः 07,171.014c वर्धते चैव तद् घोरं द्रौणेर् अस्त्रं सुदुर्जयम् 07,171.015a तम् अब्रवीद् वासुदेवः किम् इदं पाण्डुनन्दन 07,171.015c वार्यमाणो ऽपि कौन्तेय यद् युद्धान् न निवर्तसे 07,171.016a यदि युद्धेन जेयाः स्युर् इमे कौरवनन्दनाः 07,171.016c वयम् अप्य् अत्र युध्येम तथा चेमे नरर्षभाः 07,171.017a रथेभ्यस् त्व् अवतीर्णास् तु सर्व एव स्म तावकाः 07,171.017c तस्मात् त्वम् अपि कौन्तेय रथात् तूर्णम् अपाक्रम 07,171.018a एवम् उक्त्वा ततः कृष्णो रथाद् भूमिम् अपातयत् 07,171.018c निःश्वसन्तं यथा नागं क्रोधसंरक्तलोचनम् 07,171.019a यदापकृष्टः स रथान् न्यासितश् चायुधं भुवि 07,171.019c ततो नारायणास्त्रं तत् प्रशान्तं शत्रुतापनम् 07,171.020a तस्मिन् प्रशान्ते विधिना तदा तेजसि दुःसहे 07,171.020c बभूवुर् विमलाः सर्वा दिशः प्रदिश एव च 07,171.021a प्रववुश् च शिवा वाताः प्रशान्ता मृगपक्षिणः 07,171.021c वाहनानि च हृष्टानि योधाश् च मनुजेश्वर 07,171.022a व्यपोढे च ततो घोरे तस्मिंस् तेजसि भारत 07,171.022c बभौ भीमो निशापाये धीमान् सूर्य इवोदितः 07,171.023a हतशेषं बलं तत्र पाण्डवानाम् अतिष्ठत 07,171.023c अस्त्रव्युपरमाद् धृष्टं तव पुत्रजिघांसया 07,171.024a व्यवस्थिते बले तस्मिन्न् अस्त्रे प्रतिहते तथा 07,171.024c दुर्योधनो महाराज द्रोणपुत्रम् अथाब्रवीत् 07,171.025a अश्वत्थामन् पुनः शीघ्रम् अस्त्रम् एतत् प्रयोजय 07,171.025c व्यवस्थिता हि पाञ्चालाः पुनर् एव जयैषिणः 07,171.026a अश्वत्थामा तथोक्तस् तु तव पुत्रेण मारिष 07,171.026c सुदीनम् अभिनिःश्वस्य राजानम् इदम् अब्रवीत् 07,171.027a नैतद् आवर्तते राजन्न् अस्त्रं द्विर् नोपपद्यते 07,171.027c आवर्तयन् निहन्त्य् एतत् प्रयोक्तारं न संशयः 07,171.028a एष चास्त्रप्रतीघातं वासुदेवः प्रयुक्तवान् 07,171.028b*1410_01 अस्त्रस्य तु ह्य् एष वेद मानुषेषु न विद्यते 07,171.028b*1410_02 परावरज्ञो लोकानां न तद् अस्ति न वेत्ति यत् 07,171.028b*1410_03 तद् एतद् अस्त्रं प्रशमं यातं कृष्णस्य मन्त्रिते 07,171.028c अन्यथा विहितः संख्ये वधः शत्रोर् जनाधिप 07,171.029a पराजयो वा मृत्युर् वा श्रेयो मृत्युर् न निर्जयः 07,171.029c निर्जिताश् चारयो ह्य् एते शस्त्रोत्सर्गान् मृतोपमाः 07,171.030 दुर्योधन उवाच 07,171.030a आचार्यपुत्र यद्य् एतद् द्विर् अस्त्रं न प्रयुज्यते 07,171.030c अन्यैर् गुरुघ्ना वध्यन्ताम् अस्त्रैर् अस्त्रविदां वर 07,171.031a त्वयि ह्य् अस्त्राणि दिव्यानि यथा स्युस् त्र्यम्बके तथा 07,171.031c इच्छतो न हि ते मुच्येत् क्रुद्धस्यापि पुरंदरः 07,171.031d*1411_01 घ्नतैतान् सुमहावीर्य शात्रवान् युद्धकोविद 07,171.032 धृतराष्ट्र उवाच 07,171.032a तस्मिन्न् अस्त्रे प्रतिहते द्रोणे चोपधिना हते 07,171.032c तथा दुर्योधनेनोक्तो द्रौणिः किम् अकरोत् पुनः 07,171.033a दृष्ट्वा पार्थांश् च संग्रामे युद्धाय समवस्थितान् 07,171.033c नारायणास्त्रनिर्मुक्तांश् चरतः पृतनामुखे 07,171.034 संजय उवाच 07,171.034a जानन् पितुः स निधनं सिंहलाङ्गूलकेतनः 07,171.034c सक्रोधो भयम् उत्सृज्य अभिदुद्राव पार्षतम् 07,171.035a अभिद्रुत्य च विंशत्या क्षुद्रकाणां नरर्षभः 07,171.035c पञ्चभिश् चातिवेगेन विव्याध पुरुषर्षभम् 07,171.036a धृष्टद्युम्नस् ततो राजञ् ज्वलन्तम् इव पावकम् 07,171.036b@022_0001 तम् आत्मभुजवेगेन विकर्षन्तं शरासनम् 07,171.036b@022_0002 तं तु दृष्ट्वा सुसंक्रुद्धं कालानलयमोपमम् 07,171.036b@022_0003 विमुञ्चन् विशिखांस् तूर्णं पार्षतो ऽभ्यद्रवद् रणे 07,171.036b@022_0004 तौ द्रौणिः क्रोधताम्राक्षो दिधिक्षन्न् इव तेजसा 07,171.036b@022_0005 छादयाम् आस बाणौघैर् धृष्टद्युम्नं समन्ततः 07,171.036b@022_0006 धृष्टद्युम्नो ऽपि संभ्रान्तः शरेणानतपर्वणा 07,171.036b@022_0007 प्रत्यविध्यत संक्रुद्धः पार्षतं प्रयतो बलात् 07,171.036b@022_0008 तस्य द्रौणिर् धनुश् छित्त्वा स्थूणेन परवीरहा 07,171.036b@022_0009 धृष्टद्युम्नं त्रिसप्तत्या विव्याध निशितैर् नदन् 07,171.036b@022_0010 तद् अपास्य धनुश् छिन्नं धृष्टद्युम्नः प्रतापवान् 07,171.036b@022_0011 अन्यत् कार्मुकम् आदाय सो ऽश्वत्थामानम् आर्दयत् 07,171.036b@022_0012 स तद् अप्य् अस्य संक्रुद्धश् चिच्छेद परमास्त्रवित् 07,171.036b@022_0013 तं चाप्य् अवाकिरद् बाणैर् धृष्टद्युम्नं परंतपः 07,171.036b@022_0014 ततः स पार्षतस् तूर्णं शक्तिं हेमपरिष्कृताम् 07,171.036b@022_0015 चिक्षेप परमक्रुद्धो ज्वलन्तीम् अशनीम् इव 07,171.036b@022_0016 ताम् आपतन्तीं सहसा व्यालीकाल इवाहवे 07,171.036b@022_0017 चिच्छेद सप्तधा राजञ् शरैः परमतेजनैः 07,171.036b@022_0018 तां निकृत्तां ततो दृष्ट्वा द्रौणिना पार्षतस् ततः 07,171.036b@022_0019 धनुर् अन्यत् समादाय समरे वेगवत्तरम् 07,171.036b@022_0020 ततो ऽविध्यत् सुतीक्ष्णाभ्यां शराभ्यां द्रौणिम् आहवे 07,171.036b@022_0021 ततो द्वाभ्यां सुतीक्ष्णाभ्यां भल्लाभ्यां तत्र कार्मुकम् 07,171.036b@022_0022 द्रौणिर् द्रुपदपुत्रस्य चिच्छेद प्रहसन्न् इव 07,171.036b@022_0023 तं च बाणैर् महातेजाः पुनर् अन्यैः समावृणोत् 07,171.036b@022_0024 साश्वसूतरथं तूर्णं छादयाम् आस संयुगे 07,171.036b@022_0025 तस्य चानुचरान् सर्वान् दीप्तास्त्रान् पार्श्वतः स्थितान् 07,171.036b@022_0026 व्यद्रावयत संक्रुद्धः शरैः संनतपर्वभिः 07,171.036b@022_0027 ब्रह्मदत्तं ततो बाणं धृष्टद्युम्नजिघांसया 07,171.036b@022_0028 द्रोणपुत्रः प्रचिक्षेप सात्यकिस् तद् द्विधाच्छिनत् 07,171.036b@022_0029 सात्यकिस् तु तम् आदाय राजपुत्रं शरार्दितम् 07,171.036b@022_0030 अष्टाभिर् निशितैर् बाणैर् अश्वत्थामानम् आर्दयत् 07,171.036b@022_0031 अशीत्या पुनर् आहत्य नानारूपैर् अमर्षणः 07,171.036b@022_0032 विव्याधास्य त्रिभिः सूतं चतुर्भिश् चतुरो हयान् 07,171.036b@022_0033 एवम् उक्त्वा शरैस् तीक्ष्णैः सात्यकिं तूर्णम् आवृणोत् 07,171.036b@022_0034 संरब्धः क्रोधताम्राक्षो द्रोणपुत्रः प्रतापवान् 07,171.036b@022_0035 सात्यकिस् तु ततः क्रुद्धः शरेणानतपर्वणा 07,171.036b@022_0036 द्रोणपुत्रं समाजघ्ने सर्वसैन्यस्य पश्यतः 07,171.036b@022_0037 ततो द्रौणिर् महाराज बाणैः संछाद्य सात्यकिम् 07,171.036b@022_0038 धनुः क्रोधपरीतात्मा चिच्छेदाशु महास्त्रवित् 07,171.036b@022_0039 ततः शक्तिं महाघोरां हेमदण्डाम् अयस्मयीम् 07,171.036b@022_0040 चिक्षेप सात्यकिस् तूर्णं द्रोणपुत्रजिघांसया 07,171.036b@022_0041 ताम् आपतन्तीं सहसा शक्रमुक्ताम् इवाशनिम् 07,171.036b@022_0042 अप्राप्ताम् एव चिच्छेद द्रौणिः सप्तभिर् आशुगैः 07,171.036b@022_0043 तां निकृत्तां शरैर् दृष्ट्वा द्रौणिना सायकैर् भृशम् 07,171.036b@022_0044 सो ऽन्यत् कार्मुकम् आदाय भारघ्नं वेगवत्तरम् 07,171.036b@022_0045 तद् विकृष्य महच् चापं सात्यकिः सात्वतां वरः 07,171.036b@022_0046 सायकैर् बहुभिस् तूर्णम् अश्वत्थामानम् आर्दयत् 07,171.036b@022_0047 ततो द्रौणिः सुसंरब्धः शरजालेन माधवम् 07,171.036b@022_0048 छादयाम् आस समरे सात्यकिं क्रोधमूर्छितः 07,171.036b@022_0049 तान्य् अस्य शरजालानि अन्तरिक्षे विशां पते 07,171.036b@022_0050 अप्राप्तान् एव चिच्छेद युयुधानो महारथः 07,171.036b@022_0051 ततः पूर्णायतोत्सृष्टैर् हेमपुङ्खैः शिलाशितैः 07,171.036b@022_0052 बाणैर् विव्याध सुदृढं द्रोणपुत्रम् अमर्षितः 07,171.036b@022_0053 तथा स विद्धः सुभृशं द्रोणपुत्रो ऽत्यमर्षणः 07,171.036b@022_0054 शैनेयं समरे क्रुद्धः प्रदहन्न् इव चक्षुषा 07,171.036b@022_0055 अवाकिरद् अमेयात्मा बाणवर्षैः समन्ततः 07,171.036b@022_0056 पर्वतं वारिधाराभिस् तपान्ते जलदो यथा 07,171.036c द्रोणपुत्रं त्रिषष्ट्या तु राजन् विव्याध पत्रिणाम् 07,171.037a सारथिं चास्य विंशत्या स्वर्णपुङ्खैः शिलाशितैः 07,171.037c हयांश् च चतुरो ऽविध्यच् चतुर्भिर् निशितैः शरैः 07,171.038a विद्ध्वा विद्ध्वानदद् द्रौणिः कम्पयन्न् इव मेदिनीम् 07,171.038c आददत् सर्वलोकस्य प्राणान् इव महारणे 07,171.039a पार्षतस् तु बली राजन् कृतास्त्रः कृतनिश्रमः 07,171.039c द्रौणिम् एवाभिदुद्राव कृत्वा मृत्युं निवर्तनम् 07,171.040a ततो बाणमयं वर्षं द्रोणपुत्रस्य मूर्धनि 07,171.040c अवासृजद् अमेयात्मा पाञ्चाल्यो रथिनां वरः 07,171.041a तं द्रौणिः