% Mahabharata: Bhismaparvan
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999

% On the basis of the text entered by Muneo Tokunaga et al.,
% revised by John Smith, Cambridge, et al.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






06,001.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
06,001.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet
06,001.000*0002_01 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam
06,001.000*0002_02 parāśarātmajaṃ vande śukatātaṃ taponidhim
06,001.000*0002_03 vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave
06,001.000*0002_04 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ
06,001.001 janamejaya uvāca
06,001.001a kathaṃ yuyudhire vīrāḥ kurupāṇḍavasomakāḥ
06,001.001c pārthivāś ca mahābhāgā nānādeśasamāgatāḥ
06,001.001d*0003_01 pratyayudhyanta samare bhīṣmeṇāmitrakarṣiṇā
06,001.001d*0003_02 kathaṃ vā kauravāḥ sarve bhīmasene camūpatau
06,001.001d*0004_01 niveśaṃ cakrire yoddhuṃ tan me śaṃsa mahāmate
06,001.002 vaiśaṃpāyana uvāca
06,001.002a yathā yuyudhire vīrāḥ kurupāṇḍavasomakāḥ
06,001.002c kurukṣetre tapaḥkṣetre śṛṇu tat pṛthivīpate
06,001.003a avatīrya kurukṣetraṃ pāṇḍavāḥ sahasomakāḥ
06,001.003c kauravān abhyavartanta jigīṣanto mahābalāḥ
06,001.004a vedādhyayanasaṃpannāḥ sarve yuddhābhinandinaḥ
06,001.004c āśaṃsanto jayaṃ yuddhe vadhaṃ vābhimukhā raṇe
06,001.004d*0005_01 pūrvabhāge tu kṣetrasya sthitāḥ pratyaṅmukhā yudhi
06,001.005a abhiyāya ca durdharṣāṃ dhārtarāṣṭrasya vāhinīm
06,001.005c prāṅmukhāḥ paścime bhāge nyaviśanta sasainikāḥ
06,001.006a samantapañcakād bāhyaṃ śibirāṇi sahasraśaḥ
06,001.006c kārayām āsa vidhivat kuntīputro yudhiṣṭhiraḥ
06,001.007a śūnyeva pṛthivī sarvā bālavṛddhāvaśeṣitā
06,001.007c niraśvapuruṣā cāsīd rathakuñjaravarjitā
06,001.008a yāvat tapati sūryo hi jambūdvīpasya maṇḍalam
06,001.008c tāvad eva samāvṛttaṃ balaṃ pārthivasattama
06,001.009a ekasthāḥ sarvavarṇās te maṇḍalaṃ bahuyojanam
06,001.009c paryākrāmanta deśāṃś ca nadīḥ śailān vanāni ca
06,001.010a teṣāṃ yudhiṣṭhiro rājā sarveṣāṃ puruṣarṣabha
06,001.010c ādideśa savāhānāṃ bhakṣyabhojyam anuttamam
06,001.011a saṃjñāś ca vividhās tās tās teṣāṃ cakre yudhiṣṭhiraḥ
06,001.011c evaṃvādī veditavyaḥ pāṇḍaveyo 'yam ity uta
06,001.012a abhijñānāni sarveṣāṃ saṃjñāś cābharaṇāni ca
06,001.012c yojayām āsa kauravyo yuddhakāla upasthite
06,001.013a dṛṣṭvā dhvajāgraṃ pārthānāṃ dhārtarāṣṭro mahāmanāḥ
06,001.013c saha sarvair mahīpālaiḥ pratyavyūhata pāṇḍavān
06,001.014a pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
06,001.014c madhye nāgasahasrasya bhrātṛbhiḥ parivāritam
06,001.015a dṛṣṭvā duryodhanaṃ hṛṣṭāḥ sarve pāṇḍavasainikāḥ
06,001.015a*0006_01 . . . . . . . . prahṛṣṭavadanaṃ tataḥ
06,001.015a*0006_02 āyodhanaṃ praviviśuḥ . . . . . . . .
06,001.015c dadhmuḥ sarve mahāśaṅkhān bherīr jaghnuḥ sahasraśaḥ
06,001.016a tataḥ prahṛṣṭāṃ svāṃ senām abhivīkṣyātha pāṇḍavāḥ
06,001.016c babhūvur hṛṣṭamanaso vāsudevaś ca vīryavān
06,001.017a tato yodhān harṣayantau vāsudevadhanaṃjayau
06,001.017c dadhmatuḥ puruṣavyāghrau divyau śaṅkhau rathe sthitau
06,001.018a pāñcajanyasya nirghoṣaṃ devadattasya cobhayoḥ
06,001.018c śrutvā savāhanā yodhāḥ śakṛnmūtraṃ prasusruvuḥ
06,001.019a yathā siṃhasya nadataḥ svanaṃ śrutvetare mṛgāḥ
06,001.019c traseyus tadvad evāsīd dhārtarāṣṭrabalaṃ tadā
06,001.020a udatiṣṭhad rajo bhaumaṃ na prājñāyata kiṃ cana
06,001.020c antardhīyata cādityaḥ sainyena rajasāvṛtaḥ
06,001.021a vavarṣa cātra parjanyo māṃsaśoṇitavṛṣṭimān
06,001.021c vyukṣan sarvāṇy anīkāni tad adbhutam ivābhavat
06,001.022a vāyus tataḥ prādurabhūn nīcaiḥ śarkarakarṣaṇaḥ
06,001.022c vinighnaṃs tāny anīkāni vidhamaṃś caiva tad rajaḥ
06,001.023a ubhe sene tadā rājan yuddhāya mudite bhṛśam
06,001.023c kurukṣetre sthite yatte sāgarakṣubhitopame
06,001.024a tayos tu senayor āsīd adbhutaḥ sa samāgamaḥ
06,001.024c yugānte samanuprāpte dvayoḥ sāgarayor iva
06,001.025a śūnyāsīt pṛthivī sarvā bālavṛddhāvaśeṣitā
06,001.025c tena senāsamūhena samānītena kauravaiḥ
06,001.025d*0007_01 tatas te samayaṃ yuddhe syāt prītiś ca parasparam
06,001.025d*0008_01 samantān nagakalpena garjamānena *rvataḥ
06,001.026a tatas te samayaṃ cakruḥ kurupāṇḍavasomakāḥ
06,001.026c dharmāṃś ca sthāpayām āsur yuddhānāṃ bharatarṣabha
06,001.027a nivṛtte caiva no yuddhe prītiś ca syāt parasparam
06,001.027c yathāpuraṃ yathāyogaṃ na ca syāc chalanaṃ punaḥ
06,001.028a vācā yuddhe pravṛtte no vācaiva pratiyodhanam
06,001.028c niṣkrāntaḥ pṛtanāmadhyān na hantavyaḥ kathaṃ cana
06,001.029a rathī ca rathinā yodhyo gajena gajadhūrgataḥ
06,001.029c aśvenāśvī padātiś ca padātenaiva bhārata
06,001.030a yathāyogaṃ yathāvīryaṃ yathotsāhaṃ yathāvayaḥ
06,001.030c samābhāṣya prahartavyaṃ na viśvaste na vihvale
06,001.031a pareṇa saha saṃyuktaḥ pramatto vimukhas tathā
06,001.031c kṣīṇaśastro vivarmā ca na hantavyaḥ kathaṃ cana
06,001.032a na sūteṣu na dhuryeṣu na ca śastropanāyiṣu
06,001.032c na bherīśaṅkhavādeṣu prahartavyaṃ kathaṃ cana
06,001.033a evaṃ te samayaṃ kṛtvā kurupāṇḍavasomakāḥ
06,001.033c vismayaṃ paramaṃ jagmuḥ prekṣamāṇāḥ parasparam
06,001.034a niviśya ca mahātmānas tatas te puruṣarṣabhāḥ
06,001.034c hṛṣṭarūpāḥ sumanaso babhūvuḥ sahasainikāḥ
06,002.001 vaiśaṃpāyana uvāca
06,002.001a tataḥ pūrvāpare saṃdhye samīkṣya bhagavān ṛṣiḥ
06,002.001c sarvavedavidāṃ śreṣṭho vyāsaḥ satyavatīsutaḥ
06,002.002a bhaviṣyati raṇe ghore bharatānāṃ pitāmahaḥ
06,002.002c pratyakṣadarśī bhagavān bhūtabhavyabhaviṣyavit
06,002.003a vaicitravīryaṃ rājānaṃ sa rahasyaṃ bravīd idam
06,002.003c śocantam ārtaṃ dhyāyantaṃ putrāṇām anayaṃ tadā
06,002.004 vyāsa uvāca
06,002.004a rājan parītakālās te putrāś cānye ca bhūmipāḥ
06,002.004c te haniṣyanti saṃgrāme samāsādyetaretaram
06,002.005a teṣu kālaparīteṣu vinaśyatsu ca bhārata
06,002.005c kālaparyāyam ājñāya mā sma śoke manaḥ kṛthāḥ
06,002.006a yadi tv icchasi saṃgrāme draṣṭum enaṃ viśāṃ pate
06,002.006c cakṣur dadāni te hanta yuddham etan niśāmaya
06,002.007 dhṛtarāṣṭra uvāca
06,002.007a na rocaye jñātivadhaṃ draṣṭuṃ brahmarṣisattama
06,002.007c yuddham etat tv aśeṣeṇa śṛṇuyāṃ tava tejasā
06,002.008 vaiśaṃpāyana uvāca
06,002.008a tasminn anicchati draṣṭuṃ saṃgrāmaṃ śrotum icchati
06,002.008c varāṇām īśvaro dātā saṃjayāya varaṃ dadau
06,002.009 vyāsa uvāca
06,002.009a eṣa te saṃjayo rājan yuddham etad vadiṣyati
06,002.009c etasya sarvaṃ saṃgrāme naparokṣaṃ bhaviṣyati
06,002.010a cakṣuṣā saṃjayo rājan divyenaiṣa samanvitaḥ
06,002.010c kathayiṣyati te yuddhaṃ sarvajñaś ca bhaviṣyati
06,002.011a prakāśaṃ vā rahasyaṃ vā rātrau vā yadi vā divā
06,002.011c manasā cintitam api sarvaṃ vetsyati saṃjayaḥ
06,002.012a nainaṃ śastrāṇi bhetsyanti nainaṃ bādhiṣyate śramaḥ
06,002.012c gāvalgaṇir ayaṃ jīvan yuddhād asmād vimokṣyate
06,002.013a ahaṃ ca kīrtim eteṣāṃ kurūṇāṃ bharatarṣabha
06,002.013c pāṇḍavānāṃ ca sarveṣāṃ prathayiṣyāmi mā śucaḥ
06,002.014a diṣṭam etat purā caiva nātra śocitum arhasi
06,002.014c na caiva śakyaṃ saṃyantuṃ yato dharmas tato jayaḥ
06,002.015 vaiśaṃpāyana uvāca
06,002.015a evam uktvā sa bhagavān kurūṇāṃ prapitāmahaḥ
06,002.015c punar eva mahābāhuṃ dhṛtarāṣṭram uvāca ha
06,002.016a iha yuddhe mahārāja bhaviṣyati mahān kṣayaḥ
06,002.016c yathemāni nimittāni bhayāyādyopalakṣaye
06,002.017a śyenā gṛdhrāś ca kākāś ca kaṅkāś ca sahitā balaiḥ
06,002.017c saṃpatanti vanānteṣu samavāyāṃś ca kurvate
06,002.018a atyugraṃ ca prapaśyanti yuddham ānandino dvijāḥ
06,002.018c kravyādā bhakṣayiṣyanti māṃsāni gajavājinām
06,002.019a khaṭākhaṭeti vāśanto bhairavaṃ bhayavedinaḥ
06,002.019c kahvāḥ prayānti madhyena dakṣiṇām abhito diśam
06,002.020a ubhe pūrvāpare saṃdhye nityaṃ paśyāmi bhārata
06,002.020a*0009_01 . . . . . . . . rajoyukte ca bhārata
06,002.020a*0009_02 durnimittāni sarvāṇi . . . . . . . .
06,002.020c udayāstamane sūryaṃ kabandhaiḥ parivāritam
06,002.021a śvetalohitaparyantāḥ kṛṣṇagrīvāḥ savidyutaḥ
06,002.021c trivarṇāḥ parighāḥ saṃdhau bhānum āvārayanty uta
06,002.022a jvalitārkendunakṣatraṃ nirviśeṣadinakṣapam
06,002.022c ahorātraṃ mayā dṛṣṭaṃ tatkṣayāya bhaviṣyati
06,002.023a alakṣyaḥ prabhayā hīnaḥ paurṇamāsīṃ ca kārttikīm
06,002.023c candro 'bhūd agnivarṇaś ca samavarṇe nabhastale
06,002.024a svapsyanti nihatā vīrā bhūmim āvṛtya pārthivāḥ
06,002.024c rājāno rājaputrāś ca śūrāḥ parighabāhavaḥ
06,002.025a antarikṣe varāhasya vṛṣadaṃśasya cobhayoḥ
06,002.025c praṇādaṃ yudhyato rātrau raudraṃ nityaṃ pralakṣaye
06,002.026a devatāpratimāś cāpi kampanti ca hasanti ca
06,002.026c vamanti rudhiraṃ cāsyaiḥ svidyanti prapatanti ca
06,002.027a anāhatā dundubhayaḥ praṇadanti viśāṃ pate
06,002.027c ayuktāś ca pravartante kṣatriyāṇāṃ mahārathāḥ
06,002.028a kokilāḥ śatapatrāś ca cāṣā bhāsāḥ śukās tathā
06,002.028c sārasāś ca mayūrāś ca vāco muñcanti dāruṇāḥ
06,002.029a gṛhītaśastrābharaṇā varmiṇo vājipṛṣṭhagāḥ
06,002.029c aruṇodayeṣu dṛśyante śataśaḥ śalabhavrajāḥ
06,002.030a ubhe saṃdhye prakāśete diśāṃ dāhasamanvite
06,002.030c āsīd rudhiravarṣaṃ ca asthivarṣaṃ ca bhārata
06,002.031a yā caiṣā viśrutā rājaṃs trailokye sādhusaṃmatā
06,002.031c arundhatī tayāpy eṣa vasiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ
06,002.032a rohiṇīṃ pīḍayann eṣa sthito rājañ śanaiścaraḥ
06,002.032c vyāvṛttaṃ lakṣma somasya bhaviṣyati mahad bhayam
06,002.033a anabhre ca mahāghoraṃ stanitaṃ śrūyate 'niśam
06,002.033c vāhanānāṃ ca rudatāṃ prapatanty aśrubindavaḥ
06,003.001 vyāsa uvāca
06,003.001a kharā goṣu prajāyante ramante mātṛbhiḥ sutāḥ
06,003.001c anārtavaṃ puṣpaphalaṃ darśayanti vane drumāḥ
06,003.002a garbhiṇyo rājaputryaś ca janayanti vibhīṣaṇān
06,003.002c kravyādān pakṣiṇaś caiva gomāyūn aparān mṛgān
06,003.003a triviṣāṇāś caturnetrāḥ pañcapādā dvimehanāḥ
06,003.003c dviśīrṣāś ca dvipucchāś ca daṃṣṭriṇaḥ paśavo 'śivāḥ
06,003.004a jāyante vivṛtāsyāś ca vyāharanto 'śivā giraḥ
06,003.004c tripadāḥ śikhinas tārkṣyāś caturdaṃṣṭrā viṣāṇinaḥ
06,003.005a tathaivānyāś ca dṛśyante striyaś ca brahmavādinām
06,003.005c vainateyān mayūrāṃś ca janayantyaḥ pure tava
06,003.006a govatsaṃ vaḍavā sūte śvā sṛgālaṃ mahīpate
06,003.006c krakarāñ śārikāś caiva śukāṃś cāśubhavādinaḥ
06,003.007a striyaḥ kāś cit prajāyante catasraḥ pañca kanyakāḥ
06,003.007c tā jātamātrā nṛtyanti gāyanti ca hasanti ca
06,003.008a pṛthagjanasya kuḍakāḥ stanapāḥ stenaveśmani
06,003.008c nṛtyanti parigāyanti vedayanto mahad bhayam
06,003.009a pratimāś cālikhanty anye saśastrāḥ kālacoditāḥ
06,003.009c anyonyam abhidhāvanti śiśavo daṇḍapāṇayaḥ
06,003.009e uparundhanti kṛtvā ca nagarāṇi yuyutsavaḥ
06,003.010a padmotpalāni vṛkṣeṣu jāyante kumudāni ca
06,003.010c viṣvagvātāś ca vānty ugrā rajo na vyupaśāmyati
06,003.011a abhīkṣṇaṃ kampate bhūmir arkaṃ rāhus tathāgrasat
06,003.011c śveto grahas tathā citrāṃ samatikramya tiṣṭhati
06,003.012a abhāvaṃ hi viśeṣeṇa kurūṇāṃ pratipaśyati
06,003.012c dhūmaketur mahāghoraḥ puṣyam ākramya tiṣṭhati
06,003.013a senayor aśivaṃ ghoraṃ kariṣyati mahāgrahaḥ
06,003.013c maghāsv aṅgārako vakraḥ śravaṇe ca bṛhaspatiḥ
06,003.014a bhāgyaṃ nakṣatram ākramya sūryaputreṇa pīḍyate
06,003.014c śukraḥ proṣṭhapade pūrve samāruhya viśāṃ pate
06,003.014e uttare tu parikramya sahitaḥ pratyudīkṣate
06,003.015a śyāmo grahaḥ prajvalitaḥ sadhūmaḥ sahapāvakaḥ
06,003.015c aindraṃ tejasvi nakṣatraṃ jyeṣṭhām ākramya tiṣṭhati
06,003.016a dhruvaḥ prajvalito ghoram apasavyaṃ pravartate
06,003.016b*0010_01 rohiṇīṃ pīḍayaty evam ubhau ca śaśibhāskarau
06,003.016c citrāsvātyantare caiva dhiṣṭhitaḥ paruṣo grahaḥ
06,003.017a vakrānuvakraṃ kṛtvā ca śravaṇe pāvakaprabhaḥ
06,003.017c brahmarāśiṃ samāvṛtya lohitāṅgo vyavasthitaḥ
06,003.018a sarvasasyapraticchannā pṛthivī phalamālinī
06,003.018c pañcaśīrṣā yavāś caiva śataśīrṣāś ca śālayaḥ
06,003.019a pradhānāḥ sarvalokasya yāsv āyattam idaṃ jagat
06,003.019c tā gāvaḥ prasnutā vatsaiḥ śoṇitaṃ prakṣaranty uta
06,003.020a niścerur apidhānebhyaḥ khaḍgāḥ prajvalitā bhṛśam
06,003.020c vyaktaṃ paśyanti śastrāṇi saṃgrāmaṃ samupasthitam
06,003.021a agnivarṇā yathā bhāsaḥ śastrāṇām udakasya ca
06,003.021c kavacānāṃ dhvajānāṃ ca bhaviṣyati mahān kṣayaḥ
06,003.021d*0011_01 pṛthivī śoṇitāvartā dhvajoḍupasamākulā
06,003.021d*0011_02 kurūṇāṃ vaiśase rājan pāṇḍavaiḥ saha bhārata
06,003.022a dikṣu prajvalitāsyāś ca vyāharanti mṛgadvijāḥ
06,003.022c atyāhitaṃ darśayanto vedayanti mahad bhayam
06,003.023a ekapakṣākṣicaraṇaḥ śakuniḥ khacaro niśi
06,003.023c raudraṃ vadati saṃrabdhaḥ śoṇitaṃ chardayan muhuḥ
06,003.024a grahau tāmrāruṇaśikhau prajvalantāv iva sthitau
06,003.024c saptarṣīṇām udārāṇāṃ samavacchādya vai prabhām
06,003.025a saṃvatsarasthāyinau ca grahau prajvalitāv ubhau
06,003.025c viśākhayoḥ samīpasthau bṛhaspatiśanaiścarau
06,003.026a kṛttikāsu grahas tīvro nakṣatre prathame jvalan
06,003.026c vapūṃṣy apaharan bhāsā dhūmaketur iva sthitaḥ
06,003.026d*0012_01 viṣamaṃ vedayanty eta ākrandajananaṃ mahat
06,003.027a triṣu pūrveṣu sarveṣu nakṣatreṣu viśāṃ pate
06,003.027c budhaḥ saṃpatate 'bhīkṣṇaṃ janayan sumahad bhayam
06,003.028a caturdaśīṃ pañcadaśīṃ bhūtapūrvāṃ ca ṣoḍaśīm
06,003.028c imāṃ tu nābhijānāmi amāvāsyāṃ trayodaśīm
06,003.029a candrasūryāv ubhau grastāv ekamāse trayodaśīm
06,003.029c aparvaṇi grahāv etau prajāḥ saṃkṣapayiṣyataḥ
06,003.030a rajovṛtā diśaḥ sarvāḥ pāṃsuvarṣaiḥ samantataḥ
06,003.030c utpātameghā raudrāś ca rātrau varṣanti śoṇitam
06,003.031a māṃsavarṣaṃ punas tīvram āsīt kṛṣṇacaturdaśīm
06,003.031c ardharātre mahāghoram atṛpyaṃs tatra rākṣasāḥ
06,003.032a pratisroto 'vahan nadyaḥ saritaḥ śoṇitodakāḥ
06,003.032c phenāyamānāḥ kūpāś ca nardanti vṛṣabhā iva
06,003.032e patanty ulkāḥ sanirghātāḥ śuṣkāśanivimiśritāḥ
06,003.033a adya caiva niśāṃ vyuṣṭām udaye bhānur āhataḥ
06,003.033c jvalantībhir maholkābhiś caturbhiḥ sarvatodiśam
06,003.034a ādityam upatiṣṭhadbhis tatra coktaṃ maharṣibhiḥ
06,003.034c bhūmipālasahasrāṇāṃ bhūmiḥ pāsyati śoṇitam
06,003.035a kailāsamandarābhyāṃ tu tathā himavato gireḥ
06,003.035c sahasraśo mahāśabdaṃ śikharāṇi patanti ca
06,003.036a mahābhūtā bhūmikampe caturaḥ sāgarān pṛthak
06,003.036c velām udvartayanti sma kṣobhayantaḥ punaḥ punaḥ
06,003.037a vṛkṣān unmathya vānty ugrā vātāḥ śarkarakarṣiṇaḥ
06,003.037b*0013_01 ābhagnāḥ sumahāvātair aśanībhiḥ samāhatāḥ
06,003.037c patanti caityavṛkṣāś ca grāmeṣu nagareṣu ca
06,003.038a pītalohitanīlaś ca jvalaty agnir huto dvijaiḥ
06,003.038c vāmārciḥ śāvagandhī ca dhūmaprāyaḥ kharasvanaḥ
06,003.038e sparśā gandhā rasāś caiva viparītā mahīpate
06,003.039a dhūmāyante dhvajā rājñāṃ kampamānā muhur muhuḥ
06,003.039c muñcanty aṅgāravarṣāṇi bheryo 'tha paṭahās tathā
06,003.040a prāsādaśikharāgreṣu puradvāreṣu caiva hi
06,003.040c gṛdhrāḥ paripatanty ugrā vāmaṃ maṇḍalam āśritāḥ
06,003.041a pakvāpakveti subhṛśaṃ vāvāśyante vayāṃsi ca
06,003.041c nilīyante dhvajāgreṣu kṣayāya pṛthivīkṣitām
06,003.042a dhyāyantaḥ prakirantaś ca vālān vepathusaṃyutāḥ
06,003.042c rudanti dīnās turagā mātaṅgāś ca sahasraśaḥ
06,003.042d*0014_01 gṛhakṣa[?kṣe]trakhalādyeṣu valmīkā madhukāni ca
06,003.042d*0014_02 hastyaśvarathaśālās tu [?su] kapotāś cāśritās tathā
06,003.042d*0014_03 ete cānye ca bahava utpātā ghoradarśanāḥ
06,003.042d*0014_04 pṛthivīpālalokānāṃ sarve vai nāśakārakāḥ
06,003.042d*0015_01 evaṃvidhaṃ durnimittaṃ kṣayāya pṛthivīkṣitām
06,003.042d*0015_02 bhaumaṃ divyaṃ cāntarikṣaṃ trividhaṃ jāyate 'niśam
06,003.043a etac chrutvā bhavān atra prāptakālaṃ vyavasyatām
06,003.043c yathā lokaḥ samucchedaṃ nāyaṃ gaccheta bhārata
06,003.044 vaiśaṃpāyana uvāca
06,003.044a pitur vaco niśamyaitad dhṛtarāṣṭro 'bravīd idam
06,003.044c diṣṭam etat purā manye bhaviṣyati na saṃśayaḥ
06,003.045a kṣatriyāḥ kṣatradharmeṇa vadhyante yadi saṃyuge
06,003.045c vīralokaṃ samāsādya sukhaṃ prāpsyanti kevalam
06,003.046a iha kīrtiṃ pare loke dīrghakālaṃ mahat sukham
06,003.046c prāpsyanti puruṣavyāghrāḥ prāṇāṃs tyaktvā mahāhave
06,004.001 vaiśaṃpāyana uvāca
06,004.001a evam ukto munis tattvaṃ kavīndro rājasattama
06,004.001c putreṇa dhṛtarāṣṭreṇa dhyānam anvagamat param
06,004.002a punar evābravīd vākyaṃ kālavādī mahātapāḥ
06,004.002c asaṃśayaṃ pārthivendra kālaḥ saṃkṣipate jagat
06,004.003a sṛjate ca punar lokān neha vidyati śāśvatam
06,004.003c jñātīnāṃ ca kurūṇāṃ ca saṃbandhisuhṛdāṃ tathā
06,004.004a dharmyaṃ deśaya panthānaṃ samartho hy asi vāraṇe
06,004.004c kṣudraṃ jñātivadhaṃ prāhur mā kuruṣva mamāpriyam
06,004.005a kālo 'yaṃ putrarūpeṇa tava jāto viśāṃ pate
06,004.005c na vadhaḥ pūjyate vede hitaṃ naitat kathaṃ cana
06,004.006a hanyāt sa eva yo hanyāt kuladharmaṃ svakāṃ tanum
06,004.006c kālenotpathagantāsi śakye sati yathāpathi
06,004.007a kulasyāsya vināśāya tathaiva ca mahīkṣitām
06,004.007c anartho rājyarūpeṇa tyajyatām asukhāvahaḥ
06,004.008a luptaprajñaḥ pareṇāsi dharmaṃ darśaya vai sutān
06,004.008c kiṃ te rājyena durdharṣa yena prāpto 'si kilbiṣam
06,004.009a yaśo dharmaṃ ca kīrtiṃ ca pālayan svargam āpsyasi
06,004.009c labhantāṃ pāṇḍavā rājyaṃ śamaṃ gacchantu kauravāḥ
06,004.009d*0016_01 yudhiṣṭhiraṃ ca bhīmaṃ ca vārayiṣyāmi saṃyuge
06,004.010a evaṃ bruvati viprendre dhṛtarāṣṭro 'mbikāsutaḥ
06,004.010c ākṣipya vākyaṃ vākyajño vākpathenāpy ayāt punaḥ
06,004.011 dhṛtarāṣṭra uvāca
06,004.011a yathā bhavān veda tathāsmi vettā; bhāvābhāvau viditau me yathāvat
06,004.011c svārthe hi saṃmuhyati tāta loko; māṃ cāpi lokātmakam eva viddhi
06,004.012a prasādaye tvām atulaprabhāvaṃ; tvaṃ no gatir darśayitā ca dhīraḥ
06,004.012c na cāpi te vaśagā me maharṣe; na kalmaṣaṃ kartum ihārhase mām
06,004.013a tvaṃ hi dharmaḥ pavitraṃ ca yaśaḥ kīrtir dhṛtiḥ smṛtiḥ
06,004.013c kurūṇāṃ pāṇḍavānāṃ ca mānyaś cāsi pitāmahaḥ
06,004.013d*0017_01 kuruṣva kāryaṃ yat satyaṃ tvatto mānyo na vidyate
06,004.014 vyāsa uvāca
06,004.014a vaicitravīrya nṛpate yat te manasi vartate
06,004.014c abhidhatsva yathākāmaṃ chettāsmi tava saṃśayam
06,004.015 dhṛtarāṣṭra uvāca
06,004.015a yāni liṅgāni saṃgrāme bhavanti vijayiṣyatām
06,004.015c tāni sarvāṇi bhagavañ śrotum icchāmi tattvataḥ
06,004.016 vyāsa uvāca
06,004.016a prasannabhāḥ pāvaka ūrdhvaraśmiḥ; pradakṣiṇāvartaśikho vidhūmaḥ
06,004.016c puṇyā gandhāś cāhutīnāṃ pravānti; jayasyaitad bhāvino rūpam āhuḥ
06,004.017a gambhīraghoṣāś ca mahāsvanāś ca; śaṅkhā mṛdaṅgāś ca nadanti yatra
06,004.017c viśuddharaśmis tapanaḥ śaśī ca; jayasyaitad bhāvino rūpam āhuḥ
06,004.018a iṣṭā vācaḥ pṛṣṭhato vāyasānāṃ; saṃprasthitānāṃ ca gamiṣyatāṃ ca
06,004.018c ye pṛṣṭhatas te tvarayanti rājan; ye tv agratas te pratiṣedhayanti
06,004.019a kalyāṇavācaḥ śakunā rājahaṃsāḥ; śukāḥ krauñcāḥ śatapatrāś ca yatra
06,004.019c pradakṣiṇāś caiva bhavanti saṃkhye; dhruvaṃ jayaṃ tatra vadanti viprāḥ
06,004.020a alaṃkāraiḥ kavacaiḥ ketubhiś ca; mukhaprasādair hemavarṇaiś ca nṝṇām
06,004.020c bhrājiṣmatī duṣpratiprekṣaṇīyā; yeṣāṃ camūs te vijayanti śatrūn
06,004.021a hṛṣṭā vācas tathā sattvaṃ yodhānāṃ yatra bhārata
06,004.021c na mlāyante srajaś caiva te taranti raṇe ripūn
06,004.022a iṣṭo vātaḥ praviṣṭasya dakṣiṇā pravivikṣataḥ
06,004.022c paścāt saṃsādhayaty arthaṃ purastāt pratiṣedhate
06,004.023a śabdarūparasasparśagandhāś cāviṣkṛtāḥ śubhāḥ
06,004.023c sadā yodhāś ca hṛṣṭāś ca yeṣāṃ teṣāṃ dhruvaṃ jayaḥ
06,004.024a anv eva vāyavo vānti tathābhrāṇi vayāṃsi ca
06,004.024c anuplavante meghāś ca tathaivendradhanūṃṣi ca
06,004.025a etāni jayamānānāṃ lakṣaṇāni viśāṃ pate
06,004.025c bhavanti viparītāni mumūrṣūṇāṃ janādhipa
06,004.026a alpāyāṃ vā mahatyāṃ vā senāyām iti niścitam
06,004.026c harṣo yodhagaṇasyaikaṃ jayalakṣaṇam ucyate
06,004.027a eko dīrṇo dārayati senāṃ sumahatīm api
06,004.027c taṃ dīrṇam anudīryante yodhāḥ śūratamā api
06,004.028a durnivāratamā caiva prabhagnā mahatī camūḥ
06,004.028c apām iva mahāvegas trastā mṛgagaṇā iva
06,004.029a naiva śakyā samādhātuṃ saṃnipāte mahācamūḥ
06,004.029c dīrṇā ity eva dīryante yodhāḥ śūratamā api
06,004.029e bhītān bhagnāṃś ca saṃprekṣya bhayaṃ bhūyo vivardhate
06,004.030a prabhagnā sahasā rājan diśo vibhrāmitā paraiḥ
06,004.030c naiva sthāpayituṃ śakyā śūrair api mahācamūḥ
06,004.031a saṃbhṛtya mahatīṃ senāṃ caturaṅgāṃ mahīpatiḥ
06,004.031b*0018_01 śaknoti na samādhātuṃ dīrṇām indrasamo yudhi
06,004.031c upāyapūrvaṃ medhāvī yateta satatotthitaḥ
06,004.032a upāyavijayaṃ śreṣṭham āhur bhedena madhyamam
06,004.032c jaghanya eṣa vijayo yo yuddhena viśāṃ pate
06,004.032e mahādoṣaḥ saṃnipātas tato vyaṅgaḥ sa ucyate
06,004.032f*0019_01 paraspareṇa saṃdṛṣṭā surair api mahācamūḥ
06,004.032f*0019_02 naiva sthāpayituṃ śakyā prabhagnā bhayavihvalā
06,004.033a parasparajñāḥ saṃhṛṣṭā vyavadhūtāḥ suniścitāḥ
06,004.033c pañcāśad api ye śūrā mathnanti mahatīṃ camūm
06,004.033e atha vā pañca ṣaṭ sapta vijayanty anivartinaḥ
06,004.034a na vainateyo garuḍaḥ praśaṃsati mahājanam
06,004.034c dṛṣṭvā suparṇopacitiṃ mahatīm api bhārata
06,004.035a na bāhulyena senāyā jayo bhavati bhārata
06,004.035c adhruvo hi jayo nāma daivaṃ cātra parāyaṇam
06,004.035e jayanto hy api saṃgrāme kṣayavanto bhavanty uta
06,005.001 vaiśaṃpāyana uvāca
06,005.001a evam uktvā yayau vyāso dhṛtarāṣṭrāya dhīmate
06,005.001c dhṛtarāṣṭro 'pi tac chrutvā dhyānam evānvapadyata
06,005.002a sa muhūrtam iva dhyātvā viniḥśvasya muhur muhuḥ
06,005.002c saṃjayaṃ saṃśitātmānam apṛcchad bharatarṣabha
06,005.003a saṃjayeme mahīpālāḥ śūrā yuddhābhinandinaḥ
06,005.003c anyonyam abhinighnanti śastrair uccāvacair api
06,005.004a pārthivāḥ pṛthivīhetoḥ samabhityaktajīvitāḥ
06,005.004c na ca śāmyanti nighnanto vardhayanto yamakṣayam
06,005.005a bhaumam aiśvaryam icchanto na mṛṣyante parasparam
06,005.005c manye bahuguṇā bhūmis tan mamācakṣva saṃjaya
06,005.006a bahūni ca sahasrāṇi prayutāny arbudāni ca
06,005.006c koṭyaś ca lokavīrāṇāṃ sametāḥ kurujāṅgale
06,005.007a deśānāṃ ca parīmāṇaṃ nagarāṇāṃ ca saṃjaya
06,005.007c śrotum icchāmi tattvena yata ete samāgatāḥ
06,005.008a divyabuddhipradīpena yuktas tvaṃ jñānacakṣuṣā
06,005.008c prasādāt tasya viprarṣer vyāsasyāmitatejasaḥ
06,005.009 saṃjaya uvāca
06,005.009a yathāprajñaṃ mahāprājña bhaumān vakṣyāmi te guṇān
06,005.009c śāstracakṣur avekṣasva namas te bharatarṣabha
06,005.010a dvividhānīha bhūtāni trasāni sthāvarāṇi ca
06,005.010c trasānāṃ trividhā yonir aṇḍasvedajarāyujāḥ
06,005.011a trasānāṃ khalu sarveṣāṃ śreṣṭhā rājañ jarāyujāḥ
06,005.011c jarāyujānāṃ pravarā mānavāḥ paśavaś ca ye
06,005.012a nānārūpāṇi bibhrāṇās teṣāṃ bhedāś caturdaśa
06,005.012c araṇyavāsinaḥ sapta saptaiṣāṃ grāmavāsinaḥ
06,005.013a siṃhavyāghravarāhāś ca mahiṣā vāraṇās tathā
06,005.013c ṛkṣāś ca vānarāś caiva saptāraṇyāḥ smṛtā nṛpa
06,005.014a gaur ajo manujo meṣo vājyaśvataragardabhāḥ
06,005.014c ete grāmyāḥ samākhyātāḥ paśavaḥ sapta sādhubhiḥ
06,005.015a ete vai paśavo rājan grāmyāraṇyāś caturdaśa
06,005.015c vedoktāḥ pṛthivīpāla yeṣu yajñāḥ pratiṣṭhitāḥ
06,005.016a grāmyāṇāṃ puruṣaḥ śreṣṭhaḥ siṃhaś cāraṇyavāsinām
06,005.016c sarveṣām eva bhūtānām anyonyenābhijīvanam
06,005.017a udbhijjāḥ sthāvarāḥ proktās teṣāṃ pañcaiva jātayaḥ
06,005.017c vṛkṣagulmalatāvallyas tvaksārās tṛṇajātayaḥ
06,005.018a eṣāṃ viṃśatir ekonā mahābhūteṣu pañcasu
06,005.018c caturviṃśatir uddiṣṭā gāyatrī lokasaṃmatā
06,005.019a ya etāṃ veda gāyatrīṃ puṇyāṃ sarvaguṇānvitām
06,005.019c tattvena bharataśreṣṭha sa lokān na praṇaśyati
06,005.020a bhūmau hi jāyate sarvaṃ bhūmau sarvaṃ praṇaśyati
06,005.020c bhūmiḥ pratiṣṭhā bhūtānāṃ bhūmir eva parāyaṇam
06,005.021a yasya bhūmis tasya sarvaṃ jagat sthāvarajaṅgamam
06,005.021c tatrābhigṛddhā rājāno vinighnantītaretaram
06,006.001 dhṛtarāṣṭra uvāca
06,006.001a nadīnāṃ parvatānāṃ ca nāmadheyāni saṃjaya
06,006.001c tathā janapadānāṃ ca ye cānye bhūmim āśritāḥ
06,006.002a pramāṇaṃ ca pramāṇajña pṛthivyā api sarvaśaḥ
06,006.002c nikhilena samācakṣva kānanāni ca saṃjaya
06,006.003 saṃjaya uvāca
06,006.003a pañcemāni mahārāja mahābhūtāni saṃgrahāt
06,006.003c jagat sthitāni sarvāṇi samāny āhur manīṣiṇaḥ
06,006.004a bhūmir āpas tathā vāyur agnir ākāśam eva ca
06,006.004c guṇottarāṇi sarvāṇi teṣāṃ bhūmiḥ pradhānataḥ
06,006.005a śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ
06,006.005c bhūmer ete guṇāḥ proktā ṛṣibhis tattvavedibhiḥ
06,006.005d*0020_01 śabdaḥ sparśaś ca rūpaṃ ca rasaś cāpi prakīrtitāḥ
06,006.006a catvāro 'psu guṇā rājan gandhas tatra na vidyate
06,006.006c śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ
06,006.006e śabdaḥ sparśaś ca vāyos tu ākāśe śabda eva ca
06,006.007a ete pañca guṇā rājan mahābhūteṣu pañcasu
06,006.007c vartante sarvalokeṣu yeṣu lokāḥ pratiṣṭhitāḥ
06,006.008a anyonyaṃ nābhivartante sāmyaṃ bhavati vai yadā
06,006.008c yadā tu viṣamībhāvam āviśanti parasparam
06,006.008e tadā dehair dehavanto vyatirohanti nānyathā
06,006.008f*0021_01 bhāvaṃ na ca bhajantas te nāśaṃ gacchanti nānyathā
06,006.009a ānupūrvyād vinaśyanti jāyante cānupūrvaśaḥ
06,006.009c sarvāṇy aparimeyāni tad eṣāṃ rūpam aiśvaram
06,006.010a tatra tatra hi dṛśyante dhātavaḥ pāñcabhautikāḥ
06,006.010c teṣāṃ manuṣyās tarkeṇa pramāṇāni pracakṣate
06,006.011a acintyāḥ khalu ye bhāvā na tāṃs tarkeṇa sādhayet
06,006.011c prakṛtibhyaḥ paraṃ yat tu tad acintyasya lakṣaṇam
06,006.012a sudarśanaṃ pravakṣyāmi dvīpaṃ te kurunandana
06,006.012c parimaṇḍalo mahārāja dvīpo 'sau cakrasaṃsthitaḥ
06,006.013a nadījalapraticchannaḥ parvataiś cābhrasaṃnibhaiḥ
06,006.013c puraiś ca vividhākārai ramyair janapadais tathā
06,006.014a vṛkṣaiḥ puṣpaphalopetaiḥ saṃpannadhanadhānyavān
06,006.014c lāvaṇena samudreṇa samantāt parivāritaḥ
06,006.015a yathā ca puruṣaḥ paśyed ādarśe mukham ātmanaḥ
06,006.015c evaṃ sudarśanadvīpo dṛśyate candramaṇḍale
06,006.016a dvir aṃśe pippalas tatra dvir aṃśe ca śaśo mahān
06,006.016c sarvauṣadhisamāvāpaiḥ sarvataḥ paribṛṃhitaḥ
06,006.016e āpas tato 'nyā vijñeyā eṣa saṃkṣepa ucyate
06,006.016f*0022_01 tato 'nya ucyate cāyam enaṃ saṃkṣepataḥ śṛṇu
06,007.001 dhṛtarāṣṭra uvāca
06,007.001a ukto dvīpasya saṃkṣepo vistaraṃ brūhi saṃjaya
06,007.001a*0023_01 . . . . . . . . vidhivad buddhimaṃs tvayā
06,007.001a*0023_02 tattvajñaś cāsi sarvasya . . . . . . . .
06,007.001c yāvad bhūmyavakāśo 'yaṃ dṛśyate śaśalakṣaṇe
06,007.001e tasya pramāṇaṃ prabrūhi tato vakṣyasi pippalam
06,007.002 vaiśaṃpāyana uvāca
06,007.002a evam uktaḥ sa rājñā tu saṃjayo vākyam abravīt
06,007.002c prāgāyatā mahārāja ṣaḍ ete ratnaparvatāḥ
06,007.002d*0024_01 sthitā samudram ākramya avarūḍhā bhavaṃs tataḥ
06,007.002e avagāḍhā hy ubhayataḥ samudrau pūrvapaścimau
06,007.003a himavān hemakūṭaś ca niṣadhaś ca nagottamaḥ
06,007.003c nīlaś ca vaiḍūryamayaḥ śvetaś ca rajataprabhaḥ
06,007.003e sarvadhātuvinaddhaś ca śṛṅgavān nāma parvataḥ
06,007.004a ete vai parvatā rājan siddhacāraṇasevitāḥ
06,007.004c teṣām antaraviṣkambho yojanāni sahasraśaḥ
06,007.005a tatra puṇyā janapadās tāni varṣāṇi bhārata
06,007.005c vasanti teṣu sattvāni nānājātīni sarvaśaḥ
06,007.005d*0025_01 gandharvādyā vasanti sma hy apsarogaṇasevitāḥ
06,007.006a idaṃ tu bhārataṃ varṣaṃ tato haimavataṃ param
06,007.006b*0026_01 tataḥ kiṃpuruṣāvāsaṃ varṣaṃ himavataḥ param
06,007.006c hemakūṭāt paraṃ caiva harivarṣaṃ pracakṣate
06,007.007a dakṣiṇena tu nīlasya niṣadhasyottareṇa ca
06,007.007c prāgāyato mahārāja mālyavān nāma parvataḥ
06,007.008a tataḥ paraṃ mālyavataḥ parvato gandhamādanaḥ
06,007.008b*0027_01 tenaiva kramayogena parvato gandhamādanaḥ
06,007.008c parimaṇḍalas tayor madhye meruḥ kanakaparvataḥ
06,007.009a ādityataruṇābhāso vidhūma iva pāvakaḥ
06,007.009c yojanānāṃ sahasrāṇi ṣoḍaśādhaḥ kila smṛtaḥ
06,007.010a uccaiś ca caturāśītir yojanānāṃ mahīpate
06,007.010c ūrdhvam antaś ca tiryak ca lokān āvṛtya tiṣṭhati
06,007.011a tasya pārśve tv ime dvīpāś catvāraḥ saṃsthitāḥ prabho
06,007.011c bhadrāśvaḥ ketumālaś ca jambūdvīpaś ca bhārata
06,007.011d*0028_01 ketumālaś caturthaś ca meroḥ paścimataḥ sthitaḥ
06,007.011e uttarāś caiva kuravaḥ kṛtapuṇyapratiśrayāḥ
06,007.012a vihagaḥ sumukho yatra suparṇasyātmajaḥ kila
06,007.012c sa vai vicintayām āsa sauvarṇān prekṣya vāyasān
06,007.013a merur uttamamadhyānām adhamānāṃ ca pakṣiṇām
06,007.013c aviśeṣakaro yasmāt tasmād enaṃ tyajāmy aham
06,007.014a tam ādityo 'nuparyeti satataṃ jyotiṣāṃ patiḥ
06,007.014c candramāś ca sanakṣatro vāyuś caiva pradakṣiṇam
06,007.015a sa parvato mahārāja divyapuṣpaphalānvitaḥ
06,007.015c bhavanair āvṛtaḥ sarvair jāmbūnadamayaiḥ śubhaiḥ
06,007.016a tatra devagaṇā rājan gandharvāsurarākṣasāḥ
06,007.016c apsarogaṇasaṃyuktāḥ śaile krīḍanti nityaśaḥ
06,007.017a tatra brahmā ca rudraś ca śakraś cāpi sureśvaraḥ
06,007.017c sametya vividhair yajñair yajante 'nekadakṣiṇaiḥ
06,007.018a tumburur nāradaś caiva viśvāvasur hahā huhūḥ
06,007.018c abhigamyāmaraśreṣṭhāḥ stavai stunvanti cābhibho
06,007.019a saptarṣayo mahātmānaḥ kaśyapaś ca prajāpatiḥ
06,007.019c tatra gacchanti bhadraṃ te sadā parvaṇi parvaṇi
06,007.020a tasyaiva mūrdhany uśanāḥ kāvyo daityair mahīpate
06,007.020c tasya hīmāni ratnāni tasyeme ratnaparvatāḥ
06,007.021a tasmāt kubero bhagavāṃś caturthaṃ bhāgam aśnute
06,007.021c tataḥ kalāṃśaṃ vittasya manuṣyebhyaḥ prayacchati
06,007.022a pārśve tasyottare divyaṃ sarvartukusumaṃ śivam
06,007.022c karṇikāravanaṃ ramyaṃ śilājālasamudgatam
06,007.023a tatra sākṣāt paśupatir divyair bhūtaiḥ samāvṛtaḥ
06,007.023c umāsahāyo bhagavān ramate bhūtabhāvanaḥ
06,007.024a karṇikāramayīṃ mālāṃ bibhrat pādāvalambinīm
06,007.024c tribhir netraiḥ kṛtoddyotas tribhiḥ sūryair ivoditaiḥ
06,007.025a tam ugratapasaḥ siddhāḥ suvratāḥ satyavādinaḥ
06,007.025c paśyanti na hi durvṛttaiḥ śakyo draṣṭuṃ maheśvaraḥ
06,007.026a tasya śailasya śikharāt kṣīradhārā nareśvara
06,007.026c triṃśad bāhuparigrāhyā bhīmanirghātanisvanā
06,007.027a puṇyā puṇyatamair juṣṭā gaṅgā bhāgīrathī śubhā
06,007.027c pataty ajasravegena hrade cāndramase śubhe
06,007.027e tayā hy utpāditaḥ puṇyaḥ sa hradaḥ sāgaropamaḥ
06,007.028a tāṃ dhārayām āsa purā durdharāṃ parvatair api
06,007.028c śataṃ varṣasahasrāṇāṃ śirasā vai maheśvaraḥ
06,007.029a meros tu paścime pārśve ketumālo mahīpate
06,007.029c jambūṣaṇḍaś ca tatraiva sumahān nandanopamaḥ
06,007.030a āyur daśa sahasrāṇi varṣāṇāṃ tatra bhārata
06,007.030c suvarṇavarṇāś ca narāḥ striyaś cāpsarasopamāḥ
06,007.031a anāmayā vītaśokā nityaṃ muditamānasāḥ
06,007.031c jāyante mānavās tatra niṣṭaptakanakaprabhāḥ
06,007.031d*0029_01 pūrveṇa yasya vikhyātaḥ parvato gandhamādanaḥ
06,007.032a gandhamādanaśṛṅgeṣu kuberaḥ saha rākṣasaiḥ
06,007.032c saṃvṛto 'psarasāṃ saṃghair modate guhyakādhipaḥ
06,007.033a gandhamādanapādeṣu pareṣv aparagaṇḍikāḥ
06,007.033c ekādaśa sahasrāṇi varṣāṇāṃ paramāyuṣaḥ
06,007.034a tatra kṛṣṇā narā rājaṃs tejoyuktā mahābalāḥ
06,007.034c striyaś cotpalapatrābhāḥ sarvāḥ supriyadarśanāḥ
06,007.035a nīlāt parataraṃ śvetaṃ śvetād dhairaṇyakaṃ param
06,007.035b*0030_01 hiraṇmayaṃ ca śvetādreḥ paraṃ varṣaṃ narādhipa
06,007.035b*0030_02 kuruvarṣaṃ tato rājañ śṛṅgavat parvatāt param
06,007.035c varṣam airāvataṃ nāma tataḥ śṛṅgavataḥ param
06,007.036a dhanuḥsaṃsthe mahārāja dve varṣe dakṣiṇottare
06,007.036c ilāvṛtaṃ madhyamaṃ tu pañca varṣāṇi caiva ha
06,007.037a uttarottaram etebhyo varṣam udricyate guṇaiḥ
06,007.037c āyuṣpramāṇam ārogyaṃ dharmataḥ kāmato 'rthataḥ
06,007.038a samanvitāni bhūtāni teṣu varṣeṣu bhārata
06,007.038c evam eṣā mahārāja parvataiḥ pṛthivī citā
06,007.039a hemakūṭas tu sumahān kailāso nāma parvataḥ
06,007.039c yatra vaiśravaṇo rājā guhyakaiḥ saha modate
06,007.039d*0031_01 tatra devo mahādevo nityam āste sahomayā
06,007.039d*0031_02 citre śilātale ramye devarṣigaṇapūjitaḥ
06,007.040a asty uttareṇa kailāsaṃ mainākaṃ parvataṃ prati
06,007.040c hiraṇyaśṛṅgaḥ sumahān divyo maṇimayo giriḥ
06,007.041a tasya pārśve mahad divyaṃ śubhaṃ kāñcanavālukam
06,007.041c ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ
06,007.041e dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ
06,007.042a yūpā maṇimayās tatra cityāś cāpi hiraṇmayāḥ
06,007.042c tatreṣṭvā tu gataḥ siddhiṃ sahasrākṣo mahāyaśāḥ
06,007.043a sṛṣṭvā bhūtapatir yatra sarvalokān sanātanaḥ
06,007.043c upāsyate tigmatejā vṛto bhūtaiḥ samāgataiḥ
06,007.043e naranārāyaṇau brahmā manuḥ sthāṇuś ca pañcamaḥ
06,007.044a tatra tripathagā devī prathamaṃ tu pratiṣṭhitā
06,007.044c brahmalokād apakrāntā saptadhā pratipadyate
06,007.045a vasvokasārā nalinī pāvanā ca sarasvatī
06,007.045c jambūnadī ca sītā ca gaṅgā sindhuś ca saptamī
06,007.046a acintyā divyasaṃkalpā prabhor eṣaiva saṃvidhiḥ
06,007.046c upāsate yatra satraṃ sahasrayugaparyaye
06,007.047a dṛśyādṛśyā ca bhavati tatra tatra sarasvatī
06,007.047c etā divyāḥ sapta gaṅgās triṣu lokeṣu viśrutāḥ
06,007.048a rakṣāṃsi vai himavati hemakūṭe tu guhyakāḥ
06,007.048c sarpā nāgāś ca niṣadhe gokarṇe ca tapodhanāḥ
06,007.049a devāsurāṇāṃ ca gṛhaṃ śvetaḥ parvata ucyate
06,007.049c gandharvā niṣadhe śaile nīle brahmarṣayo nṛpa
06,007.049e śṛṅgavāṃs tu mahārāja pitṝṇāṃ pratisaṃcaraḥ
06,007.050a ity etāni mahārāja sapta varṣāṇi bhāgaśaḥ
06,007.050c bhūtāny upaniviṣṭāni gatimanti dhruvāṇi ca
06,007.051a teṣām ṛddhir bahuvidhā dṛśyate daivamānuṣī
06,007.051c aśakyā parisaṃkhyātuṃ śraddheyā tu bubhūṣatā
06,007.052a yāṃ tu pṛcchasi mā rājan divyām etāṃ śaśākṛtim
06,007.052b*0032_01 jambūdvīpasya sarvasya ākṛtiṃ candramaṇḍale
06,007.052b*0033_01 sa vai sudarśanadvīpo dṛśyate śaśavadvidhau
06,007.052c pārśve śaśasya dve varṣe ubhaye dakṣiṇottare
06,007.052d*0034_01 anyāni pañca varṣāṇi galāntaṃ kalpitāni ca
06,007.052e karṇau tu nāgadvīpaṃ ca kaśyapadvīpam eva ca
06,007.053a tāmravarṇaḥ śiro rājañ śrīmān malayaparvataḥ
06,007.053c etad dvitīyaṃ dvīpasya dṛśyate śaśasaṃsthitam
06,008.001 dhṛtarāṣṭra uvāca
06,008.001a meror athottaraṃ pārśvaṃ pūrvaṃ cācakṣva saṃjaya
06,008.001c nikhilena mahābuddhe mālyavantaṃ ca parvatam
06,008.002 saṃjaya uvāca
06,008.002a dakṣiṇena tu nīlasya meroḥ pārśve tathottare
06,008.002c uttarāḥ kuravo rājan puṇyāḥ siddhaniṣevitāḥ
06,008.003a tatra vṛkṣā madhuphalā nityapuṣpaphalopagāḥ
06,008.003c puṣpāṇi ca sugandhīni rasavanti phalāni ca
06,008.004a sarvakāmaphalās tatra ke cid vṛkṣā janādhipa
06,008.004c apare kṣīriṇo nāma vṛkṣās tatra narādhipa
06,008.005a ye kṣaranti sadā kṣīraṃ ṣaḍrasaṃ hy amṛtopamam
06,008.005c vastrāṇi ca prasūyante phaleṣv ābharaṇāni ca
06,008.006a sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā
06,008.006b*0035_01 maṇiratnanibhaṃ ramyaṃ vajravaiḍūryasaṃnibham
06,008.006b*0035_02 bhūbhāgo dṛśyate tatra padmarāgasamaprabham
06,008.006c sarvatra sukhasaṃsparśā niṣpaṅkā ca janādhipa
06,008.006d*0036_01 puṣkariṇyaḥ śubhās tatra sukhasparśā manoharāḥ
06,008.007a devalokacyutāḥ sarve jāyante tatra mānavāḥ
06,008.007c tulyarūpaguṇopetāḥ sameṣu viṣameṣu ca
06,008.008a mithunāni ca jāyante striyaś cāpsarasopamāḥ
06,008.008c teṣāṃ te kṣīriṇāṃ kṣīraṃ pibanty amṛtasaṃnibham
06,008.009a mithunaṃ jāyamānaṃ vai samaṃ tac ca pravardhate
06,008.009c tulyarūpaguṇopetaṃ samaveṣaṃ tathaiva ca
06,008.009e ekaikam anuraktaṃ ca cakravākasamaṃ vibho
06,008.009f*0037_01 mṛtyuś ca samakālaṃ ca tayor mithunayugmayoḥ
06,008.010a nirāmayā vītaśokā nityaṃ muditamānasāḥ
06,008.010c daśa varṣasahasrāṇi daśa varṣaśatāni ca
06,008.010e jīvanti te mahārāja na cānyonyaṃ jahaty uta
06,008.011a bhāruṇḍā nāma śakunās tīkṣṇatuṇḍā mahābalāḥ
06,008.011c te nirharanti hi mṛtān darīṣu prakṣipanti ca
06,008.012a uttarāḥ kuravo rājan vyākhyātās te samāsataḥ
06,008.012c meroḥ pārśvam ahaṃ pūrvaṃ vakṣyāmy atha yathātatham
06,008.012d*0038_01 bhadrāśvaṃ nāma varṣaṃ tu puro vai gandhamādanāt
06,008.013a tasya pūrvābhiṣekas tu bhadrāśvasya viśāṃ pate
06,008.013c bhadrasālavanaṃ yatra kālāmraś ca mahādrumaḥ
06,008.014a kālāmraś ca mahārāja nityapuṣpaphalaḥ śubhaḥ
06,008.014c dvīpaś ca yojanotsedhaḥ siddhacāraṇasevitaḥ
06,008.015a tatra te puruṣāḥ śvetās tejoyuktā mahābalāḥ
06,008.015c striyaḥ kumudavarṇāś ca sundaryaḥ priyadarśanāḥ
06,008.016a candraprabhāś candravarṇāḥ pūrṇacandranibhānanāḥ
06,008.016c candraśītalagātryaś ca nṛttagītaviśāradāḥ
06,008.017a daśa varṣasahasrāṇi tatrāyur bharatarṣabha
06,008.017c kālāmrarasapītās te nityaṃ saṃsthitayauvanāḥ
06,008.018a dakṣiṇena tu nīlasya niṣadhasyottareṇa tu
06,008.018c sudarśano nāma mahāñ jambūvṛkṣaḥ sanātanaḥ
06,008.019a sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ
06,008.019c tasya nāmnā samākhyāto jambūdvīpaḥ sanātanaḥ
06,008.020a yojanānāṃ sahasraṃ ca śataṃ ca bharatarṣabha
06,008.020c utsedho vṛkṣarājasya divaspṛṅ manujeśvara
06,008.021a aratnīnāṃ sahasraṃ ca śatāni daśa pañca ca
06,008.021c pariṇāhas tu vṛkṣasya phalānāṃ rasabhedinām
06,008.022a patamānāni tāny urvyāṃ kurvanti vipulaṃ svanam
06,008.022c muñcanti ca rasaṃ rājaṃs tasmin rajatasaṃnibham
06,008.023a tasyā jambvāḥ phalaraso nadī bhūtvā janādhipa
06,008.023c meruṃ pradakṣiṇaṃ kṛtvā saṃprayāty uttarān kurūn
06,008.024a pibanti tad rasaṃ hṛṣṭā janā nityaṃ janādhipa
06,008.024c tasmin phalarase pīte na jarā bādhate ca tān
06,008.025a tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam
06,008.025b*0039_01 indragopakasaṃkāśaṃ jāyate bhāsvaraṃ tu tat
06,008.025c taruṇādityavarṇāś ca jāyante tatra mānavāḥ
06,008.026a tathā mālyavataḥ śṛṅge dīpyate tatra havyavāṭ
06,008.026c nāmnā saṃvartako nāma kālāgnir bharatarṣabha
06,008.027a tathā mālyavataḥ śṛṅge pūrve pūrvāntagaṇḍikā
06,008.027c yojanānāṃ sahasrāṇi pañcāśan mālyavān sthitaḥ
06,008.028a mahārajatasaṃkāśā jāyante tatra mānavāḥ
06,008.028c brahmalokāc cyutāḥ sarve sarve ca brahmavādinaḥ
06,008.029a tapas tu tapyamānās te bhavanti hy ūrdhvaretasaḥ
06,008.029c rakṣaṇārthaṃ tu bhūtānāṃ praviśanti divākaram
06,008.030a ṣaṣṭis tāni sahasrāṇi ṣaṣṭir eva śatāni ca
06,008.030c aruṇasyāgrato yānti parivārya divākaram
06,008.031a ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭim eva śatāni ca
06,008.031c ādityatāpataptās te viśanti śaśimaṇḍalam
06,009.001 dhṛtarāṣṭra uvāca
06,009.001a varṣāṇāṃ caiva nāmāni parvatānāṃ ca saṃjaya
06,009.001c ācakṣva me yathātattvaṃ ye ca parvatavāsinaḥ
06,009.002 saṃjaya uvāca
06,009.002a dakṣiṇena tu śvetasya nīlasyaivottareṇa tu
06,009.002c varṣaṃ ramaṇakaṃ nāma jāyante tatra mānavāḥ
06,009.003a śuklābhijanasaṃpannāḥ sarve supriyadarśanāḥ
06,009.003c ratipradhānāś ca tathā jāyante tatra mānavāḥ
06,009.004a daśa varṣasahasrāṇi śatāni daśa pañca ca
06,009.004c jīvanti te mahārāja nityaṃ muditamānasāḥ
06,009.005a dakṣiṇe śṛṅgiṇaś caiva śvetasyāthottareṇa ca
06,009.005c varṣaṃ hairaṇvataṃ nāma yatra hairaṇvatī nadī
06,009.005d*0040_01 yatra cāyaṃ mahārāja pakṣirāṭ patagottamaḥ
06,009.006a yakṣānugā mahārāja dhaninaḥ priyadarśanāḥ
06,009.006c mahābalās tatra sadā rājan muditamānasāḥ
06,009.006d*0041_01 yakṣaḥ so 'pi mahārāja yakṣarājānugauta[? -gotta]maḥ
06,009.007a ekādaśa sahasrāṇi varṣāṇāṃ te janādhipa
06,009.007c āyuṣpramāṇaṃ jīvanti śatāni daśa pañca ca
06,009.008a śṛṅgāṇi vai śṛṅgavatas trīṇy eva manujādhipa
06,009.008c ekaṃ maṇimayaṃ tatra tathaikaṃ raukmam adbhutam
06,009.009a sarvaratnamayaṃ caikaṃ bhavanair upaśobhitam
06,009.009c tatra svayaṃprabhā devī nityaṃ vasati śāṇḍilī
06,009.010a uttareṇa tu śṛṅgasya samudrānte janādhipa
06,009.010c varṣam airāvataṃ nāma tasmāc chṛṅgavataḥ param
06,009.011a na tatra sūryas tapati na te jīryanti mānavāḥ
06,009.011c candramāś ca sanakṣatro jyotir bhūta ivāvṛtaḥ
06,009.012a padmaprabhāḥ padmavarṇāḥ padmapatranibhekṣaṇāḥ
06,009.012c padmapatrasugandhāś ca jāyante tatra mānavāḥ
06,009.013a aniṣpandāḥ sugandhāś ca nirāhārā jitendriyāḥ
06,009.013c devalokacyutāḥ sarve tathā virajaso nṛpa
06,009.014a trayodaśa sahasrāṇi varṣāṇāṃ te janādhipa
06,009.014c āyuṣpramāṇaṃ jīvanti narā bharatasattama
06,009.015a kṣīrodasya samudrasya tathaivottarataḥ prabhuḥ
06,009.015c harir vasati vaikuṇṭhaḥ śakaṭe kanakātmake
06,009.016a aṣṭacakraṃ hi tad yānaṃ bhūtayuktaṃ manojavam
06,009.016c agnivarṇaṃ mahāvegaṃ jāmbūnadapariṣkṛtam
06,009.017a sa prabhuḥ sarvabhūtānāṃ vibhuś ca bharatarṣabha
06,009.017c saṃkṣepo vistaraś caiva kartā kārayitā ca saḥ
06,009.018a pṛthivy āpas tathākāśaṃ vāyus tejaś ca pārthiva
06,009.018c sa yajñaḥ sarvabhūtānām āsyaṃ tasya hutāśanaḥ
06,009.018d*0042_01 sthitaḥ sthānasahasreṣu vyāpya vai sa carācaram
06,009.019 vaiśaṃpāyana uvāca
06,009.019a evam uktaḥ saṃjayena dhṛtarāṣṭro mahāmanāḥ
06,009.019c dhyānam anvagamad rājā putrān prati janādhipa
06,009.020a sa vicintya mahārāja punar evābravīd vacaḥ
06,009.020c asaṃśayaṃ sūtaputra kālaḥ saṃkṣipate jagat
06,009.020e sṛjate ca punaḥ sarvaṃ neha vidyati śāśvatam
06,009.021a naro nārāyaṇaś caiva sarvajñaḥ sarvabhūtabhṛt
06,009.021c devā vaikuṇṭha ity āhur vedā viṣṇur iti prabhum
06,010.001 dhṛtarāṣṭra uvāca
06,010.001a yad idaṃ bhārataṃ varṣaṃ yatredaṃ mūrchitaṃ balam
06,010.001c yatrātimātraṃ lubdho 'yaṃ putro duryodhano mama
06,010.002a yatra gṛddhāḥ pāṇḍusutā yatra me sajjate manaḥ
06,010.002c etan me tattvam ācakṣva kuśalo hy asi saṃjaya
06,010.003 saṃjaya uvāca
06,010.003a na tatra pāṇḍavā gṛddhāḥ śṛṇu rājan vaco mama
06,010.003c gṛddho duryodhanas tatra śakuniś cāpi saubalaḥ
06,010.004a apare kṣatriyāś cāpi nānājanapadeśvarāḥ
06,010.004c ye gṛddhā bhārate varṣe na mṛṣyanti parasparam
06,010.005a atra te varṇayiṣyāmi varṣaṃ bhārata bhāratam
06,010.005c priyam indrasya devasya manor vaivasvatasya ca
06,010.006a pṛthoś ca rājan vainyasya tathekṣvākor mahātmanaḥ
06,010.006c yayāter ambarīṣasya māndhātur nahuṣasya ca
06,010.007a tathaiva mucukundasya śiber auśīnarasya ca
06,010.007c ṛṣabhasya tathailasya nṛgasya nṛpates tathā
06,010.007d*0043_01 kuśikasya ca durdharṣa gādheś caiva mahātmanaḥ
06,010.007d*0043_02 somakasya ca durdharṣa dilīpasya tathaiva ca
06,010.008a anyeṣāṃ ca mahārāja kṣatriyāṇāṃ balīyasām
06,010.008c sarveṣām eva rājendra priyaṃ bhārata bhāratam
06,010.009a tat te varṣaṃ pravakṣyāmi yathāśrutam ariṃdama
06,010.009c śṛṇu me gadato rājan yan māṃ tvaṃ paripṛcchasi
06,010.010a mahendro malayaḥ sahyaḥ śuktimān ṛkṣavān api
06,010.010c vindhyaś ca pāriyātraś ca saptaite kulaparvatāḥ
06,010.011a teṣāṃ sahasraśo rājan parvatās tu samīpataḥ
06,010.011c abhijñātāḥ sāravanto vipulāś citrasānavaḥ
06,010.012a anye tato 'parijñātā hrasvā hrasvopajīvinaḥ
06,010.012c āryā mlecchāś ca kauravya tair miśrāḥ puruṣā vibho
06,010.013a nadīḥ pibanti bahulā gaṅgāṃ sindhuṃ sarasvatīm
06,010.013c godāvarīṃ narmadāṃ ca bāhudāṃ ca mahānadīm
06,010.014a śatadruṃ candrabhāgāṃ ca yamunāṃ ca mahānadīm
06,010.014c dṛṣadvatīṃ vipāśāṃ ca vipāpāṃ sthūlavālukām
06,010.015a nadīṃ vetravatīṃ caiva kṛṣṇaveṇāṃ ca nimnagām
06,010.015c irāvatīṃ vitastāṃ ca payoṣṇīṃ devikām api
06,010.016a vedasmṛtiṃ vetasinīṃ tridivām iṣkumālinīm
06,010.016c karīṣiṇīṃ citravahāṃ citrasenāṃ ca nimnagām
06,010.017a gomatīṃ dhūtapāpāṃ ca vandanāṃ ca mahānadīm
06,010.017c kauśikīṃ tridivāṃ kṛtyāṃ vicitrāṃ lohatāriṇīm
06,010.018a rathasthāṃ śatakumbhāṃ ca sarayūṃ ca nareśvara
06,010.018c carmaṇvatīṃ vetravatīṃ hastisomāṃ diśaṃ tathā
06,010.019a śatāvarīṃ payoṣṇīṃ ca parāṃ bhaimarathīṃ tathā
06,010.019c kāverīṃ culukāṃ cāpi vāpīṃ śatabalām api
06,010.020a nicīrāṃ mahitāṃ cāpi suprayogāṃ narādhipa
06,010.020c pavitrāṃ kuṇḍalāṃ sindhuṃ vājinīṃ puramālinīm
06,010.021a pūrvābhirāmāṃ vīrāṃ ca bhīmām oghavatīṃ tathā
06,010.021c palāśinīṃ pāpaharāṃ mahendrāṃ pippalāvatīm
06,010.022a pāriṣeṇām asiknīṃ ca saralāṃ bhāramardinīm
06,010.022c puruhīṃ pravarāṃ menāṃ moghāṃ ghṛtavatīṃ tathā
06,010.023a dhūmatyām atikṛṣṇāṃ ca sūcīṃ chāvīṃ ca kaurava
06,010.023c sadānīrām adhṛṣyāṃ ca kuśadhārāṃ mahānadīm
06,010.024a śaśikāntāṃ śivāṃ caiva tathā vīravatīm api
06,010.024c vāstuṃ suvāstuṃ gaurīṃ ca kampanāṃ sahiraṇvatīm
06,010.025a hiraṇvatīṃ citravatīṃ citrasenāṃ ca nimnagām
06,010.025c rathacitrāṃ jyotirathāṃ viśvāmitrāṃ kapiñjalām
06,010.026a upendrāṃ bahulāṃ caiva kucarām ambuvāhinīm
06,010.026c vainandīṃ piñjalāṃ veṇṇāṃ tuṅgaveṇāṃ mahānadīm
06,010.027a vidiśāṃ kṛṣṇaveṇṇāṃ ca tāmrāṃ ca kapilām api
06,010.027c śaluṃ suvāmāṃ vedāśvāṃ harisrāvāṃ mahāpagām
06,010.028a śīghrāṃ ca picchilāṃ caiva bhāradvājīṃ ca nimnagām
06,010.028c kauśikīṃ nimnagāṃ śoṇāṃ bāhudām atha candanām
06,010.029a durgām antaḥśilāṃ caiva brahmamedhyāṃ bṛhadvatīm
06,010.029c carakṣāṃ mahirohīṃ ca tathā jambunadīm api
06,010.030a sunasāṃ tamasāṃ dāsīṃ trasām anyāṃ varāṇasīm
06,010.030c loloddhṛtakarāṃ caiva pūrṇāśāṃ ca mahānadīm
06,010.031a mānavīṃ vṛṣabhāṃ caiva mahānadyo janādhipa
06,010.031c sadānirāmayāṃ vṛtyāṃ mandagāṃ mandavāhinīm
06,010.031d*0044_01 brahmamedhyāṃ bṛhadvatīm
06,010.031d*0044_02 etāś cānyāś ca bahudhā
06,010.032a brahmāṇīṃ ca mahāgaurīṃ durgām api ca bhārata
06,010.032c citropalāṃ citrabarhāṃ mañjuṃ makaravāhinīm
06,010.033a mandākinīṃ vaitaraṇīṃ kokāṃ caiva mahānadīm
06,010.033c śuktimatīm araṇyāṃ ca puṣpaveṇyutpalāvatīm
06,010.034a lohityāṃ karatoyāṃ ca tathaiva vṛṣabhaṅginīm
06,010.034c kumārīm ṛṣikulyāṃ ca brahmakulyāṃ ca bhārata
06,010.035a sarasvatīḥ supuṇyāś ca sarvā gaṅgāś ca māriṣa
06,010.035b*0045_01 brahmāṇīṃ ca mahāgaurīṃ suvaśyām api bhārata
06,010.035b*0046_01 mānavīṃ vṛṣabhāṃ caiva mahānadyo janādhipa
06,010.035c viśvasya mātaraḥ sarvāḥ sarvāś caiva mahābalāḥ
06,010.036a tathā nadyas tv aprakāśāḥ śataśo 'tha sahasraśaḥ
06,010.036c ity etāḥ sarito rājan samākhyātā yathāsmṛti
06,010.037a ata ūrdhvaṃ janapadān nibodha gadato mama
06,010.037c tatreme kurupāñcālāḥ śālvamādreyajāṅgalāḥ
06,010.037d*0047_01 videhā māgadhāḥ siṃhā mahadāyatayas tathā
06,010.038a śūrasenāḥ kaliṅgāś ca bodhā maukās tathaiva ca
06,010.038c matsyāḥ sukuṭyaḥ saubalyāḥ kuntalāḥ kāśikośalāḥ
06,010.039a cedivatsāḥ karūṣāś ca bhojāḥ sindhupulindakāḥ
06,010.039c uttamaujā daśārṇāś ca mekalāś cotkalaiḥ saha
06,010.040a pāñcālāḥ kauśijāś caiva ekapṛṣṭhā yugaṃdharāḥ
06,010.040c saudhā madrā bhujiṅgāś ca kāśayo 'parakāśayaḥ
06,010.041a jaṭharāḥ kukkuśāś caiva sudāśārṇāś ca bhārata
06,010.041c kuntayo 'vantayaś caiva tathaivāparakuntayaḥ
06,010.042a govindā mandakāḥ ṣaṇḍā vidarbhānūpavāsikāḥ
06,010.042c aśmakāḥ pāṃsurāṣṭrāś ca goparāṣṭrāḥ panītakāḥ
06,010.043a ādirāṣṭrāḥ sukuṭṭāś ca balirāṣṭraṃ ca kevalam
06,010.043c vānarāsyāḥ pravāhāś ca vakrā vakrabhayāḥ śakāḥ
06,010.044a videhakā māgadhāś ca suhmāś ca vijayās tathā
06,010.044c aṅgā vaṅgāḥ kaliṅgāś ca yakṛllomāna eva ca
06,010.045a mallāḥ sudeṣṇāḥ prāhūtās tathā māhiṣakārṣikāḥ
06,010.045c vāhīkā vāṭadhānāś ca ābhīrāḥ kālatoyakāḥ
06,010.046a aparandhrāś ca śūdrāś ca pahlavāś carmakhaṇḍikāḥ
06,010.046c aṭavīśabarāś caiva marubhaumāś ca māriṣa
06,010.047a upāvṛścānupāvṛścasurāṣṭrāḥ kekayās tathā
06,010.047c kuṭṭāparāntā dvaidheyāḥ kākṣāḥ sāmudraniṣkuṭāḥ
06,010.047d*0048_01 kaṭyāś ca pātavaibodhā yākāḥ sāmudraniṣkadāḥ
06,010.048a andhrāś ca bahavo rājann antargiryās tathaiva ca
06,010.048c bahirgiryāṅgamaladā māgadhā mānavarjakāḥ
06,010.048d*0049_01 antargiryās tathā caiva bahirgiryās tathaiva ca
06,010.049a mahyuttarāḥ prāvṛṣeyā bhārgavāś ca janādhipa
06,010.049c puṇḍrā bhārgāḥ kirātāś ca sudoṣṇāḥ pramudās tathā
06,010.050a śakā niṣādā niṣadhās tathaivānartanairṛtāḥ
06,010.050c dugūlāḥ pratimatsyāś ca kuśalāḥ kunaṭās tathā
06,010.051a tīragrāhās taratoyā rājikā rasyakāgaṇāḥ
06,010.051c tilakāḥ pārasīkāś ca madhumantaḥ prakutsakāḥ
06,010.052a kāśmīrāḥ sindhusauvīrā gāndhārā darśakās tathā
06,010.052c abhīsārā kulūtāś ca śaivalā bāhlikās tathā
06,010.053a darvīkāḥ sakacā darvā vātajāmarathoragāḥ
06,010.053c bahuvādyāś ca kauravya sudāmānaḥ sumallikāḥ
06,010.054a vadhrāḥ karīṣakāś cāpi kulindopatyakās tathā
06,010.054c vanāyavo daśāpārśvā romāṇaḥ kuśabindavaḥ
06,010.055a kacchā gopālakacchāś ca lāṅgalāḥ paravallakāḥ
06,010.055c kirātā barbarāḥ siddhā videhās tāmraliṅgakāḥ
06,010.056a oṣṭrāḥ puṇḍrāḥ sasairandhrāḥ pārvatīyāś ca māriṣa
06,010.056c athāpare janapadā dakṣiṇā bharatarṣabha
06,010.057a draviḍāḥ keralāḥ prācyā bhūṣikā vanavāsinaḥ
06,010.057c unnatyakā māhiṣakā vikalpā mūṣakās tathā
06,010.058a karṇikāḥ kuntikāś caiva saudbhidā nalakālakāḥ
06,010.058c kaukuṭṭakās tathā colāḥ koṅkaṇā mālavāṇakāḥ
06,010.059a samaṅgāḥ kopanāś caiva kukurāṅgadamāriṣāḥ
06,010.059c dhvajiny utsavasaṃketās trigartāḥ sarvasenayaḥ
06,010.060a tryaṅgāḥ kekarakāḥ proṣṭhāḥ parasaṃcarakās tathā
06,010.060c tathaiva vindhyapulakāḥ pulindāḥ kalkalaiḥ saha
06,010.061a mālakā mallakāś caiva tathaivāparavartakāḥ
06,010.061c kulindāḥ kulakāś caiva karaṇṭhāḥ kurakās tathā
06,010.062a mūṣakā stanabālāś ca satiyaḥ pattipañjakāḥ
06,010.062c ādidāyāḥ sirālāś ca stūbakā stanapās tathā
06,010.063a hṛṣīvidarbhāḥ kāntīkās taṅgaṇāḥ parataṅgaṇāḥ
06,010.063c uttarāś cāpare mlecchā janā bharatasattama
06,010.064a yavanāś ca sakāmbojā dāruṇā mlecchajātayaḥ
06,010.064c sakṣaddruhaḥ kuntalāś ca hūṇāḥ pāratakaiḥ saha
06,010.065a tathaiva maradhāś cīnās tathaiva daśamālikāḥ
06,010.065c kṣatriyopaniveśāś ca vaiśyaśūdrakulāni ca
06,010.066a śūdrābhīrātha daradāḥ kāśmīrāḥ paśubhiḥ saha
06,010.066c khaśikāś ca tukhārāś ca pallavā girigahvarāḥ
06,010.067a ātreyāḥ sabharadvājās tathaiva stanayoṣikāḥ
06,010.067c aupakāś ca kaliṅgāś ca kirātānāṃ ca jātayaḥ
06,010.067d*0050_01 kāraskarāś ca vaṃśāś ca āndhrāś ca dramiḍās tathā
06,010.067d*0050_02 colāś caiva tathā pāṇḍyāś cerāś caiva susiṃhalāḥ
06,010.068a tāmarā haṃsamārgāś ca tathaiva karabhañjakāḥ
06,010.068b*0051_01 ete cānye janapadāḥ prācyodīcyās tathaiva ca
06,010.068c uddeśamātreṇa mayā deśāḥ saṃkīrtitāḥ prabho
06,010.069a yathāguṇabalaṃ cāpi trivargasya mahāphalam
06,010.069c duhyed dhenuḥ kāmadhuk ca bhūmiḥ samyag anuṣṭhitā
06,010.070a tasyāṃ gṛdhyanti rājānaḥ śūrā dharmārthakovidāḥ
06,010.070c te tyajanty āhave prāṇān rasāgṛddhās tarasvinaḥ
06,010.071a devamānuṣakāyānāṃ kāmaṃ bhūmiḥ parāyaṇam
06,010.071c anyonyasyāvalumpanti sārameyā ivāmiṣam
06,010.072a rājāno bharataśreṣṭha bhoktukāmā vasuṃdharām
06,010.072c na cāpi tṛptiḥ kāmānāṃ vidyate ceha kasya cit
06,010.073a tasmāt parigrahe bhūmer yatante kurupāṇḍavāḥ
06,010.073c sāmnā dānena bhedena daṇḍenaiva ca pārthiva
06,010.074a pitā mātā ca putraś ca khaṃ dyauś ca narapuṃgava
06,010.074c bhūmir bhavati bhūtānāṃ samyag acchidradarśinī
06,011.001 dhṛtarāṣṭra uvāca
06,011.001a bhāratasyāsya varṣasya tathā haimavatasya ca
06,011.001c pramāṇam āyuṣaḥ sūta phalaṃ cāpi śubhāśubham
06,011.002a anāgatam atikrāntaṃ vartamānaṃ ca saṃjaya
06,011.002c ācakṣva me vistareṇa harivarṣaṃ tathaiva ca
06,011.003 saṃjaya uvāca
06,011.003a catvāri bhārate varṣe yugāni bharatarṣabha
06,011.003c kṛtaṃ tretā dvāparaṃ ca puṣyaṃ ca kuruvardhana
06,011.004a pūrvaṃ kṛtayugaṃ nāma tatas tretāyugaṃ vibho
06,011.004c saṃkṣepād dvāparasyātha tataḥ puṣyaṃ pravartate
06,011.005a catvāri ca sahasrāṇi varṣāṇāṃ kurusattama
06,011.005c āyuḥsaṃkhyā kṛtayuge saṃkhyātā rājasattama
06,011.006a tathā trīṇi sahasrāṇi tretāyāṃ manujādhipa
06,011.006c dvisahasraṃ dvāpare tu śate tiṣṭhati saṃprati
06,011.007a na pramāṇasthitir hy asti puṣye 'smin bharatarṣabha
06,011.007c garbhasthāś ca mriyante 'tra tathā jātā mriyanti ca
06,011.008a mahābalā mahāsattvāḥ prajāguṇasamanvitāḥ
06,011.008b*0052_01 prajāyante ca jātāś ca śataśo 'tha sahasraśaḥ
06,011.008c ajāyanta kṛte rājan munayaḥ sutapodhanāḥ
06,011.009a mahotsāhā mahātmāno dhārmikāḥ satyavādinaḥ
06,011.009c jātāḥ kṛtayuge rājan dhaninaḥ priyadarśanāḥ
06,011.010a āyuṣmanto mahāvīrā dhanurdharavarā yudhi
06,011.010b*0053_01 varārhā yudhi jāyante kṣatriyāḥ śūrasattamāḥ
06,011.010c jāyante kṣatriyāḥ śūrās tretāyāṃ cakravartinaḥ
06,011.011a sarvavarṇā mahārāja jāyante dvāpare sati
06,011.011c mahotsāhā mahāvīryāḥ parasparavadhaiṣiṇaḥ
06,011.012a tejasālpena saṃyuktāḥ krodhanāḥ puruṣā nṛpa
06,011.012c lubdhāś cānṛtakāś caiva puṣye jāyanti bhārata
06,011.013a īrṣyā mānas tathā krodho māyāsūyā tathaiva ca
06,011.013c puṣye bhavanti martyānāṃ rāgo lobhaś ca bhārata
06,011.014a saṃkṣepo vartate rājan dvāpare 'smin narādhipa
06,011.014c guṇottaraṃ haimavataṃ harivarṣaṃ tataḥ param
06,012.001 dhṛtarāṣṭra uvāca
06,012.001a jambūkhaṇḍas tvayā prokto yathāvad iha saṃjaya
06,012.001c viṣkambham asya prabrūhi parimāṇaṃ ca tattvataḥ
06,012.002a samudrasya pramāṇaṃ ca samyag acchidradarśana
06,012.002c śākadvīpaṃ ca me brūhi kuśadvīpaṃ ca saṃjaya
06,012.003a śālmalaṃ caiva tattvena krauñcadvīpaṃ tathaiva ca
06,012.003c brūhi gāvalgaṇe sarvaṃ rāhoḥ somārkayos tathā
06,012.004 saṃjaya uvāca
06,012.004a rājan subahavo dvīpā yair idaṃ saṃtataṃ jagat
06,012.004c sapta tv ahaṃ pravakṣyāmi candrādityau grahāṃs tathā
06,012.005a aṣṭādaśa sahasrāṇi yojanānāṃ viśāṃ pate
06,012.005c ṣaṭśatāni ca pūrṇāni viṣkambho jambuparvataḥ
06,012.006a lāvaṇasya samudrasya viṣkambho dviguṇaḥ smṛtaḥ
06,012.006c nānājanapadākīrṇo maṇividrumacitritaḥ
06,012.007a naikadhātuvicitraiś ca parvatair upaśobhitaḥ
06,012.007c siddhacāraṇasaṃkīrṇaḥ sāgaraḥ parimaṇḍalaḥ
06,012.008a śākadvīpaṃ ca vakṣyāmi yathāvad iha pārthiva
06,012.008c śṛṇu me tvaṃ yathānyāyaṃ bruvataḥ kurunandana
06,012.009a jambūdvīpapramāṇena dviguṇaḥ sa narādhipa
06,012.009c viṣkambheṇa mahārāja sāgaro 'pi vibhāgaśaḥ
06,012.009d*0054_01 śalmaliś ca kuśa[ḥ] krauñco dviguṇo hy uttarottaram
06,012.009d*0054_02 yathāsaṃkhyaṃ parivṛttaḥ surāsarpiḥpayodhibhiḥ
06,012.009e kṣīrodo bharataśreṣṭha yena saṃparivāritaḥ
06,012.010a tatra puṇyā janapadā na tatra mriyate janaḥ
06,012.010c kuta eva hi durbhikṣaṃ kṣamātejoyutā hi te
06,012.011a śākadvīpasya saṃkṣepo yathāvad bharatarṣabha
06,012.011c ukta eṣa mahārāja kim anyac chrotum icchasi
06,012.012 dhṛtarāṣṭra uvāca
06,012.012a śākadvīpasya saṃkṣepo yathāvad iha saṃjaya
06,012.012c uktas tvayā mahābhāga vistaraṃ brūhi tattvataḥ
06,012.013 saṃjaya uvāca
06,012.013a tathaiva parvatā rājan saptātra maṇibhūṣitāḥ
06,012.013c ratnākarās tathā nadyas teṣāṃ nāmāni me śṛṇu
06,012.013e atīvaguṇavat sarvaṃ tatra puṇyaṃ janādhipa
06,012.014a devarṣigandharvayutaḥ paramo merur ucyate
06,012.014c prāgāyato mahārāja malayo nāma parvataḥ
06,012.014e yato meghāḥ pravartante prabhavanti ca sarvaśaḥ
06,012.015a tataḥ pareṇa kauravya jaladhāro mahāgiriḥ
06,012.015c yatra nityam upādatte vāsavaḥ paramaṃ jalam
06,012.015e yato varṣaṃ prabhavati varṣākāle janeśvara
06,012.016a uccair girī raivatako yatra nityaṃ pratiṣṭhitaḥ
06,012.016c revatī divi nakṣatraṃ pitāmahakṛto vidhiḥ
06,012.017a uttareṇa tu rājendra śyāmo nāma mahāgiriḥ
06,012.017b*0055_01 navameghaprabhaḥ prāṃśuḥ śrīmān ujjvalavigrahaḥ
06,012.017c yataḥ śyāmatvam āpannāḥ prajā janapadeśvara
06,012.018 dhṛtarāṣṭra uvāca
06,012.018a sumahān saṃśayo me 'dya proktaṃ saṃjaya yat tvayā
06,012.018c prajāḥ kathaṃ sūtaputra saṃprāptāḥ śyāmatām iha
06,012.019 saṃjaya uvāca
06,012.019a sarveṣv eva mahāprājña dvīpeṣu kurunandana
06,012.019c gauraḥ kṛṣṇaś ca varṇau dvau tayor varṇāntaraṃ nṛpa
06,012.020a śyāmo yasmāt pravṛtto vai tat te vakṣyāmi bhārata
06,012.020c āste 'tra bhagavān kṛṣṇas tat kāntyā śyāmatāṃ gataḥ
06,012.021a tataḥ paraṃ kauravendra durgaśailo mahodayaḥ
06,012.021c kesarī kesarayuto yato vātaḥ pravāyati
06,012.022a teṣāṃ yojanaviṣkambho dviguṇaḥ pravibhāgaśaḥ
06,012.022c varṣāṇi teṣu kauravya saṃproktāni manīṣibhiḥ
06,012.023a mahāmerur mahākāśo jaladaḥ kumudottaraḥ
06,012.023c jaladhārāt paro rājan sukumāra iti smṛtaḥ
06,012.024a raivatasya tu kaumāraḥ śyāmasya tu maṇīcakaḥ
06,012.024c kesarasyātha modākī pareṇa tu mahāpumān
06,012.025a parivārya tu kauravya dairghyaṃ hrasvatvam eva ca
06,012.025c jambūdvīpena vikhyātas tasya madhye mahādrumaḥ
06,012.026a śāko nāma mahārāja tasya dvīpasya madhyagaḥ
06,012.026c tatra puṇyā janapadāḥ pūjyate tatra śaṃkaraḥ
06,012.027a tatra gacchanti siddhāś ca cāraṇā daivatāni ca
06,012.027c dhārmikāś ca prajā rājaṃś catvāro 'tīva bhārata
06,012.028a varṇāḥ svakarmaniratā na ca steno 'tra dṛśyate
06,012.028c dīrghāyuṣo mahārāja jarāmṛtyuvivarjitāḥ
06,012.029a prajās tatra vivardhante varṣāsv iva samudragāḥ
06,012.029c nadyaḥ puṇyajalās tatra gaṅgā ca bahudhāgatiḥ
06,012.030a sukumārī kumārī ca sītā kāverakā tathā
06,012.030c mahānadī ca kauravya tathā maṇijalā nadī
06,012.030e ikṣuvardhanikā caiva tathā bharatasattama
06,012.031a tataḥ pravṛttāḥ puṇyodā nadyaḥ kurukulodvaha
06,012.031c sahasrāṇāṃ śatāny eva yato varṣati vāsavaḥ
06,012.032a na tāsāṃ nāmadheyāni parimāṇaṃ tathaiva ca
06,012.032c śakyate parisaṃkhyātuṃ puṇyās tā hi saridvarāḥ
06,012.033a tatra puṇyā janapadāś catvāro lokasaṃmatāḥ
06,012.033c magāś ca maśakāś caiva mānasā mandagās tathā
06,012.034a magā brāhmaṇabhūyiṣṭhāḥ svakarmaniratā nṛpa
06,012.034c maśakeṣu tu rājanyā dhārmikāḥ sarvakāmadāḥ
06,012.035a mānaseṣu mahārāja vaiśyāḥ karmopajīvinaḥ
06,012.035c sarvakāmasamāyuktāḥ śūrā dharmārthaniścitāḥ
06,012.035e śūdrās tu mandage nityaṃ puruṣā dharmaśīlinaḥ
06,012.036a na tatra rājā rājendra na daṇḍo na ca daṇḍikāḥ
06,012.036c svadharmeṇaiva dharmaṃ ca te rakṣanti parasparam
06,012.037a etāvad eva śakyaṃ tu tasmin dvīpe prabhāṣitum
06,012.037c etāvad eva śrotavyaṃ śākadvīpe mahaujasi
06,013.001 saṃjaya uvāca
06,013.001a uttareṣu tu kauravya dvīpeṣu śrūyate kathā
06,013.001c yathāśrutaṃ mahārāja bruvatas tan nibodha me
06,013.001d*0056_01 dugdhodakasamudro 'nyaḥ punar ikṣurasodakaḥ
06,013.002a ghṛtatoyaḥ samudro 'tra dadhimaṇḍodako 'paraḥ
06,013.002c surodaḥ sāgaraś caiva tathānyo gharmasāgaraḥ
06,013.002d*0057_01 ikṣūdaś ca surodaś ca sarpiḥkṣīrodadhis tadā
06,013.002d*0057_02 dadhimaṇḍodadhiś cānyaḥ śuddhodadhir atho mahān
06,013.003a paraspareṇa dviguṇāḥ sarve dvīpā narādhipa
06,013.003c sarvataś ca mahārāja parvataiḥ parivāritāḥ
06,013.004a gauras tu madhyame dvīpe girir mānaḥśilo mahān
06,013.004c parvataḥ paścimaḥ kṛṣṇo nārāyaṇanibho nṛpa
06,013.005a tatra ratnāni divyāni svayaṃ rakṣati keśavaḥ
06,013.005c prajāpatim upāsīnaḥ prajānāṃ vidadhe sukham
06,013.006a kuśadvīpe kuśastambo madhye janapadasya ha
06,013.006b*0058_01 saṃpūjyate hi plakṣaś ca svadī[?dvī]pakhyātikṛd yathā
06,013.006c saṃpūjyate śalmaliś ca dvīpe śālmalike nṛpa
06,013.007a krauñcadvīpe mahākrauñco girī ratnacayākaraḥ
06,013.007c saṃpūjyate mahārāja cāturvarṇyena nityadā
06,013.008a gomandaḥ parvato rājan sumahān sarvadhātumān
06,013.008c yatra nityaṃ nivasati śrīmān kamalalocanaḥ
06,013.008e mokṣibhiḥ saṃstuto nityaṃ prabhur nārāyaṇo hariḥ
06,013.009a kuśadvīpe tu rājendra parvato vidrumaiś citaḥ
06,013.009c sudhāmā nāma durdharṣo dvitīyo hemaparvataḥ
06,013.010a dyutimān nāma kauravya tṛtīyaḥ kumudo giriḥ
06,013.010c caturthaḥ puṣpavān nāma pañcamas tu kuśeśayaḥ
06,013.011a ṣaṣṭho harigirir nāma ṣaḍ ete parvatottamāḥ
06,013.011c teṣām antaraviṣkambho dviguṇaḥ pravibhāgaśaḥ
06,013.012a audbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam
06,013.012c tṛtīyaṃ vai rathākāraṃ caturthaṃ pālanaṃ smṛtam
06,013.013a dhṛtimat pañcamaṃ varṣaṃ ṣaṣṭhaṃ varṣaṃ prabhākaram
06,013.013c saptamaṃ kāpilaṃ varṣaṃ saptaite varṣapuñjakāḥ
06,013.014a eteṣu devagandharvāḥ prajāś ca jagatīśvara
06,013.014c viharanti ramante ca na teṣu mriyate janaḥ
06,013.015a na teṣu dasyavaḥ santi mlecchajātyo 'pi vā nṛpa
06,013.015c gauraprāyo janaḥ sarvaḥ sukumāraś ca pārthiva
06,013.016a avaśiṣṭeṣu varṣeṣu vakṣyāmi manujeśvara
06,013.016c yathāśrutaṃ mahārāja tad avyagramanāḥ śṛṇu
06,013.017a krauñcadvīpe mahārāja krauñco nāma mahāgiriḥ
06,013.017c krauñcāt paro vāmanako vāmanād andhakārakaḥ
06,013.018a andhakārāt paro rājan mainākaḥ parvatottamaḥ
06,013.018c mainākāt parato rājan govindo girir uttamaḥ
06,013.019a govindāt tu paro rājan nibiḍo nāma parvataḥ
06,013.019c paras tu dviguṇas teṣāṃ viṣkambho vaṃśavardhana
06,013.020a deśāṃs tatra pravakṣyāmi tan me nigadataḥ śṛṇu
06,013.020c krauñcasya kuśalo deśo vāmanasya manonugaḥ
06,013.021a manonugāt paraś coṣṇo deśaḥ kurukulodvaha
06,013.021c uṣṇāt paraḥ prāvarakaḥ prāvarād andhakārakaḥ
06,013.022a andhakārakadeśāt tu munideśaḥ paraḥ smṛtaḥ
06,013.022c munideśāt paraś caiva procyate dundubhisvanaḥ
06,013.023a siddhacāraṇasaṃkīrṇo gauraprāyo janādhipa
06,013.023c ete deśā mahārāja devagandharvasevitāḥ
06,013.024a puṣkare puṣkaro nāma parvato maṇiratnamān
06,013.024c tatra nityaṃ nivasati svayaṃ devaḥ prajāpatiḥ
06,013.025a taṃ paryupāsate nityaṃ devāḥ sarve maharṣibhiḥ
06,013.025c vāgbhir manonukūlābhiḥ pūjayanto janādhipa
06,013.026a jambūdvīpāt pravartante ratnāni vividhāny uta
06,013.026c dvīpeṣu teṣu sarveṣu prajānāṃ kurunandana
06,013.027a viprāṇāṃ brahmacaryeṇa satyena ca damena ca
06,013.027c ārogyāyuḥpramāṇābhyāṃ dviguṇaṃ dviguṇaṃ tataḥ
06,013.028a eko janapado rājan dvīpeṣv eteṣu bhārata
06,013.028c uktā janapadā yeṣu dharmaś caikaḥ pradṛśyate
06,013.029a īśvaro daṇḍam udyamya svayam eva prajāpatiḥ
06,013.029c dvīpān etān mahārāja rakṣaṃs tiṣṭhati nityadā
06,013.030a sa rājā sa śivo rājan sa pitā sa pitāmahaḥ
06,013.030c gopāyati naraśreṣṭha prajāḥ sajaḍapaṇḍitāḥ
06,013.031a bhojanaṃ cātra kauravya prajāḥ svayam upasthitam
06,013.031c siddham eva mahārāja bhuñjate tatra nityadā
06,013.032a tataḥ paraṃ samā nāma dṛśyate lokasaṃsthitiḥ
06,013.032c caturaśrā mahārāja trayas triṃśat tu maṇḍalam
06,013.033a tatra tiṣṭhanti kauravya catvāro lokasaṃmatāḥ
06,013.033c diggajā bharataśreṣṭha vāmanairāvatādayaḥ
06,013.033e supratīkas tathā rājan prabhinnakaraṭāmukhaḥ
06,013.034a tasyāhaṃ parimāṇaṃ tu na saṃkhyātum ihotsahe
06,013.034c asaṃkhyātaḥ sa nityaṃ hi tiryag ūrdhvam adhas tathā
06,013.035a tatra vai vāyavo vānti digbhyaḥ sarvābhya eva ca
06,013.035c asaṃbādhā mahārāja tān nigṛhṇanti te gajāḥ
06,013.036a puṣkaraiḥ padmasaṃkāśair varṣmavadbhir mahāprabhaiḥ
06,013.036c te śanaiḥ punar evāśu vāyūn muñcanti nityaśaḥ
06,013.037a śvasadbhir mucyamānās tu diggajair iha mārutāḥ
06,013.037c āgacchanti mahārāja tatas tiṣṭhanti vai prajāḥ
06,013.038 dhṛtarāṣṭra uvāca
06,013.038a paro vai vistaro 'tyarthaṃ tvayā saṃjaya kīrtitaḥ
06,013.038c darśitaṃ dvīpasaṃsthānam uttaraṃ brūhi saṃjaya
06,013.039 saṃjaya uvāca
06,013.039a uktā dvīpā mahārāja grahān me śṛṇu tattvataḥ
06,013.039c svarbhānuḥ kauravaśreṣṭha yāvad eṣa prabhāvataḥ
06,013.040a parimaṇḍalo mahārāja svarbhānuḥ śrūyate grahaḥ
06,013.040c yojanānāṃ sahasrāṇi viṣkambho dvādaśāsya vai
06,013.041a pariṇāhena ṣaṭtriṃśad vipulatvena cānagha
06,013.041c ṣaṣṭim āhuḥ śatāny asya budhāḥ paurāṇikās tathā
06,013.042a candramās tu sahasrāṇi rājann ekādaśa smṛtaḥ
06,013.042c viṣkambheṇa kuruśreṣṭha trayastriṃśat tu maṇḍalam
06,013.042e ekonaṣaṣṭir vaipulyāc chītaraśmer mahātmanaḥ
06,013.043a sūryas tv aṣṭau sahasrāṇi dve cānye kurunandana
06,013.043c viṣkambheṇa tato rājan maṇḍalaṃ triṃśataṃ samam
06,013.044a aṣṭapañcāśataṃ rājan vipulatvena cānagha
06,013.044c śrūyate paramodāraḥ pataṃgo 'sau vibhāvasuḥ
06,013.044e etat pramāṇam arkasya nirdiṣṭam iha bhārata
06,013.045a sa rāhuś chādayaty etau yathākālaṃ mahattayā
06,013.045c candrādityau mahārāja saṃkṣepo 'yam udāhṛtaḥ
06,013.046a ity etat te mahārāja pṛcchataḥ śāstracakṣuṣā
06,013.046c sarvam uktaṃ yathātattvaṃ tasmāc chamam avāpnuhi
06,013.047a yathādṛṣṭaṃ mayā proktaṃ saniryāṇam idaṃ jagat
06,013.047c tasmād āśvasa kauravya putraṃ duryodhanaṃ prati
06,013.048a śrutvedaṃ bharataśreṣṭha bhūmiparva manonugam
06,013.048c śrīmān bhavati rājanyaḥ siddhārthaḥ sādhusaṃmataḥ
06,013.048e āyur balaṃ ca vīryaṃ ca tasya tejaś ca vardhate
06,013.049a yaḥ śṛṇoti mahīpāla parvaṇīdaṃ yatavrataḥ
06,013.049c prīyante pitaras tasya tathaiva ca pitāmahāḥ
06,013.050a idaṃ tu bhārataṃ varṣaṃ yatra vartāmahe vayam
06,013.050c pūrvaṃ pravartate puṇyaṃ tat sarvaṃ śrutavān asi
06,014.001 vaiśaṃpāyana uvāca
06,014.001*0059_01 vacanād dhṛtarāṣṭrasya kurukṣetraṃ jagāma ha
06,014.001*0059_02 vyāsasya varadānena tvaramāṇas tu saṃjayaḥ
06,014.001*0059_03 dṛṣṭvā tu samare rājan kṣaṇenaiva samāgataḥ
06,014.001a atha gāvalgaṇir dhīmān samarād etya saṃjayaḥ
06,014.001c pratyakṣadarśī sarvasya bhūtabhavyabhaviṣyavit
06,014.002a dhyāyate dhṛtarāṣṭrāya sahasopetya duḥkhitaḥ
06,014.002c ācaṣṭa nihataṃ bhīṣmaṃ bharatānām amadhyamam
06,014.003a saṃjayo 'haṃ mahārāja namas te bharatarṣabha
06,014.003c hato bhīṣmaḥ śāṃtanavo bharatānāṃ pitāmahaḥ
06,014.004a kakudaṃ sarvayodhānāṃ dhāma sarvadhanuṣmatām
06,014.004c śaratalpagataḥ so 'dya śete kurupitāmahaḥ
06,014.005a yasya vīryaṃ samāśritya dyūtaṃ putras tavākarot
06,014.005c sa śete nihato rājan saṃkhye bhīṣmaḥ śikhaṇḍinā
06,014.006a yaḥ sarvān pṛthivīpālān samavetān mahāmṛdhe
06,014.006c jigāyaikarathenaiva kāśipuryāṃ mahārathaḥ
06,014.007a jāmadagnyaṃ raṇe rāmam āyodhya vasusaṃbhavaḥ
06,014.007c na hato jāmadagnyena sa hato 'dya śikhaṇḍinā
06,014.008a mahendrasadṛśaḥ śaurye sthairye ca himavān iva
06,014.008c samudra iva gāmbhīrye sahiṣṇutve dharāsamaḥ
06,014.009a śaradaṃṣṭro dhanurvaktraḥ khaḍgajihvo durāsadaḥ
06,014.009c narasiṃhaḥ pitā te 'dya pāñcālyena nipātitaḥ
06,014.010a pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave
06,014.010c pravepata bhayodvignaṃ siṃhaṃ dṛṣṭveva gogaṇaḥ
06,014.011a parirakṣya sa senāṃ te daśarātram anīkahā
06,014.011c jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram
06,014.012a yaḥ sa śakra ivākṣobhyo varṣan bāṇān sahasraśaḥ
06,014.012c jaghāna yudhi yodhānām arbudaṃ daśabhir dinaiḥ
06,014.013a sa śete niṣṭanan bhūmau vātarugṇa iva drumaḥ
06,014.013c tava durmantrite rājan yathā nārhaḥ sa bhārata
06,015.001 dhṛtarāṣṭra uvāca
06,015.001a kathaṃ kurūṇām ṛṣabho hato bhīṣmaḥ śikhaṇḍinā
06,015.001c kathaṃ rathāt sa nyapatat pitā me vāsavopamaḥ
06,015.002a katham āsaṃś ca me putrā hīnā bhīṣmeṇa saṃjaya
06,015.002c balinā devakalpena gurvarthe brahmacāriṇā
06,015.003a tasmin hate mahāsattve maheṣvāse mahābale
06,015.003c mahārathe naravyāghre kim u āsīn manas tadā
06,015.004a ārtiḥ parā māviśati yataḥ śaṃsasi me hatam
06,015.004c kurūṇām ṛṣabhaṃ vīram akampyaṃ puruṣarṣabham
06,015.005a ke taṃ yāntam anupreyuḥ ke cāsyāsan purogamāḥ
06,015.005c ke 'tiṣṭhan ke nyavartanta ke 'bhyavartanta saṃjaya
06,015.006a ke śūrā rathaśārdūlam acyutaṃ kṣatriyarṣabham
06,015.006c rathānīkaṃ gāhamānaṃ sahasā pṛṣṭhato 'nvayuḥ
06,015.007a yas tamo 'rka ivāpohan parasainyam amitrahā
06,015.007c sahasraraśmipratimaḥ pareṣāṃ bhayam ādadhat
06,015.007e akarod duṣkaraṃ karma raṇe kauravaśāsanāt
06,015.008a grasamānam anīkāni ya enaṃ paryavārayan
06,015.008c kṛtinaṃ taṃ durādharṣaṃ samyag yāsyantam antike
06,015.008e kathaṃ śāṃtanavaṃ yuddhe pāṇḍavāḥ pratyavārayan
06,015.009a nikṛntantam anīkāni śaradaṃṣṭraṃ tarasvinam
06,015.009c cāpavyāttānanaṃ ghoram asijihvaṃ durāsadam
06,015.010a atyanyān puruṣavyāghrān hrīmantam aparājitam
06,015.010c pātayām āsa kaunteyaḥ kathaṃ tam ajitaṃ yudhi
06,015.011a ugradhanvānam ugreṣuṃ vartamānaṃ rathottame
06,015.011c pareṣām uttamāṅgāni pracinvantaṃ śiteṣubhiḥ
06,015.012a pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave
06,015.012c kālāgnim iva durdharṣaṃ samaveṣṭata nityaśaḥ
06,015.013a parikṛṣya sa senāṃ me daśarātram anīkahā
06,015.013c jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram
06,015.014a yaḥ sa śakra ivākṣayyaṃ varṣaṃ śaramayaṃ sṛjan
06,015.014c jaghāna yudhi yodhānām arbudaṃ daśabhir dinaiḥ
06,015.015a sa śete niṣṭanan bhūmau vātarugṇa iva drumaḥ
06,015.015c mama durmantritenāsau yathā nārhaḥ sa bhārataḥ
06,015.016a kathaṃ śāṃtanavaṃ dṛṣṭvā pāṇḍavānām anīkinī
06,015.016c prahartum aśakat tatra bhīṣmaṃ bhīmaparākramam
06,015.017a kathaṃ bhīṣmeṇa saṃgrāmam akurvan pāṇḍunandanāḥ
06,015.017c kathaṃ ca nājayad bhīṣmo droṇe jīvati saṃjaya
06,015.018a kṛpe saṃnihite tatra bharadvājātmaje tathā
06,015.018c bhīṣmaḥ praharatāṃ śreṣṭhaḥ kathaṃ sa nidhanaṃ gataḥ
06,015.019a kathaṃ cātirathas tena pāñcālyena śikhaṇḍinā
06,015.019c bhīṣmo vinihato yuddhe devair api durutsahaḥ
06,015.020a yaḥ spardhate raṇe nityaṃ jāmadagnyaṃ mahābalam
06,015.020c ajitaṃ jāmadagnyena śakratulyaparākramam
06,015.021a taṃ hataṃ samare bhīṣmaṃ mahārathabalocitam
06,015.021c saṃjayācakṣva me vīraṃ yena śarma na vidmahe
06,015.022a māmakāḥ ke maheṣvāsā nājahuḥ saṃjayācyutam
06,015.022c duryodhanasamādiṣṭāḥ ke vīrāḥ paryavārayan
06,015.023a yac chikhaṇḍimukhāḥ sarve pāṇḍavā bhīṣmam abhyayuḥ
06,015.023c kaccin na kuravo bhītās tatyajuḥ saṃjayācyutam
06,015.024a maurvīghoṣastanayitnuḥ pṛṣatkapṛṣato mahān
06,015.024c dhanurhvādamahāśabdo mahāmegha ivonnataḥ
06,015.025a yad abhyavarṣat kaunteyān sapāñcālān sasṛñjayān
06,015.025c nighnan pararathān vīro dānavān iva vajrabhṛt
06,015.026a iṣvastrasāgaraṃ ghoraṃ bāṇagrāhaṃ durāsadam
06,015.026c kārmukormiṇam akṣayyam advīpaṃ samare 'plavam
06,015.026e gadāsimakarāvartaṃ hayagrāhaṃ gajākulam
06,015.026f*0060_01 padātimatsyakalilaṃ śaṅkhadundubhinisvanam
06,015.027a hayān gajān padātāṃś ca rathāṃś ca tarasā bahūn
06,015.027c nimajjayantaṃ samare paravīrāpahāriṇam
06,015.028a vidahyamānaṃ kopena tejasā ca paraṃtapam
06,015.028c veleva makarāvāsaṃ ke vīrāḥ paryavārayan
06,015.029a bhīṣmo yad akarot karma samare saṃjayārihā
06,015.029c duryodhanahitārthāya ke tadāsya puro 'bhavan
06,015.030a ke 'rakṣan dakṣiṇaṃ cakraṃ bhīṣmasyāmitatejasaḥ
06,015.030c pṛṣṭhataḥ ke parān vīrā upāsedhan yatavratāḥ
06,015.031a ke purastād avartanta rakṣanto bhīṣmam antike
06,015.031c ke 'rakṣann uttaraṃ cakraṃ vīrā vīrasya yudhyataḥ
06,015.032a vāme cakre vartamānāḥ ke 'ghnan saṃjaya sṛñjayān
06,015.032c sametāgram anīkeṣu ke 'bhyarakṣan durāsadam
06,015.033a pārśvataḥ ke 'bhyavartanta gacchanto durgamāṃ gatim
06,015.033c samūhe ke parān vīrān pratyayudhyanta saṃjaya
06,015.034a rakṣyamāṇaḥ kathaṃ vīrair gopyamānāś ca tena te
06,015.034c durjayānām anīkāni nājayaṃs tarasā yudhi
06,015.035a sarvalokeśvarasyeva parameṣṭhiprajāpateḥ
06,015.035c kathaṃ prahartum api te śekuḥ saṃjaya pāṇḍavāḥ
06,015.036a yasmin dvīpe samāśritya yudhyanti kuravaḥ paraiḥ
06,015.036c taṃ nimagnaṃ naravyāghraṃ bhīṣmaṃ śaṃsasi saṃjaya
06,015.037a yasya vīrye samāśvasya mama putro bṛhadbalaḥ
06,015.037c na pāṇḍavān agaṇayat kathaṃ sa nihataḥ paraiḥ
06,015.038a yaḥ purā vibudhaiḥ sendraiḥ sāhāyye yuddhadurmadaḥ
06,015.038c kāṅkṣito dānavān ghnadbhiḥ pitā mama mahāvrataḥ
06,015.039a yasmiñ jāte mahāvīrye śaṃtanur lokaśaṃkare
06,015.039c śokaṃ duḥkhaṃ ca dainyaṃ ca prājahāt putralakṣmaṇi
06,015.040a prajñā parāyaṇaṃ tajjñaṃ saddharmanirataṃ śucim
06,015.040c vedavedāṅgatattvajñaṃ kathaṃ śaṃsasi me hatam
06,015.041a sarvāstravinayopetaṃ dāntaṃ śāntaṃ manasvinam
06,015.041c hataṃ śāṃtanavaṃ śrutvā manye śeṣaṃ balaṃ hatam
06,015.042a dharmād adharmo balavān saṃprāpta iti me matiḥ
06,015.042c yatra vṛddhaṃ guruṃ hatvā rājyam icchanti pāṇḍavāḥ
06,015.043a jāmadagnyaḥ purā rāmaḥ sarvāstravid anuttamaḥ
06,015.043c ambārtham udyataḥ saṃkhye bhīṣmeṇa yudhi nirjitaḥ
06,015.044a tam indrasamakarmāṇaṃ kakudaṃ sarvadhanvinām
06,015.044c hataṃ śaṃsasi bhīṣmaṃ me kiṃ nu duḥkham ataḥ param
06,015.045a asakṛt kṣatriyavrātāḥ saṃkhye yena vinirjitāḥ
06,015.045c jāmadagnyas tathā rāmaḥ paravīranighātinā
06,015.045d*0061_01 na hato yo mahābuddhiḥ sa hato 'dya śikhaṇḍinā
06,015.046a tasmān nūnaṃ mahāvīryād bhārgavād yuddhadurmadāt
06,015.046c tejovīryabalair bhūyāñ śikhaṇḍī drupadātmajaḥ
06,015.047a yaḥ śūraṃ kṛtinaṃ yuddhe sarvaśāstraviśāradam
06,015.047c paramāstravidaṃ vīraṃ jaghāna bharatarṣabham
06,015.048a ke vīrās tam amitraghnam anvayuḥ śatrusaṃsadi
06,015.048c śaṃsa me tad yathā vṛttaṃ yuddhaṃ bhīṣmasya pāṇḍavaiḥ
06,015.049a yoṣeva hatavīrā me senā putrasya saṃjaya
06,015.049c agopam iva codbhrāntaṃ gokulaṃ tad balaṃ mama
06,015.050a pauruṣaṃ sarvalokasya paraṃ yasya mahāhave
06,015.050c parāsikte ca vas tasmin katham āsīn manas tadā
06,015.051a jīvite 'py adya sāmarthyaṃ kim ivāsmāsu saṃjaya
06,015.051c ghātayitvā mahāvīryaṃ pitaraṃ lokadhārmikam
06,015.052a agādhe salile magnāṃ nāvaṃ dṛṣṭveva pāragāḥ
06,015.052c bhīṣme hate bhṛśaṃ duḥkhān manye śocanti putrakāḥ
06,015.053a adrisāramayaṃ nūnaṃ sudṛḍhaṃ hṛdayaṃ mama
06,015.053c yac chrutvā puruṣavyāghraṃ hataṃ bhīṣmaṃ na dīryate
06,015.054a yasminn astraṃ ca medhā ca nītiś ca bharatarṣabhe
06,015.054c aprameyāṇi durdharṣe kathaṃ sa nihato yudhi
06,015.055a na cāstreṇa na śauryeṇa tapasā medhayā na ca
06,015.055c na dhṛtyā na punas tyāgān mṛtyoḥ kaś cid vimucyate
06,015.056a kālo nūnaṃ mahāvīryaḥ sarvalokaduratyayaḥ
06,015.056c yatra śāṃtanavaṃ bhīṣmaṃ hataṃ śaṃsasi saṃjaya
06,015.057a putraśokābhisaṃtapto mahad duḥkham acintayan
06,015.057c āśaṃse 'haṃ purā trāṇaṃ bhīṣmāc chaṃtanunandanāt
06,015.058a yadādityam ivāpaśyat patitaṃ bhuvi saṃjaya
06,015.058c duryodhanaḥ śāṃtanavaṃ kiṃ tadā pratyapadyata
06,015.059a nāhaṃ sveṣāṃ pareṣāṃ vā buddhyā saṃjaya cintayan
06,015.059c śeṣaṃ kiṃ cit prapaśyāmi pratyanīke mahīkṣitām
06,015.060a dāruṇaḥ kṣatradharmo 'yam ṛṣibhiḥ saṃpradarśitaḥ
06,015.060c yatra śāṃtanavaṃ hatvā rājyam icchanti pāṇḍavāḥ
06,015.061a vayaṃ vā rājyam icchāmo ghātayitvā pitāmaham
06,015.061c kṣatradharme sthitāḥ pārthā nāparādhyanti putrakāḥ
06,015.062a etad āryeṇa kartavyaṃ kṛcchrāsv āpatsu saṃjaya
06,015.062c parākramaḥ paraṃ śaktyā tac ca tasmin pratiṣṭhitam
06,015.063a anīkāni vinighnantaṃ hrīmantam aparājitam
06,015.063c kathaṃ śāṃtanavaṃ tāta pāṇḍuputrā nyapātayan
06,015.064a kathaṃ yuktāny anīkāni kathaṃ yuddhaṃ mahātmabhiḥ
06,015.064c kathaṃ vā nihato bhīṣmaḥ pitā saṃjaya me paraiḥ
06,015.065a duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ
06,015.065c duḥśāsanaś ca kitavo hate bhīṣme kim abruvan
06,015.066a yac charīrair upastīrṇāṃ naravāraṇavājinām
06,015.066c śaraśaktigadākhaḍgatomarākṣāṃ bhayāvahām
06,015.067a prāviśan kitavā mandāḥ sabhāṃ yudhi durāsadām
06,015.067c prāṇadyūte pratibhaye ke 'dīvyanta nararṣabhāḥ
06,015.068a ke 'jayan ke jitās tatra hṛtalakṣā nipātitāḥ
06,015.068c anye bhīṣmāc chāṃtanavāt tan mamācakṣva saṃjaya
06,015.069a na hi me śāntir astīha yudhi devavrataṃ hatam
06,015.069c pitaraṃ bhīmakarmāṇaṃ śrutvā me duḥkham āviśat
06,015.070a ārtiṃ me hṛdaye rūḍhāṃ mahatīṃ putrakāritām
06,015.070c tvaṃ siñcan sarpiṣevāgnim uddīpayasi saṃjaya
06,015.071a mahāntaṃ bhāram udyamya viśrutaṃ sārvalaukikam
06,015.071b*0062_01 taṃ vimagnaṃ naravyāghraṃ bhīṣmaṃ śaṃsasi saṃjaya
06,015.071c dṛṣṭvā vinihataṃ bhīṣmaṃ manye śocanti putrakāḥ
06,015.072a śroṣyāmi tāni duḥkhāni duryodhanakṛtāny aham
06,015.072c tasmān me sarvam ācakṣva yad vṛttaṃ tatra saṃjaya
06,015.073a saṃgrāme pṛthivīśānāṃ mandasyābuddhisaṃbhavam
06,015.073c apanītaṃ sunītaṃ vā tan mamācakṣva saṃjaya
06,015.074a yat kṛtaṃ tatra bhīṣmeṇa saṃgrāme jayam icchatā
06,015.074c tejoyuktaṃ kṛtāstreṇa śaṃsa tac cāpy aśeṣataḥ
06,015.075a yathā tad abhavad yuddhaṃ kurupāṇḍavasenayoḥ
06,015.075c krameṇa yena yasmiṃś ca kāle yac ca yathā ca tat
06,015.075d*0063_01 yac ca yasmiṃś ca kāle ca vṛttaṃ yac ca yathā ca tat
06,016.001 saṃjaya uvāca
06,016.001a tvadyukto 'yam anupraśno mahārāja yathārhasi
06,016.001c na tu duryodhane doṣam imam āsaktum arhasi
06,016.002a ya ātmano duścaritād aśubhaṃ prāpnuyān naraḥ
06,016.002c enasā tena nānyaṃ sa upāśaṅkitum arhati
06,016.003a mahārāja manuṣyeṣu nindyaṃ yaḥ sarvam ācaret
06,016.003c sa vadhyaḥ sarvalokasya ninditāni samācaran
06,016.004a nikāro nikṛtiprajñaiḥ pāṇḍavais tvatpratīkṣayā
06,016.004c anubhūtaḥ sahāmātyaiḥ kṣāntaṃ ca suciraṃ vane
06,016.005a hayānāṃ ca gajānāṃ ca śūrāṇāṃ cāmitaujasām
06,016.005c pratyakṣaṃ yan mayā dṛṣṭaṃ dṛṣṭaṃ yogabalena ca
06,016.006a śṛṇu tat pṛthivīpāla mā ca śoke manaḥ kṛthāḥ
06,016.006c diṣṭam etat purā nūnam evaṃbhāvi narādhipa
06,016.007a namaskṛtvā pitus te 'haṃ pārāśaryāya dhīmate
06,016.007c yasya prasādād divyaṃ me prāptaṃ jñānam anuttamam
06,016.008a dṛṣṭiś cātīndriyā rājan dūrāc chravaṇam eva ca
06,016.008c paracittasya vijñānam atītānāgatasya ca
06,016.009a vyutthitotpattivijñānam ākāśe ca gatiḥ sadā
06,016.009c śastrair asaṅgo yuddheṣu varadānān mahātmanaḥ
06,016.010a śṛṇu me vistareṇedaṃ vicitraṃ paramādbhutam
06,016.010c bhāratānāṃ mahad yuddhaṃ yathābhūl lomaharṣaṇam
06,016.011a teṣv anīkeṣu yat teṣu vyūḍheṣu ca vidhānataḥ
06,016.011c duryodhano mahārāja duḥśāsanam athābravīt
06,016.012a duḥśāsana rathās tūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ
06,016.012c anīkāni ca sarvāṇi śīghraṃ tvam anucodaya
06,016.013a ayaṃ mā samanuprāpto varṣapūgābhicintitaḥ
06,016.013c pāṇḍavānāṃ sasainyānāṃ kurūṇāṃ ca samāgamaḥ
06,016.014a nātaḥ kāryatamaṃ manye raṇe bhīṣmasya rakṣaṇāt
06,016.014c hanyād gupto hy asau pārthān somakāṃś ca sasṛñjayān
06,016.015a abravīc ca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinam
06,016.015c śrūyate strī hy asau pūrvaṃ tasmād varjyo raṇe mama
06,016.016a tasmād bhīṣmo rakṣitavyo viśeṣeṇeti me matiḥ
06,016.016c śikhaṇḍino vadhe yattāḥ sarve tiṣṭhantu māmakāḥ
06,016.017a tathā prācyāḥ pratīcyāś ca dākṣiṇātyottarāpathāḥ
06,016.017c sarvaśastrāstrakuśalās te rakṣantu pitāmaham
06,016.018a arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahābalam
06,016.018c mā siṃhaṃ jambukeneva ghātayāmaḥ śikhaṇḍinā
06,016.019a vāmaṃ cakraṃ yudhāmanyur uttamaujāś ca dakṣiṇam
06,016.019c goptārau phalgunasyaitau phalguno 'pi śikhaṇḍinaḥ
06,016.020a saṃrakṣyamāṇaḥ pārthena bhīṣmeṇa ca vivarjitaḥ
06,016.020c yathā na hanyād gāṅgeyaṃ duḥśāsana tathā kuru
06,016.021a tato rajanyāṃ vyuṣṭāyāṃ śabdaḥ samabhavan mahān
06,016.021c krośatāṃ bhūmipālānāṃ yujyatāṃ yujyatām iti
06,016.022a śaṅkhadundubhinirghoṣaiḥ siṃhanādaiś ca bhārata
06,016.022c hayaheṣitaśabdaiś ca rathanemisvanais tathā
06,016.023a gajānāṃ bṛṃhatāṃ caiva yodhānāṃ cābhigarjatām
06,016.023c kṣveḍitāsphoṭitotkruṣṭais tumulaṃ sarvato 'bhavat
06,016.024a udatiṣṭhan mahārāja sarvaṃ yuktam aśeṣataḥ
06,016.024c sūryodaye mahat sainyaṃ kurupāṇḍavasenayoḥ
06,016.024e tava rājendra putrāṇāṃ pāṇḍavānāṃ tathaiva ca
06,016.024f*0064_01 duṣpradhṛṣyāṇi cāstrāṇi saśastrakavacāni ca
06,016.024f*0064_02 tataḥ prakāśe sainyāni samadṛśyanta bhārata
06,016.024f*0064_03 tvadīyānāṃ pareṣāṃ ca śastravanti mahānti ca
06,016.025a tatra nāgā rathāś caiva jāmbūnadapariṣkṛtāḥ
06,016.025c vibhrājamānā dṛśyante meghā iva savidyutaḥ
06,016.025d*0065_01 saṃnāhāḥ samadṛśyanta sveṣv anīkeṣv avasthitāḥ
06,016.026a rathānīkāny adṛśyanta nagarāṇīva bhūriśaḥ
06,016.026c atīva śuśubhe tatra pitā te pūrṇacandravat
06,016.027a dhanurbhir ṛṣṭibhiḥ khaḍgair gadābhiḥ śaktitomaraiḥ
06,016.027c yodhāḥ praharaṇaiḥ śubhraiḥ sveṣv anīkeṣv avasthitāḥ
06,016.028a gajā rathāḥ padātāś ca turagāś ca viśāṃ pate
06,016.028c vyatiṣṭhan vāgurākārāḥ śataśo 'tha sahasraśaḥ
06,016.029a dhvajā bahuvidhākārā vyadṛśyanta samucchritāḥ
06,016.029c sveṣāṃ caiva pareṣāṃ ca dyutimantaḥ sahasraśaḥ
06,016.030a kāñcanā maṇicitrāṅgā jvalanta iva pāvakāḥ
06,016.030c arciṣmanto vyarocanta dhvajā rājñāṃ sahasraśaḥ
06,016.031a mahendraketavaḥ śubhrā mahendrasadaneṣv iva
06,016.031c saṃnaddhās teṣu te vīrā dadṛśur yuddhakāṅkṣiṇaḥ
06,016.032a udyatair āyudhaiś citrās talabaddhāḥ kalāpinaḥ
06,016.032c ṛṣabhākṣā manuṣyendrāś camūmukhagatā babhuḥ
06,016.033a śakuniḥ saubalaḥ śalyaḥ saindhavo 'tha jayadrathaḥ
06,016.033c vindānuvindāv āvantyau kāmbojaś ca sudakṣiṇaḥ
06,016.033d*0066_01 bhagadatto mahāvīryaḥ kausalyaś ca bṛhadrathaḥ
06,016.034a śrutāyudhaś ca kāliṅgo jayatsenaś ca pārthivaḥ
06,016.034c bṛhadbalaś ca kauśalyaḥ kṛtavarmā ca sātvataḥ
06,016.035a daśaite puruṣavyāghrāḥ śūrāḥ parighabāhavaḥ
06,016.035c akṣauhiṇīnāṃ patayo yajvāno bhūridakṣiṇāḥ
06,016.036a ete cānye ca bahavo duryodhanavaśānugāḥ
06,016.036c rājāno rājaputrāś ca nītimanto mahābalāḥ
06,016.037a saṃnaddhāḥ samadṛśyanta sveṣv anīkeṣv avasthitāḥ
06,016.037c baddhakṛṣṇājināḥ sarve dhvajino muñjamālinaḥ
06,016.038a sṛṣṭā duryodhanasyārthe brahmalokāya dīkṣitāḥ
06,016.038c samṛddhā daśa vāhinyaḥ parigṛhya vyavasthitāḥ
06,016.039a ekādaśī dhārtarāṣṭrī kauravāṇāṃ mahācamūḥ
06,016.039c agrataḥ sarvasainyānāṃ yatra śāṃtanavo 'graṇīḥ
06,016.040a śvetoṣṇīṣaṃ śvetahayaṃ śvetavarmāṇam acyutam
06,016.040c apaśyāma mahārāja bhīṣmaṃ candram ivoditam
06,016.041a hematāladhvajaṃ bhīṣmaṃ rājate syandane sthitam
06,016.041c śvetābhra iva tīkṣṇāṃśuṃ dadṛśuḥ kurupāṇḍavāḥ
06,016.042a dṛṣṭvā camūmukhe bhīṣmaṃ samakampanta pāṇḍavāḥ
06,016.042c sṛñjayāś ca maheṣvāsā dhṛṣṭadyumnapurogamāḥ
06,016.043a jṛmbhamāṇaṃ mahāsiṃhaṃ dṛṣṭvā kṣudramṛgā yathā
06,016.043c dhṛṣṭadyumnamukhāḥ sarve samudvivijire muhuḥ
06,016.044a ekādaśaitāḥ śrījuṣṭā vāhinyas tava bhārata
06,016.044c pāṇḍavānāṃ tathā sapta mahāpuruṣapālitāḥ
06,016.045a unmattamakarāvartau mahāgrāhasamākulau
06,016.045c yugānte samupetau dvau dṛśyete sāgarāv iva
06,016.046a naiva nas tādṛśo rājan dṛṣṭapūrvo na ca śrutaḥ
06,016.046c anīkānāṃ sametānāṃ samavāyas tathāvidhaḥ
06,017.000*0067_00 dhṛtarāṣṭraḥ
06,017.000*0067_01 ubhayoḥ senayos tatra dṛṣṭvā ca kurupāṇḍavān
06,017.000*0067_02 animittāny atho brūhi kuśalo hy asi saṃjaya
06,017.001 saṃjaya uvāca
06,017.001a yathā sa bhagavān vyāsaḥ kṛṣṇadvaipāyano 'bravīt
06,017.001c tathaiva sahitāḥ sarve samājagmur mahīkṣitaḥ
06,017.002a maghāviṣayagaḥ somas tad dinaṃ pratyapadyata
06,017.002c dīpyamānāś ca saṃpetur divi sapta mahāgrahāḥ
06,017.003a dvidhābhūta ivāditya udaye pratyadṛśyata
06,017.003c jvalantyā śikhayā bhūyo bhānumān udito divi
06,017.004a vavāśire ca dīptāyāṃ diśi gomāyuvāyasāḥ
06,017.004c lipsamānāḥ śarīrāṇi māṃsaśoṇitabhojanāḥ
06,017.005a ahany ahani pārthānāṃ vṛddhaḥ kurupitāmahaḥ
06,017.005c bharadvājātmajaś caiva prātar utthāya saṃyatau
06,017.006a jayo 'stu pāṇḍuputrāṇām ity ūcatur ariṃdamau
06,017.006c yuyudhāte tavārthāya yathā sa samayaḥ kṛtaḥ
06,017.007a sarvadharmaviśeṣajñaḥ pitā devavratas tava
06,017.007c samānīya mahīpālān idaṃ vacanam abravīt
06,017.008a idaṃ vaḥ kṣatriyā dvāraṃ svargāyāpāvṛtaṃ mahat
06,017.008c gacchadhvaṃ tena śakrasya brahmaṇaś ca salokatām
06,017.009a eṣa vaḥ śāśvataḥ panthāḥ pūrvaiḥ pūrvatarair gataḥ
06,017.009c saṃbhāvayata cātmānam avyagramanaso yudhi
06,017.010a nābhāgo hi yayātiś ca māndhātā nahuṣo nṛgaḥ
06,017.010b*0068_01 arjunaḥ sagaro vainyo ye cānye kṣatriyottamāḥ
06,017.010c saṃsiddhāḥ paramaṃ sthānaṃ gatāḥ karmabhir īdṛśaiḥ
06,017.011a adharmaḥ kṣatriyasyaiṣa yad vyādhimaraṇaṃ gṛhe
06,017.011c yad ājau nidhanaṃ yāti so 'sya dharmaḥ sanātanaḥ
06,017.012a evam uktā mahīpālā bhīṣmeṇa bharatarṣabha
06,017.012c niryayuḥ svāny anīkāni śobhayanto rathottamaiḥ
06,017.013a sa tu vaikartanaḥ karṇaḥ sāmātyaḥ saha bandhubhiḥ
06,017.013c nyāsitaḥ samare śastraṃ bhīṣmeṇa bharatarṣabha
06,017.014a apetakarṇāḥ putrās te rājānaś caiva tāvakāḥ
06,017.014c niryayuḥ siṃhanādena nādayanto diśo daśa
06,017.015a śvetaiś chatraiḥ patākābhir dhvajavāraṇavājibhiḥ
06,017.015c tāny anīkāny aśobhanta rathair atha padātibhiḥ
06,017.016a bherīpaṇavaśabdaiś ca paṭahānāṃ ca nisvanaiḥ
06,017.016c rathanemininādaiś ca babhūvākulitā mahī
06,017.017a kāñcanāṅgadakeyūraiḥ kārmukaiś ca mahārathāḥ
06,017.017c bhrājamānā vyadṛśyanta jaṅgamāḥ parvatā iva
06,017.018a tālena mahatā bhīṣmaḥ pañcatāreṇa ketunā
06,017.018c vimalādityasaṃkāśas tasthau kurucamūpatiḥ
06,017.019a ye tvadīyā maheṣvāsā rājāno bharatarṣabha
06,017.019b*0069_01 putrāś ca tava rājendra sārohā sarathā gajaiḥ
06,017.019c avartanta yathādeśaṃ rājañ śāṃtanavasya te
06,017.020a sa tu govāsanaḥ śaibyaḥ sahitaḥ sarvarājabhiḥ
06,017.020c yayau mātaṅgarājena rājārheṇa patākinā
06,017.020e padmavarṇas tv anīkānāṃ sarveṣām agrataḥ sthitaḥ
06,017.021a aśvatthāmā yayau yattaḥ siṃhalāṅgūlaketanaḥ
06,017.021c śrutāyuś citrasenaś ca purumitro viviṃśatiḥ
06,017.022a śalyo bhūriśravāś caiva vikarṇaś ca mahārathaḥ
06,017.022c ete sapta maheṣvāsā droṇaputrapurogamāḥ
06,017.022e syandanair varavarṇābhair bhīṣmasyāsan puraḥsarāḥ
06,017.023a teṣām api mahotsedhāḥ śobhayanto rathottamān
06,017.023c bhrājamānā vyadṛśyanta jāmbūnadamayā dhvajāḥ
06,017.024a jāmbūnadamayī vediḥ kamaṇḍaluvibhūṣitā
06,017.024c ketur ācāryamukhyasya droṇasya dhanuṣā saha
06,017.025a anekaśatasāhasram anīkam anukarṣataḥ
06,017.025c mahān duryodhanasyāsīn nāgo maṇimayo dhvajaḥ
06,017.026a tasya pauravakāliṅgau kāmbojaś ca sudakṣiṇaḥ
06,017.026c kṣemadhanvā sumitraś ca tasthuḥ pramukhato rathāḥ
06,017.027a syandanena mahārheṇa ketunā vṛṣabheṇa ca
06,017.027c prakarṣann iva senāgraṃ māgadhaś ca nṛpo yayau
06,017.028a tad aṅgapatinā guptaṃ kṛpeṇa ca mahātmanā
06,017.028c śāradābhracayaprakhyaṃ prācyānām abhavad balam
06,017.029a anīkapramukhe tiṣṭhan varāheṇa mahāyaśāḥ
06,017.029c śuśubhe ketumukhyena rājatena jayadrathaḥ
06,017.030a śataṃ rathasahasrāṇāṃ tasyāsan vaśavartinaḥ
06,017.030c aṣṭau nāgasahasrāṇi sādinām ayutāni ṣaṭ
06,017.031a tat sindhupatinā rājan pālitaṃ dhvajinīmukham
06,017.031c anantarathanāgāśvam aśobhata mahad balam
06,017.032a ṣaṣṭyā rathasahasrais tu nāgānām ayutena ca
06,017.032c patiḥ sarvakaliṅgānāṃ yayau ketumatā saha
06,017.033a tasya parvatasaṃkāśā vyarocanta mahāgajāḥ
06,017.033c yantratomaratūṇīraiḥ patākābhiś ca śobhitāḥ
06,017.034a śuśubhe ketumukhyena pādapena kaliṅgapaḥ
06,017.034c śvetacchatreṇa niṣkeṇa cāmaravyajanena ca
06,017.035a ketumān api mātaṅgaṃ vicitraparamāṅkuśam
06,017.035c āsthitaḥ samare rājan meghastha iva bhānumān
06,017.036a tejasā dīpyamānas tu vāraṇottamam āsthitaḥ
06,017.036c bhagadatto yayau rājā yathā vajradharas tathā
06,017.037a gajaskandhagatāv āstāṃ bhagadattena saṃmitau
06,017.037c vindānuvindāv āvantyau ketumantam anuvratau
06,017.038a sa rathānīkavān vyūho hastyaṅgottamaśīrṣavān
06,017.038c vājipakṣaḥ patann ugraḥ prāharat sarvatomukhaḥ
06,017.039a droṇena vihito rājan rājñā śāṃtanavena ca
06,017.039c tathaivācāryaputreṇa bāhlīkena kṛpeṇa ca
06,018.001 saṃjaya uvāca
06,018.001a tato muhūrtāt tumulaḥ śabdo hṛdayakampanaḥ
06,018.001c aśrūyata mahārāja yodhānāṃ prayuyutsatām
06,018.002a śaṅkhadundubhinirghoṣair vāraṇānāṃ ca bṛṃhitaiḥ
06,018.002c rathānāṃ nemighoṣaiś ca dīryatīva vasuṃdharā
06,018.003a hayānāṃ heṣamāṇānāṃ yodhānāṃ tatra garjatām
06,018.003c kṣaṇena khaṃ diśaś caiva śabdenāpūritaṃ tadā
06,018.004a putrāṇāṃ tava durdharṣa pāṇḍavānāṃ tathaiva ca
06,018.004c samakampanta sainyāni parasparasamāgame
06,018.005a tatra nāgā rathāś caiva jāmbūnadavibhūṣitāḥ
06,018.005c bhrājamānā vyadṛśyanta meghā iva savidyutaḥ
06,018.006a dhvajā bahuvidhākārās tāvakānāṃ narādhipa
06,018.006c kāñcanāṅgadino rejur jvalitā iva pāvakāḥ
06,018.007a sveṣāṃ caiva pareṣāṃ ca samadṛśyanta bhārata
06,018.007c mahendraketavaḥ śubhrā mahendrasadaneṣv iva
06,018.008a kāñcanaiḥ kavacair vīrā jvalanārkasamaprabhaiḥ
06,018.008c saṃnaddhāḥ pratyadṛśyanta grahāḥ prajvalitā iva
06,018.008d*0070_01 kuruyodhavarā rājan vicitrāyudhakārmukāḥ
06,018.009a udyatair āyudhaiś citrais talabaddhāḥ patākinaḥ
06,018.009c ṛṣabhākṣā maheṣvāsāś camūmukhagatā babhuḥ
06,018.010a pṛṣṭhagopās tu bhīṣmasya putrās tava narādhipa
06,018.010c duḥśāsano durviṣaho durmukho duḥsahas tathā
06,018.011a viviṃśatiś citraseno vikarṇaś ca mahārathaḥ
06,018.011c satyavrataḥ purumitro jayo bhūriśravāḥ śalaḥ
06,018.012a rathā viṃśatisāhasrās tathaiṣām anuyāyinaḥ
06,018.012c abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ
06,018.013a śālvā matsyās tathāmbaṣṭhās trigartāḥ kekayās tathā
06,018.013c sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ
06,018.014a dvādaśaite janapadāḥ sarve śūrās tanutyajaḥ
06,018.014c mahatā rathavaṃśena te 'bhyarakṣan pitāmaham
06,018.015a anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām
06,018.015c māgadho yena nṛpatis tad rathānīkam anvayāt
06,018.016a rathānāṃ cakrarakṣāś ca pādarakṣāś ca dantinām
06,018.016c abhūvan vāhinīmadhye śatānām ayutāni ṣaṭ
06,018.017a pādātāś cāgrato 'gacchan dhanuścarmāsipāṇayaḥ
06,018.017c anekaśatasāhasrā nakharaprāsayodhinaḥ
06,018.018a akṣauhiṇyo daśaikā ca tava putrasya bhārata
06,018.018c adṛśyanta mahārāja gaṅgeva yamunāntare
06,019.001 dhṛtarāṣṭra uvāca
06,019.001a akṣauhiṇyo daśaikāṃ ca vyūḍhāṃ dṛṣṭvā yudhiṣṭhiraḥ
06,019.001c katham alpena sainyena pratyavyūhata pāṇḍavaḥ
06,019.002a yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram
06,019.002c kathaṃ bhīṣmaṃ sa kaunteyaḥ pratyavyūhata pāṇḍavaḥ
06,019.003 saṃjaya uvāca
06,019.003a dhārtarāṣṭrāṇy anīkāni dṛṣṭvā vyūḍhāni pāṇḍavaḥ
06,019.003c abhyabhāṣata dharmātmā dharmarājo dhanaṃjayam
06,019.004a maharṣer vacanāt tāta vedayanti bṛhaspateḥ
06,019.004c saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn
06,019.005a sūcīmukham anīkaṃ syād alpānāṃ bahubhiḥ saha
06,019.005c asmākaṃ ca tathā sainyam alpīyaḥ sutarāṃ paraiḥ
06,019.006a etad vacanam ājñāya maharṣer vyūha pāṇḍava
06,019.006c tac chrutvā dharmarājasya pratyabhāṣata phalguṇaḥ
06,019.007a eṣa vyūhāmi te rājan vyūhaṃ paramadurjayam
06,019.007c acalaṃ nāma vajrākhyaṃ vihitaṃ vajrapāṇinā
06,019.008a yaḥ sa vāta ivoddhūtaḥ samare duḥsahaḥ paraiḥ
06,019.008c sa naḥ puro yotsyati vai bhīmaḥ praharatāṃ varaḥ
06,019.008d*0071_01 dhṛṣṭadyumno 'grato yātu ripusainyāni bhīṣayan
06,019.009a tejāṃsi ripusainyānāṃ mṛdnan puruṣasattamaḥ
06,019.009c agre 'graṇīr yāsyati no yuddhopāyavicakṣaṇaḥ
06,019.009d*0072_01 senāpraṇetā yogyo 'yaṃ devānām iva pāvakiḥ
06,019.010a yaṃ dṛṣṭvā pārthivāḥ sarve duryodhanapurogamāḥ
06,019.010c nivartiṣyanti saṃbhrāntāḥ siṃhaṃ kṣudramṛgā iva
06,019.011a taṃ sarve saṃśrayiṣyāmaḥ prākāram akutobhayam
06,019.011c bhīmaṃ praharatāṃ śreṣṭhaṃ vajrapāṇim ivāmarāḥ
06,019.012a na hi so 'sti pumāṃl loke yaḥ saṃkruddhaṃ vṛkodaram
06,019.012c draṣṭum atyugrakarmāṇaṃ viṣaheta nararṣabham
06,019.013a bhīmaseno gadāṃ bibhrad vajrasāramayīṃ dṛḍhām
06,019.013c caran vegena mahatā samudram api śoṣayet
06,019.014a kekayā dhṛṣṭaketuś ca cekitānaś ca vīryavān
06,019.014c eta tiṣṭhanti sāmātyāḥ prekṣakās te nareśvara
06,019.014d*0073_01 bhīmasenaṃ tadā rājan darśayan sa mahābalam
06,019.015a dhṛtarāṣṭrasya dāyādā iti bībhatsur abravīt
06,019.015c bruvāṇaṃ tu tathā pārthaṃ sarvasainyāni māriṣa
06,019.015e apūjayaṃs tadā vāgbhir anukūlābhir āhave
06,019.016a evam uktvā mahābāhus tathā cakre dhanaṃjayaḥ
06,019.016c vyūhya tāni balāny āśu prayayau phalgunas tadā
06,019.017a saṃprayātān kurūn dṛṣṭvā pāṇḍavānāṃ mahācamūḥ
06,019.017c gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata
06,019.018a bhīmaseno 'graṇīs teṣāṃ dhṛṣṭadyumnaś ca pārṣataḥ
06,019.018c nakulaḥ sahadevaś ca dhṛṣṭaketuś ca vīryavān
06,019.019a samudyojya tataḥ paścād rājāpy akṣauhiṇīvṛtaḥ
06,019.019c bhrātṛbhiḥ saha putraiś ca so 'bhyarakṣata pṛṣṭhataḥ
06,019.020a cakrarakṣau tu bhīmasya mādrīputrau mahādyutī
06,019.020c draupadeyāḥ sasaubhadrāḥ pṛṣṭhagopās tarasvinaḥ
06,019.021a dhṛṣṭadyumnaś ca pāñcālyas teṣāṃ goptā mahārathaḥ
06,019.021c sahitaḥ pṛtanāśūrai rathamukhyaiḥ prabhadrakaiḥ
06,019.022a śikhaṇḍī tu tataḥ paścād arjunenābhirakṣitaḥ
06,019.022c yatto bhīṣmavināśāya prayayau bharatarṣabha
06,019.023a pṛṣṭhagopo 'rjunasyāpi yuyudhāno mahārathaḥ
06,019.023c cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau
06,019.024a rājā tu madhyamānīke kuntīputro yudhiṣṭhiraḥ
06,019.024c bṛhadbhiḥ kuñjarair mattaiś caladbhir acalair iva
06,019.025a akṣauhiṇyā ca pāñcālyo yajñaseno mahāmanāḥ
06,019.025c virāṭam anvayāt paścāt pāṇḍavārthe parākramī
06,019.026a teṣām ādityacandrābhāḥ kanakottamabhūṣaṇāḥ
06,019.026c nānācihnadharā rājan ratheṣv āsan mahādhvajāḥ
06,019.027a samutsarpya tataḥ paścād dhṛṣṭadyumno mahārathaḥ
06,019.027c bhrātṛbhiḥ saha putraiś ca so 'bhyarakṣad yudhiṣṭhiram
06,019.028a tvadīyānāṃ pareṣāṃ ca ratheṣu vividhān dhvajān
06,019.028c abhibhūyārjunasyaiko dhvajas tasthau mahākapiḥ
06,019.028d*0074_01 dhvajāgre ruvato bhīmaṃ kapes tasya punaḥ punaḥ
06,019.028d*0074_02 śrūyate bhīmaninado nādayāno diśo daśa
06,019.028d*0074_03 dṛṣṭvā ca bhīṣayām āsa virāvair vānareśvaraḥ
06,019.028d*0074_04 bhrūkṣepotkṣepavikṣepair lāṅgūlena punaḥ kapiḥ
06,019.028d*0074_05 ākāśe darśayām āsa pratiśabde mahāsvanam
06,019.029a pādātās tv agrato 'gacchann asiśaktyṛṣṭipāṇayaḥ
06,019.029c anekaśatasāhasrā bhīmasenasya rakṣiṇaḥ
06,019.030a vāraṇā daśasāhasrāḥ prabhinnakaraṭāmukhāḥ
06,019.030c śūrā hemamayair jālair dīpyamānā ivācalāḥ
06,019.030d*0075_01 saghaṇṭā hemakakṣyābhiḥ patākābhir alaṃkṛtāḥ
06,019.031a kṣaranta iva jīmūtā madārdrāḥ padmagandhinaḥ
06,019.031c rājānam anvayuḥ paścāc calanta iva parvatāḥ
06,019.032a bhīmaseno gadāṃ bhīmāṃ prakarṣan parighopamām
06,019.032c pracakarṣa mahat sainyaṃ durādharṣo mahāmanāḥ
06,019.033a tam arkam iva duṣprekṣyaṃ tapantaṃ raśmimālinam
06,019.033c na śekuḥ sarvato yodhāḥ prativīkṣitum antike
06,019.034a vajro nāmaiṣa tu vyūho durbhidaḥ sarvatomukhaḥ
06,019.034c cāpavidyuddhvajo ghoro gupto gāṇḍīvadhanvanā
06,019.035a yaṃ prativyūhya tiṣṭhanti pāṇḍavās tava vāhinīm
06,019.035c ajeyo mānuṣe loke pāṇḍavair abhirakṣitaḥ
06,019.036a saṃdhyāṃ tiṣṭhatsu sainyeṣu sūryasyodayanaṃ prati
06,019.036c prāvāt sapṛṣato vāyur anabhre stanayitnumān
06,019.037a viṣvagvātāś ca vānty ugrā nīcaiḥ śarkarakarṣiṇaḥ
06,019.037c rajaś coddhūyamānaṃ tu tamasāc chādayaj jagat
06,019.038a papāta mahatī colkā prāṅmukhī bharatarṣabha
06,019.038c udyantaṃ sūryam āhatya vyaśīryata mahāsvanā
06,019.039a atha sajjīyamāneṣu sainyeṣu bharatarṣabha
06,019.039c niṣprabho 'bhyudiyāt sūryaḥ saghoṣo bhūś cacāla ha
06,019.039e vyaśīryata sanādā ca tadā bharatasattama
06,019.040a nirghātā bahavo rājan dikṣu sarvāsu cābhavan
06,019.040c prādurāsīd rajas tīvraṃ na prājñāyata kiṃ cana
06,019.041a dhvajānāṃ dhūyamānānāṃ sahasā mātariśvanā
06,019.041c kiṅkiṇījālanaddhānāṃ kāñcanasragvatāṃ ravaiḥ
06,019.042a mahatāṃ sapatākānām ādityasamatejasām
06,019.042c sarvaṃ jhaṇajhaṇībhūtam āsīt tālavaneṣv iva
06,019.043a evaṃ te puruṣavyāghrāḥ pāṇḍavā yuddhanandinaḥ
06,019.043c vyavasthitāḥ prativyūhya tava putrasya vāhinīm
06,019.044a sraṃsanta iva majjāno yodhānāṃ bharatarṣabha
06,019.044c dṛṣṭvāgrato bhīmasenaṃ gadāpāṇim avasthitam
06,020.001 dhṛtarāṣṭra uvāca
06,020.001a sūryodaye saṃjaya ke nu pūrvaṃ; yuyutsavo hṛṣyamāṇā ivāsan
06,020.001c māmakā vā bhīṣmanetrāḥ samīke; pāṇḍavā vā bhīmanetrās tadānīm
06,020.002a keṣāṃ jaghanyau somasūryau savāyū; keṣāṃ senāṃ śvāpadā vyābhaṣanta
06,020.002c keṣāṃ yūnāṃ mukhavarṇāḥ prasannāḥ; sarvaṃ hy etad brūhi tattvaṃ yathāvat
06,020.003 saṃjaya uvāca
06,020.003a ubhe sene tulyam ivopayāte; ubhe vyūhe hṛṣṭarūpe narendra
06,020.003c ubhe citre vanarājiprakāśe; tathaivobhe nāgarathāśvapūrṇe
06,020.004a ubhe sene bṛhatī bhīmarūpe; tathaivobhe bhārata durviṣahye
06,020.004c tathaivobhe svargajayāya sṛṣṭe; tathā hy ubhe satpuruṣāryagupte
06,020.005a paścānmukhāḥ kuravo dhārtarāṣṭrāḥ; sthitāḥ pārthāḥ prāṅmukhā yotsyamānāḥ
06,020.005c daityendraseneva ca kauravāṇāṃ; devendraseneva ca pāṇḍavānām
06,020.006a śukro vāyuḥ pṛṣṭhataḥ pāṇḍavānāṃ; dhārtarāṣṭrāñ śvāpadā vyābhaṣanta
06,020.006c gajendrāṇāṃ madagandhāṃś ca tīvrān; na sehire tava putrasya nāgāḥ
06,020.007a duryodhano hastinaṃ padmavarṇaṃ; suvarṇakakṣyaṃ jātibalaṃ prabhinnam
06,020.007c samāsthito madhyagataḥ kurūṇāṃ; saṃstūyamāno bandibhir māgadhaiś ca
06,020.008a candraprabhaṃ śvetam asyātapatraṃ; sauvarṇī srag bhrājate cottamāṅge
06,020.008c taṃ sarvataḥ śakuniḥ pārvatīyaiḥ; sārdhaṃ gāndhāraiḥ pāti gāndhārarājaḥ
06,020.009a bhīṣmo 'grataḥ sarvasainyasya vṛddhaḥ; śvetacchatraḥ śvetadhanuḥ saśaṅkhaḥ
06,020.009c śvetoṣṇīṣaḥ pāṇḍureṇa dhvajena; śvetair aśvaiḥ śvetaśailaprakāśaḥ
06,020.010a tasya sainyaṃ dhārtarāṣṭrāś ca sarve; bāhlīkānām ekadeśaḥ śalaś ca
06,020.010c ye cāmbaṣṭhāḥ kṣatriyā ye ca sindhau; tathā sauvīrāḥ pañcanadāś ca śūrāḥ
06,020.011a śoṇair hayai rukmaratho mahātmā; droṇo mahābāhur adīnasattvaḥ
06,020.011c āste guruḥ prayaśāḥ sarvarājñāṃ; paścāc camūm indra ivābhirakṣan
06,020.012a vārddhakṣatriḥ sarvasainyasya madhye; bhūriśravāḥ purumitro jayaś ca
06,020.012c śālvā matsyāḥ kekayāś cāpi sarve; gajānīkair bhrātaro yotsyamānāḥ
06,020.013a śāradvataś cottaradhūr mahātmā; maheṣvāso gautamaś citrayodhī
06,020.013c śakaiḥ kirātair yavanaiḥ pahlavaiś ca; sārdhaṃ camūm uttarato 'bhipāti
06,020.014a mahārathair andhakavṛṣṇibhojaiḥ; saurāṣṭrakair nairṛtair āttaśastraiḥ
06,020.014c bṛhadbalaḥ kṛtavarmābhigupto; balaṃ tvadīyaṃ dakṣiṇato 'bhipāti
06,020.015a saṃśaptakānām ayutaṃ rathānāṃ; mṛtyur jayo vārjunasyeti sṛṣṭāḥ
06,020.015c yenārjunas tena rājan kṛtāstrāḥ; prayātā vai te trigartāś ca śūrāḥ
06,020.016a sāgraṃ śatasahasraṃ tu nāgānāṃ tava bhārata
06,020.016c nāge nāge rathaśataṃ śataṃ cāśvā rathe rathe
06,020.017a aśve 'śve daśa dhānuṣkā dhānuṣke daśa carmiṇaḥ
06,020.017c evaṃ vyūḍhāny anīkāni bhīṣmeṇa tava bhārata
06,020.017d*0076_01 devair api na śakyeta balaṃ kṣobhayituṃ nṛpa
06,020.018a avyūhan mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram
06,020.018c divase divase prāpte bhīṣmaḥ śāṃtanavo 'graṇīḥ
06,020.019a mahārathaughavipulaḥ samudra iva parvaṇi
06,020.019c bhīṣmeṇa dhārtarāṣṭrāṇāṃ vyūhaḥ pratyaṅmukho yudhi
06,020.020a anantarūpā dhvajinī tvadīyā; narendra bhīmā na tu pāṇḍavānām
06,020.020c tāṃ tv eva manye bṛhatīṃ duṣpradhṛṣyāṃ; yasyā netārau keśavaś cārjunaś ca
06,021.001 saṃjaya uvāca
06,021.001a bṛhatīṃ dhārtarāṣṭrāṇāṃ dṛṣṭvā senāṃ samudyatām
06,021.001c viṣādam agamad rājā kuntīputro yudhiṣṭhiraḥ
06,021.002a vyūhaṃ bhīṣmeṇa cābhedyaṃ kalpitaṃ prekṣya pāṇḍavaḥ
06,021.002c abhedyam iva saṃprekṣya viṣaṇṇo 'rjunam abravīt
06,021.003a dhanaṃjaya kathaṃ śakyam asmābhir yoddhum āhave
06,021.003c dhārtarāṣṭrair mahābāho yeṣāṃ yoddhā pitāmahaḥ
06,021.004a akṣobhyo 'yam abhedyaś ca bhīṣmeṇāmitrakarśinā
06,021.004c kalpitaḥ śāstradṛṣṭena vidhinā bhūritejasā
06,021.005a te vayaṃ saṃśayaṃ prāptāḥ sasainyāḥ śatrukarśana
06,021.005c katham asmān mahāvyūhād udyānaṃ no bhaviṣyati
06,021.006a athārjuno 'bravīt pārthaṃ yudhiṣṭhiram amitrahā
06,021.006c viṣaṇṇam abhisaṃprekṣya tava rājann anīkinīm
06,021.007a prajñayābhyadhikāñ śūrān guṇayuktān bahūn api
06,021.007c jayanty alpatarā yena tan nibodha viśāṃ pate
06,021.008a tat tu te kāraṇaṃ rājan pravakṣyāmy anasūyave
06,021.008c nāradas tam ṛṣir veda bhīṣmadroṇau ca pāṇḍava
06,021.009a etam evārtham āśritya yuddhe devāsure 'bravīt
06,021.009c pitāmahaḥ kila purā mahendrādīn divaukasaḥ
06,021.010a na tathā balavīryābhyāṃ vijayante jigīṣavaḥ
06,021.010c yathā satyānṛśaṃsyābhyāṃ dharmeṇaivodyamena ca
06,021.011a tyaktvādharmaṃ ca lobhaṃ ca mohaṃ codyamam āsthitāḥ
06,021.011c yudhyadhvam anahaṃkārā yato dharmas tato jayaḥ
06,021.012a evaṃ rājan vijānīhi dhruvo 'smākaṃ raṇe jayaḥ
06,021.012c yathā me nāradaḥ prāha yataḥ kṛṣṇas tato jayaḥ
06,021.012d*0077_01 yatra kṛṣṇaś ca vedātmā sarvasarveśvaro hariḥ
06,021.012d*0077_02 jayas tatra mahābāho yathā me prāha nāradaḥ
06,021.013a guṇabhūto jayaḥ kṛṣṇe pṛṣṭhato 'nveti mādhavam
06,021.013c anyathā vijayaś cāsya saṃnatiś cāparo guṇaḥ
06,021.014a anantatejā govindaḥ śatrupūgeṣu nirvyathaḥ
06,021.014c puruṣaḥ sanātanatamo yataḥ kṛṣṇas tato jayaḥ
06,021.015a purā hy eṣa harir bhūtvā vaikuṇṭho 'kuṇṭhasāyakaḥ
06,021.015c surāsurān avasphūrjann abravīt ke jayantv iti
06,021.016a anu kṛṣṇaṃ jayemeti yair uktaṃ tatra tair jitam
06,021.016c tatprasādād dhi trailokyaṃ prāptaṃ śakrādibhiḥ suraiḥ
06,021.017a tasya te na vyathāṃ kāṃ cid iha paśyāmi bhārata
06,021.017c yasya te jayam āśāste viśvabhuk tridaśeśvaraḥ
06,022.001 saṃjaya uvāca
06,022.001a tato yudhiṣṭhiro rājā svāṃ senāṃ samacodayat
06,022.001c prativyūhann anīkāni bhīṣmasya bharatarṣabha
06,022.002a yathoddiṣṭāny anīkāni pratyavyūhanta pāṇḍavāḥ
06,022.002c svargaṃ param abhīpsantaḥ suyuddhena kurūdvahāḥ
06,022.003a madhye śikhaṇḍino 'nīkaṃ rakṣitaṃ savyasācinā
06,022.003b*0078_01 bhīmasenamukhaṃ sainyaṃ dhṛṣṭadyumnena pālitam
06,022.003b*0079_01 bhīmasenādibhir yasya pṛtanā dikṣu pālitā
06,022.003c dhṛṣṭadyumnasya ca svayaṃ bhīmena paripālitam
06,022.004a anīkaṃ dakṣiṇaṃ rājan yuyudhānena pālitam
06,022.004c śrīmatā sātvatāgryeṇa śakreṇeva dhanuṣmatā
06,022.005a mahendrayānapratimaṃ rathaṃ tu; sopaskaraṃ hāṭakaratnacitram
06,022.005c yudhiṣṭhiraḥ kāñcanabhāṇḍayoktraṃ; samāsthito nāgakulasya madhye
06,022.006a samucchritaṃ dāntaśalākam asya; supāṇḍuraṃ chatram atīva bhāti
06,022.006c pradakṣiṇaṃ cainam upācaranti; maharṣayaḥ saṃstutibhir narendram
06,022.007a purohitāḥ śatruvadhaṃ vadanto; maharṣivṛddhāḥ śrutavanta eva
06,022.007c japyaiś ca mantraiś ca tathauṣadhībhiḥ; samantataḥ svasty ayanaṃ pracakruḥ
06,022.007d*0080_01 japan hi vedādhyayanaṃ mahāntaṃ
06,022.007d*0080_02 jayāya dhaumyo 'pi jayāya mantrān
06,022.007d*0081_01 yudhiṣṭhiraṃ parivavruḥ sametāḥ
06,022.008a tataḥ sa vastrāṇi tathaiva gāś ca; phalāni puṣpāṇi tathaiva niṣkān
06,022.008c kurūttamo brāhmaṇasān mahātmā; kurvan yayau śakra ivāmarebhyaḥ
06,022.008d*0082_01 tathaiva vipreṣu mahārhajātaṃ
06,022.008d*0082_02 rukmamaṇimauktikahemaraupyam
06,022.009a sahasrasūryaḥ śatakiṅkiṇīkaḥ; parārdhyajāmbūnadahemacitraḥ
06,022.009c ratho 'rjunasyāgnir ivārcimālī; vibhrājate śvetahayaḥ sucakraḥ
06,022.010a tam āsthitaḥ keśavasaṃgṛhītaṃ; kapidhvajaṃ gāṇḍivabāṇahastaḥ
06,022.010c dhanurdharo yasya samaḥ pṛthivyāṃ; na vidyate no bhavitā vā kadā cit
06,022.011a udvartayiṣyaṃs tava putrasenām; atīva raudraṃ sa bibharti rūpam
06,022.011c anāyudho yaḥ subhujo bhujābhyāṃ; narāśvanāgān yudhi bhasma kuryāt
06,022.012a sa bhīmasenaḥ sahito yamābhyāṃ; vṛkodaro vīrarathasya goptā
06,022.012c taṃ prekṣya mattarṣabhasiṃhakhelaṃ; loke mahendrapratimānakalpam
06,022.013a samīkṣya senāgragataṃ durāsadaṃ; pravivyathuḥ paṅkagatā ivoṣṭrāḥ
06,022.013c vṛkodaraṃ vāraṇarājadarpaṃ; yodhās tvadīyā bhayavignasattvāḥ
06,022.013d*0083_01 viṣaṇṇarūpāḥ kurusainyamukhyā
06,022.013d*0083_02 babhūvire śuṣkakaṇṭhā virūpāḥ
06,022.014a anīkamadhye tiṣṭhantaṃ rājaputraṃ durāsadam
06,022.014c abravīd bharataśreṣṭhaṃ guḍākeśaṃ janārdanaḥ
06,022.015 vāsudeva uvāca
06,022.015a ya eṣa goptā pratapan balastho; yo naḥ senāṃ siṃha ivekṣate ca
06,022.015c sa eṣa bhīṣmaḥ kuruvaṃśaketur; yenāhṛtās triṃśato vājimedhāḥ
06,022.016a etāny anīkāni mahānubhāvaṃ; gūhanti meghā iva gharmaraśmim
06,022.016c etāni hatvā puruṣapravīra; kāṅkṣasva yuddhaṃ bharatarṣabheṇa
06,022.016d@001_0000 saṃjaya uvāca
06,022.016d@001_0001 dhārtarāṣṭrabalaṃ dṛṣṭvā yuddhāya samupasthitam
06,022.016d@001_0002 śrībhagavān uvāca
06,022.016d@001_0002 arjunasya hitārthāya kṛṣṇo vacanam abravīt
06,022.016d@001_0003 śucir bhūtvā mahābāho saṃgrāmābhimukhe sthitaḥ
06,022.016d@001_0004 parājayāya śatrūṇāṃ durgāstotram udīraya
06,022.016d@001_0004 saṃjaya uvāca
06,022.016d@001_0005 evam ukto 'rjunaḥ saṃkhye vāsudevena dhīmatā
06,022.016d@001_0006 arjuna uvāca
06,022.016d@001_0006 avatīrya rathāt pārthaḥ stotram āha kṛtāñjaliḥ
06,022.016d@001_0007 oṃ namas te siddhasenāni ārye mandaravāsini
06,022.016d@001_0008 kumāri kāli kāpāli kapile kṛṣṇapiṅgale
06,022.016d@001_0009 bhadrakāli namas tubhyaṃ mahākāli namo 'stu te
06,022.016d@001_0010 caṇḍi caṇḍe namas tubhyaṃ tāriṇi varavarṇini
06,022.016d@001_0011 kātyāyani mahābhāge karāli vijaye jaye
06,022.016d@001_0012 śikhipicchadhvajadhare nānābharaṇabhūṣite
06,022.016d@001_0013 aṭṭaśūlapraharaṇe khaḍgakheṭakadhāriṇi
06,022.016d@001_0014 gopendrasyānuje jyeṣṭhe nandagopakulodbhave
06,022.016d@001_0015 mahiṣāsṛkpriye nityaṃ kauśiki pītavāsini
06,022.016d@001_0016 aṭṭahāse kokamukhe namas te 'stu raṇapriye
06,022.016d@001_0017 ume śākaṃbhari śvete kṛṣṇe kaiṭabhanāśini
06,022.016d@001_0018 hiraṇyākṣi virūpākṣi sudhūmrākṣi namo 'stu te
06,022.016d@001_0019 vedaśruti mahāpuṇye brahmaṇye jātavedasi
06,022.016d@001_0020 jambūkaṭakacaityeṣu nityaṃ saṃnihitālaye
06,022.016d@001_0021 tvaṃ brahmavidyā vidyānāṃ mahānidrā ca dehinām
06,022.016d@001_0022 skandamātar bhagavati durge kāntāravāsini
06,022.016d@001_0023 svāhākāraḥ svadhā caiva kalā kāṣṭhā sarasvatī
06,022.016d@001_0024 sāvitri vedamātā ca tathā vedānta ucyate
06,022.016d@001_0025 stutāsi tvaṃ mahādevi viśuddhenāntarātmanā
06,022.016d@001_0026 jayo bhavatu me nityaṃ tvatprasādād raṇe raṇe
06,022.016d@001_0027 kāntārabhayadurgeṣu bhaktānāṃ cālayeṣu ca
06,022.016d@001_0028 nityaṃ vasasi pātāle yuddhe jayasi dānavān
06,022.016d@001_0029 tvaṃ jambhanī mohinī ca māyā hrīḥ śrīs tathaiva ca
06,022.016d@001_0030 saṃdhyā prabhāvatī caiva sāvitrī jananī tathā
06,022.016d@001_0031 tuṣṭiḥ puṣṭir dhṛtir dīptiś candrādityavivardhinī
06,022.016d@001_0032 bhūtir bhūtimatāṃ saṃkhye vīkṣyase siddhacāraṇaiḥ
06,022.016d@001_0032 saṃjaya uvāca
06,022.016d@001_0033 tataḥ pārthasya vijñāya bhaktiṃ mānavavatsalā
06,022.016d@001_0034 antarikṣagatovāca govindasyāgrataḥ sthitā
06,022.016d@001_0034 devy uvāca
06,022.016d@001_0035 svalpenaiva tu kālena śatrūñ jeṣyasi pāṇḍava
06,022.016d@001_0036 naras tvam asi durdharṣa nārāyaṇasahāyavān
06,022.016d@001_0037 ajeyas tvaṃ raṇe 'rīṇām api vajrabhṛtaḥ svayam
06,022.016d@001_0038 ity evam uktvā varadā kṣaṇenāntaradhīyata
06,022.016d@001_0039 labdhvā varaṃ tu kaunteyo mene vijayam ātmanaḥ
06,022.016d@001_0040 āruroha tataḥ pārtho rathaṃ paramasaṃgatam
06,022.016d@001_0041 kṛṣṇārjunāv ekarathau divyau śaṅkhau pradadhmatuḥ
06,022.016d@001_0042 ya idaṃ paṭhate stotraṃ kalya utthāya mānavaḥ
06,022.016d@001_0043 yakṣarakṣaḥpiśācebhyo na bhayaṃ vidyate sadā
06,022.016d@001_0044 na cāpi ripavas tebhyaḥ sarpādyā ye ca daṃṣṭriṇaḥ
06,022.016d@001_0045 na bhayaṃ vidyate tasya sadā rājakulād api
06,022.016d@001_0046 vivāde jayam āpnoti baddho mucyati bandhanāt
06,022.016d@001_0047 durgaṃ tarati cāvaśyaṃ tathā corair vimucyate
06,022.016d@001_0048 saṃgrāme vijayen nityaṃ lakṣmīṃ prāpnoti kevalām
06,022.016d@001_0049 ārogyabalasaṃpanno jīved varṣaśataṃ tathā
06,022.016d@001_0050 etad dṛṣṭaṃ prasādāt tu mayā vyāsasya dhīmataḥ
06,022.016d@001_0051 mohād etau na jānanti naranārāyaṇāv ṛṣī
06,022.016d@001_0052 tava putrā durātmānaḥ sarve manyuvaśānugāḥ
06,022.016d@001_0053 prāptakālam idaṃ vākyaṃ kālapāśena guṇṭhitāḥ
06,022.016d@001_0054 dvaipāyano nāradaś ca kaṇvo rāmas tathānaghaḥ
06,022.016d@001_0055 avārayaṃs tava sutaṃ na cāsau tad gṛhītavān
06,022.016d@001_0056 yatra dharmo dyutiḥ kāntir yatra hrīḥ śrīs tathā matiḥ
06,022.016d@001_0057 yato dharmas tataḥ kṛṣṇo yataḥ kṛṣṇas tato jayaḥ
06,022.017 dhṛtarāṣṭra uvāca
06,022.017a keṣāṃ prahṛṣṭās tatrāgre yodhā yudhyanti saṃjaya
06,022.017c udagramanasaḥ ke 'tra ke vā dīnā vicetasaḥ
06,022.018a ke pūrvaṃ prāharaṃs tatra yuddhe hṛdayakampane
06,022.018c māmakāḥ pāṇḍavānāṃ vā tan mamācakṣva saṃjaya
06,022.019a kasya senāsamudaye gandhamālyasamudbhavaḥ
06,022.019c vācaḥ pradakṣiṇāś caiva yodhānām abhigarjatām
06,022.020 saṃjaya uvāca
06,022.020a ubhayoḥ senayos tatra yodhā jahṛṣire mudā
06,022.020c sragdhūpapānagandhānām ubhayatra samudbhavaḥ
06,022.021a saṃhatānām anīkānāṃ vyūḍhānāṃ bharatarṣabha
06,022.021c saṃsarpatām udīrṇānāṃ vimardaḥ sumahān abhūt
06,022.022a vāditraśabdas tumulaḥ śaṅkhabherīvimiśritaḥ
06,022.022b*0084_01 śūrāṇāṃ raṇaśūrāṇāṃ garjatām itaretaram
06,022.022b*0084_02 ubhayoḥ senayo rājan mahān vyatikaro 'bhavat
06,022.022b*0084_03 anyonyaṃ vīkṣyamāṇānāṃ yodhānāṃ bharatarṣabha
06,022.022c kuñjarāṇāṃ ca nadatāṃ sainyānāṃ ca prahṛṣyatām
06,023.000*0085_01 kṛṣṇaṃ kamalapatrākṣaṃ puṇyaśravaṇakīrtanam
06,023.000*0085_02 vāsudevaṃ jagadyoniṃ naumi nārāyaṇaṃ harim
06,023.001 dhṛtarāṣṭra uvāca
06,023.001a dharmakṣetre kurukṣetre samavetā yuyutsavaḥ
06,023.001c māmakāḥ pāṇḍavāś caiva kim akurvata saṃjaya
06,023.001d@002_0001 śrīrāmacandrāya namaḥ | śrīkṛṣṇāya namaḥ | oṃ namaḥ |
06,023.001d@002_0002 asya śrībhagavadgītāmālāmantrasya bhagavān vedavyāsa
06,023.001d@002_0003 ṛṣiḥ | anuṣṭup chandaḥ | śrīkṛṣṇaparamātmā devatā |
06,023.001d@002_0004 aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣase (Gītā 2.