समरे क्रुद्धश् छादयाम् आस पत्रिभिः 07,171.041c विव्याध चैनं दशभिः पितुर् वधम् अनुस्मरन् 07,171.042a द्वाभ्यां च सुविकृष्टाभ्यां क्षुराभ्यां ध्वजकार्मुके 07,171.042c छित्त्वा पाञ्चालराजस्य द्रौणिर् अन्यैः समार्दयत् 07,171.043a व्यश्वसूतरथं चैनं द्रौणिश् चक्रे महाहवे 07,171.043c तस्य चानुचरान् सर्वान् क्रुद्धः प्राच्छादयच् छरैः 07,171.044a प्रद्रुद्राव ततः सैन्यं पाञ्चालानां विशां पते 07,171.044c संभ्रान्तरूपम् आर्तं च शरवर्षपरिक्षतम् 07,171.045a दृष्ट्वा च विमुखान् योधान् धृष्टद्युम्नं च पीडितम् 07,171.045c शैनेयो ऽचोदयत् तूर्णं रणं द्रौणिरथं प्रति 07,171.046a अष्टभिर् निशितैश् चैव सो ऽश्वत्थामानम् आर्दयत् 07,171.046c विंशत्या पुनर् आहत्य नानारूपैर् अमर्षणम् 07,171.046e विव्याध च तथा सूतं चतुर्भिश् चतुरो हयान् 07,171.046f@023_0001 धनुर्ध्वजं च संयत्तैश् चिच्छेद कृतहस्तवत् 07,171.046f@023_0002 स साश्वं व्यधमच् चापि रथं हेमपरिष्कृतम् 07,171.046f@023_0003 हृदि विव्याध समरे त्रिंशता सायकैर् भृशम् 07,171.046f@023_0004 एवं स पीडितो राजन्न् अश्वत्थामा महाबलः 07,171.046f@023_0005 शरजालैः परिवृतः कर्तव्यं नान्वपद्यत 07,171.046f@023_0006 एवं गते गुरोः पुत्रे तव पुत्रो महारथः 07,171.046f@023_0007 कृपकर्णादिभिः सार्धं शरैः सात्वतम् आवृणोत् 07,171.046f@023_0008 दुर्योधनस् तु विंशत्या कृपः शारद्वतस् त्रिभिः 07,171.046f@023_0009 कृतवर्माथ दशभिः कर्णः पञ्चाशता शरैः 07,171.046f@023_0010 दुःशासनः शतेनैव वृषसेनश् च सप्तभिः 07,171.046f@023_0011 सात्यकिं विव्यधुस् तूर्णं समन्तान् निशितैः शरैः 07,171.046f@023_0012 ततः स सात्यकी राजन् सर्वान् एव महारथान् 07,171.046f@023_0013 विरथान् विमुखांश् चैव क्षणेनैवाकरोन् नृप 07,171.046f@023_0014 अश्वत्थामा तु संप्राप्य चेतनां भरतर्षभ 07,171.046f@023_0015 चिन्तयाम् आस दुःखार्तो निःश्वसंश् च पुनः पुनः 07,171.046f@023_0016 ततो रथान्तरं द्रौणिः समारुह्य परंतपः 07,171.046f@023_0017 सात्यकिं वारयाम् आस किरञ् शरशतान् बहून् 07,171.046f@023_0018 तम् आपतन्तं संप्रेक्ष्य भारद्वाजसुतं रणे 07,171.046f@023_0019 विरथं विमुखं चैव पुनश् चक्रे महारथः 07,171.046f@023_0020 ततस् ते पाण्डवा राजन् दृष्ट्वा सात्यकिविक्रमम् 07,171.046f@023_0021 शङ्खशब्दान् भृशं चक्रुः सिंहनादांश् च नेदिरे 07,171.046f@023_0022 एवं तं विरथं कृत्वा सात्यकिः सत्यविक्रमः 07,171.046f@023_0023 जघान वृषसेनस्य त्रिसाहस्रान् महारथान् 07,171.046f@023_0024 अयुतं दन्तिनां सार्धं कृपस्य निजघान सः 07,171.046f@023_0025 पञ्चायुतानि चाश्वानां शकुनेर् निजघान ह 07,171.046f@023_0026 ततो द्रौणिर् महाराज रथम् आरुह्य वीर्यवान् 07,171.046f@023_0027 सात्यकिं प्रति संक्रुद्धः प्रययौ तद्वधेप्सया 07,171.046f@023_0028 पुनस् तम् आगतं दृष्ट्वा शैनेयो निशितैः शरैः 07,171.046f@023_0029 अदारयत् क्रूरतरैः पुनः पुनर् अरिंदम 07,171.047a सो ऽतिविद्धो महेष्वासो नानालिङ्गैर् अमर्षणः 07,171.047c युयुधानेन वै द्रौणिः प्रहसन् वाक्यम् अब्रवीत् 07,171.048a शैनेयाभ्यवपत्तिं ते जानाम्य् आचार्यघातिनः 07,171.048c न त्व् एनं त्रास्यसि मया ग्रस्तम् आत्मानम् एव च 07,171.048d*1412_01 शपे ''त्मनाहं शैनेय सत्येन तपसा तथा 07,171.048d*1412_02 अहत्वा सर्वपाञ्चालान् यथा शान्तिम् अवाप्नुयाम् 07,171.048d*1412_03 यद् बलं पाण्डवेयानां वृष्णीनाम् अपि यद् बलम् 07,171.048d*1412_04 क्रियतां सर्वम् एवेह निहनिष्यामि सोमकान् 07,171.049a एवम् उक्त्वार्करश्म्याभं सुपर्वाणं शरोत्तमम् 07,171.049c व्यसृजत् सात्वते द्रौणिर् वज्रं वृत्रे यथा हरिः 07,171.050a स तं निर्भिद्य तेनास्तः सायकः सशरावरम् 07,171.050c विवेश वसुधां भित्त्वा श्वसन् बिलम् इवोरगः 07,171.051a स भिन्नकवचः शूरस् तोत्त्रार्दित इव द्विपः 07,171.051c विमुच्य सशरं चापं भूरिव्रणपरिस्रवः 07,171.052a सीदन् रुधिरसिक्तश् च रथोपस्थ उपाविशत् 07,171.052c सूतेनापहृतस् तूर्णं द्रोणपुत्राद् रथान्तरम् 07,171.053a अथान्येन सुपुङ्खेन शरेण नतपर्वणा 07,171.053c आजघान भ्रुवोर् मध्ये धृष्टद्युम्नं परंतपः 07,171.054a स पूर्वम् अतिविद्धश् च भृशं पश्चाच् च पीडितः 07,171.054c ससाद युधि पाञ्चाल्यो व्यपाश्रयत च ध्वजम् 07,171.055a तं मत्तम् इव सिंहेन राजन् कुञ्जरम् अर्दितम् 07,171.055c जवेनाभ्यद्रवञ् शूराः पञ्च पाण्डवतो रथाः 07,171.056a किरीटी भीमसेनश् च वृद्धक्षत्रश् च पौरवः 07,171.056c युवराजश् च चेदीनां मालवश् च सुदर्शनः 07,171.056d*1413_01 एते हाहाकृताः सर्वे प्रगृहीतशरासनाः 07,171.056d*1413_02 वीरं द्रौणायनिं वीराः सर्वतः पर्यवारयन् 07,171.056d*1413_03 ते विंशतिपदे यत्ता गुरुपुत्रम् अमर्षणम् 07,171.056e पञ्चभिः पञ्चभिर् बाणैर् अभ्यघ्नन् सर्वतः समम् 07,171.057a आशीविषाभैर् विंशद्भिः पञ्चभिश् चापि tठशरैः 07,171.057c चिच्छेद युगपद् द्रौणिः पञ्चविंशतिसायकान् 07,171.058a सप्तभिश् च शितैर् बाणैः पौरवं द्रौणिर् आर्दयत् 07,171.058c मालवं त्रिभिर् एकेन पार्थं षड्भिर् वृकोदरम् 07,171.059a ततस् ते विव्यधुः सर्वे द्रौणिं राजन् महारथाः 07,171.059c युगपच् च पृथक् चैव रुक्मपुङ्खैः शिलाशितैः 07,171.060a युवराजस् तु विंशत्या द्रौणिं विव्याध पत्रिणाम् 07,171.060b*1414_01 ततस् तान् अर्दयन् सर्वान् द्रौणिर् युगपद् एव हि 07,171.060c पार्थश् च पुनर् अष्टाभिस् तथा सर्वे त्रिभिस् त्रिभिः 07,171.061a ततो ऽर्जुनं षड्भिर् अथाजघान; द्रौणायनिर् दशभिर् वासुदेवम् 07,171.061c भीमं दशार्धैर् युवराजं चतुर्भिर्; द्वाभ्यां छित्त्वा कार्मुकं च ध्वजं च 07,171.061c*1415_01 द्वाभ्यां द्वाभ्यां मालवपौरवौ च 07,171.061c*1415_02 सूतं विद्ध्वा भीमसेनस्य षड्भिः 07,171.061e पुनः पार्थं शरवर्षेण विद्ध्वा; द्रौणिर् घोरं सिंहनादं ननाद 07,171.062a तस्यास्यतः सुनिशितान् पीतधारान्; द्रौणेः शरान् पृष्ठतश् चाग्रतश् च 07,171.062c धरा वियद् द्यौः प्रदिशो दिशश् च; छन्ना बाणैर् अभवन् घोररूपैः 07,171.063a आसीनस्य स्वरथं तूग्रतेजाः; सुदर्शनस्येन्द्रकेतुप्रकाशौ 07,171.063c भुजौ शिरश् चेन्द्रसमानवीर्यस्; त्रिभिः शरैर् युगपत् संचकर्त 07,171.064a स पौरवं रथशक्त्या निहत्य; छित्त्वा रथं तिलशश् चापि बाणैः 07,171.064c छित्त्वास्य बाहू वरचन्दनाक्तौ; भल्लेन कायाच् छिर उच्चकर्त 07,171.065a युवानम् इन्दीवरदामवर्णं; चेदिप्रियं युवराजं प्रहस्य 07,171.065c बाणैस् त्वराव्ठज्वलिताग्निकल्पैर्; विद्ध्वा प्रादान् मृत्यवे साश्वसूतम् 07,171.065d@024_0001 मालवं पौरवं चैव युवराजं च चेदिपम् 07,171.065d@024_0002 दृष्ट्वा समक्षं निहतं द्रोणपुत्रेण पाण्डवः 07,171.065d@024_0003 भीमसेनो महाबाहुः क्रोधम् आहारयत् परम् 07,171.065d@024_0004 ततः शरशतैस् तीक्ष्णैः संक्रुद्धाशीविषोपमैः 07,171.065d@024_0005 छादयाम् आस समरे द्रोणपुत्रं परंतपः 07,171.065d@024_0006 ततो द्रौणिर् महातेजाः शरवर्षं निहत्य तम् 07,171.065d@024_0007 विव्याध निशितैर् बाणैर् भीमसेनम् अमर्षणः 07,171.065d@024_0008 ततो भीमो महाबाहुर् द्रौणेर् युधि महाबलः 07,171.065d@024_0009 क्षुरप्रेण धनुश् छित्त्वा द्रौणिं विव्याध पत्रिणा 07,171.065d@024_0010 तद् अपास्य धनुश् छिन्नं द्रोणपुत्रो महामनाः 07,171.065d@024_0011 अन्यत् कार्मुकम् आदाय भीमं विव्याध पत्रिभिः 07,171.065d@024_0012 तौ द्रौणिभीमौ समरे पराक्रान्तौ महाबलौ 07,171.065d@024_0013 अवर्षतां शरवर्षं वृष्टिमन्ताव् इवाम्बुदौ 07,171.065d@024_0014 भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः 07,171.065d@024_0015 द्रौणिं संछादयाम् आसुर् घनौघा इव भास्करम् 07,171.065d@024_0016 तथैव द्रौणिनिर्मुक्तैर् भीमः संनतपर्वभिः 07,171.065d@024_0017 अवाकीर्यत स क्षिप्रं शरैः शतसहस्रशः 07,171.065d@024_0018 स छाद्यमानः समरे द्रौणिना रणशालिना 07,171.065d@024_0019 न विव्यथे महाराज तद् अद्भुतम् इवाभवत् 07,171.065d@024_0020 ततो भीमो महाबाहुः कार्तस्वरविभूषितान् 07,171.065d@024_0021 नाराचान् दश संप्रैषीद् यमदण्डनिभ्ठशितान् 07,171.065d@024_0022 ते जत्रुदेशम् आसाद्य द्रोणपुत्रस्य मारिष 07,171.065d@024_0023 निर्भिद्य विविशुस् तूर्णं वल्मीकम् इव पन्नगाः 07,171.065d@024_0024 सो ऽतिविद्धो भृशं