06,023.001d@002_0005 11ab) iti bījam | sarvadharmān parityajya mām ekaṃ
06,023.001d@002_0006 śaraṇaṃ vraja (Gītā 18.66ab) iti śaktiḥ | ahaṃ
06,023.001d@002_0007 tvāṃ sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ (Gītā
06,023.001d@002_0008 18.66cd) iti kīlakam | śrīkṛṣṇaprītyarthaṃ dharmārthakāmamokṣārthe
06,023.001d@002_0009 jape viniyogaḥ || nainaṃ chindanti śastrāṇi
06,023.001d@002_0010 nainaṃ dahati pāvakaḥ (Gītā 2.23ab) iti aṅguṣṭhābhyāṃ
06,023.001d@002_0011 namaḥ | na cainaṃ kledayanty āpo na śoṣayati mārutaḥ
06,023.001d@002_0012 (Gītā 2.23cd) iti tarjanībhyāṃ namaḥ | acchedyo 'yam
06,023.001d@002_0013 adāhyo 'yam akledyo 'śoṣya eva ca (Gītā 2.24ab)
06,023.001d@002_0014 iti madhyamābhyāṃ namaḥ | nityaḥ sarvagataḥ sthāṇur acalo 'yaṃ
06,023.001d@002_0015 sanātanaḥ (Gītā 2.24cd) ity anāmikābhyāṃ namaḥ |
06,023.001d@002_0016 paśya me pārtha rūpāṇi śataśo 'tha sahasraśaḥ (Gītā
06,023.001d@002_0017 11.5ab) iti kaniṣṭhikābhyāṃ namaḥ | nānāvidhāni
06,023.001d@002_0018 divyāni nānāvarṇākṛtīni ca (Gītā 11.5cd) iti
06,023.001d@002_0019 karatalakarapṛṣṭhābhyāṃ namaḥ | iti karanyāsaḥ || aṅganyāsaḥ |
06,023.001d@002_0020 nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ
06,023.001d@002_0021 (Gītā 2.23ab) iti hṛdayāya namaḥ | na cainaṃ
06,023.001d@002_0022 kledayanty āpo na śoṣayati mārutaḥ (Gītā 2.23cd)
06,023.001d@002_0023 iti śirase svāhā | acchedyo 'yam adāhyo 'yam akledyo 'śoṣya
06,023.001d@002_0024 eva ca (Gītā 2.24ab) iti śikhāyai
06,023.001d@002_0025 vauṣaṭ | nānāvidhāni divyāni nānāvarṇākṛtīni ca
06,023.001d@002_0026 (Gītā 11.5cd) ity astrāya phaṭ | ity aṅganyāsaḥ ||
06,023.001d@002_0027 atha dhyānaṃ |
06,023.001d@002_0028 oṃ pārthāya pratibodhitāṃ bhagavatā nārāyaṇena svayaṃ
06,023.001d@002_0029 vyāsena grathitāṃ purāṇamuninā madhye mahābhārate |
06,023.001d@002_0030 advaitāmṛtavarṣiṇīṃ bhagavatīm aṣṭādaśādhyāyinīm
06,023.001d@002_0031 āvarttair anusaṃdadhāmi bhagavadgītāṃ bhavonmocinīm || (1)
06,023.001d@002_0032 oṃ hṛdi vikasitapadmaṃ sūryasomāgnibimbaṃ
06,023.001d@002_0033 praṇavamayavikāsaṃ yasya vai nirvikalpam |
06,023.001d@002_0034 acalaparamaśāntaṃ jyotir ākāśasāraṃ
06,023.001d@002_0035 sa bhavatu śubhado me vāsudevaḥ pratiṣṭhaḥ || (2)
06,023.001d@002_0036 sarvopaniṣado gāvo dogdhā gopālanandanaḥ |
06,023.001d@002_0037 pārtho vatsaḥ sudhīr bhoktā dugdhaṃ gītāmṛtaṃ mahat || (3)
06,023.001d@002_0038 oṃ namo 'stu te vyāsa viśālabuddhe
06,023.001d@002_0039 phullāravindāyatapadmanetra |
06,023.001d@002_0040 yena tvayā bhāratatailapūrṇaḥ
06,023.001d@002_0041 prajvālito jñānamayaḥ pradīpaḥ || (4)
06,023.001d@002_0042 prapannapārijātāya totravetraikapāṇaye |
06,023.001d@002_0043 jñānamudrāya kṛṣṇāya gītāmṛtaduhe namaḥ || (5)
06,023.002 saṃjaya uvāca
06,023.002a dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā
06,023.002c ācāryam upasaṃgamya rājā vacanam abravīt
06,023.003a paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ camūm
06,023.003c vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā
06,023.004a atra śūrā maheṣvāsā bhīmārjunasamā yudhi
06,023.004c yuyudhāno virāṭaś ca drupadaś ca mahārathaḥ
06,023.005a dhṛṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān
06,023.005c purujit kuntibhojaś ca śaibyaś ca narapuṃgavaḥ
06,023.006a yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān
06,023.006c saubhadro draupadeyāś ca sarva eva mahārathāḥ
06,023.007a asmākaṃ tu viśiṣṭā ye tān nibodha dvijottama
06,023.007c nāyakā mama sainyasya saṃjñārthaṃ tān bravīmi te
06,023.007d*0086_01 sainye mahati ye sarve netāraḥ śūrasaṃmatāḥ
06,023.008a bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiṃjayaḥ
06,023.008c aśvatthāmā vikarṇaś ca saumadattis tathaiva ca
06,023.009a anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ
06,023.009c nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ
06,023.010a aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam
06,023.010c paryāptaṃ tv idam eteṣāṃ balaṃ bhīmābhirakṣitam
06,023.011a ayaneṣu ca sarveṣu yathābhāgam avasthitāḥ
06,023.011c bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi
06,023.012a tasya saṃjanayan harṣaṃ kuruvṛddhaḥ pitāmahaḥ
06,023.012c siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān
06,023.013a tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ
06,023.013c sahasaivābhyahanyanta sa śabdas tumulo 'bhavat
06,023.014a tataḥ śvetair hayair yukte mahati syandane sthitau
06,023.014c mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ
06,023.015a pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ
06,023.015c pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ
06,023.016a anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ
06,023.016c nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau
06,023.017a kāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ
06,023.017c dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ
06,023.018a drupado draupadeyāś ca sarvaśaḥ pṛthivīpate
06,023.018c saubhadraś ca mahābāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak
06,023.019a sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat
06,023.019c nabhaś ca pṛthivīṃ caiva tumulo vyanunādayan
06,023.020a atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ
06,023.020c pravṛtte śastrasaṃpāte dhanur udyamya pāṇḍavaḥ
06,023.021a hṛṣīkeśaṃ tadā vākyam idam āha mahīpate
06,023.021c senayor ubhayor madhye rathaṃ sthāpaya me 'cyuta
06,023.022a yāvad etān nirīkṣe 'haṃ yoddhukāmān avasthitān
06,023.022c kair mayā saha yoddhavyam asmin raṇasamudyame
06,023.023a yotsyamānān avekṣe 'haṃ ya ete 'tra samāgatāḥ
06,023.023c dhārtarāṣṭrasya durbuddher yuddhe priyacikīrṣavaḥ
06,023.024a evam ukto hṛṣīkeśo guḍākeśena bhārata
06,023.024c senayor ubhayor madhye sthāpayitvā rathottamam
06,023.025a bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām
06,023.025c uvāca pārtha paśyaitān samavetān kurūn iti
06,023.026a tatrāpaśyat sthitān pārthaḥ pitṝn atha pitāmahān
06,023.026c ācāryān mātulān bhrātṝn putrān pautrān sakhīṃs tathā
06,023.027a śvaśurān suhṛdaś caiva senayor ubhayor api
06,023.027c tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān
06,023.028a kṛpayā parayāviṣṭo viṣīdann idam abravīt
06,023.028c dṛṣṭvemān svajanān kṛṣṇa yuyutsūn samavasthitān
06,023.029a sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati
06,023.029c vepathuś ca śarīre me romaharṣaś ca jāyate
06,023.030a gāṇḍīvaṃ sraṃsate hastāt tvak caiva paridahyate
06,023.030c na ca śaknomy avasthātuṃ bhramatīva ca me manaḥ
06,023.031a nimittāni ca paśyāmi viparītāni keśava
06,023.031c na ca śreyo 'nupaśyāmi hatvā svajanam āhave
06,023.032a na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca
06,023.032c kiṃ no rājyena govinda kiṃ bhogair jīvitena vā
06,023.033a yeṣām arthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca
06,023.033c ta ime 'vasthitā yuddhe prāṇāṃs tyaktvā dhanāni ca
06,023.034a ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ
06,023.034c mātulāḥ śvaśurāḥ pautrāḥ syālāḥ saṃbandhinas tathā
06,023.035a etān na hantum icchāmi ghnato 'pi madhusūdana
06,023.035c api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte
06,023.036a nihatya dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana
06,023.036c pāpam evāśrayed asmān hatvaitān ātatāyinaḥ
06,023.037a tasmān nārhā vayaṃ hantuṃ dhārtarāṣṭrān sabāndhavān
06,023.037c svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava
06,023.038a yady apy ete na paśyanti lobhopahatacetasaḥ
06,023.038c kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam
06,023.039a kathaṃ na jñeyam asmābhiḥ pāpād asmān nivartitum
06,023.039c kulakṣayakṛtaṃ doṣaṃ prapaśyadbhir janārdana
06,023.040a kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ
06,023.040c dharme naṣṭe kulaṃ kṛtsnam adharmo 'bhibhavaty uta
06,023.041a adharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ
06,023.041c strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ
06,023.042a saṃkaro narakāyaiva kulaghnānāṃ kulasya ca
06,023.042c patanti pitaro hy eṣāṃ luptapiṇḍodakakriyāḥ
06,023.043a doṣair etaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ
06,023.043c utsādyante jātidharmāḥ kuladharmāś ca śāśvatāḥ
06,023.044a utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana
06,023.044c narake niyataṃ vāso bhavatīty anuśuśruma
06,023.045a aho bata mahat pāpaṃ kartuṃ vyavasitā vayam
06,023.045c yad rājyasukhalobhena hantuṃ svajanam udyatāḥ
06,023.046a yadi mām apratīkāram aśastraṃ śastrapāṇayaḥ
06,023.046c dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet
06,023.047a evam uktvārjunaḥ saṃkhye rathopastha upāviśat
06,023.047c visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ
06,024.001 saṃjaya uvāca
06,024.001a taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam
06,024.001c viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ
06,024.002 śrībhagavān uvāca
06,024.002a kutas tvā kaśmalam idaṃ viṣame samupasthitam
06,024.002c anāryajuṣṭam asvargyam akīrtikaram arjuna
06,024.003a klaibyaṃ mā sma gamaḥ pārtha naitat tvayy upapadyate
06,024.003c kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa
06,024.004 arjuna uvāca
06,024.004a kathaṃ bhīṣmam ahaṃ saṃkhye droṇaṃ ca madhusūdana
06,024.004c iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana
06,024.005a gurūn ahatvā hi mahānubhāvāñ; śreyo bhoktuṃ bhaikṣam apīha loke
06,024.005c hatvārthakāmāṃs tu gurūn ihaiva; bhuñjīya bhogān rudhirapradigdhān
06,024.006a na caitad vidmaḥ kataran no garīyo; yad vā jayema yadi vā no jayeyuḥ
06,024.006c yān eva hatvā na jijīviṣāmas; te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ
06,024.007a kārpaṇyadoṣopahatasvabhāvaḥ; pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ
06,024.007c yac chreyaḥ syān niścitaṃ brūhi tan me; śiṣyas te 'haṃ śādhi māṃ tvāṃ prapannam
06,024.008a na hi prapaśyāmi mamāpanudyād; yac chokam ucchoṣaṇam indriyāṇām
06,024.008c avāpya bhūmāv asapatnam ṛddhaṃ; rājyaṃ surāṇām api cādhipatyam
06,024.009 saṃjaya uvāca
06,024.009a evam uktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapa
06,024.009c na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha
06,024.010a tam uvāca hṛṣīkeśaḥ prahasann iva bhārata
06,024.010c senayor ubhayor madhye viṣīdantam idaṃ vacaḥ
06,024.011 śrībhagavān uvāca
06,024.011a aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣase
06,024.011c gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ
06,024.011d*0087_01 tvaṃ mānuṣyeṇopahatāntarātmā
06,024.011d*0087_02 viṣādamohābhibhavād visaṃjñaḥ
06,024.011d*0087_03 kṛpāgṛhītaḥ samavekṣya bandhūn
06,024.011d*0087_04 abhiprapannān mukham antakasya
06,024.012a na tv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ
06,024.012c na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param
06,024.013a dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā
06,024.013c tathā dehāntaraprāptir dhīras tatra na muhyati
06,024.014a mātrāsparśās tu kaunteya śītoṣṇasukhaduḥkhadāḥ
06,024.014c āgamāpāyino 'nityās tāṃs titikṣasva bhārata
06,024.015a yaṃ hi na vyathayanty ete puruṣaṃ puruṣarṣabha
06,024.015c samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate
06,024.016a nāsato vidyate bhāvo nābhāvo vidyate sataḥ
06,024.016c ubhayor api dṛṣṭo 'ntas tv anayos tattvadarśibhiḥ
06,024.017a avināśi tu tad viddhi yena sarvam idaṃ tatam
06,024.017c vināśam avyayasyāsya na kaś cit kartum arhati
06,024.018a antavanta ime dehā nityasyoktāḥ śarīriṇaḥ
06,024.018c anāśino 'prameyasya tasmād yudhyasva bhārata
06,024.019a ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam
06,024.019c ubhau tau na vijānīto nāyaṃ hanti na hanyate
06,024.020a na jāyate mriyate vā kadā cin; nāyaṃ bhūtvā bhavitā vā na bhūyaḥ
06,024.020c ajo nityaḥ śāśvato 'yaṃ purāṇo; na hanyate hanyamāne śarīre
06,024.021a vedāvināśinaṃ nityaṃ ya enam ajam avyayam
06,024.021c kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam
06,024.022a vāsāṃsi jīrṇāni yathā vihāya; navāni gṛhṇāti naro 'parāṇi
06,024.022c tathā śarīrāṇi vihāya jīrṇāny; anyāni saṃyāti navāni dehī
06,024.023a nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ
06,024.023c na cainaṃ kledayanty āpo na śoṣayati mārutaḥ
06,024.024a acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca
06,024.024c nityaḥ sarvagataḥ sthāṇur acalo 'yaṃ sanātanaḥ
06,024.025a avyakto 'yam acintyo 'yam avikāryo 'yam ucyate
06,024.025c tasmād evaṃ viditvainaṃ nānuśocitum arhasi
06,024.026a atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam
06,024.026c tathāpi tvaṃ mahābāho nainaṃ śocitum arhasi
06,024.027a jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca
06,024.027c tasmād aparihārye 'rthe na tvaṃ śocitum arhasi
06,024.028a avyaktādīni bhūtāni vyaktamadhyāni bhārata
06,024.028c avyaktanidhanāny eva tatra kā paridevanā
06,024.029a āścaryavat paśyati kaś cid enam; āścaryavad vadati tathaiva cānyaḥ
06,024.029c āścaryavac cainam anyaḥ śṛṇoti; śrutvāpy enaṃ veda na caiva kaś cit
06,024.030a dehī nityam avadhyo 'yaṃ dehe sarvasya bhārata
06,024.030c tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi
06,024.031a svadharmam api cāvekṣya na vikampitum arhasi
06,024.031c dharmyād dhi yuddhāc chreyo 'nyat kṣatriyasya na vidyate
06,024.032a yadṛcchayā copapannaṃ svargadvāram apāvṛtam
06,024.032c sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam
06,024.033a atha cet tvam imaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi
06,024.033c tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi
06,024.034a akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām
06,024.034c saṃbhāvitasya cākīrtir maraṇād atiricyate
06,024.035a bhayād raṇād uparataṃ maṃsyante tvāṃ mahārathāḥ
06,024.035c yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam
06,024.036a avācyavādāṃś ca bahūn vadiṣyanti tavāhitāḥ
06,024.036c nindantas tava sāmarthyaṃ tato duḥkhataraṃ nu kim
06,024.037a hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm
06,024.037c tasmād uttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ
06,024.038a sukhaduḥkhe same kṛtvā lābhālābhau jayājayau
06,024.038c tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi
06,024.039a eṣā te 'bhihitā sāṃkhye buddhir yoge tv imāṃ śṛṇu
06,024.039c buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi
06,024.040a nehābhikramanāśo 'sti pratyavāyo na vidyate
06,024.040c svalpam apy asya dharmasya trāyate mahato bhayāt
06,024.041a vyavasāyātmikā buddhir ekeha kurunandana
06,024.041c bahuśākhā hy anantāś ca buddhayo 'vyavasāyinām
06,024.042a yām imāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ
06,024.042c vedavādaratāḥ pārtha nānyad astīti vādinaḥ
06,024.043a kāmātmānaḥ svargaparā janmakarmaphalapradām
06,024.043c kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati
06,024.044a bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām
06,024.044c vyavasāyātmikā buddhiḥ samādhau na vidhīyate
06,024.045a traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna
06,024.045c nirdvaṃdvo nityasattvastho niryogakṣema ātmavān
06,024.046a yāvān artha udapāne sarvataḥ saṃplutodake
06,024.046c tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ
06,024.047a karmaṇy evādhikāras te mā phaleṣu kadā cana
06,024.047c mā karmaphalahetur bhūr mā te saṅgo 'stv akarmaṇi
06,024.048a yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya
06,024.048c siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate
06,024.048d*0088_01 yasya sarve samārambhā nirāśīrbandhanās tv iha
06,024.048d*0088_02 tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān
06,024.049a dūreṇa hy avaraṃ karma buddhiyogād dhanaṃjaya
06,024.049c buddhau śaraṇam anviccha kṛpaṇāḥ phalahetavaḥ
06,024.050a buddhiyukto jahātīha ubhe sukṛtaduṣkṛte
06,024.050c tasmād yogāya yujyasva yogaḥ karmasu kauśalam
06,024.051a karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ
06,024.051c janmabandhavinirmuktāḥ padaṃ gacchanty anāmayam
06,024.052a yadā te mohakalilaṃ buddhir vyatitariṣyati
06,024.052c tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca
06,024.053a śrutivipratipannā te yadā sthāsyati niścalā
06,024.053c samādhāv acalā buddhis tadā yogam avāpsyasi
06,024.054 arjuna uvāca
06,024.054a sthitaprajñasya kā bhāṣā samādhisthasya keśava
06,024.054c sthitadhīḥ kiṃ prabhāṣeta kim āsīta vrajeta kim
06,024.055 śrībhagavān uvāca
06,024.055a prajahāti yadā kāmān sarvān pārtha manogatān
06,024.055c ātmany evātmanā tuṣṭaḥ sthitaprajñas tadocyate
06,024.056a duḥkheṣv anudvignamanāḥ sukheṣu vigataspṛhaḥ
06,024.056c vītarāgabhayakrodhaḥ sthitadhīr munir ucyate
06,024.057a yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham
06,024.057c nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā
06,024.058a yadā saṃharate cāyaṃ kūrmo 'ṅgānīva sarvaśaḥ
06,024.058c indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā
06,024.059a viṣayā vinivartante nirāhārasya dehinaḥ
06,024.059c rasavarjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate
06,024.060a yatato hy api kaunteya puruṣasya vipaścitaḥ
06,024.060c indriyāṇi pramāthīni haranti prasabhaṃ manaḥ
06,024.061a tāni sarvāṇi saṃyamya yukta āsīta matparaḥ
06,024.061c vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā
06,024.062a dhyāyato viṣayān puṃsaḥ saṅgas teṣūpajāyate
06,024.062c saṅgāt saṃjāyate kāmaḥ kāmāt krodho 'bhijāyate
06,024.063a krodhād bhavati saṃmohaḥ saṃmohāt smṛtivibhramaḥ
06,024.063c smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati
06,024.064a rāgadveṣaviyuktais tu viṣayān indriyaiś caran
06,024.064c ātmavaśyair vidheyātmā prasādam adhigacchati
06,024.065a prasāde sarvaduḥkhānāṃ hānir asyopajāyate
06,024.065c prasannacetaso hy āśu buddhiḥ paryavatiṣṭhate
06,024.066a nāsti buddhir ayuktasya na cāyuktasya bhāvanā
06,024.066c na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham
06,024.067a indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate
06,024.067c tad asya harati prajñāṃ vāyur nāvam ivāmbhasi
06,024.068a tasmād yasya mahābāho nigṛhītāni sarvaśaḥ
06,024.068c indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā
06,024.069a yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī
06,024.069c yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ
06,024.070a āpūryamāṇam acalapratiṣṭhaṃ; samudram āpaḥ praviśanti yadvat
06,024.070c tadvat kāmā yaṃ praviśanti sarve; sa śāntim āpnoti na kāmakāmī
06,024.071a vihāya kāmān yaḥ sarvān pumāṃś carati niḥspṛhaḥ
06,024.071c nirmamo nirahaṃkāraḥ sa śāntim adhigacchati
06,024.072a eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati
06,024.072c sthitvāsyām antakāle 'pi brahmanirvāṇam ṛcchati
06,025.001 arjuna uvāca
06,025.001a jyāyasī cet karmaṇas te matā buddhir janārdana
06,025.001c tat kiṃ karmaṇi ghore māṃ niyojayasi keśava
06,025.002a vyāmiśreṇaiva vākyena buddhiṃ mohayasīva me
06,025.002c tad ekaṃ vada niścitya yena śreyo 'ham āpnuyām
06,025.003 śrībhagavān uvāca
06,025.003a loke 'smin dvividhā niṣṭhā purā proktā mayānagha
06,025.003c jñānayogena sāṃkhyānāṃ karmayogena yoginām
06,025.004a na karmaṇām anārambhān naiṣkarmyaṃ puruṣo 'śnute
06,025.004c na ca saṃnyasanād eva siddhiṃ samadhigacchati
06,025.005a na hi kaś cit kṣaṇam api jātu tiṣṭhaty akarmakṛt
06,025.005c kāryate hy avaśaḥ karma sarvaḥ prakṛtijair guṇaiḥ
06,025.006a karmendriyāṇi saṃyamya ya āste manasā smaran
06,025.006c indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate
06,025.007a yas tv indriyāṇi manasā niyamyārabhate 'rjuna
06,025.007c karmendriyaiḥ karmayogam asaktaḥ sa viśiṣyate
06,025.008a niyataṃ kuru karma tvaṃ karma jyāyo hy akarmaṇaḥ
06,025.008c śarīrayātrāpi ca te na prasidhyed akarmaṇaḥ
06,025.009a yajñārthāt karmaṇo 'nyatra loko 'yaṃ karmabandhanaḥ
06,025.009c tadarthaṃ karma kaunteya muktasaṅgaḥ samācara
06,025.010a sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ
06,025.010c anena prasaviṣyadhvam eṣa vo 'stv iṣṭakāmadhuk
06,025.011a devān bhāvayatānena te devā bhāvayantu vaḥ
06,025.011c parasparaṃ bhāvayantaḥ śreyaḥ param avāpsyatha
06,025.012a iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ
06,025.012c tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ
06,025.013a yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ
06,025.013c bhuñjate te tv aghaṃ pāpā ye pacanty ātmakāraṇāt
06,025.014a annād bhavanti bhūtāni parjanyād annasaṃbhavaḥ
06,025.014c yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ
06,025.015a karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam
06,025.015c tasmāt sarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam
06,025.016a evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ
06,025.016c aghāyur indriyārāmo moghaṃ pārtha sa jīvati
06,025.017a yas tv ātmaratir eva syād ātmatṛptaś ca mānavaḥ
06,025.017c ātmany eva ca saṃtuṣṭas tasya kāryaṃ na vidyate
06,025.018a naiva tasya kṛtenārtho nākṛteneha kaś cana
06,025.018c na cāsya sarvabhūteṣu kaś cid arthavyapāśrayaḥ
06,025.019a tasmād asaktaḥ satataṃ kāryaṃ karma samācara
06,025.019c asakto hy ācaran karma param āpnoti pūruṣaḥ
06,025.020a karmaṇaiva hi saṃsiddhim āsthitā janakādayaḥ
06,025.020c lokasaṃgraham evāpi saṃpaśyan kartum arhasi
06,025.021a yad yad ācarati śreṣṭhas tat tad evetaro janaḥ
06,025.021c sa yat pramāṇaṃ kurute lokas tad anuvartate
06,025.022a na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃ cana
06,025.022c nānavāptam avāptavyaṃ varta eva ca karmaṇi
06,025.023a yadi hy ahaṃ na varteyaṃ jātu karmaṇy atandritaḥ
06,025.023c mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ
06,025.024a utsīdeyur ime lokā na kuryāṃ karma ced aham
06,025.024c saṃkarasya ca kartā syām upahanyām imāḥ prajāḥ
06,025.025a saktāḥ karmaṇy avidvāṃso yathā kurvanti bhārata
06,025.025c kuryād vidvāṃs tathāsaktaś cikīrṣur lokasaṃgraham
06,025.026a na buddhibhedaṃ janayed ajñānāṃ karmasaṅginām
06,025.026c joṣayet sarvakarmāṇi vidvān yuktaḥ samācaran
06,025.027a prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ
06,025.027c ahaṃkāravimūḍhātmā kartāham iti manyate
06,025.028a tattvavit tu mahābāho guṇakarmavibhāgayoḥ
06,025.028c guṇā guṇeṣu vartanta iti matvā na sajjate
06,025.029a prakṛter guṇasaṃmūḍhāḥ sajjante guṇakarmasu
06,025.029c tān akṛtsnavido mandān kṛtsnavin na vicālayet
06,025.030a mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā
06,025.030c nirāśīr nirmamo bhūtvā yudhyasva vigatajvaraḥ
06,025.031a ye me matam idaṃ nityam anutiṣṭhanti mānavāḥ
06,025.031c śraddhāvanto 'nasūyanto mucyante te 'pi karmabhiḥ
06,025.032a ye tv etad abhyasūyanto nānutiṣṭhanti me matam
06,025.032c sarvajñānavimūḍhāṃs tān viddhi naṣṭān acetasaḥ
06,025.033a sadṛśaṃ ceṣṭate svasyāḥ prakṛter jñānavān api
06,025.033c prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati
06,025.034a indriyasyendriyasyārthe rāgadveṣau vyavasthitau
06,025.034c tayor na vaśam āgacchet tau hy asya paripanthinau
06,025.035a śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt
06,025.035c svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ
06,025.036 arjuna uvāca
06,025.036a atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ
06,025.036c anicchann api vārṣṇeya balād iva niyojitaḥ
06,025.037 śrībhagavān uvāca
06,025.037a kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ
06,025.037c mahāśano mahāpāpmā viddhy enam iha vairiṇam
06,025.037d*0089_00 arjuna uvāca
06,025.037d*0089_01 bhavaty eṣa kathaṃ kṛṣṇa kathaṃ caiva vivardhate
06,025.037d*0089_02 śrībhagavān uvāca
06,025.037d*0089_02 kim ātmakaḥ kim ācāras tan mamācakṣva pṛcchataḥ
06,025.037d*0089_03 eṣa sūkṣmaḥ paraḥ śatrur dehinām indriyaiḥ saha
06,025.037d*0089_04 sukhatantra ivāsīno mohayan pārtha tiṣṭhati
06,025.037d*0089_05 kāmakrodhamayo ghoraḥ stambhaharṣasamudbhavaḥ
06,025.037d*0089_06 ahaṃkāro 'bhimānātmā dustaraḥ pāpakarmabhiḥ
06,025.037d*0089_07 harṣam asya nivartyaiṣa śokam asya dadāti ca
06,025.037d*0089_08 bhayaṃ cāsya karoty eṣa mohayaṃs tu muhur muhuḥ
06,025.037d*0089_09 sa eṣa kaluṣaḥ kṣudraś chidraprekṣī dhanaṃjaya
06,025.037d*0089_10 rajaḥpravṛtto mohātmā manuṣyāṇām upadravaḥ
06,025.038a dhūmenāvriyate vahnir yathādarśo malena ca
06,025.038c yatholbenāvṛto garbhas tathā tenedam āvṛtam
06,025.039a āvṛtaṃ jñānam etena jñānino nityavairiṇā
06,025.039c kāmarūpeṇa kaunteya duṣpūreṇānalena ca
06,025.040a indriyāṇi mano buddhir asyādhiṣṭhānam ucyate
06,025.040c etair vimohayaty eṣa jñānam āvṛtya dehinam
06,025.041a tasmāt tvam indriyāṇy ādau niyamya bharatarṣabha
06,025.041c pāpmānaṃ prajahihy enaṃ jñānavijñānanāśanam
06,025.042a indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ
06,025.042c manasas tu parā buddhir yo buddheḥ paratas tu saḥ
06,025.043a evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānam ātmanā
06,025.043c jahi śatruṃ mahābāho kāmarūpaṃ durāsadam
06,026.001 śrībhagavān uvāca
06,026.001a imaṃ vivasvate yogaṃ proktavān aham avyayam
06,026.001c vivasvān manave prāha manur ikṣvākave 'bravīt
06,026.002a evaṃ paraṃparāprāptam imaṃ rājarṣayo viduḥ
06,026.002c sa kāleneha mahatā yogo naṣṭaḥ paraṃtapa
06,026.003a sa evāyaṃ mayā te 'dya yogaḥ proktaḥ purātanaḥ
06,026.003c bhakto 'si me sakhā ceti rahasyaṃ hy etad uttamam
06,026.004 arjuna uvāca
06,026.004a aparaṃ bhavato janma paraṃ janma vivasvataḥ
06,026.004c katham etad vijānīyāṃ tvam ādau proktavān iti
06,026.005 śrībhagavān uvāca
06,026.005a bahūni me vyatītāni janmāni tava cārjuna
06,026.005c tāny ahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa
06,026.006a ajo 'pi sann avyayātmā bhūtānām īśvaro 'pi san
06,026.006c prakṛtiṃ svām adhiṣṭhāya saṃbhavāmy ātmamāyayā
06,026.007a yadā yadā hi dharmasya glānir bhavati bhārata
06,026.007c abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham
06,026.008a paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām
06,026.008c dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge
06,026.009a janma karma ca me divyam evaṃ yo vetti tattvataḥ
06,026.009c tyaktvā dehaṃ punarjanma naiti mām eti so 'rjuna
06,026.010a vītarāgabhayakrodhā manmayā mām upāśritāḥ
06,026.010c bahavo jñānatapasā pūtā madbhāvam āgatāḥ
06,026.011a ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham
06,026.011c mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ
06,026.012a kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ
06,026.012c kṣipraṃ hi mānuṣe loke siddhir bhavati karmajā
06,026.013a cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ
06,026.013c tasya kartāram api māṃ viddhy akartāram avyayam
06,026.014a na māṃ karmāṇi limpanti na me karmaphale spṛhā
06,026.014c iti māṃ yo 'bhijānāti karmabhir na sa badhyate
06,026.015a evaṃ jñātvā kṛtaṃ karma pūrvair api mumukṣubhiḥ
06,026.015c kuru karmaiva tasmāt tvaṃ pūrvaiḥ pūrvataraṃ kṛtam
06,026.016a kiṃ karma kim akarmeti kavayo 'py atra mohitāḥ
06,026.016c tat te karma pravakṣyāmi yaj jñātvā mokṣyase 'śubhāt
06,026.017a karmaṇo hy api boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ
06,026.017c akarmaṇaś ca boddhavyaṃ gahanā karmaṇo gatiḥ
06,026.018a karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ
06,026.018c sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt
06,026.019a yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ
06,026.019c jñānāgnidagdhakarmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ
06,026.020a tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ
06,026.020c karmaṇy abhipravṛtto 'pi naiva kiṃ cit karoti saḥ
06,026.021a nirāśīr yatacittātmā tyaktasarvaparigrahaḥ
06,026.021c śārīraṃ kevalaṃ karma kurvan nāpnoti kilbiṣam
06,026.022a yadṛcchālābhasaṃtuṣṭo dvaṃdvātīto vimatsaraḥ
06,026.022c samaḥ siddhāv asiddhau ca kṛtvāpi na nibadhyate
06,026.023a gatasaṅgasya muktasya jñānāvasthitacetasaḥ
06,026.023c yajñāyācarataḥ karma samagraṃ pravilīyate
06,026.024a brahmārpaṇaṃ brahmahavir brahmāgnau brahmaṇā hutam
06,026.024c brahmaiva tena gantavyaṃ brahmakarmasamādhinā
06,026.025a daivam evāpare yajñaṃ yoginaḥ paryupāsate
06,026.025c brahmāgnāv apare yajñaṃ yajñenaivopajuhvati
06,026.026a śrotrādīnīndriyāṇy anye saṃyamāgniṣu juhvati
06,026.026c śabdādīn viṣayān anya indriyāgniṣu juhvati
06,026.027a sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare
06,026.027c ātmasaṃyamayogāgnau juhvati jñānadīpite
06,026.028a dravyayajñās tapoyajñā yogayajñās tathāpare
06,026.028c svādhyāyajñānayajñāś ca yatayaḥ saṃśitavratāḥ
06,026.029a apāne juhvati prāṇaṃ prāṇe 'pānaṃ tathāpare
06,026.029c prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ
06,026.030a apare niyatāhārāḥ prāṇān prāṇeṣu juhvati
06,026.030c sarve 'py ete yajñavido yajñakṣapitakalmaṣāḥ
06,026.031a yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam
06,026.031c nāyaṃ loko 'sty ayajñasya kuto 'nyaḥ kurusattama
06,026.032a evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe
06,026.032c karmajān viddhi tān sarvān evaṃ jñātvā vimokṣyase
06,026.033a śreyān dravyamayād yajñāj jñānayajñaḥ paraṃtapa
06,026.033c sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate
06,026.034a tad viddhi praṇipātena paripraśnena sevayā
06,026.034c upadekṣyanti te jñānaṃ jñāninas tattvadarśinaḥ
06,026.035a yaj jñātvā na punar moham evaṃ yāsyasi pāṇḍava
06,026.035c yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi
06,026.036a api ced asi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ
06,026.036c sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi
06,026.037a yathaidhāṃsi samiddho 'gnir bhasmasāt kurute 'rjuna
06,026.037c jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā
06,026.038a na hi jñānena sadṛśaṃ pavitram iha vidyate
06,026.038c tat svayaṃ yogasaṃsiddhaḥ kālenātmani vindati
06,026.039a śraddhāvāṃl labhate jñānaṃ tatparaḥ saṃyatendriyaḥ
06,026.039c jñānaṃ labdhvā parāṃ śāntim acireṇādhigacchati
06,026.040a ajñaś cāśraddadhānaś ca saṃśayātmā vinaśyati
06,026.040c nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ
06,026.041a yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam
06,026.041c ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya
06,026.042a tasmād ajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ
06,026.042c chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata
06,027.001 arjuna uvāca
06,027.001a saṃnyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi
06,027.001c yac chreya etayor ekaṃ tan me brūhi suniścitam
06,027.002 śrībhagavān uvāca
06,027.002a saṃnyāsaḥ karmayogaś ca niḥśreyasakarāv ubhau
06,027.002c tayos tu karmasaṃnyāsāt karmayogo viśiṣyate
06,027.003a jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati
06,027.003c nirdvaṃdvo hi mahābāho sukhaṃ bandhāt pramucyate
06,027.004a sāṃkhyayogau pṛthag bālāḥ pravadanti na paṇḍitāḥ
06,027.004c ekam apy āsthitaḥ samyag ubhayor vindate phalam
06,027.005a yat sāṃkhyaiḥ prāpyate sthānaṃ tad yogair api gamyate
06,027.005c ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati
06,027.006a saṃnyāsas tu mahābāho duḥkham āptum ayogataḥ
06,027.006c yogayukto munir brahma nacireṇādhigacchati
06,027.007a yogayukto viśuddhātmā vijitātmā jitendriyaḥ
06,027.007c sarvabhūtātmabhūtātmā kurvann api na lipyate
06,027.008a naiva kiṃ cit karomīti yukto manyeta tattvavit
06,027.008c paśyañ śṛṇvan spṛśañ jighrann aśnan gacchan svapañ śvasan
06,027.009a pralapan visṛjan gṛhṇann unmiṣan nimiṣann api
06,027.009c indriyāṇīndriyārtheṣu vartanta iti dhārayan
06,027.010a brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ
06,027.010c lipyate na sa pāpena padmapatram ivāmbhasā
06,027.011a kāyena manasā buddhyā kevalair indriyair api
06,027.011c yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye
06,027.012a yuktaḥ karmaphalaṃ tyaktvā śāntim āpnoti naiṣṭhikīm
06,027.012c ayuktaḥ kāmakāreṇa phale sakto nibadhyate
06,027.013a sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī
06,027.013c navadvāre pure dehī naiva kurvan na kārayan
06,027.014a na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ
06,027.014c na karmaphalasaṃyogaṃ svabhāvas tu pravartate
06,027.015a nādatte kasya cit pāpaṃ na caiva sukṛtaṃ vibhuḥ
06,027.015c ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ
06,027.016a jñānena tu tad ajñānaṃ yeṣāṃ nāśitam ātmanaḥ
06,027.016c teṣām ādityavaj jñānaṃ prakāśayati tatparam
06,027.017a tadbuddhayas tadātmānas tanniṣṭhās tatparāyaṇāḥ
06,027.017c gacchanty apunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ
06,027.017d*0090_01 smaranto 'pi muhus tv etat spṛśanto 'pi svakarmaṇi
06,027.017d*0090_02 saktā api na sajjanti paṅke ravikarā iva
06,027.018a vidyāvinayasaṃpanne brāhmaṇe gavi hastini
06,027.018c śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ
06,027.019a ihaiva tair jitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ
06,027.019c nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ
06,027.020a na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam
06,027.020c sthirabuddhir asaṃmūḍho brahmavid brahmaṇi sthitaḥ
06,027.021a bāhyasparśeṣv asaktātmā vindaty ātmani yat sukham
06,027.021c sa brahmayogayuktātmā sukham akṣayam aśnute
06,027.022a ye hi saṃsparśajā bhogā duḥkhayonaya eva te
06,027.022c ādyantavantaḥ kaunteya na teṣu ramate budhaḥ
06,027.023a śaknotīhaiva yaḥ soḍhuṃ prāk śarīravimokṣaṇāt
06,027.023c kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ
06,027.024a yo 'ntaḥsukho 'ntarārāmas tathāntarjyotir eva yaḥ
06,027.024c sa yogī brahmanirvāṇaṃ brahmabhūto 'dhigacchati
06,027.025a labhante brahmanirvāṇam ṛṣayaḥ kṣīṇakalmaṣāḥ
06,027.025c chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ
06,027.026a kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām
06,027.026c abhito brahmanirvāṇaṃ vartate viditātmanām
06,027.027a sparśān kṛtvā bahir bāhyāṃś cakṣuś caivāntare bhruvoḥ
06,027.027c prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau
06,027.028a yatendriyamanobuddhir munir mokṣaparāyaṇaḥ
06,027.028c vigatecchābhayakrodho yaḥ sadā mukta eva saḥ
06,027.029a bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram
06,027.029c suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntim ṛcchati
06,028.001 śrībhagavān uvāca
06,028.001a anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ
06,028.001c sa saṃnyāsī ca yogī ca na niragnir na cākriyaḥ
06,028.002a yaṃ saṃnyāsam iti prāhur yogaṃ taṃ viddhi pāṇḍava
06,028.002c na hy asaṃnyastasaṃkalpo yogī bhavati kaś cana
06,028.003a ārurukṣor muner yogaṃ karma kāraṇam ucyate
06,028.003c yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate
06,028.004a yadā hi nendriyārtheṣu na karmasv anuṣajjate
06,028.004c sarvasaṃkalpasaṃnyāsī yogārūḍhas tadocyate
06,028.005a uddhared ātmanātmānaṃ nātmānam avasādayet
06,028.005c ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ
06,028.006a bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ
06,028.006c anātmanas tu śatrutve vartetātmaiva śatruvat
06,028.007a jitātmanaḥ praśāntasya paramātmā samāhitaḥ
06,028.007c śītoṣṇasukhaduḥkheṣu tathā mānāvamānayoḥ
06,028.008a jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ
06,028.008c yukta ity ucyate yogī samaloṣṭāśmakāñcanaḥ
06,028.009a suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu
06,028.009c sādhuṣv api ca pāpeṣu samabuddhir viśiṣyate
06,028.010a yogī yuñjīta satatam ātmānaṃ rahasi sthitaḥ
06,028.010c ekākī yatacittātmā nirāśīr aparigrahaḥ
06,028.011a śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ
06,028.011c nātyucchritaṃ nātinīcaṃ cailājinakuśottaram
06,028.012a tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ
06,028.012c upaviśyāsane yuñjyād yogam ātmaviśuddhaye
06,028.013a samaṃ kāyaśirogrīvaṃ dhārayann acalaṃ sthiraḥ
06,028.013c saṃprekṣya nāsikāgraṃ svaṃ diśaś cānavalokayan
06,028.014a praśāntātmā vigatabhīr brahmacārivrate sthitaḥ
06,028.014c manaḥ saṃyamya maccitto yukta āsīta matparaḥ
06,028.015a yuñjann evaṃ sadātmānaṃ yogī niyatamānasaḥ
06,028.015c śāntiṃ nirvāṇaparamāṃ matsaṃsthām adhigacchati
06,028.016a nātyaśnatas tu yogo 'sti na caikāntam anaśnataḥ
06,028.016c na cātisvapnaśīlasya jāgrato naiva cārjuna
06,028.017a yuktāhāravihārasya yuktaceṣṭasya karmasu
06,028.017c yuktasvapnāvabodhasya yogo bhavati duḥkhahā
06,028.018a yadā viniyataṃ cittam ātmany evāvatiṣṭhate
06,028.018c niḥspṛhaḥ sarvakāmebhyo yukta ity ucyate tadā
06,028.019a yathā dīpo nivātastho neṅgate sopamā smṛtā
06,028.019c yogino yatacittasya yuñjato yogam ātmanaḥ
06,028.020a yatroparamate cittaṃ niruddhaṃ yogasevayā
06,028.020c yatra caivātmanātmānaṃ paśyann ātmani tuṣyati
06,028.021a sukham ātyantikaṃ yat tad buddhigrāhyam atīndriyam
06,028.021c vetti yatra na caivāyaṃ sthitaś calati tattvataḥ
06,028.022a yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ
06,028.022c yasmin sthito na duḥkhena guruṇāpi vicālyate
06,028.023a taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam
06,028.023c sa niścayena yoktavyo yogo 'nirviṇṇacetasā
06,028.024a saṃkalpaprabhavān kāmāṃs tyaktvā sarvān aśeṣataḥ
06,028.024c manasaivendriyagrāmaṃ viniyamya samantataḥ
06,028.025a śanaiḥ śanair uparamed buddhyā dhṛtigṛhītayā
06,028.025c ātmasaṃsthaṃ manaḥ kṛtvā na kiṃ cid api cintayet
06,028.026a yato yato niścarati manaś cañcalam asthiram
06,028.026c tatas tato niyamyaitad ātmany eva vaśaṃ nayet
06,028.027a praśāntamanasaṃ hy enaṃ yoginaṃ sukham uttamam
06,028.027c upaiti śāntarajasaṃ brahmabhūtam akalmaṣam
06,028.028a yuñjann evaṃ sadātmānaṃ yogī vigatakalmaṣaḥ
06,028.028c sukhena brahmasaṃsparśam atyantaṃ sukham aśnute
06,028.029a sarvabhūtastham ātmānaṃ sarvabhūtāni cātmani
06,028.029c īkṣate yogayuktātmā sarvatra samadarśanaḥ
06,028.030a yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati
06,028.030c tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati
06,028.031a sarvabhūtasthitaṃ yo māṃ bhajaty ekatvam āsthitaḥ
06,028.031c sarvathā vartamāno 'pi sa yogī mayi vartate
06,028.032a ātmaupamyena sarvatra samaṃ paśyati yo 'rjuna
06,028.032c sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ
06,028.033 arjuna uvāca
06,028.033a yo 'yaṃ yogas tvayā proktaḥ sāmyena madhusūdana
06,028.033c etasyāhaṃ na paśyāmi cañcalatvāt sthitiṃ sthirām
06,028.034a cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham
06,028.034c tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram
06,028.035 śrībhagavān uvāca
06,028.035a asaṃśayaṃ mahābāho mano durnigrahaṃ calam
06,028.035c abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate
06,028.036a asaṃyatātmanā yogo duṣprāpa iti me matiḥ
06,028.036c vaśyātmanā tu yatatā śakyo 'vāptum upāyataḥ
06,028.037 arjuna uvāca
06,028.037a ayatiḥ śraddhayopeto yogāc calitamānasaḥ
06,028.037b*0091_01 lipsamānaḥ satāṃ mārgaṃ pramūḍho brahmaṇaḥ pathi
06,028.037b*0091_02 anekacitto vibhrānto mohasyaiva vaśaṃ gataḥ
06,028.037c aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati
06,028.038a kaccin nobhayavibhraṣṭaś chinnābhram iva naśyati
06,028.038c apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi
06,028.039a etan me saṃśayaṃ kṛṣṇa chettum arhasy aśeṣataḥ
06,028.039c tvad anyaḥ saṃśayasyāsya chettā na hy upapadyate
06,028.040 śrībhagavān uvāca
06,028.040a pārtha naiveha nāmutra vināśas tasya vidyate
06,028.040c na hi kalyāṇakṛt kaś cid durgatiṃ tāta gacchati
06,028.041a prāpya puṇyakṛtāṃl lokān uṣitvā śāśvatīḥ samāḥ
06,028.041c śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo 'bhijāyate
06,028.042a atha vā yoginām eva kule bhavati dhīmatām
06,028.042c etad dhi durlabhataraṃ loke janma yad īdṛśam
06,028.043a tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam
06,028.043c yatate ca tato bhūyaḥ saṃsiddhau kurunandana
06,028.044a pūrvābhyāsena tenaiva hriyate hy avaśo 'pi saḥ
06,028.044c jijñāsur api yogasya śabdabrahmātivartate
06,028.045a prayatnād yatamānas tu yogī saṃśuddhakilbiṣaḥ
06,028.045c anekajanmasaṃsiddhas tato yāti parāṃ gatim
06,028.046a tapasvibhyo 'dhiko yogī jñānibhyo 'pi mato 'dhikaḥ
06,028.046c karmibhyaś cādhiko yogī tasmād yogī bhavārjuna
06,028.047a yoginām api sarveṣāṃ madgatenāntarātmanā
06,028.047c śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ
06,028.047d*0092_01 bhagavannāmasaṃprāptimātrāt sarvam avāpyate
06,028.047d*0092_02 phalitāḥ śālayaḥ samyag vṛṣṭimātre 'valokite
06,029.001 śrībhagavān uvāca
06,029.001a mayy āsaktamanāḥ pārtha yogaṃ yuñjan madāśrayaḥ
06,029.001c asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tac chṛṇu
06,029.002a jñānaṃ te 'haṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ
06,029.002c yaj jñātvā neha bhūyo 'nyaj jñātavyam avaśiṣyate
06,029.003a manuṣyāṇāṃ sahasreṣu kaś cid yatati siddhaye
06,029.003c yatatām api siddhānāṃ kaś cin māṃ vetti tattvataḥ
06,029.004a bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca
06,029.004c ahaṃkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā
06,029.005a apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām
06,029.005c jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat
06,029.006a etadyonīni bhūtāni sarvāṇīty upadhāraya
06,029.006c ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā
06,029.007a mattaḥ parataraṃ nānyat kiṃ cid asti dhanaṃjaya
06,029.007c mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva
06,029.008a raso 'ham apsu kaunteya prabhāsmi śaśisūryayoḥ
06,029.008c praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu
06,029.009a puṇyo gandhaḥ pṛthivyāṃ ca tejaś cāsmi vibhāvasau
06,029.009c jīvanaṃ sarvabhūteṣu tapaś cāsmi tapasviṣu
06,029.010a bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam
06,029.010c buddhir buddhimatām asmi tejas tejasvinām aham
06,029.011a balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam
06,029.011c dharmāviruddho bhūteṣu kāmo 'smi bharatarṣabha
06,029.012a ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye
06,029.012c matta eveti tān viddhi na tv ahaṃ teṣu te mayi
06,029.013a tribhir guṇamayair bhāvair ebhiḥ sarvam idaṃ jagat
06,029.013c mohitaṃ nābhijānāti mām ebhyaḥ param avyayam
06,029.014a daivī hy eṣā guṇamayī mama māyā duratyayā
06,029.014c mām eva ye prapadyante māyām etāṃ taranti te
06,029.015a na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ
06,029.015c māyayāpahṛtajñānā āsuraṃ bhāvam āśritāḥ
06,029.016a caturvidhā bhajante māṃ janāḥ sukṛtino 'rjuna
06,029.016c ārto jijñāsur arthārthī jñānī ca bharatarṣabha
06,029.017a teṣāṃ jñānī nityayukta ekabhaktir viśiṣyate
06,029.017c priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ
06,029.018a udārāḥ sarva evaite jñānī tv ātmaiva me matam
06,029.018c āsthitaḥ sa hi yuktātmā mām evānuttamāṃ gatim
06,029.019a bahūnāṃ janmanām ante jñānavān māṃ prapadyate
06,029.019c vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ
06,029.020a kāmais tais tair hṛtajñānāḥ prapadyante 'nyadevatāḥ
06,029.020c taṃ taṃ niyamam āsthāya prakṛtyā niyatāḥ svayā
06,029.021a yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati
06,029.021c tasya tasyācalāṃ śraddhāṃ tām eva vidadhāmy aham
06,029.022a sa tayā śraddhayā yuktas tasyā rādhanam īhate
06,029.022c labhate ca tataḥ kāmān mayaiva vihitān hi tān
06,029.023a antavat tu phalaṃ teṣāṃ tad bhavaty alpamedhasām
06,029.023c devān devayajo yānti madbhaktā yānti mām api
06,029.023c*0093_01 . . . . . . . . siddhān yānti siddhavratāḥ
06,029.023c*0093_02 bhūtān bhūtayajo yānti . . . . . . . .
06,029.023c*0094_01 . . . . . . . . pitṝn yānti pitṛvratāḥ
06,029.023c*0094_02 bhūtāni yānti bhūtejyā . . . . . . . .
06,029.024a avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ
06,029.024c paraṃ bhāvam ajānanto mamāvyayam anuttamam
06,029.025a nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ
06,029.025c mūḍho 'yaṃ nābhijānāti loko mām ajam avyayam
06,029.026a vedāhaṃ samatītāni vartamānāni cārjuna
06,029.026c bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaś cana
06,029.027a icchādveṣasamutthena dvaṃdvamohena bhārata
06,029.027c sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa
06,029.028a yeṣāṃ tv antagataṃ pāpaṃ janānāṃ puṇyakarmaṇām
06,029.028c te dvaṃdvamohanirmuktā bhajante māṃ dṛḍhavratāḥ
06,029.029a jarāmaraṇamokṣāya mām āśritya yatanti ye
06,029.029c te brahma tad viduḥ kṛtsnam adhyātmaṃ karma cākhilam
06,029.030a sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ
06,029.030c prayāṇakāle 'pi ca māṃ te vidur yuktacetasaḥ
06,029.030d*0095_01 sphuṭaṃ bhagavato bhaktir vihitā kalpamañjarī
06,029.030d*0095_02 sādhanecchāsamucitāṃ yenāśāṃ paripūrayet
06,030.001 arjuna uvāca
06,030.001a kiṃ tad brahma kim adhyātmaṃ kiṃ karma puruṣottama
06,030.001c adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kim ucyate
06,030.002a adhiyajñaḥ kathaṃ ko 'tra dehe 'smin madhusūdana
06,030.002c prayāṇakāle ca kathaṃ jñeyo 'si niyatātmabhiḥ
06,030.003 śrībhagavān uvāca
06,030.003a akṣaraṃ brahma paramaṃ svabhāvo 'dhyātmam ucyate
06,030.003c bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ
06,030.004a adhibhūtaṃ kṣaro bhāvaḥ puruṣaś cādhidaivatam
06,030.004c adhiyajño 'ham evātra dehe dehabhṛtāṃ vara
06,030.005a antakāle ca mām eva smaran muktvā kalevaram
06,030.005c yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ
06,030.006a yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram
06,030.006c taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ
06,030.007a tasmāt sarveṣu kāleṣu mām anusmara yudhya ca
06,030.007c mayy arpitamanobuddhir mām evaiṣyasy asaṃśayaḥ
06,030.008a abhyāsayogayuktena cetasā nānyagāminā
06,030.008c paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan
06,030.009a kaviṃ purāṇam anuśāsitāram; aṇor aṇīyāṃsam anusmared yaḥ
06,030.009c sarvasya dhātāram acintyarūpam; ādityavarṇaṃ tamasaḥ parastāt
06,030.010a prayāṇakāle manasācalena; bhaktyā yukto yogabalena caiva
06,030.010c bhruvor madhye prāṇam āveśya samyak; sa taṃ paraṃ puruṣam upaiti divyam
06,030.011a yad akṣaraṃ vedavido vadanti; viśanti yad yatayo vītarāgāḥ
06,030.011c yad icchanto brahmacaryaṃ caranti; tat te padaṃ saṃgraheṇa pravakṣye
06,030.011d*0096_01 sarve vedā yat padam āmananti
06,030.011d*0096_02 tapāṃsi sarvāṇi ca yad vadanti
06,030.011d*0096_03 yad icchanto brahmacaryaṃ caranti
06,030.011d*0096_04 tat te padaṃ saṃgraheṇa bravīmi
06,030.012a sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca
06,030.012c mūrdhny ādhāyātmanaḥ prāṇam āsthito yogadhāraṇām
06,030.013a om ity ekākṣaraṃ brahma vyāharan mām anusmaran
06,030.013c yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim
06,030.014a ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ
06,030.014c tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ
06,030.015a mām upetya punarjanma duḥkhālayam aśāśvatam
06,030.015c nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ
06,030.016a ā brahmabhuvanāl lokāḥ punarāvartino 'rjuna
06,030.016c mām upetya tu kaunteya punarjanma na vidyate
06,030.017a sahasrayugaparyantam ahar yad brahmaṇo viduḥ
06,030.017c rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ
06,030.018a avyaktād vyaktayaḥ sarvāḥ prabhavanty aharāgame
06,030.018c rātryāgame pralīyante tatraivāvyaktasaṃjñake
06,030.019a bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate
06,030.019c rātryāgame 'vaśaḥ pārtha prabhavaty aharāgame
06,030.020a paras tasmāt tu bhāvo 'nyo 'vyakto 'vyaktāt sanātanaḥ
06,030.020c yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati
06,030.021a avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatim
06,030.021c yaṃ prāpya na nivartante tad dhāma paramaṃ mama
06,030.022a puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā
06,030.022b*0097_01 yaṃ prāpya na punarjanma labhante yogino 'rjuna
06,030.022c yasyāntaḥsthāni bhūtāni yena sarvam idaṃ tatam
06,030.023a yatra kāle tv anāvṛttim āvṛttiṃ caiva yoginaḥ
06,030.023c prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha
06,030.024a agnir jyotir ahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam
06,030.024c tatra prayātā gacchanti brahma brahmavido janāḥ
06,030.025a dhūmo rātris tathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam
06,030.025c tatra cāndramasaṃ jyotir yogī prāpya nivartate
06,030.026a śuklakṛṣṇe gatī hy ete jagataḥ śāśvate mate
06,030.026c ekayā yāty anāvṛttim anyayāvartate punaḥ
06,030.027a naite sṛtī pārtha jānan yogī muhyati kaś cana
06,030.027c tasmāt sarveṣu kāleṣu yogayukto bhavārjuna
06,030.028a vedeṣu yajñeṣu tapaḥsu caiva; dāneṣu yat puṇyaphalaṃ pradiṣṭam
06,030.028c atyeti tat sarvam idaṃ viditvā; yogī paraṃ sthānam upaiti cādyam
06,030.028d*0098_01 sarvatattvagatatvena vijñāte parameśvare
06,030.028d*0098_02 antar bahir na sāvasthā na yasyāṃ bhāsate vibhuḥ
06,031.001 śrībhagavān uvāca
06,031.001a idaṃ tu te guhyatamaṃ pravakṣyāmy anasūyave
06,031.001c jñānaṃ vijñānasahitaṃ yaj jñātvā mokṣyase 'śubhāt
06,031.002a rājavidyā rājaguhyaṃ pavitram idam uttamam
06,031.002c pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartum avyayam
06,031.003a aśraddadhānāḥ puruṣā dharmasyāsya paraṃtapa
06,031.003c aprāpya māṃ nivartante mṛtyusaṃsāravartmani
06,031.004a mayā tatam idaṃ sarvaṃ jagad avyaktamūrtinā
06,031.004c matsthāni sarvabhūtāni na cāhaṃ teṣv avasthitaḥ
06,031.005a na ca matsthāni bhūtāni paśya me yogam aiśvaram
06,031.005c bhūtabhṛn na ca bhūtastho mamātmā bhūtabhāvanaḥ
06,031.005d*0099_01 sarvagaḥ sarvavaś cādyaḥ sarvakṛt sarvadarśanaḥ
06,031.005d*0099_02 sarvajñaḥ sarvadarśī ca sarvātmā sarvatomukhaḥ
06,031.006a yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān
06,031.006c tathā sarvāṇi bhūtāni matsthānīty upadhāraya
06,031.006d*0100_01 evaṃ hi sarvabhūteṣu carāmy anabhilakṣitaḥ
06,031.006d*0100_02 bhūtaprakṛtim āsthāya sahaiva ca vinaiva ca
06,031.007a sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām
06,031.007c kalpakṣaye punas tāni kalpādau visṛjāmy aham
06,031.008a prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ
06,031.008c bhūtagrāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt
06,031.009a na ca māṃ tāni karmāṇi nibadhnanti dhanaṃjaya
06,031.009c udāsīnavad āsīnam asaktaṃ teṣu karmasu
06,031.010a mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram
06,031.010c hetunānena kaunteya jagad viparivartate
06,031.011a avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam
06,031.011c paraṃ bhāvam ajānanto mama bhūtamaheśvaram
06,031.012a moghāśā moghakarmāṇo moghajñānā vicetasaḥ
06,031.012c rākṣasīm āsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ
06,031.013a mahātmānas tu māṃ pārtha daivīṃ prakṛtim āśritāḥ
06,031.013c bhajanty ananyamanaso jñātvā bhūtādim avyayam
06,031.014a satataṃ kīrtayanto māṃ yatantaś ca dṛḍhavratāḥ
06,031.014c namasyantaś ca māṃ bhaktyā nityayuktā upāsate
06,031.015a jñānayajñena cāpy anye yajanto mām upāsate
06,031.015c ekatvena pṛthaktvena bahudhā viśvatomukham
06,031.016a ahaṃ kratur ahaṃ yajñaḥ svadhāham aham auṣadham
06,031.016c mantro 'ham aham evājyam aham agnir ahaṃ hutam
06,031.017a pitāham asya jagato mātā dhātā pitāmahaḥ
06,031.017c vedyaṃ pavitram oṃkāra ṛk sāma yajur eva ca
06,031.018a gatir bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt
06,031.018c prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījam avyayam
06,031.019a tapāmy aham ahaṃ varṣaṃ nigṛhṇāmy utsṛjāmi ca
06,031.019c amṛtaṃ caiva mṛtyuś ca sad asac cāham arjuna
06,031.020a traividyā māṃ somapāḥ pūtapāpā; yajñair iṣṭvā svargatiṃ prārthayante
06,031.020c te puṇyam āsādya surendralokam; aśnanti divyān divi devabhogān
06,031.021a te taṃ bhuktvā svargalokaṃ viśālaṃ; kṣīṇe puṇye martyalokaṃ viśanti
06,031.021c evaṃ trayīdharmam anuprapannā; gatāgataṃ kāmakāmā labhante
06,031.022a ananyāś cintayanto māṃ ye janāḥ paryupāsate
06,031.022c teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmy aham
06,031.023a ye 'py anyadevatā bhaktā yajante śraddhayānvitāḥ
06,031.023c te 'pi mām eva kaunteya yajanty avidhipūrvakam
06,031.024a ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca
06,031.024c na tu mām abhijānanti tattvenātaś cyavanti te
06,031.025a yānti devavratā devān pitṝn yānti pitṛvratāḥ
06,031.025c bhūtāni yānti bhūtejyā yānti madyājino 'pi mām
06,031.026a patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati
06,031.026c tad ahaṃ bhaktyupahṛtam aśnāmi prayatātmanaḥ
06,031.027a yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat
06,031.027c yat tapasyasi kaunteya tat kuruṣva madarpaṇam
06,031.028a śubhāśubhaphalair evaṃ mokṣyase karmabandhanaiḥ
06,031.028c saṃnyāsayogayuktātmā vimukto mām upaiṣyasi
06,031.029a samo 'haṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ
06,031.029c ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham
06,031.030a api cet sudurācāro bhajate mām ananyabhāk
06,031.030c sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ
06,031.031a kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati
06,031.031c kaunteya pratijānīhi na me bhaktaḥ praṇaśyati
06,031.032a māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpayonayaḥ
06,031.032c striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim
06,031.033a kiṃ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā
06,031.033c anityam asukhaṃ lokam imaṃ prāpya bhajasva mām
06,031.034a manmanā bhava madbhakto madyājī māṃ namaskuru
06,031.034c mām evaiṣyasi yuktvaivam ātmānaṃ matparāyaṇaḥ
06,032.001 śrībhagavān uvāca
06,032.001a bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ
06,032.001c yat te 'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā
06,032.002a na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ
06,032.002c aham ādir hi devānāṃ maharṣīṇāṃ ca sarvaśaḥ
06,032.003a yo mām ajam anādiṃ ca vetti lokamaheśvaram
06,032.003c asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate
06,032.004a buddhir jñānam asaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ
06,032.004c sukhaṃ duḥkhaṃ bhavo 'bhāvo bhayaṃ cābhayam eva ca
06,032.005a ahiṃsā samatā tuṣṭis tapo dānaṃ yaśo 'yaśaḥ
06,032.005c bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ
06,032.006a maharṣayaḥ sapta pūrve catvāro manavas tathā
06,032.006c madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ
06,032.007a etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ
06,032.007c so 'vikampena yogena yujyate nātra saṃśayaḥ
06,032.008a ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate
06,032.008c iti matvā bhajante māṃ budhā bhāvasamanvitāḥ
06,032.009a maccittā madgataprāṇā bodhayantaḥ parasparam
06,032.009c kathayantaś ca māṃ nityaṃ tuṣyanti ca ramanti ca
06,032.010a teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam
06,032.010c dadāmi buddhiyogaṃ taṃ yena mām upayānti te
06,032.011a teṣām evānukampārtham aham ajñānajaṃ tamaḥ
06,032.011c nāśayāmy ātmabhāvastho jñānadīpena bhāsvatā
06,032.012 arjuna uvāca
06,032.012a paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān
06,032.012c puruṣaṃ śāśvataṃ divyam ādidevam ajaṃ vibhum
06,032.013a āhus tvām ṛṣayaḥ sarve devarṣir nāradas tathā
06,032.013c asito devalo vyāsaḥ svayaṃ caiva bravīṣi me
06,032.014a sarvam etad ṛtaṃ manye yan māṃ vadasi keśava
06,032.014c na hi te bhagavan vyaktiṃ vidur devā na dānavāḥ
06,032.015a svayam evātmanātmānaṃ vettha tvaṃ puruṣottama
06,032.015c bhūtabhāvana bhūteśa devadeva jagatpate
06,032.016a vaktum arhasy aśeṣeṇa divyā hy ātmavibhūtayaḥ
06,032.016c yābhir vibhūtibhir lokān imāṃs tvaṃ vyāpya tiṣṭhasi
06,032.017a kathaṃ vidyām ahaṃ yogiṃs tvāṃ sadā paricintayan
06,032.017c keṣu keṣu ca bhāveṣu cintyo 'si bhagavan mayā
06,032.018a vistareṇātmano yogaṃ vibhūtiṃ ca janārdana
06,032.018c bhūyaḥ kathaya tṛptir hi śṛṇvato nāsti me 'mṛtam
06,032.019 śrībhagavān uvāca
06,032.019a hanta te kathayiṣyāmi divyā hy ātmavibhūtayaḥ
06,032.019c prādhānyataḥ kuruśreṣṭha nāsty anto vistarasya me
06,032.020a aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ
06,032.020c aham ādiś ca madhyaṃ ca bhūtānām anta eva ca
06,032.021a ādityānām ahaṃ viṣṇur jyotiṣāṃ ravir aṃśumān
06,032.021c marīcir marutām asmi nakṣatrāṇām ahaṃ śaśī
06,032.022a vedānāṃ sāmavedo 'smi devānām asmi vāsavaḥ
06,032.022c indriyāṇāṃ manaś cāsmi bhūtānām asmi cetanā
06,032.023a rudrāṇāṃ śaṃkaraś cāsmi vitteśo yakṣarakṣasām
06,032.023c vasūnāṃ pāvakaś cāsmi meruḥ śikhariṇām aham
06,032.024a purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim
06,032.024c senānīnām ahaṃ skandaḥ sarasām asmi sāgaraḥ
06,032.025a maharṣīṇāṃ bhṛgur ahaṃ girām asmy ekam akṣaram
06,032.025c yajñānāṃ japayajño 'smi sthāvarāṇāṃ himālayaḥ
06,032.026a aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ
06,032.026c gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ
06,032.027a uccaiḥśravasam aśvānāṃ viddhi mām amṛtodbhavam
06,032.027c airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam
06,032.028a āyudhānām ahaṃ vajraṃ dhenūnām asmi kāmadhuk
06,032.028c prajanaś cāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ
06,032.029a anantaś cāsmi nāgānāṃ varuṇo yādasām aham
06,032.029c pitṝṇām aryamā cāsmi yamaḥ saṃyamatām aham
06,032.030a prahlādaś cāsmi daityānāṃ kālaḥ kalayatām aham
06,032.030c mṛgāṇāṃ ca mṛgendro 'haṃ vainateyaś ca pakṣiṇām
06,032.031a pavanaḥ pavatām asmi rāmaḥ śastrabhṛtām aham
06,032.031c jhaṣāṇāṃ makaraś cāsmi srotasām asmi jāhnavī
06,032.032a sargāṇām ādir antaś ca madhyaṃ caivāham arjuna
06,032.032c adhyātmavidyā vidyānāṃ vādaḥ pravadatām aham
06,032.033a akṣarāṇām akāro 'smi dvaṃdvaḥ sāmāsikasya ca
06,032.033c aham evākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ
06,032.034a mṛtyuḥ sarvaharaś cāham udbhavaś ca bhaviṣyatām
06,032.034c kīrtiḥ śrīr vāk ca nārīṇāṃ smṛtir medhā dhṛtiḥ kṣamā
06,032.035a bṛhatsāma tathā sāmnāṃ gāyatrī chandasām aham
06,032.035c māsānāṃ mārgaśīrṣo 'ham ṛtūnāṃ kusumākaraḥ
06,032.035d*0101_01 oṣadhīnāṃ yavaś cāsmi dhātūnām asmi kāñcanam
06,032.035d*0101_02 saurabheyo gavām asmi snehānāṃ sarpir apy aham
06,032.035d*0101_03 sarvāsāṃ tṛṇajātīnāṃ darbho 'haṃ pāṇḍunandana
06,032.036a dyūtaṃ chalayatām asmi tejas tejasvinām aham
06,032.036c jayo 'smi vyavasāyo 'smi sattvaṃ sattvavatām aham
06,032.037a vṛṣṇīnāṃ vāsudevo 'smi pāṇḍavānāṃ dhanaṃjayaḥ
06,032.037c munīnām apy ahaṃ vyāsaḥ kavīnām uśanā kaviḥ
06,032.038a daṇḍo damayatām asmi nītir asmi jigīṣatām
06,032.038c maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatām aham
06,032.039a yac cāpi sarvabhūtānāṃ bījaṃ tad aham arjuna
06,032.039c na tad asti vinā yat syān mayā bhūtaṃ carācaram
06,032.040a nānto 'sti mama divyānāṃ vibhūtīnāṃ paraṃtapa
06,032.040c eṣa tūddeśataḥ prokto vibhūter vistaro mayā
06,032.041a yad yad vibhūtimat sattvaṃ śrīmad ūrjitam eva vā
06,032.041c tat tad evāvagaccha tvaṃ mama tejoṃśasaṃbhavam
06,032.042a atha vā bahunaitena kiṃ jñātena tavārjuna
06,032.042c viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat
06,033.001 arjuna uvāca
06,033.001a madanugrahāya paramaṃ guhyam adhyātmasaṃjñitam
06,033.001c yat tvayoktaṃ vacas tena moho 'yaṃ vigato mama
06,033.002a bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā
06,033.002c tvattaḥ kamalapatrākṣa māhātmyam api cāvyayam
06,033.003a evam etad yathāttha tvam ātmānaṃ parameśvara
06,033.003c draṣṭum icchāmi te rūpam aiśvaraṃ puruṣottama
06,033.004a manyase yadi tac chakyaṃ mayā draṣṭum iti prabho
06,033.004c yogeśvara tato me tvaṃ darśayātmānam avyayam
06,033.005 śrībhagavān uvāca
06,033.005a paśya me pārtha rūpāṇi śataśo 'tha sahasraśaḥ
06,033.005c nānāvidhāni divyāni nānāvarṇākṛtīni ca
06,033.006a paśyādityān vasūn rudrān aśvinau marutas tathā
06,033.006c bahūny adṛṣṭapūrvāṇi paśyāścaryāṇi bhārata
06,033.007a ihaikasthaṃ jagat kṛtsnaṃ paśyādya sacarācaram
06,033.007c mama dehe guḍākeśa yac cānyad draṣṭum icchasi
06,033.008a na tu māṃ śakyase draṣṭum anenaiva svacakṣuṣā
06,033.008c divyaṃ dadāmi te cakṣuḥ paśya me yogam aiśvaram
06,033.009 saṃjaya uvāca
06,033.009a evam uktvā tato rājan mahāyogeśvaro hariḥ
06,033.009c darśayām āsa pārthāya paramaṃ rūpam aiśvaram
06,033.010a anekavaktranayanam anekādbhutadarśanam
06,033.010c anekadivyābharaṇaṃ divyānekodyatāyudham
06,033.011a divyamālyāmbaradharaṃ divyagandhānulepanam
06,033.011c sarvāścaryamayaṃ devam anantaṃ viśvatomukham
06,033.012a divi sūryasahasrasya bhaved yugapad utthitā
06,033.012c yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ
06,033.013a tatraikasthaṃ jagat kṛtsnaṃ pravibhaktam anekadhā
06,033.013c apaśyad devadevasya śarīre pāṇḍavas tadā
06,033.014a tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ
06,033.014c praṇamya śirasā devaṃ kṛtāñjalir abhāṣata
06,033.015 arjuna uvāca
06,033.015a paśyāmi devāṃs tava deva dehe; sarvāṃs tathā bhūtaviśeṣasaṃghān
06,033.015c brahmāṇam īśaṃ kamalāsanastham; ṛṣīṃś ca sarvān uragāṃś ca divyān
06,033.016a anekabāhūdaravaktranetraṃ; paśyāmi tvā sarvato 'nantarūpam
06,033.016c nāntaṃ na madhyaṃ na punas tavādiṃ; paśyāmi viśveśvara viśvarūpa
06,033.017a kirīṭinaṃ gadinaṃ cakriṇaṃ ca; tejorāśiṃ sarvato dīptimantam
06,033.017c paśyāmi tvāṃ durnirīkṣyaṃ samantād; dīptānalārkadyutim aprameyam
06,033.018a tvam akṣaraṃ paramaṃ veditavyaṃ; tvam asya viśvasya paraṃ nidhānam
06,033.018c tvam avyayaḥ śāśvatadharmagoptā; sanātanas tvaṃ puruṣo mato me
06,033.019a anādimadhyāntam anantavīryam; anantabāhuṃ śaśisūryanetram
06,033.019c paśyāmi tvāṃ dīptahutāśavaktraṃ; svatejasā viśvam idaṃ tapantam
06,033.020a dyāvāpṛthivyor idam antaraṃ hi; vyāptaṃ tvayaikena diśaś ca sarvāḥ
06,033.020c dṛṣṭvādbhutaṃ rūpam idaṃ tavograṃ; lokatrayaṃ pravyathitaṃ mahātman
06,033.021a amī hi tvā surasaṃghā viśanti; ke cid bhītāḥ prāñjalayo gṛṇanti
06,033.021c svastīty uktvā maharṣisiddhasaṃghāḥ; stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ
06,033.022a rudrādityā vasavo ye ca sādhyā; viśve 'śvinau marutaś coṣmapāś ca
06,033.022c gandharvayakṣāsurasiddhasaṃghā; vīkṣante tvā vismitāś caiva sarve
06,033.023a rūpaṃ mahat te bahuvaktranetraṃ; mahābāho bahubāhūrupādam
06,033.023c bahūdaraṃ bahudaṃṣṭrākarālaṃ; dṛṣṭvā lokāḥ pravyathitās tathāham
06,033.024a nabhaḥspṛśaṃ dīptam anekavarṇaṃ; vyāttānanaṃ dīptaviśālanetram
06,033.024c dṛṣṭvā hi tvāṃ pravyathitāntarātmā; dhṛtiṃ na vindāmi śamaṃ ca viṣṇo
06,033.025a daṃṣṭrākarālāni ca te mukhāni; dṛṣṭvaiva kālānalasaṃnibhāni
06,033.025c diśo na jāne na labhe ca śarma; prasīda deveśa jagannivāsa
06,033.026a amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ; sarve sahaivāvanipālasaṃghaiḥ
06,033.026c bhīṣmo droṇaḥ sūtaputras tathāsau; sahāsmadīyair api yodhamukhyaiḥ
06,033.027a vaktrāṇi te tvaramāṇā viśanti; daṃṣṭrākarālāni bhayānakāni
06,033.027b*0102_01 sahasrasūryāta*saṃnibhāni
06,033.027b*0102_02 tathā jagadgrāsakṛtakṣaṇāni
06,033.027b*0103_01 nānārūpaiḥ puruṣair vadhyamānā
06,033.027b*0103_02 viśanti te vaktram acintyarūpam
06,033.027b*0103_03 yaudhiṣṭhirā dhārtarāṣṭrāś ca yodhāḥ
06,033.027b*0103_04 śastraiḥ kṛttā vividhaiḥ sarva eva
06,033.027b*0103_05 tvattejasā nihatā nūnam ete
06,033.027b*0103_06 tathā hīme tvaccharīraṃ praviṣṭāḥ
06,033.027c ke cid vilagnā daśanāntareṣu; saṃdṛśyante cūrṇitair uttamāṅgaiḥ
06,033.028a yathā nadīnāṃ bahavo 'mbuvegāḥ; samudram evābhimukhā dravanti
06,033.028c tathā tavāmī naralokavīrā; viśanti vaktrāṇy abhivijvalanti
06,033.029a yathā pradīptaṃ jvalanaṃ pataṃgā; viśanti nāśāya samṛddhavegāḥ
06,033.029c tathaiva nāśāya viśanti lokās; tavāpi vaktrāṇi samṛddhavegāḥ
06,033.030a lelihyase grasamānaḥ samantāl; lokān samagrān vadanair jvaladbhiḥ
06,033.030c tejobhir āpūrya jagat samagraṃ; bhāsas tavogrāḥ pratapanti viṣṇo
06,033.031a ākhyāhi me ko bhavān ugrarūpo; namo 'stu te devavara prasīda
06,033.031c vijñātum icchāmi bhavantam ādyaṃ; na hi prajānāmi tava pravṛttim
06,033.032 śrībhagavān uvāca
06,033.032a kālo 'smi lokakṣayakṛt pravṛddho; lokān samāhartum iha pravṛttaḥ
06,033.032c ṛte 'pi tvā na bhaviṣyanti sarve; ye 'vasthitāḥ pratyanīkeṣu yodhāḥ
06,033.033a tasmāt tvam uttiṣṭha yaśo labhasva; jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham
06,033.033c mayaivaite nihatāḥ pūrvam eva; nimittamātraṃ bhava savyasācin
06,033.034a droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca; karṇaṃ tathānyān api yodhavīrān
06,033.034c mayā hatāṃs tvaṃ jahi mā vyathiṣṭhā; yudhyasva jetāsi raṇe sapatnān
06,033.035 saṃjaya uvāca
06,033.035a etac chrutvā vacanaṃ keśavasya; kṛtāñjalir vepamānaḥ kirīṭī
06,033.035c namaskṛtvā bhūya evāha kṛṣṇaṃ; sagadgadaṃ bhītabhītaḥ praṇamya
06,033.036 arjuna uvāca
06,033.036a sthāne hṛṣīkeśa tava prakīrtyā; jagat prahṛṣyaty anurajyate ca
06,033.036c rakṣāṃsi bhītāni diśo dravanti; sarve namasyanti ca siddhasaṃghāḥ
06,033.037a kasmāc ca te na nameran mahātman; garīyase brahmaṇo 'py ādikartre
06,033.037c ananta deveśa jagannivāsa; tvam akṣaraṃ sad asat tatparaṃ yat
06,033.038a tvam ādidevaḥ puruṣaḥ purāṇas; tvam asya viśvasya paraṃ nidhānam
06,033.038c vettāsi vedyaṃ ca paraṃ ca dhāma; tvayā tataṃ viśvam anantarūpa
06,033.039a vāyur yamo 'gnir varuṇaḥ śaśāṅkaḥ; prajāpatis tvaṃ prapitāmahaś ca
06,033.039c namo namas te 'stu sahasrakṛtvaḥ; punaś ca bhūyo 'pi namo namas te
06,033.039d*0104_01 anādimān apratimaprabhāvaḥ
06,033.039d*0104_02 sarveśvaraḥ sarvamahāvibhūte
06,033.040a namaḥ purastād atha pṛṣṭhatas te; namo 'stu te sarvata eva sarva
06,033.040b*0105_01 na hi tvad anyaḥ kaś cid apīha deva
06,033.040b*0105_02 lokatraye dṛśyate 'cintyakarmā
06,033.040c anantavīryāmitavikramas tvaṃ; sarvaṃ samāpnoṣi tato 'si sarvaḥ
06,033.041a sakheti matvā prasabhaṃ yad uktaṃ; he kṛṣṇa he yādava he sakheti
06,033.041c ajānatā mahimānaṃ tavedaṃ; mayā pramādāt praṇayena vāpi
06,033.042a yac cāvahāsārtham asatkṛto 'si; vihāraśayyāsanabhojaneṣu
06,033.042c eko 'tha vāpy acyuta tatsamakṣaṃ; tat kṣāmaye tvām aham aprameyam
06,033.043a pitāsi lokasya carācarasya; tvam asya pūjyaś ca gurur garīyān
06,033.043c na tvatsamo 'sty abhyadhikaḥ kuto 'nyo; lokatraye 'py apratimaprabhāva
06,033.044a tasmāt praṇamya praṇidhāya kāyaṃ; prasādaye tvām aham īśam īḍyam
06,033.044c piteva putrasya sakheva sakhyuḥ; priyaḥ priyāyārhasi deva soḍhum
06,033.044d*0106_01 divyāni karmāṇi tavādbhutāni
06,033.044d*0106_02 pūrvāṇi pūrve 'py ṛṣayaḥ smaranti
06,033.044d*0106_03 nānyo 'sti kartā jagatas tvam eko
06,033.044d*0106_04 dhātā vidhātā ca vibhur bhavaś ca
06,033.044d*0106_05 tavādbhutaṃ kiṃ nu bhaved asahyaṃ
06,033.044d*0106_06 kiṃ vāśakyaṃ parataḥ kīrtayiṣye
06,033.044d*0106_07 kartāsi sarvasya yataḥ svayaṃ vai
06,033.044d*0106_08 vibho tataḥ sarvam idaṃ tvam eva
06,033.044d*0106_09 aty adbhutaṃ karma na duṣkaraṃ te
06,033.044d*0106_10 karmopamānaṃ na hi vidyate te
06,033.044d*0106_11 na te guṇānāṃ parimāṇam asti
06,033.044d*0106_12 na tejaso nāpi balasya narddheḥ
06,033.044d*0107_01 imāni karmāṇi tavādbhutāni
06,033.044d*0107_02 kṛtāni pūrve munayo vadanti
06,033.044d*0107_03 na te guṇānāṃ parimāṇam asti
06,033.044d*0107_04 na tejasaś cāpi balasya viṣṇo
06,033.045a adṛṣṭapūrvaṃ hṛṣito 'smi dṛṣṭvā; bhayena ca pravyathitaṃ mano me
06,033.045c tad eva me darśaya deva rūpaṃ; prasīda deveśa jagannivāsa
06,033.046a kirīṭinaṃ gadinaṃ cakrahastam; icchāmi tvāṃ draṣṭum ahaṃ tathaiva
06,033.046c tenaiva rūpeṇa caturbhujena; sahasrabāho bhava viśvamūrte
06,033.047 śrībhagavān uvāca
06,033.047a mayā prasannena tavārjunedaṃ; rūpaṃ paraṃ darśitam ātmayogāt
06,033.047c tejomayaṃ viśvam anantam ādyaṃ; yan me tvad anyena na dṛṣṭapūrvam
06,033.048a na vedayajñādhyayanair na dānair; na ca kriyābhir na tapobhir ugraiḥ
06,033.048c evaṃrūpaḥ śakya ahaṃ nṛloke; draṣṭuṃ tvad anyena kurupravīra
06,033.049a mā te vyathā mā ca vimūḍhabhāvo; dṛṣṭvā rūpaṃ ghoram īdṛṅ mamedam
06,033.049c vyapetabhīḥ prītamanāḥ punas tvaṃ; tad eva me rūpam idaṃ prapaśya
06,033.050 saṃjaya uvāca
06,033.050a ity arjunaṃ vāsudevas tathoktvā; svakaṃ rūpaṃ darśayām āsa bhūyaḥ
06,033.050c āśvāsayām āsa ca bhītam enaṃ; bhūtvā punaḥ saumyavapur mahātmā
06,033.051 arjuna uvāca
06,033.051a dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana
06,033.051c idānīm asmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ
06,033.052 śrībhagavān uvāca
06,033.052a sudurdarśam idaṃ rūpaṃ dṛṣṭavān asi yan mama
06,033.052c devā apy asya rūpasya nityaṃ darśanakāṅkṣiṇaḥ
06,033.053a nāhaṃ vedair na tapasā na dānena na cejyayā
06,033.053c śakya evaṃvidho draṣṭuṃ dṛṣṭavān asi māṃ yathā
06,033.054a bhaktyā tv ananyayā śakya aham evaṃvidho 'rjuna
06,033.054c jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa
06,033.055a matkarmakṛn matparamo madbhaktaḥ saṅgavarjitaḥ
06,033.055c nirvairaḥ sarvabhūteṣu yaḥ sa mām eti pāṇḍava
06,034.001 arjuna uvāca
06,034.001a evaṃ satatayuktā ye bhaktās tvāṃ paryupāsate
06,034.001c ye cāpy akṣaram avyaktaṃ teṣāṃ ke yogavittamāḥ
06,034.002 śrībhagavān uvāca
06,034.002a mayy āveśya mano ye māṃ nityayuktā upāsate
06,034.002c śraddhayā parayopetās te me yuktatamā matāḥ
06,034.003a ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate
06,034.003c sarvatragam acintyaṃ ca kūṭastham acalaṃ dhruvam
06,034.004a saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ
06,034.004c te prāpnuvanti mām eva sarvabhūtahite ratāḥ
06,034.005a kleśo 'dhikataras teṣām avyaktāsaktacetasām
06,034.005c avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate
06,034.006a ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ
06,034.006c ananyenaiva yogena māṃ dhyāyanta upāsate
06,034.007a teṣām ahaṃ samuddhartā mṛtyusaṃsārasāgarāt
06,034.007c bhavāmi nacirāt pārtha mayy āveśitacetasām
06,034.008a mayy eva mana ādhatsva mayi buddhiṃ niveśaya
06,034.008c nivasiṣyasi mayy eva ata ūrdhvaṃ na saṃśayaḥ
06,034.009a atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram
06,034.009c abhyāsayogena tato mām icchāptuṃ dhanaṃjaya
06,034.010a abhyāse 'py asamartho 'si matkarmaparamo bhava
06,034.010c madartham api karmāṇi kurvan siddhim avāpsyasi
06,034.011a athaitad apy aśakto 'si kartuṃ madyogam āśritaḥ
06,034.011c sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān
06,034.012a śreyo hi jñānam abhyāsāj jñānād dhyānaṃ viśiṣyate
06,034.012c dhyānāt karmaphalatyāgas tyāgāc chāntir anantaram
06,034.013a adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca
06,034.013c nirmamo nirahaṃkāraḥ samaduḥkhasukhaḥ kṣamī
06,034.014a saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ
06,034.014c mayy arpitamanobuddhir yo madbhaktaḥ sa me priyaḥ
06,034.015a yasmān nodvijate loko lokān nodvijate ca yaḥ
06,034.015c harṣāmarṣabhayodvegair mukto yaḥ sa ca me priyaḥ
06,034.016a anapekṣaḥ śucir dakṣa udāsīno gatavyathaḥ
06,034.016c sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ
06,034.017a yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati
06,034.017c śubhāśubhaparityāgī bhaktimān yaḥ sa me priyaḥ
06,034.018a samaḥ śatrau ca mitre ca tathā mānāvamānayoḥ
06,034.018c śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ
06,034.019a tulyanindāstutir maunī saṃtuṣṭo yena kena cit
06,034.019c aniketaḥ sthiramatir bhaktimān me priyo naraḥ
06,034.020a ye tu dharmyāmṛtam idaṃ yathoktaṃ paryupāsate
06,034.020c śraddadhānā matparamā bhaktās te 'tīva me priyāḥ
06,035.000*0108_00 arjuna uvāca
06,035.000*0108_01 prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñam eva ca
06,035.000*0108_02 etad veditum icchāmi jñānaṃ jñeyaṃ ca keśava
06,035.001 śrībhagavān uvāca
06,035.001*0109_01 prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñam eva ca
06,035.001*0109_02 etat te kathayiṣyāmi jñānaṃ jñeyaṃ ca bhārata
06,035.001a idaṃ śarīraṃ kaunteya kṣetram ity abhidhīyate
06,035.001c etad yo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ
06,035.002a kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata
06,035.002c kṣetrakṣetrajñayor jñānaṃ yat taj jñānaṃ mataṃ mama
06,035.003a tat kṣetraṃ yac ca yādṛk ca yadvikāri yataś ca yat
06,035.003c sa ca yo yatprabhāvaś ca tat samāsena me śṛṇu
06,035.004a ṛṣibhir bahudhā gītaṃ chandobhir vividhaiḥ pṛthak
06,035.004c brahmasūtrapadaiś caiva hetumadbhir viniścitaiḥ
06,035.005a mahābhūtāny ahaṃkāro buddhir avyaktam eva ca
06,035.005c indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ
06,035.006a icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaś cetanā dhṛtiḥ
06,035.006c etat kṣetraṃ samāsena savikāram udāhṛtam
06,035.007a amānitvam adambhitvam ahiṃsā kṣāntir ārjavam
06,035.007c ācāryopāsanaṃ śaucaṃ sthairyam ātmavinigrahaḥ
06,035.008a indriyārtheṣu vairāgyam anahaṃkāra eva ca
06,035.008c janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam
06,035.009a asaktir anabhiṣvaṅgaḥ putradāragṛhādiṣu
06,035.009c nityaṃ ca samacittatvam iṣṭāniṣṭopapattiṣu
06,035.010a mayi cānanyayogena bhaktir avyabhicāriṇī
06,035.010c viviktadeśasevitvam aratir janasaṃsadi
06,035.011a adhyātmajñānanityatvaṃ tattvajñānārthadarśanam
06,035.011c etaj jñānam iti proktam ajñānaṃ yad ato 'nyathā
06,035.012a jñeyaṃ yat tat pravakṣyāmi yaj jñātvāmṛtam aśnute
06,035.012c anādimat paraṃ brahma na sat tan nāsad ucyate
06,035.013a sarvataḥpāṇipādaṃ tat sarvatokṣiśiromukham
06,035.013c sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati
06,035.014a sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam
06,035.014c asaktaṃ sarvabhṛc caiva nirguṇaṃ guṇabhoktṛ ca
06,035.015a bahir antaś ca bhūtānām acaraṃ caram eva ca
06,035.015c sūkṣmatvāt tad avijñeyaṃ dūrasthaṃ cāntike ca tat
06,035.016a avibhaktaṃ ca bhūteṣu vibhaktam iva ca sthitam
06,035.016c bhūtabhartṛ ca taj jñeyaṃ grasiṣṇu prabhaviṣṇu ca
06,035.017a jyotiṣām api taj jyotis tamasaḥ param ucyate
06,035.017c jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam
06,035.018a iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ
06,035.018c madbhakta etad vijñāya madbhāvāyopapadyate
06,035.019a prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhāv api
06,035.019c vikārāṃś ca guṇāṃś caiva viddhi prakṛtisaṃbhavān
06,035.020a kāryakāraṇakartṛtve hetuḥ prakṛtir ucyate
06,035.020c puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve hetur ucyate
06,035.021a puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān
06,035.021c kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu
06,035.022a upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ
06,035.022c paramātmeti cāpy ukto dehe 'smin puruṣaḥ paraḥ
06,035.023a ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha
06,035.023c sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate
06,035.024a dhyānenātmani paśyanti ke cid ātmānam ātmanā
06,035.024c anye sāṃkhyena yogena karmayogena cāpare
06,035.025a anye tv evam ajānantaḥ śrutvānyebhya upāsate
06,035.025c te 'pi cātitaranty eva mṛtyuṃ śrutiparāyaṇāḥ
06,035.026a yāvat saṃjāyate kiṃ cit sattvaṃ sthāvarajaṅgamam
06,035.026c kṣetrakṣetrajñasaṃyogāt tad viddhi bharatarṣabha
06,035.027a samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram
06,035.027c vinaśyatsv avinaśyantaṃ yaḥ paśyati sa paśyati
06,035.028a samaṃ paśyan hi sarvatra samavasthitam īśvaram
06,035.028c na hinasty ātmanātmānaṃ tato yāti parāṃ gatim
06,035.029a prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ
06,035.029c yaḥ paśyati tathātmānam akartāraṃ sa paśyati
06,035.030a yadā bhūtapṛthagbhāvam ekastham anupaśyati
06,035.030c tata eva ca vistāraṃ brahma saṃpadyate tadā
06,035.031a anāditvān nirguṇatvāt paramātmāyam avyayaḥ
06,035.031c śarīrastho 'pi kaunteya na karoti na lipyate
06,035.032a yathā sarvagataṃ saukṣmyād ākāśaṃ nopalipyate
06,035.032c sarvatrāvasthito dehe tathātmā nopalipyate
06,035.033a yathā prakāśayaty ekaḥ kṛtsnaṃ lokam imaṃ raviḥ
06,035.033c kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata
06,035.034a kṣetrakṣetrajñayor evam antaraṃ jñānacakṣuṣā
06,035.034c bhūtaprakṛtimokṣaṃ ca ye vidur yānti te param
06,036.001 śrībhagavān uvāca
06,036.001a paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānam uttamam
06,036.001c yaj jñātvā munayaḥ sarve parāṃ siddhim ito gatāḥ
06,036.002a idaṃ jñānam upāśritya mama sādharmyam āgatāḥ
06,036.002c sarge 'pi nopajāyante pralaye na vyathanti ca
06,036.003a mama yonir mahad brahma tasmin garbhaṃ dadhāmy aham
06,036.003c saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata
06,036.004a sarvayoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ
06,036.004c tāsāṃ brahma mahad yonir ahaṃ bījapradaḥ pitā
06,036.005a sattvaṃ rajas tama iti guṇāḥ prakṛtisaṃbhavāḥ
06,036.005c nibadhnanti mahābāho dehe dehinam avyayam
06,036.006a tatra sattvaṃ nirmalatvāt prakāśakam anāmayam
06,036.006c sukhasaṅgena badhnāti jñānasaṅgena cānagha
06,036.007a rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam
06,036.007c tan nibadhnāti kaunteya karmasaṅgena dehinam
06,036.008a tamas tv ajñānajaṃ viddhi mohanaṃ sarvadehinām
06,036.008c pramādālasyanidrābhis tan nibadhnāti bhārata
06,036.009a sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata
06,036.009c jñānam āvṛtya tu tamaḥ pramāde sañjayaty uta
06,036.010a rajas tamaś cābhibhūya sattvaṃ bhavati bhārata
06,036.010c rajaḥ sattvaṃ tamaś caiva tamaḥ sattvaṃ rajas tathā
06,036.011a sarvadvāreṣu dehe 'smin prakāśa upajāyate
06,036.011c jñānaṃ yadā tadā vidyād vivṛddhaṃ sattvam ity uta
06,036.012a lobhaḥ pravṛttir ārambhaḥ karmaṇām aśamaḥ spṛhā
06,036.012c rajasy etāni jāyante vivṛddhe bharatarṣabha
06,036.013a aprakāśo 'pravṛttiś ca pramādo moha eva ca
06,036.013c tamasy etāni jāyante vivṛddhe kurunandana
06,036.014a yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt
06,036.014c tadottamavidāṃ lokān amalān pratipadyate
06,036.015a rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate
06,036.015c tathā pralīnas tamasi mūḍhayoniṣu jāyate
06,036.016a karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam
06,036.016c rajasas tu phalaṃ duḥkham ajñānaṃ tamasaḥ phalam
06,036.017a sattvāt saṃjāyate jñānaṃ rajaso lobha eva ca
06,036.017c pramādamohau tamaso bhavato 'jñānam eva ca
06,036.018a ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ
06,036.018c jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ
06,036.019a nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati
06,036.019c guṇebhyaś ca paraṃ vetti madbhāvaṃ so 'dhigacchati
06,036.020a guṇān etān atītya trīn dehī dehasamudbhavān
06,036.020c janmamṛtyujarāduḥkhair vimukto 'mṛtam aśnute
06,036.021 arjuna uvāca
06,036.021a kair liṅgais trīn guṇān etān atīto bhavati prabho
06,036.021c kimācāraḥ kathaṃ caitāṃs trīn guṇān ativartate
06,036.022 śrībhagavān uvāca
06,036.022a prakāśaṃ ca pravṛttiṃ ca moham eva ca pāṇḍava
06,036.022c na dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati
06,036.023a udāsīnavad āsīno guṇair yo na vicālyate
06,036.023c guṇā vartanta ity eva yo 'vatiṣṭhati neṅgate
06,036.024a samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ
06,036.024c tulyapriyāpriyo dhīras tulyanindātmasaṃstutiḥ
06,036.025a mānāvamānayos tulyas tulyo mitrāripakṣayoḥ
06,036.025c sarvārambhaparityāgī guṇātītaḥ sa ucyate
06,036.026a māṃ ca yo 'vyabhicāreṇa bhaktiyogena sevate
06,036.026c sa guṇān samatītyaitān brahmabhūyāya kalpate
06,036.027a brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca
06,036.027c śāśvatasya ca dharmasya sukhasyaikāntikasya ca
06,037.001 śrībhagavān uvāca
06,037.001a ūrdhvamūlam adhaḥśākham aśvatthaṃ prāhur avyayam
06,037.001c chandāṃsi yasya parṇāni yas taṃ veda sa vedavit
06,037.002a adhaś cordhvaṃ prasṛtās tasya śākhā; guṇapravṛddhā viṣayapravālāḥ
06,037.002c adhaś ca mūlāny anusaṃtatāni; karmānubandhīni manuṣyaloke
06,037.003a na rūpam asyeha tathopalabhyate; nānto na cādir na ca saṃpratiṣṭhā
06,037.003c aśvattham enaṃ suvirūḍhamūlam; asaṅgaśastreṇa dṛḍhena chittvā
06,037.004a tataḥ padaṃ tatparimārgitavyaṃ; yasmin gatā na nivartanti bhūyaḥ
06,037.004c tam eva cādyaṃ puruṣaṃ prapadye; yataḥ pravṛttiḥ prasṛtā purāṇī
06,037.005a nirmānamohā jitasaṅgadoṣā; adhyātmanityā vinivṛttakāmāḥ
06,037.005c dvaṃdvair vimuktāḥ sukhaduḥkhasaṃjñair; gacchanty amūḍhāḥ padam avyayaṃ tat
06,037.006a na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ
06,037.006c yad gatvā na nivartante tad dhāma paramaṃ mama
06,037.007a mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ
06,037.007c manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati
06,037.008a śarīraṃ yad avāpnoti yac cāpy utkrāmatīśvaraḥ
06,037.008c gṛhītvaitāni saṃyāti vāyur gandhān ivāśayāt
06,037.009a śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇam eva ca
06,037.009c adhiṣṭhāya manaś cāyaṃ viṣayān upasevate
06,037.010a utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam
06,037.010c vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ
06,037.011a yatanto yoginaś cainaṃ paśyanty ātmany avasthitam
06,037.011c yatanto 'py akṛtātmāno nainaṃ paśyanty acetasaḥ
06,037.012a yad ādityagataṃ tejo jagad bhāsayate 'khilam
06,037.012c yac candramasi yac cāgnau tat tejo viddhi māmakam
06,037.013a gām āviśya ca bhūtāni dhārayāmy aham ojasā
06,037.013c puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ
06,037.014a ahaṃ vaiśvānaro bhūtvā prāṇināṃ deham āśritaḥ
06,037.014c prāṇāpānasamāyuktaḥ pacāmy annaṃ caturvidham
06,037.015a sarvasya cāhaṃ hṛdi saṃniviṣṭo; mattaḥ smṛtir jñānam apohanaṃ ca
06,037.015c vedaiś ca sarvair aham eva vedyo; vedāntakṛd vedavid eva cāham
06,037.016a dvāv imau puruṣau loke kṣaraś cākṣara eva ca
06,037.016c kṣaraḥ sarvāṇi bhūtāni kūṭastho 'kṣara ucyate
06,037.017a uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ
06,037.017c yo lokatrayam āviśya bibharty avyaya īśvaraḥ
06,037.018a yasmāt kṣaram atīto 'ham akṣarād api cottamaḥ
06,037.018c ato 'smi loke vede ca prathitaḥ puruṣottamaḥ
06,037.019a yo mām evam asaṃmūḍho jānāti puruṣottamam
06,037.019c sa sarvavid bhajati māṃ sarvabhāvena bhārata
06,037.020a iti guhyatamaṃ śāstram idam uktaṃ mayānagha
06,037.020c etad buddhvā buddhimān syāt kṛtakṛtyaś ca bhārata
06,038.001 śrībhagavān uvāca
06,038.001a abhayaṃ sattvasaṃśuddhir jñānayogavyavasthitiḥ
06,038.001c dānaṃ damaś ca yajñaś ca svādhyāyas tapa ārjavam
06,038.002a ahiṃsā satyam akrodhas tyāgaḥ śāntir apaiśunam
06,038.002c dayā bhūteṣv aloluptvaṃ mārdavaṃ hrīr acāpalam
06,038.003a tejaḥ kṣamā dhṛtiḥ śaucam adroho nātimānitā
06,038.003c bhavanti saṃpadaṃ daivīm abhijātasya bhārata
06,038.004a dambho darpo 'timānaś ca krodhaḥ pāruṣyam eva ca
06,038.004c ajñānaṃ cābhijātasya pārtha saṃpadam āsurīm
06,038.005a daivī saṃpad vimokṣāya nibandhāyāsurī matā
06,038.005c mā śucaḥ saṃpadaṃ daivīm abhijāto 'si pāṇḍava
06,038.006a dvau bhūtasargau loke 'smin daiva āsura eva ca
06,038.006c daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu
06,038.007a pravṛttiṃ ca nivṛttiṃ ca janā na vidur āsurāḥ
06,038.007c na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate
06,038.008a asatyam apratiṣṭhaṃ te jagad āhur anīśvaram
06,038.008c aparasparasaṃbhūtaṃ kim anyat kāmahaitukam
06,038.009a etāṃ dṛṣṭim avaṣṭabhya naṣṭātmāno 'lpabuddhayaḥ
06,038.009c prabhavanty ugrakarmāṇaḥ kṣayāya jagato 'hitāḥ
06,038.010a kāmam āśritya duṣpūraṃ dambhamānamadānvitāḥ
06,038.010c mohād gṛhītvāsadgrāhān pravartante 'śucivratāḥ
06,038.011a cintām aparimeyāṃ ca pralayāntām upāśritāḥ
06,038.011c kāmopabhogaparamā etāvad iti niścitāḥ
06,038.012a āśāpāśaśatair baddhāḥ kāmakrodhaparāyaṇāḥ
06,038.012c īhante kāmabhogārtham anyāyenārthasaṃcayān
06,038.013a idam adya mayā labdham idaṃ prāpsye manoratham
06,038.013c idam astīdam api me bhaviṣyati punar dhanam
06,038.014a asau mayā hataḥ śatrur haniṣye cāparān api
06,038.014c īśvaro 'ham ahaṃ bhogī siddho 'haṃ balavān sukhī
06,038.015a āḍhyo 'bhijanavān asmi ko 'nyo 'sti sadṛśo mayā
06,038.015c yakṣye dāsyāmi modiṣya ity ajñānavimohitāḥ
06,038.016a anekacittavibhrāntā mohajālasamāvṛtāḥ
06,038.016c prasaktāḥ kāmabhogeṣu patanti narake 'śucau
06,038.017a ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ
06,038.017c yajante nāmayajñais te dambhenāvidhipūrvakam
06,038.018a ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ
06,038.018c mām ātmaparadeheṣu pradviṣanto 'bhyasūyakāḥ
06,038.019a tān ahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān
06,038.019c kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu
06,038.020a āsurīṃ yonim āpannā mūḍhā janmani janmani
06,038.020c mām aprāpyaiva kaunteya tato yānty adhamāṃ gatim
06,038.021a trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ
06,038.021c kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ tyajet
06,038.022a etair vimuktaḥ kaunteya tamodvārais tribhir naraḥ
06,038.022c ācaraty ātmanaḥ śreyas tato yāti parāṃ gatim
06,038.023a yaḥ śāstravidhim utsṛjya vartate kāmakārataḥ
06,038.023c na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim
06,038.024a tasmāc chāstraṃ pramāṇaṃ te kāryākāryavyavasthitau
06,038.024c jñātvā śāstravidhānoktaṃ karma kartum ihārhasi
06,039.001 arjuna uvāca
06,039.001a ye śāstravidhim utsṛjya yajante śraddhayānvitāḥ
06,039.001c teṣāṃ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ
06,039.002 śrībhagavān uvāca
06,039.002a trividhā bhavati śraddhā dehināṃ sā svabhāvajā
06,039.002c sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu
06,039.003a sattvānurūpā sarvasya śraddhā bhavati bhārata
06,039.003c śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ
06,039.004a yajante sāttvikā devān yakṣarakṣāṃsi rājasāḥ
06,039.004c pretān bhūtagaṇāṃś cānye yajante tāmasā janāḥ
06,039.005a aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ
06,039.005c dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ
06,039.006a karśayantaḥ śarīrasthaṃ bhūtagrāmam acetasaḥ
06,039.006c māṃ caivāntaḥśarīrasthaṃ tān viddhy āsuraniścayān
06,039.007a āhāras tv api sarvasya trividho bhavati priyaḥ
06,039.007c yajñas tapas tathā dānaṃ teṣāṃ bhedam imaṃ śṛṇu
06,039.008a āyuḥsattvabalārogyasukhaprītivivardhanāḥ
06,039.008c rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ
06,039.009a kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ
06,039.009c āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ
06,039.010a yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat
06,039.010c ucchiṣṭam api cāmedhyaṃ bhojanaṃ tāmasapriyam
06,039.011a aphalākāṅkṣibhir yajño vidhidṛṣṭo ya ijyate
06,039.011c yaṣṭavyam eveti manaḥ samādhāya sa sāttvikaḥ
06,039.012a abhisaṃdhāya tu phalaṃ dambhārtham api caiva yat
06,039.012c ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam
06,039.013a vidhihīnam asṛṣṭānnaṃ mantrahīnam adakṣiṇam
06,039.013c śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate
06,039.014a devadvijaguruprājñapūjanaṃ śaucam ārjavam
06,039.014c brahmacaryam ahiṃsā ca śārīraṃ tapa ucyate
06,039.015a anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat
06,039.015c svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate
06,039.016a manaḥprasādaḥ saumyatvaṃ maunam ātmavinigrahaḥ
06,039.016c bhāvasaṃśuddhir ity etat tapo mānasam ucyate
06,039.017a śraddhayā parayā taptaṃ tapas tat trividhaṃ naraiḥ
06,039.017c aphalākāṅkṣibhir yuktaiḥ sāttvikaṃ paricakṣate
06,039.018a satkāramānapūjārthaṃ tapo dambhena caiva yat
06,039.018c kriyate tad iha proktaṃ rājasaṃ calam adhruvam
06,039.019a mūḍhagrāheṇātmano yat pīḍayā kriyate tapaḥ
06,039.019c parasyotsādanārthaṃ vā tat tāmasam udāhṛtam
06,039.020a dātavyam iti yad dānaṃ dīyate 'nupakāriṇe
06,039.020c deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ smṛtam
06,039.021a yat tu pratyupakārārthaṃ phalam uddiśya vā punaḥ
06,039.021c dīyate ca parikliṣṭaṃ tad dānaṃ rājasaṃ smṛtam
06,039.022a adeśakāle yad dānam apātrebhyaś ca dīyate
06,039.022c asatkṛtam avajñātaṃ tat tāmasam udāhṛtam
06,039.023a oṃ tat sad iti nirdeśo brahmaṇas trividhaḥ smṛtaḥ
06,039.023c brāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā
06,039.024a tasmād om ity udāhṛtya yajñadānatapaḥkriyāḥ
06,039.024c pravartante vidhānoktāḥ satataṃ brahmavādinām
06,039.025a tad ity anabhisaṃdhāya phalaṃ yajñatapaḥkriyāḥ
06,039.025c dānakriyāś ca vividhāḥ kriyante mokṣakāṅkṣibhiḥ
06,039.026a sadbhāve sādhubhāve ca sad ity etat prayujyate
06,039.026c praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate
06,039.027a yajñe tapasi dāne ca sthitiḥ sad iti cocyate
06,039.027c karma caiva tadarthīyaṃ sad ity evābhidhīyate
06,039.028a aśraddhayā hutaṃ dattaṃ tapas taptaṃ kṛtaṃ ca yat
06,039.028c asad ity ucyate pārtha na ca tat pretya no iha
06,040.001 arjuna uvāca
06,040.001a saṃnyāsasya mahābāho tattvam icchāmi veditum
06,040.001c tyāgasya ca hṛṣīkeśa pṛthak keśiniṣūdana
06,040.002 śrībhagavān uvāca
06,040.002a kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ
06,040.002c sarvakarmaphalatyāgaṃ prāhus tyāgaṃ vicakṣaṇāḥ
06,040.003a tyājyaṃ doṣavad ity eke karma prāhur manīṣiṇaḥ
06,040.003c yajñadānatapaḥkarma na tyājyam iti cāpare
06,040.004a niścayaṃ śṛṇu me tatra tyāge bharatasattama
06,040.004c tyāgo hi puruṣavyāghra trividhaḥ saṃprakīrtitaḥ
06,040.005a yajñadānatapaḥkarma na tyājyaṃ kāryam eva tat
06,040.005c yajño dānaṃ tapaś caiva pāvanāni manīṣiṇām
06,040.006a etāny api tu karmāṇi saṅgaṃ tyaktvā phalāni ca
06,040.006c kartavyānīti me pārtha niścitaṃ matam uttamam
06,040.007a niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate
06,040.007c mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ
06,040.008a duḥkham ity eva yat karma kāyakleśabhayāt tyajet
06,040.008c sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet
06,040.009a kāryam ity eva yat karma niyataṃ kriyate 'rjuna
06,040.009c saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ
06,040.010a na dveṣṭy akuśalaṃ karma kuśale nānuṣajjate
06,040.010c tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ
06,040.011a na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇy aśeṣataḥ
06,040.011c yas tu karmaphalatyāgī sa tyāgīty abhidhīyate
06,040.012a aniṣṭam iṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam
06,040.012c bhavaty atyāgināṃ pretya na tu saṃnyāsināṃ kva cit
06,040.013a pañcaitāni mahābāho kāraṇāni nibodha me
06,040.013c sāṃkhye kṛtānte proktāni siddhaye sarvakarmaṇām
06,040.014a adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham
06,040.014c vividhāś ca pṛthakceṣṭā daivaṃ caivātra pañcamam
06,040.015a śarīravāṅmanobhir yat karma prārabhate naraḥ
06,040.015c nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ
06,040.016a tatraivaṃ sati kartāram ātmānaṃ kevalaṃ tu yaḥ
06,040.016c paśyaty akṛtabuddhitvān na sa paśyati durmatiḥ
06,040.017a yasya nāhaṃkṛto bhāvo buddhir yasya na lipyate
06,040.017c hatvāpi sa imāṃl lokān na hanti na nibadhyate
06,040.018a jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā
06,040.018c karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ
06,040.019a jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ
06,040.019c procyate guṇasaṃkhyāne yathāvac chṛṇu tāny api
06,040.020a sarvabhūteṣu yenaikaṃ bhāvam avyayam īkṣate
06,040.020c avibhaktaṃ vibhakteṣu taj jñānaṃ viddhi sāttvikam
06,040.021a pṛthaktvena tu yaj jñānaṃ nānābhāvān pṛthagvidhān
06,040.021c vetti sarveṣu bhūteṣu taj jñānaṃ viddhi rājasam
06,040.022a yat tu kṛtsnavad ekasmin kārye saktam ahaitukam
06,040.022c atattvārthavad alpaṃ ca tat tāmasam udāhṛtam
06,040.023a niyataṃ saṅgarahitam arāgadveṣataḥ kṛtam
06,040.023c aphalaprepsunā karma yat tat sāttvikam ucyate
06,040.024a yat tu kāmepsunā karma sāhaṃkāreṇa vā punaḥ
06,040.024c kriyate bahulāyāsaṃ tad rājasam udāhṛtam
06,040.025a anubandhaṃ kṣayaṃ hiṃsām anapekṣya ca pauruṣam
06,040.025c mohād ārabhyate karma yat tat tāmasam ucyate
06,040.026a muktasaṅgo 'nahaṃvādī dhṛtyutsāhasamanvitaḥ
06,040.026c siddhyasiddhyor nirvikāraḥ kartā sāttvika ucyate
06,040.027a rāgī karmaphalaprepsur lubdho hiṃsātmako 'śuciḥ
06,040.027c harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ
06,040.028a ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko 'lasaḥ
06,040.028c viṣādī dīrghasūtrī ca kartā tāmasa ucyate
06,040.029a buddher bhedaṃ dhṛteś caiva guṇatas trividhaṃ śṛṇu
06,040.029c procyamānam aśeṣeṇa pṛthaktvena dhanaṃjaya
06,040.030a pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye
06,040.030c bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī
06,040.031a yayā dharmam adharmaṃ ca kāryaṃ cākāryam eva ca
06,040.031c ayathāvat prajānāti buddhiḥ sā pārtha rājasī
06,040.032a adharmaṃ dharmam iti yā manyate tamasāvṛtā
06,040.032c sarvārthān viparītāṃś ca buddhiḥ sā pārtha tāmasī
06,040.033a dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ
06,040.033c yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī
06,040.034a yayā tu dharmakāmārthān dhṛtyā dhārayate 'rjuna
06,040.034c prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī
06,040.035a yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madam eva ca
06,040.035c na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī
06,040.036a sukhaṃ tv idānīṃ trividhaṃ śṛṇu me bharatarṣabha
06,040.036c abhyāsād ramate yatra duḥkhāntaṃ ca nigacchati
06,040.037a yat tadagre viṣam iva pariṇāme 'mṛtopamam
06,040.037c tat sukhaṃ sāttvikaṃ proktam ātmabuddhiprasādajam
06,040.038a viṣayendriyasaṃyogād yat tadagre 'mṛtopamam
06,040.038c pariṇāme viṣam iva tat sukhaṃ rājasaṃ smṛtam
06,040.039a yad agre cānubandhe ca sukhaṃ mohanam ātmanaḥ
06,040.039c nidrālasyapramādotthaṃ tat tāmasam udāhṛtam
06,040.040a na tad asti pṛthivyāṃ vā divi deveṣu vā punaḥ
06,040.040c sattvaṃ prakṛtijair muktaṃ yad ebhiḥ syāt tribhir guṇaiḥ
06,040.041a brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa
06,040.041c karmāṇi pravibhaktāni svabhāvaprabhavair guṇaiḥ
06,040.042a śamo damas tapaḥ śaucaṃ kṣāntir ārjavam eva ca
06,040.042c jñānaṃ vijñānam āstikyaṃ brahmakarma svabhāvajam
06,040.043a śauryaṃ tejo dhṛtir dākṣyaṃ yuddhe cāpy apalāyanam
06,040.043c dānam īśvarabhāvaś ca kṣatrakarma svabhāvajam
06,040.044a kṛṣigorakṣyavāṇijyaṃ vaiśyakarma svabhāvajam
06,040.044c paricaryātmakaṃ karma śūdrasyāpi svabhāvajam
06,040.045a sve sve karmaṇy abhirataḥ saṃsiddhiṃ labhate naraḥ
06,040.045c svakarmanirataḥ siddhiṃ yathā vindati tac chṛṇu
06,040.046a yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam
06,040.046c svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ
06,040.047a śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt
06,040.047b*0110_01 svadharme nidhanaṃ śreyaḥ paradharmodayād api
06,040.047c svabhāvaniyataṃ karma kurvan nāpnoti kilbiṣam
06,040.048a sahajaṃ karma kaunteya sadoṣam api na tyajet
06,040.048c sarvārambhā hi doṣeṇa dhūmenāgnir ivāvṛtāḥ
06,040.049a asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ
06,040.049c naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati
06,040.050a siddhiṃ prāpto yathā brahma tathāpnoti nibodha me
06,040.050c samāsenaiva kaunteya niṣṭhā jñānasya yā parā
06,040.051a buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca
06,040.051c śabdādīn viṣayāṃs tyaktvā rāgadveṣau vyudasya ca
06,040.052a viviktasevī laghvāśī yatavākkāyamānasaḥ
06,040.052c dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ
06,040.053a ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham
06,040.053c vimucya nirmamaḥ śānto brahmabhūyāya kalpate
06,040.054a brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati
06,040.054c samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām
06,040.055a bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ
06,040.055c tato māṃ tattvato jñātvā viśate tadanantaram
06,040.056a sarvakarmāṇy api sadā kurvāṇo madvyapāśrayaḥ
06,040.056c matprasādād avāpnoti śāśvataṃ padam avyayam
06,040.057a cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ
06,040.057c buddhiyogam upāśritya maccittaḥ satataṃ bhava
06,040.058a maccittaḥ sarvadurgāṇi matprasādāt tariṣyasi
06,040.058c atha cet tvam ahaṃkārān na śroṣyasi vinaṅkṣyasi
06,040.059a yad ahaṃkāram āśritya na yotsya iti manyase
06,040.059c mithyaiṣa vyavasāyas te prakṛtis tvāṃ niyokṣyati
06,040.060a svabhāvajena kaunteya nibaddhaḥ svena karmaṇā
06,040.060c kartuṃ necchasi yan mohāt kariṣyasy avaśo 'pi tat
06,040.061a īśvaraḥ sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati
06,040.061c bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā
06,040.062a tam eva śaraṇaṃ gaccha sarvabhāvena bhārata
06,040.062c tatprasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam
06,040.063a iti te jñānam ākhyātaṃ guhyād guhyataraṃ mayā
06,040.063c vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru
06,040.064a sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ
06,040.064c iṣṭo 'si me dṛḍham iti tato vakṣyāmi te hitam
06,040.065a manmanā bhava madbhakto madyājī māṃ namaskuru
06,040.065c mām evaiṣyasi satyaṃ te pratijāne priyo 'si me
06,040.066a sarvadharmān parityajya mām ekaṃ śaraṇaṃ vraja
06,040.066c ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ
06,040.067a idaṃ te nātapaskāya nābhaktāya kadā cana
06,040.067c na cāśuśrūṣave vācyaṃ na ca māṃ yo 'bhyasūyati
06,040.068a ya idaṃ paramaṃ guhyaṃ madbhakteṣv abhidhāsyati
06,040.068c bhaktiṃ mayi parāṃ kṛtvā mām evaiṣyaty asaṃśayaḥ
06,040.069a na ca tasmān manuṣyeṣu kaś cin me priyakṛttamaḥ
06,040.069c bhavitā na ca me tasmād anyaḥ priyataro bhuvi
06,040.070a adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādam āvayoḥ
06,040.070c jñānayajñena tenāham iṣṭaḥ syām iti me matiḥ
06,040.071a śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ
06,040.071c so 'pi muktaḥ śubhāṃl lokān prāpnuyāt puṇyakarmaṇām
06,040.072a kaccid etac chrutaṃ pārtha tvayaikāgreṇa cetasā
06,040.072c kaccid ajñānasaṃmohaḥ pranaṣṭas te dhanaṃjaya
06,040.073 arjuna uvāca
06,040.073a naṣṭo mohaḥ smṛtir labdhā tvatprasādān mayācyuta
06,040.073c sthito 'smi gatasaṃdehaḥ kariṣye vacanaṃ tava
06,040.074 saṃjaya uvāca
06,040.074a ity ahaṃ vāsudevasya pārthasya ca mahātmanaḥ
06,040.074c saṃvādam imam aśrauṣam adbhutaṃ romaharṣaṇam
06,040.075a vyāsaprasādāc chrutavān etad guhyam ahaṃ param
06,040.075c yogaṃ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam
06,040.076a rājan saṃsmṛtya saṃsmṛtya saṃvādam imam adbhutam
06,040.076c keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhur muhuḥ
06,040.077a tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ
06,040.077c vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ
06,040.078a yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ
06,040.078c tatra śrīr vijayo bhūtir dhruvā nītir matir mama
06,040.078d*0111_01 bhagavadbhaktiyuktasya tatprasādātmabodhataḥ
06,040.078d*0111_02 sukhaṃ bandhavimuktiḥ syād iti gītārthasaṃgrahaḥ
06,040.078d*0112_01 ṣaṭ śatāni saviṃśāni ślokānāṃ prāha keśavaḥ
06,040.078d*0112_02 arjunaḥ saptapañcāśat saptaṣaṣṭis tu saṃjayaḥ
06,040.078d*0112_03 dhṛtarāṣṭraḥ ślokam ekaṃ gītāyā mānam ucyate
06,040.078d*0113_00 vaiśaṃpāyana uvāca
06,040.078d*0113_01 gītā sugītā kartavyā kim anyaiḥ śāstravistaraiḥ
06,040.078d*0113_02 yā ceyaṃ padmanābhasya mukhapadmād viniḥsṛtā
06,040.078d*0113_03 sarvaśāstramayī gītā sarvadevamayo hariḥ
06,040.078d*0113_04 sarvatīrthamayī gaṅgā sarvavedamayo manuḥ
06,040.078d*0113_05 gaṅgā gītā ca gāyatrī govindeti hṛdi sthite
06,040.078d*0113_06 caturgakārasaṃyukte punarjanma na vidyate
06,040.078d*0114_01 bhāratāmṛtasarvasvagītāyā mathitasya ca
06,040.078d*0114_02 sāram uddhṛtya kṛṣṇena arjunasya mukhe hutam
06,040.078d@003A_0000 arjuna uvāca
06,040.078d@003A_0001 yad etan niṣkalaṃ brahma vyomātītaṃ nirañjanam |
06,040.078d@003A_0002 kaivalyaṃ kevalaṃ śāntaṃ śuddham atyantanirmalam || (1)
06,040.078d@003A_0003 apratarkyam avijñeyaṃ vināśotpattivarjitam |
06,040.078d@003A_0004 śrībhagavān uvāca
06,040.078d@003A_0004 jñānayogavinirmuktaṃ taj jñānaṃ brūhi keśava || (2)
06,040.078d@003A_0005 sarvatojyotir ākāśaṃ sarvabhūtaguṇānvitam |
06,040.078d@003A_0006 sarvataḥparamātmānam akṣayaṃ paramaṃ padam || (3)
06,040.078d@003A_0007 anādinidhanaṃ devaṃ mahājyotir atidhruvam |
06,040.078d@003A_0008 atyantaparamaṃ sthānaṃ śabdādiguṇavarjitam || (4)
06,040.078d@003A_0009 yat tat parataraṃ jyotir dhruvāt parataraṃ sthitam |
06,040.078d@003A_0010 ācaturyugam adyāpi kathitaṃ na hi kasya cit || (5)
06,040.078d@003A_0011 ātmadehe mayā sṛṣṭā prakṛtiḥ kṣetram eva ca |
06,040.078d@003A_0012 sakalaṃ tu bhavet kṣetraṃ niṣkalaṃ paramaṃ padam || (6)
06,040.078d@003A_0013 arjuna tvatprasādena śṛṇvantu munisattamāḥ |
06,040.078d@003A_0014 adya muktā mahābāho tvatprasādād dhanaṃjaya || (7)
06,040.078d@003A_0015 pramāṇaṃ vedatattvānāṃ sāṃkhyādīny abhiyoginām |
06,040.078d@003A_0016 teṣāṃ na vidyate niṣṭhā sarvaiḥ pāṣaṇḍibhiḥ saha || (8)
06,040.078d@003A_0017 kathitaṃ ca mayā jñānaṃ devānām api durlabham |
06,040.078d@003A_0018 viśvarūpamayaṃ divyaṃ bhairavagranthibindunā || (9)
06,040.078d@003A_0019 suṣumṇā dakṣiṇe mārge darśitā viśvarūpiṇā |
06,040.078d@003A_0020 aprakāśam idaṃ praśnaṃ yan mayā kathitaṃ tava || (10)
06,040.078d@003A_0021 nāgnir vāyur na cākāśaṃ na kṣitir nāpi vā jalam |
06,040.078d@003A_0022 na manobuddhyahaṃkāraṃ gūḍhārthaṃ kathitaṃ tava || (11)
06,040.078d@003A_0023 anityo nityatāṃ yāti yadā bhāvaṃ na paśyati |
06,040.078d@003A_0024 śūnyaṃ nirañjanākāraṃ nirvāṇaṃ dhruvam avyayam || (12)
06,040.078d@003A_0025 puruṣaṃ nirguṇaṃ sākṣāt sarvataś caiva tiṣṭhati |
06,040.078d@003A_0026 sarvaṃ tat syāt paraṃ brahma buddhiś cāsya na budhyati || (13)
06,040.078d@003A_0027 pratibhāvaprayatnena hariṃ trailokyabāndhavam |
06,040.078d@003A_0028 daśamaṃ cāṅgulaṃ vyāpya cāśābāhyaṃ vyavasthitam || (14)
06,040.078d@003A_0029 jīvo yatra pralīyeta sā kalā ṣoḍaśī smṛtā |
06,040.078d@003A_0030 tayā sarvam idaṃ vyāptaṃ trailokyaṃ sacarācaram || (15)
06,040.078d@003A_0031 tac cintyaṃ tena vai jñānaṃ tad atrādyā upāsate |
06,040.078d@003A_0032 brahmaṇaiva hi vikhyātaṃ vedānteṣu prakāśitam || (16)
06,040.078d@003A_0033 vedeṣu vedam ity āhur vedadhāma paraṃ matam |
06,040.078d@003A_0034 tat paraṃ viditaṃ yasya sa vipro vedapāragaḥ || (17)
06,040.078d@003A_0035 āhutiḥ sā parā jñeyā sā ca saṃdhyā pratiṣṭhitā |
06,040.078d@003A_0036 gāyatrī sā parā jñeyā ajapā nāma viśrutā || (18)
06,040.078d@003A_0037 tapasy atha tathā vede munibhiḥ samupāsyate |
06,040.078d@003A_0038 tāṃ kalāṃ yo 'bhijānāti sa kalājño 'bhidhīyate || (19)
06,040.078d@003A_0039 yāṃ jñātvā mucyate jantur garbhajanmajarādibhiḥ |
06,040.078d@003A_0040 parijñānena mucyante narāḥ pātakakilbiṣaiḥ || (20)
06,040.078d@003A_0041 iḍā bhagavatī gaṅgā piṅgalā yamunā nadī |
06,040.078d@003A_0042 tayor madhye tṛtīyā tu tat prayāgam anusmaret || (21)
06,040.078d@003A_0043 iḍā vai vaiṣṇavī nāḍī brahmanāḍī tu piṅgalā |
06,040.078d@003A_0044 suṣumṇā caiśvarī nāḍī tridhā prāṇavahā smṛtā |
06,040.078d@003A_0045 brahmā viṣṇur mahādevo recakaḥ pūrakumbhakaḥ || (22)
06,040.078d@003A_0046 sakrāntiviṣuvac caiva yo 'bhijānāti vigraham |
06,040.078d@003A_0047 nityayuktaḥ sa yogīśo brahmavidyāṃ prapadyate || (23)
06,040.078d@003A_0048 iḍā vai gārhapatyas tu piṅgalāhavanīyakaḥ |
06,040.078d@003A_0049 suṣumṇā dakṣiṇāgnis tu hy etad agnitrayaṃ smṛtam || (24)
06,040.078d@003A_0050 tasya madhye sthitaṃ jyotiḥ somamaṇḍalam eva ca |
06,040.078d@003A_0051 somamaṇḍalamadhyasthaṃ tanmadhye sūryamaṇḍalam || (25)
06,040.078d@003A_0052 sūryamaṇḍalamadhyastho jvalat tejo hutāśanaḥ |
06,040.078d@003A_0053 hutāśanasya madhye tu nirdhūmāṅgāravarcasam || (26)
06,040.078d@003A_0054 tatrāsthito mahātmāsau yogibhis tu pragīyate |
06,040.078d@003A_0055 sugītaṃ caiva kartavyaṃ mana ekāgracetasā || (27)
06,040.078d@003A_0056 śivo binduḥ śivo devo ghargharāmṛtavarcasā |
06,040.078d@003A_0057 nikhilaṃ pūrayed dehaṃ viṣadāhajvarāpaham || (28)
06,040.078d@003A_0058 sarpavatkuṭilākārasuṣumṇāveṣṭitāṃ tanum |
06,040.078d@003A_0059 makāraveṣṭitāṃ kṛtvā mātṛvat pariyojayet || (29)
06,040.078d@003A_0060 tristhānaṃ ca trimātraṃ ca tribrahma ca trirakṣaram |
06,040.078d@003A_0061 ardhamātraṃ ca yo vetti sa bhaved vedapāragaḥ || (30)
06,040.078d@003A_0062 sarvataḥpāṇipādaṃ tat sarvatokṣiśiromukham |
06,040.078d@003A_0063 arjuna uvāca
06,040.078d@003A_0063 nirmalaṃ vimalākāraṃ śuddhasphaṭikasaṃnibham || (31)
06,040.078d@003A_0064 jīvo jīvati jīvena nāsti jīvam ajīvitam |
06,040.078d@003A_0065 śrībhagavān uvāca
06,040.078d@003A_0065 nirgataḥ saha saṅgena sa jīvaḥ kena jīvati || (32)
06,040.078d@003A_0066 mukhanāsikayor madhye prāṇaḥ saṃcarate sadā |
06,040.078d@003A_0067 ākāśaṃ pibate nityaṃ sa jīvas tena jīvati || (33)
06,040.078d@003A_0068 kākīmukhaṃ kakārāntaṃ makāraṃ cetanānugam |
06,040.078d@003A_0069 akārasya tu luptasya ko 'rthaḥ saṃpratipadyate || (34)
06,040.078d@003A_0070 tāvat paśyet khagākāraṃ khakāraṃ tu vicintayet |
06,040.078d@003A_0071 khamadhye kuru cātmānam ātmamadhyaṃ ca khaṃ kuru || (35)
06,040.078d@003A_0072 khamadhye ca praveṣṭavyaṃ khaṃ ca brahma sanātanam |
06,040.078d@003A_0073 ātmānaṃ khamayaṃ kṛtvā na kiṃ cid api cintayet || (36)
06,040.078d@003A_0074 ūrdhvaśūnyam adhaḥśūnyaṃ madhyeśūnyaṃ nirāmayam |
06,040.078d@003A_0075 triśūnyaṃ yo 'bhijānāti sa bhavet kulanandanaḥ || (37)
06,040.078d@003A_0076 tasya bhāvasya bhāvātmā bhāvanā naiva yujyate |
06,040.078d@003A_0077 anāvṛttasya śabdasya tasya śabdasya yo gatiḥ || (38)
06,040.078d@003A_0078 tat padaṃ viditaṃ yena sa yogī chinnasaṃśayaḥ |
06,040.078d@003A_0079 puṇyapāpaharāś caiva ye cānye pañcadaivatāḥ || (39)
06,040.078d@003A_0080 jīvinaḥ saha gacchanti yāvat tattvaṃ na vindati |
06,040.078d@003A_0081 pāpaṃ dahati jñānāgniḥ puṇyena somasūryayoḥ || (40)
06,040.078d@003A_0082 puṇyapāpavinirmuktir eṣa yogo 'bhidhīyate |
06,040.078d@003A_0083 dhṛtirodhi manodhīti saṃtoṣaṃ samidhāmṛtam || (41)
06,040.078d@003A_0084 indriyāṇi paśuṃ kṛtvā yo yajeta sa dīkṣitaḥ |
06,040.078d@003A_0085 paraṃ brahmādhigacchanti śabdabrahmavicintanāt || (42)
06,040.078d@003A_0086 sakale dṛṣṭapāro 'pi bhāvaṃ yuñjati yuñjati |
06,040.078d@003A_0087 niṣkale darśanaṃ nāsti svabhāvo bhāvaṃ yuñjati || (43)
06,040.078d@003A_0088 tālumūle ca lampāyāṃ trikūṭaṃ tripathāntaram |
06,040.078d@003A_0089 ekaṃ tattvaṃ vijānīyād vighnasyāyatanaṃ mahat || (44)
06,040.078d@003A_0090 ....
06,040.078d@003A_0091 ....
06,040.078d@003A_0092 ....
06,040.078d@003A_0093 ....
06,040.078d@003A_0094 ....
06,040.078d@003A_0095 ....
06,040.078d@003A_0096 ....
06,040.078d@003A_0097 ....
06,040.078d@003A_0098 ....
06,040.078d@003A_0099 ....
06,040.078d@003A_0100 ....
06,040.078d@003A_0101 ....
06,040.078d@003A_0102 chinnamūlasya vṛkṣasya yathā janma na vidyate |
06,040.078d@003A_0103 jñānadagdhaśarīrasya punar deho na vidyate || (45)
06,040.078d@003A_0104 gītāḥ sugītāḥ kartavyāḥ kim anyaiḥ śāstrasaṃgrahaiḥ |
06,040.078d@003A_0105 yāḥ purā padmanābhasya mukhapadmād viniḥsṛtāḥ || (46)
06,040.078d@003A_0106 gītāgāṅgodakaṃ pītvā punarjanma na vidyate |
06,040.078d@003A_0107 sarvaśāstramayī gītā sarvadharmamayo hariḥ || (47)
06,040.078d@003A_0108 sarvatīrthamayī gaṅgā sarvapāpakṣayaṃkarī |
06,040.078d@003A_0109 sarvabhogamayaś cāyaṃ sarvamokṣamayo hy ayam || (48)
06,040.078d@003A_0110 gītā gaṅgā ca gāyatrī govindo hṛdi saṃsthitāḥ |
06,040.078d@003A_0111 caturgakārasmaraṇāt punarjanma na vidyate || (49)
06,040.078d@003A_0112 gītāsāraṃ paṭhed yas tu hy acyutasya ca saṃnidhau |
06,040.078d@003A_0113 tasmād guṇasahasreṇa viṣṇor nirvacanaṃ yathā || (50)
06,040.078d@003A_0114 ....
06,040.078d@003A_0115 ....