द्रौणिः पाण्डवेन महात्मना 07,171.065d@024_0025 ध्वजयष्टिं समाश्रित्य न्यमीलयत लोचने 07,171.065d@024_0026 स मुहूर्तात् पुनः संज्ञां लब्ध्वा द्रौणिर् नराधिप 07,171.065d@024_0027 क्रोधं परमम् आतस्थौ समरे रुधिरोक्षितः 07,171.065d@024_0028 दृढं सो ऽभिहतस् तेन पाण्डवेन महात्मना 07,171.065d@024_0029 वेगं चक्रे महाबाहुर् भीमसेनरथं प्रति 07,171.065d@024_0030 तत आकर्णपूर्णानां शराणां तिग्मतेजसाम् 07,171.065d@024_0031 शतम् आशीविषाभानां प्रेषयाम् आस भारत 07,171.065d@024_0032 भीमो ऽपि समरश्लाघी तस्य वीर्यम् अचिन्तयत् 07,171.065d@024_0033 तूर्णं प्रासृजद् उग्राणि शरवर्षाणि पाण्डवः 07,171.065d@024_0034 ततो द्रौणिर् महाराज छित्त्वास्य विशिखैर् धनुः 07,171.065d@024_0035 आजघानोरसि क्रुद्धः पाण्डवं निशितैः शरैः 07,171.065d@024_0036 ततो ऽन्यद् धनुर् आदाय भीमसेनो ऽत्यमर्षणः 07,171.065d@024_0037 विव्याध निशितैर् बाणैर् द्रौणिं पञ्चभिर् आहवे 07,171.065d@024_0038 जीमूताव् इव घर्मान्ते तौ शरौघप्रवर्षिणौ 07,171.065d@024_0039 अन्योन्यक्रोधताम्राक्षौ छादयाम् आसतुर् युधि 07,171.065d@024_0040 तलशब्दैस् ततो घोरैस् त्रासयन्तौ परस्परम् 07,171.065d@024_0041 अयुध्येतां सुसंरब्धौ कृतप्रतिकृतैषिणौ 07,171.065d@024_0042 ततो विस्फार्य सुमहच् चापं रुक्मविभूषितम् 07,171.065d@024_0043 भीमं प्रैक्षत स द्रौणिः शरान् अस्यन्तम् अन्तिकात् 07,171.065d@024_0044 शरद्य् अहर्मध्यगतो दीप्तार्चिर् इव भास्करः 07,171.065d@024_0045 आददानस्य विशिखान् संदधानस्य चाशुगान् 07,171.065d@024_0046 विकर्षतो मुञ्चतश् च नान्तरं ददृशुर् जनाः 07,171.065d@024_0047 अलातचक्रप्रतिमं तस्य मण्डलम् आयुधम् 07,171.065d@024_0048 द्रौणेर् आसीन् महाराज बाणान् विसृजतस् तदा 07,171.065d@024_0049 धनुश् च्युताः शरास् तस्य शतशो ऽथ सहस्रशः 07,171.065d@024_0050 आकाशे प्रत्यदृश्यन्त शलभानाम् इवायतीः 07,171.065d@024_0051 ते तु द्रौणिधनुर्मुक्ताः शरा हेमविभूषिताः 07,171.065d@024_0052 अजस्रम् अन्वकीर्यन्त घोरा भीमरथं प्रति 07,171.065d@024_0053 तत्राद्भुतम् अपश्याम भीमसेनस्य विक्रमम् 07,171.065d@024_0054 बलं वीर्यं प्रभावं च व्यवसायं च भारत 07,171.065d@024_0055 तां स मेघाद् इवोद्भूतां बाणवृष्टिं समन्ततः 07,171.065d@024_0056 जलवृष्टिं महाघोरां तपान्त इव चिन्तयन् 07,171.065d@024_0057 द्रोणपुत्रवधप्रेप्सुर् भीमो भीमपराक्रमः 07,171.065d@024_0058 अमुञ्चच् छरवर्षाणि प्रावृषीव बलाहकः 07,171.065d@024_0059 तद् रुक्मपृष्ठं भीमस्य धनुर् घोरं महद् रणे 07,171.065d@024_0060 विकृष्यमाणं विबभौ शक्रचापम् इवापरम् 07,171.065d@024_0061 तस्माच् छराः प्रादुर् आसञ् शतशो ऽथ सहस्रशः 07,171.065d@024_0062 संछादयन्तः समरे द्रौणिम् आहवशोभिनम् 07,171.065d@024_0063 तयोर् विसृजतोर् एवं शरजालानि मारिष 07,171.065d@024_0064 वायुर् अप्यन्तरा राजन् नाशक्नोत् प्रतिसर्पितुम् 07,171.065d@024_0065 तथा द्रौणिर् महाराज शरान् हेमविभूषितान् 07,171.065d@024_0066 तैलधौतान् प्रसन्नाग्रान् प्राहिणोद् वधकाङ्क्षया 07,171.065d@024_0067 तान् अन्तरिक्षे विशिखैस् त्रिधैकैकम् अशातयत् 07,171.065d@024_0068 विशेषयन् द्रोणसुतं तिष्ठ तिष्ठेति चाब्रवीत् 07,171.065d@024_0069 पुनश् च शरवर्षाणि घोराण्य् उग्राणि पाण्डवः 07,171.065d@024_0070 व्यसृजद् बलवान् क्रुद्धो द्रोणपुत्रवधेप्सया 07,171.065d@024_0071 ततो ऽस्त्रमायया तूर्णं शरवृष्टिं निवार्य ताम् 07,171.065d@024_0072 धनुश् चिच्छेद भीमस्य द्रोणपुत्रो महास्त्रवित् 07,171.065d@024_0073 शरैश् चैनं सुबहुभिः क्रुद्धः संख्ये पराभिनत् 07,171.065d@024_0074 स छिन्नधन्वा बलवान् रथशक्तिं सुदारुणाम् 07,171.065d@024_0075 वेगेनाविध्य चिक्षेप द्रोणपुत्ररथं प्रति 07,171.065d@024_0076 ताम् आपतन्तीं सहसा महोल्काभां शितैः शरैः 07,171.065d@024_0077 चिच्छेद समरे द्रौणिर् दर्शयन् पाणिलाघवम् 07,171.065d@024_0078 एतस्मिन्न् अन्तरे भीमो दृढम् आदाय कार्मुकम् 07,171.065d@024_0079 द्रौणिं विव्याध विशिखैः स्मयमानो वृकोदरः 07,171.065d@024_0080 ततो द्रौणिर् महाराज भीमसेनस्य सारथिम् 07,171.065d@024_0081 ललाटे दारयाम् आस शरेणानतपर्वणा 07,171.065d@024_0082 सो ऽतिविद्धो बलवता द्रोणपुत्रेण सारथिः 07,171.065d@024_0083 व्यामोहम् अगमद् राजन् रश्मीन् उत्सृज्य वाजिनाम् 07,171.065d@024_0084 ततो ऽश्वाः प्राद्रवंस् तूर्णं मोहिते रथसारथौ 07,171.065d@024_0085 भीमसेनस्य राजेन्द्र पश्यतां सर्वधन्विनाम् 07,171.065d@024_0086 तं दृष्ट्वा प्रद्रुतैर् अश्वैर् अपकृष्टं रणाजिरात् 07,171.066a तान् निहत्य रणे वीरो द्रोणपुत्रो युधां पतिः 07,171.066c दध्मौ प्रमुदितः शङ्खं बृहन्तम् अपराजितः 07,171.067a ततः सर्वे च पाञ्चाला भीमसेनश् च पाण्डवः 07,171.067b*1416_01 पाञ्चालास् तु ततः सर्वे द्रोणपुत्रशरार्दिताः 07,171.067c धृष्टद्युम्नरथं भीतास् त्यक्त्वा संप्राद्रवन् दिशः 07,171.068a तान् प्रभग्नांस् तथा द्रौणिः पृष्ठतो विकिरञ् शरैः 07,171.068c अभ्यवर्तत वेगेन कालवत् पाण्डुवाहिनीम् 07,171.069a ते वध्यमानाः समरे द्रोणपुत्रेण क्षत्रियाः 07,171.069c द्रोणपुत्रं भयाद् राजन् दिक्षु सर्वासु मेनिरे 07,172.001 संजय उवाच 07,172.001*1417_01 तान् दृष्ट्वा द्रवतः शूरान् बीभत्सुर् अपराजितः 07,172.001*1417_02 मत्स्यैश् च सोमकैश् चैव सहितो* *m अभ्ययात् 07,172.001a तत् प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनंजयः 07,172.001c न्यवारयद् अमेयात्मा द्रोणपुत्रवधेप्सया 07,172.002a ततस् ते सैनिका राजन् नैव तत्रावतस्थिरे 07,172.002c संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च 07,172.003a एक एव तु बीभत्सुः सोमकावयवैः सह 07,172.003c मत्स्यैर् अन्यैश् च संधाय कौरवैः संन्यवर्तत 07,172.004a ततो द्रुतम् अतिक्रम्य सिंहलाङ्गूलकेतनम् 07,172.004c सव्यसाची महेष्वासम् अश्वत्थामानम् अब्रवीत् 07,172.005a या शक्तिर् यच् च ते वीर्यं यज् ज्ञानं यच् च पौरुषम् 07,172.005c धार्तराष्ट्रेषु या प्रीतिः प्रद्वेषो ऽस्मासु यश् च ते 07,172.005e यच् च भूयो ऽस्ति तेजस् तत् परमं मम दर्शय 07,172.006a स एव द्रोणहन्ता ते दर्पं भेत्स्यति पार्षतः 07,172.006c कालानलसमप्रख्यो द्विषताम् अन्तको युधि 07,172.006e समासादय पाञ्चाल्यं मां चापि सहकेशवम् 07,172.006f*1418_01 दर्पं नाशयितास्म्य् अद्य तवोद्वृत्तस्य संयुगे 07,172.007 धृतराष्ट्र उवाच 07,172.007a आचार्यपुत्रो मानार्हो बलवांश् चापि संजय 07,172.007c प्रीतिर् धनंजये चास्य प्रियश् चापि स वासवेः 07,172.008a न भूतपूर्वं बीभत्सोर् वाक्यं परुषम् ईदृशम् 07,172.008c अथ कस्मात् स कौन्तेयः सखायं रूक्षम् अब्रवीत् 07,172.009 संजय उवाच 07,172.009a युवराजे हते चैव वृद्धक्षत्रे च पौरवे 07,172.009c इष्वस्त्रविधिसंपन्ने मालवे च सुदर्शने 07,172.010a धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते 07,172.010c युधिष्ठिरस्य तैर् वाक्यैर् मर्मण्य् अपि च घट्टिते 07,172.011a अन्तर्भेदे च संजाते दुःखं संस्मृत्य च प्रभो 07,172.011c अभूतपूर्वो बीभत्सोर् दुःखान् मन्युर् अजायत 07,172.012a तस्माद् अनर्हम् अश्लीलम् अप्रियं द्रौणिम् उक्तवान् 07,172.012c मान्यम् आचार्यतनयं रूक्षं कापुरुषो यथा 07,172.013a एवम् उक्तः श्वसन् क्रोधान् महेष्वासतमो नृप 07,172.013c पार्थेन परुषं वाक्यं सर्वमर्मघ्नया गिरा 07,172.013e द्रौणिश् चुकोप पार्थाय कृष्णाय च विशेषतः 07,172.014a स तु यत्तो रथे स्थित्वा वार्य् उपस्पृश्य वीर्यवान् 07,172.014c देवैर् अपि सुदुर्धर्षम् अस्त्रम् आग्नेयम् आददे 07,172.015a दृश्यादृश्यान् अरिगणान् उद्दिश्याचार्यनन्दनः 07,172.015c सो ऽभिमन्त्र्य शरं दीप्तं विधूमम् इव पावकम् 07,172.015e सर्वतः क्रोधम् आविश्य चिक्षेप परवीरहा 07,172.016a ततस् तुमुलम् आकाशे शरवर्षम् अजायत 07,172.016b*1419_01 पावकार्चिः परीतं तत् पार्थम् एवाभिपुप्लुवे 07,172.016b*1419_02 उल्काश् च गगनात् पेतुर् दिशश् च न चकाशिरे 07,172.016b*1419_03 तमश् च सहसा रौद्रं चमूम् अवततार ताम् 07,172.016b*1419_04 रक्षांसि च पिशाचाश् च विनेदुर् अभिसंगताः 07,172.016c ववुश् च शिशिरा वाताः सूर्यो नैव तताप च 07,172.017a चुक्रुशुर् दानवाश् चापि दिक्षु सर्वासु भैरवम् 07,172.017c रुधिरं चापि वर्षन्तो विनेदुस् तोयदाम्बरे 07,172.018a पक्षिणः पशवो गावो मुनयश् चापि सुव्रताः 07,172.018c परमं प्रयतात्मानो न शान्तिम् उपलेभिरे 07,172.019a भ्रान्तसर्वमहाभूतम् आवर्जितदिवाकरम् 07,172.019c त्रैलोक्यम् अभिसंतप्तं ज्वराविष्टम् इवातुरम् 07,172.020a शरतेजो ऽभिसंतप्ता नागा भूमिशयास् तथा 07,172.020c निःश्वसन्तः समुत्पेतुस् तेजो घोरं मुमुक्षवः 07,172.021a जलजानि च सत्त्वानि दह्यमानानि भारत 07,172.021c न शान्तिम् उपजग्मुर् हि तप्यमानैर् जलाशयैः 07,172.022a दिशः खं प्रदिशश् चैव भुवं च शरवृष्टयः 07,172.022c उच्चावचा निपेतुर् वै गरुडानिलरंहसः 07,172.023a तैः शरैर् द्रोणपुत्रस्य वज्रवेगसमाहितैः 07,172.023c प्रदग्धाः शत्रवः पेतुर् अग्निदग्धा इव द्रुमाः 07,172.023d*1420_01 कृष्णार्जुनौ हताव् अद्य द्रोणपुत्रस्य मायया 07,172.023d*1420_02 इति स्म सर्वे यो[? -र्वयो]धानां मतम् आसीत् तदानघ 07,172.024a दह्यमाना महानागाः पेतुर् उर्व्यां समन्ततः 07,172.024c नदन्तो भैरवान् नाद्ठजलदोपमनिस्वनान् 07,172.025a अपरे प्रद्रुतास् तत्र दह्यमाना महागजाः 07,172.025c त्रेसुस् तथापरे घोरे वने दावाग्निसंवृताः 07,172.026a द्रुमाणां शिखराणीव दावदग्धानि मारिष 07,172.026c अश्ववृन्दान्य् अदृश्यन्त रथवृन्दानि चाभिभो 07,172.026e अपतन्त रथौघाश् च तत्र तत्र सहस्रशः 07,172.027a तत् सैन्यं भगवान् अग्निर् ददाह युधि भारत 07,172.027c युगान्ते सर्वभूतानि संवर्तक इवानलः 07,172.028a दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे 07,172.028c प्रहृष्टास् तावका राजन् सिंहनादान् विनेदिरे 07,172.029a ततस् तूर्यसहस्राणि नानालिङ्गानि भारत 07,172.029c तूर्णम् आजघ्निरे हृष्टास् तावका जितकाशिनः 07,172.029d*1421_01 हाहाकारे ततः सैन्ये पाण्डवेयेषु भारत 07,172.029d*1421_02 रथसंघाश् च दह्यन्त हयानां प्रयुतानि च 07,172.029d*1421_03 तथा हयानां वृन्दानि पत्तयश् चाप्य् अनल्पकाः 07,172.029d*1421_04 गुरुपुत्रास्त्रवृर्ध्यत[?द्ध्यर्थ]m एकज्वालम् अभूद् बलम् 07,172.029d*1421_05 वस्त्रैर् आभरणैश् छन्नैः केतुभिश् चोद्धतानलैः 07,172.029d*1421_06 धावमानैश् च पुरुषैर् देहबद्धैर् इवाग्निभिः 07,172.029d*1421_07 नादह्यमानः पाण्डूनां कश् चित् सैन्ये व्यदृश्यत 07,172.029d*1421_08 उदीर्णं द्रोणपुत्रं च दृष्ट्वा पार्थः परंतपः 07,172.029d*1421_09 गाण्डीवं ज्यां च बाणांश् च सो ऽनुमन्त्र्य महाबलः 07,172.029d*1421_10 ससर्ज प्र[?र्जाप्र]तिमं दिव्यम् अस्त्रं ब्राह्मम् अतित्वरम् 07,172.030a कृत्स्ना ह्य् अक्षौहिणी राजन् सव्यसाची च पाण्डवः 07,172.030c तमसा संवृते लोके नादृश्यत महाहवे 07,172.031a नैव नस् तादृशं राजन् दृष्टपूर्वं न च श्रुतम् 07,172.031c यादृशं द्रोणपुत्रेण सृष्टम् अस्त्रम् अमर्षिणा 07,172.032a अर्जुनस् तु महाराज ब्राह्मम् अस्त्रम् उदैरयत् 07,172.032c सर्वास्त्रप्रतिघाताय विहितं पद्मयोनिना 07,172.033a ततो मुहूर्ताद् इव तत् तमो व्युपशशाम ह 07,172.033c प्रववौ चानिलः शीतो दिशश् च विमलाभवन् 07,172.034a तत्राद्भुतम् अपश्याम कृत्स्नाम् अक्षौहिणीं हताम् 07,172.034c अनभिज्ञेयरूपां च प्रदग्धाम् अस्त्रमायया 07,172.035a ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ 07,172.035c सहितौ संप्रदृश्येतां नभसीव तमोनुदौ 07,172.035d*1422_01 ततो गाण्डीवधन्वा च केशवश् चाक्षताव् उभौ 07,172.036a सपताकध्वजहयः सानुकर्षवरायुधः 07,172.036c प्रबभौ स रथो मुक्तस् तावकानां भयंकरः 07,172.037a ततः किलकिलाशब्दः शङ्खभेरीरवैः सह 07,172.037c पाण्डवानां प्रहृष्टानां क्षणेन समजायत 07,172.037d*1423_01 पाण्डवान् मुदितान् दृष्ट्वा सर्वान् एव स्वसैनिकान् 07,172.037d*1423_02 दुर्योधनपुरोगास् तु कौरव्या व्यथिताभवन् 07,172.037d*1423_03 इत्थं द्रौणिमहेष्वासं पार्थम् अप्रतिमं रणे 07,172.037d*1423_04 युद्धायोदीर्णमनसम् अप्रधृष्यं सुरैर् अपि 07,172.037d*1423_05 आवृण्वानं दिशः सर्वा बाणजालैः समन्ततः 07,172.037d*1423_06 दृष्ट्वा गाण्डीवनिर्मुक्तैः शरैर् आशीविषोपमैः 07,172.037d*1423_07 आदित्यम् इव दुष्प्रेक्ष्यं दहन्तम् अहितान् रणे 07,172.038a हताव् इति तयोर् आसीत् सेनयोर् उभयोर् मतिः 07,172.038c तरसाभ्यागतौ दृष्ट्वा विमुक्तौ केशवार्जुनौ 07,172.039a ताव् अक्षतौ प्रमुदितौ दध्मतुर् वारिजोत्तमौ 07,172.039c दृष्ट्वा प्रमुदितान् पार्थांस् त्वदीया व्यथिताभवन् 07,172.040a विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः 07,172.040c मुहूर्तं चिन्तयाम् आस किं त्व् एतद् इति मारिष 07,172.041a चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः 07,172.041c निःश्वसन् दीर्घम् उष्णं च विमनाश् चाभवत् तदा 07,172.042a ततो द्रौणिर् धनुर् न्यस्य रथात् प्रस्कन्द्य वेगितः 07,172.042c धिग् धिक् सर्वम् इदं मिथ्येत्य् उक्त्वा संप्राद्रवद् रणात् 07,172.043a ततः स्निग्धाम्बुदाभासं वेदव्यासम् अकल्मषम् 07,172.043c आवासं च सरस्वत्याः स वै व्यासं ददर्श ह 07,172.044a तं द्रौणिर् अग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वह 07,172.044c सन्नकण्ठो ऽब्रवीद् वाक्यम् अभिवाद्य सुदीनवत् 07,172.045a भो भो माया यदृच्छा वा न विद्मः किम् इदं भवेत् 07,172.045b*1424_01 पृच्छामि त्वाम् अहं तात संदेहं तं वदस्व मे 07,172.045c अस्त्रं त्व् इदं कथं मिथ्या मम कश् च व्यतिक्रमः 07,172.046a अधरोत्तरम् एतद् वा लोकानां वा पराभवः 07,172.046c यद् इमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः 07,172.047a नासुरामरगन्धर्वा न पिशाचा न राक्षसाः 07,172.047c न सर्पयक्षपतगा न मनुष्याः कथं चन 07,172.048a उत्सहन्ते ऽन्यथा कर्तुम् एतद् अस्त्रं मयेरितम् 07,172.048c तद् इदं केवलं हत्वा युक्ताम् अक्षौहिणीं ज्वलत् 07,172.048d*1425_01 सर्वघाति मया मुक्तम् अस्त्रं परमदारुणम् 07,172.049a केनेमौ मर्त्यधर्माणौ नावधीत् केशवार्जुनौ 07,172.049c एतत् प्रब्रूहि भगवन् मया पृष्टो यथातथम् 07,172.049d*1426_01 श्रोतुम् इच्छामि तत्त्वेन सर्वम् एतन् महामुने 07,172.049d*1427_00 संजय उवाच 07,172.049d*1427_01 ततः समाययौ व्यासो दृष्ट्वास्त्रं समुदीरितम् 07,172.049d*1427_02 तं प्राप्तं पूजयित्वा तु द्रौणिः पप्रच्छ संशयम् 07,172.049d*1427_03 यन् निमित्तं महास्त्रेण न दग्धौ केशवार्जुनौ 07,172.049d*1427_04 केनोपायेन निर्मुक्तौ तन् मे त्वं ब्रूहि तत्त्वतः 07,172.050 व्यास उवाच 07,172.050a महान्तम् एतम् अर्थं मां यं त्वं पृच्छसि विस्मयात् 07,172.050c तत् प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु 07,172.051a यो ऽसौ नारायणो नाम पूर्वेषाम् अपि पूर्वजः 07,172.051b*1428_01 आदिदेवो जगन्नाथो लोककर्ता स्वयं प्रभुः 07,172.051b*1428_02 आद्यः सर्वस्य लोकस्य अनादिनिधनो ऽच्युतः 07,172.051b*1428_03 व्याकुर्वते यस्य तत्त्वं श्रुतयो मुनयश् च ह 07,172.051b*1428_04 अतो ऽजय्यः सर्वभूतैर् मनसापि जगत्पतिः 07,172.051b*1428_05 तस्माद् इमं जेतुकामो अज्ञानतमसा वृतः 07,172.051b*1428_06 मा शुचः पुरुषव्याघ्र विद्धि तद्वद् इहार्जुनम् 07,172.051b*1428_07 तस्य शक्तिर् असौ पार्थस् तस्माच् छोकम् इमं त्यज 07,172.051b*1428_08 विश्वेश्वरो ऽथ लोकादिः परमात्मा ह्य् अधोक्षजः 07,172.051b*1428_09 सहस्रसंमिताद् अंशाद् एकांशो ऽयम् अजायत 07,172.051b*1428_10 देवानां हितकामार्थं लोकानां चैव सत्तम 07,172.051c अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत् 07,172.052a स तपस् तीव्रम् आतस्थे मैनाकं गिरिम् आस्थितः 07,172.052c ऊर्ध्वबाहुर् महातेजा ज्वलनादित्यसंनिभः 07,172.053a षष्टिं वर्षसहस्राणि तावन्त्य् एव शतानि च 07,172.053c अशोषयत् तदात्मानं वायुभक्षो ऽम्बुजेक्षणः 07,172.054a अथापरं तपस् तप्त्वा द्विस् ततो ऽन्यत् पुनर् महत् 07,172.054c द्यावापृथिव्योर् विवरं तेजसा समपूरयत् 07,172.055a स तेन तपसा तात ब्रह्मभूतो यदाभवत् 07,172.055c ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम् 07,172.056a ददर्श भृशदुर्दर्शं सर्वदेवैर् अपीश्वरम् 07,172.056c अणीयसाम् अणीयांसं बृहद्भ्यश् च बृहत्तरम् 07,172.056d*1429_01 अस्तावीत् समनुध्यायन् महादेवं बृहत्तरम् 07,172.057a रुद्रम् ईशानम् ऋषभं चेकितानम् अजं परम् 