06,040.078d@003A_0116 etat puṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam |
06,040.078d@003A_0117 paṭhatāṃ śṛṇvatāṃ caiva viṣṇor māhātmyam uttamam || (51)
06,040.078d@003B_0000 arjuna uvāca
06,040.078d@003B_0001 yad etan niṣkalaṃ brahma vyomātītaṃ nirañjanam |
06,040.078d@003B_0002 kaivalyaṃ kevalaṃ śāntaṃ śuddham atyantanirmalam || (1)
06,040.078d@003B_0003 apratarkyam avijñeyaṃ vināśotpattivarjitam |
06,040.078d@003B_0004 śrībhagavān uvāca
06,040.078d@003B_0004 jñānayogavinirmuktaṃ taj jñānaṃ brūhi keśava || (2)
06,040.078d@003B_0005 sarvatojyotir ākāśaṃ sarvabhūtaguṇānvitam |
06,040.078d@003B_0006 sarvataḥparamātmānam akṣayaṃ paramaṃ padam || (3)
06,040.078d@003B_0007 anādinidhanaṃ devaṃ mahājyotir atidhruvam |
06,040.078d@003B_0008 atyantaparamaṃ sthānaṃ śabdādiguṇavarjitam || (4)
06,040.078d@003B_0009 yat tat parataraṃ jyotir dhruvāt parataraṃ sthitam |
06,040.078d@003B_0010 ācaturyugam adyāpi kathitaṃ na hi kasya cit || (5)
06,040.078d@003B_0011 ātmadehe mayā sṛṣṭā prakṛtiḥ kṣetram eva ca |
06,040.078d@003B_0012 sakalaṃ tu bhavet kṣetraṃ niṣkalaṃ paramaṃ padam || (6)
06,040.078d@003B_0013 arjuna tvatprasādena śṛṇvantu munisattamāḥ |
06,040.078d@003B_0014 adya muktā mahābāho tvatprasādād dhanaṃjaya || (7)
06,040.078d@003B_0015 pramāṇaṃ vedatattvānāṃ sāṃkhyādīny abhiyoginām |
06,040.078d@003B_0016 teṣāṃ na vidyate niṣṭhā sarvaiḥ pāṣaṇḍibhiḥ saha || (8)
06,040.078d@003B_0017 kathitaṃ ca mayā jñānaṃ devānām api durlabham |
06,040.078d@003B_0018 viśvarūpamayaṃ divyaṃ bhairavagranthibindunā || (9)
06,040.078d@003B_0019 aprakāśam idaṃ praśnaṃ yan mayā kathitaṃ tava |
06,040.078d@003B_0020 vāṅmayaṃ sarvaśāstrāṇām atisūkṣmaṃ carācaram || (10)
06,040.078d@003B_0021 nāgnir vāyur na cākāśaṃ na kṣitir nāpi vā jalam |
06,040.078d@003B_0022 na manobuddhyahaṃkāraṃ gūḍhārthaṃ kathitaṃ tava || (11)
06,040.078d@003B_0023 anityo nityatāṃ yāti yadā bhāvaṃ na paśyati |
06,040.078d@003B_0024 śūnyaṃ nirañjanākāraṃ nirvāṇaṃ dhruvam avyayam || (12)
06,040.078d@003B_0025 puruṣaṃ nirguṇaṃ sākṣāt sarvataś caiva tiṣṭhati |
06,040.078d@003B_0026 sarvaṃ tat syāt paraṃ brahma buddhiś cāsya na budhyati || (13)
06,040.078d@003B_0027 pratibhāvaprayatnena hariṃ trailokyabāndhavam |
06,040.078d@003B_0028 daśamaṃ cāṅgulaṃ vyāpya cāśābāhyaṃ vyavasthitam || (14)
06,040.078d@003B_0029 jīvo yatra pralīyeta sā kalā ṣoḍaśī smṛtā |
06,040.078d@003B_0030 tayā sarvam idaṃ vyāptaṃ trailokyaṃ sacarācaram || (15)
06,040.078d@003B_0031 tac cintyaṃ tena vai jñānaṃ tad atrādyā upāsate |
06,040.078d@003B_0032 brahmaṇaiva hi vikhyātaṃ vedānteṣu prakāśitam || (16)
06,040.078d@003B_0033 vedeṣu vedam ity āhur vedadhāma paraṃ matam |
06,040.078d@003B_0034 tat paraṃ viditaṃ yasya sa vipro vedapāragaḥ || (17)
06,040.078d@003B_0035 āhutiḥ sā parā jñeyā sā ca saṃdhyā pratiṣṭhitā |
06,040.078d@003B_0036 gāyatrī sā parā jñeyā ajapā nāma viśrutā || (18)
06,040.078d@003B_0037 tapasy atha tathā vede munibhiḥ samupāsyate |
06,040.078d@003B_0038 tāṃ kalāṃ yo 'bhijānāti sa kalājño 'bhidhīyate || (19)
06,040.078d@003B_0039 yāṃ jñātvā mucyate jantur garbhajanmajarādibhiḥ |
06,040.078d@003B_0040 parijñānena mucyante narāḥ pātakakilbiṣaiḥ || (20)
06,040.078d@003B_0041 iḍā bhagavatī gaṅgā piṅgalā yamunā nadī |
06,040.078d@003B_0042 tayor madhye tṛtīyā tu tat prayāgam anusmaret || (21)
06,040.078d@003B_0043 iḍā vai vaiṣṇavī nāḍī brahmanāḍī tu piṅgalā |
06,040.078d@003B_0044 suṣumṇā caiśvarī nāḍī tridhā prāṇavahā smṛtā |
06,040.078d@003B_0045 brahmā viṣṇur mahādevo recakaḥ pūrakumbhakaḥ || (22)
06,040.078d@003B_0046 sakrāntiviṣuvac caiva yo 'bhijānāti vigraham |
06,040.078d@003B_0047 nityayuktaḥ sa yogīśo brahmavidyāṃ prapadyate || (23)
06,040.078d@003B_0048 iḍā vai gārhapatyas tu piṅgalāhavanīyakaḥ |
06,040.078d@003B_0049 suṣumṇā dakṣiṇāgnis tu hy etad agnitrayaṃ smṛtam || (24)
06,040.078d@003B_0050 tasya madhye sthitaṃ jyotiḥ somamaṇḍalam eva ca |
06,040.078d@003B_0051 somamaṇḍalamadhyasthaṃ tanmadhye sūryamaṇḍalam || (25)
06,040.078d@003B_0052 sūryamaṇḍalamadhyastho jvalat tejo hutāśanaḥ |
06,040.078d@003B_0053 hutāśanasya madhye tu nirdhūmāṅgāravarcasam || (26)
06,040.078d@003B_0054 tatrāsthito mahātmāsau yogibhis tu pragīyate |
06,040.078d@003B_0055 sugītaṃ caiva kartavyaṃ mana ekāgracetasā || (27)
06,040.078d@003B_0056 śivo binduḥ śivo devo ghargharāmṛtavarcasā |
06,040.078d@003B_0057 nikhilaṃ pūrayed dehaṃ viṣadāhajvarāpaham || (28)
06,040.078d@003B_0058 sarpavatkuṭilākārasuṣumṇāveṣṭitāṃ tanum |
06,040.078d@003B_0059 makāraveṣṭitāṃ kṛtvā mātṛvat pariyojayet || (29)
06,040.078d@003B_0060 tristhānaṃ ca trimātraṃ ca tribrahma ca trirakṣaram |
06,040.078d@003B_0061 ardhamātraṃ ca yo vetti sa bhaved vedapāragaḥ || (30)
06,040.078d@003B_0062 sarvataḥpāṇipādaṃ tat sarvatokṣiśiromukham |
06,040.078d@003B_0063 arjuna uvāca
06,040.078d@003B_0063 nirmalaṃ vimalākāraṃ śuddhasphaṭikasaṃnibham || (31)
06,040.078d@003B_0064 sthāvaraṃ jaṃgamaṃ caiva yat kiṃ cit sacarācaram |
06,040.078d@003B_0065 śrībhagavān uvāca
06,040.078d@003B_0065 jīvo jīvati jīvena sa jīvaḥ kena jīvati || (32)
06,040.078d@003B_0066 mukhanāsikayor madhye prāṇaḥ saṃcarate sadā |
06,040.078d@003B_0067 ākāśaṃ pibate nityaṃ sa jīvas tena jīvati || (33)
06,040.078d@003B_0068 kākīmukhaṃ kakārāntaṃ makāraṃ cetanānugam |
06,040.078d@003B_0069 akārasya tu luptasya ko 'rthaḥ saṃpratipadyate || (34)
06,040.078d@003B_0070 tāvat paśyet khagākāraṃ khakāraṃ tu vicintayet |
06,040.078d@003B_0071 khamadhye kuru cātmānam ātmamadhyaṃ ca khaṃ kuru || (35)
06,040.078d@003B_0072 khamadhye ca praveṣṭavyaṃ khaṃ ca brahma sanātanam |
06,040.078d@003B_0073 ātmānaṃ khamayaṃ kṛtvā na kiṃ cid api cintayet || (36)
06,040.078d@003B_0074 ūrdhvaśūnyam adhaḥśūnyaṃ madhyeśūnyaṃ nirāmayam |
06,040.078d@003B_0075 triśūnyaṃ yo 'bhijānāti sa bhavet kulanandanaḥ || (37)
06,040.078d@003B_0076 amātraśabdarahitaṃ svaravyañjanavarjitam |
06,040.078d@003B_0077 bindunādakalātītaṃ yas taṃ veda sa vedavit || (38)
06,040.078d@003B_0078 saṃprāpte jñānavijñāne jñeye ca hṛdi saṃsthite |
06,040.078d@003B_0079 labdhaśāntapade bhāve na yogo na ca dhāraṇā || (39)
06,040.078d@003B_0080 vedādau yaḥ suraḥ prokto vedānte ca pratiṣṭhitaḥ |
06,040.078d@003B_0081 tasya prakṛtilīnasya yaḥ paraḥ sa maheśvaraḥ || (40)
06,040.078d@003B_0082 nā nāvārthī bhavet tāvad yāvat pāraṃ na gacchati |
06,040.078d@003B_0083 uttīrṇe tu pare pāre kiṃ nāvā vai prayojanam || (41)
06,040.078d@003B_0084 dūrastho nāpi dūrasthaḥ piṇḍasthaḥ piṇḍavarjitaḥ |
06,040.078d@003B_0085 arjuna uvāca
06,040.078d@003B_0085 amalo nirmalaḥ sūkṣmaḥ sarvavyāpī nirañjanaḥ || (42)
06,040.078d@003B_0086 akṣarāṇi samātrāṇi sarve bindusamāśritāḥ |
06,040.078d@003B_0087 śrībhagavān uvāca
06,040.078d@003B_0087 bindur bhidyati nādena sa nādaḥ kena bhidyate || (43)
06,040.078d@003B_0088 oṃkāradhvaninādena vāyuḥ saṃharaṇāntikam |
06,040.078d@003B_0089 nirālambhas tu nirdeho yatra nādo layaṃ gataḥ || (44)
06,040.078d@003B_0089 arjuna uvāca
06,040.078d@003B_0090 bāhyena vyāpitaṃ vyoma vyoma cānanunāsikam |
06,040.078d@003B_0091 śrībhagavān uvāca
06,040.078d@003B_0091 adhaś cordhvaṃ kathaṃ caiva kaṇṭhe caiva nirañjanaḥ || (45)
06,040.078d@003B_0092 anūṣmam avyañjakam asvaraṃ yat
06,040.078d@003B_0093 tat tālukaṇṭheṣv anunāsikaṃ ca |
06,040.078d@003B_0094 arephajātaṃ śubham ūṣmavarjitaṃ
06,040.078d@003B_0095 na duṣkarāṇāṃ kurute kadā cit || (46)
06,040.078d@003B_0096 ākāśam apy anākāśaṃ puruṣatve pratiṣṭhitam |
06,040.078d@003B_0097 śabdaṃ guṇam ivākāśaṃ niḥśabdaṃ brahma cocyate || (47)
06,040.078d@003B_0098 sarvagaṃ sarvabodhādi vāsanājālavarjitam |
06,040.078d@003B_0099 indriyāṇāṃ nirodhena dehe paśyanti mānavāḥ || (48)
06,040.078d@003B_0100 dehe naṣṭe kuto buddhir jñānaṃ vijñānam eva ca |
06,040.078d@003B_0101 jñānaṃ vijñānayuktaṃ ca rakṣaṇīyaṃ prayatnataḥ | (49)
06,040.078d@003B_0102 chinnamūlasya vṛkṣasya yathā janma na vidyate |
06,040.078d@003B_0103 jñānadagdhaśarīrasya punar deho na vidyate || (50)
06,040.078d@003B_0104 gītāḥ sugītāḥ kartavyāḥ kim anyaiḥ śāstrasaṃgrahaiḥ |
06,040.078d@003B_0105 yāḥ purā padmanābhasya mukhapadmaviniḥsṛtāḥ || (51)
06,040.078d@003B_0106 gītāgaṅgodakaṃ pītvā punarjanma na vidyate |
06,040.078d@003B_0107 sarvaśāstramayī gītā sarvadharmamayo hariḥ || (52)
06,040.078d@003B_0108 sarvatīrthamayī gaṅgā sarvapāpakṣayaṃkarī |
06,040.078d@003B_0109 sarvabhogamayaś cāyaṃ sarvamokṣamayo hy ayam || (53)
06,040.078d@003B_0110 gakārapūrvāś catvāro rakṣanti mahato bhayāt |
06,040.078d@003B_0111 gītā gaṅgā ca gāyatrī govindo hṛdi saṃsthitāḥ || (54)
06,040.078d@003B_0112 snāto vā yadi vāsnātaḥ śucir vā yadi vāśuciḥ |
06,040.078d@003B_0113 yaḥ smaret puṇḍarīkākṣaṃ sa bāhyābhyantare śuciḥ || (55)
06,040.078d@003B_0114 sa gacchet tatkṣaṇāt prāyo brahmamūrte namo 'stu te |
06,040.078d@003B_0115 gītāsāraṃ paṭhed yas tu viṣṇuloke mahīyate || (56)
06,040.078d@003B_0116 etat puṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam |
06,040.078d@003B_0117 paṭhatāṃ śṛṇvatāṃ caiva viṣṇor māhātmyam uttamam || (57)
06,041.001 saṃjaya uvāca
06,041.001*0115_01 prabodhitaḥ sa tu tadā viṣṇunā viśvamūrtinā
06,041.001*0115_02 avināśisvarūpaṃ ca dṛṣṭvā tattvena phālgunaḥ
06,041.001*0115_03 kṛtrimaṃ tu jagadrūpaṃ jñātvā yuddhodyato 'bhavat
06,041.001*0115_04 devadattaṃ samāyujya śastrāṇi jagṛhe punaḥ
06,041.001a tato dhanaṃjayaṃ dṛṣṭvā bāṇagāṇḍīvadhāriṇam
06,041.001c punar eva mahānādaṃ vyasṛjanta mahārathāḥ
06,041.002a pāṇḍavāḥ somakāś caiva ye caiṣām anuyāyinaḥ
06,041.002c dadhmuś ca muditāḥ śaṅkhān vīrāḥ sāgarasaṃbhavān
06,041.003a tato bheryaś ca peśyaś ca krakacā goviṣāṇikāḥ
06,041.003c sahasaivābhyahanyanta tataḥ śabdo mahān abhūt
06,041.004a atha devāḥ sagandharvāḥ pitaraś ca janeśvara
06,041.004c siddhacāraṇasaṃghāś ca samīyus te didṛkṣayā
06,041.005a ṛṣayaś ca mahābhāgāḥ puraskṛtya śatakratum
06,041.005c samīyus tatra sahitā draṣṭuṃ tad vaiśasaṃ mahat
06,041.005d*0116_01 te sene stimite cāstāṃ vīkṣamāṇe parasparam
06,041.005d*0116_02 gaṅgāyamunayor vegau yathaivaitya parasparam
06,041.005d*0116_03 evaṃ pravṛtte te sene niḥśabde janasaṃsadi
06,041.005d*0116_04 citre iva paṭālekhye darśanīyatare śubhe
06,041.006a tato yudhiṣṭhiro dṛṣṭvā yuddhāya susamudyate
06,041.006c te sene sāgaraprakhye muhuḥ pracalite nṛpa
06,041.007a vimucya kavacaṃ vīro nikṣipya ca varāyudham
06,041.007c avaruhya rathāt tūrṇaṃ padbhyām eva kṛtāñjaliḥ
06,041.008a pitāmaham abhiprekṣya dharmarājo yudhiṣṭhiraḥ
06,041.008c vāgyataḥ prayayau yena prāṅmukho ripuvāhinīm
06,041.009a taṃ prayāntam abhiprekṣya kuntīputro dhanaṃjayaḥ
06,041.009c avatīrya rathāt tūrṇaṃ bhrātṛbhiḥ sahito 'nvayāt
06,041.009d*0117_01 bhītaṃ yudhiṣṭhiraṃ matvā bhīmasenaḥ pratāpavān
06,041.010a vāsudevaś ca bhagavān pṛṣṭhato 'nujagāma ha
06,041.010b*0118_01 sātyakiś cārjunaś caiva abhimanyuś ca vīryavān
06,041.010c yathāmukhyāś ca rājānas tam anvājagmur utsukāḥ
06,041.011 arjuna uvāca
06,041.011a kiṃ te vyavasitaṃ rājan yad asmān apahāya vai
06,041.011c padbhyām eva prayāto 'si prāṅmukho ripuvāhinīm
06,041.012 bhīmasena uvāca
06,041.012a kva gamiṣyasi rājendra nikṣiptakavacāyudhaḥ
06,041.012c daṃśiteṣv arisainyeṣu bhrātṝn utsṛjya pārthiva
06,041.013 nakula uvāca
06,041.013a evaṃgate tvayi jyeṣṭhe mama bhrātari bhārata
06,041.013c bhīr me dunoti hṛdayaṃ brūhi gantā bhavān kva nu
06,041.013d*0119_01 kvaivaṃ gamiṣyasi śreṣṭha tyaktvāsmān durbalo yathā
06,041.013d*0119_02 rājā hi tvaṃ mahābāho vāgyato manyumān iva
06,041.014 sahadeva uvāca
06,041.014a asmin raṇasamūhe vai vartamāne mahābhaye
06,041.014c yoddhavye kva nu gantāsi śatrūn abhimukho nṛpa
06,041.015 saṃjaya uvāca
06,041.015a evam ābhāṣyamāṇo 'pi bhrātṛbhiḥ kurunandana
06,041.015c novāca vāgyataḥ kiṃ cid gacchaty eva yudhiṣṭhiraḥ
06,041.016a tān uvāca mahāprājño vāsudevo mahāmanāḥ
06,041.016c abhiprāyo 'sya vijñāto mayeti prahasann iva
06,041.017a eṣa bhīṣmaṃ tathā droṇaṃ gautamaṃ śalyam eva ca
06,041.017c anumānya gurūn sarvān yotsyate pārthivo 'ribhiḥ
06,041.018a śrūyate hi purākalpe gurūn ananumānya yaḥ
06,041.018c yudhyate sa bhaved vyaktam apadhyāto mahattaraiḥ
06,041.018d*0120_01 yuddhāyāvataraty eva tasya nāsti jayo raṇe
06,041.018d*0120_02 yas tu yuddhe samutpanne gurūn dṛṣṭvātha daṃśitān
06,041.019a anumānya yathāśāstraṃ yas tu yudhyen mahattaraiḥ
06,041.019c dhruvas tasya jayo yuddhe bhaved iti matir mama
06,041.020a evaṃ bruvati kṛṣṇe tu dhārtarāṣṭracamūṃ prati
06,041.020b*0121_01 netrair animiṣaiḥ sarve prekṣante sma yudhiṣṭhiram
06,041.020c hāhākāro mahān āsīn niḥśabdās tv apare 'bhavan
06,041.021a dṛṣṭvā yudhiṣṭhiraṃ dūrād dhārtarāṣṭrasya sainikāḥ
06,041.021c mithaḥ saṃkathayāṃ cakrur neśo 'sti kulapāṃsanaḥ
06,041.022a vyaktaṃ bhīta ivābhyeti rājāsau bhīṣmam antikāt
06,041.022c yudhiṣṭhiraḥ sasodaryaḥ śaraṇārthaṃ prayācakaḥ
06,041.023a dhanaṃjaye kathaṃ nāthe pāṇḍave ca vṛkodare
06,041.023c nakule sahadeve ca bhīto 'bhyeti ca pāṇḍavaḥ
06,041.024a na nūnaṃ kṣatriyakule jātaḥ saṃprathite bhuvi
06,041.024c yathāsya hṛdayaṃ bhītam alpasattvasya saṃyuge
06,041.025a tatas te kṣatriyāḥ sarve praśaṃsanti sma kauravān
06,041.025c hṛṣṭāḥ sumanaso bhūtvā cailāni dudhuvuḥ pṛthak
06,041.026a vyanindanta tataḥ sarve yodhās tatra viśāṃ pate
06,041.026c yudhiṣṭhiraṃ sasodaryaṃ sahitaṃ keśavena ha
06,041.027a tatas tat kauravaṃ sainyaṃ dhikkṛtvā tu yudhiṣṭhiram
06,041.027c niḥśabdam abhavat tūrṇaṃ punar eva viśāṃ pate
06,041.028a kiṃ nu vakṣyati rājāsau kiṃ bhīṣmaḥ prativakṣyati
06,041.028b*0122_01 kiṃ nu vakṣyati rājāsau dharmaputro yudhiṣṭhiraḥ
06,041.028b*0122_02 kiṃ nu vakṣyati bhīṣmo 'sau bharatānāṃ dhuraṃdharaḥ
06,041.028c kiṃ bhīmaḥ samaraślāghī kiṃ nu kṛṣṇārjunāv iti
06,041.029a vivakṣitaṃ kim asyeti saṃśayaḥ sumahān abhūt
06,041.029c ubhayoḥ senayo rājan yudhiṣṭhirakṛte tadā
06,041.030a sa vigāhya camūṃ śatroḥ śaraśaktisamākulām
06,041.030c bhīṣmam evābhyayāt tūrṇaṃ bhrātṛbhiḥ parivāritaḥ
06,041.031a tam uvāca tataḥ pādau karābhyāṃ pīḍya pāṇḍavaḥ
06,041.031c bhīṣmaṃ śāṃtanavaṃ rājā yuddhāya samupasthitam
06,041.032 yudhiṣṭhira uvāca
06,041.032a āmantraye tvāṃ durdharṣa yotsye tāta tvayā saha
06,041.032c anujānīhi māṃ tāta āśiṣaś ca prayojaya
06,041.032d*0123_01 jayeyaṃ ca ripūn sarvān anujñātas tvayānagha
06,041.032d*0123_02 yudhyantaṃ māṃ raṇe vīra tvam anujñātum arhasi
06,041.033 bhīṣma uvāca
06,041.033a yady evaṃ nābhigacchethā yudhi māṃ pṛthivīpate
06,041.033c śapeyaṃ tvāṃ mahārāja parābhāvāya bhārata
06,041.034a prīto 'smi putra yudhyasva jayam āpnuhi pāṇḍava
06,041.034c yat te 'bhilaṣitaṃ cānyat tad avāpnuhi saṃyuge
06,041.035a vriyatāṃ ca varaḥ pārtha kim asmatto 'bhikāṅkṣasi
06,041.035c evaṃ gate mahārāja na tavāsti parājayaḥ
06,041.036a arthasya puruṣo dāso dāsas tv artho na kasya cit
06,041.036c iti satyaṃ mahārāja baddho 'smy arthena kauravaiḥ
06,041.037a atas tvāṃ klībavad vākyaṃ bravīmi kurunandana
06,041.037c hṛto 'smy arthena kauravya yuddhād anyat kim icchasi
06,041.038 yudhiṣṭhira uvāca
06,041.038a mantrayasva mahāprājña hitaiṣī mama nityaśaḥ
06,041.038c yudhyasva kauravasyārthe mamaiṣa satataṃ varaḥ
06,041.039 bhīṣma uvāca
06,041.039a rājan kim atra sāhyaṃ te karomi kurunandana
06,041.039b*0124_01 mantrayiṣyāmy ahaṃ rājan yac ca te hitam uttamam
06,041.039c kāmaṃ yotsye parasyārthe brūhi yat te vivakṣitam
06,041.040 yudhiṣṭhira uvāca
06,041.040a kathaṃ jayeyaṃ saṃgrāme bhavantam aparājitam
06,041.040c etan me mantraya hitaṃ yadi śreyaḥ prapaśyasi
06,041.041 bhīṣma uvāca
06,041.041a na taṃ paśyāmi kaunteya yo māṃ yudhyantam āhave
06,041.041c vijayeta pumān kaś cid api sākṣāc chatakratuḥ
06,041.042 yudhiṣṭhira uvāca
06,041.042a hanta pṛcchāmi tasmāt tvāṃ pitāmaha namo 'stu te
06,041.042c jayopāyaṃ bravīhi tvam ātmanaḥ samare paraiḥ
06,041.043 bhīṣma uvāca
06,041.043a na śatruṃ tāta paśyāmi samare yo jayeta mām
06,041.043b*0125_01 ayudhyamānaṃ saṃhatya sauhṛdena pariplutam
06,041.043b*0125_02 nyastaśastraṃ nirudyogaṃ hanyur mā śatravo yudhi
06,041.043b*0125_03 nikṣiptaśastre patite vimuktakavace tathā
06,041.043b*0125_04 dravamāṇe ca bhīte ca tavāsmīti ca yo vadet
06,041.043b*0125_05 striyāṃ strīnāmadheye ca vikale caikaputrake
06,041.043b*0125_06 aprasūte ca hīne ca na yuddhaṃ rocayāmy aham
06,041.043b*0125_07 idaṃ ca gaditaṃ pārtha paramaṃ vratam āhave
06,041.043c na tāvan mṛtyukālo me punarāgamanaṃ kuru
06,041.044 saṃjaya uvāca
06,041.044a tato yudhiṣṭhiro vākyaṃ bhīṣmasya kurunandana
06,041.044c śirasā pratijagrāha bhūyas tam abhivādya ca
06,041.045a prāyāt punar mahābāhur ācāryasya rathaṃ prati
06,041.045c paśyatāṃ sarvasainyānāṃ madhyena bhrātṛbhiḥ saha
06,041.046a sa droṇam abhivādyātha kṛtvā caiva pradakṣiṇam
06,041.046c uvāca vācā durdharṣam ātmaniḥśreyasaṃ vacaḥ
06,041.047a āmantraye tvāṃ bhagavan yotsye vigatakalmaṣaḥ
06,041.047c jayeyaṃ ca ripūn sarvān anujñātas tvayā dvija
06,041.048 droṇa uvāca
06,041.048a yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ
06,041.048c śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ
06,041.049a tad yudhiṣṭhira tuṣṭo 'smi pūjitaś ca tvayānagha
06,041.049c anujānāmi yudhyasva vijayaṃ samavāpnuhi
06,041.050a karavāṇi ca te kāmaṃ brūhi yat te 'bhikāṅkṣitam
06,041.050c evaṃ gate mahārāja yuddhād anyat kim icchasi
06,041.051a arthasya puruṣo dāso dāsas tv artho na kasya cit
06,041.051c iti satyaṃ mahārāja baddho 'smy arthena kauravaiḥ
06,041.052a atas tvāṃ klībavad brūmo yuddhād anyat kim icchasi
06,041.052c yotsyāmi kauravasyārthe tavāśāsyo jayo mayā
06,041.053 yudhiṣṭhira uvāca
06,041.053a jayam āśāssva me brahman mantrayasva ca maddhitam
06,041.053c yudhyasva kauravasyārthe vara eṣa vṛto mayā
06,041.054 droṇa uvāca
06,041.054a dhruvas te vijayo rājan yasya mantrī haris tava
06,041.054c ahaṃ ca tvābhijānāmi raṇe śatrūn vijeṣyasi
06,041.055a yato dharmas tataḥ kṛṣṇo yataḥ kṛṣṇas tato jayaḥ
06,041.055c yudhyasva gaccha kaunteya pṛccha māṃ kiṃ bravīmi te
06,041.056 yudhiṣṭhira uvāca
06,041.056a pṛcchāmi tvāṃ dvijaśreṣṭha śṛṇu me yad vivakṣitam
06,041.056c kathaṃ jayeyaṃ saṃgrāme bhavantam aparājitam
06,041.057 droṇa uvāca
06,041.057a na te 'sti vijayas tāvad yāvad yudhyāmy ahaṃ raṇe
06,041.057c mamāśu nidhane rājan yatasva saha sodaraiḥ
06,041.058 yudhiṣṭhira uvāca
06,041.058a hanta tasmān mahābāho vadhopāyaṃ vadātmanaḥ
06,041.058c ācārya praṇipatyaiṣa pṛcchāmi tvāṃ namo 'stu te
06,041.059 droṇa uvāca
06,041.059a na śatruṃ tāta paśyāmi yo māṃ hanyād raṇe sthitam
06,041.059c yudhyamānaṃ susaṃrabdhaṃ śaravarṣaughavarṣiṇam
06,041.060a ṛte prāyagataṃ rājan nyastaśastram acetanam
06,041.060c hanyān māṃ yudhi yodhānāṃ satyam etad bravīmi te
06,041.061a śastraṃ cāhaṃ raṇe jahyāṃ śrutvā sumahad apriyam
06,041.061c śraddheyavākyāt puruṣād etat satyaṃ bravīmi te
06,041.062 saṃjaya uvāca
06,041.062a etac chrutvā mahārāja bhāradvājasya dhīmataḥ
06,041.062c anumānya tam ācāryaṃ prāyāc chāradvataṃ prati
06,041.063a so 'bhivādya kṛpaṃ rājā kṛtvā cāpi pradakṣiṇam
06,041.063c uvāca durdharṣatamaṃ vākyaṃ vākyaviśāradaḥ
06,041.064a anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ
06,041.064c jayeyaṃ ca ripūn sarvān anujñātas tvayānagha
06,041.065 kṛpa uvāca
06,041.065a yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ
06,041.065c śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ
06,041.065d*0126_01 kiṃ te karomi vai kāmaṃ brūhi pāṇḍavanandana
06,041.065d*0126_02 evaṃ gate mahārāja yuddhād anyat kim icchasi
06,041.066a arthasya puruṣo dāso dāsas tv artho na kasya cit
06,041.066c iti satyaṃ mahārāja baddho 'smy arthena kauravaiḥ
06,041.067a teṣām arthe mahārāja yoddhavyam iti me matiḥ
06,041.067c atas tvāṃ klībavad brūmi yuddhād anyat kim icchasi
06,041.068 yudhiṣṭhira uvāca
06,041.068a hanta pṛcchāmi te tasmād ācārya śṛṇu me vacaḥ
06,041.068b*0127_01 vadhopāyaṃ bravīhi tvam ātmanaḥ samare paraiḥ
06,041.069 saṃjaya uvāca
06,041.069a ity uktvā vyathito rājā novāca gatacetanaḥ
06,041.069c taṃ gautamaḥ pratyuvāca vijñāyāsya vivakṣitam
06,041.069e avadhyo 'haṃ mahīpāla yudhyasva jayam āpnuhi
06,041.070a prītas tv abhigamenāhaṃ jayaṃ tava narādhipa
06,041.070c āśāsiṣye sadotthāya satyam etad bravīmi te
06,041.071a etac chrutvā mahārāja gautamasya vacas tadā
06,041.071c anumānya kṛpaṃ rājā prayayau yena madrarāṭ
06,041.072a sa śalyam abhivādyātha kṛtvā cābhipradakṣiṇam
06,041.072c uvāca rājā durdharṣam ātmaniḥśreyasaṃ vacaḥ
06,041.073a anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ
06,041.073c jayeyaṃ ca mahārāja anujñātas tvayā ripūn
06,041.074 śalya uvāca
06,041.074a yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ
06,041.074c śapeyaṃ tvāṃ mahārāja parābhāvāya vai raṇe
06,041.075a tuṣṭo 'smi pūjitaś cāsmi yat kāṅkṣasi tad astu te
06,041.075c anujānāmi caiva tvāṃ yudhyasva jayam āpnuhi
06,041.076a brūhi caiva paraṃ vīra kenārthaḥ kiṃ dadāmi te
06,041.076c evaṃ gate mahārāja yuddhād anyat kim icchasi
06,041.077a arthasya puruṣo dāso dāsas tv artho na kasya cit
06,041.077c iti satyaṃ mahārāja baddho 'smy arthena kauravaiḥ
06,041.077d*0128_01 teṣām arthe mahārāja yoddhavyam iti me matiḥ
06,041.078a kariṣyāmi hi te kāmaṃ bhāgineya yathepsitam
06,041.078c bravīmy ataḥ klībavat tvāṃ yuddhād anyat kim icchasi
06,041.079 yudhiṣṭhira uvāca
06,041.079a mantrayasva mahārāja nityaṃ maddhitam uttamam
06,041.079c kāmaṃ yudhya parasyārthe varam etad vṛṇomy aham
06,041.080 śalya uvāca
06,041.080a brūhi kim atra sāhyaṃ te karomi nṛpasattama
06,041.080c kāmaṃ yotsye parasyārthe vṛto 'smy arthena kauravaiḥ
06,041.081 yudhiṣṭhira uvāca
06,041.081a sa eva me varaḥ satya udyoge yas tvayā kṛtaḥ
06,041.081c sūtaputrasya saṃgrāme kāryas tejovadhas tvayā
06,041.081d*0129_01 tvāṃ hi yokṣyati sūtatve sūtaputrasya mātula
06,041.081d*0129_02 duryodhano raṇe śūram iti me naiṣṭhikī matiḥ
06,041.082 śalya uvāca
06,041.082a saṃpatsyaty eṣa te kāmaḥ kuntīputra yathepsitaḥ
06,041.082c gaccha yudhyasva visrabdhaṃ pratijāne jayaṃ tava
06,041.083 saṃjaya uvāca
06,041.083a anumānyātha kaunteyo mātulaṃ madrakeśvaram
06,041.083c nirjagāma mahāsainyād bhrātṛbhiḥ parivāritaḥ
06,041.084a vāsudevas tu rādheyam āhave 'bhijagāma vai
06,041.084c tata enam uvācedaṃ pāṇḍavārthe gadāgrajaḥ
06,041.085a śrutaṃ me karṇa bhīṣmasya dveṣāt kila na yotsyasi
06,041.085c asmān varaya rādheya yāvad bhīṣmo na hanyate
06,041.086a hate tu bhīṣme rādheya punar eṣyasi saṃyuge
06,041.086c dhārtarāṣṭrasya sāhāyyaṃ yadi paśyasi cet samam
06,041.087 karṇa uvāca
06,041.087a na vipriyaṃ kariṣyāmi dhārtarāṣṭrasya keśava
06,041.087c tyaktaprāṇaṃ hi māṃ viddhi duryodhanahitaiṣiṇam
06,041.088 saṃjaya uvāca
06,041.088a tac chrutvā vacanaṃ kṛṣṇaḥ saṃnyavartata bhārata
06,041.088c yudhiṣṭhirapurogaiś ca pāṇḍavaiḥ saha saṃgataḥ
06,041.089a atha sainyasya madhye tu prākrośat pāṇḍavāgrajaḥ
06,041.089c yo 'smān vṛṇoti tad ahaṃ varaye sāhyakāraṇāt
06,041.090a atha tān samabhiprekṣya yuyutsur idam abravīt
06,041.090c prītātmā dharmarājānaṃ kuntīputraṃ yudhiṣṭhiram
06,041.091a ahaṃ yotsyāmi miṣataḥ saṃyuge dhārtarāṣṭrajān
06,041.091c yuṣmadarthe mahārāja yadi māṃ vṛṇuṣe 'nagha
06,041.092 yudhiṣṭhira uvāca
06,041.092a ehy ehi sarve yotsyāmas tava bhrātṝn apaṇḍitān
06,041.092c yuyutso vāsudevaś ca vayaṃ ca brūma sarvaśaḥ
06,041.092d*0130_01 na bhaviṣyanti te bālā dhārtarāṣṭrā na saṃśayaḥ
06,041.093a vṛṇomi tvāṃ mahābāho yudhyasva mama kāraṇāt
06,041.093c tvayi piṇḍaś ca tantuś ca dhṛtarāṣṭrasya dṛśyate
06,041.093d*0131_01 tato jalakriyā caiva tvayā kāryā tathaiva ca
06,041.094a bhajasvāsmān rājaputra bhajamānān mahādyute
06,041.094c na bhaviṣyati durbuddhir dhārtarāṣṭro 'tyamarṣaṇaḥ
06,041.095 saṃjaya uvāca
06,041.095a tato yuyutsuḥ kauravyaḥ parityajya sutāṃs tava
06,041.095b*0132_01 sa satyam iti manvāno yudhiṣṭhiravacas tadā
06,041.095c jagāma pāṇḍuputrāṇāṃ senāṃ viśrāvya dundubhim
06,041.095d*0133_01 sabalo dhārtarāṣṭrasya kutsayan karma duṣkṛtam
06,041.096a tato yudhiṣṭhiro rājā saṃprahṛṣṭaḥ sahānujaiḥ
06,041.096c jagrāha kavacaṃ bhūyo dīptimat kanakojjvalam
06,041.097a pratyapadyanta te sarve rathān svān puruṣarṣabhāḥ
06,041.097c tato vyūhaṃ yathāpūrvaṃ pratyavyūhanta te punaḥ
06,041.098a avādayan dundubhīṃś ca śataśaś caiva puṣkarān
06,041.098c siṃhanādāṃś ca vividhān vineduḥ puruṣarṣabhāḥ
06,041.099a rathasthān puruṣavyāghrān pāṇḍavān prekṣya pārthivāḥ
06,041.099c dhṛṣṭadyumnādayaḥ sarve punar jahṛṣire mudā
06,041.100a gauravaṃ pāṇḍuputrāṇāṃ mānyān mānayatāṃ ca tān
06,041.100c dṛṣṭvā mahīkṣitas tatra pūjayāṃ cakrire bhṛśam
06,041.101a sauhṛdaṃ ca kṛpāṃ caiva prāptakālaṃ mahātmanām
06,041.101c dayāṃ ca jñātiṣu parāṃ kathayāṃ cakrire nṛpāḥ
06,041.102a sādhu sādhv iti sarvatra niśceruḥ stutisaṃhitāḥ
06,041.102c vācaḥ puṇyāḥ kīrtimatāṃ manohṛdayaharṣiṇīḥ
06,041.103a mlecchāś cāryāś ca ye tatra dadṛśuḥ śuśruvus tadā
06,041.103c vṛttaṃ tat pāṇḍuputrāṇāṃ rurudus te sagadgadāḥ
06,041.104a tato jaghnur mahābherīḥ śataśaś caiva puṣkarān
06,041.104c śaṅkhāṃś ca gokṣīranibhān dadhmur hṛṣṭā manasvinaḥ
06,042.000*0134_00 bhagavān uvāca (sic)
06,042.000*0134_01 kṛṣṇaṃ kamalapatrākṣaṃ puṇyaśravaṇakīrtanam
06,042.000*0134_02 vāsudevaṃ jagadyoniṃ naumi nārāyaṇaṃ harim
06,042.001 dhṛtarāṣṭra uvāca
06,042.001a evaṃ vyūḍheṣv anīkeṣu māmakeṣv itareṣu ca
06,042.001c ke pūrvaṃ prāharaṃs tatra kuravaḥ pāṇḍavās tathā
06,042.002 saṃjaya uvāca
06,042.002a bhrātṛbhiḥ sahito rājan putro duryodhanas tava
06,042.002c bhīṣmaṃ pramukhataḥ kṛtvā prayayau saha senayā
06,042.003a tathaiva pāṇḍavāḥ sarve bhīmasenapurogamāḥ
06,042.003c bhīṣmeṇa yuddham icchantaḥ prayayur hṛṣṭamānasāḥ
06,042.004a kṣveḍāḥ kilakilāśabdāḥ krakacā goviṣāṇikāḥ
06,042.004c bherīmṛdaṅgamurajā hayakuñjaranisvanāḥ
06,042.005a ubhayoḥ senayo rājaṃs tatas te 'smān samādravan
06,042.005c vayaṃ pratinadantaś ca tadāsīt tumulaṃ mahat
06,042.006a mahānty anīkāni mahāsamucchraye; samāgame pāṇḍavadhārtarāṣṭrayoḥ
06,042.006c cakampire śaṅkhamṛdaṅganisvanaiḥ; prakampitānīva vanāni vāyunā
06,042.007a narendranāgāśvarathākulānām; abhyāyatīnām aśive muhūrte
06,042.007c babhūva ghoṣas tumulaś camūnāṃ; vātoddhutānām iva sāgarāṇām
06,042.008a tasmin samutthite śabde tumule lomaharṣaṇe
06,042.008c bhīmaseno mahābāhuḥ prāṇadad govṛṣo yathā
06,042.009a śaṅkhadundubhinirghoṣaṃ vāraṇānāṃ ca bṛṃhitam
06,042.009c siṃhanādaṃ ca sainyānāṃ bhīmasenaravo 'bhyabhūt
06,042.010a hayānāṃ heṣamāṇānām anīkeṣu sahasraśaḥ
06,042.010c sarvān abhyabhavac chabdān bhīmasenasya nisvanaḥ
06,042.011a taṃ śrutvā ninadaṃ tasya sainyās tava vitatrasuḥ
06,042.011c jīmūtasyeva nadataḥ śakrāśanisamasvanam
06,042.012a vāhanāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ
06,042.012c śabdena tasya vīrasya siṃhasyevetare mṛgāḥ
06,042.013a darśayan ghoram ātmānaṃ mahābhram iva nādayan
06,042.013c vibhīṣayaṃs tava sutāṃs tava senāṃ samabhyayāt
06,042.014a tam āyāntaṃ maheṣvāsaṃ sodaryāḥ paryavārayan
06,042.014c chādayantaḥ śaravrātair meghā iva divākaram
06,042.015a duryodhanaś ca putras te durmukho duḥsahaḥ śalaḥ
06,042.015c duḥśāsanaś cātirathas tathā durmarṣaṇo nṛpa
06,042.016a viviṃśatiś citraseno vikarṇaś ca mahārathaḥ
06,042.016c purumitro jayo bhojaḥ saumadattiś ca vīryavān
06,042.017a mahācāpāni dhunvanto jaladā iva vidyutaḥ
06,042.017c ādadānāś ca nārācān nirmuktāśīviṣopamān
06,042.018a atha tān draupadīputrāḥ saubhadraś ca mahārathaḥ
06,042.018c nakulaḥ sahadevaś ca dhṛṣṭadyumnaś ca pārṣataḥ
06,042.019a dhārtarāṣṭrān pratiyayur ardayantaḥ śitaiḥ śaraiḥ
06,042.019c vajrair iva mahāvegaiḥ śikharāṇi dharābhṛtām
06,042.020a tasmin prathamasaṃmarde bhīmajyātalanisvane
06,042.020c tāvakānāṃ pareṣāṃ ca nāsīt kaś cit parāṅmukhaḥ
06,042.021a lāghavaṃ droṇaśiṣyāṇām apaśyaṃ bharatarṣabha
06,042.021c nimittavedhināṃ rājañ śarān utsṛjatāṃ bhṛśam
06,042.022a nopaśāmyati nirghoṣo dhanuṣāṃ kūjatāṃ tathā
06,042.022c viniśceruḥ śarā dīptā jyotīṃṣīva nabhastalāt
06,042.023a sarve tv anye mahīpālāḥ prekṣakā iva bhārata
06,042.023c dadṛśur darśanīyaṃ taṃ bhīmaṃ jñātisamāgamam
06,042.024a tatas te jātasaṃrambhāḥ parasparakṛtāgasaḥ
06,042.024c anyonyaspardhayā rājan vyāyacchanta mahārathāḥ
06,042.025a kurupāṇḍavasene te hastyaśvarathasaṃkule
06,042.025c śuśubhāte raṇe 'tīva paṭe citragate iva
06,042.026a tatas te pārthivāḥ sarve pragṛhītaśarāsanāḥ
06,042.026c sahasainyāḥ samāpetuḥ putrasya tava śāsanāt
06,042.026d*0135_01 teṣām ādhāvatāṃ tatra gajāśvakalilo mahān
06,042.026d*0135_02 siṃhanādaravonmiśraḥ śaṅkhabherīsamākulaḥ
06,042.026d*0135_03 sa ghoṣavāñ śaragrāho dhanurnāgo 'sikacchapaḥ
06,042.026d*0135_04 vyāvalgitapurovāta āsīt kṣubdhābdhivat svanaḥ
06,042.027a yudhiṣṭhireṇa cādiṣṭāḥ pārthivās te sahasraśaḥ
06,042.027c vinadantaḥ samāpetuḥ putrasya tava vāhinīm
06,042.028a ubhayoḥ senayos tīvraḥ sainyānāṃ sa samāgamaḥ
06,042.028c antardhīyata cādityaḥ sainyena rajasāvṛtaḥ
06,042.029a prayuddhānāṃ prabhagnānāṃ punarāvartatām api
06,042.029c nātra sveṣāṃ pareṣāṃ vā viśeṣaḥ samajāyata
06,042.030a tasmiṃs tu tumule yuddhe vartamāne mahābhaye
06,042.030c ati sarvāṇy anīkāni pitā te 'bhivyarocata
06,043.001 saṃjaya uvāca
06,043.001a pūrvāhṇe tasya raudrasya yuddham ahno viśāṃ pate
06,043.001c prāvartata mahāghoraṃ rājñāṃ dehāvakartanam
06,043.002a kurūṇāṃ pāṇḍavānāṃ ca saṃgrāme vijigīṣatām
06,043.002c siṃhānām iva saṃhrādo divam urvīṃ ca nādayan
06,043.003a āsīt kilakilāśabdas talaśaṅkharavaiḥ saha
06,043.003c jajñire siṃhanādāś ca śūrāṇāṃ pratigarjatām
06,043.004a talatrābhihatāś caiva jyāśabdā bharatarṣabha
06,043.004c pattīnāṃ pādaśabdāś ca vājināṃ ca mahāsvanāḥ
06,043.005a tottrāṅkuśanipātāś ca āyudhānāṃ ca nisvanāḥ
06,043.005c ghaṇṭāśabdāś ca nāgānām anyonyam abhidhāvatām
06,043.006a tasmin samudite śabde tumule lomaharṣaṇe
06,043.006c babhūva rathanirghoṣaḥ parjanyaninadopamaḥ
06,043.007a te manaḥ krūram ādhāya samabhityaktajīvitāḥ
06,043.007c pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ
06,043.008a svayaṃ śāṃtanavo rājann abhyadhāvad dhanaṃjayam
06,043.008c pragṛhya kārmukaṃ ghoraṃ kāladaṇḍopamaṃ raṇe
06,043.009a arjuno 'pi dhanur gṛhya gāṇḍīvaṃ lokaviśrutam
06,043.009c abhyadhāvata tejasvī gāṅgeyaṃ raṇamūrdhani
06,043.010a tāv ubhau kuruśārdūlau parasparavadhaiṣiṇau
06,043.010c gāṅgeyas tu raṇe pārthaṃ viddhvā nākampayad balī
06,043.010e tathaiva pāṇḍavo rājan bhīṣmaṃ nākampayad yudhi
06,043.011a sātyakiś ca maheṣvāsaḥ kṛtavarmāṇam abhyayāt
06,043.011c tayoḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam
06,043.012a sātyakiḥ kṛtavarmāṇaṃ kṛtavarmā ca sātyakim
06,043.012c ānarchatuḥ śarair ghorais takṣamāṇau parasparam
06,043.013a tau śarācitasarvāṅgau śuśubhāte mahābalau
06,043.013c vasante puṣpaśabalau puṣpitāv iva kiṃśukau
06,043.014a abhimanyur maheṣvāso bṛhadbalam ayodhayat
06,043.014c tataḥ kosalako rājā saubhadrasya viśāṃ pate
06,043.014e dhvajaṃ ciccheda samare sārathiṃ ca nyapātayat
06,043.015a saubhadras tu tataḥ kruddhaḥ pātite rathasārathau
06,043.015c bṛhadbalaṃ mahārāja vivyādha navabhiḥ śaraiḥ
06,043.016a athāparābhyāṃ bhallābhyāṃ pītābhyām arimardanaḥ
06,043.016c dhvajam ekena ciccheda pārṣṇim ekena sārathim
06,043.016e anyonyaṃ ca śarais tīkṣṇaiḥ kruddhau rājaṃs tatakṣatuḥ
06,043.017a māninaṃ samare dṛptaṃ kṛtavairaṃ mahāratham
06,043.017c bhīmasenas tava sutaṃ duryodhanam ayodhayat
06,043.018a tāv ubhau naraśārdūlau kurumukhyau mahābalau
06,043.018c anyonyaṃ śaravarṣābhyāṃ vavṛṣāte raṇājire
06,043.018d*0136_01 tau vīrāv atisaṃrabdhau kṛtinau viṣame sthitau
06,043.019a tau tu vīkṣya mahātmānau kṛtinau citrayodhinau
06,043.019c vismayaḥ sarvabhūtānāṃ samapadyata bhārata
06,043.020a duḥśāsanas tu nakulaṃ pratyudyāya mahāratham
06,043.020c avidhyan niśitair bāṇair bahubhir marmabhedibhiḥ
06,043.021a tasya mādrīsutaḥ ketuṃ saśaraṃ ca śarāsanam
06,043.021c ciccheda niśitair bāṇaiḥ prahasann iva bhārata
06,043.021e athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārdayat
06,043.022a putras tu tava durdharṣo nakulasya mahāhave
06,043.022c yugeṣāṃ cicchide bāṇair dhvajaṃ caiva nyapātayat
06,043.023a durmukhaḥ sahadevaṃ tu pratyudyāya mahābalam
06,043.023c vivyādha śaravarṣeṇa yatamānaṃ mahāhave
06,043.024a sahadevas tato vīro durmukhasya mahāhave
06,043.024c śareṇa bhṛśatīkṣṇena pātayām āsa sārathim
06,043.025a tāv anyonyaṃ samāsādya samare yuddhadurmadau
06,043.025c trāsayetāṃ śarair ghoraiḥ kṛtapratikṛtaiṣiṇau
06,043.026a yudhiṣṭhiraḥ svayaṃ rājā madrarājānam abhyayāt
06,043.026b*0137_01 śalyam abhyardayām āsa mahābalaparākramam
06,043.026c tasya madrādhipaś cāpaṃ dvidhā ciccheda māriṣa
06,043.027a tad apāsya dhanuś chinnaṃ kuntīputro yudhiṣṭhiraḥ
06,043.027c anyat kārmukam ādāya vegavad balavattaram
06,043.028a tato madreśvaraṃ rājā śaraiḥ saṃnataparvabhiḥ
06,043.028c chādayām āsa saṃkruddhas tiṣṭha tiṣṭheti cābravīt
06,043.029a dhṛṣṭadyumnas tato droṇam abhyadravata bhārata
06,043.029c tasya droṇaḥ susaṃkruddhaḥ parāsukaraṇaṃ dṛḍham
06,043.029e tridhā ciccheda samare yatamānasya kārmukam
06,043.030a śaraṃ caiva mahāghoraṃ kāladaṇḍam ivāparam
06,043.030c preṣayām āsa samare so 'sya kāye nyamajjata
06,043.031a athānyad dhanur ādāya sāyakāṃś ca caturdaśa
06,043.031c droṇaṃ drupadaputras tu prativivyādha saṃyuge
06,043.031e tāv anyonyaṃ susaṃkruddhau cakratuḥ subhṛśaṃ raṇam
06,043.032a saumadattiṃ raṇe śaṅkho rabhasaṃ rabhaso yudhi
06,043.032c pratyudyayau mahārāja tiṣṭha tiṣṭheti cābravīt
06,043.033a tasya vai dakṣiṇaṃ vīro nirbibheda raṇe bhujam
06,043.033c saumadattis tathā śaṅkhaṃ jatrudeśe samāhanat
06,043.034a tayoḥ samabhavad yuddhaṃ ghorarūpaṃ viśāṃ pate
06,043.034c dṛptayoḥ samare tūrṇaṃ vṛtravāsavayor iva
06,043.035a bāhlīkaṃ tu raṇe kruddhaṃ kruddharūpo viśāṃ pate
06,043.035c abhyadravad ameyātmā dhṛṣṭaketur mahārathaḥ
06,043.036a bāhlīkas tu tato rājan dhṛṣṭaketum amarṣaṇam
06,043.036c śarair bahubhir ānarchat siṃhanādam athānadat
06,043.037a cedirājas tu saṃkruddho bāhlīkaṃ navabhiḥ śaraiḥ
06,043.037c vivyādha samare tūrṇaṃ matto mattam iva dvipam
06,043.038a tau tatra samare kruddhau nardantau ca muhur muhuḥ
06,043.038c samīyatuḥ susaṃkruddhāv aṅgārakabudhāv iva
06,043.039a rākṣasaṃ krūrakarmāṇaṃ krūrakarmā ghaṭotkacaḥ
06,043.039c alambusaṃ pratyudiyād balaṃ śakra ivāhave
06,043.040a ghaṭotkacas tu saṃkruddho rākṣasaṃ taṃ mahābalam
06,043.040c navatyā sāyakais tīkṣṇair dārayām āsa bhārata
06,043.041a alambusas tu samare bhaimaseniṃ mahābalam
06,043.041c bahudhā vārayām āsa śaraiḥ saṃnataparvabhiḥ
06,043.042a vyabhrājetāṃ tatas tau tu saṃyuge śaravikṣatau
06,043.042c yathā devāsure yuddhe balaśakrau mahābalau
06,043.043a śikhaṇḍī samare rājan drauṇim abhyudyayau balī
06,043.043c aśvatthāmā tataḥ kruddhaḥ śikhaṇḍinam avasthitam
06,043.044a nārācena sutīkṣṇena bhṛśaṃ viddhvā vyakampayat
06,043.044c śikhaṇḍy api tato rājan droṇaputram atāḍayat
06,043.045a sāyakena supītena tīkṣṇena niśitena ca
06,043.045c tau jaghnatus tadānyonyaṃ śarair bahuvidhair mṛdhe
06,043.046a bhagadattaṃ raṇe śūraṃ virāṭo vāhinīpatiḥ
06,043.046c abhyayāt tvarito rājaṃs tato yuddham avartata
06,043.047a virāṭo bhagadattena śaravarṣeṇa tāḍitaḥ
06,043.047c abhyavarṣat susaṃkruddho megho vṛṣṭyā ivācalam
06,043.048a bhagadattas tatas tūrṇaṃ virāṭaṃ pṛthivīpatim
06,043.048c chādayām āsa samare meghaḥ sūryam ivoditam
06,043.049a bṛhatkṣatraṃ tu kaikeyaṃ kṛpaḥ śāradvato yayau
06,043.049c taṃ kṛpaḥ śaravarṣeṇa chādayām āsa bhārata
06,043.050a gautamaṃ kekayaḥ kruddhaḥ śaravṛṣṭyābhyapūrayat
06,043.050c tāv anyonyaṃ hayān hatvā dhanuṣī vinikṛtya vai
06,043.051a virathāv asiyuddhāya samīyatur amarṣaṇau
06,043.051c tayos tad abhavad yuddhaṃ ghorarūpaṃ sudāruṇam
06,043.052a drupadas tu tato rājā saindhavaṃ vai jayadratham
06,043.052c abhyudyayau saṃprahṛṣṭo hṛṣṭarūpaṃ paraṃtapa
06,043.053a tataḥ saindhavako rājā drupadaṃ viśikhais tribhiḥ
06,043.053c tāḍayām āsa samare sa ca taṃ pratyavidhyata
06,043.054a tayoḥ samabhavad yuddhaṃ ghorarūpaṃ sudāruṇam
06,043.054c īkṣitṛprītijananaṃ śukrāṅgārakayor iva
06,043.055a vikarṇas tu sutas tubhyaṃ sutasomaṃ mahābalam
06,043.055c abhyayāj javanair aśvais tato yuddham avartata
06,043.056a vikarṇaḥ sutasomaṃ tu viddhvā nākampayac charaiḥ
06,043.056c sutasomo vikarṇaṃ ca tad adbhutam ivābhavat
06,043.057a suśarmāṇaṃ naravyāghraṃ cekitāno mahārathaḥ
06,043.057c abhyadravat susaṃkruddhaḥ pāṇḍavārthe parākramī
06,043.058a suśarmā tu mahārāja cekitānaṃ mahāratham
06,043.058c mahatā śaravarṣeṇa vārayām āsa saṃyuge
06,043.059a cekitāno 'pi saṃrabdhaḥ suśarmāṇaṃ mahāhave
06,043.059c prācchādayat tam iṣubhir mahāmegha ivācalam
06,043.060a śakuniḥ prativindhyaṃ tu parākrāntaṃ parākramī
06,043.060c abhyadravata rājendra matto mattam iva dvipam
06,043.061a yaudhiṣṭhiras tu saṃkruddhaḥ saubalaṃ niśitaiḥ śaraiḥ
06,043.061c vyadārayata saṃgrāme maghavān iva dānavam
06,043.062a śakuniḥ prativindhyaṃ tu pratividhyantam āhave
06,043.062c vyadārayan mahāprājñaḥ śaraiḥ saṃnataparvabhiḥ
06,043.063a sudakṣiṇaṃ tu rājendra kāmbojānāṃ mahāratham
06,043.063c śrutakarmā parākrāntam abhyadravata saṃyuge
06,043.064a sudakṣiṇas tu samare sāhadeviṃ mahāratham
06,043.064c viddhvā nākampayata vai mainākam iva parvatam
06,043.065a śrutakarmā tataḥ kruddhaḥ kāmbojānāṃ mahāratham
06,043.065c śarair bahubhir ānarchad dārayann iva sarvaśaḥ
06,043.066a irāvān atha saṃkruddhaḥ śrutāyuṣam amarṣaṇam
06,043.066c pratyudyayau raṇe yatto yattarūpataraṃ tataḥ
06,043.067a ārjunis tasya samare hayān hatvā mahārathaḥ
06,043.067c nanāda sumahan nādaṃ tat sainyaṃ pratyapūrayat
06,043.068a śrutāyus tv atha saṃkruddhaḥ phālguneḥ samare hayān
06,043.068c nijaghāna gadāgreṇa tato yuddham avartata
06,043.069a vindānuvindāv āvantyau kuntibhojaṃ mahāratham
06,043.069c sasenaṃ sasutaṃ vīraṃ saṃsasajjatur āhave
06,043.070a tatrādbhutam apaśyāma āvantyānāṃ parākramam
06,043.070c yad ayudhyan sthirā bhūtvā mahatyā senayā saha
06,043.071a anuvindas tu gadayā kuntibhojam atāḍayat
06,043.071c kuntibhojas tatas tūrṇaṃ śaravrātair avākirat
06,043.072a kuntibhojasutaś cāpi vindaṃ vivyādha sāyakaiḥ
06,043.072c sa ca taṃ prativivyādha tad adbhutam ivābhavat
06,043.073a kekayā bhrātaraḥ pañca gāndhārān pañca māriṣa
06,043.073c sasainyās te sasainyāṃś ca yodhayām āsur āhave
06,043.074a vīrabāhuś ca te putro vairāṭiṃ rathasattamam
06,043.074c uttaraṃ yodhayām āsa vivyādha niśitaiḥ śaraiḥ
06,043.074d*0138_01 ulūkaṃ tu śatānīkaḥ śarair bahubhir āvṛṇot
06,043.074e uttaraś cāpi taṃ dhīraṃ vivyādha niśitaiḥ śaraiḥ
06,043.075a cedirāṭ samare rājann ulūkaṃ samabhidravat
06,043.075b*0139_01 tathaiva śaravarṣeṇa ulūkaṃ samavidhyata
06,043.075c ulūkaś cāpi taṃ bāṇair niśitair lomavāhibhiḥ
06,043.076a tayor yuddhaṃ samabhavad ghorarūpaṃ viśāṃ pate
06,043.076c dārayetāṃ susaṃkruddhāv anyonyam aparājitau
06,043.076d*0140_01 tathaiva cedirājo 'pi ulūkaṃ pratyavidhyata
06,043.077a evaṃ dvaṃdvasahasrāṇi rathavāraṇavājinām
06,043.077c padātīnāṃ ca samare tava teṣāṃ ca saṃkulam
06,043.078a muhūrtam iva tad yuddham āsīn madhuradarśanam
06,043.078c tata unmattavad rājan na prājñāyata kiṃ cana
06,043.079a gajo gajena samare rathī ca rathinaṃ yayau
06,043.079c aśvo 'śvaṃ samabhipretya padātiś ca padātinam
06,043.080a tato yuddhaṃ sudurdharṣaṃ vyākulaṃ samapadyata
06,043.080c śūrāṇāṃ samare tatra samāsādya parasparam
06,043.081a tatra devarṣayaḥ siddhāś cāraṇāś ca samāgatāḥ
06,043.081c praikṣanta tad raṇaṃ ghoraṃ devāsuraraṇopamam
06,043.082a tato dantisahasrāṇi rathānāṃ cāpi māriṣa
06,043.082c aśvaughāḥ puruṣaughāś ca viparītaṃ samāyayuḥ
06,043.083a tatra tatraiva dṛśyante rathavāraṇapattayaḥ
06,043.083c sādinaś ca naravyāghra yudhyamānā muhur muhuḥ
06,044.001 saṃjaya uvāca
06,044.001a rājañ śatasahasrāṇi tatra tatra tadā tadā
06,044.001c nirmaryādaṃ prayuddhāni tat te vakṣyāmi bhārata
06,044.002a na putraḥ pitaraṃ jajñe na pitā putram aurasam
06,044.002c na bhrātā bhrātaraṃ tatra svasrīyaṃ na ca mātulaḥ
06,044.003a mātulaṃ na ca svasrīyo na sakhāyaṃ sakhā tathā
06,044.003c āviṣṭā iva yudhyante pāṇḍavāḥ kurubhiḥ saha
06,044.004a rathānīkaṃ naravyāghrāḥ ke cid abhyapatan rathaiḥ
06,044.004c abhajyanta yugair eva yugāni bharatarṣabha
06,044.005a ratheṣāś ca ratheṣābhiḥ kūbarā rathakūbaraiḥ
06,044.005c saṃhatāḥ saṃhataiḥ ke cit parasparajighāṃsavaḥ
06,044.006a na śekuś calituṃ ke cit saṃnipatya rathā rathaiḥ
06,044.006c prabhinnās tu mahākāyāḥ saṃnipatya gajā gajaiḥ
06,044.007a bahudhādārayan kruddhā viṣāṇair itaretaram
06,044.007c satomarapatākaiś ca vāraṇāḥ paravāraṇaiḥ
06,044.008a abhisṛtya mahārāja vegavadbhir mahāgajaiḥ
06,044.008c dantair abhihatās tatra cukruśuḥ paramāturāḥ
06,044.009a abhinītāś ca śikṣābhis tottrāṅkuśasamāhatāḥ
06,044.009c suprabhinnāḥ prabhinnānāṃ saṃmukhābhimukhā yayuḥ
06,044.010a prabhinnair api saṃsaktāḥ ke cit tatra mahāgajāḥ
06,044.010c krauñcavan ninadaṃ muktvā prādravanta tatas tataḥ
06,044.011a samyak praṇītā nāgāś ca prabhinnakaraṭāmukhāḥ
06,044.011c ṛṣṭitomaranārācair nirviddhā varavāraṇāḥ
06,044.012a vinedur bhinnamarmāṇo nipetuś ca gatāsavaḥ
06,044.012c prādravanta diśaḥ ke cin nadanto bhairavān ravān
06,044.013a gajānāṃ pādarakṣās tu vyūḍhoraskāḥ prahāriṇaḥ
06,044.013c ṛṣṭibhiś ca dhanurbhiś ca vimalaiś ca paraśvadhaiḥ
06,044.014a gadābhir musalaiś caiva bhiṇḍipālaiḥ satomaraiḥ
06,044.014c āyasaiḥ parighaiś caiva nistriṃśair vimalaiḥ śitaiḥ
06,044.015a pragṛhītaiḥ susaṃrabdhā dhāvamānās tatas tataḥ
06,044.015c vyadṛśyanta mahārāja parasparajighāṃsavaḥ
06,044.016a rājamānāś ca nistriṃśāḥ saṃsiktā naraśoṇitaiḥ
06,044.016c pratyadṛśyanta śūrāṇām anyonyam abhidhāvatām
06,044.017a avakṣiptāvadhūtānām asīnāṃ vīrabāhubhiḥ
06,044.017c saṃjajñe tumulaḥ śabdaḥ patatāṃ paramarmasu
06,044.018a gadāmusalarugṇānāṃ bhinnānāṃ ca varāsibhiḥ
06,044.018c dantidantāv abhinnānāṃ mṛditānāṃ ca dantibhiḥ
06,044.019a tatra tatra naraughāṇāṃ krośatām itaretaram
06,044.019c śuśruvur dāruṇā vācaḥ pretānām iva bhārata
06,044.020a hayair api hayārohāś cāmarāpīḍadhāribhiḥ
06,044.020c haṃsair iva mahāvegair anyonyam abhidudruvuḥ
06,044.021a tair vimuktā mahāprāsā jāmbūnadavibhūṣaṇāḥ
06,044.021c āśugā vimalās tīkṣṇāḥ saṃpetur bhujagopamāḥ
06,044.022a aśvair agryajavaiḥ ke cid āplutya mahato rathān
06,044.022c śirāṃsy ādadire vīrā rathinām aśvasādinaḥ
06,044.023a bahūn api hayārohān bhallaiḥ saṃnataparvabhiḥ
06,044.023c rathī jaghāna saṃprāpya bāṇagocaram āgatān
06,044.024a nagameghapratīkāśāś cākṣipya turagān gajāḥ
06,044.024c pādair evāvamṛdnanta mattāḥ kanakabhūṣaṇāḥ
06,044.025a pāṭyamāneṣu kumbheṣu pārśveṣv api ca vāraṇāḥ
06,044.025c prāsair vinihatāḥ ke cid vineduḥ paramāturāḥ
06,044.026a sāśvārohān hayān ke cid unmathya varavāraṇāḥ
06,044.026c sahasā cikṣipus tatra saṃkule bhairave sati
06,044.027a sāśvārohān viṣāṇāgrair utkṣipya turagān dvipāḥ
06,044.027c rathaughān avamṛdnantaḥ sadhvajān paricakramuḥ
06,044.028a puṃstvād abhimadatvāc ca ke cid atra mahāgajāḥ
06,044.028c sāśvārohān hayāñ jaghnuḥ karaiḥ sacaraṇais tathā
06,044.028d*0141_01 aśvārohaiś ca samare hastisādibhir eva ca
06,044.029a ke cid ākṣipya kariṇaḥ sāśvān api rathān karaiḥ
06,044.029c vikarṣanto diśaḥ sarvāḥ samīyuḥ sarvaśabdagāḥ
06,044.029d*0142_01 pratimāneṣu gātreṣu pārśveṣv abhi ca vāraṇān
06,044.029d*0143_01 muktās tu rathibhir bāṇā rukmapuṅkhāḥ sutejanāḥ
06,044.029d*0143_02 te nipetur akuṇṭhāgrā nāgeṣu ca hayeṣu ca
06,044.030a āśugā vimalās tīkṣṇāḥ saṃpetur bhujagopamāḥ
06,044.030c narāśvakāyān nirbhidya lauhāni kavacāni ca
06,044.031a nipetur vimalāḥ śaktyo vīrabāhubhir arpitāḥ
06,044.031c maholkāpratimā ghorās tatra tatra viśāṃ pate
06,044.032a dvīpicarmāvanaddhaiś ca vyāghracarmaśayair api
06,044.032c vikośair vimalaiḥ khaḍgair abhijaghnuḥ parān raṇe
06,044.033a abhiplutam abhikruddham ekapārśvāvadāritam
06,044.033c vidarśayantaḥ saṃpetuḥ khaḍgacarmaparaśvadhaiḥ
06,044.034a śaktibhir dāritāḥ ke cit saṃchinnāś ca paraśvadhaiḥ
06,044.034c hastibhir mṛditāḥ ke cit kṣuṇṇāś cānye turaṃgamaiḥ
06,044.035a rathaneminikṛttāś ca nikṛttā niśitaiḥ śaraiḥ
06,044.035c vikrośanti narā rājaṃs tatra tatra sma bāndhavān
06,044.036a putrān anye pitṝn anye bhrātṝṃś ca saha bāndhavaiḥ
06,044.036c mātulān bhāgineyāṃś ca parān api ca saṃyuge
06,044.037a vikīrṇāntrāḥ subahavo bhagnasakthāś ca bhārata
06,044.037c bāhubhiḥ subhujācchinnaiḥ pārśveṣu ca vidāritāḥ
06,044.037e krandantaḥ samadṛśyanta tṛṣitā jīvitepsavaḥ
06,044.038a tṛṣṇāparigatāḥ ke cid alpasattvā viśāṃ pate
06,044.038c bhūmau nipatitāḥ saṃkhye jalam eva yayācire
06,044.039a rudhiraughapariklinnāḥ kliśyamānāś ca bhārata
06,044.039c vyanindan bhṛśam ātmānaṃ tava putrāṃś ca saṃgatān
06,044.040a apare kṣatriyāḥ śūrāḥ kṛtavairāḥ parasparam
06,044.040c naiva śastraṃ vimuñcanti naiva krandanti māriṣa
06,044.040e tarjayanti ca saṃhṛṣṭās tatra tatra parasparam
06,044.041a nirdaśya daśanaiś cāpi krodhāt svadaśanac chadān
06,044.041c bhrukuṭīkuṭilair vaktraiḥ prekṣante ca parasparam
06,044.041d*0144_01 tarjayitvā susaṃhṛṣṭā yāvat prāṇasya dhāraṇam
06,044.042a apare kliśyamānās tu vraṇārtāḥ śarapīḍitāḥ
06,044.042c niṣkūjāḥ samapadyanta dṛḍhasattvā mahābalāḥ
06,044.043a anye tu virathāḥ śūrā ratham anyasya saṃyuge
06,044.043c prārthayānā nipatitāḥ saṃkṣuṇṇā varavāraṇaiḥ
06,044.043e aśobhanta mahārāja puṣpitā iva kiṃśukāḥ
06,044.044a saṃbabhūvur anīkeṣu bahavo bhairavasvanāḥ
06,044.044c vartamāne mahābhīme tasmin vīravarakṣaye
06,044.045a ahanat tu pitā putraṃ putraś ca pitaraṃ raṇe
06,044.045c svasrīyo mātulaṃ cāpi svasrīyaṃ cāpi mātulaḥ
06,044.046a sakhāyaṃ ca sakhā rājan saṃbandhī bāndhavaṃ tathā
06,044.046c evaṃ yuyudhire tatra kuravaḥ pāṇḍavaiḥ saha
06,044.047a vartamāne bhaye tasmin nirmaryāde mahāhave
06,044.047c bhīṣmam āsādya pārthānāṃ vāhinī samakampata
06,044.048a ketunā pañcatāreṇa tālena bharatarṣabha
06,044.048c rājatena mahābāhur ucchritena mahārathe
06,044.048e babhau bhīṣmas tadā rājaṃś candramā iva meruṇā
06,045.001 saṃjaya uvāca
06,045.001a gatapūrvāhṇabhūyiṣṭhe tasminn ahani dāruṇe
06,045.001c vartamāne mahāraudre mahāvīravarakṣaye
06,045.002a durmukhaḥ kṛtavarmā ca kṛpaḥ śalyo viviṃśatiḥ
06,045.002c bhīṣmaṃ jugupur āsādya tava putreṇa coditāḥ
06,045.003a etair atirathair guptaḥ pañcabhir bharatarṣabha
06,045.003c pāṇḍavānām anīkāni vijagāhe mahārathaḥ
06,045.004a cedikāśikarūṣeṣu pāñcāleṣu ca bhārata
06,045.004c bhīṣmasya bahudhā tālaś caran ketur adṛśyata
06,045.005a śirāṃsi ca tadā bhīṣmo bāhūṃś cāpi sahāyudhān
06,045.005b*0145_01 dhanūṃṣi rathināṃ bhīṣmaḥ sotsedhāni śirāṃsi ca
06,045.005b*0145_02 bāhūn api tathā corūn rathāṃś ca vipuladhvajān
06,045.005c nicakarta mahāvegair bhallaiḥ saṃnataparvabhiḥ
06,045.005d*0146_01 ekaikena tu mātaṅgā nārācena mahātmanā
06,045.005d*0146_02 tāḍitāḥ sahasā jagmuḥ pṛthivīṃ parvatopamāḥ
06,045.006a nṛtyato rathamārgeṣu bhīṣmasya bharatarṣabha
06,045.006c ke cid ārtasvaraṃ cakrur nāgā marmaṇi tāḍitāḥ
06,045.006d*0147_01 durādharṣas tu śatrūṇāṃ manāṃsi samakampayat
06,045.006d*0147_02 hayāṃś ca sahayārohān pātayām āsa sāyakaiḥ
06,045.006d*0147_03 sa rathena maheṣvāso vicaran bahudhā balī
06,045.006d*0147_04 maṇḍalāni ca vīthīś ca gomūtrāṇi ca bhārata
06,045.006d*0147_05 anyāṃś ca subahūn mārgān rathena rathakovidaḥ
06,045.006d*0147_06 vismāpayañ śatrusaṃghān vyacaraj jāhnavīsutaḥ
06,045.007a abhimanyuḥ susaṃkruddhaḥ piśaṅgais turagottamaiḥ
06,045.007c saṃyuktaṃ ratham āsthāya prāyād bhīṣmarathaṃ prati
06,045.008a jāmbūnadavicitreṇa karṇikāreṇa ketunā
06,045.008b*0148_01 abhyavarṣac chalyamukhān rathān satālaketunā
06,045.008c abhyavarṣata bhīṣmaṃ ca tāṃś caiva rathasattamān
06,045.009a sa tālaketos tīkṣṇena ketum āhatya patriṇā
06,045.009c bhīṣmeṇa yuyudhe vīras tasya cānucaraiḥ saha
06,045.010a kṛtavarmāṇam ekena śalyaṃ pañcabhir āyasaiḥ
06,045.010c viddhvā navabhir ānarchac chitāgraiḥ prapitāmaham
06,045.011a pūrṇāyatavisṛṣṭena samyak praṇihitena ca
06,045.011c dhvajam ekena vivyādha jāmbūnadavibhūṣitam
06,045.012a durmukhasya tu bhallena sarvāvaraṇabhedinā
06,045.012c jahāra sāratheḥ kāyāc chiraḥ saṃnataparvaṇā
06,045.012d*0149_01 viviṃśatis tribhir bāṇaiḥ sarvāvaraṇabhedibhiḥ
06,045.013a dhanuś ciccheda bhallena kārtasvaravibhūṣitam
06,045.013c kṛpasya niśitāgreṇa tāṃś ca tīkṣṇamukhaiḥ śaraiḥ
06,045.014a jaghāna paramakruddho nṛtyann iva mahārathaḥ
06,045.014c tasya lāghavam udvīkṣya tutuṣur devatā api
06,045.015a labdhalakṣyatayā karṣṇeḥ sarve bhīṣmamukhā rathāḥ
06,045.015c sattvavantam amanyanta sākṣād iva dhanaṃjayam
06,045.016a tasya lāghavamārgastham alātasadṛśaprabham
06,045.016c diśaḥ paryapatac cāpaṃ gāṇḍīvam iva ghoṣavat
06,045.017a tam āsādya mahāvegair bhīṣmo navabhir āśugaiḥ
06,045.017c vivyādha samare tūrṇam ārjuniṃ paravīrahā
06,045.018a dhvajaṃ cāsya tribhir bhallaiś ciccheda paramaujasaḥ
06,045.018c sārathiṃ ca tribhir bāṇair ājaghāna yatavrataḥ
06,045.019a tathaiva kṛtavarmā ca kṛpaḥ śalyaś ca māriṣa
06,045.019b*0150_01 viviṃśatis tathā rājan sarve viddhvā mahārathāḥ
06,045.019c viddhvā nākampayat kārṣṇiṃ mainākam iva parvatam
06,045.020a sa taiḥ parivṛtaḥ śūro dhārtarāṣṭrair mahārathaiḥ
06,045.020c vavarṣa śaravarṣāṇi kārṣṇiḥ pañcarathān prati
06,045.021a tatas teṣāṃ mahāstrāṇi saṃvārya śaravṛṣṭibhiḥ
06,045.021c nanāda balavān kārṣṇir bhīṣmāya visṛjañ śarān
06,045.022a tatrāsya sumahad rājan bāhvor balam adṛśyata
06,045.022c yatamānasya samare bhīṣmam ardayataḥ śaraiḥ
06,045.023a parākrāntasya tasyaiva bhīṣmo 'pi prāhiṇoc charān
06,045.023c sa tāṃś ciccheda samare bhīṣmacāpacyutāñ śarān
06,045.024a tato dhvajam amogheṣur bhīṣmasya navabhiḥ śaraiḥ
06,045.024c ciccheda samare vīras tata uccukruśur janāḥ
06,045.025a sa rājato mahāskandhas tālo hemavibhūṣitaḥ
06,045.025c saubhadraviśikhaiś chinnaḥ papāta bhuvi bhārata
06,045.026a dhvajaṃ saubhadraviśikhaiḥ patitaṃ bharatarṣabha
06,045.026c dṛṣṭvā bhīmo 'nadad dhṛṣṭaḥ saubhadram abhiharṣayan
06,045.027a atha bhīṣmo mahāstrāṇi divyāni ca bahūni ca
06,045.027c prāduścakre mahāraudraḥ kṣaṇe tasmin mahābalaḥ
06,045.028a tataḥ śatasahasreṇa saubhadraṃ prapitāmahaḥ
06,045.028c avākirad ameyātmā śarāṇāṃ nataparvaṇām
06,045.029a tato daśa maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ
06,045.029c rakṣārtham abhyadhāvanta saubhadraṃ tvaritā rathaiḥ
06,045.030a virāṭaḥ saha putreṇa dhṛṣṭadyumnaś ca pārṣataḥ
06,045.030c bhīmaś ca kekayāś caiva sātyakiś ca viśāṃ pate
06,045.031a javenāpatatāṃ teṣāṃ bhīṣmaḥ śāṃtanavo raṇe
06,045.031c pāñcālyaṃ tribhir ānarchat sātyakiṃ niśitaiḥ śaraiḥ
06,045.032a pūrṇāyatavisṛṣṭena kṣureṇa niśitena ca
06,045.032c dhvajam ekena ciccheda bhīmasenasya patriṇā
06,045.033a jāmbūnadamayaḥ ketuḥ kesarī narasattama
06,045.033c papāta bhīmasenasya bhīṣmeṇa mathito rathāt
06,045.034a bhīmasenas tribhir viddhvā bhīṣmaṃ śāṃtanavaṃ raṇe
06,045.034c kṛpam ekena vivyādha kṛtavarmāṇam aṣṭabhiḥ
06,045.035a pragṛhītāgrahastena vairāṭir api dantinā
06,045.035c abhyadravata rājānaṃ madrādhipatim uttaraḥ
06,045.036a tasya vāraṇarājasya javenāpatato rathī
06,045.036c śalyo nivārayām āsa vegam apratimaṃ raṇe
06,045.037a tasya kruddhaḥ sa nāgendro bṛhataḥ sādhuvāhinaḥ
06,045.037c padā yugam adhiṣṭhāya jaghāna caturo hayān
06,045.038a sa hatāśve rathe tiṣṭhan madrādhipatir āyasīm
06,045.038c uttarāntakarīṃ śaktiṃ cikṣepa bhujagopamām
06,045.039a tayā bhinnatanutrāṇaḥ praviśya vipulaṃ tamaḥ
06,045.039c sa papāta gajaskandhāt pramuktāṅkuśatomaraḥ
06,045.040a samādāya ca śalyo 'sim avaplutya rathottamāt
06,045.040c vāraṇendrasya vikramya cicchedātha mahākaram
06,045.041a bhinnamarmā śaravrātaiś chinnahastaḥ sa vāraṇaḥ
06,045.041c bhīmam ārtasvaraṃ kṛtvā papāta ca mamāra ca
06,045.042a etad īdṛśakaṃ kṛtvā madrarājo mahārathaḥ
06,045.042c āruroha rathaṃ tūrṇaṃ bhāsvaraṃ kṛtavarmaṇaḥ
06,045.043a uttaraṃ nihataṃ dṛṣṭvā vairāṭir bhrātaraṃ śubham
06,045.043c kṛtavarmaṇā ca sahitaṃ dṛṣṭvā śalyam avasthitam
06,045.043d@004_0001 śvetaḥ krodhāt prajajvāla haviṣā havyavāḍ iva
06,045.043d@004_0002 sa visphārya mahac cāpaṃ śakracāpopamaṃ balī
06,045.043d@004_0003 abhyadhāvaj jighāṃsan vai śalyaṃ madrādhipaṃ balī
06,045.043d@004_0004 mahatā rathavaṃśena samantāt parivāritaḥ
06,045.043d@004_0005 muñcan bāṇamayaṃ varṣaṃ prāyāc chalyarathaṃ prati
06,045.043d@004_0006 tam āpatantaṃ saṃprekṣya mattavāraṇavikramam
06,045.043d@004_0007 tāvakānāṃ rathāḥ sapta samantāt paryavārayan
06,045.043d@004_0008 madrarājam abhīpsanto mṛtyor daṃṣṭrāntaraṃ gatam
06,045.043d@004_0009 bṛhadbalaś ca kausalyo jayatsenaś ca māgadhaḥ
06,045.043d@004_0010 tathā rukmaratho rājañ śalyaputraḥ pratāpavān
06,045.043d@004_0011 vindānuvindāv āvantyau kāmbojaś ca sudakṣiṇaḥ
06,045.043d@004_0012 bṛhatkṣatrasya dāyādaḥ saindhavaś ca jayadrathaḥ
06,045.043d@004_0013 nānāvarṇavicitrāṇi dhanūṃṣi ca mahātmanām
06,045.043d@004_0014 visphāritāni dṛśyante toyadeṣv iva vidyutaḥ
06,045.043d@004_0015 te tu bāṇamayaṃ varṣaṃ śvetamūrdhany apātayan
06,045.043d@004_0016 nidāghānte 'niloddhūtā meghā iva nage jalam
06,045.043d@004_0017 tataḥ kruddho maheṣvāsaḥ saptabhallaiḥ sutejanaiḥ
06,045.043d@004_0018 dhanūṃṣi teṣām ācchidya mamarda pṛtanāpatiḥ
06,045.043d@004_0019 nikṛttāny eva tāni sma samadṛśyanta bhārata
06,045.043d@004_0020 tatas te tu nimeṣārdhāt pratyapadyan dhanūṃṣi ca
06,045.043d@004_0021 sapta caiva pṛṣatkāṃś ca śvetasyoparyapātayan
06,045.043d@004_0022 tataḥ punar ameyātmā bhallaiḥ saptabhir āśugaiḥ
06,045.043d@004_0023 nicakarta mahābāhus teṣāṃ cāpāni dhanvinām
06,045.043d@004_0024 te nikṛttamahācāpās tvaramāṇā mahārathāḥ
06,045.043d@004_0025 rathaśaktīḥ parāmṛśya vinedur bhairavān ravān
06,045.043d@004_0026 anvayur bharataśreṣṭha sapta śvetarathaṃ prati
06,045.043d@004_0027 tatas tā jvalitāḥ sapta mahendrāśaninisvanāḥ
06,045.043d@004_0028 aprāptāḥ saptabhir bhallaiś ciccheda paramāstravit
06,045.043d@004_0029 tataḥ samādāya śaraṃ sarvakāyavidāraṇam
06,045.043d@004_0030 prāhiṇod bharataśreṣṭha śveto rukmarathaṃ prati
06,045.043d@004_0031 tasya dehe nipatito bāṇo vajrātigo mahān
06,045.043d@004_0032 tato rukmaratho rājan sāyakena dṛḍhāhataḥ
06,045.043d@004_0033 niṣasāda rathopasthe kaśmalaṃ cāviśan mahat
06,045.043d@004_0034 taṃ visaṃjñaṃ vimanasaṃ tvaramāṇas tu sārathiḥ
06,045.043d@004_0035 apovāha susaṃbhrāntaḥ sarvalokasya paśyataḥ
06,045.043d@004_0036 tato 'nyān ṣaṭ samādāya śveto hemavibhūṣitān
06,045.043d@004_0037 teṣāṃ ṣaṇṇāṃ mahābāhur dhvajaśīrṣāṇy apātayat
06,045.043d@004_0038 hayāṃś ca teṣāṃ nirbhidya sārathīṃś ca paraṃtapa
06,045.043d@004_0039 śaraiś caitān samākīrya prāyāc chalyarathaṃ prati
06,045.043d@004_0040 tato halahalāśabdas tava sainyeṣu bhārata
06,045.043d@004_0041 dṛṣṭvā senāpatiṃ tūrṇaṃ yāntaṃ śalyarathaṃ prati
06,045.043d@004_0042 tato bhīṣmaṃ puraskṛtya tava putro mahābalaḥ
06,045.043d@004_0043 vṛtas tu sarvasainyena prāyāc chvetarathaṃ prati
06,045.043d@004_0044 mṛtyor āsyam anuprāptaṃ madrarājam amocayat
06,045.043d@004_0045 tato yuddhaṃ samabhavat tumulaṃ lomaharṣaṇam
06,045.043d@004_0046 tāvakānāṃ pareṣāṃ ca vyatiṣiktarathadvipam
06,045.043d@004_0047 saubhadre bhīmasene ca sātyakau ca mahārathe
06,045.043d@004_0048 kaikeye ca virāṭe ca dhṛṣṭadyumne ca pārṣate
06,045.043d@004_0049 eteṣu narasiṃheṣu cedimatsyeṣu caiva ha
06,045.043d@004_0050 dhṛtarāṣṭra uvāca
06,045.043d@004_0050 vavarṣa śaravarṣāṇi vṛddhaḥ kurupitāmahaḥ
06,045.043d@004_0051 evaṃ śvete maheṣvāse prāpte śalyarathaṃ prati
06,045.043d@004_0052 kuravaḥ pāṇḍaveyāś ca kim akurvata saṃjaya
06,045.043d@004_0053 saṃjaya uvāca
06,045.043d@004_0053 bhīṣmaḥ śāṃtanavaḥ kiṃ vā tan mamācakṣva pṛcchataḥ
06,045.043d@004_0054 rājañ śatasahasrāṇi tataḥ kṣatriyapuṃgavāḥ
06,045.043d@004_0055 śvetaṃ senāpatiṃ śūraṃ puraskṛtya mahārathāḥ
06,045.043d@004_0056 rājño balaṃ darśayantas tava putrasya bhārata
06,045.043d@004_0057 śikhaṇḍinaṃ puraskṛtya trātum aicchan mahārathāḥ
06,045.043d@004_0058 abhyavartanta bhīṣmasya rathaṃ hemapariṣkṛtam
06,045.043d@004_0059 jighāṃsantaṃ yudhāṃ śreṣṭhaṃ tadāsīt tumulaṃ mahat
06,045.043d@004_0060 tat te 'haṃ saṃpravakṣyāmi mahāvaiśasam acyuta
06,045.043d@004_0061 tāvakānāṃ pareṣāṃ ca yathā yuddham avartata
06,045.043d@004_0062 tatrākarod rathopasthāñ śūnyāñ śāṃtanavo bahūn
06,045.043d@004_0063 prākṛntad uttamāṅgāni śarair ārchad rathottamān
06,045.043d@004_0064 samāvṛṇoc charair arkam arkatulyapratāpavān
06,045.043d@004_0065 nudan samantāt samare ravir udyan yathā tamaḥ
06,045.043d@004_0066 tenājau preṣitā rājañ śarāḥ śatasahasraśaḥ
06,045.043d@004_0067 kṣatriyāntakarāḥ saṃkhye mahāvegā mahābalāḥ
06,045.043d@004_0068 śirāṃsi pātayām āsur vīrāṇāṃ śataśo raṇe
06,045.043d@004_0069 gajān kaṇṭakasaṃnāhān vajreṇeva śiloccayān
06,045.043d@004_0070 rathā ratheṣu saṃsaktā vyadṛśanta viśāṃ pate
06,045.043d@004_0071 eke rathaṃ paryavahaṃs turagāḥ saturaṃgamam
06,045.043d@004_0072 yuvānaṃ nihataṃ vīraṃ lambamānaṃ sakārmukam
06,045.043d@004_0073 udīrṇāś ca hayā rājan vahantas tatra tatra ha
06,045.043d@004_0074 baddhakhaḍganiṣaṅgāś ca vidhvastaśiraso hatāḥ
06,045.043d@004_0075 śataśaḥ patitā bhūmau vīraśayyāsu śerate
06,045.043d@004_0076 paraspareṇa dhāvantaḥ patitāḥ punar utthitāḥ
06,045.043d@004_0077 utthāya ca pradhāvanto dvaṃdvayuddham avāpnuvan
06,045.043d@004_0078 pīḍitāḥ punar anyonyaṃ luṭhanto raṇamūrdhani
06,045.043d@004_0079 sacāpān saniṣaṅgāṃś ca jātarūpapariṣkṛtān
06,045.043d@004_0080 visrabdhahatavīrāś ca śataśaḥ paripīḍitāḥ
06,045.043d@004_0081 tena tenābhyadhāvanta visṛjantaś ca bhārata
06,045.043d@004_0082 matto gajaḥ paryavartad dhayāṃś ca hatasādinaḥ
06,045.043d@004_0083 sarathā rathinaś cāpi vimṛdnantaḥ samantataḥ
06,045.043d@004_0084 syandanād apatat kaś cin nihato 'nyena sāyakaiḥ
06,045.043d@004_0085 hatasārathir apy uccaiḥ papāta kāṣṭhavad rathaḥ
06,045.043d@004_0086 yudhyamānasya saṃgrāme vyūḍhe rajasi cotthite
06,045.043d@004_0087 dhanuḥkūjitavijñānaṃ tatrāsīt pratiyudhyataḥ
06,045.043d@004_0088 gātrasparśena yodhānāṃ vyajñāsta paripanthinam
06,045.043d@004_0089 yudhyamānaṃ śarai rājan siñjinī dhvajinī ravāt
06,045.043d@004_0090 anyonyaṃ vīrasaṃśabdo nāśrūyata bhaṭaiḥ kṛtaḥ
06,045.043d@004_0091 śabdāyamāne saṃgrāme paṭahe karṇadāriṇi
06,045.043d@004_0092 yudhyamānasya saṃgrāme kurvataḥ pauruṣaṃ svakam
06,045.043d@004_0093 nāśrauṣīn nāmagotroktiṃ kīrtanaṃ ca parasparam
06,045.043d@004_0094 bhīṣmacāpacyutair bāṇair ārtānāṃ yudhyatāṃ mṛdhe
06,045.043d@004_0095 paraspareṣāṃ vīrāṇāṃ manāṃsi samakampayan
06,045.043d@004_0096 tasminn atyākule yuddhe dāruṇe lomaharṣaṇe
06,045.043d@004_0097 pitā putraṃ ca samare nābhijānāti kaś cana
06,045.043d@004_0098 cakre bhagne yuge chinne eko dhuryo hayo hataḥ
06,045.043d@004_0099 ākṣiptaḥ syandanād vīraḥ sasārathir ajihmagaiḥ
06,045.043d@004_0100 evaṃ ca samare sarve vīrāś ca virathīkṛtāḥ
06,045.043d@004_0101 tena tena sma dṛśyante dhāvamānāḥ samantataḥ
06,045.043d@004_0102 gajo hataḥ śiraś chinnaṃ marma bhinnaṃ hayo hataḥ
06,045.043d@004_0103 ahataḥ ko 'pi naivāsīd bhīṣme nighnati śātravān
06,045.043d@004_0104 śvetaḥ kurūṇām akarot svayaṃ tasmin mahāhave
06,045.043d@004_0105 rājaputrān rathodārān avadhīc chatasaṃghaśaḥ
06,045.043d@004_0106 ciccheda rathināṃ bāṇaiḥ śirāṃsi bharatarṣabha
06,045.043d@004_0107 sāṅgadā bāhavaś caiva dhanūṃṣi ca samantataḥ
06,045.043d@004_0108 ratheṣāṃ rathacakrāṇi tūṇīrāṇi yugāni ca
06,045.043d@004_0109 chatrāṇi ca mahārhāṇi patākāś ca viśāṃ pate
06,045.043d@004_0110 hayaughāś ca rathaughāś ca naraughāś caiva bhārata
06,045.043d@004_0111 vāraṇāḥ śataśaś caiva hatāḥ śvetena bhārata
06,045.043d@004_0112 vayaṃ śvetabhayād bhītā vihāya rathasattamam
06,045.043d@004_0113 avaśiṣṭās tathā paścād vibhuṃ paśyāma dhṛṣṇavaḥ
06,045.043d@004_0114 śarapātam apakramya kuravaḥ kurunandana
06,045.043d@004_0115 bhīṣmaṃ śāṃtanavaṃ yuddhe sthitāḥ paśyāma sarvaśaḥ
06,045.043d@004_0116 adīno dīnasamaye bhīṣmo 'smākaṃ mahāhave
06,045.043d@004_0117 ekas tasthau naravyāghro girir merur ivācalaḥ
06,045.043d@004_0118 ādadāna iva prāṇān savitā śiśirātyaye
06,045.043d@004_0119 gabhastibhir ivādityas tasthau śaramarīcimān
06,045.043d@004_0120 sa mumoca maheṣvāsaḥ śarasaṃghān anekaśaḥ
06,045.043d@004_0121 nighnann amitrān samare vajrapāṇir ivāsurān
06,045.043d@004_0122 te vadhyamānā bhīṣmeṇa prajahus taṃ mahābalam
06,045.043d@004_0123 svayūthād iva te yūthān muktaṃ bhūmiṣu dāruṇam
06,045.043d@004_0124 tam ekam upalabhyaiko hṛṣṭaḥ puṣṭaḥ paraṃtapa
06,045.043d@004_0125 duryodhanapriye yuktaḥ pāṇḍavān pariśocayan
06,045.043d@004_0126 jīvitaṃ dustyajaṃ tyaktvā bhayaṃ ca sumahāhave
06,045.043d@004_0127 pātayām āsa sainyāni pāṇḍavānāṃ viśāṃ pate
06,045.043d@004_0128 praharantam anīkāni pitā devavratas tava
06,045.043d@004_0129 dṛṣṭvā senāpatiṃ bhīṣmas tvaritaḥ śvetam abhyayāt
06,045.043d@004_0130 sa bhīṣmaṃ śarajālena mahatā samavākirat
06,045.043d@004_0131 śvetaṃ cāpi tathā bhīṣmaḥ śaraughaiḥ samavākirat
06,045.043d@004_0132 tau vṛṣāv iva nardantau mattāv iva mahādvipau
06,045.043d@004_0133 vyāghrāv iva susaṃrabdhāv anyonyam abhijaghnatuḥ
06,045.043d@004_0134 astrair astrāṇi saṃvārya tatas tau puruṣarṣabhau
06,045.043d@004_0135 bhīṣmaḥ śvetaś ca yuyudhe parasparavadhaiṣiṇau
06,045.043d@004_0136 ekāhnā nirdahed bhīṣmaḥ pāṇḍavānām anīkinīm
06,045.043d@004_0137 śaraiḥ paramasaṃkruddho yadi śveto na pālayet
06,045.043d@004_0138 pitāmahaṃ tato dṛṣṭvā śvetena vimukhīkṛtam
06,045.043d@004_0139 praharṣaṃ pāṇḍavā jagmuḥ putras te vimanābhavat
06,045.043d@004_0140 tato duryodhanaḥ kruddhaḥ pārthivaiḥ parivāritaḥ
06,045.043d@004_0141 sasainyaḥ pāṇḍavānīkam abhyadravata saṃyuge
06,045.043d@004_0142 durmukhaḥ kṛtavarmā ca kṛpaḥ śalyo viśāṃ pate
06,045.043d@004_0143 bhīṣmaṃ jugupur āsādya tava putreṇa coditāḥ
06,045.043d@004_0144 dṛṣṭvā tu pārthivaiḥ sarvair duryodhanapurogamaiḥ
06,045.043d@004_0145 pāṇḍavānām anīkāni vadhyamānāni saṃyuge
06,045.043d@004_0146 śveto gāṅgeyam utsṛjya tava putrasya vāhinīm
06,045.043d@004_0147 nāśayām āsa vegena vāyur vṛkṣān ivaujasā
06,045.043d@004_0148 drāvayitvā camūṃ rājan vairāṭiḥ krodhamūrchitaḥ
06,045.043d@004_0149 āpatat sahasā bhūyo yatra bhīṣmo vyavasthitaḥ
06,045.043d@004_0150 tau tatropagatau rājañ śaradīptau mahābalau
06,045.043d@004_0151 ayudhyetāṃ mahātmānau yathobhau vṛtravāsavau
06,045.043d@004_0152 anyonyaṃ tu mahārāja parasparavadhaiṣiṇau
06,045.043d@004_0153 nigṛhya kārmukaṃ śveto bhīṣmaṃ vivyādha saptabhiḥ
06,045.043d@004_0154 parākramaṃ tatas tasya parākramya parākramī
06,045.043d@004_0155 tarasā vārayām āsa matto mattam iva dvipam
06,045.043d@004_0156 śvetaḥ śāṃtanavaṃ bhūyaḥ śaraiḥ saṃnataparvabhiḥ
06,045.043d@004_0157 vivyādha pañcaviṃśatyā tad adbhutam ivābhavat
06,045.043d@004_0158 taṃ pratyavidhyad daśabhir bhīṣmaḥ śāṃtanavas tadā
06,045.043d@004_0159 sa viddhas tena balavān nākampata yathācalaḥ
06,045.043d@004_0160 vairāṭiḥ samare kruddho bhṛśam āyamya kārmukam
06,045.043d@004_0161 ājaghāna tato bhīṣmaṃ śvetaḥ kṣatriyanandanaḥ
06,045.043d@004_0162 saṃprahasya tataḥ śvetaḥ sṛkkiṇī parisaṃlihan
06,045.043d@004_0163 dhanuś ciccheda bhīṣmasya navabhir daśadhā śaraiḥ
06,045.043d@004_0164 saṃdhāya viśikhaṃ caiva śaraṃ lomapravāhinam
06,045.043d@004_0165 unmamātha tatas tālaṃ dhvajaśīrṣaṃ mahātmanaḥ
06,045.043d@004_0166 ketuṃ nipatitaṃ dṛṣṭvā bhīṣmasya tanayās tava
06,045.043d@004_0167 hataṃ bhīṣmam amanyanta śvetasya vaśam āgatam
06,045.043d@004_0168 pāṇḍavāś cāpi saṃhṛṣṭā dadhmuḥ śaṅkhān mudā yutāḥ
06,045.043d@004_0169 bhīṣmasya patitaṃ ketuṃ dṛṣṭvā tālaṃ mahātmanaḥ
06,045.043d@004_0170 tato duryodhanaḥ krodhāt svam anīkam acodayat
06,045.043d@004_0171 yatnād bhīṣmaṃ parīpsadhvaṃ rakṣamāṇāḥ samantataḥ
06,045.043d@004_0172 mā naḥ prapaśyamānānāṃ śvetān mṛtyum avāpsyati
06,045.043d@004_0173 bhīṣmaḥ śāṃtanavaḥ śūras tathā satyaṃ bravīmi vaḥ
06,045.043d@004_0174 rājñas tu vacanaṃ śrutvā tvaramāṇā mahārathāḥ
06,045.043d@004_0175 balena caturaṅgeṇa gāṅgeyam anvapālayan
06,045.043d@004_0176 bāhlīkaḥ kṛtavarmā ca śalaḥ śalyaś ca bhārata
06,045.043d@004_0177 jalasaṃdho vikarṇaś ca citraseno viviṃśatiḥ
06,045.043d@004_0178 tvaramāṇās tvarākāle parivārya samantataḥ
06,045.043d@004_0179 śastravṛṣṭiṃ sutumulāṃ śvetasyopary apātayan
06,045.043d@004_0180 tān kruddho niśitair bāṇais tvaramāṇo mahārathaḥ
06,045.043d@004_0181 avārayad ameyātmā darśayan pāṇilāghavam
06,045.043d@004_0182 sa nivārya tu tān sarvān kesarī kuñjarān iva
06,045.043d@004_0183 mahatā śaravarṣeṇa bhīṣmasya dhanur ācchinat
06,045.043d@004_0184 tato 'nyad dhanur ādāya bhīṣmaḥ śāṃtanavo yudhi
06,045.043d@004_0185 śvetaṃ vivyādha rājendra kaṅkapatraiḥ śitaiḥ śaraiḥ
06,045.043d@004_0186 tataḥ senāpatiḥ kruddho bhīṣmaṃ bahubhir āyasaiḥ
06,045.043d@004_0187 vivyādha samare rājan sarvalokasya paśyataḥ
06,045.043d@004_0188 tataḥ pravyathito rājā bhīṣmaṃ dṛṣṭvā nivāritam
06,045.043d@004_0189 pravīraṃ sarvalokasya śvetena yudhi vai tadā
06,045.043d@004_0190 niṣṭhānakaś ca sumahāṃs tava sainyasya cābhavat
06,045.043d@004_0191 taṃ vīraṃ vāritaṃ dṛṣṭvā śvetena śaravikṣatam
06,045.043d@004_0192 hataṃ śvetena manyante śvetasya vaśam āgatam
06,045.043d@004_0193 tataḥ krodhavaśaṃ prāptaḥ pitā devavratas tava
06,045.043d@004_0194 dhvajam unmathitaṃ dṛṣṭvā tāṃ ca senāṃ nivāritām
06,045.043d@004_0195 śvetaṃ prati mahārāja vyasṛjat sāyakān bahūn
06,045.043d@004_0196 tān āvārya raṇe śveto bhīṣmasya rathināṃ varaḥ
06,045.043d@004_0197 dhanuś ciccheda bhallena punar eva pitus tava
06,045.043d@004_0198 utsṛjya kārmukaṃ rājan gāṅgeyaḥ krodhamūrchitaḥ
06,045.043d@004_0199 anyat kārmukam ādāya vipulaṃ balavattaram
06,045.043d@004_0200 tatra saṃdhāya vipulān bhallān sapta śilāśitān
06,045.043d@004_0201 caturbhiś ca jaghānāśvāñ śvetasya pṛtanāpateḥ
06,045.043d@004_0202 dhvajaṃ dvābhyāṃ tu ciccheda saptamena ca sāratheḥ
06,045.043d@004_0203 śiraś ciccheda bhallena saṃkruddho laghuvikramaḥ
06,045.043d@004_0204 hatāśvasūtāt sa rathād avaplutya mahābalaḥ
06,045.043d@004_0205 amarṣavaśam āpanno vyākulaḥ samapadyata
06,045.043d@004_0206 virathaṃ rathināṃ śreṣṭhaṃ śvetaṃ dṛṣṭvā pitāmahaḥ
06,045.043d@004_0207 tāḍayām āsa niśitaiḥ śarasaṃghaiḥ samantataḥ
06,045.043d@004_0208 sa tāḍyamānaḥ samare bhīṣmacāpacyutaiḥ śaraiḥ
06,045.043d@004_0209 svarathe dhanur utsṛjya śaktiṃ jagrāha kāñcanīm
06,045.043d@004_0210 tataḥ śaktiṃ raṇe śveto jagrāhogrāṃ mahābhayām
06,045.043d@004_0211 kāladaṇḍopamāṃ ghorāṃ mṛtyor iva svasāṃ śvasan
06,045.043d@004_0212 abravīc ca tadā śveto bhīṣmaṃ śāṃtanavaṃ raṇe
06,045.043d@004_0213 tiṣṭhedānīṃ susaṃrabdhaḥ paśya māṃ puruṣo bhava
06,045.043d@004_0214 evam uktvā maheṣvāso bhīṣmaṃ yudhi parākramī
06,045.043d@004_0215 tataḥ śaktim ameyātmā cikṣepa bhujagopamām
06,045.043d@004_0216 pāṇḍavārthe parākrāntas tavānarthaṃ cikīrṣati
06,045.043d@004_0217 hāhākāro mahān āsīt putrāṇāṃ te viśāṃ pate
06,045.043d@004_0218 dṛṣṭvā śaktiṃ mahāghorāṃ mṛtyor daṇḍasamaprabhām
06,045.043d@004_0219 śvetasya karanirmuktāṃ nirmuktoragasaṃnibhām
06,045.043d@004_0220 apatat sahasā rājan maholkeva nabhastalāt
06,045.043d@004_0221 jvalantīm antarikṣe tāṃ jvālābhir iva saṃvṛtām
06,045.043d@004_0222 asaṃbhrāntas tadā rājan pitā devavratas tava
06,045.043d@004_0223 aṣṭabhir navabhir bhīṣmaḥ śaktiṃ ciccheda patribhiḥ
06,045.043d@004_0224 utkṛṣṭahemavikṛtāṃ nikṛttāṃ niśitaiḥ śaraiḥ
06,045.043d@004_0225 uccukruśus tataḥ sarve tāvakā bharatarṣabha
06,045.043d@004_0226 śaktiṃ vinihatāṃ dṛṣṭvā vairāṭiḥ krodhamūrchitaḥ
06,045.043d@004_0227 kālopahatacetās tu kartavyaṃ nābhyajānata
06,045.043d@004_0228 krodhasaṃmūrchito rājan vairāṭiḥ prahasann iva
06,045.043d@004_0229 gadāṃ jagrāha saṃhṛṣṭo bhīṣmasya nidhanaṃ prati
06,045.043d@004_0230 krodhena raktanayano daṇḍapāṇir ivāntakaḥ
06,045.043d@004_0231 bhīṣmaṃ samabhidudrāva jalaugha iva parvatam
06,045.043d@004_0232 tasya vegam asaṃvārya matvā bhīṣmaḥ pratāpavān
06,045.043d@004_0233 prahāravipramokṣārthaṃ sahasā dharaṇīṃ gataḥ
06,045.043d@004_0234 śvetaḥ krodhasamāviṣṭo bhrāmayitvā tu tāṃ gadām
06,045.043d@004_0235 rathe bhīṣmasya cikṣepa yathā devo dhaneśvaraḥ
06,045.043d@004_0236 tayā bhīṣmanipātinyā sa ratho bhasmasāt kṛtaḥ
06,045.043d@004_0237 sadhvajaḥ saha sūtena sāśvaḥ sayugabandhuraḥ
06,045.043d@004_0238 virathaṃ rathināṃ śreṣṭhaṃ bhīṣmaṃ dṛṣṭvā rathottamāḥ
06,045.043d@004_0239 abhyadhāvanta sahitāḥ śalyaprabhṛtayo rathāḥ
06,045.043d@004_0240 tato 'nyaṃ ratham āsthāya dhanur visphārya durmanāḥ
06,045.043d@004_0241 śanakair abhyayāc chvetaṃ gāṅgeyaḥ prahasann iva
06,045.043d@004_0242 etasminn antare bhīṣmaḥ śuśrāva vipulāṃ giram
06,045.043d@004_0243 ākāśād īritāṃ divyām ātmano hitasaṃbhavām
06,045.043d@004_0244 bhīṣma bhīṣma mahābāho śīghraṃ yatnaṃ kuruṣva vai
06,045.043d@004_0245 eṣa hy asya jaye kālo nirdiṣṭo viśvayoninā
06,045.043d@004_0246 etac chrutvā tu vacanaṃ devadūtena bhāṣitam
06,045.043d@004_0247 saṃprahṛṣṭamanā bhūtvā vadhe tasya mano dadhe
06,045.043d@004_0248 virathaṃ rathināṃ śreṣṭhaṃ śvetaṃ dṛṣṭvā padātinam
06,045.043d@004_0249 sahitās tv abhyavartanta parīpsanto mahārathāḥ
06,045.043d@004_0250 sātyakir bhīmasenaś ca dhṛṣṭadyumnaś ca pārṣataḥ
06,045.043d@004_0251 kaikeyo dhṛṣṭaketuś ca abhimanyuś ca vīryavān
06,045.043d@004_0252 etān āpatataḥ sarvān droṇaśalyakṛpaiḥ saha
06,045.043d@004_0253 avārayad ameyātmā vārivegān ivācalaḥ
06,045.043d@004_0254 sa niruddheṣu sarveṣu pāṇḍaveṣu mahātmasu
06,045.043d@004_0255 śvetaḥ khaḍgam athākṛṣya bhīṣmasya dhanur ācchinat
06,045.043d@004_0256 tad apāsya dhanuś chinnaṃ tvaramāṇaḥ pitāmahaḥ
06,045.043d@004_0257 devadūtavacaḥ śrutvā vadhe tasya mano dadhe
06,045.043d@004_0258 tataḥ pracāramāṇas tu pitā devavratas tava
06,045.043d@004_0259 anyat kārmukam ādāya tvaramāṇo mahārathaḥ
06,045.043d@004_0260 kṣaṇena sajyam akaroc chakracāpasamaprabham
06,045.043d@004_0261 pitā te bharataśreṣṭha śvetaṃ dṛṣṭvā mahārathaiḥ
06,045.043d@004_0262 vṛtaṃ taṃ manujavyāghrair bhīmasenapurogamaiḥ
06,045.043d@004_0263 abhyavartata gāṅgeyaḥ śvetaṃ senāpatiṃ drutam
06,045.043d@004_0264 āpatantaṃ tato bhīṣmo bhīmasenaṃ pratāpavān
06,045.043d@004_0265 ājaghne viśikhaiḥ ṣaṣṭyā senānyaṃ sa mahārathaḥ
06,045.043d@004_0266 abhimanyuṃ ca samare pitā devavratas tava
06,045.043d@004_0267 ājaghne bharataśreṣṭhas tribhiḥ saṃnataparvabhiḥ
06,045.043d@004_0268 sātyakiṃ ca śatenājau bharatānāṃ pitāmahaḥ
06,045.043d@004_0269 dhṛṣṭadyumnaṃ ca viṃśatyā kaikeyaṃ cāpi pañcabhiḥ
06,045.043d@004_0270 tāṃś ca sarvān maheṣvāsān pitā devavratas tava
06,045.043d@004_0271 vārayitvā śarair ghoraiḥ śvetam evābhidudruve
06,045.043d@004_0272 tataḥ śaraṃ mṛtyusamaṃ bhārasādhanam uttamam
06,045.043d@004_0273 vikṛṣya balavān bhīṣmaḥ samādhatta durāsadam
06,045.043d@004_0274 brahmāstreṇa susaṃyuktaṃ taṃ śaraṃ lomavāhinam
06,045.043d@004_0275 dadṛśur devagandharvāḥ piśācoragarākṣasāḥ
06,045.043d@004_0276 sa tasya kavacaṃ bhittvā hṛdayaṃ cāmitaujasaḥ
06,045.043d@004_0277 jagāma dharaṇīṃ bāṇo mahāśanir iva jvalan
06,045.043d@004_0278 astaṃ gacchan yathādityaḥ prabhām ādāya satvaraḥ
06,045.043d@004_0279 evaṃ jīvitam ādāya śvetadehāj jagāma ha
06,045.043d@004_0280 taṃ bhīṣmeṇa naravyāghraṃ tathā vinihataṃ yudhi
06,045.043d@004_0281 prapatantam apaśyāma gireḥ śṛṅgam iva cyutam
06,045.043d@004_0282 aśocan pāṇḍavās tatra kṣatriyāś ca mahārathāḥ
06,045.043d@004_0283 prahṛṣṭāś ca sutās tubhyaṃ kuravaś cāpi sarvaśaḥ
06,045.043d@004_0284 tato duḥśāsano rājañ śvetaṃ dṛṣṭvā nipātitam
06,045.043d@004_0285 vāditraninadair ghorair nṛtyati sma samantataḥ
06,045.043d@004_0286 tasmin hate maheṣvāse bhīṣmeṇāhavaśobhinā
06,045.043d@004_0287 prāvepanta maheṣvāsāḥ śikhaṇḍipramukhā rathāḥ
06,045.043d@004_0288 tato dhanaṃjayo rājan vārṣṇeyaś cāpi sarvaśaḥ
06,045.043d@004_0289 avahāraṃ śanaiś cakrur nihate vāhinīpatau
06,045.043d@004_0290 tato 'vahāraḥ sainyānāṃ tava teṣāṃ ca bhārata
06,045.043d@004_0291 tāvakānāṃ pareṣāṃ ca nardatāṃ ca muhur muhuḥ
06,045.043d@004_0292 pārthā vimanaso bhūtvā nyaviśanta mahārathāḥ
06,045.043d@004_0293 dhṛtarāṣṭra uvāca
06,045.043d@004_0293 cintayanto vadhaṃ ghoraṃ dvairathena paraṃtapāḥ
06,045.043d@004_0294 śvete senāpatau tāta saṃgrāme nihate paraiḥ
06,045.043d@004_0295 kim akurvan maheṣvāsāḥ pāñcālāḥ pāṇḍavaiḥ saha
06,045.043d@004_0296 senāpatiṃ samākarṇya śvetaṃ yudhi nipātitam
06,045.043d@004_0297 tadarthaṃ yatatāṃ cāpi pareṣāṃ prapalāyinām
06,045.043d@004_0298 manaḥ prīṇāti me vākyaṃ jayaṃ saṃjaya śṛṇvataḥ
06,045.043d@004_0299 pratyupāyaṃ cintayantaḥ sajjanāḥ prasravanti me
06,045.043d@004_0300 sa hi vīro 'nuraktaś ca vṛddhaḥ kurupatis tadā
06,045.043d@004_0301 kṛtaṃ vairaṃ sadā tena pituḥ putreṇa dhīmatā
06,045.043d@004_0302 tasyodvegabhayāc cāpi saṃśritaḥ pāṇḍavān purā
06,045.043d@004_0303 sarvaṃ balaṃ parityajya durgaṃ saṃśritya tiṣṭhati
06,045.043d@004_0304 pāṇḍavānāṃ pratāpena durgaṃ deśaṃ niveśya ca
06,045.043d@004_0305 sapatnān satataṃ bādhann āryavṛttim anuṣṭhitaḥ
06,045.043d@004_0306 āścaryaṃ vai sadā teṣāṃ purā rājñāṃ sudurmatiḥ
06,045.043d@004_0307 tato yudhiṣṭhire bhaktaḥ kathaṃ saṃjaya sūditaḥ
06,045.043d@004_0308 prakṣiptaḥ saṃmataḥ kṣudraḥ putro me puruṣādhamaḥ
06,045.043d@004_0309 na yuddhaṃ rocayed bhīṣmo na cācāryaḥ kathaṃ cana
06,045.043d@004_0310 na kṛpo na ca gāndhārī nāhaṃ saṃjaya rocaye
06,045.043d@004_0311 na vāsudevo vārṣṇeyo dharmarājaś ca pāṇḍavaḥ
06,045.043d@004_0312 na bhīmo nārjunaś caiva na yamau puruṣarṣabhau
06,045.043d@004_0313 vāryamāṇo mayā nityaṃ gāndhāryā vidureṇa ca
06,045.043d@004_0314 jāmadagnyena rāmeṇa vyāsena ca mahātmanā
06,045.043d@004_0315 duryodhano yudhyamāno nityam eva hi saṃjaya
06,045.043d@004_0316 karṇasya matam āsthāya saubalasya ca pāpakṛt
06,045.043d@004_0317 duḥśāsanasya ca tathā pāṇḍavān anvasūyata
06,045.043d@004_0318 tasyāhaṃ vyasanaṃ ghoraṃ manye prāptaṃ tu saṃjaya
06,045.043d@004_0319 śvetasya ca vināśena bhīṣmasya vijayena ca
06,045.043d@004_0320 saṃkruddhaḥ kṛṣṇasahitaḥ pārthaḥ kim akarod yudhi
06,045.043d@004_0321 arjunād dhi bhayaṃ bhūyas tan me tāta na śāmyati
06,045.043d@004_0322 sa hi śūraś ca kaunteyaḥ kṣiprakārī ca pāṇḍavaḥ
06,045.043d@004_0323 manye śaraiḥ śarīrāṇi pramathiṣyati vidviṣām
06,045.043d@004_0324 aindrir indrānujasamo mahendrasadṛśo bale
06,045.043d@004_0325 amoghakrodhasaṃkalpaṃ dṛṣṭvā vaḥ kim abhūn manaḥ
06,045.043d@004_0326 tathaiva vedavic chūro jvalanārkasamadyutiḥ
06,045.043d@004_0327 aindrāstravid ameyātmā prapatan samitiṃjayaḥ
06,045.043d@004_0328 vajrasaṃsparśarūpāṇām astrāṇāṃ nyāsakāritā
06,045.043d@004_0329 sa khaḍgākṣepahastas tu ghoṣaṃ cakre mahārathaḥ
06,045.043d@004_0330 sa saṃjaya mahāprājño drupadasyātmajo balī
06,045.043d@004_0331 dhṛṣṭadyumnaḥ kim akaroc chvete yudhi nipātite
06,045.043d@004_0332 purā caivāparādhena vadhena ca camūpateḥ
06,045.043d@004_0333 manye manaḥ prajajvāla pāṇḍavānāṃ mahātmanām
06,045.043d@004_0334 teṣāṃ krodhaṃ cintayaṃs tu ahaḥsu ca niśāsu ca
06,045.043d@004_0335 saṃjaya uvāca
06,045.043d@004_0335 na śāntim adhigacchāmi sarvam ācakṣva saṃjaya
06,045.043d@004_0336 gatapūrvāhṇabhūyiṣṭhe tasminn ahani dāruṇe
06,045.043d@004_0337 tāvakānāṃ pareṣāṃ ca punar yuddham avartata
06,045.043d@004_0338 śvetaṃ tu nihataṃ dṛṣṭvā virāṭasya camūpatim
06,045.043d@004_0339 kṛtavarmaṇā ca sahitaṃ dṛṣṭvā śalyam avasthitam
06,045.043e śaṅkhaḥ krodhāt prajajvāla haviṣā havyavāḍ iva
06,045.044a sa visphārya mahac cāpaṃ kārtasvaravibhūṣitam
06,045.044c abhyadhāvaj jighāṃsan vai śalyaṃ madrādhipaṃ balī
06,045.045a mahatā rathavaṃśena samantāt parivāritaḥ
06,045.045c sṛjan bāṇamayaṃ varṣaṃ prāyāc chalyarathaṃ prati
06,045.046a tam āpatantaṃ saṃprekṣya mattavāraṇavikramam
06,045.046c tāvakānāṃ rathāḥ sapta samantāt paryavārayan
06,045.046e madrarājaṃ parīpsanto mṛtyor daṃṣṭrāntaraṃ gatam
06,045.047a tato bhīṣmo mahābāhur vinadya jalado yathā
06,045.047c tālamātraṃ dhanur gṛhya śaṅkham abhyadravad raṇe
06,045.048a tam udyatam udīkṣyātha maheṣvāsaṃ mahābalam
06,045.048c saṃtrastā pāṇḍavī senā vātavegahateva nauḥ
06,045.049a tatrārjunaḥ saṃtvaritaḥ śaṅkhasyāsīt puraḥsaraḥ
06,045.049c bhīṣmād rakṣyo 'yam adyeti tato yuddham avartata
06,045.050a hāhākāro mahān āsīd yodhānāṃ yudhi yudhyatām
06,045.050c tejas tejasi saṃpṛktam ity evaṃ vismayaṃ yayuḥ
06,045.051a atha śalyo gadāpāṇir avatīrya mahārathāt
06,045.051c śaṅkhasya caturo vāhān ahanad bharatarṣabha
06,045.052a sa hatāśvād rathāt tūrṇaṃ khaḍgam ādāya vidrutaḥ
06,045.052c bībhatsoḥ syandanaṃ prāpya tataḥ śāntim avindata
06,045.053a tato bhīṣmarathāt tūrṇam utpatanti patatriṇaḥ
06,045.053c yair antarikṣaṃ bhūmiś ca sarvataḥ samavastṛtam
06,045.053d*0151_01 pāñcālān atha matsyaṃ ca drupadaṃ senayā vṛtam
06,045.054a pāñcālān atha matsyāṃś ca kekayāṃś ca prabhadrakān
06,045.054c bhīṣmaḥ praharatāṃ śreṣṭhaḥ pātayām āsa mārgaṇaiḥ
06,045.055a utsṛjya samare tūrṇaṃ pāṇḍavaṃ savyasācinam
06,045.055c abhyadravata pāñcālyaṃ drupadaṃ senayā vṛtam
06,045.055e priyaṃ saṃbandhinaṃ rājañ śarān avakiran bahūn
06,045.056a agnineva pradagdhāni vanāni śiśirātyaye
06,045.056c śaradagdhāny adṛśyanta sainyāni drupadasya ha
06,045.056e atiṣṭhata raṇe bhīṣmo vidhūma iva pāvakaḥ
06,045.057a madhyaṃdine yathādityaṃ tapantam iva tejasā
06,045.057c na śekuḥ pāṇḍaveyasya yodhā bhīṣmaṃ nirīkṣitum
06,045.058a vīkṣāṃ cakruḥ samantāt te pāṇḍavā bhayapīḍitāḥ
06,045.058c trātāraṃ nādhyagacchanta gāvaḥ śītārditā iva
06,045.058d*0152_01 sā tu yaudhiṣṭhirī senā gāṅgeyaśarapīḍitā
06,045.058d*0152_02 siṃheneva vinirbhinnā śuklā gaur iva gopateḥ
06,045.059a hatavipradrute sainye nirutsāhe vimardite
06,045.059c hāhākāro mahān āsīt pāṇḍusainyeṣu bhārata
06,045.060a tato bhīṣmaḥ śāṃtanavo nityaṃ maṇḍalakārmukaḥ
06,045.060c mumoca bāṇān dīptāgrān ahīn āśīviṣān iva
06,045.061a śarair ekāyanīkurvan diśaḥ sarvā yatavrataḥ
06,045.061c jaghāna pāṇḍavarathān ādiśyādiśya bhārata
06,045.062a tataḥ sainyeṣu bhagneṣu mathiteṣu ca sarvaśaḥ
06,045.062c prāpte cāstaṃ dinakare na prājñāyata kiṃ cana
06,045.063a bhīṣmaṃ ca samudīryantaṃ dṛṣṭvā pārthā mahāhave
06,045.063c avahāram akurvanta sainyānāṃ bharatarṣabha
06,046.001 saṃjaya uvāca
06,046.001a kṛte 'vahāre sainyānāṃ prathame bharatarṣabha
06,046.001c bhīṣme ca yudhi saṃrabdhe hṛṣṭe duryodhane tathā
06,046.002a dharmarājas tatas tūrṇam abhigamya janārdanam
06,046.002c bhrātṛbhiḥ sahitaḥ sarvaiḥ sarvaiś caiva janeśvaraiḥ
06,046.003a śucā paramayā yuktaś cintayānaḥ parājayam
06,046.003c vārṣṇeyam abravīd rājan dṛṣṭvā bhīṣmasya vikramam
06,046.004a kṛṣṇa paśya maheṣvāsaṃ bhīṣmaṃ bhīmaparākramam
06,046.004c śarair dahantaṃ sainyaṃ me grīṣme kakṣam ivānalam
06,046.004d*0153_01 yudhiṣṭhiro mahārāja dṛṣṭvā kṛṣṇam athābravīt
06,046.005a katham enaṃ mahātmānaṃ śakṣyāmaḥ prativīkṣitum
06,046.005c lelihyamānaṃ sainyaṃ me haviṣmantam ivānalam
06,046.006a etaṃ hi puruṣavyāghraṃ dhanuṣmantaṃ mahābalam
06,046.006c dṛṣṭvā vipradrutaṃ sainyaṃ madīyaṃ mārgaṇāhatam
06,046.007a śakyo jetuṃ yamaḥ kruddho vajrapāṇiś ca saṃyuge
06,046.007c varuṇaḥ pāśabhṛc cāpi kubero vā gadādharaḥ
06,046.008a na tu bhīṣmo mahātejāḥ śakyo jetuṃ mahābalaḥ
06,046.008c so 'ham evaṃ gate magno bhīṣmāgādhajale 'plavaḥ
06,046.009a ātmano buddhidaurbalyād bhīṣmam āsādya keśava
06,046.009c vanaṃ yāsyāmi govinda śreyo me tatra jīvitum
06,046.010a na tv imān pṛthivīpālān dātuṃ bhīṣmāya mṛtyave
06,046.010c kṣapayiṣyati senāṃ me kṛṣṇa bhīṣmo mahāstravit
06,046.011a yathānalaṃ prajvalitaṃ pataṃgāḥ samabhidrutāḥ
06,046.011c vināśāyaiva gacchanti tathā me sainiko janaḥ
06,046.012a kṣayaṃ nīto 'smi vārṣṇeya rājyahetoḥ parākramī
06,046.012c bhrātaraś caiva me vīrāḥ karśitāḥ śarapīḍitāḥ
06,046.013a matkṛte bhrātṛsauhārdād rājyād bhraṣṭās tathā sukhāt
06,046.013c jīvitaṃ bahu manye 'haṃ jīvitaṃ hy adya durlabham
06,046.014a jīvitasya hi śeṣeṇa tapas tapsyāmi duścaram
06,046.014c na ghātayiṣyāmi raṇe mitrāṇīmāni keśava
06,046.015a rathān me bahusāhasrān divyair astrair mahābalaḥ
06,046.015c ghātayaty aniśaṃ bhīṣmaḥ pravarāṇāṃ prahāriṇām
06,046.016a kiṃ nu kṛtvā kṛtaṃ me syād brūhi mādhava māciram
06,046.016c madhyastham iva paśyāmi samare savyasācinam
06,046.017a eko bhīmaḥ paraṃ śaktyā yudhyaty eṣa mahābhujaḥ
06,046.017c kevalaṃ bāhuvīryeṇa kṣatradharmam anusmaran
06,046.018a gadayā vīraghātinyā yathotsāhaṃ mahāmanāḥ
06,046.018c karoty asukaraṃ karma gajāśvarathapattiṣu
06,046.019a nālam eṣa kṣayaṃ kartuṃ parasainyasya māriṣa
06,046.019c ārjavenaiva yuddhena vīra varṣaśatair api
06,046.020a eko 'stravit sakhā te 'yaṃ so 'py asmān samupekṣate
06,046.020c nirdahyamānān bhīṣmeṇa droṇena ca mahātmanā
06,046.021a divyāny astrāṇi bhīṣmasya droṇasya ca mahātmanaḥ
06,046.021c dhakṣyanti kṣatriyān sarvān prayuktāni punaḥ punaḥ
06,046.022a kṛṣṇa bhīṣmaḥ susaṃrabdhaḥ sahitaḥ sarvapārthivaiḥ
06,046.022c kṣapayiṣyati no nūnaṃ yādṛśo 'sya parākramaḥ
06,046.023a sa tvaṃ paśya maheṣvāsaṃ yogīṣvara mahāratham
06,046.023c yo bhīṣmaṃ śamayet saṃkhye dāvāgniṃ jalado yathā
06,046.024a tava prasādād govinda pāṇḍavā nihatadviṣaḥ
06,046.024c svarājyam anusaṃprāptā modiṣyanti sabāndhavāḥ
06,046.025a evam uktvā tataḥ pārtho dhyāyann āste mahāmanāḥ
06,046.025c ciram antarmanā bhūtvā śokopahatacetanaḥ
06,046.026a śokārtaṃ pāṇḍavaṃ jñātvā duḥkhena hatacetasam
06,046.026c abravīt tatra govindo harṣayan sarvapāṇḍavān
06,046.027a mā śuco bharataśreṣṭha na tvaṃ śocitum arhasi
06,046.027c yasya te bhrātaraḥ śūrāḥ sarvalokasya dhanvinaḥ
06,046.028a ahaṃ ca priyakṛd rājan sātyakiś ca mahārathaḥ
06,046.028c virāṭadrupadau vṛddhau dhṛṣṭadyumnaś ca pārṣataḥ
06,046.029a tathaiva sabalāḥ sarve rājāno rājasattama
06,046.029c tvatprasādaṃ pratīkṣante tvadbhaktāś ca viśāṃ pate
06,046.030a eṣa te pārṣato nityaṃ hitakāmaḥ priye rataḥ
06,046.030c senāpatyam anuprāpto dhṛṣṭadyumno mahābalaḥ
06,046.030e śikhaṇḍī ca mahābāho bhīṣmasya nidhanaṃ kila
06,046.030f*0154_01 sa tvaṃ puruṣaśārdūla śārdūlasamavikrama
06,046.030f*0154_02 senāpatyena rājendra dhṛṣṭadyumnaṃ niyojaya
06,046.031a etac chrutvā tato rājā dhṛṣṭadyumnaṃ mahāratham
06,046.031c abravīt samitau tasyāṃ vāsudevasya śṛṇvataḥ
06,046.032a dhṛṣṭadyumna nibodhedaṃ yat tvā vakṣyāmi māriṣa
06,046.032c nātikramyaṃ bhavet tac ca vacanaṃ mama bhāṣitam
06,046.033a bhavān senāpatir mahyaṃ vāsudevena saṃmataḥ
06,046.033c kārttikeyo yathā nityaṃ devānām abhavat purā
06,046.033e tathā tvam api pāṇḍūnāṃ senānīḥ puruṣarṣabha
06,046.034a sa tvaṃ puruṣaśārdūla vikramya jahi kauravān
06,046.034c ahaṃ ca tvānuyāsyāmi bhīmaḥ kṛṣṇaś ca māriṣa
06,046.035a mādrīputrau ca sahitau draupadeyāś ca daṃśitāḥ
06,046.035c ye cānye pṛthivīpālāḥ pradhānāḥ puruṣarṣabha
06,046.035d*0155_01 etāvad uktvā nṛpatiḥ sahadevam abhāṣata
06,046.035d*0155_02 abhiṣekasya saṃbhārān kṣipram ānaya vai javāt
06,046.035d*0155_03 prādurāsīt tato dhaumyaḥ saṃbhārān gṛhya bhārata
06,046.035d*0155_04 sahadevena sahitaḥ pāṇḍavāya nyavedayat
06,046.035d*0155_05 tatas taṃ puruṣavyāghraṃ drupadasyātmajaṃ yudhi
06,046.035d*0155_06 bhadrapīṭhe sukhaṃ nyasya abhiṣecayad acyutaḥ
06,046.035d*0155_07 aśobhatābhiṣikto hi drupadasyātmajo balī
06,046.035d*0155_08 yathā devāsure yuddhe kārttikeyo hy aśobhata
06,046.036a tata uddharṣayan sarvān dhṛṣṭadyumno 'bhyabhāṣata
06,046.036c ahaṃ droṇāntakaḥ pārtha vihitaḥ śaṃbhunā purā
06,046.037a raṇe bhīṣmaṃ tathā droṇaṃ kṛpaṃ śalyaṃ jayadratham
06,046.037c sarvān adya raṇe dṛptān pratiyotsyāmi pārthiva
06,046.038a athotkruṣṭaṃ maheṣvāsaiḥ pāṇḍavair yuddhadurmadaiḥ
06,046.038b*0156_01 tac chrutvā jahṛṣuḥ pārthāḥ pārthivāś ca mahārathāḥ
06,046.038c samudyate pārthivendre pārṣate śatrusūdane
06,046.039a tam abravīt tataḥ pārthaḥ pārṣataṃ pṛtanāpatim
06,046.039c vyūhaḥ krauñcāruṇo nāma sarvaśatrunibarhaṇaḥ
06,046.040a yaṃ bṛhaspatir indrāya tadā devāsure 'bravīt
06,046.040c taṃ yathāvat prativyūha parānīkavināśanam
06,046.040e adṛṣṭapūrvaṃ rājānaḥ paśyantu kurubhiḥ saha
06,046.041a tathoktaḥ sa nṛdevena viṣṇur vajrabhṛtā iva
06,046.041c prabhāte sarvasainyānām agre cakre dhanaṃjayam
06,046.042a ādityapathagaḥ ketus tasyādbhutamanoramaḥ
06,046.042c śāsanāt puruhūtasya nirmito viśvakarmaṇā
06,046.043a indrāyudhasavarṇābhiḥ patākābhir alaṃkṛtaḥ
06,046.043c ākāśaga ivākāśe gandharvanagaropamaḥ
06,046.043e nṛtyamāna ivābhāti rathacaryāsu māriṣa
06,046.044a tena ratnavatā pārthaḥ sa ca gāṇḍīvadhanvanā
06,046.044c babhūva paramopetaḥ svayaṃbhūr iva bhānunā
06,046.045a śiro 'bhūd drupado rājā mahatyā senayā vṛtaḥ
06,046.045c kuntibhojaś ca caidyaś ca cakṣuṣy āstāṃ janeśvara
06,046.046a dāśārṇakāḥ prayāgāś ca dāśerakagaṇaiḥ saha
06,046.046c anūpagāḥ kirātāś ca grīvāyāṃ bharatarṣabha
06,046.047a paṭaccaraiś ca huṇḍaiś ca rājan pauravakais tathā
06,046.047c niṣādaiḥ sahitaś cāpi pṛṣṭham āsīd yudhiṣṭhiraḥ
06,046.048a pakṣau tu bhīmasenaś ca dhṛṣṭadyumnaś ca pārṣataḥ
06,046.048c draupadeyābhimanyuś ca sātyakiś ca mahārathaḥ
06,046.049a piśācā daradāś caiva puṇḍrāḥ kuṇḍīviṣaiḥ saha
06,046.049c maḍakā laḍakāś caiva taṅgaṇāḥ parataṅgaṇāḥ
06,046.050a bāhlikās tittirāś caiva colāḥ pāṇḍyāś ca bhārata
06,046.050c ete janapadā rājan dakṣiṇaṃ pakṣam āśritāḥ
06,046.051a agniveṣyā jagattuṇḍāḥ paladāśāś ca bhārata
06,046.051c śabarās tumbupāś caiva vatsāś ca saha nākulaiḥ
06,046.051e nakulaḥ sahadevaś ca vāmaṃ pārśvaṃ samāśritāḥ
06,046.052a rathānām ayutaṃ pakṣau śiraś ca niyutaṃ tathā
06,046.052c pṛṣṭham arbudam evāsīt sahasrāṇi ca viṃśatiḥ
06,046.052e grīvāyāṃ niyutaṃ cāpi sahasrāṇi ca saptatiḥ
06,046.053a pakṣakoṭiprapakṣeṣu pakṣānteṣu ca vāraṇāḥ
06,046.053c jagmuḥ parivṛtā rājaṃś calanta iva parvatāḥ
06,046.054a jaghanaṃ pālayām āsa virāṭaḥ saha kekayaiḥ
06,046.054c kāśirājaś ca śaibyaś ca rathānām ayutais tribhiḥ
06,046.055a evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ
06,046.055c sūryodayanam icchantaḥ sthitā yuddhāya daṃśitāḥ
06,046.055d@005_0001 śabdaś ca sumahāṃs tatra divaspṛg bharatottama
06,046.055d@005_0002 evaṃ te puruṣavyāghrāḥ pāṇḍavā yuddhadurmadāḥ
06,046.055d@005_0003 vyavasthitāḥ prativyūhya tava putrasya vāhinīm
06,046.055d@005_0004 trasantīva hi cetāṃsi yodhānāṃ bharatarṣabha
06,046.055d@005_0005 dhṛtarāṣṭra uvāca
06,046.055d@005_0005 dṛṣṭvāgrato bhīmasenaṃ gadāpāṇim avasthitam
06,046.055d@005_0006 sūryodaye saṃjaya ke tu pūrvaṃ
06,046.055d@005_0007 yuyutsavo hṛṣṭarūpās tathāsan
06,046.055d@005_0008 kiṃ māmakā bhīṣmanetrāḥ samīyuḥ
06,046.055d@005_0009 kiṃ pāṇḍavā bhīmanetrās tadānīm
06,046.055d@005_0010 keṣāṃ jaghanyau somasūryau suvāyuḥ
06,046.055d@005_0011 keṣāṃ senāṃ śvāpadā vyāhareyuḥ
06,046.055d@005_0012 keṣāṃ yūnāṃ mukhavarṇāḥ prasannāḥ
06,046.055d@005_0013 saṃjaya uvāca
06,046.055d@005_0013 sarvaṃ hy etad brūhi tattvaṃ yathāvat
06,046.055d@005_0014 ubhe sene tulyam evopapanne
06,046.055d@005_0015 ubhe sene harṣarūpe tathaiva
06,046.055d@005_0016 ubhe citre vanarājīprakāśe
06,046.055d@005_0017 ubhe sene nāgarathāśvapūrṇe
06,046.055d@005_0018 ubhe sene bhīmarūpe narendra
06,046.055d@005_0019 tathā cobhe bhārata durviṣahye
06,046.055d@005_0020 tathā cobhe svargajayāya tuṣṭe
06,046.055d@005_0021 tathā cobhe satpuruṣopajuṣṭe
06,046.055d@005_0022 paścānmukhāḥ kauravā dhārtarāṣṭrās
06,046.055d@005_0023 tathā pāṇḍavāḥ prāṅmukhā yotsyamānāḥ
06,046.055d@005_0024 daityendraseneva ca kauravāṇāṃ
06,046.055d@005_0025 surendraseneva ca pāṇḍavānām
06,046.055d@005_0026 vavau vāyuḥ pṛṣṭhataḥ pāṇḍavānāṃ
06,046.055d@005_0027 tathā vāyuḥ sanmukhas tāvakānām
06,046.055d@005_0028 gajendrāṇāṃ madagandhā * * *
06,046.055d@005_0029 nna sehire tava putrasya nāgāḥ
06,046.055d@005_0030 duryodhano dantivaraṃ padmavarṇaṃ
06,046.055d@005_0031 suvarṇakakṣaṃ jātabalaṃ prabhinnam
06,046.055d@005_0032 samāsthito madhyagataḥ kurūṇāṃ
06,046.055d@005_0033 saṃstūyamāno rathibhir māgadhaiś ca
06,046.055d@005_0034 candraprabhaṃ śvetam asyātapatraṃ
06,046.055d@005_0035 tathā sauvarṇā srag bhrājate cottamāṅge
06,046.055d@005_0036 taṃ sarvataḥ śakuniḥ pārvatīyaḥ
06,046.055d@005_0037 sārdhaṃ gāndhāraiḥ pāti gāndhārarājaḥ
06,046.055d@005_0038 bhīṣmo 'grataḥ sarvasainyasya vṛddhaḥ
06,046.055d@005_0039 śvetacchatraḥ śvetakacaḥ saśaṅkhaḥ
06,046.055d@005_0040 śvetoṣṇīṣaḥ pāṇḍureṇa dhvajena
06,046.055d@005_0041 śveto rathaḥ śailasamaprakāśaḥ
06,046.055d@005_0042 tadvat sainyaṃ dhārtarāṣṭrasya sarve
06,046.055d@005_0043 bāhlikānāṃ cātiratho mahātmā
06,046.055d@005_0044 maheṣvāsā mahābhāgāḥ sthitā yuddhāya daṃśitāḥ
06,046.056a teṣām ādityavarṇāni vimalāni mahānti ca
06,046.056c śvetacchatrāṇy aśobhanta vāraṇeṣu ratheṣu ca
06,047.001 saṃjaya uvāca
06,047.001a krauñcaṃ tato mahāvyūham abhedyaṃ tanayas tava
06,047.001c vyūḍhaṃ dṛṣṭvā mahāghoraṃ pārthenāmitatejasā
06,047.002a ācāryam upasaṃgamya kṛpaṃ śalyaṃ ca māriṣa
06,047.002c saumadattiṃ vikarṇaṃ ca aśvatthāmānam eva ca
06,047.003a duḥśāsanādīn bhrātṝṃś ca sa sarvān eva bhārata
06,047.003c anyāṃś ca subahūñ śūrān yuddhāya samupāgatān
06,047.004a prāhedaṃ vacanaṃ kāle harṣayaṃs tanayas tava
06,047.004c nānāśastrapraharaṇāḥ sarve śastrāstravedinaḥ
06,047.005a ekaikaśaḥ samarthā hi yūyaṃ sarve mahārathāḥ
06,047.005c pāṇḍuputrān raṇe hantuṃ sasainyān kim u saṃhatāḥ
06,047.006a aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam
06,047.006c paryāptaṃ tv idam eteṣāṃ balaṃ pārthivasattamāḥ
06,047.007a saṃsthānāḥ śūrasenāś ca veṇikāḥ kukurās tathā
06,047.007c ārevakās trigartāś ca madrakā yavanās tathā
06,047.008a śatruṃjayena sahitās tathā duḥśāsanena ca
06,047.008c vikarṇena ca vīreṇa tathā nandopanandakaiḥ
06,047.009a citrasenena sahitāḥ sahitāḥ pāṇibhadrakaiḥ
06,047.009c bhīṣmam evābhirakṣantu saha sainyapuraskṛtāḥ
06,047.010a tato droṇaś ca bhīṣmaś ca tava putraś ca māriṣa
06,047.010c avyūhanta mahāvyūhaṃ pāṇḍūnāṃ pratibādhane
06,047.011a bhīṣmaḥ sainyena mahatā samantāt parivāritaḥ
06,047.011c yayau prakarṣan mahatīṃ vāhinīṃ surarāḍ iva
06,047.012a tam anvayān maheṣvāso bhāradvājaḥ pratāpavān
06,047.012c kuntalaiś ca daśārṇaiś ca māgadhaiś ca viśāṃ pate
06,047.013a vidarbhair mekalaiś caiva karṇaprāvaraṇair api
06,047.013c sahitāḥ sarvasainyena bhīṣmam āhavaśobhinam
06,047.014a gāndhārāḥ sindhusauvīrāḥ śibayo 'tha vasātayaḥ
06,047.014c śakuniś ca svasainyena bhāradvājam apālayat
06,047.015a tato duryodhano rājā sahitaḥ sarvasodaraiḥ
06,047.015c aśvātakair vikarṇaiś ca tathā śarmilakosalaiḥ
06,047.016a daradaiś cūcupaiś caiva tathā kṣudrakamālavaiḥ
06,047.016c abhyarakṣata saṃhṛṣṭaḥ saubaleyasya vāhinīm
06,047.017a bhūriśravāḥ śalaḥ śalyo bhagadattaś ca māriṣa
06,047.017c vindānuvindāv āvantyau vāmaṃ pārśvam apālayan
06,047.018a saumadattiḥ suśarmā ca kāmbojaś ca sudakṣiṇaḥ
06,047.018c śatāyuś ca śrutāyuś ca dakṣiṇaṃ pārśvam āsthitāḥ
06,047.019a aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ
06,047.019c mahatyā senayā sārdhaṃ senāpṛṣṭhe vyavasthitāḥ
06,047.020a pṛṣṭhagopās tu tasyāsan nānādeśyā janeśvarāḥ
06,047.020c ketumān vasudānaś ca putraḥ kāśyasya cābhibhūḥ
06,047.021a tatas te tāvakāḥ sarve hṛṣṭā yuddhāya bhārata
06,047.021c dadhmuḥ śaṅkhān mudā yuktāḥ siṃhanādāṃś ca nādayan
06,047.022a teṣāṃ śrutvā tu hṛṣṭānāṃ kuruvṛddhaḥ pitāmahaḥ
06,047.022c siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān
06,047.023a tataḥ śaṅkhāś ca bheryaś ca peśyaś ca vividhāḥ paraiḥ
06,047.023c ānakāś cābhyahanyanta sa śabdas tumulo 'bhavat
06,047.024a tataḥ śvetair hayair yukte mahati syandane sthitau
06,047.024c pradadhmatuḥ śaṅkhavarau hemaratnapariṣkṛtau
06,047.025a pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ
06,047.025c pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ
06,047.026a anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ
06,047.026c nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau
06,047.026d*0157_01 yudhiṣṭhiraś ca dharmātmā mādrīputrau ca pāṇḍavau
06,047.026d*0157_02 abhimanyuś ca vikrānta uttamaujāś ca vīryavān
06,047.027a kāśirājaś ca śaibyaś ca śikhaṇḍī ca mahārathaḥ
06,047.027c dhṛṣṭadyumno virāṭaś ca sātyakiś ca mahāyaśāḥ
06,047.028a pāñcālyaś ca maheṣvāso draupadyāḥ pañca cātmajāḥ
06,047.028c sarve dadhmur mahāśaṅkhān siṃhanādāṃś ca nedire
06,047.029a sa ghoṣaḥ sumahāṃs tatra vīrais taiḥ samudīritaḥ
06,047.029c nabhaś ca pṛthivīṃ caiva tumulo vyanunādayat
06,047.030a evam ete mahārāja prahṛṣṭāḥ kurupāṇḍavāḥ
06,047.030c punar yuddhāya saṃjagmus tāpayānāḥ parasparam
06,048.001 dhṛtarāṣṭra uvāca
06,048.001a evaṃ vyūḍheṣv anīkeṣu māmakeṣv itareṣu ca
06,048.001c kathaṃ praharatāṃ śreṣṭhāḥ saṃprahāraṃ pracakrire
06,048.002 saṃjaya uvāca
06,048.002a samaṃ vyūḍheṣv anīkeṣu saṃnaddhā ruciradhvajāḥ
06,048.002b*0158_01 tāvakāḥ pāṇḍavaiḥ sārdhaṃ yathāyudhyanta tac chṛṇu
06,048.002c apāram iva saṃdṛśya sāgarapratimaṃ balam
06,048.003a teṣāṃ madhye sthito rājā putro duryodhanas tava
06,048.003c abravīt tāvakān sarvān yudhyadhvam iti daṃśitāḥ
06,048.004a te manaḥ krūram āsthāya samabhityaktajīvitāḥ
06,048.004c pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ
06,048.005a tato yuddhaṃ samabhavat tumulaṃ lomaharṣaṇam
06,048.005c tāvakānāṃ pareṣāṃ ca vyatiṣaktarathadvipam
06,048.006a muktās tu rathibhir bāṇā rukmapuṅkhāḥ sutejanāḥ
06,048.006c saṃnipetur akuṇṭhāgrā nāgeṣu ca hayeṣu ca
06,048.007a tathā pravṛtte saṃgrāme dhanur udyamya daṃśitaḥ
06,048.007c abhipatya mahābāhur bhīṣmo bhīmaparākramaḥ
06,048.008a saubhadre bhīmasene ca śaineye ca mahārathe
06,048.008c kekaye ca virāṭe ca dhṛṣṭadyumne ca pārṣate
06,048.009a eteṣu naravīreṣu cedimatsyeṣu cābhitaḥ
06,048.009c vavarṣa śaravarṣāṇi vṛddhaḥ kurupitāmahaḥ
06,048.010a prākampata mahāvyūhas tasmin vīrasamāgame
06,048.010c sarveṣām eva sainyānām āsīd vyatikaro mahān
06,048.011a sāditadhvajanāgāś ca hatapravaravājinaḥ
06,048.011c viprayātarathānīkāḥ samapadyanta pāṇḍavāḥ
06,048.012a arjunas tu naravyāghro dṛṣṭvā bhīṣmaṃ mahāratham
06,048.012c vārṣṇeyam abravīt kruddho yāhi yatra pitāmahaḥ
06,048.013a eṣa bhīṣmaḥ susaṃkruddho vārṣṇeya mama vāhinīm
06,048.013c nāśayiṣyati suvyaktaṃ duryodhanahite rataḥ
06,048.014a eṣa droṇaḥ kṛpaḥ śalyo vikarṇaś ca janārdana
06,048.014c dhārtarāṣṭrāś ca sahitā duryodhanapurogamāḥ
06,048.015a pāñcālān nihaniṣyanti rakṣitā dṛḍhadhanvanā
06,048.015c so 'haṃ bhīṣmaṃ gamiṣyāmi sainyahetor janārdana
06,048.016a tam abravīd vāsudevo yatto bhava dhanaṃjaya
06,048.016c eṣa tvā prāpaye vīra pitāmaharathaṃ prati
06,048.017a evam uktvā tataḥ śaurī rathaṃ taṃ lokaviśrutam
06,048.017c prāpayām āsa bhīṣmāya rathaṃ prati janeśvara
06,048.018a cañcadbahupatākena balākāvarṇavājinā
06,048.018c samucchritamahābhīmanadadvānaraketunā
06,048.018d*0159_01 lāṅgūlāsphoṭaśabdena svanayāno nabhastalam
06,048.018d*0159_02 piṅgākṣair dṛṣṭipātaiś ca bhīṣayann arisainikān
06,048.018e mahatā meghanādena rathenādityavarcasā
06,048.019a vinighnan kauravānīkaṃ śūrasenāṃś ca pāṇḍavaḥ
06,048.019c āyāc charān nudañ śīghraṃ suhṛcchoṣavināśanaḥ
06,048.020a tam āpatantaṃ vegena prabhinnam iva vāraṇam
06,048.020c trāsayānaṃ raṇe śūrān pātayantaṃ ca sāyakaiḥ
06,048.021a saindhavapramukhair guptaḥ prācyasauvīrakekayaiḥ
06,048.021c sahasā pratyudīyāya bhīṣmaḥ śāṃtanavo 'rjunam
06,048.022a ko hi gāṇḍīvadhanvānam anyaḥ kurupitāmahāt
06,048.022c droṇavaikartanābhyāṃ vā rathaḥ saṃyātum arhati
06,048.023a tato bhīṣmo mahārāja kauravāṇāṃ pitāmahaḥ
06,048.023c arjunaṃ saptasaptatyā nārācānāṃ samāvṛṇot
06,048.024a droṇaś ca pañcaviṃśatyā kṛpaḥ pañcāśatā śaraiḥ
06,048.024c duryodhanaś catuḥṣaṣṭyā śalyaś ca navabhiḥ śaraiḥ
06,048.024d*0160_01 drauṇiḥ ṣaṣṭyā naravyāghro vikarṇaś ca tribhiḥ śaraiḥ
06,048.025a saindhavo navabhiś cāpi śakuniś cāpi pañcabhiḥ
06,048.025c vikarṇo daśabhir bhallai rājan vivyādha pāṇḍavam
06,048.026a sa tair viddho maheṣvāsaḥ samantān niśitaiḥ śaraiḥ
06,048.026c na vivyathe mahābāhur bhidyamāna ivācalaḥ
06,048.027a sa bhīṣmaṃ pañcaviṃśatyā kṛpaṃ ca navabhiḥ śaraiḥ
06,048.027c droṇaṃ ṣaṣṭyā naravyāghro vikarṇaṃ ca tribhiḥ śaraiḥ
06,048.027d*0161_01 śalyaṃ ca daśabhir bāṇais tāvadbhiś ca jayadratham
06,048.028a ārtāyaniṃ tribhir bāṇai rājānaṃ cāpi pañcabhiḥ
06,048.028c pratyavidhyad ameyātmā kirīṭī bharatarṣabha
06,048.029a taṃ sātyakir virāṭaś ca dhṛṣṭadyumnaś ca pārṣataḥ
06,048.029c draupadeyābhimanyuś ca parivavrur dhanaṃjayam
06,048.030a tato droṇaṃ maheṣvāsaṃ gāṅgeyasya priye ratam
06,048.030c abhyavarṣata pāñcālyaḥ saṃyuktaḥ saha somakaiḥ
06,048.031a bhīṣmas tu rathināṃ śreṣṭhas tūrṇaṃ vivyādha pāṇḍavam
06,048.031c aśītyā niśitair bāṇais tato 'krośanta tāvakāḥ
06,048.032a teṣāṃ tu ninadaṃ śrutvā prahṛṣṭānāṃ prahṛṣṭavat
06,048.032c praviveśa tato madhyaṃ rathasiṃhaḥ pratāpavān
06,048.033a teṣāṃ tu rathasiṃhānāṃ madhyaṃ prāpya dhanaṃjayaḥ
06,048.033c cikrīḍa dhanuṣā rājaṃl lakṣyaṃ kṛtvā mahārathān
06,048.033d*0162_01 kṣatriyāṇāṃ śirāṃsy ugraiḥ kṛntañ śastrair mahārathaḥ
06,048.033d*0162_02 śūnyān kṛtvā rathopasthān vyacarat phalgunas tadā
06,048.034a tato duryodhano rājā bhīṣmam āha janeśvaraḥ
06,048.034c pīḍyamānaṃ svakaṃ sainyaṃ dṛṣṭvā pārthena saṃyuge
06,048.035a eṣa pāṇḍusutas tāta kṛṣṇena sahito balī
06,048.035c yatatāṃ sarvasainyānāṃ mūlaṃ naḥ parikṛntati
06,048.035e tvayi jīvati gāṅgeye droṇe ca rathināṃ vare
06,048.036a tvatkṛte hy eṣa karṇo 'pi nyastaśastro mahārathaḥ
06,048.036c na yudhyati raṇe pārthaṃ hitakāmaḥ sadā mama
06,048.037a sa tathā kuru gāṅgeya yathā hanyeta phalgunaḥ
06,048.037c evam uktas tato rājan pitā devavratas tava
06,048.037e dhik kṣatradharmam ity uktvā yayau pārtharathaṃ prati
06,048.038a ubhau śvetahayau rājan saṃsaktau dṛśya pārthivāḥ
06,048.038c siṃhanādān bhṛśaṃ cakruḥ śaṅkhaśabdāṃś ca bhārata
06,048.039a drauṇir duryodhanaś caiva vikarṇaś ca tavātmajaḥ
06,048.039c parivārya raṇe bhīṣmaṃ sthitā yuddhāya māriṣa
06,048.040a tathaiva pāṇḍavāḥ sarve parivārya dhanaṃjayam
06,048.040c sthitā yuddhāya mahate tato yuddham avartata
06,048.041a gāṅgeyas tu raṇe pārtham ānarchan navabhiḥ śaraiḥ
06,048.041c tam arjunaḥ pratyavidhyad daśabhir marmavedhibhiḥ
06,048.042a tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ
06,048.042c arjunaḥ samaraślāghī bhīṣmasyāvārayad diśaḥ
06,048.043a śarajālaṃ tatas tat tu śarajālena kaurava
06,048.043c vārayām āsa pārthasya bhīṣmaḥ śāṃtanavas tathā
06,048.044a ubhau paramasaṃhṛṣṭāv ubhau yuddhābhinandinau
06,048.044c nirviśeṣam ayudhyetāṃ kṛtapratikṛtaiṣiṇau
06,048.045a bhīṣmacāpavimuktāni śarajālāni saṃghaśaḥ
06,048.045c śīryamāṇāny adṛśyanta bhinnāny arjunasāyakaiḥ
06,048.046a tathaivārjunamuktāni śarajālāni bhāgaśaḥ
06,048.046c gāṅgeyaśaranunnāni nyapatanta mahītale
06,048.047a arjunaḥ pañcaviṃśatyā bhīṣmam ārcchac chitaiḥ śaraiḥ
06,048.047c bhīṣmo 'pi samare pārthaṃ vivyādha triṃśatā śaraiḥ
06,048.048a anyonyasya hayān viddhvā dhvajau ca sumahābalau
06,048.048c ratheṣāṃ rathacakre ca cikrīḍatur ariṃdamau
06,048.049a tataḥ kruddho mahārāja bhīṣmaḥ praharatāṃ varaḥ
06,048.049c vāsudevaṃ tribhir bāṇair ājaghāna stanāntare
06,048.050a bhīṣmacāpacyutair bāṇair nirviddho madhusūdanaḥ
06,048.050c virarāja raṇe rājan sapuṣpa iva kiṃśukaḥ
06,048.051a tato 'rjuno bhṛśaṃ kruddho nirviddhaṃ prekṣya mādhavam
06,048.051c gāṅgeyasārathiṃ saṃkhye nirbibheda tribhiḥ śaraiḥ
06,048.052a yatamānau tu tau vīrāv anyonyasya vadhaṃ prati
06,048.052c nāśaknutāṃ tadānyonyam abhisaṃdhātum āhave
06,048.053a maṇḍalāni vicitrāṇi gatapratyāgatāni ca
06,048.053c adarśayetāṃ bahudhā sūtasāmarthyalāghavāt
06,048.054a antaraṃ ca prahāreṣu tarkayantau mahārathau
06,048.054c rājann antaramārgasthau sthitāv āstāṃ muhur muhuḥ
06,048.055a ubhau siṃharavonmiśraṃ śaṅkhaśabdaṃ pracakratuḥ
06,048.055c tathaiva cāpanirghoṣaṃ cakratus tau mahārathau
06,048.056a tayoḥ śaṅkhapraṇādena rathanemisvanena ca
06,048.056c dāritā sahasā bhūmiś cakampa ca nanāda ca
06,048.057a na tayor antaraṃ kaś cid dadṛśe bharatarṣabha
06,048.057c balinau samare śūrāv anyonyasadṛśāv ubhau
06,048.058a cihnamātreṇa bhīṣmaṃ tu prajajñus tatra kauravāḥ
06,048.058c tathā pāṇḍusutāḥ pārthaṃ cihnamātreṇa jajñire
06,048.059a tayor nṛvarayo rājan dṛśya tādṛk parākramam
06,048.059c vismayaṃ sarvabhūtāni jagmur bhārata saṃyuge
06,048.060a na tayor vivaraṃ kaś cid raṇe paśyati bhārata
06,048.060c dharme sthitasya hi yathā na kaś cid vṛjinaṃ kva cit
06,048.061a ubhau hi śarajālena tāv adṛśyau babhūvatuḥ
06,048.061c prakāśau ca punas tūrṇaṃ babhūvatur ubhau raṇe
06,048.062a tatra devāḥ sagandharvāś cāraṇāś ca saharṣibhiḥ
06,048.062c anyonyaṃ pratyabhāṣanta tayor dṛṣṭvā parākramam
06,048.063a na śakyau yudhi saṃrabdhau jetum etau mahārathau
06,048.063c sadevāsuragandharvair lokair api kathaṃ cana
06,048.064a āścaryabhūtaṃ lokeṣu yuddham etan mahādbhutam
06,048.064c naitādṛśāni yuddhāni bhaviṣyanti kathaṃ cana
06,048.065a nāpi śakyo raṇe jetuṃ bhīṣmaḥ pārthena dhīmatā
06,048.065c sadhanuś ca rathasthaś ca pravapan sāyakān raṇe
06,048.066a tathaiva pāṇḍavaṃ yuddhe devair api durāsadam
06,048.066c na vijetuṃ raṇe bhīṣma utsaheta dhanurdharam
06,048.066d*0163_01 ālokād api yuddhaṃ tu samam etad bhaviṣyati
06,048.067a iti sma vācaḥ śrūyante proccarantyas tatas tataḥ
06,048.067c gāṅgeyārjunayoḥ saṃkhye stavayuktā viśāṃ pate
06,048.068a tvadīyās tu tato yodhāḥ pāṇḍaveyāś ca bhārata
06,048.068c anyonyaṃ samare jaghnus tayos tatra parākrame
06,048.069a śitadhārais tathā khaḍgair vimalaiś ca paraśvadhaiḥ
06,048.069c śarair anyaiś ca bahubhiḥ śastrair nānāvidhair yudhi
06,048.069e ubhayoḥ senayor vīrā nyakṛntanta parasparam
06,048.070a vartamāne tathā ghore tasmin yuddhe sudāruṇe
06,048.070c droṇapāñcālyayo rājan mahān āsīt samāgamaḥ
06,049.001 dhṛtarāṣṭra uvāca
06,049.001a kathaṃ droṇo maheṣvāsaḥ pāñcālyaś cāpi pārṣataḥ
06,049.001c raṇe samīyatur yattau tan mamācakṣva saṃjaya
06,049.002a diṣṭam eva paraṃ manye pauruṣād api saṃjaya
06,049.002c yatra śāṃtanavo bhīṣmo nātarad yudhi pāṇḍavam
06,049.003a bhīṣmo hi samare kruddho hanyāl lokāṃś carācarān
06,049.003c sa kathaṃ pāṇḍavaṃ yuddhe nātarat saṃjayaujasā
06,049.004 saṃjaya uvāca
06,049.004a śṛṇu rājan sthiro bhūtvā yuddham etat sudāruṇam
06,049.004c na śakyaḥ pāṇḍavo jetuṃ devair api savāsavaiḥ
06,049.005a droṇas tu niśitair bāṇair dhṛṣṭadyumnam ayodhayat
06,049.005c sārathiṃ cāsya bhallena rathanīḍād apātayat
06,049.006a tasyātha caturo vāhāṃś caturbhiḥ sāyakottamaiḥ
06,049.006c pīḍayām āsa saṃkruddho dhṛṣṭadyumnasya māriṣa
06,049.007a dhṛṣṭadyumnas tato droṇaṃ navatyā niśitaiḥ śaraiḥ
06,049.007c vivyādha prahasan vīras tiṣṭha tiṣṭheti cābravīt
06,049.008a tataḥ punar ameyātmā bhāradvājaḥ pratāpavān
06,049.008c śaraiḥ pracchādayām āsa dhṛṣṭadyumnam amarṣaṇam
06,049.009a ādade ca śaraṃ ghoraṃ pārṣatasya vadhaṃ prati
06,049.009c śakrāśanisamasparśaṃ mṛtyudaṇḍam ivāparam
06,049.010a hāhākāro mahān āsīt sarvasainyasya bhārata
06,049.010c tam iṣuṃ saṃdhitaṃ dṛṣṭvā bhāradvājena saṃyuge
06,049.011a tatrādbhutam apaśyāma dhṛṣṭadyumnasya pauruṣam
06,049.011c yad ekaḥ samare vīras tasthau girir ivācalaḥ
06,049.012a taṃ ca dīptaṃ śaraṃ ghoram āyāntaṃ mṛtyum ātmanaḥ
06,049.012c ciccheda śaravṛṣṭiṃ ca bhāradvāje mumoca ha
06,049.013a tata uccukruśuḥ sarve pāñcālāḥ pāṇḍavaiḥ saha
06,049.013c dhṛṣṭadyumnena tat karma kṛtaṃ dṛṣṭvā suduṣkaram
06,049.014a tataḥ śaktiṃ mahāvegāṃ svarṇavaiḍūryabhūṣitām
06,049.014c droṇasya nidhanākāṅkṣī cikṣepa sa parākramī
06,049.015a tām āpatantīṃ sahasā śaktiṃ kanakabhūṣaṇām
06,049.015c tridhā cikṣepa samare bhāradvājo hasann iva
06,049.016a śaktiṃ vinihatāṃ dṛṣṭvā dhṛṣṭadyumnaḥ pratāpavān
06,049.016c vavarṣa śaravarṣāṇi droṇaṃ prati janeśvara
06,049.017a śaravarṣaṃ tatas taṃ tu saṃnivārya mahāyaśāḥ
06,049.017c droṇo drupadaputrasya madhye ciccheda kārmukam
06,049.018a sa cchinnadhanvā samare gadāṃ gurvīṃ mahāyaśāḥ
06,049.018c droṇāya preṣayām āsa girisāramayīṃ balī
06,049.019a sā gadā vegavan muktā prāyād droṇajighāṃsayā
06,049.019c tatrādbhutam apaśyāma bhāradvājasya vikramam
06,049.020a lāghavād vyaṃsayām āsa gadāṃ hemavibhūṣitām
06,049.020c vyaṃsayitvā gadāṃ tāṃ ca preṣayām āsa pārṣate
06,049.021a bhallān suniśitān pītān svarṇapuṅkhāñ śilāśitān
06,049.021c te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave
06,049.022a athānyad dhanur ādāya dhṛṣṭadyumno mahāmanāḥ
06,049.022c droṇaṃ yudhi parākramya śarair vivyādha pañcabhiḥ
06,049.023a rudhirāktau tatas tau tu śuśubhāte nararṣabhau
06,049.023c vasantasamaye rājan puṣpitāv iva kiṃśukau
06,049.024a amarṣitas tato rājan parākramya camūmukhe
06,049.024c droṇo drupadaputrasya punaś ciccheda kārmukam
06,049.025a athainaṃ chinnadhanvānaṃ śaraiḥ saṃnataparvabhiḥ
06,049.025c avākirad ameyātmā vṛṣṭyā megha ivācalam
06,049.025d*0164_01 tad apy asya raṇe droṇaś ciccheda saśaraṃ dhanuḥ
06,049.026a sārathiṃ cāsya bhallena rathanīḍād apātayat
06,049.026c athāsya caturo vāhāṃś caturbhir niśitaiḥ śaraiḥ
06,049.027a pātayām āsa samare siṃhanādaṃ nanāda ca
06,049.027c tato 'pareṇa bhallena hastāc cāpam athācchinat
06,049.028a sa cchinnadhanvā viratho hatāśvo hatasārathiḥ
06,049.028c gadāpāṇir avārohat khyāpayan pauruṣaṃ mahat
06,049.029a tām asya viśikhais tūrṇaṃ pātayām āsa bhārata
06,049.029c rathād anavarūḍhasya tad adbhutam ivābhavat
06,049.030a tataḥ sa vipulaṃ carma śatacandraṃ ca bhānumat
06,049.030c khaḍgaṃ ca vipulaṃ divyaṃ pragṛhya subhujo balī
06,049.031a abhidudrāva vegena droṇasya vadhakāṅkṣayā
06,049.031c āmiṣārthī yathā siṃho vane mattam iva dvipam
06,049.032a tatrādbhutam apaśyāma bhāradvājasya pauruṣam
06,049.032c lāghavaṃ cāstrayogaṃ ca balaṃ bāhvoś ca bhārata
06,049.033a yad enaṃ śaravarṣeṇa vārayām āsa pārṣatam
06,049.033c na śaśāka tato gantuṃ balavān api saṃyuge
06,049.034a tatra sthitam apaśyāma dhṛṣṭadyumnaṃ mahāratham
06,049.034c vārayāṇaṃ śaraughāṃś ca carmaṇā kṛtahastavat
06,049.035a tato bhīmo mahābāhuḥ sahasābhyapatad balī
06,049.035c sāhāyyakārī samare pārṣatasya mahātmanaḥ
06,049.036a sa droṇaṃ niśitair bāṇai rājan vivyādha saptabhiḥ
06,049.036c pārṣataṃ ca tadā tūrṇam anyam āropayad ratham
06,049.037a tato duryodhano rājā kaliṅgaṃ samacodayat
06,049.037c sainyena mahatā yuktaṃ bhāradvājasya rakṣaṇe
06,049.038a tataḥ sā mahatī senā kaliṅgānāṃ janeśvara
06,049.038c bhīmam abhyudyayau tūrṇaṃ tava putrasya śāsanāt
06,049.039a pāñcālyam abhisaṃtyajya droṇo 'pi rathināṃ varaḥ
06,049.039c virāṭadrupadau vṛddhau yodhayām āsa saṃgatau
06,049.039e dhṛṣṭadyumno 'pi samare dharmarājaṃ samabhyayāt
06,049.040a tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
06,049.040c kaliṅgānāṃ ca samare bhīmasya ca mahātmanaḥ
06,049.040e jagataḥ prakṣayakaraṃ ghorarūpaṃ bhayānakam
06,050.001 dhṛtarāṣṭra uvāca
06,050.001a tathā pratisamādiṣṭaḥ kaliṅgo vāhinīpatiḥ
06,050.001c katham adbhutakarmāṇaṃ bhīmasenaṃ mahābalam
06,050.002a carantaṃ gadayā vīraṃ daṇḍapāṇim ivāntakam
06,050.002c yodhayām āsa samare kaliṅgaḥ saha senayā
06,050.003 saṃjaya uvāca
06,050.003a putreṇa tava rājendra sa tathokto mahābalaḥ
06,050.003c mahatyā senayā guptaḥ prāyād bhīmarathaṃ prati
06,050.004a tām āpatantīṃ sahasā kaliṅgānāṃ mahācamūm
06,050.004c rathanāgāśvakalilāṃ pragṛhītamahāyudhām
06,050.005a bhīmasenaḥ kaliṅgānām ārchad bhārata vāhinīm
06,050.005c ketumantaṃ ca naiṣādim āyāntaṃ saha cedibhiḥ
06,050.006a tataḥ śrutāyuḥ saṃkruddho rājñā ketumatā saha
06,050.006c āsasāda raṇe bhīmaṃ vyūḍhānīkeṣu cediṣu
06,050.007a rathair anekasāhasraiḥ kaliṅgānāṃ janādhipaḥ
06,050.007c ayutena gajānāṃ ca niṣādaiḥ saha ketumān
06,050.007e bhīmasenaṃ raṇe rājan samantāt paryavārayat
06,050.008a cedimatsyakarūṣāś ca bhīmasenapurogamāḥ
06,050.008c abhyavartanta sahasā niṣādān saha rājabhiḥ
06,050.009a tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam
06,050.009b*0165_01 sarve kaliṅgakāś caiva saṃnivṛtteṣu cediṣu
06,050.009b*0165_02 svabāhubalam āsthāya abhyavartanta pāṇḍavam
06,050.009c prajānan na ca yodhān svān parasparajighāṃsayā
06,050.010a ghoram āsīt tato yuddhaṃ bhīmasya sahasā paraiḥ
06,050.010c yathendrasya mahārāja mahatyā daityasenayā
06,050.011a tasya sainyasya saṃgrāme yudhyamānasya bhārata
06,050.011c babhūva sumahāñ śabdaḥ sāgarasyeva garjataḥ
06,050.012a anyonyasya tadā yodhā nikṛntanto viśāṃ pate
06,050.012c mahīṃ cakruś citāṃ sarvāṃ śaśaśoṇitasaṃnibhām
06,050.013a yodhāṃś ca svān parān vāpi nābhyajānañ jighāṃsayā
06,050.013c svān apy ādadate svāś ca śūrāḥ samaradurjayāḥ
06,050.014a vimardaḥ sumahān āsīd alpānāṃ bahubhiḥ saha
06,050.014c kaliṅgaiḥ saha cedīnāṃ niṣādaiś ca viśāṃ pate
06,050.015a kṛtvā puruṣakāraṃ tu yathāśakti mahābalāḥ
06,050.015c bhīmasenaṃ parityajya saṃnyavartanta cedayaḥ
06,050.016a sarvaiḥ kaliṅgair āsannaḥ saṃnivṛtteṣu cediṣu
06,050.016c svabāhubalam āsthāya na nyavartata pāṇḍavaḥ
06,050.017a na cacāla rathopasthād bhīmaseno mahābalaḥ
06,050.017c śitair avākiran bāṇaiḥ kaliṅgānāṃ varūthinīm
06,050.018a kaliṅgas tu maheṣvāsaḥ putraś cāsya mahārathaḥ
06,050.018c śakradeva iti khyāto jaghnatuḥ pāṇḍavaṃ śaraiḥ
06,050.019a tato bhīmo mahābāhur vidhunvan ruciraṃ dhanuḥ
06,050.019c yodhayām āsa kāliṅgān svabāhubalam āśritaḥ
06,050.020a śakradevas tu samare visṛjan sāyakān bahūn
06,050.020c aśvāñ jaghāna samare bhīmasenasya sāyakaiḥ
06,050.020d*0166_01 taṃ dṛṣṭvā virathaṃ tatra bhīmasenam ariṃdamam
06,050.020d*0166_02 śakradevo 'bhidudrāva śitair avakirañ śaraiḥ
06,050.020d*0166_03 bhīmasyopari rājendra śakradevo mahābalaḥ
06,050.020e vavarṣa śaravarṣāṇi tapānte jalado yathā
06,050.021a hatāśve tu rathe tiṣṭhan bhīmaseno mahābalaḥ
06,050.021c śakradevāya cikṣepa sarvaśaikyāyasīṃ gadām
06,050.022a sa tayā nihato rājan kaliṅgasya suto rathāt
06,050.022c sadhvajaḥ saha sūtena jagāma dharaṇītalam
06,050.023a hatam ātmasutaṃ dṛṣṭvā kaliṅgānāṃ janādhipaḥ
06,050.023c rathair anekasāhasrair bhimasyāvārayad diśaḥ
06,050.023d*0167_01 ayutena gajānāṃ ca niṣādaiḥ parivāritaḥ
06,050.024a tato bhīmo mahābāhur gurvīṃ tyaktvā mahāgadām
06,050.024c udbabarhātha nistriṃśaṃ cikīrṣuḥ karma dāruṇam
06,050.025a carma cāpratimaṃ rājann ārṣabhaṃ puruṣarṣabha
06,050.025c nakṣatrair ardhacandraiś ca śātakumbhamayaiś citam
06,050.026a kaliṅgas tu tataḥ kruddho dhanurjyām avamṛjya ha
06,050.026c pragṛhya ca śaraṃ ghoram ekaṃ sarpaviṣopamam
06,050.026e prāhiṇod bhīmasenāya vadhākāṅkṣī janeśvaraḥ
06,050.027a tam āpatantaṃ vegena preritaṃ niśitaṃ śaram
06,050.027c bhīmaseno dvidhā rājaṃś ciccheda vipulāsinā
06,050.027e udakrośac ca saṃhṛṣṭas trāsayāno varūthinīm
06,050.028a kaliṅgas tu tataḥ kruddho bhīmasenāya saṃyuge
06,050.028c tomarān prāhiṇoc chīghraṃ caturdaśa śilāśitān
06,050.029a tān aprāptān mahābāhuḥ khagatān eva pāṇḍavaḥ
06,050.029c ciccheda sahasā rājann asaṃbhrānto varāsinā
06,050.030a nikṛtya tu raṇe bhīmas tomarān vai caturdaśa
06,050.030c bhānumantam abhiprekṣya prādravat puruṣarṣabhaḥ
06,050.031a bhānumāṃs tu tato bhīmaṃ śaravarṣeṇa chādayan
06,050.031c nanāda balavan nādaṃ nādayāno nabhastalam
06,050.032a na taṃ sa mamṛṣe bhīmaḥ siṃhanādaṃ mahāraṇe
06,050.032c tataḥ svareṇa mahatā vinanāda mahāsvanam
06,050.033a tena śabdena vitrastā kaliṅgānāṃ varūthinī
06,050.033c na bhīmaṃ samare mene mānuṣaṃ bharatarṣabha
06,050.034a tato bhīmo mahārāja naditvā vipulaṃ svanam
06,050.034c sāsir vegād avaplutya dantābhyāṃ vāraṇottamam
06,050.035a āruroha tato madhyaṃ nāgarājasya māriṣa
06,050.035b*0168_01 tato mumoca kāliṅgaḥ śaktiṃ tām akarod dvidhā
06,050.035c khaḍgena pṛthunā madhye bhānumantam athācchinat
06,050.036a so 'ntarāyudhinaṃ hatvā rājaputram ariṃdamaḥ
06,050.036c gurubhārasahaskandhe nāgasyāsim apātayat
06,050.037a chinnaskandhaḥ sa vinadan papāta gajayūthapaḥ
06,050.037c ārugṇaḥ sindhuvegena sānumān iva parvataḥ
06,050.038a tatas tasmād avaplutya gajād bhārata bhārataḥ
06,050.038c khaḍgapāṇir adīnātmā atiṣṭhad bhuvi daṃśitaḥ
06,050.039a sa cacāra bahūn mārgān abhītaḥ pātayan gajān
06,050.039c agnicakram ivāviddhaṃ sarvataḥ pratyadṛśyata
06,050.040a aśvavṛndeṣu nāgeṣu rathānīkeṣu cābhibhūḥ
06,050.040c padātīnāṃ ca saṃgheṣu vinighnañ śoṇitokṣitaḥ
06,050.040e śyenavad vyacarad bhīmo raṇe ripubalotkaṭaḥ
06,050.041a chindaṃs teṣāṃ śarīrāṇi śirāṃsi ca mahājavaḥ
06,050.041c khaḍgena śitadhāreṇa saṃyuge gajayodhinām
06,050.042a padātir ekaḥ saṃkruddhaḥ śatrūṇāṃ bhayavardhanaḥ
06,050.042c mohayām āsa ca tadā kālāntakayamopamaḥ
06,050.042d*0169_01 padātibhiḥ padātīṃś ca aśvān aśvair gajān gajaiḥ
06,050.042d*0169_02 rathān rathaiś ca bahudhā jaghāna samare balī
06,050.043a mūḍhāś ca te tam evājau vinadantaḥ samādravan
06,050.043b*0170_01 vibhujya kṣudhitā nādaṃ vidravanti diśo daśa
06,050.043b*0170_02 bhramantaṃ kālarūpeṇa bhīmasenaṃ mahābalam
06,050.043c sāsim uttamavegena vicarantaṃ mahāraṇe
06,050.044a nikṛtya rathinām ājau ratheṣāś ca yugāni ca
06,050.044c jaghāna rathinaś cāpi balavān arimardanaḥ
06,050.045a bhīmasenaś caran mārgān subahūn pratyadṛśyata
06,050.045c bhrāntam udbhrāntam āviddham āplutaṃ prasṛtaṃ sṛtam
06,050.045e saṃpātaṃ samudīryaṃ ca darśayām āsa pāṇḍavaḥ
06,050.046a ke cid agrāsinā chinnāḥ pāṇḍavena mahātmanā
06,050.046c vinedur bhinnamarmāṇo nipetuś ca gatāsavaḥ
06,050.047a chinnadantāgrahastāś ca bhinnakumbhās tathāpare
06,050.047c viyodhāḥ svāny anīkāni jaghnur bhārata vāraṇāḥ
06,050.047e nipetur urvyāṃ ca tathā vinadanto mahāravān
06,050.047f*0171_01 gajāṃś ca gajayantṝṃś ca gajahastāṃś ca bhārata
06,050.048a chinnāṃś ca tomarāṃś cāpān mahāmātraśirāṃsi ca
06,050.048c paristomāni citrāṇi kakṣyāś ca kanakojjvalāḥ
06,050.049a graiveyāṇy atha śaktīś ca patākāḥ kaṇapāṃs tathā
06,050.049c tūṇīrāṇy atha yantrāṇi vicitrāṇi dhanūṃṣi ca
06,050.050a agnikuṇḍāni śubhrāṇi tottrāṃś caivāṅkuśaiḥ saha
06,050.050c ghaṇṭāś ca vividhā rājan hemagarbhāṃs tsarūn api
06,050.050e patataḥ patitāṃś caiva paśyāmaḥ saha sādibhiḥ
06,050.051a chinnagātrāvarakarair nihataiś cāpi vāraṇaiḥ
06,050.051c āsīt tasmin samāstīrṇā patitair bhūr nagair iva
06,050.052a vimṛdyaivaṃ mahānāgān mamardāśvān nararṣabhaḥ
06,050.052c aśvārohavarāṃś cāpi pātayām āsa bhārata
06,050.052e tad ghoram abhavad yuddhaṃ tasya teṣāṃ ca bhārata
06,050.053a khalīnāny atha yoktrāṇi kaśāś ca kanakojjvalāḥ
06,050.053c paristomāś ca prāsāś ca ṛṣṭayaś ca mahādhanāḥ
06,050.054a kavacāny atha carmāṇi citrāṇy āstaraṇāni ca
06,050.054c tatra tatrāpaviddhāni vyadṛśyanta mahāhave
06,050.055a prothayantrair vicitraiś ca śastraiś ca vimalais tathā
06,050.055c sa cakre vasudhāṃ kīrṇāṃ śabalaiḥ kusumair iva
06,050.056a āplutya rathinaḥ kāṃś cit parāmṛśya mahābalaḥ
06,050.056a*0172_01 . . . . . . . . ākṣipyānyāny apātayat
06,050.056a*0172_02 khaḍgenānyāṃś ca ciccheda . . . . . . . .