07,172.057a*1430_01 **** **** हरं शंभुं कपर्दिनम् 07,172.057c गच्छतस् तिष्ठतो वापि सर्वभूतहृदि स्थितम् 07,172.058a दुर्वारणं दुर्दृशं तिग्ममन्युं; महात्मानं सर्वहरं प्रचेतसम् 07,172.058c दिव्यं चापम् इषुधी चाददानं; हिरण्यवर्माणम् अनन्तवीर्यम् 07,172.058c*1431_01 दुर्वारणं सुदुर्धर्षं दुर्निरीक्ष्यं दुरासदम् 07,172.058c*1431_02 अतिमन्युं महात्मानं सर्वभूतप्रचेतसम् 07,172.058c*1431_03 तं देवदेवं परमाणुम् ईड्यं 07,172.058c*1431_04 संख्ये दिव्याविषुधी आददानम् 07,172.059a पिनाकिनं वज्रिणं दीप्तशूलं; परश्वधिं गदिनं स्वायतासिम् 07,172.059c सुभ्रुं जटामण्डलचन्द्रमौलिं; व्याघ्राजिनं परिघं दण्डपाणिम् 07,172.060a शुभाङ्गदं नागयज्ञोपवीतिं; विश्वैर् गणैः शोभितं भूतसंघैः 07,172.060c एकीभूतं तपसां संनिधानं; वयोतिगैः सुष्टुतम् इष्टवाग्भिः 07,172.061a जलं दिवं खं क्षितिं चन्द्रसूर्यौ; तथा वाय्वग्नी प्रतिमानं जगच् च 07,172.061c नालं द्रष्टुं यमजं भिन्नवृत्ता; ब्रह्मद्विषघ्नम् अमृतस्य योनिम् 07,172.061c*1432_01 ये चानृता नास्तिकाः पापशीलाः 07,172.062a यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः; क्षीणे पापे मनसा ये विशोकाः 07,172.062c स तन्निष्ठस् तपसा धर्मम् ईड्यं; तद्भक्त्या वै विश्वरूपं ददर्श 07,172.062c*1433_01 नारायणो देवम् एवप्रभावम् 07,172.062e दृष्ट्वा चैनं वाङ्मनोबुद्धिदेहैः; संहृष्टात्मा मुमुदे देवदेवम् 07,172.063a अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम् 07,172.063c ततो नारायणो दृष्ट्वा ववन्दे विश्वसंभवम् 07,172.064a वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम् 07,172.064b*1434_01 क्रीडमानं महात्मानं भूतसंघगणैर् वृतम् 07,172.064c अजम् ईशानम् अव्यग्रं कारणात्मानम् अच्युतम् 07,172.065a अभिवाद्याथ रुद्राय सद्यो ऽन्धकनिपातिने 07,172.065b*1435_01 स जानुभ्यां महीं गत्वा कृत्वा शिरसि चाञ्जलिम् 07,172.065c पद्माक्षस् तं विरूपाक्षम् अभितुष्टाव भक्तिमान् 07,172.066a त्वत् संभूता भूतकृतो वरेण्य; गोप्तारो ऽद्य भुवनं पूर्वदेवाः 07,172.066c आविश्येमां धरणीं ये ऽभ्यरक्षन्; पुरा पुराणां तव देव सृष्टिम् 07,172.067a सुरासुरान् नागरक्षःपिशाचान्; नरान् सुपर्णान् अथ गन्धर्वयक्षान् 07,172.067c पृथग्विधान् भूतसंघांश् च विश्वांस्; त्वत्संभूतान् विद्म सर्वांस् तथैव 07,172.067e ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं; मैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम् 07,172.068a रूपं ज्योतिः शब्द आकाशवायुः; स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी 07,172.068c कामो ब्रह्मा ब्रह्म च ब्राह्मणाश् च; त्वत्संभूतं स्थास्नु चरिष्णु चेदम् 07,172.069a अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं; ताभिश् चैक्यं संक्षये यान्ति भूयः 07,172.069c एवं विद्वान् प्रभवं चाप्य् अयं च; हित्वा भूतानां तत्र सायुज्यम् एति 07,172.070a दिव्यावृतौ मानसौ द्वौ सुपर्णाव्; अवाक्शाखः पिप्पलः सप्त गोपाः 07,172.070c दशाप्य् अन्ये ये पुरं धारयन्ति; त्वया सृष्टास् ते हि तेभ्यः परस् त्वम् 07,172.070d*1436_01 वाचश् चार्था देवता लोकपाला 07,172.070d*1436_02 लोकान् अन्ये ये पुरा धारयन्ति 07,172.070d*1436_03 गता हि तेभ्यः परमं तत्परं च 07,172.070d*1436_04 त्वत् संभूतास् ते च तेभ्यः परस् त्वम् 07,172.070e भूतं भव्यं भविता चाप्य् अधृष्यं; त्वत्संभूता भुवनानीह विश्वा 07,172.070f*1437_01 त्वत्तो भावाः सर्व एवाभिवृत्ताः 07,172.071a भक्तं च मां भजमानं भजस्व; मा रीरिषो माम् अहिताहितेन 07,172.071c आत्मानं त्वाम् आत्मनो ऽनन्यभावो; विद्वान् एवं गच्छति ब्रह्म शुक्रम् 07,172.072a अस्तौषं त्वां तव संमानम् इच्छन्; विचिन्वन् वै सवृषं देववर्य 07,172.072c सुदुर्लभान् देहि वरान् ममेष्टान्; अभिष्टुतः प्रतिकार्षीश् च मा माम् 07,172.073a तस्मै वरान् अचिन्त्यात्मा नीलकण्ठः पिनाकधृक् 07,172.073c अर्हते देवमुख्याय प्रायच्छद् ऋषिसंस्तुतः 07,172.074 नीलकण्ठ उवाच 07,172.074a मत्प्रसादान् मनुष्येषु देवगन्धर्वयोनिषु 07,172.074c अप्रमेयबलात्मा त्वं नारायण भविष्यसि 07,172.075a न च त्वा प्रसहिष्यन्ति देवासुरमहोरगाः 07,172.075c न पिशाचा न गन्धर्वा न नरा न च राक्षसाः 07,172.076a न सुपर्णास् तथा नागा न च विश्वे वियोनिजाः 07,172.076c न कश् चित् त्वां च देवो ऽपि समरेषु विजेष्यति 07,172.077a न शस्त्रेण न वज्रेण नाग्निना न च वायुना 07,172.077c नार्द्रेण न च शुष्केण त्रसेन स्थावरेण वा 07,172.077d*1438_01 न हस्तेन न पादेन न काष्ठेन न लोष्टुना 07,172.078a कश् चित् तव रुजं कर्ता मत्प्रसादात् कथं चन 07,172.078c अपि चेत् समरं गत्वा भविष्यसि ममाधिकः 07,172.079 व्यास उवाच 07,172.079a एवम् एते वरा लब्धाः पुरस्ताद् विद्धि शौरिणा 07,172.079c स एष देवश् चरति मायया मोहयञ् जगत् 07,172.080a तस्यैव तपसा जातं नरं नाम महामुनिम् 07,172.080c तुल्यम् एतेन देवेन तं जानीह्य् अर्जुनं सदा 07,172.081a ताव् एतौ पूर्वदेवानां परमोपचिताव् ऋषी 07,172.081c लोकयात्राविधानार्थं संजायेते युगे युगे 07,172.081c*1439_01 **** **** दानवानां वधाय च 07,172.081c*1439_02 धर्मसंस्थापनार्थाय 07,172.082a तथैव कर्मणः कृत्स्नं महतस् तपसो ऽपि च 07,172.082c तेजोमन्युश् च विद्वंस् त्वं जातो रौद्रो महामते 07,172.083a स भवान् देववत् प्राज्ञो ज्ञात्वा भवमयं जगत् 07,172.083c अवाकर्षस् त्वम् आत्मानं नियमैस् तत्प्रियेप्सया 07,172.084a शुभम् और्वं नवं कृत्वा महापुरुषविग्रहम् 07,172.084c ईजिवांस् त्वं जपैर् होमैर् उपहारैश् च मानद 07,172.085a स तथा पूज्यमानस् ते पूर्वदेवो ऽप्य् अतूतुषत् 07,172.085c पुष्कलांश् च वरान् प्रादात् तव विद्वन् हृदि स्थितान् 07,172.086a जन्मकर्मतपोयोगास् तयोस् तव च पुष्कलाः 07,172.086c ताभ्यां लिङ्गे ऽर्चितो देवस् त्वयार्चायां युगे युगे 07,172.086d*1440_01 चतुर्दश्यष्टमीतिथ्ये लिङ्गं नक्तेन यो ऽर्चयेत् 07,172.086d*1440_02 यावज् जीवन् व्रतधरः समदेशचरो भवेत् 07,172.086d*1440_03 स एष विष्णुरुद्रश् च शंकरो विष्णुसंभवः 07,172.086d*1440_04 शरीरम् एकम् एताभ्यां योगाद् अर्थे द्विधाकृतम् 07,172.086d*1440_05 सर्वे विष्णुमया देवाः सर्वविष्णुमया गणाः 07,172.086d*1440_06 सर्वं वै विष्णुना व्याप्तं त्रैलोक्यं सचराचरम् 07,172.086d*1440_07 मूर्तयस् तस्य देवस्य ब्रह्माविष्णुमहेश्वराः 07,172.086d*1440_08 अनन्तस्य महाबाहो यच् चान्यद् अपि किं चन 07,172.086d*1441_01 देवदेवस् त्व् अचिन्त्यात्मा अजेयो विष्णुसंभवः 07,172.087a सर्वरूपं भवं ज्ञात्वा लिङ्गे यो ऽर्चयति प्रभुम् 07,172.087c आत्मयोगाश् च तस्मिन् वै शास्त्रयोगाश् च शाश्वताः 07,172.088a एवं देवा यजन्तो हि सिद्धाश् च परमर्षयः 07,172.088c प्रार्थयन्ति परं लोके स्थानम् एव च शाश्वतम् 07,172.089a स एष रुद्रभक्तश् च केशवो रुद्रसंभवः 07,172.089c कृष्ण एव हि यष्टव्यो यज्ञैश् चैष सनातनः 07,172.089d*1442_01 चिन्त्यते योगिभिर् नित्यं तद् विष्णोः परमं पदम् 07,172.089d*1442_02 यदा यदा हि धर्मस्य ग्लानिर् लोके प्रवर्तते 07,172.089d*1442_03 अभ्युत्थानम् अधर्मस्य तदात्मानं सृजत्य् असौ 07,172.089d*1442_04 मत्स्यः कूर्मो वराहश् च नृसिंहो वामनो हरिः 07,172.089d*1442_05 साध्यो नारायणो विष्णुः कश्यपस्यात्मसंभवः 07,172.089d*1442_06 रामो रामश् च रामश् च वासुदेवश् च यादवः 07,172.089d*1442_07 कल्की भविष्यते विप्रो युगे क्षीणे पुनर् हरिः 07,172.089d*1442_08 एकेनैवात्मना विश्वं स्थावरं जङ्गमं च यत् 07,172.089d*1442_09 तत् सर्वं विष्णुना सृष्टम् अनन्तेन महात्मना 07,172.089d*1442_10 तप एष प्रकुरुते लोकानां हितकाम्यया 07,172.089d*1442_11 तपःप्रधानेन कृतो लोकश् चापि प्रवर्तते 07,172.089d*1442_12 अतो निमित्तं हि हरिस् तपश् चरति नित्यशः 07,172.089d*1442_13 वरांश् च प्रार्थयत्य् अस्मात् प्रधानाद् देवसत्तमात् 07,172.089d*1442_14 बदरीं समुपागम्य विष्णुना विष्णुना सह 07,172.089d*1442_15 तपश् चीर्णं विशालायाम् एतत् ते कथितं मया 07,172.090a सर्वभूतभवं ज्ञात्वा लिङ्गे ऽर्चयति यः प्रभुम् 07,172.090c तस्मिन्न् अभ्यधिकां प्रीतिं करोति वृषभध्वजः 07,172.091 संजय उवाच 07,172.091a तस्य तद् वचनं श्रुत्वा द्रोणपुत्रो