06,050.056c pātayām āsa khaḍgena sadhvajān api pāṇḍavaḥ
06,050.057a muhur utpatato dikṣu dhāvataś ca yaśasvinaḥ
06,050.057c mārgāṃś ca carataś citrān vyasmayanta raṇe janāḥ
06,050.058a nijaghāna padā kāṃś cid ākṣipyānyān apothayat
06,050.058c khaḍgenānyāṃś ca ciccheda nādenānyāṃś ca bhīṣayan
06,050.059a ūruvegena cāpy anyān pātayām āsa bhūtale
06,050.059c apare cainam ālokya bhayāt pañcatvam āgatāḥ
06,050.060a evaṃ sā bahulā senā kaliṅgānāṃ tarasvinām
06,050.060c parivārya raṇe bhīṣmaṃ bhīmasenam upādravat
06,050.061a tataḥ kaliṅgasainyānāṃ pramukhe bharatarṣabha
06,050.061c śrutāyuṣam abhiprekṣya bhīmasenaḥ samabhyayāt
06,050.062a tam āyāntam abhiprekṣya kaliṅgo navabhiḥ śaraiḥ
06,050.062c bhīmasenam ameyātmā pratyavidhyat stanāntare
06,050.063a kaliṅgabāṇābhihatas tottrārdita iva dvipaḥ
06,050.063c bhīmasenaḥ prajajvāla krodhenāgnir ivendhanaiḥ
06,050.064a athāśokaḥ samādāya rathaṃ hemapariṣkṛtam
06,050.064c bhīmaṃ saṃpādayām āsa rathena rathasārathiḥ
06,050.065a tam āruhya rathaṃ tūrṇaṃ kaunteyaḥ śatrusūdanaḥ
06,050.065c kaliṅgam abhidudrāva tiṣṭha tiṣṭheti cābravīt
06,050.066a tataḥ śrutāyur balavān bhīmāya niśitāñ śarān
06,050.066c preṣayām āsa saṃkruddho darśayan pāṇilāghavam
06,050.067a sa kārmukavarotsṛṣṭair navabhir niśitaiḥ śaraiḥ
06,050.067c samāhato bhṛśaṃ rājan kaliṅgena mahāyaśāḥ
06,050.067e saṃcukrudhe bhṛśaṃ bhīmo daṇḍāhata ivoragaḥ
06,050.068a kruddhaś ca cāpam āyamya balavad balināṃ varaḥ
06,050.068c kaliṅgam avadhīt pārtho bhīmaḥ saptabhir āyasaiḥ
06,050.069a kṣurābhyāṃ cakrarakṣau ca kaliṅgasya mahābalau
06,050.069c satyadevaṃ ca satyaṃ ca prāhiṇod yamasādanam
06,050.070a tataḥ punar ameyātmā nārācair niśitais tribhiḥ
06,050.070c ketumantaṃ raṇe bhīmo 'gamayad yamasādanam
06,050.071a tataḥ kaliṅgāḥ saṃkruddhā bhīmasenam amarṣaṇam
06,050.071c anīkair bahusāhasraiḥ kṣatriyāḥ samavārayan
06,050.072a tataḥ śaktigadākhaḍgatomararṣṭiparaśvadhaiḥ
06,050.072c kaliṅgāś ca tato rājan bhīmasenam avākiran
06,050.073a saṃnivārya sa tāṃ ghorāṃ śaravṛṣṭiṃ samutthitām
06,050.073c gadām ādāya tarasā pariplutya mahābalaḥ
06,050.073d*0173_01 papāta śatrusainyeṣu kesarīva mahābalaḥ
06,050.073e bhīmaḥ saptaśatān vīrān anayad yamasādanam
06,050.074a punaś caiva dvisāhasrān kaliṅgān arimardanaḥ
06,050.074c prāhiṇon mṛtyulokāya tad adbhutam ivābhavat
06,050.074d*0174_01 gadayā muktayā rājan pātayām āsa dantinaḥ
06,050.074d*0174_02 tathā gajaṃ gajenaiva prāhiṇod yamasādanam
06,050.074d*0174_03 rathaṃ rathena saṃcūrṇya turaṅgaṃ turageṇa tu
06,050.074d*0174_04 padātinaṃ padātena preṣayām āsa mṛtyave
06,050.074d*0174_05 punar aśveṣu patati gajeṣu ca punaḥ punaḥ
06,050.074d*0174_06 ratheṣu sa padāteṣu vāyuneva mahānalaḥ
06,050.074d*0174_07 yathā mṛgāṇāṃ madhye tu kesarīva nakhagrahaḥ
06,050.074d*0174_08 evaṃ bhramati sainyeṣu bhīmakarmā vṛkodaraḥ
06,050.075a evaṃ sa tāny anīkāni kaliṅgānāṃ punaḥ punaḥ
06,050.075c bibheda samare vīraḥ prekṣya bhīṣmaṃ mahāvratam
06,050.076a hatārohāś ca mātaṅgāḥ pāṇḍavena mahātmanā
06,050.076c viprajagmur anīkeṣu meghā vātahatā iva
06,050.076e mṛdnantaḥ svāny anīkāni vinadantaḥ śarāturāḥ
06,050.076f*0175_01 bhramanti tatra tatraiva kālyamānā mahātmanā
06,050.077a tato bhīmo mahābāhuḥ śaṅkhaṃ prādhmāpayad balī
06,050.077a*0176_01 . . . . . . . . khaḍgāsaktamahābhujaḥ
06,050.077a*0176_02 saṃprahṛṣṭo mahāghoṣaṃ . . . . . . . .
06,050.077c sarvakāliṅgasainyānāṃ manāṃsi samakampayat
06,050.077d*0177_01 bhīmena sahasā rājan bhramamāṇena saṃyuge
06,050.078a mohaś cāpi kaliṅgānām āviveśa paraṃtapa
06,050.078c prākampanta ca sainyāni vāhanāni ca sarvaśaḥ
06,050.079a bhīmena samare rājan gajendreṇeva sarvataḥ
06,050.079c mārgān bahūn vicaratā dhāvatā ca tatas tataḥ
06,050.079e muhur utpatatā caiva saṃmohaḥ samajāyata
06,050.079f*0178_01 dhāvatā hastimārgeṣu muhur āpatatā punaḥ
06,050.079f*0178_02 kaliṅgānāṃ sasainyānāṃ saṃmohaḥ samajāyata
06,050.080a bhīmasenabhayatrastaṃ sainyaṃ ca samakampata
06,050.080c kṣobhyamāṇam asaṃbādhaṃ grāheṇeva mahat saraḥ
06,050.081a trāsiteṣu ca vīreṣu bhīmenādbhutakarmaṇā
06,050.081c punarāvartamāneṣu vidravatsu ca saṃghaśaḥ
06,050.082a sarvakāliṅgayodheṣu pāṇḍūnāṃ dhvajinīpatiḥ
06,050.082c abravīt svāny anīkāni yudhyadhvam iti pārṣataḥ
06,050.083a senāpativacaḥ śrutvā śikhaṇḍipramukhā gaṇāḥ
06,050.083c bhīmam evābhyavartanta rathānīkaiḥ prahāribhiḥ
06,050.084a dharmarājaś ca tān sarvān upajagrāha pāṇḍavaḥ
06,050.084c mahatā meghavarṇena nāgānīkena pṛṣṭhataḥ
06,050.085a evaṃ saṃcodya sarvāṇi svāny anīkāni pārṣataḥ
06,050.085c bhīmasenasya jagrāha pārṣṇiṃ satpuruṣocitām
06,050.086a na hi pāñcālarājasya loke kaś cana vidyate
06,050.086c bhīmasātyakayor anyaḥ prāṇebhyaḥ priyakṛttamaḥ
06,050.087a so 'paśyat taṃ kaliṅgeṣu carantam arisūdanam
06,050.087c bhīmasenaṃ mahābāhuṃ pārṣataḥ paravīrahā
06,050.088a nanarda bahudhā rājan hṛṣṭaś cāsīt paraṃtapaḥ
06,050.088c śaṅkhaṃ dadhmau ca samare siṃhanādaṃ nanāda ca
06,050.089a sa ca pārāvatāśvasya rathe hemapariṣkṛte
06,050.089c kovidāradhvajaṃ dṛṣṭvā bhīmasenaḥ samāśvasat
06,050.090a dhṛṣṭadyumnas tu taṃ dṛṣṭvā kaliṅgaiḥ samabhidrutam
06,050.090c bhīmasenam ameyātmā trāṇāyājau samabhyayāt
06,050.091a tau dūrāt sātyakir dṛṣṭvā dhṛṣṭadyumnavṛkodarau
06,050.091c kaliṅgān samare vīrau yodhayantau manasvinau
06,050.092a sa tatra gatvā śaineyo javena jayatāṃ varaḥ
06,050.092c pārthapārṣatayoḥ pārṣṇiṃ jagrāha puruṣarṣabhaḥ
06,050.092d*0179_01 etac caturdaśe varṣe bhīmo dṛṣṭvā raṇājiram
06,050.092d*0179_02 viśeṣeṇa gajān rājan paraṃ toṣam upāgamat
06,050.093a sa kṛtvā kadanaṃ tatra pragṛhītaśarāsanaḥ
06,050.093c āsthito raudram ātmānaṃ jaghāna samare parān
06,050.094a kaliṅgaprabhavāṃ caiva māṃsaśoṇitakardamām
06,050.094c rudhirasyandinīṃ tatra bhīmaḥ prāvartayan nadīm
06,050.095a antareṇa kaliṅgānāṃ pāṇḍavānāṃ ca vāhinīm
06,050.095c saṃtatāra sudustārāṃ bhīmaseno mahābalaḥ
06,050.096a bhīmasenaṃ tathā dṛṣṭvā prākrośaṃs tāvakā nṛpa
06,050.096c kālo 'yaṃ bhīmarūpeṇa kaliṅgaiḥ saha yudhyate
06,050.097a tataḥ śāṃtanavo bhīṣmaḥ śrutvā taṃ ninadaṃ raṇe
06,050.097c abhyayāt tvarito bhīmaṃ vyūḍhānīkaḥ samantataḥ
06,050.098a taṃ sātyakir bhīmaseno dhṛṣṭadyumnaś ca pārṣataḥ
06,050.098c abhyadravanta bhīṣmasya rathaṃ hemapariṣkṛtam
06,050.099a parivārya ca te sarve gāṅgeyaṃ rabhasaṃ raṇe
06,050.099c tribhis tribhiḥ śarair ghorair bhīṣmam ānarchur añjasā
06,050.100a pratyavidhyata tān sarvān pitā devavratas tava
06,050.100c yatamānān maheṣvāsāṃs tribhis tribhir ajihmagaiḥ
06,050.101a tataḥ śarasahasreṇa saṃnivārya mahārathān
06,050.101c hayān kāñcanasaṃnāhān bhīmasya nyahanac charaiḥ
06,050.102a hatāśve tu rathe tiṣṭhan bhīmasenaḥ pratāpavān
06,050.102c śaktiṃ cikṣepa tarasā gāṅgeyasya rathaṃ prati
06,050.103a aprāptām eva tāṃ śaktiṃ pitā devavratas tava
06,050.103c tridhā ciccheda samare sā pṛthivyām aśīryata
06,050.104a tataḥ śaikyāyasīṃ gurvīṃ pragṛhya balavad gadām
06,050.104c bhīmaseno rathāt tūrṇaṃ pupluve manujarṣabha
06,050.104d*0180_01 bhīṣmam evābhyayāt tūrṇaṃ jighāṃsuḥ pāṇḍavarṣabhaḥ
06,050.105a sātyako 'pi tatas tūrṇaṃ bhīmasya priyakāmyayā
06,050.105b*0181_01 āplutyāplutya vegena carma bhrāmya punaḥ punaḥ
06,050.105b*0181_02 asinā tīkṣṇadhāreṇa yodhāñ chittvā mahāhave
06,050.105c sārathiṃ kuruvṛddhasya pātayām āsa sāyakaiḥ
06,050.106a bhīṣmas tu nihate tasmin sārathau rathināṃ varaḥ
06,050.106c vātāyamānais tair aśvair apanīto raṇājirāt
06,050.107a bhīmasenas tato rājann apanīte mahāvrate
06,050.107c prajajvāla yathā vahnir dahan kakṣam ivaidhitaḥ
06,050.108a sa hatvā sarvakāliṅgān senāmadhye vyatiṣṭhata
06,050.108c nainam abhyutsahan ke cit tāvakā bharatarṣabha
06,050.109a dhṛṣṭadyumnas tam āropya svarathe rathināṃ varaḥ
06,050.109c paśyatāṃ sarvasainyānām apovāha yaśasvinam
06,050.110a saṃpūjyamānaḥ pāñcālyair matsyaiś ca bharatarṣabha
06,050.110c dhṛṣṭadyumnaṃ pariṣvajya sameyād atha sātyakim
06,050.111a athābravīd bhīmasenaṃ sātyakiḥ satyavikramaḥ
06,050.111c praharṣayan yaduvyāghro dhṛṣṭadyumnasya paśyataḥ
06,050.112a diṣṭyā kaliṅgarājaś ca rājaputraś ca ketumān
06,050.112c śakradevaś ca kāliṅgaḥ kaliṅgāś ca mṛdhe hatāḥ
06,050.113a svabāhubalavīryeṇa nāgāśvarathasaṃkulaḥ
06,050.113b*0182_01 mahāpuruṣabhūyiṣṭho vīrayodhaniṣevitaḥ
06,050.113c mahāvyūhaḥ kaliṅgānām ekena mṛditas tvayā
06,050.114a evam uktvā śiner naptā dīrghabāhur ariṃdamaḥ
06,050.114c rathād ratham abhidrutya paryaṣvajata pāṇḍavam
06,050.114d*0183_01 bhīmaś ca punar āviṣṭaḥ sātvatena narottama
06,050.114d*0183_02 praharṣam atulaṃ lebhe bhīmaḥ sātyakinā saha
06,050.115a tataḥ svaratham āruhya punar eva mahārathaḥ
06,050.115c tāvakān avadhīt kruddho bhīmasya balam ādadhat
06,051.001 saṃjaya uvāca
06,051.001a gatāparāhṇabhūyiṣṭhe tasminn ahani bhārata
06,051.001c rathanāgāśvapattīnāṃ sādināṃ ca mahākṣaye
06,051.002a droṇaputreṇa śalyena kṛpeṇa ca mahātmanā
06,051.002c samasajjata pāñcālyas tribhir etair mahārathaiḥ
06,051.003a sa lokaviditān aśvān nijaghāna mahābalaḥ
06,051.003c drauṇeḥ pāñcāladāyādaḥ śitair daśabhir āśugaiḥ
06,051.004a tataḥ śalyarathaṃ tūrṇam āsthāya hatavāhanaḥ
06,051.004c drauṇiḥ pāñcāladāyādam abhyavarṣad atheṣubhiḥ
06,051.005a dhṛṣṭadyumnaṃ tu saṃsaktaṃ drauṇinā dṛśya bhārata
06,051.005c saubhadro 'bhyapatat tūrṇaṃ vikiran niśitāñ śarān
06,051.006a sa śalyaṃ pañcaviṃśatyā kṛpaṃ ca navabhiḥ śaraiḥ
06,051.006c aśvatthāmānam aṣṭābhir vivyādha puruṣarṣabha
06,051.007a ārjuniṃ tu tatas tūrṇaṃ drauṇir vivyādha patriṇā
06,051.007c śalyo dvādaśabhiś caiva kṛpaś ca niśitais tribhiḥ
06,051.008a lakṣmaṇas tava pautras tu tava pautram avasthitam
06,051.008c abhyavartata saṃhṛṣṭas tato yuddham avartata
06,051.009a dauryodhanis tu saṃkruddhaḥ saubhadraṃ navabhiḥ śaraiḥ
06,051.009c vivyādha samare rājaṃs tad adbhutam ivābhavat
06,051.010a abhimanyus tu saṃkruddho bhrātaraṃ bharatarṣabha
06,051.010c śaraiḥ pañcāśatā rājan kṣiprahasto 'bhyavidhyata
06,051.011a lakṣmaṇo 'pi tatas tasya dhanuś ciccheda patriṇā
06,051.011c muṣṭideśe mahārāja tata uccukruśur janāḥ
06,051.012a tad vihāya dhanuś chinnaṃ saubhadraḥ paravīrahā
06,051.012c anyad ādattavāṃś citraṃ kārmukaṃ vegavattaram
06,051.013a tau tatra samare hṛṣṭau kṛtapratikṛtaiṣiṇau
06,051.013c anyonyaṃ viśikhais tīkṣṇair jaghnatuḥ puruṣarṣabhau
06,051.014a tato duryodhano rājā dṛṣṭvā putraṃ mahāratham
06,051.014c pīḍitaṃ tava pautreṇa prāyāt tatra janeśvaraḥ
06,051.015a saṃnivṛtte tava sute sarva eva janādhipāḥ
06,051.015c ārjuniṃ rathavaṃśena samantāt paryavārayan
06,051.016a sa taiḥ parivṛtaḥ śūraiḥ śūro yudhi sudurjayaiḥ
06,051.016c na sma vivyathate rājan kṛṣṇatulyaparākramaḥ
06,051.017a saubhadram atha saṃsaktaṃ tatra dṛṣṭvā dhanaṃjayaḥ
06,051.017c abhidudrāva saṃkruddhas trātukāmaḥ svam ātmajam
06,051.018a tataḥ sarathanāgāśvā bhīṣmadroṇapurogamāḥ
06,051.018c abhyavartanta rājānaḥ sahitāḥ savyasācinam
06,051.019a uddhūtaṃ sahasā bhaumaṃ nāgāśvarathasādibhiḥ
06,051.019c divākarapathaṃ prāpya rajas tīvram adṛśyata
06,051.020a tāni nāgasahasrāṇi bhūmipālaśatāni ca
06,051.020c tasya bāṇapathaṃ prāpya nābhyavartanta sarvaśaḥ
06,051.021a praṇeduḥ sarvabhūtāni babhūvus timirā diśaḥ
06,051.021c kurūṇām anayas tīvraḥ samadṛśyata dāruṇaḥ
06,051.022a nāpy antarikṣaṃ na diśo na bhūmir na ca bhāskaraḥ
06,051.022c prajajñe bharataśreṣṭha śarasaṃghaiḥ kirīṭinaḥ
06,051.023a sāditadhvajanāgās tu hatāśvā rathino bhṛśam
06,051.023c vipradrutarathāḥ ke cid dṛśyante rathayūthapāḥ
06,051.024a virathā rathinaś cānye dhāvamānāḥ samantataḥ
06,051.024c tatra tatraiva dṛśyante sāyudhāḥ sāṅgadair bhujaiḥ
06,051.025a hayārohā hayāṃs tyaktvā gajārohāś ca dantinaḥ
06,051.025c arjunasya bhayād rājan samantād vipradudruvuḥ
06,051.026a rathebhyaś ca gajebhyaś ca hayebhyaś ca narādhipāḥ
06,051.026c patitāḥ pātyamānāś ca dṛśyante 'rjunatāḍitāḥ
06,051.027a sagadān udyatān bāhūn sakhaḍgāṃś ca viśāṃ pate
06,051.027c saprāsāṃś ca satūṇīrān saśarān saśarāsanān
06,051.028a sāṅkuśān sapatākāṃś ca tatra tatrārjuno nṛṇām
06,051.028c nicakarta śarair ugrai raudraṃ bibhrad vapus tadā
06,051.029a parighāṇāṃ pravṛddhānāṃ mudgarāṇāṃ ca māriṣa
06,051.029c prāsānāṃ bhiṇḍipālānāṃ nistriṃśānāṃ ca saṃyuge
06,051.030a paraśvadhānāṃ tīkṣṇānāṃ tomarāṇāṃ ca bhārata
06,051.030c varmaṇāṃ cāpaviddhānāṃ kavacānāṃ ca bhūtale
06,051.031a dhvajānāṃ carmaṇāṃ caiva vyajanānāṃ ca sarvaśaḥ
06,051.031c chatrāṇāṃ hemadaṇḍānāṃ cāmarāṇāṃ ca bhārata
06,051.032a pratodānāṃ kaśānāṃ ca yoktrāṇāṃ caiva māriṣa
06,051.032c rāśayaś cātra dṛśyante vinikīrṇā raṇakṣitau
06,051.033a nāsīt tatra pumān kaś cit tava sainyasya bhārata
06,051.033c yo 'rjunaṃ samare śūraṃ pratyudyāyāt kathaṃ cana
06,051.034a yo yo hi samare pārthaṃ patyudyāti viśāṃ pate
06,051.034c sa sa vai viśikhais tīkṣṇaiḥ paralokāya nīyate
06,051.035a teṣu vidravamāṇeṣu tava yodheṣu sarvaśaḥ
06,051.035c arjuno vāsudevaś ca dadhmatur vārijottamau
06,051.035d*0184_01 rorūyamāṇo dṛśyeta dhvajāgre vānareśvaraḥ
06,051.035d*0184_02 dṛṣṭyā bhīṣayate śatrūn stabdhakarṇo mahākapiḥ
06,051.036a tat prabhagnaṃ balaṃ dṛṣṭvā pitā devavratas tava
06,051.036c abravīt samare śūraṃ bhāradvājaṃ smayann iva
06,051.037a eṣa pāṇḍusuto vīraḥ kṛṣṇena sahito balī
06,051.037c tathā karoti sainyāni yathā kuryād dhanaṃjayaḥ
06,051.038a na hy eṣa samare śakyo jetum adya kathaṃ cana
06,051.038c yathāsya dṛśyate rūpaṃ kālāntakayamopamam
06,051.039a na nivartayituṃ cāpi śakyeyaṃ mahatī camūḥ
06,051.039c anyonyaprekṣayā paśya dravatīyaṃ varūthinī
06,051.039d*0185_01 vayaṃ ca śastribhir bhinnā nṛpair indrasamair yudhi
06,051.039d*0185_02 bhīto vyūhasya sarvatra na sthātuṃ kaś cid icchati
06,051.039d*0185_03 śaravrātāḥ pradṛśyanta pannagābhāḥ samantataḥ
06,051.039d*0185_04 diśaś ca vidiśaś caiva vyāptā hy ārjunasāyakaiḥ
06,051.040a eṣa cāstaṃ giriśreṣṭhaṃ bhānumān pratipadyate
06,051.040c vapūṃṣi sarvalokasya saṃharann iva sarvathā
06,051.041a tatrāvahāraṃ saṃprāptaṃ manye 'haṃ puruṣarṣabha
06,051.041c śrāntā bhītāś ca no yodhā na yotsyanti kathaṃ cana
06,051.042a evam uktvā tato bhīṣmo droṇam ācāryasattamam
06,051.042c avahāram atho cakre tāvakānāṃ mahārathaḥ
06,051.042d*0186_01 tataḥ sarathanāgāśvā jayaṃ prāpya sasomakāḥ
06,051.042d*0186_02 pāñcālāḥ pāṇḍavāś caiva praṇeduś ca punaḥ punaḥ
06,051.042d*0186_03 prayayuḥ śibirāyaiva dhanaṃjayapuraskṛtāḥ
06,051.042d*0186_04 vāditraghoṣaiḥ saṃhṛṣṭāḥ pranṛtyanto mahārathāḥ
06,051.043a tato 'vahāraḥ sainyānāṃ tava teṣāṃ ca bhārata
06,051.043c astaṃ gacchati sūrye 'bhūt saṃdhyākāle ca vartati
06,052.001 saṃjaya uvāca
06,052.001a prabhātāyāṃ tu śarvaryāṃ bhīṣmaḥ śāṃtanavas tataḥ
06,052.001c anīkāny anusaṃyāne vyādideśātha bhārata
06,052.002a gāruḍaṃ ca mahāvyūhaṃ cakre śāṃtanavas tadā
06,052.002c putrāṇāṃ te jayākāṅkṣī bhīṣmaḥ kurupitāmahaḥ
06,052.003a garuḍasya svayaṃ tuṇḍe pitā devavratas tava
06,052.003c cakṣuṣī ca bharadvājaḥ kṛtavarmā ca sātvataḥ
06,052.004a aśvatthāmā kṛpaś caiva śīrṣam āstāṃ yaśasvinau
06,052.004c trigartair matsyakaikeyair vāṭadhānaiś ca saṃyutau
06,052.005a bhūriśravāḥ śalaḥ śalyo bhagadattaś ca māriṣa
06,052.005c madrakāḥ sindhusauvīrās tathā pañcanadāś ca ye
06,052.006a jayadrathena sahitā grīvāyāṃ saṃniveśitāḥ
06,052.006c pṛṣṭhe duryodhano rājā sodaraiḥ sānugair vṛtaḥ
06,052.007a vindānuvindāv āvantyau kāmbojaś ca śakaiḥ saha
06,052.007c puccham āsan mahārāja śūrasenāś ca sarvaśaḥ
06,052.008a māgadhāś ca kaliṅgāś ca dāśerakagaṇaiḥ saha
06,052.008c dakṣiṇaṃ pakṣam āsādya sthitā vyūhasya daṃśitāḥ
06,052.009a kānanāś ca vikuñjāś ca muktāḥ puṇḍrāviṣas tathā
06,052.009c bṛhadbalena sahitā vāmaṃ pakṣam upāśritāḥ
06,052.010a vyūḍhaṃ dṛṣṭvā tu tat sainyaṃ savyasācī paraṃtapaḥ
06,052.010c dhṛṣṭadyumnena sahitaḥ pratyavyūhata saṃyuge
06,052.010d*0187_01 tāvakānāṃ tu taṃ vyūhaṃ pratyavyūhanta pāṇḍavāḥ
06,052.010e ardhacandreṇa vyūhena vyūhaṃ tam atidāruṇam
06,052.011a dakṣiṇaṃ śṛṅgam āsthāya bhīmaseno vyarocata
06,052.011c nānāśastraughasaṃpannair nānādeśyair nṛpair vṛtaḥ
06,052.012a tad anv eva virāṭaś ca drupadaś ca mahārathaḥ
06,052.012c tadanantaram evāsīn nīlo nīlāyudhaiḥ saha
06,052.013a nīlād anantaraṃ caiva dhṛṣṭaketur mahārathaḥ
06,052.013c cedikāśikarūṣaiś ca pauravaiś cābhisaṃvṛtaḥ
06,052.014a dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāś ca prabhadrakāḥ
06,052.014c madhye sainyasya mahataḥ sthitā yuddhāya bhārata
06,052.015a tathaiva dharmarājo 'pi gajānīkena saṃvṛtaḥ
06,052.015c tatas tu sātyakī rājan draupadyāḥ pañca cātmajāḥ
06,052.016a abhimanyus tatas tūrṇam irāvāṃś ca tataḥ param
06,052.016c bhaimasenis tato rājan kekayāś ca mahārathāḥ
06,052.017a tato 'bhūd dvipadāṃ śreṣṭho vāmaṃ pārśvam upāśritaḥ
06,052.017c sarvasya jagato goptā goptā yasya janārdanaḥ
06,052.017d*0188_01 tatrānu rathināṃ śreṣṭho vāmaśṛṅge vyavasthitaḥ
06,052.018a evam etan mahāvyūhaṃ pratyavyūhanta pāṇḍavāḥ
06,052.018c vadhārthaṃ tava putrāṇāṃ tatpakṣaṃ ye ca saṃgatāḥ
06,052.019a tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam
06,052.019c tāvakānāṃ pareṣāṃ ca nighnatām itaretaram
06,052.020a hayaughāś ca rathaughāś ca tatra tatra viśāṃ pate
06,052.020c saṃpatantaḥ sma dṛśyante nighnamānāḥ parasparam
06,052.021a dhāvatāṃ ca rathaughānāṃ nighnatāṃ ca pṛthak pṛthak
06,052.021c babhūva tumulaḥ śabdo vimiśro dundubhisvanaiḥ
06,052.022a divaspṛṅ naravīrāṇāṃ nighnatām itaretaram
06,052.022c saṃprahāre sutumule tava teṣāṃ ca bhārata
06,052.022d*0189_01 prāvartata nadī ghorā paralokāya bhārata
06,053.001 saṃjaya uvāca
06,053.001a tato vyūḍheṣv anīkeṣu tāvakeṣv itareṣu ca
06,053.001c dhanaṃjayo rathānīkam avadhīt tava bhārata
06,053.001e śarair atiratho yuddhe pātayan rathayūthapān
06,053.002a te vadhyamānāḥ pārthena kāleneva yugakṣaye
06,053.002c dhārtarāṣṭrā raṇe yattāḥ pāṇḍavān pratyayodhayan
06,053.002e prārthayānā yaśo dīptaṃ mṛtyuṃ kṛtvā nivartanam
06,053.003a ekāgramanaso bhūtvā pāṇḍavānāṃ varūthinīm
06,053.003c babhañjur bahuśo rājaṃs te cābhajyanta saṃyuge
06,053.004a dravadbhir atha bhagnaiś ca parivartadbhir eva ca
06,053.004c pāṇḍavaiḥ kauravaiś caiva na prajñāyata kiṃ cana
06,053.005a udatiṣṭhad rajo bhaumaṃ chādayānaṃ divākaram
06,053.005c diśaḥ pratidiśo vāpi tatra jajñuḥ kathaṃ cana
06,053.006a anumānena saṃjñābhir nāmagotraiś ca saṃyuge
06,053.006c vartate sma tadā yuddhaṃ tatra tatra viśāṃ pate
06,053.007a na vyūho bhidyate tatra kauravāṇāṃ kathaṃ cana
06,053.007c rakṣitaḥ satyasaṃdhena bhāradvājena dhīmatā
06,053.008a tathaiva pāṇḍaveyānāṃ rakṣitaḥ savyasācinā
06,053.008c nābhidhyata mahāvyūho bhīmena ca surakṣitaḥ
06,053.009a senāgrād abhiniṣpatya prāyudhyaṃs tatra mānavāḥ
06,053.009c ubhayoḥ senayo rājan vyatiṣaktarathadvipāḥ
06,053.010a hayārohair hayārohāḥ pātyante sma mahāhave
06,053.010c ṛṣṭibhir vimalāgrābhiḥ prāsair api ca saṃyuge
06,053.011a rathī rathinam āsādya śaraiḥ kanakabhūṣaṇaiḥ
06,053.011c pātayām āsa samare tasminn atibhayaṃkare
06,053.012a gajārohā gajārohān nārācaśaratomaraiḥ
06,053.012c saṃsaktāḥ pātayām āsus tava teṣāṃ ca saṃghaśaḥ
06,053.012d*0190_01 kaś cid utpatya samare varavāraṇam āsthitaḥ
06,053.012d*0190_02 keśapakṣe parāmṛśya jahāra samare śiraḥ
06,053.012d*0190_03 anye dviradadantāgranirbhinnahṛdayā raṇe
06,053.012d*0190_04 vemuś ca rudhiraṃ vīrā niḥśvasantaḥ samantataḥ
06,053.012d*0190_05 kaś cit kariviṣāṇastho vīro raṇaviśāradaḥ
06,053.012d*0190_06 prāvepac chaktinirbhinno gajaśikṣāstravedinā
06,053.013a pattisaṃghā raṇe pattīn bhiṇḍipālaparaśvadhaiḥ
06,053.013c nyapātayanta saṃhṛṣṭāḥ parasparakṛtāgasaḥ
06,053.013d*0191_01 rathī ca samare rājann āsādya gajayodhinam
06,053.013d*0191_02 sagajaṃ pātayām āsa gajī ca rathinaṃ rathāt
06,053.013d*0191_03 rathinaṃ ca hayārohaḥ prāsena bharatarṣabha
06,053.013d*0191_04 pātayām āsa samare rathī ca hayasādinam
06,053.014a padātī rathinaṃ saṃkhye rathī cāpi padātinam
06,053.014c nyapātayac chitaiḥ śastraiḥ senayor ubhayor api
06,053.015a gajārohā hayārohān pātayāṃ cakrire tadā
06,053.015c hayārohā gajasthāṃś ca tad adbhutam ivābhavat
06,053.015c*0192_01 **** **** āplutyāplutya saṃyuge
06,053.015c*0192_02 nistriṃśair niśitais tīkṣṇaiḥ
06,053.016a gajārohavaraiś cāpi tatra tatra padātayaḥ
06,053.016c pātitāḥ samadṛśyanta taiś cāpi gajayodhinaḥ
06,053.017a pattisaṃghā hayārohaiḥ sādisaṃghāś ca pattibhiḥ
06,053.017c pātyamānā vyadṛśyanta śataśo 'tha sahasraśaḥ
06,053.018a dhvajais tatrāpaviddhaiś ca kārmukais tomarais tathā
06,053.018c prāsais tathā gadābhiś ca parighaiḥ kampanais tathā
06,053.019a śaktibhiḥ kavacaiś citraiḥ kaṇapair aṅkuśair api
06,053.019c nistriṃśair vimalaiś cāpi svarṇapuṅkhaiḥ śarais tathā
06,053.020a paristomaiḥ kuthābhiś ca kambalaiś ca mahādhanaiḥ
06,053.020c bhūr bhāti bharataśreṣṭha sragdāmair iva citritā
06,053.021a narāśvakāyaiḥ patitair dantibhiś ca mahāhave
06,053.021c agamyarūpā pṛthivī māṃsaśoṇitakardamā
06,053.022a praśaśāma rajo bhaumaṃ vyukṣitaṃ raṇaśoṇitaiḥ
06,053.022c diśaś ca vimalāḥ sarvāḥ saṃbabhūvur janeśvara
06,053.023a utthitāny agaṇeyāni kabandhāni samantataḥ
06,053.023c cihnabhūtāni jagato vināśārthāya bhārata
06,053.024a tasmin yuddhe mahāraudre vartamāne sudāruṇe
06,053.024c pratyadṛśyanta rathino dhāvamānāḥ samantataḥ
06,053.025a tato droṇaś ca bhīṣmaś ca saindhavaś ca jayadrathaḥ
06,053.025c purumitro vikarṇaś ca śakuniś cāpi saubalaḥ
06,053.026a ete samaradurdharṣāḥ siṃhatulyaparākramāḥ
06,053.026c pāṇḍavānām anīkāni babhañjuḥ sma punaḥ punaḥ
06,053.027a tathaiva bhīmaseno 'pi rākṣasaś ca ghaṭotkacaḥ
06,053.027c sātyakiś cekitānaś ca draupadeyāś ca bhārata
06,053.028a tāvakāṃs tava putrāṃś ca sahitān sarvarājabhiḥ
06,053.028c drāvayām āsur ājau te tridaśā dānavān iva
06,053.029a tathā te samare 'nyonyaṃ nighnantaḥ kṣatriyarṣabhāḥ
06,053.029c raktokṣitā ghorarūpā virejur dānavā iva
06,053.030a vinirjitya ripūn vīrāḥ senayor ubhayor api
06,053.030c vyadṛśyanta mahāmātrā grahā iva nabhastale
06,053.031a tato rathasahasreṇa putro duryodhanas tava
06,053.031c abhyayāt pāṇḍavān yuddhe rākṣasaṃ ca ghaṭotkacam
06,053.032a tathaiva pāṇḍavāḥ sarve mahatyā senayā saha
06,053.032c droṇabhīṣmau raṇe śūrau pratyudyayur ariṃdamau
06,053.033a kirīṭī tu yayau kruddhaḥ samarthān pārthivottamān
06,053.033c ārjuniḥ sātyakiś caiva yayatuḥ saubalaṃ balam
06,053.034a tataḥ pravavṛte bhūyaḥ saṃgrāmo lomaharṣaṇaḥ
06,053.034c tāvakānāṃ pareṣāṃ ca samare vijigīṣatām
06,054.001 saṃjaya uvāca
06,054.001a tatas te pārthivāḥ kruddhāḥ phalgunaṃ vīkṣya saṃyuge
06,054.001c rathair anekasāhasraiḥ samantāt paryavārayan
06,054.002a athainaṃ rathavṛndena koṣṭakīkṛtya bhārata
06,054.002c śaraiḥ subahusāhasraiḥ samantād abhyavārayan
06,054.003a śaktīś ca vimalās tīkṣṇā gadāś ca parighaiḥ saha
06,054.003c prāsān paraśvadhāṃś caiva mudgarān musalān api
06,054.003e cikṣipuḥ samare kruddhāḥ phalgunasya rathaṃ prati
06,054.004a śastrāṇām atha tāṃ vṛṣṭiṃ śalabhānām ivāyatim
06,054.004c rurodha sarvataḥ pārthaḥ śaraiḥ kanakabhūṣaṇaiḥ
06,054.005a tatra tal lāghavaṃ dṛṣṭvā bībhatsor atimānuṣam
06,054.005c devadānavagandharvāḥ piśācoragarākṣasāḥ
06,054.005e sādhu sādhv iti rājendra phalgunaṃ pratyapūjayan
06,054.006a sātyakiṃ cābhimanyuṃ ca mahatyā senayā saha
06,054.006c gāndhārāḥ samare śūrā rurudhuḥ sahasaubalāḥ
06,054.007a tatra saubalakāḥ kruddhā vārṣṇeyasya rathottamam
06,054.007c tilaśaś cicchiduḥ krodhāc chastrair nānāvidhair yudhi
06,054.008a sātyakis tu rathaṃ tyaktvā vartamāne mahābhaye
06,054.008c abhimanyo rathaṃ tūrṇam āruroha paraṃtapaḥ
06,054.009a tāv ekarathasaṃyuktau saubaleyasya vāhinīm
06,054.009c vyadhametāṃ śitais tūrṇaṃ śaraiḥ saṃnataparvabhiḥ
06,054.010a droṇabhīṣmau raṇe yattau dharmarājasya vāhinīm
06,054.010c nāśayetāṃ śarais tīkṣṇaiḥ kaṅkapatraparicchadaiḥ
06,054.011a tato dharmasuto rājā mādrīputrau ca pāṇḍavau
06,054.011c miṣatāṃ sarvasainyānāṃ droṇānīkam upādravan
06,054.012a tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam
06,054.012c yathā devāsuraṃ yuddhaṃ pūrvam āsīt sudāruṇam
06,054.013a kurvāṇau tu mahat karma bhīmasenaghaṭotkacau
06,054.013b*0193_01 pitā putraś ca samare kurvāṇau karma duṣkaram
06,054.013b*0193_02 rājānaṃ pratyudīyetāṃ bhīmasenaghaṭotkacau
06,054.013c duryodhanas tato 'bhyetya tāv ubhāv abhyavārayat
06,054.014a tatrādbhutam apaśyāma haiḍimbasya parākramam
06,054.014c atītya pitaraṃ yuddhe yad ayudhyata bhārata
06,054.015a bhīmasenas tu saṃkruddho duryodhanam amarṣaṇam
06,054.015c hṛdy avidhyat pṛṣatkena prahasann iva pāṇḍavaḥ
06,054.016a tato duryodhano rājā prahāravaramohitaḥ
06,054.016c niṣasāda rathopasthe kaśmalaṃ ca jagāma ha
06,054.017a taṃ visaṃjñam atho jñātvā tvaramāṇo 'sya sārathiḥ
06,054.017c apovāha raṇād rājaṃs tataḥ sainyam abhidyata
06,054.018a tatas tāṃ kauravīṃ senāṃ dravamāṇāṃ samantataḥ
06,054.018c nighnan bhīmaḥ śarais tīkṣṇair anuvavrāja pṛṣṭhataḥ
06,054.019a pārṣataś ca rathaśreṣṭho dharmaputraś ca pāṇḍavaḥ
06,054.019c droṇasya paśyataḥ sainyaṃ gāṅgeyasya ca paśyataḥ
06,054.019e jaghnatur viśikhais tīkṣṇaiḥ parānīkaviśātanaiḥ
06,054.020a dravamāṇaṃ tu tat sainyaṃ tava putrasya saṃyuge
06,054.020c nāśaknutāṃ vārayituṃ bhīṣmadroṇau mahārathau
06,054.021a vāryamāṇaṃ hi bhīṣmeṇa droṇena ca viśāṃ pate
06,054.021c vidravaty eva tat sainyaṃ paśyator droṇabhīṣmayoḥ
06,054.022a tato rathasahasreṣu vidravatsu tatas tataḥ
06,054.022c tāv āsthitāv ekarathaṃ saubhadraśinipuṃgavau
06,054.022e saubalīṃ samare senāṃ śātayetāṃ samantataḥ
06,054.023a śuśubhāte tadā tau tu śaineyakurupuṃgavau
06,054.023c amāvāsyāṃ gatau yadvat somasūryau nabhastale
06,054.024a arjunas tu tataḥ kruddhas tava sainyaṃ viśāṃ pate
06,054.024c vavarṣa śaravarṣeṇa dhārābhir iva toyadaḥ
06,054.025a vadhyamānaṃ tatas tat tu śaraiḥ pārthasya saṃyuge
06,054.025c dudrāva kauravaṃ sainyaṃ viṣādabhayakampitam
06,054.025d*0194_01 vāryamāṇaṃ mahārāja bhīṣmadroṇakṛpādibhiḥ
06,054.026a dravatas tān samālokya bhīṣmadroṇau mahārathau
06,054.026c nyavārayetāṃ saṃrabdhau duryodhanahitaiṣiṇau
06,054.027a tato duryodhano rājā samāśvasya viśāṃ pate
06,054.027c nyavartayata tat sainyaṃ dravamāṇaṃ samantataḥ
06,054.028a yatra yatra sutaṃ tubhyaṃ yo yaḥ paśyati bhārata
06,054.028c tatra tatra nyavartanta kṣatriyāṇāṃ mahārathāḥ
06,054.029a tān nivṛttān samīkṣyaiva tato 'nye 'pītare janāḥ
06,054.029c anyonyaspardhayā rājaṃl lajjayānye 'vatasthire
06,054.030a punarāvartatāṃ teṣāṃ vega āsīd viśāṃ pate
06,054.030c pūryataḥ sāgarasyeva candrasyodayanaṃ prati
06,054.031a saṃnivṛttāṃs tatas tāṃs tu dṛṣṭvā rājā suyodhanaḥ
06,054.031c abravīt tvarito gatvā bhīṣmaṃ śāṃtanavaṃ vacaḥ
06,054.032a pitāmaha nibodhedaṃ yat tvā vakṣyāmi bhārata
06,054.032c nānurūpam ahaṃ manye tvayi jīvati kaurava
06,054.033a droṇe cāstravidāṃ śreṣṭhe saputre sasuhṛjjane
06,054.033c kṛpe caiva maheṣvāse dravatīyaṃ varūthinī
06,054.034a na pāṇḍavāḥ pratibalās tava rājan kathaṃ cana
06,054.034c tathā droṇasya saṃgrāme drauṇeś caiva kṛpasya ca
06,054.035a anugrāhyāḥ pāṇḍusutā nūnaṃ tava pitāmaha
06,054.035c yathemāṃ kṣamase vīra vadhyamānāṃ varūthinīm
06,054.036a so 'smi vācyas tvayā rājan pūrvam eva samāgame
06,054.036c na yotsye pāṇḍavān saṃkhye nāpi pārṣatasātyakī
06,054.037a śrutvā tu vacanaṃ tubhyam ācāryasya kṛpasya ca
06,054.037c karṇena sahitaḥ kṛtyaṃ cintayānas tadaiva hi
06,054.038a yadi nāhaṃ parityājyo yuvābhyām iha saṃyuge
06,054.038c vikrameṇānurūpeṇa yudhyetāṃ puruṣarṣabhau
06,054.039a etac chrutvā vaco bhīṣmaḥ prahasan vai muhur muhuḥ
06,054.039c abravīt tanayaṃ tubhyaṃ krodhād udvṛtya cakṣuṣī
06,054.040a bahuśo hi mayā rājaṃs tathyam uktaṃ hitaṃ vacaḥ
06,054.040c ajeyāḥ pāṇḍavā yuddhe devair api savāsavaiḥ
06,054.041a yat tu śakyaṃ mayā kartuṃ vṛddhenādya nṛpottama
06,054.041c kariṣyāmi yathāśakti prekṣedānīṃ sabāndhavaḥ
06,054.042a adya pāṇḍusutān sarvān sasainyān saha bandhubhiḥ
06,054.042c miṣato vārayiṣyāmi sarvalokasya paśyataḥ
06,054.043a evam ukte tu bhīṣmeṇa putrās tava janeśvara
06,054.043c dadhmuḥ śaṅkhān mudā yuktā bherīś ca jaghnire bhṛśam
06,054.044a pāṇḍavāpi tato rājañ śrutvā taṃ ninadaṃ mahat
06,054.044c dadhmuḥ śaṅkhāṃś ca bherīś ca murajāṃś ca vyanādayan
06,055.001 dhṛtarāṣṭra uvāca
06,055.001a pratijñāte tu bhīṣmeṇa tasmin yuddhe sudāruṇe
06,055.001b*0195_01 pāṇḍūn āvārayiṣyeti kathaṃ yuyudhire nṛpāḥ
06,055.001c krodhito mama putreṇa duḥkhitena viśeṣataḥ
06,055.002a bhīṣmaḥ kim akarot tatra pāṇḍaveyeṣu saṃjaya
06,055.002c pitāmahe vā pāñcālās tan mamācakṣva saṃjaya
06,055.003 saṃjaya uvāca
06,055.003a gatapūrvāhṇabhūyiṣṭhe tasminn ahani bhārata
06,055.003b*0196_01 paścimāṃ diśam āsthāya sthite cāpi divākare
06,055.003c jayaṃ prāpteṣu hṛṣṭeṣu pāṇḍaveṣu mahātmasu
06,055.004a sarvadharmaviśeṣajñaḥ pitā devavratas tava
06,055.004c abhyayāj javanair aśvaiḥ pāṇḍavānām anīkinīm
06,055.004e mahatyā senayā guptas tava putraiś ca sarvaśaḥ
06,055.005a prāvartata tato yuddhaṃ tumulaṃ lomaharṣaṇam
06,055.005c asmākaṃ pāṇḍavaiḥ sārdham anayāt tava bhārata
06,055.006a dhanuṣāṃ kūjatāṃ tatra talānāṃ cābhihanyatām
06,055.006c mahān samabhavac chabdo girīṇām iva dīryatām
06,055.007a tiṣṭha sthito 'smi viddhy enaṃ nivartasva sthiro bhava
06,055.007c sthito 'smi praharasveti śabdāḥ śrūyanta sarvaśaḥ
06,055.008a kāñcaneṣu tanutreṣu kirīṭeṣu dhvajeṣu ca
06,055.008c śilānām iva śaileṣu patitānām abhūt svanaḥ
06,055.009a patitāny uttamāṅgāni bāhavaś ca vibhūṣitāḥ
06,055.009c vyaceṣṭanta mahīṃ prāpya śataśo 'tha sahasraśaḥ
06,055.010a hṛtottamāṅgāḥ ke cit tu tathaivodyatakārmukāḥ
06,055.010c pragṛhītāyudhāś cāpi tasthuḥ puruṣasattamāḥ
06,055.011a prāvartata mahāvegā nadī rudhiravāhinī
06,055.011c mātaṅgāṅgaśilāraudrā māṃsaśoṇitakardamā
06,055.012a varāśvanaranāgānāṃ śarīraprabhavā tadā
06,055.012c paralokārṇavamukhī gṛdhragomāyumodinī
06,055.013a na dṛṣṭaṃ na śrutaṃ cāpi yuddham etādṛśaṃ nṛpa
06,055.013c yathā tava sutānāṃ ca pāṇḍavānāṃ ca bhārata
06,055.014a nāsīd rathapathas tatra yodhair yudhi nipātitaiḥ
06,055.014c gajaiś ca patitair nīlair giriśṛṅgair ivāvṛtam
06,055.015a vikīrṇaiḥ kavacaiś citrair dhvajaiś chatraiś ca māriṣa
06,055.015c śuśubhe tad raṇasthānaṃ śaradīva nabhastalam
06,055.016a vinirbhinnāḥ śaraiḥ ke cid antapīḍāvikarṣiṇaḥ
06,055.016c abhītāḥ samare śatrūn abhyadhāvanta daṃśitāḥ
06,055.017a tāta bhrātaḥ sakhe bandho vayasya mama mātula
06,055.017c mā māṃ parityajety anye cukruśuḥ patitā raṇe
06,055.018a ādhāvābhyehi mā gaccha kiṃ bhīto 'si kva yāsyasi
06,055.018c sthito 'haṃ samare mā bhair iti cānye vicukruśuḥ
06,055.019a tatra bhīṣmaḥ śāṃtanavo nityaṃ maṇḍalakārmukaḥ
06,055.019c mumoca bāṇān dīptāgrān ahīn āśīviṣān iva
06,055.020a śarair ekāyanīkurvan diśaḥ sarvā yatavrataḥ
06,055.020c jaghāna pāṇḍavarathān ādiśyādiśya bhārata
06,055.021a sa nṛtyan vai rathopasthe darśayan pāṇilāghavam
06,055.021c alātacakravad rājaṃs tatra tatra sma dṛśyate
06,055.022a tam ekaṃ samare śūraṃ pāṇḍavāḥ sṛñjayās tathā
06,055.022c anekaśatasāhasraṃ samapaśyanta lāghavāt
06,055.023a māyākṛtātmānam iva bhīṣmaṃ tatra sma menire
06,055.023c pūrvasyāṃ diśi taṃ dṛṣṭvā pratīcyāṃ dadṛśur janāḥ
06,055.024a udīcyāṃ cainam ālokya dakṣiṇasyāṃ punaḥ prabho
06,055.024c evaṃ sa samare vīro gāṅgeyaḥ pratyadṛśyata
06,055.025a na cainaṃ pāṇḍaveyānāṃ kaś cic chaknoti vīkṣitum
06,055.025c viśikhān eva paśyanti bhīṣmacāpacyutān bahūn
06,055.026a kurvāṇaṃ samare karma sūdayānaṃ ca vāhinīm
06,055.026c vyākrośanta raṇe tatra vīrā bahuvidhaṃ bahu
06,055.026e amānuṣeṇa rūpeṇa carantaṃ pitaraṃ tava
06,055.027a śalabhā iva rājānaḥ patanti vidhicoditāḥ
06,055.027c bhīṣmāgnim abhi saṃkruddhaṃ vināśāya sahasraśaḥ
06,055.028a na hi moghaḥ śaraḥ kaś cid āsīd bhīṣmasya saṃyuge
06,055.028c naranāgāśvakāyeṣu bahutvāl laghuvedhinaḥ
06,055.029a bhinatty ekena bāṇena sumuktena patatriṇā
06,055.029c gajakaṅkaṭasaṃnāhaṃ vajreṇevācalottamam
06,055.030a dvau trīn api gajārohān piṇḍitān varmitān api
06,055.030c nārācena sutīkṣṇena nijaghāna pitā tava
06,055.031a yo yo bhīṣmaṃ naravyāghram abhyeti yudhi kaś cana
06,055.031c muhūrtadṛṣṭaḥ sa mayā pātito bhuvi dṛśyate
06,055.032a evaṃ sā dharmarājasya vadhyamānā mahācamūḥ
06,055.032c bhīṣmeṇātulavīryeṇa vyaśīryata sahasradhā
06,055.033a prakīryata mahāsenā śaravarṣābhitāpitā
06,055.033c paśyato vāsudevasya pārthasya ca mahātmanaḥ
06,055.034a yatamānāpi te vīrā dravamāṇān mahārathān
06,055.034c nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitāḥ
06,055.035a mahendrasamavīryeṇa vadhyamānā mahācamūḥ
06,055.035c abhajyata mahārāja na ca dvau saha dhāvataḥ
06,055.036a āviddhanaranāgāśvaṃ patitadhvajakūbaram
06,055.036c anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam
06,055.037a jaghānātra pitā putraṃ putraś ca pitaraṃ tathā
06,055.037c priyaṃ sakhāyaṃ cākrande sakhā daivabalātkṛtaḥ
06,055.038a vimucya kavacān anye pāṇḍuputrasya sainikāḥ
06,055.038c prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata
06,055.039a tad gokulam ivodbhrāntam udbhrāntarathayūthapam
06,055.039c dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā
06,055.040a prabhajyamānaṃ tat sainyaṃ dṛṣṭvā devakinandanaḥ
06,055.040c uvāca pārthaṃ bībhatsuṃ nigṛhya ratham uttamam
06,055.041a ayaṃ sa kālaḥ saṃprāptaḥ pārtha yaḥ kāṅkṣitas tvayā
06,055.041c praharāsmai naravyāghra na cen mohād vimuhyase
06,055.042a yat tvayā kathitaṃ vīra purā rājñāṃ samāgame
06,055.042c bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān
06,055.043a sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge
06,055.043c iti tat kuru kaunteya satyaṃ vākyam ariṃdama
06,055.044a bībhatso paśya sainyaṃ svaṃ bhajyamānaṃ samantataḥ
06,055.044c dravataś ca mahīpālān sarvān yaudhiṣṭhire bale
06,055.045a dṛṣṭvā hi samare bhīṣmaṃ vyāttānanam ivāntakam
06,055.045c bhayārtāḥ saṃpraṇaśyanti siṃhaṃ kṣudramṛgā iva
06,055.046a evam uktaḥ pratyuvāca vāsudevaṃ dhanaṃjayaḥ
06,055.046c codayāśvān yato bhīṣmo vigāhyaitad balārṇavam
06,055.046d*0197_01 pātayiṣyāmi durdharṣaṃ kuruvṛddhaṃ pitāmaham
06,055.047a tato 'śvān rajataprakhyāṃś codayām āsa mādhavaḥ
06,055.047c yato bhīṣmaratho rājan duṣprekṣyo raśmimān iva
06,055.048a tatas tat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat
06,055.048c dṛṣṭvā pārthaṃ mahābāhuṃ bhīṣmāyodyantam āhave
06,055.049a tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadan muhuḥ
06,055.049c dhanaṃjayarathaṃ tūrṇaṃ śaravarṣair avākirat
06,055.050a kṣaṇena sa rathas tasya sahayaḥ sahasārathiḥ
06,055.050c śaravarṣeṇa mahatā saṃchanno na prakāśate
06,055.051a vāsudevas tv asaṃbhrānto dhairyam āsthāya sattvavān
06,055.051c codayām āsa tān aśvān vitunnān bhīṣmasāyakaiḥ
06,055.052a tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam
06,055.052c pātayām āsa bhīṣmasya dhanuś chittvā tribhiḥ śaraiḥ
06,055.053a sa cchinnadhanvā kauravyaḥ punar anyan mahad dhanuḥ
06,055.053c nimeṣāntaramātreṇa sajyaṃ cakre pitā tava
06,055.054a vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam
06,055.054c athāsya tad api kruddhaś ciccheda dhanur arjunaḥ
06,055.055a tasya tat pūjayām āsa lāghavaṃ śaṃtanoḥ sutaḥ
06,055.055c sādhu pārtha mahābāho sādhu bho pāṇḍunandana
06,055.056a tvayy evaitad yuktarūpaṃ mahat karma dhanaṃjaya
06,055.056c prīto 'smi sudṛḍhaṃ putra kuru yuddhaṃ mayā saha
06,055.057a iti pārthaṃ praśasyātha pragṛhyānyan mahad dhanuḥ
06,055.057c mumoca samare vīraḥ śarān pārtharathaṃ prati
06,055.058a adarśayad vāsudevo hayayāne paraṃ balam
06,055.058c moghān kurvañ śarāṃs tasya maṇḍalāny acaral laghu
06,055.059a tathāpi bhīṣmaḥ sudṛḍhaṃ vāsudevadhanaṃjayau
06,055.059c vivyādha niśitair bāṇaiḥ sarvagātreṣu māriṣa
06,055.060a śuśubhāte naravyāghrau tau bhīṣmaśaravikṣatau
06,055.060c govṛṣāv iva nardantau viṣāṇollikhitāṅkitau
06,055.061a punaś cāpi susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ
06,055.061c kṛṣṇayor yudhi saṃrabdho bhīṣmo vyāvārayad diśaḥ
06,055.061d*0198_01 pārtho 'pi samare kruddho bhīṣmasyāvārayad diśaḥ
06,055.061d*0199_01 bhīṣmo 'pi rathināṃ śreṣṭhaḥ pārthasyāvārayad diśaḥ
06,055.062a vārṣṇeyaṃ ca śarais tīkṣṇaiḥ kampayām āsa roṣitaḥ
06,055.062c muhur abhyutsmayan bhīṣmaḥ prahasya svanavat tadā
06,055.063a tataḥ kṛṣṇas tu samare dṛṣṭvā bhīṣmaparākramam
06,055.063c saṃprekṣya ca mahābāhuḥ pārthasya mṛduyuddhatām
06,055.064a bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi
06,055.064c pratapantam ivādityaṃ madhyam āsādya senayoḥ
06,055.065a varān varān vinighnantaṃ pāṇḍuputrasya sainikān
06,055.065c yugāntam iva kurvāṇaṃ bhīṣmaṃ yaudhiṣṭhire bale
06,055.066a amṛṣyamāṇo bhagavān keśavaḥ paravīrahā
06,055.066c acintayad ameyātmā nāsti yaudhiṣṭhiraṃ balam
06,055.067a ekāhnā hi raṇe bhīṣmo nāśayed devadānavān
06,055.067c kim u pāṇḍusutān yuddhe sabalān sapadānugān
06,055.068a dravate ca mahat sainyaṃ pāṇḍavasya mahātmanaḥ
06,055.068c ete ca kauravās tūrṇaṃ prabhagnān dṛśya somakān
06,055.068e ādravanti raṇe hṛṣṭā harṣayantaḥ pitāmaham
06,055.069a so 'haṃ bhīṣmaṃ nihanmy adya pāṇḍavārthāya daṃśitaḥ
06,055.069c bhāram etaṃ vineṣyāmi pāṇḍavānāṃ mahātmanām
06,055.070a arjuno 'pi śarais tīkṣṇair vadhyamāno hi saṃyuge
06,055.070c kartavyaṃ nābhijānāti raṇe bhīṣmasya gauravāt
06,055.071a tathā cintayatas tasya bhūya eva pitāmahaḥ
06,055.071c preṣayām āsa saṃkruddhaḥ śarān pārtharathaṃ prati
06,055.072a teṣāṃ bahutvād dhi bhṛśaṃ śarāṇāṃ; diśo 'tha sarvāḥ pihitā babhūvuḥ
06,055.072c na cāntarikṣaṃ na diśo na bhūmir; na bhāskaro 'dṛśyata raśmimālī
06,055.072e vavuś ca vātās tumulāḥ sadhūmā; diśaś ca sarvāḥ kṣubhitā babhūvuḥ
06,055.073a droṇo vikarṇo 'tha jayadrathaś ca; bhūriśravāḥ kṛtavarmā kṛpaś ca
06,055.073c śrutāyur ambaṣṭhapatiś ca rājā; vindānuvindau ca sudakṣiṇaś ca
06,055.074a prācyāś ca sauvīragaṇāś ca sarve; vasātayaḥ kṣudrakamālavāś ca
06,055.074c kirīṭinaṃ tvaramāṇābhisasrur; nideśagāḥ śāṃtanavasya rājñaḥ
06,055.074d*0200_01 tavāpi putrasya tu kopanasya
06,055.075a taṃ vājipādātarathaughajālair; anekasāhasraśatair dadarśa
06,055.075c kirīṭinaṃ saṃparivāryamāṇaṃ; śiner naptā vāraṇayūthapaiś ca
06,055.076a tatas tu dṛṣṭvārjunavāsudevau; padātināgāśvarathaiḥ samantāt
06,055.076c abhidrutau śastrabhṛtāṃ variṣṭhau; śinipravīro 'bhisasāra tūrṇam
06,055.077a sa tāny anīkāni mahādhanuṣmāñ; śinipravīraḥ sahasābhipatya
06,055.077c cakāra sāhāyyam athārjunasya; viṣṇur yathā vṛtraniṣūdanasya
06,055.078a viśīrṇanāgāśvarathadhvajaughaṃ; bhīṣmeṇa vitrāsitasarvayodham
06,055.078c yudhiṣṭhirānīkam abhidravantaṃ; provāca saṃdṛśya śinipravīraḥ
06,055.079a kva kṣatriyā yāsyatha naiṣa dharmaḥ; satāṃ purastāt kathitaḥ purāṇaiḥ
06,055.079c mā svāṃ pratijñāṃ jahata pravīrāḥ; svaṃ vīradharmaṃ paripālayadhvam
06,055.080a tān vāsavān antarajo niśamya; narendramukhyān dravataḥ samantāt
06,055.080c pārthasya dṛṣṭvā mṛduyuddhatāṃ ca; bhīṣmaṃ ca saṃkhye samudīryamāṇam
06,055.081a amṛṣyamāṇaḥ sa tato mahātmā; yaśasvinaṃ sarvadaśārhabhartā
06,055.081c uvāca śaineyam abhipraśaṃsan; dṛṣṭvā kurūn āpatataḥ samantāt
06,055.082a ye yānti yāntv eva śinipravīra; ye 'pi sthitāḥ sātvata te 'pi yāntu
06,055.082c bhīṣmaṃ rathāt paśya nipātyamānaṃ; droṇaṃ ca saṃkhye sagaṇaṃ mayādya
06,055.083a nāsau rathaḥ sātvata kauravāṇāṃ; kruddhasya mucyeta raṇe 'dya kaś cit
06,055.083c tasmād ahaṃ gṛhya rathāṅgam ugraṃ; prāṇaṃ hariṣyāmi mahāvratasya
06,055.084a nihatya bhīṣmaṃ sagaṇaṃ tathājau; droṇaṃ ca śaineya rathapravīram
06,055.084c prītiṃ kariṣyāmi dhanaṃjayasya; rājñaś ca bhīmasya tathāśvinoś ca
06,055.085a nihatya sarvān dhṛtarāṣṭraputrāṃs; tatpakṣiṇo ye ca narendramukhyāḥ
06,055.085c rājyena rājānam ajātaśatruṃ; saṃpādayiṣyāmy aham adya hṛṣṭaḥ
06,055.085d*0201_01 itīdam uktvā sa mahānubhāvaḥ
06,055.085d*0201_02 sasmāra cakraṃ niśitaṃ purāṇam
06,055.085d*0201_03 sudarśanaṃ cintitamātram eva
06,055.085d*0201_04 tasyāgrahastaṃ svayam āruroha
06,055.086a tataḥ sunābhaṃ vasudevaputraḥ; sūryaprabhaṃ vajrasamaprabhāvam
06,055.086c kṣurāntam udyamya bhujena cakraṃ; rathād avaplutya visṛjya vāhān
06,055.087a saṃkampayan gāṃ caraṇair mahātmā; vegena kṛṣṇaḥ prasasāra bhīṣmam
06,055.087c madāndham ājau samudīrṇadarpaḥ; siṃho jighāṃsann iva vāraṇendram
06,055.088a so 'bhyadravad bhīṣmam anīkamadhye; kruddho mahendrāvarajaḥ pramāthī
06,055.088c vyālambipītāntapaṭaś cakāśe; ghano yathā khe 'cirabhāpinaddhaḥ
06,055.089a sudarśanaṃ cāsya rarāja śaures; tac cakrapadmaṃ subhujorunālam
06,055.089c yathādipadmaṃ taruṇārkavarṇaṃ; rarāja nārāyaṇanābhijātam
06,055.090a tat kṛṣṇakopodayasūryabuddhaṃ; kṣurāntatīkṣṇāgrasujātapatram
06,055.090c tasyaiva dehorusaraḥprarūḍhaṃ; rarāja nārāyaṇabāhunālam
06,055.091a tam āttacakraṃ praṇadantam uccaiḥ; kruddhaṃ mahendrāvarajaṃ samīkṣya
06,055.091c sarvāṇi bhūtāni bhṛśaṃ vineduḥ; kṣayaṃ kurūṇām iti cintayitvā
06,055.092a sa vāsudevaḥ pragṛhītacakraḥ; saṃvartayiṣyann iva jīvalokam
06,055.092c abhyutpataṃl lokagurur babhāse; bhūtāni dhakṣyann iva kālavahniḥ
06,055.093a tam āpatantaṃ pragṛhītacakraṃ; samīkṣya devaṃ dvipadāṃ variṣṭham
06,055.093c asaṃbhramāt kārmukabāṇapāṇī; rathe sthitaḥ śāṃtanavo 'bhyuvāca
06,055.093d*0202_01 asaṃbhramaṃ tad vicakarṣa dorbhyāṃ
06,055.093d*0202_02 mahādhanur gāṇḍivatulyaghoṣam
06,055.093d*0202_03 uvāca bhīṣmas tam anantapauruṣaṃ
06,055.093d*0202_04 govindam ājāv avimūḍhacetāḥ
06,055.094a ehy ehi deveśa jagannivāsa; namo 'stu te śārṅgarathāṅgapāṇe
06,055.094c prasahya māṃ pātaya lokanātha; rathottamād bhūtaśaraṇya saṃkhye
06,055.094d*0203_01 mamogracakreṇa nikṛnta dehaṃ
06,055.095a tvayā hatasyeha mamādya kṛṣṇa; śreyaḥ parasminn iha caiva loke
06,055.095c saṃbhāvito 'smy andhakavṛṣṇinātha; lokais tribhir vīra tavābhiyānāt
06,055.095d*0204_01 śrutvā vacaḥ śāṃtanavasya kṛṣṇo
06,055.095d*0204_02 vegena dhāvaṃs tam athābhyuvāca
06,055.095d*0204_03 tvaṃ mūlam asyeha bhuvi kṣayasya
06,055.095d*0204_04 duryodhanaṃ cādya samuddhariṣyasi
06,055.095d*0204_05 durdyūtadevī nṛpatir nivāryaḥ
06,055.095d*0204_06 sumantriṇā dharmapathi sthitena
06,055.095d*0204_07 tyājyo 'tha vā kālaparītabuddhir
06,055.095d*0204_08 dharmātigo yaḥ kulapāṃsanaḥ syāt
06,055.095d*0204_09 bhīṣmas tad ākarṇya yadupravīraṃ
06,055.095d*0204_10 rājā paraṃ daivatam ity uvāca
06,055.095d*0204_11 tyaktas tu kaṃso yadubhir hitārthe
06,055.095d*0204_12 dharmāt kurūṇām adhipas tadānīm
06,055.095d*0204_13 saṃbodhyamāno na bubodha rājā
06,055.095d*0204_14 kleśāya daivād viparītabuddhiḥ
06,055.095d*0204_15 śrotā hitaṃ yasya na kaś cid asti
06,055.095d*0204_16 vaktā bhṛśaṃ syāt sa tu kiṃ bravītu
06,055.096a rathād avaplutya tatas tvarāvān; pārtho 'py anudrutya yadupravīram
06,055.096c jagrāha pīnottamalambabāhuṃ; bāhvor hariṃ vyāyatapīnabāhuḥ
06,055.097a nigṛhyamāṇaś ca tadādidevo; bhṛśaṃ saroṣaḥ kila nāma yogī
06,055.097c ādāya vegena jagāma viṣṇur; jiṣṇuṃ mahāvāta ivaikavṛkṣam
06,055.098a pārthas tu viṣṭabhya balena pādau; bhīṣmāntikaṃ tūrṇam abhidravantam
06,055.098c balān nijagrāha kirīṭamālī; pade 'tha rājan daśame kathaṃ cit
06,055.099a avasthitaṃ ca praṇipatya kṛṣṇaṃ; prīto 'rjunaḥ kāñcanacitramālī
06,055.099c uvāca kopaṃ pratisaṃhareti; gatir bhavān keśava pāṇḍavānām
06,055.100a na hāsyate karma yathāpratijñaṃ; putraiḥ śape keśava sodaraiś ca
06,055.100c antaṃ kariṣyāmi yathā kurūṇāṃ; tvayāham indrānuja saṃprayuktaḥ
06,055.101a tataḥ pratijñāṃ samayaṃ ca tasmai; janārdanaḥ prītamanā niśamya
06,055.101c sthitaḥ priye kauravasattamasya; rathaṃ sacakraḥ punar āruroha
06,055.101d*0205_01 tataḥ pratijñāṃ samavāpya bhīṣmaḥ
06,055.101d*0205_02 kṛtāñjaliḥ stutyam athākarod vai
06,055.101d*0205_03 traivikrame yasya vapur babhāse
06,055.101d*0205_04 tathaiva dṛṣṭvā tu samujjvalantam
06,055.102a sa tān abhīṣūn punar ādadānaḥ; pragṛhya śaṅkhaṃ dviṣatāṃ nihantā
06,055.102c vinādayām āsa tato diśaś ca; sa pāñcajanyasya raveṇa śauriḥ
06,055.103a vyāviddhaniṣkāṅgadakuṇḍalaṃ taṃ; rajovikīrṇāñcitapakṣmanetram
06,055.103c viśuddhadaṃṣṭraṃ pragṛhītaśaṅkhaṃ; vicukruśuḥ prekṣya kurupravīrāḥ
06,055.104a mṛdaṅgabherīpaṭahapraṇādā; nemisvanā dundubhinisvanāś ca
06,055.104c sasiṃhanādāś ca babhūvur ugrāḥ; sarveṣv anīkeṣu tataḥ kurūṇām
06,055.105a gāṇḍīvaghoṣaḥ stanayitnukalpo; jagāma pārthasya nabho diśaś ca
06,055.105c jagmuś ca bāṇā vimalāḥ prasannāḥ; sarvā diśaḥ pāṇḍavacāpamuktāḥ
06,055.106a taṃ kauravāṇām adhipo balena; bhīṣmeṇa bhūriśravasā ca sārdham
06,055.106c abhyudyayāv udyatabāṇapāṇiḥ; kakṣaṃ didhakṣann iva dhūmaketuḥ
06,055.107a athārjunāya prajahāra bhallān; bhūriśravāḥ sapta suvarṇapuṅkhān
06,055.107c duryodhanas tomaram ugravegaṃ; śalyo gadāṃ śāṃtanavaś ca śaktim
06,055.108a sa saptabhiḥ sapta śarapravekān; saṃvārya bhūriśravasā visṛṣṭān
06,055.108c śitena duryodhanabāhumuktaṃ; kṣureṇa tat tomaram unmamātha
06,055.109a tataḥ śubhām āpatatīṃ sa śaktiṃ; vidyutprabhāṃ śāṃtanavena muktām
06,055.109c gadāṃ ca madrādhipabāhumuktāṃ; dvābhyāṃ śarābhyāṃ nicakarta vīraḥ
06,055.110a tato bhujābhyāṃ balavad vikṛṣya; citraṃ dhanur gāṇḍivam aprameyam
06,055.110c māhendram astraṃ vidhivat sughoraṃ; prāduścakārādbhutam antarikṣe
06,055.111a tenottamāstreṇa tato mahātmā; sarvāṇy anīkāni mahādhanuṣmān
06,055.111c śaraughajālair vimalāgnivarṇair; nivārayām āsa kirīṭamālī
06,055.111d*0206_01 bhīṣmaṃ śaraiḥ saṃparivārya saṃkhye
06,055.111d*0206_02 ciccheda bhūriśravasaś ca cāpam
06,055.111d*0206_03 śalyaṃ ca viddhvā navabhiḥ pṛṣatkair
06,055.111d*0206_04 duryodhanaṃ vakṣasi nirbibheda
06,055.112a śilīmukhāḥ pārthadhanuḥpramuktā; rathān dhvajāgrāṇi dhanūṃṣi bāhūn
06,055.112c nikṛtya dehān viviśuḥ pareṣāṃ; narendranāgendraturaṃgamāṇām
06,055.113a tato diśaś cānudiśaś ca pārthaḥ; śaraiḥ sudhārair niśitair vitatya
06,055.113c gāṇḍīvaśabdena manāṃsi teṣāṃ; kirīṭamālī vyathayāṃ cakāra
06,055.114a tasmiṃs tathā ghoratame pravṛtte; śaṅkhasvanā dundubhinisvanāś ca
06,055.114c antarhitā gāṇḍivanisvanena; bhabhūvur ugrāś ca raṇapraṇādāḥ
06,055.115a gāṇḍīvaśabdaṃ tam atho viditvā; virāṭarājapramukhā nṛvīrāḥ
06,055.115c pāñcālarājo drupadaś ca vīras; taṃ deśam ājagmur adīnasattvāḥ
06,055.116a sarvāṇi sainyāni tu tāvakāni; yato yato gāṇḍivajaḥ praṇādaḥ
06,055.116c tatas tataḥ saṃnatim eva jagmur; na taṃ pratīpo 'bhisasāra kaś cit
06,055.116c*0207_01 punaḥ punar dhārtarāṣṭrāḥ samagrāḥ
06,055.117a tasmin sughore nṛpasaṃprahāre; hatāḥ pravīrāḥ sarathāḥ sasūtāḥ
06,055.117c gajāś ca nārācanipātataptā; mahāpatākāḥ śubharukmakakṣyāḥ
06,055.118a parītasattvāḥ sahasā nipetuḥ; kirīṭinā bhinnatanutrakāyāḥ
06,055.118c dṛḍhāhatāḥ patribhir ugravegaiḥ; pārthena bhallair niśitaiḥ śitāgraiḥ
06,055.119a nikṛttayantrā nihatendrakīlā; dhvajā mahānto dhvajinīmukheṣu
06,055.119c padātisaṃghāś ca rathāś ca saṃkhye; hayāś ca nāgāś ca dhanaṃjayena
06,055.120a bāṇāhatās tūrṇam apetasattvā; viṣṭabhya gātrāṇi nipetur urvyām
06,055.120c aindreṇa tenāstravareṇa rājan; mahāhave bhinnatanutradehāḥ
06,055.121a tataḥ śaraughair niśitaiḥ kirīṭinā; nṛdehaśastrakṣatalohitodā
06,055.121c nadī sughorā naradehaphenā; pravartitā tatra raṇājire vai
06,055.121d*0208_01 tataḥ śaraughair niśitaiḥ kirīṭī
06,055.121d*0208_02 pravartayām āsa nadīṃ sughorām
06,055.121d*0208_03 nṛnāgavājikṣatalohitodāṃ
06,055.121d*0208_04 narendramajjāsthikamāṃsaphenām
06,055.122a vegena sātīva pṛthupravāhā; prasusrutā bhairavārāvarūpā
06,055.122c paretanāgāśvaśarīrarodhā; narāntramajjābhṛtamāṃsapaṅkā
06,055.123a prabhūtarakṣogaṇabhūtasevitā; śiraḥkapālākulakeśaśādvalā
06,055.123c śarīrasaṃghātasahasravāhinī; viśīrṇanānākavacormisaṃkulā
06,055.124a narāśvanāgāsthinikṛttaśarkarā; vināśapātālavatī bhayāvahā
06,055.124c tāṃ kaṅkamālāvṛtagṛdhrakahvaiḥ; kravyādasaṃghaiś ca tarakṣubhiś ca
06,055.125a upetakūlāṃ dadṛśuḥ samantāt; krūrāṃ mahāvaitaraṇīprakāśām
06,055.125c pravartitām arjunabāṇasaṃghair; medovasāsṛkpravahāṃ subhīmām
06,055.125d*0209_01 hatapravīrāṃ ca tathaiva dṛṣṭvā
06,055.125d*0209_02 senāṃ kurūṇām atha phalgunena
06,055.126a te cedipāñcālakarūṣamatsyāḥ; pārthāś ca sarve sahitāḥ praṇeduḥ
06,055.126b*0210_01 jayapragalbhāḥ puruṣapravīrāḥ
06,055.126b*0210_02 saṃtāpayantaḥ kuruyodhavīrān
06,055.126b*0211_01 hatapravīrāṇi balāni dṛṣṭvā
06,055.126b*0211_02 kirīṭinā śatrubhayāvahena
06,055.126c vitrāsya senāṃ dhvajinīpatīnāṃ; siṃho mṛgāṇām iva yūthasaṃghān
06,055.126d*0212_01 hatadrutāṃ tava putrasya senāṃ
06,055.126d*0212_02 dṛṣṭvā tadā bhāratavṛṣṇisiṃhau
06,055.126e vinedatus tāv atiharṣayuktau; gāṇḍīvadhanvā ca janārdanaś ca
06,055.127a tato raviṃ saṃhṛtaraśmijālaṃ; dṛṣṭvā bhṛśaṃ śastraparikṣatāṅgāḥ
06,055.127c tad aindram astraṃ vitataṃ sughoram; asahyam udvīkṣya yugāntakalpam
06,055.128a athāpayānaṃ kuravaḥ sabhīṣmāḥ; sadroṇaduryodhanabāhlikāś ca
06,055.128c cakrur niśāṃ saṃdhigatāṃ samīkṣya; vibhāvasor lohitarājiyuktām
06,055.128d*0213_01 rarāja cāraktadigantarālaṃ
06,055.128d*0213_02 saśoṇam atyartharathāṅganāmnaḥ
06,055.128d*0213_03 hṛdaḥ prabhinnād iva śoṇitaughair
06,055.128d*0213_04 viliptavantaḥ sakalaṃ viyogāt
06,055.129a avāpya kīrtiṃ ca yaśaś ca loke; vijitya śatrūṃś ca dhanaṃjayo 'pi
06,055.129c yayau narendraiḥ saha sodaraiś ca; samāptakarmā śibiraṃ niśāyām
06,055.129d*0214_01 duryodhanaḥ pravyathitāntarātmā
06,055.129d*0214_02 yayau tadā prekṣya tadājimadhye
06,055.129e tataḥ prajajñe tumulaḥ kurūṇāṃ; niśāmukhe ghorataraḥ praṇādaḥ
06,055.130a raṇe rathānām ayutaṃ nihatya; hatā gajāḥ saptaśatārjunena
06,055.130c prācyāś ca sauvīragaṇāś ca sarve; nipātitāḥ kṣudrakamālavāś ca
06,055.130e mahat kṛtaṃ karma dhanaṃjayena; kartuṃ yathā nārhati kaś cid anyaḥ
06,055.131a śrutāyur ambaṣṭhapatiś ca rājā; tathaiva durmarṣaṇacitrasenau
06,055.131c droṇaḥ kṛpaḥ saindhavabāhlikau ca; bhūriśravāḥ śalyaśalau ca rājan
06,055.131d*0215_01 anye ca yodhāḥ śataśaḥ sametāḥ
06,055.131d*0215_02 kruddhena pārthena raṇasya madhye
06,055.131e svabāhuvīryeṇa jitāḥ sabhīṣmāḥ; kirīṭinā lokamahārathena
06,055.131f*0216_01 aho prayāty eṣa gajendravṛndaiḥ
06,055.131f*0216_02 saṃveṣṭitaḥ pāṇḍavabāṇabhinnaḥ
06,055.131f*0216_03 duryodhanaś candrasamānaśobhinā
06,055.131f*0216_04 tiryag dhṛtenātapatreṇa mandaḥ
06,055.132a iti bruvantaḥ śibirāṇi jagmuḥ; sarve gaṇā bhārata ye tvadīyāḥ
06,055.132c ulkāsahasraiś ca susaṃpradīptair; vibhrājamānaiś ca tathā pradīpaiḥ
06,055.132e kirīṭivitrāsitasarvayodhā; cakre niveśaṃ dhvajinī kurūṇām
06,055.132f*0217_01 bhagnena darpeṇa mahārathānāṃ
06,055.132f*0217_02 vidhvastavaktrāś ca mahārathadvipāḥ
06,056.001 saṃjaya uvāca
06,056.001a vyuṣṭāṃ niśāṃ bhārata bhāratānām; anīkinīnāṃ pramukhe mahātmā
06,056.001c yayau sapatnān prati jātakopo; vṛtaḥ samagreṇa balena bhīṣmaḥ
06,056.002a taṃ droṇaduryodhanabāhlikāś ca; tathaiva durmarṣaṇacitrasenau
06,056.002c jayadrathaś cātibalo balaughair; nṛpās tathānye 'nuyayuḥ samantāt
06,056.003a sa tair mahadbhiś ca mahārathaiś; ca tejasvibhir vīryavadbhiś ca rājan
06,056.003c rarāja rājottama rājamukhyair; vṛtaḥ sa devair iva vajrapāṇiḥ
06,056.004a tasminn anīkapramukhe viṣaktā; dodhūyamānāś ca mahāpatākāḥ
06,056.004c suraktapītāsitapāṇḍurābhā; mahāgajaskandhagatā virejuḥ
06,056.005a sā vāhinī śāṃtanavena rājñā; mahārathair vāraṇavājibhiś ca
06,056.005c babhau savidyutstanayitnukalpā; jalāgame dyaur iva jātameghā
06,056.006a tato raṇāyābhimukhī prayātā; praty arjunaṃ śāṃtanavābhiguptā
06,056.006c senā mahogrā sahasā kurūṇāṃ; vego yathā bhīma ivāpagāyāḥ
06,056.006d*0218_01 ataḥ paraṃ vyūham acintyarūpaṃ
06,056.006d*0218_02 niveśayām āsa mahādhanuṣmān
06,056.007a taṃ vyālanānāvidhagūḍhasāraṃ; gajāśvapādātarathaughapakṣam
06,056.007c vyūhaṃ mahāmeghasamaṃ mahātmā; dadarśa dūrāt kapirājaketuḥ
06,056.008a sa niryayau ketumatā rathena; nararṣabhaḥ śvetahayena vīraḥ
06,056.008c varūthinā sainyamukhe mahātmā; vadhe dhṛtaḥ sarvasapatnayūnām
06,056.008d*0219_01 nārāyaṇenendra ivābhiguptaḥ
06,056.008d*0219_02 śaśīva sūryeṇa sameyivān yathā
06,056.008d*0219_03 tathā mahātmā saha keśavena
06,056.008d*0219_04 varūthinīnāṃ pramukhe rarāja
06,056.008d*0220_01 yathā mahendro 'suravāhinīnāṃ
06,056.008d*0220_02 nārāyaṇenendra ivābhiguptaḥ
06,056.008d*0220_03 śaśīva sūryeṇa sameyivān yathā
06,056.008d*0220_04 tathā mahātmā saha keśavena
06,056.009a sūpaskaraṃ sottarabandhureṣaṃ; yattaṃ yadūnām ṛṣabheṇa saṃkhye
06,056.009c kapidhvajaṃ prekṣya viṣedur ājau; sahaiva putrais tava kauraveyāḥ
06,056.010a prakarṣatā guptam udāyudhena; kirīṭinā lokamahārathena
06,056.010c taṃ vyūharājaṃ dadṛśus tvadīyāś; catuścaturvyālasahasrakīrṇam
06,056.011a yathā hi pūrve 'hani dharmarājñā; vyūhaḥ kṛtaḥ kauravanandanena
06,056.011c tathā tathoddeśam upetya tasthuḥ; pāñcālamukhyaiḥ saha cedimukhyāḥ
06,056.011d*0221_01 tathā na bhūto bhuvi mānuṣeṣu
06,056.011d*0221_02 na dṛṣṭapūrvo na ca saṃśrutaś ca
06,056.012a tato mahāvegasamāhatāni; bherīsahasrāṇi vinedur ājau
06,056.012c śaṅkhasvanā dundubhinisvanāś ca; sarveṣv anīkeṣu sasiṃhanādāḥ
06,056.013a tataḥ sabāṇāni mahāsvanāni; visphāryamāṇāni dhanūṃṣi vīraiḥ
06,056.013c kṣaṇena bherīpaṇavapraṇādān; antardadhuḥ śaṅkhamahāsvanāś ca
06,056.014a tac chaṅkhaśabdāvṛtam antarikṣam; uddhūtabhaumadrutareṇujālam
06,056.014c mahāvitānāvatataprakāśam; ālokya vīrāḥ sahasābhipetuḥ
06,056.015a rathī rathenābhihataḥ sasūtaḥ; papāta sāśvaḥ sarathaḥ saketuḥ
06,056.015c gajo gajenābhihataḥ papāta; padātinā cābhihataḥ padātiḥ
06,056.016a āvartamānāny abhivartamānair; bāṇaiḥ kṣatāny adbhutadarśanāni
06,056.016c prāsaiś ca khaḍgaiś ca samāhatāni; sadaśvavṛndāni sadaśvavṛndaiḥ
06,056.017a suvarṇatārāgaṇabhūṣitāni; śarāvarāṇi prahitāni vīraiḥ
06,056.017c vidāryamāṇāni paraśvadhaiś ca; prāsaiś ca khaḍgaiś ca nipetur urvyām
06,056.018a gajair viṣāṇair varahastarugṇāḥ; ke cit sasūtā rathinaḥ prapetuḥ
06,056.018c gajarṣabhāś cāpi ratharṣabheṇa; nipetire bāṇahatāḥ pṛthivyām
06,056.019a gajaughavegoddhatasāditānāṃ; śrutvā niṣedur vasudhāṃ manuṣyāḥ
06,056.019c ārtasvaraṃ sādipadātiyūnāṃ; viṣāṇagātrāvaratāḍitānām
06,056.020a saṃbhrāntanāgāśvarathe prasūte; mahābhaye sādipadātiyūnām
06,056.020c mahārathaiḥ saṃparivāryamāṇaṃ; dadarśa bhīṣmaḥ kapirājaketum
06,056.021a taṃ pañcatālocchritatālaketuḥ; sadaśvavegoddhatavīryayātaḥ
06,056.021c mahāstrabāṇāśanidīptamārgaṃ; kirīṭinaṃ śāṃtanavo 'bhyadhāvat
06,056.022a tathaiva śakrapratimānakalpam; indrātmajaṃ droṇamukhābhisasruḥ
06,056.022c kṛpaś ca śalyaś ca viviṃśatiś ca; duryodhanaḥ saumadattiś ca rājan
06,056.023a tato rathānīkamukhād upetya; sarvāstravit kāñcanacitravarmā
06,056.023c javena śūro 'bhisasāra sarvāṃs; tathārjunasyātra suto 'bhimanyuḥ
06,056.024a teṣāṃ mahāstrāṇi mahārathānām; asaktakarmā vinihatya kārṣṇiḥ
06,056.024c babhau mahāmantrahutārcimālī; sadogataḥ san bhagavān ivāgniḥ
06,056.025a tataḥ sa tūrṇaṃ rudhirodaphenāṃ; kṛtvā nadīṃ vaiśasane ripūṇām
06,056.025c jagāma saubhadram atītya bhīṣmo; mahārathaṃ pārtham adīnasattvaḥ
06,056.026a tataḥ prahasyādbhutadarśanena; gāṇḍīvanirhvādamahāsvanena
06,056.026c vipāṭhajālena mahāstrajālaṃ; vināśayām āsa kirīṭamālī
06,056.027a tam uttamaṃ sarvadhanurdharāṇām; asaktakarmā kapirājaketuḥ
06,056.027c bhīṣmaṃ mahātmābhivavarṣa tūrṇaṃ; śaraughajālair vimalaiś ca bhallaiḥ
06,056.027d*0222_01 tathaiva bhīṣmāhatam antarikṣe
06,056.027d*0222_02 mahāstrajālaṃ kapirājaketoḥ
06,056.027d*0222_03 viśīryamāṇaṃ dadṛśus tvadīyā
06,056.027d*0222_04 divākareṇeva tamobhibhūtam
06,056.028a evaṃvidhaṃ kārmukabhīmanādam; adīnavat satpuruṣottamābhyām
06,056.028c dadarśa lokaḥ kurusṛñjayāś ca; tad dvairathaṃ bhīṣmadhanaṃjayābhyām
06,057.001 saṃjaya uvāca
06,057.001a drauṇir bhūriśravāḥ śalyaś citrasenaś ca māriṣa
06,057.001c putraḥ sāṃyamaneś caiva saubhadraṃ samayodhayan
06,057.002a saṃsaktam atitejobhis tam ekaṃ dadṛśur janāḥ
06,057.002c pañcabhir manujavyāghrair gajaiḥ siṃhaśiśuṃ yathā
06,057.003a nābhilakṣyatayā kaś cin na śaurye na parākrame
06,057.003c babhūva sadṛśaḥ kārṣṇer nāstre nāpi ca lāghave
06,057.004a tathā tam ātmajaṃ yuddhe vikramantam ariṃdamam
06,057.004c dṛṣṭvā pārtho raṇe yattaḥ siṃhanādam atho 'nadat
06,057.005a pīḍayānaṃ ca tat sainyaṃ pautraṃ tava viśāṃ pate
06,057.005c dṛṣṭvā tvadīyā rājendra samantāt paryavārayan
06,057.005d*0223_01 dadarśa rājan pāñcālyaḥ senāpatir ariṃdamaḥ
06,057.006a dhvajinīṃ dhārtarāṣṭrāṇāṃ dīnaśatrur adīnavat
06,057.006c pratyudyayau sa saubhadras tejasā ca balena ca
06,057.007a tasya lāghavamārgastham ādityasadṛśaprabham
06,057.007c vyadṛśyata mahac cāpaṃ samare yudhyataḥ paraiḥ
06,057.008a sa drauṇim iṣuṇaikena viddhvā śalyaṃ ca pañcabhiḥ
06,057.008c dhvajaṃ sāṃyamaneś cāpi so 'ṣṭābhir apavarjayat
06,057.009a rukmadaṇḍāṃ mahāśaktiṃ preṣitāṃ saumadattinā
06,057.009c śitenoragasaṃkāśāṃ patriṇā vijahāra tām
06,057.010a śalyasya ca mahāghorān asyataḥ śataśaḥ śarān
06,057.010b*0224_01 dhanuś ciccheda bhallena tīvravegena phālguniḥ
06,057.010c nivāryārjunadāyādo jaghāna samare hayān
06,057.011a bhūriśravāś ca śalyaś ca drauṇiḥ sāṃyamaniḥ śalaḥ
06,057.011c nābhyavartanta saṃrabdhāḥ kārṣṇer bāhubalāśrayāt
06,057.012a tatas trigartā rājendra madrāś ca saha kekayaiḥ
06,057.012c pañcatriṃśatisāhasrās tava putreṇa coditāḥ
06,057.013a dhanurvedavido mukhyā ajeyāḥ śatrubhir yudhi
06,057.013c sahaputraṃ jighāṃsantaṃ parivavruḥ kirīṭinam
06,057.014a tau tu tatra pitāputrau parikṣiptau ratharṣabhau
06,057.014c dadarśa rājan pāñcālyaḥ senāpatir amitrajit
06,057.015a sa vāraṇarathaughānāṃ sahasrair bahubhir vṛtaḥ
06,057.015c vājibhiḥ pattibhiś caiva vṛtaḥ śatasahasraśaḥ
06,057.015d*0225_01 pārāvatāśvaṃ sa ratham āsthāya paravīrahā
06,057.016a dhanur visphārya saṃkruddhaś codayitvā varūthinīm
06,057.016c yayau tan madrakānīkaṃ kekayāṃś ca paraṃtapaḥ
06,057.017a tena kīrtimatā guptam anīkaṃ dṛḍhadhanvanā
06,057.017c prayuktarathanāgāśvaṃ yotsyamānam aśobhata
06,057.018a so 'rjunaṃ pramukhe yāntaṃ pāñcālyaḥ kurunandana
06,057.018c tribhiḥ śāradvataṃ bāṇair jatrudeśe samarpayat
06,057.019a tataḥ sa madrakān hatvā daśabhir daśabhiḥ śaraiḥ
06,057.019c hṛṣṭa eko jaghānāśvaṃ bhallena kṛtavarmaṇaḥ
06,057.020a damanaṃ cāpi dāyādaṃ pauravasya mahātmanaḥ
06,057.020c jaghāna vipulāgreṇa nārācena paraṃtapaḥ
06,057.021a tataḥ sāṃyamaneḥ putraḥ pāñcālyaṃ yuddhadurmadam
06,057.021c avidhyat triṃśatā bāṇair daśabhiś cāsya sārathim
06,057.022a so 'tividdho maheṣvāsaḥ sṛkkiṇī parisaṃlihan
06,057.022c bhallena bhṛśatīkṣṇena nicakartāsya kārmukam
06,057.023a athainaṃ pañcaviṃśatyā kṣipram eva samarpayat
06,057.023c aśvāṃś cāsyāvadhīd rājann ubhau tau pārṣṇisārathī
06,057.024a sa hatāśve rathe tiṣṭhan dadarśa bharatarṣabha
06,057.024c putraḥ sāṃyamaneḥ putraṃ pāñcālyasya mahātmanaḥ
06,057.025a sa saṃgṛhya mahāghoraṃ nistriṃśavaram āyasam
06,057.025c padātis tūrṇam abhyarchad rathasthaṃ drupadātmajam
06,057.026a taṃ mahaugham ivāyāntaṃ khāt patantam ivoragam
06,057.026c bhrāntāvaraṇanistriṃśaṃ kālotsṛṣṭam ivāntakam
06,057.027a dīpyantam iva śastrārcyā mattavāraṇavikramam
06,057.027c apaśyan pāṇḍavās tatra dhṛṣṭadyumnaś ca pārṣataḥ
06,057.028a tasya pāñcālaputras tu pratīpam abhidhāvataḥ
06,057.028c śitanistriṃśahastasya śarāvaraṇadhāriṇaḥ
06,057.029a bāṇavegam atītasya rathābhyāśam upeyuṣaḥ
06,057.029c tvaran senāpatiḥ kruddho bibheda gadayā śiraḥ
06,057.030a tasya rājan sanistriṃśaṃ suprabhaṃ ca śarāvaram
06,057.030c hatasya patato hastād vegena nyapatad bhuvi
06,057.031a taṃ nihatya gadāgreṇa lebhe sa paramaṃ yaśaḥ
06,057.031c putraḥ pāñcālarājasya mahātmā bhīmavikramaḥ
06,057.032a tasmin hate maheṣvāse rājaputre mahārathe
06,057.032c hāhākāro mahān āsīt tava sainyasya māriṣa
06,057.033a tataḥ sāṃyamaniḥ kruddho dṛṣṭvā nihatam ātmajam
06,057.033c abhidudrāva vegena pāñcālyaṃ yuddhadurmadam
06,057.034a tau tatra samare vīrau sametau rathināṃ varau
06,057.034c dadṛśuḥ sarvarājānaḥ kuravaḥ pāṇḍavās tathā
06,057.035a tataḥ sāṃyamaniḥ kruddhaḥ pārṣataṃ paravīrahā
06,057.035c ājaghāna tribhir bāṇais tottrair iva mahādvipam
06,057.036a tathaiva pārṣataṃ śūraṃ śalyaḥ samitiśobhanaḥ
06,057.036c ājaghānorasi kruddhas tato yuddham avartata
06,058.001 dhṛtarāṣṭra uvāca
06,058.001a daivam eva paraṃ manye pauruṣād api saṃjaya
06,058.001c yat sainyaṃ mama putrasya pāṇḍusainyena vadhyate
06,058.002a nityaṃ hi māmakāṃs tāta hatān eva hi śaṃsasi
06,058.002c avyagrāṃś ca prahṛṣṭāṃś ca nityaṃ śaṃsasi pāṇḍavān
06,058.002d*0226_01 vibhagnāṃś ca praṇaṣṭāṃś ca nityaṃ śaṃsasi māmakān
06,058.003a hīnān puruṣakāreṇa māmakān adya saṃjaya
06,058.003c patitān pātyamānāṃś ca hatān eva ca śaṃsasi
06,058.004a yudhyamānān yathāśakti ghaṭamānāñ jayaṃ prati
06,058.004c pāṇḍavā vijayanty eva jīyante caiva māmakāḥ
06,058.005a so 'haṃ tīvrāṇi duḥkhāni duryodhanakṛtāni ca
06,058.005c aśrauṣaṃ satataṃ tāta duḥsahāni bahūni ca
06,058.006a tam upāyaṃ na paśyāmi jīyeran yena pāṇḍavāḥ
06,058.006c māmakā vā jayaṃ yuddhe prāpnuyur yena saṃjaya
06,058.007 saṃjaya uvāca
06,058.007a kṣayaṃ manuṣyadehānāṃ gajavājirathakṣayam
06,058.007c śṛṇu rājan sthiro bhūtvā tavaivāpanayo mahān
06,058.008a dhṛṣṭadyumnas tu śalyena pīḍito navabhiḥ śaraiḥ
06,058.008c pīḍayām āsa saṃkruddho madrādhipatim āyasaiḥ
06,058.009a tatrādbhutam apaśyāma pārṣatasya parākramam
06,058.009c nyavārayata yat tūrṇaṃ śalyaṃ samitiśobhanam
06,058.010a nāntaraṃ dadṛśe kaś cit tayoḥ saṃrabdhayo raṇe
06,058.010c muhūrtam iva tad yuddhaṃ tayoḥ samam ivābhavat
06,058.011a tataḥ śalyo mahārāja dhṛṣṭadyumnasya saṃyuge
06,058.011c dhanuś ciccheda bhallena pītena niśitena ca
06,058.012a athainaṃ śaravarṣeṇa chādayām āsa bhārata
06,058.012c giriṃ jalāgame yadvaj jaladā jaladhāriṇaḥ
06,058.013a abhimanyus tu saṃkruddho dhṛṣṭadyumne nipīḍite
06,058.013c abhidudrāva vegena madrarājarathaṃ prati
06,058.014a tato madrādhiparathaṃ kārṣṇiḥ prāpyātikopanaḥ
06,058.014c ārtāyanim ameyātmā vivyādha viśikhais tribhiḥ
06,058.015a tatas tu tāvakā rājan parīpsanto ''rjuniṃ raṇe
06,058.015c madrarājarathaṃ tūrṇaṃ parivāryāvatasthire
06,058.016a duryodhano vikarṇaś ca duḥśāsanaviviṃśatī
06,058.016c durmarṣaṇo duḥsahaś ca citrasenaś ca durmukhaḥ
06,058.017a satyavrataś ca bhadraṃ te purumitraś ca bhārata
06,058.017c ete madrādhiparathaṃ pālayantaḥ sthitā raṇe
06,058.018a tān bhīmasenaḥ saṃkruddho dhṛṣṭadyumnaś ca pārṣataḥ
06,058.018c draupadeyābhimanyuś ca mādrīputrau ca pāṇḍavau
06,058.018d*0227_01 dhārtarāṣṭrān daśa rathān daśaiva pratyavārayan
06,058.019a nānārūpāṇi śastrāṇi visṛjanto viśāṃ pate
06,058.019c abhyavartanta saṃhṛṣṭāḥ parasparavadhaiṣiṇaḥ
06,058.019e te vai samīyuḥ saṃgrāme rājan durmantrite tava
06,058.020a tasmin dāśarathe yuddhe vartamāne bhayāvahe
06,058.020c tāvakānāṃ pareṣāṃ ca prekṣakā rathino 'bhavan
06,058.021a śastrāṇy anekarūpāṇi visṛjanto mahārathāḥ
06,058.021c anyonyam abhinardantaḥ saṃprahāraṃ pracakrire
06,058.022a te yattā jātasaṃrambhāḥ sarve 'nyonyaṃ jighāṃsavaḥ
06,058.022b*0228_01 anyonyam abhinardantaḥ spardhamānāḥ parasparam
06,058.022b*0229_01 anyonyaspardhayā rājañ jñātayaḥ saṃgatā mithaḥ
06,058.022b*0230_01 samāgatā mahārāja jñātayaḥ śastrapāṇayaḥ
06,058.022c mahāstrāṇi vimuñcantaḥ samāpetur amarṣaṇāḥ
06,058.023a duryodhanas tu saṃkruddho dhṛṣṭadyumnaṃ mahāraṇe
06,058.023c vivyādha niśitair bāṇaiś caturbhis tvarito bhṛśam
06,058.024a durmarṣaṇaś ca viṃśatyā citrasenaś ca pañcabhiḥ
06,058.024c durmukho navabhir bāṇair duḥsahaś cāpi saptabhiḥ
06,058.024e viviṃśatiḥ pañcabhiś ca tribhir duḥśāsanas tathā
06,058.024f*0231_01 vikarṇo daśabhir bāṇaiḥ purumitraś ca pañcabhiḥ
06,058.024f*0231_02 satyavrataḥ saptabhiś ca pārṣataṃ samare 'hanat
06,058.024f*0232_01 madrādhipas tribhiś caiva vikarṇaḥ pañcabhiḥ śaraiḥ
06,058.025a tān pratyavidhyad rājendra pārṣataḥ śatrutāpanaḥ
06,058.025c ekaikaṃ pañcaviṃśatyā darśayan pāṇilāghavam
06,058.026a satyavrataṃ tu samare purumitraṃ ca bhārata
06,058.026c abhimanyur avidhyat tau daśabhir daśabhiḥ śaraiḥ
06,058.027a mādrīputrau tu samare mātulaṃ mātṛnandanau
06,058.027c chādayetāṃ śaravrātais tad adbhutam ivābhavat
06,058.028a tataḥ śalyo mahārāja svasrīyau rathināṃ varau
06,058.028c śarair bahubhir ānarchat kṛtapratikṛtaiṣiṇau
06,058.028e chādyamānau tatas tau tu mādrīputrau na celatuḥ
06,058.029a atha duryodhanaṃ dṛṣṭvā bhīmaseno mahābalaḥ
06,058.029c vidhitsuḥ kalahasyāntaṃ gadāṃ jagrāha pāṇḍavaḥ
06,058.030a tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam
06,058.030c bhīmasenaṃ mahābāhuṃ putrās te prādravan bhayāt
06,058.031a duryodhanas tu saṃkruddho māgadhaṃ samacodayat
06,058.031c anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām
06,058.031d*0233_01 gajānīkena sahitas tena rājā suyodhanaḥ
06,058.031e māgadhaṃ purataḥ kṛtvā bhīmasenaṃ samabhyayāt
06,058.032a āpatantaṃ ca taṃ dṛṣṭvā gajānīkaṃ vṛkodaraḥ
06,058.032c gadāpāṇir avārohad rathāt siṃha ivonnadan
06,058.032d*0234_01 ghoraḥ pratibhayaś cāsīt pinākīva pinākadhṛk
06,058.032d*0234_02 nirmathyamānāṃ kruddhena pragṛhya mahatīṃ gadām
06,058.033a adrisāramayīṃ gurvīṃ pragṛhya mahatīṃ gadām
06,058.033c abhyadhāvad gajānīkaṃ vyāditāsya ivāntakaḥ
06,058.034a sa gajān gadayā nighnan vyacarat samare balī
06,058.034c bhīmaseno mahābāhuḥ savajra iva vāsavaḥ
06,058.035a tasya nādena mahatā manohṛdayakampinā
06,058.035b*0235_01 vipradhvastā gajā rājan madaṃ tyaktvā bhayaṃ gatāḥ
06,058.035c vyatyaceṣṭanta saṃhatya gajā bhīmasya nardataḥ
06,058.036a tatas tu draupadīputrāḥ saubhadraś ca mahārathaḥ
06,058.036c nakulaḥ sahadevaś ca dhṛṣṭadyumnaś ca pārṣataḥ
06,058.037a pṛṣṭhaṃ bhīmasya rakṣantaḥ śaravarṣeṇa vāraṇān
06,058.037c abhyadhāvanta varṣanto meghā iva girīn yathā
06,058.037d*0236_01 nākulis tu śatānīkaḥ samare śatrupūgahā
06,058.038a kṣuraiḥ kṣuraprair bhallaiś ca pītair añjalikair api
06,058.038c pātayantottamāṅgāni pāṇḍavā gajayodhinām
06,058.039a śirobhiḥ prapatadbhiś ca bāhubhiś ca vibhūṣitaiḥ
06,058.039c aśmavṛṣṭir ivābhāti pāṇibhiś ca sahāṅkuśaiḥ
06,058.040a hṛtottamāṅgāḥ skandheṣu gajānāṃ gajayodhinaḥ
06,058.040c adṛśyantācalāgreṣu drumā bhagnaśikhā iva
06,058.041a dhṛṣṭadyumnahatān anyān apaśyāma mahāgajān
06,058.041c patitān pātyamānāṃś ca pārṣatena mahātmanā
06,058.042a māgadho 'tha mahīpālo gajam airāvatopamam
06,058.042c preṣayām āsa samare saubhadrasya rathaṃ prati
06,058.043a tam āpatantaṃ saṃprekṣya māgadhasya gajottamam
06,058.043c jaghānaikeṣuṇā vīraḥ saubhadraḥ paravīrahā
06,058.044a tasyāvarjitanāgasya kārṣṇiḥ parapuraṃjayaḥ
06,058.044c rājño rajatapuṅkhena bhallenāpaharac chiraḥ
06,058.045a vigāhya tad gajānīkaṃ bhīmaseno 'pi pāṇḍavaḥ
06,058.045c vyacarat samare mṛdnan gajān indro girīn iva
06,058.046a ekaprahārābhihatān bhīmasenena kuñjarān
06,058.046c apaśyāma raṇe tasmin girīn vajrahatān iva
06,058.047a bhagnadantān bhagnakaṭān bhagnasakthāṃś ca vāraṇān
06,058.047c bhagnapṛṣṭhān bhagnakumbhān nihatān parvatopamān
06,058.048a nadataḥ sīdataś cānyān vimukhān samare gajān
06,058.048c vimūtrān bhagnasaṃvignāṃs tathā viśakṛto 'parān
06,058.049a bhīmasenasya mārgeṣu gatāsūn parvatopamān
06,058.049c apaśyāma hatān nāgān niṣṭanantas tathāpare
06,058.050a vamanto rudhiraṃ cānye bhinnakumbhā mahāgajāḥ
06,058.050c vihvalanto gatā bhūmiṃ śailā iva dharātale
06,058.050d*0237_01 mārgeṇa gacchamānasya bhīmasyobhayapārśvataḥ
06,058.050d*0237_02 dṛśyante patitā nāgā vajreṇeva śiloccayāḥ
06,058.051a medorudhiradigdhāṅgo vasāmajjāsamukṣitaḥ
06,058.051c vyacarat samare bhīmo daṇḍapāṇir ivāntakaḥ
06,058.052a gajānāṃ rudhirāktāṃ tāṃ gadāṃ bibhrad vṛkodaraḥ
06,058.052c ghoraḥ pratibhayaś cāsīt pinākīva pinākadhṛk
06,058.053a nirmathyamānāḥ kruddhena bhīmasenena dantinaḥ
06,058.053c sahasā prādravañ śiṣṭā mṛdnantas tava vāhinīm
06,058.054a taṃ hi vīraṃ maheṣvāsāḥ saubhadrapramukhā rathāḥ
06,058.054c paryarakṣanta yudhyantaṃ vajrāyudham ivāmarāḥ
06,058.055a śoṇitāktāṃ gadāṃ bibhrad ukṣito gajaśoṇitaiḥ
06,058.055c kṛtānta iva raudrātmā bhīmaseno vyadṛśyata
06,058.056a vyāyacchamānaṃ gadayā dikṣu sarvāsu bhārata
06,058.056c nṛtyamānam apaśyāma nṛtyantam iva śaṃkaram
06,058.057a yamadaṇḍopamāṃ gurvīm indrāśanisamasvanām
06,058.057c apaśyāma mahārāja raudrāṃ viśasanīṃ gadām
06,058.058a vimiśrāṃ keśamajjābhiḥ pradigdhāṃ rudhireṇa ca
06,058.058c pinākam iva rudrasya kruddhasyābhighnataḥ paśūn
06,058.058d*0238_01 keśamajjāsṛgabhyakto raudraṃ bibhrat tadā vapuḥ
06,058.058d*0238_02 mārutiḥ śūlahastasya purevābhighnataḥ paśūn
06,058.059a yathā paśūnāṃ saṃghātaṃ yaṣṭyā pālaḥ prakālayet
06,058.059c tathā bhīmo gajānīkaṃ gadayā paryakālayat
06,058.060a gadayā vadhyamānās te mārgaṇaiś ca samantataḥ
06,058.060c svāny anīkāni mṛdnantaḥ prādravan kuñjarās tava
06,058.061a mahāvāta ivābhrāṇi vidhamitvā sa vāraṇān
06,058.061c atiṣṭhat tumule bhīmaḥ śmaśāna iva śūlabhṛt
06,059.001 saṃjaya uvāca
06,059.001a tasmin hate gajānīke putro duryodhanas tava
06,059.001c bhīmasenaṃ ghnatety evaṃ sarvasainyāny acodayat
06,059.002a tataḥ sarvāṇy anīkāni tava putrasya śāsanāt
06,059.002c abhyadravan bhīmasenaṃ nadantaṃ bhairavān ravān
06,059.003a taṃ balaugham aparyantaṃ devair api durutsaham
06,059.003c āpatantaṃ suduṣpāraṃ samudram iva parvaṇi
06,059.004a rathanāgāśvakalilaṃ śaṅkhadundubhināditam
06,059.004c athānantam apāraṃ ca narendrastimitahradam
06,059.005a taṃ bhīmasenaḥ samare mahodadhim ivāparam
06,059.005c senāsāgaram akṣobhyaṃ veleva samavārayat
06,059.006a tad āścaryam apaśyāma śraddheyam api cādbhutam
06,059.006c bhīmasenasya samare rājan karmātimānuṣam
06,059.007a udīrṇāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām
06,059.007c asaṃbhramaṃ bhīmaseno gadayā samatāḍayat
06,059.008a sa saṃvārya balaughāṃs tān gadayā rathināṃ varaḥ
06,059.008c atiṣṭhat tumule bhīmo girir merur ivācalaḥ
06,059.009a tasmin sutumule ghore kāle paramadāruṇe
06,059.009c bhrātaraś caiva putrāś ca dhṛṣṭadyumnaś ca pārṣataḥ
06,059.010a draupadeyābhimanyuś ca śikhaṇḍī ca mahārathaḥ
06,059.010c na prājahan bhīmasenaṃ bhaye jāte mahābalam
06,059.011a tataḥ śaikyāyasīṃ gurvīṃ pragṛhya mahatīṃ gadām
06,059.011c avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ
06,059.011e pothayan rathavṛndāni vājivṛndāni cābhibhūḥ
06,059.012a vyacarat samare bhīmo yugānte pāvako yathā
06,059.012c vinighnan samare sarvān yugānte kālavad vibhuḥ
06,059.013a ūruvegena saṃkarṣan rathajālāni pāṇḍavaḥ
06,059.013c pramardayan gajān sarvān naḍvalānīva kuñjaraḥ
06,059.014a mṛdnan rathebhyo rathino gajebhyo gajayodhinaḥ
06,059.014c sādinaś cāśvapṛṣṭhebhyo bhūmau caiva padātinaḥ
06,059.014d*0239_01 gadayā vyadhamat sarvān vāto vṛkṣān ivaujasā
06,059.014d*0239_02 bhīmaseno mahābāhus tava putrasya vai bale
06,059.014d*0239_03 sā vai majjāvasāmāṃsaiḥ pradigdhā rudhireṇa ca
06,059.014d*0239_04 adṛśyata mahāraudrā gadā nāgāśvaghātinī
06,059.015a tatra tatra hataiś cāpi manuṣyagajavājibhiḥ
06,059.015c raṇāṅgaṇaṃ tad abhavan mṛtyor āghātasaṃnibham
06,059.016a pinākam iva rudrasya kruddhasyābhighnataḥ paśūn
06,059.016c yamadaṇḍopamām ugrām indrāśanisamasvanām
06,059.016e dadṛśur bhīmasenasya raudrāṃ viśasanīṃ gadām
06,059.017a āvidhyato gadāṃ tasya kaunteyasya mahātmanaḥ
06,059.017b*0240_01 gadāmārutavego 'bhūd viṣphūrjitam ivāśaneḥ
06,059.017c babhau rūpaṃ mahāghoraṃ kālasyeva yugakṣaye
06,059.018a taṃ tathā mahatīṃ senāṃ drāvayantaṃ punaḥ punaḥ
06,059.018c dṛṣṭvā mṛtyum ivāyāntaṃ sarve vimanaso 'bhavan
06,059.019a yato yataḥ prekṣate sma gadām udyamya pāṇḍavaḥ
06,059.019c tena tena sma dīryante sarvasainyāni bhārata
06,059.020a pradārayantaṃ sainyāni balaughenāparājitam
06,059.020c grasamānam anīkāni vyāditāsyam ivāntakam
06,059.021a taṃ tathā bhīmakarmāṇaṃ pragṛhītamahāgadam
06,059.021c dṛṣṭvā vṛkodaraṃ bhīṣmaḥ sahasaiva samabhyayāt
06,059.022a mahatā meghaghoṣeṇa rathenādityavarcasā
06,059.022c chādayañ śaravarṣeṇa parjanya iva vṛṣṭimān
06,059.023a tam āyāntaṃ tathā dṛṣṭvā vyāttānanam ivāntakam
06,059.023c bhīṣmaṃ bhīmo mahābāhuḥ pratyudīyād amarṣaṇaḥ
06,059.024a tasmin kṣaṇe sātyakiḥ satyasaṃdhaḥ; śinipravīro 'bhyapatat pitāmaham
06,059.024c nighnann amitrān dhanuṣā dṛḍhena; sa kampayaṃs tava putrasya senām
06,059.025a taṃ yāntam aśvai rajataprakāśaiḥ; śarān dhamantaṃ dhanuṣā dṛḍhena
06,059.025c nāśaknuvan vārayituṃ tadānīṃ; sarve gaṇā bhārata ye tvadīyāḥ
06,059.026a avidhyad enaṃ niśitaiḥ śarāgrair; alambuso rājavarārśyaśṛṅgiḥ
06,059.026c taṃ vai caturbhiḥ pratividhya vīro; naptā śiner abhyapatad rathena
06,059.027a anvāgataṃ vṛṣṇivaraṃ niśamya; madhye ripūṇāṃ parivartamānam
06,059.027c prāvartayantaṃ kurupuṃgavāṃś ca; punaḥ punaś ca praṇadantam ājau
06,059.027d*0241_01 yodhās tvadīyāḥ śaravarṣair avarṣan
06,059.027d*0241_02 meghā yathā bhūdharam ambuvegaiḥ
06,059.028a nāśaknuvan vārayituṃ variṣṭhaṃ; madhyaṃdine sūryam ivātapantam
06,059.028c na tatra kaś cinn aviṣaṇṇa āsīd; ṛte rājan somadattasya putrāt
06,059.029a sa hy ādadāno dhanur ugravegaṃ; bhūriśravā bhārata saumadattiḥ
06,059.029b*0242_01 tato bhūriśravā rājan somadattasya putrakam
06,059.029c dṛṣṭvā rathān svān vyapanīyamānān; pratyudyayau sātyakiṃ yoddhum icchan
06,060.001 saṃjaya uvāca
06,060.001a tato bhūriśravā rājan sātyakiṃ navabhiḥ śaraiḥ
06,060.001c avidhyad bhṛśasaṃkruddhas tottrair iva mahādvipam
06,060.002a kauravaṃ sātyakiś caiva śaraiḥ saṃnataparvabhiḥ
06,060.002c avākirad ameyātmā sarvalokasya paśyataḥ
06,060.003a tato duryodhano rājā sodaryaiḥ parivāritaḥ
06,060.003c saumadattiṃ raṇe yattaḥ samantāt paryavārayat
06,060.004a tathaiva pāṇḍavāḥ sarve sātyakiṃ rabhasaṃ raṇe
06,060.004c parivārya sthitāḥ saṃkhye samantāt sumahaujasaḥ
06,060.005a bhīmasenas tu saṃkruddho gadām udyamya bhārata
06,060.005c duryodhanamukhān sarvān putrāṃs te paryavārayat
06,060.005d*0243_01 tathaiva ca sutās tubhyaṃ bhīmasenaṃ mahāratham
06,060.005d*0243_02 duryodhanamukhāḥ sarve samantāt paryavārayan
06,060.006a rathair anekasāhasraiḥ krodhāmarṣasamanvitaḥ
06,060.006c nandakas tava putras tu bhīmasenaṃ mahābalam
06,060.006e vivyādha niśitaiḥ ṣaḍbhiḥ kaṅkapatraiḥ śilāśitaiḥ
06,060.007a duryodhanas tu samare bhīmasenaṃ mahābalam
06,060.007c ājaghānorasi kruddho mārgaṇair niśitais tribhiḥ
06,060.008a tato bhīmo mahābāhuḥ svarathaṃ sumahābalaḥ
06,060.008c āruroha rathaśreṣṭhaṃ viśokaṃ cedam abravīt
06,060.009a ete mahārathāḥ śūrā dhārtarāṣṭrā mahābalāḥ
06,060.009c mām eva bhṛśasaṃkruddhā hantum abhyudyatā yudhi
06,060.009d*0244_01 manorathadrumo 'smākaṃ cintito bahuvārṣikaḥ
06,060.009d*0244_02 saphalaḥ sūta adyeha yo 'haṃ paśyāmi sodarān
06,060.009d*0244_03 yatrāśoka samutkṣiptā reṇavo rathanemibhiḥ
06,060.009d*0244_04 na prayāsya[?ntya]ntarikṣaṃ hi śaravṛndair digantare
06,060.009d*0244_05 tatra tiṣṭhati saṃnaddhaḥ svayaṃ rājā suyodhanaḥ
06,060.009d*0244_06 bhrātaraś cāsya saṃnaddhāḥ kulaputrā madotkaṭāḥ
06,060.010a etān adya haniṣyāmi paśyatas te na saṃśayaḥ
06,060.010c tasmān mamāśvān saṃgrāme yattaḥ saṃyaccha sārathe
06,060.011a evam uktvā tataḥ pārthaḥ putraṃ duryodhanaṃ tava
06,060.011c vivyādha daśabhis tīkṣṇaiḥ śaraiḥ kanakabhūṣaṇaiḥ
06,060.011e nandakaṃ ca tribhir bāṇaiḥ pratyavidhyat stanāntare
06,060.012a taṃ tu duryodhanaḥ ṣaṣṭyā viddhvā bhīmaṃ mahābalam
06,060.012c tribhir anyaiḥ suniśitair viśokaṃ pratyavidhyata
06,060.013a bhīmasya ca raṇe rājan dhanuś ciccheda bhāsvaram
06,060.013c muṣṭideśe śarais tīkṣṇais tribhī rājā hasann iva
06,060.013d*0245_01 ākarṇapūrṇaiḥ putras te prahasann iva bhārata
06,060.014a bhīmas tu prekṣya yantāraṃ viśokaṃ saṃyuge tadā
06,060.014c pīḍitaṃ viśikhais tīkṣṇais tava putreṇa dhanvinā
06,060.015a amṛṣyamāṇaḥ saṃkruddho dhanur divyaṃ parāmṛśat
06,060.015c putrasya te mahārāja vadhārthaṃ bharatarṣabha
06,060.016a samādatta ca saṃrabdhaḥ kṣurapraṃ lomavāhinam
06,060.016c tena ciccheda nṛpater bhīmaḥ kārmukam uttamam
06,060.017a so 'pavidhya dhanuś chinnaṃ krodhena prajvalann iva
06,060.017c anyat kārmukam ādatta satvaraṃ vegavattaram
06,060.018a saṃdhatta viśikhaṃ ghoraṃ kālamṛtyusamaprabham
06,060.018c tenājaghāna saṃkruddho bhīmasenaṃ stanāntare
06,060.019a sa gāḍhaviddho vyathitaḥ syandanopastha āviśat
06,060.019c sa niṣaṇṇo rathopasthe mūrchām abhijagāma ha
06,060.020a taṃ dṛṣṭvā vyathitaṃ bhīmam abhimanyupurogamāḥ
06,060.020c nāmṛṣyanta maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ
06,060.021a tatas tu tumulāṃ vṛṣṭiṃ śastrāṇāṃ tigmatejasām
06,060.021c pātayām āsur avyagrāḥ putrasya tava mūrdhani
06,060.022a pratilabhya tataḥ saṃjñāṃ bhīmaseno mahābalaḥ
06,060.022c duryodhanaṃ tribhir viddhvā punar vivyādha pañcabhiḥ
06,060.023a śalyaṃ ca pañcaviṃśatyā śarair vivyādha pāṇḍavaḥ
06,060.023c rukmapuṅkhair maheṣvāsaḥ sa viddho vyapayād raṇāt
06,060.024a pratyudyayus tato bhīmaṃ tava putrāś caturdaśa
06,060.024c senāpatiḥ suṣeṇaś ca jalasaṃdhaḥ sulocanaḥ
06,060.025a ugro bhīmaratho bhīmo bhīmabāhur alolupaḥ
06,060.025c durmukho duṣpradharṣaś ca vivitsur vikaṭaḥ samaḥ
06,060.026a visṛjanto bahūn bāṇān krodhasaṃraktalocanāḥ
06,060.026c bhīmasenam abhidrutya vivyadhuḥ sahitā bhṛśam
06,060.027a putrāṃs tu tava saṃprekṣya bhīmaseno mahābalaḥ
06,060.027c sṛkkiṇī vilihan vīraḥ paśumadhye vṛko yathā
06,060.027d*0246_01 abhipatya mahābāhur garutmān iva vegitaḥ
06,060.027e senāpateḥ kṣurapreṇa śiraś ciccheda pāṇḍavaḥ
06,060.027f*0247_01 saṃprahṛṣya ca hṛṣṭātmā tribhir bāṇair mahābhujaḥ
06,060.028a jalasaṃdhaṃ vinirbhidya so 'nayad yamasādanam
06,060.028c suṣeṇaṃ ca tato hatvā preṣayām āsa mṛtyave
06,060.028d*0248_01 vicitraṃ ca tathā hatvā preṣayām āsa mṛtyave
06,060.029a ugrasya saśirastrāṇaṃ śiraś candropamaṃ bhuvi
06,060.029c pātayām āsa bhallena kuṇḍalābhyāṃ vibhūṣitam
06,060.030a bhīmabāhuṃ ca saptatyā sāśvaketuṃ sasārathim
06,060.030c nināya samare bhīmaḥ paralokāya māriṣa
06,060.031a bhīmaṃ bhīmarathaṃ cobhau bhīmaseno hasann iva
06,060.031c bhrātarau rabhasau rājann anayad yamasādanam
06,060.032a tataḥ sulocanaṃ bhīmaḥ kṣurapreṇa mahāmṛdhe
06,060.032c miṣatāṃ sarvasainyānām anayad yamasādanam
06,060.033a putrās tu tava taṃ dṛṣṭvā bhīmasenaparākramam
06,060.033c śeṣā ye 'nye 'bhavaṃs tatra te bhīmasya bhayārditāḥ
06,060.033e vipradrutā diśo rājan vadhyamānā mahātmanā
06,060.034a tato 'bravīc chāṃtanavaḥ sarvān eva mahārathān
06,060.034c eṣa bhīmo raṇe kruddho dhārtarāṣṭrān mahārathān
06,060.035a yathāprāgryān yathājyeṣṭhān yathāśūrāṃś ca saṃgatān
06,060.035c nipātayaty ugradhanvā taṃ pramathnīta pārthivāḥ
06,060.036a evam uktās tataḥ sarve dhārtarāṣṭrasya sainikāḥ
06,060.036c abhyadravanta saṃkruddhā bhīmasenaṃ mahābalam
06,060.037a bhagadattaḥ prabhinnena kuñjareṇa viśāṃ pate
06,060.037c apatat sahasā tatra yatra bhīmo vyavasthitaḥ
06,060.038a āpatann eva ca raṇe bhīmasenaṃ śilāśitaiḥ
06,060.038c adṛśyaṃ samare cakre jīmūta iva bhāskaram
06,060.039a abhimanyumukhās tatra nāmṛṣyanta mahārathāḥ
06,060.039c bhīmasyācchādanaṃ saṃkhye svabāhubalam āśritāḥ
06,060.040a ta enaṃ śaravarṣeṇa samantāt paryavārayan
06,060.040c gajaṃ ca śaravṛṣṭyā taṃ bibhidus te samantataḥ
06,060.041a sa śastravṛṣṭyābhihataḥ prādravad dviguṇaṃ padam
06,060.041c prāgjyotiṣagajo rājan nānāliṅgaiḥ sutejanaiḥ
06,060.042a saṃjātarudhirotpīḍaḥ prekṣaṇīyo 'bhavad raṇe
06,060.042c gabhastibhir ivārkasya saṃsyūto jalado mahān
06,060.043a sa codito madasrāvī bhagadattena vāraṇaḥ
06,060.043c abhyadhāvata tān sarvān kālotsṛṣṭa ivāntakaḥ
06,060.043e dviguṇaṃ javam āsthāya kampayaṃś caraṇair mahīm
06,060.044a tasya tat sumahad rūpaṃ dṛṣṭvā sarve mahārathāḥ
06,060.044c asahyaṃ manyamānās te nātipramanaso 'bhavan
06,060.045a tatas tu nṛpatiḥ kruddho bhīmasenaṃ stanāntare
06,060.045c ājaghāna naravyāghra śareṇa nataparvaṇā
06,060.046a so 'tividdho maheṣvāsas tena rājñā mahārathaḥ
06,060.046c mūrchayābhiparītāṅgo dhvajayaṣṭim upāśritaḥ
06,060.047a tāṃs tu bhītān samālakṣya bhīmasenaṃ ca mūrchitam
06,060.047c nanāda balavan nādaṃ bhagadattaḥ pratāpavān
06,060.047d*0249_01 bhīmo 'pi labdhasaṃjñas tu adravat sa tato raṇe
06,060.048a tato ghaṭotkaco rājan prekṣya bhīmaṃ tathāgatam
06,060.048c saṃkruddho rākṣaso ghoras tatraivāntaradhīyata
06,060.049a sa kṛtvā dāruṇāṃ māyāṃ bhīrūṇāṃ bhayavardhinīm
06,060.049c adṛśyata nimeṣārdhād ghorarūpaṃ samāśritaḥ
06,060.050a airāvataṃ samāruhya svayaṃ māyāmayaṃ kṛtam
06,060.050b*0250_01 kailāsagirisaṃkāśaṃ vajrapāṇir ivābhyayāt
06,060.050c tasya cānye 'pi diṅnāgā babhūvur anuyāyinaḥ
06,060.051a añjano vāmanaś caiva mahāpadmaś ca suprabhaḥ
06,060.051c traya ete mahānāgā rākṣasaiḥ samadhiṣṭhitāḥ
06,060.051d*0251_01 madhye trigartā(sic)n rākṣasyo labhante prasravanti ca
06,060.051d*0251_02 kāmarūpadharāś caiva bhavanti bahurūpakāḥ
06,060.051d*0251_03 praṇamya vikacaḥ pādāv agṛhṇāt pitaraṃ tadā
06,060.051d*0251_04 mātuś ca parameṣvāsas tau ca nāmāsya cakratuḥ
06,060.051d*0251_05 ghaṭotkacasyoktapūrvaṃ mātā taṃ pratyabhāṣata
06,060.051d*0251_06 abravīt tena nāmāsya ghaṭotkaca iti sma ha
06,060.051d*0251_07 sa hi sṛṣṭo maghavatā karṇahetor mahātmanā
06,060.051d*0251_08 karṇasyāprativīryasya pratiyoddhā mahārathaḥ
06,060.052a mahākāyās tridhā rājan prasravanto madaṃ bahu
06,060.052c tejovīryabalopetā mahābalaparākramāḥ
06,060.052d*0252_01 preṣitāś ca mahārāja rākṣasaiś ca caturdiśam
06,060.053a ghaṭotkacas tu svaṃ nāgaṃ codayām āsa taṃ tataḥ
06,060.053c sagajaṃ bhagadattaṃ tu hantukāmaḥ paraṃtapaḥ
06,060.054a te cānye coditā nāgā rākṣasais tair mahābalaiḥ
06,060.054c paripetuḥ susaṃrabdhāś caturdaṃṣṭrāś caturdiśam
06,060.054e bhagadattasya taṃ nāgaṃ viṣāṇais te 'bhyapīḍayan
06,060.055a saṃpīḍyamānas tair nāgair vedanārtaḥ śarāturaḥ
06,060.055c so 'nadat sumahānādam indrāśanisamasvanam
06,060.055d*0253_01 nyavartata mahāghoṣo bhīmasenaśarārditaḥ
06,060.055d*0253_02 mṛditvā sarvasainyāni tava putrasya bhārata
06,060.056a tasya taṃ nadato nādaṃ sughoraṃ bhīmanisvanam
06,060.056c śrutvā bhīṣmo 'bravīd droṇaṃ rājānaṃ ca suyodhanam
06,060.057a eṣa yudhyati saṃgrāme haiḍimbena durātmanā
06,060.057c bhagadatto maheṣvāsaḥ kṛcchreṇa parivartate
06,060.058a rākṣasaś ca mahāmāyaḥ sa ca rājātikopanaḥ
06,060.058c tau sametau mahāvīryau kālamṛtyusamāv ubhau
06,060.059a śrūyate hy eṣa hṛṣṭānāṃ pāṇḍavānāṃ mahāsvanaḥ
06,060.059c hastinaś caiva sumahān bhītasya ruvato dhvaniḥ
06,060.060a tatra gacchāma bhadraṃ vo rājānaṃ parirakṣitum
06,060.060c arakṣyamāṇaḥ samare kṣipraṃ prāṇān vimokṣyate
06,060.061a te tvaradhvaṃ mahāvīryāḥ kiṃ cireṇa prayāmahe
06,060.061c mahān hi vartate raudraḥ saṃgrāmo lomaharṣaṇaḥ
06,060.062a bhaktaś ca kulaputraś ca śūraś ca pṛtanāpatiḥ
06,060.062c yuktaṃ tasya paritrāṇaṃ kartum asmābhir acyutāḥ
06,060.063a bhīṣmasya tad vacaḥ śrutvā bhāradvājapurogamāḥ
06,060.063c sahitāḥ sarvarājāno bhagadattaparīpsayā
06,060.063e uttamaṃ javam āsthāya prayayur yatra so 'bhavat
06,060.064a tān prayātān samālokya yudhiṣṭhirapurogamāḥ
06,060.064c pāñcālāḥ pāṇḍavaiḥ sārdhaṃ pṛṣṭhato 'nuyayuḥ parān
06,060.065a tāny anīkāny athālokya rākṣasendraḥ pratāpavān
06,060.065c nanāda sumahānādaṃ visphoṭam aśaner iva
06,060.066a tasya taṃ ninadaṃ śrutvā dṛṣṭvā nāgāṃś ca yudhyataḥ
06,060.066c bhīṣmaḥ śāṃtanavo bhūyo bhāradvājam abhāṣata
06,060.067a na rocate me saṃgrāmo haiḍimbena durātmanā
06,060.067c balavīryasamāviṣṭaḥ sasahāyaś ca sāṃpratam
06,060.068a naiṣa śakyo yudhā jetum api vajrabhṛtā svayam
06,060.068c labdhalakṣyaḥ prahārī ca vayaṃ ca śrāntavāhanāḥ
06,060.068e pāñcālaiḥ pāṇḍaveyaiś ca divasaṃ kṣatavikṣatāḥ
06,060.068f*0254_01 idānīṃ yudhi nirjetuṃ na śakyo 'sau sa rākṣasaḥ
06,060.068f*0254_02 astam abhyeti savitā rātrau yoddhuṃ na śakyate
06,060.069a tan na me rocate yuddhaṃ pāṇḍavair jitakāśibhiḥ
06,060.069c ghuṣyatām avahāro 'dya śvo yotsyāmaḥ paraiḥ saha
06,060.070a pitāmahavacaḥ śrutvā tathā cakruḥ sma kauravāḥ
06,060.070c upāyenāpayānaṃ te ghaṭotkacabhayārditāḥ
06,060.071a kauraveṣu nivṛtteṣu pāṇḍavā jitakāśinaḥ
06,060.071c siṃhanādam akurvanta śaṅkhaveṇusvanaiḥ saha
06,060.072a evaṃ tad abhavad yuddhaṃ divasaṃ bharatarṣabha
06,060.072c pāṇḍavānāṃ kurūṇāṃ ca puraskṛtya ghaṭotkacam
06,060.073a kauravās tu tato rājan prayayuḥ śibiraṃ svakam
06,060.073c vrīḍamānā niśākāle pāṇḍaveyaiḥ parājitāḥ
06,060.074a śaravikṣatagātrāś ca pāṇḍuputrā mahārathāḥ
06,060.074c yuddhe sumanaso bhūtvā śibirāyaiva jagmire
06,060.075a puraskṛtya mahārāja bhīmasenaghaṭotkacau
06,060.075c pūjayantas tadānyonyaṃ mudā paramayā yutāḥ
06,060.076a nadanto vividhān nādāṃs tūryasvanavimiśritān
06,060.076c siṃhanādāṃś ca kurvāṇā vimiśrāñ śaṅkhanisvanaiḥ
06,060.077a vinadanto mahātmānaḥ kampayantaś ca medinīm
06,060.077c ghaṭṭayantaś ca marmāṇi tava putrasya māriṣa
06,060.077d*0255_01 kampayantaś ca putrāṇāṃ tava cetāṃsi bhūmipa
06,060.077d*0255_02 putrāś ca tava rājendra tathaiva śaravikṣatāḥ
06,060.077e prayātāḥ śibirāyaiva niśākāle paraṃtapāḥ
06,060.078a duryodhanas tu nṛpatir dīno bhrātṛvadhena ca
06,060.078c muhūrtaṃ cintayām āsa bāṣpaśokasamākulaḥ
06,060.079a tataḥ kṛtvā vidhiṃ sarvaṃ śibirasya yathāvidhi
06,060.079c pradadhyau śokasaṃtapto bhrātṛvyasanakarśitaḥ
06,061.001 dhṛtarāṣṭra uvāca
06,061.001a bhayaṃ me sumahaj jātaṃ vismayaś caiva saṃjaya
06,061.001c śrutvā pāṇḍukumārāṇāṃ karma devaiḥ suduṣkaram
06,061.002a putrāṇāṃ ca parābhavaṃ śrutvā saṃjaya sarvaśaḥ
06,061.002c cintā me mahatī sūta bhaviṣyati kathaṃ tv iti
06,061.003a dhruvaṃ viduravākyāni dhakṣyanti hṛdayaṃ mama
06,061.003c yathā hi dṛśyate sarvaṃ daivayogena saṃjaya
06,061.004a yatra bhīṣmamukhāñ śūrān astrajñān yodhasattamān
06,061.004c pāṇḍavānām anīkāni yodhayanti prahāriṇaḥ
06,061.005a kenāvadhyā mahātmānaḥ pāṇḍuputrā mahābalāḥ
06,061.005c kena dattavarās tāta kiṃ vā jñānaṃ vidanti te
06,061.005e yena kṣayaṃ na gacchanti divi tārāgaṇā iva
06,061.006a punaḥ punar na mṛṣyāmi hataṃ sainyaṃ sma pāṇḍavaiḥ
06,061.006c mayy eva daṇḍaḥ patati daivāt paramadāruṇaḥ
06,061.007a yathāvadhyāḥ pāṇḍusutā yathā vadhyāś ca me sutāḥ
06,061.007c etan me sarvam ācakṣva yathātattvena saṃjaya
06,061.008a na hi pāraṃ prapaśyāmi duḥkhasyāsya kathaṃ cana
06,061.008c samudrasyeva mahato bhujābhyāṃ prataran naraḥ
06,061.009a putrāṇāṃ vyasanaṃ manye dhruvaṃ prāptaṃ sudāruṇam
06,061.009c ghātayiṣyati me putrān sarvān bhīmo na saṃśayaḥ
06,061.010a na hi paśyāmi taṃ vīraṃ yo me rakṣet sutān raṇe
06,061.010c dhruvaṃ vināśaḥ samare putrāṇāṃ mama saṃjaya
06,061.011a tasmān me kāraṇaṃ sūta yuktiṃ caiva viśeṣataḥ
06,061.011c pṛcchato 'dya yathātattvaṃ sarvam ākhyātum arhasi
06,061.012a duryodhano 'pi yac cakre dṛṣṭvā svān vimukhān raṇe
06,061.012c bhīṣmadroṇau kṛpaś caiva saubaleyo jayadrathaḥ
06,061.012e drauṇir vāpi maheṣvāso vikarṇo vā mahābalaḥ
06,061.013a niścayo vāpi kas teṣāṃ tadā hy āsīn mahātmanām
06,061.013c vimukheṣu mahāprājña mama putreṣu saṃjaya
06,061.013d*0256_01 yad vṛttaṃ tatra saṃgrāme tad bhavān vaktum arhati
06,061.014 saṃjaya uvāca
06,061.014a śṛṇu rājann avahitaḥ śrutvā caivāvadhāraya
06,061.014c naiva mantrakṛtaṃ kiṃ cin naiva māyāṃ tathāvidhām
06,061.014e na vai vibhīṣikāṃ kāṃ cid rājan kurvanti pāṇḍavāḥ
06,061.015a yudhyanti te yathānyāyaṃ śaktimantaś ca saṃyuge
06,061.015c dharmeṇa sarvakāryāṇi kīrtitānīti bhārata
06,061.015e ārabhante sadā pārthāḥ prārthayānā mahad yaśaḥ
06,061.016a na te yuddhān nivartante dharmopetā mahābalāḥ
06,061.016c śriyā paramayā yuktā yato dharmas tato jayaḥ
06,061.016e tenāvadhyā raṇe pārthā jayayuktāś ca pārthiva
06,061.017a tava putrā durātmānaḥ pāpeṣv abhiratāḥ sadā
06,061.017c niṣṭhurā hīnakarmāṇas tena hīyanti saṃyuge
06,061.018a subahūni nṛśaṃsāni putrais tava janeśvara
06,061.018c nikṛtānīha pāṇḍūnāṃ nīcair iva yathā naraiḥ
06,061.019a sarvaṃ ca tad anādṛtya putrāṇāṃ tava kilbiṣam
06,061.019c sāpahnavāḥ sadaivāsan pāṇḍavāḥ pāṇḍupūrvaja
06,061.019e na cainān bahu manyante putrās tava viśāṃ pate
06,061.020a tasya pāpasya satataṃ kriyamāṇasya karmaṇaḥ
06,061.020c saṃprāptaṃ sumahad ghoraṃ phalaṃ kiṃpākasaṃnibham
06,061.020e sa tad bhuṅkṣva mahārāja saputraḥ sasuhṛjjanaḥ
06,061.021a nāvabudhyasi yad rājan vāryamāṇaḥ suhṛjjanaiḥ
06,061.021c vidureṇātha bhīṣmeṇa droṇena ca mahātmanā
06,061.022a tathā mayā cāpy asakṛd vāryamāṇo na gṛhṇasi
06,061.022c vākyaṃ hitaṃ ca pathyaṃ ca martyaḥ pathyam ivauṣadham
06,061.022e putrāṇāṃ matam āsthāya jitān manyasi pāṇḍavān
06,061.023a śṛṇu bhūyo yathātattvaṃ yan māṃ tvaṃ paripṛcchasi
06,061.023c kāraṇaṃ bharataśreṣṭha pāṇḍavānāṃ jayaṃ prati
06,061.023e tat te 'haṃ kathayiṣyāmi yathāśrutam ariṃdama
06,061.024a duryodhanena saṃpṛṣṭa etam arthaṃ pitāmahaḥ
06,061.024c dṛṣṭvā bhrātṝn raṇe sarvān nirjitān sumahārathān
06,061.025a śokasaṃmūḍhahṛdayo niśākāle sma kauravaḥ
06,061.025c pitāmahaṃ mahāprājñaṃ vinayenopagamya ha
06,061.025e yad abravīt sutas te 'sau tan me śṛṇu janeśvara
06,061.026 duryodhana uvāca
06,061.026a tvaṃ ca droṇaś ca śalyaś ca kṛpo drauṇis tathaiva ca
06,061.026c kṛtavarmā ca hārdikyaḥ kāmbojaś ca sudakṣiṇaḥ
06,061.027a bhūriśravā vikarṇaś ca bhagadattaś ca vīryavān
06,061.027c mahārathāḥ samākhyātāḥ kulaputrās tanutyajaḥ
06,061.028a trayāṇām api lokānāṃ paryāptā iti me matiḥ
06,061.028c pāṇḍavānāṃ samastāś ca na tiṣṭhanti parākrame
06,061.029a tatra me saṃśayo jātas tan mamācakṣva pṛcchataḥ
06,061.029c yaṃ samāśritya kaunteyā jayanty asmān pade pade
06,061.030 bhīṣma uvāca
06,061.030a śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi kaurava
06,061.030c bahuśaś ca mamokto 'si na ca me tattvayā kṛtam
06,061.031a kriyatāṃ pāṇḍavaiḥ sārdhaṃ śamo bharatasattama
06,061.031c etat kṣamam ahaṃ manye pṛthivyās tava cābhibho
06,061.032a bhuñjemāṃ pṛthivīṃ rājan bhrātṛbhiḥ sahitaḥ sukhī
06,061.032c durhṛdas tāpayan sarvān nandayaṃś cāpi bāndhavān
06,061.033a na ca me krośatas tāta śrutavān asi vai purā
06,061.033c tad idaṃ samanuprāptaṃ yat pāṇḍūn avamanyase
06,061.034a yaś ca hetur avadhyatve teṣām akliṣṭakarmaṇām
06,061.034c taṃ śṛṇuṣva mahārāja mama kīrtayataḥ prabho
06,061.035a nāsti lokeṣu tad bhūtaṃ bhavitā no bhaviṣyati
06,061.035c yo jayet pāṇḍavān saṃkhye pālitāñ śārṅgadhanvanā
06,061.036a yat tu me kathitaṃ tāta munibhir bhāvitātmabhiḥ
06,061.036c purāṇagītaṃ dharmajña tac chṛṇuṣva yathātatham
06,061.037a purā kila surāḥ sarve ṛṣayaś ca samāgatāḥ
06,061.037c pitāmaham upāseduḥ parvate gandhamādane
06,061.038a madhye teṣāṃ samāsīnaḥ prajāpatir apaśyata
06,061.038c vimānaṃ jājvalad bhāsā sthitaṃ pravaram ambare
06,061.039a dhyānenāvedya taṃ brahmā kṛtvā ca niyato 'ñjalim
06,061.039c namaścakāra hṛṣṭātmā paramaṃ parameśvaram
06,061.040a ṛṣayas tv atha devāś ca dṛṣṭvā brahmāṇam utthitam
06,061.040c sthitāḥ prāñjalayaḥ sarve paśyanto mahad adbhutam
06,061.041a yathāvac ca tam abhyarcya brahmā brahmavidāṃ varaḥ
06,061.041c jagāda jagataḥ sraṣṭā paraṃ paramadharmavit
06,061.042a viśvāvasur viśvamūrtir viśveśo; viṣvakseno viśvakarmā vaśī ca
06,061.042c viśveśvaro vāsudevo 'si tasmād; yogātmānaṃ daivataṃ tvām upaimi
06,061.042d*0257_01 viśvāvāso viśvamūrtir viṣvakseno janārdanaḥ
06,061.042d*0257_02 viśvakartā viśvapatir devadeva jagatpate
06,061.042d*0257_03 yogeśvara namaste 'stu saṃsārārṇavatāraṇa
06,061.043a jaya viśva mahādeva jaya lokahite rata
06,061.043c jaya yogīśvara vibho jaya yogaparāvara
06,061.044a padmagarbha viśālākṣa jaya lokeśvareśvara
06,061.044c bhūtabhavyabhavan nātha jaya saumyātmajātmaja
06,061.045a asaṃkhyeyaguṇājeya jaya sarvaparāyaṇa
06,061.045c nārāyaṇa suduṣpāra jaya śārṅgadhanurdhara
06,061.046a sarvaguhyaguṇopeta viśvamūrte nirāmaya
06,061.046c viśveśvara mahābāho jaya lokārthatatpara
06,061.047a mahoraga varāhādya harikeśa vibho jaya
06,061.047c harivāsa viśāmīśa viśvāvāsāmitāvyaya
06,061.048a vyaktāvyaktāmitasthāna niyatendriya sendriya
06,061.048c asaṃkhyeyātmabhāvajña jaya gambhīra kāmada
06,061.049a ananta viditaprajña nityaṃ bhūtavibhāvana
06,061.049c kṛtakārya kṛtaprajña dharmajña vijayājaya
06,061.050a guhyātman sarvabhūtātman sphuṭasaṃbhūtasaṃbhava
06,061.050c bhūtārthatattva lokeśa jaya bhūtavibhāvana
06,061.051a ātmayone mahābhāga kalpasaṃkṣepatatpara
06,061.051c udbhāvana manodbhāva jaya brahmajanapriya
06,061.052a nisargasargābhirata kāmeśa parameśvara
06,061.052c amṛtodbhava sadbhāva yugāgne vijayaprada
06,061.053a prajāpatipate deva padmanābha mahābala
06,061.053c ātmabhūta mahābhūta karmātmañ jaya karmada
06,061.054a pādau tava dharā devī diśo bāhur divaṃ śiraḥ
06,061.054c mūrtis te 'haṃ surāḥ kāyaś candrādityau ca cakṣuṣī
06,061.055a balaṃ tapaś ca satyaṃ ca dharmaḥ kāmātmajaḥ prabho
06,061.055c tejo 'gniḥ pavanaḥ śvāsa āpas te svedasaṃbhavāḥ
06,061.056a aśvinau śravaṇau nityaṃ devī jihvā sarasvatī
06,061.056c vedāḥ saṃskāraniṣṭhā hi tvayīdaṃ jagad āśritam
06,061.057a na saṃkhyāṃ na parīmāṇaṃ na tejo na parākramam
06,061.057c na balaṃ yogayogīśa jānīmas te na saṃbhavam
06,061.058a tvadbhaktiniratā deva niyamais tvā samāhitāḥ
06,061.058c arcayāmaḥ sadā viṣṇo parameśaṃ maheśvaram
06,061.059a ṛṣayo devagandharvā yakṣarākṣasapannagāḥ
06,061.059c piśācā mānuṣāś caiva mṛgapakṣisarīsṛpāḥ
06,061.060a evamādi mayā sṛṣṭaṃ pṛthivyāṃ tvatprasādajam
06,061.060c padmanābha viśālākṣa kṛṣṇa duḥsvapnanāśana
06,061.061a tvaṃ gatiḥ sarvabhūtānāṃ tvaṃ netā tvaṃ jaganmukham
06,061.061c tvatprasādena deveśa sukhino vibudhāḥ sadā
06,061.062a pṛthivī nirbhayā deva tvatprasādāt sadābhavat
06,061.062c tasmād bhava viśālākṣa yaduvaṃśavivardhanaḥ
06,061.063a dharmasaṃsthāpanārthāya daiteyānāṃ vadhāya ca
06,061.063c jagato dhāraṇārthāya vijñāpyaṃ kuru me prabho
06,061.064a yad etat paramaṃ guhyaṃ tvatprasādamayaṃ vibho
06,061.064c vāsudeva tad etat te mayodgītaṃ yathātatham
06,061.065a sṛṣṭvā saṃkarṣaṇaṃ devaṃ svayam ātmānam ātmanā
06,061.065c kṛṣṇa tvam ātmanāsrākṣīḥ pradyumnaṃ cātmasaṃbhavam
06,061.066a pradyumnāc cāniruddhaṃ tvaṃ yaṃ vidur viṣṇum avyayam
06,061.066c aniruddho 'sṛjan māṃ vai brahmāṇaṃ lokadhāriṇam
06,061.067a vāsudevamayaḥ so 'haṃ tvayaivāsmi vinirmitaḥ
06,061.067b*0258_01 vāsudeveti taṃ vidyād yenāhaṃ nirmitaḥ prabho
06,061.067b*0258_02 tasmād yācāmi lokeśa caturātmānam ātmanā
06,061.067c vibhajya bhāgaśo ''tmānaṃ vraja mānuṣatāṃ vibho
06,061.068a tatrāsuravadhaṃ kṛtvā sarvalokasukhāya vai
06,061.068c dharmaṃ sthāpya yaśaḥ prāpya yogaṃ prāpsyasi tattvataḥ
06,061.069a tvāṃ hi brahmarṣayo loke devāś cāmitavikrama
06,061.069c tais taiś ca nāmabhir bhaktā gāyanti paramātmakam
06,061.069d*0259_01 sarvabhūteśvaraṃ devaṃ yogaṃ yogeśvaraṃ prabhum
06,061.070a sthitāś ca sarve tvayi bhūtasaṃghāḥ; kṛtvāśrayaṃ tvāṃ varadaṃ subāho
06,061.070c anādimadhyāntam apārayogaṃ; lokasya setuṃ pravadanti viprāḥ
06,062.001 bhīṣma uvāca
06,062.001a tataḥ sa bhagavān devo lokānāṃ parameśvaraḥ
06,062.001c brahmāṇaṃ pratyuvācedaṃ snigdhagambhīrayā girā
06,062.002a viditaṃ tāta yogān me sarvam etat tavepsitam
06,062.002c tathā tad bhavitety uktvā tatraivāntaradhīyata
06,062.003a tato devarṣigandharvā vismayaṃ paramaṃ gatāḥ
06,062.003c kautūhalaparāḥ sarve pitāmaham athābruvan
06,062.004a ko nv ayaṃ yo bhagavatā praṇamya vinayād vibho
06,062.004c vāgbhiḥ stuto variṣṭhābhiḥ śrotum icchāma taṃ vayam
06,062.005a evam uktas tu bhagavān pratyuvāca pitāmahaḥ
06,062.005c devabrahmarṣigandharvān sarvān madhurayā girā
06,062.006a yat tatparaṃ bhaviṣyaṃ ca bhavitavyaṃ ca yat param
06,062.006c bhūtātmā yaḥ prabhuś caiva brahma yac ca paraṃ padam
06,062.007a tenāsmi kṛtasaṃvādaḥ prasannena surarṣabhāḥ
06,062.007c jagato 'nugrahārthāya yācito me jagatpatiḥ
06,062.008a mānuṣaṃ lokam ātiṣṭha vāsudeva iti śrutaḥ
06,062.008c asurāṇāṃ vadhārthāya saṃbhavasva mahītale
06,062.008c*0260_01 **** **** vāsudeva iti śrutaḥ
06,062.008c*0260_02 vāsudevagṛhe sākṣāt **** ****
06,062.009a saṃgrāme nihatā ye te daityadānavarākṣasāḥ
06,062.009c ta ime nṛṣu saṃbhūtā ghorarūpā mahābalāḥ
06,062.010a teṣāṃ vadhārthaṃ bhagavān nareṇa sahito vaśī
06,062.010c mānuṣīṃ yonim āsthāya cariṣyati mahītale
06,062.011a naranārāyaṇau yau tau purāṇāv ṛṣisattamau
06,062.011c sahitau mānuṣe loke saṃbhūtāv amitadyutī
06,062.012a ajeyau samare yattau sahitāv amarair api
06,062.012c mūḍhās tv etau na jānanti naranārāyaṇāv ṛṣī
06,062.012d*0261_01 jagataś cāgrajau vidmas tato devau surarṣabhāḥ
06,062.013a tasyāham ātmajo brahmā sarvasya jagataḥ patiḥ
06,062.013c vāsudevo 'rcanīyo vaḥ sarvalokamaheśvaraḥ
06,062.014a tathā manuṣyo 'yam iti kadā cit surasattamāḥ
06,062.014c nāvajñeyo mahāvīryaḥ śaṅkhacakragadādharaḥ
06,062.014d*0262_01 etat puruṣasaṃjñaṃ vai purāṇaṃ rūpam uttamam
06,062.015a etat paramakaṃ guhyam etat paramakaṃ padam
06,062.015c etat paramakaṃ brahma etat paramakaṃ yaśaḥ
06,062.016a etad akṣaram avyaktam etat tac chāśvataṃ mahat
06,062.016c etat puruṣasaṃjñaṃ vai gīyate jñāyate na ca
06,062.017a etat paramakaṃ teja etat paramakaṃ sukham
06,062.017c etat paramakaṃ satyaṃ kīrtitaṃ viśvakarmaṇā
06,062.018a tasmāt sarvaiḥ suraiḥ sendrair lokaiś cāmitavikramaḥ
06,062.018c nāvajñeyo vāsudevo mānuṣo 'yam iti prabhuḥ
06,062.019a yaś ca mānuṣamātro 'yam iti brūyāt sumandadhīḥ
06,062.019c hṛṣīkeśam avajñānāt tam āhuḥ puruṣādhamam
06,062.020a yoginaṃ taṃ mahātmānaṃ praviṣṭaṃ mānuṣīṃ tanum
06,062.020c avamanyed vāsudevaṃ tam āhus tāmasaṃ janāḥ
06,062.021a devaṃ carācarātmānaṃ śrīvatsāṅkaṃ suvarcasam
06,062.021c padmanābhaṃ na jānāti tam āhus tāmasaṃ janāḥ
06,062.022a kirīṭakaustubhadharaṃ mitrāṇām abhayaṃkaram
06,062.022c avajānan mahātmānaṃ ghore tamasi majjati
06,062.023a evaṃ viditvā tattvārthaṃ lokānām īśvareśvaraḥ
06,062.023c vāsudevo namaskāryaḥ sarvalokaiḥ surottamāḥ
06,062.024a evam uktvā sa bhagavān sarvān devagaṇān purā
06,062.024c visṛjya sarvalokātmā jagāma bhavanaṃ svakam
06,062.025a tato devāḥ sagandharvā munayo 'psaraso 'pi ca
06,062.025c kathāṃ tāṃ brahmaṇā gītāṃ śrutvā prītā divaṃ yayuḥ
06,062.026a etac chrutaṃ mayā tāta ṛṣīṇāṃ bhāvitātmanām
06,062.026c vāsudevaṃ kathayatāṃ samavāye purātanam
06,062.027a jāmadagnyasya rāmasya mārkaṇḍeyasya dhīmataḥ
06,062.027c vyāsanāradayoś cāpi śrutaṃ śrutaviśārada
06,062.028a etam arthaṃ ca vijñāya śrutvā ca prabhum avyayam
06,062.028c vāsudevaṃ mahātmānaṃ lokānām īśvareśvaram
06,062.029a yasyāsāv ātmajo brahmā sarvasya jagataḥ pitā
06,062.029c kathaṃ na vāsudevo 'yam arcyaś cejyaś ca mānavaiḥ
06,062.030a vārito 'si purā tāta munibhir vedapāragaiḥ
06,062.030c mā gaccha saṃyugaṃ tena vāsudevena dhīmatā
06,062.030e mā pāṇḍavaiḥ sārdham iti tac ca mohān na budhyase
06,062.031a manye tvāṃ rākṣasaṃ krūraṃ tathā cāsi tamovṛtaḥ
06,062.031c yasmād dviṣasi govindaṃ pāṇḍavaṃ ca dhanaṃjayam
06,062.031e naranārāyaṇau devau nānyo dviṣyād dhi mānavaḥ
06,062.032a tasmād bravīmi te rājann eṣa vai śāśvato 'vyayaḥ
06,062.032c sarvalokamayo nityaḥ śāstā dhātā dharo dhruvaḥ
06,062.033a lokān dhārayate yas trīṃś carācaraguruḥ prabhuḥ
06,062.033c yoddhā jayaś ca jetā ca sarvaprakṛtir īśvaraḥ
06,062.034a rājan sattvamayo hy eṣa tamorāgavivarjitaḥ
06,062.034c yataḥ kṛṣṇas tato dharmo yato dharmas tato jayaḥ
06,062.035a tasya māhātmyayogena yogenātmana eva ca
06,062.035c dhṛtāḥ pāṇḍusutā rājañ jayaś caiṣāṃ bhaviṣyati
06,062.036a śreyoyuktāṃ sadā buddhiṃ pāṇḍavānāṃ dadhāti yaḥ
06,062.036c balaṃ caiva raṇe nityaṃ bhayebhyaś caiva rakṣati
06,062.037a sa eṣa śāśvato devaḥ sarvaguhyamayaḥ śivaḥ
06,062.037c vāsudeva iti jñeyo yan māṃ pṛcchasi bhārata
06,062.038a brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś ca kṛtalakṣaṇaiḥ
06,062.038c sevyate 'bhyarcyate caiva nityayuktaiḥ svakarmabhiḥ
06,062.039a dvāparasya yugasyānte ādau kaliyugasya ca
06,062.039c sātvataṃ vidhim āsthāya gītaḥ saṃkarṣaṇena yaḥ
06,062.040a sa eṣa sarvāsuramartyalokaṃ; samudrakakṣyāntaritāḥ purīś ca
06,062.040c yuge yuge mānuṣaṃ caiva vāsaṃ; punaḥ punaḥ sṛjate vāsudevaḥ
06,063.001 duryodhana uvāca
06,063.001a vāsudevo mahad bhūtaṃ sarvalokeṣu kathyate
06,063.001c tasyāgamaṃ pratiṣṭhāṃ ca jñātum icche pitāmaha
06,063.002 bhīṣma uvāca
06,063.002a vāsudevo mahad bhūtaṃ saṃbhūtaṃ saha daivataiḥ
06,063.002c na paraṃ puṇḍarīkākṣād dṛśyate bharatarṣabha
06,063.002d*0263_01 śrutaṃ me tāta rāmasya jāmadagnyasya jalpataḥ
06,063.002d*0263_02 nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca
06,063.002d*0263_03 asito devalaś cāpi vālakhilyās tapodhanāḥ
06,063.002e mārkaṇḍeyaś ca govindaṃ kathayaty adbhutaṃ mahat
06,063.003a sarvabhūtāni bhūtātmā mahātmā puruṣottamaḥ
06,063.003c āpo vāyuś ca tejaś ca trayam etad akalpayat
06,063.004a sa sṛṣṭvā pṛthivīṃ devaḥ sarvalokeśvaraḥ prabhuḥ
06,063.004c apsu vai śayanaṃ cakre mahātmā puruṣottamaḥ
06,063.004e sarvatoyamayo devo yogāt suṣvāpa tatra ha
06,063.005a mukhataḥ so 'gnim asṛjat prāṇād vāyum athāpi ca
06,063.005c sarasvatīṃ ca vedāṃś ca manasaḥ sasṛje 'cyutaḥ
06,063.006a eṣa lokān sasarjādau devāṃś carṣigaṇaiḥ saha
06,063.006c nidhanaṃ caiva mṛtyuṃ ca prajānāṃ prabhavo 'vyayaḥ
06,063.007a eṣa dharmaś ca dharmajño varadaḥ sarvakāmadaḥ
06,063.007c eṣa kartā ca kāryaṃ ca pūrvadevaḥ svayaṃprabhuḥ
06,063.008a bhūtaṃ bhavyaṃ bhaviṣyac ca pūrvam etad akalpayat
06,063.008c ubhe saṃdhye diśaḥ khaṃ ca niyamaṃ ca janārdanaḥ
06,063.009a ṛṣīṃś caiva hi govindas tapaś caivānu kalpayat
06,063.009c sraṣṭāraṃ jagataś cāpi mahātmā prabhur avyayaḥ
06,063.010a agrajaṃ sarvabhūtānāṃ saṃkarṣaṇam akalpayat
06,063.010b*0264_01 tasmān nārāyaṇo jajñe devadevaḥ sanātanaḥ
06,063.010b*0264_02 nābhau padmaṃ babhūvāsya sarvalokasya saṃbhavaḥ
06,063.010b*0264_03 tasmāt pitāmaho jātas tasmāj jātās tv imāḥ prajāḥ
06,063.010c śeṣaṃ cākalpayad devam anantam iti yaṃ viduḥ
06,063.011a yo dhārayati bhūtāni dharāṃ cemāṃ saparvatām
06,063.011c dhyānayogena viprāś ca taṃ vadanti mahaujasam
06,063.012a karṇasrotodbhavaṃ cāpi madhuṃ nāma mahāsuram
06,063.012c tam ugram ugrakarmāṇam ugrāṃ buddhiṃ samāsthitam
06,063.012d*0265_01 harantaṃ brahmaṇo vedāñ jaghāna brahmaṇaḥ pitā
06,063.012e brahmaṇo 'pacitiṃ kurvañ jaghāna puruṣottamaḥ
06,063.013a tasya tāta vadhād eva devadānavamānavāḥ
06,063.013c madhusūdanam ity āhur ṛṣayaś ca janārdanam
06,063.013e varāhaś caiva siṃhaś ca trivikramagatiḥ prabhuḥ
06,063.014a eṣa mātā pitā caiva sarveṣāṃ prāṇināṃ hariḥ
06,063.014c paraṃ hi puṇḍarīkākṣān na bhūtaṃ na bhaviṣyati
06,063.015a mukhato 'sṛjad brāhmaṇān bāhubhyāṃ kṣatriyāṃs tathā
06,063.015c vaiśyāṃś cāpy ūruto rājañ śūdrān padbhyāṃ tathaiva ca
06,063.015e tapasā niyato devo nidhānaṃ sarvadehinām
06,063.016a brahmabhūtam amāvāsyāṃ paurṇamāsyāṃ tathaiva ca
06,063.016c yogabhūtaṃ paricaran keśavaṃ mahad āpnuyāt
06,063.017a keśavaḥ paramaṃ tejaḥ sarvalokapitāmahaḥ
06,063.017c evam āhur hṛṣīkeśaṃ munayo vai narādhipa
06,063.018a evam enaṃ vijānīhi ācāryaṃ pitaraṃ gurum
06,063.018c kṛṣṇo yasya prasīdeta lokās tenākṣayā jitāḥ
06,063.019a yaś caivainaṃ bhayasthāne keśavaṃ śaraṇaṃ vrajet
06,063.019c sadā naraḥ paṭhaṃś cedaṃ svastimān sa sukhī bhavet
06,063.020a ye ca kṛṣṇaṃ prapadyante te na muhyanti mānavāḥ
06,063.020c bhaye mahati ye magnāḥ pāti nityaṃ janārdanaḥ
06,063.021a etad yudhiṣṭhiro jñātvā yāthātathyena bhārata
06,063.021c sarvātmanā mahātmānaṃ keśavaṃ jagadīśvaram
06,063.021e prapannaḥ śaraṇaṃ rājan yogānām īśvaraṃ prabhum
06,064.001 bhīṣma uvāca
06,064.001a śṛṇu cedaṃ mahārāja brahmabhūtastavaṃ mama
06,064.001c brahmarṣibhiś ca devaiś ca yaḥ purā kathito bhuvi
06,064.002a sādhyānām api devānāṃ devadeveśvaraḥ prabhuḥ
06,064.002c lokabhāvanabhāvajña iti tvāṃ nārado 'bravīt
06,064.002e bhūtaṃ bhavyaṃ bhaviṣyaṃ ca mārkaṇḍeyo 'bhyuvāca ha
06,064.003a yajñānāṃ caiva yajñaṃ tvāṃ tapaś ca tapasām api
06,064.003c devānām api devaṃ ca tvām āha bhagavān bhṛguḥ
06,064.003e purāṇe bhairavaṃ rūpaṃ viṣṇo bhūtapateti vai
06,064.004a vāsudevo vasūnāṃ tvaṃ śakraṃ sthāpayitā tathā
06,064.004c devadevo 'si devānām iti dvaipāyano 'bravīt
06,064.005a pūrve prajānisargeṣu dakṣam āhuḥ prajāpatim
06,064.005c sraṣṭāraṃ sarvabhūtānām aṅgirās tvāṃ tato 'bravīt
06,064.006a avyaktaṃ te śarīrotthaṃ vyaktaṃ te manasi sthitam
06,064.006c devā vāksaṃbhavāś ceti devalas tv asito 'bravīt
06,064.007a śirasā te divaṃ vyāptaṃ bāhubhyāṃ pṛthivī dhṛtā
06,064.007c jaṭharaṃ te trayo lokāḥ puruṣo 'si sanātanaḥ
06,064.008a evaṃ tvām abhijānanti tapasā bhāvitā narāḥ
06,064.008c ātmadarśanatṛptānām ṛṣīṇāṃ cāpi sattamaḥ
06,064.009a rājarṣīṇām udārāṇām āhaveṣv anivartinām
06,064.009c sarvadharmapradhānānāṃ tvaṃ gatir madhusūdana
06,064.009d*0266_01 iti nityaṃ yogavidbhir bhagavān puruṣottamaḥ
06,064.009d*0266_02 sanatkumārapramukhaiḥ stūyate 'bhyarcyate hariḥ
06,064.009d*0267_01 etad dvaipāyanaḥ prāha stutvā vai puruṣottamam
06,064.010a eṣa te vistaras tāta saṃkṣepaś ca prakīrtitaḥ
06,064.010c keśavasya yathātattvaṃ suprīto bhava keśave
06,064.010d*0268_01 purāṇapuruṣasyeha yadarthaṃ nṛṣu saṃbhavaḥ
06,064.011 saṃjaya uvāca
06,064.011a puṇyaṃ śrutvaitad ākhyānaṃ mahārāja sutas tava
06,064.011c keśavaṃ bahu mene sa pāṇḍavāṃś ca mahārathān
06,064.012a tam abravīn mahārāja bhīṣmaḥ śāṃtanavaḥ punaḥ
06,064.012c māhātmyaṃ te śrutaṃ rājan keśavasya mahātmanaḥ
06,064.012d*0269_01 arjunasya māhātmyaṃ hi kathitaṃ tattvato mayā
06,064.012d*0269_02 na jeṣyāmi mahāyuddhe vicarantaṃ naraṃ kva cit
06,064.012d*0269_03 nārāyaṇaṃ ca saṃgrāme avadhyau tau yataḥ smṛtau
06,064.012d*0269_04 dharmarājaś ca bhīmaś ca mādrīputraś ca pāṃḍavau
06,064.012d*0269_05 ete 'py avadhyāḥ kathitāḥ purāṇe paramarṣiṇā
06,064.013a narasya ca yathātattvaṃ yan māṃ tvaṃ paripṛcchasi
06,064.013c yadarthaṃ nṛṣu saṃbhūtau naranārāyaṇāv ubhau
06,064.014a avadhyau ca yathā vīrau saṃyugeṣv aparājitau
06,064.014c yathā ca pāṇḍavā rājann agamyā yudhi kasya cit
06,064.015a prītimān hi dṛḍhaṃ kṛṣṇaḥ pāṇḍaveṣu yaśasviṣu
06,064.015c tasmād bravīmi rājendra śamo bhavatu pāṇḍavaiḥ
06,064.016a pṛthivīṃ bhuṅkṣva sahito bhrātṛbhir balibhir vaśī
06,064.016c naranārāyaṇau devāv avajñāya naśiṣyasi
06,064.016d*0270_01 na cet kartāsi vacanaṃ saṃdigdhaṃ na tariṣyasi
06,064.017a evam uktvā tava pitā tūṣṇīm āsīd viśāṃ pate
06,064.017c vyasarjayac ca rājānaṃ śayanaṃ ca viveśa ha
06,064.018a rājāpi śibiraṃ prāyāt praṇipatya mahātmane
06,064.018c śiśye ca śayane śubhre tāṃ rātriṃ bharatarṣabha
06,065.001 saṃjaya uvāca
06,065.001a vyuṣitāyāṃ ca śarvaryām udite ca divākare
06,065.001c ubhe sene mahārāja yuddhāyaiva samīyatuḥ
06,065.001d*0271_01 tasyāṃ rātryāṃ vyatītāyāṃ niryayuḥ kurupuṃgavāḥ
06,065.001d*0271_02 puraskṛtya mahātmānaṃ bhīṣmaṃ śāṃtanavaṃ yudhi
06,065.002a abhyadhāvaṃś ca saṃkruddhāḥ parasparajigīṣavaḥ
06,065.002c te sarve sahitā yuddhe samālokya parasparam
06,065.003a pāṇḍavā dhārtarāṣṭrāś ca rājan durmantrite tava
06,065.003c vyūhau ca vyūhya saṃrabdhāḥ saṃprayuddhāḥ prahāriṇaḥ
06,065.004a arakṣan makaravyūhaṃ bhīṣmo rājan samantataḥ
06,065.004c tathaiva pāṇḍavā rājann arakṣan vyūham ātmanaḥ
06,065.004d*0272_01 ajātaśatruḥ śatrūṇāṃ manāṃsi samakampayat
06,065.004d*0272_02 śyenavad vyūhya taṃ vyūhaṃ dhaumyasya vacanāt svayam
06,065.004d*0272_03 sa hi tasya suvijñāta agnicityeṣu bhārata
06,065.004d*0272_04 makaras tu mahāvyūhas tava putrasya dhīmataḥ
06,065.004d*0272_05 svayaṃ sarveṇa sainyena droṇenānumatas tadā
06,065.004d*0272_06 yathāvyūhaṃ śāṃtanavaḥ so 'nvavartata tat punaḥ
06,065.005a sa niryayau rathānīkaṃ pitā devavratas tava
06,065.005c mahatā rathavaṃśena saṃvṛto rathināṃ varaḥ
06,065.006a itaretaram anvīyur yathābhāgam avasthitāḥ
06,065.006c rathinaḥ pattayaś caiva dantinaḥ sādinas tathā
06,065.007a tān dṛṣṭvā prodyatān saṃkhye pāṇḍavāś ca yaśasvinaḥ
06,065.007c śyenena vyūharājena tenājayyena saṃyuge
06,065.008a aśobhata mukhe tasya bhīmaseno mahābalaḥ
06,065.008c netre śikhaṇḍī durdharṣo dhṛṣṭadyumnaś ca pārṣataḥ
06,065.009a śīrṣaṃ tasyābhavad vīraḥ sātyakiḥ satyavikramaḥ
06,065.009c vidhunvan gāṇḍivaṃ pārtho grīvāyām abhavat tadā
06,065.010a akṣauhiṇyā samagrā yā vāmapakṣo 'bhavat tadā
06,065.010c mahātmā drupadaḥ śrīmān saha putreṇa saṃyuge
06,065.011a dakṣiṇaś cābhavat pakṣaḥ kaikeyo 'kṣauhiṇīpatiḥ
06,065.011c pṛṣṭhato draupadeyāś ca saubhadraś cāpi vīryavān
06,065.012a pṛṣṭhe samabhavac chrīmān svayaṃ rājā yudhiṣṭhiraḥ
06,065.012c bhrātṛbhyāṃ sahito dhīmān yamābhyāṃ cāruvikramaḥ
06,065.013a praviśya tu raṇe bhīmo makaraṃ mukhatas tadā
06,065.013c bhīṣmam āsādya saṃgrāme chādayām āsa sāyakaiḥ
06,065.014a tato bhīṣmo mahāstrāṇi pātayām āsa bhārata
06,065.014c mohayan pāṇḍuputrāṇāṃ vyūḍhaṃ sainyaṃ mahāhave
06,065.015a saṃmuhyati tadā sainye tvaramāṇo dhanaṃjayaḥ
06,065.015c bhīṣmaṃ śarasahasreṇa vivyādha raṇamūrdhani
06,065.016a parisaṃvārya cāstrāṇi bhīṣmamuktāni saṃyuge
06,065.016c svenānīkena hṛṣṭena yuddhāya samavasthitaḥ
06,065.017a tato duryodhano rājā bhāradvājam abhāṣata
06,065.017c pūrvaṃ dṛṣṭvā vadhaṃ ghoraṃ balasya balināṃ varaḥ
06,065.017e bhrātṝṇāṃ ca vadhaṃ yuddhe smaramāṇo mahārathaḥ
06,065.018a ācārya satataṃ tvaṃ hi hitakāmo mamānagha
06,065.018c vayaṃ hi tvāṃ samāśritya bhīṣmaṃ caiva pitāmaham
06,065.019a devān api raṇe jetuṃ prārthayāmo na saṃśayaḥ
06,065.019c kim u pāṇḍusutān yuddhe hīnavīryaparākramān
06,065.019d*0273_01 sa tathā kuru bhadraṃ te yathā vadhyanti pāṇḍavāḥ
06,065.020a evam uktas tato droṇas tava putreṇa māriṣa
06,065.020b*0274_01 uvāca tatra rājānaṃ saṃkruddha iva niḥśvasan
06,065.020b*0274_02 bāliśas tvaṃ na jānīṣe pāṇḍavānāṃ parākramam
06,065.020b*0274_03 na śakyā hi yathā jetuṃ pāṇḍavā hi mahābalāḥ
06,065.020b*0274_04 yathābalaṃ yathāvīryaṃ karma kuryām ahaṃ hi te
06,065.020b*0274_05 ity uktvā te sutaṃ rājann abhyapadyata vāhinīm
06,065.020c abhinat pāṇḍavānīkaṃ prekṣamāṇasya sātyakeḥ
06,065.021a sātyakis tu tadā droṇaṃ vārayām āsa bhārata
06,065.021c tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
06,065.022a śaineyaṃ tu raṇe kruddho bhāradvājaḥ pratāpavān
06,065.022c avidhyan niśitair bāṇair jatrudeśe hasann iva
06,065.023a bhīmasenas tataḥ kruddho bhāradvājam avidhyata
06,065.023c saṃrakṣan sātyakiṃ rājan droṇāc chastrabhṛtāṃ varāt
06,065.024a tato droṇaś ca bhīṣmaś ca tathā śalyaś ca māriṣa
06,065.024c bhīmasenaṃ raṇe kruddhāś chādayāṃ cakrire śaraiḥ
06,065.025a tatrābhimanyuḥ saṃkruddho draupadeyāś ca māriṣa
06,065.025c vivyadhur niśitair bāṇaiḥ sarvāṃs tān udyatāyudhān
06,065.026a bhīṣmadroṇau ca saṃkruddhāv āpatantau mahābalau
06,065.026c pratyudyayau śikhaṇḍī tu maheṣvāso mahāhave
06,065.027a pragṛhya balavad vīro dhanur jaladanisvanam
06,065.027c abhyavarṣac charais tūrṇaṃ chādayāno divākaram
06,065.028a śikhaṇḍinaṃ samāsādya bharatānāṃ pitāmahaḥ
06,065.028c avarjayata saṃgrāme strītvaṃ tasyānusaṃsmaran
06,065.029a tato droṇo mahārāja abhyadravata taṃ raṇe
06,065.029c rakṣamāṇas tato bhīṣmaṃ tava putreṇa coditaḥ
06,065.030a śikhaṇḍī tu samāsādya droṇaṃ śastrabhṛtāṃ varam
06,065.030c avarjayata saṃgrāme yugāntāgnim ivolbaṇam
06,065.031a tato balena mahatā putras tava viśāṃ pate
06,065.031c jugopa bhīṣmam āsādya prārthayāno mahad yaśaḥ
06,065.032a tathaiva pāṇḍavā rājan puraskṛtya dhanaṃjayam
06,065.032c bhīṣmam evābhyavartanta jaye kṛtvā dṛḍhāṃ matim
06,065.033a tad yuddham abhavad ghoraṃ devānāṃ dānavair iva
06,065.033c jayaṃ ca kāṅkṣatāṃ nityaṃ yaśaś ca paramādbhutam
06,066.001 saṃjaya uvāca
06,066.001a akarot tumulaṃ yuddhaṃ bhīṣmaḥ śāṃtanavas tadā
06,066.001c bhīmasenabhayād icchan putrāṃs tārayituṃ tava
06,066.002a pūrvāhṇe tan mahāraudraṃ rājñāṃ yuddham avartata
06,066.002c kurūṇāṃ pāṇḍavānāṃ ca mukhyaśūravināśanam
06,066.003a tasminn ākulasaṃgrāme vartamāne mahābhaye
06,066.003c abhavat tumulaḥ śabdaḥ saṃspṛśan gaganaṃ mahat
06,066.004a nadadbhiś ca mahānāgair heṣamāṇaiś ca vājibhiḥ
06,066.004c bherīśaṅkhaninādaiś ca tumulaḥ samapadyata
06,066.005a yuyutsavas te vikrāntā vijayāya mahābalāḥ
06,066.005c anyonyam abhigarjanto goṣṭheṣv iva maharṣabhāḥ
06,066.006a śirasāṃ pātyamānānāṃ samare niśitaiḥ śaraiḥ
06,066.006c aśmavṛṣṭir ivākāśe babhūva bharatarṣabha
06,066.007a kuṇḍaloṣṇīṣadhārīṇi jātarūpojjvalāni ca
06,066.007c patitāni sma dṛśyante śirāṃsi bharatarṣabha
06,066.008a viśikhonmathitair gātrair bāhubhiś ca sakārmukaiḥ
06,066.008c sahastābharaṇaiś cānyair abhavac chāditā mahī
06,066.009a kavacopahitair gātrair hastaiś ca samalaṃkṛtaiḥ
06,066.009c mukhaiś ca candrasaṃkāśai raktāntanayanaiḥ śubhaiḥ
06,066.010a gajavājimanuṣyāṇāṃ sarvagātraiś ca bhūpate
06,066.010c āsīt sarvā samākīrṇā muhūrtena vasuṃdharā
06,066.011a rajomeghaiś ca tumulaiḥ śastravidyutprakāśitaiḥ
06,066.011c āyudhānāṃ ca nirghoṣaḥ stanayitnusamo 'bhavat
06,066.012a sa saṃprahāras tumulaḥ kaṭukaḥ śoṇitodakaḥ
06,066.012c prāvartata kurūṇāṃ ca pāṇḍavānāṃ ca bhārata
06,066.013a tasmin mahābhaye ghore tumule lomaharṣaṇe
06,066.013c vavarṣuḥ śaravarṣāṇi kṣatriyā yuddhadurmadāḥ
06,066.014a krośanti kuñjarās tatra śaravarṣapratāpitāḥ
06,066.014c tāvakānāṃ pareṣāṃ ca saṃyuge bharatottama
06,066.014d*0275_01 saṃrabdhānāṃ ca vīrāṇāṃ dhīrāṇām amitaujasām
06,066.014d*0275_02 dhanurjyātalaśabdena na prājñāyata kiṃ cana
06,066.014d*0275_03 utthiteṣu kabandheṣu sarvataḥ śoṇitodake
06,066.014d*0275_04 samare paryadhāvanta nṛpā ripuvadhodyatāḥ
06,066.014d*0275_05 śaraśaktigadābhis te khaḍgaiś cāmitatejasaḥ
06,066.014d*0275_06 nijaghnuḥ samare śūrās te 'nyonyaṃ ca paraṃtapa
06,066.014d*0275_07 babhramuḥ kuñjarāś cātra śarair viddhā niraṅkuśāḥ
06,066.014e aśvāś ca paryadhāvanta hatārohā diśo daśa
06,066.015a utpatya nipatanty anye śaraghātaprapīḍitāḥ
06,066.015c tāvakānāṃ pareṣāṃ ca yodhānāṃ bharatarṣabha
06,066.015d*0276_01 bahūnām uttamāṅgānāṃ kārmukāṇāṃ tathaiva ca
06,066.015d*0276_02 gadānāṃ parighāṇāṃ ca hastānāṃ corubhiḥ saha
06,066.015d*0276_03 pādānāṃ bhūṣaṇānāṃ ca keyūrāṇāṃ ca saṃghaśaḥ
06,066.015d*0276_04 rāśayaḥ sma pradṛśyante bhīṣmabhīmaparākrame
06,066.016a aśvānāṃ kuñjarāṇāṃ ca rathānāṃ cātivartatām
06,066.016c saṃghātāḥ sma pradṛśyante tatra tatra viśāṃ pate
06,066.017a gadābhir asibhiḥ prāsair bāṇaiś ca nataparvabhiḥ
06,066.017c jaghnuḥ parasparaṃ tatra kṣatriyāḥ kālacoditāḥ
06,066.018a apare bāhubhir vīrā niyuddhakuśalā yudhi
06,066.018c bahudhā samasajjanta āyasaiḥ parighair iva
06,066.019a muṣṭibhir jānubhiś caiva talaiś caiva viśāṃ pate
06,066.019c anyonyaṃ jaghnire vīrās tāvakāḥ pāṇḍavaiḥ saha
06,066.019d*0277_01 patitaiḥ pātyamānaiś ca viceṣṭadbhiś ca bhūtale
06,066.019d*0277_02 ghoram āyodhanaṃ jajñe tatra tatra janeśvara
06,066.019d*0278_01 duryodhanamate ghore akṣadyūtābhidevane
06,066.019d*0278_02 bhīṣme yudhi parākrānte bhīmasenena bhārata
06,066.019d*0278_03 prāvartata nadī ghorā śoṇitaughataraṅgiṇī
06,066.019d*0278_04 madhye ca mahatī senā keśaśaivalaśādvalā
06,066.019d*0278_05 hatārohā hayā rājan rathino virathā api
06,066.019d*0278_06 vicerus tatra saṃgrāme nistriṃśavaradhāriṇaḥ
06,066.020a virathā rathinaś cātra nistriṃśavaradhāriṇaḥ
06,066.020c anyonyam abhidhāvanta parasparavadhaiṣiṇaḥ
06,066.021a tato duryodhano rājā kaliṅgair bahubhir vṛtaḥ
06,066.021c puraskṛtya raṇe bhīṣmaṃ pāṇḍavān abhyavartata
06,066.022a tathaiva pāṇḍavāḥ sarve parivārya vṛkodaram
06,066.022c bhīṣmam abhyadravan kruddhā raṇe rabhasavāhanāḥ
06,067.001 saṃjaya uvāca
06,067.001a dṛṣṭvā bhīṣmeṇa saṃsaktān bhrātṝn anyāṃś ca pārthivān
06,067.001c tam abhyadhāvad gāṅgeyam udyatāstro dhanaṃjayaḥ
06,067.002a pāñcajanyasya nirghoṣaṃ dhanuṣo gāṇḍivasya ca
06,067.002c dhvajaṃ ca dṛṣṭvā pārthasya sarvān no bhayam āviśat
06,067.002d*0279_01 siṃhalāṅgūlam ākāśe jvalantam iva parvatam
06,067.003a asajjamānaṃ vṛkṣeṣu dhūmaketum ivotthitam
06,067.003c bahuvarṇaṃ ca citraṃ ca divyaṃ vānaralakṣaṇam
06,067.003e apaśyāma mahārāja dhvajaṃ gāṇḍivadhanvanaḥ
06,067.004a vidyutaṃ meghamadhyasthāṃ bhrājamānām ivāmbare
06,067.004c dadṛśur gāṇḍivaṃ yodhā rukmapṛṣṭhaṃ mahārathe
06,067.005a aśuśruma bhṛśaṃ cāsya śakrasyevābhigarjataḥ
06,067.005c sughoraṃ talayoḥ śabdaṃ nighnatas tava vāhinīm
06,067.006a caṇḍavāto yathā meghaḥ savidyutstanayitnumān
06,067.006c diśaḥ saṃplāvayan sarvāḥ śaravarṣaiḥ samantataḥ
06,067.007a abhyadhāvata gāṅgeyaṃ bhairavāstro dhanaṃjayaḥ
06,067.007c diśaṃ prācīṃ pratīcīṃ ca na jānīmo 'stramohitāḥ
06,067.008a kāṃdigbhūtāḥ śrāntapatrā hatāstrā hatacetasaḥ
06,067.008c anyonyam abhisaṃśliṣya yodhās te bharatarṣabha
06,067.009a bhīṣmam evābhilīyanta saha sarvais tavātmajaiḥ
06,067.009c teṣām ārtāyanam abhūd bhīṣmaḥ śaṃtanavo raṇe
06,067.010a samutpatanta vitrastā rathebhyo rathinas tadā
06,067.010c sādinaś cāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ
06,067.010d*0280_01 gajebhyo gajayodhāś ca vitrastā bhayamohitāḥ
06,067.010d*0280_02 vihvalāḥ pratyadṛśyanta na jānanti diśo nṛpa
06,067.011a śrutvā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ
06,067.011c sarvasainyāni bhītāni vyavalīyanta bhārata
06,067.012a atha kāmbojamukhyais tu bṛhadbhiḥ śīghragāmibhiḥ
06,067.012c gopānāṃ bahusāhasrair balair govāsano vṛtaḥ
06,067.012d*0281_01 tataḥ kāmbojamukhyāś ca te haṃsapathakarṇikāḥ
06,067.012d*0281_02 gopāsanabalaughāś ca gopāsanapatis tathā
06,067.013a madrasauvīragāndhārais trigartaiś ca viśāṃ pate
06,067.013c sarvakāliṅgamukhyaiś ca kaliṅgādhipatir vṛtaḥ
06,067.014a nāgā naragaṇaughāś ca duḥśāsanapuraḥsarāḥ
06,067.014c jayadrathaś ca nṛpatiḥ sahitaḥ sarvarājabhiḥ
06,067.015a hayārohavarāś caiva tava putreṇa coditāḥ
06,067.015c caturdaśa sahasrāṇi saubalaṃ paryavārayan
06,067.016a tatas te sahitāḥ sarve vibhaktarathavāhanāḥ
06,067.016c pāṇḍavān samare jagmus tāvakā bharatarṣabha
06,067.016d*0282_01 cedikāśipadātaiś ca rathaiḥ pāñcālasṛñjayaiḥ
06,067.016d*0282_02 pāṇḍavāḥ sahitāḥ sarve dhṛṣṭadyumnapurogamāḥ
06,067.016d*0282_03 tāvakān samare jagmur dharmaputreṇa coditāḥ
06,067.017a rathibhir vāraṇair aśvaiḥ padātaiś ca samīritam
06,067.017c ghoram āyodhanaṃ jajñe mahābhrasadṛśaṃ rajaḥ
06,067.018a tomaraprāsanārācagajāśvarathayodhinām
06,067.018c balena mahatā bhīṣmaḥ samasajjat kirīṭinā
06,067.019a āvantyaḥ kāśirājena bhīmasenena saindhavaḥ
06,067.019c ajātaśatrur madrāṇām ṛṣabheṇa yaśasvinā
06,067.019e sahaputraḥ sahāmātyaḥ śalyena samasajjata
06,067.020a vikarṇaḥ sahadevena citrasenaḥ śikhaṇḍinā
06,067.020c matsyā duryodhanaṃ jagmuḥ śakuniṃ ca viśāṃ pate
06,067.021a drupadaś cekitānaś ca sātyakiś ca mahārathaḥ
06,067.021c droṇena samasajjanta saputreṇa mahātmanā
06,067.021e kṛpaś ca kṛtavarmā ca dhṛṣṭaketum abhidrutau
06,067.022a evaṃ prajavitāśvāni bhrāntanāgarathāni ca
06,067.022c sainyāni samasajjanta prayuddhāni samantataḥ
06,067.023a nirabhre vidyutas tīvrā diśaś ca rajasāvṛtāḥ
06,067.023c prādurāsan maholkāś ca sanirghātā viśāṃ pate
06,067.024a pravavau ca mahāvātaḥ pāṃsuvarṣaṃ papāta ca
06,067.024c nabhasy antardadhe sūryaḥ sainyena rajasāvṛtaḥ
06,067.025a pramohaḥ sarvasattvānām atīva samapadyata
06,067.025b*0283_01 prakāśaṃ cakrur ākāśa udyatāsibhir uttamaiḥ
06,067.025c rajasā cābhibhūtānām astrajālaiś ca tudyatām
06,067.026a vīrabāhuvisṛṣṭānāṃ sarvāvaraṇabhedinām
06,067.026c saṃghātaḥ śarajālānāṃ tumulaḥ samapadyata
06,067.027a prakāśaṃ cakrur ākāśam udyatāni bhujottamaiḥ
06,067.027c nakṣatravimalābhāni śastrāṇi bharatarṣabha
06,067.028a ārṣabhāṇi vicitrāṇi rukmajālāvṛtāni ca
06,067.028c saṃpetur dikṣu sarvāsu carmāṇi bharatarṣabha
06,067.029a sūryavarṇaiś ca nistriṃśaiḥ pātyamānāni sarvaśaḥ
06,067.029c dikṣu sarvāsv adṛśyanta śarīrāṇi śirāṃsi ca
06,067.030a bhagnacakrākṣanīḍāś ca nipātitamahādhvajāḥ
06,067.030c hatāśvāḥ pṛthivīṃ jagmus tatra tatra mahārathāḥ
06,067.031a paripetur hayāś cātra ke cic chastrakṛtavraṇāḥ
06,067.031c rathān viparikarṣanto hateṣu rathayodhiṣu
06,067.032a śarāhatā bhinnadehā baddhayoktrā hayottamāḥ
06,067.032c yugāni paryakarṣanta tatra tatra sma bhārata
06,067.033a adṛśyanta sasūtāś ca sāśvāḥ sarathayodhinaḥ
06,067.033c ekena balinā rājan vāraṇena hatā rathāḥ
06,067.034a gandhahastimadasrāvam āghrāya bahavo raṇe
06,067.034c saṃnipāte balaughānāṃ vītam ādadire gajāḥ
06,067.035a satomaramahāmātrair nipatadbhir gatāsubhiḥ
06,067.035c babhūvāyodhanaṃ channaṃ nārācābhihatair gajaiḥ
06,067.036a saṃnipāte balaughānāṃ preṣitair varavāraṇaiḥ
06,067.036c nipetur yudhi saṃbhagnāḥ sayodhāḥ sadhvajā rathāḥ
06,067.037a nāgarājopamair hastair nāgair ākṣipya saṃyuge
06,067.037c vyadṛśyanta mahārāja saṃbhagnā rathakūbarāḥ
06,067.038a viśīrṇarathajālāś ca keśeṣv ākṣipya dantibhiḥ
06,067.038c drumaśākhā ivāvidhya niṣpiṣṭā rathino raṇe
06,067.039a ratheṣu ca rathān yuddhe saṃsaktān varavāraṇāḥ
06,067.039c vikarṣanto diśaḥ sarvāḥ saṃpetuḥ sarvaśabdagāḥ
06,067.040a teṣāṃ tathā karṣatāṃ ca gajānāṃ rūpam ābabhau
06,067.040c saraḥsu nalinījālaṃ viṣaktam iva karṣatām
06,067.041a evaṃ saṃchāditaṃ tatra babhūvāyodhanaṃ mahat
06,067.041c sādibhiś ca padātaiś ca sadhvajaiś ca mahārathaiḥ
06,068.001 saṃjaya uvāca
06,068.001a śikhaṇḍī saha matsyena virāṭena viśāṃ pate
06,068.001c bhīṣmam āśu maheṣvāsam āsasāda sudurjayam
06,068.002a droṇaṃ kṛpaṃ vikarṇaṃ ca maheṣvāsān mahābalān
06,068.002c rājñaś cānyān raṇe śūrān bahūn ārchad dhanaṃjayaḥ
06,068.003a saindhavaṃ ca maheṣvāsaṃ sāmātyaṃ saha bandhubhiḥ
06,068.003c prācyāṃś ca dākṣiṇātyāṃś ca bhūmipān bhūmiparṣabha
06,068.004a putraṃ ca te maheṣvāsaṃ duryodhanam amarṣaṇam
06,068.004c duḥsahaṃ caiva samare bhīmaseno 'bhyavartata
06,068.005a sahadevas tu śakunim ulūkaṃ ca mahāratham
06,068.005c pitāputrau maheṣvāsāv abhyavartata durjayau
06,068.006a yudhiṣṭhiro mahārāja gajānīkaṃ mahārathaḥ
06,068.006c samavartata saṃgrāme putreṇa nikṛtas tava
06,068.007a mādrīputras tu nakulaḥ śūraḥ saṃkrandano yudhi
06,068.007c trigartānāṃ rathodāraiḥ samasajjata pāṇḍavaḥ
06,068.008a abhyavartanta durdharṣāḥ samare śālvakekayān
06,068.008b*0284_01 nākuliś ca śatānīkaḥ samare rathapuṃgavaḥ
06,068.008c sātyakiś cekitānaś ca saubhadraś ca mahārathaḥ
06,068.009a dhṛṣṭaketuś ca samare rākṣasaś ca ghaṭotkacaḥ
06,068.009c putrāṇāṃ te rathānīkaṃ pratyudyātāḥ sudurjayāḥ
06,068.010a senāpatir ameyātmā dhṛṣṭadyumno mahābalaḥ
06,068.010c droṇena samare rājan samiyāyendrakarmaṇā
06,068.011a evam ete maheṣvāsās tāvakāḥ pāṇḍavaiḥ saha
06,068.011c sametya samare śūrāḥ saṃprahāraṃ pracakrire
06,068.012a madhyaṃdinagate sūrye nabhasy ākulatāṃ gate
06,068.012c kuravaḥ pāṇḍaveyāś ca nijaghnur itaretaram
06,068.013a dhvajino hemacitrāṅgā vicaranto raṇājire
06,068.013c sapatākā rathā rejur vaiyāghraparivāraṇāḥ
06,068.014a sametānāṃ ca samare jigīṣūṇāṃ parasparam
06,068.014c babhūva tumulaḥ śabdaḥ siṃhānām iva nardatām
06,068.015a tatrādbhutam apaśyāma saṃprahāraṃ sudāruṇam
06,068.015c yam akurvan raṇe vīrāḥ sṛñjayāḥ kurubhiḥ saha
06,068.016a naiva khaṃ na diśo rājan na sūryaṃ śatrutāpana
06,068.016c vidiśo vāpy apaśyāma śarair muktaiḥ samantataḥ
06,068.017a śaktīnāṃ vimalāgrāṇāṃ tomarāṇāṃ tathāsyatām
06,068.017c nistriṃśānāṃ ca pītānāṃ nīlotpalanibhāḥ prabhāḥ
06,068.018a kavacānāṃ vicitrāṇāṃ bhūṣaṇānāṃ prabhās tathā
06,068.018c khaṃ diśaḥ pradiśaś caiva bhāsayām āsur ojasā
06,068.018d*0285_01 vapurbhiś ca narendrāṇāṃ candrasūryasamaprabhaiḥ
06,068.018e virarāja tadā rājaṃs tatra tatra raṇāṅgaṇam
06,068.019a rathasiṃhāsanavyāghrāḥ samāyāntaś ca saṃyuge
06,068.019c virejuḥ samare rājan grahā iva nabhastale
06,068.020a bhīṣmas tu rathināṃ śreṣṭho bhīmasenaṃ mahābalam
06,068.020c avārayata saṃkruddhaḥ sarvasainyasya paśyataḥ
06,068.021a tato bhīṣmavinirmuktā rukmapuṅkhāḥ śilāśitāḥ
06,068.021c abhyaghnan samare bhīmaṃ tailadhautāḥ sutejanāḥ
06,068.022a tasya śaktiṃ mahāvegāṃ bhīmaseno mahābalaḥ
06,068.022c kruddhāśīviṣasaṃkāśāṃ preṣayām āsa bhārata
06,068.023a tām āpatantīṃ sahasā rukmadaṇḍāṃ durāsadām
06,068.023c ciccheda samare bhīṣmaḥ śaraiḥ saṃnataparvabhiḥ
06,068.024a tato 'pareṇa bhallena pītena niśitena ca
06,068.024c kārmukaṃ bhīmasenasya dvidhā ciccheda bhārata
06,068.024d*0286_01 apāsya tu dhanuś chinnaṃ bhīmaseno mahābalaḥ
06,068.024d*0286_02 śarair bahubhir ānarchad bhīṣmaṃ śāṃtanavaṃ yudhi
06,068.025a sātyakis tu tatas tūrṇaṃ bhīṣmam āsādya saṃyuge
06,068.025b*0287_01 ākarṇaprahitais tīkṣṇair niśitais tigmatejanaiḥ
06,068.025c śarair bahubhir ānarchat pitaraṃ te janeśvara
06,068.026a tataḥ saṃdhāya vai tīkṣṇaṃ śaraṃ paramadāruṇam
06,068.026c vārṣṇeyasya rathād bhīṣmaḥ pātayām āsa sārathim
06,068.027a tasyāśvāḥ pradrutā rājan nihate rathasārathau
06,068.027c tena tenaiva dhāvanti manomārutaraṃhasaḥ
06,068.028a tataḥ sarvasya sainyasya nisvanas tumulo 'bhavat
06,068.028c hāhākāraś ca saṃjajñe pāṇḍavānāṃ mahātmanām
06,068.029a abhidravata gṛhṇīta hayān yacchata dhāvata
06,068.029c ity āsīt tumulaḥ śabdo yuyudhānarathaṃ prati
06,068.030a etasminn eva kāle tu bhīṣmaḥ śāṃtanavaḥ punaḥ
06,068.030c vyahanat pāṇḍavīṃ senām āsurīm iva vṛtrahā
06,068.031a te vadhyamānā bhīṣmeṇa pāñcālāḥ somakaiḥ saha
06,068.031c āryāṃ yuddhe matiṃ kṛtvā bhīṣmam evābhidudruvuḥ
06,068.032a dhṛṣṭadyumnamukhāś cāpi pārthāḥ śāṃtanavaṃ raṇe
06,068.032c abhyadhāvañ jigīṣantas tava putrasya vāhinīm
06,068.033a tathaiva tāvakā rājan bhīṣmadroṇamukhāḥ parān
06,068.033c abhyadhāvanta vegena tato yuddham avartata
06,069.001 saṃjaya uvāca
06,069.001a virāṭo 'tha tribhir bāṇair bhīṣmam ārchan mahāratham
06,069.001c vivyādha turagāṃś cāsya tribhir bāṇair mahārathaḥ
06,069.002a taṃ pratyavidhyad daśabhir bhīṣmaḥ śāṃtanavaḥ śaraiḥ
06,069.002c rukmapuṅkhair maheṣvāsaḥ kṛtahasto mahābalaḥ
06,069.003a drauṇir gāṇḍīvadhanvānaṃ bhīmadhanvā mahārathaḥ
06,069.003c avidhyad iṣubhiḥ ṣaḍbhir dṛḍhahastaḥ stanāntare
06,069.004a kārmukaṃ tasya ciccheda phalgunaḥ paravīrahā
06,069.004c avidhyac ca bhṛśaṃ tīkṣṇaiḥ patribhiḥ śatrukarśanaḥ
06,069.005a so 'nyat kārmukam ādāya vegavat krodhamūrchitaḥ
06,069.005c amṛṣyamāṇaḥ pārthena kārmukacchedam āhave
06,069.006a avidhyat phalgunaṃ rājan navatyā niśitaiḥ śaraiḥ
06,069.006c vāsudevaṃ ca saptatyā vivyādha parameṣubhiḥ
06,069.007a tataḥ krodhābhitāmrākṣaḥ saha kṛṣṇena phalgunaḥ
06,069.007c dīrgham uṣṇaṃ ca niḥśvasya cintayitvā muhur muhuḥ
06,069.008a dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ
06,069.008c gāṇḍīvadhanvā saṃkruddhaḥ śitān saṃnataparvaṇaḥ
06,069.008e jīvitāntakarān ghorān samādatta śilīmukhān
06,069.009a tais tūrṇaṃ samare 'vidhyad drauṇiṃ balavatāṃ varam
06,069.009c tasya te kavacaṃ bhittvā papuḥ śoṇitam āhave
06,069.010a na vivyathe ca nirbhinno drauṇir gāṇḍīvadhanvanā
06,069.010c tathaiva śaravarṣāṇi pratimuñcann avihvalaḥ
06,069.010e tasthau sa samare rājaṃs trātum icchan mahāvratam
06,069.011a tasya tat sumahat karma śaśaṃsuḥ puruṣarṣabhāḥ
06,069.011c yat kṛṣṇābhyāṃ sametābhyāṃ nāpatrapata saṃyuge
06,069.011d*0288_01 sa viddhaḥ phālgunenājau na papāta mahītale
06,069.012a sa hi nityam anīkeṣu yudhyate 'bhayam āsthitaḥ
06,069.012c astragrāmaṃ sasaṃhāraṃ droṇāt prāpya sudurlabham
06,069.013a mamāyam ācāryasuto droṇasyātipriyaḥ sutaḥ
06,069.013c brāhmaṇaś ca viśeṣeṇa mānanīyo mameti ca
06,069.014a samāsthāya matiṃ vīro bībhatsuḥ śatrutāpanaḥ
06,069.014c kṛpāṃ cakre rathaśreṣṭho bhāradvājasutaṃ prati
06,069.015a drauṇiṃ tyaktvā tato yuddhe kaunteyaḥ śatrutāpanaḥ
06,069.015c yuyudhe tāvakān nighnaṃs tvaramāṇaḥ parākramī
06,069.016a duryodhanas tu daśabhir gārdhrapatraiḥ śilāśitaiḥ
06,069.016c bhīmasenaṃ maheṣvāsaṃ rukmapuṅkhaiḥ samarpayat
06,069.017a bhīmasenas tu saṃkruddhaḥ parāsukaraṇaṃ dṛḍham
06,069.017c citraṃ kārmukam ādatta śarāṃś ca niśitān daśa
06,069.018a ākarṇaprahitais tīkṣṇair vegitais tigmatejanaiḥ
06,069.018c avidhyat tūrṇam avyagraḥ kururājaṃ mahorasi
06,069.019a tasya kāñcanasūtras tu śaraiḥ parivṛto maṇiḥ
06,069.019c rarājorasi vai sūryo grahair iva samāvṛtaḥ
06,069.020a putras tu tava tejasvī bhīmasenena tāḍitaḥ
06,069.020c nāmṛṣyata yathā nāgas talaśabdaṃ samīritam
06,069.021a tataḥ śarair mahārāja rukmapuṅkhaiḥ śilāśitaiḥ
06,069.021c bhīmaṃ vivyādha saṃkruddhas trāsayāno varūthinīm
06,069.022a tau yudhyamānau samare bhṛśam anyonyavikṣatau
06,069.022c putrau te devasaṃkāśau vyarocetāṃ mahābalau
06,069.023a citrasenaṃ naravyāghraṃ saubhadraḥ paravīrahā
06,069.023c avidhyad daśabhir bāṇaiḥ purumitraṃ ca saptabhiḥ
06,069.024a satyavrataṃ ca saptatyā viddhvā śakrasamo yudhi
06,069.024c nṛtyann iva raṇe vīra ārtiṃ naḥ samajījanat
06,069.025a taṃ pratyavidyad daśabhiś citrasenaḥ śilīmukhaiḥ
06,069.025c satyavrataś ca navabhiḥ purumitraś ca saptabhiḥ
06,069.026a sa viddho vikṣaran raktaṃ śatrusaṃvāraṇaṃ mahat
06,069.026c ciccheda citrasenasya citraṃ kārmukam ārjuniḥ
06,069.026e bhittvā cāsya tanutrāṇaṃ śareṇorasy atāḍayat
06,069.027a tatas te tāvakā vīrā rājaputrā mahārathāḥ
06,069.027c sametya yudhi saṃrabdhā vivyadhur niśitaiḥ śaraiḥ
06,069.027e tāṃś ca sarvāñ śarais tīkṣṇair jaghāna paramāstravit
06,069.028a tasya dṛṣṭvā tu tat karma parivavruḥ sutās tava
06,069.028c dahantaṃ samare sainyaṃ tava kakṣaṃ yatholbaṇam
06,069.029a apetaśiśire kāle samiddham iva pāvakaḥ
06,069.029c atyarocata saubhadras tava sainyāni śātayan
06,069.030a tat tasya caritaṃ dṛṣṭvā pautras tava viśāṃ pate
06,069.030c lakṣmaṇo 'bhyapatat tūrṇaṃ sātvatīputram āhave
06,069.031a abhimanyus tu saṃkruddho lakṣmaṇaṃ śubhalakṣaṇam
06,069.031c vivyādha viśikhaiḥ ṣaḍbhiḥ sārathiṃ ca tribhiḥ śaraiḥ
06,069.032a tathaiva lakṣmaṇo rājan saubhadraṃ niśitaiḥ śaraiḥ
06,069.032c avidhyata mahārāja tad adbhutam ivābhavat
06,069.033a tasyāśvāṃś caturo hatvā sārathiṃ ca mahābalaḥ
06,069.033c abhyadravata saubhadro lakṣmaṇaṃ niśitaiḥ śaraiḥ
06,069.034a hatāśve tu rathe tuṣṭhaṃl lakṣmaṇaḥ paravīrahā
06,069.034c śaktiṃ cikṣepa saṃkruddhaḥ saubhadrasya rathaṃ prati
06,069.035a tām āpatantīṃ sahasā ghorarūpāṃ durāsadām
06,069.035c abhimanyuḥ śarais tīkṣṇaiś ciccheda bhujagopamām
06,069.036a tataḥ svaratham āropya lakṣmaṇaṃ gautamas tadā
06,069.036c apovāha rathenājau sarvasainyasya paśyataḥ
06,069.037a tataḥ samākule tasmin vartamāne mahābhaye
06,069.037b*0289_01 hayo hayaṃ gajo nāgaṃ vīro vīraṃ viśāṃ pate
06,069.037c abhyadravañ jighāṃsantaḥ parasparavadhaiṣiṇaḥ
06,069.038a tāvakāś ca maheṣvāsāḥ pāṇḍavāś ca mahārathāḥ
06,069.038c juhvantaḥ samare prāṇān nijaghnur itaretaram
06,069.039a muktakeśā vikavacā virathāś chinnakārmukāḥ
06,069.039c bāhubhiḥ samayudhyanta sṛñjayāḥ kurubhiḥ saha
06,069.040a tato bhīṣmo mahābāhuḥ pāṇḍavānāṃ mahātmanām
06,069.040c senāṃ jaghāna saṃkruddho divyair astrair mahābalaḥ
06,069.041a hateśvarair gajais tatra narair aśvaiś ca pātitaiḥ
06,069.041c rathibhiḥ sādibhiś caiva samāstīryata medinī
06,070.001 saṃjaya uvāca
06,070.001a atha rājan mahābāhuḥ sātyakir yuddhadurmadaḥ
06,070.001c vikṛṣya cāpaṃ samare bhārasādhanam uttamam
06,070.001d*0290_01 yat tat sakhyus tu pūrveṇa arjunād upaśikṣitam
06,070.002a prāmuñcat puṅkhasaṃyuktāñ śarān āśīviṣopamān
06,070.002c prakāśaṃ laghu citraṃ ca darśayann astralāghavam
06,070.003a tasya vikṣipataś cāpaṃ śarān anyāṃś ca muñcataḥ
06,070.003c ādadānasya bhūyaś ca saṃdadhānasya cāparān
06,070.004a kṣipataś ca śarān asya raṇe śatrūn vinighnataḥ
06,070.004c dadṛśe rūpam atyarthaṃ meghasyeva pravarṣataḥ
06,070.005a tam udīryantam ālokya rājā duryodhanas tataḥ
06,070.005c rathānām ayutaṃ tasya preṣayām āsa bhārata
06,070.006a tāṃs tu sarvān maheṣvāsān sātyakiḥ satyavikramaḥ
06,070.006c jaghāna parameṣvāso divyenāstreṇa vīryavān
06,070.007a sa kṛtvā dāruṇaṃ karma pragṛhītaśarāsanaḥ
06,070.007c āsasāda tato vīro bhūriśravasam āhave
06,070.008a sa hi saṃdṛśya senāṃ tāṃ yuyudhānena pātitām
06,070.008c abhyadhāvata saṃkruddhaḥ kurūṇāṃ kīrtivardhanaḥ
06,070.009a indrāyudhasavarṇaṃ tat sa visphārya mahad dhanuḥ
06,070.009c vyasṛjad vajrasaṃkāśāñ śarān āśīviṣopamān
06,070.009e sahasraśo mahārāja darśayan pāṇilāghavam
06,070.010a śarāṃs tān mṛtyusaṃsparśān sātyakes tu padānugāḥ
06,070.010c na viṣehus tadā rājan dudruvus te samantataḥ
06,070.010e vihāya samare rājan sātyakiṃ yuddhadurmadam
06,070.011a taṃ dṛṣṭvā yuyudhānasya sutā daśa mahābalāḥ
06,070.011c mahārathāḥ samākhyātāś citravarmāyudhadhvajāḥ
06,070.012a samāsādya maheṣvāsaṃ bhūriśravasam āhave
06,070.012c ūcuḥ sarve susaṃrabdhā yūpaketuṃ mahāraṇe
06,070.012d*0291_01 yudhyasva samare cādya paśyāmas tava pauruṣam
06,070.013a bho bho kauravadāyāda sahāsmābhir mahābala
06,070.013c ehi yudhyasva saṃgrāme samastaiḥ pṛthag eva vā
06,070.014a asmān vā tvaṃ parājitya yaśaḥ prāpnuhi saṃyuge
06,070.014c vayaṃ vā tvāṃ parājitya prītiṃ dāsyāmahe pituḥ
06,070.015a evam uktas tadā śūrais tān uvāca mahābalaḥ
06,070.015c vīryaślāghī naraśreṣṭhas tān dṛṣṭvā samupasthitān
06,070.016a sādhv idaṃ kathyate vīrā yad evaṃ matir adya vaḥ
06,070.016c yudhyadhvaṃ sahitā yattā nihaniṣyāmi vo raṇe
06,070.017a evam uktā maheṣvāsās te vīrāḥ kṣiprakāriṇaḥ
06,070.017c mahatā śaravarṣeṇa abhyavarṣann ariṃdamam
06,070.018a aparāhṇe mahārāja saṃgrāmas tumulo 'bhavat
06,070.018c ekasya ca bahūnāṃ ca sametānāṃ raṇājire
06,070.019a tam ekaṃ rathināṃ śreṣṭhaṃ śaravarṣair avākiran
06,070.019c prāvṛṣīva mahāśailaṃ siṣicur jaladā nṛpa
06,070.020a tais tu muktāñ śaraughāṃs tān yamadaṇḍāśaniprabhān
06,070.020c asaṃprāptān asaṃprāptāṃś cicchedāśu mahārathaḥ
06,070.021a tatrādbhutam apaśyāma saumadatteḥ parākramam
06,070.021c yad eko bahubhir yuddhe samasajjad abhītavat
06,070.022a visṛjya śaravṛṣṭiṃ tāṃ daśa rājan mahārathāḥ
06,070.022c parivārya mahābāhuṃ nihantum upacakramuḥ
06,070.023a saumadattis tataḥ kruddhas teṣāṃ cāpāni bhārata
06,070.023c ciccheda daśabhir bāṇair nimeṣeṇa mahārathaḥ
06,070.024a athaiṣāṃ chinnadhanuṣāṃ bhallaiḥ saṃnataparvabhiḥ
06,070.024c ciccheda samare rājañ śirāṃsi niśitaiḥ śaraiḥ
06,070.024e te hatā nyapatan bhūmau vajrabhagnā iva drumāḥ
06,070.025a tān dṛṣṭvā nihatān vīrān raṇe putrān mahābalān
06,070.025c vārṣṇeyo vinadan rājan bhūriśravasam abhyayāt
06,070.026a rathaṃ rathena samare pīḍayitvā mahābalau
06,070.026c tāv anyonyasya samare nihatya rathavājinaḥ
06,070.026e virathāv abhivalgantau sameyātāṃ mahārathau
06,070.027a pragṛhītamahākhaḍgau tau carmavaradhāriṇau
06,070.027c śuśubhāte naravyāghrau yuddhāya samavasthitau
06,070.027d*0292_01 asahyam asiyuddhāya bhūriśravasam āhave
06,070.027d*0292_02 matvā vṛkodaras tūrṇam abhiplutya mahārathaḥ
06,070.028a tataḥ sātyakim abhyetya nistriṃśavaradhāriṇam
06,070.028c bhīmasenas tvaran rājan ratham āropayat tadā
06,070.029a tavāpi tanayo rājan bhūriśravasam āhave
06,070.029c āropayad rathaṃ tūrṇaṃ paśyatāṃ sarvadhanvinām
06,070.030a tasmiṃs tathā vartamāne raṇe bhīṣmaṃ mahāratham
06,070.030c ayodhayanta saṃrabdhāḥ pāṇḍavā bharatarṣabha
06,070.031a lohitāyati cāditye tvaramāṇo dhanaṃjayaḥ
06,070.031c pañcaviṃśatisāhasrān nijaghāna mahārathān
06,070.032a te hi duryodhanādiṣṭās tadā pārthanibarhaṇe
06,070.032c saṃprāpyaiva gatā nāśaṃ śalabhā iva pāvakam
06,070.033a tato matsyāḥ kekayāś ca dhanurvedaviśāradāḥ
06,070.033c parivavrus tadā pārthaṃ sahaputraṃ mahāratham
06,070.034a etasminn eva kāle tu sūrye 'stam upagacchati
06,070.034c sarveṣām eva sainyānāṃ pramohaḥ samajāyata
06,070.035a avahāraṃ tataś cakre pitā devavratas tava
06,070.035c saṃdhyākāle mahārāja sainyānāṃ śrāntavāhanaḥ
06,070.036a pāṇḍavānāṃ kurūṇāṃ ca parasparasamāgame
06,070.036c te sene bhṛśasaṃvigne yayatuḥ svaṃ niveśanam
06,070.037a tataḥ svaśibiraṃ gatvā nyaviśaṃs tatra bhārata
06,070.037c pāṇḍavāḥ sṛñjayaiḥ sārdhaṃ kuravaś ca yathāvidhi
06,071.001 saṃjaya uvāca
06,071.001a vihṛtya ca tato rājan sahitāḥ kurupāṇḍavāḥ
06,071.001c vyatītāyāṃ tu śarvaryāṃ punar yuddhāya niryayuḥ
06,071.002a tatra śabdo mahān āsīt tava teṣāṃ ca bhārata
06,071.002c yujyatāṃ rathamukhyānāṃ kalpyatāṃ caiva dantinām
06,071.003a saṃnahyatāṃ padātīnāṃ hayānāṃ caiva bhārata
06,071.003c śaṅkhadundubhinādaś ca tumulaḥ sarvato 'bhavat
06,071.004a tato yudhiṣṭhiro rājā dhṛṣṭadyumnam abhāṣata
06,071.004c vyūhaṃ vyūha mahābāho makaraṃ śatrutāpanam
06,071.005a evam uktas tu pārthena dhṛṣṭadyumno mahārathaḥ
06,071.005c vyādideśa mahārāja rathino rathināṃ varaḥ
06,071.006a śiro 'bhūd drupadas tasya pāṇḍavaś ca dhanaṃjayaḥ
06,071.006c cakṣuṣī sahadevaś ca nakulaś ca mahārathaḥ
06,071.006e tuṇḍam āsīn mahārāja bhīmaseno mahābalaḥ
06,071.007a saubhadro draupadeyāś ca rākṣasaś ca ghaṭotkacaḥ
06,071.007c sātyakir dharmarājaś ca vyūhagrīvāṃ samāsthitāḥ
06,071.008a pṛṣṭham āsīn mahārāja virāṭo vāhinīpatiḥ
06,071.008c dhṛṣṭadyumnena sahito mahatyā senayā vṛtaḥ
06,071.009a kekayā bhrātaraḥ pañca vāmaṃ pārśvaṃ samāśritāḥ
06,071.009c dhṛṣṭaketur naravyāghraḥ karakarṣaś ca vīryavān
06,071.009e dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya rakṣaṇe
06,071.010a pādayos tu mahārāja sthitaḥ śrīmān mahārathaḥ
06,071.010c kuntibhojaḥ śatānīko mahatyā senayā vṛtaḥ
06,071.011a śikhaṇḍī tu maheṣvāsaḥ somakaiḥ saṃvṛto balī
06,071.011c irāvāṃś ca tataḥ pucche makarasya vyavasthitau
06,071.012a evam etan mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ
06,071.012c sūryodaye mahārāja punar yuddhāya daṃśitāḥ
06,071.013a kauravān abhyayus tūrṇaṃ hastyaśvarathapattibhiḥ
06,071.013c samucchritair dhvajaiś citraiḥ śastraiś ca vimalaiḥ śitaiḥ
06,071.014a vyūhaṃ dṛṣṭvā tu tat sainyaṃ pitā devavratas tava
06,071.014c krauñcena mahatā rājan pratyavyūhata vāhinīm
06,071.015a tasya tuṇḍe maheṣvāso bhāradvājo vyarocata
06,071.015c aśvatthāmā kṛpaś caiva cakṣur āstāṃ nareśvara
06,071.016a kṛtavarmā tu sahitaḥ kāmbojāraṭṭabāhlikaiḥ
06,071.016c śirasy āsīn naraśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām
06,071.017a grīvāyāṃ śūrasenas tu tava putraś ca māriṣa
06,071.017c duryodhano mahārāja rājabhir bahubhir vṛtaḥ
06,071.018a prāgjyotiṣas tu sahitaḥ madrasauvīrakekayaiḥ
06,071.018c urasy abhūn naraśreṣṭha mahatyā senayā vṛtaḥ
06,071.018d*0293_01 pṛṣṭhe cāstāṃ maheṣvāsāv āvantyau sapadānugau
06,071.019a svasenayā ca sahitaḥ suśarmā prasthalādhipaḥ
06,071.019c vāmaṃ pakṣaṃ samāśritya daṃśitaḥ samavasthitaḥ
06,071.020a tuṣārā yavanāś caiva śakāś ca saha cūcupaiḥ
06,071.020c dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya bhārata
06,071.021a śrutāyuś ca śatāyuś ca saumadattiś ca māriṣa
06,071.021c vyūhasya jaghane tasthū rakṣamāṇāḥ parasparam
06,071.022a tato yuddhāya saṃjagmuḥ pāṇḍavāḥ kauravaiḥ saha
06,071.022c sūryodaye mahārāja tato yuddham abhūn mahat
06,071.023a pratīyū rathino nāgān nāgāś ca rathino yayuḥ
06,071.023c hayārohā hayārohān rathinaś cāpi sādinaḥ
06,071.024a sārathiṃ ca rathī rājan kuñjarāṃś ca mahāraṇe
06,071.024c hastyārohā rathārohān rathinaś cāpi sādinaḥ
06,071.025a rathinaḥ pattibhiḥ sārdhaṃ sādinaś cāpi pattibhiḥ
06,071.025c anyonyaṃ samare rājan pratyadhāvann amarṣitāḥ
06,071.026a bhīmasenārjunayamair guptā cānyair mahārathaiḥ
06,071.026c śuśubhe pāṇḍavī senā nakṣatrair iva śarvarī
06,071.027a tathā bhīṣmakṛpadroṇaśalyaduryodhanādibhiḥ
06,071.027c tavāpi vibabhau senā grahair dyaur iva saṃvṛtā
06,071.028a bhīmasenas tu kaunteyo droṇaṃ dṛṣṭvā parākramī
06,071.028c abhyayāj javanair aśvair bhāradvājasya vāhinīm
06,071.029a droṇas tu samare kruddho bhīmaṃ navabhir āyasaiḥ
06,071.029c vivyādha samare rājan marmāṇy uddiśya vīryavān
06,071.030a dṛḍhāhatas tato bhīmo bhāradvājasya saṃyuge
06,071.030c sārathiṃ preṣayām āsa yamasya sadanaṃ prati
06,071.031a sa saṃgṛhya svayaṃ vāhān bhāradvājaḥ pratāpavān
06,071.031c vyadhamat pāṇḍavīṃ senāṃ tūlarāśim ivānalaḥ
06,071.032a te vadhyamānā droṇena bhīṣmeṇa ca narottama
06,071.032c sṛñjayāḥ kekayaiḥ sārdhaṃ palāyanaparābhavan
06,071.033a tathaiva tāvakaṃ sainyaṃ bhīmārjunaparikṣatam
06,071.033c muhyate tatra tatraiva samadeva varāṅganā
06,071.034a abhidyetāṃ tato vyūhau tasmin vīravarakṣaye
06,071.034c āsīd vyatikaro ghoras tava teṣāṃ ca bhārata
06,071.035a tad adbhutam apaśyāma tāvakānāṃ paraiḥ saha
06,071.035c ekāyanagatāḥ sarve yad ayudhyanta bhārata
06,071.036a pratisaṃvārya cāstrāṇi te 'nyonyasya viśāṃ pate
06,071.036c yuyudhuḥ pāṇḍavāś caiva kauravāś ca mahārathāḥ
06,072.001 dhṛtarāṣṭra uvāca
06,072.001a evaṃ bahuguṇaṃ sainyam evaṃ bahuvidhaṃ param
06,072.001c vyūḍham evaṃ yathāśāstram amoghaṃ caiva saṃjaya
06,072.002a puṣṭam asmākam atyantam abhikāmaṃ ca naḥ sadā
06,072.002c prahvam avyasanopetaṃ purastād dṛṣṭavikramam
06,072.003a nātivṛddham abālaṃ ca na kṛśaṃ na ca pīvaram
06,072.003c laghuvṛttāyataprāyaṃ sāragātram anāmayam
06,072.004a āttasaṃnāhaśastraṃ ca bahuśastraparigraham
06,072.004c asiyuddhe niyuddhe ca gadāyuddhe ca kovidam
06,072.005a prāsarṣṭitomareṣv ājau parigheṣv āyaseṣu ca
06,072.005c bhiṇḍipāleṣu śaktīṣu musaleṣu ca sarvaśaḥ
06,072.006a kampaneṣu ca cāpeṣu kaṇapeṣu ca sarvaśaḥ
06,072.006c kṣepaṇīṣu ca citrāsu muṣṭiyuddheṣu kovidam
06,072.007a aparokṣaṃ ca vidyāsu vyāyāmeṣu kṛtaśramam
06,072.007c śastragrahaṇavidyāsu sarvāsu pariniṣṭhitam
06,072.008a ārohe paryavaskande saraṇe sāntaraplute
06,072.008c samyakpraharaṇe yāne vyapayāne ca kovidam
06,072.009a nāgāśvarathayāneṣu bahuśaḥ suparīkṣitam
06,072.009c parīkṣya ca yathānyāyaṃ vetanenopapāditam
06,072.010a na goṣṭhyā nopacāreṇa na ca bandhunimittataḥ
06,072.010c na sauhṛdabalaiś cāpi nākulīnaparigrahaiḥ
06,072.011a samṛddhajanam āryaṃ ca tuṣṭasatkṛtabāndhavam
06,072.011c kṛtopakārabhūyiṣṭhaṃ yaśasvi ca manasvi ca
06,072.012a sajayaiś ca narair mukhyair bahuśo mukhyakarmabhiḥ
06,072.012c lokapālopamais tāta pālitaṃ lokaviśrutaiḥ
06,072.013a bahubhiḥ kṣatriyair guptaṃ pṛthivyāṃ lokasaṃmataiḥ
06,072.013c asmān abhigataiḥ kāmāt sabalaiḥ sapadānugaiḥ
06,072.014a mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ
06,072.014c apakṣaiḥ pakṣasaṃkāśai rathair nāgaiś ca saṃvṛtam
06,072.015a nānāyodhajalaṃ bhīmaṃ vāhanormitaraṅgiṇam
06,072.015c kṣepaṇyasigadāśaktiśaraprāsasamākulam
06,072.016a dhvajabhūṣaṇasaṃbādhaṃ ratnapaṭṭena saṃcitam
06,072.016c vāhanaiḥ parisarpadbhir vāyuvegavikampitam
06,072.017a apāram iva garjantaṃ sāgarapratimaṃ mahat
06,072.017c droṇabhīṣmābhisaṃguptaṃ guptaṃ ca kṛtavarmaṇā
06,072.018a kṛpaduḥśāsanābhyāṃ ca jayadrathamukhais tathā
06,072.018c bhagadattavikarṇābhyāṃ drauṇisaubalabāhlikaiḥ
06,072.019a guptaṃ pravīrair lokasya sāravadbhir mahātmabhiḥ
06,072.019c yad ahanyata saṃgrāme diṣṭam etat purātanam
06,072.020a naitādṛśaṃ samudyogaṃ dṛṣṭavanto 'tha mānuṣāḥ
06,072.020c ṛṣayo vā mahābhāgāḥ purāṇā bhuvi saṃjaya
06,072.021a īdṛśo hi balaughas tu yuktaḥ śastrāstrasaṃpadā
06,072.021c vadhyate yatra saṃgrāme kim anyad bhāgadheyataḥ
06,072.022a viparītam idaṃ sarvaṃ pratibhāti sma saṃjaya
06,072.022c yatredṛśaṃ balaṃ ghoraṃ nātarad yudhi pāṇḍavān
06,072.023a atha vā pāṇḍavārthāya devās tatra samāgatāḥ
06,072.023c yudhyante māmakaṃ sainyaṃ yad avadhyanta saṃjaya
06,072.024a ukto hi vidureṇeha hitaṃ pathyaṃ ca saṃjaya
06,072.024c na ca gṛhṇāti tan mandaḥ putro duryodhano mama
06,072.025a tasya manye matiḥ pūrvaṃ sarvajñasya mahātmanaḥ
06,072.025c āsīd yathāgataṃ tāta yena dṛṣṭam idaṃ purā
06,072.026a atha vā bhāvyam evaṃ hi saṃjayaitena sarvathā
06,072.026c purā dhātrā yathā sṛṣṭaṃ tat tathā na tad anyathā
06,073.001 saṃjaya uvāca
06,073.001a ātmadoṣāt tvayā rājan prāptaṃ vyasanam īdṛśam
06,073.001c na hi duryodhanas tāni paśyate bharatarṣabha
06,073.001e yāni tvaṃ dṛṣṭavān rājan dharmasaṃkarakārite
06,073.002a tava doṣāt purā vṛttaṃ dyūtam etad viśāṃ pate
06,073.002c tava doṣeṇa yuddhaṃ ca pravṛttaṃ saha pāṇḍavaiḥ
06,073.002e tvam evādya phalaṃ bhuṅkṣva kṛtvā kilbiṣam ātmanā
06,073.003a ātmanā hi kṛtaṃ karma ātmanaivopabhujyate
06,073.003c iha vā pretya vā rājaṃs tvayā prāptaṃ yathātatham
06,073.004a tasmād rājan sthiro bhūtvā prāpyedaṃ vyasanaṃ mahat
06,073.004c śṛṇu yuddhaṃ yathāvṛttaṃ śaṃsato mama māriṣa
06,073.005a bhīmasenas tu niśitair bāṇair bhittvā mahācamūm
06,073.005c āsasāda tato vīraḥ sarvān duryodhanānujān
06,073.006a duḥśāsanaṃ durviṣahaṃ duḥsahaṃ durmadaṃ jayam
06,073.006c jayatsenaṃ vikarṇaṃ ca citrasenaṃ sudarśanam
06,073.007a cārucitraṃ suvarmāṇaṃ duṣkarṇaṃ karṇam eva ca
06,073.007c etān anyāṃś ca subahūn samīpasthān mahārathān
06,073.008a dhārtarāṣṭrān susaṃkruddhān dṛṣṭvā bhīmo mahābalaḥ
06,073.008c bhīṣmeṇa samare guptāṃ praviveśa mahācamūm
06,073.009a athāhvayanta te 'nyonyam ayaṃ prāpto vṛkodaraḥ
06,073.009b*0294_01 athālokya praviṣṭaṃ tam ūcus te sarva eva tu
06,073.009c jīvagrāhaṃ nigṛhṇīmo vayam enaṃ narādhipāḥ
06,073.010a sa taiḥ parivṛtaḥ pārtho bhrātṛbhiḥ kṛtaniścayaiḥ
06,073.010c prajāsaṃharaṇe sūryaḥ krūrair iva mahāgrahaiḥ
06,073.011a saṃprāpya madhyaṃ vyūhasya na bhīḥ pāṇḍavam āviśat
06,073.011c yathā devāsure yuddhe mahendraḥ prāpya dānavān
06,073.012a tataḥ śatasahasrāṇi rathināṃ sarvaśaḥ prabho
06,073.012c chādayānaṃ śarair ghorais tam ekam anuvavrire
06,073.013a sa teṣāṃ pravarān yodhān hastyaśvarathasādinaḥ
06,073.013c jaghāna samare śūro dhārtarāṣṭrān acintayan
06,073.014a teṣāṃ vyavasitaṃ jñātvā bhīmaseno jighṛkṣatām
06,073.014c samastānāṃ vadhe rājan matiṃ cakre mahāmanāḥ
06,073.015a tato rathaṃ samutsṛjya gadām ādāya pāṇḍavaḥ
06,073.015b*0295_01 uvāca sārathiṃ bhīmaḥ sthīyatām iti bhārata
06,073.015b*0295_02 yāvad enān haniṣyāmi dhārtarāṣṭrān sahānugān
06,073.015b*0295_03 ity uktvā bhīmasenas tu praviśya mahatīṃ camūm
06,073.015c jaghāna dhārtarāṣṭrāṇāṃ taṃ balaughamahārṇavam
06,073.015d*0296_01 gadayā bhīmasenena tāḍitā vāraṇottamāḥ
06,073.015d*0296_02 bhinnakumbhā mahākāyā bhinnapṛṣṭhās tathaiva ca
06,073.015d*0296_03 bhinnagātrāḥ sahārohāḥ śerate parvatā iva
06,073.015d*0296_04 rathāś ca bhagnās tilaśaḥ sayodhāḥ śataśo raṇe
06,073.015d*0296_05 aśvāś ca sādinaś caiva pādātaiḥ saha bhārata
06,073.015d*0296_06 tatrādbhutam apaśyāma bhīmasenasya vikramam
06,073.015d*0296_07 yad ekaḥ samare rājan bahubhiḥ samayodhayat
06,073.015d*0296_08 antakāle prajāḥ sarvā daṇḍapāṇir ivāntakaḥ
06,073.016a bhīmasene praviṣṭe tu dhṛṣṭadyumno 'pi pārṣataḥ
06,073.016c droṇam utsṛjya tarasā prayayau yatra saubalaḥ
06,073.017a vidārya mahatīṃ senāṃ tāvakānāṃ nararṣabhaḥ
06,073.017c āsasāda rathaṃ śūnyaṃ bhīmasenasya saṃyuge
06,073.017d*0297_01 rathaṃ ca śūnyaṃ saṃprekṣya bhīmaṃ prati vicetanaḥ
06,073.018a dṛṣṭvā viśokaṃ samare bhīmasenasya sārathim
06,073.018c dhṛṣṭadyumno mahārāja durmanā gatacetanaḥ
06,073.019a apṛcchad bāṣpasaṃruddho nisvanāṃ vācam īrayan
06,073.019c mama prāṇaiḥ priyatamaḥ kva bhīma iti duḥkhitaḥ
06,073.020a viśokas tam uvācedaṃ dhṛṣṭadyumnaṃ kṛtāñjaliḥ
06,073.020c saṃsthāpya mām iha balī pāṇḍaveyaḥ pratāpavān
06,073.021a praviṣṭo dhārtarāṣṭrāṇām etad balamahārṇavam
06,073.021c mām uktvā puruṣavyāghra prītiyuktam idaṃ vacaḥ
06,073.022a pratipālaya māṃ sūta niyamyāśvān muhūrtakam
06,073.022c yāvad etān nihanmy āśu ya ime madvadhodyatāḥ
06,073.022d*0298_01 abhyadhāvad gadāpāṇis tad balaṃ sa mahābalaḥ
06,073.023a tato dṛṣṭvā gadāhastaṃ pradhāvantaṃ mahābalam
06,073.023c sarveṣām eva sainyānāṃ saṃgharṣaḥ samajāyata
06,073.024a tasmiṃs tu tumule yuddhe vartamāne bhayānake
06,073.024c bhittvā rājan mahāvyūhaṃ praviveśa sakhā tava
06,073.025a viśokasya vacaḥ śrutvā dhṛṣṭadyumno 'pi pārṣataḥ
06,073.025c pratyuvāca tataḥ sūtaṃ raṇamadhye mahābalaḥ
06,073.026a na hi me vidyate sūta jīvite 'dya prayojanam
06,073.026c bhīmasenaṃ raṇe hitvā sneham utsṛjya pāṇḍavaiḥ
06,073.027a yadi yāmi vinā bhīmaṃ kiṃ māṃ kṣatraṃ vadiṣyati
06,073.027c ekāyanagate bhīme mayi cāvasthite yudhi
06,073.028a asvasti tasya kurvanti devāḥ sāgnipurogamāḥ
06,073.028c yaḥ sahāyān parityajya svastimān āvrajed gṛhān
06,073.028d*0299_01 dhikkṛtasya ca kṣatreṇa nirarthaṃ jīvitaṃ bhavet
06,073.028d*0300_01 raurave narake majjed aplave dustare nṛbhiḥ
06,073.029a mama bhīmaḥ sakhā caiva saṃbandhī ca mahābalaḥ
06,073.029c bhakto 'smān bhaktimāṃś cāhaṃ tam apy ariniṣūdanam
06,073.030a so 'haṃ tatra gamiṣyāmi yatra yāto vṛkodaraḥ
06,073.030c nighnantaṃ mām arīn paśya dānavān iva vāsavam
06,073.031a evam uktvā tato vīro yayau madhyena bhāratīm
06,073.031c bhīmasenasya mārgeṣu gadāpramathitair gajaiḥ
06,073.032a sa dadarśa tato bhīmaṃ dahantaṃ ripuvāhinīm
06,073.032c vātaṃ vṛkṣān iva balāt prabhañjantaṃ raṇe nṛpān
06,073.033a te hanyamānāḥ samare rathinaḥ sādinas tathā
06,073.033c pādātā dantinaś caiva cakrur ārtasvaraṃ mahat
06,073.034a hāhākāraś ca saṃjajñe tava sainyasya māriṣa
06,073.034c vadhyato bhīmasenena kṛtinā citrayodhinā
06,073.035a tataḥ kṛtāstrās te sarve parivārya vṛkodaram
06,073.035c abhītāḥ samavartanta śastravṛṣṭyā samantataḥ
06,073.036a abhidrutaṃ śastrabhṛtāṃ variṣṭhaṃ; samantataḥ pāṇḍavaṃ lokavīraiḥ
06,073.036b*0301_01 abhidrutaṃ śastrabhṛtāṃ variṣṭhaṃ ca samantataḥ
06,073.036b*0301_02 lokapālasamaṃ vīra lokavīraiś ca pāṇḍavam
06,073.036c sainyena ghoreṇa susaṃgatena; dṛṣṭvā balī pārṣato bhīmasenam
06,073.037a athopagacchac charavikṣatāṅgaṃ; padātinaṃ krodhaviṣaṃ vamantam
06,073.037c āśvāsayan pārṣato bhīmasenaṃ; gadāhastaṃ kālam ivāntakāle
06,073.038a niḥśalyam enaṃ ca cakāra tūrṇam; āropayac cātmarathaṃ mahātmā
06,073.038c bhṛśaṃ pariṣvajya ca bhīmasenam; āśvāsayām āsa ca śatrumadhye
06,073.038d*0302_01 tathā tasmin vartamāne 'tivegaṃ
06,073.038d*0303_01 bhīmo tatho pretya ca yājñasenam (sic)
06,073.039a bhrātṝn athopetya tavāpi putras; tasmin vimarde mahati pravṛtte
06,073.039b*0304_01 dṛṣṭvā raṇe vākyam idaṃ babhāṣe
06,073.039c ayaṃ durātmā drupadasya putraḥ; samāgato bhīmasenena sārdham
06,073.039e taṃ yāta sarve sahitā nihantuṃ; mā vo ripuḥ prārthayatām anīkam
06,073.039f*0305_01 ārchann etaṃ kṣudrakarmātihīnaṃ
06,073.039f*0305_02 sainyaṃ ca vidhvaṃsayate pṛṣatkaiḥ
06,073.040a śrutvā tu vākyaṃ tam amṛṣyamāṇā; jyeṣṭhājñayā coditā dhārtarāṣṭrāḥ
06,073.040c vadhāya niṣpetur udāyudhās te; yugakṣaye ketavo yadvad ugrāḥ
06,073.041a pragṛhya citrāṇi dhanūṃṣi vīrā; jyānemighoṣaiḥ pravikampayantaḥ
06,073.041c śarair avarṣan drupadasya putraṃ; yathāmbudā bhūdharaṃ vārijālaiḥ
06,073.041e nihatya tāṃś cāpi śaraiḥ sutīkṣṇair; na vivyathe samare citrayodhī
06,073.042a samabhyudīrṇāṃś ca tavātmajāṃs tathā; niśāmya vīrān abhitaḥ sthitān raṇe
06,073.042c jighāṃsur ugraṃ drupadātmajo yuvā; pramohanāstraṃ yuyuje mahārathaḥ
06,073.042e kruddho bhṛśaṃ tava putreṣu rājan; daityeṣu yadvat samare mahendraḥ
06,073.042f*0306_01 sa vai tato 'straṃ sumahāprabhāvaṃ
06,073.042f*0306_02 pramohanaṃ droṇadattaṃ mahātmā
06,073.042f*0306_03 prayojayām āsa udārakarmā
06,073.042f*0306_04 tasmin raṇe tava sainyasya rājan
06,073.043a tato vyamuhyanta raṇe nṛvīrāḥ; pramohanāstrāhatabuddhisattvāḥ
06,073.043c pradudruvuḥ kuravaś caiva sarve; savājināgāḥ sarathāḥ samantāt
06,073.043e parītakālān iva naṣṭasaṃjñān; mohopetāṃs tava putrān niśamya
06,073.043f*0307_01 etasminn eva kāle tu bhīmaḥ praharatāṃ varaḥ
06,073.043f*0307_02 viśramya ca tadā rājan pītvāmṛtarasaṃ jalam
06,073.043f*0307_03 punaḥ saṃnahya sahasā yodhayām āsa saṃyuge
06,073.043f*0307_04 dhṛṣṭadyumnena sahitaḥ kālayām āsa bhārata
06,073.044a etasminn eva kāle tu droṇaḥ śastrabhṛtāṃ varaḥ
06,073.044c drupadaṃ tribhir āsādya śarair vivyādha dāruṇaiḥ
06,073.045a so 'tividdhas tadā rājan raṇe droṇena pārthivaḥ
06,073.045c apāyād drupado rājan pūrvavairam anusmaran
06,073.046a jitvā tu drupadaṃ droṇaḥ śaṅkhaṃ dadhmau pratāpavān
06,073.046c tasya śaṅkhasvanaṃ śrutvā vitresuḥ sarvasomakāḥ
06,073.047a atha śuśrāva tejasvī droṇaḥ śastrabhṛtāṃ varaḥ
06,073.047c pramohanāstreṇa raṇe mohitān ātmajāṃs tava
06,073.048a tato droṇo rājagṛddhī tvarito 'bhiyayau raṇāt
06,073.048c tatrāpaśyan maheṣvāso bhāradvājaḥ pratāpavān
06,073.048e dhṛṣṭadyumnaṃ ca bhīmaṃ ca vicarantau mahāraṇe
06,073.049a mohāviṣṭāṃś ca te putrān apaśyat sa mahārathaḥ
06,073.049c tataḥ prajñāstram ādāya mohanāstraṃ vyaśātayat
06,073.050a atha pratyāgataprāṇās tava putrā mahārathāḥ
06,073.050c punar yuddhāya samare prayayur bhīmapārṣatau
06,073.051a tato yudhiṣṭhiraḥ prāha samāhūya svasainikān
06,073.051c gacchantu padavīṃ śaktyā bhīmapārṣatayor yudhi
06,073.052a saubhadrapramukhā vīrā rathā dvādaśa daṃśitāḥ
06,073.052c pravṛttim adhigacchantu na hi śudhyati me manaḥ
06,073.052d*0308_01 pravṛttiṃ bhīmasenasya pārṣatasya ca saṃyuge
06,073.052d*0308_02 vijñāya samare śīghraṃ praviśadhvaṃ rathārṇavam
06,073.052d*0308_03 gacchantu parayā śaktyā bhavanta iti me matiḥ
06,073.053a ta evaṃ samanujñātāḥ śūrā vikrāntayodhinaḥ
06,073.053c bāḍham ity evam uktvā tu sarve puruṣamāninaḥ
06,073.053e madhyaṃdinagate sūrye prayayuḥ sarva eva hi
06,073.054a kekayā draupadeyāś ca dhṛṣṭaketuś ca vīryavān
06,073.054c abhimanyuṃ puraskṛtya mahatyā senayā vṛtāḥ
06,073.055a te kṛtvā samare vyūhaṃ sūcīmukham ariṃdamāḥ
06,073.055c bibhidur dhārtarāṣṭrāṇāṃ tad rathānīkam āhave
06,073.056a tān prayātān maheṣvāsān abhimanyupurogamān
06,073.056c bhīmasenabhayāviṣṭā dhṛṣṭadyumnavimohitā
06,073.057a na saṃdhārayituṃ śaktā tava senā janādhipa
06,073.057c madamūrchānvitātmānaṃ pramadevādhvani sthitā
06,073.058a te 'bhiyātā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ
06,073.058c parīpsanto 'bhyadhāvanta dhṛṣṭadyumnavṛkodarau
06,073.059a tau ca dṛṣṭvā maheṣvāsān abhimanyupurogamān
06,073.059c babhūvatur mudā yuktau nighnantau tava vāhinīm
06,073.059d*0309_01 droṇam iṣvastrakuśalaṃ sarvavidyāsu pāragam
06,073.060a dṛṣṭvā ca sahasāyāntaṃ pāñcālyo gurum ātmanaḥ
06,073.060c nāśaṃsata vadhaṃ vīraḥ putrāṇāṃ tava pārṣataḥ
06,073.061a tato rathaṃ samāropya kekayasya vṛkodaram
06,073.061c abhyadhāvat susaṃkruddho droṇam iṣvastrapāragam
06,073.062a tasyābhipatatas tūrṇaṃ bhāradvājaḥ pratāpavān
06,073.062c kruddhaś ciccheda bhallena dhanuḥ śatruniṣūdanaḥ
06,073.063a anyāṃś ca śataśo bāṇān preṣayām āsa pārṣate
06,073.063c duryodhanahitārthāya bhartṛpiṇḍam anusmaran
06,073.064a athānyad dhanur ādāya pārṣataḥ paravīrahā
06,073.064c droṇaṃ vivyādha saptatyā rukmapuṅkhaiḥ śilāśitaiḥ
06,073.065a tasya droṇaḥ punaś cāpaṃ cicchedāmitrakarśanaḥ
06,073.065c hayāṃś ca caturas tūrṇaṃ caturbhiḥ sāyakottamaiḥ
06,073.066a vaivasvatakṣayaṃ ghoraṃ preṣayām āsa vīryavān
06,073.066c sārathiṃ cāsya bhallena preṣayām āsa mṛtyave
06,073.066d*0310_01 dharmarājapuraṃ rājan preṣayām āsa vai dvijaḥ
06,073.067a hatāśvāt sa rathāt tūrṇam avaplutya mahārathaḥ
06,073.067c āruroha mahābāhur abhimanyor mahāratham
06,073.068a tataḥ sarathanāgāśvā samakampata vāhinī
06,073.068c paśyato bhīmasenasya pārṣatasya ca paśyataḥ
06,073.069a tat prabhagnaṃ balaṃ dṛṣṭvā droṇenāmitatejasā
06,073.069c nāśaknuvan vārayituṃ samastās te mahārathāḥ
06,073.070a vadhyamānaṃ tu tat sainyaṃ droṇena niśitaiḥ śaraiḥ
06,073.070c vyabhramat tatra tatraiva kṣobhyamāṇa ivārṇavaḥ
06,073.071a tathā dṛṣṭvā ca tat sainyaṃ jahṛṣe ca balaṃ tava
06,073.071c dṛṣṭvācāryaṃ ca saṃkruddhaṃ dahantaṃ ripuvāhinīm
06,073.071e cukruśuḥ sarvato yodhāḥ sādhu sādhv iti bhārata
06,074.001 saṃjaya uvāca
06,074.001a tato duryodhano rājā mohāt pratyāgatas tadā
06,074.001c śaravarṣaiḥ punar bhīmaṃ pratyavārayad acyutam
06,074.002a ekībhūtāḥ punaś caiva tava putrā mahārathāḥ
06,074.002c sametya samare bhīmaṃ yodhayām āsur udyatāḥ
06,074.003a bhīmaseno 'pi samare saṃprāpya svarathaṃ punaḥ
06,074.003c samāruhya mahābāhur yayau yena tavātmajaḥ
06,074.004a pragṛhya ca mahāvegaṃ parāsukaraṇaṃ dṛḍham
06,074.004c citraṃ śarāsanaṃ saṃkhye śarair vivyādha te sutān
06,074.005a tato duryodhano rājā bhīmasenaṃ mahābalam
06,074.005c nārācena sutīkṣṇena bhṛśaṃ marmaṇy atāḍayat
06,074.006a so 'tividdho maheṣvāsas tava putreṇa dhanvinā
06,074.006c krodhasaṃraktanayano vegenotkṣipya kārmukam
06,074.007a duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat
06,074.007c sa tathābhihato rājā nācalad girirāḍ iva
06,074.008a tau dṛṣṭvā samare kruddhau vinighnantau parasparam
06,074.008c duryodhanānujāḥ sarve śūrāḥ saṃtyaktajīvitāḥ
06,074.009a saṃsmṛtya mantritaṃ pūrvaṃ nigrahe bhīmakarmaṇaḥ
06,074.009c niścayaṃ manasā kṛtvā nigrahītuṃ pracakramuḥ
06,074.010a tān āpatata evājau bhīmaseno mahābalaḥ
06,074.010c pratyudyayau mahārāja gajaḥ pratigajān iva
06,074.011a bhṛśaṃ kruddhaś ca tejasvī nārācena samarpayat
06,074.011c citrasenaṃ mahārāja tava putraṃ mahāyaśāḥ
06,074.012a tathetarāṃs tava sutāṃs tāḍayām āsa bhārata
06,074.012c śarair bahuvidhaiḥ saṃkhye rukmapuṅkhaiḥ suvegitaiḥ
06,074.013a tataḥ saṃsthāpya samare svāny anīkāni sarvaśaḥ
06,074.013c abhimanyuprabhṛtayas te dvādaśa mahārathāḥ
06,074.014a preṣitā dharmarājena bhīmasenapadānugāḥ
06,074.014c pratyudyayur mahārāja tava putrān mahābalān
06,074.015a dṛṣṭvā rathasthāṃs tāñ śūrān sūryāgnisamatejasaḥ
06,074.015c sarvān eva maheṣvāsān bhrājamānāñ śriyā vṛtān
06,074.016a mahāhave dīpyamānān suvarṇakavacojjvalān
06,074.016c tatyajuḥ samare bhīmaṃ tava putrā mahābalāḥ
06,074.017a tān nāmṛṣyata kaunteyo jīvamānā gatā iti
06,074.017c anvīya ca punaḥ sarvāṃs tava putrān apīḍayat
06,074.018a athābhimanyuṃ samare bhīmasenena saṃgatam
06,074.018c pārṣatena ca saṃprekṣya tava sainye mahārathāḥ
06,074.018c*0311_01 **** **** kekayā draupadīsutāḥ
06,074.018c*0311_02 tān dṛṣṭvā samare kruddhās
06,074.019a duryodhanaprabhṛtayaḥ pragṛhītaśarāsanāḥ
06,074.019c bhṛśam aśvaiḥ prajavitaiḥ prayayur yatra te rathāḥ
06,074.020a aparāhṇe tato rājan prāvartata mahān raṇaḥ
06,074.020c tāvakānāṃ ca balināṃ pareṣāṃ caiva bhārata
06,074.021a abhimanyur vikarṇasya hayān hatvā mahājavān
06,074.021c athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samācinot
06,074.022a hatāśvaṃ ratham utsṛjya vikarṇas tu mahārathaḥ
06,074.022c āruroha rathaṃ rājaṃś citrasenasya bhāsvaram
06,074.023a sthitāv ekarathe tau tu bhrātarau kuruvardhanau
06,074.023c ārjuniḥ śarajālena chādayām āsa bhārata
06,074.024a durjayo 'tha vikarṇaś ca kārṣṇiṃ pañcabhir āyasaiḥ
06,074.024c vivyadhāte na cākampat kārṣṇir merur ivācalaḥ
06,074.025a duḥśāsanas tu samare kekayān pañca māriṣa
06,074.025c yodhayām āsa rājendra tad adbhutam ivābhavat
06,074.026a draupadeyā raṇe kruddhā duryodhanam avārayan
06,074.026c ekaikas tribhir ānarchat putraṃ tava viśāṃ pate
06,074.027a putro 'pi tava durdharṣo draupadyās tanayān raṇe
06,074.027c sāyakair niśitai rājann ājaghāna pṛthak pṛthak
06,074.028a taiś cāpi viddhaḥ śuśubhe rudhireṇa samukṣitaḥ
06,074.028c giriprasravaṇair yadvad girir dhātuvimiśritaiḥ
06,074.029a bhīṣmo 'pi samare rājan pāṇḍavānām anīkinīm
06,074.029c kālayām āsa balavān pālaḥ paśugaṇān iva
06,074.030a tato gāṇḍīvanirghoṣaḥ prādurāsīd viśāṃ pate
06,074.030c dakṣiṇena varūthinyāḥ pārthasyārīn vinighnataḥ
06,074.031a uttasthuḥ samare tatra kabandhāni samantataḥ
06,074.031c kurūṇāṃ cāpi sainyeṣu pāṇḍavānāṃ ca bhārata
06,074.032a śoṇitodaṃ rathāvartaṃ gajadvīpaṃ hayormiṇam
06,074.032c rathanaubhir naravyāghrāḥ prateruḥ sainyasāgaram
06,074.033a chinnahastā vikavacā videhāś ca narottamāḥ
06,074.033c patitās tatra dṛśyante śataśo 'tha sahasraśaḥ
06,074.034a nihatair mattamātaṅgaiḥ śoṇitaughapariplutaiḥ
06,074.034c bhūr bhāti bharataśreṣṭha parvatair ācitā yathā
06,074.035a tatrādbhutam apaśyāma tava teṣāṃ ca bhārata
06,074.035c na tatrāsīt pumān kaś cid yo yoddhuṃ nābhikāṅkṣati
06,074.036a evaṃ yuyudhire vīrāḥ prārthayānā mahad yaśaḥ
06,074.036c tāvakāḥ pāṇḍavaiḥ sārdhaṃ kāṅkṣamāṇā jayaṃ yudhi
06,075.001 saṃjaya uvāca
06,075.001a tato duryodhano rājā lohitāyati bhāskare
06,075.001c saṃgrāmarabhaso bhīmaṃ hantukāmo 'bhyadhāvata
06,075.002a tam āyāntam abhiprekṣya nṛvīraṃ dṛḍhavairiṇam
06,075.002c bhīmasenaḥ susaṃkruddha idaṃ vacanam abravīt
06,075.003a ayaṃ sa kālaḥ saṃprāpto varṣapūgābhikāṅkṣitaḥ
06,075.003c adya tvāṃ nihaniṣyāmi yadi notsṛjase raṇam
06,075.004a adya kuntyāḥ parikleśaṃ vanavāsaṃ ca kṛtsnaśaḥ
06,075.004c draupadyāś ca parikleśaṃ praṇotsyāmi hate tvayi
06,075.005a yat tvaṃ durodaro bhūtvā pāṇḍavān avamanyase
06,075.005c tasya pāpasya gāndhāre paśya vyasanam āgatam
06,075.006a karṇasya matam ājñāya saubalasya ca yat purā
06,075.006c acintya pāṇḍavān kāmād yatheṣṭaṃ kṛtavān asi
06,075.007a yācamānaṃ ca yan mohād dāśārham avamanyase
06,075.007c ulūkasya samādeśaṃ yad dadāsi ca hṛṣṭavat
06,075.008a adya tvā nihaniṣyāmi sānubandhaṃ sabāndhavam
06,075.008c samīkariṣye tat pāpaṃ yat purā kṛtavān asi
06,075.009a evam uktvā dhanur ghoraṃ vikṛṣyodbhrāmya cāsakṛt
06,075.009c samādāya śarān ghorān mahāśanisamaprabhān
06,075.010a ṣaḍviṃśat tarasā kruddho mumocāśu suyodhane
06,075.010c jvalitāgniśikhākārān vajrakalpān ajihmagān
06,075.011a tato 'sya kārmukaṃ dvābhyāṃ sūtaṃ dvābhyāṃ ca vivyadhe
06,075.011c caturbhir aśvāñ javanān anayad yamasādanam
06,075.012a dvābhyāṃ ca suvikṛṣṭābhyāṃ śarābhyām arimardanaḥ
06,075.012c chatraṃ ciccheda samare rājñas tasya rathottamāt
06,075.013a tribhiś ca tasya ciccheda jvalantaṃ dhvajam uttamam
06,075.013b*0312_01 tribhir anyair maheṣvāsaś cicchedāsya dhvajaṃ tathā
06,075.013c chittvā taṃ ca nanādoccais tava putrasya paśyataḥ
06,075.014a rathāc ca sa dhvajaḥ śrīmān nānāratnavibhūṣitaḥ
06,075.014c papāta sahasā bhūmiṃ vidyuj jaladharād iva
06,075.015a jvalantaṃ sūryasaṃkāśaṃ nāgaṃ maṇimayaṃ śubham
06,075.015c dhvajaṃ kurupateś chinnaṃ dadṛśuḥ sarvapārthivāḥ
06,075.016a athainaṃ daśabhir bāṇais tottrair iva mahāgajam
06,075.016c ājaghāna raṇe bhīmaḥ smayann iva mahārathaḥ
06,075.016d*0313_01 sa tathābhihato rājā smayann iva mahārathaḥ
06,075.017a tatas tu rājā sindhūnāṃ rathaśreṣṭho jayadrathaḥ
06,075.017c duryodhanasya jagrāha pārṣṇiṃ satpuruṣocitām
06,075.018a kṛpaś ca rathināṃ śreṣṭhaḥ kauravyam amitaujasam
06,075.018c āropayad rathaṃ rājan duryodhanam amarṣaṇam
06,075.019a sa gāḍhaviddho vyathito bhīmasenena saṃyuge
06,075.019c niṣasāda rathopasthe rājā duryodhanas tadā
06,075.020a parivārya tato bhīmaṃ hantukāmo jayadrathaḥ
06,075.020c rathair anekasāhasrair bhīmasyāvārayad diśaḥ
06,075.021a dhṛṣṭaketus tato rājann abhimanyuś ca vīryavān
06,075.021c kekayā draupadeyāś ca tava putrān ayodhayan
06,075.022a citrasenaḥ sucitraś ca citrāśvaś citradarśanaḥ
06,075.022c cārucitraḥ sucāruś ca tathā nandopanandakau
06,075.023a aṣṭāv ete maheṣvāsāḥ sukumārā yaśasvinaḥ
06,075.023c abhimanyurathaṃ rājan samantāt paryavārayan
06,075.024a ājaghāna tatas tūrṇam abhimanyur mahāmanāḥ
06,075.024c ekaikaṃ pañcabhir viddhvā śaraiḥ saṃnataparvabhiḥ
06,075.024e vajramṛtyupratīkāśair vicitrāyudhaniḥsṛtaiḥ
06,075.025a amṛṣyamāṇās te sarve saubhadraṃ rathasattamam
06,075.025c vavarṣur mārgaṇais tīkṣṇair giriṃ merum ivāmbudāḥ
06,075.026a sa pīḍyamānaḥ samare kṛtāstro yuddhadurmadaḥ
06,075.026c abhimanyur mahārāja tāvakān samakampayat
06,075.026e yathā devāsure yuddhe vajrapāṇir mahāsurān
06,075.027a vikarṇasya tato bhallān preṣayām āsa bhārata
06,075.027c caturdaśa rathaśreṣṭho ghorān āśīviṣopamān
06,075.027d*0314_01 sa tair vikarṇasya rathāt pātayām āsa vīryavān
06,075.027e dhvajaṃ sūtaṃ hayāṃś cāsya chittvā nṛtyann ivāhave
06,075.028a punaś cānyāñ śarān pītān akuṇṭhāgrāñ śilāśitān
06,075.028c preṣayām āsa saubhadro vikarṇāya mahābalaḥ
06,075.029a te vikarṇaṃ samāsādya kaṅkabarhiṇavāsasaḥ
06,075.029c bhittvā dehaṃ gatā bhūmiṃ jvalanta iva pannagāḥ
06,075.030a te śarā hemapuṅkhāgrā vyadṛśyanta mahītale
06,075.030c vikarṇarudhiraklinnā vamanta iva śoṇitam
06,075.031a vikarṇaṃ vīkṣya nirbhinnaṃ tasyaivānye sahodarāḥ
06,075.031c abhyadravanta samare saubhadrapramukhān rathān
06,075.032a abhiyātvā tathaivāśu rathasthān sūryavarcasaḥ
06,075.032c avidhyan samare 'nyonyaṃ saṃrabdhā yuddhadurmadāḥ
06,075.033a durmukhaḥ śrutakarmāṇaṃ viddhvā saptabhir āśugaiḥ
06,075.033c dhvajam ekena ciccheda sārathiṃ cāsya saptabhiḥ
06,075.034a aśvāñ jāmbūnadair jālaiḥ pracchannān vātaraṃhasaḥ
06,075.034c jaghāna ṣaḍbhir āsādya sārathiṃ cābhyapātayat
06,075.035a sa hatāśve rathe tiṣṭhañ śrutakarmā mahārathaḥ
06,075.035c śaktiṃ cikṣepa saṃkruddho maholkāṃ jvalitām iva
06,075.036a sā durmukhasya vipulaṃ varma bhittvā yaśasvinaḥ
06,075.036c vidārya prāviśad bhūmiṃ dīpyamānā sutejanā
06,075.036d*0315_01 durmukho vihvalas tatra niṣasāda rathe vibho
06,075.036d*0315_02 visaṃjñaṃ prekṣya te sarve bhrātaraḥ paryavārayan
06,075.037a taṃ dṛṣṭvā virathaṃ tatra sutasomo mahābalaḥ
06,075.037c paśyatāṃ sarvasainyānāṃ ratham āropayat svakam
06,075.038a śrutakīrtis tathā vīro jayatsenaṃ sutaṃ tava
06,075.038c abhyayāt samare rājan hantukāmo yaśasvinam
06,075.039a tasya vikṣipataś cāpaṃ śrutakīrter mahātmanaḥ
06,075.039c ciccheda samare rājañ jayatsenaḥ sutas tava
06,075.039e kṣurapreṇa sutīkṣṇena prahasann iva bhārata
06,075.040a taṃ dṛṣṭvā chinnadhanvānaṃ śatānīkaḥ sahodaram
06,075.040c abhyapadyata tejasvī siṃhavad vinadan muhuḥ
06,075.041a śatānīkas tu samare dṛḍhaṃ visphārya kārmukam
06,075.041b*0316_01 nanāda sumahānādaṃ prabhinna iva vāraṇaḥ
06,075.041c vivyādha daśabhis tūrṇaṃ jayatsenaṃ śilīmukhaiḥ
06,075.042a athānyena sutīkṣṇena sarvāvaraṇabhedinā
06,075.042c śatānīko jayatsenaṃ vivyādha hṛdaye bhṛśam
06,075.043a tathā tasmin vartamāne duṣkarṇo bhrātur antike
06,075.043b*0317_01 mumocāsmai śitān bāṇāṃs tīkṣṇān āśīviṣopamān
06,075.043c ciccheda samare cāpaṃ nākuleḥ krodhamūrchitaḥ
06,075.044a athānyad dhanur ādāya bhārasādhanam uttamam
06,075.044c samādatta śitān bāṇāñ śatānīko mahābalaḥ
06,075.045a tiṣṭha tiṣṭheti cāmantrya duṣkarṇaṃ bhrātur agrataḥ
06,075.045c mumoca niśitān bāṇāñ jvalitān pannagān iva
06,075.046a tato 'sya dhanur ekena dvābhyāṃ sūtaṃ ca māriṣa
06,075.046c ciccheda samare tūrṇaṃ taṃ ca vivyādha saptabhiḥ
06,075.047a aśvān manojavāṃś cāsya kalmāṣān vītakalmaṣaḥ
06,075.047c jaghāna niśitais tūrṇaṃ sarvān dvādaśabhiḥ śaraiḥ
06,075.048a athāpareṇa bhallena sumuktena nipātinā
06,075.048c duṣkarṇaṃ samare kruddho vivyādha hṛdaye bhṛśam
06,075.048d*0318_01 sa papāta tato bhūmau vajrarugṇa iva drumaḥ
06,075.048d*0319_01 sa vihvalo rathopasthe niṣasāda sutas tava
06,075.049a duṣkarṇaṃ nihataṃ dṛṣṭvā pañca rājan mahārathāḥ
06,075.049c jighāṃsantaḥ śatānīkaṃ sarvataḥ paryavārayan
06,075.050a chādyamānaṃ śaravrātaiḥ śatānīkaṃ yaśasvinam
06,075.050c abhyadhāvanta saṃrabdhāḥ kekayāḥ pañca sodarāḥ
06,075.051a tān abhyāpatataḥ prekṣya tava putrā mahārathāḥ
06,075.051c pratyudyayur mahārāja gajā iva mahāgajān
06,075.052a durmukho durjayaś caiva tathā durmarṣaṇo yuvā
06,075.052c śatruṃjayaḥ śatrusahaḥ sarve kruddhā yaśasvinaḥ
06,075.052e pratyudyātā mahārāja kekayān bhrātaraḥ samam
06,075.053a rathair nagarasaṃkāśair hayair yuktair manojavaiḥ
06,075.053c nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtaiḥ
06,075.054a varacāpadharā vīrā vicitrakavacadhvajāḥ
06,075.054c viviśus te paraṃ sainyaṃ siṃhā iva vanād vanam
06,075.055a teṣāṃ sutumulaṃ yuddhaṃ vyatiṣaktarathadvipam
06,075.055c avartata mahāraudraṃ nighnatām itaretaram
06,075.055e anyonyāgaskṛtāṃ rājan yamarāṣṭravivardhanam
06,075.056a muhūrtāstamite sūrye cakrur yuddhaṃ sudāruṇam
06,075.056c rathinaḥ sādinaś caiva vyakīryanta sahasraśaḥ
06,075.057a tataḥ śāṃtanavaḥ kruddhaḥ śaraiḥ saṃnataparvabhiḥ
06,075.057c nāśayām āsa senāṃ vai bhīṣmas teṣāṃ mahātmanām
06,075.057e pāñcālānāṃ ca sainyāni śarair ninye yamakṣayam
06,075.058a evaṃ bhittvā maheṣvāsaḥ pāṇḍavānām anīkinīm
06,075.058c kṛtvāvahāraṃ sainyānāṃ yayau svaśibiraṃ nṛpa
06,075.058d*0320_01 nāśayām āsatur vīrau dhṛṣṭadyumnavṛkodarau
06,075.058d*0320_02 kauravāṇām anīkāni śaraiḥ saṃnataparvabhiḥ
06,075.059a dharmarājo 'pi saṃprekṣya dhṛṣṭadyumnavṛkodarau
06,075.059c mūrdhni caitāv upāghrāya saṃhṛṣṭaḥ śibiraṃ yayau
06,075.059d*0321_01 arjuno vāsudevaś ca kauravāṇām anīkinīm
06,075.059d*0321_02 hatvā vidrāvya ca śaraiḥ śibirāyaiva jagmatuḥ
06,076.001 saṃjaya uvāca
06,076.001a atha śūrā mahārāja parasparakṛtāgasaḥ
06,076.001c jagmuḥ svaśibirāṇy eva rudhireṇa samukṣitāḥ
06,076.002a viśramya ca yathānyāyaṃ pūjayitvā parasparam
06,076.002c saṃnaddhāḥ samadṛśyanta bhūyo yuddhacikīrṣayā
06,076.003a tatas tava suto rājaṃś cintayābhipariplutaḥ
06,076.003c visravac choṇitāktāṅgaḥ papracchedaṃ pitāmaham
06,076.004a sainyāni raudrāṇi bhayānakāni; vyūḍhāni samyag bahuladhvajāni
06,076.004c vidārya hatvā ca nipīḍya śūrās; te pāṇḍavānāṃ tvaritā rathaughāḥ
06,076.005a saṃmohya sarvān yudhi kīrtimanto; vyūhaṃ ca taṃ makaraṃ vajrakalpam
06,076.005c praviśya bhīmena nibarhito 'smi; ghoraiḥ śarair mṛtyudaṇḍaprakāśaiḥ
06,076.006a kruddhaṃ tam udvīkṣya bhayena rājan; saṃmūrchito nālabhaṃ śāntim adya
06,076.006c icche prasādāt tava satyasaṃdha; prāptuṃ jayaṃ pāṇḍaveyāṃś ca hantum
06,076.007a tenaivam uktaḥ prahasan mahātmā; duryodhanaṃ jātamanyuṃ viditvā
06,076.007c taṃ pratyuvācāvimanā manasvī; gaṅgāsutaḥ śastrabhṛtāṃ variṣṭhaḥ
06,076.008a pareṇa yatnena vigāhya senāṃ; sarvātmanāhaṃ tava rājaputra
06,076.008c icchāmi dātuṃ vijayaṃ sukhaṃ ca; na cātmānaṃ chādaye 'haṃ tvadarthe
06,076.009a ete tu raudrā bahavo mahārathā; yaśasvinaḥ śūratamāḥ kṛtāstrāḥ
06,076.009c ye pāṇḍavānāṃ samare sahāyā; jitaklamāḥ krodhaviṣaṃ vamanti
06,076.010a te neha śakyāḥ sahasā vijetuṃ; vīryonnaddhāḥ kṛtavairās tvayā ca
06,076.010c ahaṃ hy etān pratiyotsyāmi rājan; sarvātmanā jīvitaṃ tyajya vīra
06,076.011a raṇe tavārthāya mahānubhāva; na jīvitaṃ rakṣyatamaṃ mamādya
06,076.011c sarvāṃs tavārthāya sadevadaityāṃl; lokān daheyaṃ kim u śatrūṃs taveha
06,076.012a tat pāṇḍavān yodhayiṣyāmi rājan; priyaṃ ca te sarvam ahaṃ kariṣye
06,076.012c śrutvaiva caitat paramapratīto; duryodhanaḥ prītamanā babhūva
06,076.013a sarvāṇi sainyāni tataḥ prahṛṣṭo; nirgacchatety āha nṛpāṃś ca sarvān
06,076.013c tadājñayā tāni viniryayur drutaṃ; rathāśvapādātagajāyutāni
06,076.014a praharṣayuktāni tu tāni rājan; mahānti nānāvidhaśastravanti
06,076.014c sthitāni nāgāśvapadātimanti; virejur ājau tava rājan balāni
06,076.015a vṛndaiḥ sthitāś cāpi susaṃprayuktāś; cakāśire dantigaṇāḥ samantāt
06,076.015c śastrāstravidbhir naradeva yodhair; adhiṣṭhitāḥ sainyagaṇās tvadīyāḥ
06,076.016a rathaiś ca pādātagajāśvasaṃghaiḥ; prayādbhir ājau vidhivat praṇunnaiḥ
06,076.016c samuddhataṃ vai taruṇārkavarṇaṃ; rajo babhau chādayat sūryaraśmīn
06,076.017a rejuḥ patākā rathadantisaṃsthā; vāteritā bhrāmyamāṇāḥ samantāt
06,076.017c nānāraṅgāḥ samare tatra rājan; meghair yuktā vidyutaḥ khe yathaiva
06,076.018a dhanūṃṣi visphārayatāṃ nṛpāṇāṃ; babhūva śabdas tumulo 'tighoraḥ
06,076.018c vimathyato devamahāsuraughair; yathārṇavasyādiyuge tadānīm
06,076.019a tad ugranādaṃ bahurūpavarṇaṃ; tavātmajānāṃ samudīrṇam evam
06,076.019c babhūva sainyaṃ ripusainyahantṛ; yugāntameghaughanibhaṃ tadānīm
06,077.001 saṃjaya uvāca
06,077.001a athātmajaṃ tava punar gāṅgeyo dhyānam āsthitam
06,077.001c abravīd bharataśreṣṭhaḥ saṃpraharṣakaraṃ vacaḥ
06,077.002a ahaṃ droṇaś ca śalyaś ca kṛtavarmā ca sātvataḥ
06,077.002c aśvatthāmā vikarṇaś ca somadatto 'tha saindhavaḥ
06,077.003a vindānuvindāv āvantyau bāhlikaḥ saha bāhlikaiḥ
06,077.003c trigartarājaś ca balī māgadhaś ca sudurjayaḥ
06,077.004a bṛhadbalaś ca kausalyaś citraseno viviṃśatiḥ
06,077.004b*0322_01 kṛpaś ca saha sodaryais tava rājan padānugaiḥ
06,077.004c rathāś ca bahusāhasrāḥ śobhamānā mahādhvajāḥ
06,077.005a deśajāś ca hayā rājan svārūḍhā hayasādibhiḥ
06,077.005c gajendrāś ca madodvṛttāḥ prabhinnakaraṭāmukhāḥ
06,077.006a padātāś ca tathā śūrā nānāpraharaṇāyudhāḥ
06,077.006c nānādeśasamutpannās tvadarthe yoddhum udyatāḥ
06,077.007a ete cānye ca bahavas tvadarthe tyaktajīvitāḥ
06,077.007c devān api raṇe jetuṃ samarthā iti me matiḥ
06,077.008a avaśyaṃ tu mayā rājaṃs tava vācyaṃ hitaṃ sadā
06,077.008c aśakyāḥ pāṇḍavā jetuṃ devair api savāsavaiḥ
06,077.008e vāsudevasahāyāś ca mahendrasamavikramāḥ
06,077.009a sarvathāhaṃ tu rājendra kariṣye vacanaṃ tava
06,077.009c pāṇḍavān vā raṇe jeṣye māṃ vā jeṣyanti pāṇḍavāḥ
06,077.010a evam uktvā dadau cāsmai viśalyakaraṇīṃ śubhām
06,077.010c oṣadhīṃ vīryasaṃpannāṃ viśalyaś cābhavat tadā
06,077.011a tataḥ prabhāte vimale svenānīkena vīryavān
06,077.011c avyūhata svayaṃ vyūhaṃ bhīṣmo vyūhaviśāradaḥ
06,077.012a maṇḍalaṃ manujaśreṣṭha nānāśastrasamākulam
06,077.012c saṃpūrṇaṃ yodhamukhyaiś ca tathā dantipadātibhiḥ
06,077.013a rathair anekasāhasraiḥ samantāt parivāritam
06,077.013c aśvavṛndair mahadbhiś ca ṛṣṭitomaradhāribhiḥ
06,077.014a nāge nāge rathāḥ sapta sapta cāśvā rathe rathe
06,077.014c anv aśvaṃ daśa dhānuṣkā dhānuṣke sapta carmiṇaḥ
06,077.015a evaṃvyūhaṃ mahārāja tava sainyaṃ mahārathaiḥ
06,077.015c sthitaṃ raṇāya mahate bhīṣmeṇa yudhi pālitam
06,077.016a daśāśvānāṃ sahasrāṇi dantināṃ ca tathaiva ca
06,077.016c rathānām ayutaṃ cāpi putrāś ca tava daṃśitāḥ
06,077.016e citrasenādayaḥ śūrā abhyarakṣan pitāmaham
06,077.017a rakṣyamāṇaś ca taiḥ śūrair gopyamānāś ca tena te
06,077.017c saṃnaddhāḥ samadṛśyanta rājānaś ca mahābalāḥ
06,077.018a duryodhanas tu samare daṃśito ratham āsthitaḥ
06,077.018c vyabhrājata śriyā juṣṭo yathā śakras triviṣṭape
06,077.019a tataḥ śabdo mahān āsīt putrāṇāṃ tava bhārata
06,077.019c rathaghoṣaś ca tumulo vāditrāṇāṃ ca nisvanaḥ
06,077.020a bhīṣmeṇa dhārtarāṣṭrāṇāṃ vyūḍhaḥ pratyaṅmukho yudhi
06,077.020c maṇḍalaḥ sumahāvyūho durbhedyo 'mitraghātinām
06,077.020e sarvataḥ śuśubhe rājan raṇe 'rīṇāṃ durāsadaḥ
06,077.021a maṇḍalaṃ tu samālokya vyūhaṃ paramadāruṇam
06,077.021c svayaṃ yudhiṣṭhiro rājā vyūhaṃ vajram athākarot
06,077.022a tathā vyūḍheṣv anīkeṣu yathāsthānam avasthitāḥ
06,077.022c rathinaḥ sādinaś caiva siṃhanādam athānadan
06,077.023a bibhitsavas tato vyūhaṃ niryayur yuddhakāṅkṣiṇaḥ
06,077.023c itaretarataḥ śūrāḥ sahasainyāḥ prahāriṇaḥ
06,077.024a bhāradvājo yayau matsyaṃ drauṇiś cāpi śikhaṇḍinam
06,077.024c svayaṃ duryodhano rājā pārṣataṃ samupādravat
06,077.025a nakulaḥ sahadevaś ca rājan madreśam īyatuḥ
06,077.025c vindānuvindāv āvantyāv irāvantam abhidrutau
06,077.026a sarve nṛpās tu samare dhanaṃjayam ayodhayan
06,077.026c bhīmaseno raṇe yatto hārdikyaṃ samavārayat
06,077.027a citrasenaṃ vikarṇaṃ ca tathā durmarṣaṇaṃ vibho
06,077.027c ārjuniḥ samare rājaṃs tava putrān ayodhayat
06,077.028a prāgjyotiṣaṃ maheṣvāsaṃ haiḍimbo rākṣasottamaḥ
06,077.028c abhidudrāva vegena matto mattam iva dvipam
06,077.029a alambusas tato rājan sātyakiṃ yuddhadurmadam
06,077.029c sasainyaṃ samare kruddho rākṣasaḥ samabhidravat
06,077.030a bhūriśravā raṇe yatto dhṛṣṭaketum ayodhayat
06,077.030c śrutāyuṣaṃ tu rājānaṃ dharmaputro yudhiṣṭhiraḥ
06,077.031a cekitānas tu samare kṛpam evānvayodhayat
06,077.031c śeṣāḥ pratiyayur yattā bhīmam eva mahāratham
06,077.032a tato rājasahasrāṇi parivavrur dhanaṃjayam
06,077.032c śaktitomaranārācagadāparighapāṇayaḥ
06,077.033a arjuno 'tha bhṛśaṃ kruddho vārṣṇeyam idam abravīt
06,077.033c paśya mādhava sainyāni dhārtarāṣṭrasya saṃyuge
06,077.033e vyūḍhāni vyūhaviduṣā gāṅgeyena mahātmanā
06,077.034a yuddhābhikāmāñ śūrāṃś ca paśya mādhava daṃśitān
06,077.034c trigartarājaṃ sahitaṃ bhrātṛbhiḥ paśya keśava
06,077.035a adyaitān pātayiṣyāmi paśyatas te janārdana
06,077.035c ya ime māṃ yaduśreṣṭha yoddhukāmā raṇājire
06,077.036a evam uktvā tu kaunteyo dhanurjyām avamṛjya ca
06,077.036c vavarṣa śaravarṣāṇi narādhipagaṇān prati
06,077.037a te 'pi taṃ parameṣvāsāḥ śaravarṣair apūrayan
06,077.037c taḍāgam iva dhārābhir yathā prāvṛṣi toyadā
06,077.038a hāhākāro mahān āsīt tava sainye viśāṃ pate
06,077.038c chādyamānau bhṛśaṃ kṛṣṇau śarair dṛṣṭvā mahāraṇe
06,077.039a devā devarṣayaś caiva gandharvāś ca mahoragāḥ
06,077.039c vismayaṃ paramaṃ jagmur dṛṣṭvā kṛṣṇau tathāgatau
06,077.040a tataḥ kruddho 'rjuno rājann aindram astram udīrayat
06,077.040c tatrādbhutam apaśyāma vijayasya parākramam
06,077.041a śastravṛṣṭiṃ parair muktāṃ śaraughair yad avārayat
06,077.041c na ca tatrāpy anirbhinnaḥ kaś cid āsīd viśāṃ pate
06,077.042a teṣāṃ rājasahasrāṇāṃ hayānāṃ dantināṃ tathā
06,077.042c dvābhyāṃ tribhiḥ śaraiś cānyān pārtho vivyādha māriṣa
06,077.043a te hanyamānāḥ pārthena bhīṣmaṃ śāṃtanavaṃ yayuḥ
06,077.043c agādhe majjamānānāṃ bhīṣmas trātābhavat tadā
06,077.044a āpatadbhis tu tais tatra prabhagnaṃ tāvakaṃ balam
06,077.044c saṃcukṣubhe mahārāja vātair iva mahārṇavaḥ
06,078.001 saṃjaya uvāca
06,078.001a tathā pravṛtte saṃgrāme nivṛtte ca suśarmaṇi
06,078.001c prabhagneṣu ca vīreṣu pāṇḍavena mahātmanā
06,078.002a kṣubhyamāṇe bale tūrṇaṃ sāgarapratime tava
06,078.002c pratyudyāte ca gāṅgeye tvaritaṃ vijayaṃ prati
06,078.003a dṛṣṭvā duryodhano rājan raṇe pārthasya vikramam
06,078.003c tvaramāṇaḥ samabhyetya sarvāṃs tān abravīn nṛpān
06,078.004a teṣāṃ ca pramukhe śūraṃ suśarmāṇaṃ mahābalam
06,078.004c madhye sarvasya sainyasya bhṛśaṃ saṃharṣayan vacaḥ
06,078.005a eṣa bhīṣmaḥ śāṃtanavo yoddhukāmo dhanaṃjayam
06,078.005c sarvātmanā kuruśreṣṭhas tyaktvā jīvitam ātmanaḥ
06,078.006a taṃ prayāntaṃ parānīkaṃ sarvasainyena bhāratam
06,078.006c saṃyattāḥ samare sarve pālayadhvaṃ pitāmaham
06,078.007a bāḍham ity evam uktvā tu tāny anīkāni sarvaśaḥ
06,078.007c narendrāṇāṃ mahārāja samājagmuḥ pitāmaham
06,078.008a tataḥ prayātaḥ sahasā bhīṣmaḥ śāṃtanavo 'rjunam
06,078.008c raṇe bhāratam āyāntam āsasāda mahābalam
06,078.009a mahāśvetāśvayuktena bhīmavānaraketunā
06,078.009c mahatā meghanādena rathenāti virājata
06,078.010a samare sarvasainyānām upayātaṃ dhanaṃjayam
06,078.010c abhavat tumulo nādo bhayād dṛṣṭvā kirīṭinam
06,078.011a abhīśuhastaṃ kṛṣṇaṃ ca dṛṣṭvādityam ivāparam
06,078.011c madhyaṃdinagataṃ saṃkhye na śekuḥ prativīkṣitum
06,078.012a tathā śāṃtanavaṃ bhīṣmaṃ śvetāśvaṃ śvetakārmukam
06,078.012c na śekuḥ pāṇḍavā draṣṭuṃ śvetagraham ivoditam
06,078.013a sa sarvataḥ parivṛtas trigartaiḥ sumahātmabhiḥ
06,078.013c bhrātṛbhis tava putraiś ca tathānyaiś ca mahārathaiḥ
06,078.014a bhāradvājas tu samare matsyaṃ vivyādha patriṇā
06,078.014c dhvajaṃ cāsya śareṇājau dhanuś caikena cicchide
06,078.015a tad apāsya dhanuś chinnaṃ virāṭo vāhinīpatiḥ
06,078.015c anyad ādatta vegena dhanur bhārasahaṃ dṛḍham
06,078.015e śarāṃś cāśīviṣākārāñ jvalitān pannagān iva
06,078.016a droṇaṃ tribhiḥ pravivyādha caturbhiś cāsya vājinaḥ
06,078.016c dhvajam ekena vivyādha sārathiṃ cāsya pañcabhiḥ
06,078.016e dhanur ekeṣuṇāvidhyat tatrākrudhyad dvijarṣabhaḥ
06,078.017a tasya droṇo 'vadhīd aśvāñ śaraiḥ saṃnataparvabhiḥ
06,078.017c aṣṭābhir bharataśreṣṭha sūtam ekena patriṇā
06,078.018a sa hatāśvād avaplutya syandanād dhatasārathiḥ
06,078.018c āruroha rathaṃ tūrṇaṃ śaṅkhasya rathināṃ varaḥ
06,078.019a tatas tu tau pitāputrau bhāradvājaṃ rathe sthitau
06,078.019c mahatā śaravarṣeṇa vārayām āsatur balāt
06,078.020a bhāradvājas tataḥ kruddhaḥ śaram āśīviṣopamam
06,078.020c cikṣepa samare tūrṇaṃ śaṅkhaṃ prati janeśvara
06,078.021a sa tasya hṛdayaṃ bhittvā pītvā śoṇitam āhave
06,078.021c jagāma dharaṇiṃ bāṇo lohitārdrīkṛtacchaviḥ
06,078.022a sa papāta rathāt tūrṇaṃ bhāradvājaśarāhataḥ
06,078.022c dhanus tyaktvā śarāṃś caiva pitur eva samīpataḥ
06,078.023a hataṃ svam ātmajaṃ dṛṣṭvā virāṭaḥ prādravad bhayāt
06,078.023c utsṛjya samare droṇaṃ vyāttānanam ivāntakam
06,078.024a bhāradvājas tatas tūrṇaṃ pāṇḍavānāṃ mahācamūm
06,078.024c dārayām āsa samare śataśo 'tha sahasraśaḥ
06,078.025a śikhaṇḍy api mahārāja drauṇim āsādya saṃyuge
06,078.025c ājaghāna bhruvor madhye nārācais tribhir āśugaiḥ
06,078.026a sa babhau naraśārdūlo lalāṭe saṃsthitais tribhiḥ
06,078.026c śikharaiḥ kāñcanamayair merus tribhir ivocchritaiḥ
06,078.027a aśvatthāmā tataḥ kruddho nimeṣārdhāc chikhaṇḍinaḥ
06,078.027c sūtaṃ dhvajam atho rājaṃs turagān āyudhaṃ tathā
06,078.027e śarair bahubhir uddiśya pātayām āsa saṃyuge
06,078.028a sa hatāśvād avaplutya rathād vai rathināṃ varaḥ
06,078.028c khaḍgam ādāya niśitaṃ vimalaṃ ca śarāvaram
06,078.028e śyenavad vyacarat kruddhaḥ śikhaṇḍī śatrutāpanaḥ
06,078.029a sakhaḍgasya mahārāja caratas tasya saṃyuge
06,078.029c nāntaraṃ dadṛśe drauṇis tad adbhutam ivābhavat
06,078.030a tataḥ śarasahasrāṇi bahūni bharatarṣabha
06,078.030c preṣayām āsa samare drauṇiḥ paramakopanaḥ
06,078.031a tām āpatantīṃ samare śaravṛṣṭiṃ sudāruṇām
06,078.031c asinā tīkṣṇadhāreṇa ciccheda balināṃ varaḥ
06,078.032a tato 'sya vimalaṃ drauṇiḥ śatacandraṃ manoramam
06,078.032c carmācchinad asiṃ cāsya khaṇḍayām āsa saṃyuge
06,078.032e śitaiḥ subahuśo rājaṃs taṃ ca vivyādha patribhiḥ
06,078.033a śikhaṇḍī tu tataḥ khaḍgaṃ khaṇḍitaṃ tena sāyakaiḥ
06,078.033c āvidhya vyasṛjat tūrṇaṃ jvalantam iva pannagam
06,078.034a tam āpatantaṃ sahasā kālānalasamaprabham
06,078.034c ciccheda samare drauṇir darśayan pāṇilāghavam
06,078.034e śikhaṇḍinaṃ ca vivyādha śarair bahubhir āyasaiḥ
06,078.035a śikhaṇḍī tu bhṛśaṃ rājaṃs tāḍyamānaḥ śitaiḥ śaraiḥ
06,078.035c āruroha rathaṃ tūrṇaṃ mādhavasya mahātmanaḥ
06,078.036a sātyakis tu tataḥ kruddho rākṣasaṃ krūram āhave
06,078.036c alambusaṃ śarair ghorair vivyādha balinaṃ balī
06,078.037a rākṣasendras tatas tasya dhanuś ciccheda bhārata
06,078.037c ardhacandreṇa samare taṃ ca vivyādha sāyakaiḥ
06,078.037e māyāṃ ca rākṣasīṃ kṛtvā śaravarṣair avākirat
06,078.037f*0323_01 athānyad dhanur ādāya bhārasādhanam uttamam
06,078.038a tatrādbhutam apaśyāma śaineyasya parākramam
06,078.038c nāsaṃbhramad yat samare vadhyamānaḥ śitaiḥ śaraiḥ
06,078.039a aindram astraṃ ca vārṣṇeyo yojayām āsa bhārata
06,078.039c vijayād yad anuprāptaṃ mādhavena yaśasvinā
06,078.040a tad astraṃ bhasmasāt kṛtvā māyāṃ tāṃ rākṣasīṃ tadā
06,078.040c alambusaṃ śarair ghorair abhyākirata sarvaśaḥ
06,078.040e parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ
06,078.041a tat tathā pīḍitaṃ tena mādhavena mahātmanā
06,078.041c pradudrāva bhayād rakṣo hitvā sātyakim āhave
06,078.042a tam ajeyaṃ rākṣasendraṃ saṃkhye maghavatā api
06,078.042c śaineyaḥ prāṇadaj jitvā yodhānāṃ tava paśyatām
06,078.043a nyahanat tāvakāṃś cāpi sātyakiḥ satyavikramaḥ
06,078.043c niśitair bahubhir bāṇais te 'dravanta bhayārditāḥ
06,078.044a etasminn eva kāle tu drupadasyātmajo balī
06,078.044c dhṛṣṭadyumno mahārāja tava putraṃ janeśvaram
06,078.044e chādayām āsa samare śaraiḥ saṃnataparvabhiḥ
06,078.045a saṃchādyamāno viśikhair dhṛṣṭadyumnena bhārata
06,078.045c vivyathe na ca rājendra tava putro janeśvaraḥ
06,078.046a dhṛṣṭadyumnaṃ ca samare tūrṇaṃ vivyādha sāyakaiḥ
06,078.046c ṣaṣṭyā ca triṃśatā caiva tad adbhutam ivābhavat
06,078.047a tasya senāpatiḥ kruddho dhanuś ciccheda māriṣa
06,078.047c hayāṃś ca caturaḥ śīghraṃ nijaghāna mahārathaḥ
06,078.047e śaraiś cainaṃ suniśitaiḥ kṣipraṃ vivyādha saptabhiḥ
06,078.048a sa hatāśvān mahābāhur avaplutya rathād balī
06,078.048c padātir asim udyamya prādravat pārṣataṃ prati
06,078.049a śakunis taṃ samabhyetya rājagṛddhī mahābalaḥ
06,078.049c rājānaṃ sarvalokasya ratham āropayat svakam
06,078.050a tato nṛpaṃ parājitya pārṣataḥ paravīrahā
06,078.050c nyahanat tāvakaṃ sainyaṃ vajrapāṇir ivāsuram
06,078.051a kṛtavarmā raṇe bhīmaṃ śarair ārchan mahāratham
06,078.051c pracchādayām āsa ca taṃ mahāmegho raviṃ yathā
06,078.052a tataḥ prahasya samare bhīmasenaḥ paraṃtapaḥ
06,078.052c preṣayām āsa saṃkruddhaḥ sāyakān kṛtavarmaṇe
06,078.053a tair ardyamāno 'tirathaḥ sātvataḥ śastrakovidaḥ
06,078.053c nākampata mahārāja bhīmaṃ cārchac chitaiḥ śaraiḥ
06,078.054a tasyāśvāṃś caturo hatvā bhīmaseno mahābalaḥ
06,078.054c sārathiṃ pātayām āsa dhvajaṃ ca supariṣkṛtam
06,078.055a śarair bahuvidhaiś cainam ācinot paravīrahā
06,078.055c śakalīkṛtasarvāṅgaḥ śvāvidvat samadṛśyata
06,078.056a hatāśvāt tu rathāt tūrṇaṃ vṛṣakasya rathaṃ yayau
06,078.056c syālasya te mahārāja tava putrasya paśyataḥ
06,078.057a bhīmaseno 'pi saṃkruddhas tava sainyam upādravat
06,078.057c nijaghāna ca saṃkruddho daṇḍapāṇir ivāntakaḥ
06,079.001 dhṛtarāṣṭra uvāca
06,079.001a bahūnīha vicitrāṇi dvairathāni sma saṃjaya
06,079.001c pāṇḍūnāṃ māmakaiḥ sārdham aśrauṣaṃ tava jalpataḥ
06,079.002a na caiva māmakaṃ kaṃ cid dhṛṣṭaṃ śaṃsasi saṃjaya
06,079.002c nityaṃ pāṇḍusutān hṛṣṭān abhagnāṃś caiva śaṃsasi
06,079.003a jīyamānān vimanaso māmakān vigataujasaḥ
06,079.003c vadase saṃyuge sūta diṣṭam etad asaṃśayam
06,079.004 saṃjaya uvāca
06,079.004a yathāśakti yathotsāhaṃ yuddhe ceṣṭanti tāvakāḥ
06,079.004c darśayānāḥ paraṃ śaktyā pauruṣaṃ puruṣarṣabha
06,079.005a gaṅgāyāḥ suranadyā vai svādubhūtaṃ yathodakam
06,079.005c mahodadhiguṇābhyāsāl lavaṇatvaṃ nigacchati
06,079.006a tathā tat pauruṣaṃ rājaṃs tāvakānāṃ mahātmanām
06,079.006c prāpya pāṇḍusutān vīrān vyarthaṃ bhavati saṃyuge
06,079.007a ghaṭamānān yathāśakti kurvāṇān karma duṣkaram
06,079.007c na doṣeṇa kuruśreṣṭha kauravān gantum arhasi
06,079.008a tavāparādhāt sumahān saputrasya viśāṃ pate
06,079.008c pṛthivyāḥ prakṣayo ghoro yamarāṣṭravivardhanaḥ
06,079.009a ātmadoṣāt samutpannaṃ śocituṃ nārhase nṛpa
06,079.009c na hi rakṣanti rājānaḥ sarvārthān nāpi jīvitam
06,079.010a yuddhe sukṛtināṃ lokān icchanto vasudhādhipāḥ
06,079.010c camūṃ vigāhya yudhyante nityaṃ svargaparāyaṇāḥ
06,079.011a pūrvāhṇe tu mahārāja prāvartata janakṣayaḥ
06,079.011c tan mamaikamanā bhūtvā śṛṇu devāsuropamam
06,079.012a āvantyau tu maheṣvāsau mahātmānau mahābalau
06,079.012c irāvantam abhiprekṣya sameyātāṃ raṇotkaṭau
06,079.012e teṣāṃ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
06,079.013a irāvāṃs tu susaṃkruddho bhrātarau devarūpiṇau
06,079.013c vivyādha niśitais tūrṇaṃ śaraiḥ saṃnataparvabhiḥ
06,079.013e tāv enaṃ pratyavidhyetāṃ samare citrayodhinau
06,079.014a yudhyatāṃ hi tathā rājan viśeṣo na vyadṛśyata
06,079.014c yatatāṃ śatrunāśāya kṛtapratikṛtaiṣiṇām
06,079.015a irāvāṃs tu tato rājann anuvindasya sāyakaiḥ
06,079.015c caturbhiś caturo vāhān anayad yamasādanam
06,079.016a bhallābhyāṃ ca sutīkṣṇābhyāṃ dhanuḥ ketuṃ ca māriṣa
06,079.016c ciccheda samare rājaṃs tad adbhutam ivābhavat
06,079.017a tyaktvānuvindo 'tha rathaṃ vindasya ratham āsthitaḥ
06,079.017c dhanur gṛhītvā navamaṃ bhārasādhanam uttamam
06,079.018a tāv ekasthau raṇe vīrāv āvantyau rathināṃ varau
06,079.018c śarān mumucatus tūrṇam irāvati mahātmani
06,079.019a tābhyāṃ muktā mahāvegāḥ śarāḥ kāñcanabhūṣaṇāḥ
06,079.019c divākarapathaṃ prāpya chādayām āsur ambaram
06,079.020a irāvāṃs tu tataḥ kruddho bhrātarau tau mahārathau
06,079.020c vavarṣa śaravarṣeṇa sārathiṃ cāpy apātayat
06,079.021a tasmin nipatite bhūmau gatasattve 'tha sārathau
06,079.021c rathaḥ pradudrāva diśaḥ samudbhrāntahayas tataḥ
06,079.022a tau sa jitvā mahārāja nāgarājasutāsutaḥ
06,079.022c pauruṣaṃ khyāpayaṃs tūrṇaṃ vyadhamat tava vāhinīm
06,079.023a sā vadhyamānā samare dhārtarāṣṭrī mahācamūḥ
06,079.023c vegān bahuvidhāṃś cakre viṣaṃ pītveva mānavaḥ
06,079.024a haiḍimbo rākṣasendras tu bhagadattaṃ samādravat
06,079.024c rathenādityavarṇena sadhvajena mahābalaḥ
06,079.025a tataḥ prāgjyotiṣo rājā nāgarājaṃ samāsthitaḥ
06,079.025c yathā vajradharaḥ pūrvaṃ saṃgrāme tārakāmaye
06,079.026a tatra devāḥ sagandharvā ṛṣayaś ca samāgatāḥ
06,079.026c viśeṣaṃ na sma vividur haiḍimbabhagadattayoḥ
06,079.027a yathā surapatiḥ śakras trāsayām āsa dānavān
06,079.027c tathaiva samare rājaṃs trāsayām āsa pāṇḍavān
06,079.028a tena vidrāvyamāṇās te pāṇḍavāḥ sarvatodiśam
06,079.028c trātāraṃ nābhyavindanta sveṣv anīkeṣu bhārata
06,079.029a bhaimaseniṃ rathasthaṃ tu tatrāpaśyāma bhārata
06,079.029c śeṣā vimanaso bhūtvā prādravanta mahārathāḥ
06,079.030a nivṛtteṣu tu pāṇḍūnāṃ punaḥ sainyeṣu bhārata
06,079.030b*0324_01 naiṣṭhikīṃ buddhim āsthāya svargāya bharatottamāḥ
06,079.030c āsīn niṣṭānako ghoras tava sainyeṣu saṃyuge
06,079.031a ghaṭotkacas tato rājan bhagadattaṃ mahāraṇe
06,079.031c śaraiḥ pracchādayām āsa meruṃ girim ivāmbudaḥ
06,079.032a nihatya tāñ śarān rājā rākṣasasya dhanuścyutān
06,079.032c bhaimaseniṃ raṇe tūrṇaṃ sarvamarmasv atāḍayat
06,079.033a sa tāḍyamāno bahubhiḥ śaraiḥ saṃnataparvabhiḥ
06,079.033c na vivyathe rākṣasendro bhidyamāna ivācalaḥ
06,079.034a tasya prāgjyotiṣaḥ kruddhas tomarān sa caturdaśa
06,079.034c preṣayām āsa samare tāṃś ca ciccheda rākṣasaḥ
06,079.035a sa tāṃś chittvā mahābāhus tomarān niśitaiḥ śaraiḥ
06,079.035c bhagadattaṃ ca vivyādha saptatyā kaṅkapatribhiḥ
06,079.036a tataḥ prāgjyotiṣo rājan prahasann iva bhārata
06,079.036c tasyāśvāṃś caturaḥ saṃkhye pātayām āsa sāyakaiḥ
06,079.037a sa hatāśve rathe tiṣṭhan rākṣasendraḥ pratāpavān
06,079.037c śaktiṃ cikṣepa vegena prāgjyotiṣagajaṃ prati
06,079.038a tām āpatantīṃ sahasā hemadaṇḍāṃ suvegitām
06,079.038c tridhā ciccheda nṛpatiḥ sā vyakīryata medinīm
06,079.039a śaktiṃ vinihatāṃ dṛṣṭvā haiḍimbaḥ prādravad bhayāt
06,079.039c yathendrasya raṇāt pūrvaṃ namucir daityasattamaḥ
06,079.040a taṃ vijitya raṇe śūraṃ vikrāntaṃ khyātapauruṣam
06,079.040c ajeyaṃ samare rājan yamena varuṇena ca
06,079.041a pāṇḍavīṃ samare senāṃ saṃmamarda sakuñjaraḥ
06,079.041c yathā vanagajo rājan mṛdnaṃś carati padminīm
06,079.042a madreśvaras tu samare yamābhyāṃ saha saṃgataḥ
06,079.042c svasrīyau chādayāṃ cakre śaraughaiḥ pāṇḍunandanau
06,079.043a sahadevas tu samare mātulaṃ vīkṣya saṃgatam
06,079.043c avārayac charaugheṇa megho yadvad divākaram
06,079.044a chādyamānaḥ śaraugheṇa hṛṣṭarūpataro 'bhavat
06,079.044c tayoś cāpy abhavat prītir atulā mātṛkāraṇāt
06,079.045a tataḥ prahasya samare nakulasya mahārathaḥ