महारथः 07,172.091c नमश्चकार रुद्राय बहु मेने च केशवम् 07,172.092a हृष्टलोमा च वश्यात्मा नमस्कृत्य महर्षये 07,172.092c वरूथिनीम् अभिप्रेत्य अवहारम् अकारयत् 07,172.093a ततः प्रत्यवहारो ऽभूत् पाण्डवानां विशां पते 07,172.093c कौरवाणां च दीनानां द्रोणे युधि निपातिते 07,172.094a युद्धं कृत्वा दिनान् पञ्च द्रोणो हत्वा वरूथिनीम् 07,172.094c ब्रह्मलोकं गतो राजन् ब्राह्मणो वेदपारगः 07,173.001 धृतराष्ट्र उवाच 07,173.001a तस्मिन्न् अतिरथे द्रोणे निहते तत्र संजय 07,173.001c मामकाः पाण्डवाश् चैव किम् अकुर्वन्न् अतः परम् 07,173.002 संजय उवाच 07,173.002a तस्मिन्न् अतिरथे द्रोणे निहते पार्षतेन वै 07,173.002c कौरवेषु च भग्नेषु कुन्तीपुत्रो धनंजयः 07,173.003a दृष्ट्वा सुमहद् आश्चर्यम् आत्मनो विजयावहम् 07,173.003b*1443_01 मुनिं स्निग्धाम्बुदाभासं वेदव्यासम् अकल्मषम् 07,173.003c यदृच्छयागतं व्यासं पप्रच्छ भरतर्षभ 07,173.004a संग्रामे निघ्नतः शत्रूञ् शरौघैर् विमलैर् अहम् 07,173.004c अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम् 07,173.005a ज्वलन्तं शूलम् उद्यम्य यां दिशं प्रतिपद्यते 07,173.005c तस्यां दिशि विशीर्यन्ते शत्रवो मे महामुने 07,173.006a न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति 07,173.006c शूलाच् छूलसहस्राणि निष्पेतुस् तस्य तेजसा 07,173.007a तेन भग्नान् अरीन् सर्वान् मद्भग्नान् मन्यते जनः 07,173.007c तेन दग्धानि सैन्यानि पृष्ठतो ऽनुदहाम्य् अहम् 07,173.008a भगवंस् तन् ममाचक्ष्व को वै स पुरुषोत्तमः 07,173.008c शूलपाणिर् महान् कृष्ण तेजसा सूर्यसंनिभः 07,173.009 व्यास उवाच 07,173.009a प्रजापतीनां प्रथमं तैजसं पुरुषं विभुम् 07,173.009c भुवनं भूर् भुवं देवं सर्वलोकेश्वरं प्रभुम् 07,173.010a ईशानं वरदं पार्थ दृष्टवान् असि शंकरम् 07,173.010c तं गच्छ शरणं देवं सर्वादिं भुवनेश्वरम् 07,173.011a महादेवं महात्मानम् ईशानं जटिलं शिवम् 07,173.011c त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम् 07,173.011d*1444_01 देवदेवं हरं स्थाणुं वरदं भुवनेश्वरम् 07,173.011d*1444_02 जगत्प्रधानम् अजितं जगत्पतिम् अधीश्वरम् 07,173.011d*1444_03 जगद्योनिं जगद्बीजं जयिनं जगतो गतिम् 07,173.011d*1444_04 विश्वात्मानं विश्वसृजं विश्वमूर्तिं यशस्विनम् 07,173.011d*1444_05 विश्वेश्वरं विश्वयोनिं विश्वकर्माणम् ईश्वरम् 07,173.011d*1444_06 शंभुं स्वयंभुं भूतेशं भूतभव्यभवोद्भवम् 07,173.011d*1444_07 योगं योगेश्वरं सर्वं सर्वलोकेश्वरेश्वरम् 07,173.011d*1444_08 सर्वश्रेष्ठं जगच्छ्रेष्ठं वरिष्ठं परमेष्ठिनम् 07,173.011d*1444_09 लोकत्रयविधातारम् एकं लोकत्रयाश्रयम् 07,173.011d*1444_10 सुदुर्जयं जगन्नाथं जन्ममृत्युजरातिगम् 07,173.011d*1444_11 ज्ञानात्मानं ज्ञानगम्यं ज्ञानज्ञेयं सुदुर्विदम् 07,173.011d*1445_01 शुद्धात्मानं वरं भीमं वशिनं विश्वरेतसम् 07,173.011d*1445_02 शाश्वतं भूधरं देवं सर्ववागीश्वरेश्वरम् 07,173.011e दातारं चैव भक्तानां प्रसादविहितान् वरान् 07,173.012a तस्य ते पार्षदा दिव्या रूपैर् नानाविधैः विभोः 07,173.012c वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः 07,173.013a महाकाया महोत्साहा महाकर्णास् तथापरे 07,173.013c आननैर् विकृतैः पादैः पार्थ वेषैश् च वैकृतैः 07,173.014a ईदृशैः स महादेवः पूज्यमानो महेश्वरः 07,173.014c स शिवस् तात तेजस्वी प्रसादाद् याति ते ऽग्रतः 07,173.014e तस्मिन् घोरे तदा पार्थ संग्रामे लोमहर्षणे 07,173.015a द्रोणकर्णकृपैर् गुप्तां महेष्वासैः प्रहारिभिः 07,173.015c कस् तां सेनां तदा पार्थ मनसापि प्रधर्षयेत् 07,173.015e ऋते देवान् महेष्वासाद् बहुरूपान् महेश्वरात् 07,173.016a स्थातुम् उत्सहते कश् चिन् न तस्मिन्न् अग्रतः स्थिते 07,173.016c न हि भूतं समं तेन त्रिषु लोकेषु विद्यते 07,173.017a गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः 07,173.017c विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च 07,173.018a तस्मै नमस् तु कुर्वन्तो देवास् तिष्ठन्ति वै दिवि 07,173.018c ये चान्ये मानवा लोके ये च स्वर्गजितो नराः 07,173.019a ये भक्ता वरदं देवं शिवं रुद्रम् उमापतिम् 07,173.019b*1446_01 अनन्यभावेन सदा सर्वेशं समुपासते 07,173.019b*1447_01 संग्रामेषु जयं प्राप्य पालयन्ति महीम् इमाम् 07,173.019c इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् 07,173.020a नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा 07,173.020c रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे 07,173.021a कपर्दिने करालाय हर्यक्ष्णे वरदाय च 07,173.021c याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च 07,173.022a काम्याय हरिनेत्राय स्थाणवे पुरुषाय च 07,173.022c हरिकेशाय मुण्डाय कृशायोत्तरणाय च 07,173.023a भास्कराय सुतीर्थाय देवदेवाय रंहसे 07,173.023c बहुरूपाय शर्वाय प्रियाय प्रियवाससे 07,173.024a उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे 07,173.024b*1448_01 नमो वृक्षाय सेनान्ये मध्यमाय नमो नमः 07,173.024c गिरिशाय प्रशान्ताय पतये चीरवाससे 07,173.025a हिरण्यबाहवे चैव उग्राय पतये दिशाम् 07,173.025b*1449_01 दिशां दिग्दन्तिनां चैव दिक्कालपतये नमः 07,173.025c पर्जन्यपतये चैव भूतानां पतये नमः 07,173.026a वृक्षाणां पतये चैव अपां च पतये तथा 07,173.026c वृक्षैर् आवृतकायाय सेनान्ये मध्यमाय च 07,173.027a स्रुवहस्ताय देवाय धन्विने भार्गवाय च 07,173.027c बहुरूपाय विश्वस्य पतये चीरवाससे 07,173.028a सहस्रशिरसे चैव सहस्रनयनाय च 07,173.028c सहस्रबाहवे चैव सहस्रचरणाय च 07,173.028d*1450_01 सहस्रबाह्वोर् उपादाय नमो ऽसंख्येयकर्मणे 07,173.029a शरणं प्राप्य कौन्तेय वरदं भुवनेश्वरम् 07,173.029c उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् 07,173.029e प्रजानां पतिम् अव्यग्रं भूतानां पतिम् अव्ययम् 07,173.030a कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् 07,173.030c वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम् 07,173.031a वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम् 07,173.031c वृषायुधं वृषशरं वृषभूतं महेश्वरम् 07,173.032a महोदरं महाकायं द्वीपिचर्मनिवासिनम् 07,173.032c लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम् 07,173.033a त्रिशूलपाणिं वरदं खड्गचर्मधरं प्रभुम् 07,173.033c पिनाकिनं खण्डपरशुं लोकानां पतिम् ईश्वरम् 07,173.033d*1451_01 निषङ्गिनं परशुहस्तं धर्माणां च प्रकाशकम् 07,173.033e प्रपद्ये शरणं देवं शरण्यं चीरवाससम् 07,173.034a नमस् तस्मै सुरेशाय यस्य वैश्रवणः सखा 07,173.034c सुवाससे नमो नित्यं सुव्रताय सुधन्विने 07,173.034d*1452_01 उग्रायुधाय देवाय सुव्रताय भवाय च 07,173.035a स्रुवहस्ताय देवाय सुखधन्वाय धन्विने 07,173.035c धन्वन्तराय धनुषे धन्वाचार्याय धन्विने 07,173.036a उग्रायुधाय देवाय नमः सुरवराय च 07,173.036c नमो ऽस्तु बहुरूपाय नमश् च बहुधन्विने 07,173.037a नमो ऽस्तु स्थाणवे नित्यं सुव्रताय सुधन्विने 07,173.037c नमो ऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः 07,173.038a वनस्पतीनां पतये नराणां पतये नमः 07,173.038b*1453_01 मातॄणां पतये चैव गणानां पतये नमः 07,173.038c अपां च पतये नित्यं यज्ञानां पतये नमः 07,173.039a पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च 07,173.039c नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः 07,173.040a कर्माणि चैव दिव्यानि महादेवस्य धीमतः 07,173.040c तानि ते कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम् 07,173.041a न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः 07,173.041c सुखम् एधन्ति कुपिते तस्मिन्न् अपि गुहागताः 07,173.041d*1454_01 दक्षस्य यजमानस्य विधिवत् संभृतं पुरा 07,173.042a विव्याध कुपितो यज्ञं निर्भयस् तु भवस् तदा 07,173.042c धनुषा बाणम् उत्सृज्य सघोषं विननाद च 07,173.043a ते न शर्म कुतः शान्तिं लेभिरे स्म सुरास् तदा 07,173.043c विद्रुते सहसा यज्ञे कुपिते च महेश्वरे 07,173.044a तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः 07,173.044c बभूवुर् वशगाः पार्थ निपेतुश् च