06,079.045b*0325_01 dhvajaṃ ciccheda bāṇena dhanuś caikena māriṣa
06,079.045b*0325_02 athainaṃ chinnadhanvānaṃ chādayann iva bhārata
06,079.045b*0325_03 nijaghāna raṇe taṃ tu sūtaṃ cāsya nyapātayat
06,079.045c aśvān vai caturo rājaṃś caturbhiḥ sāyakottamaiḥ
06,079.045e preṣayām āsa samare yamasya sadanaṃ prati
06,079.046a hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ
06,079.046c āruroha tato yānaṃ bhrātur eva yaśasvinaḥ
06,079.047a ekasthau tu raṇe śūrau dṛḍhe vikṣipya kārmuke
06,079.047c madrarājarathaṃ kruddhau chādayām āsatuḥ kṣaṇāt
06,079.048a sa cchādyamāno bahubhiḥ śaraiḥ saṃnataparvabhiḥ
06,079.048c svasrīyābhyāṃ naravyāghro nākampata yathācalaḥ
06,079.048e prahasann iva tāṃ cāpi śaravṛṣṭiṃ jaghāna ha
06,079.048f*0326_01 pṛṣatkānāṃ sahasrāṇi prahasann iva tāv api
06,079.048f*0326_02 sṛjan rurodha samare megho vṛṣṭyā yathācalam
06,079.049a sahadevas tataḥ kruddhaḥ śaram udyamya vīryavān
06,079.049c madrarājam abhiprekṣya preṣayām āsa bhārata
06,079.050a sa śaraḥ preṣitas tena garutmān iva vegavān
06,079.050c madrarājaṃ vinirbhidya nipapāta mahītale
06,079.051a sa gāḍhaviddho vyathito rathopasthe mahārathaḥ
06,079.051c niṣasāda mahārāja kaśmalaṃ ca jagāma ha
06,079.052a taṃ visaṃjñaṃ nipatitaṃ sūtaḥ saṃprekṣya saṃyuge
06,079.052c apovāha rathenājau yamābhyām abhipīḍitam
06,079.053a dṛṣṭvā madreśvararathaṃ dhārtarāṣṭrāḥ parāṅmukham
06,079.053c sarve vimanaso bhūtvā nedam astīty acintayan
06,079.054a nirjitya mātulaṃ saṃkhye mādrīputrau mahārathau
06,079.054c dadhmatur muditau śaṅkhau siṃhanādaṃ vinedatuḥ
06,079.055a abhidudruvatur hṛṣṭau tava sainyaṃ viśāṃ pate
06,079.055c yathā daityacamūṃ rājann indropendrāv ivāmarau
06,080.001 saṃjaya uvāca
06,080.001a tato yudhiṣṭhiro rājā madhyaṃ prāpte divākare
06,080.001c śrutāyuṣam abhiprekṣya codayām āsa vājinaḥ
06,080.002a abhyadhāvat tato rājā śrutāyuṣam ariṃdamam
06,080.002c vinighnan sāyakais tīkṣṇair navabhir nataparvabhiḥ
06,080.003a sa saṃvārya raṇe rājā preṣitān dharmasūnunā
06,080.003c śarān sapta maheṣvāsaḥ kaunteyāya samarpayat
06,080.004a te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave
06,080.004c asūn iva vicinvanto dehe tasya mahātmanaḥ
06,080.005a pāṇḍavas tu bhṛśaṃ viddhas tena rājñā mahātmanā
06,080.005c raṇe varāhakarṇena rājānaṃ hṛdi vivyadhe
06,080.006a athāpareṇa bhallena ketuṃ tasya mahātmanaḥ
06,080.006c rathaśreṣṭho rathāt tūrṇaṃ bhūmau pārtho nyapātayat
06,080.007a ketuṃ nipatitaṃ dṛṣṭvā śrutāyuḥ sa tu pārthivaḥ
06,080.007c pāṇḍavaṃ viśikhais tīkṣṇai rājan vivyādha saptabhiḥ
06,080.008a tataḥ krodhāt prajajvāla dharmaputro yudhiṣṭhiraḥ
06,080.008c yathā yugānte bhūtāni dhakṣyann iva hutāśanaḥ
06,080.009a kruddhaṃ tu pāṇḍavaṃ dṛṣṭvā devagandharvarākṣasāḥ
06,080.009c pravivyathur mahārāja vyākulaṃ cāpy abhūj jagat
06,080.010a sarveṣāṃ caiva bhūtānām idam āsīn manogatam
06,080.010c trīṃl lokān adya saṃkruddho nṛpo 'yaṃ dhakṣyatīti vai
06,080.011a ṛṣayaś caiva devāś ca cakruḥ svastyayanaṃ mahat
06,080.011c lokānāṃ nṛpa śāntyarthaṃ krodhite pāṇḍave tadā
06,080.012a sa ca krodhasamāviṣṭaḥ sṛkkiṇī parilelihan
06,080.012c dadhārātmavapur ghoraṃ yugāntādityasaṃnibham
06,080.013a tataḥ sarvāṇi sainyāni tāvakāni viśāṃ pate
06,080.013c nirāśāny abhavaṃs tatra jīvitaṃ prati bhārata
06,080.014a sa tu dhairyeṇa taṃ kopaṃ saṃnivārya mahāyaśāḥ
06,080.014c śrutāyuṣaḥ praciccheda muṣṭideśe mahad dhanuḥ
06,080.015a athainaṃ chinnadhanvānaṃ nārācena stanāntare
06,080.015c nirbibheda raṇe rājā sarvasainyasya paśyataḥ
06,080.016a satvaraṃ caraṇe rājaṃs tasya vāhān mahātmanaḥ
06,080.016c nijaghāna śaraiḥ kṣipraṃ sūtaṃ ca sumahābalaḥ
06,080.017a hatāśvaṃ tu rathaṃ tyaktvā dṛṣṭvā rājñas tu pauruṣam
06,080.017c vipradudrāva vegena śrutāyuḥ samare tadā
06,080.018a tasmiñ jite maheṣvāse dharmaputreṇa saṃyuge
06,080.018c duryodhanabalaṃ rājan sarvam āsīt parāṅmukham
06,080.019a etat kṛtvā mahārāja dharmaputro yudhiṣṭhiraḥ
06,080.019c vyāttānano yathā kālas tava sainyaṃ jaghāna ha
06,080.020a cekitānas tu vārṣṇeyo gautamaṃ rathināṃ varam
06,080.020c prekṣatāṃ sarvasainyānāṃ chādayām āsa sāyakaiḥ
06,080.021a saṃnivārya śarāṃs tāṃs tu kṛpaḥ śāradvato yudhi
06,080.021c cekitānaṃ raṇe yattaṃ rājan vivyādha patribhiḥ
06,080.022a athāpareṇa bhallena dhanuś ciccheda māriṣa
06,080.022c sārathiṃ cāsya samare kṣiprahasto nyapātayat
06,080.022e hayāṃś cāsyāvadhīd rājann ubhau ca pārṣṇisārathī
06,080.023a so 'vaplutya rathāt tūrṇaṃ gadāṃ jagrāha sātvataḥ
06,080.023c sa tayā vīraghātinyā gadayā gadināṃ varaḥ
06,080.023e gautamasya hayān hatvā sārathiṃ ca nyapātayat
06,080.024a bhūmiṣṭho gautamas tasya śarāṃś cikṣepa ṣoḍaśa
06,080.024c te śarāḥ sātvataṃ bhittvā prāviśanta dharātalam
06,080.025a cekitānas tataḥ kruddhaḥ punaś cikṣepa tāṃ gadām
06,080.025c gautamasya vadhākāṅkṣī vṛtrasyeva puraṃdaraḥ
06,080.026a tām āpatantīṃ vimalām aśmagarbhāṃ mahāgadām
06,080.026c śarair anekasāhasrair vārayām āsa gautamaḥ
06,080.027a cekitānas tataḥ khaḍgaṃ kośād uddhṛtya bhārata
06,080.027c lāghavaṃ param āsthāya gautamaṃ samupādravat
06,080.028a gautamo 'pi dhanus tyaktvā pragṛhyāsiṃ susaṃśitam
06,080.028c vegena mahatā rājaṃś cekitānam upādravat
06,080.029a tāv ubhau balasaṃpannau nistriṃśavaradhāriṇau
06,080.029c nistriṃśābhyāṃ sutīkṣṇābhyām anyonyaṃ saṃtatakṣatuḥ
06,080.030a nistriṃśavegābhihatau tatas tau puruṣarṣabhau
06,080.030c dharaṇīṃ samanuprāptau sarvabhūtaniṣevitām
06,080.030e mūrchayābhiparītāṅgau vyāyāmena ca mohitau
06,080.031a tato 'bhyadhāvad vegena karakarṣaḥ suhṛt tayā
06,080.031c cekitānaṃ tathābhūtaṃ dṛṣṭvā samaradurmadam
06,080.031e ratham āropayac cainaṃ sarvasainyasya paśyataḥ
06,080.032a tathaiva śakuniḥ śūraḥ syālas tava viśāṃ pate
06,080.032c āropayad rathaṃ tūrṇaṃ gautamaṃ rathināṃ varam
06,080.033a saumadattiṃ tathā kruddho dhṛṣṭaketur mahābalaḥ
06,080.033c navatyā sāyakaiḥ kṣipraṃ rājan vivyādha vakṣasi
06,080.034a saumadattir uraḥsthais tair bhṛśaṃ bāṇair aśobhata
06,080.034c madhyaṃdine mahārāja raśmibhis tapano yathā
06,080.035a bhūriśravās tu samare dhṛṣṭaketuṃ mahāratham
06,080.035c hatasūtahayaṃ cakre virathaṃ sāyakottamaiḥ
06,080.036a virathaṃ cainam ālokya hatāśvaṃ hatasārathim
06,080.036c mahatā śaravarṣeṇa chādayām āsa saṃyuge
06,080.037a sa ca taṃ ratham utsṛjya dhṛṣṭaketur mahāmanāḥ
06,080.037c āruroha tato yānaṃ śatānīkasya māriṣa
06,080.038a citraseno vikarṇaś ca rājan durmarṣaṇas tathā
06,080.038c rathino hemasaṃnāhāḥ saubhadram abhidudruvuḥ
06,080.039a abhimanyos tatas tais tu ghoraṃ yuddham avartata
06,080.039c śarīrasya yathā rājan vātapittakaphais tribhiḥ
06,080.040a virathāṃs tava putrāṃs tu kṛtvā rājan mahāhave
06,080.040c na jaghāna naravyāghraḥ smaran bhīmavacas tadā
06,080.041a tato rājñāṃ bahuśatair gajāśvarathayāyibhiḥ
06,080.041c saṃvṛtaṃ samare bhīṣmaṃ devair api durāsadam
06,080.042a prayāntaṃ śīghram udvīkṣya paritrātuṃ sutāṃs tava
06,080.042c abhimanyuṃ samuddiśya bālam ekaṃ mahāratham
06,080.042e vāsudevam uvācedaṃ kaunteyaḥ śvetavāhanaḥ
06,080.043a codayāśvān hṛṣīkeśa yatraite bahulā rathāḥ
06,080.043c ete hi bahavaḥ śūrāḥ kṛtāstrā yuddhadurmadāḥ
06,080.043e yathā na hanyur naḥ senāṃ tathā mādhava codaya
06,080.044a evam uktaḥ sa vārṣṇeyaḥ kaunteyenāmitaujasā
06,080.044b*0327_01 satvaraṃ bālarakṣārthaṃ gacchāv eti dhanaṃjayaḥ
06,080.044c rathaṃ śvetahayair yuktaṃ preṣayām āsa saṃyuge
06,080.045a niṣṭānako mahān āsīt tava sainyasya māriṣa
06,080.045c yad arjuno raṇe kruddhaḥ saṃyātas tāvakān prati
06,080.046a samāsādya tu kaunteyo rājñas tān bhīṣmarakṣiṇaḥ
06,080.046c suśarmāṇam atho rājann idaṃ vacanam abravīt
06,080.047a jānāmi tvāṃ yudhi śreṣṭham atyantaṃ pūrvavairiṇam
06,080.047b*0328_01 tatas tvaṃ samare yoddhuṃ rājabhir bahubhir vṛtaḥ
06,080.047c paryāyasyādya saṃprāptaṃ phalaṃ paśya sudāruṇam
06,080.047e adya te darśayiṣyāmi pūrvapretān pitāmahān
06,080.048a evaṃ saṃjalpatas tasya bībhatsoḥ śatrughātinaḥ
06,080.048c śrutvāpi paruṣaṃ vākyaṃ suśarmā rathayūthapaḥ
06,080.048e na cainam abravīt kiṃ cic chubhaṃ vā yadi vāśubham
06,080.049a abhi gatvārjunaṃ vīraṃ rājabhir bahubhir vṛtaḥ
06,080.049c purastāt pṛṣṭhataś caiva pārśvataś caiva sarvataḥ
06,080.050a parivāryārjunaṃ saṃkhye tava putraiḥ sahānagha
06,080.050c śaraiḥ saṃchādayām āsa meghair iva divākaram
06,080.051a tataḥ pravṛttaḥ sumahān saṃgrāmaḥ śoṇitodakaḥ
06,080.051c tāvakānāṃ ca samare pāṇḍavānāṃ ca bhārata
06,081.001 saṃjaya uvāca
06,081.001a sa tudyamānas tu śarair dhanaṃjayaḥ; padā hato nāga iva śvasan balī
06,081.001c bāṇena bāṇena mahārathānāṃ; ciccheda cāpāni raṇe prasahya
06,081.002a saṃchidya cāpāni ca tāni rājñāṃ; teṣāṃ raṇe vīryavatāṃ kṣaṇena
06,081.002c vivyādha bāṇair yugapan mahātmā; niḥśeṣatāṃ teṣv atha manyamānaḥ
06,081.003a nipetur ājau rudhirapradigdhās; te tāḍitāḥ śakrasutena rājan
06,081.003c vibhinnagātrāḥ patitottamāṅgā; gatāsavaś chinnatanutrakāyāḥ
06,081.004a mahīṃ gatāḥ pārthabalābhibhūtā; vicitrarūpā yugapad vineśuḥ
06,081.004c dṛṣṭvā hatāṃs tān yudhi rājaputrāṃs; trigartarājaḥ prayayau kṣaṇena
06,081.005a teṣāṃ rathānām atha pṛṣṭhagopā; dvātriṃśad anye 'byapatanta pārtham
06,081.005c tathaiva te saṃparivārya pārthaṃ; vikṛṣya cāpāni mahāravāṇi
06,081.005e avīvṛṣan bāṇamahaughavṛṣṭyā; yathā giriṃ toyadharā jalaughaiḥ
06,081.006a saṃpīḍyamānas tu śaraughavṛṣṭyā; dhanaṃjayas tān yudhi jātaroṣaḥ
06,081.006c ṣaṣṭyā śaraiḥ saṃyati tailadhautair; jaghāna tān apy atha pṛṣṭhagopān
06,081.007a ṣaṣṭiṃ rathāṃs tān avajitya saṃkhye; dhanaṃjayaḥ prītamanā yaśasvī
06,081.007c athātvarad bhīṣmavadhāya jiṣṇur; balāni rājñāṃ samare nihatya
06,081.008a trigartarājo nihatān samīkṣya; mahārathāṃs tān atha bandhuvargān
06,081.008c raṇe puraskṛtya narādhipāṃs tāñ; jagāma pārthaṃ tvarito vadhāya
06,081.009a abhidrutaṃ cāstrabhṛtāṃ variṣṭhaṃ; dhanaṃjayaṃ vīkṣya śikhaṇḍimukhyāḥ
06,081.009c abhyudyayus te śitaśastrahastā; rirakṣiṣanto ratham arjunasya
06,081.010a pārtho 'pi tān āpatataḥ samīkṣya; trigartarājñā sahitān nṛvīrān
06,081.010c vidhvaṃsayitvā samare dhanuṣmān; gāṇḍīvamuktair niśitaiḥ pṛṣatkaiḥ
06,081.010e bhīṣmaṃ yiyāsur yudhi saṃdadarśa; duryodhanaṃ saindhavādīṃś ca rājñaḥ
06,081.011a āvārayiṣṇūn abhisaṃprayāya; muhūrtam āyodhya balena vīraḥ
06,081.011c utsṛjya rājānam anantavīryo; jayadrathādīṃś ca nṛpān mahaujāḥ
06,081.011e yayau tato bhīmabalo manasvī; gāṅgeyam ājau śaracāpapāṇiḥ
06,081.011f*0329_01 bhīṣmo 'pi dṛṣṭvā samare kṛtāstrān
06,081.011f*0329_02 sa pāṇḍavānāṃ rathino 'bhyudārān
06,081.011f*0329_03 vihāya saṃgrāmamukhe dhanaṃjayaṃ
06,081.011f*0329_04 javena pārthaṃ punar ājagāma
06,081.012a yudhiṣṭhiraś cograbalo mahātmā; samāyayau tvarito jātakopaḥ
06,081.012c madrādhipaṃ samabhityajya saṃkhye; svabhāgam āptaṃ tam anantakīrtiḥ
06,081.012e sārdhaṃ sa mādrīsutabhīmasenair; bhīṣmaṃ yayau śāṃtanavaṃ raṇāya
06,081.013a taiḥ saṃprayuktaḥ sa mahārathāgryair; gaṅgāsutaḥ samare citrayodhī
06,081.013c na vivyathe śāṃtanavo mahātmā; samāgataiḥ pāṇḍusutaiḥ samastaiḥ
06,081.014a athaitya rājā yudhi satyasaṃdho; jayadratho 'tyugrabalo manasvī
06,081.014c ciccheda cāpāni mahārathānāṃ; prasahya teṣāṃ dhanuṣā vareṇa
06,081.015a yudhiṣṭhiraṃ bhīmasenaṃ yamau ca; pārthaṃ tathā yudhi saṃjātakopaḥ
06,081.015c duryodhanaḥ krodhaviṣo mahātmā; jaghāna bāṇair analaprakāśaiḥ
06,081.016a kṛpeṇa śalyena śalena caiva; tathā vibho citrasenena cājau
06,081.016b*0330_01 te vāridhārāś ca yathādrirājaṃ
06,081.016b*0330_02 tathā ca varṣanti mahānubhāvāḥ
06,081.016c viddhāḥ śarais te 'tivivṛddhakopair; devā yathā daityagaṇaiḥ sametaiḥ
06,081.017a chinnāyudhaṃ śāṃtanavena rājā; śikhaṇḍinaṃ prekṣya ca jātakopaḥ
06,081.017c ajātaśatruḥ samare mahātmā; śikhaṇḍinaṃ kruddha uvāca vākyam
06,081.018a uktvā tathā tvaṃ pitur agrato mām; ahaṃ haniṣyāmi mahāvrataṃ tam
06,081.018c bhīṣmaṃ śaraughair vimalārkavarṇaiḥ; satyaṃ vadāmīti kṛtā pratijñā
06,081.019a tvayā na caināṃ saphalāṃ karoṣi; devavrataṃ yan na nihaṃsi yuddhe
06,081.019c mithyāpratijño bhava mā nṛvīra; rakṣasva dharmaṃ ca kulaṃ yaśaś ca
06,081.020a prekṣasva bhīṣmaṃ yudhi bhīmavegaṃ; sarvāṃs tapantaṃ mama sainyasaṃghān
06,081.020c śaraughajālair atitigmatejaiḥ; kālaṃ yathā mṛtyukṛtaṃ kṣaṇena
06,081.021a nikṛttacāpaḥ samarānapekṣaḥ; parājitaḥ śāṃtanavena rājñā
06,081.021c vihāya bandhūn atha sodarāṃś ca; kva yāsyase nānurūpaṃ tavedam
06,081.022a dṛṣṭvā hi bhīṣmaṃ tam anantavīryaṃ; bhagnaṃ ca sainyaṃ dravamāṇam evam
06,081.022c bhīto 'si nūnaṃ drupadasya putra; tathā hi te mukhavarṇo 'prahṛṣṭaḥ
06,081.023a ājñāyamāne 'pi dhanaṃjayena; mahāhave saṃprasakte nṛvīra
06,081.023c kathaṃ hi bhīṣmāt prathitaḥ pṛthivyāṃ; bhayaṃ tvam adya prakaroṣi vīra
06,081.024a sa dharmarājasya vaco niśamya; rūkṣākṣaraṃ vipralāpānubaddham
06,081.024c pratyādeśaṃ manyamāno mahātmā; pratatvare bhīṣmavadhāya rājan
06,081.025a tam āpatantaṃ mahatā javena; śikhaṇḍinaṃ bhīṣmam abhidravantam
06,081.025c āvārayām āsa hi śalya enaṃ; śastreṇa ghoreṇa sudurjayena
06,081.026a sa cāpi dṛṣṭvā samudīryamāṇam; astraṃ yugāntāgnisamaprabhāvam
06,081.026c nāsau vyamuhyad drupadasya putro; rājan mahendrapratimaprabhāvaḥ
06,081.027a tasthau ca tatraiva mahādhanuṣmāñ; śarais tad astraṃ pratibādhamānaḥ
06,081.027c athādade vāruṇam anyad astraṃ; śikhaṇḍy athograṃ pratighātāya tasya
06,081.027e tad astram astreṇa vidāryamāṇaṃ; khasthāḥ surā dadṛśuḥ pārthivāś ca
06,081.028a bhīṣmas tu rājan samare mahātmā; dhanuḥ sucitraṃ dhvajam eva cāpi
06,081.028c chittvānadat pāṇḍusutasya vīro; yudhiṣṭhirasyājamīḍhasya rājñaḥ
06,081.029a tataḥ samutsṛjya dhanuḥ sabāṇaṃ; yudhiṣṭhiraṃ vīkṣya bhayābhibhūtam
06,081.029c gadāṃ pragṛhyābhipapāta saṃkhye; jayadrathaṃ bhīmasenaḥ padātiḥ
06,081.030a tam āpatantaṃ mahatā javena; jayadrathaḥ sagadaṃ bhīmasenam
06,081.030c vivyādha ghorair yamadaṇḍakalpaiḥ; śitaiḥ śaraiḥ pañcaśataiḥ samantāt
06,081.031a acintayitvā sa śarāṃs tarasvī; vṛkodaraḥ krodhaparītacetāḥ
06,081.031c jaghāna vāhān samare samastān; āraṭṭajān sindhurājasya saṃkhye
06,081.032a tato 'bhivīkṣyāpratimaprabhāvas; tavātmajas tvaramāṇo rathena
06,081.032c abhyāyayau bhīmasenaṃ nihantuṃ; samudyatāstraḥ surarājakalpaḥ
06,081.032d*0331_01 jayadratho bhagnavāhaṃ rathaṃ taṃ
06,081.032d*0331_02 tyaktvā yayau yatra rājā kurūṇām
06,081.032d*0331_03 bhayena bhīmasya sa mūḍhacetāḥ
06,081.032d*0331_04 sasaubalas tatra yuddhasya bhītaḥ
06,081.033a bhīmo 'py athainaṃ sahasā vinadya; pratyudyayau gadayā tarjamānaḥ
06,081.033c samudyatāṃ tāṃ yamadaṇḍakalpāṃ; dṛṣṭvā gadāṃ te kuravaḥ samantāt
06,081.034a vihāya sarve tava putram ugraṃ; pātaṃ gadāyāḥ parihartukāmāḥ
06,081.034c apakrāntās tumule saṃvimarde; sudāruṇe bhārata mohanīye
06,081.035a amūḍhacetās tv atha citraseno; mahāgadām āpatantīṃ nirīkṣya
06,081.035c rathaṃ samutsṛjya padātir ājau; pragṛhya khaḍgaṃ vimalaṃ ca carma
06,081.035e avaplutaḥ siṃha ivācalāgrāj; jagāma cānyaṃ bhuvi bhūmideśam
06,081.036a gadāpi sā prāpya rathaṃ sucitraṃ; sāśvaṃ sasūtaṃ vinihatya saṃkhye
06,081.036c jagāma bhūmiṃ jvalitā maholkā; bhraṣṭāmbarād gām iva saṃpatantī
06,081.037a āścaryabhūtaṃ sumahat tvadīyā; dṛṣṭvaiva tad bhārata saṃprahṛṣṭāḥ
06,081.037c sarve vineduḥ sahitāḥ samantāt; pupūjire tava putraṃ sasainyāḥ
06,082.001 saṃjaya uvāca
06,082.001a virathaṃ taṃ samāsādya citrasenaṃ manasvinam
06,082.001c ratham āropayām āsa vikarṇas tanayas tava
06,082.002a tasmiṃs tathā vartamāne tumule saṃkule bhṛśam
06,082.002c bhīṣmaḥ śāṃtanavas tūrṇaṃ yudhiṣṭhiram upādravat
06,082.003a tataḥ sarathanāgāśvāḥ samakampanta sṛñjayāḥ
06,082.003c mṛtyor āsyam anuprāptaṃ menire ca yudhiṣṭhiram
06,082.004a yidhiṣṭhiro 'pi kauravyo yamābhyāṃ sahitaḥ prabhuḥ
06,082.004c maheṣvāsaṃ naravyāghraṃ bhīṣmaṃ śāṃtanavaṃ yayau
06,082.005a tataḥ śarasahasrāṇi pramuñcan pāṇḍavo yudhi
06,082.005c bhīṣmaṃ saṃchādayām āsa yathā megho divākaram
06,082.006a tena samyak praṇītāni śarajālāni bhārata
06,082.006c patijagrāha gāṅgeyaḥ śataśo 'tha sahasraśaḥ
06,082.007a tathaiva śarajālāni bhīṣmeṇāstāni māriṣa
06,082.007c ākāśe samadṛśyanta khagamānāṃ vrajā iva
06,082.008a nimeṣārdhāc ca kaunteyaṃ bhīṣmaḥ śāṃtanavo yudhi
06,082.008c adṛśyaṃ samare cakre śarajālena bhāgaśaḥ
06,082.009a tato yudhiṣṭhiro rājā kauravyasya mahātmanaḥ
06,082.009c nārācaṃ preṣayām āsa kruddha āśīviṣopamam
06,082.010a asaṃprāptaṃ tatas taṃ tu kṣurapreṇa mahārathaḥ
06,082.010c ciccheda samare rājan bhīṣmas tasya dhanuścyutam
06,082.011a taṃ tu chittvā raṇe bhīṣmo nārācaṃ kālasaṃmitam
06,082.011c nijaghne kauravendrasya hayān kāñcanabhūṣaṇān
06,082.011d*0332_01 hatāśve tu rathe tiṣṭhañ śaktiṃ cikṣepa dharmarāṭ
06,082.011d*0332_02 tām āpatantīṃ sahasā kālapāśopamāṃ śitām
06,082.011d*0332_03 ciccheda samare bhīṣmaḥ śaraiḥ saṃnataparvabhiḥ
06,082.012a hatāśvaṃ tu rathaṃ tyaktvā dharmaputro yudhiṣṭhiraḥ
06,082.012c āruroha rathaṃ tūrṇaṃ nakulasya mahātmanaḥ
06,082.013a yamāv api susaṃkruddhaḥ samāsādya raṇe tadā
06,082.013c śaraiḥ saṃchādayām āsa bhīṣmaḥ parapuraṃjayaḥ
06,082.013d*0333_01 bhīṣmo 'pi rathināṃ śreṣṭho vivyādha niśitaiḥ śaraiḥ
06,082.013d*0333_02 bhrātarau tau mahāvīryau śatrusainyabhayaṃkarau
06,082.014a tau tu dṛṣṭvā mahārāja bhīṣmabāṇaprapīḍitau
06,082.014c jagāmātha parāṃ cintāṃ bhīṣmasya vadhakāṅkṣayā
06,082.015a tato yudhiṣṭhiro vaśyān rājñas tān samacodayat
06,082.015c bhīṣmaṃ śāṃtanavaṃ sarve nihateti suhṛdgaṇān
06,082.016a tatas te pārthivāḥ sarve śrutvā pārthasya bhāṣitam
06,082.016c mahatā rathavaṃśena parivavruḥ pitāmaham
06,082.017a sa samantāt parivṛtaḥ pitā devavratas tava
06,082.017c cikrīda dhanuṣā rājan pātayāno mahārathān
06,082.018a taṃ carantaṃ raṇe pārthā dadṛśuḥ kauravaṃ yudhi
06,082.018c mṛgamadhyaṃ praviśyeva yathā siṃhaśiśuṃ vane
06,082.019a tarjayānaṃ raṇe śūrāṃs trāsayānaṃ ca sāyakaiḥ
06,082.019c dṛṣṭvā tresur mahārāja siṃhaṃ mṛgagaṇā iva
06,082.020a raṇe bharatasiṃhasya dadṛśuḥ kṣatriyā gatim
06,082.020c agner vāyusahāyasya yathā kakṣaṃ didhakṣataḥ
06,082.021a śirāṃsi rathināṃ bhīṣmaḥ pātayām āsa saṃyuge
06,082.021c tālebhya iva pakvāni phalāni kuśalo naraḥ
06,082.022a patadbhiś ca mahārāja śirobhir dharaṇītale
06,082.022c babhūva tumulaḥ śabdaḥ patatām aśmanām iva
06,082.023a tasmiṃs tu tumule yuddhe vartamāne sudāruṇe
06,082.023c sarveṣām eva sainyānām āsīd vyatikaro mahān
06,082.024a bhinneṣu teṣu vyūheṣu kṣatriyā itaretaram
06,082.024c ekam ekaṃ samāhūya yuddhāyaivopatasthire
06,082.025a śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham
06,082.025c abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt
06,082.026a anādṛtya tato bhīṣmas taṃ śikhaṇḍinam āhave
06,082.026c prayayau sṛñjayān kruddhaḥ strītvaṃ cintya śikhaṇḍinaḥ
06,082.027a sṛñjayās tu tato hṛṣṭā dṛṣṭvā bhīṣmaṃ mahāratham
06,082.027c siṃhanādān bahuvidhāṃś cakruḥ śaṅkhavimiśritān
06,082.028a tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam
06,082.028c aparāṃ diśam āsthāya sthite savitari prabho
06,082.029a dhṛṣṭadyumno 'tha pāñcālyaḥ sātyakiś ca mahārathaḥ
06,082.029c pīḍayantau bhṛśaṃ sainyaṃ śaktitomaravṛṣṭibhiḥ
06,082.029e śastraiś ca bahubhī rājañ jaghnatus tāvakān raṇe
06,082.030a te hanyamānāḥ samare tāvakāḥ puruṣarṣabha
06,082.030c āryāṃ yuddhe matiṃ kṛtvā na tyajanti sma saṃyugam
06,082.030e yathotsāhaṃ ca samare jaghnur lokaṃ mahārathāḥ
06,082.031a tatrākrando mahān āsīt tāvakānāṃ mahātmanām
06,082.031c vadhyatāṃ samare rājan pārṣatena mahātmanā
06,082.032a taṃ śrutvā ninadaṃ ghoraṃ tāvakānāṃ mahārathau
06,082.032c vindānuvindāv āvantyau pārṣataṃ patyupasthitau
06,082.033a tau tasya turagān hatvā tvaramāṇau mahārathau
06,082.033c chādayām āsatur ubhau śaravarṣeṇa pārṣatam
06,082.034a avaplutyātha pāñcālyo rathāt tūrṇaṃ mahābalaḥ
06,082.034c āruroha rathaṃ tūrṇaṃ sātyakeḥ sumahātmanaḥ
06,082.035a tato yudhiṣṭhiro rājā mahatyā senayā vṛtaḥ
06,082.035c āvantyau samare kruddhāv abhyayāt sa paraṃtapau
06,082.036a tathaiva tava putro 'pi sarvodyogena māriṣa
06,082.036c vindānuvindāv āvantyau parivāryopatasthivān
06,082.037a arjunaś cāpi saṃkruddhaḥ kṣatriyān kṣatriyarṣabha
06,082.037c ayodhayata saṃgrāme vajrapāṇir ivāsurān
06,082.038a droṇaś ca samare kruddhaḥ putrasya priyakṛt tava
06,082.038c vyadhamat sarvapāñcālāṃs tūlarāśim ivānalaḥ
06,082.039a duryodhanapurogās tu putrās tava viśāṃ pate
06,082.039c parivārya raṇe bhīṣmaṃ yuyudhuḥ pāṇḍavaiḥ saha
06,082.040a tato duryodhano rājā lohitāyati bhāskare
06,082.040c abravīt tāvakān sarvāṃs tvaradhvam iti bhārata
06,082.041a yudhyatāṃ tu tathā teṣāṃ kurvatāṃ karma duṣkaram
06,082.041c astaṃ girim athārūḍhe naprakāśati bhāskare
06,082.042a prāvartata nadī ghorā śoṇitaughataraṅgiṇī
06,082.042c gomāyugaṇasaṃkīrṇā kṣaṇena rajanīmukhe
06,082.043a śivābhir aśivābhiś ca ruvadbhir bhairavaṃ ravam
06,082.043c ghoram āyodhanaṃ jajñe bhūtasaṃghasamākulam
06,082.044a rākṣasāś ca piśācāś ca tathānye piśitāśanāḥ
06,082.044c samantato vyadṛśyanta śataśo 'tha sahasraśaḥ
06,082.044d*0334_01 mattā rudhiragandhena piśitena ca te nṛpāḥ
06,082.044d*0334_02 āsvādyāsvādya nṛtyante nādaṃ muñcanti bhīṣaṇam
06,082.044d*0334_03 kabandhāni ca nṛtyanti dhanur hastāni saṃyuge
06,082.044d*0334_04 prāsam ālambya niśitaṃ nistriṃśaṃ nirmalaṃ mahat
06,082.045a arjuno 'tha suśarmādīn rājñas tān sapadānugān
06,082.045c vijitya pṛtanāmadhye yayau svaśibiraṃ prati
06,082.046a yudhiṣṭhiro 'pi kauravyo bhrātṛbhyāṃ sahitas tadā
06,082.046c yayau svaśibiraṃ rājā niśāyāṃ senayā vṛtaḥ
06,082.047a bhīmaseno 'pi rājendra duryodhanamukhān rathān
06,082.047c avajitya tataḥ saṃkhye yayau svaśibiraṃ prati
06,082.048a duryodhano 'pi nṛpatiḥ parivārya mahāraṇe
06,082.048c bhīṣmaṃ śāṃtanavaṃ tūrṇaṃ prayātaḥ śibiraṃ prati
06,082.049a droṇo drauṇiḥ kṛpaḥ śalyaḥ kṛtavarmā ca sātvataḥ
06,082.049c parivārya camūṃ sarvāṃ prayayuḥ śibiraṃ prati
06,082.050a tathaiva sātyakī rājan dhṛṣṭadyumnaś ca pārṣataḥ
06,082.050c parivārya raṇe yodhān yayatuḥ śibiraṃ prati
06,082.051a evam ete mahārāja tāvakāḥ pāṇḍavaiḥ saha
06,082.051c paryavartanta sahitā niśākāle paraṃtapāḥ
06,082.052a tataḥ svaśibiraṃ gatvā pāṇḍavāḥ kuravas tathā
06,082.052c nyaviśanta mahārāja pūjayantaḥ parasparam
06,082.053a rakṣāṃ kṛtvātmanaḥ śūrā nyasya gulmān yathāvidhi
06,082.053c apanīya ca śalyāṃs te snātvā ca vividhair jalaiḥ
06,082.054a kṛtasvastyayanāḥ sarve saṃstūyantaś ca bandibhiḥ
06,082.054c gītavāditraśabdena vyakrīḍanta yaśasvinaḥ
06,082.055a muhūrtam iva tat sarvam abhavat svargasaṃnibham
06,082.055c na hi yuddhakathāṃ kāṃ cit tatra cakrur mahārathāḥ
06,082.056a te prasupte bale tatra pariśrāntajane nṛpa
06,082.056c hastyaśvabahule rājan prekṣaṇīye babhūvatuḥ
06,083.001 saṃjaya uvāca
06,083.001a pariṇāmya niśāṃ tāṃ tu sukhasuptā janeśvarāḥ
06,083.001c kuravaḥ pāṇḍavāś caiva punar yuddhāya niryayuḥ
06,083.002a tataḥ śabdo mahān āsīt senayor ubhayor api
06,083.002c nirgacchamānayoḥ saṃkhye sāgarapratimo mahān
06,083.003a tato duryodhano rājā citraseno viviṃśatiḥ
06,083.003c bhīṣmaś ca rathināṃ śreṣṭho bhāradvājaś ca vai dvijaḥ
06,083.004a ekībhūtāḥ susaṃyattāḥ kauravāṇāṃ mahācamūḥ
06,083.004c vyūhāya vidadhū rājan pāṇḍavān prati daṃśitāḥ
06,083.005a bhīṣmaḥ kṛtvā mahāvyūhaṃ pitā tava viśāṃ pate
06,083.005c sāgarapratimaṃ ghoraṃ vāhanormitaraṅgiṇam
06,083.006a agrataḥ sarvasainyānāṃ bhīṣmaḥ śāṃtanavo yayau
06,083.006c mālavair dākṣiṇātyaiś ca āvantyaiś ca samanvitaḥ
06,083.007a tato 'nantaram evāsīd bhāradvājaḥ pratāpavān
06,083.007c pulindaiḥ pāradaiś caiva tathā kṣudrakamālavaiḥ
06,083.008a droṇād anantaraṃ yatto bhagadattaḥ pratāpavān
06,083.008c māgadhaiś ca kaliṅgaiś ca piśācaiś ca viśāṃ pate
06,083.009a prāgjyotiṣād anu nṛpaḥ kausalyo 'tha bṛhadbalaḥ
06,083.009c mekalais traipuraiś caiva cicchilaiś ca samanvitaḥ
06,083.010a bṛhadbalāt tataḥ śūras trigartaḥ prasthalādhipaḥ
06,083.010c kāmbojair bahubhiḥ sārdhaṃ yavanaiś ca sahasraśaḥ
06,083.011a drauṇis tu rabhasaḥ śūras trigartād anu bhārata
06,083.011c prayayau siṃhanādena nādayāno dharātalam
06,083.012a tathā sarveṇa sainyena rājā duryodhanas tadā
06,083.012c drauṇer anantaraṃ prāyāt sodaryaiḥ parivāritaḥ
06,083.013a duryodhanād anu kṛpas tataḥ śāradvato yayau
06,083.013c evam eṣa mahāvyūhaḥ prayayau sāgaropamaḥ
06,083.014a rejus tatra patākāś ca śvetacchatrāṇi cābhibho
06,083.014c aṅgadāny atha citrāṇi mahārhāṇi dhanūṃṣi ca
06,083.015a taṃ tu dṛṣṭvā mahāvyūhaṃ tāvakānāṃ mahārathaḥ
06,083.015c yudhiṣṭhiro 'bravīt tūrṇaṃ pārṣataṃ pṛtanāpatim
06,083.016a paśya vyūhaṃ maheṣvāsa nirmitaṃ sāgaropamam
06,083.016c prativyūhaṃ tvam api hi kuru pārṣata māciram
06,083.017a tataḥ sa pārṣataḥ śūro vyūhaṃ cakre sudāruṇam
06,083.017c śṛṅgāṭakaṃ mahārāja paravyūhavināśanam
06,083.018a śṛṅgebhyo bhīmasenaś ca sātyakiś ca mahārathaḥ
06,083.018c rathair anekasāhasrais tathā hayapadātibhiḥ
06,083.019a nābhyām abhūn naraśreṣṭhaḥ śvetāśvo vānaradhvajaḥ
06,083.019c madhye yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau
06,083.020a athetare maheṣvāsāḥ sahasainyā narādhipāḥ
06,083.020c vyūhaṃ taṃ pūrayām āsur vyūhaśāstraviśāradāḥ
06,083.021a abhimanyus tataḥ paścād virāṭaś ca mahārathaḥ
06,083.021c draupadeyāś ca saṃhṛṣṭā rākṣasaś ca ghaṭotkacaḥ
06,083.022a evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ
06,083.022c atiṣṭhan samare śūrā yoddhukāmā jayaiṣiṇaḥ
06,083.023a bherīśabdāś ca tumulā vimiśrāḥ śaṅkhanisvanaiḥ
06,083.023c kṣveḍitāsphoṭitotkruṣṭaiḥ subhīmāḥ sarvatodiśam
06,083.024a tataḥ śūrāḥ samāsādya samare te parasparam
06,083.024c netrair animiṣai rājann avaikṣanta prakopitāḥ
06,083.025a manobhis te manuṣyendra pūrvaṃ yodhāḥ parasparam
06,083.025c yuddhāya samavartanta samāhūyetaretaram
06,083.026a tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayāvaham
06,083.026c tāvakānāṃ pareṣāṃ ca nighnatām itaretaram
06,083.027a nārācā niśitāḥ saṃkhye saṃpatanti sma bhārata
06,083.027c vyāttānanā bhayakarā uragā iva saṃghaśaḥ
06,083.028a niṣpetur vimalāḥ śaktyas tailadhautāḥ sutejanāḥ
06,083.028c ambudebhyo yathā rājan bhrājamānāḥ śatahradāḥ
06,083.029a gadāś ca vimalaiḥ paṭṭaiḥ pinaddhāḥ svarṇabhūṣitāḥ
06,083.029c patantyas tatra dṛśyante giriśṛṅgopamāḥ śubhāḥ
06,083.029e nistriṃśāś ca vyarājanta vimalāmbarasaṃnibhāḥ
06,083.030a ārṣabhāṇi ca carmāṇi śatacandrāṇi bhārata
06,083.030c aśobhanta raṇe rājan patamānāni sarvaśaḥ
06,083.030d*0335_01 meghāntare yathā vidyuj jvalamāneva dṛśyate
06,083.031a te 'nyonyaṃ samare sene yudhyamāne narādhipa
06,083.031c aśobhetāṃ yathā daityadevasene samudyate
06,083.031e abhyadravanta samare te 'nyonyaṃ vai samantataḥ
06,083.032a rathās tu rathibhis tūrṇaṃ preṣitāḥ paramāhave
06,083.032c yugair yugāni saṃśliṣya yuyudhuḥ pārthivarṣabhāḥ
06,083.033a dantināṃ yudhyamānānāṃ saṃgharṣāt pāvako 'bhavat
06,083.033c danteṣu bharataśreṣṭha sadhūmaḥ sarvatodiśam
06,083.034a prāsair abhihatāḥ ke cid gajayodhāḥ samantataḥ
06,083.034c patamānāḥ sma dṛśyante giriśṛṅgān nagā iva
06,083.035a pādātāś cāpy adṛśyanta nighnanto hi parasparam
06,083.035c citrarūpadharāḥ śūrā nakharaprāsayodhinaḥ
06,083.036a anyonyaṃ te samāsādya kurupāṇḍavasainikāḥ
06,083.036c śastrair nānāvidhair ghorai raṇe ninyur yamakṣayam
06,083.037a tataḥ śāṃtanavo bhīṣmo rathaghoṣeṇa nādayan
06,083.037c abhyāgamad raṇe pāṇḍūn dhanuḥśabdena mohayan
06,083.038a pāṇḍavānāṃ rathāś cāpi nadanto bhairavasvanam
06,083.038c abhyadravanta saṃyattā dhṛṣṭadyumnapurogamāḥ
06,083.039a tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata
06,083.039c narāśvarathanāgānāṃ vyatiṣaktaṃ parasparam
06,084.001 saṃjaya uvāca
06,084.001a bhīṣmaṃ tu samare kruddhaṃ pratapantaṃ samantataḥ
06,084.001c na śekuḥ pāṇḍavā draṣṭuṃ tapantam iva bhāskaram
06,084.002a tataḥ sarvāṇi sainyāni dharmaputrasya śāsanāt
06,084.002c abhyadravanta gāṅgeyaṃ mardayantaṃ śitaiḥ śaraiḥ
06,084.003a sa tu bhīṣmo raṇaślāghī somakān sahasṛñjayān
06,084.003c pāñcālāṃś ca maheṣvāsān pātayām āsa sāyakaiḥ
06,084.004a te vadhyamānā bhīṣmeṇa pāñcālāḥ somakaiḥ saha
06,084.004c bhīṣmam evābhyayus tūrṇaṃ tyaktvā mṛtyukṛtaṃ bhayam
06,084.005a sa teṣāṃ rathināṃ vīro bhīṣmaḥ śāṃtanavo yudhi
06,084.005c ciccheda sahasā rājan bāhūn atha śirāṃsi ca
06,084.006a virathān rathinaś cakre pitā devavratas tava
06,084.006c patitāny uttamāṅgāni hayebhyo hayasādinām
06,084.007a nirmanuṣyāṃś ca mātaṅgāñ śayānān parvatopamān
06,084.007c apaśyāma mahārāja bhīṣmāstreṇa pramohitān
06,084.008a na tatrāsīt pumān kaś cit pāṇḍavānāṃ viśāṃ pate
06,084.008c anyatra rathināṃ śreṣṭhād bhīmasenān mahābalāt
06,084.009a sa hi bhīṣmaṃ samāsādya tāḍayām āsa saṃyuge
06,084.009c tato niṣṭānako ghoro bhīṣmabhīmasamāgame
06,084.010a babhūva sarvasainyānāṃ ghorarūpo bhayānakaḥ
06,084.010c tathaiva pāṇḍavā hṛṣṭāḥ siṃhanādam athānadan
06,084.011a tato duryodhano rājā sodaryaiḥ parivāritaḥ
06,084.011c bhīṣmaṃ jugopa samare vartamāne janakṣaye
06,084.012a bhīmas tu sārathiṃ hatvā bhīṣmasya rathināṃ varaḥ
06,084.012c vidrutāśve rathe tasmin dravamāṇe samantataḥ
06,084.012e sunābhasya śareṇāśu śiraś ciccheda cārihā
06,084.013a kṣurapreṇa sutīkṣṇena sa hato nyapatad bhuvi
06,084.013c hate tasmin mahārāja tava putre mahārathe
06,084.013e nāmṛṣyanta raṇe śūrāḥ sodaryāḥ sapta saṃyuge
06,084.014a ādityaketur bahvāśī kuṇḍadhāro mahodaraḥ
06,084.014c aparājitaḥ paṇḍitako viśālākṣaḥ sudurjayaḥ
06,084.015a pāṇḍavaṃ citrasaṃnāhā vicitrakavacadhvajāḥ
06,084.015c abhyadravanta saṃgrāme yoddhukāmārimardanāḥ
06,084.016a mahodaras tu samare bhīmaṃ vivyādha patribhiḥ
06,084.016c navabhir vajrasaṃkāśair namuciṃ vṛtrahā yathā
06,084.017a ādityaketuḥ saptatyā bahvāśī cāpi pañcabhiḥ
06,084.017c navatyā kuṇḍadhāras tu viśālākṣaś ca saptabhiḥ
06,084.018a aparājito mahārāja parājiṣṇur mahārathaḥ
06,084.018c śarair bahubhir ānarchad bhīmasenaṃ mahābalam
06,084.019a raṇe paṇḍitakaś cainaṃ tribhir bāṇaiḥ samardayat
06,084.019c sa tan na mamṛṣe bhīmaḥ śatrubhir vadham āhave
06,084.020a dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ
06,084.020b*0336_01 aparājitasya rājendra bhīmaseno mahābalaḥ
06,084.020c śiraś ciccheda samare śareṇa nataparvaṇā
06,084.021a aparājitasya sunasaṃ tava putrasya saṃyuge
06,084.021c parājitasya bhīmena nipapāta śiro mahīm
06,084.022a athāpareṇa bhallena kuṇḍadhāraṃ mahāratham
06,084.022c prāhiṇon mṛtyulokāya sarvalokasya paśyataḥ
06,084.023a tataḥ punar ameyātmā prasaṃdhāya śilīmukham
06,084.023c preṣayām āsa samare paṇḍitaṃ prati bhārata
06,084.024a sa śaraḥ paṇḍitaṃ hatvā viveśa dharaṇītalam
06,084.024c yathā naraṃ nihatyāśu bhujagaḥ kālacoditaḥ
06,084.025a viśālākṣaśiraś chittvā pātayām āsa bhūtale
06,084.025c tribhiḥ śarair adīnātmā smaran kleśaṃ purātanam
06,084.026a mahodaraṃ maheṣvāsaṃ nārācena stanāntare
06,084.026c vivyādha samare rājan sa hato nyapatad bhuvi
06,084.027a ādityaketoḥ ketuṃ ca chittvā bāṇena saṃyuge
06,084.027c bhallena bhṛśatīkṣṇena śiraś ciccheda cārihā
06,084.028a bahvāśinaṃ tato bhīmaḥ śareṇa nataparvaṇā
06,084.028c preṣayām āsa saṃkruddho yamasya sadanaṃ prati
06,084.029a pradudruvus tatas te 'nye putrās tava viśāṃ pate
06,084.029c manyamānā hi tat satyaṃ sabhāyāṃ tasya bhāṣitam
06,084.030a tato duryodhano rājā bhrātṛvyasanakarśitaḥ
06,084.030c abravīt tāvakān yodhān bhīmo 'yaṃ yudhi vadhyatām
06,084.031a evam ete maheṣvāsāḥ putrās tava viśāṃ pate
06,084.031b*0337_01 nihatā bhīmasenena mahāvīryeṇa saṃyuge
06,084.031c bhrātṝn saṃdṛśya nihatān prāsmaraṃs te hi tad vacaḥ
06,084.032a yad uktavān mahāprājñaḥ kṣattā hitam anāmayam
06,084.032c tad idaṃ samanuprāptaṃ vacanaṃ divyadarśinaḥ
06,084.033a lobhamohasamāviṣṭaḥ putraprītyā janādhipa
06,084.033c na budhyase purā yat tat tathyam uktaṃ vaco mahat
06,084.034a tathaiva hi vadhārthāya putrāṇāṃ pāṇḍavo balī
06,084.034c nūnaṃ jāto mahābāhur yathā hanti sma kauravān
06,084.035a tato duryodhano rājā bhīṣmam āsādya māriṣa
06,084.035c duḥkhena mahatāviṣṭo vilalāpātikarśitaḥ
06,084.036a nihatā bhrātaraḥ śūrā bhīmasenena me yudhi
06,084.036c yatamānās tathānye 'pi hanyante sarvasainikāḥ
06,084.037a bhavāṃś ca madhyasthatayā nityam asmān upekṣate
06,084.037c so 'haṃ kāpatham ārūḍhaḥ paśya daivam idaṃ mama
06,084.038a etac chrutvā vacaḥ krūraṃ pitā devavratas tava
06,084.038c duryodhanam idaṃ vākyam abravīt sāśrulocanam
06,084.039a uktam etan mayā pūrvaṃ droṇena vidureṇa ca
06,084.039c gāndhāryā ca yaśasvinyā tattvaṃ tāta na buddhavān
06,084.040a samayaś ca mayā pūrvaṃ kṛto vaḥ śatrukarśana
06,084.040c nāhaṃ yudhi vimoktavyo nāpy ācāryaḥ kathaṃ cana
06,084.041a yaṃ yaṃ hi dhārtarāṣṭrāṇāṃ bhīmo drakṣyati saṃyuge
06,084.041c haniṣyati raṇe taṃ taṃ satyam etad bravīmi te
06,084.042a sa tvaṃ rājan sthiro bhūtvā dṛḍhāṃ kṛtvā raṇe matim
06,084.042c yodhayasva raṇe pārthān svargaṃ kṛtvā parāyaṇam
06,084.043a na śakyāḥ pāṇḍavā jetuṃ sendrair api surāsuraiḥ
06,084.043c tasmād yuddhe matiṃ kṛtvā sthirāṃ yudhyasva bhārata
06,085.001 dhṛtarāṣṭra uvāca
06,085.001a dṛṣṭvā mama hatān putrān bahūn ekena saṃjaya
06,085.001c bhīṣmo droṇaḥ kṛpaś caiva kim akurvata saṃyuge
06,085.002a ahany ahani me putrāḥ kṣayaṃ gacchanti saṃjaya
06,085.002c manye 'haṃ sarvathā sūta daivenopahatā bhṛśam
06,085.003a yatra me tanayāḥ sarve jīyante na jayanty uta
06,085.003c yatra bhīṣmasya droṇasya kṛpasya ca mahātmanaḥ
06,085.004a saumadatteś ca vīrasya bhagadattasya cobhayoḥ
06,085.004c aśvatthāmnas tathā tāta śūrāṇāṃ sumahātmanām
06,085.005a anyeṣāṃ caiva vīrāṇāṃ madhyagās tanayā mama
06,085.005c yad ahanyanta saṃgrāme kim anyad bhāgadheyataḥ
06,085.006a na hi duryodhano mandaḥ purā proktam abudhyata
06,085.006c vāryamāṇo mayā tāta bhīṣmeṇa vidureṇa ca
06,085.007a gāndhāryā caiva durmedhāḥ satataṃ hitakāmyayā
06,085.007c nāvabudhyat purā mohāt tasya prāptam idaṃ phalam
06,085.008a yad bhīmasenaḥ samare putrān mama vicetasaḥ
06,085.008c ahany ahani saṃkruddho nayate yamasādanam
06,085.009 saṃjaya uvāca
06,085.009a idaṃ tat samanuprāptaṃ kṣattur vacanam uttamam
06,085.009c na buddhavān asi vibho procyamānaṃ hitaṃ tadā
06,085.010a nivāraya sutān dyūtāt pāṇḍavān mā druheti ca
06,085.010c suhṛdāṃ hitakāmānāṃ bruvatāṃ tat tad eva ca
06,085.011a na śuśrūṣasi yad vākyaṃ martyaḥ pathyam ivauṣadham
06,085.011c tad eva tvām anuprāptaṃ vacanaṃ sādhu bhāṣitam
06,085.012a viduradroṇabhīṣmāṇāṃ tathānyeṣāṃ hitaiṣiṇām
06,085.012c akṛtvā vacanaṃ pathyaṃ kṣayaṃ gacchanti kauravāḥ
06,085.013a tad etat samatikrāntaṃ pūrvam eva viśāṃ pate
06,085.013c tasmān me śṛṇu tattvena yathā yuddham avartata
06,085.014a madhyāhne sumahāraudraḥ saṃgrāmaḥ samapadyata
06,085.014c lokakṣayakaro rājaṃs tan me nigadataḥ śṛṇu
06,085.015a tataḥ sarvāṇi sainyāni dharmaputrasya śāsanāt
06,085.015c saṃrabdhāny abhyadhāvanta bhīṣmam eva jighāṃsayā
06,085.016a dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiś ca mahārathaḥ
06,085.016c yuktānīkā mahārāja bhīṣmam eva samabhyayuḥ
06,085.016d*0338_01 virāṭo drupadaś caiva sahitāḥ sarvasomakaiḥ
06,085.016d*0338_02 abhyadravanta saṃgrāme bhīṣmam eva mahārathāḥ
06,085.016d*0338_03 kekayā dhṛṣṭaketuś ca kuntibhojaś ca daṃśitaḥ
06,085.016d*0338_04 yuktānīkā mahārāja bhīṣmam eva samabhyayuḥ
06,085.017a arjuno draupadeyāś ca cekitānaś ca saṃyuge
06,085.017c duryodhanasamādiṣṭān rājñaḥ sarvān samabhyayuḥ
06,085.018a abhimanyus tathā vīro haiḍimbaś ca mahārathaḥ
06,085.018c bhīmasenaś ca saṃkruddhas te 'bhyadhāvanta kauravān
06,085.019a tridhābhūtair avadhyanta pāṇḍavaiḥ kauravā yudhi
06,085.019c tathaiva kaurave rājann avadhyanta pare raṇe
06,085.020a droṇas tu rathināṃ śreṣṭhaḥ somakān sṛñjayaiḥ saha
06,085.020c abhyadravata saṃkruddhaḥ preṣayiṣyan yamakṣayam
06,085.021a tatrākrando mahān āsīt sṛñjayānāṃ mahātmanām
06,085.021c vadhyatāṃ samare rājan bhāradvājena dhanvinā
06,085.022a droṇena nihatās tatra kṣatriyā bahavo raṇe
06,085.022c viveṣṭantaḥ sma dṛśyante vyādhikliṣṭā narā iva
06,085.023a kūjatāṃ krandatāṃ caiva stanatāṃ caiva saṃyuge
06,085.023c aniśaṃ śrūyate śabdaḥ kṣutkṛśānāṃ nṛṇām iva
06,085.024a tathaiva kauraveyāṇāṃ bhīmaseno mahābalaḥ
06,085.024c cakāra kadanaṃ ghoraṃ kruddhaḥ kāla ivāparaḥ
06,085.025a vadhyatāṃ tatra sainyānām anyonyena mahāraṇe
06,085.025c prāvartata nadī ghorā rudhiraughapravāhinī
06,085.026a sa saṃgrāmo mahārāja ghorarūpo 'bhavan mahān
06,085.026c kurūṇāṃ pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ
06,085.027a tato bhīmo raṇe kruddho rabhasaś ca viśeṣataḥ
06,085.027c gajānīkaṃ samāsādya preṣayām āsa mṛtyave
06,085.028a tatra bhārata bhīmena nārācābhihatā gajāḥ
06,085.028c petuḥ seduś ca neduś ca diśaś ca paribabhramuḥ
06,085.029a chinnahastā mahānāgāś chinnapādāś ca māriṣa
06,085.029c krauñcavad vyanadan bhītāḥ pṛthivīm adhiśiśyire
06,085.030a nakulaḥ sahadevaś ca hayānīkam abhidrutau
06,085.030c te hayāḥ kāñcanāpīḍā rukmabhāṇḍaparicchadāḥ
06,085.030e vadhyamānā vyadṛśyanta śataśo 'tha sahasraśaḥ
06,085.031a patadbhiś ca hayai rājan samāstīryata medinī
06,085.031c nirjihvaiś ca śvasadbhiś ca kūjadbhiś ca gatāsubhiḥ
06,085.031e hayair babhau naraśreṣṭha nānārūpadharair dharā
06,085.032a arjunena hataiḥ saṃkhye tathā bhārata vājibhiḥ
06,085.032c prababhau vasudhā ghorā tatra tatra viśāṃ pate
06,085.033a rathair bhagnair dhvajaiś chinnaiś chatraiś ca sumahāprabhaiḥ
06,085.033c hārair niṣkaiḥ sakeyūraiḥ śirobhiś ca sakuṇḍalaiḥ
06,085.033d*0339_01 cāmaravyajanaiś chinnair nikṛttaiś ca mahāyudhaiḥ
06,085.033d*0340_01 pratodaiś ca tathā chinnair vikṛtaiś ca mahāyudhaiḥ
06,085.034a uṣṇīṣair apaviddhaiś ca patākābhiś ca sarvaṣaḥ
06,085.034c anukarṣaiḥ śubhai rājan yoktraiś cavyasuraśmibhiḥ
06,085.034e saṃchannā vasudhā bhāti vasante kusumair iva
06,085.035a evam eṣa kṣayo vṛttaḥ pāṇḍūnām api bhārata
06,085.035c kruddhe śāṃtanave bhīṣme droṇe ca rathasattame
06,085.036a aśvatthāmni kṛpe caiva tathaiva kṛtavarmaṇi
06,085.036c tathetareṣu kruddheṣu tāvakānām api kṣayaḥ
06,086.001 saṃjaya uvāca
06,086.001a vartamāne tathā raudre rājan vīravarakṣaye
06,086.001c śakuniḥ saubalaḥ śrīmān pāṇḍavān samupādravat
06,086.002a tathaiva sātvato rājan hārdikyaḥ paravīrahā
06,086.002c abhyadravata saṃgrāme pāṇḍavānām anīkinīm
06,086.003a tataḥ kāmbojamukhyānāṃ nadījānāṃ ca vājinām
06,086.003c āraṭṭānāṃ mahījānāṃ sindhujānāṃ ca sarvaśaḥ
06,086.004a vanāyujānāṃ śubhrāṇāṃ tathā parvatavāsinām
06,086.004b*0341_01 vājināṃ bahubhiḥ saṃkhye samantāt paryavārayan
06,086.004c ye cāpare tittirajā javanā vātaraṃhasaḥ
06,086.005a suvarṇālaṃkṛtair etair varmavadbhiḥ sukalpitaiḥ
06,086.005c hayair vātajavair mukhyaiḥ pāṇḍavasya suto balī
06,086.005e abhyavartata tat sainyaṃ hṛṣṭarūpaḥ paraṃtapaḥ
06,086.006a arjunasyātha dāyāda irāvān nāma vīryavān
06,086.006c sutāyāṃ nāgarājasya jātaḥ pārthena dhīmatā
06,086.007a airāvatena sā dattā anapatyā mahātmanā
06,086.007c patyau hate suparṇena kṛpaṇā dīnacetanā
06,086.008a bhāryārthaṃ tāṃ ca jagrāha pārthaḥ kāmavaśānugām
06,086.008c evam eṣa samutpannaḥ parakṣetre 'rjunātmajaḥ
06,086.009a sa nāgaloke saṃvṛddho mātrā ca parirakṣitaḥ
06,086.009c pitṛvyeṇa parityaktaḥ pārthadveṣād durātmanā
06,086.010a rūpavān vīryasaṃpanno guṇavān satyavikramaḥ
06,086.010c indralokaṃ jagāmāśu śrutvā tatrārjunaṃ gatam
06,086.011a so 'bhigamya mahātmānaṃ pitaraṃ satyavikramam
06,086.011b*0342_01 uvāca vacanaṃ rājann ulūpītanayas tadā
06,086.011c abhyavādayad avyagro vinayena kṛtāñjaliḥ
06,086.011d*0343_01 nyavedayata cātmānam arjunasya mahātmanaḥ
06,086.011e irāvān asmi bhadraṃ te putraś cāhaṃ tavābhibho
06,086.012a mātuḥ samāgamo yaś ca tat sarvaṃ pratyavedayat
06,086.012c tac ca sarvaṃ yathāvṛttam anusasmāra pāṇḍavaḥ
06,086.013a pariṣvajya sutaṃ cāpi so ''tmanaḥ sadṛśaṃ guṇaiḥ
06,086.013c prītimān abhavat pārtho devarājaniveśane
06,086.014a so 'rjunena samājñapto devaloke tadā nṛpa
06,086.014c prītipūrvaṃ mahābāhuḥ svakāryaṃ prati bhārata
06,086.014d*0344_01 sa cāpi naraśārdūlaḥ śārdūlasamavikramaḥ
06,086.014d*0344_02 abravīc ca tadā pārtham ayam asmi tadā vibho
06,086.014d*0344_03 sthitaḥ preṣyaś ca putraś ca sarvathā hy anuśādhi mām
06,086.014d*0344_04 kiṃ karomi ca te kāmaṃ kaṃ vā kāmaṃ tvam icchasi
06,086.014d*0344_05 pariṣvajya sutaṃ premṇā vāsaviḥ pratyuvāca tam
06,086.014d*0344_06 prītipūrvaṃ ca kāryaṃ ca kāryaṃ prati ca mānada
06,086.014e yuddhakāle tvayāsmākaṃ sāhyaṃ deyam iti prabho
06,086.015a bāḍham ity evam uktvā ca yuddhakāla upāgataḥ
06,086.015c kāmavarṇajavair aśvaiḥ saṃvṛto bahubhir nṛpa
06,086.016a te hayāḥ kāñcanāpīḍā nānāvarṇā manojavāḥ
06,086.016c utpetuḥ sahasā rājan haṃsā iva mahodadhau
06,086.017a te tvadīyān samāsādya hayasaṃghān mahājavān
06,086.017c kroḍaiḥ kroḍān abhighnanto ghoṇābhiś ca parasparam
06,086.017e nipetuḥ sahasā rājan suvegābhihatā bhuvi
06,086.018a nipatadbhis tathā taiś ca hayasaṃghaiḥ parasparam
06,086.018c śuśruve dāruṇaḥ śabdaḥ suparṇapatane yathā
06,086.019a tathaiva ca mahārāja sametyānyonyam āhave
06,086.019c parasparavadhaṃ ghoraṃ cakrus te hayasādinaḥ
06,086.020a tasmiṃs tathā vartamāne saṃkule tumule bhṛśam
06,086.020c ubhayor api saṃśāntā hayasaṃghāḥ samantataḥ
06,086.021a prakṣīṇasāyakāḥ śūrā nihatāśvāḥ śramāturāḥ
06,086.021c vilayaṃ samanuprāptās takṣamāṇāḥ parasparam
06,086.022a tataḥ kṣīṇe hayānīke kiṃciccheṣe ca bhārata
06,086.022c saubalasyātmajāḥ śūrā nirgatā raṇamūrdhani
06,086.023a vāyuvegasamasparśā jave vāyusamāṃs tathā
06,086.023c āruhya śīlasaṃpannān vayaḥsthāṃs turagottamān
06,086.024a gajo gavākṣo vṛṣakaś carmavān ārjavaḥ śukaḥ
06,086.024c ṣaḍ ete balasaṃpannā niryayur mahato balāt
06,086.025a vāryamāṇāḥ śakuninā svaiś ca yodhair mahābalaiḥ
06,086.025c saṃnaddhā yuddhakuśalā raudrarūpā mahābalāḥ
06,086.026a tad anīkaṃ mahābāho bhittvā paramadurjayam
06,086.026c balena mahatā yuktāḥ svargāya vijayaiṣiṇaḥ
06,086.026e viviśus te tadā hṛṣṭā gāndhārā yuddhadurmadāḥ
06,086.027a tān praviṣṭāṃs tadā dṛṣṭvā irāvān api vīryavān
06,086.027c abravīt samare yodhān vicitrābharaṇāyudhān
06,086.028a yathaite dhārtarāṣṭrasya yodhāḥ sānugavāhanāḥ
06,086.028c hanyante samare sarve tathā nītir vidhīyatām
06,086.029a bāḍham ity evam uktvā te sarve yodhā irāvataḥ
06,086.029c jaghnus te vai parānīkaṃ durjayaṃ samare paraiḥ
06,086.030a tad anīkam anīkena samare vīkṣya pātitam
06,086.030c amṛṣyamāṇās te sarve subalasyātmajā raṇe
06,086.030e irāvantam abhidrutya sarvataḥ paryavārayan
06,086.031a tāḍayantaḥ śitaiḥ prāsaiś codayantaḥ parasparam
06,086.031c te śūrāḥ paryadhāvanta kurvanto mahad ākulam
06,086.032a irāvān atha nirbhinnaḥ prāsais tīkṣṇair mahātmabhiḥ
06,086.032c sravatā rudhireṇāktas tottrair viddha iva dvipaḥ
06,086.033a urasy api ca pṛṣṭhe ca pārśvayoś ca bhṛśāhataḥ
06,086.033c eko bahubhir atyarthaṃ dhairyād rājan na vivyathe
06,086.034a irāvān atha saṃkruddhaḥ sarvāṃs tān niśitaiḥ śaraiḥ
06,086.034c mohayām āsa samare viddhvā parapuraṃjayaḥ
06,086.035a prāsān uddhṛtya sarvāṃś ca svaśarīrād ariṃdamaḥ
06,086.035c tair eva tāḍayām āsa subalasyātmajān raṇe
06,086.036a nikṛṣya niśitaṃ khaḍgaṃ gṛhītvā ca śarāvaram
06,086.036c padātis tūrṇam āgacchaj jighāṃsuḥ saubalān yudhi
06,086.037a tataḥ pratyāgataprāṇāḥ sarve te subalātmajāḥ
06,086.037c bhūyaḥ krodhasamāviṣṭā irāvantam athādravan
06,086.038a irāvān api khaḍgena darśayan pāṇilāghavam
06,086.038c abhyavartata tān sarvān saubalān baladarpitaḥ
06,086.039a lāghavenātha carataḥ sarve te subalātmajāḥ
06,086.039c antaraṃ nādhyagacchanta carantaḥ śīghragāminaḥ
06,086.040a bhūmiṣṭham atha taṃ saṃkhye saṃpradṛśya tataḥ punaḥ
06,086.040c parivārya bhṛśaṃ sarve grahītum upacakramuḥ
06,086.041a athābhyāśagatānāṃ sa khaḍgenāmitrakarśanaḥ
06,086.041c upahastāvahastābhyāṃ teṣāṃ gātrāṇy akṛntata
06,086.042a āyudhāni ca sarveṣāṃ bāhūn api ca bhūṣitān
06,086.042c apatanta nikṛttāṅgā gatā bhūmiṃ gatāsavaḥ
06,086.043a vṛṣakas tu mahārāja bahudhā parivikṣataḥ
06,086.043c amucyata mahāraudrāt tasmād vīrāvakartanāt
06,086.044a tān sarvān patitān dṛṣṭvā bhīto duryodhanas tataḥ
06,086.044c abhyabhāṣata saṃkruddho rākṣasaṃ ghoradarśanam
06,086.045a ārśyaśṛṅgiṃ maheṣvāsaṃ māyāvinam ariṃdamam
06,086.045c vairiṇaṃ bhīmasenasya pūrvaṃ bakavadhena vai
06,086.046a paśya vīra yathā hy eṣa phalgunasya suto balī
06,086.046c māyāvī vipriyaṃ ghoram akārṣīn me balakṣayam
06,086.047a tvaṃ ca kāmagamas tāta māyāstre ca viśāradaḥ
06,086.047c kṛtavairaś ca pārthena tasmād enaṃ raṇe jahi
06,086.048a bāḍham ity evam uktvā tu rākṣaso ghoradarśanaḥ
06,086.048c prayayau siṃhanādena yatrārjunasuto yuvā
06,086.049a svārūḍhair yuddhakuśalair vimalaprāsayodhibhiḥ
06,086.049c vīraiḥ prahāribhir yuktaḥ svair anīkaiḥ samāvṛtaḥ
06,086.049d*0345_01 hataśeṣair mahārāja dvisāhasrair hayottamaiḥ
06,086.049e nihantukāmaḥ samare irāvantaṃ mahābalam
06,086.050a irāvān api saṃkruddhas tvaramāṇaḥ parākramī
06,086.050c hantukāmam amitraghno rākṣasaṃ pratyavārayat
06,086.051a tam āpatantaṃ saṃprekṣya rākṣasaḥ sumahābalaḥ
06,086.051c tvaramāṇas tato māyāṃ prayoktum upacakrame
06,086.052a tena māyāmayāḥ kḷptā hayās tāvanta eva hi
06,086.052c svārūḍhā rākṣasair ghoraiḥ śūlapaṭṭiśapāṇibhiḥ
06,086.053a te saṃrabdhāḥ samāgamya dvisāhasrāḥ prahāriṇaḥ
06,086.053c acirād gamayām āsuḥ pretalokaṃ parasparam
06,086.054a tasmiṃs tu nihate sainye tāv ubhau yuddhadurmadau
06,086.054c saṃgrāme vyavatiṣṭhetāṃ yathā vai vṛtravāsavau
06,086.055a ādravantam abhiprekṣya rākṣasaṃ yuddhadurmadam
06,086.055c irāvān krodhasaṃrabdhaḥ pratyadhāvan mahābalaḥ
06,086.056a samabhyāśagatasyājau tasya khaḍgena durmateḥ
06,086.056c ciccheda kārmukaṃ dīptaṃ śarāvāpaṃ ca pañcakam
06,086.057a sa nikṛttaṃ dhanur dṛṣṭvā khaṃ javena samāviśat
06,086.057c irāvantam abhikruddhaṃ mohayann iva māyayā
06,086.058a tato 'ntarikṣam utpatya irāvān api rākṣasam
06,086.058c vimohayitvā māyābhis tasya gātrāṇi sāyakaiḥ
06,086.058e ciccheda sarvamarmajñaḥ kāmarūpo durāsadaḥ
06,086.059a tathā sa rākṣasaśreṣṭhaḥ śaraiḥ kṛttaḥ punaḥ punaḥ
06,086.059c saṃbabhūva mahārāja samavāpa ca yauvanam
06,086.060a māyā hi sahajā teṣāṃ vayo rūpaṃ ca kāmajam
06,086.060c evaṃ tad rākṣasasyāṅgaṃ chinnaṃ chinnaṃ vyarohata
06,086.061a irāvān api saṃkruddho rākṣasaṃ taṃ mahābalam
06,086.061c paraśvadhena tīkṣṇena ciccheda ca punaḥ punaḥ
06,086.062a sa tena balinā vīraś chidyamāna iva drumaḥ
06,086.062c rākṣaso vyanadad ghoraṃ sa śabdas tumulo 'bhavat
06,086.063a paraśvadhakṣataṃ rakṣaḥ susrāva rudhiraṃ bahu
06,086.063c tataś cukrodha balavāṃś cakre vegaṃ ca saṃyuge
06,086.064a ārśyaśṛṅgis tato dṛṣṭvā samare śatrum ūrjitam
06,086.064c kṛtvā ghoraṃ mahad rūpaṃ grahītum upacakrame
06,086.064d*0346_01 arjunasya sutaṃ vīram irāvantaṃ yaśasvinam
06,086.064e saṃgrāmaśiraso madhye sarveṣāṃ tatra paśyatām
06,086.065a tāṃ dṛṣṭvā tādṛśīṃ māyāṃ rākṣasasya mahātmanaḥ
06,086.065c irāvān api saṃkruddho māyāṃ sraṣṭuṃ pracakrame
06,086.066a tasya krodhābhibhūtasya saṃyugeṣv anivartinaḥ
06,086.066c yo 'nvayo mātṛkas tasya sa enam abhipedivān
06,086.067a sa nāgair bahuśo rājan sarvataḥ saṃvṛto raṇe
06,086.067c dadhāra sumahad rūpam ananta iva bhogavān
06,086.067e tato bahuvidhair nāgaiś chādayām āsa rākṣasam
06,086.068a chādyamānas tu nāgaiḥ sa dhyātvā rākṣasapuṃgavaḥ
06,086.068c sauparṇaṃ rūpam āsthāya bhakṣayām āsa pannagān
06,086.069a māyayā bhakṣite tasminn anvaye tasya mātṛke
06,086.069c vimohitam irāvantam asinā rākṣaso 'vadhīt
06,086.070a sakuṇḍalaṃ samukuṭaṃ padmendusadṛśaprabham
06,086.070c irāvataḥ śiro rakṣaḥ pātayām āsa bhūtale
06,086.071a tasmiṃs tu nihate vīre rākṣasenārjunātmaje
06,086.071c viśokāḥ samapadyanta dhārtarāṣṭrāḥ sarājakāḥ
06,086.072a tasmin mahati saṃgrāme tādṛśe bhairave punaḥ
06,086.072c mahān vyatikaro ghoraḥ senayoḥ samapadyata
06,086.073a hayā gajāḥ padātāś ca vimiśrā dantibhir hatāḥ
06,086.073c rathāś ca dantinaś caiva pattibhis tatra sūditāḥ
06,086.074a tathā pattirathaughāś ca hayāś ca bahavo raṇe
06,086.074c rathibhir nihatā rājaṃs tava teṣāṃ ca saṃkule
06,086.075a ajānann arjunaś cāpi nihataṃ putram aurasam
06,086.075c jaghāna samare śūrān rājñas tān bhīṣmarakṣiṇaḥ
06,086.076a tathaiva tāvakā rājan sṛñjayāś ca mahābalāḥ
06,086.076c juhvataḥ samare prāṇān nijaghnur itaretaram
06,086.077a muktakeśā vikavacā virathāś chinnakārmukāḥ
06,086.077c bāhubhiḥ samayudhyanta samavetāḥ parasparam
06,086.078a tathā marmātigair bhīṣmo nijaghāna mahārathān
06,086.078c kampayan samare senāṃ pāṇḍavānāṃ mahābalaḥ
06,086.079a tena yaudhiṣṭhire sainye bahavo mānavā hatāḥ
06,086.079c dantinaḥ sādinaś caiva rathino 'tha hayās tathā
06,086.080a tatra bhārata bhīṣmasya raṇe dṛṣṭvā parākramam
06,086.080c atyadbhutam apaśyāma śakrasyeva parākramam
06,086.081a tathaiva bhīmasenasya pārṣatasya ca bhārata
06,086.081c raudram āsīt tadā yuddhaṃ sātvatasya ca dhanvinaḥ
06,086.082a dṛṣṭvā droṇasya vikrāntaṃ pāṇḍavān bhayam āviśat
06,086.082c eka eva raṇe śakto hantum asmān sasainikān
06,086.083a kiṃ punaḥ pṛthivīśūrair yodhavrātaiḥ samāvṛtaḥ
06,086.083c ity abruvan mahārāja raṇe droṇena pīḍitāḥ
06,086.084a vartamāne tathā raudre saṃgrāme bharatarṣabha
06,086.084c ubhayoḥ senayoḥ śūrā nāmṛṣyanta parasparam
06,086.085a āviṣṭā iva yudhyante rakṣobhūtā mahābalāḥ
06,086.085c tāvakāḥ pāṇḍaveyāś ca saṃrabdhās tāta dhanvinaḥ
06,086.086a na sma paśyāmahe kaṃ cid yaḥ prāṇān parirakṣati
06,086.086c saṃgrāme daityasaṃkāśe tasmin yoddhā narādhipa
06,087.001 dhṛtarāṣṭra uvāca
06,087.001a irāvantaṃ tu nihataṃ dṛṣṭvā pārthā mahārathāḥ
06,087.001c saṃgrāme kim akurvanta tan mamācakṣva saṃjaya
06,087.002 saṃjaya uvāca
06,087.002a irāvantaṃ tu nihataṃ saṃgrāme vīkṣya rākṣasaḥ
06,087.002c vyanadat sumahānādaṃ bhaimasenir ghaṭotkacaḥ
06,087.003a nadatas tasya śabdena pṛthivī sāgarāmbarā
06,087.003c saparvatavanā rājaṃś cacāla subhṛśaṃ tadā
06,087.003e antarikṣaṃ diśaś caiva sarvāś ca pradiśas tathā
06,087.003f*0347_01 celuś ca sahasā tatra tena nādena nāditāḥ
06,087.004a taṃ śrutvā sumahānādaṃ tava sainyasya bhārata
06,087.004c ūrustambhaḥ samabhavad vepathuḥ sveda eva ca
06,087.005a sarva eva ca rājendra tāvakā dīnacetasaḥ
06,087.005c sarpavat samaveṣṭanta siṃhabhītā gajā iva
06,087.006a ninadat sumahānādaṃ nirghātam iva rākṣasaḥ
06,087.006c jvalitaṃ śūlam udyamya rūpaṃ kṛtvā vibhīṣaṇam
06,087.007a nānāpraharaṇair ghorair vṛto rākṣasapuṃgavaiḥ
06,087.007c ājagāma susaṃkruddhaḥ kālāntakayamopamaḥ
06,087.008a tam āpatantaṃ saṃprekṣya saṃkruddhaṃ bhīmadarśanam
06,087.008c svabalaṃ ca bhayāt tasya prāyaśo vimukhīkṛtam
06,087.009a tato duryodhano rājā ghaṭotkacam upādravat
06,087.009c pragṛhya vipulaṃ cāpaṃ siṃhavad vinadan muhuḥ
06,087.010a pṛṣṭhato 'nuyayau cainaṃ sravadbhiḥ parvatopamaiḥ
06,087.010c kuñjarair daśasāhasrair vaṅgānām adhipaḥ svayam
06,087.011a tam āpatantaṃ saṃprekṣya gajānīkena saṃvṛtam
06,087.011c putraṃ tava mahārāja cukopa sa niśācaraḥ
06,087.012a tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
06,087.012c rākṣasānāṃ ca rājendra duryodhanabalasya ca
06,087.013a gajānīkaṃ ca saṃprekṣya meghavṛndam ivodyatam
06,087.013c abhyadhāvanta saṃkruddhā rākṣasāḥ śastrapāṇayaḥ
06,087.014a nadanto vividhān nādān meghā iva savidyutaḥ
06,087.014c śaraśaktyṛṣṭinārācair nighnanto gajayodhinaḥ
06,087.015a bhiṇḍipālais tathā śūlair mudgaraiḥ saparaśvadhaiḥ
06,087.015c parvatāgraiś ca vṛkṣaiś ca nijaghnus te mahāgajān
06,087.016a bhinnakumbhān virudhirān bhinnagātrāṃś ca vāraṇān
06,087.016c apaśyāma mahārāja vadhyamānān niśācaraiḥ
06,087.017a teṣu prakṣīyamāṇeṣu bhagneṣu gajayodhiṣu
06,087.017c duryodhano mahārāja rākṣasān samupādravat
06,087.018a amarṣavaśam āpannas tyaktvā jīvitam ātmanaḥ
06,087.018c mumoca niśitān bāṇān rākṣaseṣu mahābalaḥ
06,087.019a jaghāna ca maheṣvāsaḥ pradhānāṃs tatra rākṣasān
06,087.019c saṃkruddho bharataśreṣṭha putro duryodhanas tava
06,087.020a vegavantaṃ mahāraudraṃ vidyujjihvaṃ pramāthinam
06,087.020c śaraiś caturbhiś caturo nijaghāna mahārathaḥ
06,087.021a tataḥ punar ameyātmā śaravarṣaṃ durāsadam
06,087.021c mumoca bharataśreṣṭha niśācarabalaṃ prati
06,087.022a tat tu dṛṣṭvā mahat karma putrasya tava māriṣa
06,087.022c krodhenābhiprajajvāla bhaimasenir mahābalaḥ
06,087.023a visphārya ca mahac cāpam indrāśanisamasvanam
06,087.023c abhidudrāva vegena duryodhanam ariṃdamam
06,087.024a tam āpatantam udvīkṣya kālasṛṣṭam ivāntakam
06,087.024c na vivyathe mahārāja putro duryodhanas tava
06,087.025a athainam abravīt kruddhaḥ krūraḥ saṃraktalocanaḥ
06,087.025b*0348_01 adyānṛṇyaṃ gamiṣyāmi pitṝṇāṃ mātur eva ca
06,087.025c ye tvayā sunṛśaṃsena dīrghakālaṃ pravāsitāḥ
06,087.025e yac ca te pāṇḍavā rājaṃś chaladyūte parājitāḥ
06,087.026a yac caiva draupadī kṛṣṇā ekavastrā rajasvalā
06,087.026c sabhām ānīya durbuddhe bahudhā kleśitā tvayā
06,087.026d*0349_01 asya pāpasya durbuddhe phalaṃ prāpnuhi durmate
06,087.027a tava ca priyakāmena āśramasthā durātmanā
06,087.027c saindhavena parikliṣṭā paribhūya pitṝn mama
06,087.028a eteṣām avamānānām anyeṣāṃ ca kulādhama
06,087.028c antam adya gamiṣyāmi yadi notsṛjase raṇam
06,087.029a evam uktvā tu haiḍimbo mahad visphārya kārmukam
06,087.029c saṃdaśya daśanair oṣṭhaṃ sṛkkiṇī parisaṃlihan
06,087.030a śaravarṣeṇa mahatā duryodhanam avākirat
06,087.030c parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ
06,088.001 saṃjaya uvāca
06,088.001a tatas tad bāṇavarṣaṃ tu duḥsahaṃ dānavair api
06,088.001c dadhāra yudhi rājendro yathā varṣaṃ mahādvipaḥ
06,088.002a tataḥ krodhasamāviṣṭo niḥśvasann iva pannagaḥ
06,088.002c saṃśayaṃ paramaṃ prāptaḥ putras te bharatarṣabha
06,088.003a mumoca niśitāṃs tīkṣṇān nārācān pañcaviṃśatim
06,088.003c te 'patan sahasā rājaṃs tasmin rākṣasapuṃgave
06,088.003e āśīviṣā iva kruddhāḥ parvate gandhamādane
06,088.004a sa tair viddhaḥ sravan raktaṃ prabhinna iva kuñjaraḥ
06,088.004c dadhre matiṃ vināśāya rājñaḥ sa piśitāśanaḥ
06,088.004e jagrāha ca mahāśaktiṃ girīṇām api dāraṇīm
06,088.005a saṃpradīptāṃ maholkābhām aśanīṃ maghavān iva
06,088.005c samudyacchan mahābāhur jighāṃsus tanayaṃ tava
06,088.006a tām udyatām abhiprekṣya vaṅgānām adhipas tvaran
06,088.006c kuñjaraṃ girisaṃkāśaṃ rākṣasaṃ pratyacodayat
06,088.007a sa nāgapravareṇājau balinā śīghragāminā
06,088.007c yato duryodhanarathas taṃ mārgaṃ pratyapadyata
06,088.007e rathaṃ ca vārayām āsa kuñjareṇa sutasya te
06,088.008a mārgam āvāritaṃ dṛṣṭvā rājñā vaṅgena dhīmatā
06,088.008c ghaṭotkaco mahārāja krodhasaṃraktalocanaḥ
06,088.008e udyatāṃ tāṃ mahāśaktiṃ tasmiṃś cikṣepa vāraṇe
06,088.009a sa tayābhihato rājaṃs tena bāhuvimuktayā
06,088.009c saṃjātarudhirotpīḍaḥ papāta ca mamāra ca
06,088.010a pataty atha gaje cāpi vaṅgānām īśvaro balī
06,088.010c javena samabhidrutya jagāma dharaṇītalam
06,088.011a duryodhano 'pi saṃprekṣya pātitaṃ varavāraṇam
06,088.011c prabhagnaṃ ca balaṃ dṛṣṭvā jagāma paramāṃ vyathām
06,088.011d*0350_01 aśaktaḥ pratiyoddhuṃ vai dṛṣṭvā tasya parākramam
06,088.012a kṣatradharmaṃ puraskṛtya ātmanaś cābhimānitām
06,088.012c prāpte 'pakramaṇe rājā tasthau girir ivācalaḥ
06,088.013a saṃdhāya ca śitaṃ bāṇaṃ kālāgnisamatejasam
06,088.013c mumoca paramakruddhas tasmin ghore niśācare
06,088.014a tam āpatantaṃ saṃprekṣya bāṇam indrāśaniprabham
06,088.014c lāghavād vañcayām āsa mahākāyo ghaṭotkacaḥ
06,088.015a bhūya eva nanādograḥ krodhasaṃraktalocanaḥ
06,088.015c trāsayan sarvabhūtāni yugānte jalado yathā
06,088.016a taṃ śrutvā ninadaṃ ghoraṃ tasya bhīṣmasya rakṣasaḥ
06,088.016c ācāryam upasaṃgamya bhīṣmaḥ śāṃtanavo 'bravīt
06,088.017a yathaiṣa ninado ghoraḥ śrūyate rākṣaseritaḥ
06,088.017c haiḍimbo yudhyate nūnaṃ rājñā duryodhanena ha
06,088.018a naiṣa śakyo hi saṃgrāme jetuṃ bhūtena kena cit
06,088.018c tatra gacchata bhadraṃ vo rājānaṃ parirakṣata
06,088.019a abhidrutaṃ mahābhāgaṃ rākṣasena durātmanā
06,088.019c etad dhi paramaṃ kṛtyaṃ sarveṣāṃ naḥ paraṃtapāḥ
06,088.020a pitāmahavacaḥ śrutvā tvaramāṇā mahārathāḥ
06,088.020c uttamaṃ javam āsthāya prayayur yatra kauravaḥ
06,088.021a droṇaś ca somadattaś ca bāhlikaś ca jayadrathaḥ
06,088.021c kṛpo bhūriśravāḥ śalyaś citraseno viviṃśatiḥ
06,088.022a aśvatthāmā vikarṇaś ca āvantyaś ca bṛhadbalaḥ
06,088.022c rathāś cānekasāhasrā ye teṣām anuyāyinaḥ
06,088.022e abhidrutaṃ parīpsantaḥ putraṃ duryodhanaṃ tava
06,088.023a tad anīkam anādhṛṣyaṃ pālitaṃ lokasattamaiḥ
06,088.023c ātatāyinam āyāntaṃ prekṣya rākṣasasattamaḥ
06,088.023e nākampata mahābāhur maināka iva parvataḥ
06,088.024a pragṛhya vipulaṃ cāpaṃ jñātibhiḥ parivāritaḥ
06,088.024c śūlamudgarahastaiś ca nānāpraharaṇair api
06,088.025a tataḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam
06,088.025c rākṣasānāṃ ca mukhyasya duryodhanabalasya ca
06,088.026a dhanuṣāṃ kūjatāṃ śabdaḥ sarvatas tumulo 'bhavat
06,088.026c aśrūyata mahārāja vaṃśānāṃ dahyatām iva
06,088.027a śastrāṇāṃ pātyamānānāṃ kavaceṣu śarīriṇām
06,088.027c śabdaḥ samabhavad rājann adrīṇām iva dīryatām
06,088.028a vīrabāhuvisṛṣṭānāṃ tomarāṇāṃ viśāṃ pate
06,088.028c rūpam āsīd viyatsthānāṃ sarpāṇāṃ sarpatām iva
06,088.029a tataḥ paramasaṃkruddho visphārya sumahad dhanuḥ
06,088.029c rākṣasendro mahābāhur vinadan bhairavaṃ ravam
06,088.030a ācāryasyārdhacandreṇa kruddhaś ciccheda kārmukam
06,088.030c somadattasya bhallena dhvajam unmathya cānadat
06,088.031a bāhlikaṃ ca tribhir bāṇair abhyavidhyat stanāntare
06,088.031c kṛpam ekena vivyādha citrasenaṃ tribhiḥ śaraiḥ
06,088.032a pūrṇāyatavisṛṣṭena samyak praṇihitena ca
06,088.032c jatrudeśe samāsādya vikarṇaṃ samatāḍayat
06,088.032e nyaṣīdat sa rathopasthe śoṇitena pariplutaḥ
06,088.033a tataḥ punar ameyātmā nārācān daśa pañca ca
06,088.033c bhūriśravasi saṃkruddhaḥ prāhiṇod bharatarṣabha
06,088.033e te varma bhittvā tasyāśu prāviśan medinītalam
06,088.034a viviṃśateś ca drauṇeś ca yantārau samatāḍayat
06,088.034c tau petatū rathopasthe raśmīn utsṛjya vājinām
06,088.035a sindhurājño 'rdhacandreṇa vārāhaṃ svarṇabhūṣitam
06,088.035c unmamātha mahārāja dvitīyenācchinad dhanuḥ
06,088.036a caturbhir atha nārācair āvantyasya mahātmanaḥ
06,088.036c jaghāna caturo vāhān krodhasaṃraktalocanaḥ
06,088.037a pūrṇāyatavisṛṣṭena pītena niśitena ca
06,088.037c nirbibheda mahārāja rājaputraṃ bṛhadbalam
06,088.037e sa gāḍhaviddho vyathito rathopastha upāviśat
06,088.038a bhṛśaṃ krodhena cāviṣṭo rathastho rākṣasādhipaḥ
06,088.038c cikṣepa niśitāṃs tīkṣṇāñ śarān āśīviṣopamān
06,088.038e bibhidus te mahārāja śalyaṃ yuddhaviśāradam
06,088.038f*0351_01 prāviśan bhūtalaṃ rājan valmīkam iva pannagāḥ
06,089.001 saṃjaya uvāca
06,089.001a vimukhīkṛtya tān sarvāṃs tāvakān yudhi rākṣasaḥ
06,089.001c jighāṃsur bharataśreṣṭha duryodhanam upādravat
06,089.002a tam āpatantaṃ saṃprekṣya rājānaṃ prati vegitam
06,089.002c abhyadhāvaj jighāṃsantas tāvakā yuddhadurmadāḥ
06,089.003a tālamātrāṇi cāpāni vikarṣanto mahābalāḥ
06,089.003c tam ekam abhyadhāvanta nadantaḥ siṃhasaṃghavat
06,089.004a athainaṃ śaravarṣeṇa samantāt paryavārayan
06,089.004c parvataṃ vāridhārābhiḥ śaradīva balāhakāḥ
06,089.005a sa gāḍhaviddho vyathitas tottrārdita iva dvipaḥ
06,089.005c utpapāta tadākāśaṃ samantād vainateyavat
06,089.006a vyanadat sumahānādaṃ jīmūta iva śāradaḥ
06,089.006c diśaḥ khaṃ pradiśaś caiva nādayan bhairavasvanaḥ
06,089.007a rākṣasasya tu taṃ śabdaṃ śrutvā rājā yudhiṣṭhiraḥ
06,089.007c uvāca bharataśreṣṭho bhīmasenam idaṃ vacaḥ
06,089.008a yudhyate rākṣaso nūnaṃ dhārtarāṣṭrair mahārathaiḥ
06,089.008c yathāsya śrūyate śabdo nadato bhairavaṃ svanam
06,089.008e atibhāraṃ ca paśyāmi tatra tāta samāhitam
06,089.009a pitāmahaś ca saṃkruddhaḥ pāñcālān hantum udyataḥ
06,089.009c teṣāṃ ca rakṣaṇārthāya yudhyate phalgunaḥ paraiḥ
06,089.010a etac chrutvā mahābāho kāryadvayam upasthitam
06,089.010c gaccha rakṣasva haiḍimbaṃ saṃśayaṃ paramaṃ gatam
06,089.011a bhrātur vacanam ājñāya tvaramāṇo vṛkodaraḥ
06,089.011c prayayau siṃhanādena trāsayan sarvapārthivān
06,089.011e vegena mahatā rājan parvakāle yathodadhiḥ
06,089.012a tam anvayāt satyadhṛtiḥ saucittir yuddhadurmadaḥ
06,089.012c śreṇimān vasudānaś ca putraḥ kāśyasya cābhibhūḥ
06,089.013a abhimanyumukhāś caiva draupadeyā mahārathāḥ
06,089.013c kṣatradevaś ca vikrāntaḥ kṣatradharmā tathaiva ca
06,089.014a anūpādhipatiś caiva nīlaḥ svabalam āsthitaḥ
06,089.014c mahatā rathavaṃśena haiḍimbaṃ paryavārayan
06,089.015a kuñjaraiś ca sadā mattaiḥ ṣaṭsahasraiḥ prahāribhiḥ
06,089.015c abhyarakṣanta sahitā rākṣasendraṃ ghaṭotkacam
06,089.016a siṃhanādena mahatā nemighoṣeṇa caiva hi
06,089.016c khuraśabdaninādaiś ca kampayanto vasuṃdharām
06,089.017a teṣām āpatatāṃ śrutvā śabdaṃ taṃ tāvakaṃ balam
06,089.017c bhīmasenabhayodvignaṃ vivarṇavadanaṃ tathā
06,089.017e parivṛttaṃ mahārāja parityajya ghaṭotkacam
06,089.018a tataḥ pravavṛte yuddhaṃ tatra tatra mahātmanām
06,089.018c tāvakānāṃ pareṣāṃ ca saṃgrāmeṣv anivartinām
06,089.019a nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ
06,089.019c anyonyam abhidhāvantaḥ saṃprahāraṃ pracakrire
06,089.019e vyatiṣaktaṃ mahāraudraṃ yuddhaṃ bhīrubhayāvaham
06,089.020a hayā gajaiḥ samājagmuḥ pādātā rathibhiḥ saha
06,089.020b*0352_01 rathā rathaiḥ samāgacchan nāgā nāgaiś ca saṃyuge
06,089.020c anyonyaṃ samare rājan prārthayānā mahad yaśaḥ
06,089.021a sahasā cābhavat tīvraṃ saṃnipātān mahad rajaḥ
06,089.021c rathāśvagajapattīnāṃ padanemisamuddhatam
06,089.022a dhūmrāruṇaṃ rajas tīvraṃ raṇabhūmiṃ samāvṛṇot
06,089.022c naiva sve na pare rājan samajānan parasparam
06,089.023a pitā putraṃ na jānīte putro vā pitaraṃ tathā
06,089.023c nirmaryāde tathā bhūte vaiśase lomaharṣaṇe
06,089.024a śastrāṇāṃ bharataśreṣṭha manuṣyāṇāṃ ca garjatām
06,089.024c sumahān abhavac chabdo vaṃśānām iva dahyatām
06,089.025a gajavājimanuṣyāṇāṃ śoṇitāntrataraṅgiṇī
06,089.025c prāvartata nadī tatra keśaśaivalaśādvalā
06,089.026a narāṇāṃ caiva kāyebhyaḥ śirasāṃ patatāṃ raṇe
06,089.026c śuśruve sumahāñ śabdaḥ patatām aśmanām iva
06,089.027a viśiraskair manuṣyaiś ca chinnagātraiś ca vāraṇaiḥ
06,089.027c aśvaiḥ saṃbhinnadehaiś ca saṃkīrṇābhūd vasuṃdharā
06,089.028a nānāvidhāni śastrāṇi visṛjanto mahārathāḥ
06,089.028c anyonyam abhidhāvantaḥ saṃprahāraṃ pracakrire
06,089.029a hayā hayān samāsādya preṣitā hayasādibhiḥ
06,089.029c samāhatya raṇe 'nyonyaṃ nipetur gatajīvitāḥ
06,089.030a narā narān samāsādya krodharaktekṣaṇā bhṛśam
06,089.030c urāṃsy urobhir anyonyaṃ samāśliṣya nijaghnire
06,089.031a preṣitāś ca mahāmātrair vāraṇāḥ paravāraṇāḥ
06,089.031c abhighnanti viṣāṇāgrair vāraṇān eva saṃyuge
06,089.032a te jātarudhirāpīḍāḥ patākābhir alaṃkṛtāḥ
06,089.032c saṃsaktāḥ pratyadṛśyanta meghā iva savidyutaḥ
06,089.033a ke cid bhinnā viṣāṇāgrair bhinnakumbhāś ca tomaraiḥ
06,089.033c vinadanto 'bhyadhāvanta garjanto jaladā iva
06,089.034a ke cid dhastair dvidhā chinnaiś chinnagātrās tathāpare
06,089.034c nipetus tumule tasmiṃś chinnapakṣā ivādrayaḥ
06,089.035a pārśvais tu dāritair anye vāraṇair varavāraṇāḥ
06,089.035c mumucuḥ śoṇitaṃ bhūri dhātūn iva mahīdharāḥ
06,089.036a nārācābhihatās tv anye tathā viddhāś ca tomaraiḥ
06,089.036c hatārohā vyadṛśyanta viśṛṅgā iva parvatāḥ
06,089.037a ke cit krodhasamāviṣṭā madāndhā niravagrahāḥ
06,089.037c rathān hayān padātāṃś ca mamṛduḥ śataśo raṇe
06,089.038a tathā hayā hayārohais tāḍitāḥ prāsatomaraiḥ
06,089.038c tena tenābhyavartanta kurvanto vyākulā diśaḥ
06,089.039a rathino rathibhiḥ sārdhaṃ kulaputrās tanutyajaḥ
06,089.039c parāṃ śaktiṃ samāsthāya cakruḥ karmāṇy abhītavat
06,089.040a svayaṃvara ivāmarde prajahrur itaretaram
06,089.040c prārthayānā yaśo rājan svargaṃ vā yuddhaśālinaḥ
06,089.041a tasmiṃs tathā vartamāne saṃgrāme lomaharṣaṇe
06,089.041c dhārtarāṣṭraṃ mahat sainyaṃ prāyaśo vimukhīkṛtam
06,090.001 saṃjaya uvāca
06,090.001a svasainyaṃ nihataṃ dṛṣṭvā rājā duryodhanaḥ svayam
06,090.001c abhyadhāvata saṃkruddho bhīmasenam ariṃdamam
06,090.002a pragṛhya sumahac cāpam indrāśanisamasvanam
06,090.002c mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat
06,090.003a ardhacandraṃ ca saṃdhāya sutīkṣṇaṃ lomavāhinam
06,090.003c bhīmasenasya ciccheda cāpaṃ krodhasamanvitaḥ
06,090.004a tadantaraṃ ca saṃprekṣya tvaramāṇo mahārathaḥ
06,090.004c saṃdadhe niśitaṃ bāṇaṃ girīṇām api dāraṇam
06,090.004e tenorasi mahābāhur bhīmasenam atāḍayat
06,090.005a sa gāḍhaviddho vyathitaḥ sṛkkiṇī parisaṃlihan
06,090.005c samālalambe tejasvī dhvajaṃ hemapariṣkṛtam
06,090.006a tathā vimanasaṃ dṛṣṭvā bhīmasenaṃ ghaṭotkacaḥ
06,090.006c krodhenābhiprajajvāla didhakṣann iva pāvakaḥ
06,090.007a abhimanyumukhāś caiva pāṇḍavānāṃ mahārathāḥ
06,090.007c samabhyadhāvan krośanto rājānaṃ jātasaṃbhramāḥ
06,090.008a saṃprekṣya tān āpatataḥ saṃkruddhāñ jātasaṃbhramān
06,090.008c bhāradvājo 'bravīd vākyaṃ tāvakānāṃ mahārathān
06,090.009a kṣipraṃ gacchata bhadraṃ vo rājānaṃ parirakṣata
06,090.009c saṃśayaṃ paramaṃ prāptaṃ majjantaṃ vyasanārṇave
06,090.010a ete kruddhā maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ
06,090.010c bhīmasenaṃ puraskṛtya duryodhanam upadrutāḥ
06,090.011a nānāvidhāni śastrāṇi visṛjanto jaye ratāḥ
06,090.011c nadanto bhairavān nādāṃs trāsayantaś ca bhūm imām
06,090.012a tad ācāryavacaḥ śrutvā somadattapurogamāḥ
06,090.012c tāvakāḥ samavartanta pāṇḍavānām anīkinīm
06,090.013a kṛpo bhūriśravāḥ śalyo droṇaputro viviṃśatiḥ
06,090.013c citraseno vikarṇaś ca saindhavo 'tha bṛhadbalaḥ
06,090.013e āvantyau ca maheṣvāsau kauravaṃ paryavārayan
06,090.014a te viṃśatipadaṃ gatvā saṃprahāraṃ pracakrire
06,090.014c pāṇḍavā dhārtarāṣṭrāś ca parasparajighāṃsavaḥ
06,090.015a evam uktvā mahābāhur mahad visphārya kārmukam
06,090.015c bhāradvājas tato bhīmaṃ ṣaḍviṃśatyā samārpayat
06,090.016a bhūyaś cainaṃ mahābāhuḥ śaraiḥ śīghram avākirat
06,090.016c parvataṃ vāridhārābhiḥ śaradīva balāhakaḥ
06,090.017a taṃ pratyavidhyad daśabhir bhīmasenaḥ śilīmukhaiḥ
06,090.017c tvaramāṇo maheṣvāsaḥ savye pārśve mahābalaḥ
06,090.018a sa gāḍhaviddho vyathito vayovṛddhaś ca bhārata
06,090.018c pranaṣṭasaṃjñaḥ sahasā rathopastha upāviśat
06,090.019a guruṃ pravyathitaṃ dṛṣṭvā rājā duryodhanaḥ svayam
06,090.019c drauṇāyaniś ca saṃkruddhau bhīmasenam abhidrutau
06,090.020a tāv āpatantau saṃprekṣya kālāntakayamopamau
06,090.020c bhīmaseno mahābāhur gadām ādāya satvaraḥ
06,090.021a avaplutya rathāt tūrṇaṃ tasthau girir ivācalaḥ
06,090.021c samudyamya gadāṃ gurvīṃ yamadaṇḍopamāṃ raṇe
06,090.022a tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam
06,090.022c kauravo droṇaputraś ca sahitāv abhyadhāvatām
06,090.023a tāv āpatantau sahitau tvaritau balināṃ varau
06,090.023c abhyadhāvata vegena tvaramāṇo vṛkodaraḥ
06,090.024a tam āpatantaṃ saṃprekṣya saṃkruddhaṃ bhīmadarśanam
06,090.024c samabhyadhāvaṃs tvaritāḥ kauravāṇāṃ mahārathāḥ
06,090.025a bhāradvājamukhāḥ sarve bhīmasenajighāṃsayā
06,090.025c nānāvidhāni śastrāṇi bhīmasyorasy apātayan
06,090.025e sahitāḥ pāṇḍavaṃ sarve pīḍayantaḥ samantataḥ
06,090.026a taṃ dṛṣṭvā saṃśayaṃ prāptaṃ pīḍyamānaṃ mahāratham
06,090.026c abhimanyuprabhṛtayaḥ pāṇḍavānāṃ mahārathāḥ
06,090.026e abhyadhāvan parīpsantaḥ prāṇāṃs tyaktvā sudustyajān
06,090.027a anūpādhipatiḥ śūro bhīmasya dayitaḥ sakhā
06,090.027c nīlo nīlāmbudaprakhyaḥ saṃkruddho drauṇim abhyayāt
06,090.027e spardhate hi maheṣvāso nityaṃ droṇasutena yaḥ
06,090.028a sa visphārya mahac cāpaṃ drauṇiṃ vivyādha patriṇā
06,090.028c yathā śakro mahārāja purā vivyādha dānavam
06,090.029a vipracittiṃ durādharṣaṃ devatānāṃ bhayaṃkaram
06,090.029c yena lokatrayaṃ krodhāt trāsitaṃ svena tejasā
06,090.029d*0353_01 sa rudreṇa jitaḥ pūrvaṃ nihato mātariśvanā
06,090.030a tathā nīlena nirbhinnaḥ sumukhena patatriṇā
06,090.030c saṃjātarudhirotpīḍo drauṇiḥ krodhasamanvitaḥ
06,090.031a sa visphārya dhanuś citram indrāśanisamasvanam
06,090.031c dadhre nīlavināśāya matiṃ matimatāṃ varaḥ
06,090.032a tataḥ saṃdhāya vimalān bhallān karmārapāyitān
06,090.032c jaghāna caturo vāhān pātayām āsa ca dhvajam
06,090.032d*0354_01 tataḥ ṣaṣṭhena bhallena rathāt sūtam apātayat
06,090.032d*0355_01 sūtaṃ caikena bhallena rathanīḍād apāharat
06,090.033a saptamena ca bhallena nīlaṃ vivyādha vakṣasi
06,090.033c sa gāḍhaviddho vyathito rathopastha upāviśat
06,090.034a mohitaṃ vīkṣya rājānaṃ nīlam abhracayopamam
06,090.034c ghaṭotkaco 'pi saṃkruddho bhrātṛbhiḥ parivāritaḥ
06,090.035a abhidudrāva vegena drauṇim āhavaśobhinam
06,090.035c tathetare abhyadhāvan rākṣasā yuddhadurmadāḥ
06,090.035d*0356_01 bhīmaseno 'pi samare nīlaṃ nīlāñjanaprabham
06,090.035d*0356_02 āropya svarathaṃ vīro duryodhanam upādravat
06,090.036a tam āpatantaṃ saṃprekṣya rākṣasaṃ ghoradarśanam
06,090.036c abhyadhāvata tejasvī bhāradvājātmajas tvaran
06,090.037a nijaghāna ca saṃkruddho rākṣasān bhīmadarśanān
06,090.037c yo 'bhavann agrataḥ kruddhā rākṣasasya puraḥsarāḥ
06,090.038a vimukhāṃś caiva tān dṛṣṭvā drauṇicāpacyutaiḥ śaraiḥ
06,090.038c akrudhyata mahākāyo bhaimasenir ghaṭotkacaḥ
06,090.039a prāduścakre mahāmāyāṃ ghorarūpāṃ sudāruṇām
06,090.039c mohayan samare drauṇiṃ māyāvī rākṣasādhipaḥ
06,090.040a tatas te tāvakāḥ sarve māyayā vimukhīkṛtāḥ
06,090.040c anyonyaṃ samapaśyanta nikṛttān medinītale
06,090.040e viceṣṭamānān kṛpaṇāñ śoṇitena samukṣitān
06,090.041a droṇaṃ duryodhanaṃ śalyam aśvatthāmānam eva ca
06,090.041c prāyaśaś ca maheṣvāsā ye pradhānāś ca kauravāḥ
06,090.042a vidhvastā rathinaḥ sarve gajāś ca vinipātitāḥ
06,090.042c hayāś ca sahayārohā vinikṛttāḥ sahasraśaḥ
06,090.043a tad dṛṣṭvā tāvakaṃ sainyaṃ vidrutaṃ śibiraṃ prati
06,090.043c mama prākrośato rājaṃs tathā devavratasya ca
06,090.044a yudhyadhvaṃ mā palāyadhvaṃ māyaiṣā rākṣasī raṇe
06,090.044c ghaṭotkacaprayukteti nātiṣṭhanta vimohitāḥ
06,090.044e naiva te śraddadhur bhītā vadator āvayor vacaḥ
06,090.045a tāṃś ca pradravato dṛṣṭvā jayaṃ prāptāś ca pāṇḍavāḥ
06,090.045c ghaṭotkacena sahitāḥ siṃhanādān pracakrire
06,090.045e śaṅkhadundubhighoṣāś ca samantāt sasvanur bhṛśam
06,090.046a evaṃ tava balaṃ sarvaṃ haiḍimbena durātmanā
06,090.046c sūryāstamanavelāyāṃ prabhagnaṃ vidrutaṃ diśaḥ
06,091.001 saṃjaya uvāca
06,091.001a tasmin mahati saṃkrande rājā duryodhanas tadā
06,091.001b*0357_01 parājayaṃ rākṣasena nāmṛṣyata paraṃtapa
06,091.001c gāṅgeyam upasaṃgamya vinayenābhivādya ca
06,091.002a tasya sarvaṃ yathāvṛttam ākhyātum upacakrame
06,091.002c ghaṭotkacasya vijayam ātmanaś ca parājayam
06,091.003a kathayām āsa durdharṣo viniḥśvasya punaḥ punaḥ
06,091.003c abravīc ca tadā rājan bhīṣmaṃ kurupitāmaham
06,091.004a bhavantaṃ samupāśritya vāsudevaṃ yathā paraiḥ
06,091.004c pāṇḍavair vigraho ghoraḥ samārabdho mayā prabho
06,091.005a ekādaśa samākhyātā akṣauhiṇyaś ca yā mama
06,091.005c nideśe tava tiṣṭhanti mayā sārdhaṃ paraṃtapa
06,091.006a so 'haṃ bharataśārdūla bhīmasenapurogamaiḥ
06,091.006c ghaṭotkacaṃ samāśritya pāṇḍavair yudhi nirjitaḥ
06,091.007a tan me dahati gātrāṇi śuṣkavṛkṣam ivānalaḥ
06,091.007c tad icchāmi mahābhāga tvatprasādāt paraṃtapa
06,091.008a rākṣasāpasadaṃ hantuṃ svayam eva pitāmaha
06,091.008c tvāṃ samāśritya durdharṣaṃ tan me kartuṃ tvam arhasi
06,091.009a etac chrutvā tu vacanaṃ rājño bharatasattama
06,091.009c duryodhanam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt
06,091.010a śṛṇu rājan mama vaco yat tvā vakṣyāmi kaurava
06,091.010c yathā tvayā mahārāja vartitavyaṃ paraṃtapa
06,091.011a ātmā rakṣyo raṇe tāta sarvāvasthāsv ariṃdama
06,091.011c dharmarājena saṃgrāmas tvayā kāryaḥ sadānagha
06,091.012a arjunena yamābhyāṃ vā bhīmasenena vā punaḥ
06,091.012b*0358_01 na tu kāryas tvayā rājan haiḍimbena durātmanā
06,091.012c rājadharmaṃ puraskṛtya rājā rājānam ṛcchati
06,091.013a ahaṃ droṇaḥ kṛpo drauṇiḥ kṛtavarmā ca sātvataḥ
06,091.013c śalyaś ca saumadattiś ca vikarṇaś ca mahārathaḥ
06,091.014a tava ca bhrātaraḥ śūrā duḥśāsanapurogamāḥ
06,091.014c tvadarthaṃ pratiyotsyāmo rākṣasaṃ taṃ mahābalam
06,091.015a tasmin raudre rākṣasendre yadi te hṛcchayo mahān
06,091.015c ayaṃ vā gacchatu raṇe tasya yuddhāya durmateḥ
06,091.015e bhagadatto mahīpālaḥ puraṃdarasamo yudhi
06,091.016a etāvad uktvā rājānaṃ bhagadattam athābravīt
06,091.016c samakṣaṃ pārthivendrasya vākyaṃ vākyaviśāradaḥ
06,091.017a gaccha śīghraṃ mahārāja haiḍimbaṃ yuddhadurmadam
06,091.017c vārayasva raṇe yatto miṣatāṃ sarvadhanvinām
06,091.017e rākṣasaṃ krūrakarmāṇaṃ yathendras tārakaṃ purā
06,091.018a tava divyāni cāstrāṇi vikramaś ca paraṃtapa
06,091.018c samāgamaś ca bahubhiḥ purābhūd asuraiḥ saha
06,091.019a tvaṃ tasya rājaśārdūla pratiyoddhā mahāhave
06,091.019c svabalena vṛto rājañ jahi rākṣasapuṃgavam
06,091.020a etac chrutvā tu vacanaṃ bhīṣmasya pṛtanāpateḥ
06,091.020c prayayau siṃhanādena parān abhimukho drutam
06,091.021a tam ādravantaṃ saṃprekṣya garjantam iva toyadam
06,091.021c abhyavartanta saṃkruddhāḥ pāṇḍavānāṃ mahārathāḥ
06,091.022a bhimaseno 'bhimanyuś ca rākṣasaś ca ghaṭotkacaḥ
06,091.022c draupadeyāḥ satyadhṛtiḥ kṣatradevaś ca māriṣa
06,091.023a cedipo vasudānaś ca daśārṇādhipatis tathā
06,091.023c supratīkena tāṃś cāpi bhagadatto 'py upādravat
06,091.024a tataḥ samabhavad yuddhaṃ ghorarūpaṃ bhayānakam
06,091.024c pāṇḍūnāṃ bhagadattena yamarāṣṭravivardhanam
06,091.025a pramuktā rathibhir bāṇā bhīmavegāḥ sutejanāḥ
06,091.025c te nipetur mahārāja nāgeṣu ca ratheṣu ca
06,091.026a prabhinnāś ca mahānāgā vinītā hastisādibhiḥ
06,091.026c parasparaṃ samāsādya saṃnipetur abhītavat
06,091.027a madāndhā roṣasaṃrabdhā viṣāṇāgrair mahāhave
06,091.027c bibhidur dantamusalaiḥ samāsādya parasparam
06,091.028a hayāś ca cāmarāpīḍāḥ prāsapāṇibhir āsthitāḥ
06,091.028c coditāḥ sādibhiḥ kṣipraṃ nipetur itaretaram
06,091.029a pādātāś ca padātyoghais tāḍitāḥ śaktitomaraiḥ
06,091.029c nyapatanta tadā bhūmau śataśo 'tha sahasraśaḥ
06,091.030a rathinaś ca tathā rājan karṇinālīkasāyakaiḥ
06,091.030c nihatya samare vīrān siṃhanādān vinedire
06,091.031a tasmiṃs tathā vartamāne saṃgrāme lomaharṣaṇe
06,091.031c bhagadatto maheṣvāso bhīmasenam athādravat
06,091.032a kuñjareṇa prabhinnena saptadhā sravatā madam
06,091.032c parvatena yathā toyaṃ sravamāṇena sarvataḥ
06,091.033a kirañ śarasahasrāṇi supratīkaśirogataḥ
06,091.033c airāvatastho maghavān vāridhārā ivānagha
06,091.034a sa bhīmaṃ śaradhārābhis tāḍayām āsa pārthivaḥ
06,091.034c parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ
06,091.035a bhīmasenas tu saṃkruddhaḥ pādarakṣān paraḥśatān
06,091.035c nijaghāna maheṣvāsaḥ saṃkruddhaḥ śaravṛṣṭibhiḥ
06,091.036a tān dṛṣṭvā nihatān kruddho bhagadattaḥ pratāpavān
06,091.036c codayām āsa nāgendraṃ bhīmasenarathaṃ prati
06,091.037a sa nāgaḥ preṣitas tena bāṇo jyācodito yathā
06,091.037c abhyadhāvata vegena bhīmasenam ariṃdamam
06,091.038a tam āpatantaṃ saṃprekṣya pāṇḍavānāṃ mahārathāḥ
06,091.038c abhyavartanta vegena bhīmasenapurogamāḥ
06,091.039a kekayāś cābhimanyuś ca draupadeyāś ca sarvaśaḥ
06,091.039c daśārṇādhipatiḥ śūraḥ kṣatradevaś ca māriṣa
06,091.039e cedipaś citraketuś ca saṃkruddhāḥ sarva eva te
06,091.040a uttamāstrāṇi divyāni darśayanto mahābalāḥ
06,091.040c tam ekaṃ kuñjaraṃ kruddhāḥ samantāt paryavārayan
06,091.041a sa viddho bahubhir bāṇair vyarocata mahādvipaḥ
06,091.041c saṃjātarudhirotpīḍo dhātucitra ivādrirāṭ
06,091.042a daśārṇādhipatiś cāpi gajaṃ bhūmidharopamam
06,091.042c samāsthito 'bhidudrāva bhagadattasya vāraṇam
06,091.043a tam āpatantaṃ samare gajaṃ gajapatiḥ sa ca
06,091.043c dadhāra supratīko 'pi veleva makarālayam
06,091.043d*0359_01 dadhāra supratīkaṃ taṃ kṣatradharmā gajena tu
06,091.044a vāritaṃ prekṣya nāgendraṃ daśārṇasya mahātmanaḥ
06,091.044c sādhu sādhv iti sainyāni pāṇḍaveyāny apūjayan
06,091.045a tataḥ prāgjyotiṣaḥ kruddhas tomarān vai caturdaśa
06,091.045c prāhiṇot tasya nāgasya pramukhe nṛpasattama
06,091.046a tasya varma mukhatrāṇaṃ śātakumbhapariṣkṛtam
06,091.046c vidārya prāviśan kṣipraṃ valmīkam iva pannagāḥ
06,091.047a sa gāḍhaviddho vyathito nāgo bharatasattama
06,091.047c upāvṛttamadaḥ kṣipraṃ sa nyavartata vegataḥ
06,091.048a pradudrāva ca vegena praṇadan bhairavaṃ svanam
06,091.048c sa mardamānaḥ svabalaṃ vāyur vṛkṣān ivaujasā
06,091.049a tasmin parājite nāge pāṇḍavānāṃ mahārathāḥ
06,091.049c siṃhanādaṃ vinadyoccair yuddhāyaivopatasthire
06,091.050a tato bhīmaṃ puraskṛtya bhagadattam upādravan
06,091.050c kiranto vividhān bāṇāñ śastrāṇi vividhāni ca
06,091.051a teṣām āpatatāṃ rājan saṃkruddhānām amarṣiṇām
06,091.051c śrutvā sa ninadaṃ ghoram amarṣād gatasādhvasaḥ
06,091.051e bhagadatto maheṣvāsaḥ svanāgaṃ pratyacodayat
06,091.052a aṅkuśāṅguṣṭhanuditaḥ sa gajapravaro yudhi
06,091.052c tasmin kṣaṇe samabhavat saṃvartaka ivānalaḥ
06,091.053a rathasaṃghāṃs tathā nāgān hayāṃś ca saha sādibhiḥ
06,091.053c pādātāṃś ca susaṃkruddhaḥ śataśo 'tha sahasraśaḥ
06,091.053e amṛdnāt samare rājan saṃpradhāvaṃs tatas tataḥ
06,091.054a tena saṃloḍyamānaṃ tu pāṇḍūnāṃ tad balaṃ mahat
06,091.054c saṃcukoca mahārāja carmevāgnau samāhitam
06,091.055a bhagnaṃ tu svabalaṃ dṛṣṭvā bhagadattena dhīmatā
06,091.055c ghaṭotkaco 'tha saṃkruddho bhagadattam upādravat
06,091.056a vikaṭaḥ puruṣo rājan dīptāsyo dīptalocanaḥ
06,091.056c rūpaṃ vibhīṣaṇaṃ kṛtvā roṣeṇa prajvalann iva
06,091.057a jagrāha vipulaṃ śūlaṃ girīṇām api dāraṇam
06,091.057c nāgaṃ jighāṃsuḥ sahasā cikṣepa ca mahābalaḥ
06,091.057e saviṣphuliṅgajvālābhiḥ samantāt pariveṣṭitam
06,091.058a tam āpatantaṃ sahasā dṛṣṭvā jvālākulaṃ raṇe
06,091.058c cikṣepa ruciraṃ tīkṣṇam ardhacandraṃ sa pārthivaḥ
06,091.058e ciccheda sumahac chūlaṃ tena bāṇena vegavat
06,091.059a nipapāta dvidhā chinnaṃ śūlaṃ hemapariṣkṛtam
06,091.059c mahāśanir yathā bhraṣṭā śakramuktā nabhogatā
06,091.060a śūlaṃ nipatitaṃ dṛṣṭvā dvidhā kṛttaṃ sa pārthivaḥ
06,091.060c rukmadaṇḍāṃ mahāśaktiṃ jagrāhāgniśikhopamām
06,091.060e cikṣepa tāṃ rākṣasasya tiṣṭha tiṣṭheti cābravīt
06,091.061a tām āpatantīṃ saṃprekṣya viyatsthām aśanīm iva
06,091.061c utpatya rākṣasas tūrṇaṃ jagrāha ca nanāda ca
06,091.062a babhañja caināṃ tvarito jānuny āropya bhārata
06,091.062c paśyataḥ pārthivendrasya tad adbhutam ivābhavat
06,091.063a tad avekṣya kṛtaṃ karma rākṣasena balīyasā
06,091.063c divi devāḥ sagandharvā munayaś cāpi vismitāḥ
06,091.064a pāṇḍavāś ca maheṣvāsā bhīmasenapurogamāḥ
06,091.064c sādhu sādhv iti nādena pṛthivīm anunādayan
06,091.065a taṃ tu śrutvā mahānādaṃ prahṛṣṭānāṃ mahātmanām
06,091.065c nāmṛṣyata maheṣvāso bhagadattaḥ pratāpavān
06,091.066a sa visphārya mahac cāpam indrāśanisamasvanam
06,091.066c abhidudrāva vegena pāṇḍavānāṃ mahārathān
06,091.066e visṛjan vimalāṃs tīkṣṇān nārācāñ jvalanaprabhān
06,091.067a bhīmam ekena vivyādha rākṣasaṃ navabhiḥ śaraiḥ
06,091.067c abhimanyuṃ tribhiś caiva kekayān pañcabhis tathā
06,091.068a pūrṇāyatavisṛṣṭena svarṇapuṅkhena patriṇā
06,091.068c bibheda dakṣiṇaṃ bāhuṃ kṣatradevasya cāhave
06,091.068e papāta sahasā tasya saśaraṃ dhanur uttamam
06,091.069a draupadeyāṃs tataḥ pañca pañcabhiḥ samatāḍayat
06,091.069c bhīmasenasya ca krodhān nijaghāna turaṃgamān
06,091.070a dhvajaṃ kesariṇaṃ cāsya ciccheda viśikhais tribhiḥ
06,091.070c nirbibheda tribhiś cānyaiḥ sārathiṃ cāsya patribhiḥ
06,091.071a sa gāḍhaviddho vyathito rathopastha upāviśat
06,091.071c viśoko bharataśreṣṭha bhagadattena saṃyuge
06,091.072a tato bhīmo mahārāja viratho rathināṃ varaḥ
06,091.072c gadāṃ pragṛhya vegena pracaskanda mahārathāt
06,091.073a tam udyatagadaṃ dṛṣṭvā saśṛṅgam iva parvatam
06,091.073c tāvakānāṃ bhayaṃ ghoraṃ samapadyata bhārata
06,091.074a etasminn eva kāle tu pāṇḍavaḥ kṛṣṇasārathiḥ
06,091.074c ājagāma mahārāja nighnañ śatrūn sahasraśaḥ
06,091.075a yatra tau puruṣavyāghrau pitāputrau paraṃtapau
06,091.075c prāgjyotiṣeṇa saṃsaktau bhīmasenaghaṭotkacau
06,091.076a dṛṣṭvā tu pāṇḍavo rājan yudhyamānān mahārathān
06,091.076c tvarito bharataśreṣṭha tatrāyād vikirañ śarān
06,091.077a tato duryodhano rājā tvaramāṇo mahārathaḥ
06,091.077c senām acodayat kṣipraṃ rathanāgāśvasaṃkulām
06,091.078a tām āpatantīṃ sahasā kauravāṇāṃ mahācamūm
06,091.078c abhidudrāva vegena pāṇḍavaḥ śvetavāhanaḥ
06,091.079a bhagadatto 'pi samare tena nāgena bhārata
06,091.079c vimṛdnan pāṇḍavabalaṃ yudhiṣṭhiram upādravat
06,091.080a tadāsīt tumulaṃ yuddhaṃ bhagadattasya māriṣa
06,091.080c pāñcālaiḥ sṛñjayaiś caiva kekayaiś codyatāyudhaiḥ
06,091.081a bhīmaseno 'pi samare tāv ubhau keśavārjunau
06,091.081c āśrāvayad yathāvṛttam irāvad vadham uttamam
06,092.001 saṃjaya uvāca
06,092.001a putraṃ tu nihataṃ śrutvā irāvantaṃ dhanaṃjayaḥ
06,092.001c duḥkhena mahatāviṣṭo niḥśvasan pannago yathā
06,092.002a abravīt samare rājan vāsudevam idaṃ vacaḥ
06,092.002c idaṃ nūnaṃ mahāprājño viduro dṛṣṭavān purā
06,092.003a kurūṇāṃ pāṇḍavānāṃ ca kṣayaṃ ghoraṃ mahāmatiḥ
06,092.003c tato nivārayitavān dhṛtarāṣṭraṃ janeśvaram
06,092.004a avadhyā bahavo vīrāḥ saṃgrāme madhusūdana
06,092.004c nihatāḥ kauravaiḥ saṃkhye tathāsmābhiś ca te hatāḥ
06,092.005a arthahetor naraśreṣṭha kriyate karma kutsitam
06,092.005c dhig arthān yatkṛte hy evaṃ kriyate jñātisaṃkṣayaḥ
06,092.006a adhanasya mṛtaṃ śreyo na ca jñātivadhād dhanam
06,092.006c kiṃ nu prāpsyāmahe kṛṣṇa hatvā jñātīn samāgatān
06,092.007a duryodhanāparādhena śakuneḥ saubalasya ca
06,092.007c kṣatriyā nidhanaṃ yānti karṇadurmantritena ca
06,092.008a idānīṃ ca vijānāmi sukṛtaṃ madhusūdana
06,092.008c kṛtaṃ rājñā mahābāho yācatā sma suyodhanam
06,092.008e rājyārdhaṃ pañca vā grāmān nākārṣīt sa ca durmatiḥ
06,092.009a dṛṣṭvā hi kṣatriyāñ śūrāñ śayānān dharaṇītale
06,092.009c nindāmi bhṛśam ātmānaṃ dhig astu kṣatrajīvikām
06,092.010a aśaktam iti mām ete jñāsyanti kṣatriyā raṇe
06,092.010c yuddhaṃ mamaibhirucitaṃ jñātibhir madhusūdana
06,092.011a saṃcodaya hayān kṣipraṃ dhārtarāṣṭracamūṃ prati
06,092.011c pratariṣye mahāpāraṃ bhujābhyāṃ samarodadhim
06,092.011e nāyaṃ klībayituṃ kālo vidyate mādhava kva cit
06,092.012a evam uktas tu pārthena keśavaḥ paravīrahā
06,092.012c codayām āsa tān aśvān pāṇḍurān vātaraṃhasaḥ
06,092.013a atha śabdo mahān āsīt tava sainyasya bhārata
06,092.013c mārutoddhūtavegasya sāgarasyeva parvaṇi
06,092.013d*0360_01 rathaṃ saṃprerayām āsa vegena tvaritojjvalam
06,092.014a aparāhṇe mahārāja saṃgrāmaḥ samapadyata
06,092.014c parjanyasamanirghoṣo bhīṣmasya saha pāṇḍavaiḥ
06,092.015a tato rājaṃs tava sutā bhīmasenam upādravan
06,092.015c parivārya raṇe droṇaṃ vasavo vāsavaṃ yathā
06,092.016a tataḥ śāṃtanavo bhīṣmaḥ kṛpaś ca rathināṃ varaḥ
06,092.016c bhagadattaḥ suśarmā ca dhanaṃjayam upādravan
06,092.017a hārdikyo bāhlikaś caiva sātyakiṃ samabhidrutau
06,092.017c ambaṣṭhakas tu nṛpatir abhimanyum avārayat
06,092.018a śeṣās tv anye mahārāja śeṣān eva mahārathān
06,092.018c tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayāvaham
06,092.019a bhīmasenas tu saṃprekṣya putrāṃs tava janeśvara
06,092.019c prajajvāla raṇe kruddho haviṣā havyavāḍ iva
06,092.020a putrās tu tava kaunteyaṃ chādayāṃ cakrire śaraiḥ
06,092.020c prāvṛṣīva mahārāja jaladāḥ parvataṃ yathā
06,092.021a sa cchādyamāno bahudhā putrais tava viśāṃ pate
06,092.021c sṛkkiṇī vilihan vīraḥ śārdūla iva darpitaḥ
06,092.022a vyūḍhoraskaṃ tato bhīmaḥ pātayām āsa pārthiva
06,092.022c kṣurapreṇa sutīkṣṇena so 'bhavad gatajīvitaḥ
06,092.022c*0361_01 **** **** sumuktena mahāraṇe
06,092.022c*0361_02 tāḍayām āsa saṃkruddhaḥ **** ****
06,092.023a apareṇa tu bhallena pītena niśitena ca
06,092.023c apātayat kuṇḍalinaṃ siṃhaḥ kṣudramṛgaṃ yathā
06,092.024a tataḥ suniśitān pītān samādatta śilīmukhān
06,092.024b*0362_01 subahūn preṣayām āsa kopayāno mahābalaḥ
06,092.024b*0363_01 tatas tu samare kruddho bhīmasenaḥ śilīmukhān
06,092.024c sa sapta tvarayā yuktaḥ putrāṃs te prāpya māriṣa
06,092.025a preṣitā bhīmasenena śarās te dṛḍhadhanvanā
06,092.025c apātayanta putrāṃs te rathebhyaḥ sumahārathān
06,092.026a anādhṛṣṭiṃ kuṇḍabhedaṃ vairāṭaṃ dīrghalocanam
06,092.026c dīrghabāhuṃ subāhuṃ ca tathaiva kanakadhvajam
06,092.027a prapatanta sma te vīrā virejur bharatarṣabha
06,092.027c vasante puṣpaśabalāś cūtāḥ prapatitā iva
06,092.028a tataḥ pradudruvuḥ śeṣāḥ putrās tava viśāṃ pate
06,092.028c taṃ kālam iva manyanto bhīmasenaṃ mahābalam
06,092.029a droṇas tu samare vīraṃ nirdahantaṃ sutāṃs tava
06,092.029b*0364_01 saṃdadhāra mahābāhur bhīmasenaṃ mahābalam
06,092.029c yathādriṃ vāridhārābhiḥ samantād vyakirac charaiḥ
06,092.030a tatrādbhutam apaśyāma kuntīputrasya pauruṣam
06,092.030c droṇena vāryamāṇo 'pi nijaghne yat sutāṃs tava
06,092.031a yathā hi govṛṣo varṣaṃ saṃdhārayati khāt patat
06,092.031c bhīmas tathā droṇamuktaṃ śaravarṣam adīdharat
06,092.031d*0365_01 nimīlya netre gṛhṇīyāt tathā jagrāha pāṇḍavaḥ
06,092.031d*0365_02 droṇacāpasamudbhūtaṃ śaravarṣaṃ durāsadam
06,092.031d*0366_01 nimīlya nayane 'gṛhṇāt tathā bāṇān vṛkodaraḥ
06,092.032a adbhutaṃ ca mahārāja tatra cakre vṛkodaraḥ
06,092.032c yat putrāṃs te 'vadhīt saṃkhye droṇaṃ caiva nyayodhayat
06,092.033a putreṣu tava vīreṣu cikrīḍārjunapūrvajaḥ
06,092.033c mṛgeṣv iva mahārāja caran vyāghro mahābalaḥ
06,092.034a yathā vā paśumadhyastho drāvayeta paśūn vṛkaḥ
06,092.034c vṛkodaras tava sutāṃs tathā vyadrāvayad raṇe
06,092.035a gāṅgeyo bhagadattaś ca gautamaś ca mahārathaḥ
06,092.035c pāṇḍavaṃ rabhasaṃ yuddhe vārayām āsur arjunam
06,092.036a astrair astrāṇi saṃvārya teṣāṃ so 'tiratho raṇe
06,092.036c pravīrāṃs tava sainyeṣu preṣayām āsa mṛtyave
06,092.037a abhimanyuś ca rājānam ambaṣṭhaṃ lokaviśrutam
06,092.037c virathaṃ rathināṃ śreṣṭhaṃ kārayām āsa sāyakaiḥ
06,092.038a viratho vadhyamānaḥ sa saubhadreṇa yaśasvinā
06,092.038c avaplutya rathāt tūrṇaṃ savrīḍo manujādhipaḥ
06,092.039a asiṃ cikṣepa samare saubhadrasya mahātmanaḥ
06,092.039c āruroha rathaṃ caiva hārdikyasya mahātmanaḥ
06,092.040a āpatantaṃ tu nistriṃśaṃ yuddhamārgaviśāradaḥ
06,092.040c lāghavād vyaṃsayām āsa saubhadraḥ paravīrahā
06,092.041a vyaṃsitaṃ vīkṣya nistriṃśaṃ saubhadreṇa raṇe tadā
06,092.041c sādhu sādhv iti sainyānāṃ praṇādo 'bhūd viśāṃ pate
06,092.041d*0367_01 nirāyudham athātmānaṃ sa saṃvīkṣya janādhipa
06,092.042a dhṛṣṭadyumnamukhās tv anye tava sainyam ayodhayan
06,092.042c tathaiva tāvakāḥ sarve pāṇḍusainyam ayodhayan
06,092.043a tatrākrando mahān āsīt tava teṣāṃ ca bhārata
06,092.043c nighnatāṃ bhṛśam anyonyaṃ kurvatāṃ karma duṣkaram
06,092.043d*0368_01 pravartam iva hārdikyaṃ ghoraṃ yuddham abhūt tataḥ
06,092.044a anyonyaṃ hi raṇe śūrāḥ keśeṣv ākṣipya māriṣa
06,092.044c nakhair dantair ayudhyanta muṣṭibhir jānubhis tathā
06,092.045a bāhubhiś ca talaiś caiva nistriṃśaiś ca susaṃśitaiḥ
06,092.045c vivaraṃ prāpya cānyonyam anayan yamasādanam
06,092.046a nyahanac ca pitā putraṃ putraś ca pitaraṃ raṇe
06,092.046c vyākulīkṛtasaṃkalpā yuyudhus tatra mānavāḥ
06,092.047a raṇe cārūṇi cāpāni hemapṛṣṭhāni bhārata
06,092.047c hatānām apaviddhāni kalāpāś ca mahādhanāḥ
06,092.048a jātarūpamayaiḥ puṅkhai rājataiś ca śitāḥ śarāḥ
06,092.048c tailadhautā vyarājanta nirmuktabhujagopamāḥ
06,092.049a hastidantatsarūn khaḍgāñ jātarūpapariṣkṛtān
06,092.049c carmāṇi cāpaviddhāni rukmapṛṣṭhāni dhanvinām
06,092.050a suvarṇavikṛtaprāsān paṭṭiśān hemabhūṣitān
06,092.050c jātarūpamayāś carṣṭīḥ śaktyaś ca kanakojjvalāḥ
06,092.051a apakṛttāś ca patitā musalāni gurūṇi ca
06,092.051c parighān paṭṭiśāṃś caiva bhiṇḍipālāṃś ca māriṣa
06,092.052a patitāṃs tomarāṃś cāpi citrā hemapariṣkṛtāḥ
06,092.052c kuthāś ca bahudhākārāś cāmaravyajanāni ca
06,092.053a nānāvidhāni śastrāṇi visṛjya patitā narāḥ
06,092.053c jīvanta iva dṛśyante gatasattvā mahārathāḥ
06,092.054a gadāvimathitair gātrair musalair bhinnamastakāḥ
06,092.054c gajavājirathakṣuṇṇāḥ śerate sma narāḥ kṣitau
06,092.055a tathaivāśvanṛnāgānāṃ śarīrair ābabhau tadā
06,092.055c saṃchannā vasudhā rājan parvatair iva sarvataḥ
06,092.056a samare patitaiś caiva śaktyṛṣṭiśaratomaraiḥ
06,092.056c nistriṃśaiḥ paṭṭiśaiḥ prāsair ayaskuntaiḥ paraśvadhaiḥ
06,092.057a parighair bhiṇḍipālaiś ca śataghnībhis tathaiva ca
06,092.057c śarīraiḥ śastrabhinnaiś ca samāstīryata medinī
06,092.058a niḥśabdair alpaśabdaiś ca śoṇitaughapariplutaiḥ
06,092.058c gatāsubhir amitraghna vibabhau saṃvṛtā mahī
06,092.059a satalatraiḥ sakeyūrair bāhubhiś candanokṣitaiḥ
06,092.059b*0369_01 sudhṛtair lakuṭaiś caiva saṃvṛtā tatra medinī
06,092.059c hastihastopamaiś chinnair ūrubhiś ca tarasvinām
06,092.059d*0370_01 sāṅgadaiś ca bhujaiś caiva vipraviddhair alaṃkṛtaiḥ
06,092.060a baddhacūḍāmaṇidharaiḥ śirobhiś ca sakuṇḍalaiḥ
06,092.060c patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī
06,092.061a kavacaiḥ śoṇitādigdhair viprakīrṇaiś ca kāñcanaiḥ
06,092.061c rarāja subhṛśaṃ bhūmiḥ śāntārcibhir ivānalaiḥ
06,092.062a vipraviddhaiḥ kalāpaiś ca patitaiś ca śarāsanaiḥ
06,092.062c viprakīrṇaiḥ śaraiś cāpi rukmapuṅkhaiḥ samantataḥ
06,092.063a rathaiś ca bahubhir bhagnaiḥ kiṅkiṇījālamālibhiḥ
06,092.063c vājibhiś ca hataiḥ kīrṇaiḥ srastajihvaiḥ saśoṇitaiḥ
06,092.064a anukarṣaiḥ patākābhir upāsaṅgair dhvajair api
06,092.064c pravīrāṇāṃ mahāśaṅkhair viprakīrṇaiś ca pāṇḍuraiḥ
06,092.065a srastahastaiś ca mātaṅgaiḥ śayānair vibabhau mahī
06,092.065b*0371_01 śuśubhe dharaṇī rājan pradīptair iva parvataiḥ
06,092.065b*0371_02 srastair ābharaṇaiś caiva vibabhau tu tadā mahī
06,092.065c nānārūpair alaṃkāraiḥ pramadevābhyalaṃkṛtā
06,092.066a dantibhiś cāparais tatra saprāsair gāḍhavedanaiḥ
06,092.066c karaiḥ śabdaṃ vimuñcadbhiḥ śīkaraṃ ca muhur muhuḥ
06,092.066e vibabhau tad raṇasthānaṃ dhamyamānair ivācalaiḥ
06,092.067a nānārāgaiḥ kambalaiś ca paristomaiś ca dantinām
06,092.067b*0372_01 vivāritavicitrābhiḥ kuthābhiś ca samantataḥ
06,092.067c vaiḍūryamaṇidaṇḍaiś ca patitair aṅkuśaiḥ śubhaiḥ
06,092.068a ghaṇṭābhiś ca gajendrāṇāṃ patitābhiḥ samantataḥ
06,092.068c vighāṭitavicitrābhiḥ kuthābhī rāṅkavais tathā
06,092.069a graiveyaiś citrarūpaiś ca rukmakakṣyābhir eva ca
06,092.069c yantraiś ca bahudhā chinnais tomaraiś ca sakampanaiḥ
06,092.069d*0373_01 rarāja subhṛśaṃ bhūmis tatra viśāṃ pate
06,092.070a aśvānāṃ reṇukapilai rukmacchannair uraśchadaiḥ
06,092.070c sādināṃ ca bhujaiś chinnaiḥ patitaiḥ sāṅgadais tathā
06,092.071a prāsaiś ca vimalais tīkṣṇair vimalābhis tatharṣṭibhiḥ
06,092.071c uṣṇīṣaiś ca tathā chinnaiḥ praviddhaiś ca tatas tataḥ
06,092.072a vicitrair ardhacandraiś ca jātarūpapariṣkṛtaiḥ
06,092.072c aśvāstaraparistomai rāṅkavair mṛditais tathā
06,092.073a narendracūḍāmaṇibhir vicitraiś ca mahādhanaiḥ
06,092.073c chatrais tathāpaviddhaiś ca cāmaravyajanair api
06,092.074a padmendudyutibhiś caiva vadanaiś cārukuṇḍalaiḥ
06,092.074c kḷptaśmaśrubhir atyarthaṃ vīrāṇāṃ samalaṃkṛtaiḥ
06,092.075a apaviddhair mahārāja suvarṇojjvalakuṇḍalaiḥ
06,092.075c grahanakṣatraśabalā dyaur ivāsīd vasuṃdharā
06,092.076a evam ete mahāsene mṛdite tatra bhārata
06,092.076c parasparaṃ samāsādya tava teṣāṃ ca saṃyuge
06,092.077a teṣu śrānteṣu bhagneṣu mṛditeṣu ca bhārata
06,092.077c rātriḥ samabhavad ghorā nāpaśyāma tato raṇam
06,092.078a tato 'vahāraṃ sainyānāṃ pracakruḥ kurupāṇḍavāḥ
06,092.078c ghore niśāmukhe raudre vartamāne sudāruṇe
06,092.079a avahāraṃ tataḥ kṛtvā sahitāḥ kurupāṇḍavāḥ
06,092.079c nyaviśanta yathākālaṃ gatvā svaśibiraṃ tadā
06,093.001 saṃjaya uvāca
06,093.001a tato duryodhano rājā śakuniś cāpi saubalaḥ
06,093.001c duḥśāsanaś ca putras te sūtaputraś ca durjayaḥ
06,093.002a samāgamya mahārāja mantraṃ cakrūr vivakṣitam
06,093.002c kathaṃ pāṇḍusutā yuddhe jetavyāḥ sagaṇā iti
06,093.003a tato duryodhano rājā sarvāṃs tān āha mantriṇaḥ
06,093.003c sūtaputraṃ samābhāṣya saubalaṃ ca mahābalam
06,093.004a droṇo bhīṣmaḥ kṛpaḥ śalyaḥ saumadattiś ca saṃyuge
06,093.004c na pārthān pratibādhante na jāne tatra kāraṇam
06,093.005a avadhyamānās te cāpi kṣapayanti balaṃ mama
06,093.005c so 'smi kṣīṇabalaḥ karṇa kṣīṇaśastraś ca saṃyuge
06,093.005d*0374_01 droṇasya pramukhe vīrā hatās te bhrātaro mama
06,093.005d*0374_02 bhīmasenena rādheya mama caiva ca paśyataḥ
06,093.006a nikṛtaḥ pāṇḍavaiḥ śūrair avadhyair daivatair api
06,093.006c so 'haṃ saṃśayam āpannaḥ prakariṣye kathaṃ raṇam
06,093.006d*0375_01 mahābala mahāprājña sarvaśāstraviśārada
06,093.006d*0375_02 mantrajño mantravān dakṣo nītimān nītikovidaḥ
06,093.006d*0375_03 sa śūraḥ sa ca vikrāntaḥ sūryaputraḥ pratāpavān
06,093.006d*0375_04 etan mahābhītikaraṃ pratariṣye raṇaṃ katham
06,093.007a tam abravīn mahārāja sūtaputro narādhipam
06,093.007c mā śuco bharataśreṣṭha prakariṣye priyaṃ tava
06,093.008a bhīṣmaḥ śāṃtanavas tūrṇam apayātu mahāraṇāt
06,093.008c nivṛtte yudhi gāṅgeye nyastaśastre ca bhārata
06,093.009a ahaṃ pārthān haniṣyāmi sanitān sarvasomakaiḥ
06,093.009c paśyato yudhi bhīṣmasya śape satyena te nṛpa
06,093.010a pāṇḍaveṣu dayāṃ rājan sadā bhīṣmaḥ karoti vai
06,093.010c aśaktaś ca raṇe bhīṣmo jetum etān mahārathān
06,093.011a abhimānī raṇe bhīṣmo nityaṃ cāpi raṇapriyaḥ
06,093.011c sa kathaṃ pāṇḍavān yuddhe jeṣyate tāta saṃgatān
06,093.012a sa tvaṃ śīghram ito gatvā bhīṣmasya śibiraṃ prati
06,093.012c anumānya raṇe bhīṣmaṃ śastraṃ nyāsaya bhārata
06,093.013a nyastaśastre tato bhīṣme nihatān paśya pāṇḍavān
06,093.013c mayaikena raṇe rājan sasuhṛdgaṇabāndhavān
06,093.014a evam uktas tu karṇena putro duryodhanas tava
06,093.014c abravīd bhrātaraṃ tatra duḥśāsanam idaṃ vacaḥ
06,093.015a anuyātraṃ yathā sajjaṃ sarvaṃ bhavati sarvataḥ
06,093.015c duḥśāsana tathā kṣipraṃ sarvam evopapādaya
06,093.016a evam uktvā tato rājan karṇam āha janeśvaraḥ
06,093.016c anumānya raṇe bhīṣmam ito 'haṃ dvipadāṃ varam
06,093.017a āgamiṣye tataḥ kṣipraṃ tvatsakāśam ariṃdama
06,093.017c tatas tvaṃ puruṣavyāghra prakariṣyasi saṃyugam
06,093.018a niṣpapāta tatas tūrṇaṃ putras tava viśāṃ pate
06,093.018c sahito bhrātṛbhiḥ sarvair devair iva śatakratuḥ
06,093.019a tatas taṃ nṛpaśārdūlaṃ śārdūlasamavikramam
06,093.019c ārohayad dhayaṃ tūrṇaṃ bhrātā duḥśāsanas tadā
06,093.020a aṅgadī baddhamukuṭo hastābharaṇavān nṛpaḥ
06,093.020c dhārtarāṣṭro mahārāja vibabhau sa mahendravat
06,093.021a bhāṇḍīpuṣpanikāśena tapanīyanibhena ca
06,093.021c anuliptaḥ parārdhyena candanena sugandhinā
06,093.022a arajombarasaṃvītaḥ siṃhakhelagatir nṛpaḥ
06,093.022c śuśubhe vimalārciṣmañ śaradīva divākaraḥ
06,093.023a taṃ prayāntaṃ naravyāghraṃ bhīṣmasya śibiraṃ prati
06,093.023c anujagmur maheṣvāsāḥ sarvalokasya dhanvinaḥ