सुरासुराः 07,173.045a आपश् चुक्षुभिरे सर्वाश् चकम्पे च वसुंधरा 07,173.045c पर्वताश् च व्यशीर्यन्त दिशो नागाश् च मोहिताः 07,173.046a अन्धाश् च तमसा लोका न प्रकाशन्त संवृताः 07,173.046c जघ्निवान् सह सूर्येण सर्वेषां ज्योतिषां प्रभाः 07,173.047a चुक्रुशुर् भयभीताश् च शान्तिं चक्रुस् तथैव च 07,173.047c ऋषयः सर्वभूतानाम् आत्मनश् च सुखैषिणः 07,173.048a पूषाणम् अभ्यद्रवत शंकरः प्रहसन्न् इव 07,173.048c पुरोडाशं भक्षयतो दशनान् वै व्यशातयत् 07,173.049a ततो निश्चक्रमुर् देवा वेपमाना नताः स्म तम् 07,173.049c पुनश् च संदधे दीप्तं देवानां निशितं शरम् 07,173.049d*1455_01 सधूमविस्फुलिङ्गाभं विद्युत्तोयदसंनिभम् 07,173.049d*1455_02 तं दृष्ट्वा तु सुराः सर्वे प्रणिपत्य महेश्वरम् 07,173.050a रुद्रस्य यज्ञभागं च विशिष्टं ते न्व् अकल्पयन् 07,173.050c भयेन त्रिदशा राजञ् शरणं च प्रपेदिरे 07,173.051a तेन चैवातिकोपेन स यज्ञः संधितस् तदा 07,173.051c यत्ताश् चापि सुरा आसन् यत्ताश् चाद्यापि तं प्रति 07,173.052a असुराणां पुराण्य् आसंस् त्रीणि वीर्यवतां दिवि 07,173.052c आयसं राजतं चैव सौवर्णम् अपरं महत् 07,173.053a आयसं तारकाक्षस्य कमलाक्षस्य राजतम् 07,173.053c सौवर्णं परमं ह्य् आसीद् विद्युन्मालिन एव च 07,173.054a न शक्तस् तानि मघवान् भेत्तुं सर्वायुधैर् अपि 07,173.054c अथ सर्वे ऽमरा रुद्रं जग्मुः शरणम् अर्दिताः 07,173.055a ते तम् ऊचुर् महात्मानं सर्वे देवाः सवासवाः 07,173.055b*1456_01 ब्रह्मदत्तवरा ह्य् एते घोरास् त्रिपुरवासिनः 07,173.055b*1456_02 पीडयन्त्य् अधिकं लोकं यस्मात् ते वरदर्पिताः 07,173.055b*1456_03 त्वद् ऋते देवदेवेश नान्यः शक्तः कथं चन 07,173.055b*1456_04 हन्तुं दैत्यान् महादेव त्वं हन्ता च सुरद्विषाम् 07,173.055c रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु 07,173.055e निपातयिष्यसे चैनान् असुरान् भुवनेश्वर 07,173.056a स तथोक्तस् तथेत्य् उक्त्वा देवानां हितकाम्यया 07,173.056b*1457_01 शल्यम् अग्निं च वै कृत्वा पुङ्खे सोमम् अपां पतिम् 07,173.056b*1457_02 स कृत्वा धनुर् ओंकारं सावित्रीं ज्यां महेश्वरः 07,173.056b*1457_03 हयांश् च चतुरो वेदान् सर्ववेदमयं रथम् 07,173.056b*1457_04 प्रजापतिं रथश्रेष्ठे विनियुज्य स सारथिम् 07,173.056b@025_0001 गन्धमादनविन्ध्यौ च कृत्वा वंशध्वजौ हरः 07,173.056b@025_0002 पृथ्वीं ससागरवनां रथं कृत्वा तु शंकरः 07,173.056b@025_0003 अक्षं कृत्वा तु नागेन्द्रं शेषं नागं त्रिलोचनः 07,173.056b@025_0004 चक्रं कृत्वा तु चन्द्रार्कौ देवदेवः पिनाकधृक् 07,173.056b@025_0005 अणी कृत्वैलपत्रं च पुष्पदन्तं च त्र्यम्बकः 07,173.056b@025_0006 यूपं कृत्वा च मलयम् अवनाहं च तक्षकम् 07,173.056b@025_0007 योक्त्राङ्गानि च चत्वारि कृत्वा शर्वः प्रतापवान् 07,173.056b@025_0008 वेदान् कृत्वाथ चतुरश् चतुरो ऽश्वान् महेश्वरः 07,173.056b@025_0009 उपवेदान् खलीनांश् च कृत्वा लोकत्रयेश्वरः 07,173.056b@025_0010 गायत्रीं प्रग्रहं कृत्वा सावित्रीं च महेश्वरः 07,173.056b@025_0011 कृत्वोंकारं प्रतोदं च ब्रह्माणं चैव सारथिम् 07,173.056b@025_0012 गाण्डीवं मन्दरं कृत्वा गुणं कृत्वा च वासुकिम् 07,173.056b@025_0013 विष्णुं शरोत्तमं कृत्वा शल्यम् अग्निं तथैव च 07,173.056b@025_0014 वायुं कृत्वाथ वाजाभ्यां पुङ्खे वैवस्वतं यमम् 07,173.056b@025_0015 विद्युत् कृत्वाथ निश्राणं मेरुं कृत्वाथ वै ध्वजम् 07,173.056b@025_0016 आरुह्य स रथं दिव्यं सर्वदेवमयं शिवः 07,173.056b@025_0017 त्रिपुरस्य वधार्थाय स्थाणुः प्रहरतां वरः 07,173.056b@025_0018 असुराणाम् अन्तकरः श्रीमान् अतुलविक्रमः 07,173.056b@025_0019 स्तूयमानः सुरैः पार्थ ऋषिभिश् च तपोधनैः 07,173.056b@025_0020 स्थानं माहेश्वरं कृत्वा दिव्यम् अप्रतिमं प्रभुः 07,173.056c अतिष्ठत् स्थाणुभूतः स सहस्रं परिवत्सरान् 07,173.057a यदा त्रीणि समेतानि अन्तरिक्षे पुराणि वै 07,173.057c त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः 07,173.058a पुराणि न च तं शेकुर् दानवाः प्रतिवीक्षितुम् 07,173.058c शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम् 07,173.058d*1458_01 पुराणि दग्धवन्तं तं देवी याता प्रवीक्षितुम् 07,173.058d*1459_01 मुमोच भगव्ठशंभुः पुराण्य् आदिश्य वीर्यवान् 07,173.058d*1459_02 ततो दैत्या महाभाग सपुत्राः सपरिग्रहाः 07,173.058d*1459_03 भस्मीभूता दुरात्मानो भिन्नाश् च त्रिपुरे पुरा 07,173.058d*1459_04 हत्वा दैत्यान् महादेवः सर्वदेवैः सभाजितः 07,173.058d*1459_05 ऋषिभिः संस्तुतश् चैव परां मुदम् उपागमत् 07,173.058d*1459_06 ततो ब्रह्मा सुरैः सार्धं बृहस्पतिपुरोगमैः 07,173.058d*1459_07 स्तुतिम् आरेभिरे कर्तुं भिन्ने त्रिपुरमन्दिरे 07,173.058d*1460_01 देव्याः स्वयंवरे वृत्तं शृणुष्वान्यद् धनंजय 07,173.059a बालम् अङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः 07,173.059c उमा जिज्ञासमाना वै को ऽयम् इत्य् अब्रवीत् सुरान् 07,173.059d*1461_01 असूयतश् च शक्रस्य वज्रेण प्रहरिष्यतः 07,173.060a बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत् प्रभुः 07,173.060b*1462_01 प्रहस्य भगवांस् तूर्णं सर्वलोकेश्वरः शिवः 07,173.060b*1462_02 ततः संस्तम्भितभुजः शक्रो देवगणैर् वृतः 07,173.060b*1462_03 जगाम शरणं तूर्णं ब्रह्माणं प्रभुम् अव्ययम् 07,173.060b*1462_04 ते तं प्रणम्य शिरसा प्रोचुः प्राञ्जलयस् तदा 07,173.060b*1462_05 किम् अप्य् अङ्कगतं ब्रह्मन् पार्वत्या भूतम् अद्भुतम् 07,173.060b*1462_06 बालरूपधरं दृष्ट्वा नास्माभिस् तच् च लक्षितम् 07,173.060b*1462_07 तस्मात् त्वां प्रष्टुम् इच्छामो निर्जिता येन वै वयम् 07,173.060b*1462_08 अयुध्यता हि बालेन लीलया सपुरंदराः 07,173.060b*1462_09 तेषां तद् वचनं श्रुत्वा ब्रह्मा ब्रह्मविदां वरः 07,173.060b*1462_10 ध्यात्वा स शंभुं भगवान् बालं चामिततेजसम् 07,173.060b*1462_11 उवाच भगवान् ब्रह्मा शक्रादींश् च सुरोत्तमान् 07,173.060b*1462_12 चराचरस्य जगतः प्रभुः स भगवान् हरः 07,173.060b*1462_13 तस्मात् परतरं नान्यत् किं चिद् अस्ति महेश्वरात् 07,173.060b*1462_14 यो दृष्टो ह्य् उमया सार्धं युष्माभिर् अमितद्युतिः 07,173.060b*1462_15 स पार्वत्याः कृते देवः कृतवान् बालरूपताम् 07,173.060b*1462_16 ते मया सहिता यूयं प्रपद्यध्वं तम् एव हि 07,173.060c स एष भगवान् देवः सर्वलोकेश्वरः प्रभुः 07,173.060d*1463_01 एवम् उक्ता गता देवा यत्र देवो महेश्वरः 07,173.060d*1464_01 अथान्येन स्वरूपेण ब्रह्मा दृष्ट्वा तम् अव्ययम् 07,173.061a न संबुबुधिरे चैनं देवास् तं भुवनेश्वरम् 07,173.061c सप्रजापतयः सर्वे बालार्कसदृशप्रभम् 07,173.062a अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा च स महेश्वरम् 07,173.062c अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः 07,173.062d*1465_00 ब्रह्मोवाच 07,173.062d*1465_01 त्वं यज्ञो भुवनस्यास्य त्वं गतिस् त्वं परायणम् 07,173.062d*1465_02 त्वं भवस् त्वं महादेवस् त्वं धाम परमं पदम् 07,173.062d*1465_03 त्वया सर्वम् इदं व्याप्तं जगत् स्थावरजङ्गमम् 07,173.062d*1465_04 भगवन् भूतभव्येश लोकनाथ जगत्पते 07,173.062d*1465_05 प्रसादं कुरु शक्रस्य त्वया क्रोधार्दितस्य वै 07,173.062d*1465_05 व्यास उवाच 07,173.062d*1465_06 पद्मयोनेर् वचः श्रुत्वा ततः प्रीतो महेश्वरः 07,173.062d*1465_07 प्रसादाभिमुखो भूत्वा चाट्टहासम् अथाकरोत् 07,173.063a ततः प्रसादयाम् आसुर् उमां रुद्रं च ते सुराः 07,173.063c अभवच् च पुनर् बाहुर् यथाप्रकृति वज्रिणः 07,173.064a तेषां प्रसन्नो भगवान् सपत्नीको वृषध्वजः 07,173.064c देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः 07,173.065a स वै रुद्रः स च शिवः सो ऽग्निः शर्वः स सर्ववित् 07,173.065c स चेन्द्रश् चैव वायुश् च सो ऽश्विनौ स च विद्युतः 07,173.066a स भवः स च पर्जन्यो महादेवः स चानघः 07,173.066c स चन्द्रमाः स चेशानः स सूर्यो वरुणश् च सः 07,173.067a स कालः सो ऽन्तको मृत्युः स यमो रात्र्यहानि च 07,173.067c मासार्धमासा ऋतवः संध्ये संवत्सरश् च सः 07,173.068a स च धाता विधाता च विश्वात्मा विश्वकर्मकृत् 07,173.068c सर्वासां देवतानां च धारयत्य् अवपुर् वपुः 