06,093.023e bhrātaraś ca maheṣvāsās tridaśā iva vāsavam
06,093.024a hayān anye samāruhya gajān anye ca bhārata
06,093.024c rathair anye naraśreṣṭhāḥ parivavruḥ samantataḥ
06,093.024d*0376_01 padātayaś ca tvaritā nakharaprāsayodhinaḥ
06,093.024d*0376_02 parivavrur maheṣvāsaṃ dhārtarāṣṭraṃ mahāratham
06,093.025a āttaśastrāś ca suhṛdo rakṣaṇārthaṃ mahīpateḥ
06,093.025c prādurbabhūvuḥ sahitāḥ śakrasyevāmarā divi
06,093.026a saṃpūjyamānaḥ kurubhiḥ kauravāṇāṃ mahārathaḥ
06,093.026c prayayau sadanaṃ rājan gāṅgeyasya yaśasvinaḥ
06,093.026e anvīyamānaḥ sahitaiḥ sodaraiḥ sarvato nṛpaḥ
06,093.027a dakṣiṇaṃ dakṣiṇaḥ kāle saṃbhṛtya svabhujaṃ tadā
06,093.027c hastihastopamaṃ śaikṣaṃ sarvaśatrunibarhaṇam
06,093.028a pragṛhṇann añjalīn nṝṇām udyatān sarvatodiśam
06,093.028c śuśrāva madhurā vāco nānādeśanivāsinām
06,093.029a saṃstūyamānaḥ sūtaiś ca māgadhaiś ca mahāyaśāḥ
06,093.029c pūjayānaś ca tān sarvān sarvalokeśvareśvaraḥ
06,093.030a pradīpaiḥ kāñcanais tatra gandhatailāvasecanaiḥ
06,093.030c parivavrur mahātmānaṃ prajvaladbhiḥ samantataḥ
06,093.030d*0377_01 devāsure yathendro 'sau saṃgrāme ca bhayaṃkare
06,093.031a sa taiḥ parivṛto rājā pradīpaiḥ kāñcanaiḥ śubhaiḥ
06,093.031c śuśubhe candramā yukto dīptair iva mahāgrahaiḥ
06,093.032a kañcukoṣṇīṣiṇas tatra vetrajharjharapāṇayaḥ
06,093.032c protsārayantaḥ śanakais taṃ janaṃ sarvatodiśam
06,093.033a saṃprāpya tu tato rājā bhīṣmasya sadanaṃ śubham
06,093.033c avatīrya hayāc cāpi bhīṣmaṃ prāpya janeśvaraḥ
06,093.034a abhivādya tato bhīṣmaṃ niṣaṇṇaḥ paramāsane
06,093.034c kāñcane sarvatobhadre spardhyāstaraṇasaṃvṛte
06,093.034e uvāca prāñjalir bhīṣmaṃ bāṣpakaṇṭho 'śrulocanaḥ
06,093.035a tvāṃ vayaṃ samupāśritya saṃyuge śatrusūdana
06,093.035c utsahema raṇe jetuṃ sendrān api surāsurān
06,093.036a kim u pāṇḍusutān vīrān sasuhṛdgaṇabāndhavān
06,093.036c tasmād arhasi gāṅgeya kṛpāṃ kartuṃ mayi prabho
06,093.036e jahi pāṇḍusutān vīrān mahendra iva dānavān
06,093.037a pūrvam uktaṃ mahābāho nihaniṣyāmi somakān
06,093.037c pāñcālān pāṇḍavaiḥ sārdhaṃ karūṣāṃś ceti bhārata
06,093.038a tad vacaḥ satyam evāstu jahi pārthān samāgatān
06,093.038c somakāṃś ca maheṣvāsān satyavāg bhava bhārata
06,093.039a dayayā yadi vā rājan dveṣyabhāvān mama prabho
06,093.039c mandabhāgyatayā vāpi mama rakṣasi pāṇḍavān
06,093.040a anujānīhi samare karṇam āhavaśobhinam
06,093.040c sa jeṣyati raṇe pārthān sasuhṛdgaṇabāndhavān
06,093.041a etāvad uktvā nṛpatiḥ putro duryodhanas tava
06,093.041c novāca vacanaṃ kiṃ cid bhīṣmaṃ bhīmaparākramam
06,094.001 saṃjaya uvāca
06,094.001a vākśalyais tava putreṇa so 'tividdhaḥ pitāmahaḥ
06,094.001c duḥkhena mahatāviṣṭo novācāpriyam aṇv api
06,094.002a sa dhyātvā suciraṃ kālaṃ duḥkharoṣasamanvitaḥ
06,094.002c śvasamāno yathā nāgaḥ praṇunno vai śalākayā
06,094.003a udvṛtya cakṣuṣī kopān nirdahann iva bhārata
06,094.003c sadevāsuragandharvaṃ lokaṃ lokavidāṃ varaḥ
06,094.003e abravīt tava putraṃ tu sāmapūrvam idaṃ vacaḥ
06,094.004a kiṃ nu duryodhanaivaṃ māṃ vākśalyair upavidhyasi
06,094.004c ghaṭamānaṃ yathāśakti kurvāṇaṃ ca tava priyam
06,094.004e juhvānaṃ samare prāṇāṃs tavaiva hitakāmyayā
06,094.005a yadā tu pāṇḍavaḥ śūraḥ khāṇḍave 'gnim atarpayat
06,094.005c parājitya raṇe śakraṃ paryāptaṃ tan nidarśanam
06,094.006a yadā ca tvāṃ mahābāho gandharvair hṛtam ojasā
06,094.006c amocayat pāṇḍusutaḥ paryāptaṃ tan nidarśanam
06,094.007a dravamāṇeṣu śūreṣu sodareṣu tathābhibho
06,094.007c sūtaputre ca rādheye paryāptaṃ tan nidarśanam
06,094.008a yac ca naḥ sahitān sarvān virāṭanagare tadā
06,094.008c eka eva samudyātaḥ paryāptaṃ tan nidarśanam
06,094.009a droṇaṃ ca yudhi saṃrabdhaṃ māṃ ca nirjitya saṃyuge
06,094.009c karṇaṃ ca tvāṃ ca drauṇiṃ ca kṛpaṃ ca sumahāratham
06,094.009e vāsāṃsi sa samādatta paryāptaṃ tan nidarśanam
06,094.009f*0378_01 tathā drauṇiṃ maheṣvāsaṃ śāradvatam athāpi ca
06,094.009f*0378_02 gograhe jitavān pūrvaṃ paryāptaṃ tan nidarśanam
06,094.009f*0378_03 vijitya ca yadā karṇaṃ sadā puruṣamāninam
06,094.009f*0378_04 uttarāyai dadau vastraṃ paryāptaṃ tan nidarśanam
06,094.010a nivātakavacān yuddhe vāsavenāpi durjayān
06,094.010c jitavān samare pārthaḥ paryāptaṃ tan nidarśanam
06,094.010d*0379_01 avaśyaṃ hitakāmena pārṣatena ca dhīmatā
06,094.011a ko hi śakto raṇe jetuṃ pāṇḍavaṃ rabhasaṃ raṇe
06,094.011b*0380_01 yasya goptā jagadgoptā śaṅkhacakragadādharaḥ
06,094.011b*0380_02 vāsudevo 'nantaśaktiḥ sṛṣṭisaṃhārakārakaḥ
06,094.011b*0380_03 sarveśvaro devadevaḥ paramātmā sanātanaḥ
06,094.011b*0380_04 ukto 'si bahuśo rājan nāradādyair maharṣibhiḥ
06,094.011c tvaṃ tu mohān na jānīṣe vācyāvācyaṃ suyodhana
06,094.012a mumūrṣur hi naraḥ sarvān vṛkṣān paśyati kāñcanān
06,094.012c tathā tvam api gāndhāre viparītāni paśyasi
06,094.013a svayaṃ vairaṃ mahat kṛtvā pāṇḍavaiḥ sahasṛñjayaiḥ
06,094.013c yudhyasva tān adya raṇe paśyāmaḥ puruṣo bhava
06,094.013d*0381_01 aśakyāḥ pāṇḍavā jetuṃ devair api savāsavaiḥ
06,094.014a ahaṃ tu somakān sarvān sapāñcālān samāgatān
06,094.014c nihaniṣye naravyāghra varjayitvā śikhaṇḍinam
06,094.015a tair vāhaṃ nihataḥ saṃkhye gamiṣye yamasādanam
06,094.015c tān vā nihatya saṃgrāme prītiṃ dāsyāmi vai tava
06,094.016a pūrvaṃ hi strī samutpannā śikhaṇḍī rājaveśmani
06,094.016c varadānāt pumāñ jātaḥ saiṣā vai strī śikhaṇḍinī
06,094.017a tām ahaṃ na haniṣyāmi prāṇatyāge 'pi bhārata
06,094.017c yāsau prāṅ nirmitā dhātrā saiṣā vai strī śikhaṇḍinī
06,094.018a sukhaṃ svapihi gāndhāre śvo 'smi kartā mahāraṇam
06,094.018c yaj janāḥ kathayiṣyanti yāvat sthāsyati medinī
06,094.019a evam uktas tava suto nirjagāma janeśvara
06,094.019c abhivādya guruṃ mūrdhnā prayayau svaṃ niveśanam
06,094.020a āgamya tu tato rājā visṛjya ca mahājanam
06,094.020c praviveśa tatas tūrṇaṃ kṣayaṃ śatrukṣayaṃkaraḥ
06,094.020e praviṣṭaḥ sa niśāṃ tāṃ ca gamayām āsa pārthivaḥ
06,095.001 saṃjaya uvāca
06,095.001a prabhātāyāṃ tu śarvaryāṃ prātar utthāya vai nṛpaḥ
06,095.001c rājñaḥ samājñāpayata senāṃ yojayateti ha
06,095.001e adya bhīṣmo raṇe kruddho nihaniṣyati somakān
06,095.002a duryodhanasya tac chrutvā rātrau vilapitaṃ bahu
06,095.002c manyamānaḥ sa taṃ rājan pratyādeśam ivātmanaḥ
06,095.003a nirvedaṃ paramaṃ gatvā vinindya paravācyatām
06,095.003c dīrghaṃ dadhyau śāṃtanavo yoddhukāmo 'rjunaṃ raṇe
06,095.004a iṅgitena tu taj jñātvā gāṅgeyena vicintitam
06,095.004c duryodhano mahārāja duḥśāsanam acodayat
06,095.005a duḥśāsana rathās tūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ
06,095.005c dvātriṃśat tvam anīkāni sarvāṇy evābhicodaya
06,095.006a idaṃ hi samanuprāptaṃ varṣapūgābhicintitam
06,095.006c pāṇḍavānāṃ sasainyānāṃ vadho rājyasya cāgamaḥ
06,095.007a tatra kāryam ahaṃ manye bhīṣmasyaivābhirakṣaṇam
06,095.007c sa no guptaḥ sukhāya syād dhanyāt pārthāṃś ca saṃyuge
06,095.008a abravīc ca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinam
06,095.008c strīpūrvako hy asau jātas tasmād varjyo raṇe mayā
06,095.009a lokas tad veda yad ahaṃ pituḥ priyacikīrṣayā
06,095.009c rājyaṃ sphītaṃ mahābāho striyaś ca tyaktavān purā
06,095.010a naiva cāhaṃ striyaṃ jātu na strīpūrvaṃ kathaṃ cana
06,095.010c hanyāṃ yudhi naraśreṣṭha satyam etad bravīmi te
06,095.011a ayaṃ strīpūrvako rājañ śikhaṇḍī yadi te śrutaḥ
06,095.011c udyoge kathitaṃ yat tat tathā jātā śikhaṇḍinī
06,095.012a kanyā bhūtvā pumāñ jātaḥ sa ca yotsyati bhārata
06,095.012c tasyāhaṃ pramukhe bāṇān na muñceyaṃ kathaṃ cana
06,095.013a yuddhe tu kṣatriyāṃs tāta pāṇḍavānāṃ jayaiṣiṇaḥ
06,095.013c sarvān anyān haniṣyāmi saṃprāptān bāṇagocarān
06,095.014a evaṃ māṃ bharataśreṣṭho gāṅgeyaḥ prāha śāstravit
06,095.014c tatra sarvātmanā manye bhīṣmasyaivābhipālanam
06,095.015a arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahāvane
06,095.015c mā vṛkeṇeva śārdūlaṃ ghātayema śikhaṇḍinā
06,095.015d*0382_01 mā siṃham iva kākena hataṃ bhīṣmaṃ śikhaṇḍinā
06,095.015d*0382_02 paśyema puruṣavyāghra tathā nītir vidhīyatām
06,095.016a mātulaḥ śakuniḥ śalyaḥ kṛpo droṇo viviṃśatiḥ
06,095.016c yattā rakṣantu gāṅgeyaṃ tasmin gupte dhruvo jayaḥ
06,095.017a etac chrutvā tu rājāno duryodhanavacas tadā
06,095.017c sarvato rathavaṃśena gāṅgeyaṃ paryavārayan
06,095.018a putrāś ca tava gāṅgeyaṃ parivārya yayur mudā
06,095.018c kampayanto bhuvaṃ dyāṃ ca kṣobhayantaś ca pāṇḍavān
06,095.019a tai rathaiś ca susaṃyuktair dantibhiś ca mahārathāḥ
06,095.019c parivārya raṇe bhīṣmaṃ daṃśitāḥ samavasthitāḥ
06,095.020a yathā devāsure yuddhe tridaśā vajradhāriṇam
06,095.020c sarve te sma vyatiṣṭhanta rakṣantas taṃ mahāratham
06,095.021a tato duryodhano rājā punar bhrātaram abravīt
06,095.021c savyaṃ cakraṃ yudhāmanyur uttamaujāś ca dakṣiṇam
06,095.021e goptārāv arjunasyaitāv arjuno 'pi śikhaṇḍinaḥ
06,095.022a sa rakṣyamāṇaḥ pārthena tathāsmābhir vivarjitaḥ
06,095.022c yathā bhīṣmaṃ na no hanyād duḥśāsana tathā kuru
06,095.023a bhrātus tad vacanaṃ śrutvā putro duḥśāsanas tava
06,095.023c bhīṣmaṃ pramukhataḥ kṛtvā prayayau senayā saha
06,095.024a bhīṣmaṃ tu rathavaṃśena dṛṣṭvā tam abhisaṃvṛtam
06,095.024c arjuno rathināṃ śreṣṭho dhṛṣṭadyumnam uvāca ha
06,095.025a śikhaṇḍinaṃ naravyāghra bhīṣmasya pramukhe 'nagha
06,095.025c sthāpayasvādya pāñcālya tasya goptāham apy uta
06,095.026a tataḥ śāṃtanavo bhīṣmo niryayau senayā saha
06,095.026c vyūhaṃ cāvyūhata mahat sarvatobhadram āhave
06,095.027a kṛpaś ca kṛtavarmā ca śaibyaś caiva mahārathaḥ
06,095.027c śakuniḥ saindhavaś caiva kāmbojaś ca sudakṣiṇaḥ
06,095.028a bhīṣmeṇa sahitāḥ sarve putraiś ca tava bhārata
06,095.028c agrataḥ sarvasainyānāṃ vyūhasya pramukhe sthitāḥ
06,095.029a droṇo bhūriśravāḥ śalyo bhagadattaś ca māriṣa
06,095.029c dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya daṃśitāḥ
06,095.030a aśvatthāmā somadatta āvantyau ca mahārathau
06,095.030c mahatyā senayā yuktā vāmaṃ pakṣam apālayan
06,095.031a duryodhano mahārāja trigartaiḥ sarvato vṛtaḥ
06,095.031c vyūhamadhye sthito rājan pāṇḍavān prati bhārata
06,095.032a alambuso rathaśreṣṭhaḥ śrutāyuś ca mahārathaḥ
06,095.032c pṛṣṭhataḥ sarvasainyānāṃ sthitau vyūhasya daṃśitau
06,095.033a evam ete tadā vyūhaṃ kṛtvā bhārata tāvakāḥ
06,095.033c saṃnaddhāḥ samadṛśyanta pratapanta ivāgnayaḥ
06,095.034a tathā yudhiṣṭhiro rājā bhīmasenaś ca pāṇḍavaḥ
06,095.034c nakulaḥ sahadevaś ca mādrīputrāv ubhāv api
06,095.034e agrataḥ sarvasainyānāṃ sthitā vyūhasya daṃśitāḥ
06,095.035a dhṛṣṭadyumno virāṭaś ca sātyakiś ca mahārathaḥ
06,095.035c sthitāḥ sainyena mahatā parānīkavināśanāḥ
06,095.035d*0383_01 anye ca bahavaḥ śūrāḥ śataśo 'tha sahasraśaḥ
06,095.035d*0383_02 nānāvidhāyudhā vīrā nānāśastropaśobhitāḥ
06,095.036a śikhaṇḍī vijayaś caiva rākṣasaś ca ghaṭotkacaḥ
06,095.036c cekitāno mahābāhuḥ kuntibhojaś ca vīryavān
06,095.036e sthitā raṇe mahārāja mahatyā senayā vṛtāḥ
06,095.037a abhimanyur maheṣvāso drupadaś ca mahārathaḥ
06,095.037b*0384_01 yuyudhāno maheṣvāso yudhāmanyuś ca vīryavān
06,095.037c kekayā bhrātaraḥ pañca sthitā yuddhāya daṃśitāḥ
06,095.038a evaṃ te 'pi mahāvyūhaṃ prativyūhya sudurjayam
06,095.038c pāṇḍavāḥ samare śūrāḥ sthitā yuddhāya māriṣa
06,095.039a tāvakās tu raṇe yattāḥ sahasenā narādhipāḥ
06,095.039c abhyudyayū raṇe pārthān bhīṣmaṃ kṛtvāgrato nṛpa
06,095.040a tathaiva pāṇḍavā rājan bhīmasenapurogamāḥ
06,095.040c bhīṣmaṃ yuddhapariprepsuṃ saṃgrāme vijigīṣavaḥ
06,095.041a kṣveḍāḥ kilikilāśabdān krakacān goviṣāṇikāḥ
06,095.041c bherīmṛdaṅgapaṇavān nādayantaś ca puṣkarān
06,095.041e pāṇḍavā abhyadhāvanta nadanto bhairavān ravān
06,095.042a bherīmṛdaṅgaśaṅkhānāṃ dundubhīnāṃ ca nisvanaiḥ
06,095.042c utkruṣṭasiṃhanādaiś ca valgitaiś ca pṛthagvidhaiḥ
06,095.043a vayaṃ pratinadantas tān abhyagacchāma satvarāḥ
06,095.043c sahasaivābhisaṃkruddhās tadāsīt tumulaṃ mahat
06,095.044a tato 'nyonyaṃ pradhāvantaḥ saṃprahāraṃ pracakrire
06,095.044c tataḥ śabdena mahatā pracakampe vasuṃdharā
06,095.045a pakṣiṇaś ca mahāghoraṃ vyāharanto vibabhramuḥ
06,095.045c saprabhaś coditaḥ sūryo niṣprabhaḥ samapadyata
06,095.046a vavuś ca tumulā vātāḥ śaṃsantaḥ sumahad bhayam
06,095.046c ghorāś ca ghoranirhrādāḥ śivās tatra vavāśire
06,095.046e vedayantyo mahārāja mahad vaiśasam āgatam
06,095.047a diśaḥ prajvalitā rājan pāṃsuvarṣaṃ papāta ca
06,095.047c rudhireṇa samunmiśram asthivarṣaṃ tathaiva ca
06,095.048a rudatāṃ vāhanānāṃ ca netrebhyaḥ prāpataj jalam
06,095.048c susruvuś ca śakṛnmūtraṃ pradhyāyanto viśāṃ pate
06,095.049a antarhitā mahānādāḥ śrūyante bharatarṣabha
06,095.049c rakṣasāṃ puruṣādānāṃ nadatāṃ bhairavān ravān
06,095.050a saṃpatantaḥ sma dṛśyante gomāyubakavāyasāḥ
06,095.050c śvānaś ca vividhair nādair bhaṣantas tatra tasthire
06,095.051a jvalitāś ca maholkā vai samāhatya divākaram
06,095.051c nipetuḥ sahasā bhūmau vedayānā mahad bhayam
06,095.052a mahānty anīkāni mahāsamucchraye; samāgame pāṇḍavadhārtarāṣṭrayoḥ
06,095.052c prakāśire śaṅkhamṛdaṅganisvanaiḥ; prakampitānīva vanāni vāyunā
06,095.053a narendranāgāśvasamākulānām; abhyāyatīnām aśive muhūrte
06,095.053c babhūva ghoṣas tumulaś camūnāṃ; vātoddhutānām iva sāgarāṇām
06,096.001 saṃjaya uvāca
06,096.001a abhimanyū rathodāraḥ piśaṅgais turagottamaiḥ
06,096.001c abhidudrāva tejasvī duryodhanabalaṃ mahat
06,096.001e vikirañ śaravarṣāṇi vāridhārā ivāmbudaḥ
06,096.002a na śekuḥ samare kruddhaṃ saubhadram arisūdanam
06,096.002c śastraughiṇaṃ gāhamānaṃ senāsāgaram akṣayam
06,096.002e nivārayitum apy ājau tvadīyāḥ kurupuṃgavāḥ
06,096.003a tena muktā raṇe rājañ śarāḥ śatrunibarhaṇāḥ
06,096.003c kṣatriyān anayañ śūrān pretarājaniveśanam
06,096.004a yamadaṇḍopamān ghorāñ jvalanāśīviṣopamān
06,096.004c saubhadraḥ samare kruddhaḥ preṣayām āsa sāyakān
06,096.005a rathinaṃ ca rathāt tūrṇaṃ hayapṛṣṭhāc ca sādinam
06,096.005c gajārohāṃś ca sagajān pātayām āsa phālguniḥ
06,096.006a tasya tat kurvataḥ karma mahat saṃkhye 'dbhutaṃ nṛpāḥ
06,096.006c pūjayāṃ cakrire hṛṣṭāḥ praśaśaṃsuś ca phālgunim
06,096.007a tāny anīkāni saubhadro drāvayan bahv aśobhata
06,096.007c tūlarāśim ivādhūya mārutaḥ sarvatodiśam
06,096.008a tena vidrāvyamāṇāni tava sainyāni bhārata
06,096.008c trātāraṃ nādhyagacchanta paṅke magnā iva dvipāḥ
06,096.009a vidrāvya sarvasainyāni tāvakāni narottamaḥ
06,096.009c abhimanyuḥ sthito rājan vidhūmo 'gnir iva jvalan
06,096.010a na cainaṃ tāvakāḥ sarve viṣehur arighātinam
06,096.010c pradīptaṃ pāvakaṃ yadvat pataṃgāḥ kālacoditāḥ
06,096.011a praharan sarvaśatrubhyaḥ pāṇḍavānāṃ mahārathaḥ
06,096.011c adṛśyata maheṣvāsaḥ savajra iva vajrabhṛt
06,096.012a hemapṛṣṭhaṃ dhanuś cāsya dadṛśe carato diśaḥ
06,096.012c toyadeṣu yathā rājan bhrājamānāḥ śatahvadāḥ
06,096.013a śarāś ca niśitāḥ pītā niścaranti sma saṃyuge
06,096.013c vanāt phulladrumād rājan bhramarāṇām iva vrajāḥ
06,096.014a tathaiva caratas tasya saubhadrasya mahātmanaḥ
06,096.014c rathena meghaghoṣeṇa dadṛśur nāntaraṃ janāḥ
06,096.015a mohayitvā kṛpaṃ droṇaṃ drauṇiṃ ca sa bṛhadbalam
06,096.015c saindhavaṃ ca maheṣvāsaṃ vyacaral laghu suṣṭhu ca
06,096.016a maṇḍalīkṛtam evāsya dhanuḥ paśyāma māriṣa
06,096.016c sūryamaṇḍalasaṃkāśaṃ tapatas tava vāhinīm
06,096.017a taṃ dṛṣṭvā kṣatriyāḥ śūrāḥ pratapantaṃ śarārcibhiḥ
06,096.017c dviphalgunam imaṃ lokaṃ menire tasya karmabhiḥ
06,096.018a tenārditā mahārāja bhāratī sā mahācamūḥ
06,096.018c babhrāma tatra tatraiva yoṣin madavaśād iva
06,096.019a drāvayitvā ca tat sainyaṃ kampayitvā mahārathān
06,096.019c nandayām āsa suhṛdo mayaṃ jitveva vāsavaḥ
06,096.020a tena vidrāvyamāṇāni tava sainyāni saṃyuge
06,096.020c cakrur ārtasvaraṃ ghoraṃ parjanyaninadopamam
06,096.021a taṃ śrutvā ninadaṃ ghoraṃ tava sainyasya māriṣa
06,096.021c mārutoddhūtavegasya samudrasyeva parvaṇi
06,096.021e duryodhanas tadā rājā ārśyaśṛṅgim abhāṣata
06,096.022a eṣa kārṣṇir maheṣvāso dvitīya iva phalgunaḥ
06,096.022c camūṃ drāvayate krodhād vṛtro devacamūm iva
06,096.023a tasya nānyaṃ prapaśyāmi saṃyuge bheṣajaṃ mahat
06,096.023c ṛte tvāṃ rākṣasaśreṣṭha sarvavidyāsu pāragam
06,096.024a sa gatvā tvaritaṃ vīraṃ jahi saubhadram āhave
06,096.024c vayaṃ pārthān haniṣyāmo bhīṣmadroṇapuraḥsarāḥ
06,096.025a sa evam ukto balavān rākṣasendraḥ pratāpavān
06,096.025c prayayau samare tūrṇaṃ tava putrasya śāsanāt
06,096.025e nardamāno mahānādaṃ prāvṛṣīva balāhakaḥ
06,096.026a tasya śabdena mahatā pāṇḍavānāṃ mahad balam
06,096.026c prācalat sarvato rājan pūryamāṇa ivārṇavaḥ
06,096.027a bahavaś ca narā rājaṃs tasya nādena bhīṣitāḥ
06,096.027c priyān prāṇān parityajya nipetur dharaṇītale
06,096.028a kārṣṇiś cāpi mudā yuktaḥ pragṛhītaśarāsanaḥ
06,096.028c nṛtyann iva rathopasthe tad rakṣaḥ samupādravat
06,096.029a tataḥ sa rākṣasaḥ kruddhaḥ saṃprāpyaivārjuniṃ raṇe
06,096.029c nātidūre sthitas tasya drāvayām āsa vai camūm
06,096.030a sā vadhyamānā samare pāṇḍavānāṃ mahācamūḥ
06,096.030b*0385_01 nādhyagacchata vai trāṇaṃ pīḍyamānā durātmanā
06,096.030c pratyudyayau raṇe rakṣo devasenā yathā balim
06,096.031a vimardaḥ sumahān āsīt tasya sainyasya māriṣa
06,096.031c rakṣasā ghorarūpeṇa vadhyamānasya saṃyuge
06,096.032a tataḥ śarasahasrais tāṃ pāṇḍavānāṃ mahācamūm
06,096.032c vyadrāvayad raṇe rakṣo darśayad vai parākramam
06,096.033a sā vadhyamānā ca tathā pāṇḍavānām anīkinī
06,096.033c rakṣasā ghorarūpeṇa pradudrāva raṇe bhayāt
06,096.034a tāṃ pramṛdya tataḥ senāṃ padminīṃ vāraṇo yathā
06,096.034c tato 'bhidudrāva raṇe draupadeyān mahābalān
06,096.035a te tu kruddhā maheṣvāsā draupadeyāḥ prahāriṇaḥ
06,096.035c rākṣasaṃ dudruvuḥ sarve grahāḥ pañca yathā ravim
06,096.036a vīryavadbhis tatas tais tu pīḍito rākṣasottamaḥ
06,096.036c yathā yugakṣaye ghore candramāḥ pañcabhir grahaiḥ
06,096.037a prativindhyas tato rakṣo bibheda niśitaiḥ śaraiḥ
06,096.037c sarvapāraśavais tūrṇam akuṇṭhāgrair mahābalaḥ
06,096.038a sa tair bhinnatanutrāṇaḥ śuśubhe rākṣasottamaḥ
06,096.038c marīcibhir ivārkasya saṃsyūto jalado mahān
06,096.039a viṣaktaiḥ sa śaraiś cāpi tapanīyaparicchadaiḥ
06,096.039c ārśyaśṛṅgir babhau rājan dīptaśṛṅga ivācalaḥ
06,096.040a tatas te bhrātaraḥ pañca rākṣasendraṃ mahāhave
06,096.040c vivyadhur niśitair bāṇais tapanīyavibhūṣitaiḥ
06,096.041a sa nirbhinnaḥ śarair ghorair bhujagaiḥ kopitair iva
06,096.041c alambuso bhṛśaṃ rājan nāgendra iva cukrudhe
06,096.041d*0386_01 nirbhiṇṇas tu śarair ghorair dīpyamānaḥ samantataḥ
06,096.041d*0386_02 alaṃbuso bhṛśaṃ bhāti ulkābhir iva kuñjaraḥ
06,096.042a so 'tividdho mahārāja muhūrtam atha māriṣa
06,096.042c praviveśa tamo dīrghaṃ pīḍitas tair mahārathaiḥ
06,096.043a pratilabhya tataḥ saṃjñāṃ krodhena dviguṇīkṛtaḥ
06,096.043c ciccheda sāyakais teṣāṃ dhvajāṃś caiva dhanūṃṣi ca
06,096.044a ekaikaṃ ca tribhir bāṇair ājaghāna smayann iva
06,096.044c alambuso rathopasthe nṛtyann iva mahārathaḥ
06,096.045a tvaramāṇaś ca saṃkruddho hayāṃs teṣāṃ mahātmanām
06,096.045c jaghāna rākṣasaḥ kruddhaḥ sārathīṃś ca mahābalaḥ
06,096.046a bibheda ca susaṃhṛṣṭaḥ punaś cainān susaṃśitaiḥ
06,096.046c śarair bahuvidhākāraiḥ śataśo 'tha sahasraśaḥ
06,096.047a virathāṃś ca maheṣvāsān kṛtvā tatra sa rākṣasaḥ
06,096.047c abhidudrāva vegena hantukāmo niśācaraḥ
06,096.048a tān arditān raṇe tena rākṣasena durātmanā
06,096.048c dṛṣṭvārjunasutaḥ saṃkhye rākṣasaṃ samupādravat
06,096.049a tayoḥ samabhavad yuddhaṃ vṛtravāsavayor iva
06,096.049c dadṛśus tāvakāḥ sarve pāṇḍavāś ca mahārathāḥ
06,096.050a tau sametau mahāyuddhe krodhadīptau parasparam
06,096.050b*0387_01 udvṛtya cakṣuṣī rājan krodhāt prasphuritādharau
06,096.050c mahābalau mahārāja krodhasaṃraktalocanau
06,096.050e parasparam avekṣetāṃ kālānalasamau yudhi
06,096.050f*0388_01 āśīviṣāv iva kruddhau netrābhyām itaretaram
06,096.051a tayoḥ samāgamo ghoro babhūva kaṭukodayaḥ
06,096.051c yathā devāsure yuddhe śakraśambarayor iva
06,097.001 dhṛtarāṣṭra uvāca
06,097.001a ārjuniṃ samare śūraṃ vinighnantaṃ mahāratham
06,097.001c alambusaḥ kathaṃ yuddhe pratyayudhyata saṃjaya
06,097.002a ārśyaśṛṅgiṃ kathaṃ cāpi saubhadraḥ paravīrahā
06,097.002c tan mamācakṣva tattvena yathā vṛttaṃ sma saṃyuge
06,097.003a dhanaṃjayaś ca kiṃ cakre mama sainyeṣu saṃjaya
06,097.003c bhīmo vā balināṃ śreṣṭho rākṣaso vā ghaṭotkacaḥ
06,097.004a nakulaḥ sahadevo vā sātyakir vā mahārathaḥ
06,097.004c etad ācakṣva me sarvaṃ kuśalo hy asi saṃjaya
06,097.005 saṃjaya uvāca
06,097.005a hanta te 'haṃ pravakṣyāmi saṃgrāmaṃ lomaharṣaṇam
06,097.005c yathābhūd rākṣasendrasya saubhadrasya ca māriṣa
06,097.006a arjunaś ca yathā saṃkhye bhīmasenaś ca pāṇḍavaḥ
06,097.006c nakulaḥ sahadevaś ca raṇe cakruḥ parākramam
06,097.007a tathaiva tāvakāḥ sarve bhīṣmadroṇapurogamāḥ
06,097.007c adbhutāni vicitrāṇi cakruḥ karmāṇy abhītavat
06,097.008a alambusas tu samare abhimanyuṃ mahāratham
06,097.008c vinadya sumahānādaṃ tarjayitvā muhur muhuḥ
06,097.008e abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt
06,097.009a saubhadro 'pi raṇe rājan siṃhavad vinadan muhuḥ
06,097.009c ārśyaśṛṅgiṃ maheṣvāsaṃ pitur atyantavairiṇam
06,097.010a tataḥ sameyatuḥ saṃkhye tvaritau nararākṣasau
06,097.010c rathābhyāṃ rathināṃ śreṣṭhau yathā vai devadānavau
06,097.010e māyāvī rākṣasaśreṣṭho divyāstrajñaś ca phālguniḥ
06,097.011a tataḥ kārṣṇir mahārāja niśitaiḥ sāyakais tribhiḥ
06,097.011c ārśyaśṛṅgiṃ raṇe viddhvā punar vivyādha pañcabhiḥ
06,097.012a alambuso 'pi saṃkruddhaḥ kārṣṇiṃ navabhir āśugaiḥ
06,097.012c hṛdi vivyādha vegena tottrair iva mahādvipam
06,097.013a tataḥ śarasahasreṇa kṣiprakārī niśācaraḥ
06,097.013c arjunasya sutaṃ saṃkhye pīḍayām āsa bhārata
06,097.014a abhimanyus tataḥ kruddho navatiṃ nataparvaṇām
06,097.014c cikṣepa niśitān bāṇān rākṣasasya mahorasi
06,097.015a te tasya viviśus tūrṇaṃ kāyaṃ nirbhidya marmaṇi
06,097.015c sa tair vibhinnasarvāṅgaḥ śuśubhe rākṣasottamaḥ
06,097.015e puṣpitaiḥ kiṃśukai rājan saṃstīrṇa iva parvataḥ
06,097.016a sa dhārayañ śarān hemapuṅkhān api mahābalaḥ
06,097.016c vibabhau rākṣasaśreṣṭhaḥ sajvāla iva parvataḥ
06,097.017a tataḥ kruddho mahārāja ārśyaśṛṅgir mahābalaḥ
06,097.017c mahendrapratimaṃ kārṣṇiṃ chādayām āsa patribhiḥ
06,097.018a tena te viśikhā muktā yamadaṇḍopamāḥ śitāḥ
06,097.018c abhimanyuṃ vinirbhidya prāviśan dharaṇītalam
06,097.019a tathaivārjuninirmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ
06,097.019c alambusaṃ vinirbhidya prāviśanta dharātalam
06,097.020a saubhadras tu raṇe rakṣaḥ śaraiḥ saṃnataparvabhiḥ
06,097.020c cakre vimukham āsādya mayaṃ śakra ivāhave
06,097.021a vimukhaṃ ca tato rakṣo vadhyamānaṃ raṇe 'riṇā
06,097.021c prāduścakre mahāmāyāṃ tāmasīṃ paratāpanaḥ
06,097.022a tatas te tamasā sarve hṛtā hy āsan mahītale
06,097.022c nābhimanyum apaśyanta naiva svān na parān raṇe
06,097.023a abhimanyuś ca tad dṛṣṭvā ghorarūpaṃ mahat tamaḥ
06,097.023c prāduścakre 'stram atyugraṃ bhāskaraṃ kurunandanaḥ
06,097.024a tataḥ prakāśam abhavaj jagat sarvaṃ mahīpate
06,097.024c tāṃ cāpi jaghnivān māyāṃ rākṣasasya durātmanaḥ
06,097.025a saṃkruddhaś ca mahāvīryo rākṣasendraṃ narottamaḥ
06,097.025c chādayām āsa samare śaraiḥ saṃnataparvabhiḥ
06,097.026a bahvīs tathānyā māyāś ca prayuktās tena rakṣasā
06,097.026c sarvāstravid ameyātmā vārayām āsa phālguniḥ
06,097.027a hatamāyaṃ tato rakṣo vadhyamānaṃ ca sāyakaiḥ
06,097.027c rathaṃ tatraiva saṃtyajya prādravan mahato bhayāt
06,097.028a tasmin vinirjite tūrṇaṃ kūṭayodhini rākṣase
06,097.028b*0389_01 saubhadraś ca mahābāhuḥ samare ca jitaśramaḥ
06,097.028b*0389_02 parākramī mahātejāḥ pitus tulyaparākramaḥ
06,097.028c ārjuniḥ samare sainyaṃ tāvakaṃ saṃmamarda ha
06,097.028e madāndho vanyanāgendraḥ sapadmāṃ padminīm iva
06,097.029a tataḥ śāṃtanavo bhīṣmaḥ sainyaṃ dṛṣṭvābhividrutam
06,097.029c mahatā rathavaṃśena saubhadraṃ paryavārayat
06,097.030a koṣṭhakīkṛtya taṃ vīraṃ dhārtarāṣṭrā mahārathāḥ
06,097.030c ekaṃ subahavo yuddhe tatakṣuḥ sāyakair dṛḍham
06,097.031a sa teṣāṃ rathināṃ vīraḥ pitus tulyaparākramaḥ
06,097.031c sadṛśo vāsudevasya vikrameṇa balena ca
06,097.032a ubhayoḥ sadṛśaṃ karma sa pitur mātulasya ca
06,097.032c raṇe bahuvidhaṃ cakre sarvaśastrabhṛtāṃ varaḥ
06,097.033a tato dhanaṃjayo rājan vinighnaṃs tava sainikān
06,097.033c āsasāda raṇe bhīṣmaṃ putraprepsur amarṣaṇaḥ
06,097.034a tathaiva samare rājan pitā devavratas tava
06,097.034c āsasāda raṇe pārthaṃ svarbhānur iva bhāskaram
06,097.035a tataḥ sarathanāgāśvāḥ putrās tava viśāṃ pate
06,097.035c parivavrū raṇe bhīṣmaṃ jugupuś ca samantataḥ
06,097.036a tathaiva pāṇḍavā rājan parivārya dhanaṃjayam
06,097.036c raṇāya mahate yuktā daṃśitā bharatarṣabha
06,097.037a śāradvatas tato rājan bhīṣmasya pramukhe sthitam
06,097.037c arjunaṃ pañcaviṃśatyā sāyakānāṃ samācinot
06,097.038a patyudgamyātha vivyādha sātyakis taṃ śitaiḥ śaraiḥ
06,097.038c pāṇḍavapriyakāmārthaṃ śārdūla iva kuñjaram
06,097.039a gautamo 'pi tvarāyukto mādhavaṃ navabhiḥ śaraiḥ
06,097.039c hṛdi vivyādha saṃkruddhaḥ kaṅkapatraparicchadaiḥ
06,097.040a śaineyo 'pi tataḥ kruddho bhṛśaṃ viddho mahārathaḥ
06,097.040c gautamāntakaraṃ ghoraṃ samādatta śilīmukham
06,097.041a tam āpatantaṃ vegena śakrāśanisamadyutim
06,097.041c dvidhā ciccheda saṃkruddho drauṇiḥ paramakopanaḥ
06,097.042a samutsṛjyātha śaineyo gautamaṃ rathināṃ varam
06,097.042c abhyadravad raṇe drauṇiṃ rāhuḥ khe śaśinaṃ yathā
06,097.043a tasya droṇasutaś cāpaṃ dvidhā ciccheda bhārata
06,097.043c athainaṃ chinnadhanvānaṃ tāḍayām āsa sāyakaiḥ
06,097.044a so 'nyat kārmukam ādāya śatrughnaṃ bhārasādhanam
06,097.044c drauṇiṃ ṣaṣṭyā mahārāja bāhvor urasi cārpayat
06,097.045a sa viddho vyathitaś caiva muhūrtaṃ kaśmalāyutaḥ
06,097.045c niṣasāda rathopasthe dhvajayaṣṭim upāśritaḥ
06,097.046a pratilabhya tataḥ saṃjñāṃ droṇaputraḥ pratāpavān
06,097.046c vārṣṇeyaṃ samare kruddho nārācena samardayat
06,097.047a śaineyaṃ sa tu nirbhidya prāviśad dharaṇītalam
06,097.047c vasantakāle balavān bilaṃ sarpaśiśur yathā
06,097.048a tato 'pareṇa bhallena mādhavasya dhvajottamam
06,097.048c ciccheda samare drauṇiḥ siṃhanādaṃ nanāda ca
06,097.049a punaś cainaṃ śarair ghoraiś chādayām āsa bhārata
06,097.049c nidāghānte mahārāja yathā megho divākaram
06,097.050a sātyakiś ca mahārāja śarajālaṃ nihatya tat
06,097.050c drauṇim abhyapatat tūrṇaṃ śarajālair anekadhā
06,097.051a tāpayām āsa ca drauṇiṃ śaineyaḥ paravīrahā
06,097.051c vimukto meghajālena yathaiva tapanas tathā
06,097.052a śarāṇāṃ ca sahasreṇa punar enaṃ samudyatam
06,097.052c sātyakiś chādayām āsa nanāda ca mahābalaḥ
06,097.053a dṛṣṭvā putraṃ tathā grastaṃ rāhuṇeva niśākaram
06,097.053c abhyadravata śaineyaṃ bhāradvājaḥ pratāpavān
06,097.054a vivyādha ca pṛṣatkena sutīkṣṇena mahāmṛdhe
06,097.054c parīpsan svasutaṃ rājan vārṣṇeyenābhitāpitam
06,097.055a sātyakis tu raṇe jitvā guruputraṃ mahāratham
06,097.055c droṇaṃ vivyādha viṃśatyā sarvapāraśavaiḥ śaraiḥ
06,097.056a tadantaram ameyātmā kaunteyaḥ śvetavāhanaḥ
06,097.056c abhyadravad raṇe kruddho droṇaṃ prati mahārathaḥ
06,097.057a tato droṇaś ca pārthaś ca sameyātāṃ mahāmṛdhe
06,097.057c yathā budhaś ca śukraś ca mahārāja nabhastale
06,098.001 dhṛtarāṣṭra uvāca
06,098.001a kathaṃ droṇo maheṣvāsaḥ pāṇḍavaś ca dhanaṃjayaḥ
06,098.001c samīyatū raṇe śūrau tan mamācakṣva saṃjaya
06,098.002a priyo hi pāṇḍavo nityaṃ bhāradvājasya dhīmataḥ
06,098.002c ācāryaś ca raṇe nityaṃ priyaḥ pārthasya saṃjaya
06,098.003a tāv ubhau rathinau saṃkhye dṛptau siṃhāv ivotkaṭau
06,098.003c kathaṃ samīyatur yuddhe bhāradvājadhanaṃjayau
06,098.004 saṃjaya uvāca
06,098.004a na droṇaḥ samare pārthaṃ jānīte priyam ātmanaḥ
06,098.004c kṣatradharmaṃ puraskṛtya pārtho vā gurum āhave
06,098.004d*0390_01 tathaiva pāṇḍavo droṇaṃ vetty eva priyam ātmanaḥ
06,098.004d*0390_02 kṣatradharmarato nityaṃ kṣatradharmeṇa yudhyate
06,098.005a na kṣatriyā raṇe rājan varjayanti parasparam
06,098.005c nirmaryādaṃ hi yudhyante pitṛbhir bhrātṛbhiḥ saha
06,098.006a raṇe bhārata pārthena droṇo viddhas tribhiḥ śaraiḥ
06,098.006c nācintayata tān bāṇān pārthacāpacyutān yudhi
06,098.007a śaravṛṣṭyā punaḥ pārthaś chādayām āsa taṃ raṇe
06,098.007c prajajvāla ca roṣeṇa gahane 'gnir ivotthitaḥ
06,098.008a tato 'rjunaṃ raṇe droṇaḥ śaraiḥ saṃnataparvabhiḥ
06,098.008c vārayām āsa rājendra nacirād iva bhārata
06,098.009a tato duryodhano rājā suśarmāṇam acodayat
06,098.009c droṇasya samare rājan pārṣṇigrahaṇakāraṇāt
06,098.010a trigartarāḍ api kruddho bhṛśam āyamya kārmukam
06,098.010c chādayām āsa samare pārthaṃ bāṇair ayomukhaiḥ
06,098.011a tābhyāṃ muktāḥ śarā rājann antarikṣe virejire
06,098.011c haṃsā iva mahārāja śaratkāle nabhastale
06,098.012a te śarāḥ prāpya kaunteyaṃ samastā viviśuḥ prabho
06,098.012c phalabhāranataṃ yadvat svāduvṛkṣaṃ vihaṃgamāḥ
06,098.013a arjunas tu raṇe nādaṃ vinadya rathināṃ varaḥ
06,098.013c trigartarājaṃ samare saputraṃ vivyadhe śaraiḥ
06,098.014a te vadhyamānāḥ pārthena kāleneva yugakṣaye
06,098.014c pārtham evābhyavartanta maraṇe kṛtaniścayāḥ
06,098.014e mumucuḥ śaravṛṣṭiṃ ca pāṇḍavasya rathaṃ prati
06,098.015a śaravṛṣṭiṃ tatas tāṃ tu śaravarṣeṇa pāṇḍavaḥ
06,098.015c pratijagrāha rājendra toyavṛṣṭim ivācalaḥ
06,098.016a tatrādbhutam apaśyāma bībhatsor hastalāghavam
06,098.016c vimuktāṃ bahubhiḥ śūraiḥ śastravṛṣṭiṃ durāsadām
06,098.017a yad eko vārayām āsa māruto 'bhragaṇān iva
06,098.017c karmaṇā tena pārthasya tutuṣur devadānavāḥ
06,098.018a atha kruddho raṇe pārthas trigartān prati bhārata
06,098.018c mumocāstraṃ mahārāja vāyavyaṃ pṛtanāmukhe
06,098.019a prādurāsīt tato vāyuḥ kṣobhayāṇo nabhastalam
06,098.019c pātayan vai tarugaṇān vinighnaṃś caiva sainikān
06,098.020a tato droṇo 'bhivīkṣyaiva vāyavyāstraṃ sudāruṇam
06,098.020c śailam anyan mahārāja ghoram astraṃ mumoca ha
06,098.021a droṇena yudhi nirmukte tasminn astre mahāmṛdhe
06,098.021c praśaśāma tato vāyuḥ prasannāś cābhavan diśaḥ
06,098.022a tataḥ pāṇḍusuto vīras trigartasya rathavrajān
06,098.022c nirutsāhān raṇe cakre vimukhān viparākramān
06,098.023a tato duryodhano rājā kṛpaś ca rathināṃ varaḥ
06,098.023c aśvatthāmā tataḥ śalyaḥ kāmbojaś ca sudakṣiṇaḥ
06,098.024a vindānuvindāv āvantyau bāhlikaś ca sabāhlikaḥ
06,098.024c mahatā rathavaṃśena pārthasyāvārayan diśaḥ
06,098.025a tathaiva bhagadattaś ca śrutāyuś ca mahābalaḥ
06,098.025c gajānīkena bhīmasya tāv avārayatāṃ diśaḥ
06,098.026a bhūriśravāḥ śalaś caiva saubalaś ca viśāṃ pate
06,098.026c śaraughair vividhais tūrṇaṃ mādrīputrāv avārayan
06,098.027a bhīṣmas tu sahitaḥ sarvair dhārtarāṣṭrasya sainikaiḥ
06,098.027c yudhiṣṭhiraṃ samāsādya sarvataḥ paryavārayat
06,098.028a āpatantaṃ gajānīkaṃ dṛṣṭvā pārtho vṛkodaraḥ
06,098.028c lelihan sṛkkiṇī vīro mṛgarāḍ iva kānane
06,098.029a tatas tu rathināṃ śreṣṭho gadāṃ gṛhya mahāhave
06,098.029c avaplutya rathāt tūrṇaṃ tava sainyam abhīṣayat
06,098.029d*0391_01 **** **** giryagrād iva kesarī
06,098.029d*0391_02 tasthau sa sagado bhīmaḥ saśṛṅga iva parvataḥ
06,098.029d*0391_03 siṃho dṛṣṭvā mṛgaṃ yadvat
06,098.030a tam udvīkṣya gadāhastaṃ tatas te gajasādinaḥ
06,098.030c parivavrū raṇe yattā bhīmasenaṃ samantataḥ
06,098.031a gajamadhyam anuprāptaḥ pāṇḍavaś ca vyarājata
06,098.031c meghajālasya mahato yathā madhyagato raviḥ
06,098.032a vyadhamat sa gajānīkaṃ gadayā pāṇḍavarṣabhaḥ
06,098.032c mahābhrajālam atulaṃ mātariśveva saṃtatam
06,098.033a te vadhyamānā balinā bhīmasenena dantinaḥ
06,098.033c ārtanādaṃ raṇe cakrur garjanto jaladā iva
06,098.034a bahudhā dāritaś caiva viṣāṇais tatra dantibhiḥ
06,098.034c phullāśokanibhaḥ pārthaḥ śuśubhe raṇamūrdhani
06,098.034d*0392_01 sādināṃ śastravṛṣṭiṃ ca vyadhamad gadayā tataḥ
06,098.034d*0392_02 vāyuvegasamāyukto vyacarat pāṇḍavo yudhi
06,098.034d*0392_03 viṣāṇollikhitair gātrair viṣāṇābhihato bhṛśam
06,098.035a viṣāṇe dantinaṃ gṛhya nirviṣāṇam athākarot
06,098.035c viṣāṇena ca tenaiva kumbhe 'bhyāhatya dantinam
06,098.035e pātayām āsa samare daṇḍahasta ivāntakaḥ
06,098.036a śoṇitāktāṃ gadāṃ bibhran medomajjākṛtacchaviḥ
06,098.036c kṛtāṅgadaḥ śoṇitena rudravat pratyadṛśyata
06,098.037a evaṃ te vadhyamānās tu hataśeṣā mahāgajāḥ
06,098.037c prādravanta diśo rājan vimṛdnantaḥ svakaṃ balam
06,098.038a dravadbhis tair mahānāgaiḥ samantād bharatarṣabha
06,098.038c duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham
06,099.001 saṃjaya uvāca
06,099.001a madhyāhne tu mahārāja saṃgrāmaḥ samapadyata
06,099.001c lokakṣayakaro raudro bhīṣmasya saha somakaiḥ
06,099.002a gāṅgeyo rathināṃ śreṣṭhaḥ pāṇḍavānām anīkinīm
06,099.002c vyadhaman niśitair bāṇaiḥ śataśo 'tha sahasraśaḥ
06,099.003a saṃmamarda ca tat sainyaṃ pitā devavratas tava
06,099.003c dhānyānām iva lūnānāṃ prakaraṃ gogaṇā iva
06,099.004a dhṛṣṭadyumnaḥ śikhaṇḍī ca virāṭo drupadas tathā
06,099.004c bhīṣmam āsādya samare śarair jaghnur mahāratham
06,099.005a dhṛṣṭadyumnaṃ tato viddhvā virāṭaṃ ca tribhiḥ śaraiḥ
06,099.005c drupadasya ca nārācaṃ preṣayām āsa bhārata
06,099.006a tena viddhā maheṣvāsā bhīṣmeṇāmitrakarśinā
06,099.006c cukrudhuḥ samare rājan pādaspṛṣṭā ivoragāḥ
06,099.007a śikhaṇḍī taṃ ca vivyādha bharatānāṃ pitāmaham
06,099.007c strīmayaṃ manasā dhyātvā nāsmai prāharad acyutaḥ
06,099.008a dhṛṣṭadyumnas tu samare krodhād agnir iva jvalan
06,099.008c pitāmahaṃ tribhir bāṇair bāhvor urasi cārpayat
06,099.009a drupadaḥ pañcaviṃśatyā virāṭo daśabhiḥ śaraiḥ
06,099.009c śikhaṇḍī pañcaviṃśatyā bhīṣmaṃ vivyādha sāyakaiḥ
06,099.010a so 'tividdho mahārāja bhīṣmaḥ saṃkhye mahātmabhiḥ
06,099.010c vasante puṣpaśabalo raktāśoka ivābabhau
06,099.011a tān pratyavidhyad gāṅgeyas tribhis tribhir ajihmagaiḥ
06,099.011c drupadasya ca bhallena dhanuś ciccheda māriṣa
06,099.012a so 'nyat kārmukam ādāya bhīṣmaṃ vivyādha pañcabhiḥ
06,099.012c sārathiṃ ca tribhir bāṇaiḥ suśitai raṇamūrdhani
06,099.013a tato bhīmo mahārāja draupadyāḥ pañca cātmajāḥ
06,099.013c kekayā bhrātaraḥ pañca sātyakiś caiva sātvataḥ
06,099.014a abhyadravanta gāṅgeyaṃ yudhiṣṭhirahitepsayā
06,099.014c rirakṣiṣantaḥ pāñcālyaṃ dhṛṣṭadyumnamukhan raṇe
06,099.015a tathaiva tāvakāḥ sarve bhīṣmarakṣārtham udyatāḥ
06,099.015c pratyudyayuḥ pāṇḍusenāṃ sahasainyā narādhipa
06,099.016a tatrāsīt sumahad yuddhaṃ tava teṣāṃ ca saṃkulam
06,099.016c narāśvarathanāgānāṃ yamarāṣṭravivardhanam
06,099.017a rathī rathinam āsādya prāhiṇod yamasādanam
06,099.017c tathetarān samāsādya naranāgāśvasādinaḥ
06,099.018a anayan paralokāya śaraiḥ saṃnataparvabhiḥ
06,099.018c astraiś ca vividhair ghorais tatra tatra viśāṃ pate
06,099.019a rathāś ca rathibhir hīnā hatasārathayas tathā
06,099.019c vipradrutāśvāḥ samare diśo jagmuḥ samantataḥ
06,099.020a mardamānā narān rājan hayāṃś ca subahūn raṇe
06,099.020c vātāyamānā dṛśyante gandharvanagaropamāḥ
06,099.021a rathinaś ca rathair hīnā varmiṇas tejasā yutāḥ
06,099.021c kuṇḍaloṣṇīṣiṇaḥ sarve niṣkāṅgadavibhūṣitāḥ
06,099.022a devaputrasamā rūpe śaurye śakrasamā yudhi
06,099.022c ṛddhyā vaiśravaṇaṃ cāti nayena ca bṛhaspatim
06,099.023a sarvalokeśvarāḥ śūrās tatra tatra viśāṃ pate
06,099.023c vipradrutā vyadṛśyanta prākṛtā iva mānavāḥ
06,099.024a dantinaś ca naraśreṣṭha vihīnā varasādibhiḥ
06,099.024c mṛdnantaḥ svāny anīkāni saṃpetuḥ sarvaśabdagāḥ
06,099.025a varmabhiś cāmaraiś chatraiḥ patākābhiś ca māriṣa
06,099.025c kakṣyābhir atha tottraiś ca ghaṇṭābhis tomarais tathā
06,099.026a viśīrṇair vipradhāvanto dṛśyante sma diśo daśa
06,099.026c nagameghapratīkāśair jaladodayanisvanaiḥ
06,099.027a tathaiva dantibhir hīnān gajārohān viśāṃ pate
06,099.027c pradhāvanto 'nvapaśyāma tava teṣāṃ ca saṃkule
06,099.028a nānādeśasamutthāṃś ca turagān hemabhūṣitān
06,099.028c vātāyamānān adrākṣaṃ śataśo 'tha sahasraśaḥ
06,099.029a aśvārohān hatair aśvair gṛhītāsīn samantataḥ
06,099.029c dravamāṇān apaśyāma drāvyamāṇāṃś ca saṃyuge
06,099.029d*0393_01 tato 'ntare mahārāja bhīmasenaḥ pratāpavān
06,099.029d*0393_02 cakāra sumahad yuddhaṃ mahāghoraṃ bhayānakam
06,099.030a gajo gajaṃ samāsādya dravamāṇaṃ mahāraṇe
06,099.030c yayau vimṛdnaṃs tarasā padātīn vājinas tathā
06,099.030d*0394_01 aśvān aśvaiś ca saṃmardya rathaiś ca rathinas tathā
06,099.031a tathaiva ca rathān rājan saṃmamarda raṇe gajaḥ
06,099.031c rathaś caiva samāsādya padātiṃ turagaṃ tathā
06,099.032a vyamṛdnāt samare rājaṃs turagāṃś ca narān raṇe
06,099.032c evaṃ te bahudhā rājan pramṛdnantaḥ parasparam
06,099.032d*0395_01 dṛśyante sma mahābāho tatra tatra mahābalāḥ
06,099.033a tasmin raudre tathā yuddhe vartamāne mahābhaye
06,099.033c prāvartata nadī ghorā śoṇitāntrataraṅgiṇī
06,099.034a asthisaṃcayasaṃghāṭā keśaśaivalaśādvalā
06,099.034c rathahradā śarāvartā hayamīnā durāsadā
06,099.035a śīrṣopalasamākīrṇā hastigrāhasamākulā
06,099.035c kavacoṣṇīṣaphenāḍhyā dhanurdvīpāsikacchapā
06,099.035d*0396_01 śaṅkhacakraughasaṃpūrṇā chatrakūrmā rathoḍupā
06,099.036a patākādhvajavṛkṣāḍhyā martyakūlāpahāriṇī
06,099.036c kravyādasaṃghasaṃkīrṇā yamarāṣṭravivardhinī
06,099.037a tāṃ nadīṃ kṣatriyāḥ śūrā hayanāgarathaplavaiḥ
06,099.037c praterur bahavo rājan bhayaṃ tyaktvā mahāhave
06,099.038a apovāha raṇe bhīrūn kaśmalenābhisaṃvṛtān
06,099.038c yathā vaitaraṇī pretān pretarājapuraṃ prati
06,099.039a prākrośan kṣatriyās tatra dṛṣṭvā tad vaiśasaṃ mahat
06,099.039c duryodhanāparādhena kṣayaṃ gacchanti kauravāḥ
06,099.040a guṇavatsu kathaṃ dveṣaṃ dhārtarāṣṭro janeśvaraḥ
06,099.040c kṛtavān pāṇḍuputreṣu pāpātmā lobhamohitaḥ
06,099.041a evaṃ bahuvidhā vācaḥ śrūyante smātra bhārata
06,099.041c pāṇḍavastavasaṃyuktāḥ putrāṇāṃ te sudāruṇāḥ
06,099.042a tā niśamya tadā vācaḥ sarvayodhair udāhṛtāḥ
06,099.042c āgaskṛt sarvalokasya putro duryodhanas tava
06,099.043a bhīṣmaṃ droṇaṃ kṛpaṃ caiva śalyaṃ covāca bhārata
06,099.043c yudhyadhvam anahaṃkārāḥ kiṃ ciraṃ kurutheti ca
06,099.043d*0397_01 iti duryodhanotsṛṣṭāḥ sarve yuyudhire nṛpāḥ
06,099.044a tataḥ pravavṛte yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha
06,099.044c akṣadyūtakṛtaṃ rājan sughoraṃ vaiśasaṃ tadā
06,099.045a yat purā na nigṛhṇīṣe vāryamāṇo mahātmabhiḥ
06,099.045c vaicitravīrya tasyedaṃ phalaṃ paśya tathāvidham
06,099.046a na hi pāṇḍusutā rājan sasainyāḥ sapadānugāḥ
06,099.046b*0398_01 ayudhyanta mahāraṅge madhyaṃ prāpte divākare
06,099.046b*0398_02 sātyakiḥ kṛtavarmāṇaṃ viddhvā pañcabhir āyasaiḥ
06,099.046b*0398_03 nākampayata śaineyo satyavān satyakovidaḥ
06,099.046c rakṣanti samare prāṇān kauravā vā viśāṃ pate
06,099.047a etasmāt kāraṇād ghoro vartate sma janakṣayaḥ
06,099.047c daivād vā puruṣavyāghra tava cāpanayān nṛpa
06,100.001 saṃjaya uvāca
06,100.001a arjunas tu naravyāghra suśarmapramukhān nṛpān
06,100.001c anayat pretarājasya bhavanaṃ sāyakaiḥ śitaiḥ
06,100.002a suśarmāpi tato bāṇaiḥ pārthaṃ vivyādha saṃyuge
06,100.002c vāsudevaṃ ca saptatyā pārthaṃ ca navabhiḥ punaḥ
06,100.003a tān nivārya śaraugheṇa śakrasūnur mahārathaḥ
06,100.003c suśarmaṇo raṇe yodhān prāhiṇod yamasādanam
06,100.004a te vadhyamānāḥ pārthena kāleneva yugakṣaye
06,100.004c vyadravanta raṇe rājan bhaye jāte mahārathāḥ
06,100.005a utsṛjya turagān ke cid rathān ke cic ca māriṣa
06,100.005c gajān anye samutsṛjya prādravanta diśo daśa
06,100.006a apare tudyamānās tu vājināgarathā raṇāt
06,100.006c tvarayā parayā yuktāḥ prādravanta viśāṃ pate
06,100.006d*0399_01 kaśābhis tāḍayām āsuḥ pārṣṇibhiś ca mahur muhuḥ
06,100.006d*0399_02 hayārohā dravanty eva codayanto hayottamān
06,100.006d*0399_03 tathā tottranipātaiś ca aṅkuśānāṃ ca vibhramaiḥ
06,100.006d*0399_04 gajārohā gajāṃs tūrṇaṃ tvarayantaḥ pradudruvuḥ
06,100.006d*0399_05 rathinaś ca pratodaiś ca vāgbhiś caiva punaḥ punaḥ
06,100.006d*0399_06 bhartsayanto hayān rājan prādravanti diśo daśa
06,100.007a pādātāś cāpi śastrāṇi samutsṛjya mahāraṇe
06,100.007c nirapekṣā vyadhāvanta tena tena sma bhārata
06,100.008a vāryamāṇāḥ sma bahuśas traigartena suśarmaṇā
06,100.008c tathānyaiḥ pārthivaśreṣṭhair na vyatiṣṭhanta saṃyuge
06,100.008d*0400_01 putrāṃś ca patitān bhūmau mātulāṃś ca pitṝṃs tathā
06,100.008d*0400_02 sodarāṃś cāvamardantaḥ pradrutās tatra tatra vai
06,100.009a tad balaṃ pradrutaṃ dṛṣṭvā putro duryodhanas tava
06,100.009c puraskṛtya raṇe bhīṣmaṃ sarvasainyapuraskṛtam
06,100.010a sarvodyogena mahatā dhanaṃjayam upādravat
06,100.010c trigartādhipater arthe jīvitasya viśāṃ pate
06,100.011a sa ekaḥ samare tasthau kiran bahuvidhāñ śarān
06,100.011c bhrātṛbhiḥ sahitaḥ sarvaiḥ śeṣā vipradrutā narāḥ
06,100.012a tathaiva paṇḍavā rājan sarvodyogena daṃśitāḥ
06,100.012c prayayuḥ phalgunārthāya yatra bhīṣmo vyavasthitaḥ
06,100.013a jānanto 'pi raṇe śauryaṃ ghoraṃ gāṇḍīvadhanvanaḥ
06,100.013c hāhākārakṛtotsāhā bhīṣmaṃ jagmuḥ samantataḥ
06,100.014a tatas tāladhvajaḥ śūraḥ pāṇḍavānām anīkinīm
06,100.014c chādayām āsa samare śaraiḥ saṃnataparvabhiḥ
06,100.015a ekībhūtās tataḥ sarve kuravaḥ pāṇḍavaiḥ saha
06,100.015c ayudhyanta mahārāja madhyaṃ prāpte divākare
06,100.016a sātyakiḥ kṛtavarmāṇaṃ viddhvā pañcabhir āyasaiḥ
06,100.016c atiṣṭhad āhave śūraḥ kiran bāṇān sahasraśaḥ
06,100.017a tathaiva drupado rājā droṇaṃ viddhvā śitaiḥ śaraiḥ
06,100.017c punar vivyādha saptatyā sārathiṃ cāsya saptabhiḥ
06,100.018a bhīmasenas tu rājānaṃ bāhlikaṃ prapitāmaham
06,100.018c viddhvānadan mahānādaṃ śārdūla iva kānane
06,100.019a ārjuniś citrasenena viddho bahubhir āśugaiḥ
06,100.019c citrasenaṃ tribhir bāṇair vivyādha hṛdaye bhṛśam
06,100.020a samāgatau tau tu raṇe mahāmātrau vyarocatām
06,100.020c yathā divi mahāghorau rājan budhaśanaiścarau
06,100.021a tasyāśvāṃś caturo hatvā sūtaṃ ca navabhiḥ śaraiḥ
06,100.021c nanāda balavan nādaṃ saubhadraḥ paravīrahā
06,100.022a hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ
06,100.022c āruroha rathaṃ tūrṇaṃ durmukhasya viśāṃ pate
06,100.023a droṇaś ca drupadaṃ viddhvā śaraiḥ saṃnataparvabhiḥ
06,100.023c sārathiṃ cāsya vivyādha tvaramāṇaḥ parākramī
06,100.024a pīḍyamānas tato rājā drupado vāhinīmukhe
06,100.024c apāyāj javanair aśvaiḥ pūrvavairam anusmaran
06,100.025a bhīmasenas tu rājānaṃ muhūrtād iva bāhlikam
06,100.025c vyaśvasūtarathaṃ cakre sarvasainyasya paśyataḥ
06,100.026a sasaṃbhramo mahārāja saṃśayaṃ paramaṃ gataḥ
06,100.026c avaplutya tato vāhād bāhlikaḥ puruṣottamaḥ
06,100.026e āruroha rathaṃ tūrṇaṃ lakṣmaṇasya mahārathaḥ
06,100.027a sātyakiḥ kṛtavarmāṇaṃ vārayitvā mahārathaḥ
06,100.027c śarair bahuvidhai rājann āsasāda pitāmaham
06,100.028a sa viddhvā bhārataṃ ṣaṣṭyā niśitair lomavāhibhiḥ
06,100.028c nanarteva rathopasthe vidhunvāno mahad dhanuḥ
06,100.029a tasyāyasīṃ mahāśaktiṃ cikṣepātha pitāmahaḥ
06,100.029c hemacitrāṃ mahāvegāṃ nāgakanyopamāṃ śubhām
06,100.030a tām āpatantīṃ sahasā mṛtyukalpāṃ sutejanām
06,100.030c dhvaṃsayām āsa vārṣṇeyo lāghavena mahāyaśāḥ
06,100.031a anāsādya tu vārṣṇeyaṃ śaktiḥ paramadāruṇā
06,100.031c nyapatad dharaṇīpṛṣṭhe maholkeva gataprabhā
06,100.032a vārṣṇeyas tu tato rājan svāṃ śaktiṃ ghoradarśanām
06,100.032c vegavad gṛhya cikṣepa pitāmaharathaṃ prati
06,100.033a vārṣṇeyabhujavegena praṇunnā sā mahāhave
06,100.033c abhidudrāva vegena kālarātrir yathā naram
06,100.034a tām āpatantīṃ sahasā dvidhā ciccheda bhārata
06,100.034c kṣuraprābhyāṃ sutīkṣṇābhyāṃ sānvakīryata bhūtale
06,100.035a chittvā tu śaktiṃ gāṅgeyaḥ sātyakiṃ navabhiḥ śaraiḥ
06,100.035c ājaghānorasi kruddhaḥ prahasañ śatrukarśanaḥ
06,100.036a tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja
06,100.036c parivavrū raṇe bhīṣmaṃ mādhavatrāṇakāraṇāt
06,100.037a tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
06,100.037c pāṇḍavānāṃ kurūṇāṃ ca samare vijayaiṣiṇām
06,101.001 saṃjaya uvāca
06,101.001a dṛṣṭvā bhīṣmaṃ raṇe kruddhaṃ pāṇḍavair abhisaṃvṛtam
06,101.001c yathā meghair mahārāja tapānte divi bhāskaram
06,101.002a duryodhano mahārāja duḥśāsanam abhāṣata
06,101.002c eṣa śūro maheṣvāso bhīṣmaḥ śatruniṣūdanaḥ
06,101.003a chāditaḥ pāṇḍavaiḥ śūraiḥ samantād bharatarṣabha
06,101.003c tasya kāryaṃ tvayā vīra rakṣaṇaṃ sumahātmanaḥ
06,101.004a rakṣyamāṇo hi samare bhīṣmo 'smākaṃ pitāmahaḥ
06,101.004c nihanyāt samare yattān pāñcālān pāṇḍavaiḥ saha
06,101.005a tatra kāryam ahaṃ manye bhīṣmasyaivābhirakṣaṇam
06,101.005c goptā hy eṣa maheṣvāso bhīṣmo 'smākaṃ pitāmahaḥ
06,101.006a sa bhavān sarvasainyena parivārya pitāmaham
06,101.006c samare duṣkaraṃ karma kurvāṇaṃ parirakṣatu
06,101.007a evam uktas tu samare putro duḥśāsanas tava
06,101.007c parivārya sthito bhīṣmaṃ sainyena mahatā vṛtaḥ
06,101.008a tataḥ śatasahasreṇa hayānāṃ subalātmajaḥ
06,101.008c vimalaprāsahastānām ṛṣṭitomaradhāriṇām
06,101.009a darpitānāṃ suvegānāṃ balasthānāṃ patākinām
06,101.009c śikṣitair yuddhakuśalair upetānāṃ narottamaiḥ
06,101.009d*0401_01 nānāśastrasamākīrṇo yuddhāyaivābhidaṃśitaḥ
06,101.010a nakulaṃ sahadevaṃ ca dharmarājaṃ ca pāṇḍavam
06,101.010c nyavārayan naraśreṣṭhaṃ parivārya samantataḥ
06,101.011a tato duryodhano rājā śūrāṇāṃ hayasādinām
06,101.011c ayutaṃ preṣayām āsa pāṇḍavānāṃ nivāraṇe
06,101.012a taiḥ praviṣṭair mahāvegair garutmadbhir ivāhave
06,101.012c khurāhatā dharā rājaṃś cakampe ca nanāda ca
06,101.013a khuraśabdaś ca sumahān vājināṃ śuśruve tadā
06,101.013c mahāvaṃśavanasyeva dahyamānasya parvate
06,101.014a utpatadbhiś ca tais tatra samuddhūtaṃ mahad rajaḥ
06,101.014c divākarapathaṃ prāpya chādayām āsa bhāskaram
06,101.015a vegavadbhir hayais tais tu kṣobhitaṃ pāṇḍavaṃ balam
06,101.015c nipatadbhir mahāvegair haṃsair iva mahat saraḥ
06,101.015e heṣatāṃ caiva śabdena na prājñāyata kiṃ cana
06,101.015f*0402_01 antardadhe mahāñ śabdas tena śabdena mohitaḥ
06,101.016a tato yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau
06,101.016c pratyaghnaṃs tarasā vegaṃ samare hayasādinām
06,101.017a udvṛttasya mahārāja prāvṛṭkālena pūryataḥ
06,101.017c paurṇamāsyām ambuvegaṃ yathā velā mahodadheḥ
06,101.018a tatas te rathino rājañ śaraiḥ saṃnataparvabhiḥ
06,101.018c nyakṛntann uttamāṅgāni kāyebhyo hayasādinām
06,101.019a te nipetur mahārāja nihatā dṛḍhadhanvibhiḥ
06,101.019c nāgair iva mahānāgā yathā syur girigahvare
06,101.020a te 'pi prāsaiḥ suniśitaiḥ śaraiḥ saṃnataparvabhiḥ
06,101.020c nyakṛntann uttamāṅgāni vicaranto diśo daśa
06,101.021a atyāsannā hayārohā ṛṣṭibhir bharatarṣabha
06,101.021c acchinann uttamāṅgāni phalānīva mahādrumāt
06,101.022a sasādino hayā rājaṃs tatra tatra niṣūditāḥ
06,101.022c patitāḥ pātyamānāś ca śataśo 'tha sahasraśaḥ
06,101.023a vadhyamānā hayās te tu prādravanta bhayārditāḥ
06,101.023c yathā siṃhān samāsādya mṛgāḥ prāṇaparāyaṇāḥ
06,101.023d*0403_01 evaṃ tu saubalaṃ sainyaṃ prabhagnaṃ sarvatodiśam
06,101.024a pāṇḍavās tu mahārāja jitvā śatrūn mahāhave
06,101.024c dadhmuḥ śaṅkhāṃś ca bherīś ca tāḍayām āsur āhave
06,101.025a tato duryodhano dṛṣṭvā dīnaṃ sainyam avasthitam
06,101.025c abravīd bharataśreṣṭha madrarājam idaṃ vacaḥ
06,101.025d*0404_01 uvāca madrādhipatiṃ rājā duryodhanas tadā
06,101.026a eṣa pāṇḍusuto jyeṣṭho jitvā mātula māmakān
06,101.026c paśyatāṃ no mahābāho senāṃ drāvayate balī
06,101.027a taṃ vāraya mahābāho veleva makarālayam
06,101.027c tvaṃ hi saṃśrūyase 'tyartham asahyabalavikramaḥ
06,101.028a putrasya tava tad vākyaṃ śrutvā śalyaḥ pratāpavān
06,101.028c prayayau rathavaṃśena yatra rājā yudhiṣṭhiraḥ
06,101.029a tad āpatad vai sahasā śalyasya sumahad balam
06,101.029c mahaughavegaṃ samare vārayām āsa pāṇḍavaḥ
06,101.030a madrarājaṃ ca samare dharmarājo mahārathaḥ
06,101.030c daśabhiḥ sāyakais tūrṇam ājaghāna stanāntare
06,101.030e nakulaḥ sahadevaś ca tribhis tribhir ajihmagaiḥ
06,101.031a madrarājo 'pi tān sarvān ājaghāna tribhis tribhiḥ
06,101.031c yudhiṣṭhiraṃ punaḥ ṣaṣṭyā vivyādha niśitaiḥ śaraiḥ
06,101.031e mādrīputrau ca saṃrabdhau dvābhyāṃ dvābhyām atāḍayat
06,101.032a tato bhīmo mahābāhur dṛṣṭvā rājānam āhave
06,101.032c madrarājavaśaṃ prāptaṃ mṛtyor āsyagataṃ yathā
06,101.032e abhyadravata saṃgrāme yudhiṣṭhiram amitrajit
06,101.032f*0405_01 āpatann eva bhīmas tu madrarājam atāḍayat
06,101.032f*0405_02 sarvapāraśavais tīkṣṇair nārācair marmabhedibhiḥ
06,101.032f*0405_03 tato bhīṣmaś ca droṇaś ca sainyena mahatā vṛtau
06,101.032f*0405_04 rājānam abhyapadyetām añjasā śaravarṣiṇau
06,101.032f*0406_01 dhṛṣṭadyumnas tribhir viddhvā rājānam abhyapadyata
06,101.033a tato yuddhaṃ mahāghoraṃ prāvartata sudāruṇam
06,101.033c aparāṃ diśam āsthāya dyotamāne divākare
06,102.001 saṃjaya uvāca
06,102.001a tataḥ pitā tava kruddho niśitaiḥ sāyakottamaiḥ
06,102.001c ājaghāna raṇe pārthān sahasenān samantataḥ
06,102.002a bhīmaṃ dvādaśabhir viddhvā sātyakiṃ navabhiḥ śaraiḥ
06,102.002c nakulaṃ ca tribhir bāṇaiḥ sahadevaṃ ca saptabhiḥ
06,102.003a yudhiṣṭhiraṃ dvādaśabhir bāhvor urasi cārpayat
06,102.003c dhṛṣṭadyumnaṃ tato viddhvā vinanāda mahābalaḥ
06,102.004a taṃ dvādaśārdhair nakulo mādhavaś ca tribhiḥ śaraiḥ
06,102.004b*0407_01 sahadevaś ca saptatyā pārthaś ca navabhiḥ śaraiḥ
06,102.004c dhṛṣṭadyumnaś ca saptatyā bhīmasenaś ca pañcabhiḥ
06,102.004e yudhiṣṭhiro dvādaśabhiḥ pratyavidhyat pitāmaham
06,102.005a droṇas tu sātyakiṃ viddhvā bhīmasenam avidhyata
06,102.005a*0408_01 **** **** niśitair navabhiḥ śaraiḥ
06,102.005a*0408_02 nakulaṃ ca tribhir viddhvā
06,102.005c ekaikaṃ pañcabhir bāṇair yamadaṇḍopamaiḥ śitaiḥ
06,102.006a tau ca taṃ pratyavidhyetāṃ tribhis tribhir ajihmagaiḥ
06,102.006c tottrair iva mahānāgaṃ droṇaṃ brāhmaṇapuṃgavam
06,102.007a sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ
06,102.007c abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ
06,102.007e saṃgrāme nājahur bhīṣmaṃ vadhyamānāḥ śitaiḥ śaraiḥ
06,102.008a tathaivānye vadhyamānāḥ pāṇḍaveyair mahātmabhiḥ
06,102.008c pāṇḍavān abhyavartanta vividhāyudhapāṇayaḥ
06,102.008e tathaiva pāṇḍavā rājan parivavruḥ pitāmaham
06,102.009a sa samantāt parivṛto rathaughair aparājitaḥ
06,102.009c gahane 'gnir ivotsṛṣṭaḥ prajajvāla dahan parān
06,102.010a rathāgnyagāraś cāpārcir asiśaktigadendhanaḥ
06,102.010c śarasphuliṅgo bhīṣmāgnir dadāha kṣatriyarṣabhān
06,102.010d*0409_01 yathā hi sumahān agniḥ kakṣe carati sānilaḥ
06,102.010d*0409_02 tathā bhīṣmo mahārāja divyam astram udīrayan
06,102.011a suvarṇapuṅkhair iṣubhir gārdhrapakṣaiḥ sutejanaiḥ
06,102.011c karṇinālīkanārācaiś chādayām āsa tad balam
06,102.012a apātayad dhvajāṃś caiva rathinaś ca śitaiḥ śaraiḥ
06,102.012c muṇḍatālavanānīva cakāra sa rathavrajān
06,102.013a nirmanuṣyān rathān rājan gajān aśvāṃś ca saṃyuge
06,102.013c akarot sa mahābāhuḥ sarvaśastrabhṛtāṃ varaḥ
06,102.014a tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ
06,102.014c niśamya sarvabhūtāni samakampanta bhārata
06,102.015a amoghā hy apatan bāṇāḥ pitus te bharatarṣabha
06,102.015c nāsajjanta tanutreṣu bhīṣmacāpacyutāḥ śarāḥ
06,102.016a hatavīrān rathān rājan saṃyuktāñ javanair hayaiḥ
06,102.016c apaśyāma mahārāja hriyamāṇān raṇājire
06,102.016d*0410_01 matsyapāñcālakaikeyān pātayām āsa saṃyuge
06,102.017a cedikāśikarūṣāṇāṃ sahasrāṇi caturdaśa
06,102.017c mahārathāḥ samākhyātāḥ kulaputrās tanutyajaḥ
06,102.017e aparāvartinaḥ sarve suvarṇavikṛtadhvajāḥ
06,102.018a saṃgrāme bhīṣmam āsādya vyāditāsyam ivāntakam
06,102.018c nimagnāḥ paralokāya savājirathakuñjarāḥ
06,102.019a bhagnākṣopaskarān kāṃś cid bhagnacakrāṃś ca sarvaśaḥ
06,102.019c apaśyāma rathān rājañ śataśo 'tha sahasraśaḥ
06,102.020a savarūthai rathair bhagnai rathibhiś ca nipātitaiḥ
06,102.020c śaraiḥ sukavacaiś chinnaiḥ paṭṭiśaiś ca viśāṃ pate
06,102.021a gadābhir musalaiś caiva nistriṃśaiś ca śilīmukhaiḥ
06,102.021c anukarṣair upāsaṅgaiś cakrair bhagnaiś ca māriṣa
06,102.022a bāhubhiḥ kārmukaiḥ khaḍgaiḥ śirobhiś ca sakuṇḍalaiḥ
06,102.022c talatrair aṅgulitraiś ca dhvajaiś ca vinipātitaiḥ
06,102.022e cāpaiś ca bahudhā chinnaiḥ samāstīryata medinī
06,102.023a hatārohā gajā rājan hayāś ca hatasādinaḥ
06,102.023c paripetur drutaṃ tatra śataśo 'tha sahasraśaḥ
06,102.024a yatamānāś ca te vīrā dravamāṇān mahārathān
06,102.024c nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitān
06,102.025a mahendrasamavīryeṇa vadhyamānā mahācamūḥ
06,102.025c abhajyata mahārāja na ca dvau saha dhāvataḥ
06,102.026a āviddharathanāgāśvaṃ patitadhvajakūbaram
06,102.026c anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam
06,102.027a jaghānātra pitā putraṃ putraś ca pitaraṃ tathā
06,102.027c priyaṃ sakhāyaṃ cākrande sakhā daivabalātkṛtaḥ
06,102.028a vimucya kavacān anye pāṇḍuputrasya sainikāḥ
06,102.028c prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata
06,102.029a tad gokulam ivodbhrāntam udbhrāntarathakuñjaram
06,102.029c dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā
06,102.030a prabhajyamānaṃ sainyaṃ tu dṛṣṭvā yādavanandanaḥ
06,102.030c uvāca pārthaṃ bībhatsuṃ nigṛhya ratham uttamam
06,102.031a ayaṃ sa kālaḥ saṃprāptaḥ pārtha yaḥ kāṅkṣitas tava
06,102.031c praharāsmai naravyāghra na cen mohāt pramuhyase
06,102.032a yat purā kathitaṃ vīra tvayā rājñāṃ samāgame
06,102.032c virāṭanagare pārtha saṃjayasya samīpataḥ
06,102.033a bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān
06,102.033c sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge
06,102.034a iti tat kuru kaunteya satyaṃ vākyam ariṃdama
06,102.034c kṣatradharmam anusmṛtya yudhyasva bharatarṣabha
06,102.035a ity ukto vāsudevena tiryagdṛṣṭir adhomukhaḥ
06,102.035c akāma iva bībhatsur idaṃ vacanam abravīt
06,102.036a avadhyānāṃ vadhaṃ kṛtvā rājyaṃ vā narakottaram
06,102.036c duḥkhāni vanavāse vā kiṃ nu me sukṛtaṃ bhavet
06,102.037a codayāśvān yato bhīṣmaḥ kariṣye vacanaṃ tava
06,102.037c pātayiṣyāmi durdharṣaṃ vṛddhaṃ kurupitāmaham
06,102.038a tato 'śvān rajataprakhyāṃś codayām āsa mādhavaḥ
06,102.038c yato bhīṣmas tato rājan duṣprekṣyo raśmivān iva
06,102.039a tatas tat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat
06,102.039c dṛṣṭvā pārthaṃ mahābāhuṃ bhīṣmāyodyantam āhave
06,102.040a tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadan muhuḥ
06,102.040c dhanaṃjayarathaṃ śīghraṃ śaravarṣair avākirat
06,102.041a kṣaṇena sa rathas tasya sahayaḥ sahasārathiḥ
06,102.041c śaravarṣeṇa mahatā na prājñāyata kiṃ cana
06,102.042a vāsudevas tv asaṃbhrānto dhairyam āsthāya sātvataḥ
06,102.042c codayām āsa tān aśvān vitunnān bhīṣmasāyakaiḥ
06,102.043a tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam
06,102.043c pātayām āsa bhīṣmasya dhanuś chittvā śitaiḥ śaraiḥ
06,102.044a sa cchinnadhanvā kauravyaḥ punar anyan mahad dhanuḥ
06,102.044c nimeṣāntaramātreṇa sajyaṃ cakre pitā tava
06,102.045a vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam
06,102.045c athāsya tad api kruddhaś ciccheda dhanur arjunaḥ
06,102.046a tasya tat pūjayām āsa lāghavaṃ śaṃtanoḥ sutaḥ
06,102.046c sādhu pārtha mahābāho sādhu kuntīsuteti ca
06,102.047a samābhāṣyainam aparaṃ pragṛhya ruciraṃ dhanuḥ
06,102.047c mumoca samare bhīṣmaḥ śarān pārtharathaṃ prati
06,102.048a adarśayad vāsudevo hayayāne paraṃ balam
06,102.048c moghān kurvañ śarāṃs tasya maṇḍalāni vidarśayan
06,102.049a śuśubhāte naravyāghrau bhīṣmapārthau śarakṣatau
06,102.049c govṛṣāv iva saṃrabdhau viṣāṇollikhitāṅkitau
06,102.049d*0411_01 tataḥ pravavṛte raudraḥ saṃgrāmo lomaharṣaṇaḥ
06,102.049d*0411_02 pāṇḍavānāṃ ca mukhyasya kurūṇāṃ pravarasya ca
06,102.049d*0411_03 tālamātre vikarṣantau tāv ubhau raṇakarkaśau
06,102.049d*0411_04 dhanuṣī dṛḍhamuṣṭī tāv ubhau pautrapitāmahau
06,102.049d*0411_05 śyāmasya palitenāsau saṃgamaḥ pratyaśobhata
06,102.049d*0411_06 gaṅgāyamunayor yadvaj jalayoḥ pratisaṃcaraḥ
06,102.049d*0411_07 pārthanāmāṅkitā bāṇāḥ petur bhīṣmasya vakṣasi
06,102.049d*0411_08 nirguṇānāṃ kṛtaghnānāṃ manāṃsīva hi sādhuṣu
06,102.049d*0411_09 bhīṣmasyāpi tato bāṇāḥ petur arjunavakṣasi
06,102.049d*0411_10 mahādevapariprāptadhanurvidyāṃ jigīṣavaḥ
06,102.050a vāsudevas tu saṃprekṣya pārthasya mṛduyuddhatām
06,102.050c bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi
06,102.051a pratapantam ivādityaṃ madhyam āsādya senayoḥ
06,102.051c varān varān vinighnantaṃ pāṇḍuputrasya sainikān
06,102.052a yugāntam iva kurvāṇaṃ bhīṣmaṃ yaudhiṣṭhire bale
06,102.052c nāmṛṣyata mahābāhur mādhavaḥ paravīrahā
06,102.052d*0412_01 vāsudevas tu saṃkruddho roṣāj jajvāla saṃyuge
06,102.053a utsṛjya rajataprakhyān hayān pārthasya māriṣa
06,102.053c kruddho nāma mahāyogī pracaskanda mahārathāt
06,102.053e abhidudrāva bhīṣmaṃ sa bhujapraharaṇo balī
06,102.054a pratodapāṇis tejasvī siṃhavad vinadan muhuḥ
06,102.054c dārayann iva padbhyāṃ sa jagatīṃ jagatīśvaraḥ
06,102.055a krodhatāmrekṣaṇaḥ kṛṣṇo jighāṃsur amitadyutiḥ
06,102.055c grasann iva ca cetāṃsi tāvakānāṃ mahāhave
06,102.056a dṛṣṭvā mādhavam ākrande bhīṣmāyodyantam āhave
06,102.056c hato bhīṣmo hato bhīṣma iti tatra sma sainikāḥ
06,102.056e krośantaḥ prādravan sarve vāsudevabhayān narāḥ
06,102.057a pītakauśeyasaṃvīto maṇiśyāmo janārdanaḥ
06,102.057c śuśubhe vidravan bhīṣmaṃ vidyunmālī yathāmbudaḥ
06,102.058a sa siṃha iva mātaṅgaṃ yūtharṣabha ivarṣabham
06,102.058c abhidudrāva tejasvī vinadan yādavarṣabhaḥ
06,102.058d*0413_01 pratodapāṇir bhagavāñ śuśubhe yādavarṣabhaḥ
06,102.058d*0413_02 yathāṃśunārdayac candram amāvāsyāṃ divākaraḥ
06,102.059a tam āpatantaṃ saṃprekṣya puṇḍarīkākṣam āhave
06,102.059c asaṃbhramaṃ raṇe bhīṣmo vicakarṣa mahad dhanuḥ
06,102.059e uvāca cainaṃ govindam asaṃbhrāntena cetasā
06,102.060a ehy ehi puṇḍarīkākṣa devadeva namo 'stu te
06,102.060c mām adya sātvataśreṣṭha pātayasva mahāhave
06,102.061a tvayā hi deva saṃgrāme hatasyāpi mamānagha
06,102.061c śreya eva paraṃ kṛṣṇa loke 'muṣminn ihaiva ca
06,102.061e saṃbhāvito 'smi govinda trailokyenādya saṃyuge
06,102.061f*0414_01 praharasva yatheṣṭaṃ vai dāso 'smi tava cānagha
06,102.061f*0415_01 nirguṇenāpi tottreṇa vāsudeva kṛtaṃ mama
06,102.061f*0415_02 yo yogibhiś ca duṣprāpyaḥ sa ghātārtham ihāgataḥ
06,102.062a anvag eva tataḥ pārthas tam anudrutya keśavam
06,102.062c nijagrāha mahābāhur bāhubhyāṃ parigṛhya vai
06,102.063a nigṛhyamāṇaḥ pārthena kṛṣṇo rājīvalocanaḥ
06,102.063c jagāma cainam ādāya vegena puruṣottamaḥ
06,102.064a pārthas tu viṣṭabhya balāc caraṇau paravīrahā
06,102.064c nijaghrāha hṛṣīkeśaṃ kathaṃ cid daśame pade
06,102.065a tata enam uvācārtaḥ krodhaparyākulekṣaṇam
06,102.065c niḥśvasantaṃ yathā nāgam arjunaḥ paravīrahā
06,102.066a nivartasva mahābāho nānṛtaṃ kartum arhasi
06,102.066c yat tvayā kathitaṃ pūrvaṃ na yotsyāmīti keśava
06,102.067a mithyāvādīti lokas tvāṃ kathayiṣyati mādhava
06,102.067c mamaiṣa bhāraḥ sarvo hi haniṣyāmi yatavratam
06,102.068a śape mādhava sakhyena satyena sukṛtena ca
06,102.068c antaṃ yathā gamiṣyāmi śatrūṇāṃ śatrukarśana
06,102.069a adyaiva paśya durdharṣaṃ pātyamānaṃ mahāvratam
06,102.069c tārāpatim ivāpūrṇam antakāle yadṛcchayā
06,102.070a mādhavas tu vacaḥ śrutvā phalgunasya mahātmanaḥ
06,102.070b*0416_01 abhavat paramaprīto jñātvā pārthasya vikramam
06,102.070c nakiṃcid uktvā sakrodha āruroha rathaṃ punaḥ
06,102.071a tau rathasthau naravyāghrau bhīṣmaḥ śāṃtanavaḥ punaḥ
06,102.071c vavarṣa śaravarṣeṇa megho vṛṣṭyā yathācalau
06,102.072a prāṇāṃś cādatta yodhānāṃ pitā devavratas tava
06,102.072c gabhastibhir ivādityas tejāṃsi śiśirātyaye
06,102.073a yathā kurūṇāṃ sainyāni babhañja yudhi pāṇḍavaḥ
06,102.073c tathā pāṇḍavasainyāni babhañja yudhi te pitā
06,102.074a hatavidrutasainyās tu nirutsāhā vicetasaḥ
06,102.074c nirīkṣituṃ na śekus te bhīṣmam apratimaṃ raṇe
06,102.074d*0417_01 kurvāṇaṃ samare karmāṇy atimānuṣavikramam
06,102.074e madhyaṃ gatam ivādityaṃ pratapantaṃ svatejasā
06,102.075a te vadhyamānā bhīṣmeṇa kāleneva yugakṣaye
06,102.075c vīkṣāṃ cakrur mahārāja pāṇḍavā bhayapīḍitāḥ
06,102.075d*0418_01 tathā pāṇḍavasainyāni drāvyamāṇāni bhārata
06,102.075d*0419_01 vadhyamānā raṇe cāpi bhīṣmeṇāmitrakarśinā
06,102.076a trātāraṃ nādhyagacchanta gāvaḥ paṅkagatā iva
06,102.076c pipīlikā iva kṣuṇṇā durbalā balinā raṇe
06,102.076d*0420_01 tathaiva yodhā rājendra bhīṣmeṇāmitraghātinā
06,102.076d*0420_02 samare mṛditāḥ sarve pāṇḍavāḥ saha sṛñjayaiḥ
06,102.077a mahārathaṃ bhārata duṣpradharṣaṃ; śaraughiṇaṃ pratapantaṃ narendrān
06,102.077c bhīṣmaṃ na śekuḥ prativīkṣituṃ te; śarārciṣaṃ sūryam ivātapantam
06,102.078a vimṛdnatas tasya tu pāṇḍusenām; astaṃ jagāmātha sahasraraśmiḥ
06,102.078b*0421_01 tato 'pi bhīṣmaḥ sabalaḥ sasainyān
06,102.078b*0421_02 nyavārayat pāṇḍusutāñ śaraughaiḥ
06,102.078b*0421_03 jaghāna caitān subhṛśaṃ mahābalo
06,102.078b*0421_04 mahāvrataḥ pāṇḍusutān mahātmā
06,102.078b*0421_05 raṇe karūśādhipacedipair balair
06,102.078b*0421_06 vṛtān sadā cakradharasya paśyataḥ
06,102.078c tato balānāṃ śramakarśitānāṃ; mano 'vahāraṃ prati saṃbabhūva
06,102.078d*0422_01 udayagiritaṭasthaḥ padminīṃ bodhayitvā
06,102.078d*0422_02 mṛdutarakiraṇāgrais tāḥ svayaṃ copabhujya
06,102.078d*0422_03 malinamadhupasaṅgāt tāsu saṃjātakopaḥ
06,102.078d*0422_04 kṛtaruciravirocir bhānum astaṃ prayātaḥ
06,103.001 saṃjaya uvāca
06,103.001a yudhyatām eva teṣāṃ tu bhāskare 'stam upāgate
06,103.001c saṃdhyā samabhavad ghorā nāpaśyāma tato raṇam
06,103.002a tato yudhiṣṭhiro rājā saṃdhyāṃ saṃdṛśya bhārata
06,103.002c vadhyamānaṃ balaṃ cāpi bhīṣmeṇāmitraghātinā
06,103.003a muktaśastraṃ parāvṛttaṃ palāyanaparāyaṇam
06,103.003c bhīṣmaṃ ca yudhi saṃrabdham anuyāntaṃ mahārathān
06,103.004a somakāṃś ca jitān dṛṣṭvā nirutsāhān mahārathān
06,103.004b*0423_01 niśāmukhaṃ ca saṃprekṣya ghorarūpaṃ bhayānakam
06,103.004c cintayitvā ciraṃ dhyātvā avahāram arocayat
06,103.005a tato 'vahāraṃ sainyānāṃ cakre rājā yudhiṣṭhiraḥ
06,103.005c tathaiva tava sainyānām avahāro hy abhūt tadā
06,103.006a tato 'vahāraṃ sainyānāṃ kṛtvā tatra mahārathāḥ
06,103.006c nyaviśanta kuruśreṣṭha saṃgrāme kṣatavikṣatāḥ
06,103.007a bhīṣmasya samare karma cintayānās tu pāṇḍavāḥ
06,103.007c nālabhanta tadā śāntiṃ bhṛśaṃ bhīṣmeṇa pīḍitāḥ
06,103.008a bhīṣmo 'pi samare jitvā pāṇḍavān saha sṛñjayaiḥ
06,103.008c pūjyamānas tava sutair vandyamānaś ca bhārata
06,103.009a nyaviśat kurubhiḥ sārdhaṃ hṛṣṭarūpaiḥ samantataḥ
06,103.009c tato rātriḥ samabhavat sarvabhūtapramohinī
06,103.010a tasmin rātrimukhe ghore pāṇḍavā vṛṣṇibhiḥ saha
06,103.010c sṛñjayāś ca durādharṣā mantrāya samupāviśan
06,103.011a ātmaniḥśreyasaṃ sarve prāptakālaṃ mahābalāḥ
06,103.011c mantrayām āsur avyagrā mantraniścayakovidāḥ
06,103.012a tato yudhiṣṭhiro rājā mantrayitvā ciraṃ nṛpa
06,103.012c vāsudevaṃ samudvīkṣya vākyam etad uvāca ha
06,103.013a paśya kṛṣṇa mahātmānaṃ bhīṣmaṃ bhīmaparākramam
06,103.013c gajaṃ nalavanānīva vimṛdnantaṃ balaṃ mama
06,103.014a na caivainaṃ mahātmānam utsahāmo nirīkṣitum
06,103.014c lelihyamānaṃ sainyeṣu pravṛddham iva pāvakam
06,103.015a yathā ghoro mahānāgas takṣako vai viṣolbaṇaḥ
06,103.015c tathā bhīṣmo raṇe kṛṣṇa tīkṣṇaśastraḥ pratāpavān
06,103.016a gṛhītacāpaḥ samare vimuñcaṃś ca śitāñ śarān
06,103.016c śakyo jetuṃ yamaḥ kruddho vajrapāṇiś ca devarāṭ
06,103.017a varuṇaḥ pāśabhṛd vāpi sagado vā dhaneśvaraḥ
06,103.017c na tu bhīṣmaḥ susaṃkruddhaḥ śakyo jetuṃ mahāhave
06,103.018a so 'ham evaṃ gate kṛṣṇa nimagnaḥ śokasāgare
06,103.018c ātmano buddhidaurbalyād bhīṣmam āsādya saṃyuge
06,103.019a vanaṃ yāsyāmi durdharṣa śreyo me tatra vai gatam
06,103.019c na yuddhaṃ rocaye kṛṣṇa hanti bhīṣmo hi naḥ sadā
06,103.020a yathā prajvalitaṃ vahniṃ pataṃgaḥ samabhidravan
06,103.020c ekato mṛtyum abhyeti tathāhaṃ bhīṣmam īyivān
06,103.021a kṣayaṃ nīto 'smi vārṣṇeya rājyahetoḥ parākramī
06,103.021c bhrātaraś caiva me śūrāḥ sāyakair bhṛśapīḍitāḥ
06,103.022a matkṛte bhrātṛsauhārdād rājyāt prabhraṃśanaṃ gatāḥ
06,103.022c parikliṣṭā tathā kṛṣṇā matkṛte madhusūdana
06,103.023a jīvitaṃ bahu manye 'haṃ jīvitaṃ hy adya durlabham
06,103.023c jīvitasyādya śeṣeṇa cariṣye dharmam uttamam
06,103.024a yadi te 'ham anugrāhyo bhrātṛbhiḥ saha keśava
06,103.024c svadharmasyāvirodhena tad udāhara keśava
06,103.025a etac chrutvā vacas tasya kāruṇyād bahuvistaram
06,103.025c pratyuvāca tataḥ kṛṣṇaḥ sāntvayāno yudhiṣṭhiram
06,103.026a dharmaputra viṣādaṃ tvaṃ mā kṛthāḥ satyasaṃgara
06,103.026c yasya te bhrātaraḥ śūrā durjayāḥ śatrusūdanāḥ
06,103.027a arjuno bhīmasenaś ca vāyvagnisamatejasau
06,103.027c mādrīputrau ca vikrāntau tridaśānām iveśvarau
06,103.028a māṃ vā niyuṅkṣva sauhārdād yotsye bhīṣmeṇa pāṇḍava
06,103.028c tvatprayukto hy ahaṃ rājan kiṃ na kuryāṃ mahāhave
06,103.029a haniṣyāmi raṇe bhīṣmam āhūya puruṣarṣabham
06,103.029c paśyatāṃ dhārtarāṣṭrāṇāṃ yadi necchati phalgunaḥ
06,103.030a yadi bhīṣme hate rājañ jayaṃ paśyasi pāṇḍava
06,103.030c hantāsmy ekarathenādya kuruvṛddhaṃ pitāmaham
06,103.031a paśya me vikramaṃ rājan mahendrasyeva saṃyuge
06,103.031c vimuñcantaṃ mahāstrāṇi pātayiṣyāmi taṃ rathāt
06,103.032a yaḥ śatruḥ pāṇḍuputrāṇāṃ macchatruḥ sa na saṃśayaḥ
06,103.032c madarthā bhavadarthā ye ye madīyās tavaiva te
06,103.033a tava bhrātā mama sakhā saṃbandhī śiṣya eva ca
06,103.033c māṃsāny utkṛtya vai dadyām arjunārthe mahīpate
06,103.034a eṣa cāpi naravyāghro matkṛte jīvitaṃ tyajet
06,103.034c eṣa naḥ samayas tāta tārayema parasparam
06,103.034e sa māṃ niyuṅkṣva rājendra yāvad dvīpo bhavāmy aham
06,103.035a pratijñātam upaplavye yat tat pārthena pūrvataḥ
06,103.035c ghātayiṣyāmi gāṅgeyam ity ulūkasya saṃnidhau
06,103.036a parirakṣyaṃ ca mama tad vacaḥ pārthasya dhīmataḥ
06,103.036c anujñātaṃ tu pārthena mayā kāryaṃ na saṃśayaḥ
06,103.037a atha vā phalgunasyaiṣa bhāraḥ parimito raṇe
06,103.037c nihaniṣyati saṃgrāme bhīṣmaṃ parapuraṃjayam
06,103.038a aśakyam api kuryād dhi raṇe pārthaḥ samudyataḥ
06,103.038c tridaśān vā samudyuktān sahitān daityadānavaiḥ
06,103.038e nihanyād arjunaḥ saṃkhye kim u bhīṣmaṃ narādhipa
06,103.039a viparīto mahāvīryo gatasattvo 'lpajīvitaḥ
06,103.039c bhīṣmaḥ śāṃtanavo nūnaṃ kartavyaṃ nāvabudhyate
06,103.040 yudhiṣṭhira uvāca
06,103.040a evam etan mahābāho yathā vadasi mādhava
06,103.040c sarve hy ete na paryāptās tava veganivāraṇe
06,103.041a niyataṃ samavāpsyāmi sarvam eva yathepsitam
06,103.041c yasya me puruṣavyāghra bhavān nātho mahābalaḥ
06,103.042a sendrān api raṇe devāñ jayeyaṃ jayatāṃ vara
06,103.042c tvayā nāthena govinda kim u bhīṣmaṃ mahāhave
06,103.043a na tu tvām anṛtaṃ kartum utsahe svārthagauravāt
06,103.043c ayudhyamānaḥ sāhāyyaṃ yathoktaṃ kuru mādhava
06,103.044a samayas tu kṛtaḥ kaś cid bhīṣmeṇa mama mādhava
06,103.044c mantrayiṣye tavārthāya na tu yotsye kathaṃ cana
06,103.044e duryodhanārthe yotsyāmi satyam etad iti prabho
06,103.045a sa hi rājyasya me dātā mantrasyaiva ca mādhava
06,103.045c tasmād devavrataṃ bhūyo vadhopāyārtham ātmanaḥ
06,103.045e bhavatā sahitāḥ sarve pṛcchāmo madhusūdana
06,103.046a tad vayaṃ sahitā gatvā bhīṣmam āśu narottamam
06,103.046c rucite tava vārṣṇeya mantraṃ pṛcchāma kauravam
06,103.047a sa vakṣyati hitaṃ vākyaṃ tathyaṃ caiva janārdana
06,103.047c yathā sa vakṣyate kṛṣṇa tathā kartāsmi saṃyuge
06,103.048a sa no jayasya dātā ca mantrasya ca dhṛtavrataḥ
06,103.048c bālāḥ pitrā vihīnāś ca tena saṃvardhitā vayam
06,103.049a taṃ cet pitāmahaṃ vṛddhaṃ hantum icchāmi mādhava
06,103.049b*0424_01 yasyāṅge krīḍitaṃ nityaṃ bālye ca parivardhitāḥ
06,103.049b*0424_02 astrāṇi vidhivac caiva śikṣitāni janārdana
06,103.049b*0424_03 taṃ hantum udyatāḥ kṛṣṇa rājyahetor vayaṃ yudhi
06,103.049c pituḥ pitaram iṣṭaṃ vai dhig astu kṣatrajīvikām
06,103.049d*0425_01 satyaṃ bṛhaspater vākyaṃ devānām agrataḥ kila
06,103.049d*0425_02 bhāṣitaṃ guruṇā pūrvaṃ tan nibodha janārdana
06,103.049d*0425_03 putraḥ pitaram āsādya pitā putraṃ ca mānada
06,103.049d*0425_04 rājyārthe ghātayed evaṃ kṣatradharmaḥ sanātanaḥ
06,103.050 saṃjaya uvāca
06,103.050a tato 'bravīn mahārāja vārṣṇeyaḥ kurunandanam
06,103.050c rocate me mahābāho satataṃ tava bhāṣitam
06,103.051a devavrataḥ kṛtī bhīṣmaḥ prekṣitenāpi nirdahet
06,103.051c gamyatāṃ sa vadhopāyaṃ praṣṭuṃ sāgaragāsutaḥ
06,103.051e vaktum arhati satyaṃ sa tvayā pṛṣṭo viśeṣataḥ
06,103.052a te vayaṃ tatra gacchāmaḥ praṣṭuṃ kurupitāmaham
06,103.052c praṇamya śirasā cainaṃ mantraṃ pṛcchāma mādhava
06,103.052e sa no dāsyati yaṃ mantraṃ tena yotsyāmahe parān
06,103.053a evaṃ saṃmantrya vai vīrāḥ pāṇḍavāḥ pāṇḍupūrvaja
06,103.053c jagmus te sahitāḥ sarve vāsudevaś ca vīryavān
06,103.053e vimuktaśastrakavacā bhīṣmasya sadanaṃ prati
06,103.054a praviśya ca tadā bhīṣmaṃ śirobhiḥ pratipedire
06,103.054c pūjayanto mahārāja pāṇḍavā bharatarṣabha
06,103.054e praṇamya śirasā cainaṃ bhīṣmaṃ śaraṇam anvayuḥ
06,103.054f*0426_01 caraṇopagatān gṛhya pariṣvajya ca pāṇḍavān
06,103.054f*0426_02 mūrdhni caitān upāghrāya aṅkam āropayat tadā
06,103.054f*0426_03 bāṣpaparyākulamukhaḥ smṛtvā pāṇḍuṃ punaḥ punaḥ
06,103.055a tān uvāca mahābāhur bhīṣmaḥ kurupitāmahaḥ
06,103.055c svāgataṃ tava vārṣṇeya svāgataṃ te dhanaṃjaya
06,103.055e svāgataṃ dharmaputrāya bhīmāya yamayos tathā
06,103.056a kiṃ kāryaṃ vaḥ karomy adya yuṣmatprītivivardhanam
06,103.056b*0427_01 yuddhād anyatra he vatsāḥ prīyantāṃ mā viśaṅkatha
06,103.056c sarvātmanā ca kartāsmi yady api syāt suduṣkaram
06,103.057a tathā bruvāṇaṃ gāṅgeyaṃ prītiyuktaṃ punaḥ punaḥ
06,103.057c uvāca vākyaṃ dīnātmā dharmaputro yudhiṣṭhiraḥ
06,103.057d*0428_01 yathā pṛcchasi mām adya kathaṃ tan me ca vā vibho
06,103.058a kathaṃ jayema dharmajña kathaṃ rājyaṃ labhemahi
06,103.058c prajānāṃ saṃkṣayo na syāt kathaṃ tan me vadābhibho
06,103.059a bhavān hi no vadhopāyaṃ bravītu svayam ātmanaḥ
06,103.059c bhavantaṃ samare rājan viṣahema kathaṃ vayam
06,103.060a na hi te sūkṣmam apy asti randhraṃ kurupitāmaha
06,103.060c maṇḍalenaiva dhanuṣā sadā dṛśyo 'si saṃyuge
06,103.061a nādadānaṃ saṃdadhānaṃ vikarṣantaṃ dhanur na ca
06,103.061c paśyāmas tvā mahābāho rathe sūryam iva sthitam
06,103.062a narāśvarathanāgānāṃ hantāraṃ paravīrahan
06,103.062c ka ivotsahate hantuṃ tvāṃ pumān bharatarṣabha
06,103.063a varṣatā śaravarṣāṇi mahānti puruṣottama
06,103.063c kṣayaṃ nītā hi pṛtanā bhavatā mahatī mama
06,103.064a yathā yudhi jayeyaṃ tvāṃ yathā rājyaṃ bhaven mama
06,103.064c bhavet sainyasya vā śāntis tan me brūhi pitāmaha
06,103.065a tato 'bravīc chāṃtanavaḥ pāṇḍavān pāṇḍupūrvaja
06,103.065c na kathaṃ cana kaunteya mayi jīvati saṃyuge
06,103.065e yuṣmāsu dṛśyate vṛddhiḥ satyam etad bravīmi vaḥ
06,103.066a nirjite mayi yuddhe tu dhruvaṃ jeṣyatha kauravān
06,103.066c kṣipraṃ mayi praharata yadīcchatha raṇe jayam
06,103.066e anujānāmi vaḥ pārthāḥ praharadhvaṃ yathāsukham
06,103.067a evaṃ hi sukṛtaṃ manye bhavatāṃ vidito hy aham
06,103.067c hate mayi hataṃ sarvaṃ tasmād evaṃ vidhīyatām
06,103.068 yudhiṣṭhira uvāca
06,103.068a brūhi tasmād upāyaṃ no yathā yuddhe jayemahi
06,103.068c bhavantaṃ samare kruddhaṃ daṇḍapāṇim ivāntakam
06,103.069a śakyo vajradharo jetuṃ varuṇo 'tha yamas tathā
06,103.069c na bhavān samare śakyaḥ sendrair api surāsuraiḥ
06,103.070 bhīṣma uvāca
06,103.070a satyam etan mahābāho yathā vadasi pāṇḍava
06,103.070c nāhaṃ śakyo raṇe jetuṃ sendrair api surāsuraiḥ
06,103.071a āttaśastro raṇe yatto gṛhītavarakārmukaḥ
06,103.071c nyastaśastraṃ tu māṃ rājan hanyur yudhi mahārathāḥ
06,103.072a nikṣiptaśastre patite vimuktakavacadhvaje
06,103.072c dravamāṇe ca bhīte ca tavāsmīti ca vādini
06,103.072d*0429_01 strījite strīpradhāne ca strīpradhāyini dharmaja
06,103.073a striyāṃ strīnāmadheye ca vikale caikaputrake
06,103.073c aprasūte ca duṣprekṣye na yuddhaṃ rocate mama
06,103.074a imaṃ ca śṛṇu me pārtha saṃkalpaṃ pūrvacintitam
06,103.074c amaṅgalyadhvajaṃ dṛṣṭvā na yudhyeyaṃ kathaṃ cana
06,103.075a ya eṣa draupado rājaṃs tava sainye mahārathaḥ
06,103.075b*0430_01 apumāṃs tasya putras tu pūrvam āsīd viśāṃ pate
06,103.075c śikhaṇḍī samarākāṅkṣī śūraś ca samitiṃjayaḥ
06,103.076a yathābhavac ca strī pūrvaṃ paścāt puṃstvam upāgataḥ
06,103.076c jānanti ca bhavanto 'pi sarvam etad yathātatham
06,103.077a arjunaḥ samare śūraḥ puraskṛtya śikhaṇḍinam
06,103.077c mām eva viśikhais tūrṇam abhidravatu daṃśitaḥ
06,103.078a amaṅgalyadhvaje tasmin strīpūrve ca viśeṣataḥ
06,103.078c na prahartum abhīpsāmi gṛhīteṣuṃ kathaṃ cana
06,103.079a tad antaraṃ samāsādya pāṇḍavo māṃ dhanaṃjayaḥ
06,103.079c śarair ghātayatu kṣipraṃ samantād bharatarṣabha
06,103.080a na taṃ paśyāmi lokeṣu yo māṃ hanyāt samudyatam
06,103.080c ṛte kṛṣṇān mahābhāgāt pāṇḍavād vā dhanaṃjayāt
06,103.081a eṣa tasmāt purodhāya kaṃ cid anyaṃ mamāgrataḥ
06,103.081c māṃ pātayatu bībhatsur evaṃ te vijayo bhavet
06,103.082a etat kuruṣva kaunteya yathoktaṃ vacanaṃ mama
06,103.082c tato jeṣyasi saṃgrāme dhārtarāṣṭrān samāgatān
06,103.083 saṃjaya uvāca
06,103.083a te 'nujñātās tataḥ pārthā jagmuḥ svaśibiraṃ prati
06,103.083c abhivādya mahātmānaṃ bhīṣmaṃ kurupitāmaham
06,103.084a tathoktavati gāṅgeye paralokāya dīkṣite
06,103.084c arjuno duḥkhasaṃtaptaḥ savrīḍam idam abravīt
06,103.085a guruṇā kulavṛddhena kṛtaprajñena dhīmatā
06,103.085c pitāmahena saṃgrāme kathaṃ yotsyāmi mādhava
06,103.086a krīḍatā hi mayā bālye vāsudeva mahāmanāḥ
06,103.086c pāṃsurūṣitagātreṇa mahātmā paruṣīkṛtaḥ
06,103.087a yasyāham adhiruhyāṅkaṃ bālaḥ kila gadāgraja
06,103.087c tātety avocaṃ pitaraṃ pituḥ pāṇḍor mahātmanaḥ
06,103.088a nāhaṃ tātas tava pitus tāto 'smi tava bhārata
06,103.088c iti mām abravīd bālye yaḥ sa vadhyaḥ kathaṃ mayā
06,103.089a kāmaṃ vadhyatu me sainyaṃ nāhaṃ yotsye mahātmanā
06,103.089c jayo vāstu vadho vā me kathaṃ vā kṛṣṇa manyase
06,103.089d*0431_01 katham asmadvidhaḥ kṛṣṇa jānan dharmaṃ sanātanam
06,103.089d*0431_02 nyastaśastre ca vṛddhe ca prahared dhi pitāmahe
06,103.090 śrīkṛṣṇa uvāca
06,103.090a pratijñāya vadhaṃ jiṣṇo purā bhīṣmasya saṃyuge
06,103.090c kṣatradharme sthitaḥ pārtha kathaṃ nainaṃ haniṣyasi
06,103.091a pātayainaṃ rathāt pārtha vajrāhatam iva drumam
06,103.091c nāhatvā yudhi gāṅgeyaṃ vijayas te bhaviṣyati
06,103.092a diṣṭam etat purā devair bhaviṣyaty avaśasya te
06,103.092c hantā bhīṣmasya pūrvendra iti tan na tad anyathā
06,103.093a na hi bhīṣmaṃ durādharṣaṃ vyāttānanam ivāntakam
06,103.093c tvad anyaḥ śaknuyād dhantum api vajradharaḥ svayam
06,103.094a jahi bhīṣmaṃ mahābāho śṛṇu cedaṃ vaco mama
06,103.094c yathovāca purā śakraṃ mahābuddhir bṛhaspatiḥ
06,103.095a jyāyāṃsam api cec chakra guṇair api samanvitam
06,103.095c ātatāyinam āmantrya hanyād ghātakam āgatam
06,103.096a śāśvato 'yaṃ sthito dharmaḥ kṣatriyāṇāṃ dhanaṃjaya
06,103.096c yoddhavyaṃ rakṣitavyaṃ ca yaṣṭavyaṃ cānasūyubhiḥ
06,103.097 arjuna uvāca
06,103.097a śikhaṇḍī nidhanaṃ kṛṣṇa bhīṣmasya bhavitā dhruvam
06,103.097c dṛṣṭvaiva hi sadā bhīṣmaḥ pāñcālyaṃ vinivartate
06,103.098a te vayaṃ pramukhe tasya sthāpayitvā śikhaṇḍinam
06,103.098c gāṅgeyaṃ pātayiṣyāma upāyeneti me matiḥ
06,103.099a aham anyān maheṣvāsān vārayiṣyāmi sāyakaiḥ
06,103.099c śikhaṇḍy api yudhāṃ śreṣṭho bhīṣmam evābhiyāsyatu
06,103.100a śrutaṃ te kurumukhyasya nāhaṃ hanyāṃ śikhaṇḍinam
06,103.100c kanyā hy eṣā purā jātā puruṣaḥ samapadyata
06,103.100d*0432_00 saṃjaya uvāca
06,103.100d*0432_01 arjunasya vacaḥ śrutvā bhīṣmasya vadhasaṃyutam
06,103.100d*0432_02 jahṛṣur hṛṣṭaromāṇaḥ sakṛṣṇāḥ pāṇḍavās tadā
06,103.101 saṃjaya uvāca
06,103.101a ity evaṃ niścayaṃ kṛtvā pāṇḍavāḥ sahamādhavāḥ
06,103.101b*0433_01 anumānya mahātmānaṃ prayayur hṛṣṭamānasāḥ
06,103.101c śayanāni yathāsvāni bhejire puruṣarṣabhāḥ
06,103.101d*0434_01 svān svān gṛhān abhigatās tāṃ rātrim avasan sukham
06,104.001 dhṛtarāṣṭra uvāca
06,104.001a kathaṃ śikhaṇḍī gāṅgeyam abhyavartata saṃyuge
06,104.001c pāṇḍavāś ca tathā bhīṣmaṃ tan mamācakṣva saṃjaya
06,104.002 saṃjaya uvāca
06,104.002a tataḥ prabhāte vimale sūryasyodayanaṃ prati
06,104.002c vādyamānāsu bherīṣu mṛdaṅgeṣv ānakeṣu ca
06,104.003a dhmāyatsu dadhivarṇeṣu jalajeṣu samantataḥ
06,104.003c śikhaṇḍinaṃ puraskṛtya niryātāḥ pāṇḍavā yudhi
06,104.004a kṛtvā vyūhaṃ mahārāja sarvaśatrunibarhaṇam
06,104.004c śikhaṇḍī sarvasainyānām agra āsīd viśāṃ pate
06,104.005a cakrarakṣau tatas tasya bhīmasenadhanaṃjayau
06,104.005c pṛṣṭhato draupadeyāś ca saubhadraś caiva vīryavān
06,104.006a sātyakiś cekitānaś ca teṣāṃ goptā mahārathaḥ
06,104.006c dhṛṣṭadyumnas tataḥ paścāt pāñcālair abhirakṣitaḥ
06,104.007a tato yudhiṣṭhiro rājā yamābhyāṃ sahitaḥ prabhuḥ
06,104.007c prayayau siṃhanādena nādayan bharatarṣabha
06,104.008a virāṭas tu tataḥ paścāt svena sainyena saṃvṛtaḥ
06,104.008c drupadaś ca mahārāja tataḥ paścād upādravat
06,104.009a kekayā bhrātaraḥ pañca dhṛṣṭaketuś ca vīryavān
06,104.009c jaghanaṃ pālayām āsa pāṇḍusainyasya bhārata
06,104.010a evaṃ vyūhya mahat sainyaṃ pāṇḍavās tava vāhinīm
06,104.010c abhyadravanta saṃgrāme tyaktvā jīvitam ātmanaḥ
06,104.011a tathaiva kuravo rājan bhīṣmaṃ kṛtvā mahābalam
06,104.011c agrataḥ sarvasainyānāṃ prayayuḥ pāṇḍavān prati
06,104.012a putrais tava durādharṣai rakṣitaḥ sumahābalaiḥ
06,104.012c tato droṇo maheṣvāsaḥ putraś cāsya mahārathaḥ
06,104.013a bhagadattas tataḥ paścād gajānīkena saṃvṛtaḥ
06,104.013c kṛpaś ca kṛtavarmā ca bhagadattam anuvratau
06,104.014a kāmbojarājo balavāṃs tataḥ paścāt sudakṣiṇaḥ
06,104.014c māgadhaś ca jayatsenaḥ saubalaś ca bṛhadbalaḥ
06,104.015a tathetare maheṣvāsāḥ suśarmapramukhā nṛpāḥ
06,104.015c jaghanaṃ pālayām āsus tava sainyasya bhārata
06,104.016a divase divase prāpte bhīṣmaḥ śāṃtanavo yudhi
06,104.016c āsurān akarod vyūhān paiśācān atha rākṣasān
06,104.017a tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata
06,104.017c anyonyaṃ nighnatāṃ rājan yamarāṣṭravivardhanam
06,104.018a arjunapramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam
06,104.018c bhīṣmaṃ yuddhe 'bhyavartanta kiranto vividhāñ śarān
06,104.019a tatra bhārata bhīmena pīḍitās tāvakāḥ śaraiḥ
06,104.019c rudhiraughapariklinnāḥ paralokaṃ yayus tadā
06,104.020a nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ
06,104.020c tava sainyaṃ samāsādya pīḍayām āsur ojasā
06,104.021a te vadhyamānāḥ samare tāvakā bharatarṣabha
06,104.021c nāśaknuvan vārayituṃ pāṇḍavānāṃ mahad balam
06,104.022a tatas tu tāvakaṃ sainyaṃ vadhyamānaṃ samantataḥ
06,104.022c saṃprādravad diśo rājan kālyamānaṃ mahārathaiḥ
06,104.023a trātāraṃ nādhyagacchanta tāvakā bharatarṣabha
06,104.023c vadhyamānāḥ śitair bāṇaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ
06,104.024 dhṛtarāṣṭra uvāca
06,104.024a pīḍyamānaṃ balaṃ pārthair dṛṣṭvā bhīṣmaḥ parākramī
06,104.024c yad akārṣīd raṇe kruddhas tan mamācakṣva saṃjaya
06,104.025a kathaṃ vā pāṇḍavān yuddhe pratyudyātaḥ paraṃtapaḥ
06,104.025c vinighnan somakān vīrāṃs tan mamācakṣva saṃjaya
06,104.026 saṃjaya uvāca
06,104.026a ācakṣe te mahārāja yad akārṣīt pitāmahaḥ
06,104.026c pīḍite tava putrasya sainye pāṇḍavasṛñjayaiḥ
06,104.027a prahṛṣṭamanasaḥ śūrāḥ pāṇḍavāḥ pāṇḍupūrvaja
06,104.027c abhyavartanta nighnantas tava putrasya vāhinīm
06,104.028a taṃ vināśaṃ manuṣyendra naravāraṇavājinām
06,104.028c nāmṛṣyata tadā bhīṣmaḥ sainyaghātaṃ raṇe paraiḥ
06,104.029a sa pāṇḍavān maheṣvāsaḥ pāñcālāṃś ca sasṛñjayān
06,104.029c abhyadravata durdharṣas tyaktvā jīvitam ātmanaḥ
06,104.030a sa pāṇḍavānāṃ pravarān pañca rājan mahārathān
06,104.030c āttaśastrān raṇe yattān vārayām āsa sāyakaiḥ
06,104.030d*0435_01 bhīṣmaḥ paramasaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ
06,104.030e nārācair vatsadantaiś ca śitair añjalikais tathā
06,104.030f*0436_01 nānāśastrāstravarṣais tān vīryāmarṣapraveritaiḥ
06,104.031a nijaghne samare kruddho hastyaśvam amitaṃ bahu
06,104.031c rathino 'pātayad rājan rathebhyaḥ puruṣarṣabhaḥ
06,104.032a sādinaś cāśvapṛṣṭhebhyaḥ padātīṃś ca samāgatān
06,104.032c gajārohān gajebhyaś ca pareṣāṃ vidadhad bhayam
06,104.033a tam ekaṃ samare bhīṣmaṃ tvaramāṇaṃ mahāratham
06,104.033c pāṇḍavāḥ samavartanta vajrapāṇim ivāsurāḥ
06,104.034a śakrāśanisamasparśān vimuñcan niśitāñ śarān
06,104.034c dikṣv adṛśyata sarvāsu ghoraṃ saṃdhārayan vapuḥ
06,104.035a maṇḍalīkṛtam evāsya nityaṃ dhanur adṛśyata
06,104.035c saṃgrāme yudhyamānasya śakracāpanibhaṃ mahat
06,104.036a tad dṛṣṭvā samare karma tava putrā viśāṃ pate
06,104.036c vismayaṃ paramaṃ prāptāḥ pitāmaham apūjayan
06,104.037a pārthā vimanaso bhūtvā praikṣanta pitaraṃ tava
06,104.037c yudhyamānaṃ raṇe śūraṃ vipracittim ivāmarāḥ
06,104.037e na cainaṃ vārayām āsur vyāttānanam ivāntakam
06,104.038a daśame 'hani saṃprāpte rathānīkaṃ śikhaṇḍinaḥ
06,104.038c adahan niśitair bāṇaiḥ kṛṣṇavartmeva kānanam
06,104.039a taṃ śikhaṇḍī tribhir bāṇair abhyavidhyat stanāntare
06,104.039c āśīviṣam iva kruddhaṃ kālasṛṣṭam ivāntakam
06,104.040a sa tenātibhṛśaṃ viddhaḥ prekṣya bhīṣmaḥ śikhaṇḍinam
06,104.040c anicchann api saṃkruddhaḥ prahasann idam abravīt
06,104.041a kāmam abhyasa vā mā vā na tvāṃ yotsye kathaṃ cana
06,104.041c yaiva hi tvaṃ kṛtā dhātrā saiva hi tvaṃ śikhaṇḍinī
06,104.042a tasya tad vacanaṃ śrutvā śikhaṇḍī krodhamūrchitaḥ
06,104.042c uvāca bhīṣmaṃ samare sṛkkiṇī parilelihan
06,104.042d*0437_01 sarvam eva mahāyuddhaṃ śrutavantaṃ mahāraṇe
06,104.043a jānāmi tvāṃ mahābāho kṣatriyāṇāṃ kṣayaṃkaram
06,104.043c mayā śrutaṃ ca te yuddhaṃ jāmadagnyena vai saha
06,104.044a divyaś ca te prabhāvo 'yaṃ sa mayā bahuśaḥ śrutaḥ
06,104.044c jānann api prabhāvaṃ te yotsye 'dyāhaṃ tvayā saha
06,104.045a pāṇḍavānāṃ priyaṃ kurvann ātmanaś ca narottama
06,104.045c adya tvā yodhayiṣyāmi raṇe puruṣasattama
06,104.046a dhruvaṃ ca tvā haniṣyāmi śape satyena te 'grataḥ
06,104.046c etac chrutvā vaco mahyaṃ yat kṣamaṃ tat samācara
06,104.047a kāmam abhyasa vā mā vā na me jīvan vimokṣyase
06,104.047c sudṛṣṭaḥ kriyatāṃ bhīṣma loko 'yaṃ samitiṃjaya
06,104.048a evam uktvā tato bhīṣmaṃ pañcabhir nataparvabhiḥ
06,104.048c avidhyata raṇe rājan praṇunnaṃ vākyasāyakaiḥ
06,104.049a tasya tad vacanaṃ śrutvā savyasācī paraṃtapaḥ
06,104.049c kālo 'yam iti saṃcintya śikhaṇḍinam acodayat
06,104.050a ahaṃ tvām anuyāsyāmi parān vidrāvayañ śaraiḥ
06,104.050c abhidrava susaṃrabdho bhīṣmaṃ bhīmaparākramam
06,104.051a na hi te saṃyuge pīḍāṃ śaktaḥ kartuṃ mahābalaḥ
06,104.051c tasmād adya mahābāho vīra bhīṣmam abhidrava
06,104.052a ahatvā samare bhīṣmaṃ yadi yāsyasi māriṣa
06,104.052c avahāsyo 'sya lokasya bhaviṣyasi mayā saha
06,104.053a nāvahāsyā yathā vīra bhavema paramāhave
06,104.053c tathā kuru raṇe yatnaṃ sādhayasva pitāmaham
06,104.054a ahaṃ te rakṣaṇaṃ yuddhe kariṣyāmi paraṃtapa
06,104.054c vārayan rathinaḥ sarvān sādhayasva pitāmaham
06,104.055a droṇaṃ ca droṇaputraṃ ca kṛpaṃ cātha suyodhanam
06,104.055c citrasenaṃ vikarṇaṃ ca saindhavaṃ ca jayadratham
06,104.056a vindānuvindāv āvantyau kāmbojaṃ ca sudakṣiṇam
06,104.056c bhagadattaṃ tathā śūraṃ māgadhaṃ ca mahāratham
06,104.057a saumadattiṃ raṇe śūram ārśyaśṛṅgiṃ ca rākṣasam
06,104.057c trigartarājaṃ ca raṇe saha sarvair mahārathaiḥ
06,104.057e aham āvārayiṣyāmi veleva makarālayam
06,104.058a kurūṃś ca sahitān sarvān ye caiṣāṃ sainikāḥ sthitāḥ
06,104.058c nivārayiṣyāmi raṇe sādhayasva pitāmaham
06,105.001 dhṛtarāṣṭra uvāca
06,105.001a kathaṃ śikhaṇḍī gāṅgeyam abhyadhāvat pitāmaham
06,105.001c pāñcālyaḥ samare kruddho dharmātmānaṃ yatavratam
06,105.002a ke 'rakṣan pāṇḍavānīke śikhaṇḍinam udāyudham
06,105.002c tvaramāṇās tvarākāle jigīṣanto mahārathāḥ
06,105.003a kathaṃ śāṃtanavo bhīṣmaḥ sa tasmin daśame 'hani
06,105.003c ayudhyata mahāvīryaḥ pāṇḍavaiḥ sahasṛñjayaiḥ
06,105.004a na mṛṣyāmi raṇe bhīṣmaṃ pratyudyātaṃ śikhaṇḍinam
06,105.004c kaccin na rathabhaṅgo 'sya dhanur vāśīryatāsyataḥ
06,105.005 saṃjaya uvāca
06,105.005a nāśīryata dhanus tasya rathabhaṅgo na cāpy abhūt
06,105.005c yudhyamānasya saṃgrāme bhīṣmasya bharatarṣabha
06,105.005e nighnataḥ samare śatrūñ śaraiḥ saṃnataparvabhiḥ
06,105.006a anekaśatasāhasrās tāvakānāṃ mahārathāḥ
06,105.006c rathadantigaṇā rājan hayāś caiva susajjitāḥ
06,105.006e abhyavartanta yuddhāya puraskṛtya pitāmaham
06,105.007a yathāpratijñaṃ kauravya sa cāpi samitiṃjayaḥ
06,105.007c pārthānām akarod bhīṣmaḥ satataṃ samitikṣayam
06,105.008a yudhyamānaṃ maheṣvāsaṃ vinighnantaṃ parāñ śaraiḥ
06,105.008c pāñcālāḥ pāṇḍavaiḥ sārdhaṃ sarva evābhyavārayan
06,105.009a daśame 'hani saṃprāpte tatāpa ripuvāhinīm
06,105.009c kīryamāṇāṃ śitair bāṇaiḥ śataśo 'tha sahasraśaḥ
06,105.010a na hi bhīṣmaṃ maheṣvāsaṃ pāṇḍavāḥ pāṇḍupūrvaja
06,105.010c aśaknuvan raṇe jetuṃ pāśahastam ivāntakam
06,105.011a athopāyān mahārāja savyasācī paraṃtapaḥ
06,105.011c trāsayan rathinaḥ sarvān bībhatsur aparājitaḥ
06,105.012a siṃhavad vinadann uccair dhanurjyāṃ vikṣipan muhuḥ
06,105.012c śaraughān visṛjan pārtho vyacarat kālavad raṇe
06,105.013a tasya śabdena vitrastās tāvakā bharatarṣabha
06,105.013c siṃhasyeva mṛgā rājan vyadravanta mahābhayāt
06,105.014a jayantaṃ pāṇḍavaṃ dṛṣṭvā tvatsainyaṃ cābhipīḍitam
06,105.014c duryodhanas tato bhīṣmam abravīd bhṛśapīḍitaḥ
06,105.015a eṣa pāṇḍusutas tāta śvetāśvaḥ kṛṣṇasārathiḥ
06,105.015c dahate māmakān sarvān kṛṣṇavartmeva kānanam
06,105.016a paśya sainyāni gāṅgeya dravamāṇāni sarvaśaḥ
06,105.016c pāṇḍavena yudhāṃ śreṣṭha kālyamānāni saṃyuge
06,105.017a yathā paśugaṇān pālaḥ saṃkālayati kānane
06,105.017c tathedaṃ māmakaṃ sainyaṃ kālyate śatrutāpana
06,105.018a dhanaṃjayaśarair bhagnaṃ dravamāṇam itas tataḥ
06,105.018c bhīmo hy eṣa durādharṣo vidrāvayati me balam
06,105.019a sātyakiś cekitānaś ca mādrīputrau ca pāṇḍavau
06,105.019c abhimanyuś ca vikrānto vāhinīṃ dahate mama
06,105.020a dhṛṣṭadyumnas tathā śūro rākṣasaś ca ghaṭotkacaḥ
06,105.020c vyadrāvayetāṃ sahasā sainyaṃ mama mahābalau
06,105.021a vadhyamānasya sainyasya sarvair etair mahābalaiḥ
06,105.021c nānyāṃ gatiṃ prapaśyāmi sthāne yuddhe ca bhārata
06,105.022a ṛte tvāṃ puruṣavyāghra devatulyaparākrama
06,105.022c paryāptaś ca bhavān kṣipraṃ pīḍitānāṃ gatir bhava
06,105.023a evam ukto mahārāja pitā devavratas tava
06,105.023c cintayitvā muhūrtaṃ tu kṛtvā niścayam ātmanaḥ
06,105.023d*0438_01 pātayiṣye ripūn anyān pāṇḍavān pratipālayan
06,105.023d*0438_02 pratijñāto jayo hy adya pāṇḍavānāṃ mahātmanām
06,105.023e tava saṃdhārayan putram abravīc chaṃtanoḥ sutaḥ
06,105.024a duryodhana vijānīhi sthiro bhava viśāṃ pate
06,105.024c pūrvakālaṃ tava mayā pratijñātaṃ mahābala
06,105.025a hatvā daśa sahasrāṇi kṣatriyāṇāṃ mahātmanām
06,105.025c saṃgrāmād vyapayātavyam etat karma mamāhnikam
06,105.025e iti tat kṛtavāṃś cāhaṃ yathoktaṃ bharatarṣabha
06,105.026a adya cāpi mahat karma prakariṣye mahāhave
06,105.026c ahaṃ vā nihataḥ śeṣye haniṣye vādya pāṇḍavān
06,105.026d*0439_01 aśakyāḥ pāṇḍavā jetuṃ devair api savāsavaiḥ
06,105.026d*0439_02 kiṃ punar martyadharmeṇa kṣatriyeṇa mahābala
06,105.027a adya te puruṣavyāghra pratimokṣye ṛṇaṃ mahat
06,105.027c bhartṛpiṇḍakṛtaṃ rājan nihataḥ pṛtanāmukhe
06,105.028a ity uktvā bharataśreṣṭhaḥ kṣatriyān pratapañ śaraiḥ
06,105.028c āsasāda durādharṣaḥ pāṇḍavānām anīkinīm
06,105.029a anīkamadhye tiṣṭhantaṃ gāṅgeyaṃ bharatarṣabha
06,105.029c āśīviṣam iva kruddhaṃ pāṇḍavāḥ paryavārayan
06,105.030a daśame 'hani tasmiṃs tu darśayañ śaktim ātmanaḥ
06,105.030c rājañ śatasahasrāṇi so 'vadhīt kurunandana
06,105.031a pañcālānāṃ ca ye śreṣṭhā rājaputrā mahābalāḥ
06,105.031c teṣām ādatta tejāṃsi jalaṃ sūrya ivāṃśubhiḥ
06,105.032a hatvā daśa sahasrāṇi kuñjarāṇāṃ tarasvinām
06,105.032c sārohāṇāṃ mahārāja hayānāṃ cāyutaṃ punaḥ
06,105.033a pūrṇe śatasahasre dve padātīnāṃ narottamaḥ
06,105.033c prajajvāla raṇe bhīṣmo vidhūma iva pāvakaḥ
06,105.034a na cainaṃ pāṇḍaveyānāṃ ke cic chekur nirīkṣitum
06,105.034c uttaraṃ mārgam āsthāya tapantam iva bhāskaram
06,105.035a te pāṇḍaveyāḥ saṃrabdhā maheṣvāsena pīḍitāḥ
06,105.035c vadhāyābhyadravan bhīṣmaṃ sṛñjayāś ca mahārathāḥ
06,105.036a sa yudhyamāno bahubhir bhīṣmaḥ śāṃtanavas tadā
06,105.036c avakīrṇo mahābāhuḥ śailo meghair ivāsitaiḥ
06,105.037a putrās tu tava gāṅgeyaṃ samantāt paryavārayan
06,105.037c mahatyā senayā sārdhaṃ tato yuddham avartata
06,106.001 saṃjaya uvāca
06,106.001a arjunas tu raṇe rājan dṛṣṭvā bhīṣmasya vikramam
06,106.001c śikhaṇḍinam athovāca samabhyehi pitāmaham
06,106.002a na cāpi bhīs tvayā kāryā bhīṣmād adya kathaṃ cana
06,106.002c aham enaṃ śarais tīkṣṇaiḥ pātayiṣye rathottamāt
06,106.003a evam uktas tu pārthena śikhaṇḍī bharatarṣabha
06,106.003c abhyadravata gāṅgeyaṃ śrutvā pārthasya bhāṣitam
06,106.004a dhṛṣṭadyumnas tathā rājan saubhadraś ca mahārathaḥ
06,106.004c hṛṣṭāv ādravatāṃ bhīṣmaṃ śrutvā pārthasya bhāṣitam
06,106.005a virāṭadrupadau vṛddhau kuntibhojaś ca daṃśitaḥ
06,106.005c abhyadravata gāṅgeyaṃ putrasya tava paśyataḥ
06,106.006a nakulaḥ sahadevaś ca dharmarājaś ca vīryavān
06,106.006c tathetarāṇi sainyāni sarvāṇy eva viśāṃ pate
06,106.006e samādravanta gāṅgeyaṃ śrutvā pārthasya bhāṣitam
06,106.007a pratyudyayus tāvakāś ca sametās tān mahārathān
06,106.007c yathāśakti yathotsāhaṃ tan me nigadataḥ śṛṇu
06,106.008a citraseno mahārāja cekitānaṃ samabhyayāt
06,106.008c bhīṣmaprepsuṃ raṇe yāntaṃ vṛṣaṃ vyāghraśiśur yathā
06,106.009a dhṛṣṭadyumnaṃ mahārāja bhīṣmāntikam upāgatam
06,106.009c tvaramāṇo raṇe yattaṃ kṛtavarmā nyavārayat
06,106.009d*0440_01 tvaramāṇaṃ raṇe yattaṃ saumadattir avārayat
06,106.010a bhīmasenaṃ susaṃkruddhaṃ gāṅgeyasya vadhaiṣiṇam
06,106.010c tvaramāṇo mahārāja saumadattir nyavārayat
06,106.011a tathaiva nakulaṃ vīraṃ kirantaṃ sāyakān bahūn
06,106.011c vikarṇo vārayām āsa icchan bhīṣmasya jīvitam
06,106.012a sahadevaṃ tathā yāntaṃ yattaṃ bhīṣmarathaṃ prati
06,106.012c vārayām āsa saṃkruddhaḥ kṛpaḥ śāradvato yudhi
06,106.013a rākṣasaṃ krūrakarmāṇaṃ bhaimaseniṃ mahābalam
06,106.013c bhīṣmasya nidhanaṃ prepsuṃ durmukho 'bhyadravad balī
06,106.014a sātyakiṃ samare kruddham ārśyaśṛṅgir avārayat
06,106.014b*0441_01 bhīṣmasya vadham icchantaṃ pāṇḍavaprītikāmyayā
06,106.014c abhimanyuṃ mahārāja yāntaṃ bhīṣmarathaṃ prati
06,106.014e sudakṣiṇo mahārāja kāmbojaḥ pratyavārayat
06,106.015a virāṭadrupadau vṛddhau sametāv arimardanau
06,106.015c aśvatthāmā tataḥ kruddho vārayām āsa bhārata
06,106.016a tathā pāṇḍusutaṃ jyeṣṭhaṃ bhīṣmasya vadhakāṅkṣiṇam
06,106.016c bhāradvājo raṇe yatto dharmaputram avārayat
06,106.017a arjunaṃ rabhasaṃ yuddhe puraskṛtya śikhaṇḍinam
06,106.017c bhīṣmaprepsuṃ mahārāja tāpayantaṃ diśo daśa
06,106.017e duḥśāsano maheṣvāso vārayām āsa saṃyuge
06,106.018a anye ca tāvakā yodhāḥ pāṇḍavānāṃ mahārathān
06,106.018c bhīṣmāyābhimukhaṃ yātān vārayām āsur āhave
06,106.019a dhṛṣṭadyumnas tu sainyāni prākrośata punaḥ punaḥ
06,106.019c abhidravata saṃrabdhā bhīṣmam ekaṃ mahābalam
06,106.020a eṣo 'rjuno raṇe bhīṣmaṃ prayāti kurunandanaḥ
06,106.020c abhidravata mā bhaiṣṭa bhīṣmo na prāpsyate hi vaḥ
06,106.021a arjunaṃ samare yoddhuṃ notsahetāpi vāsavaḥ
06,106.021c kim u bhīṣmo raṇe vīrā gatasattvo 'lpajīvitaḥ
06,106.022a iti senāpateḥ śrutvā pāṇḍavānāṃ mahārathāḥ
06,106.022c abhyadravanta saṃhṛṣṭā gāṅgeyasya rathaṃ prati
06,106.023a āgacchatas tān samare vāryoghān prabalān iva
06,106.023c nyavārayanta saṃhṛṣṭās tāvakāḥ puruṣarṣabhāḥ
06,106.024a duḥśāsano mahārāja bhayaṃ tyaktvā mahārathaḥ
06,106.024c bhīṣmasya jīvitākāṅkṣī dhanaṃjayam upādravat
06,106.025a tathaiva pāṇḍavāḥ śūrā gāṅgeyasya rathaṃ prati
06,106.025c abhyadravanta saṃgrāme tava putrān mahārathān
06,106.025d*0442_01 ayodhayac ca samare tava putro mahārathaḥ
06,106.026a tatrādbhutam apaśyāma citrarūpaṃ viśāṃ pate
06,106.026c duḥśāsanarathaṃ prāpto yat pārtho nātyavartata
06,106.027a yathā vārayate velā kṣubhitaṃ vai mahārṇavam
06,106.027c tathaiva pāṇḍavaṃ kruddhaṃ tava putro nyavārayat
06,106.028a ubhau hi rathināṃ śreṣṭhāv ubhau bhārata durjayau
06,106.028c ubhau candrārkasadṛśau kāntyā dīptyā ca bhārata
06,106.029a tau tathā jātasaṃrambhāv anyonyavadhakāṅkṣiṇau
06,106.029c samīyatur mahāsaṃkhye mayaśakrau yathā purā
06,106.030a duḥśāsano mahārāja pāṇḍavaṃ viśikhais tribhiḥ
06,106.030c vāsudevaṃ ca viṃśatyā tāḍayām āsa saṃyuge
06,106.031a tato 'rjuno jātamanyur vārṣṇeyaṃ vīkṣya pīḍitam
06,106.031c duḥśāsanaṃ śatenājau nārācānāṃ samārpayat
06,106.031e te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave
06,106.031f*0443_01 yathaiva pannagā rājaṃs taṭākaṃ tṛṣitā yathā
06,106.032a duḥśāsanas tataḥ kruddhaḥ pārthaṃ vivyādha pañcabhiḥ
06,106.032c lalāṭe bharataśreṣṭha śaraiḥ saṃnataparvabhiḥ
06,106.033a lalāṭasthais tu tair bāṇaiḥ śuśubhe pāṇḍavottamaḥ
06,106.033c yathā merur mahārāja śṛṅgair atyartham ucchritaiḥ
06,106.034a so 'tividdho maheṣvāsaḥ putreṇa tava dhanvinā
06,106.034c vyarājata raṇe pārthaḥ kiṃśukaḥ puṣpavān iva
06,106.035a duḥśāsanaṃ tataḥ kruddhaḥ pīḍayām āsa pāṇḍavaḥ
06,106.035c parvaṇīva susaṃkruddho rāhur ugro niśākaram
06,106.036a pīḍyamāno balavatā putras tava viśāṃ pate
06,106.036c vivyādha samare pārthaṃ kaṅkapatraiḥ śilāśitaiḥ
06,106.037a tasya pārtho dhanuś chittvā tvaramāṇaḥ parākramī
06,106.037c ājaghāna tataḥ paścāt putraṃ te navabhiḥ śaraiḥ
06,106.038a so 'nyat kārmukam ādāya bhīṣmasya pramukhe sthitaḥ
06,106.038c arjunaṃ pañcaviṃśatyā bāhvor urasi cārpayat
06,106.039a tasya kruddho mahārāja pāṇḍavaḥ śatrukarśanaḥ
06,106.039c apraiṣīd viśikhān ghorān yamadaṇḍopamān bahūn
06,106.040a aprāptān eva tān bāṇāṃś ciccheda tanayas tava
06,106.040c yatamānasya pārthasya tad adbhutam ivābhavat
06,106.040e pārthaṃ ca niśitair bāṇair avidhyat tanayas tava
06,106.041a tataḥ kruddho raṇe pārthaḥ śarān saṃdhāya kārmuke
06,106.041c preṣayām āsa samare svarṇapuṅkhāñ śilāśitān
06,106.042a nyamajjaṃs te mahārāja tasya kāye mahātmanaḥ
06,106.042c yathā haṃsā mahārāja taḍāgaṃ prāpya bhārata
06,106.043a pīḍitaś caiva putras te pāṇḍavena mahātmanā
06,106.043c hitvā pārthaṃ raṇe tūrṇaṃ bhīṣmasya ratham āśrayat
06,106.043e agādhe majjatas tasya dvīpo bhīṣmo 'bhavat tadā
06,106.044a pratilabhya tataḥ saṃjñāṃ putras tava viśāṃ pate
06,106.044c avārayat tataḥ śūro bhūya eva parākramī
06,106.045a śaraiḥ suniśitaiḥ pārthaṃ yathā vṛtraḥ puraṃdaram
06,106.045c nirbibheda mahāvīryo vivyathe naiva cārjunāt
06,107.001 saṃjaya uvāca
06,107.001a sātyakiṃ daṃśitaṃ yuddhe bhīṣmāyābhyudyataṃ tadā
06,107.001c ārśyaśṛṅgir maheṣvāso vārayām āsa saṃyuge
06,107.002a mādhavas tu susaṃkruddho rākṣasaṃ navabhiḥ śaraiḥ
06,107.002c ājaghāna raṇe rājan prahasann iva bhārata
06,107.003a tathaiva rākṣaso rājan mādhavaṃ niśitaiḥ śaraiḥ
06,107.003c ardayām āsa rājendra saṃkruddhaḥ śinipuṃgavam
06,107.004a śaineyaḥ śarasaṃghaṃ tu preṣayām āsa saṃyuge
06,107.004c rākṣasāya susaṃkruddho mādhavaḥ paravīrahā
06,107.005a tato rakṣo mahābāhuṃ sātyakiṃ satyavikramam
06,107.005c vivyādha viśikhais tīkṣṇaiḥ siṃhanādaṃ nanāda ca