07,173.069a सर्वैर् देवैः स्तुतो देवः सैकधा बहुधा च सः 07,173.069c शतधा सहस्रधा चैव तथा शतसहस्रधा 07,173.069d*1466_01 द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः 07,173.069d*1466_02 घोरा चान्या शिवा चान्या ते तनू बहुधा पुनः 07,173.069d*1466_03 घोरा तु या तनुस् तस्य सो ऽग्निर् विद्युत् स भास्करः 07,173.069d*1466_04 सोमार्धं पुनर् एवास्य आपो ज्योतींषि चन्द्रमाः 07,173.069d*1466_05 वेदाङ्गाः सोपनिषदः पुराणाध्यात्मनिश्चयाः 07,173.069d*1466_06 यद् अत्र परमं गुह्यं स वै देवो महेश्वरः 07,173.070a ईदृशः स महादेवो भूयश् च भगवान् अजः 07,173.070c न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः 07,173.070d*1467_01 अपि वर्षसहस्रेण सततं पाण्डुनन्दन 07,173.071a सर्वैर् ग्रहैर् गृहीतान् वै सर्वपापसमन्वितान् 07,173.071c स मोचयति सुप्रीतः शरण्यः शरणागतान् 07,173.072a आयुर् आरोग्यम् ऐश्वर्यं वित्तं कामांश् च पुष्कलान् 07,173.072c स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः 07,173.073a सेन्द्रादिषु च देवेषु तस्य चैश्वर्यम् उच्यते 07,173.073c स चैव व्याहृते लोके मनुष्याणां शुभाशुभे 07,173.074a ऐश्वर्याच् चैव कामानाम् ईश्वरः पुनर् उच्यते 07,173.074c महेश्वरश् च भूतानां महताम् ईश्वरश् च सः 07,173.075a बहुभिर् बहुधा रूपैर् विश्वं व्याप्नोति वै जगत् 07,173.075c अस्य देवस्य यद् वक्त्रं समुद्रे तद् अतिष्ठत 07,173.075d*1468_01 वडवामुखेति विख्यातं पिबत् तोयमयं हविः 07,173.076a एष चैव श्मशानेषु देवो वसति नित्यशः 07,173.076c यजन्त्य् एनं जनास् तत्र वीरस्थान इतीश्वरम् 07,173.077a अस्य दीप्तानि रूपाणि घोराणि च बहूनि च 07,173.077c लोके यान्य् अस्य कुर्वन्ति मनुष्याः प्रवदन्ति च 07,173.078a नामधेयानि लोकेषु बहून्य् अत्र यथार्थवत् 07,173.078c निरुच्यन्ते महत्त्वाच् च विभुत्वात् कर्मभिस् तथा 07,173.079a वेदे चास्य समाम्नातं शतरुद्रीयम् उत्तमम् 07,173.079c नाम्ना चानन्तरुद्रेति उपस्थानं महात्मनः 07,173.080a स कामानां प्रभुर् देवो ये दिव्या ये च मानुषाः 07,173.080c स विभुः स प्रभुर् देवो विश्वं व्याप्नुवते महत् 07,173.081a ज्येष्ठं भूतं वदन्त्य् एनं ब्राह्मणा मुनयस् तथा 07,173.081c प्रथमो ह्य् एष देवानां मुखाद् अस्यानलो ऽभवत् 07,173.082a सर्वथा यत् पशून् पाति तैश् च यद् रमते पुनः 07,173.082c तेषाम् अधिपतिर् यच् च तस्मात् पशुपतिः स्मृतः 07,173.083a नित्येन ब्रह्मचर्येण लिङ्गम् अस्य यदा स्थितम् 07,173.083c महयन्ति च लोकाश् च महेश्वर इति स्मृतः 07,173.084a ऋषयश् चैव देवाश् च गन्धर्वाप्सरसस् तथा 07,173.084c लिङ्गम् अस्यार्चयन्ति स्म तच् चाप्य् ऊर्ध्वं समास्थितम् 07,173.084d*1469_01 उर्ध्वलिङ्गस् ततश् चोक्तो भगवान् ब्राह्मणैः सदा 07,173.085a पूज्यमाने ततस् तस्मिन् मोदते स महेश्वरः 07,173.085c सुखी प्रीतश् च भवति प्रहृष्टश् चैव शंकरः 07,173.086a यद् अस्य बहुधा रूपं भूतभव्यभवत्स्थितम् 07,173.086c स्थावरं जङ्गमं चैव बहुरूपस् ततः स्मृतः 07,173.087a एकाक्षो जाज्वलन्न् आस्ते सर्वतोक्षिमयो ऽपि वा 07,173.087c क्रोधाद् यश् चाविशल् लोकांस् तस्माच् छर्व इति स्मृतः 07,173.088a धूम्रं रूपं च यत् तस्य धूर्जटिस् तेन उच्यते 07,173.088c विश्वे देवाश् च यत् तस्मिन् विश्वरूपस् ततः स्मृतः 07,173.089a तिस्रो देवीर् यदा चैव भजते भुवनेश्वरः 07,173.089c द्याम् अपः पृथिवीं चैव त्र्यम्बकश् च ततः स्मृतः 07,173.090a समेधयति यन् नित्यं सर्वार्थान् सर्वकर्मसु 07,173.090c शिवम् इच्छन् मनुष्याणां तस्माद् एश शिवः स्मृतः 07,173.091a सहस्राक्षो ऽयुताक्षो वा सर्वतोक्षिमयो ऽपि वा 07,173.091c यच् च विश्वं महत् पाति महादेवस् ततः स्मृतः 07,173.092a दहत्य् ऊर्ध्वं स्थितो यच् च प्राणोत्पत्तिस्थितश् च यत् 07,173.092c स्थितलिङ्गश् च यन् नित्यं तस्मात् स्थाणुर् इति स्मृतः 07,173.092d*1470_01 सूर्याचन्द्रमसोर् लोके प्रकाशन्त्य् अंशवश् च ये 07,173.092d*1470_02 ते केशाः संज्ञितास् तस्य व्योमकेशस् ततः स्मृतः 07,173.092d*1470_03 कपिः श्रेष्ठ इति प्रोक्तो धर्मश् च वृष उच्यते 07,173.092d*1470_04 स देवदेवो भगवान् कीर्त्यते वै वृषाकपिः 07,173.092d*1470_05 ब्रह्माणम् इन्द्रं वरुणं यमं धनदम् एव च 07,173.092d*1470_06 निगृह्य हरते यस्मात् तस्माद् धर इति स्मृतः 07,173.092d*1470_07 निमीलिताभ्यां नेत्राभ्यां बाल्याद् देव्या महेश्वरः 07,173.092d*1470_08 ललाटे नेत्रम् असृजत् तेन त्र्यक्षः स उच्यते 07,173.092d*1470_09 भूतं भव्यं भविष्यच् च सर्वं सर्वम् अशेषतः 07,173.092d*1470_10 भव एष ततो यस्माद् भूतभव्यभवोद्भवः 07,173.093a विषमस्थः शरीरेषु समश् च प्राणिनाम् इह 07,173.093c स वायुर् विषमस्थेषु प्राणापानशरीरिषु 07,173.094a पूजयेद् विग्रहं यस् तु लिङ्गं वापि समर्चयेत् 07,173.094c लिङ्गं पूजयिता नित्यं महतीं श्रियम् अश्नुते 07,173.095a ऊरुभ्याम् अर्धम् आग्नेयं सोमार्धं च शिवा तनुः 07,173.095c आत्मनो ऽर्धं च तस्याग्निः सोमो ऽर्धं पुनर् उच्यते 07,173.096a तैजसी महती दीप्ता देवेभ्यश् च शिवा तनुः 07,173.096c भास्वती मानुषेष्व् अस्य तनुर् घोराग्निर् उच्यते 07,173.097a ब्रह्मचर्यं चरत्य् एष शिवा यास्य तनुस् तया 07,173.097c यास्य घोरतरा मूर्तिः सर्वान् अत्ति तयेश्वरः 07,173.098a यन् निर्दहति यत् तीक्ष्णो यद् उग्रो यत् प्रतापवान् 07,173.098c मांसशोणितमज्जादो यत् ततो रुद्र उच्यते 07,173.099a एष देवो महादेवो यो ऽसौ पार्थ तवाग्रतः 07,173.099c संग्रामे शात्रवान् निघ्नंस् त्वया दृष्टः पिनाकधृक् 07,173.099d*1471_01 सिन्धुराजवधार्थाय प्रतिज्ञाते त्वयानघ 07,173.099d*1472_01 कृष्णेन दर्शिते स्वप्ने यस् ते शैलेन्द्रमूर्धनि 07,173.100a एष वै भगवान् देवः संग्रामे याति ते ऽग्रतः 07,173.100c येन दत्तानि ते ऽस्त्राणि यैस् त्वया दानवा हताः 07,173.101a धन्यं यशस्यम् आयुष्यं पुण्यं वेदैश् च संज्ञितम् 07,173.101c देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम् 07,173.102a सर्वार्थसाधकं पुण्यं सर्वकिल्बिषनाशनम् 07,173.102c सर्वपापप्रशमनं सर्वदुःखभयापहम् 07,173.102d*1473_01 अश्वमेधसहस्रस्य राजसूयशतस्य च 07,173.102d*1473_02 इष्टस्य फलम् आप्नोति दुराचारो ऽपि मानवः 07,173.102d*1473_03 गवां कोटिशतस्यापि दानस्य फलम् अश्नुते 07,173.103a चतुर्विधम् इदं स्तोत्रं यः शृणोति नरः सदा 07,173.103c विजित्य सर्व्ठशत्रून् स रुद्रलोके महीयते 07,173.104a चरितं महात्मनो दिव्यं सांग्रामिकम् इदं शुभम् 07,173.104c पठन् वै शतरुद्रीयं शृण्वंश् च सततोत्थितः 07,173.104d*1474_01 यः शृणोति नरो भक्त्या यश् चापि परिकीर्तयेत् 07,173.104d*1474_02 दिवा वा यदि वा रात्रौ ब्रह्महत्यां व्यपोहति 07,173.105a भक्तो विश्वेश्वरं देवं मानुषेषु तु यः सदा 07,173.105c वरान् स कामांल् लभते प्रसन्ने त्र्यम्बके नरः 07,173.106a गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः 07,173.106c यस्य मन्त्री च गोप्ता च पार्श्वतस् ते जनार्दनः 07,173.107 संजय उवाच 07,173.107a एवम् उक्त्वार्जुनं संख्ये पराशरसुतस् तदा 07,173.107c जगाम भरतश्रेष्ठ यथागतम् अरिंदम 07,173.107d*1475_00 संजय उवाच 07,173.107d*1475_01 युद्धं कृत्वा महाघोरं पञ्चाहानि महाबलः 07,173.107d*1475_02 ब्राह्मणो निहतो राजन् ब्रह्मलोकम् अवाप्तवान् 07,173.107d*1475_03 अधीते यत् फलं वेदे तद् अस्मिन्न् अपि पर्वणि 07,173.107d*1475_04 क्षत्रियाणाम् अभीरूणां विशुद्धं ख्याप्यते यशः 07,173.107d*1476_01 य इदं पठते पर्व शृणुयाद् वापि नित्यशः 07,173.107d*1476_02 स मुच्यते महापापैः कृतैर् घोरैश् च कर्मभिः 07,173.107d*1477_01 इदं पठेत् सर्वमहार्थसंयुतं 07,173.107d*1477_02 रणे जयं पाण्डववृष्णिसिंहयोः 07,173.107d*1477_03 सदा शुभं यः शृणुयात् तथा नरः 07,173.107d*1477_04 स मुच्यते पापकरो ऽपि कर्मभिः 07,173.107d*1478_01 यज्ञावाप्तिर् ब्राह्मणस्येह नित्यं 07,173.107d*1478_02 युद्धे नित्यं क्षत्रियाणां जयश् च 07,173.107d*1478_03 शेषौ वर्णौ कामम् इष्टं लभेते 07,173.107d*1478_04 पुत्रान् पौत्रान् नित्यम् इष्टांस् तथैव 07,173.107d*1479_01 एतद् आख्याय वै सूतो राज्ञः सर्वं तु संजयः 07,173.107d*1479_02 प्रयातः शिबिरायैव द्रष्टुं कर्णस्य वैशसम्