06,107.006a mādhavas tu bhṛśaṃ viddho rākṣasena raṇe tadā
06,107.006c dhairyam ālambya tejasvī jahāsa ca nanāda ca
06,107.007a bhagadattas tataḥ kruddho mādhavaṃ niśitaiḥ śaraiḥ
06,107.007c tāḍayām āsa samare tottrair iva mahāgajam
06,107.008a vihāya rākṣasaṃ yuddhe śaineyo rathināṃ varaḥ
06,107.008c prāgjyotiṣāya cikṣepa śarān saṃnataparvaṇaḥ
06,107.009a tasya prāgjyotiṣo rājā mādhavasya mahad dhanuḥ
06,107.009c ciccheda śitadhāreṇa bhallena kṛtahastavat
06,107.010a athānyad dhanur ādāya vegavat paravīrahā
06,107.010c bhagadattaṃ raṇe kruddho vivyādha niśitaiḥ śaraiḥ
06,107.011a so 'tividdho maheṣvāsaḥ sṛkkiṇī saṃlihan muhuḥ
06,107.011c śaktiṃ kanakavaiḍūryabhūṣitām āyasīṃ dṛḍhām
06,107.011e yamadaṇḍopamāṃ ghorāṃ prāhiṇot sātyakāya vai
06,107.012a tām āpatantīṃ sahasā tasya bāhor baleritām
06,107.012c sātyakiḥ samare rājaṃs tridhā ciccheda sāyakaiḥ
06,107.012d*0444_01 sā hemavikṛtā śaktir mādhavasya bhujacyutaiḥ
06,107.012e sā papāta tadā bhūmau maholkeva hataprabhā
06,107.013a śaktiṃ vinihatāṃ dṛṣṭvā putras tava viśāṃ pate
06,107.013c mahatā rathavaṃśena vārayām āsa mādhavam
06,107.014a tathā parivṛtaṃ dṛṣṭvā vārṣṇeyānāṃ mahāratham
06,107.014c duryodhano bhṛśaṃ hṛṣṭo bhrātṝn sarvān uvāca ha
06,107.015a tathā kuruta kauravyā yathā vaḥ sātyako yudhi
06,107.015c na jīvan pratiniryāti mahato 'smād rathavrajāt
06,107.015e asmin hate hataṃ manye pāṇḍavānāṃ mahad balam
06,107.016a tat tatheti vacas tasya parigṛhya mahārathāḥ
06,107.016c śaineyaṃ yodhayām āsur bhīṣmasya pramukhe tadā
06,107.017a abhimanyuṃ tadāyāntaṃ bhīṣmāyābhyudyataṃ mṛdhe
06,107.017c kāmbojarājo balavān vārayām āsa saṃyuge
06,107.018a ārjunir nṛpatiṃ viddhvā śaraiḥ saṃnataparvabhiḥ
06,107.018c punar eva catuḥṣaṣṭyā rājan vivyādha taṃ nṛpam
06,107.019a sudakṣiṇas tu samare kārṣṇiṃ vivyādha pañcabhiḥ
06,107.019c sārathiṃ cāsya navabhir icchan bhīṣmasya jīvitam
06,107.020a tad yuddham āsīt sumahat tayos tatra parākrame
06,107.020c yad abhyadhāvad gāṅgeyaṃ śikhaṇḍī śatrutāpanaḥ
06,107.021a virāṭadrupadau vṛddhau vārayantau mahācamūm
06,107.021c bhīṣmaṃ ca yudhi saṃrabdhāv ādravantau mahārathau
06,107.022a aśvatthāmā tataḥ kruddhaḥ samāyād rathasattamaḥ
06,107.022c tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata
06,107.023a virāṭo daśabhir bhallair ājaghāna paraṃtapa
06,107.023b*0445_01 tato droṇasutaṃ yodhān dravamāṇaṃ mahāraṇe
06,107.023c yatamānaṃ maheṣvāsaṃ drauṇim āhavaśobhinam
06,107.023c*0445_02 visṛjantaṃ śarān dṛṣṭvā
06,107.024a drupadaś ca tribhir bāṇair vivyādha niśitais tathā
06,107.024c guruputraṃ samāsādya bhīṣmasya purataḥ sthitam
06,107.025a aśvatthāmā tatas tau tu vivyādha daśabhiḥ śaraiḥ
06,107.025c virāṭadrupadau vṛddhau bhīṣmaṃ prati samudyatau
06,107.026a tatrādbhutam apaśyāma vṛddhayoś caritaṃ mahat
06,107.026c yad drauṇeḥ sāyakān ghorān pratyavārayatāṃ yudhi
06,107.027a sahadevaṃ tathā yāntaṃ kṛpaḥ śāradvato 'bhyayāt
06,107.027c yathā nāgo vane nāgaṃ matto mattam upādravat
06,107.028a kṛpaś ca samare rājan mādrīputraṃ mahāratham
06,107.028c ājaghāna śarais tūrṇaṃ saptatyā rukmabhūṣaṇaiḥ
06,107.029a tasya mādrīsutaś cāpaṃ dvidhā ciccheda sāyakaiḥ
06,107.029c athainaṃ chinnadhanvānaṃ vivyādha navabhiḥ śaraiḥ
06,107.030a so 'nyat kārmukam ādāya samare bhārasādhanam
06,107.030c mādrīputraṃ susaṃhṛṣṭo daśabhir niśitaiḥ śaraiḥ
06,107.030e ājaghānorasi kruddha icchan bhīṣmasya jīvitam
06,107.031a tathaiva pāṇḍavo rājañ śāradvatam amarṣaṇam
06,107.031c ājaghānorasi kruddho bhīṣmasya vadhakāṅkṣayā
06,107.031e tayor yuddhaṃ samabhavad ghorarūpaṃ bhayāvaham
06,107.032a nakulaṃ tu raṇe kruddhaṃ vikarṇaḥ śatrutāpanaḥ
06,107.032c vivyādha sāyakaiḥ ṣaṣṭyā rakṣan bhīṣmasya jīvitam
06,107.033a nakulo 'pi bhṛśaṃ viddhas tava putreṇa dhanvinā
06,107.033b*0446_01 tayoḥ samabhavad yuddhaṃ tumulaṃ romaharṣaṇam
06,107.033c vikarṇaṃ saptasaptatyā nirbibheda śilīmukhaiḥ
06,107.034a tatra tau naraśārdūlau bhīṣmahetoḥ paraṃtapau
06,107.034c anyonyaṃ jaghnatur vīrau goṣṭhe govṛṣabhāv iva
06,107.035a ghaṭotkacaṃ raṇe yattaṃ nighnantaṃ tava vāhinīm
06,107.035c durmukhaḥ samare prāyād bhīṣmahetoḥ parākramī
06,107.036a haiḍimbas tu tato rājan durmukhaṃ śatrutāpanam
06,107.036c ājaghānorasi kruddho navatyā niśitaiḥ śaraiḥ
06,107.037a bhīmasenasutaṃ cāpi durmukhaḥ sumukhaiḥ śaraiḥ
06,107.037c ṣaṣṭyā vīro nadan hṛṣṭo vivyādha raṇamūrdhani
06,107.038a dhṛṣṭadyumnaṃ raṇe yāntaṃ bhīṣmasya vadhakāṅkṣiṇam
06,107.038c hārdikyo vārayām āsa rakṣan bhīṣmasya jīvitam
06,107.039a vārṣṇeyaḥ pārṣataṃ śūraṃ viddhvā pañcabhir āyasaiḥ
06,107.039c punaḥ pañcāśatā tūrṇam ājaghāna stanāntare
06,107.039d*0447_01 **** **** tiṣṭha tiṣṭheti cābravīt
06,107.039d*0447_02 ājaghāna mahābāhuḥ pārṣataṃ taṃ mahāratham
06,107.040a tathaiva pārṣato rājan hārdikyaṃ navabhiḥ śaraiḥ
06,107.040c vivyādha niśitais tīkṣṇaiḥ kaṅkapatraparicchadaiḥ
06,107.041a tayoḥ samabhavad yuddhaṃ bhīṣmahetor mahāraṇe
06,107.041c anyonyātiśayair yuktaṃ yathā vṛtramahendrayoḥ
06,107.042a bhīmasenam athāyāntaṃ bhīṣmaṃ prati mahābalam
06,107.042c bhūriśravābhyayāt tūrṇaṃ tiṣṭha tiṣṭheti cābravīt
06,107.043a saumadattir atho bhīmam ājaghāna stanāntare
06,107.043c nārācena sutīkṣṇena rukmapuṅkhena saṃyuge
06,107.044a uraḥsthena babhau tena bhīmasenaḥ pratāpavān
06,107.044c skandaśaktyā yathā krauñcaḥ purā nṛpatisattama
06,107.045a tau śarān sūryasaṃkāśān karmāraparimārjitān
06,107.045c anyonyasya raṇe kruddhau cikṣipāte muhur muhuḥ
06,107.046a bhīmo bhīṣmavadhākānṣkī saumadattiṃ mahāratham
06,107.046c tathā bhīṣmajaye gṛdhnuḥ saumadattiś ca pāṇḍavam
06,107.046d*0448_01 ayodhayetāṃ samare tulyavegau narottamau
06,107.046e kṛtapratikṛte yattau yodhayām āsatū raṇe
06,107.047a yudhiṣṭhiraṃ mahārāja mahatyā senayā vṛtam
06,107.047c bhīṣmāyābhimukhaṃ yāntaṃ bhāradvājo nyavārayat
06,107.047d*0449_01 tatra yuddham abhūd ghoraṃ tayoḥ puruṣasiṃhayoḥ
06,107.048a droṇasya rathanirghoṣaṃ parjanyaninadopamam
06,107.048c śrutvā prabhadrakā rājan samakampanta māriṣa
06,107.049a sā senā mahatī rājan pāṇḍuputrasya saṃyuge
06,107.049c droṇena vāritā yattā na cacāla padāt padam
06,107.050a cekitānaṃ raṇe kruddhaṃ bhīṣmaṃ prati janeśvara
06,107.050c citrasenas tava sutaḥ kruddharūpam avārayat
06,107.051a bhīṣmahetoḥ parākrāntaś citraseno mahārathaḥ
06,107.051c cekitānaṃ paraṃ śaktyā yodhayām āsa bhārata
06,107.052a tathaiva cekitāno 'pi citrasenam ayodhayat
06,107.052c tad yuddham āsīt sumahat tayos tatra parākrame
06,107.053a arjuno vāryamāṇas tu bahuśas tanayena te
06,107.053c vimukhīkṛtya putraṃ te tava senāṃ mamarda ha
06,107.054a duḥśāsano 'pi parayā śaktyā pārtham avārayat
06,107.054c kathaṃ bhīṣmaṃ paro hanyād iti niścitya bhārata
06,107.055a sā vadhyamānā samare putrasya tava vāhinī
06,107.055c loḍyate rathibhiḥ śreṣṭhais tatra tatraiva bhārata
06,108.001 saṃjaya uvāca
06,108.001a atha vīro maheṣvāso mattavāraṇavikramaḥ
06,108.001c samādāya mahac cāpaṃ mattavāraṇavāraṇam
06,108.002a vidhunvāno dhanuḥ śreṣṭhaṃ drāvayāṇo mahārathān
06,108.002c pṛtanāṃ pāṇḍaveyānāṃ pātayāno mahārathaḥ
06,108.002d*0450_01 yuktaḥ prītyā pāṇḍavānāṃ gāhamāno mahācamūm
06,108.003a nimittāni nimittajñaḥ sarvato vīkṣya vīryavān
06,108.003c pratapantam anīkāni droṇaḥ putram abhāṣata
06,108.004a ayaṃ sa divasas tāta yatra pārtho mahārathaḥ
06,108.004c jighāṃsuḥ samare bhīṣmaṃ paraṃ yatnaṃ kariṣyati
06,108.005a utpatanti hi me bāṇā dhanuḥ prasphuratīva me
06,108.005c yogam astrāṇi gacchanti krūre me vartate matiḥ
06,108.006a dikṣu śāntāsu ghorāṇi vyāharanti mṛgadvijāḥ
06,108.006c nīcair gṛdhrā nilīyante bhāratānāṃ camūṃ prati
06,108.007a naṣṭaprabha ivādityaḥ sarvato lohitā diśaḥ
06,108.007c rasate vyathate bhūmir anuṣṭanati vāhanam
06,108.008a kaṅkā gṛdhrā balākāś ca vyāharanti muhur muhuḥ
06,108.008c śivāś cāśivanirghoṣā vedayantyo mahad bhayam
06,108.009a papāta mahatī colkā madhyenādityamaṇḍalāt
06,108.009c sakabandhaś ca parigho bhānum āvṛtya tiṣṭhati
06,108.010a pariveṣas tathā ghoraś candrabhāskarayor abhūt
06,108.010c vedayāno bhayaṃ ghoraṃ rājñāṃ dehāvakartanam
06,108.011a devatāyatanasthāś ca kauravendrasya devatāḥ
06,108.011c kampante ca hasante ca nṛtyanti ca rudanti ca
06,108.012a apasavyaṃ grahāś cakrur alakṣmāṇaṃ niśākaram
06,108.012c avākśirāś ca bhagavān udatiṣṭhata candramāḥ
06,108.013a vapūṃṣi ca narendrāṇāṃ vigatānīva lakṣaye
06,108.013c dhārtarāṣṭrasya sainyeṣu na ca bhrājanti daṃśitāḥ
06,108.014a senayor ubhayoś caiva samantāc chrūyate mahān
06,108.014c pāñcajanyasya nirghoṣo gāṇḍīvasya ca nisvanaḥ
06,108.014d*0451_01 tathā kilakilāśabdaḥ śrūyate vānarasya ca
06,108.014d*0451_02 yasya lāṅgūlaśabdena sphuṭatīva nabhastalaṃ
06,108.015a dhruvam āsthāya bībhatsur uttamāstrāṇi saṃyuge
06,108.015c apāsyānyān raṇe yodhān abhyasyati pitāmaham
06,108.016a hṛṣyanti romakūpāni sīdatīva ca me manaḥ
06,108.016c cintayitvā mahābāho bhīṣmārjunasamāgamam
06,108.017a taṃ caiva nikṛtiprajñaṃ pāñcālyaṃ pāpacetasam
06,108.017c puraskṛtya raṇe pārtho bhīṣmasyāyodhanaṃ gataḥ
06,108.018a abravīc ca purā bhīṣmo nāhaṃ hanyāṃ śikhaṇḍinam
06,108.018c strī hy eṣā vihitā dhātrā daivāc ca sa punaḥ pumān
06,108.019a amaṅgalyadhvajaś caiva yājñasenir mahārathaḥ
06,108.019c na cāmaṅgalaketoḥ sa prahared āpagāsutaḥ
06,108.020a etad vicintayānasya prajñā sīdati me bhṛśam
06,108.020b*0452_01 abhyudyataṃ raṇe dṛṣṭvā bhairavāstraṃ ca pāṇḍavam
06,108.020c adyaiva tu raṇe pārthaḥ kuruvṛddham upādravat
06,108.021a yudhiṣṭhirasya ca krodho bhīṣmārjunasamāgamaḥ
06,108.021c mama cāstrābhisaṃrambhaḥ prajānām aśubhaṃ dhruvam
06,108.022a manasvī balavāñ śūraḥ kṛtāstro dṛḍhavikramaḥ
06,108.022c dūrapātī dṛḍheṣuś ca nimittajñaś ca pāṇḍavaḥ
06,108.023a ajeyaḥ samare caiva devair api savāsavaiḥ
06,108.023c balavān buddhimāṃś caiva jitakleśo yudhāṃ varaḥ
06,108.024a vijayī ca raṇe nityaṃ bhairavāstraś ca pāṇḍavaḥ
06,108.024c tasya mārgaṃ pariharan drutaṃ gaccha yatavratam
06,108.025a paśya caitan mahābāho vaiśasaṃ samupasthitam
06,108.025c hemacitrāṇi śūrāṇāṃ mahānti ca śubhāni ca
06,108.026a kavacāny avadīryante śaraiḥ saṃnataparvabhiḥ
06,108.026c chidyante ca dhvajāgrāṇi tomarāṇi dhanūṃṣi ca
06,108.027a prāsāś ca vimalās tīkṣṇāḥ śaktyaś ca kanakojjvalāḥ
06,108.027c vaijayantyaś ca nāgānāṃ saṃkruddhena kirīṭinā
06,108.028a nāyaṃ saṃrakṣituṃ kālaḥ prāṇān putropajīvibhiḥ
06,108.028c yāhi svargaṃ puraskṛtya yaśase vijayāya ca
06,108.029a hayanāgarathāvartāṃ mahāghorāṃ sudustarām
06,108.029c rathena saṃgrāmanadīṃ taraty eṣa kapidhvajaḥ
06,108.029d*0453_01 pūrvaṃ caiva mayāśrāvi tapasā ghorarūpiṇā
06,108.029d*0453_02 brahmacaryeṇa mahatā phālgunaś carate tapaḥ
06,108.029d*0453_03 tat tapaḥ saphalaṃ ceha kairāte savyasācinā
06,108.030a brahmaṇyatā damo dānaṃ tapaś ca caritaṃ mahat
06,108.030c ihaiva dṛśyate rājño bhrātā yasya dhanaṃjayaḥ
06,108.031a bhīmasenaś ca balavān mādrīputrau ca pāṇḍavau
06,108.031c vāsudevaś ca vārṣṇeyo yasya nātho vyavasthitaḥ
06,108.032a tasyaiṣa manyuprabhavo dhārtarāṣṭrasya durmateḥ
06,108.032c tapodagdhaśarīrasya kopo dahati bhāratān
06,108.033a eṣa saṃdṛśyate pārtho vāsudevavyapāśrayaḥ
06,108.033c dārayan sarvasainyāni dhārtarāṣṭrāṇi sarvaśaḥ
06,108.034a etad ālokyate sainyaṃ kṣobhyamāṇaṃ kirīṭinā
06,108.034c mahorminaddhaṃ sumahat timineva nadīmukham
06,108.035a hāhākilakilāśabdāḥ śrūyante ca camūmukhe
06,108.035c yāhi pāñcāladāyādam ahaṃ yāsye yudhiṣṭhiram
06,108.036a durlabhaṃ hy antaraṃ rājño vyūhasyāmitatejasaḥ
06,108.036c samudrakukṣipratimaṃ sarvato 'tirathaiḥ sthitaiḥ
06,108.037a sātyakiś cābhimanyuś ca dhṛṣṭadyumnavṛkodarau
06,108.037c parirakṣanti rājānaṃ yamau ca manujeśvaram
06,108.038a upendrasadṛśaḥ śyāmo mahāśāla ivodgataḥ
06,108.038c eṣa gacchaty anīkāni dvitīya iva phalgunaḥ
06,108.039a uttamāstrāṇi cādatsva gṛhītvānyan mahad dhanuḥ
06,108.039c pārśvato yāhi rājānaṃ yudhyasva ca vṛkodaram
06,108.040a ko hi necchet priyaṃ putraṃ jīvantaṃ śāśvatīḥ samāḥ
06,108.040c kṣatradharmaṃ puraskṛtya tatas tvā viniyujmahe
06,108.041a eṣa cāpi raṇe bhīṣmo dahate vai mahācamūm
06,108.041c yuddhe susadṛśas tāta yamasya varuṇasya ca
06,108.041d*0454_00 saṃjayaḥ
06,108.041d*0454_01 putraṃ samanuśāsyaiva bhāradvājaḥ pratāpavān
06,108.041d*0454_02 mahāraṇe mahārājaṃ dharmarājam ayodhayat
06,109.000*0455_01 etac chrutvā vacas tasya droṇasya ca mahātmanaḥ
06,109.001 saṃjaya uvāca
06,109.001a bhagadattaḥ kṛpaḥ śalyaḥ kṛtavarmā ca sātvataḥ
06,109.001c vindānuvindāv āvantyau saindhavaś ca jayadrathaḥ
06,109.002a citraseno vikarṇaś ca tathā durmarṣaṇo yuvā
06,109.002c daśaite tāvakā yodhā bhīmasenam ayodhayan
06,109.003a mahatyā senayā yuktā nānādeśasamutthayā
06,109.003c bhīṣmasya samare rājan prārthayānā mahad yaśaḥ
06,109.004a śalyas tu navabhir bāṇair bhīmasenam atāḍayat
06,109.004c kṛtavarmā tribhir bāṇaiḥ kṛpaś ca navabhiḥ śaraiḥ
06,109.005a citraseno vikarṇaś ca bhagadattaś ca māriṣa
06,109.005c daśabhir daśabhir bhallair bhīmasenam atāḍayan
06,109.006a saindhavaś ca tribhir bāṇair jatrudeśe 'bhyatāḍayat
06,109.006c vindānuvindāv āvantyau pañcabhiḥ pañcabhiḥ śaraiḥ
06,109.006e durmarṣaṇaś ca viṃśatyā pāṇḍavaṃ niśitaiḥ śaraiḥ
06,109.007a sa tān sarvān mahārāja bhrājamānān pṛthak pṛthak
06,109.007c pravīrān sarvalokasya dhārtarāṣṭrān mahārathān
06,109.007e vivyādha bahubhir bāṇair bhīmaseno mahābalaḥ
06,109.008a śalyaṃ pañcāśatā viddhvā kṛtavarmāṇam aṣṭabhiḥ
06,109.008c kṛpasya saśaraṃ cāpaṃ madhye ciccheda bhārata
06,109.008e athainaṃ chinnadhanvānaṃ punar vivyādha pañcabhiḥ
06,109.009a vindānuvindau ca tathā tribhis tribhir atāḍayat
06,109.009c durmarṣaṇaṃ ca viṃśatyā citrasenaṃ ca pañcabhiḥ
06,109.010a vikarṇaṃ daśabhir bāṇaiḥ pañcabhiś ca jayadratham
06,109.010c viddhvā bhīmo 'nadad dhṛṣṭaḥ saindhavaṃ ca punas tribhiḥ
06,109.010d*0456_01 droṇasya ca dhanur bhīmas tribhir bāṇair acicchide
06,109.011a athānyad dhanur ādāya gautamo rathināṃ varaḥ
06,109.011c bhīmaṃ vivyādha saṃrabdho daśabhir niśitaiḥ śaraiḥ
06,109.012a sa viddho bahubhir bāṇais tottrair iva mahādvipaḥ
06,109.012c tataḥ kruddho mahābāhur bhīmasenaḥ pratāpavān
06,109.012e gautamaṃ tāḍayām āsa śarair bahubhir āhave
06,109.013a saindhavasya tathāśvāṃś ca sārathiṃ ca tribhiḥ śaraiḥ
06,109.013c prāhiṇon mṛtyulokāya kālāntakasamadyutiḥ
06,109.014a hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ
06,109.014c śarāṃś cikṣepa niśitān bhīmasenasya saṃyuge
06,109.015a tasya bhīmo dhanurmadhye dvābhyāṃ ciccheda bhārata
06,109.015c bhallābhyāṃ bharataśreṣṭha saindhavasya mahātmanaḥ
06,109.016a sa cchinnadhanvā viratho hatāśvo hatasārathiḥ
06,109.016c citrasenarathaṃ rājann āruroha tvarānvitaḥ
06,109.017a atyadbhutaṃ raṇe karma kṛtavāṃs tatra pāṇḍavaḥ
06,109.017c mahārathāñ śarair viddhvā vārayitvā mahārathaḥ
06,109.017e virathaṃ saindhavaṃ cakre sarvalokasya paśyataḥ
06,109.018a nātīva mamṛṣe śalyo bhīmasenasya vikramam
06,109.018c sa saṃdhāya śarāṃs tīkṣṇān karmāraparimārjitān
06,109.018e bhīmaṃ vivyādha saptatyā tiṣṭha tiṣṭheti cābravīt
06,109.019a kṛpaś ca kṛtavarmā ca bhagadattaś ca māriṣa
06,109.019c vindānuvindāv āvantyau citrasenaś ca saṃyuge
06,109.020a durmarṣaṇo vikarṇaś ca sindhurājaś ca vīryavān
06,109.020c bhīmaṃ te vivyadhus tūrṇaṃ śalyahetor ariṃdamāḥ
06,109.021a sa tu tān prativivyādha pañcabhiḥ pañcabhiḥ śaraiḥ
06,109.021c śalyaṃ vivyādha saptatyā punaś ca daśabhiḥ śaraiḥ
06,109.022a taṃ śalyo navabhir viddhvā punar vivyādha pañcabhiḥ
06,109.022c sārathiṃ cāsya bhallena gāḍhaṃ vivyādha marmaṇi
06,109.023a viśokaṃ vīkṣya nirbhinnaṃ bhīmasenaḥ pratāpavān
06,109.023c madrarājaṃ tribhir bāṇair bāhvor urasi cārpayat
06,109.024a tathetarān maheṣvāsāṃs tribhis tribhir ajihmagaiḥ
06,109.024c tāḍayām āsa samare siṃhavac ca nanāda ca
06,109.025a te hi yattā maheṣvāsāḥ pāṇḍavaṃ yuddhadurmadam
06,109.025c tribhis tribhir akuṇṭhāgrair bhṛśaṃ marmasv atāḍayan
06,109.026a so 'tividdho maheṣvāso bhīmaseno na vivyathe
06,109.026c parvato vāridhārābhir varṣamāṇair ivāmbudaiḥ
06,109.026d*0457_01 sa tu krodhasamāviṣṭo bhīmaseno mahābalaḥ
06,109.026d*0457_02 madreśvaraṃ tribhir bāṇair bhṛśaṃ viddhvā mahāyaśāḥ
06,109.027a śalyaṃ ca navabhir bāṇair bhṛśaṃ viddhvā mahāyaśāḥ
06,109.027c prāgjyotiṣaṃ śatenājau rājan vivyādha vai dṛḍham
06,109.028a tatas tu saśaraṃ cāpaṃ sātvatasya mahātmanaḥ
06,109.028c kṣurapreṇa sutīkṣṇena ciccheda kṛtahastavat
06,109.029a athānyad dhanur ādāya kṛtavarmā vṛkodaram
06,109.029c ājaghāna bhruvor madhye nārācena paraṃtapa
06,109.029d*0458_01 virarāja mahābāhur lalāṭasthena patriṇā
06,109.029d*0458_02 ekaśṛṅgo mahārāja yathā parvatasattamaḥ
06,109.029d*0458_03 atha bhīmo mahābāhuḥ kruddhaḥ sarvān mahārathān
06,109.029d*0458_04 vimukhīkṛtya bāṇaughais tasthau girir ivācalaḥ
06,109.030a bhīmas tu samare viddhvā śalyaṃ navabhir āyasaiḥ
06,109.030c bhagadattaṃ tribhiś caiva kṛtavarmāṇam aṣṭabhiḥ
06,109.031a dvābhyāṃ dvābhyāṃ ca vivyādha gautamaprabhṛtīn rathān
06,109.031c te tu taṃ samare rājan vivyadhur niśitaiḥ śaraiḥ
06,109.032a sa tathā pīḍyamāno 'pi sarvatas tair mahārathaiḥ
06,109.032c matvā tṛṇena tāṃs tulyān vicacāra gatavyathaḥ
06,109.033a te cāpi rathināṃ śreṣṭhā bhīmāya niśitāñ śarān
06,109.033c preṣayām āsur avyagrāḥ śataśo 'tha sahasraśaḥ
06,109.034a tasya śaktiṃ mahāvegāṃ bhagadatto mahārathaḥ
06,109.034c cikṣepa samare vīraḥ svarṇadaṇḍāṃ mahādhanām
06,109.035a tomaraṃ saindhavo rājā paṭṭiśaṃ ca mahābhujaḥ
06,109.035c śataghnīṃ ca kṛpo rājañ śaraṃ śalyaś ca saṃyuge
06,109.036a athetare maheṣvāsāḥ pañca pañca śilīmukhān
06,109.036c bhīmasenaṃ samuddiśya preṣayām āsur ojasā
06,109.036d*0459_01 tataḥ kruddho mahābāhur bhīmo bhīmaparākramaḥ
06,109.036d*0459_02 vivyādha samare vīras tribhis tribhir ajihmagaiḥ
06,109.036d*0459_03 gautamapreritaṃ cāpi tomaraṃ tv anilātmajaḥ
06,109.036d*0459_04 kṣurapreṇa dvidhā cakre prahasann iva bhārata
06,109.036d*0459_05 hārdikyaprahitaṃ cāpi paṭṭasaṃ tilakāṇḍavat
06,109.036d*0459_06 ciccheda samare vīro hy asaṃbhrāntarathaḥ śaraiḥ
06,109.036d*0459_07 sa ciccheda śataghnīṃ ca saindhaveneritāṃ bhṛśam
06,109.036d*0459_08 bhīmaseno raṇaślāghī navabhiḥ kaṅkapatribhiḥ
06,109.037a tomaraṃ sa dvidhā cakre kṣurapreṇānilātmajaḥ
06,109.037c paṭṭiśaṃ ca tribhir bāṇaiś ciccheda tilakāṇḍavat
06,109.038a sa bibheda śataghnīṃ ca navabhiḥ kaṅkapatribhiḥ
06,109.038c madrarājaprayuktaṃ ca śaraṃ chittvā mahābalaḥ
06,109.039a śaktiṃ ciccheda sahasā bhagadatteritāṃ raṇe
06,109.039c tathetarāñ śarān ghorāñ śaraiḥ saṃnataparvabhiḥ
06,109.040a bhīmaseno raṇaślāghī tridhaikaikaṃ samācchinat
06,109.040c tāṃś ca sarvān maheṣvāsāṃs tribhis tribhir atāḍayat
06,109.041a tato dhanaṃjayas tatra vartamāne mahāraṇe
06,109.041c jagāma sa rathenājau bhīmaṃ dṛṣṭvā mahāratham
06,109.041e nighnantaṃ samare śatrūn yodhayānaṃ ca sāyakaiḥ
06,109.042a tau tu tatra mahātmānau sametau vīkṣya pāṇḍavau
06,109.042c nāśaśaṃsur jayaṃ tatra tāvakāḥ puruṣarṣabha
06,109.043a athārjuno raṇe bhīṣmaṃ yodhayan vai mahāratham
06,109.043c bhīṣmasya nidhanākāṅkṣī puraskṛtya śikhaṇḍinam
06,109.044a āsasāda raṇe yodhāṃs tāvakān daśa bhārata
06,109.044c ye sma bhīmaṃ raṇe rājan yodhayanto vyavasthitāḥ
06,109.044e bībhatsus tān athāvidhyad bhīmasya priyakāmyayā
06,109.045a tato duryodhano rājā suśarmāṇam acodayat
06,109.045c arjunasya vadhārthāya bhīmasenasya cobhayoḥ
06,109.046a suśarman gaccha śīghraṃ tvaṃ balaughaiḥ parivāritaḥ
06,109.046c jahi pāṇḍusutāv etau dhanaṃjayavṛkodarau
06,109.047a tac chrutvā śāsanaṃ tasya trigartaḥ prasthalādhipaḥ
06,109.047c abhidrutya raṇe bhīmam arjunaṃ caiva dhanvinau
06,109.048a rathair anekasāhasraiḥ parivavre samantataḥ
06,109.048c tataḥ pravavṛte yuddham arjunasya paraiḥ saha
06,110.001 saṃjaya uvāca
06,110.001a arjunas tu raṇe śalyaṃ yatamānaṃ mahāratham
06,110.001c chādayām āsa samare śaraiḥ saṃnataparvabhiḥ
06,110.002a suśarmāṇaṃ kṛpaṃ caiva tribhis tribhir avidhyata
06,110.002c prāgjyotiṣaṃ ca samare saindhavaṃ ca jayadratham
06,110.003a citrasenaṃ vikarṇaṃ ca kṛtavarmāṇam eva ca
06,110.003c durmarṣaṇaṃ ca rājendra āvantyau ca mahārathau
06,110.004a ekaikaṃ tribhir ānarchat kaṅkabarhiṇavājitaiḥ
06,110.004c śarair atiratho yuddhe pīḍayan vāhinīṃ tava
06,110.005a jayadratho raṇe pārthaṃ bhittvā bhārata sāyakaiḥ
06,110.005c bhīmaṃ vivyādha tarasā citrasenarathe sthitaḥ
06,110.006a śalyaś ca samare jiṣṇuṃ kṛpaś ca rathināṃ varaḥ
06,110.006c vivyadhāte mahābāhuṃ bahudhā marmabhedibhiḥ
06,110.007a citrasenādayaś caiva putrās tava viśāṃ pate
06,110.007c pañcabhiḥ pañcabhis tūrṇaṃ saṃyuge niśitaiḥ śaraiḥ
06,110.007e ājaghnur arjunaṃ saṃkhye bhīmasenaṃ ca māriṣa
06,110.008a tau tatra rathināṃ śreṣṭhau kaunteyau bharatarṣabhau
06,110.008c apīḍayetāṃ samare trigartānāṃ mahad balam
06,110.009a suśarmāpi raṇe pārthaṃ viddhvā bahubhir āyasaiḥ
06,110.009c nanāda balavan nādaṃ nādayan vai nabhastalam
06,110.010a anye ca rathinaḥ śūrā bhīmasenadhanaṃjayau
06,110.010c vivyadhur niśitair bāṇai rukmapuṅkhair ajihmagaiḥ
06,110.011a teṣāṃ tu rathināṃ madhye kaunteyau rathināṃ varau
06,110.011c krīḍamānau rathodārau citrarūpau vyarocatām
06,110.011e āmiṣepsū gavāṃ madhye siṃhāv iva balotkaṭau
06,110.012a chittvā dhanūṃṣi vīrāṇāṃ śarāṃś ca bahudhā raṇe
06,110.012c pātayām āsatur vīrau śirāṃsi śataśo nṛṇām
06,110.013a rathāś ca bahavo bhagnā hayāś ca śataśo hatāḥ
06,110.013c gajāś ca sagajārohāḥ petur urvyāṃ mahāmṛdhe
06,110.014a rathinaḥ sādinaś caiva tatra tatra nisūditāḥ
06,110.014c dṛśyante bahudhā rājan veṣṭamānāḥ samantataḥ
06,110.015a hatair gajapadātyoghair vājibhiś ca nisūditaiḥ
06,110.015c rathaiś ca bahudhā bhagnaiḥ samāstīryata medinī
06,110.016a chatraiś ca bahudhā chinnair dhvajaiś ca vinipātitaiḥ
06,110.016b*0460_01 cāmarair hemadaṇḍaiś ca samāstīryata medinī
06,110.016c aṅkuśair apaviddhaiś ca paristomaiś ca bhārata
06,110.016d*0461_01 ghaṇṭābhiś ca kaśābhiś ca samāstīryata medinī
06,110.017a keyūrair aṅgadair hārai rāṅkavair mṛditais tathā
06,110.017b*0462_01 kuṇḍalair maṇicitraiś ca samāstīryata medinī
06,110.017c uṣṇīṣair apaviddhaiś ca cāmaravyajanair api
06,110.018a tatra tatrāpaviddhaiś ca bāhubhiś candanokṣitaiḥ
06,110.018c ūrubhiś ca narendrāṇāṃ samāstīryata medinī
06,110.019a tatrādbhutam apaśyāma raṇe pārthasya vikramam
06,110.019c śaraiḥ saṃvārya tān vīrān nijaghāna balaṃ tava
06,110.020a putras tu tava taṃ dṛṣṭvā bhīmārjunasamāgamam
06,110.020c gāṅgeyasya rathābhyāśam upajagme mahābhaye
06,110.021a kṛpaś ca kṛtavarmā ca saindhavaś ca jayadrathaḥ
06,110.021c vindānuvindāv āvantyāv ājagmuḥ saṃyugaṃ tadā
06,110.022a tato bhīmo maheṣvāsaḥ phalgunaś ca mahārathaḥ
06,110.022c kauravāṇāṃ camūṃ ghorāṃ bhṛśaṃ dudruvatū raṇe
06,110.023a tato barhiṇavājānām ayutāny arbudāni ca
06,110.023c dhanaṃjayarathe tūrṇaṃ pātayanti sma saṃyuge
06,110.024a tatas tāñ śarajālena saṃnivārya mahārathān
06,110.024c pārthaḥ samantāt samare preṣayām āsa mṛtyave
06,110.025a śalyas tu samare jiṣṇuṃ krīḍann iva mahārathaḥ
06,110.025c ājaghānorasi kruddho bhallaiḥ saṃnataparvabhiḥ
06,110.026a tasya pārtho dhanuś chittvā hastāvāpaṃ ca pañcabhiḥ
06,110.026c athainaṃ sāyakais tīkṣṇair bhṛśaṃ vivyādha marmaṇi
06,110.027a athānyad dhanur ādāya samare bhārasādhanam
06,110.027c madreśvaro raṇe jiṣṇuṃ tāḍayām āsa roṣitaḥ
06,110.028a tribhiḥ śarair mahārāja vāsudevaṃ ca pañcabhiḥ
06,110.028c bhīmasenaṃ ca navabhir bāhvor urasi cārpayat
06,110.029a tato droṇo mahārāja māgadhaś ca mahārathaḥ
06,110.029c duryodhanasamādiṣṭau taṃ deśam upajagmatuḥ
06,110.030a yatra pārtho mahārāja bhīmasenaś ca pāṇḍavaḥ
06,110.030c kauravyasya mahāsenāṃ jaghnatus tau mahārathau
06,110.031a jayatsenas tu samare bhīmaṃ bhīmāyudhaṃ yuvā
06,110.031c vivyādha niśitair bāṇair aṣṭabhir bharatarṣabha
06,110.032a taṃ bhīmo daśabhir viddhvā punar vivyādha saptabhiḥ
06,110.032c sārathiṃ cāsya bhallena rathanīḍād apāharat
06,110.033a udbhrāntais turagaiḥ so 'tha dravamāṇaiḥ samantataḥ
06,110.033c māgadho 'pahṛto rājā sarvasainyasya paśyataḥ
06,110.034a droṇas tu vivaraṃ labdhvā bhīmasenaṃ śilīmukhaiḥ
06,110.034c vivyādha bāṇaiḥ suśitaiḥ pañcaṣaṣṭyā tam āyasaiḥ
06,110.035a taṃ bhīmaḥ samaraślāghī guruṃ pitṛsamaṃ raṇe
06,110.035c vivyādha navabhir bhallais tathā ṣaṣṭyā ca bhārata
06,110.036a arjunas tu suśarmāṇaṃ viddhvā bahubhir āyasaiḥ
06,110.036c vyadhamat tasya tat sainyaṃ mahābhrāṇi yathānilaḥ
06,110.037a tato bhīṣmaś ca rājā ca saubalaś ca bṛhadbalaḥ
06,110.037c abhyadravanta saṃkruddhā bhīmasenadhanaṃjayau
06,110.038a tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaś ca pārṣataḥ
06,110.038c abhyadravan raṇe bhīṣmaṃ vyāditāsyam ivāntakam
06,110.039a śikhaṇḍī tu samāsādya bhāratānāṃ pitāmaham
06,110.039c abhyadravata saṃhṛṣṭo bhayaṃ tyaktvā yatavratam
06,110.040a yudhiṣṭhiramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam
06,110.040c ayodhayan raṇe bhīṣmaṃ saṃhatāḥ saha sṛñjayaiḥ
06,110.041a tathaiva tāvakāḥ sarve puraskṛtya yatavratam
06,110.041c śikhaṇḍipramukhān pārthān yodhayanti sma saṃyuge
06,110.042a tataḥ pravavṛte yuddhaṃ kauravāṇāṃ bhayāvaham
06,110.042c tatra pāṇḍusutaiḥ sārdhaṃ bhīṣmasya vijayaṃ prati
06,110.043a tāvakānāṃ raṇe bhīṣmo glaha āsīd viśāṃ pate
06,110.043c tatra hi dyūtam āyātaṃ vijayāyetarāya vā
06,110.044a dhṛṣṭadyumno mahārāja sarvasainyāny acodayat
06,110.044c abhidravata gāṅgeyaṃ mā bhaiṣṭa narasattamāḥ
06,110.045a senāpativacaḥ śrutvā pāṇḍavānāṃ varūthinī
06,110.045c bhīṣmam evābhyayāt tūrṇaṃ prāṇāṃs tyaktvā mahāhave
06,110.046a bhīṣmo 'pi rathināṃ śreṣṭhaḥ pratijagrāha tāṃ camūm
06,110.046c āpatantīṃ mahārāja velām iva mahodadhiḥ
06,111.001 dhṛtarāṣṭra uvāca
06,111.001a kathaṃ śāṃtanavo bhīṣmo daśame 'hani saṃjaya
06,111.001c ayudhyata mahāvīryaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ
06,111.002a kuravaś ca kathaṃ yuddhe pāṇḍavān pratyavārayan
06,111.002c ācakṣva me mahāyuddhaṃ bhīṣmasyāhavaśobhinaḥ
06,111.003 saṃjaya uvāca
06,111.003a kuravaḥ pāṇḍavaiḥ sārdhaṃ yathāyudhyanta bhārata
06,111.003c yathā ca tad abhūd yuddhaṃ tat te vakṣyāmi śṛṇvataḥ
06,111.004a preṣitāḥ paralokāya paramāstraiḥ kirīṭinā
06,111.004c ahany ahani saṃprāptās tāvakānāṃ rathavrajāḥ
06,111.005a yathāpratijñaṃ kauravyaḥ sa cāpi samitiṃjayaḥ
06,111.005c pārthānām akarod bhīṣmaḥ satataṃ samitikṣayam
06,111.006a kurubhiḥ sahitaṃ bhīṣmaṃ yudhyamānaṃ mahāratham
06,111.006c arjunaṃ ca sapāñcālyaṃ dṛṣṭvā saṃśayitā janāḥ
06,111.007a daśame 'hani tasmiṃs tu bhīṣmārjunasamāgame
06,111.007c avartata mahāraudraḥ satataṃ samitikṣayaḥ
06,111.008a tasminn ayutaśo rājan bhūyaś ca sa paraṃtapaḥ
06,111.008c bhīṣmaḥ śāṃtanavo yodhāñ jaghāna paramāstravit
06,111.009a yeṣām ajñātakalpāni nāmagotrāṇi pārthiva
06,111.009c te hatās tatra bhīṣmeṇa śūrāḥ sarve 'nivartinaḥ
06,111.010a daśāhāni tatas taptvā bhīṣmaḥ pāṇḍavavāhinīm
06,111.010c niravidyata dharmātmā jīvitena paraṃtapaḥ
06,111.011a sa kṣipraṃ vadham anvicchann ātmano 'bhimukhaṃ raṇe
06,111.011c na hanyāṃ mānavaśreṣṭhān saṃgrāme 'bhimukhān iti
06,111.012a cintayitvā mahābāhuḥ pitā devavratas tava
06,111.012c abhyāśasthaṃ mahārāja pāṇḍavaṃ vākyam abravīt
06,111.013a yudhiṣṭhira mahāprājña sarvaśāstraviśārada
06,111.013c śṛṇu me vacanaṃ tāta dharmyaṃ svargyaṃ ca jalpataḥ
06,111.014a nirviṇṇo 'smi bhṛśaṃ tāta dehenānena bhārata
06,111.014c ghnataś ca me gataḥ kālaḥ subahūn prāṇino raṇe
06,111.015a tasmāt pārthaṃ purodhāya pāñcālān sṛñjayāṃs tathā
06,111.015c madvadhe kriyatāṃ yatno mama ced icchasi priyam
06,111.016a tasya tan matam ājñāya pāṇḍavaḥ satyadarśanaḥ
06,111.016c bhīṣmaṃ pratiyayau yattaḥ saṃgrāme saha sṛñjayaiḥ
06,111.017a dhṛṣṭadyumnas tato rājan pāṇḍavaś ca yudhiṣṭhiraḥ
06,111.017c śrutvā bhīṣmasya tāṃ vācaṃ codayām āsatur balam
06,111.018a abhidravata yudhyadhvaṃ bhīṣmaṃ jayata saṃyuge
06,111.018c rakṣitāḥ satyasaṃdhena jiṣṇunā ripujiṣṇunā
06,111.019a ayaṃ cāpi maheṣvāsaḥ pārṣato vāhinīpatiḥ
06,111.019c bhīmasenaś ca samare pālayiṣyati vo dhruvam
06,111.020a na vai bhīṣmād bhayaṃ kiṃ cit kartavyaṃ yudhi sṛñjayāḥ
06,111.020c dhruvaṃ bhīṣmaṃ vijeṣyāmaḥ puraskṛtya śikhaṇḍinam
06,111.020d*0463_01 te tatheti pratijñāya puraskṛtya śikhaṇḍinam
06,111.021a tathā tu samayaṃ kṛtvā daśame 'hani pāṇḍavāḥ
06,111.021c brahmalokaparā bhūtvā saṃjagmuḥ krodhamūrchitāḥ
06,111.022a śikhaṇḍinaṃ puraskṛtya pāṇḍavaṃ ca dhanaṃjayam
06,111.022c bhīṣmasya pātane yatnaṃ paramaṃ te samāsthitāḥ
06,111.023a tatas tava sutādiṣṭā nānājanapadeśvarāḥ
06,111.023c droṇena sahaputreṇa sahasenā mahābalāḥ
06,111.024a duḥśāsanaś ca balavān saha sarvaiḥ sahodaraiḥ
06,111.024c bhīṣmaṃ samaramadhyasthaṃ pālayāṃ cakrire tadā
06,111.025a tatas tu tāvakāḥ śūrāḥ puraskṛtya yatavratam
06,111.025c śikhaṇḍipramukhān pārthān yodhayanti sma saṃyuge
06,111.026a cedibhiś ca sapāñcālaiḥ sahito vānaradhvajaḥ
06,111.026c yayau śāṃtanavaṃ bhīṣmaṃ puraskṛtya śikhaṇḍinam
06,111.027a droṇaputraṃ śiner naptā dhṛṣṭaketus tu pauravam
06,111.027c yudhāmanyuḥ sahāmātyaṃ duryodhanam ayodhayat
06,111.028a virāṭas tu sahānīkaḥ sahasenaṃ jayadratham
06,111.028c vṛddhakṣatrasya dāyādam āsasāda paraṃtapaḥ
06,111.028d*0464_01 citrasenas tava sutaṃ vicitraśarakārmukam
06,111.029a madrarājaṃ maheṣvāsaṃ sahasainyaṃ yudhiṣṭhiraḥ
06,111.029c bhīmasenābhiguptaś ca nāgānīkam upādravat
06,111.030a apradhṛṣyam anāvāryaṃ sarvaśastrabhṛtāṃ varam
06,111.030c droṇaṃ prati yayau yattaḥ pāñcālyaḥ saha somakaiḥ
06,111.031a karṇikāradhvajaṃ cāpi siṃhaketur ariṃdamaḥ
06,111.031c pratyujjagāma saubhadraṃ rājaputro bṛhadbalaḥ
06,111.032a śikhaṇḍinaṃ ca putrās te pāṇḍavaṃ ca dhanaṃjayam
06,111.032c rājabhiḥ samare sārdham abhipetur jighāṃsavaḥ
06,111.033a tasminn atimahābhīme senayor vai parākrame
06,111.033c saṃpradhāvatsv anīkeṣu medinī samakampata
06,111.034a tāny anīkāny anīkeṣu samasajjanta bhārata
06,111.034c tāvakānāṃ pareṣāṃ ca dṛṣṭvā śāṃtanavaṃ raṇe
06,111.035a tatas teṣāṃ prayatatām anyonyam abhidhāvatām
06,111.035c prādurāsīn mahāñ śabdo dikṣu sarvāsu bhārata
06,111.036a śaṅkhadundubhighoṣaiś ca vāraṇānāṃ ca bṛṃhitaiḥ
06,111.036c siṃhanādaiś ca sainyānāṃ dāruṇaḥ samapadyata
06,111.037a sā ca sarvanarendrāṇāṃ candrārkasadṛśī prabhā
06,111.037c vīrāṅgadakirīṭeṣu niṣprabhā samapadyata
06,111.038a rajomeghāś ca saṃjajñuḥ śastravidyudbhir āvṛtāḥ
06,111.038c dhanuṣāṃ caiva nirghoṣo dāruṇaḥ samapadyata
06,111.039a bāṇaśaṅkhapraṇādāś ca bherīṇāṃ ca mahāsvanāḥ
06,111.039c rathagoṣaś ca saṃjagmuḥ senayor ubhayor api
06,111.040a prāsaśaktyṛṣṭisaṃghaiś ca bāṇaughaiś ca samākulam
06,111.040c niṣprakāśam ivākāśaṃ senayoḥ samapadyata
06,111.041a anyonyaṃ rathinaḥ petur vājinaś ca mahāhave
06,111.041c kuñjarāḥ kuñjarāñ jaghnuḥ padātīṃś ca padātayaḥ
06,111.042a tad āsīt sumahad yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha
06,111.042c bhīṣmahetor naravyāghra śyenayor āmiṣe yathā
06,111.043a tayoḥ samāgamo ghoro babhūva yudhi bhārata
06,111.043c anyonyasya vadhārthāya jigīṣūṇāṃ raṇājire
06,112.001 saṃjaya uvāca
06,112.001a abhimanyur mahārāja tava putram ayodhayat
06,112.001c mahatyā senayā yukto bhīṣmahetoḥ parākramī
06,112.002a duryodhano raṇe kārṣṇiṃ navabhir nataparvabhiḥ
06,112.002c ājaghāna raṇe kruddhaḥ punaś cainaṃ tribhiḥ śaraiḥ
06,112.003a tasya śaktiṃ raṇe kārṣṇir mṛtyor ghorām iva svasām
06,112.003c preṣayām āsa saṃkruddho duryodhanarathaṃ prati
06,112.004a tām āpatantīṃ sahasā ghorarūpāṃ viśāṃ pate
06,112.004c dvidhā ciccheda te putraḥ kṣurapreṇa mahārathaḥ
06,112.005a tāṃ śaktiṃ patitāṃ dṛṣṭvā kārṣṇiḥ paramakopanaḥ
06,112.005c duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat
06,112.006a punaś cainaṃ śarair ghorair ājaghāna stanāntare
06,112.006c daśabhir bharataśreṣṭha duryodhanam amarṣaṇam
06,112.007a tad yuddham abhavad ghoraṃ citrarūpaṃ ca bhārata
06,112.007c īkṣitṛprītijananaṃ sarvapārthivapūjitam
06,112.008a bhīṣmasya nidhanārthāya pārthasya vijayāya ca
06,112.008c yuyudhāte raṇe vīrau saubhadrakurupuṃgavau
06,112.009a sātyakiṃ rabhasaṃ yuddhe drauṇir brāhmaṇapuṃgavaḥ
06,112.009c ājaghānorasi kruddho nārācena paraṃtapaḥ
06,112.010a śaineyo 'pi guroḥ putraṃ sarvamarmasu bhārata
06,112.010c atāḍayad ameyātmā navabhiḥ kaṅkapatribhiḥ
06,112.011a aśvatthāmā tu samare sātyakiṃ navabhiḥ śaraiḥ
06,112.011c triṃśatā ca punas tūrṇaṃ bāhvor urasi cārpayat
06,112.012a so 'tividdho maheṣvāso droṇaputreṇa sātvataḥ
06,112.012c droṇaputraṃ tribhir bāṇair ājaghāna mahāyaśāḥ
06,112.013a pauravo dhṛṣṭaketuṃ ca śarair āsādya saṃyuge
06,112.013c bahudhā dārayāṃ cakre maheṣvāsaṃ mahāratham
06,112.014a tathaiva pauravaṃ yuddhe dhṛṣṭaketur mahārathaḥ
06,112.014c triṃśatā niśitair bāṇair vivyādha sumahābalaḥ
06,112.015a pauravas tu dhanuś chittvā dhṛṣṭaketor mahārathaḥ
06,112.015c nanāda balavan nādaṃ vivyādha daśabhiḥ śaraiḥ
06,112.016a so 'nyat kārmukam ādāya pauravaṃ niśitaiḥ śaraiḥ
06,112.016c ājaghāna mahārāja trisaptatyā śilīmukhaiḥ
06,112.017a tau tu tatra maheṣvāsau mahāmātrau mahārathau
06,112.017c mahatā śaravarṣeṇa parasparam avarṣatām
06,112.018a anyonyasya dhanuś chittvā hayān hatvā ca bhārata
06,112.018c virathāv asiyuddhāya saṃgatau tau mahārathau
06,112.019a ārṣabhe carmaṇī citre śatacandrapariṣkṛte
06,112.019c tārakāśatacitrau ca nistriṃśau sumahāprabhau
06,112.020a pragṛhya vimalau rājaṃs tāv anyonyam abhidrutau
06,112.020c vāśitāsaṃgame yattau siṃhāv iva mahāvane
06,112.021a maṇḍalāni vicitrāṇi gatapratyāgatāni ca
06,112.021c ceratur darśayantau ca prārthayantau parasparam
06,112.022a pauravo dhṛṣṭaketuṃ tu śaṅkhadeśe mahāsinā
06,112.022c tāḍayām āsa saṃkruddhas tiṣṭha tiṣṭheti cābravīt
06,112.023a cedirājo 'pi samare pauravaṃ puruṣarṣabham
06,112.023c ājaghāna śitāgreṇa jatrudeśe mahāsinā
06,112.024a tāv anyonyaṃ mahārāja samāsādya mahāhave
06,112.024c anyonyavegābhihatau nipetatur ariṃdamau
06,112.025a tataḥ svaratham āropya pauravaṃ tanayas tava
06,112.025c jayatseno rathe rājann apovāha raṇājirāt
06,112.026a dhṛṣṭaketuṃ ca samare mādrīputraḥ paraṃtapaḥ
06,112.026c apovāha raṇe rājan sahadevaḥ pratāpavān
06,112.027a citrasenaḥ suśarmāṇaṃ viddhvā navabhir āśugaiḥ
06,112.027c punar vivyādha taṃ ṣaṣṭyā punaś ca navabhiḥ śaraiḥ
06,112.028a suśarmā tu raṇe kruddhas tava putraṃ viśāṃ pate
06,112.028c daśabhir daśabhiś caiva vivyādha niśitaiḥ śaraiḥ
06,112.029a citrasenaś ca taṃ rājaṃs triṃśatā nataparvaṇām
06,112.029c ājaghāna raṇe kruddhaḥ sa ca taṃ pratyavidhyata
06,112.029e bhīṣmasya samare rājan yaśo mānaṃ ca vardhayan
06,112.030a saubhadro rājaputraṃ tu bṛhadbalam ayodhayat
06,112.030b*0465_01 pārthahetoḥ parākrānto bhīṣmasyāyodhanaṃ prati
06,112.030c ārjuniṃ kosalendras tu viddhvā pañcabhir āyasaiḥ
06,112.030e punar vivyādha viṃśatyā śaraiḥ saṃnataparvabhiḥ
06,112.031a bṛhadbalaṃ ca saubhadro viddhvā navabhir āyasaiḥ
06,112.031c nākampayata saṃgrāme vivyādha ca punaḥ punaḥ
06,112.032a kausalyasya punaś cāpi dhanuś ciccheda phālguṇiḥ
06,112.032c ājaghāna śaraiś caiva triṃśatā kaṅkapatribhiḥ
06,112.033a so 'nyat kārmukam ādāya rājaputro bṛhadbalaḥ
06,112.033c phālguniṃ samare kruddho vivyādha bahubhiḥ śaraiḥ
06,112.034a tayor yuddhaṃ samabhavad bhīṣmahetoḥ paraṃtapa
06,112.034c saṃrabdhayor mahārāja samare citrayodhinoḥ
06,112.034e yathā devāsure yuddhe mayavāsavayor abhūt
06,112.035a bhīmaseno gajānīkaṃ yodhayan bahv aśobhata
06,112.035c yathā śakro vajrapāṇir dārayan parvatottamān
06,112.036a te vadhyamānā bhīmena mātaṅgā girisaṃnibhāḥ
06,112.036c nipetur urvyāṃ sahitā nādayanto vasuṃdharām
06,112.037a girimātrā hi te nāgā bhinnāñjanacayopamāḥ
06,112.037c virejur vasudhāṃ prāpya vikīrṇā iva parvatāḥ
06,112.038a yudhiṣṭhiro maheṣvāso madrarājānam āhave
06,112.038c mahatyā senayā guptaṃ pīḍayām āsa saṃgataḥ
06,112.039a madreśvaraś ca samare dharmaputraṃ mahāratham
06,112.039c pīḍayām āsa saṃrabdho bhīṣmahetoḥ parākramī
06,112.040a virāṭaṃ saindhavo rājā viddhvā saṃnataparvabhiḥ
06,112.040c navabhiḥ sāyakais tīkṣṇais triṃśatā punar ardayat
06,112.041a virāṭaś ca mahārāja saindhavaṃ vāhinīmukhe
06,112.041c triṃśatā niśitair bāṇair ājaghāna stanāntare
06,112.042a citrakārmukanistriṃśau citravarmāyudhadhvajau
06,112.042c rejatuś citrarūpau tau saṃgrāme matsyasaindhavau
06,112.043a droṇaḥ pāñcālaputreṇa samāgamya mahāraṇe
06,112.043c mahāsamudayaṃ cakre śaraiḥ saṃnataparvabhiḥ
06,112.044a tato droṇo mahārāja pārṣatasya mahad dhanuḥ
06,112.044c chittvā pañcāśateṣūṇāṃ pārṣataṃ samavidhyata
06,112.045a so 'nyat kārmukam ādāya pārṣataḥ paravīrahā
06,112.045c droṇasya miṣato yuddhe preṣayām āsa sāyakān
06,112.046a tāñ śarāñ śarasaṃghais tu saṃnivārya mahārathaḥ
06,112.046c droṇo drupadaputrāya prāhiṇot pañca sāyakān
06,112.047a tasya kruddho mahārāja pārṣataḥ paravīrahā
06,112.047c droṇāya cikṣepa gadāṃ yamadaṇḍopamāṃ raṇe
06,112.048a tām āpatantīṃ sahasā hemapaṭṭavibhūṣitām
06,112.048c śaraiḥ pañcāśatā droṇo vārayām āsa saṃyuge
06,112.049a sā chinnā bahudhā rājan droṇacāpacyutaiḥ śaraiḥ
06,112.049c cūrṇīkṛtā viśīryantī papāta vasudhātale
06,112.050a gadāṃ vinihatāṃ dṛṣṭvā pārṣataḥ śatrusūdanaḥ
06,112.050c droṇāya śaktiṃ cikṣepa sarvapāraśavīṃ śubhām
06,112.051a tāṃ droṇo navabhir bāṇaiś ciccheda yudhi bhārata
06,112.051c pārṣataṃ ca maheṣvāsaṃ pīḍayām āsa saṃyuge
06,112.052a evam etan mahad yuddhaṃ droṇapārṣatayor abhūt
06,112.052c bhīṣmaṃ prati mahārāja ghorarūpaṃ bhayānakam
06,112.053a arjunaḥ prāpya gāṅgeyaṃ pīḍayan niśitaiḥ śaraiḥ
06,112.053c abhyadravata saṃyattaṃ vane mattam iva dvipam
06,112.054a pratyudyayau ca taṃ pārthaṃ bhagadattaḥ pratāpavān
06,112.054c tridhā bhinnena nāgena madāndhena mahābalaḥ
06,112.055a tam āpatantaṃ sahasā mahendragajasaṃnibham
06,112.055c paraṃ yatnaṃ samāsthāya bībhatsuḥ pratyapadyata
06,112.056a tato gajagato rājā bhagadattaḥ pratāpavān
06,112.056c arjunaṃ śaravarṣeṇa vārayām āsa saṃyuge
06,112.057a arjunas tu raṇe nāgam āyāntaṃ rajatopamam
06,112.057c vimalair āyasais tīkṣṇair avidhyata mahāraṇe
06,112.058a śikhaṇḍinaṃ ca kaunteyo yāhi yāhīty acodayat
06,112.058c bhīṣmaṃ prati mahārāja jahy enam iti cābravīt
06,112.059a prāgjyotiṣas tato hitvā pāṇḍavaṃ pāṇḍupūrvaja
06,112.059c prayayau tvarito rājan drupadasya rathaṃ prati
06,112.060a tato 'rjuno mahārāja bhīṣmam abhyadravad drutam
06,112.060c śikhaṇḍinaṃ puraskṛtya tato yuddham avartata
06,112.061a tatas te tāvakāḥ śūrāḥ pāṇḍavaṃ rabhasaṃ raṇe
06,112.061c sarve 'bhyadhāvan krośantas tad adbhutam ivābhavat
06,112.062a nānāvidhāny anīkāni putrāṇāṃ te janādhipa
06,112.062c arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ
06,112.063a śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham
06,112.063c iṣubhis tūrṇam avyagro bahubhiḥ sa samācinot
06,112.064a somakāṃś ca raṇe bhīṣmo jaghne pārthapadānugān
06,112.064c nyavārayata sainyaṃ ca pāṇḍavānāṃ mahārathaḥ
06,112.065a rathāgnyagāraś cāpārcir asiśaktigadendhanaḥ
06,112.065c śarasaṃghamahājvālaḥ kṣatriyān samare 'dahat
06,112.066a yathā hi sumahān agniḥ kakṣe carati sānilaḥ
06,112.066c tathā jajvāla bhīṣmo 'pi divyāny astrāṇy udīrayan
06,112.067a suvarṇapuṅkhair iṣubhiḥ śitaiḥ saṃnataparvabhiḥ
06,112.067c nādayan sa diśo bhīṣmaḥ pradiśaś ca mahāyaśāḥ
06,112.068a pātayan rathino rājan gajāṃś ca saha sādibhiḥ
06,112.068c muṇḍatālavanānīva cakāra sa rathavrajān
06,112.069a nirmanuṣyān rathān rājan gajān aśvāṃś ca saṃyuge
06,112.069c cakāra sa tadā bhīṣmaḥ sarvaśastrabhṛtāṃ varaḥ
06,112.070a tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ
06,112.070c niśamya sarvato rājan samakampanta sainikāḥ
06,112.071a amoghā hy apatan bāṇāḥ pitus te manujeśvara
06,112.071c nāsajjanta śarīreṣu bhīṣmacāpacyutāḥ śarāḥ
06,112.072a nirmanuṣyān rathān rājan suyuktāñ javanair hayaiḥ
06,112.072c vātāyamānān paśyāma hriyamāṇān viśāṃ pate
06,112.073a cedikāśikarūṣāṇāṃ sahasrāṇi caturdaśa
06,112.073c mahārathāḥ samākhyātāḥ kulaputrās tanutyajaḥ
06,112.074a aparāvartinaḥ śūrāḥ suvarṇavikṛtadhvajāḥ
06,112.074c saṃgrāme bhīṣmam āsādya savājirathakuñjarāḥ
06,112.074e jagmus te paralokāya vyāditāsyam ivāntakam
06,112.075a na tatrāsīn mahārāja somakānāṃ mahārathaḥ
06,112.075c yaḥ saṃprāpya raṇe bhīṣmaṃ jīvite sma mano dadhe
06,112.076a tāṃś ca sarvān raṇe yodhān pretarājapuraṃ prati
06,112.076c nītān amanyanta janā dṛṣṭvā bhīṣmasya vikramam
06,112.077a na kaś cid enaṃ samare pratyudyāti mahārathaḥ
06,112.077c ṛte pāṇḍusutaṃ vīraṃ śvetāśvaṃ kṛṣṇasārathim
06,112.077e śikhaṇḍinaṃ ca samare pāñcālyam amitaujasam
06,112.078a śikhaṇḍī tu raṇe bhīṣmam āsādya bharatarṣabha
06,112.078c daśabhir daśabhir bāṇair ājaghāna mahāhave
06,112.079a śikhaṇḍinaṃ tu gāṅgeyaḥ krodhadīptena cakṣuṣā
06,112.079c avaikṣata kaṭākṣeṇa nirdahann iva bhārata
06,112.080a strītvaṃ tat saṃsmaran rājan sarvalokasya paśyataḥ
06,112.080c na jaghāna raṇe bhīṣmaḥ sa ca taṃ nāvabuddhavān
06,112.081a arjunas tu mahārāja śikhaṇḍinam abhāṣata
06,112.081c abhitvarasva tvarito jahi cainaṃ pitāmaham
06,112.082a kiṃ te vivakṣayā vīra jahi bhīṣmaṃ mahāratham
06,112.082c na hy anyam anupaśyāmi kaṃ cid yaudhiṣṭhire bale
06,112.083a yaḥ śaktaḥ samare bhīṣmaṃ yodhayeta pitāmaham
06,112.083c ṛte tvāṃ puruṣavyāghra satyam etad bravīmi te
06,112.084a evam uktas tu pārthena śikhaṇḍī bharatarṣabha
06,112.084c śarair nānāvidhais tūrṇaṃ pitāmaham upādravat
06,112.085a acintayitvā tān bāṇān pitā devavratas tava
06,112.085c arjunaṃ samare kruddhaṃ vārayām āsa sāyakaiḥ
06,112.086a tathaiva ca camūṃ sarvāṃ pāṇḍavānāṃ mahārathaḥ
06,112.086c apraiṣīt samare tīkṣṇaiḥ paralokāya māriṣa
06,112.087a tathaiva pāṇḍavā rājan sainyena mahatā vṛtāḥ
06,112.087c bhīṣmaṃ pracchādayām āsur meghā iva divākaram
06,112.088a sa samantāt parivṛto bhārato bharatarṣabha
06,112.088c nirdadāha raṇe śūrān vanaṃ vahnir iva jvalan
06,112.089a tatrādbhutam apaśyāma tava putrasya pauruṣam
06,112.089c ayodhayata yat pārthaṃ jugopa ca yatavratam
06,112.090a karmaṇā tena samare tava putrasya dhanvinaḥ
06,112.090c duḥśāsanasya tutuṣuḥ sarve lokā mahātmanaḥ
06,112.091a yad ekaḥ samare pārthān sānugān samayodhayat
06,112.091c na cainaṃ pāṇḍavā yuddhe vāyarām āsur ulbaṇam
06,112.092a duḥśāsanena samare rathino virathīkṛtāḥ
06,112.092c sādinaś ca mahārāja dantinaś ca mahābalāḥ
06,112.093a vinirbhinnāḥ śarais tīkṣṇair nipetur dharaṇītale
06,112.093c śarāturās tathaivānye dantino vidrutā diśaḥ
06,112.094a yathāgnir indhanaṃ prāpya jvaled dīptārcir ulbaṇaḥ
06,112.094c tathā jajvāla putras te pāṇḍavān vai vinirdahan
06,112.095a taṃ bhāratamahāmātraṃ pāṇḍavānāṃ mahārathaḥ
06,112.095c jetuṃ notsahate kaś cin nāpy udyātuṃ kathaṃ cana
06,112.095e ṛte mahendratanayaṃ śvetāśvaṃ kṛṣṇasārathim
06,112.096a sa hi taṃ samare rājan vijitya vijayo 'rjunaḥ
06,112.096c bhīṣmam evābhidudrāva sarvasainyasya paśyataḥ
06,112.097a vijitas tava putro 'pi bhīṣmabāhuvyapāśrayaḥ
06,112.097c punaḥ punaḥ samāśvasya prāyudhyata raṇotkaṭaḥ
06,112.097e arjunaṃ ca raṇe rājan yodhayan sa vyarājata
06,112.098a śikhaṇḍī tu raṇe rājan vivyādhaiva pitāmaham
06,112.098c śarair aśanisaṃsparśais tathā sarpaviṣopamaiḥ
06,112.099a na ca te 'sya rujaṃ cakruḥ pitus tava janeśvara
06,112.099b*0466_01 jaghāna bāṇān gāṅgeyas tathā muktāñ śikhaṇḍinaḥ
06,112.099c smayamānaś ca gāṅgeyas tān bāṇāñ jagṛhe tadā
06,112.100a uṣṇārto hi naro yadvaj jaladhārāḥ pratīcchati
06,112.100c tathā jagrāha gāṅgeyaḥ śaradhārāḥ śikhaṇḍinaḥ
06,112.101a taṃ kṣatriyā mahārāja dadṛśur ghoram āhave
06,112.101c bhīṣmaṃ dahantaṃ sainyāni pāṇḍavānāṃ mahātmanām
06,112.102a tato 'bravīt tava sutaḥ sarvasainyāni māriṣa
06,112.102c abhidravata saṃgrāme phalgunaṃ sarvato rathaiḥ
06,112.103a bhīṣmo vaḥ samare sarvān palayiṣyati dharmavit
06,112.103c te bhayaṃ sumahat tvaktvā pāṇḍavān pratiyudhyata
06,112.104a eṣa tālena dīptena bhīṣmas tiṣṭhati pālayan
06,112.104c sarveṣāṃ dhārtarāṣṭrāṇāṃ raṇe śarma ca varma ca
06,112.105a tridaśāpi samudyuktā nālaṃ bhīṣmaṃ samāsitum
06,112.105c kim u pārthā mahātmānaṃ martyabhūtās tathābalāḥ
06,112.105e tasmād dravata he yodhāḥ phalgunaṃ prāpya saṃyuge
06,112.106a aham adya raṇe yatto yodhayiṣyāmi phalgunam
06,112.106c sahitaḥ sarvato yattair bhavadbhir vasudhādhipāḥ
06,112.107a tac chrutvā tu vaco rājaṃs tava putrasya dhanvinaḥ
06,112.107c arjunaṃ prati saṃyattā balavanto mahārathāḥ
06,112.108a te videhāḥ kaliṅgāś ca dāśerakagaṇaiḥ saha
06,112.108c abhipetur niṣādāś ca sauvīrāś ca mahāraṇe
06,112.109a bāhlikā daradāś caiva prācyodīcyāś ca mālavāḥ
06,112.109c abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ
06,112.110a śālvāśrayās trigartāś ca ambaṣṭhāḥ kekayaiḥ saha
06,112.110c abhipetū raṇe pārthaṃ pataṃgā iva pāvakam
06,112.110d*0467_01 śalabhā iva rājendra pārtham apratimaṃ raṇe
06,112.111a sa tān sarvān sahānīkān mahārāja mahārathān
06,112.111c divyāny astrāṇi saṃcintya prasaṃdhāya dhanaṃjayaḥ
06,112.112a sa tair astrair mahāvegair dadāhāśu mahābalaḥ
06,112.112c śarapratāpair bībhatsuḥ pataṃgān iva pāvakaḥ
06,112.113a tasya bāṇasahasrāṇi sṛjato dṛḍhadhanvinaḥ
06,112.113c dīpyamānam ivākāśe gāṇḍīvaṃ samadṛśyata
06,112.114a te śarārtā mahārāja viprakīrṇarathadhvajāḥ
06,112.114c nābyavartanta rājānaḥ sahitā vānaradhvajam
06,112.115a sadhvajā rathinaḥ petur hayārohā hayaiḥ saha
06,112.115c gajāḥ saha gajārohaiḥ kirīṭiśaratāḍitāḥ
06,112.116a tato 'rjunabhujotsṛṣṭair āvṛtāsīd vasuṃdharā
06,112.116c vidravadbhiś ca bahudhā balai rājñāṃ samantataḥ
06,112.117a atha pārtho mahābāhur drāvayitvā varūthinīm
06,112.117c duḥśāsanāya samare preṣayām āsa sāyakān
06,112.118a te tu bhittvā tava sutaṃ duḥśāsanam ayomukhāḥ
06,112.118c dharaṇīṃ viviśuḥ sarve valmīkam iva pannagāḥ
06,112.118e hayāṃś cāsya tato jaghne sārathiṃ ca nyapātayat
06,112.119a viviṃśatiṃ ca viṃśatyā virathaṃ kṛtavān prabho
06,112.119c ājaghāna bhṛśaṃ caiva pañcabhir nataparvabhiḥ
06,112.120a kṛpaṃ śalyaṃ vikarṇaṃ ca viddhvā bahubhir āyasaiḥ
06,112.120c cakāra virathāṃś caiva kaunteyaḥ śvetavāhanaḥ
06,112.121a evaṃ te virathāḥ pañca kṛpaḥ śalyaś ca māriṣa
06,112.121c duḥśāsano vikarṇaś ca tathaiva ca viviṃśatiḥ
06,112.121e saṃprādravanta samare nirjitāḥ savyasācinā
06,112.122a pūrvāhṇe tu tathā rājan parājitya mahārathān
06,112.122c prajajvāla raṇe pārtho vidhūma iva pāvakaḥ
06,112.123a tathaiva śaravarṣeṇa bhāskaro raśmivān iva
06,112.123c anyān api mahārāja pātayām āsa pārthivān
06,112.124a parāṅmukhīkṛtya tadā śaravarṣair mahārathān
06,112.124c prāvartayata saṃgrāme śoṇitodāṃ mahānadīm
06,112.124e madhyena kurusainyānāṃ pāṇḍavānāṃ ca bhārata
06,112.125a gajāś ca rathasaṃghāś ca bahudhā rathibhir hatāḥ
06,112.125c rathāś ca nihatā nāgair nāgā hayapadātibhiḥ
06,112.126a antarā chidhyamānāni śarīrāṇi śirāṃsi ca
06,112.126c nipetur dikṣu sarvāsu gajāśvarathayodhinām
06,112.127a channam āyodhanaṃ reje kuṇḍalāṅgadadhāribhiḥ
06,112.127c patitaiḥ pātyamānaiś ca rājaputrair mahārathaiḥ
06,112.128a rathaneminikṛttāś ca gajaiś caivāvapothitāḥ
06,112.128c pādātāś cāpy adṛśyanta sāśvāḥ sahayasādinaḥ
06,112.129a gajāśvarathasaṃghāś ca paripetuḥ samantataḥ
06,112.129c viśīrṇāś ca rathā bhūmau bhagnacakrayugadhvajāḥ
06,112.130a tad gajāśvarathaughānāṃ rudhireṇa samukṣitam
06,112.130c channam āyodhanaṃ reje raktābhram iva śāradam
06,112.131a śvānaḥ kākāś ca gṛdhrāś ca vṛkā gomāyubhiḥ saha
06,112.131c praṇedur bhakṣyam āsādya vikṛtāś ca mṛgadvijāḥ
06,112.132a vavur bahuvidhāś caiva dikṣu sarvāsu mārutāḥ
06,112.132c dṛśyamāneṣu rakṣaḥsu bhūteṣu vinadatsu ca
06,112.133a kāñcanāni ca dāmāni patākāś ca mahādhanāḥ
06,112.133c dhūmāyamānā dṛśyante sahasā māruteritāḥ
06,112.134a śvetacchatrasahasrāṇi sadhvajāś ca mahārathāḥ
06,112.134c vinikīrṇāḥ sma dṛśyante śataśo 'tha sahasraśaḥ
06,112.134e sapatākāś ca mātaṅgā diśo jagmuḥ śarāturāḥ
06,112.135a kṣatriyāś ca manuṣyendra gadāśaktidhanurdharāḥ
06,112.135c samantato vyadṛśyanta patitā dharaṇītale
06,112.135d*0468_01 samadṛśyanta samare dhāvamānāḥ samantataḥ
06,112.136a tato bhīṣmo mahārāja divyam astram udīrayan
06,112.136c abhyadhāvata kaunteyaṃ miṣatāṃ sarvadhanvinām
06,112.137a taṃ śikhaṇḍī raṇe yattam abhyadhāvata daṃśitaḥ
06,112.137c saṃjahāra tato bhīṣmas tad astraṃ pāvakopamam
06,112.138a etasminn eva kāle tu kaunteyaḥ śvetavāhanaḥ
06,112.138c nijaghne tāvakaṃ sainyaṃ mohayitvā pitāmaham
06,113.001 saṃjaya uvāca
06,113.001a evaṃ vyūḍheṣv anīkeṣu bhūyiṣṭham anuvartiṣu
06,113.001c brahmalokaparāḥ sarve samapadyanta bhārata
06,113.002a na hy anīkam anīkena samasajjata saṃkule
06,113.002c na rathā rathibhiḥ sārdhaṃ na padātāḥ padātibhiḥ
06,113.003a aśvā nāśvair ayudhyanta na gajā gajayodhibhiḥ
06,113.003b*0469_01 unmattavan mahārāja yudhyante tatra bhārata
06,113.003c mahān vyatikaro raudraḥ senayoḥ samapadyata
06,113.004a naranāgaratheṣv evaṃ vyavakīrṇeṣu sarvaśaḥ
06,113.004c kṣaye tasmin mahāraudre nirviśeṣam ajāyata
06,113.005a tataḥ śalyaḥ kṛpaś caiva citrasenaś ca bhārata
06,113.005c duḥśāsano vikarṇaś ca rathān āsthāya satvarāḥ
06,113.005e pāṇḍavānāṃ raṇe śūrā dhvajinīṃ samakampayan
06,113.006a sā vadhyamānā samare pāṇḍusenā mahātmabhiḥ
06,113.006c trātāraṃ nādhyagacchad vai majjamāneva naur jale
06,113.007a yathā hi śaiśiraḥ kālo gavāṃ marmāṇi kṛntati
06,113.007c tathā pāṇḍusutānāṃ vai bhīṣmo marmāṇy akṛntata
06,113.007d*0470_01 somakāḥ sṛñjayaiḥ sārdhaṃ sarve te yuddhadurmadāḥ
06,113.008a atīva tava sainyasya pārthena ca mahātmanā
06,113.008c nagameghapratīkāśāḥ pātitā bahudhā gajāḥ
06,113.009a mṛdyamānāś ca dṛśyante pārthena narayūthapāḥ
06,113.009c iṣubhis tāḍyamānāś ca nārācaiś ca sahasraśaḥ
06,113.010a petur ārtasvaraṃ kṛtvā tatra tatra mahāgajāḥ
06,113.010c ābaddhābharaṇaiḥ kāyair nihatānāṃ mahātmanām
06,113.011a channam āyodhanaṃ reje śirobhiś ca sakuṇḍalaiḥ
06,113.011c tasminn atimahābhīme rājan vīravarakṣaye
06,113.011e bhīṣme ca yudhi vikrānte pāṇḍave ca dhanaṃjaye
06,113.012a te parākrāntam ālokya rājan yudhi pitāmaham
06,113.012c na nyavartanta kauravyā brahmalokapuraskṛtāḥ
06,113.013a icchanto nidhanaṃ yuddhe svargaṃ kṛtvā parāyaṇam
06,113.013c pāṇḍavān abhyavartanta tasmin vīravarakṣaye
06,113.013d*0471_01 pāṇḍavānāṃ yayuḥ senām ātmano jayagṛddhinaḥ
06,113.014a pāṇḍavāpi mahārāja smaranto vividhān bahūn
06,113.014c kleśān kṛtān saputreṇa tvayā pūrvaṃ narādhipa
06,113.015a bhayaṃ tyaktvā raṇe śūrā brahmalokapuraskṛtāḥ
06,113.015c tāvakāṃs tava putrāṃś ca yodhayanti sma hṛṣṭavat
06,113.016a senāpatis tu samare prāha senāṃ mahārathaḥ
06,113.016c abhidravata gāṅgeyaṃ somakāḥ sṛñjayaiḥ saha
06,113.017a senāpativacaḥ śrutvā somakāḥ saha sṛñjayaiḥ
06,113.017c abhyadravanta gāṅgeyaṃ śastravṛṣṭyā samantataḥ
06,113.018a vadhyamānas tato rājan pitā śāṃtanavas tava
06,113.018c amarṣavaśam āpanno yodhayām āsa sṛñjayān
06,113.019a tasya kīrtimatas tāta purā rāmeṇa dhīmatā
06,113.019c saṃpradattāstraśikṣā vai parānīkavināśinī
06,113.020a sa tāṃ śikṣām adhiṣṭhāya kṛtvā parabalakṣayam
06,113.020c ahany ahani pārthānāṃ vṛddhaḥ kurupitāmahaḥ
06,113.020e bhīṣmo daśa sahasrāṇi jaghāna paravīrahā
06,113.021a tasmiṃs tu divase prāpte daśame bharatarṣabha
06,113.021c bhīṣmeṇaikena matsyeṣu pāñcāleṣu ca saṃyuge
06,113.021e gajāśvam amitaṃ hatvā hatāḥ sapta mahārathāḥ
06,113.022a hatvā pañca sahasrāṇi rathināṃ prapitāmahaḥ
06,113.022c narāṇāṃ ca mahāyuddhe sahasrāṇi caturdaśa
06,113.023a tathā dantisahasraṃ ca hayānām ayutaṃ punaḥ
06,113.023c śikṣābalena nihataṃ pitrā tava viśāṃ pate
06,113.024a tataḥ sarvamahīpānāṃ kṣobhayitvā varūthinīm
06,113.024c virāṭasya priyo bhrātā śatānīko nipātitaḥ
06,113.025a śatānīkaṃ ca samare hatvā bhīṣmaḥ pratāpavān
06,113.025c sahasrāṇi mahārāja rājñāṃ bhallair nyapātayat
06,113.025d*0472_01 udvignāḥ samare yodhā vikrośanti dhanaṃjaya
06,113.026a ye ca ke cana pārthānām abhiyātā dhanaṃjayam
06,113.026c rājāno bhīṣmam āsādya gatās te yamasādanam
06,113.027a evaṃ daśa diśo bhīṣmaḥ śarajālaiḥ samantataḥ
06,113.027c atītya senāṃ pārthānām avatasthe camūmukhe
06,113.028a sa kṛtvā sumahat karma tasmin vai daśame 'hani
06,113.028b*0473_01 yāvāyavābhyāṃ śuciśukrayoge
06,113.028b*0473_02 ātānataptā iva bāṇasaṃghāḥ
06,113.028b*0473_03 bhīṣmasya cāpacyutabāṇasaṃghaiḥ
06,113.028b*0473_04 pārthasya senā kṛśatām avāpa
06,113.028c senayor antare tiṣṭhan pragṛhītaśarāsanaḥ
06,113.029a na cainaṃ pārthivā rājañ śekuḥ ke cin nirīkṣitum
06,113.029c madhyaṃ prāptaṃ yathā grīṣme tapantaṃ bhāskaraṃ divi
06,113.030a yathā daityacamūṃ śakras tāpayām āsa saṃyuge
06,113.030c tathā bhīṣmaḥ pāṇḍaveyāṃs tāpayām āsa bhārata
06,113.031a tathā ca taṃ parākrāntam ālokya madhusūdanaḥ
06,113.031c uvāca devakīputraḥ prīyamāṇo dhanaṃjayam
06,113.032a eṣa śāṃtanavo bhīṣmaḥ senayor antare sthitaḥ
06,113.032c nānihatya balād enaṃ vijayas te bhaviṣyati
06,113.033a yattaḥ saṃstambhayasvainaṃ yatraiṣā bhidyate camūḥ
06,113.033c na hi bhīṣmaśarān anyaḥ soḍhum utsahate vibho
06,113.034a tatas tasmin kṣaṇe rājaṃś codito vānaradhvajaḥ
06,113.034c sadhvajaṃ sarathaṃ sāśvaṃ bhīṣmam antardadhe śaraiḥ
06,113.035a sa cāpi kurumukhyānām ṛṣabhaḥ pāṇḍaveritān
06,113.035c śaravrātaiḥ śaravrātān bahudhā vidudhāva tān
06,113.036a tena pāñcālarājaś ca dhṛṣṭaketuś ca vīryavān
06,113.036c pāṇḍavo bhīmasenaś ca dhṛṣṭadyumnaś ca pārṣataḥ
06,113.037a yamau ca cekitānaś ca kekayāḥ pañca caiva ha
06,113.037c sātyakiś ca mahārāja saubhadro 'tha ghaṭotkacaḥ
06,113.038a draupadeyāḥ śikhaṇḍī ca kuntibhojaś ca vīryavān
06,113.038c suśarmā ca virāṭaś ca pāṇḍaveyā mahābalāḥ
06,113.039a ete cānye ca bahavaḥ pīḍitā bhīṣmasāyakaiḥ
06,113.039c samuddhṛtāḥ phalgunena nimagnāḥ śokasāgare
06,113.040a tataḥ śikhaṇḍī vegena pragṛhya paramāyudham
06,113.040c bhīṣmam evābhidudrāva rakṣyamāṇaḥ kirīṭinā
06,113.041a tato 'syānucarān hatvā sarvān raṇavibhāgavit
06,113.041c bhīṣmam evābhidudrāva bībhatsur aparājitaḥ
06,113.042a sātyakiś cekitānaś ca dhṛṣṭadyumnaś ca pārṣataḥ
06,113.042c virāṭo drupadaś caiva mādrīputrau ca pāṇḍavau
06,113.042e dudruvur bhīṣmam evājau rakṣitā dṛḍhadhanvanā
06,113.043a abhimanyuś ca samare draupadyāḥ pañca cātmajāḥ
06,113.043c dudruvuḥ samare bhīṣmaṃ samudyatamahāyudhāḥ
06,113.044a te sarve dṛḍhadhanvānaḥ saṃyugeṣv apalāyinaḥ
06,113.044c bahudhā bhīṣmam ānarchan mārgaṇaiḥ kṛtamārgaṇāḥ
06,113.045a vidhūya tān bāṇagaṇān ye muktāḥ pārthivottamaiḥ
06,113.045c pāṇḍavānām adīnātmā vyagāhata varūthinīm
06,113.045e kṛtvā śaravighātaṃ ca krīḍann iva pitāmahaḥ
06,113.046a nābhisaṃdhatta pāñcālyaṃ smayamāno muhur muhuḥ
06,113.046c strītvaṃ tasyānusaṃsmṛtya bhīṣmo bāṇāñ śikhaṇḍinaḥ
06,113.046e jaghāna drupadānīke rathān sapta mahārathaḥ
06,113.047a tataḥ kilakilāśabdaḥ kṣaṇena samapadyata
06,113.047c matsyapāñcālacedīnāṃ tam ekam abhidhāvatām
06,113.048a te varāśvarathavrātair vāraṇaiḥ sapadātibhiḥ
06,113.048c tam ekaṃ chādayām āsur meghā iva divākaram
06,113.048e bhīṣmaṃ bhāgīrathīputraṃ pratapantaṃ raṇe ripūn
06,113.049a tatas tasya ca teṣāṃ ca yuddhe devāsuropame
06,113.049c kirīṭī bhīṣmam ānarchat puraskṛtya śikhaṇḍinam
06,114.001 saṃjaya uvāca
06,114.001a evaṃ te paṇḍavāḥ sarve puraskṛtya śikhaṇḍinam
06,114.001c vivyadhuḥ samare bhīṣmaṃ parivārya samantataḥ
06,114.002a śataghnībhiḥ sughorābhiḥ paṭṭiśaiḥ saparaśvadhaiḥ
06,114.002c mudgarair musalaiḥ prāsaiḥ kṣepaṇībhiś ca sarvaśaḥ
06,114.003a śaraiḥ kanakapuṅkhaiś ca śaktitomarakampanaiḥ
06,114.003c nārācair vatsadantaiś ca bhuśuṇḍībhiś ca bhārata
06,114.003e atāḍayan raṇe bhīṣmaṃ sahitāḥ sarvasṛñjayāḥ
06,114.004a sa viśīrṇatanutrāṇaḥ pīḍito bahubhis tadā
06,114.004c vivyathe naiva gāṅgeyo bhidyamāneṣu marmasu
06,114.005a sa dīptaśaracāpārcir astraprasṛtamārutaḥ
06,114.005c neminirhrādasaṃnādo mahāstrodayapāvakaḥ
06,114.006a citracāpamahājvālo vīrakṣayamahendhanaḥ
06,114.006c yugāntāgnisamo bhīṣmaḥ pareṣāṃ samapadyata
06,114.007a nipatya rathasaṃghānām antareṇa viniḥsṛtaḥ
06,114.007c dṛśyate sma narendrāṇāṃ punar madhyagataś caran
06,114.008a tataḥ pāñcālarājaṃ ca dhṛṣṭaketum atītya ca
06,114.008c pāṇḍavānīkinīmadhyam āsasāda sa vegitaḥ
06,114.009a tataḥ sātyakibhīmau ca pāṇḍavaṃ ca dhanaṃjayam
06,114.009c drupadaṃ ca virāṭaṃ ca dhṛṣṭadyumnaṃ ca pārṣatam
06,114.010a bhīmaghoṣair mahāvegair vairivāraṇabhedibhiḥ
06,114.010c ṣaḍ etān ṣaḍbhir ānarchad bhāskarapratimaiḥ śaraiḥ
06,114.011a tasya te niśitān bāṇān saṃnivārya mahārathāḥ
06,114.011c daśabhir daśabhir bhīṣmam ardayām āsur ojasā
06,114.012a śikhaṇḍī tu raṇe bāṇān yān mumoca mahāvrate
06,114.012c te bhīṣmaṃ viviśus tūrṇaṃ svarṇapuṅkhāḥ śilāśitāḥ
06,114.013a tataḥ kirīṭī saṃrabdho bhīṣmam evābhyavartata
06,114.013c śikhaṇḍinaṃ puraskṛtya dhanuś cāsya samācchinat
06,114.014a bhīṣmasya dhanuṣaś chedaṃ nāmṛṣyanta mahārathāḥ
06,114.014c droṇaś ca kṛtavarmā ca saindhavaś ca jayadrathaḥ
06,114.015a bhūriśravāḥ śalaḥ śalyo bhagadattas tathaiva ca
06,114.015c saptaite paramakruddhāḥ kirīṭinam abhidrutāḥ
06,114.016a uttamāstrāṇi divyāni darśayanto mahārathāḥ
06,114.016c abhipetur bhṛśaṃ kruddhāś chādayanta sma pāṇḍavān
06,114.017a teṣām āpatatāṃ śabdaḥ śuśruve phalgunaṃ prati
06,114.017c udvṛttānāṃ yathā śabdaḥ samudrāṇāṃ yugakṣaye
06,114.018a hatānayata gṛhṇīta yudhyatāpi ca kṛntata
06,114.018c ity āsīt tumulaḥ śabdaḥ phalgunasya rathaṃ prati
06,114.019a taṃ śabdaṃ tumulaṃ śrutvā pāṇḍavānāṃ mahārathāḥ
06,114.019c abhyadhāvan parīpsantaḥ phalgunaṃ bharatarṣabha
06,114.020a sātyakir bhīmasenaś ca dhṛṣṭadyumnaś ca pārṣataḥ
06,114.020c virāṭadrupadau cobhau rākṣasaś ca ghaṭotkacaḥ
06,114.021a abhimanyuś ca saṃkruddhaḥ saptaite krodhamūrchitāḥ
06,114.021c samabhyadhāvaṃs tvaritāś citrakārmukadhāriṇaḥ
06,114.022a teṣāṃ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam
06,114.022c saṃgrāme bharataśreṣṭha devānāṃ dānavair iva
06,114.023a śikhaṇḍī tu rathaśreṣṭho rakṣyamāṇaḥ kirīṭinā
06,114.023c avidhyad daśabhir bhīṣmaṃ chinnadhanvānam āhave
06,114.023e sārathiṃ daśabhiś cāsya dhvajaṃ caikena cicchide
06,114.023f*0474_01 dhanuś caikena bāṇena cicchide samare tadā
06,114.024a so 'nyat kārmukam ādāya gāṅgeyo vegavattaram
06,114.024c tad apy asya śitair bhallais tribhiś ciccheda phalgunaḥ
06,114.025a evaṃ sa pāṇḍavaḥ kruddha āttam āttaṃ punaḥ punaḥ
06,114.025c dhanur bhīṣmasya ciccheda savyasācī paraṃtapaḥ
06,114.026a sa cchinnadhanvā saṃkruddhaḥ sṛkkiṇī parisaṃlihan
06,114.026c śaktiṃ jagrāha saṃkruddho girīṇām api dāraṇīm
06,114.026e tāṃ ca cikṣepa saṃkruddhaḥ phalgunasya rathaṃ prati
06,114.026f*0474A_01 preṣayām āsa śaktiṃ ca yamadaṃṣṭropamāṃ dṛḍhām
06,114.027a tām āpatantīṃ saṃprekṣya jvalantīm aśanīm iva
06,114.027c samādatta śitān bhallān pañca pāṇḍavanandanaḥ
06,114.028a tasya ciccheda tāṃ śaktiṃ pañcadhā pañcabhiḥ śaraiḥ
06,114.028c saṃkruddho bharataśreṣṭha bhīṣmabāhubaleritām
06,114.029a sā papāta paricchinnā saṃkruddhena kirīṭinā
06,114.029c meghavṛndaparibhraṣṭā vicchinneva śatahradā
06,114.030a chinnāṃ tāṃ śaktim ālokya bhīṣmaḥ krodhasamanvitaḥ
06,114.030c acintayad raṇe vīro buddhyā parapuraṃjayaḥ
06,114.031a śakto 'haṃ dhanuṣaikena nihantuṃ sarvapāṇḍavān
06,114.031c yady eṣāṃ na bhaved goptā viṣvakseno mahābalaḥ
06,114.031d*0475_01 ajayyaś caiva sarveṣāṃ lokānām iti me matiḥ
06,114.032a kāraṇadvayam āsthāya nāhaṃ yotsyāmi pāṇḍavaiḥ
06,114.032c avadhyatvāc ca pāṇḍūnāṃ strībhāvāc ca śikhaṇḍinaḥ
06,114.033a pitrā tuṣṭena me pūrvaṃ yadā kālīm udāvahat
06,114.033c svacchandamaraṇaṃ dattam avadhyatvaṃ raṇe tathā
06,114.033e tasmān mṛtyum ahaṃ manye prāptakālam ivātmanaḥ
06,114.034a evaṃ jñātvā vyavasitaṃ bhīṣmasyāmitatejasaḥ
06,114.034c ṛṣayo vasavaś caiva viyatsthā bhīṣmam abruvan
06,114.035a yat te vyavasitaṃ vīra asmākaṃ sumahat priyam
06,114.035c tat kuruṣva maheṣvāsa yuddhād buddhiṃ nivartaya
06,114.036a tasya vākyasya nidhane prādurāsīc chivo 'nilaḥ
06,114.036c anulomaḥ sugandhī ca pṛṣataiś ca samanvitaḥ
06,114.037a devadundubhayaś caiva saṃpraṇedur mahāsvanāḥ
06,114.037c papāta puṣpavṛṣṭiś ca bhīṣmasyopari pārthiva
06,114.038a na ca tac chuśruve kaś cit teṣāṃ saṃvadatāṃ nṛpa
06,114.038c ṛte bhīṣmaṃ mahābāhuṃ māṃ cāpi munitejasā
06,114.039a saṃbhramaś ca mahān āsīt tridaśānāṃ viśāṃ pate
06,114.039c patiṣyati rathād bhīṣme sarvalokapriye tadā
06,114.040a iti devagaṇānāṃ ca śrutvā vākyaṃ mahāmanāḥ
06,114.040c tataḥ śāṃtanavo bhīṣmo bībhatsuṃ nābhyavartata
06,114.040e bhidyamānaḥ śitair bāṇaiḥ sarvāvaraṇabhedibhiḥ
06,114.041a śikhaṇḍī tu mahārāja bharatānāṃ pitāmaham
06,114.041c ājaghānorasi kruddho navabhir niśitaiḥ śaraiḥ
06,114.042a sa tenābhihataḥ saṃkhye bhīṣmaḥ kurupitāmahaḥ
06,114.042c nākampata mahārāja kṣitikampe yathācalaḥ
06,114.043a tataḥ prahasya bībhatsur vyākṣipan gāṇḍivaṃ dhanuḥ
06,114.043c gāṅgeyaṃ pañcaviṃśatyā kṣudrakāṇāṃ samarpayat
06,114.044a punaḥ śaraśatenainaṃ tvaramāṇo dhanaṃjayaḥ
06,114.044c sarvagātreṣu saṃkruddhaḥ sarvamarmasv atāḍayat
06,114.045a evam anyair api bhṛśaṃ vadhyamāno mahāraṇe
06,114.045b*0476_01 tān apy āśu śarair bhīṣmaḥ pravivyādha mahārathaḥ
06,114.045b*0476_02 taiś ca muktāñ śarān bhīṣmo yudhi satyaparākramaḥ
06,114.045b*0476_03 nivārayām āsa śaraiḥ samaṃ saṃnataparvabhiḥ
06,114.045b*0476_04 śikhaṇḍī tu raṇe bāṇān yān mumoca mahārathaḥ
06,114.045c na cakrus te rujaṃ tasya rukmapuṅkhāḥ śilāśitāḥ
06,114.046a tataḥ kirīṭī saṃrabdho bhīṣmam evābhyavartata
06,114.046c śikhaṇḍinaṃ puraskṛtya dhanuś cāsya samācchinat
06,114.047a athainaṃ daśabhir viddhvā dhvajam ekena cicchide
06,114.047c sārathiṃ viśikhaiś cāsya daśabhiḥ samakampayat
06,114.048a so 'nyat kārmukam ādatta gāṅgeyo balavattaram
06,114.048c tad apy asya śitair bhallais tridhā tribhir upānudat
06,114.048e nimeṣāntaramātreṇa āttam āttaṃ mahāraṇe
06,114.049a evam asya dhanūṃṣy ājau ciccheda subahūny api
06,114.049c tataḥ śāṃtanavo bhīṣmo bībhatsuṃ nābhyavartata
06,114.050a athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samardayat
06,114.050b*0477_01 paśyatāṃ kuruvīrāṇāṃ sarveṣāṃ tatra bhārata
06,114.050c so 'tividdho maheṣvāso duḥśāsanam abhāṣata
06,114.051a eṣa pārtho raṇe kruddhaḥ pāṇḍavānāṃ mahārathaḥ
06,114.051c śarair anekasāhasrair mām evābhyasate raṇe
06,114.052a na caiṣa śakyaḥ samare jetuṃ vajrabhṛtā api
06,114.052c na cāpi sahitā vīrā devadānavarākṣasāḥ
06,114.052e māṃ caiva śaktā nirjetuṃ kim u martyāḥ sudurbalāḥ
06,114.052f*0478_01 na cāham api śaktas tu sarvair api mahārathaiḥ
06,114.052f*0478_02 ṛte 'rjunaṃ susaṃkruddhair etat satyaṃ bravīmi te
06,114.053a evaṃ tayoḥ saṃvadatoḥ phalguno niśitaiḥ śaraiḥ
06,114.053c śikhaṇḍinaṃ puraskṛtya bhīṣmaṃ vivyādha saṃyuge
06,114.054a tato duḥśāsanaṃ bhūyaḥ smayamāno 'bhyabhāṣata
06,114.054c atividdhaḥ śitair bāṇair bhṛśaṃ gāṇḍīvadhanvanā
06,114.055a vajrāśanisamasparśāḥ śitāgrāḥ saṃpraveśitāḥ
06,114.055c vimuktā avyavacchinnā neme bāṇāḥ śikhaṇḍinaḥ
06,114.056a nikṛntamānā marmāṇi dṛḍhāvaraṇabhedinaḥ
06,114.056c musalānīva me ghnanti neme bāṇāḥ śikhaṇḍinaḥ
06,114.057a brahmadaṇḍasamasparśā vajravegā durāsadāḥ
06,114.057c mama prāṇān ārujanti neme bāṇāḥ śikhaṇḍinaḥ
06,114.058a bhujagā iva saṃkruddhā lelihānā viṣolbaṇāḥ
06,114.058c mamāviśanti marmāṇi neme bāṇāḥ śikhaṇḍinaḥ
06,114.059a nāśayantīva me prāṇān yamadūtā ivāhitāḥ
06,114.059c gadāparighasaṃsparśā neme bāṇāḥ śikhaṇḍinaḥ
06,114.060a kṛntanti mama gātrāṇi māghamāse gavām iva
06,114.060c arjunasya ime bāṇā neme bāṇāḥ śikhaṇḍinaḥ
06,114.061a sarve hy api na me duḥkhaṃ kuryur anye narādhipāḥ
06,114.061c vīraṃ gaṇḍīvadhanvānam ṛte jiṣṇuṃ kapidhvajam
06,114.062a iti bruvañ śāṃtanavo didhakṣur iva pāṇḍavam
06,114.062c saviṣphuliṅgāṃ dīptāgrāṃ śaktiṃ cikṣepa bhārata
06,114.063a tām asya viśikhaiś chittvā tridhā tribhir apātayat
06,114.063c paśyatāṃ kuruvīrāṇāṃ sarveṣāṃ tatra bhārata
06,114.064a carmāthādatta gāṅgeyo jātarūpapariṣkṛtam
06,114.064c khaḍgaṃ cānyataraṃ prepsur mṛtyor agre jayāya vā
06,114.065a tasya tac chatadhā carma vyadhamad daṃśitātmanaḥ
06,114.065c rathād anavarūḍhasya tad adbhutam ivābhavat
06,114.066a vinadyoccaiḥ siṃha iva svāny anīkāny acodayat
06,114.066c abhidravata gāṅgeyaṃ māṃ vo 'stu bhayam aṇv api
06,114.067a atha te tomaraiḥ prāsair bāṇaughaiś ca samantataḥ
06,114.067c paṭṭiśaiś ca sanistriṃśair nānāpraharaṇais tathā
06,114.068a vatsadantaiś ca bhallaiś ca tam ekam abhidudruvuḥ
06,114.068c siṃhanādas tato ghoraḥ pāṇḍavānām ajāyata
06,114.069a tathaiva tava putrāś ca rājan bhīṣmajayaiṣiṇaḥ
06,114.069c tam ekam abhyavartanta siṃhanādāṃś ca nedire
06,114.070a tatrāsīt tumulaṃ yuddhaṃ tāvakānāṃ paraiḥ saha
06,114.070c daśame 'hani rājendra bhīṣmārjunasamāgame
06,114.071a āsīd gāṅga ivāvarto muhūrtam udadher iva
06,114.071c sainyānāṃ yudhyamānānāṃ nighnatām itaretaram
06,114.072a agamyarūpā pṛthivī śoṇitāktā tadābhavat
06,114.072c samaṃ ca viṣamaṃ caiva na prājñāyata kiṃ cana
06,114.073a yodhānām ayutaṃ hatvā tasmin sa daśame 'hani
06,114.073c atiṣṭhad āhave bhīṣmo bhidyamāneṣu marmasu
06,114.074a tataḥ senāmukhe tasmin sthitaḥ pārtho dhanaṃjayaḥ
06,114.074c madhyena kurusainyānāṃ drāvayām āsa vāhinīm
06,114.074d*0479_01 tatrādbhutam apaśyāma pāṇḍavānāṃ parākramam
06,114.074d*0479_02 drāvayām āsur iṣubhiḥ sarvān bhīṣmapadānugān
06,114.075a vayaṃ śvetahayād bhītāḥ kuntīputrād dhanaṃjayāt
06,114.075c pīḍyamānāḥ śitaiḥ śastraiḥ pradravāma mahāraṇāt
06,114.076a sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ
06,114.076b*0480_01 pāṇḍavaiḥ pañcabhiḥ sārdhaṃ sātyakena ca dhanvinā
06,114.076b*0480_02 dhṛṣṭadyumnamukhaiḥ sarvaiḥ pāñcālaiś ca samantataḥ
06,114.076b*0480_03 bhidyamānāḥ śarais tīkṣṇaiḥ sarve kārṣṇipurogamaiḥ
06,114.076b*0480_04 droṇadrauṇikṛpaiḥ sārdhaṃ sarve śalyakṛpādayaḥ
06,114.076b*0480_05 tāvakāḥ samare rājañ jahur bhīṣmaṃ mahāmṛdhe
06,114.076c abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ
06,114.077a śālvāśrayās trigartāś ca ambaṣṭhāḥ kekayaiḥ saha
06,114.077c dvādaśaite janapadāḥ śarārtā vraṇapīḍitāḥ
06,114.077e saṃgrāme na jahur bhīṣmaṃ yudhyamānaṃ kirīṭinā
06,114.078a tatas tam ekaṃ bahavaḥ parivārya samantataḥ
06,114.078c parikālya kurūn sarvāñ śaravarṣair avākiran
06,114.079a nipātayata gṛhṇīta vidhyatātha ca karṣata
06,114.079c ity āsīt tumulaḥ śabdo rājan bhīṣmarathaṃ prati
06,114.080a abhihatya śaraughais taṃ śataśo 'tha sahasraśaḥ
06,114.080c na tasyāsīd anirbhinnaṃ gātreṣv aṅgulamātrakam
06,114.081a evaṃ vibho tava pitā śarair viśakalīkṛtaḥ
06,114.081c śitāgraiḥ phalgunenājau prākśirāḥ prāpatad rathāt
06,114.081e kiṃciccheṣe dinakare putrāṇāṃ tava paśyatām
06,114.082a hā heti divi devānāṃ pārthivānāṃ ca sarvaśaḥ
06,114.082c patamāne rathād bhīṣme babhūva sumahān svanaḥ
06,114.083a taṃ patantam abhiprekṣya mahātmānaṃ pitāmaham
06,114.083c saha bhīṣmeṇa sarveṣāṃ prāpatan hṛdayāni naḥ
06,114.084a sa papāta mahābāhur vasudhām anunādayan
06,114.084c indradhvaja ivotsṛṣṭaḥ ketuḥ sarvadhanuṣmatām
06,114.084e dharaṇīṃ nāspṛśac cāpi śarasaṃghaiḥ samācitaḥ
06,114.085a śaratalpe maheṣvāsaṃ śayānaṃ puruṣarṣabham
06,114.085c rathāt prapatitaṃ cainaṃ divyo bhāvaḥ samāviśat
06,114.086a abhyavarṣata parjanyaḥ prākampata ca medinī
06,114.086c patan sa dadṛśe cāpi kharvitaṃ ca divākaram
06,114.087a saṃjñāṃ caivālabhad vīraḥ kālaṃ saṃcintya bhārata
06,114.087c antarikṣe ca śuśrāva divyāṃ vācaṃ samantataḥ
06,114.088a kathaṃ mahātmā gāṅgeyaḥ sarvaśastrabhṛtāṃ varaḥ
06,114.088c kālaṃ kartā naravyāghraḥ saṃprāpte dakṣiṇāyane
06,114.089a sthito 'smīti ca gāṅgeyas tac chrutvā vākyam abravīt
06,114.089c dhārayām āsa ca prāṇān patito 'pi hi bhūtale
06,114.089e uttarāyaṇam anvicchan bhīṣmaḥ kurupitāmahaḥ
06,114.090a tasya tan matam ājñāya gaṅgā himavataḥ sutā
06,114.090c maharṣīn haṃsarūpeṇa preṣayām āsa tatra vai
06,114.091a tataḥ saṃpātino haṃsās tvaritā mānasaukasaḥ
06,114.091c ājagmuḥ sahitā draṣṭuṃ bhīṣmaṃ kurupitāmaham
06,114.091e yatra śete naraśreṣṭhaḥ śaratalpe pitāmahaḥ
06,114.092a te tu bhīṣmaṃ samāsādya munayo haṃsarūpiṇaḥ
06,114.092c apaśyañ śaratalpasthaṃ bhīṣmaṃ kurupitāmaham
06,114.093a te taṃ dṛṣṭvā mahātmānaṃ kṛtvā cāpi pradakṣiṇam
06,114.093c gāṅgeyaṃ bharataśreṣṭhaṃ dakṣiṇena ca bhāskaram
06,114.094a itaretaram āmantrya prāhus tatra manīṣiṇaḥ
06,114.094c bhīṣma eva mahātmā san saṃsthātā dakṣiṇāyane
06,114.095a ity uktvā prasthitān haṃsān dakṣiṇām abhito diśam
06,114.095c saṃprekṣya vai mahābuddhiś cintayitvā ca bhārata
06,114.096a tān abravīc chāṃtanavo nāhaṃ gantā kathaṃ cana
06,114.096c dakṣiṇāvṛtta āditye etan me manasi sthitam
06,114.097a gamiṣyāmi svakaṃ sthānam āsīd yan me purātanam
06,114.097c udagāvṛtta āditye haṃsāḥ satyaṃ bravīmi vaḥ
06,114.098a dhārayiṣyāmy ahaṃ prāṇān uttarāyaṇakāṅkṣayā
06,114.098c aiśvaryabhūtaḥ prāṇānām utsarge niyato hy aham
06,114.098e tasmāt prāṇān dhārayiṣye mumūrṣur udagāyane
06,114.099a yaś ca datto varo mahyaṃ pitrā tena mahātmanā
06,114.099c chandato mṛtyur ity evaṃ tasya cāstu varas tathā
06,114.100a dhārayiṣye tataḥ prāṇān utsarge niyate sati
06,114.100c ity uktvā tāṃs tadā haṃsān aśeta śaratalpagaḥ
06,114.101a evaṃ kurūṇāṃ patite śṛṅge bhīṣme mahaujasi
06,114.101c pāṇḍavāḥ sṛñjayāś caiva siṃhanādaṃ pracakrire
06,114.102a tasmin hate mahāsattve bharatānām amadhyame
06,114.102c na kiṃ cit pratyapadyanta putrās te bharatarṣabha
06,114.102e saṃmohaś caiva tumulaḥ kurūṇām abhavat tadā
06,114.103a nṛpā duryodhanamukhā niḥśvasya rurudus tataḥ
06,114.103c viṣādāc ca ciraṃ kālam atiṣṭhan vigatendriyāḥ
06,114.104a dadhyuś caiva mahārāja na yuddhe dadhire manaḥ
06,114.104c ūrugrāhagṛhītāś ca nābhyadhāvanta pāṇḍavān
06,114.105a avadhye śaṃtanoḥ putre hate bhīṣme mahaujasi
06,114.105b*0481_01 duḥkhārtās te tadā rājan kurūṇāṃ patayo 'bhavan
06,114.105c abhāvaḥ sumahān rājan kurūn āgād atandritaḥ
06,114.106a hatapravīrāś ca vayaṃ nikṛttāś ca śitaiḥ śaraiḥ
06,114.106c kartavyaṃ nābhijānīmo nirjitāḥ savyasācinā
06,114.107a pāṇḍavās tu jayaṃ labdhvā paratra ca parāṃ gatim
06,114.107c sarve dadhmur mahāśaṅkhāñ śūrāḥ parighabāhavaḥ
06,114.107e somakāś ca sapañcālāḥ prāhṛṣyanta janeśvara
06,114.108a tatas tūryasahasreṣu nadatsu sumahābalaḥ
06,114.108c āsphoṭayām āsa bhṛśaṃ bhīmaseno nanarta ca
06,114.109a senayor ubhayoś cāpi gāṅgeye vinipātite
06,114.109c saṃnyasya vīrāḥ śastrāṇi prādhyāyanta samantataḥ
06,114.110a prākrośan prāpataṃś cānye jagmur mohaṃ tathāpare
06,114.110c kṣatraṃ cānye 'bhyanindanta bhīṣmaṃ caike 'bhyapūjayan
06,114.111a ṛṣayaḥ pitaraś caiva praśaśaṃsur mahāvratam
06,114.111c bharatānāṃ ca ye pūrve te cainaṃ praśaśaṃsire
06,114.112a mahopaniṣadaṃ caiva yogam āsthāya vīryavān
06,114.112c japañ śāṃtanavo dhīmān kālākāṅkṣī sthito 'bhavat
06,115.001 dhṛtarāṣṭra uvāca
06,115.001a katham āsaṃs tadā yodhā hīnā bhīṣmeṇa saṃjaya
06,115.001c balinā devakalpena gurvarthe brahmacāriṇā
06,115.002a tadaiva nihatān manye kurūn anyāṃś ca pārthivān
06,115.002c na prāharad yadā bhīṣmo ghṛṇitvād drupadātmaje
06,115.003a tato duḥkhataraṃ manye kim anyat prabhaviṣyati
06,115.003c yad adya pitaraṃ śrutvā nihataṃ mama durmateḥ
06,115.004a aśmasāramayaṃ nūnaṃ hṛdayaṃ mama saṃjaya
06,115.004c śrutvā vinihataṃ bhīṣmaṃ śatadhā yan na dīryate
06,115.005a punaḥ punar na mṛṣyāmi hataṃ devavrataṃ raṇe
06,115.005c na hato jāmadagnyena divyair astraiḥ sma yaḥ purā
06,115.005d*0482_01 sa hato draupadeyena pāñcālyena śikhaṇḍinā
06,115.006a yad adya nihatenājau bhīṣmeṇa jayam icchatā
06,115.006c ceṣṭitaṃ narasiṃhena tan me kathaya saṃjaya
06,115.007 saṃjaya uvāca
06,115.007a sāyāhne nyapatad bhūmau dhārtarāṣṭrān viṣādayan
06,115.007c pāñcālānāṃ dadad dharṣaṃ kuruvṛddhaḥ pitāmahaḥ
06,115.008a sa śete śaratalpastho medinīm aspṛśaṃs tadā
06,115.008c bhīṣmo rathāt prapatitaḥ pracyuto dharaṇītale
06,115.009a hā heti tumulaḥ śabdo bhūtānāṃ samapadyata
06,115.009c sīmāvṛkṣe nipatite kurūṇāṃ samitikṣaye
06,115.010a ubhayoḥ senayo rājan kṣatriyān bhayam āviśat
06,115.010c bhīṣmaṃ śaṃtanavaṃ dṛṣṭvā viśīrṇakavacadhvajam
06,115.010e kuravaḥ paryavartanta pāṇḍavāś ca viśāṃ pate
06,115.011a khaṃ tamovṛtam āsīc ca nāsīd bhānumataḥ prabhā
06,115.011b*0483_01 kurupāṇḍavayoś chatre ādhāre ca dhanuṣmatām
06,115.011c rarāsa pṛthivī caiva bhīṣme śāṃtanave hate
06,115.012a ayaṃ brahmavidāṃ śreṣṭho ayaṃ brahmavidāṃ gatiḥ
06,115.012c ity abhāṣanta bhūtāni śayānaṃ bharatarṣabham
06,115.013a ayaṃ pitaram ājñāya kāmārtaṃ śaṃtanuṃ purā
06,115.013c ūrdhvaretasam ātmānaṃ cakāra puruṣarṣabhaḥ
06,115.014a iti sma śaratalpasthaṃ bharatānām amadhyamam
06,115.014c ṛṣayaḥ paryadhāvanta sahitāḥ siddhacāraṇaiḥ
06,115.015a hate śāṃtanave bhīṣme bharatānāṃ pitāmahe
06,115.015c na kiṃ cit pratyapadyanta putrās tava ca bhārata
06,115.016a vivarṇavadanāś cāsan gataśrīkāś ca bhārata
06,115.016c atiṣṭhan vrīḍitāś caiva hriyā yuktā hy adhomukhāḥ
06,115.017a pāṇḍavāś ca jayaṃ labdhvā saṃgrāmaśirasi sthitāḥ
06,115.017c sarve dadhmur mahāśaṅkhān hemajālapariṣkṛtān
06,115.018a bhṛśaṃ tūryaninādeṣu vādyamāneṣu cānagha
06,115.018c apaśyāma raṇe rājan bhīmasenaṃ mahābalam
06,115.018e ākrīḍamānaṃ kaunteyaṃ harṣeṇa mahatā yutam
06,115.019a nihatya samare śatrūn mahābalasamanvitān
06,115.019c saṃmohaś cāpi tumulaḥ kurūṇām abhavat tadā
06,115.020a karṇaduryodhanau cāpi niḥśvasetāṃ muhur muhuḥ
06,115.020c tathā nipatite bhīṣme kauravāṇāṃ dhuraṃdhare
06,115.020e hāhākāram abhūt sarvaṃ nirmaryādam avartata
06,115.021a dṛṣṭvā ca patitaṃ bhīṣmaṃ putro duḥśāsanas tava
06,115.021c uttamaṃ javam āsthāya droṇānīkaṃ samādravat
06,115.021d*0484_01 āgatas tvaramāṇas tu balena mahatā vṛtaḥ
06,115.021d*0484_02 sametya puruṣavyāghra tvaramāṇo mahārathaḥ
06,115.021d*0485_01 duḥśāsanaṃ drutataraṃ droṇavijñāpanāya tat
06,115.022a bhrātrā prasthāpito vīraḥ svenānīkena daṃśitaḥ
06,115.022c prayayau puruṣavyāghraḥ svasainyam abhicodayan
06,115.023a tam āyāntam abhiprekṣya kuravaḥ paryavārayan
06,115.023c duḥśāsanaṃ mahārāja kim ayaṃ vakṣyatīti vai
06,115.024a tato droṇāya nihataṃ bhīṣmam ācaṣṭa kauravaḥ
06,115.024c droṇas tad apriyaṃ śrutvā sahasā nyapatad rathāt
06,115.025a sa saṃjñām upalabhyātha bhāradvājaḥ pratāpavān
06,115.025c nivārayām āsa tadā svāny anīkāni māriṣa
06,115.026a vinivṛttān kurūn dṛṣṭvā pāṇḍavāpi svasainikān
06,115.026c dūtaiḥ śīghrāśvasaṃyuktair avahāram akārayan
06,115.027a vinivṛtteṣu sainyeṣu pāraṃparyeṇa sarvaśaḥ
06,115.027c vimuktakavacāḥ sarve bhīṣmam īyur narādhipāḥ
06,115.028a vyupāramya tato yuddhād yodhāḥ śatasahasraśaḥ
06,115.028c upatasthur mahātmānaṃ prajāpatim ivāmarāḥ
06,115.029a te tu bhīṣmaṃ samāsādya śayānaṃ bharatarṣabham
06,115.029c abhivādya vyatiṣṭhanta pāṇḍavāḥ kurubhiḥ saha
06,115.030a atha pāṇḍūn kurūṃś caiva praṇipatyāgrataḥ sthitān
06,115.030c abhyabhāṣata dharmātmā bhīṣmaḥ śāṃtanavas tadā
06,115.031a svāgataṃ vo mahābhāgāḥ svāgataṃ vo mahārathāḥ
06,115.031c tuṣyāmi darśanāc cāhaṃ yuṣmākam amaropamāḥ
06,115.032a abhinandya sa tān evaṃ śirasā lambatābravīt
06,115.032b*0486_01 paripārśve tava sutān sthitān udvīkṣya bhārata
06,115.032c śiro me lambate 'tyartham upadhānaṃ pradīyatām
06,115.032d*0487_01 etac chrutvā tu vacanaṃ bhīṣmād bhāgīrathīsutāt
06,115.033a tato nṛpāḥ samājahrus tanūni ca mṛdūni ca
06,115.033c upadhānāni mukhyāni naicchat tāni pitāmahaḥ
06,115.034a abravīc ca naravyāghraḥ prahasann iva tān nṛpān
06,115.034c naitāni vīraśayyāsu yuktarūpāṇi pārthivāḥ
06,115.035a tato vīkṣya naraśreṣṭham abhyabhāṣata pāṇḍavam
06,115.035c dhanaṃjayaṃ dīrghabāhuṃ sarvalokamahāratham
06,115.036a dhanaṃjaya mahābāho śiraso me 'sya lambataḥ
06,115.036c dīyatām upadhānaṃ vai yad yuktam iha manyase
06,115.037a sa saṃnyasya mahac cāpam abhivādya pitāmaham
06,115.037c netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt
06,115.038a ājñāpaya kuruśreṣṭha sarvaśastrabhṛtāṃ vara
06,115.038c preṣyo 'haṃ tava durdharṣa kriyatāṃ kiṃ pitāmaha
06,115.039a tam abravīc chāṃtanavaḥ śiro me tāta lambate
06,115.039c upadhānaṃ kuruśreṣṭha phalgunopanayasva me
06,115.039e śayanasyānurūpaṃ hi śīghraṃ vīra prayaccha me
06,115.040a tvaṃ hi pārtha mahābāho śreṣṭhaḥ sarvadhanuṣmatām
06,115.040c kṣatradharmasya vettā ca buddhisattvaguṇānvitaḥ
06,115.041a phalgunas tu tathety uktvā vyavasāyapurojavaḥ
06,115.041c pragṛhyāmantrya gāṇḍīvaṃ śarāṃś ca nataparvaṇaḥ
06,115.042a anumānya mahātmānaṃ bharatānām amadhyamam
06,115.042c tribhis tīkṣṇair mahāvegair udagṛhṇāc chiraḥ śaraiḥ
06,115.043a abhiprāye tu vidite dharmātmā savyasācinā
06,115.043c atuṣyad bharataśreṣṭho bhīṣmo dharmārthatattvavit
06,115.043d*0488_01 upadhāne tathā datte bhīṣmasya savyasācinā
06,115.043d*0488_02 bhīṣmo 'pi bharatāṃ śreṣṭhaḥ sarvadharmārthatattvavit
06,115.044a upadhānena dattena pratyanandad dhanaṃjayam
06,115.044b*0489_01 prāha sarvān samudvīkṣya bharatān bhārataṃ prati
06,115.044c kuntīputraṃ yudhāṃ śreṣṭhaṃ suhṛdāṃ prītivardhanam
06,115.045a anurūpaṃ śayānasya pāṇḍavopahitaṃ tvayā
06,115.045c yady anyathā pravartethāḥ śapeyaṃ tvām ahaṃ ruṣā
06,115.046a evam etan mahābāho dharmeṣu pariniṣṭhitam
06,115.046c svaptavyaṃ kṣatriyeṇājau śaratalpagatena vai
06,115.047a evam uktvā tu bībhatsuṃ sarvāṃs tān abravīd vacaḥ
06,115.047c rājñaś ca rājaputrāṃś ca pāṇḍavenābhi saṃsthitān
06,115.047d*0490_01 paśyadhvam upadhānaṃ me pāṇḍavenābhisaṃdhitam
06,115.048a śayeyam asyāṃ śayyāyāṃ yāvad āvartanaṃ raveḥ
06,115.048c ye tadā pārayiṣyanti te māṃ drakṣyanti vai nṛpāḥ
06,115.049a diśaṃ vaiśravaṇākrāntāṃ yadā gantā divākaraḥ
06,115.049c arciṣmān pratapaṃl lokān rathenottamatejasā
06,115.049e vimokṣye 'haṃ tadā prāṇān suhṛdaḥ supriyān api
06,115.050a parikhā khanyatām atra mamāvasadane nṛpāḥ
06,115.050c upāsiṣye vivasvantam evaṃ śaraśatācitaḥ
06,115.050e upāramadhvaṃ saṃgrāmād vairāṇy utsṛjya pārthivāḥ
06,115.051a upātiṣṭhann atho vaidyāḥ śalyoddharaṇakovidāḥ
06,115.051c sarvopakaraṇair yuktāḥ kuśalās te suśikṣitāḥ
06,115.052a tān dṛṣṭvā jāhnavīputraḥ provāca vacanaṃ tadā
06,115.052c dattadeyā visṛjyantāṃ pūjayitvā cikitsakāḥ
06,115.053a evaṃgate na hīdānīṃ vaidyaiḥ kāryam ihāsti me
06,115.053b*0491_01 bhavantaḥ kuśalā nityaṃ bhiṣajo vedanāharāḥ
06,115.053b*0491_02 uvāca putro gaṃgāyā na vaidyaiḥ kāryam asti me
06,115.053c kṣatradharmapraśastāṃ hi prāpto 'smi paramāṃ gatim
06,115.054a naiṣa dharmo mahīpālāḥ śaratalpagatasya me
06,115.054b*0492_01 etān pūjaya rājendra vastrālaṃkaraṇādibhiḥ
06,115.054c etair eva śaraiś cāhaṃ dagdhavyo 'nte narādhipāḥ
06,115.054d*0493_01 vidyās tiṣṭhanti kuśalāḥ sadā vyādhicikitsane
06,115.055a tac chrutvā vacanaṃ tasya putro duryodhanas tava
06,115.055c vaidyān visarjayām āsa pūjayitvā yathārhataḥ
06,115.056a tatas te vismayaṃ jagmur nānājanapadeśvarāḥ
06,115.056c sthitiṃ dharme parāṃ dṛṣṭvā bhīṣmasyāmitatejasaḥ
06,115.057a upadhānaṃ tato dattvā pitus tava janeśvara
06,115.057c sahitāḥ pāṇḍavāḥ sarve kuravaś ca mahārathāḥ
06,115.058a upagamya mahātmānaṃ śayānaṃ śayane śubhe
06,115.058c te 'bhivādya tato bhīṣmaṃ kṛtvā cābhipradakṣiṇam
06,115.059a vidhāya rakṣāṃ bhīṣmasya sarva eva samantataḥ
06,115.059c vīrāḥ svaśibirāṇy eva dhyāyantaḥ paramāturāḥ
06,115.059e niveśāyābhyupāgacchan sāyāhne rudhirokṣitāḥ
06,115.060a niviṣṭān pāṇḍavāṃś cāpi prīyamāṇān mahārathān
06,115.060c bhīṣmasya patanād dhṛṣṭān upagamya mahārathān
06,115.060e uvāca yādavaḥ kāle dharmaputraṃ yudhiṣṭhiram
06,115.061a diṣṭyā jayasi kauravya diṣṭyā bhīṣmo nipātitaḥ
06,115.061c avadhyo mānuṣair eṣa satyasaṃdho mahārathaḥ
06,115.062a atha vā daivataiḥ pārtha sarvaśastrāstrapāragaḥ
06,115.062c tvāṃ tu cakṣurhaṇaṃ prāpya dagdho ghoreṇa cakṣuṣā
06,115.063a evam ukto dharmarājaḥ pratyuvāca janārdanam
06,115.063c tava prasādād vijayaḥ krodhāt tava parājayaḥ
06,115.063e tvaṃ hi naḥ śaraṇaṃ kṛṣṇa bhaktānām abhayaṃkaraḥ
06,115.064a anāścaryo jayas teṣāṃ yeṣāṃ tvam asi keśava
06,115.064c raṣkitā samare nityaṃ nityaṃ cāpi hite rataḥ
06,115.064e sarvathā tvāṃ samāsādya nāścaryam iti me matiḥ
06,115.065a evam uktaḥ pratyuvāca smayamāno janārdanaḥ
06,115.065c tvayy evaitad yuktarūpaṃ vacanaṃ pārthivottama
06,116.001 saṃjaya uvāca
06,116.001a vyuṣṭāyāṃ tu mahārāja rajanyāṃ sarvapārthivāḥ
06,116.001c pāṇḍavā dhārtarāṣṭrāś ca abhijagmuḥ pitāmaham
06,116.002a taṃ vīraśayane vīraṃ śayānaṃ kurusattamam
06,116.002c abhivādyopatasthur vai kṣatriyāḥ kṣatriyarṣabham
06,116.003a kanyāś candanacūrṇaiś ca lājair mālyaiś ca sarvaśaḥ
06,116.003b*0494_01 avākirañ śāṃtanavaṃ tatra gatvā sahasraśaḥ
06,116.003c striyo bālās tathā vṛddhāḥ prekṣakāś ca pṛthagjanāḥ
06,116.003e samabhyayuḥ śāṃtanavaṃ bhūtānīva tamonudam
06,116.004a tūryāṇi gaṇikā vārās tathaiva naṭanartakāḥ
06,116.004c upānṛtyañ jaguś caiva vṛddhaṃ kurupitāmaham
06,116.005a upāramya ca yuddhebhyaḥ saṃnāhān vipramucya ca
06,116.005c āyudhāni ca nikṣipya sahitāḥ kurupāṇḍavāḥ
06,116.006a anvāsata durādharṣaṃ devavratam ariṃdamam
06,116.006c anyonyaṃ prītimantas te yathāpūrvaṃ yathāvayaḥ
06,116.007a sā pārthivaśatākīrṇā samitir bhīṣmaśobhitā
06,116.007c śuśubhe bhāratī dīptā divīvādityamaṇḍalam
06,116.007d*0495_01 upāsāṃ cakrire sarve kurupāṇḍavasainikāḥ
06,116.008a vibabhau ca nṛpāṇāṃ sā pitāmaham upāsatām
06,116.008c devānām iva deveśaṃ pitāmaham upāsatām
06,116.009a bhīṣmas tu vedanāṃ dhairyān nigṛhya bharatarṣabha
06,116.009b*0496_01 nānāpraharaṇair viddhaḥ śaratalpagatas tathā
06,116.009c abhitaptaḥ śaraiś caiva nātihṛṣṭamanābravīt
06,116.010a śarābhitaptakāyo 'haṃ śarasaṃtāpamūrchitaḥ
06,116.010c pānīyam abhikāṅkṣe 'haṃ rājñas tān pratyabhāṣata
06,116.011a tatas te kṣatriyā rājan samājahruḥ samantataḥ
06,116.011c bhakṣyān uccāvacāṃs tatra vārikumbhāṃś ca śītalān
06,116.012a upanītaṃ ca tad dṛṣṭvā bhīṣmaḥ śāṃtanavo 'bravīt
06,116.012c nādya tāta mayā śakyaṃ bhogān kāṃś cana mānuṣān
06,116.012d*0497_01 nedaṃ mama jalaṃ yogyaṃ pātuṃ naiva kṣamo hy aham
06,116.013a upabhoktuṃ manuṣyebhyaḥ śaraśayyāgato hy aham
06,116.013c pratīkṣamāṇas tiṣṭhāmi nivṛttiṃ śaśisūryayoḥ
06,116.013d*0498_01 evam uktvā tatovāca bhīṣmaḥ śaraśataiś citaḥ
06,116.013d*0498_02 payaḥ pāsyāmi gopālā gomayaṃ na tu gomayam
06,116.013d*0498_03 gomayenāgnivarṇena gomayaṃ na tu gomayam
06,116.014a evam uktvā śāṃtanavo dīnavāk sarvapārthivān
06,116.014c dhanaṃjayaṃ mahābāhum abhyabhāṣata bhārata
06,116.015a athopetya mahābāhur abhivādya pitāmaham
06,116.015c atiṣṭhat prāñjaliḥ prahvaḥ kiṃ karomīti cābravīt
06,116.016a taṃ dṛṣṭvā pāṇḍavaṃ rājann abhivādyāgrataḥ sthitam
06,116.016c abhyabhāṣata dharmātmā bhīṣmaḥ prīto dhanaṃjayam
06,116.017a dahyate 'daḥ śarīraṃ me saṃsyūto 'smi maheṣubhiḥ
06,116.017c marmāṇi paridūyante vadanaṃ mama śuṣyati
06,116.018a hlādanārthaṃ śarīrasya prayacchāpo mamārjuna
06,116.018b*0499_01 gomukhaiḥ pīḍyamānasya gaur naṣṭo mama gopate
06,116.018b*0499_02 gorasaṃ pātum icchāmi gobhir yac ca na dūṣitam
06,116.018c tvaṃ hi śakto maheṣvāsa dātum ambho yathāvidhi
06,116.019a arjunas tu tathety uktvā ratham āruhya vīryavān
06,116.019c adhijyaṃ balavat kṛtvā gāṇḍīvaṃ vyākṣipad dhanuḥ
06,116.020a tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ
06,116.020c vitresuḥ sarvabhūtāni śrutvā sarve ca pārthivāḥ
06,116.021a tataḥ pradakṣiṇaṃ kṛtvā rathena rathināṃ varaḥ
06,116.021c śayānaṃ bharataśreṣṭhaṃ sarvaśastrabhṛtāṃ varam
06,116.022a saṃdhāya ca śaraṃ dīptam abhimantrya mahāyaśāḥ
06,116.022c parjanyāstreṇa saṃyojya sarvalokasya paśyataḥ
06,116.022e avidhyat pṛthivīṃ pārthaḥ pārśve bhīṣmasya dakṣiṇe
06,116.023a utpapāta tato dhārā vimalā vāriṇaḥ śivā
06,116.023c śītasyāmṛtakalpasya divyagandharasasya ca
06,116.024a atarpayat tataḥ pārthaḥ śītayā vāridhārayā
06,116.024c bhīṣmaṃ kurūṇām ṛṣabhaṃ divyakarmaparākramaḥ
06,116.025a karmaṇā tena pārthasya śakraṣyeva vikurvataḥ
06,116.025c vismayaṃ paramaṃ jagmus tatas te vasudhādhipāḥ
06,116.026a tat karma prekṣya bībhatsor atimānuṣam adbhutam
06,116.026c saṃprāvepanta kuravo gāvaḥ śītārditā iva
06,116.027a vismayāc cottarīyāṇi vyāvidhyan sarvato nṛpāḥ
06,116.027c śaṅkhadundubhinirghoṣais tumulaṃ sarvato 'bhavat
06,116.028a tṛptaḥ śāṃtanavaś cāpi rājan bībhatsum abravīt
06,116.028c sarvapārthivavīrāṇāṃ saṃnidhau pūjayann iva
06,116.029a naitac citraṃ mahābāho tvayi kauravanandana
06,116.029c kathito nāradenāsi pūrvarṣir amitadyutiḥ
06,116.030a vāsudevasahāyas tvaṃ mahat karma kariṣyasi
06,116.030c yan notsahati devendraḥ saha devair api dhruvam
06,116.031a vidus tvāṃ nidhanaṃ pārtha sarvakṣatrasya tadvidaḥ
06,116.031c dhanurdharāṇām ekas tvaṃ pṛthivyāṃ pravaro nṛṣu
06,116.032a manuṣyā jagati śreṣṭhāḥ pakṣiṇāṃ garuḍo varaḥ
06,116.032c sarasāṃ sāgaraḥ śreṣṭho gaur variṣṭhā catuṣpadām
06,116.033a ādityas tejasāṃ śreṣṭho girīṇāṃ himavān varaḥ
06,116.033c jātīnāṃ brāhmaṇaḥ śreṣṭhaḥ śreṣṭhas tvam asi dhanvinām
06,116.034a na vai śrutaṃ dhārtarāṣṭreṇa vākyaṃ; saṃbodhyamānaṃ vidureṇa caiva
06,116.034c droṇena rāmeṇa janārdanena; muhur muhuḥ saṃjayenāpi coktam
06,116.035a parītabuddhir hi visaṃjñakalpo; duryodhano nābhyanandad vaco me
06,116.035c sa śeṣyate vai nihataś cirāya; śāstrātigo bhīmabalābhibhūtaḥ
06,116.036a tataḥ śrutvā tad vacaḥ kauravendro; duryodhano dīnamanā babhūva
06,116.036c tam abravīc chāṃtanavo 'bhivīkṣya; nibodha rājan bhava vītamanyuḥ
06,116.037a dṛṣṭaṃ duryodhanedaṃ te yathā pārthena dhīmatā
06,116.037c jalasya dhārā janitā śītasyāmṛtagandhinaḥ
06,116.037e etasya kartā loke 'smin nānyaḥ kaś cana vidyate
06,116.038a āgneyaṃ vāruṇaṃ saumyaṃ vāyavyam atha vaiṣṇavam
06,116.038c aindraṃ pāśupataṃ brāhmaṃ pārameṣṭhyaṃ prajāpateḥ
06,116.038e dhātus tvaṣṭuś ca savitur divyāny astrāṇi sarvaśaḥ
06,116.039a sarvasmin mānuṣe loke vetty eko hi dhanaṃjayaḥ
06,116.039c kṛṣṇo vā devakīputro nānyo vai veda kaś cana
06,116.039e na śakyāḥ pāṇḍavās tāta yuddhe jetuṃ kathaṃ cana
06,116.040a amānuṣāṇi karmāṇi yasyaitāni mahātmanaḥ
06,116.040c tena sattvavatā saṃkhye śūreṇāhavaśobhinā
06,116.040e kṛtinā samare rājan saṃdhis te tāta yujyatām
06,116.041a yāvat kṛṣṇo mahābāhuḥ svādhīnaḥ kurusaṃsadi
06,116.041c tāvat pārthena śūreṇa saṃdhis te tāta yujyatām
06,116.042a yāvac camūṃ na te śeṣāṃ śaraiḥ saṃnataparvabhiḥ
06,116.042c nāśayaty arjunas tāvat saṃdhis te tāta yujyatām
06,116.043a yāvat tiṣṭhanti samare hataśeṣāḥ sahodarāḥ
06,116.043c nṛpāś ca bahavo rājaṃs tāvat saṃdhiḥ prayujyatām
06,116.044a na nirdahati te yāvat krodhadīptekṣaṇaś camūm
06,116.044c yudhiṣṭhiro hi tāvad vai saṃdhis te tāta yujyatām
06,116.045a nakulaḥ sahadevaś ca bhīmasenaś ca pāṇḍavaḥ
06,116.045b*0500_01 yāvat kṣatraṃ na nighnanti tāvat saṃdhir vidhīyatām
06,116.045c yāvac camūṃ mahārāja nāśayanti na sarvaśaḥ
06,116.045e tāvat te pāṇḍavaiḥ sārdhaṃ saubhrātraṃ tāta rocatām
06,116.046a yuddhaṃ madantam evāstu tāta saṃśāmya pāṇḍavaiḥ
06,116.046c etat te rocatāṃ vākyaṃ yad ukto 'si mayānagha
06,116.046e etat kṣemam ahaṃ manye tava caiva kulasya ca
06,116.047a tyaktvā manyum upaśāmyasva pārthaiḥ; paryāptam etad yat kṛtaṃ phalgunena
06,116.047c bhīṣmasyāntād astu vaḥ sauhṛdaṃ vā; saṃpraśleṣaḥ sādhu rājan prasīda
06,116.048a rājyasyārdhaṃ dīyatāṃ pāṇḍavānām; indraprasthaṃ dharmarājo 'nuśāstu
06,116.048c mā mitradhruk pārthivānāṃ jaghanyaḥ; pāpāṃ kīrtiṃ prāpsyase kauravendra
06,116.049a mamāvasānāc chāntir astu prajānāṃ; saṃgacchantāṃ pārthivāḥ prītimantaḥ
06,116.049c pitā putraṃ mātulaṃ bhāgineyo; bhrātā caiva bhrātaraṃ praitu rājan
06,116.050a na ced evaṃ prāptakālaṃ vaco me; mohāviṣṭaḥ pratipatsyasy abuddhyā
06,116.050b*0501_01 tapsyasyante lobhabhāvāt tvam evaṃ
06,116.050b*0501_02 ye cāpy anye bhūmipālāḥ sametāḥ
06,116.050c bhīṣmasyāntād etadantāḥ stha sarve; satyām etāṃ bhāratīm īrayāmi
06,116.050c*0502_01 diṣṭaṃ gantā tyaktadharmārthakāmaḥ
06,116.050c*0502_02 putrabhrātṛjñātisaṃbandhihīnaḥ
06,116.050c*0502_03 evaṃ vo 'stu viditaṃ kauraveyāḥ
06,116.051a etad vākyaṃ sauhṛdād āpageyo; madhye rājñāṃ bhārataṃ śrāvayitvā
06,116.051c tūṣṇīm āsīc chalyasaṃtaptamarmā; yatvātmānaṃ vedanāṃ saṃnigṛhya
06,116.051d*0503_01 dharmārthasahitaṃ vākyaṃ śrutvā hitam anāmayam
06,116.051d*0503_02 nārocayata putras te mumūrṣur iva bheṣajam
06,117.001 saṃjaya uvāca
06,117.001a tatas te pārthivāḥ sarve jagmuḥ svān ālayān punaḥ
06,117.001c tūṣṇīṃbhūte mahārāja bhīṣme śaṃtanunandane
06,117.002a śrutvā tu nihataṃ bhīṣmaṃ rādheyaḥ puruṣarṣabhaḥ
06,117.002c īṣad āgatasaṃtrāsaḥ tvarayopajagāma ha
06,117.003a sa dadarśa mahātmānaṃ śaratalpagataṃ tadā
06,117.003c janmaśayyāgataṃ devaṃ kārttikeyam iva prabhum
06,117.004a nimīlitākṣaṃ taṃ vīraṃ sāśrukaṇṭhas tadā vṛṣaḥ
06,117.004b*0504_01 bhīṣma bhīṣma mahābāho ity uvāca mahādyutiḥ
06,117.004c abhyetya pādayos tasya nipapāta mahādyutiḥ
06,117.005a rādheyo 'haṃ kuruśreṣṭha nityaṃ cāṣkigatas tava
06,117.005c dveṣyo 'tyantam anāgāḥ sann iti cainam uvāca ha
06,117.006a tac chrutvā kuruvṛddhaḥ sa balāt saṃvṛttalocanaḥ
06,117.006c śanair udvīkṣya sasneham idaṃ vacanam abravīt
06,117.007a rahitaṃ dhiṣṇyam ālokya samutsārya ca rakṣiṇaḥ
06,117.007c piteva putraṃ gāṅgeyaḥ pariṣvajyaikabāhunā
06,117.008a ehy ehi me vipratīpa spardhase tvaṃ mayā saha
06,117.008c yadi māṃ nābhigacchethā na te śreyo bhaved dhruvam
06,117.009a kaunteyas tvaṃ na rādheyo vidito nāradān mama
06,117.009a*0505_01 **** **** na tavādhirathaḥ pitā
06,117.009a*0505_02 sūryajas tvaṃ mahābāho
06,117.009c kṛṣṇadvaipāyanāc caiva keśavāc ca na saṃśayaḥ
06,117.010a na ca dveṣo 'sti me tāta tvayi satyaṃ bravīmi te
06,117.010c tejovadhanimittaṃ tu paruṣāṇy aham uktavān
06,117.011a akasmāt pāṇḍavān hi tvaṃ dviṣasīti matir mama
06,117.011c yenāsi bahuśo rūkṣaṃ coditaḥ sūryanandana
06,117.011d*0506_01 jāto 'si dharmalopena tatas te buddhir īdṛśī
06,117.011d*0506_02 nīcāśrayān matsareṇa dveṣiṇī guṇinām api
06,117.011d*0506_03 tenāsi bahuśo rūkṣaṃ śrāvitaḥ kurusaṃsadi
06,117.012a jānāmi samare vīryaṃ śatrubhir duḥsahaṃ tava
06,117.012c brahmaṇyatāṃ ca śauryaṃ ca dāne ca paramāṃ gatim
06,117.013a na tvayā sadṛśaḥ kaś cit puruṣeṣv amaropama
06,117.013c kulabhedaṃ ca matvāhaṃ sadā paruṣam uktavān
06,117.014a iṣvastre bhārasaṃdhāne lāghave 'strabale tathā
06,117.014c sadṛśaḥ phalgunenāsi kṛṣṇena ca mahātmanā
06,117.015a karṇa rājapuraṃ gatvā tvayaikena dhanuṣmatā
06,117.015c tasyārthe kururājasya rājāno mṛditā yudhi
06,117.016a tathā ca balavān rājā jarāsaṃdho durāsadaḥ
06,117.016c samare samaraślāghī tvayā na sadṛśo 'bhavat
06,117.017a brahmaṇyaḥ satyavādī ca tejasārka ivāparaḥ
06,117.017c devagarbho 'jitaḥ saṃkhye manuṣyair adhiko bhuvi
06,117.018a vyapanīto 'dya manyur me yas tvāṃ prati purā kṛtaḥ
06,117.018c daivaṃ puruṣakāreṇa na śakyam ativartitum
06,117.019a sodaryāḥ pāṇḍavā vīrā bhrātaras te 'risūdana
06,117.019c saṃgaccha tair mahābāho mama ced icchasi priyam
06,117.020a mayā bhavatu nirvṛttaṃ vairam ādityanandana
06,117.020c pṛthivyāṃ sarvarājāno bhavantv adya nirāmayāḥ
06,117.021 karṇa uvāca
06,117.021a jānāmy ahaṃ mahāprājña sarvam etan na saṃśayaḥ
06,117.021c yathā vadasi durdharṣa kaunteyo 'haṃ na sūtajaḥ
06,117.022a avakīrṇas tv ahaṃ kuntyā sūtena ca vivardhitaḥ
06,117.022c bhuktvā duryodhanaiśvaryaṃ na mithyā kartum utsahe
06,117.022d*0507_01 vasudevasuto yadvat pāṇḍavāya dṛḍhavrataḥ
06,117.023a vasu caiva śarīraṃ ca yad udāraṃ tathā yaśaḥ
06,117.023c sarvaṃ duryodhanasyārthe tyaktaṃ me bhūridakṣiṇa
06,117.023e kopitāḥ pāṇḍavā nityaṃ mayāśritya suyodhanam
06,117.023f*0508_01 tathā duryodhanasyārthe vīramārganiṣeviṇā
06,117.023f*0509_01 mā caitad vyādhimaraṇaṃ kṣatraṃ syād iti kaurava
06,117.024a avaśyabhāvī vai yo 'rtho na sa śakyo nivartitum
06,117.024c daivaṃ puruṣakāreṇa ko nivartitum utsahet
06,117.025a pṛthivīkṣayaśaṃsīni nimittāni pitāmaha
06,117.025c bhavadbhir upalabdhāni kathitāni ca saṃsadi
06,117.026a pāṇḍavā vāsudevaś ca viditā mama sarvaśaḥ
06,117.026c ajeyāḥ puruṣair anyair iti tāṃś cotsahāmahe
06,117.026d*0510_01 vijayiṣye raṇe pāṇḍūn iti me niścitaṃ matam
06,117.026d*0510_02 na cec chakyam avasraṣṭuṃ vairam etat sudāruṇam
06,117.026d*0510_03 dhanaṃjayena yotsye 'haṃ svadharmaprītamānasaḥ
06,117.026d*0511_01 adharmaṃ vyādhimaraṇaṃ kṣatriyasya pitāmaha
06,117.027a anujānīṣva māṃ tāta yuddhe prītamanāḥ sadā
06,117.027c anujñātas tvayā vīra yudhyeyam iti me matiḥ
06,117.028a duruktaṃ vipratīpaṃ vā saṃrambhāc cāpalāt tathā
06,117.028c yan mayāpakṛtaṃ kiṃ cit tad anukṣantum arhasi
06,117.029 bhīṣma uvāca
06,117.029a na cec chakyam athotsraṣṭuṃ vairam etat sudāruṇam
06,117.029c anujānāmi karṇa tvāṃ yudhyasva svargakāmyayā
06,117.030a vimanyur gatasaṃrambhaḥ kuru karma nṛpasya hi
06,117.030c yathāśakti yathotsāhaṃ satāṃ vṛtteṣu vṛttavān
06,117.031a ahaṃ tvām anujānāmi yad icchasi tad āpnuhi
06,117.031c kṣatradharmajitāṃl lokān saṃprāpsyasi na saṃśayaḥ
06,117.032a yudhyasva nirahaṃkāro balavīryavyapāśrayaḥ
06,117.032c dharmo hi yuddhāc chreyo 'nyat kṣatriyasya na vidyate
06,117.033a praśame hi kṛto yatnaḥ sucirāt suciraṃ mayā
06,117.033c na caiva śakitaḥ kartuṃ yato dharmas tato jayaḥ
06,117.034 saṃjaya uvāca
06,117.034a evaṃ bruvantaṃ gāṅgeyam abhivādya prasādya ca
06,117.034c rādheyo ratham āruhya prāyāt tava sutaṃ prati
06,117.034d*0512_01 ya idaṃ śṛṇuyād bhaktyā bhīṣmaparva mahādbhutam
06,117.034d*0512_02 ājanmasaṃcitāt pāpān mucyate nātra saṃśayaḥ
06,117.034d*0512_03 bhīṣmaparva idaṃ śrutvā śatabhojyaṃ tu dāpayet
06,117.034d*0512_04 sarvatīrthaphalaṃ caiva sarvayajñaphalaṃ labhet
06,117.034d*0512_05 etad vai parvadānaṃ ca dattvā svarṇādidakṣiṇām
06,117.034d*0512_06 samāhitaphalāvāptir jāyate nātra saṃśayaḥ
06,117.034d*0512_07 aśvamedhasahasrasya rājasūyaśatasya ca
06,117.034d*0512_08 gavāṃ koṭipradānasya phalaṃ syād bhīṣmaparvaṇi
06,117.034d*0512_09 bhīṣmaparva idaṃ śrutvā pūjayed yas tu vācakam
06,117.034d*0512_10 tena brahmā ca rudraś ca viṣṇuś ca vasavas tathā
06,117.034d*0512_11 pūjitā ṛṣayaḥ sarve pitaraś ca sahāgnibhiḥ
06,117.034d*0512_12 prasanne vācake vipre prasannāḥ sarvadevatāḥ
06,117.034d*0512_13 dharmārthakāmamokṣāṇāṃ sa phalaṃ prāpnuyān naraḥ
06,117.034d*0512_14 pañca ślokasahasrāṇi tathā hy aṣṭau śatāni ca
06,117.034d*0512_15 ślokāś ca caturāśītiḥ proktā vyāsena dhīmatā
06,117.034d*0513_01 śraddhayā parayā yukto bhīṣmaparva śṛṇoti yaḥ
06,117.034d*0513_02 mucyate brahmahatyāyā jayaṃ vai labhate dhruvam
06,117.034d*0513_03 brāhmaṇān bhojayet samyag vastrālaṃkāragodhanaiḥ
06,117.034d*0513_04 pūjayec caiva vaktāraṃ bhīṣmaparvaṇi vai gṛhī